ङ्ग तनिशक्तिविषयानुक्रमणिका । विषयाः \.% ण परशर्थत्वाकषेप, परार्षत्वानिवननम्‌ फ तिकारन्ःम रप फतिकारतेःबनि वनन] [3 "4 खाङ्धत्वनिरूपणम्‌ स्वामिपताद्धत्वपरिष्कारः नन म [4 [५ 9 भ ® आशङ्खत्वम्य नतयद्यायायत्वा्मापि [विनिगमकम्‌ पराभिमत प्रार्चानात्ताद्धत्वगक्षणपरिप्कार,, तत्वण्डन्‌ चे प्ररामिमताद्नत्लक्षेणं तत्तिराकरण च कर्वर्थत्वपुरुषा्थत्वाक्षषः तन्त्ररत्न पाथपारापमिश्रोक्तक्रत्वयपुस्पाथन्क्षणम्‌ तन्शररत्नाक्तक्रलवथ पुरुषाक्षणद्‌षणम्‌ शा खदीपिकोत्त कत्तथपुरषारयलक्षणं तद्दूषणं च खण्डदेवाभिमतकत्वथंपरुषार्थटक्षणम्‌ खण्टद्वाभिमतक्तत्वभेपुरपानल्क्षण यथाश्चने दे पामिधानम्‌ । स्वाभिमनक्रत्व"( परेषा चलश्षण स्नोक्त सश्तणे ¡ परापाठतदृषणनिरसश्च कृत्वधेपुरपानय. प्रत्येकमवाननरमेद समनिप त्यापक्रारकः लक्षणम्‌ पराभिमनमनिपत्य,पकारकृटह्तणानिर। स, आरादुपकारकलश्षणम्‌ ५ अद्कत्वे च श्रुत्यादीनि पट्‌ प्रमाणानि ्रुतिस्वरूपक्षप' नम्याक्तश्रुतिलक्षणम्‌ नव्योक्तश्रुतिरक्षणे स्वोकीततदाशयक्िरण तत्परमथेनं च पृष्ठमख्या | १२४१११४६ ११४६११४५ ६\९ ४१४८-११४९ १६४८९ ११४९-११५१ {१५१११९५२ ११९२ ११९३ ८१५६ ११५९३-१६५४ १६१५४ ११९४११९९ ११९९ ११५१ (45५ ५७ १५५०. ११६१ ११६२ ११६२- ११६९२ ११६३ { {६२- ११६ [ १." बिषथाः नन्याक्तश्रुतिटक्षणदृषणम्‌ स्वामिप्रेतशरुतिलक्षणम्‌ पराभिमनऽह्खत्व्रपाणान्नमनश्ुतिरिमाग,) तेछधक्षण च तिनियोनेचील तः प्षीनेशरिरनणदृषण भ्‌ प्राचनोक्तनिङ्गर 1०1५ नव्योक्ताटिङ्गयक्षण टये तह्ट्तणमयन्वयश्च लिङ्गविभग, प्राचीनाभिमतवाक्यरक्षणम नस्याभिमनव।क्यलक्षणं तत्समन्वयश्च ओदुम्बराधिकरणपिद्धान्तक्षेप' तत्समाधाम च वाक्यलक्षणम्योदाहरणविरेषऽ्याषिशङ्का, तरभमाधिश्च प्राचीनोक्तव।क्यटक्षणम्य परामिमनपरिपर,) तत्लण्डन च वाकंयलक्षणम्य लक्ष्यनिर्देश मन्त्रवाक्यलक्षणम्‌ मन्तवाक्यव्राह्मणवाकंथा्बलाबरवितक प्रकरणटक्षणाक्षिषः म्वाभिमतध्रकरणलन्तणम्‌ नव्याभिमतव्रकरणव्लणम्‌ प्राचीनाभिमतप्रकरणलक्षण, नदृदूषण च प्रकरणस्याङ्गष्वपरामाण्यप्रकर प्राचनोक्तम्थानयक्षणं तल्निष्कर्षश्च नन्योक्तम्थानयक्षणम्‌ परामिमततम्थानलक्षणं तदृदृषण च स्थानविभाग., तत्तदुदाहरण च स्थानाव्रान्तरभेदाना बलाबलविवेकः प्राचीनोक्तममाष्याटक्षणम्‌ प्राचीनोाक्तत्तमाख्याटक्षणनिप्कर्ष. सौगिकत्वातेप , ततिवेचनं च । म्वाभप्ेत्माछ्यागक्षणम्‌ समाख्याविमागः, तदुदराह्रण च पृ पंख्या।। ११९७-१११८ ११६८- ११७० ११७० ११५० {१७० -११७१ १४७१ ११७१११७६ ११७४-! १७९ ११७५९ ११७५- ११७९ ११७९-१ १७८ ११७८- १८० ११८० ११८०-११८। ११८१-११८२ ११८२११८२ ११८२३-११८४ १{८४-११८९ ११८९ ११८५- ११८६ ११८६ ११८७ ११८७ ११८७-११८८ ११८८ ११८८-१ १८९ ११८९ [ ३1 विषयाः पृष्ठस॑रुया। पमाषटयाया अङ्कत्वप्रामाण्यप्रकरार ११८९११९० ्रत्यादिप्रमाणकाङ्गत्वोपपहार. स्वकृतग्रःधभ्य सफटत्वोऽन्याप्तः ११९१ स्वज्तम्रन्येऽभिकारिकथनम्‌ समाप्ता चङ्कत्वनि रुक्तिजिषयानुक्रमभिक्रा । णन अ अन ॐ वत्सदष्रह्मणे नमः । श्रीमन्पुरारिमिश्रविरविता । अङ्गतवनिरुक्तिः। नमामि दुरजां स्वीयकुलनादययिदेवताम्‌ | सर्वामी्टफलप्राप्यै ब्रह्मदिमिरमिष्टताम्‌ ॥ मुरारपपेवनशुद्धनुद्धिः कुपारिर्परोत्तमतानुपारै । भुरारिरङकत्वनिरक्तिमेता करोति सथ्यक्तिगमैस्ेताम्‌ ॥ तत्राङ्गतवं न तावल्ञाति., तत्पाधकामावात्‌ । च्रियात्वदिजान। प्ताकयोच्च । जात्या. दिपाघारणाङ्गत्वस्य जातित्वायोगा | (व्रीहमियनेत' इत्यादौ व्र हिषदवाच्यजात्यदिरेव द्न्यपारैच्छेदद्रारा यागाङ्कत्वस्य तिद्धान्ततिद्ध.व।त्‌ | अद्धत्वस्य सनिरूपकेत्वेन जाति. स्वायोगाच्च । सकटाङ्गस।ध।रणानुगत।क।रप्रतीतेर भावादेव न।खंण्डे।प। धित्वम्‌ | अतः 4 शेषैः पर्‌।भेत्वात्‌ ' हति पत्रेण परात्वमेव ङ्त्व जमिनिराह । न च सूत्र हेषत्वाष. 1 ५९ पः रपयीयाङ्कत्वे साध्ये परारथत्वम्य पश्चम्या हेवुत्वोत्त हेतोश्च पताध्याभिन्नःवात्कथमङ्गत्वस्य पराभेत्वरूपत्वमिति वाच्यम्‌ । तत्र २११दवाच्यत्वभ्य साध्यत्वात्‌ | सत एव शेषपद्‌- वाच्यत्वानुमनि, इतरमेदसाध्यक) नुमान इव पल्तत।वच्छेदकमेतदेव । अस्मन्मते साध्यव- दन्यवृत्तित्वरूपसाध्यसामान।धिकरण्याघटितस्यारि्ञ।नम्येगानमि तिहेटतया पक्षतावच्छ. दकहेत्वोरेक्येऽपि सिद्धतताषनासंभवात्‌ । प्रहृतानुमानस्य व्यत्िरेवयनुमानत्वेन प्ाध्या. मावभ्यापकीमृत।मावप्रतियोगित्वरूपन्यतिरेकम्य।पिक्ञानस्यानुमितिहैदुत्वेन तदभावाच्च । वस्तुतो म्यापकप्त।मानाधिकरण्यरूपन्याधिज्ञानस्यानुमिीतहेतुतविन पक्षताव्च्छेदकहेत्वो" रेक्ये न तिद्धसाधनम्‌ । प्षातिवरछदकरूपटेते साप्यसाम।न। धिकरण्यग्रहकले तुस्य- वित्तिवि्यतया साध्ये पक्षताव्च्छद्‌का!यिकरणवृक्तित्वमा>ऽपि पश्षतावच्छेद्‌कावच्छिन्न. विशेष्यताकसाध्यवत्तानिषयामावात्‌ । अत॒ एव पएरथिर्वारव)देरपि परथिव्यादिरक्षेणत्व- मुक्तं ताकिंकैरित्यन्यदेतत्‌ । शेषपदृशक्यतावन्छेदकमप्येतदेव । जन्यानिरुक्तेः । अत्‌ एष शेषत्वस्य वक्ष्यमाणरीत्या नानात्वेन तत्पदं नानाभ॑कं बोध्यम्‌ | अथ कं नाम्‌ परार्थत्वम्‌ | न तावत्परोपकारकत्वम्‌ । तद्धि यद्यदुपकारकं तत्तद- कमिति विरिष्य निर्वाच्यम्‌ । तथा च कृष्यादौ यागाच्धत्वप्रसङ्ः । नापि विहितत्वघ- टितं तत्‌ । पशवङ्गमूतप्रयाजगेदोहनादीना पुरोडाशप्रणयनाञुषकारकत्वेन तटङकत्वापततः । अथान्यानुपकारकत्वघटितं तत्‌ । प्रयाजादीनां पुरो दाशादयुपकारकत्वेऽपि पुरोडाश्षाचन्यप. शुपक।रकत्वानेक्ताङ्त्प्रसङ्ग इति चत्‌ । उक्तानां पञ्द्गतवानापततेः | अयान्यापयु- ्त्ववटिते एत्‌ । प्रयाजादीना पशव्गपुराडाशाधुपक।रकत्वेऽपि तदप्रयुक्तत्वान्नव्या्िः | १ स्वस्वाभटेति पा०। २(अन्३पा०१अ०् पु०२ )। ११५४२ अङ्गत्वनिरुकतिः। [ अङ्कत्वनिरूपणम्‌ ] पुरोडाशादन्यपुषयुक्तःवाच्च न पुरोडाक्षाथक्गतवप्रसक्ग इति चेत्‌ । परहृतिपरयुक्तङ्गाना धिङृत्यज्गत्यानापत्तेः । ननु यदन्यमात्राप्रयुक्तत्वे स्ति यदुपकारक यत्तत्तदङ्कम्‌ । यद्‌- म्यमाश्रपरयक्तस्वे च यदुप्रयुकतत्व सति यद्न्यपयृक्तत्वम्‌ ' ल।घवात्‌ । यदप्रयुक्तत्यस्थैष निवेशेऽप्रयाभ्यकाषठदेशाचय्गेन्यापिः 1 अतो विरिष्टामावपतपत्तये यदन्यप्युक्तत्वरूपं विद्यम्‌ । एवं च प्रङताङ्खानां विङृत्यन्यप्रकृतिपरयुक्ततवेऽपि विङृत्यपरयुक्तत्वामावा- द्िकेषणा मावपरयुक्तविद्चिष्टठामावपतत्वेन - यदन्यमात्राप्रयुक्तत्वम्‌ । अते। ना्परा्तिरिति चेन्न । पुरोडाशकशठस्य तुषोपवापाङ्त्व। पत्त; ! ‹ पुरोडाशकपाटेल तुषानुप्वपति › इत्यत्र हि “कपर्षु पुरोडाशं भपयति' इत्यनेन पुरोडाशप्रयुक्तत्वनावगतस्यैव कपटस्य दुपोपवापा त्वेन विधानातपरोड।शकपारस्य न उपे पवापप्रयुक्तत्वमितयुक्त चूर | अतस्तु. षोपवापान्यपुरोड।शमात्प्युक्तत्वात्पुडाश्चकपाठस्य तुपोपवापा्घत्वानापति, | यदि तु यद्न्यप्रयक्तत्वानकवच्छेदकयदुपक।रकतावच्छेद करूपव्त्त्तदङ्गमित्यनवच्छेः कत्वघटितं तत्‌ । तथा च प्राकृता ज्घानां विकृत्यङ्गत्वापपात्तः। तथा हि । प्रक्ृताज्वाना तावद्वकृत्युप कारकत्व न प्रकृतिपरयुक्तत्वावच्छेद्कसमित्वादिन। । समिच्वादेरनलेगतत्वेन प्रत्यकानि- देशकल्पने गौरवापत्तेः अपि तु दशेपूणमाप्तप्तबन्ध्यजत्वेन सर्वाण्य न्यनगमय्य दशपू. मातमनन्धयङ्ेविकृतिमृपकुयादित्येकातिदेशकलनया निरुक्त रूपेणोपक्रारकत्वम्‌ । प्रन युक्तत्वं ठु तततद्वाक्येस्तत्तद्रपेणेवावगतमिति तततददुपस्यैव परक्तिप्यु्तत्वावच्छेदकत्वम्‌ | अतश्च वि्ृत्यन्यप्रयुक्तत्वानवच्छेदकपरक्तिपचन्ध्यङ्गत्वरूपविङृत्युपका रकता वच्छेद्कध. मवत्वान्न प्राकृताङ्गाना विकृलङ्गत्वानापरतिः। न वा पुरोऽ।शकपारस्य ठुपोषवापाह्धत्वा. नापत्तिः । कपाटडत्वस्य पुरोडाशरपरयुक्तत्वावच्छेदकत्वेन परोडाशीयत्वस्य च तुषोपा प।पक।रकतावच्छेद्कत्वेन पुरोडाशपरयक्ततानवच्छेद कपुर डा री यत्वरूप दषो पव।पोपकार्‌ केता वच्छेदकङ्पव्वादिति विभाग्येत । तद्‌। मेद्नहोमस्य दश्पृणैमाप्ताङ्कत्वानापाकतैः | मेद्नरूपनिमित्तप्युक्तत्वावच्छेद्कवि नातीयह मत्वस्येव दर्श पृणेमापोपकरारकनावच्छेदुक त्वात्‌ । न च प्कृतेऽन्यप्रयुक्तत्वम्‌, अन्यनिष्ठादश्यतानिरूपकड़ तिविषयत्वम्‌ | तत्र चे।द्रथत्वमप्सतत्वरूपं न त्वनुपाद्येपश्चकप्त। धारणम्‌, तथा च भेदनादिद्पे निमित्त, १ एव यदन्यपरयुकतत्वस्येव निवे विङृत्यन्यगरृतिप्रयुक्तानाम इगाना विहृत्यङ्गत्वानापात्ते । अत) यदप्रयुक्ततवरूपं विंरोषणमिति च बोध्यम्‌ । २ (अ०्य्पा० १अ० ११०२६) इत्य भरेति शेष । ३ अनुपादेथप्चकस्नाधारणयुदेरयत्वे च, कृतिसमवायाषरितसंबन्धेन प्रकृतमावनान्विन्‌. सति प्रकृतविधेभ्रयुकत्यविषयत्वरूपं जेयम्‌ , देश काटो निभित्त च फर सस्का्मेव च। मीमासानिपुणा प्राहुरनुपादेयपश्कश्‌ ॥ इत्यभियुक्तश्रक्िदधथः देशण्द्‌) नामनुपदेयत्वं विवक्षितम्‌ । कतुस्तद्‌कत्वस्य चापादेय.वेनामिमतस्य विधिप्रयुक्त्यविषयत्वेन नत्नातिन्याप्निवारणाय कृतितमवायाधरितस्वन्धेनेदया्यं विकषेषणम्‌ । यागादावत्तिव्य्तिवारणाय अरहृतविधिबोचिततानुष्ठानविषयत्वरूप अ्कृततविधि्रयुक्त्यचिप- यत्वमिति च बोध्यम्‌ । [ अङ्कतवनिरूषणम्‌ ] अङ्कतनिरक्तिः | ११४३ उक्तविधोदेशयत्वा मावाननिर्कत्रयुक्ततावच्छेदकःत्वं विनाततीयहोमत्वेऽक्ततप्रिति वाच्यम्‌ | तथाऽपीन्धियादिपरयुक्तत्वावच्छेदकदधित्वादरिनैव होमोपकारकत्वादध्नो होमाङ्गत्वाना- पतेः । होमग्युक्तत्वावच्छेदकद्‌ धित्वादिनेन्दरयोपकारकत्वात्तदङ्गत्वानापरततेश्च | रवित्व विनातयिस्व्ग्युक्तत्वावच्छेदकद्‌ शं पणमापत्वादिनैव पापक्षयो र्कत्वावच्छेदृकदशैप्‌- णैमापरादीना पापक्षयाङ्गत्वानापत्ति"। न हि स्वगयुक्तत्वावच्छेदकवेनत्यातीरक्ति पापक्ष- योपकारकरतावच्छेदकं वैजात्यमत्ति, तथात्वे स्वगाथ॑मनुषितप्रयोगेण नित्यस्य प्पङ्गि. द्धचनापत्तः । अपि च दृशपू्णमासप्युक्तत्वावच्छेदकाञयमागत्वेनेव गृहभेषीयोपकारकत्व।- द्‌उमागयेगहमेर्धायाङ्गत्वानापाततिः नहि विक्ृरम्त्रऽतिदेशपिताङ्गाना प्कृतिसे >~ सेन विङत्युपकारकत्ववादिहाऽऽभ्यमागये दशं पूणम पप्जन्धित्वेन गृहमेषायोपकारकत्वम्‌। येनान्यप्रयुक्तत्वनवच्छेद कदर पुणेमापसबन्ध्यद्धतवरूपगृहमेधीयापकारकतावच्छद्करूप- वत्वादाञ्यमागयोगहमेधीयाङ्गत्वं मवेत्‌ । ८ भाञ्यमग) यनति' हति गृहुभेषोयप्रकरणम्थप्र त्यक्षवचनेनाऽऽज्यमागत्वनैवाऽऽज्यभागविधानात्‌ । वस्तुतो दशं पूणैमापपतबन्ध्यज्गत्वमपि विकरत्यन्तरपरयुक्तत्वावच्छेद्‌क मवत्येयेति पतत्यपि तस्य ॒गृहमेधीयोपकारकतावच्छेदक- त्वे नाऽऽज्यमागयोम्तदद्धत्वनिवाहः { अत एव प्।कृताङ्गाना मिङृत्यङ्गत्वा न। पात्िरपि पु्थाक्ता तद्वसव । तत्त्िङृतेभेदेन दक्षणमेदादेकानिङृःयुपक।रकतावच्छेद्‌कद्‌रपू्ण. मःसनन्ध्यन्न्वादृर्‌।१ (२ ृन्यन्तरभरयुक्तत्वावच्छेदकत्वात्‌ | न।पि रोदेश्यव इति. यत्वे पराभत्वन्‌ | छत्यविषये काटाद्‌।द०५। ए; | अत एब नोक्त कृतिम धितम । करि रक्षणमस्वेऽदि प्रयाजादादव्याद्ेः । अथ समवायताप्यत्वक सिकाम्यतमप्बन्येन तह छ{तिमच्म्‌ । प्रयानावो साध्यत्वंबनयेन ते।दश्तेमससत्वाने(त्ताब्य। पि- रिति चेभे । नाल्यादिरूप्‌्ेऽन्यतमघ्तनन्धेन।प्यक्तकृतेर ५।व।दृन्धठिः | येन मेनापि प्ब"येने ्तक्तिप्तवन्धित्वाक्त) निभित्तदृवतिन्याछिर्‌।तै दुकप प्राय॑पवमिति मेत्‌ | सत्र ब्रूमः । निरूपवत्वबन्धेन यननिषठादे दयता 92९ तिक रकत्मेन गितं यत्त्वं तदद्कत्वम्‌ । यथा दरे पृणेमाप्ताभ्यामित्यत् स्वग॑निषठोदैदयतामिरि ट (तिकारकत्व दश. पृणमासस।रततेयोम्तदद्नत्वम्‌ । एवे ‹ पमिषो यजाति › इत्याद्विवाक्यृपातथतदश- पृणमाप्तयोरेवोदेश्यत्वेना-वयाद्२पृणमा तदे रयत। वि शिष्टकृतिकारकत्वं भयानाद्।नाम. तस्तेषा तदङ्गत्वम्‌ । एवं द्रव्यगुणजात्यादूना कर५ त्वेन) कदु, करत्वेन क ८दे२।२. करणत्वनान्वयान्न कव।प्यन्याठिः | अत्र यत्वते्वादेरननुगमात्सर्ग नष्टो देदयत२. ह ङतिकारकत्वेन व हितत्वे स्वगाङ्धत्वभित्यवरीत्योद रयतावच्छेदकमेदेन छक्तणमर) मध्यः ( न त्वहत्वावच्छेदकमेदेन, तस्य उद्‌गेऽपवेशात्‌ । अत एव स्व्गाङ्गकरुता. == ~ 3 ~ १ भन्यत उपरलमग्रदुक्तादूयानदुष्ठानं प्रसड्गः । ११४४ अङ्गत्वनिरक्तिः । [ भङ्गसवनिरूपभम्‌ ] धारणमेकमङ्गत्वलक्षण न त्वभ्नेयत्वा्नीपो प्रीयत्वादिभेदेन छक्षभमद्‌ इति ध्येयम्‌ । प्रका" रतया निरूपकत्वनिवेशे गौरवा निरूपकत्व ्बन्पेनो क्तदेदयत। विशि ्टकृतिकारकत्वेन विहितत्वमित्येवे सजन्धविधया तजजवेश्चः | तत्पयोजनं दु स्वाश्चयप्रथोजकत्वसंबन्धेन अन्तत॒ शएकन्ञानधिषयत्वाद्िेबन्वेन च स्वग॑निष्ठोदेश्यताबिद्विषटप्रयाजाधनुकूककृति कारकत्वस्य प्रयान।दौ सत्वादतिव्याप्तिव।रणम्‌ । अत्र शद्ध कृतिकारकत्व-उदेशयतानि- शिष्टकृतिका रकत्व-निष्ठोदेश्यताविरिष्टकृतिकारकत्वाना प्रयाजादौ स्वगाधनङ्गप्रषाने च स्त्तवादतिव्याप्तिरतो विशिष्टमुपात्तम्‌ । उदेश्यतात्वेनोदेश्यतानुपादाने इ निरूपकत्वन. स्थेन स्वनिष्ठप्रयेञ्यतारिशिष्ट्रयाजादयनुकूट ङ्‌ तिक।रकत्वं प्रयाजादीनामतस्तदु पादानाम्‌ । कृतीति स्वरूपकयनम्‌। तन्निवेशे प्रयोजना मावत्‌ । न च स्वगे दृश््यको यागः! इत्यादिप्रती- तया स्र्गनिषठोदेइ्यत।निरूपकत्वस्य दशेपृ्णम।प्राद्‌।वपि स्वात्क।रकत्वस्य च तजजनकः द्रभ्यादावपि प्ता त्तत्रातिव्याछठिवारणमेव तत्मयोजनमिति वाच्यम्‌ । अस्मन्मते कार्‌. कत्वस्य मावनैकानि्धपितत्वेन धात्वर्थय।गा्निरूपिततव।त्‌ | स्वर्भनिष्ठत्वं च दैकशिककालि. कविशेषणत्वातिरि क्तस्वरूपसनन्पेन । इतरथा काठिकसंबन्धेन प्रयानादिकरणकङृत्यु- दैदयताया अपि स्वेवृत्तितवेनातिन्या्िपरसङ्कात्‌ । वस्तुतः स्वगेनिष्ठत्यं॑व्रिषयत्वयस्व. रूपप्तनन्धेन । इत्यं चोदेरयत।त्वेनोदेरयत्वानुपाद्‌ानेऽपि न क्षति; । प्रयाज।दिकर्णक- हृतिभयोज्यताया विष यत्पीयस्वरूपसवन्धेन स्व॑ निष्ठःवामावातू । निमित्ताद्‌ावतिन्या- / [क [+ १ )] धिवारण।य तिब(7घत्वे विहाय क।रकत्वनिवेशः । निमित्तस्य वक्ष्यमाणर्‌ीत्याऽकरारक. त्वादृदोषः | अत एव निमित्तरवाथकसप्तम्था उपपद्निभककतित्वमृक्तं तत्र तत्न । ०4" द्‌।बतेभ्याशिवारणाय विदि०ति । न गोत्त दतिकारक त्वस्य रवरभेऽपि पत्वात्तस्य स्वाङ्ग त्पत्तिरिति वाच्यम्‌ । कमक्ारकाभ्कारुकत्व१्यव सक्ेणे निवेशात्‌ । एतद्थमेव सूरे भिन्नायक प्रष्दम्‌ | न च सूत्रे "देवदत्तोऽथ परोपकारक.! इत्यादिवदौत्सर्गिकस्वप तियोगिकत्वहामादद्‌गभदस्थेव परपद्‌।दु१६्थिपः कयं कमकारकमेद्रूपस्याङ्गमेद्य ततः प्रतीतिरिति वाच्यम्‌ । पमानत्वित्तवेदयतय।ऽ ज्ञि मदस्य तस्मादुषस्ितिप्तमवात्‌ । न हि स्वभिन्नस्वगेदिरयकटेतिकारकत्वरू१ रक्षण समवति । स्वत्वाननुगभेनाङ्गमेदेन छक्षणमभेदप्रसङ्क।दत उत्तमेद्‌ एव परपदतात्पय॑म्‌ । ननु क्रियाजन्यफटशादित्वरूपक- मत्व।वन्च्छन्तरत्ियेमिताकमेदनिनेर >) २वात्कम॑त्वस्याखण्डोप।िरूपत्वेऽपि च साभा म्यत; कम॑त्वावच्छिननतपियोगिताकमेदस्य प्रथाजादिकरणकङृतिकमेदशेपूणेमात्तादाव. ध्यमामिन्‌ स्वग दैदय ट तिकम॑त्व। व च्छिन्प्रतियोगितकमेदनिवेर मोरवाछठाधवेन स्वगे. स्वावच्छिन्परतियातिताकमेदस्दव स्वगाङ्गत्वरक्षणे निवेशोऽस्वु । उदेरवभेदेन छक्षण =~--------- ------- १ गौरवादईत्ि- निरूपकल्वस्य प्रकारतया प्वेके प्रकारतावच्छेद्‌करसबन्धस्यापि परवेश्षन।यत. भा गौरवम्‌ । सेबर्धविवय। प्रवे दु संबन्धस्य सेबन्धान्तरानपेक्षेणलाकवाभेति बोष्यम्‌ । [ अक्षः वनिरूपणम्‌ | अङ्कत्वनिरक्तेः । ११४५ भेवरस्थोक्तत्वादिति चेन्न । ‹ सम्यो ज्योतिष्टोमः " इत्यादिवाक्योप।त्तफकाना पश्चा. दीनां स्वगङ्धत्वापत्तः | स्वर्मत्वावच्छिन्नभिन्नत्वे सति, उक्तकृतिकारकत्वस्य पश्वादौ ससवात्‌ । न च ' वेभ्यो ज्येतिष्टोमः › इति वाक्ये प्वृ्तिपरय जककामना विषयत्व, स्योदेश्यतावच्छेदकत्वात्पश्वादौ ्वगेत्वावच्छिननोदेश्यताककरतिका रकत्वस्यामावानोक्त. दोष इति वाच्यम्‌ , एतद्वाक्ये स्वगत्वम्योदशयतानवच्छेदृकत्वेऽपि ‹ उ्योनिष्टामेन स्वभ कामो यजेत › इति व।क्ये तस्योदेश्यतावच्छे\कत्वेन तदवच्छिन्नोदे्यताककृतिकारक- त्वस्य पश्वादौ प्तस्वात्‌ । वाक्यभेदेन इतिमेदे प्रमाणामावात्‌ | अत एव पश्वधमनुषीय- मानप्रयेगातलर्गस्याप्युत्प्तियोग पिद्धच धिकैरणीक्ता॒ संगच्छते | अतश्चाखण्डेपाविरू- पकरमत्वस्वीकारे स्वरगोदैदयकङृतिकमैत्वावाच्छिन्प्र तियो गिताकमेदघ टितमेव ट्षणमङ्गी. कार्यम्‌ | वम्पुतम्तु स्वावच्छिन्न देर पतानिरूपकङृतिनिरूपितोदेश्यतावच्वसंबन्धेन म्व. त्ववद्धिन्नत्वं प्रकतलक्षणे निवेद्यम्‌ । स्वभैपश्वदेश्च तेन सबन्पेन म्व्त्ववत्वान्नाति व्याति; ¡ न चैवमपि द्शेपृणमप्तादौ स्वगाचज्गत्वानापात्तिः । ‹ तव्रीहिमिननेत ! इतयादिववयेषु स्वगेदिर्यताकदरःपूण॑मप्ताद्यनुकूृतावेव दरपू्णमाप्यरदेदयतयेन स्वावाच्छनोदेदयतानिरूपककृतिनिरूपितोदेशयत्वसनन्धेन स्वरमत्ववत्वस्य ददु पृणमा- परादौ सत्वादिति वाच्यम्‌ । स्वावचच्छननोद्रयतनानिरूप१कत।वच्छेदकावाच्छिननिरूपितो- देश्यत।कत्वक्बन्धेन स्वरमत्ववद्धिननत्वस्य विवक्षितःवात्‌ । ठरशपू्णमापतवरणककृतौ स्वरगेदेश्यकत्वमिलय।दिप्रतीत्या हि दरैपृणणमापरकरणककरतिरे स्वगंत्वावच्छिननदेद्यता- निरूप कत विच्छेद्‌कत्व िध्यतीति तदवाच्छन्ननिरूपितेोदेदयताकत्वसंबन्येन म्वर्गत्ववच्सं स्वे, यामे तद्धि्त्वमिति ललणपमन्वय. । न हवे म्बगेत्वावच्छिने दे दयन निरूप्‌ तावच्छेदकत्वं त्र हिकरणककृतित्वेऽनति, येन तःवच्छिन्निरूपितोददयताकेत्वननन्पेन स्वमत्ववत्त यामे समव्येत । त्रौरिकरणक्हृत र्व्मद्द्य र तमिति प्रपीतिरमावात्‌ । वृ्यनिथ।मकत्तबन्धप्यालयन्ता भाव्या पिता नवच्छ ३१.८५ भेद्रतियोगितावच्छेद्‌- कत।वच्छेदकत्वस्य पिद्धान्तपिद्धत्वाच्च न निद्धान्तपिरोध. । सु-मपीददमेद्परतयैव स्पारूमेयाभति त्वम्‌ । नन्वेष सोनष्रपि स्वगीदयज्धत्व (थात | नवीनमते मत्वथ. छक्तणान ङ्कारेण यागम्येव पामस्यापि म्वमदद५ नकृ (तिकाकत्वात्‌ | न चे कारकत्व बक्धमाणर्‌त्व। क्रियानितकतृत्वाचन्यतमानविनत्वम , तत्र क्रियान्वितत्वं कारक्मन्त र।