१८ ५, ५.१ ,१ +~ ३१&; = @ } ~, 1 1 ह. ५, .. - ५" -~+ ~; - ^+ ~~ { (६ १९८5 ^ {1५ 4 ह+ ^ १५4 9 {~ 8" ~+ ~>

आनन्दाश्रमसंस्कृतय्नन्थावरिः।

ग्रन्थाः 9 श्री गणेशाथकवशीषं सभाष्यम्‌।

पण्डित वामनशा्री इसरामपुरकर इत्येतेः संशोधितम्‌

त्च महादेव चिमणाजी आपटे इयनेन

पुण्यारुषवत्तनं

आनन्दाश्रममुद्रणालये

आयसराक्षरेभृद्रयित्वा

प्रकारितम्‌।

शालिवाहनशकानब्दाः १८१९१ सनं १८८२९

द्वितीयेयमङ्नाढृत्तिः

( अस्य सरवेऽपिकारा राजश्ासनानुसरिण सख्वायत्तीरूताः )

मरस्य 4६ आणक्नः

| ¶। 1 ¡¦| {21 ,५. ५५ ¢ ५५६ ~+

1 1 ~~~ 4

4 1 ^, { 7

तत्सद्रदयणे नम अथ गणेशाथवेशीषंम्‌ मभाप्यम्‌

~ =

023,

प्रणम्य गणेशान सिद्धि-बुद्धिपदं परम्‌ | अथवेशरीपभाष्यं वे कुर्वे वेदान्तव्रहितम्‌ अथायर्वणो ब्रह्मणां त्रद्मणश्च स्वस्वोपाधिषिरहासेक्यज्ञानपाप्यत्यं गणे- शायवंशीषमवदत्‌। सवेदोक्तकर्मापासनज्नाननिषट-निषिघ्रसिद्ितुद्धिपकाशक-त- तत्फखवेदान्तवेचैक्पयोगप्रद -तच्वमस्यात्मकदेहत्वात्‌। तत्वमसिपरतिपादयत्रह्म- बाह्लान्तरकमनज्ञानप्राप््थापास्पापासकत्वामावाच्च नन-तच्मस्यादिमहा- पाक्याथानुभवगरक्ता योगिनो भवन्ति, कि गणेशोपासनन ? सावयवब्रह्मणःए- कत्वाभावात्‌-इति चेन्न महावाक्यप्रतिपायत्रह्मसर्दभेदात्मकत्वादध्यारोपा- पवादसिद्धवर्था गणेशोपाषनं मुख्यं, बाह्ान्तरानात्मभावनाशकलाच ननु- ब्रहयक्यभावचिन्तनादध्यारोपापवादसिद्विभविष्यति अभेदभावनायामेदंनाश- कत्वात्‌-इति चेल ब्रह्मण एेक्यभावचिन्तनाभावात्‌ “यतो वाचो निवतन्ते अप्राप्य मनप सह" [ ते० उ० २।४। २८ ] इति श्रुतेः गणे- शचिन्तनस्यः सम्भवाच्च "ब्रह्मणां ब्रह्मणस्पते" इति श्रुतिप्ताथंकत्वात्‌

"--- ~~~ --------------- ---~---- ~~

अन्न मूके चतुष्वेप्यादशेपुस्तकरेषु स्वस्त्रोपाधिविहारात्मेक्य ०” इति वतते तदसङ्गतामिव् ण्णभाति ^ उप्राधिना क्रियते मेदह्पः” इवयादिशरुतिभ्यः ब्रह्मणां जावानां, ब्रह्मणश्च उपाधिकल्पित .4 मेदः वस्तुतष्ठमेद एवै अतः जीवब्रह्मणोः स्वस्वोपाधिमूतयोः व्रि्यत्रिययोः विषेण भाग.

व्यागरक्षणया प्रथकरणेन ग्रदात्मेकयङ्ञाने तस्य प्राप्यरथमथर्वैणेो गणेश्चाधवेज्ञीधमवददिष्येव साधीयः | स्व स्वोपापिविहारेणासमेकयज्ञानप्रप्रसम्भवात्‌ तत्र प्रमाणामावाञचेति सुधियो विदाङ्करवन्तु |

^“ निष्कलं निष्क्रियं शान्तं" इत्युक्तत्वात्‌ शुद्रस्य ब्रह्मणः यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ”? इति भ्रुग्या वाडमनस्येोरमोचास्य तस्योपासनं घटेत अतः ^“ अध्यारोपाप्रवाद्‌भ्यां निष्पपञ्चं प्रपश्यते इति न्यपेन उपार्नासदयय सगुणस्य गणशतवस्य तत्रारोप इति भवः |

बाह्याः पाञमोतिकक्चरीरतादप्म्यादयः, आम्यन्तगाः अहे मुखा, अहं दृःखी-इयाय्भिनि- वादयो येऽनालसमभावाः तेषां नारकलादियर्थः | & सकारत्वात्‌ गणेशचिन्तनस्य सम्भव इ्यवधयम्‌ |

स. "ननि छ. 'वनैकयं° | 3 क. सरग. घ्र. उ. "ब्रहमैक| ४।त. "सदा कर. ख, '्द्मातनङ्गकल्वानन्न |

गणेशाथवशीषम्‌

अस्यायमर्थः ब्रद्मणामनप्राणादिप्रणवपयन्तानां शिव-विष्ण्वादिदेवात्मकानां परतिगंणेशः। सोपाधित्वेनं नानात्मकत्वात्सदासतमानत्वाभागाद्रद्मणामिति वहुवचनम्‌ अन्यच्च ब्रह्मणो निरुपाधिसवंकारणात्मनः पतिः अनपवादनिि- कल्पनात्मकत्वात्‌ एकवचनं ज॑।वात्म-परमाल्मनोरक्यत्वात्‌ तयोः पतिस्त- च्वमस्यात्मकत्वात्‌ ननु- ब्रह्मणःचिन्तनं सम्भवति)“ श्रोतव्यो मन्तम्यो निदि- भ्यापितन्यः "(ब्र ° उ०६।४।५] इति श्रुतेः-इति चत्‌ सत्यम्‌ तथापि चित्त वृत्तिनिरोधभावना सृदुरभा। सातत्येन प्यातृ-प्यान-ध्येयाभावात्‌ चित्तस्य च- अचरचेन तत्स्पेयाभावाच्च वस्ततस्त॒ गणेशचिन्तनं स्वसिद्धिपदम्‌ तच्- मस्यात्मकत्वात्मुरभायतदथवंशीपतात्पयात्‌ ननु--नानाकामपरदं गणे- शचिन्तनं, सिद्धिपदत्वात्‌-इति चेन | ब्रह्मभावसिद्िपदत्वात्‌ ““ कर्मणेव हि ससिद्धिमास्थिता जनकादयः "' इति ““ सिद्धानां कपिो ग्निः" इति भविष्ये व्यासेन शुकस्यापदेशः कृतः “' प्राप्स्यसे सिद्धित्तमाम्‌ इत्यादिनानास्प्रतिभ्यः।

ननु--रिषचिन्तनं स्वसिद्धिपदप्‌ ब्रह्माधिपतित्रह्मणोऽपिपतिः इति श्रुतेः--इति चेन्न ईशानस्य विशेष्यत्वात्‌ ब्रह्माधिपत्यादिपदःनां तदङ्पि- शषणत्वात्‌। ननु-सवश्रेष्ठेशान-त्रह्माधिपत्यादिपदानां विशेषणत्वमव-इति चेत्न ब्रह्मणः परश्रेष्टामावात्‌ सवश्रति-स्मरतिषिरोधापत्तेश्च ब्रह्माधि- पति््रद्यणोऽधिपतिर्द्या '' इत्यस्यायमथः तामसस्योङ्ाराल्मकस्य विश्वे- श्वरादिद्रादशशिवावताराणामेकादशरुद्राणां कारभेरवादिशिवावताराणां स्तवनं ब्रह्मात्मकतया कृतम्‌, अंशांशिनोरेक्यप्रतिपादनत्वात्‌ तेषां शिवावतारब्रह्मणामधिपतिरीशानः , तत्तद्रपधारकत्वात्‌ भन्यच्च सवा- वतारसत्ताया; परतिरीशानो ब्रह्मणो ऽधिपतिः सत्तासदेकजातिमतवादेकव- चनम्‌ अन्यच्च ब्रह्मा नानावतारसत्ताख्ष्ेशानः, विशेष्पांप्मकतवात्‌।

ननु-गणेशोऽपि तादश एव, विशेषयामकत्वात्‌--इति चेत्न ब्रह्मण- स्पतिविशेष्यत्वाद्रणपत्थादिपदविशे षणत्वाह्र द्ये क्पभावपद ब्रह्म णस्पत्याख्याया गृख्त्वाच्च ननु--ब्रह्मणस्पतेरपि ब्रह्मोपासना ख्या, पतिभावनाश्चकत्वात्‌ महावास्यस्य ब्रह्यपरतिपादकत्वाज्च “" प्रज्ञानं ब्रह्म। सत्यं ज्ञानमनन्त ब्रह्म।

अतर सवष्वादररपुस्तकेषु 'बह्ममवसिद्धि"० इति पामादिकमिव प्रातिमाति | ब्रह्मभग्रसिद्धि सथा त्रह्ममावासाद्र०? इयमेव सवयम्‌

=^ ~~न ~ (1 1 वि ~ .-"----~~-~ -- ---~- ` --- *--~-~----~--~------- ----~-----~-- ~ - --* -~ ~~~ - --- ~~

य्व. भदातक्रसरात्स त. क्रयभव्रा उप. लात्‌ वाक्वत्यक्तादष्टष्रप्रपच्चष्‌ | 8. ख. " विरेष्यञानन्तात्‌ अ" ^ स्र, शुभाम),

सभाष्पष्‌

* !

सवं खल्विदं तद्य | भह ब्रह्मासिमि | पकमवाद्रतीय वेद् मथपान्मा जग्म इत्यादिश्चतिभ्यश्च- दति चन | स्वम्वापाथियक्तव्रह्मणां पवकारणव्रह्मणश्चापद- गाधं परनिपद, तदाराधनापाधकारणमावनाशक्त्वात्‌ ¦ परिपद्‌ बाम्तम। उपाधिहीनव्रद्मणां कारणहीनत्रद्मणश पनिन्वाभावः, तदक्यत्यान्‌ ` पतित्वं कथनात्मकम्‌'' इति स्मृते. ¦

नन--याद्याज्नाननाशका गणेश., अवपवयरक्तत्वान--ट्ति चन्न आन्त- राज्नाननाशकोऽपि, तुद्धिपतिन्वात्‌ ` अणारणीमान्पहती महीयानात्मा गहायां [नहिवाऽस्प जन्तौ; '' इति "सत्यं ज्ञेोनमनन्ने व्रह्म | पाकेद निदितं गहायाप्‌ '' \ तंर उ० अ० | द्या श्वनिम्णः, पोवद्धः परः तस्तु स'' इति `' आत्मा नुद्धेः परो मतः'' इत्यादिम्प्रतिष्यय | ननु--शिव- पिष्ण-यूर्म-शक्षिचिन्तन व्रद्णावपदं, तसतदथवशी+ तनद्रद्मप्रतिपादकलतवात्‌ --टति चन्न ¦ अन्याकरन-प्रमवानन्दादपामनयदारण्यकाकत्रद्मप्रतिपादक- सवानु, गगशरायवजीपि तच्वमरस्यात्मकमहाताक्यरप्रातपायवद्मस्यात, परावा- फयात्पर्‌ पदान्ते वरद्मप्रतिपादनाभावाच्च |

न॒ चव---पनपदनाद्ययवयुक्तगमंशस्य मिनना-वरछेदकाव्रच्छेचतया ्रद्मणि महाव्रास्पप्रतिपाद्य पक्पामावादतिन्पाप्निः। सदा काय-कारणेक्यत्र- दमण: सावववगगेभवनच्छेदकावन्छेयह।नत्वादत्पाप्रिश्च- इति वाच्यम्‌ | त्व तद निपदस्वम्बोपाधिविहारसामय्यद्रद-पपर्णतचमस्या्मकरटहभद्रगणशोपाप्तन- प्रयाञजनत्यान्‌; अनन्तकल्पविहारशाचतसन्तापस्वस्वोपायिनाशकगणेशोषा- सनप्रयाजनन्वात्‌, उपास्योपाप्तकापाप्तनायामहदज्ञाननारकत्वात्‌, बद्मण्युपा- रय॑त्याभावात्‌, सामान्यानुमानतया गणेश ब्रह्मणोरकयप्रतिपादकताच्च |

चैव--त्रद्मयोपासनं वेदान्तविरुद्धम्‌, व्रह्ममरतस्य उपाप्यापासकलाभा- वात्‌ “' तदेष ब्रह्मत्व विद्धि नदं यदिदमुपासते" इति शरुतेः--इति वाच्यम्‌ | गगंशोपासनया अङ्ञाननाश का तता पागिनः खाकसप्रहायं गाणंशघात्‌, देहरन्षणाथ मोजनाच्छादनवत्‌ कापिक्वाचिक-मानमिक-पांसमिकगागेशधम- स्वाच्चेति दिक अथ प्रकृतमटमराभः।

