आनन्दाश्रमरसर्छृतप्रन्थावरिः भरन्याद्कः ६ श्रीपुरुषसक्तम्‌ । भीमत्सायणालायेप्रणीतमाष्योपेतषु विददधिः संरोधितम्‌ । एतच्च रावबहादुर हत्युपपदधारिभिः ‹ गंगाधर बापुराव काटे ' जे. पी, इत्येते पण्याख्यषचने श्रीमन्‌ " महादे चिमणाजी आपटे ' इष्यमिधेयमहामागप्रतिशपिति आनन्दाश्रम: धणाल्ये | भयसाक्षरपुद्रयित्वा प्रकारितम्‌ । --\- + क्वान दिनिद कर श्ाखिवाहन शकाब्दाः १८७४ विस्ताष्दाः ( दि. १६-८-१९५२ ) । पथचमीयम नावृत्तिः । ( अस्य सर्वऽधिकारा राजशासनानुसरिण स्वायत्ीरताः } मू्यमाणकाष्कपू (“८ , द नभः परमात्मने । इदं शोडश परुषसक्मर्पमय्यनलपमाहार्यम्‌। कियदस्य माहार्याभिवि नामेव कथयति यतरुषः परमातेवासिन्सक्ते. शोभनतयोक्तः । रिच पादीनायर्था वैदिकमागानसारिणां जीवेश्वरनागतपदार्थसंबन्धेन मते, समंस्थाननिरोष- कल्पनाऽपि कीदशी, गणकमविमागरो वर्णाभमव्यवस्या च कर्थ; कोनु: वस्वी श्वराराधनासषो मृख्यो यज्ञः, किंच दृष्टादृष्टं ज्ञाताज्ञातवं व्यक्ताव्यक्त यदं सर्व वत्किमस्ति वादि परमालापरपर्यायो मायाकल्पितपश्चविधभेदोऽपि दस्ततो निरस्तासिटदेवपपश्चः समष्टिन्यष्टयात्पको विराडख्यः परमपुरुष एवे= वीदशो महान्रादान्तः सूत्रमायेणापि सरटान्वयसुबोधपदविन्यासेन सूकतेना- नेन प्रकाशताभापन इत्यावारमावद्धं न स कशचिद्विधते यो नेदं पवि नाीते न च संचिन्तयत्यपीत्येवमव्णंनीयमाहात्म्यमिदमिति तु स्फटमेव । अस्थोप्रि बहुभ्यो ्याख्याः पण्डते हितास्ताः सवा अ प्रकाशनीया इति पथमं पनी. षाऽऽसीत्‌ । परं तु स्थरटकाडानवकाशवद्रादिकस्य जगत्मपतिद्धस्य शावः तायणावायस्येव भाष्यं संपति प्रकाश्यते । वथाऽप्यवशिष्टभाप्यभ्यास्यानादिकं पसङ्कतः शीष्टमेव प्रसिद्धिं परापयिष्यते । परामत्सायणाचा्ंस्पोपिवत्तं त रुदाध्यायपस्तावनाप्तमये वणितमेवेवि पिष्टपे" पणदोषापादनमिया ना्ोपवणंयितुमुचितम्‌ । तच्च ततैव दृष्टव्यमित्यभ्यथना । अस्य भाष्यस्पाऽऽ्शेपस्तकानि षडुपरन्वानि वानि यथा-- क. जितं -पण्यप्तननिवासिभिर्महादेव बिमणाजी आपटे इत्यते दत्तम्‌ । ख. संक्चिं--वटोदरनिवासिश्रीमत्छष्णराय मीमाशकर पटवर्धन इत्येतः पोषिवम्‌ । संवत्‌ १९०६ रोद्रनामसंवत्तरे शके १७५७१ सौम्यनामसवत्सर उदगयने हेमन्तर्तो मर्गंशीर्बद्ङपशे चतुथ्यामिन्दुवात्तर इदं पुस्तकं ठिखिवम्‌ । ग्‌. संितं--श्रीमद्धिः, भावु महाराज इत्येवम्‌ । ` घ. ॐ. संशिते--भीमद्धिः, किमि सहेव इत्यतः पेषिते । [३] # च. तंहित--भीमद्धिः, रावे विञ्चुरकर शत्पेवैः परषिषम्‌ । तेमिमृहाश्पेः सुनेरसिम्करमणयादपुस्तकलाहास्यवितरणेन बहूपकतमि - पुवं कश्रनीयम्‌ । ए्वानि पस्वकान्याकटय्य प्हवमाष्पश्नोषनादिक पथापति कृतम्‌ । यद्व पुस्तिं दृष्षन्तम्पं द्षादुभिर्दिद्धिरिषि सविनयपपम्यर्थपते-- दापट इर प्नामधयः कडवज्ञान्ना ॐ तत्सङ्ध्षणे नमः । अथ पुरषसुक्तम्‌ । भ्रीमत्सायणाचार्यप्रणीतमाष्योपेत५ । सहसरशीयैतिरोडशर्च षष्ठं सूक्तम्‌ । नारायणो नाम्‌ कषिः। अर्था विष्ट । रिष्ठा अनुष्टुमः । अग्यक्तमहदादिविरक्षणश्वेतनो यः पुरषः °पृरुषोन प्रं चित्‌? इत्यादिश्रतिषु पसिद्धः स्त देवता । तथा चानुकन्तम्‌-त्हल- शीष षोडश नारायणः पौरुषमानुष्टमं तिष्टवन्तं तिपि । गतो विनियोगः ॥ तञ प्रथमा । हरिः ॐ । सह्षरषा पुरषः सहस्ाक्षः सहसन॑पात्‌ । स॒ भूभिः विभ्वतों वृत्वाऽत्यतिदराङ्गलप्‌ ॥ ¶ ॥ स॒हस्रऽश्ीषौ । पुरुषः । सहस्रऽअक्षः । सहस्च॑ऽपात्‌ । संः। भूमिम । विद्वत॑ः । वृत्वा । अति । अतिषित्‌ । दऽ, ङ्गुलभ्‌ ॥ १ ॥ सृ्वभाणिसमषिकपो ब्रहञाण्डदेहय विराडाख्यो यः परुषः सोऽय सस्त रषा । सहस्रशब्दस्योपरक्षणतवाद्नन्पैः शिरोभि इत्यथः । यानि सवं- पाणिनां शिरांसि तानि सर्वाणि वदेहान्तमारिवचदीयान्येवेति सहस्री १- त्वम्‌ । एवं सहसरक्षतं सहसरपाच्चं च । स पुरूषो भ बह्ञण्डगोरकर्पा विश्वतः सरतो वृत्वा परिवेष्टय दशाङ्गुखपरिमिते दृशमत्यतिष्ठद्तिकम्प व्यवाक्थतः । दशङ्गुखमितयुपरक्षणम्‌ । बलण्ड दवहिरमि सर्वत व्याप्याद- स्थिव इत्यथः ॥ १ ॥ | अथय द्वितीया । क पुरुष एवेदं सर्वे यदमृतं यचच मध्यम्‌ । ~ उतागृतलवस्येसौानो यदजैनातिरोहपि ॥ २ ॥ १ ख,ग, ड. 'पान्नाप०। २ उ. मूमिब्रह्माण्डरूपातीतश्च भूमि । न सनन यभन काक 9 = नी 9 ६ भ्ीमत्सायणाचारयप्रणीतमाप्योपेतं- पुरुषः । एव । इदम्‌ । सर्वम्‌ । यत्‌ । भूतम्‌ । यत्‌ । च्‌। मर्व्य॑म्‌ । उत । अगतऽत्वस्यं । ईशानः । यत्‌ । अन्नेन । अतिऽरोहति ॥ २ ॥ यदिदं दतंमानं जगत्सवं तत्पुरुष एव । यञ्च मृतमवीवं जगद्श्च भ्यं भरिष्यज्वगच्ङ्‌गि पुरुष एव । पथाऽसिमिन्कल्पे वरवेपानाः पाणिदेहाः सऽपि दिराटृपुरुषस्यावयवास्तथेवाीवागामिनोरपि कल्पयोद्टव्यमित्यमिप्राषः। उ~ तापि च, अमृतत्वस्ये देवत्वस्याय्मी शानः स्वामी । यद्यस्मल्ारणादनेन प्रा- भिनामनेन मोग्ेन निमि्तेनािरोहति स्वकीयां कारणावस्थामातिकम्य प्रि दश्यमानां जगद्वस्थां प्रामोति । तस्मास्ाणिनां कमफठमोगाय जगद्वस्था- ` स्वीकारानेरं तस्य वस्तुतवमित्यर्थः ॥ २ ॥ भथ तृतीया । एतावानस्ब महिमाऽतो ज्यायांश्च पूरुषः । पादोऽस्व विश्वा भूतानि अिपाद॑स्यामरर्तं द्वि ॥ ३॥ एतावान्‌ । अस्व । महिमा । अतः । ज्यायान्‌ । च । परुषः । पादः । अस्य । विवा । भत।निं । भिऽपाठ्‌ । अस्य । अगृत॑म॒ । कि क्ष दिवि ॥ ६॥ अतीतानागतवर्तमानू्पं जगधावद्स्त्येवागान््ाऽ्यस्य पुरुषस्य महिमा स्वकीयस्तामथ्येशेषः । न तु तस्य वास्ववं स्वहूपम्‌ । वास्ववस्तु पुरुषोऽवो पहिम्नोऽपि ज्यायानविश्येनाधिकः । एतच्चोभयं सष्टौ क्ियते--अस्य पुरु- पस्य विश्वा सर्षाणि मृतानि काडवयवतीने पाणिजातानि प्ाद्श्रतर्थाशः । भस्य पुरूषस्यावाशष्ठं तिपरप्सवरूपममूतं विनाशरहितं सष्टिवि द्योतनालस्मके स्वपकाशस्वरूपे भ्यवतिष्ठव इति शेषः । यद्यपि सत्यं ज्ञानमनन्तं बकेत्याम्ना- धस्य परन्रह्ञण इयत्ताणा अभावात्रदववुष्टयं निदपयितुमरक्यं तथाऽपि भग. दिदं बक्लस्वरूपपिक्षयाऽसापिति विवक्षिततातादत्वोपन्यासः ॥ ३ ॥ १ क, ^स्मिन्काठे । २ स. “स्य मोक्चस्या° । २ क, ख. “मित्तभूतेना। ग, गमितौ, भरने" । ४ क, (याऽ्त्वत्भ' | | न परुषसूक्तू । ४ अथ चतुर्थी । [ष्‌ ९ | अ *भ॑वत्पुनं तिपादृण्वं उदेस्परषः पादोऽस्येहा^मवस्पुनः । ततो विष्वङ्व्यक्रामस्सारानानङने अमि ॥ ४॥ ऽपात्‌ । ऊष्वैः । उत्‌ । एत्‌ । पुरुषः । पादः । अस्य । इह । अभवत्‌ । पनारेतिं । तत॑ः । विष्वङ्‌ । वि । अक्रामत्‌ । साहनानशाने इतिं । अमि ॥ ४। योऽयं त्रिपादुरुषः संसारस्पश॑रहितो बहुरस्वरूपः सोऽयपर्वं उदैत्‌ । भस्मादुज्ञानकायत्तिसाराद्वहिमूतोऽत्येगणदोषेरसपष्ट उत्कर्षेण स्थितवान्‌ । स्थितस्य तस्य योऽयं पादो ठेशः सोऽयमिह मायायां पनरभवत्‌ । सृटहा+ राभ्यां एृनः पृनरागच्छति । अस्य सर्वस्य जगतः परमातसङेशत्वं मगवताऽ~ प्युक्रम्‌-~~ “ विष्टभ्याहमिदं रुत्सलमेकांशेन -स्थितो जगत्‌ ,* इवि । तवो भरायायामागत्यानन्वरं विष्वङ्‌ देवातिर्यगादिखूपेण विविधः सन्ध्यक्राम= दृव्पाप्वबान्‌ । किं छतवा । साशनानशने अमि । अभिरक्ष्थय सानं मोजना- दिभ्यवहारोपेतं चेतनं प्राणिजातम्‌ । अनशने तदुहिवमपेवनं गिरिनदयादिकम्‌ ! तदुभयं पथा स्यात्तथा । स्वयमेव विविधो भत्वा भ्याप्तवानित्य्थः ॥ ४ ॥ अथ पश्चमी । तस्पराद्विराढं "जायत विराजो अधि पूरुषः स जातो अर्त्थरिच्यत पश्चादुममिमथों परः ॥ ५॥ तस्मात्‌ । विऽराट्‌ । अजायत । विऽराज॑ः । अधिं । पूरषः। सः। जातः । अतिं । अरिच्यत । पश्चात्‌ । भरमिंम्‌ । अथो इतिं । पुरः ॥ ५ " पादोऽस्यैहामेवात्पुनरिति तेत्तिरीयपाठंः । >< तस्माद्विराडजायतेति वैत्तिरीयपाडठः । १ घ. ` दल्पात्का्या* । २.ख. ग, माषयां पुर । ह 1 ४. भ्रीमत्साययाचायप्रणातमाष्योपत- विष्वङ्‌ ्यक(मादिति यदुक्तं तदेवा्र-पपञ्च्यते-तस्मारिति । वसमादादिप- हषाद्रादूब्रतषाण्डदेहोऽजायतांवनः । विविधानि राजन्ते वस्तृन्यरेति षिराट्‌ । विराजो अधि विराद्देहस्योपरि पमेव देहमाधेकरणं कत्वा परषस्तदेहाभिमानी कवित्पुमानजायवे सोऽयं सववेदन्तवेयः परमासमा । स एव खकीयया मायया विराइदेहं जज्ञाण्डरूपं' स्वा तत्र॒ जीवशूपेण परविश्य बल्ञाण्डाभि- भानी देवतात्मा जीवोऽमवत्‌ । एतचाऽऽर्षणिका उत्तरतापनीये विसष्पाम- | नन्ति-“ स वा एष मूतानीन्दियाणे विराजं देवताः कोशांश्च सष्टवा परविश्या- मृढा मूढ़ इव व्यवहरन्नास्ते माययेव » इति। स जातो विराटप्रुषोऽव्यश्च्य- तातिरिकोऽभूषेवतिर्यङ्मनष्यादिषूपोऽम्‌त्‌ । पश्चषवादिजीवमावःदर््वं भर ससज ।व रषः । अथो मूमः सुष्टरनन्तरं तेषां जीवानां एरः ससनं । पूयन्ते सुप्राभिधातुमिरिति प्रः शरीराणि ॥ ५॥ अथ षष्ठी । यत्पुरुषेण हविषां देवा यज्ञमतन्वत । वसन्तो अस्याऽऽसीदाज्यं थीष्म इध्मः शरद्धविः ॥ ६॥ यत्‌ । पुरुषेण । हविषां । देवाः । यज्ञम्‌ । अत॑न्वत । वसन्तः अस्य । आसीत्‌ ।' आर्न्यम्‌ । भ्रप्मः । इध्मः । सरत्‌ । हविः ॥ & ॥ यद्यदा पूरवोकरक्रमेण देवरारीरेषूत्मनेषु सरु ॒देषा उत्तरस॒टिसिदयर्थ बाह. दव्यस्यानु्नत्वेन हविरन्तरासंमवापपुरुषस्वरूपमेव मना हविष्ट्वेन संकृत्प्य एरुषेण परुषाख्येन हविषा मानकं यज्ञमतन्ववान्वतिषठन्‌ । तदानीमस्य यज्ञस्य वसन्तो वसन्ततुरेवाऽऽज्यभासीदमूत्‌ । वमेवाऽऽन्यत्वेन रकसिपितवन्त हत्यर्थः । एवं ग्रीष्म इष्म आसीत्‌ । तमेवेष्मतेन संकृलितवन्त इत्यथ; । तथा शरद्वि- रादीत्‌ । तमेव परोडाशादिहविष्टवेन संकतिपितवन्त इत्यथः । एवं पर्व परुषस्य हषिःसामान्य्पत्वेन संकस्पः । अनन्तरं वसन्तादीनामान्यािषिशेषरपत्वेन संकल्प इतिं इष्टव्यम्‌ ॥ ६ ॥ ॥ ५ न ॥ि १ ख. पंङृत्वा त ड. च. "पं हृष्टा त॒ । २ क. ख. ग. -भूदिराड्व्यतिर्किऽभ° . . | ^ 1 क गी भेक १ । = पृरुषभूकष्‌। = ` ५ + . # अथ सप्तमी । यज्ञं बर्हिषि परोक्षन्पुरुषं जातम॑अरतः तेन॑ देवा "अयजन्त साध्या ऋषयश्चये ॥७॥ तम्‌ । यज्ञम्‌ । बिष । प्र । ओैक्षुन्‌ ! पुरूषम्‌ । जातम्‌ । अभ्नतः । तेनं । देवाः । अयजन्त । साध्याः । ऋषयः। च । ये ॥ ७ ॥ यज्ञं यज्ञसाधनमतं तं परुषे पद्यत्वभावनया युपे बद्धं बर्हिषि मानसे बहे पोक्षन्पोक्षितवन्तः । कीट शमित्यताऽऽह--अयतः स्वसुः पूवे पुरुषं जाव परुषत्वेनोतनम्‌ । एतच्च प्रागेवाक्तम्‌-तस्माद्विराकजायतव विराजो अबि पूरुष इति । तेन पुरुषरूपेण पदाना देवा अपजन्व । मानसथागे निष्पारिवबन्व इत्यर्थः । के ते देवा इत्यत्राऽऽह- साध्याः सृषटिताघनयोग्याः ` प्रजापविपमूवय- स्तदनुकूखा ऋषयो मन्वदृष्टारश्च बे सन्ति ते सर्वऽप्यषजन्तेत्यथंः ॥ ७ ॥ अशाष्टमी । तस्मौयज्ञात्सवेहुतः संभ्रतं पृषदाज्यम्‌ । पञन्तांश्॑के वायव्यौनारण्यान्धाम्याश्च ये ॥ < ॥ तस्थात्‌ । यज्ञात्‌ । सवेऽहुतः । सपरूऽपनतम्र । पृषत्‌ । आज्यम्‌ । पष्ान्‌ । तान्‌ । चक्र । वायव्यान्‌ । आरण्यान्‌ । ्राम्याः। च ।ये॥८॥ सर्वहतः सर्वात्मकः परुषो यसिन्थङ्ञे हृयते सोऽयं चवहूत्‌ । वाहशाचस्मा- ४.4 4 क तरवो काम्मानसाचन्ञात्पषदाज्यं दपिमिश्रमाज्यं समृतं संपादितम्‌ । दधि चाऽऽन्वं # चेत्येवमादि भोग्यजातं रपादितमित्यथः । दथा वायव्यान्वायुदेववाका- स्वाहोकपसिद्धानारण्यान्पदवक्र उधादितवान्‌ । आरण्या हरिणाद्ष- * तैत्तिरीयाणां सप्तास्याऽऽसन्परिषय शत्यादिः स्तो ग्रन्थः । आश्वायनानो तु स [ऋ च, द „१ पञ्चदराः । * अयेजन्तेति तत्तिसययपाटः ~ -न्-~ "+ क , १क, "ण्या दिखुरादयो ह. । भै ६ भमत्सायणचायभणीतमाभ्योपेतं-- शवथ पे च प्राम्यो गवो्पसवानपि चके । प्नामन्वरिश्षदार वायुदेवत्यतव यञुरबाहलणे समाम्नायते-“« वायवः स्येत्याह , वायुर्वा अन्वरिक्षस्यःभ्यक्षः | भन्तरिकषदेवत्याः लु वै पश्वः। बोयप शवैनानरिददाति ” इवि ॥ < ॥ ि अथ नवमी । वत्मायक्ञाततव्‌ त ऋचः सामनि जज्ञिरे । छर्दासि ज्ञि तस्मायज्स्तस्मादजायत ॥ ९ ॥ तस्मा । यज्ञात्‌ । सर्वऽहुत॑ः । कचः । सामानि । जरे । छ न्दीसि । जिर ' तस्मात्‌ । य; । तस्मत्‌ । अजायत ॥ ९॥ सह्समालूवोक्ाधज्ञाददः तामानि भ्गिर उषनाः । वस्माधज्ञाच्छ- दति शायत्पादीनि जङ्ि। तस्मधज्नाधजुरजायतव ॥ ९ ॥ अथ दमी । । प स्मद्‌ :. अजायन्त ये के चोमयाद॑तः । गावो ह जश्िरे तस्मात्तस्माज्जाता अजावय; ॥ १०॥ तस्मात्‌ । अश्वाः । अजायन्त । ये । के । च । उभयाद॑तः । गाव॑ ह्‌ । ज्ञि । तस्मात्‌ । तस्मात्‌ । जाताः । अजावर्यः ॥ १० ॥ वसमातूर्ोकाधजञाद्रा अजायन्वोतनाः । पे के चाव्यादिरिका गरदृभा अश्वतराश्नोमयाद्त र्वापोमागपोरदन्वयुक्ताः सन्ति तेऽप्यजायन्त । वथा ॥स्माद्ज्ञद्गावश्च जज्ञिरे । कच तस्मायज्ञादना अवयश्च जावाः ॥ १० ॥ अथेकाद्ी । यतरं ^ व्यदृपरः कतिधा व्यकल्पयन्‌ । एलं किम॑स्य को बाहू> का ऊरू पादां उच्यते ॥ ११.॥ * व्यदशुरिति तेत्तिरीपाठः । + कावूरू पादादुच्येते इति तेचचिशीयपाडः \ न १ ख. “म्बा गोभजाद्‌ । २ क. ग. गवाश्वाद्‌* । २ ध. श्युदेवतान्पं ¦ पृर्क्‌ । ॥, यत्‌ । परुषम्‌ । वि। अदधुः । कतिधा । बि । अकत्प- यन्‌ । पूरम्‌ । किम्‌ । अस्य कौ । बाहू इति। कौ + ऊरू इतिं । पादं । उच्येते इतिं ॥ ११ ॥ पृ्भोचरलपेण नालणादितष्टं वक्तं नह्लवादिनां प्न उच्यन्ते--प्रनापतेः पाणहपा देवा यद्द्‌ पुरुषं विराइ्म व्यदधुः संकलेनोलादिववन्वस्वदानीं कतिधा कतिभिः परकरर्यंकटपयन्विविषे कलिपतवन्वः । अस्य पुरुषस्ष युतं किमाहीत्‌ । को बाहू अभूताम्‌ । का उरू, क च प्रादा उच्येते । प्रथमं सामान्यह्पः परः, पान्युखं किमित्यादिना विशेषविषयाः प्रश्नाः ॥११॥ अथ द्वाद । जाह्मणोऽस्य मृखंमासीदराहू्‌ राजन्यः छतः । ऊरू तदस्य यद्रैर्यः पद्भयां श्रो अजायत ॥ १२ ॥ ह्मणः । अस्य । मखम्‌ । आरीत्‌ । भृषं इतिं । राजभ्य॑ः। छतः । ऊरू इतिं । तत्‌ । अस्य । यत्‌ । वेश्यः । प्त्ऽम्याम्‌। शद्रः । अजायत ॥ १२ ॥ इदानीं पृवकतपश्चानामुत्तराणि दशयति-अस्य परजापतेनरीक्षमो बाषणत- भावविशिष्टः पूरुषो मृखमासीन्मुखादृत्तन इत्यथः । योऽपं राजन्यः क्षत्रिष- त्वजाविविशिष्टः स बटू रतो बराहुतेन निष्पादितो बाहुम्पामुतादिव इत्यर्थ पततदागीमस्य प्रजापतेंदयाशूरू वदूपो वैश्यः संपन अरुम्ामृतादिव शत्पथैः। तथाऽस्य पद्म्यां पदुम्यां इद्रः शृदरलनतिमागुरुषोऽनायत । षयं च मृखा- दम्यो ब्र्षणादीनामृतियंजुःसंहिवायां सप्तमकाष्डे--“ स मृखतस्िवुतं निरमिमीत »› इत्यादो विसष्माभ्नावा । अतः पभ्रोत्तरे उमे अपि वत्रले- भेष पोजनीये ॥ १२॥ अथ जरयोदरी । शन्त्रमा मसो जातश्चक्षोः सूर्यौ अजायत । ` षादिद्रभ्नाभिशरंप्राणाद्रभुरजायत ॥ १३॥ 1.1 € श्रमत्सायणावार्यप्रणीतभाष्योपेत-- ' ": चन्द्रमाः । मन॑सः । जातः । चक्षोः । सूर्यः । अजायत । मुखात्‌ । इन्द्रः । च । अभिः । च । प्राणात्‌ । वायुः । अजा- ` यत ॥ १६३ ॥ वथा द्ष्याज्यादिदभ्याणि गवादृषः पशव कगादिवेदा बाज्ञण।दयो भन- ध्व श्च तस्मादत्ता एवं चन्द्रादया देवा अपि तस्मादेवोलना इत्याह परना- पतेर्मेनसः सकाशाचन्दरभा जावः । चक्षोधक्षषः स्ौऽप्यजायव । अस्य म. सादिन्द्रशवाधिश्च देवावुवनो । अस्य पमाद्रायुरनायत ॥ १३ ॥ अथ चतुर्दरी । नाभ्या आसीदन्तरिक्षं शीमष्णों योः सम॑वतंत ।. ` पद्भ्यां भरमिदिराः भोजायां लेक अकल्पयन्‌ ॥ १४ ॥ नाभ्याः । आसीत्‌ । अन्तरिक्षम्‌ । शीष्णैः । योः । समू । अव्‌- तेत्‌ । पृत्‌ऽभ्याम्‌ भमः दिः । श्रोत्‌ । तथां । लोकान्‌ । अकल्पयन्‌ ॥ ३४ ॥ यथा चन्दराद्‌न्पजापतेमनःपमृतयोऽकल्सयस्तथाऽन्तरिक्षादीीकन्परजापतेना- द्यो शेवा अवयवा अकत्पयज्ञतादितवनः । एतदेव द्चयवि-नामभ्याः पजाप्वेनमिरन्तरिक्षमा्रीत्‌ । शी्ण॑ः शिरसो दौः समवर्वतोसना । अस्य पद्या पदाम्यां मूिरुतना । अस्य भरोवराहिश्च उतना! ॥ ३४ ॥ अथ पञ्चद्री । | स॒प्तास्याऽऽसन्परिषयच्िः सप्त समिधः छताः देषा यथज्ञं तन्वाना -अर्षेध्नन्पुरुषं पड़ाम्‌ ॥ १५ ॥ | ल्त । अस्य । आसन्‌ । परिधयः । चिः । सप्त । स्‌ ऽध; हताः । देवाः । यत्‌ । यज्ञप्र । तन्वानाः । . अबध्नन्‌ । पुरषम्‌ । पदुम ॥ १५ ॥ । ऋषि 1111 कक स का 4 [कवन पन्वमषृष्ठस्थामदं >< विहन द्षव्यम्‌ | परषरप । ९ अध्य सांकसिपिकस्य यज्ञस्य गायञथादीनि सप्त च्छन्दांति परिधय असन्‌ । देिकर्पाऽऽहकनीयस्य चयः परिषय ओत्तखेरिकाखय आदित्यश्च सप्वमः परिधिपदिनिधिरूषः । अत एवाऽऽ्नायते--“ न पुरस्वातरिदधात्यादित्यो हेगोधन्प्रस्तादवकषा शस्यपहन्ति » इति । तत एत आदित्यतसहिताः सप्त प्रिषि- योऽ सप्तच्छन्दोरूपाः । वथा समधाखः सप्त वगुणतसप्ततच्याका एक विंशतिः छताः । दद्च मासाः पञ्चत॑वसय इमे टोका असावारित्य एकवि- ला इति श्रताः पदार्था एकर्दिंशतिदारूयुकेष्मत्वेन भाविताः; । यदः पूरुषो वैराजोऽस्वि तं पुरूपं देवाः परजापािपाणेन्दियरूपा यञ्घं॑तन्वाना मानसं यज्ञं कुवाणाः पशुभमध्नन्विरोटपुरुषभेव पदत्वेन मावितवन्तः । एतदेवामिपेत्य पूवर यत्पुरुषेण हविषेत्यक्तम्‌ ॥ १५ ॥ ` # वेदाहमेतं पुरुषं महारन्तध्‌ । आदित्यवर्णं तमसस्तु प्रे । सवीणि ` रूपाणि विचित्य धीरः । नामानि रत्वा भिवद्न्य- ` हस्तं ॥ १॥ यथोक्तविरादूपुरुषध्यानमत्र प्रतिपाद्यते । वव्र मन्वद्टा स्वकभयं ध्यानानु- भावं परकटपति--यद्यः परुषः सर्वाणि हूपाणि देवमनुष्यशरीराणि ` विचित्य विेवेण निष्पाद्य नामानि च देवोऽयं मनष्योऽयं परार्थामत्यादीनि रुतवाअभ दस्तैनामभिरमितो व्यवहरनास्तं एवं परुषं विराजं महान्तं सवगुणेरधिकमा- दित्यवर्भमादित्यवत्मका समानं वेदाहं जानामि प्यानेन स्वदानुमवामीत्यथंः । त॒ परुषस्तमसः पार अज्ञानातरस्वद्रतते । अतो गृरुशाखराहिपमूढरनुमाभ्तु- दरकध इत्यः ॥ १ ॥ धाता प्रस्तायमदाजहार । राकः परविदान्धदिरश्चत्ः । तमेवं विद्वानमूतं इह म॑वति । नान्यः पन्था अयनाय \षेयते ॥ २ ॥ | धाता प्रजापति विराहेप्हषमृदीजहार ध्यावृणमुपकाराथ प्ररूयापिरववीन्‌ । # वेदाहमेतमितया दि वियत (त्यन्तश्रण्यं तेत्तिीयपुरुषसू केऽविकं र्यते । अत- तदजं संगृहीतम्‌ । एवमश्चदुरचं तै्तिरीयपुरुषसूक्तम्‌ । २ | १०. श्रीमत्सा्थशींचायंप्रणीतमाप्योपेतं कृरुषसैषू । चतसः पद्शिशवतुर् व( ग्व र्िनः स्व न्पाणिनः प्रविदरान्पकरवेण जाभेऽश- क इन्दुश्च वदनुमरहाथं पख्यापितवान्‌ । षातृरिन्दध्योप्देशात्तं॑विराटृपुरुषमेव- मुक्तपकारेण विद्‌ न्ाक्षत्कूवैनिहासिमिनेव जन्मन्यमृतो मरणरहिवो भवति । ` , यदा विरा टृपुरुषोऽहमिवि स्राक्षत्छरोति वदनं वत॑मानदेहस्य ततत्यक्षूपता- भाव द्न्यमरभेन यमुषासको न. श्रेत । अयन्त्रयासृतत्वप्रान्तयेऽन्यः पन्था यथोकदिराटृपृरूषसाक्षात्कारमन्वरेणान्थो मागा न विधवे । न हि.कमसह- सेरमवत्वं संपादितं शक्यते । “ न कृम॑णा न प्रजवा धनेन ”» इत्य्‌ दिशाक्ञात्‌ ॥ २॥ अथ बाडा । यज्ञेन यज्ञ^यजन्त देवास्तानि ध्माभे प्रथेमान्यौसन । हं नाके महिमानः † सचन्त यन पूर्वं ` साध्याः सन्ति देवाः ॥ १६॥ | यज्ञेन । यज्ञम्‌ । अयजन्त । देवाः । नानि । धर्माणि । १ भ्रथमानं । आसन्‌ । ते ह । नाकम्‌ । महिमार्चः । सचन्त । यन्न । पूवे । साध्याः । सन्ति । देवाः ॥ ३६ ॥ पूव पपञ्वने(कमथ सक्षिप्याच दृशयति--रेवाः पजापतिपाणल्पा यङ्खनः पथोक्तन भानततन सकत्मेन यज्ञे यथाक्तयज्ञववरूपं॑ पनापतिमयजन्त पूनित- बन्तः । तस्मात्पूजनात्ताने परसतद्धानि षमागि अगदरपविकाराणां पारकाभि पथमाने मृरूयान्यात्तन्‌ । एतावत। सृषटिमपिपाद्कसूक्तमागार्थः संगृहीतः । अथ पास्तनतत्तखानुकादृकभागाथः सेगृद्ते । यत्र यस्मिनिराटमारि्पे नाके प्व साध्याः पुरातना विराड़पास्तत्ताधका देवाः. सन्ति तिष्ठन्ति तं नाकं विरा- भाप स्वय पे भाहेमानस्तदुपप्तिका महातमानः सचन्त समवयन्ति पाप्नु- बन्वि ॥ १६॥ इवि भीमत्तायणाचायंतिरवितं सहसरीपरतिषोदरंसृक्माष्यम्‌ । ` "लकतेवसथस्क र्ब ` ५ नोति) तोता तणा कक ० ~ ~ 1 0 जण + सन्वन्ते इति तेत्तिरीयपाढठः >, १ख, "ता विकि | अथ. वै्णावमन्धरा; | | भीमत्सायणावा्यपणीवभाष्पमोगवाः + ४ पावःसवने सामातिरेक एकं शं शसनोयम्‌ । -ववापो देवा शत्फयाः "वटुखः । सोमातिरक इतिं खण्डे सत्रैतम्‌- -“ पहा इन्द्रो य ओनसाऽ्वो उवा अवन्तु न इयैन्दीभिर्वष्णवीमिश्च इति । अपोयमिऽच्छापराातिरिकोक्येऽ- .प्येताः पहुचः स्तत्रियानुरूपार्थाः। तथा.ख यस्य ¶९व इवि खण्डे सूित्रम्‌- “ अतो दैवा भवन्तु न इति स्तोभियानद्पो + इति । ददापर्णमासयोः पाष- च्व्विहोमेऽप्याद्ये विनियुक्ते । तथेव वेदं पल्या इति खण्ड सृविवम्‌-“ अवो द्वा अवन्तु न इति दवाभ्यां ब्याहतिमिश्च , इति । याज्यानुवाक्ययोरमभ्ये कनि क ककि खकिकमाषणेऽतो दैवा इ्येषा अप्या । सप्तं हि--“ आप्तो दा अवन्तु न इति जपेत्‌ » इति ॥ अतो देवा भ॑वन्तु नो यतो विष्णविंचकमे । परथिवयाः सप्त धामभिः ॥ १॥ अतः । देवाः । अवन्तु । नः । यतः । विष्णुः । विऽखकमे । पृथिव्याः । सप्त । धामंऽमिः ॥ १॥ विष्णः परमेश्वरः सप्तधामभिः सप्पमिगायन्यादिमिश्छन्दोभिः साधनभते- यतः पृथिन्पा यस्पाद् पदेशाद चक्रमे विविधं परादक्रमणं तवन्‌, अवोऽस्मा- तपथिवीपदेरानोञस्मन्देवा अवन्तु । विष्णोः परथिष्यादिरोकेषु च्छन्दोभिः साधनेर्जयं वेततिरीया आमनन्ति-“ विष्णुमुखा वै देवाछन्दोभिरमाहीकान- नपजय्यमभ्यजयन्‌ ” इति । विष्णोखिविकमाववारे पाद््रयक्रमणस्य परथिषभ्यु- पादानम्‌ । प्रथिवीपरदृशद्रक्षणं नाम भटके वतमानानां पापनिवारणम्‌ । भवः एतच्छब्दातश्चम्यास्तासारेवि तसिः “ एवद्खवसोरित्यशादंशः । रित्स्वरे- णकार उदात्तः । यतः, वसिः “ पाडिसो विमक्तिः ” इति विभक्रिसं- ज्ञायां त्यदाद्यत्वं टित्स्वरः । विष्णुः । विषः किञ्चेति नैर्पत्ययः । छित्वा गुणः । .