१८ ५, ५.१ ,१ +~ ३१&; = ॐ @ } ई ९ ई १ ~, 1 1 ह. ५, ५ .. - ५" -~+ ~; - ^+ ~~ { (६ १९८5 ^ ५ {1५ 4 ह+ ^ द १५4 9 {~ 8" ८ ~+ ~> आनन्दाश्रमसंस्कृतय्नन्थावरिः। ग्रन्थाः 9 श्री गणेशाथकवशीषं सभाष्यम्‌। पण्डित वामनशा्री इसरामपुरकर इत्येतेः संशोधितम्‌ त्च महादेव चिमणाजी आपटे इयनेन पुण्यारुषवत्तनं आनन्दाश्रममुद्रणालये आयसराक्षरेभृद्रयित्वा प्रकारितम्‌। शालिवाहनशकानब्दाः १८१९१ सनं १८८२९ द्वितीयेयमङ्नाढृत्तिः । ( अस्य सरवेऽपिकारा राजश्ासनानुसरिण सख्वायत्तीरूताः ) मरस्य 4६ आणक्नः । | ¶। 1 ¡¦| {21 ,५. ५५ ¢ ५५६ ~+ २ 1 1 ~~~ 4 ग 4 1 ^, { 7 श ॐ तत्सद्रदयणे नम अथ गणेशाथवेशीषंम्‌ मभाप्यम्‌ । ~ ० = 023, प्रणम्य त गणेशान सिद्धि-बुद्धिपदं परम्‌ | अथवेशरीपभाष्यं वे कुर्वे वेदान्तव्रहितम्‌ ॥ १ ॥ अथायर्वणो ब्रह्मणां त्रद्मणश्च स्वस्वोपाधिषिरहासेक्यज्ञानपाप्यत्यं गणे- शायवंशीषमवदत्‌। सवेदोक्तकर्मापासनज्नाननिषट-निषिघ्रसिद्ितुद्धिपकाशक-त- तत्फखवेदान्तवेचैक्पयोगप्रद -तच्वमस्यात्मकदेहत्वात्‌। तत्वमसिपरतिपादयत्रह्म- बाह्लान्तरकमनज्ञानप्राप््थापास्पापासकत्वामावाच्च । नन-तच्मस्यादिमहा- पाक्याथानुभवगरक्ता योगिनो भवन्ति, कि गणेशोपासनन ? सावयवब्रह्मणःए- कत्वाभावात्‌-इति चेन्न । महावाक्यप्रतिपायत्रह्मसर्दभेदात्मकत्वादध्यारोपा- पवादसिद्धवर्था गणेशोपाषनं मुख्यं, बाह्ान्तरानात्मभावनाशकलाच । ननु- ब्रहयक्यभावचिन्तनादध्यारोपापवादसिद्विभविष्यति । अभेदभावनायामेदंनाश- कत्वात्‌-इति चेल । ब्रह्मण एेक्यभावचिन्तनाभावात्‌ । “यतो वाचो निवतन्ते अप्राप्य मनप सह" [ ते० उ० २।४। २८ ] इति श्रुतेः गणे- शचिन्तनस्यः सम्भवाच्च । "ब्रह्मणां ब्रह्मणस्पते" इति श्रुतिप्ताथंकत्वात्‌ । "--- ~~~ --------------- ---~---- ~~ ‡ अन्न मूके चतुष्वेप्यादशेपुस्तकरेषु “ स्वस्त्रोपाधिविहारात्मेक्य ०” इति वतते तदसङ्गतामिव् ण्णभाति । ^ उप्राधिना क्रियते मेदह्पः” इवयादिशरुतिभ्यः ब्रह्मणां जावानां, ब्रह्मणश्च उपाधिकल्पित .4 मेदः वस्तुतष्ठमेद एवै । अतः जीवब्रह्मणोः स्वस्वोपाधिमूतयोः व्रि्यत्रिययोः विषेण भाग. व्यागरक्षणया प्रथकरणेन ग्रदात्मेकयङ्ञाने तस्य प्राप्यरथमथर्वैणेो गणेश्चाधवेज्ञीधमवददिष्येव साधीयः | स्व स्वोपापिविहारेणासमेकयज्ञानप्रप्रसम्भवात्‌ तत्र प्रमाणामावाञचेति सुधियो विदाङ्करवन्तु | † ^“ निष्कलं निष्क्रियं शान्तं" इत्युक्तत्वात्‌ शुद्रस्य ब्रह्मणः “ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ”? इति भ्रुग्या वाडमनस्येोरमोचास्य तस्योपासनं न घटेत । अतः ^“ अध्यारोपाप्रवाद्‌भ्यां निष्पपञ्चं प्रपश्यते ” इति न्यपेन उपार्नासदयय सगुणस्य गणशतवस्य तत्रारोप इति भवः | ‡ बाह्याः पाञमोतिकक्चरीरतादप्म्यादयः, आम्यन्तगाः अहे मुखा, अहं दृःखी-इयाय्भिनि- वादयो येऽनालसमभावाः तेषां नारकलादियर्थः | & सकारत्वात्‌ गणेशचिन्तनस्य सम्भव इ्यवधयम्‌ | १ स. "ननि । २ छ. 'वनैकयं° | 3 क. सरग. घ्र. उ. "ब्रहमैक| ४।त. "सदा ५ कर. ख, '्द्मातनङ्गकल्वानन्न | २ गणेशाथवशीषम्‌ अस्यायमर्थः । ब्रद्मणामनप्राणादिप्रणवपयन्तानां शिव-विष्ण्वादिदेवात्मकानां च परतिगंणेशः। सोपाधित्वेनं नानात्मकत्वात्सदासतमानत्वाभागाद्रद्मणामिति वहुवचनम्‌ । अन्यच्च । ब्रह्मणो निरुपाधिसवंकारणात्मनः पतिः । अनपवादनिि- कल्पनात्मकत्वात्‌ । एकवचनं ज॑।वात्म-परमाल्मनोरक्यत्वात्‌ । तयोः पतिस्त- च्वमस्यात्मकत्वात्‌ । ननु- ब्रह्मणःचिन्तनं सम्भवति)“ श्रोतव्यो मन्तम्यो निदि- भ्यापितन्यः "(ब्र ° उ०६।४।५] इति श्रुतेः-इति चत्‌ । सत्यम्‌ । तथापि चित्त वृत्तिनिरोधभावना सृदुरभा। सातत्येन प्यातृ-प्यान-ध्येयाभावात्‌ चित्तस्य च- अचरचेन तत्स्पेयाभावाच्च । वस्ततस्त॒ गणेशचिन्तनं स्वसिद्धिपदम्‌ । तच्- मस्यात्मकत्वात्मुरभायतदथवंशीपतात्पयात्‌ । ननु--नानाकामपरदं गणे- शचिन्तनं, सिद्धिपदत्वात्‌-इति चेन | ब्रह्मभावसिद्िपदत्वात्‌ । ““ कर्मणेव हि ससिद्धिमास्थिता जनकादयः "' इति ““ सिद्धानां कपिो ग्निः" इति । भविष्ये व्यासेन शुकस्यापदेशः कृतः “' प्राप्स्यसे सिद्धित्तमाम्‌ इत्यादिनानास्प्रतिभ्यः। ननु--रिषचिन्तनं स्वसिद्धिपदप्‌ । “ ब्रह्माधिपतित्रह्मणोऽपिपतिः इति श्रुतेः--इति चेन्न । ईशानस्य विशेष्यत्वात्‌ ब्रह्माधिपत्यादिपदःनां तदङ्पि- शषणत्वात्‌। ननु-सवश्रेष्ठेशान-त्रह्माधिपत्यादिपदानां विशेषणत्वमव-इति चेत्न । ब्रह्मणः परश्रेष्टामावात्‌ सवश्रति-स्मरतिषिरोधापत्तेश्च । “ ब्रह्माधि- पति््रद्यणोऽधिपतिर्द्या '' इत्यस्यायमथः । तामसस्योङ्ाराल्मकस्य विश्वे- श्वरादिद्रादशशिवावताराणामेकादशरुद्राणां कारभेरवादिशिवावताराणां च स्तवनं ब्रह्मात्मकतया कृतम्‌, अंशांशिनोरेक्यप्रतिपादनत्वात्‌ । तेषां शिवावतारब्रह्मणामधिपतिरीशानः , तत्तद्रपधारकत्वात्‌ । भन्यच्च । सवा- वतारसत्ताया; परतिरीशानो ब्रह्मणो ऽधिपतिः । सत्तासदेकजातिमतवादेकव- चनम्‌ । अन्यच्च । ब्रह्मा नानावतारसत्ताख्ष्ेशानः, विशेष्पांप्मकतवात्‌। ननु-गणेशोऽपि तादश एव, विशेषयामकत्वात्‌--इति चेत्न । ब्रह्मण- स्पतिविशेष्यत्वाद्रणपत्थादिपदविशे षणत्वाह्र द्ये क्पभावपद ब्रह्म णस्पत्याख्याया गृख्त्वाच्च । ननु--ब्रह्मणस्पतेरपि ब्रह्मोपासना ख्या, पतिभावनाश्चकत्वात्‌ महावास्यस्य ब्रह्यपरतिपादकत्वाज्च । “" प्रज्ञानं ब्रह्म। सत्यं ज्ञानमनन्त ब्रह्म। ४ अतर सवष्वादररपुस्तकेषु 'बह्ममवसिद्धि"० इति पामादिकमिव प्रातिमाति | ब्रह्मभग्रसिद्धि सथा त्रह्ममावासाद्र०? इयमेव सवयम्‌ । =^ ~~न ~ (1 1 च वि ~ .-"----~~-~ -- ---~- ` --- *--~-~----~--~------- ----~-----~-- ~ - --* -~ ~~~ - --- ~~ व । १ य्व. त भदातक्रसरात्स । त. क्रयभव्रा । उप. लात्‌ वाक्वत्यक्तादष्टष्रप्रपच्चष्‌ | “ 8. ख. " विरेष्यञानन्तात्‌ अ" ^ स्र, शुभाम), सभाष्पष्‌ । ‡ * ! सवं खल्विदं तद्य | भह ब्रह्मासिमि | पकमवाद्रतीय वेद् । मथपान्मा जग्म इत्यादिश्चतिभ्यश्च- दति चन | स्वम्वापाथियक्तव्रह्मणां पवकारणव्रह्मणश्चापद- गाधं परनिपद, तदाराधनापाधकारणमावनाशक्त्वात्‌ ¦ परिपद्‌ न बाम्तम। उपाधिहीनव्रद्मणां कारणहीनत्रद्मणश पनिन्वाभावः, तदक्यत्यान्‌ । ` पतित्वं कथनात्मकम्‌'' इति स्मृते. ¦ नन--याद्याज्नाननाशका गणेश., अवपवयरक्तत्वान--ट्ति चन्न । आन्त- राज्नाननाशकोऽपि, तुद्धिपतिन्वात्‌ । ` अणारणीमान्पहती महीयानात्मा गहायां [नहिवाऽस्प जन्तौ; '' इति "सत्यं ज्ञेोनमनन्ने व्रह्म | पाकेद निदितं गहायाप्‌ '' \ तंर उ० ८ अ० १ | द्या श्वनिम्णः, पोवद्धः परः तस्तु स'' इति `' आत्मा नुद्धेः परो मतः'' इत्यादिम्प्रतिष्यय | ननु--शिव- पिष्ण-यूर्म-शक्षिचिन्तन व्रद्णावपदं, तसतदथवशी+ तनद्रद्मप्रतिपादकलतवात्‌ --टति चन्न ¦ अन्याकरन-प्रमवानन्दादपामनयदारण्यकाकत्रद्मप्रतिपादक- सवानु, गगशरायवजीपि तच्वमरस्यात्मकमहाताक्यरप्रातपायवद्मस्यात, परावा- फयात्पर्‌ पदान्ते वरद्मप्रतिपादनाभावाच्च | न॒ चव---पनपदनाद्ययवयुक्तगमंशस्य मिनना-वरछेदकाव्रच्छेचतया ्रद्मणि महाव्रास्पप्रतिपाद्य पक्पामावादतिन्पाप्निः। सदा काय-कारणेक्यत्र- दमण: सावववगगेभवनच्छेदकावन्छेयह।नत्वादत्पाप्रिश्च- इति वाच्यम्‌ | त्व तद निपदस्वम्बोपाधिविहारसामय्यद्रद-पपर्णतचमस्या्मकरटहभद्रगणशोपाप्तन- प्रयाञजनत्यान्‌; अनन्तकल्पविहारशाचतसन्तापस्वस्वोपायिनाशकगणेशोषा- सनप्रयाजनन्वात्‌, उपास्योपाप्तकापाप्तनायामहदज्ञाननारकत्वात्‌, बद्मण्युपा- रय॑त्याभावात्‌, सामान्यानुमानतया गणेश ब्रह्मणोरकयप्रतिपादकताच्च | त चैव--त्रद्मयोपासनं वेदान्तविरुद्धम्‌, व्रह्ममरतस्य उपाप्यापासकलाभा- वात्‌ । “' तदेष ब्रह्मत्व विद्धि नदं यदिदमुपासते" इति शरुतेः--इति वाच्यम्‌ | गगंशोपासनया अङ्ञाननाश का तता पागिनः खाकसप्रहायं गाणंशघात्‌, देहरन्षणाथ मोजनाच्छादनवत्‌ कापिक्वाचिक-मानमिक-पांसमिकगागेशधम- स्वाच्चेति दिक । अथ प्रकृतमटमराभः। ५९/ न ॐ नमस्त ग्रणपतय । धवगः स्वानुभज्ञन जयदृद्रायथप्रवदत्‌ । इुरखमक्रम।पामनःज्ञानयाम- 6 चत दवपायव्रहप्‌- उन्यनन [द-प ११६ 4 प[[धा भ्‌ 1.