आनन्दा्मसंस्कतग्रन्थावरिः। यन्धाङ्ः श्रीरुद्राध्यायः

सायणाचार्यभटभास्करणीतभाष्याभ्यां सवितः `

महादेव चिमणाजी आपे इत्यनेन विदद्धिः शोधायेत्वा पुण्याख्यपत्तने आनन्दाश्रमसुद्रगाखये `

आयसाक्षरेभद्रयित्वा

प्रकाशितः |

कालिवादनदकाब्दाः १८१०

सन १८८८

( अस्य सर्वेऽधिकारा राजंञ्चास्तनानुसरेण स्वायत्तीकताः )

मह्यं १८६ आणकपट्‌कसहितो हप्यकः |

{1 ^" ˆ^ ^^ 1 ^ | [ण ¢ 1 ) 8 1. (..

(1: 0. ॥:,\,.८॥1 15, 1941

"१, ८३०>/ *%

1

षो ~ ~, , कनोककष्नपवसक >,

9 4 द्धः

नमः परमात्मने

ऋम्मिः (स्तुवन्ति यजुरभियेजन्ति साममिगोयन्ति" इत्युक्तेयजनाथैकस्य यजुर्वेदस्य षचमोऽयमध्यायः ˆ रुद्राध्याय ' इत्युच्यते चतुर्थेऽध्याये सवा इषटकाचितय उक्ताः सदराध्यायसंज्ञकेऽस्मिन्पश्चमेऽध्याये चियग्नौ होम उच्यते अस्य कर्मका- ण्डे पाठात्‌ कमोङ्त्वम्‌ तथा धुतिः- शुद्रो वा एष यदभ्रिः एतर्हि जातो याहे सवैध्चितः' यथा वत्सो जातः स्तनं परप्सत्येवं वा एष एतर्हि भागपेयं येष्सति तस्मे यदाहुतिं जुहुयादधष्व्यं यजमानं ध्यायेच्छतङ- द्रीयं सुहोति भागधयेनेवेन शमयति नातिमाच्छंत्यष्वरयनं यजमानः" इवि स्मृतिरपि- चमकं नमकं चैव पोरुषं स॒क्तमेव नित्यं तयं पयुञ्ञानो ब्रह्मरोके महीयते ' इति याज्ञवल्क्योऽपि- ! सुरापः स्वणहारी सद्रनापी जरे स्थितः| सहस्रशीषाजापी गच्यते स्वैकिस्विषेः' इत्यादिमिरस्य कमोङ्कत्वं प्रसिद्धमेव भवति जाबाटोपरमिषदि ज्ञानहैतुत्वमप्य्यं श्रूयते तथा ब्रह्मचारिभिः किं जप्येनाग्रतत्वमदनुते१” इति पृष्टो याज्ञवल्कय आह शतर्द्रीयेण ' इति एतानि वा अग्रतस्य नामधेयानि भवन्ति एतैर वा अमृतो भवति ' इति केवल्योपनिषदि- यः शतरुद्री यमधीते सोऽ- परिपूतो भवति * इत्यादिभिः स्मृतयोऽपि ¦ सततं शुद्रजाप्योऽसो परां यक्तिमवाप्स्यति ` इत्यादयो बहम्यः एवं कमा्गतवज्ञानहेतुत्वाम्यां विषयिभिमुमुमुभिश्चावरय- माद्रणीयोऽये सद्राध्यायः | वतैते चास्य सवेत पठन-पाठनप्रचारो विशेषतया दाक्षिणात्येषु यद्यपि केवरं पाठमात्रेणाप्ययमिष्टफकदो भवत्येव तथापि- उत त्वः परयन्न ददश वाचमुत त्वः शृण्वन्न शृणोत्येनाम्‌ उतो स्वस्मे तन्वं विसस्रे जायेव पत्य उशती शुवासाः इत्यादिषु वेदाधोमिज्ञस्य प्रशंसोक्तेः-- ` यद्रहीतमविन्नातं निगदेनेव शब्द्यते अनग्नाविव शुष्केधो तज्वरुति कर्हिचित्‌ '

{५ १४१४१

2) इत्यादिभिरनधेज्ञस्य निन्दाश्रवणात-

स्थाणुरयं भारहारः किङामृदधीत्य वेदं विजानाति योऽथम्‌। योऽथज्न इत्‌ सकर भद्रमश्चुते नाकमेति ज्ञानविधूतपाप्मा '

हत्यादिमिरथोनाभिज्ञस्य स्थाणुत्वोकत्या निन्दाया अथंज्ञस्य प्करुकल्या- 'शपापरेरमिधानादथेन्ञानमत्यावश्यकमेव स्थाणुरिति शृष्टान्वः छिन्नशाखं शुष्कं वृक्षमृढं स्थाण्ुशब्देनोच्यते केचित्त अथमजानतोऽपि यथावत्पाठमा्ेणैव कमोङ्कत्वं सिद्धचवीति मन्यन्ते ' स्वाध्यायोऽध्येतव्यः इत्यस्य भध्ययनविषे- वेदासरग्रहणेनैव चरिताथेत्वम्‌ पूरवकाण्डाथज्ञानं कमोनुष्ठानाक्षि्तम कमौनुषठानं पाटमात्रेणेव भवतीति तन्न सवेसम्मतम्‌ ' अनथंज्ञोऽल्पकण्डश्च षठेते पाठका- धमाः ` इत्यादिष्वनथेज्ञस्य पाठकाधमत्वोक्तेरथेज्ञानं विना पाठमात्रमपरि सम्य- कतया भवितुमहौति यद्यपि कमोनुष्ठानं केवरेन मन्त्रपाठेनैव सिद्धन्यति तथापि के- यादनुष्ठानाद्विचासदितेऽनुष्ठाने एकापिशयमामनन्ति छन्दोगाः ' तेनोभौ कुर- तो यश्चैतदेवं वेद यश्च वेद। नाना तु विद्या चाविधा च। यदेव विद्या क- रोति श्रद्धयोपनिषदा तदेव वीयैवत्तरं भवति अध्ययनं नामाथेज्ञानपूवक- मक्षरग्रहणम्‌ तथा सलयध्ययनविषेरथेज्ञानपूवैकमक्षरगरहणेनैव चारिताथ्यं मवेत्‌ केवलमक्षरग्रहणेनैव | ज्ञानहेतुत्वे त्वथेज्ञानं विना भवेदेव आधुनिकानां वु स्वे- षामथेज्ञानस्यावश्यकत्वे कापि विप्रतिपत्तिः तत्सिद्धं कमाोङ्गत्वेऽप्यस्य रुद्रा- ध्यायस्याथेग्रहणस्यावश्यकत्वम्‌ं

अथेनज्ञानसाधनानि तु निगमनिरुक्तन्याकरणादीनि सन्त्येव | परं तेष्वर्तबहुरुपरि- अमाणां भाष्यं विनाधेज्ञानं सुकममिति मत्वा पैदिकमागेपवतेकस्य वीरबुक्कभपते- मन्त्रिणा माधवाचार्येण चत्वारोऽपि वेदा व्याख्याताः तत्र यजुर्वेदन्याख्याने तस्य पश्चमोऽध्यायोऽयं रुद्राध्यायोऽपि व्याख्यातः] वत्र केवलं रुद्राध्यायार्थं विवित्सु- नां समग्रस्य तस्य भन्थस्य सम्पादनं बहु वित्तन्ययायास्ताच्यमिति मत्वा सुकमत्वेनास्य प्रचारो भयादिति विचायोनन्दाश्नमाधिपतिना प्रथमं सायणभाष्यसहिव एवायं रु्रा- ध्यायो मुद्वितुमारब्धः। एतस्मिन्नेव समये वादक्षेज्ननिवासिमिः गङ्भाधर अनन्त नित्छुरे इत्यमिषैमैन्मतरमेटृभास्करकतमाष्यसंहितमेकं पुस्तकं मत्सविधे पेषितम्‌ एतदष- पुवमतीव समोचीनं मद्टमास्कररतं भाष्यं विदुरषां सुलमे भवत्विति विचाये तदप्यत्र सङगहीवम्‌ | तदेवं माष्यहयसंवितोऽये रुद्राध्यायः सर्वेषां पठन-पाठनाथेज्ञानादिमिः

कमोङ्तवं ज्ञानहेतुत्वं सापयत्विति यत्र प्रसङ्गतो माधवाचायस्य किंचिद वण्यते | तत्र दक्षिणस्यां दिशि कर्णा-

ग्द

( 2 9

रक्देरे तुङ्गमद्रानदीपीरे पम्पानामकं सरः धत्रं वतेते अस्येवं विलयानगर- मिति प्रथा पवस्मिन्कारे आसीत्‌ इयमेव केश्ित्‌ किष्किन्धानगरीत्यप्यभिधीयते सम्भराति तु गोवलकोण्डा इति प्रसिद्धमेतत्रगरं यत्रं विरूपाक्षाख्यया स्वददी- नेन तत्र्याञ्जनान्‌ पावयति स्म भगवान्‌ शङ्करः तत्र वैरिकमाभवतैकः स्व- प्रतापपरिशोषितपरिषन्थिसराः वीरवुक्षम पालो नाम सावैमोम आसीत्‌ | तस्पे- द्रस्य वृहस्पततिरिव नटस्य सुमतिरिव रामस्य वसिष्ठ इव धर्म॑सृतस्य धौम्य इव थोः सोजामिनिरिव कुलगुरूमैन्त्री रालकायैधुरन्धरोऽय. माधवाचार्य आसीत यस्य॒च विष्ठसितवृषस्सतिशुक्रवाणक्यादिनीतिविभवस्य शास्रे रोकिके ग्यव- हरे महती प्रतिष्ठा आसीदत एव॒ माधवायमाधवाचाथमाधवामात्यइत्या- दीन्यन्वथैकानि नामान्युपरुभ्यन्ते तेषु तेष ग्रन्येषु# | अस्य च-

* अत्र तान्नपत्रस्थितमिदमनुसन्पेयम्‌-- तस्मिन्भारतवषदक्षिणदले देशोऽस्ति कणीरकःः तन्मध्ये सरिदुत्तमा विनयते सातुङ्गभद्राभिषा यत्तीरे दुरिताटवी हुतवहे देवो विरूपाक्षः इ- त्यास्ते सन्ततमन्तरेण सुमनःस्रोतस्विनीचिन्तनप्‌ सस्योपकण्ठे विजख्राभिधानाः सा दुनंया रानाति राजधानी सस्यां विङ्फाक्षकगगक्षदग्धमुज्जीवयानति स्मरमु्राक्यः वेशे यदोरभिनवांश इवाच्युतस्य. श्रीखहुमादनानि सदुररङ्भी मः श्रीबुक्रान इति धिक्कतशत्रुरेषः तामध्यतिष्ठदय मध्यमरलोकप्रालः तस्याज्ञया माधवमन्त्रिवयेः प्राज्ञान्जयन्ती प्रराज्यमृद्धम्‌। यन्मन्त्रक्त्या वपुरुत्सृजन्तोऽप्यरातयः स्वास्थ्यमहो मजन्ते. ॥२॥ आरान्ताविश्नान्तयश्ाः स. मन्त्री दिशो निगीषुमेहता बलेन मोवाभिधां कोंडूणराजघानीमन्येन मन्येऽरुणदणववेन प्रतिष्ठितांस्तत्र तुरुष्कसङ्षानुत्साद्य दोष्णा भुवनेकवीरः उन्म्रछितानामकरोमतिष्ठं श्रींसघताथदिसुधाभुजां यः ५॥ सत्यादि

स्वस्तिश्रीशके त्रयोदशापिक्रनिशतोत्तरसदहस्र. ( १३१३ ). गते वतेमानपजाप- विसवत्सरे वैशाखमासे कृष्णपक्षे अमावास्यायां सौम्यदिने सूर्योपरागपुण्यकाढेः स्वस्तिश्रीमन्महामन्नीश्वर उपनिषन्मागपववकाचार्यः श्रीमन्माधवराजः कुञ्जरविषय~. वर्विनं कुशरनामानं मं माधवपुरमिति प्रथितनामान्मग्रहारं रत्वा, इत्यादिवि- स्तरभयादल ष्टवितेन

( >

श्रीमती जननी यस्य इकीर्तिंमोयणः पिता सायणः सोमनाथश्च मनोबुद्धी सहोदरो १॥ यस्य बोधायनं त्रं शाखा यस्य याजुषी भारद्वाजं यस्य गोत्रं सवेज्ञः हि माधवः"

इति पराशरस्मृातिव्याख्यामक्रमे स्वयमेव तेनेवोक्तत्वात श्रीमती ननी मायणः पिता सायणः सोमनाथश्येमौ हौ भ्रातरौ बौधायनं सूत्रं याजुषी शाखा भारद्वाजं गोत्रं चासीति ज्ञायपे। कुत्रचित्‌ सायणो भोगनाथश्च' इत्यपि पाठान्त- रं हर्यते तस्मात्‌ सायणसोमनाथसंज्ञको वा सायणमोगनाथसंज्ञको भ्रातरा वि निश्चेतुं शक्यते | तथा वेदाभपरकाडञः माधवावार्यकतः सायणाचार्य कृतो वेपि ज्ञायते केचिदाधुनिकाः पण्डिताः--माधवाचायस्तावद्रान- कार्यनिमग्र एव आसीत्‌ तस्य भ्राता सायणाचायैस्तेनेव वेदाथभरकाज्ञादीन्‌ महतोऽनेकान्‌ ग्रन्थान्‌ निमय माधवाचार्यनाम्रा प्रसि प्रापिताः यथा राज्ञो देवगिरीश्वरस्यामात्यो हेमाद्रिः स्वात्नितपण्डितवरयोपेदेवछोर्बहुमिभ्न्येः स्व- नाम्ना परख्यापितैः य्न्थछृदिति भ्रसिद्धि गतस्तथेवायं माधवाचार्यः सायणछृतग्रन्यः मिदि गत इति वदन्ति वस्तुतस्तु नात्र किमपि भरमाणमुपलमामहे, यदाभ्रित्यास्या- नुमानस्य प्रमाणकोटौ पेशः स्यात्‌ माषवाचायेकतत्वेन पसिद्धेषु विभिन्नेषु अ- न्येषु कुत्रचित्‌ सायणमाधवीये ' कूत्रचित माधवामात्यविरचिते कुत्रचित्‌ "सा- यणाचा्यविराचिते माधवीये " इत्यादि उपभ्यते अतो वेदा्प्रकाशादि- गरन्थकतो सायणो वा माधवो वेति महान्‌ संशयः सोमनाथकृता ग्रन्था कूत्राप्युपरभ्यन्ते भटरसोभेष्वर इत्येको महान्‌ पण्डित आसीत्‌ तत्छता यह्वो मीमांसाग्रन्या उपलभ्यन्ते एव सोमनाथो वान्यो वा कश्चन इत्यपि निश्चेतुं शकयमत आस्तां गहनावगाहेन |

माथवाचार्यनन्मसमयः शके १६०० तमे वे आसीदिति केचन वदन्ति | उपरग्धताम्रपव्रटेखे १३१३ प्रनापतिनाभ्नि संवत्सरे बैशाखरृष्णपक्षे अमायां सूर्यग्रहणे वेदिकमागेप्रवतकश्रीमन्माधवाचार्येण कञ्चरसज्ञकस्य ग्रामस्य स्वनाम्ना माधवपुरमिति नाम निधाय चतुर्विंशतिसड्ख्येम्यो विद्वद्भ्यो बाह्मणेभ्य उद्‌ कपुवेकं तदत्तमिति ज्ञायते तस्मच्च १३१३ तमे वप्रं एतदानं दत्तमिति गृहीते चेत्‌ जयोदशरतकस्य चतुर्थ चरणे तस्य जन्म आसीदित्यनुमिते भवति

माधवाचार्येण पुवैस्मिन्वयसि प्रथमं वीरवुकभूषालस्य अनन्तरं किञ्चित्काटपयन्तं तत्मूनोश्च सुगृहीतनामधेयस्य हरिहराख्यस्य मन्त्रित्वं छृतमिति ज्ञायते

( 9

यतोऽधववैणवेदा्धप्रकाडसमाप्तौ हरिहरनामोदेखस्तेनैव छतः अनन्तरमेहिकमुसनिर- पकषेण माधवाथणोत्तरस्मिन्वयस्यैहिकसाग्राज्यधुरं ल्क्त्वा आमुष्मिकसाग्राज्यपुग्रह- णायेव चतुर्थाश्नमः स्वीरऊृतः | तत्र विदारण्यतीय इति प्रथितास्याभिधा चतुथाश्रमेऽपि अनेन श्री मदगवतः शङ्कराचार्यस्य शारदाषीठे शङ्खेरपुरं तत्पद्टाधिकारः स्वीछत इति ज्ञायते तरसिमश्च पटे शङ्कराचायौत्‌ षा शतितमोऽयं विद्यारण्यभारती सीदिति ज्ञायते | चतुथौश्रमेऽस्य गुरवः शाङ्भरानन्दस्वामिन आसन्‌ | यतस्तत्कनपञ्चद यां नमः श्रीशङ्करानन्द रुपादाम्बजन्मने '” इति शङ्करानन्दस्य गुरुत्वेनाभि- धानं स्पष्टम चतुथीश्रमम्रहणानन्तर ताद्वैतविष्ये बहमभिर्मतान्तरास्थितेः पण्डित रस्य विवादोऽभदिति विशिष्टादैतमतवादिना अक्षोभ्यमुनिसंन्ञकेन केनचि- न्महापण्डितेन काश्चीनगरे बहुदिनपयन्तं विव्राद आसीदिति श्रूयते तत्र नयापजय- विषये उभयमतास्थायिनां महान्कटईहः | केचन विडिष्टद्वितवादिन एवं वदन्ति- विद्यारण्यमहारण्यमक्नोभ्ययुनिरच्छिनत्‌ " इति भन्ये अदहैतत्रादिनः-

अक्षोभ्यं क्षोभयामास विचारण्यो महामतिः" इत्यादि ययाभिटषितं जल्पानित | तदास्तां स्वरमताग्रहगहीतानां जल्पनाविवे चनेन | श्रीमन्माधवाचायैशता गरन्थास्तेते-

ऋग्वेदभाष्यम्‌> यलुंदभाष्यम्‌३ सामवेदभाष्यम्‌*अथववैेणवेदभाष्यम्‌

चतुणा वेदानामेतरेयताण्डयादिब्राह्मणमभाष्याणि६ पराशरस्प्रतिभाष्य-

म७ जेमिनीयन्यायमाराविस्तरः सवेदशनसद्कहः अनुभूतिप्रकाशः १० दशोपनिषरीपिका १२ ब्रह्मगीता १२ पञ्चदशी १३ जीवन्युक्तिविवेकः १४ अपरोक्नानुभतिटीका १५ माधवढृत्तिः |

इत्यादयोऽन्ये बहवस्तःछता प्रन्या उपलभ्यन्ते | स्कन्दपुराणान्तगतसूत- संहिताव्याख्याकतीपि माधव इति प्रसिद्धः| केचन सायणमाधव एव इति वदन्ति अस्मत्संगृहीतमूतसंहिताटीकापुस्तके--

प्रणमामि पर ब्रह्म यतो व्यादृत्तब्ृत्तयः। अविचारासहं वस्तु विषयी ङवते धियः १॥ श्रीमत्काशीविरखासाख्यक्रियाशक्तीशसेविना श्रीमल्यम्बकपादान्जसेवानिष्णातचेतसा वेदशाल्नपरतिष्टाता श्रीमन्माधवमन्रिणा तात्पयेदीपिका सरतसहिताया विधीयते

(८ >

क्रियते वत्मकरणतात्पयपथनपूवंकं विशदम्‌ विषमपदवाक्यविवरणं मन्दधियामनुग्रहाय भक्त्या ४॥ इति वतेते तस्मात्‌ काशीनिवासिना उयम्बकपादाग्जसेविना केनचिन्माधव- संज्ञकेन विदुषा इयं मूतसंहिताटैका निर्मितेत्यनुमीयते किञ्च माधवाचार्य कृतम्रन्थस्य- | ' वागीशाद्याः मनसः सवांयांनायुपक्रमे नत्वा कृतकृत्याः स्युस्तश्चमामि गजाननम्‌ ` १॥ इत्ययं श्छोकः राजश्ञासनमुद्धिकेव पायस्तत्कतेषुं म्रन्येषु ॒स्वेत्रोपलभ्यते सूतसंहिताटीकायां स॒ कत्रा श्यते तथेव माधवनिदानकतोप्यन्य एव तप्रश्चकल्पलतिकार्त्‌ माधवः कश्वनातीकादीचीन इति प्रतिभाति अथ दवितीयं भाष्यं मटमास्करक़ृतम्‌ अथ कोऽथ भटभास्करः कुत्र्यश्वेत्ादि- विवक्षायामस्य इतिटरत्ते किमपि क्ञाखते अनेन सवैस्थापि यलु्वेदस्य भाष्य छतम्‌ श्रीमच्छङ्करभगवत्पादपज्यस्थितिसमये भट्रभास्करसंज्ञकः कश्चन शाक्तः आसीदिति माधवाचायेकतशङ्करविनयसनज्ञकाद्भम्थाञ्ज्ञायते | बस्मिन्नेव समये अन्योऽपि भटरभास्करो ज्योतिःशाख्जप्रवतंक श्प्रसीदिति श्रीमदानन्दगिरिकतशङ्कर- विनयादवगम्यते | एतयोरन्यतम एवायमितिस्वीकारे न॒ किचि माणमुषलमा- महे किच शङ्कराचायेसमकारीनस्यास्यातिप्राचीनतवे एतत्कवयलुर्वेदभाष्यादीनां श्रीमन्माधवाचायैकतवेदार्थपरकाशादिगन्येषु कुजाप्युदेखः। भट्गुरुसंक्ञकंः मीर्मा- सकषुरीणो महान्‌ पण्डित प्रसदिति वेदाेभक[शे उक्तम्‌ भटकुमारिू ए- वेति विदुषां मतम्‌ तथापि यजु्वेदभाष्यछद्‌ भटरमास्करस्तु कुत्र कदा बा नात इति निर्णेतुमशक्ता वयम्‌ तत्कृतं यज्नुवेदेभाष्यमापि अस्मामिने ट्टम्‌ केवलमस्य सद्राध्यायस्य भाष्यमस्मद्धस्तमतम्‌। तथापि भट्रभास्करोऽयं माधकचायन्न पराचीन इति तु निध्ितमेवेति विदो विद्दाकुषन्तु तदेवं सयणाचयेभट्रभास्कररृतमाष्य- इयसंवाछेताऽयं सुद्राध्यायो विदुषां मोदमावहन्‌ सवैतो विजयतामित्यम्ययेयते-- तत्रभवतां सेवाभिलाषी बामनशाचिशमां शुद्राध्यायपदानामादरशंपुस्तकं ' इतिसंक्षितवं पण्यपस्तननिवासिभिः केशव मल्हार गुरुजी ' इत्येतेदैत्तम्‌ | सायणाचायेकृतरुद्राध्यायमाष्यस्यादरेपुस्तकानि पञ्चेवोपख्छ्धा्नि ता- पचा-

( 9

क० ख० संज्ञिते-पे० शा० सम्प्नगङ्खाधरशान्िदातारामिपैत्ते। ` ग० संज्ञितं वे० शा० सम्पन्नवाघरदेवशाल्िमिदंतम्‌ घ० संज्ञितं--पुण्यपत्तननिवासिमिः आपटे इत्युपनामधारिमहा- देवविमणाजी इत्येतेदंत्तम्‌ तच्च शाखवाहन- शके १७३९ इश्वरनामसंवत्सरे आषाढ शुद्धनवम्यां छिखितम्‌ इत्येतैः भ~ म्‌ भटरमास्करकृतरद्राध्यायभाष्यस्यादशपुस्तकद्रयमेवोपर्ब्धम्‌ त्यथा- ° संज्ञिवं-वटोदरनिवासिभिः श्रीमद्बाप्पासाहेब भेरा इत्ये- तेः प्रेषितम्‌ ख० संजितं वादृके्निवासिमिः निस्छुरे इत्येतैः प्रेषितम्‌ आपटे इत्येषां पुस्तकं मुक्त्वा अन्येषां पुस्तकानां ठेखनसद्भदादिका- लो नैव दृष्टः |

वामनशाश्धिशर्मा

श्रीः अथ स््ाध्यायः॥

सायणाचार्य-भटभास्कर-भाष्यसहितः।

श्रीगणेशाय नमः श्रीसरस्वत्ये नमः॥ श्रीगुङभ्यो नमः श्रीमातापित- भ्यां नमः श्चीमद्भ्य एकादशर्द्रेभ्यो नमः हरिः सायणाचायेकृत उपोद्धातः

यस्य निन्वतितं वेदा यो वेदेभ्योऽखिरं जगत्‌

निमेमे तमहं बन्दे विद्याती्थमहेग्वरम्‌ १॥

इषटटकाचितयः सर्वाश्वतुर्थ हि समापिताः।

रुद्राध्याय पश्चमे तु चित्यम्रो होम उच्यते २॥

कमेपरकरणे पाठात्कमाङ्गत्वमपीष्यते

ज्ञानहेतुत्वमप्यस्य तथोपनिषदीरितम्‌

किं जप्येनाऽग्रतत्वं नो ब्रूहीत्युक्तो युनिजंगो

शतरद्रीयकेणेति जाबवाखा आमनन्ति हि ४॥

स्मृत्यागमपुराणेषु श्द्राध्यायपरंसनम्‌

बहूस्ति तदिस्तरेण रद्रकल्पेऽमिधास्यते ५॥

इह कमाङ्गता यादग्वणिता ब्राह्मणेन ताम्‌

बोद्धुं शब्दाथमात्नस्य विदृतिः क्रियते स्फुटा

कर्पः शतरुद्रीय ज्ञहोति जतिख्यवाग्वा वा गवीधुकयवाग्वा वा जि-

रेगवीधुकसक्मिः कुदायवसर्पिषाऽजा्षीरेण मरगीक्षीरेण वाऽकैपर्णेनोदङ्‌ तिषठन्ुतरस्य पक्षस उत्तरापरस्यां स्रक्त्यां विकण्यां स्वयमात्रण्णायामनुपरि- चीरे वा नमस्ते रद्र मन्यव इत्येताननवाकांलेधं विभञ्यापि वा प्रथमादुप-

कण ध० संन्चकपुस्तकयोः स्वो पनिष 3 ढ० सं° पुस्तके भिवौ कुश ऊ० संक्ञकपुस्तके तव्‌ तर सं० पुस्तके करंवा

|

सायणाचा्य-मट्भास्कर-भाष्यसहिवः। [न प०भण०]

क्रम्य नमस्तक्षभ्य इति जानुदधरे धारयमाणो रथकारेभ्यश्च इत्युपक्रम्य नमः स्वायुधायेति नामिदघ्रे शेषेण परागवतेनेभ्य आस्यदघ्रे हुत्वा सहस्राणि सहस्रश इति दशाऽवैतानान्‌ हुत्वाऽन्वारोहान्‌ जुहोति ममो शद्रेम्यो ये एथि- व्पामिति जानुदप्रे धारयमाणो नमो श्रेभ्यो येऽन्तरिक्षृति नामिदघ्रे नमो शदरेभ्षो ये दिवीत्यास्यदप्रे हृतवरानेव यजमानं वाचयित्वा एतानेव विपरी- तानू प्रत्यवरोहान्‌ हत्वा सञ्चरे पदयूनामकपणंयुदस्यति यं द्विष्यात्तस्य सश्चरे इति भट्रभास्करकृत उपोदातः

श्रीगणेशाय नमः अतःपरमग्निकाण्डमेवाग्न्यार्षयं तत्र वरमायामिष्ट- छायां शतरुद्रीयं जुहोति नमस्ते शुद्र मन्यवइति। ““शद्रो वा एष यदभिः एत- हिं जात” इत्यादि ब्राह्मणम्‌। ““श्द्रो वा एष यदग्निस्तस्येते तनुवा” इत्यादि 'अजाघ्षीरेण जुहोति ग्राम्याणां पशनां पयसा जुहूया”' दित्यादित्राह्मणम्‌ ('अर्केपर्णेन जुहोतीति” अङ्किरसः छव खोकं यन्तः” इत्यादि ब्राह्मणम्‌ तत्रायं प्रयोगक्रमः उददूमुखस्ति्ठन्‌ मुखदध्रे धारयन्‌ नमस्ते रुद्र॒ मन्यव इति प्रतिपद्यान्तमेतमतुवाकं तभिगच द्वितीयत्रतीयो चतुर्थस्य यत्राभिजानाति नमः क्षत्रम्यः इति ततः स्वाहा करोति ततः प्रागाहृत्य नामिदप्रे धारयन्‌ संग्रहीतृभ्यश्च इति प्रतिपद्यावशिष्टमनुवाकस्य निगच पश्चम षष्ठ सप्तमस्प यत्राभिजानाति नमो वष्योय चेति ततः स्वाहा करोति ततो दक्षिणा- हृत्य जानुदघ्ने धारयन्‌ नमो वष्याय चेति प्रतिपद्यावशिष्टमनुवाकस्य निग- द्याऽष्टमं नवमं दशमं चैकादशस्य यत्राभिजानाति “य एतावन्तश्च'”ति ततः स्वाहा करोति। श्रेधा विभक्तं होती" त्यादि ब्राह्मणम्‌।'¶यत्यग्रे ज्ञुहोती""त्या- दि तत्रेकत्निभागः षण्णवतिमन्ध्राः। ततःपत्यङ्ढादृत्य गुल्फदप्रे धारयन्‌ नमो शुद्रेभ्यो ये एथिव्यामिति हुत्वैत्यजमानं वाचयति “तिस उत्तरा आहुती्हो- ति" त्यादि ब्राह्मणम्‌ “एता वै देवताः षरुवर्ग्या या उत्तमा” इत्यादि नामिदध्र धारयन्‌ नमो रुद्रेभ्यो ये दिवीति हुत्वा यजमानं वाचयति अस्य श्द्राध्याय- स्य ऋषिभंगवानेव अभिःकाण्डक्रषिः छन्दो महाविराद्‌ देवताऽपि शम्भुः रतिमन्नमृष्यादयो व्याख्यावसरे वक्ष्यन्ते एष यज्ञसंयुक्तः कल्पः अथवा य- ब्मसयुक्ताः प्रयोगाः श्रुतिस्परतिपुराणादिषु प्रसिद्धाः मोक्षधर्मपापक्षयवित्तारो- ग्यायुष्यादिफखाः बहवो विद्यन्ते तेषु कां्चिष्मः प्रतिमन्त्रं प्रयोगविश-

ध. सानेम्य ३ख०्गण०्त्वा तानेव खण नुवाक्रान्‌ दूता ४स०्गण्त्वरा तानेव

[न° पर०भ०] शव्राध्यायः। :

धाः पुरस्तादक्ष्यन्ते तश्र जावालोपनिषदि अथ हैनं ब्रह्मचारिण ऊचुः फं जप्येनेवाग्तत्वमरनुत"” इति “"ब्रूही""ति “स होवाच याज्ञवस्क्यः शत- रद्वियेणे"" ति “एतानि वा अमृतस्य नामधेयानि भवन्ति एतेहे वा अग्रतो भवतीति"" कैवल्योपनिषदि “यः शतरुद्रियमधीते सोऽग्निपूतो भवति स्वणं- स्तेयात्पूतो भवति सुरापानात्पूतो भवति ब्रह्महत्यात्पूतो भवति कत्या- कृत्यात्पूतो भवति तस्मादवियुक्तमाभितो भवति भत्याश्नमी सवेदा स- कृद्वा जपेदनेन ज्ञानमाप्रोति संसाराणेवनाशनम्‌ तस्मदिवं विदित्वेनं कैवल्यं फकमश्ुते इति केवल्यं फर मश्चुते"'इति आह शातातपः ^ स्तेयं कृत्वा गुरुदारां श्च गत्वा म्यं पीत्वा ब्रह्महत्यां कृत्वा भस्म- कट़भ्नो भस्मशय्याशयानो श्द्राध्यायी मुच्यते स्वंपापे""रिति आह याह्न- वल्क्यः ““ सुरापः स्वर्णहारी शद्रजापी जरे स्छितिः। सहसशशीषो- लापी भुच्यते सवंफिश्विषैः शक्रियारण्यकजपो गायत्याश्च विशेषतः सर्वपापहरा शेते श्द्रैकादशिनी तथा वेदभेकगुणं जप्त्वा तदन्हैव विशुष्य- वि श्द्रेकादशिनी जप्त्वा तदन्दैव विशष्पती' ति भह शङ्खः ““ घु- व्णंस्बनो रुद्राध्यायी मुच्यते” इति आहतुरत्यद्धिरसो ““ एकादश गुणान्‌ वाऽपि शद्रानादृत्य धमंवित्‌ महापापेरपि स्एष्टो युच्यते नात्र संशाय ""इति। वायुप्रोक्तपुराणे ““ यश्च श्द्रान्‌ जपेन्नित्यं ध्यायमानो महेम्वरम्‌ यश्च सागरपर्य- न्तं सशेखवनकाननाम्‌ सर्वाभ्नात्मगुणोपेतां सुदक्षजल्शोमिताम्‌ दद्ा- त्काश्चनसंयुक्तां भमिं योषधिसेयुताम्‌ सस्मादप्यधिकं तस्य सकृहुद्रजपा- द्रवेत्‌ ममभावं समुत्छभ्य यस्तु शद्रान्‌ जपेत्सदा तेनेव देहेन रुद्रः संजायते भुवम्‌ जपेनानेन विपेन्द्रा पाश्वान्ये दिजातयः दित्वेवं सकर पापं गताः शिवपुरं पुरा हं परमेशस्य सामीप्यं रब्धर्वा""स्तथेति तथा चमकं नमकं चैव पोरुषदयक्तं तथैव नित्यं श्रयं परयुश्चानो ब्रह्मरोके महीयते तथा ““ चमकं नमकं होतृन्पुरुषद्धक्तं जपेत्सदा प्रविशेत्स महादेवे गहं एहपतियंथा तथा ““भस्मदिग्धशरीरस्तु भस्मशायी जि- तेन्द्रियः। सततं शद्रजाप्योऽसो परां युक्तिमवाप्स्यति रोगवान्‌ पापर्वा- शेव द्रं जप्त्वा जितेन्द्रियः रोगात्पापाद्विनिगक्तो तुरं एुखमश्च॒ते" भाह शङखः "रहसि कृतानां महापातकानाबपि शतरुद्रीयं प्रायश्चित्तमिति" भाहा- पस्तम्बः यस्य रुद्रः प्रजां पशून्‌ वाऽमिमन्येतोदङ्‌ः परेत्य रश्द्रान्‌ जप- अरेदित्ययन्नसयुक्तः कल्प '' इति इशानयन्ने “अत्र श्द्रान्जपेलखथमो- त्तमो वेति अयं ब्रह्मविच्यापत्वादुपनिषन्मन्राशिः परश्चः अतएव रहस्यप्रकरणे भाम्नायते ब्राह्मणविनियोगानुरोधेन त्वत्र व्याचक्ष्नहे एक-

1 सायणाचा्य-मट्रभास्कर-भाष्यसहितः [न° प्र० भ०]

शतमध्वयुशाललास्ताभ्र सर्वा चेयं रद्रोपनिषदाम्नायते शतं रुद्रा देवता भस्पेति शतरुद्रीयगुच्यते गतरद्राद्वश्चेति छप्रत्ययः अनया रश्द्रोपनिषदा अरह्मविद्ा प्रतिपा्ते ब्रह्मणश्च जीणि श्पाणि सन्ति एकं कायंष्पं स- वोपादानतया सर्वात्मकम्‌ इतरत्पुरषाख्यं सष्टिस्थितिसंहारनिमित्तं द्रयम- प्यावि्कमन्यत्परं श्पं निगरणं निर्जनं सत्यन्नानानन्दरुक्षणम्‌ तदेतह- षिणाप्युक्तम्‌ ““ विश्वं मूतं भुवनं चित्रं बहुधा जात जायमानं यत्‌ स्वौ चेष रद्र "' इति ““ यो देवानां प्रथमं पुरस्तादिष्वा धियो रुद्रो महर्षि-"' रिति उक्तं ““ संसारी विदविभ्थोऽन्यः कचित्कचिदनाविखम्‌ नय- त्यनादिनिधनो महादेवो महार्णव इति किच ““ मृत््यंष्टकमधिष्ठाय बि- भरतीं चराचरम्‌ भात्मनरयमपिष्टाय उष्ट्ादि प्रकरोति सः” तत्र योऽसौ संहारकर्ता तं सर्वदा देवोऽपितिष्ठति कायेकाङे त्वन्या सा देवस्य धो- रा तनूः अन्या शिवा यथोक्तम्‌ “रुद्रो वा एष यदभ्रिस्तस्यैते तनुवौ धोरान्पारिवान्येति "” यच्छतरुद्रीयं जुहोति यैवास्य घोरा तनृस्तां तेनं शमयती"त्यादि शक्तिश्च सर्वदा विचित्रा संहारकारिणी तस्य संहारकल्रैमशतयो देवस्य धोरास्तनवः ताष्ठ॒भयशङ्॒ तस्मा- त्पथमेनानुवाकेन ताटशं देवं क्रद्धं प्रसा तस्योपसंहारकरणानि नम इत्या- दिभिनैमस्कृत्य प्रसादयति यथोक्तं येवास्य धोरा तनुस्तां तेन शमयति यद्सोद्धांरां जुहोति येवास्य शिवा तनृस्तां तेन श्रीणातीति ततस्तायुपसं॑हायं हितीयपश्रतिमिरष्टाभिरनुवारकर्देवस्य वश्व प्येण स्तुतिं नमस्कारे करोति एवं देवः तरां प्रसीदति ततो दशमेकादशाभ्यामभयं याचते भयं अहावाक्यार्थः केचिदाहुः प्रथमेनानुवाकन करुद्धं देवं पसा ततोऽष्टामि- रनुवाकेः फिमपिष्ठानमधिष्टाय देवस्तिषठतीत्यजानन्‌ स्वं चराचरं तदपिष्ठानश- ङ्या नमस्छृत्यान्त्याभ्यामभयं प्रार्थयते देवो हि परमस्वातन्त्यभूमिः किश्चित्किथिदपिषटाय जगतः निग्रहानुग्रहौ करोति तथाहि यक्ष्पेणा- विभरय देवान्‌ व्यामोहयामास विय्पेषधारी सपत्नीकारषीन्त्रतादूभोषयामास। किरातवेषारूतः पाण्डुपुतेन स्ह चिक्रीड भेरवबीजवपुषा कथशिदेष- धारिण्या देव्या सह गजाननं जनयामास रन्द्रश्पेण कञ्चिदत्यं तपस- अावयितुमियेष अभंकषपेण देव्या उत्सङ्गमधिरिरये भोद्केन वपुषा क- स्मेविदृषये ज्ञानयुपदिदेश उन्मत्तवेषभृषितो देवोत्तमायात्मपरजननमल्कुतं ज- गत्कारणत्वेन दशयामास सापराधमात्मानं मारयितुकामे कञचिदत्यं निग- रपितुं बल्लनिर्णेजनारमनः प्रादुर्बभूव भूविवराद्भष्टं हविः कस्पचित्तत्रेव कृतस-

[ न० प्र० ०] रद्राष्यापः।

निधानो बुभुजे | एवं स्वामिमतविविधवेषविग्रहपरिग्रहेण क्रीडतो देवदेवस्य लीखायितमिदं विश्वे वतते भतो वैश्वप्येण स्तुत्वा नमस्करोति। यथोक्तम्‌ (चरितानि विधिज्राणि गह्लानि गहनानि ब्रह्मादीनां सर्वेषां दुर्वित्नेयो ऽसि शङ्कर" इति

तत्र प्रथमानुवाके प्रथमामृचमाह नम॑स्ते रर मन्यवं उतो इषवे नमः नम॑स्ते अस्तु धन्व॑ने बाह्यांमुत ते नमः इति ॥१॥ नम॑ः ते इर्‌ मन्यवे उतोडतिं ते इषवे नम॑ः। नम॑ः ते अस्तु ध- मवने वाहुभ्यामिति बाहुऽभ्याम्‌ उत ते नम॑ः सा०्भा° है शद्रे त्वदीयो यो मन्युः कोपः तस्मे नमोऽस्तु। मन्युरस्म- दवेरिष्येव प्रसरतु नत्वस्मासु उतो पि ते तव इषवे नमः त्वदीयाय बा- णाय नमोऽस्तु तथा ते धन्वने त्वदीयाय धनुषे नमोऽस्तु उत अपिच ते धाहुभ्यां त्वदीयाभ्पां धनु्बाणोपेताभ्यां हस्ताभ्यां नमोऽस्तु एतत्‌ सरवे बैरिष्वेव प्रवत॑ताम्‌ तु मयीत्यभिपायः॥ ९॥ म° भार भा नमस्ते श्र मन्यव इत्यस्य कश्यप कंषिः। रुद्रो देवता भनु- हृपछन्दः पत्यक्षकृता एतदादयः प्च मन्त्राः॥ स्वाहा स्वधा वषण्णम इति- पश्च ्रह्मणो नामानि वाङ्कनःकायेराराध्पाधीनात्मत्वसम्पादनं ब्रह्मत्वापरना-

मपेय नमः शब्दार्थः | हे शुद्र तव स्वभृताय मन्यवे काधाय नमोऽस्तु अस्त्व तिवक्ष्यमाणमन्नादनुषन्यते | रोदयति सवमन्तकारु इति शद्रः रोरदेणिटकूचेति रक्प्रत्ययः पोराणिकादयस्तु बहूधा वदन्ति रुतो नादान्ते द्रवति द्वावयतीति वा शद्र इति केचित्‌ प्रषोदरादित्वाद्यथामिमतपत्ययविकाराथविशेषराभः इत्या वेदङ्पया धमोदीनवखोकयति प्रापयतीति वा शुद्र इत्यन्ये रत्या वाष्रपया वाच्यं प्रापयतीति केचित्‌ रुत्या परणवरूपया स्वात्मानं पा- पयतीति इतरे श्द्रो रौतीति सत्ये रोषखूयमाणो द्रवति प्रविशति मर्त्यानिति श्द्र इत्यन्ये यथा “' त्रिधा बद्धो वृषभो रोरवीति महोदेवो मत्यां आ- विवेशे""ति। भन्ये ब्रुवते। क्तेजः छवकारेकाररेफाश्चेति। भनि नित्ययोगे वा र- त्ययः वर्णव्यागृत्या श्द्रस्तेजस्वीति यद्वा रोधिका बन्धिका मोहिका वा क्तिस्तद्वास्तस्या द्रावयिता बा भक्तेभ्यो शद्रः रुदं ससारदुःखं द्रावयती-

सायणाचार्य-मट्भास्कर-भाष्यसहितः। [न० ष० भ०)]

ति रुद्र इति केचित्‌ यथा ““ भश्ुमद्रावको श्द्रो यख्बहार पुनमवेम्‌ तस्माञ्छिवस्ततो श्द्रशब्देनात्रामिधीयत "इति रति शष्दं राति इदाती- ति प्राणो शद्रहत्यन्ये रतिशब्दं वेदात्मानं ब्रह्मणे ददाति कल्पादाविति श्द्र श्त्य- परे वथा “यो वै वेदा प्रहिणोति तस्मा "इति एवं वीर्थकारैः स्वस्व- समयानुगुणं शद्रपदं व्युत्पाद्यते मन्यतेर्शीपिकमंणो यजिमनिशंधिदसिजनि- भ्योयुरितियुपरत्ययः। मन्युः कोधः कोधातिमका तव शक्तिः शान्तिहपा भवतु मा वधिष्ट भक्तानिति भक्तविषये तस्योपसंहारं परार्थयते एवमिष्वादिष्वपि वेदितव्यम्‌ उतो उत इति निपातसमाहारोयं भपिचेत्यस्यार्थे व्त॑ते वै तव इषवे शराय नमः ““ इषु « स्कुवैताभिमनीक सोमर शल्यं विष्णुं तेजनं" इत्येवं इपा वैदिकी देवस्येषुः शाखान्तरे ““ तस्या भ- पभरिरनीकमाश्लीत्‌ सोमः शल्यो विष्णुस्तेजन वरुणः पणौनी"'ति किञ्च ते ध- न्वने धनुषे नमोऽस्तु “कनको देवस्य धनु"” रिति पौराणिकाः महा- भारते तु कृत्वा धनुरोङ्ारं सावित्रीं ज्यां महेश्वरः हर्याश्च चतुरो वेदा- मू सवेदेवमयं रथ" मित्युक्तम्‌ धनुःशब्दपयोयो धन्वन्‌ शब्दः। दधातेवं वनिपि नुम्‌ स्वः उतापि ते तव बाहुभ्यामपि नमो ऽस्तु प्रसिद्धो बाहू हि- वचनमतन्नम्‌ बहवो हि देवस्य बाहवः प्रकृतशरशरासनव्याएतबाहूदया- मिपावं वा भत्र सर्वेषां व्यसनानां मन्युकमिति तस्य पर्वं नमस्कारः कृतः ततः साप्ताग्सनकारित्वान्मन्युसमनन्तरमिषुनैमस्कृता तत इषुसमनन्तरं तदपादामभूताव धनुषे नमस्कारं मायु ततस्तदुभयव्याष्तो बाहू नम-

शक्रे इति केचिदाहुः एते मन्युप्रश्चतयो देवस्य बोधविरेषाः कोधादिकायं- कारित्वात्तत्तद्भावेन इप्यन्त इति। इत्थमनेन मन्ेण देवस्य घोरा तनूजेगदुपसं- हारपदृत्ता प्रसाचते |

अथास्य मन्लस्य पुरश्चरणादिकं बूमः कृच्छर दादशरात्र चरित्वा एकाद- शसहस्रममिहितवदिनानि निरन्तर जपन्‌ कृतपुरश्चरणो भवति ततो ऽनेन प्रदक्षिणं नमस्कारं कुयात्‌ ततो दलिणागूरिसमिधावेकादशसहसख्रजपा- दशेषं पापं नरयति ततो रुक्नजपात्‌ सप्रजन्मकृतं पापं नदरयति व- स्मिन्नेव दक्षिणामूर्तिसनिधौ अग्रं निधाय घृतपायसं श्रपयित्वा स्वाप्रौ शुहुयात्‌ सा्षारेवं परयति तस्मिनेव सेतो ऽरत्निमात्रमग्निकुण्डं कृत्वा स्थानो कापिङेन धृतेन शतसहखं जुहुयात्‌ गाणपत्यं रभते भधैतय्चां राज्ञो वक्ष्यते राजा पुरश्वरणसिद्धेन ब्राह्मणेन रिङ्गे पूजां कारयेत्‌ तत्- कारो वक्ष्यते खिङ्कस्य दक्षिणतोऽप्रिङुण्ड विधाय मथित्वाऽ्निं निधाय

[नण०्प०अ०] हद्राध्यायः।

नित्यवदाज्येन दृवोभिः शद्धेन तन्दुरेन शमीसमिद्धिः प्रत्येकमष्टसहसं ु- हुयात्‌ देवस्य संनिधौ जपेदषटसहखम्‌ देवाखयममितः पदक्षिणमष्टसहस्म्‌ ताण्डवं देवस्य सभिधौ प्रणामनमस्कारावप्यष्टसहस्ौ एतेः कर्ममिर्भगवा- नतिश्युभरसन्नो भवति ध्यानम्‌ भाकर्णकृषटे धनुषिज्वछन्तीं देवीमिषु भास्वति संदधानम्‌ ष्यायेन्महेशं महनीयवेषं देव्या युतं योधतनुं युवानम्‌

हितीयामृचमाह थात इषुः शिवत॑मा शिवं बभूव ते धनुः शिवा शरव्यां या तव तयां नो सद्र मृडय इति ॥२॥ या ते इषुः शिवतमेतिं शिवऽतमा शिवम्‌ बमूवं ते धनुः॥ शिवा शरव्यां या तव॑ तयां नः मृडय २॥

सा* भा" है रद्र ते त्वदीया येयमिषुः शिवतमा शान्ततमा बभूव तथा ते त्व- दीयं यद्धनुः शिवं शान्तं बभव तथा या तव शरव्या तवेषुधिः। तया शान्त- या इष्वा तेन शान्तेन धनुषा तया शान्तथा शरव्यया मोऽस्मान्ग्रहप सुखय भक्तेषु प्रवृत्यभावात्‌ तेषां शान्तत्वम्‌

भन्भाग्मा* यात इषुः शिवतमेत्यस्यात्रेयऋषिः | शम्पुर्देवता। अतुष्टपछन्दः। हे रुद्र याते तव इषुः शिवतमा शान्ततमा अतिशयेन भक्तानां चुखकरी केवकं हस्तारङ्ारमात्रभूता बभूवति वक्ष्यमाणमनुषज्यते भवतीत्यर्थः छन्दसि ठुङ्‌ छङ्ङिट इति वर्तमाने खिट्‌ शिवं बभूव ते धनुः। तत्रापि यच्छब्दो ऽध्याहा- य॑: यश्च ते धनुः शिवं बभुव। ते भक्तान्पति सुखकरं भवति केवर हस्तान्त रमरद्रोति या तव शरव्या शिवा भक्तानां एखकरी शृणातेरसा- कमेण प्रत्यये शरशब्देनायुधयुच्यते। “धुनिः शिमीवान्च्छरुमा*ऋलीषी-"" तिहि दश्यते ततः समह स्वाथे वा प्रत्ययः तदन्ते क्षेपणीये चक्रादौ वत्तेते दयते हि ““ अवद्रष्टा परापतशरव्ये ब्रह्मस शिते "ति सन्नार- ब्दत्वात्द्रीखिङ्गता यद्वा पाशादिरक्षणो यप्रत्ययः। छान्दसमन्तस्वरितत्वम्‌। यद्वा शरवः शरास्तेभ्यो हिता शरव्या इषुधिः प्पेवत्व्रीरिद्धता स्वांसामि- घु्णां शिवत्वात्तदाधारस्यशिवत्वपाथना यथा ग्रामः प्रसीदत्विति यदा मामृदिष्णामपादानमित्याशास्ते यथा वक्ष्यते अथो इषुधिस्तवारे अस्मन्निधेहि मिति " तया नो अस्मान्‌ मृडय सुखय कयाऽ नन्तरप-

< सायणाचाप-मटरभास्कर-भाष्यसहिवः।. [ म० प० अ०]

कृतया शरव्यया उपलक्षणत्वाच्च इष्वा तया तेन धनुषा यदा खिङ्गस- ख्ये अविवक्षिते व्यत्ययो वा हयोः तेरिष्वादिमिरस्मान्मृहयेत्य्थः यदा करणविभक्तेः सुपां सुटुगितियादेशः एवमीदशीं शान्तां ततुं शहीत्वा ऽस्मान्‌ म्रडयेत्याशास्ते धोरतनूपसंहाराथ सन्नापूर्वकोविधिरनित्य इति ग्रडेकघूपधगुणो क्रियते तवममोछन्दसीति तव शब्दआआनु- दात्तः एतन्मन्त्रम्‌ हादङ्ञादिनानि चरुभोजी जपित्वा कृतपुरश्चरणो विनियोद्खं योग्यो भवति अन्नार्थो ततः तिरुतन्दुरुयावकामलककल्कमे- कादशसहस्रं ज्ञहुयादश्नवानमिजायते एतेन राजा दुर्भिभ्षनिवारणार्थं॒तिल- गुड मिभितचरुणा स्वाग्रो शतसहस्रमाहूतीः कारयेत्‌ ततः छमिक्षममिजायते राज्ये | ध्यानम्‌ ध्यायेदेवं हस्मितं स्यन्दनस्थं देन्पासा्धं तेजसा दीप्यमा- नम्‌ इष्विष्वासारस्कृताभ्यां फरा््पां शृराकारं स्तूयमानं सुराथेः २॥

तृतीयामृचमाह या ते दर शिवा तनूरषोराऽपांपकाशिनी तयां नस्तनुवा शन्तमया गिरिशन्ताऽमिचौकशीरहि इति ॥३॥ या ते रर शिवा तनूः अषोौरा अरपापकाशिनीयपांपका- रिनी तयां नः तनुवा शन्त॑मयेति शन्तमया गिरिशन्तेति गिरऽशन्त अभीति चाकशीहि सा०भाण द्व हि रश्द्रस्यतनू तथा चोपरिष्टादान्नायते “श्द्रो वा एष यदभ्रिस्त- स्येते तनुवो धोराऽन्या शिवाऽन्येति" हंसिका धोरा अनुग्राहिका शिवा हे शुद्र ते तव या तनूः शिवा अस्मास्वनुग्रहकारिणी अतएव भघोरा ईिसिका भवति अघोरत्वमेव स्पष्टीक्रियते अपापकाशिनी पापं हिंसाहपम्‌ अनिष्ठं प्रकाशयतीति पापकारिनी तादृशी भवतीति अपापकाशिनी गिरो केखा- से स्थित्वा नित्य प्राणिभ्यो यः तनोति गिरिशन्तः तस्य सम्बो- धनम्‌ हे गिरिशन्त शन्तमया अतिरायेन इखकारिण्या तया तनुवा अभि- चाकशीहि माममिरश्षय प्रकाशं तादृशीं त्वदीयां तनु प्रकाश्य मां सुखिन कु्रित्यथेः म०्मा०मान्याते रद्रशिवा तनू रघोरेत्यस्य कारयपक्रषिः शम्भुदेवता स्वराढनुष्टपषछन्दः द्रषयक्षराधिकत्वात्‌। बृहतीति केचित्‌ “'दशकौ चैवाष्टको

¢

{ ब०पर०भण०] श्द्राध्यायः। |

शृत" ति वसनात्‌ शान्ता तनर्धिविधा सायुधा निरायुधा सत्र प- थमाऽनंतरेण मन्तरेण प्रतिपादिता इतरा तनुरनेन प्रविपाथते हे शुद्र पा ते पैव शिवा शान्ता भभयहेतुः तनूः शरीरं यामाह शिबान्येति तनुशब्द- पर्यायस्तनृशब्दः उपत्ययान्तः अघोरा भअक्कूरा स्वपराधीनमयदयहे- वुत्वाभावपरतिपादनार्थ शिवेत्युकेऽपि अधोरेति पुनर्ववनम्‌ तदेवाह भपाप- काशिनी पापं व्यसनं तस्याऽपकारायि्री व्यसनहेतूनामायुधानामभावात्‌। ख्यत्राप्यव्ययपूवेपदभकृतिस्वरत्वम्‌। यद्वा पापफल्मनां दुःखानामपकारायित्री वापविनाशदेतुत्वात्स्परतृणां तया तनुवा तन्वा शन्तमया घुखतमया स्मतणामतिशयेन ्खहैतुमूतया निरतिशयानन्दस्वभावया इयङ्वरूयकरणे तन्वादीनां छन्दसि बहुखुमित्युवडादेशः। नोऽस्मानभिचाकशीहि। अस्मान्पति पुनःपुनः प्रकाशय काशतेर्छान्दसं उहस्वत्वम्‌ यद्रा चाकरीतिः पर्यति- कमा यद्टुगन्तरछान्दसः अयमथः शन्तमया तन्वा इत्थम्भूतस्त्वमस्माना- भियुख्येनानुग्रहदृष्टया पर्येति हे गिरिशन्त गिरौ कैलासे नित्याविर्भूतो यः प्राणिभ्यः शं तनोति गिरिशम्तः। तनोतेडेपत्ययः यद्वा गिरिमधः तन्न स्थितो यः पाणिभ्यः पर्जन्यषटपेण तनोति अथवा गिरि वाचि स्छ्त्वाषेदे विष्ठननथंस्पेण शं तनोति पणपे वा तिष्ठन्‌ ध्येयषटपेण निरतिशयब्रह्मानन्वर्षणं शे तनोति हर्दंतात्सप्रम्या इत्यट्क्‌ फेचिदाहुः। कशंम्यामिति मत्वर्थीयस्त अत्ययः कैरासादिषु स्छानेषु यः सश्चातसुखो वसति गिरिशन्त इति

भथास्य मन्त्रस्य पुरश्चरणं हविष्याशी त्रिरात्रं जपन्‌ कृतपुरश्चरणो भव~ ति भयेतया गोशान्ति कुयौत्‌ गोष्ठमध्ये सेतो हस्तमात्रमभरिकुण्डं विधाय यथितेऽप्रो वेकङ्तापामार्गसमिधां दधिमधुधृताक्तानामयुतं लुहुयात्‌। भथा- नेनेवापरां गोशानति वक्ष्यामः ब्राह्मणैर्धयजरममिमन्तरितं स्ेगन्धाधिवासि- सं कृत्वा शतसहस्रं जपित्वा गाः पोक्षेत्‌ गवां शान्तिभैवति ध्यानम्‌ स्मेराननं चन्द्रकलावतंसं गङ्गाधरं शेख्सुतासहायम्‌ त्रिरोचनं मस्मयुजङ्गमू- षणं ध्यायेत्पथूनां पतिमिशितारम्‌ २॥

| चतुर्थी मृचमाह

यामिषुं गिरिशन्त हस्ते विर््यस्तये

शिवां गिरि तां रु मा हि सीः पुरषं जग॑तइति ॥॥ याम्‌ इषुम्‌ गिरिशन्तेतिंगिरिऽशन्त हस्ते बिभि अस्तवे

१० सायणाचार्य॑-भटभास्कर-भाष्यसहितः [ न° प्र० भण०]

शिवाम्‌ गिखितिं गिरिऽ ताम्‌ कुट मा हि “सीः पुर्षम्‌

जगत्‌ ¢

सा भा° हे गिरिशन्त यामिषुं बाणं थस्तवे पेरिषु पक्र हस्ते बिमर्षि। गिरि फैलासाख्यं जायते पारयतीति गिरित्रः तत्सबोधनम्‌ हे गिरित्र तथाविध हे रद्र ताम्‌ हस्ते धृताम्‌ इषुं शिवाम्‌ अस्माच शान्तां कुर पुरुषं भस्मदीयं मनुष्यम्‌ जगत्‌ मनुष्यव्यतिरिक्तमपि जङ्गम गवादिकम्‌ मा ईहिसीः॥ ४॥

म° मा° मा° यामिषुं गिरिरान्त शिवेनवचसेत्येतयोर्गौतिम आषिः। गोधूम इ- ति केचित्‌ शुद्र देवता यामिषुमिति निचृदनुष्टुप्‌ शिवेन वचसेत्यनु- ष्टुप्‌ आर्यां त्रिपुरदहनपदृत्ता घोरा वनुः प्रसाचवे हे गिरिशन्त व्याख्पा- तम्‌ यामिषुं हस्ते बिभर्षि धारयसि किमथंम्‌ भस्तवे देवानां पराथंनानन्तरं हन्तव्यानसुरान्पति क्षं यामाहूर्दैवाः। “क इमामसिष्यतीति। शुद्र इत्यषरु- घन्‌ शुद्रो वै क्रूरः सोस्यत्विति सोऽब्रवीत्‌ वर"मिति तुमर्थ सेतेमिति ष- वेन्‌ प्रत्ययः यद्वा त्रिपुरतृणदहनानन्तरं यां कृवाथा यथोक्तकारिणीगु- पसंहतु हस्ते विभर्षि तामिषुं शिवां फद्याणकरीं फुर स्ववभक्तान्पति यथा हन्तव्यानेव विषयीकरोति तथाऽवधातव्यम्‌ मार्दिसीः। मा तवं हिसीः पुरुषं साधुदत्तं त्वदरृत्यम्‌। एव हि पुरुषव्यपदेशमरहति। किथ्च जगल्ल्खमं गो- मदिष्यादिकं यत्‌ पुरुषव्यतिरिक्तं तच मा हिसीः पदशेनत्वात्‌ स्थावरमपि वृ्रङुतादिकमपि मार्दिसीः एवं पुरुषादिपरिदारेण हन्तव्यकविषयीकरण- मिषोः शिवत्वम्‌ हे गिरित्र गिरिं केखासं भ्रायते निवासत्वेन बहू मन्यव इवि मिरिजिः। भातोऽनुपसर्गकः यदा गिरर्मघस्य त्रायकः वषयितृत्वात्‌ षदा गिरिसटहशशस्य रथस्य जायकः तदवयवानां देवानां त्रायकत्वात्‌ यदा भिरं याश्चावचसां ्रायकः परिपारुकः यथाभिपेवपदानात्‌ ष्यत्ययेन दविपीयार्ये खघ्रमी पदंवददुक्‌ ४॥

जथ पञ्चमीमुचमाह्‌ शिवेन वच॑सा वा गिरिशाच्छा वदामसि यथां नस्सर्वमिजगंदयक्ष्म सुमना असंव्इति ॥५॥

शिवेन वच॑सा ता गिरिश अच्छ वदाममि यथां नः सर्वम्‌

इत्‌ जग॑त अयक्ष्मम्‌ समनाइतिं सुऽमनांः जरत्‌ 4

[न०्प्र०भ०)] रद्राध्यायः। १९

सा° मा" गिरो कैरासे शेते तिष्ठतीति गिरिशः हे गिरिश त्वामच्छे पराप्तं शिवेन मकेन स्तुतिषूपेण वचसा वदामसि वयं प्राथयामहे यथा येन प्रकारेण नोऽ- स्मदीय सवमिस्जगत्‌ इच्छब्दोऽवधारणे। यथा सवेमपि मनुष्यपन्वादिकं जङ्गम- लाव अयक्ष्म रोगरदहितं मना भसत्‌ सोमनस्योपेतम्‌ भवति तथा कुर ५॥

म° भा° मा अथ द्वितीया शिवेन वचसेति हे गिरेश गिरो कैखसे शेतशति गिरिशः गिरोडश्छन्दसि इतिडः यदा प्रशस्तोगिरिरस्यास्तीति निवा- सत्वेनेति छोमादिरुक्षणशः यदा भिरेः केखासस्य मेधस्य वा गिरां वाचक्वेदप्रणवात्मनां शः इम्वरः एषोदरादित्वात्‌ उहस्वत्वम्‌ शि- वेम वचसा त्वदीयगुणसङ्ीत्तंनपरतया कल्याणकरेण तव ॒प्रीविकरेण वा स्तोत्ररक्षणेन वचनेन त्वामेव समगरश्वर्यगुणसंयुक्तं अच्छ भामियुख्यकरणेन वदामसि वदामः स्तुमहृत्यर्थः इदन्तोमसि निपातस्य चेति संहितायां अच्छ- शब्दस्य दीर्घत्वम्‌ अच्छेत्यव्ययमाभियुख्ये वत्तते। आष्ुमित्यस्यारथइति नैरुक्ताः भशिवेन हि वचनेन देवः करष्येत्‌ यथा “मा त्वा शुद्र चुक्रधा मा नमोमि- माँ दुष्टुती शषभमासहूती""ति तस्माच्छ्विन वचसा त्वां स्तुमः किमथ- मितिचेत्तदाह यथा नः भस्माकं सम्बन्धि सवं मित्‌ सर्वमेव जग्ङ्गम पुत्रादिकं पश्वादिकं एवकारकफरणारस्छावरं वृक्षादिकम्‌ भयक्ष्ममरांगम्‌ नम्‌- छभ्यामित्युत्तरपदान्तोदात्तत्वम्‌। मनाः धत्र छिद्घव्यत्ययः शोभनमनस्कं | सोर्मेनसीर्युत्तरपदायुदात्तत्वम्‌। भसतस्यात्‌। भस्तेः पञ्चमो ककारः। रेटो- डटावित्यडागमः यत्मकारमिदं तदर्थं त्वां स्तुमः यदा कथमित्याकाङ् क्षायामाह यथा त्वयि स्तूयमाने इत्थमिदं सम्पद्यते तथा स्तुम इति