५९/ नमस्त ग्रणपतय धवगः स्वानुभज्ञन जयदृद्रायथप्रवदत्‌ इुरखमक्रम।पामनःज्ञानयाम-

6 चत दवपायव्रहप्‌- उन्यनन [द-प ११६ 4 प[[धा भ्‌ 1.^{ + -4 (सय ¶वरगन्नव्मयुः |

१९. ६. प्राम्पादभ्‌, भ. ष. “दित २([वृव्‌ ~ 4 + नन |

गगेशाथवशीषम्‌

प्रापिकारकत्वात्‌ इति मडखचरणाम्‌* ग्रभ्यादो गङ्खखचरणस्य ि- एसम्पदायपरवतेकलात्‌ वेदाय उश्डुगरः सवेमङ्करुमयो, वेदोक्तनानाकर्मोपा- सन-ज्ञानयोगफखप्ापिकारकलत्वाच्च "' यो वेदादां स्वरः प्रोक्तः ' इति श्रतेः। स्वर इत्योक्मराख्या छान्दाग्ये। | “'तस्यादिस्मरणावरयकत्वात्‌'' इति येवं--सवश्रुति-स्परति-पुराणेतिहापपोक्तं स्वारम्भेष्वाद। गणेश पजनं निरथ॑कम्‌ भत्रोदुरस्मरणात्‌--इति वाच्यम्‌ सगुणगगेशस्योड्ारमयन्वात्‌ तदेव कथ्यते मद्रे | गणेशस्पारिपृजनं चतुिधप्‌, चतुमूर्तिधार कत्वात्‌ तत्र ब्रह्मणश्चतु- भ्यो मखेभ्यः पुराणं निःसरते अष्रक्षपरिमितम्‌ तत द्वापरान्ते व्यास नाष्टादशपुराणान्युपप्राणानि कृतानि करिमन्दमतिजनकोधप्वशारथम्‌ | ततर अष्टादशपगाणेष्वाचं ब्राह्मं निगुणगणशमाहाप्म्पयुक्त, बद्धि-परात्मप्रति पादकत्वात्‌ अन्त्य ब्रह्माण्डाख्य सगणगणेगमाहात्म्ययुक्त, प्रणवप्रतिषादः कत्वात्‌ तद्रहुपपएुराणेष्वाचं गागं सगुणनिगुणक्यभावयुक्त, गजवदना- दयवयवमूर्विधरमाहत्म्पयुक्तन्वात्‌ अन्त्यं मोद्ररं यगमयं गण शमाहात्म्प- युक्तम्‌, सवेपुराणोपनिषद्रद्यकयभावप्रदत्वात्‌ पुराणोपपुराणषु मध्यस्थपषोडश राणानि शिव-विष्ण्वादिगणेशांशमाहास्म्पयुक्तानि मध्ये नानांशविहारपरति- पादकत्वात्‌ तत्र सवदेदादक्तसदारम्भं गणेशस्मरणं चतुर्षेधम्‌, आद्यन्तपु-

~~~ ~~~ -- ----------------- ~---~ --~--~-

# अत्र सर्वेष्वादशपृस्तकेषु ओङ्कारस्य मङ्गलाचरणायेलमकतं तन्न युक्तमिति प्रतिभाति| यथपि मङ्गखादानि पङ्गरपध्ाने मङ्गलान्तानि शाल्राणि प्रथन्ते > इयादे वचनैः निष्परव्यदपरि समाप्रये प्रन्यादौ मङ्गकाचरणस्य रिषटतम्पदायपवतैकतं स्यम्‌ तथापि मङ्गकाचरणप्य तिप्नविघात- नित्रारणायमेतानुष्ेयलात्‌ अपीरुषपेषु स्वत एव पङ्रटरूपेषु वेदेषु विघ्रवेधातशदूधा अप्म्भवात्‌ भत्र ओङ्कारस्य मङ्लाचरणधलं युक्तपू पौरूमेमेष्बेव प्रदयहृशङ्, पुनरपौसुपयेषु | अतस्तत्रैव मङ्गला चरणस्य शिष्टसम्प्दायः हि केषुचिद्रैदकमन्येषु मङ्कटाचरणमनुष्टितं टम्‌ करिब सवकस आदो निर्विप्तसिद्छार्थं स्मरणीगस्य गणेशस्याप्ययर्वशीपरम्म्‌ प्र्यहनित्रारणाथ मङ्गला चरणस्यावश्यकलते तस्यापि नि्विप्रतािद्धपथमन्यत्‌ तस्याप्यन्यदिखयनवस्या केन वार्येत | तस्मात्तु. षूलमत्र ओङ्कारस्य मङ्लथैतवं नेति अथ तस्य कोऽयं इति चेत्‌ णु | .

भोमियेतद्ह्य रति भ्रतैः ^“ भं तत्सदिति निदेशो ब्रद्मणच्िविधः स्मृतः” इतिस्मृ- तेभ भगवता माष्यकृता“आमियेतदक्षरं परमात्मनो ऽभिधानं नेदम्‌ तस्मिन्‌ हि प्रयुज्यमाने प्रसी इति प्रियनामम्रहूण इव रोकः” इत्युक्तत्रात्‌ ^“ तस्य वाचक; प्रणवः” इति श्रुतेश्च ओङ्करस्य बद्य- णः वाचकत्वं सिद्धमत ओडर शब्दवाच्यं ब्रहैव गणेश इति वक्तु प्रथममोङ्का्योपदश शयेव स्यास्यानं युक्तम्‌| नचैवं सोत भड्र्ख भारम्माधक्तं कुतो स्वीक्रियत? इति वाच्यम्‌ “अनन्ता चै तरेदाः " इनयादिभरतिविसेधात्‌। अनायनन्तख वेदघयारम्भादिकल्पनाया असम्भवादिन्यर प्रह्टवितैतन |

छान्दोग्योपनिषारे तृतीयध्याग्रख ततीयल्षणडे ^ स्तर्‌ इतीममाचक्षते » इत्याद दरषटव्यमेतत्‌

क, इ, ^त्मृष्रयारम्मे

(णोपपुराणेषु गणेशमाहाम्यप्रकाश्चकन्वान्‌ तत्र कविदृद बद्धिम्थगणं- शस्मरणं कृत्वा सत्कर्माणि कृदन्ति तद्रत्पणवस्मरणं केचित्‌, केचिन्मर्तिध- (स्मरणं, केविचागमयस्मरण च, तत्तत्सिद्धिपदत्यात्‌ ; तत्र कथ्यते | '' अषादङापुगणेषु दशमिर्मीपत शिवः। चतुरिगीयतं विष्णुद्राभ्यां शक्तिश्च विप्रपः॥ "' इति स्म्रतैः। ननु--उपपुगणेष यहावाक्यप्रतिपाचगणेशव्णनमयक्तम्‌ उप- वेदवत्कनिष्ठमज्ञामयत्वान्‌--इति चेन्न तत्रोपपदस्य श्रष्ठतपरतिपरादकतात्‌ इन्द्रपेन्द्रनिदरनत्वान्‌, उपदेशप्रकरणादो कनिषएन्तश्रष्ठन्वपरतिपादक्त्वान्‌, एवं मीमांसोत्तरमीमांसावदरण्यवद्रहणत्वाच् तथाच गणेडगीतायाम्‌ | " अषरादेशपुराणोक्तयपतं प्राशितं मया। ततो ऽनिरमवन्पातुमिच्छाम्यग्रतपत्तमम्‌ "| इृत्यादिम्म्रनिभ्यः। दे्वादिगणानां महत्तच्वादितच्चगणानां निगण-सगणत्रद्मगणानां परतिग- णपतिः। सवादिपरस्यम्वपज्यनवान्‌ गण्‌-समरे इति धालव्ीत्‌ नचेवं--भथुभ- क्मरम्भे गणेशप्रजनं नदृषटम्‌। पराणप्रयाणसमय-पतृयज्ञादावप्रपिद्वतात्‌--इति वाच्यम्‌ | गयास्थगणेरापादस्य पितृगक्तिपरदत्वात्‌, वेदोक्तसत्कमारम्भं पितृय- ज्ञसिद्धिपदत्वात्‌, पेदाक्तपितूयज्ञारम्भ गणेशप्रजननिपेधामावात्‌, तद्रतस्ाणप्या- णसमय कथिततवाच्च "' उयेष्टराजम्‌ '“ इति श्रतेः पितणामपि ज्येष्ठात्‌ तथा गणेशे त्रिपुरवधकारे शिववाक्यम्‌ (| 0, 3, =, ९. रोवेस्त्वदीयंरुत वेष्णवेश्च शाक्तेश्च सारेरपि स्वकाय | धुभाधमे रोकिक-वेदिके त्मर्चनीयः प्रथमं प्रयत्नात्‌" इति गणेशगीतायामपि ^“ यः स्मृत्वा त्यजति प्राणमन्ते मां श्रद्धयान्वितः यात्यपुनराब्रत्ति प्रसादान्मम भरभुज “॥ गणेशो वे बरह्म तद्वि्या्यदिदं किच सर्वं भृतं भव्यं जायमानं तत्सवमित्याचक्षते अस्मान्नातः परं किचित्‌ योवेदस् वेद ब्रद्म। ब्रह्यवाप्रोति तत्सव मित्याचक्षते " # उप ` पदसहित इन्द्रः उपेन्द्रो विष्णुः | यथा उपापसगंमहिनैन्द्रर्दवाच्याऽपि इन्द्रा दु्तमः, तथा उपपुराण पुराणादुत्तममिति वाक्याचैः | वस्तुतस्तु उपेन्द्र इयत उपो पसमस्य सामीप्याध- तात्‌ अन्यतर कुत्रापि त्योत्तमाधौभिधाविलप्रदक्षनामवादिदं व्यास्यानममङ्गतपतेति प्रतिभा

गणेशाथवेरषम्‌

१५.

ब्रह्म-विष्ण्वादिगणानामीशमतमित्याह तद्रणेश "' इति तत्परमित्याह ‹' यमेतेनाप्वन्ति "' इति गगेरतापिनिश्तेः तथाचोक्तं मोद्ररे। «ज गणशब्दः सम्रहस्य वाचकः परिकीतितः। सग्रहा योगष्टपाश्च राह्ठान्तरेक्यमावतः अन्नानां सकरानां वे सम्रहेऽन्नमयं परम्‌ फथित्‌ ब्रह्म वेदे तदेवे नानागणाः स्परताः॥ तेषां स्वामी गणेशानस्त ज्ञात्वा योगिनः परा | शान्ति परापरा पिरष्रेण योगङ्गान्तिमयं परम्‌ "" दति ! अन्यच्च | कथिते सामवेदं यच्छरृण वेदरहस्यकम्‌ पेन तं शान्तिसगरक्तां भविष्यसि सशयः मनोवाणीमरयं सवं टउयाहर्यस्वषटपकम्‌ गकारा्मकमेवं तत्तत्र ब्रह्म गक्रारकः -- मनोवाणीविहीन्‌ स्योगायौगपंरिथितम्‌ णकारात्मकष्पं तण्णकारस्तत्न सस्थितः | पिविधानि गकाराच् प्रसूतानि महामते ब्रह्माणि तानि कथ्यन्ते तचवषटपाणि योगिभिः॥ णकाराच्च प्रष्ूतानि ब्रह्माणि तानि योगिभिः निरोधात्मकरूपाणि कथितानि समन्ततः गकारश्च णकारश्च नान्नि गणपतेः स्थितो तदा जानीहि भो योगिन्‌ ब्रह्माकारो श्रतेगुखात्‌ तयोः स्वामी गणेशश्च पोगषपेण संस्थितः | तं भजस्व विधानेन शान्तिमार्भेण पुत्रक " ते तुभ्यं नमः। तच्वभस्यात्मकव्रह्मनमस्कारसमतवात्‌ वह्मनमस्कारासम्भ- वाचेति नाममन्त्रोऽयपादो वणितः स्वेजनोद्रारषुरभतात्‌ ` नन-गणेशनमनेन जनस्य कृतकृत्यता कथ ? सावयवत्वात्‌ तदं महा- वाक्यप्रतिपा्तामाह- | # समेव प्रयक्ष त्वमपि त्वमिति त्वमेवेति नान्यः निश्चपाथं एवकारः प्रत्यक्षमिति ब्रह्म रषि गाचरम्‌। नर-गजभेदामिन्नाकृतिमयत्वात्‌ तेन महान्‌ हषः, सप्ताद्रद्मदश-

---- - ---- ------~--- - ~~ ~“ -~~--+-~------ ~ -->

१२१. त्‌. ग. च. इ, यधा 4क.ख. ग, प. उ, मदु क. तु. ग. नम |

सभाष्पम्‌ ,

नाभावात्‌ त्वमसीति जगत्कारण तत्पदसज्ञ५ निप्रिकल्पक्लान्‌ | ““ सनप्ररमन्विच्छ सन्म्रसा-माम्पेमाः सवाः प्रजाः सदायतनाः सतपतिष्ठाः ` [छां० उ०६।६) इति श्रतेः भपानं भगवा विनिक्ञास इति। यतन नान्यत्पश्यति नान्यच्छरणाति नान्यद्विजानाति भमा" | छाउ | ५४ ] इति "` व्रह्मवेदमम्रतं एरस्ताद्रद्म पश्वाह्द् दक्िणतश्चो- तरेणेति ¦ स॒ पथा सेन्यवघनाऽनन्तरो बाह्म: क्रत्स्ना रसघन एवैव वा अरेऽयमात्माऽनन्तराऽबाह्यः कृर्स्नः प्रज्ञानघन एव '' [त्र ° उ० ६।५।१३ | इति श्रुतिभ्यः ।'' सत्यं ज्ञानमनन्तमानन्दं व्रह्म“ सत्यमविनारशि नाम-देश-कार-वस्तुनिम्रित्तेष॒ विनरयतमु यन्न विनश्यति तदविनाशि- सत्पमिद्युच्पते ज्ञानमित्युत्पत्तिषिनाशरहितं चेतन्यं ज्ञानमिन्यभिधी- यते अनन्तं नाम मरद्विकरेषु परदिव मुवणविकारषु मुवरणमिव, तन्तुकर्षु तन्तुरिवात्यक्तादिमर्िपरपञ्चेपु सवत्यापकं चैतन्य अनन्तमिल्युन्यते आ- न्दा नाम मृखनेनन्यस्वषपापरिमितानन्दसमद्र अविशिषएटुवरूपश्च आनन्द इत्यच्यते एतद्रस्त॒ चन्यं पस्य स्व्परनक्षणं दज-कार-पस्त्‌-निप्र्तष्वष्य भिचारि ततदाधः। - परमात्मा परं ब्रह्मन्युच्यतः' इति सारोपनिषच्छरतेः जगन्मय त्वपदसज्ञ, नानामेदप्रकाशकत्वात्‌ ˆ "'उनमित्येतदक्षरय द्रीथमुपाप्ीत। अमित्युद्रायति तस्योपत्याख्यानं एषां मतानां पएयिवीं रमः प्रयित्या आपोरसः अपामो- षधयो रसः ओषधीनां परषो रसः परुषस्य वाक्‌ रसः वाच ऊक्‌ रसः। ऋचः साम रषः तस्योद्रीथोरसः सस एष रसानाशसतमः। परमः परा भ्याऽमो यदुद्रीथः कतमा कतमा ऋक्‌ ? कतमत्‌ कतमतसाम ? कतमः कतम उद्रीय ? इति विग्रषटं भवति ४। वागेव ऋक्‌ प्राणः साम ॐमित्येत- दक्षरपुद्रीथः। तद्रा एतनिमथुनं आगिति। यद्राक्‌ प्ाणश्चक्‌ं साम च। तदेतन्मिथुनमोमित्येतदस्मिनक्षरे सज्यते यदा वे मिधुनो समागच्छत आपयतो बे तावन्योन्यस्य कामम्‌ "| | [छा० उ०३। ९१] यथा लोके रिथनो यदा समागच्छतस्तदापयतः काम्र तथा तदुपाप्तकस्त- द्रम भवति। आपयिता हवे कामानां तं यथापथोपासते तदेव भवतीति “यं पा इदं नामषपं कम" [बरु० उ०३।६।१]। ““तदतदमृत : सत्येन छनं प्राणो वा अग्रत नामह्पे सत्य ताम्याभय प्राणरछनः [ बृ उ०३।६।३|