घटिनपतबन्येन ५कृतलक्षगे निबेहथम्‌ । तथा न सोमकरणत्वस्य स्वनिरूपकयागकर्‌. णकत्वतनन्पेनैव मादनान्वयादुक्तपन्धेन क्रियान्वितकत्वाययन्यतमान्वितत्वाभावान्न सोमे उतेणातिप्रपङ्ग इति वाच्थम्‌ । तथात्वे य।गकरणत्वादेरपि स्वनिरूपक।देदवक = न न १ ( अण०्४पान ३ अन ) ११४६ अङ्गत्वनिरक्तिः । [ अद्गत्वानिरूपणम्‌ ] त्वादिरूपकर्मकारकषटित्बन्येेव मावनान्वयेनापंभवापत्तेः । अथोक्ताति्यािवार- ' णाय प्रकृतङ्तिकरणा्यवटितपतबन्धेन क्रियान्वितत्व प्रकरतठक्षणे निरयम्‌ } ^ समिषो यनति › इत्यादौ प्रयाज(दिकरणत्वस्थैव ृत्यन्तरकरणीमूतदशेपृणेमाप्तादिलपमाभ्य- धघटितसेबन्पेमैव मावनान्वयादव्याक्िरतः प्रकृतेति । * दशेपुणमातताम्या स्वगकामा यजेत › इतिवाक्यवटकार्पातोपात्तछ्नौ दर्शपूर्णमासथोः करणत्वेऽपि समिषो यजति › इतिवाकयघटकाूयातोपात्तप्तामिदाचतुकृर्क्र तौ तयेसपकारविशिष्टथो भौम. त्वमेवेति नाग्याधिः । ‹ पोमेन यजेत › इत्यादौ यागकररणत्वस्येदेदयस्वगोदिषिटित संबन्धेन मावनान्वयेऽपि प्रह तकतिकरणयःगाचवटि त तचन्वमैव क्रियान्वयने क्रदोषः । सोमादरम्त प्रकृतकृतिकरणयागादिधटिनपबन्धनेव मावनान्वयानातिप्रसङ्ग इति चेन । दध्ना जुहोति ` इत्यादावभिहजकरणक कतनिवासिहोनस्य)देदयत्वेन त्त्र च स्व निरूपक देरयकत्वरूपप्रकृतङृतिकरणघदितसनन्ध १ दविकरणत्वस्यान्वयाद्ने। हेमाङ्ग त्वानापत्ते, । छतो पक्ृतत्वानिरुकेश्च । न च प्रकृत्‌व।कमघट क।रुवात्रतिप।यत्वं कृत ध्रकृतत्वम्‌ । ‹ द्रपू्माताम्या स्वगैकामो यनेन इति वाक्ये तत्द्वयक्तित्वादिरूपपरकृ- त्वप्तमवेऽपि दचचपृणेमापाङ्गिपादकसकट>।कयपताध।रणप्रकृतेत्व निरुक्त; । यदि चु स्वगे दिर्यकत्वा्रेकमेव कृतो प्रङृतेत्वमते ना दृष दति विभाव्यते । तयाऽपि द्‌- ध्याद्‌कव्य।पिन्तद्वस्यैव | अत; त्।भाद्‌) एवज "वनरत ङ्ग द्वार्‌ ३१ चेत्‌ । सत्यम्‌ | सोमादीनां स्र्गादङ्गत्वनिष्टमैव | न हि तत््वाक्रे प्रभविह्ावकमतति। न चैवं दुल्ययुक्त५ा * यो दा्तितो यदः ५4 प्चमालमेत ' इत्यत्र यामस्यव पश्वदि.- रपि उयोतिषटोमाङ्गगत्वप्रप्त्त तद्व१ उ२५५८।११कृतावतिदश। पाते । अ्५।५ी यप्ष्ठमविनातिदेशष्येएत्वात्‌) अश्नी पामोय।भावचत्या पिङ्कतै। दु द।र८प८द्‌व नातिदेशः । सस्र पान(यस्यान(पन्नेयागान्तेर्‌नत्व तु त६य।२।५१।५।५।१३पपव(६द्‌। तदश । सामाद्‌; तमघ्रावन्थ्‌ तु यामद्वदिभिवाङ्गत्वेन निरत्तनीयनित्ि प्यथम्‌ | उदर्यत्वमन्नन्ितत्वू- पम्‌ । न त्वनुपादेयपञ्चकसा रणम्‌ । तते यान वमित्थादौ पात्वपदेनिित्ाङ्क- त्वघ्य दुवौरत्वत्‌ | अत एवे यत्रानुपदियपश्चकसा वरण) ददथताया (तवेद्यो) यथा परो. देरयकङृतिः५प्थत्वरूप्रयोञपत्वे । तथ निभित्तपरयोज्यत्वं तमि ्तकिप्य्टमेव } अत एव द्वितीयानिभक्तेरङ्त्वचट पोदरथता कत्वेन डत्वम्‌ णत्वन्यवह।रः । तृ ५६. १ तद्रटकक्रणत्वा२३५केत्यथन्‌धक्रत्तन तत्तन्ववहे।र,. | छिड्। दना तु बदानल्‌- धि करणन्थ।वनेतद्न्यतरेध दि यात्‌ दरू श्रुति दखकत्येन सः | एतेन द्विती साया, ५1 यान्यद्पेदिरयत्व। चित्यन ि?१५५।५२७१ न।दगानपरभाणत्वमिति निर. = ---~ -~ < १८ अ० द प० ३ ७० 9 ) अत्रन्येमेतति ष. । ( अङ्कत्वनिरूपणम्‌ | अङ्घत्वान रक्तः । ११४७ स्तम्‌ । अङ्गव्वेऽप्युदेश्यतःया निषिष्टत्वेन तदकदेश्चबोघक्रत्वेनेव ततप्रमाणत्यापपततेः । इतरथा तृतीयदिर्‌पि समुदिताङ्गत्वाभकत्वाभ।वेन तत्परमाणत्वानापत्तः । दृं चतदक देश ममामनकस्वेऽपिं तन्प्रमःजनकत्वस्ययहारः । यथा वैरमत द्वितीयायाः फटमाश्रप्रमा- अनकत्यऽपि तद्ध्रटितक्रमत्वप्रमाजनकत्वस्यवह।र इति । ननु किं नाम कृतिकारकन्वम्‌ । न तावल्ृतिहेतुत्वम्‌ । धात्वर्थादिरूपकरणकारकेऽ" व्याप्ते । न हि कृतीपा+ये यागादौ कृतिहनुत्व ममवनि । पृववृत्तित्वामावत्‌ । दभ्या दिगुणरूपकारके पृववृत्तित्वमत्त्वेऽपि रासमादिवदन्यथासिद्धतवनानन्यासिद्धत्वासापा" वाश्च | अत एव मावनाकरणत्वं मावनाभाव्यनिवनकत्वरूप पारिभाषिकमिति सप्रदा- यिकाः | निमित्तादौ कृतिहतुत्वष्तवेनातिव्याप्त्यापत्तश्च | नापि कृत्याम्वतत्वम्‌ । घ्रात्वर्धे यागादौ करणत्वादिस्बन्धेन मावन।न्वयस्वीकारण लक्षणापपत्तावपि तदिनरकारकाणां विभक्य्थे करणत्ादावेवान््यन तेष्वव्याैः | करणत्वा दीनामपि कृत्यनिवितत्वेनाङ्गन्वापत्तश्च । न हि मामा यागाद्धमितिवत्मोमकरणत्व यागाङ्गमिति कश्चि्रत्यति । गुणफटसबम्धविधावेव प्र गुणकरणत्वं फलाज्नमित्यक्त सांप्रदायिकेः | वम्तुतम्तु त्रापि गुणम्यव फटाङ्त्वम्‌ , इृतरवेकषण्ये प्रमाणा मावत्‌ । भवःमते द्ध्यादेोमायंतवाततत्क्रणत्वस्य चेन्द्िया्त्वान्‌ ‹ एकस्य नृभयत्वे सयोग कत्वम्‌ › इति सत्र एकस्येव मयार्थत्व क्ताविरधप्रमज्ञाच्च । न च ८ दध्ना जुहोति ' इत्यत्रापि दधिकरणत्वन्भैव हामादृरेन विधानान्नानुपपात्तारेति वाच्यम्‌ । तथात्वे दधि करणत्वम्य्द्रयकामवाक्य॒ टव स्वनिर्‌पकाश्रयसविकषत्वात्तम्य प्रमाणान्तरेणानुपम्थते. रेतद्वाक्यान्निराकाडे प्रतिप्यनापते । इन्दियकरामवाक्ये तु प्रकरणेन स्वनिरूपकी. भूतहोमरूपाश्रयस मवा निरा काडद््ल^तिपत्तिरिति वशेष. । छि च टधिकरणत्वम्य होमो. हृशेन विधौ तम्योदृष्टविधय। होमोपकारकेत्वेऽपि टषटविधया तट जनकत्वाद्धोमप्तिद् चथ. मनि^तदरस्यक्िपापत्ति" । एतद्विेरपूतरतिधित्वाप्िशवेति *येयम्‌ | नापि कतयन्वता- न्वितेत्वम्‌ । वात्वथस्थ केरणत्वमजन्धेन कृ त्यन्वितेत्वा्तत्राव्याघते. । यदि तु यागकर- करणिका भावनेत्यादिप्रतीतेः प्रकारतया कर०त्वावग।हित्वातततीयान्तनामषदपामानाधि- करण्य।च्च धातुरक्षितकेरणत्वस्थैवे भावेनान्रेय । पात्वथैम्ये तु करणत्व एवान्वयान्नो- त्ग्या्िरिति विभाव्यते । तथाऽपि टिद्कप्रस्याभिन्नपुबेमात्रस्येव मावेनान्वयनिधमेन “भिन्ने ज॒होनि! इत्यादौ प्यथेनिमित्तत्वादेर्‌पि तद्म्वया्तदन्विते निमित्ताटावतिम्यापनि १ नैयायिकमते, ह्यथ । २ (अ० ४ पा ३ सू ५), ३ नियनेनेत-निपातोपसर्म- प्रातिपदिकातिरिक्तश्राब्देगम्यो य॒ सुधुपात्तछिहगसस्याव्यतिरिष्कोऽथे., तत्प्रकारकशाच्दबद्धित्वाव- च्छिन्न परति लिडगानन्वयिभावनावाचिपदजन्योपरिवतिर्विशेष्यतासबन्धेन कारणम्‌ , इष्टेन प्रकारता- जियामकभ्युखत्ति मीरमासकैो" वाद ङ्गाहृतासुरुरष्येति देषः । ४४८ अङ्घत्वनिरक्तः । [ अङ्घत्वनिरूपणम्‌ [/) ॥ रिति चन्न । कृत्यन्वितवि मकत्यथान्वितेस्वस्य एृतिकारकत्वरूपत्वात्‌ ¦ विभकत्यथत्व्‌ च विम. किश्चिक्यत्वमतो न निमित्तत्वादिकमादाय निमित्तादावतिन्यातिः । सप्तम्या अपिकरणल्वा. थेत्वेन निमित्तत्व शक्त्यम।वात्‌। न च विभक्तिशक्यत्व विमक्तिनिरूपितशक्ति विषयत्वम्‌ तथ। च निमित्ततवम्य स्तमीनिरूपितश्चक्तिविषयत्वामावेऽपि षष्ठया; "ष्ठी शपे! इत्यनुशास. नान्संबन्धमामान्यार्थकत्वेन तदन्त तनिमित्तत्व ऽपि षष्ठ नि रूपतशक्तिविषयत्वावकष्यमावा- त्तदादाय निमित्तादावतिव्या्तिम्तदवम्थैवेति वाच्यम्‌ । विमक्ति निख्पितसंबन्धत्वानव च्छि. शक्तिरिषयत्वम्य विवक्षितत्वात्‌ । षष्ठीशकयतावच्छदक हि सबन्धत्वमेव । अतो न द्‌ षः| अत एव ‹म्तदश वैदयम्य, इत्यादौ ष्ठो निमित्तत्वत्वन नमित्तत्वपरतीनिरक्षणयैवेति बोध्यम्‌ । “वगकामो यजन" इत्यादौ करणत्वस्य घाुलकष्यत्वऽपि वर्त॑ते विमक्तिशकंयत्वानपायान्न देष , एव (सक्तेञ्जहेनि) इत्यादावपि विनिथोगमङ्गाङ्खोकारण द्वितीयायाः करणत्वलक्षणा- यामपि वम्तुतम्तभ्य विभक्तिशक्यत्वानपायान्न स्क्तूना होमाज्गत्वविर।ध॒ । अनयैव त्या ‹ सोमार चरु निवैपेलप्णाना त्हीणाम्‌ › इत्यादौ करणत्वस्य षष्ठीरक्ष्य- ऽपि क्रीहीणा यागाड्त्वमृपपाटनीयम्‌ । एतेन ‹ उत्तरे ऽहन्दिरा्रस्य गद्यते › इत्यादौ. ज्ञ मर्याव्यनिरिक्तपुबथमान्नम्य मावनान्वर्यानयमेन षष्टयथेसबन्धस्यापि भावन।-वया. पत्तरनिन्यातति | न हिं तत्र द्विरात्रीयोत्तराहोदशेन षेडरिग्रहण विधीयते | विरिष्टोदशे वाक्यमेदात्‌ | न च पृष्ठीम्धट परम्परान्वयम्य व्यतपन्नत्वादव।क्यमेदः | तथात्वेऽप्यमयं हविरितिवदत्तः ऽहननित्यत्राहुन्युत्तरत्ववेशि्टयायोगेन वाक्यभदरात्‌ । वस्तुत। िद्कसंख्या- भिद्मुवभमाजस्येव ल)चवेन मावनान्वयाप्वष्ठचयैम्यापि मावनाल्यातिरेकेणान्वये ऽब्यु्पन्न एव । अतो दिगात्रसबन्धिनी पोडरिप्रहकरणिका मावनोत्तरपदाथेभागो देशेन विषायते । उत्तर्माम्य चप्रतिमननयग्ाय।मसणेकहायनीन्यायेन पा्ठिकवोवे द्विरातरर्पप्रतिसन- न्पि्टाम | द्टिरात्रभबरम्युत्तर मागम्य च।सिरूपत्वात्‌ (रनद्रवायवागर प्रथममहः हतिवद्‌हः ननित्यनुवाद इत्यव मओध्यम | तथा च क्रियान्वितविभकेत्यथोचतत्मेन द्विरात्र ऽतिन्यािरि- 2 र) 2 त्यपाम्तम ] तनेभक्तिनिर पितसनन्धत्वानवच्छिननर क्िविषयत्वानिवेदोन(दोषात्‌ । वस्तु, तत्‌ सावात्पषठया कमत्वरक्तषणामङ्गाकृत्य द्िरा्रदिरेने३ पोडशिमरहण विधिः | द्विरात्री यात्तराह एव चारिरात्रपम्थाङतवेन तत्रैव विकश्पितपोदरिग्रहणप्र तिय िखाववानु रधनास्य विधेग्तद्विपयत्वात्‌, उत्तरऽहन्ित्यनुवादः । अत एव द्िराजरभनम्ध्युत्तर गोदे यत्व पड दग्रहणतितरि ) द्विरात्रसबन््युत्तरमागस्य चाहरूपत्वादहन्नित्यनुवा३्‌ इत्यपि, ` उक्तगत्थव दथुभूनेद्रयनावन्छद मवि गुरमूनोदेदयतवच्छेःकायोगादयुक्तम्‌ । 9 पार सू० ( २-३-५०), २(अण्येपा० १०६ )। अप्रत्येनेति शषः। [ भङ्कत्वनिङ्पणम्‌ ] अङ्गत्वनिरक्तेः। १४४९ ॥ ६. न बोक्तपकारे दिरा्त्स्याहश्यत।वच्छेदकल्वादी त्तरकाटिकनियमविथिल्मघव। नु रोधनाम्य विेरुततराहमाश्रविषयतया सेकोचरूपनाघकस्पनमयुक्तमिति वाच्यम्‌ | द्विरात्रस्वरूप आ, मर्धक्ये भक्ते दीक्षणीयावाङ्नियमन्यायेनावान्तरापृस्ाधघनत्वलक्षण।या द्विरतरजन्यैक्ा- वान्तरावू्वाभावेमासंमदेऽप्यत्तरपदसहङृ तापृवोम्यभिचाररूपतात्पयेग्रहकानु रोषेनेत्तराह- भन्यविजःतीयापृवदवारकपरमापृवप्ताधनत्वावच््छिननम्येव र्लणयेदिङयत्वादृद्धिर श्रवस्य दि्ष्यत।कच्छेदकत्वेऽप्यनुपपस्यमावात्‌ | आवश्यकी चेयमानधेक्यमियाऽपृवै. साभनत्वावच्छिन्नलक्षणा) द्विरात्रसननभयुत्तराहोदेशन पोटशिग्रहणविधिमम्युपगच्छ, म प्राचामि 1 परं दु द्विरत्रसबनध्युत्तरादर्ूपवाक्याथेत्तबन्धेनोक्तपरमापूवसाधनत्व, छक्षणा, अस्मनमते तु द्विरात्रमात्रसेनन्धेनोक्तप ग मापृवैसाधनत्वलक्षणेति विशेषः । किं च त्व>५त्‌ उन्तरेऽहन्निति प्तप्तम्या अधिकरणत्वव।चिन्या. स्वक्षक्यतावच्छेद्‌ कानवच्छिन्नक- मणे सक्षणा । अस्मन्मते त॒ सबन्धमामान्यवाचिन्या पटच, म्व क्यतावच्छेद्‌ कावाश्छनन छतणेत्यमि बोध्यम्‌ । न चैवमपि चतुद“ सपरदानत्वक्षक्तेत्वेन देवतात्वस्य विभक्त्यर्थ. स्वायगात्‌ यदग्नये च प्रजापतये च साय जुहाति! इत्याद देवताया होमाङ्धःवानापत्त. रिति वाच्यम्‌ । त्यज्यमानद्रनयोदे शयत्वे सति प्रतिग्रहीतृत्वरूपसंपरदानटस्य चहुध्यय- सवेन तद्षटकत्यञ्यमानदरभ्येदिश्यत्वरूपदवतात्वम्यापि = तदभेत्वानप्रायात्‌ । यदि च विप्राय गा द्दातीत्यादौ स्परद्‌।नीमृतविप्रादो देवेतत्वव्यहागमावेन तत्र प्रतिग्रहीतु. त्वामावोऽप्यधिको निवेश्यते, अञ्नीपोमयोव्यौप्ञयवृत्तिदेवतात्व।नुरोषेन वाऽखण्डोषा।- धिरूपमेव देवतात्वमुच्यते तदाऽम्त कृत्यन्वितकतत्वाद्यनयतमा तवितेत्वमेव कृतिकारक. त्वम्‌ । देवत्‌।त्वस्याप्यन्यतमान्तमेतत्वान्न दोप; । निमित्तत्वादीना तु तदन्तर्मृतत्वान्न- निभित्तादावतिन्यापिः । एवे च पूर्ोत्तकमेकार्कमेदम्य रक्षमेऽनिवेशेऽपि न क्षति. । कर्मत्वस्य कतूत्वाद्यन्यतमानन्तगे तत्वेन तदन्विते स्न्गादावातिव्याप्त्यमावात्‌ । एवविधा- न्यतमत्वभोधनाथेमेव म्रस्थं परपदािति ध्येयम्‌ । विहितत्व च न प्रवतेनारूपावभरिजन्य. त्वम्‌ परवैनाज्ञानस्थवषट्ाधनत्वज्ञानद्व रा परवृत्तिपरयेोजकत्वेनगरवत्तवेव तद मावे तत्कर केषु सुतरां तस्यामावात्‌ | अत एव न प्रवतनाज्ञानजन्यत्वमपि | नापि साक्षात्वरम्पराप्ना. घारण्रधिप्रयोस्यतम्‌ । जात्यादिरूपाङ्धेऽभ्यापे. । तम्य नित्यत्वेन विधिप्रयोञयत्वा. नावत्‌ । अनिल्यानामपि सोमादीना रिद्धरूपत्वेन विधिप्रयाज्यत्वामावाच्च | अतो विभ्यन्वयित्व विहितत्वम्‌ । तश्च स्वनिष्ठपरकारता7रूपितविशेप्यतावच्छेद्‌कतावच्छेद्क. त्वक्षबन्पेन विधिविशिष्टत्वम्‌ । अस्ति चेद्‌ यागादौ प्रवतनानिष्प्रकारतानिरूपिताथेमविना. निष्ठविदेष्यत।वच्छेदकत्वं करणत्वादौ, तद्वच्छेद कत्वस्य तत्र सत्त्वात्‌ । नन्विदं घातु. १८अ०९प्० १ अ० २) जत्रयनेति देष. ¦ १४५. अङ्कःरवनिहक्तः । ( अहस्वनिरूपण्‌ ] छतितकरणत्वादेमविना यां प्रकारतेति मते समवति । करणत्वादिससगेण धात्वर्थस्य भावनाया प्रक।रतेति मते त्वर्थ माषनानिष्ठािरोष्यतावच्छेदकंस्वस्यव यागादौ स्छास्स्वनि" छप्रकारतानिरूपितवि रष्यतावच्छदकतावच्छेदकत्वसबन्धेन वि्धिविरिष्टत्वामावान्नाक्त विहितत्वम्य त॒त्र तमव इति चेन्न | स्वनिष््रकारतानिरूपितविशष्यतावच्छेदकत्व-तदवच्छ. दकत्वान्यतरसेबन्धन विधिविशिष्टत्वस्य विवक्षितत्वात्‌ । न वतस्य सुबधकरणत्वादि. साधारणत्वादङ्गत्वरक्षणस्यातिन्यापिरिति वाच्यम्‌ । तेषु निरुक्तविहिनत्वसन््ेऽपि निरुक्त हृतिकारकत्वामविन नेत दोषात्‌ । यद्यपि पात्व्थस्यैव करणत्वादिसपर्गेण भावनायामन्वय इति मते यागाद्‌वपि नेक्तङ्तिकारकत्व स्मव्ति । तथा. ऽपि वरत्वा्यन्यतमततेबन्धेन कृत्यन्वितत्वकृत्यन्बितकतृत्वा्न्यतमागन्वितत्वान्यतरवं- त्वमेव तन्मते कृतिकागकत्वम्‌ । धात्वर्थे, उत्त सनन्धन कत्यान्वितन्वमच्वात्सो- मादिकारके चोक्तान्यदम।निवतत्वसत््वा्नक्तदोषः । मवर्थे निरूपकत्वादि्तबन्धे न॒ कृत्न्वितत्वसततदतिव्याश्धिवारणाय कर्तृत्वायन्यतमसबन्धनिवेश्च, । अत एष ५ देन्द्रिसकामम्य जुहुयात्‌ ' इत्यादावाश्चयत्वा दिष्तबन्धन हःमग्य कृत्यारवतत्वेऽपि नेद्दरिया्गत्वग्रसन्ग । वस्दतः पूर्वोक्तरीत्या षाट्क्तितकरणप्वद्रिरव प्रकारतया मावनान्वया्घुमूतं कृत्यन्विततकतृत्वा्न्यतम। तिवितत्व क्तिकरकत्वं, गवन षटप्रकारता- निक्‌पितविशेभ्यता वच्छेद्‌ केतावच्छेदकत्वस्तबन्पेन विधिविक्ि्टन्व॒ विहितत्वमित्येव ज्यायः । विहितत्वं चेद्‌ निर्विषयकमावनाया; प्रय।यतास्ननघेन प्रवतेनान्वयायोम्य- त्वा त्मथमतः कृतौ स्कंटकारकान्वय । ततः सकल्कारकविश्िघ्टाया मावनाया प्रयो-' एयत्वसेबन्येन प्रवतेनान्वय इत्यकविशिषटेऽपरवेशिष्टचमितिरीत्य। श'ठ्दनधमभिप्रत्या- क्तम्‌ | अत एव तन्नरत्ने म्मे ‹ पश्वेचरषु ' इति पुत्रे विकरुतःवथवःदातिरेशेऽपि िश्वजिदादो नाऽऽयैवादिकफरकल्पनेाति प्रततिपादस्द्मुक्तम, वाधि स्यशपरिपुर्ी- मनुष्टानयम्या मावना प्रप्य पृश्चात्सस्ष प्रवतैयितु प्रवर्तमाने पपेक्षावश्ातपरःशम्त्यत्तान. मुखिनायवादान्यत्रकचन ग्थिततानतिदेशेन सनिधापयति । विधयमा।वना तु ततः प्रागिव रषाशागृहाति । तस्या वेटायामुपदेश्नातिदशेन वाऽथवादम्यासनिध।नात्तदुपात्तपरनि हितफद्य मावात्स्वभमेव यृह्धातीति न स्वर्गन्यांयन।ध इति । यदा तु योग्यताज्ञानं विनाऽप्यसोग्यतानिश्वयामावमत्रेम शाव्टबेघरय।ऽऽनु भाविकत्वादकःद्वयापिति रत्या युगपटव भावनाविशेषणानामन्वयः । समानामिधानादिषूपप्रत्यासस्यनुगरण ग प्रथम, प्वतेनादानमिव तेत्रान्वयस्तते इतरक।रकान्वयः । मास्टमूताथमावनाया कारकान्वया-. तपत माठ िदोषाकद्क्लाकटुपितत्वेन प्रवतेनाया॒विम्पष्टमितिकतेन्यताक्‌दृक्षुत्थाना १ {अ० < पार १७०३ सुण १७ )५ २ (अम्ष्पा० > अर ५, ) अत्रत्य इति #५। ष, । | अङ्गत्वनिरूपणम्‌ 1 अङ्गत्वनिरक्तिः । १४५१ लाथव(दातिदेश इति न विश्नित्याथवादिकफलकद्पनापत्तिरित्युच्थेत । तदा पूर्गक्त. निषैचनानुपपत्तेलािवाच्च प्रवतैनाूपरिधिविषयत्वमेव विहितत्वम्‌ । असति च परिशिष्ट मावनाया भरवर्तेनाषरयत्वात्त द्वेशेषणेऽ्वपि प्रवर्तनाविषयत्वपिति बोध्यम्‌ | अयैवमपि 4 नानृने इदेत्‌ इत्यादिनिषेषेु प्रकृनलक्षणाव्या्तिः । तथा हि । निवतनारूपे प्रवर स्यमावषूपे वा निपेधे नोक्तरक्ष्णं॑सेमवति, कतिकारकत्वामावात्‌ । निवर्तना हि स्वप्रयोज्यामावभतियोगित्वत्तनन्पेनाऽऽखूयातारथक्कतविवान्वेति । एवे प्रवृत््यमावोऽपि पतिथोगिव्वश्तचन्येनेति न तयोरक्तद्िव कतिकारकत्वम्‌ । एवं स्वनिष्टप्कारतानिरूपि. तविरे।प्यतावच्छे कता कच्छेद्‌ कत्व संबन्धेन प्रवतेनाविशिष्टत्वस्धप॑प्रवर्तेन(विषयत्वरूपं वा विहिततव तयोर्न समवाप | निषेषेषु निवतैनाया एवेक्तपतबन्पेनार्थमावनायामेवान्व. यात्‌ । यदि तृक्त्जन्धेन भरवतेन(निव + नायतर्‌वि शिष्टत्व तदृन्यतर्विपयत्वमेव व। विहित त्वपिल्युच्थेत, तते। ‹ न करञ्ज भक्षयेत्‌ › इत्यादौ मक्षगादना कटन्नाद््धत्वापततेः । निवना निषे तस्याप्थमााच्च । न हि स्वनिषठप्रकारतानिरूपितविशेष्यतावच्छे- द्कनावच्छेकव स्वतिपयत्वं वा स्व्िनपमतवति | न च निपेषानामरक्ष्यत्वम्‌ । तथाते. वुपिक्रणाद तेषा करत्वथैत्वादिनिरूपणान।पत्तेरिति चैत्‌ । त्यम्‌ । तेष्वङ्गत्वम्य- वट्‌[रभ्य २ ५।५६त्‌ । १1९1 1 नानृत वदेत्‌ ध इत्यादौ निषे यि निवतैना तरि तस्था कतुपेरुभ्य ननकियाप्रिपथनिनतेनात्व॒करत्वधेत्वम्‌ | निवतेनात्वानिवशदनुतवद्‌- नादिज्ञ।नद्‌। नातिन्धाधिः । यदि प्रवृत्थमाव्रस्तदा त्िनरुक्तकरियाप्रतियोगिकत्वम्‌ | नच ^ नापिर्‌ने पाडसिन गृहति ' इत्या दिरिध्यु्रनिषेषे निषेध्यस्य क्रतुमेगु. णयाजन ३९०६. । कषुवगुण्वक्रदुप।ुण्वाद्यन्यतर्‌ जनकत्वस्य विवक्षितत्वात्‌ | न च रवु्यभावनिपेवपते प्रयान।करेयामावाद्‌वतिन्धा्तिः । उक्तक्रियाप्रतिथोगिकत्वे पति तै. दिवानिततन।विषथत्वह मिवातितत्वात्‌ । एव॑ ‹ न कलञ्ज मक्षयेत्‌ ? इत्यादौ पुरुष. निषभत्यवायजनककरि4। पिषयत्वम्‌) उक्तकियप्रतियोगिकत्वं वा पुर्षायेत्वम्‌ । जत्‌ एव गौणमुर्य् व्रण्येनाङ्गत्वं तृतीयाघ्यायायं इति न कर्चविक्ररणादावष्वायास. गिरि व्ययम्‌ । एव पफल च परषायप्वात्‌' इल्यत्रोक्तं फडस्य पुरुषाधैत्वं माक्तमेव | एवमेवे च यागादेमकेना प्रति, प्रातिपदिकस्य च कारकं प्रति, लिङ्गपंरुयादेश्च प्रातिपदि रति) करणत्तदरेश्च भवना प्रतिः ता प्रप्थव च शब्दभावना देरङ्गत्व्य. वह्‌।रो गौणो विशेषणत्वमाचनिकक्षया दर्थः । उक्तविधद्गत्वोकत्यैव चा द्वत्वधटक. मूतोदरयनाशा।