एतयोः पुरश्चरणमेकर्विंशति दिनानि निरन्तर जपः ततः कृतपुरश्वरण एताम्यामकारमरणप्रतिघातं कुर्यात्‌ सिद्धेन ब्राह्मणेन राजाकारये- दकारमरणं भवति रषे आम्यां तिख्रीहिगोधूमयवानां दधि- मधुष्रताक्तानां लक्षं ज्ञुहुयात्‌ एकविंशति दिनानि तस्मिन्‌ रटे भकार्म- रणभयं भवति नवमिर्दिनैरूपद्रवा नरयन्ति अष्टादशमिर्दिनेरखिरं जग- दकारुमरणमुपडमयति ध्यानम्‌ सांग्रामिकेण वपुषा प्रविराजमानं प्यत्पुरत्- यतृणाशनिमन्दहासम्‌ दैत्यान्‌ दिधक्चमचङेश्वरचापपाणि ध्यायेत्पुरारिममरो- घरथाधिष्टम्‌ ५॥

कण गण०्धण छा इति खण ग° अन्र यथेति नास्ति पाठान्तसम्‌ 3 खम ग० पेतं पथा भवि

१२ सायणाचार्य -मद्भास्कर-भाष्यसहितः [ न° प्र० भ० }

ष्रीमृचमाह अध्यंवोचद्धिवक्ता प्र॑थमो दैव्यो भिषक्‌ अरी५-श्च सवीञ्जम्भयन्सवीश्च यातुधान्यः इति॥ अधीतिं अवोचत्‌ अधिवक्तेयंधिऽवक्ता प्रथमः देन्य॑ः भिष- क़ अहीनं सवांगरं जम्भयन सवाः यातुधान्यंहतिथातुऽ धान्य॑ः॥६॥

सा° भा° थो शुद्रोऽधिवक्ता भयथिकोऽयमित्येवं सर्वेषामग्रे मां प्रतिवक् भमः ते- नोते सति मम स्वाधिक्य तदानीमेवास्तीति अतस्तादशो शद्रोऽध्यषोचत्‌ भां सर्वाधिकं वदतु कीदशोऽधिवक्ता। प्रथमः। देवानां मध्ये भुख्यः। दैव्यः। स- वान्‌ देवानरैति। स्वयं देवान्‌ पारुयितु क्षम इत्यर्थः। भिषक्‌ एतस्य ध्यानमग्रेण सर्वेरोगोपरामनादयं चिकित्सकः। किं कुवन्‌ अदीश्च सवान्‌ सर्पैष्यापघ्रादीन्‌ सर्वानपि सरवाश्च यातुधान्यः सवां भपि रा्षसजातीः जम्भयन्‌ विनाश्यम्‌॥६॥

भ° भा° भा° अध्यवोचदयिवक्तत्यस्यानुषटुप्‌। निचृदितिकेचित्‌। फण्य ऋषिः शम्पर्दैवता एतदादयश्चत्वारो मन्त्राः परोक्षङृताः। अध्यवोचत्‌ भधित्रवी- षु छन्दसिटुह्लदङिटइतिरोढर्थेटुङ् भधिकमष्यारह्च षा वचम- भधिवचनम्‌ पक्षपातेन वचनमित्यथः यथा “" ब्राह्मणायाधिग्रूया"दिति यद्रा उपरिभावेन रेश्वर्थण वचनं अधिवचनं भक्तानस्मान्‌ प्रति भधिव्रवीवु अधिवक्ता अधिवचनस्वभावः। सदा भक्तेभ्यः अधिवचनसमर्थौ वा। यद्वा भर्हेकत्य- तृचश्वेतित्रृच्‌ अधिवक्तुमरहन्‌ अनीश्वरा अधिद्रुवन्तो हास्या भवेयुः इृदुत्तरप- द्प्रकृतिस्वरत्वं तदेवाहैत्वमाह प्रथमः प्रधानभूतः। देव्यः देवेषुभवः देवाध- अनावितिजञ्‌ यद्रा देवनं देवः। दिव्यथोनां क्रीडादीनामन्यतमः। ततन भवः। क्रीडायां सुखष्टपः विजिगीषायां जयषूपः व्यवहारे विविक्तद्पः चोतने प्रकाशषपः स्तुतौ स्तुत्यष्टपः गतो गन्तव्यष्पो वायुषपो वा। यद्वा दिष्य- ज्ञानोपपन्ा देवाः तेषु भवः प्रथमः दिष्यज्ञानोपपन्नानां मुख्य इतियावत्‌ मिषग्बैवः। व्याधितापसंसारादीनां व्यसनानां चिकित्सक इत्यर्थः मिष- ्तमं॑त्वा भिषजां शृणोम "'ति मन्त्रान्तरम्‌ भिषनचिकित्सायां क-

छम ग० पसवौनपि राप्रसान्‌ जम्भयन्‌

[मण प० ०] शद्राष्यायः | १३

ण्डादिः वे हि धातवः पातिपदिकानि यहा मियां सादयिता माश्चपिषा मिषक्‌ यदा भीतो सस्ते मनसा पराप्यते अभयत्वात्‌ यदा देहमेदनैः सीदति सञ्जति अनुगरह्वाति वा मिषक्‌ एृषोदरादिः। किंकुवन्नपिबरबीतु। भत्राह भही- सवोक्षम्भयन्‌ नम्भनेन हेतुना जम्भनं नाशनं तदर्थमित्यर्थः रक्षणहे- स्वोरिविहेतौ शता। आगत्य हिंसन्ति जन्तूनिति भहयः हननशीखाः परत्यक्षं परजानां हिंसकाः व्याप्रसपेवृश्चिकादयस्वान्‌ सवान्‌ जम्भयन्‌ यदयम्‌ शब्दोऽवधारणे सर्वानित्यस्यानन्तरम्‌ द्रष्टव्यः सवानेवजम्भयनिति धा- कि भिहनिम्यां प्डस्वत्वं चेति दिपत्ययः। तत्र चोदात्तइृत्यधिकारादुपपदस्यो- हात्तत्वम्‌ सवांश्च यातुधान्यः। सवोश्च याठुधानजातीः जम्भयन्‌ शति बाछन्द- सीति पुवैसवणेदीधंत्वाभावः यातयन्ति दुःखयन्ति यातवः दुःखयिग्यो मा- याः। यतते; छेशकमेणो ण्यन्तादुपत्ययः। ता निधीयन्ते तिष्ठन्ति एतेष्विति पादु- धानाः। अधिकरणे श्युट्‌ ततो जातिरुक्षणोखीष्‌ उदात्तस्वरितयोयंण इति विभ- किः स्वय॑ते एतदुक्तं भवति आनि्ांद्न्सवान्‌। इधिकपभतीनशान्तान्‌ सि- हव्याप्रचोरादीश्च परत्यप्तेण हन्वुगृचुक्तान्‌ परोक्षेण पीडां कुतो मायाविनो रः- पिशाचादीन्‌ व्याध्यपस्मारादींश्च सर्वान्‌ इदयन्‌ माभैष्ट युष्मान्‌ रक्षिष्यामि इत्यधिवक्तमन्‌ देवोऽस्मामधिष्रवीत्विति

यास्य मन्त्रस्य पुरश्वरणम्‌ धर्ध॑ङषट चरित्वा ततः पर पश्चदिनामि- शाफमृरुयवचरुभोजी दिवाऽऽवश्यकाऽविरोधेन तिष्ठननिरन्तर जपन्कृतपुरश्च- रणो भवति ततोऽनेन राजा र्ता फारयेत्‌। सवेरकार्थं श्वेतसिद्धा्थतन्दुरूद्षो- यवैश्च समेराज्यसिकेरात्मनेऽगरौ मथिते वा नित्यवदष्टसहखहोयः विशेषेणा- र्यां दशसहस्रहोमः तस्मिभेवतिकगु डयवपयोमिभितचरुणाष्टसहसखहोेमः रजा दीधायु्भवति स्व॑त्र कारे दक्षिणां ददात्‌ दक्षिणा त्रिविधा। उत्तममधष्यमाधममेदेन वणंनिष्कं दशसह दक्षिणोत्तमा। पञ्चसहस मध्यमा। त्रिहस्रमधमा अथवा तिशतगुत्तमा द्विशतं मध्यमा निष्कशतमरधमा धस्मिन्‌ कमणि कमाद्गं दक्षिणा तु विधीयते प्रथम दक्षिणां ददात्‌ पश्यत्‌ कमोद्गदक्षिणाम्‌ एवं सवत्र काठ दक्निणां दद्यात्‌ यदा उत्तमा चतुःषष्टिः अष्यमा दातंशत्‌ चतुविशतिरधमा बहुकत्तकेषु प्रतिपुरुषं उत्तमा दात- श्या एककतृके एकस्येव अथाप्युदाहरन्ते अत्यल्पदक्षिणो यन्नो यज- मानं शमयते "” इति राज्ञां तत्सहशानां चोत्तमा दक्षिणा दातव्या अन्येषां म- ध्यमादिका विभवे सति यो मोहा कुयाद्विधिविस्तरम्‌ नेव तत्फर्मा- भ्रोति प्रखोभाक्रान्तमानस इति दशापुरुषकत्तेके सहस दत्तिणा देया पञ्च-

१४ सायणाचार्व॑-महृभास्कर-भाष्यसहिवः। [म० प० भ०]

क्तँफे चतुष्कतुंके वा पश्चरातम्‌ एककचतुंके त्रिशतम्‌ आचार्यस्य द्विगुणम्‌ भाचार्यो भगवानेवेति मन्तव्यः सवतरेवंविधा दक्षिणा देया ताग्रो मन्नङ- शं निदध्यात्‌ थग्नेः पुरो मन्नकरुशस्छापनं सौवर्णं राजतं वा करश्च स्छापयेत्‌ तन्नाम्नो देवमावाह्न तत्सन्निधौ होमः कायः होमान्ते फकर्शोद- केन राजानं पोक्षेत्‌ गुरोरेव नित्यं विरशोषकारी राजा कृतरक्नो मवति दनेनेवापरमपि वर्मीकपथं गच्छन्‌ फापासबीजरुवणसिद्धा्थानेकादशकृत्वो$ मिमन्त्य यां दिशं गच्छेत्तां व्नयित्वाऽन्याञ्च दिषु प्रक्षिपेत्‌ ततः शद्धो घ- पम्‌ गच्छेत्‌ व्याघ्रतस्करब्रह्मराक्षसयक्षग्तादिम्यो युच्यते धनेनैवापरं शो- गनाशनं प्रवक्ष्यते आतुरः सषंपान्‌ सप्ामिमन्तितान्कृत्वा शिखायां षध्वा स्यापयेदारोग्यं स्यात्‌ श्वेतसषैपेरेवं कृवेः फुमार ग्रहादिम्यो मुच्यते मागरं परुमात्रममिमन्त्य पयसि क्षिप्त्वा काथयित्वा$$त्माप्रावष्टसहस वाऽष्टशत हूत्वा शेषं पिवेस्‌ गभरोगा मदयन्ति ष्यानम्‌ चन्द्राधंमोरिं कारारिं ष्यार- यच्नोपवीविनप्‌ न्वरुत्पावकसंकाशं ष्पायेदेवं त्रिखोचनय्‌

सप्रमीमृचमाह असौ यस्ताम्रो अरुण उत वश्व मुभङ्ृटः

ये चेमा द्रा अभितो दिषु शिताः संहख्शो वेषा दें ईमहे इति ७॥ असौ यः ताग्र अरुणः उत वध्वः सुमङ्गरदतिभुऽमङ्गखः ये

इमाम्‌ रद्राः अभितंः दिष्षुभरिताः सहस्रश इति सदस्रऽशः अवेति एषाम्‌ रेड॑ः ईमहे ७॥

ब्रा० मा" योरुद्र: असौ मण्डरस्थाऽऽदित्यष्पः ता्नः उदयकाे अत्यन्तरक्तः। अरुणःउदयादष्वंमीषद्रकतः उत अपि बभ्रुः ततोऽपि ऊर्घ्वं पिङ्खलः। एवमन्येऽपि द†स्तत्तत्कारुगता उनेयाः छमङ्गरः नानावणंः सन्‌ तदा तदा अन्धकारादिनिवत्तकत्वादत्यन्तमङ्खरः ये चाऽन्ये ररिमष्पा र्द्रा इमामभितः अस्याः भुमेः परितः दिक्च श्रिताः पाच्यादिदिक्ष्ववस्थिताः। ते सहखशः अनेकसहस्संख्याकाः एषां आदित्यतद्रदिमष्पाणां सर्वेषां शुद्राणां हेडः कोधसदृशं तीक्ष्णत्वं अवेमहे भक्तिनमस्कारादिना निवा- रयामः

[न° प्र० अण] हद्राभ्पायः। , १९

गन्माऽमा° शसो पस्ताघ्र इत्याचया भास्तारपद्किः परो वेदादशातरावा - स्तारपङ्कि''रितिवचनात्‌ "पञ्चपदा पदक" रिति केचित्‌ धसो पो ऽवसर्पैती- विजगतीषटूपदा। एतयोः कारु षिः मरुत्वानिपिकेचित्‌। भादित्पात्मा श्द्रो देवता “असो यस्तान्न इत्यनेनादित्यमुपविष्ठते""इति शतपथब्राह्मणम्‌ देवस्प लगदुपसंहारकमर्िषु अष्टयर्िषु आदित्यस्याप्यन्त्मावात्‌ भक्तविषये वत्घा- . ` इनमेताभ्याम्‌ प्रार्थयते भसादित्यङ्गल्या निर्दिशति असावृष्वंरोकवरवीं था- दित्यः। शीरशः ताघ्रः उदयसमयेऽविरकरः तमःसम्पकात्तथा भाति केचि- दाहः भृष्विसम्पकांदिति भथाशूणः उदयादृष्वंमीषद्रक्तः उव पिष बशरुः ततो ऽप्यरघ्वं पिङ्खखः। गोर इतिकेचित्‌ यदा विन्वं विभर्ति षोधष- दानादिनेति बभुः कुभरश्चेति फुपरत्ययः मद्रः सर्वमद्गरुसमृद्धिमान्‌ तद्धेतुत्वात्‌ बहुत्रीहौ नम्‌ष्घुम्यामित्युत्तरपदान्वोदात्तत्वम्‌ एवं विधो$- सावादितत्यो यः इदशादित्यष्पो यो शद्र इत्यथः ये रद्रा शद्रसधर्मांणः रुद्रेण समानवेषविभतयो देवेन ष्टाः सदेव देवस्यानुचरा वा इमां एथिवीमभि- ` घो दिक्षु श्रिताः सहखशः सहस सषहख भूत्वा तिषटन्वि जगतां पुण्यपापानु- ङ्पं फक दातुं सङ्ख्येकवचना्वीप्सायामितिशम्‌ भमितःपरिवहति शदमो हितीया केचिदाहुः भस्यादित्यात्मनो शद्रस्य स्वभूता रर्मिष्पा श्द्राये एथिवीममितस्तिष्टन्ति पएषामयुष्य श्द्रस्य एषां शद्रातुचराणां हेडः क्रोध- मनादरं वा अवेमहे भपनयामः। स्तुतिमिनमस्कारेशेति शेषः हेषभना- दरे हेडः क्रोध इतियास्कः उभयमपि शृते विहितातिकरमनिमित्तमस्म- हिषयमनादरं प्रतिषिद्धसेवानिमित्तं क्रोध सेत्युभयमप्यपनयाम इवि इंगतौ केवटोऽयं पाचाकमौ ““ सदावन्भागमीमहे ”” इत्यादौ था दश्ंनाप्‌ बहर छन्दसीति व्यत्ययेन शपो दुक्‌ धवपूरवंस्त्वपनपमे षरत्तते। यषा भ- वाचीनं यथा पथा याचामहे

अथाऽष्टमीमृचमाह्‌ असो योऽवसपति नीरग्रीवो विरहितः उतेनँ गोपा अंदृश्रर॑शान्तुदहाथः उतेनं विश्वां भृतानि सदृ्टो मंडयाति नः इति असो यः अवसपतोयंवऽसर्पति नीटग्रीवइतिनीरंऽग्रीवः

९६ सायणाचार्प॑-भटभास्कर-भाष्यसदितः। ( नण पर० भण] विङोंहितइतिविऽरोहितः उत एनम्‌ गोपाइतिंगोऽपाः अह शन्‌ अदशन्‌ उदहार्थह्यदऽहार्थः उत एनम्‌ शिश्वां भूतानिं सः दृटः मृदढयाति नः <

` प्षाण्माण्योशद्रो नीखग्रीवः काङकूटधारणेन मीख्व्णा ग्रीवा पस्यासो मीख्ी- घः। एव विरोहित विशेषेण रोहितवर्णः सन्‌ भसो मण्डर्वंतीं भूत्वा धवसरप- वि उदयास्तमयौ सम्पादयितुं प्रवतैते। तस्य श्द्रस्य मण्डल्वर्विस्वहपधारणे प्रयोजनयरुख्यते। उत भपि गोपाःवेदशाघ्रसस्काररहिताः गोपाख भप्येमं मण्ड- रुवत्तिनं आदित्यरृपिणं द्रं अदशन्‌ परयन्ति। उदहायंः उदकानां हारिण्यः योषितोऽपि एनं अदशन्‌ पश्यन्ति उत भपि चैनं मण्डख्वर्तिनं भादित्यद्पिणं हटद्रं विन्वा भूतानि गोमदिष्यादयः सर्वेऽपि पाणिनः परयन्ति सर्वेषां दशंनार्थै- ` भेव हि श्द्रस्याऽऽदित्यमरविधारणम्‌ केरासादिवति श्द्रस्य पं तु पेदशषा- स्रामिन्नेरेव हश्यते नान्यैः तादशो श्द्रो ष्ठः सन्‌ मोऽस्मान्‌ मृडयाति घरंखिनः करोतित्यर्थः

, भण्भागमा° धथ द्वितीया असाविति परस्यक्षमेव दशंयम्‌ ब्रवीति भसावाषि- त्यात्मा यो रद्रः। अवसपंति अवाचीनं सपंति अस्तमयसमये अधोगच्छतीव प~ तिभाति। यदा अवसपंति देशान्तरं गच्छति अपार्थे ऽवशब्दः नीरग्रीवः फारकूटविषारुङकत्रीवः विरोहितः स्वयं विशेषेण रोहितः स्वरूत्पावक- सटशः 1 अव्ययपृवेपदपरकृतिस्वरत्वम्‌ यद्वा नीरग्रीवविखोहितपदे भादित्य- विशेषणे एव उभे ग्रसन्त्युदकमिति रीवा रमयः ग्रसतेर्भिरतेवां सेवाजिब्दे- त्यादिना वत्पत्ययो निपात्यते उदयात्पभूति उदफस्य ग्रहणादस्तं गच्छतो यस्य नीला ररमयस्तमसोऽमिससगांत्तदानीं रर्मयस्ताहशा इवं भवन्वीवि यद्रा नीरुग्रीवः निीनररिमर्वा विरोहितः विविधं खोदितगरदयास्तमयकाङे हि तमसः सम्पकाह्धोहितमिव मण्डटं शयते। भथाऽयं देव उदयास्तमयाभ्यां रोकयात्नां वतंयन्‌ आवाख्गोपारु प्रसिद्धः। देवस्य मूत्यंन्तरवत्‌ श्चुत्यादिमिः यतः प्रतिपाचत इति पतिपादयितुमाह उतापिच एनमादित्यष्पं देवमन्नानां प्रथमोदाहरणभूता गोपा अप्यदशन्‌ परयन्ति छन्दसिटुख्खट्खिटदइति लुङ्‌ इरितोवेत्यङ्‌ तथा अशनुदहायंः। उदकस्य हारिकाः घटदास्यो गोपेभ्योऽ-

ख° ग० वर्ती अवकसषपैतिं ` ` ` खर्ग० ड० अतिसुखिनः करोति .

[नच्प्र०्भण]] | श्द्राष्यायः। १७

पिच धुद्राः। हरतेः कर्मण्यण्‌ मन्थोदनेत्यादिना उदकस्योदभावः। भण्णम्तत्वा- न्डीप्‌ उदात्तनिदृच्तिस्वरेण तस्योदात्तत्वे उदात्तस्वरितयोयंण इति विभक्तिः स्वर्यते किमिदं विभज्याऽभिधीयते। सवं एव देवस्य महिमवेदने गोपाखादि- कर्पा एवेति प्दशेयितुमाहं विश्वा विश्वानि शोरछन्द सिबहु कमिति ह्प्यते दिश्वान्यपि भूतानि एनं भगवद्रूपं देवमहशन्‌ शरत्यादिभिरपि दुज्ञानं चुषैव परयन्ति देव एवं सर्वेदष्टः पत्यक्षेणानुभूयमानो ऽस्मान्‌ गरडयाति गरडयतु इखयतु छेव्याडागमः केविदस्तगछद्रगवद्विषयमेव व्याचक्षते तत्रास्तद्ग- शछता भगवता जगतायुपकारान्पदशेयितुमुपक्रमते एनमस्तं यन्तं भगवन्तं देवं गोपाः परयन्ति। गर्वा ग्रामनगरपापरिकाले प्रतीक्षमाणा उदाहार्याऽपि पश्यम्वि। अस्तं गच्छति भगवानहो इतो मुच्यामहे इति यद्वा भस्तमयात्त्‌ पागेवोष- कोद्धरणं कतेव्यम्‌ अस्तमिते तु तस्य निषिद्धत्वात्‌ इति परयन्ति किंबहुना विश्वान्यपि भूतानि एनमस्त यन्त परयन्ति ृगशकुनवराहादीनामपि निर्प- गममादेस्तदधीनत्वात्‌ द्विजातयोप्यभ्निहो्नसन्ध्यावन्दनकाखा्थिनो भगवन्त- मस्त यन्त प्रतीक्षन्ते। एनं तावदस्तं यन्तं देवं सर्व ऽपि परयन्ति तच्परतिषि- द्धं मेक्षेतोद्यन्तमादित्यं नास्तं यन्त फदाचनेति"” वस्य नामयुक्तषटपतां प्रद- शयितुं गोपादिग्रहणम्‌ तत्र प्रतिषिद्धेऽपि दंडने प्रमादादुपस्छानकारे वाऽस्मा- भिरं्टः। भस्मान्‌ गरृडयतु सुखयतु पद्यपि पमादादिना दश्यते तस्पापमपवु्य उपर्छामफक दत्वाऽस्मानूपृष्यघु

भयेतयोः पुश्शरणार्थं ङृषटमेफं घरित्वा षोढश दिनानि निर न्तरंजपेत्‌ एताम्यामनाषृष्ट्यां सत्यां बृष्ट्थकाययं धाद्रान्तं भाद्र दि वा। ब्राह्मणान्‌ पश्च सिद्धानाहूय तैः कार्य तेषांयुष्णीषवसनकरणं- बेष्टनकण्ठाभरणकरमण्डनादि दयात्‌ सिद्ध होमद्रव्यं तिरूतन्दुख्य- वानां दपिमधुधृताक्तानां शतसहस्र ज्ञुहुयात्‌ वेतससमिधां ्ीराक्तानां तहन्ते- षां पञचानामेको जपेच्चत्वारो जुहूयुरेकादश दिनानि दीक्षित्वाऽन्त्यदिने रक्तता- मरसेरष्टसहसखेः परत्येकमाराधयेत्‌ सकृज्पित्वा कमंकाठेन व्यादृत्योपस्ष्शेश्च वीक्ष्यासीताऽन्यथा प्रायश्चित्ती भवेदासमापेरभिरक्षा कत्तव्या। अवसानदिने भग- वानादित्यो महादृष्टि प्रयुश्चति। पेतसपुष्पाणामयुतं जुहयात्‌ } सविता वेरं ददाति। उद्यन्तमस्तं यन्तमादित्यमेताम्यागुपतिषठेत कण्ठदपघ्रे जरे स्छित्वा पताभ्यपा मुभयकरपृणजर्मादित्यं अमिजपन्‌ प्रक्षिपेत्‌ परतिदिनमष्टसहस्रं कत्वा नव दिनानि ततः सविता मनःकाममासवत्सरं ददाति जपापुष्पाणां मध्वक्तानामे- करविशतिसहसं जुहुयात्‌ षवितुः पसादाजजातिस्मरत्वं रभते चतुरवदिकुर ज-

१८ सायणाचार्य-भटभास्कर-भाष्यसहितः। [न प्र०अण०]

निः ध्यानम्‌ मण्डरान्तरगतं हिरण्मय ्ाजमानवपुषं शुचिस्मितम्‌ च- ण्डदीधितिमखण्डितदयुतिं चिन्तयेन्मुनिसहसखसेवितम्‌

नवमीमुचमाह नमो अस्तु नीटग्रीवाय सहस्राक्षाय मीडषे सथो ये अस्य सत्वांनोहं तेभ्योऽकरं नम॑ः इति ॥९॥ नम॑ः अस्तु नीखेग्रीवायेतिनीख॑ऽग्रीवाय सहसराक्षायेतिं स-

सऽअक्षायं मीदुषे अथोइतिं ये अस्य सतवानः अहम्‌ ते भ्यः जकरम्‌ नम॑ः

माग्माग्यः पवक्तिरीत्या नीखग्रीवः एव इन्द्रर्तिधारणेन सहस्राक्षः पुमः पजंन्यमर्तिधारणेन गीद्रान्‌ सेचको दृष्टिकर्तेत्यरथः तादृशाय श्द्राय नमोऽस्तु अथो अपि ये केचिदस्य श्द्रस्य सत्वान: श्रत्यष्पाः प्राणिनः तेभ्यः सव भ्योऽहं नमोऽकरं नमस्करोमि

मनमा०मा"उभ्नमोभस्तु नीटग्रीवायत्येस्यामुष्एछछन्दः। कषिभंगवान्‌ शम्भु :देव ता शम्भुरेव नमोभस्तु नीरग्रीवाय नीरुकण्ठाय सहसाक्षायानेक चक्षुषे इन्द्र पाय बहुत्रीहीसश्थ्यक्ष्णारितिसमासान्तः षच्‌। सति शिषटश्चित्स्वरः। गीट्षे बृष्टि हारेण भुवः सेक्रे जगद्योनो वा। स्ववीयंस्य सेक्र परुषणूपेण वा गभौणामाधात्रे। मिहसेचने दाश्वान्साब्हान्मीहूंशेति निपातः अथो अपिच ये भस्य देवस्य स्वभूताः सत्वानः महान्वः प्रमथगणाः तेम्योऽप्यदं नमः नमस्कारमकर करोमि। छान्दसो दु कमरररुहि म्यरछन्दसीतिच्छेरबमदेशः। कटशोटिम्गुण सीदतः प- इरिसचोस्तुटेति कनिप्‌ बहुखवचनात्‌ केवलादपि भवति सदनशीखा देव प्रत्या- सन्नाः सत्वानः

अथास्य प्रश्चरणम्‌ पश्चदङदिनानि हविष्याञ्ची निरन्तरं जपेत्‌ शिव- समीपे पश्चिमद्वाराख्ये कण्डमरलिमात्रं सर्वतो विधाय मधथिताग्रावकंपष्पे- रमावास्यायामारभ्य दशदिनावधि प्रत्यहं सहस्रं हृत्वा धृतपायसं देवाय निवेदयेत्‌ सवांथसिद्धिः स्यात्‌ अनेन पत्रकामानां क्रिया वक्ष्यते पञ्च दिनानि दीक्षित्वा शम्भोराख्ये नदीतीरे गोष वा श्ह्णीयात्‌ देवाख्ये चेदेवस्योपरि

ग० ङ० क्तनीठलग्रीवः

[नण पर०अ०] रुद्राध्यायः १९

अन्यत्र कुम्भे आवाहन तस्य पश्चिमे भागेऽगं सस्छाप्य शमीसमिधां शगीपत्रार्णां दधिमधुष्ताक्तानां प्रत्यहमेकादशञसहस ज्ञुहुयादिनन्नरय पश्चदिनानि वा दीक्षित्वा कार्य | प्रतिदिनमष्टसहखं तदर्धमष्टशतं वा। तामरसपुष्पाण्युपरि विन्यसेत्‌ तदभावे पत्रं वा एवं कृत्वा ऽन्त्यदिने अष्टसहखं तदधेमष्टशतं वा ब्राह्मणान्‌ भोजयेत्‌। दरव्यत्यागं विशेषेण कुयात्‌ एकादश रुद्ररूपान्‌ भोजयित्वा तेषां किलिहस्वु रदाय दक्षिणतो देवसनिधो भाचायमधिकं भोजयित्वा दक्षिणां दचा- त्‌ दक्षिणाप्युप्रबीजा भमिः। मानमप्युच्यते। नवारतिनिदण्डेनाष्टशत कुण्ड राय सूवणं मपि प्रतिदिनं पादनिष्कं। तेन कुण्ड निमाय दातव्य कास्यपात्रमेकमरे- रेवमेव हि एवे पुत्रकामी कृत्वा शम्भुप्रभावात्पुत्रवान्‌ भवति यावदक्षिणा- भूभिस्तावदविच्छिज्ना सन्ततिभ॑वति भासंवत्सरात्सिद्धिभवति एतत्फएकं सप्- शन्मना सम्बध्यते तस्मादङ्पं कुयात्‌ ध्यानम्‌ शरचन्द्रपकाडोन वपुषा शी- तदचयुतिम्‌ ष्यायेत्सिहासनासीनयुमया सहित शिवम्‌

दशमीमृचमाह प्रमं धन्व॑नस्तमुभयोरालियोर््याम्‌ याश्रं ते हस्त इष॑वः परा ता भगवो वप इति ॥१०॥ प्रतिं युच्च धन्व॑नः त्वम्‌ उभयोः आलियोः न्यम्‌ याः ते हस्त इष॑वः परेति ताः भग्वहइतिभगऽवः वप १०

हा्मा° हे भगवः भगवन्‌ पृजावन्‌ महदेष्वयसम्पन्न श्द्र त्वं धन्वनः त्वदी- यस्प धनुषः उभयोरार्नियोः फोव्योरवस्थितां ज्यां मो्वीं परयुश्च भवरोपय याश्च ते हस्ते इषवो वतन्ते ता अपि परावप परित्यज १०

भग्मागमाणप्रमु्चधन्वन इत्पा्यास्तिसोऽनृष्भमः। नारदऋषिः श्रीरुद्रो देवता। अत्रनमस्ते शुद्रत्यारभ्य नवमिमन्त्रैः क्रुद्ध देवे प्रसाद्य अतः परं तस्योपसहारकार- णानि उपसंहार यितुं पक्रमते। तत्र द्रौ पत्यक्षकृतो न्नी तृतीयः परोक्षकृतः। परयुश्च रिथिरीकुर्‌ धन्वनः धनुषः उभयोरालियोः ज्यां कोस्योः या ज्या- बद्धा तां प्रमुञ्च भवततज्यं धनुः ङूरवित्यथः तथा याश्चान्यास्ते हस्ते स्थिता इषवः जगदुपसहर्वं ताः परावप परित्यज्य यथा ऽस्मान्नाभियुखीभवन्ति तथा कुरु तृणीर एव तिरोहिताः स्थापय यत्रकुत्रचिद्रा अन्तर्हिताः कुर्‌ किमिमि्धनुरादिमिरस्मद्भयङ्रैरिति यावत्‌ हेभगवः भगवन्‌ मतुवसोरुस"इदधो

२० सायणाचार्य-मटभास्कर-माष्यसहितः [न° १० अ०1

छन्दसीति रुत्वं ेभ्वर्यस्य समग्रस्य धर्मस्य यशसः भियः घ्लानवैराग्ययोश्चेव षण्णां भग इतीरणा १०॥

एकादशीमृचमाह जवतय धनुस्त“ सह॑साक्ष शते पुषे

निशीयं शल्यानां मुखां शिवो न॑ः सुमनां भव इति ॥११॥

अवतयेयंवऽतयं धनुः त्वम्‌ सदहंसराक्षेतिसद॑स्रऽअक्ष शते षुध॒ इति शतंऽइषुधे निशीयेतिं निऽशीथं शल्यानांम्‌ मुखां शिवः नः सुमनाइतियुऽमनांः भव ११

तागमा° इन्द्रषटपेण सहस्रसंख्याकान्यक्ीणि पस्यासो सर वथा शतसख्पाका इषुधयो बाणस्थापनकोशा यस्यासो शतेषुधिः तादृश हि रद्र धनुरवसत्प. अवरोपितज्याक कृत्वा शल्यानाम्‌ बाणानाम्‌ मुखा मुखानि इषुगतरोहामा- प्राणि निशीयं इषुपिषु न्यग्भावेन शीर्णानि इत्वा नोऽस्मान्‌ प्रवि मना अनुग्रह युक्तः सन्‌ रिवः शान्तो भव ११॥

भन्मा०मा° धथद्वितीया | भवतत्येति युखेतिव्रतीयपादान्वः।हे सहस्राक्ष ष्या- खूपातम्‌ हे शतेषुधे यस्य भूयिष्ठा इषवः सन्ति सस्य बहूमिरिषुधानेभवितव्य- मितिभावः। कर्मण्यधिकरणे चेतिकिप्रत्ययः। त्वं धनुः पिनाकाख्य अवतत्य धव- तस्यं कृत्वा शल्यानां शराणां मुखा मुखानि निशीयं नितरां विशीर्णानि फु- ण्डीङृतानि कृत्वा नोऽस्माकमुपरि शिवः चुमनाश्च भव सतामप्यपचाराणां भ- मया शिवः शान्तो भृत्वा मद्विषये मद्रक्तोऽयमिति छमनस्केन नित्यं त्वया भवितव्यमिति यद्वा इत्यमस्मामिः प्राथ्यमानः सुमना एव भृत्वा भयदेतृनां धमुरादीनां चोपसहारादपगतभयेतुः शिवो भवेति सोमनसीत्युत्तरपदाथुदा- त्स्वम्‌ १९

दादश्षीमुचमाह विज्यं धनुः कपर्दिनो विश्च॑ल्यो बाणंवा* उत

जनेंशनस्येष॑व आभुरस्य निषङ्गः इति १२ विभ्यमिति विऽज्यम्‌ धनुः कपदिनंः विशंल्य इतिविशश-

[न० भ० भण] रद्राध्यायः। २१ र्यः बाण॑वानिति वाण॑ऽवान्‌ उत अनेशन्‌ अस्य इष॑वः आरुः जस्य निषङ्गथिः १२

साभा" कपर्दो जटाजूटः सोऽस्यास्तीति कपर्दी शुद्रस्तस्प धनुर्विज्यं विगत- ल्याकमस्तु उत अपि बाणा भस्मिन्‌ तिष्ठन्तीति बाणवान्‌ इषुधिः विशल्योऽस्तु इषुगतानां शल्यानां तदुदरे गोपितत्वेन षरिरापिभूतशल्य- रहितोऽस्तु भस्य रंद्रस्य इषवो बाणाः इषुधो परिप्राः भनेशन्‌ वेदुमसम- थां मवन्तु। भस्य इद्रस्य निषद्गयिः बाणाधारः भाभुरस्तु शंषत्पभुरस्तु ुख्य- निलातशङडगवासितत्वेन बाणान्‌ धारयिदुमेव गरभवतु नमु षाणाफर्षणयो- ग्य इत्यर्थः भयवा निषङ्गयिः खड्फोशः सोऽपि पृव॑वस्‌ कविषठारोपितत्वेम ज्ञ धारयितुमेव पभवमु मबु घष्ाऽ&ऽकर्षणसम्ः १२

भर्मारभाग्छय तृतीया विस्यमिति। फपर्ोजटालूटः तदतो देवस्य धतः पिमा- कार्पं विभ्य विगतस्याकं अस्त्विति शेषः| भयास्य देवस्य बाणवानिषृधिः षाणा भस्मिन्सन्तीति सोऽपि विशख्यो विगतबाणो ऽस्तु पूवं बाणवानपि इदानीं विश्च- ङ्यो भूयादितिभावः। उवाप्यरथे। षाणवानषीत्यथैः। दीर्घाददीतिरुत्वम्‌। भतो$- दीष्यनुस्वारः फिश्वास्य देवस्य स्वभूता इषवः भनेशन्‌ नद्याः स्युः छ- ग्दसिडुद्रूङिति नशेराशिषि ङ्‌ पुषादित्वाप्‌ ष्टेरट नशिमन्योरङ्पित्वं इ- स्येकारः पदा भस्पेषुधेरिषवः भनेशन्‌ पप्रक्ापीषुपेरन्यत्रारश्यास्ति- ` न्तु तेना ऽय विशल्यः सम्पद्यते इति परकृषस्य समर्थमम्‌ फिश्चास्य देवस्प निषङ्गयिरप्याभुरस्तु नितरां नियमेन षा फोरोन सत्नते इति निषङ्गः द्धः निधीयते यत्र निषङ्थिः खदकोशः परोक्षगत्या धकारस्य थ- कारः ^“ परोक्षपिया इव हि देवा ”” इति पएरवंवत्किप्रत्ययः। भा इषत्‌ भ- घतीत्याहूः। भा इषदर्थे विप्रसम्भ्य इति इुपत्ययः | व्यत्यपेनाङन्पि भवति किचिल्यूनं भवनं भभवनं तचखङ्गैन विना सत्तामात्रेणावस्छानं निषङ्कधारण- स्वभावस्य खहकोशस्य निषङ्केण सहावस्छानं पृष्करभावस्तेन विना ऽवस्छानं शाभवनमिति तेन सोऽपि खदढ़रदितो वत्ततामिति भावः सम्पद्यते यद्रा नि- षते कोड इति निषङ्थिः खडः नोषश्ेयिनिति घथिनूप्रत्ययः | भाभुर- स्तु न्यूनशक्तिरस्तु कुण्ठितपरभावमीषद्रवनमिति

आसां तिसृणागृचां एरश्चरणम्‌ कृच्छं चरित्वा ऽत्मान संशोध्य नवदि- मामि जपेत्‌ सिद्धो भवति। एतामियुद्धकारे भूपतरायुधान्यमिमन्य कुशक-

२२ सायणाचार्य-भटृभास्कर-भाष्यसहितः। [न° १० अ०]

ण्टकानां सहस जुहुयात्‌ युद्धोपनीताः शत्रवो हीयन्ते ध्यानम्‌ उचद्रा- स्करकोटिग्रकामादीप्रदहनमरद्धीनम्‌ भीषणभुजङ्कमूषं ध्यायेद्विविधायुधं इ- द्रमिति दितीयस्य ध्यानम्‌ शुद्र एरनियन्तारं बृखखदराङ्धारिणम्‌। ज्वाख- माखादृत ष्यायेद्क्तानामभयपदमिति १२॥

अयोद्षीमृचमाह या तें हेतिर्ादषटम हस्तं बभृरवं ते धनुः तयाऽस्मान्‌ विश्वतस्त्वम॑यक्ष्मया परिभ्युज इति ॥१२॥ या ते हेतिः भीदृष्टमेतिमीढःऽतम हस्तै बभूवं ते धनुः तयां अस्मान्‌ विश्वतः खम्‌ अयक्ष्मया परीतिं शुन ॥१३॥

मा भा० हे मीदुष्टम भतिशयेन फामाऽभिषषंक याते हेतिः वव सम्बन्धि जङ्ादिषपं यदायुधं यदपि ते तवं हस्वे धमुषंभूव भयक्ष्मया धनुपद्रषका- रिण्या तया हेत्या तथाविधेन धनुषा त्वमस्मान्‌ विश्ववः परिभ्भुन सवेवः परिपाग्य ९३॥ |

म° मा०भा° भथ यातेहेतिरिव्याचास्तिस्रोऽनुष्टमः। ऋषिर्देवषा भगवानेव। हे मीदुष्टम मीदरान्‌ व्याख्यातः भतिहायेन सेक्ता। या ते तव स्वभूता हेतिरायुधं धनुनांम तव हस्ते बभूव भवति छान्दसो रट्‌ ऊतियुतीत्यादिना हिसाकममे- णो हन्तेः क्तिन्‌ उदात्तत्वमेत्वं निपात्यते तया हेत्या धनुनाम्न्या भयक्ष्म- या भक्तान्पत्यरोगहेतुभूतया न्म्यामिस्युत्तरपदान्तोदात्तत्वम्‌ विश्वतो भ- यदेतोरस्मां स्त्वं परिभ्भुज। स्वेतः परिपाख्य स्वंकाङं सर्वेण प्रकारेण स्वे- स्माहुरितादस्मान्‌ र्न सांदितिकोबकारोपननशर्छान्दसः उक्तं प्रातिशा- ख्ये ““ उपसगपाथ एष "” इत्यादिभुजेर्विकरणव्यत्ययेन शः। यद्वा विश्वतः वि- श्वान्‌ सपुत्रपोत्रानस्मान्पाहीति सावविभकतिकस्तसिः। केचिदाहुः हेतिर्हिंसा या ते त्वत्कतेका हिसा यदर्थं तव हस्ते दिंसायसाधनं धनुस्विष्ठति तया भ- स्मानित्यादितुल्यम्‌ ९३

चतुदसीमृचमाह नम॑स्ते अस्त्वायुधायाऽनां तताय धृष्णवे उभाम्यामुत ते नमों बाहुभ्यां तव धन्व॑ने इति १४॥४

[न० प्र०अ० | रुद्राध्यायः २३

नम॑ः ते अस्तु जायुंधाय अनांततायेयनाऽतताय पृष्णवे उभाम्यांम्‌ उत ते नम॑ः बाहृभ्यामितिबाहुऽभ्याम्‌ तवं धन्व॑ने १५

सान्भाग्हे रद्र तेत्वदीयाया$श्युधाय षाणद्पाय नमोऽस्तु | कीरशायाऽ5ऽ- युधाय धनातताय धनुषि सन्धानाभावात्‌ भपरसारिताय धृष्णवे स्वरूपेण हन्तुं प्रगल्भाय किंच ते त्वदीयाभ्यां उभाभ्यां बाहुभ्यां नमोऽस्तु वथा वव त्वदीयाय धन्वने नमोऽस्तु १४॥

भा० मा भथ द्ितीया। नमस्त इति तव स्वभूतायायुधाय नमोऽस्तु अनातताय भनाततस्याय भस्मादेवविशेषणाद्वनुरजायुधं विवक्षितं अव्ययपृवं- पदपरकृतिस्वरत्वम्‌ धृष्णवे बुदृढाय भक्तानां वा धषणशीराय जसिण- धीत्यादिना क्रुः किश्च ते त्वदीपाम्यायुभाम्यां दक्षिणोत्तराभ्यां बाहुभ्यां ममः याम्यां बिभीमः एतदेव प्रकटयितुमादराथ पनरपि धनषो नमस्कारं छरोति यद्वा पूर्वमायुधग्रहणमिषावेव वतते भनातताय अनदयुक्तायेत्पर्थः यदा| गदायुद्ररपभ्रतिकमायुधं शयते यदनाततमसन्नितमेव कुख्यरिखि- तसर्पांदिवत्‌ प्ृष्णु भयङ्करं भवति तस्मे ताव्नमः ततो बाहुभ्याम्‌ हित्व- मविवक्नितम्‌। ततो धन्वने परधानभृताय १४॥

पश्चदृक्ञीमृचमाह्‌ परिं ते धन्व॑नो हेतिरस्मान्‌ ठंणक्त विश्वत॑ः अथो इषुधिस्तवाऽरे जस्मनिधंहि तम्‌ इति ॥१५९॥ परीतिं ते धन्व॑नः हेतिः अस्मान्‌ व्रणक् विश्वतः अथौ इतिं यः इषुधिरितींषुऽधिः तवं आरे अस्मत्‌ नीतिं येहि तम्‌ १५ हस्तं दिष्षिविषवउभाम्यान्दापि शतिश्व | इति प्रथमोऽनुवाकः साभा है रद्र ते त्वदीयस्य धन्वनः हतिर्बाणशल्यषूपा अस्मान्‌ विश्वतः

सवतः परिदृणक्त वजितान्‌ करोतु भस्मान्‌ मा बाधतामित्यर्थः। अथो अपि यस्तवेषुधिः तमस्मदारेऽस्मत्तो दूरे निधेहि स्थापय ॥१५॥ इति स्ायणाचाय-

२४ सायणाचार्य-भटूमास्कर-भाष्यसहिवः। [ न० प्र० अण]

विरयिवे माधवीये वेदाथप्रकाशे यज्ञःसंहितायां चतुथकाण्डे पश्चमपपाठके श्रीरुद्रभाष्ये प्रथमोऽनुवाकः

मन्भाग्मा* अथ तृतीया परित इति। तवेति तृतीयपदान्तः। ते तव धन्वनः धनुषः हेतिः ईसा हनन भावसाधनो ऽहेतिशब्दः धनुर्निमित्तायाहिंसा सा भ- स्मान्‌ विश्वतः विश्वपरकारं परिदृणक्त परिवजेयतु। यदा अस्मान्‌ विन्वतः विश्वान्‌ पुत्रपोनादिसदितान्‌ सवैप्रकारं परिवजैयतु भथो भन्यच्ारास्महे तव स्वभूतो इषुधिः यत्र भीष्मा इषवः। तं अस्मत्‌ अस्मत्तः आरे दूरे निधेहि स्छापय। यदा भारे अरीणां समह निधेहि अस्मत्तः आच्छिद्य अस्मदाभिमुख्यं निववैयेति

ध्थेतासामर्चां पुरश्चरणम्‌ पूर्वोक्तानां तिसृणामिव कुयात्‌ एतामिरपि स्ष- ग्रामकारे तेरूमेकादशपदापसहसराह द्रोण्यां प्रक्षिप्य तत्न देवमावाच्च छो- कपारः सहाराष्य स्षृष्टा तरं सप्र दिनानि प्रतिदिनमष्टसहस्रं जपेत्‌ वेन सिद्धतेटेन प्रदीपानेकादशसहस्रमारोप्य शघ्रुराभ्ये पत्यासने राजानं षि- ना सेनानीः पुरो गच्छेत्‌ षट दीपज्वाखां शश्रुसेना नावतिष्ठते एतत्मभावा- देव शत्रवो विनयन्ति अन्यदपि एतामिरेवारातिनगरे सिद्धवेषधारिणो बराह्मणाः शक्ता मन्त्रसिद्धाः शत्रोरमिचारं युः राजा यदुपयुद्क्ते वस्तु तदेताभिः सृष्टा दृष्ट्रा स्पशंनदश्ेनायोग्यं तन्युखाष्षटुत्वा अभिचारोऽस्त्वि- ति जपेयुः मन्तरान्तेऽन्यदपि शङ्कुं निधाय नगरचतुष्पथे देवाख्ये देवारामे सारुखातयोरन्यतरस्मिन्नपि नगराङ्भूते सहस्रामिमन्नितं खनेयुः तम- गरं शम्भुकोपात्संवत्सरज्यान शयति व्याधिना एवे कारयितुराधायंस्य रा- ज्यसमं देयमिति सवत्र मन्नरपभावात्‌ सिध्यति प्रमाणबुष्या कार्यमिति घ्यानम्‌ प्रणमदमररोकमोखिमाराकुष्मरजोऽरुणपादपय्युग्मम्‌ अनवरत- मनुस्मरेद्रवान्या सह जगतां पितरं पिनाकपाणिम्‌ १५ इतिश्ीभहभा- स्करविरचिते यन्ुर्वेदभाष्ये शद्रपश्ने प्रथमोऽनुवाकः

प्रथमानुवाके भगवतो रुद्रस्य या प्रधानभूता ततः इृषुधनुर्हस्ता तां बहुधा प्रसाद्य तस्य ये ठीराविग्रहा जगनिवाहहेतवस्तेऽटमिरनुवाकेः प्रसाद्यन्ते तेष्वनुवाकेषु सवाण्यपि यज्ञंषि तान्यपि द्विविधानि उभयतोनमस्काराणि अन्यतरतोानमस्काराणि तत्र त्रिष्वनुवाकेषुं नमस्कारादिक नमस्कारान्तं एकेकं यत्तुः इतरेषु पश्चस्वल॒वाकेषु नमस्कारादिकमेवेकेकं यजुः तत द्वि- तीये ऽनुवाके जयोदश्च यजूषि

~~ === ~ ~~ -

[नण द्वि° अण] हद्राध्यायः।| २५

तत्र प्रथमं यञुराह नमो हिरण्यबाहवे सेनान्ये दिशां पत॑ये नम॑ः इति नम॑ः हिरंण्यबाहव इतिदिरंण्यऽबाहवे सेनान्य॑इतिंसेनाऽ- गये दिशां पतये नम॑ः

° मा° दिरण्यनिर्भितान्याभरणानि बाह्लोपंस्यासो हिरण्यवाहः स- अभिषु सेनां नयतीति सेनानीस्तादशरूर्िधरो यो शद्रस्तस्मे नमोऽस्वु यश्च दिशां पारुको सद्रस्तस्मे नभोऽस्तु १॥

मन्भार्मा° नमो दिरण्यबाहवे इत्यस्यानुवाकस्य ऋषिमेण्डूफः छन्दो महागायन्री। द्रो देवता। तत्र प्रथमेनाऽनुवकिन भगवन्तं शद्र पसा वस्योपसं- हारकारकाणि प्रसाद्य तान्यप्युपसंहायं अत ऊध्वं मष्टाभिरनुवाकेस्तं वेन्व- प्येण स्तुत्वा नमस्कर्तुं प्रारभते तत्न ^ त्निष्वनुवाफेषु नमस्कारादिनमस्कारान्त- मेकं यल्तु""रिति शाकप्रणिः | “नमस्काराचेकं यजुनेमस्कारान्तमेकं यजुरिति" यास्कः। “अष्टावनुवाकावष्टो यजृषी""ति काशकृत्स्रः। तत्र योद योरद्रयोः स्त- तिनमस्कारो अथ“"द्विद्विभ्यो जुहोत "ति शतपथब्राह्मण दर्शनान्‌ नमस्का- रपरकृत्तिनिमित्तमेदेन एकस्मिन्नपि भेदमारोप्य दित्वमुपपाधते। बहूनां तु संकीत्त- ने एकमितरस्य विशेषणं वेदितव्यम्‌। यथा हिरण्यबाहवे सेनान्ये दिशां पत- ये नम इति तेषां केचिदूभयतो नमस्काराः केचिदन्यतरतो नमस्काराः। तत्र ब्राह्मणं भवति ^"ते है ते घोरतरा रुद्रा उभयतो नमस्काराः भयते शान्ततरा येऽन्यतरतो नमस्कारा इति” पूर्वं ब्रह्मणा सखष्टय्थं प्रार्थितो देव भात्मसधमेणो शुद्रानसृजत्‌ भन्यत्रेदयुक्तम्‌ ““तुल्यष्टि्रतिषेधाचे""ति तत्र बहूुवचनान्तेषु तेभ्यो देवानुचरेभ्यो वा नमस्कारः एकवचनान्तेषु देवाधि- एानशङ््या सर्वेभ्यः सर्वैत्न नमस्काराः क्रियन्ते भथ प्रथग्यलुषां छन्दांसि ब्रूमः एकाक्षराणां देवी गायत्री द्यक्षराणां देव्युष्णिक्‌ त्यक्षराणां देव्य- नुष्टष्‌ चतुरक्षराणां देवी ब्रहती पञ्चाक्षराणां देवी पङ्क्तिः षडक्षराणां देवी त्रिष्‌ याज्ञषी वा गायत्री सप्ाक्षराणां देवी जगती याजुषी बोण्णिक्‌। अष्टा्राणां प्राजापत्या गायत्री यार्ृषी वाऽनष्प्‌ नवाभराणां याजुषी बृहती आश्ुरी वा जगती दश्षाक्षराणां याजुषी पद्क्तिः भाष्ठरी बा त्र-

1

२६ सायणाचायं-भहभास्कर-भाष्यसहितः [ न° दहि° भण०]

इप्‌ एकादशाप्षराणां याजुषी त्रष्टप्‌ आरी वा पङ्कः दादशाक्षरार्णा याज्ञुषी जगती प्राजापत्यावोष्णि गारी वा ब्रहती साल्ञां वा गायत्री इत्यादि यथारास्नं बोद्धव्यम्‌ तत्रादो तव स्वभुतमिदं विश्व त्वमस्य स्वामीति क- ्िदपि स्वामी स्वं हिनस्तीति प्रदशेयितंं देवस्य विश्वपतित्वे प्रतिपादयति प्राधान्याच्च प्रथमं द्रव्यविषयमाधिपत्यं प्रतिपाद्यते। नमो हिरण्यबाहवे हिरण्या-

तवाहवे दहिरण्यविकाराः कटकादयो बाह्लोयेस्य समुदायविकारषषट्याश्च- बहुत्रीहिवोचोत्तरपद पश्वेति बहुत्रीहिः गहादित्वात्सप्रम्याः परवचनमाहिता- ग्यादिवो द्रष्टव्यः बाहुग्रहणं चोपलक्षणम्‌ विविधारुड्ारारुङकतसवेदेश- त्वाेहस्य हिरण्यसदशबाहये वा दिरण्यसदशसवौङ्खायेत्यथेः श्रूयते दि “आय- णखात्सवएव सुवणं स्तस्येति” स्मयतेच “रुक्माभं स्वप्रधीगम्य विचाततु पुरुषं परमिति यद्वा हिते रमणीयं तद्धिरण्यस्य दिरण्यत्वम्‌ एषोदरादिः। इृदयरमणीयमिति वा। तादशबाहवे नमो ऽस्त्विति शेषः। सेनान्ये सेनाः संघाताः। यथा देवा मनुष्याः पितरो ऽष्ुरा रक्षांसि पिशाचा यक्षाः किन्नरा विद्याधरेग्वरथश्च- तयश्चेवि भोक्तुसंधाताश्चेतनाः ्रकृत्यादिष्रथिव्यन्तस्तच्वसंघातश्च भोग्योपबन्ध- नवर्गो ऽचेतनः। तासां नेत्रे स्वस्वाधिकारानुष्पेण स्वामित्वेन नियन्त्रे उदात्त- यणो हर्प्र्वादित्यस्य मोर्धात्वोरिति प्रतिषेधे उदात्तस्वरितयो्यण इतिविभक्तिः स्वय॑ते पूर्वस्य चेदं विशेषणं विशेष्यं वा। दिशां पतये नमः। दिशां प्राच्यादीनां पतये पत्ये छोकपारात्मने नमः षष्ठीयुक्तशछन्दसिवेति पिसंन्ना यद्या दिशां पतिरादित्यः दिशां उत्पादकत्वादिति तथाहि यत्रोदेति सविता सा पराची यत्रहश्यमानो गच्छति सा दक्षिणा यत्रास्तमेति सा प्रतीची यत्र हश्यमानो गच्छति सोदीची आहुश्च सर्वेषायुत्तरो मेरु्छोकाटोकश्च द- किण "इति अथ.यएषो ऽन्तरादित्ये हिरण्मयः पुरूषो हर्यते” इति देव- संकीतेनानन्तरं तदुपासनास्छानभूतस्य सवितुः सकीत्तनमिति यद्वा दिशो दपवस्छा द्रव्यगरुणकमोदिविषया धमोध्मादिविषया दिग्देशकारादिविषयाच तासां पतये प्रवतेयित्रे सेनानां नियन्त्रे हिरण्यबाहवे नम इति सावेकाच इति दिषृशब्दस्य विभक्तेरुदात्तत्वम्‌

ि दितीयं यज्गराह नमां दृकषभ्यो हरिकंरेभ्यः पशनां पत॑ये नम॑ः इति २॥

7 ` ` नियमक्रलादिति पाठन्तरम्‌ पाठान्तरम्‌

[ नण द्वि° भण०] हद्राध्यायः

नम॑ः दकषभ्य॑ः हरिकेरभ्य इतिहरिऽकेरोभ्यः पशूनाम्‌ प- त॑ये नम॑ः २॥

सा०्भा० हूरितवणांः केशाः पणंश्पा येषां इक्षाणां ते हरिकेशाः वादटशे- भ्यो वृक्षेभ्यः शृक्षाकाररद्रमरिभ्यो नमोऽस्तु यो रुद्रः पञुनां पाठकः तस्मे नमोऽस्तु २॥

भ०्भा० भा" नमो बृक्षेभ्य इति गृक्ष्पेभ्यो रुद्रेभ्यो शृक्षेष वा तिष्ठद्म्यः। तात्स्थ्यात्ताच्छब्यम्‌ यथा मश्चाः क्रोशन्तीति हरिकेशेभ्यः हरितव्णानि केरास्छानीयानि पणोनि येषां तेभ्यः हरितवणकेडोभ्यो वा। पदा बृ- भ्वद्कषाः ब्रह्मादिपिषीणिकान्ताः ब्रह्माण्डक्षितिपरढाः सवै एव दक्षाः बृश्ते रष्छेदनकमंणः सकूपत्यये बृष्लाः। विनारावन्तइतियावत्‌ तदात्मभ्यो नमः। ह- रिकेशेभ्यः हरितवणकेशेभ्यः पशूनां पतये नमः तेषां पशनां स्वभृतानां द्विपदां चतुष्पदां पतये स्वामित्वे वतेमानाय नमः। पथा “येषामीशे पशथु- पतिः पशूनां चतुष्पदागत द्विपदा" मिति। 'ब्रह्माच्ाः स्छावरान्ताश्च पशवः परिकीतिताः'” इति तेषां पतित्वात्‌ “विश्वेशो भवः पशुपतिः स्मरत” इति पुराणे स्वेदा यत्पशृन्‌ पाति तैश्च यद्रमते पुनः तेषामधिपतित्वा् तस्मात्प- पतिः स्मृत "” इतिमहाभारते नामन्यतरस्यामिति षष्ठ्याउदात्तत्वम्‌ २॥.

ततीयं यज्ञराह नम॑; सस्पिञ्जराय विषीमते

पथीनां पतये नमं इति २॥ नम॑ः सस्पिञ्जराय वििषींऽमतइतिविषींऽमते पथीनाम्‌

पत॑ये नम॑ः ३॥

सा° मा" संस्पिशब्दो बारुतृणवाची पीतरक्तः सङ्ीणवणेः पिञ्चरः बार्त- णवत्‌ पिञ्जरः स्स्पिज्जरः। पृषोदरादित्वात्‌ साधुः सच तिवषीमान्‌ दीप्तिमान्‌ तथाविधरृद्रमूतेये नमोऽस्तु पथिनां शाघ्नोक्तदक्षिणोत्तरतृतीयमागांणां पतिः पारुको यो रुद्रः तस्मे रुद्राय नमोऽस्तु ३॥

म° भा० मा नमः सर्सपिजराय त्विषीमते सस्पि बाख्तृणं तदद्रक्वणा- सस्पितिकाप्रश्चतयो यन्नद्ुहः तेषां जरयिता नाशयिता सरस्पिजरः। यन्नपा-

° ससृशब्दो बारतुणवाची . पिजरशब्दः पीतरक्तसंकीणेवर्णे. बालतृणवत्‌सङ्कीणेव्णः स्पिजञरः ° ०सरिषशम्दो बाटतृणवाची रसशब्दः पीतरक्ते. वाठतृणवत्‌संङ्कीणेवणेः सस्पिजडः.

०८ सायणाचार्य-भटभास्कर-भाष्यसहितः [ न० ह्ि० भ०]

तकर्रोजरयित्रे। पिश्चरं रक्तपीतं शष्पवत्‌ पि्चराय एषोदरादित्वादिष्टस्वड्प- राभः तििषीमते त्विषिर्दीपिः अतिशयेन तदते तेजिष्ठवप्षे स्वयम्प्कारान्ना- नष्पाय वा तििषेरिगुपधात्कः मतुपि शरादीनां चेति दीधंत्वं पथीनां पतये नमः। सन्मागाणां रोकिकानां वैदिकानां परवतैयित्रे यदा| अयिरादि- मागाणां पतये भतिवाहयित्रे टिरोपाभावश्छान्दसः। यदा पयिमन्तः पथ- यः द्रष्टारः ब्रह्मादयः तेषां स्वाभिने पथिरब्दान्मत्वर्थीय कारः पृवव- तष्टा उदात्तत्वं केचिदाहुः प्साभक्षणे आहगम्टनेति किप्रत्ययः स- प्सीतिवक्तव्ये बणेदयव्यत्ययेन सस्पीति विक्रियते भक्षयितारो रभःपथतयः सन्मारगदेषिण उच्यन्ते यथा ““ काण्डे काण्डे वै क्रियमाणे यन्न रा सिजिघा सन्ती" ति तेषां जरयिता नाशयिता सस्पिश्चरः गमश्चेति चका- राःछठचपत्ययः। दासीभारादित्वात्पूवेपदपकृतिस्वरत्वम्‌ त्विषीमते महातेनसे नमः पथीनां पतये तेषां पर्थां प्रवर्तकाय नमति

चतुथं यज्ञराह

नमो बम्टुशायं विव्याधिनेऽ्रानां पत॑ये नमं इति ¢ नम॑ः बभ्टुशायं विव्याधिनइतिविऽन्याधिनें अन्नानाम्‌ पतये नम॑ः ¢

सा° भा* बिभर्ति शुद्रमिति भभुदैषभः सएव बम्टुः रख्योभेदाऽभावः। तस्मि- न्‌ शेते तिष्टतीति बम्टुशः विद्रेषिणां विशेषेण विध्यतीति विव्याधी तथा- रिधाय विव्याधिने नमोऽस्तु यश्चाऽन्नानां पारुको शुद्रस्तस्मे नमोऽस्तु ॥४॥ भ° मा० भा नमों वभ्टुशाय बशः कपिरुपिङ्गरः तद्वणंवते यदवा वभ्रु- वृषभः विभर्तीति। कुभ्रश्वेतिकुपत्ययः। तद्रते रोमादित्वाच्छः कपिरुका- दित्वाद्रेफस्य रत्वम्‌ यद्वा बभ्लौ बृषमे शाते इति बभ्ट्शः तस्मे नमः वि- विधं विष्यति बुभुक्षादिषूपेण पीडयतीति विष्याधी तस्मे ग्रह्मादित्वाण्णिनिः। अन्नानां पतये नमः अद्नीयानामोषधीनां स्वामिने तत्पदानेन जीवानां तपेयित्ने नमः पवो तिन नमो हरिके

षान पतये नम॑ः इति

[नण हि० भण०] रुद्राभ्यायः। ०९

नम॑ः हरिकेडायेतिहरिं केशाय उपवीतिनइत्यप बीतिने

पुष्ानां' पतये नम॑ः ५॥ सा० मा° हरिकेशाय नीरमूधजाय पठितरदिताय उपवीतिने भङ्खरर्थ यनज्नोपवीतधारिणे रुद्राय नमोऽस्तु पृष्टानां परिपणंगुणानां पुरुषाणां पतये स्वामिने नमोऽस्तु ५॥ | भ०्भा०मा° नमो हरिकेशाय नीखमृद्धैजाय नित्पयूने ममः उपवीतिने यज्ञोपवीतिने मङ्खाचारायत्यथः। पुष्टानां पतये नमः परिपणेगणानां स्वा- मिने | यद्वा पुष्टः पुष्टानि दश पृष्टयः सन्ति वाक्पुषटिज्नानपुषटिः शरी- रेन्द्रिपपुषटि्यदेतरपुष्टिधनधान्पपुष्टिः प्रजापुष्टिः पशपुषिग्रामपुषटिधमपुष्टिरणि- मादिपुष्टिरिति तेषां पारुयित्रे नमः ५॥ ष्ठं यज्ुराह नमों भवस्य हेये

जगतां पतये नम॑ः इति नम॑ः भवस्य हेये जग॑ताम्‌ परत॑ये नम॑ः

सामा" भवः संसारः तस्य रैतिरायुधं ससारच्छेत्रे सद्राय नमोऽस्तु लगततांपारुको यो श्द्रस्तस्मे नमोऽस्तु

मर मा० मा नृमो भवस्य हैत्ये। भवः संसारः देतिरायुधम्‌ संसारस्य ेले। यहा भवस्य या हेतिः संसारनिमित्ता रिसा तस्ये तदात्मने नमः उदात्त- यणहृति विभक्तेरूदात्तत्वम्‌ हैतिशब्दोऽन्तोदात्तो निपातितः। नगतां पतये नमः गतां एथिव्यादिखोकानां स्वामिने वत्तेमानेषए्षन्महदिति जगच्छ- ब्दो निपात्यते तत्र शतृवद्वावादभ्यस्तानामादिरित्याचुदात्तत्वे संसारे पा- णिनः खेदयति खिन्नां्रभ्रतीति सयुदायाथः केचिदाहुः नमोदिरण्यबाहव इत्यादिभिः पश्चमिर्मन्त्रेः पश्च ब्रह्माणि एथग्बणानि प्रतिपा ततः षष्ठेनानेन ससारस्योच्छेत्ता पश्चवक्रो देवः प्रतिपाद्यत इति ९॥

सप्रम यज्रराह नमों रद्राय{ऽऽतताविने

षत्रोणां पर्ये नम॑ः इति ७॥

ख० नीलालकरमूधेनाय.