--~-- नन

= -------------------- ----~--~-~-~-------- ---- ~ ---~~~- --- ~~

* अवर (जगन्मय लम्यदयङ्ग, नानामेदप्रकाशकलात्‌' इयुक्लवा "ओभियतुदक्षपपदरथ स्यायाः भरतय उदाहनाः। परर जानीमः प्रकृते तासा करापयीग ? इति।

गणेशाथवश्ञीषम्‌

''यथो्णनाभिस्तन्तुनो्रेत्‌ यथाप्रेः भद्रा पिस्फरिङ्घा व्युञ्वरन्त्ये- वमेवास्मादात्मनः सव प्राणाः स्व खोकाः सव देवाः सर्वाणि भृतानि *सवं एव आत्मानो व्युञ्वरन्ति तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वे सत्यं तेषा- मेष सत्यम्‌ [त्र ° उ० ४।१।२० ]। अथ यत्रान्यत्पश्यत्यन्यद्विजानाति तदल्यमिति "

- मनआदिश्च प्राणादिश्च सचादिश्च इच्छादिश्च पुण्यादिशवैते पश्च वर्गा इत्येषां पञ्चानां वर्गाणां धर्मौमितात्मज्ञानाहते विनरयत्पात्मसमिधो नित्यत्वेन प्रती- यमान आत्मोपाधियंस्तछ्ठिङकशरीरं हृद्ग्रन्थिरित्युच्यते तत्र यत्पमकाशते चेतन्यं ्ेत्रन इस्युच्यते ज्ञातृज्ञान-ज्ेयानामाविभव -तिरोभावन्नाता स्वयमेवमाविभाव- तिरोभावहीनः स्वयं ज्योतिः साक्षीत्युच्यते। ब्रह्मादिपिपीटिकापर्न्तं सरवपरा- णिबुद्धिष्वविशिष्टतयोपरभ्थमानः स्वपाणिद्खुद्धस्थो यदा तदा कटस्थ इत्युच्यते कुटस्थादुपहितमेदानां सखहूपराभहैतुभत्वा मणिगणे सूजमिव स्पेत्रेष्वनस्यूत- त्वेन यदा प्रकाशत आत्मा तदाऽन्त्यामीत्युच्यते। स्वापाधिषिनिमुंकतः सुवणघन- वद्विज्ञानधनश्िन्मात्स्वभाव आत्मा यदाऽवभासते तदा त्वपदाथैः प्रत्यगातेत्यु- च्यते इति श्रतिभ्यः। व्वेपद-तत्पदयोरमेदेऽपिपदं, सोपाधि-निशूपाधिही- नस्षदात्मत्वात्‌ भय एव मा भगवान्विज्ञापयतु यद्रे मनसा ध्यायति तद्रि बदति। सय एषोऽणिमा एतदात्ममिद « सर्वं ततस्त्य आत्मा। तत्त्वमसि श्वेतकेतो [छां०उ०६।८]। इति क्रभेण नवधोपदेशस्त- त्वमस्यात्मकमहावाक्यस्य ग्रन्थवाहुल्यमयान टिख्यत इति

त्वपदाथौदोपाधिकात्तत्पदाथोदोपाधिकाद्विरक्नषण आकाशावत्सुक्ष्म एव केव- रुषत्तामातोऽतिपदाथः स्वयम्यातिरापमेत्युच्यते त्वेपदाथतत्पदार्थसाम्पं आत्मेत्युच्यते ! इत्यादिश्वुतिभ्यः

अधुना तच्चमस्यात्मकगणेशस्वषूपं वण्यते त्वमेव प्रत्यक्षं तच्वमसी- ति मररवास्यपरतिपादनाथेत्वात्‌ त्वपदार्था नरात्मकस्तत्पदार्था गजात्मकश्च तयोरभेदे ऽसिपदार्थो गणेशाकृतिमयः प्रत्यक्षं त्वमसीति प्रत्यक्षपास्य- प्रामाण्यात्‌ तयथा नरः प्रणवात्मकः सोपाधिव्रह्मात्मकत्वात्‌ स॒ ठव स्वेपदार्थः प्रणवपरसोपाध्यभावात्‌ ओमित्येकाक्षरं ब्रह्मेह सवै तस्योपव्पाषटपानं सवं भरतं भव्यं भविष्यदिति सवेमोडार एव इति श्रुतेः ““ सोपाधिकः स्यात्सवत्र इति स्मृतेः

[8 1

> न~ ~ $ ---=--न

# सवै एव आस्मानो इव्येतत्कलिकातागुदित वहृदारण्यकपुस्तके नास्ति

१२. वि गणश्ञतापिन्यां भर |

सभाप्यमर ) ९,

अपां नारा इति पक्ता पावे नर्पूनवः "| इति श्रुतेः अवुपलक्षितानि पञ्च मतानि प्राघ्वाणि वदमाष्ये शङ््ग- चायदचनात्‌ '` नरा्रातानि तत्वानि '' इतिस्मतेः परणवात्त्वोत्पतिः। सवशाल्सम्प्रतत्वान्‌ नारायणोपनिषदि नागयणनामार्थपतिपादने नराखात। नाराः ता एवायन यस्येति नारायणः प्रणवमयत्वान ) प्रणवापामक्मन्या- भिनां नागपणमन्नात्मकत्वान ` दण्डग्रहणमानण नरो नारायणा भेत्‌ `` | दृति म्मरतः ¦ गाणा ` यस्मादांहूारसम्भतियता वदा यता जगत्‌ "| इति स्मरतेः तवंपदार्थो नराल्मकः तर क्पमनामयतवात्‌ भथ गजश- हदः कथ्यते तत्पदे क्यमत्ताप्रतिपादनायत्वात्‌ समाधिना योगिनो यत्र गच्छन्तीति गः | पस्पाद्धिम्बप्रतिविम्बवत्तया प्रणवान्मकं जगञायत इति जः। गश्वापं जश्च गजः। विश्वकारणत्वान्‌ ` जन्माद्यस्य पतः ` [अर पा०९ सू०२] उति तपामद्रूत्रान्‌ | "' यस्मादाङकरसम्भरतियंता वदा यतो जगत्‌ `| इति गाणेशान्‌ येवं विपरीतो गजञपदाथं आदौ ख्यः पशत्छुषटिः गकारजकारमयत्वात्‌--इति वाच्यम्‌ आदावेव समाधिना योगिनो यत्र गच्छन्तीति फर दशंपित्वा स्वानुकृल शिष्यं कृत्वा पश्वात्तरस्षटपद- दीनां तस्मारसृषटिरुक्ता शिष्यबोधापम्‌ चेव--अननं ब्रह्म, गजशष्दाषटपं (अन्न ब्रह्मेति व्यजानात्‌ अननाद्धयेव खल्विमानि मृतानि जायन्ते” [तै उ० अ०२अ०२ के० ३६ ] इतिश्नतिप्रतिपादितव्रह्मणापपि सव- भृतोत्पत्तिखयकारकतवात्‌ इति वाच्यम्‌ प्राणप्रह्मणि भन्नस्योत्पत्तिरखयवशं- नात्‌। तद्र्नानारण्यकप्रतिपादितब्रह्मणामप्युत्पत्तिख्यकथनान्महावाक्यपर्तिष- द्ब्रह्मजगत्कास्ण निगणेकसम्भवत्वात्‌, तस्मात्परकारणभावाश्च तदेव गणे- शतापिन्याम्‌ ““अपाप्यं चापराप्यं च, भेयं चानेपं च, विकल्पासदिष्णु तत्स- शक्तिकं गजवकतर गञाकारं जगदेवावरुन्धे" इति श्तेः अस्यायमर्थः भधा- प्यं चाप्राप्यं मनोगतिशन्य वश्तपाप्यते तसन्पनोगतिपुक्तत्यात्‌ अत्र वीप्ला हि भग्रहदरिनी कदापि धराप्यत्वाभावात्‌ भन्ञेयं चाज्ञेयं वाण्या वतु मशक्यं वाण्याकयितम्‌, मनोध्येयत्वात्‌ पवैवद्ीप्सा हातिम्पेति विकल्या-

“~ 9 = ~ वणि = “~ ~न = ~ = ककम" ~ न= --

फक, . ग. घ, ह, ण्येन्वात्‌ |

>

९० गणेशाथवडीरष्‌

सहिष्णु विकस्पगन्यम्‌, निगुणत्वात्‌ त्सशक्तिकं, निरूपाधिमायायुक्तत्वात्‌। “'्वेपदाधीदोपाधिकात्तत्पदार्थादोपधिकात्‌'"' इति भ्रुतेस्तत्पदार्थसरक्तिकात्म- कत्वसम्भवात्‌ गजवक्त्रं तत्पदाथमयगणेशवक्तरमात्रत्वाद्रन इव वक्त्रमिति व्युत्पत्ति्षम्भवाच्च गजाकारं जगत्‌ आद्धारात्मकः जगत्सोपापि ब्रह्म जगन्म- यत्वात्‌ तदेव गणेशतापिन्याम्‌ ततश्चोमिति ष्वनिरभृत्तत्स वे गजाकार अनिवंचनीया सेव माया जगद्धीजमित्याह | सेव प्रकृतिरिति गणेश इति प्रधान- मिति माया शबरमिति च'इति श्रतेः। गजाकारोह्गर प्रतिपादनात्तदेष जनग्‌- न्मयलवाद्धिम्बप्तिषिम्बवद्रजशष्दाष्पव्रह्मणो गजाकारोङ्रोत्पत्तिदशैनाद्रन- स्याकार इवाकारो यस्येति व्यु्त्तिसम्भवात्ाक्षाद्रनमयाभावात्‌ गजाकारश्रु- तिपरतिपादनाज्च एवावरुन्धे गजाकारं जगददुत्पत्नमादो यदाधारं मध्येऽन्ते यन्मयपित्यथः, अवरोधनाधसम्भवात्‌ इतिगजशब्दाख्यतत्पदाथक्यप्रतिपादः नमू, श्चुतिप्रमाणत्वात्‌। नर-गजयोरमेदे ऽसिपदात्मको गणेशदेहः सपृणं स्तत. मस्यात्पकः; प्रत्यक्षमधुनापि सावयवत्वात्‌। सोपाधिनरस्त्वेपदाथीत्मको गणेन- देहः, पादादिकण्टपयंन्तं नराकृतिमयगणेशदेह त्वात्‌, सापापिनिकृष्टत्वादधमाढ्- मित्यथः। निरूपाधिगजस्तत्वदाथीत्मको गणेशदेहः, कण्डादि मस्तकपयेन्तगजा- कृतिमयगणेशदेहत्वात्‌ | निरुपाधिषवोकृष्टत्वाहुत्तमाङ्पित्यथः। तयोयेगि ऽ- सिपदाथमयो गणेशदेहः, सम्पणेपादादिमस्तकपयन्तप्रतिपादनतात्‌। बह्मगणे- शयोरभेदः तः तत्रातिम्पाप्यत्याप्रिदोपाषरम्भवः, सामान्यानुमानसम्भवत्‌ तद्रतस्दोपनिराफरणपामथ्यौदत्र न्ये सर्वत्रैव दोषासम्भवात्‌ भत्र सिद्व उद्धिुक्तोऽपि प्रतिपादितः पश्चवित्तवृत्तिमयी बुद्धिस्तद्धषविषादादिमेो रपदा सिद्धिः, "योगश्ित्तवृत्तिनिरोधः'” [पा० २] इति पातञ्चरप्रत्रात्‌ एव सम्पणेतच्वमस्यात्मकं गणश प्रतिपा अधना तपद-तत्पदासि. पदमिन्नमावशोधनार्थं ग्रन्थारम्भः क्रियते तत्न तंपदशोधनाथेमाह-

त्‌ > £ ^

त्वमव कव कताम ` त्वमिति त्वमेव तक््वमतिमयः सन्‌ त्वेपदाथत्पवहारषत्तापधारकः, प्रणवांशमयत्वात्‌ केवरं कतीसि केव यथातथाऽव्यक्तादिस्थुलूदेहपयन्तं

जगननिमाणकारकः, ओड्ारात्तत्वोत्पत्तिदशेनात्‌ तथापि तद्रावगुन्यो बिम्ब प्रतिबिम्बवदोङ्ारमयः, केवरपद ग्रहइणत्‌ तद्रत्‌-

गर घ्र° इर ०हणल्वात्‌

स्भष्यम्‌ |

1.4 ॥ि त्व मव्‌ कव वधताम जगत्पारुकोऽ्मि, नाम-षप-कमभदतय। सवस्यकमानमगकृतिमाग्रदः त्वात्‌ तद्त्‌