छत्वरपम्‌क्गत्वमभो पि द्धम्‌ । अतः स्कृता न प्थगुषन्यश्तम्‌ । न वा तृती" - यात्यानतयः | जत्र चाङ्धतववटकीभूतकारकत्वनिविशकतत्वायन्यतमनिरूपितस्वमङ्खसवम्‌ । 1 { २०३ पा र अ०४)। {अर । (1 पा न १ अ ०३ ०५) १४५१ अङ्गत्वनिरक्तिः। [ अङ्गत्वनिरूपणम्‌ |] अस्ति च स्वर्गादौ य।गारिवृत्तिकरणत्वादिनिरूषकत्वम्‌ । अतस्तस्य यामाघङ्गित्व. मिति न भ्रमितव्यम्‌ | तथात्वे स्वर्गादिवृत्तिकर्मत्वादिनिरूपकत्वेन मावनायाः स्वगो त्वापततः । उक्त पेक्षया ह्यस्य गुरुत्वाज्च । अत एवाङ्गत्वषटकमितमेदप्रतियोगिल्नम. ्गित्वम्‌ । स्वगादिरूपकमंकारक्ादिमेदप्य पूवं निवेशितत्वाच्च स्वगौदी छक्षण्तमन्वय इत्यपि न । तादात्म्यप्तबन्धावच्छिन्नप्रतियोगिताकत्वरूपमेदत्वनिवेशेन गुरुत्वात्‌ । कन त्वाययन्यत्तमत्वघटकेमेद्धरतियोगित्वमाद्‌यातिन्याप्त्यापतेश्वेति सतिप: । इदं चाज्गत्वं प्राचीनोक्तपरोदृदेशप्वृत्तकृतिभ्याप्यत्वमेव परिष्कृत्योक्तम्‌ । वस्तुतस्तु खा. वात्‌ › यलिष्ठोदूदेदयतानिरूषितव्िवेयता श छ यत्तत्तदङ्खम्‌ सर्वषामेवाङ्गानां श्तैराथिकररवा विधिमिः स्वस्वप्रधानोदेशेन विधान।त्सवेत्र लक्षणसमन्वय. ¡ उदेरयताविधेयते चस्व. रूपपतबन्यरूपे न तु साव्यत्वानुष्ेयत्वामके । तेनोक्तविधेयत्वामाववति काद्‌ वुक्तो. दे$्यत्वामाववन्नरका माव दशन विधीयमान विवाहाथोनुतवदनादौ च नान्याप्ति नवा तयेनिरूप्यनिषूपकमावे मानामवेन लक्षणाध्तमव. | एवविघाड्गत्वस्य त॒र्तीयाध्यायार्थ- त्वादेव च स्वयप्रायितवृचयदर्यतानिरूपितविषेयत्व-स्वयंप्राथितमिननव्युदेदयतानिरू पितविषेयत्वरूपयोः करत्वरथत्वपुरुषाभ॑त्वयोरडगत्वविशेषत्वेन मरे तृतीयशिद्धत्वोक्तिः। पर्वोक्ताङ्गत्वस्य तृर्तीयात्यायाैत्व ठु विधेयत्वरूपयो; कत्वथैत्वपुस्पायैत्वयोनिरुक्त. कारकत्वादिरूपाडगत्वविशेषःठ मावान्न तृतीया द्धत्वमिति चतुर्थे निरूप्यत्वापत्िः । न च निरक्तकारकत्वा दिक्पा त्वस्यापकत्वादेव क्रत्वधत्वपर्षायेत्वान्यतरम्य तृतीयातिद्धत्व. मिति वाच्यम्‌ । तथात्व आगिक्ाप्रययत्वस्या ऽऽ मिक्षाडगत्वम्यापकत्वात्ततीय।तिद्धत्वेन चतुर्थे प्रतिपाद्यत्वानापत्त. ¡ यदि निरुक्ते देशयतानिरूपककृतिकारकत्वरूपं ऋत्व्थत्वं पुरुषाभैस्वं च निरुच्य पूर्व्तादुगत्वाविरोपत्वे तयो: समथ्येते, तदा ‹ अमाबास्यायाम. पराजि पिण्डपितृयज्ञेन चरन्ति › इत्यादौ स्वगं दिनिषठेदि श्यतानिरूपकटतिकारकत्वेन पिण्डपितृयज्ञादेरिव कारदिरपि पु्पाथत्वापत्ति । अम्मनमते तु काद स्वगो दिनि. हयतानिरूपितविधेयत्‌।याः स्वरूपतिबन्वर्ूपाया अमावन नोक्तापत्तिः । कारकत्वादिषिटनायां गौरव तु स्फुटमेव । अतोऽम्मदुक्तद्‌गत्वम्वक।रेणेव निरुक्तविधेयत(रूपयो. कत्वेत्वपुरषा- यैत्वयोमस्तद्िशेषत्व गच्छते । सू्म्थपर्‌चैत्वस्यःप्थयमेव निष्के. । न चेवं श्ुत्यादीन्‌म द्गत्वैकदेरानोघकत्वम्याप्थनावारड्‌गत्वध्रमाणत्वानापत्तिः 1 स्वरूपत्बन्धरूपे देदवताया ए३ क्षणषटकत्वादद्वि्तीयाया जपे तदभवदिति वाचम्‌ । अर्गत्वघटक)मूतविधेयतो कै. यतान्यतरप्रयोजक्रकमेत्वकरणत्वाचन्यतमने।धकरत्वेनाङ्गत्वपमाणत्वोषपत्तः । कर्णो देश्यतवनेवान्वयात्कमेत्वमदेशयत्वप्योनकम्‌ । करणादीना तु विषेयत्वेनान्धयात्करणत्वा दिक विेयत्वप्रयोजकरम्‌ । तत्र श्रनेनिरुक्तान्यतमवाचकेत्वेनेव्‌ निरक्ताडगत्वप्रमाणत्वमू । [० दद्गदना तु साक्ञातिरमर्या वा [नस्करन्यतमव।षक्श्चुतिकलकत्वेन त्वरम्‌ श [ अलनिहाणम्‌ ] अङ्गत्वनिरक्तिः । ११५३ विरोषः | निरुक्ताङ्गत्वोक्त्यैव चाङ्गत्वघटकीमृतोदेरयताशाटित्वरूपमद्गित्वमयसिद्ध. मेव । अतो न सूत्रे तदुक्त न वाऽध्यायायैः । न च विनिगमन।विरहः । यनिष्ठविधे- यत्‌।निरूपितोदेदथत। शाछ यत्तत्तदद्गि । निसुक्ताद्गित्वघटकविषेयत।शाङिप्वषूपम- इगत्वमथपिद्धमित्यस्यापि सुवचत्वादिति वाच्यम्‌ | यत्छतक्त्रादेरननुगम्वििष्यैव क्ष- णाना निवैक्तव्यत्वात््मषानवेक्षयाऽङ्गाना नहुत्वात्त्तद्बटिताङ्गेत्वो कतौ गोरवापत्तेरेव विनिगमकत्वादिति नद्रीनः पन्था; | केचित्त परोदेशपरवरृत्तकृतित्याप्यरत्वभङ्कत्वमिति प्राचीनोक्तलन्षणमेवं ग्याकुवैनित । अत्र परोद शप्रवृत्तत्यव॒परेदेने।पषादितत्वम्‌ । तच्च कृति्याप्यत्वस्य विशेषणम्‌ । व्याप्यप्वशञन्देन चोदेश्षयत्वानुदेदयत्वसताध।रणविषयत्वमुच्यतं | ततश्च िध्यन्वपिन्ा कृतौ यद्विषयत्वानुपपतिवैदु द्द कत्वेन १२हिथते तत्तस्या तदम पेत्युक्तं भवति । भतिद्ध दयतसयकवल्क्ृतावपुरुष। विषयत्व त६।४११ुरुषदेश्यकत्वमन्तरे५। नुपपन्नभिति । भवति च वपन।दिविषयत्वानुपप१रपरिद्‌।रः प्रुषोदेइथकत्येन, तद्‌ दैरधक^१।न१११।१ह्‌रश् क्त्वपु्ोदेरपकत्वेनेति वपनपुरूषयो; पुर्पक्रत्वङ्गत्वापिद्ध. । इत्य यागस्वगयोः स्वभृषुरूपो प्रति शेपत्वमूह्यम्‌ । मवति रि यागः किम५ कतव्य इत्यात्तेपे समति समाषिः । स्वगैः कि्मविमृत्वाद्य इत्यात्िपं पृरुषाधमिति ५१।६दित । अत्र (ष्वद विभावनीयम्‌ । कथमेत्वलण कालादिषु याजन।वम्‌ । न [ह मिव्य०१५३।त्‌ तिक डादिमिषयकत्वं भ्रपषिद्धमन्ति । येन तदूनुपपततिनयाचयुदेरधकत्वेन परिहियेत । तरिविधा हि कृतितिविधता । वराल्यना, उपदन) उदर्यता चति । तचथ। स्वर्मूद्र१ यागं त्ावयितु हपिदादिकमु | रत्याद्प्ितीत्या वामे साध्यत सूय तिषयत्‌।) स्वम उदरथतारुया) हपिराद्‌वुपाद्‌।नत।९५। । न च कटाद।ब- स्यतमविपथत(ऽप्यद्ि | तने निहकप्रतपर्‌५१।१।द्‌ । जदपदियपञ्चक५।१।२म) ६२५० तु न इतिविषयत। । अन्या निमित्तस्य इतिनिपथत्व।पप, | अ 1, क।२।द।१- व्याः । अपि च मवन्मपे त्तवाद्रदधत्वभ्रमागत्वन। पत्तिः । अङ्खत्कवट मू. त्वद घकत्ेन हि तृत“ दरङ्गत्यपम्‌।णत्वनित्युक्तम्‌ । ५दुक्तलतणस्य च १५ब९. तत्वात्तद्‌न(पततिः । अन्ये दु परेदेशपवृत्ततम शेषत्वम्‌ । प्रव/त२0 वेतन।चेतनकरक२।१२१- अमनिधीयते । अक्ति च प्तवेक।रणान। स्वस्वभ्य।१।२ कतरत्वभ्‌ | प्भवति चेद. हयत।सिक। विषयता) तत्रापि प्रयोजनाना पाक्राय काष्ठानि अवन्ति, धान्याय जड भलवतीति व्यवहरत्‌ । भ्यवहारे च चेतनशब्दकतुकेऽिषाव्थापरे म्यत मुद इयत्वं भवदेव । पङृतिकतुकम्यापारे च प्रपन्चोदेश्यकत्वे कपिः । ततश्च यदुदेशेन १४५ ~ ११५४ अङ्कत्वनिरङ्तिः । = [ कत्वएर्षाभेनिरूपणप्‌ ]` ४७ यदु्याप्रियते तत्तदङ्गमित्याहुः । तदपि च यापाचयदेरथकस्यापारकतेरि शुदरदावपि यागाद्ज्गत्वा१ततेमिहितत्यनिवेशेऽपि च तस्यापि स्वरूपतस्तत्कतैककमेणि विहितत्वाद्‌. दाषतादवस्श्यात्‌ | यदुदुरयकव्यापार्‌कतृत्वेन याहत तत्तदङ्गमित्युक्तौ च दभ्या दिषु वम्तुतो होमादुदेरथङन्याप।रकतेत्वेऽपि त्वेन मिहितत्वामानादव्या्तरुपितम्‌ । वितिभरयोज्यपरम्‌। विष ५यदुदेद्‌वकन्यापारकेतत्व यत्र तत्न तदद्धत्वभित्यक्तो तु न कोऽपि दोप । प्रतीयते हि दध्वादीना करणत्वादिना व्ानेऽपि सागादयदेदधकष्यापारकतु- त्वम्‌ । पर्‌ त्वस्मदुक्तट्षणपेक्षया युरुत्वात्तदुपेलेति ध्येयम्‌ । इद्‌ च परयत्वपद्त्वस्व- रूपम्‌ । अङ्गस्य रुत्तणम्‌ | तचा ज़ 234, ऋरत्ययै प₹१।१ चेति | आद्य प्रवान(६ि । दित उयोतिशेमदसरपूणनापरादरि | अथ कि नाम कत्वरथैत्त पुरूपथेत्वंा । न हि कपकासकत्व कत्वथैत्वम्‌ । पृर्षपकेषरकेतय पृरपाभत्वनि{त युक्तम्‌ । प२१।५. गोदोहनादृर प्रणयनद्वार्‌ा करतूपक्रकत्वेन केत्वय॑व वतेः । प्रयाजदिरपि प्रवनद्वार्‌। परपोपकारकप्वैन पुर्प।त्वापरेश्य । उत्त लक्षण॑यरव कत्वन्धादुपकारकत्वा दविः, नाया तूमयाद्‌-याद्‌।कव्याप, | नानाविवापङ्ारकता१।२० पत्तेश्च । उपकारक क्याभावेन तेद्‌ बटितन्ञयोषाच्च | ने।मि कतृदर।न विवीथमानत््र कृत्वनत्यम्‌ | प्रुपोदेशेन तवीय नत्व पुर्प.थत्वम । कन्व ऽव(ताद/ ऋतृदेशन विपायमानत्वा* भाव।करत््पट्तेणाव्यपि, । न द्यवा 1: कतुदेशेन विवान प्रमाणवन्‌ | विशिष्टो. दसन 9३१ दिद्चपणोदेरनापि विधेरावदय तअवत विरि ्ट५।दृद्‌यत्व। दर्त्‌ देरन।उधातदतवानय | न 9 व्यापारवटशकरदृह्‌ ५५ । मान.मावात्‌ । पस्पदृेन विथौयमानवुदमीवाद्‌ पुर्पानत्वल्तेमम्यातिव्याप्त्यापपेश्च । उ्थातिष्टोमादे; ९१ दयुदेशम१ पिषीथमनल्वात्पुरुषाधत्वरक्षणम्य(व्याप्तय पतत (त चेत्‌ । अन्न तन्नरत पानपर्‌मि, | भ्वशूपरावित्ाप्यार्यानान्‌ष्ठान, पर्षा, । तदुप. रथे, क्वं ईति तथखलमे नाह | तेव स्वयतरावितम्‌।-यातनानुष्ठनेत्व स्वमपि. तसाध्यच्छज-यश्तरनन्यतवम्‌ । अदन चद उया7िाभादौ | फकल्च्छया उषा. च्छा प्रति कारणरनेन स्वना नितदवमेच्छ,जन्ज्पे.तषटोमादीच्छनन्यमव्रततिजन्थत्वस्य तेत्र सत्त्मत्‌ | स्वसशरायित्तस्व च दराल्ञावृने्रावनताज्ञान।गन्यच्छाविपयत्वम्‌ | यागादयो हि न शाल वनष्टसावनताज्ञानाजन्भन्छ।पिषय।ः | तद्धि ।क।व.ते. ए स्ाथनतान्ञाननन्येच्छामिषयत्वहद्धा भवेत्‌ + इटटमाधनताज्ञानानभीनेच्छः।विषयत्वाद् भरत्‌ । त चोभयमपि याया स्मवति | तन टकादिष्साघनतानक्गते, रिदभनवतवत्तान विना पुसत्वादमवणर्कत्तानाद१ सुताद्ाविवि यामतवप्रकर्‌. कल्ानेऽपीच्छाया चनुत्पत्तशच । अतो न यागादै स्वदप्रयितत्वम्‌ | स्वगदम्य त {तरद 4तिताचतिकरणीमूतेशपिरोपर्पल्व तम्प्र लोकन एवेष्टमाघनत्वावगतेः) सुख परत्वपैपुरषाभनिरूपणम्‌ ] अङ्गतवानि शक्तेः । ११५५ विरोषूपत्वे तु म्वगत्वादप्रकारकन्ञानादवेच्छात्पत्तश्चाक्तविधं स्वयप्रार्थितत्वम्‌ । पश्वादिरूपे फ इष्टमाधनताज्ञानाजन्यच्छात्रिषयत्वामावादस्या। तिरतः शा्राधोनति । पशवादौ तु रौकिके्टसाधनताज्ञानाद्वेच्छात्पततन दाष- | इच्छात्वनच्छानुषादन तु ्चाखरा- घीनेष्टपाषताज्ञानाजन्ययागत्वप्रकारकज्ञानविषयत्वायागदिः स्वयंप्रायितत्वापात्तिः | अतम्तदुपादानम्‌] इत्थ च शान्त्रा्ानष्टमाघनत।न्ञानाजन्येच्छाविषयपताध्येच्छाजन्यप्रवु. तिजन्यत्व निरुक्तष्टस।धनताज्ञानाजन्यच्छाजन्यप्रतर्तिजन्यत्वं वा पाथपमारयधिमते पृहं- षायंत्वरलक्षण पयेवपन्नम्‌ । तदुपक्राराथंत्व च तदुपकार प्रयोजकत्वम्‌ । तेन प्रधानाङ्गा- क्(मिक्रमणादेः प्रभानापकःराजनकत्वेऽपि नाव्याप्ि । जमद बोध्यम्‌ । पुरुषायत्वलक्षणेऽपि काम्थकाले, उपनयनाद्यध्रितपश्चमवषौदी काम्यनातौ च दधित्वादिरूपायामस्या्ति । तयोरननुष्ठयत्वात्‌ । क्रत्वथत्वलक्षणे पर्वो- दाहृतगे।दोहनादावतिभ्याप्ति. । किच ऽऽघान।-ययनयोरुभयमिन्नत्वेन तन्त्ररत्नाक्तम्तत्र कत्वर्थत्वरक्तणातिम्थाप्िः । एतेनेतिकनंम्यतात्वेनागितत्व क्रत्वर्थत्व, त.द्भन्ततव पुरुषा. त्वामिति जाखर पिक्रोक्तमपि पराम्तम्‌ । आ(धानाभ्ययनयो परुषयेद्धण।तिस्यिः । सिद्धपदाभेस्य सोमादरिनिकर्मव्यत।त्वेनान्वितत्वामावान्त्र लक्षणद्रय कमणातिभ्याप्तय. व्याप्यापत्तेश्च ¡ तस्यापि व्यापारविष्टम्य>िकतव्यतात्वमिति यदि विभाव्यते तदा दघ्न उभय।्त्व। ततत्र तद्धिन्ञस्वा माव।त्पुरुषा्त्वलक्षणस्याव्धा पतिरिति ध्ययम्‌ । केचित्त स्व॑ -र्यतवरस्युदूरयतानिरूपितविधयताशा लित पुरुषत्वम्‌ । स्वय प्रा्ितभिन्नवरच्यदश्यनानिरूपितवि्रियत शा टित्व॒ कऋत्वधत्वम्‌ । अत्र स्वयप्रार्ि. तत्व पूववत्‌ । <द्खयताविवयत च भ्वरूपसनन्वसूप्‌, न तु प्यत्वानुप्टेयत्वा- त्मिकेः । एतन क लाद।वनुछठेयत्वाभ।तऽपि नाव्याक्षि ¡ न वा पुरुषाुप्वम्यनुज्ञाविविषु दोषाभाप रेन तेत्तत्कियविवानिऽप्यव्याप्तिः । आधानाध्ययनयोम्तु स्वयैप्रा्ित. मिननाग्नय्तानोदैसेन वरिधानात्कत्वथत्वमम्वकररेऽपि नदष |“ फलच पुरुपाथ. त्वात्‌ ' रत्यत्र तु फले पुर्पात्वेस्यतह। र) ज्गत्वःयवह।रवद्धाक्त इत्या हु" । तदपि यथान न साथीयः | ८ अगन्म ' ठति मन्वभ्य टिङ्धकलिपतश्चुव्या स्वयध्राः गेदिशेन मिवानात्त्र पएरुपाभेल्वरक्षणम्यातिन्यातत | अन एव म्वनदरा्भितभि- च्रवृ सयदद्यतानिरि तनिधेयताकतवा म वात्कत्वनैत्वरजणम्यान्धातिशच । मिन ‹ हापित वृ्िकाभाय निधनं कुयात्‌ ” इत्यादा वषटयाद्युहरोन म्वपाधनपो- नि क भ भरीयनिवनावारत्वेसबन्यन विव।यमानेषु हीपा।दष टक्षणम्यातिस्य्राप्त्यव्यापती | न हि [# तुर १ भष्ट्दीपिकाया चतुथीप्याये र ण्डदेवो्तमनुवदति-- वे चिशविति । २ (अ०३ पा० १अ०३ सू० ५) 1 ३ जक्षणस्यातिज्याप्त्यन्याप्ता इति पुस्ष.य वलशक्षणर्‌-तिन्याक्ति ! कत्वथत्वरक्षणस्यान्या- प्निर्लिथं । ११५६ अङ्गत्वानिरक्तेः। [ कत्व्पुरषाषानिरूपणम्‌ 1 तेषां परषाथत्वमिष्टम्‌ । शाख।मेदेन सौ मरायनिधनाध।रतया विहितानां हीषादीनामनियमेन देएटचथप्तोमरीयनिधनाधारत्वप्राहो ‹ हीषू इति वृष्टिकामाय निषनं कुर्यात्‌ › ‹ ऊर्गि* त्य्ाद्यकामाय ' उ इत्ति स्वकामाय ` इत्यादिव।क्येस्तत्तत्फरर्थपतोभरीयनिधन हीषादीना नियममात्रकरणात्‌ | अत एवोक्तसबन्धेन वृषटयादयुरेन ही षादेरपि वस्तुत- स्त्तत्फलथपतीमरीयनिघने, आधारतया हीष।दिनियम एव तत्तद्विषितात्प्यैम्‌ । न चैवमपि वृ्टिकमादिषदेन वृष्ट्यादिस।घनपौ मरलक्षणयो तदौीयनिधनाधारत्वसंबन्धेन हीषादिविधिरस्पु । तथा चदहयसौ मरस्य स्वयेपरार्थितत्व। मावान्नान्याप्तयतिव्याघ्ठी इति वाच्यम्‌ । ओंत्तरकालिकनियमविधिलधवानुरोचन गुरुषमावाच्छन्ने कक्षणाया अन्या- य्यत्वात्‌ तदपेक्षयाऽपृवीविचैत्वापाद्कस्य सो भराधिकंरणपृवंपकष्यमिमतम्य फखान्तरोद्‌- शेन हीषांद विधेरेव युक्तत्वेन तद्धिकरणक्िद्धान्तानुपपत्तः । अतो नियमविधिपरस्य तत्नत्यस्निद्धान्तम्योक्तभरकार एव तात्पर्यमिति स्वेनैव तदथिकरणे प्रतिपादितम्‌ } अतः कथं स्याक्तिविरुद्धरक्षणकथन युज्यते | अत एव तदुक्तरीत्यैव तदोषामिषानम्‌ । + च “क्‌ ~ वम्तुतो ‹ हीषिति वृष्टिकामाय निधनं कुयात्‌ ' इत्यादौ न वृषटचाचुदशेन निरुक्त सेवन्धेन हीष।दिविधरि- । तथात्वे रष्टिकामपुरषविद्षणतया श्रताया ृष्टेरुदेश्यतय। $. न्वयायोगात्‌ । वृष्टिकामपदे वृ्टिटक्षणापत्तश्चदु्या, कर्मलवलक्षण।पततेश्च | अते लक्तणद्र. यापरेम्तदपक्षयैकमन्निघनरेवृष्टिप्रयोजकनिषनरक्षणया तदु कषनैव हीषादिविधियुक्त । निधनप्देत्तरद्धितीयय। कमत्वम्य शक्त्येवोक्तत्वालक्षणान्तरःप्रक्ते. । न चाम्मन्मते वृ. कामादिपदे कर्पघारयाङ्गीकारान्न रक्षणान्तरप्रसक्तिरिति वाच्यम्‌ । तथाऽपि चतुय्यो; स्वश- क्यतावन्छेदक।नवच्छनकमेत्वटक्षणपेक्षया निधनपदेनेव स्वशक्यतादच्छेः कावाच्छन्न- निरुत्त निधनलक्षेणाया उचितत्वात्‌, विधिप्तनिहितम्य पद्स्योदश्यसमकंत्वे प्भवति विपि. कृष्टपदम्य तथात्वायामाच्च | अपि च भवन्मते निधनपदातुवादो रिप््रोनन; । न च सेबन्धतात्पग्राहुकतया तेदुपथो ण: । नियमविधिद्धवानुगृहीतदीषाद्रिपदम्यैव तेत्तवात्‌ । अस्मन्मते त निधन. # | +] ् पदीयलक्तणानत्पय्राहकनया वृ्टिकमा्रिपद्‌ त्ायैक्यमिति न कस्यापि वैयथ्थेमू्‌ । अत एव यत्न नेपविपोदेदयसमपकरपदश्रवण यथा ‹ वापिष्ठाना नारक्षेष्ो द्वितीयः प्रयाजः ? इत्याद), तत्र द्वितीयप्रयाजपदुमेयथ्यैमङ्कीज्ृत्यापि वासिष्ठे देशनैव तदभिरुषिनफलपताष. नौ मूनवशेपृणमासाङ्द्वितीयपर याजवृत्तित्वप्नन्येन नाराेसमन्त्रविधिः । न हि तत्र = श र भरयाजपदे निरुक्तप्रयाजलक्षणय। दुद रैन मन्त्राविविः सेमवति । तथात्वे प्रथमायामपि ध = [र ~= ~~ = ~ ------ १८० २पार २अ० १३) [ कस्वयेपत्पारयनिरूपणम्‌ ] अभङ्कत्वानिरक्तः । ११५७ स्वशाकषयतावच्छद्कानवच््छिन्नकमत्वलक्षणाङ्गीकारे सक्षणाद्रयापत्तेः । अतो वरं विष पदोत्तरषष्ठयाः स्वशक्यत।यच्छेद्क वच्छिन्नकर्मत्वलक्षणया निरृक्तप्रकाराङ्गं करणम्‌ । र्ते तु द्वितीयान्तविधिप्तनिहितनिधनपदश्यवौदेरयमर्पकतवे समवति न तद्विपरीतवु. िकाम।दिषदस्य तदुचितम्‌ । एतेन सौ मराधिक्ररणपूर्वपकयमिमतप्रकारोऽपि निरस्नः । नियमविधिलयपवानुगृहीत. निरुक्तयुक्तिनिचयपर।हतत्वात्‌ । अत एवास्मन्मते, उदे र्यतावच्छेदकसेबन्वभोरवपर्‌।. हतत्वाच । अतो वस्तुतो हीषादूवतिन्याप्त्यञ्थप्त्यरमवेऽपि तदुक्तपल्लमवरम्डय तदभि, धानम्‌ । ‹ अगन्म › इत्यादौ तु तयेदर्वरत्वमेव ¢ अथ स्वयेप्राथितजनकत्वे सत्ति स्वयप्राथितवुत्युदेरयतानिरूपितविपेयतार।छित्व पुरुषार्थत्वम्‌ । विषेयतायामेव वा जनकतासेचन्ध।वच्छिननत्व निवेदयम्‌ । (अगन्म इति. मन्त्रस्य स्मारकत्तया स्वगेदिशेन विहितत्वेऽपि तदजनकत्वात्‌, हीषादेश्च परम्परय। वृ्टचा्यथत्वाोक्तानुपपतिः । भचर सत्यन्तमात्रविवक्षाया । सूक्तवाकेन प्रम्तरं प्रह. रति › इत्यत्र प्रतिष्स्यथतया विहितस्यापि प्रहरणमस्य ॒तृतीयावगतकरणत्वान्यथानुपष. स्याऽऽनुषद्धिकायुर।दिजनकत्वादततिव्या्षिरतो विरेप्यदलम्‌ । ततश्चाऽऽयुर।दिपका- शकपूक्तवाकमागस्य प्रहरणाद्धत्वनिर्वाहायाऽऽयुरदिम्तञजन्यत्वमात्रकर्पन।यामपि तदुदेशेन प्रहरणविधेवत्वामावास्रातिन्या्िः । इतरथा प्रम्तरस्याप्युददयत्वे वाक्यभेद. प्रसङ्गात्‌ | वाक्यान्तरकटपनयऽऽयुरा देशेन प्रहरणविधाने तु मूक्तवाककरणकत्वानु. पपत्तेरायुर्‌।दिजनकत्वमात्रकर्पनयेवपक्षीयम।णत्वादनुषपन्नम्‌ । एव चोक्तपुरुषाथ(भिन्ना- कगत्वमेव क्रत्वैत्वमिति न कत्वथ॑त्वरत्षणे पू ्तान्याप्त्यतिम्याएठी इति चेन्न । दषा. मावोदेशेन विधीयमानाविवाहायोनृतवदनादौ पुरुषायलक्षणाच्या्ेः । दोषामावम्यानन्य- त्वाज्जनकत्वस्याननुगतत्वेन तद्‌घटितलक्षणायागाच्च । क्रत्वयत्वलक्षणे, उभयायैद्‌- ध्यादावम्यापेश्च । अत एवं वाच्यम्‌ । अपूरवीयत्व।नवच्छिनस्वयेपरार्थतवृत्यदेरयता. निरूपितविषेयताशा्त्व पुरुषायेत्वम्‌ । अभ्ि चेद स्वगोदयुदेशेन विीयमानज्योति. षटोमादौ । अनिर्दिष्टपकारस्वगौदिस्वरूप आनथेक्यामविन तज्निष्ठोदरयतायाः स्वरेत्वा- दिनैवावच्छेदात्‌ । अश्र पूर्ोक्तरीत्याऽगन्मेत्यादावतिभ्या्तिवारणाय।परवीयत्वानवच्छित्त. ्ुदेहयताविरेषणम्‌ । तत्र स्वगादिनिष्ठोदेदषताय। अपूव यत्वावच्छिन्नत्वस्य न्मे प्रतिपादितत्वान्न देषः । आहवनीयादिस्वरूप अनयकंणमविनाऽऽहवनीयत्व।देरेवोदेर" तावच्छेदकस्वेनपु्यत्व।नवच्छिलोदेदयतानिरूपितविधेयतावस्वस्या ऽ ऽधानादावपि प. स्वार्स्वयप्रामितवृततीत्युदेशष्यतविशषणम्‌ । अत एव दष।दिस्यीयास्मदुक्तपरकारे १८(अ०२्पा०२अ० १३), २(अ०९पा० १अ० ३) इत्यत्रोति रेषः। .