आनन्दाश्रमरसर्छृतप्रन्थावरिः

भरन्याद्कः श्रीपुरुषसक्तम्‌

भीमत्सायणालायेप्रणीतमाष्योपेतषु विददधिः संरोधितम्‌ एतच्च रावबहादुर हत्युपपदधारिभिः गंगाधर बापुराव काटे ' जे. पी, इत्येते पण्याख्यषचने

श्रीमन्‌ " महादे चिमणाजी आपटे '

इष्यमिधेयमहामागप्रतिशपिति

आनन्दाश्रम: धणाल्ये | भयसाक्षरपुद्रयित्वा प्रकारितम्‌

--\-

+ क्वान दिनिद कर

श्ाखिवाहन शकाब्दाः १८७४ विस्ताष्दाः ( दि. १६-८-१९५२ ) पथचमीयम नावृत्तिः ( अस्य सर्वऽधिकारा राजशासनानुसरिण स्वायत्ीरताः } मू्यमाणकाष्कपू (“८ ,

नभः परमात्मने

इदं शोडश परुषसक्मर्पमय्यनलपमाहार्यम्‌। कियदस्य माहार्याभिवि नामेव कथयति यतरुषः परमातेवासिन्सक्ते. शोभनतयोक्तः रिच पादीनायर्था वैदिकमागानसारिणां जीवेश्वरनागतपदार्थसंबन्धेन मते, समंस्थाननिरोष- कल्पनाऽपि कीदशी, गणकमविमागरो वर्णाभमव्यवस्या कर्थ; कोनु: वस्वी श्वराराधनासषो मृख्यो यज्ञः, किंच दृष्टादृष्टं ज्ञाताज्ञातवं व्यक्ताव्यक्त यदं सर्व वत्किमस्ति वादि परमालापरपर्यायो मायाकल्पितपश्चविधभेदोऽपि दस्ततो निरस्तासिटदेवपपश्चः समष्टिन्यष्टयात्पको विराडख्यः परमपुरुष एवे= वीदशो महान्रादान्तः सूत्रमायेणापि सरटान्वयसुबोधपदविन्यासेन सूकतेना- नेन प्रकाशताभापन इत्यावारमावद्धं कशचिद्विधते यो नेदं पवि नाीते संचिन्तयत्यपीत्येवमव्णंनीयमाहात्म्यमिदमिति तु स्फटमेव अस्थोप्रि बहुभ्यो ्याख्याः पण्डते हितास्ताः सवा प्रकाशनीया इति पथमं पनी. षाऽऽसीत्‌ परं तु स्थरटकाडानवकाशवद्रादिकस्य जगत्मपतिद्धस्य शावः तायणावायस्येव भाष्यं संपति प्रकाश्यते वथाऽप्यवशिष्टभाप्यभ्यास्यानादिकं पसङ्कतः शीष्टमेव प्रसिद्धिं परापयिष्यते

परामत्सायणाचा्ंस्पोपिवत्तं रुदाध्यायपस्तावनाप्तमये वणितमेवेवि पिष्टपे" पणदोषापादनमिया ना्ोपवणंयितुमुचितम्‌ तच्च ततैव दृष्टव्यमित्यभ्यथना

अस्य भाष्यस्पाऽऽ्शेपस्तकानि षडुपरन्वानि वानि यथा--

क. जितं -पण्यप्तननिवासिभिर्महादेव बिमणाजी आपटे इत्यते दत्तम्‌

ख. संक्चिं--वटोदरनिवासिश्रीमत्छष्णराय मीमाशकर पटवर्धन इत्येतः पोषिवम्‌ संवत्‌ १९०६ रोद्रनामसंवत्तरे शके १७५७१ सौम्यनामसवत्सर उदगयने हेमन्तर्तो मर्गंशीर्बद्ङपशे चतुथ्यामिन्दुवात्तर इदं पुस्तकं ठिखिवम्‌

ग्‌. संितं--श्रीमद्धिः, भावु महाराज इत्येवम्‌

` घ. ॐ. संशिते--भीमद्धिः, किमि सहेव इत्यतः पेषिते

[३] #

च. तंहित--भीमद्धिः, रावे विञ्चुरकर शत्पेवैः परषिषम्‌ तेमिमृहाश्पेः सुनेरसिम्करमणयादपुस्तकलाहास्यवितरणेन बहूपकतमि - पुवं कश्रनीयम्‌ ए्वानि पस्वकान्याकटय्य प्हवमाष्पश्नोषनादिक पथापति कृतम्‌ यद्व पुस्तिं दृष्षन्तम्पं द्षादुभिर्दिद्धिरिषि सविनयपपम्यर्थपते--