३० [नण द्वि° भण]

नम॑ः सट्रायं जातताविनहयांऽ तताविने कष्राणां पर्ये नम॑ः ७॥

सा०मा° आततेन विस्तारितेन धनुषा भवति रक्षति शत्याततावी दस्मे इद्राय नमोऽस्तु पे्राणां पारुको यो शुद्रस्तस्मे नमोऽस्तु

मा० मा° नमो रद्राय व्याख्यातम्‌ आतताविने आततेन आरोपित- ल्येन धनुषा जगन्त्यवते तादशं वा धनुरवते धारयते अवतेः सुप्यजातौ. णिनिः तादशेन वा धनुषा तद्भते मत्वर्थीयो विनिः अन्येषामपि दटडयत इति दींत्वम्‌ क्षेत्राणां पतये नमः। प्राणां शरीराणां रक्षकाय स्वामिने वा तथाहि "श्वरः स्वंभूतानां हृदेशे ऽज्ञुन तिष्ठति भ्रामयन्‌ सवेभूतानि यन्त्रा- ङ्ढानि मायये"'ति। अवियुक्तादीनां पुण्यक्षेत्राणां वा स्वामिने पुण्यक्षेनपार- त्मने वा संसारस्योच्छेत्रे प्रवत्तेयित्रे नम इति भावः

अष्टम यज्ञराह नम॑ः सरूतायाऽऽहैयाय वनानां पतये नम॑ः इति नम॑ः मूतायं जहनूयाय वनानाम्‌ पर्तये नम॑ः

साण्भा° सूतः सारथिः तस्मे। भहन्त्याय वैरिभिरैन्तु अशक्यस्तादशाय शद्राय नमोऽस्तु यो वनानां पारकस्तस्मे रुद्राय नमोऽस्तु

भ० मा° भा° नमः ब्ूताय | सूतः सारथिः नियन्ता जगद्यत्रात्मनो रथ- स्य नियन्तृत्वेन यद्वा खतः पुराणानां वक्ता तदधिष्ठाने युगादौ यदवा च्र- ताय भमिषुतसोमात्मने छान्दसं दीघंत्वम्‌ अहन्त्याय अहंतन्यायात्म- ज्योतिषे महाशक्तित्वेन हन्यतइति तकारोपजनरछान्दसः अव्ययपृषं- पदपकृतिस्वरत्वम्‌ यद्रा निर्धसितोपसगंः आहन्ति विश्वं कत्तरिकृत्यः यद्वा भहमेवसवमिति भावोऽहंता तत्र भवः अहन्त्य: भवेछन्दसीतियत्‌ यद्रा अहमिति निपातः। भव्ययात्यप्‌। अहंकारे निषटढः। सवत्र छंदसमाद्य- दात्तत्वम्‌ वनानां पतये नमः विविक्तानामरण्यानां स्मशानानां स्वामिने नमः

[ न° द्वि° अर] शद्राध्यायः ३१

नवमं यज्ञराह नमो रोरिंताय स्थपतंये

दक्षाणां पत॑ये नम॑ः इति

नमः रोहिताय स्छपतंये ब्रक्षाणांम्‌ पत॑ये नम॑ः

सा*भा० रोहितो रोदितव्णैः स्थपतिः प्रभुः तस्मे शद्राय नमोऽस्तु चृल्लाणां पारुकः तस्मे श्द्राय नमोऽस्तु ९॥ भ०्मा०मा° नमो रोहिताय रोहितवणाय कश्चिदाह रोशब्दः वाचक- पः तस्मे हिताय तत्र वा निहिताय। रोहितेविच्‌ | स्थपतये खाण्डि- काय यद्रा एादीनां कर्न भपरआह स्छाता सवत्र पाता सर्व॑स्य

पपोदरादिः दक्षाणां पतये नमः वृक्षाः परसिद्धाः [ श्यान्‌ स्थापयति दृशति ]

दशमं यजुराह नमो मन्निणें वाणिजाय

कक्षाणां पतये नम॑ः इति १० नम॑ः मन्तिणें वाणिजाय क्षणाम्‌ पतये नम॑ः १०॥

घा "मा° राजसभायां मन्नाऽऽखोचनकुरखे मन्नी वणिजां स्वामित्वे- वाणिजः तस्मे श्द्राय नमोऽस्तु वनगताः गुरमादयः कक्षाः तेषां पारुकाय २०॥

मण्भा०भा० नमो मन्त्रिणे मन्नाः पञ्च ब्रह्मादयः तद्रते। यदा मन्तो गुप्भाषणं शप्र भाषणीया उपनिषदः तद्रते प्रतिपादकत्वेन यद्वा मन्नात्मने स- प्रकोटिसंख्यास्तत्वेनास्यसन्तीति वाणिजाय वणिगेववाणिजः प्रज्ञादित्वा- त्स्वाधिकोऽण्‌। वणिग्रूपधारिणदत्यथंः। स्वेच्छया कदाचित्तथासम्भवात्‌। यद्वा | तत्सादग्यात्‌ ताच्छब्द्यम्‌ यथा वणिक्‌ सवंजनपद व्यवहारविषयं परिच्छि- नत्ति एवमयं स्वजन्तुकमेसाक्षीति। यदा वणिजि व्यवहतेरि भवो वाणिजः यद्रा वाणी वाक्‌ वाचकादिस्वषटपा तस्यां वाच्यादिस्वष्पेण जातो वाणिजः छान्दसं उहस्वत्वम्‌ कक्षाणां पतये नमः गिरिनदीनद गब्दरगुर्मादयश्चकन्नाः तेषां स्वामिने तन्न स्छितानां जन्तूनां वा रक्षकाय यद्रा कक्षाः गहना देशाः भाषागहनाः धमोधमोदिगहनाथ्च तेषां परिवृढाय १०

# सत्र दयोरप्यादर्शपुस्तकयोरयमेव पाठः पर तैषां पतये नम इति सुवयम्भाति.

३२ सायणाचा्य-भट्रभास्कर-भाष्यसहितः। [न° हि०.अ०]

एकादश यजुराह

नमों मुवन्तये वारिवस्कृतायोषधीनां पतये नमः इति ११॥ नम॑ः मुवन्तयें वारिवस्कृतायेतिंवारिवःऽकृतायं ओष॑धीनाम्‌ पत॑ये नम॑ः ११

मरा भा भवं तनोतीति भुवन्तिः तस्मे शद्राय नमोऽस्तु वरिवो धनं तस्य छती वरिषस्कृत्‌ एव वारिवस्कृतः तस्मे श्द्राय नमोऽस्तु भोषधीनां ग्राम्पारण्यानां पाककस्तस्मे शुद्राय नमोऽस्तु ११॥

भग्भागभागनमो भुवन्तये भवति विश्वमस्मि्पादानत्वेन सत्ताप्रधानतया वतेत इति भुवन्तिः सवेदा सवत्र भवतीति वा भुवन्तिः भुबोधिच्‌ बहुख्व- चनाद्रुणाभावः यद्वा युवं तनोतीति भुवन्तिः व्रृणगुल्मोषधिपादपादीनां भू- ग्याधारत्वेन विस्तारयितेति वारिवस्कृताय वरिवो धनं तस्य कतां वरिव- स्कृत्‌ पूरववत्स्वार्थैकोऽण्‌ वारिवस्कृतः यद्रा वरिवस्कृतां धनमजंयतां स- हायत्वेन सम्बन्धी वारिवस्कृतः। अन्यआह वरिवः परिचय तस्य कतरो वरि- वस्कृतो भक्ताः तेषामयं वारिवस्कृतः भक्तवत्सर इति यावत्‌ वारिणि जके कृतो वासो येन तस्मे वारिवस्कृताय विष्णुषटपाय वरुणष्पाय वा आहिता- गन्यादित्वानिष्ठायाः परनिपातः। अतःकृकमीत्यादिना सत्वम्‌ आषधीनां पतये नमः ग्राम्याणामारण्यानां पतये सोमात्मने भूतात्मनोत्पादितानां सोमात्मना रक्षकायेति भाषान्तं पाकान्तं धियन्ते इत्योषधयः दासीभारादिः॥ ११॥

हाद्शं यज्जराह नमं उचेषोपायाऽऽकरन्द्यंते

पत्तीनां पतये नम॑ः इति १२॥ नम॑ः उचैघाषायेत्युचेः ऽपोषाय आक्रन्दयतदयां करन्दयते

पत्तीनाम्‌ पतये नम॑ः १२॥

सा*भा"युद्धकारे उक्तो घोषो ध्वनि यंस्याऽसादुचर्घेषिः तस्मै आक्रन्दय- मू वैरिणां रोदयिता तस्मे रुद्राय नमोऽस्तु पत्तीनां पादचारिणो योधाः पत्ति शब्दवाच्याः तेषां पारकाय नमोऽस्तु १२॥

[ न० दि० अ०] हद्राघ्यायः।

म० भा भा°नम उचचर्घौषाय उच्षटितशब्दाय उच्छितस्तोत्राय षा। उथै- धौषा मेधादयः तत्राय आक्रन्दयते आक्रन्दनं युद्धे समान्हानं तस्य का- रयित्रे शत्रुणां वा सवेतो रोदयित्रे युद्धेषु जयकारिण इति यावत्‌। पत्तीनां पतये नमः “एको रथो गजश्चैको नराः पश्च पदातयः जयश्च तुरगास्तज्जः पत्तिरित्यमिधीयते" इति तासां स्वामिने यदा पदातीनां पतये पदातिषूपेण त्रीनपि खोकान्‌ स्वय जेत क्षमायेति १२॥

अयोदशं यज्जराह नम॑ः कृत्स्नवीताय धाव॑ते सत्व॑नां पत॑ये नम॑ः इति १३ नम॑ः कृत्स्नवीतायेतिं इृत्स्नऽवीतायं धाव॑ते सत्व॑नाम्‌ पर्तये

नम॑ः १३

सा० मा० कृत्स्नं सेन्यं वीतं वेष्टितं येनाऽसो ङृत्सवीतः तस्मे रुद्राय नमो- ऽस्तु धावते परायमानानां परकीयसैन्यानां पृष्ठतो गच्छन्‌ धावन्‌ तस्मे रुद्राय नमोऽस्तु सत्वानः सात्विकाः शरणागताः तेषां पारुकाय नमोऽस्तु ९३

इति सायणाचा्यपिरचिते माधवीये वेदार्थप्रकारो यज्ञुःसंहितायां चतुथ- काण्डे पथ्चमप्रपाठके श्रीरुद्रभाष्ये द्वितीयोऽनुवाकः २॥

म० मा° मा° नमः कृत्स्रवीताय। कृत्छ्र शरीरं वीतमाच्छादितं कश्चुकादिना यस्य कृत्क्नं वा जगत्‌ वीतं भक्षितं अन्तकारे येन तस्मे। अथवेशिरश्च भवति "तस्मे उपसंहर महाग्रासाय वे नमो नमः" इति कश्चिदाह कृत्स्नस्य जगतः वीताय वीगतिष्यापिप्रजनकान्त्यसनखादनेष्विति एतद्रुषाय। कृत्स्नेन वा जगता गतव्याप्रप्रजातकान्तासितखादितष्टपाय यद्वा बीते नष्टे जगति कत्स्नात्मना स्वयमेवावतिष्ठतीति कत्छ्रवीतः। यथा'“न सन्न चासच्छिव एव केवरः'"इति ।- घोदरादिः धावते वेगितं गच्छते शीपरं वा प्रसीदते कृत्स्नात्मना स्वयमेवा ऽवतिष्ठते भक्तपातकान्‌ शोधयते वा सत्वनां पतये नमः सत्वानो व्या- ख्याताः

अथेतस्यानुवाकस्य पुरश्चरणम्‌ अकृच्छ्रं चरित्वा अष्टसहस्रं चरुभोजी जपेत्‌ तावच्छम्भोरारुयमेकादशमदक्षिणाः प्रतिसन्ध्यं कुयात्‌ जपसमापो दैवमाराध्य तत्सन्निधौ बाह्मणानेकादश् भोजयित्वा कृतपुरश्चरणो भवति तेन पर्वं रान्ना वध्यते शत्रुणां भारणकामो रक्तसर्षपांस्तेखाक्तानयुतं ज्ञहुयादता-

५५

देष सायणाचायं-भटभास्कर-भाष्यसहितः। [न° तृ० ०]

वृतो तेन कर्मणा शत्रवो नश्यन्ति सषपपिष्टमादाय देवमनुङिप्य श्ुनामग्र- हण पूवकं जपेदष्टसहसम्‌ एकादशरात्रेण शत्रुणां राज्ञां महाज्वरो जायते तेनेव ते नरयन्ति। युद्धे पत्यासनने देवस्योपरि मांजिष्टं पटमारोप्य स्वयं शुद्धो भूत्वा द- लिणहस्ताङ्खष्ठन एतद्रच्छत्यनुवाकान्ते वदन्नष्टसहस पञ्च दिनानि जपेत्‌ शत्रू णां राजा स्थानाद्रच्छति अथ वश्षीकततौकामः पाठाशश्वित्थवैकङ्तापामागं णां मधु्रताक्तानां अयुतं ज्ञूहुयात्‌ क्रमशो वणं चतुष्टय वशमानयति राज्यका- मो राजा कुमुदसोगन्धिकोत्पखानां मधुयुतमयुतं जुहुयात्‌ राज्यभिययुपतिष्ठ- ते | श्रीकामश्वेत्पङ्जानामयुतं जुहुयात्‌ श्रीमान्‌ भवति मेधाकामः पराशपु- ष्पं कपिराज्येनाक्तमयुतं जुहुयात्‌ मेधावी भवति शत्रून्जेतुकामो जपमे- कादशसहस्रं कुयात्‌ शत्रवो विजिता भर्वान्ति प्रतिदिनमष्टोत्तररातमष्टाविंश- ति वा प्रदक्षिणा नमस्कारं यावज्जीवं कुयात्‌ इह रोके भख भूत्वान्ते फे रासमाप्रोति ध्यानम्‌ मुक्तारडूतसवोद्गमिन्दु गङ्गाधर हरम्‌ ध्यायेत्क- श्पतरोभृरे समासीनं सहोमया १३ इति श्रीभट्रभास्करविरयिते यन्तुवेद भाष्ये श्द्रपरश्ने द्वितीयोऽनुवाकः | इति द्वितीयोऽनुवाकः

सा० भा° द्वितीयानुवाके उभयतो नमस्काराणि कानिचिचक्तृष्युक्तानि अथाऽपराणि तथाविधान्येव तृतीये दादश यज्ञष्युच्यन्ते तत्र प्रथमं यजुराह नमः सह॑मानाय निव्याधिन जान्याधिनीनां पत॑ये नमंः इति १॥ नम॑ः सहमानाय निव्याधिनइति निऽव्याधिनें जब्याधि- ` नीनामियांऽव्याधिनींनाम्‌ पत॑ये नमंः॥ १॥ सा° मा० सहमानो विरोधिनोऽभिभवन्‌ तस्मे। नितरां विरोधिनो विध्यतीति

निष्याधी तादृशाय आसमन्ताद्विष्यन्तीत्याव्याधिन्यः शूरसेनाः तासां पाल- काय नमः॥ १२॥

म० भा° भा नमः सहमानायेत्यस्यानुवाकस्य महादेवे ऋषिः ब्रहती छन्दः। देवतापि महादेव एव पवानुवाके द्रव्यविषयं देवस्याधिपत्यं प्रतिपादितम्‌ अन्न तु छरियाविषयमाधिपत्यं पदयितुमारभते। नमः सहमानाय सहतिरमि-

[नण तृ०्थ०] शद्राध्यायः। ३९

भवकमां छन्दसि स्वव्यतिरिक्तं सवमभिभवति। अनुदात्तेत्वाष्टसार्वधातुकानुदा- तत्वे धातुस्वरः अपर आह सहमानाय क्षममाणाय ृतानप्यपराधान्‌ भक्तानामिति निव्याधिन नितरां ताडनशीखाय ग्रह्मादित्वाण्णिनिः। अ- नपराधानप्यभक्तानितरां विध्यत इतिभावः आव्याधिनीनां पतये नमः भा- मिमुख्येन सवेतो वा ताडयन्तीनां सेनानां पतये स्वामिने नमः। पूर्ववत्‌ णिनिः॥१

दितीयं यजुराह ` नम॑ः कड्कुभायं निषक्गिणें स्तेनानां पतये नम॑ः इति २॥ नम॑ः कटभायं निपङ्गिणहतिं निऽसङ्गि स्तेनानाम्‌ पत॑ये नम॑ः २॥

साग्मा° ककुभाय ककुभसदशाय परधानभूतायेत्य्थः निषद्वी खड्हस्तः तस्मे नमः। स्तेना गुप्चोराः तेषां पारकाय नमः। रुद्रो हि रीरया नट इव तत्तद्रेषं ` धत्ते यद्रा तस्य सवंजगदात्मकत्वा्ये यत्र यथा वर्तन्ते तत्र तथाषूपेण शद्रः वत्तंते इति रुद्रस्य सावात्म्यं अनुसन्धातुं मन्त्ररेवमुच्यते। स्तेनादिशरीरेषु श्रो द्वेधा वत्तंते जीवद्पेण ईश्वरङपेण तत्र यल््ीवष्पं तत्‌ स्तेनादिश- ष्दानां वाच्योऽथः एव शाब्रषु निन्द्यः यत्तु इश्वरडपं तत्‌ स्तेनादिश- ददेरुपटक्षयते। तदनुसन्धानं तु पापक्षयहेतुत्वेन परमपुरुषार्थं शति टक्ष्याथवि- वक्षया मन्तेषु रोकिकाः शब्दाः प्रयुज्यत इति द्रष्टव्यम्‌ उपरक्षकवाच्याथंदा- रेण क्षयो ऽथो युग्धेरपि सहसा सम्यम्‌ बोद्धुं शक्यते। यथा शाखाग्रे चन्द्र इत्यत्र तस्मात्‌ छक्ष्याथंस्येव विवक्षायामपि सुखावबोधद्रारत्येन युख्या्थवाचकाः शब्दाः प्रयोक्तव्याः

भर मानमा नमः ककुभाय प्रधानाय उच्छ्िताय वा वृषभस्य वा कङ्दि भातीति एषोदरादिः निषद्किणे खडुपहारकुशखाय स्तेनानां पतये नमः स्तेनाश्वोराः प्रच्छनवपुषो येऽपहत्तारो धनस्य स्तेनचोर्ये पचाद्यच्‌ स्ते- नानामप्याभन्रितानामाधितवत्सरुतया तत्पापनोदनेन स्वामी भत्वा रक्षणं करोतीति यदवा | स्तयकारिणां परिग्ृढाय स्तेयकरणे तत्सदशो नास्तीति।॥२॥

त° ग° डः० रद्रएववत॑ते |

३६ सायणाचार्य-भट्रभास्कर-भाष्यसहितः [न° वृ० भण]

ततीयं यज्राह नमोँ निषङ्गिण इषुधिमते

तस्क॑राणां पतये नम॑ः इति नमं निष्गिणइतिं निऽसङ्गिने इषधिमतदतीषधिऽमतें त-

स्वराणाम्‌ पत॑ये नम॑ः २३॥

सा° मा° धनुषि सन्धातुं हस्ते धृतो बाणो निषद्खः षष्टे बद्धो बाणाधार इषुधिः तदुभययुक्ताय नमः तस्कराः परकटचोराः तेषां पाकाय नमः॥३॥

मण्भाग्मा° नमो निषङ्गिणे भक्तेषु निरन्तरं सक्तिमते इषुधिमते निषङ्ग षुधी व्याख्यातं तद्रते नमः उभयवत्वविधाना्थं पुनर्निषद्धिग्रहणम्‌ नित- रां वा सङ्गः निषङ्गः तदते चोयेरुचये इषुधि वहते तस्कराणां पतये नमः वनादिषु तिष्ठन्तो ये प्रत्यक्ष हरन्ति ते सार्थापहारकादयस्तस्कराः दिवापिभानिशेतिकरोतेष्टः तद्धहतोः करपत्योरितिसकारस्तटोपश्च रुषाव- न्तेदयोश्वेति प्रथमस्योदत्तत्वम्‌

चतुथं यज्गराह नमो वञ्चते परिवञ्चते स्तायूनां

पतये नम॑ः इति ¢ नम॑ः वर्ते प्रिवश्च॑तइतिं परिऽवञ्चते स्तायूनाम्‌ पत॑ये

नम॑ः ¢

सा० भा. स्वामिनः आप्तो भूत्वा तदीयक्रयविक्रयादिव्यवहारेषु यत्र कापि यत्‌ किञथित्‌ तद्रव्यापहारो वश्चनं सर्वेष्वपि व्यवहारेषु अपट्वः परिवश्चनं तदुभयषूपाय नमः। गुप्रचोरा द्विविधाः दूरादागत्य रात्रावन्नाताः सन्तः क- पाटोद्धाटनेन ये द्रव्यापहत्तौरस्ते स्तेनाः स्वकीया एव भत्वा रात्रावह्िवा अन्येरज्ञाताः सन्तः अपहत्तारो ये ते स्तायवः तेषां स्तायूनां पारुकाय नमः

भा० भा° नमो वञ्चते वश्चतिगंत्य्थ विप्रखम्भार्था वा विपररुम्भका- रिणे नमः परिवथ्ते परितः सर्वैर गच्छते विप्ररम्भं कुवन्‌ कवचिदपि प्रतिहन्यते तस्मे। स्तायूनां पतये नमः छश्रचारिणो ये वच्वादीनपहरन्ति क-

[न° त° अ०] शद्राध्यायः। ३७

पटसाधुषैषास्ते स्तायवः “उतस्मेनं वच्रमथिं तायु""मित्यादो दर्शनात्‌ तत्र वा सकाररोपः अत्र वास कारोपजनः नामन्यतरस्या मिति नाम उदात्तत्वम्‌ छवेष्टने तस्माद्धहूखवचनात्कवापाजिवदुणप्रत्ययः तायतेवां उणि सका- रोपजनः ४॥ पञ्चम यज्जराह

नमों निचेरवे परिचरायाऽरण्यानां पत॑ये नम॑ः इति 4

नम॑ः निचेरवइतिंनिऽचेरवे परिचरायेतिपरिऽचरायं अर॑ण्या- नाम्‌ पर्तये नम॑ः ॥५॥

सा०मा० स्वामिषशटह एव कदापहरिष्यामीत्यनया बुद्धश्वा सावधानो नि- रन्तरं चरणशीखो निचेरुः परितः आपणवीधिप्रवाटिकादावपहारबुद्धश्या चरणरीरः परिचरः तदुभयषूपाय नमः मार्ग गन्तृन्‌ द्रव्यापहारेण बा- पितुं निरन्तरमरण्ये वत्तेमानाश्वोरा भरण्यास्तेषां पारुकाय नमोऽस्तु

भ० मा० मा नमो निचेरवे निश्रतं नितरां वा चरणशीखाय उपत्यये छान्दसमेत्वम्‌। परिवराय परितः सवेतश्वरतीति परिचरः पकाशचरः। पचाचच। अरण्यानां पतये नमः तात्स्छच्याताच्छन्द्यं अरण्यवासिनां दस्यूनां पतये अरण्यक्नितां वा स्वामिने ५॥

षष्ठ यज्राह नम॑ः सृकाविभ्यो जिघां“ सद्भ्यो

मृष्णतां पतये नम॑ः इति नम॑ः मुकाविभ्यइतिंमृकाविऽभ्यः जिघां सद्भ्यइतिनिषां सत्‌ऽभ्यः सुष्णताम्‌ पर्तये नम॑ः

सा° भा° सृकरशब्दो वच्वाची तेन स्वशरीरं अवन्ति रक्षन्तीति छकाविनः प्राणिनो हन्तुभिच्छन्तश्चोरा जिषांसन्तः। तदुभयद्पाय नमः। कृषिकाः सन्तः स्वामिधान्यानां अपहतांरो मृष्णन्तस्तेषां पारुकाय नमः

मण्मागमा नमः एकाविभ्यः एकमिति वच्ननाम तेन चायुधमात्रं रक्यते

३८ सायणाचायं-भटभास्कर-भाष्यसहितः। { न° वृ अण]

वदरद्भ्यो रुद्रानुचरेभ्यो वा मत्वर्थीयो पिनिः। अन्येषामपि दर्यत इति दीधेत्व- म्‌ यदा छकादीनामायुधानां अवित्रभ्यः शप्यजाताविति णिनिः। अन्य भाह आयुधविशेषकुशखा अच्रजीविनो मनुष्यजातिविशेषा एत इति। जिधा- रसद्भ्यः हन्तुमिच्छद्भ्यः मनुष्यविशेषा इत्यन्ये। युष्णतां पतये नमःधनादी- मामपहारो मोषः मुषस्तेये शतुरनुम इति विभक्तेरुदात्तत्वम्‌ सप्म यञ्चराह | नमोऽसिमद्भ्यो नक्तं चर॑द्भ्यः प्रकृन्तानां पत॑ये नम॑: इति ७॥ ` नम॑ः असिमद्भ्यदयंसिमत्‌ऽभ्यः नक्तम्‌ चरंदभ्यहति चरत्‌ ऽभ्यः प्रङन्तानामितिंप्रङृन्तानौं पर्तये नम॑ः सा° भा° असिमन्तः खद्धारिणश्चोराः ये रात्रौ चरन्तो वीथ्यां निगेतान्‌ प्राणिनो बाधमानाश्वोराः नक्तं चरन्तस्तदुभयषटपाय नमः हत्वैवापहरन्तः प्रृन्तास्तेषां पारुकाय नमः भ° भागमाग्नमोऽसिमदभ्यः। भसिः खद्ः तद्रदभ्यो शुद्रानुचरेभ्यः। =दस्वनु- ङ्भ्यां मतुबि तिमतुप।उदात्तत्वय्‌। नक्तं चरद्भ्यः रात्रो चरद्भ्यो शद्रानुचरेभ्यः। अदु पदेशाट्वसा्वधातुकानुदात्तत्वम्‌ प्रकृन्तानां पतये नमः। प्रकर्षेण छिन्दतां पतये रात्रो चरन्तो हत्वैव प्राणिनो धनादिकमपदहरन्ति। कृतीषछेदने पचाद्यच्‌। छन्दस्युभयथेति तस्य सावंधातुकत्वाच्छः॥ ववि ठन यजराह नमं उष्णीषिणे गिरिच्रायं `

कुटुञ्चानां पतये नम॑ः इति नम॑ः उष्णीषिणे गिरिचरायेतिगिरिऽचरायं॑डुदुञ्ानांम्‌

पत॑ये नम॑ः सा०्भा° शिरोवेष्टनवानुष्णीषी यो ग्रामजनवत्‌ उष्णीषेण शिरो वेष्टयित्वा

तन्मध्ये प्रविश्य वत्तंमानश्चोर उष्णीषी गिरो काष्टादिसम्पादकानां वल्ना- दिकमपहक्तं चरतीति गिरिचरः तदुभयहूपाय नमः कं भूमिं एदपेत्रादिकं दश्चन्त्यपदरन्तीति कुट्शाः तेषां पारुकाय नमः

[नण तृ० भर] रुद्राभ्यायः। ३९

म० मा०्मा° नम उष्णीषिणे शिरोवेष्टनवते शिरच्राणवते वा गिरिच- राय पवंतचारिणे शुट्श्चानां पतये नमः कोः एथिव्या हर्तारः जुटश्ाः राज्ञां भुवोऽपहारिणः यद्वा शुत्सितं छरथथन्ति इति बुटुघाः विचित्रव्यसना- त्पादनेन ये धनान्यपहररन्ति यद्वा कुखानां लृश्चकाः शुटुश्चाः दितीय- वणंरोपः इथ भपनयने पचाचच्‌ नवमं यज्राह नम इषुमद्भ्यो धन्वाविभ्यश्च वो नम॑ः इति नमं; इषुमद्भ्यइती षुमव्ऽभ्यःधन्वाविम्यः इतिं धन्वावि- ऽभ्यः वः नमंः॥ सा°मा° भीषयितुं हस्ते बाणधारिण इषुमन्तः तथा भीषयितुं हस्तेधनुधौ- रिणो धन्वाविनः तहूभयष्पाः हे शद्रा बो युष्मभ्यं नम इति विशेषणहयेम मन्त्रवाक्यं भेत्तुं द्विनेमस्कारः मन्माग्मा° नम इषुमदभ्यः। अतः परं युष्मच्छब्देप्रयाोगात्पत्यक्षकृता मन्जाः संधाताश्च नमरस्कियन्ते पुतन हि प्रायेण तत्पतिरेव नमस्कृतः इषुमद्भ्यः इषु हस्ते विभ्रद्भ्यः धन्वाविभ्यश्च वो नमः धनुहस्ते भाददानेभ्यः। मत्वर्थीयो विनिः अन्येषामपि दरयत इति दीधेत्वम्‌ इदशेभ्यो युष्मभ्यं नमः

2 दशमं यञ्जराह नमं आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नम॑ः इति १० नम॑ः आतन्वानेभ्यइत्याऽतन्वानेभ्यः प्रतिद्धानेम्यरतिं प्- तिऽदधनिभ्यः वः नम॑ः १० सागभा० धनुषि ज्यामारोपयन्तः तन्वानाः तद्रुपेभ्यो वो युष्मभ्यं नमः। धनुषि बाणं सन्दधानाः प्रतिदधानास्तद्रुपिभ्यो वो युष्मभ्यं नमः॥ १०॥ भग्माग्भा° नम आतन्वानेभ्यः धनूंष्याततज्यानि कुवंदमभ्यः प्रतिदधाने-

भ्यश्च वो नमः आततज्ये धनुषि शरान्संदधानेभ्यश्च कृदूत्तरपदप्रकृतिस्वरत्वन अभ्यस्तानामादिरित्पाद्युदात्तत्वम्‌ १०॥

४० सायणाचायं-भटरभास्कर-भाष्यसहितः। [न° त° अ०]

एकादशं यज्चराह नमं जायच्छद्भ्यो विसूजद्भ्य्॑ वो नम॑ः इति ११॥ नम॑ः आयच्छदभ्यइयायरंव्‌ऽभ्यः विमूजदभ्यइतिं विम जत्‌ऽभ्यः वः नम॑ः ११॥ | सा०मा° ज्याविकषेणं कुर्वन्तः आयच्छन्तः। बाणं गुश्चम्तो विष्ठजन्तः। शेषं सवत्र पृवेवद्याख्येयम्‌ १९१ म०्मागमा° नम आयच्छद्भ्यः | धनुषि शरान्‌ संधायाकरषद्भ्यः। अदुपदेशा- छ्वसावेधातुकानुदात्तत्वम्‌ विखजद्म्यश्च बो नमः आरोप्य शरान्‌ मुखद्भ्यः शत्रुदेहं प्रति १९॥ | टादश य॒थुराह नमोऽस्य॑द्भ्यो विध्य॑द्भ्यश्च वो नम॑ः इति १२॥ नम॑ः जस्य॑द्भ्य इत्यस्य॑व्‌ऽभ्यः विध्यंद्भ्यहतिविष्य॑व्‌ भ्यभ्च व्‌ नमः १२ सा मा° भुक्तस्य बाणस्य रक्ष्यपयन्तं गमनमसनं तस्य कर्तारोऽस्यन्तः। खक्ष्यसमीपगतस्य बाणस्य रक्ष्ये प्रवेशो वेधस्तस्य कर्तारो विध्यन्तः १२॥ म० मा° मा° नमोऽस्यदृम्यः। असुक्षेपणे विज्य शरान्विक्षिपद्भ्यो रिषु- देहं प्रापयद्म्यः विष्यद्भ्यश्च षो नमः रात्रुशरीरं ताडयदभ्यः॥ १२॥ त्रयोदशं यज्रारभ्य सप्रदशयञुपरम्तानि स्पषटर्थानि यञष्याह नम आसीनेभ्यः शयानेभ्यश्च वो नम॑ः १३॥

नम॑ः आसीनेभ्यः शायांनेभ्यः च्‌ व॒ नम॑ः १२

[न° तृ० भ०] शद्राध्यायः। ४१

भ० भाग भा नमर आसीनेभ्यः शयानेभ्यश्च वो नमः| उभये प्रसिद्धाः भनुदा- चेत्वात्‌ खिन््वाच रुसावधातुकानुदात्तत्वम्‌ १३

नम॑ः स्वपद्भ्यो जाग्र॑द्म्यश्च वो नम॑ः इति १४ नर्मः स्वपद्भ्य इतिं स्वपव्‌ऽभ्यः जाग्रद्भ्य इति जाग्रवऽ भ्यः वः नमं; १४

मर भा° भा° न॒मः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमः प्रसिद्धा एव उक्त एव स्वरः १४

नमस्तषठदम्यो धावद्भ्यश्च वो नम॑ः इति १९५ नमः तिष्दूभ्य इति तिष्ठबऽम्यः धावैद््य इति धाव॑व्‌ऽभ्यः वः नम॑ः १५ "कात नमस्विष्ठद्भ्यो धावद्भ्यश्च वो नमः अदुपदेशाष्टसार्वेधातु

फानुदात्तत्वम्‌ १५ नम॑ः समाभ्यः स॒भाप॑तिभ्यश्च

बो नमः इति १६ नम॑ः सभाम्य॑ः सभा्पतिम्य इतिं सभाप॑तिऽभ्यः वः नम॑ः १६

म० मा* मा० नमः सभाभ्यः सघीमुयासीनेभ्यः सभापतिभ्यश्च वो म- मः। संघातानां स्वामिभ्यः। स्थानपतिभ्यो वा पत्यविश्वयं इति पूपदपरकृति- स्वरत्वम्‌ १६ ्योऽशपतिम नमो अश्भ्योऽश्वपतिभ्यश्च वो नम॑ः इति १७॥ `

४३ सायणाचाये-भटभास्कर-भाष्यसहितः। [न° तृ० भ०]

नमः अश्वेभ्यः जश्वपतिम्य इत्यश्व॑पतिऽम्यः वुः नम॑ः १७

इति सायणाचार्यविरिचिते रद्रभाष्ये तृतीयोऽनुवाकः ॥२॥

म० भा° मा° नमो अश्वेभ्यः अश्वविग्रहेभ्यः। केचिदाहुः विद्यते स्वं धनं येषां ते भस्वाः अश्वाः तेमभ्यः। निष्परिगरहेभ्य इति यावत्‌ श्वपतिभ्यश्च वो नमः अश्वाध्यक्षात्मभ्यः। महाश्रीमद्भ्यो वा पषैवत्स्वरः। सर्व वे ते देवस्या- नुचराः देवस्येव वा रीराविग्रहविशेषाः १७

अ्थेतस्यानुवाकस्य पुरश्चरणम्‌ कृच्छर चरित्वा पञ्चसहसखजपात्‌ कृतपुरण्वरणो भवति जनपदव्याधिषु सत्छु राजा शान्ति कारयेत्‌ सिदध- ग्राह्मणेरेकादशभिरीश्वराख्ये जपः कायः पञ्चमिजैपः पश्चमिर्होमः। एको ब्राह्मणः तिखोदनं प्रतिनमस्कारं जुहुयात्‌ शतसहस्रं जपः एषं कृते जनपदव्याधिनैडयति वाहनानां रोगे तिरुपिष्टमिश्नापृषेराहूतिमा- तैरेकादशसहसखहोमाद्वाहनानां सामान्यव्याधिर्नश्यति अन्यव्याधौ वाहना- वासे अपामारगतण्डुरेराज्यमिभ्ररषटसहस्ं जहुयात्‌ तेषां व्याधिनेदय- ति प्रधानव्याधो शुद्धतण्डुेराज्यसिकैः शम्भोराख्ये शतसहस्रं जुहुयात्‌ अमात्थानां रोगेऽपि दृवीपामार्गेः परत्येकमष्टसहखं जुहुयात्‌ तेषां व्याधि- नरयति राजव्याधावुच्यते सिद्धे ब्ोह्मणेरेकविंशत्या कार्यम्‌ तेषामेको ब- ह्या राजपरमाणं स्वतोऽग्रिकुण्ड कृत्वा तत्र मथिताग्निमाधाय दन्द भूत्वान्ञु- हुयुः तण्डुकतिरुङयामाकनीवारापामागेदूवौकमरुकिन्नए्कशुद्धोदनाज्यानि होमद्रव्याणि सवं गव्याज्यमिश्रं भवति। तस्मादभ्रिकुण्डादक्षिणपश्चिमतः कलां जर्पृणं स्पष्ा ब्रह्मा जपेत्‌। आहुतिरपि सप्रनादिकान्ता निरन्तरम्‌ ।ए- वममावास्यापश्रत्यमावास्यान्तं होमः। अथ राजरोग उदीर्णश्ेदूदयात्पभरत्यास्त- मयाद्धोमः नाडिकाहोमस्य दक्षिणां प्रतिदिनं प्रतिपुरुषं अधनिष्कः | दिवा होमे तदहिगशुणम्‌ आचायस्य तहिगुणम्‌ कटराजरेन पोषणं शजोपभोग्यद्रव्येषु कछतंव्यम्‌ एव कृते राजरोगो विनयति अ- न्यदप्युच्यते राजरोगविनाशाथं नित्यवदनेनानुवाकेन श॒हृतण्डुले- राज्यतिरमिधितेरष्टसहस्रमाहुतयो होतव्याः अनेन राजा नित्यं नीरोगो भवति दीघायुश्च भवति अन्येषामपि रोगे सति भनेनानुवाफेन प्रतिनमस्का- रं तिख्प्रीहियवेराज्याक्तंमधुसिकतैरष्टसहसरं ज्ञहुयात्‌ तेषां व्याधिर्नरयति अने-

# सश्योरभदं पठन्ति केचित्‌. विद्यते श्वस्तनं धनं येषां ते इत्यपि माष्यपाठः

{न° व° शद्राध्यायः। ७३

मानुवाकेनामिचारा उच्यन्ते राजा चान्यतरस्य राषस्य रोगवाहुल्यमिच्छन्‌ नान्नेव वाराहादिभिर्मासेरक्षं होमः कायः रिपुराषं समुदिर्यामिचारं फकरो- मि फदस्वाहेति एवं मांसहोमेन रिपुराषरे पजाश्च दुष्यन्ति अथ वेकङ्तस- मिरी रक्तस्त्रवेष्टितामिः शतसहस्रं होमः अनेन शत्रोः महाज्वरो भवति प१- रराष्जनेरुपभोग्यं जरादिकं वस्तु स्रष्टा वीक्ष्य वा शतसहस्रं जपं कुर्यात्‌ यस्तद्स्तुपयुङ्के संवत्सरामरयति स्मशानाम्रावकंसमिद्भिः शतसंवत्सरं ज्ञहु- यात्‌ तेन शतरुराजनगरं व्याधिना नश्यति अकारिण्यं भवति अनेनेव चागण्डा- ख्ये दक्षिणाभिमुखो भूत्वा माषतिरेस्तैलाक्तेरेकादशसहखं जुहुयात्‌ परराष्ट- भजा मदूरिफाभिवांध्यते अनेनेवापरमुच्यते पश्चिमदारे शम्भोराख्ये देवस्य पादपीठे अग्रिमपस्मारिणं स्षष्ट॒सप्रसहसं जपेत्‌ शन्नुराज्यं स्त्वा मन्नान्ते'परज्वर ज्वाखापस्मारिनिति" वदेत्‌ एतेन राजशत्रुरपस्मारी भवति। अनेनेव सवेपदगं राजानं स्प्रत्वा थद्वतण्डुरकृतपिषटेराहुतिमात्रैः शतसहखहोमेन राजयक्ष्मोत्पद्यते तेनेव नरयति। अथध्यानम्‌ ्पयोवनसम्पन्ना मूर्तेैव वनदेवता। पुष्पिताशोकपुन्नागसहकारशरिशपमः पश्चविंशतिनक्षत्रो मायुरकृतशेखरः भकटङूशारचन्द्रपूणंनिम्बसमाननः। भान्ते बद्धकपदान्तो वसानश्वमं कोमलम्‌ सव्यापसव्यविधृतकृतमाखाविभूषितः धाराकदम्बपुञ्जेन नामिदेशापरुम्बिना आजङ्घण्क्षणीयेन पेक्षणीयोऽपि शभिः भायांस्य चारुसर्वाङ्गी वन्याल- हूारभषिता आदशंमूर्तिः शोभानां वन्यानामिव निमेखा तस्या हस्ते धनुदत्वा शरमेकं निमंख्प्‌ दितीयमंसमारुम्‌व्य दिष्ट वामेन बाहूना गन्धिपृष्पस्त- बकमापायाघध्राय पाणिना वीज्यमानो मन्दमन्दं नवपट्वशाखया समाढरतो वारकेश्च श्वेमिश्वापि मनोहरः गच्छद्भिरग्रतो दे ष्यातन्यो जगतां गुरुः एवं- भूतो महातेजाः फिरातवपुरी्वरः

इति श्रीमट्रभास्करविरचिते यजवेदभाष्ये श्नीरुद्रपश्ने नमकं तृतीयोऽनुब- कः || |

इति वृतीयानुवाकः

हतीयालुबाके यान्युभयतो नमस्काराणि यजूषि उक्तानि तेभ्योऽन्यानि कानिचित्‌ उभयतो नमस्काराणि यक्षि चतुर्थ ऽमिधीयन्ते ततर

मिधुभिशवेत्रि पाठान्तरम्‌ |

४४ सायणाचायं-मद्रभास्कर-भाष्यसहितः [न०च०अण्तं

प्रथमं यज्ुराह नम॑ आव्याधिनीभ्यो विविध्य॑न्तीभ्यश्च बो नम॑ः इति ॥१॥ नमः आब्याधिनींभ्य इयाऽव्याधिनींभ्यः विविध्य॑न्तीम्य इतिं विऽविध्य॑न्तीभ्यः वः नम॑ः॥ सा° मा० आसमन्तात्‌ वेदं शक्ताः त्नीमूतंयः आव्याधिन्यः विषेशेण वेदं शक्ताः विविष्यन्त्यस्ताभ्यो नमः॥ १॥ भ° भा° भाग्नम आव्याधिनीभ्य इत्यस्यानुवाकस्य दुर्वासा ऋषिः उष्णि- क्‌ छन्दः शम्पर्दवता अतः परं क्रियागुणद्रव्यविषयमाधिपत्यं द्रष्टव्यम्‌ सस्मिन्ननुवाके सवै मन्त्राः प्रत्यक्षकृताः संघाता एव नमस्करियन्ते | नम ` भव्याधिनीभ्यः आविध्यन्ति सवेतस्तादयन्ति इत्याव्याधिन्यो रुद्रसेना जातिविशेषाश। पूषेवत्‌ णिनिः स्वरश्च पिविष्यन्तीभ्यश्च वो नमः। विविधं बहु- प्रकार तादयन्तीभ्यः॥ ९॥ हितीयं यज्जराह नम्‌ उग॑णाभ्यस्तर*हतीभ्यं॑श्च वो नम॑ः इति २॥ नम॑ः उग॑णाभ्यः तु^ हतीभ्यः च्‌ वः नम॑ः २॥ सा० मा° उत्कृष्टगणङ्पाः सप्तमात्रकाय्याः लियः उगणाः हिंसितं समर्थाः दुगोच्या उग्रदेवतास्तरहत्यः ताभ्यो नमः २॥ मन्माण्मा उगणाभ्यः। उत्कृषटगणाभ्यः उद्रीणंगणाभ्यो वा। उदोऽन्त्यलो- परछान्दसः। ““पत्त्यङ्गेधिगुणेः स्वः क्रमादाख्या यथोत्तरम्‌ सेनागुखं गर्मग- णो” इति गणक्षणम्‌ पत्तिरुक्ता त्र हतीम्यश्च वो नमः। हिंसाविरषानु- त्पादयन्तीम्यः। तृदू हिंसायां रोधादिक ¦ शतुरनुम इति नचा उदात्तत्वम्‌॥२॥ तृतीयं यज्चराह नमो ग्सेभ्यों ग्रत्सपंतिभ्यश्च

वो नम॑ः इति ॥२॥

[ न° च० अ०] रुद्राध्यायः ४५ नम॑ः ग्रत्सेभ्य॑ः एृरत्सपंतिम्य इतिं गरतसपतिऽभ्यः वः नम॑ः

सा० भा° गरधनशीरा एत्साः विषयरम्पया इत्यर्थः तेषां पार्काः एत्सपतय- स्तेभ्योनमः॥

म° मा° माग्नमो गृत्सेभ्यः मेधाविभ्यः। ये बुद्धिमत्तया जीवन्ति ते त्साः। शत्सपतिभ्यश्च वो नमः। ये बुद्धिमत्तया शत्सन्ति जीवन्ति तेषां पतिभ्यः स्वा- मिभ्यः पत्युत्तरलक्षणं पवेपदप्रकृतिस्वरत्वम्‌

चतुथं यज्राह नमो व्रातिभ्यो व्रातपतिभ्यश्च वो नम॑ः इति ¢

नमः व्रातेभ्यः त्रातेपतिभ्य इति व्रातंपतिऽभ्यः चवः नम॑ः &

सा-मा० नानाजातीरनां संघा त्राताः तेषां पाख्का त्रातपतयः तेभ्यो नमः ४॥

भा° भा नमो व्रातेभ्यः नानाजातीया अनियतवृत्तयः उत्सेधजी- विनां साः त्राताः तेभ्यः ब्रातपतिभ्यश्च वो नमः तेषां ब्रातानां पार- पितृभ्यश्च ४॥

पञ्चमं यज्ञराह नमं गणेभ्यो गणपतिभ्यश्च वो नम॑ः इति ५॥

नम॑ः गणेभ्यः गृणप॑तिभ्य इतिं गणपतिऽभ्यः च्‌ व॒ःनमः ॥५

सा° भा" देवस्यानुचरा भूतविशेषा गणास्तेषां पाका गणपतयस्तेभ्यो नमः

म० मा० मा° नमो गणेभ्यः प्रमथादिदेवानुचरेभ्यो भूतगणेभ्यः गणप- तिम्यश्च बो नमः। तेषां गणानां पाख्यितरभ्यश्च ५॥

९६ सायणाचायं-भट्रभास्कर-भाष्यसहितः। [ न० च० अ०1]

षष्ठ यज्ञराह नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमं: इति नमुः विरूपेभ्य इति विऽरूपेभ्यः विश्वरूपेभ्य इतिं विश्वऽङ- पेभ्यः च्‌ वः नम॑ः सा* मा° विद्पा विकृतङ्पा नग्रमुण्डादयः विश्वड्पाः वुरङ्गलवक्रादि- नानाविधड्पधारिणा श्रत्यास्तेभ्यो नमः मर भार मा ममो विष्पेभ्यः। पिकृतरूपेभ्यः। नग्ममुण्डादिम्यः | हीनावि-

रिकाङ्गेभ्यो वा। विश्वश्पेभ्यश्च बो नमः स्वेच्छया गज-तिह-व्याप्रादि-नाना इपधारिभ्यः वहुव्रीहौ विश्वं संज्ञायामिति विश्वशष्दोऽन्तोदात्तः

सप्रमं यज्चराह ममों महद्भ्यः शछके्य॑श्च वो नम॑ः इति ७॥ नमः महद्भ्य इतिं महव्ऽभ्यः धकेम्य॑ः वः नम॑ः ॥७॥ सा* मा० अणिमायेन्वयौपिता महान्तः तद्रहिताः ्ष्काः भ० भा० मा* नमो महद्भ्यः ज्ञानाकारपभावेवहद्भ्यः। यानधिङृत्येदे भव- ति।“सर्कनदु्रहनक्षत्रा चां कुवौरये महीतदे। प्रप्याष्टगुणमैश्वयै ये यान्ति घुवि- स्मयम्‌ येषां विस्मयते नित्यं कमभिर्भगरवाच्छिवः'” इति।धुद्धकेभ्यश्च वो नमः ुद्रज्नानाकारपभावेभ्यः। यदा भ्ोदयित्वा रोरुयित्वा कदनं कत्वा वत्त मानेभ्य: भन्येऽप्याहुः श्ुधं भोदं वा ङान्तीति षष्ठाः ततः पागिवीयः इति अष्टमं यज्ञराह नमों रथिभ्यो ऽरथेभ्यं श्च वो नम॑ः इति नम॑ः रथिभ्य्‌ इतिं रथिऽभ्वः अरथेभ्यः वः नम॑ः ॥८॥

[नग षण०्अ०]] रद्राध्यायः। ४७

सा° भा° रथमाषूढा रथिनस्तद्रहिता भरथास्वेभ्यो नमः भ० मार भा" नमो रथिभ्यः रथवदूभ्यः रथाष्टेभ्यः। अरथेभ्यश्च वो नमः तद्विपरीतेभ्यः पदातिभ्यः ननषुभ्यामित्युत्तरपदान्तोदात्तत्वम्‌

नवममारभ्य सप्रदशपर्यन्तानि स्पषटा्थानि यरष्याह नवमं यड्राह नमो रथैभ्यो रथ॑पतिभ्यश्च वो नम॑ः इति नम॑ः रथेभ्यः रथपतिभ्य इति रथ॑पातिऽभ्यः व॒ः नम॑ः॥९

म° भार मा ममो रथेभ्यः रथष्पेभ्यः रथावयवमूतेभ्यो वा यथाह महा- भारते ““ हयांश्च चतुरो वेदान्सवेदेवमयं रथम्‌ *” इति भविष्यत्पुराणे ““अकाब्जनेमिर्वेदाश्वच्रयत्रिशन्मरुन्मयः पुरारेः कल्पितो देवैः रथो ्रह्मसारथिः " इति रथपतिभ्यश्च वो नमः रथस्वामिभ्यः॥ ९॥

दशमं य्राह नमः सेनाभ्यः सेनानिभ्य॑श्च वो नम॑ः इति १०॥ नम॑ः सेनाभ्यः सेनानिम्य इतिं सेनानिऽभ्यः वः नम॑ः १०॥

भ० मा° भा सेनाभ्यः सेना भृत्वा क्रीठद्भ्यः सेननिभ्यश्च वो नमः| सेनानेतृम्पः छान्दसो सहस्वः १०॥

एकाद यज्ुराह नम॑ः कषततभ्य॑ः संग्रहीतृभ्यश्च वो नम॑ः इति॥ ११॥ नम॑ः क्तृभ्य इति कचऽभ्यःसंग्रहीतृभ्य इतिं संगरहीतूऽन्य व॒ः नम॑ः ११॥

४८ सायणाचार्य-भटभास्कर-भाष्यसहितः। [न° घण अ०]

म० भा० मा नमः क्षच्रभ्यः रथानां शिक्षयितृभ्यः संग्रहीतृभ्यश्च वो नमः

सारथिभ्यः | ये ररमीन्‌ स्डरन्ति॥ १९ दाद यञुराह्‌ नम स्तक्षभ्यो रथकारेभ्यश्च वो नम॑ः इति १२ नमः तक्ष॑भ्य इति तक्षऽभ्यः रथकारेभ्य इति रथऽकारेभ्य॑ः वः नम॑ः १२॥ भ०भा० मा० नमस्तक्षभ्यः वद्धकिम्यः। सर्व चेते शिल्पिनो लातिविरोषाः देवाधिष्ठानशङ्कया नमस्करियन्ते रथकारेभ्यश्च वो नमः। साधुरथकतुभ्यः॥९२॥ अयोदशं यजुराह नमः कुरौरेभ्यः कमारेभ्यश्च यो नम॑ इति १३ नम॑ः कुरुभ्यः कमारेभ्यः वः नमं: १३ भ०मा०भा० नमः कुखारेभ्यः। कुम्भकारेम्यः। ते हि कु गरदं शयन्ते

ईप्सायां कमारेभ्यश्च वो नमः खोहकारेभ्यः तेषां हि अरं भरं पया- कमे भवतीति कमोराः॥ १३॥

चतदश यज्रराह्‌ नमः पञ्चिष्टेभ्या निषादेभ्यश्च वौ नम॑ः इति १९ नम॑ः पुचिष्टेभ्यः निषादेभ्य॑ः वः नम॑ः १४ सा० भा° पक्िपुञ्ञानां घातकाः पुञचिष्टाः मत्स्यघातिनो निषादाः तेभ्यो नमः १४॥ भ० भा० भा नमः पञ्धिष्टेभ्यः पक्षिणां बन्धकेभ्यः। ते हि पुञ्चिनां सं- घवतां वयसां वेष्टयितारः वेष्टने निषादेभ्यश्च वो नमः अत्स्यघातिनो निषादाः ते हि नितरां सादयितारः संघशो जन्तून्मारयितकामत्वात्‌ ॥१५॥

[ ब० च० अ०] रुद्राध्यायः ४९

पञ्चदशं यज्ञराह नमं इषुकृद्भ्यो धन्वङृद्भ्य॑शभ वो नमंः इति १५ नम॑ः इषुङद््य इतीुकत्‌ऽभ्यः धन्वङृद्भ्य इतिं धष्वह- त्‌ऽभ्यः वः नमः १९ भ० भा० भा० नम इषुङृद्भ्यः। साधुशरकृद्भ्यः धन्वङ्दृम्यश्च बो नमः। साधुचापकत्तृभ्यः १५ षोडशं यज्ञराह नमों मृगयुभ्यः शनिभ्यश्च ` वो नम॑ः इति १६ नमेः मुगयुभ्य इति मृगयुऽम्यः शवनिभ्य इतिं धनिऽभ्यः

नम॑ः १६ सार मा° शर्मा गरुषु बद्धानां पाशानां धारकाः श्वनयः १६

भ०मा०भा° नमो मृगयुभ्यः मृगव्याधेभ्यः। ते हि ग्रगान्यान्ति सात- त्येन जिघांसया मृगय्वादयश्चेति यतेः कुप्रत्ययः। यद्वा मृगमात्मन इच्छन्ती ति एप आत्मनः क्यच्‌ क्याच्छन्दसीत्युपरत्ययः। च्छन्दस्यपुत्रस्येतीता भावः श्वनिभ्यश्च वो नमः शुनां नेतृभ्यः। पारयन्ति ये शनः श्वागणिकः एान्दस रह स्वत्वम्‌ १६

सप्तदशं थञ्ञराह नम श्वभ्यः शपतिभ्यश्च वो नमं: इति १७॥ नमेः श्वभ्य इति शऽभ्यः शरपंतिभ्य इति श्वप॑तिऽभ्यः चवः नम॑ः १७॥

५० सायणावार्य-महभास्वर-भाष्यसहितः। [न° अण०]

अत्र द्वितीयानुवाको छीराथदेवताग्रतिपाधान्भेन स्तोतु दत्तः वृतीयानु. चाकश्वोरमर्तिपाधान्येन स्तोतुं पदृत्तः चतुर्थो नानाजातिमर्तिपाधान्येनेति विभागो द्रष्टव्यः इति सायणाचा्यविरचिवे माधीये वेदाथंप्रकाशे यज्ञुः- संहितायां चतुथकाण्डे पञ्च॑मपपारके श्रीरुद्रभाष्ये चतुर्थोऽनुवाकः

म० मा° मा नमः श्वभ्यः श्वद्पधारिभ्यः सावेकाच इति प्राप्तस्य विभ- क्युदात्तत्वस्य नगोश्वनिति प्रतिषेधः। पतिम्यश्च वो नमः। शुनां स्वामिभ्यः। ्षेत्रपारद्पेभ्यो वा पत्युत्तरपदरक्षणं पुवंपदपरकृतिस्वरत्वम्‌ णवं श्पेभ्यो युष्मभ्यं नमः केचिदाहुः सर्वेऽपि चेते विविधाराधनसेप्रणीतपरमेग्वरप- सादभाजो जातिविशेषा एवं नमस्करियन्त इति १७॥

अथास्यानुवाकस्य पुरश्चरणम्‌ कृच्छं द्वादशरात्रं तदर्धं कृत्वा नवसहसं न- पेत्‌ ततः शिवाख्येऽष्टसहस्रं प्रदक्षिणं कुयाद्यावत्पदक्षिणासमापिस्ता- वभिरन्तरं जपेत्‌ तदा कृतपुरश्चरणो भवति अत्र दिनादयो परेत्नितव्याः। यदा रुचिस्तदा कर्तेव्यम्‌ राजयक्ष्मावृतो मत्यः सिद्धं॑द्विज श्त्वा शान्ति र्यात्‌ ततो इतो विषः कारयितुरग्रौ तदृहेकदेरो कुण्डं बाहुमात्रं विधाय त- स्य पुरो वोद त्वा तत्र नवं घटं जलपूर्णं तन्तुवेष्टितं निधाय देवमनेनानुवा- केनाकाह्च गन्धादिभिरभ्यच्ये गन्धं कपुरं पुष्पं तामरसं धूपं उरीराकिदिशाद्ं दीपं सर्पिषा समर्यं एवमाराध्यात्मानमपि तत्वमाराध्थकादश दिनानि दीलित्वा कु- यात्‌ पारम्भदिनि मन्नपुष्पान्तं कत्वा नुवाकेनेकादराङत्वः प्रतिनमस्कारमा- ज्येन हुत्वा तत्सन्निधावेकविंशतिसहसख जपेत्‌ तदा तत्पमश्ति यावदन्तमभ्निः संरक्ष्यः ततोऽपि परश्वः नित्यकार्य कृत्वा तिङखाजदूवोव्रीदियवेराज्यमधुसि- केरेकादशकृत्वोऽनुवाकेन होमः एवं जीणि दिनानि प्रतिदिनं मधुर्षिषां जुहुयात्‌ ततो दे दिने सप्रमाष्टमे भश्वत्थापामागंहोमः पूववत्‌ तत ए- फदिनयमुदयात्पश्चति आस्तमयमावशयकनित्याविरोधेन निरन्तरमनुवाकं जपेत्‌। ततो नवमे मधुसर्पिषा होमः दशमे उदयास्तमयं जपेत्‌ ततः समाधरिदिने भनेनानुवाकेनाष्टसहस्रकमख्पृष्पेः प्रतिनमस्कारं देवमाराधयेत्‌ ततो गोरी- माराध्य ब्राह्मणेव्याधिनि्मोचनमस्त्वितिवाच्यम्‌ दानकाडेऽ्टसहखं तदर्धंम- शतं वा राज्ञः इतरेषामष्टशतं तदर्धं पश्चरविंशातिनिष्कं वा एवमेकस्य ष्र- थग्दानम्‌। ततः कमेदक्षिणा दातव्या प्रतिदिनमेकनिष्कम्‌ ततोऽपि स्वदक्षि- णेति पेनुरदेया एवं समाप्य देवं विसजयेत्‌। देवार्यादिकठुरेवम्‌। ततो धट- जलठेन तं ज्ञापयेत्‌ पो्षयेद्रा एतेन राजयक्ष्मा नश्यति शम्भुप्रसादादेव दीघायुरमवति भनेनेवानुवाकेन मेदशान्तिरुच्यते मेहवान्‌ स्वाग्नो मधुसर्पिषा

[न> प०अ०] ` रशद्राध्यायः। ५१

प्रतिनमस्कारं नवसहस्रमाहुतीलहयात्‌ मेदो नश्यति अन्येषामपि कुष्टादीनां शतसहस्रमनुवाकं जपेत्‌ व्याधयो नयन्ति स्वरादिसनिपाते शक्तो ब्राह्य- णो नामिमात्रे जे स्रोतसि स्थित्वा रक्तकमर्मष्टसहसं परतिनमस्कारं कषिषेत्‌। ` शेषेण शरद्धिरियिपृजा कर्तव्या एवं कृते महाज्वरो नश्यति पूवंमनेन रान- यक्ष्मणो निर्हरण युक्तम्‌ घीरत्वाद्ाह्मणो विद्वानेव गुरुभेवेदन्यथा कर्हक्रिया भवति तस्मादखोपः कायैः ततो ध्यानम्‌ भस्मोद्रासितसं्बाङ्गनयमण्ड- रुमण्डितम्‌ ध्यायेडयन्तं षाषढ गणेभ्वरयुतं हरम्‌

इति श्रीभट्रभास्करपिरवचिते यसुर्वदभाष्ये श्रीरुद्रश्ने चतुर्था ऽनुवाकः॥४॥

| इति चतुर्थोऽनुवाकः

चपूर्थे ऽनुवाके उभयतो नमस्काराणि यज्ञंषि समापितानि भय पथममा- रम्य नवमान्तेष्वनुवाकेषु नमस्कारोपक्रमाण्येव यक्तृष्याम्नायन्ते

तत्र पञ्चमानुवाके परथमं यजुरारभ्य पञ्चदश यजष्याह नमो भवायं स््रायं इति

नम॑ः भवायं रद्रायं १॥

सा° भा° भवन्ति प्राणिनोऽस्मादिति भवः। शत्‌ रोदमहेतुभूतं इुःखं द्रावय- तीति श्द्रः॥९॥

भ०्भा०भा० नेमो भवाय ममो ज्येष्ठाय चेत्यनुवाकयो्रषिर्देवती मग्वाच्छम्भुरेव छन्दो महाविराट्‌ एवं निभिरनुवाकर्दैवस्य विश्वाधिपत्यं प्रतिपादितम्‌ भतः परमष्टमूत्यधिष्ठानभेदेन देवः स्तूयते गता उभयतो ममस्काराः अतःपरमन्यतरतो नमस्काराः तत्रापि पुरस्तानमस्काराः नमो भवाय रुद्राय भवत्यसो सर्वत्र सवेदेति भवः। पयाचच्‌ भवत्येव कदाचिदपि भवतीति भावयति स्वं भाव्यते सर्वैरिति वा। बहुं संज्नाछ- न्दसोरिति णिर्‌ भवत्यस्मिन्सवैमिति वा व्यत्ययेन ऋदोरप्‌ उच्छादि- द्रष्टव्यः भयं चाष्मृ्तिष्वपामधिष्ठाता। रुद्राय व्याख्यातम्‌ भयं सर्यस्याधि- ाता भत एवाधिष्ठातृपकरणे पुनराम्नायते ९॥

नमं; स्वायं पशुपतंये इति नम॑ः शर्वायं पशुपत॑य इतिं प्युऽपर्तये २॥

५२ सायणाचायं-भटभास्कर-भाष्यसदहितः। [न० १००]

ता* भा श्युणाति हिनस्ति पापमिति शव॑ः पथसमानानन्नानिनः पुरुषान्‌ पारयतीति पश्पतिः २॥

मा° मा नमः शर्वाय शृणाति हिनस्ति सर्वमन्तकाठे इति शर्वः। शृर्हिसायाम्‌। कृग्रहभ्यो वः अयमभनेरधिष्ठाता पशुपतये पनां पाट- यित्रे। पएुनराम्नातं पवत्‌ भयं हि भूमेरधिष्ठाता पातेडंतिः। परादिश्छन्द्‌- सि बहुखम्‌ २॥

नमो नीख्ग्रीवाय शितिकण्ठाय इति ३॥ नम॑ः नीखग्रीवायेति नीरुऽग्रीवाय शितिकण्ठायेति शि

तिऽकण्ठाय

सा मा" कारुकूटधारणेन नीख्वणौ श्रीदेकदेशो यस्यासो नीरग्रीवः शितिः शवेतवर्णोऽवशिष्टः कण्ठपदेशो यस्थासो शितिकण्ठः

भन्मा° मा° नमो नीरग्रीवाय व्याख्यातम्‌ शितिकण्ठाय '“शिती धवरुमेचको"' इति निधण्डुदशोनात्‌ सहस्तमो हि भागो भगवतः क- ण्ठस्य कारकूटविषानखेन नीखिमानमगात्‌ यद्वा। भआदरार्थं पुनवचनम्‌ य- धाम्बिकापतये उमापतये पशुपतये नमो नम इति शितेनित्याबह्नजिति उत्तर- पद्परकृतिस्वरत्वम्‌ स्वाङ्गशियामदन्तानामिति कण्डङब्द भआद्दात्तः