^{ + व -4 (सय ¶वरगन्नव्मयुः | १९. ६. प्राम्पादभ्‌, ८ भ. ष. “दित २([वृव्‌ । ~ 4 + नन | ४ गगेशाथवशीषम्‌ प्रापिकारकत्वात्‌ । ॐ इति मडखचरणाम्‌* । ग्रभ्यादो गङ्खखचरणस्य ि- एसम्पदायपरवतेकलात्‌ । वेदाय उश्डुगरः सवेमङ्करुमयो, वेदोक्तनानाकर्मोपा- सन-ज्ञानयोगफखप्ापिकारकलत्वाच्च । "' यो वेदादां स्वरः प्रोक्तः ' इति श्रतेः। स्वर इत्योक्मराख्या छान्दाग्ये। | “'तस्यादिस्मरणावरयकत्वात्‌'' इति येवं--सवश्रुति-स्परति-पुराणेतिहापपोक्तं स्वारम्भेष्वाद। गणेश पजनं निरथ॑कम्‌ भत्रोदुरस्मरणात्‌--इति वाच्यम्‌ । सगुणगगेशस्योड्ारमयन्वात्‌ । तदेव कथ्यते मद्रे | १ गणेशस्पारिपृजनं चतुिधप्‌, चतुमूर्तिधार कत्वात्‌ । तत्र ब्रह्मणश्चतु- भ्यो मखेभ्यः पुराणं निःसरते अष्रक्षपरिमितम्‌ । तत द्वापरान्ते व्यास नाष्टादशपुराणान्युपप्राणानि च कृतानि । करिमन्दमतिजनकोधप्वशारथम्‌ | ततर अष्टादशपगाणेष्वाचं ब्राह्मं निगुणगणशमाहाप्म्पयुक्त, बद्धि-परात्मप्रति पादकत्वात्‌ । अन्त्य ब्रह्माण्डाख्य सगणगणेगमाहात्म्ययुक्त, प्रणवप्रतिषादः कत्वात्‌ । तद्रहुपपएुराणेष्वाचं गागं सगुणनिगुणक्यभावयुक्त, गजवदना- दयवयवमूर्विधरमाहत्म्पयुक्तन्वात्‌ । अन्त्यं मोद्ररं यगमयं गण शमाहात्म्प- युक्तम्‌, सवेपुराणोपनिषद्रद्यकयभावप्रदत्वात्‌ । पुराणोपपुराणषु मध्यस्थपषोडश राणानि शिव-विष्ण्वादिगणेशांशमाहास्म्पयुक्तानि । मध्ये नानांशविहारपरति- पादकत्वात्‌ । तत्र सवदेदादक्तसदारम्भं गणेशस्मरणं चतुर्षेधम्‌, आद्यन्तपु- ~~~ ~~~ -- ----------------- भ ~---~ --~--~- # अत्र सर्वेष्वादशपृस्तकेषु ओङ्कारस्य मङ्गलाचरणायेलमकतं तन्न युक्तमिति प्रतिभाति| यथपि “ मङ्गखादानि पङ्गरपध्ाने मङ्गलान्तानि च शाल्राणि प्रथन्ते > इयादे वचनैः निष्परव्यदपरि समाप्रये प्रन्यादौ मङ्गकाचरणस्य रिषटतम्पदायपवतैकतं स्यम्‌ तथापि मङ्गकाचरणप्य तिप्नविघात- नित्रारणायमेतानुष्ेयलात्‌ अपीरुषपेषु स्वत एव पङ्रटरूपेषु वेदेषु विघ्रवेधातशदूधा अप्म्भवात्‌ भत्र ओङ्कारस्य मङ्लाचरणधलं न युक्तपू । पौरूमेमेष्बेव प्रदयहृशङ्, न पुनरपौसुपयेषु | अतस्तत्रैव मङ्गला चरणस्य शिष्टसम्प्दायः । न हि केषुचिद्रैदकमन्येषु मङ्कटाचरणमनुष्टितं टम्‌ । करिब । सवकस आदो निर्विप्तसिद्छार्थं स्मरणीगस्य गणेशस्याप्ययर्वशीपरम्म्‌ प्र्यहनित्रारणाथ मङ्गला चरणस्यावश्यकलते तस्यापि नि्विप्रतािद्धपथमन्यत्‌ तस्याप्यन्यदिखयनवस्या केन वार्येत | तस्मात्तु. षूलमत्र ओङ्कारस्य मङ्लथैतवं नेति । अथ तस्य कोऽयं इति चेत्‌ णु | . “ भोमियेतद्ह्य ” रति भ्रतैः ^“ भं तत्सदिति निदेशो ब्रद्मणच्िविधः स्मृतः” इतिस्मृ- तेभ भगवता माष्यकृता“आमियेतदक्षरं परमात्मनो ऽभिधानं नेदम्‌ । तस्मिन्‌ हि प्रयुज्यमाने स प्रसी इति प्रियनामम्रहूण इव रोकः” इत्युक्तत्रात्‌ ^“ तस्य वाचक; प्रणवः” इति श्रुतेश्च ओङ्करस्य बद्य- णः वाचकत्वं सिद्धमत ओडर शब्दवाच्यं ब्रहैव गणेश इति वक्तु प्रथममोङ्का्योपदश शयेव स्यास्यानं युक्तम्‌| नचैवं सोत भड्र्ख भारम्माधक्तं कुतो न स्वीक्रियत? इति वाच्यम्‌ । “अनन्ता चै तरेदाः " इनयादिभरतिविसेधात्‌। अनायनन्तख वेदघयारम्भादिकल्पनाया असम्भवादिन्यर प्रह्टवितैतन | ‡ छान्दोग्योपनिषारे तृतीयध्याग्रख ततीयल्षणडे ^ स्तर्‌ इतीममाचक्षते » इत्याद दरषटव्यमेतत्‌ । क, इ, ^त्मृष्रयारम्मे (णोपपुराणेषु गणेशमाहाम्यप्रकाश्चकन्वान्‌ । तत्र कविदृद बद्धिम्थगणं- शस्मरणं कृत्वा सत्कर्माणि कृदन्ति । तद्रत्पणवस्मरणं केचित्‌, केचिन्मर्तिध- (स्मरणं, केविचागमयस्मरण च, तत्तत्सिद्धिपदत्यात्‌ ; तत्र कथ्यते | '' अषादङापुगणेषु दशमिर्मीपत शिवः। चतुरिगीयतं विष्णुद्राभ्यां शक्तिश्च विप्रपः॥ "' इति स्म्रतैः। ननु--उपपुगणेष यहावाक्यप्रतिपाचगणेशव्णनमयक्तम्‌ । उप- वेदवत्कनिष्ठमज्ञामयत्वान्‌--इति चेन्न । तत्रोपपदस्य श्रष्ठतपरतिपरादकतात्‌ । इन्द्रपेन्द्रनिदरनत्वान्‌, उपदेशप्रकरणादो कनिषएन्तश्रष्ठन्वपरतिपादक्त्वान्‌, एवं मीमांसोत्तरमीमांसावदरण्यवद्रहणत्वाच् । तथाच गणेडगीतायाम्‌ | " अषरादेशपुराणोक्तयपतं प्राशितं मया। ततो ऽनिरमवन्पातुमिच्छाम्यग्रतपत्तमम्‌ "| इृत्यादिम्म्रनिभ्यः। दे्वादिगणानां महत्तच्वादितच्चगणानां निगण-सगणत्रद्मगणानां च परतिग- णपतिः। सवादिपरस्यम्वपज्यनवान्‌ । गण्‌-समरे इति धालव्ीत्‌ । नचेवं--भथुभ- क्मरम्भे गणेशप्रजनं नदृषटम्‌। पराणप्रयाणसमय-पतृयज्ञादावप्रपिद्वतात्‌--इति वाच्यम्‌ | गयास्थगणेरापादस्य पितृगक्तिपरदत्वात्‌, वेदोक्तसत्कमारम्भं पितृय- ज्ञसिद्धिपदत्वात्‌, पेदाक्तपितूयज्ञारम्भ गणेशप्रजननिपेधामावात्‌, तद्रतस्ाणप्या- णसमय कथिततवाच्च । "' उयेष्टराजम्‌ '“ इति श्रतेः पितणामपि ज्येष्ठात्‌ । तथा च गणेशे त्रिपुरवधकारे शिववाक्यम्‌ । (| 0, 3, =, ९. रोवेस्त्वदीयंरुत वेष्णवेश्च शाक्तेश्च सारेरपि स्वकाय | धुभाधमे रोकिक-वेदिके च त्मर्चनीयः प्रथमं प्रयत्नात्‌" ॥ इति । गणेशगीतायामपि । ^“ यः स्मृत्वा त्यजति प्राणमन्ते मां श्रद्धयान्वितः । स यात्यपुनराब्रत्ति प्रसादान्मम भरभुज “॥ ४ ॐ गणेशो वे बरह्म । तद्वि्या्यदिदं किच । सर्वं भृतं भव्यं जायमानं च । तत्सवमित्याचक्षते । अस्मान्नातः परं किचित्‌ । योवेदस् वेद ब्रद्म। ब्रह्यवाप्रोति तत्सव मित्याचक्षते " # “ उप ` पदसहित इन्द्रः उपेन्द्रो विष्णुः | स यथा उपापसगंमहिनैन्द्रर्दवाच्याऽपि इन्द्रा दु्तमः, तथा उपपुराण पुराणादुत्तममिति वाक्याचैः | वस्तुतस्तु उपेन्द्र इयत उपो पसमस्य सामीप्याध- तात्‌ अन्यतर कुत्रापि त्योत्तमाधौभिधाविलप्रदक्षनामवादिदं व्यास्यानममङ्गतपतेति प्रतिभा गणेशाथवेरषम्‌ १५. ब्रह्म-विष्ण्वादिगणानामीशमतमित्याह “ तद्रणेश "' इति तत्परमित्याह ‹' यमेतेनाप्वन्ति "' इति गगेरतापिनिश्तेः । तथाचोक्तं मोद्ररे। «ज गणशब्दः सम्रहस्य वाचकः परिकीतितः। सग्रहा योगष्टपाश्च राह्ठान्तरेक्यमावतः ॥ अन्नानां सकरानां वे सम्रहेऽन्नमयं परम्‌ । फथित्‌ ब्रह्म वेदे तदेवे नानागणाः स्परताः॥ तेषां स्वामी गणेशानस्त ज्ञात्वा योगिनः परा | शान्ति परापरा पिरष्रेण योगङ्गान्तिमयं परम्‌ ॥ "" दति ! अन्यच्च | (¦ कथिते सामवेदं यच्छरृण वेदरहस्यकम्‌ । पेन तं शान्तिसगरक्तां भविष्यसि न सशयः ॥ मनोवाणीमरयं सवं टउयाहर्यस्वषटपकम्‌ । गकारा्मकमेवं तत्तत्र ब्रह्म गक्रारकः ॥ -- मनोवाणीविहीन्‌ च स्योगायौगपंरिथितम्‌ । णकारात्मकष्पं तण्णकारस्तत्न सस्थितः | पिविधानि गकाराच् प्रसूतानि महामते । ब्रह्माणि तानि कथ्यन्ते तचवषटपाणि योगिभिः॥ णकाराच्च प्रष्ूतानि ब्रह्माणि तानि योगिभिः निरोधात्मकरूपाणि कथितानि समन्ततः ॥ गकारश्च णकारश्च नान्नि गणपतेः स्थितो । तदा जानीहि भो योगिन्‌ ब्रह्माकारो श्रतेगुखात्‌ ॥ तयोः स्वामी गणेशश्च पोगषपेण संस्थितः | तं भजस्व विधानेन शान्तिमार्भेण पुत्रक " ॥ ते तुभ्यं नमः। तच्वभस्यात्मकव्रह्मनमस्कारसमतवात्‌ वह्मनमस्कारासम्भ- वाचेति नाममन्त्रोऽयपादो वणितः । स्वेजनोद्रारषुरभतात्‌ ॥ ` नन-गणेशनमनेन जनस्य कृतकृत्यता कथ ? सावयवत्वात्‌ । तदं महा- वाक्यप्रतिपा्तामाह- | क # समेव प्रयक्ष त्वमपि । त्वमिति । त्वमेवेति नान्यः निश्चपाथं एवकारः । प्रत्यक्षमिति । ब्रह्म रषि गाचरम्‌। नर-गजभेदामिन्नाकृतिमयत्वात्‌ । तेन च महान्‌ हषः, सप्ताद्रद्मदश- ---- - ---- ------~--- - ~~ ~“ -~~--+-~------ ~ --> १२१. त्‌. ग. च. इ, यधा 4क.ख. ग, प. उ, मदु क. तु. ग. ध नम | सभाष्पम्‌ , ४ नाभावात्‌ । त्वमसीति । जगत्कारण तत्पदसज्ञ५ निप्रिकल्पक्लान्‌ | ““ सनप्ररमन्विच्छ सन्म्रसा-माम्पेमाः सवाः प्रजाः सदायतनाः सतपतिष्ठाः ` [छां० उ०६।६) इति श्रतेः “ भपानं भगवा विनिक्ञास इति। यतन नान्यत्पश्यति नान्यच्छरणाति नान्यद्विजानाति स भमा" | छाउ ७ | ५४ ] इति । "` व्रह्मवेदमम्रतं एरस्ताद्रद्म पश्वाह्द् दक्िणतश्चो- तरेणेति ¦ स॒ पथा सेन्यवघनाऽनन्तरो बाह्म: क्रत्स्ना रसघन एवैव वा अरेऽयमात्माऽनन्तराऽबाह्यः कृर्स्नः प्रज्ञानघन एव '' [त्र ° उ० ६।५।१३ | इति श्रुतिभ्यः ।'' सत्यं ज्ञानमनन्तमानन्दं व्रह्म“ । सत्यमविनारशि नाम-देश-कार-वस्तुनिम्रित्तेष॒ विनरयतमु यन्न विनश्यति तदविनाशि- सत्पमिद्युच्पते । ज्ञानमित्युत्पत्तिषिनाशरहितं चेतन्यं ज्ञानमिन्यभिधी- यते । अनन्तं नाम मरद्विकरेषु परदिव मुवणविकारषु मुवरणमिव, तन्तुकर्षु तन्तुरिवात्यक्तादिमर्िपरपञ्चेपु सवत्यापकं चैतन्य अनन्तमिल्युन्यते । आ- न्दा नाम मृखनेनन्यस्वषपापरिमितानन्दसमद्र अविशिषएटुवरूपश्च आनन्द इत्यच्यते । एतद्रस्त॒ चन्यं पस्य स्व्परनक्षणं दज-कार-पस्त्‌-निप्र्तष्वष्य भिचारि स ततदाधः। - परमात्मा परं ब्रह्मन्युच्यतः' इति सारोपनिषच्छरतेः जगन्मय त्वपदसज्ञ, नानामेदप्रकाशकत्वात्‌ ˆ । "'उनमित्येतदक्षरय द्रीथमुपाप्ीत। अमित्युद्रायति । तस्योपत्याख्यानं । एषां मतानां पएयिवीं रमः । प्रयित्या आपोरसः । अपामो- षधयो रसः । ओषधीनां परषो रसः । परुषस्य वाक्‌ रसः । वाच ऊक्‌ रसः। ऋचः साम रषः । तस्योद्रीथोरसः । सस एष रसानाशसतमः। परमः परा भ्याऽमो यदुद्रीथः २ । कतमा कतमा ऋक्‌ ? कतमत्‌ कतमतसाम ? कतमः कतम उद्रीय ? इति विग्रषटं भवति ४। वागेव ऋक्‌ । प्राणः साम । ॐमित्येत- दक्षरपुद्रीथः। तद्रा एतनिमथुनं आगिति। यद्राक्‌ च प्ाणश्चक्‌ं च साम च। तदेतन्मिथुनमोमित्येतदस्मिनक्षरे स ६ सज्यते । यदा वे मिधुनो समागच्छत आपयतो बे तावन्योन्यस्य कामम्‌ "| ६ | [छा० उ०३। ९१] यथा लोके रिथनो यदा समागच्छतस्तदापयतः काम्र तथा तदुपाप्तकस्त- द्रम भवति। आपयिता हवे कामानां तं यथापथोपासते तदेव भवतीति । “यं पा इदं नामषपं कम" [बरु० उ०३।