दापट इर प्नामधयः कडवज्ञान्ना

तत्सङ्ध्षणे नमः

अथ पुरषसुक्तम्‌

भ्रीमत्सायणाचार्यप्रणीतमाष्योपेत५

सहसरशीयैतिरोडशर्च षष्ठं सूक्तम्‌ नारायणो नाम्‌ कषिः। अर्था विष्ट रिष्ठा अनुष्टुमः अग्यक्तमहदादिविरक्षणश्वेतनो यः पुरषः °पृरुषोन प्रं चित्‌? इत्यादिश्रतिषु पसिद्धः स्त देवता तथा चानुकन्तम्‌-त्हल- शीष षोडश नारायणः पौरुषमानुष्टमं तिष्टवन्तं तिपि गतो विनियोगः तञ प्रथमा हरिः सह्षरषा पुरषः सहस्ाक्षः सहसन॑पात्‌ स॒ भूभिः विभ्वतों वृत्वाऽत्यतिदराङ्गलप्‌ स॒हस्रऽश्ीषौ पुरुषः सहस्रऽअक्षः सहस्च॑ऽपात्‌ संः। भूमिम विद्वत॑ः वृत्वा अति अतिषित्‌ दऽ, ङ्गुलभ्‌ सृ्वभाणिसमषिकपो ब्रहञाण्डदेहय विराडाख्यो यः परुषः सोऽय सस्त रषा सहस्रशब्दस्योपरक्षणतवाद्नन्पैः शिरोभि इत्यथः यानि सवं- पाणिनां शिरांसि तानि सर्वाणि वदेहान्तमारिवचदीयान्येवेति सहस्री १- त्वम्‌ एवं सहसरक्षतं सहसरपाच्चं पुरूषो बह्ञण्डगोरकर्पा विश्वतः सरतो वृत्वा परिवेष्टय दशाङ्गुखपरिमिते दृशमत्यतिष्ठद्तिकम्प व्यवाक्थतः दशङ्गुखमितयुपरक्षणम्‌ बलण्ड दवहिरमि सर्वत व्याप्याद- स्थिव इत्यथः | अथय द्वितीया

पुरुष एवेदं सर्वे यदमृतं यचच मध्यम्‌

~

उतागृतलवस्येसौानो यदजैनातिरोहपि

ख,ग, ड. 'पान्नाप०। उ. मूमिब्रह्माण्डरूपातीतश्च भूमि

सनन यभन काक 9 = नी

9

भ्ीमत्सायणाचारयप्रणीतमाप्योपेतं- पुरुषः एव इदम्‌ सर्वम्‌ यत्‌ भूतम्‌ यत्‌ च्‌।

मर्व्य॑म्‌ उत अगतऽत्वस्यं ईशानः यत्‌ अन्नेन

अतिऽरोहति

यदिदं दतंमानं जगत्सवं तत्पुरुष एव यञ्च मृतमवीवं जगद्श्च भ्यं

भरिष्यज्वगच्ङ्‌गि पुरुष एव पथाऽसिमिन्कल्पे वरवेपानाः पाणिदेहाः सऽपि

दिराटृपुरुषस्यावयवास्तथेवाीवागामिनोरपि कल्पयोद्टव्यमित्यमिप्राषः। उ~

तापि च, अमृतत्वस्ये देवत्वस्याय्मी शानः स्वामी यद्यस्मल्ारणादनेन प्रा- भिनामनेन मोग्ेन निमि्तेनािरोहति स्वकीयां कारणावस्थामातिकम्य प्रि

दश्यमानां जगद्वस्थां प्रामोति तस्मास्ाणिनां कमफठमोगाय जगद्वस्था- `

स्वीकारानेरं तस्य वस्तुतवमित्यर्थः भथ तृतीया एतावानस्ब महिमाऽतो ज्यायांश्च पूरुषः

पादोऽस्व विश्वा भूतानि अिपाद॑स्यामरर्तं द्वि ३॥

एतावान्‌ अस्व महिमा अतः ज्यायान्‌ परुषः पादः अस्य विवा भत।निं भिऽपाठ्‌ अस्य अगृत॑म॒ कि क्ष दिवि ६॥

अतीतानागतवर्तमानू्पं जगधावद्स्त्येवागान््ाऽ्यस्य पुरुषस्य महिमा स्वकीयस्तामथ्येशेषः तु तस्य वास्ववं स्वहूपम्‌ वास्ववस्तु पुरुषोऽवो पहिम्नोऽपि ज्यायानविश्येनाधिकः एतच्चोभयं सष्टौ क्ियते--अस्य पुरु- पस्य विश्वा सर्षाणि मृतानि काडवयवतीने पाणिजातानि प्ाद्श्रतर्थाशः भस्य पुरूषस्यावाशष्ठं तिपरप्सवरूपममूतं विनाशरहितं सष्टिवि द्योतनालस्मके स्वपकाशस्वरूपे भ्यवतिष्ठव इति शेषः यद्यपि सत्यं ज्ञानमनन्तं बकेत्याम्ना- धस्य परन्रह्ञण इयत्ताणा अभावात्रदववुष्टयं निदपयितुमरक्यं तथाऽपि भग. दिदं बक्लस्वरूपपिक्षयाऽसापिति विवक्षिततातादत्वोपन्यासः

क, ^स्मिन्काठे स. “स्य मोक्चस्या° क, ख. “मित्तभूतेना। ग, गमितौ, भरने" क, (याऽ्त्वत्भ' | |

परुषसूक्तू अथ चतुर्थी [ष्‌ | *भ॑वत्पुनं तिपादृण्वं उदेस्परषः पादोऽस्येहा^मवस्पुनः ततो विष्वङ्व्यक्रामस्सारानानङने अमि ४॥ ऽपात्‌ ऊष्वैः उत्‌ एत्‌ पुरुषः पादः अस्य इह अभवत्‌ पनारेतिं तत॑ः विष्वङ्‌ वि अक्रामत्‌ साहनानशाने इतिं अमि ४। योऽयं त्रिपादुरुषः संसारस्पश॑रहितो बहुरस्वरूपः सोऽयपर्वं उदैत्‌ भस्मादुज्ञानकायत्तिसाराद्वहिमूतोऽत्येगणदोषेरसपष्ट उत्कर्षेण स्थितवान्‌ स्थितस्य तस्य योऽयं पादो ठेशः सोऽयमिह मायायां पनरभवत्‌ सृटहा+ राभ्यां एृनः पृनरागच्छति अस्य सर्वस्य जगतः परमातसङेशत्वं मगवताऽ~ प्युक्रम्‌-~~ विष्टभ्याहमिदं रुत्सलमेकांशेन -स्थितो जगत्‌ ,* इवि तवो भरायायामागत्यानन्वरं विष्वङ्‌ देवातिर्यगादिखूपेण विविधः सन्ध्यक्राम= दृव्पाप्वबान्‌ किं छतवा साशनानशने अमि अभिरक्ष्थय सानं मोजना- दिभ्यवहारोपेतं चेतनं प्राणिजातम्‌ अनशने तदुहिवमपेवनं गिरिनदयादिकम्‌ ! तदुभयं पथा स्यात्तथा स्वयमेव विविधो भत्वा भ्याप्तवानित्य्थः अथ पश्चमी तस्पराद्विराढं "जायत विराजो अधि पूरुषः जातो अर्त्थरिच्यत पश्चादुममिमथों परः ५॥ तस्मात्‌ विऽराट्‌ अजायत विऽराज॑ः अधिं पूरषः। सः। जातः अतिं अरिच्यत पश्चात्‌ भरमिंम्‌ अथो इतिं पुरः