नम॑ः कपर्दिने व्युप्तकेशाय इति ¢

नम॑ः कपर्दिने व्यु्केशायेोति व्युपऽकेशाय ॥४५

सा° भा° कपर्द जटाजटोऽस्यास्तीति कपर्दी गुण्डितकेशो व्युप्रकेशः पाश्ुपतादिवेषेण कपर्दित्वम्‌ यत्यादिवेषेण मुण्डितकेशत्वम्‌

मण्भान्मा* नमः कपर्दिने स्पष्टम्‌ व्युप्रकेशय भुण्डितकेञ्ाय च! यजमानमत्तेये अधैमुण्डितकेशो व्युप्तकेश इत्यन्ये पवेपदम्रकृतिस्वरत्वम्‌ तन्नापि गतिरनन्तर इति गतेः परकृतिस्वरत्वम्‌। उदात्तस्वरितयोयंण इत्युकारः स्वर्यते ४॥ |

नम॑ः सहस्राक्षाय शतधन्वने इति

नमः सहस्राक्षायेतिं सहस्ञऽअक्षायं शत्॑न्वन इतिं श॒तऽ धन्वने च्‌

[ नर पं०अ०] रद्राध्यायः। ५३

साग्मा० इन्द्रवेषेण सहसखाक्षत्वम्‌ सहस्रभुजावतारित्येन शतसंख्याकेधं- नुर्िरूपेतत्वम्‌ |

मन्माग्मा नमः सहस्राक्षाय | बहु चक्षुषे इन्द्ररूपिणे वा शतधन्वने बहुधन्वने बह्वायुधाय वा

नमों गिरिशाय शिपिविष्ाय इति £ नमः गिरिशायं शिपिविष्टायेतिं शिपिऽविष्टायं ॥६॥

सा° माणगिरो कैरासे शेते तिष्टतीति गिरिशः विष्णुगरतिधारी शिपिविष्ट विष्णुः शिपिविष्टः "” इति श्रुतेः

मण्माऽमा° नमो गिरिशाय व्याख्यातमेव शिपिविष्टाय निर्वष्टि- तशेपाय स्वैदा देवदारुवनप्रदेशादौ वा यदा आदित्यात्मने यथा स्क- न्दपुराणे “शेत्याच्छयनयोगादा शीति वारि प्रचक्षते तत्पानाद्रक्षणादापि शि- पयो रइमयो मताः तेषु प्रविष्टः सविता शिपिविष्टस्तदोच्यते'” यद्वा पशवः शिपयः “यज्ञो वे विष्णुः पशवः शिपिः"" इतिश्रुतेः ¦ सवंपाणिष्वन्तर्यामिड- पेण प्रविष्टायेत्यथः

नमों मीदृष्टमाय वेष॑मते इति नम॑ः मीदृष्टमायेति मीडःऽतमाय इषंमत इतीषऽमते

॥७॥

सा० मा° मधद्पेणात्यन्तं वषयिता मीदुष्टमः बाणधारक इषुमान्‌

भ° माग्मा° नमो भीदटुष्टमाय सेक्ततमाय भयस्मयादित्वेन भसंन्तत्वा- द्रसोः संप्रसारणम्‌ इषुमते बह्विषवे इषुहस्ताय वा महाशूरायेति यावत्‌

नमो स्वायं वामनायं इति

नम॑ः -हस्वायं वामनाय

सा° मा शरीरे अस्पपमाणत्वम्‌ =हस्वत्वम्‌ अङ्कर्या्यवयवसंकोचात्‌ वाम- नत्वम्‌

मण्भाग्मा° नमो स्हस्वाय अल्पममाणाय वामनाय सङकुचिता- गाय - | |

०५६ सायणाचायं-भट्भास्कर-भाष्यसहितः। [न° पं० अण]

नमों बृहते वर्षीयसे इति ९॥ `

नमः बृहते वर्षीयसे

घाता" आकारेण पोढो बृहन्‌ गुणेः सम्रदधो वर्षीयान्‌

भर मा° भा° नमो बृहते भाकारेण महते विभक्तेरुदात्तत्वम्‌ वर्षीयसे दृद्धतमाय भाकारेण ज्ञानादिना वा। पियस्थिरा- दिना बृद्धस्य वषदेशः

नमो दरद्वायं संदध्व॑ने इति १०॥

नम॑ः वरद्ायं संदध्व॑न इतिं संऽदृध्व॑ने १०॥

सा° मा° वयसाधिको बद्धः सम्यक्‌ श्चुतिमिर्वर्धितः संश्ध्वा १०॥

भ०भा० मार नमो दृद्धाय च। वयसां महते | संदृष्वने सम्यक्‌ बद्धाय! स्तुतिमिरमित्यं वद्धमानायेत्यर्थः। यथा ““वद्धन्सु त्वा हृषटतयः"'इति। यदा सम्य- ग्र्धपित्रे भक्तानाम्‌ पूवंवण्णिङ़क्‌ अन्येभ्योऽपि ह्यन्ते इति निष्‌ ॥१०॥

नमो अग्रियाय प्रथमायं इति ११॥

नम॑ः अग्रियाय प्रथमाय ११

सा° भा° जगदुत्पत्तेः पूवंमवस्थितोऽग्रियः। सभायां मुख्यः पथमः ११॥

भ०भागभा° नमो भग्रियाय भग्रे भवाय भग्राच्यदिति यत्‌ पतोऽनाव इत्याय्युदात्त्वम्‌। छान्दस इकारोपजनः। यद्वा षच्छौचेति घः एन्दसमायु- दृ त्तत्वम्‌ प्रथमाय प्रधानाय ११॥

नम॑ आशव चाजिराय इति १२॥

नम॑ः आशवे आजिरायं १२

सा* भा° आम्ुव्यापी अजिरो गमनकुशरः १२

भण्मा० भा नम आवे शीप्रव्यापिने | अश्नोतेः कृवापाजिगीत्युण्‌- प्रत्ययः अभजिराय गमनकुशखाय। भज गतिक्षेपणयोः अजिरशिशिरा- दौ किरच्यत्ययो वीभावाभावेश्च निपात्यते १२

नमः शीप्रियाय शीभ्याय इति १३ नम॑ः शीघ्रियाय शीभ्यांय १३॥

[ प०अ०]) शद्राध्यायः। ५५

हा भा शीधियः शीघधगामी शीभशब्द उदकप्रवाहवाखी तन्नावस्थितः शीभ्यः १३ म्माग्मा° नमः शीधियाय चं शीषं वहन्तीष्वप्छु भवाय पु्ैवदिका- रोपजनः। शीभ्याय शीपं वंहन्तीष्वप्ु भवाय शीप्रस्येवावान्तरभेदः शीमभ्भा- वः उभयत्र भवे छन्दसीति यत्‌। यतोऽनाव इत्युदात्तत्वम्‌। उत्तरत्रापि व्यचा- मनेनाद्युदात्तत्वं वेदितव्यम्‌ १३

नम॑ उम्यीय चावस्वन्याय इति १४

नम॑ः उम्योयं अवस्वन्यंयित्यंवऽस्वन्यांय १४

सा°मा° ठर्मैस्तरद्धैरन्वित ऊम्पंः भवस्वने ध्वनिरदिते स्थिरजरेऽवस्थितो ऽवस्वन्यः ९४॥

म° भा भा° नम ऊम्यांय ऊर्भिषु तर्षु भवाय छान्दस आच्युदात्त- त्वाभावः। यस्येति खोपात्मागेव स्वरः क्तेव्यः। तत्र व््च॒त्वाभावात्स्वरितत्व- मेव भरवत्तेते अवस्वन्याय | स्थिरमुदकमवस्वनम्‌ भवाचीनः स्वनोऽभेति।

भपगतः स्वनोऽस्मादिति वा अपार्थोऽवशब्दस्तेन स्तिमितगच्यते तन भवाय १४॥

नम॑ः सलोतस्यांय दीप्यौय इति १५॥ नम॑ः स्रोतस्याय दीप्याय च॒ १५

ा० मा" सोसि प्रवाहे स्थितः स्रोतस्यः। द्वीपे जरमध्यवर्सिभूमो स्थितो दीप्यः १५॥

अत्रेकसि्मिन्‌ यज्ञषि चतु्य॑न्ता्पां पदाभ्यां नमःशब्दं एथगन्वेतुं समु- ्यार्धौ चकारो पठितो

इति सायणाचार्यविरयिते माधीये बेदाथप्रफाशे यजुःसंहितायां चसुर्थका- ण्डे पञ्चमप्रपाठके श्रीरद्रभाष्ये प्चमोऽनुवाकः ९॥

मर मा० मा० नमः स्रोतस्याय खोतसि भवाय द्वीप्याय जरत उन्नता भूमिद्रीपिः द्वयोः पान्व॑योरापो यस्मिन्देशे सन्तीति द्रीपः। ऋक्प्रब्धरिति- समासान्तः व्चन्तरूपसर्गेभ्योऽप इेदितीत्वम्‌। पृवंवत्पत्ययः। एतेषामपिषटातु- वृत्तिभेदाः १५॥

ध० उमां तरङ्गं स्थित रम्यैः |

९६. सायणाचाय-भटभास्कर-भाष्यसहितः [ ब० षण अण]

इति श्रीभटभास्करविरचिते यलुपैदभाष्ये श्रीरुद्रपश्ने पश्चमोऽनुवाकः॥९॥ हति पथ्मोऽनुवाकः

पश्चमे ऽनुवाके कानिचिदन्यतरतो नमस्काराणि यजष्युक्तानि। भथ षष्टे त- थाविधान्येवान्यानि कानिचियजुष्युच्यन्ते

त॑त्र विद्यमानानि पञ्चदश यजष्याह नमों ज्येएठायं कनिष्ठायं इति १॥

नम॑ः ज्येष्ठायं कनिष्ठाय

सा° मा० पिदयेभ्वयौँदिभिरधिको ज्येष्ठः तद्रहितः अद्यः कनिष्ठः

मा° भा° नमो ज्येष्ठाय | बृद्धतमाय परशस्यतमाय बृद्धस्य चेति ञ्या- देशः कनिष्टाय युवतमाय बारुतमाय स्वल्पतमाय वा युवाल्पयोः कन- न्यतरस्यामिति कनादेशः ज्येष्ठकनिष्ठयोवेयसी त्यन्तोदात्तत्वप्‌ प्रशस्यतमो षा ज्येष्ठः ज्यचेति ज्यादेशः व्यत्ययेनान्तोदात्तत्वम्‌ १९

नम॑ः पूरवेजायं॑चापरजायं इति २॥ नमः पूवजायेतिं पूवे ऽजाय अपरजायेत्य॑परऽजायं

च॥२॥

सा. भा पूर्व जगदादा हिरण्यगभेरूपेणोत्पन्नः पवंजः। अपरस्मिन्‌ जगदवसा- नकारे कारागन्यादिष्पेणोत्पन्नोऽपरजः

भ° मा० भागनमः पवंजाय पवंस्मिन्कारे जाताय अजातायेति यावत्‌। सप्तम्यां जनेड; या सर्वप्राणिभ्यः पूर्वभाविनी सत्ता सेह जननेन रक्ष्यते मुख्यस्य जन्मनोऽभावात्‌ श्रूयते हि “अजात इत्येवं कश्चिद्भीरुः प्रपद्यते" इति अपरजाय अपरस्मिन्कारे जाताय स्वे्रणिभ्प ऊर्घ्वंमपि वि- चमानाय >॥

नमो मध्यमायं चापगल्भायं इति ३॥ नम॑ः मध्यमायं अपगल्भायंयपऽगल्भायं ३॥

स० ग० ध० काठे संहरतम्‌

[ न° ष०भ०] रद्राध्यायः। ५७

सा० भा मध्यकारे देषतियंगादिश्पेणोत्पन्नो मध्यमः। भपगर्भोऽप्र्टे न्द्रियो बारः २॥

म० भा भाग्नमो मध्यमाय भष्यमकारे भवाय वि्मानाप। धपगस्भा- अत्यन्तशिशवे ग्भ धाष्ट्यं पचाचच

नमं जघन्याय दुप्निंयाय इति ४॥ नम॑ः जघन्याय बुधधिंयाय ¢

सा° भा° जघने गवादीनां पश्चाद्वागे वत्सादिश्पेण भवो जघन्यः षुभे ई- कादीनां मरे शाखादिषूपेणोत्पको बुधियः ४॥

म° भा० मा° नमो जघन्याय जघनं फयिपश्चाद्रागः तत्र भवाय पूवैवत्‌ भवे छन्दसीति यत्‌ बुध्रियाय बुधं मकं तत्न भवाय। परववदिकारोपजनः॥४॥ `

नम॑ः सोभ्यांय प्रतिसयीथ इति ५॥ नम॑ः सोभ्याय प्रतिसयीयेतिं प्रतिस्यीय ५4

` स्षा० भा" उभाभ्यां पुण्यपापाभ्यां सह वत्तत इति सोभ्यः मनुष्यरोकः। भव एवाथवंणिका भामनन्ति “पुण्येन पुण्यरोकं जयति पापेन पापमुभाभ्यामेव मनुष्यलोकम्‌" इति तत्न भवः सोम्यः प्रतिसरो विवाहादौ हस्ते धारयमाणो रक्नाबन्धः तमरहेतीति प्रतिसयैः मर्मा० भा नमः सोभ्याय सोभ नाम गन्धवेनगरम्‌ ““ शाल्वः सोभमयिष्टाय"' इति महाभारते दशनात्‌ इदं सवंनगरोपटक्षणम्‌। तजन भवाय पूरवंवदायुदात्तत्वाभावः। केचिदाहुः उभाभ्यां शीतोष्णाभ्यां द्रन्द्रषपाभ्यां सहितं सोमे तत्न भवाय। भकृतसन्धेरेव स्वरः प्रवत्तेते प्रतिसयाय प्रतिकूरं स- रणं प्रतिसरः रक्षाबन्धो वा तत्र भवाय पवेवद्यत्‌

नमो याम्याय क्ेम्यांय इति ६॥

नम॑ः याम्यांय क्षेम्याय £

सा मा° यमरोके पापिरिक्षकड्पेणोतंपमो याम्यः भेमो मोक्षः तमहैतीति त्म्यः ६॥

भरभा° मा नमो याम्याय च| यम उपरमः अन्तकाङः भराणसयमनं वा तत्र भवाय। यदा यमस्य पुरं याम्यम्‌ यमाश्चेति वक्तव्यमिति ण्यः। तत्र भवाय।

दख०गण० टोक्रंनयति | र्०्ण भवो याभ्यः। ( ८4

९८ सायणाचार्य-भटभास्कर-भाष्यसहितः [ न° ष० अ० |] पूर्ववत्‌ क्षेम्याय क्षेमो रक्षा मोघो वा गुधिस्थानं वा तत्र भवाय ॥६॥

नम॑ उरवर्योय खल्यांय इति नमेः उरवेयीय खल्याय च॒ सा. मा° उर्वरा सर्वसस्याल्या भमिस्तामरति धान्यविशेषड्पेणेत्युवेयंः। ख- डो धान्यविवेचनदेशः तमति मेब्यादिश्पेणेति खल्यः म० भा० भाग्न्‌मर उवैयौय च। उर्वरा सवेसस्याब्या भूमिः तन्न भवाय खल्याय सस्यानां शोधनस्थानं खरु तत्र भवाय

नमः श्टोक्यांय चावसान्याय इति <

नमः छोक्यौय अवसान्यांयेत्य॑वऽसान्यांय

सा० भा० श्लोकाः वैदिकमन्त्राः तत्पतिपाद्यत्वेन तत्र भवः श्छोक्यः अव- सानं वैदान्तस्तत्पमतिपाद्यत्वेन तत्र भवोऽवसान्यः

म० भा० भा० नमः श्चोक्याय श्वो सघाति। पादबद्धोऽभरसघातः शोकः तन्न भवाय भवसान्याय अवसानं सवार्थोपसंहारः जीवितावसानं वा तत्र. भवाय अपर आह श्छोक्याय वेदेषु भवाय भवसान्याय वेदढानाम- वसाने उपनिषदि भवाय

नमो वन्याय कक्यांय इति नम॑ः वन्यांय कक्ष्याय सा० भा० वने ब्ृ्तादिष्पेण भवः वन्यः। कक्षे रुतादिङ्पेण भवः कश्ष्यः॥९॥

म०भा० मा० नमो वन्याय ख| बृक्षादिष्पेण वने भवस्तस्भे कक्ष्याय च। वनकक्षावुक्तौ वत्र मवाय कक्ष्यः कुतादिषपः। एते भूमेरधिषठातुर्भदाः ॥९॥

नम॑ः श्रवाय प्रतिश्रवाय इति १० नम॑ः श्रवाय प्रतिश्रवायेतिं प्रतिऽश्रवायं च्‌ १०॥ सा० भा° श्रूयत इति श्रवः शाब्दः परतिश्चवः प्रतिध्वनिः॥ १०॥ भ० भा० भा० नमः श्रवाय शब्दात्मने। श्रूयत इति श्रवः शष्दः। यद्वा सवे- अर श्रूयमाणाय पसिद्धाय पुंसि सह्नायां घः पतिश्नवाय च। परतिशब्दद्पाय प्रतिवचनङूपाय वा १०॥ |

ऋणा

[ षु० अ०] -शद्राध्यायः। ४९

नम॑ आशुषेणाय चाश्चरंथाय इति ११॥

नमः आशुषेणायेयायऽतेनाय जाधरंथायेयाशभ्‌- थाय ११॥

सा० मा आश्युः शीघ्रगामिनी सेना यस्यासावाशषेणः भाः शीधगामी रथो यस्यासावाथरथः १९१॥

भ० भा० मा° नमर आशुषेणाय ख| शीघ्रव्यापिसेनाय एषामादिषु सेतिष- त्वम्‌ आशुरथाय शीधरगामिरथाय ११॥

नमः शूराय चावभिन्दते इति १२ नम॑ः शराय अवमिन्द्‌त इय वऽभिन्द्ते १२ ` सा भा° शूरो युद्ध धे्ैवान्‌ अवमिन्दन्‌ वैरिणां पहता ९२॥ भ° भा° मान्नमः शूराय | महावीरायाभीरवे अवभमिन्दते स्वभक्त-

विदिषामयन्ेन भेत्रे धमद्विषो ग्ध भिनत्तीति शतुरनुम इति विभक्ते रुदात्तत्वम्‌ १२॥

नमों वर्मिणे वरूधिनं इति १३ नम॑ः व॒मिणें वरूथिने १३॥ सा° मा" वर्मी कश्चुकोपेतः। बङ्थी श्ोपेतः ९३॥ म०मा०मा० ममो वर्मिणे च।कश्ुकधारिणे ब्रीह्लादित्वादिनिः। बह्ने वद्यं सारथेगपिस्थानं त्ते विशिष्टण्हाय वा १२

नमो बिस्मिनें कवचिन इति १४

नम॑ः बिल्मिने कवचिने १९ सा०मा° विर्यं विखोपेतं युद्धे शिरोरक्षकं तदस्यास्तीति विर्मी फवचः कारीररक्षकः सोऽस्यास्तीति कवची १४॥

म०मा० मा० नृमों बिल्मिने | विल्म विरु विख्वत्सच्छिद्रं शिरल्नाणादि॥ भस्मभाजनभित्यन्ये “बिल्मं भाजनम्‌" इति नेरुक्ताः। तद्रते कवचिने भ्‌- क्ररक्नावते यद्वा कवचमागुल्फावरुम्बि कश्चुकम्‌ १४

नम॑ः श्रतायं श्रुतसेनायं इति १५॥

६१ सायणासा्य-मटभास्कर-माष्यसहिदः। [न° ष० अ०]

नम॑ः श्रुतायं श्वुतसेनायेतिं श्रुतऽपेनाय १५

साग्मा* श्युतो वेदेषु प्रसिद्धः श्रुता बन्दिषु प्रसिद्धा सेना यस्यासो श्रुव- सेनः १९५॥

इति सायणाचायंविरधिते माधवीये वेदार्थपकारो यज्ञुःसंहितायां चतु्थका- ण्डे पञ्चमप्रपाठके श्रीक्द्रभाष्ये षष्ठो ऽनुवाकः £

भ०भा०भा० नमः श्रुताय विख्याताय श्रुतिष्रसिद्धाय वा यदुक्तम्‌ ‹विश्वस्याधिपतिः विन्वस्याधिष्ठाता विश्वाकारस्त्वम्‌"” इति तत्र श्रुतिरेव षर- माणमिति भावः श्रुतसेनाय विख्यातसेनाय श्ुतिरसिद्धसेनाय वा। यानि तवोक्तान्यायुधानि शरादीनि तान्यपि श्ुतिप्रसिद्धान्येवेति व्यत्ययेन समासान्तोदात्तत्वम्‌

एतयोरनुवाकयोः पुरश्चरणम्‌ त्रिरात्रं चरुभोजी स्याञ्जपेदथ निरन्तरम्‌ एकादशदिनानि कृतपुरश्चरणो भवति ततः कर्मोच्यते एताभ्यां श्वेतक- मरः प्रतिनमस्कारं मासं छिङ्गस्योपरि क्िपेदेकादशङ़ृत्वः राज्यश्रीवंधंते ब्राह्मणानेकादश भोजयेदेवस्य दक्षिणाूर्तैः सकाशे रान्ना जन्मदिने रा- जाप्रो मथितेऽग्रो वा अश्वत्थसमिधां परताक्तानामिकविंशतिसहसरं जुहुयात्‌ दूर्वाणामेकाददासहस्रम्‌ एवं कृते राज्ञो जयायुषी वर्धते एतो विजयार्थं मासि मासि शतसहस्रं जपेत्‌ एताभ्यां संग्रामे भरत्यासन्ने राज्ञो महानसपक्ामेन सोपदंशेन भक्तेन दपिमधुधताक्तेन प्रतिनमस्कारं एकादशकृत्वो हृत्वा शेषं अरिं भूमो निधायावाय जरमिश्रं प्रतिसेनामभमिप्रक्षिपेत्‌ सा सेनाचिरान- ` वा भवति एताभ्यामेव शद्धतण्डुरेराज्यसिक्तैरम्री हृत्वा शेषं श्रुममिपक्षिपेत्‌। नष्टो भवति एताभ्यामेव राज्ञः सवायुधानि स्रष्टा सहस्ममिमन््रयेत्‌ तेषां तेजो वधते एताभ्यामेव परसेनां प्रतिक्षिपेत्‌ सा सेना चिरं नष्टा मवति। एताभ्यामेव परसेनास्तम्भ उच्यते अकेसपिद्धिरादित्यं परतिनमस्कारं शतसहसखं लुहूयात्‌ परसेनास्तम्भं करोमि स्वाहा एवं कृते शघ्ुसेना स्तम्भिता भक्ति एताभ्यामेब राज्ञः सवांणि भोज्यवस्तृन्यमिमन्त्रयेत्‌ तान्यग्रतानि भवन्ति। एता- भ्यमिव परसेनाशोषणमिच्छन्‌ वक्ष्यमाणं कुयात्‌ हरिणवराहशशकपिश्चय- कखविद्भमृगाणां मांसेने्न्तरारे शूद्रानीताग्रौ प्रतिद्रव्यं शतसहस्रं जुहुयात्‌ अपृपेरपि भहुतिमात्र खन्न जुहुयात्‌ प्रतिनमस्कारं परराष्मजाशोषण करो- मि स्वाहेति एवे कृते प्रराष्रपमजाः थष्यन्ति तेषां दक्षिणाः इुवणरजतगो- भूमिवच्रादय इति राज्ञामेवयुक्तम्‌। अन्येषामच्यते दन्ध्यानामनपत्यानां एताभ्यां स्वाम प्रतिनमस्कारं उदुम्बरसमिधां दधिमधुषताक्तानामेकाविंशतिसहस्ं जु-

[न° स० अण] रटद्राष्यायः। ६१

हुयात्‌। नमस्कारगणितकट्रोस्तन्तुर्भर्ैष्टितेनेवपटादृतेजरपर्णैः पतिनमस्कार- ममिषेकः जपेदष्टसहस्रमेताभ्यामेव महादेवमभि्षिचेत्‌ सघ्ननाडिकामात्रमेतो ज- पेत्यदक्षिणमष्टसहसरं कुयात्‌ एताभ्यां पिष्टपिण्डममिमन्न्य पाशयेत्‌ एता- भ्यां शमीपत्रेनयाः सखोतसि अरतिनमस्कारं एकादशकृत्वो जपेत्‌। एतेः प्रयोगैः शुद्धानां रुद्रसमानः पुत्रो भवति च्रीपुंसोरष्टत्रिशदष्टचत्वाररिशदषादृष्वंमपि भरयु- ज्ञानयोः पुत्रो जायते। यस्तु स्ववंशकरो भवति शिवभक्तो जायते तस्य हस्त- योः शूृखाडूो भवति एताभ्यां शृरतपायसे श्रपयित्वाष्टसहखं ज्यात्‌ तदा- न्धजन्मनि ब्राह्मणो जायते एताभ्यां सत्रमभिमन््य गर्मिणीहस्ते बधीया- त्‌ तदा गभनारो स्यात्‌ एताभ्यां कुमारग्रदहादिग्रस्तानां भस्मधृपरक्षां कारयेत्‌ रात्रो शिखां बभीयात्‌ कुमारग्रहभयं भवति ध्यानम्‌ गौ- रीकराम्बुजन्यस्तस्व्णशेखशरासनम्‌ इषुहस्त रथाष्टदं नरनारीतनुं स्मरेत्‌ इवि श्रीभटरभास्करविरविते यजुर्वेदभाष्ये श्रीरुद्रपक्भे षष्ठोऽनुवाकः ॥६॥ `

इति षष्ठोऽनुवाकः

सा भा° षष्ठेऽनुवाके यान्यन्यतरतो नमस्काराणि यजृष्युक्तानि तेभ्योऽ- न्यानि कानिचिद्यक्ञषि सप्मेऽमिधीयन्ते - भ० मा० भाः विश्वाधिपत्यं देवस्य प्रतिपाद तस्य घोषणमेव कुर्व॑भाह

# तत्र विद्यमानानि षोडश यजंष्याह नमों दुन्दुभ्यौय चाहनन्यौय इति नम॑ः दुन्दुभ्याय आहनन्यायेयांहनन्याय च्‌ साण्मानदुन्दुभ्यां भेयौ भवः शब्दः दुन्दुभ्यः हन्यते ताड्यते ऽनेनेत्याह- ननः दुन्दुभ्याघातार्थो दण्डस्तत्र ताडनष्पेणोत्पननः आहनन्यः म° मा० मा* नमो दुन्दुभ्यायचेत्यनुवाकस्य हमको ऋषिः श्रीरुद्र दे- वता। महापङ्कतिरछन्दः। नमो दुन्दुभ्याय दुन्दुभो भवाय इुन्दुभिशब्दात्मने। प्रसिद्धविभवायेति यावत्‌। यद्वा दुन्दुभ्यादिवादिन्न्पाय यथा ““ सेषा वाग्वन- स्पतिषु वदति या दुन्दुभौ या तूणवे या पीणायाम्‌"” इति पूर्ववत्‌ भवे छन्द- सीति यत्‌ आहनन्याय दुन्दुमिराहन्यतेऽनेनेत्याहननो वंशदण्डः तत्र भवाय ९॥ नमों धृष्णवे प्रमृशायं इति २॥

६२ सायणाचाय-मट्भास्कर-भाष्यसहितः [न° स० भ० ]

नम॑ः धृष्णवे प्रमृशायेतिं प्रऽमृशायं २॥ सामा" शृष्णुयुद्धे पलायनरदितः ग्रः परसैन्यदृत्तान्तपरामर्शाकः ॥२॥ म° मार मा° नमो धृष्णवे धषेणशीखाय समस्तजगद्रप्षणकुशखय वा ज्रसिण्धीत्यादिना कः शकतोऽप्यविशेषश्चत्किमनेनेत्याह पराय स- वेपरामशंकुशखाय पण्डिताय इगुपधरक्षणः कः अपर भह परकृष्टशीरः अग्रश इति सर्वे ह्ात्मनः कामाय देवं भजन्ते श्रेयसे निःश्रेयसाय बा तं स्वाथमिव स्वयं मन्यमानो देवस्तान्‌ रक्षतीति २॥

नमो दूतायं प्रहिताय इति ३॥ नम॑ः दूतायं प्रहितायेति प्रऽहिताय

सा०.भा° दृतस्तु ¶ृत्तान्तनज्नापनकुशरः। प्रहितः स्वामिना परेषितः पुरुषः॥३॥४

भर भार भा फं बहुना दौत्यादिकमपि कृत्वा भक्तान्‌ रभ्रतीत्याह नमो दूताय दतः संदेशहरः तदात्मनापि कदाचित्‌ वतेमानायेति भक्तवत्सङ- तयाप्मिषश्पेण वा देवानां दृत्यं कुरवेते वा यथा अग्नि दतं बृणीमहे ८५ अग्निर्देवानां दूत आसीत्‌ “' त्वं दूतः कविरसि प्रचेताः” इति प्रहि- ताय यषकराय भक्तवत्सरुतयेव हि कदाचित्तदपि करोति अगन्यमि- भरायं वा हि देवान्पति यजमानः प्रहितो भवति गतिरनन्तर इति पृरव॑ंपद- प्रकृतिस्वरत्व यद्वा प्रकर्षण हितः प्रहितः अव्ययप्वपदप्रकृति- स्वरत्वम्‌

नमो निषङ्गिण चेभृधिमतं इति 9 नमः निषङ्गिण इतिं निऽृकिनें इषुधिमत्‌ इतीपुधिऽम- तच ॥¢॥

सा० भागनिषर्गी खटुयुक्तः इषुधिमान्‌ बाणाधारयुकतः

भ° मा० भा° नमो निषङ्गिणे चेषुधिमते व्याख्यातौ ¦ पूरव स्तेयकरण- विषयतया विशेषणद्यमाम्नातम्‌ इदानीं तु रक्षणविषयमिति विवेकः भूतर्त- णार्थमायुधग्रहणमपि देवः करोतीति

नमस्तीक्ष्णेषवे चायुधिने इति ५॥ नम॑ः तीक्ष्णेष॑व इतिं तीकष्णऽइषवे आयुधिनं

[न° स° ०] शद्राध्यायः | ६३

सामा* तीक्ष्णा इषवो यस्यासो तीश्णेषुः बहृन्यायुधान्यस्य सन्तीत्या- युधी ९॥ | |

म० भा° भागनमस्तीक्ष्णेषवे निरितरराय आयुधिने बहुभिः अरास्तेवां आयुधैः युक्ताय भ्रम्नि प्रशंसायां वा मत्वर्थीय इनिः ५॥

नम॑ः स्वायुधाय सुधन्व॑ने इति ६॥ नम॑ः स्वायुधायेतिंुऽआयुधायं सुधन्वन इतिभुऽधन्वनें ६॥

सा भा° ङोभनमायुधं त्रिशूरुषपं यस्यासो स्वायुधः शोभनं धनुः पिनाक- पं यस्यासो सुधन्वा भ०भा० मा नमः स्वायुधाय शोभनायुधाय अगोघायुधाय वा। म- भूषभ्यामित्युत्तरपदान्तोदात्तत्वम्‌ यदा शोभनाकारायुधः स्वायुधः तस्मै आयुधानि श्द्वातीति। किश्च त्वमेव तदहत्वात्तच्छोभन इति यथा “अर्हन्वि- भर्षिं सायकानि धन्व" इति मुधन्वने। शोभनकोदण्डाय प्राधान्यादस्य प्रथ- गुपादानम्‌ अतिशयपदशेनार्थं वा शोभनतरधन्वने सोवणंत्वात्‌ भरदात्तत्वम्‌ | न्यच्छन्दसीत्युत्तरपदाद्युदात्तत्वम्‌ & नमः शुयांय पथ्याय इति ७॥ नम॑ः सत्याय पर्याय च्‌ सा० माणस्ुतिः पादस्चचारमात्रयोग्यः श्ुद्रमार्गस्तमर्हतीति सुत्यः। पन्थाः शरथाश्वादिसचारक्मः प्रौढो मागंस्तमरहंतीति पथ्यः | मा° मागअघुना शरत्यरक्षणदिषयतया सवेत्रापि सननियन्तेति प्रतिपाद- यति नमः सत्याय सतयः ुद्रमागाः तत्र भवाय पृवेवत्‌ भवे छन्दसी- ति यत्‌ यतोऽनाव इत्यादुदात्तत्वम्‌ पथ्याय पन्थानो महामागः तत्र भवाय | नम॑ः काव्याय नीप्यांय इति नम॑ः कायाय नीप्याय सा° मा°कुत्सितमटति जटमत्रेति कायोऽल्पप्वाहयोग्यः कुट्याप्रदेशस्वत्न

जरषटपेम भवः कास्यः यस्मिन्‌ पदेशे पवेताग्रात्‌ जर न्यग्भावेन पतति सप्र वो नीपस्तमर्हतीति तत्र जरष्पेणावस्थितो नीप्यः < . `:

६४ सायणाचार्य-गठृमास्कर-भाष्यसहितः। [न° स० भ०]

म० भा० माग्नमः काट्याय काटः कूपः ““ इन्द्रः कुत्सो इत्रहणं शचीपतिं काटे निबा हु" इति दरनात्‌। यद्वा द्यां भवं काट लिङ्गम्‌ ।'नता धवां रेणुककाटो अश्चुते""इति हर्यते तत्र भवः काव्यः छिङ्गिं नित्यं सं- निहितायेति यावत्‌ नीप्याय निगेता नीता आपो यस्मिन्स नीपः प्रदेशः ह्यन्तरुपसर्गेभ्योऽप इत्‌ तत्र भूताय कास्यनीप्ययोरादुदात्तत्वामावर्छान्दसः। यस्येतिखोपातु पागेव स्वरदृ्तद्यसूत्वाभावः

नमः मूद्यांय सरस्यांय इति ९॥

नम॑ः सूद्याय सरस्याय

सा° भा* सूदः कदैमपदेशास्तत्रत्यजरुष्पः दद्यः सरः प्रसिद्धं तत्रत्यन- छद्पः सरस्यः

भ° भान्मा° नमः सुयाय यतर कदाचिदपि जराभावो दरयते घू- दः कर्दमः तत्र भवाय सरस्याय सरः कत्रिमजखाशयः तत्रत्यजरुषपः सरस्यः तत्न भवाय

नमों नादाय वैशन्ताय इति १०

नम॑ः नाद्याय वशाम्तायं १०

सा° भा° नदीगतजटषपो नाद्यः भक्पसरो वेशन्तः सतनत्यजरुषटपो वेशन्तः ९०

मर मानमा नमो नाद्याय नदीगतजटष्पो नाथः तत भवाय पा- थोनदीभ्यां ड्यण्‌ यद्रा नादे भवो नाधः तस्मे पूरवंवदादयुदात्तत्वाभावः वैशन्ताय च। अल्पसरो वेशन्तः तत्नत्यजरषटपो वैशन्तः देवतर्षणायथै यत्रा- पो वेशयन्ते ते वेशन्ताः देवखाताः ज़विशिभ्यां क्षच्‌। तत्न भवाय वेशन्तदि- मवदृम्यामण्‌ १०

नमः कूप्याय चाव्यय इति॥ ११॥

नम॑ः कूप्याय अववयांय ११

सागमानकूपस्थजर्ढ्पः कृष्यः भवटस्थजष्पोऽवव्यः ११॥

म° भागभा० नमः कूप्याय कूपे भवाय कूपस्थजरङूपः कृष्यः तस्मै भवट्याय अवटो गत्तंः अवटस्थजरषटपोऽवल्यः | तत्र भवाय ११॥

[न° ° अ०] शद्राध्यायः। ६९

नमो वर्प्यौय चावर्ष्याय इति १२॥ नम॑ः वष्थीय अवष्यीय १२॥

सा्मा° वृषंजरषपो व्यैः वषेनिश्पेक्षः सयुद्रादिजरदटपोऽवष्येः॥१२॥

भा मा० नमो वर्ष्याय वषजरे भवाय अवष्यौय व्यः अवर्ष्य सयुद्रजे भवाय ययतोश्चातद्थं इति गुणप्रतिषेधदृत्तेनेभः परस्या- न्तोदात्तत्वम्‌ केविदाहुः भवर्षजरे सयुद्रादो भवायेवि तदा व्यत्ययेना- न्तोदात्तत्वम्‌ १५॥

नमोँ मेध्याय वियुयांय इति १३॥

नम॑ः मेध्याय विदयुयायेतिं विऽद्ुयांय च्‌ १३॥

सा° भा मेधेषु स्थितो मेष्यः विद्युता सह चरतीति विचयुत्यः १३

भ० मा० भा° नमो मेष्याय मेधे भवाय परवंवदाद्युदात्तत्वाभावः वि- श्ुत्याय चं विद्युता सह चरति इति विद्युत्यः तेतर भवाय ९३

नमं ईध्रियाय चातप्याय इति १५

नम॑ः ईधियांय जतप्यायेत्यांऽतप्यांय १$

सा०मा° हधं नि्मेरुत्वेन दीप्यमानं शरदश्च तत्न भवः इईंभियः। भातपेन स- दृष्टः भाव्यः १४ |

म= मा० भा० नम पियाय ईभं दीप्रं शरदभ्रम्‌ नेजंल्यात्‌ वा विधे रिति विधीयमानो बहुरुवचनात्‌ केवखादपि क्रन्‌ परत्ययः। तत्र भवाय इ-

कारोपजनरछान्दसः यद्वा अगन्यादिसंप्रयोगात्‌ तप्रजरे भवाय भातप्या- भातपे भवाय १४॥

नमो वात्याय रेष्मियाय इति १५ नमः वात्याय रेष्मियाय १९ सा० भा० वातेन सह ब्ृष्टः बात्यः रिष्यन्ति विनश्यन्ति भूतान्यत्रेति रेष्मः प्रयकाङुस्तत्र भवः शकंरापाषाणादिसदितो शष्टिजख्विरषो रेष्मियः॥१५॥

म० भा० भा नेमो वात्याय वातेन कृता बृष्टयो वात्याः तत्र भवाय रेष्मियाय रिष्यन्ति विनश्यन्ति शशं भूतानि यत्रेति रेष्मा युगान्तके पाषा- #

६६ सायणाचार्य-मट्भास्कर-भाष्यसहितः। [न° ब०भण०]

णहार्करावर्षी संवर्तो नाम वातो वाति रेष्मा ग्रीष्मततुरिति केचित्‌ वावोदभूताः पांसवो रेष्माण इत्यपरे तत्र भवाय इकारोपजनात्पागेवाधुदाच्त्वम्‌ ॥१५॥

नमों वास्तव्याय वास्तुपायं इति १६॥ नम॑ः वास्तव्याय चं वास्तुपायेतिं बास्तुऽपायं ॥१६॥

सा०्मा० बस्तु धने गवाश्वादिषदा्ैडपं तत्र॒ तत्तत्कायंश्पेणावस्थिवो वास्तव्यः शहनिमीणाथां भूभिर्वास्वु तत्पारुको वास्तुषः १६

इति सायणाचार्यविरथिते माधवीये वेदार्थधरकाशे पलुःसंहितायां चतुथंका- ण्डे पञ्चमप्रपाठके श्रीशुद्रभाष्ये सप्तमोऽनुवाकः

मर मार मा० नुमो वास्तव्याय वस्तु धनगवाश्वादिद्पं वनन ॒तत्कार्य- इपतयां स्थिताय यद्वा वास्तुनि भवाय वास्तुपाय वास्तु पातीति पातेः कः। वास्तुस्वाभिने वा पथा''नमो शुद्राय वास्तोष्पतये"" इति ॥१६॥

भस्यातुवाकस्य पुरश्चरणम्‌ एकोपवासं कृत्वाष्टशतं जपेत्‌ $ृतपुरश्रणो भवति भनेन चातुर्वण्यवश्यकामः अश्वत्थोदुम्बरवटयपु्तसमिधो दधिमधुषता- क्ता जुहुयादयुतं तदा वश्याः स्युः मेधाकामः कपिखाज्यं पञ्चसहस्रं जुहुयात्‌ मेधावी जायते पुष्टिकामोऽपुषेनैवसहलं जुहुयात्‌ आरोम्यकामः छादिरीणां समिधां दधिमपुष्रताक्तानां पञ्चसहसं जुहुयात्‌ इङपकामोऽयुतं चूतपह्धवान्‌ दधिमधुष्रताक्तान्‌ चूहूयात्‌ श्रीकामः कान्तारे स्वाकारपमाणमभिङ्ण्डं ख- नित्वा तत्र मथितागरौ श्वेतकमखानां दध्वाद्यक्तानां पञ्चसदसं जुहुयात्‌ साक्ा- च्छ रुपतिष्ठते। वस्याः प्रसादेन तदन्वयो यावदस्तावदधंते कापांसषटकामस्तु कापांसबीजैमंध्वक्तेरयुतं जुहुयात्‌ अनेन फापांसपटा उपरभ्यन्ते। घेनुकामो गवां वरजे हेतमनुवाकं जपन्पदक्षिणमयुतं कुयात्‌ धेनुमाप्रोति पुत्रकामः पलशसमि- धां दपिमधु्ताक्तानामयुतं ज्ञहुयात्‌ वंशकरं पुत्रं खमते आयुष्कामो दृवौणां धरृताक्तानामयुतं प्रतिवेषं जुहुयात्‌ शतायु्भवति विधाकामो ऽश्वत्थसमिधामा- ज्याक्तानां शतसहस्रं ज्हुयात्सवेविद्यापारगो भवति राज्यकामः सौगन्धिकानां मष्वक्तानां पश्चरन्नं जुहुयात्‌ सन्नाहमिजायते अथ युक्तयुपाय उच्यते त- जरादौ चान्द्रायणं चरित्वा एतमनुवाकमेकर्विंशतिसहसरं जपिष्वा ततः परं पञ्च- सहस्रान्तपदक्षिणं प्राणायामं कृत्वा ततः पश्वात्स्वाग्रौ शम्भुसभिधो पारशा- श्वत्थसमिधां मधुषटता्तानां रुकषत्रय सुहूयात्‌ ततः शम्भप्रसादान्युक्तो भव- ति अन्ये तत्कुरुजाता रोरवेऽपि पच्यमानाः शिवपुरे रमन्ते याबदिन्द्रष-

[न° अर धर] रुद्राध्यायः ` ६७

ध्वकमतीतं भवति तत्कुखज्ञाता यावदियं थिवी तावद्ररधन्ते ष्यानम्‌। ज- यमिङम्बमानामिनैत्यन्तमभयपदम्‌ देवं श्धिस्मितं ष्पायेद्याप्रचमंपरिष्कृतम्‌॥ इवि श्वीमटभास्करविरयिते यसुर्वदभाष्ये श्ीरुद्रपश्ने सगो ऽनुषाकः ॥७॥

इदि सप्रमोऽनुवाकः

ससमेऽगुवाके वान्यन्यतरतो नमस्कारामि पजष्युक्तानि वेभ्योऽन्यानि फानिचिदन्पतरतो नमस्काराणि अष्टमेऽनुवाके कथ्यन्ते

तत्र विद्चमानानि सप्तदश यजंष्याह ममः सोमौय सुरायै इति नम॑ः सोमांय स्दरायं च्‌ १॥

ता" माग्डमया सह वत्तेत इति सोमेः। सुत्‌ रोदनहेतुः दुःखं तत्‌ द्रावयति विनाशयतीति श्रः १॥

भ० भार मा० नमः सोययेत्यारभ्य यावत्‌ नमो वः किरिकेम्यः इत्येको मन्त्रः अस्प ऋषिर्भगवानेव छन्दो महानुह्ुप्‌। देवतापि भगवानेव श्ल देवस्यानुग्रह- पाणि पदरयन्ते | शद्रपथपत्यादिशब्डानां पुनरमिधानं देवस्यानुग्राहकष्प- तामपि पर्यापयितु्‌ नमः सोमाय उमया सहितः सोमः तस्मे भरसा- दकाङे हि देवः सोमः सन्निधत्ते चन्दरात्मने वा तदात्मा हि देवः पित्- देवभनुरष्यास्वप॑यति सोमयागात्मने वा तेन हि इपेण पुरुषानभ्युदये यी- जयति एवमनवधारणात्समासपक्षेऽप्यनवग्रहोऽदोषः यथाहुः '' व्युत्पत्य- नवधारणानावण्हयते इत्ति रुद्राय परणिनामन्तकारे रोदयित्रे कृपया हि देवो महासंहारं करोति संसारखेदनच्यपगमाधम्‌ रुद्‌ संसारदुःखं द्राव- यतीति शुद्र इत्यदयोऽप्यथंविरोषाः भामेवोक्ताः |

नम॑स्ताम्रायं चारुणायं इति

नम॑ः ताम्रायं अर्णायं ॥२॥ ` सा मा° भदित्यद्पेण उदयकारेऽत्यन्तरक्तस्ताघ्नः उदयादृष्वैमीष- द्रक्तोऽरुणः

नचनयत यातमा सोमयिलतर पदपटेऽवमहादरशनात्‌ समासासम्भवेन रदराविप्रहानुपपत्तिः। भतः सूतेऽता सपे इति विमहो युक्तं इति माति -

६८ सायणाचार्य-भट्भास्कर-भाष्यसहितः। [न° अ० ०]

म० मा० भा नमस्तान्नाय वारुणाय आदित्यविषयौ व्याख्यातौ भादित्यात्मना हि देवः परबोधदानादिना जगदनुण्ह्वाति कमीणि जन्तूनां सान्नात्करोति २॥

नमं शङ्गाय पञ्युपतंये इति

नम॑ः शङ्खाय पृशुपतेय इति पशुपतये

सा° मा° शं घुखं गमयति प्रापयतीति शद्धः। पशूनां पारुयिता पपतिः॥३॥

म° मार मा नमः शङ्खाय शं खं गमयतीति शद्रः सुखायमानानां - खयिता खस्येवोत्पादयिता तस्थै नमः अन्येष्वपि दश्यत इति गमेढेः पश्पतये पथूनां स्वामिने भयहेतुभ्यः पापरोगचोरादिभ्यो रक्षित्रे परा- दिरछन्दसि बहूखमित्युतचतरपदायुदात्तत्वम्‌

नमं उग्रायं भीमायं इति % नम॑ः उग्रायं भीमायं ४॥

सा° मा विरोधिनो नाशयितुं क्रोधयुक्त उग्रः। दशेनभात्रेण विरोधिनो भय- हेषुर्भीमिः

मन्भाग्मा° नमर उग्राय पापरोगादिमिनैरकायेश्च स्वयमनभिभवनीयाय येभ्यः पञुन्पाति परसह्य वा तेषामभिभवित्रे यजमानसृर्तेरधिष्ठाता चायम्‌। भीमाय तेषां पापरोगादीनामेव भयहेतवे बिभेत्यस्मादिति भीमः। भियः षुग्वेति मन्पत्ययः। भीमादयोऽपादाने। येभ्यो जगद्विभेति तेऽपि पापरोगाद- यस्त्वत्तो बिभ्यतीति भावः। अयं चाकारागूतैरधिष्ठाता

नमों अ्रवधायं दूरेवधाय इति ५॥ नम॑ः अग्रेवधायेत्यग्रेऽवधायं दूरेवधायेतिं दृरेऽवधायं ॥५॥

साभार अग्ने पुरतो वधोऽस्येत्यग्रवधः। एवं दूरवधः ५॥

भ° मा° मा° नमो अग्रेवधाय अग्रे भभिपुखे स्थित्वा हन्तीति प्चाव- ख्‌ छान्दसो वधभावः। तत्पुरुषे कृति बहुरुमिति अङ्क्‌ कदुत्तरपदपङति- स्वरत्वम्‌ यद्वा अग्रे पूर्वं जिर्घासायामेव जिधांद्ूनां घातकाय दृरेवधा- यच दूरेऽपि स्थितानां हन्त्रे दूरेऽपि कारे दूरात्मनां हन्त्रे ५॥

[ न° अ० अर] रुद्राध्यायः ` ६९

नमोँ हन्त्रे हनीयसे इति

नम॑ः हन्त्रे हनीयसे खा" मा° पुरतो दूरे वा वर्त॑मानं विरोधिनमनायासेनेव हन्तीत्यथंः। शोकेऽपि यो यत्न विरोधिनं हन्ति तत्र तद्रपेणायमेव हन्ता अतएवेन्वरेणाुने परत्यु- कम्‌।'*मयेवेते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्‌इति संहारका- ॐेऽतिशयेन सर्वेषां हन्ता हनीयान्‌

भन्मा० मा नमो हन्त्रे | यो नाम कश्चिद्धन्ति तदात्मने किं बहूना सर्वा- ऽपि हन्ता त्वया बेन हन्तीति भावः। हनीयसे अतिशयेन हन्ते यो नाम फथिद्धन्ति सोऽतिशय्यते तुश्छन्दसीति हन्तृरब्दादीयश्न्‌ तुरिष्मेयःस्ि- ति तररोपः। एवं विश्वातिशयितबलो येन भवानेव पशनां पतिभवितुमरैति ॥६॥

नमों टृकषभ्यो हरिकेशेभ्यः इति ७॥

नमः टृकषभ्य॑ः हरिकैरीम्य इति हरिकेशेभ्यः ७॥

सा° भा° हरितवणानि केशसहशानि पर्णानि येषां ते हरिकेशास्तथाविधा ये दला: कल्पतरुपश्चतबः तत्रुपोऽयं द्र इत्यथः |

भ० मा भा° नमो वृक्षेभ्यो हरिकेशेभ्यः। उभयतो नमस्कारेषु व्याख्यातौ देवो हि स्वाभिमतेन येन केनविदाकारेण शृक्षादिषपेणाप्यावि्भय जगदनुग्-

हवातीति नमस्ताराय इति नम॑ः ताराय

ठा* भा° तारः प्रणवप्रतिपाद्यः॥

भ° भा° मा० नमस्ताराय तारयति संसारसागरात्‌ जन्तूनिति तारः प- साचच्‌ यथा जावारोपनिषदि “अतर हि जन्तोः प्राणैसक्रममाणस्य श्द्र- स्तारकं ब्रह्म व्याचष्टे" इति तस्मे नमः परणवश्पाय वा

नम॑ः शम्भवे मयोभवे इति नम॑ः शम्भव इतिं शम्‌ऽभव मयोभव इतिं मयःऽभवे ९॥

७० सायणाचार्य-मटृभास्कर-भाष्यसहितः। [नण थ० अ०]

सा° मा° शुखं भावयत्युत्पादयतीति वा शम्भुः मयः सुखम्‌ भावयतीति मयोभूः

म०्मा०्मा° नमः शम्भवे शं ुखमस्माद्रवतीति शम्भुः सुखहेतुः एव - एव वा सवेदा भवतीति शम्भुः। एुलेकड्पं दुखं भावयतीति वा शम्भुः एुखपकारा- णां द्रष्टा डुप्रकरणे मितन्ब्रवादिभ्य उपसंख्यानमिति इुपत्ययः। मयोभवे च। मयोऽपि खमेव एेहिकायुप्मिकद्पेण वाभ्युदयनिःश्ेयसदख्पेण वा भेदः यदा दुःखडमनश्पं एखं शमित्युच्यते इतरत्तु भयमिति

नम॑ः शङ्कराय मयस्कराय इति १०

नम॑ः शङ्करायेति शम्‌ऽकरायं च॒ मयस्करायेतिं मयःऽक- शयं १०॥

सा० भा एकं विषयसुखमपर मोक्षषखमिति तयो्विवेकः पित्रादिष्पेण शे छोकिकसुखं फरोतीति शङ्रः भवा्व॑शाल्नादिष्षेण मो्सुखं करो- तीति मयस्करः साघ्नात्छुखकारित्वमेताभ्यां पदाभ्यायुकतं एतन्ुखेन का- रयित्रतवं पृवोभ्यां पदाभ्यामिति विवेकः १० |

म° मा भा नमः शङ्राय स्वैपाणिभ्यः शं सुखं ताश्छील्येस करो- तीति शङ्रः। कनो हेदुवाच्छील्यानुलोम्पेष्विति टः। यद्वा शमिधातोः संज्षया- मित्यच्‌ शङ्रदेवो दि तच्छीरस्तत्सन्नश्च यथोक्तम्‌ शमिधातोः संन्ञाया- मिति धातुग्रहणं ङो हेत्वादिषु टथरतिषेधा्थमिति। शमेव करोतीति वा शङ मयस्कराय मय उक्तम्‌ ताच्छील्येन तत्करोतीति मयस्फरः कमो दे- तिति टः अतः कृकमीत्यादिना सत्वम्‌ १०॥

नम॑ः शिवायं शिवत॑राय इति ११॥ नम॑ः शिवायं शिवतरायेति शिवऽतराय च॥ ११

सा° भा° हिवः कल्याणद्पः स्वयं निष्कर्मष इत्यथः अतिशयेन शिवः शिवतरः ११॥ ` भ° मा* मा० नमः शिवाय रिवः अकल्मषो निच्गुण्यः। सर्वात्मना कल्याणः शिवः सुप्रसिद्धः तस्मै नमः शिवतराय अम्युदयनिःश्रेयसा- श्यकल्याणकारिण्यपि शिवशब्दो गणदृत्या वत्तंते यथा.'शिवः पन्थाः शि- वोऽभ्युपायः'*इति। तथा देवः शिवङ्करत्वा्च शिव इति। यथाथवैशिखायां'शि- एको ध्येयः शिवङ्करः सवैमन्यत्परित्यज्य "इति महाभारते ““समेधयति

[न०अ०्अण०] ङद्राध्याषः। ७९

यभित्यं सार्थान्‌ सवकं शिवमिच्छन्‌ भतुष्याणां तस्मारेवः शिवः स्प तः“ इति अतिशयेन शिवः शिवङ्रः शिवतरः। अविपयंयेण वा शिवहर वि शिवङ्रः। शिववरः तस्मे नमः॥ ११॥

नमस्तीर्थ्याय च्‌ कूल्याय इति १२॥

नम॑ः तीथ्यीयं चं कूल्याय १२

सा०्मा° स्वभक्तानपि निष्करमषान्‌ फरोतीत्य्थः। तीर्थे पयागादी सभि- हितः तीथ्येः। कूड नदी तीरे प्रतिष्ठापितरङ्गश्पेणावतिष्ठत इति कूर्यः ॥९२॥

म०मा० भार इदानीमाधारविशेषवरोन देवो जगदनुग्द्वातीत्याह नम-

स्तीथ्यीय तीर्थं परयामादि तत्र भवाय पएवंवचत्‌ प्रत्ययः स्वरश्च पर्याय कूरं कावेर्यादीनां तीरं . तत्र भवाय १२॥

नम॑ः पार्याय चावायीय इति १२

नमः पार्योय च्‌ अवायीय १३॥ ` सा०्मा° पारे संसारसयुद्रस्य परतीरे युयुक्षमिर््येयत्वेनावतिष्ठत इति पार्यः | शवारे अदीकूतीरे संसारमष्ये काम्यफलपरदत्वेनावतिष्ठत इत्यवार्यः १३

मन्माण्मा° नमः पयय नद्यादीनां पारं परतीरं सत्न भवाय पुव॑वदा- शुदात्तत्वाभावः अवार्याय अवारमर्वाक्तीरं तत्र भवाय कश्चिदाह ।*स- सारविषयं तीथौदिकम्‌ "“ तीर्थस्थानीयाः समवायाः रैवादयः तीर्थानि तत्र भ- ब्राय तत्र स्थित्वा जगदनुण्ड्वातीति। शूर कारादि तत्र भवाय परतीरं वि- शुद्धं पारं तीरमविश्द्धमवारवीरमिति॥ १३॥

नम॑ः प्रतरंणाय चौत्तरंणाय इति १५॥ नमः प्रतरंणायेतिं प्रऽतरंणाय उत्तरणायेद्यव्‌ऽ तरणाय

१४

सा०मा प्रकृष्टेन मन्नजपादिषटपेण पापतरणहेतुः प्रतरणः तच्वज्नानष्पेण कृत्ल्रसंसारोत्तरणहेतुरुत्तरणः १४॥

मन्मा०मा° नमः प्रतरणाय तरणं पवनम्‌ उत्तमासु योनिषु जन्म कर्षः | फरणे युट्‌ कृटुत्तरपदप्रकृतिस्वरत्वम्‌ छितीति परत्ययात्पर्व॑स्योदा- त्त्वम्‌ संसार प्रतरणे पुवष्पत्वम्‌ अस्मिन्संसारे प्रकर्षेण तरणहेतवे उत्त

७२ सायणाचार्य-महभास्कर-भाष्यसदितः [न° थ० अ० |

रणाय अस्मात्संसारादुत्तरणहेतवे निगेमनहेतवे अत्ययादि प- ववत्‌ ९४

नम॑ आतार्याय चारादयायं इति १५ नमः आतायौयेतयांऽतायौय जआखादांयेत्यौऽखायाय

१५

तागमा सम्भवत्यपि संसारोत्तरणदेतौ तच्चज्ञाने तदुपेक्ष्य काम्यकमानु- नि संसारे पुनरागमनमातारस्तमरहतीत्यातायेः। भकं सम्पूर्णम्‌ यथा भवति तथा करमफरमत्तीत्यटादो जीवः “तयोरन्यः पिष्पटं स्वाद्वत्ति इति श्रुतेः तस्य भेरकत्वन तत्सम्बधित्वादाराद्ः १५

मज्मानमा नम भातार्याय संसारतीरं प्राप्यापि क्मेशेषेण पुनरावत्त- नमातारः अवे तृल्नोधंम्‌ सर्वत्र बहुर्वचनादाङ्न्धपि भवति तत्न भवाय अनुग्राहकतया तत्र स्थिताय भाखाद्याय च। नादः सर्गैः भूयोभूयः ससारसा- गरे आदतंङ्पेण परि्रमणमाडादः र्जरुनि भत्संने वणंव्यत्पयेन जका- रस्य दकारः कदिरेव वा प्रकृत्यन्तरम्‌ तत्न भवाय केचिदाहुः भदः स्वर्ग इति हि इखान्तरं भत्संयतीति १५

नमः शष्प्याय पेन्यांय इति नमः शष्प्याय फेन्याय 9६

लानमा. शष्पं बाखतृणं गङ्खातीरादावुत्प्नम्‌ कुशार्कुरादि तदहंतीति शष्प्यः नदीमध्यगतं फेनमहंतीति फेन्यः ९६

अन्माज्मा० नमः शष्प्याय शष्पं कुडादभादि पवित्रभूतं तत्र भवाय देन्याय फेने भवाय १६॥

नमेः सिकयांय प्रवाह्याय इति १७ नमः सिकयांय प्वाद्यंयेतिं परभाद्याय १७

लागा. सिकतामर्हतीति सिकल्यः परवाहमहंतीति प्रवाहः १७॥ इति सायणाचा्पिरविते माधवीये वेदार्थप्रकारो यज्ुःसंहितायां चतुथका- ण्डे पश्चमपरपाठके श्रीरुद्रभाष्ये अष्टमोऽनुवाकः

ङ° नेन |

[म०न० भश] रुद्राध्यायः। ७१

यः पुरुषः श्रद्धाडः सन्‌ श्ञानादितत्परो निरन्तरं गङ्खादितीरे वतेते तद्रूप इति शष्प्यादिशब्दानां चमुणा तात्पंयाथः \

मण०्माग्मा नमः सिकत्याय सिकता भवाय प्रवाहाय | प्वाह मदीखोतति भवाय १७

इति श्रीभटभास्करविरचितवे यसुर्वेदभाष्ये श्रीरुद्रपश्ने भषटमोऽनुवाकः॥

इति अष्टमोऽनुवाकः

भष्टमे ऽनुवाके यान्यन्यतरतो नमस्काराणि यजृष्युक्तानि तेभ्योऽप्यन्यामि कानिचित्‌ नवमेऽनुवाके उच्यन्ते

तत्र विद्यमानान्येकोनरविंशतिसंख्याकानि यसेष्याह नमं इरिण्यांय प्रपथ्यांय इति १॥

नमः इरिण्याय प्रपथ्ययितिं प्रऽपथ्याय

सा०मा० इरिणमूखरं तत्र भवः इरिण्यः | परपथो बहुभिः सेवितो मागं -सश्र भवः प्पथ्यः ९॥

भन्मान्भा नम इरिण्याय | इरिणमृषर तत्र भवाय प्रपथ्याय च| अहतः पन्थाः भरपथः बहुभिः सेवितो मागेः तन्न भवाय

नम॑ः कि शिरायं क्षय॑णाय इति २॥ नम॑ः कि शिङाय॑ क्षय॑णाय २॥

सा०मा° कुत्सिताः द्राः शिखाः यत्न पदेशे तादः शाकरिः पेशः. किंशिङः क्षयणो निवासयोग्यो देशः

भन्माग्मा० नमः कि ९«रिरखाय च| कुत्सिताः शुद्राः शिखः यत्र कि- शिरः शारिः प्रदेशः तत्स्थाय तात्स्थ्यात्ताच्छब्द्यम्‌ यदा किशिखा उत स्फटिकादिकमिति यत्र सन्देहः प्रदेशविशेषः फिंशिरः तत्स्थाय षय- णाय लि निवासगत्योः। अधिकरणे ल्युद्‌ क्षयणो निवासयोग्यो देशः त- त्स्थाय पूर्ववदुपचारः। अन्य आह संसारिषिशषाः सवं एते शष्पादय इति। शष्पा; शष्पकल्पाः स्वल्पपाणाः फेनाः फेनकल्पाः स्वस्पायुषः सिकताः

ग° मुषर १०

७४ सायणाघार्य॑-मट्भास्कर-भाष्यसहिवः। [म० भण०]

सिकताकल्या अतिष्द्राः प्रवाहाः परकृष्टवाहा महाविभ्रतयः। इरिणाः इरि- णकस्पाः शृन्यशक्तयः प्रपथाः परकृष्टमागंवासेनः फिशिखाः कुत्सितशी- राः। छान्दसं खस्वत्वम्‌ भ्षयणाः क्षयशीखाः तेषु सर्वेष्वविशेषेणानुग्राहकत- या वत्तंते सर्वानु्राहकत्वादिति भावः २॥

नम॑ः कपर्दिने पुस्तयं इति

नमः कपर्दिने पुस्तयें

सा° भा०° कपर्दी जटोबन्धवान्‌ भक्तानां परतस्तिषठतीति पुरुस्तिः

भ० भा* भाग्नमः कपर्दिने गतम्‌ | पुरुस्तये पुरुस्तयः कुन्तलाः ब- द्रते मत्वर्थीयो छुप्यते प्रसादकारे फदाचित्कपर्दी कदाचित्कुन्तख्वान्‌ देव भागच्छतीति फेचिदाहूः सवदा सर्वेषां पुरस्तिष्ठतीति पुस्तिः पुरुस्तिरिति एरषोदरादित्वादरुपसिद्धिः एवं महानुभावोऽपि सवेदा एखम एवेति इ- दितम्‌ ३॥

नमो गोष्ठयांय ग्रह्याय इति

नम॑ः गोष्ठ्वायेति गोऽस्थांय श्यांय

सा भार्गवं स्थानं गोष्ठं तत्र भवो गोष्ठ्यः गहे भवो एष्ठः॥

भ० मानमा भगवति तामेव घुखभतां प्रपश्चयितुमाह नमो गोष्टश्चय गवां स्थानं गोष्ठम्‌ गावस्तिष्ठन्त्यस्मिन्निति सुपि स्थ इति कः अ- म्बाम्बगो इति मृद्धन्यः तत्र भवाय श्लाय श्हे भवाय ४॥

नमस्तल्प्याय गद्याय इति ५॥

नम॑ः तरप्यांय गेद्यांय ९५

सा° मा° तल्पे खद्रायां शयानस्तल्प्यः गेहे प्ासदे भवो गे्ः ९॥ भ० भा° मा नमस्तर्प्याय तल्पं खटरादि तत्र भवाय गेष्ठाय गेहं प्रासादादि वन्न भवाय ५॥