११५८ अङ्गत्बनिरक्तिः। [ कल्पुरुपायेनिरूपणम्‌ ] निषनादिनिषठेदेदयताया वृ्प्योजकनिषनत्व वच्छिन्नाया अपूर्वीयत्वानर्वचउननन्वेऽपि स्व परा पितयृत्तित्वामावानन तश्र((7ग्याप्ति | एव निरुक्तपरुषायैत्वघटकोदेदयत्री विरक्षणोदेरथतानिरूपितविप्रथत। शाचित्वं कत्वथ- त्वम्‌ । निरुक्तादेदयता विरक्षणत्व च निरुक्तं दे रयतावृत्यप्‌ यत्वा नवे च्छने -वम्वयप्राधत~ व्तित्वोभवा मावरव्म्‌ । भवति हि प्रयाजादिनिष्ठविधयतानिषूपितःरेपुणमसादिनिष्ाह्‌ दयता निरुक्त)मयामाववती । दो पणमाप्तम्वहूप आनथकधनापृर् यत्वेनेव तयोमस्देश्य त्वात्स्वयप्र यितवततित्वामावाच्च । अन. प्रयाजादे. कत्वथत्वम्‌ } अत्रापूर्वीयित्वानवच्छि कत्वा मावमातरोक्तौ * युप छिनत्ति ' ^ हिरण्यशकरपहसेणाश्नि प्रक्षति इत्यादौ = _ श य॒प[[दस्वदर्प आनथक्य। मविनापृ्दःयत्वलक्षणा मावाद्यपत्वादिनैव य॒ प्रादर्द्‌ ईयत्वाच्छः" नादाकःय।पठिः । एवं स्वयप्राधितवृत्तित्वामावमात्रोक्त।वगन्मेत्यादावत्याचि. । अत॒ उभ- यामावयरयन्तानुषावनम्‌ । तथा च यूपादिवृनयदेदयतायाः स्तयेप्राितवृततित्वा मात्य क्तोभय।मावव्तात्म्वगा दिनिषठो ेदशतायाश्चपूर्यत्व।नवच्छिन्त्वाम।वप्रयुक्तोभयामे।वव च्तान्नाव्या्तिः । आधानादेस्तु करत्वथेत्वमिष्टमेव । ननु "तते पयि दध्यानथति ' इत्यन्न प्य उद्दिय दभ्यानयन विधीयत इनमे पिद्धान्तिनम्‌ । तत्र पयसो नूर्न यत्वेनोदेरयता । एतद्वावय “वृत्तेः पृ पयत अपू साघनत्वानवगमेन पय.पदरेन लक्षणायोगात्‌ । न हि ‹ जीहीनवद्‌नति ' दृत्यादि. वाक्यनिरपेक्षपरवृत्तिकरेन ‹ व्रीहिमि्यनेन ' इत्यादिवाक्येन त्रीहोणामिव प्रकत वाक्यनिरपेण केनचिदवाक्येन पथपेऽपृवस।धनत्वमवगनम्‌ । येन ल्दरता वच्छेदकर१ पृवेमुप्ितत्वात्तः वच्छिनेऽवधातादि वाक्यम्थत्र हिपदम्येव पय.पदम्य क्षणा भवेन्‌ । "पता वैशवदेव्यापिक्ता 2 इति वाकथं तु प्रक्रनवान पनि पयःपर(मशेकनच्छ>रघ टनत्वादुत्तएपव्रत्तिकमवेत्थपृ त्वन = पयप्त॒=उदश्यन्वायागा त्पयम्तवनेवोदेदयना वाच्या । तथा चाप्‌ ौवत्वानवाच्छिन्नस्वयप्रायितद् स्यु ्यता नि पितव्िधेयताकत्वादानयने पुरूषाथंलक्षणातिन्या्ति" । ए१ पवेोगतदृर्यना शा [रक्ता भ. यामाववत्तामाव।त्करत्वर्थन्तणःव्याक्षिरिति चन्न 1 पयम आनयनासाप्वतनान्वसा नुपपत्तेः पयःपदस्य पयस्त्वनमानाधिक्ररणवमावच्छिने रक्तणाद्धोकारात्‌ । \, च वपर जामिक्ञा. वाक्यप्र काटमपु्वमावनत्वरूप एवेन्यवगमात्पयोवृ ुदेहयतःयाम्तटवच्छिन्ततवा- तरोक्ताववाप्त्यतिव्याष्ठी । अत एव । वरीदीनवहन्ति › इत्यादी त्रौहित्वाञ- च्छिन्नोदेरेनेव।वच। त वव्‌ानान्नपृव॑येत्वकरपनमिलपुदयत्वल्षणखण्डनप्र रे परिप. १(अ० ८ पार २अ०४) इयत्रेति रेष. । [ ऋत्वथपरपार्थनिरूपणम्‌. ] अङ्कत्वानिरक्तिः । ११५९, रसायनोक्त)ऽपि निरस्त. । अयोम्यतानिश्वयस्य प्रापिबन्धकत्वेन प्रथमतः शान्वु. = _ 9 1» न न बोधस्यनानुदयाद्क्षणाया आवदयकत्वात्‌ | न चैवमपि वरैतुष्यादिविरिष्ट एव ह्या रिपटय्श्षणाऽभ्त्विति वाच्यम्‌ | सक्षणाया अवद्रयकत्व आनयेकंयपरिहारायपू्ःवलव. [+ विशिषटटक्षणाया एवैचित्यात्‌ । नन्वेवमपि ््रीहीनवहान्ति' इत्याद्‌।वपूवेप्ताघनत्वलक्षणायाममि "तपते पय इत्यत्र न छृललण्‌ । तथा सतति पय.पद्स्य सर्म्याश्च छक्षण।मपे्य॒तष्ठपयो यिकररणकत्ववि- शिष्टदव्यानयनम्याऽऽर्‌।दुपकऋरकत्वेनैव विधानस्य चित्त्वात्‌ । अदृषटकरपन।प्युक्तमौ)रवस्य फटमुसत्तनाद्‌।षत्वात्‌ । अवघ।तादिव।क्ये त्वारदुपकारकत्वपकषे प्रधानी मृतद्धितीयायाः केरणतत ललणप्रप्गदुणभूतेप्रातिपदिकं एवोक्तलक्षणाङ्गाकारत्सनिपत्योपकरकत्व. मिति विदाष इति चेन्न । तच्छब्दस्य पूवपिस्ितधानपरामरोकत्वेन पूर्ववाक्ये प्रधानी. मूतपगम्रष्ट्चस्य। मावे तदुपपत्ते. ‹ जुषन्ता युज्यं एयः › इति मन्बवण)दिनिर्णुतपयः- रात्तिकामिल्तापदममभिव्याहनतच्छन्देन च द्धिपरामरयोगात्तस्य प्रषान्यानुपपतः परम तत ठराणाद्वयमङ्कीक्र "य पथस उदेदयत्वाकदयकत्वादपृवै्ताधनत्वनेव पयमत उदर्यत्वाननो. त्त.टक्षणद्रपऽप्युक्ततोष, । अय च प्राचीनमीमातकेक्तवाक्यथेममिपरत्य दोपपरिह्‌रः। वस्व नपाटस्थपल्यविंकरणविरोधान्ायं व्क्थाथः प्मज्ञमः | तच्छढदस्य मन्व्रवभानुरो षने गुणीमूतपथ.परामरेकत्वानुपपते, । .पथपत्त उदेरवत्येऽपि शान्दनेभे गुणत्यनवान्वयाद्धवन्मतेऽपि तच्छब्दस्य प्रषानपरामशंकत्व।मावाचच | न हि वस्तुतो 1 ० यतमवान तत्पराम।कत्व तच्छन्दस्य । राजपुरुषः स पुन्द्र इत्याो वस्तुतः प्रधानेऽपि राके सुद्रत्वानन्वयान्‌ | अत एव वेमृवनयायेनं प्द्‌।न्तरकदटनया तषठपय।पिकरणकत्ववि।िषठदृन्यानयनस्य पथेद्धत्वन रति केश्चिदुक्तमपि प्रत्युक्तम्‌ । पद्‌।न्तरकल्पन। गौरवेण निषाद्स्यपत्य- विकरण पिरोधनाद्वम्ध्यात्‌ | वैमृधस्थरे इ द्वितानान्तवि्यमानपदस्यैवानुध्रषानमात्र कस्पनान्न निषादृर्पत्य{वकरणविरोषः । अतो मन्त्रवणोनुरोषेन तच्छन्दृभ्य गु]. मूतपयः परामरत्वमम्युपैत्य पयोधिकरणकत्विरिष्टद्न्यानयनम्‌।वना, इष्टसामान्पे. सन विावत। इष्टविरोषकारक्षाया च तामथ्याद्क्यानरकससनया परवानाज्गमृतामिक्षदै- शन निहक्तातयनविपि. । न च वाक्यान्तरकल्पनाया पतमश्शदापिक्षाय। इव वाजिनघ्य, पथु देश्यत।पपेरानयनभ यौन कत।प ततिः । शरुतवाकये पयस्त ज।नयनन्वाप्यदषिम्याप्यतव्‌। ऽग - तशय कस्पितेवाकेय उदेदयत्वौचित्येन तस्यैव प्रयोजकत्वात्‌ । तत्र च(पू१६वनत्वस्य- %॥ १८५०६ पा १०५८५१५] (2 (५० ४५०९ ०० १५१) अननघ्येनेतिं शेष. \ (भ ४ प° १ ७० १२) । ११६. अङ्गत्वनि सक्तिः । [ कतवषषपा्निरूमणम्‌ ] पूव॑मवगतत्वात्तचवेनैवाऽऽमिक्ष।या उदेश्यता । फटमुखत्वास्च वाक्यन्तरङ्स्पना न दोषः । भतो नोक्तरक्षणद्वयेऽष्यभ्याप्त्यतिन्।िवार्ताऽपीति । नन्वाहवर्नायत्वयुपत्वादेरप्याषानच्छेदनादिजन्यविजतीवापूववििष्टत्वसूपत्वात्तद्व- च्छन्नोदेदयताया भप्यपूयत्वावच्छिन्नत्वातपुरषार्थलक्षणे, आधानादिवारकस्ववार्पि- वृत्तित्वस्य, कत्वथेत्वलक्षभेऽपरतयत्वानवच्छिन्नत्वामावमात्रष्य॒निषेषद्वयगमैताया रमेण पूर्वी यत्वावच्छि तत्वमात्रस्थेव दे यताविशेषणत्वेनोपपत्तावु भया मावस्य च यथ्यभिति चेन्न । आहवनीयादिनिष्ठाधानादुहर्यताया आधारताप्तबन्पेन जात यपृवेरूपाहवनीयत्वावाच्छिनत्तन।पृतनन्वित्वर्ूपापू्वयत्वानवच्छिन्नत्वात्‌ = + उक्तान्याप्त्यतिव्यीप्िवारणाय ल्क्षणद्व५ऽप्युक्तमिरपणसायक्यात्‌ । न चेवं स्वगैनिषठमःत्रोदेरयताया अमि छाधरव।त्त।ध्यतापनन्पेन।पृनवच्छे्यत्व। पतते पवः वत्वानव* ख्छेदयत्वेनाऽऽयलक्षमे ‹ जगन्म › इति मन्तेऽतिव्या्िः) क्रत्वथेरक्षणेऽन्यािश्च दुवा रेति वाच्यम्‌ । प्।ध्यत्वादेः संबन्धे मान।मावेन।पुवंस्य तेन पन्पेन तत्रावच्छेदूकं. त्वानुपपत्ेरपुवै्ताध्यतमेनैव स्वमस्य देर्यत्वत्‌ । अत एव सराधनताप्तनन्धेन।पृव 3 छक्षणामपहाय त्रया रिपदे पूरवप्ताधनत्वमिरि ट एव रक्तणाशङगीह्ृता तेषामथोपिकररणादौ । आ।पारतायाम्तु जन्धत्पेऽगिवाद।त्तततबन्येन।पव॑^यैव।ऽऽहवन वयृप।2निषठोदेरयताव, च्छेदकत्व(स।्ते[ि२।१०।१य२५म्‌ | न च॑वमप्पृन।यत्वस्य पताध्वत्वक्त[१नत्व। दिरूपत्वेन- नयगतत्वात्तद्धदित्प्तभाभाग, । अप१्‌२६८यत्वप्ताधनत्वयीर्‌पृनचटिते वमेत्वेनानुगमात्‌ | अपर्वघटितत्व च न।पृदपिषभकरत) त्य पिषयत्वम्‌ । अपृकस्यापि त्वेन) क्तक्षणद्रय उ क्त्ैत्या 0 रपणद्वथपयम५। पसः | न।(१ स्व।पिपयकश्रततिविषयाप्‌य।रिषयकप्रतीत्यवि षुयतवम्‌ | स्वामिषयकतती तिमिषयत्व१श१५न्‌(११ वारयित्वा सक्तणद्येऽतिव्याप्त्य्याषठी सपाय तदद्वारकस्व५५। यितु भय म(वविरषणदानस्थ ^ प्रक्षाचन्‌। द्धि पट्कंस्थ इतिन्यायपराहतत्वात्‌ | गौरवाच्च | ५ त्‌ नि्धभितत्व्बन्पेन।पृचविरिषटत्वम्‌ | तचरा पदव्यादत्तमेवं | अते नोक्त(तरोषणतयंयन्तम्‌ | न चापृवोविषयकप्रत)त्य विषयत्व रप।पू्वताधारणापुपवटिन वरटि तनसेमनेव पामर्जव्ये क्रिभित्यप्‌१०्य वृ त।१्‌१४दितत्वधर्‌ टनयाक्तविदहेषणद्स।पाद्‌।न।म(ति वाच्यम्‌ | तस्य छक्षणान्तरत्वात्‌ । अपूर्यत देशे नावा तविावपूनेदिरोनमि तद्धियेराकदयफत्वेन,पूरविषयपरतीत्वनिषयवमानवाच्छिन्नापू धनिष्ठ देदयतानि्पितमियेयत्‌।वत्वाद्वघ। त।च्गष्वतिन्वाध्िव।रणाय तदक्तणेऽपि स्वये" पराितपृतित्वाविशेषणावर्‌वकत्व।च् । = 9.9 22 [० ५(अ०२प-१अ०८)। [ कत्वषपुरषा्ैनिरूपणम्‌ ] = अङ्गत्बनिरक्तिः । । ११६१ वस्तुतस्दु अपूप्ाघनत्वावच्छन्नाया अपूवोवच्छिन्नाया अपूतेनि्ययाश्च कत्वथा- ङगीयोदेशयतायाः स्वयप्राधितवृत्तित्वविशेषणेनैव वारणात्‌, * अगन्म ` इतिमन्तोदे- क्यतायाः स्वर्मनिष्ठाया वारणायापृबेहय्यत्वानवाच्छिननत्वमेवोदेदयतािशेषणम्‌ । अतो ने पूषैषटितत्वनिकैचनाय यतितव्यम्‌ । अप्मिश्च पल्ेऽपृवेसाध्यत्वानवच्छितत्व-- स्वयपराभितवृ्तित्वोभयामावघटितक्त्वथंत्वरुक्षणेऽपृषैताध्यत्वानवच्छिन्नत्वा भावमानक्त 4 अगन्म ' इत्यादिफराज्न करत्वथातिरिक्तकत्व्प्वस्या पतिः । अतः स्वयप्रायितवरत्ित्व- षटितो मयामावानुषावनम्‌ । परमाथतस्ु, पर्षा धत्वरक्षेऽपृवौ नवच्छिन्नत्वमेवोदेदयता विशेषणम्‌ । पिरिषटषयौ- घावच्छेदकतायाः पयो पिप्तबन्पेन पिशिष्ट इच स्वरूपसेवन्यन विरिष्टवटकीमूतविरेपणे. ८३१ वृतेः) अगूरवनिष्ठावच्ड इकत्वनिरूपकत्वर्ूपापृवनवच्छिन्नत्वस्य स्वम निष्मन्न दे श्यतायामपृवेतताभ्यत्वरूपपि रिष्टघमावच्छिन्नायाम भावेन तद्वरणत्तमवत्‌ । अपूतन- ९ छावघ।त।युदेदयताव्यावृत्त॑स्वयप्ायितवृत्ता(प पिशेषणम्‌ । करत्वथत्वक्षणे चपृद- वच्छित्नत्वभेवोदेरयताया निनेरनायमिति नो मयामावघटनात्रयात्नोऽपि । समेषामेव कत्वथ।नामुदर्यत।या मृरुयविरप्यतय)देङ्यतावच्छेदकेचटकतया वाऽपृवेस्य।वच्छेद्‌. कत्वमिति नान्यत; । अपूननिष्टावघ।ताददेद्यताय।म॑पून^यानवच्छद्‌कत्वेऽपि श्रतेन ह्य।दनिषठोदेदयब्ाम।द्‌ायेवाक्ध(तादषु दक्षणद्तमनव्य हूति दिक्‌ | यदि तु ८ बानप- यनेषट बृहश्पतित्तमेन यजते › इत्यनेन बृहस्पतितवस्य व।जपयप्रय।गन।हिभुतत्वावग्‌- माहा नपेयस्वरूप इव ॒त्जन्यपरम।पूर्वस्वरूपेऽपि = आनथक्यालकरणकासतवाकयन वेनृषन्य।च व। बृहस्पति्वष्य न१०६। यन मूतवाजप५ देसेन वेवनम्‌ ) अपि इ सव।२।ज्यमृतफठपत।घन) भृतव।जपेनोदैरोन । एत्र च निद८्द्रेन निवानेऽपि वि~ १० दक्षन विधानस्याऽऽवद्यकत्वात्स्वर।जयौद्‌ शेन।पि बृद्‌१;१५३।१.१२८पे कष्येव स्वथभायितवृत्युद्दवत।घ।टतछक्षणेषु बृहत्पतित्पे नन्या क्त्‌ प।द4५स।नकारे ६।१।द चातिन्या्ठिः । अपृनगेच्छिनेत्तषेटितकरर्तथत्वख्लभे २२५७२ ६६१५) ६५प तद्‌। पुषापत्वहते स्वोदेरयतानवच्छेद कत्वं स्व५५॥ य १।२२१०म्‌ । ९११५ पुरप्‌।११. नानिमतपरम्‌ । स्वार।उवादेप्त॒॒वाजपेय।दिनिष्ठबृह्पपि्तव।द॒देद१त। वच्छे २ १८१।८।।१- म्या; | स्वथभायितमिनच्वृत्वदेदवत। (नपि तमिथत। नरव च १८१५९५५ । =त॥ नन्वि; । ‹ अन्म ? इत्यस्य पूवत्वगोदेरन विप।पृदुसन ११९१६५२. त्वाद्‌प्‌०निष्ठदेदयत्‌।म।द्‌ाय सवेमनवयम्‌ | तेच भयविधमप्यङ्गतव प्रत्येकं द्विविधम्‌ । तिद्धक्ूपं करिय।खूपं चेति । तश्र नह्य "-------- - --- १८अ० ष्पा रेअ० ११) अभरत्येनेति चेष. । १४६ ११६२ अङ्गत्वनिरक्तेः। [ शुतिनिरूपणम्‌ ] दिकं पिद्धर्पं कत्वम्‌ । क्रियारूपं क्रत्वथं॒प्रयाजावघ।तादि । एवं स्तिद्धखूपं प. य दधिमोदोहनादि । करियारूपं॑एरुषायै ज्योतिष्टोमदशचपृणमाप्तादि । क्रियारूपक्र- वर्थ च द्विविधम्‌ | सनिपत्य।पकारकम्‌ , जरादुपक।रक्र चेति । तेत्र द्न्यद्वतान्य- रनिष्ठोदेरयतानिरूपितविधेयताश्चाे कम॑ सनिपत्योपकारकम्‌ | यथा भ्र६णाग्च।त्‌ पष्ुपएरोडश्चादि । ! अद्यीषोमीयस्य वपया प्रचयद्यीपोमाच पश्पुरोडाशभक्ादसक- पाठं निवपेत्‌ › इत्यनेनोत्पननः पड्यपरोडाशयामो हि स्वयादेशेन पञ्चावी वदेवतार्त- स्कार।थं इत्युक्तं दशमे | अत्र यस्य पणमय। जुहभेवति' इत्यादौ पणता; निद्ध्- पक्रत्वथ॑स्य द्रन्यनिष्ठोदेदयतानिरूपितविपयता९। त्वदा तिव्या तिरतः कभस्वेपादानम्‌ । यत द्रभ्यदेवतान्थणरपस्कार कमं स्निपल्योपकार्‌कपति । तन्न | यजमनानेष्ठ- प्रयाजादिजन्या््यावृत्तद९।द्प्व।रमत्रवृतिपस्कार तवस्थकस्या भावन्‌ = तद्घटितट- ह्षणाश्नभवात्‌ | वे चेत्त॒ द्वव्यदवतान्यतर्‌।गछापनसधिनत्वावाच्छन)दूर्‌यता नर पताचचयत्‌। श चत्व सनिपत्योपकारकत्वम्‌ । अन्यथ। पह्प।द्रेन विधीयमानदृ्षणीयादरिव स्वभक्मपुर- प्यदूर।न विधाथमानज्योतिषटोमापेरपि स्षनिपत्योपकारकत्वापप्तरेत्याहु, । तन्न । युपा दुदेयन विधीयमानच्छेदनाद्‌वन्य।घेः | तस्य दषटरूप१फडा दिस्वरूप आनधर्केयामाविना- पूता॑नतन।नदेरवत्व।त्‌ । उ तिष्टोमादेसतु पुर्पोदृर।न पिधीयमानत्वमिद्धम्‌ । माव- नाया भाव्वाकाड्तताया तिद्धरूपत्य भान्यतवायोवन स्वमैकानादिपदस्यं सत्तणया स्वगो. दिषरत्वाप । यत्त द्धिददेः प्छ दिद्रव्योदेशेन (िष(नात्तत्(पे०५. रति मिमान्धते) तद्‌ाऽस्चु ५कृतख्त५ कऋत्वत्वनिमे२ा, । अर १।३द्‌ त्तद ५।३१्‌२।वच्छिननत्वानि- मेदः । न त्वपृ्नत्वानच्छि्नत्वस्यादे दयता (विरोपमत्वमिति ४२५५ । निरुफतनि१- त पकरवमन्करत्वयत्रियात्वमेवऽ5ददुषकंरकत्नम्‌ । सनिप्‌त५।१क।र१.ऽतिन्यािवा- रणाय (मिनन्‌ । १९५१५०५ तिष्ट(म।दिक्रिययामपि५।6; ऋचति । पिद्वरूपक्र* त्वेथय।२०य॒क्रियात्वेषदानम्‌ । एतपा ददणानामाकरोक्ततेचहदय। पगत्यननुगतती ६५।भ५वन५ इ८५२ पयतेन । एवैनवाद्धप्ये च श्वतिरिङ्धवक्यप्रवरणस्ानतमारूवप्ट (न पटुधमाण्‌ानि । अय भ्य श्रतिनम | ने तवच्छक्तशक्दम्‌त्रम्‌ । नङ्धत्व५म।५१।जकप।पिमृतशतित्व. प्पात्तप (५९१०५ प्यप्ववद्वकेतवानरुक्तशचरदत्वर्पश्च तत्वस्य च तद्‌न्धप्यत्वासभ- नात्‌ | नद्‌ दठमत्रमह्नते भमाणम्‌ । वटशन्द्‌ादरतय।त्वात्‌ । न च पेदृस्भष्रदा द२०्द९५।६२५१ययान्यत९१।षकतनेना्ञ त प्रम्‌(णत्व,छक१द्‌पिकरण-५ायेन तदम ~= " = & ----~ - त "9 १८० १० पार १अ० ९) इत्यत्रेति श्चेप । ~; अतिन्यापतेरिति--वारणायति सपः । (५० १पा० ज ९) जत्रह्थनेपि स्प. [ श्तिनिरूपणम्‌ }] * अङ्खत्वनि रक्तः । ११६१ ददिव छौकिकषटादिशब्दानामपि तत्तरोषपत्तः शरुतित्वस्य तत्साधारण्येऽपि क्षतिविरह हृति वाच्यम्‌ । तथाऽपि शब्दमाश्रस्य वेदघटकत्वे प्रम।णामाविन वेदाघटकलोकिकरब्दे विध्यघटक्रायंवादादिशेब्दे चाङ्गत्वभ्रमाणत्वासंमवादुक्तश्चतित्वसत्वेन तदन्याप्यत्वात्‌ ) गौणल्तिणिकयोरमि शक्तत्वनातिप्रसङ् च । न हि तयोः श्तित्वमि्ट, तथात्वे त्तु. ङ्मुहोति ' इत्यादौ सक्तृना श्रो ताङ्गत्वन्यवहारापत्त. । कं च श्ुतिर्वस्य प्रानिपदि कादिप्ताधारण्ये ‹ घेनुदक्षिणा " इत्यादिवाक्यीयतिनियोगम्थदे श्रौताज्गत्वव्यत्रहारापात्तिः । नापि गौणलाक्षणिकस्वामाववद्धिमक्तित्वम्‌ । ‹ सक्तन्नुहेति' इत्यादौ गण्या रक्ष. णया वा करणत्वादिपर दितीयायाः श्रुतित्वामावादमाववदन्तम्‌ । प्रातिपदिकादिषु श्चति- त्वभ्यवहार।मावाद्विभक्तित्वोपादानम्‌ । निरपक्षो रवः श्र॒तिरिति प्राचीनप्रवादोऽप्येतद््थतात्परय्राहक एवेति वाच्यम्‌ । सनम्धा्थकषष्ठचादावतिग्याप्ः । " व्रीहन्परोक्षति ' इति वाक्ये ्रह्यादिषदोत्तरद्विती" याया अपि संमार्गाधिक्रणपृेपक्े टाक्षाणिकत्वेनाव्याश्चेति चेत्‌ । अत्र नन्या -अङ्कत्वघ्ररकी मूतपरोदुदयत्वङ्कतिकारकत्वये।रन्यतरस्य प्राघान्येन वाचकः शब्दः श्रतिः । स च व्रीहीनवहन्ति ? ‹ ब्रीहिमिर्यनेते ! इत्यादौ द्वितीयातृतीयाटिः । ¢ प्रोकषित।म्यामुलुषवटमुसलाम्यामवहन्ति › इत्यत्र करमत्वाविक्षिष्टवाचकक्तपरत्ययेऽतिव्यश्िः पराधान्येनेत्याहुः । °च कतिकारकत्व छृत्यन्वितकःतृत्वी यन्यतमम्‌ । न ठु कत्यन्वितेक- तत्वाधन्यतमान्विनत्वम्‌ । तृतीयादेम्तदवाचकत्येनाव्याप्त्यापत्तेः | अतंमवस्तु नास्ति । करमत्वरूपोदेरयतावाच्कद्विनीयाया रक्षणात्‌ । अङ्गत्वैकदश्ोक्तान्यतरनोधकत्वाद्‌. द्विनीयादरङ्घत्वप्रमाणत्वमिति फ्यिुमद्ग त्वघटकी मूनेति | न त्वद्त्वघटकत्वस्य टक्तणघटकत्वे, वैयथ्ात्‌ । अत्र ्गत्वलक्षणे कमेत्वरूपोदेरयतायास्तदितरकमैत्वाचयन्यत. म्य च स्वातन्ज्येण निवेशाच्छृतिलक्षणे तयोरन्यतरत्वेन निवेशः । वस्तुतस्तु, उदे" रथत(न्वावच्छिन्नप्रतियोगिताकमेद्‌-कतुत्वादिपर्येकमेदधटितकनुत्वक्ररणत्वसप्रदानत्वापा- दानप्वाधिकरणत्वान्यतमत्वावच्छनन्रतियोगिताकमेदघटितान्यतरत्वापेक्षया कतृत्वत्वा्य- वन्छिनपरत्येकमेदघटितकमेत्व्ता घारणान्यतमत्वस्य टभुत्वात्कतुत्वकरणत्वकमेत्वतप्रदान. त्वापादानत्वात्िकरणत्वान्यतमस्य प्राधान्येन वाचकः शब्दः श्चतिरिवयेवैतक्षणनिप्कषैः | उक्तान्यतमवाचकत्वं चोक्तान्यतमानिष्ठपंबन्धत्वानवच्छननक्षक्तिगिरूपकत्वम्‌। अतः संबन्ध. त्वनोक्तान्यतमनिष्ठशक्तिनिरूपिकायामपि षष्ठयां नातिन्यासि. | न च ' गोदोहनेन प्श. कामस्य प्रणयेत्‌ › इत्यन्न षीश्चत्या गोदाहनम्य पश्चद्त्वपिति ज्यवहारात्ष्ठयाः श्चतित्व इष्टापत्तिरिति वाच्थम्‌ । तथात्वे : पषदशञारत्निवोनपेयस्य यूपः † इत्यत्र १८ज०र्पा०१अ०४)) ११६४ अङ्करषनिरकतिः । [ श्ुतिनिरूपशम्‌ |] सषठदशारत्नत्वस्य शौतविनियोगदिप्पया वाजपेयाङ्गप्वापत्तो वाक्चीययुपाङ्गत्वतिद्धा" न्तानुषपत्तेः | लेथ तश्र श्रौतविनियोगसंमयेऽपि यूपपदानर्थक्यभिया तदनङ्गीकारः । तद्विक्षरणे हि वाजपेयस्य युपस्य वोदेश्यत्वमिति दिष्य युपस्ोदेश्यताया बहुप्रीहिरदेशयपतमषै. कत्व एकपरसरताभङ्गः । युपपद्स्य तत्वे दु युपोदेशेन सष्दशारत्निस्वविधौ समासार्थ. मुरूधविशेष्यमुतसेबन्षिनोऽनन्वयात्समासमङ्गापत्तिः । सपदशारत्नित्वविशिष्टदरन्यस्या- मेदप्तनन्धेनैव विचिम्तु विशेप्यांशस्यातिदेरेन प्रा्त्वादसेमवी । अतः षष्ठशरुत्या स दशा रतिनत्वविशिष्टदरव्यस्य वाजमेयोदेशेन विधिः । तथा सतति अन्यवहितान्वयः प्रकर णानुप्रहश्च संभवति । उक्तद्रभ्यस्य वाजपेयास्ापारणषोडश्चिपाश्ररूपतया खादिरत्वस्ाद- दृथन गौण्या युपपद्मनुवाद्‌ इति र्वपक्षयित्वा युपपदीयस्वायेत्यागापत्तिमिया न वाज पेयस्येदिरयत्वम्‌ । युपस्योदेदयताया तु वाजपेयपदस्य युपनिष्ठवाजपेयस्तनन्धरूपस्वाया नुवादकत्वान्न स्वाथपरिल्यागः । अतोऽतिदेश्षतः पृवप्रवृस्या युपोदेशनामेदसंबन्धेन स्त दशारलिनद्रम्यविधिः । प्राप्ठप्राठविवेकेन च विशेषणमात्रे विधेस्तात्पयेम्‌ । भ्यवहिता- स्वये गुणान्वयश्च पदानथवयमिया स्वीक्रियमाणो न दोषमावहति । षष्ठीश्चुतिपरिया- गोऽप्थते एव । प्रकरणानुप्रहम्तु युपस्योदेश्यतायामपि युपस्वरूपस्य ततप्येञयपदवपु चैस्य च प्रकृतौ स्दशारत्नित्वं विनाऽपि जायमानत्वेनाऽऽनयैक्यद्राजपेयाप्व्ताघ नत्वरक्षणाया आवङ्यकत्वान्नानुपपन्नः । अतो युूपपदीयस्वाथेपरित्यागमिया न षष्ठी श्त्या वाजपेयस्योदेशयत्वमिति सिद्धान्तितम्‌ । वस्तुतस्तु युपादेशेनाभेदसंबन्धेनेक्त- दन्यविघानस्य कारकाणा परस्परान्वयाप्तंमवेनास्तमवादुपपदे युपकायेक्षणया तदुदेशे- नो त्तविशिष्टदरन्यविधि्ाच्यः । एव च यूपपदम्य स्वाथपरित्यागः स्िद्धान्तेऽप्यवि्ि्टः । अत उक्तरीत्या सिद्धान्तानुपत्तयेपपदवेयथ्यैमिगैव वाजपेयस्योददयताग गी कारः । युपपद्‌स्योदेदयत्व तु वाजपेयापूर्वप्ताधनत्वलक्षणातातपर्यग्राहुकतयैव वाजपेयपद्स्योप्योगान्न वैयथ्यंम्‌ । न च प्रकरण्येव तात्पयं्राहकत्वात्तम्य वैयर्थ्यम्‌ । एकतात्प्ग्राहकानुपस्थितिदश्चाया- मपर तात्पयेग्राहकस्य सायेक्यसेमवाद्युगपदुपस्थितावपि समेदे नान्यतरवैयय्येमिति न्यायेन तयोः परस्परवैयथ्यानापादक्रत्वात्‌ । इद्‌ ठु तत्वम्‌ । व।