" पादोऽस्यैहामेवात्पुनरिति तेत्तिरीयपाठंः >< तस्माद्विराडजायतेति वैत्तिरीयपाडठः

घ. ` दल्पात्का्या* २.ख. ग, माषयां पुर

1

४. भ्रीमत्साययाचायप्रणातमाष्योपत-

विष्वङ्‌ ्यक(मादिति यदुक्तं तदेवा्र-पपञ्च्यते-तस्मारिति वसमादादिप- हषाद्रादूब्रतषाण्डदेहोऽजायतांवनः विविधानि राजन्ते वस्तृन्यरेति षिराट्‌ विराजो अधि विराद्देहस्योपरि पमेव देहमाधेकरणं कत्वा परषस्तदेहाभिमानी कवित्पुमानजायवे सोऽयं सववेदन्तवेयः परमासमा एव खकीयया मायया विराइदेहं जज्ञाण्डरूपं' स्वा तत्र॒ जीवशूपेण परविश्य बल्ञाण्डाभि-

भानी देवतात्मा जीवोऽमवत्‌ एतचाऽऽर्षणिका उत्तरतापनीये विसष्पाम- |

नन्ति-“ वा एष मूतानीन्दियाणे विराजं देवताः कोशांश्च सष्टवा परविश्या- मृढा मूढ़ इव व्यवहरन्नास्ते माययेव » इति। जातो विराटप्रुषोऽव्यश्च्य- तातिरिकोऽभूषेवतिर्यङ्मनष्यादिषूपोऽम्‌त्‌ पश्चषवादिजीवमावःदर््वं भर ससज ।व रषः अथो मूमः सुष्टरनन्तरं तेषां जीवानां एरः ससनं पूयन्ते सुप्राभिधातुमिरिति प्रः शरीराणि ५॥ अथ षष्ठी यत्पुरुषेण हविषां देवा यज्ञमतन्वत वसन्तो अस्याऽऽसीदाज्यं थीष्म इध्मः शरद्धविः ६॥ यत्‌ पुरुषेण हविषां देवाः यज्ञम्‌ अत॑न्वत वसन्तः अस्य आसीत्‌ ।' आर्न्यम्‌ भ्रप्मः इध्मः सरत्‌ हविः & यद्यदा पूरवोकरक्रमेण देवरारीरेषूत्मनेषु सरु ॒देषा उत्तरस॒टिसिदयर्थ बाह. दव्यस्यानु्नत्वेन हविरन्तरासंमवापपुरुषस्वरूपमेव मना हविष्ट्वेन संकृत्प्य एरुषेण परुषाख्येन हविषा मानकं यज्ञमतन्ववान्वतिषठन्‌ तदानीमस्य यज्ञस्य वसन्तो वसन्ततुरेवाऽऽज्यभासीदमूत्‌ वमेवाऽऽन्यत्वेन रकसिपितवन्त हत्यर्थः एवं ग्रीष्म इष्म आसीत्‌ तमेवेष्मतेन संकृलितवन्त इत्यथ; तथा शरद्वि- रादीत्‌ तमेव परोडाशादिहविष्टवेन संकतिपितवन्त इत्यथः एवं पर्व परुषस्य हषिःसामान्य्पत्वेन संकस्पः अनन्तरं वसन्तादीनामान्यािषिशेषरपत्वेन संकल्प इतिं इष्टव्यम्‌

॥ि

ख. पंङृत्वा ड. च. "पं हृष्टा त॒ क. ख. ग. -भूदिराड्व्यतिर्किऽभ° . . | ^ 1

गी

भेक =

पृरुषभूकष्‌। = `

+ . # अथ सप्तमी यज्ञं बर्हिषि परोक्षन्पुरुषं जातम॑अरतः तेन॑ देवा "अयजन्त साध्या ऋषयश्चये ॥७॥ तम्‌ यज्ञम्‌ बिष प्र ओैक्षुन्‌ ! पुरूषम्‌ जातम्‌ अभ्नतः तेनं देवाः अयजन्त साध्याः ऋषयः। ये यज्ञं यज्ञसाधनमतं तं परुषे पद्यत्वभावनया युपे बद्धं बर्हिषि मानसे बहे पोक्षन्पोक्षितवन्तः कीट शमित्यताऽऽह--अयतः स्वसुः पूवे पुरुषं जाव परुषत्वेनोतनम्‌ एतच्च प्रागेवाक्तम्‌-तस्माद्विराकजायतव विराजो अबि पूरुष इति तेन पुरुषरूपेण पदाना देवा अपजन्व मानसथागे निष्पारिवबन्व इत्यर्थः के ते देवा इत्यत्राऽऽह- साध्याः सृषटिताघनयोग्याः ` प्रजापविपमूवय- स्तदनुकूखा ऋषयो मन्वदृष्टारश्च बे सन्ति ते सर्वऽप्यषजन्तेत्यथंः अशाष्टमी तस्मौयज्ञात्सवेहुतः संभ्रतं पृषदाज्यम्‌ पञन्तांश्॑के वायव्यौनारण्यान्धाम्याश्च ये < तस्थात्‌ यज्ञात्‌ सवेऽहुतः सपरूऽपनतम्र पृषत्‌ आज्यम्‌ पष्ान्‌ तान्‌ चक्र वायव्यान्‌ आरण्यान्‌ ्राम्याः। ।ये॥८॥ सर्वहतः सर्वात्मकः परुषो यसिन्थङ्ञे हृयते सोऽयं चवहूत्‌ वाहशाचस्मा-