नम॑ः काव्याय गब्रेष्ठायं इति £ नम॑ः कायाय गन्हरेष्ठायेतिं गन्हरेऽस्थायं

ग* ° जटाजृटवान्‌ |

{[न०्मन०्थण०] रद्राध्यापः। ७९

सा मा*कुत्सितिमटेतीति कटं कण्टकितरतादि सत्पूर्णेतया दुःप्वेशस्वं परा परोतीति वा दुगमरण्यविशेषः काटस्तत्र भवः काव्यः गह्वरे विषमे गिरिग- हादौ तिष्टतीति गहरेष्ठः भ० मा० भा* नमः कास्याय | व्याख्यातमेतत्‌ कूपस्थजरष्पेण वा ज- गदनुष््वाति गहरेष्ठाय गिरिगहरादिषु स्थिताय पृवंवत्कः तत्पु- इषे कृतिबहुखमित्यटक्‌ एषामादित्वात्‌ षत्वम्‌ नमो हृद्स्यांय निवेष्प्याय इति ७॥ नम॑ः हृद्य्यांय निवेष्प्यायेतिं निऽकेष्प्यांय ॥७॥ सा० माणहुदेषु अगाधजटेषु भवो हृदय्यः निवेष्पं नीहारजछं तत्र भवो नि- वेष्प्यः भ०मा०भा° नमो हृदय्याय हृदे भवाय पवंवदचत्‌ हृदय्या उप- संख्यानमिति वचनात्‌ यादेशः। निवेष्प्याय निवेष्पं अवहयायोदकम्‌ वि- ` ष्ट व्याप्तो ओणादिकः पपरत्ययः। तत्र भवाय ७॥ नम॑ः पा * सव्याय रजस्याय इति नम॑ः पा स्यांय च्‌ रजस्याय च्‌ < सार भान्पांषुषु परमाणषु अवस्थितः पांसव्यः। रजसि विस्पष्टा्या धू- क्पामवस्थितो रजस्यः भ° मा०भा० नमः पा < सव्याय | पाष खक्ष्मरेणुषु भवाय रजस्या- | विपरीतेषु स्थुररेणुषु भवाय गुणवचनो वा रजःशब्दः ोफवचनो वा "यदस्य पारे रजसः'" इति

नमः शुष्क्याय हरित्याय इति ९॥ नम॑ः शुष्क्यौय हरित्यांय सा° भागशुष्केषु काष्ठेषु भवः शष्क्यः हरितमाद्रं तत्र भवः हरित्यः ॥९॥ भ० भा० भागननमः शुष्क्याय शष्कं नीरसं तत्र भवाय हरित्याय ह- रितमाद्रं तत्र भवाय ९॥

नमो रोप्यांय चोरप्यांय इति १०

तण्गर घण ङ्न भटति कण्टङ्िनटतादिपृणंतया दुःप्रवेशतं प्रा्रोतीति दुर्गमा |

७६ सायणाचायै-भटरभास्कर-भाष्यसहिवः। [म० ब० भ०1

नम॑ः रोप्यांय उरुप्यांय १०॥

सा* भा°लुप्यते तुणादिकं यस्मिन्निति रोपः कठिनपदेशः तत्र भवो रोप्य उरूपा बल्वजातृणादयस्तत्र भवः उरुप्यः १०

भ. मा०भा° नमो खोप्याय ङुप्यते तृणादिकमस्मिनिति खोपः। कटिनप्देशः तत्र भवाय उरूप्याय उरूपा बल्वजास्त्रणादयः। तत्र भवाय तदति वा देशे भवाय १०

नम॑ उर्व्ययि सरम्यौय इति ११ नम॑ः ऊ््यौीथ सम्याय ११॥ सा०भा० ऊर्ठ्या धरथिव्यां भव ऊरव्यः | शोभना ऊमंयो यस्यां नां सेयं सूर्मिः तत्न भवः शम्यः ११॥ भ० मा° भा° नम ऊर्व्याय उव्यां एथिव्यां भवाय छान्दस दींत्वम्‌। भृतखमात्रं शते सरम्यीय सर्मिरन्तःघुषिरा प्रतिकृतिः सर्म्यं इषिरा- मिवेति दशंनात्‌ तत्र भवाय। सूम ज्वरन्तीं वा श्िष्येदिति' वचनात्‌॥९१॥ नम॑ः परण्यीय पर्णशद्याय इति १२॥ नम॑ः पण्यीय पर्णशदायेतिं पर्णऽशवायं १२॥ सानभाऽपर्णेषु पत्रेषु भवः पण्यः शष्काणां पणानां संघातः परण॑शद- स्तत्र भवः पणंशद्यः १२॥ भर मा° मा° नमः पण्यप पर्णेषु पत्रेषु भवाय एतेपर्व्यादिषु त्रिष्व- पि परवंवदाद्युदा्तत्वाभावः पणंशद्याय च। शष्काणां पणौनां संघातः पणंशदः तत्र भवाय एवं नाम शुरुभोऽसीति एवमनुग्रहप्रकारा देवस्योक्ताः॥ १२॥

नमोऽपगुरमाणाय चाभिघ्नते चं इति १३॥

नम॑ः जपगुरमांणायेत्यपरुरमांणाय अमिघ्रत इतयंभिऽ प्रते १२ सा ° अपगुरमाणः उद्यतायुधः | अमिघन्‌ प्रहरन्‌ १३

मभार मा० अथ निग्राष्येषु दुरात्मसु कथं देव आचरतीत्याह नमोऽप- शगुरमाणाय भायुधमुचच्छमानाय। निग्राह्मान्हन्तुम्‌ गुरी उद्यमने कदुत्तरपद-

[न०न० अर] रुद्राध्यायः ७.ॐ

प्कृतिस्वरत्वम्‌। रसा्वेधातुकानुदात्तत्वे विकरणस्योादात्तत्वम्‌।अमिघ्रते च। भप- गृयं हन्तव्यानामिगख्येन हिंसते शतुरनुम इति विभक्तेरदात्तत्वम्‌ १२

नमं आल्खिद्ते च॑ प्रस्खिदते चं इति १९ नम॑ः स्खिदृत इयांऽसिदते प्रर्खिदत इति प्रसि- दते १९

सा मा° भाख्खिदन्‌ ईषत्‌ खेदयन्‌ प्रर्खिदन्‌ भत्यन्तं खेदयन्‌ १४॥

भ० भा० भाग्नम भष््खिदते च। अभिपीडनेन कांश्िदीषत्खेदयते | प्रख्खिदते | कांश्चित्पकर्षेण खेदयते यथापराधम्‌ खिद परिघाते उदात्तेत्तीदादिकः। परिघातः परितोदः उभयत्रापि छान्दसो वर्णोपजनः प्रातिशाख्ये चोक्तम्‌ ‹“ उपसर्गपाथ एषः इत्यादि। शतुरनुम इति विभक्तेरुशात्तत्वम्‌ एवं निग्रा- ह्लानिण््लातीति १४॥

धथास्य मरस्य पुरश्वरणादिकं ब्रमः कृच्छद्रयं चरित्वादो पश्चशते जपे- त्कृतपरश्चरणो भवति पूर्वं राज्नामुच्यते राजा यदा साघ्राज्यमिच्छति तदा वक्ष्यमाणं कुर्यात्‌ कारो वसन्तः देशो गिरिः शवौख्यः कान्तारं वा तत्रा- ज्ये वा देवस्य सन्निधो ब्राह्मणैः कायसिरद्धिं वाचयित्वा तान्संपएञ्य प्रारम्भः। भाद्रोयाममावास्यार्यां वा तयोरन्यतरस्याम्‌ परारम्भः। बाह्मणान्मन्रसिद्धान्‌ ण्ठी यात्‌ यद्वा भाचार्यः स्यः कमंसिद्धि कुर्यात्‌ भाचायं इति कल्पवित्सिद्ध उच्यते। यथा वदेत्‌ तथा सिद्धिभवति। तत्र सद्यः सिद्धिरुच्यते (बाह्मणास्त- स्मादाचायात्सशद्धान्मन्रमादाय पश्चदश दिनानि निरन्तरं जपेयुः ततः कर्म- योग्या भवन्ति एवं सिद्धेहीमः कायैः प्रतिनमस्कारमाहूतिगरकषेपः होम- द्रव्याणि तिख्त्रीहियवादयः सान्याः होमकाखा उच्यन्ते उदयात्पमश्रत्यास्त- मयमनवरतमेकादशद्विजेचिशदिनानि कारयेदेवम्‌ होमकन्तेभ्य उत्तरीयादयो पात्रेण दातव्याः। भआचायेस्यापि कृण्डखादयः। होमाग्रेरुपरि सर्पिःपात्रं सदास्रोतो भवेदणुधारमेवं कमं यावत्समाप्यते तावदेवस्यापि प्रतिदिनं अष्टसहस्रं भोजनं कार्यम्‌ मराह्मणानपि तावतः प्रतिदिनं भोजयेदन्त्यदिने नित्याहिगुणम्‌ भावार्यो भगवानेवेति मन्तव्यम्‌ आचायंस्य सारमभता भभिदातव्या कतिविजां शतं शतं निष्कास्तदधाोर्धं वा दक्षिणा दातव्या तदहिगणमाचायीये ति तत्र शिव- पूजायां गन्धः कपृरमिभ्ितः कमलानि पुष्पाणि धृपः कपृरमिभधितो ग- गगः दीपो गव्याञ्य इति नेवेचं तक्तम्‌। एवं रुद्राराधनं प्रतिसंवत्सरं कायम्‌

७८ सायणाचाये-मटरभास्कर-भाष्यसहितवः। [न° ब०भ०]

एवमाराधनाद्राजा सश्राट्‌ भवेत्‌ राजानो ये सागरमध्यस्थास्ते श्द्रष्पे- न्यमाना भवन्ति इह स्वौ भुवं युक्त्वान्ते शद्रश्पेरनुर््यमाणः शिवपुरं ्जे- त्‌ तत्र रृद्रष्पी भूत्वा कल्पायुतं शिवपुरे भोगान्‌ भुक्त्वा सषद्रीपाधिपती राजा शिवभक्तो जायते तस्य करयोः पिमाकाड्ो भवति तेनाङ्न इद्राराधनकारीत्यवगन्तव्यम्‌। अन्यस्यापि यस्य राज्नो हस्तयोरङ्ो भवति सोऽ- पि श्द्राराधनकारीति मन्तव्यः एवमेकादशब्राह्मणेः प्रतिसंवत्सरं रद्राराध- मं कर्तव्यम्‌ अत्रैवापरमुच्यते राजा शघ्लनाशकामः असिशक्तेम ब्राह्मणेन फारयेत्‌। शत्रुं राजानं महाखदिर पिणं कृत्वा कर्सिमश्चिद्विविक्ते देशे जरपूर्ण- कुम्भे देवतामावाह्म तत्सननिधावग्रिमाधाय शमीसमिद्धिः सकण्टकाभिः सुधिरा- ताभिः रातसहसं जुहुयात्‌ रुधिरं बेडारं प्रशस्तं भवति ततस्तद्रूष रत्यद्गं रोहशङ्कभिः परतिनमस्कारं खानयित्वा तदुपरि राजा स्वपादं विन्यसे- त्‌ विन्यासकारे गुरुजपेत्‌। ततो राजा ब्राह्मणानां शतं भोजयेत्ततो देवं वि- सर्जयेत्‌ एवं कृते परराजा संवत्सरत्रयान्र्टो भवति अन्यच्च तदेव इ्पं सगु रं कृत्वा पूर्ववद्वामः। ततो राजा चिराच्छङ्कडी राजवश्यत्वं ब्रजेत्‌ अन्यद- पि वक्ष्यते शत्रुराजनगरे कृत्निमवेषधारिणो राजपुरुषाः सब्राह्मणाः सिद्धाः पपिर्य चतुष्पथेषु चेत्येषु देवालयेषु राजसमाञ् राजद्वारे ॒रोदशङ्नपि तारछतसदस्राभिमन्रितान्कृत्वा गुप्ठा न्यसेयुः ततो भस्मामिमन्रितं स्वेतो विकिरेयुः जर्मपि विकिरेयुः एवं कृते तत्पुरमासंवत्सरत्रयान्ष्टं भवति तत्र खदिरबदयादयो वनस्यतयो रोहन्ति ततो विकृतवेषाः परराजपुरजला- शयेषु कण्ठपमाणे जरे तपः कुन्तः यामिगुखाः अष्टशातदिनानि प्रतिदिन- मष्टशतशणं जपेयुः जपकारे भगवतो हाखाहर्मेव कराभ्पामभिमब्रयेयुः एवं कते तञ्रुपायिनो बाहनादयो विषदष्टा इव नश्यन्ति एवं कुवेन्तो बि- द्वांसो गुप्रमेव कुयुः परत्यक्नेण राजभयं सद्यो जायते अत एव गु्मेव काय- भिति एषां कतृणां राज्याधंसमा दक्षिणा स्यादिति ततः ध्यानम्‌ पि- नाकपाणि भूतेशयुदयत्सयायुतद्यतिम्‌ भरषितं भुजगेध्यायेत्‌ कण्ठे कारं क- पर्दिनम्‌

नमोँ वः किरिकेभ्यो देवाना हृदयेभ्यः इति॥ १९५॥ नम॑ः वः किरिकेभ्यंः देवानौम्‌ हृदयेभ्यः १५

सान्मा° किरन्ति भक्तेभ्यो धनानीति किरिकाः उदाराः शद्रावताराः। ते देवानां हृदयभृताः सवेदेवपरियत्वात्‌ तादशेभ्यो वो युष्मभ्यं नमः ।(१५॥

[म०्नण०थ०] शद्राध्यायः ७९

मन्माग्मा° अथ नमो वः किरिकेभ्य इत्यारमभ्यानुवाकान्तमेको मघः | भस्य मन्रस्य ऋषिर्देवता भगवांच्छम्भुरेव जगती षट्पदा छन्दः अयं मन्रः प्रत्यक्षकृतः युष्मच्छब्दपरयोगात्‌ एवं देवस्य ीखाविग्रहम्रत्याधारग- णक्रियाजात्याकृतिमेदमिनाः प्रत्येकं प्रतिनमस्कृताः इदानीं तु समहष्पेण नमस्क्रियन्ते। देव नमस्कृत्येदानीं तदनुचरा नमस्करियन्ते इति फेचित्‌ परसि- दवेषाकारा देवस्य नमस्कृताः अज्ञातस्वभावा अन्ये जगतां शासितारो गुष्ा वत्तैन्ते ते इदानीं नमसि्क्रियन्ते इत्यपरे इयांस्तु पक्षः साधिष्ठः। भज्ञातवपिषयः। प्रागेव एक उपपनतरो भवति। उक्तम्‌ देवानां हृषयेभ्य इति देवानामेव हृदय- वतेनं वयं जानीम इति नमस्कारयोगाद्धि सर्वेषामेतदिशेषणम्‌ अन्ये उक्तव्य- तिरिक्ता जगतां शासितारः किरिकादिस्वभावाः यान्‌ देवादय एव जानन्ति मनुष्यादयः तेभ्यो युष्मभ्यमपि नमोऽस्तु ययं प्रसीदत भयुधानि सोपसंहरतेत्यथः

नमो वः किरिकेभ्यः कफिरतिर्दिंसाकमां किरन्ति स्वेच्छया रोकानि- ति किरयः कृमृदरुहिभ्य इन्दसीति किप्रत्ययः किदिति हितत्रानुव- तंत्ते। भन्ञातार्थं प्रागिवात्कः फरोतेवा भच इरिति इप्रत्ययः गणे कृते छान्दसयुप- धाया इत्वम्‌। कुवन्ति उत्पादयन्ति स्वेच्छया खोकानिति किरयः। एव किरिकाः। देवाना \ हृदयेभ्यः देवानामेव हृदये परिवत्तेमानेभ्यः तात्स्थ्यात्ताच्छब्यम्‌ देवा एव युष्मान्‌ जानन्ति। यदा देवानां हृदये अनु्रहायाविभवद्भ्यः। स्वाभि-. मतसिद्धये तेः सदा स्मर्यमाणेभ्य इति यावत्‌ यद्वा देवानां हदयभूतेभ्यः तेषां विशेषेणाप्रतमेभ्यः देवाश्च एथिव्यन्तरिक्ष्योस्था अभ्निवायुद्धयाः सवि- भूतयः एकादश एकादश यथा। "ये देवासो दिव्येकादशस्थ'इत्यादि ततच्िषु रोकेषु ्रय्िशद्भवन्ति तेषामेकस्य विभरतिभूताः शतं देवास्तेषां तयसि- शत्सख्याच्नयो गृणा भग्रिवायुद्धयप्रधानास्ते संभूय एकोनशत भवन्ति ए- कदाततमो गणस्य प्रधानभूत एवं एथिव्यां एकादशपधानभूतास्ते प्रयच्रयः क्रियमाणाल्नयल्िरद्वन्ति। ते जयत्िशत्सख्याल्रयसिशद्रवन्ति गणाः गणापिपश्चैकादशः। उक्तं च“'जयो देवा एकादश त्रय्िशाः ुराधसः"इत्या- दि (एता एव ता देवता अ्नेविभूतयः वायुद्धयैविशेषो चागन्यनुविधायिनी दी। एवं सर्वे संभूय एकोनचत्वारिंशत्सहितं शताधिकं सहखम्‌। तावन्तो ऽन्तरिन्षस्था वायुविभूतयो देवास्तत्र त्वभ्िषधर्यविशेषौ द्वौ र्यानुविधायिनो द्री एवं स्व सम्भूयेकोनचत्वारिंशत्सहितं शतत्रयाधिकं सहसखन्रय देवा भवन्ति श्रूयते च। ^। त्रीणी शता तिसहस्राण्यपनि तरिंशच्च देवानवचासपयन्‌""इति सर्वेऽपि चेते

८७ सायणाचार्य-भटूमास्कर-भाष्यसहितः। [न०न० भण]

नानावेषाधिकारा इष्टापूतेभागधेया महतो भूतस्य विस्छलिङ्गाः इयमेकस्मि- ज्रह्माण्डे परजिया। अनन्ताध्ेवंविधा ब्रह्माण्डपिण्डिका इत्यरुमतिपरसङ्गेन॥९५॥

नमं विक्षीणकेभ्यंः इति १६

नम॑ः विक्षीणकेभ्य इतिं विशक्षीणकेभ्यः १६

सामा प्ीणेभ्यो विपरीता विक्षीणकाः कदाचिदपि क्षयरदिता इत्य्थः।९६॥

भन्भागमा° नमो विक्षीणकेभ्यः। भभक्तानां व्याधिचोरनरकादिभि्विचित्रा हिंसां पाणिनां कुवैद्भ्यः। क्षिणु हिंसायां उदात्तस्वरितेत्तोदादिकः विविधं क्षिण्व- न्तीति विक्षीणकाः इगुपधन्नापीकिरः कः तदन्तात्‌ पवंवत्पागिवीयः फः धातोरिकारस्य छान्दसं दीर्घत्वम्‌ अपर भई क्षीष्‌ हिंसायां केय्यादिकः . ततः शतनन्तात्पववत्पागिवीयः कः विविधं क्षीणन्त्यज्ञाता इति ते विभ्रीणकाः। छान्दसी दइपसिद्धिः विक्षीणकेभ्य इति यावत्‌ तथेव वाजसनेयिनः पर्टाति॥१६॥

नमो विचिन्वककेभ्य॑ः इति १७ नमः विचिम्वत्केभ्य इतिं विऽचिन्वर्केभ्य॑ः १७ सा०मा० विचिन्वन्ति ध्पेक्षितमर्थं सम्पादयन्तीति विचिन्वत्काः ९७॥

भन्मा०भा. नमो विचिन्वत्केभ्यः इमे कृतिन इमे दुष्कृतिन इति निग्रही- तुमनुग्रहीतुं ये जन्तून्विचिन्यन्ति ते पिचिन्वत्कास्तेभ्यः पूरंवत्कः ॥१५७॥

नम॑ आनिरहैतेभ्य॑ः इति १८

नम॑ः आनिरतेभ्य इत्यांनिः ऽहतेभ्यंः १८

सानमान्आसमन्तान्निःशेषेण हतं पापं येस्ते आनिहंताः ९८

मन्मान्मार नम आनिर्हतेभ्यः हननं हतं हिंसा। भाकारो मयोदायाम्‌। निरि ति निश्चये यन्मयीदया क्रियते यन्न निश्चितमेव क्रियते तदानि्हैतं तदद्‌- भ्यः। अञ्च भादित्वादच्च वा न्यायेन कुर्वन्ति चापराधिषदासत इति यद्वा व्यत्ययेन कततैरि निष्टा मयादया निश्चयेन हन्तरभ्य इत्यथेः। कृदुत्तरपदमकृ- तिस्वरत्वम्‌ अपरे तु बुवते हन्तेगतिषृ्तरियं कर्मणि निहा मयादया नि-

मिता आनिहेता इति सहयजनसंकीर्तनाचनोचित्यभयदिवतान्तरेभ्यः एथ- कृता इत्यथः मन्नान्तरं भवति “मा त्वा रुद्र इष्धा मा नमोभिमो दुष्-

[ न° न° अण] शद्रीष्यायः।

ती इषम मा सहूती""इति ब्राह्मणं भवति।'स्वायामेवे दिशि श्रं निरवद- यतइति यदेवं गतिरनन्वर इति पू्वंपदप्रकतिस्वरत्वं पापरोति पबृद्धादी- भां चेत्युत्तरपदान्तोदात्तत्वं भविष्यती्यदोषः १८

नमं आमीवत्केभ्यः इति ॥१९॥

नम॑ः आमीवत्केभ्य इत्या ऽमीवत्केभ्यंः १९

सा*मान्आसमन्तान्मीवन्ति स्थूलीभावं प्राषुवन्तीत्यामीवत्काः। अत्र विक्ीण- फविचिन्वत्कानिर्हतामीवत्केषु देवाना हदयेभ्य इत्यनुषज्यते १९॥

पञमानुवाकमारमभ्य नवमान्तेष्वनुवाकेषु अन्यतरतो नमस्काराणि बहूनि यजष्यमिदितानि तैः सवैः परमेश्वरस्य सा्वात्म्यं परतिपादयितुमेकेकेन य- सुषा स्थावरं जङ्गमं एकेके इूपममिहितम्‌ अनुवाकभेदस्तु क्रतोवेदिः प्रयोगे मन्रमेदामिपरायेण द्रष्टव्यः एकेकोऽनुवाकः एकैको मच्रः तत्र तस्य पुर- अरणादिप्रकारस्तु शद्रकल्पेऽभिधास्यते।

इति सायणाचायविरचिते माधवीये वेदार्थप्रकाशे यजतुःसंहितायां चतुथं काण्डे पञचमपपाठके श्रीरद्रभाष्ये नवमोऽनुवाकः

म०मा०भा° नम आमीवत्केभ्यः समन्ताद्विज॒म्भमाणेभ्यः मीव स्थौल्ये उदात्तेत्‌ भोवादिकः ततः शत्रन्तात्पूरवंवत्कः अन्ये ब्रुवते समन्ताद्धिसद्भ्य इति इतरेतरव्यादृत्तौ कश्चिदवकाशः यतो दृरात्मनोऽपसर्पेयुरिति भावः। मीम्‌ रहिसायां उदात्तेत्‌ केयादिकः ततः शत्रन्तात्पृवंवत्कः वणव्यत्ययेन म- कारस्य वकारः मीनातेनिगम इति सहस्वत्वं व्यत्ययेन क्रियते एवविषे भ्यो युष्मभ्यं नमोऽस्तु इति १९॥

अथास्य मन्रस्य पुरश्चरणम्‌ पराकं चरित्वा चत्वारिशत्सहस्रं जपेत्‌ कृत- पुरश्चरणो भवति मब्रशोधनार्थं गुरुसनिधावषटसहखं जपेत्‌ ततः कमंयो- ग्यो भवति अनेन मन्रेण दुःसाध्य किंचिन्न विद्यते मन्नपभावात्सर्वं सम्प्यते। घनेन काम्य कर्मोच्यते देवस्य दक्षिणामूर्वेः सन्निधो आत्माग्रो मथिताग्रो वा ङाजतिखानां रुषं ज्ञुहुयात्‌ सुवणेयुत्पद्यते। अपामागेवेणुबीजयवाना दधिमधुष्ठ- ताक्तानामयुतं ज्ञहुयात्‌ स्वणैसहखयुत्पचते कन्याकामो गुगगुखेन स्वेष्टक- न्यासमाकृतिं कृत्वा तायुपरभ्य पञ्चसहसर जप्त्वा ततस्तां छित्वा षट्सहसं जुहुयात्‌ सवोभरणभूषितां इष्टां कन्यां रभते पन्रोतख्कुमुदानां न्नं जु- दयात्‌ तस्य राजरक्ष्मीः प्रत्यक्षा भवति पाखाशाङ्कराणां पयोक्तानां रक्ं

* यतोऽदुरात्मन इति भाति | ११

८२ सायणाचायं-भटभास्कर-भाष्यसहितवः। [न० न° भ०]

जुहुयात्‌ 1 यक्नरान्नसभृतप्रेतपिशाचादयो शद्यानुवर्याश्च भवन्ति महाका- नतारभृतरेऽग्निकुण्डं विधाय मथिताप्रो बिल्वफलानामयुतं लुहूुयात्‌ प्राणां युष्टिमात्राणां ¶ताक्तानां पश्च सहस्रं जुहुयात्‌ बिल्वफखाकारं सुवणेयुत्पद्यते स्पदोवेधी पिण्डो भवेत्‌ सार्वंभोमसुतार्थौ देवस्योपरि थभ्राणि कमरानि ग- व्यास्याक्तानि रुक्तं ज्ञहुयात्‌ सावंभोमः पुन्न उत्प्ते शमीसमिधामग्रं नतं कृत्वा रजतपात्र निधाय दधपिमधुष्रताक्तानामयुतं ज्ञुहुयात्‌ शिवभक्त पुत्र रमते श्वेतवचाधफटचूर्णं रोप्यपात्रे निधाय फापिरेन सरपिंषारोद्यायुतामि- मध्रिते कृत्वा सेवेत स्वयं कविर्भवति उदुम्बरसमिधां दधिमधुषताक्तानाम- युतं जुहुयात्‌ महाभोग्यमिजायते मनोजवमिच्छन्‌ जागरणं कुर्यात्‌ पुर- शरणमपि विशेषेण भवति सावत्सरिकं कृच्छर चरित्वात्मानं संशोष्य ततो इष्टादशादिनानि चरुशाकम्ररुफखाहारी निरन्तरं जपेत्‌ अन्तरा बुद्धिपर्व स्वप्नो स्यादबुद्धिपूर्वं तु स्वम स्नात्वा जपेत्‌ ततस्तदन्ते मध्रानुवशार्थं गुरवे स्वणनिष्कपश्चकं दद्यात्‌ पश्चात्पश्चारत्सदसरं गुरुसनिधो देवसनिधो वा ज- पेत्‌ ततः सान्नादुमापती रुद्रः प्रत्यक्षो भवति तत्पसादात्स्वयं मनोजवी भव- ति। यं यं देशामभिकामयते तं तं देशं गुरं स्प्रत्वा मच्रमष्टशतमावत्तयेत्‌ तदेशगामी भवति एवं मनोजवप्रकार उक्तः ततोऽदरयपरकार उच्यते थ- भ्ापि पववत्पुरश्चरणमदरयावर्यकारे खोदहितं चन्दनं कपिरापयसा सञ्च तत््षोदमन्वत्थपत्रे निधाय सस््र्याष्टसहसं जपेत्‌ ततस्तेनात्मानयुपर्प्य देवं स्पृष्टा स्मृत्वा प्राणायामं धारयेत्‌ ततः केनचिदह रयो भवति राज- वश्यकामो रोहितचन्दनक्षोदमयुतामिमभ्रित कृत्वा तन्तुवेष्टितां गुलिकां कृत्वा नित्यवद्राजण्हपवेशे स्वकुखाटे धारयित्वा प्रविशेत्‌ राजा राजपुरुषाश्च व- द्या भवन्ति यं यं नारयितुमिच्छेत्‌ तस्य तस्य नामग्रहणप्वंकमयुतमेक- पादो भृत्वा देवस्य सन्निधौ जपेत्‌ संवत्सरान्नश्यति देवस्य दक्षिणामूर्तः समिधो नित्यमष्टशतं जपेत्‌ राजयपुरुषेभ्यो भयं विद्यते घ्यानम्‌ विश्व- मः पाणिपादान्नं विश्वतोऽक्निरिरोयुखम्‌ ज्वरन्त विश्वमावृत्य तेजोराशि शिवं स्मरेत्‌

इति श्रीमट्रभास्करविरचिते युर्वेदभाष्ये श्रीरुद्रपश्ने नवमोऽनुवाकः ॥९॥

|| इति नवमोऽनुवाकः

[ बण द०भण०] रप्राध्यायः। | ८३

सा° दितीयमारभ्य नवमान्तेष्वनुवाकेषु विविधानि यजंष्युभयतो ममस्काराणि अन्यतरतो नमस्काराणि चोक्तानि। अथ दशमेऽनुवाके ऋश्रपा मन्ना उच्यन्ते

तत्र भथमामृचमाह ्रापे अन्धसस्पते दसिदरनीखलोहित एषां पुरुषाणामेषां पशनां मा मे मोऽरो मो एषां चनाममत्‌ इति १॥ द्रापे अन्ध॑सः पते दरिद्रत्‌ नीखुरोहितेति नीरऽखोरहि- त॒ एषाम्‌ पुरुषाणाम्‌ एषाम्‌ पञ्यूनाम्‌ मा मेःमाअरःमो ` इतिं एषाम्‌ किम्‌ चन जममव

सा० माण्द्रापयति कुत्सितां गति प्रापयतीति द्रापिः पापिनो नरकप्दानेन शयतीत्य्थः। अन्धोऽन्नं तस्य पतिः पार्कः भक्तानामन्नं पारयतीत्य्थः दरिद्रत्‌ अकिश्चनः स्वयं विरक्तः केवर इत्यधेः एकमेवाद्वितीयं बरह्म नेह नानास्ति किश्चन '” इति श्तेः कण्ठे नीरः अन्यत्र खोहित इति नीर- रोहितः एतेः शब्दैः सम्बोध्यमान हे शुद्र एषामस्मदीयानां पुरुषाणां पु- भपोत्रादीनाम्‌ | एषामस्मदीयानां पशनां गोमहिष्यादीनां समहं मा भः मा- भीषय एषायुक्तानां सर्वेषां मध्ये किश्चन एकमपि वस्तु माऽरः मा गच्छतु मा पिनरयतित्यथः मो आममत्‌ मेव रुग्णं भूत्‌ १॥

भ> भा° मा द्रापे अन्धसस्पत इत्यस्य ऋषिः पहः छन्द आस्तारपरि :। परो चेदादशाक्षरवास्तारपटिः" | श्रीश्रो देवता एवं विश्वष्पेण दैवं स्तुत्वात परमभयं याचते

द्रापे इति निकृष्टाया यातनानुभवात्मिकाया दारिद्यात्मिकाया वा गतेर्विकमंणां गमयितः यदा स्वस्य रोकस्योपसहारखक्षणायाः शो- ख्याया गतेः कारयितः | द्रा कुत्सायां गतो ण्यन्तादच्‌ इरिति इप्रत्ययः अर्ति- स्हीत्यादिना पुक्‌ यद्वा आप्रोतेण्य॑न्तादिप्रत्ययः। आपयिता आपिः द्राण द्रा सेव कुत्सिता गतिः तस्या आपयिता द्रापिः यद्या द्रापिरिति कवचनाम उपचारेण तदति वत्तेते। मत्वर्थीयो वा इकारः। द्रापिः सर्वत्र षाषटिकमामनि- ताद्युदात्तत्वम्‌ हे अन्धसस्पते। अन्धो ऽन्म्‌।अद्यत इत्यन्धः। अदेनुं्‌ धश्चेत्यसुन्य- त्ययः तस्य पते स्वामिन्‌ षष्श्याः पतिपुत्रेति सत्वं बामधिते पराङ्गवत्स्वरे

सायणाचाय-भटभास्कर-भाष्यसहितः [न° इ० अ०]

इति षष्टयन्तस्य पराङ्खवद्वावः आमन्रितं पूवंमवि्यमानवदिति पूर्वस्यामन्निव- स्याविद्यमानत्वात्ततः परस्य षष्ठ्ामध्ितसमुदायस्य षाष्ठिकमामरभरितत्वादाचु- दात्तत्वम्‌। हे दरिद्रत्‌ निष्परिग्रह अनाहतपरिग्रहेति यावत्‌ दरिद्रा इुगंतौ शतरि जक्षित्यादित्वेनाम्यस्तत्वान्नाभ्यस्तादिति नुमभावः, स्वयमन्धसस्पतिरपि गैतस्वभाव इति पूवंयोरामध्रितयोरविद्यमानत्वात्पादादित्वाच हदं निहन्य- ते षाष्ठिकमादयुदात्तत्वमेव हे नीरुलोदित देवस्य हृदयादाविर्भृतो श्द्रो नीर- रोदितः थो हि भिक्नाटनादिकं चकार तस्यार्धं नीरुमप रोहितं नरनार्यात्म- कत्वात्‌ नाम्पात्मकत्वादा अन्य आह कण्ठे नीरमन्यज् खोहितभिदं ्- पमिति यदा निडीनं नितरां निरस्तं काट्ुष्यमस्येति नीटरोहितः पूवंबभिधातस्याभावे आचुदात्तत्वम्‌ एवं भगवन्तं संबोध्याभयं यौचते एषां पुरुषाणामिति एषामस्मदीयानां परुषाणां पुत्रादीनामेषां चास्मदीयानां पशूनां गवादीनां मा मेः मा बिभीषथाः। क्रियाग्रहणं कतैव्यमिति संपदान- त्वाचतुथ्यर्थे बहुकं छन्दसीति षष्ठी यथा समुद्रस्य पिबन्तीति भावे इत्यर्थः। अन्तभावितण्यथाद्विमेते ड्‌ बहुरुं छन्दसीतीडभावः। सिचि बृद्धि बाधित्वा छा- न्दसत्वाद्यत्ययेन गुणः करियते भिनत्तेहंडि दश्चेति दकारस्य शत्वम्‌ पू्वदीड- भावे पूवे वदुणश्च | इमान्मामेमा हिसीरित्यर्थः।पुरुषव्यत्ययो वा। मारः। ऋच्छति- र्यमाद्पुी व्यसनकमा यथा आक्तिमाच्छेयजमान इति अत्र आत्मना केवङ एव तमथंमाचष्टे चयोतकाह्वपसगः भर्ैरन्तर्भावितण्यथाह्हि स्िशास्त्य- िभ्यश्चत्यङ्‌। ऋटशोऽङि गुण इति गृणः। इमान्मारः मा आर्तिमापः आरसिमा- लनीत्यथंः पूवत्पुरुषव्यत्ययेन वा एषां मघ्ये कश्चिदपि मा अरत्‌ मा भात्तिमरत्‌ आति मा गमदित्यथः अत्र मामेः मा चार इति चार्थस्य गम्यमानत्वात्‌ चादिरोपे विभाषेति प्रथमा तिङ्विभक्तिनं निहन्यते दितीया तु निहन्यते। एव मा उमो उश्ार्थे मा चेत्यथंः। किञिदपि ज्वरादिकमेषां पन्वादी- नामाममत्‌ इमान्‌ पश्वादीस्त्वत्पसादेन मा रिसीदित्यथः सुजाथौनां भाववचनानामञ्वरेति कर्मणि षष्ठी अम रोगे ण्यन्ताह्लङि च्छेरङादेशः। सन्व- द्वावाभावरछान्दसः यद्रा अत्स्मृहत्वरमथश्नदेति विधीयमानमत्वं व्यत्यये- नास्यापि भवति कश्चिदाह आमो भङ्गः आमं करोति आमयति आमय- तेद किमपि ज्वरादिकमेषां पुरुषादीनामामत्‌ आमं माकार्षादिति अग्रोपित्वादेव सन्वद्वावाभावः पुरुषव्यत्ययो वा एषां पश्वादीनां संबन्धि किञचिदप्यपत्यादिकं वस्तु त्वं मा रसीरिति। अभाववचनकर्मत्वाहजार्थानामि- ति षष्ठ्भावः। अत्रेषामिति त्रिरमिधीयते। एषु बृतीया इदमोऽन्वादेश इत्यशा-

[ न० इ० अ० ] शद्राभ्यायः। ८९

देशः सवांनुदात्तः इतरयोस्तूडिदमिति विभकतेरुदात्तत्वम्‌ पञ्नामित्यग्न नाम- न्यतरस्यामिति नाम उदात्तत्वम्‌

भयास्य मन्रस्य पुरश्चरणम्‌ एकाहमुपवासर कृत्वायुतं जपेत्‌ कृत- परश्चरणो भवति कपिराज्येनाद्रायामयुतमाहुतीज्ञुहुयात्‌ कृतधनो भवति ज्वरे संनिपाते तस्य शिरस्तो दृवोग्राणां पञ्चसहस्रं ज्ञहुयात्‌ त- स्माज्ज्वरान्युक्तो दीघोयुर्भवति अभिचारमोक्षकामो वेकङ्कूतानामयुतं सुहु- यात्‌ तस्यामिचारेभ्यो भयं विद्यते महाजनद्रोहे तिरुमाज्यसिक्तमयुतं लुहुयात्‌ ततो भयं विद्यते उदुम्बरतिखानामयुतं लजुहूयात्स्भतेभ्यो भयं विद्यते प्रामनगरमष्येऽग्नियुपसमाधाय तत्र धृताक्ततिरुपिष्टानाम- युतानि जुहुयात्‌ अश्वत्थदरेषु बखियुपहरेत्‌ आदावप्यष्टसहस्ं ज्ञहुयात्‌ तस्प रुद्रो भैरवद्धपी भूतैः सह स्वयं हरयो भवति दृष्टा यदि चर्दुन्मादी भवति। धचरुस्य तस्य महासिद्धिभंवति आपदि तद्रूपं स्मरेदापद्भ्यश्च युकतिर्भवति ततो ध्यानम्‌ भागुल्फासितकश्चुको मरुकाश्िष्टो रसत्डुन्तखी अटी कु- ण्डर्ितिश्नवाः सतिखको मन्दं कणन्पुरः श्रीमनिमर्दन्तपङि किरणः शवेता- पमानाननो देवो भैरववेषभूषितवयपुर््येयो ग्रडानीपतिः इति॥

अथ हितीयामृचमाह था तें सद्र शिवा तनूः शिवा विश्वारंभेषजी शिवा शद्रस्यं भेषजी तयां नो मृड जीवसे इति २॥ यातेद्दर शिवा तनूः शिवा विश्वाहैमेपजीति विश्वाहंऽ- भेषजी शिवा सद्रस्यं भेषजी तयां नः मृड जीवसे २॥ सा० भागहे इद्र ते त्वदीया शिवा शान्ता तनूर्या विद्यते तया तन्वा नोऽस्मान्‌ जीवसे जीवयितुं मृडय सुखय कथं तन्वाः शिवत्वं तदुच्यते। यस्मादेवं विन्वाह- भेषजी सर्वेष्वहस्घ रोगदारिव्यादेरोषधवत्‌ विनाशहेतुस्तस्माच्छिवा किञ्च य- स्माद्वुद्रस्य तादात्म्यपराप्तये भेषजी आंषधषपा ज्ञानप्रदानेन जन्ममरणादिदुःखं निवारयति तस्मादप्येषा शिवा २॥ भ० भा° मान्या ते रुद्र इत्यस्य मच्रस्य ऋषिः स्कन्दः छन्द ऽनुष्टुप्‌ देवता-

पि स्कन्दश्पीरुद्रः।यातेश्द्र शिवा तन्रिति।देसश््रयाते तव शिवकरी एखकरी तनूः तया नः मदयेति वक्ष्यमाणेनान्वीयते तयास्माकमपि शिवं

८६ सायणाचापं-मट्भास्कर-भाष्यसहितः [न° द° भ०]

कुर्विति। सत्र दविधा शिवत्वम्‌ देवस्य तन्वा सवेदुःखनिदृत्तिमेषजत्वादात्यन्ति- कदुःखनिदृतिभेषजत्वाच्च तत्र प्रथममानपरिग्रहे धनपुत्रस्वगादिसांसारिकश्ल- मात्रण्दानेन देवो मदयेत्‌ द्वितीयमात्रपरिग्रहे तु निःश्रेयसखक्षणमेव देवः शिवं कुयात्‌ तस्मादुभयविधष्खपाप्तिमाशासान आह शिवा विष्वादमेष- जीति विग्वान्यहानि विश्वाहः राजाहः सखिभ्यष्टच्‌ तेषु भेषजी विन्वे- ष्वप्यहस्प भेषजभावं जहातीति भेषजान्तरम्‌ देशफाटसकख्शरीराव- स्थाषिभेदेनाह कदाचिदेव भेषज स्यात्‌ केवरुमामकेति डीप्‌ सप्मीपरवेपदपरकु- तिस्वरत्वम्‌ पूवंपदे परादि रछन्दसीत्युत्तरपदाचुदात्तत्वम्‌ दशी या शिवा हदशस्वभावा तया शिवन्यपदेशं भजत इत्यथः। किञ्च शिवा रुद्रस्य मेषजीति। भयं शुद्रशब्दः क्रियानिमित्तकः रुजं संसाराख्यं रोगं द्रावयतो विनाशयतः तव भेषजी तन्‌: तया तन्वा संसाररोगात्‌ भूतां स्त्वं मिषज्यसि तादशी तया या शिवा तादशस्वभावा तया शिवन्यपदेशमितया शिवव्यपदेश भज- इत्यर्थः तदुभयविधिशिवत्वस्वभावशाखिन्या तन्वा नोऽस्मान्म्रडय चएखय छन्दस्युभयथेति सस्याधधातुकत्वाण्णिरोपः। जीवसे जीवितुम्‌ यथा वयं स्व- स्था जीवेम त्र्ठियोगेन जीवात्मखामेन यद्वा अस्मान्‌ जीवयितुं त्वया हि स्वे जीवयितव्याः भमिमतपदानेन धारयितव्या तुमर्थ सेसे इत्यसे- स्प्रत्पयः २॥

अथास्य मच्रस्य पुरश्चरणम्‌ अषटडातप्राणायामान्कृत्वा पञ्चसहस्रं ज- पेत्‌ कृतपुरश्चरणो भवति अनेन केवरं गभेरक्ना विधातग्या नान्यत्‌ व्यक्ते गम तृतीये मासि रक्तां कुर्यात्‌ रद्रमन्रसिद्धेन ब्राह्मणेन तद- भिब्द्धी स्वविभवानुगणमरुढृत्य शम्भुमिव तं नमस्कुर्यात्‌ साधुगर्भे थसा- धवो प्रेभितव्याः यदापि रुचिभेवति तदैव कर्त॑व्यम्‌। रान्न ए्हान्तराखे वि- विकते अर्वाक्‌ अवौग्गामि द्वये स्वीकृत्य धष्वजायर्ट्रारेरलंकृत्य मब्रदयेन प्रस्थशुद्वण्डुरेर्विकीये तस्मिनग्निकुण्डं वेदिकां कृत्वा वेदिकायां सा- धारणघट स्योपरि महासेनमन्रेण स्वर्णपुष्पेण शम्भुमावाह्म तस्मिनरवाग्गामि दवयेन करुरान्‌ विन्दुयुतांस्तन्तुवेष्टितान्‌ स्वणंगभान्‌ शरावपिहितान्‌ सयु- द्रगापिनदीजरुपृणान्नवपटच्छन्नानिधाय तस्मिन्मध्ये जख्पूर्णं धटमेकमा- द्रौदिदिवसगणने वर्णैनान्यत्न नवरतपूर्णं कृत्वा त्रीणि नीरघटे प्रक्षिप्य म- हाष्यवसनेः प्रच्छाच घस्थिरान्कृत्वा देवस्याराधनं गन्धटेपः श्रीकण्ठं ता- मरसपुष्पं सीतारिधूपं दीपं यावदन्तं सर्पिषा सरवेत्र कपुंरमिश्चमेवमाराध्य तत्र सन्निधावृपस्थानमन्रं जपित्वा ततः पटसस्कारमन्रेण होमं कुर्यात्‌ होम- द्रव्यं तिरुदृवाग्रराजतुरस्पुीरदधिमध्वाज्यसंयुक्तं ज्हुयात्‌ ततो हविः

[नण्इ० अण] रद्राध्यायः। ८७

पूजा। अवाङ्‌ परस्थतण्डुरुपक हविः तेनाम्नो होमं फयात्‌। तेन मश्रेण होतव्यम्‌ ततो गन्धवासं कपृरयुक्तं दथाददेशितो वान्यो भुङ्‌ तदेव गर्वोः संभवन्‌ | एवं सायं तद्युगं रुष्टा जपेदाचायः | तत्र॒ नित्यवद्चरपरिदृरत्तिः वसनो- त्तरीये भवतः। एवमवोग्दयं पजा ब्राह्मणानपि तावन्तो भोजयेनित्यम्‌। एवं विधानस्य रान्न एव शक्तिः एवं कृते सदपत्यमायुष्मद्रवेत्‌ गर्भपातो वि- अते स्वं गन्धादन्यदुपदेशतः प्रधनम्‌ होमदेश स्रीशद्रा प्रविशेयुः पा- खण्डादयो वैदिकत्वान्मच्रस्य अन्त्यदिने स्नानम्‌। तदण्डदानषूपेण ददयाूुरवे। ततः श्ुमारग्रहार्थ गणपूजां कुर्यात्‌ तदपत्यमायुष्मद्ववति यथेदं पसद्गा- दन्यदुच्यते। कन्यार्थी रमते कन्यां हुत्वा जान्‌ धृतपुतान्‌ अपामागेसमि- दधोमेरखक्ष्मी नाशयेद्धधः स्वंकदमषनाशाप ज्ञहुयान्च तिखाहुतीः ब्राह्मणा- दीन्वशे क्यात्‌ हुत्वा खदिरसमवान्‌ सितरक्तेनीरपीतेः त्रेः संपेष्ितान्‌ क्र- भात्‌ रक्षं हूत्वा प्रतं सवान्कामानाप्रोति साधकः ज्हुयादत्रकामस्तु शुसु- मेः कुमुदादिभिः यद्णँ ज्ञहुयात्पुष्पं तदर्णं वचखरमापुयात्‌ बृष्टिकामः शुचो देशे गोमयेनोपडेपिते | रक्तद्रव्येण तत्रेव मण्डर परिरेखयेत्‌ मण्डस्य पुर. स्तात्तु नवं कुम्भं निधापयेत्‌ त्रेण वेष्टितं सम्यक्‌ प्ररितं गन्धवारिणा भावाहयेत्ततः कम्मे सूर्यमेकाग्रमानसः तन्नस्थमच॑येदेवं पएवंवत्साधकोत्तमः पयसा जुहुयात्तत्र शतमष्टोत्तरं बुधः। ष्यायन्नेकाग्रधीः शर्य जपेन्मच्रसहस्नकम्‌। एवं कुर्वीत सपाहं दादशाहमथापि वा ततः प्रसत भगवान्महावर्षं॒परभु- प्ति अहोरात्रमुपोष्येव पुत्रकामः शुचिव्रतः पायसं ज्ञहुयादग्रावषटोत्तर- शताहुतीः तुस्नातां ततो भार्या श्॒चिवच्रामरद्कृताम्‌ भोजयेद्धतशेषं वु लपम्ञष्टातं बुधः) ब्राह्मणान्भोजयेच्चेव कारयेत्स्वस्तिवाचनम्‌। ततः पुत्रमवाप्रोति तेजस्विनमनामयम्‌ अनिष्टदौने चैव तथा दुःस्वप्रदशने अभिचार कृतेदषिर- रुक्ष्म्या समादृते विग्रहाद्युपसर्भे भये सयुपस्थिते तथा ग्रहपी- डा्यां भृतावेशकृतेषु एवमादिषु चान्येषु दोषेषुपहितेषु पर्वोक्तं मण्डं कृत्वा नवे कुम्भं तथेव च। गन्धोदकेन सम्पूर्णं सवेपङ्गरसंयुतम्‌ एराख्वदङ्गकप- रनिम्बजातिफरेयुंतम्‌ देवमावाह्य फट्रो त्वचंयेत्तत होमयेत्‌ मब्रेणानेन तदे- वमष्टोत्तरसहसरकम्‌। अभिमन्त्य ततस्तेन ह्यात्मनो वा परस्य वा। अभिषेकं परकुर्वीत सरवेदोषीर्वियुच्यते | यस्तु मच्रं जपेन्नित्यं प्रातः स्नात्वा सदखकम्‌। नीरारोग्यं ते- लश्च वधेते तस्य सवेदा संवत्सरं जपेद्यस्तु क्षीराहारो जितेन्द्रियः अर्चनं यथाराक्ति कुर्वनयुतमन्वहम्‌। संसिद्धिमतुखां गच्छेदणिमादि गुणेयुताम्‌ किं तस्य मानुषेरभोगिः प्रसभे वै जगत्पतो। बहूना किमिहोक्तेन तचित्तस्तत्परायणः `

८८ सायणाचा्य-भट्भास्कर-भाष्यसहितः। [न° इ० भऽ 1

तेद्धावभावितो मन्रं जपेन्युक्तो भवेन्युनिरिति ष्यानम्‌ हुतचामीकरपरखूयं श- क्िपाणि षडाननम्‌ मयूरवाहनाश्ढं स्कन्द्पं शिवं स्मरेत्‌ तृतीयामचमाह इमाऽसुदरायं तवसे कपर्दिनं क्षयदीराय प्रभरामहे

मतिम्‌ यथां नः शमसंहिपदे चतुष्पदे विश्वं पुष्ट

ग्रामे आस्मित्रनांतरम्‌ इति

इमाम्‌ रुद्रायं तवस कपरदिने क्षयद्चीरायेति क्षयत्‌ऽवीरायं वरेति भरामहे मतिम्‌। यथां नः शम्‌ असत दिपद इतिं हिऽपद

चतुष्पद्‌ इति चतुःऽपदे विश्व॑म्‌ पुष्टम्‌ ग्रामे अस्मिन्‌ जनौतुर- मित्यनाऽतुरम्‌

सा मा यथा येन प्रकारेण नोऽस्मदीयाय द्विपदे पुत्रपोत्रादिषटपाप मनुष्या- य। चतुष्पदे गोमहिष्यादिष्पाय पशवे शाम्‌ असत्‌ सुख स्यात्‌ किचास्मिन्‌ ग्रामे विश्वं स्व प्राणिजातं पुष्टं सुखपणम्‌ अनातुरम्‌ उपद्रवरहितं यथा भवति तथा वयं शद्राय शद्रा्थ इमां मतिं पूजाध्यानादिविषर्यां बुद्धिं प्रभरामहे प्रकर्षेण पोषयामः कीहशाय र्द्राय तवसे बलयुक्ताय अस्मदपेक्षितं कर्तं समथयेत्यथंः कपर्दिने जटाबन्धयुक्ताय तापस्वेषायेत्यथंः क्षयद्वीराय क्षी- यमाणप्रतिपक्षपुरुषाय अन्यधाभानषटपपापविनाशहेतव इत्यथ;

म०्मा° मा° इमां ९शद्राय तवसे कपर्दिन इति द्रयोमोण्डव्य ऋषिः | द्रे अ- पि जगत्यो शुद्र देवता केचिदाहुः ऋग्द्रयसमुदायात्मक एको मन्रः। अनुष्टुप्‌ छन्द इति इमा९ रुद्रायेति इमां मतिमीदशीं बुद्धि मानसपजाख्यां रुद्राय प्रभरामहे प्रकर्षेण धारयामः शद्रं सर्वदा मनसा पजयाम इति यावत्‌ म- न्यतेरिच्छाकमंणः क्तिनि र्पम्‌ मतिरिति स्तुतिनाम इमां मम मतिं स्तु- त्यात्मिकां पूजां शद्राय प्रभरामहे सवेदा रद्र स्तुत्या आराधयाम इत्यथः | मचे वृषेत्यादिना उदात्तः क्तिन्‌ शन्‌ भरणे भौवादिकः, स्तुतिभिरदविषां प्रदाने श्च तद्विषयां मतिमविच्छिनां कुमे इत्यमिप्रायः यद्वा रद्र एव स्तोतव्य उपा- सितव्यः परश्नयितव्यो द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति। तद्वि

गर इ०प्रतिपक्िपुरषाय २ख० मण पुरुषरूपाय पापविनारशर।

[नण्दण्भ०] शद्राभ्यायः। ८९

धयामेव मति सव॑दा विश्वम इति कीदशाय तवसे वद्धैयित्रे बु इति सौत्रो धातुदद्धश्थः। ततो ण्यन्तादघुनि उदात्तनिषृत्तिस्वरेणाभ्ुन एवोदात्तत्वम्‌। यदा। तवो बलं तद्रते तवसे मत्वर्थीयो दुष्यते षतश्च तदति श्तेरतदिषयस्वादा- शयुदात्तत्वाभावः। कपर्दिने गतम्‌ क्षयद्वीराय क्षयन्ति निवसन्ति वीरा वि- क्रान्ता यस्मिन्‌ यमाच्ित्य क्षयदीरः। नि निवासगत्योः तौदादिकः। छन्द- स्युभयथेति शस्यार्धधातुकत्वात्‌ सित्वाभावः यद्वा पि क्षये भोवादिकः | क्षयन्ति विनश्यन्ति वीरा यं प्राप्य सर क्षयद्रीरः। परवेवच्छतुरार्धधातुकत्वाह्न- सावेधातुकानुदात्तत्वाभावात्तत एकादेशस्योदात्तत्वम्‌ यद्वा विकरणव्यत्ययेनं शः अथ प्रभरणं विशेष्यते यथा यारग्िधे ग्रभरणे सति नः भस्माकं स्वभूताय द्विपदे पूत्रादये चतुष्पदे पन्वादये सुखं असत्‌ स्यात्‌ पञ्चमो- रकारः ङेटोडाटावित्यडागमः। संख्या इुपुवैस्येति पादस्य रोपे पादः पदि- ति पद्धावः। क्रियाग्रहणं कतैव्यमिति संप्रदानत्वाचचतुर्थो तत्र प्रथमे द्वित्रिभ्यां पादनित्युत्तरपदान्तोदात्तत्वम्‌। दवितीय तु बहुत्रीहिरक्षणं पूवपद पकृतिस्वरत्वम्‌। पुनश्च विशेष्यते यथा प्रभरपमाणेष्वस्माष् विश्वमपि प्राणिजातं यदस्मदीयं भवति तदपि पुष्टमनातुरं स्यात्‌ अस्मिन्‌ ग्रामे कस्मिन्‌ वयं वसामः कीदृशा शदशीं मति प्भराम इति आहुश्च पौराणिकाः “रुद्राध्यायी वसेदत्र ग्रामे वा नगरेऽपि वा। तत्र ध्ुत्पिपासाचा दुर्मिक्षव्याधयोऽपि च” इति। अथवा यथा नोऽस्माकं ग्रामेऽसिर्मानद्रिपदे चतुष्पदे शं स्यात्‌ विश्वमपि बस्तु धनधान्यादिकं सम्रद्धमनामयं स्यादिति अस्मिन्नित्यत्र उडिदमिति वि- भक्तेरुदात्तत्वम्‌

चतर्धोमचमाह मृडा नोँ श्ट्र तनो मय॑स्कृधि क्षयदीराय नम॑सा वि

धेम ते यच्छं योश्च मनुरायजे पिता तदुश्याम

तवं ट्र प्रणीतो इति ¢

मृढ नः उत नः मय॑ः कृषि क्षयदीरायेतिं क्षयवऽवी- राय नम॑सा विधेम ते यव शम्‌ यः मतुः आयज- इयांऽयजे पिता तत्‌ अश्याम तवं रद्र प्रणीतावितिप्र ऽनीतो

१२

९० सायणाचाय-भट्भास्कर-भाष्यसहितः [ इ० भण]

सागभा०हे सद्र नोऽस्मान्‌ मृडय इहरोके सुखय उत भपिव नोऽस्माकं पर- खोकेऽपि मयः सुख कृधि कुरु क्षयद्वीराय क्षपितास्मदीयपापाय ते तुभ्यं नमसा नमस्कारेण विधेम परिचरेम पिता पारुको मनुः परजापतिः शव सुखं योश्च दूःखष्थगभावं यदायजे यत्किचित्सम्पादितवान्‌ तत्सवं वयं ` हे रद्र तव प्रणीतो पणये क्ञेहाऽतिशये सति भरयाम प्ाप्ुयाम ४॥

मन्माग्भा° अथ द्वितीया मरढानो श्द्रेति हे रद्र नोऽस्मान्रडय। पत्रधनादिसमरध्या एुखितान्‌ कुङ। पएूवंवण्णिरोपः। व्रचोऽतस्तिङ इति दीधेत्वम्‌। उत अपिच नोऽस्माकं मयः सुखं निरतिशयानन्दात्मकं कृषि कुरु बहुल छन्दसीति शपो छक्‌ पिभावश्च कः करत्करतीत्यादिना सत्वम्‌ | ्षयद्ीराय व्याख्यातम्‌ पूरवंवत्कर्मणः संप्दानत्वाच्चतुर्थो क्षयद्वीरं त्वां नमसा नमस्का- रेणानेन वा चरूपुरोढाशादिरुक्षणेन विधेम परिचरेम विधतिः परिचरणकमां यथा त्वामेव सवैदा परिचरेम तथास्मान्मृहय मयश्च कुरु यदा है रुद्र अस्मान्परडय मयश्च कुर तदर्थं त्वां क्षयद्वीरं परिचरेमेति विभक्तिष्यत्य- यः इत्यं खपाः पाथिता। अधुना दुःखनिदृतिमाशास्ते शमनम्‌ भआग- तानां हुःखहेत॒नां ५५५ अनागतानां दुःखहेत्‌नामनुन्मेषः एथग्भावः। प्रथग्भावकमणो योतंः अन्येभ्योऽपि दरयन्त इति विचूपत्ययेन प्रथमा णिदद्धावाभावश्च यद्वा। भ्न भवादेशाभावः यत्‌ यादृशं शं योश्च मनुः मन्वानः स्वेज्नः पिता परजानां पिता प्रजापतिः त्वया खषृत्वे नियुक्तः भायजे आद्‌ मर्यादायाम्‌। मयोदया दत्तवान्‌ वणौश्नमादिभेदेन व्यवस्थितं कृतवान्‌ इत्थमसो दुःखपहाणं कुर्यात्‌ अत्र एत्वाभ्यासरोपयोः कृत- योवंणंग्यत्ययेन एकारस्याकारः बब्हचास्तु भायेजे "” इत्येवाधीयते। केचिदाहुः ' आयजे ` आत्तवान्‌ पक्षत्वेन स्वीकृतवानिति तत्तथेव अश्याम अश्चवीमहि त्वत्पसादेन प्रमत्ता मा भूम सत्यपि प्रमादे त्वत्पसादेनातिक्रमदो- षभाजो मा भूमेति। भश्नोतेरिङ्‌। व्यत्ययेन परस्मेपदम्‌। बहुरं च्छन्दसीति वि- करणस्य टुक्‌। यदा भाशिषि छिरः छन्दस्युभयथेति सावेधातुकत्वात्सखोपः। हेतुमाह तव रुद्र प्रणीतो रुद्रेति पुनवैवनमाभिगुख्यातिशयगरतिपत्य्थम्‌ हे शुद्र प्रणीती शासने यस्माद्रतांमहे। यद्वा तवास्माु प्रणीतो प्रणये श्रत्यस्वा- मिभावनिमित्तेऽनुग्रहे सति तदशयामेति तादो नितीति गतेः परकृतिस्व- रत्वं केचिदाहुः परसिद्ध एव मनुः स्मतेत्वे त्वया नियुक्तः प्रजानां पिता हितकारित्वेन पित्रस्थानीयः शं दुःखपहापणप्रकारे याहशं व्यवस्थित- वास्तत्तथवाश्वुवीमहि यस्मात्त्वं परिचराम इति। भपरे तु रवते “यत्‌ त्वदीयं

[नण०्द०भअ०] शद्राध्यायः | ९१

शं योश्च उभयविधहुःखप्रहापणप्रकारं मनुः सर्वज्ञोऽपि जगतां पिता प्रजापति- रायजे भआभियुख्येनायजति प्रशंसति स्वयमप्यादत्ते वा तद्रयमरयाम तादशरक्षा- भाजनं भूयास्म'"इति।यजेरात्मने पदं प्रथमपुरुषेकवचने खोपस्त आत्मने पदेष्विति तकाररोपे अतोगणे इति परषटपत्वं विकरणव्यत्ययेन शः। तेन सत्यपि रुसावं- धातुकानुदात्तत्वे एकादेशस्वरेणान्तोदात्तत्वम्‌ ४॥

अथानयोः पुरश्चरणम्‌ कृच्छं चरित्वा नवसहसं जपेत्‌ कृतपुरश्चर- णो भवति अमावास्यायां चतुष्पथेऽप्निगुपसमाधाय दधिसारमयुताहुतिमात् ज्हुयात्‌ गवादीनां शान्तिभवेति एताभ्यामेव राजवाहनानां शान्तये जरं स्रष्टा पत्याद्रंमयुतं जपं कृत्वा जपजरेन वाहनशारां पोषयेत्‌ वाहनानां शान्तिभवति वाहनानां फिथिदुपयोज्यं तेन जरेन मिभितं कृत्वा उपयो- लयेत्‌। तिरश्वां शान्तये तिर्माज्यमिश्रं जूहुयादयुतम्‌ अन्येषां शान्तये दूर्वा णाभयुतं जुहुयात्‌ तेषां शान्तिभवति ध्यानम्‌ दिव्यसिहासनासीनं स्त्‌- यमानं महर्षिभिः प्रसनवदनं ध्यायेत्सोम सोमाधधारिणम्‌

पञ्चमीमृचमाह मानों महान्तं यत मा नों अभकं मान उक्षन्तमुत मा नं उक्षितम्‌।मा नो वधीः पितरं मोत मातरप्रियामा नस्तनुवो सदर रीरिषः इति मा नः महान्त॑म्‌ उत मा नः अर्भकम्‌ मा नः उक्षन्तम्‌ उत मा नः उक्षितम्‌। मा नः वधीः पितरम्‌ मा उत मातरम्‌ प्रि- याः मा नः तनुवः स्र रीरिषः 4 सान्भा° हे श्द्र नोऽस्मदीयं महान्तं पुरुषं स्थविरं मा रीरिषः मा हिंसीः। उत अपिच नोऽस्मदीयमभकं वारं मा रीरिषः किंच नोऽस्मदीयं उक्षन्तं सेचनसमथं पुरुषं मा रीरिषः उत अपिच नोऽस्मदीयगुकितं गर्भस्थं पुर- षं मा रीरिषः। नोऽस्मदीयं पितर मा वधीः। उत अपिच भातरं मा वधीः) नोऽस्मदीयाः प्रियाश्च तनुवः शरीराणि मा रीरिषः ९॥ | ` मन्म भा म्रानो महान्तमित्यस्य कषिर्देवरातः। छन्दो जगती नन्दीश्व- रपो श्रो देवता |

९२ सापणाचापं-भट्भास्कर-भाष्यसहितः। [न° इ०भण०]

भा नो महान्तमिति हे शुद्र नोऽस्माकं संबन्धिनं महान्तं पिता- महादिकं भनुग्राह्नं विचावयोमिर्ज्येष्ठं पुत्रं वा शरद्धेयगुणकं मा वधीः रो गादिभिमी हिंसीः। उतापिचास्माकमभेकं अत्यन्तशिशं पुत्रमनुग्राह्लं मा वधीः। मा उक्षन्तम्‌ सेचनसमर्थं तरुणं संतानकरं मा वधीः। उतापिच मा उ- पितम्‌ सिक्तं गर्भस्थं अनुकम्प्यतरं मा वधीः। पितरम्‌। स्पष्टम्‌। उतापिच मातर- भपि मा वधीः श्रदधेयतरावेतौ तथा नोऽस्माफं प्रियास्तनुवः शरीराणि पि- यत्वादेव मा रीरिषः मा हिंसीः रोगादिभिः पीडिता मा कृथाः भायापुत्राचयपे- ्षं बहुवचनम्‌ अस्माकमस्मदीयानां प्रियास्तनूः मा रीरिष इति ॥५॥