जपेयोदेशेन सप्दशारलिनद्रम्यविषेरप्ंमव एव । वाजपेयाप्ताार. णपन्स्योपदेरत एव सेमवेन ततः पूवैमेतद्धिधिप्रवृत््यपंमवात्‌ । इतरथा वषटू समार्यादिप्रम।णान्तरप्रमितभक्षस्यैव भरायम्यविशिष्टस्य विधानेनैकम्रसरताभङ्गपसद्गा- [अ प = = = (अन ३ पा १ अ० ९) ' अनर्थक्यतदद्गाधिक्रण इयय. । [ श्ुतिनिकपभम्‌ } अङ्गत्वनिर क्तः । ११६५ पषदा्तद्धिया मल्तान्तरविधितिद्धान्तानुपपत्तः । अतस्तघ्नोपदेशतः पूतपरदृश्यसंमव एव बीमम्‌, तथच तुल्ये प्रकृतेऽपि । सठदशारत्नित्वस्येकतदरभ्यपरिच्छेद्‌कतया विधिस्तु पुवोक्तदूषणग्रस्तः । अतो वाजपेयेदेशेनोक्तदरन्यविभरेरसेमवेनैव पषठश्चुतेरविनियोजकः स्वम्‌ | पदानयेक्थापत्तिमत्रेण षष्ठीश्चतेरविनियोजकत्वोदृहुरणं तु, अन्यन््ग्यम्‌ । पेया षष्ठ्याः शतित्वेऽपि सष्दशचारत्निवाक्ये तत्पमाणकविनियोगस्योक्तपरकरिरत- मवान्न ततरत्य्षिद्धान्तामुपषत्तिस्तस्याः श्रतित्वनाविकेति चेत्‌ । सत्यम्‌ । तथाऽपि श्रौति- शिङवाक्यभकरणस्यानसमाख्यानां समवाये पारदैबैस्यमथ॑विप्रकरषात्‌ ' इतिसूत्रे श्चति- पदृस्थेवेविधश्चुतिवारणाय पदानथेकंयापाद्कविनियोगप्रयोनकशरुतिमिननश्चतिपरतायां गौर वमेव षष्ठ्या; श्चतिवे बाधकमिति तद्वारणायोक्तान्यतमवाचक्रत्वमन्यतमनिष्ठसंबन्धत्व- नवरिठिन्नशक्तिनिरूपकत्वरूपं निवांच्यमिति मदुन्नीतो नव्यानामारियः । अत एव नञ्यनये ‹ द्वादश्चाहीनस्य › इति वाक्यप्रकरणाविरोधोदाह्रणं न श्रुतिभ्रकरणविरोषोदा* हरणम्‌ । तथा हि । ज्योतिष्टोमे, उषैसदो विधाय ८ तिच एव साहूनस्यापप्तदो द्वादशाह. नस्य, इति श्चतम्‌ । तश्र किं हाद्व प्रकृतावेव निविशत उत द्वादशाहे, इति सदिष्च त्रिस्वे तावदुपसदुदेोन विधीयते, साहनोदेशेन विधावुपसत्पदपाम।नाधिकरण्यानुपपततः) साहनपदामिषेयञ्योतिष्टोमस्य॒त्रिरावृत्यापत्तेश्च, उपप्त््वरूप आनथक्यप्रसक्तौ द्तिणीयावाङ्िनियम, यायिनो पसदपवंसाघनत्वक्षणाय।मपि वम्तुत उपसदा प्रकरणेन एयोतिष्टामाङ्गत्वात्तस्य चाहना समाप्यमानत्वात्साहनम्येति पदमुपस्तदां ज्योतिष्टोम सबन्धानुवादो न तृदेदयविश्षणं वेयथ्यांत्‌ । अतश्च द्वादशत्वमपि तद्वदेवोपसदुदेशेन विषीयमाने प्रकृतावेव निविशते | अहीनपद तु न हीयत इति स्युत्पत्त्या ज्योतिशोमा. मुवादकम्‌ । विङ्ृतित्व।द्ध चेनमन्ये ऋतवो न जहति । ‹ तस्य॑ समृहः › इत्यनुबृत्त सहितया ‹ अह्नः खः करतौ › इति स्ग्रत्याऽहःशब्दस्य कतुसमृहवाचिखप्रत्ययान्तत्व- विषानात्तस्य॒वेनादेशिषानादहीनशव्द निप्पत्तावप्यह ` सोव्यक्रतुसमृहत्वस्याहीनपदबो- ण्यतावच्छेदकस्याभ्यासप्मूहात्मकञ्योतिशमे सत््ात्तदनुवादोपपत्तिरिति पूर्वपक्षयित्वा, उप्तन्म्रेदिशेन द्वादश्त्वविधौ सरूयाद्वयस्यषटद षदुष्टमिकरपापततस्तदङ्कीकारे च १( अर ३ पार ३ अ ७ सु १४) ।२ उपसदो विधायेति-“ अश्निमनीकम्‌ ' “ सोमं इत्यम्‌ ' ‹ विष्णुं तेजनम्‌ ` इति व कयैर्िदिता उपस स्ञकाल्रयो यागा इथं । ३ ( अ= ९ पा०१ भज २ ) सक्नत्येनेति हेषः। ४ पा सु (४-२-३७) । ५ ऽषटदःपेति-प्रतीतग्रामाण्यपरि- धयम, अप्रतीताप्रामाण्यङ्ल्पनम्‌, परित्यक्तप्रामाण्योज्ञीवनम्‌, कतस्पिताप्रामाण्यपरिल्याग इति चत्वारो दोषा वीहियबयोिकस्ये, एकेकदिमिन्‌ शान्ने समान्यन्त इत्यष्टौ दोषा ज्ञेया. । ११६६ अङ्गत्वनिरक्तिः । [ शरतिनिरूपणम्‌ 1 सल्याम्तरसाघनत्वाभावामुवादकैवकारानुपपत्तेः साहनाहीनपदवेय्यापततश्च वेदिकभयो- गादक्नपदबेध्याहःाध्यक्ततुविरेषस्मूहात्मकाहीनसनन्धयुपपदुहरेन दादशत्वविभि- रिति प्रन्नः सिद्धान्तयामामुः | नम्यास्तु-- सुनधमाघस्य मावनान्वयनियमेन षष्ठस्थटेऽपि परस्परान्वयाध्युतपत्तरही- मसेबन्ध्युपसदुदेशेन दवाद्षत्वविध्यनुपपत्तरहीनोदेशेन द्वादशोपसस्छमेव।तिदेशतः पव रस्या विधायते पतां चतुर्भि. इति वदुद्रदुकञत्वविभिरेव फटमित्याहुः । षयं तु ब्रुमः । ' पञ्चदश्ान्यान्या्यानि ' इत्यत्रेव द्वाद्शपदार्थोपपसद्र्थयोरम्वय- स्याकलत्वान्नग्योक्तस्याहीनोदेशेन द्वादश्चत्वविधेरप्यप्तभषः । ^ ता चतुर्भि. › त्यत्र त्वभैप्रि. पवेप्रवृत््याऽऽदानमावनाया एव विधेयत्वात्तत्र॒ चतुःपदाथेवौ रीष्टचव्युत्पत्तः समुच्चयफछकविशिष्टविधिप्तमव इति वैषम्यम्‌ । अन उपपदुदेशनेव द्वाद शत्वविषिः । उपम्रतस्वरूपे चाऽऽनथक्यपपतक्तौ दीक्षणीयावाद्नियमन्यायरूपनात्पयेग्राहकस्य न्याय त्वेन = दुबैलत्वादुपसजन्यापूव्ाघनत्वरक्नणामुपेक्ष्याहीनपदसममिव्याहाररूपवाकयम्येव तात्पयंग्राहकत्वमुपेत्याहौनापूवेसाघनमिुतोप सलक्षणाऽङ्गीकियते | यत्र तु दीक्षणीया- वाडनियमन्यायेन स्म वाक्यस्याविरोधो यथा त्रित्वव।क्ये साहनपदसमभिभ्याहररूपव।- कयस्य | तन्न न तन्न्यायनाधः | तात्य्ग्राहकयोरपि च बलबलमुक्तं तत्र तन्न । यथा (अभिक्रम जुहोति इत्यत्र होमोदेशेनामिक्रमणविघौ होमस्वूप आनरथकयपरमनत्तौ दरपृणेमाप्ीयमहप्रकरणर्ूपतात्पयंगराहुकबलत्म्षानहोम।पृकंसाधनरक्षणेति पुव विधाय महाप्रकरणपेक्षया प्रनटप्रयाजीयावान्तरभकरणरूपतात्पयंग्राहकबलात्प्रयाजहो मापरवताघनत्वलक्षणेति सिद्धान्तितं {तीये । च्वि दृष्टान्तद्‌रान्तिकगतनुदयत्युपमत्पद्‌- योरपृवाव्यभिचार्‌ एवापूवैसामान्यमताधनत्वकक्तषणातात्पयरग्राहकः । तथाऽप्यपृषैविरोप. साभनत्वल्क्षणातात्प्प्रहकत्वेन वाड्नियमन्यायादीनामुपन्या्तः । यद्रोपप्तदाधितद्रा- दशत्वस्याहीनोदेेन विधिः, पूरववाक्य उदेष्यत्वेनोपालितत्वादुपदामेवाऽऽश्रयत्वम्‌ । उपसरत्पदावर्यमवाद्प्येवमेव युक्तम्‌ । सवेया षष्ठयाः श्रुनित्वामावादिदं वाक्यप्रकरण- विगेधोद।हरणम्‌ । तदपि च द्वादशोपसत्वविधायकवाक्यामावं कृत्वाचिन्तया | वम्तु- स्तत्र तद्राक्यसस्वत्तिन सत्रात्मकद्रा शाह इवाहीनात्मकद्रादशयाहेऽपिं पल््ा्षिस मवादृदर. ठशाहीनम्येति तरित्वविधरेवयेवाद्‌ः । महतो द्वादशाहस्य महती सख्योचिता, उ्वृति. मस्य तु स्वपत्वात्रित्मेव प्रशस्तामेति स्तुतिः । प्राचा मते षष्ठयाः श्रुतित्वव्यवहा. रम्तु गौणः | अत एव तेषामत्र श्ुतिप्रकरणविरोधोद्‌ाहिरणल्वोपन्यापत. । वम्तुत्तु नन्योक्तं वाक्यप्रकरणविरोषोदाहरणत्वमप्ययुक्तम्‌ । तथा हि । फर १६० ३ पा १अ० १०) इत्यत्रेति शेष. । [न ^ [ श्चतिनिहपणम्‌ ] अङ्कतवनि साक्तेः | ११६७ गिनिषोजङ्परकरणेन सममन वक्यस्य विरोषोऽभिप्रेत उतापूर॑प्ताधनत्वक्षणातात्पयै. य दकप्रकरणेन { मिनियोनकताऽपि किं ज्योतिशेममहाप्रकरणस्योतोपपस्तदवान्तरभकर- णस्य | नाङञचः | य फ्ष्िममहापरकरणस्ोपसद्रतद्वादशशत्वम।हकत्वायेगाज्ज्योति- छामर्थ द्वदश्चकरमावृद्ावततशय । न द्वितीयः । पूवौपरवाचनिकाङ्गपद शरूपोपपतद्वा- सतरप्रषरणे मानामावातपकषद्वयेऽपि पिद्धरूपत्वादुद्रादशत्वस्य प्रकरणम्ा्चत्वायोग। च | उप^^पदू्तममिन्याह्‌। ररूपव।क्यस्थैव भित्वाश ज्व द्वाद्श्चत्वाशेऽपि विनिगमनाविरहेण न जकत्वपपत्तो प्रकरणस्यावरिनियोनकत्वाच्च । दृस्षणीयावाद्नियमन्यायिनो- पपतजन्यपृने।घनत्मे छत५५ जयतिष्टोममहप्रकरणस्य तात्प्प्राह्कत। तु न समातितंव | उपतद्वान्तर्रकरणपतत्ते तस्य॒ तात्पवम्राहकताऽपि, उपपदामपृव।. व्थमिच(र६५१ = तात्पथत्राहकस्य पित्त निराकायां । उदेदयस्यापून्यमिच।र (३ धकरणस्य।पृ१्।धनत्वलक्षणात्‌।त्पर्युराहकत्य, यथा श्नीट्‌नवहन्ति" इत्यादौ । अते एवाऽऽवानप्रकरण। व्वारणो यज्ञावचरः! इति यज्ञप्ताघनत्वेन श्चताना वारणा. दाना ललादयत्तङूपे) आधाने न शायोगादानर्थक्यतदङ्घन्यायने।55घानाज्पवमानेिर- पयन्त एव (गच६। ३०५।द।दकंथ पवमानेटाना ^ यदाहवनीये जहति ' इति स्वप्रकरण- रथव न२८५द८१।३। १1 कध प्वभ्यैवा भावे कवा55नभक्यतदङ्गन्यायावका श्च इति माप्य- करमते (२,७२.१५ न विकक।रपते त।दशव।कथानङ्खकारात्पकरणेन पवमाने. धनाम वनाद्धप्यञपि सज्ञदेस्न वरणादिनिषौ यक्ञस्यापृकौव्यभिचरिणेह्‌ापुपैत्ताघन" तव सदम्‌ तवरमानुपते सस्ये, मावे वारणो दीनामावानाङ्गत्व एव प्रमाणामावान्न तद्‌" क्व ग८८्५८।र ६१ सकट्यन्ञ हत्वं नन्थेरेव सिद्धान्तितं ततीय । अते दादश. प्पितिम तब) पकरमत्य।१।२्‌।मावान्तेद्‌ शरुतिप्रकरणविरोषोदाहरणं) न वा वाक्यप्र २५२५९६२५ । जपि तु कावयय): परष्परविरो पोदाहरणम्‌ । पृवैपक्षिमते वस्तुत २५६ उन तिष्ट 4तय।३य तिष्टामप्र२ण द्वाद्श्चत्तेस्य निवेशः सिद्धान्ते नेत्यतः पर२९५।५९ बद हूरणत्वन प्राचानेनवानेश्च म्यवाहत्‌ इति तवम्‌ । वाक्यप्रकरणविरो- १,९।६्‌२५ तु तेदेव६्९ श्देशपप्यामः | तत्तिद्धे षष्ठयाः श्रुतित्वा मावात्तद्ररककये" १५।५।६।नम्‌ । क ९ ८. €^ [ ६५ उ १।८५ब्‌ । कद "्वकभत्व। (दषद्‌।ना वाप्यत्वेनावाचकत्वात्त्रातिव्याप्त्यममवेऽपि पतृ दिपरत। द दुवतिन्याहिदीरा । न च कतत्वत्वादुन्येवान्यतमत्वेनानुग- मस्य पदन्यतमातच्छनदत्तानेरूपकत्वे रक्षणम्‌ । तददिस बुद्धि विषयत्व।वच्छिन्नत" १(ज०९पा० ५ अ० २) अन्रत्येनेति शेष. । २ (ज०३१।० १ अ= ९) भत्रत्येनेतति रेष, ।३(अ०३पा० १अ० १२) इखत्रेति शेष । ११६८ अद्खत्वनिरक्तिः। [श्चतिनिरूपणम्‌ 4 द्न्यतमनिष्ठशषक्तिनिरूपकत्वमिति न दोष हति वाच्यम्‌ | तदादितोऽपि विश्ेषरूपभ. कारकबोधानुरोषेन विशेषरूपावाच्छन्नशक्तिनिर्ूपकत्वस्यैव तत्राम्युपगमात्‌, कपरत्यथे कमेत्वत्वस्य शक्यतावच्छेद्‌कत। वच्छेदकत्वेन शक्यतावच्छेदकप्वामावाव्‌तिभ्यापिषारक- पराघान्यनेत्यस्य तेयथ्याच | सत्तुनिति धविनयायाः करणत्वलक्षण।याममि वस्युतस्ताद- शान्यततमत्ववच्छिन्नशत्ति निरूपकत्वानपायाद्‌तिप्रसङ्गश्च । अतोऽगरेद्माकरुयामः । स्वशक्यतावच्छेद्ककतुत्वत्नायन्यतम।वच्छिननतात्पथैकभरत्ययत्वं श्ुतितवम्‌ । ‹ बीही- सभोक्तेति › इत्यादिवाक्येषु द्वितोयापिश्चतःना स्वश्चक्यतावच्छेद्ककमत्वत्वायवच्छिननता- त्पथकत्वस्य तमागाभिकरेणाद्‌। नि्तत्वाहक्षणपतमन्वयः । सक्ूनिति द्वितीयावास्तु स्वशकंयतावच्छेद्‌ककभत्वत्वायवच्छिन्त। त्पय॑कत्वस्य॒सक्त्वधिफरणे निरस्तत्वाजाति. व्याविः । अत्र स्वरकरवकतुत्व।यन्यतमत।त्पयकत्वषपितस्य शेषषष्ठय।मतिभ्याेरवच्छे द्कानुषावनम्‌ | तद्‌।दिव।रणाय प्रत्ययत्निगेशः { कर्ततवत्वा।चन्यतम।वच्छिनतातपरय॑क विभक्तत्वस्य सक्त्‌(१।(दकरणत्व(द१२ दधित वाद्‌।वतिन्य। हिवारणाव स्वशक्यतावच्छे. द्मेति | अत्‌ एव (नत्तित।ग्यामृट्वटमुत्तलाभ्याम्‌? हृत्थत्र कप्रत्ययस्य कर्त्व सिरे शक्तेः करभत्वत्वथ शवयत्‌तच्छे२कत्‌।वर्छेद्‌कत्येन शक्यताक्च्छेद्कत्वामाव।न्न। ति. न्या; । अशने इत्यादि देवतातद्धितस्य सम्राह्यत्े कदृत्वाययन्यतममध्ये देवतात्वत्वम. पयुपदेयम्‌ । न च देवतात्वपिरदभ्यवाचकस्य॒तद्धितस्य देवतात्वस्य शक्यत।वच्छे- द्कत्वादेततात्वत्य न श्यतातच्छेद्‌क। पति व॑च्थम्‌ । आह्त्यपिकरणन्यायेन देव तात्व एव त्तस्य शाप०५ सण ङ्गः क।रत्‌ { न च ' राजा राजसूयेन स्वार उप्रक्ममे। यजेत ' इत्याद्‌ राज।(दिपः रमथन: प्।पुत्वात्वेन =कतृत्वाचन्यतमार्. त्वानावाद्व्यापतिः । अ(मदितर२३। विनी पर५५6 मृते प्रथमाया जप्यारूयातेकरत्‌ त्वायवेकेत्वात्तमद नान्यतसमैयस्यनितिन्यायत्‌) प्रथमाया; प्तापुत्वाभत्वमते श्रुतिः त्वाभागेऽपि सतिविरह।त्‌ , ° राजा राजपूमैन यजेत्‌ › इत्यादौ र(नादयङ्गत्वस्य वाक्य- भरमाणक्त्वोपतत्तेः | न च राजपद त्रप्रथमाया निरथकत्वेऽपि राजाङ्घत्वं कर्पुत्वादयय. कारूयातरूपश्चतिममाणकभेति राद्क्वम्‌ । आख्यतस्य कवत्वादिशक्ततायाः केश्रैषि- करणे निरन्ततमेन श्रतित्वानाकत्‌ | कतृमयनाल्य।तभोर्‌ प्रहत्य श्रतिरक्षण क्त्व, त्वप्ताघारणान्यतमत्व १२११८५५१ इ न व।च्यम्‌ | कनृतृतीयतयाः समरह्मत्वात्‌ । न च तथा त्यान्परम्यत्नन कपृत्वङनतादिविट मृतक तिक ददु, रषभोभामेव तत्तद्धिमिदकयत।वच्ेद्‌ कत्वात्कत्व "वादे; शक्यतानवच्छरेदकत्वादूपतंमव ईति बाच्यम्‌ | शक्थत।वच्छेदकभूतततद्धमृर्यन्यनमत्वघटितिक्षणस्येव विवसितत्वात्कर १८५अ० दे भाग १ज० ४ )। (जग दपा १ अर रू० १२} 1 २(भर १पार ३ अ्‌० ९) ।४ (अ पार ४अ०४)})) [ श्चतिनिरूपणम्‌ ] अङ्गत्वनिरक्तेः | ११६९ स्वप्यालण्डोपाधिूपत्वेन वनरतवत्वद्रेव शक्यतावच्छेदकत्वादुक्त्तणेऽप्यदोषाच । ननु * मन्रावरुणाय दण्ड प्रयच्छति › इत्यादौ मेत्रावरुणस्यैव मावनोदेश्वस्य चदुर्थ स्था पित्वादृदण्डस्यानीप्सिततकमत्वेनवान्वयावगतेरनी प्तितकमेत्वाथैकदण्डपदो त्तरदवितीया. या द्ण्डाद्त्वेःप्रमाणत्वेन श्चुतित्वामावाततत्रक्तलक्षणातिव्याधिः । इंप्सिनानीस्तितप्ता- घारणकमत्वत्वःवच्छिन्न एव द्वितीयायाः शक्तेदण्डमिति द्वितीयायाम्तदुवच्छिन्नतात्पर्य. कत्वाच्चेति चेन्न न्याप्यत्याप्यस्य सुतरा स्याप्यत्वमिनिनः येन मैत्रावर्णम्य मान्यत्वा. वमौ द्ण्डम्यापि कर्मत्वेनान्वये भावनाया एककमेकत्वभज्गापततरदण्डपदात्तरद्वितीयायाः करणत्वे लक्षणाङ्ककरे करमत्वत्वावच्छिन्नतात्पर्कत्वामावान्‌ । अतएव सरवत्रानी- प्ितकर्मपदोत्तरदवितीयायाः करणत्वे लक्षणा । सक्तनित्यत्र वरिनियोगमङ्गतिद्धान्नोऽपि । अत एव द्वितीयायाः करणत्वपरत्वपर्यवमानम्‌ । अन प्सितकर्त्वपरत्वपयवपराने दृष्टस्यारि माव्यत्वेन वक्येर्‌ पनः | विच ह्ितीयाया नीप्सिनकमेत्वपरत्वे सक्तना टोमाङ्त्वे कि प्रमाणम्‌ । न तावच्छतिः | दितीयाया होमा्नाप्रयोजककरणत्वश्ञक्तत्वाभ।वत्‌ । नापि वाक्यम्‌ | उक्तकरणत्वटक्षकत्वा मावान्‌ । न हि इत्या कर्मत्वेन रक्षणया वाऽनीप्तित, कमेत्वत्वनानीप्पितकपत्वो क्तेः मक्तुना होमाङ्गत्वं गमयति ' प्रमाणान्त तु होमाङ्गता यामम॑म्‌।वितमेव | न च ‹८भामन यजत? दृत्यत्र मत्वलक्षणापक्षे सामनिष्ठकरणत्वम्य शक्या रक्षणया व! विमक्त्यनुक्तत्वेन श्रुतिवाक्ययो. सोमनिष्ठयागाड्माया प्रमाणत्वा- समवेऽपि विशेषणविधिषूपकल्पितश्ुतरेव प्रमःणत्वमुपेयते, एवमिहापीति वाच्यम्‌ | यजि. पदुप्तमभिन्याहाररूपतात्पयग्राहव.बस्न स्मपद सोभकरणकं करणतासंबन्पेन सोमवति वा छलणाया यजिपदसमाभिव्यादूतस्रामपदद्पव।क्यम्येव स्ोमनिष्ठयागाङ्गत्वे प्रमाणत्वात्‌ । विशेषणविपेम्त्‌ मोमकौेव्यतानोभ एव व्यापारात्‌ । अत ए वाङकत्ववटकी मूतकतेत्वायन्यतमा, वगति,श्रुतवाक्यात्‌ , वि-यन्तयावगातिम्ञु विरषणविधितः । चिशेषणविधौ है सोमकरणक- भावनाया [विव्यन्वये स्वनिष्ठपरकारनानिरूपितविरप्यत।वच्छदकन।वच्छेद्‌कत्वघबन्वन वि. धिविरिष्टतवरूपविन्य५त अवगतिः करणत्वा तु सोमस्वरूपा श इव विरशेषणविधिर्‌नुव।द्‌ एव | प्रृते ठ तकतृनामनीप्तितकभेतवेनान्वये होमाज्ग ताप्रयोजकभक्तनिष्ठकरणत्तायाः श्रुत. वाक्याद्‌ नगते; | अ एव करणत्‌वाचकेपदघटित्‌विरोपणतरियिकसपनायामपि मान। मावा. च्थापि ह।मोङ्गत्य भरमाभत्तामाव। हिप््रमाणक्रमेव सक्तृना हामाङ्गत्वम्‌ । श्रुतवियो हि वदुप्वाद्यन्यतमस्य सस्यावमनिस्तद्व चकपदृचाटिततिशेपणारति, करप्यते | य५। ‹ भोनेन १(अ० ४ पर २अ० ६) । इत्यत्रेति देष. । “ अदष्ह्पस्थेव. । १३५ ११७० अङ्गत्वनिरक्तिः। [ शरुतिनिरूपणम्‌ ] यनेत्त इत्यश्च तृतीयाम्तपदघटितः } ‹ अमावास्वायामपरा हे रिण्डापितृयज्ञन चरम्ति १ इत्यन्न ‹ पदे जहाति › इत्यत्र च सप्तम्यन्तपदघटितः, न चु सोमवाक्येऽधकरणतावाच कपदधटितः पदवाकये कंरणतावाचकपददटितः । तथा सक्तुवाक्ये सक्तृनामनाीप्ति- तकरमेस्वावगतीौ तद्वाचकपद्बटितं एव विरोषणविधिः कल्प्येत न तु करणतावाचकपद्‌- घटित इति न तत्पममाणकत्वमङ्गत्वस्य । अतो द्वितीयायाः करणत्वरुक्षणया वाक्यप्र. माणकहोमङ्गत्व एव ॒विनियोगमभङ्गात्सिद्धान्तपवसानमित् वगच्छमः । अतोऽनीप्ति. तक्मंवाचकपदोत्तरद्वितीयायाः करणत्वपरत्वात्कर्मत्वत्वावच्छिन्नतात्पर्यकन्वामावेन नं शतिल्छणातिप्रसङ्गः । * आचान्तेन कमे कर्तन्यम्‌ ' ' ब्रीहीनप्रक्षति ' ‹ त्रीहिभियै. जेत ' ८ विप्राय गा ददाति ` ‹ उत्तराधौल्स्वष्टङृते समवद्यति › (यदाहवनीये जुहोति? ह्यादौनि करमेण कतृत्वादिवाचकश्चत्युद्‌ाहरणानि । गोदोहनेन पष्ुक।मस्य प्रणयेत्‌» इत्यादौ षषठीश्त्या गोदोहनस्य पशङ्गत्वामिति षष्ठ्याः श्रतित्वन्यवहारम्त॒ गौण इति ध्येयम्‌ । केचित्तु-अङ्गत्वप्रमाणान्तमृता श्रतिह्ञिविधा | विधात्री, अमिषत्रौ विनियोवत्री चेति । भ क, ५ ~ विधात्री छिडादिशरुति. । अभिषात्री ब्रह्यादिश्चुतिः । विनियोक्तरी निविधा । विभक्ति रूपा, प्तमानपदरूपा, समानाभिधानरूपा च । एतत्सकलक्तावारणम्य निरपेक्षो रवः श्तिरिति प्रवादस्य यच्छब्दनज्ञानमन्षन्यवधानमनपे्य यदज्ञान जनयति सा तसि. र्थ श्रुतिरित्यर्थः । न च मिनियोनकमानपरस्तावे विधाञ्यभिवाज्ीसाधारणलक्षणकयनं तनिर्दशश्चासंगताविति रा्कयम्‌ । मिधिविनियोज्योपस्थापनेन विधिपरहकारित्वस्य तयोरपि तुल्यत्वात्‌ । शाषरोषित्वामिमतयोस्तततद्रूपणानुपस्थितयो; सेबन्धबोषो व्यव. घानमनपेक्ष्य यच्छन्दज्ञ नेन जन्यते सा विनियोक्त्री । सेबन्धश्चाङ्गत्वात्मना साधन. त्वत्वात्मन। सेनघत्वात्मना वा प्रतीयताम्‌ | न तद्विशेषो सक्षणे रक्ष्यते । तेन व्दीक्षि- प्यमाणः › इत्यादौ ददटः, तृतीयाषषटीपदश्रतीना च पेम्रह इत्याहुः । तदतीव मन्दम्‌ । शक्ततवरूपामिधात्रीत्वस्योत्त श्रुतित्वस्यापकतया तदवच्छिन्नवि- माजकेोपाधित्वानुपपत्तेः । न च समानपदश्तयेनेतेत्यादिषूपाया यागमावनयोः संन. न्धरूपार्थ शचुतित्वेन तत्र च शक्तत्वरूपामिधात्रीत्वामावान्न तस्य श्तित्वभ्यापकत्व- मेति वाच्यम्‌ । तथाऽपि श्रुतिविमाजकोपाध्यन्तरक्तमानाविकर्णत्वन।