४.4 4

तरवो काम्मानसाचन्ञात्पषदाज्यं दपिमिश्रमाज्यं समृतं संपादितम्‌ दधि चाऽऽन्वं

#

चेत्येवमादि भोग्यजातं रपादितमित्यथः दथा वायव्यान्वायुदेववाका- स्वाहोकपसिद्धानारण्यान्पदवक्र उधादितवान्‌ आरण्या हरिणाद्ष-

* तैत्तिरीयाणां सप्तास्याऽऽसन्परिषय शत्यादिः स्तो ग्रन्थः आश्वायनानो तु

[ऋ च, „१

पञ्चदराः * अयेजन्तेति तत्तिसययपाटः

~ -न्-~

"+ , १क, "ण्या दिखुरादयो ह.

भै

भमत्सायणचायभणीतमाभ्योपेतं-- शवथ पे प्राम्यो गवो्पसवानपि चके प्नामन्वरिश्षदार वायुदेवत्यतव यञुरबाहलणे समाम्नायते-“« वायवः स्येत्याह , वायुर्वा अन्वरिक्षस्यःभ्यक्षः | भन्तरिकषदेवत्याः लु वै पश्वः। बोयप शवैनानरिददाति इवि < ि अथ नवमी वत्मायक्ञाततव्‌ ऋचः सामनि जज्ञिरे छर्दासि ज्ञि तस्मायज्स्तस्मादजायत तस्मा यज्ञात्‌ सर्वऽहुत॑ः कचः सामानि जरे न्दीसि जिर ' तस्मात्‌ य; तस्मत्‌ अजायत ९॥ सह्समालूवोक्ाधज्ञाददः तामानि भ्गिर उषनाः वस्माधज्ञाच्छ- दति शायत्पादीनि जङ्ि। तस्मधज्नाधजुरजायतव अथ दमी स्मद्‌ :. अजायन्त ये के चोमयाद॑तः गावो जश्िरे तस्मात्तस्माज्जाता अजावय; १०॥ तस्मात्‌ अश्वाः अजायन्त ये के उभयाद॑तः गाव॑ ह्‌ ज्ञि तस्मात्‌ तस्मात्‌ जाताः अजावर्यः १० वसमातूर्ोकाधजञाद्रा अजायन्वोतनाः पे के चाव्यादिरिका गरदृभा अश्वतराश्नोमयाद्त र्वापोमागपोरदन्वयुक्ताः सन्ति तेऽप्यजायन्त वथा ॥स्माद्ज्ञद्गावश्च जज्ञिरे कच तस्मायज्ञादना अवयश्च जावाः १० अथेकाद्ी यतरं ^ व्यदृपरः कतिधा व्यकल्पयन्‌ एलं किम॑स्य को बाहू> का ऊरू पादां उच्यते ११.॥

* व्यदशुरिति तेत्तिरीपाठः + कावूरू पादादुच्येते इति तेचचिशीयपाडः \

ख. “म्बा गोभजाद्‌ क. ग. गवाश्वाद्‌* ध. श्युदेवतान्पं ¦

पृर्क्‌ ॥,

यत्‌ परुषम्‌ वि। अदधुः कतिधा बि अकत्प- यन्‌ पूरम्‌ किम्‌ अस्य कौ बाहू इति। कौ + ऊरू इतिं पादं उच्येते इतिं ११

पृ्भोचरलपेण नालणादितष्टं वक्तं नह्लवादिनां प्न उच्यन्ते--प्रनापतेः पाणहपा देवा यद्द्‌ पुरुषं विराइ्म व्यदधुः संकलेनोलादिववन्वस्वदानीं कतिधा कतिभिः परकरर्यंकटपयन्विविषे कलिपतवन्वः अस्य पुरुषस्ष युतं किमाहीत्‌ को बाहू अभूताम्‌ का उरू, प्रादा उच्येते प्रथमं सामान्यह्पः परः, पान्युखं किमित्यादिना विशेषविषयाः प्रश्नाः ॥११॥

अथ द्वाद जाह्मणोऽस्य मृखंमासीदराहू्‌ राजन्यः छतः ऊरू तदस्य यद्रैर्यः पद्भयां श्रो अजायत १२

ह्मणः अस्य मखम्‌ आरीत्‌ भृषं इतिं राजभ्य॑ः। छतः ऊरू इतिं तत्‌ अस्य यत्‌ वेश्यः प्त्ऽम्याम्‌। शद्रः अजायत १२

इदानीं पृवकतपश्चानामुत्तराणि दशयति-अस्य परजापतेनरीक्षमो बाषणत- भावविशिष्टः पूरुषो मृखमासीन्मुखादृत्तन इत्यथः योऽपं राजन्यः क्षत्रिष- त्वजाविविशिष्टः बटू रतो बराहुतेन निष्पादितो बाहुम्पामुतादिव इत्यर्थ पततदागीमस्य प्रजापतेंदयाशूरू वदूपो वैश्यः संपन अरुम्ामृतादिव शत्पथैः। तथाऽस्य पद्म्यां पदुम्यां इद्रः शृदरलनतिमागुरुषोऽनायत षयं मृखा- दम्यो ब्र्षणादीनामृतियंजुःसंहिवायां सप्तमकाष्डे--“ मृखतस्िवुतं निरमिमीत »› इत्यादो विसष्माभ्नावा अतः पभ्रोत्तरे उमे अपि वत्रले- भेष पोजनीये १२॥