अथास्य मन्रस्य पुरश्चरणम्‌ | उपवासत्रयं कृत्वा पञ्चंसहसं जपेत्‌ कृतयपु- रश्वरणो भवति। अनेन स्वजनरक्षा कत्तंव्या यवतिखानामान्याक्तानामयुतं ज्ञु- हुयात्‌ अश्वत्थसमिधामयुतं ज्ञुहुयात्‌ आज्येनायुत्र जुहुयात्‌ परतिसंवत्स- रमाद्रायामयुतं जुहुयात्‌ एवं कृते आत्मीयस्रीबाखब्द्धजनस्य शान्तिर्भवति। अन्यस्मिन्नपि शान्तिकरणे जपमयुतं कुयात्‌ विशेषेण राजा प्रतिमासं म- श्रेणानेन कान्त्यथंमाद्रा्यां होमं कारयेत्‌ तेन रान्नोऽन्तःपुरादयोऽपि वद्धैन्ते। ध्यानम्‌ बाङेन्दुमुकुटं देवं तरुणादित्यविग्रहम्‌ ध्यायेनन्दीश्वराकारं गणे- श्वरसमादृत्तम्‌

षष्ीमृचमाह्‌ मा नस्तोके तन॑येमान आयुषि मानो गोषु मा नो जश्वैषु रीरिषः वीरान्‌ मा नोँ सद्र भामितो व॑धीर्हवि- ष्मन्तो नम॑सा विधेम ते इति भानः तोके तनैयेमानः जायुंषिमानः गोष मानः अशवंषु रीरिषः। वीरान्‌ मा नः रुद्र भामितः वधीः हविष्मन्त नम॑सा विधेम ते

साग्भा° हे सृद्र नोऽस्मदीये तोके पत्यमान तनये विरोषतः पुत्रे मा रीरिषः हिंसां मा कुर नोऽस्मदीये आयुषि मा रीरिषः नोऽस्मदीयेषु गोषु मा री- रिषः नोऽस्मदीयेष्वश्वेषु मा रीरिषः भामितः कद्ध: सन्‌ नोऽस्मदीयान्‌ बी- रान्‌ श्त्यान्‌ मा वधीः वयं हविष्मन्तः हवियुक्तास्ते तुभ्यं नमसा नमस्का- रेण विधेम परिषरेम

[नं०इ० भण) हद्राष्यायः। ९३

मर भा०भा०मानस्तोक इत्यस्य मश्रस्य ्रषिभंगवान्‌ छन्दो लगती दे- वोऽपि भगवानेव

मानस्तोक इति हे रुद्र नोऽस्माफं ताके पत्रे तनये तत्पुत्रे भा रीरिषः मा रहंसां कृथाः तद्विषये रोगादिमिर्दिसको मा भूः। द्वितीया वा व्यत्य- येन सप्रमी तोकं तनयं मा हिंसीरिति आयुः षोडशवषंशतं प्रहषो- हरां वषंशतमजीवत्‌ प्रहषोडशं वषशतं जीवति” इति। छान्दोग्ये श्रवणात्‌ ^“ विंशतिवषंशतं ”” इति सावत्सरिकाः। सप्र्विंशत्यधिकानि शतं वर्षाणि | इत्येके शतमेव "” इत्यन्ये तस्मिननायुषि मा रीरिषः। मा ना गोषु। गोमहि- ष्यादिषु मा रीरिषः तथाश्वेषु अश्वगजादिषु मा रीरिषः वीराश्चास्मदीया- न्मा वधीः भामितः। अपचारेण क्रोधितोऽपि सन्‌ वेतेः प्रजननकमेणः वीराः प्रजाः तस्य पुनग्रेहणं सत्पुत्रपरिग्रहणा्थम्‌ विक्रान्ता वा वीराः भाम- क्रोधे ण्यन्ताननिष्टा यद्रा संजातक्रोधो भामितः कृतापचारेष्वप्यस्मासु भामितो भूत्वा मा वधीः तदर्थं वयमपि हविष्मन्तश्वरुपुरोढाशादिरुक्षणेन हविषा तद्वन्तः नमसा नमस्कारेण ते तव॒ विधेम परिचरेम पूर्ववत्षष्टी टहिती- यार्थे वा त्वां परिचरेमेत्यर्थः

अथास्य मन्रस्य पुरश्चरणम्‌ च्रं चरित्वा उदुम्बरपात्रेण कापि सर्पिः सहस्रामिमनितं कृत्वा तेन स्वाग्रो मथिते वाष्टसहसं हृत्वा महाव्याहति- मिहृत्वा शतं शेषमशित्वा त्रिरात्रयुपवसेत्‌ ततश्वरुभोजी पञ्चाशत्सहसं जपेत्‌ गुरवे पञ्चनिष्कं दद्यात्‌ ततः कृतपुरश्चरणो भवति अनेन राज्ञामायुष्का- मानायुच्यते नित्यवद्राजा स्वाग्रो मथितेऽपि वा केवरमाज्यसिक्तैस्तिङेरयुतं जुहुयात्‌ अष्टमिन्रौह्मणेरष्टाञ्च दिष्च राजानममितो भस्माष्टशातामिमन्रितमा- दाय राजरकां कुर्यात्‌ एतदपि नित्यवत्‌ कार्यम्‌ अनेनेवापरगुच्यते श्वेतक- मङेदेधिमधुषत्ताकतैरयुतं जुहुयात्‌ एकादशरद्रख्पे्बाद्मणेमे्रसिद्धेः सयः- सिद्धेवौ कायः अथ सद्यःसिद्धिरुच्यते भआचायौन्मचर रुब्ध्वा त्रिरात्रमुपोष्प त्रिरात्रं निरन्तरं जपेत्‌ स्यः सिद्धो भवति। तत्तत्क्मयोग्यतेतावता एवं कृते रानां श्रीवेध॑ते अनेन दूर्वाणां पताक्तानामयुतं नित्यवदेव. जुहुयात्‌ राजा चिरजीवी भवति अनेन कट्डानष्टसहस्रमष्टशतं बा जर्पूर्णान्‌ स्वणैरजत- तान्रमयान्वामिमन्त्य गन्धादिभिराराध्य नववच्रवेष्टितान्कृत्वान्यान्यपि मह्ग- खानि कृत्वा आचाय राजजन्मदिने राजानं क्नापयेत्‌ यावन्तो हि कट्शाः स्यु; एवं कृते राजा दोषैः कायिकैः पातकादिभि रप्यछिप्नो भवति रान्नो वा दृष््यथंमनेन नित्यवदेकेन ब्राहमणेनाष्टसहसं जपं कारयेत्‌ वाहनायुधशाखाघ

९४ सायणाचायं-भटभास्कर-भाष्यसहितः। [ न० द° भ० 1]

रन्नाकरादिषु मासिमासि सोम्ये नक्षत्रे शान्ति कुर्यात्‌ अश्वत्थापामार्गसमि- धां दधिमधुषताक्तानामयुतं जुहुयात्‌ गतायुषोऽप्यायुपैते दयते व्यवहारे मच्रमेतं जपेत्‌ पराजितो भवति त्रिरात्रमृपोष्य निरन्तरं जपेत्‌ ततश्चरुभोजी विल्वफखानां मध्वाक्तानामयुतं जुहुयात्‌ स्व्णसहस्रं भते कुमुदानां दधिमधु्रताक्तानामयुतं जुहुयात्‌ कन्यां खमते अनेनैव संवत्सर चरुभोजी कपिखाष्ृतेन स्वार नित्यवदष्टसहसमष्टशतं वाहु तीजंहुयात्‌ स- वैस्मान्महापातकान्युच्यते अनेन मर्यजक्षादममिमन्य रुखाटे धारयेत वश्याः स्युः अपामागसमिद्विरषटसहसं प्रतिजन्मदिने जञहुयादपम्रतयुं जयति वृष्टिकामः स्यं जपापुष्पेरयुतेराराधयेत्‌ रक्तोष्णीषवसनानुरेपनो भृत्वा भदित्यवारे भगवानादित्यो महादृष्ट मुश्चति दूरमागेगामी दा शकरा ्टदी- त्वाष्टसहस्रामिमन्रिताः दिषु दष प्रकिप्य गच्छेत्‌ तु यावद्रमनं क्षेमी मवति कममणमविघ्रकामो मन्रमयुतं जपित्वा कमारभेत अनायासेन कर्म- णामन्तं गच्छेत्‌ पुत्रकामो ऽनेन रक्षमाज्येन जुहुयाद्रंशकरं पुत्रं रभते यं यं जेतु मिच्छेत्तं तं सिकताकारं विधाय तस्य शिरसि स्थित्वायुतं जपेत्‌ सर्वत्र विजयी जायते अन्यदपि स्वेमनेन संभवति मन्रपभावादेवस्य साक्नात्सि- द्वानामेव फएङति भन्येषांदृथा प्रयास इति मन्तव्यम्‌। ध्यानम्‌। दधानमेकादशधा विभक्तदेहं विशुद्धस्फटिकपकाशम्‌ तेजोनिधं शखिनमिन्दुमोि विचिन्तये

त्त्र सदेव रुद्रम्‌ सपमीमृचमाह आरात्ते गोघ्र उत पृरुषघ्रे क्षयदीराय युभ्नमस्मे ते अ-

स्तु रक्षांचनो अधिं चदेव ब्रू्यधां नः श्म

यच्छ दिबहीः इति

जराव ते गोघ्र इतिं गोघ्ने उत पृरुषघ्र इतिं पूरषभ््र ्षय- दीरायतिंक्षयव वीराय पूप्म्‌ अस्मे इति ते अस्तु। रक्ंच नः जधीतिं देव॒ ब्रूहि अधं नःशम यच्छ हिवहौ इतिं दिऽ-

९, बहा : | साग्मारगोघ्े गोघ्रस्य पुरुषपे पुत्रपोत्रादिपुरुषघ्रस्य क्षयदीराय क्षपितश्त्य- स्यते तव उग्रं ङपं भारात्‌ अस्तु दरे तिष्टतु यत्तु सुजनं त्वदीये सुखकरं

[नन्ड०अ०] ` हद्राध्यायः। ९५

तदस्मे अस्मास्वस्तु। घोरान्या शिवान्या" इति यच्छरीरदययक्तं तयोद- योमेध्ये यद्धोरं शरीरं तद्रे गच्छतु शिवे शरीरमन्रागच्छतिवत्यथः। किच नो- ऽस्मान्‌ रक्ष स्वेतः पार्य किश्च हे देव अधित्रूहि भस्मानितरेभ्यो यज- मानेभ्योऽधिकान्‌ देवेषु ब्रहि अधा अपिच दिवदः इयोर्छकयोवंर्धयितवा त्वं शमं यच्छ सुखं देहि

म° मा° माग्बारात्त इति मनच्रस्य षिरत्रिः त्रिष्टुप्‌ छन्दः शम्भूर्देवता

शारात्त इति षष्ठयर्थे चतुर्धा वक्तव्येति सवाश्चतुर्थ्यः उताप्यर्थ गाः पु- षांश्च प्रतः हिंसतस्तव यत्रं गवां पुरुषाणां हिंसया या तव वृप्िः सा आरात्‌ दूरे भस्तु अस्मत्तोऽन्यत्र तथा कुर्वेन्‌ क्रीडतु देव इत्यर्थः ¦ हन्तेबेहुरं छन्दसीति किपि उदात्तनिदृत्तिस्वरेण विभक्तेरुदात्ततम्‌ क्षयद्वीरस्य तव यत्‌ खन्न तदस्मे अस्मास्वस्त्वित्यथंः यत्छुन्नं एखं तद स्मास्वस्त्विति अहिसामान्रेणैव एतेन कृतीति देवो मन्तुमर्तीत्याह रक्षा नः अस्मा- न्‌ द्यचोऽतस्तिङ इति दीधंत्वम्‌ इद चाप्पस्तित्याह यद्वा हपमित्यध्या- स्हियते। गवादीनां हन्तुस्तव यत्रुपं करं तदारादस्तु। एषां एडगिति शे आदेशः षयन्ति निवसन्ति वीराः प्रजा अस्मिन्निति क्षयद्धरो व्याख्यातः अभिगम्यः धनुग्राहकस्वभावः सर्वेषामिति यावत्‌ तादृशस्य तव यत्मुश्नं अनुग्राह्मरक्षण- प्रभवा तृषिः सा भस्मास्वस्त्वित्यथः। अधि देव ब्रूहि अधिवचनं व्याख्यातम्‌ किमस्मत्पार्थनया देव एव ““मा मष्ट रक्षिष्यामि च'इत्यस्मानाधिपत्येनासकृदद- त्यथः यद्वा पक्षपातेनास्मभ्य हि सवैखोकसाधारणमिति अधा अपि च। निपातस्य चेति दींत्वम्‌ ।नोऽस्मम्यं शमं खं यच्छ देहि। दिवः खो- कद्रयपयितमेहिकायुष्मिकं चेत्यथः बृह बृहि बृद्धो दयोर्खकयोरपि ब्रद्यते इति द्विवहांः गतिकारकयोरिति परवेपदप्रकृतिस्वरत्वं चेत्यदन्‌ परादिरछ- न्दसि बहुरुमिति उत्तरपदादयुदात्तत्वं बहुत्रीहि नपुंसकेकवचने छान्दसं दीैत्वम्‌ यद्वा देवस्येदं विशोषणम्‌ इह चामुत्र सुखस्य बहंयिता त्वमि- ति ।'दयोरेव खोकयोबंहैयिता"इत्यन्ये यद्वा बह इति पक्षनाम द्विवहौः पकष- द्रपावरम्बी एेहिकमागुष्मिकं शमे यच्छेति |

अथास्य पुरश्चरणम्‌ | त्रिरात्रमुपोष्य त्रिरात्रे निरन्तरं जपेत्‌। कृतपुरश्चरणो भ- वति अनेनायुष्कामानामेव नान्येषामित्याहुः “शतायुः पुरुष उच्यते” इति श्युतौ एवं सति इह जन्मनि जन्मान्तरे वा आयुषः क्षयकारणेः कमेमिबांखादयो न्नियन्ते तेषामायुव्धनाय मद्रेणानेन प्रयोग उच्यते नित्यवदनेन स्वाग्रो सर्पि पाष्टसहसमष्टशतं वा आहुतीजहुयात्‌ दृबोणामष्टसहस्ं दधिमधुषृताक्तार्ना

९६ सायणाचाय-भटभास्कर-भाष्यसहितः। [न° द० भण]

सुहुयात्‌। स्वजन्मनक्षतरे नित्यमेवाष्टसहस्र जपेत्‌ आद्रायां विशेषेण पत्या दूवापामागंशमीतिखानां दधिमधुषताक्तानां पत्येकमयुतमाहुदीजंहुयात्‌ रातो यावत्पश्चसहस्रं जपेत्‌ तावत्पदक्षिणाः कुर्यात्‌ राजा जन्मदिने दुवौपामागौ- दि प्रत्येकमयुतं जुहुयात्‌ राजा दीघायुवति अशक्तानां स्रोतसि होमः 1 ततोऽत्यन्ताशक्तानां जप एव शद्धतण्डुखेमेष्वाज्याक्तेरयुतं लुहुयात्तस्यायुवर्धते मच्रेणानेन देवस्योपरि भकंञुमनोभिरयुतमाराधयेत्‌ तस्य श्रीवेधंते | शपञ्चि- द्वाराख्ये वा चरूभोजी अधःशायी बह्यचयेवानक्नाराख्वणाशी देवमभितः सहस्रं जपेदेवं कृते शतायुः सप्तजन्म भवति भराक्तस्य भिक्नाहारः प्रशस्त इति अथ ध्यानम्‌ कुवौणं सभिधो देव्या देवमानन्दताण्डवम्‌ हुताशनधरं ध्यायेत्तप्रकाञ्चनसनिभम्‌

अष्टमीमृचमाह

सतहि श्रतं ग॑तेसदं युवानं मृगे भीमयुपहलुसुप्रम्‌

मृडा जरित्रे रर स्तवानो अन्यं ते अस्मन्निवपन्तु सेनाः

इति

स्तुहि श्रुतम्‌ गतैसद्मितिं गर्तऽसदैम्‌ युरवानम्‌ मृगम्‌ भीमम्‌ उपहतनुम्‌ उग्रम्‌ मृडा जरित्र रर स्तवांनः अन्यम्‌ ते अस्मव नीति वपन्तु सेनाः

सा भा० हे मदीयवचः श्त प्रसिद्धं श्रं स्तुहि कीरटशं गतंसदं गर्त- सदृशे हृद यणण्डरीके सवदा तिष्ठन्तम्‌। “शैश्वरः सर्वभूतानां हदेशेऽज्गुन तिष्ठति” इति स्मृतेः युवानं नित्य तरुणम्‌। उपहल्नुमुग्रं परख्यकाे सर्वं जगत्‌ संहत्तु- मुग्रङ्पिणम्‌ तत्र दृष्टान्तः भीमं भ्रम भयंकरं सिंहमिव यथा गजवि- दारणाय उग्रः सिंहो भवति तद्त्‌ हे शुद्र॒स्तवानोऽस्मदचसा स्त्यमानो

जरित्रे जरणशीङे दिने दिने ्ीयमाणेऽस्मच्छरीरे भड सुखं कुर ते त्वदी- याः सेनाः भस्मदन्यं वैरिणं निवपन्तु विनांशयन्तु

म° मा० भारस्तुहि श्रुतमित्यस्य वेयाप्र कषिः। त्रष्टप्‌ छन्दः शुद्र देवता विग्रहस्यात्पयुग्रत्वाद्रीत्या पृवर्धन देवं परोभीकृत्याह

स्पधारिणम्‌ |

[ बण०्द्०भण०] शद्राध्यायः। ९७

स्तुहिश्ुतमिति। आत्मन एवायमन्तरात्मनः मेषः भिचते वाक्यम्‌। हे मदीया- न्तरात्मन्‌ स्तुदीति यद्वा पुरुषव्यत्ययः इदृशं त्वां स्तवानीति श्रुतं व्या- ख्यातम्‌ ग्सदं गत्तमिति रथनाम तत्र सीदति तिष्ठतीति त्रिपुरदहनादा- विति गत्तंसत्‌ यद्वा हृदयामभ्यन्तरं गत्तेम्‌ केचिदाहुः “गिरति कव- रुयति विश्वमिति गन्तं विश्वस्यावारकस्तेजोविशेषःकश्चित्‌"'इति भन्ये आहुः “गीर्यते ऽग्निना भक्ष्यन्ते प्रजाः अत्रेति मर्त स्मशाने" इति ““शब्दवाना- कारो गत्तम्‌ इत्यपरे युवानं नित्यतरूणम्‌ “युवा पिता स्वपा रद्र एषां" इति मनच्रान्तरम्‌ मृगं भीमम्‌ मृगः सिहादिः सिंह एव वा मरगरा- तमिव भीमं भयङ्करशूपम्‌। उपरिष्टादुपचारत्वादुपमाथीयो नराद्धः उपह- त्तुम्‌। उपसंहतेव्यानां शत्रुपश्तीनां उपसंहरणायोद्यतम्‌ कृहनिभ्पां द्कुरिति क- प्रत्ययः छान्दसस्तकारोपजनः। उग्रम्‌ अनमिभवनीययुद्रणं ““उपसंहर मृत्यु "'इति केचित्‌ उग्रं म्रत्युसदशमित्य्ा वेदितव्यः। एवंविधं भगवन्तं स्व॒- हीति 1 दितीयोऽधरच॑ः प्रत्यक्षकृतः देवसकीत्तनेन किञचिद्यपेतत्वात्तुभयस्य अत्र॒ देवसकाशात्मुखमाशास्ते गरड म्रडय भखय पूर्वंवदीषंत्वम्‌ जरित्र स्तोत्रे पूव॑वत्संपदानत्वा्वतुर्थी जरितारं मां प्रडयेत्यर्थः। ज्‌ष्‌ वयोहानो दिवा ` दिः ज्वरादिराधृषीयः स्तुतिकमां छन्दसि उदात्तयण इति विभक्तरुदात्तत्वम्‌। स्तवानः स्तोतव्यस्त्वम्‌ सम्यानच्‌ स्तुव इति विधीयमानो वहुरुवचनात्केव- खादपि भवति भवति किश्च तव सेनाः अनुचरसंघाताः जनगत्सोभका- रिणो मरीचिनिचया वा अस्मदस्मत्तोऽन्यमन्यत्र निवपन्तु निघरन्तु | निवप- तिर्वधकमा ॥८

अथास्य पृरश्चरणम्‌ एकरात्रगपोष्य त्रिरात्रं निरन्तर जपेत्‌ कृतपुरश्चर- णो भवति वैकङ्तसमिधां विषतेटाक्तानां स्मशानाग्रो रुक्तं जुहुयात्‌ शत्रवो नरयन्ति शतरुनामग्रहणं कृत्वा देवस्य सन्निधो भस्मपाणिरयुतंजपेत्‌ तस्य शत्रोमेहाञ्वरो भवति श्वेतसिद्धार्थरयुतं जुहुयात्‌ शतरोमेद्ररिका जायन्ते तामिरेव ियते शतोर्ृहक्षेनादिषु मन्रेणानेनावटं खानयित्वा तत्न कल्पं रो- मास्थिशकंरादिकं खातयेत्‌ तस्य शीघं नाशो भवति ध्यानम्‌ उचदास्क- रकोटिपरकाशमादीप्रदहनमद्धानम्‌ अम्बरनिर्यं भीमे ध्यायेदभयं शिवं सुरोघनुतम्‌ *“शरभाकृतिरदैवो ध्यातव्य" इति केचित्‌

नवमीमृचमाह परिणो सू्रस्यं हेति दैणकतु परितवेषस्यं दु्मतिरधायोः

९८ सायणाचाय॑-भटमास्कर-भाष्यसहितः [ न° इ० ] अवं स्थिरा मधवदभ्यस्तरुष्व मीदस्तीकाय तन॑याय मू- इय इति परीतिं नः रुद्रस्य हेतिः व्रणं परीतिं तवेषस्यं दुमतिरिति

दुःऽमतिः अधायोरित्यषऽयोः अवेति स्थिरा मघवद्भ्य इति

मघवतरऽभ्यः तनुष्व मीढः तोकायं तन॑याय मृडय

°मा० हन्यतेऽनयेति हैतिरायुधं रुद्रस्य हेतिः नोऽस्मानूपरिदणक्त ष- रितो वर्जितान्‌ करोतु कदाचिदपि मा विध्यतिित्यथेः त्वेषस्य क्रोधोञ्ज्व- सितस्य अघायोः अघं पापं प्रहारषटपं इच्छतो रुद्रस्य या दुमेतिरुग्रबुद्धिः साप्यस्मान्‌ परिवृणक्छं स्थिरा विरोधिनाशेनाय यादक्‌ दुमंतिरस्ति तां मघवद्भ्यो हविंक्षणान्नयुक्तेम्यो यजमानेभ्यः सकारादवतनुष्व अवततोम्‌ अपनीतां कुरु हे मीहुः कामामिवषक तोकायास्मत्पुत्राय तनयाय तदीय- पुत्राय गृषय सुखं देहि

म०भा०मा° परिणो शद्रस्येत्यस्य छन्दच्िषटुप्‌ ऋषिरदैवता भगवा- नेव अत्रापि विग्रहस्य पूववदु ग्रष्पत्वात्पराक्षप्त्यक्षकृतत्वमधेचेयोर्वाक्यभेदश्च॥

परिणोरृद्रस्येति हन्यतेऽनयेति देतिरागुधम्‌ ऊतियूतीत्यादो कि- मन्तोदात्तो निपातितः नोऽस्मान्‌ रुद्रस्य हेतिः परिदरणक्त स्वतो वजयतु। पुत्रपौत्रसहितानित्यर्थः इजीवर्जने रोधादिकः उपसगाद्धहुरमिति णत्वम्‌। किञ्च त्वेषस्य क्रोधोख्वछितस्य देवस्य। त्विष दपि पचाचयच्‌ अघायोः अघं- व्यसनं पुरुषाणां पापकारिणां इच्छतीत्याघायुः छन्दसि परेछायामपीति क्यच्‌ अन्वाघस्यादित्यात्वम्‌। क्याच्छन्दसीत्पुपरत्ययः। तादशस्य देवस्य या- दुमंतिः निग्रहात्मिका बुद्धिः सा चास्मान्परिदृणच्तु निग्राह्लाः पापकर्मिणो वयं मा भूमेति प्रथितं भवति कदुत्तरपदपरकृतिस्वरत्वेन मतिशब्दे ऽन्तोदात्तत्वम्‌ मन्ने वृषेति क्तिन्‌ उदात्तत्वात्‌। किञ्च स्थिरा स्थिरम्‌ शषा सुदुगिति दिती- येकवचनस्याकारः धनुषि वत्तते स्थिरत्वयोगात्‌ इमा रुद्राय स्थिर- धन्वने इत्यादौ दनात्‌ अवतानस्य ज्याविषयत्वात्‌ भयमथ स्थिरधनुरवतनुष्व ततज्य कुर शिथिख्येत्य्थः यद्रा वचनव्यत्ययेनेकस्मिन्वहु- वचनं शेर्छन्दसीति शेर्खोपः। स्थिराणि धनृष्यवततज्यानि ङूर्विति सन्त्येव वा

[ न° दण अण] रश्द्राध्यायः। | ९९

देवस्य कार्यवशेन बहूनि धनूंषि तानि स्वाण्यवतनुष्वेति कमाय पार्थयामः मघवद्भ्यः मघवदर्थम्‌। मघमिति धननाम। हविरुक्षणेन धनेन तदन्तो मघवन्त लदर्थं त्वं धनुः अवतनुष्व तान्मा्हिसीरित्यथंः। को नाम मघवतो हिनस्तीति चेत्‌ अयं भावः यथा हविष्मन्तो वयं निभेयाः तव यष्टारः स्याम तद्थ॑मवतनुष्वेति अपर आह ““स्थिरग्रहणेन दुमतिर्विशिष्यते या स्थिरा निश्वटकल्पा दु्मति- रस्मे दातव्या” इति। तां मधवद्भ्योऽवतनुष्व मघवतां कते तां शिथिख्य। मघवत्छु ताहशमध्यवसायं भा कृथा इति यावत्‌ स्थिरशब्दात्सुर्पाखटगिति हि- तीयेकवचस्य लुक्‌ सांहितिको वा मकारस्य रोपः “स इम द्रास्विति यथा अनवधारणाद्यथाश्चुतमेव पदकारा मन्यन्ते इदं चापरं याचामहे हे- मीदुः सेक्तः व्याख्यातो मीद्बान्‌ मतुवस।रिति रुत्वम्‌ तोकाय पुत्राय तन- याय तत्पुत्राय मृडय भखय पवेवत्‌ कमणः संप्रदानत्वम्‌ मड सुखने इगु- पधठक्षणः कः मड करोतीति णिच्‌ यद्वा हेतुमण्णिचि सं्नापूर्वको विधि नित्य इति रुधपधरक्षणो गुणो क्रियते

धथास्यमच्रस्य प्रश्चरणम्‌ कृच चरित्वा नव दिनानि प्रतिदिनमष्टसहसं लपेत्‌ कृतपुरश्चरणो भवति अनेन पत्रकामानामेव कत्तेव्यम्‌ एतदपि गुध कुयात्‌ दावानरुषटटस्य पटाशखदिरादेः समिधां दधिमध॒प्रताक्तानां पश्चिषदारे रिवास्ये त्वयुतं चहुयात्‌। शिवसहशं पुत्रं रमते। देवारयेऽश्वत्थषायायायात्म- गहगोष्ठयोवां आद्रायाममावास्यायां वा कृष्णपक्षेऽष्टम्यां वा प्रारम्भः पर्वेदु- अरूभोजिनो दम्पती भवतः परतिमन्राक्षरं करुशांस्तन्ुवेष्टिताम्‌ जख्पूर्णान्प- विष्ठाप्य तेषां मध्ये कुंम्भगुचेस्तरं निधाय तस्मिन्देवं सोममाराहयेत्‌। भायात भगवान्केखसात्‌” इति भवाद्य गन्धादिमिरभ्यच्यं ततः पवेदन्ध्यकलशमारमभ्य प्रतिकट्डां मन्रादित एकमेकमक्षर न्यसेत्‌ ततो नदसहखं जपेत्‌ तत उ- देशकाम्नो श्यामाकराजानां मधु्रताक्तानामष्टसदखं हत्वा तन्मात्रमाज्येन हुत्वा तत॒ आदिकर्डमादाय तत्तदक्षरणूपिणं भगवन्तं स्मरन्‌ स्नापयेत्‌ ए-. कासनमेतो प्रतिष्ठाप्य कुम्भजरेन स्नापयित्वा ब्राह्मणानष्टसहस्रमष्टशतं वा एकशतमन्ते भोजयेत्‌ तत्र कर्शवन्नन्रीह्यादीनाचायाय दत्वा तं भोजयिष्वा दक्निणाकारे पञ्चनिष्कं त्रयं वा दद्यादेवं पाया दक्षिणायाः किञ्ञिदपि न्युनं भवेदेवं दत्वा दम्पती भुञ्जीयातामेवं तयोः पुत्रः शिवतमो दीघायुरत्पचते ¦ अथ पूर्वोक्तकरमांशक्तावपरयच्यते अराक्तो मच्रमिम जपेत्‌ पश्चिमद्वारे देवा- स्ये अहोरात्रं परदक्षिणं कुयात्‌ उदयात्पम्रत्यास्तमयादस्तमयात्पश्चत्योदया- नत्र विप्रो यदि विद्यते अशक्ता सन्ति चेत्‌ शक्तः सन्नशक्तमात्मानं मत्वा

१०० सायणाचाय-भटमास्कर-भाष्यसहितः। [ न० इ० भण०1

कुर्वन्‌ नर्यति तस्मात्पुरश्चरणयुक्तो गुरुरधमत्तः कुयादिति। अशक्तानां परजा- कामानामगतीनामनुग्रहं वक्ष्यामः अषटशतमेकचत्वारिंशदेकविंशाति वा दि- नानि दीक्षित्वा चरुभोजी पश्चिमद्वाराख्ये प्रतिदिनं अष्टशतं जपेत्‌ पदक्लि- णमष्टशवं कूर्यात्‌ नित्यवदणश्वत्थस्य पर्वोत्तरमूखादारभ्याष्टसहखं जपेत्‌ भ- श्वत्यचतुर्दिक्षु परतिदिनमष्टसहसखं जपेत्‌ एवं समाप्य यावच्छक्ति ताबदया ब्रा- हमणान्‌ दी्ायुक्तान्‌ भोजयेदेवेकृते वंशकरं पुत्रं मत इति ध्यानम्‌ गज- सर्मादृततनु स्सुरत्पहरणोञज्यखय्‌ सवेषापहरं ध्यायेदेवं कुञ्चरभेदिनमिति द्शमीमृचमाह

मीदुषटम शिव॑तम शिवो नं सुमनां भव परमे दरक्

जायुधं निधाय इर्ति वसांन आचर पिनाकं बिभरदा-

गहि इति १०

मदत ीड<म सिव॑मेति रितम शिवः नुः मना इतिं सुऽमनांः मव्‌। परमे दक्ष आयुधम्‌ निधायेत निऽ धायं इत्तिम्‌ वसानः एति चर पिनाकम्‌ विभ॑त्‌ एतिं गहि १०

ता०भा० हे भीदुष्टम अतिशयेन सेचक कामाभिवषक हे शिवतम अति- शयेन शान्तस्वप नोऽस्मान्‌ पति शिवः शान्तः मनाः सोमनस्येन स्नेहेन युक्तश्च भव आयुधं त्निूखादिकं परमे अत्यते दृस्ते वटाश्वत्थादिद्पे नि- धाय यथास्माभि्नं दश्यते तथावस्थाप्य कृत्ति वसानः व्याधचमेमात्रं परि- दधानः आचर अस्मदामिगुख्येनागच्छ आगच्छन्पि पिनाकं विध्रत्‌ भृष- णार्थं घतुमत्रं हस्ते धारयन्‌ बाणादिकं परित्यज्य आगहि आगच्छ १०

भ* मार भार मीदुष्टमेत्यस्य वैराज ऋषिः पञ्चपदा त्रिष्टुप्‌ छन्दः यथाहु “'चतुर्भिरषटाक्षरेदददाक्षरेण चेतत्ष्टुप” इति तत्र षृतीयव्यतिरिक्ताश्वत्वारो- इदष्टाप्तषराः देवता शम्भुरेव

मीदष्टमेति हे मीदुष्टम अतिशयेन सेक्तः उत्तमपुस्त्वेति यावत्‌ व्या- ख्यातं चेदम्‌ हे शिवतम अतिशयेन शिवंकर प्रथमस्यामन्रितस्यावि-

खर ड° भभ्युमते | गज डर त्यादरुपरि निधाय

[न० १० भर] शद्राष्यायः। १०९

मानत्वात्‌ द्वितीयमपीदं निहन्यते द्वयोः पाक्षिकमाथुदात्तत्वम्‌ इत्थं देवेन कचैव्यमित्याह नः अस्माकं सन्‌ आस्माकीनं भूत्वा तिष्ठन्‌ शिवः मुमनाः भव अस्माकमपि शिवं कुरू अस्माकमपि शोभनं मनः कुरु उपक- रोमीत्येवं व्तस्वेति यावत्‌ सोमेनसि इत्युत्तरपदागुदात्तत्वम्‌ तदथ॑मित्थं दे- वेन कर्तव्यमित्याह परमे उचिते वटरकणिकारादौ त्वदीये बक्षे आयुध त्ि- गुखादिकं भीषणं निधाय क्षेमं निक्षिप्य यत्न निहितं वयं परयामः। यद्रा परमे दूरपदेरो दक्षादौ अस्मदृष्टयगोचरे निधाय कृत्ति वेय्याप्रं चमं वसानः परिदधानः आचर वर्तस्व यद्वा अस्मदाभिमुख्येनागच्छ वसेरनुदात्तेच्वाह्ल- सार्वधातुकानुदात्तत्वम्‌ फिथ्वागच्छस्त्वं पिनाकं केवरं ज्याबाणरदितं दण्डमात्र भृषणमात्रं हस्ते बिभ्रदागहि | आगच्छास्मान्पति गमेरबहुरं छन्दसीति शपो रक्‌ बिभर्वैः शतरि अभ्यस्तानामादिरित्याद्युदात्तत्वम्‌ १०

अथास्य पुरश्चरणम्‌ एकरात्रं पश्चदशसहस्र जपेत्‌ कृतपुरश्चरणो भवति अथनाडमये प्राणसंशये घोरार्सिभये वा चोरादिभये केवखाग्येन पश्चसहसाहु- तीजहुयात्‌ तेभ्यो मुच्यते ध्यानम्‌ मङ्गलायतनं देवं युवानमतिश्न्दरम्‌ ध्यायेद्रनचराकारमागच्छन्तं पिनाकिनम्‌ इति

एकादशीमृचमाह

विकिरिद विरोहित नम॑स्ते अस्तु भगवः यास्ते स्‌-

हश्च हेतयोऽन्यमस्मनिवंपन्तु ताः इति ११

विदित विऽकि्ि विलो हतेति लोहित नम ते अस्तु भगव इति भगवः याः ते सहस्‌ हेतयः अन्यम्‌ ञ्‌- स्मत्‌ नीतिं वपन्तु ताः ११

सा भा° कीर्यन्ते भक्तानां सन्निधो बहुधा प्रलिप्यन्त इति फिरयो धनानि तानि ददातीति किरिदः विशोषेण किरिदो विकिरिदः विरहितः रोहि- त्यरहितः श्वेत इत्यर्थः। अत एव माचिका: पश्चाक्षरध्याने स्मरन्ति “ध्येयो मुक्तापरागाग्रतरसककिताऽद्विभभः'' इति यद्रा विशेषेण रोहितो विरो- हितः अतएवाष्टा्नरध्याने स्मरन्ति। “काञ्चनम ध्ययः पम्मासनस्थः' इति

भगवः भगवन्‌ षद्गुणसम्पन्न भगराष्दस्य षद्गुणवाचित्वं स्मयते) ““ ठेश्व- यस्य समग्रस्य धर्मस्य यसः भियः ज्ञानवेराग्ययोश्चैव षण्णां भग इती-

१०२ सायणाचार्य-भट्भास्कर-भाष्यसहितः। [ ब” इ९ अण]

रणा""इति। प्रकारान्तरेण भगवच्छब्दनिर्वैचनं ““उत्पत्तिं विनाश भूता- नामागतिं गतिम्‌ वेत्ति विद्यामविद्यां वाच्यो भगवान्‌"” इति। यथोक्तविशे- घणत्रयविशिष्टहेरुद्रते तुभ्यं नमोऽस्तु ते तव सहस्र सहस्रसख्याका या हेतयो यान्यायुधानि सन्ति ताः स्वाः अस्मदन्यं विरोधिनं निवपषन्तु विनाशयन्तु ११॥

मन्माग्मा० विकिरिदेत्यस्य मच्रस्य ऋषिः एखहः छन्दो ऽनुष्टप्‌ शम्पुर्दै- वता

विकिरिदेति हे विकिरिद विकिरिदशाब्दो व्याख्यातः किरतिदिंसाक- किरं हिंसां ददतीति किरिदान्यायुधानि तद्रहितो वा विकिरिदः। परमार्थतः परपीडनान्यायुधानि तव सन्तीति भावः। यदा विविधं हिंस- न्ति प्राणिन इति विकिरयः पापव्याधयः संसारादयः तेषां दाता खण्डयिता वि- किरिदः। दो अवखण्डने आमन्रितादुदात्तत्वम्‌ “विकीरयेष॒न्हन्तव्यान्‌ खण्ड- यतीति विकिरिद" इति केचित्‌ हे विखोदित विगतरोहित्यम्धं यस्य सः विरोहितः। अर्धे नीखाऽद्वान्तरे रोहित इति कृत्वा। उक्तं “दरिद्रं नीरुखो- हित "इति पुरुषं कृष्णयपिद्धरं"' इति मन्रान्तरं केचिदाहूः। विगतं रोहित्यं कालुष्यं यस्य सः षिटोहितः निर्विकार इति परमार्थतः तव ॒विकारदेतव क्ापिन सन्ति दूरे हि मन्युप्रश्रतयो विकारध्ितकाङ्ष्यप्रभवाः। यत्रायु- धानि श्ह्वेरन्‌ तेश्च पाणिनो निष्हयेरनिति भावः एतदेव प्रकटयनाह भगराब्दस्य षद्गणवाचित्वं स्मयते ““ उत्पति विनाशं भूतानामागतिं गतिम्‌ वेत्ति विद्यामविद्यां वाच्यो भगवान्‌" इति। भगवः हे भगवन्‌ तुभ्य नमोऽस्त (“देश्वयस्य समग्रस्य वीयंस्य यशसः भियः ज्ञानवेराग्ययोश्वापि धण्णां भग इतीरणा” मतुवसोरुरिति रुत्वम्‌ पर्वपदाद्युदात्तत्वं ्रथमयोराम- त्रितयोः एवमेकमप्यायुधं पर मार्थतस्तव नास्ति अथापि जगदुपसंहारादो यास्ते सहस्र हेतयः यानि सहसरसंख्याकान्यायुधानि वियन्ते ताः अस्मत्‌ अ- स्पत्तः अन्यं निवपन्तु निघ्रन्त्‌ त्वत्मसादात्‌ यद्वा कोऽपि विकारहेतुः पर- मायतस्तव नास्ति अथापि यास्ते सहल हेतयः रिसा: निष्कर्मणां निग्रहम- कारास्ता अस्मत्तोऽन्यं निवपन्तु पीडयन्तं निग्राह्ला वयं तव मा भूमेति प्रथयते ११॥

अथास्य पुरश्चरणम्‌ त्रिरात्रं चरुभाजी दशसहस्रं जपेत्‌ तदन्ते दशसहस्रं दक्षिणाः कुवन्‌ जपेत्‌। कृतपुरश्चरणो भवति। अनेन महाजनविरोपे सकरुसंघातं दधिमधुदृताक्तानां समिधामयुवं जुहुयात्‌ भयं भवति सवान्जेतकामोऽपामा-

[न० इ० अ०] | शद्राध्यायः। | १०३

गैसमिधां कपिलाञ्यसिक्तानां शतसंहस्रमाहुतीजहयात्‌ एतेनेव वराहादयो व- डया भवन्ति। तिरश्चो जेतुकामो बिल्वसमिधां दधिमधुष्ताक्तानां शतसहस्रमाहु- तीयात्‌ अपो नेतुकामो जरस्य मध्ये आत्मोभ्रिमाधाय कापिरेन पयसा शतसहखमाह तीजञंहुयात्‌ अद्भ्यो भयं जायते एवमन्यदपि यथज्जतुकामो भवति तत्तन्नामग्रहणं कृत्वा कापिखाज्येन शतसहसखं जुहुयात्‌ तत्तत्सर्व लयति ततो ध्यानम्‌ प्रसन्नवदनं सोम्यं रचितोद्राहमण्डनम्‌ अम्बया सहितं भ्यायेत्मृरसंघेरमिष्टतम्‌ इति

हादशीमृचमाह सहस्राणि सहस्रधा बौहृवोस्तवं हेतयः तासामीशा- नो भगवः पराचीना मुखां कृषि इति ॥१२॥

सहस्षांणि सहस्षधेतिं सदसख्षऽधा बाह्वोः तवं हेतयः तासौम्‌ श्शानः भगव इतिं भगऽवः पराचीना मुखां कृधि॥ १२॥

सा० भा° हे रद्र तव बाहुवोहस्तयोर्हेतयः सहस्रधा सहसरपकाराः सहस्राणि सहखसंख्याका विद्यन्ते धनुः खदच्रिशूरुमित्येव. जातिभेदेन सहस्रप्रका- रत्वम्‌ एकैकस्यां जातो बहवः सदस्रसंख्याकाः। हे भगवः षडणोपेत तवं ईशानः समथः सन्‌ तासां हेतीनां मखा मुखानि शल्यानि पराचीना कृधि अस्मत्तः पराञ्यखानि कर १२॥ _

इति श्रीसायणाचायं विरचिते माधवीये वेदाधंप्रकाशे यज्ञःसंहितायां चतुर्थ- काण्डे पञ्चमप्रपाठके श्रीरुद्रभाष्ये दशमोऽनुवाकः १०

म* भा मा सहस्राणि सहस्रधेत्यस्य नारद ऋषिः कण्वो वा ऋषिः। जुष्ेप्‌ छन्दः रुद्रो देवता राजोपद्रवशान्तौ विनियोगः

सहस्राणि सहस्रधेति सहस्राणि बहुतमाः सहखधा सहल्परकाराः तवं बान्ोरवस्थिताः हेतयः आयुधानि द्विवचनमतच्रमित्युक्तम्‌ यद्वा सत्स्वपि बहुषु सायुधेषु बाहुदयमेव प्रहारे व्याप्रियत इति बाब्होरित्युक्तम्‌ तन्वादीनां छन्दसि बहुखमित्युवरूदेशः। एकैकस्या एवं वा सहस्रसंख्योपद डयते एकैकेव सहखं तव बान्होर्दैतय इति अथ तव बाब्दोयौ हेतयो हिंसाभकाराः सहस्राणि

१८४ सायणाचाय-भटरभास्कर-भाष्यसतहितः। [न° इ० भण०]

सहखधा सन्तीति हे भगवः तासां हेतीनां यखा खानि पराचीनानि अस्मान्पत्यनमियुखानि कृधि कुर तासां वा हिंसानां मुखानि उपक्रमानस्म- दनभियखान्कुरू। इईंशानस्त्वं सर्वैश्वरः तासां वा हैतीनार्माशानः प्रयोक्तमुपसं- हर्त यथष्टविषये परवत्तंयितुं समर्थस्त्वमिति तासां मुखानि पराचीनानि कुर्विति गम्यत एव शेडछछन्दसीति शेर्खोपः करोतेरखटि बहुरं छन्दसीति- विकरणस्य शपो टक्‌ धिभावश्च इशेरन॒दात्तेत्वाह्सार्वधातुकानुदात्तत्वम्‌॥१२॥

अथास्य मच्रस्य पुरशरणयुच्यते। कृच्कराद्धं चरित्वा पञचदशसहखं जपेत्‌ कृतपुरश्चरणो भवति। अनेन मन्रेण पुरुषाणां राजोपद्रवरान्ति कुयात्‌। शाल्म- रीवेकङ्तसमिदटिर्ीहियवतिखानि सर्पिःसिक्तान्ययुतं जुहुयात्‌ उपद्रवा नरय- न्ति भगवतो दक्षिणामूर्तैः सनिधो शतसहस्रं जपेत्‌। प्रधानपुरुषमारणे वल्मी- कमृत्तिकाखिद्खं कत्वानेन मन्रेण यावच्छीणंममिषिश्चेत्‌ ततस्तां म्रदमादाय नां प्रक्षिप्य तत्तीरे स्वाग्रो शुद्धतण्डदेर्धृताक्तैरयुतं ज्ञहुयात्‌ तस्य॒ मरण- मुपशंमयति महाकान्तारगामी भस्माष्टसहसखरममिमडय सर्वं तेन शरीरमव- ङ्प्य गच्छेत्‌ | तस्य किमपि भयं मवति कृष्णचतुदैश्यां रात्रो स्मशाने बिडारमांसेन सोदनेन बरिमुपहरेत्‌"“राक्षपेम्यो बखियुपाहरामि"इति ततस्ते- भ्यो भयं विद्यते| महीशास्तुः कोपोपहतानां सुवणेमहाशास्तुः समिधो अनेना- एसहस्रमाज्येन जुहुयात्‌ कुक्कुटमांसेन बरिगरुपहरेत्‌ तत्र नववसनानि इुवणा- दिक होमस्य दक्षिणां दद्यात्‌ निष्कत्रयमेकं वा राष्शतभागो वा दातव्य इति अन्येषामपि दैवोपहतानामनेन मब्रेण सर्पिषा अषटसहखं जुहुयात्‌ देवोपद्रवा नरयन्ति ततो ध्यानम्‌ स्वेपापहरं देवं सवाभरणभषितम्‌ स- वायुधधरं ध्यायेत्सवंखोकमहेग्वरम्‌

इति श्रीभटभास्करविरचिते यलुर्वेदभाष्ये श्रीरुद्र प्रभरे दशमो ऽनुवाकः॥१०॥

| इति दशमोऽनुवाकः

दशमेऽनवाके ऋभ्रुपाः केचिन्मश्रा उक्ताः अथेकादशे शिष्टा कचः शिष्टानि यजञंषि चोच्यन्ते तत्रादौ दशसंख्याका ऋचः

प्रथमामृचमाह सहस्राणि सहस्रशो ये स्रा आधि मूस्यांम्‌ तेषां * सह- सयोजनेऽव धन्वानि तन्मापि इति

[न०्ए०अ०] रृदराघ्यायः। | १०५

सहस्राणि सुसर इति सहस्ऽ्शः ये रद्राः धीति स्याम्‌ तेषाम्‌ सहस्योजन इति सहस्ऽयोजने अवेति घन्वां नि तन्मसि

सा० मा* भूम्यामधि भूमेरूपरि ये रद्राः सहस्रशः सहसखप्रकाराः सहस्ाणि सहखसंख्याकाः सन्ति सहश इति जात्युक्िः विनायकपमथरीरा- दादयो जातिमेदास्ते सर्वेऽपि रश्द्रविशेषाः तत्राप्येकस्यां जातो बहुभिः सहसः संख्याता यरततिविशेषास्तेषां सर्वेषां धन्वानि धनषि सहखयोजने अ- स्मत्तः सहस्रयोज॑नव्यवहितदेशे अवतन्मसि अवततज्याकानि स्थापयामः॥१॥

मग्मा०मा-सहसाणि सहंश इत्याुष्टुभोऽनुवाकोऽवतानसेन्नको दराचः | तेषां सहस्रयोजन इति सर्वत्रानुषज्यते जपादौ आचन्तयोस्त्वान्नायते नमो शदरेम्य इत्यादीनि नीणि यज्ञषि। अन्राहूः।'ब्रह्मणा प्रार्थितेन देवेन खष्टा देवतुल्यां श्द्राः सर्वेषां स्थावरजङ्गमानां रक्षणपोषणोपसंहारादि कुबाणाः कर्मानुपं फर भ्रापयन्तः सवत्र ब्रह्माण्डे नानाख्पा वायुभूता ररिममलष्यादिषूपाश्चा- पिवसन्ति इदानीं प्रसा्न्ते' अन्येत्वाहुः “'देवोऽयमनुग्राह्चवशेन शतधा सहखधा शतसह खधात्मानं विभज्य प्रत्येकं दरनाभिमतप्रदानादिकमनग्रह करोति ते तथा विभक्ता अनादौ संसारे असंख्याता अनुग्रहाय जगतः प्र- ` वर्तन्ते तानधिृत्येते मच्राः परवत्तैन्ते"" इति अन्येत्वाहुः"“संहतुदेधस्य को- धात्मविस्फुिद्धाः प्राणिनो ऽमिमन्यमानाः सर्वेषु रोकेषु संचरन्ति तेषा- मियं असादना"'इति ^ रुद्रसदशा गणेग्वरा शद्राः"” इत्यपरे | तत्रादौ तर्णं मन्राणां दुवीसा ऋषिः शेषार्णां देवंखक्रषिः अनुष्टुप्‌ छन्दः सर्वेषां श्द्र एव देवता |

तत्र प्रथमा सहस्राणि सहलखरश इति सहस्राणि अनेकसहल- परिम्राणाः सहस्रशः सहस्रं सहस्रं ूत्वावस्थिताः। संख्यैकवचनाच्च वीप्सा- यामिति शम्‌ एकेकशोऽनेकसहसरसख्यापरिमिता अनेकसरसात्मानः सन्तः ये शद्रा अधिमूम्यां भूमेरुपरि वत्तन्ते अधिरूपरिभवे यद्वा अधिरेश्व्ये अधिमूरम्यां भूमेरीश्वरा इत्यथः अधिरीश्वरे इति कमेभरवचनीयत्वम्‌ यस्मा- देधिकं यस्य चेश्वरवचनमिति सप्तमी कममामुश्पं प्राणिनो निग्ह्भन्तोऽनुश्- ्न्तश्च ये पएथिव्यामीशितृत्वेन वतन्ते तेषां धन्वानि धनषि अवतन्मसि भवतन्परः अवततज्यानि कुमः ! इदन्तो मसिः स्तुतिमिनंमस्कारोविर्भिश्च प-

१४

१०६ सापणासापं-गदूभास्कर-भाष्यसहितः। [न° ए० भण]

सादयामस्तान्‌ यथा धनृष्यवतत्य शान्ता मवन्तीतिमावः। सहस्रयोजने पो- लनानां सहसरं सहस्रयोजनम्‌। अष्टो धनुःसहस्राणि योजनम्‌ अयमर्थः यत्राह- मस्मि तत्र समन्तात्सहसखयोजनादरववांग्वतंमानानां तेषां धनृष्यवतन्मः ततः परस्तात्वधिज्यधन्वन एव॒ तिष्ठन्त्विति अथवा योजनानां सहस्रमतीत्य वत्तेमानानामपि तेषां धनृंष्यवतन्भः किं पुनस्ततो ऽवौग्वत्तेमानानामिति १॥

४“ जस्मिन्‌ म॑हत्य॑णवेऽन्तरिकषे भवा अधिं अस्मिन्‌ महति अर्णवे अन्तरिक्षे मवाः अधिं २॥ सा° भार धस्मिन्‌ दृश्यमाने महत्यर्णवे महासयुद्रसदशे पोदेऽन्तरिभेऽधि- शत्य वतमाना भवाः रद्रमू्तिविशेषाः ये सन्ति तेषां सहसखयोजन इत्याचु- ाथयुत्तराधं द्वितीयादिषु नवमान्तास्दृष्ष भनुषञ्यते वदनुषदङ््ोतनायेव दशम्याम्रचि पुनः पठितम्‌ भ० मा०भा° अथं द्वितीया भस्मिन्महत्यणवं इति ये इत्यघ्याहवियते अस्मिन्महति अधिकेऽणवे भणसा बृष्युदकेन तदति अन्तरिक्षे अणंसो रोपशचेति मत्वर्थीयो प्रत्ययः अधि उपरि वत्तेमाना भन्तरिक्षस्यश्वरा वा ये भवा रुद्राः तेषामित्यादिगतम्‌ अथवा..अर्णवे समुद्रे अन्तरिक्षे चये भवा'*इत्येके द्यावाष्थिव्योरन्तरा मध्ये क्षियति निवसतीत्यन्तरिक्षम्‌ | प्रषोदरादिः २॥ तृतीयामृचमाह नीलग्रीवाः शितिकण्ठाः शवा अधशक्ष॑माचराः

नीरंग्रीवा इति नीखऽग्रीवाः शितिकण्ठा इति शितिऽक-

ण्ठाः श्वाः अधः क्षमाचराः

सा° भा° ग्रीवायामेकस्मिन्‌ प्रदो नीख्वणाः नीरग्रीवाः देशान्तरे श्वेव वणाः शितिकण्ठः तादशाः शवाः रद्रमर्तिविरोषाः कीटराः भधःक्षमा- चराः भूमेरधस्तात्पातारेष् सश्चरन्ति तेषामित्यादि पर्ववत्‌

भग्मागमा° अथ तृतीया नीलग्रीवा इति अत्रापि ये इत्यध्याह्वियते नीरग्रीवाः शितिकण्ठा इति गते अधः्माचराः एथिव्या अधः पातारटो के ये चरन्ति दश्वरत्वेन वर्तन्ते शवा रुद्राः तेषामित्यादि समानम्‌ ३॥

[नण्एण्अण०] ङद्राभ्वापः। १०७

सतुर्धौमृथमाह नीखग्रीवाः शितिकण्ठा दिव रद्रा उप॑श्रिताः ¢

नीखग्रीवा इति नीखंऽग्रीवाः शितिकण्ठा इतिं शितिऽक- ण्ठाः दिवम्‌ स्द्राः उपश्रिता इत्यपंऽश्रिताः ¢

बरा मा° दिवमुपभिताः स्वर्ग वतमानाः ४॥ | मर मा° मा अथ चतुर्थो नीरग्रीवा इति ये इत्यध्याहार्यमेव। नीकग्रीवाः शितिकण्ठा श्द्राः दिवमेन्द्रादिलोकमुपभिताः स्वामित्वेन उपसंपाप्राः वेषा- मित्यादि स्पष्टम्‌ फत्तर्यपि ष्यत्ययेन क्तः। गतिरनन्तर इति पूर्वपदप्रकृविस्व- रत्वम्‌ ५॥ ` एषां चतुर्णा मश्राणां पुरश्वरणादिकं ब्रूमः धान्द्रायणं चरित्वा फाय- शोधनार्थं पश्चसहसखं जपेत्‌ ततः कृतपुरश्चरणो भवति आमिचारिकं कर्मं मन्रैरेतेः कुयौत्‌ राजा ब्राह्मणः स्वदेशजातेहौमं कुर्यात्‌ शार्मटी- साख्ेत्रवेणुशराणामकंतूखवेष्टितानां शरारुधिराक्तानां शतसह च्चहुयात्‌ शत्र पिष्टेन सिग्धेन सक्ष्मेण शत्रुपतिक्रतिं कृत्वा प्राणान्सस्थाप्य क्रमेण छिन््वाऽटसदसं जुहुयात्‌ ततः शशरूधिरेणाक्तान्‌ कूचौनष्टसहसर ज्ञहुयात्‌ एतैः प्रयोगे: शत्रवो नरयन्ति एतैरेव मन्ेरमिचारं प्रतिकुबौणो दृवौणां दधिमधुष्रताक्तानां पञ्चसहस्रं सुहुयात्‌ राज्ञस्तस्याभिचारदोषा नह्यन्ति फारयितुः ततो ध्यानम्‌ दष्टाकराख्वदनं जल्वरुञ्ज्वखनमृद्धेजम्‌ बिभ्राणं त्रिशिखं दीपं ध्यायेदुनगमूषणम्‌

पच्चमीमृचमाह ये बरकषेषुं सस्पिञ्जरानीटग्रीवा विोँहिताः ५4

ये दक्षेषु ससििज्ञराः नीखग्रीवा इति नीरंऽग्रीवाः विरो-

हिता इति विऽरोहिताः 4

सा* भा" यथा रोकेष्ववस्थिता रुद्रास्तथा दृक्षेष्वपि स्थिताः तेषु केचित्‌ सस्पिञ्जरा शण्पवत्‌ बाख्तृणवत्‌ पिञ्चरवणोः नीखग्रीवाः नीख्वणग्रीवा

केचित्‌““ग्रीवादेशे नीख्वर्णेपिताः'" अपरे पुनर्विरोहिताः विशेषेण रक्तवर्णा; इदशा ये सन्ति तेषामिरयादि ॥.५॥\. | |

१०८ सायणाचायं-हभास्कर-भाष्यसदितः [ न° ए० भ० ]

मण्माण्मा° अथ पञ्चमो मन्रः। ये दृक्षेष्विति दृकेषु स्थावरजङ्गमात्मसु जीवेषु दृलेष्वेव वा ये रुद्राः सस्पि्ञराः शष्पपिञ्जराः शष्पं बाखव्रुणम्‌ रोकपीटकानां जरितारः नीरश्रीवाः नीरुकण्ठाः। विविधरोदिताः विगतका- ष्या वा स्वामित्वेन रक्षित्रत्वेन चाधिकाः सन्ति ते्षमित्यादि सुबोधम्‌॥५.