समेव केवरं हतामि प्राकरृतरुपप्रवर्तकतयात एवं त्वेपदायं केदन्मिति पदेन तदृपाधिरीनतया ग्ाधपिनरा तलदाधन्ञो. धनाथमाह-- 8 ® -, रवमेव संवे खलखिदं ब्रह्मामि सन्‌ ततपदाथत्पवहागसत्ताप्रधारकः, सपाधिवजितांगमयत्यान्‌ सवं बल्विदं ब्रह्मासीति सवेमिदमेङारमयं जगत्‌ खन नानोपाधिसंशयदीनम कमिति समेव तत्वमसिमयः, सदव ब्रह्मकेयभावप्रतिरादनत्वात्‌ बद्माषि त्पदा्थमपत्वात्‌ '' सवं खन्विदं ब्रह्म तलसानिति आन्त उपासीत" इति श्रतेः अत्र शान्त उपासीतेति सर्वापाधिभावम्रनाहत्य व्रह्मकयमावप्रतिषादन- स्वात्‌ तत्पदार्थप्रतिपादकमिदं महाकात्यं, तज्ञसानिति सवंकारणप्रतिपाद- फलत्वात्‌ एवं तत्पदायं ब्रह्मासीति वचनत्तापथ्याच्छोधपित्वाऽ्िपदशोधना- थमाह --

से पाक्षादासमाऽसि निलयम्‌ त्वमिति साक्षादात्मासि नित्यमिति कार्य॑कारणेक्यमावत्वादात्मनः सातत्य- गमनं नित्यम्‌, सवामिदमयत्वात्‌। सपदा्थान्पा, तदभिन्नतात्‌ तत्पदार्थात्मा, तदभिन्रत्वात्‌ एवं यदन्मनोवाणीमयं तदधीनं ततर तत्तदभिन्नतया तदात्मा तदापि तत्तदुपाधथिभावहीनत्वानित्यमिति पदंन कायं कारणम्‌, आत्मनि सर्वाख्याभावात्‌ इति अधिदेवतप्रतिपादकः प्रथमः खण्डः एवं त्वेपदा्थं ततपदधमसिपदाय शोधपित्वा तत्तत्पदाथमपं गणेशं प्रतिपाद्य एतत्पमाणा्थं स्वपरति््ञा पदर्यन्नाह

[ # ऋतं वस्मि सयं वसि २॥ ऋतमिति। ्तमप्रतात्मकामुरभावामिमानशन्पे, यथायेगण शाभक्तयभिमान-

हीनभाषणत्वात्‌ यथवेदानुमवप्रतिपादनत्वा्न वीति कथयामीति सत्य- मिति सदा देश-कार-वस्तु-निमिततेषु विनश्यतु यदविनाशि तत्सत्यमू

१२ गणेशाथ्वश्ीरषम्‌

सवंबाधहीनत्वात्‌ शिव-विष्ण्वादिनानाग्रह्मपरतिपादनात्मकदेहषु गणेशदेहः सम्पणं ब्रदयद्यभादमयः, महावाक्यमयनर-गजमेदकृतिधारकत्वात्‌ इदं सत्य- मविनाशीति वचि कथयामि इति स्वपरतिश्नात्मकः द्वितीयः खण्डः २॥

एवं स्वप्रतिन्नां ्त्यभाषणातिमिकां प्रदश्ये कत-सत्यभाषिणं गणेशो रक्षति सदा. यथायंस्वमक्तिटष्यत्वात्‌ तदधीनो भवति तदेव प्रकटयन्नाह

अव तं माम्‌ अव वक्तारम्‌ अव श्रोतारम्‌

अव दातारम्‌ अव धातारम्‌। अवानूचानमव शिष्यम्‌

जव पात्तात््‌ अव पुरस्तात अवोत्तरात्तात्‌

जव दकषिणात्तात्र जव चोध्वात्तात्र अवाधरात्तात्‌

सवतो मां पाहि पाहि समन्तात्‌ ३॥

अवेति त्वे पाक्नात्पत्यक्षं तच्वमस्पात्मकः, अतो मामव फत-सत्यभा- पिणं धमाध-काम-मोक्ष-ब्ह्ममावार्थिने मां नामाविप्रसगदायाद्रक्षेति स्वप्रति ज्ञापाटको भव, भक्ताधीनत्वात्‌ अवेति भत्र अव त्वं माम्‌ अव वक्तारम्‌ इत्यादिपदेषु सन्धिराषः एवे सवत्र ज्ञातव्यम्‌ बदेच्छायाः प्रमाणत्वात्‌ वक्तारं मां त्वदरपप्रतिपादकं तदनुष्टानफखवक्तारं यथाथंप्रदो भव, गदीयक्र- तफरश्चतिभोगपरदत्वात्‌ श्रोतारं मां मत्कृताथवशीषादित्वरस्तुतियथार्थपाठ- कनानाजनपरनायं तच्छरवणकर्तारमव, यथाथेश्नोतृप्रियत्वात्‌ दातारं अथवं- रीषांदित्वहुपासनदातारं मामव, यथाऽथवङीषपरम्परासम्प्रदायपरवतकपिय- त्वात्‌ | धातार स्व्िपकर्मोपासन-ज्ञानयोगसाधनसष्टारं मामव, यथाथसाधन- प्रियत्वात्‌ अनूचानं तत्पियान्यषिपरोक्तमागभक्तं कदाचित्‌ भ्रान्ततया सश- ययुक्त-तत्सशयनाशकारकं माग्रव, स्वभक्तश्रानितनारकप्मियत्वात्‌ शिष्यम्‌, मद्धद्धिस्थेन त्वयोपदिष्टत्वात्‌ ज्नानशिक्षाशीरं मामव, स्वरिष्यप्रियत्वात्‌ पथात्तात्‌ त्वद्रकतिशीटनाडकनानापिरेभ्यो मदृष्ठभागदिक्स्थितेभ्यो मामव, स्वभक्तान्नातविप्रनाशकत्वात्‌। तद्रप्पुरस्ताद्रिपरेभ्यो मामव इति तद्हुत्तरदक्षि णोध्वाधरा न्ञातत्याः दशञदिग्रक्षणप्रा्थताप्रतिपादकत्वादे काथः सवतो विदि- मान्तरबा्ञादिनानास्थानस्थितविप्रेभ्यो मां पाहि पाहि आदराद्रीप्सा न्ताह्रदमाण्डान्तरगतभयात्पाहीति भावः इति तीयः खण्डः

पुरक पथात्‌ ` मृठे पठन्तः दृश्यते परं नैत्रत्पाषे सर्वरष्वाद््पुस्तने ! मृत्रायिनं ' इति वतैते तसामाैकमेवोति प्रतिभाति

^ ~

समाभ्यप्‌

एवं ऋत-सत्यशीररक्षणान्मकप्रापेनां विधाप हृदस्य दद्रिःपरवुद्धिवासकः नानाकषिद्िपदपकं गणेश प्ापयन्राद-

सं॑बाडयस्तवं चिन्मयस्वमानन्द्मयस्ं ब्रह्मयम्तं सबिदानन्दाितीयोऽमि चं प्रव्क्षब्रह्मामि सं ज्ञा- नमयो विन्नानमयोऽमि

स्वमिति भत्र ` सत्य ज्ञानमनन्तं ब्रह्म ¦ यौ वेद निहित महार्थां परमे व्योमन्‌ ' | तै व० २५अ० १] इतिमहादाक्यप्रतिपादकश्रुत्प्थं प्रनिपादयति। निहिन गृहायामिति, हृदवस्थितम्रह्मत्वात्‌ ! बाङ्ययः. वाणीकथितनामड्पमयत्वात्‌। (एषां एथिवी रसः| एयिष्या आपोऽपामोषधयम्तासां पुरुषस्तस्य वाक्‌ '' इति श्रुतेः तं चिन्मयः. नामस्पाहङकतियुक्ता जीवः, तद्धोगकृतत्वात्‌ “स एव इह प्रविष्ट आनलप्रभ्या यथाक्षरः पुरे ऽवहित. स्याद्विचम्मगो वा विश्वम्मरकुखये। परयत्यकृत्प्नो हि सः प्राणमेव प्राणो ताम भवति वदन्वाक्‌ पदरयश्चष्ठः गुणवत मन्वानो मनस्तान्यस्येनानि कर्मनामान्येव याऽत एकेकयुपास्तेन वेदाङ्रछ्नो घ्वषाऽत एककेन भवति आत्मेन्पेदोपाषीत भत्र हेते वं एकं भवति तदेतत्पदनीयमस्य सवस्य यदयमात्माऽनेन घ्तत्सवं वद यथाह वै पदे- मानुविन्देदेवं कीर्ति: शोकं विन्दते एषं ठेद ' इति .तन्पषटा तदेवानुमाविशत्‌ इत्यादिश्रुतिभ्यः प्वमानन्द्मय-वाङ्य-पकृतिमय-चिन्मय-पुरुषमयस्ताभ्यां दृष्ट आनन्दः सुपृप्त्यवस्थातमकरन्वन्मयः, पञ्चकोशबीनत्वात्‌ आनन्दो ब्रह्मेति ध्यानात्‌ [ते प०३ अ० ६] इति श्रतेः | त्व ब्रह्ममयः, षाह्प्रय-चिन्मयानन्दमयेक्पात्मकत्वात्‌ षदा सत्यपदात्मकत्वाच्च एतेषां समदायायक्यमावप्रतिपादनाधत्वान्महावाक्यात्पकमाह-- तं सदिदानन्दद्वि- तीयोऽसि इति। सत्‌ प्रकृतिभावदोषहीनत्वात, चित्‌ चेतन्यात्मकत्वात्‌, भनन्द भासमन्ताश्यवस्थानन्दात्पकत्वात्‌, अद्वितीयः सचिदानन्दभेदशुन्यत्वादिति हृदं महावाक्यं गोणं पोडशमहादाक्षयपरामाण्यात्‌ चत्वारि महावाक्यानि इृहयानि, तवमस्पादीनि केदरुपोगप्रतिपादनवेदान्तसीमामतत्वात्‌ भ- नन्ते ब्रह्मेति प्रतिपादयन्नाह त्वमिति देहसैरीपन्यायवत्सतःयन्नानोभया- मेद मययुभयप्रकाशकतन्मध्यप्रतिपादनत्वात्‌ त्वे परत्यक्षं ब्रह्मापि, चि- न्तामणिनामा, चित्तप्रकाशकत्वात्‌ प्रत्यक्षं हयवस्थिते तवां परयामीति स्वानु-

! स्ञ० 7१ प१ इर ण्दयिनं च्‌) घर भर्गन्त

१४ गणेशथर्वशीषम्‌

भवपरदशनात्‌ “‹ चिति स्परतो '" इति पातुपाडत्‌ इदितो नुम्‌ '" इति पाणिनिष्रूजाचिन्तायां स्मृत्यां मणिरिव तत्मकाञकः स्ेह्वस्थितं ब्रह्म त्वमेवेति भावः। एवे सत्यं ब्रह्म गहायां निहिते प्रतिपादितम्‌। ^“ द्वे वाव त्र ह्मणो पे गरतं चैवाप्रते मत्यं चाग्रं स्थितं यच्च सच्च त्यञ्च'' इति श्रुते। “सच्च त्यश्च तयोर्योगि सत्यं ब्रह्म''इति श्रतेः। एवं ज्ञानं ब्रह्मेति प्रतिपादयन्नाह ठं ज्ञानमयः सचिदानन्दाद्वितीयात्मकसत्यव्रह्मणोऽभिन्नः सदा निर्विकल्पात्मक- त्वात्सदेकमयत्वात्सत्यब्रह्मणि सचिदानन्दाद्वितीयेषु खस्वपन्नानप्रदतात्‌ ङ्ञा' अवबोधन इति धातुपाातस्वयं स्तः, स्पस्य ज्ञात्रभावात्‌। जञानेन ज्ञायते सवं ज्ञानं केन ज्ञायते ज्ञानान्परज्ञानाभावादिति विज्ञानमयोऽसि सवज्नभवें त्यक्त्वा स्वमरहिन्नि स्थितोऽसि, केवलज्ञानब्रह्ममयत्वात्‌ हि विज्नातुर्विज्नाते- विपरिरोपो विधते, अविनाशित्वात्‌। “न तन सूर्यौ भत्ति चन्द्रतारकंनेमा विचुतो भान्ति कृतोऽयमग्निः तमेव भान्तमनुभाति सवं तस्य भासा सषेमि- दं विभाति इति श्रतेः अनन्तं ब्रह्म सत्यज्ञानेकयात्मकमास्मस्वषटपं हदि तत्वमस्यास्मकार्थपरतिपादकमहावाक्यात्सत्यं, त्वम्पदार्थमयत्वात्‌ तज्ज्ञानं त- त्पदाथमयत्वादनन्त पसिपदार्थमयतघ्िविधपदपेक्यातमकब्रह्मपरतिपादनाथंतात्‌। निहितं गुहायां गुहा बद्धिस्तस्यां निहितम्‌, हचवस्थितवद्िपतित्वात्‌ पञ्च. वित्तव्यापारहषषिषादसमभावयक्ततत्तद्यापारसिद्धिपरदिद्विपतित्वाद्रणेगो हय- वस्थितः “'घत्यं ज्ञानमनन्त ब्रह्म" इति श्रत्यनुभवेक्यात्मगणेरात्वात्‌ | परमे व्योमन्निति दहरोपासनार्थं तदेव कथ्यते “अथ यदिदिमस्मिन्ब्रहमपुरे दहरं पण्ड- रीक वेश्म दहरोऽस्मिननन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्ट्यम्‌। तद्वाव विजिज्ञा- सितव्यं ब्रयाद्यावान्वा अयमाकाशस्तावानेषोऽन्तहृदय आकाश उभे अ- स्मिन्चावाप्रथिवी अन्तरेव समाहिते एष आत्मा भपहतपाप्मा विजरो विभृत्यु- विशोको रिजिषत्सोऽपिपासः सत्यकामः सत्यसङ्ल्पः वा अयं पुरुषः पवा स॒ एषु पुरिशयः इत्यादि श्रुतिभ्यः स्वहटाकाशस्थितत्वात्‌ अन्न तवं प्यक ब्रह्मासीति प्रतिपादनात्‌ हचयवस्थितगणेरां ग्राह्यः परत्यक्षं तच्वमसीति प्रथमं प्रतिपाच पुनः परत्यक्षं ब्रह्मास्ीति पनशक्तिनिवारणत्वात्‌। च-एवं संह्द्मादि- वणेनं पणं ब्रह्मपतिपादकं सदेव सोम्येदमग्र आसीत्‌ "' इत्यादिश्चतिपामा- ए्यात्‌-इति वाच्यम्‌ प्रत्यक्षं तत्वमक्षीत्यत्न मयटूपत्ययाभावात्सपर्णं ब्रह्मा मरतिपा् पुनस्त्वे वाठ्ययादिमयटूपत्यययुक्तत्वाद्रोण ब्रहमवणेनमग्रेव मयड़ीनयु- ततप्रतिपादनत्वात्‌ इस्यध्यात्मपरतिपादकश्वतुर्थः खण्डः ४॥