निदित्यनुवत्तेरा्दा त्त्वम्‌ । विचक्रमे । सुविषि योगबिभागादिशर मातत । समासान्तोदातततम्‌ । यद्‌ वृचयोगान निषातः । सप्त । सुपा सूघ गिति भिसो इक्‌ । पामि; । दृषतिरातो मनिज्निति मनिन्‌ । नित्छरः ॥१॥ १९ भरीमन्सायणाचायंभरणीतभाष्योपेतं-~ इदं विष्णुविं च॑कमे जधा नि द॑धे यदुम्‌ । समूहकमस्व पांसुरे ॥२॥ इदम्‌ । विष्णुः । वि । चकमे । जधा । .निं। दषे । पदभ संऽकद्ेव्ः । अस्थ । पांसरे ॥ २ ॥ वेष्णवोपांदायाजस्येदं दिष्ण॒ रित्येषाऽनवाक्पा । उक्ता देवता इति खण्डे सू- बितम्‌--^ इदं विष्णाधि चक्रमे देषः प्रथिवीमेष एवाम्‌ '» हति । गाहप प्वाहवनीययोमेध्ये शवाविकपणेऽनयेव पदेषु मस्म पकिपेत्‌ । विष्यपराध इति खण्ड स॒वितम्‌--“ भस्थना रानः प्रदं प्रतिवेदं विष्णवि चक्रम इति ` आविथ्पायां प्रधानस्य हदिष एषैवानुवाक्या । अथातिथ्येक न्वेति खण्डे श्‌- त्रितम्‌. -इदं विष्णुर्विचक्रमे वद्स्य पियममिपाथो अश्यामिति । उपसत्सु परेष्ण- दस्येवेवानुवाक्या । अयोपसदिपि सण्डे सूतितम्‌-गयस्फानो अमीवहेदं विष्णा - --तिकम हति ॥ | ` ` विष्णुलिविकरमावतारषारीदं पर्वायमानं सर्वं नगदुहिर॑य विचक्रमे विशेषेण पादकपणं छृतवान्‌ । वेदा वेधा त्रिभिः प्रकरिः पदं निदधे, स्वकीयं पादं पक्षिपवान्‌ । अस्य विष्णोः पसुरे धूखियुक्तपादस्थाने समृढमिदं सई जगत्द- म्यगन्तमूवम्‌ । सेयमृग्यास्केनेषं व्याख्याता--“ विष्णुर्विरतेवां ग्पशनोेवा यदैदं च तदिमे विष्णखिषा निधत्ते पदं तेषामावाय पृथिग्यापन्तरिकष दिवीति शाकपूणिः । समारोहणे विष्णुपदे गयशिरसीत्योणंदाभः । समृहर- मस्य पिर आप्यायनेऽन्तरिके पदं न द्रयतेऽपि बोपमार्थे स्पत्तमृहटमस्य परसि इव पदं न दृश्यत इति । पांसवः प्रदैः सूयन्त हति पाः शेरव इति वा पंसनीया मवन्तीवि वा » हवि । (* यादिदं किवि्िमागेनावध्थितं व. दिकमवे विष्ण॒रादत्यः । कथमित्यत आह-ेधा नि दषे पदं धत्ते पद्म्‌ | निषानेः पादैः । केव, तत्र॒ तादत्‌-प्रथिव्पामन्तरिे दिवीति शकपृणिः । पार्थवोऽभभिमूत्वा पृथिव्यां य्किचिदस्वि वदिक्मवे वद्धितिषटवि । अन्तरिक्ष अ पुलनतो अन्थः पूर्वोक्तनिरुक्तष्यास्यानरूवः | अयं च कण्वेदभाष्ये न । | चमौ वैष््रवमन्नाः । ५६ दिधुशस्यमा । दिवि सूषौतयना । अद्कम्‌--म्‌ अहृष्वन्वेषा भुवे कमिति । कमाण उदषगिरादुन्पद्पेकं निषते । विष्णुपदे भप्दिेश्वरिदे । गव~ चिरश्वस्तंगिरावि्पौणंवाम भराय एकं मन्वते । समूढमस्य दुरे । अ- सिनाप्यायन एवस्पिलम्बरि्े दरंशवुददिहो सन्बभ्यदिनं १६ दिषु दायं तत्तमृढभन्तर्ितं न नित्यं हश्वे । वदुकम्‌--स्वपनमेवन्बाभ्पपिकं श्दोतिरनिस्यदनिपिरि । अपि शोपा स्यात्तमूहमस्य गाङ इश पदं न दश्यत इति । पथा पाजखपदशे ए म्स्दमुरहेपभहमनन्दरमेष पस्भिराङ़ीणं- तवाज इष्यत एवमस्य पथ्यम विदयुशामक एहमादिष्डतिसमकासमेव ्यवधी - पते नावदिष्ठत इत्यर्थः । पासुर इति रो मरवर्थमिः । भय पिबः । कच्चे हि पदिः शूयन्ते जन्यन्व त्यर्थः । अथा ¶ाः शेरत इवि १तनीषा ष्वद नीया ष्यैलनाहीस्ते भवन्वि वदाकीणेस्व दर्द कलात्‌ ) । तेषा । एषाग्देत्ये- पाभ्पत्यपः । दितोऽन्दोदाचः । महम्‌ › बह पापणे । निष्ठेति कः । बदि- सवपिरजेत्पादिना पारणम्‌ । इतलवपत्वत्ढडोपदीवत्वानि । गािरन- नतरः १ इति गतेः प्रतिन्वरत्वम्‌ । अस्प) हदमोऽन्बादेश ₹हत्यशनुदाचः परत्य पथ लुषस्वरेणं । पुरे । “ नगपाहपाण्डुम्यशयोवि वक््यम्‌ ¶वि भवर्थाषो रः । प्रष्ययस्वरः ॥ २॥ जीणिं पदा पि च॑के विष्णुगोपा अदा॑भ्धः । अतो धर्मीणि धारयन्‌ ॥ ६ ॥ णि । पदा । वि । चक्रमे । विष्णुः । गोषपाः। अ. दम्यः । अत॑ः । धर्मौणि । धारयन्‌ ॥ १॥ दपतदि गेष्मदवागस्य परादःकाडे याज्या सावकाठेऽुकार्पा बीभि पदत्वे भा । सूत्रितं च-त्रीणि षदा वि चक्र इवि सिषटडृददि दृप्थव इति । अदाम्पः केनापि हितितुमशस्यः । गोपाः लस्य जगतो रक्षको विष्णुः । अद रदेषु एथिन्पादिश्छनेषु मि पामि विक्रमे । 1$ कृषन्‌ । षर्ाण्व- द्िहोषादीनि- वारयन्योयन्‌ । भदा । हा लुडगित्वादिना बिमकेदरिशः.। दश स्थानिकद्धविना नुदातते भाष रस्ननिवुिस्रेणोदाचतवत्‌ । गोगा, ५४ ीमत्सायणवचिामपणीत्ेमाध्योपेतं-- गोपामूत्रस्पेष्यवोकम्‌ । . अदाभ्यः .। ` द्मेकंहरोण्मदिकिः ण्यतः ।. नञ्तनासः । अन्यषप्‌ +त ्दम्‌ । बन्‌ । कपः पिचखाद्नुदत्तित्व म्‌ “1 चतुश्च \ख सविधातुकस्वरंम पणिर्च एष स्वरः शिष्वते ॥ ३. ॥ ५ षिष्णोः कमणि परयत यतं वतानिं परस्परे । इन्द्रस्य य॒न्यः सखा ॥ ४ ॥ ` षिष्णोंः । कमोंणि । परयत । यतः । चतानिं । पस्पशे । इन्द्रस्य । यन्यः। सखौ ॥ ४ ॥ ` | व हे कत्विगादयो विष्णोः कर्माणि पराखनादीनि पश्यत । यतो चैः कम॑मिर्व- तान्यभ्रिहोतादीनि पस्पशे सर्वो यजमानः स्पष्टवान्‌ । दिष्णोरनमहादनापिट॑वी- व्यथः । वादश विष्णारिन्दस्य यज्यो योग्योऽनकडः सखा भवति । विष्णो- रिनद्रानुकृर्यं त्वा हतपृ् इत्यनुवाफेऽथ वै तरह दिष्णुरित्यादिना पपञ्ेन तैत्तिरीया आमनन्ति । पस्शे । सश वाधनसश॑नयोः । दिट्‌, दिर्मावः “ शपूर्वाः खयः ” इति पकारः रिष्यते सकारो उप्यते । यदूवृत्योगाई्ने ~ धातः । युज्यः । युजेबाहुठकात्क्यप्‌ । किच्वाद्गुणामावः । कंयपः पिखादन्‌- द्त्ित्वम्‌ । धातुस्वरः ॥ ५ ॥ तां ष्णोः परमं पदं सद्‌ परयन्ति पररः । दिवीव चक्षुराततम्‌ ॥ ५ ॥ ५) " / तत्‌ । विभ्णोः । परमम्‌ । पदम्‌ । सदां । परयन्ति । सूरयः । दिषिऽदंव । चक्चुः 1 आऽत॑तप्‌ ॥ ५ ॥ सरम विद्रा तिगादयो विष्णोः संबन्धि प्रमयुर्छृष्टं वच्छाञ्लपाैं पद स्वगस्थान शाखदृष्टया सव॑दा परयन्ति । वतर दशटान्तः-द्षीव । आकाशे पथाऽभ्ववं सर्वतः परसृतं चुर्निरोधामावेन विशदं पर्पवि वदत्‌ । सदा, स कन्य. दृप्रत्ययः। ` सवस्य सोऽन्यतरस्यां हि » इवि सर्वशच्चब्दस्य ` समावः स्कतयथेनाऽऽदुदात्त्वम्‌ । दिवि, ॐदिदमित्यादिना विभकेषुदात्त्वम्‌ । स्वेन छ | - त ' । वेष्णवेमन्नीः । १५६ / भर्व अ पु ® रतं क क अ ॐ [+ विकयेटोपः पूर्वपद्पछृतिस्वरतं चेति तदेव शिष्यते । वक्षः । नम्विषयस्ये- , त्याघदात्तत्वम्‌ । आतम्‌ । तनोतेः कमणि कः । यस्थ विभपितीटूपरविषेषः । अनुदाचोपदेशेत्यादिना नोप । छदुत्तरपदपरतिसखरते पपे ५गतिरनन्वरः१ इति गतेरुदा तवम्‌ ॥ ५ ॥ `` तद्विपासो विप्न्यवे। जाग्रवांसः समिन्धते । न विष्णोयसप॑रमं पद्म्‌ ॥ &॥ तत्‌ । विप्रासः । विपन्यवः । जागरऽवांसः । सप्‌ । इन्धते । { 4 | विष्णोः । यत्‌ । परमभ्‌ । पदम्‌ ॥ & ॥ पर्वोक्तं विष्णोर्यत्दमंस्ति वसद्‌ विप्रासो मेषाषिनः समिन्धते सम्पग्दप्य- न्ति । कीदशाः । विपन्यवो विशेषेण स्तोवारः । जागृर्वास्तः शब्दाथयोः ` पमाद्राहित्येन जागरूका; । रिपासः । आञ्जसेरसुक्‌ । विपन्धवो विशेषेण इतोतारः । स्तुत्यर्थस्य पनेर्बाहुखकादोणादिको .युपरत्थययः । तव पत्यथस्वरः । जागृवांसः जागृ निद्राक्षये टिटः क्वसुः कादिनिपमातापस्पेटो वसेकाना- द्ेसाभिषि नियमानिवततिः ॥ ६ ॥ [+ दति वेष्णवमन्वमा्यं समाम्‌ । [|