ताक षष्ठीमृचमाह ये भूतानामधिपतयो विशिखासः कपर्दिनः ये भूतानौम्‌ जधिपतय इयधिंऽपतयः षिशिखास इतिं वि- ऽरशिखासंः कपर्दिनः सा° मा° भूतशब्देनान्तर्ितशरीराः सन्तो मनुष्योपद्रवकारिणो गणवि- भेषा उच्यन्ते तेषामधिपतयो ये रुद्राः तेषु केचिद्विशिलासः श्ण्डितग्घा- नः अपरे कपर्दिनो जयाबन्धोपेतास्तेषामित्यादि भ०्भा० मा अथ षष्ठो मन्रः। ये भूतानामिति भूतानां पञ्चमहाग्रतानां णानां वापिपतयो ये श्द्राः परकृत्तिनिदृत्तिहेतुभतास्तत्छखदाश्च तेष्वधिव- सन्ति विशिखासः शिखा रहिताः विषिधशिखा वा विविधरहइमयो वा नि- सुदकादित्वादुत्तरपदान्तोदात्तत्वम्‌ आच्नसेरष्क्‌ ये इदशाः ये कपार्दैेनः ल्रटामुकुटधारिणः तेषामित्यादिगतमेव सप्तमीमृचमाह ये अ्नषु विविध्यन्ति परेषु पिब॑त जनान्‌

ये अर्नेषु विविध्यन्तीतिं विऽविध्य॑न्ति प्रषु पिब॑तः

जनान्‌ ७॥

सा०भा० ये रद्रा अन्नेषु भुज्यमानेषु गृदत्वेनावस्थिताः सन्तो जनान्‌ विवि- ध्यन्ति विशेषेण धातुवेषम्यादिना बाधन्ते तथा पात्रेषु पातव्येषु क्रीरोदका- दिषु गृढत्वेनावस्थिताः सन्तः पिबतो जनान्‌ विविध्यन्ति तेष्पमित्यादि ॥५७॥

म०्मार मा अथ सप्तमः | ये अन्नेष्िति ये श्ट्राः अन्नेषु अदनीयेषु भु- श्यमानेष्वोदनादिषु वस्तुषु तिष्ठन्तो विविष्यन्ति। अत्तृन्‌ पापिनः धातुवेष- म्यादिना विविधं पापानुखूपं व्याध्यादिभियोतयन्तीत्यर्थः पात्रेषु पात्तच्येषु पयःप्रधतिषु तिष्ठन्तो विविध्यन्ति पिबतः पायिनः। पिबतं इत्युपरक्षमम्‌

[नण०्ए० अर] शद्राष्पायः १०९

भजे तिष्ठन्तः | भदतः पानेषु तिष्ठन्तः विविष्यन्तीति यदा अननष्वदनीयेषु तिष्ठन्तो विविध्यन्ति पाजेष्वमन्नादिषु चषकादिषु तिष्ठन्त इति तेषामि- त्यादि गतम्‌

एषा भ्रयाणां पववत्पुरश्चरणादिकं सरवेम्‌

अष्टमीमुचमाह्‌

ये पथां पंिरक्ष॑य रेखुबृदा यव्युधः

ये पथाम्‌ प्थिरक्ष॑य इतिं पथिऽरक्षयः एखवृदाः य- व्युधः

सा०मान्येश्द्राः पथिरक्षयः रोकिकपैदिकमार्गाणां रक्षकाः। नात्र केषां चिदेव मामोणां किन्तु सर्वेषां पथां ते रक्षकाः एेखबृदाः इरा अन्नं तस्य समूह परं पेरमेव रें तद्धिश्रतीत्येरुशतः एेखुश्चत एव रेखव्रदाः थ- जप्दानेन पोषका इत्यथः ते यव्युधः योति मिश्रीभिवति विधं क- रोतीति युः शत्रुः युमिः शत्रुमिः सह युष्यन्तीति यष्युधः। अस्मद्निष्ट- निवारक्छा इत्यथः तेषामित्यादि <

मनमागमाग्अधाष्टमः ये पथामित्युभये पन्थानः रोकिकाश्च वैदिकाश्च तेषां पथां रक्षितारो ये श्द्रास्तेषामीशितारः तान्‌ निरोद्धं तेश्च प्राणिनः पर- स्थापयितं समर्थाः। पथां सर्वेषां संबन्धिनः पथिरक्षय इति समस्तव्यस्ताम्यां प्रतिपाद्यते |यथा. वद्धयवो वद्ुपते वदनाम्‌." गवामसि गोपतिरेक इन्द्र” इति। (निधीनां त्वा निधिपति < हवामहे "इत्यादि पथो रक्षन्ति छन्दसि वनसने- त्यादिना इन्पत्ययः ते विशेष्यन्ते पथामिति साकल्यपतिषादनार्थं बत्तौ संख्याविशेषापतिपत्तदरेत्यन्तभूतविशेषखाभायाृत्तिरपि समाश्ियत इति ेर- वृदाः इरा भन्न रख्योरेकत्वं स्मयते इं षिभ्रसि सन्मागवर्भिभ्यो दातु- भिति इलाश्तः ब्ष्यापोः सन्नाछन्दसोवंहुरुमिति हृस्वत्पे इरश्चतः। प्रज्ञादि- स्वात्स्वा्थिकोऽण्‌ एेर्शताः पराक्षत्वाय वणंव्यापत्तिः करियते ।“परोक्षपियाः इति चतुथपथमयोस्तृतीयो एेरुबदाः यद्रा भयस्मयादित्येन पदत्वा्त- कारस्य जरत्वेन दकारः वणेव्यत्ययेन भकारस्य बकारः अपर आहुः इराणां समूह एेरम्‌ तस्य भेत्तारः एेखबृद इति शेषं सम्मनम्‌ बृणोतेवा संवरणकमंणः। किपि दत्वादि समानम्‌ यव्युधः। योतेर्विचि यो इतियुवरशब्द- पयांयः। युवमिरेव युध्यन्ते इति यव्युधः। महाभूयांसः। छान्दसोऽवदेशः यदम

११० सायणाचा्य-भट्भास्कर-भाष्यसहितः [नण एण भ०]

युवशढद्‌ एवं समस्यते स्थुखदूरेत्यादिना उत्तरपदे व्यत्येन यणादिपरं छुप्यते पूर्वस्य गुणः परववदवादेशः केचिदाहुः ययन्ते मिध्ियन्ते शरीरेन्द्रियपा- णा अनेन इति युवशब्देनायुरुच्यते तस्य संपहत्तारो यव्युधः। अकाररोपरण- न्दसः एतदुक्तं भवति रोकिक्वैदिकमार्भष वत्तंमानानां क्मानुगुणं केभ्य- श्विदन्नमायुश्च ददति केभ्यश्िदुभयमपहरन्ति केम्यश्चिदनं दत्वायुरपहरन्वि केम्यश्चिदायुदैत्वान्नमपहरन्ति अपरे तु ब्रवते यद्विध्यन्तीति यब्युधः। य- द्यं तदेव विष्यन्तीति कदाचिदतिक्रमकारिणः। विध्यतेर्विचि पवषैदन्वो- डात्तता धातोरुपधाया उकारः तेषामित्यादि समानमेव

नवमीमृचमाह ये तीथोनिं प्रचरन्ति खकावन्तो निषङ्गिणः ये तीथीनिं प्रचरन्तीतिं परऽचर॑न्ति छकाव॑न्त इतिं ख- काभवन्त्‌ः निषङ्गिण इतिं निऽसङ्गिनः॥

समा" ये रद्राः तीयोनि काशीप्रयागादीनि रक्षितुं प्रचरन्ति फीदशा इद्राः। सकावन्तः सकाः क्षुरिका हस्ते धायमाणास्तीक्ष्णाग्रा आयुधविशेषा- स्तद्युक्ताः केचित्‌ भपरे निषर्गिणः खट युक्ताः तेषामित्यादि

भर भा भा° अथ नवमः ये तीथोनीति। ये शद्रास्तीथानि भविमुक्तादी- नि प्रचरन्ति केभ्यशध्ित्तीथंफं दातुं कभ्यध्िननिरोद्धं सकावन्तः भायुधवन्तः। भन्येषामपि दउयत इति दीत्वम्‌ निषङ्गिणः खद्धवन्वः निवरां वा सङ्गवन्वः तेषामित्यादि बोधम्‌

अनयोः पुरश्चरणम्‌ कृच््रं चरित्वा पञ्चसहस जपेत्‌ कृतपुरश्चरणो भवति। एवताम्याग्रतुगमनदिने स्वाप्रावष्टसहसरं कापिङेन पयसा सपिर्विमिश्रेण जुहूया- त्‌ ततः ऋतुगामी भवेत्‌ तत्र विद्वान्‌ वंशकरः पुत्रो जायते एताभ्यामेव अहातीर्थगमने स्वाग्रो शद्धतण्डुलेराज्यसिक्तेरयुतं जुहुयात्‌ तीथंमनाख्पन्‌ गच्छेत्‌ ल्नात्वागत्य स्वागप्रिमाराध्य वाचं विद्जस्तीथंफरु यथाथमश्चुवे ध्यानादि पृवंवत्‌

दृशमीमृचमाह एतावन्तश्च मूयां * सश्च दिशे ररा वितस्थिरे तेषां * सहस्रयोजनेव धन्वानि तन्मासे १०

[ न° ए०्भण०] हद्राभ्पायः ११९१

ये एतावन्तः मयां ^सः दिशः खराः वितस्थिर इ- तिं विऽतस्थिरे। तेषाम्‌ सदहस्योजन इतिं सहस्र ऽयोजने अवेति

धन्वानि तन्मसि १०॥ सागमा ये रुद्रा एतावन्तश्च सहस्राणि सहस्रश इत्याद्यम्ियावम्त उक्ता तावन्तोऽपि मूर्यांसश्च इतोऽप्यधिका अन्ये बहवोऽपि दिशः वितस्थिरे सवां दिशः प्रविहय स्थिताः तेषामित्यादि इत्थं दशसख्याका ऋच उक्ताः ॥१०॥ भ०मा० माग्अथ दशमः | एतावन्तश्वेति यावन्तो अमी उक्ताः सहस्चा- णि सहश इत्यारभ्य ये तीथानीत्येवमन्तेषु मन्रेषु निर्दिष्टा रुद्रा एतावन्तश्च भू- यांसश्च द्रा इतोऽपि बहुतराः दिशो वितस्थिरे सवां दिशो व्याप्य स्थिताः। यदा एतावन्तः एतावत्तया परिच्छेत्तुमशक्याः। एतावद्भिवां भपिष्ठत्वादिभमिः परिच्छेदः परिच्छिद्माना ये शद्रा भूयांसश्च सवात्मना एतावत्तामतीत्य वर्त॑मा- नां दिशो वितस्थिर इति छन्दसि लङ्‌ टडिति वतमाने छिर्‌। समवपविम्यस्थ इत्यात्मनेपदम्‌ तेषामित्यादि व्याख्यातमेव पनराज्नानं सवानुषङ्गपदशं नाथम्‌ ९०॥

परश्चरणादिकं सव प्रववद्रष्टव्यम्‌

अथ जीणि यजप्यच्यन्ते नमोँ ररेभ्यो ये पथिव्यां येऽन्तरिक्षे ये दिवि येषाम

वातों वर्षमिष॑वस्तेभ्यो दश प्राचीर्दश दक्षिणा दश्च प्रतीची- द्योदीची दैशोध्वीस्तेभ्यो नमस्तेनों मृडयन्त॒ ते यं दिष्मो यश्व नो देष्टि तं वो जम्भे दधामि इति ११॥ नमं; रु्रेभ्य॑ः ये एथिव्याम्‌ ये अन्तरिक्ष ये दिवि ये- षम्‌ अन्न॑म्‌ वात॑ः वर्षम्‌ इष॑वः तेभ्यः दश्च प्राचीः दशं दक्षिणा दृशं प्रतीचीः दशं उदीचीः दशं उध्वाः तेभ्यः नम॑ः तेन मृडयन्तु ते यम्‌ रिष्मःयः चनः देष तम्‌ वः जम्भं दधामि ११॥

११४ सायणाचार्य-भदभास्कर-भाष्यसहितः। [न° ए० भण]

सा* भा» अत्रं एयिव्यादिटोकमेदादिषु दाच्च यज्ुखयं द्रष्टव्यम्‌ तदा एवं पाठः संपद्यते नमो रुद्रेभ्य इत्युपक्रम्य ये एरथिव्यां येषामञमिषव इत्याचो भ्रः येऽन्तरिक्षे येषां वातं इषव इति द्वितीयो मश्ः ये दिषि येषां वष मिष इति हृंतीयो मन्रः। तेभ्यो दश प्राचीरित्यादि स्व॑त्र समानम्‌

ये शद्रः पएरथिव्यां वर्तन्ते तेष्वपि रश्द्रेषु येषां श्द्रषिशेषाणां अन्नमेव इषवो वाणाः अपथ्यान्नभक्षणे भवत्य वा अनाथं चोर्यं कारयित्वां वा यान्‌ हिंसन्ति तान्‌ प्रति दिसकानां शद्राणामनमेवं इषवः तेभ्यः एधि. घ्या स्थितेभ्योऽन्नबाणकेम्यश्च रुद्रेभ्यो नमोऽस्तु | तथायेरद्रा अन्तरि वत्तन्ते तेषामपि मध्ये येषां वात इषवस्तीत्रेण वायुना रोगानुत्पाच हिंसन्ति तेभ्याऽन्तरिक्षवर्तिभ्यो वतेषुभ्यश्च रश्द्रेभ्यो नमोऽस्तु) तथायेरश्द्रां दिवि वक्तन्ते तेष्वपि येर्षां शुद्रविशेषाणां वषमेवेषवः अतिब्ृषटयनादृष्टिम्यां पा- णिनो सन्ति तेभ्यो दिवि स्थितेभ्यो वर्षषुभ्यो रुद्रेभ्यो नमोऽस्तु कीटशो नमस्कार इति एव विशेष्यते दश प्राचीः प्राञ्यखत्वेनाञ्जरिकरणे दशा- ख्यः भागग्रा भवन्ति एवे दक्षिणादिषु ऊ्वान्तेषु योज्यम्‌। ईदशेरश्छि विशेषेस्तेभ्यो रुद्रेभ्यो नमोऽस्तु ते रद्रा नोऽस्मान्‌ म्रहयन्तु सुखयन्तु ते वयं नमस्कृतशुद्राः सन्तो वैरिणं तृष्णीमवस्थितमपि द्विष्मः यश्च वेरी नोऽस्मान्‌ त्ष्णीमवस्थितानपि देष तमुभयविधं वैरिणं हे रद्राः वो युष्माकं लम्भ विदारितास्ये दधामि स्थापयामि ११॥

मण्माञमा° नमो रुद्रेभ्य इत्यादियाज्ुषो मन्रः। अस्य ऋषिभगवानेव अनुष वेव छन्दः रुद्र एव देवता अनेन मन्रेण एथिव्यादिखोकत्रयवर्तिनो र्द्रान्नभस्कृ- स्य तेभ्यः आत्मनः इख मात्मदेषिणां विनिपातं पार्थयते। अत्र तरयाणां यज्ञु- धां नमो श्द्रेभ्य इत्येतत्तेभ्यो दशेत्यादि सवं समानम्‌ ये एरथिर्घ्यां येषामन्न- मिषव इति प्रथमस्य विशेषः येऽन्तरिने येषां वात इषव इति दितीयस्य ये दिवि येषां व॑षमिषव इति बतीयस्य

नमो रुद्रेभ्यो ये एथिव्यां वर्तन्ते येषामन्नमिषवः अन्नमेवेषुस्थानीयं हिषासा* धनमिति यावत्‌ तत्र कांशिदन्नं भकन्यन्तोऽपथ्याडानादिना व्याधीनुत्पाद- यन्तो विध्यन्ति कांधिदनशनं कृत्वा बुभक्षया विध्यन्ति कांश्चिददनार्थं स्तेयादि कारयित्वां वधादिकं प्रापयन्ति एवं इष्कमेष रिसासाधनं येषामन्नं तेभ्यो नमोऽस्त्विति अथ नमस्कारो विशेष्यते। ददा पराचीः प्राच्योऽङ्कख्यो दश प्राज्युलाक्चखिषपा एवं दश दक्षिणा दक्षिणागुखाश्चरिद्पा दश प्रतीच्यः

[ मण ए० भण] हद्राभ्यायः ११३

त्यङ्खाञ्जरिषट्पा दशोदीच्यः उदङ्खाश्नरिष्पाः दशोध्वाः ऊष्वैयुलाञ्जखछि डपा एवं पतिदिशमेमिरङ्लीभिर्यः क्रियते इईदशोऽयं नमस्कारः तेभ्यो रुदर भ्योऽस्तुते नो ग्रदयन्तु। ते वयमीदशं नमस्कारं क्वाणः यं दिष्मः। यश्च नोऽस्मानीहशनमस्कारकारिणो दष्ट तं वः युष्माकं जम्भे दन्ते।जातावेकवचनम्‌। लम्भेषु दधामि स्थापयामि तं भक्षयत इत्यभिप्ायः। पाश्वव्तिनो दन्ता जम्भा इत्यन्ये तेभ्यो नम इत्यादि पञ्चचोडा व्याख्यात एवेति। अत्र पराचीरूदीचीरि- त्येतयोः अनिगन्तोश्चतावयप्रत्यय इति गतेः प्रकृतिस्वरत्वम्‌ प्रतीचीरित्यत्र अावितिपुवंपदान्तोदात्तत्वम्‌ प्राचीः प्रतीचीरित्यत्राच इत्यष्लोपे चाविति पव॑ पदस्य दीघंत्वम्‌। उदीचीरित्यत्र उद इईंदितीत्वम्‌ निष्वपि वा छन्दसीति पूर्वस- वरणदीर्त्वम्‌। केचित्ङ्मं इत्यष्याहरन्ति। तेभ्यो दश प्राचीरङ्खीः समस्तथा द- णायाः एवं तेम्यो नमस्द्ः नमस्कारं कमं इति अन्येत्वाहुः आदौ नमो रद्रेभ्य इति वाचिको नमस्कारः कृतः तेभ्यो दशपाचीरित्यादिकस्त मध्ये कायिकः ततस्तेभ्यो नम इत्यन्ते मानसः एवं कृत्वा ते नो मडयन्त्वित्या- दिना स्वाभिमतं प्रार्थयते इति

अथ द्वितीयम्‌ | नमो रुद्रेभ्य इति ये अन्तरिक्षे स्थिताः येषां वात- इषवः वात एव रिंसासाधनं वातस्य न्यूनातिरेकादिमिष्ेत्तिपरकारेः प्राणिनो ये हिंसन्ति पाणादीनां वा पञ्चानामयथाबृत्युत्पादनेन ये पराणिनः पीडयन्ति ते- भ्यो भराचीरित्यादिसमानमेव

अथ तृतीयम्‌ नमो रुद्रेभ्यो ये दिवि स्थिताः येषां वषेमिषवः इषुस्थानीयं हिंसासाधनम्‌ अतिब्रष्टयनाब्रृष्टयादिभमिः ये प्रजानां दिसं कुवन्ति तेम्या दश भाचीरित्यादि समानम्‌ १९॥

अथास्य मन्रस्य पुरश्चरणम्‌। एकविशतिदिनानि दीलित्वा पश्च पञ्च दिनानि नान्यवस्तु भुञ्जीत आममेव सं भवेत्‌ प्रथमपञ्चकं पयः। दितीयं फलम्‌ तर- तीयं दधि चतुथमपि फलम्‌ एक उपवासः एवं चरित्वा एकवविंशतिदिनानि हविष्यारी तिष्ठन्‌ सदा जपेत्‌ ततः पञ्च दिनानि गख्पमाणजरस्थो भवेत्‌ एकदिनमघर्मेषणविधानेन जपेत्‌ आचायस्य दडनिष्कं वर्णं ददात्‌ तत्स- मां शुश्रूषां कृत्वा कृतपुरश्चरणो भवति ततो नित्यवत्स्वाग्री अनेनाष्टसहस- मष्टशतं॒वा आहुतीराज्येन जुहुयात्‌ यावज्ञीवमनन्यमना जपेत्‌ ततो- ऽनेन कर्तव्यं कर्मोच्यते एवं सिद्धस्य वक्ष्यमाणममावास्यायां स्वाग्रो कपि- राज्येनाष्टसहस्रमाहुतीङहयात्‌ हुन्वा केशानाङप्याष्टशत जुहयात्‌ अथवं-

१.1

१९४ सायणाचायं-भट्भास्कर-भाष्यसहिवः [न° ए० अण

शिरः प्रत्युक्तविधानेन आराधनम्‌ ततः कृत्या रक्ताद्वी रक्तमृधजा रक्तनयनो- प्रयते परव॑मेवाजारुधिरपरितांश्चतुरः कुम्भान्रथापयित्वा तेस्तां तपंयेत्‌ अन्यथात्मानं नाहायेत्‌ तया सर्वाननाशयेत्‌ तया सर्वं चाभिमतं साधयेत्‌ भनेनाज्येनायुतं जुहुयात्‌ कालन्ञानुत्पथते आयुषः परमाणं सवेमेवोत्पदयते। कापिङेन पयसा जुहू यादयुतम्‌ जातिस्मरो जायते उवाच फखम्‌ ““ श्त सुद्रपसादेन स्वमेव यथातथम्‌ एकादशेकादशतो दानयक्तं तथानघ प- ्चगोकर्णिकं दानं शम्मुदानं तथेव सार्वभोमकरं भूमेः करशस्थापनं तथा शिखास्षुटितसंस्कारखण्डनिर्माणदानकम्‌ शुद्रेकादशपृजा सोमवाषकिस- श्रुता जातिस्मरक्रिया पुण्या कुरदानं तथेव रान्नामन्यघ यत्कर्प्यं सर्व गुक्तमशेषतः॥ भूयोऽपि रुद्रमन्रेण वदस्व भवनाशनम्‌ अपमूत्युलयं करम राज्ञामेव विशेषतः समन्नरकं सोपदेशं फारूदेश तथैव सरव॑मेतदनेनेव साध्यं हि शम्भुना! तमिममेकादश्चानुवाकात्मकं सद्राध्यायं विनियुङ्क

स्रो वा एष यदग्निः एतरहिं जाती यहिं स्ँश्चितः यथां वत्सो जातः स्तनं प्रेप्सयेवं वा एष एतरहिं भागधेयं वरेप्संति तस्मे यदार्तिं जुंहुयाद॑ध्वथ यज॑मानं ध्यायेच्छतरु्रीयं जहाति भागधेयेनेवैनं शमयति नातिमा- ` यध्वयुनं यज॑मानः इति १॥ ररः वै एषः यत्र अभिः सः एति जातः यरं सवः चितः सः यथां वत्सः जातः स्तनम्‌ प्रेप्सतीतिं प्रप्सतिं एवम्‌ एषः एतहि भागंधेयमितिं भागऽधेयम्‌ प्रेप्सतीतिं प्रप्सतिं तस्मे यत्र॒ आदहूतिमित्याऽहृतिम्‌ ज्हयाव्‌ अध्वयुम्‌ यज॑मानम्‌ ध्यायेत्‌ शतस्द्रीयमितिं शतऽर- रीयम्‌ जुहोति भागधेयेनेतिभागञ्येयेन एव एनम्‌ शमयति आर्तिम्‌ एति इच्छति अध्वर्युः यजमानः

[नण्ए्ण्अ०] हद्राभ्यायः। ११५

साभा यस्मिन्कारे चीयमानोऽभ्भिः भशेषचितिनिष्पादनेन सवेध्चितो भवति एतस्मिन्कारे अयमग्निरुत्पन्नो भवति सोऽयगुत्पननोऽभ्रिरेव शुद्र इत्यु- श्यते देवैः स्वकीयवामवस्वदाने सति रोदनाद्वा प्राणिनां रोदनहेतुदुःखस्य द्रावणाद्रा भभिरेव शद्रः यथा खोके जातो वत्सस्तदानीमेव स्तनं प्राष्ुमि- ` श्छति एवमेवेष एतसिमि्चितिसंपरतिकारे समुत्पन्नो रुद्रनामकोऽभ्मिः स्वकी- यं भागमिच्छति तस्मा भग्रये कस्याश्चिदाहूतेरहामे भधष्वयुं यजमानं भक्ष- पितुं ध्यायेदभिः अतस्तत्परिहाराय शतरृद्रीयं जुहुयात्‌ शतमित्यपरिमि- हत्वं लक्ष्यते भपरिमिता शद्रा यस्मिन्नध्याये प्रतिपाद्यन्ते सोऽघ्यायः शत- शद्रीयः तेन होमे स्वि स्वशीयभागेन श्ट्रस्य वृषटत्वादष्वयुयजमानो म्‌ तन्रियेवे

अथ होमद्रव्यं विधत्ते

यद्ाम्याणां पशूनां पयसा बुहयाद्राम्यान्पशृज्छचार्ष- येद्यदौरण्यानांमारण्यान्जंतिंख्यवाग्वां वा जुहूयाद्रवीध्कयवा- गवां वा ्राम्यान्पशृन्हिनस्ति नारण्यानिति २॥

यव ग्राम्याणाम्‌ पशूनाम्‌ पय॑सा उयाव्‌ ग्राम्यान्‌ पशू- मू शुचा अपेत यत्‌ आरण्यानांम्‌ आरण्यान्‌ जतिंख्यवागे- तिं जतिंरुऽयवाग्वी वा गवीधुकयवाग्वेतिं गवीधुकऽयवागवा वा ग्राम्यान्‌ पशून्‌ हिनस्ति आरण्यान्‌ २॥ ` रा.भा. शवा्येत्‌ संपोतनरोगेण योलयेत्‌ ल्ट; भारण्यतिः गवीधुकाः भारण्यगोधूमाः |

पक्षान्तरं विधत्ते

अथो खल्वांहुरनांहुतिवि जतिंलां गृवीधुकारेयंजक्षीरेणं जुहोयाग्रेयी वा एषा यद्जाह॑येव बुंहोति ग्राम्यान्‌ पशू- न्हिनिस्ति नारण्यानिति २३॥

सषतिन

वि पि

११६ सायणाचा्य-मट्भास्कर-माष्यसहितः। [न०ए०० ]

अथो इति खट आहुः अनौहृतिरित्यनांऽहतिः वे जतिंखंः गवीधुकाः इतिं अजक्षीरेणेत्यजशक्षीरेणं जहाति जाग

यी वै एषा यत्‌ अजा आहृत्येत्याऽहुत्या एव जुहोति ्रा- म्यान्‌ पशून्‌ हिनस्तिं आरण्यान्‌

सामा" अदनीयं यद्रूव्यं तदेवाहुतियोग्यम्‌। “यदन्नः पुरूषो भवति तदम्रा- स्तस्य देवता” इति न्यायात्‌ जातिखा गवीधुकाश्च मनुष्येनांयन्ते तस्मादाहु- तियोग्या भवन्तीत्याहुः पवेपक्नोपन्यासादृष्वंमाहुः तस्मादुभयं परित्य- श्याजाक्षीरेण जुहुयात्‌ अजाग्योरुभयोः प्रजापतियुखजन्यत्वेन साजा- त्पादियमजाग्रेयी अत आहुतियोग्येव अतस्तत््षीरद्रव्येण जुहोति ग्राम्या- रण्यपयसोरस्वीकारान्तेऽपि परावो दिंस्यन्ते

होमसाधनभतां जदूमपवदितं साधनान्तरं विधत्ते अद्विरसः सवग रोकं यन्तोऽजायां घर्म प्रासिञ्चन्‌ सा शो

चन्ती पर्णम्‌ परांजिहीत सों रको ऽभवत्तदर्कस्यौकैतवम॑कप्णेनं जहीति योनिखायेति ¢

अद्धिरसः युवगमितिं एुवःऽगम्‌ खोकम्‌ यन्तः अजा्याम्‌ घ- मम्‌ प्रेतिं असिञ्चन्‌ सा शोच॑न्ती पणंम्‌ परेति अनिहीत अर्कैः अभवत्‌ तत्र अर्कस्य अर्कतमियंकंऽतम्‌ अरकैपर्णने-

कंऽपणनं जुहोति सयोनितवायेतिं सयोनिऽत्वायं ¢

सा०भा° प्रवग्यकारे महावीरे संतप्रं धृतं क्षीरसहितं ध्मः। तं धर्मं प्रयाणव्यग्रा अद्भिरसः प्रमादादजायां प्रकर्षणासिश्चन्‌ सा शोचन्ती सा- ष्यजा तेनोष्णध्रेतेन तप्यमाना पणंसदशं स्वकीयं रोमसंघं भूमावपातयत्‌ रोमसंधातोऽकंः प्रसिद्धाक॑रूपेण परषटटः अचं नीयेन पृज्येन प्रवग्य्॑र- तेन तथा विधेनाजारोमसंघातेन चोत्पन्नत्वादस्य स्थावरस्याकंनामं संपनम्‌। होमे सति पर्णक्षीरयोरूभयोरप्यनन्यकायंत्वात्समानयोनित्वं स- | %॥

| न°्ए०्भ०्] इद्राध्यायः। ११७

होमकारे किञ्चिदिशेषं विधत्ते

उदङ्‌ तिष्ठन्ुहोत्येषा वे श्द्रस्य दिक्‌ स्वायामेव दिशि द्रं निरवदयते चरमायामिष्टकायां ज्रहोयन्तत एव रशं निरवदयते इति 4

उदङ्‌ तिष्ठन्‌ जहोति एषा वै रुद्रस्यं दिक्‌ स्वायौम्‌ एव दिशे रुद्रम्‌ निरवंदयत इतिं निःऽअवंद्यते चरमायाम्‌ इष्ट कायाम्‌ जहति अन्ततः एव स्रम्‌ निरव॑द्यत इति निःऽअरव॑- द्यते ५॥

सा० मा० अन्त्यप्रदेशवार्सिनी चरमेष्टका साच सूनकाम्ण दारिता ।““उत्तरस्य पक्षस उत्तरापरस्या खङ्त्याय्‌ विकण्या* स्वयमातृष्णायाम्‌"” इति। अन्त्प- देशगतेन होमेन क्रूरमिमं रुद्रमन्तत एव निःसारयति ५॥

सुद्राध्याये होमसाधनमन््विभागे विधत्ते ब्रेधाविभक्तं जुहोति अयं इमे रोका इमानेव रखोकान्‌ स"

मावंहीयान्कराति इति £

तरेधाविभक्तमिति अेधाऽविमक्तम्‌ जुहोति अयः इमे खोकाः इमान्‌ एव रोकान्‌ समावदीयांनिति समावधऽवी- यान्‌ करोति

सा० मा° तन्न तरेधा विभाग एवं करणीयः नमस्ते रद्रेत्यारम्य सभापति- भ्यश्च वो नम इत्यन्तः प्रथमो भागः नमो अश्वेभ्य इत्यारभ्य अवायय चेत्य- न्तो द्वितीयो भागः नमः प्रतरणाय चेत्यारभ्य एतावन्तश्ेत्युचा सहित- स्वृतीयो भागः ६॥

तिसुष्वष्याहुतिषु क्रमेण जानुदधघ्रादिदेशेषु सुग्धारणं हइस्तामिनयेन विधे

११८ सायणाचायं-भट्मास्कर-भाष्पसहितः। [ न° ए० भ०]

इयत्यग्र जहोयथेयत्यथेयंति अयं इमे रोका एभ्य एवै- नँ खोकेभ्य॑ः शमयति इति ७॥

इयति अग्रं जुहोति अथं इय॑ति अथं इयति अयः इमे लोकाः एभ्यः एव एनम्‌ खोकेम्य॑ः शमयति ७॥

ममो रुद्रेभ्यो ये एथिव्यामित्पादियजुत्रयसाध्यं हीमं विधत्ते

तिश्च उत्तरा आद॑तीञंहोति षट्‌ संपंन्ते षडा तवं ऋतुभिरेवेनं शमयति इति

तिसः उत्तरा इत्युवऽतराः आदतीरियाशतीः जहति षट्‌ समिति पदयन्ते पद्‌ ऋतव॑ः ऋतुभिरितयूतऽमिः एव एनम्‌ मयति

ूर्वोत्तरपक्षभङ्कधा अनुपरिक्रम्य होमं विधत्ते

यदृनुपरिकरामे जहयाद॑न्तरवचारिणं< स्रं ईर्यादथो खल्वां हः कस्यां वाहं दिशि श्रः कस्यां वेयनुपरिकरामंमेव होतव्य- मप॑रिवर्गमेवेन ° शमयति इति

यत्‌ अन॒परकरा्ममिय॑रुपरिऽकाम॑म्‌ जुहुयात्‌ अन्तरवचा- रिणमित्य॑न्तःऽजवचारिणिम्‌ स्रम्‌ द्ुयाव अथो इतिं खट आहुः कस्यौम्‌ वा अहं दिचि ररः कस्याम्‌ वा इतिं अनुप- रिक्राममित्यतुपारिऽकराम॑म्‌ एव हीतव्य॑म्‌ अर्पैरिवरगमित्यपरि- ऽव्गेम एव एनम्‌ शमयति

ता मा० अनुपरिक्रामं अनुक्रमेण परितो भ्रमणं कृत्वा यदि जुहुया-

सदानीं तं रुद्रमन्तरवचारिणमभिकषेत्रस्य मध्ये परविरय चरन्तं कुर्यात्‌ पारेश्रमग |

[न° ए० अण] शद्राध्यायः। ११९

प्रविष्टः क्रूरत्वादुपद्रवं करोत्येव तस्मात्परिभ्रमणं क्तव्यमिति पवः पक्षः अथोशब्दः सिद्धान्तोपक्रमार्थः भभिज्ञास्त्वेवमाहुः खड आहुः शब्द उपन्यस्तपक्षनिराकरणद्योतनार्थः यदुक्तं पूर्वपक्षिणा तन्न भवतीत्यथः। भयं सुद्र स्वज संचरन्कदा कस्यां दिशि वतेते कस्यां वा वतत इति कां ज्ञातं समथः अतो र्द्रमन्वेष्टमनुक्रमेण परिभ्रमणं कृत्वेव हातव्यम्‌ तथा सति परितो यत्र कापि स्थितं सद्रमवजयित्वेव शान्तं करोति शान्तत्वादे- बान्तः प्रविरयायं शद्रः सन्तः संचरन्नोपद्रवं करोतीत्यथः नमो रु्रेभ्यइत्यादिमन्त्राणां यजमानवाचनं विधत्ते

एता वै देवताः सुवग्यी या उत्तमास्ता यज॑मानं वाचयति

ताभिरेवेनं « सुव रोकं ग॑मयति इति ॥१०॥

एताः वे देवताः सुवर॑या इतिं सुवःऽग्यांः याः उत्तमा इत्युत ऽतमाः ताः यजमानम्‌ वाचयति ताभिः एव एनम्‌ सवग

मितिं सुवःऽगम्‌ छोकम्‌ गमर्यति १०

का" भा° एतेर्यजुर्भिः प्रतिपाध्ा या देवताः सन्ति ताः स्वर्महेतवः भतपएवो- समाः उत्कृष्टाः चरममन्रप्रतिपादत्वाद्रोत्तमत्वं ता भध्वयुयंजमानं वाचयेत्‌ तत्पतिपादकानि यजतंषि पाययेदित्यथंः तथा सति तामिरेवदेवताभिरेनं यज मानं स्वर्गं प्रापयति १०॥

अरकपणस्य परित्यागदेशं विधत्ते यन्दिष्यात्तस्यं सञ्चरे प॑ूनां न्यस्येदयः प्रथमः पशचरंभि- तिष्ठंति आ्तिमारतीति ११॥ यम्‌ हिष्याव तस्यं सञ्चर इतिं समरऽचरे पशूनाम्‌ नीतिं

जस्येव यः प्रथमः पशुः अभितिष्ठतीस्यंभिऽतिष्ठति ार्तिंम्‌ एतिं ऋच्छति ११

सन्रतुः |

१२० सायणाचाय-भष्टभास्कर-भाष्यसहितः [न° ए०भण०]

सा* भा° यं पुरुषं यजमानो द्विष्यात्तस्य पशुनां संचरपदेशे तदकेपणं प- रित्यजेत्‌ तच्यक्तं पणं यः पुः प्रथम इतरेभ्यः पशुभ्यः पवः सश्भिक्रम्य विष्ठति ज्ियेत १९॥

अन्न विनियोगसग्रहः

प्रश्ने तु पञ्चमे पोक्तः ्षतरद्रीयहोमकः समभापतिम्य इत्यन्त एको मब्रः परकीर्तितः अवायायेत्यन्त एकस्तन्मसीत्यन्त उत्तरः नमो श्द्रेभ्य इत्येषु पृथिव्यादिपिभेदतः तरेधा मिन्नस्ततो होमे षण्मच्रा इह कीर्तिताः

अथ मीमांसा

दशमाध्यायस्याष्टमपादे चिन्तितम्‌ ( “जतिरोकतेश्वतुधां कि विकल्पो ऽप पषः

श्रुतिः विकल्पः पु्व॑वन्भेवं वाक्येक्यात्पयसता सह”

अग्नो श्रूयते जतिंरुयवाग्वां वा जहयाद्ैवीधुकयवाग्वां वा ग्राम्यान्प-

श्रून्हिनस्ति नारण्यानथो खलवांहुरनांहृतिवि जतिंखांश्च गवी काश्रेय॑जक्षीरेणं ज॒हीयायेयी वा एषा यदनाहैयेव जंहोति इति

सा०्मा° ज्तिखा आरण्यतिदखाः गवीधुका भरण्यगोधृमाः तयोरुभयो- विकल्पः श्रौत एव अनाहूतिरिति पूर्वयोः पक्षयोदूषितत्वात्‌ दहोमाभावस्तु- तीयः पक्षः चात्र जर्तिखगवीधुकयोरनाहुतित्यवचनेन पयुदासः संभवति आहुतिपदान्वितस्य ननृपदस्य जतिरुगवीधुकपदान्वयायोगात्‌ पयोविधि- श्तुर्थः पक्षः एतेषां परस्परविरुद्धानां चतर्णा गत्यन्तराभावेन षोडशिग्रहणा- ग्रहणवदिकल्पे परापे ब्रूमः पयोविधिना सह जतिखादेरेकवाक्यत्वेनाथंवादत्वं युक्तम्‌ ्राम्यारण्यपशुिंसाराहित्येन प्रशस्तयोरपि ज्तिंखुगवीधुकयोरग्निहोमं परत्याहुतित्वं नास्ति। पयसस्तु तदस्ति इत्यं महाभागं पय इति तस्मादथं- वादः। वेदार्थस्य प्रकाशेन तमो हादं निवारयन्‌ पुमर्थाश्वतुरो देयादिद्यातीयंम- हेभ्वरः

इति श्रीसायणाचायंविरचिते माधवीये वेदार्थप्रकशे यन्ञुःसंहितायां च- तथंकाण्डे पश्चमप्पाठके श्रीरुद्रभाष्ये एकादशोऽनुवाकः समाप्तः

इति श्रीरुद्राध्ययनमकभाष्यं समाप्तम्‌

[न० ए० अ०] रुद्राध्यायः ` १२१

वृषाधिदढं देवेशं स्वैरोकेककारणम्‌। ध्यायेद्द्मादिमिस्तत्य पावेतीसदहितं शिवम्‌ भस्य रुद्रसमदायस्य केवरं जपमात्रेण सर्वसिद्धिः त्रिषवणस्नायी लपित्वा पञ्चमहापातकात्‌ पूतो भवति ।. अथ सर्वकामाथः शोनकोक्तः भयो- गः “अथापरं पूर्वोक्तविधिना मन््न्यासादिकं कत्वा परस्यमात्रपरिमाणपरि- मितान्‌ कलशानक्षतगन्धपुष्पसहितोद कयुक्तान्‌ कृत्वा पूरवीक्तविधिना देवम- भ्यच्यं देवपा््वं रद्रपरथमानुवाकमन्रेराज्याहुतीहुत्वा शद्रेकादशिनीं जपेत्‌ लपान्ते 'अग्राविष्ण्‌-' इत्येकादशानामलुवाकानामेकेकं जपेत्‌ ततः पश्चामरतेः स्नापयेत्‌ ततः पञ्चगव्येन ततो 'नमस्त'- इति प्रथमयोपचाराः। ततो यथा- शक्ति ब्राह्मणान्‌ शद्रवेदिनो भोजयेत्‌ सर्वे कामाः सपन्ते अथवा रद्र महारुद्रातिरुदरेष्वन्यतमं . जप्त्वोक्तसंख्यया पायसं ज्ञुहुयात्‌ सवंकामानवा- रोति अथवेवमेव यथासामर्ध्य क्षीरेण पतेन स्नापयेत्‌ शुद्राध्यायेनाभि- भन्त्य।'मानस्तोके- इत्यनेनघरृतपायसेनायुतं ज्हुयात्‌। अथ देशो ऽन्तधांय कपट- ग्रहादिषु मध्य एष एव विधिरुच्चाटने। फटकारेण सर्वकार्याणि समारभेत्‌ भथ राज्यकामस्य पश्रसोगन्धिकोत्पखानां “परश्च धन्वन-' इति मन्त्रेण भगवतो महेन्वरस्योभयचन्दनाक्तानां शतसहखं महेश्वरस्य शिरस्यारोपयेत्‌ राजा भियं विन्दति | नमो वः किरिकेभ्य- इत्यनेन तिरुतण्डुखानामाज्याक्तानां शतसहस्रं लुहुयात्‌ राज्यं प्राप्रोति” अथान्यो बोधायनोक्तः। ““रुद्रमहारुद्रातिरुद्राणाम- न्यतमं जप्त्वोक्तसख्यया राषटूकामो यवानाज्याक्तानयुतं जुहुयात्‌ भथ श्रीकामस्य शद्रमहयरुद्रातिरुद्राणामन्यतमं जप्त्वा पायसेनायुत जुहुयात्‌ भियं रमते। वित्तकामस्यः'इमा ःशुद्राय-'इत्यनेन तिरः शतसहस्रं जुहुयात्‌” भथ कालिकापुराणे सनत्कुमारः “आदावङ्गानि संयोज्य स्नात्वा देहे स्वके द्विजः ततो वत्स महादेवं पजयेद्रिधिपवकम्‌ एकं छिदं नदीतीरे श्परा- स्यं जेः पेत्‌ पश्चगव्येन भूयोऽपि शम्भु पट्डातन संन्नाप्य वारिणा भयो ध्यात्वा जगदीष्वरम्‌ ( एकं छिदं ृषभादिपरिवाररहितम्‌ धपरास्यं पश्चिमामिगुखम्‌ तद्रोरोचनया सार्धं रेषयेद्रक्तितो हरम्‌॥ श्रीगृघो- त्थेस्ततः पत्रोनिरिदरेजैम्तुवजितेः। नेव पर्युषिते; स्निग्धः पोक्षितेरचयेच्छिवम्‌ | एकादशा दिनान्येवमर्चयेत्तं महेश्वरम्‌ पिधिनानेन देवेशं भूयस्ते वे निबोध मे दिनान्येकादशेवादौ पूजान्ते होममाचरेत्‌ साज्यैरविल्वदरेनित्यं दक्षिणां दिङामास्थितः एवं नीरोत्पङेभयः पदचशचेव सुगन्धिमिः होममचौ प्रङुर्वति त्रिरेकादशवासरान्‌ सध्रतं गुग्गटं दग्ध्वा नित्यमेव हरपियम्‌ परजान्ते प- रया भक्त्या तस्येवं धनसंचयः वित्तकामो यदा सोऽथ स्यादारद््च वनस्प-

१६

१२८२ सायणावा्य॑-मटभास्कर-भाष्यसदितः। [ न° ए० भ}

तीन्‌ जयेद द्रारिशवं ष्यायेत्धुवं ते हेमतां ययुः षपष्पं षा तरं ब्राह्मं विस्वं वाजिद्ख् तान्‌ जपेत्‌ भावतंयन्वहून्वारान्‌ इतो हेमतां व्रलेत्‌ तीथ कनखरे गत्वा जप्त्वा शुद्रान्बहून्पुनः जपेन्मध्यजके कृष्णपाषाणा हेमता- मियुः महापवंतमान्नित्य अवष्टभ्य दिनेदिने लपेदेकादशाहान्ते निषि आप्नोति पुष्कलम्‌ समिधो वैतसीश्चेतत्‌ त्रिमध्वक्ता जुहोति यः। तदन्ते जायते तस्य द्रविणं पुष्कं बहु मधुदिल्वादयो शक्षा आिङ्गन्ेकाददो दिने लपान्ते हेमतां यान्ति तथ्यं तत्र संदायः अथवा खिङ्गमान्नित्य स्वय म्भुमपराद्युंखम्‌ संशछाचेकादशाहानि जपेदेतत्छुपद्जैः॥ पभून्वा कुत्सितांश्ेव पश्येन्न चै संस्ष्शोत्‌ यं परयेद्यपयाते तु हेम स्यात्‌ द्वादशेऽहनि" भ- थान्यः "कृष्णाष्टमीं समारभ्य यावत्कृष्णचतुदंशी स्थण्डिलं योपरिप्याक- स्तरे वा जपेत्सुधीः “नमो अस्तु नीरग्रीवाय-'इत्यनेन सहस्रामिमभिं धृतपायसमीन्वराय निवेदयेत्‌ काषौपणानां सहसयुत्पथते अथान्यः "प्रमुञ्च धन्वन-इत्यनेन यथासिद्धाने महानसेऽप्रावषटसहस जुहुयात्‌ द्रव्यमन्य- वच्छिलमक्षयं भवति। अथान्यः। नमो वः किरिकेभ्य-' इति तिखाहुतीनामयुतं जुहुयात्‌ काषौपणानां सहसखगत्प्ते ”। इति कारिका पुराणे। भथान्नकामस्य शौनकः। असौ यस्ताज्न-'इत्यनेनोभयेनाहरहरुदयास्तमययोरादित्यभुपतिष्ठेता- क्षयमनमुपतिष्ठते। बौधायनः ““उदुम्बरसमिद्िमेध्वक्षतैवां शद्रमहारद्रा- सिरश्द्राणामन्यतमे जघ्वा तत्रोक्तसख्यया ज्तुहुयादन्नरृत्पथते' अथ दृष्टिकामस्य शौनकः।* असौ यस्ताश्न-' इत्यनेनोदकराकयवाहारो वेतससमिधामयुतं जु. हुयात्‌ गृदक्षीराक्तानां वायुतं जुहुयात्‌ भगवानादित्यो बृष्टि यश्चति अथा- युष्कामस्य एवाह भयुष्कामः एर्वोक्तविधिना देवमाराध्य सवेदिक्षु रक्त- पीतकृष्णवबरटीन्दत्वा शुद्रेकादशिनीमेकादशकृत्यो जप्वा आरात्ते गोधध-'इति- पोढदोपचारान्कृत्वा तमेव भन्न सहस्रं जपेत्‌ व्याधितश्चद्रवेर्दिने ब्राह्मणाय दक्षिणां दत्वा सदहसखं जापयेत्‌ व्याधिभ्यः प्रमुच्यते शतायुभंवति अथ पुत्र- कामस्य शोनकः। ' परिणो सद्रस्य-'इतिवटसमिधामय॒तं लुहूयात्पुत्र भायुष्मानु- त्पथते। अथ गोकामस्य एव ' नमो वः किरिकेभ्य-' इति मन्त्रेण वेकस्ू्कतो- दुम्बरसमिधां दध्यक्तानामयुतं जुहुयात्‌ अनन्तगोस्वामी भवति गावः अ्नीयन्ते अथवानेनेव मन्त्रेणाकेष्णंशतं गोपयसेकादकाहुतीसुंहुयादेका- दश गाव उत्पद्यन्ते भथ वाक्कामस्य एवाह महाचतुष्पथे वल्मीकग्रदा खङ्गं प्रतिष्ठाप्य पञ्चगव्येन ज्ञापयेत्‌ ' नमो वः किरिकेभ्य-' इत्यनया चा-

ययुः इति पाठान्तरम्‌ अत्र स्वयम्भ्वपरद दुम्‌ ° इति शुद्धः पाठः कल्पनीयः

दद्राध्यायः। कत

मभ्य "मानस्तोक इति तपायते दिनदयं विष्वुपहरेत्‌ दषषणागूती `

बचाफरंसमर्धफल सुसमं षूर्णं कत्वा तान्नभाजने न्यसेत्‌ कपिखाध्तेना- ोख्य प्रदेशिन्या नियुतामिमन्रितं कत्वा पिबेदप्रतिहतवाक्यो भवति पुनः एव ' द्रापे अन्धसस्यत-' इत्यादिना शतसहखं जुहुयात्‌ वासां स्यक्षराणि भवन्वि" अथ वर्यकामस्य बोधायनः '“शुद्रेकादसिनीरुद्रमहारद्रातिरद्रे- श्वन्यतमं जप्त्वा जुहुयात्‌ श्वतपुष्पाणि विभ्वं कुरुते वशम्‌ भय कृत्स्नं लगत्कश्चिदरशीकतवं समीहते नामिमानजरस्थश्च जपेद्व्रान्बहुस्तथा कत्वा चेवाच॑नं शम्भोरादाय नियमं ततः आदित्यामियुखो भत्वा रुद्रानावत्तयेत्स- टा तस्यावतेयतो श्द्रान्‌ जिताक्षस्य धीमतः वृषकेतुः समायाति षर- दो भक्तवत्सरः अथारोम्यकामस्य शोनकः "मानोमहान्तं-' इति मन्रेण तिखाहुतीनामयुतं जुहुयात्‌ बारानां परिजनस्यारोग्यं भवति "| अथ मत्यु- पस्थिते सर्वेभये हेशविमेक्षकामः प्रवौक्तविधिना मच्नदेवन्यासादिकं कृत्वा बरींश्च दत्वा "गीदुष्टम- इति पुनः षोडशोपचार कृत्वा रुद्रकादशिनीमेकादश- कृत्वो जप्त्वा जापयित्वा वा रद्रवेदिनं सर्वेभ्यो भयेभ्यः प्रमुच्यते नात्र संशयः। इमाश्सद्रा-'इति मन्नेण दपिमधुपायसाहुतीनां प्रत्येकमयुतं जुहुयात्सवेभयान्यु- पञ्ञाम्यन्ति अथ रान्तिकामः पवक्तविधिना मच्रदेवन्यासादिकं कृत्वा देवमा- राध्य शद्रवेदिनं ब्राह्मणमाचायं कृत्वा स्वयम्भु रिद्धमभिगम्य तत्राप्यनेनेव विधिनाराधनं कृत्वा पञ्चामृतैः स्नापयित्वा प्रथमानुवाकेनाज्यहोमं कत्वा देवं संपूज्य "नमस्ते शद्रमन्यव- इत्येकादशानुवाकानां जपे कुयात्‌ धारामा- खछावयंस्तथा जपान्ते “अग्राविष्णू सजोषस-' इत्येकादञ्ानुवाकानामेकमेकं जञपेत्‌। पुनः पश्चामतेः स्नापयेत्ततो देवं समभ्यच्यं भक्ष्यभोज्ययुतं नेवे्यं दत्वा चतुरः परणंकलरान्पश्चमृत्तिकापश्चपट्ववपश्चरत्नयुतानक्षतगन्धधृपादिभिरचं पित्वा सितवस्प्रेष्टितान्‌ कत्वा “शा नो वावः एवताम्‌'इति शान्ति ध्यायन्‌ जप्त्वा- भिषेकं कारयेत्‌ शान्तिभेवति तवः स्वस्थो भवति आचायोय सितवल्न- युशुङं धेनुं काश्चन दख्ात्‌ ब्राह्मणांश्च भोजयेच्छान्ति्भवति"”। पुनः शोनकः। 'मानोमहान्तम्‌-'इति मन्रेणाश्वत्थसमिधामयुत ज्ञहुयात्‌ परतिसबत्सर यात्राया- मयुतं जुहुयात्‌ एवं कते आत्मीयस्य बाङब्ीदृद्धजातस्य शान्तिः (नमो भवाय-' "नमो ज्येक्षय-' "इत्येताभ्यां कुमारग्रहादिग्रस्तानां भस्मामिमन्य रकां कारयेत्‌ रातौ शिखां बध्रीयात्‌ कुमारादिग्रहभयं भवति। "गीदष्टमभिवत- भ-'इति महाभये चोरभयेऽग्निभये प्राणात्यये वा मनसा जपेत्‌ ्षेभणागच्छति।

समै इति पाठान्तरम.

९२४ सायणाचायं-भट्भास्कर-भाष्यसहितः। [न ए० थ०]

इभा रद्राय-' इत्यनेन सुवणेदवाङ्करेः शतसह ज्ञहुयात्‌ महाञ्वरोपधाते गतायुरपि दीघायुभंवति नमस्ते रद्रमन्यव-' इति चतुर्भिः परत्युचं यवगोध्रम- गवीधुकजर्तिखानां दधिमधुषताक्तानामयुतं जहुयात्‌ एकादशद्रादश्चरात्रेण वा वायुयुपशमयति अध्यवोचदधिवक्ता-' इति सवंरक्षा कत्तैव्या आतुरेभ्यः सषपान्सप्रामिमन्रितान्‌ कृत्वा चतुदश परकिपेदरादिष्ु रक्षा कृता भवति पथि गच्छतोऽसच्छान्तिमुपगच्छति सषेपेण ब्रह्मराक्षसमृतपिशाचादिभ्यो मोक्षयति। “या ते रद्र शिवा तनू-' इति ऋग्यान्तिमा तया प्रतिसरं सहसरामि- मन्रितं कृत्वा एकादश ग्रन्थीन्‌ दत्वा बाखानां गुर्विणीनां हस्ते बध्रीयात्‌ बाख रगुर्विण्यश्च सुखेन बद्धेन्ते यक्षरा्साचुत्सादनं सहस्राणि-' इति रक्तवाससा रक्तोष्णीषरक्तमाल्यानुरेपनेर्देवं समर्चयेत्‌ स्मशाने एकढृक्षे नदीपुखिने चतुष्पथे वने वा कार्पासतण्डुरुपरिवेष्टितां महातेखाक्तां रमशानाग्नो दीपेन यवपिष्टनेकादश्चामिमन्रितेन यक्षराक्षसादेः शतोरपि प्रतिकृतिं कृत्योरसि कटुतेटेन प्रतिमां कृत्वा स्थाप्य दक्षिणभमिभागे एकैकेन शरेणेकादशपाणायतनेषु वितोदयेत्‌ सहसागते सकररोकगते वा श- ुमुत्सादयति। नमो शुद्रेभ्य-'इति मध्याद्वे रुक्मकण्टकजैहुयात्सषपेश्वाहरहबां त्यापत्तीराष् देवयोनयः सपिशाचाश्च श्रन्ति खेचरीणां चरीणां यातुधानानां वा भस्मीभवन्ति। अथमाः शान्तयः (इमा रद्राय-' इति मेण गवामुपघावे गोष्ठमध्ये ऽभ्रिमुपसमाधाय वेकद्ूूतसमिधामयुतं ज्हुयात्‌ गवां शान्तिभवति यावन्तश्चतुष्पदास्तावद्भ्य एवमेव शान्तिविधि कयोत्‌। “नमस्ते रुद्र मन्यव-'” इत्यनेन गवामुपधाते गोष्मध्येऽग्निमुपसमाधाय वैकङ्कतसमिधामयुतं जहुयात्‌। प्वादीनां शान्तिद्धिगुणेन महाशाम्तिरिति। भय शात्रुमारणकामः पूर्वोक्तविधिना मन्रन्यासादि कृत्वा दिक्पारेभ्यो रक्तोदनबरीन्‌ दत्वा 'स्तुदिश्चुतम्‌-, इत्यनेन सोडशोपचारान्‌ कृत्वा रुद्रेकाद शिनीमेकादशकृत्वो जपित्वा पुनः 'स्तुहिश्चुतम्‌-' इति सहस जपेत्पत्यह सप्तरात्रेण शाश्रुविनाशो भवति। अथ कृत्यायुत्पादयितुकामः रक्तवाससा रक्तोष्णीषरक्तमाल्यानुरेपनेददेवमचंयेत्‌। उमञ्यनाङ्कणे रोहितशखा- काः प्रादेशमाना महातेराक्ता रक्ष जञहुयात्‌। ““उत्तिष्ठ रक्ताद्धि रक्तनेत्रे रक्तके- शि" कन्यां तां क्षिप्रमेव रुधिरकुम्भेन पर्णमांसमात्रेण तप॑येत्‌। अन्यथा कत्ता- ` रमेव हसेत्‌ सा त्वरिता यच्रिता वदति ““ कं धषयामि वद वा ज्ञायते यदि जरोक्यस्थितं भम्युत्सादयिष्यामि” इति तथा चेकैकस्य शरीरस्य ग्रामे नगरे गृहे प्रयोगः शाकं यशस्यगपयोक्ष्ययुपोष्य द्वादश रात्राणि ख्घुभ्यो

वारमिति पाठान्तरम्‌

[न° ए० अण] हद्राध्यायः। | १२९

रुधूनि महान्तीति *अमहीनानि तुरापुरुषचान्द्रायणानां मध्यम एव विकद्प्य ग्रहणे त्वाचम्य नित्याभिवाच्यावरुम्बिनान्यथा पठेत्‌ इति। प्रमुञ्च धन्वन-' इति षडिरायुधमभमिमन्न्य संग्रामोपनीताः रात्रवः परखाय- न्ते अभिमुखा नावतिष्ठन्ते दभंकण्टकानामयुतं जहूयात्‌ प्रभूतः शत्रुयते षत्रियादिः। क्षत्रियो दिवसत्निभागेन वैश्यः षडागेन चतुमागेन श्दरः। तथा चाग्याहते कर्मेत्याचक्षते ' विकिरिद विरोहित -' इति यथा शत्रुभिर- नेकपर्यायुप्रशतरुयुखे जुहुयात्‌ सर्वे विभग्रमनसो वियुखाः शनवश्च पलायन्ते नमो दिरण्यबाहव-' इत्यनुवाकेः कटुतेखाक्तानां रा- जामिशङ्कितानां सषेपान्‌ ज्ञहुयात्‌ चक्रयुत्सादयति एट्कारेण देव- स्योपरि मारामधोशिरामवरुम्ब्य सशिरसा वचल्रेण रुधिरमाणएाव्य तिकटुके नाभ्यज्य देवकराङ्गखिना रखायुत्पाच् शत्नोनांमानुस्मरन्‌ जपेत्‌ सबरुसयुदा- यं शनुमु्ाटयति एवं कत्घ्नं ्राममु्चाटयति एकाद्वा राजानमहोरात्रेण संपूर्णमर्धदिवसेन क्षत्रियं क्षपयति दिवसत्निभागेन वेश्यं चतुमागेन शद्रम्‌ त- था चाव्याहतं कमत्याचक्षते एतत्सर्वं शोनकोक्तं हेमाद्रो अथ मेरुतन्रोक्तम्‌ रोद्रीं धारां ततःकु्यात्मोच्यते तद्विधानकम्‌। नमस्ते" रद्राग्राविष्णु इत्यध्यायद- येन आवतनमिति पोतं गङ्खास्नानफख्पदम्‌। आवतेनामिषेकं तु थः कुयां त्पत्यहं नरः तस्येव दिनजं पापं देवजं नाशमाप्रुयात्‌ संध्यावन्दनतः क्षीणं तचचेत्पाग्जन्मजं भवेत्‌ | एकः पाठो नमस्तेऽस्य ह्यनुवाकः परस्य एवं भवा- य'नमस्तेऽस्य 'अग्माविष्णु" तथेककम्‌। इयं रद्र समाख्याता रौद्रपापनिङृन्त- नी अनया प्रत्यहं यस्तु कुयाष्टिङ्गामिषेचनम्‌ जन्मजन्मढृतं पापं वषमध्ये प्रणश्यति सद्रीभिरेकादरमिर्घुरुद्रः प्रकीर्तितः भनेन सिक्तं येरिङ्गते परयन्ति भास्करिम्‌। एकादशभिरेतेस्त महारुद्र परकीितः। निर्धनो धनमाप्रो- ति महापातकनाशनः अनेन विहितो होमः सोमयागफखप्रदः अमाधिकारी दीक्षायां करे पक्स्त्वयं मतः। एकादशमहारद्रेरतिरुद्रः प्रवीीपितः अतिपा- पहरो यस्मात्‌ दष्टान्या नेव निष्कृतिः”

इति मेरुतन्रोक्तं विधान समाप्तमिति शिवम्‌ इति श्रीमटरभास्करपिरचिते यज्ञ॒वदभाष्ये अभ्रिकाण्डे श्रीरुद्रपश्नसंल्नितः पश्चमः प्रपाठकः समाघ्ः। शुभं भवतु श्रीसाम्बसदाशिवापंणमस्त श्रीरस्तु ५॥ ५५॥

# भन्नहर्नानि रते पाठान्तरम्‌ |

१२९६ सायणाचार्य॑-भषभास्कर-भाष्यसहितः [ व° परण अ०]

अथ चमकमीष्यप्रारम्भः

श्रीगणेशाय नमः यस्य निश्वसितं वेदा यो वेदेभ्योऽखिरु जगद्‌ नि- भेम तमहं बन्दे विधातीथमहैश्वरम्‌। परिषेवनयुख्यास्तु संस्काराः षष इदिताः। वस्षोधौरादयः शिष्टः पोच्यन्तेऽरसिमिस्तु सप्तमे कल्पः। 'अग्माविष्ण्‌ सजोषसे-' इति अतुगृदीतं हुत्योदुम्बरीं सुचं व्यायाममात्रीं भरदा प्रदिग्धां पश्वादासेवनवतीं इत- स्य पूरधित्वा "वाजश्च मे भरसवश्च-' मे इति सन्ततां वसोधारां जुहोत्यामन्रसमा- पनादिति धनर ब्वेकादशभमिरनुवाकेमेन्रः समाप्यते

चतुग्रहीतहोममन्धपाठस्तु अप्ाविष्णू सजोषसेमा व॑धन्तु वां गिरः दुभरैवाजेभिराग॑तम्‌ इति १॥ ओम्‌ अग्रांविष्ण्‌ इय्राऽविष्ण्‌ सजोषसेतिं सऽजोष॑सा इ~ माः वर्न्तु वाम्‌ गिरः युमः वाजेभिः एति गतम्‌ १॥

सा° मा° हे अग्नाविष्णु युवां सजोषसा समानपीती भवतम्‌ वां युवयोरिमा गिरः स्तुतिषपा वाचः वर्धन्तु इद्धं पराप्वन्तु युवामपि युन्नैः धनैः वजेभि- रमनश्च युक्तो भआगतमिदागच्छतम्‌

ध्थेकादशानुवाकात्मको यच्च उच्यते अनुवाक्मेदस्त्वयद्नसयुक्ते कमभि ए्रथज्ञन्रत्वेवाबुषटेयत्वादुपपच्यत इति

तत्र प्रथमाठ्वाकपाटस्तु वाज॑श्च मे प्रसवश्रं मे प्रय॑तिश्च मे प्रसितिश्च मे धीति- धवं मे क्रतु मे स्वर मे छोकंथ् मे श्रावश्व॑ मे श्रुतिश्च मे ल्योतिश्च मे सवश्व मे प्राणश्च मेऽपानश्च मे व्यानश्च मेऽ सुश्च मे चित्तंचंमजाधीतंच मे वाक्चं मे मनश्च मे चश्च मे श्रोत्रे चमे दक्ष्॑वमे बरुचम ओज॑श्च मेस- हश्च आयुश्च मेजराचंमआत्माचंमेतनृश्वंमे शंच

[ ख० प्र० अण] शद्राष्यायः। १२७

मे व॑ं मेऽङ्गानि मेऽस्थानिंचमे परूथ्षिच मे शरीराणि मे इति १॥

वाज॑ः मे प्रसव इतिं प्रसवः मे प्रयतिरिति प्रभयतिः

मे प्रसिंतिरिति प्रऽसितिः चमे धीतिःचमेक्रतुःच मे स्वरः मे श्टोकैः चमे श्रावः चमे श्रुतिः चमे अ्योतिं मे युवः मे प्राण इतिं प्रजनः मे अपान इत्यं पऽअनः च॒ मे व्यान इतिं विऽजनः मे जषुः मे चित्तम्‌ चमे जाधींतमित्याऽधीतम्‌ मे वाक्‌ चमे मन॑ःच मे ष्ठ चमेश्रोत्रम्‌ चमे दृक्षुःचमे बलम्‌ चमे जज॑ः.च मे सहः मे आयुः चमेजरा चमे जात्मा चमे तनूः

मे श्म चमेवर्मचमे अङ्गानि चमे अस्थानिं परू्षिचमे शरीराणि च.मे॥१॥

सान्भा* वाजोऽनं चशष्ठो वक्ष्यमाणद्रव्यापेक्षया सयुचयाथंः मे मम कल्पतामिति पदं दशामानुवाके वक्ष्यशणं सवेत्रानुषनज्यते सपद्यता- मित्यर्थः प्रतवोऽन्नस्याभ्यनुज्ञानं दीयतां भुज्यतामित्येवं षम्‌ षयति शुद्धिः प्रसितिः बन्धनमनपिषयकमीत्सुक्यम्‌ धीतिरक्रधारणम्‌ ऋतुरनहेतुर्यज्ञः स्वरो मच्रगत उदाचादिः @ोकः स्तुतिः श्राव श्रावयिवृत्वसामथ्यम्‌ श्चुतिः श्रवणसामथ्यम्‌ ज्योतिः प्रकाशः | सव स्वगंः प्राणापानव्यानाः वायुढ्रत्तिविशेषाः असुस्तदुत्तिमान्‌ वायुः चित्तं मनोजन्यं ज्ञानम्‌ आधीतं तेन ज्ञानेन सवेदा विषयीकृतं द्रव्यम्‌ वागादयश्चत्वारः प्रसिद्धाः दक्षो ज्ञानेन्द्रियगतं कोशम्‌ बरं कर्मन्द्रिय- गते साम्यम्‌ ओजो बर्हेतुरषटमो धातुः सहो वेरिविषयममिभवित्त्वम्‌ आयुः प्रसिद्धम्‌ जरा आयुषो वरीपंछितादिपयेन्तत्वम्‌ आत्मा शाच्नपसिद्धः परमात्मा सन्‌; शोभनसननिवेशं वपुः शमे सुखम्‌ वमं शरीररभककव-

4 |

१२८ सायणावार्य-मट्भास्कर-भाष्यसहितः। [ भण०]

चादि भङ्खानि संपएणावयवाः अस्थानि यथास्थानं स्थितान्यस्थीनि पड़ षि अङ्ल्यादिपवौणि शरीराणि पूपमनुक्ताः शरीरावयवाः

इति श्रीषायणाचायंविरचिते माधवीये वेदार्थपरकारो यज्ञःसहितायां चतु्थ- छाण्डे सप्तमप्रपाठके चमकभाष्ये प्रथमोऽनुवाकः ९॥

हितीयमाह

श्येष्ठयं आधिपत्यं मे मन्युश्च मे माम॑श्च मेऽ- मंश्रमेऽम्मंश्च मेजेमाचं मे महिमाचंमे वसि चं मेप्र- थिमाचंमेवष्माचंमेद्राघयाचंमेब्दंचंमे दिशं मे सत्यं च॑ मे श्रद्वा चं मे जग॑च्च मे धनँचमे वश॑श्च मे वि- षिश्चमे क्रीडा च॑मे मोदश्च मे जातं च॑ मे जनिष्यमाणे मे सक्तं चंमे सक्तं चमे वित्तंचंमेवेदयंचमे मृतं चंमेभ- विष्यच्वं मे पुगंचंमेसुपथंचंम ङद्रचंम द्िश् मे चं मे कपिश्च मे मतिश्रं मे सुमतिश्रं मे इति २॥

ज्येष्ठयैम्‌ मे आधपिपत्यमित्यापिऽपयम्‌ मे मन्यु चमेभामःचमे अम॑ःचमेअम्भंःचमे नेमा मे महिमा चमे वरिमा मे प्रथिमां चमेवष्मौ चमेद्रा

धया चमे वरदम्‌ चमे ददिः चमे सय मे श्रदेतिं

शरत्‌ऽधा मे जग॑त्‌ मे धन॑म्‌ चमे वशैः मे लिपिं चमे क्रीडा चमे मोदः मे जातम्‌ मे जनिष्यमौणम्‌

मे सूक्तमिति सुऽउक्तम्‌ मे सुकृतमिति सुऽकृतम्‌

मे वित्तम्‌ मे वेदम्‌ मे भरतम्‌ मे भविष्यत्‌ मे

[चवण दहि०भण०्] रुद्राध्यायः | १२९

सुगमितिं सुऽगम्‌ मे सुपथमितिं घुऽपथम्‌ मे ऋद्म्‌ चमे द्धिः चमे कुतम्‌ चमेङ्कपिच मे मतिः चमे सुमतिरिति सुऽमतिः मे २॥

. साण्मा° ज्येष्ठं परास्ततमत्वम्‌। आधिपत्यं स्वामित्वम्‌ मन्युभामराष्दौ क्रोधावान्तरविरोषवाचिनौ एको मानसः अपंरोऽक्षमादिरिङ्गजन्यो बाह्म; अमोऽप्रमेयत्वं विरोधिभिरियत्तया परिेत्तुमशक्यत्वम्‌ अ- म्भः शेत्यमाधुर्योपितर्दकम्‌ जेमा जयसामथ्यम्‌ महिमा महत्वं जयसं- पादितधनादिसपत्तिः वरिमा वरणीयत्वं पूज्यत्वम्‌ प्रथिमा एदक्षत्रादि- विस्तारः वर्ष्मा पुत्रपोत्रादिशरीराणि द्राघुया पुत्रपोजादिविषयं दी- धत्वम्‌ अविच्छिन्ना सन्ततिरित्य्थः वृद्धं परमूतमनं धनं | वृद्धिरविंचादि गुणेरुत्कषः सत्यं यथार्थभाषणम्‌ श्रद्धा परलोकोऽस्तीति बुद्धिः जगत्‌ जङ्गमाजङ्मात्मकं गवादि धनं छवणौदि वशः सवं स्वाधीनत्वम्‌ त्विषिः शरीरकान्तिः कीडा अक्षद्यूतादिः मोदः तजन्यो हषः जातं पु्दंसिद्धापत्यम्‌ जनिष्यमाणं भविष्यद्पत्यम्‌ सक्तं ऋक्सयूहः सुकृतं तज्जन्यमपुषेप्र्‌ वित्तं परवंरुब्धम्‌ वेधं इतः परं छब्धव्यं द्रव्यजातम्‌ भृतं पूष॑सिद्धं पत्रादि भविष्यत्‌ संपत्स्यमानम्‌ छग शष्ट गन्तव्यं बन्धुज्नयुक्तग्रामान्तरादि भुपथं चोरादिरहितो मागेः। ऋद्धे वर्धितं धनादिकं अभनष्टितिकमंफरुं वा। ऋद्धिः अनुष्टस्य- मानसन्रफटम्‌ कपि समर्थं स्वका्य्नमद्रव्यम्‌ कपिः स्वकीयसामथ्यम्‌ | अतिः पदाथमात्रनिश्वयः सुमतिः दुधटराजकायोदिनिश्चपः २॥