जा मनना (नम ~ 9 -- ~ ~

- = = 9-क

क्षर ण्तसदेक्यम० सन गण्घर्ड० प्दुहानं) : गण डर सर्वब्ह्मा०

सभाष्यप्‌ ¦ 4 एव हृद्वस्पित गणेखं प्रतिपाचाव्याकृतव्रह्मात्मकः प्रतिपाद यन्नाह

सर्म जगदिदं चत्तो जायते म्व जगदिदं वत्तस्िष्ठ-

ति मवं जगदिदं खयि खयमेष्यति पष जगदिटं

खयि प्रत्येति खे भ्रमिरापाऽनोऽनिखा नभः। ठं

चारि वाक्पदानि

स्वपिति सवं जगदिदं तत्तो जायत इति न्वत्ताऽन्पाकृतात्यन इदं ज- गज्ञायने उपवस्यामयव्याकृतत्वात्‌। तदवाड्ारात्पक गणेश प्रतिपादनतवान्‌ गगेशतापिन्याम्‌ "' ततश्चोमिति ध्वनिरभन्‌ वे गजाकारो <नि्वचनीपा मौव मापा लगद्धीजमित्याह सेव प्रकृतिरिति गणेश इति प्रधानपिति मापाञ्यब- पिति च" इति श्रतेः) ' भमिन्काप्नर ब्रह्येदं सवं व्रद्म'' इति श्रतेः गा- गेशे पार्वत्या तपः कतं तस्ये वरदनाधमागतो गगररश्चोद्मगन्यकः तद्रुपधा- रकत्वात्‌ त्था

मर५ नारायणमुन्बा दरिण चं जिवाननः। वामे ब्रह्ममुखोऽनन्ते पञ्मासनगता विभुः "` इति स्यरतः।

ब्रह्म-विष्णु-हद्रात्मानोऽकारोकारमकाराः.कण्डाधस्तदे क्थभावमयत्वात्‌। शे- वे शिवेन शिररच्छेदः कृतः शक्तिपुत्रस्प, जीवात्मकल्वात्‌ गणेशा विभोवहीनत्वाच। तत्र पुन्गजमस्तकमानीय सजीवकरणे ब्रह्मविष्ण॒महेरेरोङ्ारावाहनं यदा कृतं त- दा गणेशाविभावदशनात्‌ देवीभागवतेऽप्येवे वणनलताद्रणेशस्य भडूरजगदा- त्मकत्वात्‌ | शिवपुराणेऽपि गणेशावतारव्णन आवाहनदशंनाच्छिवेक्यपतिषाद- नपुराणप्रतिज्ञारप्षणान्च। चेवं शिव-विष्ण्वादय ओङ्कारात्मकास्तसतन्पाहासम्य- शरुतिस्पृतिप्रतिपादनत्वादिति वाच्यम्‌| तामस-साच्िकादिस्वस्वेकगुणमयदेहष- सुरत्वात्‌ सवेसारनि्णयग्रन्थे प्रया प्रतिपादितमनत्र लिख्यते, ग्रन्थबाहुल्यभ- यात्‌ तद्त्सषं जगदिद तत्तस्तिष्ठति) स्वस्वकमानुकृरपारनभावधारकत्वात्‌ (तद्रस्खये तयि लपमेष्यति, कस्पान्तमयत्वात्‌ तद्रप्सवं जगदिदं तपि प्रत्येति, प्राकृतर्ये गणसाभ्यमयलतवात्‌ तय्येत्य सदेव अग्र भीत्‌ ' इति श्रुतिपामाण्यात्‌ | भूपररापोऽनलोऽनिखो नभः, स्थर-दकष्म-समपञ्चमृतमयप- णवत्वात्‌ `" अस्यात्मन आकाशः सभूतः '' इति श्रुतेः प्रणवपिशिषटात्पनः पञ्चभृतोत्पत्तिपरतिपादनलत्वात्‌ तव चत्वारि वाक्यदानि। परा-पर्यन्ती-पध्यमा-

~.

1 ~ -न >~ ~ + नन ~ -----~ ~

~~ ------------~--- ~ -, -------~~ -----------^~~-- “~ = ~न

खण०्ग० घण हण सवपित रखम०्ग० प्रः ०व्रणत्‌ अ+।

१६. गणशाथवशीषम्‌

वेखर्यश्वतस्ो वावस्तवच्छराससेमवधर्माधमेसमज्ञानवोधमयत्वात्‌ सयदि धप्रेरभ्याहितस्य एथग्धूमा पिनिश्वरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्व- सितमेतचदगवेदो यज्ैदः सामवेदोऽथवांङ्खिरस इतिहासः पुराणं विचा उपनि- षदः श्चोकाः सूत्राण्यनव्याखूयातान्पस्येवेतानि सर्वाणि निःश्वसितानि इति श्तेः प्रणवनिःश्वासमयेदादित्वात्‌ भोद्ारपभवा वेदाः "” इति स्मृतेः इत्यधिदैवतवणनात्मकः पथमः खण्डः ५॥

एवमव्याकृतमयं गणेश प्रतिपाच सवेजनमृखाधारस्थिति प्रतिपादयन्नाह |

त्वं गुणत्रयातीतः समवस्थात्रयातीतः। तं देह्रयातीतः। तवे काट्रयातीतः तं मलाधारस्थितोऽपि नियम्‌ त्वं शक्तित्रयात्मकः वां योगिनो ध्यायन्ति नित्यम्‌ ब्रह्मा वं विष्णस्वं श्रस्वमिन्द्रस्वमिस्वं वायस्वं पर्यस्तं चनद्रमास्वं ब्रह्म मृभवःसखरोम्‌

त्वमिति सव गुणत्रयातीतो नानाजनदेहमरखाधारः स्थितः संछिगुणदोष- पठृत्तिपकाशाज्ञानवनितो सिद्चक्रस्थराजस-नाभमिचक्रस्थसाच्िक-टक्वक्रस्थ तामस्मावहीनत्वाश्रिगुणमूखाधारमयः, प्रणवमयत्वात्‌ त्वमवस्थात्रयातीत जाप्रःस्वपरषुषुप्त्यवस्थामावदीनत्वात्‌ खं देदनयातीतः, स्थल-एकष्मानन्ददेहः षट्मावहीनत्वात्‌ त्वं कालत्रयातीतः, उत्यत्ति-स्थिति-रुयकारभावहीनत्वात्‌ त्वं मरखाधारस्थितोऽपि नित्यम्‌ गुदचक्र प्रणवमयं तत्र स्थितः, सवंचक्र ग्रखाधारमयत्वात्‌ गरखाधारसन्नाख्य, सदाखण्डस्वानन्दघनत्वात्‌ नित्पं त्रिगु णभावर्वाजितत्वान्च रक्तिनयात्मकफः जगहदुत्पत्ति-स्थिति-ख्यतनिविधशः क्तयाधारार्मकलत्वात्‌ त्वां योगिनो ध्यायन्ति नित्यम्‌ सारमौनन्दत्रह्येकर समाधिना कृत्वा जीवन्पुक्ततया देहपारष्यभोगपरतीक्षका योगिनघ्ेगुण्पा त्मकं त्वां नित्यमग्रतात्मकत्वाद्व्वायन्ति, स्वदेहग्खधारयक्रस्थध्यानघ्ररभ त्वात्‌ स्वं ब्रह्मा जगस्सषटिनिर्माणकता, रजोविश्चिष्टपवणत्वात्‌ तं विष्णु नमत्पारकः, सत््वदि शिष्टत्वात्‌ त्वं शुद्रो जगस्सहारकः, तमोविशिष्टत्वाब्‌ त्वमिन्द्रबिधुवनेषयभोक्ता, पररमेभ्वयेपिशिष्त्वात्‌ त्वमभनिः स्ैयज्नभोक्ता

१० गणधर इ० ०्कृहूशक्र०२ कर एर गर धरण इ० ्तमानं ब्र०

सम्यम्‌ | शि

स्ेदेवगुखतृप्रिकारकविशिषटत्वान त्व वायुः सवप्राणम्रतमवजनएाणप्वर-स्या- पनात््रमणविरिषटत्वात्‌ ! त्व सयं उदयास्न-दिवम-गत्रिप्रकाशकः. सवजनकम. प्रयतंक विशिष्टत्वात्‌ त्वं चन्द्रमाः सवेोर्षाधज्ीवनात्मकः, जमदनमयविशिषट- त्वात्‌ ब्रह्मादिचन्द्रपयन्तानापष्टानां स्वस्वन्पापारप्रवतेकात्यकः श्रुतया रिख्यन्ते, सवप्रसिद्धत्वात्‌ ! एतदन्त्ग तदेवदेवेश्वर। ज्ञातत्या, अषटविशिष्टमणेस्- प्रतिपादनत्वाह्िचारतदन्तगतसम्भवाञ्च। त्वे ब्रह्म सवजनवुद्िस्थजीवमयो, ना- नास्वभवप्रकृतिभोक्तुविशिष्टत्वात ¦ भः मरकस्तवमव. तरद्िशिष्टत्वत्‌ भुवः भुवर्खोकम्त्वमेव, तद्विशिष्टत्वात्‌ म्बः स्वोकस्त्वमेव. ता्रिशिष्टतवात्‌ प्रणवश्त्वमेव, सवप्रखाधारचक्रस्थितविश्वचारकत्वात्‌ | इन्य्पात्यप्रकाशक्ः षष्ठः खण्डः £|

एवं सापिदैवताध्यात्यप्रकाग्युक्ततच्छमम्यात्मकं प्रणवात्पक गणश प्रति पाच्च तदनुभवप्रकाशकगणशविचां प्रकटयन्नाह--

गणादि पषेमुचायं वणारीम्तद्ननतरम्‌

जनुर्वागः परतरः अर्धन्दुखमितम

तारेण रुदम्‌ एतत्तव मनुस्वरूपम्‌

गकारः पर्वरूपम्‌ अकार मध्यमरूपम्‌

अनुस्वागश्वान्यरूपम विन्दुरुत्तररूपम्‌

नादः मन्धानम्‌ सर हिता सन्धिः

मेषा गणेशविद्या गणक ऋषिः

निचुद्रायत्रीछन्दः गणपतिदेवता गरं

गणादि पिति परव प्रथमं गणादिं गकारं. गणराब्दादिमरवत्वात्‌। उश्षा-

धं स्वगुखेनोक्चारणं कृतवति तदनन्तरं वणौदिः। वणां अक्षराणि तदादिरका- रः, तस्य भादौ कथितत्वात्‌ तस्मादकारात्परतरोऽनुस्वारः। गकार आदिस्त-

स्यात्परा ऽकारस्तस्माप्परोऽनुस्वारः परतरः कीटशो ऽनुस्वारः भर्भन्दुरुमितः, सातुनामिकत्वात्‌ एवमेकाक्षरमन्रात्मि्छा विचा प्रतिपा पशक्तिकमन्न प्र-

वोन

^ अभ्रे ` वरणा अक्षरस्तददिग्कासकागादवणकायलतात्‌ उति सवस्वद्रपृम्नकषृ रमयत बत्प्राणादकावात्‌ प्रानात्‌)

१० ०अन्तह्‌०।

१८ गणेशाथव्ीषम्‌

कटयन्नाह तारेणेति तारण प्रणवेन *ऋद्ध युक्तम्‌ प्रणवयुकतेकाक्षरमन्र- त्वात्‌ तजा प्रणवयुच्चायं पश्चादेकाक्षरो्चारणम्‌ आदो परकृतिमुश्ायं पश्वात्पुरूष उश्यते ' इति सप्तेः रुद्रयामले एकाक्षरगणेशञकवचे मग्रोद्धा- रः कृतः | तत्र प्रणवस्य शक्तित्वप्रतिपादनात्‌ तथथा गं बीज शक्तिरो- ङारः सवेकामाथेसिद्धये” इति तव गणेशस्य मनुस्वरूपं मन्नस्वषटपमेतत्‌, सवेसिद्धिपदगणेशानुभवप्रकाराकसामथ्येयुक्तत्वात्‌ एवं "गणादिं पवगु्ाये' इत्यादि- "तारेण अद्ध" इत्यन्तेन सङ्कृतश्रु्तिवाक्यप्रतिपादितमश्न जना ज्ञास्यन्ति, मन्दब्ुद्धित्वात्‌ तदर्थं स्वयमेव सुरभतया तदेवाह गकार इति। पवैङूपं आदिप्राक्तषटप गकारः , मध्यमषटप भकारः , अन्त्यषटप अनुस्वारः,उत्त- रङपं अनुस्वारोत्तरशूपं बिन्दुः, सानुनासिकाःमकत्वात्‌ तारशब्दस्तु वण्यते, स्फुटत्वात्‌ एतेषां भिन्नानां गकारादिचतुणा सन्धानमेकीकर- णसाधनं नादः, नादप्रेरितेकभावोचारणयोग्यसामथ्यात्‌ एतेषां नादपेरिता- नां सन्धिः सम्मीलनं सहिता, यथाक्रमोचचारणेक्यभावप्रकाशकत्वात्‌ पा ग- णादि पुवेयु्ायं " इत्यादि-' तारेण ऋद्धं ` इत्यन्तेन पूर्व प्रतिपादिता सै- पाऽधुना-' गकारः पूवंशटपं ' हत्यादि-' सहिता सन्धिः" इत्यन्तेन परतिपादित- त्वात्‌ गणेशविद्या गणेशज्नानप्रदा, मन्रात्मकगणेशपर्तिमयनपस्य गणेशसन्तु- एटिकारकत्वात्‌ विद्‌ ज्ञाने इति धातुसामर्थ्यात्‌ एकाक्षरमनच्रस्तत्वमस्यात्मक- गणेशमयः प्रतिपादितः यत्रस्थमन्रपूजनस्य सवेसिद्धिप्रदत्वान्मच्रमयमरतैः सवेशाच्रपरतिपादितत्वा्च तनत्रोडारयुक्त ओङ्कारशक्तिविहारजगन्मयप्रतिपादि- तत्वात्‌ पूर्वाक्ततत्त्वमस्यात्मकोऽङ्रात्मकद्विविधसामथ्यंगुक्तत्वे मश्रस्य प्र तिपादितम्‌, तहु पास्तनस्य परत्यक्षगणेशसमत्वात्‌ गणक ऋषिः अत्रष्पादिन्या- सा मभ्रशाघ्नोक्ता ग्राद्याः, तस्य पेदोपाङ्गत्वात्‌ तचथा अस्यैकाक्षरगणप- तिमनच्रस्य, गणक ऋषिः, निचृद्रापत्री छन्दः, गणपतिर्देवता, गं बीजम्‌, शक्तिः, गणपतिपीत्प्थं घकछाभीषटसिद्धश्चं जपे विनियोगः। गणकक्षये नमः शिरति। निचुद्रायत्रीछन्दसे नमो मुखे। गणपतिदेवताये न॑मो हदये ग॑- बीजाय नयः गुह्ये शक्तये नमः पादयोः भथ षडद्न्यासः। गां अङ्टाभ्पा नमः। गीं तजेनीभ्यां नमः। गृ मध्यमाभ्यां नमः| गै अनामिकाभ्यां नमः। गों कनिष्टिकाभ्यां नमः। गः करतर-करण्षठाभ्यां