अथ जरयोदरी शन्त्रमा मसो जातश्चक्षोः सूर्यौ अजायत

` षादिद्रभ्नाभिशरंप्राणाद्रभुरजायत १३॥

1.1

श्रमत्सायणावार्यप्रणीतभाष्योपेत--

' ": चन्द्रमाः मन॑सः जातः चक्षोः सूर्यः अजायत मुखात्‌ इन्द्रः अभिः प्राणात्‌ वायुः अजा- ` यत १६३

वथा द्ष्याज्यादिदभ्याणि गवादृषः पशव कगादिवेदा बाज्ञण।दयो भन- ध्व श्च तस्मादत्ता एवं चन्द्रादया देवा अपि तस्मादेवोलना इत्याह परना-

पतेर्मेनसः सकाशाचन्दरभा जावः चक्षोधक्षषः स्ौऽप्यजायव अस्य म. सादिन्द्रशवाधिश्च देवावुवनो अस्य पमाद्रायुरनायत १३

अथ चतुर्दरी नाभ्या आसीदन्तरिक्षं शीमष्णों योः सम॑वतंत ।. ` पद्भ्यां भरमिदिराः भोजायां लेक अकल्पयन्‌ १४ नाभ्याः आसीत्‌ अन्तरिक्षम्‌ शीष्णैः योः समू अव्‌- तेत्‌ पृत्‌ऽभ्याम्‌ भमः दिः श्रोत्‌ तथां लोकान्‌ अकल्पयन्‌ ३४ यथा चन्दराद्‌न्पजापतेमनःपमृतयोऽकल्सयस्तथाऽन्तरिक्षादीीकन्परजापतेना- द्यो शेवा अवयवा अकत्पयज्ञतादितवनः एतदेव द्चयवि-नामभ्याः पजाप्वेनमिरन्तरिक्षमा्रीत्‌ शी्ण॑ः शिरसो दौः समवर्वतोसना अस्य पद्या पदाम्यां मूिरुतना अस्य भरोवराहिश्च उतना! ३४ अथ पञ्चद्री | स॒प्तास्याऽऽसन्परिषयच्िः सप्त समिधः छताः देषा यथज्ञं तन्वाना -अर्षेध्नन्पुरुषं पड़ाम्‌ १५ | ल्त अस्य आसन्‌ परिधयः चिः सप्त स्‌ ऽध; हताः देवाः यत्‌ यज्ञप्र तन्वानाः . अबध्नन्‌ पुरषम्‌ पदुम १५

ऋषि 1111 कक का 4 [कवन

पन्वमषृष्ठस्थामदं >< विहन द्षव्यम्‌ |

परषरप अध्य सांकसिपिकस्य यज्ञस्य गायञथादीनि सप्त च्छन्दांति परिधय असन्‌ देिकर्पाऽऽहकनीयस्य चयः परिषय ओत्तखेरिकाखय आदित्यश्च सप्वमः परिधिपदिनिधिरूषः अत एवाऽऽ्नायते--“ पुरस्वातरिदधात्यादित्यो हेगोधन्प्रस्तादवकषा शस्यपहन्ति » इति तत एत आदित्यतसहिताः सप्त प्रिषि- योऽ सप्तच्छन्दोरूपाः वथा समधाखः सप्त वगुणतसप्ततच्याका एक विंशतिः छताः दद्च मासाः पञ्चत॑वसय इमे टोका असावारित्य एकवि- ला इति श्रताः पदार्था एकर्दिंशतिदारूयुकेष्मत्वेन भाविताः; यदः पूरुषो वैराजोऽस्वि तं पुरूपं देवाः परजापािपाणेन्दियरूपा यञ्घं॑तन्वाना मानसं यज्ञं कुवाणाः पशुभमध्नन्विरोटपुरुषभेव पदत्वेन मावितवन्तः एतदेवामिपेत्य पूवर यत्पुरुषेण हविषेत्यक्तम्‌ १५ ` # वेदाहमेतं पुरुषं महारन्तध्‌ आदित्यवर्णं तमसस्तु प्रे सवीणि ` रूपाणि विचित्य धीरः नामानि रत्वा भिवद्न्य- ` हस्तं १॥ यथोक्तविरादूपुरुषध्यानमत्र प्रतिपाद्यते वव्र मन्वद्टा स्वकभयं ध्यानानु- भावं परकटपति--यद्यः परुषः सर्वाणि हूपाणि देवमनुष्यशरीराणि ` विचित्य विेवेण निष्पाद्य नामानि देवोऽयं मनष्योऽयं परार्थामत्यादीनि रुतवाअभ दस्तैनामभिरमितो व्यवहरनास्तं एवं परुषं विराजं महान्तं सवगुणेरधिकमा- दित्यवर्भमादित्यवत्मका समानं वेदाहं जानामि प्यानेन स्वदानुमवामीत्यथंः त॒ परुषस्तमसः पार अज्ञानातरस्वद्रतते अतो गृरुशाखराहिपमूढरनुमाभ्तु- दरकध इत्यः धाता प्रस्तायमदाजहार राकः परविदान्धदिरश्चत्ः तमेवं विद्वानमूतं इह म॑वति नान्यः पन्था अयनाय \षेयते | धाता प्रजापति विराहेप्हषमृदीजहार ध्यावृणमुपकाराथ प्ररूयापिरववीन्‌