मिषार््रात्वस्य तद्विभाजकेोपापित्वासंमवात्समानपदश्चत्था शेषशोषिणोः सनन्धरूपार्थज्ञनि जननीये स्वष= टकपदायज्ञानभ्यपिक्षणीयत्वेन त्वदुक्तश्ुतित्वम्य समानपदश्र॒तावमवेनामिषात्रीत्वस्यो- क्तव्य।पकत्वस्यापि सुवचत्वात्‌ । अत एव श्रुतिरक्षणस्य समानपदशुतावच्याे्तस्या 9 “ पदे ज्दहयति ` इत्यस्मिन्वाक्य इत्यर्थः । [ विङकनिरूपणम्‌ ] अङ्कत्वनिरक्तिः । ११७१ छृ्यत्वकथनमध्यपतंगतम्‌ । न च पदार्थोपस्ित्यतिरिक्तम्यवघ।यकानपे्त्वमुक्तक्षगघ- कमिति नाग्या्िरिति वाच्यम्‌ । ‹ उशचत्स्वा क्रियते › इत्यादौ द्सममयौदया मास मानयेषशेषिपेबन्धरे वक्येऽतिम्यष्तेः । # च पक्तृनित्यत्र प्राथनिकद्धितीवन्ञनेन करणत्वज्ञाने जननीये शक्योपप्थितिरुक्षणाज्ञ।ना दिरूपन्यवघायकापेक्षणेऽपि करणत्वं शक्यप्तबन्येन द्वित)यावदिति ज्ञानेन करणतवज्ञ(ने जननीये व्यवधायकान्तरानवेक्षणा- दुद्ितीयायाः करणव श्ुतित्वापाततिः । अनपक्ान्तवेयथ्यौच्च | यच्छकंत्या पदायेज्ञान लनेयति, यद्यत्र शक्तं तत्तन्‌ श्रुतिरित्यर्११ सुवचत्वात्‌ । अपर च प्री ताङ्गत्वव्यवहर्विषयीभूत्रुतित्वस्य विवाञ्थाभिवात्रीत्तवागणे । सक्तन्‌ नहोति ८ येनदै्तिणा ` इत्यदौ वाकंवीयाङ्गत्वनपेऽपि पिविविनियोञयोपस्थापनेन विधिप्रपिपदिकरूपविध।ञधमिष। ०१); = पदक।रेतयाऽन्वप्र५।णतावच्छेदके श्रुतितवं विधिभ।तिपदिक।दिव्यषवृत्तमेव वाच्यम्‌ । २२ नेवोक्तर रक्षण समानामिवानत्तमानपद्‌. शतिपग्रहाय स्ववटक्षदायोपहिवितिमिन्नत्व स्यवेधाने विशेषणमावदयकरम्‌ । तथा च सप्तमैयोद्या मातमानकेपद्चपिष्च-षके ' मेनदू्तिणा › इत्या दिवाकयेऽतिन्यापति ४ सक्तम्‌ नृति › इत्यत्र करणत्व द्वितायार््वामिति द्ितीयन्ञानेन व्यववानिमनपे्ष्य रणत्वरूपसतनन्यनोभाद्‌ द्विती शदेमिनि नौ नकश नित्वापत्तिशवेति न निदेतत्‌ | अतः समाना(नेषानभमा(नपदश्त्वाद्वेषु श्रुतित्वन्वद्‌।रस्य॒गोणत्वङ्गाकृत्य कारकविभकदय्‌. सध।रणम्मदुक्त्षणभव वि तभित्यहं पलछरितेन ॥ { इपि-श्रृतिनिरूपणम्‌ । ) ॥ अथ लिङ्ग निरूप्यत ॥ समथ्यं लिङ्गपिति पश्विः । तदुक्तम्‌--त।म१८१ पवेभावाना लिङ्गित्यमिवीयते) इति । नभ्यास्तु-अङ्गत्वघटकः) मुत देता कृ।तिक।रकत्वय)रन्य र चक्रपदकरपनायुकृरा क्ल्ठपद्‌ानिष्ठयोग्यता लिङ्गम्‌ | यथा ' सुरेणावयति › इच्यत्र द्रवद्रन्यमित्युदेरत।- व।चिषद्‌करपन। नुकृर्स्ञवकररणकावदाननि्यग्धत। छिङ्गम्‌ । यथ( वा ‹ अध्वर्यु वृणीते › हृत्यादिंस्कारविव्धन्यानुषपतया वृतेन।घ्वयुगा चच्छक्नुवात्तत्कु१।देति सस्कायरिनि योगुकर्पन।स्थले करणत्वव। वितूतीयायन्तपदकस्पन। नु 8 सिस्क।रनिष्ठयोग्यत। । ॥ बरहिदुवपरद्न दामि › हृत्या दिमरेष्वप्वनेन मन्नेण बाहडवनं प्रकाशयेद्त्यादिस्वप्रति.- पा्ायदृष्ुहेरथतःछवृक्तिकरणतःदिवाचकरपदकयनानुर्‌ येग्थना। लिङ्गम्‌ ¦ तच्च तत्त * ११७२. अङ्कत्वानिरक्िः । [ चिङ्कनिरूपणम्‌ 1 त्पदहूपश्चतिकस्पनाद्रारा तत्तत्पदा्यै प्रति तत्तत्पदाथ्याङ्गत्वे प्रमाणमित्याह; | खदादौ घटाद्यनुकूलाया यागादौ स्वग चनुकृलायाश्च योस्यताया वारणायानुकृलान्तम्‌ | तश्च ृतिकारकत्वपदं श्रतिलक्षण इव कृत्यन्वितकतरत्वायन्यतमपरम्‌ । ^ सुवेणा वद्यति › इव्यरेद्रथतावाचक्रपद्स्यैव करनेन सुवकरणकावद्‌ाननिष्ठयोग्यतायाः कर्तत्वायन्यतमवाचकपद्कर्पनानुकूरत्वा मावाद्न्याहिरतः परोदेश्यतानिवेशः । इ. तिकारकत्वादनिवेशे प्रयोजनं दु यत्र॒ तस्कारनि-यन्ययानुपपत््या सष्कारयस्य कंलपरोषिवाक्य एव तृतीयाचन्तपद्कप रया विनियोगो न तदैदयविधयवाचकपद्‌- घटितस्रमस्तवाकंयकस्पनं यथा ‹ यदि स्म न विन्देत पूर्ताकानभिषुणुयात्‌ › इत्यादौ पूतीकानामभिपवपतस्काये्व.न्यथ नुपपत्या " सोमेन यजेत ? हत्युत्पत्तिवाक्ये एव पोमामवे पूरतीकैरिति वररीयाद्यननपद्कस्पनम्‌ | तत्र स॑स्कारनिष्ठयोगयतायामुदेरयत।- वाचकपदुव सानानुकृत्वा भविनान्या83।रणम्‌ । विकृ निषटपरकृनिस।द्दये प्रकृतिप्ते- नि्ामरके वि्ृतिभूषकुथौदित्युदेर+त।कृतिकार कतान्यतरवाचकपद्कस्पननुकृलत्वादति- प्यारिवारणाय य)ग्थतेनि । अत्र पूर्व क्तन्यायेने देदयतावधत्वाद्यन्यनमान्यनरत्वम्य गुरुत्वात्कतैत्वकर्ंत्वकरण. त्वपपरदानत्वापा।दनत्व।चि करणन्न्य -मवाचकपद्‌ कल्पनानकृ य म्यतत्यत्रैव प्रजृतलक्ष. णत्वम्‌ | अथ " सामेन मनेन ; टृवयादिविदिष्टपिलधनयनानुपपरिप्सूतिशेषण- विभितररपनानुकरृटयोग्यनायामनिप्रसक्तिटुरवर। । न हि सोमाठौ देद्िकमङ्त्व केनपि व्यव द्वत इति चेन्न । यन. स्माद्द्वत्वन्य टिद्धधमाणचतेऽपि प।मादिषद्‌ मतव क्षणाय पताम वकधीयनङ्ञतवत्‌ | सीमकरणावस्य परम्परया भावनान्वधवादिना नव्यान मततु ^ प्रवन्यरन व्यपेशा भवन्ति ' इति न्यायन वाक्थायाङ्गत्वम्य श्रौत।- च न्येववे ठप्पा न तु ङ्ध, कवन्५ः " यदप्यन्यःवत्य पडुराप्नखव मनत न५५। † २९५।द्‌/ ब्राह्णवार्वय ५. च्ड्धतः प्राबल्यावगम्‌।दति | “ प्रयाज. चम हव,८तमित्ररथति ' दृत्स्त्र हुवि्द्सन प्रथजशपकणकामिव्रारणदिषिमम्युपे- ८५।३अयिकमिः वना प्रवाजसपःदेरनामिचररणरूपनरतिषपिमिवमभ्युषगच्छना नये, ५ क पि[सकह्पन(नुकूखमस्थन(धमनिव्थापिन्ठु तत्र ए्गिकान्नत्व ईटा ।त्वान।शङ्कय। । न च तत्र प्र५।ज।५नप्र(त१८५।क.द्क्ष+व ५(११।०११. कट ।न।्तस्य लि्गत रप्य०[- मवेन सद्ञकाङ्ञेत्वाभावः । अनिघ(रणनिष्ठतया नचकस्पनायमाक।दूलय।; सहक।रित्वन लिङ्गप्व तत्ामिघारणनिषटभवाजशवाङ्ग नाया प्रमाणत्वात्‌ । तत्र ऽ5क।- डताय।; भमा नततञङ्त्वपमाणतिमागव्याजेपात्पानैः समयप्याति देवदत्तस्य पाकाकारक्षा- मा३ पाके, विनियोमाद्रंनेनाऽ5१।दक्ता विना सिद्धस्य क्व।प्यविनियोजकत्वात्सर्व्रा ऽऽ कादूलयो एवाज्गतकापाणत्वारततो दिज्गपमाण्यानापततेश्च | [ लिन्ननिरूपणम्‌ अङ्गत्वनिरक्तिः | ११७३ अथ श्ुतविधिना प्रयाजशेषकरणकामिघ।रणस्य हविरुदेशेन विधावमिधघारणे प्रया जशेषम्य पिनियुक्तत्वेन प्रतिपत्याकादक्षाया अभावादा्थिकविधिक्रल्पनानुपपात्तिः । न च यथा ^ उत्तराप्रातिवष्टकृते समवद्यति ' इत्यत्रोत्तराधैम्यापादानतया गुणत्वेन विनि- युक्तस्याप्यमितवि विंकर्पनया प्रतिपादत्व॒तथहापौति वाच्यम्‌ । तत्र त्यागाच प्रति विनियुन्तन्कप्युतरावन्य ्रक्षपश्षीयप्रय।जनाकदूक्षया०ऽर्थकरविधिकलर्पनया प्रेषां प्रति ! तिप।यत्वोपपत्ता पि प्रक्तऽक्भद्‌ मावन तदनुपपत्तेः | एनेन , भजावरुणाय दृण्डे प्रयच्छति " इत्यत्र दृण्ड फरणकदानस्य नैत्रावर्णोदेेन मिधिःरेति पिद्धा.) द्रीतितदण्डस्य रदतताभिव्यज्ञकारम्बनोपयुक्तस्य दानेऽपि विनियो. ॥ 6 ग्‌ १, ३।- -।१८८०टग्तरप्रयाजकद्यक्तक्पनाग)।र्वपरह साचा नपरतिपत्तिक्र- ल्पनधा दण्टम्य दानप्रतिपाद्त्वम्‌ | -तिपतश्च कायसङेोचकत्वम्य क्रष्णविषाण।स्थले कटय). प 4मनेचन दा िकतण्टनिमयत्वमिद्धरिति नन्यरुक्तम्‌ । तयेहाभिष।रणे गिनियुनतग्य श्रतेतिः 4 गमालोषङ्ञानि सना, रवपरिहरायोत्याप्यप्रतिपत््याक।दक्षवा- ऽ5व. १0 कल्पपिलता प्रतपाचत्वमन्त्‌, । दोषो नानुमिते ह्यपो › न्यानना ऽ, प्रतिपत्तिविदो वागणप्रयोजकत्वकश्क्तिकर्पनम्पादोपत्वाद्रिति निर स्त्म | तय स, पमाम्त्रमव सेत्रावरूणापकारमिद्धस्त्यागासेन दण्डप्रतिपत्यैताधा ट५रव्‌ त त्वात । ते कद्रतिर्सभव।त्‌ | ५ च . २ प्रस्द्ामिनारगविषो विरोषणविपरेरावश्यक्त्वत्तस्थैव धारणि. परा कप पपत्तो न श्रततरियो तन्कसपनप्रयुक्तगौरव।वकाश्चः | मैत्राबरुणायेत्यत्र तुन (२ पणव (५ सपन द्धीय दति वैषम्यम्‌ । तेत्तिरीयशाखराया : यदक्षितद्‌ण्ड यच्छति ' < परतिपत्तिविपरः श्च^्वेन तेत्र तद्कल्पनाच्ेति चेन । श्ुतविधौ प्रवा जरोपरणत्य-य न.नन।यामन्वरयेऽपि यागायतानोवस्योत्तरकादीनविशेषणविध्यषीनत्व- त्तत, पृ प.जदपी पिप ॥काद्या आनिवृततेनिशेषणविधोरेव प्रतिपत्तिविभरेरपि परतिष्याङद्ध, तहङतटिद्गरूपवामग्रीतत्सेन कर पनोपपत्तेः । न चैवे विशेषणविषे. रपि कंरप्थत्व विशषण विनिवमनानिरहाद्धारणातेपशक्तिकरपनापतेदूते इरया. मिधे।रणाय्‌ ताज १।जपत्यवप्‌।भिघ(रणायं च शेषस्य ध।रणीयत्वापात्तिः । तथा च प्रतिषतेरय। धारणनयाजतत्वोपगमेन सनि।हतहविः्षु च रशषक्तमापनोक्तिश्वपुर्योक्ता पिरभयत वाच्यम | क छन्तरीयहविर्‌मिघारणा। य॑ पत्रान्तरोत्पादे नौ रवस्थैव विनि. ममकत्वन प्रत१निघरेव व।रणाक्षपशचक्तिकस्पनेनाविरोध्र इत्याशयेन नभ्यमतमस्य. ताप्तभवान्‌ । १८अ०४पा०१अ० १४) इत्पनेनि शष, ११७४ अङ्खत्वनि रुक्तिः । [ सिङ्ञनिरूपणम्‌ ] इदं च छिदं द्विविधम्‌ । पामान्यप्ंबन्धनोधकप्रमाणत्तपिक्षं तदनपेक्षं चेति | स्वप्रमेयो- देदयतावच्छद्‌कत्थापकधमोवच्छिननिरूपितस्वप्रमेयाङ्घतिष्ठसंबन्धबोधकप्रमाणसापेश्ततवं सामान्यप्तबन्धनोधकःम।णमतवेक्षत्वम्‌ । अस्ति चेद (बरहिदुवतद्नं दापि" इत्यादिमन्ब- लिङ्ग । अन्न मन्तराटिङवेरुप्थश्चतो न छवनत्वेन र्वनस्योदेहयता । विनाऽपि मन्त प्रकारान्तरेण स्द्प्वा टवनपि भवेन।ऽऽनथकेयात्‌ । अपि स्वपृदींयखवनत्वेन । न च तेन रूपेण मन्त्राद्धोषः प्भवति । तरप खवनत्वमात्रेण बोधकत्वात्‌ | न चापूरवीयद्वनत्वेन नाधं पिनाऽनेन मन्तरेणापुनयङ्वनं प्रकाशयेदिति निरुक्त देश्यतावच्छेदकाव।च्छिलष।च. कपदबटितश्चुतिकलर्पनं प्भवति । अतोऽगूरयलवनत्वेन बोधायै प्रकरणादिषूपप्रमाणा, न्तरमपक्षणीयन्‌। ततर दशपृणमापप्रकरण ऽस्य मन्त्रस्य पाठादरपृणेमाप्ततनन्वि कविदनेन प्रकाथयदित्यवगते ' तदित्यपक्ताया टवनभैति मन्नेटिङ्गतोऽवगम्यते | भते मन्घ्र सिद्ध प्रयद्‌२ १०५१ पपू प्नन्धिङ्वनत्वन्यापकदृशेपृणंमासापूर्व तब न्धित्वाव च्छिन्ननिरू- पितमन्त्रनिष्ठतनन्धनाधकेष्रमाणापेन्त्वादृस्यच छिङ्गस्य प्।मान्यप्तनन्धनोधकप्रमाण. ्पे्षत्वम्‌ । एव पूवानुरन््णमन्न या गनुमन्त्रणतेति समाख्यया यगसतमान्यापूव सेनन्वि किचिदूनेन मतम प्रकाश्चमदत्यवगते कनै तदित्यपेक्षाया पूषेति मन्त्राङ्गाव्‌- वगम्यते । अतो टिङ्ग्रभेयपूषनिष्ठन।तीययाग्‌।पृव पता्धनत्वरूपोदेर¶तावच्छेद्कन्याप. कयागतत(मन्व्‌। पूते वनव्वानच्छिन(ेरपनमन्त्रनिषठपनन्धनोचकपतमारू१। पत पक्ञत्व 8 हस्य निरुक्त्रमाणम्त पक्षत्वम्‌ । यत्र तुररथत्वरूप आनभैक्या मावेन।पूत॑प्ाघनत्वादि. नो न प्रकरण।यपत्ता । यथा) अनेज्ञानस्य त्ामस्यौत्करमानुष्ठानाङ्गत्वे । तत्र ठिद्ग्य तामान्य्जन्यन वकप्रमाण।नप्त्वम्‌ | छिङ्स्व च।शब्दत्मेनाविष्‌।यकत्व(दविहितत्वधटितनिरुक्ताङ्गत्वे साल्तात्पमाणत्वाप्त" मेन तिभायकश्चतिकसनान्रितिप्राम,ण्यम्यानन्तरितप्रामाण्यश्रतितो दौैर्यम्‌ । अत एव॒ कद्‌।चन स्तरीर्‌ ` इतन्द्रध स शिक्राया क्त्वो यावहिङ्गादिन्द्रोपस्यानायैत्वं र्यते त्‌।वत्‌ न्द्रा गापत्यमपतिष्ठ' इति श्रुत्या गाहेपत्वो पर्यान।यंत्वतैन्यं।बे. करणे निरूपितम्‌ । न चोपक्रमस्धत।द्तश्चत्येनद्र ङ्गत्वावगमन्न गाहुपत्योपस्थानाङ्गत्व- मिति वान्यम्‌ । दधवात््यञ्यमानद्रन्वादूरवत्वपमनियतादण्डो पा(वरूपदेवतात्वश क्तस्य तद्धितस्य प्राधान्येन प्रतिपाद्यत्वरूपक्खण्ड,पाधिरूपदेवत। ते सक्षणाङ्गा कारेण प्रहृते त. द्धितध्य श्रतित्वामावािद्रदेसेन मिवावेश्च्रपरतामङ्गापततश्च । चयनप्रकरण१३तनेन्धेति नचनेन चयनानुपयोगी-द+क।शकत्येन पिथानानुषपत्तेश्च । गापत्यस्य ठु साघनत्वेन चयनसनन्वित्वेऽपि चथन् शरप्वोपप। तः । अतश्च राक्त्येपस्थितेन्दरपरकाश्चकत्वमा. [म १(अ०३ पा २,अ*२१) [ वाक्यनिरूपणम्‌ ] अङ्गत्वनिसक्तिः। ११७५ दायेन्धेति संन्ञामुपाद्य गोणस्ताम्यप्तहकृततृयीयाश्रत्या गाहपत्यपरकाशिकत्वमे४ वास्या ऋच इति ध्येयम्‌ । मुरूथस्तामथ्यरूपटिङ्ग विर) विगौणस।मथ्भैस्य श्रुतिप्हायः त्वेऽपि न स्वतो विनियोजकत्वम्‌ | अत एव दरशपूणमाप्तप्रकणपठितस्य “ बरहि. वप्तदनं दामि, इति मन्प्रस्य शक्त्या बरहिखवनाद्गत्वं न इ मौण्योदपराजिद्वना- इत्वमित्युक्तं तृतीये ॥ ( इति- टिङ्निरूष्णम्‌ । ) ॥ अथ वाक्यं निरूप्यत्‌ ॥ पद्सममिन्याहारो वाक्यम्‌ | यथा ^ चेनुदैक्षिणा ' ' उच्चैत्रचा क्रियते › इत्याद) । * एेन्द्या गाहेपत्यमुपतिष्ठते ? इत्यादिश्॒तिस्थले पदपमभिभ्याहाररूपवाकयसन््ेऽपि ‹ प्राधान्येन न्यपदेशा भवन्ति › इति न्यायेन श्रीताङ्धत्वम्भैव म्यवहारो न वतु वाक्य याङ्गत्वस्येति प्राञ्चः । नव्यास्तु, मह्न्वघटकामूतपरोदेकरताकृतिकारकत्वान्यतर- पद्ाथेक्पनानुकूलः श्रुतप्दसनिधिः । कसर्पनाज्चव्देन च सासर्िकविषयताशाटिशाब्द- नोधरक्षणाजन्यशान्दुबेोषान्यतरद्धिव्तितम्‌ । अन. सप््मविधया माप्तमानकरणता. कस्य ‹ वेनुदक्षिणा › ‹ उच्चा क्रियते › इत्यादे. लक्षणया माप्तमानकरमत्वस्य ‹ प्रयाजश्चेषेण हवीभ्यमिध।रयति * सततून्‌ जुहोति › इत्यादेश्च अहः । श्रतिषटित- पदूसनिधेरङ्गत्वषटकभूतपरो दृश्यता कृतिका कत्वान्यत्‌ रनिरूपितपतासार्भैकविषयता्ञा।. शाल्दबोषरक्षणाजन्यरान्द्नोघान्यनररूपनिरुक्तकरपनानुकुटत्वा मावात्तातिव्यािरित्या- हुः । पूवेषदङखत्वैकदेशबोधप्रयोजकतवेनाज्गत्वप्रमाणत्वसूचनायाङ्गल्वघटकीमूतेति, न त्वङ्कत्वघटकत्वस्य ठक्षणे निवेश्यः । प्रयोजनामावात्‌ । परोदरयत। कृतिका रकत्वपदेन च केतुत्वकरमेत्वकरणत्वकप्रद्नत्वापादानत्वाधिक्ररणत्वान्यतम विवक्षितम्‌ । संस्गमया. द्या माप्तमानकरणताके टि किपितवाकऽतिम्य।छिवरणाय श्चेति । कतुत्वा्यन्यत+ तमशक्तिन्ञानाजन्यकतूत्वाद्यन्यतमश।व्दुबे(घपयोजक दसमम्य।ह्‌।र वाक्यमिति तु उधायः | नीलो षट इत्यादि समभिन्याहारवारणाय प्रधोजकान्तम्‌ । श्रुतिस्यलीयपदपतमभि- व्याहारवारणायाजन्यान्त शाब्दने।षविरेषणम्‌ । ‹ धेनुरेक्तिण। › इत्यादिपदप्तमभिन्या- हारभयोज्यशाःने षस्य पेन्वादिशक्तिज्ञाननन्यत्व।तपमथमतः कनुत्वा्न्यतमेति । नीचे घट इत्यादिषदप्तमामिन्याहारबारणाय द्वितीयं कतत्वा्न्यनमेति । निरुक्त शान्दनोष- १८अ० २ प्रज \ज्‌०३)। ? ९७६ अङ्गरषनि सक्तिः । [ षाक्यनिरूपणम्‌ ] प्रयोजकत्वं निरुक्तरा्द्बोषानुकृाकादक्षायोग्यतादमच्म्‌ | तेन करणत्व।दावगुही- ततरृतीयादिशचक्तिकस्य विपरीतन्युत्पन्चष्य "व्रीहिमियनेत › ईइत्यादिशुतिम्यीवप- दप्तमभिन्याहारात्कतैत्वाचन्यतमससकत्ीह्यादिपकारकयागा दिवि रे०५कम्‌)व्दन। १ ऽपि नातिन्याणिरिति ध्येयम्‌ । ् 4 (= 1 नन्वेवम्‌ ‹ ओौदुम्बरो युपो मवति › इत्यादौ वाक्योदाहरणःट,पत्तावैदुम्बरतायां वाक्यीययुपाङ्गत्वमुपकय " पशनमोति ' इति द्वत यादिशचुनिप्रमणः कप वङ्गतवस्थेवो- चितत्वादैदुम्बराधिकरणपाधितयुषाङगत्वविरोष" । अत एव सनिध्युत्रहाटपि न वाक्यीययुपाङ्कत्वाङ्गीकार इति चेन्न | युपकरतुकमवनाक्षिप्ताया मावनायः यपेतरग्य कम- त्वेनान्वेतुमयोग्यत्वात्‌, आश्रयाटामेन च श्रौ तपश्वङ्त्वायोगात्त्र वानशीयस्‌पादधत्वम्बी कारात्‌ । न च सोमापरप्ण त्रतमालमेत पशुकाम. ' ६ कृतस्य त्रिवषैपदापताध्यस्य यागस्यौदुम्बराश्रयत्वं समवि । न च स्वमा यनद्रस्य१रिच्छेदारकरा- श्रयत्वापभवेऽपि, अतिदेक्प्राप्तपदुनियो ननाद्यृपपरिच्छेदद्‌।रकाश्रय (११३. ! नूप. स्येव जुहादौनामातिदेश्पराषत्मेन तत्परिच्छदन्यापि द्वारतायत। युपानुषा दनुपतः | अत एव।ऽऽतिदेशिकपशरुनियोजन युषट्वाराऽऽश्रय त्प न। अथ ! यद्यपि चतुरवत्तं यजमान, पञ्चातरेत कषा काया › दृत्यत्रावदरानानुवष्देन पश्चत्वक्रिषिमङ्गीकृत्य हदयाद्वद्‌नेऽपि प्श्चत्वमिद्धि सिद्धान्िता दंगमे | व्याक मवयुत्यानुवाद्‌ उपलक्षणं व। प्त्मवालुवादः । तथात्रापि युपपदमतयृन्यान्‌3द उ क्षणं व। स्यादिति चेन्न । तत्र॒ हि ह्दयादिषु पश्चावदानाभा+ चदुरवद नघट३द्‌ग्य वद्‌ नस्यातिदेश्नादेव प्राघेः ‹ एकादश वै पर्ोरवदानानि तानि द्विष्धिरवयति › इत्यम्य भेयध्योप्याऽवद्‌।नस्य निरूक्तनुवादत्वम्बीकार" | तदा हि, अव्ानमाञ। देर प्श. त्वविधौ हृदयाचयवदनिप्वपि पश्चत्वप्र तिरैतिषरयवदानध्राठौ छचवदान वत्य तक त्वेन सार्थकः | न च हृद्यारिष्वपि जामदर्न्यादीना प्श्चावद्‌।नम्य तिदरशा- भि स्तषा ₹विषल्यवद्‌नपासौ व्यवदानविषिः म्यक इति नन्वेक्तं युक्तमिति नाच्यम्‌ । तथाऽपि विधैः पाक्षिककफटत्वमुपेक््य वपापदस्थेकम्येन पाल्िकानुवादत्वरचि्यान्‌ 1 प्रसृते तु न कस्यापि वेयथ्योदिकमिति किमिति युपपदभ्य पालिकानुगादत्वाद्धोकषर, । हदं च प्राचीनाम्युपेतवाक्यायानुप्रेणोक्तम्‌ । वम्तुतस्तु, अआवद्‌ातीदृशेन प्न्व- विषौ हदयादिवावभेषेद यायेकादतर जञ ष्ववदानस्य प्रि ल्थातत्वाद्रपायामव दनसवे. वामविे पञ्चतवपरसकत्यमावद्वपानुवादानुपपतेरेकम्रमरतामङ्गापते् नाय वारः एम्पतः । क तु पश्चत्वविशि्ठवदानान्तरम्यानिरेशचतः; प्रवृत्या पदवतदत्रत्रद्रा १८५०० १५० २३२अब्द्‌ ॥ २६ अन १० ताण ७ भ्र १८ ) इस मरि ६ प. ॥ [ वाक्यनिरूपणम्‌ ] अङ्घत्वनिरक्तिः। ११७७ कृतावदानस्य वा वपोदेशेन विधिस्तस्थैवोपम्थितत्वात्‌ । द्ध यादिवाक्ये ह्यादेशेन विधिरिति हृदयादिषु तदङ्खपश्वत्वप्रा्िरिति नम्यमताश्रयणे न वपापद्म्यावयुत्यानुवाद- त्वादिप्रसक्तिः । परं तु नम्यमतेऽवद्‌।नविधिसमकारप्रदृत्तान हृदया्वदानविरधाना तदु. त्तरपरवत्तो द्य वद्‌(नेविधिषाक्षिकफलख्कत्वापत्यतिरिक्तप्रबर्प्रमाणे न परयापः । किं च पश्चत्व विशिष्टावद्‌।नान्नरस्य वपोदेशेन विधाववद्‌नेदेशेन पञ्चत्वविरेषण- विभिकद्पन।यामवदानप्वरूप आनथ॑क्यप्रतो वपाम्याप्तपृ्॑तावनत्वलक्षणाया जवरय* कत्वदुधुद्याद्यवदूनेषु कथ पञ्चत्वप्रातति. | न ह्यम्ापसविशेषधर्मस्यम्यामान्तरे प्रा्षिः पमवति । उपदेशस्याम्यापरतिरोषविषयत्वात्‌) अतिदेशस्थाम्परासयोः प्रकृतिविकारमा- वामविन।प्तमवात्‌ । पञ्चत्वपिशिष्टप्राङ्न।वदानस्थैव वपोदेरेन विधौ तु प्रकृतत्िधेरव वपाभ्यापतपूवै्ताषनीमूतावद ने पश्चत्वविषौ तात्पयान्नावदानान्तरे पश्चत्वविधि. संभव तीति तद्धि करणत्िद्धन्ता्चन्त्य एवेति न वपपदृदष्टन्तेन युपपृद्स्यावयुत्यनुबादृत्व(- दीति । अतश्चाऽऽश्रयारमान्न पददेशेनीदुम्बरत्वञिवि, सभव्ीति वाक्याचूपाह्नतमे- वीदुम्बरताया. । न च भकारान्तरेणाऽऽ्रयालाभेऽपि प्रक्कनवाक्य एवै वुम्बरत्वकरण केपदरमेकयुपाश्चथकभावनापिवानाचूष।