~>.

% ~~~ ~~~ - ~ ~" ---भ

~

# अश्र सवैश्ापि रुद्रम्‌ ° इति इदार्नतिनानां केषांचित्‌ वैदिकानां पाठः | अभस्सेक एव |

~~ = ~ ~ 1 ~ ~ ~--------~~~ ~~" ^ = 9

१7० इ० ०मिक्रत्रा? |

पभाष्पप्‌ ¦ °

| एव हृदषादिन्यामः कत्‌-प ईनि कतपाण पान त्वा मानष; पञ्चोपचार प्रलयव तचधा ¦ परथिन्धन्मने ममेभराय गन्धं *"खप्पयापि आकाशात्मने ग्णशाय पष्प षः ; +यपवास- समने गणेशाय धप ष० तेजात्मने गणेशाय ९५ म०) +“ अयता शमने गणशाय नवे सम्रपयामि इति परञ्चमतत्रीनातमकष्ञापसागपमं मानी एना कथ्यतं इति संक्षपः सवं मन्रहाक्चोक्तविधिवत्कायम्‌, शपि द्विपरदत्वात्‌ इनि गणेशविद्यान्मका्थप्रतिपादकः; सप्रमः खण्डः

एवं गणेहाविच्या प्रतिपाद गणेगगापत्रीपनर एकगपन्नाह -- टन विद्म 4 एकटन्ताय विग्रहं ककरतण्डाय धीमरि दन्ती त्री दन्ती प्रचोदयात एकदन्तायेति ¦ पकदन्ताप एकडब्दारूया पाया दन्न सर्दण्यो गपि- क; तयोपीग एकदन्तः तस्ये पिबरे जानीपरं ; मदा सवप्रष्त्वाव ¦ तदैव मोद्ररे। '" एकशन्दातिपिका प्राया वग्या- ममृदट्म, प्रान्तं मोहद पर्ण नानाखरात्मके किर दन्तः मत्ताधरस्ततर पाया चारक उच्यते) ति्बेन मोहगुक्तश्च स्वय स्वानन्दगा भवेन्‌ मापा भ्रान्तमयी प्राक्ता सत्ता चारक उच्यते|

तोर्पाग गणेशऽपमेकदन्तः प्रकौतितः॥ '" इति

वक्रतुण्डाय जगत्सवंजनसाधारणं, मनोवाणीमयन्वात्‌ तस्माद्रकमात्प्पं १वाणीहानन्वात्तदेव मुखे पस्य वृक्रतुण्डा नगन्मर्पकण्डाध आत्मात्पक- स्तकत्वात्तस्मे तथ्या परद्ररे

* अच कल्पयाति यक्तपिति प्रतमाति | मपपेणं तु प्रणक्षतपा अ्वेपाणस्थोपचाग्स्यैव धिति मानमस्य अतः कल्पयापीनयेन युक्तम ¦ अन्यत्रापि मानसपन्नामां ^ प्राथिस्यात्मने गन्धं ^ ्पयामि हति रर्यत इति दिन्‌ |

अन ` तैतभात्मने ` इति पाठः मापोयानित्ति माति |

-=---~ ~~~ ~= ~~ [वि पि 1

~~ ~ न= ~ - ~ ~" ~ ~~~

११० 3“ सं सत्ोतने गणेशे सर्वोपचासन्‌ ताम्बर दाक्षणा -पन्तरपुष्पं समपयामि पिके इण सेपयागनिति नस्ति. छ. १.५. इः, ण्पेणतान्मानि० 3 केन क्न ग" पर देन्ति; १०. दक, °म्प्रयेः कण

५० गणेशाथवं शीषम्‌

"* जिम्ब मायायतं वक्र मोहितं सिद्धि-बदिगम्‌ त्राव हन्ति तुण्डेन तेनायं वक्रतण्डकः | माया सुखं मोहयत तस्माद्रक्रमिति स्परतम्‌ | परं ब्रह्म तयोर्योगि वक्रतुण्डोऽपमुच्यते कण्ठाधा मायया युक्तो मस्तक ब्रह्मवाचकम्‌ | वक्राख्यं तस्य विप्रे तेनायं वक्रतुण्डकः "' इति धौमहि ध्यायेम इति। तमो दन्ती प्रचोदयात्‌ तद्रद्मात्मको दन्ती द- न्तोऽस्यास्तीति स्ेसत्तात्मकलत्वात्‌ स्वभक्तपे प्रचोदयात्‌ प्रयत, बुद्धिपति- त्वात्‌ अयं गायतीमन्तरो ऽपि सर्व॑सिद्धिपदायकः गणेशः गायके त्रायतीति व्युत्पत्ति सात्‌ इति गायत्रीमरन्रप्रतिपादनात्मको ऽटमः खण्डः एवमादौ नाममच्र मभ्य एकाक्षरमश्नमन्ते गायत्रीमननं इति निविधं मरते प्रतिपाद्य तद्धचानाथमाह-

एकदन्तं चतुहस्तं पाशमङ्शधारिणम्‌

दं वरदं हसतविभ्राणे मूषकध्वजम्‌

गर्तं लम्बोदरं शूपकणकं रक्तवाससम्‌ ग्तगन्धानुरिपराङ्ग रक्तपुष्पैः स॒परनितम्‌ भक्तानुकम्पिनं देवं जग्रारणमच्य॒तम्‌

आविश्रेतं शषटयादौ प्रकृतेः पुरुषारपरम्‌

एवं ध्यायति यो नियं योगी योगिनां वरः॥ ९॥

88!

एकदन्तमिति एकदन्त प्वाक्ताथात्मकदक्षिणदन्तयक्तम्‌ ¦ म्‌ प्रवामरद इति स्पते: चतुरस्ते, चतुपभजयुक्तखात्‌ "` स्वर्भष॒ देवताश्वायं प्रथ्यां नरां स्तथाऽतल | अष्ुरान्नामगुखूयांशच स्थापपिष्यति बारुकः तत्वानि चाखयन्विपास्तस्मान्नाज्ना चतुभज |. चतुणा विविधानां स्थापकोऽयं प्रकीर्तितः " इति स्मरतेः दत्िणोध्वेहस्तादारभ्य दक्षिणाधोहस्तपयेन्तं पाशाडूश-दन्त्‌- वरदानि धारयति, स्वभक्तरल्षणार्थत्वात्‌

छुऽ 71» धु* इण प्राणाप त्वर गर धज ईन* प्न्पकून 3 ह° ट9।

वमाप) ,

"“ पाश मोहमय तस्य म्वभक्तपाहनाञनप्र ; निपन्राख्प तथा ब्रह्म भङ्शश्च पहन्परनः ; दुष्नाशकर ब्रह्मदन्नतः परी नाशकन्‌ ¦ वरं षकापमिकानां सापदं भन ततसम्रनप्र ` ¦; इति स्थतेः ्रषकम्वजप्‌ ! पवोन्न्यार्मी सवजनन्तुषुदन षन्‌ पवजन्नकः द्रोगभोक्ता चोरो जन्वज्ञातमवम्पहागकत्वात्‌ जन्त्‌क्रतपाप-एण्यविवनितत्वात्‌ स॒ एव गणेशसेवाथं पृषको बेभव प॒ म्नेये इनि परात्वरधान्‌ ¦ व्यथा ““ मषक व्यापकाख्य पदर्यान्ति वाहनं म्य ; तेन मृषकवाहाभयं वेदष॒ कथिताऽभवन्‌ ;; गरषस्तेये तथा धातेज्ञातत्यस्तेयव्रद्मप्रक | नामर-षटपाःपक मवं ततामहूह्य वतते नाम-हपषु पे मामास्तपां भोक्ततपा म्थिनः ¦ भोगेषु भागमाक्ता ब्रह्माकारण यर्ते अहंकारयनाम्तं वे जानन्त पिमा†िता ; वयं भाक्तार एवं ते मानर्पान्ति विञपन. दन्वरः सवेभाक्ता चोरपत्ततर रमस्थतः। तदेवं प्रषकः प्रोक्तो मनजानां प्रचारुकः | मायया गटष्ट्पः भोगान्मुङ्क टि चोरयत्‌ इति स्प्रतिभ्यः। रक्तम्‌, रक्तवेणशरीरत्वात्‌ रुम्बोदरम्‌, स्वोदरे सवस्या पि प्रतिष्ठिततवात्‌ स्वस्यन कस्याप्युदरस्थत्वात्‌, स्वोद्रोद्रवसवंजगच्वात्‌ स्वस्य कस्ाप्युदरभवत्वाच्च तथा ‹। कम्बोदरोऽयमेकश्च वेदे सकथिता ऽभवत्‌ न्‌ वयं तादशा वेदं छम्बोदरप्रवाचकः तस्पोदरात्समस्पन्न नानाविश्व सशयः नानाब्रह्म तथेशश्च अन्ते तत्र स्थितांऽभवत्‌ मध्ये कंशष्पेण डते गणनायकः अतः स्वाहिपर्यश्च स्वपज्यो बभृव सरवैषां जनको माता तथा सवेप्रदायकः तत्न किं संशयं पिपराः कुरुथ ब्रह्मणस्पतो `" इति सपतिभ्यः शूपंकणंकम्‌ गणेशो योगिगुखोद्रतजनकणं मागतः सन्‌ शपवत्पापपुण्यरजो दरीकरोति, ब्रह्मप्रापरिकारकत्वात्‌ तचधा

२२ गणेशाथवशीषम्‌

““ रजोयुक्तं यथा धान्यं रजोरीनं करोति

श्प सवेनराणां वे योग्यं भोजनकाम्यया तथा मायाविकारेण युक्तं ब्रह्मन रभ्पते। त्क्त्योपासनकं तस्य शपकणेस्प सुन्दरि गपकर्णं समाभित्य त्यक्त्वा मरुविकारकम्‌ ब्रह्मवे नरजातिस्थो भवेत्तेन तथा स्यतः तेनायं शपंकणश्च वेदेषु कथितोऽभवत्‌ भजस्व विधानेन शान्तियुक्ता भविष्यसि"

इति स्म्रतिभ्यः। रक्तवाससम्‌, सदा रक्तव्परिपत्वात्‌ रक्तगन्धानुरि- षाड रक्तपुष्पैः सुपरजितमिति, रक्तवर्णप्रियत्वात्‌ मोरे पश्चपर्णवरपरदो गणेशो बभूव तत रक्तरद्केण पुनस्तपः कृत्वा रक्तरद्प्रियः सदा कृतः, स्ववरदानरकष- णार्थत्वात्‌ रक्तवर्णपरिय इति भक्तानुकम्पिनम्‌ तत्र भक्तिगेणेशेकतत्पर इहखोक-परलोकविषयेच्छाहीनात्मिका, कापिक-वायिक-पानसिक-सासाक- तदकरसयुक्तत्वात्‌ तद्यथा स्पत;

^ इत्येवं नवधा भक्ती रसयुक्ता कृता मपि प्रणमात्रं सहते चित्त मद्रसवनितम्‌ तेदा संम्पर्णभक्तश्च जातो पे नक्रं संशयः अहं मोहेन संयुक्तस्तत्र तिष्ठामि स्वेदा

इति स्मरतेः देवम्‌ , सवत्र तत्तद्रपेण क्रीडाकारकत्वात्‌ दिदु क्रीटा्ां इति धात्वथात्‌ जगत्कारणमनादित्वाच्सवेपर्यादिपुज्यत्वात्‌ ““ज्येष्ठराजम्‌' इति शुतेस्तञ्ज्येष्टाभावात्‌। चेव-नानावेदशाखापाटेषु कुघ्रान्यदेवो उयेषठराजस्तत्पर- उपेष्ठाभावादिति वाच्यम्‌, सवेपरज्यादिपृर्यगणेशान्यहमनत्वात्‌ स्पेष्ठदिषृज्यसद- पज्यसम्पदायदशेनात्‌ अन्यत्र ख्ध-देवतवद्रौणल्वाच्च अच्युतम्‌, स्वातन्दवाः सित्वात्केलास-वेकुण्ठादिरोकगुणमयनाशास्मफत्वाश्च सरवसाहनिणे यग्रन्थे मया रोकनि्णये कथितमत्र छिख्यते, ्रन्यबाहुल्यमयात्‌। आविर्भूतं सष्टषादी प्रतेः पुरुषात्परम्‌ प्रकृतिः सवेमयी, प्कृष्टसर्वाकतित्वात्‌ पुरुषः सदेकः पङ़ृतिमपपुरिशयत्वात्ताभ्यां पर, पकृति-पुरुषेकात्व्कत्वात्‌। वष्ट्ादो प्रकृति- पुरषसषटरादावाविभरते, तच्चमस्यात्मकशरीरत्वात्‌ एवं नर-गजामेदेकदन्ताहि-

०ग्पितम्‌ कदा सदा। खण सेयुकमक्त्

सुभ्यभ्‌ , ५.