# वेदाहमेतमितया दि वियत (त्यन्तश्रण्यं तेत्तिीयपुरुषसू केऽविकं र्यते अत- तदजं संगृहीतम्‌ एवमश्चदुरचं तै्तिरीयपुरुषसूक्तम्‌ |

१०. श्रीमत्सा्थशींचायंप्रणीतमाप्योपेतं कृरुषसैषू चतसः पद्शिशवतुर् व( ग्व र्िनः स्व न्पाणिनः प्रविदरान्पकरवेण जाभेऽश- इन्दुश्च वदनुमरहाथं पख्यापितवान्‌ षातृरिन्दध्योप्देशात्तं॑विराटृपुरुषमेव- मुक्तपकारेण विद्‌ न्ाक्षत्कूवैनिहासिमिनेव जन्मन्यमृतो मरणरहिवो भवति ` , यदा विरा टृपुरुषोऽहमिवि स्राक्षत्छरोति वदनं वत॑मानदेहस्य ततत्यक्षूपता- भाव द्न्यमरभेन यमुषासको न. श्रेत अयन्त्रयासृतत्वप्रान्तयेऽन्यः पन्था यथोकदिराटृपृरूषसाक्षात्कारमन्वरेणान्थो मागा विधवे हि.कमसह- सेरमवत्वं संपादितं शक्यते कृम॑णा प्रजवा धनेन ”» इत्य्‌ दिशाक्ञात्‌ २॥ अथ बाडा यज्ञेन यज्ञ^यजन्त देवास्तानि ध्माभे प्रथेमान्यौसन हं नाके महिमानः सचन्त यन पूर्वं ` साध्याः सन्ति देवाः १६॥ | यज्ञेन यज्ञम्‌ अयजन्त देवाः नानि धर्माणि

भ्रथमानं आसन्‌ ते नाकम्‌ महिमार्चः सचन्त यन्न पूवे साध्याः सन्ति देवाः ३६

पूव पपञ्वने(कमथ सक्षिप्याच दृशयति--रेवाः पजापतिपाणल्पा यङ्खनः पथोक्तन भानततन सकत्मेन यज्ञे यथाक्तयज्ञववरूपं॑ पनापतिमयजन्त पूनित- बन्तः तस्मात्पूजनात्ताने परसतद्धानि षमागि अगदरपविकाराणां पारकाभि पथमाने मृरूयान्यात्तन्‌ एतावत। सृषटिमपिपाद्कसूक्तमागार्थः संगृहीतः अथ पास्तनतत्तखानुकादृकभागाथः सेगृद्ते यत्र यस्मिनिराटमारि्पे नाके प्व साध्याः पुरातना विराड़पास्तत्ताधका देवाः. सन्ति तिष्ठन्ति तं नाकं विरा- भाप स्वय पे भाहेमानस्तदुपप्तिका महातमानः सचन्त समवयन्ति पाप्नु- बन्वि १६॥ इवि भीमत्तायणाचायंतिरवितं सहसरीपरतिषोदरंसृक्माष्यम्‌ `

"लकतेवसथस्क र्ब

`

नोति) तोता तणा कक ~ ~ 1 0 जण

+ सन्वन्ते इति तेत्तिरीयपाढठः

>, १ख, "ता विकि |

अथ. वै्णावमन्धरा; |

| भीमत्सायणावा्यपणीवभाष्पमोगवाः + पावःसवने सामातिरेक एकं शं शसनोयम्‌ -ववापो देवा शत्फयाः "वटुखः सोमातिरक इतिं खण्डे सत्रैतम्‌- -“ पहा इन्द्रो ओनसाऽ्वो उवा अवन्तु इयैन्दीभिर्वष्णवीमिश्च इति अपोयमिऽच्छापराातिरिकोक्येऽ- .प्येताः पहुचः स्तत्रियानुरूपार्थाः। तथा.ख यस्य ¶९व इवि खण्डे सूित्रम्‌- अतो दैवा भवन्तु इति स्तोभियानद्पो + इति ददापर्णमासयोः पाष- च्व्विहोमेऽप्याद्ये विनियुक्ते तथेव वेदं पल्या इति खण्ड सृविवम्‌-“ अवो द्वा अवन्तु इति दवाभ्यां ब्याहतिमिश्च , इति याज्यानुवाक्ययोरमभ्ये

कनि ककि

खकिकमाषणेऽतो दैवा इ्येषा अप्या सप्तं हि--“ आप्तो दा अवन्तु इति जपेत्‌ » इति

अतो देवा भ॑वन्तु नो यतो विष्णविंचकमे परथिवयाः सप्त धामभिः १॥

अतः देवाः अवन्तु नः यतः विष्णुः विऽखकमे पृथिव्याः सप्त धामंऽमिः १॥

विष्णः परमेश्वरः सप्तधामभिः सप्पमिगायन्यादिमिश्छन्दोभिः साधनभते- यतः पृथिन्पा यस्पाद् पदेशाद चक्रमे विविधं परादक्रमणं तवन्‌, अवोऽस्मा- तपथिवीपदेरानोञस्मन्देवा अवन्तु विष्णोः परथिष्यादिरोकेषु च्छन्दोभिः साधनेर्जयं वेततिरीया आमनन्ति-“ विष्णुमुखा वै देवाछन्दोभिरमाहीकान- नपजय्यमभ्यजयन्‌ इति विष्णोखिविकमाववारे पाद््रयक्रमणस्य परथिषभ्यु- पादानम्‌ प्रथिवीपरदृशद्रक्षणं नाम भटके वतमानानां पापनिवारणम्‌ भवः एतच्छब्दातश्चम्यास्तासारेवि तसिः एवद्खवसोरित्यशादंशः रित्स्वरे- णकार उदात्तः यतः, वसिः पाडिसो विमक्तिः इति विभक्रिसं- ज्ञायां त्यदाद्यत्वं टित्स्वरः विष्णुः विषः किञ्चेति नैर्पत्ययः छित्वा गुणः .निदित्यनुवत्तेरा्दा त्त्वम्‌ विचक्रमे सुविषि योगबिभागादिशर मातत समासान्तोदातततम्‌ यद्‌ वृचयोगान निषातः सप्त सुपा सूघ गिति भिसो इक्‌ पामि; दृषतिरातो मनिज्निति मनिन्‌ नित्छरः ॥१॥