त्मके दुम्बरत्वाश्रयलाम. | आश्रयत्वम्य पान्यन त्व।तिरित्त स्य दुवचत्वेन भावनाया अनेककभेकत्वाद्क्यमेद्‌ापप,. । यत्त रणके ‹ अतिपर न्य पानियेःजनभ्य युपदवाराऽऽशयप्वम।शङ्कंय प्रकृतौ हि प्रत्यक्षोपदिषटस्य होमप्रणयन।द. प््धाप्ावनापक्षाया पयश्चमपादिवत्फलर्स्यापि गेदौहनदेराश्रयीमूतक्वप्यपतादरोनादुमयाक।दलावश्ातताघनन्वमवमीयते । न चेताः वेत ऽङ्ञत्व सङ्घः । ताद्ध्भन विवानाभावात्‌ | अत एवं गुणङ्गामप्रयोगे प्रासङ्गिकोप. कारिणा “दृषह्नादिना कावस्य चमप्रदेरनद्त्वन तदमवि वैगुण्य व; | विकृतो त्वखण्डकरणो५क।रमुपेः, ल ए।१कःरप्रकृतखादरत्वादिविशिष्टम्येव प्श्युनिमो जनम्यातिदेश्चात्ताधनानाकारक्षमय परा ^2हितसाघनान्तरग्राहकल्व न युक्तम्‌ । अन्य तरा दूत हेतुकस्य तचन्ध्थेतरा कड्‌ द्‌,वनपूकत्वाद्विपिमन्तरेण चाऽऽकादानु- त्थापनात्‌ ! इति परिदहनम्‌ । तजवन्त्यम्‌ । प्रणयनस्य श्ुत्यवगताङ्गत्‌।कचमसेन निर।का्ल्ञतया गोद]हुनाश्रयत्वस्योभयाकारक्षारम्यत्वा्तमवादे दोहनादे. फरपायन. सानोघनपतमकालमेव हि प्रणयने चमसपराप्यत्वन.षः) तदेव प्रणयनस्य नेराकाद््यं गेदोहने फलतत वनतान्यथानुपपत्तिमृकाकाद्‌ तानकरम्यः; प्रणयने गोदोहन पताध्यत्व बोधस्तु तदुत्तरकाडीन इति सवेतो बट्वती ह्यन्यवानुपाततिरिति न्यायेन गोदोहनाय १ हाणकापरनामपेयन्यास्नसुषायामोदुम्बराधिकरणे (ज० १ पार २अ०२ स्‌ २९) इत्यत्र भ््तोमेश्वरोकमनुबदति-- यत्त राण इत्यादिना। १४५ ११७८ अद्गत्वनिरक्तिः । [ वाक्यनिरूषणम्‌ ] फरपत।धनत्वान्यथानुपपत््या निराकाद्प्तस्यापि प्रणयनस्याऽऽकाडस्लामुत्याप्य मोदोहना. श्रयत्वाङ्धीकारः । काम्यं नित्यस्य बाधकमिति न्यायेन काम्यप्रयोगे चमसस्यानङ्गत्वम्‌। इत्यमेव चोत्पत्तिरिष्टपोमेन निराकाङक्षस्यपि उयोतिकशोमस्य फलोदेशेन विधीयमानो. द्विद्ुण।श्रयत्वमुद्धिद॑भिकरणे पूषेप्ताद्युक्तं पेगच्छते । अत एव प्रबप्रमाणावगतप्ताध- नान्तरावरुद्धकिंयायाः फलर्थगुणाश्रयत्वं स्थःनप्रमाणकमेव । दध्याद्याश्रयत्वरय प्राकर गिकत्वन्यवहारस्तु सनिधिपाठनिबन्धनः | अतः प्राङततखादिरत्वावरुदरेऽपि यूपे ौदुम्बरतानिवेशस्‌मवादाश्रयत्वं सेभवव्यवेलयम्मदुक्तरात्यैव(ऽऽश्रयत्वखण्डननित्यलम्‌- नया प्रासङ्गिकचिन्तया । न च+ वेनु्तिणा › ‹ उशचैरचा क्रियते ‹ पतह श्रपयति ' इत्यादिषु यथाक्रम दक्षिणोदेशेनामेदसंन्धेन धेनोः, ऋगेद्‌विहिनकमेदेशेन मन्त्रघटितपरम्पर। बन्धे नोचचषटस्य; श्रपणेदेशेन स्वरूपपतबन्म्रेन साहित्यध्य च विेयत्वात्कपत्वा्यन्यतमत्व्य शान्द्बे।धाविषयत्वेनाभ्यापिरिति वाच्यम्‌ । वस्त॒न घेन्वाद्‌ना करणत्वेन म।वन।न्व- यस्थैव तत्तदुदाहरणे विवाकितत्वात्‌ । तथा हि । घेनुर॑क्षिणा ? इत्यत्र तावत्सुबन्तयोः परस्परान्वयामावात्‌ । ‹ न हि क्रियारहित वाक्यमस्ति › इति न्यायन ज्रियापद्‌ाध्या- हार्‌ आवरयकः । तत्न च भावनाया भाव्यायेन्ताया दुक्षिणाःपरेस्य दक्षिगाक्रायपरतया माव्यत्तमर्षकत्वम्‌ । करणाकत्ताया च करणता समेण भेनुपदावस्थ भेनुपदात्तर्‌भ१- माया वा करणत्वलज्ञणया घेनुकेरणत्वस्य भावन।यामन्वयः । धेनु दक्षिणया मेद्नोधम्तु पाठकः । येनुत्वैकत्वयोवि वाने वाक्यमदम्ु वरि।८क.र्‌पविधान।द्नाश ङ्च. एवम्‌ ‹ उचैचा करियते › इत्यत्र वेद्‌ पकमानरावाद्धातुना, ऋमरदनिहितकमं छक्षणात्तस्य च प्रासवेन भावनायामुद्दवत्वेनान्तये ज।ते करण।३.दब्ष।यामुै्स्य मन्त्रवटितपरस्पर्‌।सुबन्वावच्छिनरणतातत्तमण = मावनान्वथ, । न तु मन्तेषठतिपर्‌म्प रासेनन्धमत्रेण । तथात्वे भावनायाः करणाकाडलोपशान्त्यमावात्‌ | एवं ' सह श्रपयति › इत्यत्रापि प्रामाणान्तरपरापठश्रपगोदेरथकमाव [4 प्ता रित्यस्य कतैत्वाधन्य- तमपरसगेणेवान्वयः । तथा हि। दशपृणमातसयाः ‹ यम्य हनिनिरपं पुरस्ता्न्द्रम अम्युद्यात्प तधा तण्डुलानमनत्‌ | च मध्यमाः स्युम्नानन्न दात पृर्‌ाडाश्चमष्टाक. पां निरवपत्‌ । ये स्थविषठास्तारनन््धाय प्रद्‌ टवश्वर्ू । येऽगिष्ठास्ताच्िष्णवे शिपिविशय ‹ शूने षम्‌ * इति शतम्‌ | ततरामाव।स्यक्मणकनद्रम्युदधावच्छिन्न. दिनपरर्र नित्त तेषा तण्डुदयानिति वनेथनापनीतप्‌चदेबत। तबन्धकाना प्कृतहवि षामेव देवता^तरतनन्धनोषनाय।नि तरोण्युत्तर१क५। नि न यु कर्मान्तरविधायकानि १( अर १पा०२् अनम १ ) ॥ [वाक्थनिरूपणम्‌ ] अङ्कृत्वनिशाक्तेः । ११७९ अपरिस्यक्तपवकमसत्रन्धकपङनहविषामेव देवतान्तरसबन्धात्‌ । अतं एव पूर्वहि. देवतान्तरसबन्धम्य निरूपकी मृतयागापिक्षायाम्‌ ‹ रेन्द्रवायव गृह्णाति ' इत्यत्रेव पृवं्रकृत * यागा एव निषूपकाः । अतं आश्रयस्य मध्यमादिमदेन वारत्रयमावरात्तिः । दबियाग- पयोयागयोः स्थविष्ठाणिष्टसाध्ययागाम्यां स्ताम्याप्ताम्यां सह तन्त्रेणानुष्ठानामिति सिद्धान्तितं षष्ठे । तत्र च मध्यमादुदेशन दातृत्वादिगुणविशिषटदवत।विधिः । समानाधिकरणपदभ्थले परम्परान्वयस्य कलत्वात्‌ । अतो न विधेयानेकरत्वनिमित्तको वाक्यभेदः । उत्तरवाक्ययोः द्रव्यद्रयोदश्यत्वप्युक्तवाकंयमेदप्तु स्वीक्रियते । अम्य दितेषिप्रकरणम्थ ‹ सह॒ श्रपयति ' इति वाक्यन सप्रौतिपन्नदवताकहविषः सषहश्रपण. विघानाच्चरत्वाधिकरणत्वे आर्थिके अनृत । अतो द्वम्यदेवताविरि्टमावनान्तरविधि- 3 पक्षे मौरवापत्तदरैव्योदेशन देवत।>तरविधिपक्ष एव भ्चयानिति प्राचः । नन्यास्तु--सम'नाधिकरणपदुस्थटे परस्परावयम्वीकरे ‹ प्श्चदशान्याञ्यानि › इत्यश्रापि स्तोच्रोदशन पश्चदशत्वमख्याविशिष्टाञ्यविघान।पत्तः, उन्तरवाक्ययो : स्थवि* छदिप्रकनिकस्य पुरोडाशेन ममं सहश्रपणापत््या॒चरुत्ववियेरप्यावहयकत्वात्‌ , द्रन्षो. देशेन देवतान्तर विधिपक्ष॒विध्रेयानिकत्वनिमित्तकवाक्यभेद्‌पत्ते", द्रव्यदेवतातद्ुणचर त्वादिविशिष्टभावनान्तराकषकपक्ष एव प्रियानित्याहुः । तत्र च श्रपणविर्धिं विनैव श्रष- णम्य प्ाप्त्वात्‌, * सह श्चपयति ' इत्यनन सप्रतिपन्नेक्त।कहवि श्रपणोदेशन साहित्य विधीयते । तच््चैकक।ला व्छदनैकपत्राधिकरणकत्वम्‌ । निरुक्तेकपात्राधिकरणतासंनन्. नाऽऽधारतानिरूपकाधेयतासनन्धेन भ।वनान्वयीति क्ृत्वाघ्यन्यतमम्य शाब्द्बोघविषय- त्वान्ोक्तातिपरसङ्ग" । यद्वैकप्वृच्येककाटावच्छिन्ाधिकरणत्वसमन्धेन मावनान्वयीति नोक्तदोषः । न च श्रपणानुकूटकरतिरूपमावान।या आत्पत्रृ्तित्वाज्निरुक्तसबन्मै्निरुक्तसा- हित्यविश्ष्ठव्वासेभवः । शयजत स्वर्गकाम. इत्यत्र स्वगीनिरूपितकरणतासबन्धेन माव. नाया यागविशिष्टत्टकच्छृषणानुयागिकनिरुक्ततत्तत्सबन्धेन निरुक्ता हित्याविशे्टत्वस्य।ि प्रक्ृतमावनाया समवात्‌ | यदि तु तत्र करणतानिरूपकादि इयकत्वमेव संबन्धः ! तर्हि ्रहृतेऽपि निरुक्ततत्ततप्बन्धानुयोगिश्रषणे देशयकत्वमेव संबन्ध इति न कप्यनुषपाततिः । अथ श्रपणोदशेन साहित्यविधौ दध, पयसः श्रपणामावात्तत्र कथं साहित्य प्रततिः । अत एवायं साहित्यविशिष्टश्रपणविषिः । तत्राऽऽ्ेयद्भ्ये श्रपणप्राष्ठावपि दथिषयपतोस्तत्पा्ठिरेव विशेषणाशे विषः फलमिति पराचीनैरुक्तम्‌ । भवन्मते तु श्रपणाशचे विध्यनङ्खाकाराद्धिषयपो. श्रपण न स्यात्‌ ) नितरा च तदुदुशेन विधीयमान साहि. त्यमिति चेत्‌ । सत्यम्‌ । दधिपयपोनं प्रमाणान्तरेण श्रषणर्षिः । तथाऽपि श्रपणे" १(अ० ६ पा ५अ० १) इत्यत्रेति देषः । २ सप्रतिपन्नदेवताकेति--एकदेवताकेत्यर्थः । ११८१ अङ्स्षनिरक्तेः। [ षाक्यमिरूपणम्‌ १ शेन सराहिन्यविधौ केनचित्ाहित्यावशयकत्वेऽनुपस्थितयत्किचिदुदरभ्यस्य साहित्य निरूपक वकर्पने गौरवाह्याधवेन प्रदानसाहित्यनिरूपकत्वेन वपयोद्थिपयमोरेव तक्नि. रूपकत्व कल्प्यते । तथा च प्रहरणे श्चाखासाहित्यवक्षेन श्राखाप्रहरणवदप्रेयद्रभ्य. श्रपणे दधिपय-साहित्यवश्षन दधिप्यसतोरपि श्रपणविधि । एव च तुतोीयविधिप्रकाराश्र- यणेन प्राप््युपपत्तो प्राचां पश्चमविधिप्रकाराश्रयणमपि, अप्रामाण्यं प्रकटयति । नच सेप्रतिषल्चदवताकहवि श्रपणस्थेवादेदयताया प्रमाणा मावात्‌ , श्रपणमात्रस्येदेदयत्वे मध्य ममाध्ययागाभ्यासतीयश्रपणेऽपि केनवित्माहित्यात्तिगिनि वाच्यम्‌ । लाधवानुरेगेन परदानस्ाहित्यनिरूपकनिरूपितस हित्यस्येवाश्न विघेयत्वेन पुनरधियन्यायेन विषेयपताम ययौनुरोधनेदेश्यस्तकोचात्सपरतिपनदेवताकहविश्रपणस्थैवेद्रयत्वे मध्यममाध्ययागी- यश्चपम प्ाहित्युप्रपतक्तेरिति ध्येयम्‌ । केचित्त-सममिन्याहारो वाक्यमिति प्राचीनप्रवाद्म्य साध्यत्वादिवाचकद्वितीयादचभावे सति वम्बुतः क्ाषज्ञपिणेः पहव्चारण वाक्यमित्यर्थः | स्वग्कत्यधनिष्ठदोषित्वबोधिकानां विमक्तीना शशषिपदोत्तरत्वन, म्वपरकरत्यथगतरोषत्वबधिकाना च शेषपदोत्तरत्वेनामाते सति, इति सत्यन्ताभः । तेन प्रयाज..षाभिधारणमसतक्स्वाटि विनियोजकवाक्य्रहः । षशषिणो्वचकपदयरिकान्वयनेध)।पयोगिसनिधिविरषणोच्च।रणपिति शषशेषिणो; सहोचचारणमि्यस्याथः । तन न प्रकरणविषयातिप्रसज्ञ इत्याहुः ¦ तत्तु स्वत्वाननुगमा- दुेक्षणीयम्‌ । निरुकरक्षण नाहणवाकयम्यैव । मन्त्रवाक्यं तु, एकान्वयनोधोपयोगि मन्त्रपदप्तमभिन्याहारः । अत एव ' देवस्य त्वा सतवितु. प्रसवेऽ्चिनोनहुम्यां पूष्णे हस्ताम्या निर्वपामि ' इति मन्त्र कतृत्वाचन्यत्तमशक्तिन्ञ।नाजन्यस्य कगीत्वायन्यतमपत, समेकस्य करत्वाद्यन्यतमलक्षणाज्ञानजन्यस्य वा करत्वादयन्यतमशान्दनाधस्याजननेऽपि, उक्तपद्सममिभ्याह।रपवाक्यान्तरात्‌, देवस्य त्वादि पदाना स्वायेकिशिष्टनिव)पप्रकाशन द्वारा निवापाङ्गत्वम्‌ । विधिव।क्यमन््रवाक्ययोरयमपरो विशेष, } यद्विभिवाक्ये कप त्वाद्न्यतमर्क्षणया सेपतभविषया तद्धानाङ्खीकारेण वा स्वत ॒एव॒विनियोनकत्वम्‌ । मन्त्रवक्ये तु देवस्य त्व।[दिपदैर्निवीपं प्रकाशयदित्यादिवाक्यान्तरकस्पनया । देवस्य ` १अब्न चैव विधिप्रकारा अलुसंधेया. । शुदधधलयंकरणकमावनावैवि ४ आयो विधिभ्रकार. । यथा “अभिहोत्रं जुद्येति' इति । अन्योदशेन तद्विधिरपर । यथा "अभ्निहोत्रं जुहुयात्स्वगंकामः' इति । धत्रधदिशेनान्यकरणकमावनाविधि्ततीय " । यथा ˆ दध्न! जुति ' इति । अन्योदेशेनान्यरूरण- छमावर्माविधिक्वतुर्थः । यथा * दध्नेन्द्रियकामस्य जुहुयात्‌ ' इति । गुणविश्िष्टधात्वथैकरणकभावना- विधि पञ्चमः ' यथा ‹ सोमेन यजेत ' इति । अन्योदशेन गुणविक्षिष्टधातर्थकरणकमावनाकिधिः ष्ठ । यथा “ सौं चरं निवेपेदबरह्मवचेसकाम ' इति ! अत्रच पवेप्वेविधि्रकारपिशक्चयो ततरोत्त- णा दौबेत्यमनुसंपेयम्‌ । २६ अ० ६ प्रा ४० ८) अत्रत्येनेति केष. । [ प्रकरणनिरूपणम्‌ ] अङ्गत्वनि रक्तः । ११८१ स्वादिषदानां मन्त्रवरटकपदाथत्वाम)वेन विध्यमावेन च मन्तरवाक्यस्य ्वतोऽविनियोजक श्वात्‌ । विध्यमावदिव च देवस्य त्वादिपटार्थानां नि्वापाङ्धत्वमपि न स्वतो मन््रवाक्यग- भ्यम्‌। अपि 8 श्रतिषटकवाकयान्तरकल्पनयेति नोध्यम्‌ । अश्न ीेवाकंयस्य योग्यताज्ञानं विना छलणया सस्मैविधया वा करूत्वाधयन्यतमनोधकत्वामविन याभ्यतारूपञ्ट्गानुमा- पकत्वेनाङ्गत्वप्रमाणत्वेऽपि न लिङ्गतो दौर्बल्यम्‌ । प्रत्युत सश्रतिकवाक्यान्तरकल्षनया परमाणमूताष्धिङ्गात्छतो विनियोजकत्वेन प्रबरत्वमेष | अत एवाश्ीपोमीयप्रकरणप- ठितस्य ' त्वं श्म्ने प्रथमो मनोता ' इति मनोतामन्त्रम्य केवलाशचिप्रकाशयकम्यो मयदेवत्या- स्ीषोमीये विनिवोगस्िमवाज्ञयोतिषटोममहाप्रकरणरूपमामान्यमबन्धवो घक्रपरमाणसहकृत- लिङ्धेन केवलाश्चिरेवताके सवनीय उत्कषप्रप्ौ ‹ यद्यप्यन्यदेवत्यः पश्र मेय्ेव मनोता कार्यां › इति ब्राह्मणवाक्येन दिद्धवाबेना्ौषार्मायाडगत्वमित्यु्तं दशमे । मन्त्रवाक्यस्य तु पराम्य॑कल्पनादरारा सश्रूनिकवाक्यान्तरकरपकस्य द्रचन्तरितपरामा. ण्यकतया श्रुतिकस्पनारूपेका "तरितप्रामाण्यक"ल्वाददुैनत्वम्‌ । अत एव ‹ स्योनं ते सदने करोमि । धूनम्य धारया सुशेव कस्पयामि । तम्मिन््सीदामृत प्रतितिष्ठ तीर्हाणा मेष सुमनस्यमानः ` इत्येकोन्वयनोधोपयेगिपटमंनिविरूपाद्वाकथात्स णेम्य सद्‌नोङ्गत्व. प्रतक्तौ तद्धाघेन लिद्गत्पृवास्य सदने, उत्तराव॑स्य सादनेऽपि विनियोगः । तच्छ. ञ्ट्तु ‹ तपते पयक्ति दध्यानयति । सा वैश्वदेम्धोभिक्षा › इत्यत्रव वाक्यान्तरीयापरा* मशकत्वेन युज्यत इत्युक्तं बलानर्छाधिकरणे । ( इदि-वाक्यनिरूपणम्‌ |) ॥ अथ प्रकरणं निरूप्यते | अथ कि प्रकरणम्‌ | न तावत्संनिधिपितत्वम्‌ । प्स्यैव यत्किचित्सनिधिपठित. स्वेन सवोङ्गत्वापतेः | न च तत्संनिधिपठितत्व तद्विनियोजकप्रकरणामेति शिष्िष्य निवेचनाल्लोक्तदषः । अड्गाना प्रषानसतनिधिपदितप्वन प्रधानाह्ित्वापत्तेः । दशेपुणै. मा्तयोरगोदोहनसनिधिपदितत्येन तदर्गत्वापत्तेश्च । अथाश्चुतमाम्यकतत्सेनिधिषठितत्व तद्धिनियोजकप्रकरणे, प्रषानाना श्रृतमाम्यकत्वानोक्तद्‌;ष इतति चेत्‌ । न | समिद्याम स्याश्रुतमाव्यकतनूनपाद्यागसंनिषिपठितत्वेन तनृनपाचाग।ङ्गत्वापत्त. ! अथ श्युतमास्य- कत्वे सतति अश्ुतमान्यकतत्पनिषिपरितत्वे तद्धिनियोजकपरकरणम्‌ । समिद्यागस्याश्चतभा- भ्यकतनुनपाद्यागतनिभिपठिनत्वेऽपि श्रुनफलकत्वामाकातोक्तदो १, । गोदोहनस्य १८ अन ५० पार ४७० २२ ) दत्यत्रेण देष 1२ (अण रपा०३अन*७)। ११८३ अङ्खरुदनि रक्ते; । [ प्रकरणनिरूपणम्‌ 1 दृशयणमासाङ्गत्ववारणाकश्चुतमान्यकेति चत्‌ ! विश्वजितो विकृतित्मेन प्रकरणि त्वामावात्तत्राव्याप्त्यमाकेऽपि पिण्ड पितृयन्ञम्य श्र॒तफलकत्वामावेन स्वाङ्चप्रकरणिप्वा, नापे: । प्रयाजादनिं श्रतमाव्यकपरोक्षणाङ्गत्वापततेश्च । अल।ऽश्क्यनि्चन प्रकरणमिति चेत्‌ | न । सेनिषिषटितत्वे सति, ईतिकतेग्यताका्वाया एव प्रकरणपद्‌।धत्वात्‌ | तत्सनिधिषटितत्वविशिष्टकयमावाकाह्वा तद्धिनियाजकव्रकरणमिति तु निष्कषः । अस्ति बेदं प्रयाजादिविनिये।जकदशेपृणमाप्तादिकरणकमावनाकथमावाकादक्षात्मकप्. करणे । दशंपणमासादानां प्रयाजादिसानिधिपरितत्वात्‌ } दशेपृणमासादिषु रीक्षणीयादि- प्रकरणित्ववारणाय्‌, विकृतेः प्राकृताङ्कप्रकर.णत्ववारणाय च विशिष्टान्तम्‌ । भ्रया. जादानां परोडाश्चादिरूपद्रम्याङ्गत्ववारणाय कथमावाकाद्ति । तदुक्तम्‌ › “ अप्युक्तं प्रकरणादातिकतंम्यता्थित्वात्‌ › इति । प्रमाणान्तरासंयुक्तमितिकरतव्यतार्भित्वरूपाल्पक. रणादङ्कामिति सूत्ाथेः । अत्र श्चत्यादिप्रमाणान्तरविनियुक्तम्य प्रोक्षण, प्रयोजनाका- ह रूपसहकारिकारणविरहान्न प्रघानीयकथमावाका्रुपप्रकरणादङ्गन्वम्‌ ! परयानादे. रेव॒व्रयोननाकाष्रूपसहकारिकारणवज्ञादङ्गत्वामिति प्रकरणविनियोज्यत्रिषयविशे* पपूचनाय प्रमाणान्तरापयुक्तत्वोक्तिः) न तु तस्य रक्षणे निवेश, प्रयोजनाभावात्‌ | प्रानी यप्रयोजनाकाद्घ रूपसहकायेमावादेवाङ्गानां प्रधानसनिषिपठितत्वरिशिषक्थमा आ काद्घिवरेऽपि न प्रधानानामङ्गा्गत्वम्‌ । न च समिदयागादे" प्रयोजनाकाष्ाल्पतदकारि- सत्वात्तूनपाद्यागाङ्खत्वागर्तिरिति वाच्यम्‌ । तनूनषाद्देरितिकतेव्यनाकाद् काटे (५. द्‌देः प्रयो ननाक्ङ्क्तामावात्‌ । तनूनपादादेः फवन्वावगमोत्तर हि, इतिकतव्यताकद्कष। तद्वगमश्च, परधानमादनाया इतिकतैन्यतकाइ्लया प्रधानमावनान्वये सति मवेत्‌) प्रवा नभावनेतिकतैव्यताकाङ्कतायां च स्वप्रयोजनाकाङ्क्षारपतहकारिवशा। तनूनपात इव समि- घोऽप्यन्वयाेराकाङ्कयमिति न तनूनपादयागाज्गत्वापत्तिः । अत एव ज्योतिशेमाभ्रि- ताना ‹ पशुकाम उक्थ्यं॑गृह्णीयात्‌ ` इत्यादिकाम्यस्तस्याना दीक्षिणीयादवि्तनि हित्तत्* विशिष्ठकथमावाकङ्न्तावत्त्वेऽपि न प्रकरणादीक्षणीयादीना सेस्थाजगत्वम्‌ । अनयप्रयुका- अयत्तपेकलगुणफलतन्वत्िषिः पव॑ दक्षणीयाच्ङ्गानामाश्रयीमूतज्योतिष्टामम।वनोन्व यावरवकत्वेन प्रयौजनाकाद्‌ल्लामावात्‌। अतो गुणमावनाया इतिकनन्यत।काड्सायामा- श्रयतेऽतिदेशष्देव धरमप्राहठिरिति नाऽऽश्रयपामानविध्यमित्युक्त तूतीये, प्रयोन 1. काद्‌ साविरहादेष च न फटायंगुणस्याऽऽश्रयाङ्गत्वम्‌ । पिण्डपितृयन्ञप्य तु श्रुत्यायतरि. नियुक्ता्गप्त्वे$पि न विनिगमनाविरहात्तदङ्कत्वप्रसक्तिः । काश्रवणस्यैव प्रध्ये १(अ० ३ पार ३अ० जस्‌ ११)।२(अ०३पा० ६ अ० १६ ) इत्यत्रेति रेप. , { प्रकरणमिरूपणम्‌ ] अङ्खत्वनिदक्तिः | ११८३ विनिगमकत्वात्‌ । कालादिभ्रवणा्विेषे तु॒विण्डपितृचज्ञवच्छू्य यदिनियुक्तस्थापि फटयत्वापत्तेनं परम्पराद्गत्व।पाततिः | विज्ृतितंनिधिपठितपहोमानां उ स्वप्तनियिप्रितत्व" विदिष्टविद ति माव्नाकथमावाकादक्षारूपपकरणप्तच्वेऽपि न ततोऽक्षत्वम्‌ । उपे" मेम्यः वलसोपक।रकत्वेन पृवोन्ितैः प्रङ्ताद्गैः कथंमावाकाहयाः शान्तत्वनोप्होम" विनियेगत्रोचान्धवहितप9 निरुक्तमकरणा मावात्‌ । अपि तु संनिषिरूपस्ानवरा।द्वङत्या- कादक्ामुत्थाप्य तत एवाङ्त्वम्‌ | न चैवमुत्थ।प्याकादुक्ञाया प्रकरणरुक्षणातिन्या्िः । तेस्या अपि स्थानक स्प्प्रकरणत्वेन छक्ष्यत्वात्‌ । उपहोमेषु॒प्राकरणिकनङ्गत्वम्यवदह्‌।र्‌ा. पत्तिम्ु लिङ्धपिनिभोज्यमन्त्ेषु प्रौताङ्घत्वा पत्तिवत्क्लृषठनिरुककयभावाकदक्षाय। एव तेदृध्यवटानियामकत्वेन निरकार्येति बोध्यम्‌ । नेव्यस्तु-अवगनफलनन्वतर्निहितवाक्वप्रमितपद्‌ाथेवृति यत्प्वप्रमाणानवगताङ्गताक विषये) इ्तििनन्यतात्व्रकारकपक्षण। तत्म्करणम्‌ । अस्ति च दश्चेपृणमास्तादै भयाज। दि. विषय तत्‌। पमिद्यागम्य प्रकरणात्तनृनपाद्यागाङ्ग(ववारणायावमतफर्नन्पेति १द्‌।४विशे- पणम्‌ | प्रयाजानाना प्रकूरणाद१[न।हतञय।।तष्(माद्यद्धत्वबारणाय सन!ह्‌तनाक्यप्रमि- तेनि तद्धिशेषमम्‌ । अज्ञस्य पूर्वभम।णानवगताङ्गताकेति पिरेषणाच्च न प्रोक्षणादीना निटिङ्गवावे नरकग ह्यादयह्न मावाना प्रफर्णाद्श्षचङ्गत्वापत्तिः | ' वामदेम्यं गायति" इत्याद प्रमाणान्त णानवगताद्नताकसामविषयेऽवगतफलसंनन्धस्य स्तो्स्य स्वक्ताधनी. तत्रसगक्तर्‌। मन्यकप्यपमपत्ा तत्तवालकरणेनद्गत्वभ्रसत्ते। तेदुत्यादृ ्यथैमितिकरन्यन. त्वेनेति विपण, । तस्य ऋगक्षराभिव्यक्त्यय सामप्षायामपि पिद्धसामपिक्षाया- मितिकतवमता सप्र रकेत्वानाव।दित्याहुः | अन्न पमिद्यमादौ तननपादयागाङ्घत्वस्य प्ोक्षणानीना प्रकरण द्‌रपृणमाप्तद्त्वस्य चत्त ९।त्य] वारणघ्तमवादवगतफटप्गरषेति पूर्वप्रमाणानवगतङ्खकेति च विदषण सूत्रस्थाद्युक्तत्वरूपविरेषणवद्धिनेयोगभरयोजक* प्र्ते,२८।९] ९।