आनन्दाभ्र मी ग्रन्थाः 9 योगरलाकरः। ङृण्टेइर्युपहवः अण्णामोरेशवर इयेतेः कृतेन ` प्रस्तावेन समेतः महादेव. चिभ्णाजी आपे इत्यनेन पण्डितेः शोधयता पुण्याख्यपत्तने आनन्दाथमसृद्रणादये आयसाघ्षरेद्रयिता परकर तः राखिवाहनशयकाब्दाः १८१० न्िस्ताब्दाः १८८९ "क~~ 1 (अस्य सरवेऽप्रिकारा राजक्ञासनानुसारेण खायत्तताः » ' , र्यं ङपकयपश्चकम्‌ । ॥ अथ योगरलाकरस्य प्रस्तावः ॥ ) > दस~~ ~ "--------------*----->- 4 ~ - + भरतवषऽस्मिन्पुरा पुनवेञ-पराशर-भगु-भेडाग्रिवेश-हारीतप्रभतिभिमिषग्मै, ४ रायर्पदाथबोधका धर्माथे-काम-मोभ-पुरुषाथचतुषटयसाधनाः स्वस्थातुरपरायणा › ° हचश्चिकित्साशाघ्नसंहिता विरचिताः । दैवदुर्िपाकाद्यावनवैयशास्रपरचारात्कारम, ! हातम्यांच्च ता विभाततारका इव तिष्ठन्ति । वङ्देशस्थानां महाराष्रीयाणामन्येष, च भारतुवुष।पाणां पुरातनचि कित्साशाघ्रग्रन्थयद्रणे प्रयत्नो वतेते । तथापि विरः रप्रचारत्वादतीवहुरापानां ेडपरशतिप्रणीतानां संहितानां मुद्रणमचा'यनिष्प्मवश्ये च करणीयम्‌ । तरिं किमनेनातीवावाचीनयोगरलाकरगरन्थमुद्रणेनेति चेदुच्यते । , व्याद्वञुपद्ष्टानां व्याधिपरिमोक्षः स्वस्थस्य रल्नणं चेति चिकित्साशाघ्प्रयोज- नमू । व्याधयस्तु द्विषिधाः। सरहादिक्रियासाध्याः शच्रादिक्रियापाध्याश्च | न दरयते- ऽधुना कोऽपि चिकित्सको यः शघ्ठक्रियासाध्यानां व्याधीनां शच्रादिनोपचारं करोति राच्रक्नारागन्यादनामज्ञानात्तत्पवतेकाभावाच । सेहादिक्रियास्ताध्यानां व्याधीनागु- पचार न भवति यथाशाच्म्‌ । कस्मादिति चेदत्रमः। स्रेहादि बिधो द्रव्यं प्रधानम्‌। तच्च -यथदेङटकारादि विशेषेण वीयादिक्षपतनमन्यथा वा । परा चिकित्साराघ्राध्यय- नाध्यापनयोयेाशाघ्नक्रमपरपराऽऽसीत्‌। अधुना न वतते सा परपरास क्रमश्च । वि ख्यं च गतं महोषधीनां द्रव्याणां च ज्ञःनम्‌ । नोपरुभ्यन्ते तानि द्रव्याणि । तेषाम- [वे नानाविधान्यल्पवीर्याणि द्रव्याणि व्याप्रियन्ते। एतत्सवं विचिन्त्य योगरलनाकरकारेण नानाप्रवन्धेम्योऽनुभवसिद्धान्पयो 'न्मिहाराष्रपरम्यद्रम्पसाध्यानुदपृत्यायं यागगरताकरग्रन्थो निर्मितः । सोऽय- भवोन्रीनोऽप्यनुमदसिद्धतया युरमप्रयोगतया च योग्य इत्यानन्दाश्नमग्रन्थमा- खयां सनिवेशितः ¦ एवं विदुषामादरमहेतीति मन्यामहे । अन्नानिर्णतिं विषयं एिरत्वैज्य स्वेसमतान्सुरमान्छाघ्राथौन्परयोगांश्च स्वीकृत्यायवेदप्रणीताध्िकित्सा- मागान्द्रयति । न सकरितोऽस्मिन््रन्थे द्विविधविकित्साक्रमः। कितु शघ्लक्रियां 1 नेहादिक्रियासाध्यविकिरसेवात्न प्रतिपादिता । तत्न च उवरयिकित्सादर९ जीकरणान्ताः सर्वेऽपि `भयोगाः प्ामाणिकडुरमद्रम्यसाध्या एगद्ीकत्य न ( २ ) विधरविधाताय मङ्कु पिरस्य दिनचयां रात्रिचयोप्रतु- भे पथ्यापथ्यादि निर्णीय द्रव्याणां गुणदोषान्विविच्योषधीनां हरिणस्य च मार्गं प्रतिपाच ज्वरातिष्ारादिव्याधीनां क्रमेण प्य काष्टोषधीनां स्वरसकल्कफाण्टहिमक्ायादिक चृणंगुटिकाश्चे- (सवरसादीश्र ग्रन्थकृदन्न यथायथं निरूपयति । सोऽयं बोध ,: संग्रहो भिषजां मागदशको भत्वाऽऽनन्दाश्रमस्थापनाश्रमं सफटी येव प्राथना । ˆ कुण्टे ! इत्युपाःस्य- अण्णाशर्मणः +~ ~न» ~~~ = => => ~ नयक अथ योंगरलाकरम्य पुस्तकानि येभ्यः यद्धीकरणर्थे प्राप्तानि तेषां सज्ञ नामानि च प्रदरयन्ते | फ ०--इति संज्ञितम्‌ पुण्यपत्तनानिवासिनां श्रीमतां रा. रा. पुरन्दरे इत्युपाहयानाम्‌ अप्पासाहेव इत्यतेषाप्‌ ख ०--इति संज्ञितम्‌ पुण्यपत्तननिवासिनां पे. शा. सपत्नानां दाते इत्युपाहवानाम्‌ सखारामशाघिणाम्‌ सुखनकारः शके १७०१ ग °--इति सत्ञितम्‌ पुण्यपत्तमनिवासिनां नगरकर इयुपाह्वानां श्रीमतां भा- ऊसाहेव इत्येतेषाम्‌ रेखनकारः शाके १७१४ घ०-इति संज्ञितम्‌ वे०° रागवणकर्‌ इत्युपाह्वानां हरभष् इत्येषाम्‌ रेखनका- शके १६६८ | हः०-- इति संज्ञिम्‌ वेराजकषे्रनिगासिनां श्रीमतां गादगीन इत्युपाहयानां गंगा+ धरराष इत्येतेषाम्‌ । च ०--इति संज्ञितम्‌ पुण्यपत्तननिवासिनां श्रीमतां शास्र्मनां रानडे इत्युपा- हयानां बहू नाना इत्येतेषाम्‌ .र्नकारुः शके १७७१ छ ०--इति संत्ञितम्‌ पुण्य्रामनिवासिनां प° शा ० संपन्नानां मदे इत्युपाहानां घाल्शाशिणाम्‌ । ॥ श्रीः ॥ . अथ योगरलाकरस्यानुक्रमणिका । षि दश | [1 । ˆ भ भगस्तिमादकः भगप्तिसार भ्रगस्तिसरतराजो रस प्गस्तिहरीतकीपाक नगरत्पवष्ह्‌ः भरभ्निकरं घृतम्‌ प्रभिक माररस म्रिदग्धत्रणनिदानम्‌ िमान्यम्‌ त्रिमुखचूणंम्‌ प्रिमुखरसः.... .... प्निमुोरसः भियं खणप्‌ ... 'पिदूतरसः ४ रकम्‌ .... रधूमादि इरिका ॥ दादितेलखम्‌ मादादिवदयी मादाय चूर्णम्‌ 19 रस गकुरुकण्डनमगणः पी्णविशित्सिनम्‌ त्ीण॑त्रिदानम्‌ ५ योगा शीणहरीवटी रिरसः .“|९ द क 4 | ० १८ ,,,, |१४७ +. २४६८ १८ ॥ ष्पम्‌ --------“-$- क अजीर्णोपद्रवाः < |अजीणोषधरक्षणम्‌ अञ्जननस्यम्‌ अन्नादे | भ निर्देशः अतिविषायं चणम्‌... (-: ५ |अण्डव्रद्विचिकित्सा.... १ ४ अतिषार ण्योधिकित्सा .... अति्तारनिदानम्‌ अनाह चिकित्सा ५ |आनाहनिदानम्‌ अन्नजारिकारक्षणम्‌ ३ |अनुक्तवातरोगपग्रहः ` अनुपानानि... अन्पमांसगणाः अनूपजातिरक्षणम्‌.... अपक्दुग्धगणाः .... अपस्मारचिकित्सा.... ४ अपस्मारनिदानम्‌ .... अपराजितणरेह्‌ अपामागेतलम्‌ अभवाचवरहः अभाककविमः ,... ९ अपपमालिनीवसन्तः ५ | अभिधातम्रत्रकृच्छरम्‌ अभिन्यापसः(सत्निपातमेदः)... ७ |अभिषयन्दचिकित्सा ,..|४२२ % | अभ्यन्तरायामस्य साधारण- । & । ॥। ° १,,..५द८ {) ००१ ००१०७ -पनानि ... दतिः भारणम्‌ , श्रकयोग नभ्रकडोधनम्‌ ५ अप्रसर्वपातनविधिः | ७८ अग्रतकखानिधिरसः.. १११ अग्रतगुग्गटुः ,.. ्‌ अग्रतादिकाथः .... ,...१८६ 1१ १# ०००७ च अमृतादितेलम्‌ .... ...३२९। अग्रता गृग्गहः.... ,...२४० अग्रता घरतम्‌. ... ....|१०७ अम्रतप्रारयाविर्हः ... ...| १८१ अम्‌, 1 दछतिकः ...., *..* ४५९ अगरताषटकम्‌.... .... | ९४ भमृतहरोतकी. .... ,...|१४५ आग्छिकापानकम्‌ „. ,... [२०५ अम्लिकातारः. .... ,...| १९ अराचकनिदानम्‌ .... इ ट स © हि अकंतेरुम ७ 4 अकप्ष्पयोगः .... २८२ अदितलक्षणम्‌ .... ,...३९ अबुदवचिकित्सा ... 2३२ अशकृटरो रसः ... १९४७ अशेश्िफित्सा त अशंसां पूवरूपम्‌ ,.. १३१३ असां र्पः... .... ,...|१३९ अशेसि शकेरस्वः,. १३७ अरसं. स्वरूपम्‌ .... ` १ अर्शसां हेतः त ६२ भौरोगनिदान्‌ ., ९३२. । > लयजकासस्य उपद्रवा ८३ वणेनिर्देशः। यहनिरादोषत्रयपवतनम्‌ ... रहिफेनः .... जा. आकृच्यादिपोगः ... ... आक्षपकादिरोगटक्षणानि .... आखदषाविषलक्षणम्‌ आपुपिषविकित्सा.... भागन्तुकजा छदिः... आगन्नकन्वरे हितानि आजघृतगरणाः आजम नीतम्‌ ... आज्ञम्‌ पयः .. `" आटषटषकनियहः ... | 1 1 । । # ® क 9 क @ # है , आद्त्परसः 2 आध्मानरक्षणम्‌ ,.. आध्माने रेपनम्‌ ... आभादिचूणम्‌ ... आभादयो गुग्गुः .... आमज्ञा वृष्ण आमर्क्यवरेरः आमरुर्यादिच्णम्‌ 2१ "8 | आमवातनिदानम्‌ .... भामयाधिरन्षणम्‌ आमगखचि कित्सा ... 'अआमातिसारविकित्सा आमाशय पितम्‌ .... आमाशबषसमद्रालत्याध्मा- नद उ ७ 4 भान्नपाछ्ः ...: प्राम्टपश्चकम्‌ भायुविचारः ९२ आरगधादितेलम्‌ ... .| ७७ १९ |आरोग्यलक्षणम्‌ .. २.०४ ४.५५ ,© ९१५ ..। ठ ४ । वि | वणनिदेशः । [८ ४८. आद्रकं भरितच्यम्‌ .... आदर कमातुलदगावर्दः टं | आद्रकयोगः २३८ १६ आद्रकरसादियागः... ४५२ २३ |आटकावर्हुः २ |आरस्पम्‌ ... ३ |आषिकधृतगुणाः ६ | आविकं पयः १३ आविक ग॒त्रम्‌ २९ |आवं पयः १... ७ |आसवघृततंरादि ... २ | आस्यपरीक्ना श २३ ३. २३ |दक्षगणाः .... १० |इक्षभेदाः ३२ | इक्षुमेहः ४ | इक्षुरसादि्पांगः २.४ |इच्छाभेदी रसः २ इन्द्रवारुण्यादि श २२ र २४ |उत्टछेशः ५ | उत्थापनम्‌... १६ |उतखा दगणः उदरनिदानम्‌ २४ |उदावतेनिदानम्‌ .... * .. ४ |उदौच्यादिः.... 7 ,... १९ |उन्मत्तङक्षणम्‌ ९० इन्मत्तभेरवरसः ५ क, ® @ 4 1. = .„ कित्सा । ।* नसा ... ...२९८ < प्रनम्‌ .... ,.. २९४८ -दसिध्यत्वम्‌ ...९३५ ७४| १२ 4. (८2 एरण्डादिक्राथः ५४९ ३२ नक्‌हनम्‌.. .. 2३२९ १४ एरण्डादिभस्मयोगः २७४| ७ “भ्रवेषाणि..... 8 ९५ |एरादिगुटिका १६२ १ भगाः, „२१५ ११ , ९८५ १९ ०ग्रदकायं तेरम्‌ „... .. २८० २३ |एखादिचणेम्‌ २१० १७ जरःक्षतकासः ... ...|१८२ २० 7 १९५ ३ यश्ःन्नतनिदानम्‌ ‰.. १७९ ए८| ५), ३६५ , ६ {रोग्रहनिदानम्‌ .... २८८ ३० त) „2.११ १० अवाहकवीजकर्कः .. २९२ ७ ) ..| ११ १४ 'शीराविचूर्णम्‌ =... १९ त ....२५०| १७. य्ष्ाक्षीरपानम्‌ ,... २१७ ५ |एखादियागः =... ८९१। २९. ` उष्णजर्पिधिः ११ |एषां (अग्रिमान्यादीनां) चि- । ' उष्णवारिगणाः १५| क्सि ... . .१४१| ९; ` उष्णवारिमन्दाचरणम्‌ ४ = ॥ उष्णादकप्रयोगः ... १ ९. । ऊषध्वेवातः ... १७ |एभम्‌ पयः... ,. ४०| ११; ` उष्वश्वासलक्षणम्‌ ‰... ष क्‌ ऊरुस्तम्भनिदानम्‌ 8 2७ “ कसहरीतकी .. ...8 ¦ २ न. ककुभचृणम्‌ “~. ,...|१८५| २८ { । कङुमाचं चणम्‌ .... ,..२८८| ११ २३ |कच्छपिकालक्षणम्‌ ३०५ २. कजरी =... ,... २२४ २.० | कटभ्यादितेलम्‌ ... ५| २४ ९ |कटिगृटे तैलम्‌ । ऋतुचयां .... ऋतु विशेषे जनरक्षाथनियमाः.. ` ९ एकविंशतिको गुग्गुः ... ३५७ , एणमासगणाः ... | १६| २७ कटुकादिचूर्णम्‌ * ,,|२८८| १४ ५ एणगृह्भस्मयोगः ... ..|२८८| १३ |कटूफलादिक्ञाय; 1 .. | १८५,.१९५। भश स(भविसारसय ५९६।.२९ |कटूफकृादिचर्णम्‌ कायश्च ;...२९९ ए सअशरष्ड ; ~ | ४५ ९ कट्फछादिचृणम्‌ :... ,...|१०५| १ भरत्रतेलादवियोगः..५ „^ .2 ० १९ (कटूफलादि पाचनम्‌ „| ९३ १ ह | केष || ® र र ५ १४६ १५५ - ध वणं निदेश ¦ | | क | &| | क ए | वणेनिर्दैशः |! ५, = 7 : (० । --भ* ~ _ ह - : --- (२ (६. कटुरतेरम्‌ .... २६ ९ |कफहद्रोगः .... ४ | - कणमदष्टरक्षणम्‌ ... ४५२ ३१ |कफाधिकलन्षणम्‌ ... ^ र, कणां चणम्‌ ३४९ ६ |कफ़ारमरीं .. „~ २ ६ १५. कण्टकारीध्रतम्‌ .. १९०| १ |ककोन्मादरक्षणम्‌ .... २२११. कष्टकायेवहः ..~ ` १८४ ९ |कफोल्वणार्शो रक्षणम्‌ ,...१३३। | ६१ कण्ठकुव्जः.... .. ८७ २ |करञ्चबीजादिः कण्ठकुव्जचिकित्सा ९९| ८ |करञ्चादिः.... ... २९ कतकफरयञ्जनम्‌ ... ४१५ ११ |करञ्ञादि तेखम्‌ .... ३६९ कतकबीजयागः २०४ २ |करञ्चादि योगः ,..|२३ ४ कदलीपुतम्‌.... ४२८| ९ |कणेकः ( सन्निपातमेदः 3....| ८७ कनकारिष्टः.... २३५९ ,५३ |कणग्रन्थिचिकित्सा ९९ कनकतिन्दररसः .... १७५ १९ |कणप्रणम्‌ ...; .... ८५ कनकस्न्द्ररसः १२१ २९ |कर्णप्रणविधिः. ... ९ न्द विषकायंम्‌ ४५०| १८ |कणरोगाधिकारः ... २९३ कपिकच्छपाकः ४६४ २२ |कणरोगाणां चिकफित्छा ३९४ कपित्थाषएटकम्‌ः १२९४| ५२ |कपृरशुद्धिः .... ७५ कफ़कासः .... १८५ ४ |कपंराचं चर्णम्‌ १६६ कफ़कुञ्जररसः १९२ १७ |कपुराद्ं त्र्णम्‌ १८७ फच्छरदिः.... „~ २०९ २५| )) , २०५ दुकफज अरोचकः .... २०२| ६ |करायखञ्चः २४० कफजकासः १८२ १७ |कलिङ्घिपरिभाषा ११ कफ़जस्वरमेदः २०१| १ |करिद्गाचवपीः २९९ जा छर्दिः . २०७ २.१ |कर्कः ह = + = सम्प्राप २१९४ १२ |कस्याणकचूणेम्‌ .... २३५ {फज्वरे काथादपायाः ....| ९२३ २९ |कल्याणपरतम्‌ २.२० ¶फतुष्णाः ,... ~ २१ १ |कल्याणकविखेह्‌ः ... १२९. फपानात्पयवचिकित्सा ....|२२३| २९१ |कविकामंसगुणाः .... १७ फपित्तवातमेहानांसामान्य- कुमः... श ८३ रक्षणम्‌ .... .../2००| धै फमहचिकित्सा .... * ....३०२ २१ क्‌. रोगे गागरस" .... १९२ २२ |काङायनगुटिका ^. |} ३६ {गूख्विकित्ा ,... ....२७०| ^ १| ,, > + ,(२८३ काचोपक्रमः ४१७ र्‌ [ह ५। यय ॥, । ५ 4 + [उप दै पिप्पल्पादिच्‌- ०००.।५०९ ०२५ ।काञ्नादिक्ाथः .„ ' „३७५, | (४8 ॥ ट ।¦ "णम्‌ ,प्रकारणम्‌ ५३ " .भामाभिसंदीपनो मोदकः ...|४६१ ध्रणमेन्वरमोदकः ६१ महकामेश्वरक्षायः ... ....४६४ अःकारव्यादिगुटिका ... २०४ शैःकाखनियमः २३४ अकरनज्ञानम्‌ .... ... उरकाखज्नारानिरसः ... ४५४ कारमयादिकषायः ‰. ९३ ¦ कारमयांदिनटम्‌ .... ,...२१५ कारम्यादिक्राथः .... [२५८ कासकण्डनावरृहः ‰... १८८ कासचिकित्सा ,|१८३ कासनिदानम्‌ ... १८२ कासरोगचिकित्सा .... ....४४३ कासन्वसिः .... .... ....|१८६ कासश्वासविकित्सा... ४४४ कासश्वासविध्रननो रसः .... की. कीटजल्कादि पिषचिकित्सा.. , ड. कू. कु्कट्मासगुणा ..| १७ १५ साध कङ्मायं तेलम्‌ ३८२ १६ ना भराति | कुटजकल्कः.... |२९८| १७ |कृमिकर्णे योगचुष्टचम्‌ .. कुटजायवछेहः १२४] ७ | कृमिकुगरा गुदी ‰.. . कटजादियोगः .... २९८] १६ |कृष्निवेकित्सा ॥ इटनषषटकप्र.... , .. ..१२४। १९ |कृमिनहृद्रगः ` इटजादिसेदः `... ,,..द३२३।,६६ |कृमिनिदानम्‌ ` 7८ किक धि ए + | ९- णी &८] १1 यया वणोनर्दृरा ¦ | कुमायासवः.... कुमुदेश्वरो रसः कुरण्टकादिनापा र्टः कुरत्थादिक्राथः कुङित्थयूषः,... कुखित्थसुपः... कुरनिदानम्‌ = „^^ 6 / । @ 9० कुषुमिकावततिः कुषुम्भतेखम्‌ =... | । कुऽविनाशनो सेषः, कप्मश्डावरेह; ... कूस्तुम्बरीग्रणाः ... । क षट क्र वगौनिरदैशञः | र कृमिनाया विशेषरक्षणम्‌ .. २० कृपिथरद्ररा रसः ,.|१५ कृष्णादिद्प ,.|२२३ कृष्णाद्यं रखीहम्‌ .... [२७४ कृष्णायो मोदकः. ..*.[३३३ क क. केतकाक्षारयोगः २८० केरारनामगुणाः | ४९ फेशरपाकः.... „... ,...|४६० केषु तुष दोषोत्पत्ति 1 ~ केषु मासेषु दोपतरयप्रकोपः....| ८ केरोरगु+ युः (२५९ ङव्यचि[कत्सा .|४५८ को कोकिखादिक्राथः .... ...|२५८ काद्रवधत्तूरप्रतीकारः ,(२२.४ कोलादिपानकम्‌ ... ....| २२ कोरमज्ञादिः „(२११ कोयं रतम्‌ , [१७० फोष्टजदाहः ... ,.|२२५ । क. कऋमप्राप्रस्ं ज्वरस्य चिकित्सा ८९ एव्यादरसः... ,. २.८४ {द्वादिकारणत्वेन विविधा : विकासः ... ,|२०.२ [कर्ष ,,. २४० शीष" गगः... छी थिततक्रगुणाः ,.^ „^^ --- ~~ ४३। १८ क्ीरामिनाणि. | ७ | ^ ९ |क्षयजकासस्य पुनरसाध्यत्वम्‌| १८२ तभयजस्वरभद्‌ ९ | क्षयरोगचिकिञ्सा .... ६ |क्षयज, तुष्णा क्षवथुः क्षा. प्तारकल्पना ९ |्षारद्रयम्‌ .-. ७ |क्षारद्रयच्‌ गम्‌ ्षारताश्ररसः क्ारजयम्‌ प्तारपश्चकम्‌ २ [क्षारमाविता (षप | ताराणां प्रयोग ताराष्टकम्‌ .. ) भीणएटतम्‌ लीरदोषनिदानम्‌ .. त्ीरमण्डूरम्‌ ००, |च. | २.५, ्षीरम्निाणि &[रामरुकध्रतम्‌ .... - त #॥. व ९ # ०4१ । ६ । र | वेणनिदशः । -४ @ ', | ८ (म -- ५. त & | ? 6 कयितदुग्धगुणा; .... ` २, | ` ९ १, , ` छ ॥ :॥॥ धर ५ काथः ^ साधारणः ) ५. १ १० र. र काथः ( ख्वद्घपथ्ययोः ) ...|१४९;१८.० क्ष. ^ ए क्षतकापरः .- २९ क्षतज ह... २२५ ॥ भरतजा व्रष्णा २१४ ५, क्षपकापः .... ,...|१८५| २६ दं क्षयजकासः... ,..१८२| २८ कत्सा ... एनदानम्‌ .... उ+सरन्नणम्‌ ... अदिकाथः ध्रह।वर्ह; ५००७ | हिका... अक । ` शीबादरर्घमागपृतम्‌ ... सोमादितैरगणा ¦ ठे २. . बण्डकाद्यवरेहः .... रण्डकष्माण्डः खण्ड पिपपल्यवर्ट्‌ः १९। !6। खण्डाद्रकयोगः खदिरादिगुटिका .... ११ ११ खदिरोदकम्‌ खजैरादिचर्णम्‌ १} ९, खजूरादिरह खजुरासवः .... खपरम्‌ खष्धी .... खा. खाण्डवचर्णम्‌ खादिरास्वः ३ म्‌. १ गजमूत्रम्‌ .... क गण्डमाखाकण्डनो रसः क गण्डमारापचीचिकित्षा ... | < | गण्डूष =... ५ = ९ १९ # न= न १ २ | गद निहान्मण्डुराच्या ऽणः ....|१५५/ ‰६ ५ | गन्धकतेलम्‌ .... ३९६ ४ ३ |गन्धकरमायनम्‌ .... ..-./४६७| १० 2६ | गन्धकः =... ..-. ,...| ७१ 29 १ | गन्धकादियोगः .... ....2३० १९ गन्धकारिरेपः .... ...२३०| ०७ गन्धपतनाग्रहटुष्टस्य चिफि- त्सा ,. गन्पप्रतनारक्षणम्‌ गन्धवेजुघ्रः.. ९ | गम्भीरा हिक्रा २९ | गरनाशनरसः २२ |गरूडाञ्चनम्‌ १७ | गभनिवारणम्‌ २९ | गभपातनविधिः | १० | गरगण्डगण्डमाखापचीग्र- २२| न्थ्यवुदनिदानम्‌.... १४ |गरुगण्डचिकित्सा... १२।गरुरागाः .... १६ |गतव्यध्रतगुणाः १७ | रे गा. न गादमं पयः... गादृभमत्रम्‌ ओ. गुगगुखवः .... गरगगुटुषटकः गुञ्ागुणाः.... > परणेनिर्दशः | त [ऋ £ गञ्चामृलाचञ्जनम्‌ ४१५ गुटिका २१७ गडः ७ गुढाय्ं चणम्‌ २२१ गडायो मोदकः २६५ „९ योग. २९९ गुडविरख्ह ; .... १९९ गुड़चीषतम्‌ ९ गुटूर्चसत्वगु° ५१ गदच्यादिक्रायः २७४ )) १) ५९८ तेग॒ड़च्यादितेकप्‌ २६० त्गड्च्यार््िण नम्‌... ९२ त्ण॒डच्यादिमोदं १७३ त्णृद्च्यादिर्पः १. १) काथः... २६८ [ गुद्च्या्यस्ननम्‌ ..-. ८१५ शद्पाके रसाञ्जनम्‌ ९९५ - गुल्मकुटारो रसः ... २.८५ _ गुरर्मानदामम्‌ २७८ ५ ५. हता | २९ ह ्धसीककायखस्जपङ्कषु =... [५४४ हग्रहमाधिकाविपकायम्‌ ४५२ र्‌ र भर | गरिकम्‌ ह. व, , गां कशोक्षुसदिगदी २०५ कगोक्षुराचं घ्रतम्‌ १७० कोोप्रच्रणेम्‌ ९५९ गुणधामांसग० . १ [जोधूमपायसम्‌ ..... „^| ५० [नीिपूमभयोगः „^ -*^र४६ न्ट भ वणैनिदश्चः । ` ॥ 9 ९८ . यागः ७ | गोगृत्नगु०° .... ३ | गोग्रत्रमण्ड्रम्‌ १५ | गोरक्षवटी .... २७ गौ 1 गोरम्‌ 1 गोरा धृतम्‌ १६ | गोरा सरः पापाण २३ |गारीपापा # १८ श्र. ११ | ग्रन्थप्राशस्त्यप्‌ ९ | ग्रन्थान्तरे वमनविधिः | ्रन्थिकादिक्ाधः .-.. १३ ्रन्थचिकित्सा _ ३० | ग्रग्रस्तवाररोगोपक्रमः ९, ग्रहणक ७ | ग्रहर्ण।गजकेसरीरसः ० | ग्रहण।चिकित्सा ९९ ग्रह णीनिदानम्‌ ग्रा २५ | गओ ष्मेहिताहितम्‌ .... १० | ग्छानरुक्रणम्‌ ५ घ्‌. घरतकल्कावरेहादि.. १ <| एरततेखृपाचितमक्ष्यगुणाः . च्‌. २० |चटकर्मासग २९ |चणकय॒षः .... १४ | चतुषूपणम्‌ ..... १ | चतुःसमं राहम्‌ ५ २५ | चतुःषषटिगङ्ग्पादिकाथः .,.. ९।चतदशाङ्खेहम्‌ ;. । हिता (7 1 ए | (- वणानिदशः । । ® ८ 8 | (५ & | ४. ...(१७३ चि | १२३० १९ „ गखाक्नादितैलम्‌ .... १०८| १० स... ,.. `... १७१| २० |चिकितसासारादञ्जनधृपने दिदिचर्णम्‌ १६१ २२ चिश्राक्षारादिशङ्व्ी व १९... „~ ५६ <| चित्तविभ्रमः... म {दितेरम्‌ ... ..~ १७१ ११ |चित्तविभ्रमचिकित्सा व्व, ,,.. ,, ३३१ १९ |चित्रकादियवागः ... व ण ग्नादिः ३७६| १५ |वितरकादचृणम्‌ चित्रकादितेटम्‌ हर नादिवतिः . ५४१८ ८ | चित्रकाद्यं धृतम्‌ .... {` नाच यमकम्‌ .... ..... २४४ १३ -षद्नावर्टः =, „२०९ दै उतचव्कजारसः .... ... ११२ २६ ^ -चण्ड २७ | चित्रहरीतकी € ह। (888. 9999 ® ०००, म्‌ «9 ५ चि प ध ५९३ ७ | चित्राङ्मांसगु ° | ११ ००० १ ध | न 8 खषएरकला वटी .... ,,.. २० ६ | ३० चिरन्तननवनीतग 0 ¶न्द्रमभा गरी . ....2०४ २४५ च॒. चन्द्रमभावदी ... “१२५ २३ |सुक्राचतैलम्‌ चन्द्रमभावतिः ... ४१४ १६|| चन्द्रराखररसः ... ,...११९ १४ ८. चन्द्रोदयवदी ... ....४१४ १२ | चूर्णकल्पना चन्द्रोदयवतिः .. ५१८ १५ च्य चरकपाठे भस्मकः... १४१ १५||. ह चमेकीरप्राधतिप्षैकमर्ोर ्ष- च्पवनप्रारयावटहः.... \ चविकासवः... ~ "^| २९ छदिचिकित्षा .... प्रव्यादिष्रतम्‌ .. ....१३९ १२ छादि निदानम्‌ चव्यादिचूणेम्‌ २०२, ६ |छर्यन्तकरसः चा. छयतीसार चिकित्सा खछागपांसगणाः चाणकदपः.... २०| ३ छार्गगत्रग॒ © चातुज्ञोतम्‌ ... .. „. ४८ २६ छुच्छन्दरीतेखम्‌ ... [ ११ | स [| पि १ ~ | ® ९ 4६।, कृण। (नेशः | ४6 | [- वणार्नद्रशः | र (2. ह | न -------- 3.2, ° न. जीवन्त्यादिष्रतम्‌ .... .. रि | ॑ 7म्ब्वाय्ं तेखम्‌ .... ए र श | म्व्वात्रपष्ठवादिकायः ,.. २११ २८ |जुम्भालक्षणम्‌ .... ....| <| १ रुगु ° ^ ७ 24 जे : ५” खजामतरसः ३०८ १ |जपा्पत्रवटीं =... ..-२३०| २८१ टमतठन्नषणम्‌ .... [२३६ र जे | ५ रोकाविषकायंमू्‌... „४५३ ध|जेपालः „` | ७७ ५ जा. जेपाख्य॒द्धिः „~ ~| ७७| ७ 7 र्मांसगु० .... | १६ २६ ज्या पतरादिचृणम्‌.... „३९० २७ |ज्योतिष्मतीतैलम्‌ .... ....| ४५ २६ तौणराद्यं चणम्‌ ००।१५९| += | = ,, ,,.. . 2६२ १९ त्पादिष्तम्‌ .... „२० १८ ञ्च्‌ वय -; । (४ रभिविता _ ~. ४५३ ७. ज्वरनाशनं धूपनम्‌... ...- १०४ १६ ज्वरनिदानम्‌ .... .... ९६ ज्वरध्रीगुटिका .. ११० ११ । । ज्वरमुरारिः.-- ~~ -.~१९११ ९ . हकचिकित्सा ~ -.|९००| २४ | ज्वरातिसारः ... १२३ १ {वहकसक्षणम्‌ ~ | <७| १२ ज्वरे पथ्यानि .... ...| ९२ ९ ,हापरीक्षा .. ~| ७ २२ | ज्वरे पाचनम्‌ ... | ९य्‌/ २ ्हास्तम्भः ... २३९ २८ | ज्वरेऽञ्जनधृपो .... ...-१०४| १४ हा स्तम्भे कल्पाणकावरेहः२४४ ६ ट $व्हायगाः =... २८६। _ ^ |दङ्कणशोधनम्‌ .... ....| ७९५/ < : .... ४४२ ९४ न तक्रगणा थ द 42 2 “"“।२९९| ० |तक्रपानम्‌ .... ..~. ३१७ २९. [२९२ ७ | तक्र सिद्धभक्तम्‌ ... „+. १८| २९१ -.“" 2२८९ ४ | तक्रहरीतकी.. । "“"" ४६| ५९ |तक्रादियोगः.. ... ..+३२२ २५ .-. | ४७| . ६ | तण्ड पायसम्‌ ०, | >०| ०५ -..|९०९| \० |तत्र ( राजयक्ष्मणि कारण- ,.,2९६। ३० चतुष्टयम्‌ ; न = ०७०५ ` * ००० ९६४ १.० स्व्वादियोगः .... ..|२१०| ७ दलिनीपियिका .... ,...२०२ २ ॥ . ५ # ॐ | वणेनैर््रशः $ | (ख ` ( | "5 पं प्रथमं उपर तस्य व्रणशोधस्य चि०) ....2३३८| भष ,...| ८४| २९ |तस्प ( शातपित्ताददकोरस्य, शक्षणम्‌ .| ८2 १६| चि०) ... २६३ ५ +कचिकित्सा ... ९९ २ |तस्य शकसोगस्य चि ०५....२५२ ८ न्द्रकसननिपातः.... ....| <दे| २९ [तस्य ( शोथस्य त्िं०) 2३२१ १. तमकलक्षणम्‌. .-.१९७| १५ |तस्य (छ्यीपदस्य चि० ) .....र३द १२. , तमकस्यव प्रतमकसंज्ञा .... १९८ १ |तस्य (वासस्य पू्वूपम्‌) .... ५९६ "२६ तमाखगणाः... १६ ९ [तस्य (सद्यत्रणस्य चि०)..... २.८ । तरुणञ्वरे वमना्दानि ११४ ९४ | तस्य (स्नायकस्य चि०) २७. \ ६ तरुणज्वरे हितानि ११९ २० तस्य (आ्नपकस्यासाभ्यसक्न- ` तस्य ( भम्छपित्तस्य चि०)३६४ १७| णम्‌ „ ,...२३९ ¦ तस्य ( उद्रस्य चिकित्सः )२३१५ ५२ |तस्य ( अपस्मारस्य पूर्वंरूप- , तस्य ( उपदंशस्य चि०)३४९| १५| म्‌ .... ... २२२ ५: तस्य ( उरोग्रहस्य चि० ) [५८९ २ | तस्य (आमस्य प्रतीकारः) च ३९ तस्य ( कासस्य सर्ख्या ३१८५ ७ |तस्याः च्छायाः चि०) ....२१९ रस्तस्य ( कासरय संप्राधिः ) १८५ ४ |तस्याः (गरच्छायाःपरवपम्‌ ) २१८ ध, तस्य ( कुष्ठस्य चि २५५. ८९ |तस्य (अराचकस्य चि०) .... ८०३ £' तस्य ( गुल्मस्य चि° ).....८०| २ तस्याः (८ वातव्याधेध्िकि- ' तस्य ^ दग्धत्रणस्य चि० )३४३| ३०| त्सा) .. .... ,..५१ £ तस्य ( नाडत्रणस्य चि० )३ष६| ५३ |तस्याः ( छर्दरुपद्रवाः ) .... ०८ ` तस्य प्रिणामगृरस्य चि ०३५७३ ४ |तस्याः (द्राःपूर्वरूपम्‌ =... ९०७ ' तस्य (पानात्ययस्य उपद्रवः)२२२ ९१ |तस्या (अरमयी्श्रफि०) .... २९७ तस्य ( पानात्ययस्य चि० )२३ १३ |तस्य ( अर्शः वातादिभेदेन ४ तस्य ( बहुग्रत्रमेहस्य वि०३२०८ ५| लक्षणम्‌ > ... ,... १३५ “ तस्य भग्नत्रणस्य वि०) .... २५५ १३ |तस्य ( उदावर्तस्य चि ०) .... २७६ तस्य भृतजदोपस्य चि ०).... ५२२ १४ [तस्य (उन्मादस्य रुपम्‌ ) .... २२८ त्स्य भूतोन्मादस्य चि०) ३२ % | तस्य (उरशश्चतस्प चि9 ३.....१८ ० तस्य तवातादिवद्रंश्चि°) ... ३२४, ५३ |तस्य ( ऊरूस्तम्भस्य चि ०).. २६५ तस्य (मत्राघामस्य चि०....२९५ १० -तुस्य मदोरोगस्य चि०) ....२०९ १२ ता. तस्य (मेहस्थ चि०) ३०२ १९ |ताम्रम ५७ तस्य (वातदृद्रोगस्य चि ०)....२८७ ५ |ताम्नपपटीरसः ...:१९१| : तस्थ ( विसस्य चि०) ३६८ ७ |त्निमारणम्‌ „.. ९७।। तस्य (विस्फोटस्ष चि०) ....२७०।.५२। ता्नशोधनमर ९७) | व9निरदैशः | तारगुणाः .... तारमाक्षिकम्‌ तारमाक्षिकमारणम्‌ ... तारमाक्षिकरोधनम्‌... तारकगुणाः 0 तारकमारणम्‌ तार्कविविः.... .... तीरकशोधनम्‌ त॒ कसच्यम्‌ साय चूर्णम्‌ .... १) ११ < ५९१ †१ 8, ०० तासा(छर्दीनां संपापिः) तासां दहिकानां नामानि) .... । ति तिक्तजदाहः तिक्तदुमाः .... त्रत्तिरगणाः (तेर्तेरगु °... । ©. ‡खादिमोदकः त्थम्‌ तच्थगणा म्बीतेटम्‌ भृरस्यादिक्ाथ * तर. नीरक्षणम्‌, @ 9 त एणायां पाः न ( कासेनोपद्रवाः > ९० ९.७५ ९० ,,.२९०| ९९ ४8 4 - ५ ५० न ~ १ वनिः | ५ |= ७| तन श्वासवेगेन प्रताम्यति... २ | तषामजाणांनां कारणम्‌ न. त्रपुताश्रम्‌ ... नपुसवरीजादि रयोदशादगुग्गट ५2 ५. ५ त्रिकट तिजातगटिकः तिदोपकृच्छ्रम्‌ तिदोपगल्मचि० .... त्रिदोपद्यः.. ९ | त्रिदापजा छर्दिः क त्रिदारपट्रिदापजमदात्ययः त्रिदापजारोचकः ..- २.२ | तरिदापम रचि ° १७ | त्रिदोपटद्राग २९१ | त्रिपुरभैरवारसः ५० | निप्र... ५० [त्रिफनछरकल्कः तरिफनराक्राथ तरिफलागरगगह्धः त्रिफएटखागस्का त्रिफशाचणम्‌ ९ |त्रिफखादिकर्कः .... त्रिफरादिक्राथ ६ | त्रिकटुकाय चरणम्‌ रखहश्च.... १८ | त्रिकण्टकादिगग्गख्व १६ | त्रिकण्य्फादि चरणम्‌ ८ | त्रिकण्टकादियागः ६ | त्रिकण्टकादिक्ाथः... १९ | त्िकण्टकाचं घृतम्‌... + । + प + ॥ ॥ , ~ | .)+ " | क| ट वणनिर्देशः। & | न्क „.. ४३९ २३९ | दराग्रखदिक्ाथः .... ०१ अ ९/4 का कः = योगः ... २८|| ,) ,,. भं घृतम्‌ ... २५| „+ - + खाचं तेखम्‌ ... २ |दशमरादिष्रतम्‌ फलाचवलेहः .... २० | दशग्रखादितेरम्‌ नेफपखद्यो गग्गल... ९ |दशगर्ादितेरुधते भनेफखपिप्पटीचर्णम्‌ १४ |दशमृरादियागः .... क्रभुवनवीतिरप 4 ५६|| ,, ,, वि त्रिरतिरसः.... २५ | दशम्‌ खाद्यं प्तम्‌ निफखमोदक १५ |दृशमरल्या्यष्टादशाङ््‌ त्रिविक्रमरसः २६ |दशसारचृ्ण॑म्‌ , िदृताचं धतम्‌ २५ |दशाङ्गकेपः ५ भ, , ; त्र. दा. क ४ तं खोक्य चिन्तामणिः ९ |दाडिमपुटपाको स्त रोक्यतापहरः ९ |दाडिमादियोग नंरोक्यनाथरसः ... ^° |दाडिमावहेह ञ्‌. दाडिमा्टकम्‌ त्यूषणम्‌ .... .. २३ |दावादियोगः त्यूरणादिष्रतम्‌ .... दान्यादिः ... क्रयषणादिवर्तिः ९.५ दाव्यां्ञ्चनम्‌ तयृषणाय्ं रोहम्‌ .... २.० दाह चिकित्सा । दाहनिदानम्‌ दग्धमत्स्यमांसग ०... २ दी. देधिकादिषृतम्‌ ९३ |दीपिकातेखम्‌ दधिगु° ` ९, दृ धयुत्थरसादिः ७ इ. दन्तरोगाः .... १५ |दुग्धगु ° ॥ दरदादिखेपः ५ |दुग्धारोडितपिष्टमक्ष्यगं ०... दर्वीकररक्षणम्‌ ७ |दुरारभादिक्ाथः .... दडग्रखय्‌ ०००, , 2० 7१, 274०० इ दरमररधृतम्‌ .... ७| „9 ददागूलहरीतकी ... ...३२२ < ।दुरारभादिरह | १५ 1 भभ ~~~ व अद 1. , ९ पणोनिर्देशः । ५ 4 | „ वेणनिरशः| | > | (४ 6, द्राक्षादि धृतम्‌ ४ 1 ५ दूतपरीक्षा द्राक्षा ध्रतम्‌ दूवादितेलम्‌ १; दूवादि्पिः १२ | द्राक्षापाकः .... दूर्वां प्रतम्‌ ... ९ | द्राक्षादिपानकानि टूषीविषकार्यम्‌ .. ....७९१ १९ | द्राक्षामरुकादिरेहः.... टूपीविषचिकित्सा ,../४५४| १६ ||द्राक्नासवः ... 9 १११०००१ दक्परीक्ना 1 द|. # ध दष्टिगतरोगचिकित्मा ....४१२| १९ | द्रा्नाहरीतक्या्वलेहः षष्टिरागाः .... .... ...|४०९| ३३ ल. ^ ट्‌ द्रन्द्रकसचिकित्सा 4 दनद्रनममेहविक त्रग्रहाणां अहणकाखः -नममह्चिकित्सा वुष्टः .... .... . |दन्द्रजगृरुचिकित्सा वदावादिक्ाथः .... १९८ २३ | (वदाव्यादिरेप क ७ | द्रानिशको गग्गल; वहमादिः... .. ३१६ १८ द्रादयाद्गकाथः .. इयाः =" ~ „| ८ १३ हि श्र. ठा द्वितीयध्रपः '[षनयरक्षणानि ५| १० | द्वितीयपयेरादिक्राथ | 29 3) ठ द्वितीयरघुविषगरभतैखम्‌ पित्रयशमनम्‌ ... ९/ १० |द्वितीयस्रेखोभ्यचिन्तामणिः ] - द्र. तीयहेमगर्भपोटलीरसः .. प्रतौनागवदी ... २६ | द्वितीयोऽग्निकुमारः.. $ द्रा ्वितीयोवान्तित्दद्रस ५ “ द्रिप्चमरखादिकाथः विक्रयः ध 6 १. 22 “*. ह द्‌ धादिचूर्णंम्‌ धा \/ | डं [धान्पाश्नकम्‌ यकम्‌ .... यकादियोग <ान्यगोक्यांय्ं प्तम्‌ तरान्यतेरुग० धान्यादिपानकम्‌ [धान्यादिफरक न्द्साकगण9 ' धरान्याम्छादिः र [ृरष्णयु° ध्वजबृद्धिकरणम्‌ .... स्‌, नयनशाणनामाञ्चनम्‌ नयनाग्रतम्‌ ... नखादिक्ाथः नवकगृगगृह्धः नवकाषिकक्राथः नवज्वरेभादुरा नवनीतम्‌ ... नवरत्नराजमरगाङः.... नवाुयूष नवायस्चणम्‌ नस्यम्‌ र ना, ^्ष्ण्‌ † ५. गप्र ७७०९ 9५०७ १ ५ डा ˆ निरण्ड्यादिक्राथः .^.. पङ्क्ल्य भ नागगु° नागमभस्मयागः नागरादित्रणम्‌ नागरादिक्राथः =. नागरार्दितेरम्‌ नागरादिरपनम्‌ .... नागरा चणम्‌ नागवल्लभः .... नागश्चाधनम्‌ नादीपरक्ना.... नाडीव्रणनिदानम्‌ .... नामिशोभे स्वेदः नाराचधरतम्‌ नाराचचृणम्‌ नाराचरसः ... नाराचो रसः नारायणघ्रतम्‌ नारायणचणम्‌ नारायणतरम्‌ नारिकरुखण्डपाकः.... नासारांगचिकित्सा .... नासारागाधिकारः .... (क न. नित्यप्रकारः... नित्योदितोरसः निदिग्धिकादियागः निम्बादिकल्कः निम्वादिक्ाथः .. निम्बादिष्रतम्‌ वगेनिर्देशञः | ८ वणेनिदेशः'। नगोण्ड्यादितेखम्‌ १ पश्चनिम्बचणम्‌ नेशात्रिफरादियोग ५ | पञ्चश्र्गृणा नषिद्धयुष्णोदकम्‌ .... २९ | पश्चेमुषटिकरेपः नेष्ठीवनम्‌ ... ९ | पञ्चगूखादिक्ाथः .... नेष्पावसूपः.... ७| }) १) रसारदुग्धदधिगु° ष्य| ; | ; र नी. व्वग्रखाय शतम्‌ छकारमेहौ (वा | पञ्चग्रखा्ं तेखम्‌ प ८ प्प्रखक्षाय ६ +, “९ |पश्चमरल्यादिगरषः ... | पचवक्ररसः... वरोगचिकित्सा .. ९ ० |प्श्चवल्कलानि #रोगाधिकर्‌ः १७ |पश्चसमचूणम्‌ । | ४ ९ ५ पव्वसारम्‌ मयग्रहदुषटस्य चिकितसा...४४८| २९ [प्च खगन्धिकगुणा ्रहलक्षणम्‌ २५ |पयङ्गानि - प्चाग्रतपपटीरसः ... धादिचूर्णम्‌ .... 1 "प्मोधादिखेप १२| "' । ति) = 1 ° [पञ्चाग्रताख्यो रस ॥ प्‌ पटोखादिक्राथ धतिसारचिकित्सा ध 9 प्रशयकुपितस्य रक्षणम्‌ ५२ ~); [शयगतलक्षणम्‌ १९ | अधः .... ३ | पटोखाक्िटिप काठम्‌... १६ |पटोरादं ध्रतम्‌ कारादिवचृणोम्‌.. २२ ` जीर्कपाकः १९ |पटोरादं चृणेम्‌ | / तेक्त्रतम्‌ ९ |पटोढीतेखम्‌ [तिक्तकं घृतम्‌ ... ७ | पथ्यम्‌ ग्रहणीरोगिणः ) ४ २१| ;; (स्वरभेदिनः) तितं तम्‌. ... १३। ` ^ (मृच्छोमयिनः) -. शशः | ६८ = ह्व # त , पानात्ययस्य) ... (अरमरिरोगिणां )....२९९ (पथ्यम्‌ (अशंरोगिणां १४० + (पाण्ड्रोगिणः) १५७ न ( कासिनः ) .... १९३ #) ( हिकिनां) ....|१९६ ११ ( श्वासिनः ) ,.../५०० ५ (अरूचिरागिणः) (२०६ न (छदिरागिणः १२१४ )) ( तुपातुरस्य) (१८ १ . 6 दाहवतां } .... (५७ र (उन्मादगदिनः) ५२३० १) ५ अपस्म्रारम- दिनः) ,...(२३६ )) (वातरोगिणः ) २५६ पवातरक्तगदिनः) २६१ १) (ऊरुस्तम्भवि- कारिणः). .... [२६३ १) (आमवातातिनः) २६७ )# ( गिनः ›....।२७२ ); (गर्मरोगिणः) २८६ पथ्यादिवूरणम्‌ .. ...|१४३ पथ्यादिलेपः . ,...2७४ पथ्यां लोहम्‌ ... ....२७५ पथ्यापथ्यविधिः .... ११४ प्क चतम्‌... ..,. २७१ प्मकाष्ठादितेलम्‌ .... ....२६० पयःफेनगुणाः ३९ परमदः -.. „२२३ परिणामशूखनिदानम्‌ = .... २७२ परिणामशरलिनः पथ्यापथ्यम्‌ २७५ ५ ५ १८ पय्‌ ८. ,| 2.0 ` पपटीरसः „.. „. „९९० वणानिर्दृशः | पराशक्नारष्रतम्‌ परखूशिपष्पाणां काथः पा. पाकाः पाचनम्‌ पाटनम्‌ .. २ |पागदितिर्म्‌ पाण्डुरोगचिकित्सा.... ३ पाण्डरांगनिदानम्‌ .... ४ पादचतष्यम्‌.... .... पाददाह्‌ः पादहपः ॥ पानकक्वल्ग्रहौ पानकानि .... । पानाजी्णपानभ्रमो.... पायसम्‌ पारदः ॥ पारदस्य गुणागुणाः पारदादिचृणम्‌ ९, \९। पारदादिमर्हरः पाश्ुपतोारसः पाषाणभेदादिः र पापाणवज्रकरसः .... पि. ६ | पिण्डतलम्‌ ... २९ |पितूग्रहसुष्टः.... १९ पित्तकाते बरादिक्ाथः -१५। पित्तङृच्छम्‌... पाण्डुरोगावस्थायां हरौ मकम्‌ १५ पानात्पयपरमरदपानाजीर्णप- नविभ्रमनिदानचिकित्से ... @ ® ® & ५ = ५ स न इष्ठ नू जिन ०० वणोनेदश । ६ य ॥ % | ९ 7 न वणा न्‌ रश = | [2८ क २८ न ज न क तगल्मचिपिःत्सा | १२७ २७ पिषल्या्न्न्‌ ध १८६ तग्रहरण।चिित्सा ००० | छ ८ २८ पिप्पलस्याद्यवर्ह्‌ २२ तच्छर्या भन्दनपानकम्‌ २ १४। २१ | पिशाचज्ञष्ठः (6 २१ तजा तृष्णा “२१८ २३ | पषम्यजनितु तजा भरच्ा भ ९०३ 1 पु ५२ तजारोचकः । | ८५, ११ पुर्पाककसर्पना ५६ तज्वरलक्षण . | ९३ ११ ननंवादिक्राथ ३२२ य वा; "ध ४९२ पननवादर २२१ तनाशरन ५. ..| २३। १७ | चरणम्‌ .... ~ ५१५ ` ग्पानात्ययचि फिः ष २०२| ९ |पुनर्नवाचस्ननम्‌ (३२० (चिकिर्षा .... ' .... नु । १४५५ कित्सा -... “२९९ १७ | पुन्नवावरेह (३२२ गि ४ षणम्‌ | ८५ प्‌ पनर्नवास्व .| ५५० 7 *४| < |पूरणपोटिका 2, ¶श्लत्मन्वर प पुराणध्रतम्‌ ०००७ ह ९ ष्ट ष्य "" -49| , ^ | पुराणज्वरे हितानि... १२५ ॥ "१ ९ ५9 ए |> ८ शि! ११९ पुष्करादक्मयः | 7तिसारचिकित्सा ध \२२। °“ |पुष्कराचं चर्णम्‌ ... ४९१९ (सलक्षणम्‌ “-“~९८| १० |पुष्पाक्षादिरसक्रिया ४२६ । रमर। णम्‌ „२८ पुष्पा वृद ^ ([न्मादर्त „२४२ प. परखीकल्कः ^ २६६ १ स 2०५ | रीघ्रतम्‌ क १०८ २७ पृयपाकः । , (>. [पाकः ४३ २१६ १६ पगमदप्रतारकषरः | , ददर वर्धमानम्‌ ~ ७४| १७ | पतनाखक्षणम्‌ चिकित्सा... ४४७ लीयुद्धिः ^° |पृतनाग्रहदुष्स्य म .. २६५ ५३ = २३ ॥ ^ र्या द्क्थ्‌ ९००० २० ४ । + ०१० | > ९१९ थुकादयः... । र्फरिगुटिकाञ्चनम्‌ १८५ २७ ५ पे । स्यादि ष्तम्‌ २.० ०.६ + स | क ९ ॥त्यादित्रणम्‌ ३३३। ५७ ५,५८.०. १ ४०५३ ६८५ ७।१्िकचिकिः ५) (रत्ययः ... | २२ | र (ए.स्वरभेदः ^ ,,,.।००| २७ फा, , कापस्मारः „~. -.--२३३ २७ |फाण्टकल्पना | । | फाणितम्‌ ... पोटिका .... „^ | २० २७ ब्‌ , ध्र बब्वूबीजादिख्पः प्रकृतिः .. ~ | १० ४ | वखच इत प्रतापरङश्वरोरसः.... ....४३९| २१|| _); )) प प्रतापाभिकुमारोरसः.. ...२९६/ २ | बहिरायामखक्षणम्‌... भतिश्यायमतीकारः “४०० ६ बह्मूतरमेहनिदानम्‌ मतूनीरल्णम्‌ =... -.२४०| २० बा. पत्य्ीखा ... ~ २४० २८ |वाधिरयम्‌ ... ग्रत्पाध्मानोरुस्तम्भयोः क| । |बार्रोगाधिकारः .... ल्कादि ... .... [२४३ २द | बाररोगे पपेटीरसः प्रदरचिकित्सा ... ....|४२५ २६ | बाहुशाख्गुडः परदरनिदानम्‌ .... २५) १ वि परमेहपिटिकाः „~ ....३०१। २९ क क भरमेहे दृष्यवगेः .... ०० १३ [त प्रमरिनां पथ्यापथ्यम्‌ ....२० ८| ६ विभोतकादिर्पः पलापकरक्षणम्‌ .... | ८७ १० | बिभीतकावरेहः ग्रखापविकित्पा ... „१०० १९ विल्वततखम्‌ मवाल्पञ्चा्रतरसः ... २८६ ७ | विस्वा धृतम्‌ प्रवाहिका „ल .. १२२ ११ पसारिणीतेखम्‌ .. २४ ८ २९| , बी. प्रसूताया उद्रस्थापरोपद्रवाः।४२७ ९ | बाजिप्ररादि पाचनम्‌... | बीभत्सादिपश्चवपिष | प्रा. परासेतस चणम्‌ =... 2५७, | प्ाणदापपधे ~ ७८ ९ ॥ | प्रणदोमोद्कः ..-- .^^|९३५ ९८ १ वृहत्सिन्दरराचं तेखम्‌ फ. ` ‹|. [वृहन्नवायसम्‌ फृरुघृतम्‌ ,... ...,` „४२० < |वहन्म्जिषटादि . ~. फलन्निक्रदिः ` „^ ,५।२६५/ ९८ [वृहन्मरीच्याचं तेखम्‌ [म ¢ र र । ॥ि | . प्‌ || ( प . ¶ & । । | ५ ( ४.५ वणनिदैशः। ॥ ५ यि : क | " | च [त व (->।९| £ ›) .. „^ ३६ १ भास्करल्वणाचं चूर्णम्‌ ....|२ ५ न हद्रल्लातकलेहः .... ... १३७ १५ भीः ् हछछा्नादितेरम्‌ .... ....|१०७ ३० भीममण्डरम्‌ वि > र । बो भीमसेनीकपृरः ४२६| ९० _ खपपटी .... ... १६३ २३ भु. ४ ? “~ "४ १७ भुक्तोद्धवा वृष्णा ... २१५ ७. भरा. भ्‌. | हीष्तम्‌ ... .... ..(२३५| १७ |भूतमेरवरसः २३३| १० , हयादिकल्कः ... .--.|२२९| १२ |भूतोन्मादनिदानम्‌ .... ....२३१ ५ | भ * | भूनागसत्वमयूरपन्षसच्वगु° | ७५| २७ 1 मूनिम्बादिकल्कः .... ..-.३२९१| ६ ९ व ०९ व ९८ ९८ भनिम्बादिक्ाथः हि १. ‡ न्दरसिकित्सा ददथ स्वे ।, २७०| २.८४ न्दरनिदानम्‌ ,...[३४७| ९ [र ३७१| ६५ पनेर: (सन्निपातमेदः ).... ८७ ६ | पः मकित्सा .... ....१००| ७ । प्रः नम्‌ .. ....२४४| २७ |ङ्गरानतेखम्‌ ५ | र गर = ११ १ 0 ~ ~ शोकातिसारचिकित्सा १२२ ६ |धष्टतण्डुलभक्तम्‌ ५५] २२ षेत्थम्‌ २२। २६ भ. _ श्रातकादिः ...२६५ ` ८ |भेडादिप्रणीतं सुदशनचृणम्‌ [१०५ २३ चातकक्षारः ...|१२८| १६ भ्र. व्रातकादिकपः -|२२०| २० | भ्रमराविषाचकित्सा .... ४५६ ९३ 1 ५ २६ म. ( 11 ट (९० बनायद्‌ ` ^ । ९१ १ ९ | कष्ठयषः न | न मकुष्सूपः .... ... २०| * भ्रा. | मक्ररस्य चिकित्सा ४२७| १९ गत्तस्वटी ... ,-.|१९०| ११ |मक्षिकाविडवछेहः :... २,०२। १६ याद्क्ाथः .... ...१०३/ १३ | मडकाचरणम्‌ | १ यादिचूणेम्‌ =... ...९९९/ १७ | मलिष्ठाचं तैलम्‌ ,...|३८२। २३ .. „~|२८२| २ |मण्डगुणाः .... ` „. | १८| ३१ पादिरेहः ,.... ,...१८३। २३ | मष्टूकरिषयिकित्स . ,...|४९६| ८ (दरवयकाः .एड्रख्वणम्‌ । मण्डूराचोऽरिष्टः .. मतस्यविषकार्यं मत्स्यादिनरजन्तवः मदेभसिहसतोरसः ... ११ $ ५ मद्यनदाहः.... ! मयजा मृच्छां सदगुणाः ,., श्रधुपिप्पल्यादियोगः प्मधुमण्डर्‌ः.... मधुरज्वररक्षणम्‌ .... मध्ररत्रिकम्‌... मधुवचायोगः मधुशकरा .... मधुसक्तरसः .. मध्रच्छिष्टचं तेरम्‌.... मध्यमज्वरे हितानि... मध्यमपञ्चम्रखानि .... मध्यममद्‌ः.... मध्यम क्षादितेलम्‌ मनःरशिखा .... मनःशिखगृणाः मनःरिरादियोगः ... मनःशिखादिर्पः ... मनःशिखशोधनविधिः मनादुःखजविकारः..... मन्ददधिगुणाः मयूरपक्षभस्मावर्हः मगरमसगुणाः ... मग्रराचं शृतम्‌ . ... मरीच्यादं चूर्णम्‌ मर्‌।च्यादिमादकः मरच्यादियोगः महूरसूपः | महत।। हिका... महाद्धेश्वरः महावासादिक्ाथः भा. २। मास्यादिरपः ममाभिपातज दाहः मरटरिकाचिकित्सा.... महाकनकसिन्द्ररसः महाखदिरप्रतम्‌ .... महापिषगर्भतेखम्‌ .... महागाल्वणयागः .... महाश्वासरक्षणम्‌ .... महापट्‌पर घृतम्‌ ... महासुगन्धितेखम्‌ ‰... , . = {9} [क 1 का 7, 7, सा) ॥ 9 @ @ महार्ष्मीनारायणतेरम्‌ .... ९१ | मसिमेदोगतानिर्रक्नषणम्‌ .. ७ १८७ १८७ | नि न @ च | , क (| | # = सिष्ठमेहः 2२०९१ तुकट्ङ्कसरगुणाः २.०६ तुटद्गादियाग ,,. (२०६ |} १) ,,,, (८ 0 ना „| ८ नकगरखादं ,. ३३६ नुप पय ० नुष मतम्‌... 1. पतेलम्‌ . २५२ षृपपटः .... | ‰० नचूपः ५६ २० हिषध्रतगणाः .... ५५ हषं नवनीतम्‌ .... ४३ हष पयः... 0 हषं ग्नम्‌ „| १७ रश्वरघतम्‌ ,. (३६ ९ हृश्वरध्रपः... १०५ 2 ११ ० |*२२ । <, गदि महाञ्जनम्‌ ... „(९४ पिश्चाग्रतरसः .... 9०९ वधन... २,०३ मण्डनिकाटक्षणम्‌ ४४२ मण्डनिकाग्रहदुष्टस्य चि- ४त्सा .,, | र रागाणां चक्त्सा ,...३८८ रोगनिदानानि .... ...२३८४ रागेष्वसाध्याः ,... „३८७ एषाय ,. २०९ ण्डुश्कृशरा २.० पय्‌; .... ०० वषः ष्टी प्रपाः 1 ४ | गुद्रा्य घृतम्‌ ४ | ग्रद्रामरख्कयष ९ | मुष्कान्नन्रद्धविध्मरागनिदा- नम्‌ ४ गरसस्यादिन्नर्णम्‌ ... गरस्तकम्रख्याोगः मुस्तकादिस्वरसः .... ५५ वा म्‌. मूढ गभाचाकत्सा मूत्तकृच्छचिकित्सा... ९ | मूजक्च्छरनिदानम्‌ ... ९ | मत्रक्रच्द पथ्यापथ्यम्‌ मत्रपरीक्षा.... गरताघातनिदानम्‌ ... मत्रातिसाराचिकित्सा मत्राए्कम्‌ .... ११ ६ 1 ¢. - -91९ म्रच्छानिदानम्‌ ग्रच्छामायिनःअपथ्यम्‌ ग्रच्छांयां रसः गरवायुद्रतनम्‌ गषकतेरम्‌ ... भ्र. ५ | मृतसज्जीवनी वटिका ३ | गृतसीवना रसः ... म्र्युच्छरदिषतम्‌ ९० म ७ म्रघनादरसः.... “५. भघनादरेचनर्ष ९९ १७ | मेदोजस्वरमेदः ` २९१ १३ | मेदोरोगनिदानम्‌ ॥ १९ २९ ।मेहकुञ्जरकेसुरीरसः... ",. मत्राघातिनः पथ्यापथ्यम्‌ .... ॥ योगतः पञ्चका धृतम्‌ ....२१ योगतरहिण्यां धृतम्‌ ....(२२.० गतरह्िण्यां पपटक्राथः ..-.२०९ योगतरह्िण्यां दरग्रखादिं योग „ २३० योगतरद्विण्याःसितकु समब सदिषोगः .... २३० योगतो निगृण्ड्यादिनावनम्‌२३४ गरत्नसमचये रघ शुदशंन- चणप्‌ ॥ ९०५ योगरनवल्या महारसोन- पिण्डः „^ ^ योगराजगुगगुटुः २४७ ५ । | २६६| १२ |रसरत्नप्रदीपान्प्रगाङ् (अत्र रदशः | हु = [| | र वगेनिर्देशः । ~“ |. स्मम्‌. ,...३००| १ |योगसाराज्ञम्बृपल्ठवारिः .... .सज्छको रसः ३०६ २९ |योगसाराज्ीरकाचो भष (६ योगसारादश्वत्थवल्क्‌ खादिः.. प्रोरिकामांसगुणाः .... १७ २६ |योगसाराद्रमनागतपोगः “. य योनिकन्दानिदानम्‌ .... यक्षकदमगुणाः ४९| ५५ योनिरोगाधिकारः ... क्षग्रहज॒ष्टः.... ... „~ २३१ १७ यमला हिका... १९२ २५ रक्तगन्धजम्च्छां यवागः -... ^ ^ १९४ २.