इति श्रीसायणाचायैषिरचिते माधवीये वेदाथपकाशे यच्चुःसहितायां चतुर्थं काण्डे अषटमपाठके चमकभाष्ये द्वितीयोऽनुवाकः २॥

चमे मयंश्चमे रमाह मे काम॑श्च मे सौम- नतश्च मे भद्रं चं मे श्रेय॑श्च मे वस्य॑श्च मे यञश्च मे भगश्वमे द्रविणं मे यन्ता चंमेधतीचं मे क्ेभश्चमे धृतिंश्रमेवि शर॑ चमे महश्च मे संविचं मे ज्ञत्रै चमे ृश्ंमेप्रसृथ्व॑मेसीः

छण भपरः श्षेपादिः।

१३१ सायणाचायं-भह्भास्कर-भाष्यसदितः। [ ° त° भ]

रे चमे खयश्वं ऋतं च॑ मेऽमृतं मे यक्ष्मं मे ऽनांमयन्च मे जीवातं मे दीघायतवं चं मेऽनमित्रं चमे भयंचमे सुग चं मे शय॑नं मे पषा चमे सुदिनं चमे इति॥

शम्‌ मे मय॑ः मे प्रियम्‌ मे अनुकामइत्यनुऽ कामः मे काम॑ः चमे सोमनसः चमे भद्रम्‌ चमे भरेयं चमेवस्यैःचमे यशंःचमेभगंःचमे द्रविणम्‌ मे यन्ता चमेधतीवमेक्षेमः चमे धृतिः वमे विश्व॑म्‌ मे महः मे संविदिति संऽवित् चमे ज्नात्र॑म चमेमूः मे प्रप्ररिति प्रऽमः चमे सीरम्‌ चमे ख्यः चमे तम्‌ मे अमृत॑म्‌ मे अयक्ष्मम्‌ मे अनामयत्‌ मे जीवातुं मे दीषौयुत्वमितिं दीषौयुऽत्वम्‌ मे अनमित्रम्‌ मे

भको = कोक किव = किकः चिदे

अभ॑यम्‌ मे सगमिति स॒ऽगम्‌ मे शयनम्‌ मे मृषेति

पुऽउषा मे सदिनमितिं सुऽ्दिन॑म्‌ मे ३॥

सा० भा शं शाब्द ठेहिकष्चखवाची मयः शब्द आभुष्मिकञुखवाचौ पियं प्रीतिकारणं वस्तु अठतकामः अन॒कूखत्वनिमित्तेन काम्यमानः पदार्थः एतदुभयं एेहिकमेव तारतम्योपेतम्‌ कामः आयुष्मिकः स्वगादिकः। सोमनसः मनःस्वास्थ्यकरो बन्धुवर्गः भद्रं कल्याणमिह लोके रमणीयम्‌ श्रेयः पर- रोकदहितम्‌ वस्यः निवासहेतण्हादिः। यशः कीर्तिः भगः सोभाग्यम्‌ द्रविणं धनम्‌ यन्ता नियामक आचा्यादिः धती पोषकः पित्रादिः क्षेमो वि्यम्रामधनस्य रक्षणराक्तिः धृतिः धैरयमापथपि निश्वरुत्वम्‌ विष्वं सवंजनानुकूख्यम्‌ महः पूजा संवित्‌ वेदशाच्रादिविज्ञानम्‌ न्नात्र ज्ञापयिषुत्व- सामथ्यम्‌। सूः पुत्रादिपरेरणसामथ्यम्‌। प्रषः ्त्यादिषेरणसामय्यम्‌। सीरं गो- राङ्गखादि कृषिसाधनसम्पतिः ख्यः तत्पतिबन्धनिट्ृत्तिः। ऋतं यत्नादिकमं ।. भग्रृते तत्फरम्‌ अक्षमं राजयश्षमादि प्रबरुव्याधिराहित्यम्‌ अनामयत्‌ ज्वरा-

[ च० चण अर] | इद्राभ्यायः। १३९१

चल्पव्याधिराहित्यम्‌ जीवातुः जीवनकारणं व्याधिपरिहारार्थमीषधम्‌ ईीघायुत्वं अपटरत्युरादित्यम्‌ अनमित्रं वेरिराहित्यम्‌ भभयं भयरादि- त्यम्‌ छग शोभनगमनम्‌ सर्वैरद्गी कृताचरणमित्यथः शयनं शय्योपधाना- दिस्तम्पत्तिः खषा ल्नानसंध्यावन्दनादियुक्तः शोभनः पातःकारः भदन यत्तदानाध्ययनादियुक्तं कृत्न दिनम्‌

इति श्रीसायणाचार्यविरचिते माधवीये वेदाथपकाशे यज्तुःसंदिता्यां षदुर्थ- काण्डे पञ्चमप्रपाठके चमकभाष्ये बृतीयोऽनुवाकः

चतुथे माह

सक्षम सनुतां मे पय॑श्च मे रसंश्रमेषटठतेचंमे मधुं मे सम्धिंश्च मे सपीतिश्च मे कृषिश्व॑मे इष्टिश्च मे जेतरच ओद्धिंयं चमे रयिश्च मे राय॑श्चमे पुष्टंचंमे पुष्टिम विभुचंमेप्रुचंमेबहूचंमे मय॑श्च मे पूर्ण चं मे पूर्णत रं चमे ऽक्षिंतिश्च मे कूयवाश्च मेऽ मेऽ्ुच मे प्रीहय॑श्च मे यवाश्च मे माषाश्च मे तिरश्च मे मुद्राश्च मे खलवांश्चमे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे ऽणैवश्च मे श्यामा- काश्च मे नीवाराश्च मे इति

उ्क्‌चमेम्रनृतौ चमे पय॑ःचमे रस॑ः मे तम्‌

चमेमघरंचमे सग्धिः चमे सपीतिरिति सऽपीतिःच मे कृषिः चमे दृष्टिःचमेजेत्रेम्‌ मे ओद्धियमित्योव ऽभि द्यम्‌ चमेरयिःचमे राय॑ः चमे पृष्ठम मेपृष्टििचमे वरिभ्वितिं विभ्युच मे प्रभ्वितिंप्रऽमु चमे बहु मे मयं

मे पणम्‌ मे पूणत॑रमितिंपूर्णऽतरम्‌ मे अक्षितिः

१३२ सावणासार्य.भद्भास्कर-भाष्यसहितः [ चण भ०1

मे कूय॑वाः चमे अत्नम्‌ चमे अक्ुतच मे व्रीहयः में यवाः मे मापौःचमेतिखाः चमे मद्राः चमे खल्वां

मे गोधूमाः चमे मसुरांः चमे प्रियङ्गवः चमे अणव मे श्यामाकाः मे नीवाराः चमे॥॥

सामा° ऊक्‌ अन्नसामान्यम्‌। सूनृता परियोक्तिः। पयः परभतयोऽ्नविशेषाः। पयः क्षीरम्‌ रसेः तत्रत्यं सारम्‌ घतमधुनी प्रसिद्धे सग्धिः बन्धुभिः सह मोजनमित्य्थः तथा सपीतिः सहपानम्‌ कृषिष्ष्टी अन्नस्य हैतत्वेन भसिद्धे नैतं जयरीङं दुकषे्रमित्यर्थः ओद्विचं उद्विदां तरगुल्मादीनामु- त्पत्तिः रयिः सुवर्णम्‌ रायो मणिगुक्तादिः पुष्टं पीक्तमेव सुवणमति- समृद्धम्‌ पुष्टि: शरीरपोषः विभ्वादयः अक्षित्यन्ता धान्यविषया उत्तरो- त्रामिषृद्धयः सप्ापि तास्वम्येन द्रष्टव्याः केवरं प्वृद्धान्येव धान्यानि किन्तु अल्पान्यपीत्थुच्यन्ते कूयवाः कत्सितियवा अन्नं परसिद्धम्‌। भक्ुत्‌ अन्नसाध्यः क्षुत्परिहारः त्रीहियवमाषतिखगुद्राः परसिद्धाः खल्वाः युद्रेभ्योऽपि स्थूख्बीजाः अथवेवेदभाष्ये तु “खल्वाश्रणका'' इति व्याख्या- तम्‌ गोधूमाः प्रसिद्धाः मसुराः शुद्रवत्‌ द्पहेतवः पियड्ूवः प्रसिद्राः अणवः यृक्ष्मङ़ाङूयः। इयामाकाः ग्राम्याः धान्यविशेषाः। नीवासः आरण्याः

इति श्रीसायणाचाये विरचिते माधवीये वेदार्थप्रकाशे यजुःसंहितायां चतुर्थ- काण्डे एश्चमपाटके चमकभाष्ये चतुर्था ऽनुषाकः

पञ्ममाह अश्मा मे मृत्तिकाचमे गिरयश्च मे पपैताश्चमे सि- केताश्च मे वनस्पतयश्च मे हिरण्यं मे ऽय॑श्च मे सीसंचमे जपश्च मे श्यामं मेरखोहं चं मे ऽग्निश्च जपंश मे वीर्‌ धैथ म॒ ओषधयश्च मे कृष्टपच्यं चं मेऽकृष्टपच्यं चं मे ग्रा- म्या मे पश्व आरण्याश्च यज्ञेन कल्पन्तां वित्तं चमे

१.० ग० ऊ० रसः क्षीरम्‌ धृतं तत्त्वं सारम्‌। मषु प्रसिरम्‌ खज साधः सश्नीभिः बंपूभिः सग्धिः सकुभिर्वनपूभि

[च०्पं०अग] रुद्राध्यायः। | १३३

वित्ति मे मतं च॑ मेश्रतिंश्रमे वयु मे वसतिश्र॑ मे कर्मं मे शत्तिंश्च मेऽथश्च एमंश्चम इतिश्वमे गतिश मे इति

जश्मां मे मृत्तिकाचमे गिरयः चमे पवेताः चमे तिकंताः मे वनस्पतयः मे हिरण्यम्‌ मे अयः मे सीसंम्‌ चमे पुः चमे श्यामम्‌ मे खोरम्‌ मे

अभिः मे आप॑ः चमे वीरुषंः मे ओषधयः मे

एपच्यमितिं ङष्टऽपच्यम्‌ मे अकृष्रपच्यमित्यङृष्टऽपच्यम्‌ मे ग्राम्याः मे पशवः आरण्याः यन्नेनं कल्पताम्‌ वित्तम्‌ मे वित्तिःचमे मतम चमे मरतिः चमे वसुं मे वसतिः चमे कभ चमे शक्तिः चमे अथः मेषए-

मः मे इतिः चमे गतिःचमे॥५4॥

सागभा. अरमादयः प्रसिद्धाः इयाम कृष्णायसम्‌ रोह कास्यताघ्रादि अग्यादयः प्रसिद्धाः ्राम्पारण्यपशवो यज्ञेन निमित्तीमूतेन कल्पन्तां स- मर्था भवन्तु वित्तं पर्वरुब्धम्‌ वित्तिभाविराभः भूतं रेग्व्योपितं पुत्रा- दिकम्‌ भृतिः स्वकीयमेश्वर्यादिकम्‌ व्च निवाससाधनं गवादिकम्‌ व- सतिनिवासाधारो शहादिः। कमं अग्िहोत्रादिकम्‌। शक्तिः तदनुष्टानसामथ्यंम्‌ अर्थः प्रयोजनविशेषः एमः एतव्य पाप्व्यं सखम्‌ इतिः अयनं इष्टपाप्यु- पायः गतिः इष्टपापिः

इति श्रीसायणाचायं विरचिते माधवीये वेदार्थपकारो यजुःसंहितायां चतुथ- काण्डे पश्चमपपाठके चमकभाष्ये पश्चमोऽनुवाकः

षष्ठमाह जभ्निश्चं इन््श्व मे सोम॑श्च मद्र मे सविताच

९३४ सायणाचायं-भटमास्कर-भाष्यसहितः [ श० ध०भ०]

इन्द्र॑ मे सरस्वती डइन्द्रश्वमे पूषा चंम हन््र श्च मे बृहस्पतिश्च इन्द्र॑ मे मित्रश्च इन्द्र॑श्च मे वरुण- श्च मडन्द्र॑श्च मेवं चम इन््र॑श्वमे धाताचंम इन्द्रश्च मे विष्णुश्च इन्द्र॑श्च मेऽधिनों इन्द्र॑श्च मे मरूतश्रम इन्द्र॑श्च मे विश्वैचमे देवा इन्द्रश्चमे एथिवी चं इन्द्र॑श्च मेऽन्तरिक्षं इन्द्र॑ मे वोश्वं॑म इन्द्र॑ मे दिशश्च इन्द्र॑श्च मे मधी चं इन्द्र॑ मे प्रजापतिश्च इन्द्र॑ मे इति

अग्निः चमेद्नद्रःचमेसोम॑ःचवमेडनदरः मे सवि ताचमे ड्रः चमे सर॑स्वती चमे हनदर्॑च मे पूषा मे इन्द्रः मे बृहस्पतिः मेड्नद्र॑च मे मित्रिःच मे इन्द्रः मे वरणः मे हनद्रचमे तश चमे इद्रः मे घाताचमेहृ्दर॑ः चमे विष्णुः चमे डन्द्रः मे जधि- नौ चमेहृन्द्र॑ःचमे मस्तैःचमेद्नद्र॑च मे विश्वं मे देवाः इन्द्र॑ः मे थिवी इनदरः मे अन्तरि्म्‌ चमेदृद्रःचमेयोःचमे इृ्रः चमे दिः चमे

साण्मा° अग्म्चादयः प्रसिद्धा देवतास्तैः सर्वैः सह समानमागेपितत्वार्‌ इन्द्र एकैकया देवतया सह प्यते दिक्राब्देन पाच्यादिचतसख उच्यन्ते मूधंशाष्देन चोध्वां दिक्‌। सा युख्यत्वामिषायेण एथक्‌ निर्दिष्ट `

सण्भण] शद्राध्यायः। १६५

इति श्रीसायणाचायं विरचिते माधवीये वेदार्थप्काशे यजुः संहितायां चतुरष- काण्डे पञ्चमप्रपाठके चमकभाष्ये षष्ठोनुऽवाकः सप्रमामह ज्‌ शश्च मे ररिमिश्च मे ऽदाम्यश्च मेऽधिपतिश्च उ- पार गश्च मेऽन्तयीमश्वं रेन्द्रवायवशव मे मेतावरुणश्चं आधिनश्वं मे प्रतिप्रस्थानश्च मे शुक्रश्वं मे मन्थी चम आग्रयणश्वं मे वेश्वदेवश्वं मे धुवं मे वैश्वानरं ऋतुग्र- हश मेऽतिग्राह्याध देनद्राय्रशं मे वेश्वदेवश्व॑ मे मरुतव- ` तीयाश्च मे माहेन्द्रश्च आदित्यश्च मे सावित्रशरं मे सारस्व- तभं मे पौष्णश्रं मे पालीवतश्वं॑मे हारियोजनं मे इति ७॥ अशुः मे र्मिः मे अदाभ्यः मे अधिपति रित्यधिऽपतिः मे उपा ? छ्रितयुंपऽअ £ शः मे जन्त- यीमहत्य॑न्तःऽयामः मे एन्द्रवायव इत्येनद्रऽवायवः मे भेत्रावरुण इतिं मेत्राऽवरुणः मे आशिनः मे प्रति प्रस्थान इतिं प्रतिऽप्रस्थान॑ः मे शुक्रः चमे मन्थी चमे

आग्रयणः मे वैश्वदेव इतिं वेश्वश्टेवः चमे रुवः मेवै

श्वानरः मे ऋतुग्रहा इत्युत्‌ऽग्रहाः मे अतिग्राह्य इत्थ

तिथ्यः चमे देन्रग्र इतयनदरऽज्नः मे श्वेव इति ैश- देवः मे मरुततीयांः मे माहेन्द्र इतिमाहाऽन्द्र चमे आदियः चमे सावित्रः चमे सारस्वतः चमेषौ

१३६ सायणाचायं-भट्मास्कर-भाष्यसहितः। [चण्भग्भण०]

ष्णः मे पालीवत इतिं पात्नीऽवतः मे हारियोजन इतिं हारिभयोजनः मे

सा° मा० अंश्वादयः सोमग्रहविरेषाः सोमप्रकरणे प्रसिद्धाः वत्र ररिमग्र- हाद्शनाददाभ्यस्येव अहस्य शह्यमाणत्वादशं एथक्‌ कृत्य ररिमरशब्देन नि- दिंरयते ररमीनां तु तद्हणसाधनत्वात्‌ तथा तद्भहणमच्रः पज्यते 1“ श्रु- ङ्गे ते शुक्रेण ग्रह्वाम्यह्वो श्पेण सूयस्य रदिमभिः'' इति अधिपतिशब्देन द- पिग्रहो विवक्षितः। तस्य शेष्ठत्वादाधिपत्यम्‌ अतएव श्रूयते ““ ज्येष्ठो वा एष ग्रहाणाम्‌ " इति प्रतिपरस्थानशब्देन दिदेवत्यग्रहसहभावी प्रतिनिग्रीघो विवक्षितः धवाख्यस्यैव ग्रहस्यावनयनदशायां वैग्वानर्क्तपाठात्‌ तद्व- स्थापन्नो वेश्वानरशब्देनोच्यते आद्यो वैश्वदेवः प्रातःसवनगतः उत्तर- स्तृतीयसवनगतः सारस्वतग्रहोऽमिषेचनीयाख्यविक्ृतो द्रष्टव्यः “सारस्वतं ग्रहं ग्रति" इतिततराम्नानात्‌ एवं पोष्णोऽपि विकृतिगामी द्रष्टव्यः

इति श्रीसायणाचायं विरचिते माधवीये वेदा्थपकाशे यसतुःसंहितायां चतुर्थं काण्डे पश्चमप्रपाठके चमकभाष्ये सप्तमोऽनुवाकः

अष्टममाह इध्मश्चं मे बिश्व मे वेदिश्च मे पिष्णियाश्चमे सुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च उपरवाश्च मे पिषवं- णे चमे द्रोणकर्शश्च मे वायव्यानि मे पतभृ मं आधवनीयश्च आर्धं मे हविर्धानं मे गरहाव मे सदृश्च मे पुरोडा्ंश्च मे पचताश्च मेऽवमृथश्चं मे स्वगा- कारश्वं मे इति

इध्मः मे वहिः मे वेदिः मे पिष्णिया खचंः मे चमसाः मे ग्रावाणः मे स्वश्व

+ (ख° द°) प्रतनिनिधिग्राह्मो गर) प्रतिनिम्राह्या गण डर) नृण्डामीति |

~प“

+ म्‌ चम

[० न० भर] हद्राष्यायः। | ९३७

उपरवा इत्युपऽरवाः मे अधिषवणे इयंपिऽसव॑ने मे द्रोणकरुश इतिं द्रोणऽकरुशः मे वायव्यानि मे पूतम्‌- दितिं प्ूतऽभूत्‌ मे जाधवनीय इयांऽधवनीयः मे ज्रीं परमित्याभिऽइधं मे हविधानमितिं हविःऽधान॑म्‌ मे ग्रहाः मे सदः मे पुरोडाशाः मे पचताः मे अव-

मुथ इयवऽमृथः मे स्वगाकार इतिं स्वगाऽकारः चमे॥ ८॥

सा°मा० इष्मादीनि यज्ना्द्रव्याणि यन्ञप्रकरणे प्रसिद्धानि ग्रहाः पत्नी शाखादयः पचताः शामित्रादयः। स्वगाकारः शंयुवाकः तेन हि यथास्वं दे वतानां हविगंमनं क्रियते

इति श्रीसायणाचायेविरचिते माधवीये वेदार्थप्काशे यज्तुःसंहितायां चतुर्ष काण्डे पञ्चमप्रपाठके चमकभाष्ये अषटमोऽनवाकः

नवममाह

अगिश्वं मे घर्मश्च मेऽकश्वं मे सूर्यश्च मे षाणश्ं मेऽ शमेधश्चं मे एथिवी मेऽदिंतिश्च मे दितिष्र मेदौश्वं मे शकती र्यो दिशश मे यत्ेनं कल्पन्तामूकं मे सामं मे स्तोम॑श्च मे ययश्मेदीक्षाचं मे तपम ऋतुश्र॑मे रतं चं मेऽहोरात्रयोदष्टा बृहद्रथन्तरे चं मे यत्नेन कल्पेताम्‌ इति

अग्निः चमे घर्मः चमे अकैः चमे पथैः चमे प्राण डइ- तिं प्रऽजनः मे अश्वमेध इयश्वभमेधः मे एथिवी मे

अदितिः चमेदितिःचमे दोः मे श्रीः अङ्ककय

+ (चछ °) पचता: सदःशामित्रादयः | शुदातयताः |

१३८ सायणाचार्य-महटृमास्कर-भाष्यसहितः। [षण द० ०]

दिशः मे यत्नेन कल्पताम्‌ ऋक्‌ चमे साम॑चमे स्तोमः चमे यजैःचमे दीक्षाचमे तप॑ः चमे तुः मे व्रतम्‌ मे जहोरात्रयोरियंहःऽरात्रयोः दष्टा बृह-

द्रथन्तर इतिं बृहत ऽरथन्तरे मे यत्नं कल्पेताम्‌

सा० भा० अश्धिश्वीयमानो वन्हिः | ध्मः पवर््यः। “इन्द्रीया्कवते पुरोडाशं" इति विहितो यामोऽकंः “सोयं चरु" इति विहितो यागः इयः “प्राभाय स्वाहा” इति विहितो होमः प्राणः अश्वमेधः प्रसिद्धः एथिव्यादयो देवतावि- शेषाः शक्रस्यायं शकयः अङ्कुखयोऽङरुखिवद्रिराद्पुरुषस्यावयवविशे- षाः दिशः प्राच्यायाः शद्धात्‌ विदिशोऽपि। ताः स्वाः मे मदीयेन यत्नेन कल्पन्तां स्वस्वव्यापारसमर्थां भवन्तु ऋगादयो मच्रविशेषाः स्तोमः सा- मावृत्तिष्पं स्तोत्रम्‌ दीक्षा यजमानसंस्कारः तपः पापक्षयार्थमनकशनादि ऋतुः यच्ाङ्गभूतः काः ब्रतमेकस्तनादि अहोरात्रयोः सम्बन्धिनी या द्‌- णिः तया मदीयं सस्यं कल्पतामिति शेषः ब्रद्रथन्तरे सामनी ते मदी- येन यज्ञेन कल्पेतां स्वस्वग्यवहारसमर्थं भवेताम्‌

इति श्रीसायणाचा्ेपिरविते माधवीये वेदार्थप्रफारे य्तुःसंहितायां च- पुथंकाण्डे पञ्चमपरपाठके चमकभाष्ये नवमोऽनुवाकः

दशममाह गमश्च मे वत्साश्चं मे ज्यविंश्वमे ज्यवी चमे दियिवाद्‌ च॑ मे दित्यौही च॑ मे पञश्चंविश्च मे पञ्चावी च॑ मे वत्सश्च मे त्रिवत्सा चमे तुर्थवाद्‌ चमे तुर्मीही चं मे पष्ठवा- चं मे पष्ठोहीचंमरक्षाचंमेक्शा चम ऋषभश्च मे वेहञ्चं मेऽनडान्‌ च॑ मे षेनुश्व॑ जयुर्यननेनं कल्पतां प्राणो यज्ञेन कल्पतामपानो यत्नेन कट्पतां व्यानो यज्ञेन कल्प-

(क गर्ह०) इद्राया | शक्रस्यायमित्यक्षराण्यसंबद्मायानीतिमाति

[ श० इ० अर] इद्राध्यायः। १३९

तां चधुर्न्नेनं कल्पता ° श्रोत्रं यतेन कल्पता मनोँ यन्नेनं कल्पतां वाग्यज्ञेन कल्पतामात्मा यन्नेनं कल्पतां यन्नो य- लेनं कल्पताम्‌ इति १०॥ `

गीः मे वत्साः चं मे अयविरितिंत्रिऽअविः चमे ञ्यवीतिं मिऽअवी मे दियवाडितिं दिदयञ्वाद्‌ चमे दियौही मे पञ्चाविरिति पञ्च॑ऽअविः मे पञ्चावीति पञ्चऽ अवी मे त्रिवत्स इतिं मिऽवत्सः मे त्रिवत्सेतिं बिऽवत्सा मे त्यवाडितिं तुथऽवाट्‌ मे तुधौही पष्ठवा- वादिति पष्ठऽवाठ मे पष्ठोही चमे रक्षा चमे व- शाचमे ऋषभः मे वेहत्‌ मे अनङ्गन्‌ मे धेतुः मे जायुः यत्नेनं कल्पताम्‌ प्राण इतिं प्रऽअनः यन्नेनं कल्पताम्‌ अपानदृय॑पऽजनः यन्नेनं कल्पताम्‌ व्यान इतिं विऽअनः यन्नेनं कल्पताम्‌ च्चः यज्नेनं कल्पताम्‌ श्रोत्‌ यत्तेन कल्पताम्‌ मन॑ः यज्ञेन कल्पताम्‌ वाक्‌ यज्ञेनं कल्प- ताम्‌ आत्मा यज्ञेनं कल्पताम्‌ यन्नः यतेनं कल्पताम्‌॥१०॥ `

सा० मा० गमाः वत्साश्च परसिद्धाः। साधसंवत्सरो वत्सड्पः पुद्वहयविः। ब- थाविधा गौदयवी द्विसंवेत्सर ऋषभौ दित्यवाद्‌ तथाविधां गोर्दित्यीरी सारदद्विसंवत्सर कंषभः पविः तथाविधा मोः पञ्चावी संवत्सरजयोपेते ऋषभः त्निवत्सः तथाविधा गोः त्निवत्सा साधंत्रिवत्सर ऋषमस्तुयेवाद्‌। त- थाविधा गोस्सुर्यौ्ी चतुःसंवत्सर ऋषभः पष्ठवाद्‌ तथाविधा गौः पष्ठौही तेवनसमरथं ऋषम उक्षा वन्ध्या गौर्व्चा उक्ष्णोऽप्यधिकवयस्क ऋषभः गर्भधातिनी गोर्वेहत्‌ शकटस्य वाहकोऽनड़ान्‌। नवपर्ता गोधेनुः आयुरा-

भत्र मर्धन्येपाठ एव साधीयान्‌ व्थाकरणसिद्धत्वात्पू्वोत्तरानुङव्याश |

१४० सायणाचायं-भट्मास्कर-भाष्यस्हिवः [ ९० भ०]

दयः प्रसिद्धाः आत्मा शरीरम्‌ उक्ता आयुरादयो मदीयेन यत्चेन काय्ष- मा भवन्तु यज्ञः करिष्यमाणोऽश्वमेधादिः सोंऽप्यनेनानुष्ठीयमानेन यज्धेन स्वकायंक्षमो भवतु

इति श्रीसायणाचायंविरविते माधवीये वेदार्थपरकाशे यज्लुःसंहितायां चतुर्थ- काण्डे पञ्चमप्रपाठके चमकभाष्ये दशमोऽनुवाकः १० |

एकादशमाह | एका मे तिजशवं मे पच्च चमे सप्तच॑ंमेनवंचम एकां दश चमे योदश चमे पञ्चदश चमे सप्तदश मेनवं- दृश म॒ एकौवि शतिश्च मे अयोंवि५ शतिश्च मे पञ्चवि ° शापश्च मे सप्तविं शतिश्च मे नवविशतिश्च एकप ° शच्च मे अय॑खि° शच मे चत्॑षश्च मेऽ च॑ मे दाद्॑ञ मे षीड्श मे वि शतिश्वं मे चवि शतिश्व मेऽश- विं शतिश्च मे दारि शच्च मे ष्ट्रं शच मे चतारि- * श्चं मे चतुं्वत्वारि* राच मेऽशचंत्वारि* शच्च मे वाज॑- शच प्रसवश्वांपिजश्च क्रतुं सुवश्च मूधो व्यश्रिंयश्रान्या- यनशवान्त्य्॑च भौवनश्च मुवंनश्वाधिपतिश्च इति ११॥ ` एकां मे तिसः चमे पश्च॑चमेसप्तचमेनवं चमं एकादश मे अयोद्रोति त्रयःऽदश्च मे पञ्चदशेति पञ्च ऽदृश्च मे सप्तदशेति सप्ऽ्दश मे नव॑दृशेति नवंऽदश मे

एकवि ° शतिरित्येकऽवि * शतिः मे अयोंवि* शतिरिति

अयःऽवि ° शतिः मे पद्चविशतिरिति पञ्च॑ऽवि* शति ` भे सपव ?शतिरितिं सप्ऽविरशतिः मे नववि

[ बण ०्ए अण] शद्राध्यायः। १४१ तिरिति नवंऽवि शतिः मे शएकत्रि ° शदियेकऽत्रि * शव मे अयधि शदिति जयंःऽ्रि ५शव मे चतेक्षः मेअष्टौचमे हादंशच मे षोड॑शचमे विशतिः चमे

चतुविं * शतिरिति चतुःऽवि शतिः मे अष्टाविं ° शतिरि

त्यष्टाऽवि शतिः मे दात्रं शव मे परं ५सदिति षट्‌ऽत्रि * सात मे चत्वारि * शत मे चठुशतवारि श- दिति चतुौःऽचतवारि शवर मे अण्रचवारि°शदियण्र- चत्वारि ° शव मे वाजैः प्रसव इतिं प्रऽसवः अपिज इय॑पिऽजः क्रतुः सुव॑ः मधा व्यश्चिंय इतिं विऽ- अश्रियः आन्त्यायनः अन्यः भोवनः युवन जधिंपतिरियधिंऽपतिः ॥११

सा०भा* एकादिशब्दाः संख्यापराः वाजादयः सर्वे मम सन्त्विति शेषः। वाजोऽन्नम्‌ परसवस्तस्योत्पत्तिः अपिजस्तस्येव पुनःपुनरुत्पत्तिः कतुः संकल्पो भोगादिविषयः यागो वा| एुवस्तस्योत्पत्तो देतुरादित्यः। प्रधा चीः। व्यश्ियः विशेषेणाश्चुते व्याप्नोतीति व्यश्न आकाशादिस्ततन भवः व्यक्षियः | आन्त्यायनः अन्ते जातः अन्त्यः अन्ते भवः स्थितः भुवने भवः भोवनः। भु- वनः जगदात्मकः। अधिपतिः अधिष्टाय पार्यिता राजा" इति अहोवमाष्ये अथवा वाजादयन्वेजादिमासा्नां नामविशेषाः तदानीं ते सर्व श्रीणन्त

इति वाक्यशेषः चकाराः परस्परसमुच्याथाः अनुक्तकारखादिदेवतास- मुचचयाथा वा ११॥

यथोक्तैकादशानवाकरूपमन्त्रसाध्यं होमं विधत्ते

वसोधारौं जुहोति वसम धारां ऽसदिति वा एषा हृयते घतस्य वा एनमेषा धाराऽमुष्मि^ हछोके पिन्व॑मानोप॑तिष्ठत इति १॥

१४१ सायणावायं-हभास्कर-भाष्यसहितः। [न०ए०्थअम]

वसोः धारौम्‌ जहीति वसोः मे धारौ असव इतिं वै एषा हूयते तस्यं वे एनम्‌ एषा धारां अमुष्मिन्‌ रोके पिन्वमाना उपेतिं तिष्ठते

साण्मा° वसोधेनस्य धारा सान्तत्यं ययाहूत्या भ्यते सेयमाहुतिषैसो- धारा तां जुहुयात्‌ 1 तदेतदुक्तनिवंचनं सूच्यते यो यजमानो ज्ञहोति स॒ प्रथमे मम धननेरन्तर्यं भूयादित्येवं कामयते ततस्तेनेयमाहूतियते तेन होमेन एनं यजमानं स्वभ रोके प्रतस्य धारा पिन्वमाना शीणयति सेवते १॥

तत्र द्रव्यं विधत्ते

आज्येन जुहोति तेजो वा आज्यं तेजो वसोर्धारा तेज॑सै- वाऽस्मे तेजोऽव॑रुन्ध इति २॥

आज्येन जहाति तेज॑ः वे आब्थम्‌ तेजः वसोः धारा तेज॑सा एव अस्मे तेज॑ः अवेति न्धे २॥

सा्मा छुवणादिधनसमद्धरपि धवं तेजोषटपत्वं प्रसिद्धम्‌ २॥ कामप्राप्िहेतवेनाऽपि तामाहूतिं प्रञ्सति अथो कामा वे वसोधांरा कामांनेवाभवंरन्ध इति ३॥ अथो इतिं कामाः वै वसोः धाश कामां एव अवेति रुन्धे ३॥ अन्वयव्यातिरेकाभ्यां सान्तत्यं विधत्ते यं कामयेत प्राणानस्याऽन्रादं विच्छिन्यामितिं विग्राहं त- स्यं जहयास्राणानेरवाऽस्याऽत्ा्यं विच्छिनत्ति ¢ यम्‌ कामयेत प्राणानिति परऽअनान्‌ अस्य अत्रा्यमियं-

[ न° ए० भण] ङब्राभ्पायः। १४३

परऽअ्यम्‌ वीति छिन्ाम्‌ इतिं वि्राहमितिं विग्राहम्‌ तस्य॑ उहयाव प्राणानिति प्रऽअनान्‌ एव अस्य॒ अन्नाद्यमि्यन्ऽ यदम्‌ वीतिं छिनत्ति ¢

यं कामयैतप्राणान॑स्याऽज्राय संतैतुयामिति सन्त॑तां तस्यं सुहयास्ाणनेवाऽस्याऽना् संतनोतीति

यम्‌ कामयत प्राणानिति परऽअनान्‌ जस्य अन्रायमि्यनऽ भदैम्‌ समितिं तनुयाम्‌ इतिं संत॑तामिति समूऽतताम्‌ तस्य॑ जुहुयाव प्राणानिति भऽअनान्‌ एव जस्य जन्नाद्यमियनऽ जद्म्‌ समितिं तनोति <

डा. भा० पस्य यजमानस्य पराणानन्नं दिच्छिन््ामित्येवं द्विषश्वध्वयुरेतं मच्रं मध्ये विण ज्ञुहुयात्‌ यस्तु प्ाणानामन्नस्य सान्तत्यं कामयते सोऽयं सन्ततामाहुतिं जुहुयात्‌

अथ वाजश्च इत्यादीनि अननं मे श्च इत्यतः प्रा- कृतानि चतुश्रतवारिशदाधेकशतसंस्याकानि बाक्या- नि तानि दादश संवरूपेण विभज्य प्ररंसति

हाद॑स दादुशचानिं इहीति हादंश मासां: संवत्सरः सैवत्स~ रेणेवाऽस्मां अन्नमव॑रुन्ध इति £

हाद हदादश्ानिं जहोति दादश मासाः संवत्सर इतिं सम्‌ऽवत्सरः संवत्सरेणेतिं सम्‌ऽवत्सरेणं एव अस्मे अत्रम्‌ अवेतिं रुन्धे

$ अचर प्राक्तनानीतिपाठः साधोयाय्‌ इतिभाति

१४४ सापणाशायं-मट्भास्कर-भाष्यसहितः। [चर ए०भ०]

सामा हादशानां वाक्यानां समूहो द्वादशम्‌ तानि दादशानि पुनर्हर दृशसख्याकानि तथा सति चतुश्वत्वारिंशदधिकशतसंख्या संपद्यते तद- न्तगंतद्वादशसंख्यायाः मासद्वारा संवत्सरषूपत्वात्‌ संवत्सरं साध्यमन्नं प्राप्रोति

जथ चतुर्थानुवाकगतानि वाक्यानि प्रशंसति अर मे क्षु इयांहितदया अन्न॑स्य रूप सूपेणेवा-

ऽज्रमव॑रुष इति अत्रम्‌ मे अचैत्‌ मे इतिं आह एतत्‌ वै अनस्य रूपम्‌ रूपेणुं एव अर॑म्‌ अवेति रन्धे ७॥

सार्मा° अन्नमित्यादिमिर्वाक्येयंत्‌ प्रतिपाचं तत्सवैमनस्य शूपम्‌। धुदभा- वस्या्नसाध्यत्वात्‌ उपरितनानां ब्रीह्मादीनामन्नसाधनत्वात्‌

अथ पञ्चमानुवाकगरतवाक्यानि प्रशंसति जभमिश्चं जप इयांहेषा वा अत्रस्य योनिः सयो गयेवाऽनमव॑रुन्ध इति अग्निः मे आप॑ः चमे इतिं आह शषा वे जत्न॑स्य योनिः सयोनीति सऽयोनि एव अन्न॑म्‌ अवेति रुन्धे

, साग्मा° अग्नः पाकदेतुत्वादन्नयोनित्वम्‌ अपां चौषधिजनकत्वादन्नयोनि- त्वम्‌ एतन्मंञ्रपाठेन अनेकप्रकारकारणसहितमन्नं पाप्नोति <

अथ षष्ठानुवाकगतानि वाक्यानि प्रशसति

अर्धन्द्राणिं जहाति देवतां एवाऽव॑रुन्धे यत्सर्वैषामधंमि- द्रः प्रति तस्मादिन्द्रो देवतानां भपिष्ठभाक्तम इन्द्रमत्तंरमा- हेन्द्रियमेवाऽस्मिंुपरिंशदधाति इति ॥९॥

१(क०) तदन्तश्च (घर) ततद्रादश्च

[बण्ए०भर) इद्राण्यायः। १४५

यर्धनद्राणीत्यर्धऽइन्द्राणिं जुहोति देवतां; एव अवेति इम्धे यत्‌ सर्वेषाम्‌ अर्धम्‌ इन्द्रः प्रतीतिं तस्मात्‌ इन्द्रः देवतानाम्‌ ग्रयिष्ठभाक्तंम इतिं भ्रपिष्ठभाक्‌ऽतमः इन्द्र॑म्‌ उत्तरमिल्युव्‌ऽत- रम्‌ आह इन्द्रियम्‌ एव अस्मिन्‌ उपरिशव् दधाति

साग्मा° येषां वाक्यानाम्धष्विन्द्रः पवयते तान्यर्धन्द्राणि तेषु वाक्येषु अग्रीषोमादीनां देवतानां पृवार्धष्वाश्नातत्वात्‌ देवताः प्राप्रोति यचस्मा- व्कारणात्‌ समैषां वाक्यानां पत्यर्धमिन्द्रः पथ्यते तस्मात्कारणात्‌ भय- मिन्द्रो भूयिष्टमाक्तमः भूपिष्ठं भूतं हविरभेलतीति भूपिष्टमाक्‌ भतिश- येन तादशः यस्माद्रेद इन्द्रमत्रोत्तराधगतं पाह तस्मादस्मिन्‌ यजमा- -नेऽप्युपरिष्टाच्छिरोभागे चक्षुरादि इन्द्रिय स्थापयति ९॥

सप्रमाष्टमयोरन॒वाकयोरवस्थितानि वाक्यानि प्रशंसति यन्नायुधानिं उहोति यन्नो वे य॑ज्नायुघानिं यन्नमेवाऽव॑रू म्पऽथोँं एतरै यज्ञस्य॑रूपथरूपेणेव यज्ञमव॑रुन्ध इति ॥१०॥

यज्ञायुधानीति यन्नऽजायुधानिं जुहोति यज्ञः वे यन्नायुधा- नीतिं यन्नऽआयुधानिं यज्ञम्‌ एव अवेति रुन्धे अथा इति एतत्‌ वे यत्नस्य रूपम्‌ रूपेणं एव यज्ञम्‌ अवेति रन्धं॥१०॥ सा० भा" अश्वेदाभ्यादिग्रहङ्पाणि यद्नसाधमानि साक्नाद्यज्ञनिष्पादकत्वात्‌ यज्ञस्वद्पाणि इष्मावर्हिरादिभमिरयज्नः परम्परया निङप्यते नतु ग्रहैरिव

साक्नानिष्पाधते तस्मात्तानि यज्ञस्य शूपमेतेरन्तरङ्गरवहिरद्व्च यन्ञायुधेयनन भराप्रोति १०

अन्तिमस्य स्वगाकारवाच्यंस्य तात्प्थं दशयति अवमृथश्व मे स्वगाकारं म्‌ इत्याह स्वगाकृत्या इति॥११॥

(ख न° ०) वेदमन्त्रोत्तराषं (ख ०) भस्य ्रहरूपाणि | 3 (घर) वाक्यस्य ` १९

१४६ सायणाचायं-भटभास्कर-भाष्यसहितः। [शणए०्भ० |

जवमूथ इत्यवऽभृथः मे स्वगाकार इति स्वगाऽकार मे इतिं आह स्वगाङया इतिं स्वगाऽङृये ११॥ सा° मा° स्वाधीनत्वकरणायेत्यथः १९१॥ नवमानुवाके पूर्वाधगतानि वाक्यानि प्रशंसति अगिश्वं मे षश्च इत्यौरेतदे त्र॑ह्मवचसस्यं रूप ५₹- पेणेव ब्रंहमवचसमवंरुन्ध इति १२॥ अग्निः मे धर्मः मे इति आह एतत्‌ वै ब्रह्मवचंस- स्येति ब्रह्मऽवर्चेमस्यं रुषम्‌ रूपेणं एव ब्रह्मवर्चसमितिं ब्रह्म- वर्चसम्‌ अवेति रुन्धे १२ सा०मा° अद्रयादिमिन्रांह्मणकमेनिष्पत्तरेतेषां बह्मवचैसष्टपत्वम्‌ १२ एतस्मित्रैवाटुवाके उत्तरार्थगतानि वाक्यानि प्रशंसति कुं मे सामं म॒इत्यितहै छन्द॑सा रूप स्पेणे- छन्दा स्यवंरन्ध इति १३॥ ऋक्‌ मे सामं मे इतिं आह एतव वे छन्द॑साम्‌ रूपम्‌ रुपेण एव छन्द: सि अवेति रन्धे १३ सा०भा° ऋगादिक छन्दसां वेदानां स्वरूपमिति प्रसिद्धम्‌ ९२ दशमानुवाके पूवाधगतवाक्यानि प्रशंसति गश्च मे वत्साश्वं इत्यांहेतहै प्॑चना रूप“ रूपेणेव

पशूनवंरम्ध इति १४ गभी मे वत्साः मे इतिं जाह एतत्‌ वे पृश्ूनाम्‌ रूपम्‌ रूपेणं एव पञ्च्‌ अवेतिं रन्धे १९

[चण० ए० भर] सुद्राध्यायः। १४७

सागना° गर्भवत्सादीनां पु्पत्वं प्रसिद्धम्‌ १४.॥ तसिमिन्रनुवाके उत्तरार्धगतानि वाक्यानि प्रोसति कल्पान्वुहोप्य्प्रस्य करुप्यां इति १९ कल्पान्‌ जुहोति अङ्कुपस्य छथ १५ सा °मा०' आयुयज्नेन कर्पतां-' इत्यादयो मन्राः कल्पाः ¦ पूर्वं य्यदस्त्वक्ष स्वस्वका्यसमर्थं भवति तस्य तस्य सामथ्यायायं होमः १५॥ एकादशानुवाके प्वेभागगतानि वाक्यानि प्रशंसति य॒ग्मदयुजे ज॑होति मिधूनताय इति १६ युग्मद्यन इतिं यग्मत्रऽअय॒जे जहीति मिथनत्वायेतिं

मिधुनऽतायं १६

सा०मा° 'चतखश्च मेऽष्टो मे-' इत्यादिकं समसंख्याषूपं युग्मम्‌। एका .मे तिस्रश्च मे-' इत्यादि विषमसख्यारूपमयुगमं रारिद्रयम्‌ सीपुरुषवत्‌ परस्पर- विरक्षणत्वात्‌ मिथ॒नत्वाय संपद्यते १६

राशिदयेऽप्युत्तरोत्तरापिक्यं प्रशंसति उत्तराव॑ती भवतोऽमिकरान्त्या इति १७ उत्तराव॑ती इतयु्राऽवती मवतः जभिकाम्या इयमिऽकरा- म्त्ये १७॥ सान्मा एकत्वादुत्तरं नरित्वम्‌ तस्माच्चोत्तरं पश्चतम्‌ तथा .चतुथौदु-

स्रमष्ठत्वम्‌ तस्मा्ोत्तरं दादशत्वम्‌ एवमुभयोरुत्तरावत्वेनाभितो व्या परिभवति १७ |

युग्मायुग्मसंख्यावाचिशब्दानां तात्प दशयति एकां मे तिसश्वं इत्याह देवछन्द्सं वा एकां ति-

=-= "क न्मन 2 दी

(डः०) मिश्रकलाय

१४८ सायणाचाये-भटूभास्कर-भाष्यसदहिवः [ च० ए० अ° ] सश्र मनुष्यछन्दसं चतंस्शवाऽष्टौ च॑ देवछन्दसं चैव मनुष्य छन्द्सं चाऽव॑रुन्ध इति १८

एकां मे तिस्रः मे इति आह देवछन्द्समितिं देवऽ छन्दसम्‌ वै एकां तिकलः मनुष्यछन्दसमितिं मन॒ष्यऽछ- न्द्सम्‌ चत॑स्षः अष्टो देवछन्द्समिति देवऽछन्दसम्‌ एव मनुष्यछन्दसमितिं मरुष्यऽछन्दसम्‌ अवेति रन्धे॥१८॥

सा °भा० विषमसंख्यया देवानां प्रियाणि छन्दांसि निष्पाद्यन्ते सम- सेख्पया तु मनुष्यपरियाणि अतस्तदुभयं पाप्नोति १८

राशिदयेऽप्युत्तरोत्तरसंख्याटरदेरवाधं प्रशंसति त्रय॑ शतो जुहोति अयि शद देवता देवतां एवा वंरन्ध आऽशचलीारि शतो जुहोत्यष्टा चतवारि शदक्षरा जग॑- ती जाग॑ताः परावो जग॑त्यै वास्मे पशूनवरन्ध इति ॥१९॥ एति अय॑खि‰शत इति अयंःऽत्रि‰शतः युहोति य॑ शादिति अयंःऽत्रि* त्‌ वे देवतां: देवतां; एव अवेतिं रुन्धे एति अष्टाच॑लारि शत इयष्टाऽचत्वारि शतः जहीति अशः चत्वारि शद्क्षरेत्यष्टाच॑तारि शवऽअक्षरा जग॑ती जाग॑ता पशवः जगंस्या एव अस्मे पञ्चन्‌ अवेति रन्धे १९ अस्मिन्ननुवाके उत्तरभाग्रगतानि वाक्यानि प्रशंसति वार्जश प्रसवश्वेतिं दादु जहति हादंसामासांः संवत्सरः पेवत्सर एव प्रतितिष्ठति इति २०॥

[ च० ए० अ० ] रद्राध्यायः। १४९ वाज॑ः प्रसव इतिं प्रऽसवः इतिं हादशम्‌ जुहोति दादश मासाः संवत्सर इति सम्‌ऽवत्सरः संवःसर इतिं सम्‌ऽ- वत्सरे एव प्रतीतिं तिष्ठति २१ सा०्मा° अत्र विनियोगसंग्रहः। अम्माविष्ण्‌" 'वसोधोरां" एकादशमिरादितः अनुवाकेजैहोत्येकामाहुतिं सन्ततां परतादिति २.९

अथ मीमांसा

द्वादशाध्यायस्य वुतीयपादे चिन्तितम्‌ “मच्रादौ किं वसोर्धारा मनच्रान्ते वात्र सन्ततेः आद्यो होमेषु सन्तत्या दवादशान्तेषु तद्धतिः"” अग्रौ कि- चित्कम विहितम्‌ सन्ततां वसोधारां जुहोतीति तत सान्तत्यमच्छिनत्वम्‌ तच्च ॒म्रकर्मेणोः सहोपक्रमे सत्युपपद्यते तस्मान्मन्रादो कर्मसन्निपात इति प्रापे ब्रूमः। तस्मिन्‌ वसोधौराकमणि दादश द्वादशानि ज्ञहोति”" इति श्रुतेः द्वादशमिरमन्रवाक्येः सपाद्यमेकाहुतिस्वशुपम्‌ तचथा

वाजश्च मे प्रसवश्च मे प्रय॑तिश्च मे प्रपितिश्वमे धीतिशव॑मे करतु मे स्वर॑श्च मे छक मे श्रावश्ं मे श्चुतिंश मे भ्योति- मेसं इति॥ २२॥

सा* भा° इत्येतेरदादशमिमन्रवाक्येरेकाहुतिर्हतव्या शशा उत्तरा आहु- तयः। श्राणश्च मेऽपानश्च मे'” इत्यादिमिर्निष्पाचाः। ते हमा द्वाद तेषु

मध्ये विकम्बाभावः सान्तत्यम्‌ तु मन्रकर्मणोः सहोपक्रमः तस्मात्‌ पव॑ न्यायेन मन्रान्ते कममसन्निपातस्य नास्ति विघ्रः २२॥

इति श्रीसायणाचायविरचिते माधवीये वेदाथपरकाश्चे यज्ञुःसंहितायां चतु- थंकाण्डे सप्तमप्रपाठके चमकभाष्ये एकादशोऽनुवाकः ११॥

इति चमकभाष्यं समाम्‌

21011260 0४ (¬0००९।९

----> --

अय समभाष्यसद्राध्यायश्चद्राञ्चुद्पत्रकम्‌

ृष्म्‌। | परुक्ति। अयुद्धम्‌ शुद्धम्‌

| २५ | २. इव ०₹०संज्ञकपुस्तके |२ ०० संज्ञकपुस्तकयोः

| २० | दइ्वूमः ष्मः

| १९ | मधिष्टाय मधिष्ठाय

| १० | सरस्टर्बता समस्स्व॑ता

| तन्दुखेन तण्डुरेन

4 | तन्दुख तण्डु

१) १६ | त्यपापका त्य्पापऽका

| २६ मिरितारम्‌ मीशितारम्‌ १९ | २२ | मेकविशति मेकविंशतिं | , | एकविंशति एकविशति १३ | ९८ | कृच कृच्छं

)१ २० | तन्दुख तण्डु

१४ | १० | बध्वा चदष्वा

)) १९ | ताम्र तान्न

१५ | १४ | परथिवीममि ए्रंथवीममि ११ १५ | तिष्टन्ति तिष्ठन्ति

1) १८ | स्तिष्टन्ति स्तिष्टन्ति १६ १३ | ष्ठः दष्टः

१० | उदाहार्या उद्हार्यो १७ | २० | कृष्ट कृच्छर

1 | तेषां तेषा

०३ | तन्दुर तण्डु

१८ ; निः

# | मण्डला मण्डखा

१३ | म्यो भ्यो

१४ | नीरग्रीवायत्पे नीरग्रीवायेत्य १) १८ | दाश्वान्साब्दा दाश्वान्साह्ना १९ | तेभ्यो तेभ्यो

,, २८० | कृमृहरुदिम्य कृम्रटरुदिम्य

| > 1

इष च्या | क्त |

पृष्ठम्‌ | पटक्तिः। श्द्धम्‌ १८ | २० | ऋहशोलिगुण ऋदटशोऽङि गुणः; १९ | + | मोवी मोर्वी ०.७ | परित्यज्य परित्यज २२ | गरीदुष्ट मीदुष्ट २३ | १२ | त्वदीयाम्या त्वदीयाभ्या ०२ | आरे अस्मत्‌ आरे अस्मत्‌ 6 , | नीतिं धेहि नीति धेहि २४ | पदान्तः पादान्तः „+, | २५ | प्रथमानुवाके सा०भा० प्रथमानुवाके ०७ | | नम॑ इति नम॑ः इति , | २१ | सस्पिञ्जराय सस्पिञ्जराय „) | , | त्विषी ऽमत्‌इति त्विषीमतइति 2१ , | त्विषी 'ऽमते त्विषि ऽगते | ०५ | पथिनां पथीनां १? 29 सङ्कीणं सङ्कीणं २८ | १६ | नमं नम॑ः ११ १९ भचतु बरु ,„ | २० | तिष्टतीति तिष्ठतीति २९ | हारिफकेगाय हरि'ऽकेगाय ११ $ | वीतिनें ऽवीतिने | पुष्टानीं पष्टानाम्‌ ३० | १४ | सूताया बताया ११ | 99 , | २० | तदपिष्टाने तदपिष्ठाने ३१ | स्छपते स्थपतये ३२ | | भुव भुव + % | नमः नमः | | भुवन्तये भुवन्तये ०५४ | क्रन्दयते ऽक्रन्दय॑ते ३३ 2 - | समान्हानं समाह्ान

ष्ठम्‌

पडक्तिः। . अशुद्धम्‌

( 1

तिष्टतीति उभयतो नमस्काराणि

म्त

वासर कारो

द्भ्यां

मतुप

षुमत्‌ 5

भ्यः धन्वाविभ्यः आय

विज

त्यायदछत्‌ इतिविध्यत्‌

भ्यःच

धाव॑त्‌ऽभ्यः पुरभ्वरणो तृतीयानुवाके यान्युभयतो नृमस्काराणि चतुथ

त्रापपतिभ्य संग्रहीतृऽभ्य

नमं मृगपुऽ अत्र चतुर्थ कण्ठाय नीरऽ अग्रियाय ऊम्योयं दीप्याय पश्चमे पव॑ ऽजाय

तिष्टत इति उभयतोनमस्काराण

धा सकारो

दूर्भ्यां

मतुप षुमत्‌ऽ

भ्यः धन्वाविभ्य

चतुर्थे ब्रातपतिभ्य संग्रहीतृऽभ्यः नर्मः

रगयुऽ सा०्भा० अत्र सा०भा० चतुर्थ

दरीप्याीय सा० भाण पश्चमे पूमैऽजाय॑

[ }

पृष्ठम्‌ | पड्क्तिः। अशुद्धम्‌ | दद्धम्‌ | ५६ | २५ | ये त्यपऽ येत्पप ५७ | १३ | प्रतिसख्यीय प्रतिऽस्य॑य )) ९४ | सोभ्यः सोभः ५८ | खल्याय खल्याय ५९ य्‌ चं ६० | सेनाय सेनायं ६९ | ०० | त्याहनन्यांय त्याऽदनन्याय दद | | घऽभयुधायं ऽआयुधायं 1, ११ धन्वने धन्व॑ने ॥ि ६५ | अवर्ण्यीय अव्ययं ६७ | सपमे सा०भा० सप्रमे ६८ ,, | पशुपतये पशऽपर्तये ५; २९ | अग्रव अग्र ` ६९ | २७ | मयोभ्व मयोभव ७० | भयमिति मय इति ७२ | रखाद्यायं ला्याय }) १० धित्वा न्धित्वा ७३*#| > | तात्पंयाथः ताप्यथिः | प्रवाह प्रवाहे | अष्टमे सा०भा० अष्टमे ७४ | १५ | गोऽस्थाय गोऽस्थ्याय ९७ | गोष्याय गोष्याय ७६ | बल्वजातु बल्वजास्त॒ +) १० | ऊ््यां उर्व्या १६ | शद्याय॑ द्यांय ,„ | २३ | त्यपरुर्‌ त्य॑पऽगुर ७७ | ,, | उत्तरीयादयो उत्तरीयादयः ५) २४ | सर्पिःपानं सर्पिष्पानं ७८ | १८ | तांरछत ताञ्छत

* «८ यः पुरषः? इत्यारभ्य “तात्वयाधैः"” इत्ेतदन्तं माध्यं सायणाचययेप्रणीताटमानुतराकमा-

ध्यस्यान्ते इयम्‌ |

पटूक्तिः। अशुद्धम्‌

[

पृष्ठम्‌ शुद्धम्‌ ७९ | ३२ | त्रिसहस्रा नीसहस्रा ८४ | ५४ | एवमा एवं मा | > | तन्वा तन्वाः | १६ | स्याजीवेम स्थाजीवेम << | ९० | इति इति ८९ | १२ | संख्या सपूवे संख्याशरपुं ९० | २२ | बण्हचास्तु वदवृचास्त्‌ , | २४ | अश्नुवीमहि अश्नुवीमहि | २५ | च्छन्दसीति छन्दसीति ९२ | १७ | समाढृत्तम्‌ समावृतम्‌ ९३ | २४ | पृत्ताक्ते घृताक्ते १) २५ | गपोष्प मुपोष्य ९५ | १४ | चाप्प चाप्य 1 १५ | कर्‌ क्रूर्‌ ९६ | ९७ | गरृटा गरड 7 ५९१९ | नित्य तरुणम्‌ नित्यतरूणम्‌ ५२ | दृष्टान्तः रष्टान्तः ९७ | १० | नङद्धः नशष्द १७ | विभक्त विभक्ते | १८ | वहु बहु ९८ | | दुमतिरिति हुयतिरिति 1, | इति इतिं ९९ | & | वचस्य वचनस्य १) | इमं द्रास्विति इईमन्द्रास्विति # १९ | परारभ्भः प्रारम्भः ०८ | किञ्ञिदपि किञ्चिदपि १०० | & | चत्वारिशादेक चत्वारिंशतमेक | दङामीश्चच दशमीम्रच १०१ | २९१ | हेतयः हेतयः १०२ | ३२. | सर्वान्जेतु सवौसरैतु १०३ ९३ | भगवः भगवः

पृष्ठम्‌

९।

,-4. 2 4.2} 4 3 ,4।& 4 14/1५ -714/1त ~ [1 गी णि अजि कक = "कं

पङ्क्तिः अडुद्धम्‌

पराचीना

बान्ह

मीशानः सर्पिः सिक्ता दामे शेखादादयो धन्वन योजनेव॒ यः

म्यो मघमंषण प्यते एतर्हि स्तनं एतरहिं परेप्पति

चितः भागधेयमितिभागऽधेरय॑म्‌ प्प्सतीतिंपऽडष्सतिं यजमानः

ज्ञहुयाद््राम्यान्पगृहु वा गवीधुक

शुद्धम्‌ |

पराचीना बाहो मीशानः सर्पिस्षिक्ता

साग्भाग्द्शमे शेखादयो

धन्वान

योजनेऽव

चितः

भाग्येयमितिभागऽधेयंम्‌ प्रतिं इष्यति

यज॑मान

ज्ञहुयाद्वाम्ान्पगज्छु

वा ज्जहुयात्‌ गवीधुक ण्यान्‌ इति पासिंन्‌

त्वाय॑ इति इतिं त्पथेय॑ति

परिक्रामं होतव्यं

[ ) पृष्ठम्‌ | पड्क्तिः। अशुद्धम्‌ बद्धम्‌ ११८ | ९६ | अनुपरिक्राय अनुपािक्राय १2 ) | परि ऽक्रामम्‌ ऽपरिक्रामम्‌ १९ | परिऽक्राम॑म्‌ ऽपरिक्राम॑म्‌ ११९ | | न्यस्ये न्य॑स्ये [ि २९ | मातीति भाच्छंति इति २२० १६ | न्‌ १२२. | त्वं दूभरुवं „+ | २७ |वै वेकङ्तो १२४ < | ततू- तनूः १२५. १६ | ˆ नमस्ते नमस्ते १२६ | प्रसवश्च-मे प्रसवश्चमे १२७ | धीतिः धीतिः १२८ | | वृद्धिश्च वृद्धिश्च १२८ | १३ | सुपथंचंम सुपथं १? 3. सुमति सुग्रति १२९ | > | पथ॑म्‌ परथ॑म्‌ ® | रिति रिति | १५ | तञ्डन्यो तज्ञन्यो ११ २७ | ९३० मे भयं मे ऽभयं |. | सुदिनं सिनं | १७ | आयुष्मिकः आुण्मिकः १३१९ | १९ | वृर्िश् वटश्च ,, | २९१ | पृष्ठम्‌ पुष्टम्‌ १३२ | पयः प्रभ पयःपथ आरण्याश्च यज्ञन॑ आरण्याश्च यज्ञेन + कल्पन्तां वित्तंच॑ कल्पन्तां वित्तं चं मे १३६ | पुः जुं | १० | कटपताम्‌ करपन्ताम्‌ + ५४ |च

पृष्ठम्‌

११

|

पङ्क्तिः| | च्व | प्त अडुद्धम्‌

पराचीना बवाब्हा

मीशानः सर्पिः सिक्ता दामे शेखादादयो

चितः भागधेयमितिभागऽधेरयम्‌ प्रप्सतीतिंप्रऽष्सतिं यजमानः

हुयादग्राम्यान्पशुर्ु वा गवीधुक्‌

चितः भाग्येयमितिभागऽधेयम्‌ भतिं शप्मवि

यल्ल॑मानः

ज्ञहुयाद्वाम्यान्पगृन्छु

वा ज्ञहुयात्‌ गवीधुक्‌

पृष्ठम्‌ |

११८

९६

[

पङ्क्तिः। अशुद्धम्‌

अनुपरिक्रीम परिऽक्रा्मम्‌ परिऽक्राम॑म्‌

पयः प्रभ आरण्याश्च यज्ञेन कल्पन्तां वित्तचं मे

इद्धम्‌ |

अनुर्पाःक्राग

[ < }

पृषठम्‌। | पड्क्तिः। अश्द्धम्‌ | श॒द्धम्‌ १३४ | २० | अग्रया अग्रया

| ११ सर्वेः स्वः १३५ | षष्ठोनु ऽवाक षष्ठो ऽतवाकः

| सप्रमामाह सप्तमीमाह १३६ | २९ | गृण्हामाति गृह्णामीति १३८ | कल्पताम्‌ कल्पन्ताम्‌

9 वन्हिः वद्धिः

| + | प्रवर्ग्यः परवर्य॑ः

9) © शद्धत्‌ शब्दात्‌

| १४ | बद्रथ बहद्रथ ९३९ | अविः अविः

१? १२ | पऽअनः पऽथनः १४० | | नुष्टीय नुष्टीय १४९ | १८ | अधिष्टय अधिष्ठाय

क) १९ | श्वेन्नादि तनादि

| २४ | युष्मिर मुभ्मिं , १४२ | १९ | [नण ए०अ०] [दे० अ० अ०]

# | पिन्वमाना पिन्व॑माना

„„ | २२ | विच्छिनत्ति विच्छिनत्ति १४३ | |[न० एण अ०। [दे० अ० अ०] शच॑ [चण एण अ०] [दे० अ० अण]

| मरव॑रुध मर्व॑रन्ध

| २९ | वंड्न्धे वरुन्धे

१४९ | १९ | [च० ए० अण] [दे० अ० अर]

| भूयिष्ट भूयिष्ठ

१४५ | | भयिष्ठभाक्‌ भ्यिष्ठभाक्‌

,„ | शदे | वं वैरु

+ १४ | न्य रन्ध

१६ | इति इतिं

„„ | ०३ | कृत्या इति त्ये इति १०६ [च० ए०य°) [दे० अर अ०|

[ब ीणणणणणणभीणगिणणणणणणणणिणियरीणणिधिथि री

पृष्ठम्‌

[

पट्क्तिः| अशुद्धम्‌ |

वच

न्ध

रुन्धे

कन्ध

[च० ए० अ०] क्या

भिक्रान्त्या मष्टत्वम्‌

[च० ए० अ०] अवेति

शादिति

एति

रुन्ध

मष्त्वम्‌

[दे० अ० अर] अवेति

गादिति

एतिं