१९ भरीमन्सायणाचायंभरणीतभाष्योपेतं-~ इदं विष्णुविं च॑कमे जधा नि द॑धे यदुम्‌ समूहकमस्व पांसुरे ॥२॥ इदम्‌ विष्णुः वि चकमे जधा .निं। दषे पदभ संऽकद्ेव्ः अस्थ पांसरे वेष्णवोपांदायाजस्येदं दिष्ण॒ रित्येषाऽनवाक्पा उक्ता देवता इति खण्डे सू- बितम्‌--^ इदं विष्णाधि चक्रमे देषः प्रथिवीमेष एवाम्‌ हति गाहप प्वाहवनीययोमेध्ये शवाविकपणेऽनयेव पदेषु मस्म पकिपेत्‌ विष्यपराध इति खण्ड स॒वितम्‌--“ भस्थना रानः प्रदं प्रतिवेदं विष्णवि चक्रम इति ` आविथ्पायां प्रधानस्य हदिष एषैवानुवाक्या अथातिथ्येक न्वेति खण्डे श्‌- त्रितम्‌. -इदं विष्णुर्विचक्रमे वद्स्य पियममिपाथो अश्यामिति उपसत्सु परेष्ण- दस्येवेवानुवाक्या अयोपसदिपि सण्डे सूतितम्‌-गयस्फानो अमीवहेदं विष्णा - --तिकम हति | ` ` विष्णुलिविकरमावतारषारीदं पर्वायमानं सर्वं नगदुहिर॑य विचक्रमे विशेषेण पादकपणं छृतवान्‌ वेदा वेधा त्रिभिः प्रकरिः पदं निदधे, स्वकीयं पादं पक्षिपवान्‌ अस्य विष्णोः पसुरे धूखियुक्तपादस्थाने समृढमिदं सई जगत्द- म्यगन्तमूवम्‌ सेयमृग्यास्केनेषं व्याख्याता--“ विष्णुर्विरतेवां ग्पशनोेवा यदैदं तदिमे विष्णखिषा निधत्ते पदं तेषामावाय पृथिग्यापन्तरिकष दिवीति शाकपूणिः समारोहणे विष्णुपदे गयशिरसीत्योणंदाभः समृहर- मस्य पिर आप्यायनेऽन्तरिके पदं द्रयतेऽपि बोपमार्थे स्पत्तमृहटमस्य परसि इव पदं दृश्यत इति पांसवः प्रदैः सूयन्त हति पाः शेरव इति वा पंसनीया मवन्तीवि वा » हवि (* यादिदं किवि्िमागेनावध्थितं व. दिकमवे विष्ण॒रादत्यः कथमित्यत आह-ेधा नि दषे पदं धत्ते पद्म्‌ | निषानेः पादैः केव, तत्र॒ तादत्‌-प्रथिव्पामन्तरिे दिवीति शकपृणिः पार्थवोऽभभिमूत्वा पृथिव्यां य्किचिदस्वि वदिक्मवे वद्धितिषटवि अन्तरिक्ष पुलनतो अन्थः पूर्वोक्तनिरुक्तष्यास्यानरूवः | अयं कण्वेदभाष्ये |

चमौ

वैष््रवमन्नाः ५६

दिधुशस्यमा दिवि सूषौतयना अद्कम्‌--म्‌ अहृष्वन्वेषा भुवे कमिति कमाण उदषगिरादुन्पद्पेकं निषते विष्णुपदे भप्दिेश्वरिदे गव~ चिरश्वस्तंगिरावि्पौणंवाम भराय एकं मन्वते समूढमस्य दुरे अ- सिनाप्यायन एवस्पिलम्बरि्े दरंशवुददिहो सन्बभ्यदिनं १६ दिषु दायं तत्तमृढभन्तर्ितं नित्यं हश्वे वदुकम्‌--स्वपनमेवन्बाभ्पपिकं श्दोतिरनिस्यदनिपिरि अपि शोपा स्यात्तमूहमस्य गाङ इश पदं दश्यत इति पथा पाजखपदशे म्स्दमुरहेपभहमनन्दरमेष पस्भिराङ़ीणं- तवाज इष्यत एवमस्य पथ्यम विदयुशामक एहमादिष्डतिसमकासमेव ्यवधी - पते नावदिष्ठत इत्यर्थः पासुर इति रो मरवर्थमिः भय पिबः कच्चे हि पदिः शूयन्ते जन्यन्व त्यर्थः अथा ¶ाः शेरत इवि १तनीषा ष्वद नीया ष्यैलनाहीस्ते भवन्वि वदाकीणेस्व दर्द कलात्‌ ) तेषा एषाग्देत्ये- पाभ्पत्यपः दितोऽन्दोदाचः महम्‌ बह पापणे निष्ठेति कः बदि- सवपिरजेत्पादिना पारणम्‌ इतलवपत्वत्ढडोपदीवत्वानि गािरन- नतरः इति गतेः प्रतिन्वरत्वम्‌ अस्प) हदमोऽन्बादेश ₹हत्यशनुदाचः परत्य पथ लुषस्वरेणं पुरे नगपाहपाण्डुम्यशयोवि वक््यम्‌ ¶वि भवर्थाषो रः प्रष्ययस्वरः २॥

जीणिं पदा पि च॑के विष्णुगोपा अदा॑भ्धः

अतो धर्मीणि धारयन्‌

णि पदा वि चक्रमे विष्णुः गोषपाः। अ.