९ ५4रणाताने याउ. नषय।व१३।१गघनाधमवे | +~ ५. अस वा तनूनपादापो समि्यामभ्रकरगित्वन्यवहारामावदून्यवह्‌रप्रभोजकपकेरण* २।९९७ेःततच>५।१ विशेषणम्‌ । दशपृणमापाद। परा्तणादिप्रकरमित्वन्यवह्‌रस्य बु पवेयुमव्षिद्धत्वार्दर्‌कविशेषणोपादानं ठ) अनुचित्तमेव | अस्तु वा ग।दाहुनाद। प्रयाजादिप्रकरणित्वन्यवह्‌।र्‌।भावात्पर्वमम।णानषगताङ्गता केति स्वपूचृततप्रमाणानकगत।ह ताकेत्यथकम्‌ । न तु प्रकरणपूर्वादिष्टश्चतिलिङ्गव(* क्यानक्गता इ ताकत्यथकम्‌ । द्‌२पृणमाप्ताद्‌। प्रा्षणादिप्रकरभित्वम्यवहार्‌(नापतते गद्‌।ह्‌नमावनाकमावकार्न्तातः पृवप्रवृत्तदशेप्‌णम।समावनाकयमावाकारक्षारूपध्रकर णेन प्रयाजादीनामङ्घतावगमात्तु न गोदोहनादिषु तत्परकरणित्वम्यद्‌।२; । अत इ ११८४ अद्ध स्वानिराकतिः [ परकरणनिखूपणम्‌ ] म्यवहारप्रयोजकम्करणरक्षणम्‌ । विनियोनकप्रकरणटक्षणं तु, अस्मदुक्तमेव | तनून- पादर्दिषु समिद्‌दिविनियोजक्रभकरणप्तेऽपि समिदादीनामुक्तरीत्या तदङ्गत्वस्य वार. तुं शक्यत्वादिति तत्वम्‌ । केवित्तु-- उभय(काद्‌्षा प्रकरणम्‌ । प्ता च फदकाद्लाविरिष्टकथमावाकाङ्कषा | वैशिष्ट्ये च स्वाश्रयम।वनानिहितेमावनाधितत्वस्बन्पेन | न त्वेकपुरुषावगतत्वा- दिना | तेन न विश्वजिद्‌ देः प्रकरणेन दशौज्ञत्वम्‌ । उक्तपतनन्वेन यदूीयफटाकाद््ता. विशिष्टा, निणींततदनङ्जत्वकगता या कथमावाकाङ्क्ता सा तद्विनियोजकभरकरणमिति निष्कर्षः | उक्त हि ` भसयुक्तं रकरणादितिकतेव्यतायंत्वात्‌ › इति । अत्र पञ्चम्याः सामानापिकरण्यत्कथं माव।काड्रैव प्रकरणमित्यवप्तीयते । अपतयुक्तपदं च फलक]. खलोपस्थापकम्‌ । नतु प्तनिपातिनिवारममित्याहुः | तदतीव मन्दम्‌ । तथा हि, विनियोगफल्यपधायकप्रकरणस्य वेद्‌ लक्षणं तत्स्वरूपयोग्स्य वा । नाडऽद्यः । स्वाश्रयमावनासनिरितमावनाभ्नितत्वपतबन्धेन = प्रयाजादिमावनीयफलकाङ्क्षाविशिष्टाया श्चतमाभ्यकत्वेन निणीतप्रयाजाचन्त्वकपरोक्षणादि मावनागतकयंमावाकाडू्लाया प्रया. जविनियोगरूपफलानुपयायका यात तिव्याततः । प्रघानकथंभाव।कादक्षाह्पप्रकरणेन फल. व्वेऽवगते तनृनपाद्यागीयकमावाकाड्क्षोदुयान्निर्णतानङ्गत्वकतनूनपाद्यागगताया तस्या. मुक्तपषबन्धेन स्मिद्यागीयफटाक।दूल्ाविशिशत्वेनातिभ्यादेश्च । न च प्रधानकथेमविनं तेनूनपा्यागीयफलव्,वगमप्तमकाल्भव समिद्यागस्थापि फङ्वन््व(वगमेन फटाकाद््तो* परमात्तुत्तरकाटीनतनूनप।द्यागोयकम मावाकादक्ताय। न तद्वरिष्टचमिति वाच्यम्‌ | आदेकपरामशेनन्यानुमि सोमानयिकरण्यततनन्पेनातीतषृमपरामदमैशिष्टचस्येवोक्त- सेबन्पेनतीतत्ामिचागासफला२ र्त ््टचस्य तनृनपा्यागीयकथ मावाकदक्ञायां सत्ते माधकाभवात्‌ । यदि तु धूमपराम्षनन्यतावन्छेदच काटः वुक्तद ष रणाय स्वाम्यबहितोत्तरस्वप्तमन्ध. स्यापि निञेदवदत्र समानक नत्व्तमन्धस्य।पि निवेश इत्युच्यते ततो निर्णातितदनङ्ग.- तवेति व्ययेम्‌ । अङ्गकथमाव।क।द्न्ञाय मुक्ततबन्पेनतीतपरघानफटखक।द्त पै शिष्टचवि- रहेणातिव्याप्त्यभावान्‌ । तस्य तदटारकत्पेन त्वद्भिपरतत्वात्‌ । न द्वितीयः । अङ्गकथे. भावक्राद्तायाः प्रधानविनियोगस्वरूपयग्यप्रकर णत्वेऽपि प्रषानफटकार्क्तारूपप्तह. कारिविरहात्‌, ननूनपाद्यागकववाकरादजायाः स्मिद्यागविनियोनकपरकरणत्वेऽपि पमि. धागा काद६.र्पपहकारिविरह।देवाङ्त्वपरप्घवारणोपपत्तो फठाकाङकषवैशि्ट्य" निवेशस्य निर्णीःततदनह्घत्वानवेशस्य च व्यथेत्वात्‌ । तदु मयानिवेशेऽपि प्रयाजादीनां १८(ज० दपा अन४ ० ११), सनि गतीति--निपद्योपकाराङ्धामिघषैः । ` स्थाननिरूपणम्‌ ] अङ्गसवान सक्तिः । ११८१५ क लि क ्ो्षणाचङ्गत्ववारणाय फठाकाङ्क्ाया; सहकःरितकरपनाया आवदेयकवादिति दिक्‌ । एतस्य च प्रकरणस्याऽऽकराक्षरूपत्वेन स्वतोऽग्रमागत्वाद्राक्यकस्पनादवरिव प्रामा- ण्यम्‌ । तथा हि । प्रघानगतेतिकवेन्यताकादक्षया प्रचाजादिगतप्रयोजनाकाड्त्त।सरकृ. तया प्रयाजवाक्यस्य प्रषानवाक्यस्य च स्वस्वावान्तरवाक्यार्भत्तमाप्स्यापि महावाक्यैक- देशत्वरूपपदत्वाक्र(न्तस्य संनिवरिरूप वाक्यं करप्यते । उक्तप।रिमागिकषदानामपि स्वायोपस्थितिद्ासच तनिष्ठश्रृतपदान्तरकस्पनानुकृलोग्यताद्पटि्गानुमानद्वरितिकर्तनय, तात्ववाचीत्यनित्यादिगौणश्चतिकसपकत्वमिति परम्परया प्रकरणस्याङ्गत्वे प्रामाण्यम्‌ | वाक्थेकवक्यताकल्पननकारश्च ^ मिथो यजति, इत्यं दशंपृणमान्नाम्या यजेत ! इति । अत एव दद्ोपुणेमासप्रकरणास्नातेन ‹ संस्थाप्य पौणमा वैमृवमनुनिकेत्‌ ? इत्यनेन विहितवैमृधस्य प्रकरणा दृशेपूणमासोमयाङ्गत्वपरप्तौ वाक्यात्पौर्णमाम्यज्गत्व- मित्युक्तं बरानलधिकरणे | ( इति--प्रकरणनिरूपणम्‌ ¦ ) | अथ स्थानं निरूप्यते ॥ ` कक्‌ नो सदशय स्थानम्‌ } तच द्वििवम्‌ । अनुष्ठान ददयं प१।ठप।दे३५ वेति । १।२देदय द्विविधम्‌ । यथाक्रमपाठः मलिविपादेश्येति } प्शुवमाभामञ्जीपोमीयपवङ्गत्वमनुष्ठानः स्तदेश्यात्‌ । तथा शि * यो दीक्षितो ` यद्थ्ीपरामीय पडमालमेन ' इति कऋयमंनिषाव।- म्नातस्यास्नीपोमीयपोः ‹ स एष द्विदतत्यः पहर ५वपतथयेऽहन्यालठवम्च, ' इति वच. नादौपवक्य्येऽहन्यनुष्ठानम्‌ । तदिन एव च पदुवम, श्रूयन्ते । अतप्तेऽनुष्ठानप्तादे- हयात्पश्वज्घम्‌ । उने तिष्टोममहाप्रकरणप््ेऽपि पदुधर्माणा सोमद्रव्यकज्योतष्टोमाज्. त्वयोग्यत्वात्तद्नङ्कत्वम्‌ । अत ॒एवाऽऽनभैक्यतः गन्य।य्न उयोतिषटेमाङ्गपतवपश्वङ्गत्व- प्रसक्तावपि स्थानेनोपप्हारन्यायेनाञ्चीषोमीयमात्राङ्कत्वम्‌ । पथरन्तरे त्वतिदेश्यदिव तेषा परािरिति सिद्धान्तः । ‹ इन्द्र॑प्री रोचना दिवः › इत्यादीना क्रमाम्नाताना याज्यानु. वाक्यानाम्‌ ‹ रेन््ाप्नमेकादशक१। छ निनैपेत्‌ ? ‹ भेधानर द्वादशक्पाल निवैपेत्‌ › इति क्रमाम्नातेष्वज्गत्वं यथ।क्रमपाठात्‌ । नक्षते्ितनिविष१ठितेपहोमाना नकन्ने्टङ्गत्व सनिषिप।ठात्‌ । नक्रः भृता निराक।दतत्तेन प्रकरणादङ्त्वायागादिति प्राचीन. --------- नः "== -------- --~-- ( ~~~ -------- १(अ० ३पा०३अ०७) 1२ (अ? ३पा० १अ० ९) अत्रध्यैनेनि देष. १४९ ११८६ अङ्गस्वनिशक्तेः [ स्याननिरूपणम्‌ 1 प्रवादः । स्व-स्वयोधकवाकयान्यतरसमानदेशीयत्वसबन्येन किवित्पदायंविशिष्टत्व स्थानमिति निष्कषैः | उन्तंमन्धेन तत्पदाथविशिषटत्वं तद्धिनियोजकक्रम इति यावत्‌ । एतेन--देशसमानत्वे प्राथम्यादिरूपपतदङयमित्युक्तीौ यथाक्रमपउसंमरहेऽपि अभिन्नदेशतावामुपहेमाङ्ग ताप्रमाणमूतायामन्या्चिः । अभिन्नत्वमित्युक्तौ तु सदशदेश- मृताया यथाक्रमपाठदूपायामन्याक्षिरिति निरस्तम्‌ । अन्यतमत्वादिना सेबन्धानुगममर. मवेन सेनन्धाननुगमस्यादोषतयोकतनिस्क्तावव्याप्त्यतंभवात्‌ | यथाक्रमप।उस्थे याज्या. मन्त्राणतिन्दरापरदिषु, स्ञानाय्यसंनिधिपञितस्य, ‹ शुन्धध्वं दैन्याथ कर्मणे › इति मनस्य सानाय्य च स्वनोघकवाक्यप्तमानदेशीयत्वस्नन्पेन पेरिष्टचामावाद्व्याप्तिरतः स्वेति । उपहोमनोधकवाक्यप्तमा नदे शीयत्वस्ुबन्येनो पह मै रिष्टयस्य समरद्‌।य स्वबोषकवाक्येति | न॒ च वि्कत्युप्‌मयोरेकदेशनुठयत्वेन र्वस्रमानदेशीयस्वसनन्पेनोपहोमतैशिषटचस्य विकृतौ क्रमत्वोपपत्त स्वबोधकवाक्यप्तम।नदेशी यत्वप्यापग्रहेऽप्थदे।ष इति व।च्यम्‌ । विङृत्युपहोमयोर न्न ङ्धित्वानवगतयुपहोमाना विशव जियायेन फलारयत्व(पत्या भिन्नदेश्षा य्ठयत्वपततेस्तयारकदेशायु्ठेथत्व्यानन नानो तरकाटीनत्वेनङ्त्वप्रमाणत्वानु्पत्तेः | उपहोमनोधकवाक्य्तमानदे शी यत्वस्येवाह्गत्वपरमाणव्वावदयकत्वेन पुप्रा्यत्वात्‌ | उकदेशीयत्वं च, उक्तदेशब्रृतित्वम्‌ । तश्चानुषठयत्वेपठितत्वान्यतर्‌तजन्पेन । तेन पधमन षकवाक्यस्तमानदेशानुश्रयत्वस्य) उपद्यमनेवकरवाकंयममनदेशपरितत्यस्य च संग्रहः । उक्तमबन्पेन समिद्यागतशचिषटयस्य च तनृनपादादौ सच्तेऽपि व्षयमाणरीत्व मरकरणपानस्याद२।पृणम।साद्घत्वस्थवावगतेने प्मिचागल्य तदङ्गत्वम्‌ । नन्याप्तु--इतिकतेव्यतत्वेनयेग्यसुबन्वयोकंक्यायोः पनिभिः कमः | इतिक. व्यताल्वेनायोग्यत्तर च द्वैषा । कनित्तदा।का्ताविरहात्‌ । यथा विङतौ । कचिदन्य- पारात्मकत्वात्‌ । यथा) अनुमन्त्रणजपादिमन्त्राद्‌ । एकवाक्योपात्तनीहियाग। ्तोनिषे २१ कमत्वापत्तवक्थायत्युक्तम्‌ । प्रयानयद्ग बावयप्रषानवक्या्योः सतिप स्यान, त्वपत्तिनिराप्तायाऽञ््य विशेषणम्‌, | वक्ायेसनियेरक्ततवानानुष्ठानसादेश्यामरह इत्याहुः । भत्रोपहमवक्याथेस्य॒न्यापाररपत्यनेतिकतव्यतातवेनान्वययोग्यतवात्‌ अन्ययोत्थप्यतिकनतव्यताकाद्लयाऽपरि तदन्धयानापत्तस्तरततनिघावम्या्तेः ¡ संनिभिषाः- यथाक्रमपाउस्थदीयप्तनिषित्वानिरुक्तः) नीहियागपरनिषेः प्रयाज) दिवाक्यप्रषानवाक्याथत्त, निधेश्च सत्त्वेऽपि श्रघानेन व्यपदेशा मवन्तिः इति न्यायेन तद्धा ङ्गिमावस्य श्रीतपराकर णिकत्वन्यगहारोपपत्तम्तद्वरकविशेषणद्वयतैवथपीपाताच्ैतदुपे्ितम्‌ । भ्------------ = -* -- -~ ~ -+--~+ ~+ -~ “-------- 4 १८अ०ब४ षा १ अ* ५) अत्रय परेषुः । [ स्थाननिरूपणम्‌ ] अङ्कत्वनि सक्तिः । ११८७ किस -देशसामान्मित्यस्य प्रथानाविपरिवृत्तििशिष्ठदशवृत्तित्वमिस्यर्थः। जत. सामा- म्यपदेन प्राथम्यादिपाृश्याविवक्षासाममिन्नेशस्वासमरहः । अमेदविवक्षाषा सशदेशत्वाप्ते- प्रह हति दूषणमनवकाशमित्याहु" तकन । देशे प्रधानविपारेषत्तिवेशि्टयानिरुक्तेः। उपहोम देश ददोपृणमासविपरिवृत्तरपि स्दत्यादयात्िक्रायाः कदाचित्च्वादटुपहोमानां तदङ्गत्वापत्त. थ| न च शास्रीयत्वे विपरिवृत्तौ विशेषणमतेो नोक्तदोषः | दहा णेमासुशषाखरम्मृतिजन्यायाः शाख्ीयददहपृणमाप्तविपरिधृत्तरपि तप्र समवात्‌। न च प्रघानविपरिवृ्तिविशिष्टदेशवृ तितं स्वविनियोनकक्रमः । दशंपणमासयोरुपहोमप्रघानत्वामावान्च दाष इति वाच्यम्‌ | अङ्ग" स्वज्ञानजनकक्रमशरीरेऽश्चतानिरूपकत्वखूपप्राधान्यनिवेशेऽन्योन्याभयपरसङ्गात्‌ । अतोऽ. स्मदुक्त एव पतादेश्वनिप्कर्षो गरीयान्‌ । अये च द्विविधोऽपि क्रमः प्रत्येकमुमयाकादक्षयाऽन्यतराकाङ््षया च विनियोजक ह्यतः षष्िधः । तत्र प्रधनस्य विकृतित्वेऽनुष्ठानप्तदिदयस्यान्यतराका्चया विनियो कत्वम्‌ । यथा, उक्तपदुधर्मम्यटीयानुष्ठानपरादेश्य्य क्लप्तोपकारपराक्नाज्निराका् तया प्रघानस्याऽऽका्क्तामावात्‌ । प्रधानस्य परकृत्यनिरूपकदविंहोमादिषूपत्षे तु, अनु" छानसादेशयम्येमयाकाष्वया विनियाजकत्वम्‌ । एवमैन्दरग्नादिविकृतिक्रमपरितमन्त्राणा- मन्यतराका्घसहकृतययाक्रमपाटात्तदज्गत्वम्‌ । यद्यपि याञ्यानुवाक्यामन््राणा रिङ्गवि- नियोऽयत्वेन अथाक्रमपाठस्य तेत्र पृचविशषस।धनत्वये घकत्वमेव न तद्विनियोजकत्वम्‌ । तथाऽपि विक्रृतिक्रमपाठितलिद्ञाविनियोज्यजपादिमन्त्राणा यथाक्रमपाठ एवान्यतराकाहा. सहकारेण विनिय)नको ऽन्वेषणीयः | अत एव दर्विंहोमाघयङ्गमृतजपादिमन्त्राणां यथाक्रम, पाठ एवोमयाका्या विनियाजकोदाहूरणम्‌ । एवमुपहोमीयविकृतिसनिधिषाटोऽन्यत. राकाष्वसहकृतम्नदुदाहरणम्‌ । शन्धनमन्त्रस्य सानाय्यपत्रप्रोक्षण टिङ्गदिव विनियोगा- ततस्य सरानाय्यसेनिधिपाटः साक्षादटिनियोजकोऽपि, अपृवेवि्षेषसाधनःत्वोषस्थापकत्वेन विनियोगप्रयोजकत्वादुभयाकादक्षाप्तहकनसनिध्युदाहरणम्‌ । न छम्यदत्रोदाहरण सेम. वति । प्रकृतित्वानिरूपकश्रधानपनिधिपडितारादुपकारकस्य प्रकरणविनियोज्यत्वात्‌ । छश्रान्यतराकादूप्तासह्तेक्रममातनस्यतिकतेन्यत।काङ्ोत्धापकतया = प्रकरणाद्‌दबेरत्व स्पष्टम्‌ । उभयाकष्चापहङृतयथाक्रमप।ठानुष्ठानसदिशययोविविसनिभिषरितप्रकरणाद्‌दुने- ठृत्वमपि। एवं विनियोजकप्रकरणसहङृतप। ठ्निधस्तु स्वतोऽविनियोजकत्वादपि दुबेरत्वम्‌ । प्रकरणपिक्षया क्रमस्य दुबैकत्वदेव वेष्टिपसोमयागात्मकरानसुयान्तर्गतामिपेचनीय. सीनधिस्तमाम्नातविदेवनादीन।मन्यतर्‌।काद्चासहड.तसनिधिप। ठादभिषेचनीयमात्राङ्गत्वप्र- सक्तौ राजसूयमहाप्रकरणाद्राजमूयाक्षत्वमित्युक्तं बरबलाधिकरणे । न न क १(अन्३ प़षेज००)! ११८८ अङ्गस्वनिरक्तेः। [ स्मारूयानिरूपणम्‌ | राजसृयम्यामि विङृतिसमुदायात्मकत्वेन इताद्ैरेव निराका्त्वा्परकरणाप॒मवः । प्रत्येकजन्यपरमापु्वणा प्राकृत ङ्मिराकडक्षयेऽपि स्वैयागजन्यपरमापर्वस्य साकाडक्त्वेन "तदनुकृर्प्रत्यकपर मापवैनिष्टयेम्यताजनकत्वेन प्रकरणब्राह्यत्वोपपत्तः ¦ न च सवेयाग- न्थैकपरमापूवै मानाभावः । दरशपर्णमासयोः समदितसाधनताश्रवणस्य समुदायापृवं इव॒ सवेयागममुदायात्मकर्‌।जसयत्वावेच्छिन्नस। घनत श्रवणस्यैव तत्र मानत्वात्‌ | तदनङ्गीकारेऽपरि वा पवित्रादारभ्य क्रम्य धृतिं यावदद्घवििषु ‹ राजसूयाय द्यना उत्पुनाति › इत्यनेनोपक्मात्‌ “ राजस्येनेनानः स्ैमायुरेति › इत्युपसंहार चनिकाङ्ग सेदेेन राजसुयत्वेन रूपेण सदेषामाकाष्वाया उत्तजनात्तन्मकरणोपपत्तेथ | एवमन्यः विधक्रम्यापि प्रानस्यदौनेल्ये, उदाहरणानि सुधीमिर्यथासमवमुह्यानि । ( इति--स्थाननिरूपणम्‌ । ) ॥ अथ समाख्या निरूप्यते ॥ समाख्या यौगिक शब्द्‌ इति पाश्च | परस्परारथान्वयतात्पर्यकपदघ्राटेतयौगिक- शब्दत्वं समाख्यात्वमिति तु निष्कर्षः । स्वघटकपदाथनिरपितम्बवटकपटार्निष्ठा कत्वाबोयकर दव्ेऽतिव्याहठिवारणाय धरितान्तम्‌ । ¢ वेनुक्षिणा ? इत्यादिव।क्येऽति- व्या्तिवारणाय यौगिकशब्डति ) अय योगिकत्वं नानेकपदधटितत्वम्‌ । ‹ वेनु क्षिण। › इको धट इत्यादिन्यस्तवा- क॑यप्ताधारणत्वात्‌ । अत एव न दिग्रहुवस्वम्‌ | स्वमम्‌।नाभकवाकृयान्तरकत्वरूपस्य तम्य गौभति.) वत. कटश. इत्याटिवाक्यान्नरमादागोक्तव्यम्तवाक्येऽपि सत्त्वात्‌ । म च स्वधटकपदपटिनविप्रह्कत्वम्य तच्छान्ाक्तठोपः । गदक्षिणा, शतो घट इत्यादि वाक्यमादायाक्तदोषात्‌ | स्वघटकःदावत्पटघ देन िग्रहकन्दम्‌ + आध्वरवापित्याद्यस्वपद- विग्रहकसमारूयाम्वस्या्ठमितति चन्न | आन्‌क्शासनिकःनपर्वाकपदघ्टिनत्वम्य प्रक य।(गक्त्ट रूपत्वान्‌ । करटन्तताद्धतायान्‌पना) आनदासनिकीति न द्‌।षः । अच्र यजेते, त्याद्पदश्च॒नावतिम्याश्चिवारणाय सुषन्तत्वं परस्पराथन्वयतात्पयकपद्विकशेषणं बोध्यम्‌ । जध्वयवमित्यादौ सुबन्तादेव तद्धितोतपत्ते, । होतृचमस इत्यादौ सुप्ुपेत्यनेन सुबन्त योरेव सरमासततिधान।दन्ति सुबन्तपटिनत्वम्‌ । यनेतेत्यादौ न तदिति न दोषः । वम्बुतस्तु--परम्पराथौन्वयतात्पयैकपदघटितत्वे सति पुबन्तत्व॑समारू्यात्वम्‌ । ‹ कृत्तद्धितप्तमासाश्च › इत्यनेन कृदन्ततद्धितान्तसमासेषु प्रातिपदिकसन्ञावगमाततेषा मुप््रङृतित्वूपमुबन्तत्वमिति रक्षणसमन्वय. । सुबन्तसरोमादिषदे ददे चातिम्यारेषेटि- १पा० सु० ( १-२-०६) । [ पमारूगरानिर्ूपणम्‌ ] अद्खत्वनिरक्तिः । ११८९ तान्त्‌ । ‹ सोमेन यजेत › इति सु्िद्चटितसनुदयेऽतिम्यादेः' सबन्तेनि । ‹ अर्थवद धातुरप्रत्ययः प्रपिपदिकम्‌' इति सूत्रऽप्रत्ययपद्म्य प्रत्ययतद्न्तान्यप्रतया सु्िङ्घटि- तसमुदायम्य प्रात्तिपदिकसज्ञामवेन तदुत्तरं सुपोऽनुत्पत्तः । ‹ षेनुदक्षिणा › इत्यत दक्षिणाप्रतिपदिकस्य सुप्प्रकृतित्वेऽपि पेनुद॑षिणापद्घित्मुदायस्यातत्तान्नाति- न्य पिरिति न तद्ररकतया यौभेकत्वनिवेश इति तस्वम्‌ । साच ह्िरिषा वैदिकी खौकिकी चेति । याजवेदिकपदार्थेषु आध्वयेवमिति । ज्वेदिकेषु दौतरमिति | सामवेदिकेषु ओँद्राक्तमिति । तथा टोतचमस इति पाश्रविशेषे। पौरोडाकिकामिति दापृणेमा्कपदायेषु या समाख्या सता, आध्वर्यवमघीत इत्यादि वेदप्रयक्तत्वद्वैदिकी । सोमचमस् इत्याद्या याज्िकषयुक्ता छौक्षिकी । अत्र विशेष्य, विशेषणसंबन्वस्य सिद्धवशनिर्दश्बत्तदन्यथानुपपत््याऽवयवायैसबन्धनोधकं वाक्यमाका. ह चोग्यतादिनदेन कपयित्वा कतृत्वादिरूपः सबन्धः प्रतीयत इति सा विशेषणस्य विरशेष्याज्गतायां प्रमाणम्‌ । उक्ताङ्कत्वम्य च प्रमाणान्तरागम्यत्वात्सामारूयानिकत्वम्‌ । अत एव यत्र॒ वाक्यादिप्रमाणान्तरेण स्तमाख्याघटकीमूतपदायेस्याङ्गत्वावगमस्तन्न न सामारूयानिको विनियोगः । यथा, ‹ निमेन्ध्येनष्टकाः पचन्ति ' “ प्रो्िताम्यामृट्ल. ¢ 9 = दौ ५ नि ५ ¢ च न न कमुप्तखाम्यामवह्‌।न्त ` इत्याद्‌। मन्यनप्राक्षणाद्‌ः | तत्रै मन्यमकममूताञ्चः) प्रा्ञताद्‌' 4 खलमुपच्योश विध्यन्वयेऽपि प्रा्ठाप्रा विवेकेन मन्धनप्रोक्षणयोरेव विधितत्पर्येण विनि. योगस्य वाक्यीयत्वात्‌ । ‹ आध्वयवम्धीते › इत्यादौ त्वध्व््वादिववितात्पयैविषयत्वा- त्समारूथाविनियोउयत्वमेव । अत्र च समार्यावटकतीमूतपदाथेयो" स्ंसगेविधादिना संजन्पे बुद्धे तर्द शान्यथा- नुपपत्या न स्वतन्त्रो विधिः करप्यते । अध्वयुणाऽन्वाधानादि कर्तव्यमिति, गौरवात्‌ । अपि तु ‹ अध्वयय वृणीते इत्यप्वयवाकंयस्यान्वाघानादिवक्यस्थ चेकवाक्यताप्तपाद्क पदमात्रं " यमव्वर् वृणीते सोऽश्नीनन्वद्धाति ' इति । तच्च दयोर्विभ्योरेकबुद्धिस्यता' रूपस्थानकरपना विना न सभवतीति कल्पयित्वा, अध्वय्वोदेश्च व्याप।रविषयतया इतिकरतम्यतात्वं प्रकर्प्य तदाकाष्षारूपप्रकरणकटपनया द्वयेिप्येपहावक्थकेदशत्वरू, पपारिमाषिकपदत्वाक्रान्तयोः सेनियिदपं वाक्य करप्यते । ततश्च।ध्वयनिष्ठयोग्यतारूप. रङ्गं भरकरप्यैकवाक्यतापंपाद्कपददपश्रुतिकल्पन त््मारूयाया धनियोनकत्वम्‌ । अत एव पश्चान्तरितप्रामाण्यकत्वेन समास्यायाश्चतुरन्तरितप्रामाण्यकस्यानपिक्षया दु्बरस्वम्‌ । अत एव पोराडाशिकपमारूयाते काण्डे समास्नातस्य ‹ इुन्धष्वम्‌ इति मन्त्रस्य प्माखूयया। पुरोडाशसाध्यन्नयदियागीयपन्नपरोक्षणाङ्गत्वे प्रसक्ते पानास्यतेनि. पार सू० ( १-२-४५ }। ११९१ अद्कत्वनिदक्तिः । [ पमारूयानिरूपणम्‌ } ध्वसिस्सानास्सानाय्यपाधपरोस्णाङ्गत्वनित्युक्तं बहामेाभिकरणे । यथ्प्यत्र टिद्गस्य हिनियोलकत्वेन स्यानप्तमारूययोरपूवैविरेषसराधनत्वनोधकत्वमेब, तथाऽपि रिनियोगप ्रा््रहकारिस्वादुद्हरणत्वोषपत्तिः । तयेरिव विनियोज्ञकत्वोदाहरणं तु खभ्यमित्यन" वचं ्ुप्याद्रमाणकमह्गत्व्‌ । ( इति-सपराख्यानिङूपणम्‌ ) । आजेमिनीयाभिमताज्गताया- स्तत्तजनिबन्धेष्वपि तश्निबन्पे । असुग्रहं पुप्रहमषर कतु भुरारिरेतामकरोिरुकिम्‌ ॥ मुरारिनिर्भिता न्यायमीमांत्तावा्तितात्मनाम्‌ । तोषाय विदुषामेषा कण्ठभूषा प्रकर्प्यताम्‌ ॥ इति भीपन्त्यापपीमांसापाराबारपारसणयुरारिमिभविराचिताङ्ग त्वानैरुक्ता ट्भमाजक्पङ्गत्वनिरूपणं संपृणेम्‌ । समाप्ता चाङ्गत्वनिरुक्तिः । [~~ ~ ९ (अर २ प्र ३अ०५)।