चिदह्वयुक्तं पों नित्य ध्यापति यामी -बद्मस्यात्पकःदात ; पाणा श्लन्रततिनिगम [पाण्यो०१्‌०२] चित्त पञ्चत्रिधम्‌। क्षिप दं विक्िभका॥ नरद्रमिति चित्त स्य भूमयः, व्पास्तकृतमाष्य प्रातिपादितन्यति चन नरष पने चिन्‌ क्षिप्र तञ तदनुभवयुक्त भवति तल्क्षप्म्‌ , मदमायामोहयक्तजनह र्यःवात : पत्र नरण निं लिप तञ्ज्ञानतया नाना्नानभ्नमधारकनवान्ग्रटम्‌ . पिशाननुल्यनग हृनम्यन्वान्‌ ; मुमभृणां चित्तं विक्षि ससारविषयांस्तिरस्कत्य बद्मपरं तदपि बद्मानभवहीनं, दिषयासक्तत्वाह्द्मानुभवयश्वहीनत्वान्नानातपः परस्वा अन-प्राणादत्याकृत. पयेन्तानुभवयक्तेकाग्र चित्त, सवक्यसमाधि पृखयक्तत्वात्‌ ` वत्यं ज्ञानमनन्त ब्रह्मानुभेवभ्रुखयुक्तं निरूद्वाख्यं, म्वक्यभावहीनत्वाद्‌ ग्रपगन्यएच ; '* मनसो व्रत्तिहीनस्य ब्रह्माकारेण या स्थितिः असंप्नातनामराऽसो समािरमिर्धायते "

इति स्मरतेः ततस्तचपस्यनुभवपुषयुक्त निराधम्रपिदीनन्वाचिनवृत्तिनि- रोधात्मकं पञ्चभरमिवनितं ब्रह्मभरतप्रकाशकत्वात्‌ व्वपद-तन्पदाणिपदविभा- गशृन्यत्वाच्च एवं चिन्न जित्वा यागी भवतीति, ब्रद्मकयान्यकत्वान्‌ योगिनां शुक-वामदेवादीनां वरो गणेशभकतिपरापणल्यान्‌ प्रत्यक्षत्व ममिशरीरशमवधा- चित्तप्वेशकापिक-वाचिक-मानसिक-सां सागिकसदाप्रह्मतत्पर चष्रात्मकल्वात्‌ बे- दादिहुद्रतज्नानजनोद्धारकत्वाञ्च चैवम्‌ योगीदर्शनसशनादि जनो द्वारकत्वात्‌ परारध्यक्षयत्रह्मक्यत्वात्‌ श्रेष्ठतम इति वाच्यम्‌ नवधा वित्शृन्पवद्धारकत्वा- दवेदादिष्टद्रतनानोपदेशदीनल्वात्पारण्धक्षपे स्वयमेव ब्रह्मेकयत्वाखनोद्धारकृत- त्वाचोगी शरेष्ठः गणिशपोगी तु श्रेष्ठतमः, परवक्तब्रह्मचेष्टापरत्वाखनाद्धारफ- त्वाच्च चैवं शिष-पिष्ण्वादिष्यानयुक्तोऽपि योगिनां वरः, तत्तद्रक्तिपरायण- त्वादिति वाच्यम्‌ तेषामथवशिरः तच्वमस्यादिमहावाक्यात्पकशरीराभावा- द्योगिपदामावाञ्च तन परमहंसा योगिनो गणेशा मेवन्ति, योभिपदस्य पर- मह सपरत्वात्‌ एकगणेशाथवेशीषंपरतिपादनत्वात्‌ अन्यदेबाधिकारशृन्पत्वाश् दण्डहीनाः प्रमहसा ब्रह्मृतास्तद्रन्दनं ब्रह्मशब्दामिधम्‌, नारापणात्मकभा वात्‌ ““ दण्डग्रहणमत्रेण नरो नारायणो भषेत्‌ "' इति स्मृतेः गाणशया- गिवन्दनं गमेशशब्दामिधं च, परमहशषानां वरत्वात्‌ इति ध्यानात्मका नवेभरः खण्डः

एवं ध्यानं प्रतिपाच स्तुत्पथमाह-

# पातन्रस्गोगसुतरेषु प्रथमपादस्य प्रथमपूत्रभ्े द्रद्ःमभनत्‌ |

क० ०र्बल्ा०। चित्ते प्रवेशय कराणिकृ०, गण्वल् णद वदने वमर वदनन

गणेशाधरदशषिम्‌

नमो व्रातपतये नम गणपतये नमः प्रथमप- तये नमस्तेऽस्तु रुम्बोद्गयेकदन्ताय विघ्रना-

शिने शिवसुताय वरदमतये नमः॥ १० नमः इति व्रातपतये देवादित्रातानां जीवानां पतित्वात्ते तुभ्य नमः। गण- पतये ब्रह्म-विष्ा-मरेशादिगणानां पतितवत्‌ इरत्वात्‌ ते नमः। “'ब्रह्मविष्ण्वा-' दिगणानामीशम्‌तमित्याह। तद्रणेश इति। तत्परमित्याह पमेतेनाप्नुवन्तीति " इति श्रुतेः पथमपतये वणीनां ब्राह्मणः प्रथमो मुख्पत्विव्ण गुरुत्वात्‌ ब्राह्म- णेषु योगी पथमो, महावाक्यानुभवयुक्तत्वात्‌। एवं जनानामीश्वराणां ब्राह्मणा- नां प्रथमाः श्रेष्ठास्तेषां पतिस्तदादिपज्यतत्पूज्यत्यात्ते नमः। रम्बोदराय ते नमोऽस्तु एकदन्ताय नमः| विध्रनारिने कालात्मकमयहारिणे नमः, अमरता- त्मकपदयदत्वात्‌ तदेव कथ्यते अभिनन्दनरनजेन्द्रभागहीनयन्ञारम्भः कृतः। तज्ज्ञात्वा कुपितेनेन्द्रेण कार्मावाश्च तचज्नभङ्खायाऽऽज्ञापितः। कारपुरुषस्त- द्मे ज्ञात्वा विध्राषुरो बभूव जन्ममत्युमयं जगत्कालाधीनं, त्रिरोकभरमणत्वात्‌ ब्रहमानुभवयुक्तजनेः कारं जित्वाऽग्रतमयो भवति तञ्ज्ञानकारणं सत्कमसाधनेना- न्तःकरणथुद्धिस्ततो ब्रह्मानभवपात्रत्वात्तद्धमं ज्ञात्वा सत्कमनाशनार्थं विप्रोब- भूव सत्कम्ररीनं जगत्‌ काराधीनं सदा मरिनान्तःकरणयुक्तत्वात्‌। ततोऽभिन- न्दनं हेत्वा यत्र तत्र रगयाहरयस्वषटपधृकारः सत्कमंखण्डनं चकार कारान्नान- भावात्ततो भ्रान्ता वसिष्टादयो ब्रह्माण शरणं ययुः | तेनाज्ञप्ाः पाश्वपुत्रं गणेशं ष्टुः, गणेशान्यदेवस्य कारनाशसामथ्याभावात्‌। ततो गणेशेन विघ्राष्रः प- राजितः षष शरणं ययो तदा स्वाज्ञावशवर्तिनं विघ्रं चकार विघ्नेन पाधि तो विप्रराजाख्यो वभूव तद।दि गणेशादिपरजनहीनं तत्स्मरणहीनं यस्सस्कमं तत्न विप्रणहुभावः। एषं नियमं कृत्वा वं स्वसमीपे स्थापयामास एवं स्कान्दे वि- नायकमाहात्म्ये मौद्ररे प्रतिपादितत्वात्‌ वेदादिषु विध्रो भगवानिति कथ्यते, *# अश्र प्रमथपतये" इति इदानीन्तनानां सर्वषां वैदिकानां पाठः अगयरमपि साधौयानेव | प्रमप्रा तीति प्रमथः | शम्भोः पारिषदाः प्रमथसंक्तकाः तदुक्तं कालिकापुराणे एकोनतिशध्ययि | ध्यानस्यं एिबयन्ति मणिटादिमिर्यश्वरम्‌ | नानाश्खधराः शम्भोगेणास्तु प्रमथाः स्पृताः परमप्रान्ति यद्धषु युध्यमानान्महाबलान्‌ | ते वे महाक्लाः शुगः संख्याता वसुकोरयः हाते शिवसुतलात्‌ प्रमथसंक्षकामां रिक्रमणानां पतिः इति पथापम्भव योजनोयम्‌ |

~ -~ "+

ग० ड० ब्रह्मणा च. २कण्ख० ग० धर ह° जनोकरा्ामितिपाठः. 3 कण खन ग० ड० तद्‌ादिमारम्य गणेशादि

पभाच्यम्र , १३।

काङ्मयत्वात्‌ काखधानमए-म्यिति-रुयत्वाच | बह्म-|विऽण-परः ययं ब्रह्माण इति मदयुक्ताः वन्ता वदमाग त्यक्तवा सन्छाप्रिटरणा यदा भन्ति, कषे सविप्र भसुरेः पराजिताः स्वेच्छाषिहारभङ्का भरवान्त पुनङद्माभमाने त्य. क्तवा गणेश एक एव स्वेच्छाचारी ब्रह्मशरीरप्वात, एव च्राल्दा शरणं मस्छ- न्तिवदा स्वस्वसाम्ययक्ता अपृरान्विजित्य स्बपदम्था इश्वर भर्वान्दि, षि- प्राधीनत्वात्‌ विशेषेण जगत्सामश्य हन्तीति पप्र इति न्युनपतिबरखटिश्रसमे नं किंषिदिति सक्षेपाथेः तद्यथा ^“ भगवन्त विप्रमिनायको प्रीयताप्र " इति पुण्याहवाचनवचनतयात्‌ स्कान्दे | उक्तवेषमाहूयतस्कन्दः गक्ररतं कारषप्णिम्‌ इदं मायया माह कर्यत्यमिर जगन ` ' " इति दिघ्रष्पेण घरण कारपुरूषा भुवि गजेनादखिराद्ाकान्कम्पयामास वेगवान्‌ ' इति योगवासिषटे भगु प्रति काल्वास्यम्‌ बच्चषा "` या तपः क्षपयाव्दधे कल्यकारषहानकेः | योन दृग्धोऽस्मिमे तम्प कि त्वे शापेन धक्ष्यति ब्ह्माण्डावलयो प्रस्ता निगीर्णा सुद्रकोटयः। भुक्तानि विष्णुब्न्दानि शक्ता वय मून "॥ इति स्परतिभिः विप्र महाकारं हरति तस्मे नमः। अथ भात्नास सेतुर्विषृतिरेषां रोकानामसम्भेदाय एष सवश्वर्‌ एष मूतापिर्पातरेष भरतपाड एष सेतुर्विधारण एषां खोकानामसम्भेदाय '" इति श्रतेः रोकनामसम्भेदपिं वि्रभयस्वमयोदायुक्तरेकस्वात्‌ शि ष्ताय तचथा गणेशन वषाः चि. वादयस्तपशवकरः | तत्रादौ शिवहि बरह्मानुमयो बभूव, समाधिष्ियाधिक्षया- त्‌ ततो हदि गणेश ददश संस्तुत्य पानां चकार ' तवं मे पुनो भव'त्वत्प- लारकत्वात्‌ (तदहं माया-मोह-भयहीनश्चरामि' गणेशजनक्त्वारिवि वदेव िनायकसंहिता्यां मयुरेराक्षत्रमाहास्म्पे ‹‹ ध्याने मनसि मे जातः पुत्रत्वं पाण्य प्रमो मरम पुत्र इति शपातो ोकेऽस्मिनभगवन्भव "' इत्यादिस्पतिम्यः त्रिगुणावतसेरदह्य-विष्णु-शिवारूयेरवध्या्रनाशनां कठांशगणेरावतरणं सवर प्रसिद्धम्‌ तदवतारशथरित्र्नापना्थत्वादन्न शि बषठत इति कथितः, वेदपरामाण्येषु पुराणेषु नानापतारपरतिपादनात्‌ # ` $ ग०ते निष्नापुरः.

२६ गणेशाधक्डीरषम्‌

शवथ पपेःपा्ितगणेशः शिवष्वः, तन्न शिवः श्रेष्ठो गणेशजनक्षस्वाहिति धार्यम्‌ एवं शिव-विष्ण्वाचवतारचरिनत्वादनादिसम्पदायत्वाश्च | विष्ण्वथरव- हीरे ^ ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मपुद्दनः इति श्तेः देवकीपु- भत्वेन षिष्णोनं कनिष्त्वापत्तिः, भक्तवाग्छितकृतत्वाद्रक्ताधीनदेवेशत्वाक्च | ते नमः परदेशृतंये, सर्वशरगजनवरदत्वात्‌ प्रत्यक्षं वरदग्रतिः स्ववरदाभावाञ्च मं चैवं शिव-पिष्ण्वादयो वरदमरतंयः, स्वस्वभक्तवरदत्वादिति वाय्यम्‌। शिव- विष्ण्वादििवरदगणेशत्वाद्रणेशवरदामादत्‌ नन शिवपुराणे गणेशषरदः शिवः कथितः, “स्वादि पृर्यो भव' इति वचनादिति चेन्न | शिवपुत्रभावरक्षणार्थताव्‌, पितरदत्ताधिकारपरायण पत्रत्वात्‌ दरारथदत्तयुषराजाधिकारयुक्तरामचन्द्रवत्पु- रातनसंप्रदायत्वात्‌ ते नमः। त्रातपतयः इत्यारभ्य "वरद मतये नम! इतिप्थन्त- मष्टनामनमनम्‌, तदन्तर्गतसवनामत्वात्‌ नाममनच्रतच्मस्यात्मकसत्यवादिभ- क्रक्षणात्मकोड्ारात्मकेकाक्षरविचागायत्रीध्यानस्तुतिप्रतिपादकमष्टमाभप्रका- शकत्वादष्टङ्कमिति इतिस्तुतिप्रतिपादको दशमः खण्डः १० इति अयेणकप्रिपरोक्तं गणेञायवेरौषं समाप्रम्‌ अथ फरश्ुतिः

` एवं स्तुतिं प्रतिपा गगेशाथवंजीषफरश्चति प्रतिपादयन्‌ ग्रन्थमाह तत्रादौ गणेरायर्वशीषध्पियनफखप तिपादनार्थमाह-

एतद्थवशषै योऽधी ब्रह्मूयाय कल्पते।

सवविघ्रेन बाभ्यते। सवर सुखमेधते

पञ्चमहापापासमुच्यते। सायमधीयानो दिविस-

कृतं पापं नाशयति प्रातरधीयानो राग्रिकृतं

पापं नाशयति सायम्प्रातःप्रयज्ञानो अपापो

भवति| सवेत्राधीयानोऽपविघ्रो मवति। धेममधं

कामं मोक्षं विन्दति। इदमथवशीषमशिष्याय

देयम्‌ यो यदि मोहादास्यति म॒ पापी

ान्भवति। सहक्षाव्तनावे यं काममधीतेते त-

मनेन साधयेत्‌ ११॥