६।१]। ““तदतदमृत : सत्येन छनं । प्राणो वा अग्रत । नामह्पे सत्य । ताम्याभय प्राणरछनः [ बृ उ०३।६।३| --~-- म नन = न -------------------- ----~--~-~-~-------- ---- ~ ---~~~- --- ~~ * अवर (जगन्मय लम्यदयङ्ग, नानामेदप्रकाशकलात्‌' इयुक्लवा "ओभियतुदक्षपपदरथ स्यायाः भरतय उदाहनाः। परर न जानीमः प्रकृते तासा करापयीग ? इति। ८ गणेशाथवश्ञीषम्‌ ''यथो्णनाभिस्तन्तुनो्रेत्‌ । स यथाप्रेः भद्रा पिस्फरिङ्घा व्युञ्वरन्त्ये- वमेवास्मादात्मनः सव प्राणाः स्व खोकाः सव देवाः सर्वाणि भृतानि *सवं एव आत्मानो व्युञ्वरन्ति । तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वे सत्यं । तेषा- मेष सत्यम्‌ ” [त्र ° उ० ४।१।२० ]। अथ यत्रान्यत्पश्यत्यन्यद्विजानाति तदल्यमिति " । - मनआदिश्च प्राणादिश्च सचादिश्च इच्छादिश्च पुण्यादिशवैते पश्च वर्गा इत्येषां पञ्चानां वर्गाणां धर्मौमितात्मज्ञानाहते न विनरयत्पात्मसमिधो नित्यत्वेन प्रती- यमान आत्मोपाधियंस्तछ्ठिङकशरीरं हृद्ग्रन्थिरित्युच्यते । तत्र यत्पमकाशते चेतन्यं स ्ेत्रन इस्युच्यते । ज्ञातृज्ञान-ज्ेयानामाविभव -तिरोभावन्नाता स्वयमेवमाविभाव- तिरोभावहीनः स्वयं ज्योतिः स साक्षीत्युच्यते। ब्रह्मादिपिपीटिकापर्न्तं सरवपरा- णिबुद्धिष्वविशिष्टतयोपरभ्थमानः स्वपाणिद्खुद्धस्थो यदा तदा कटस्थ इत्युच्यते कुटस्थादुपहितमेदानां सखहूपराभहैतुभत्वा मणिगणे सूजमिव स्पेत्रेष्वनस्यूत- त्वेन यदा प्रकाशत आत्मा तदाऽन्त्यामीत्युच्यते। स्वापाधिषिनिमुंकतः सुवणघन- वद्विज्ञानधनश्िन्मात्स्वभाव आत्मा यदाऽवभासते तदा त्वपदाथैः प्रत्यगातेत्यु- च्यते इति श्रतिभ्यः। व्वेपद-तत्पदयोरमेदेऽपिपदं, सोपाधि-निशूपाधिही- नस्षदात्मत्वात्‌ । “ भय एव मा भगवान्विज्ञापयतु यद्रे मनसा ध्यायति स तद्रि बदति। सय एषोऽणिमा एतदात्ममिद « सर्वं ततस्त्य ६ स आत्मा। तत्त्वमसि श्वेतकेतो ” [छां०उ०६।८]। इति क्रभेण नवधोपदेशस्त- त्वमस्यात्मकमहावाक्यस्य ग्रन्थवाहुल्यमयान टिख्यत इति । त्वपदाथौदोपाधिकात्तत्पदाथोदोपाधिकाद्विरक्नषण आकाशावत्सुक्ष्म एव केव- रुषत्तामातोऽतिपदाथः । “ स्वयम्यातिरापमेत्युच्यते । त्वेपदाथतत्पदार्थसाम्पं आत्मेत्युच्यते ! इत्यादिश्वुतिभ्यः । अधुना तच्चमस्यात्मकगणेशस्वषूपं वण्यते । त्वमेव प्रत्यक्षं तच्वमसी- ति मररवास्यपरतिपादनाथेत्वात्‌ । त्वपदार्था नरात्मकस्तत्पदार्था गजात्मकश्च तयोरभेदे ऽसिपदार्थो गणेशाकृतिमयः । प्रत्यक्षं त्वमसीति प्रत्यक्षपास्य- प्रामाण्यात्‌ । तयथा । नरः प्रणवात्मकः । सोपाधिव्रह्मात्मकत्वात्‌ । स॒ ठव स्वेपदार्थः । प्रणवपरसोपाध्यभावात्‌ । “ ओमित्येकाक्षरं ब्रह्मेह सवै तस्योपव्पाषटपानं सवं भरतं भव्यं भविष्यदिति सवेमोडार एव इति श्रुतेः । ““ सोपाधिकः स्यात्सवत्र ” इति स्मृतेः । [8 1 श > न~ ~ $ ---=--न # ‹ सवै एव आस्मानो › इव्येतत्कलिकातागुदित वहृदारण्यकपुस्तके नास्ति । १२. वि गणश्ञतापिन्यां भर | सभाप्यमर ) ९, “ अपां नारा इति पक्ता पावे नर्पूनवः "| इति श्रुतेः । अवुपलक्षितानि पञ्च मतानि प्राघ्वाणि । वदमाष्ये शङ््ग- चायदचनात्‌ । '` नरा्रातानि तत्वानि '' इतिस्मतेः । परणवात्त्वोत्पतिः। सवशाल्सम्प्रतत्वान्‌ । नारायणोपनिषदि नागयणनामार्थपतिपादने नराखात। नाराः ता एवायन यस्येति नारायणः प्रणवमयत्वान ) प्रणवापामक्मन्या- भिनां नागपणमन्नात्मकत्वान । ` दण्डग्रहणमानण नरो नारायणा भेत्‌ `` | दृति म्मरतः ¦ गाणा ` यस्मादांहूारसम्भतियता वदा यता जगत्‌ "| इति स्मरतेः । तवंपदार्थो नराल्मकः । तर क्पमनामयतवात्‌ । भथ गजश- हदः कथ्यते । तत्पदे क्यमत्ताप्रतिपादनायत्वात्‌ । समाधिना योगिनो यत्र गच्छन्तीति गः | पस्पाद्धिम्बप्रतिविम्बवत्तया प्रणवान्मकं जगञायत इति जः। गश्वापं जश्च गजः। विश्वकारणत्वान्‌ । ` जन्माद्यस्य पतः ` [अर पा०९ सू०२] उति तपामद्रूत्रान्‌ | "' यस्मादाङकरसम्भरतियंता वदा यतो जगत्‌ `| इति गाणेशान्‌ । न येवं विपरीतो गजञपदाथं आदौ ख्यः पशत्छुषटिः गकारजकारमयत्वात्‌--इति वाच्यम्‌ । आदावेव समाधिना योगिनो यत्र गच्छन्तीति फर दशंपित्वा स्वानुकृल शिष्यं कृत्वा पश्वात्तरस्षटपद- दीनां तस्मारसृषटिरुक्ता शिष्यबोधापम्‌ । न चेव--अननं ब्रह्म, गजशष्दाषटपं (अन्न ब्रह्मेति व्यजानात्‌ । अननाद्धयेव खल्विमानि मृतानि जायन्ते” [तै उ० अ०२अ०२ के० ३६ ] इतिश्नतिप्रतिपादितव्रह्मणापपि सव- भृतोत्पत्तिखयकारकतवात्‌ इति वाच्यम्‌ । प्राणप्रह्मणि भन्नस्योत्पत्तिरखयवशं- नात्‌। तद्र्नानारण्यकप्रतिपादितब्रह्मणामप्युत्पत्तिख्यकथनान्महावाक्यपर्तिष- द्ब्रह्मजगत्कास्ण निगणेकसम्भवत्वात्‌, तस्मात्परकारणभावाश्च । तदेव गणे- शतापिन्याम्‌ । ““अपाप्यं चापराप्यं च, भेयं चानेपं च, विकल्पासदिष्णु तत्स- शक्तिकं गजवकतर गञाकारं जगदेवावरुन्धे" इति श्तेः । अस्यायमर्थः । भधा- प्यं चाप्राप्यं मनोगतिशन्य वश्तपाप्यते तसन्पनोगतिपुक्तत्यात्‌ । अत्र वीप्ला हि भग्रहदरिनी । कदापि धराप्यत्वाभावात्‌ । भन्ञेयं चाज्ञेयं च वाण्या च वतु मशक्यं वाण्याकयितम्‌, मनोध्येयत्वात्‌ । पवैवद्ीप्सा हातिम्पेति । विकल्या- “~ 9 = ~ ण वणि = “~ ~न = क ~ = ककम" ~ न= -- १ फक, . ग. घ, ह, ण्येन्वात्‌ | > ४ ९० गणेशाथवडीरष्‌ सहिष्णु विकस्पगन्यम्‌, निगुणत्वात्‌ । त्सशक्तिकं, निरूपाधिमायायुक्तत्वात्‌। “'्वेपदाधीदोपाधिकात्तत्पदार्थादोपधिकात्‌'"' इति भ्रुतेस्तत्पदार्थसरक्तिकात्म- कत्वसम्भवात्‌ । गजवक्त्रं तत्पदाथमयगणेशवक्तरमात्रत्वाद्रन इव वक्त्रमिति व्युत्पत्ति्षम्भवाच्च । गजाकारं जगत्‌ आद्धारात्मकः जगत्सोपापि ब्रह्म जगन्म- यत्वात्‌ । तदेव गणेशतापिन्याम्‌ । “ ततश्चोमिति ष्वनिरभृत्तत्स वे गजाकार अनिवंचनीया सेव माया जगद्धीजमित्याह | सेव प्रकृतिरिति गणेश इति प्रधान- मिति च माया शबरमिति च'इति श्रतेः। गजाकारोह्गर प्रतिपादनात्तदेष जनग्‌- न्मयलवाद्धिम्बप्तिषिम्बवद्रजशष्दाष्पव्रह्मणो गजाकारोङ्रोत्पत्तिदशैनाद्रन- स्याकार इवाकारो यस्येति व्यु्त्तिसम्भवात्ाक्षाद्रनमयाभावात्‌ गजाकारश्रु- तिपरतिपादनाज्च । एवावरुन्धे गजाकारं जगददुत्पत्नमादो यदाधारं मध्येऽन्ते यन्मयपित्यथः, अवरोधनाधसम्भवात्‌ । इतिगजशब्दाख्यतत्पदाथक्यप्रतिपादः नमू, श्चुतिप्रमाणत्वात्‌। नर-गजयोरमेदे ऽसिपदात्मको गणेशदेहः । सपृणं स्तत. मस्यात्पकः; प्रत्यक्षमधुनापि सावयवत्वात्‌। सोपाधिनरस्त्वेपदाथीत्मको गणेन- देहः, पादादिकण्टपयंन्तं नराकृतिमयगणेशदेह त्वात्‌, सापापिनिकृष्टत्वादधमाढ्- मित्यथः। निरूपाधिगजस्तत्वदाथीत्मको गणेशदेहः, कण्डादि मस्तकपयेन्तगजा- कृतिमयगणेशदेहत्वात्‌ | निरुपाधिषवोकृष्टत्वाहुत्तमाङ्पित्यथः। तयोयेगि ऽ- सिपदाथमयो गणेशदेहः, सम्पणेपादादिमस्तकपयन्तप्रतिपादनतात्‌। बह्मगणे- शयोरभेदः तः तत्रातिम्पाप्यत्याप्रिदोपाषरम्भवः, सामान्यानुमानसम्भवत्‌ । तद्रतस्दोपनिराफरणपामथ्यौदत्र न्ये सर्वत्रैव दोषासम्भवात्‌ । भत्र सिद्व उद्धिुक्तोऽपि प्रतिपादितः पश्चवित्तवृत्तिमयी बुद्धिस्तद्धषविषादादिमेो रपदा सिद्धिः, "योगश्ित्तवृत्तिनिरोधः'” [पा० ९ ० २] इति पातञ्चरप्रत्रात्‌ । एव सम्पणेतच्वमस्यात्मकं गणश प्रतिपा अधना तपद-तत्पदासि. पदमिन्नमावशोधनार्थं ग्रन्थारम्भः क्रियते । तत्न तंपदशोधनाथेमाह- त्‌ ण भ > £ ^ त्वमव कव कताम । ` त्वमिति । त्वमेव तक््वमतिमयः सन्‌ त्वेपदाथत्पवहारषत्तापधारकः, प्रणवांशमयत्वात्‌ । केवरं कतीसि । केव यथातथाऽव्यक्तादिस्थुलूदेहपयन्तं जगननिमाणकारकः, ओड्ारात्तत्वोत्पत्तिदशेनात्‌ । तथापि तद्रावगुन्यो बिम्ब प्रतिबिम्बवदोङ्ारमयः, केवरपद ग्रहइणत्‌ । तद्रत्‌- १ क गर घ्र° इर ०हणल्वात्‌ । स्भष्यम्‌ | ४ 1.4 ध ॥ि र श ८ त्व मव्‌ कव वधताम । जगत्पारुकोऽ्मि, नाम-षप-कमभदतय। सवस्यकमानमगकृतिमाग्रदः त्वात्‌ । तद्त्‌ समेव केवरं हतामि । प्राकरृतरुपप्रवर्तकतयात । एवं त्वेपदायं केदन्मिति पदेन तदृपाधिरीनतया ग्ाधपिनरा तलदाधन्ञो. धनाथमाह-- क 8 ® ७ -, रवमेव संवे खलखिदं ब्रह्मामि । सन्‌ ततपदाथत्पवहागसत्ताप्रधारकः, सपाधिवजितांगमयत्यान्‌ । सवं बल्विदं ब्रह्मासीति । सवेमिदमेङारमयं जगत्‌ खन नानोपाधिसंशयदीनम । कमिति समेव तत्वमसिमयः, सदव ब्रह्मकेयभावप्रतिरादनत्वात्‌ । बद्माषि त्पदा्थमपत्वात्‌ । '' सवं खन्विदं ब्रह्म । तलसानिति आन्त उपासीत" इति श्रतेः । अत्र शान्त उपासीतेति सर्वापाधिभावम्रनाहत्य व्रह्मकयमावप्रतिषादन- स्वात्‌ । तत्पदार्थप्रतिपादकमिदं महाकात्यं, तज्ञसानिति सवंकारणप्रतिपाद- फलत्वात्‌ । एवं तत्पदायं ब्रह्मासीति वचनत्तापथ्याच्छोधपित्वाऽ्िपदशोधना- थमाह -- से पाक्षादासमाऽसि निलयम्‌ । त्वमिति । साक्षादात्मासि नित्यमिति कार्य॑कारणेक्यमावत्वादात्मनः सातत्य- गमनं नित्यम्‌, सवामिदमयत्वात्‌। सपदा्थान्पा, तदभिन्नतात्‌ । तत्पदार्थात्मा, तदभिन्रत्वात्‌ । एवं यदन्मनोवाणीमयं तदधीनं च ततर तत्तदभिन्नतया तदात्मा तदापि तत्तदुपाधथिभावहीनत्वानित्यमिति पदंन कायं न कारणम्‌, आत्मनि सर्वाख्याभावात्‌ ॥ इति अधिदेवतप्रतिपादकः प्रथमः खण्डः ॥ १ ॥ एवं त्वेपदा्थं ततपदधमसिपदाय च शोधपित्वा तत्तत्पदाथमपं गणेशं प्रतिपाद्य एतत्पमाणा्थं स्वपरति््ञा पदर्यन्नाह । [ # क ऋतं वस्मि । सयं वसि ॥ २॥ ऋतमिति। ्तमप्रतात्मकामुरभावामिमानशन्पे, यथायेगण शाभक्तयभिमान- हीनभाषणत्वात्‌ यथवेदानुमवप्रतिपादनत्वा्न । वीति कथयामीति । सत्य- मिति । सदा देश-कार-वस्तु-निमिततेषु विनश्यतु यदविनाशि तत्सत्यमू १२ गणेशाथ्वश्ीरषम्‌ सवंबाधहीनत्वात्‌ । शिव-विष्ण्वादिनानाग्रह्मपरतिपादनात्मकदेहषु गणेशदेहः सम्पणं ब्रदयद्यभादमयः, महावाक्यमयनर-गजमेदकृतिधारकत्वात्‌ । इदं सत्य- मविनाशीति वचि कथयामि ॥ इति स्वपरतिश्नात्मकः द्वितीयः खण्डः ॥ २॥ एवं स्वप्रतिन्नां ्त्यभाषणातिमिकां प्रदश्ये कत-सत्यभाषिणं गणेशो रक्षति सदा. यथायंस्वमक्तिटष्यत्वात्‌ तदधीनो भवति । तदेव प्रकटयन्नाह । अव तं माम्‌ । अव वक्तारम्‌ । अव श्रोतारम्‌ । अव दातारम्‌ । अव धातारम्‌। अवानूचानमव शिष्यम्‌ । जव पात्तात््‌ । अव पुरस्तात । अवोत्तरात्तात्‌ । जव दकषिणात्तात्र । जव चोध्वात्तात्र । अवाधरात्तात्‌ । सवतो मां पाहि पाहि समन्तात्‌ ॥ ३॥ अवेति । त्वे पाक्नात्पत्यक्षं तच्वमस्पात्मकः, अतो मामव । फत-सत्यभा- पिणं धमाध-काम-मोक्ष-ब्ह्ममावार्थिने मां नामाविप्रसगदायाद्रक्षेति स्वप्रति ज्ञापाटको भव, भक्ताधीनत्वात्‌ । अवेति । भत्र अव त्वं माम्‌ अव वक्तारम्‌ इत्यादिपदेषु सन्धिराषः । एवे सवत्र ज्ञातव्यम्‌ । बदेच्छायाः प्रमाणत्वात्‌ । वक्तारं मां त्वदरपप्रतिपादकं तदनुष्टानफखवक्तारं च यथाथंप्रदो भव, गदीयक्र- तफरश्चतिभोगपरदत्वात्‌ । श्रोतारं मां मत्कृताथवशीषादित्वरस्तुतियथार्थपाठ- कनानाजनपरनायं तच्छरवणकर्तारमव, यथाथेश्नोतृप्रियत्वात्‌ । दातारं अथवं- रीषांदित्वहुपासनदातारं मामव, यथाऽथवङीषपरम्परासम्प्रदायपरवतकपिय- त्वात्‌ | धातार स्व्िपकर्मोपासन-ज्ञानयोगसाधनसष्टारं मामव, यथाथसाधन- प्रियत्वात्‌ । अनूचानं तत्पियान्यषिपरोक्तमागभक्तं कदाचित्‌ भ्रान्ततया सश- ययुक्त-तत्सशयनाशकारकं माग्रव, स्वभक्तश्रानितनारकप्मियत्वात्‌ । शिष्यम्‌, मद्धद्धिस्थेन त्वयोपदिष्टत्वात्‌ । ज्नानशिक्षाशीरं मामव, स्वरिष्यप्रियत्वात्‌ । पथात्तात्‌ त्वद्रकतिशीटनाडकनानापिरेभ्यो मदृष्ठभागदिक्स्थितेभ्यो मामव, स्वभक्तान्नातविप्रनाशकत्वात्‌। तद्रप्पुरस्ताद्रिपरेभ्यो मामव इति तद्हुत्तरदक्षि णोध्वाधरा न्ञातत्याः । दशञदिग्रक्षणप्रा्थताप्रतिपादकत्वादे काथः । सवतो विदि- मान्तरबा्ञादिनानास्थानस्थितविप्रेभ्यो मां पाहि पाहि । आदराद्रीप्सा । स न्ताह्रदमाण्डान्तरगतभयात्पाहीति भावः ॥ इति तीयः खण्डः ॥ ३ ॥ १ ण पुरक † पथात्‌ ` मृठे पठन्तः दृश्यते परं नैत्रत्पाषे । २ सर्वरष्वाद््पुस्तने ! मृत्रायिनं ' इति वतैते तसामाैकमेवोति प्रतिभाति । त क म क ^ ~ समाभ्यप्‌ । एवं ऋत-सत्यशीररक्षणान्मकप्रापेनां विधाप हृदस्य दद्रिःपरवुद्धिवासकः नानाकषिद्िपदपकं च गणेश प्ापयन्राद- सं॑बाडयस्तवं चिन्मयस्वमानन्द्मयस्ं ब्रह्मयम्तं सबिदानन्दाितीयोऽमि । चं प्रव्क्षब्रह्मामि । सं ज्ञा- नमयो विन्नानमयोऽमि ॥ ५ ॥ स्वमिति । भत्र ` सत्य ज्ञानमनन्तं ब्रह्म ¦ यौ वेद निहित महार्थां परमे व्योमन्‌ ' | तै व० २५अ० १] इतिमहादाक्यप्रतिपादकश्रुत्प्थं प्रनिपादयति। निहिन गृहायामिति, हृदवस्थितम्रह्मत्वात्‌ ! बाङ्ययः. वाणीकथितनामड्पमयत्वात्‌। (एषां एथिवी रसः| एयिष्या आपोऽपामोषधयम्तासां पुरुषस्तस्य वाक्‌ '' इति श्रुतेः । तं चिन्मयः. नामस्पाहङकतियुक्ता जीवः, तद्धोगकृतत्वात्‌ । “स एव इह प्रविष्ट आनलप्रभ्या यथाक्षरः पुरे ऽवहित. स्याद्विचम्मगो वा विश्वम्मरकुखये। त न परयत्यकृत्प्नो हि सः प्राणमेव प्राणो ताम भवति वदन्वाक्‌ पदरयश्चष्ठः गुणवत मन्वानो मनस्तान्यस्येनानि कर्मनामान्येव म याऽत एकेकयुपास्तेन स वेदाङ्रछ्नो घ्वषाऽत एककेन भवति आत्मेन्पेदोपाषीत । भत्र हेते वं एकं भवति तदेतत्पदनीयमस्य सवस्य यदयमात्माऽनेन घ्तत्सवं वद यथाह वै पदे- मानुविन्देदेवं कीर्ति: शोकं विन्दते य एषं ठेद ' इति .तन्पषटा तदेवानुमाविशत्‌ इत्यादिश्रुतिभ्यः प्वमानन्द्मय-वाङ्य-पकृतिमय-चिन्मय-पुरुषमयस्ताभ्यां दृष्ट आनन्दः सुपृप्त्यवस्थातमकरन्वन्मयः, पञ्चकोशबीनत्वात्‌ । “ आनन्दो ब्रह्मेति ध्यानात्‌ [ते प०३ अ० ६] इति श्रतेः | त्व ब्रह्ममयः, षाह्प्रय-चिन्मयानन्दमयेक्पात्मकत्वात्‌ षदा सत्यपदात्मकत्वाच्च । एतेषां समदायायक्यमावप्रतिपादनाधत्वान्महावाक्यात्पकमाह-- तं सदिदानन्दद्वि- तीयोऽसि इति। सत्‌ प्रकृतिभावदोषहीनत्वात, चित्‌ चेतन्यात्मकत्वात्‌, भनन्द भासमन्ताश्यवस्थानन्दात्पकत्वात्‌, अद्वितीयः सचिदानन्दभेदशुन्यत्वादिति । हृदं महावाक्यं गोणं पोडशमहादाक्षयपरामाण्यात्‌ । चत्वारि महावाक्यानि इृहयानि, तवमस्पादीनि केदरुपोगप्रतिपादनवेदान्तसीमामतत्वात्‌ । भ- नन्ते ब्रह्मेति प्रतिपादयन्नाह । त्वमिति । देहसैरीपन्यायवत्सतःयन्नानोभया- मेद मययुभयप्रकाशकतन्मध्यप्रतिपादनत्वात्‌ । त्वे परत्यक्षं ब्रह्मापि, चि- न्तामणिनामा, चित्तप्रकाशकत्वात्‌ । प्रत्यक्षं हयवस्थिते तवां परयामीति स्वानु- ! स्ञ० 7१ प१ इर ण्दयिनं च्‌) घर इ ० भर्गन्त १४ गणेशथर्वशीषम्‌ भवपरदशनात्‌ । “‹ चिति स्परतो '" इति पातुपाडत्‌ । “ इदितो नुम्‌ '" इति पाणिनिष्रूजाचिन्तायां स्मृत्यां मणिरिव तत्मकाञकः । स्ेह्वस्थितं ब्रह्म त्वमेवेति भावः। एवे सत्यं ब्रह्म गहायां निहिते प्रतिपादितम्‌। ^“ द्वे वाव त्र ह्मणो पे गरतं चैवाप्रते च मत्यं चाग्रं च स्थितं च यच्च सच्च त्यञ्च'' इति श्रुते। “सच्च त्यश्च तयोर्योगि सत्यं ब्रह्म''इति श्रतेः। एवं ज्ञानं ब्रह्मेति प्रतिपादयन्नाह । ठं ज्ञानमयः सचिदानन्दाद्वितीयात्मकसत्यव्रह्मणोऽभिन्नः सदा निर्विकल्पात्मक- त्वात्सदेकमयत्वात्सत्यब्रह्मणि सचिदानन्दाद्वितीयेषु खस्वपन्नानप्रदतात्‌ । ङ्ञा' अवबोधन इति धातुपाातस्वयं स्तः, स्पस्य ज्ञात्रभावात्‌। जञानेन ज्ञायते सवं ज्ञानं केन न ज्ञायते ज्ञानान्परज्ञानाभावादिति । विज्ञानमयोऽसि सवज्नभवें त्यक्त्वा स्वमरहिन्नि स्थितोऽसि, केवलज्ञानब्रह्ममयत्वात्‌ । न हि विज्नातुर्विज्नाते- विपरिरोपो विधते, अविनाशित्वात्‌। “न तन सूर्यौ भत्ति न चन्द्रतारकंनेमा विचुतो भान्ति कृतोऽयमग्निः । तमेव भान्तमनुभाति सवं तस्य भासा सषेमि- दं विभाति ” इति श्रतेः । अनन्तं ब्रह्म । सत्यज्ञानेकयात्मकमास्मस्वषटपं हदि तत्वमस्यास्मकार्थपरतिपादकमहावाक्यात्सत्यं, त्वम्पदार्थमयत्वात्‌ तज्ज्ञानं त- त्पदाथमयत्वादनन्त पसिपदार्थमयतघ्िविधपदपेक्यातमकब्रह्मपरतिपादनाथंतात्‌। निहितं गुहायां गुहा बद्धिस्तस्यां निहितम्‌, हचवस्थितवद्िपतित्वात्‌ । पञ्च. वित्तव्यापारहषषिषादसमभावयक्ततत्तद्यापारसिद्धिपरदिद्विपतित्वाद्रणेगो हय- वस्थितः । “'घत्यं ज्ञानमनन्त ब्रह्म" इति श्रत्यनुभवेक्यात्मगणेरात्वात्‌ | परमे व्योमन्निति दहरोपासनार्थं तदेव कथ्यते । “अथ यदिदिमस्मिन्ब्रहमपुरे दहरं पण्ड- रीक वेश्म दहरोऽस्मिननन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्ट्यम्‌। तद्वाव विजिज्ञा- सितव्यं स ब्रयाद्यावान्वा अयमाकाशस्तावानेषोऽन्तहृदय आकाश उभे अ- स्मिन्चावाप्रथिवी अन्तरेव समाहिते एष आत्मा भपहतपाप्मा विजरो विभृत्यु- विशोको रिजिषत्सोऽपिपासः सत्यकामः सत्यसङ्ल्पः स वा अयं पुरुषः पवा स॒ एषु पुरिशयः ” इत्यादि श्रुतिभ्यः स्वहटाकाशस्थितत्वात्‌ । अन्न तवं प्यक ब्रह्मासीति प्रतिपादनात्‌ हचयवस्थितगणेरां ग्राह्यः । परत्यक्षं तच्वमसीति प्रथमं प्रतिपाच पुनः परत्यक्षं ब्रह्मास्ीति पनशक्तिनिवारणत्वात्‌। न च-एवं संह्द्मादि- वणेनं पणं ब्रह्मपतिपादकं “ सदेव सोम्येदमग्र आसीत्‌ "' इत्यादिश्चतिपामा- ए्यात्‌-इति वाच्यम्‌ । प्रत्यक्षं तत्वमक्षीत्यत्न मयटूपत्ययाभावात्सपर्णं ब्रह्मा मरतिपा् पुनस्त्वे वाठ्ययादिमयटूपत्यययुक्तत्वाद्रोण ब्रहमवणेनमग्रेव मयड़ीनयु- ततप्रतिपादनत्वात्‌ ॥ इस्यध्यात्मपरतिपादकश्वतुर्थः खण्डः ॥ ४॥ जा मनना (नम न ~ न क 9 -- ~ ~ न - = = न भ च 9-क १ क्षर ण्तसदेक्यम० सन गण्घर्ड० प्दुहानं) : गण डर सर्वब्ह्मा० सभाष्यप्‌ ¦ 4 एव हृद्वस्पित गणेखं प्रतिपाचाव्याकृतव्रह्मात्मकः प्रतिपाद यन्नाह । सर्म जगदिदं चत्तो जायते । म्व जगदिदं वत्तस्िष्ठ- ति । मवं जगदिदं खयि खयमेष्यति । पष जगदिटं खयि प्रत्येति । खे भ्रमिरापाऽनोऽनिखा नभः। ठं चारि वाक्पदानि ॥ ९ ॥ स्वपिति । सवं जगदिदं तत्तो जायत इति । न्वत्ताऽन्पाकृतात्यन इदं ज- गज्ञायने । उपवस्यामयव्याकृतत्वात्‌। तदवाड्ारात्पक गणेश प्रतिपादनतवान्‌ । गगेशतापिन्याम्‌ । "' ततश्चोमिति ध्वनिरभन्‌ स वे गजाकारो <नि्वचनीपा मौव मापा लगद्धीजमित्याह । सेव प्रकृतिरिति गणेश इति प्रधानपिति च मापाञ्यब- पिति च" इति श्रतेः) ' भमिन्काप्नर ब्रह्येदं सवं व्रद्म'' इति श्रतेः गा- गेशे पार्वत्या तपः कतं तस्ये वरदनाधमागतो गगररश्चोद्मगन्यकः तद्रुपधा- रकत्वात्‌ । त्था । मर५ नारायणमुन्बा दरिण चं जिवाननः। वामे ब्रह्ममुखोऽनन्ते पञ्मासनगता विभुः "` इति स्यरतः। ब्रह्म-विष्णु-हद्रात्मानोऽकारोकारमकाराः.कण्डाधस्तदे क्थभावमयत्वात्‌। शे- वे शिवेन शिररच्छेदः कृतः शक्तिपुत्रस्प, जीवात्मकल्वात्‌ गणेशा विभोवहीनत्वाच। तत्र पुन्गजमस्तकमानीय सजीवकरणे ब्रह्मविष्ण॒महेरेरोङ्ारावाहनं यदा कृतं त- दा गणेशाविभावदशनात्‌ । देवीभागवतेऽप्येवे वणनलताद्रणेशस्य भडूरजगदा- त्मकत्वात्‌ | शिवपुराणेऽपि गणेशावतारव्णन आवाहनदशंनाच्छिवेक्यपतिषाद- नपुराणप्रतिज्ञारप्षणान्च। न चेवं शिव-विष्ण्वादय ओङ्कारात्मकास्तसतन्पाहासम्य- शरुतिस्पृतिप्रतिपादनत्वादिति वाच्यम्‌| तामस-साच्िकादिस्वस्वेकगुणमयदेहष- सुरत्वात्‌ । सवेसारनि्णयग्रन्थे प्रया प्रतिपादितमनत्र न लिख्यते, ग्रन्थबाहुल्यभ- यात्‌ । तद्त्सषं जगदिद तत्तस्तिष्ठति) स्वस्वकमानुकृरपारनभावधारकत्वात्‌ । (तद्रस्खये तयि लपमेष्यति, कस्पान्तमयत्वात्‌ । तद्रप्सवं जगदिदं तपि प्रत्येति, प्राकृतर्ये गणसाभ्यमयलतवात्‌ । “ तय्येत्य सदेव अग्र भीत्‌ ' इति श्रुतिपामाण्यात्‌ | त भूपररापोऽनलोऽनिखो नभः, स्थर-दकष्म-समपञ्चमृतमयप- णवत्वात्‌ । `" अस्यात्मन आकाशः सभूतः '' इति श्रुतेः । प्रणवपिशिषटात्पनः पञ्चभृतोत्पत्तिपरतिपादनलत्वात्‌ । तव चत्वारि वाक्यदानि। परा-पर्यन्ती-पध्यमा- ~. 1 ~ -न >~ ~ + नन ~ -----~ ~ ~~ ------------~--- ~ -, -------~~ -----------^~~-- “~ = ~न स ० १ खण०्ग० घण हण सवपित रखम०्ग० प्रः इ ०व्रणत्‌ अ+। १६. गणशाथवशीषम्‌ वेखर्यश्वतस्ो वावस्तवच्छराससेमवधर्माधमेसमज्ञानवोधमयत्वात्‌ । “ सयदि धप्रेरभ्याहितस्य एथग्धूमा पिनिश्वरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्व- सितमेतचदगवेदो यज्ैदः सामवेदोऽथवांङ्खिरस इतिहासः पुराणं विचा उपनि- षदः श्चोकाः सूत्राण्यनव्याखूयातान्पस्येवेतानि सर्वाणि निःश्वसितानि इति श्तेः प्रणवनिःश्वासमयेदादित्वात्‌ । “ भोद्ारपभवा वेदाः "” इति स्मृतेः ॥ इत्यधिदैवतवणनात्मकः पथमः खण्डः ॥ ५॥ एवमव्याकृतमयं गणेश प्रतिपाच सवेजनमृखाधारस्थिति प्रतिपादयन्नाह | त्वं गुणत्रयातीतः । समवस्थात्रयातीतः। तं देह्रयातीतः। तवे काट्रयातीतः । तं मलाधारस्थितोऽपि नियम्‌ । त्वं शक्तित्रयात्मकः । वां योगिनो ध्यायन्ति नित्यम्‌ । त ब्रह्मा वं विष्णस्वं श्रस्वमिन्द्रस्वमिस्वं वायस्वं पर्यस्तं चनद्रमास्वं ब्रह्म मृभवःसखरोम्‌ ॥ ६ ॥ त्वमिति ॥ सव गुणत्रयातीतो नानाजनदेहमरखाधारः स्थितः संछिगुणदोष- पठृत्तिपकाशाज्ञानवनितो सिद्चक्रस्थराजस-नाभमिचक्रस्थसाच्िक-टक्वक्रस्थ तामस्मावहीनत्वाश्रिगुणमूखाधारमयः, प्रणवमयत्वात्‌ । त्वमवस्थात्रयातीत जाप्रःस्वपरषुषुप्त्यवस्थामावदीनत्वात्‌ । खं देदनयातीतः, स्थल-एकष्मानन्ददेहः षट्मावहीनत्वात्‌ । त्वं कालत्रयातीतः, उत्यत्ति-स्थिति-रुयकारभावहीनत्वात्‌ त्वं मरखाधारस्थितोऽपि नित्यम्‌ । गुदचक्र प्रणवमयं तत्र स्थितः, सवंचक्र ग्रखाधारमयत्वात्‌ । गरखाधारसन्नाख्य, सदाखण्डस्वानन्दघनत्वात्‌ नित्पं त्रिगु णभावर्वाजितत्वान्च । त रक्तिनयात्मकफः । जगहदुत्पत्ति-स्थिति-ख्यतनिविधशः क्तयाधारार्मकलत्वात्‌ । त्वां योगिनो ध्यायन्ति नित्यम्‌ । सारमौनन्दत्रह्येकर समाधिना कृत्वा जीवन्पुक्ततया देहपारष्यभोगपरतीक्षका योगिनघ्ेगुण्पा त्मकं त्वां नित्यमग्रतात्मकत्वाद्व्वायन्ति, स्वदेहग्खधारयक्रस्थध्यानघ्ररभ त्वात्‌ । स्वं ब्रह्मा जगस्सषटिनिर्माणकता, रजोविश्चिष्टपवणत्वात्‌ । तं विष्णु नमत्पारकः, सत््वदि शिष्टत्वात्‌ । त्वं शुद्रो जगस्सहारकः, तमोविशिष्टत्वाब्‌ त्वमिन्द्रबिधुवनेषयभोक्ता, पररमेभ्वयेपिशिष्त्वात्‌ । त्वमभनिः स्ैयज्नभोक्ता १० गणधर इ० ०्कृहूशक्र०२ कर एर गर धरण इ० ्तमानं ब्र० सम्यम्‌ | शि स्ेदेवगुखतृप्रिकारकविशिषटत्वान । त्व वायुः सवप्राणम्रतमवजनएाणप्वर-स्या- पनात््रमणविरिषटत्वात्‌ ! त्व सयं उदयास्न-दिवम-गत्रिप्रकाशकः. सवजनकम. प्रयतंक विशिष्टत्वात्‌ । त्वं चन्द्रमाः सवेोर्षाधज्ीवनात्मकः, जमदनमयविशिषट- त्वात्‌ । ब्रह्मादिचन्द्रपयन्तानापष्टानां स्वस्वन्पापारप्रवतेकात्यकः श्रुतया ब रिख्यन्ते, सवप्रसिद्धत्वात्‌ ! एतदन्त्ग तदेवदेवेश्वर। ज्ञातत्या, अषटविशिष्टमणेस्- प्रतिपादनत्वाह्िचारतदन्तगतसम्भवाञ्च। त्वे ब्रह्म सवजनवुद्िस्थजीवमयो, ना- नास्वभवप्रकृतिभोक्तुविशिष्टत्वात ¦ भः मरकस्तवमव. तरद्िशिष्टत्वत्‌ । भुवः भुवर्खोकम्त्वमेव, तद्विशिष्टत्वात्‌ । म्बः स्वोकस्त्वमेव. ता्रिशिष्टतवात्‌ । ॐ प्रणवश्त्वमेव, सवप्रखाधारचक्रस्थितविश्वचारकत्वात्‌ | इन्य्पात्यप्रकाशक्ः षष्ठः खण्डः ॥ £| एवं सापिदैवताध्यात्यप्रकाग्युक्ततच्छमम्यात्मकं प्रणवात्पक च गणश प्रति पाच्च तदनुभवप्रकाशकगणशविचां प्रकटयन्नाह-- गणादि पषेमुचायं वणारीम्तद्ननतरम्‌ । जनुर्वागः परतरः । अर्धन्दुखमितम । तारेण रुदम्‌ । एतत्तव मनुस्वरूपम्‌ । गकारः पर्वरूपम्‌ । अकार मध्यमरूपम्‌ । अनुस्वागश्वान्यरूपम । विन्दुरुत्तररूपम्‌ । नादः मन्धानम्‌ । सर हिता सन्धिः । मेषा गणेशविद्या । गणक ऋषिः । निचुद्रायत्रीछन्दः । गणपतिदेवता । ॐ गरं ॥ ७ ॥ गणादि पिति । परव प्रथमं गणादिं गकारं. गणराब्दादिमरवत्वात्‌। उश्षा- धं स्वगुखेनोक्चारणं कृतवति । तदनन्तरं वणौदिः। वणां अक्षराणि तदादिरका- रः, तस्य भादौ कथितत्वात्‌ । तस्मादकारात्परतरोऽनुस्वारः। गकार आदिस्त- स्यात्परा ऽकारस्तस्माप्परोऽनुस्वारः परतरः । कीटशो ऽनुस्वारः भर्भन्दुरुमितः, सातुनामिकत्वात्‌ । एवमेकाक्षरमन्रात्मि्छा विचा प्रतिपा पशक्तिकमन्न प्र- वोन न ५ ^ अभ्रे ` वरणा अक्षरस्तददिग्कासकागादवणकायलतात्‌ उति सवस्वद्रपृम्नकषृ रमयत बत्प्राणादकावात्‌ प्रानात्‌) १० ०अन्तह्‌०। १८ गणेशाथव्ीषम्‌ कटयन्नाह । तारेणेति । तारण प्रणवेन *ऋद्ध युक्तम्‌ । प्रणवयुकतेकाक्षरमन्र- त्वात्‌ । तजा प्रणवयुच्चायं पश्चादेकाक्षरो्चारणम्‌ । “ आदो परकृतिमुश्ायं पश्वात्पुरूष उश्यते ' इति सप्तेः । रुद्रयामले एकाक्षरगणेशञकवचे मग्रोद्धा- रः कृतः | तत्र प्रणवस्य शक्तित्वप्रतिपादनात्‌ । तथथा । “ गं बीज शक्तिरो- ङारः सवेकामाथेसिद्धये” । इति । तव गणेशस्य मनुस्वरूपं मन्नस्वषटपमेतत्‌, सवेसिद्धिपदगणेशानुभवप्रकाराकसामथ्येयुक्तत्वात्‌ । एवं "गणादिं पवगु्ाये' इत्यादि- "तारेण अद्ध" इत्यन्तेन सङ्कृतश्रु्तिवाक्यप्रतिपादितमश्न जना न ज्ञास्यन्ति, मन्दब्ुद्धित्वात्‌ । तदर्थं स्वयमेव सुरभतया तदेवाह । गकार इति। पवैङूपं आदिप्राक्तषटप गकारः , मध्यमषटप भकारः , अन्त्यषटप अनुस्वारः,उत्त- रङपं अनुस्वारोत्तरशूपं बिन्दुः, सानुनासिकाःमकत्वात्‌ । तारशब्दस्तु न वण्यते, स्फुटत्वात्‌ । एतेषां भिन्नानां गकारादिचतुणा सन्धानमेकीकर- णसाधनं नादः, नादप्रेरितेकभावोचारणयोग्यसामथ्यात्‌ । एतेषां नादपेरिता- नां सन्धिः सम्मीलनं सहिता, यथाक्रमोचचारणेक्यभावप्रकाशकत्वात्‌ । पा ग- णादि पुवेयु्ायं " इत्यादि-' तारेण ऋद्धं ` इत्यन्तेन पूर्व प्रतिपादिता सै- पाऽधुना-' गकारः पूवंशटपं ' हत्यादि-' सहिता सन्धिः" इत्यन्तेन परतिपादित- त्वात्‌ । गणेशविद्या गणेशज्नानप्रदा, मन्रात्मकगणेशपर्तिमयनपस्य गणेशसन्तु- एटिकारकत्वात्‌ । विद्‌ ज्ञाने इति धातुसामर्थ्यात्‌ एकाक्षरमनच्रस्तत्वमस्यात्मक- गणेशमयः प्रतिपादितः । यत्रस्थमन्रपूजनस्य सवेसिद्धिप्रदत्वान्मच्रमयमरतैः सवेशाच्रपरतिपादितत्वा्च । तनत्रोडारयुक्त ओङ्कारशक्तिविहारजगन्मयप्रतिपादि- तत्वात्‌ पूर्वाक्ततत्त्वमस्यात्मकोऽङ्रात्मकद्विविधसामथ्यंगुक्तत्वे मश्रस्य प्र तिपादितम्‌, तहु पास्तनस्य परत्यक्षगणेशसमत्वात्‌ । गणक ऋषिः । अत्रष्पादिन्या- सा मभ्रशाघ्नोक्ता ग्राद्याः, तस्य पेदोपाङ्गत्वात्‌ । तचथा । ॐ अस्यैकाक्षरगणप- तिमनच्रस्य, गणक ऋषिः, निचृद्रापत्री छन्दः, गणपतिर्देवता, गं बीजम्‌, ॐ शक्तिः, गणपतिपीत्प्थं घकछाभीषटसिद्धश्चं च जपे विनियोगः। गणकक्षये नमः शिरति। निचुद्रायत्रीछन्दसे नमो मुखे। गणपतिदेवताये न॑मो हदये । ग॑- बीजाय नयः गुह्ये । ॐ शक्तये नमः पादयोः । भथ षडद्न्यासः। ॐ गां अङ्टाभ्पा नमः। ॐ गीं तजेनीभ्यां नमः। ॐ गृ मध्यमाभ्यां नमः| ॐ गै अनामिकाभ्यां नमः। ॐ गों कनिष्टिकाभ्यां नमः। ॐ गः करतर-करण्षठाभ्यां ~>. % ~~~ ~~~ - ~ ~" न ० ---भ क ~ # अश्र सवैश्ापि “ रुद्रम्‌ ° इति इदार्नतिनानां केषांचित्‌ वैदिकानां पाठः | अभस्सेक एव | ० ~~ = ~ ~ ४ 1 ~ ~ ~--------~~~ ~~" ^ = 9 १7० इ० ०मिक्रत्रा? | पभाष्पप्‌ ¦ ° | एव हृदषादिन्यामः कत्‌-प ईनि । कतपाण पान ॐ त्वा मानष; पञ्चोपचार प्रलयव । तचधा ¦ ॐ न परथिन्धन्मने ममेभराय गन्धं *"खप्पयापि । ॐ र आकाशात्मने ग्णशाय पष्प षः ; +यपवास- समने गणेशाय धप ष० । ॐ २ तेजात्मने गणेशाय ९५ म०) +“ व अयता शमने गणशाय नवे सम्रपयामि । इति परञ्चमतत्रीनातमकष्ञापसागपमं मानी एना कथ्यतं इति संक्षपः । सवं मन्रहाक्चोक्तविधिवत्कायम्‌, शपि द्विपरदत्वात्‌ ॥ इनि गणेशविद्यान्मका्थप्रतिपादकः; सप्रमः खण्डः ॥ ५ ॥ एवं गणेहाविच्या प्रतिपाद गणेगगापत्रीपनर एकगपन्नाह -- टन श विद्म घ क 4 एकटन्ताय विग्रहं ककरतण्डाय धीमरि दन्ती त्री दन्ती प्रचोदयात ॥ ८ ॥ एकदन्तायेति ¦ पकदन्ताप एकडब्दारूया पाया । दन्न सर्दण्यो गपि- क; तयोपीग एकदन्तः तस्ये । पिबरे जानीपरं ; मदा सवप्रष्त्वाव ¦ तदैव मोद्ररे। '" एकशन्दातिपिका प्राया वग्या- म ममृदट्म, प्रान्तं मोहद पर्ण नानाखरात्मके किर ॥ दन्तः मत्ताधरस्ततर पाया चारक उच्यते) ति्बेन मोहगुक्तश्च स्वय स्वानन्दगा भवेन्‌ ॥ मापा भ्रान्तमयी प्राक्ता सत्ता चारक उच्यते| ० तोर्पाग गणेशऽपमेकदन्तः प्रकौतितः॥ '" इति । वक्रतुण्डाय । जगत्सवंजनसाधारणं, मनोवाणीमयन्वात्‌ । तस्माद्रकमात्प्पं १वाणीहानन्वात्तदेव मुखे पस्य प वृक्रतुण्डा नगन्मर्पकण्डाध आत्मात्पक- स्तकत्वात्तस्मे । तथ्या परद्ररे । * अच कल्पयाति यक्तपिति प्रतमाति | मपपेणं तु प्रणक्षतपा अ्वेपाणस्थोपचाग्स्यैव धिति न मानमस्य अतः कल्पयापीनयेन युक्तम ¦ अन्यत्रापि मानसपन्नामां ^ ठ प्राथिस्यात्मने गन्धं ^ ्पयामि हति रर्यत इति दिन्‌ | † अन ` तैतभात्मने ` इति पाठः मापोयानित्ति माति | -=---~ ~~~ ~= ~~ [वि पि 1 ~~ ~ न= ~ - ~ ~" ~ ~~~ ११० 3“ ‹ सं सत्ोतने गणेशे सर्वोपचासन्‌ ताम्बर दाक्षणा -पन्तरपुष्पं समपयामि पिके इण सेपयागनिति नस्ति. २ छ. १.५. इः, ण्पेणतान्मानि० 3 केन क्न ग" पर ० देन्ति; १०. ४ दक, °म्प्रयेः कण ५० गणेशाथवं शीषम्‌ "* जिम्ब मायायतं वक्र मोहितं सिद्धि-बदिगम्‌ । त्राव हन्ति तुण्डेन तेनायं वक्रतण्डकः | माया सुखं मोहयत तस्माद्रक्रमिति स्परतम्‌ | परं ब्रह्म तयोर्योगि वक्रतुण्डोऽपमुच्यते ॥ कण्ठाधा मायया युक्तो मस्तक ब्रह्मवाचकम्‌ | वक्राख्यं तस्य विप्रे तेनायं वक्रतुण्डकः ॥ "' इति धौमहि ध्यायेम इति। तमो दन्ती प्रचोदयात्‌ । तद्रद्मात्मको दन्ती द- न्तोऽस्यास्तीति स्ेसत्तात्मकलत्वात्‌ । स्वभक्तपे प्रचोदयात्‌ प्रयत, बुद्धिपति- त्वात्‌ । अयं गायतीमन्तरो ऽपि सर्व॑सिद्धिपदायकः । गणेशः गायके त्रायतीति व्युत्पत्ति सात्‌ ॥ इति गायत्रीमरन्रप्रतिपादनात्मको ऽटमः खण्डः ॥ ८ ॥ एवमादौ नाममच्र मभ्य एकाक्षरमश्नमन्ते गायत्रीमननं च इति निविधं मरते प्रतिपाद्य तद्धचानाथमाह- एकदन्तं चतुहस्तं पाशमङ्शधारिणम्‌ । दं च वरदं हसतविभ्राणे मूषकध्वजम्‌ ॥ गर्तं लम्बोदरं शूपकणकं रक्तवाससम्‌ । ग्तगन्धानुरिपराङ्ग रक्तपुष्पैः स॒परनितम्‌ ॥ भक्तानुकम्पिनं देवं जग्रारणमच्य॒तम्‌ । आविश्रेतं च शषटयादौ प्रकृतेः पुरुषारपरम्‌ ॥ एवं ध्यायति यो नियं स योगी योगिनां वरः॥ ९॥ 88! एकदन्तमिति । एकदन्त प्वाक्ताथात्मकदक्षिणदन्तयक्तम्‌ ¦ म्‌ प्रवामरद इति स्पते: । चतुरस्ते, चतुपभजयुक्तखात्‌ । "` स्वर्भष॒ देवताश्वायं प्रथ्यां नरां स्तथाऽतल | अष्ुरान्नामगुखूयांशच स्थापपिष्यति बारुकः ॥ तत्वानि चाखयन्विपास्तस्मान्नाज्ना चतुभज |. चतुणा विविधानां च स्थापकोऽयं प्रकीर्तितः " इति स्मरतेः । दत्िणोध्वेहस्तादारभ्य दक्षिणाधोहस्तपयेन्तं पाशाडूश-दन्त्‌- वरदानि धारयति, स्वभक्तरल्षणार्थत्वात्‌ । १ छुऽ 71» धु* इण प्राणाप ० त्वर गर धज ईन* प्न्पकून 3 ह° ट9। वमाप) , "“ पाश मोहमय तस्य म्वभक्तपाहनाञनप्र ; निपन्राख्प तथा ब्रह्म भङ्शश्च पहन्परनः ; दुष्नाशकर ब्रह्मदन्नतः परी नाशकन्‌ ¦ वरं षकापमिकानां च सापदं भन ततसम्रनप्र ` ¦; इति स्थतेः । ्रषकम्वजप्‌ ! पवोन्न्यार्मी सवजनन्तुषुदन षन्‌ पवजन्नकः द्रोगभोक्ता चोरो जन्वज्ञातमवम्पहागकत्वात्‌ जन्त्‌क्रतपाप-एण्यविवनितत्वात्‌ । स॒ एव गणेशसेवाथं पृषको बेभव । प॒ म्नेये इनि परात्वरधान्‌ ¦ व्यथा ““ मषक व्यापकाख्य च पदर्यान्ति वाहनं म्य ; तेन मृषकवाहाभयं वेदष॒ कथिताऽभवन्‌ ;; गरषस्तेये तथा धातेज्ञातत्यस्तेयव्रद्मप्रक | नामर-षटपाःपक मवं ततामहूह्य वतते ॥ नाम-हपषु पे मामास्तपां भोक्ततपा म्थिनः ¦ भोगेषु भागमाक्ता च ब्रह्माकारण यर्ते ॥ अहंकारयनाम्तं वे न जानन्त पिमा†िता ; वयं भाक्तार एवं ते मानर्पान्ति विञपन. ॥ दन्वरः सवेभाक्ता च चोरपत्ततर रमस्थतः। तदेवं प्रषकः प्रोक्तो मनजानां प्रचारुकः | मायया गटष्ट्पः स भोगान्मुङ्क टि चोरयत्‌ ॥ इति स्प्रतिभ्यः। रक्तम्‌, रक्तवेणशरीरत्वात्‌ । रुम्बोदरम्‌, स्वोदरे सवस्या पि प्रतिष्ठिततवात्‌ स्वस्यन कस्याप्युदरस्थत्वात्‌, स्वोद्रोद्रवसवंजगच्वात्‌ स्वस्य न कस्ाप्युदरभवत्वाच्च । तथा च । ‹। कम्बोदरोऽयमेकश्च वेदे सकथिता ऽभवत्‌ । न्‌ वयं तादशा वेदं छम्बोदरप्रवाचकः ॥ तस्पोदरात्समस्पन्न नानाविश्व न सशयः । नानाब्रह्म तथेशश्च अन्ते तत्र स्थितांऽभवत्‌ ॥ मध्ये कंशष्पेण डते गणनायकः । अतः स्वाहिपर्यश्च स्वपज्यो बभृव ह ॥ सरवैषां जनको माता तथा सवेप्रदायकः । तत्न किं संशयं पिपराः कुरुथ ब्रह्मणस्पतो `" ॥ इति सपतिभ्यः । शूपंकणंकम्‌ । गणेशो योगिगुखोद्रतजनकणं मागतः सन्‌ शपवत्पापपुण्यरजो दरीकरोति, ब्रह्मप्रापरिकारकत्वात्‌ । तचधा । २२ गणेशाथवशीषम्‌ ““ रजोयुक्तं यथा धान्यं रजोरीनं करोति च । श्प सवेनराणां वे योग्यं भोजनकाम्यया ॥ तथा मायाविकारेण युक्तं ब्रह्मन रभ्पते। त्क्त्योपासनकं तस्य शपकणेस्प सुन्दरि ॥ गपकर्णं समाभित्य त्यक्त्वा मरुविकारकम्‌ । ब्रह्मवे नरजातिस्थो भवेत्तेन तथा स्यतः ॥ तेनायं शपंकणश्च वेदेषु कथितोऽभवत्‌ । त भजस्व विधानेन शान्तियुक्ता भविष्यसि" ॥ इति स्म्रतिभ्यः। रक्तवाससम्‌, सदा रक्तव्परिपत्वात्‌ । रक्तगन्धानुरि- षाड रक्तपुष्पैः सुपरजितमिति, रक्तवर्णप्रियत्वात्‌ । मोरे पश्चपर्णवरपरदो गणेशो बभूव । तत रक्तरद्केण पुनस्तपः कृत्वा रक्तरद्प्रियः सदा कृतः, स्ववरदानरकष- णार्थत्वात्‌ रक्तवर्णपरिय इति । भक्तानुकम्पिनम्‌ । तत्र भक्तिगेणेशेकतत्पर इहखोक-परलोकविषयेच्छाहीनात्मिका, कापिक-वायिक-पानसिक-सासाक- तदकरसयुक्तत्वात्‌ । तद्यथा स्पत; । ^ इत्येवं नवधा भक्ती रसयुक्ता कृता मपि । प्रणमात्रं न सहते चित्त मद्रसवनितम्‌ ॥ तेदा संम्पर्णभक्तश्च जातो पे नक्रं संशयः । अहं मोहेन संयुक्तस्तत्र तिष्ठामि स्वेदा ॥ इति स्मरतेः । देवम्‌ , सवत्र तत्तद्रपेण क्रीडाकारकत्वात्‌ । दिदु क्रीटा्ां इति धात्वथात्‌ । जगत्कारणमनादित्वाच्सवेपर्यादिपुज्यत्वात्‌ । ““ज्येष्ठराजम्‌' इति शुतेस्तञ्ज्येष्टाभावात्‌। न चेव-नानावेदशाखापाटेषु कुघ्रान्यदेवो उयेषठराजस्तत्पर- उपेष्ठाभावादिति वाच्यम्‌, सवेपरज्यादिपृर्यगणेशान्यहमनत्वात्‌ स्पेष्ठदिषृज्यसद- पज्यसम्पदायदशेनात्‌ अन्यत्र ख्ध-देवतवद्रौणल्वाच्च । अच्युतम्‌, स्वातन्दवाः सित्वात्केलास-वेकुण्ठादिरोकगुणमयनाशास्मफत्वाश्च । सरवसाहनिणे यग्रन्थे मया रोकनि्णये कथितमत्र न छिख्यते, ्रन्यबाहुल्यमयात्‌। आविर्भूतं च सष्टषादी प्रतेः पुरुषात्परम्‌ । प्रकृतिः सवेमयी, प्कृष्टसर्वाकतित्वात्‌ । पुरुषः सदेकः । पङ़ृतिमपपुरिशयत्वात्ताभ्यां पर, पकृति-पुरुषेकात्व्कत्वात्‌। वष्ट्ादो प्रकृति- पुरषसषटरादावाविभरते, तच्चमस्यात्मकशरीरत्वात्‌ । एवं नर-गजामेदेकदन्ताहि- १ ०ग्पितम्‌ । २ कदा सदा। २ खण सेयुकमक्त् । सुभ्यभ्‌ , ५. चिदह्वयुक्तं पों नित्य ध्यापति म यामी -बद्मस्यात्पकःदात ; पाणा श्लन्रततिनिगम [पाण्यो०१्‌०२] चित्त पञ्चत्रिधम्‌। क्षिप दं विक्िभका॥ नरद्रमिति चित्त स्य भूमयः, व्पास्तकृतमाष्य प्रातिपादितन्यति । चन नरष पने चिन्‌ क्षिप्र तञ तदनुभवयुक्त भवति तल्क्षप्म्‌ , मदमायामोहयक्तजनह र्यःवात : पत्र नरण निं लिप तञ्ज्ञानतया नाना्नानभ्नमधारकनवान्ग्रटम्‌ . पिशाननुल्यनग हृनम्यन्वान्‌ ; मुमभृणां चित्तं विक्षि ससारविषयांस्तिरस्कत्य बद्मपरं तदपि बद्मानभवहीनं, दिषयासक्तत्वाह्द्मानुभवयश्वहीनत्वान्नानातपः परस्वा । अन-प्राणादत्याकृत. पयेन्तानुभवयक्तेकाग्र चित्त, सवक्यसमाधि पृखयक्तत्वात्‌ ` वत्यं ज्ञानमनन्त ब्रह्मानुभेवभ्रुखयुक्तं निरूद्वाख्यं, म्वक्यभावहीनत्वाद्‌ ग्रपगन्यएच ; '* मनसो व्रत्तिहीनस्य ब्रह्माकारेण या स्थितिः । असंप्नातनामराऽसो समािरमिर्धायते " ॥ इति स्मरतेः । ततस्तचपस्यनुभवपुषयुक्त निराधम्रपिदीनन्वाचिनवृत्तिनि- रोधात्मकं पञ्चभरमिवनितं ब्रह्मभरतप्रकाशकत्वात्‌ । व्वपद-तन्पदाणिपदविभा- गशृन्यत्वाच्च । एवं चिन्न जित्वा यागी भवतीति, ब्रद्मकयान्यकत्वान्‌ । योगिनां शुक-वामदेवादीनां वरो गणेशभकतिपरापणल्यान्‌ प्रत्यक्षत्व ममिशरीरशमवधा- चित्तप्वेशकापिक-वाचिक-मानसिक-सां सागिकसदाप्रह्मतत्पर चष्रात्मकल्वात्‌ बे- दादिहुद्रतज्नानजनोद्धारकत्वाञ्च । न चैवम्‌ योगीदर्शनसशनादि जनो द्वारकत्वात्‌ परारध्यक्षयत्रह्मक्यत्वात्‌ श्रेष्ठतम इति वाच्यम्‌ । नवधा वित्शृन्पवद्धारकत्वा- दवेदादिष्टद्रतनानोपदेशदीनल्वात्पारण्धक्षपे स्वयमेव ब्रह्मेकयत्वाखनोद्धारकृत- त्वाचोगी शरेष्ठः । गणिशपोगी तु श्रेष्ठतमः, परवक्तब्रह्मचेष्टापरत्वाखनाद्धारफ- त्वाच्च । न चैवं शिष-पिष्ण्वादिष्यानयुक्तोऽपि योगिनां वरः, तत्तद्रक्तिपरायण- त्वादिति वाच्यम्‌ । तेषामथवशिरः छ तच्वमस्यादिमहावाक्यात्पकशरीराभावा- द्योगिपदामावाञ्च । तन परमहंसा योगिनो गणेशा मेवन्ति, योभिपदस्य पर- मह सपरत्वात्‌ एकगणेशाथवेशीषंपरतिपादनत्वात्‌ अन्यदेबाधिकारशृन्पत्वाश् । दण्डहीनाः प्रमहसा ब्रह्मृतास्तद्रन्दनं ब्रह्मशब्दामिधम्‌, नारापणात्मकभा वात्‌ । ““ दण्डग्रहणमत्रेण नरो नारायणो भषेत्‌ "' इति स्मृतेः । गाणशया- गिवन्दनं गमेशशब्दामिधं च, परमहशषानां वरत्वात्‌ ॥ इति ध्यानात्मका नवेभरः खण्डः ॥ ९ ॥ एवं ध्यानं प्रतिपाच स्तुत्पथमाह- # पातन्रस्गोगसुतरेषु प्रथमपादस्य प्रथमपूत्रभ्े द्रद्ःमभनत्‌ | १ क० ०र्बल्ा०। २ ग चित्ते प्रवेशय कराणिकृ०, ३ गण्वल् ० णद वदने वमर वदनन २ गणेशाधरदशषिम्‌ नमो व्रातपतये नम गणपतये नमः प्रथमप- तये नमस्तेऽस्तु रुम्बोद्गयेकदन्ताय विघ्रना- शिने शिवसुताय वरदमतये नमः॥ १० ॥ नमः इति । व्रातपतये देवादित्रातानां जीवानां पतित्वात्ते तुभ्य नमः। गण- पतये ब्रह्म-विष्ा-मरेशादिगणानां पतितवत्‌ इरत्वात्‌ ते नमः। “'ब्रह्मविष्ण्वा-' दिगणानामीशम्‌तमित्याह। तद्रणेश इति। तत्परमित्याह । पमेतेनाप्नुवन्तीति " इति श्रुतेः । पथमपतये वणीनां ब्राह्मणः प्रथमो मुख्पत्विव्ण गुरुत्वात्‌ । ब्राह्म- णेषु योगी पथमो, महावाक्यानुभवयुक्तत्वात्‌। एवं जनानामीश्वराणां ब्राह्मणा- नां च प्रथमाः श्रेष्ठास्तेषां पतिस्तदादिपज्यतत्पूज्यत्यात्ते नमः। रम्बोदराय ते नमोऽस्तु । एकदन्ताय नमः| विध्रनारिने कालात्मकमयहारिणे नमः, अमरता- त्मकपदयदत्वात्‌ । तदेव कथ्यते । अभिनन्दनरनजेन्द्रभागहीनयन्ञारम्भः कृतः। तज्ज्ञात्वा कुपितेनेन्द्रेण कार्मावाश्च तचज्नभङ्खायाऽऽज्ञापितः। स कारपुरुषस्त- द्मे ज्ञात्वा विध्राषुरो बभूव । जन्ममत्युमयं जगत्कालाधीनं, त्रिरोकभरमणत्वात्‌ । ब्रहमानुभवयुक्तजनेः कारं जित्वाऽग्रतमयो भवति तञ्ज्ञानकारणं सत्कमसाधनेना- न्तःकरणथुद्धिस्ततो ब्रह्मानभवपात्रत्वात्तद्धमं ज्ञात्वा सत्कमनाशनार्थं विप्रोब- भूव । सत्कम्ररीनं जगत्‌ काराधीनं सदा मरिनान्तःकरणयुक्तत्वात्‌। ततोऽभिन- न्दनं हेत्वा यत्र तत्र रगयाहरयस्वषटपधृकारः सत्कमंखण्डनं चकार । कारान्नान- भावात्ततो भ्रान्ता वसिष्टादयो ब्रह्माण शरणं ययुः | तेनाज्ञप्ाः पाश्वपुत्रं गणेशं ष्टुः, गणेशान्यदेवस्य कारनाशसामथ्याभावात्‌। ततो गणेशेन विघ्राष्रः प- राजितः । षष शरणं ययो । तदा स्वाज्ञावशवर्तिनं विघ्रं चकार । विघ्नेन पाधि तो विप्रराजाख्यो वभूव । तद।दि गणेशादिपरजनहीनं तत्स्मरणहीनं यस्सस्कमं तत्न विप्रणहुभावः। एषं नियमं कृत्वा वं स्वसमीपे स्थापयामास । एवं स्कान्दे वि- नायकमाहात्म्ये मौद्ररे च प्रतिपादितत्वात्‌ । वेदादिषु विध्रो भगवानिति कथ्यते, *# अश्र प्रमथपतये" इति इदानीन्तनानां सर्वषां वैदिकानां पाठः । अगयरमपि साधौयानेव | प्रमप्रा तीति प्रमथः | शम्भोः पारिषदाः प्रमथसंक्तकाः । तदुक्तं कालिकापुराणे एकोनतिशध्ययि | ध्यानस्यं एिबयन्ति मणिटादिमिर्यश्वरम्‌ । | नानाश्खधराः शम्भोगेणास्तु प्रमथाः स्पृताः ॥ परमप्रान्ति च यद्धषु युध्यमानान्महाबलान्‌ | ते वे महाक्लाः शुगः संख्याता वसुकोरयः ॥ १ ॥ हाते शिवसुतलात्‌ प्रमथसंक्षकामां रिक्रमणानां पतिः इति पथापम्भव योजनोयम्‌ | ~ -~ "+ १ ग० ध ड० ब्रह्मणा च. २कण्ख० ग० धर ह° जनोकरा्ामितिपाठः. 3 कण खन ग० ध ड० तद्‌ादिमारम्य गणेशादि पभाच्यम्र , १३। काङ्मयत्वात्‌ काखधानमए-म्यिति-रुयत्वाच | बह्म-|विऽण-परः ययं ब्रह्माण इति मदयुक्ताः वन्ता वदमाग त्यक्तवा सन्छाप्रिटरणा यदा भन्ति, कषे सविप्र भसुरेः पराजिताः स्वेच्छाषिहारभङ्का भरवान्त । पुनङद्माभमाने त्य. क्तवा गणेश एक एव स्वेच्छाचारी ब्रह्मशरीरप्वात, एव च्राल्दा शरणं मस्छ- न्तिवदा स्वस्वसाम्ययक्ता अपृरान्विजित्य स्बपदम्था इश्वर भर्वान्दि, षि- प्राधीनत्वात्‌ । विशेषेण जगत्सामश्य हन्तीति पप्र इति न्युनपतिबरखटिश्रसमे नं किंषिदिति सक्षेपाथेः । तद्यथा । ^“ भगवन्त विप्रमिनायको प्रीयताप्र " इति पुण्याहवाचनवचनतयात्‌ । स्कान्दे | । उक्तवेषमाहूयतस्कन्दः गक्ररतं कारषप्णिम्‌ । थ इदं मायया माह कर्यत्यमिर जगन ` ' " इति ॥ दिघ्रष्पेण घरण म कारपुरूषा भुवि । गजेनादखिराद्ाकान्कम्पयामास वेगवान्‌ ' ॥ इति ॥ योगवासिषटे भगु प्रति काल्वास्यम्‌ । बच्चषा । "` या तपः क्षपयाव्दधे कल्यकारषहानकेः | योन दृग्धोऽस्मिमे तम्प कि त्वे शापेन धक्ष्यति ॥ ब्ह्माण्डावलयो प्रस्ता निगीर्णा सुद्रकोटयः। भुक्तानि विष्णुब्न्दानि क न शक्ता वय मून "॥ इति स्परतिभिः । विप्र महाकारं हरति तस्मे नमः। “ अथ इ भात्नास सेतुर्विषृतिरेषां रोकानामसम्भेदाय एष सवश्वर्‌ एष मूतापिर्पातरेष भरतपाड एष सेतुर्विधारण एषां खोकानामसम्भेदाय '" इति श्रतेः । रोकनामसम्भेदपिं वि्रभयस्वमयोदायुक्तरेकस्वात्‌ । शि ष्ताय । तचथा । गणेशन वषाः चि. वादयस्तपशवकरः | तत्रादौ शिवहि बरह्मानुमयो बभूव, समाधिष्ियाधिक्षया- त्‌ । ततो हदि गणेश ददश संस्तुत्य पानां चकार । ' तवं मे पुनो भव'त्वत्प- लारकत्वात्‌ । (तदहं माया-मोह-भयहीनश्चरामि' गणेशजनक्त्वारिवि । वदेव िनायकसंहिता्यां मयुरेराक्षत्रमाहास्म्पे । ‹‹ ध्याने मनसि मे जातः पुत्रत्वं पाण्य प्रमो । मरम पुत्र इति शपातो ोकेऽस्मिनभगवन्भव "' ॥ इत्यादिस्पतिम्यः । त्रिगुणावतसेरदह्य-विष्णु-शिवारूयेरवध्या्रनाशनां कठांशगणेरावतरणं सवर प्रसिद्धम्‌ । तदवतारशथरित्र्नापना्थत्वादन्न शि बषठत इति कथितः, वेदपरामाण्येषु पुराणेषु नानापतारपरतिपादनात्‌ । न # ` $ ग०ते निष्नापुरः. २६ गणेशाधक्डीरषम्‌ शवथ पपेःपा्ितगणेशः शिवष्वः, तन्न शिवः श्रेष्ठो गणेशजनक्षस्वाहिति धार्यम्‌ । एवं शिव-विष्ण्वाचवतारचरिनत्वादनादिसम्पदायत्वाश्च | विष्ण्वथरव- हीरे ^ ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मपुद्दनः ” इति श्तेः । देवकीपु- भत्वेन षिष्णोनं कनिष्त्वापत्तिः, भक्तवाग्छितकृतत्वाद्रक्ताधीनदेवेशत्वाक्च | ते नमः परदेशृतंये, सर्वशरगजनवरदत्वात्‌ प्रत्यक्षं वरदग्रतिः स्ववरदाभावाञ्च । मं चैवं शिव-पिष्ण्वादयो वरदमरतंयः, स्वस्वभक्तवरदत्वादिति वाय्यम्‌। शिव- विष्ण्वादििवरदगणेशत्वाद्रणेशवरदामादत्‌ । नन शिवपुराणे गणेशषरदः शिवः कथितः, “स्वादि पृर्यो भव' इति वचनादिति चेन्न | शिवपुत्रभावरक्षणार्थताव्‌, पितरदत्ताधिकारपरायण पत्रत्वात्‌ दरारथदत्तयुषराजाधिकारयुक्तरामचन्द्रवत्पु- रातनसंप्रदायत्वात्‌ ते नमः। त्रातपतयः इत्यारभ्य "वरद मतये नम! इतिप्थन्त- मष्टनामनमनम्‌, तदन्तर्गतसवनामत्वात्‌ । नाममनच्रतच्मस्यात्मकसत्यवादिभ- क्रक्षणात्मकोड्ारात्मकेकाक्षरविचागायत्रीध्यानस्तुतिप्रतिपादकमष्टमाभप्रका- शकत्वादष्टङ्कमिति ॥ इतिस्तुतिप्रतिपादको दशमः खण्डः ॥ १० ॥ इति अयेणकप्रिपरोक्तं गणेञायवेरौषं समाप्रम्‌ । ॥ अथ फरश्ुतिः ॥ ` एवं स्तुतिं प्रतिपा गगेशाथवंजीषफरश्चति प्रतिपादयन्‌ ग्रन्थमाह । तत्रादौ गणेरायर्वशीषध्पियनफखप तिपादनार्थमाह- एतद्थवशषै योऽधी स ब्रह्मूयाय कल्पते। प सवविघ्रेन बाभ्यते। स सवर सुखमेधते । स पञ्चमहापापासमुच्यते। सायमधीयानो दिविस- कृतं पापं नाशयति । प्रातरधीयानो राग्रिकृतं पापं नाशयति । सायम्प्रातःप्रयज्ञानो अपापो भवति| सवेत्राधीयानोऽपविघ्रो मवति। धेममधं कामं मोक्षं च विन्दति। इदमथवशीषमशिष्याय न देयम्‌ । यो यदि मोहादास्यति म॒ पापी ान्भवति। सहक्षाव्तनावे यं काममधीतेते त- मनेन साधयेत्‌ ॥ ११॥ ~~~ 0 -० १ पवतः ति रके पाठः. र थमोधेक्राम-पोश्रं च इति रोके पाठः. 3 साधयति इति लोके पाठः. सभाष्यम्‌ | ॥ । दतदिति । एवदथर्शीषि योऽधीते स ब्रह्ममुपाय कश्पते, देहश्दवि ब्रह्मद तस्वमस्पात्मफगमेशाधीनसामय्याततद्विश्वासपुकततवात्‌ । भन्ययोऽनमवङ्‌- त्सोऽप्यधीत इति कथ्यते । स देहयेहदव, पोगित्वाञ्च । म सरशितरिनं बाध्य ते। धमा्यंकाम-मोक्षसाधनान्तरायात्मकपिपरनं बाध्यते, साधनः) साधीनत्वात्‌। स पवेत्र ुखभधते, नानारोकस्थाधीनन्वान्नानाकायं षखयुक्तत्वा्च । स पश्च- महापापात्पपुच्यते । पपं पथविधम्‌ । दिंषा-ऽमष्यमक्रण-परल्रीगमन-स्ते- य-तत्सगात्मकत्वात्‌ । तत्र पश्चमहापापादिति जातिलादेकदचनमय्‌ । ब्रह्म- हत्या-घुरापान-गुरुतल्पगमन-हवणं स्तेय-तत्संसगगु क्तत्वात्‌ । दादेव साप- मधीयान इति, गृहमुखोद्रते स्वकण्ठगं कृताऽध्पपनकार आदौ सायशार्या- त्वात्‌ । तद्रत्पातरेव । सायपातरधीयानः सवैदिवस-रात्रिपापवर्जितत्वादपापो भवतीति । सत्र धीपनोऽपविप्रा मति । नानाकायंकृततत्कायांचधीततवा- त्‌ । धमेमर्थं कामं मोक्षं च पिन्दतीति । इहरेकपमनाहः्य परखोकार्थसत्कर्म- परापणत्वात्‌ धमार्थ । इहरोकश्रष्र्थसत्कमपरायणत्वात्‌ भारथ । इह ेक- पररोकोद्रवभोगा्धसत्कमपरायणत्वात्‌ कामार्थी । इहणोक-परलोकविरागयु- क्तातमपाप्यधंसत्क्मपरायणत्वात्‌ मोक्षार्थी च । एकेकपुरुषा्थ बतुष्पुरषार्ध वा प इदमधीते स तत्तद्भते, गणस्य इच्छपुरकत्वात्‌ । अश्चिष्याय पथा. धाध्वसीषतिक्षाहनाय न देयमिदं, ऋत-सर्पवादिरनकगणे शत्वाद्‌ । पो पदि मोहादहास्यति । दरत्यरोमच्छ्रशरूषारोमाद्रि्ारिनिपयसरोमादित्यादिना नामो. हादिति सोऽतिपाषी, ययार्याऽयवशीषधुभ्रुष गाहुरभावगशपीडिवतवात्‌ । अप्य सहस्रावतनाचं पं काममिच्छति तं तं पराप्रपात्‌ | पीप्ठाया भावशणय- त्वात्‌ ॥ इत्यध्ययनफरश्रुत्यात्मक एकशः खण्डः ॥ १९ ॥ एवं अध्ययनफटश्ुतिं प्रतिपाच नानाप्योगाथमाह- अनेन गणपतिमभिषिञ्चति स वाग्म्मी भवति। ८.७९ स॒ विद्यावाम्भवति। इतय- धवंणवाक्यम्‌ । ब्रह्मायावरणं विदान बिभेति कदाचनेति ॥ १२॥ अनेनेति। प्रशस्तवागथ्य॑मिषेकं कुयादिति | चतुथ्पीमनश्चञ्जपति। पः ष वि- ावान्भवति, प्रातरारभ्य सायंपवन्ते जपानुष्टानपरत्वात्‌ । इत्यपवेणववनत्या- 1 १ घण लात्‌. ५८ गणेशाय्दशीषम्‌ अथाषंफङथाध्निरिति। बह्मादीनां मायाबरणं विद्यात्‌ अत एव त विभेति, बाब. रण-तन्पोहदहीनत्वात्‌ ॥ इति नानाप्रयोगफरश्चत्पात्मको द्वादशः वण्डः॥१२॥ देवं भयदीनतां प्रतिपा यजना्थमाह -- यो दूरवाङरे्यजति स वैश्रवणोपमो भवति। यो ङाजेयजति स यञ्चोवान्भवति स मेधावाम्भव- ति।यो मोदुकप्हश्षेण यजति। स बाञ्छितंमवा- प्रोति। यः साभ्यसमिदिर्यजति स सवे लमते स सवै रमते ॥ १३॥ प इति। एवारे यंति स ॒कुबेरसमो भवति, कनकप्रियत्वात्‌ । गजै- हौमो पशःपदो मेधापरदश, तत्तत्मयोगप्रमाणत्वात्‌। यो मोदकसहस्रेण यजति, परतिखठण्डं जुहुयातपत्यचवत्ममाणत्वात्‌, स वारिठतेफरमवाप्रोति, नानाकायं- सिद्धिपदत्वात्‌ । यः साज्यसमिद्भियंजति मन्रशाघ्नोक्तनानाकारयप्रदमानासमि- ोमप्रमाणत्वात्‌ स सर्वं रमते स सर्वं लभते । अनर वीप्साऽऽदरपदरिनी । नानासमिद्धोमप्रियत्वात्‌ । अत्र कुण्ड-वेदि-देवतास्थापनादिकं वेदिकताभ्रिक- आर्गोक्तवह ग्राह्यम्‌ । आहुतिगणनानियमः सर्वसाधारणत्वात्‌ । अत्र जपानुष्ठानं यरूपम्‌ । यं यं काममधीते त तमनेन साधयेत्‌) एकानुष्टानस्य सवंकायप्रदला- द्रीप्साया आदराधत्वाज्च । न सेवं मोदकसहखहोम-सास्यसमिद्धोमो युख्यो, वाण्िछितप्रद ' सवं लमत ' इति वीप्साऽऽदरप्रमाणस्वादिति वाच्यम्‌ | मोद- होमस्य पीप्साहीनत्वात्‌ । साज्यसमिदधोमः वीष्साऽऽदरयुक्तोऽपि नानाकायं प्रदनानासमिद्धोमानष्टानपरत्वात्‌ । अत्र सहस्रादतेनात्मकं पुरश्चरणम्‌ । सहस्चावतेनाथं यं काममरधीत इति मोदकषहसखेण यजतीति प्रमाणात्‌ ॥ इति हाात्मकच्नयोदशः खण्डः ॥१३ ॥ अथान्यप्रयोगाथंमाह - जष्टं ब्राह्मणान्सम्यग्याहायिखा सूथवचैस्वी भवति। म्रयग्रहे महानां प्रतिमासन्निधौ वा जप्वा सिद्धमन्त्रो भवति। महाविघ्रात्मम॒च्यते । महादी ॥ --------------------¬--------------* -~-------------------------------- १ ग० इः° ०त्दठदवा०. २ कषर्धर ०ततमरमाण सभाष्वप्र | ४९ पाममुच्यते। महाप्रत्यवायाप्ममुच्यते। म सर्ववि- दवति स स्ैविद्रवति य एवं वेदं ॥ १५॥ इत्यथर्व- णवेदोपनिषतम॒ गणेशचाथरवशीषं समाप्रम्‌ ॥ अष्टाविति । सम्यङ्‌ ग्राहयित्वा, यथाथौधवेशीषगगेरोकतत्परकारपि- शृत्वात्‌ । पेवचेस्वी मवति, पवैवतसवततानप्रकारायुक्तस्वात्‌ गंणेश्ञाना- न्तगेतनानाबेदान्तप्रतिपाचज्ञानत्याच्च । पूयग्रहे महानां ब्रह्मकमण्डल्-मागी- रथी-यगुना-सरस्वती-नमेदादीनां कस्याध्रिन्नद्यारतीरे महाघनाशकतादनःत- गुणाधिकसत्कम॑फरपाप्िकारफतवात्‌ । परतिमापतिधो मपूरेरादिमहाकषत्रस्थ- गणेशपरतिमासनिधो वा जप्तवा सिद्धमन्रो भवति । मब्रोक्तसिद्धिसाम- थ्य॑युक्ततवात्‌ । अथवशीष त्मकमन्रजपो मारामन्नप्रामाण्यत्वात्‌ तज्प्त्वाऽ- यवशीपक्तज्नानवानेकाक्षरविच्यामिद्धसामथ्यैवान्भवतीति । महावि्रात्कारभया- त्ममुच्यते, अथवेशर्षीपासनाया अगरतमयववात्‌ । महादोषान्मापाविकारात्म- कदोषात्‌, मायाविकारपरदोषाभावात । महापरत्पवायाज्ीवनमुक्त विषयासक्तयुक्त- प्त्यदापात्‌, योगस्थित्यभावात्‌ । स सवविद्भ्वति, गंणशङ्ञानान्तर्गतसवेन्नान- स्वात्‌ । “ आत्मनो वा अरे दशनेन श्रवणेन मत्या विज्ञानेनेद \सर्वं॑वि- दितं भवति ” इति श्रुतेः । अथवेशीपसमापिज्ञापनायं वीप्सा वेदसम्पदाप- त्वात्‌ । य एवं पेद पु्रीक्तयथाधज्ञानयुक्तत्वात्‌ ॥ इत्पथवंणबेदोपनिषर् अन्यपयोगात्मकश्चतदशः खण्डः ॥ १४॥ ॥ इति गणेशाथवसीषमाष्यं समाप्रम्‌ ॥ न~~ ~~~ ~~~“ - ~~~ ~ “~~ नन ~ ~ ~~ १ इल्युपनिषत्‌ इति रोकप्राठऽयिकम. २्ख०्ग० घण इ० गाणक्च०. 3 गर प्र* ई० गाणङ०, ॥ श्रीगजाननार्पणमस्त्‌ ॥ ॥ ॐ नमः परमात्पनं ॥ मो भोः सहृदयाः आयेदेज्ञीयप्राचीन विदयादैमवमुररीकृषेन्वो महाशयाः विदिव- मस्तु तञ्च मवतां भवताम्‌ । यत्किल पुण्याख्यपत्तने रेग्याः सरस्वत्याः विराप्रस्थान- मिव वहुसाहस्तिकथनम्ययेन आनन्दाश्रम इत्याख्यं भवनं निम।पयता मदादयेन महादेव चिमणाजी आप्टे इति सुण्रीतनामथयेन-न कैवलं भाग्तवर्पीयाणामेव भ- पित अखिलस्य जगतोऽप्यतीवोपरृतम्‌ । तस्य च उदेशादिकं पुत्रमेव विज्ञापन प्रहारा सवोन्‌ प्रयविदितम्‌ । बहूना परिश्रमेण सङ्गृहीतानि सद्दिष्यन्ते च बहू नि प्राचीनप॑स्कतम्नन्थपुस्तकानि | मद्रायत्रमपिं तत्रैव स्थापितम्‌ । भपरपिद्धयन्या- वल्याः मु इणमप्यारब्षम्‌ । क्रमः परचयगमना मपिष्यन्ति च बहवो अन्धाः ॥ त तावत्‌ ''आनन्दाश्रमग्रन्थावल्याः'' प्रारम्भे अस्य महतः कायस्य विप्रवि- धातेपडामनाथै गणपतिपृजनम्िदे गणेज्ञाय्ीपै समाप्यं नितरेरतम्‌ । भस्य मन्थ- स्य एंशोधनं प्ण्यपत्तनस्ममहमिर्वद्रदररारम्य निःमारमिदं माप्यभिति कृतवापक्षितम्‌ । तदनन्तरं पत्ुहद्रेणानन्दाश्नमानिपतिनाऽम्यिर्तन कायोन्तरव्यापृतत्वःदब्धबहु- छावकारोनापि मया शसवनीयस्यास्य छाक।पकारिकायस्य यथाशफिं किमपि साहाय्यं कतेव्यमिति रुतास्य अन्यस्य संशोधनं कथंकथमपि आरण्यम्‌ । तत्र च पश्च भाद- ९।पस्तकान्युपठब्धानि । तानि यथा-- सक्ञितं--शालिवाहनरके १५३८ धातुनामसंवत्रे मार्गवहुख ५ म्यां रिखितं महादेव चिमणाजी आष्टे इत्येतेः संग्ररीतमेकम्‌ । ख. संतितं--दद्रनिवासिभिः भाऊसाहेव किवे इत्येतेः प्रेषितम्‌ । नास्योपरि शकादिकं किचित्‌ । ग. ससतितं--उम्बरगावनिवासिमिः विनायक भिकाजी पिम्पटकर इत्यमिषै प्रेषितम्‌ । संवत्‌ १९३८ वृषनाम संवत्सरे कार्तिक शुण द्विषः पार्या रितम्‌ | ध. संजितं --वटोदरनिवासिभिः बाप्याकाहेव मेरा इत्येते प्रेषितं शक हीने ष। इः. सत्तितं--चिचवडनिवातसिनां वितामणमभट्र कोशे इत्येतेषामेकं शके १७९. हवरमामसेवत्सरे येन्न शु° प्रतिपदि सिखितम्‌ । । > 1 एतत्पुस्तकपश्चकमाकलय्यं यथामापे यथाविज्ञानं संशोधितं मयेदं गणेशाधै- लीभेमष्यम्‌ | सषवप्यादृशेपस्तकेषु माष्यकतुनामादिकं कुत्रापि नोपम्षम्‌ । अनेनैव माष्यकता स्वैपारनेभयाष्योऽन्यो अन्थः कृत इति जायते [ अस्येवं २१ ए४ २६ पौ द्रष्टव्यमेतत्‌ ]। सोऽस्पमिने दृष्टः | अत्र बहूनि प्रमादस्य नीवोपटब्धानि । माष्यमिदं नातिसमीर्चीनं तथाप्यन्यस्य समीचीनस्योपठम्भ्यमावा- स्राशीनताबेदम्वं रण्रोतम्‌ । अनतिपमी्चीनोप्ययं-- प्भ्णा सद्विप्रन्थः मेष्यः शब्दार्थतः सदोपोऽपि । संशोध्य वापि हरिणा एदामयनिसतषण्रथुकयुषिसि ॥ १॥ मद्रणकमेणि नियुक्तानामनवधानेन च यदत्र स्खलितं तत्‌ ““ गच्छतः स्वनं न दोषाय ” हति न्यायेन कषन्तुमरेति सुधिय इति स्ा्नलिबन्धं प्राधयते- भवदीयः वामनराधिश्चमी ।