दम्यः अत॑ः धर्मौणि धारयन्‌ १॥

दपतदि गेष्मदवागस्य परादःकाडे याज्या सावकाठेऽुकार्पा बीभि पदत्वे भा सूत्रितं च-त्रीणि षदा वि चक्र इवि सिषटडृददि दृप्थव इति अदाम्पः केनापि हितितुमशस्यः गोपाः लस्य जगतो रक्षको विष्णुः

अद रदेषु एथिन्पादिश्छनेषु मि पामि विक्रमे 1$ कृषन्‌ षर्ाण्व- द्िहोषादीनि- वारयन्योयन्‌ भदा हा लुडगित्वादिना बिमकेदरिशः.। दश स्थानिकद्धविना नुदातते भाष रस्ननिवुिस्रेणोदाचतवत्‌ गोगा,

५४ ीमत्सायणवचिामपणीत्ेमाध्योपेतं--

गोपामूत्रस्पेष्यवोकम्‌ . अदाभ्यः .। ` द्मेकंहरोण्मदिकिः ण्यतः ।. नञ्तनासः अन्यषप्‌ +त ्दम्‌ बन्‌ कपः पिचखाद्नुदत्तित्व म्‌ “1 चतुश्च \ख सविधातुकस्वरंम पणिर्च एष स्वरः शिष्वते ३. षिष्णोः कमणि परयत यतं वतानिं परस्परे इन्द्रस्य य॒न्यः सखा ` षिष्णोंः कमोंणि परयत यतः चतानिं पस्पशे इन्द्रस्य यन्यः। सखौ ` |

हे कत्विगादयो विष्णोः कर्माणि पराखनादीनि पश्यत यतो चैः कम॑मिर्व-

तान्यभ्रिहोतादीनि पस्पशे सर्वो यजमानः स्पष्टवान्‌ दिष्णोरनमहादनापिट॑वी- व्यथः वादश विष्णारिन्दस्य यज्यो योग्योऽनकडः सखा भवति विष्णो- रिनद्रानुकृर्यं त्वा हतपृ् इत्यनुवाफेऽथ वै तरह दिष्णुरित्यादिना पपञ्ेन तैत्तिरीया आमनन्ति पस्शे सश वाधनसश॑नयोः दिट्‌, दिर्मावः शपूर्वाः खयः इति पकारः रिष्यते सकारो उप्यते यदूवृत्योगाई्ने ~ धातः युज्यः युजेबाहुठकात्क्यप्‌ किच्वाद्गुणामावः कंयपः पिखादन्‌- द्त्ित्वम्‌ धातुस्वरः

तां ष्णोः परमं पदं सद्‌ परयन्ति पररः

दिवीव चक्षुराततम्‌

५) " /

तत्‌ विभ्णोः परमम्‌ पदम्‌ सदां परयन्ति सूरयः दिषिऽदंव चक्चुः 1 आऽत॑तप्‌ सरम विद्रा तिगादयो विष्णोः संबन्धि प्रमयुर्छृष्टं वच्छाञ्लपाैं पद स्वगस्थान शाखदृष्टया सव॑दा परयन्ति वतर दशटान्तः-द्षीव आकाशे पथाऽभ्ववं सर्वतः परसृतं चुर्निरोधामावेन विशदं पर्पवि वदत्‌ सदा, कन्य. दृप्रत्ययः। ` सवस्य सोऽन्यतरस्यां हि » इवि सर्वशच्चब्दस्य ` समावः स्कतयथेनाऽऽदुदात्त्वम्‌ दिवि, ॐदिदमित्यादिना विभकेषुदात्त्वम्‌ स्वेन

| - ' वेष्णवेमन्नीः १५६ / भर्व पु ® रतं [+ विकयेटोपः पूर्वपद्पछृतिस्वरतं चेति तदेव शिष्यते वक्षः नम्विषयस्ये- , त्याघदात्तत्वम्‌ आतम्‌ तनोतेः कमणि कः यस्थ विभपितीटूपरविषेषः अनुदाचोपदेशेत्यादिना नोप छदुत्तरपदपरतिसखरते पपे ५गतिरनन्वरः१

इति गतेरुदा तवम्‌ `` तद्विपासो विप्न्यवे। जाग्रवांसः समिन्धते विष्णोयसप॑रमं पद्म्‌ &॥

तत्‌ विप्रासः विपन्यवः जागरऽवांसः सप्‌ इन्धते

{ 4 |

विष्णोः यत्‌ परमभ्‌ पदम्‌ &

पर्वोक्तं विष्णोर्यत्दमंस्ति वसद्‌ विप्रासो मेषाषिनः समिन्धते सम्पग्दप्य- न्ति कीदशाः विपन्यवो विशेषेण स्तोवारः जागृर्वास्तः शब्दाथयोः ` पमाद्राहित्येन जागरूका; रिपासः आञ्जसेरसुक्‌ विपन्धवो विशेषेण इतोतारः स्तुत्यर्थस्य पनेर्बाहुखकादोणादिको .युपरत्थययः तव पत्यथस्वरः जागृवांसः जागृ निद्राक्षये टिटः क्वसुः कादिनिपमातापस्पेटो वसेकाना- द्ेसाभिषि नियमानिवततिः

[+

दति वेष्णवमन्वमा्यं समाम्‌

[|