~~~ 0 -० पवतः ति रके पाठः. थमोधेक्राम-पोश्रं इति रोके पाठः. 3 साधयति इति लोके पाठः.

सभाष्यम्‌ |

दतदिति एवदथर्शीषि योऽधीते ब्रह्ममुपाय कश्पते, देहश्दवि ब्रह्मद तस्वमस्पात्मफगमेशाधीनसामय्याततद्विश्वासपुकततवात्‌ भन्ययोऽनमवङ्‌- त्सोऽप्यधीत इति कथ्यते देहयेहदव, पोगित्वाञ्च सरशितरिनं बाध्य ते। धमा्यंकाम-मोक्षसाधनान्तरायात्मकपिपरनं बाध्यते, साधनः) साधीनत्वात्‌। पवेत्र ुखभधते, नानारोकस्थाधीनन्वान्नानाकायं षखयुक्तत्वा्च पश्च- महापापात्पपुच्यते पपं पथविधम्‌ दिंषा-ऽमष्यमक्रण-परल्रीगमन-स्ते- य-तत्सगात्मकत्वात्‌ तत्र पश्चमहापापादिति जातिलादेकदचनमय्‌ ब्रह्म- हत्या-घुरापान-गुरुतल्पगमन-हवणं स्तेय-तत्संसगगु क्तत्वात्‌ दादेव साप- मधीयान इति, गृहमुखोद्रते स्वकण्ठगं कृताऽध्पपनकार आदौ सायशार्या- त्वात्‌ तद्रत्पातरेव सायपातरधीयानः सवैदिवस-रात्रिपापवर्जितत्वादपापो भवतीति सत्र धीपनोऽपविप्रा मति नानाकायंकृततत्कायांचधीततवा- त्‌ धमेमर्थं कामं मोक्षं पिन्दतीति इहरेकपमनाहः्य परखोकार्थसत्कर्म- परापणत्वात्‌ धमार्थ इहरोकश्रष्र्थसत्कमपरायणत्वात्‌ भारथ इह ेक- पररोकोद्रवभोगा्धसत्कमपरायणत्वात्‌ कामार्थी इहणोक-परलोकविरागयु- क्तातमपाप्यधंसत्क्मपरायणत्वात्‌ मोक्षार्थी एकेकपुरुषा्थ बतुष्पुरषार्ध वा इदमधीते तत्तद्भते, गणस्य इच्छपुरकत्वात्‌ अश्चिष्याय पथा. धाध्वसीषतिक्षाहनाय देयमिदं, ऋत-सर्पवादिरनकगणे शत्वाद्‌ पो पदि मोहादहास्यति दरत्यरोमच्छ्रशरूषारोमाद्रि्ारिनिपयसरोमादित्यादिना नामो. हादिति सोऽतिपाषी, ययार्याऽयवशीषधुभ्रुष गाहुरभावगशपीडिवतवात्‌ अप्य सहस्रावतनाचं पं काममिच्छति तं तं पराप्रपात्‌ | पीप्ठाया भावशणय- त्वात्‌ इत्यध्ययनफरश्रुत्यात्मक एकशः खण्डः १९

एवं अध्ययनफटश्ुतिं प्रतिपाच नानाप्योगाथमाह-

अनेन गणपतिमभिषिञ्चति वाग्म्मी भवति।

८.७९ स॒ विद्यावाम्भवति। इतय- धवंणवाक्यम्‌ ब्रह्मायावरणं विदान बिभेति कदाचनेति १२॥

अनेनेति। प्रशस्तवागथ्य॑मिषेकं कुयादिति | चतुथ्पीमनश्चञ्जपति। पः वि- ावान्भवति, प्रातरारभ्य सायंपवन्ते जपानुष्टानपरत्वात्‌ इत्यपवेणववनत्या-

1

घण लात्‌.

५८ गणेशाय्दशीषम्‌

अथाषंफङथाध्निरिति। बह्मादीनां मायाबरणं विद्यात्‌ अत एव विभेति, बाब. रण-तन्पोहदहीनत्वात्‌ इति नानाप्रयोगफरश्चत्पात्मको द्वादशः वण्डः॥१२॥

देवं भयदीनतां प्रतिपा यजना्थमाह --

यो दूरवाङरे्यजति वैश्रवणोपमो भवति। यो

ङाजेयजति यञ्चोवान्भवति मेधावाम्भव- ति।यो मोदुकप्हश्षेण यजति। बाञ्छितंमवा- प्रोति। यः साभ्यसमिदिर्यजति सवे लमते सवै रमते १३॥

इति। एवारे यंति ॒कुबेरसमो भवति, कनकप्रियत्वात्‌ गजै- हौमो पशःपदो मेधापरदश, तत्तत्मयोगप्रमाणत्वात्‌। यो मोदकसहस्रेण यजति, परतिखठण्डं जुहुयातपत्यचवत्ममाणत्वात्‌, वारिठतेफरमवाप्रोति, नानाकायं- सिद्धिपदत्वात्‌ यः साज्यसमिद्भियंजति मन्रशाघ्नोक्तनानाकारयप्रदमानासमि- ोमप्रमाणत्वात्‌ सर्वं रमते सर्वं लभते अनर वीप्साऽऽदरपदरिनी नानासमिद्धोमप्रियत्वात्‌ अत्र कुण्ड-वेदि-देवतास्थापनादिकं वेदिकताभ्रिक- आर्गोक्तवह ग्राह्यम्‌ आहुतिगणनानियमः सर्वसाधारणत्वात्‌ अत्र जपानुष्ठानं यरूपम्‌ यं यं काममधीते तमनेन साधयेत्‌) एकानुष्टानस्य सवंकायप्रदला- द्रीप्साया आदराधत्वाज्च सेवं मोदकसहखहोम-सास्यसमिद्धोमो युख्यो, वाण्िछितप्रद ' सवं लमत ' इति वीप्साऽऽदरप्रमाणस्वादिति वाच्यम्‌ | मोद- होमस्य पीप्साहीनत्वात्‌ साज्यसमिदधोमः वीष्साऽऽदरयुक्तोऽपि नानाकायं प्रदनानासमिद्धोमानष्टानपरत्वात्‌ अत्र सहस्रादतेनात्मकं पुरश्चरणम्‌ सहस्चावतेनाथं यं काममरधीत इति मोदकषहसखेण यजतीति प्रमाणात्‌ इति हाात्मकच्नयोदशः खण्डः ॥१३

अथान्यप्रयोगाथंमाह -

जष्टं ब्राह्मणान्सम्यग्याहायिखा सूथवचैस्वी भवति। म्रयग्रहे महानां प्रतिमासन्निधौ वा जप्वा सिद्धमन्त्रो भवति। महाविघ्रात्मम॒च्यते महादी

--------------------¬--------------* -~--------------------------------

ग० इः° ०त्दठदवा०. कषर्धर ०ततमरमाण

सभाष्वप्र | ४९

पाममुच्यते। महाप्रत्यवायाप्ममुच्यते। सर्ववि- दवति स्ैविद्रवति एवं वेदं १५॥ इत्यथर्व- णवेदोपनिषतम॒ गणेशचाथरवशीषं समाप्रम्‌

अष्टाविति सम्यङ्‌ ग्राहयित्वा, यथाथौधवेशीषगगेरोकतत्परकारपि- शृत्वात्‌ पेवचेस्वी मवति, पवैवतसवततानप्रकारायुक्तस्वात्‌ गंणेश्ञाना- न्तगेतनानाबेदान्तप्रतिपाचज्ञानत्याच्च पूयग्रहे महानां ब्रह्मकमण्डल्-मागी- रथी-यगुना-सरस्वती-नमेदादीनां कस्याध्रिन्नद्यारतीरे महाघनाशकतादनःत- गुणाधिकसत्कम॑फरपाप्िकारफतवात्‌ परतिमापतिधो मपूरेरादिमहाकषत्रस्थ- गणेशपरतिमासनिधो वा जप्तवा सिद्धमन्रो भवति मब्रोक्तसिद्धिसाम- थ्य॑युक्ततवात्‌ अथवशीष त्मकमन्रजपो मारामन्नप्रामाण्यत्वात्‌ तज्प्त्वाऽ- यवशीपक्तज्नानवानेकाक्षरविच्यामिद्धसामथ्यैवान्भवतीति महावि्रात्कारभया- त्ममुच्यते, अथवेशर्षीपासनाया अगरतमयववात्‌ महादोषान्मापाविकारात्म- कदोषात्‌, मायाविकारपरदोषाभावात महापरत्पवायाज्ीवनमुक्त विषयासक्तयुक्त- प्त्यदापात्‌, योगस्थित्यभावात्‌ सवविद्भ्वति, गंणशङ्ञानान्तर्गतसवेन्नान- स्वात्‌ आत्मनो वा अरे दशनेन श्रवणेन मत्या विज्ञानेनेद \सर्वं॑वि- दितं भवति इति श्रुतेः अथवेशीपसमापिज्ञापनायं वीप्सा वेदसम्पदाप- त्वात्‌ एवं पेद पु्रीक्तयथाधज्ञानयुक्तत्वात्‌ इत्पथवंणबेदोपनिषर् अन्यपयोगात्मकश्चतदशः खण्डः १४॥

इति गणेशाथवसीषमाष्यं समाप्रम्‌

न~~ ~~~ ~~~“ - ~~~ ~ “~~

नन ~ ~ ~~

इल्युपनिषत्‌ इति रोकप्राठऽयिकम. २्ख०्ग० घण इ० गाणक्च०. 3 गर प्र* ई० गाणङ०,

श्रीगजाननार्पणमस्त्‌

नमः परमात्पनं

मो भोः सहृदयाः आयेदेज्ञीयप्राचीन विदयादैमवमुररीकृषेन्वो महाशयाः विदिव- मस्तु तञ्च मवतां भवताम्‌ यत्किल पुण्याख्यपत्तने रेग्याः सरस्वत्याः विराप्रस्थान- मिव वहुसाहस्तिकथनम्ययेन आनन्दाश्रम इत्याख्यं भवनं निम।पयता मदादयेन महादेव चिमणाजी आप्टे इति सुण्रीतनामथयेन-न कैवलं भाग्तवर्पीयाणामेव भ- पित अखिलस्य जगतोऽप्यतीवोपरृतम्‌ तस्य उदेशादिकं पुत्रमेव विज्ञापन प्रहारा सवोन्‌ प्रयविदितम्‌ बहूना परिश्रमेण सङ्गृहीतानि सद्दिष्यन्ते बहू नि प्राचीनप॑स्कतम्नन्थपुस्तकानि | मद्रायत्रमपिं तत्रैव स्थापितम्‌ भपरपिद्धयन्या- वल्याः मु इणमप्यारब्षम्‌ क्रमः परचयगमना मपिष्यन्ति बहवो अन्धाः

तावत्‌ ''आनन्दाश्रमग्रन्थावल्याः'' प्रारम्भे अस्य महतः कायस्य विप्रवि- धातेपडामनाथै गणपतिपृजनम्िदे गणेज्ञाय्ीपै समाप्यं नितरेरतम्‌ भस्य मन्थ- स्य एंशोधनं प्ण्यपत्तनस्ममहमिर्वद्रदररारम्य निःमारमिदं माप्यभिति कृतवापक्षितम्‌ तदनन्तरं पत्ुहद्रेणानन्दाश्नमानिपतिनाऽम्यिर्तन कायोन्तरव्यापृतत्वःदब्धबहु- छावकारोनापि मया शसवनीयस्यास्य छाक।पकारिकायस्य यथाशफिं किमपि साहाय्यं कतेव्यमिति रुतास्य अन्यस्य संशोधनं कथंकथमपि आरण्यम्‌ तत्र पश्च भाद- ९।पस्तकान्युपठब्धानि तानि यथा--

सक्ञितं--शालिवाहनरके १५३८ धातुनामसंवत्रे मार्गवहुख म्यां रिखितं महादेव चिमणाजी आष्टे इत्येतेः संग्ररीतमेकम्‌

ख. संतितं--दद्रनिवासिभिः भाऊसाहेव किवे इत्येतेः प्रेषितम्‌ नास्योपरि शकादिकं किचित्‌

ग. ससतितं--उम्बरगावनिवासिमिः विनायक भिकाजी पिम्पटकर इत्यमिषै प्रेषितम्‌ संवत्‌ १९३८ वृषनाम संवत्सरे कार्तिक शुण द्विषः पार्या रितम्‌ |

ध. संजितं --वटोदरनिवासिभिः बाप्याकाहेव मेरा इत्येते प्रेषितं शक हीने ष।

इः. सत्तितं--चिचवडनिवातसिनां वितामणमभट्र कोशे इत्येतेषामेकं शके १७९. हवरमामसेवत्सरे येन्न शु° प्रतिपदि सिखितम्‌

> 1

एतत्पुस्तकपश्चकमाकलय्यं यथामापे यथाविज्ञानं संशोधितं मयेदं गणेशाधै- लीभेमष्यम्‌ | सषवप्यादृशेपस्तकेषु माष्यकतुनामादिकं कुत्रापि नोपम्षम्‌ अनेनैव माष्यकता स्वैपारनेभयाष्योऽन्यो अन्थः कृत इति जायते [ अस्येवं २१ ए४ २६ पौ द्रष्टव्यमेतत्‌ ]। सोऽस्पमिने दृष्टः | अत्र बहूनि प्रमादस्य नीवोपटब्धानि माष्यमिदं नातिसमीर्चीनं तथाप्यन्यस्य समीचीनस्योपठम्भ्यमावा- स्राशीनताबेदम्वं रण्रोतम्‌ अनतिपमी्चीनोप्ययं--

प्भ्णा सद्विप्रन्थः मेष्यः शब्दार्थतः सदोपोऽपि संशोध्य वापि हरिणा एदामयनिसतषण्रथुकयुषिसि १॥ मद्रणकमेणि नियुक्तानामनवधानेन यदत्र स्खलितं तत्‌ ““ गच्छतः स्वनं दोषाय हति न्यायेन कषन्तुमरेति सुधिय इति स्ा्नलिबन्धं प्राधयते-

भवदीयः वामनराधिश्चमी