४ रकगटमप्रताकर्‌ यवादिरेप ति ३६ १८ |रकजाचाकत्ता रतःजदाहः यवानीखाण्डवचणम्‌.. ... २०४| २ म्यवान्यादिचर्णंम्‌ .... ३१४ १ |रक्तपित्तकृख्कुटारा रस प्पष्ठीमध्वादितैरम्‌ अ २९२ २० [रकीपत्ताचाकत्ता पष्टचायं घृतम्‌ .. १८०| २४ |रक्तपित्तानिदानम्‌ यष्टयाह्वादिनावनाञ्जने ....२३४| २३ रकण + | | रक्तशास्यादियागः ... यषः स | रक्तष्टीवी ... ् १९५ १ |रक्त्ठीविचिकित्सा .... सूषाः... ज ०७७७ $ ९९ १६ रक्तस्ति र य]. रक्तातिसारचिकित्सा योगतः कृष्माण्डादिः २३५९ ९ |रक्ताधिकर्षणम्‌ १२ रक्तारसि वातादीनामनुबन्धः १४ |रक्तारांरक्षणम्‌ १२ |रतिब्ृद्धिकरो मोदकः रत्नगभ॑पोटटीरसः .... ८ |रसगन्धकयोगः रसपपटी .... ९ | रसबन्धनम्‌.... २१ |रसभस्मयोगः ~~, "~ रसमारणय्‌ १८ रसरत्नप्रदीपादन्माद गज के सरीरसः .... २१९ ९१ २१६१ १३ ,.. ४५९ ,,.,|४५८ 2 १ १ { 1 ~ ~ भवि 9. कि ~~ नवी + क ~ -~ + ~न = ~ ,द,|रसरल्नपदीपात्स्यतिसागररषः२२६ ( ह श नि्देगः | ् 4 वनिर्देशः 1 ` . र, निः तिः १८९ २९१ | कृतियोग: ४६९ ६ रामफरगुणाः रक्षणम्‌ ... ....|१४२ ९ |रायपुरी गरः .. ~ ४६५ १२|रास्नादिच्णम्‌ गन्द्रः.... ... ^| ६९ २४ |रास्नादिपश्चदशकम्‌.. प मुखकरणम्‌.... ६८ १९ |रास्नाद्रादशकम्‌* .... ज्ञनादिवर्णम्‌ ... १२० २८ |रास्नाचो गुग्गुः ... त्ननादियोगः .... .^.३९५ ३२| + +, देगुटिका .... ...|२१७ २७ |रास्नापश्चकम्‌ १ „१ ^ [२२६ ३२ रास्नाप्रतिकतेलम्‌ ... देचृणम्‌ =... ^. ७, ३० |रास्नासप्रकम्‌ देयागः.... ~ ५२९३ २ विपः... „~ „^ १५ १२ |रीतिरकास्यि... गिनां पाकरक्षणम्‌ २९ १ म ।तच्‌ ... „~ ६६ ९६ [र नफल्म्‌ ~ १६६ ३ |रुग्दाहकः ^ _ (प्रनभेरवः वि व २३५ ९ ३ रुग्दद्कस्य चिकित्स -पनलक्षणम्‌ ... ४६६ २ र्‌. “नाधिकारः ... ...| ४६६ ९ | रूपपरीक्षा .... सा शिखरिणी... “| २२ २० र. द्रस्य पथ्यापथ्यानि ...| ७९ ९० रेचनम्‌ =... ¦ कल्कम्‌ “९०६ ° |रेवतीग्रहदुषटस्य चिकित्सा... 5 र. रवतीगरहसन्नणम्‌ त पज्षटः... २३१ ९६|. „ _ रा (भण्डः. २२ १३ |रागविशेषे घ्रतनिषेधः पाषसपः... =... २० ६ | रोगानुसारेणोषधस्यानुपाना- पक्ष्मचिकित्सा ... १६५ ९९|नि .. १६४ ४ |रोगिणामष्टस्थानानि रक्षयेत्‌ प्क्ष्मनिदानम्‌ .... । ॥ ,.|१६४/ १५ | रोहीतकादियोगः ... व्क्ष्पपूवद्ष॑म्‌ ^... षगाङ्ः ७द| १.८ , हकातेखम्‌ ४९ २० |रोप्यम्‌ =, ^ \ चयो ३.४.२० | रोप्यमारणम्‌.. रोप्यशोधनम्‌ „ \^. सवितोष्णोदकगुणाः .... | 1 द , न ह| क्क "ह ¦ | त त वणेनि्दशः | नण, ख. खदरी --दमीनारायणरसः .. ^.|२५६| ७ | लाङ्गरीषृतम्‌ रक्ष्मीविरासतः “९७६ १ | लजसक्त्ववसहिका )) सतेखम्‌.... ....|१७२ ६ |खाजञादियुषः रघुक्रभ्यादः .. ....|१४७। १७ | ाजादियोगत्रयम्‌ ... रुषुगद्धाधरस्रणम्‌ .. ११८ १७ | खाजामण्डः ... रघुचत्यादि धृतम्‌ ... ९३ ९। १९ रावा्मांसगुणाः रघुनारायणं तेटम्‌ [२४९ ५.२ | रताविपचिकिंत्सा ... रुघुमञ्षिएटादिक्राथः २५८| २५ लो छषुमधूकादिफाण्टः... २१६ ०६ , ` रघुमरीच्याचं तैलम्‌. ...|२९९| ५९ | खोकश्वरो रसः | तीता रोकेश्वरपोटरीरकः रुघुमाटिनीवसन्तः ... , ,..|१११ रोचनगृर्री पोटली रुषुखा्नादितेरम्‌ .. ....|१०७| १९ | खाचनन्‌ रघरुखायि चणम्‌ .... १२५ १४ र 8 चमुोकेरो रसः... (२९३ १८|हम्‌ लघुवाजिग॒न्धापतपिः.. ...|४९१| २८ | सहयुगबु रधुविषगभतेखम्‌ ... २४६८] <| 2 1) रा | १ ४३ २ छत ४ रघुशिवगुटिका ,... ....|१७० | १ 1 म्‌ रुघुद्रणमोदकः ... ....|९३७ १२ 7 ह | रपुहिङ्ग्वादिचर्णेम्‌ २९४ ५ | खहीदयुग्ुष्ुः खवङ्कादि =)! „^ १०६। २१ त्‌. ५ वदी... १८८| \ [वशत्वगादिङक्ाथः ... खवणत्रयप्‌ .... .... ५१९ १ वम्‌ ख्वणपञ्चकम्‌ ० | ५१ ध पङ्कगुणाः क ॥ ख्वणमास्करचेणम्‌.. „१४२ २० |वद्भस्मभरयोगुणाश्च 3 क “| ५९ , < [वद्गमारणम्‌... व 1 २९२| २० |वङ्शोधनम्‌.... लबणादियोगः 1 ०८ २३ वद्धश्वरो रसः... छ.. पद्वुन्वरः खातागरग्गृटुः २४५ २७ |वञ्नम्‌ .... क्नादैतेटम्‌ १५९| १६ | वृकाञ्चिकम्‌ १ 1,“ ,“ „२९० १६ |वज्रक्नारः ख्षारसविधिः ^ ^| ५९, ९७ । 1 | # 9688 । 8॥/ ह ष | "७ | ` {णाः ६ व दम्‌ .... ,.. [३५९ रणम्‌ ७२ 0 २९ ल्पना „| ५३ रस ,,,.।३. ९० नखर्‌सः ००५ ८ ५५ { .| ८० ५ .... [३५५ चारः... ह ,..| ९० वेषचिकित्सा.... ....|४५६ थः... ००,,।२.९. ८ णादिः ,..|२३६ दिक्राथः ,...|२३६ धतम्‌ ,.. २९९ 1 9 4. 2९ पिष्परखीयागः ,,,।१ ०९२ हिताहितम्‌... ....| ३७ भस्मादि ,.. [२४५ कुसुमाकरः ... ,.|९ ७७ ) ५ 1 ,,,/2 ०७ हिताहितम्‌ ... ...| २७ र ग 120९ वा धाचंतेखम्‌.... [२४३ गणि ,.,.|४५८ र्कः ०4४ - 248 चिकित्सा... ...|१८३ मचिकित्छा.... ..- (२८० णा .... ,,, |९ >..ॐ दि ०.०५ तरिरोरोगविकित्सा...४०२ तुष्णा ,,, (२१ गर्छा „(२१८ व्णनिर्देशः । ७ १९ | वातस्वरखक्षणम्‌ ९० | वातज्वरे पाचनम्‌ ... ११ |वातवरष्णा ५ ७ | वातनाशिनी पिण्डिका ९९१ | वातपित्तज्वररक्षणम्‌ १९ | वातपित्तज्वरे कषायः ९१ | वातरक्तचिकित्सा .... ९ | वांतरक्तनदानम्‌ .... २५ | वातरक्ते घूतानि ... ९ | वातरक्ते यागादि ... ४ | वातरक्ते केपनम्‌ .... «^ | वांतराक्षपसरसषः = .... २१ | वातरांगानेदानम्‌ .... १९ |वातविष्वसनो रसः... & |वातग्‌ूखुचिकित्सा .. २९ |वातशाथेनाशनो रेपः २० |वातश्चेष्मज्वरलक्षणम्‌ ९ | वातष्धेष्मज्वरे काथः... ३० | वातश्चेष्मातिष्तारचि कित्षा.... ९३ | वातस्वरभेदः २ |वातहा पोट्टीं ३९ | वातातिसारचिकित्सा ६ |वातादिप्रकोपः वाताधिकरुक्षणम .... २० | वाताशसो लक्षणम... १६ |वात्रारमरी .. ९ | वावाष्रीरारक्षणम्‌ .... १५ | वातिककासः.. “^. ९० |वातिकमदात्ययः ..... १६ | वातिकस्वरभेदः ९४ |वातिकोपस्मारः ०.४ | वातिकोरोचकः ^. १८ | वातोन्मादरक्षणम्‌ .:.. १९ ।वात्रीगुटिका , „^“. 8 द. = . गानदशचः | न -नि०-०9विकोन- -न न--नन्ककक +> ०० ~न न्न ~~~ ------------ ----~--~ ~ -*- कास्वद ९५९ । सखण्ड ¦ ,,,, ,.., [९६५ वासादिक्ाथः.. „^, [२५८ 3 3) ४२३ धासादिषृतम्‌.. .... . „~ १६१ वासाद्रतः . १६३ वासावर्छहः ... ... „.+।१६ 4 वि. | विकतिः . २०३ विच््छिनन्वासशक्षणम्‌ १९७ विजयभेरवतेखम्‌ .... ५९२ विजयेश्वरो रषः ,..|३६२ विडद्गादिक्राथः --.२०३ )) गुग्गुलः... ,,..,२३४० )) चणम्‌ ॥ २ © )) )} ००५. २ श 1, १) ^^" , (2५५६ „„ _ तैलम्‌. . २३३ विदद्वाचषर्हः „^ ~ ९ ५५ विडङ्गाचयो मोदकः ^ „^ (२७४ विडङ्काच तेखम्‌ ४०३ विडङ्वाप्तवः.... , ५.४३ विष्मूत्रावराधं यागः. २७६ विद्रधिविकित्सा .... [३३६ विद्रधिनिदानम्‌ ,..|२३४ विधिनोपयुक्तस्य मचस्यफकम्‌ १ विपरीतमह्टतेरम्‌ , ३४३ विरवन्‌ ४ ८१९ विरिष्टगुणा; ५६ विशिण्टग्रहदुष्टानां चिकित्सा...१४६ ५ सक्षणानि .... ४४२ „| \90© १८३८ २६ |वैष्वानरचृणम्‌ „+ ` विरिषटातुपानानिं „^ विश्वादिखेहः., ^^ (| क्क [नदराः | व ~न ~~~ -=् ५ | पिषम्‌ २३ | विषगुणाः .... १४ | विषजा म्रच्छा विषजोन्मादटक्षणम्‌ ९५ | विषतिन्दुक ५९ |विपतटप्‌ ५८ | विषमज्वरः .... विषमज्वरे हितानि .... विषमद्यजे ... १२ | विषमारणम्‌ ... ९ | पिषशोधनम्‌ १९ | विषाधिकारः... 2 | विपच्यादििकित्सा .. ५७ | विषाणां चिकित्सा... १२ | विस्पनिदानम्‌ ९ | विस्फोट निदानम्‌ .... ९ भ द्ग (न ३३ |गदधगद्गाधरन्रणम्‌ --- त 8 १ 9 ड, ७००१ „ [वृशिकविषचिकित्सा -. वृश्चिकविषरक्षणम्‌ ... ९ | वृषादिसरपिः... “^. । ९३ वे. ९ |वेणत्वगादि ध्रपः >दं |वेधाविधिः .^. २० |वेद्लगोधरमयोगो ४ | वेसवारः ५ ००७५ १२ वै १२ |वेक्रान्तम्‌ | १९ [वेक्रान्तगभेनामा रस २.२ |वेद्यजीवनाद्धिभीतकावर्द ¢ £ 18 ,.. | ५५१ ,..|४५२| = ष | वणेनिददैशः । | ( वणनि्दश । | ८ # | ¢. ॥. व्या शापीकुषमा्वरदिका -.“ ष्य ३| » प्रीपरतम्‌ २०२ ९| )! ग, ३९९| ७ |शतावरीतेलम्‌ । हरीतकीरह ,|१८द८| २१ शधि प्रमावादसाध्यतवम्‌ (९९७ १९ | शतावरीनारापणतेलम्‌ सषादिषृतम्‌ | १५६| २.० | रातावरीमण्डूरः .... ^ पपादिवरी ३९९ १५ | शतावयादिकाथः .... ष्वाचं रतम्‌ १८५ १० | शतावर्यादिचणम्‌ ् चणम्‌ ९३८ १२ हः ०००७ ध ९४८| २६ |शतावयादिपोगः ... तेम २२१। १३ |शतावयादिसर्पिः ् शताह्वादिकल्कः .... „ _ तै. राताह्वादितेखम्‌ ।रानदनम्‌ ” "२३५ ९५ | शद्धपरिभापषाकथनम्‌ न्‌. रद्धपरीक्षा... नाः ` .. १८ | शम्ब्रक्तेरम्‌.. नी ग्रहदुष्टस्य चिकित्सा...१४७| १० | शम्बूकभस्मयोगः .... न्या रक्षणम्‌ ,../४ २ १६६ | शाम्तरकादिवयिका .... $ृद्विघातज कृच्छ्रम्‌ ....(२९१| १४ शरदि {हिताहितम्‌ हुः... „~ - "^| ७४| २२ | शरपुङ्काग्रर्कर्कः .... -द्ुचूखोरसः ....|१९६| ५ |शराविकापिटिका रक्षणम्‌ द्रावः... „~ .-२८३| २९ |रकरागुणाः.-.. ऽनाभिच्णम्‌ .. ....३१३। २२ | गकंरादियोग पुष्पीरसादि 1 | २ ९६ | शश कादिष्रतम्‌ त्वटी .. ... १३१ २६ |शशमांसगुणा „... „~ १४५ २ |शशाङ्टेखादिर्हः.... दिगुणाः „~. ~| १८ १२ शा. १ 0 | ९ 4 | शाङ्खयराद्न्यकादिहिमः ... आदिकाः, ~, ६४ २० ्यमिववादिषपः 9१ १) ,,,, ,,,,।९८१| २९३ शाङ्धराद्धीजयपूादिः पदीविषरक्षणम्‌. ...४५३| ६ शाङ्खधराद्राहप्रादि स्वरसः विरतम्‌ „„ “(१६९ १८ दृाङ्गधराद्व्नकलस्कः . „^> | „+, १४ २. शनोत्रादिगतलक्षणम्‌ १ ८ | ३० | निरदशः। ` ५ ४ वणनिर्दशः | ७३ (९ ४. | [धरात्सकमन्थः.. २९ ग [मयत २| १८ | शुक्तिकाक्षारादियोगः (३१ सख्पण्यादिक्राथः ष ९३ शुक्रमेह ३०० ध । ध ५५ ॥ “ ४ ४ धुक्रविबन्धजकृच्छम्‌ ... धि १ । ह युक्रारमरी .... „^. २९८ शि यण्टाध्तम्‌.... व ९ ७ शग्मगुणाः १२ २७| )) +; १३९ 7ुतेटम्‌ त ९९ ०८ १) ११०००. ५५६ २०९१ युग्रखादिक्ाथः .... २९८ २३ | ॒ण्म्यादिक्ाथः ,.. २६४ प्रुरादिखेप २७२/ ६| )) )) ^^. , ,.| १९८ ९ रीषादिः ^ ५९| २९ १) 3)... ,,. [९८ परोग्रहुः .... २३९ १०|| )} „) ,,,. ३.० वगोरोगाणां चिकित्सा -....|४०२। २३ | थुद्धशिराजतुपरीकषा = ....| ७३ वरीरोगनिदानम्‌ ४०९ द्रस्वणैदरगृणाः.... ....| ५६ वितिवस्तिषिधिः .... ...४०२| २९ । -खाजतु .... .... | ७३| श्चं धरखाजतुकरणम्‌ .... ...-| ५५ गूकदापनिदानम्‌ ~" (२५२ अशानी १६ शूरुगजकेसरीरस ..[२७२ ^ ५ ` ६९५ २ [लावाननः .. २०५ ५| 2 , | गृखनिदानम्‌ =... „..|२६७ 4 २०७| >° | शके साधारणप्रिधिः २ शिखजत्वाहियोगः २६ ॥ २.६ 4 र । त्‌ धः 498 8 3 ५9 © शिखजत्वादि रोहम्‌ १७९ ३ शु. शिराजतुशोधनम्‌ ७२ १७ गृतशीत गणाः ३९ रिवगुटिका... १६९ ११ से १८९ ° त (व 1 रेषरत्नशोधनमारणानि ....| ७२ शीतपित्तोददंकोठनिदानम्‌...३६२| २५| . शीतपतनाग्रहदुष्टस्य चिकि- शाकजन्योऽचेचकः „~[२०३।' त्सा ..... „...च९९८| १५ | शोथनिदानम्‌ =... ,..३१८ शीतपृतनारक्षणम्‌ ४२| २२ |गोथं रेपः „~ _ „^ [६४५ ! ' . दीताङ्श ,...|११०| ७ | शोफातिसारविकित्सा ....|१५२ शीताद्गसनिपातः .. | <६।२२| * श्रो कख्युणाः ( ०१०५ ०१५२ ५२७ 4 | [ ३९१९ 1 शर ॥ प. + वनिरदेशः | [% वगेर्िर्देशः । | ध ॥ | 6 । ८ | ए ध 9 क ह ध ८ ५. 2 क | छी पटद्ुयुषः .... ,...|११६ ड. पदनिदानम्‌ र २९|| ?) १ "^ “१ दद| ` रे षटूषणम्‌ .... -..| ४८ २" १ ` षटूषणगुगगुुः ,...|३२५/ ८ यष्मकृच्छ्म्‌ .,..|२,९ ०| २.२ णग १० ष्मगल्मचिकित्सा, "““/२५१| ` < |पदुणगन्धकजारणम्‌ = ...| ६८ २३ . दरेषमग्रहणीचिकित्सा ,, |१२.८ वड्‌ गुणगन्यकजारणगुणाः ६९ ४ ेष्मज्वरम्यक्षणम्‌ .. ..../ ८९५ १५ |षटूविन्दु षतम्‌ ,...|३९९। २२९९ (ष्कजा वुष्भा ,.(२१४। २४ |षडबिन्दु तैलम्‌ ~““४०४ २० ४ जा मच्छ .... २१८] २७ | ¶इताः “^ | 4०| ९१ ॥ पपित्तातिसारचिकित्सा १२१ ९ प्‌. ऋ गतिसारचिकित्सा ...|१२०१| २४ |सज्ञानाशसाभम्यौनूच्छया । र भेदाः ..., ... ,...| ९१९ १६ मकचिकित्सा... ....४०३। १६ |सञ्जीवेनीगुटिका .... .-.|१४४| : ५४ [प्मकमदात्पयः ... ....|२२२ २५ |सदामद्राचं चूर्णम्‌ .... ....[२९६| २.५ प्मिकोपस्मारः ... ....|२९४| ९ | सन्तपणगुणाः ८९ २९८ श्च, सन्तानिकागुणाः ... ....| ४२९] देषटाचं धृतम्‌ ,.|१८१| ९ | सन्धिकादीनां चिकित्सा ...] ९<| सनिपातजस्वरभेदः .... >०९| र | षा छ २९९ ९ 7 सनिपातजा मृच्छा.... नगम्‌ -.."|४५२| ९२ | स॒तन्निपातज्वरलक्षणम्‌ ८५| २९ तविषविकित्सा... -..४५६| १८ |सननिपातमेदाः त क 0 ““ "“""|२००| > |सननिपातभेरवरसः .. ....|११ ०| १६ 9 । **/१९६| ९८ |सननिपातरक्षणम्‌ ... [२५७] २४ »» 20" ““““ “९९८ ९ | सनिपातस्वरभेदः.... „~.[२० ९ श. सन्निपातातिपारचिकित्सा.-..९२०| ३१ चन्दनादिरसः.... ....|२७४| १४ |सननिएाते रुघनादि ... ९५ ९ [पुननवादिकाथः “३३६ १७ |सननिपाते जिह्वायां रेपः „| ९६ २६ षृ. सप्तधातुगतज्वराणणं वरणतेलम्‌ `... ... ९०८ ३| पिकित्सा -... (११३ १. तक्रतेखम्‌ ,..|१०७। २६ | सप्धातुगतनज्वराणां लक्षम्‌] १९३ परं एतम्‌ ,...९ ०७०। १६ |सप्रधातुवणाः ˆ .... | ५५ ९. प्रथ्थं घृतम्‌ .... ...१८४| २५ सघमुष्टिकयूषः । „| ९७ €शीतिगुग्गदुः २४७ १५१द्घरिंशतिको गुग्गटुः* ....३४३। ” „4 ४ 1 स ` || क्त ह| : | ` षिन्यासस्य ससमत्निकम्‌ तसमविषमाद्यभ्रिरक्षणानि .श्समशकरचृणम्‌ दहि )) १) समीरदावानरः द, समीरपन्नग 0 समीरशकेभहारिरसः ` समद्रफेनः .... ` समुद्रफेनचर्णम्‌ , सग्रलगेध्रादिक्ाथः २ संप्रापनिपूवंकवातव्याधिनि- , दानम्‌ र्णा प; पिंग्रहजष्टः.... ख . कषपमन्र सवेकाम वैज्वरे पाचनम्‌ ` स्वधातुसामान्यमारणम्‌ .... सवेवातरोगाणां सामान्यप्रती- वगर्‌ ध 9८ सवेविषे गरूडमन्रः .... सवंराोगेषु मरत्यञ्यरसः ` सवंशरीरष्यापित्वम्‌ सवंशोफे वासासवः .... सवाङकम्पवात ई स्वाङ्ग पितरुक्षणम्‌ ३ स्वाद्वधः ~. .. १ सवाङ्मुन्दरी गुटिका सवांतिस्तारे शीप्ोदरेषु सामान्यविधिः पादिचृणेम्‌ पिकापिटिका कि | छोदिभ्यो २१ र (0) सानिपातिकचिकिन्सा २.३ | सानिपातिकम्‌ ५८|| +) ) २२ |सामान्यग्रहदुष्वाखरक्षणानि १५ | सामान्यछर्दिः.... ,.. । २९१ | सामान्यतः शृख्चिकित्सा ७ | सामान्यताश्नगुणा २२ |सामान्यप्रतीकारः .... ४) १) १००७ ९ | सामान्यप्रमहचिकित्सा ॥ [२९८ ८ ए | 9४ २ र प ६ ई २७७; ४ १ [ ॥+# कि. वणाद | रसद्क्ाजीं रकाद घतम्‌....|२० ९ चूषा; राणि ... < | सुरणपुश्पाक रिवादितेख्म्‌ .. ७ |सूरणमोदक तलम्‌... १४ |सूयेप्रभागुटिका , २५ स. मपाकः.... ९२५५ सेक; ४ 5मृस्तयांगः ९ “ 727 3? ०००७ १) 2) ०००५ दगुग्गरनुः ९ |सेधामापगणा प्रतघ्रतम्‌ ३२ |सेवन्तीपाकः तायेहः ००५० ह =© से पखादिचृणेम्‌ .... ... ९ |ल- क पाचं चूर्णम्‌... ....|१६६| ९९ |सन्धवादियागः थकादियोगः .... ५२| २५ सेन्धवादिरेपः `... थादिप्ररेपकः.... < |सेन्धवादयं एतम्‌ .. निादिपाद.रुणकथनम्‌ १७ सो १. व. 5 १ सांमनाथताभ्रम्‌ पराच तेखम्‌ २० |सोमरोगचिकित्सा .... दिचूणम्‌ ¬> |सोमरोगाधिकारः .... | न व ९४ |सोभाग्यथुण्ठी .... ह ८ साभाज्जनादियोगः ५ भ >«७ | सोरे्वरघृतम्‌ पति; ह स्कन्दापस्मारग्रहदुष्ट- ती ०| चिकिर्षा सपपटी २२ | स्कन्दाप्स्मारग्रहर्त- तचतुथंमदः ट| णम्‌ .. चू. स्तनरोगविकफित्सा वररसः ^^. २० [स्तनरोगस्य निदानपर्विका गुटिका १७। चिकिसा ५ पिभरणरसः .... २८ | स्तन्यज्नननविधिः".... $शरोगनिदानम्‌ २१ |स्रीगभरोगचिकफित्सा - उरोगाधिकारः ८३७ १६|रत्रगभरोगनिदानम्‌ , पणेन > _ वर्णनिरदैशः। धिर रगाधिकार वानान्तरंऽशार्पाह स्नायुकयिकिनसा [ छायुकनिदानम्‌ (२ ` स्नुहीदग्धादितटम्‌ स्रेहपाकविधि स्पशपरीक्षा .... स्मरफन्छदिप्रधमनम्‌ साताञ्चनम्‌ साताोञनगणा स्वगप्रा्यं चणम्‌ उस्वच्छन्दभरवरसः .. ते स्वरभेदनिदानम्‌ .... १ स्वरतः , स्वरसकल्पना स्वरसादयः.... स्वर्णम्‌ स्वणगुणाः.... स्वणंमाक्षिकम्‌ स्वणमा्तिकगणाः ... स्पणमाक्षिकभस्मयागः स्वणमाक्षिकमारणम्‌ स्वणमारणम्‌ स्वणमाक्षिकशोधनम्‌ स्वणमालिनीवसन्तः स्पणशोधनम्‌ स्वल्पपश्चगव्यघ्रतम्‌ स्वर्पायुपारक्षणानि स्वेदनम्‌ .... स्वेदनटेपनसचनानि ' स्वेदरेपविधि | / | 98 9% 8 ॥ 8 ..।१५२ 7 त ७ वणनिरदशः | श ११ ह. ' द | हषमण्डरः ... १५७ ९ | हनुमीक्षः +. |२८५ +~ | हनस्तम्भः... . „^ (२९ ^^ |हपुपाद्तक्रारिष् ;. १३९ ८ | हपुषां ध्रतम्‌ ... २८० ५२ |हयारिः ६ ७६ ५ | हर।तक्याद्यामादकः ~| १८७ ५१ |हरिद्रातर्प्‌ “३९१ ११|हरिद्रादितेन्प्‌ ...| २०६ | १४ | हर्मरेद्राय तेन्‌ ३८१ २५ |हरिद्रादिपीग + भ ८ | हूरौतक्यनुपानानि .... ४६६ ५१ |हरीतक्यव्टः ... „२१२ १९ | हरीतक्यादिचणंम्‌... २७७ ६ 2 |हस्तिमेहः ~ ^ ३०९१. 0 हा ^ | हारिद्रमहः.... २०१ ९ हि ^ ध „, |हिक्ाचिक्रित्सा १९ ^ क्रानिदानम्‌ ९९३ ^, |रिक्रायाःपनरसा) ^ ५५१ हि ्व्वम्‌ (९९१४ क्रावासनिवारणम्‌ चृणम्‌.१९५। ९ | दिक्रासपराप्ि ,... १९ हिक्रिपु क्राथ .|१९६। ५९ | हिङ्गुनवकम्‌ २८ १९ | हिङ्गपश्चकम्‌ .. २.८ | १९ हिङ्र ७ २० |हिङ्मारणम्‌ ७ ए, | „| ७ २५ | हिङग्वादि „... २१५ ,,,,५९९४।, ,९ | दिङ्ग्वादिक्षारतरम्‌ ५,,२९५ 1 {1 _ _ तक: वणेनिदशः | © | 9 | वणेनिदेशुः | | णण) | 4 # & र ८ ,०/म्‌ । ० __ |© | ©|. । ----------_ (©|, ग्वार एतम्‌ .... । 1 प ५ ि 1 ॥ ॥ हद्रीगनिदानम्‌ „^ २८६| २. !# 90 ०००५ ०००० ग्वादिचरूणम्‌ ० .-.|१४३ र्थ व्ण शि. 0 . [२४३ १ | ” "१५ २० |हेगमभंपोटरीर्‌षः .. ` ,...|१९१| १६ ॥ ,- ,...|२८८२ ¦ हेमन्ते हिताहितम्‌ ..-. “ ,...| ३७ २. >" "२८८ < [हेमाद्रौ ज्वरादिरोगोदेशः ८ध| १२ बादितेल्म्‌ .... ...|४०८ २२ | हमाभ्रकरससिन्दूरः.. ....|१७८ २९ वादियवागूः ... ....|१९४। २७ ही सपना... | ( | “| ““|हीवरादिषटतय्‌' „. ,,.|१३९| ९९ ॥ श्री ॥ ॥ जथ योगरलाकरः ॥ श्रीगणेशाय नमः।। श्रीटसिहाय नमः ॥ शिवं हारे विधातार तत्पं तत्एतान्यु- ष्टन्‌ । नत्वा समस्तप्रत्यृहशान्तये मङ्खाय च ॥ १॥ अन्नदो जख्दश्चैव आनु- रस्य चिकित्सकः । त्रयस्ते स्व्गमायान्ति विनां यज्ञेन भारत ॥ २ ॥ रोगपङ्का्णेवे मग्रं यः समद्धरते नरम्‌। कस्तेन न कृतो धमः कां च पूजां न सोऽदहति ॥ ३ ॥ वेय पुरोहितो मन्न देवज्ञश्च चतुर्थकः । द्रष्टव्याः प्रातरेषेते नित्य श्रेयोविश्दये ॥ ४॥ गत{भेगणकान्दरेषटि गततायुश्च चिकित्सकान्‌ । गतश्नीश्च गतायुश्च नाद्यणान्देषि भारत ॥ ५ कयौतिषं व्यवहारं च प्रायश्चित्तं ।चकित्सितम्‌। विना शाच्रेण यो बरुयात्तमाहूर्ब- हमघातकम्‌ ॥ £ ।॥ कचिद्धमः कचिन्मेत्रीं कचिदथः कवियशः | कमाभ्यासः क- नि चिकित्सा नारित निष्फरा ॥ ७ ॥ जन्मान्तरकृतं पाप व्याधिष्पेण बा- धते । ¶न्छान्तिरीषधेदानेजपहोमसुराचनेः ॥ ८ ॥ व्यापेस्तच्वपरिज्ञानं वेदनायाश्च निग्रहं एतस्य पैचत्वं न वैः प्रभुरायुषः | ९॥ अभिमृङं बरु एसां रेतो च जीतःम्‌ । तस्मात्सवप्रयत्नेन वहि श॒क्रं च रन्षयत्‌ ॥ १० ॥ जातमात्रधिकि तस्यस्ल नोपेश्ष्पोऽल्पतया गदः । वद्विशचछ्रविषैः स्वुस्यः स्वल्पाऽपि विकरोत्यसौ ॥११॥ †निदृत्तोऽपि पनव्याधिः स्वल्पेनायाति रहैतुना । दापमार्गाक्रिते देहे शेष दषम ' इवानलः ॥ १२ ॥ यावत्कण्ठगतपराणस्तावत्कायां पतिक्रिया । कदाचिदेव- यिन रष्ारिषाऽप जीवति ॥ १३ ॥ यथाशाघ्रं = निर्णीतो यथान्याधि चिकि- त्सितः। न शमं याति यो व्याधिः स्र ज्ञेयः कनो बुधः ॥ १४ ॥ पुण्येश्च भेषजे शान्तास्ते ज्ञेयाः कमदोपजाः । विज्ञेया दोषः स्त्वन्ये केवखा वाथ सङ्राः ॥ १५॥ ` ओषधं मद्रं मच्रमन्याश्च विविधाः क्रियाः । यस्यायुस्तत्र सिद्धयन्ति न सिद्धशन्ति गतायपि ॥ २६ ॥ विकारनांमाकुशखो न जिस्टीयात्कदाच न । न हि स्वैपिकाराणां नामतोऽस्ति धवा स्थितिः ॥ १७ ॥ नास्ति रोगो विना दोषेयस्मात्तस्मादिचक्षणः। अनुक्तमपि दाषाणां शि्धिर्याधियुपाचरेत्‌ ॥ १८ ॥ रोगमादी परीक्षेत दतोध्नन्तर- मोषधम्‌ । ततः कर्मं भिषक्‌ कुयौज्ज्ञानपूर्वं विचक्षणः | १९1 भूरखश्वोरस्तथा म्के- च्छो ब्रह्मपरो मस्स्यघातकी । देष्टा च प्रामकूय््च बन्धकी मसिविक्रयी ॥ २० ॥ [, जन छदे ~ = ^ ~> क+पा न (म 0 जा क भ-का न ~ ~~ ~ = = ~ =-- ~ ~ => न 1/1 १. (ख ‰&) तस्य | २ (घ) वेदवक्रा । म योगरल्ाकरः | एतास्तु व्याधिना परस्तान्न कुयाचछमनक्रियाम्‌ । तेषां जीवाप्रिसन्दाता वेद्यो भवति पापभाक्‌ ॥ २१ ॥ दशेनस्पशनपश्नैः परीक्षेत च रोगिणम्‌ । रोगं निदानपागृपल- कषणोपशयाप्तिभिः ॥ २२ ॥ ॥ अथ पादचतुष्टयम्‌ ॥ मिषक्‌ द्रव्याण्यपस्थाता रोगी पादचतुष्टयम्‌ | चिकित्सितस्य निर्दिष्ट प्रत्येक त- चतुगंणम्‌ ॥ २ ॥ दक्षस्तीथात्तशाघ्राौ दृष्टकर्मा चिमिषक्‌ । बहुकल्पं बहुगृणं सपन्नं योग्यमोषधम्‌ ।। २॥ अनुरक्तः शविद्॑नो बुद्धिमान्परिचारकः। भाव्यो रोगी मिषग्वर्यो ज्ञापकः सत्ववानपि ॥ ३ ॥ | ॥ अथ दृतपरीक्षा ॥ दूतस्य परश्र्षिरयोगसंख्या त्िप्राष्टमाल्या प्रवदन्ति शेषे । समे घ म्रत्यु्विषमे घ नेव विरोक्य वयाः खट प्रक्नकारे ॥ २ ॥ दूतो रक्तकपायकृष्णवसनो दण्डी नटी मुण्दीतस्तेखाभ्यक्तवएुभेयङ्रचा दीनो ऽश्वपणेक्षणः । भस्माङ्गारकपारपाराय- सटी सूर्यऽस्तगे व्याकुलो रः शृन्यस्वरसंस्थितो गदवतो दृतस्तु काखनरः ॥२॥ स्वन्ञातिः श्वेतवस्नो द्रविणयुतकरः क्षत्रियो ब्राह्मणो वा ताम्ब्रखास्यः शीः भ- वचनवदः स्यात्मशञस्तोऽरदूतः ॥ ३ ॥ संध्याकटे तथा रात्रौ स्लानभोजनसङ्गमे ॥ विपरीतेषु केषु न गच्छेत्तत्र बुद्धिमान्‌ ॥ ९ ॥ न हप्याद्रोगिसदने न भृन्नीयात्‌ कदाचन । पिनाहान न गच्छेच्च न ब्रूयान्मरणं मिषर्‌ ॥ ५ ॥ ॥ अथ शङ्कनाः ॥ छन्ने गोद्विंजकन्यकामिषरापण्याङ्गनारोचेनं माङ्खस्यं उपवाजिवारणदरि मोतरा- दिपाठः शुभः । सङ्गीतं करुणाभयानकमहारोद्रविहीनं स्मर क्रीटाभावमरनोहरं कमपि सेद्धारानि सथोगिनः ॥ १ ॥ मागगच्छेदो हि माजरिगोधासरटवानरैः । रोगीद्वारा- मिनि्गच्छेन्मङ्रं तदमह्करम्‌ ॥ २ ॥ पनामा वामतः श्रेष्ठो गजसेचरवार्जतंः। त्री- नामा दक्षिणे श्रेष्ठः रिवारयामापिवजिर्तः ॥ 2 ॥ दगा काकस्तथाश्वान उल्कखर- जम्बुकाः | निगेमे वामतः श्रेष्ठाः प्पेरो दक्षिणाः शुभाः ॥ ४ ॥ टि # ॥ अथ रोगिणां अष्टस्थानानि रक्षयेत्‌ ॥ रोगाक्रान्तशरीरस्य स्थानान्यष्टौ निरीक्षयेत्‌ । नादं भत्रं मरं जिब्हां शब्दं स्प हगाकृती ॥ ९ ॥ दोषकोपे धनेऽस्पे च पूवं नाडीं परीक्ष्य च । अन्ते चादौ स्थितिस्तस्या विज्ञेया मिषजा स्फुटम्‌ ॥ २ ॥ यथा वीणागता त्री सवान्‌ रागान्प- भाषते । पथा हस्तगता नाडी स्वान्‌ रोगान्पभाषिते ॥ ३ ॥ सवेषामेव रोगाणां निदानं पिता मखाः | तत्पकोपस्य तु परोक्तं विपिधाहितसेवनम्‌ ॥ ४॥ निदा १ (ख०) शेषम्‌ । २ (कणर) रोचना | 3 (खण ग०) करणा| ४ खन्गन्छ०) स्मरन्‌ । ५ (खण्ग गोग | ६ (खश्गण्धन्ड०) नष्टा । + वेजिताः| ८ (खण ) विवरजिताः १९ (खश्गर ध०्ड०) प्रकारयेत्‌ | { ५1 रलाकर, । # माथकरो रोगो रोगस्पाप्युपरक्ष्यते । भदौ सवषु रोगेषु नाडीं जिन्दाक्षगूनरसः ॥५॥ परीतां कारयेदरेये : पश्चाद्रोगं चिफित्सयेत्‌ । नाड्या मून्नस्य जिब्हाया र्षणं योन विन्दति ॥३॥ मारयत्याशुवे जन्तुस वेद्यो न यशो भजेत्‌ । रुन्षयित्वा देशकारी ज्ञात्वा रोगवरखाबख्म्‌ ॥ ७.॥ चिकित्सामारमभेद्र्यो यशः रीर्तिमवा- धुयात्‌ ॥ < ॥ “1 जथ नारीपरीक्षा॥ नारीमङषठम्राधः र्एशेदक्षिणके करे । ज्ञानां रोगिणो वेथो निजदक्तिण- „ पाणिना ॥ १ ॥ स्थिरचित्तः परशान्तात्मा मनसा च विशारदः । स्ए्रोदङ्रिभिनो- . ई जानीयादक्तिणे करे ॥ २ ॥ प्रायः स्फुटा भवति वामकरे वधूनां पृसां च दक्षि- णकरे तदियं परीक्ष्य । इषद्ध चानर्वष््रं वितताङ्कखीकं चाहु प्रसाये रहितं परि- पीडनेन ॥ ३ ॥ ईषद्विनञ्नकृतकूर्परवामभागे हस्ते पसारि स दद्लिसन्धिके च । + अदूषटमूरपरिपश्चिमभाममध्ये नादी पभात्तमये प्रहरं परीक्ष्य ॥ ४ ॥ वारत्रयं प- रीकषेतं धरा धरता विमोचयेत्‌ । विग्ररय बहुधा बुद्धा रोगव्यक्ति विनिर्दिशेत्‌ ॥५॥ अङ्खरित्रितये स्ष्षटरा क्रमादोपरनरयोद्धवाम्‌ । मन्दां मध्यगति तीक्ष्णां तिभि्दषिस्तु रु्षयेत्‌ ॥ ६ ॥ वातं पित्तं कफं न्द्रं त्रितयं सानिपासिकम्‌ । साध्यासाध्यविवेकं च सवं नादी प्रकारयेत्‌ ॥ ७ ॥ ्नायुर्नादी ततो हंसी धमनी धरणी धरा । तन्वु- की जीवनज्ञाना शब्दाः पर्यायवाचकाः ॥ ८ ॥ सद्यः स्नातस्य भुक्तस्य तथा स्नेहाव- ~गाहिनः । ञुतृषातेस्य इृप्स्य नादी सम्यर्‌ न बुध्यते ॥ ९ ॥ अङ्षटमूर्मागे या धमनी जीवसाक्षिणी । तचेष्टया सुखं दुःखं ज्ञेयं कायस्य पण्डितेः ॥ १० ॥ स्रीणां भिषग्‌ वामहस्ते पादे वाम च यत्नतः। शाघ्नेण संप्दायेन तथा स्वानुभवेन वे ॥१९१॥ परीता रक्षवच्चास्यास्त्वभ्यासादेव नायते । वातनादी भवेत्‌ ब्रह्मा पित्तनादी च शङ्क रः ;\ १२॥ श्ेष्मनादी भवेद्िष्णुख्िदेवा नाटिसंस्थिताः । अग्रे वातवहा नादी मध्ये व्ह! पित्तखा ॥ अन्ते श्ेष्मविकारेण नादी ज्ञेया बधः सदा ॥ १२ ॥ स्पजरोका- दिगतिं वदन्ति विबुधाः पभञ्जने नादिम्‌ ॥ पित्तेन काकरावकमण्डूकादेस्तथा च~ ` पराम्‌ ॥ ९४ ॥ राजहसमयूराणां पारावतकपोतयोः । कृष्टस्य गतिं धत्ते धमनीं कफसङ्भिनी ५ १५ ॥ महुः सर्पगतिं नाई गहूर्मेकगति तथा । वातपित्तसयद्तां तां वदन्ति विचक्षणाः ॥ *९६ ॥ सपहंसगति तदत्‌ वातश्चेष्मवतीं वदेत्‌ । इरिदसगशति , धत्ते पित्तश्वेष्मानिविता धरा ॥ २७ ॥ काष्ठकुट्ट यथा काष्ं॑कुटरते चाह्धियेगतः । स्थित्वा स्थित्वा गर्ता नाडी सन्निपाते भूवेद्‌ वम्‌ ॥९८॥बद्हारीतात्‌ । स्पन्दते वैक- १ (ड) उपरुभ्यते । २ (घर) परीक्ष्य । ३ (ख वैयः| ४.(ख०) रोगी | “५ (खन्गन्य०ङ न) रखभत्‌ । ६ ८ गण््‌णङड०) द्विनामित्त | (ख ०) पद्मै । ८ (ख ०) त॒था | ~, 1 योगरनाकरः | मनेन तिशद्टारं यदा धरा । स्वस्थानेन तदा ननं रोगी जीषति नान्यथा । स्थिता- स्थित्वा वहति या सा ज्ञेया प्ाणघातिनी ॥ १९ ॥ मन्दं मन्दं शिथिरुशिथिरं व्या- कुल व्याकु वा स्थित्वा स्थित्वा वहति धमनी याति्रक्ष्ा च सक्षमा । नित्यं स्क- न्धे स्फुरति पुनरप्यङ्गरीः संस्प्रेदडधा भावेरेवं बहुविधतरे; संनिपातादसाध्य॑ ॥२०॥ तस्य मृत्युं पिजानीयाय्यस्येदं नाडिरक्षणम्‌ ॥ ५९१ ॥ पव पित्तगतिं प्रभञ्जनगतिं श्वेष्माणमाविभ्रतीमत्यन्तं श्रमणं युहुरविदधन्तीं चक्रादिषटढामिव । भीष्मतं दधतीं कलाप पतितां दक्ष्मत्वमातन्वतीं नो साध्यां धमनीं वदन्ति मुनयो नादीगतिज्ञा- निनः॥ २२॥ गम्भीरा या भवेनादी सा भवेन्मांसवाहिनी । ज्वरवेगेन धमनी सो- ष्णा वेगवती भवेत्‌ ॥ २२ ॥ कामक्रोधाद्रेगवहा क्षीणा चिन्ताभयपुता । मन्दपरः ्षीणधातोश्च नादी मन्दतरा भवेत्‌ ॥ २४ ॥ अघछछक्‌पणां भवेत्सोष्णा गुर्षी सामा गरी- ' यसी । रघ्वी वहति दीपरप्रेस्तथा वेगवती मता ॥ २५ ॥ चपरा ध्ुधितस्यापि शुपस्य वहति स्थिरा । मरणे डमरूकस्य भवेदंकदिनेन च ॥ २६ ॥ कम्पते स्पन्द्‌- तेऽत्यन्तं पुनः स्शाति चाकरी: । तामसाध्यां पिजानीयानाडीं दूरेण वरजयत्‌॥२५॥ स्थिरा नादी भवेयस्य विच्ुद्ध्ुतिरिवेक्ष्यते। दिनेकं जीपितं' तस्य द्रितीये मृत्युखे च ' ॥ २८ ॥ शीघ्रा नादी मरोपेता चीता वाथ र्यते । द्वितीये दिवसे म्रत्युनादी ज्ञेया िचक्षणेः ॥२९॥ मुखे नादी वहैत्तीत्रा कदाचिच्छीतसा वहेत्‌ । आयाति पिच्छिरः स्वेदः सपररात्रं न जीवति ॥ ३० ॥ देह शेत्यं गुखे श्वासो नादी तीरा विदाहवत्‌ । मासार्धं जीपिते तस्य नादीविज्ञानभापितम्‌ ॥३१॥ युखे नादी यदा नास्ति मध्ये त्यं बहिः त्रैमः। यदा मन्दा भवेनाडी त्रिरात्रं नेव जीवति ॥२५॥ अतिष्शष्मा च पेमा च शीतखा च भवेद्यदि । तदा वेद्यो विजानीयाद्रौगिणं च गतायुषम्‌ ॥ ३२३ ॥ दिदुदनमिता नादी दश्यते च न दश्यते । भकारुविद्युत्पातेन स गच्छेचमरा- ` सनम्‌ ॥ ३४ ॥ तियगष्णा च या नाडी सपगा वेगवत्तरा । कफ़परितकण्डस्य लीषितं तस्य दुटंभम्‌ ॥ ३५ ॥ चेखार्रितवेगा च नासिकाधारसंयुता । शीत- खा शयते या च याममध्ये च प्रत्युदा ॥ ३६ ॥ हर्यते चरणं नादी करे नवाभि- श्यते । गुखं विकसितं यस्य तं दूरं परिवजयेत्‌ ॥ २७ ॥ वातपित्तकफाश्चापि श्रयो यस्यां समौरिताः । कृच्टरसाध्यामसाध्यां वा ग्राहुयेधविशारदाः ॥ ३८ ॥ धक्रा च चपा शीतस्पशां बातऽवरे भवेत्‌ । हता च सरला दीं शीतपित्तज्वरे भवेत्‌ ॥३९॥ मन्दा ख सुस्थिरा शीता पिच्छिला श्वेष्मत भवेत्‌ । वक्रा च ईषच पडा कटिणा वातपित्तजा ॥ ४० ॥ ईषच्च टरयते स्ट मन्दां स्याच्छरष्मवातजा । कष्मां शीता स्थिरा नाडी पित्तश्वेष्मसयुद्भवा ॥ ४१ ॥ हंसगा चेव या नादी तथे (किरि वि १ (खश्गण्धन्ड०) विन्ञानमाप्रिणः | २ गण) दरुमः | 3 (क्ल° शर) दोगिणो | 3 ( न्ञ१्गर) करताचतित । ५ (क्ञ० 7० पर इर ) समाभि( | योगरत्नाकरः । | ५ ॥ , गजगामिनी । यखं प्रशस्ते च भवेत्तस्यारोग्यं भवेरषदा ॥ ४२ ॥ यद्रोगिणः करं स्ट स्वकर न्ाच्येद्यदि । रोगास्तस्य विनश्यन्ति पदः प्रलाकनाचथा ॥ ५२३ ॥ | इति नाडीपरीक्षा ॥ ष ॥ अथ मूत्रपरीक्षा ॥ अथातः संप्रवक्ष्यामि मृजस्य च परीक्षणम्‌ । सेन विज्ञातमात्रेण रोगचिन्हं पर कार्यते ॥ ९ ॥ निशान्तया्म घटिकाचतष्टये उत्याप्य वेद्यः किरु रोगिणं च। मूत्र धृतं काचमये च पात्रे इूयादयं तत्सततं परीक्ष्य ॥ २ ॥ तस्याद्यधारां परिह्‌- त्य मध्यधारोदवं तत्परिधरारपित्वा | सम्पक्‌ परिज्ञाय गदस्य हेतुं क्याचिकित्सां सततं हिताय ॥ २॥ ५ ॥ जथ दोपत्रयरक्षणानि ॥ वाते च पाण्डुरं मत्रं सफेनं कफरोगिणः । रक्तवर्ण भवेत्पित्ते दन््रजे मिभ्ितं भवत्‌ । सन्निपाते च कृष्णं स्यादेतन्मरनस्य रक्षणम्‌ ॥ ४ ॥ अन्यच । परीक्षा वि- धिवत्काया रोगिगत्रस्य तत्त्वतः । तृणेन दापयेत्तेखविन्दुं तत्नातिरधवात्‌ ॥ ॥ ९ ॥ विकासित तर्पया मत्रे साध्यः सरोग न विकासित चत्‌ । स्यात्क- एसाध्यस्तलरगे त्वसाध्यो नागाज्ञेनेनेव कृता परीक्ना ॥६॥ चपय्तः । नीरु च रक्षं कु- पिते च वायौ पीतारुणं तेरुसमं च पित्ते । सिग्धं कफे पल्वख्वारितुल्यं लिग्धोष्ण- रक्तं रुधिरपकपे ॥ ७ ॥ मातुट्ङरसाभासं सोवीराभं जखोपमम्‌ । प्रपाकरदहितानां च मूत्रं चन्दनसनिभम्‌ ॥ ८ ॥ अजी्णंप्रभवे रोगे ग्रं तण्डुरुतोयवत्‌ । नवज्वरे धू- श्रवण बहुमत परजायते ॥ ९ ॥ पित्तानिरे धृष्रजसाममृष्णं वेत मरुच्छुष्माण बुू- दाभम्‌ । तच्छ्रष्मपित्ते कद्टुपं सरक्तं जीर्णज्वरेऽकूसदरो च पीतम्‌ । स्यात्‌ सौन्निपातादपि मिश्रव्णं तूर्णं विधिज्ञेन विचारणीयम्‌ ॥ १० ॥ पृवांशां वर्धते बि- नदुयदा शीभं खी भवेत्‌ । दक्षिणाशां ज्वरो ज्ञेपस्तथारोग्यं कमाद्रवेत्‌ ॥ १९॥ उत्तरस्यां यदा बिन्दाः प्रसरः संप्रजायते । आरोगिता तदा ननं पृरुपस्यन सं- रायः ॥ १२ ॥ वारुण्यां प्रसरेहिन्दुः सुखाराग्यं तदादिशेत्‌। एेशान्यां वधते बिन्दु- धवं मासन नडयति॥ १३ ॥ अग्रेय्यां तु तथा ज्ञेयं 'नेकत्यां प्रसरेयदि । छिद्रितश्च भवे्पश्चात्‌धरवृं मरणमेव च ॥ १४॥ वायव्यां प्रसरेहिन्दुः खृधयापि विनश्यति । विकाशिर्तं हरं दूरम केरिभाकारसंयुतम्‌ ॥ १५॥ करण्डमण्डरं वापि शिरोहीननरं तथा । गात्रखण्डं च शचं ख खड मुसरख्पट्टिशम्‌ ॥१६॥ शरं च रुगुडं देव तथैव त्रिचतुःपथम्‌ । बिन्दुषूपं नरो दष्टा न कुर्वीत क्रियां *कचित्‌ ॥ १७ ॥ हंसकार- ण्डताडागं कमर गजचामरम्‌ । छनं वी तोरणं हर्म्य पर्णं दश्यते यदि ॥ १८॥ षका -9 = = --न षग भ 1, । 7 नी 1 तमियं 1 नीक १ (सश्गण्ध०ङऽ) विक्रासि चेत्‌ | ॥ । "णिनिः ६ | योगरलाकरः | भरोग्यता धरुवं जेया तदा चु्यत्पतिक्रियाम्‌ । तेरबिन्दुयदा मत्रे चार्टनीस्शो मवेत्‌ ॥ १९ ॥ कुर्दांषो धरुवं ज्ञेयः मतदोषसमुद्धवः । नराकारं प्रजायेत किंवा स्यान्मस्तकदयम्‌ । भूतदषिं विजानांयादतविचां तदाचरेत्‌ ॥ २० ॥ म्ि- यामं धूत्नवणं च नीरे स्निग्धं मूत्रं वारितुल्यं च शीतम्‌ । ज्ञात्वा चित्ते दुद्धिमान्मा- लुषाणां कुयात्वन्तभषनं रोगिणां च ॥ २९१ ॥ स्पाकारं भवेद्राताच्छनाकारं तु पि ततः । गुक्ताकारं बरासात्स्यादेतन्मृत्रस्य रक्षणम्‌ ॥ २२ ॥ इति मृत्रपरीक्ना ॥ ॥ अथ मलपरीक्षा ॥ शद्रतश्रात्‌ वातान्मर तु टता शृष्कता चापि जायते । पीतता जायते पित्ता- शुषणडेता श्वेष्मता भवेत्‌ ॥ ९ ॥ सन्निपाते च सर्वाणि रक्षणानि भवन्ति हि । गरुटितं फेनिरं षप धूमं गातकोपतः । पातश्चुष्मविकारे च जायते कपिशं मखम्‌ ॥ २ ॥ बद्ध स॒त्रटितें पीतरयामं पित्तानिखाद्रवेत्‌ । पीतरइयामं श्वेष्मपित्ता- दीपषत्सान्द्रं च पिच्छिरम्‌ ॥३॥ इयाम हटितपीतामं बद्ध्वेतं त्रिदोषतः। दुग॑न्धः शीतरशचैव विषटोत्सगो यदः मवेत्‌ ॥ ४ ॥ तदाजीरणँ मरुं वैयदोषकनेः परिभण्यते | कपिर गुरियुक्तं च यदि वर्चो ऽवलाक्यते ॥ ५॥ प्क्षीणमरदोषेण दूषितः परिक- ध्यते । पिते महत्परतिगन्धं मर ज्ञेय जरोदरे ॥ ६ ॥ इयाम क्षये त्वाग्वति षीवं सकयिवेदनम्‌ । अतिकृष्ण चातिश्भ्नमतिपीतं तथारुणम्‌ ॥ ७ ॥ मरणाय मरं किन्तु शशोष्ण मृत्यवे ध्रुवम्‌ ॥ अन्यच्च । वातस्य च मरु कृष्णं ततः पित्तस्य पीतविट्‌ | रक्तवर्णं मरं किचिन्मर श्वेतं कफाटवम्‌ ॥८॥ आम वा श्वेष्मजं प्राहूरिभितं दन्द्रजं वदेत्‌ । अपक स्यादजी्णं तु पक स्वच्छमरं भवेत्‌ ॥ ९ ॥ भत्यभ्रौ पीडितं थुष्कं मन्दाप्नो तु द्रवीकृतम्‌ । गन्धं चाद्रिकायुक्तमसाध्यं मररक्षणम्‌ ॥ १०॥ इति मरुपरिन्ना ॥ ॥ अथ शब्द्परीक्षा ॥ गुरुस्वरो भवेच्छष्मा स्फुटवक्ता च पित्तरः । उभाभ्यां रहितो वातः स्वरतधेव रप्येत्‌ ॥ ९ ॥ इति शब्दपरक्ना ॥ ॥ अथ स्पशपरीक्षा ॥ पित्तरोगी भवेदुष्णो वातरोगी च शीतलः । भाद्र॑तः स भवेच्छरुष्मा स्पशेतशचैव खक्षयेत्‌ ॥ १ ॥ इति स्पशपरीा ॥ ॥ जथ रूपपरीक्षा ॥ वियुत्वादाश्कारित्वाद्धरित्वादन्यकोपनात्‌ । स्वातन्त्यद्धहूरोगत्वादोषाणां प्रब- खोऽनिरः॥ १॥प्रायस्तएव पवनाध्युषिता मनुष्या दोषात्मकाः स्फुटितधुसरकेशगात्राः। ~ = क न 9 न कक = [नी मो) क क व पि पिपरि 0 णि शि णक हिक 9.0.969 = ज भये १८सं० ) दद्र | यागरत्नाकरः | । हशीतद्विषश्च खुपृतिःस्मृतिवरुद्धिचष्टासोहादेदषटिगतयोऽपि बहुप्ररपाः ॥ २॥ पित्तं व- न्दिवंद्विजं बा यद स्मात्पि्तोद्रि्तस्तीत्रवृष्णावुभुक्षः। गोरोण्णाङ्गस्ताघ्नह स्ताङ्किवक्रः शूरो मानी पिङ्घकंशाऽल्परोमा ॥२॥ श्ष्मा सोमः शेष्मटस्तन सोम्या गृरसिग्ध- शिष्टसध्यन्स्थिमांसः । धुतृरूशोाकञेदघर्भैरतप्ो बुद्ध्या यक्त: सात्विकः सत्यसन्ध ॥ ४ || इति र्पपरीन्ा ॥ ॥| अथ दृक्परीक्षा ॥ रक्षा धृन्ना तथा रोद्राचखा चान्तस्वंरुत्यपि । रष्टि्यदा तदा वातरागं रोगविदौ जगः ॥१॥ दीपदषि च सन्तप्र पीतं पित्तेन खाचनम्‌। जखाद्रं ज्योतिषा हीनं सिग्धं मन्दं कफेन तत्‌ ॥२॥ दन्ददोषे भवेन्मिश्र तृणे तूर्णं विोचनम्‌ । उयामवणं च निभभ् तन्द्रामोहसमन्वितम्‌ ।॥ २ ॥ रोद्रं च रक्तवर्णं च भवेन्चश्चुधिदोपतः । एकं चक्षु्यदा भीमं दवितीयं मीरितं भवेत्‌ ॥ » ॥ त्रिगिर्दिनेस्तदा रोगी स याति यममन्दिरम्‌ । स्यातिर्विहीनं सहसा रोगिणा यस्य रोचनम्‌ ॥ ५ ॥ इषत्करप्णं स नियतं पयाति यमशासनम्‌ । सरक्त कृष्णवरणं च राद्रं च परेक्षते यदा ॥६।{ इतिचिङ्कर्विजानीयान्प्रत्यु- र्व न संरायः। एकटश्िरवेतन्यो श्रमनस्फुरिततारकः। एकरात्रेण नियतं परर- कपथं व्रजेत्‌ ॥ ७ ॥ यामलात्‌ । यष्कास्यः उयामकोष्टऽप्यसितरदततिः शीतनास्ा- पदेशः शोणान्नश्चेकनेत्रो टलितकरपदः शनोत्रपातित्ययुक्तः । शीतन्वासोऽय चोष्ण- श्वसनसमरदयः शीतगात्रप्रकम्पः सोद्रगा निःपपशः परभवति मनजः सवथा मृत्यु कारे ॥ १ ॥ इति हक्परीन्ना ॥ | ॥ अथास्यपरीक्षा ॥ वाते च मधृरास्यत्वं पित्त च कटुकं तथा । गधुराम्रं कफे सेव म३रिङ्गं त्रिदो- धजं । अजीर्णे घृतपृणं स्यात्कपायं चाभिमान्यके ॥ ९ ॥ इत्यास्पपरोना ॥ ॥ अथ जिन्हापरीक्षा ॥ जिन्हा शीतां खरस्पर्शा स्फटिता मारूतेऽधिके । रक्ता श्यामा भवतिपत्ते कफे शु्नाऽतिपिच्छिखा ॥१॥ कृष्णा सकण्टका थुष्का सनिपाताधिके तु सा । भिभ्रिते मिभिता ज्ञेया सवचक्षणव्जिता ॥ २ ॥ इति जिह्हापरीना ॥ - ॥ ॥ अथ काटरज्ञानम्‌ ॥ भभरेरुक्षितरक्षणेन "पयसा पूर्णन्दूना भानुना पृवदक्षिणपश्चिमोत्तरदिश षट्‌त्रिटि- -मलिककम्‌ । छिद्रं परयति चेत्तदा दशदिनं धृमाकृति पश्चमे ज्वाखां परयति सच एव मरण कारोचवितज्ञानिनाम्‌ ॥ १ ५ अरुन्धती, धवं श्वेव विष्णोखीणि पदानि च। सयुहौनिा न॑ परयन्ति चतुथं मातमण्डलम्‌ ॥ ~ | अरुधती भर्वाजन्हा रवा नासा- ॥ = = ~= ~ ५ ॥ 0 ष्वणि (ख ०) पीता | २ (खन्गण्वन्ड०ः अक्षे | 3 (खड °) पचि | < ` योगरलाकरः | रमेव च । विष्णुस्तु भद्रयोमध्यो भरूदयं मातुमण्डलम्‌ ॥ २ ॥ नापाग्र भरूयुगं जिष्हां मुखं वैव न पश्यति । कणेघोषं न जानाति स गच्छे्यममन्दिरम्‌ ॥ ४ ॥ नवभूः ष- ्चधुश्च सप्रकर्णैलिनासिका । जिह्वा च दिनमेकं त॒ कारचिन्दे दिने दिने ॥ ५॥ अकस्माच्च भवेत्स्यरो ह्यकस्माच कृशो भवेत्‌ । अकस्मादन्यथाभावः षष्वासेश्च वि- नदयति ॥ £ ॥ रसनायां कृष्णभावो मुखं सुङ्कमसन्निभम्‌ । जिन्दा स्वरपखरस्पर्शा दुङमं तस्य जीवितम्‌ ॥ ७ ॥ स्वेदो र्खाटे हि मवन्नरस्य शीतादितस्यापि षपिच्छि- रुप्य । कण्डस्थितो यस्य न याति वक्षो मार्ग" यमस्येति ग्रहं स मत्यः ॥८॥ रात्रो दाहो ऽमितपति दिवा जायते शीतलत्वं कण्ठे श्येष्मा पिरसवदनं कुङ्कुमाकारनेत्ने । जहा कृष्णा वहति च सदा स्थुरसक्ष्मा च नादी तद्रेषर्यं स्मरणमधरुना रामरामे- ति नान्नः॥ ९॥ सोम्या र्िषिदसि विमरु हस्तपाद सदोष्णौ स्वल्पो दाहः सुरः" सवदनं कोमला यस्य जिह । नासाण्वासो वहति सररः स्वेदहीनो ज्वरोऽसो सा- ध्यो रोगी भवति नियतं वेचभेषज्ययोग्यः ॥ १० ॥ इति कारश्नानम्‌ ॥ ॥ अथ देशाः ॥ देशोऽल्पवारिद्ुनगो जाङ्रुः स्वल्परोणदः । अनृपो ¶वेपरीतीऽस्मात्समः सा- धारणः स्मृतः ॥ १ ॥ जारं वातभृयिष्ठमनुपे तु कफोरबणम्‌ । साधारणं सममल त्रिधा भदेशमादिशेत्‌ ॥ २ ॥ मतान्तरे । देशः प्रचुरपानांपा बहुवृक्षसमाकुरः | बहू वातकफत्याधिरनुप इति कथ्यते ॥२॥ स्वस्पोदकः स्वल्पद्ृक्ा बहुपित्तारगामयः | कथ्यते जाङ्रो दशस्ताभ्यां साधारणः परः ॥ ४ ॥ इति दरः ॥ ॥ जथ केष मासेषु दोपत्रयप्रकोपः ॥ मागे पोषे तथा मापे भषादे श्रवणेऽपि च । भाद्रे मासि चिकित्सल्ेरवातो राजञा प्रकीर्तितः ॥ ९ ॥ आश्विने कातिके मासे वैराखग्येष्टयाधवम्‌ । सर्वशासविचारतैः पित्तं राजा प्रकीतितः ॥ ५॥ एार्ग॒ने चैत्रमासे च जन्तुपीडाकरो मतः । शीतलख- (८ ०.९ म्बसयद्रतः श्छेऽमा राजा प्रकीर्तितः ॥ ३ ॥ इति केषु मासेषु दोपत्रयप्रकोपः॥ क क~ क, ध ॥ केषु ऋतुषु दांपोर्पत्तिः ॥ हेमन्तवषाशिशिरेषु वायोः पित्तस्य तोयान्तनिदाघयोश्च | कफस्य कोपः कुमुमागमे च करोति यद्यद्विहितं तथेव ।॥ १॥ इति ऋवटोषोत्पत्तिः ॥ थ्‌ वी @ ॥ अथ वातादिप्रकोपः ॥ सधारणाध्यशनजागरणोच्भाषात्यायामयानकटृतिक्तकषायषक्षः । चिन्तान्य- वायभयलङ्कनशीतशोकंवातः प्रकोपयुपयाति धनागमे च ॥ १ ॥ कट्रम्टमच्यर्वणं- ष्णविदाहितीकष्णक्रोधातपानटमयश्नमशुष्कडाकः । क्षाराचजीणं पिषमाश्चनभोनेश्च ! (ल ०) तिनासके | २ (सरो तरषाम्‌ | ` [त # नूनमिति पामन्तम्‌ | पोगरलाकरः । ९. पिततं पकोपयुपयाति धनागेमे ष ॥२॥ स्वप्राहिवां यधुरश्ीतखमरस्यमांसगुव- म्ढपिच्छिरुतिरक्चपयोविकारेः । सिग्धातितपिखवणोदकपानमध्यैः शछेष्मा प्रकोपमु- ध्याति चथा वसन्ते ॥ ३॥ ॥ जय दोषत्रयरक्षणानि ॥ पारुष्यसकोचनतोदगूलदयावत्वमङ्गव्यथवेष्टभावान्‌ । सुपरत्वशीतत्वेखरत्वशोषान्‌ कर्माणि षायोः भवदन्ति तर्ज्ञाः ॥ १॥ परिश्रमस्वेद विदाहरागवेगन्ध्यसंङ्केदविपाक- कोष्ठाः । पापमृषछछोश्रमपित्तदाहाः पित्तस्य कर्माणि वदन्ति तज्ज्ञाः ॥२॥ श्वतत्वज्ञी- तत्वगुरुत्वकण्डस्नेहोपदेहस्तिमितत्वरेपान्‌ । उत्सधसंङ्केद चिरक्षियां च कफस्य क- प्रीणि वदन्ति तज्ञाः ॥ ३ ॥ ॥ अथ दोषत्रयञ्चमनम्‌ ॥ लिग्धोष्मस्थिरटृष्यबल्यख्वणस्वाद्रम्टतेखातपस्नानाभ्यञ्चनवस्तिमां मदिरास बाहनोदतनम्‌। स्नेह स्वेदनिषरुहनस्यशयभस्यानोपनाहादिकं पानाहारविहारमेषजगि- * इं वातं भरशान्ति नयेच्‌ ॥ १ ॥ तिक्तस्वाहुकषायशीतधवनच्छायानिशावीजनज्यो- रस्नाभग्रहवारियच्रजलज्स्रीगात्रसंस्परानम्‌ । सर्पिः त्षीरविरोकसेकरुधिरसखावोपदेहा- दिकं पानाहारविहारभेषजमिदं पित्तं मान्ति नयेत्‌ ॥ २॥ भक्षारकपायतिक्तकटु- कल्यायामनिष्ठीवन स्रीसेवाध्वनियद्रजागरजरकीडापदाघातनम्‌ । ध्रमस्तापशिरोषि. रकवमनं स्वेदापनाहादिकं पानाहारविहारभेषजमिदं श्चे्माणयुभरं जयेत्‌ ॥ ३ ॥ अ- न्यञ्च । कफं दु जनवत्तीक्ष्णवातं स्नेहेन मित्रवत्‌ । पित्तं जामातरमिव मधुरः श्ी- षञेजेयेत्‌ ॥ ४ ॥ कफपकोपे वमनं सनस्यं विरेचनं पित्तभवे विकारे । वातामये यस्तिविशोधनं च संसरगंजे च परविमिन्नमेतत्‌ ॥ ^ ॥ क ॥ जथाहनिंशदोषत्रयप्रवर्तनम्‌ ॥ शेष्मा प्रायस्तु पूरवाहने परदोषे च पवरतते । पित्ते पायस्त मध्या ्षपामध्ये प्वतंते ॥ १ ॥ अपराह्नऽनिकः पायः पूर्वाह्ने च प्रवर्तते ॥ ॥ अथ जामव्याधिरक्षणम्‌ ॥ | भआरस्यतन्द्रा हृदयाविशद्धिदोषपदृत्याकुलमृत्रभाषैः । गुखुदरत्वारुयिपृपताभि- रामान्वितं तयाधिमदाहरन्ति ॥ १॥ ॥ जथ ततपतीकारः ॥ भाम जयश्च दुनप्चकोररष्वन्नढक्नौव नतिक्तगषै; । लिष्हणेः स्वेदंगपाचनैश् है संशोधनेरुष्वेमधस्तथा च ॥ १॥ “^ षि कि ` क ~ -----=~ ~ -~+ "१ १ भ ज र 9 ० ~ थ ९ (ग~ › धनस्य | ( ल० ) अङ्ग्यथवेषन्रनानू 1 २( दुन गन घर इन) योष्यपेय। ४: । | । १० धोगरनाकरः । ॥ जथ वयोपिचारः॥ बार्यमाषोदशाद्र्पन्मध्यमासपरतेस्ततः ॥ बृद्धतयरष्वं पिज्तेयं॑वयोमानमिति निधा ॥ १॥ ॥ जथ प्रकृतिः ॥ भश्तिरदढसोदः कृतघ्नः कृशपुरुषो धमनीततः प्रकापी। हुतगतिरटनोऽनवस्थि- तात्मा वियति च गच्छति संप्रमेण सुपः १॥ अव्यवस्थितमतिश्चरुष्टमेन्दरत्नधनसं- चयमित्रः। किञ्चिदेव विख्पत्यनिवद्धं मारुतप्रकृतिरेष मनुष्यः ॥ २॥ मेधावी निषु- णमतिर्विगल्मवक्ता तेजस्यी समितिषु दुर्निवारवीर्यः। सुपः सन्‌ कनकपरारकर्णिका- रान्‌ सपरयेदपि च हुताशरिद्यहुल्काः ॥ ३ ॥ न भयात्पणमेदनतेष्वमृदुः प्रणतेष्वपि सान्त्वनदानपरः। भवतीह सदा भयथितास्पगतिः स भवेदिह पित्तमयप्रकृतिः॥ ४॥ शाः स्थिरकुटिलाखिनीटकेशो रक््मीवान्‌ नख्दगरदद्कसिहधोषः। युषः सन्‌ सक- महं सचक्रवाकान्‌ सपरयेदपि च जराशयान्मनोन्नान्‌ ॥ ५॥ रकतान्तनेत्रः भुवि- भक्तगात्रः लिग्धच्छविः सत्वगणोपपन्नः छेशक्षमो मानयिता गृषटणां ज्ञेयो बरासप- कृतिमनुष्यः॥ ६ ॥ द्वयोवां तिखणां वापि प्रकृतीनां तु रक्षणे. । ज्ञात्वा संसरगंजा पचः कृतीरमिदशयेत्‌ ॥ ७॥ विषजातो यथा कीटो न विषेण पिप्यते । तदत्मकृतयो मर्त्यं शङ्ुबन्ति न बाधितुम्‌ ॥ ८ ॥ इति प्रकृतयः ॥ ॥ अथारोग्यटक्षणम्‌ ॥ मङ्गखाचारसंपन्नपरिवारस्तथातुरः । श्रद्धधानो ऽनुकूरश्च पभूतद्रग्पसंग्रहः ॥ १॥ सत्वरक्षणसयुक्तो भरक्तर्विदयद्टिजातिषु । विकित्सायामनिर्वदस्तदारोग्यस्य रक्त- णम्‌ ॥ >॥ ॥ अथ परिभाषा ॥ न मानेन विना युक्तिद्र्॑याणां जायते कचित्‌। भतः प्रयोगकायपिं मानमत्रोच्यते , मया ॥ १॥ माने च द्विविधं पोक्तं करं मागध तथा । कलिङ्गान्मागधं श्रेष्ठमिति मान- विदो विदुः ॥ २॥ त्रसरेणुः प्रोफतिशता परमाणुमिः। सरेणुस्तु पयीयनाम्ना वंशी निग्ते ॥ ३ ॥ जारान्तरगतेः यकरव॑शरी पिखोक्यते । षहुंशीमिभरीषिः स्या- ताभिः षट्मिश्च राजिका ॥ ४ ॥ तिखभीराभिकामिश्च सर्षपः परोच्यते बुधैः । यवो- ऽषटस्पपे क्ती गुञ्जा स्यात्तचतुष्टयम्‌ ॥ ५॥ षड्भिस्तु रक्तिकामिः स्यान्माषैको है- मधानकः । माषिशवतुभिः शाणस्यादधरणः स निगचते ॥ ६ ॥ टङ्ः स एव कथित. स्तदयं कोरु उच्यते । कद्रभो वटकशचेव द्रशषगः स निगद्यते ॥ ७॥ कोरद्रयं त्‌ जव अध [मे १ (र ग० घर ₹०) त्िशद्रः। २(ल्‌,) मापकौ | उ (द° गर घ* ऊ°) धान्यकौ | योगरत्नाकरः । १९१ . कर्षः स्यात्स उक्तः पाणिमानिका । भक्षः पिचुः पाणितरु किञ्चित्पाणिश्र तिन्दु- कम्‌ ॥ ८ ॥ बिडारुपदकं चेव तथा षोडशिका मता। करमध्यो हंसपदं सुवण कव- रग्रहः ॥ ९ ॥ उदुम्बरं च पर्यायैः कष एव निगद्यते । स्यात्क्षाभ्यामधंपरु थ- क्तिरष्टमिक्ा तथा ॥ १० ॥ शक्तिभ्यां च परं ज्ञेय यषटिराघ्र चतुधिका | प्रकुश्चः षोडशी विल्वं परमेवात्र कीत्यंते ॥ १९१ ॥ पराभ्यां परसृतिज्ञया प्रसुतश्च निगय- ते । प्रसृतिभ्यामञ्जरिः स्यात्‌ कुढडवोऽधंशरावकः ॥ १२॥। अष्टमानं च विज्ञेयं कडवाभ्यां च मानिका । शरवो ऽषटपरं तद्भद्‌ ज्ञेयमत्न विचक्षणैः ॥ १३ ॥ शरा- वाभ्यां भवेत्पस्थश्चतुःपस्थेस्तथाढकम्‌ । भाजनं र.स्यपात्रं च चतुः षषटिपेश्च तत्‌ ॥ १४॥ चतुर्भिराटकेरदरोणः कटश नल्वणोमंणः । उन्मानश्च घटो राशिरद्रणः- , पर्यायस्षन्निताः ॥ १५ ॥ द्रोणाभ्यां गूपेकुम्भो च चतुःषष्टिशरावकः । पाभ्यां च . भवेद्रोणी बाहो गोणी च सा स्म्रता ॥ १६॥ द्रोणीचतुष्टयं खारी कथिता बकष्मबु- दधिभिः । चतःसहस्रपटिका षण्णवत्यधिका च सा| १७॥ परखानां द्विसहस्रं ष भार एकः प्रकीर्तितः । तुखा परखशतं ज्ञेया सवेत्ेवे विनिश्चयः ॥ १८ ॥ माषटङ्का- विल्वानि कुडवः पस्थमादकम्‌ । राशिर्गोणी खारिकेति यथोत्तरचतुगणाः ॥ १९॥ ` शञ्चादिमानमारभ्य यावत्स्यात्कुडवस्थितिः । द्रवाद्रेशुष्कद्रूव्याणां तावन्मानं सम मतम्‌॥ २०॥ प्रस्थादिमानमारभ्यद्भिगणं तद्रवाद्रयोः । मानं तथा तुखयास्तु द्विगण न कविर्स्पृतम्‌॥ २१॥ मर््षवेणुखोहादे्भण्डं यचचतुरङ्कलम्‌ । विस्तीणं च तथोचं च तन्मानं कुडवं वदेत्‌ ॥ २२ ॥ यदौषधं तु प्रथमं यस्य योगस्य कथ्यते । तना्नेव सयोगो हि कथ्यतेऽत्र विनिश्चयः ॥ २३ ॥ इति मागधपरिभाषा ॥ ॥ जथ कलिङ्परिभाषा ॥ स्थितिर्नास्त्येव मात्रायाः कारमाभ्रं वयो बलम्‌ । परकृतिं दोषदेशो च दृष्टा माररा परकरूपयेत्‌ ॥ १ ॥ यतो मन्दामरयो ह्रस्वा हीनसत्वा नराः करी । अतस्तु मात्रा त- योग्या पोच्यते ज्ञसंमता ॥ २ ॥ यवो दादशमिर्गौरसपैपैः भरोच्यते बुधः । यवद्रयेः। ग्ला स्यात्रिग॒ स्रो वह उच्यते ॥ ३ ॥ माषो गखामिरष्टामिः सप्तभिवां भ- वेत्कचित्‌ । स्पाचतुर्माषकैः शाणः स निष्कषटङ् उच्यते ॥ ४ ॥ गद्याणो माषकः षट्भिः कर्षः स्यादशमाषकः । चतुःकर्षैः परु, भोक्तं दशशाणमितं बुधेः ॥ ५ ॥ चतुःपरेश्च कुडवः परस्थायाः पव॑वन्मताः ॥ इति कद्िपरिभाषा ॥ ॥ जथ धान्यादिषफख्कन्द्स्चाकरणाः ॥ - श्वेता रक्ता स्थषटसृक्ष्मा ये चान्ये शारयः भाः । स्वादुपाकरसाः लिग्धा दृष्या बद्धाल्पवर्चसः ॥ ९ ॥ कषायानुरसः पथ्या रघवो मून्नरी हिमाः । षष्टिका व्रीहिषु [णी ,-०- "स्वभ (ना -म ााणनिा --म णीयं [० 1 1 व ० -----ॐ----- १ (गर) दविगुणन्तु द्रबादरषो. ॥ ९२ योगरजाकरः । शरेष्ठा गोराश्वासितगौरतः ॥ २॥ इः शीतो गुरुः स्वादुः सरो विदवातकृचवः। सन्धानकारी मधुरो गोधूमः स्थर्यकृत्सरः ॥ २ ॥ युगन्धरत्रिदोषघ्रः स्वादुः पथ्यो रसायनः । मुद्रादकीमद्रादि शिम्बिधान्यं विबन्धकृत्‌ ॥ ४॥ कषायं स्वादु सद्भाहि कटुपाकं हिम ठग । मेदश्धेष्माछ्चपित्तेषु हितं टपोपसेकयोः ॥ ५॥ भ- द्रस्तु पथ्यः संगुद्धत्रणैकण्ठाक्षिरोगिणाम्‌ । वातानुखोमी कोरुत्थोगद्मत्निषत्‌- निजित्‌ ॥६॥ वरोऽत पुद्रो ऽपरः कलटायस्त्वतिवातलः | चणको वातरुस्तद्त्कु र्त्यः कफवातहृत्‌ ॥ ७ ॥ वास्तुकं प्रहणीकृष्टत्रिदोषार्शाहिरं सरम्‌ । तद्रद्टघुदला चि- ह्वी काचमाची च पथिका ॥ ८ ॥ तन्दुरीयो हिमो भो विषपित्तास्रकासनित्‌ । चाद्करी कफवातास्रसग्रहण्यतिसारजित्‌ ॥ ९ ॥ हच पटोरे कृमिजित्‌ स्वादु शीतं रुचिप्रदम्‌ । पगोखपत्र पित्तप्र नारं तस्य कफापहम्‌ ॥ १० ॥ एटं त्रिदोषशमनं गरं चास्यविरेचनम्‌। पित्ते दीपनं भेदि वातप बृहतीदरयम्‌ ॥ ११ ॥ कारवे सतिक्तं स्यादीपनं कफ़जित्परम्‌ । ककोटिकं उवरभ्वासदद्ुकषएटविषापहम्‌ ॥ १२॥ वाताकं कफ़वातघ्र किथितिपत्तप्रकोपनम्‌ । सरु मत्रं परोक्तं वरकृद्धारमेष तत्‌ ॥ १३॥ भेण्डी तम्ररसा साष्णा ग्राहिका रविकारिका) मरिम्बीफएर श्वाद्‌ शीतं स्त- म्भूनं रेखन गुरु ॥ १९ ॥ पित्तास्रदाहशोफ्ं वाताध्मानविबन्धकृत्‌ । कृष्माण्डं बृहणं शीतं गर पित्ताल्लवातजित्‌ ॥ १५॥ बार पित्तापहं शीतं मध्यमं कफ़का- रकम्‌ । प्क नातिषहिमं स्वाद सारकं दीपनं रघु ॥ १६ ॥ बस्तिशुद्धिकरं चेतोरोग- दोषत्रयापहम्‌ । पिष्टतुम्बीफरं वृष्यं कफपित्तहरं गुरु ॥ १७ ॥ कटतुम्बी हिमा टचा पित्तकासकफापहा | पुस मत्र शाति भ पित्तास्क्ृष्टुजित्‌ ॥ १८ ॥ तत्प- कपुष्णमप्रं स्पातित्तरं कफवातनित्‌ । कोशातकी रघुरितक्ता एल्षामाशयश्चोधिनी ॥ १९ ॥ शोफपाण्टरदरपीहर्षठाशंःकफपित्तजित्‌ । तत्पत्रं भेदनं शीतं रघु मेहवि- शोषनजित्‌ ॥ २० ॥ शतपुष्पा कटुः न्िग्धा तिक्तोष्णा श्वेष्मवातहा । रुच्या ब- स्तिहिता नेत्या बद्धविटक्रिमिशुक्रनत्‌ ॥ ५१॥ चक्रवरत्यामिधं शाकं गुणर्ग- स्तुकवन्मतम्‌ । सरं रीतं त्रिदोषध्र रध दीपनपाचनम्‌ ॥ २२ ॥ शाकं तु सष- पोदूत चभुध्र दाहि रोचनम्‌| बद्धविट बद्धमूत्रं गुरूष्णं च त्रिदोषकृत्‌ ॥ २३॥ कोम्भं स्वाद्‌ इृक्षोष्णं कफएजितित्तख रघु । चणकं शाकमुदिषटं दृजेरं कफ़वातक्त्‌ ॥४॥ शिष्स्तीकष्णो खधुग्रोही वद्विदः' कफवातजित्‌ । तीक्ष्णोष्णो विद्रधि्ीह्रणप्र- शाम्कपित्तजित्‌ ॥ २५॥ ग्रन्थान्तरे] ॥ मधृरिष्ः कटस्तिक्तः शफरी दीपनः सरः । तत्पत्र षातपित्तप्र चधुष्ये स्वादु शीतरम्‌ ॥ ५६ ॥ शिष्रज कुषम स्वादुं कफपि- तहरं गुर । सकषायं गरु ग्राहि चश्वष्यं कृमिनाशनम्‌ ॥ ८७॥ सोमाक्नफरं स्वाद्‌ कषायं कफपित्तजित्‌ । शूरकृष््षयश्वासगुल्यप्रं दीपनं परम्‌ ॥२८ ॥ भद्रां इस्तु- कः ५ न = ६ १( खरग. ध) कोठित्या। २ (खर मम्ध० द) चटः| उ (खरग) ककेोटनश्‌ |. ४ (ल० ग०ध०ड०) वृन्ताकम्‌ । ५ (लमर्म) घ्० इत) त्ण्टष्‌ | | पोगरत्माकरः | १३ म्बरी क्यात्‌ स्वादुसोगन्ध्यहथताः । शुष्का लनिग्धा स्वादुपाका कषाया कटुका ख्षुः ॥ २९ ॥ कदरीकूुमं तिक्तं कषायं ग्राहि दीपनम्‌ । उष्मवीयं बरासप्रं तद्र्णं सास्षटुटं दरम्‌ ॥ ३२० ॥ आगस्त्यपुष्पं शिशिरं चवुथज्वरशान्तिकृत्‌। नक्तारध्यनाशानं परोक्तं दीपर्व शेष्मपित्तनत॒त्‌ ॥ ३१ ॥ सतिक्तं कटुकं पाके कथायं वातरं मतम्‌ | भागस्त्परिम्बः सशो गणे: पष्पस्य दुर्जरः ॥ ३२॥ शतपत्री तरुण्यक्ता कर्णिका यारुकेसरा । सहाकुमारी गन्धास्या खान्षापुष्पातिमञ्ज्ञखा ॥ ३३ ॥ शतपत्री हिमा हा ग्राहिणी गुक्खा रघुः । दोपत्नयास्रजिद्वण्या तिक्ता कटी च पायनी ॥ ३४॥ मखुकं॒बार्कं रुच्यं वीयेष्णं पाचनं रघु । मदहत्तदेव रभोष्णं गुरु दोषत्नयपरदम्‌ ३५ ॥ घूरणो दीपनो हक्नः कफाशःकृमिजिद्धघुः । तददन्यो विशेषेण कफघ्नो रफपित्तकृत्‌ ॥ ३६ ॥ गजंरं मधुरं तीक्ष्णं तिक्तोम्णं दीपनं रख्घु । संग्राहि रक्तपि- तार्शोग्रहणीकफवातजित्‌ ॥ ३७॥ शीतर: कदरखीकन्दो ग्राही रुभोऽसपित्तजित्‌ । ईषत्कषायः कफकृत्‌ वातरः प्रदरे हितः ॥ २८ ॥ रक्षातिपित्तकृद्रवीं बातखा गोर्वाकुची । तिक्ता नोदरिणां पथ्धा प्रहण्यर्शोविकारनुत्‌ ॥ ३९॥ शुषल ` अरिचं रुच्यं दाषरु सर्वरोगकृत्‌ । विशेषतः पमेहार्शोविकारेषु न शस्यते ॥ ० ॥ वृहन्मराच क्षुप ततोऽप्यर्पतरं ग५। क्षीराककटिका त्वन्या राजककटिका च सा ॥४९ ॥ सृदीरघां राजिरफला वाणेः कुरुककर्कटी | पाकं श्चेष्मरु स्वादु र्मु मेदि च पित्तजित्‌ ॥ ४२ ॥ मधुराम्लरसं पित्तरक्तजित्प- ्ृमरंत्तमम्‌ । अभरिदीप्िकर श्वेत शाक्गममल सरम्‌ ॥ ४२३॥ दुनामकृमिमेहप्र फफ पित्तहरं परम्‌ । दुर्नामहृत्‌ इयामख्राटुटं तु मन्दाभिविण्मरत्रविवन्धहन्त । दराक्षावारफल कटरष्ण विशदं पित्तास्रदोपपरदं मध्यं चाम्खुरसं रसान्तरगतं रुच्या- तिवद्विपरदम्‌ । पकं चेन्मधुरं तथाम्टसहितं वृष्णा पित्तापहं पक शुष्कतमं श्रमार्ति- शमम सन्तर्पणं पुष्टिम्‌ ॥ ४४ ॥ द्राक्षा पक्षा सरा शीता चक्षुष्या ब्रहणी गुरुः । हन्ति बृष्णाज्वरणश्वासवातवान्तास्कामसखाः ॥ ४५ ॥ कृच्छ्रास्रपित्तसंमोहदाहशो- षमद्वात्ययान्‌ । भामा स्वल्पगुणा गुर्धी सवाम्नखा रक्तपित्तजित्‌ ॥ ४६॥ भत्र ग्राही ममेदास्रकफपित्तनणान्जयेत्‌ । तत्रं बारमत्यम्कं इलं दोषत्रयासकृ- त्‌ ॥ ४७ ॥ बद्धास्थि तारगेवाक्तं वातहारि च पित्तलम्‌ । पक तु मधर द्रष्य लि- .. ग्धं हृ बख्प्रदम्‌ ॥ ४८ ॥ गरु वातहरं रुच्यं व्यं शीतमपित्तरम्‌ । सन्तपणों यः सकंङेन्द्रियाणां बरप्रदो ृष्यतमश्च हयः | चीप प्रहर्ष प्रचुरं ददाति फराधिरा- जः सहकार एव ॥ ४९ | रसस्त्वस्य स्निग्धो रोचना वखवणक्रत्‌ । भाज्नबरीजं कषा यं स्याच्छयतीसारनाशकृत्‌ ॥ ५०॥ आघ्नपुष्पमतीसारकफपित्तपरमहनुत्‌ । असृग्दा- हरं शीतं रुचिकृद्ातनाशनम्‌ ॥५१।| आश्नस्य पष्टुकं' रुच्य. कफपित्त विनाशनम्‌ । पनस शीतर पक्त चलिग्धं पित्तानिखपिहम्‌ ॥ ५२ ॥ बल्यं शछपदं हन्ति रक्त हि मी ४ (, १ खन गज वन ड०) गुणन्‌ | रेन ग 4०, दद्‌ | १४ योगरजाकरः | पित्तक्षतक्षयान्‌ । आम तदेव विष्टम्मि वातङं तुवर गुर ॥ ५३ ॥ ईषत्कषायं भधुरं तद्धीज वातु गरु । तत्परस्य विकारप्रं श्च्यं त्वग्दोषनाशनम्‌ ॥ ५४ ॥ कदी योनिदोषादमरक्तपित्तहरा हिमा । तत्कन्दः शीतलो बल्यः फेशयः पित्तकफास्रजित्‌ ॥ ५५ ॥ तत्फरं मधुरं शीत विष्टम्भि बख्कृद्रर । न्निग्धं पित्तास्रदृदाहतषयसमीरजित्‌ ॥ ५६ ॥ बां फरं मधुरमम्छमथो कषायं पि- त्तापहं शशिररुच्यमथापि नारम्‌ । पष्पं तदप्यनुगुणं कृमिहारि कन्दं पणं च शखशमन कद रीभवं स्यात्‌ ॥ ५७॥ रम्भापक्रफरे कपायमधुरं बल्यं च शीतं तथा पित्तं चास्लपिमदेन गुरुतरं पथ्यं न मन्दानरे । सयः शुक्रविवध॑नं कृमिहरं सृष्णापहं कान्तिदं दीप्ता सुखदे कफामयहरं सन्तपंणं दुर्जरम्‌ ॥ ५७ ॥ नायीकेखफछ शीतं दुजर बस्तिशोधनम्‌ । विष्टमिभ व्ंहणं बल्यं वातपित्तास्रदाहजित्‌ ॥ ५८ ॥ तस्याम्भः शीतर हचं दीपन शक्रं खघ । तत्पादपश्िरोमन्ना शक्रखा वातपित्त ^ जित्‌ ॥ ५९ ॥ वेशपतः कोमरनारिकेरं निहन्ति पित्तज्वरपित्तदोषान्‌ । तदप्य- जीणं गुरुपित्तकारि पिदादि विष्टम्भि मतं भिषगििः॥ ६०॥ खजेरिकाफरं शीतं स्वादु स्निग्धं क्षुदास्जित्‌ । बल्यं हन्ति मरुतिपत्तमदमृछछामदात्ययान्‌ ॥ ६९ ॥ तस्मात्स्वसपगुणं ज्ेयमन्यत्वज्रिकाफटम्‌ । दादिमं ग्राहि दोषप्र हृदं रो- चनदौपनम्‌ ॥ ६२ ॥ तद्रदामरुकं पथ्यं मधुराम्छरसं सरम्‌ । बदरं रप संग्राहि रच्यगुष्णं समीरजित्‌ ॥ ६३ ॥ कफपित्तकरं तद्रत्कोभखं गुर संमतम्‌ । सोवीरं बदर शीतं भेदन गुरु धकम्‌ ॥ ६१ ॥ बृहणं पित्तदाहाखछक्षयवृष्णानिखापहम्‌ । जम्बृफरं ग्राहि इभ कफपित्तत्रणासमित्‌ ॥ ६५ ॥ कुद्रजम्बृफरं तद्र द्विशेषद्वा- तनाशनम्‌ । खबुंजं मूत्रं बस्य कोषटशद्धिकरं गुह ॥ ६६ ॥ स्निग्धं स्वादुतरं शीतं हृष्यं पित्तानिरापहम्‌ । वाताममुष्णं स्निग्धं वातहृह रशक्रकृत्‌ ॥ ६७ ॥ भक्षोटं मधुरं बस्य गुषटष्ण वातहृत्सरम्‌ । सेव्यं समीरपित्तप् बरहणं कफकृत्‌ गुर ॥ ६८ ॥ रसे पाफे च मधुर शिशिर रुविशक्रकृत्‌ । शीताफरं त मधरं शीते पित्तवि नाडानम्‌ ॥ ६९ ॥ हृद्यं बरुकर्‌ स्वादु पुष्टिदं स्वस्प वारम्‌ । रामाहयफकं तद्रदींषरस्वादु च वातकृत्‌ ॥ ७० ॥ शङ्कार मधररं क्षं गुरु ग्राहि दिमं तथ । थक्रा- निख्श्चेष्मकर थष्कमाद्रं विरोपतः ॥ ७२१ ॥ पिरेचनफरः शाखी इयामः करभवट्- भः । अकाः कटुकः पीडः कषायो मधुराम्टकः ॥ ७२॥ रसः स्वादुश्च गु- श्माशं । शमनो दीपनः परः । मधुरस्तु महापीहष्रप्पो रिपविनाशनः ॥ ५७३॥ पि तपरशमनो इच्यो ह्लामघ्रो दीपनः परः ॥ द्ुस्वादहु पाकरसयोगु शीतलं च श्येष्मापरवातकरमञ्जिरमग्निशन्र । आम तु केतकं रुच्यं कफपित्तकरं गरु । ष यन्नपराचकं हृद्य श्रमहङमनिवदणम्‌ ॥ ७४ ॥ पक तु पित्तदृत्सखादुरसमातपदापयु- \ {खण गण घन ट० ) द्धिस्ि। > (खम०्गण्यन् टर) रग्दाह| ३ (खर गर) क्षा ४ (खन्गण्पण्ट०) कालं गृर्सरम्‌ । ५ तर ०) दृह | ६ (लन्ग०्दगडर) ङीत। योगरजाकरः । १५ त्‌ । बीजप्रफं श्यं रसेऽम्रं दीपनं रुघु ॥७५॥ रक्तपित्तकरं राहि निहाच्छो धन परम्‌ त्वक्‌ तस्य तिक्ता ग॒व्युष्णा कृमिवातकफापहा ॥ ७६ ॥ तन्मांसं बहण शीतं गुरु पित्तसमीरनजित्‌ । केसरो मधुरो ग्राही शृरुगरमोदरापहः।७५७।। बीजमष्णं कृमिश्चेष्मवैोतजित्‌ गभदं गुरु । तत्पुष्पं शीतलं ग्राहि रक्तपित्तहरं रघ ॥ ७८ ॥ मधुककटिका शीता रक्तपित्तहरा गरुः । कारिङ्खं ग्राहि दक्पित्तथक्रहत्‌ शीतं गरु ॥ ७९ ॥ नारद्गमम्कमत्युष्णं रुच्यं वातहरं सरम्‌ । कटरम्रमपरं हं दुर्जरं वातनाशनम्‌ ॥८०॥ जम्बीरमम्टं शटघ्रं गरष्णं कफवातजित्‌ । आस्यवेरस्यहृत्पी- डादद्विमान्यक्ृमीन्नयेत्‌ ॥ ८१ ॥ अम्ख्वेतसमत्यम्ट भेदन शतवेधि च | इद्रागशखगुल्मप्र पित्तास्रकफटषणम्‌ ॥८ | साराम्टमम्छ वातप्र गुरु पित्तकफपदम्‌ ॥ कमरदुः हिमे ग्राहि स्वाद्रम्रं कफपित्तजित्‌ ॥ ८२ ॥ निम्बुकमम्छं वातप्रं पा- नं दीपनं ख्धु । राजनिम्बुफरु स्वादु कफपित्तसमीरजित्‌ ॥ ८४ ॥ भिषएटनिम्ब्रफरं पित्तवातहृत्‌ गुर रोचनम्‌ । त्रमतुद्‌ दाहपित्ताखच्छरदिलय गरापहम्‌ ॥ ८५ ॥ भा- म्ङिकाभागुरुवातहरा पित्तकफास्रलित्‌ । पक्ता तदत्सरा रुच्या वदहिवस्तिविश्द्धि- क्त्‌ ॥ ८६ ॥ शेष्का ह्या श्नमश्रान्तितृष्णाकृमिहरा ख्घः। तिक्तिडीक समी रप्रमामयष्णं परं गर ॥ ८७ ॥ तत्पक्ं रघु संग्राहि ग्रहणीकफवातनित्‌ । कर- मदं गष्णाम्टं रक्तपित्तकफपदम्‌ ॥८८॥ तत्पं मधूरं रुच्यं रधु पित्तसमीरजित्‌ । शुष्कं पक्वदर्यामं पक्मप्याद्रमामवत्‌ ॥८९॥ कपित्थमाम सट्ाहि रघ दोषन्रया- पहम्‌ । पक्त गुरू तृषारिक्ाडशमन वातपित्तजित्‌ ॥९०॥ स्वादम्ङं तुवरं कण्ठशो- धनं ग्राहि दुजरम्‌ । आ्नातमाम वातघ्रं गुरूष्णं रुचिकृत्सरम्‌ ॥ ९९ ॥ पकं स्वादु दिम वृष्यं मरुूत्पित्तक्षतासजित्‌ । पग गरु हिम क्षं कषापं कफपित्तजित्‌ ॥९२॥ मोहनं दीपनं रुच्यमास्पवेरस्यनानम्‌ । आद्र तु गुमिष्पन्दिवदह्िरटष्टिकरं सरम्‌ ॥ ९३ ॥ स्विन्न त्रिदोषहृत्सवं तद्धदां स्तद्वदादिशेत्‌ । र्थन बृंहणो ष्यः लिग्धोष्णः पाचनः सरः ॥ ९४ ॥ भप्रसन्धानकृत्‌ केरयो गरुः पित्तासवु- विदः । रसायन कफ़रवासकासगुल्मज्वरारुचीः ॥ ९५ ॥ हन्ति शोफममेहाशः कुषटगुखानिरु कृमीन्‌ । तत्पत्रं मधुरं क्षारं नारो मधुरपिच्छिखः ॥ ९६ ॥ पराण्डुस्तु गुणेस्तुल्यः कफकृनातिपित्तरुः । अनुष्णः केवट वातं स्वादुपाक- रसेजयेत्‌ ॥ ९७॥ आद्रं पाचनदीपनं रुचिकरं बृष्यं कटूष्णं वरं स्वयं मेदहरं कफा- मयहरं शोफापृहं शृरुनित्‌ । जिह्वाकण्ठविशोधनं सर्वणं पथ्यं सदा भोजने नि- म्बृतोयविमिभितं रुचिकरं संदीपनं सारणम्‌ ॥ ९८ ॥ कुषे पाण्दरामये कृच्छर र- पित्ते रणे ज्वरे । दाहे निदाघे शरदि नेव पजितमाद्रकम्‌ ॥ ९९ ॥ शाकेषु सर्वषु वसन्ति रोगाः सहेतवो देहविनाशनाय,। तस्माद्धधः शाकपिवजेनं दि कयत्तथा- म्छेख स॒ नेव "दोषः ॥ १०० ॥ * छे नन [2 मि 11) १८(ग०धर* ङ, ) प्यामम्‌| # १६ पागरनाकरः । ॥ जथ तमाचुगुणाः॥ धूमाख्पो धूमश्च वृहतपत्रश्च धृतरः । तमासुयच्छफरुको धूमयश्रपरका- शकः ॥ १ | बहुमीजो बहुफलः घकष्मवीजस्तु दीर्घकः । दीव पाटख्वण ष पूषपं तस्य प्रकीर्तितम्‌ ॥ २॥ तस्य पत्रं तु तीक्ष्णोष्णे कफवातहरं परम्‌ । श्वासकाषहरं चैव कोष्वापहरं तया ॥ २ ॥ वातानुरोमनकरं वस्तिशोधनयुत्तमम्‌ । दन्तरुक्श- मनं चैव कृपरकण्डरादिनाशनम्‌ ॥ ४ ॥ मदपित्तभ्रमकृरं वमनं रेचन स्मृतम्‌ । एिमान्यकरं चेव तीक्ष्णथुक्रकरं तथा ॥ ५ ॥ . तस्येव धूमपानं तु विशेषादृदि युकहत्‌ । देशान्तरपभेदेन तीक्ष्णं चातेवपित्तरम्‌ ॥ £ ॥ वमनस्य प्रभवेन वृध्िकादिविषं हरेत्‌ । रेचनत्वाद्ररेदरात शेष्माण च नियच्छति ॥ ॥ इति धान्पादिफरकन्दशाकादिवगंः॥ । ॥ जथ मांसगुणाः ॥ मांसवर्गा द्विधा ज्ञयो जाङुखानुपमेदतः। [ तत्र जाङ्गलरभणं गणाः ] मतिवर्गै- ऽतर जदा बरिरस्था्च गुहायाः ॥ १॥ तथा पर्णमृगा ज्ञेया विष्किरा प्रतुदा भि ! प्रैषा अथ च ग्राम्या अष्टौ जाङ्गलजातयः॥ २॥ [हरिणेणकुरगरगादयः जाः, गोधाशशमुजङ्खाख्वादयो बिरुस्थाः । सिहव्याघ्रकृककक्षादयो गुहाशयाः । वान- रऋक्षमाजारादयः पणमरगाः । वार्पिकलवतित्तिरविकिरकपिञ्जरादयो विष्किराः । हारितकपातसारिका्स्ररीरपिकादयः प्रतुदाः । काकोट्कण्भरशचिल्लचांषा- दयः परहसाः। परच्छ्द्यमक्षणात्‌ ] छागमेषदृषाश्वा्याः ग्राम्याः परोक्ता महपिभिः ॥ इति अष्टौ जाङ्रः॥ ॥ जथानूपजातिरुक्षणं तद्रुणाश्च ॥ कुङुचराः प्रवाश्चापि कोशस्थाः पादिनस्तथा । मत्स्या एतेऽत्र विख्याताः पश्चधातूपजातयः ॥ १ ॥ महिषागण्डवाराहाश्रमरीवारणादयः । एते कुटेचराः भोक्ता यस्मात्कुल चरन्त्यपाम्‌ ॥ २॥ [हंससारसबकब्रहद्धककरोश्चादयः पुवसंज्ञकाः | शुक्तिशशम्बूकादयः कोशस्थाः । कूमनक्रपण्टिकाशिद्मारककंटादयः पादिनः] रोहिताचास्तु पे जीवास्ते मस्याः परिकीर्तिताः । इत्यनृपजाः पश्च ॥ ॥ जथ जाङ्गटमांसगणाः ॥ एणर्मासं हिमं रुष्यं ग्राहि दोषत्रयापहम्‌ । षद्सं बलदं पथ्यं प्र इं उवरा- खजित्‌ ॥ ९ ॥ चिक्रङ्धो कतुख; कशचिन्मध्रुरो बलवर्धनः । तद्रच्छम्बरमांसं "त कृष्य दापत्रयापहम्‌ ॥ २॥ शशः शीतो घुः स्वादुरशाही पथ्योऽग्रिदीपनः ॥ सन्निपा- निति "श ए त १ {ति ~~ 9 नि ७ न "~ न 0 ~ 9 9 क णी की का य == 009 सो क जोगिन" पो कका ०० कमक १ (समर गर घर ड०) जम्बा | २ (गण धण्डः०) प्रसहा 1 योगरनाकरः ) १७. तस्वरश्वासरक्तपित्तकफापहः ॥४।। गोधाऽनिरुहरा बल्या कृष्या मेध्या च कीर्मिता। मूषका बद्धविण्यृत्रो बल्यो वृष्यो ऽनिखापहः ॥५॥ स्कः श्वास्तकासासरशोषदोषत्रया- पहः । सेधा तथैव विज्ञेया विशेषाद्ध खवार्धनी ॥६॥ थृगारो बलदो इष्यः सवेवातक्ष- यापहः | कमनरः पवनन्वासमेदःपाण्डुकरमीञ्चयेत्‌ ॥ ७ ॥ वार्षिको मधुरः शीतो क्षश्च कफवातजित्‌ । पारावतो गुरुः स्वादुः कषायो रक्तपित्तहा ॥ < ॥ चटकः शीतः शिग्धः स्वादुः शक्रकफप्रदः । सन्निपातहरो वेरमचटकः शुक्रः परः ॥९॥ खावा ब- ह्विकराः स्निग्धा मधुरा ग्राहो हिमाः पांथुरः श्वेष्मरस्तेष वीयौष्णोऽनिरखनाश- नः ॥ १०॥ गोरो ख्घरुतरो इन्नो वष्िकारी त्रिदोपजित्‌ । पण्डकः पित्तकरत्किद्धि- छघु्वातकफापहः ॥ १९ ॥ दर्भेरो रक्तपित्तघो हृदामयहरो हिमः । तित्ति- र्‌ः कृष्णवणंः स्यात्स तु गोरः कपिञ्जलः ॥ १५ ॥ तित्तिर वर्णदो राही दि- कादोषत्रयापहः। श्वासकासज्वरहरस्तस्माद्रोरोऽधिको गुणेः॥|१२॥ मयूरमासं सुखिग्धं वातघ्रं शकरवधनम्‌ । बल्यं मेधाकरं परोक्तं चभरोगविनाशनम्‌ ॥ ९४ ॥ सेव्यं मयुरजं मांसं हेमन्ते शिशिरे मधो । न शरद्रीष्मयोः पथ्यं वपास्वपि हितंनच॥ १५॥ स्वादुः कपायश्च ख्प्रुः कपोतः कफपित्तहा । शको बल्शोऽतिव्रृष्यश्च वीयंब्रद्धिकरः परः ॥ १६॥ कुक्रगो बरहणः सिग्धो वीर्योष्णो ऽनिनजिद्ररुः । तरुण्यः शुक्रकषक्द्व- म्यो हुः कफ़न्तकः ॥ १७ ॥ पानीयकृक्रटः सिग्धो ब्रहणः श्चेष्मखा गुरुः । छाम- मासि गुर स्निग्धे रपरुपाकं तरिदापनित्‌ ॥*८॥ अदारि बृहणं नातिशीतं पीनसना- शनम्‌ । देहधानुसमानल्वादनमिष्यन्दि व्रहणम्‌ ॥ १९ ॥ तन्नापि कामर्च्छागमांसं पथ्यं तरिदाषनजित्‌ । मेषमांसं गर स्निग्धं बल्यं पित्तकफपरदम्‌ ।|२०॥ मेदः पुच्छामिषं वृष्यं कफपित्तकरं गुरु ॥ इति जाड ख्मांसानि ॥ ॥ अथानपमासगरणाः ॥ सोकर पित्तं स्वादु वस्य वातापहं गुरु । स्निग्धोष्णे श॒क्रं रुच्यं निद्रास्थ- रत्वदाच्येक्रत्‌ ॥ १ ॥ यक्रक्रोश्चवकोद्रादिमांसं छिग्धं हिमं गरु । मधुरं सृष्टवि- णमून्त वातपित्तास्नाशनम्‌ ॥ २ ॥ ॥ जथ मत्स्यादिजरुजन्तवः ॥ मोरिका वातहृद्धल्या व्रहणी मघ्ररा गरुः । पित्तदत्कफकरदुच्या दृष्या दीप्रा करडा हिता॥ १९॥ शिलीभः श्छष्मन्णो बल्या विपाके मधुरो गुरुः । वातपित्तहरो हय आमवाककरश्च सः ॥ २ ॥ वाम्बमत्स्यो हरेद्राततपित्तं रुचिकरो र्धः | शकुली आहिणी हया मधुरा तवरा स्मता ॥२३॥ कविका मध्ररा स्निग्धा कषाया रुचि- न्वभ्रिणी । किञथितपित्तकरी वातनाशिनी वख्वधिनी | ४ ॥ गरध्री मधरा तिक्ता तुवरा वातपित्तहृत्‌ । कफध्री रुचिक्दुहिदीपनी वख्वीयक़त्‌ ॥ ५ ॥ मद्ररो वातदह्‌- कि कष ष) ~~~ 9 कि न रकि जक मोऽ ५अि भनक १८.ख० ग०् ध ड ) पत्ति । २ (सन गन्म दन ) डाड । ३ (लन् गन क ) मोधिकरा ४(ग* न ° ) जिग्धा 1, ४९... १८ योगरन्ञाकरः | ृष्यो बल्यः कफकरो ख्ुः । भत्स्यगमां भृशं दृष्यः रिनग्धः पुष्टिकरो गुरुः ॥६॥ द्ग्धमत्स्यो गणैः मरे पुषिकद्धखवधनः । महाशफरसंज्ञस्तु तिक्तः पित्तकफापहः ॥७॥ शिशिरो मधये श्च्यो वाते साधारणः स्मरतः । भुद्रमत्स्याःस्वादुरसा दोषत्रयविनाश- नाः॥८ ॥ ठघरुपाका रुचिकराः सवदा ते हिता मताः । अतिघक्ष्माः पुस्त्वहरा रुच्याः काप्तानिखापहाः॥ ९ ॥ नादेया ब्रहणा मत्स्या गुरवोऽनिरनाशनाः । कोप्या ष्याः कफाषठीरागत्रकृच्छ विबन्धदाः॥ १ ०।ताडागा गुरुवो वृष्याः शीता बरमरत्रदाः । सरोजा मधुराः स्निग्धा बस्या वातनिबहंणाः ॥ ११॥ साणद्रा गुरो नातिपित्तराः पवनपिहाः | तत्रापि खणाभ्भोजा ग्राहिणो रष्टिनाशनाः ॥१२॥ हदादग बरुकरास्ते तु स्वच्छनरोट्रवाः। हेमन्ते कपजा मत्स्याः शिशिरे सारसा हिताः॥१२॥ वसन्ते तु नदीजाता अरोष्मे चोरासयद्रवाः।तडागजातावर्षाु तेषु पथ्या नदीमवाः॥९४॥ ने्ञराः शरदि शरेष्ठा विशेषांऽययदाहृतः ॥ इति मत्स्यगुणाः॥ ॥ अथ राह्वादिगुणाः ॥ शङ्खो वराटकशेव शुक्तिशम्ब्रकभह्वकाः । जीवाश्रैवपिधाः स्वै कोशस्थाः परिकी- तिताः ॥ १ ॥ कोरास्था मधरा: सिनिग्धाः पित्तवातहरा हिमाः । बरेहणाश्च तथा बृ- ष्या वचस्याः कफवर्धनाः ॥ २॥ कर्कटो क्रंहणो वृष्यः सीतरोऽसृरगदापहः । क- च्छपो वख्दः स्निग्धो वातघ्रः पुस्त्वकारकः ॥ ३ ॥ इत्यानृपमांसानि ॥ ॥ अथ सिद्धात्नादिपाकगरणकथनम्‌॥ [ अथ भक्तम्‌ ] जरे चतदंशगणे तण्डुखानां चतुःपटम्‌ । विपचेत्ावयेन्मण्दं स भक्तो मधुरो रपुः ॥ ९ ॥ भ्युष्णं वरुहृद्क्ते शीतं यष्कं च दुर्जरम्‌ । भतिष्किनं ग्छानिकर दुजरं तण्दुर्खान्वितम्‌ ॥ २ ॥ भतिद्रवं तं यद्रक्तं उवासकाषा- प्रिपीनसेः । हरदर्णबलं ज्ञेयं शकृद्वातनिरोधकृत्‌ ॥ २ ॥ तक्रसिद्धं तु यद्क्तं ्रह- ण्यरोःश्रमापहम्‌ । वात्र बर्दं श्चेष्मपित्तरक्तविवर्धनम्‌ ॥ ४ ॥ भ्रृष्टतण्डुरजं भक्तं रुचिकृत्कफजिद्धघु । वातपित्तहरं ग्राहि ज्वरयक्ष्मातिसारटुत्‌ ॥ ५॥ यथोचिते जरु धोतांस्तण्डखान्विपचेत्छुधीः । मण्डं संखात्य सर्पिस्तु तत्र किञथिद्‌ विनि- . क्िपेत्‌ ॥ दे ॥ ज्वलन्तमेकमङ्ारं तदुपर्यपयेत्तथा । धटिकानन्तरं दर््योपरिभागं विनिर्हरेत्‌ ॥ ७ ॥ भक्तं विभक्तमेतन्तु राजयोग्यं मनोहरम्‌ । यवागूः षड्गुणेस्तोयेः ५१५ विरखा द्रवा ॥ ८ ॥ यवागृर््राहिणी वृष्णाज्वरघ्री बस्तिशोधनी । चतग- णे तु संसिद्धा विेपी धघनसिक्थका ॥ ९ ॥ पिरेषी दीपनी.दृष्या हवा संग्राहिणी रुधूः । तणा्षिरोगिणां पथ्या तर्पणी तृदन्वरापहा ॥१०॥ आमगूरहरा स्वादुर्दी- पनी रुचिपृष्टिकृत्‌ । पेया सिक्थान्विता तये त्रतुदंशगुणे कृता ॥११॥ पेया कक्षिग- द्न्ति्बरस्तस्भातिसारनित्‌ रुच्याप्निकृद्छपुदोषमरुषेदानुरोमनी ॥९२॥ मण्ड- जज भदो मम 0 ) (ग°घ० ड) तास्वपध्वा | २(गर्पे° इ०) पले ६(ग० घ< ° ) गुणे तेये । योगरल्नाकरः । १९६ शतुदंशगुणे सिद्धस्तोये त्वसिक्थकः । मण्डो ग्राही रपुः शीतो दीपनो धातुसाम्यकृ- त्‌ ॥ १२ ॥ स्रोतोमादंवकृत्पि्तज्वर्ेष्मामयापहः । वायमण्डो यैभृषटेलोजमण्ड- स्तु शाखिमिः ॥ १४ ॥ वा्यमण्डो ट्रुग्रादी शृरृदाहनत्रिदोषनत्‌ । नवज्वरेऽपि १- ध्योऽपं प्टोरुमगधान्वितः ॥ ९५ ॥ खाजमण्डो रघुर्राही हचः पाचनदीपनः अतीतारग्रहण्य्शाऽरोचकारुकूत्रिदोषनुत्‌ ॥ १६ ॥ [अथाष्टगुणमण्डः] तण्डुरेरद्धमु- द्रांशेः किञिद्ष्टः सुपाचितेः । दिङ्सिन्धृत्यधनिकातिखतिकटुसंस्कृतः ॥ ९ ॥ ज्ञेयः साऽष्टगुणो मण्डो ज्वैरदाषत्रयापहः। रक्त्षुद्रधेनः प्राणप्रदो बस्ति विशोधनः ॥ २॥ | ॥ अथ साराणि ॥ , सारं भोजनसारं सारं सारङ्खोचनाधरतः । पिब खलु वारं वारं नो चेन्युधा भवति संसारः ॥ ९ ॥ अग्किकायाः परं पक्रं प्रस्थे नीरे विनिक्षिपेत्‌ । भद्धाव- शिष्टे पते च मरीचाधेपरु तथा ॥ २ ॥ सेन्धवं जरणं हिङः यथायोग्यं प्रकल्पये- त्‌ । श्चक्ष्ण पिष्टकृतं खव तस्मिस्तेय विनिक्षिपत्‌ ॥ ३ ॥ कार्शाकेन संयाज्य चाद्री कुस्तुम्बरी भिषक्‌ । पुनः पाक विधायाथ यथाकारं च सेवयेत ॥ ४ अम्छिकाफ- रसम्भूत सार वातविनाशनम्‌ । पित्तष्टेष्मकरं फिवित्सुरुच्यं पहिबोधक्म्‌ ॥ ५ ॥ ॥ अथ यूषाः ॥ वैद ख्युषः ] यषः स्म्तो देदखानामष्रादशगुणे ऽम्भसि । युषो बल्यो रघुः पाके रुच्यः कण्ठकफापहः ॥ १ ॥ यद्रानायुत्तमो युषो दीपनः सीतखो ख्युः । तरणोधेन- घुर गृदाह कफपित्तञ्वरास्रजित्‌ ॥ २ ॥ दाडिमामरुकाभ्यां त॒ गुद्रयषः सुसाधितः | पित्तवातहरः पथ्यो छघुरभिप्रदः सरः ॥ ३ ॥ यद्रामरुकयुषस्तु भेदनः कफपित्त- जित्‌ । वृद्दाहरमनः सीतो मृछा्नममदापहः ॥ ४ ॥ कुछ्ित्थयुषो गल्माशेःक- फवाताहमशरकराः । तृनीपरत्‌नीमेदांसि महं हन्त्यभ्रिकृत्सरः ॥ ५ ॥ चणकेर्विंहितो यृष्पेऽनुष्णस्तुवरका रुष्व: । रक्तपित्तप्रतिश्यायकासपित्तकफापहः ॥ ६ ॥ मकुष्टयूषः सङ्कादी पित्तश्ेष्मन्वरपहः । रघुः सन्तपणःपथ्यो ह्यः पीनसकासनजित्‌ ॥ ७ ॥ मसूरयूषः सद्धाही बरही स्वादुः पमेहभित्‌ । तथा कषायो मधुरश्च यृषो विशोषणो वातहृदादकीनाम्‌ । पित्तापहः श्चेष्महरो उवराणां कृमीनिहन्यादुददारणं च ॥ ८ ॥ इति. यूषाः [ अथागस्तिसारः ] अगस्तिसारःसुस्वादुस्तिक्ता वायुकफ्प्रणत्‌ । पा. ण्डुशोफारुचिपीह गर्मूरखुगदापहः ॥ १ ॥ इति अगस्तिसारः ॥ । ॥ अथ म्रपाः॥ गद्रश्पो रघुर्राही कफपित्तहरो दिश्रः। स्वादुरनभ्यो ऽनिरूहरः कुल्माषाः शुक्तवर्ध- 6 (ख ०) ष्मश्रमापहः । (०) ष्मणमापहः ।२( खम ग) शुरनाह | ३ (खम गन्ध ) काये । ४ (क्ल* ) तरणे | (गन्धन इ० ) प्रणोध्वे | 29 योगरन्नाफरः | नाः ॥ १ ॥ मापदधश्च दुल्माप्निग्धो इष्योऽनिखपहः । उष्णः संत्पणो बल्यः भु- स्वादुरुचिकारकः॥॥आटकीसुप उद्दिष्टः श्येष्मपित्तहरो हिमः । किञथित्कपायो रचि- कृत्‌ सान्या दोपत्रयप्णुत्‌।(२॥चाणकः सूप आख्यातो रोचनः पाचनः परः| बरास- पित्तनुद्धल्या रक्तजि्ातिवातरः ॥ ४ ॥ मकुष्सूपोऽल्पवरः पचमो दीपनो रुषः । चधु्या व्रणा ष्यः पि्तषयेष्मासरोगनुत्‌ ॥ ५ ॥ मूर श्पः सग्रादी शी- तखा मधुरो खरुः । कफपित्तास्रजिद्रण्या विपमनज्वरनारनः ॥ ६ ॥ राजमाषभवः रपः स्वादुष्क्षः कषायकः । ग्राही गुरुषातकरःस्तन्यक्हचिकारकः ॥ ७ | निष्पा- पपः पित्तास्रमृत्रस्तन्यानिरप्रदः | विदाहुष्णो गुरुः शोफकफक्रच्छक्ररः सरः॥८॥ कुरुत्थसूपो वातघ्नः कटुः पाके कपायकः । कट्ठापिरोधीौ पित्तास्कयोष्मदवास- फासनत्‌ ॥ ९ ॥ इति प्रपाः ॥ < % त 1, ॥ अधं पपराः ॥ पटजारकवारहीकस्पनिकामरिचान्विताः। अरोचकजिगीपणां पर्पयाः प्रतोभयः ॥१॥ मापजाः पपटा बल्या रोचनाः पाचनाः सराः । गुरवो रक्तपित्चाभिकफदा बहू- वचसः ॥ २॥ मुद्रनाः परपद पथ्या जराप्तिश्रवणामपे | भरोचकच्छ्दिः न्िग्धा रघवो दोपनाशनाः ॥ ३ ॥ इति परप; | ॥ जथ मृद्रतण्ड्लङकृशरा ॥ मद्रतण्ड़रजा ज्ञेया कृडराऽल्पवला ररः । भक्ततो दुर्जरा बल्या एष्िकृत्तपंणी हिमा ॥१।तण्दुलेमेक्तिकाकारेः कण्डते च खण्डेः चतुर्थमागैमापस्य वैदरेः परिमिभि- तेः ॥ ५॥ यथोचिताम्तुसंसिद्धे सहिङ्लवणाद्रक; । स्नेहा कामिनीवेयं कृशरा डिशिरे हिता ॥ ३ ॥ कृशरा दुर्जरा वलया गु वातप्रिनाशिनी । वरपुष्टिमररङे- प्मपित्तरेतःप्दा सरा ॥ ४॥ ॥ अथ पायसम्‌ ॥ भधावरिष्टे कयनाटग्पेऽशं शां तण्डु खान्‌ । पचेत्नातिद्रवघनं परमानमिदं समर- तम्‌ ॥ ९ ॥ पायसं दुजरं बल्यं धातुपुिप्रदं गर । गुरं मधुरं पाके पित्र वरहण सरम्‌ ॥ <॥ इति तण्डु पायसम्‌ । गोधमपापसम्‌ बल्यं मेदःकफकर्‌ गुरु । शीतं पित्तशञमनं वातङृच्टकरवरधनम्‌ ॥ २ ॥ इति गोधूमपायसम्‌ ॥ ञ प भभ ॐ ॥ जथ पार्का ॥ गोधूमपोलिका वर्या कफल वीततुदररः (शुक्रला मधुरा पाके पिततप्री परहणी सरा ॥ १ ॥ गोधूमचृणं वस्वंशचणकक्नोदमिश्वितम्‌ । यवानीहिङल्वणेः किथिदा- येच मर्दितम्‌ ॥ २ ॥ संम॑चं चक्तिकास्तस्य कार्या निन्नासतु मध्यतः। निधूमाङ्खार- योगरलत्राकेरः । ०.१ संमृष्ट भदग्धास्तात्रखोचिषः ॥ ३॥ अङ्खारकरकरी बल्या ब्रंहिणी थक्रखा रघुः । दीपनी कफटद्रोगपीनसश्वासवातनच्‌ ॥ ४ ॥ इति पुरणपोख्िका ॥ मण्डको रघु- रुष्णस्तु पथ्यो दोपत्रयापदः । रे्ःपुषिपदो रष्टिप्दःन्निग्धश्च बृहणः ॥ ५ ॥ ` ॥ जथाङ्गरिका ॥ मर्दिता द्दपाणिभ्यां शकरा घृतसंयुता । भङ्खारिका महावृष्या वातपित्तहरा गुरुः ॥ ९ ॥ (6 ॥ अथ वरकाः ॥ खवणमरिचदिशृद्खवेरेः समुपचितो वरमापजः सपक्रः । अतिमुरमिष्रतेऽथवा युतेखे विशति मखे वटकः सुपुण्यभाजाम्‌ ॥ ९ ॥ पवनारुचिदेन्यनयोटररकः क्षपि- तार्दितकम्पमरुत्कटकः | रसनातररङ्यरानटकः कफपित्तविकारकरा वटकः ॥ ५॥ | भथ काञ्ञिकवट्कः ] वाल्हीकधृपयुतनिमख्वारिपण कुण्टे यथोचितपदूत्तमरा- भिका: । संभरपिताः कतिचिदेव दिनाति रुच्या वाताश्च काञ्चिकवयः कफपित्त- खाः स्युः ॥ 2 ॥ स॒द्रवदी गष्रुच्या पातपित्तासदा मता । श्ष्मखा पुष्टिविलकृच््ुकखा गृुखाऽ्च्यतृट्‌ ॥ ४ ॥ वेदरेश्वाणफैः स्विन्नैः सगुडः दुक्ष्मपेपितैः । क्व सख्यणाजाजीहिल्मिः प्रणीक्तेः ॥ ५॥ एतेश्ताश्च तिताः कृतमाधरमपरिकाः । पररिका मप्ररा वलस्याः समवातामयापहाः॥६॥ शुक्रखा व्रहणी श्वासपथ्या हृद्रोगनाशिनी | इत्य सख्वणा रघ्वी श्ेष्मवातवि- नारिनी ॥ ७ ॥ सशाल्िपिषएरं पनदुग्धर्मिथितं सशकंरं वस्रष्ुप्रतमतत्‌ । पृते घुपक्रं परथटीकृत वुरधेनिगयते शारिजपवरोऽयम्‌ ॥ < ॥ मापपिष््पथवा मुद्र पिष्ट सपटरामठा । जरकाद्रकसंयक्ता पिण्डिता मुषिमात्रया ॥ ९॥ त्रणाम्बरुम- पिते पात्रे सुस्विन्ना तरितास्ततः । खादयेदिण्डरीं शष्कां किवाम्खाये; प्ररोदि- ताम्‌ ॥ १० ॥ मपेण्डगदिता वस्या रोचिकानिल्मिद्ररुः । थुक्रखा बहिणी चाय मुद्रना स्वल्पा रघुः ॥ ११ ॥ शारिपिषटकता भक्ष्या नातिवल्या विदाहिनः । भ- बृष्या गुरवश्चोष्णाः कफपित्तमकापिनाः ॥ १५ ॥ गीधूमविहिता भक्ष्या बल्याः पित्तानिखापहाः । वेदखा वातखा भक्ष्या गुरवस्त॒वरा हिमाः ॥ १३॥ मापपिष्टङ्ृता भ्या बल्याः पित्तकफप्रदाः ॥ इति वरकाः ॥ . ॥ जथ पिष्टमक्ष्यजनितगरुणाः ॥ घरृतपाचितभक्ष्यास्तुः बल्याः पित्तानिखापहाः । तैख्जा हक्समीरघ्रा उष्णाः चिन्तास्रदूषणाः ॥ १ ॥ दुग्धारोडितगोधूमशारिपिष्टादिनिर्मिताः । वातपित्तहरा भक्ष्या हयाः थक्रवर्पदाः ॥ २॥ \ | ता क रिरि [1 ती १(ख० घण ° ) रोचिषः। २ (खग्ग घुर ङ० ) मुद्रवय्यो। उ (गशन्ध^ङ्०) धृनन | ४ (खण गन्घण० इ०) पुनीत्र| २२ योगरल्लाकरः | ' ॥ अथ पानकानि ॥ द्राक्नाम्छिकापरूषादिजरं खण्डादिमिभ्रितम्‌ । मरिचाद्रककपृरचातुजातादिस- स्कृतम्‌ ॥ १ ॥ पानकं द्विविधं तत्स्यादम्ानम्खविभेदतः । पानकं पत्रं हृं प्रीणनं वृटूभमापहम्‌ ॥ २॥ यथाद्रव्यगणात्ततु गुरुरुष्वादि निरदिशत्‌ । द्रा्षादिषा- नकं हूं मृत्रङं सृटृश्रमापहम्‌ ॥ ३ ॥ पित्तवातहमच्छरदिंदाहमोहमदपणुत्‌ । पह- षकाण कोरानां हयं विष्म्मि पानकम्‌ ॥ ४ ॥ अपृक्रा्नरसोद्रूतं पनके वातना- शनम्‌ । कफपित्तकरं किथित्पत्पहं यदि पीयते.॥ ५ ॥ पक्राम्रसभव तन्तु स्वादृष्णं गुह पित्तकृत्‌ । रुचिदं शष्पं बस्यं वण्यं बरष्यं तु वातनुत्‌ ॥ ६ ॥ धान्पकल्कसि- ताजातं पानकं शशिवासितम्‌ । शीतं परं पित्तहरं मत्रकृच्छ़रपिनाशनम्‌ ॥ ७ ॥ भागेकं निम्बरुजं तोयं षद्मागं शकरोदकम्‌ । ख्वक्गमरिचोन्मिश्रं पानकं पानकोत्तमम्‌ ॥ ८ ॥ निम्बरफएलभवं पानमत्यम्क वातनाशनम्‌ । वह्िदीपरिकरं रुच्यं समस्ताहरपाच- फम्‌ ॥ ९ ॥ इति पानकानि ॥ ॥ अथ रागखाण्डवः ॥. भाममाघ्रं त्वचा हीनं द्विधा खण्डितं ततः । भरष्टमाज्ये मनागस्तं खण्डपाकेऽथ युक्तितः ॥ ९ ॥ सपक च सगत्तीयं मरीचेटेन्दुवासितम्‌ । स्थापितं सिग्धमद्राण्डे रगखाण्डवसन्ञितम्‌ ॥ २ ॥ पुणिदो बरखुदः पित्तवातास्रारुचिनाशनः । निग्धो गु- रुस्तपंणश्च सुस्वादूरागखाण्डवः ॥ ३ ॥ सितारुचकसिन्धृर्येः सवर्षाम्खपरूषकेः । लम्बरूफररसेयुक्तो रागो रजिकया कृतः ॥ ४ ॥ खाण्डवा मधराम्खादिरससयोगस- भवाः । दीपना व्रहणा सुच्पास्तीक्ष्णा हाः श्रमापहाः ॥५॥ इति नानााण्डवाः ॥ ॥ अथ रसाला शिखरिणी ॥ दपिवबद्धं तुस्यसितं त्वधपयोगाणितिं शनकैः । मरिविखाशशिसदहितं भवति रसार- मिषं रोके ॥ ९॥ अन्यच्च । ससितं दधिमध्वाञ्यमरिचेखादिसंस्कृतम्‌। मथितं कान्तका- मिन्या कपूरपरिवासितम्‌ ॥ २ ॥ रसाखा शिखरिण्युक्ता माजरी मार्जिका बुधैः । रसारा शुक्रला बल्या रोचना वातपिचनजित्‌ ॥३॥ ल्िग्धा गुरुपतिरश्यायं विरेषेण विनाशयेत्‌ ॥ ॥ अथ भरितम्‌ ॥ ख्वणमरिचचूानावृतं रामटाद्यं दहनवदनपक्र निम्त्रतोयेन युक्तम्‌ । हरति पव- नसघ शष्महन्तु प्रसिद्धं जटरभरणयोग्यं चारमोज्यं भरित्थम्‌ ॥ १९ ॥ [अयाद्रंकम्‌ } ¦ धतं खण्डितमाद्रके च सरि: क्षिप्रं सुत॑प्े घते सिन्धृत्थं मरिचं सजीरगुगङे चूणीकृतं प्रलपेत्‌ । चृणं मषटवणोद्रये च वितुषं हिर्ग्बाग्यधूमे दहेदित्थं दोषविही- नमाद्रकवरं धस्वादु सजायते ॥ २ ॥ 'इत्याद्रंकम्‌ ॥ | योगरज्ञाकरः । ६ ॥ अथ ्रथुकाद्यः ॥ ए्रथुका गुरवो बल्याः श्चेष्मखा वातनाशनाः । दजंराः शक्ररुचिदा भामविष्टम्भ- कारिणः ॥ १ ॥ छाजा खघुतराः शीता बल्याः पित्तकफच्छिदः । वम्यतीसारदाहा- समेदामेहतृषापहाः ॥ २ ॥ रिम्बीधान्येर्धपकेः सुभृष्टेदोखका मताः । दोखकाल्पा- निख मेदःकफदाश्च स्वभावतः ॥ ३ ॥ क ॥ अथ वंसवारः ॥ शुण्टीमरीचपिप्पल्यो धान्यकाजाजिदाडिमम्‌ । पिष्पखीमृटसगक्तं॑ वेसवार इति स्प्रतः ॥ १ ॥ वेसवारो गरुः स्निग्धो बल्या वातरुजापहः । पृषटिदः सवेधात्‌- नां विदेषान्मरख्नाशनः ॥ २॥ इति सिद्धानादिपाकगुणकथनम्‌ ॥ ॥ अथ जायुविचारमाह ॥ भिषगादो परीक्षेत रुग्णस्यायुः प्रयत्नः । सत्यामपि तु विस्तीर्णं चिकित्सा सफखा भवेत्‌ ॥ १॥ [ तन दीर्घायुषः] सोम्या रष्टिमवेचस्प श्रोतं तवक्‌ च तथेव च। स्वादुगन्धं विजानाति स साध्यो नात्र संशयः ॥ २॥ पाणी पाको च यस्योण्णो दाह स्वल्पतरो भवेत्‌ । जिह्वा सुकोमला यस्य स रोगी न विनश्यति ॥ २ स्वेदहीना उवरो यस्य उवासो नासिकया सरेत्‌ । कण्ठश्च कफहीनः स्यात्स रोगी जीवति धुवम्‌ ॥ ४॥ यस्य निद्रा सुखेन स्याच्छरीरं सोमं भवेत्‌ । इन्द्रिपाणि प्रसन्नानि सरोगी नैव न+ पति ॥ ९ ॥ विकारनामा कुशख न जिहीयात्‌ कदाचन । न हि सवेविकाराणां न भतोऽस्ति धरुवा स्थितिः॥ ६॥ ॥ जथ स्वल्पायुषो रक्षणानि ॥ अथ कारस्य विज्ञान प्वक्यामि यथाश्चतम्‌ । जीवितं मरण योगी यन जानाति निश्चितम्‌ ।। १ ॥ कारग्रहस्य यस्येदं दंष्टापाः सेयुगे जगत्‌ । अद्येव ॒वा परभाते वा सोऽवश्यं भक्षयिष्यति ॥ २ ॥ रसं रसायनं योग्यं कारुं ज्ञात्वा समाचरेत्‌ । तस्याज्ञाने बथा सवै तस्मात्तत्पोच्यते मया ॥ ३ ॥ शरीरशीरयोयस्य प्रकृते विकृतिभेवेत्‌ । तदरिष्टं समासेन व्यासतश्च निबोध मे ॥ ४ ॥ गुणोति विग्रिधान्‌ शब्दान्‌ विपरीतं यणोति वा । न शृणोति च योऽकस्मात्तं वदन्ति गतायुषम्‌ ॥ ५ ॥ यत्तृष्णमिव ग्ह्वाति शीतमरष्णं च शीतवत्‌ । उष्णगानोऽतिमात्रं या भृशं शीतेन कम्पते ॥ ६ ॥ प्रहारं नेव जानाति यो गच्छेदन्यथापि वा । पांशुनेवावकी वनि यश्च गानाणि मन्यते ॥ ७ ॥ वर्णोऽन्यथा वा राज्योवा यस्य गात्रे भर्वन्ति हि । स्नातानुरिप्ं यं चापि; भजन्ते नौरुमक्षिकाः ॥ ८ ॥ विपरीतेन ण्हवाति रसान्‌ यथ्चोपयोजितान्‌ । यो वा रसान्न संवेत्ति तं गता चक्षते ॥ ९ ॥ गन्धं वेत्ति दुर्गन्धं दुर्गन्धं च गन्धवत्‌ ।'शधाति योऽन्यथा गन्धं शान्ते दीपे ४. योगरनाकरः । निरामयः ॥ १० ॥ रात्रौ सूयं ज्वछन्त वा दिवा वा चन्द्रवर्चसम्‌ | दिवा ज्योती षि यश्चापि ज्वन्ितानीव परयति ॥ ११ ॥ विदयुत्वतः सितान्मेघान्‌ गगने निर्धने घनान्‌ । विमानयानपासादे यश्च सङुलमम्बरम्‌ ॥ १२॥ यश्चानिरु रूर्तिमन्तमन्त- रिकेऽवलोकते | धूमनीहारवासोभिरावरृतां यश्च मेदिनीम्‌ ॥ ९३॥ प्रदप्तमिव यो रोकं यो वा प्रुतमिवाम्भसा । भूमिमष्टापदाकारां रषठामियश्च परयति ॥ १८६ ॥ यो न परयति ऋक्षाणि यश्च देवीमरुन्धतीम्‌ । धरुवमाकाशगङ्ां च ते वदन्ति गतायुषम्‌ ॥ १५ ॥ आद्र्शऽम्बुनि घम वा छायां यश्च न परयति । पश्यत्येकाङहीनां वा वि- कृतां वान्यसत्वजाम्‌ ॥ १६ ॥ हीमियो नश्यतो यस्य तेजभजःस्प्रतिप्रभाः । अकस्माद्य भजन्त वास परासुरसंशयम्‌ ॥ १७ ॥ यस्याधरोष्ठः पतितः क्षिप्रश्चो- ध्वं तथोत्तरः । उभो वा जाम्बवाभासो दुरभं तस्य जीवितम्‌ ॥ १८ ॥ आरक्ता दशना यस्यरद्यवा वास्युः पतन्तिवा। खञ्जनप्रतिमा वापि तं गतागुषमा- दिशेत्‌ ॥ १९॥ कृष्णा तथानुचिप्रा च जिह्वा शना च यस्यवे। ककंशा वा भवेद्यम्प ॒सोऽचिराद्विजहात्यद्रन्‌ ॥ २०॥ कुटि स्फुटिता चापि शुष्का वा यस्य नासिका । अवस्फजतिमभेम्ावा स न जवति मानवः॥ ५९ ॥ [अवस्फूजति श्वासवेगनाचेः शब्दं करानि] । संक्षिपरे विषमे स्तव्य रक्ष खस्ते च रोचने । स्यातां च प्रसते यस्य स गताग्रनरो धवम्‌ ॥ २८॥ केशाः सीमन्तिना यस्य संप्षिपरे विनते श्रुवौ । लृखन्ति वाक्षिपक्ष्माण सोऽचिराद्याति मत्यवे ॥ २३ ॥ नाहरत्यन्नमास्यस्थं न धारयति यः शिरः| एकाग्ररप्रिपरहात्मा सचः प्राणान्स युश्चति॥२५।। उत्थाप्यमानो बहुशः संमाहं योऽधिगच्छति । वनान्‌ दुब्रखो वापि ते पक्रं भिपगादिशेत्‌ ॥२५॥ निद्रा निरन्तरं यस्य यो जागर्ति च स्वदा। गु्यद्रा वक्तकामश् प्रत्याख्येयः स जान- ता ॥ २६ ॥ उत्तरा च यो चिद्यात्फृत्कारांश्च करोति यः | पतव भाप्रते सोऽयं मे- तष्टं तमादिशेत्‌ ॥ २७ ॥ स्वेभ्यः सरोमकृपेभ्यो यस्य रक्तं परवर्तते । पुरुष- स्याविषातेस्य स सद्यो जीवितं त्यजेत्‌ ॥ २८ ॥ सम्पक्‌ चिकित्स्यमानस्य विकारो योऽभिवधते । प्क्षीणवल्मांसस्य रक्षणं तद्रतायुपः ॥ २९ ॥ भृताः पेताः पिशाचाश्च रक्षांसि विविधानि च । मरणाभिमुखं जन्तुग्रपसर्पन्ति नित्यश्चः ॥ ३०॥ तानि भेषजवीर्याणि प्रतिघ्रन्ति जिघांसया । तस्मान्मायाः क्रियाः सर्वा भवन्त्येव गतायुषाम्‌ ॥ २९१ ॥ ज्जा नवलक्नास्त दशखक्षास्तु पक्षिणः । रद्ररक्षास्त॒ कर- म्पाचा स्थावराणां च विति: ॥ ३२८ ॥ त्रिशद्धक्षं गवादीनां चतुरुक्नास्त॒ मानवाः । शतायुः एुरुपश्चैव दक्षाणां तु सहसकम्‌ ॥ ३३ ॥ द्वात्रिशच्च तुरङ्गाणां शतं कुञ्रसिहयोः । व्याघ्राणां च चतुःपषिः सहस्रं फणिकाकयोः ॥ ३४ ॥ लम्डुकानां पोडशाष्दं थुनां द्वादशवत्सरम्‌ । चतुर्विरातिरुक्तं गोमहिष्योः सकरद च ॥ २५ ॥ अजानां द्वादश परोक्त मतस्पानामृुतं तथा । कु्कटा नव वर्षाणि मृगाणां विंशतिभपेत्‌ ॥' २६ ॥ पिणां दश वर्षाणि खराणां द्वादशद्रयम्‌ । चतुक्शतिरुरा- णा रास्तभाना तथव च ॥ 2७ ॥ इत्ययुर्दिचारः ॥ । पोगरलाकरः | ५ ॥ जथ नित्यप्रकारमाह ॥ दिनचया निशाचयोगृतुचर्या यथोदिताम्‌ । पुरुषः संत्यवहरन्सदा तिष्ठति नान्यथा ॥५१॥ समदाषः समाग्निश्च समधातमखक्रियः । प्रसनात्मरिद्रियमनाः स्वस्थ इत्यभिधीयते ॥ २॥ ब्राहय गहत बुध्येत स्वस्थो रक्षाधमायुषः। तत्न सर्वा धशान्त्यथ स्मरेच मधुख्दनम्‌ ॥ ३ ॥ दध्याज्यादर्चसिद्धार्थरिल्वगोारोचनसजाम्‌ । दडानं स्परान काय प्रबुद्धेन शुभावहम्‌ ॥४॥ स्वमाननं घृते परयेयदीच्छेचिरजीवि- तम्‌ । आयुष्ययुषसि पोक्तं मखादीनां विसजनम्‌॥ तदन््रकृलनाध्मानोदरगोरववार- णम्‌ ॥ ५॥ आय्रेपशरो परिकतिका च सदः पुरीषस्य तथोध्पेवातः। प्ररीषमास्याद- थूवा निरेति पुरीषवेगेऽभिहते नरस्य ॥ ६ ॥ वातग्र्नपुरीपाणां सहो ऽध्मानं मो रुजा। जठरे वातजाश्चान्ये रोगाः स्युवातनिग्रहातच्‌ ॥ ७ ॥ बस्तिमेहनयोः गरु मत्रकृच्छर, रिरारुजा । विनामो व॑न्नणानाहः स्यादधिकं म्रतरनिग्रे ८ ॥ न वेगितोऽन्यकायं स्यान्न वेगान्‌ वारयद्धखत्‌ । कामञोकभ्यक्राधान्‌ मनवेगान्‌ विधारयेत्‌ ॥ ९ ॥ गदादिमरूमागाणां शचं कान्तििलपरद्म्‌ । पाकित्यकरमीटुष्यमलक्ष्मीकरिपापहृत्‌ ॥ १० ॥ प्रन्नार्नं हि पाण्योश्च पादयोः शुद्धिकारणम्‌ । मन्टश्रमहरं वृष्यं चक्षष्यं राक्षसापहम्‌ ॥ ११ ॥ अकन्यग्राधछदिरकरस्ककुमादिकम्‌ । पागुदङ्यखमासीनो निश्चलो मोनवानपि ॥ १२॥ मधुको मरे शरेष्ठः करजः कटुके तथा । निम्बस्तु ति- कतकं श्रेष्ठः कषाये खदिरस्तथा ॥ १३ ॥ समयं तु समारोप दोप च प्रक्रति त- था। यथोचिते रसेषपेयुक्तं दरव्यं पयोजयेत्‌ ॥ १४॥ तेनास्यरसवेरस्य गन्धजिहास्य- । गदाः । सुकिवेशचर्धुता न भवन्ति भवन्ति च ॥ १५ ॥ अके वीर्यं वटे दीप्रि करसे विजयो भवेत्‌ । प्रक्षे चेवार्थप्तपत्तिवेदर्या मधुरो ध्वनिः ॥ १६ ॥ खदिरे म॒वसौ- गन्ध्यं विस्वे तु विपुर घनम्‌ । उदुम्बरे तु वाक्‌सिद्धिस्त्वाम्ने त्वारोग्यमेव च ॥ १७॥ कदम्बे च धृतिमेधा चम्पके टढवाक्‌ श्रुतिः । शिरीषे कीतिसोभाग्यमायरारोगयमेव ॥ १८ ॥ अपामार्गे धृतिर्मेधा प्रज्ञा शक्तिस्तथा ध्वनिः दाडिम्यां सुन्दराकारः कक- भ कुटज तथा ॥ १९ ॥ जातीतगरमन्दारे दुः स्वप्नश्च विनरयति । भन्तयेदन्तपवनं द्रा- दशा खमायतम्‌ ॥ २० ॥ कनिष्ठिकावत्स्थूलं च मृद्रग्रन्थि तथात्रणम्‌। एकेकं घपेयेद- नतं ग्रहुना कूचकेण तु ॥२१॥ दन्तशोधनचूर्णेन दन्तमां सान्यवाधयन्‌ | क्षोद्रत्रिकटु- काक्तेन तेरुसिन्धुभवेन वा ॥ २२ ॥ चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोधयेत्‌ । शिरोरुजातस्तरषितः श्रान्तो पानङ्कमान्वितः ॥ २२ ॥ अदिती कर्णगृरी च नेत्ररोगी नवज्वरी । वजये दन्तका तु हृदामवयुतोऽपि च ॥ २४ ॥ न खादे द्ररताल्योष्टनिहाद- न्ेगदेषु तत्‌। मुखस्य पाके शोथे च उवासकासवमीषु च ॥ २५. ॥ दुर्बखो जीणभुक्तश्च हिक्ामृष्छोमदान्वितः। जिह्वानिरखनं हई राजतं तान्रज तथा॥ २६ ॥ पाटितं मदु त- त्काष्ठे ग्रदुपत्रमयं तथा । दशाङछ रदु लिग्धं तन जिह टिखेतषखम्‌ ॥ २७ ॥ ते-- नास्यमख्वेरस्यगन्धा जिद्वास्यदन्तजाः । नरर्यान्ति रूर्विवेशचं ख्धुता च भवन्ति ६. योगरज्नाकरः । , ॥ हि॥२८॥ गण्डू्षपरय कुर्वीत शीतेन पयसा गुहुः। कफतृष्णामरहरं गुखान्तःुद्धि- काणम्‌ | २९॥ सुखोष्णो दक गण्डूष : कफारुचिमरखापहः । दन्तजाद्यहरश्चापि ख शायवकारकः ॥ ३० ॥ पिषप्रछ पदार्तानां शोषिणां रक्तपित्तिनाम्‌ । कुपिता क्षिम- छक्नोणषटप्नागां सन शस्यते ॥ ३९ ॥ मृखप्रभराखनं शीतपयसा रक्तपित्त गित्‌ । यख- स्य {उकारो पनाकिकातपङ्कनाशनम्‌ ॥ ३२ ॥ कु्याद्रापि कदुष्णेन पयस्षास्पविशो- धनम्‌ | कफवातहरं स्षिग्धं रखशोयविनाशनम्‌ ॥ ३३ ॥ कटुतेखादि नस्यार्थं नि त्याभ्यापेन योजयेत्‌ । प्रातः श्ष्मणि मध्याद्वं पित्ते सायं समीरणे ॥ ३४ ॥ सुग- स्धव्ररनाः श्िग्थनिःस्वना विमरन्द्रियाः । विवदपकितम्यद्का भवेयुनेस्यशीलि- मः ॥ ३५ ॥ सोषीए्मञ्चनं नित्यं पय्यमश्ष्णो प्ततो भजेत्‌ । रोचने तेन भवतः दु्निग्ये घनपक्ष्मणी ॥ २३६ ॥ वक्रे त्िवेणीषिमले मनोज्ञे सुश्ष्मदशने । चक्रुस्तेजो. भयं तस्य प्रिरपाच्छरप्मतो भयम्‌ ॥२७॥ स्रोताीऽञ्ननमतः श्रेष्ठं विथद्धं सिन्धु-* संभवम्‌ । दषः कण्डुमकूहरं दाहङ्ेदरुजापहम्‌ ॥ ३८ ॥ अक्ष्णो हपावहं चेव सहते माठतातपो | नेतररोगा न जायन्ते तस्मादञ्जनमाचरेत्‌ ॥ ३९ ॥ रात्रो जागरितः श्रान्त फितो भुक्तवांस्तथा । व्वरातरः शिरः श्रातो नाक्ष्णोरस्ननमाचरेत्‌ ॥ ४०॥ पथ्च्ाातरतमश्रुकेशरोमाणि कल्पयेत्‌ । केशटमश्रुनखादीनां कतव्य संप्साधनः- म ॥ ४१॥ पोणएिकं धन्पमायृष्यं शोचकान्तिकरं परम्‌ । उत्पाग्येत्त रोमाणि नासायां न कदाचन ॥ ४२ ॥ तदुत्पाटनतो दृषटदर्बल्यं खरया भवेत्‌ । केशपाशे भरट वात प्रस्ाधन्या प्रसाधनम्‌ ॥ ४२ ॥ केशप्रसाधनं केरयं रजोजन्तमखापहम्‌ । भाःशालाकनं परोक्तं माङ्गल्यं कान्तिकारकम्‌ ॥ ४४ ॥ पोषकं बर्मायणष्यं पापाल- ्ष्माविनाशनम्‌ । राघवं कमसामथ्यं विभक्तघनगात्रता ॥४५॥ दोषक्षयोऽगरिब्रद्धिश्च व्यापा राहुपजायते । व्यायामददगात्नस्य व्याधिनीस्ति कदाचन ॥ ४६ ॥ विशद्ध वा विरग्धं वामुक्तं शीघ्र विपच्यते | भवन्ति शीघं नेतस्यवटीशियिरुतादयः॥४७।॥ न चैनं सहसाक्रम्य जरा समधिरोहति । न चास्ति सदशं तेन फिञ्चित्स्थौख्यापक- पणम्‌ ॥ ४८ ॥ स सदा गुणमाधत्त बलिनां लिग्धभोजिनाम्‌ । वसन्ते शीतसमप्रये सुतरं स हितों मतः ॥४९॥ अन्यदापि च कर्तेत्यो बछार्धेन यथाबलम्‌ । हृदयस्थो यदा वाटुपक्तरं शत्रं पपद्यते ॥ ५० ॥ युखं च रोषं रमते तद्धला्धंस्य रक्षणम्‌। किंवा रुखाः नासायां गात्रसविषु कक्षेयाः॥५१॥ यदा संजायते स्वेदो बलार्धं त तदादिशे- त्‌ । भुक्त गान्‌ कृतसम्भोगः कासी श्वासी कृशः क्षयी ॥ ५२॥ रक्तपित्ती षती शोषी नतं ुयात्कदाचन । अतित्यायामतः कासो ज्वररछरदिभमः मः ॥ ५३ ॥ तृष्णाक्षयः तमक रक्तपितं च जापते। अभ्यद्र कारयेनित्यं स्वेष्व्ेष पुष्टिदम्‌ ॥ ५४ ॥ शिरः- श्रवणपादषरु त विशेषेण शीख्येत्‌। साष॑पं गःधतैकं च यत्तेरं एष्पवासितम्‌॥ ५५॥ भन्पद्रत्यटूत तल न दुष्यति कदाचन । "अभ्यङ्खो वातकफ़दहृत्‌ मशान्तिबरं [ ॥ ययि ० का ~ जोम क ००७ ¢ सिन्धुनामा पररैतस्तत्र संभवमिलयथैः । योगरत्नांकरः । ‰७ एखम्‌ ॥ ५६ ॥ निद्रावर्णगृुखायुः करुते दण्िपुष्टिकृत्‌ । भभ्य॑ङ्कः शीरितो एर्निं सकठेन्द्रियतपंणः ॥ ५७ ॥ रष्टिपुष्टिकरो हन्ति शिरोभूमिगतान्‌ गदान्‌ । कशानां बहुतां दास्ये ग्रदुतां दीधेतां तथा ॥ कृष्णतां कुरूते कुयाच्छिरसः पणतामपि ॥५८॥ न कर्णरोगौ नमं न च मन्याहनग्रहः। नोः शतिनं बाधिर्यं स्यानित्यं कर्णप्रणा- त्‌ ॥ ५९॥ रसाचैः परणं कणे भोजनात्पाक्पशस्यते । तेखचेः पूरणं कर्णै भास्करेऽस्तमुपागते ॥ ६० ॥ पाडभ्यङ्कस्त सस्थयनिद्रादष्टिपसादकृत्‌ । पादषप्नि- भ्रमस्तम्भस्कोचस्फुटनप्णुत्‌ ॥६१॥ मृप्रीऽभ्यद्ात्कणयोः सीतमाहुः कणाभ्यङ्का- लसादयोरेवमेव । पादाभ्यङ्ा नेनरोगान्‌ हरेच नेनाभ्यद्घादन्तरागश्च नर्येत्‌ ॥ ६५ ॥ श्यापामक्षुण्णवपुषं पद्म्यां संमर्दितं तथा । व्याधयो नोपसपन्ति वेनतेयमिवोर. गा" || ६२ ॥ रोमक्परिराजारुधमनीमिः कटेवरम्‌ । तपयेद्धखमाधत्ते स्नेहो युक्तो ऽवगाहने ॥ ६४ ॥ अद्भिः सेसिक्तमरानां तरूणां पष्वादयः | वधन्ते हि तथा न्णां सहसंसिक्तधातवः ॥ ६५ ॥ नवज्वरी हजीर्णी च नाभ्यक्तव्यः कदाचनं । तथां धेरिक्तो वान्तश्च निषढो यश्च मानव :॥ ६६ ॥ पूर्वयोः कृच्छ्रता व्याधरसाध्यत्वमथापि षा । शेषाणां बहवः पक्ता वह्िसादादयो गदाः ॥ ६७ ॥ उद्रतेनं कफहरं मेदोप्रं शुक्रदं परम्‌ । वर्यं रोणितकृत्कानितिखक्पस्षादमदुत्वक्त्‌ ॥ ६८ ॥ युखलेपाद्‌ षदं चक्षुः पीनो गण्डस्तयाननम्‌ । कान्तमव्यङ्कपिटकं भवेत्कमरसंनिभम्‌ ॥ ६९ ॥ दीपनं इष्यमायुष्यं स्नानमोजोबटगप्रदम्‌ । कण्दूमरश्नमस्वेदतन्द्रातृददा- हपापनुत्‌ ॥ ७०॥ बाह्यश्च सेके: सीतायेषटष्मान्तयाति पीडितः । नरस्य सतमाः नस्य दीप्यते तेन पावकः ॥ ७१॥ प्रातःघ्नातनरस्य पापहरणं दुःस्वप्रविष्वस्नं शौचस्यायतने मखपहरणं संवर्धन तेजसाम्‌ । रूपचयातकरं शरीरदखदं कामायि- तदीपनं स्रीणां मन्मथगाहन श्रमहरं स्नाने दशेते गणाः ॥ ७२॥ सतेन ` पयसा स्नानं रक्तपित्तप्ररान्तिकृत्‌ । तदवोष्णेन तोयेन बल्य वातकफापहम्‌ ॥ ७३ ॥ उष्णाम्बुनाधः कायस्य परिषेको बरावहः । तेनेव चोत्तमाद्स्य बलहत्केशच- त्षुषाम्‌ ॥ ७ ॥ शिरः स्ानमचध्ुष्यमत्पुष्णेनाम्बना सदा । वातश्चेऽमप्रकाप तु हितं तच्च प्रकीर्सितम्‌ ॥ ७५ ॥ यः सदामख्केः लानं करोति स विरनिरितम्‌ । वरीपरितनि्युक्तो जीवेद्रषरतं नरः ॥ ७३ ॥ अशीतेनाम्भसा स्नानं पय पानं युवध्ियः। एतद्धि मानवाः पथ्यं स्िग्धमल्पं "च भोजनम्‌ ॥ ५७७ ॥ स्नानं रेऽतिसारे च नेत्रकणानिरार्मिष्ठु। आध्मानपीनक्ताजीणयक्तवत्छ च गाहतम्‌॥ ७८॥ सछ्रानस्यानन्तरं सम्पगद्रश्चण ततुमाजनम्‌ । कान्तिप्रदं शररस्य कण्द्‌तगृदोषना- शनय्‌ ॥ ७९ ॥ कौरीयं चित्रवच्रं च रक्तवचर तथेव च । वातश्चेष्महरं शीतकार वच क¶तवैधारयेत्‌ ॥ ८० ॥ मेध्यं मुरीतं पित्तत्रं काषाये वल्गुञ्यते । तद्वारयेदुष्णकारे त- चलापि खपु शस्यते ॥ ८९॥ शङ्क तु शुभदं वघ्नं शीतातपनिवारणम्‌ । न चोष्णंनं च वा शीतं तच्च वष्र धारयेत्‌ ॥ ८२ ॥ यशस्यं काम्यमायुष्यं श्नीदमानन्दवर्ध- नम्‌ । त्वच्यं वशीकरं सच्यं नवं निभेरमम्बरम्‌ || ८३ ॥ कदापि न जनेः सद्भि 2८ योगरनाकरः । धयं मिनमम्बर््‌ । तनतु कण्टूकृमिकरं ग्लान्यरक्ष्मीकरं परम्‌ ॥ ८४ ॥ कुङ्कुमे चन्दनं चापि कृष्णागरुषिमिभितम्‌ । उष्णं वातकफ़ष्वंसि शीतकारे तदिष्यते ॥ ८५ ॥ चन्दनं घनसरिण वारुकेन च मिभरितम्‌ । सुगन्धि परम शीतयुष्णकाछे प्रशस्यते ॥ ८६ ॥ चन्दने पुषणोपेतं मरगनाभिसमायुतम्‌ । न चोष्णं न ध शतंवा वषीकारे तदिष्यते ॥ ८७ ॥ अनुरेपस्तृषामृर्छादु गन्धश्रमदाहनजित्‌ । सोभाग्यतेज- सत्वग्बणकान्त्योजोबखवर्धनः ॥ स्नानानरहस्य खोकस्य त्वनुरपौऽपि नो हितः ॥ ८८ ॥ सुगन्धिपुष्पपत्राणां धारणं कान्तिकारणम्‌ । पापरक्षोग्रहहरं कामोजः- श्रीविवर्धनम्‌ ॥ ८९ ॥ भृपणेभृषयेदल्लं यथायोग्यं विधानतः । शुचि सोभाग्यसं- तोषदायकं काञ्चनं स्मरतम्‌ ॥ ९० ॥ ग्रहदुष्िहरं पुष्टिकरं दुःस्वप्ननाशनम्‌ । पापदौ- भाग्यशमनं रज्ञामरणधारणम्‌ ॥९९॥ माणिक्यं तरणेः सुनिमेरमथो चन्द्रस्य युक्ताफकं माहैपस्य च विद्रुमो निगदितः सौम्यस्य गारुत्मतम्‌ । दवेज्यस्य च पष्परागमसुरा- चायस्य व्रं गनेन निर्मलमन्ययोश्च गदिते गोमेदवेदयके ॥ ९२ ॥ वासः सगा- दिरतानां धारणं मीतिव्धत्म्‌ । रक्षोप्रमथ्यमाजस्यं सोभाग्यररमृत्तमम्‌ ॥ ९३ ॥ सततं सिद्धमच्रस्य महोपध्यास्तथेव च । रोचनास्षपादानां मङ्ल्पानां च धार- णम्‌ ॥ ९४ | आयुक्ष्मीकरं रक्नोहरं मङ्खदं शभम्‌ । हिंसादिमयविष्वेि वरी- करणकारकम्‌ ॥ ९५ ॥ देवगोविषबरद्रानां गृषूणां चेव प्रजनम्‌ । आयुष्यं श्दिदं पुण्यमदक्ष्मीकिल्विपापहम्‌॥९६। तता भोजनवेखायां कुर्यानमह्‌ खदशंनम्‌ । तेषां प्रति- भषणं नित्यमागुधमविवर्धनम्‌ ॥ ९७ ॥ रोकेऽस्मिन्मङ्गलन्यष्टौ ब्राह्मणो गौहृता- शनः । हिरण्यं सपिराद्ित्यः धियो राजा तथाष्टमः ॥ ९८ ॥ पादुकारोहणं कर्यातपरव भोजनतः परम्‌ । पादरागहरं वृष्यं चक्षुष्यं चायुपे हितम्‌ ॥ ९९ ॥ शरीरे जायते नित्यं वान्छा नृणां चतुर्विधा । वुभुक्षा च पिपासा च एषुप्सा सुरतस््रहा ॥१००॥ मो- जनेच्छाविधातारस्यादङ्मर्दोऽरुचिः श्रमः । तन्द्रा रोचनदौर्बल्यं धालदाहो बरक्षयः ॥१०१॥ विघातेन पिपासायाः रोपः कण्ठास्पयोभवेत्‌ । श्रवण स्यावरोधश्च रक्तशोषो हृदि व्यया ॥१०२॥ निद्राविधाततो सम्भा शिरोरोचनगौरवम्‌ । भद्मदस्तथा त- द्रा स्यादन्नापाक एव च ॥ १०३ ॥ बुभुक्षितो न योऽश्नाति तस्याहारेन्धन- लयात्‌ । मन्दीभवति कायाभिनाभिवध॑निरिन्धनः॥ १०४६॥ भाहारं पचति शिखी दो- भानाहारनितः पचति । दोषक्षये च धातून्‌ पचति च धातुक्षये प्राणान्‌ ॥ १०५॥ भाहारः प्रीणनः सदो वलकृदेहधारणः । स्मरस्यायुःशक्तिवर्णोजःसत्वशोभाविवरधंकः ॥ १०६॥ यथोक्तगुणसेप्नमुपसेवीत भोजनम्‌। विचायं देशकारदीन्काख्योरुभयो- रपि ॥ ९०७॥ सायं प्रात्तमनुष्याणामडानं श्चुतिबोधितम्‌ । नान्तरा भोजनं कर्यादभि- दनसमा विधिः ॥१०८॥ याममध्ये न भोक्त्यं यामयुग्मं न रुड्येत्‌ । याममध्येऽ- रसोत्पत्तियामयुगमाद्र रक्षयः ॥१०९॥ कषुत्संभवति पक्ेष रसदोपमरेष च । काठे वा यदि वाकारे सोऽन्रकार उदाहृतः ॥ ११० ॥ योगरल्नाकरः । 2. ॥ अथ रसादीनां पाकटक्षणमाह ॥ उद्रारथुद्धिशत्साहो वेगोत्सगा यथोचितः । रुघुता क्वत्‌ पिपासा च जीणाहारस्य छ. `षणम्‌ ॥ % ॥ महारं तु रहः कुयाननिहारमपि सर्वदा । उभाभ्यां रक्ष्मयुपेतः स्यात्‌ प- फा हीयते भ्निया ॥ २॥ ज्वरितं ज्वरयुक्तं वा दिनान्ते भोजयेद्धघु । श%ेष्म- भये प्रृद्धोष्मा बख्वाननरुस्तदा ॥ ३ ॥ भहारनिर्हरविहारयोगाः सदैव सद्विर्विजने विधेयाः । हीनदीनकषुधार्तानां पापपाखण्डरोगिणाम्‌ । कुङ्क- भीं नां रष्टिमीजने नेव शोभना ॥ ४ ॥ पितृमातृखदेयपाककरद्धसवर्दिणाम्‌ । सा- रसस्य चकारस्य भोजने रष्टिरुत्तमा ॥ ५॥ दोषहृद्‌ हृष्टं पथ्यं हैमं भोजनभा- लनम्‌ ! रोप्य भवति चक्षुष्यं पित्तहत्‌ कफवातकृत्‌ ॥ ६ ॥ कास्यं बुद्धिपदं र्च्यं बक्तपित्तप्रसादनम्‌ । पेत्तरु पातक्द्र्षयुष्णं कृमिकफपणुत्‌ ॥ ७ ॥ आयसे कान्तपान्न च भोजनं सिद्धिकारकम्‌ । शोथपाण्डुहरं बस्यं कामरखापहमुत्तमम्‌ ॥ ८ ॥ शेखजे मृण्मये पात्रे भोजनं श्रीनिवारणम्‌ । दाहृद्रये षिशेषेण रुचिदं श्ेष्मकृत्तथा ॥ ९ ॥ पात्रं पत्रमयं रुच्यं दीपनं विषपापनुत्‌ । जर्पात्रं तु ताश्रस्प तदभावे प्रदो हितम्‌ ॥ १० ॥ पात्रं पवित्रं शीतं च घटितं स्फटिकंन यत्‌ । काचन रचितं तद्रत्तथा वै- दृयसंभवम्‌ ॥ १९१ ॥ भोजनाग्रे सदा पथ्यं खवगाद्रंकमन्नणम्‌ । अधिसदीपकं रुच्यं जिह्वाकण्ठविशोधनम्‌ ॥ १२ ॥ अने बह्मा रसो विष्णुर्भोक्ता देवो महेश्वरः । इति संचिन्त्य यो भुङ्‌ रष्टिदोपो न बाधते ॥ १३ ॥ अञ्जनीग्भसंभृतं कुमारं ब्रह्मयारि- णम्‌ । रषटिदोषविनाशाय हनुमन्तं स्मराम्यहम्‌ ॥ १४ ॥ अश्नीयात्तन्मना मृत्वा परव त॒ मधुरं रसम्‌ ॥ मध्येऽम्छख्वणौ पश्चात्‌ कटुतिक्तकपायकान्‌ ॥ १५ ॥ फन्ान्पादौ समश्नीयादाहिमादीनि बुद्धिमान्‌ । विना मोचफर तददजनीया च ककटी ॥ १६ ॥ -मृणारुविसशाट्ककन्देश्षुप्रश्चतीन्पपि । पवमव हि भोज्यानि नतु भुक्त्वा कदाचन ॥ १७ ॥ प्रियाखजम्ब्रबदरीफन्ानि गाङ्खेरिकोदु म्बरतित्तिडीकम्‌ ॥ तारखीफएर- नागरनारिकंटसारं च भश्ष्यं तिर्यिश्रमाश्नम्‌ । अङ्गोरुरभ्भाफएरसावटानां एरखनि वज्यानि सदा प्रभाते ॥ १८ ॥ गुरु पिष्टमयं द्रव्यं ्डकान्‌ पएथुकानपि । न जातु भुक्तवान्खदेन्मात्रां खादेहभुक्षितः ॥ १९ ॥ प्रतप्रवं समश्नीपात्कणिन प्राक्‌ ततो म । अन्ते पुनद्र॑वाी तु बखारोग्ये न युञ्चति ।॥ २५॥ यद्यत्स्वाहुतरं तद्धि विदध्या- एुत्तरोत्तरम्‌ । भुक्त्वा यत्प्राथ्य॑ते भ्रयस्तदुकतं स्वादुभोजनम्‌ ॥ २१ ॥ सोमनस्यं ब पृष्टिमुत्साहं रसनासुखमू, । स्वादु संजनयत्यन्नमस्वादु च विपयैयम्‌ ॥ २२॥ अप्यु- पणान्न बकु हन्ति शीतं शुष्कं च दुजरम्‌ । अतिष्िनं म्खानिकरं युक्तियुक्त हि भो- जै्नम्‌ ॥ २३ ॥ मधुराद्रधंते रक्तमम्खान्मल्जाप्रवधनम्‌ | ख्वणादरधते त्वस्थि "तिक्ता- न्मेदः प्रवधते ॥ २४ ॥ कटुकाद्रधत मांसं क॑षायाद्रधेते रसः । अन्नाच्च वर्धत य॒क्र षड्सा धातुवधनाः ॥ २५॥ अतिहुताशिताहारो शणान्दोषान्न विन्दति । भोज्यं शतमहं च स्याद्निरुम्बितमश्नतः ॥ २६ ॥ भन्दानखो मरो द्रम्पमात्नां गुर्वी विवज- ‰० योगरल्लाकरः | येत्‌ । स्वभावतश्च शुर यत्‌ तथा संस्कारतो गुर ॥ २७ ॥ मात्ागुरुस्त॒ गृद्रादि- मषादिः परकृतेशरः । संस्कारगुरु पिष्टानं प्रोक्तमित्पुपरक्षणम ॥ ५८ ॥ आहारं पट्विपे चोष्यं पेयं रेदं तयैव च । भोज्यं भक्यं तथा चर्व्य गुरुं विायथोत्तरम्‌ ॥ २९॥ गुषटणामर्धसीहित्यं रघूनां नातितृप्रता । द्रवो द्रवोत्तरश्चापि न मात्रा गुररिष्यते ॥ ३० ॥ द्रवाव्यमपि शुष्कं तु सम्यगवोपपद्यते । विशष्कमन्नम- भ्यस्तं न पाकं साधर गच्छति ॥ ३१ ॥ पिण्डौकृतमसंश्चिनं विदाहमुपगच्छति । शु- ष्कं सिद्ध िष्टमिमि बहित्यापद मावहेत्‌ ॥३२॥ न भुक्तवा न रद श्छित्वान निशायां न वा बहून्‌ । न जखान्तरितान द्विः सक्तनान्नं केवखान्‌ ॥ २३ ॥ पुनरदनं एक्‌ पानं सामिषं पयपसत निशि । दन्तच्छेदनमुऽणं च सप्र सक्तुषु वजं१त्‌ ॥२४॥ बहु स्तो- कप्रकारे वा ज्ञेयं तद्विपपरारनम्‌ ॥ आरस्यगोरगधपशब्दांश्च कुरुते गदान्‌ । हीनमात्रं तनोः कार्यं करोति च बरक्षपम्‌।(२५॥ अपरापकारे मुञ्जानो ह्यसमथतनुनरः। तांस्तान्‌ व्याधीनकाप्रोति मरणं चापिगच्छति ॥ ३६ । कारेऽतीतेऽश्नतो जन्तो- वौयनापहतेऽनरे । कृच्छराद्विपच्यते भुक्तं म स्याद्रो पुनः स्ष्हा ॥ ३७॥ कक्षमा- गद्यं भोज्येस्तृ्ी पं वारि रयेत्‌ । गयोः संचरणार्थाय चतुथ मवशेपयेत्‌ ॥ ३८ ॥ रसेनान्नस्य रसना मथमेनोपरतपिता । न तथा स्वाटूतामेति ततः सेव्याम्बु- नान्तरा॥ २९॥ अत्यम्बपानात्र विपच्यतेऽन्रं निरम्बुपानाच्च सएव दोषः। तस्मान- रो वष्विविवधंनाप पुहूमंहुदारि पिपरेदभूरि ॥ ४० ॥ गुक्तस्यारो जरं पीतं काश्यं- मन्दापिदोपक्रत्‌ । मध्पऽपिदीपनं श्रष्ठमन्ते स्थौल्यकफपदम्‌ ॥ समस्थू- ख्कृशा भेकमध्यान्तप्रयमाम्बुपाः ॥ ४९१॥ तृषितस्तु न चाश्नीयाल्छुपितीो न पिबेन्नलम्‌। वरपितस्तु भवेद्रर्मी ध्धितस्तु जखादरी ॥ ४२॥ भश्तीयात्तन्मना भूता पर्वं तु मधुरं रसम्‌ । मध्येऽम्रल्वणो पश्चात्कटुतिक्तकषायकान्‌ ॥ ४३ ॥ एवं भक्त्वा समाचामेदू्नं ग्रहणपएवंकम्‌ । भोजने दन्तलग्नानि निहत्पाचमनं चरेत्‌ ॥ ४५ ॥ दन्तान्तरगतं चानं शोधनेनाहरेच्छनैः } कु्ादनितं तद्धि गखप्यागिष्टगन्धताम्‌ ॥४५॥ दन्तटप्रमनिहा रपमन्पे तु दन्तवत्‌ । न तत्र बहुशः कूर्यायतं निर्हरणं भ्रति ॥ ४६॥ आचम्य जल्युक्ताभ्यां पाणिभ्यां चक्षुषी स्पृशेत्‌ । भुक्त्वा पाणितले पृष्टा चक्ुषोयंदि दीयते* ॥ मुक्त्वा च संस्मरेननित्यमगस्त्या- दीन्सुखादहान्‌ ॥ ४७ ॥ आद्ये सपाज्यभक्तं सकथिकमुदितं पायसं वाथ रम्पं पक्रान्न मध्यमध्ये बहुषिधपरुरं व्यञ्चनान्यत्र भोग्ये । अन्ते दुग्ध पिताष्षये शतमतुरुरसं सान्नमत्पन्तमिष्टं दध्यन्नं वा यथेच्छापरिकङतिमिदं देश- रीत्या विदध्यात्‌ ॥ ४८ ॥ आदिमध्यावसानेषु भोजने पयसा युते । कायं साम्यं तथा स्थोरयमिति स्युः कमशो गुणाः ॥ ४९ ॥ आदो द्रवं समश्नीयात्त्रभ्नं न पिबेदधहु । मध्ये तु कठिने भक्ष्ये यथेष्ट इस्यते जखम्‌ ॥ ५० ॥ तथा च भोजन- स्थान्ते पीतमम्तु वरप्रदम्‌ । द्रवप्रधानभुक्तान्ते किन्तु तन्मात्रया पिवेत्‌ ॥ ५१ ॥ ज्ञाति रोगा विनश्यन्ति तिमिराणि त्ैरच। योगरलारः 1 ३९१ विष्णुरनने तथैवाननपरिणामश्च पै यथा । सत्येन तेन मद्वक्तं जौयत्वन्नमिदं तथा ॥ ५२ ॥ अगस्तिरप्रि्वंडवानर्च मुक्तं ममान्नं जरयन्त्वशेषम्‌ । सुखं ममेतत्परि- णामसभवं यच्छत्वरोगं मम चारुदेहम्‌ ॥ ५३ ॥ अङ्कारकमगस्ति च पावकं सु्मन्विनो। यथेतान्सस्मरेनित्पमनं तस्याथ जीति ॥ ५४ ॥ अगस्ति ठम्भक- णं च शनि च वडवानटप्‌ । आहारपरिपाकारथं स्मरामि च वृकोदरम्‌ ॥ ५५॥ इत्युच्चायं स्वहस्तेन परिमान्यं तथोदरम्‌ । अनायापषपरदायीनि कुयात्कमोण्यतन्द्रितः ॥ ५६ ॥ जीर्णेऽन्ने वर्धते वाधैपिदग्धे पित्तमेधते । भुक्तमात्रे कफथापि क्रमोऽयं भोजनोपरि ॥ ५७ ॥ ध्रभे दारो हृचेवा कटुतिक्तकषायकेः। प्गकपरकस्त्री- ल्व्छमनःपटेः॥ ५८॥ फः कटुकषायिर्वा युखपेशचकारिभिः । ताम्नूरपत्रसदितेः सुगन्धेवा विचक्षणः ॥ ५९ ॥ रते ुप्रोत्थिते स्नाते भुक्तं वान्ते च रुगे । सभार्या गिदुषां राज्ञां कु्यात्ताम्ब्ररुचर्वणम्‌ ॥ ६० ॥ प्रत्युषसि मुक्तसमये युवतीनां च सगमे विरमे । विद्रद्राजक्षभायां ताम्बर यो न खाःयेत्स प्रथः ॥६१॥ ताम्बर कट तिक्त- मष्णमधुरं क्षारं कषायान्वितं वाते कृमिनारानं करस्दुगन्धिनिनाशनम्‌। वक्रस्या- भरणं विशुद्धिकरणे कापाप्रिसंदीपनं ताम्बृस्य सख त्रयोरश गणः स्व ऽपि ते दु- र्भाः ॥ ६२ ॥ ताम्बृकुण्क्तं ती्णोण्णं रोचनं तुपरं सरम्‌ । तिक्तं क्षारोषण फामरक्तपित्तकरं चप ॥ ६३ ॥ वर्यं श्चुऽ्मास्पदीगेन्ध्यमख्वातश्नमापहम्‌ । स॒ख- वैशयसोगन्ध्यकान्तिसोष्ठवकारकम्‌ ॥ ६४ ॥ तत्तु दन्तमरुध्वसि जिह्वैन्द्रियविशो धनम्‌ । मखप्रसकशमन गरखामयविनाशनम्‌ ॥ ६५ ॥ नव तदेव मधुर कषायानुरस गर । बरासजननं पापः पत्रगाकगरणं स्तम्‌ ॥ ६६ ॥ वद्धशेशाद्भख पर्ण परं कटरस सरम्‌ | पाचनं पित्तजनकशष्ण कफर मतम्‌॥ 2७ ॥ प्ण पुराणमकटु ध्व्टक तनु पाण्डुरम्‌ । विशेषाद्गणवद्रे चमन्यद्धान गणं मतम्‌ ॥६८॥ पग गुरु हिम न्न कषायं कफपित्ततत्‌ । माहनं दीपनं रुच्यमास्यवेरस्यनाशनम्‌ ॥ ६९ ॥ पग स्याद्‌ ृटमध्यं यत्‌ स्विन्नं चापि त्रिदोपट्‌त्‌। सरस गवमिष्यन्दि तद्रुश बदह्िनागनम्‌ ॥। ७०॥ खदिरः कफपितघ्रश्रणं वातवब्ररासन्त्‌ । संयोगतश्िदोषघ्रं सौमनस्यं करति घ॒ ॥ ७२ ॥ परगाधिकं प्रभाते स्यान्मध्याहे खादिराधिकम्‌ । चृणाधिकं निशायां वु ताम्ब्रकं भक्षयेत्सदा ॥ ७२ ॥ तस्मादग्रं तथा सरं मध्यं पणस्य वजयेत्‌ । पणं मरे भवेद्याधिः पणग्रे पापसंभवः ॥ ७३ ॥ चृणपत्रं "हरत्यायुः शिरा बुद्धिविना्शि- नी । आय॒रमरे यशो ग्के रक््मीर्मध्ये व्यवस्थिता ॥ ७४ ॥ आद्यं विषोपमं पीतं द्वितीयं मेहि द्जरम्‌ । तृतीयादि तु पातव्यं सुधातुस्यं रसायनम्‌ ॥ ७५ ॥ भाल- स्यविद्रध्युपजिह्विकानां सताद्दन्ताठंदरोगिणां च। गरखास्यगण्डापचिताटुशोषश्चे हम(मयानां तदतिपशस्तम्‌ ॥ ७६ ॥ न नेतरकोपे न त्र रक्तपित्तेक्षतेन दाहेन विषे न शोषे । मदात्यये नापि न मोहश््छीश्वासेष ताम्बखमुशन्ति वेचाः ॥ ७७ ॥ ताम्बर नातिसेवेत विरिक्तो न व्रथुक्षितः। देहदकूकेशदन्ताभिश्नोत्रवणेबरक्षयः ॥ ७८ | शोषपित्तानिरखासं स्यादतिताम्बृरमक्षणात्‌ । तैीम्बृरं न हितं दन्तदुबेखे ९२ योगरनाकरः । षणरोगिणाप्‌ ॥ ' रिषमृछछामदातानां क्षतिनां रक्तपित्तिनाम्‌ ॥ ७९ ॥ भुक्तवा शतपदं गच्छेच्छनेस्तेन तु जायते। अन्नसंघातशेथिस्यं ग्रीवाजातकटीसखम्‌।॥ ८० ॥ भुक्त्योपविशतस्तुन्दं रायानस्य तु पुष्यति । आयुश्चक्रममाणस्य म्त्युधावति धावतः ॥ ८९ ॥ श्वासानष्रौ समुत्तानस्तान्‌ द्विः पावे तु दक्षिणे । ततस्तद्िणाव्‌ वामे प- श्रात्स्वप्यायथामुखम्‌॥८२॥ वामदिशायामनरो नाभिषरष्वा ऽस्ति जन्त्‌नाम्‌ । तस्मात्तु वामपा शयीत भक्तप्रपाकाथम्‌ ॥ ८३ ॥ त्रिदोषशमनी खटा ठूटी वातकफापहा । भृशाय्या वरहणी वृष्या काष्पद्री तु वातला ॥ ८४ । भूशय्या वातरातीवषक्ना पित्तास्नाशिनी । सुशय्याशयनं हवं पुष्िनिद्राध्रतिपमदम्‌ ॥ ८५ ॥ श्रमानिखृहरं वृष्यं विपरीतमतोऽन्यथा । संवाहनं मांसरक्तत्वक्‌परसादकरं परम्‌ ॥ ८६ ॥ परी तिनिद्राकरं वृष्यं कफवातश्रमापहम्‌ । प्रवात रोक्ष्यवेवण्यस्तम्भकृदाहपित्तनत्‌ | ८७ ॥ स्वेदमरछापिपासाप्रपप्रवातमतोऽन्यथा । सख प्रवातं सेवेत ग्रीष्मे शरदि सोत्तरम्‌ ॥ ८८ ॥ निवातमायुषे सेत्यमासेग्यं यत्र सवदा । पर्वाऽनिलो गुरुः सोष्णः न्िग्धः पित्तासदरपकः ॥ ८९ ॥ विदाही विरः श्रान्तिकफगोपवतां हितः । स्वादुः पटुरमिष्यन्दी त्वग्दापाशीिपक्रिमीन्‌ ॥ ९०॥ सन्निपातज््वरण्वासमामवातं प्रकोप- येत्‌ । दक्षिणः पवनः" स्वादुः पित्तरक्तहरो र्षः ॥ ९१ ॥ वीर्थण शीतखो बल्य- शरक्षष्योन च बवातरः । पश्चिमः पवनस्तीक्ष्णः शोपणो बरुटृ्धघ्रुः ॥ ९२ ॥ मरेदपित्तकफध्वंसी प्रभञ्चनविवधंनः । उत्तरो मारुतः शीतः सिग्धो दाोषमर- कोपक्रत्‌ ॥ ९३ ॥ दनः प्रकृतिस्थानवरख्दो मध्ररो ख्परुः । आग्नेयो दा- हकृदरक्षो नेक्रतो न विदाहकृत्‌ ॥ ९१ ॥ वायन्यस्तु भवेत्तिक्त एेशानः कटुकः स्म्रतः। विष्वग्वायुरनायुष्यः प्राणिनां बहुरोगक्रत्‌ ॥ ९५ ॥ अतस्तं नेव सवेत सवितः स्यान्न शमणे । व्यजनस्यानिखो दाहस्दम्रकछश्रमापहः ॥ ९६ ॥ ताखब्रन्तमवो वातचिदापशमको मतः । वंशत्यजनजस्तष्णो रक्तपित्तपरकापनः ॥ ९७ ॥ चामरो व्रसम्‌तो मायूरो वेत्रजस्तथा । एते दोषजितो वाताः क्िग्धा हयाः सुपूजिताः ॥ ९८ ॥ दिवा स्वापं न ठुर्वीत यतोऽसो स्यात्‌ कफावहः । ग्रीष्मवर्जैषु केषु दिवा स्वापो निषिध्यते॥ ९९ ॥ उचितो हि दिवा स्वापो नित्यं चैषां शरीरिणाम्‌ । वातादयः प्रकुप्यन्ति तेषामस्वपतां दिवा ॥ १००॥ भोजनात्‌ पागदिवा स्वापः पाषाणमपि जीयति । भोजनान्ते दिवा स्वापाद्रातपित्तकफोद्धवः ॥ १०९१॥ व्यायामप्रमदाध्ववाहनरतान्‌ इान्तानतीसारिणः शरुरवासवतस्तषापरिगतान्‌ दहि- कामरत्पीडितान्‌ । क्षीणान्‌ प्षीणकफान्‌ शिभून्मदहतीन्द्द्धान्‌ रसाजी गिनो रात्रो जागरितानरान्‌ निरशनान्‌ कामं दिवा स्वापयेत्‌ ॥ १०२ ॥ दिवा वा यदिवा रात्रो निद्रा सात्मीक्तातुयेः | न तेषां स्वपतां दोष। जाग्रतां चोपजायते ॥ १०३ ॥ भोजनान्तरं निद्रा वातं हरति पित्तहृत्‌ । कफ़ करोति वपुषः एष्ट सोख्यं तनोति हि ॥ १०४ ॥ शायनं पित्त नाशाय वातनाज्ञाय मदनम्‌ । वमनं कफनाशचाय स्वरनाशाय छदनम्‌ ॥ १०५ ॥ योभरकाकरः । ३३ शब्दान्स्पराश्च रुपाणि रषान्‌ गन्धान्‌ मनःपरियान्‌ । भुक्तवानैपि सेवेत तेन साधु तिष्टति ॥ १०६ ॥ शब्दः स्पश्ंस्तथा श्प रसो गन्धो जुरप्सितः । भुक्तम- भयत चान्नमतिहास्यं च वामयेत्‌ ॥१०७॥ शयन चाशनं चाति न भजेन्न द्रवाधिकम्‌। नारन्यातपो न पवनं न यानं नापि वाहनम्‌ ॥ १०८ ॥ व्यायामं च व्यवायं च धावन पानमेव च । युद्धं गीतं च पारं च गरहूते भक्तवांस्त्यजेत्‌ ॥ १०९ ॥ भत्यम्बु- पानाद्विषमासनाच सधारणात्स्वप्रविपययाच । कारऽपि सात्म्यं रघु चापि भुक्तमनर न पाकं भजते नरस्य ॥ १९८० ॥ अजीर्णे भुज्यते यत्त॒ तदध्यञ्चनगुच्यते । पाग्‌ भुक्ते त्वनटे मन्दे द्विरह्लो न समाहरेत्‌ ॥ परवभुक्तेऽविदग्पेऽन्न भुञ्चानो हन्ति पाबकम्‌ ॥ १९१ ॥ भवेयदिं प्ातरजीर्णशदा तदाभयानागरमेन्धवानाम्‌ ॥ विचार्णितं शीतजखेन यत्का सक्तामशङ्े मितमनमयात्‌ ॥ ११२ ॥ अध्वा र्णकफस्थोल्यसौ ङूमायविनाशनः । यत्त॒ चर्क्रमणं नाति देहपांडाकर भवत्‌ ॥ ११३ ॥ तदायुबरर्मे- धागमिपरदमिन्द्रियनोधनम्‌ । उष्णीष कान्तिकृत्‌ केदयं रजावातकफापहम्‌ ॥ ११४॥ पादामभ्यामनुपानद्म्यां सदा चङ्क्रमण वरृणाप्‌ । अनारोग्यमनायुष्यमिन्द्रियप्रमर- षटिदम्‌ ॥ ११५ ॥ छत्रस्य धारणं वषातपवातरजापहम्‌ † दिमघ्रे हितमक्ष्णोश्च मा- ्ुल्यपपि कीतितम्‌ ॥ २१६ ॥ सत्योत्साहवलरस्य यधेधवीयविद्रधेनम्‌ । अवष्टम्भकरं चापि भयघ्रं दण्डधारणम्‌ ॥ ११७॥ ऊध्वाह्ादनसयृक्ता रिविका सववह्लभा वस्यामारोहणं नणां त्रिदोपरामकं मतम्‌ ॥ ११८ ॥ वातश्टेष्मगदातानामहितवा प्रयढत्तरिः । पित्तानिल्करो हस्ती टक्ष्म्यायुःपुषिविधनः ॥ ११९ ॥ धोटकारो- हण वातपिचापिश्रमकृन्मतम्‌ । मेदोवणकफघ्र च टितं तद्धछिनां परम्‌ ॥ १५० ॥ आतपः स्वेदमृरछछाक्षपित्ततृष्णाहमश्रमान्‌ । दाहं विवर्णतां कुयदिर्तास्छाया व्यपोहति ॥ १२९ ॥ वृष्या हिमा बल्या निद्रारस्यविवधंनी । भयावहा मोहकयी हतिः कफवातखा ॥ १८२ ॥ अधिवातकफस्तम्भशीतवेपथुना- शनः । भमामिष्यन्दशमनो रक्तपित्तप्रकोपनः ॥ १२३ ॥ सद्यः श्ेष्मकरा धूमा नेनयोरहितो भरशम्‌ । शिरोमोरवक्रचापि वातपित्तं च कोपयेत्‌ ॥ १२४ ॥ मेत्रीं स- दविरसदटिश्च कयीत्सत्ष तु स्वया । संसर्गः साधमिः कुयादसत्संगं परित्यजेत्‌ ॥१५५॥ सेवेत देवभदेवव्रदधवेयदपातिथीन्‌। वियुखाननाधिनः कुयानावमन्यत्त कानपि ॥ १२६॥ गङ्णां सन्निधो तिष्ठेत्‌ सदेब विनयान्वितः + पादग्रसारणादीनि तत्र नेव समाचरेत्‌ 1 १५७ | अपकारपरोऽपि स्यादुपकारपरः पमान्‌ । आत्मवत्सकखान्परयेद्रैरिणो दूरतो वसेत्‌ ॥ १२८ ॥ न कञ्चिंदात्मनः श्रं नात्मानं कस्पचिद्विपुम्‌ । प्रकाशयेन्ना- पथमानं न च निःस्नहतां प्रमोः ॥ १२९ ॥ नात्मानगुदके परयेन्न नम्रः प्रविशेजलम्‌ । त्थ नाज्ञातगाम्भीयं न हिसखप्राणिसेवितम्‌ ॥ १३० ॥ कारे हित मितं सत्य" सवा- दे मधुरं वदेत्‌ । भुञ्जीत मधुरं प्रायः ल्िग्धं काठेहित मितम्‌ ॥ १३१ ॥ न रत्र दधि भुञ्जीत न च निख्वणं तथा । नामुद्रशपं नाकद्रं न चाप्य परृतरकरम्‌ ॥२१३२॥ जनस्याशयमालक्ष्य यो यथा परितुष्यति । तं तथवानुवरतेत"पराराधनपण्डितः॥१२३॥ ३४ योगरनाकरः | नैकः शुखी न सर्व विश्वस्तो न च रङ्कितिः। नोचमाद्िरमेत्कापि हेतावीर्प्यैत्फरे न तु ॥ १३४॥ वेगान्न धारयेत्कििन्मनोवेगान्विधारयेत्‌। न पीडयेदिन्द्रियाणि न चै- तान्यतिखारयेत्‌॥ १३५॥ वषातपादिषुच्छन्री दण्डी रयटवीपु च । सोपानत्कस्त- तु रक्षन्विचरेचुगमात्रहक्‌ * ॥ १३६ ॥ नदीं तरे बाहुभ्यां नापिस्कन्धम्रमित्रजेत्‌ । सदिग्धनावि वृक्षं च नारोहेदृष्टयानवत्‌ ॥ १३७॥ नासंवृतमुखः कु्यात्समायां विचक्षणः । कासं हासं तथोद्रारं जृमणं क्षवथुं तथा ॥ ९३८ ॥ नासिकां न विकु- प्णीयान्नासीतोत्कटकः कचित्‌ । नोध्वंनानुश्िरं तिष्ठेम नचर्विरिखेदुवम्‌ ॥ ९३९॥ संमाजेनीरजो नेव देहे दध्यात्कदाचन । न नेन तृणं छिन्यानोच्छि्टो ब्राह्मणं स्प्- रेत्‌ ॥ १४० ॥ नोपरक्तं न चोद्यन्तं नास्तं यान्तं दिवाकरम्‌ । सर्वथा त॒ समीक्षेत न लर प्रतिब्रिम्बितम्‌ ॥ १४१ ॥ नेक्षेत परततं श्यं दीपरामेध्याप्रियाणि च । पौरन्दरं धनुनव दशयेत्कमपि कचित्‌ ॥ १४२॥ रिपोरमरं न भुञ्जीत गणिकान्नमपि कचित्‌ । भरतिमृने भवेत्कापि न च साक्षी वृथा वदेत्‌ ॥१४२॥ स्थगीन्न धारयेज्नात य॒तं दृरात्परि- त्यजेत्‌ । विश्वासं नाचरेःचरीणां ताःस्वतन्भाश्च नाचरेत्‌ ॥१४४॥ रक्षणीया सदा पत्री योवने तु विशेषतः । न भितरशयने स्वप्यान्न चैको विवरे विरे ॥ नैको देवारये नैव रात्री तरुतठे न च ॥१४५॥ एवे दिनानि गमयेत्सदाचारपरः सदा । ततो राननियु- क्तानि कुयोत्कर्माणि मानवः ॥ १४६ ॥ इत्याचारं समासेन भाषितं यः समाचरेत्‌ । स विन्दत्यायुरारोग्यं पीति धमं धनं यशचः॥१४७।( एतानि पश्च कर्माणि सन्ध्यायां वजंयेद्‌ बुधः । आहार मेथुनं निद्रां संपाठं गतिमध्वनि॥१४८॥ भोजनाजायते व्पाधि- मधुनाद्रभवेकृतम्‌ । निद्राया निःस्वता पाठदायुहानिगतेभेयम्‌ ॥ १४९॥ + \ ॥ अथ रात्रैचया ॥ ज्योत्स्ना शीता स्मरानन्दपदा तृटूपित्तदाहहृत्‌ । ततो दहीनगणः कुयीदवश्यायोऽ- निरं कफम्‌ ॥ १ ॥ तमो भयावःं मोहदिख्मोहजननं भवेत्‌ । पित्तहृत्कफकृत्काम- वनं मक्च तत्‌ ॥ २ ॥ रात्रो तु भोजनं कुयात्‌ परथमयहरान्तरे । किथिदृनं स- मश्नीयादहुजेरं तत्र वजयेत्‌ ॥ ३ ॥ शरीरे जायते नित्यं देहिनां सुरतस्प्रहा । अन्य- वायान्मेहमेदोवृद्धिः रिथिरुता तनौ ॥ ४ ॥ बलिनो मनसो रोधात्‌ क्रोधाद्रा ब्रह्मच तः । नारीणामरसन्त्वात्‌ कषीरं शक्रं भवेनृणाम्‌ ॥५ ॥ दौर्वल्यं युखशोषश्च पाण्डुत्वं सदनं भ्रमः । व्यं थुक्रविसगेश्च क्षीणथक्रस्य लक्षणम्‌ ॥ ६ ॥ संबन्धिन्यरिवह्नभा नृपवधूर्भिमादूना रोगिणी शिष्यत्राह्मणवह्लभातिपतितोन्मत्ता महापापिनी । पिडा भत्रजिता सती गुरुवध्वृद्धा तथा गर्भिणी म्ङेच्छा कृष्णतमा तथापरिचिता त्या- ज्या इमा योपितः ॥. ७ ॥ सेवनं योषितां कुट्‌ बुधो बुद्ध्वा रतिक्रम्‌ | वालामुग्धाधिषूढानामनुरागविभावनात्‌ ॥*८ ॥ बारेति गीयते नारी यावदर्षाणि षोडङा । ततस्तु तरुणी ज्ञेया द्वानिशदत्सरावधि ॥ ९ ॥ तदृर््वमधिषूढा स्या- ११ ~ भ ~~~ न कक ५० ~ ~ मन्यव ~~~ = ~~ ” गुगमान्रद्‌ = अप्रते हस्तचतुष्टयमितां भाम पश्यन्‌ । योगरनाकरः । 2 रपश्चाशद्रत्सरावपि । वृद्धा तत्परतो ज्ञेया शरतोत्सवदकिता ॥१० ॥ निदाघशर- दोबोखा हिता विषयिणे मता। तरुणी शीतसमये पडा वषौवसन्तयोः ॥९.९१॥ नित्यं बारा सेव्यमाना नित्यं वधेयते बम्‌ । तरुणी हासयेच्छक्ति पौटोद्रा- सयते जराम्‌ ॥ १२ ॥ सचोमांसं नवान्नं च वारा स्री क्षीरभोजनम्‌ । घृतमष्णो- दकस्नानं सद्यःप्ाणक्राणि षट्‌ ॥ १३ ॥ पएतिमांसं त्यो बद्धा बासर्कस्तरुणं दपि । प्रभाते मेथुनं निद्रा सद्यः प्राणहराणि षट्‌ ॥ ९४ ॥ वृद्धोऽपि तरुणीं गत्वा तरणत्वमवाप्रुयात्‌ । वयोऽधिक्ां लियं गलता तरुणः स्थविरायते ॥ १५॥ आ- युष्मन्तो मन्दजरा वपुवंणबरान्विताः ! स्थिरोपचितमांसाश्च भवन्ति सीष संयताः ॥ १६ ॥| सेवेत कामतः काम बखद्राजीकृतो हिमे । प्रकाम तु निपेवेत मेथुन शिशिरागमे ॥ १७ ॥ त्यहाद्सन्तशरदोः पक्षादब्रषटिनिदाघयोः । शीते रात्रो दिवा ग्रीष्मे वन्सते तु दिवा निशि॥ १८ ॥ वषो वारिदध्वाने शरत्सु सरसः स्मरः । तरिमिचिमिरहोमिरहिं समेयात्पममदां नर ¦ ॥ १९ ॥ सर्वेष्वृतुषु धर्मेषु पर्तात्पक्ता- द्रजेद्धुधः । आयुःक्षयभयपद्भिद्रानाह्वि सेवेत कामिनीम्‌ ॥ २० ॥ अवशो यदि सेवेत तदा ग्रीऽमवसन्तयोः । आस्यावणंकफस्थोटयसोकुमायसुखप्रदाम्‌ ॥ २१ ॥ नोपेयात्पु- रुपो नारीं सन्ध्ययोनं च पवंसु । गोसे चार्धरात्रे च तथा संध्यादिनेऽपि च।।२२॥ काम्यस्यददिग्रवयसो वाजीकरणसेविनः । सर्वेष्वरतुष्वहरदो व्यवायो न निवायेते ॥ -८२ ॥ धरतक्षीराशिनो निर्भीनिर्याधिनित्यगो युवा। विहारं भायेया कुया- देये ऽतिशयसंव्रते ॥ २४ ॥ रम्ये श्राव्याूनागाने सृगन्िस्चखमारुते । देशे गुरु- जनासनेऽनिश्चेतेऽतित्रपाकर ॥ २५ ॥ श्रयमाणव्यथाहेतवचने च रमेत न । स्ना तश्चन्दनरिप्राङ्कः सुगन्धस॒मनो ऽन्वितः ॥ ५६ ॥ भुक्तवृष्यः सुवसनः सुवेषः समल- ङ्तः । ताम्बृखवदनः पलन्यामनुरक्तोऽधिकस्मरः ॥ २७ ॥ पुत्रा पुरूपो नारीयुपेया- च्छयने शमे । अत्याशितोऽधृतिः मुद्रान्‌ सत्यथाङ्कः पिपासितः ॥५८॥ बारे व्द्धो- न्यवेगातेस्त्यजद्रीगी च मनम्‌ । भार्यां तुल्यगुणोपेतां तुल्पशीखां कुखोद्रवाम्‌ ॥ २९ ॥ अधिकामोऽभिकामां च हृष्टो हृण्मरुङ्कताम्‌ । सेवेत प्रमदां युक्त्या वाजीकरणवृंहितः ॥ २० ॥ सीमन्ताक्ष्यधरे कषोरगरके कक्षो कुचोरःस्थरे नाभि- श्रोणिवराङ्गजानुषु तथा गुल्फे पदाङुष्ठके | वामाङ्खं हरिणीहशां मनसिजो मासस्य पन्षद्रये शङृरयायविभागतः सुविहरत्यृ्वाध एवं क्रमात्‌ ॥ २१ ॥ सीमन्ते नखरं सुचुम्बनविधं नेत्रे कपारेऽधरे देन्ताग्र विदधीत क्िथ्च नखरं कक्षौ सुकण्टेऽपि च । मन्दं वक्षसि ताडनं दुचयुगे श्रोणो ददे मदनं नाभौ किञ्च चपेटिकां स्मरग्रहे मातङ्गलींरापितम्‌ ॥ २९ ॥ गुल्फजानुपदाङ्ृषटसमये ्परतनानि च । इष्टचन्द्रकखा- स्पशद्रावयेदम्बजेक्षणाम्‌ ॥ ३३ ॥ रजस्वखामकामां च मरिनाप्नपरियां तथा । वणृद्धां वयोदृद्धां तया व्याधिपपीडिताम्‌॥२४॥ हीनाङ्खीं गिणींदेष्यां योनिरोग- समन्विताम्‌ । सगोत्रां गुरुपत्नी च तथा म्रत्रजितामपि ॥ ३५ ॥ नामिगच्छेन्नतो ३६ योगरज्ञाकरः | नारीं भूरिवयुण्यशङ्न्या ! रजस्वलां गतवतो नरस्यासंयतात्मनः ॥ २६ ॥ दष्ट" युस्तेजसां हानिरधरमेश्च ततो भवेत्‌ । िदङ्धिनौ गुरूपलीं च सगोत्रामथ परव ॥ ३७ ॥ ब्रद्धां च संध्पयोश्वापि गच्छतो जीवनक्षयः । ममिण्यां गभपीडा स्या- द्याधितायां बरक्नयः ॥ ३८ ॥ हीनां मलिनां द्वेष्यां क्षामां वन्ध्यामसंदृते । देशेऽभिगच्छतो स्तः क्षीणं म्लानं मना हरेत्‌ ॥ ३९॥ क्षुधितः करुद्धचित्तश्च मध्याद्व तृषितोऽवरः । स्थितस्य हानिं शुक्रस्य वायोः कोपं च विन्दति ॥ ४०॥ न्या- धितस्य रुजा द्वीहा मृ्छा गल्युश्च जायते| प्रत्युषस्य धरात्रे च वातपित्ते पकुप्यतः॥४१॥ ति्ैग्योनावयोनो वा दुष्यानो तथैव च । उपदंशस्तथा वायो; कोपः थक्रसुख- षयः ॥ ४२॥ उच्चारिते मूत्रिते च रेतसश्च विधारणे । उत्ताने च भवेच्छीघ्रं शुक्रारमर्यास्त॒ सम्भवः ॥ ४२ ॥ स्मेतत्यजेतस्माचतो टोकद्रये हितम्‌ । शुक्र त्‌- परस्थितं मोहान्न संधाय कदाचन ॥११४॥ ख्नानानुरेपनहि मानिरुखण्डखाचराताम्बुदु- ग्धरसपृपसराः प्रसन्नाः । सेवेत चालदिवस विरतौ रतस्य तस्येवमाथु वपुषः पुनरेति धाम ॥ ४५ ॥ स्नानं सरं क्षीरं भक्ष्यमेक्षवसंस्कृतम्‌ ( ततो मांसरसः स्वप्नो व्यवा- यान्ते हिता अमी ॥ ₹६ ॥ अत्तित्यवायाज्जायन्ते रोगाधाक्षेपकादयः । गककास- उ्वरम्वासकारयपाण्डरामयक्षयाः॥ ४७ ।. रात्रौ जागरणं रुक्षं कफदोषविषार्तिजित्‌ । निद्रा तु सेविता कारे धातुसाम्यमतनिद्रतम्‌ ॥ प्रिविप्बरोत्साहवद्विदीिं करोति च ॥ ४८ ॥ यो छेडि शयनसमये मधरमिश्रं बीजप्ररदलचृणेम्‌ । सर त्रीडाकरवात- परसरनिराधात्सुखं स्वपिति॥५९॥सविटुरुद यकारे प्रसृतीः सकरस्य पिबेद्टो। रोग- जरापरिगुक्तो जीवेद्रत्सरशतं साग्रम्‌ ॥५०॥ अनुदिनं त्वरुणे रविमण्डले पिबति तोय- मनुज्ज्ितमरत्रविद्‌ | अनिरुपित्तकफानख्दापहच्छतसमा रमते तरुणींशतम्‌ ॥ ५१॥ विगतघननि्चीये प्रातरुत्थाय नित्यं पिवति खल्‌ नरो यो घ्राणरन्धेण वारि । स भवति मतिप्रणंशचक्ुपा ताक्षयतुल्यो विर्पारत विहीनः सरवरोगरविगुक्तः ॥ ५२ ॥ अः- रोथग्रहण्यां ज्वरजठरजराकोष्मेदोविकारया मृत्राघाताञख्पित्तश्रवणगटरिरःश्रोगि- गूखात्षिरागाः । ये चान्ये वातपित्तक्नतजकफकृता व्याधयः सन्ति जन्तो. स्तास्तानभ्यासयोगादपहरति पयः पीतमन्ते निशायाः ॥ ५३ ॥ स्र्हपीते ्षतेऽगुद्धादाध्माने स्तिमितोदरे। हिक्कायां कफवातोत्ये व्याधौ तद्वारि वारयेत्‌ ।५५॥ नरो दिनादिचयभि्यो न वर्तेत नित्यशः । स एव रभते रोगं ततः पथ्यं समाच- रत्‌ ॥ ५५ ॥ इति दिनरात्निचयी ॥ ॥ ॥ जथ ऊतचर्यामाह ॥ ` शिशिरः पुष्पमयो ग्रीष्मो वर्णौ: शरद्धिरः | माघादिमासयुग्मैः स्युशेतवः षट्‌ कमादम ॥ १ ॥ उत्तरायणमनराचैः परैः स्यादक्षिणायनम्‌ । आदयगुष्णं बरहर ततोऽन्यद्वख्दं हिमम्‌ ॥ २॥ शिशिरः शीतरोऽतीव इक्षो वाताग्रिवधनः । बस- न्तो मरः जिग्धः शेष्मदृद्धिफरश्च सः ॥ २ ॥ ग्रीष्मो उक्ोऽतिकटुकः पित्तकृत्क- योगरल्लाकरः | 2७ फनाहानः । वषोः शीतविषाहिन्यो वद्धिमान््ानिरुपदाः ॥ ४ ॥ शरदुष्णा पित्तक- जीं इणां मध्यबरावहा । हेमन्तः शीतर; ल्िग्धः स्वादुजेठरवद्धिक्त्‌ ॥ ९ ॥ च- यप्रकोपपरशमा वायो््रीष्मादिषु त्रिषु । वषीदिषु च पित्तस्य शेष्मणः शिशिरादिषु ॥ £ ॥ चपकोपशमान्‌ दोषा विहाराहारसेवनेः । समानैर्यान्त्यकाटेऽपि विपरीते विपयेयम्‌ ॥ ७ ॥ स्वस्यानस्थस्य दोषस्य बद्धः स्यात्स्तव्धकोषता । पीतावभा- सता वद्विमन्दता चाङ्कगारवम्‌ ॥ ८ ॥ भारस्यं चयहेतौ तु द्वेषश्च चयरक्षणम्‌ | सचयऽपहूता दषा स्मन्ते नोत्तरा गतीः ॥ ते वृत्तराष् गतिषु भवन्ति बख्वत्तराः ॥ ९ ॥ _ ॥ ॥ अथ वषास हिताहितमाह ॥ वषा प्रवरो वायुस्तस्मान्मिष्टादयस्रयः । रसाः सेव्या विशेषेण पवनस्योपा- न्तये ॥ १ ॥ भवेद्र वपुषि छिनत्वे यद्िशेषतः । तल्ेदशान्तये सेव्या अपि कटदयच्रयः ॥ २ ॥ स्वेदनं मदनं सेव्यु दध्युष्णं जा्कखामिषम्‌ । गोधूमाः शाख- या माषा जरु कपं दिवश्युतम्‌ ॥ ३ ॥ न भनेत्पूपवनं बृष्टि घर्म हिम श्रमम्‌ | “नदनीर्‌ दिवा स्वापं रक्षं नित्यं च मेथुनम्‌ ॥ ४॥ ॥ अथ शरदि हितारितमाह ॥ ` सर्पिः स्वाहुकपायतिक्तकरसा यच्छीतरुं यद्धघु क्षीरं स्वच्छसितेक्षवः पदटुर- सः. स्वल्पः पर नाङ्कसम्‌ । गोधूमा यवमुद्रशारिसहिता नादे यमंगुदकं चन्द्रश्चन्द- नमिन्दुरादिरजनीं माल्यं पटो नि्मेरः ॥ १ ॥ विश्रामः शहदां गणेषु मधुरा वाचः सरःऋडनं पित्तानां च विरेचनं बख्वतो युक्तं शिरामोक्षणम्‌ । एतान्यत्र धनावसानस्मये पथ्यानि मुञ्चेदधि व्यायामाम्छखकटृष्णतीक्ष्णदिवसस्वप्रं हिमे चात- पम्‌ ॥ २॥ दिवा रविकरेजष्टं निशि शीतकरांथभिः । ज्ञेयमगदकं नाम ्िग्धं दौ- धत्रयापहम्‌ ॥ ३॥ इक्षवः शारुयो गदरा: सरोऽम्भः फथितं पयः । शरद्ेतानि पथ्यानि प्रदोषे चेन्दुरर्मयः ॥ ४॥ ॥ अथ हेमन्ते हिताहितमाह ॥ परातर्भोजनमम्लपिष्टख्वणानभ्यङ्खयमेश्रमान्‌ गोधूमेश्नवशािमाषपिरितं पिष्ट नवान्न तिखान्‌ । कस्त्री वरकुङ्मागुरुयुतागरष्णाम्ु शोचेऽनरु स्िग्धं स्ीस्वमुखं गष्णवसनं शेवेत हेमन्तके ॥ १ ॥ ॥ जथ शिशिरे हिताहितमाह ॥ शिशिरे शीतमधिकं रोक्ष्यं चादानकारुजम्‌ । "विशेषतस्तु तत्रेव हेमन्तस्य मतो विधिः.॥ १॥ ॥ जथ वसन्ते हिवाहितमाह ॥ पान्ति नस्यमथाभयां च मधुना व्यायामुद्रेतेनं संसेवेत मधो केफप्रकवखं 8 मास ३८ योगरलाकरः | { तथा जाहम्‌ । गोधृमान्बहुभेदशाङिसदितान्मुद्रान्यवान्षष्टिकान्टेपं चन्दन- फङ्मागुरुकृते हक कटर्णं लघु ॥ १ ॥ मिषटमम्रं दधि न्निग्धं दिवा स्वप्र च द- नरम्‌ । अवश्यायमपि राज्ञा वसन्ते परिवजयेत्‌ ॥ २॥ ॥ अथ ग्रीष्मे हिताहितमाह ॥ स्वाह ल्िग्धहिमं खघ द्रवमय द्रव्यं रसालां शितां सक्रभीरदशाङ्रनि सितया शारि रसं मांसजम्‌ । शीतां थं स्वपनं दिवा मर्यं शीतं पयः पानकं सेवे- तोष्णदिने त्यजन्तु कटुकक्षाराम्टघमनश्रमान्‌ ॥ १ ॥ ऋतुष्वेषु य एतेस्त॒ विधिमि वेतेते नरः । दोपानृतुकृतान्नेव रमते स कदाचन ॥ २ ॥ तपं तप्ांधकिरणेः शीतं डीतांथररिमभिः । समन्तादप्यहोरात्रमगस्त्योदयनिर्विपम्‌ ॥ ३ ॥ अचि हंसोदकं नाम नमर मरजिज्लसम्‌ । नामिष्यन्दि न वा हक्षं पानादिष्वम्रतोपमम्‌ ॥ ४ ॥ ॥ अथ जलगृणाः ॥ पानीयं शीतर हकं हति पित्तविषभ्रमान्‌ । दाहाजीणंश्नमच्छदिमोहमर्छामदात्य- यान्‌ ॥ १ ॥ मृदापित्तोष्मदाहेषु विषे रक्ते मदात्यये । श्मछ्मातिसारेष मागत्यवमथा तथा ॥ ऊध्वेगे रक्तपित्ते च शीतमम्भः प्रशस्यते ॥ २ ॥ ॥ जथाप्णवारग्रणाः ॥ यत्काथ्पमान निर्वेगं निष्फेनं निंर भवेत्‌ । अर्धावरिष्टे भवति तदुष्णोदकं- मुच्यत ॥ १ ॥ कफ़मेदानिखामघ्र दीपनं बस्तिशोधनम्‌ । कासश्वासम्वरदरं पथ्य व्गादक सदा ॥ > ॥ तप्र पाथः पादभागेन हीनं पथ्ये प्रोक्तं वातज्ातामयघ्रम्‌ । अधाशान नारयद्रातपित्तं पादप्राय तत्तु दोपत्रयघ्रम्‌ ॥ ३॥ तप्रायःपिण्डसंसिक्त ाष्टनिवापितं जलम्‌ । सवेदोषहरं पथ्यं सदा नैरुज्यकारकम्‌ ॥ ४ ॥ उष्णोदकं श्र- तम वदन्ति विश्वायवानीसहितं क्रमेण । कफे च वाते न च पित्तरोगे सर्वषु रोगेषु न शीतलम्बु || ५ ॥ ॥ जथ ऋतुविशेषे जलक्राथनियमः ॥ , _ शारद चाधपादनि पादहीनं तु हेमतम्‌ । शिशिरे च वसन्ते च ग्रीष्मे चाधिशे- पितम्‌ ॥ विपसते कतो तदत्पह्रष्यष्टावशेषितम्‌ ॥ ९॥ ॥ जथ रारिसेवितोष्णोद्कशणाः ॥ भिनत्ति शेप्मसेधातं मारतं चापकर्षति । अजीर्ण जरयत्याशु पीतगुष्णोदकं निशि ॥ १॥ | . ॥ अथ निषिद्रमुप्णोद्कम्‌ ॥ दिवा गतं तु यत्तोयं रात्रौ तद्रतं रेत्‌ । रात्रौ शृतं दिवा तद्वदररुत्व- मधिगच्छति ॥ १॥ योगरनाकरः | ३९ ॥ जथोष्णोदकप्रयोगः ॥ पाठर्वेशरे प्रतिश्याये वातरोगे गर्गरे । आध्माने स्तिमिते काष्टे स्यः शुद्धे न- वज्वरे ॥ दिकाया स्नेहपीते च शीताम्बु परिवजयेत्‌ ॥ १॥ रि ॥ अथोष्णवारिमन्दाचरणम्‌ ॥ अरोचके प्रतिश्याये प्रसेके श्वयथुक्षये । मन्दाग्रावुदरे कोष्ट ज्वरे ने्रामये तथा ॥ व्रणे च मधरुमेहे च पानीयं अन्दमाचरेत्‌ ॥ १ ॥ ॥ अथं शतशातग्रणाः ॥ गस्मार्शोग्ररणीक्षयेष जठरे मन्दानराध्मानके शोफे पाण्डुगरग्रहे वरणगदं मेहे च नेत्रामये । वातारुच्यतिसारके कफयुते कुषे प्रतिर्यायके उष्णं वारि सुशीतल गुतदहिमं स्वस्पं प्रदेय जलम्‌ ॥ २ ॥ पिर पि क ॥ अथाष्णनरू वाधः ॥ आमं जलं जीति याममात्रं तदर्धमात्रं शृतशीतं च । तदर्धमात्रं तु शृतं क- दुष्णं पयःप्पाके तय एव काटाः॥१॥ नराधिक्यान्मनुष्याणामामव्रद्धिः प्रजायते। आमब्ृद्धया तु मन्दा्भिर्मन्दाभ्रो चाप्यजीणंता ॥२।। अजीर्णेन ज्वरोत्पत्तिर्ज्वराद्रे धा- त॒नशनम्‌ । धातनाशात्सवरोगा जायन्ते चोत्तरोनरम्‌ ॥ > ॥ शकरासरहितं नीरं कफकररपवनापहम्‌ । सितासितापलयुक्तं थक्रर दाषनाशनम्‌ ॥ ४॥ सगुड म- नकृन््प्रं पित्तश्छृष्मकरं भवेत्‌ । स्िग्ध स्वादु हिम हय दापनं बस्तिशाधनम्‌। वृष्य पित्तपिपासाघ्र नारिकेरोदकं रघु ॥ ५ ॥ इति जरगुणाः ॥ ॥ अथ इग्यणः | दीप्रानरे कृशे पसि बाटे वद्धे रतिप्रिये । मतं हिततमं यस्मात्सः शुक्रकरं पयः ॥१॥ जीणेज्वरे म्रत्रकन्छ़े रक्तपित्ते मदात्यये । कासे श्वासे प्रशंसन्ति गव्यं क्षीरं भिषग्वराः ॥ २॥ गोक्षीरं मधुरं शीतं गुरु सल्िग्ध रसायनम्‌ । वरुण स्तन्यकृ- द्वल्यं जीवनं वातपित्तन॒त्‌ ॥ ३॥ गव्यं माहिषमाज च कारभं च्रणमापिकम्‌ । एेभ- मेकराफं चेति प्षीरमष्रविध मतम्‌ ॥ ४॥ ह, ४ ॥ अथ तत्र वणेभदाः॥ कृष्णगव्या वरं क्षीरं वातपित्तकफपणुत्‌ । पीताया वातपित्तघ्र रक्ताया वातहत्परम्‌ ॥ ९ ॥ चित्रायास्तद्रदाख्यातं वेतायाः श्ेष्मर गुरु । बार्वत्साविवत्सानां गवां ्षीरं त्रिदोषकृत्‌ ॥ २ ॥ बष्कयण्याधिदोषध्र त्पंणं बरकृत्पयः। पिण्याकाचशना- त्नातं क्षीरे गर्‌ कफावहम्‌ ॥ ३ ॥ निद्रारेतोबरस्थाल्यवद्धिमन्यकरं हिमम्‌ । कृष्णगग्या पयःफेनो ह्यजानां चातिशस्यते ॥ $ ॥ मन्दाप्रीनां कृशानां च विशे ४० योगरन्ाकरः | पादतिसारिणाम्‌ ॥उत्साहदपिनं बल्यं मधुरं वातनाशनम्‌ ॥ ५॥ सथो बकर दण्डतप्रक्षीरं पिखोडितम्‌ । क्षीणे ज्वरातिप्तारे च सामे च विषमे ज्वरे ॥ म- न्दरो कफमाभ्ित्य पयःफेनः प्रशस्यते ॥ ६ ॥ ॥ अथ माहषम्‌ ॥ । माहिषं मधुरं गव्यं छिग्धं गुर वरप्रदम्‌ । निद्राशुक्रकरं शीतमभिष्यन्धभि- मान्यकृत्‌ ॥ ११ ॥ ॥ जथाजम्‌ ॥ ` आजं गत्यगणं ग्राहि विशेषादीपनं खपु । हन्ति क्षयार्शोऽतिसारत्रिदोषासभ्रम- ज्वरान्‌ ॥ १ ॥ अजानामरल्पकायत्वात्कटृतिक्तनिषेवणात्‌ । नात्यम्नुपानाद्याया- माच्रिदोपघ्रमजापयः ॥ २॥ ॥ जथाविकम्‌ ॥ आविक मधुर्‌ केश्यं शिग्ध वातकफापहम्‌ । गुरुकारेऽनिरोटूते केवरे चानिरे वरम्‌ ॥ १॥ धौ ॥ अथाषएम्‌ ॥ ओष स्वादु पयो रक्षं खवणं रघुदीपनम्‌ । कृमिङ्षटकफानाहश्चोफोदरहरं परम्‌॥१॥ ॥ अथेभम्‌ ॥ हस्तिन्या दुजरं दुग्धं वातश्ेष्मकरं गुर । मधुरं पित्तनद्धलस्यं शीते मवतां हितम्‌ ॥ १॥ ॥ अथाश्चम्‌ ॥ आश्वगुष्ण पयां इ बस्य श्वासानिखापहम्‌ । अम्टं पटं रुष स्वादु सर्वमेकशफं तथा ॥ १॥ ।नि ॥ अथ गाद्भम्‌ ॥ श्वासवातहरं साम्छं खवणं रुविदीपतिकृत्‌ । कफकासहरं बारुरोगघ्रं गर्दभी. पयः ॥ १॥ । ॥ जथ मानषम्‌ ॥ नाया रघु पयः शीतं दीपनं वातपित्तजित्‌ । चक्षुःगृखामिषातघ्रं नस्याश्चोतन- याहतम्‌ ॥ ९ ॥ प्रलापमूछाभिमदाहुक्ते तृषान्विते दोषसमरहमूर्तो । पयोऽङृनानां पवतां नराणाम्‌ मागव सूतिः परमं प्रयाति ॥ २॥ स्तन्यं एद्रा्षसयुक्तं आहारार्थं प्रयोजयेत्‌ । दोषज्वरेऽतिषारे च ररे च प्रहणीगदे ॥ २३) पाण्डुरागे क्षये चा- नानि शकम, 9 ~ 9. > च = 4 त न ण | | "षि भभ जकन एरक म करक । ( ग ५ ) क्षौरम्‌ | >. ( || .. भ - # 9 ना | 3 ( डः 9 ) सत्रव्याधि ॐ छ ग° टः भवताम्‌ । ५ (ग० ) चात्तिः। , षू | ४ ( गन्ध०० ) चे योगरताकरः । ४९ शःशोफे मन्दाभिकेऽरुचो । प्रसेके च प्रतिश्याये कृमिरोगे भगन्दरे ॥ उदार्वरते विषच्यां च स्तन्यपानं परशस्यते ॥ ४ ॥ मानुष्यं मधुरं स्तन्यं कषायानुरसं हिमम्‌ 1 नस्याश्चोतनपथ्यं च जीवनं खरु दीपनम्‌ ॥ ५॥ | ॥ जथ धारोप्णगुणाः ॥ धारोष्णं शस्यते गव्यं धाराशीते तु माहिपम्‌ । उृतोष्णमापिक पथ्यं शतश्चीत्‌- मजापयः ॥ १ ॥ पित्तघ्नं माष्विप क्षीर्‌ वापघ्र चाविकं पयः । वातपित्तहरे गव्यं तरि- दोपघ्रमजापयः । २ ॥ धाराष्णं पवनपकोपरमनं दुग्ध गवां पुषिकसाण्ड्‌ का- मरुकां निहन्ति तरसा क्ीणोजंकृच्छरौकरम्‌ । दाहं देहगतं कराह्िनियनन्वां य पित्तानतिं दषस कृशतां कृशान॒जनितां कच्दरगंश्च रोगाञ्यत्‌ ॥ २ ॥ । ॥ अधापक्रदुग्धयुणाः ॥ समे क्षीरमभमिष्यनिदि गुरू श्चेष्मामवधनम्‌ । तदपथ्यं मवेत्सवं गव्पमाहिषवनिः तम्‌ ॥ १॥ । ॥ सथ क्रथितदुग्धगरणाः ॥ गतोष्णं कफ्वातघ्र शतशीतं तु पित्तनुत्‌ । अधीदकं क्षीररि्मामाद्धघरुतरं हितम्‌ ॥} ९ ¶ सक्ृधितं दशघटिकाः कथितं द्रिगृणाश्च ताः पयः पथ्यम्‌ । उपसि रसाव्यं यावतवद्रुचिक्रत्पयः प्रारयम्‌ ॥ > ॥ जीणज्वरे रिन्त कफे विने स्यादटग्ध- पान तु ुधासमानम्‌। तदव पीतं तरुणज्यर च निहन्ति डाराहस्वन्मनुष्यम्‌ ॥ २॥ च्‌तंधमागं सकर निधाय यन्नाद्यदावर्तितमुत्तमं तत्‌ । सवामयघ्र वच्यपुषटिकारि ओ- लःपद्‌ ज्ञीरमतिप्रशस्तम्‌ ॥ ४ ॥ वच्यं वरेहणमग्निव्रद्िजननं प्रवाह्कार पयो म- घ्या वरुदापकं रुचिकरं कृच्छ्ारमरीनच्छेदनम्‌ । बारेष्वथिकरं प्ये बरुकर्‌ बृद्धस्य रेतःप्रदं रात्रो क्षीरमनकदोपशमनं सत्यं सदा प्राणिनाम्‌ ॥ ५॥ नवल्यरे च मन्दाप्रा द्या- मदापेपु कुषटिनाम्‌ । शखिनां कफ पेषु कासिनामतिसारिणाम्‌ ॥ ६ ॥ पयःपान न कुर्वा- त विङषात्करमिदापदम्‌ । शर्करासहितं क्षीरं कफकत्पवनःपटम्‌ |! ७ ॥ सितासिता- परायुक्तं शक्र दोपनाशनम्‌ । सगुडं म॒त्रकृच्छरध्रं पित्तश्यष्मकर तथधा॥ ८ ॥ क्षीरं न भञ्धीत कदाप्यतप्र तप्तं च नैतद्पणेन साधम्‌ । पिष्न सन्धानकपायमू- दरकोशातकीकन्दफखादिकेश्च ॥ ९ ॥ | ॥ जथ क्षीरमित्राणि ॥ सहकारफरु चैव गोस्तनी माक्षिकं घृतम्‌ । नवनीतं गृङ्खवर पिप्परी मरिचानिचं ॥ ९॥ सिताणए्थकसिन्धत्थं पारं नागराभयाः । क्षीरेण सह शस्यन्ते वेपु मधुरादिषु ॥ ९ ॥ आम्डष्वामंखकं पथ्यं रकया मध्वरेषु च । षो शाकवभपु कटुकेष्वाद्रकं भवेत्‌ ॥कषयषु यव्चिव खवणेपु च सेन्धवम्‌ ॥ २ ॥ । ॥ अजथ क्षीरामित्राणि | मरेस्यमांसगुढरुद्रशूखकैः कुषटमावहति सेवितं पयः । शाकजाम्बवशरादि सवितं ४२ 1 योगरजाकरः। मारयत्यब्ुधमाशु स्वत्‌ ॥ १ ॥ नेकष्यं पयसाश्नीयात्सर्व चोष्णं द्रवाद्रवम्‌ । मृरकाद्यया हरीतक्यास्तेटपिण्याकसषेपाः ॥ > ॥ कपित्थं जम्बु जम्बीरं पनसं भातुलिङकम्‌ । वशं करीरं वदरं कदलीं चाम्ख्दाडिमम्‌ ॥ ३ ॥ फएमीहग्विधं चान्यत्तदद्विस्वफखान्यपि । ्ीरे पिरुद्धं नेकध्यं सह पे भज्यते यद्वि ॥४॥ वाधियंमान्ध्यं वेवण्यं मूकत्वं चाथ मारणम्‌ ॥ ॥ जथ सन्तानिकागुणाः ॥ सन्तानिका स्वानुष्टपा गृतदुग्धोपरि स्थिता । सन्तानिका गुरुः शीता बष्या पित्तास्रवातनुत्‌ ॥ ९॥ ॥ अथ दधिगुणाः ॥ गव्यं दध्युत्तमं बल्यं पाके स्वादु रुचिप्रदम्‌ । पवित्रं दीपनं ्षिग्धं पुष्टिकृत्पवना- पहम्‌ ॥ ९ ॥ माहिषं दधि शन्निगधं श्ष्मरु वातपित्तनुत्‌ । स्वादुपाकमभिर्प्यान्द्‌ वृष्यं गवे खदृषणम्‌ ॥ २ ॥ आजं दध्युत्तमं ग्राहि रघु दोषत्रयापहम्‌ । शस्पते श्वा- सकासाशेःलयकारर्येषु दीपनम्‌ ॥ ३ ॥ ॥ जथ निःसारदुग्धद्धिगुणाः ॥ भसारं दपि संग्राहि कषायं वातरु रधु । विष्टम्मि दीपनं इच्यं प्रणी. रोगनाशनम्‌ ॥ १॥ _ ॥ अथ मन्द्दाधगरुणाः ॥ | विदाहि सृष्टविण्मृत्रं मन्दजातं त्रिदोषजित्‌ । सशकेरं दपि श्र तृष्णापित्तास्रदा- इनित्‌ ॥ ९ ॥ मन्दं दुग्धवदग्यक्तरसं किञ्चिद्नं भवेत्‌ । मन्दं स्यात्स॒ष्टविण्त्रं दोपत्र- यवपिदाहक्त्‌ ॥ २॥ सगुडं वातनुद्रष्यं बृंहणं तर्पणं गुरु । न रात्रो दधि सेवेत न चाप्यधघृतशकरम्‌ ॥ ३ ॥ नायुद्रसपं नाक्षद्रं नोष्णं नामरुकर्विना । शस्यते दधिं नो रात्रो शस्त चाम्दुधतान्वितम्‌ ॥ ४ ॥ रक्तपित्तकफोत्येषु विकारेषु हितं न तत्‌ । मत्रकृच््े प्रतिरयाये शीतगे विषमज्वरे ॥ ५॥ अतिसारेऽरुचो कायं दिवा च दपि शस्यते । हेमन्ते शिशिरे चेव वर्षा दधि शस्यते ॥ ६॥ ररद्रीप्मवसन्तेषु प्रायशस्तदविगाहितम्‌ । दध्रस्त्परि यत्तोयं तन्मस्तु परिकीतितम्‌ ॥ ७॥ मस्तु महर बल्यं रघु भक्तामिराषकरत्‌ । सोतोविशाधनास्दादि कफतृष्णानिरुपदम्‌ ॥ भवृष्यं प्रीणनं शीघ्र भिनत्ति मखसंग्रहम्‌ ॥ ८ ॥ ॑ ॥ जथ सरगणाः ॥ दभ्रस्तुपरि भागो यो घ्नः प्नेहस्रमन्वितः । रोके सर इति ख्यातो दधो वरि तु मस्त्विति ॥ ९ ॥ सरः स्वादु रुरुपे्यो ओतवद्विपणाशनः । बस्तर्विधमनश्वाम्क- पित्तश्ेष्मविवधनः ॥ २ ॥ इति दधिगुणाः ॥ १८( चर ग० ड० ) पित्तास्दृषणम्‌ । २(न्च° ) मण्डस्तु भण्यते | [मी योगरज्ाकरः । ४३ ॥ अथ तक्रगुणाः ॥ धारं मथितगरदस्वित्तक्रं चतु्िधं ज्ञेयम्‌ ॥ ससर निर्जरं घोरं मथितं सर वजितम्‌ । तक्रं पादजलं परोक्तमुद सिच्चाधवारिकम्‌ ॥ १॥ दिवोदासपरभृतयस्तक्तमरधं- लङ जगुः । पादतोयं पिनिगदन्त्युदस्विदपि तत्तया ॥ २॥ वातपित्तहरं घों मथित कफपित्तनुत्‌ । तक्रं त्रिदोषशमनं मदस्वित्कफदं स्मरतम्‌ ॥३॥ गव्यं तु दीपनं तक्रं मेध्यमशंघिदोषनुत्‌ । हितं गुर्मातिसारेषु फहाशग्रहणी गदे ॥ ४ ॥ माहिष श्वम तक्रं सान्द्र शोफकरं शरु । पुन्िगप छागं तक्र छु दोषत्रयापहम्‌ ॥ ५ ॥ गुल्माशोग्ररणीशोफपाण्डामयविन।शनम्‌ । वातेऽम्छं सै न्धवोपेतं स्वादु पित्ते सशकरम्‌ ॥ & ॥ पिबेत्तक्रं कफे रक्ष व्योषक्नारसमन्वितम्‌ । पूत्रकृच्छे तु सगुडं पाण्डुरोगे सचित्रकम्‌ ॥ ७॥ दिङ्जारयुत घोर सन्धवे- नावधरखितम्‌ । तद्धवेदतिवातघ्रमशाऽतीसारनाशनम्‌ ॥ ८ ॥ रुच्यं पुष्टिद बल्य घरितशृखुपिनाशनम्‌ । शीतकारेऽिमान्न्ये च कफवातामयेषु च ॥ ९॥ भसुचौ सो तसां रोधे तक्रं स्षादगरतोपमम्‌ । नेव तक्रं क्षते एच्यानोष्णकाङे न दुबे १।१०॥ न मृभरमदाहेषु “न रोगे रक्तपित्तजे । तक्र तद्वणोपतं दीपनं प्रदणी- गदे ॥ तक्र खवणहीनं यद्रहण्यर्ञाविकारकत्‌ ॥ १९१ ॥ शद्रधनं नेत्ररुजापह च पा- णप्रदं शोणितमांसदं च । आमामिघातं कफ्वातदन्त त्वष्टौ गुणा वै कथिता हि तक्रे ॥ १२॥ ॥ अथ क्रथिततक्रगुणाः ॥ तक्रमामं कफं कोष्ट हन्ति कण्डे करोति च । पीनसन्वासकासादी पक्रमेव विशि- ष्यते | १॥ न तक्रसेवी व्यथते कदाचिन्न तक्रदग्धाः प्रभवन्ति रोगाः । यथा सुराणा- ममृतं निधान तथा नराणां मुवि तक्रमाहुः ॥२॥ तक्राह्घुतरो मन्थः कूचिका दधित- क्रवत्‌ । गोऽजाविमहिपीतक्रं तद्रदधिगणाः ए्रथक्‌ ॥ ३ ॥ करसे यदि तक्रमस्ति गिरिशः कि नीरुकण्ठो भवेद्रेकुण्डे यदि कृष्णतामनुभवेद यापि कि केशवः। इन्द्रो दूभ- गतां क्षयं द्विजपतिरुम्बोदरत्व गणः कुषटित्वं च कुबेरको दहनतामग्निश्च किं विन्द्‌- ति ॥४॥ इति तक्रगुणाः॥ ॥ अथ नवनीतम्‌ .॥ नवनीतं हिम गव्य वृष्यं व्णंबखाथिक्त्‌ । संग्राहि वातपित्तारैःक्षयेष्वर्दित- कासजित्‌ ॥ १ ॥ तद्धितं बाखके वृद्धे विशेषादग्रतं शिशोः । माहिषं नवनीतं तु वातश्चेष्मकरं गुर ॥ २ ॥ दाहपित्तश्रमहरं मेदःशुक्रपिवधनम्‌ । आजं त्रिदोषशमनं नवनीतं तयोवैरम्‌ ॥ २ ॥ क्षीरोत्थं तदतिसनिग्ध चक्षुष्यं. रक्तपित्तनुत्‌ । ष्यं बरुकर ग्राहि. मधुरं शीतरं परम्‌ ॥४॥ नवनीतं तु सद्यस्कं स्वादु रहि दिमं क्षु । मेध्यं किच्चित्कषायाम्मीषत्तक्राशसंक्रमात्‌ ॥ ५ ॥ १ ( खण) रप्तव्जित्म्‌ । २(ल०्गन्ध० इ ) प्रषान्‌ |. (नीमि गमीति ~ ----- ----------- -~~~-“-~ 4. पोगरनाकरः 1 । ॥ अथ चिरन्तननवनीतगणा ¦ ॥ सक्षारकटकाम्छत्वाच्छर्यशःकुष्टकोपनम्‌ । श्चेष्मरु गुरु मेदस्यं नवनीत विरन्त्‌+ मम्‌ ॥ > ॥ इति नवनीतगरणाः ॥ ॥ अथ तगुणाः ॥ | धीकान्तिस्यरतिकारकं वकर मेधाकर युद्धिकृद्वातघ्र श्रमनाशनं स्वरकरं पित्ता- पहं पष्िदम्‌ । वहवृद्धिकरं विपाकमधुरं व्यं वपुःस्थेयदं सत्यं गत्यृतोत्तमं बहु- गुणं सद्यः समावर्तितम्‌ ॥ १ ॥ स्पिगवां चामरतक्रं विपघ्रं च्नष्यमारोग्यकरं च ब्र- प्यम्‌ | रसायनं मन्दमतीवमेध्यं स्नेहोत्तम चेति ह्रधाः स्तर्वान्ति॥ २॥ इति गम्यम्‌ ॥ [ (शय ॥ जथ मारहपम्‌ ॥ सपिमाहिपमुत्तमं रतिकरं सौख्यप्रदं कान्तिदं वातश्चेष्मनिवर्दणं बरुकरं वण- प्रसादक्षमम्‌ । दुनामग्रहणीविकाररमनं मन्दानरादीपनं चश्षुष्य नवगत्यत्तः पर मिदं हृं मनोहारि च ॥ ९॥ ' ॥ अथ जाजम्‌ ॥ आजञं घृतं दीपनं च चश्नुष्यं वखवर्धनम्‌ । कासे श्वासे क्षये वापि पथ्यं पानेपू तद्वघु ॥ १॥ ॥ अथापिकम्‌ ॥ भाविकं घरतमतीषगरत्वाद्रर्यमेव सकमारनराणाम्‌ । सथ एव वरुपुषटिकरं स्पादा- षटिकं उवयथुनाशकरं च ॥ १ ॥ इत्याविकमेप च ॥ ॥ जथ नतनषएतगरणाः ॥ योजयेननवमेवाज्यं भाजने तर्पणे श्रम । बवरक्षये पाण्दुरागे कामरननरो- गयोः ॥ १ ॥ ॥ जथ पगशणष्टतम्‌ ॥ सर्पिः प्राणं विज्ञेयं दशवर्पं स्थितं त॒ यत्‌ । सर्पिः पुरातनं भ्रष्टं त्रिदोषति- मिरापहम्‌ ॥ ९ ॥ मरछाकुष्टविपोन्मादग्रहापस्मारनाशनम्‌ । दशसेवत्सरादृध्व- भञ्यगयरक्तं रसायनम्‌ ॥ २ ॥ शतवपस्थित यत्तु कुम्भसर्पिस्तदुच्यते । रक्नाघर कुम्भमसपिः स्यात्‌ परतस्तु महाघ्रतम्‌॥ ३॥ पेयं महाध्रतं भतः स्वतोऽपि गुणाधिकम्‌ । यथा यथा जरां याति गृणवत्स्यात्तथा तथा ॥ ४ ॥ भक्षणात्‌ कासरोगघ्रमञ्चना- न्नेत्ररोगजित्‌ । शिरोऽभ्यद्वादृध्वजन्रुरोगघ्रं तत्पुरातनम्‌ ॥ ५ ॥ 5 ७ ऋक ® ॐ ॐ नि क ॥ जथ रोगविशेष एतानेष्रेधः ॥ राजयक्ष्मणि बारे च वृद्धे श्चुष्माश्चये गदे । रोगे सामे विषुच्यां च विबन्धे चर ास्पये ॥ ज्वरे मन्दानरे मेहे न सपिवेहु मन्यते ॥ १ ॥ इति इतगृणाः ॥ पोगरन्ाकरः। ६५ ॥ अथ तेरूगुणाः ॥ सवं वातहरं तेरु विरेषात्तिरुषभवम्‌ । तेरु संयोगसंस्कारात्‌ सर्वरोगहरं स्मृतम्‌ ॥ ९ ॥ तिरतेलमरुहुराति केशान्मधरुरं तिक्तकषायमुष्णतीक्ष्णम्‌ । चरुकृत्कफवौतजन्तुखनव्रणकण्डूतिहर्‌ च कान्तिदायि ॥ २ ॥ कण्डृहरं कानिति- विवधनं च वचाविद्रद्धि ब्रणरोपणं च । तरस्य जातं खट यच्च तेरं बापु बृद्धेष्वपि पथ्यमेतत्‌ ॥ ३ ॥ न पित्तरोगे न च शोणिते च पथ्यं महावातविकारसंपे । तिखोद्रवं तेखगुदाहरन्ति वा्ताश्रतान्‌ दन्ति समस्तदोपान्‌ ॥ ४ ॥ इति तिख- तेरम्‌ ॥ ॥ अथैरण्डतेखम्‌ ॥ , तैरुमेरण्डजं बल्यं गृषटष्णं मधुरं सरम्‌ । तिक्तोष्णं पित्तलं विसं रक्तैरण्टोद्धवं भरम ॥ ९ ॥ एरण्डतेखं कृमिनाशने च सवन्न गृन्खप्तमरुत्परणारम्‌ । कुष्टापह चापि रसायन च पित्तपकोपानिरशाधनं च | ‰ ॥ वध्मगल्मानिरुकफानुदरं विषमञ्व- रम्‌ । वातशर्गजेन्द्राणमिरण्डस्नेह केसरी ॥ 2 ॥ इत्यरण्डतेखम्‌ ॥ ॥ अथ साषपतैरम्‌ ॥ साषपं कृमिनुत्तेरं कुष्कण्दृहरं रघु । पित्तास्रदृपण हन्ति मेदःकणशिरोग्र- हान्‌ ॥२॥ ॥ अथ कृमरम्पतंखम्‌ ॥ कःसुम्भतेरं विष्टम्भि पाक च कटुकं गुरु । विदाहि च विरेपण सवदाषप्रका- पणम्‌ ॥ १ ॥ ॥ अथ राजिकातेकम्‌ ॥ साष्पेण समं तेर राजिकायाश्च कृच्जिन्‌ । कण्ट्पामाहर रलक्रमिनुत्तक्ष्णक पुमः ।॥ २९॥ । ५ ॥ जथ क्षोमादितैर्गुणाः ॥ पषौम तेरुमचक्षष्यं पित्तकद्रातनाशनम्‌ । अक्षजं कफयातत्रं केरयं दक्‌श्रोत्रतप- णम्‌ ॥ १ ॥ इत्यतसीविभीतकतेनरम्‌ ॥ । ज्योतिष्मतीमवं तरं पित्तरं स्मतिटद्धिदम्‌ । निम्बतेरुं जयत्कुषव्रणमेहमहा- कर्मान्‌ ॥ २ ॥ ॥ अथ धान्यतेरम्‌ ॥ सवेधान्यसमावतजातानि फर्जानि*च । तेख्वन्तानि तद्धेधः खजकण्ड विनाशनः |॥ १ ॥ इति तेरखानि ॥ भ वोजा न 9 न +~ =-= ~ ~ ~~~ ~~ ५, क च+ १११. श त | 7 ~~न ~~ = ~~ = ५ ~ -~ अ => = ~> = ~~~ ~ ~ १ (खमण् गणधर ड० ) श्वामाप्हम्‌ | ४९ योगरजाकरः । ॥ अथ मधुगुणाः॥ तिदोषप्रं मधु पोक्तमन्यत्स्यात्सननिपातहम्‌। हिक्राश्वासकृमिच्छरिमोहवृष्णाविषा- पहम्‌ ॥ १ ॥ माक्षिकं भ्रामरं भोद्र पोतिकं छात्रमेव च। आर्यमोदारकं दारमित्य- टो मधुजातयः ॥ २ ॥ माक्षिकं तेरसंकाशं नार स्फटिकोज्वरम्‌ । क्षोद्रं कपिशव- णं च पोतिकं तेरसत्निभम्‌ ॥ ३ ॥ छात्रं तत्पीतकपिलमाध्यं श्वेतपिशङ्गकम्‌ । ओ दारु पीतकपिरुं नानावर्णं तु दारकम्‌ ॥ ४ ॥ माक्षिक मधरकं भ्रष्ठ नेनामयहरं ख्घ। पोतिकरं रपु संग्राहि कफपं वातपित्तकृत्‌ ॥ ५॥ क्रौद्रं माक्षिकवर्जञेयं विशेषान्मेह- नाशनम्‌ । भ्रामर रक्तपित्तप्रं मृत्रजाङ्यकरं गर | ६ ॥ नवीनं मध्वमिष्यन्दि निग्धं श्येष्महरं सरम्‌ । पुराणं ग्राहि तद्रक्ष मेदोप्रमतिटरुखनम्‌ ॥ ७ ॥ त्रिदोषशाषज्वर- नाशनं च श्वास प्रमेहं त्रणशोधन च । पित्तं च तृष्णां नयने नट च रक्तं च गुल्म कृमिगृखकुष्म्‌ ॥ ८ ॥ शघ्ाभिधातं हुरसाऽमिषात क्षयं प्रमेहं हयुदरं च दिष्ाम्‌ । पित्तातिसारं प्रहणीगदं च स्वाश्च रोगान्विनिदन्ति भोद्रम्‌ ॥ ९॥ ॥ अजथ विरिष्टगुणाः ॥ षये मालिकमुदिष्टे ्रामरं रक्तपित्तनुत्‌ । द्रं मेददरं शाहू्रंणे पोतिफमुत्तमम्‌ ॥ १ ॥ छात्र सवत्र शस्तं स्यादा््यं चक्चष्ययुत्तमम्‌ । ओदारकं कुहरं रुचिकृदाख- मीरितम्‌ ॥ २॥ एते वििण्टः कथिता मधुनो मूनिभिगुणाः । प्रस्थं च मधुनः क्षीरं गवां च कुडवद्रयम्‌ ॥ ३ ॥ निशाभयारजां दचात्पत्येकं च परु परम्‌ । मध्वावसा- मे पिपर्चेन्मधृपाके त्वयं विधिः॥ ४॥ इति मधुगुणाः ॥ क ॥ अथष्ठगुणाः ॥ रक्षः स्वादु गुरुः शीतो वृष्यः लिग्धो बरुपदः | जीवनो वातपित्तघ्नः कुर्यान्पत्रक- फक्रिमीन्‌ ॥ १ ॥ स मे मधुरोऽत्य्थं मध्ये मधुर एव च। भग्ने ग्रन्थिषु विज्ञेयो र- वणा रस्तस्तथा ॥ २ ॥ इति सामान्यक्षः ॥ रोहिते गरुः शीतो दाहपित्तासङृच्छरजित्‌। पण्डकः शीतर; निग्धो बरंहणः कफकृत्सरः ॥ १ ॥ कृष्णेभषुस्तद्रणेज्ञेयो विरोषादाहनाशनः । वंशेक्ुरीषत्कएढक्द्‌ बृष्यः सिग्धो विबन्धनुत्‌ ॥२॥ कृत्वा पण्ड्कखण्डकान्मुरुचिरां अन्दर धमिर्माविता। न्पत्पृषेऽथ यथात्र भजति यो युक्त्या ज्वरातं्चिरम्‌ । युक्तः स्यादचिरेण शीतकम- खाज्ीणज्वराचक्ष्मतः पित्तं याति शमं प्रयाति वपुषः पुष्टिं बरं पावकः॥३॥ बरृऽ्पो रक्तास्रपित्तश्रमशमनपरः शीतर: श्चेष्मदोऽल्पः घिग्धो हयश्च रुच्यो रचयति स सुदं मत्रि विधत्ते । कान्ति देहस्य धत्ते बख्मपि कुरुते ब्रहणस्तृपिदायी दन्तेर्नि- प्फाड्य काण्डे मदु यदि रसितो भक्ितश्वभ्ुदण्डः ॥ ४ ॥ अभुक्ते पित्तदन्तारो भुक्ते पित्तपकोपणाः। भुक्तिमध्येगुरुतमा इतीधूणां गुणास्रयः ॥ ९॥ योगरत्राकरः | ४ ॥ जथ फाणितम्‌ ॥ फाणितं गुवेमिष्यन्दि दोषलं मृत्रशोधनम्‌ ॥ १ ॥ ॥ अथ शृडः ॥ गुडः संमधुरक्नारो गुदष्ण; कफवातनुत्‌ । अदिवः पि्तरक्ते च नीणंश्ेव रसायनः ॥ १॥ „ ॥ अथ जाणदडग्रणाः ॥ पित्तघ्रः पवनापहो रुचिकरी हय चिदोषार्तितुत्‌ संयोगेन विशेषतो ज्वरहरः सतापशान्तिपदः। विण्मूत्रामयनाञनोऽप्रिनननः पाण्डुपमेदापहः निग्धः स्वादुरसो रघुः च्रमहरः पथ्यः पुराणो गडः ॥ १॥ . ॥ अथ शर्करागुणाः ॥ सितोपला सरा गुर्वी वातपित्तहरा हिमा । व्रष्या नमहमच्छर्दिदाहमृखमिदापदहा ॥ १ ॥ इति शकरा ॥ = , ॥ जथ रायपुरी ॥ ' रुच्या पुष्टिमदा स्निग्धा मोहदाहमदभ्रमान्‌ । निहन्ति खण्डञ्चिशिरो गुरुः पित्त- समीरजित्‌॥ १ ॥ अथातिन्वेतशकंरा* । सिता हिमा सरा वृष्या वरुतृषिकरा रघुः | वृदूकमश्नमपित्तासदाहमोहानिलापहा ॥ २ ॥ माधवी शकरा क्षा कफपित्ताख निद्रः ॥ इति मधुशर्करा ॥ | ॥ अथं मव्राएटकम्‌ ॥ माहिषाजाविगोऽञ्वानां खराणायुषदस्तिनाम्‌ । मूत्राष्टकमिति ख्यातं सवशाघेषु समतम्‌॥ ९॥ गोमत कट्‌ तिक्तोष्णं सक्षारं र्खनं सरम्‌ । रष्वभ्रिदीपनं मे ष्य॑ पित्तकं कफवातजित्‌ ॥ २ ॥ अृररुल्मोदरानाहविकरे स्थापनादिमु । मूजप्रयोगसारेषु गव्यं म॒त् प्रपाजयेत्‌॥३॥ कासरवासापहं शोफकामरापाण्डुरोगजित्‌ । छागे दक्नोष्णकटुकमीषन्मास- कोपनम्‌ ॥ ४॥ | धीहोदरश्वासकासोफवर्चाग्रहे दितम्‌ । सत्ारकटुकं तिक्तमुष्णवातप्रमा- विकम्‌ ॥ ५५4 दुनामोदरगटेषु कृष्ठमेहविष्चिषु । आनादशोफगुर्मेषु पाण्डुरोगे च माहि- षम्‌ ॥ ६ ॥ । | सतिक्तं ख्वणं भेदि वातप्रं पित्तकोपनम्‌ । तीष्णं कारं किङासे च गजयृत् प्रयोजयेत्‌ ॥ ७ ॥ | ` ` ` > शिता मच्छल पीति मंहनपाठनिषण्टूः ` ४८ योगरल्ाकरः । 1 दीपनं कटु तीक्ष्णोष्णं वातरोगविकारनुत्‌ । आश्वं कफहरं इभं कृमिदद्ुविना- शनम्‌ ॥ < ॥ आओ कुष्टोदरोन्मादशोफाशःकृमिवातनुत्‌ । गरचेतोविकारप्रं तीक्ष्णं लढर- रोगजित्‌ ॥ ९॥ दीपनं मादमभ मत्र कृपिवातकफापहम्‌ । कषायतिक्तमेतेषु हिक्ाद्वास्हरं परम्‌ ॥ १०॥ पित्तरक्तक्रिमिहरं रेचनं कफवातजित्‌ । तिक्तं मेदोदरं मूत्रं मानुषं तु विषापहं ॥ ११ ॥ इत्यष्ट मृनाणि ॥ ॥ अथ प्रिफखा ॥ एका हरीतकी योज्या द्रौ च योज्यौ विभीतको । चत्वार्यामरकान्येव निफरेषा परकीतिता ॥ १॥ त्रिफरा रोथमेहघ्री नाशयेद्विपमन्वरान्‌ । दीपनी श्ुष्मपित्तप्री कुष्हन्री रसायनी ॥ सपिमधरुभ्यां सगक्ता सेव नेनामयाञ्चयेत्‌ ॥ २॥ ॥ जथ त्रिकटु ॥ पिप्पली मरिच ण्ट) त्रयमतद्विमिभितम्‌ । त्रिकटुं उय्रषणं व्योषं करृतरिक- मथोच्यते ॥ दीपनं रुचिः वातश्चष्ममन्दायिशख्नुत्‌ ॥ १॥ ॥ जथ पञ्चकोरुम्‌ ॥ पिपरीपिप्परीमृखचत्यचित्रकनागरेः । एकतर मिभ्रितेरेमिः पश्चकोरुकम॒च्यते ॥ १ ॥ प्चकोरं तिदोषघ्रं रुच्यं दीपनपाचनं । स्वरमेदोहरम्‌ चेव गनगुल्मातिना- रनम्‌ ॥ २ ॥ इति पञ्चकोरम्‌ ॥ ॥ जथ षड्षणम्‌ ॥ पञ्चेकोरु समरिचं पदुपणयुर्दीयते। पश्चकोरुगृणं तन्तु विरोषाद्रह्िवधनम्‌ ॥ १॥ इति पद्षणम्‌ ॥ ॥ अथ चतरूषणम्‌ ॥ ञयूषणं ग्रन्थिकयुतं जायते चतुरूषणम्‌ । चतुषटपणमाख्यातं गुणेषयुषणवद्- धेः ॥ कफाधिमान्यविष्टम्भौरुचिपीनसकासनुत्‌ ॥ १ ॥ ॥ अथ चातुजांतम्‌ ॥ त्वगेापत्रकेस्तुल्येधिसरगन्धि त्रिजातकम्‌ । नागकफेसरसंयक्तं चातुर्जातकय- च्यते ॥ १॥ स्वरभेदश्वासकासगुखदोपविनाशनम्‌ । दृष्यं बल्यं च योगाईं चातुजा- तं रसायनम्‌ ॥ २॥ ॥ जथ दशमम्‌ ॥ | विल्वोऽग्निमन्थः स्योनाकः कारमरी पाटला स्थिरा । त्रिकण्टकः प्ररिनपर्णी | | 1 ~~~ ~~~ ----- +~ ~~ ~~ ७, ९ (तर गन्ङड° ) पोदृदहरम्‌ | २ (° ) विष्म्म। । ज किक न+ (०98० ८ [णी म योगरलनाकरः । ४९ बृहती कण्टकारिका । दशग्ररमिदं उवाससनिपातज्वरापहम्‌ ॥ ९॥ शलिपणीं घृरिनपर्णोी बहती कण्टकारिका । तथा गोक्रुरसयक्तं पञचमृरखुमिद खघ ॥५॥ विद्वाऽग्रिमन्थः स्योनाकः कारमरी चाथ पाटा । ज्ञेयं महत्म्रर दशम्रल- मुभ युते॥ ३॥ पञ्चप्रर त्रिदोषघ्र वातप्रं दशग्रखकम्‌। उ्वरकासशवासगुखमन्दारन्य- रुचिंनाशनम्‌ ॥ ४ ॥ इति दशग़रगृणाः ॥ ॥ जथ मध्यमपञ्चम्रलानि ॥ वन्ापुननवेरण्डसुर्यपणादयेन च-। मध्यमे कफवातघ्नं नातिपित्तकरं परम्‌ ॥१॥ |! अथ पञ्चवल्फरानि ॥ न्यग्रोधोदुम्बराउवत्थ प््षवेतसवल्कलेः । संवैरकत्र मरतिः पश्चवल्कखमुच्यते ॥*॥ रसे कपायशीते च वण्यं दाहत्रपापहम्‌ । योनिदोपं कफ शफ हन्तीदं पञ्चव- खकन्यम्‌ ॥ २ , ॥ जथ पञ्चमङ्गग्रणाः ॥ , देवदारी शमी भ्ह्वी त्रिगण्डी शमकं तथा । रोगार्च स्रानपोनाई पथयश्रद्ग- मितिस्णतम्‌ ॥ १ ॥ । ॥ अ थाम्टपञ्चकरम्‌ ॥ ीजप्रकजम्बीरं नार्द्र साम्ख्वेतमम्‌ । फरपश्चाम्छकं ख्यातं तित्ति डासहित परम्र्‌ ॥ पञ्चाम्खकं सण्दिष्रं दथाक्तं चापि पञ्चकम्‌ ॥ १॥ ॥ जथ पञ्चाङ्गानि ॥ त्वक्पत्रफलमन्ानि पृष्पाण्येकस्य शाखिनः । पश्चाङ्घमिति बोद्धव्यं प्र्ञेरेकः {[भभितम्‌ ॥ १॥ ू ॥ अथ संतपणगरणाः ॥ द्राभादाहिमखजर मदिताम्त्र सशकरम्‌ । राजाचणं सुमध्वादव्यं सतपणगृदाहतम्‌ ॥ १ ॥ तर्पणं शीतकं पाने नेत्ररोगविनाशनम्‌ । बल्यं रसायन ह्च वीयग्रद्धिकरं परम्‌ ॥ *॥ ~ ॥ अथ यक्षकद्मश्णाः कुद्ूमागररुकपरकस्तृरीचन्दनानि च । महागन्ध इत्युक्तो नामतो यक्षकर्दमः ॥ ९ ॥ यक्षकदंम एवे स्याच्छीतस्त्वगदोषटहच्च यः । सुगन्धिः कान्तिदश्व हिरा ऽतिविषनांशनः ॥ ॥ ॥ अथ केशप्रनामश्णाश्च ॥ लेय कुडमममिशेखरमसक्ादमीरजं पीतकं कारमीरं स्चिरं वरं चं पिन १(खंन्गन ध इ० ) मानाम्‌ | च्छ ५० योगरन्लाकरः । ४ ॥ | १ ९ ॥ ६ १ + रक्तं शठे शोणितम्‌ । बाच्हीकं पुष्रणं वरण्यमहण काख्यक जागुडं क न्तं बहिशिखं च केशरवरं मोरीवराक्षीरितम्‌ ॥ ९ ॥ कङ्ूमं सुरमितिक्तकटृष्णं का- सवातकफकण्ठरुजाघ्रम्‌ । मधंभृरुविषदोपविमोचं राचनं चे तनकान्तिकरं च ॥ ~+ ॥ वसन्तकारे प्रुष्णेन युक्तः कस्तरिकाचन्दनचारुक्पः। आवासितश्चनवमहछिकामिचि- दोपजिन्मन्मथजन्मभमिः॥ ३ ॥ ज (~. १ ॥ अथ पञ्चमुगान्पकथुणाः | कक्कोलकं परगफलं त्खङ्खकुसुमानि च । जार्तफर्सानि कपृरमेतत्फञ्सुगन्धिकम्‌ ॥ २ ॥ सुगरिधपश्चकं शीतं रक्तपित्तविनारानम्‌ । दन्त्याश्च म्रखवेगन्ध्यं पीनसं वा कफास्रजित्‌ ॥ २॥ ॥ अथ षड़साः ॥ | कट स्तिक्तः कषायश्च ख्वणोऽम्स्तु पञ्चमः 1 मधुरण समायुक्ताः कथिताः पड़- साअमी॥१॥ । ॥ अ य ® ॥ अथ मधररात्रकम्‌ । ॥ | घतं गढोऽय मक्षीक विज्ञेयं मधुरमयम्‌ । ज्ञयं त्रिमधुरं चेव प्रोक्तं च मध्ररत्रयम्‌ ॥ ९॥ ॥ अथ सममिकम्‌ ॥ हरीतकी नागरं च गृढं चेक मिधितम्‌ । त्रिसम भाष्यत प्रा्ञस्तयां चापि समत्निकम्‌ ॥ १॥ | अथ क्षार्यम्‌ ॥ सक्जिक्षागो यवक्नारष्टङ्णक्नार एव च । क्षारत्रयं समाख्यात तिनारं च प्रकी सितम्‌ ॥ १॥ ॥ अथ क्षारपञ्चकम्‌ ॥ परन्याशतिन्मरष्काणां क्षाराः स्वजिपवाग्रजेः। समांशमिखिताः पञ्च क्षारपश्चक- मादिशेत्‌ ॥ ९॥ ॥ `अथ क्षाराष्टकम्‌ ॥ अपामा्भपराशाकतिर्यष्कयवाग्रजम्‌ । सजिटदुणसयुक्त नाराष्टकयुदाहृतम्‌॥ १॥ ॥ अथ क्षारदयम्‌ ॥ स्वलिके यावशृकश्च क्षएद्रयगुदाहृतम्‌ । ज्ञेयो वद्धिसमो क्षारौ स्वर्जिकायाव- शकजो ॥ १ ॥ क्षाराशचान्येऽपि गुल्मा ग्रहषीरुर्‌छिदः सराः 1 पाचनाः कृमिपुस्त्व- ्राः शकराश्मरिनाशनाः ॥ २ ॥ इति क्षारो ॥ [ "ग्ग १ (ख? मन घण ) जाङ्गुदम्‌५ २ (ध) सनजिकरा | योगरत्नाकरः | | । ५९१ ॥ अथ ख्वेणत्रयम्‌ ॥ सेन्थवं रुचकं चेव बिडं च तखणत्रयम्‌ । एतभिकुवणं प्रोक्तं नामतः शाच- क। विदेः ॥ १ ॥ ॥ अथ छवणपञ्चकरम्‌ ॥ सौवचर सैन्धवं च व्रिडमीद्धिदमव च । सामुद्रेण समायक्तं ज्ञेये खवणपश्चकम्‌॥१॥ एक्टितरिचतुःपञ्चचवणानि क्साद्विुः । मधुरं सष्विण्मन्न स्निग्धं सुक्ष्म वरखापहम्‌ ॥ वीयोष्णं दीपनं तीक्ष्णं कफहत्पित्तवधनम्‌ ॥ ॥ अथ टख्वणषटम्‌ ॥ सामद्रं सिन््ररुचक विडं रामकपांशवम्‌ । पठेत च समाख्याता ख्वणाः शौखकाविदेः ॥ १ ॥ ॥ अथ चन्दनम्‌ ॥ स्वाद तिक्तं कप पीतं छेदे रक्तं तनो सितम्‌ । ग्रन्थिकाटरसंयक्तं चन्दनं श्रष्ठम- च्पत॥ *॥ चन्दन शीतर षक तिक्तमान्हादनं ध । हयं वण्यं विषश्च पतर ऽणापित्तान्रदारजित्‌॥२॥ कारीयकं रक्तगण विज्ेषाद्रोगनाशनम्‌ । कृष्णा गद्घ- ष्ण कगानिरगनच्छीतरं खुप ॥ २॥ ॥ अथ ग्रडचामत्वगणाः ॥ छिनासन्वे हरति सकन्टं दुस्तर तीत्रतापें कार चोक्तं भवति च नणां योप- नषु ज्वरपरु | दाहं मह ज्वरमरुनितटरवामपाण्दुशहिक्राः स्रीणां रक्तप्रदुगजन्नि राग+ राजऽपि गक्तम्‌। *॥ | ॥ अथ स्वरमादयः॥ अथात स्वरसः कल्कः क्राथश्च टिमफाण्ट्को । ज्ञाः कपायाः पश्चैत नयवः स्थुयथात्तरम्‌ ॥ ५ ॥ ॥ जथ स्वरमकल्पना ॥ दतात्तत््णान्कृष्राद्‌ द्रत्पान्श्रण्णात्सदरवत्‌ । वच्रनिष्पाडिता सः म्यपात्स्वरसो रस उच्यत ॥?॥ कुडव चा.तिद्रत्पं न्निप् च द्विगृण जरु । अहोरात्रं स्थितं तस्माद वेढा रस उत्तमः ॥ २ ॥ आदाय युष्कं द्रत्यं वा स्वरसानामसम्भवे। जनेऽष्टगणिते साध्य पादशि च गृह्यत ॥ ३ ॥ स्वरसस्य गृरुत्याच्च परमे प्रयोजयन्‌ । निःशा- पित चाग्रिसिद्धं परमार रसं पिवेत्‌ ॥ ४ ॥ मन्रन्वतागवक्षाराञ्जीरकः च्वण तथा | शतं तेरं च चृगदिीन्‌ काचमात्रान्रसे क्षित्‌ ॥ ५॥ स यथा । अग्ताया रसः क्षौद्रय- ' कतः सवप्रमहनित्‌ । हरिद्राचृणयुक्तां वारमो धात्षाः समाक्षिकः॥ ६ ॥ १ .ख< ग५) माल्टनतानलक्षणाच्करृदढरत | ५२ योगरताकरः । ॥ जथ पटपाककल्पना ॥ पुटपाकस्य मात्रेयं सेपस्याङ्खारणेता । रपं च द्यङ स्यृख कुयाद्ा्ष्टमात्रकम्‌ ॥ १ ॥ कारमरीवर्जम्ब्वादिपतरवेष्टनयुत्तमम्‌ । परमातो रसो ग्राह्यः कषमात्रं मधु निपत्‌ ॥ कल्कनूणद्रवायास्तु देयाः स्वरसवहु धः ॥५॥ स यथा। तत्कारकृष्टकुटन- त्वचं तण्डश्वारिणा । पिष्टां चतुष्परुमितां जम्बृपट्वववषएटिताम्‌ ॥ २ ॥ सत्रबद्धां च गोधुमपिष्टेन परिषिषिताम्‌ । चिरं च घनपहन गोमये वह्िना दहेत्‌ ॥ ५॥ अङ्ारवर्णा च ग्रदं दृष्टा वहेः समुद्धरेत्‌ । ततो र॑ ्रहीन्वा च इीतं ोद्रयुतं पिबत्‌ ॥ जपेत्सवानतीसासन्दुस्तरान्छचिरोत्थितान्‌ ॥ ५॥ ॥ अथं कल्कः ॥ द्रत्पमाद्रं शिरापिष्ठे शष्के वा सज भवत्‌ । परकषेपावापकल्कास्ते तन्मात्रा कष- संमिता ॥ १॥ कल्क मध्र प्रतं तेरु दयं द्िगुणमात्रया। सितां गहं सम ददया- हरवा दयाद्रतगुणाः॥ ५॥ स यथा| त्वद्रा पञ्चवृद्धया वा सपतवृद्रयाथवा कणाः। पिबेत्‌ पिष्टा दशदिनं तास्तथंवापकष॑येत्‌ ॥ ३ ॥ एवं विंशदिनं सिद्धं पिप्पीव- धमानकम्‌ । अनेन पाण्डुवाताकस्षकासनश्वासारुचिज्वराः ॥ उदराशःक्षयश्चष्मवातां नहयन्त्मुराग्रहाः ॥ ४॥ ॥ जथ क्राथः ॥ पोनीयं पोडशगणं ध्ुण्णे द्रत्पपकर क्षिपेत्‌ । मरत्पात्रे काथयद्राह्यमष्टमांशा- वरितम्‌।।२॥तज्ञर पापयद्भंमान्फाष्णं गद्रधिमायितम्‌ । गतः काथः कपायश्च नि- पहः स निगयते ॥ ~ ॥ आहाररसपाक च सजातं द्रिपखान्मितम्‌ । वद्ध यापदश- न पिबेत्कछाथं सुपाचितम्‌॥२॥ क्राथ क्षिपेत्सितामंशेधत॒थाष्टमपोडशेः | पित्तदातकफातङ््‌ विपरीतं मधरु स्म्रतम्‌ ॥ ४ ॥ जीरकं गुरगुर लार्‌ खवणानि शिराजतु । हिङ्ख त्रिकटुकं चेव क्राथ शामित तिपत ॥ ५॥ क्षीरं एतं तेयग्रत्रं चान्यद्रत्यं तथा तिपत । क- ल्कचणादिकं कराय नि्षिपत्कपसमितम्‌ ॥ ६ ॥ स यथा | गडचीधान्यकारिष्टपद्का- रक्तचम्दनेः। गुड्च्यापिरयं कायः सवज्वरहरः स्मृतः ॥ ७॥ ॥ अथ हिमकल्पना ॥ धरण्गद्रतपपरु सम्यत पडिनीरपरेः स्तम्‌ । निःरोषितं हिमः स स्यात्तथा शीत- कषायकः ॥ तन्मानं फाण्टवर्ज्ञेयं सवत्रेवेष निश्चयः॥ ९ ॥ स यथा ।.आश्रजम्ब्‌ च ककुभं चृ्णाकृत्प जरे लिपेत्‌ । हिमं तस्प पिबेत्पातः सननोद्रं रक्तपित्तजित्‌ ॥ ॥ अथ फाण्ट कल्पना ॥ वष्णद्रव्यपरु सम्यग्‌ जन्दमरष्णं विनिक्िपित्‌ । एृत्पात्रे कुडवान्मान ततस्तु १ (खण ग०) पण्रूगेगृ | २ (० ग० ) पानीये पोडदगुण क्षिण्यादव्यं प्रये श्रिपेत्‌ । ड ( खु० ग० ६० ) राणापमतान्‌ |, योगरलाकरः | ५३ - खावथत्पयात्‌ ॥ ९॥ स स्याङूर्णद्रवः फाण्टस्तन्मानं द्विपरोन्मितम्‌ । मधुन्वेता- गुडर्दृश्च काथवत्तत्र निक्षिपेत्‌ ॥ २॥ स यथा । मधूकपुष्पं मधुकं चन्दनं ` साटषूषकम्‌ । मृणा कमक राध गम्भारी नागकसरम्‌ ॥ २ ॥ निफरखासारिवाद्राक्ना- ` दखजिानकाग्णजर क्िपत्‌ । सितामधुयतः पेयः फाण्टा वातो हिमाऽ्यवा॥*४॥ .. वातपित्तज्वरं दाहं वृष्णामृच्छरितिथ्रमान्‌ । रक्तपित्त मदं हन्यान्नात्र कार्या विचारणा ॥ ५ ॥ ४७ ॥ | ॥ अथ चरणकल्पना ॥ अत्यन्तशुष्कं यद्रत्यं पिष्ट वघ्गारितम्‌ । तत्स्पाचर्णं रजः भादस्तन्मात्ा कषंसमिता ॥ १ ॥ चण गडः समो देयः शकरा द्विगणा भवत । चणपर भितं हिर जीरकं चेति केचन ॥ ५ ॥ ॥ अथ वटककृल्पना ॥ वटका अत्र कथ्यन्त तन्नाम ग्टिका वटौ । मदकाश्वटिका पिण्डी गडा वि- स्तयाच्यते ॥ १ ॥ खुहवन्भाध्यत वही गदा वा डशकरायवा । गग्गर्न्वा निपेत्तन् तच्ेण निमिता वटी ॥ ८॥ क्यादवद्विसिद्रन कचिद्रगगन्ना वरीं । द्रवेण धृना वापि गृटिकां कारयदृवरधः॥३॥ मिता चतृगृणा देया वीप दद्िरणा गुडः । सवचृणसमः काया गग्गृदमधु तत्पमम्‌ ॥ ४ ॥ द्रपेच दिगण दय मादकपु भिषग्वरः । कषप्रमाणां तन्मानां वक दृष्ट प्रभाजयत्‌ ॥ ५॥ ॥ जथावरूहः ॥ क्राथादेयत्एनः पाकाद्भनत्वं सरसं च यच । सोऽवनरहश्च न्खहश्च तन्माता स्भान्परो- न्मिता ॥ १ ॥ सिता चतुगृणा काया चणच द्विगणा गडः । द्रवं चतरुणं दद्याहि- ति सवत्र निश्चयः ॥ २॥ दुग्धमिक्षुरसो पः पञ्चम्रर्कपायकः | वामाक्राथा यथा- याोग्यमनुपान परशस्यते ॥ ३ ॥ ॥ अथ सरहपाकविधिः ॥ आदौ संचरयेत्कायं दुग्धे कल्कं ततः क्रमात | ततोऽन्यत्सुरमि द्रतयमेष स्नेहरिविः कमात्‌ ॥ १ ॥ तेनं कृत्वा कन्हे दृहतरविमर मन्दमन्दानरे तत्‌ पक्त निःफेनमावं गतमिह हि यदा गत्या समत्य । मञ्िष्ठागत्िरर- जख्धरतनुकेः सामरः साक्षपथ्येः खचीप्रपार्परिनीरैरुपहितमय तेस्तेलगन्धं जहा- ति ॥ ५॥ तरस्येन्दुकलांशकेन विकसा ग्राह्या तु ग्रच्छविधा ये चान्ये जिफन्यपयो- दरजनीहीवेरखोधान्विताः । इचीपुष्पवयवराहनालिकास्तस्याय पादांशकाः पाच्या- स्तरखुजगन्धदोषहूतये कल्काकृतास्तद्विदैः ॥२॥ आभ्रजम्दफपित्थानां बीजपरकनि- ल्पयीः। शोधनं तिरतेरुस्य पद्वानां तु पञ्चकम्‌ ॥४॥ करकाचतुगेणः स्नेहः स्नेहा- ५५ योगरल्ाकरः | तकां चतुर्णम्‌ । काथाचतगुणं वारि कायः काथ्यसमो मतः ॥ ५॥ गरदो चतरु णं देयं कठिनेऽपगणं जनम्‌ । कठिनात्करिन द्रव्ये वारि षोडशभागिकम्‌ ६॥कषोदि- तः पट यावद्रारिपोडशकं क्षिपेत्‌ । तदृष्वं कुडय याबनिक्षपेदष्टगणं जलम्‌ ॥ ७ ॥ परस्थादितः ्षिपेनीरं खारी यावच्चतुगणम्‌ । शब्दहीनोऽभिनित्िप्रः स्नेहः सिद्धो भ- वैत्तदा ॥ ८॥ यदा फनाद्रमस्तेर फेनशान्तिश्च सर्पिपि । वर्णंगन्धरसोत्पत्तिः स्नेहसिद्धिस्तदा भवत्‌ ॥ ९ ॥ अकल्कद्रत्ययागानां कठिनानां विचारतः । काथो पिधीपतऽन्यपां कल्क एव भिष्ग्मतः ॥ १० ॥ ईषत्पष्टो मवत्फल्कः क्राथाऽभि- कथितो मतः । स्नहपाकलिधा प्राक्त मदुमध्यः खरस्तथा ॥ ११॥ ईषत्सर- सकल्कस्तु स्नहपाका गरदुभवत्‌ । मध्यपाकश्च सिद्धश्च कल्के नीरसकोमरे ॥ १२॥ इषरत्कठिनकल्फश्च स्नहपाका भवेत्वरः। तदर्भ्वं दग्धपाकः स्यादाहूकृञ्निष्पयोजकः ॥ १३॥ भामपाकश्च निवा वद्विमान्यकरो गरुः । नस्या स्यानग्दुः पाको मध्य- मः सवकम ॥ ?४॥ अभ्पङ्काथं खरः प्रोक्तो गरज्यादेतं यथोचितम्‌ । प्रततेरगरडा- टो साययनेकवासर ॥ प्रकयन्त्युपिताश्चेत विशपादगणमचयम्‌ ॥ १५ ॥ तैर सं- स्थाप्य पात्र पिविवदय पचद्रास्रादथिमानात्‌ क्रायुग्धेश्च कल्केस्तदनु सुरमिमि शाधनीयावथुद्धः । कस्त्रोचन्दनग्ाजलजचदसरीरक्तपादीरकष्त्वग्मञ्िष्ातर- एकागृरुनखरदन्टः पीतकड्ारगरख्येः ॥ १६ ॥ इति स्रहयाकर्विधिः ॥ ® ® ।। अथ लीक्षारमावाधः ॥ | दशांश न्छाधरमादाय तदशांशां च सज्िकाम्‌ । फिचिच्चबदरीपत्रं वारि षोडशधा स्पृतम्‌ ।¦ वच्रप्रता रमो ग्राह्या छाक्चायाः पादशेपितः॥ १॥ ॥ अथासवारिरः ॥ द्रवः । रकारस्य द्रःपं यन्संपित्तं भवत्‌ | आसवारिष्टमरे स्तत्पोच्यते मषजो वितम्‌॥ ' !यदपक्र।पदाम्बरुभ्यां सिद्ध मद्यं स आसवः। अरिष्टः काथमिद्धः स्पात्तयामनिं परान्मिःम्‌ ॥ ~ ॥ अनुक्तमरानारिएरषु द्रवद्रोणे गडात्तराम्‌ । प्षाद्रं क्षिपदगगादर्धं परकर दगमापक्रम्‌ ॥२॥ जलयः ञातरमः शीध्ररपक्मध्रद्रवैः सिद्धपक्ररसः संधः संप- मधरद्रवः॥ ४॥ परिपक्रानसन्धानमयत्पन्नां सुरां जगः । सुरामण्डः प्रसन्ना रसवात्ततः कादम्वररा घना ॥ ५ ॥ तदधां जगच्छ ज्ञया मदका जद्कखा धनः । पक सहृतसार्‌ स्यात्सुराबीज च किण्वकम्‌ `: ॥ ६ ॥ यत्तारखजररसेः साधितं स्याद्ि वा₹०।|। कन्द म्ररूुफरादानि सस्लहख्वणानि च ॥७॥ यत्न द्रवे ऽभिधौयन्ते तत्षुक्तममि- धायत्त । विनष्मम्ख्तां यतिं मद्यं वा मधृरद्रवः ॥८॥ विनष्टः सापितो यस्त तत्सुक्तमभिधांयत। गुडाम्बृना सतेखेन कन्दशाकफटेस्तया ॥ ९ ॥ साधितं चाम्क्तां १ ख. ग० ध्र*्दु० ) > पृ | > ( ० ) गदरा | 2 ग०) माध | ४ ८( खम) प्रप्रन्नः । ग ) प्रपना |, प्र प्रसन्नः | । „, [ {सान्त 4. योगरनाकरः । ९५ यातं गृडडक्त प्रचक्षते । एवमेवेष्ठसुक्तं स्पान्ग्द्रीकासम्भवं तथा ॥ १० ॥ तुषा- म्बुसधितज्ञेय मषिविदक्ितेयवेः । यवः सनिस्तुषैः पकैः सौवीरं स्थिते भवेत्‌ ॥ २१ ॥ तुषाम्नरधान्यमण्डादिसपित काञ्जिकं विदुः । सण्डाकी सरिधता ज्ञेया मल- केः सषपादिभिः॥ १५॥ ॥ जथ शिखाजतकरणम्‌ ॥ रुख्य शिखाजतु शिनां दक्ष्मखण्ां प्रकल्पयेत्‌ । निक्षिप्यास्पुष्णपानीये याभेकं स्थापयत्सधीः ॥ १ ॥ मदयित्थ तता नीरं गृ्नीपाद्रघ्रगारितम्‌ । स्थापयित्वा च ग्रत्पात्रे धारयदातपे ब्धः ।॥ > ॥ उपरिस्थं घनं यत्स्यानिक्षिपदन्यपात्रक । धार- यदातपं वस्मादपरिस्थ घनं नयत्‌ ॥ ३ ॥ एवे पुनः पनर्नात्वा द्विमासाभ्यां शि- (जतु । भूयान्कायक्षमं वही क्षिप्र सिङ्खोपमं भवेत्‌ ॥ ४॥ नि्धैमं च ततः यद्धं सवका्यपुं योजयत्‌ । अधःस्थितं च यच्छपं तस्मानीरं विनिक्षिपत्‌ ॥ ५॥ इति शिखाजतुकरणम्‌ | ॥ जघ्रूना व्रावादीनां रक्षणशाोधनमाप्रणथृणानाह ॥ स्वणतारारताघ्राणि नांगवद्भौ च तीक्ष्णकम्‌ ¦ धातवः सप्र विज्ञेया अष्टमः कापि पारदः ॥ ?॥ स्वणं तारं च ता््रं च व्क नागस्तु पञ्चमः । रीतिका च तथा घापा राह चत्पषट धातवः ॥५८॥ तेरे तक्रे गवां मत्रे काञ्चिक च ऊ- लत्थके । सप्तधा तप्रतिवापात्सर्वनखाहं विशुध्यति ॥ ३ ॥ ॥ अथ सप्रपातवणाः ॥ स्वण चम्पकवणामं कृष्णन्पं तागताश्नयोः ॥ कांस्यं धृमरवण स्यान्नागः पाराव- तप्रभः ॥ १ ॥ वद्र युभ्नन्वमायाति तीक्ष्ण जम्बृफरापम्‌ । अक्क चणएटिकाम स्यादा- तृनां वणनिणयः ॥ ~ ॥ ॥ जथ सर्वधातुसामान्यमारणम्‌ ॥ रिरखाकदृग्धगन्धकेयताश्च सप्र धातवः । पुरश्च द्वादशः परं व्रजन्ति स्मतां ` सदा॥२१॥ अ ¢ >| ४९ ॥ अध स्वणम्‌ ॥ दाहे रक्तं सितं दद्‌ निकष कङ्मप्रभम्‌ | तारथल्बात्थितं स्निग्धं मद हुम ग्ध ` त्तमम्‌ ॥२॥ श्वेताङ्कं कटिन क्षं विवरण समन दन्म्‌। दाह छेदे सितं श्वेतं कप खपु , च त्यजेत्‌ ॥ २ ॥ इति लक्षणम्‌ ॥ ॥ जथ .शोधनम्‌ ॥ व्णय॒त्तमे वद्र विदहुतं नि्षिपेत्रिशाः। काश्चनारद्रवेः शुद्धं काथ्नं जापते श्रेराम्‌ ॥ ज~ = चन +> ~ १ (न्गण घर ड*) तस्मिन्‌ । ५ ५६ योगरताक्ररः । ॥ जथ मारणम्‌ ॥ काश्चनं गच्छते नागं पौडशांशेन निलिपत्‌ । चूर्णयित्वा तथाम्खेन ष्टा कृत्वा च गोखकम्‌ ॥ १ ॥ गोचकेन समं गन्धं दत्वा चेवाधरोत्तरम्‌ । शरावसम्पुटे धृत्वा पुरद्िशद्रनात्परेः ॥ २ ॥ एवं सप्रपुटे्म निरुद्धं भस्म जायते । स्वर्णपत्रसमं नागभस्म निम्नूविरपितम्‌ ॥ ३ ॥ त्रिवारं वे गजपुटे सुवणं भस्मतां व्रजेत्‌ । पारा- वतमलर्कपादयवा कुक्रटोदरवेः ॥४॥ हेमपत्राणि च्पांश पदद्यादुत्तरो्तरम्‌ । गन्धच्‌- णं समरं कृत्वा ङारावयुगसंपुरे ॥ ५॥ प दयाल्कुकर पुष पञ्चमि गोमयोपङेः । एवं न- वपु दद्यादशमं च महाणयम्‌ । त्रिशद्रनोपरुदेयं जायते हेमभस्म त॒ ॥ ६ ॥ ॥ अथ णाः ॥ स्व शीतं पितरं प्षयवमिकसनश्वासमरहासपित्त --ेण्यश्चवेडक्षतास्रपदरगदहरं स्वादुतिक्तं कपायम्‌ | व्रृष्यं मेघाश्िकान्तिपरदमधररमरं कार्यहारि तरिदोषोन्मादाप- स्मारगृज्वरज वप्रा ब्रहणं नेत्रपश्यम्‌ ॥ ए ॥ एतद्धस्म सुवर्णजं कटु बरृतोपेतं द्विगुञ्चोनिमते कदं हन्ति उणा क्षयाधिसदनं श्वास च कासारुची | ओजोधातुषि- वधनं बकुकर्‌ं पाण्ड़ामयध्वंसनं पथ्यं सर्वविपापहं गदहरं दुष्महण्यादिहृत्‌ ॥ २॥ बन्ठं च वीय हरते नराणां रोगव्रजान्पोपयतीह काये । असौख्यकायेव सदैव हेमाप- क सदोषं मरण करोति ॥ ३॥ ॥ जथ रद स्पणद्टगरणाः ॥ गृद्ध स्वणदकं समस्तविपहच्छसाम्रपित्तापहं हयं पृष्टिकरं क्षयत्रणहरं का- याम्निमान्यं जयेत्‌ । हिकानाहहरं परं कफटरं नृणां हिते सर्वदा तततद्रगहरानुपान- राहिते सवामयध्वेसनम्‌ ॥ १ ॥ इति स्वर्णम्‌ ॥ अ चस ॥ अथ गोप्यम्‌ ॥ गुरु ल्लिग्धं गदु श्वेतं दाह छदे च यत्षमम्‌ | वणाग्यं चन्द्रवरस्वच्छं तारमनत्र गुणान्वितम्‌ ॥ ९१ ॥ कृत्रिमं कठिनं रं रक्तपौतदन च्घु। दाह छद्‌ च यन्नष्ट रप्यदापा ञ्च स्मृताः ॥२॥ ॥ अथ शाधिनम्‌ ॥ पत्नीकृतं तु रजतं सतप्रं जातवेदसि । निवीपितमगस्न्यस्य रसे वारत्रयं शुचि ॥ १॥ ` ॥ अथ मारणम्‌ ॥ तारपत्राणि सृकष्माणि कृत्वा तत्तुल्ययोः थद्‌ । दतगन्धकयोस्तल्यताख्योः "षिण व यरी ) ए १ १ (खण्ग) वनापडेः | २ (गर) निरयम्‌ | 3 (गण) सोटप्य। ४ (ख°्गन्धन्डः०) गुणा नब। णी ~ ~~ >> --- =-= -9, *------~~ „~+, योगरलाकरः । ९७ खद्वसस्थयोः ॥ १ ॥ करकं कृतवा कृमायंद्िस्तेन तानि प्रेषयेत्‌ । शरावसंपुटे शुद्धं त्रिंशद्न्योपरैः पुटेत्‌ । एवं रजतमाप्रोति प्रति वारद्वयेन वे ॥ २ ॥ अन्यश्च । दिधाय पिष्टं शतेन रजतस्याय मेख्येत्‌ । तारगन्धसमं पश्चान्मदं येनिम्बुकद्रवेः ॥ दितः पुरेभवेद्रस्म योज्यमेतद्रसादिपषु ॥ २ ॥ अन्यच्च । माक्षिकं दरदनिम्बुजपु- तं सक्ष्मसैप्यदरुषंचयं पुटेत्‌ । द्वित्निवारमथ भस्मतां त्रजेत्पातकोघ इव शङकरस्पतेः ॥ ४ ॥ इति रोप्यमारणम्‌ ॥ ॥ अथं तद्रूणाः ॥ तारं शीतकपायमम्टमधुरं दोषतरयच्छेदनं लिग्धं दीपनम्तिकुक्षिगदजिदयाह विषदं दरेत्‌ । मेदोद्धेदि मदार्थयात्यपकरं कान्त्यारुरारोग्यक्रयक्ष्मापस्मृतिग्‌- ूपाण्डुपलितषएीहज्वरघरं सरम्‌ ॥ ९ ॥ अथ॒द्रं रजतं ङ्यात्पाण्डुकण्डूगख्ग्रहान्‌ । विषन्प वी्यनाज्ञे च बरृहानि शिरोरुजम्‌ ॥ २ ॥ इति रजतम्‌ ॥ ॥ अथ ताम्रम्‌ ॥ न विषं विषमित्यहुस्ताम्नं तु विषमुच्यते । एको दोपो विपे तारे त्वष्टौ दोषाः प्रकीर्तिताः ॥ ९ ॥ श्रमो ' मर्म विदाहश्च स्वेदष्टेदनवान्तयः । अरुचि्वित्तसंताप एते दोषा विषोपमाः ॥ तस्मात्स॑शोधयेत्ताभ्रं तदोषविनिदृत्तये ॥ २ ॥ ॥ जथ शोधनम्‌ ॥ वचधिदुग्पैः सरवणेस्ता्रपत्ने विरेपयेत्‌ । अग्रो संताप्य निरण्डीरसेः संसेच- येतिशः॥ स्तह्रदक्षीरसेचैवा थल्वशथद्धिः प्रजायते ॥ १॥ अन्यच्च । गोमनरेण पचेद्यामं ताम्रपत्रं ददाना । साम्रक्नारेण संथद्धिस्ताप्रं पाप्रोति स्वधा ॥ २॥ इति होधनम्‌ ॥ । ॥ अथ मारणम्‌ ॥ चूर्णं शुद्धस्य ताभ्नस्य समरतं विमदेयेत्‌ । खल्वे जम्बीरनीरेण तयोस्तुस्यं तु ग- न्धकुम्‌ ॥ दिनं गजपुटे पाच्यं ताभ्नभस्म प्रजायते ॥ ९ ॥ अन्यच्च । तिखपर्णीरसे- स्ताघ्नपत्राणि परिरेपयेत्‌ । थभ्वणं भवेसि नात्र कार्या विचारणा॥ २॥ ॥ अजथान्यन्च अपृताम्रम्‌ ॥ शुद्धताघ्नस्य पत्राणि शक्तिद्रयमितानि च । रपु शुक्तिमितं तेन वेष्टयित्वाय तानि त॒ ॥ ९ ॥ यामं पचेदघटीयन्रे यदा त्रपुमयं तदा । ततस्वाद्गशीतं निष्कास्य भक्षयेद्रहसेमितम्‌ ॥ २ ॥ गड़बेरयवक्षारशोषणेस्तनिहन्ति च । क॑फामयारचिषी- हत्रपुताघ्नमिदं क्षणात्‌ ॥ ३ ॥ | ॥ अथ सोप्रनाथताभ्रम्‌॥ ` शल्बतल्येन सूतेन बिना तत्समेन च । तदर्धाशेन तारेन रिख्या च तदधं १ ( ख गम ) पिवन्धम्‌ । । 4 ५८ पागरन्ञाकरः | या ॥ ९ ॥ विधाय कज्वरीं श्छक्ष्णां पृश्मकल्नरतनिभाप्‌ । कज्जल्या ताभ्रपत्ाणि पयायेण विरेपयेत्‌ ॥ २॥ यत्नाध्यायविनिदि्वाटुकायच्रगं पचेत्‌ । प्रपचेद्यग- यामं तु स्वाद़्शीतं समुद्धरेत्‌ ॥ २ ॥ तत्तद्रोगहरानुपानसहितं ताम्रं द्रिवद्टोन्मितं तष्वीदं परिणामशूखयुदरं शकं च पाण्डुज्वरम्‌ । गुल्मणुीरक्षयाभिसादसदनं श्वासं च कासं तथा दुष्टं च ग्रहणीं हरेद्‌ घरुवमिदं तरसोमनाथामिधम्‌॥ ४॥ इति सोमनाथताम्नम्‌ ॥ अन्यन्न | योगरतसमुच्चये पाठान्तरम्‌ । नेपार समरुद्रवीजमसुरस्तल्यस्तयोस्तार्क- स्तस्पाधधंशिखां विधाय विधिना श्वक्ष्णां परां कज्खीम्‌ । रिठा ताप्रदलान्यधोर््व॑- मनया भाण्डे पचेयामक यत्राध्यायसमुक्तशाच्रपिधिना तत्स्वाद्गशतं हरेत्‌ ॥ ९ ॥ ॥ जथ सामान्यताम्रगणाः ॥ तान्न शीतं निहन्याद्णकृमिजटरानाहसंप्रीहपाण्डुरवासश्वेष्मासखवातक्षयपव- मगदं शूखयुगमं च गुल्मम्‌ ॥ कुष्ठान्यष्टादश्चापि स्मरवरुरुचिज्रद्रक्तमेदोऽम्छपि- छच्छेदि रक्तं तथद्धं कृमिमुदरगदाध्मातकुष्टादि कुर्यात्‌ ॥ ९ ॥ इति ताम्रम्‌ ॥ (~ = क ॐ ॥ जथ रातकास्यं ॥ रीतिका द्विविधा ज्ञेया तत्राचा राजरीतिका । काकतुण्डी द्वितीया सा तयो- रादा गुणाधिका ॥ १ ॥ सतपा काल्ञिके क्षिपा ताश्रा स्याद्राजरीतिका । काक- सुण्डी तु कृष्णा स्यान्नासी सेव्या विजानता ॥ २॥ कास्यं च द्विविधं शोक्तं पुष्पतेछिकमेदतः । पुष्पं श्वेततमे तत्र तैरिक कपिशषपभम्‌ ॥ ३ ॥ एतयोः प्रथम आष ससेष्यं रोगशान्तये । राजरीतिस्तथा घोषं ताग्नवच्छोधयेद्भिषक्‌ ॥४॥ साघ्रवन्मारणं चापि तयोरुक्तं भिषग्वरः । रीतिकायुगुं रक्षं सतिक्तं ख्वणं रसम्‌ ॥ रोधन पाण्डुरोगघ्ं कृमिग्रं रेखन हिमम्‌ ॥ ९ ॥ कांस्यं कषायं तिक्तोष्णं रेखन विशदं सरम्‌ । रुक गुरु च चश्ुष्यं कफपित्तहरं परम्‌ ॥ ६ ॥ इति रीतिकांस्यमारणगुणाः ॥ ॥ अथ रोहम्‌ ॥ गण्डं तीक्ष्णं तथा कान्तमिति खोहं तिधा स्मरतम्‌ । ृण्डाच्छताधिकं तीष्णं ती- हेणात्कान्त शताधिकम्‌ ॥ १॥ युण्डं तु वतु ममो पर्वतेषु च जायते । गजव- र्यादि तीक्ष्णं स्यात्कान्तं चुम्बकसंभवम्‌ ॥ २ ॥ यत्राहं हश्यते रोहे तीक्ष्णं रों तदुत्तमम्‌ । कासीसामरुकल्काक्ते खोहेऽङ्खं र्यते मखम्‌ ॥ २ ॥ ॥ जथ कान्तरक्षणम्‌ ॥ यत्पानस्थः गररति जरे तेखबिन्टुनं दत्तो हिङगगेन्धं विसृजति निजं तिक्तां निम्बकर्कः । पाच्यं दुग्धं भवति शिखराकारकं नैति भमिं दग्धाह्नाः स्युः सजछ्चणकाः कान्तलोहं तदुक्तम्‌ ॥'९॥ योगरन्ाकरः । ५९ ॥ अथ शोधनम्‌ ॥ शर्तेन संप्र किथ्चाकपयसायसः। दलं हुताशने ध्माते सिक्तं त्रेफख्वारि- | णा । एवं त्रिः कृते रहं द्धिमापरोत्यसंशयम्‌ ॥ १ ॥ अन्यच । क्ाय्यमष्टगुणे तोये त्रिफलषोडरो परम्‌ । तत्कराये पादशेषे त रोहस्य परपञ्चकम्‌ ॥ २॥ कृत्वा पत्राणि तप्तानि सप्तवारं निषेचयेत्‌ । एवं प्रीयते धार्ताशरिजो रोहसम्भवः॥ ३ ॥ इति शोधनम्‌ ॥ ॥ अथ मारणम्‌ ॥ रोहानां म।रणं श्रेष्ठं सरवैषां रसमस्मना । मध्यमं म्रलिकाभिश्च कनिष्ठं गन्धका- दिभिः ॥ ९ ॥ द्धस्य बतराजस्य भागो भागद्वयं वेः । दयोः समे सारनू्णं देयेत्कन्यकाम्डूना ॥ २ ॥ यामद्वयं तस्य गोरं सवेष्टयेरण्डजदॐैः । ततः चनेण संवध्य॒स्थापयत्ताप्रसम्पुटे ॥ २ ॥ मद्रयेद्रदनं तस्य मृदा सशोष्य सत्पुनः । निदिनं धान्यरािस्थं तत उद्धृत्य मर्दयेत्‌ ॥ ४॥ रजस्तदरचरगरितं गौरे तरति हंसवत्‌ |. सोमाग्रतामिधमिदं रोदभस्म पकीर्तितम्‌ ॥ ५ ॥ अन्यच्च । ्राद्शांशेन दरदं तीक्ष्णचूणस्य मेख्येत्‌ । कन्यानीरेण संम यामयुम्म तु तत्पुनः ॥ ६ ॥ शरावसम्पुटे कृत्वा पुषेद्रजपुटेन वे । सप्तयैवं कृतं खोहरजो वारितरं भवेत्‌ ॥ ७ ॥ अन्यच । खोहचृणं परुं खल्वे सोरकस्य परं तथा । अश्वगन्धापडं धापि स्वेमेकत मरदयेत्‌ ॥ ८ ॥ कुमा्यद्वि्दिने पश्चाद्रोरकं रुवुपत्रकैः । संवेष्ट्य च गरदा रिप्त्वा पटेद्रजपुटे पचेत्‌ ॥ ९ ॥ स्वाङ्गशीतं समुद्रत्य सिन्द्यभमयारजः । मृते वारितरं ग्राहं सर्वैकायकरं परम्‌ ॥ १० ॥ अन्यच्च । दाडिमीपत्रजरसेखाहचूर्णं च भावितम्‌ । आतपे सप्तधा तेन पुनगजपुरद्रयम्‌ ॥ ११॥ शत्यं कतं चे तद्रस्म द्धं वारितरं भवेत्‌ । योजयेत्सर्वरोगषु सत्यं॑गुरूवचो यथा ॥ १२ ॥ अन्यच्च । गृहीत्वा तीक्ष्णजं चूर्णं तथेव च गवां दधि । एकत्र कारयेद्ाण्डे यावच्छोाषत्यमाघ्रुयात्‌ ॥ १ ॥ उद्धृत्य गाल्येदमौ त्रिषरयाः उुटलयम्‌ । देयं वारितरं सयो जायते नात संशयः ॥ २ ॥ अन्यच्च । एकभागं रोहवूर्णं तत्समो नवसागरः । किथचित्तप्ोदकं ग्राहं सै वे निब्रध्य च॥१॥ यामान्ते धषयेत्पाणो सद्यो वारितरं भवेत्‌ । योजयेत्स्रोगेषु सरवेरोगापनुत्तये ॥ २ ॥ ॥ अथ निरुरथानम्‌ ॥ | सेभेतनगरते खोहं ध्मातव्यं मित्रपश्चकैः । इत्येवं स्यानिरुत्थानं सेव्यं वारितरं भवेत्‌ ॥ १ ॥ रेक्तिकाध्रतं खाक्षया युतं क्षौद्रमिभधितं रङ्क्णान्वितम्‌ । ऊर्णया तथा ध्माता गताः सप्त धातवो यान्ति जीवताम्‌ ॥ २॥ गन्धकं चोत्थिते खोहं तुल्यं खल्वे विमरद॑येत्‌ । दिनेकं कन्यकाद्रावे इद्ध्वा गजपुटे पचेत्‌ ॥ इत्येवं सवोहानां कतेग्यं तनिरुत्यितम्‌ ॥ ३ ॥ ; , ४१ (स ग० घ ०} यसिम्‌। ६० योगरन्नाकरः । ॥ अथं गणाः ॥ कान्तं तु शीतं मधुरं कषायमायुःकरं धातुविवर्धनं च । हन्यात्रिदोषत्रणमेह- कुष्टपीरोदरग्रन्थिविषक्रिमींश्च ॥ १ ॥ पाण्डुं पीडयति क्षयं ्षपयति पण्यं क्षिणोति क्षणात्कासं नाशयति भ्रमं शमयति श्ेष्मामयान्‌ खादति । अघं गुल्मस- शूरुपीनसवमिन्वासपरमेहारचीरागुनयृखुयति प्रकम्पनहरं रोह हिमं चाक्षुषप्‌ ॥ २॥ शद्ध पित्तकफानिरूमोह हन्ति हितं शिवशक्तया रोहम्‌ । पाण्डुगदामयगृख्विनाशि प्रोक्तमथ॒द्धं रोगपिकासि ॥ २३ ॥ ये गुणा म्रतष्टप्यस्थ ते . गणाः कान्तभस्मनः। कान्ताभावे प्रदातव्यं हप्यमित्याह भेरवः ॥४॥ कूष्माण्डं तिरुतेरं च माषान्नं रा- जिकां तथा। मचमम्खरंसं चेव त्यजेद्धोहस्य सेवकः ॥५॥ मत्स्यजीवकवार्ताकमाषं च काएवेद्धकम्‌ । व्यायामे तीक्ष्णकं सचस्तेराम्रं दूरतस्त्यजेत्‌ ॥ ६ ॥ ॥ अथानुपानानि ॥ वद्यं वद्धौधमाषं च यथायोगेन योजयेत्‌ । धरिफररोहचूर्णं च वटीपतलिना- शनम्‌॥९॥ व्योषं भार्म च मघ्रुना रोहे धातुरुजापहम्‌ । कल्नरीयधकृष्णाभ्यां शछेष्म- रोगनिवारणम्‌ ॥२॥ शकरा च चतुजौते रक्तपित्तरुजापहम्‌। पननेवा च गो्षीरषरष्‌- द्विकरं परम्‌ ॥२॥ पुननवारसेनेव पाण्डुरोगनिपूदनम्‌। हरिद्रा खोहचर्णं च पिप्पटी म- धुना सह । विं्चतिं च प्रमेहानां नारयेन्ना्न संशयः ॥ ४ ॥ शिखाजत॒समायुक्तं मत्र- कृच्छरनिवारणम्‌ । वासकः पिप्पटी द्राक्षा खोह च मधुना सह ॥ ५ ॥ गटिकां भक्न- येत्‌ प्रातः पश्चकासनिवारणम्‌ । ताम्बखेन समायुक्तं भक्षयेद्लोहयत्तमम्‌ ॥ ६ ॥ अ- प्रिदीप्िकरं वृष्य देहकान्तिषिवधेनम्‌ । किमत्र बहुनोक्तेन देह रोहकः मतम्‌॥ ७ ॥ भल्पोषधेस्तोकपुेहीनं गन्धकपारदेः । अपक लोहजं चूणेमायुःक्षयकरं नृणाम्‌ ॥८॥ इति रोहम्‌ ॥ ॥ अथ मण्ड्रकरणम्‌ ॥ राताब्दयुत्तमं किट मध्य चाशीतिवार्षिकम्‌ । अधमे षष्िवर्षीयं ततो हीनं विषो- पमम्‌ ॥ ९॥ अन्ता{रेधमेत्किटं रोहजं तद्रवां जरः ॥ सेचयेदक्षपात्रान्तः स्वार पुनः पुनः; ॥ २ ॥ चृणयित्या ततः कायेद्रिगृपैचिफलोद्रवैः । आरोट्य मजये- दही मण्डूरं जायते वरम्‌ ॥*३॥ मण्डूरं शिशिरं रुच्यं पाण्डुश्वयथुशोषनजित्‌ । हरमकं कामलां च श्ीहानं कुम्भकामलाम्‌ ॥ ४ ॥ इति मण्द्रम्‌ ॥ ॥ अथ वङ्गम्‌ ॥ शुरकं मिश्रकं चेति द्रिविध वङ्गयुच्यते । सुरं तत्र गुणैः श्रं मिश्रकं न हितं मतम्‌ ॥ ९ ॥ धवल प्रदरं छिग्धं हृतद्रारे सगोरवम्‌ । निःशब्दं सुरवहुं स्यान्‌- मिश्चकं उयामथभ्रकम्‌ ॥ २॥ | 1 "1 ाभयनककक १ (ग ) मम्लास्तम्‌। २(ग० ) वह्धैगानम्‌। योगरन्नाकरः । 8 ॥ अथ वङ्गशोधनम्‌ ॥ द्रावयित्वा निशायुक्ते तिप निगुंण्डिकारते । विष्यति निवारेण सुरवङ्गं न सशयः ॥ २९॥ | ॥ अथ मारणम्‌ ॥ शाणमात्रं भवेदट्ं भुजङ्खो रक्तिकामितः । खर्परे गरतं सर्वं रोहदव्याँ विध्येत्‌ ॥ ९ ॥ प्रहराज्नायते भस्म मिन्नकञ्चरुसन्निमम्‌ । शुङ्कतां याति तद्रस्म तीतरखपं- रवह्धिना ॥२॥ अन्यच । परारद्रवयुक्तेन वद्कं पत्राणि पयेत्‌ । तारेन पुटितं भस्म निवारं जायते धुवम्‌ ॥ ९ ॥ अन्यच्च । भष्ाततेरसरिप्ं वद्ं॑वघ्रेण वेष्टितम्‌ । विश्चापिप्पर्पाखाशकाषग्रो याति पश्चताम्‌ ॥ ९ ॥ अन्यच्च । मृत्पात्रे द्राविते ब्ध चिश्चाश्वत्यत्वचो रजः । क्षिघ्वा क्षिप्वा चतुर्थाशं खोहदष्यां विचाख्येत्‌ । ततो द्वियाम- मात्रेण वङ्कभस्म प्रजायते ॥ १॥ अथ भस्मसमं तारं क्षिष्वाम्डेन पमदयेत्‌ । ततो गजपुे पक्त्वा पुनरम्डेन मद॑येत्‌ ॥ > ॥ तासन दशमांशेन याममेकं ततः पयेत्‌ । एवं दरापुटेः पकं वहं तु भ्रियते धुवम्‌ ॥ ३ ॥ | ॥अजथ गृणाः॥ वदं तिक्तोष्णकं रक्षमीषद्रातपरकोपणम्‌ । मेह छेष्मामयघ्रं च मेदोप्रं कृमिनाशनप्‌। ॥ ९ ॥ अशुद्धमग्रतं वङ्गं प्मेहादिगदप्रदम्‌ । गुरमहद्रोगथूखाशेःकासम्वास्वमिप्रदम्‌ ॥ २॥ इति वङ्घम्‌ ॥ ॥ अथ नागम्‌ ॥ बुतद्रावं महाभारं छेदे कृष्णं समुज्ज्वरम्‌ । परतिगन्धं षदिःढृष्णं शद्ध मीस- - मरतोऽन्यथा ॥ ९ ॥ ॥ जथ नागशोधनम्‌ ॥ नागो इतोऽभ्रिसंयोगाद्र विदु गधे निपातितः। सच्छ्िद्रहण्डिकासस्थं त्रिवार दि माद्रयात्‌ ॥ १ ॥ ॥ अथ मारणम्‌ अखवत्थरिश्चात्वगभस्म नागस्य चतुरंरतः | भिपेनामं पचेत्पत्रे चाख्येष्ो- चाटना ॥ % ॥ यामाद्रस्म तदुद्रत्य भस्मतुल्या मनःशिखा । जम्बीरेरारनारैवां पिष्टा रुद्ध्वा पुटे पचेत्‌ ॥ २ ॥ स्वाद्गेत्यं पुनः पिष्टा विंशत्पंशरिखायुतम्‌ । आाम्ङेनैव तु यामेकं पर्ववतपाचयेत्पुटे ॥ एवं षष्टेः पको नागः स्यात्छनिरुत्थितः ॥ ३ ॥ अन्यच्च । मनःरिलागन्धयुत़ैषपरिषुतै नागदरं विग्रषटम्‌। पुरेन्निमिः कुम्भमितैः प्रयाति भस्मत्वमेतत्‌पवदन्ति तज्ज्ञाः ॥ ४ ॥ अन्यच्च । ताम्ब्ररीरससंपि- एशिरदेपात्पुनः पुनः । द्रत्रिरदटिः पुटेरनागों निरत्यो जायते धुवम्‌ ॥ ५॥ १२. योगरनाकरः । ॥ अथ गणाः ॥ अत्युष्णं सीसकं ननिग्ध तिक्तं वातकफापहम्‌ । प्रमेहतोयदोषप्रं दीपन चामवांत- नुत्‌ ॥ १ ॥ अशुद्धः कुरुते नागः पमेहक्षयकामराः । तस्मात्‌ संथद्ध एवायं मार- णीयो भिषग्वरः ॥ २ ॥ इति नागः ॥ ॥ अथापधातवः ॥ अभ्रकं माक्षिकं तारं रिरानीराञ्जनं तथा । तुत्थकं रसकं चैव पोक्ताः सपो- पधातवः॥ ९॥ ॥ अथाभ्रकम्‌ ॥ शष रक्तं तथा पीतं कृष्णं चेव यथाक्रमम्‌ । पिनाकं दहरं नागं व्रं चेति ष- हुर्विधम्‌ ॥१॥ दरानि मुश्चत्यनिरे पिनाकं भेकं स्वरावं कुरतेऽनरस्थम्‌ । एूत्का- ररावं भुजगः करोति विक्रिय वहविगतं सुवज्रम्‌ ॥ २ ॥ पिनाकं कुरुते कुष्ठ व- हर प्रत्युदायकम्‌ । नागं भगन्दरं कुयाद्चा्रे गदगृन्दजित्‌ ॥ ३ ॥ ॥ जथाभ्रकशोधनम्‌ ॥ प्रतप्र सघ्वाराणि निक्षिप काञ्चिकेऽभ्रकम्‌ | निर्दोषं जायते नुनं प्रक्षिप्र वापि गोजर ॥ त्रिफराक्थिते वापि गवां दुग्धे विशेषतः ॥९॥ अन्यच्च । कृष्णाभ्रकं धमे- दद्व ततः क्षीरे विनिक्षिपेत्‌ । मिन्पत्रं ततः कृत्वा तण्डु खीयाम्टयोद्रेः ॥ २ ॥ भावयेदष्टयाम तु दयेव ध्यति चाश्रकम्‌॥ ३ ॥ ॥ अथ धान्याश्रकम्‌ ॥ पादांशशालिसंयुक्तमभ्रं बद्ध्वाथ कम्बटे | त्रिरानं स्थापयेनीरे तच्छिनं मदये- त्करेः ॥ ९ ॥ कम्बराद्ररितं बक्ष्मं वाङ्कासदशं च यत्‌ । तद्धान्याभ्रमिति परोक्त मथ मारणसिद्धये ॥ २॥ ॥ अथाभमारणम्‌ ॥ कृत्वा धान्याकं तच्च शोषयित्वाथ मर्दयेत्‌ । अकंक्षीरोरदेनं खल्वे चक्राकारं थ कारयेत्‌ ॥ ९ ॥ वेष्टयेद केपत्रे्च सम्यग्गजपुटे पचेत्‌ । पुनम पुनः पाच्यं सप वारं पनः पुनः ॥ २ ॥ ततो .वटजटाक्रायेस्तद्रदेये पुटत्रयम्‌ । भियते नान संदे- हः सवरोगरेषु योजयेत्‌ ॥ ३ ॥ तुर्यं पृतं प्रताभ्रेण रोहपात्रे विपाचयेत्‌ । धृते जीर्णे तदभ्रं तु सवरोगेषु योजयेत्‌ ॥ ? ॥ धान्याभ्रके रविक्षीरे रविगूरुद्रवेण था । पिष्टा पिष पटेत्‌ पाकात्‌ सप्तधा भियतेऽभ्रकः ॥ ५ ॥ अन्यच्च । धान्याभ्रं मेघनाद कदरिघनजणष्टहणाङ्ोरुतोयेः खर्वे संमर्च गाढं तदनु गजपुटान्‌ द्रादशोवं प्रदद्यात्‌ । मीनानीभरङ्खतोपेच्िफरेजलयुतेमंदैयेत्सप्रवारं गन्धं तुस्यं च दत्वा भ रगजपुटात्‌ पञ्चतां याति मेघः ॥& ॥ अन्यच्च । दुग्धत्रयं कुमायम्बु गजमून गत्र १ ( ग० ) मुश्वत्यनठे | २८ स्ञ° ग० ) पचेत्‌ | योगरलाकरः । ६१ कम्‌ 1 वटशर्खमजारक्तमेमिरभ छर्मादितम्‌ ॥ शतधा पुणितं भस्म जायते पश्ररागवत्‌ ॥ ७ ॥ अन्यच्च । धान्याभ्रकं समादाय गुस्ताकाथेः पुटनयय्‌ । तद्रत्पुननवानीरेः कासमदंरसेस्तथा ॥ ८ ॥ नागवह्वीदेः सर्पिःधीरेदेयं एक्‌ एक्‌ । दिने दिने म- देपित्वा कायेवेटजयोद्धकेः ॥ ९ ॥ दत्वा पुटत्रयं पश्चा्िपुटं यसटीद्रवैः तिर्गोध्वर- कषायेण निः पुण्द्रानरीरसेः ॥ १० ॥ मोचकन्दरसेः पाच्यं त्रिवारं कोकिराघ्तजैः | रसेः पुटेत्‌ ततो घेनुक्षीरादेकं पुरं मदु ॥ १९॥ दघरा घतेन मधुना स्वच्छया सितया तथा । एकमेकं पुटं दद्यादभ्नस्यवं ग्रतिरभवेत्‌ ॥ १२ ॥ अन्यच्च । धान्याभ्रकस्य भागेकं द्रौ भागो टङ्कणस्य च । पिष्टा तदन्धग्रषायां रुद्ध्वा तीत्राप्निना पचेद्‌ ॥ स्वभावशीतर चण सवरोगषु योजयेत्‌ ॥१३॥ इति मारणम्‌ ॥ ॥ अथ गणाः ॥ निश्वन्द्रकं भजेत्तु दधदेहे रसायनम्‌ । सचन्द्रं विषमं जञेयं म्रत्युकद्यापरोमवत्‌॥९॥ वराम्बु गोघृतं चाभ्रं कराषड्‌दिक्समांशकम्‌ । मरदर्निना पचेद्धेह्यमग्रतीकरणं सििद- म्‌ ॥२॥ वेह्धत्योपसप्रन्वित परतयुत वह्वोनिमितं सेवितं दित्णाभ्नं क्षयपाण्ुरग््रहणिका- शखामकोएटामयान्‌ । आर्तिन्वासगदं पमेहमरूचि कासामयं दुधर मन्दाग्नि जटरव्य्थां विजयते खं हन्ति सवामयान्‌ ॥ ३ । गोरीतेजः प्रमममतं वातपित्तक्षयप्रं पज्ञाबो- पि परशमितजरं ष्यमायुष्यमटरयम्‌ । बस्य स्िग्धं रुचिदमकफं दीपनं शीतवीर्यं त- तद्योगे: सकरगदहब्योम सतेन्द्रवद्धिं ॥४॥ क्षाराम्रं विदरु कोरु ककैटी कारवेह्कम्‌ बृन्ताकं च करीरं च तेर चाभ्रे षिवजयेत्‌ ॥ ५॥ ॥ अधाभ्रकानुपानानि ॥ भश्रकं च निशायुक्तं पिप्पखीं मधुनासह । विशति च प्रमेहानां नाशयेजनात्र संशयः ॥ ९ ॥ अश्क हेमसयुक्तं क्षयरोगपिनाशनम्‌ । रोप्यहेमाभ्नकं चेव धातुवृ- द्विकरं परम्‌ ॥ २ ॥ अश्नकं च हरीतक्या गडन सह योजितम्‌ । एरखशकंरया युक्तं रक्तपित्तविनाशनम्‌ ॥२ ॥ त्रिकटु जिफलां चेव चातुर्जातं सशकंरम्‌ | मधुना रेहयेत्मातः क्षयाशःपाण्डुनारनम्‌ ॥ ४ ॥ गड्चिस्तखण्डाभ्यां मिभरितं मेहनाशनम्‌ । एटागोक्षरमधात्रीसितागव्येन मिभितम्‌ ॥ ५ ॥ प्रातिः संसेवनाननित्य मेह कृच्ट्रनिवारणम्‌ । पिप्परीमधुसयुक्तं भ्रमजीणज्वरापहम्‌ ॥ ६ ॥ मधु त्रिफर्या युक्तं रष्टिपुष्टिकर मतम्‌ । म्रवांसत्वयतं व्योम व्रप्मानां च विनांशनम्‌ ॥* ७ ॥ गोक्ीरक्नीरकन्दाभ्यां बल्व्रद्धिकरं परम्‌ । भट्लातकयुतं व्योम त्वर्शोदोषनिवारणम्‌ ॥ < ॥ नागरं पौष्करं भौर्मी गगनं मधुना सह। अन्वगन्धायुतं खादेद्ातव्याधिनिवारणम्‌ ॥ ९ ॥ चातृजातं सिता चभ्रं पित्त रोगनिवारणम्‌ । कटूफरं पिपरी कोद्र शेष्मरोगनिवारणम्‌ ॥ १० ॥ सर्वक्षारयुतं साश्रमभ्निदृद्धिकरं परम्‌ । ग्रत्राघातं गत्रकृच्छमरमरीमपि नाशयेत्‌ ॥ १९१९॥ १८(ॐ०) बन्षि।२(खन्गन्ध०्ढ० )भारडी। ६४ यांगरज्ञाकरः । विजयारससंयुक्तं शुक्रस्तम्भकर परम्‌ । ख्वङ्गपधुसयुक्तं धातुवृद्धिकर परम्‌ ॥ ॥ १२ ॥ गोक्षीरंशकेरायुक्तं पित्तरोगविनाशनम्‌ । अश्रकं विधिसंयुक्तं पथ्ययोगेन योजितम्‌ ॥ १३ ॥ वेद्टत्योषसमन्वितं प्रतयुतं वद्लोनिमतं सेवितं दिव्यान क्षय- पाण्डुसट्हणिकाशूरं च कुष्टामयम्‌ । स्वेश्वास्गदं पमेहमर्चै कासामयं दुरं मन्दारे जटठरव्यथां परिहरेच्छेपामयाननिधितम्‌ ॥ ११ ॥ वटीपङ्ितिनाशः स्याज्ञी वेश्च शरदां शतम्‌ । नातः परतरं किथिल्जराप्रत्युषिनारनम्‌ ॥ १५॥ इति सहसरपुटाभ्रकानुपानानि ॥ ॥ अथ स्वणंमाक्षिकम्‌ ॥ स्वर्णवर्णं गुरु स्िग्धमीषनीरुच्छविच्छयम्‌ । कषे कनकवद्धुष्टं तद्ररं हेममाक्षि- कप्‌ ॥ ९॥ अयद माक्षिकं कुयादान्ध्यं कुष्ठ क्षयं कृमीन्‌ । शोधनीयं प्रयतेन तस्मात्‌ कनकमाक्षिकम्‌ ॥ २॥ ॥ जथ शोधनम्‌ ॥ त्रिभागं माक्षिकं ग्राहं चतुथीशेन सेन्धवम्‌ । जम्बीरजरसेवपि बीजपरद्रमैः प- चेत्‌ ॥ २ ॥ घर्षित खोहपात्रे च याति पात्रं च रक्तताम्‌ ¦ ततः धद्धत्वमायाति ख- णंमाक्षिकमीदशम्‌ ॥ २ ॥ ॥ जथान्यप्रकारः ॥ ए्रण्डतेखट्ङ्गम्बुसिद्धं शध्यति माक्षिकम्‌ । शुद्धं वा कदरीकन्दतोयेन घरिका- दयम्‌ ॥ तपं क्षिप वराक्राथे शुद्धिमायाति माक्िकम्‌ ॥ १॥ अन्यच्च । अगस्तिपत्र- नियौसेः रिगुमृरं सुपेषितम्‌ । तन्मध्ये पुटितं शद्ध निम्त्रजाम्डेन पाचितम्‌ ॥ २ ॥ इति शोधनम्‌ ॥ ॥ अथ मारणम्‌ ॥ माक्षिकस्य चतुथा दत्वा गन्धं विमदयेत््‌ । उरुवृकस्य तैटेन ततः कार्या चक्रिका ॥ ९ ॥ शरावेसपुरे कृत्वा पुषेद्रजपुटेन च । धान्यस्य तुषमर्ध्वाधो दत्वा शीतं समुद्धरेत्‌ ॥ सिन्द्राभं भवेद्भस्म माक्षिकस्य न संशयः ॥ २ ॥ अन्यच । अजा- मत्रे ऽथवा तेरे कषाये वा कुरुत्थजे । तक्रं वा पितं पक्ं भियते स्वणेमाक्षिकम्‌॥९॥ इति पारणम्‌ ॥ ॥ अथ गुणाः ॥ - माक्षिक तिक्तमधुरं मेहाशःक्षयखुष्टनुत्‌। कफपित्तहरं सीतं योगवाहि रसायनम्‌॥१॥ माक्षिको रजतहाटकपभः शोधितो ऽतिगुणदः सुसेवितः । मेहरुष्टकमिशोफपाण्ड- तापस्मरतीहरति सोऽरमरीं जयेत्‌ ॥ २ ॥ यन्दानरत्वं बरुहानियुग्रां विष्टम्भता- मन्यगदांश्च दुष्टान्‌ । करोति माछ त्रणपूर्विकां च माक्रीकधातुगुरुरप्यपकः ॥ ३ ॥ १ ( क्ष० गन पर इ° ) सिद्धम्‌ | २ (न्े० गर धर ० ) कुित्य। + -- यांगरलाकरः | ६५ मक्नीकधातुः सकरामयप्रः प्राणो रसेन्द्रस्य परं हि बृष्यः । दुंमररोहद्रपमेखकश्च गुणोत्तरः सवरसायनायर्यः ॥ ४ ॥ उति स्पणमा्तिकम्‌ ॥ । ॥ जथ तारमाक्षिकम्‌ ॥ कां स्यवत्तारमाक्षिक्य कपे घृष्ट तु रुप्यवत्‌। गुरु स्निग्धं सितं यत्तच्ट्ठ स्यात्ता- रमाक्षिकम्‌ ॥ १ ॥ स्वणमाक्षिकवदोपा विज्ञयास्तारमाक्षिक । अतस्तदाषशान्त्यथ डोधनं कथ्यते यथा ॥ ~ ॥ ॥ जय शोधनम्‌ ॥ कर्कादीमेषगृद्धीजे रसेजंम्बीरजेरदिनम्‌ । आतपे भावना दया युद्धं स्यात्नारमा- तिकम्‌ ॥ १ ॥ इति गुद्धिः॥ ॥ अध तन्पारणस ॥ पणमाक्षिकवन्ज्ञयं तारमाक्षिकमारणम्‌ । विमन्शाया गुणाः किञिन्युनाः कनकमाक्षिकात्‌ ॥ ॥ जथ तारुकाविपिः ॥ अशुद्ध तार्मागुहृत्कफमारुतमहक्रत्‌ । तापरस्फयद्सकाचान्टुरुतं तेनं राधयेत्‌ ॥ १॥ ॥ अथं शाधनम्‌ ॥ ताख्कं कणशः कृत्वा तच्रण{ काञ्जिकं क्षिपेत्‌ । दोन्ायच्रण यामिकं ततः क्‌- ष्माण्डजद्रवेः ॥ १॥ तिरते पचयामं यामं च तिफन्ाजकरु । चण{दिके च यामेक क्तं शुध्यति तारकम्‌ ॥ ॥ अथ मारणम्‌ ॥ सदर तारकं शुद्धं एननत्या रसन तु । खल्व विमद यदकदिन प्श्वाद्िशोपयत्‌ ॥१॥ सशोष्य गाखकं तस्य क्यात्त्च पिशोापयत्‌ । ततः प्ननव्राक्नारंः स्थाल्यधं त प्रप॒रयेत्‌ ॥ ~ ॥ तत्र तद्रारुक करत्वा पृनस्तनेव प्रयत्‌ । आकण्ठं पिटरं तस्य पिधान धारयेन्ख ॥ २ ॥ स्थाना चृल्यां समाराप्यः कमाद्रह्वि विवधयत्‌ । दिना- न्पन्तरशुन्यानि पञ्च वद्वि प्रदापयत्‌ ॥ ४॥ एवं तु भ्रियत तान मात्रा तस्येव र- क्तिफा । अनफानान्यनकानि यथायोग्य प्रयोजयत ॥ ५ ॥ ॥ अथ गणाः ॥ हरितारु कठ सिग्ध कषायोष्णं हरद्भिपम्‌ । कण्डन्धष्ाख्परागासरवातपित्तकफ- व्रणान्‌ ॥ ९4 तारकं हरते रागान्कुष ्रत्यजरापहम्‌ । शोधितं करुते वीर्यं कान्ति वृद्ध तथायुषः ॥ २॥ ॥ ~~~ + ~~~ ~~~ --------~ ~~~ 8 सि ---~ ---~-= <~ ~~~ ~~ = ० त क म जा कि 97 कीन 0० न => न ~~ = १ ( घुम ) प्रह | 1. योगरजाकरः | ॥ जथ मनःशिखा ॥ मनःशिखा मन्दबरु करोति जन्तुं धवं शोधनमन्तरेण । मरस्य बन्ध किर मत्र रोगं सशकरं कृच्छरगदं च कुर्यात्‌ ॥ २ ॥ ॥ अथ तच्छोधनविधिः॥ पचेर्यहमजामूत्र दोखायन्तरे मनःशिखम्‌ । भावयेत्सप्रधा मत्रेरनायाः शद्ि्रच्छ- ति ॥ १ ॥ अन्यच । अगस्तिपत्रतोयेन भाविता सप्रवारकम्‌ । शङ्खबेररसे वापि विश्ध्यति मनःशिरा॥ १॥ ॥ अथ गुणाः ॥ मनःशिख गरू्व॑ण्या रसोष्णा रखेखनी कटुः । तिक्तन्निग्धा विषण्वासकासभृतवि- पास्षनुत्‌ ॥ ९ ॥ इति मनःरशिखा ॥ ॥ जथ सरोतोऽञ्चनम्‌ ॥ स्ोतोऽञ्चनं द्विधा पक्त उेतकृष्णप्रभेदतः । त्रिफरावारिणा स्वेद्यं तह्य शद्धि- मृच्छति ॥ ९ ॥ ॥ अथ गणाः ॥ सोवीरं ग्राहि मधुरं चक्रुष्यं कफपित्तजित्‌ । दिष्माक्षयासतुच्छीतं स्रोतोऽ्जन- मपीरशम्‌ ॥ १९ ॥ ॥ अथ तुत्थम्‌ ॥ विष्ठया मदयेत्तत्थं माजारककपोतयोः । दशांशं र्णे दत्वा पचेद्धधरपुटे ततः ॥ पुटं दधरा पृं ्षोद्रैदेयं तुत्थं विश्यति ॥९॥ अन्यच्च । ओतोर्विशा समं तुत्थं सोदर टङ्णाद्प्रिरक्‌ । निधेव पुटितं यद्धं वान्तिभ्रान्तिविवजितम्‌ ॥ २॥ ॥ अथं गुणाः ॥ पुत्थकं कटुकं क्षारं कषायं विषद रघु । ठेखनं मेदि चभुष्यं कण्दूकृभिविष- पहम्‌ ॥ कफास्रपित्तकुष्त्र मेहमेदाविनाशनम्‌ ॥ १ ॥ इति तुत्थम्‌ ॥ ॥ अथ खपरम्‌ ॥ तरम वाय गोमूत्रे सप्राहं रसकं पचेत्‌ । दोायन्रेण शद्ध स्यात्ततः कर्थषु धोजयेत्‌ ॥ ९ ॥ खर्परं कटुकं क्षारं कषायं वामकं खघ । रेखन. भेदनं शीत च- पुष्यं कफपित्तनुत्‌ । विषाखङकुष्ठकण्टूनां नाशनं परमे मतम्‌ ॥ > ॥ इति धातृप- धातुरोधनमारणगुणाः ॥ - ॥ अथ परिद्‌ः ॥ रसो विपः पितो रक्तः ्षत्रियः पीत ऊरुजः । शूद्रः कृष्ण इति पोक्तो वण॑ १८(ध° ) भोनुविशाच्रमम्‌ | २ (° ) छदनम्‌ | योगरल्ञाकरः । ६.७ दाघतुविधः ॥ ९ ॥ ब्राह्मणः फर्प्यते कस्पे गुटिकार्यां च षाहुजः । धातुवादे षथा वेश्यः शृद्रश्चेतरक्मणि ॥ २॥ अन्तः शनीखो बदहिरुऽज्वखाङ्गो मध्याहनचन्द्रपतिम- प्रकाशः । शस्तोऽथ धृष्नः परिपाण्डुरश्च चित्रोन योज्यो रसक्मसिध्ये॥३॥ प्परदाषा रपतेन्द्रस्य ये च प्रोक्ता मनीपिमिः। अतस्तेषां प्रशान्त्यथं परोच्यते कमं सा- म्प्रतम्‌ ॥ ४ ॥ यथा । मरुशिखिविपनामानो रसस्य नेसार्भैकाच्रयो दोषाः । मर मरन कुरुते शिखिना दाहं विषेण मत्युं च ॥ ५॥ अन्यच्च । मखेन मूर्छा दहनेन दाहं विषेण मृत्यु वितनोति सतः मखादिदोषत्रयमेतदननन नेसार्भिकं श॒द्धिमतोऽभिधा- स्पे॥१॥ नागो व्यो मखो वहिश्चश्चल्यं च गिरिविपम्‌ । पारदे कञ्चुकाः सप सन्ति नेसगिका इमे ॥ २ ॥ रक्तेएिकानिशाधूमसारोणाभस्मचृणंकेः । जम्बीरद्रव- संयुक्तेनागदोषापनुत्ये ॥ ३ ॥ विशाखङ्खोरम्रखानां रजसा काञ्चिकेन च । शनैः शनेः स्वहस्तेन वद्खदोषविगयुक्तये ॥ ४ । राजढृक्षस्य म्ररोत्थचूर्णेन सह कन्यका । मख्दोषापनुच्यर्थ चित्रको पष्ठिदरपणम्‌ ॥ ५॥ चाञ्चल्यं कृष्णधत्तसे भिरं हरितं फटुत्रयम्‌ । तरिफखा विषनाशाय कन्यका. सप कश्चुकानु ॥ ६॥ ॥ अजधान्यप्रकारः॥ धारग्वधो हन्ति मरु प्रयतात्कुमारिका सप्र हि कञ्चुकांश्च । भटार्यृर चं विष निहन्याद्रसस्य वहिः किरु पावकं च ॥ २९॥ प्रत्येकं सप्रवार च मदिंतः पारदो भवेत्‌ । तदा पिय॒द्धतां याति सवयोगाहितो भवेत्‌ ॥ > ॥ अन्यच्च । कुमारीतरिफएख- ष्योपचित्रकं निम्बुकं रसम्‌ । दिनैकं मर्दितं धृत्वा शुद्धो भवति पारदः ॥९॥ भथ च। भारनारेन चोष्णेन क्षाटयेत्मतिमेदनम्‌ । रस तत्र प्रपातं तु शोपयित्वाय पात- येत्‌ ॥ १ ॥ ग्रहीत्वा परकिपेत्घते स्यादेवं पारदः चिः । पारदात्षोडशांश तु मि. खित्वा सकर भिषक्‌ ॥ > ॥ चृणं प्रदेयं च परु मर्दने तप्रखत्वके । अजाराज्रतु- पामर च खनित्वा मूमिमावपेत्‌ ॥३॥ तस्योपरि स्थितं खस्वं तप्रखस्वं जगुर्बुधाः ॥ एतन्मदेनमाख्यातं रससंश॒द्धये बुधेः॥ ४ ॥ इति मर्दनम्‌ ।। तपुषणं त्रिएखा वन्ध्या कन्दक्षद्राद्रयान्वितम्‌ । चित्रकेण निक्ञा्नारकन्याककनकद्रवैः | १९ ॥ सूतं कृतेन थेन वारान्सप् विमर्दयेत्‌ । इत्थं संरराधतः खतो जद्ात्सप्रापि कभ्चुकान्‌ ॥ २॥ इति मनम्‌ ॥ ॥ अथोर्थापनम्‌ ॥ र तत उत्थाषयेत्छतमातपे निम्बुकार्दितम्‌ । उत्थापनं विरिष्ट तु चृर्णपातनयपश्रके । धृत्वाम्रा ऊर्ध्वभाण्डातं संग्रहेत्पारदः चिः ॥ ९॥ इत्युत्थापनम्‌ | ॥ अथ स्वेद्नम्‌ ॥. रसं चनुगणे वचने रसोनकशरावके { निय दाखायन्रे तु प्रकर्प्य दिसं पचेत्‌ १८० गण) दृस्ति । २ ( क्ष गण ध० डः० ) फन्यया | 3 ८ खछण० ग° ) प्रतिमु्‌येह्‌ ( घ्‌. प्रतिमरईने । * ( सन ग० घण) धुद्रादयान्वितः | ॥ । ६८ यौगरनाकरः । ॥ १ ॥ सब्योपत्निफरावह्विकन्याकस्के तुषाम्बुनि । शेषदोषापनुच्यथमिदं स्वेदनमी रितम्‌ ॥ २॥ इति स्वेदनम्‌ । पलादृूनस्य सूतस्य शतपल्यधिकस्य च । न सस्कार प्रकर्तव्यः संस्कारः स्यात्ततोऽपरः ॥ १ ॥ थमेऽहनि प्रकर्तत्य आरम्भो रसशाधने एकान्ते धामनि यम पुराभ्यय्यां हि भैरवः॥ ५॥ इति रसञाधनप्रकारः । ॥ अथ यणाग्ेणाः ॥ सूतोऽग्द्धतया गुणं न कुरुते कुष्टायिमान्यक्रिमिच्छयारोचकजाख्यदाहमरण धत्ते रणां सेवनात्‌ । शुद्धः स्यात्सकन्यामयाघङमनो यो योगवाहो मरतो युक्तया षड्‌- गुणगन्धयुर्गदहरो योगेन धात्वादिमुक्‌ ॥ १ ॥ मच्छ गददृत्तथव खगतिं दत्ते निबद्धोऽथदस्तद्धस्मामयवाधरकादिहरणं दकूपुष्टिकान्तिप्रदम्‌ | वृष्यं मट्युविनारन वटखकरं कान्ताजनानन्ददं शादृनातरमत्वकरत्क्रममुजां योगानुसारि स्फुटम्‌ ॥ ~ अन्यच्च मृच्छ गतो यो हरषे च रोगान्‌ बद्धो यदा खेचरतामुप॑ति | रीना भपेत्सवंसम्द्धिदायी विराजतञ्सी नित्यं रसन्द्रः ॥१ ॥ ग्रध्त्वा हरति रुजम्बन्धनमनुभृय यक्तिदो भवति । अमरोकरोति हि मृतः कोऽन्यः करुणाकरः सतात्‌ ॥ «८ ॥ अर्थाः सहाया निषि च शाघं हस्ताक्रिपाकमणि कोशं च । नित्योद्यमस्तत्परता च वरह्विरेमिगुणैः मिध्यति घ्रतकन्द्रः॥ २ ॥ अथवा दरदाक्रष् चिन्न खवणाम््रुभानि दोरायाम्‌ । रममादाय यथेच्छं कतव्यस्तेन भपजो योगः ॥ % ॥ निम्त्ररसेन सपिष्टे पहरं दरदं टम्‌ । ऊष्वपातनयन्रेण सद्भाह्मो निमंरो रसः | ५॥ इति दम्दराकृष्टिः | । ८ ॥ अथ रसस्य मुखकरणम्‌ ॥ अय षट्विन्दुकीटेश्च रमो मर्यत्रिवासरम्‌ | च्वणाम्नैमं तस्य जायते धातमक्ष- फम्‌ ॥ १॥ अन्यच्च । सास्या रमः स्यान्पटृरिद्ुतल्मः सराजिकेः साषणकेचिवारम्‌ पिषटस्ततःखिनतनुः सव्णंगुख्यानयं खादति सर्वधात्नन्‌ ॥ १ ॥ इति मुखकरणम्‌ । ॥ अथ पडगणगरन्धकजारणम्‌ ॥ तप्रखल्वे रसं क्षिप्य अधश्चुल्यास्तपाधिभिः । स्तोकं स्तोकं क्षिपेद्रन्धमेवं वे षड्गुणं चरेत्‌ ॥ १॥ अथवा कच्छपयन्रेण गन्धकजारणम्‌ । मत्कण्डे निकषिपेन्नीरं तन्मध्य च रारावकम्‌। मरत्कुण्डं च पिधानाभं मध्य मेखलया गतम्‌ ॥ १॥ क्षिपा च मखखमध्य सशुद्धं रसमुत्तमम्‌ । रसस्यापरि गन्धस्य रजो दचात्समांशकम्‌ ॥ > ॥ दत्वांपरि शराव च भस्मरद्रां प्रदापयेत्‌ । तस्यापरि षटं दाशत मयापरूः ॥ २ ॥ एवे पुनः पुनभन्ध षदृ गुणे जीयते बुधेः । गन्धे जीं भवेत्प तस्तीक्ष्णाङ्कि सवेकम ॥ ४ ॥ इति गन्धकजारणम्‌ ! [षमी § ( इ* ) रतम्‌ । यांगरल्ाकरः | ६९ ॥ अथ तद्रणाः ॥ समे गन्धे तु रोगघ्रो द्विगुणे राजयक्ष्मनुत्‌ । जणे तु त्रिगुणे गन्धे कामिनीदपं नारनः ॥ ९ ॥ चतुगुणे तु तेजस्वी सवशाघचविशारदः । भवेत्पश्चगणे सिद्धः षद्गुणे ग्रत्पुनाशनः ॥२॥ इति षट्‌ गुणगन्धकजारणम्‌ | दिनमेकं रसेन्द्रस्य यो द- दाति हुताशनम्‌ द्रर्वानति तस्य पापानि कुवं्नपि न छ्प्यते ॥ इति शिवागमोक्तम्‌ | ॥। अथ रसवन्धनम्‌ ॥ रम्भा वीरस्नही चेव क्षीरकश्चुकिरिव च । दिनारिश्ेव गोरम्भा मीनाक्षी काव- माचिका ॥ एभिस्तु मर्दितः सूतः पुनजन्म न वियते ॥ १ ॥ अन्यच्च | परण्पितम- नोजमन्दिरमध्ये छतो नियोनजितो युक्त्या । बद्धो मवति कियटिर्दिवसेः पष्पप- भावण॥ ~ ॥ अन्यच्च । मृनतारीवरीमृर वारिणा मदेयेददम्‌ । तन्मरषां ख्पयन्मत्यं तन्मध्य निक्षिप्द्रसम्‌ ॥ २ ॥ प्श्चरदुपरमाणं तां मृषामङ्खारके क्षिपेत्‌ । एवं बद्धा भवेतछतो मृपान्तस्थ् दढा भवेत्‌ ॥ * ॥ गखमध्यगत- स्तिष्टेनमुखरोगविनाशनः । शरीरे क्रमिते छते जराप्ितिजिन्रः ॥ ५ ॥ स्तम्भये च्छच्रसधाति कामात्पादनकारकः । पननवं वयः कुर्यान्साधरकानां न संङयः ॥ ६ ॥ इति रसबन्धनम्‌ । ॥ अथ रसमारणम्‌ ॥ मपामागस्य वीजानां मृपागुगमं प्रकल्पयेत्‌ । तत्सम्पुटे न्यसत्सूतं भनयरहुग्ध- मि्चितम्‌॥१॥।द्राणपुष्पीपद्नानि विडङ्मरिमदकः । एतनर्णमधश्चोध्वं दत्वा मद्रा प्रदापियत्‌ ॥ ~ ॥ त गा मुद्रयत्सम्यग्‌ गरन्ग्रपामपर सुधीः । मद्रं दत्वा शो- यित्वा तता गजपुर पचेत्‌ । एवमेकपृरटेनेव जायते सूतभस्मकम्‌ ॥ ३ ॥ अन्यच | यद्धस्रत सम गन्ध वरश्षारत्रमदयेत्त्‌ ॥ पाचयनमृत्तिकापात्र वटकाष्रविघद्रयेत्‌ ॥ ९ ॥ रुघ्वध्िना दिनं पाच्यं भस्मस्रते भवद्धुवम्‌ । द्विगुं पर्णश्वण्डन परणिमिचनि सख वधयंत्‌ ॥ ५॥ इति रसमारणम्‌ । ॥ अथ रससिन्दूरः ॥ परद्र यद्धरस पलार्धं शद्ध गन्धकम्‌ । कूर्पाधं नवमारे च जम्बीरेण विमर्दयेत्‌ ॥ १ ॥ काचकुप्यां ्िपेचेव सप्रधा मदकषटैः । विरुध्य काचकृषीं तामातपे शो- पयद्टम्‌ ॥ ~ ॥ छिद्रभाण्डे ततः कृषी न्यम्सिकतयच्के । कपिकां कण्डेमानेन पूजयदिष्टदेवताः ॥ > ॥ पश्च प्रज्याः कुमार्यश्च ततश्चल्यां विनिक्षिपेत्‌ । पचेद्या- माषकं चेव कूपिकां च क्षणे क्षणे ॥ ४॥ संशोध्य पाचयेचश्रे स्व रीत सय- दरत्‌ । ग्राह्यं च दरदाकारं देवदानवदुखभम्‌ ॥ ५4 | `सेवयेद्रागनाशाय तन्द्रा गानुपानतः | व्ल वा वह्वयुम्मं वा करणया मधुना सह ॥ £ ॥ सेवितं कामिनी काम दश्ययेद्रतिकोतुकम्‌ । वीयबन्धकरं शीध्रं योषामद विनाशनम्‌ ॥ ७ ॥ सिन्द्रं (पी 7" । [मी जम को कन १ (खत ग० धण्ड* ) क्रामित | २ (तन्म ) मदयत्‌ .। ७० योगरजाक्षरः । हरवीसम्भवमिदं हश्षापिमान्धापहं यक्ष्मादिक्षयपाण्डुशोफयुदरं गुर्मपमेहा पहम्‌ । शलीहविनाशनं ज्वरहरं दृष्व्रणान्नाशयेदशासि प्रहणीभगन्दरहरं छर्दित्रिदोषा- पहम्‌ ॥ ८ ॥ इति रससिन्दूरः ॥ अन्यच्च । इतः पश्च परः स्वदाषरहितस्तत्तुस्य- भागो बरिद्रौ्डौ नवसारपादकरितो संमचं कूप्यां न्यसेत्‌ । तां यत्रे सिकता- रूपके तरुतिरे पक्त्वाऽकेयामे दमं भिचा कुङ्कमपिञ्चरं रसवर भस्माददेदै्यराट्‌ . ॥ १ ॥ वाते सक्षौद्रपिष्पस्यपि च कफरुनि 7्रषणं सागप्रिचर्णं पित्ते सेखा सिता स्याद्त्रणदति ब्रहती नागरा प्रताम्बु । पुष्टो साज्यत्रियामा हरनयनफटा शास्मरी- पुष्पदन्तं किंवा कान्तारराटाभरणरसपतेः स्यादनृपानमेतत्‌ ॥ २॥ अन्यच | भाणे श्सस्य जय एव भागा गन्धस्य माषः पवनाडनस्य । संच गादं सकर पुभाण्डे \. कज्जस काचकृते निदध्यात्‌ ॥९॥ संरुध्य ग्रतकपैकेटीनां मुखे सचर्णा गुटिकां च दत्वा । क्रमाभिना जीणि दिनानि पक्त्वा तां वाड़कायन्त्रगतां ततः स्यात्‌ ॥ २॥ धन्धूकपुष्पारुणेभं रसस्य भस्म प्रयोज्यं च कफिरामयेषु । निजानुपानेमरणं जा षृ हन्त्यस्य वल्लः क्रमसेवतेन ॥ ३ ॥ अपहरति रोगल्ृन्दं द्रढयति काय महद्र कुरुते । शुक्रशतानि च सते सिन्दूराख्यो रसः पुंसाम्‌ ॥,४ ॥ निचिरुन्नयभन्षण- दृभ्षतरं व्रणकुषमगन्दरमेहहरम्‌ । बरूदीधितिशयुक्रसम्द्धिकर रसभस्म ॒समस्त- गदापहरम्‌ ॥ ५ ॥ अन्यच्च । परमात्र रस शुद्ध तावन्मात्र त गन्धकम्‌ । विधिवत्कजरीं कृत्या न्यग्रोधाद्ःरवारिणा ॥ ९॥ भावनात्रितयं दत्वा स्थारीमध्ये निधापयेत्‌ । पिधाय काच्छपं यन्त्रं वाटुकामिः प्रपूरयेत्‌ ॥ > ॥ दयात्तदनु मन्दाभ्नि मिषग्यामचतुष्टयम्‌ । जायते रससिन्दररं तरुणारुणसनिभम्‌ ॥ ३ ॥ भनुपानपिशेषेण करोति विविधान्‌ गुणान्‌ । क्षयकुष्ठमसुप्रीदमेदप्र पाण्डु- नाह़नप्‌ ॥ ४ ॥ ॥ अथ विशिष्टानुपानानि ॥ यथा जरगतं तैर ततक्षणादेव सपति । एवमोपधमङ्खेषु पपत्यनुपानतः ॥ ९ ॥ पिप्पखीमधुना सार्धं वातमेहं हिनस्ति च| त्रिफराशरकंरासाधं पित्तमेहहरः स्मरतः॥५॥ पिप्पडी मरिचं शुण्डी भागी च मधुना सह । कासश्वासपशमनः शरस्य च विनाङ्ञ- मः ॥ ३ ॥ हरिद्रा्ञकरासाध रुधिरस्य विकारनुत्‌। त्युषण त्रिफखा वासा कामख- पाण्डूमा-यहृत्‌ ॥४ ॥ पिप्यरी चित्रकं पथ्या तथा सोवचरु लिपेत्‌ । अग्निमान्यब- द्कोष्टहृद्यथानाशनं परम्‌ ॥५॥ शिखाजतु तथेखा च पितोपलसमन्वितम्‌ । मूजङृच्छ् पशस्तोऽयं सत्यं नागाज्ुनोदितम्‌ ॥ ६ ॥ खङ्गं कुम पत्री दिङ्कलं करहाटिका । पिष्परी विजया चैव समानीप्रानि कारयेत्‌ ॥ ७॥ कपुरादहिफेनं च नागाद्रागाधक `.) स्वैमेकत्र संमदं धातुडृद्धौ प्रदापयेत्‌ ॥ ८ ॥ सोवर्च॑ं खद च भूनिम्बश्च $ (दन ) द° ग० ) तदा शीतम्‌ (घण ० ) शीतं मिवा ।२८( तण गण घ० ङॐ०) भारतस्य मीश म ग० ध० ह° ) पित्त | ४ (वर ग० पण ० ) दहिपफेनाश। योगरज्ञाकरः । ७९ हरीतकी । भस्यानुपानयोगेन स्वेर्वरविनाशनः ॥ ९ ॥ तथा रेचकरः पोक्तः सोव- चेरुपखत्रिकः । वद्धं कु्ूमं चैव दरदेन च संयुतः ॥ १० ॥ ताम्बरूखेन समं भक्ष्यो धातुढृद्धिकरः परः। विदारीचृणयोगेन धातुग्रद्धिकरो मतः॥ विजयादीप्यसयुक्तो वमन- स्य विकारभुत्‌ ॥ ११ ॥ सोषचरं हरिद्रा च विजया दीप्यकस्तथा । अनेनोदरपी- डां च सद्योजातं विनाशयेत्‌ ॥ १२॥ चतुवह्लं पाशस्य बीजाच दिगुणं गुडात्‌ । भस्यानुपानयोगेन कृमिदोषविनाशनः ॥ १३ ॥ अहिफेन खङ्ग च दरदं विजया तथा । अस्यानुपानतः सद्यः सर्वातीसारनाशनः ॥ १४ ॥ सोवचरेन दीप्येन चाभि- न्यहरः परः । भुद्धोधजनकश्चेव सिद्धनागेश्वरोदितम्‌ ॥ १५ ॥ गुद्चीसत्वयो- गेन सवपुष्टिकरः स्मरतः । युक्तानुपानसदहितः सवान्‌ रागान्विनारयत्त्‌ ॥ ९६ ॥ ॥ अथ रसन्द्रस्य पथ्यापथ्यान ॥ सेन्धवाय्रतधान्याकजीरकाद्रंकसंगतम्‌ । तण्डुखीयकवाताकपरोखराजसाधितम्‌ ॥ १ ॥ गोधृमजी्णशाल्यनें गव्यं कीरं प्रतं दपि । हसोदकं मुद्ररस रसन्द्रे च हित विदुः ॥ २ ॥ ग्रन्थार्तरे । अभ्यद्घं मखिने योज्यं तेखनारायणादिभिः । भवखा शीततोयेन मस्तके परिषेचयेत्‌ ॥ ९ ॥ व्रष्णा्यां नारिकेखाम्बु मुद्रयूषं सशकरम्‌ । द्राक्नादादीमखनुरकदरीनां फर भजेत्‌ ॥ २॥ ब्रहतीविल्वक्ृष्माण्डं वंशाग्र कारवे- हकम्‌ । मापान्‌ मच्ररनिष्पावं कुरुत्याह्वणं तिखान्‌ ॥ ३ ॥ खडुनाद्रतन स्नानं ताभ्रभाण्डे मुरासवप्‌। अनपर्मास धान्पाम्छ भोजनं कद खीदरे ४] कास्यक गरु षि- म्म तीक्ष्णं चाष्ण भरदा तथा । अपथ्य घूतराजस्य पुरा पाक्त महपिभिः॥५ र्ष्मा- ण्डं फर्कटी कोर करि्घं करमर्दकम्‌ । करीरं चेति पट्‌कादीन्‌ रसमभुग्वजयेज्जनः॥६॥ ॥ अथ गन्धकः ॥ चतुध गन्धकः पोक्तो रक्तः पीतः सितोऽसितः । रक्तो हेमक्रियायुक्तः पीतश्चव रसायने | बरणादिरेपने श्वेतः श्रेष्ठः कृष्णः सदुरुभः ॥१॥ सदुग्धभाण्डस्य पटस््थि तो ऽयं शद्धो भवेत्कृर्मपटेन गन्धः । आर्यां कृता फज्खिकानुपानेः सर्वामयभ रखगन्धकाभ्पाम्‌ ॥२॥ उति गन्धकशोधनम्‌ । गन्धकः कटुकस्तिक्तो वीयौष्णस्तुवर सरः । पित्रः कटकः पाके कण्ड़विसपजन्वुजित्‌ ॥ १॥ हन्ति कुष्क्षयद्ीदकफवा- तान्‌ रसायनम्‌ । शोधितो गन्ध एष कुष्ठसन्ताप्कारकः । थक्रोजःक्षयमाबल्पं फरोति च रुचिप्रणुत्‌ ॥ २ ॥ इति गन्धकः ॥ । ॥ जथ हिङरः ॥ द्रदत्िविधः पोक्तश्चर्मारः श॒कतुण्डकः । हंसपादस्ततीयस्तु गणवान॒त्तरोत्तरम्‌ ॥ १॥ चमीरस्त्वतिरक्तः स्यात्किथितपीतः शकास्पकः । श्वेतरेखः प्रवाराभो दस- पादः स उच्यते ॥२॥ अशुद्ध दरदः कयदिान्ध्यं ण्यं छम भ्रमम्‌ । मोहं मेह च संशो- ध्यः क्मद्रेचैस्तु हिङ्घलः ॥ २ ॥ मेषीक्षीरेण दरदमम्ख्वेश्च भावितम्‌ । सप्वारं यज्ञेन शद्धिमायाति निश्चितम्‌ ।॥ ४ ॥ इति शोधनम्‌ ॥ ` ७२ | यागरनाकरः ॥ अथ मारणम्‌ ॥ बष्मात्नं तारुपिष्ठं शरवे स्थापयेत्ततः । तस्मिन्कषसमं देय शकर दरदस्य च ॥ १ ॥ परयेदाद्रकरसं द्विगुणं तत्र बुद्धिमान्‌ । एुष्याणि माषमात्राणि परित स्थापयेत्ततः ॥ २ ॥ शरावसमटे दत्वा चुख्यां मध्याभिना पचेत्‌ । घंटिकात्रयप- थन्तं तत उत्तायं पेषयेत्‌ ॥ २ ॥ ताम्त्रके गुञ्जमात्रं तु दयं पुष्टिकरं मतम्‌ । पाण्ट ९ अ ०९ क्षपे च शख च सर्वरोगपु योजयेत्‌ ॥ ° ॥ इति दरदमारणम्‌ ॥ ॥ अध्‌ रलनानां स्ोधनमारणे ॥ ॥ अथ वज्नम्‌ ॥ व्याप्रीकन्दगतं वन्नं दोरायत्रेण पाचयेत्‌ । सपाहं कोद्रवक्राथेः कुर वमर भवेत्‌ ॥ ९ ॥ इति शाधनम्‌ ॥ ॥ अथ मारणम्‌ ॥ तरिवषाहटकापासीमररमादाय पेषयेत्‌ । तनिवर्षनागवह्या वा निजद्रावैः पपपयेत्‌ ॥ १ ॥ तद्रोरके क्षिपेद्रजं रुदृध्वा गजपुर पचत्‌ । एवं सपनन ट्लिश म्रतिम- च्छति ॥ २॥ अन्यच्च | त्रिसप्करत्वः सन्तप्तं खरमत्रेण सचितम्‌ । मत्कुणेस्ताल- कं पिष्टा तद्रारे कुटिशे क्षिपेत्‌ ॥ *॥ परध्माते वाजिमतरेण सिक्त प्रक्रमेण पे। म- स्मीभवति तद्र शह्शीतां ग॒मुन्दरम्‌ ॥ २ ॥ अन्यच्च । टि ङ्ंसन्धवक्तपुक्तकाय को त्यजे क्षिपेत्‌ । तपं तद्र पनं भयाच्रण त्रिसप्रधा ।। ९ ॥ मण्डक कास्पज षा तरे निगह्य स्थापयेत्सधीः | स मातो त्रये तन्यते वज्मावपत्‌ ॥ तप तप्त च वेहू धा वच्नस्येव मरतिभवत्‌ ॥ ८ ॥ इति मारणम्‌ ॥ वचर समारक पित्तगदानिहन्ति वञ्चोपमं च करुते वप्रुत्तमश्ि । शोपक्षयभ्रमभगन्दरमहमेद पाण्डु दर्वयथुहारि च षण्डपाण्ठ्यम्‌ ॥ १ ॥ इति गणाः ॥ ॥ जथ वेक्रान्तम्‌ ॥ वैकान्तं वज्चवच्छोध्यं नीरं वा रोहितं तथा । हयमृत्रेण सिश्चत तप तप द्विसपरधा ॥ १ ॥ ततस्तं मपदुग्धेस्तु पश्चा गोखुकं क्तिपत्‌ । पुटन्प्रषापुद रुद्ध्वा कु यदिवं च सप्तधा । वैक्रान्तं भस्मतां याति वज्चस्थाने नियोजयेत्‌ ॥ ५ ॥ इति मा- रणम्‌ ॥ व्रात पित्तानिरष्वेसि षडसं देह दाच्यकृत्‌ । पाण्ड्दरण्वरश्वासकासयक्ष्मपमह- नत्‌ ॥ १ ॥ इति वेक्रान्तम्‌ ॥ ॥ जथ शेषरत्नशोधनमारणानि ॥ शुध्यत्यम्टेन माणिक्य जयन्त्या मोक्तिकं यचि । विद्रुम क्षारवमण ताक्ष्यं गादु श्धतः शुचि ॥ १ ॥ पष्परागं च कौरत्यक्रथयोगेन युध्यति । रोचनामिश्च गोमेद वैद्यं त्रिफखाजलेः ॥ नीरुं नीनीरसेवच्रं विना युध्यति दास्या ॥ ~< ॥ इति ~~ ~ नन „~. ~ ----~ अ १८(त०गन्य० ड० ) पपरप्म्‌ । योगरल्नाकरः ७३ रसरताकरात्‌ । अन्यच । स्वेदयेदाछिकायन्रे जयन्त्याः स्वरसेन च । मणिमुक्तापवा- खानि यामिकं शोधनं भवेत्‌ ॥ १ ॥ इति शा्ुधरात्‌ । ॥ अथ मारणम्‌ ॥ रढुचद्रीवषपिष्ः शिरखातारुकगन्धकेः । वजरं विनान्यरलानि भ्रियन्तेऽष्पटेः खट ॥ २ ॥ अन्यच्च | कुमायां तण्डुन्ीयेन स्तन्येन च निषेचयेत्‌ । प्रत्येकं सप्तवेरं च तप्ततप्रानि कृत्स्नशः ॥९॥ माक्तिकानि प्रवाखानि तथा रनान्परोषतः । क्षणाद्ि- विधव्णानि भ्रियन्ते नात्र सशयः ॥२॥ उक्तमाक्षिकवन्यक्ताप्रवाखानि च मारयेत्‌ । वज्नवत्सवरल्नानि शोधयेन्मारयेत्तथा ॥ ३ ॥ इति शार्धरात्‌ । इति मारणम्‌ । अथ गुणाः। रत्नानि चापरल्लानि चक्षष्याणि सराणि च। शीतखानि कपायाणि मधुराणि भानि च ॥५॥ वृष्याणि मङ्कखान्यायुस्तुष्टिएष्िकराणि च । ग्रहानक्ष्मीविषक्तेण्यपा- पसन्तापनानि च ॥५॥ यक्ष्मपाण्डुपरमेहाशःकासन्वासमगन्दरान्‌ । ्वरविसपंकु गनि गूलकृच्छव्रणामयान्‌ ॥ घ्रन्ति पुष्टं यशः कान्ति पुण्यानि च उणां भ्रम्‌ ॥ ३ ॥ इति गरणाः॥ .. । ` ॥ अथ शिराजतु ॥ _ निदधे घमसतप्रा धातुसारं धराधराः । निासवत्पमञ्चनिति तच्छिन्ाजत्‌ की- त्यते ॥ १॥ ॥ अथ शोधनम्‌ ॥ अथोष्णकार्‌ रवितापयुक्ते व्यत्ते निवाते समभ्रमिभागे । चत्वारि पात्राण्यसिता- यसानि न्यस्यातप दत्तमनोऽवधानः ॥ १ ॥ शिखाजतु श्रष्ठमवाप्य पात्रे प्रक्षिप्य तोयं दविगणं ततोऽस्मात्‌ । उष्णं तदधं गतमन्न दन्वा विशोधमन्तन्मृदितं यथावत्‌ ॥२॥ ततस्तु कृष्णं सयुपेति चोध्वं सन्तानिकावद्रविरहिमयोगात्‌ । पात्रात्तदन्यत्र ततो निदध्यात्‌ तस्यान्तरे चोष्णजरं निधाय ॥ > ॥ ततश्च तस्मादपरत्न पात्र तस्माच पात्रादपरन्न तत्र । पुनस्ततोऽन्यत्न निधाय कृष्णं यत्संहृतं तत्पुनराहरेच ॥ » ॥ यदा विथुद्धं जखमच्छमध्वे प्रसन्नभावान्मनमेत्यधस्तान्‌ । तदा त्यजेन्त्स- सिर मरु च शिखाजतु स्याजख्थुद्धमेवम्‌ ॥ ५ ॥ इति शाधनम्‌ । ॥ अथ श्द्राथेखाजतपराक्षा ॥ वद्वी क्षिपं तु निधूमं यत्त टिद्धोपमं भवेत्‌ । तृणाप्रेणाम्भसि क्षिप्ठमधो गरुति तन्तुवत्‌ ॥ गोम्रत्रगन्धि मलिनं यद्ध ज्ञेय शिरखाजतु॥ ९ ॥ शिखाजतुरसायन क- टुकतिक्तमष्ण कृमिक्नयोदरभिदशरमरीश्वयथपाण्डुकण्डुूहरम्‌ । प्रमेहवमिकु्टजित्कप- समीरदुनाग्रहद्रखीपङितमानसानपि -सकासकृच्छप्रणुत्‌ ॥ ~ ॥ अशुद्धं दाहग्रछा- य श्रमपित्ता्शोषतः । शिाजत प्रकरुते मान्चमगरेश्च विद्ग्रहम्‌ ॥ ३॥ इति शिखजतु | १० ७४ योगरन्राकरः | ॥ अथ सिन्दूरम्‌ ॥ न्दरं निम्हुकद्रविः पिष्टा बहली विश्चोषयेत्‌ । ततस्तण्डुरूतोयन तथामृतं विशु- ध्यति ॥ १ ॥ सिन्द्ररणक्तं विस्पकुष्टकण्ट्‌ विपापहम्‌ । भग्रसन्धानजननं व्रणोध- नरोपणम्‌ ॥ ~ ! ॥ अथ समुद्रफेनः ॥ सयद्रफेनश्चक्षष्या रनः शीतः सरः । कर्णस्रा्ररुजागथहरः पाचनदीपनः ॥ १ ॥ अशुद्धः स करान्यद्वमङ्ं तस्माद्विराधयत्‌ । समद्रफनः सम्िषट निम्बता- येन युध्यति ॥ २ ॥ अथ गेरिकिम्‌ ॥ गेरिकं किथिदाज्येन भष् युद्धं प्रजायते । कायकान्तिवयःस्थेर्यवरौजोवरद्रिका- रकम्‌ ॥ १ ॥ प्रमरहकुष्टपिटकाप्वत्रणविपापहम्‌ । स्वणगेरिकमन्यत्त भ्रष्ठ सामान्य- गेरिकात्‌ ॥ ॥ ञ्‌ भ ८०० ॥ अथरण्डबीजशादः ॥ . गन्ध्वाहस्तवीजानि नारिकेरादकेन च| याममात्राद्रवेच्छुद्धिरैन्तीबीजं प्रचेचथा ॥ ञ | 5 $ ॥ जथ मरिचशुद्धः ॥ मरीचे चाम्खतक्रेण भावितं घटिकात्रयम्‌ । मरीचं निस्तपं करत्वा शद्ध भवति निशितम्‌ ॥ १॥ ॥ जथ पिपपटीशरुद्धिः ॥ वेदेही चित्रकरसेरातपे तु भवेत्प । सम्यक्‌ शुद्धा भवत्यत्र रसयोभेषु यो- जयेत्‌ ॥ १ ॥ इति पिपपरीशुद्धिः। जअ त | ¢ स्यां ¢ | । ॥ अथ अ 3 पञ्मपत्नरसे याममातपरे भावितं विदुः । रामठं युद्धिमाप्राति रसयागेषु योजः येत्‌ ॥ १ ॥ ॥ अथ शट्खः॥ राह्ु्षारो हिमो ग्राही ग्रहणीरेकनाशनः । नेत्रपुष्पहरो वण्यस्ताहण्यपिटकाप- णुत्‌ ॥ अथुद्धो गुणदो नेष यृद्रोऽम्छेः स गुणप्रदः ॥ १॥ दक्षिणावतशङ्कस्त॒ जिदो- धप्रः शचिर्निधिः । ग्रहारक्ष्मीकषयक्षवेडक्षामतिक्तक्षयान्षमी ॥ २॥ ॥ अथ भनागरसत्वमयूरपक्षपसत्वगुणाः ॥ तान्नमूमवमूनागांचिरत्‌ पिष्यन्समेन तान्‌“ । पुरराक्नोणंनामिः स्यान्मत्स्पापि- कियो ना मन ० नन ० न “~ ~> ----- ---- ~ ~~~ ---- ~ ज (यः क [2 श र) | १ ति 2 1 8 भ १(ख०्ग० ) कषेद्र्षयी (घम ड० ) क्षगक्षवी | २( खन य० ) मूनागम्‌ (धर ड०) भनागा| 3 ( से° ग० ) विरात्‌ (धम ड० ) नरा | याोगरस्नाकरः | ७९ ण्याकगहुणेः ॥ ९ ॥ द्रवमेतेश्च संयोज्य मर्दयित्वा धमेत्षुखम्‌ । सश्चन्ति ताश्नव- रसत्वं तत्पेक्षा अपि बर्िणाम्‌ ॥ २ ॥ भृनागसत्वं शिशिरं सवकुष्व्रणपणुत्‌ । त- तस्प्रण्रजरुपानेन स्थावरं चापि जद्मम्‌ ॥२॥ विषं नडयति तत्पात्रगतः खताऽग्रितम ददः | एवं मयृरपक्नात्थसत्वस्यापि गणो मतः ॥ ४॥ ॥ अथ कपूरशुदिः ॥ गादूग्धे तरिफरा कराये भरद्खद्रावि समांशके । मदयेद्याममात्रं तु कपृरं यद्धिमाप्रु- यात्‌ ॥ ९ ॥ * „ ॥ अथ रदणशोधनम्‌ ॥ अथुद्धणरदणो वान्तिश्रारितिकारी प्रयोजितः । अतस्तं शाधयेदेव गोपयेनावृतः ,. शुचिः ॥ १ ॥ रङ्गो वह्िकरत्स्वणरूप्ययोः शाधनः सरः । विषदाषहरो हयो वातश्यष्मविकारनुत्‌ ॥ २ ॥ ॥ अथु विषम्‌ ॥ कारकुर्‌। वत्सनाभः गङ्खकश्च प्रदीपनः । दाराहन्य ब्रह्मपुत्रो हरिद्रः सक्तुक- स्तथा ॥ सराषटिक इति पोक्ता विपदा अमी नव ॥ ९ ॥ ब्राह्मणः पाण्डुरस्तेषु त्रियो रक्तवणकः | वेरयः पीतप्रभः शद्रः कृष्णामः स तु निन्दितः ॥२॥ रसायने विपं विप्र देदपुप्रो तु वाहूजम्‌ । कुष्टनाशे प्रयुञ्जीत वेश्यं द्रं तु धातुषु ॥३॥ पिष प्राणहरं रक्तया प्राणक्रच्च रसायनम्‌ । योगवाहि पर छण्मवातहः्सनिषा- त॒जित्‌ ॥ ४॥ ॥ अथ विषशोधनम्‌ ॥ विप तु खण्डशः कृत्वा वच्खण्डन बन्धयेत्‌ । गाप्रत्रमध्ये निक्षिप्य स्थापयेदा- ` तपे त्यहम्‌ ॥ १॥ गोमत्रं त॒ प्रदातव्यं नृतन प्रत्यहं वधेः । तयहेऽतीते तदुद्ध- त्य शोपभन्य्रदु पेपयत्‌ ॥ यध्यत्येवं विप सेत्रयं याग्य भवति चार्तिजित्‌ ॥ > ॥ अन्यच्च । खण्डीकत्य विषं वचपरिबद्धं त॒ दाीख्या । अजापयसि संस्विन्न यामतः गुद्धिमप्रुयात्‌ ॥ अजादुग्धामावतस्तु गत्यक्षीरेण भावमेत्‌ ॥ १॥ अन्यच्च । विषग्रान्थ मरे न्यस्य माहि दढम॒द्ितम्‌ । करीपामग्री पचेचाम वस्रपृते विषं शुचि ॥ १ ॥. अन्यच्च । कणो वत्नागं च कत्त्रा बद्ध्वा च कपटे । दोखायन्ने जरु्नीरे प्रहराच््टुद्धिमृच्छति॥ ९॥ - ॥ अथ विषमारणम्‌ ॥ तुल्येन खङ्ुणेनेव द्विगुणेनोपणेन च । विषं संयाजितं यद्धं मते भवति सवेथा ॥ १ ॥ ॥ अथ गुणाः ॥ पिष रसायनं बल्यं वातश्चेष्मविकारनुत्‌ । कटृतिक्तकषायं च मदकारि सुखप्- ----+~ ~~~ +~ ~~~ -~---- ~~ ~---~- -=~-* %(ग० ) तद्पक्षापि । २ (खण गर घ० ० ) शोधयेत्‌ । ७६ योगरलाकरः । दम्‌ ॥ १॥ व्यवापि श्जीतनुदाहि कुष्टवातास्नाशनम्‌ । अग्निमान्यद्वासकास्रहोदर- भगन्दरान्‌ ॥ गुल्मपाण्डुव्रणार्शासि -नाशवेत्कमशौ वरणाम्‌ ॥ २ ॥ इति विषम्‌॥ ॥ जथ गोरीपापाणभेदः ॥ गौरीपापाणकः पोक्तो द्विपिधः उवेतरक्तकः | उपेतः शह्वुसटग्रक्तो “दाडिमामः परकीपतितः ॥ १ ॥ श्वेतः कृत्निमकः प्रोक्तो रक्तः पवैतसम्भवः । विपरुपधरौ तो हि रसकमेणि प्जितो॥ २॥ नामान्याह । मोरीपापाणकश्चान्या विकरे रक्तचर्णंकः ॥ १ ॥ गणानाह । रसबन्धकरः स्िग्धो दोपघ्रो रसवीयंकृत्‌ ॥ १ ॥ शद्धिमाह । घननाद्रसान्विते च महः परिपाच्यः किर दोखुकाहूयघ्ने । शभवद्वि- रथो दिनं च मन्दः परिदेयः परिजायते सशुद्धः ॥ १ ॥ अन्यच्च | उद्टीपा- षाणसंशद्धिरवशष्यते शाघ्रसंमतम्‌ । चर्णीक्रतं परे बद्ध्वा रिाक्षारादकेन च ॥ ९ ॥ दीखायन्रे दिनके तु पाचितः शुद्धिमाप्रयात्‌ । विकटं पोटलीं बद्ध्वा दारायन्रेण कालिकं ॥ < | टटणे वा गवां दुग्धे पाचयेद्रटिकादयम्‌ | आज्मांसरसे वापि शुद्धो भवति निश्चयात्‌ ॥ 2 ॥ उद्ीपापाणमद्धे च केचिन्नामात्तरं विहः । वाते कफे तथा शीते योजयन्ति चिकित्सकाः ॥ ४ ॥ ॥ जथोपविषाण्याह्‌ ॥ अकक्षीरस्तुदीभीरखङुखीकरवीरकाः। गाहिफेनधत्तगाः सप्रापविपजातयः॥१॥ ॥ जथ मतान्तरम्‌ ॥ अकंस्नुग्खाङ्रीगुञ्ाहयारिपिपयुष्टयः । पूर्तऽहिफेनजेपारो नवोपविपजातयः ॥ १ | अकद्रयं सरं वातकृष्टकण्ड़विपापदहम्‌ । निहन्ति ्रीहरुन्मार्शोयकृच्छष्मो- द्रक्रिमीन्‌ ॥ २॥ ॥ अथ स्तक्‌ ॥ | तेहुण्डो रेचनस्तीक्ष्णो दीपनः कटुको गुरुः । गु र्मष्ठीरकाध्मानगल्मशोफोदरा- निखान्‌ ॥ १ ॥ हन्ति दोषान्यकृत्प्रहकष्ठोन्मादांश्च पाण्डुताम्‌ । अकसेहुण्डयादु- ग्धं तःस्वयं शुद्धमुच्यते ॥ २ ॥ ॥ ॥ अथ लाङ्गलीमाह ॥ कलिकारी सरा कृष्टशोफाशौत्रणगरुजित्‌ । तीक्ष्णोष्णा कृमिनद्नघ्ची पित्ता गर्भपातिनी ॥ राङ्क ुद्धिमायाति दिनं गोम्रतरसंस्थिता ॥ १॥ ॥ अथ गृञ्चामाह ॥ गुता खपुर्दिमा ना मेदनीं उवासकासजित्‌ । कोष्णा वृष्या कुष्टकण्ड्श्चेष्म- पित्तत्रणापहा । गुञ्जा काञञिकसस्विन्ना थद्धिमायाति यामतः ॥ १ ॥ ॥ अथ हयारिमाह ॥ | करवीरद्रयं नेत्ररोगकुष््रणापहम्‌ । रधृष्णं कृमिकण्ड्रप्रं भक्षितं विषवन्मतम्‌ ॥ हयारिर्षिषवच्छाध्यो गोदुग्धे दीरुकेन तु ॥ १॥ योगरल्ाकरः | | ८७७ ॥ अथ विषतिन्दुकमाह ॥ विषमरणएिस्निक्तकटृस्तीक्ष्णाष्णः श्येष्मवातहा । सारमेयविषोन्मादहरो मेदोहर स्मरतः ॥ १॥ विषयुष्टयारनारेन सपाहं शुद्धिमाप्नुयात्‌ । किं वा चाज्येन संध्रषठो विषयरिविरौध्यति ॥ धि ॥ अथ जपाटमाह ॥ जेपानोऽस्वि गुरुस्तिक्तो वान्तिकृर्ज्वरकुष्टटत्‌ । उण्णः सरो व्रणश्चेष्मकण्ड- करमिविषापहः ॥ १ ॥ ॥ जथ श्यद्धिमाह ॥ जपारुं रहिनं त्वगक्ररसज्ञामिमल माहिष निक्षिप तयहयष्णतोयविमरु खल्वे सवासोदिंतम्‌ । टिपर तरतनखपरेषु विगतस्नहं रजःसन्निम निम्त्रकाम्बरुविभावितं च बहुशः यद्धं गुणास्यं भवेत्‌ ॥ ९ ॥ अन्यच । जेपारं निस्तुषं कृत्वा दुग्धे दीखा- गतं पचेत्‌ । भन्तजिह्वां परित्यज्य गुञ्यान्च रसकमणि ॥ १॥ अन्यच्च । वचर वद्ध्वा तु जेपारं गोभयस्यादक न्यसेत्‌ । पाचयचाममान्नं तु जेपारः गुद्धतां त्रजेत्‌ ॥ १॥ | ॥ अथोन्मत्तमाह ॥ धत्तरो मदवर्णाधिवातकृञ्ज्वर कुष्ठनुत््‌ । उष्णो गृरुत्रणश्चुष्मकण्डक्रमि विषापहः ॥ ९ ॥ धत्तरवीजं गात्र चतयामापित पुनः । कथित निस्तपं कृत्वा शुद्धं योगेषु योजयेत्‌ ॥ रा ॥ अथाहफनमाह ॥ अफुक शापणं ग्राहि श्चृष्मघ्रं वातपित्तरम्‌ । मदतृडदाह करच्छुकस्तम्भनायासमो- हकृत्‌ ॥*१॥ अतिमारे ग्रहण्यां च हितं दीपनपाचनम्‌ । सवितं दिवसः केधिद्श्रम- यत्यन्यथातिक्रत्‌ ॥ >“ ॥ अहिफनं गङ्खवबररसमात्यं त्रिसप्रधा । गुध्यत्युक्तेषु या- गेषु याजयत्तद्िधानतः ॥ २॥ नवभिमर्दितः इतश्छिनपक्षः प्रजायते । ग्खच जायते तस्य धात्श्च ग्रसततराम्‌ ॥४॥ भङ्किका पित्ता तिक्ता तीक्ष्णोष्णा ग्राहिणी ख्परुः । कपणी दीपनीं रुच्या मद्‌कृत्‌ कफ़वातहन्‌ ॥ ५ ॥ बय्तूरतवक्रषा- येण भङ्ञां संस्वेद्य शापयत्त्‌ । गदु ग्धभावनां दन्वा शुष्कां सवत्र याजयेत्‌ ॥ , ॥ अथ सवावष गर्डमन्वरमाह ॥ उअधनमः प्रचण्डगरुडाय पक्षिराजाय विश्णुवाहनाय विनताख्ताय हे गरूड करयपसत वैनतय ता्ष्यं स्वणवच चश्चवज्र टण्डनखप्रहरंणाय अनन्तवासकितक्षक- कर्कोाटकपद्ममहापनब्मशह्ुपाल्कुलिकजयदक्निय अषटमहानागकोर उ्ाटनीमूपक- विषप्रहरणावहनधनन शीधकम्प > आविश २ टर्ण्देर हे श्रीगरूडायनम ~" -~- -~~ ~~ ~~ ------ न -~--~=-~ ~^ ^ गणी पं म ह सिः = 1 ` रः ^ ~~ ~ न च प ५ ---^-चा चज ५ जा बः च ननणणका @? @ 4.0. कयिछ, कि ` श ) १८ स० गर धन इन ) सुरः । २.ग० ङ० , काण्डम्‌ । 3 (७ध० ) वञ्जनखल | ४८(घ०) टटर । ७८ | योगरताकरः। । मन्रेणानेन मन्रज्ञो जरं चरखुकमानकम्‌ । सप्रवाराभिजप्रं त॒ पाययेद्‌ ग्रस्तचे- तनम्‌॥९॥सपादि विषवेगेन सद्यो निविषमाप्नुयात्‌ । निवारमेवं पानीयं पातव्यं न पिबे- दपि ॥ २ ॥ खमध्ये तदाक्षेपः कर्तव्यस्तज्नलन हि । अथवा मस्तके तस्य तजन्या ताडयेद्‌ बुधः । त्रिवारं मच्रप्रवं तु निंपरिपो भवति क्षणात्‌ ॥ २ ॥ इति , विषोपविष- विधिः॥ ॥ जधाश्रसतपातनविधिः ॥ भावयेच्चर्णितं त्वभ्रं दिनैकं काञ्चिकेन च । रम्भ।सृरणनेर्मीरेभरंरुकेश्च सुमेख्येत्‌ ॥ ९ ॥ तुर्याशय्हणनेव क्षुद्रमस्स्येः समे पनः । प्रहिषीमखसमिश्रान्विधायास्पाथ गोरुकान्‌ ॥ २ ॥ खराभथिना घमेद्रादं सत्वं मुश्चति कांस्यवत्‌ । मारितं ताश्रव- त्वभ्नपारदाभ्यां निषेवयेत्‌ ॥ ३ ॥ सत्वमभ्रस्य शिरिर त्रिदोपध्र रसायनम्‌ । विशेषात्‌ पस्त्वजननं वयसस्तम्भनं परम्‌ ॥ * ॥ इत्यभ्रसस्वम्‌ । अगस्त्यपत्र- नि्ासमर्दितं शृरणस्थितम्‌ । अभ्रं गाष्ठगते माप्तं जायत पारदापमम्‌ ॥ ^ ॥ इत्यश्रकटतिः ॥ ॥ ॥ अथ तारुकसतम्‌ ॥ खाक्नाराजितिखाश्शिग्र ग्डणं खणं गडम्‌ । तारुकाधन संमिश्र ग्रपायां स्थिरभाजने ॥ रुद्ध्वा पुटेदधोयन्रे सत्वं यश्चति सवथा ॥ २९ ॥ इति तार- कसत्वम्‌ ॥ ॥ अथ प्षारफल्पना ॥ ्षारबरक्षस्प काष्टानि दष्काण्यग्रो प्रदीपयेत्‌ । नीत्वा तद्धस्म म्रत्पात्रे लिप्तां नीरे चतुणे ॥ ९ ॥ विमद्य धारयेद्रा्ी प्रातरुत्थं जर नयेत्‌ । तन्ीरं काथये- ्रह्रौ यावत्सवं विद्यष्यति ॥ २ ॥ ततः पात्रात्समुद्धरत्य भारा ्राह्मः सितप्रभः। चृणीभः प्रतिसार्यः स्यात्तेजसः क्राथवत्स्थितः ॥ इति क्षारद्रय धीमान्‌ युक्त- कार्येषु योजयेत्‌ ॥ ३ ॥ इति क्नारकस्पना ॥ इति रसोपरसविषोपविपाशभ्रतारुकसत्व- ्षारकल्पनाकथनम्‌ ॥ ॥ अधाभाववगः ॥ सत््वामावे गद्च्यास्त॒ अगरताया रसः स्यतः ।चित्रकाभावतो दन्तीक्नारः शिखः रिजो मतः ॥ ९॥ अभावे धन्वयासस्य पक्ेप्याऽय दुराखभा । तेगरस्याप्यभावे तु कुष देये भिपग्बरेः ॥ २ ॥; ग्रवामावे त्वचो ग्राह्या रि्धिनीप्रभवा बुधैः । अहिंसाया अभावे तु मानकन्दः प्रहास्यते ॥ ३ ॥ रक्ष्मणाया अभावे त॒ नीखुकण्ड इति स्म्रतः। बक्रखाभावतो देयं कट्ारात्परुपङ्जम्‌ | ४॥ नीरोत्परस्याभावे वु कुयदं तत्र दीयते। कमरस्पाप्यभावे तु कमरान्न इति स्ण्तः*॥५॥ बकुरुस्याप्यभावे तु आभात्वक्‌ तत्र दीयते । जातीपत्रं न यन्नास्ति ख्वद्धं तत्फरं स्ण्तम्‌ ॥६॥ अर्कपर्णादिपयसो ह्यभा- वे तद्रसो मतः । पौष्करामावतः कुष्ठं तयेरण्डजटा मता ॥ ७ ॥ स्थोणेयकस्यामिप्रे योगरनाकरः । ७९ तं भिषभभिर्दीयते गदः । चविकागजपिष्पल्यो पिष्पटीम्रख्वस्स्मरते ॥ ८ ॥ अभवे सोमराज्यास्तु प्रपुनाट इति स्ण्तः | यत्र न स्पादारुनिशा तदा देया निशा बुधे ॥ ९ ॥ रष्राञ्जनस्यामावे तु सम्यग्दावीं प्रयुज्यते । सोराष्ट्यभावतो ज्ञेयं स्फटिक तद्र्णं भवेत्त्‌" १० ॥ तारीसपत्रका";. . . तारी प्रशस्यते । भाग्यभवे तु तारी सं कण्टकारीजयाथवा ॥ ११ ॥ रचकाभावतो दद्ाद्वणं पां ुपूवकम्‌ । ख्वणा- नामभावे च सैन्धवं तत्र दीयते ॥ १२ ॥ अभावे मधुयण्यास्तु धातकीं च प्रयोज- येत्‌ । अम्रवेतसकाभावे चुक्रं दातत्यमिष्यते ॥ ९३ ॥ तद्भवे तु सवत्र जम्बीरा- दिरसः रणतः । द्राक्षा यदि न रुभ्पन्ते प्रदेयं कारमरीफनम्‌ ॥ ९४ ॥ तयोरभा- वे कुसुमे मध्रकस्य मतं बुधः । ख्वराङरुञुमं देयं नखस्याभावतः पुनः ॥ ९५ ॥ वरी विदारी मसरी जीरकं च निशाद्वयम्‌ । दीप्यकं देवदारुश्चाभावे त्वेकं प्रयोजयेत्‌॥१६॥ कण्टकारीयुगं चेव धावनीगुगमेव च । रातपुष्पाद्रयं चेव उशीरयगरं तधा॥१७ ॥ मुद्रपर्णीमाषप्णीयुगमं चेव ततो भपेत्‌ | तकोरीगुगरं चेव सवत्रेति विनिश्चयः ॥ १८ ॥ प्रथक्‌ प्रथग्‌ दरन्द्रमध्यऽभ्रे तन्न प्रयोजयेत्‌ । परस्परुस्याभावे तु एकं त्र पयोजयेत्‌ ॥ १९ ॥ कस्तयुभावे कङ्का देयं तत्र भिपग्वरेः । कक्रोरस्याप्यभावे त॒ जातीपुष्पं प्रदीयते ॥ ८० ॥ अथवा मारतीपृष्प पत्रं वा दीयते तुधः । कपृराभा- वतो देयं सुगन्धि मुस्तक तथा ।॥ ५१ ॥ कपृराभावतो देयं ग्रन्थिपणं विशेषतः । कु टमाभावतो दचात्कुमुम्भकुमुमं नवम्‌॥२२।श्रीखण्डचन्द नाभावे कपर दे यमिष्यत। अभावे च ततो देः पक्षिपेद्रक्तचन्दनम्‌ ॥२३॥ रक्तचन्दनकामावे नवोञ्ञीरं विदुर धाः । निगन्ध च सगन्ध द्विविध रक्तचन्दनम्‌ ।(४॥ अन्यो ऽन्यस्याप्यभावे तु योज- येन्मतिमाम्भिपक्‌ । परस्परस्याभावे तं याजयेचन्दनन्नयम्‌ ॥ २५ ॥ मुरता चातिवि- पाभावे देया तन्न शिवा मता। अभावे च हरीतक्या मता ककटगृद्धिका ॥५६॥ अभा- वे नागपष्पस्य पद्मकेसरमिष्यते । भष्टातकस्याभावे तु नदीभट्वातकों मतः ॥ ७ ॥ मेदाजीवककाकोरी-कद्धिब्ृद्धिगरगोऽसति । वरी विदायेन्वगन्धावाराहीश्च क्रमात्‌ क्षिपेत्‌ ॥ २८ ॥ वाराद्याश्च तथाभावे चमकाराङ्का मतः । वाराहीकन्दकः प्रोक्तः पश्चिमे गृष्िसज्ञकः ॥ ५९ ॥ क्षीरान्विता मरक तुल्यकन्दा सप्राए्पना सित- रक्तकाण्डा । विभाति पा पट्वमव्दशब्दात्साकुकी श्वेतुवप्रवरण्या ॥ ३० ॥ इयाव- कर्कंशवाराहवृषणामानकन्दकाः । ताम्बुचख्वह्ली छदनावद्टी वाराहङटििका॥३९॥ भट्लातामावतश्निन्न नख्श्चक्नषारभावतः । कुशस्य चाप्यभाव तु काशा ग्राह्मः प्रयत्नतः | ३२. ॥ विख्वकारमयतकारीपाररारिण्टुके महत्‌ । हस्वं ब्रहत्यंशुमतीदयगो- षुरकेभवेत््‌।२३॥ एतषां दशमखानामेकम्रखं प्रयोजयेत्‌ । अभावे तद्रणं मरुयो वैयविशारदैः ॥२५॥ मधु यत्र न छभ्येत बन्न जीणं गुडो मतः । भत्स्पण्डिकाखण्ड- सिताः क्रमेण गणवत्तराः।२५॥ मतस्यण्डयभावतो देयं खण्ड च परिकीर्तितम्‌ । तदभव सिता योऽ्या बुधैः सवत्र निश्चयः ॥ ३६ ॥ निरगण्ड्याश्चाप्यभावे तु शुरसा दीयते बुधेः । तुरस्या अप्यभावे तु निर्युण्डीं योजयेत्ततः ॥२७॥ कुठेरिकायाश्चाभावे तुरुसीं ८० योगरनलाकरः | तन्न योजयेत्‌ । पननवायाश्वाभवि रक्ता सा च प्रकीर्तिता ॥ २८ ॥ राला यदिन रुभ्येत कोखाञ्चनमिति स्परतम्‌ । सुवणस्याप्यभावे तु स्वणेमाक्षिकमुच्यते ॥ ३९॥ तारमाक्षिकमायोभ्यं तदभावे त॒ यत्नतः । माक्षिकस्याप्यभवि तु प्रदद्यात्स्वर्णगे- रिकम्‌ ॥ ४० ॥ शद्धो रसो हाटकादि गरतं यत्न न कुभ्यते । तत्र रोहेन कमाणि भिषक्‌ ऊर्यासयततः ॥ ४९ ॥ कान्ताभावे तीक्ष्णरोहं योजयेद्रे्यसत्तमः । अभावे मौक्तिकस्यापि यरक्तागक्ति प्रयोजयेत्‌ ॥ ४२ ॥ वेदूयादीनि रतानि न रुभ्यन्ते ऽज धीमता । तत्र यक्तादिभति च योजये् भिषश्वरः ॥ ४३ ॥ अभावे रसभू- त्याश्च सिन्द्रं रसपू्वकम्‌ । तदभावे तु दरदं योजयेत्तत्र बुद्धिमान्‌ ॥ ४४ ॥ अरम यश्च तद्रव्यं परत्यान्नायेन योजयेत्‌। गोक्षीराभावतश्छागं पयः सवत्र दीयते ॥९५॥ गोघ्रतस्याप्यभवे त॒ चाजं सर्वत्र दीयते । अन्न पोक्तानि वस्तूनि तानि तेषु च योजयेत्‌ ॥ ४६ ॥ क्षीराभावे रसो मोद्रो माञ्भरो वा प्रयुज्यते । उष्णशीतगु- णात्कषात्तत्र वीर्यं हिधा स्यतम्‌ ॥ त्रिधा विपाको द्रष्यस्य स्वादम्रकटुकात्मकः ॥ ४७ ॥ इति वाग्मधक्तिः ॥ आदो षडसमप्यन्ं मधुरीमूतमीरयेत्‌ । फे- नीभतं कफं यातं विदाहादम्कतां ततः ॥ अभ्रिना शोपिते पकं पिण्डितं कटु मार- तात्‌ ॥ १॥ चरकाचार्यस्तु-तीक्ष्णं रक्षं लघु स्निग्धं मृदृष्णं गुरु शीतलम्‌ वीर्यमष्टविधं केचिद्‌ द्विविधं प्राहुरत्रयः ॥ १॥ रसवीयविपाकायेः समं द्रव्यं विचिन्त्य च) युद्यात्तद्रिधमन्यच् द्रव्याणां च रसादिकम्‌ ॥ २॥ कुटेरिकायाः स्वर- तेन सम्यक्‌ स्वणीदिकानां च भवेच्च भस्म । वान्त्यादिदाषं न करोति तन्तु वन्यो- पलामिर्मजसनज्ञकं पटम्‌ ॥ २ ॥ वमनं रेचनं नस्यं कणप्रणमेव च। रक्तसुतिः समा- सन कथ्यते नातिविस्तरम्‌ ॥ ४॥ ॥ जथ वमनम्‌ ॥ शरत्कारे वन्सते च प्रावृदूकाटे च देहिनाम्‌ । वमनं रेचनं चैव कारयेत्कुशखे भिषक्‌ ॥ १ ॥ बलवन्तं कफ़व्याप्रं हृट्वासादिनिपीडितम्‌ । तथा वमनसात्म्यं च धीरचित्तं च वामयेत्‌ ॥ २॥ विषदोपे स्तन्यरोगे मन्दाम्रो श्चीपदेऽबुदे । हृद्रीग- कुष्टविसधमेहाजीर्णश्रमेषु च ॥ २ ॥ विदारिकापचीकासिश्वासपीनसबृद्धिषु । अप- स्मारे उ्वरोन्मादे तथा रक्तातिसारिष ॥ ४ ॥ नास्ातास्वोषएपाके च कणसवेऽधि- निहके । गरद्युण्ड्यामतीसारे पित्तश्छेष्मगदे तथा ॥ ५॥ मेदोदोषेऽरुचो चैव वमनं कारयेद्रिषर्‌ । न वामनीयस्तिमिरी न गुल्मी नोदरी कृशः ॥ ६ ॥ नातिब्रद्धो ग्मिणी च न स्थृखो न प्षतातरः । स॒दुमारं कृशं बार वृद्धं भीरुं न वामयेत्‌ ॥ ७ ॥ वमने चापि वेगाः स्यरष्टौ पित्तान्त उत्तमाः । षद्वेगा मध्यमा वेगाश्चत्वा- रस्त्ववरा मताः ॥ ८ ॥ कृष्णाराटर्फरं सिन्धुं कफे कोष्णजकः पिवेत्‌ । पटो. खवासानिम्बेश्च पित्ते शीतजरु पिवेत्‌ ॥ ९ ॥ सश्ेष्मवातपीडायां सक्षीरं मदन पिबेत्‌ । जञ कोष्णपानीयं सिन्धुं पित्वा वमेत्छधीः ॥ १०॥ पोगरर्नाकरः । ८१. ॥ अथ प्रम्थान्तरे ॥ पटोखनिभ्बसंरिरं चाम्छपित्ते च वान्तिङृत्‌ । खवणं ध्रतयुक्तं च वमना्थ षुलला- वहम्‌ ॥ २ ॥। हत्कण्डरिरसां युद्धिर्दप्रिमप्रं च राघवम्‌ । कफपित्तविनाशश्च सम्य ग्वान्तस्य चेष्टितम्‌ ॥२॥ ततोऽपराह्न दीपा गरद्रपटिकशारिमिः । हयेश्च जाक्र- रुरसैः कृत्वा यूष च भोजयेत्‌ ॥ २ ॥ अजीगं शीतपानीयं व्यायामं मेथुनं तथा । सेहाभ्यद्ं पकोपं च दिनेकं वर्जयेत्सुधीः ॥ ४ ॥ इति वमनपिधिः ॥ ॥ अथ विरेचनम्‌ ॥ सिग्धस्विननाय बवान्ताय दद्यात्सम्यगििरेचनम्‌ । अवान्तस्य त्वधः सस्तो अ्रह्णी छादयेत्कफः ॥ ९ ॥ मन्दारे गौरवं कुपालजनयेदा प्रवाहिकाम्‌ । अथवा पाचनेनैवं नरस चापि पाचयेत्‌ ॥ २ ॥ लिग्धस्य स्नेहनः कार्य स्वेदैः स्विनस्य रेचनम्‌ | शरदतो वसन्ते च देहथुद्धो विरेचयेत्‌ ॥ ३ ॥ अन्यदात्ययिके का स्वेदनं शीर येबुधः ! पित्ते विरेचनं युड्यादामोद्धते. गदे तथा !॥४॥ उदरे चव तथाध्माने कोष्टथद्धी विशेषतः 4 दोषाः कदाचित्कुप्यन्ति जिता ®ङ्नपाचनेः ॥ ५॥ ये संशोधने: थद्धान तेषां पमनरुद्रवः। बाख्ब्रृद्धावतिक्लिग्धः ्षतक्षीणो भयान्वितः ॥६॥ श्रान्तस्तपातः स्थृख्च गमिणो च नवज्वरी । नवप्रष्ता नासंच मन्दाग्निश्च मदात्ययी ॥ ७ ॥ शल्यादिंतश्च रृक्षश्च न विरच्या पिजानता । जीणज्वंरी गरध्याप्रो वातरक्ती भगन्दरी ॥ ८ ॥ अशःपाण्डदर ग्रन्िहृद्रागारुचिपीडितः । यो- निरोगप्रमहारती गृल्मफीहव्रणादितः ॥ ९ ॥ विद्रधिच्छि विस्फाटविपरचीकष्सयताः । कणनासाशिरोवक्रगद मण्टरामयान्विताः॥ १० ॥ प्रीहशोफाक्षिरागाताः कृभिक्षारा- नरार्देताः । शखिना यृत्रघाताता विरफाहा नरा मताः। ११॥ ॥ अथ रचनम्‌ ॥ एरण्डतेरं तरिफ़रखक्राथेन द्विगुणेन च । युक्तं पीत्वा पयोभिवा न चिरेण विरिच्य- ते ॥ १ ॥ त्रिवृता कौटजं बीजं पप्पी विश्वभेषजम्‌ । सगरद्रीकारसं कोद्र षष- कारे विरेचनम्‌ ॥ २ ॥ त्िष्दुराखभा मस्ता शर्करां दित्यचन्दनम्‌ । द्रालाम्बुनां पयण्याह शीतर च धनात्यये ॥ ३ ॥ पिप्पशीनागरं सिन्धुदयामां च त्रिव्रता सह । हिरैत्भोद्रेण शिशिरे वसन्ते च विरेचनम्‌ ॥ त्रिन्रता शकरातस्या ग्रीष्मकाठे विरेचनम्‌ ॥४॥ अथ ग्रन्थान्तरे । एरण्डतेखं पवने विरेचन दान्ता पयश्चाम्ब धरत च पित्ते काथः छदे त्रेफखको" गुडेन दुग्धाभया सेमर तथेव ॥ १॥ अन्यच्च । पिप्पन्दी पिपपरीप्रख- मभयाद्विगणोत्तरम्‌ । चणमुष्णाम्त्रूना पेयं स्वस्थं सखविरेचनम्‌ ॥ ९ ॥ अम्यन्च । पादमदकणरस्तेः पथ्या तरिवरते च नागरं खवणम्‌ । निष्कथितपीतसारं नरपतियोग्यं षिरेचनं भवति ॥ १॥ अन्यश्च । प्रपथ्यादधेन्धवकणाचूर्णयरष्णाम्ब्रनां सह । एतनाराचर्क ख्यातं रेचनं च हितावहम्‌ ॥ ९ ॥ अन्यच्च । वराम्बुना देशसमाख्यबीजं सुवणमिनं ङमामिधानम्‌ । विचित्रविद्याधरनामकोऽय भर विना ञति चाममेव॥ ?॥ ८२ योगरजाकरः । ॥ अथ मेषनाद्रेचनरसः ॥ द्रं ट्ण चैव सैन्धवं च कटुत्रयम्‌ । त्रिफखा हारदूरा च कृभिघ्रं रामठं तथा ॥ १ ॥ दस्युदीप्यं समानं च दन्ती सवापभागिका । जम्बीरवारा संम चण- कस्य प्रमाणतः ॥ २॥ उष्णोदकानपानेन कृम्यामान्तं विरेचनम्‌ । तस्योपरिं हित देयं पथ्यं दध्योदनं परम्‌ ॥ ३ ॥ उदरे पाण्डुशोफे च शोफोदरजरोदरे । सवे- ज्वरे च विषमे मेघनादः प्रशस्यते ॥ ४ ॥ इति मेधनादरेचनम्‌ । पीत्वा विरेचनं शीतजशेः संसिच्य चक्षुषी । सुगन्धि फिथिदाघ्राय ताम्बृरं रीख्येद्ररम्‌ ॥ १ ॥ न वातस्थो न वेगांश्च धारयेन्न स्वपेथा । शीताम्बु न स्प्ररोत्कापि कोष्णं नीरं पिवेनरः ॥ २॥ न्द्रयाणां बरु बद्धैः प्रसादं वह्िदीप्रताम्‌ । धातुस्थेयं वयःस्थे- य॑भवेद्रेचनसेवनात्‌ ॥ ३ ॥ प्रवातसेवा शीताम्बर स्ेहाभ्पद्घमजीणताम्‌ । व्यायाम मेथुनं चेव न सेवेत पिरेचितः ॥ ४ ॥ शालिषषटिकमद्रायैयवागर भोजयेत्कृताम्‌ । जाङ्खेर्विष्किराणां वा रसेः शाल्योदनं हितम्‌ ॥ ५ ॥ विरेकस्पातिवेभन शरषछा भ्रेशो गदस्य च । शरं कफातियोगः स्यान्मांसधावनसनिभम्‌॥ ६ ॥ मेदोनिभं जखाभासं रक्तं वापि विरिच्यते । तस्य श्ीताम्बुभिः सिक्त्वा शरीरं तण्डुलाम्नुमिः॥ ७ ॥ सहकारत्वचा कल्को दधा सोवीरकेण वा । पिष्टा नामिप्रदे- पेन हन्त्पतीसारमरस्बणम्‌ ॥ ८ ॥ इनि विरेचनविधिः ॥ ॥ अथ नस्यम्‌ ॥ नस्यं विधेयं गुडनागरेण जेन वा सेन्धवपिपपटीभ्याम्‌ । प्राणास्यमन्याहनु- बाहष्षशिरोऽक्षिकण्टश्रवणामयेषु ॥ १॥ भुक्तवत्यथवा स्नाति नस्यं योज्यं न फारिचित्‌ । कृते नस्ये शिरःस्नानं रोगादींश्च वियोजयेत्‌ ॥ > ॥ इति नस्यम्‌ ॥ ॥ अथ कणप्रणम्‌ ॥ रसाः पूरणं कर्णे भोजनात्पाक्‌ प्रशस्यते । तेखायेः परणं कर्णं भास्कर इस्तयपागते ॥ ९ ॥ स्ेदयेत्कणदेशं त॒ परिवर्तनशापिनः । गत्र: सेहे रसैः कोष्णे परयेच ततो भिषक्‌ ॥ २ ॥ स्वस्थस्य प्रणे प्नेहैमात्राश्चतमवेदने । रातत्रयं श्रो्नगदे शिरोमे वथेव च ॥ २ ॥ कर्ण प्रप्रयेत्सम्यक्‌ सनेहायेमात्रयोक्तया । नोज्ैःश्चुतिनं बाधिय स्यान्नित्यं कणप्रणात्‌ ॥ ४॥ | ॥ अथ मात्रा ॥ दक्षजानुकरावतेच्छोटिका वङ्ुरदियात्‌ । निमिषोन्मेषकालो वा वस्तौ मना कृता बुधैः ॥ ९ ॥ इति प्रयोगपारिजातात्कणंप्रणमात्राविधिः ॥ ॥ जथ रक्तस्रातेः ॥ शरत्कारे स्वभावेन कर्यादरक्सतिं नरः ।-त्वग्दोषग्रन्थिशोधाचा न स्म्‌ रक्तएजो धतः ॥ ९ ॥ इन्द्रगोपनिभं ज्यं प्रकृतिस्थमसंहतम्‌ । शोथे दाहे ऽङ्कपाके च रक्तवर्णेऽ- ` १८खन्ग० धन ङ० ) प्रव्रा्त। | योगरनाकरः । ` ८३ प॒जः सुतो ॥ २. ॥ वातरक्ते तथा कृष्टे सपीडे दुर्जपानिरे । पाणितेगे श्ीपदे ख विषदुष्टे च शोणिते ॥ २ ॥ ग्रन्य्यवरैदापचीक्द्ररोगरक्ताधिमन्थिषु | विदारी- स्तनरोगेषु गात्राणां सादगोरपे ॥ ४ ॥ रक्ताभिष्यन्दतन्द्रायां पतिघधाणास्यदाहके । यकृत्प्रीह विक्षपष॒ विद्रधी पिटकोद्रमे ॥ ५ ॥ कणीष्ठप्राणवक्राणां पाके दाहे शिरोरुजि । उपदंशे रक्तपित्ते रक्तखावः प्रशस्यते ॥ ६ ॥ गोगृङ्ण जटोकामि- रखाब्रुभिरपि तरिधा । वातपित्तकफेदुष्ट शोणित स्रावयद्धधः ॥ ७ ॥ द्िदोषाभ्यां च सदुष्ं त्रिदोषैरपिदृषितम्‌ ।.शोणित सरावयेदयुक्त्या शिरामोननैः पदेस्तथा ॥ < ॥ ण्ह्वाति शोणित गख दशाङ्कुरुमिते बरात्‌ । जलका हस्तमात्रं षु तुम्बी च द्ादशाङ्खरम्‌ ॥ ९ ॥ पदमङ्कलमात्र स्पाच्छिरा सवाङ्गशोधिनी । सीतोपचरिः कुपिते सुतरक्तस्य मारुते ॥ १० ॥ कोष्णेन सर्पिषा शोथं शनकैः परिषे- घयेत्‌ । प्षीणस्येणशिशोर्रहरिणच्छागमांसजः ॥ १९ ॥ रसः सय॒चितं पाने क्षीरं वा षष्टिका हिताः । व्यायाममेुनक्रोधशीतस्नानपरवातकान्‌ ॥ १२॥ एकासनं दिवा निद्रां भ्ाराम्खकटुभोजनम्‌ । योक वाक्मजीणं च त्यवावद्छं भवत्‌ ॥ १३ ॥ इति रक्तश्युतिः । इति वमनरेचनादिकथनम्‌ ॥ ॥ अथ राब्द्परिभापाकथनम्‌ ॥ अथ सहेतुकान्‌ सरुक्षणान्‌ कतिचिद्विकारानाह । सश्चते तन्द्रारक्षणम्‌ । श्न्द्र- यार्थष्वसप्राप्िगोरवं ज्रम्भणं मः । निद्रातंस्येव यस्येते तस्य तन्द्रां विनिर्दि- दात्‌ ॥ १॥ ॥ जथ जुम्मारक्षणम्‌ ॥ पीत्वेकमनिरोच्छरासमुदमेद्धिदृताननः । यं गुश्चति स्नेनाश्र स जम्भ ति संज्ञितः ॥ १ ॥ ॥ अथ हमः ॥ ` योऽनायासश्नमा देहे प्रदृद्धः श्वासर्वाज्ञतः । मः स इति विज्ञेय इन्द्रियार्थप- बोधकः ॥ ९॥ ॥ अथ क्षवथुः ॥. पाणोदानो समो स्यातां रथिं स्रोतःपथे स्थितो । नस्तः प्रद्वैतेः शब्दः वथु त विनिर्दिशेत्‌ ॥ १॥ ॥ अथारस्यम्‌ ॥ युखस्पशापसङ्कित्वं दुःवद्रषेऽप्यद्यरेरता । शक्तस्य चाप्यनुत्साहः कर्म॑स्वार- स्यगुच्यते ॥ ९॥ जका कनन क =. ==, णि 1 द क १( सल ) देहे | २८( वण गर धन डन ) दवेषणु\ दे . पीगरशक्ररः | ॥ अयाछेशः ॥ उच्छिश्यान्नं न निर्गच्छेत्पसकष्टीवनेरितम्‌ । दयं पीड्यते यास्य तक्रं वि- निशेव ॥ १॥ ॥ अथ ग्छानेटक्षणम्‌ ॥ | वक्रे मधुरता तन्द्रा हृदयोद्ेष्टनं भ्रमः । न चान्यदभिकाररक्षेत ग्खानि दस्य विनिर्दिशेत्‌ ॥ ?॥ ॥ जथ गौरवम्‌ ॥ आद्रंचमोवनद्धं च यो गात्रं मन्यते नरः । तथा गर शिरोऽत्यथं गौरवं तद्टिनिर्दिशेत्‌ ॥ ९ ॥ ॥ अथ हृटासटक्षणम्‌ ॥ हासो हृदयादीपद्यथः पटम्निगमः ॥ १ ॥ ॥ अथ हेमाद्रौ ज्वरादिरोगोदेशः ॥ स्वरातिसारो ग्रहणी हो जीणंविष्चिकाः । सारुमा च विरम्बी च कृमि- रुकूपाण्डुकामखाः ॥ १ ॥ हरीमकं रक्तपित्तं राजयक्ष्मा क्षतक्षयः । कासो दिका तथा उवासः स्वरमेदस्त्वरोचकः ॥ २॥ छदिस्वष्णा च म्रद च तथा पानात्य- यादयः । दाहाख्य् तथोन्मादो हापस्माराऽनिरखामयः ॥ २ ॥ वातरक्तयरुस्तम्भ भामवातोऽथ गृकरुक्‌ । पक्तिजं शृर्मानाह उदावतऽथ गुर्मरक्‌ ॥ ४॥ हृद्रोगो मूत्रकृच्छ्र च मूत्राघातस्तथारमरी । प्रमेहो मधरमेहश्च पिटिकाश्च प्रमेहजाः॥ ५॥ मेदोदोपोदरं शोयो बद्धश्च गरुगण्डकः । गण्डमाखपचीप्रन्थिरबुदं श्चीपदं तथा ॥ ६ ॥ विद्रधित्रणशोयश्च द्रो रणो भग्ननाडिको । भगन्दरोपदशो च गेकदोष- स्त्वगामयः ॥ ७ ॥ रीतपित्तय॒ददश्च स्फाटकश्चाम्खपित्तकम्‌ । विसपेश्च सविस्फो- टस्तथेव च गघूरिका ॥८ ॥ श्द्रास्यक्णनाप्ताक्निशिरःसीवारुकामयाः । पिष पेत्येषेयुदेशः सद्हे ऽस्मिन्पकीर्तितः ॥ ९ ॥ । ॥ तत्र क्रमप्राप्र प्रथमं ज्वररक्षणम्‌ ॥ दक्षापमानसंङ्रद्ररुद्रनिरवासछम्भवः । ज्वरोऽष्टधा एथग्द्रन्द्रसातागन्तुनः स्मतः ॥ ९ ॥ ज्वरस्य सम्प्राततिमाह । मिथ्याहारविहाराभ्यां दोषा ्यामाशया- शभ्रयाः। भकारे चातिमात्रं च ह्यसातम्यं दुष्भमाजनम्‌ ॥ २ ॥ विषमान्ने च यदुक्तं भिथ्पाहारः स उच्यते । आहारस्य रसः सारो यो न पक्ोऽग्निखाघवात्‌ ॥२॥ भआमसन्नां स रमत बहूष्याधिसमाश्नयः। अशक्तः कुरुते कमं शक्तो नेतत्‌ करोति हि ॥ ४॥ मिथ्याविहार इत्युक्तः" सदा चेनं धिवर्जयेत्‌ । बहिर्गिरस्य कोष्टामिं ज्वर- दाः स्यू रसानुगाः ॥ ५॥ श्नमोऽरतिरविवर्ण्वं वैरस्यं नयनषवः । इष्छाद्वेषो बुहुश्चा- १ (क्लम ग) युकदोष। २ (क्षर गण पर ङ ) यवमुरेकः। पोगरलनाकरः | ८५ पि शीतवातातपादिष ॥ ६॥ जुम्भाङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः । भपहर्ष- अ शीतं च भवन्त्युतिपत्सति ज्वरे ॥ ७ ॥ सामान्यतो विशेषेण जम्भात्यर्थं समीर- णात्‌ । पित्तान्नयनयोदाहः कफ़ान्नान्नामिनन्दनम्‌ ॥ < ॥ सर्वेलिङ्खसमावायः सर्व- दोषप्रकोपजञेः। छृपैरन्यतराभ्यां तु सखष्टदरनद्रजे विदुः ॥ ९ ॥ स्वेदावरोधः सन्तापः सवाद्गग्रहणं मः । युगपचत्र रोगे तु स ज्वरो व्यपदिश्यते॥ १०॥ इति सामा- न्यज्वर्‌ः ॥ ॥ अभ वातज्वरलक्षणम्‌ ॥ वेपधुर्विषमो वेगः कण्टोष्टपरिशोषणम्‌ । निद्रानाशः क्षवस्तम्भो गात्राणां रोक्ष्य- मेव च ॥ १ ॥ शिरोहद्रात्रूग्वक्रयैरस्यं वद्धविट्कता । गृखाध्माने जृम्भणं च भवन्त्यनिखजे ज्वरे ॥ २॥ ॥ अथ पित्तज्वरटक्षणम्‌ ॥ वेगस्तीक्ष्णो ऽतिसारश्च निद्रार्पत्वं तथा वमिः। कण्टोष्ठमुखनासानां पाकः स्वेदश्च जायते ॥ १ ॥ पखापो वक्रकटुता म्रा दाहो मदस्तृपा । पीतविण्मृत्नने्रत्वं पैत्तिके भ्रम एव च ॥ २॥ ॥ जथ प्मञ्वरटक्षणम्‌ ॥ स्तेभिस्यं स्तिमितो वेग आस्यं मधुरास्यता । गृहम्त्रएरीपत्वं स्तम्भस्तृषि- रथापि च ॥ १॥ गोरे शीतयुन्छेदो रोमहर्षोऽतिनिद्रता । सरोतोरोधस्त्व॑ग- रपत्वं प्रसेको बहुमूत्रता ॥ २ ॥ नात्युष्णगात्रता छर्पिरथिसादोऽविपाकता । मतिरश्यायोऽरुचिः कासः कफजेऽक्ष्गोश्च शङ्ृता ॥ २ ॥ (अ ॥ ॥ जथ वातापेत्तज्वररक्षणम्‌ ॥ गृष्णा परा भ्रमो दाहः स्वप्रनाशः शिरोरुजा । कण्टास्यञ्ञोपो वमथ रो- महष ऽरुचिस्तमः ॥ पवभेदश्च जृम्भा च॒ वातपित्तज्वराकतिः ॥ १ ॥ ॥ जथ वातशेप्मञ्वरलक्षणम्‌ ॥ स्तमित्यं पर्वणां भेदो निद्रा गौरवमेव च । शिरोग्रहः भतिरयायः कासः स्वेदा- परवतेनम्‌ ॥ संतापो मध्यवेगश्च वातश्वेष्मज्वराक्रतिः १ ॥ ॥ अथ पित्तश्धेष्मज्वरटक्षणम्‌ ॥ । चिपरतिक्तास्थता तन्द्रा मोहः कासोऽरुचिस्तृपा । उहदोहो युहुः शीतं पिस. ठ्मज्वराकृतिः ॥ १॥ ॥ जथ सत्रिपातञ्वरर्ष्चणम्‌ ॥ . विरोधिकेरनपानेरजीणौभ्यसनेन च व्यामिश्नसेवनाचापि सन्निपातः प्रकुप्य- ति॥ १॥ क्षणे दाहः क्षणे सीतमस्थिसम्धिशिरोरुजा । -~--॥ भण दाहः षणे रीतमस्थिसन्थिरिरोरुजा । ससरवे के रक्ते निभे 2 ( स्नण गन प ङ० ) गाढ | २ (ख० ) विह्यत्वम्‌ | 3 (ङ ) सासवि | ८६ योगरजाकरः | यापि खोचने ॥ २॥ सस्वनौ सरजो कर्णौ कण्ठः शकैरिवादृतः । तन्द्रा मोहः प्ररापश्च कासः उवासोऽरुचिभ्रमः ॥ ३ ॥ तद्रच्छीतं महानिद्रा दिवा जागरणं निशि । सदापानेववा निद्रा महस्वेदोऽथनैवे वा ॥४॥ गीतनर्तनहास्यादि- विकृतेहाप्रवतनम्‌ । परिदग्धा खरस्पशां निहा सस्ताङ्ता परम्‌ ॥.५॥ दीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च । शिरसो खोटनं वृष्णा निद्रानाशो हृदि व्यथा ॥ £ ॥ स्वेदम्रत्रपुरीषाणां चिरादशनमल्पशः । कृशत्वं चौपि गा्रा्णां सततं कण्ठकूजनम्‌ ॥ ७ ॥ कोष्ठानां उयावरक्तानां मण्डरानां च दर्शनम्‌ । मरकत्वं खोवै- सां पाको गुरुत्वयद्रस्य च ॥ विरात्पकश्च दोषाणां सतननिपातज्वराकृतिः ॥ < ॥ इति सन्निपातज्वररक्षणम्‌ ॥ ॥ अथ सतिपातभेदाः ॥ अम्छन्निग्धोष्णतीक्ष्णेः कटुमधरुररातापसेवाकषायैः स्वादु कोधातिरषे गरुतरपि- शिताहारसीहित्यश्चीतेः । रोकत्यायामचिन्ताग्रहगणवनितात्यन्तसङ्खपरङ्खेः प्रायः कुप्यन्ति पुसां मधुसमयशशद्रषणे सन्निपाताः ॥ १ ॥ तेषां तच्राम्तरे नामानि । सन्धि- कश्चान्तकश्चव रुग्दाहशित्तविश्मः । शीता्कस्तन्द्रिकश्चेव कण्ठकुव्जश्च कर्णकः ॥ २ ॥ विख्यातो मम्रनेत्रश्च रक्तष्टीवीं प्रखापकः | निहृकश्चेत्यमिन्यासः सनिपाता- ब्रयोदश ॥ ३ ॥ तेषां दिनमयादामाह । सन्धिके वापस्रराः सप्र चान्तके दश वासराः। रुग्दाहे विशतिन्ञेया तथाष्टौ चित्तविभ्रमे ॥ ४॥ पक्षमेकं तु रीताङ्के तन्द्रिके पञ्चविंशतिः । विज्ञेया वासरश्चिव कण्ठकुन्े त्रयोदश ॥५॥ क्णके च जयो मासा भग्रनेते दिनाटकम्‌ । रक्तष्टीविनि दिग्पसाः परखपे स्युश्चतुदंश ॥ ६ ॥ जि- हके षोडराहानि पक्नोऽभिन्यास्ररक्षणे । परमायुरिदं परोक्तं भ्रियते ततक्षणादपि ॥ ७ ॥ त्रयादशानां एथग्‌रक्षणान्याह । पवषटपकृतगुरसभवे शओोषवातवबहुषेदना- न्वितम्‌ । श्चेषमतापबर्हानिजाशरं सननिपातमिति सन्धिकं बदेत्‌ ॥ ८ ॥ दाहं क- रोति परितापनमातनोति मोहं ददाति रुदतीं ति रिरःप्रकम्पम्‌ । िक्रां तनोति कसनं संततं विधत्ते जानीहि त विद्ुधवर्जितमन्तकाख्यम्‌ ॥ ९ ॥ इत्यन्तकस्यासाध्प- त्वादोषधं नास्ति । प्रापपरितापनप्रवरमोहमान्यश्मः परिभ्रमणवेदनाग्यथित- कण्ठमन्याहनुः | निरन्तरत्रपाकरः श्वसनकासरिक्षाकुरः स कषटतरसाधनो भवति हन्त रुग्दाहकः ॥ १० ॥ यदि कथमपि एसो जायते कायपीडा श्रममदपरितापो मो- हवेकल्यभावः । विकर्नयनहासो गीतनत्यप्रापोऽमिदधति तमसाध्यं केऽपि चित्त- श्रमाख्यम्‌॥ ११॥ हिमसदङशरीरो वेपथुश्वासहिकाशियिलितिसकरङ्घो खिननादो- ऽस्ततापः । मथुदवथुकासच्छद्यतीसारयुक्तस्त्वरितमरणहेतुः शीतगात्रपरभावात्‌ ॥ ९२ ॥ इति रीतद्सननिपातोऽसाध्यः 4 प्रभूता तन्द्रातिज्वेरकफपिपासाङ्रूतरो ~~ ~~~ ~ ~~~ ~ --~--- ~ -- ~ = 99 ९( खर ग० घ० ङ ) लोडनम्‌| २८ खर ग° धर इ ) चति | उ (खन गम्ध० ङ० ) भोतसाम्‌ | ४ (गण्ध० ङ) काम| ५ ( ख० गन ध० ङ० ) वन्हष्टौ | ६ (ख०गन्घर्ङ०) कटा. । ७ ( ख ग०घ० ० ) पगेरूप | ८ ( ख० ग घण ०) कसनं. च बमानुहोै | योगरलाकरः । ८७ भवेच्छ्यामा जिह्वा एथुखकठिना कण्टकठृता । अतीसारण्वासङ्कमथुपरितापश्वुतिरूजो शशं कण्डे जाख्यं शयनमनिशं तन्द्रिक गदे ॥९२॥ शिरो्मिकण्टग्रहदाह मोह कम्पज्चरो रक्तसमीरणात्तिः । हनुग्रहस्तापविखापमश्मीः स्यात्कण्ठकब्जः किर कष्टसाध्यः॥१४॥ परखापश्च॒तिह्वासकण्ठग्रहाङ्कव्यथाश्वासकासपसेकपभावम्‌ । ज्वरोत्तापकर्णान्तिकम्र- न्थिशोधं बुधाः कर्णंकं कष्टसाध्यं वदन्ति ॥ १५ ॥ ज्वरे प्रथमयुत्पने चकषरभ्यां नैव परयति । तन्द्रिकः सनिपातो ऽयं कष्टसाध्यो भवेत्ततः ॥ ९६ ॥ उवरबरोपवितिः स्मरतिगुन्यताश्वसनभग्रविरोचनूमोरितः । प्रख्पनश्नमकम्पनशृंखवां स्त्यजति जी- वितमाथु स भग्ररक्‌ ॥ ९७ ॥ रक्तष्ठीवीं ज्वरवमितुषामोहगखातिसारा दिकाध्मान- भ्रमणवमथुश्वाससंज्ञाप्रणाशाः । उयामा रक्ताधिकतरतनुर्मण्डलोत्यानरूपा रक्तष्ठीवी निगदित इह प्राणहन्ता प्रसिद्धः ॥ १८ ॥ प्रखापकलक्षणम्‌ । कम्पपररापपरिता- पनमात्रपी डापोढपभावपवमानपरोऽन्यचित्तः ॥ प्रज्ञाप्रणाशविकलरः परचुरपवादः क्षिप्र प्रयाति पितृपार्पदं प्रलापी ॥ १९ ॥ जिहृकलक्षणम्‌ । श्वसनकासपरितापवि- ह्वरः कटिनकण्टकवृतातिजिह्ूकः । वधिस्म्रकबरहानिलन्नणो भवति कषतरसाध्य- जिहूकः ॥ २० ॥ दोपित्रये न्िग्धगखत्यनिद्रषेकस्यनिश्ेतनक्टवागमी । बरुपणाशः श्वस्नादिनिग्रहोऽभिन्यास उग्रो ननु ग्रत्युकस्पः ॥ २९॥ इति तयोदश सन्निपाताः। ॥ अथ ञ्व्रानेदानम्‌ ॥ श्वासः कासो रमा मद्धा प्रखापी मोहवेपथू। पार््वस्य वेदना जम्भा कषायत्वं य॒- खस्य च ॥१॥ वातोल्बणस्य लिङ्गानि सनिपातस्य रक्षयेत्‌ । एपपस्फारको नाम्ना सनिपातः षृदारूणः ॥ २ ॥ अतिसारो श्नमो ग्रां मुखपाकस्तथेव च । गात्रे च विन्दवा रक्ता दाहोऽतीव प्रजायते ॥३॥ पित्तोस्तरेणस्य रिद्धानि सन्निपातस्य खक्षयेत्‌ । मभिषमिभिः सननिपाताऽयमाञ्चुकारी प्रकीतितः ॥ ४॥ जडता गद्रदा वाणी रात्रो निद्रा भवत्यपि । प्रस्तव्ये नयने चैव मृखमाधुर्यमेव च ॥ ५॥ कफा- र्बणस्य लिङ्गानि सन्निपातस्य लक्षयत्‌ । युनिमिः सन्निपातोऽयमुक्तः कम्पनस- ज्ञकृः ॥ ६ ॥ दापरे विषृद्ध नषटऽग्रो सवसंपरणलक्नषणः । सनिपातन्वरो ऽसाध्यः कृच्छ- साध्यस्ततोऽन्यथा ॥ ७ ॥ सप्रमे दिवस प्राप दशमे द्वादशेऽपि वा। पुनर्घौरतरो भूत्वा प्रशमं याति हन्ति वा ॥ ८ ॥ सप्तमी द्विगुणा यूवन्नवम्येकादशी तथा । एषा त्रिदोषमर्यादा मोक्षाय च वधाय च ॥ ९ ॥ पित्तकफानिख्ब्रदध्या दशदिषसद्राद- शाहसप्राहात्‌ ।. हन्ति विग्ति पुरुप त्रिदोपजो धातुमरपाकात्‌ ॥ १० ॥ दोष- पकृतिवैकृत्यं खधरता ज्वरदेहयोः । इन्द्रियाणां च वेमत्यं दोपाणां पाकलक्ष- णम्‌ ॥ १९ ॥ अथ धातुपाकरक्षणम्‌ ॥ नाभेरष्वं हृदो ऽघस्तात्पीड्यते च व्यथा भवेत्‌ । धातोः पाकं विजानीयादन्यथा तर मरुस्य च ॥ ९२ ॥ सन्निपातन्वरस्या- १८(ख० ग॑° घण ङ० ) जत्रास्ताप्रकणान्तवोगषपोडा। २ (खर ग० घ ङ०) होफवान । 3 (त०्ग० धण० इः० ) अथिकना । ४ ( खत ग पर० ङ० ) शीष | ५ (ङ० ) वानोनग्म्य | । । ६८ डइ०) पित्तोत्तरस्य कूपाणि) ८८ योगराकरः | ग्ते कर्णश घुदारुणः । शोफः संजायते तेन कश्चिदेव परमुच्यते ॥ ११ ॥ वरस्य प स्वरमध्यतो वा ज्वरान्ततो वा श्रुतिगूखशोयः। क्रमादसाध्यः खट्‌ कृच्छरसाध्य मुखेन साध्यो यनिमिः प्रदिष्टः ॥ १४ ॥ अभिचारामिधाताम्याममिषङ्ामिशापतः। आगन्तर्जांयते दोषैयथास्वं॑तं विभावयेत्‌ ॥ १५॥ मृतादीषधिगन्धान्न भयाच्छो कींद्विषेण च । कामक्रोधाच्च जाती यः सोऽमिषद्घगज्वर. स्मृतः ॥ १६ ॥ श्यावा- स्यता विषकृते तथातीसःर एव च । भक्तारुचिः पिपासा च तोदश्च संह प्- या ॥ १७॥ ओषधीगन्धजे गृ शिरोरूग्वमथुस्ततमः । कामजे चित्त विभ्रंश- स्तन्द्राङस्यमरोचकम्‌ ॥ १८ ॥ हदये वदना चास्य गात्रं च परिथष्यति । भया- त्रापः शोकाच्च भवेत्कोपाच्च वेपथुः ॥ १९ ॥ अभिचारामिशापारभ्यां मोहस्तु- ष्णा च जायते । मृतामिषद्कादरदरेगो हास्यरोदनकम्पनम्‌ ॥ २० ॥ कामशोकभया- द्राः क्रोधासिित्तं रयो मखाः । भूताभिषद्कत्कुप्यन्ति भूतसामान्यरन्नणाः॥ २१॥ भ्रशापाब्ाभिषातोत्थश्चेतनाप्रभवस्तु यः । रत्यहाः षटू कारेषु परेरितेषु यथां पुरा ॥ २२ ॥ प्रसह्य विपमोऽप्येति मानघं बहुधा ज्वरः । स चापि विषमो दहनं कदाचिद्िम॒श्चति ॥ २२ ॥ यस्माद्गोरववेवण्यकारर्यभ्यो न विगरञ्चति । वेगे तु समतिक्रान्ते गतोऽयमिति शक्ष्यते ॥ २४ ॥ शिरसो 'गोरवं ग्छानिनतिश्रद्राति- भोजने । माधरर्थमतिवेरस्यं तिक्तन्वमथवा एनः ॥ ५५॥ दोषमरुधात॒पाकरक्षणम्‌ । शग्वद्रीम्द्रियपश्चकस्य पटुता वहश्च यत्र क्रमात्तृष्णादिप्रशमो ज्वरस्य ग्दुतातं दोषपाकं वदेत्‌ । हृनाभ्योरपिवेदनातिसरणं तात्र ज्वरस्तृटमः उवासाधिक्य- मराचको ऽरतिरिति स्याद्वातपाकाकृतिः ॥२६॥ वक्रस्य जायते यस्मात्पवेशे विगते सति । तस्मात्तु नियतो ज्ञे शरीरे विषमे ज्वरः ॥ २७ ॥ धात्वन्तस्थो न॑ छीनव्वात्छुक्ष्पत्वादुपरभ्यते | अल्पदोषेन्धनः क्षीणः क्षीणेन्धन इवान: ॥ २८ ॥ दोषोऽल्पोऽहितमंभूतो ज्वरोत्सृष्टस्य वा पुनः । धातुमन्यतमं प्राप्य करोति विषम- स्वरम्‌ ॥ २९ ॥ कचिदुष्णेन शीतेन कचिद्रात्रो कचिदिवा । प्रशमं याति कोपं ष ज्वरः स विषमः स्एतः ॥ ३० ॥ यः स्यादनियते कारे शीतोष्णाभ्यां तथैव च । वेगतश्वापि विषमः स ज्वरो विषमः स्प्रतः ॥३१॥ सन्ततः सततोऽन्येवुस्त्रृतीयक- वतथकाः । पञ्चैते विषमाः ख्याताः सनिषातोल्वणोद्धवाः ॥३२॥ सन्ततो रसधा- तुस्थो रक्तस्थः सततो मतः । ज्वरः समभवन्रृणां सोऽन्येचुः पिरिताभि- तः ॥ ३३ ॥ मेदोगतस्तृतीयेऽदह्ि त्वस्थिमल्लागतः पुनः । टूर्याचातुर्थकं धोर- मन्तंकं रोगसदूरम्‌ ॥ ३४ ॥ सप्राह गा दशाहं वा द्रदशाहमथापिं गा | सन्तत्या यो विग स्यात्सन्ततः स निगचते ॥ ३५ ॥ अहोरात्रे सततकौ द्रौ काखावनुव- तते । अन्येचुष्कस्त्वहोरात्रदिककाटं प्वेतते ॥ ३६ ॥ तृतीयकस्तृतीयेऽद्गि च- तूर्थेऽह्वि चतुथकः । इत्यादयस्तु विज्ञेया प्वरा नानाविधा बुधैः ॥ ३७ ॥ य्था होषपरकोपं तु तथा मन्ये तु तं ज्वरम्‌ । यथां वेगागमे वेखां छादयित्वा महोद- १ (क्षग्गन्ध० ड० ) च्छोषा|२( खन गृ० घर उर ) लन्तःस्थोऽतिष्टानवात्‌। ` योगरल्नाकरः । ८९ धैः॥ ३८ ॥ वेगहानौ तदेवाम्भस्तश्रवान्तरबिलीयते । दोषवेगोदये तद्रदुदीयेत स्वरस्य तु ॥ ३९ ॥ वेगहानो प्रशाम्येत तथाम्भः सागरे यथा । श्येष्मप्रायस्तु पवो पदोषे च भरवतंते ॥ ४० ॥ पित्तपायस्त॒ मध्याद्वे त्वधरात्र प्वतते । अपराह्ने ऽत्रिख्मायः परत्पूपे च पवतेते ॥ ४९१ ॥ नर्ते वातान्तु विषमा ज्वरः समप- जायते । कफपित्ते च निश्ेष्टेवेष्टयत्यनिखो यतः ॥ ४२॥ तस्मानरतेऽ निखाद्रागाः संभवन्ति ज्वरादयः । छष्ममायस्तु विषमः शीतपृरथैः प्रजायते ॥ ४३ ॥ पित्तपाय- स्तु विषमो दाहपृवं परजायते | वातप्रायस्त्वनियते कारे सष्पजायते ॥ ४४ ॥ कृत्वा चिराद्धि देहस्य क्षिपवेपथुमुत्तमम्‌ । श्वेष्मपित्ते विद हेते रसस्थाने यदानिलः ॥ ४९५ ॥ तसिमन्कारु मनुष्याणां विषमो जायते ज्वरः । श्वासो ग्रच्छारुचिच्छर्दित॒ष्णाती- सारविद्ग्रहाः ॥४६॥ हिक्रा कासोऽद्गमेदश्च ज्वरस्योपद्रवा दश । तन्द्रारस्याविपा- कास्यवेरस्यं गुरुगात्रता ॥ ४७ ॥ क्ुनाशो वहुमृत्रत्ं स्तब्धता बल्वाञ्वरः । आ- मभ्वरस्य लिङ्गानि न दद्ात्त्र भेषजम्‌ ॥ ७८ ॥ मेषजं ह्यामदोपस्य भयो जनयति स्वरम्‌ । शधन रमनीय तु करोति विषमज्वरम्‌ ॥ ४ २ ॥ उ्वरवेगोऽधिका ष्णा ्रखपः श्वसन श्रमः" । मर्पवृत्तिरुत्छेशः पच्यमानस्य सक्षणम्‌ ॥ ५० ॥ तुतक्षा- मता खघ्रुत्व च गात्राणां वरमार्दवम्‌ । दोपपव्र्तिरुत्साहो निरामज्वररक्षणम्‌॥५१॥ प्रकाङ्कन्ना खघव ग्खानिः स्वस्थता सुप्रसन्नता । उपद्रवनिव्रत्तिश्च सम्यग्खर्पितलक्ष- णम्‌ ॥ ५२ ॥ निद्रा तन्द्रा मो श्रान्तिस्तरृष्णा शोषो वरुक्षयः । उपद्रवाश्च श्वासा- याः सभवन्त्यतिलद्धिते ॥ ५३॥ स्वेदो टघुत्वं शिरसः कण्टः पाको मखस्य च । वथुश्चान्कादक्ना च ज्वरयुक्तस्य रक्षणम्‌ ॥ ५४ ॥ विगतछ्रममोहं च त्वत्यथं बि- प्रुन्द्रयम्‌ । युक्तं पकृतिसत्वेश्च तं वि्ाद्विगतञ्वरम्‌ ॥ ५५॥ ज्वरयक्तस्य यस्या- पि शिरोरुद्नेव युश्चति । अवियुक्तः स विज्ञेयो ज्वरः पुनरुपैति तम्‌ ॥ ५६ ॥ इति पक्षेपतो ज्वरनिदानम्‌ ॥ ॥ अथ क्रमप्राप्रस्य ज्वरस्य चिकित्सा ॥ ` ज्वरादा रुट्घनं पथ्यं ज्वरमध्ये तु पाचनम्‌ । ज्वरान्ते रेचनं भोक्ते- [उज्वरचिकित्सितम्‌ ॥ ९ ॥ ज्वरे रुङ्घनमवादाव्रपदिष्टमरते ज्वरात्‌ । क्षया- नरभयक्राधकामशोकनश्नमोद्रवात्‌ ॥ २ ॥ आमाशयस्थो हत्वा सामो मागोम्पि- य च । विदधाति ज्वरं दोपस्तस्मान्कुर्वीत टर्घनम्‌ ॥ २ ॥ अनवस्थितदोषाप्रौ धनं दोपएचनम्‌ । ज्वरप्रं दीपनं कादृन्षारुचिन्राघवकारणम्‌॥ ४ ॥ प्राणाविरोधि- 1 चनं र्घयेनोपपादयेत्‌ । वखाधिष्टानमायोग्यं यदर्थोऽयं क्रियाक्रमः ॥ ५॥ न न्धयेनमारूतजे ज्वरे च क्षयोद्धवे च क्षुधिते च जन्तो । न गृर्विणीहनरवा्रद्धा- पीतास्तृषार्तानपि सोध्वेवातान्‌ ॥ ६.॥ दोपाणाभेव सा शक्तिरुद्धने या सहिष्णु- 1 । न हि दोषक्षये कश्ित्सहते रद्घनं महत्‌ ॥ ७॥ वातजः सप्ररत्नेण दशरात्र भ यकक [पको 1 "प ---------- -्~- + -»+ ~ --» सलक १८( खण ) दाषामेः | ( न° ) भीरून्‌ | १२ ९० योगरलाकरः | ण पित्तजः । श्वेष्मजो द्वादशहिन ज्वरः पाकं प्रपद्यते ॥ ८ ॥ वाते द्वे पित्तजे चैकं कफे दिनचतुष्टयम्‌। प्राहं वातपित्ते च कफपित्ते दश स्प्रताः। कफएवाते दशाहं त्रिदोषे वैकविशतिः ॥ ९ ॥ आसप्तरात्रं तरुणं स्वरमाहु्मनीषिणः। मध्यं द्वादशरात्रं तु पु- राणमत उत्तरम्‌ ॥ १०॥ सप्राहेन तु पच्यन्ते सप्रधातुगता महाः । गिरामश्चाप्य- तः प्रोक्तो ज्वरः प्रायाऽष्टमेऽहनि ॥ १९१ ॥ सवज्वरेषु दातव्यः कषायः सप्रमेऽहनि | अथवा रङ्घयेत्तावद्यावदारोग्यदशनम्‌ ॥ १२॥ न कषायं प्रशंसन्ति कदाचित्- रुणे ज्वरे । कषायेणाकुरीभता दाषा जेतु सुदुस्तराः ॥ १२३॥ अत्र विदेहः । सवेज्वरे- घु सप्राहे मात्रां च रघु भोजयत्‌ । वेगापायेऽन्यथा तद्वि ज्वरवेगं विवरधंयेत॥ १॥ षुत्सम्भवति पकेषु दोषधातभरेषु च । काटे वा यदि वाकारे सोऽन्नकार उदाहूतः॥*॥ अथ च वागभटः | ज्वरितं उवरमक्तं वा दिनान्ते भोजये । श्वेष्मक्षये प्वृद्धोष्मा घट्वाननरस्तदा॥ १॥यथोचितेऽथवा कारे देशसात्म्यानुरोधतः | प्रागष्पवदह्ि्ंञ्चानो न हजीर्णेन पीटल्यते ॥२॥ कषायपानपथ्यानेदंशाह इति ख्ट्धिते। उष्मा पित्तारते नास्ति स्वरो नास्त्युष्मणः विना ॥ ३ ॥ तस्मापिपित्तपिरोधीनि त्यनेपित्ताधिके ऽधिकम्‌ । स्नानाभ्यङ्घपदेहां य परिषेकाश्च वजयेत्‌ ॥४॥ अजीणंद्रवर्राद्ये सामे तीत्ररुजि ज्वरे । न पिबेदोषधं तद्धि भूय एवाममावरहेत्‌ ॥ ५ ॥ नवज्वरे मटस्त- म्भात्‌ कषायो विषमज्वरम्‌ । कुरुते ऽरुचिहृष्ासदिध्माध्मानादिकानपि ॥ £ ॥ स- प्राहादोषधं केचिदाहुरन्ये दशाहतः । केचिद्धष्वत्नभुक्तस्प देयमामोल्बणे न त॒ ॥ ७ | तीत्रज्वरपरीतस्य दोषवेगोदये यतः । दोषेऽथपातिनिचिते तन्द्रा स्तैमि- त्यकारिणी ॥ < ॥ अपच्यमानं मेषस्य भरूयो जनयति ज्वरम्‌ । मदुज्धरो रुुर्दैहश्चछितिश्च मलो यदा । अचिरज्वरितस्यापि मेपजं योजयेत्तदा ॥ ९ ॥ अथ बृद्धवागमटः । पडदशद्रादशाहिषु व्यतीतेषु क्रमेण पे } वातपित्तकफातङ्ष्वन्- कारा इमे तरयः ॥१॥ दइन्द्रने सन्निपाते च व्याधावारोग्यदशंने । सति यवागृयुषादि क- हपयेदतिनेपुणात्‌ ॥ २ ॥ युद्रान्मषरांश्रणकान्कुरुत्थान्‌ मकुष्टकान्‌ पाचनगूषहेतन्‌ | दहिताहितानां विहिताश्च पेयान्‌ द्चाद्यवागूमपि पाचनैः सवैः ॥३॥ धथ चक्रदत्तात्‌ । नवज्वरे दिवा स्वापस्नानभोजनमेथुनम्‌ । क्रोधपवातव्यायामक- षांश्च पिवजयेत्‌ ॥ १॥ नि्वातभवनावास्षएष्णवारिनिषेवणम्‌ । अभूरिनल्पं निष्क्रोधकामशोकं च रोगिणम्‌ ॥ २॥ कर्पादारोग्यस्षपनं शीप्रं वेयो विच- षणः । कफमेदोऽनिरामघ्र दीपनं बस्तिशोधनम्‌ ॥ २ ॥ कासम्वासज्वरहरं पथ्य- गुष्णोदकं सदा । यत्काथ्यमानं निर्वेगं निष्फेनं निमर भवेत्‌ ॥ ४॥ अधाव- शिष्ट मवति तदुष्णोदकमुच्यते । तत्पादहीनं वातघ्रमधंहीन तु पित्तनुत्‌ ॥ ५॥ नरिपादहीन श्चेष्मघ्र पाचनं दीपनं रघु । दन्न सन्निपाते च ज्वरे पथ्यं तदा- १८(ख. ) तमुत्तमम्‌ | २ (ख° ग ) रसदेषमरेषु सं | 3 (ख०) वरि शेष च ठङ्धने | ४ (ख) कुरप्रम्‌ । ५ ( छ ° ) हितान्‌ हितानाम्‌ । ६ (ल* ) मेहा- | पोगरल्नाकरः ९१ तिजित्‌ ॥ ६ ॥ शरदि त्वधपादोनं पादहीनं बु रैमते | शिशिरे च वसन्ते ष ग्रीष्मे चाधावरोषितम्‌ ॥ ७॥ विपरीते ऋतौ तद्वत्‌ प्ाहरृष्यष्टावशोषितम्‌ । भि- नत्ति छष्मसद्धाते मारुतं खापकर्ष॑ति ॥ < ॥ अजीर्णं जरयत्याथ पीतयष्णो- दकं निशि,। धारापातेन विष्टम्भि दुरं पवनाहतम्‌ ॥ ९ ॥ गृतशीतं तिदोषध्रं बाह्लान्तभाविशीतलम्‌ । दिवा तं तु यत्तोयं रात्रौ तद्गुरुतां प्रजेत्‌ ॥ १० ॥ रात्रौ गत तु दिवसे गुरुत्वमधिगच्छति । तप्तायःपिण्डसंसिक्तं खोष्टनिर्वापितं जलम्‌ ॥ ११ ॥ सरवदोपहरं पथ्यं सदा नैरुज्यकारकम्‌ । उष्णीकृतं जं पथ्यं दोषतृ्‌- कासजिष्टघु ॥ १२ ॥ शृतशीतं जलं पथ्यं त्रिदोषशमनं रघ । नवज्वरे प्रति- याये पारवशरु गसग्रहे ॥ ९३ ॥ सद्यः द्धी तथाभ्माने व्याघ्रौ वातकफोद्धवे । अरुचिग्रहणीगुर्मश्वासकासेपु विद्रधी ॥ १४ ॥ दिकरायां स्नेहपाने च पिबेदुष्णं जलं नरः । अरोचके पतिश्याये प्रसेके श्वयथो क्षये ॥ १५॥ मन्दाग्नादुदरे कुषे ज्वरे नेत्रामये तथा । व्रणे च मधुमेह च पानीयं मन्दमाचरेत्‌ ॥ १६ ॥ म्र्छ- पित्तोष्णदाहेषु विपमे च मदात्यये । शमहृमपरीतेषु मार्गत्थे वमथो तथा ॥ ऊध्वगे रक्तपित्ते च शीतमम्भः परास्यते ॥ १७ ॥ पानीयं पानीयं शरदि वसन्ते च पानीयम्‌ । नादेयं *नादेयं शरदि वसन्ते च नादेयम्‌ ॥ १८ ॥ उक्तं दि तच्रान्तरे अमर्मपिहते देरो शिरासन्ध्यस्थिवभिते। वषीवसन्तसमये कौपं वारिप्रश- स्यते ॥ अम्भः शरदि ताडाग नादेयग्रत॒षु त्रिषु ॥ ९ ॥ उत्तमस्य परमात्र त्रि- मिरननश्च मध्यमा । जघन्यस्य परेन सनेदका्ोषधेष च ॥ २॥ कर्पश्चणस्य कल्कस्य गृटिकानां च सवशः । द्रवशुक्तयावेडव्यः पातन्यश्च चतुदरवः ॥ २ ॥ मात्रा मध्रुदरृतादीनां काये स्नेहेषु चृणवत्‌ । द्विचत्वारिशता मापिरष्ादशकवद्रकैः ॥ ४ ॥ पर द्रादशवद्धं॒॑स्यादृगुज्ापट्‌कसमन्वितम्‌ । क्ाथ्यद्रन्यपरं वारि द्वि रष्टगुणमिष्यते ॥ ५ ॥ चतभागावशेषं तु पेयं परचतुषटयम्‌ । दीप्रानलं महाकायं पाययंदञ्चरि जरम्‌ ॥ ६ ॥ अन्ये त्वर्धं परित्यज्य प्रतं त॒ चिकित्सकाः । क्ा- थत्यागमनिच्छन्तस्त्वष्टमागावजोपितम्‌ ॥७॥ पारम्पर्यौपदेशेन वृद्धवयाः परद्रयम्‌ । पाययन्त्यातर्‌ सामे पाचनं सप्रमेऽहनि ॥ < ॥ र्‌ (क क. ॥ अथोषधादजीर्णेऽतं न ग्राह्यम्‌ ॥ तत्र विचारः । वीयांधिकं भवति मेषजमन्नीनं हन्यात्तथामयमसंशयमाश चैव । तद्धारुडृद्धयुकेती मृदवो निपीय ग्लानिं परां समुपयान्ति बरुक्षयं च ॥ १ ॥ अनु- ॥ ------------------ ष्य म यि र ए" । १८( खन ) पिहित । ‡ अस्याथेः--प्रानीयं जलं शरदि पानाहं भव्राति निर्मटर्त्व्रदोषघ्रसाद्ित्रेषतः पित्तोपशान्तिहेतुत्वाश्च | वसन्ते च पुनद्तदेव पानायं पानीयं रक्षणीयमत्पंभेयमिति भावः पा रश्चण इत्यस्य धातौ रूपरणतत्‌ । मदीभवं जरं नदेयं जलं शरदि न अदेयमित्ति न भपि तु देये दृतिव्यमिन्यथैः | वसन्ते च नादेयं जलं नदियं न ग्रा. द्यामिति वाक्यार्थः | ६१ योमरनाकरः । रोमोऽनिरुस्वार्थ्यं कषुतृष्णा शुमनस्कता । रघुल्मथ चोद्रारः शद्धो जीर्णोषधाक़- तिः॥ २॥ ॥ अथाजीणीषधरक्षणम्‌ ॥ हमो दाहोऽङइसदनं श्रमो गरा रिरोरुजः । अरतिवंमनं मोहो हमजीणौपधयेकृतिः ॥ १ ॥ ओषधरेपे भक्तं रेषपेऽप्यक्ने तथोषधं पीतम्‌ । न करोति गदोपशमं प्रकोपय- त्यन्यरो्गाश्च ॥ २ ॥ शीघ्रं विपाकमुपयाति बर न हन्यादन्नादृतं न च पुनवेदना- निरेति ( पराग्भुक्तसेवितमथोपधमेतदेव दचाच भीरुरिशडृद्ववराद्घनाभ्पः ॥ ३ ॥ इति सर्वेज्वरोपक्रमः | ॥ अथ स्वरे पथ्यानि ॥ तण्डुरीयकवास्तरकवालमररकपपषटान्‌ । पोर तिक्तशाक च गढ़चीपष्वान्पपि ॥१॥ कालशाकं निम्बपुष्पं मारीषं दािकादलम्‌ । जीवन्ती चापि चद्धेरी खनिषण्ण- कमापे: ॥ २ ॥ पत्रशाकपियाणां त॒ ज्वरितानां प्रदापयत्‌ । गद्रान्मसूरांश्च- णकान्कुरित्यां श्च मङुषटकान्‌ ॥ २ ॥ यृषाथे यृषसारम्पानां स्वरितानां प्रदापयेत्‌ । खावान्कपिञ्जलनेणान्प्रषतान्सरभात्यसान्‌ ॥ ४ ॥ कारुपुच्छान्कुरङ्वंश्च तथेव गरगमात्रकान्‌ । मांसार्थं मांससातम्यानां ज्वरितानां प्रदापयेत्‌ ॥ ५ ॥ सारसको्शि- खिनस्तथा ति्तिरकुक्रयाः । ज्वरितानां न शस्यन्ते इति केचिद्यवस्थिताः ॥ ६ ॥ वृन्ताकपीटकर्कोटपरोरुककरिदह्कम्‌ । फलशाककृते देय सव निःसहमेव च॥ ७ ॥ वत्सरोपितधोन्यस्य तण्डुछान्धो ज्वरे हितम्‌। रोटिकार्थं प्रदातव्य द्विवषीपितमल्प- शः ॥ गोधूमादि यदा साटम्पमन्यदप्यल्पमपयेत्‌ ॥ ८ ॥ इति हश्रुतात्‌ ॥ (र ॥ जथोषधग्रहणविचारः ॥ तत्रोपविश्य विश्रान्तः प्रसन्नवदनेक्षणः । ओषधं हमरजतयद्राजनपरिषठितम्‌ ॥९॥ पिवेत्परसन्नवदनः पीत्या पात्रमधो मुखम्‌ । निक्षिप्य पात्रे सकर ताम्ब्ररादयुप- कल्पयेत्‌ ॥ २॥ यमदृतपिशाचाच्या यक्षगन्धवेराक्षसाः । ते प्न्त्योपधवीर्याणि त- तो गण्टूषवजजनम्‌ ॥ २ ॥ क्राथस्य कल्कस्य रसस्य यामे मासत्रयं चाञ्जनचृणेवीयम्‌ । षण्मासकाख्यं गडलेहवीयं संवत्सरं तेरप्रतस्य वीयम्‌ ॥ ° ॥* ॥ अथ अवरे पाचनम्‌ ॥ यत्पचत्याममाहारं पचेदामं रसं च यत्‌ । यदपक्रान्पचेदीषां स्तद्धि पाचनगुच्य- ॥ १ ॥ न रोधयति यद्योषान्समाननोदीरयत्यपि । समीकरोति संब द्रस्तत्छरामन- मच्यते ॥ २॥ तयोः संप्रदानकार चाह । पाययेदातुरं साम पाचनं स्मे दिने । शमनेनाथवा इष्टा निरामं समुपाचरेत्‌ ॥ ३॥ । [1 षी गणी भी ह 7 ति 1, त ए # क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोऽयेत्‌ । पूर्वस्यां शान्तवेगायां न क्रियासंक्ररो दितः ॥ ६३ भेन्केः ४ | योगरनाकरः । ॥ अथ वातज्वरे ॥ गुदूचीपिप्पखीम नागरैः पाचनं स्यतम्‌ । दयाद्रातर्वरे तर्णं द्धे सप्रमवासरे ॥ ९ ॥ इति गुद्च्यादिपाचनम्‌ । किराताब्दाग्रतोदीच्यव्रहतीद्रयगोक्षुरेः । सस्थि- राकरशीपिश्वैः काथो वातज्वरापहः ॥२॥ इति किरातादिः । शाखिपिर्णी बरा रान्नौ गदी सारिवा तथा । आसां काथं पिषेत्कोष्णं तीत्रवातज्वरच्छिदम्‌ ॥ ३ ॥ इति शाखपण्योदिः । कारमरीसारिवाद्राक्नात्रायमाणागरतोद्धवः । कषायः सगुडः पीतो वातस्वरविनाशनः ॥ ४ ॥ उत्ति. कारमयादिः । मरीच स्चकं शुण्ठी किरातं च ह- सेतकी । पिप्पखी कटुका चैव वातज्वरविनाशनम्‌ ॥ ५ ॥ इति मरीचादिः । त्रिष राष्योपगुडयगुक शरकरातिवृताधकम्‌ । मोदकं भक्षयित्वा तु पिबेच्चोष्णं जल पुनः ॥ पार््वभरेऽखचौ कासे ज्वरे चानिरसंभवे ॥ ६ ॥ इति त्रिषायो मोदकः ॥ ॥ अथ पित्तञ्वरे ॥ कटूफलेन्द्रयषाम्वष्टातिक्तायस्तेः शृतं जलम्‌ । पाचनं दडमेऽदह्धि स्यात्तीत्रे पित्त- स्वरे दणाम्‌ ॥ १ ॥ इति कटूफखादिपाचनम्‌ । दुरालमा्पपटकप्रियङ्कभरनिम्बवासा- कट्रोरिणीनाम्‌ । काथं प्िवेच्छकेरयावगाढं त्ृष्णासखपित्तज्वरदाहयुक्तः ॥ २॥ इति दुरारभादिः । द्राक्षामयापपरकाब्दतिक्ताक्राथं सरम्पाकफर विदध्यात्‌ । प- रापग्र्छीभ्रमदाहोपतपान्विते पित्तमवे ज्वरे च ॥३॥ इति द्राक्नादिः | एकः पप- टकः प्रष्ठः पित्तज्वरविनाशनः । किं पुनर्यदि युज्येत चन्दनोशीरधान्यकेः ॥ ? ॥ इति पपटादिब्रन्दात्‌ । ओुम्बरस्य निसः सितया दाहनाशनः । छिन्नासारः सितायुक्तः पित्तज्वरनिष्दनः ॥ ५ ॥ द्राक्षा चैव गृटची च मुस्ता पपटकं तथा । कटका च समैः काथः पित्तज्वरविनाशनः ॥ ६ ॥ चन्दनं च सगन्धं च वारुको- शीर पर्पटः । मस्ताश॒ण्ठीसमायुक्तः पित्तञ्वरनिषदनः ॥ ७ ॥ अहो किमथ बहवः कषायाः परारराये्निभिः प्रदिष्टाः । पित्तज्वरध्वंसक्रते न किं स्यात्कायां गद च्यामरूपर्पैयनाम्‌ ॥ < ॥ जलजरुजल्वाहरेणुविभ्वीपधशिशिरेः शिशिरीक्तः क- पायः । हर हर हरति ज्वरं पक्रं सवमि निदाघनरृपे निषीयमानः ॥ ९ ॥ असीतवा- रिणा सितासितायुता तु रोहिणी । विदाहतृद्भ्नमान्वितं निहित पित्तजजञ्वरम्‌॥१०॥ निम्बपष्वसम्भूतरसफेनपररेपनात्‌ । तृददाहमोहाः शमं यान्ति पिचसमुद्रवाः ॥ ११ ॥ केसरं मातुरिङ्स्य मधुसैन्धवसंयुतम्‌ । जिह्वाताट्गर्ह्छोमशोपे पृषे- नि दापयेत्‌ ॥,*१२॥ . ॥ जथ केफञ्वर्‌ ॥ दीजप्रसिफापथ्यानागरग्रन्थिकेःस्प्रतम्‌ । सक्षारं पाचनं श्वेष्मज्वरे द्वाद शवासरे ॥ ९ ॥ इति बीलपूरादिपाचनम्‌ । भूनिस्षनिम्बपिष्यर्यः शटी यण्डी रातावसौ । गृदूची बृहती चेति कायो हन्यात्कफुज्वरम्‌ ॥ २॥ पद्यत्रिफएखातिक्ताशटीवासा- वका ध 1 1 7 1 , "गी १ (गम) द्राक्षा |२८(ख०) अशीत | * ९४ योगरनाकरः | म्रतोद्वः । काथो मधृयुतः पीतो हन्यात्कफकृतं ज्वरम्‌ ॥ ३ ॥ निदिग्धिकाणिन्न- रहोपङुल्पाविश्वोषधैः साधितमम्बु पीतम्‌। हन्ति ज्वरश्वासवरासकासगराभिमान्वं जटठरानिर च ॥ ४ ॥ गृद्धीकणाकटूफरपोष्काराणां क्षौद्रान्वितानां विहितोऽवरेदः । श्वासेन कासेन युतं बखासज्वरं जयेदत्न न कापि शङ ॥ ५॥ इति चातुभेद्राव- रेहिका । माढोगुदचीघनदारुसिरीशण्टीकणापष्करजः कषायः । स्वर निहन्ति श्वसन क्िणोति क्षधां करोति प्ररि तनोति ॥ १॥ ॥ जथ सवंज्वरे \ भामरुक्यभया कृष्णा चित्रकश्चेत्यय गणः । सवज्वरभयातङ्भेदी दीपनपाचनः ॥१॥ भग्रतारिषटकचन्दनपग्मकधान्योद्भवः कायः । ज्वरटृ्वासच्छर्दितृष्णादाहारुचीह- न्यात्‌ ॥ २ ॥ छिन्नोद्धवाम्बरधरधन्वयवासविष्वेदुःस्पशचपपंटकमेधकिराततिक्तेः । मु- स्ताटरूषकमहोषधधन्वयासेः काथं पिबेदनिरुपित्तकफञ्वरेषु ॥ २ ॥ धान्यचित्रक- सिन्धूत्ययुक्तस्तक्रेण याऽन्वितः । गरष टिङ्ुतेखाभ्यां स॒ मण्डोऽष्टगुणः स्मृतः ॥ ४ ॥ दीपनः प्राणदा बैस्ति्चोधना रक्तवर्धनः । स्वरजित्सदोषघ्रो मण्डोऽष्टगण उच्यते ॥ ५ ॥ इत्यष्टगणमण्डः ॥ ॥ अथ वातापित्तञ्वरे ॥ छिननोद्रवापपटवारिवाहभनिम्बशुण्ठीजनितः कषायः । समीरपित्तञ्वरजजराणां करोति मद्र खलु पञ्चमद्रः ॥१॥ पञ्चम्रल्यग्रताय॒स्तापिष्वाभरनिम्बसाधितः। कषायः शमयत्याथ वातपित्तभवज्वरम्‌ ॥ २॥ त्रिफएरखाकारमरीराम्नाराजव्क्षाटरू- घेः | गृतमम्न हरेत्तरणं वातपित्तोद्रवं ज्वरम्‌ ॥ २ ॥ इति बन्दात्‌ । ॥ जथ वातश्टेष्मज्वरे ॥ सिहीयवानीलिन्नानां कायश्चपरया युतः । कफवातज्वरण्वासशर्पीनसकसिनि- त्‌ ॥ २ ॥ षुद्राम्रतानागरपुष्कराहेः कृतः कषायः कफमारुतोत्तरे । सश्वासकासा- रुचिपारपशरे ज्वरे त्रिदोषप्रभवेऽपि शस्यते ॥ २ ॥ आरगवधकणाग्रखमुस्तातिक्ता- भयाकृतः । क्राथः शमयति क्षिप ज्वर वातकफोद्रवम्‌ ॥ २ ॥ मुस्ता पपयकं शु- ण्ठी गदुची सदुरारभा । कफ्वातारुचिच्छदिं दाहशपज्वर हाः ॥ ३ ॥ भरनिम्ब- यस्ताकटुकीगुद्‌ चीदुरालमापर्पवनागराख्येः । काथोऽनिखुश्धेष्महरो वदन्ति सूर्यौ यथा नाशयते ऽन्धकारम्‌ ॥ ४ ॥ ॥ अथ पित्तश्ेष्मञ्वरे ॥ अमरतारिषटकटुकामुस्तेन्द्रयवनागरेः। पटोख्चन्दनाभ्यां च पिप्परीचृणं युक्‌ स्म्रतम्‌ ॥ १ ॥ अगरताष्टकमेतज्च पित्तश्चेष्मज्वरापम्‌ । छचरोचकहद्वासदाहतृष्णानिवा- रणम्‌ ॥ २ ॥ इत्यग्रताष्टकम्‌ । पोरु चन्दनं मृवां पाडा तिक्तामरता कणा । पित्त- श्ेष्मज्वरच्छर्दिदाहकण्डूविषापहाः॥३॥ इति परोखादिः। पयर पिचुमन्दं च त्रिफला योगरनाकरः | ९५ मधुकं बरखा । साधितोऽयं कषायः स्यात्पित्तश्चेष्मभवे ञ्वरे ॥ ४ ॥ तिक्तीशीर- वलाधान्यपर्षयम्भोधरेः कृतः । काथः पुनः समायातं ज्वरं शीर निवारयेत्‌ ॥५॥ इति तिक्तादिः । कण्टकायम्रताभार्डोनागरेन्द्रयवासकम्‌ । भूनिम्बं चन्दनं यस्ता पोरु कटुरोहिणी ॥ £ ॥ कषायं पाययेदत पित्तश्ेष्मज्वरापहम्‌ । दाहव्ृष्णारू- सीटिक्राकासहत्पारवगटदहत्‌ ॥ ७ ॥ खोहितचन्दनपद्मकधान्यच्छिनरुदापिचुमन्द- कषायः । पित्तकफ़ञ्वरदाहपिपासावान्तिविनाशहुतारशकरः स्यात्‌ ॥ < ॥ ख- लैर्वा तण्डुरेभृष्खजामण्डः परक्रीतितः । श्वेष्मपित्तहरो ग्राही पिपासाज्वरजिन्मतः ॥ ९ ॥ इति खजामण्डः । जीरकं कारवे्टाम्ब्र सीतप्रवज्वरे हितम्‌ ॥ १०॥ ॥ अथ सन्निपाते ॥ सनिपातन्वरे प्रवं कुयादामकपापहम्‌ । पश्चाच्छष्मणि सक्षीणे शमयेपित्तमा- रुतौ ॥ १ ॥ रट्घनं वाङ्कास्वेदो नस्यं निष्ठीवनं तथा । अवरो ऽञ्जनं चेव प्राक्‌ परयोन्यं तिदोपजं ॥ २॥ त्रिरत्र पञ्चरात्रं वा दशरात्रमथापि वा । द्धनं सनि पातेषु कु्यादारोग्यदशनात्‌ ॥ 2 ॥ दोपाणामेव सा शक्तिखद्‌घने या सदिष्णता । कधिदोपविगरक्तो न रडनघनृं सहते नरः ॥ ४ ॥ रसस्थे रससंश॒द्री रक्तस्थे रक्तमोभ- णम्‌ । मांसस्थे रचनं रास्तं मदःस्थं चासहिष्ण॒ता ॥ ५ ॥ रेचनं वमनं स्वेदश्चास्थि- स्थे स्वेदमदनम्‌ । मल्नाथ॒क्रशयं दष्टा तमसाध्यं ज्वरं वदेत्‌ ॥ ६ ॥ क्रियायास्तु गणालामे क्रियामन्यां प्रयोजयेत्‌ । पृरवेस्यां शान्तवेगायां न क्रियास्तकरो हि- तः ॥ ७ ॥ तप्रायोरुछनं पञ्चताल्वादिपु त्रिदोषजे । रुद्रामिषेकम्रदेवभाजनग्रह- जाप्यतः ॥ मच्ररक्नादिभिः कायो सननिपातप्रतिक्रिया ॥ ८ ॥ ॥ अथ पाचनम्‌ ॥ कण्टकारिद्रयं थण्डी धान्यकं मुरदारु च । एभिः गातं पाचन स्यान्मवज्वरनि- वारणम्‌ ॥ १ ॥ ॥ जथ वादुकास्वेद्‌ः ॥ ` खर्परग्रष्टपटस्थितकाञ्चिकसंसिक्तवालुकास्वेदः । शमयति वातकफामयमस्त- . कथृराङ्मेदादीन्‌ ॥ १ ॥ इति वाट्कास्वेदः ॥ ॥ अथ नस्यम्‌ ॥' मातुखिद्धाद्रकरस कोष्णं त्रिख्वणान्वितम्‌ । अन्यद्वा सिद्धविहितं नस्य तीक्ष्णं प्रयोजयेत्‌ ॥*९ ॥ तेन प्रमिते श्चेष्मा प्रमिननस्तु प्रसिच्यते । शिरोहदय- कण्ठास्यपारवरुक्‌ चोपशाम्यति ॥ २ ॥ मधृकसारसिन्धृत्थवचोषणकणाः समाः| रक्षणं पिष्टाम्भसा नस्यं कुर्यात्सज्ञाप्रवोधनम्‌ ॥ २ ॥, तेन्धवं उवेतमरिचं सर्षपाः कष्टपिप्परी । बस्तयरत्रेण पिष्टानां नस्ये तन्द्रानिवारणम्‌ ॥४॥ इति नस्यम्‌ ॥ १ ( खर) मज्नाङुक्राशयम्‌ । (णाकर क क~ + 9 ९६ योगर्ाकरः । ` ॥ अथ निष्ठीवनम्‌ ॥ - आद्रकस्वरसोपेतं सैन्धवं सकटुत्रयम्‌ । . आकण्ठं धारयेचास्ये निष्रीवेचच पुनः पूनः ॥ १॥ तेनास्य हृदयाच्छरष्मा मन्यापाश्वंशिरोगखात्‌ । नो व्याकृष्यते शुष्को खाघवं घास्य जायते ॥ ५ ॥ इति निष्ठीवनम्‌ ॥ । ॥ अथाष्टाङ्गावरेहिका ॥ ( अवकेहः > कट्फलं पौष्करं गृद्धी कृष्णा च मधुना सह । श्वासकासज्वरहर भष्ठो दः फफान्तकः ॥ १ ॥ कट्फलं पोष्करं श्ृ्ठी व्योषं यासश्च कारवी । क्ष्णं चूर्णितं चेतन्मधरुना सह छेहयेत्‌ ॥ २ ॥ एषावछेदिका हन्ति संनिपातं घदारुणम्‌ । रिक्रां उवास च कासं च कण्टरोधं च पुरम्‌ ॥ एतचोज्यं फफोद्रफे यूणमा्द्रकजे रसेः ॥ ३ ॥ इत्यष्टाङ्खावरेहिका । इत्यवकेहः ॥ ॥ अथाज्ञननस्यम्‌ ॥ शिरीप्ीजगोमूत्रकष्णामरिचसेन्धवेः' ] अन्नं स्यात्मबोधाय सरसोनशिख- वचैः ॥ ९ ॥ कस्त्ररी मरिचे वाजिराखा च मधुनाञ्नम्‌ । तन्द्रां निवारयत्याथ व्थोषप्रधमनं तथा ॥ २ ॥ इत्यञ्जननस्यम्‌ | ॥ जधाञ्चनोटरखने॥। तुर्खखासहिता मनःशिखा निहन्ति तन्द्रां सक्ृदञ्चनेन । वव्वृखपत्राणि हदरी- तकौ च सस्वेदिता स्वेदविकारहन्री ॥ ९ ॥ मरनिम्बकटुकाकुष्ं कारवीन्द्रपवः सदी । एतानि समभागानि सक्ष्मचर्णानि कारयेत्‌ ॥ २॥ भस्वदे कण्टरोधे च सन्धिमदं- नमिष्यते । एतदुद्रखनं श्रेष्ठं सननिपातहरं परम्‌ ॥ ३ ॥ स्वेदादरमे भ्रष्करत्यवूर्णेर- दखन शस्तमिति वत्रवन्ति । जीर्णं शकद्रोखवणस्य भाण्डं स्वेदापहं गुण्डनमुत्तमं हि ॥ ४॥ अथ बद्धवाग्मटः। यवानिका वचा श॒ण्ठी पिप्पली कारवीं तथा | एते श्द्रूखनं शस्त त्रिदोषोत्ये ज्वरे टणाम्‌ ॥ ५ । किरात कटुका पथ्या कणा काय- फर वचा । उद्रूखनं त्रिदोषे च सदा रत्ये च शस्यते ॥ ६ ॥ विपभागो भवेदेको मरीचाल्िगुणो मतः| आरण्योपरखज भस्म षोडशांशसमन्वितम्‌ ॥ ७ ॥ एकत्र मिरितिं चरणं धृतंस्वरसमावितम्‌ । आतपे रोपितं तच सीति स्वेदहर परम्‌ ॥ < ॥ अथवा चणका भ्रु यवानीचूणमिनिताः । वचोपणरजोयुक्ताः स्ेदसंशोषणा मताः ॥ ९ ॥ 1 ॥ जथ सतरिपाते निह्वायां रेपः ॥ उच्छुष्कां स्फुटितां जिह्यं द्राक्षया मधु पिषटया । प्ररेपयत्सग्रतया सनिपातात्मके ज्वरे ॥ १॥ सुवणैयुक्तारजतपरवःछेः कस्त्रिकाङुङ्मरोचनं च । वरोररुद्राक्षमधूक- विस्वं कुष्टं च खज्ञरपुननेवा च ॥ २ ॥ द्राक्ना कणा नागरपुत्रजीवी सारङ्गगृङ्खं कत- क यनक ज = (1 =-= +न ० १८( ख ) प्रवाछ- योगरनाकरः | ९७ छस्य बीजम्‌ । एरण्ड गरु शर शीर्षकं च मयूरिका श्वेतपुनननवा च ॥ स्तन्येन पिष्टा कुर सनिपाते रपं सदा सवेगदं निहन्ति ॥ ३ ॥ यवकोलकुछित्थानां मुद्र मलकपिश्वयोः। एकेकं युष्टिमादाय पचेदषटगुणे जले ॥ » ॥ पञ्चगुषटिक इत्येष वातपित्तकफापहः । शस्यते गुख्मगुरे च श्वासे कासे क्षये ज्वरे ॥ ५॥ इति पञथमुषटिकः ॥ ॥ अथ सप्तमुष्टिकयूषः ॥ कुखित्थयवकोदेश्च युद्रेमंखकथुष्ककेः। शण्दीधान्यकयुकेश्च यूषः छेष्मानिखपदः ॥ सप्मुष्टिक इत्येष सनिपातज्वराञ्जयत्‌ ॥ १॥ ॥ अथ सिद्धाथादिप्ररेपकः ॥ सिद्धाथको वचा हिङ् करञ्जः सुरदारु च । मञ्ञिष्ठा तनरिफला श्वेता कटभीतक्‌ कटुत्रयम्‌ ॥ २॥ प्रियद्भश्च शिरीषं च निशा द्वी समांतः । अजामत्रेण संपिष्टो गोगूतररवाथ चूगितः ॥ सर्वज्वरं निहन्त्याथ॒ सिद्धार्थादिप्रटेपकः ॥ ३ ॥ इति सिदा- थादिप्ररेपकः ॥ , ॥ अथं क्राथः ॥ भा्भिनिम्बनिम्बेघंनकटुकवचा्योपवासाविशाखारान्नानन्तापयोदीञुरतरूरज- मौपाटटारिण्टुकेश्च । ब्राह्मीदावींगरडचीतिन्रदतिविषिकापुष्करत्रायमणि्व्या- घीसिहीकरिङ्खेचिररुसियुतेः कल्पितस्तुल्यमागेः ॥ १ ॥ क्राथो द्रात्रिशदाख्य- छेयधिकदशमहासननिपातानिहन्याच्छरु कासादिरिक्राकसनगुदरूनो ध्मानविष्वस्- फारी । ऊरुस्तम्भाच्रब्रद्धं गरगदमरुचि सवसन्धिग्रहातिं मातद्घु यो नि्न्या- न््रगरिपुरिवै चेद्रोगजाङं तयैव ॥ २ ॥ मनिम्बदारुदशप्ररुमहोषधाब्शति- केन्द्रबीजधनिकेभकणाकषायः। तन्द्राप्रखापकसनारूविदाह मारम्वासादिय॒क्तमखिल- ल्वरमाग्यु हन्यात्‌ ॥ ३ ॥ इत्यष्ादशाङ्‌ः । श्षुद्रापोष्करभनिम्बगुदरचीवि्वभेषजेः । पश्चतिक्तकनामायं कायो हन्त्यष्टधा ज्वरम्‌।४॥अथ च । दाव्यम्नुदस्तिक्तफरत्निकं चं क्षुद्रा परोरी रजनी च निम्बः । क्राथं विदध्याङ्वरसनिपाते निश्चेतने पसि निबाोध- नार्थम्‌ ॥ ५॥ ग्रन्थीन्द्रनामरतरुक्रिमिशनरुभार्गधिङ्खत्रिकटनरुकरूफपोष्कराणाम्‌ । राञ्लाभयात्रह तिकाद्रयदीप्यभतकेशीकिरातकवचाचक्किावृकीणाम्‌ ॥ ६ ॥ काथो ह- न्यात्सनिपातान्समग्रान्बुद्धिभरशस्वेदञचैत्यप्ररापान्‌ । गुराध्मानं विद्रधि श्येए्मवातां न्वातव्याधीन्छतिकानां च तद्भत्‌ ॥ ७! अकानन्ताकिरातामरतरूरसनासिन्ध- वारोग्रगन्धातकरीशिग्रपश्चोषणघुणदयितामाकवाणां कषायः । सदयस्तीत्रांसिदोषान- पहरति धनमीरुतं दन्तबन्धं शत्यं गात्रेषु गादं ्वसनकसनकं सूतिकावातरोगान्‌॥८॥ अथ च । अकंग्रन्थिकशिष्दारुचपिकानिशण्डिकापिव्पलीरास्नामङ्पुननेवानख्वचाम्‌- निम्बशण्टीकृतः । काथः संहरति त्रिदोषमखिरं स्वापानिर इतिकानानामारुतरै १८( खर ) टुण्टुकाभिः । २ ( ० ) रथिक्रम्‌ | १३ ९४ योगरज्ञाकरः | त्पशान्तिकृदपस्मारस्मरग्यम्बकः ॥९॥ विर्वोऽभ्रिमन्यः स्योनाकः कादरी पारसा स्थिरा । त्रिकण्टकः एन्निपर्णी ब्रहती कण्टकारिका ॥९०॥ दशम्रखमिदं श्वाससनि- पातञ्वरापहम्‌ । दशग्रटी शरी शृद्धी पोष्करं सदुराखभम्‌ ॥ १९॥ शुण्डी कुटजबीजं च पटोरं कटुरोहिणी । अष्टादशाङ्ख इत्येष सनिपातज्वरापहः ॥ कासहद्‌ पहपाश्वाति- श्वासदिक्रावमीहरः ॥१२॥ इति दशग्रल्यायष्टादशाद्खः । थनं तिक्तकं काण्डं भागी चातिषिषा तथा । नरत्रेण च क्राथः संनिपाते दारुणे ॥१३॥ इति ख्ट्रनादिः । ॥ जथ सन्धिकादीनां चिकित्सा ॥ न सन्धिस्थे दितमस्ति र्डनविधिस्वेदोपनाहादिकं रक्षं कमे समग्रमेव विहितं वागरसम्‌ । म्रखीपश्चककल्ककल्कितमिदं सन्मागधीमिभ्रितं कोरुत्येन रसेन न्धवयुतं पेय च पिन्वोषधम्‌ ॥ ९ ॥ राक्नागुदचीसयिब्द्धदारुमुराहूविश्वात्रिफर- वरीमभिः । काथं पिबेदरगगुटुसंपयुक्तं समस्तसन्धिग्रहसन्निपाते ॥ २ ॥ राघ्ताश्॒ण्डी- गद्चीसहचरजरुदेरभीरुपथ्यासुराहैस्तिक्ताकचैरवासानिररिपुसदितेः पश्चग्‌ीद्रयेन । एमिद्रैव्येः कषायस्त्वरितर्मपहरेत्पीतमात्रः परभाते मन्यास्तम्भाब्रवृद्धिं उ्वरपिटककटी- सन्धिसवाङ््पीडाः ॥ २ ॥ अगरतोरुवूकविन्वाघरतरुरास्नाहरीतकीकायः । सकरसम- रणरोगान्पातः सद्यो हरेत्पीतः ॥ ४ ॥ ग्रन्थिककर्ितिरुपथ्याकृतमारुशिवाटष्षके- विहितः । एरण्डतेखयुक्तः फाथो हन्यान्मरन्मान्यम्‌ ॥ ५॥ इति सन्धिकचिकित्सा ॥ ॥ अथान्तकस्यासाध्यस्वादोषधं नास्ति ॥ ॥ जथ रुग्दाहकस्य चिकिस्सा ॥ जरुधरमर्यजनागरसवारुकोीरपपेटेः क्ृथितम्‌ ।यः पिबति पयः शीत शाम्प- ति रुग्दाहकस्तस्य ॥ ९॥ बदरीपट्वरेपः श्रीखण्डारिषटफेनप्तयुक्तः । दात्यः पदतरयो रुग्दाहकसनिपातघ्ः ॥ २ ॥ पयषितधान्यसलिरं प्रातः पीतं सकर पुंसाम्‌ । अन्तर्दाहं शमयति परवृद्धमपि तत्क्षणादेव ॥ ३॥ ब्राह्मदराक्नानर- धरवचोशीरशम्याकतिक्ता-पय्याधात्रीकलितरुबंखनिम्बकोशातकीभिः । मूनिम्बाद्यो भवति सहितः पश्चम्रखीदयेन पीतः क्राथः सकट्पवनव्याधिरूग्दाहहन्ता ॥ ४ ॥ अगुरुधनसारसट्ककररुहनतनीरचन्दनेयुंक्तः । रुग्दाहसनिपातं निहन्ति मधमि भ्रितो धपः ॥ ५॥ निरैण्डीयुरसरितः सिद्धाथैकनिम्बसंयुक्तः । सजेरसेन समेतो धृपो रुग्दाहकं हन्ति ॥ ६ ॥ पयोधराभ्यां कुशलां शुटपां नवयोवनाम्‌ । प्रमदां स्वभुजाश्षेपेभजेद्ुग्दाहमूितः ॥ ७॥ इति रुग्दाहकविकित्सा ॥ ॥ अथ चित्तविभ्रमचिकित्सा ॥ पथ्यापर्पटकटुकापृद्रीकादारुनरदभनिम्बा--शम्पाकपटोररिवाकाथधित्त भ्रमं हन्ति ॥ २ ॥ हरीतकीपपेारदूराशम्बूकंपुष्पीकटुकापयेदिः । शग्याकदेवाह्य- भारतीभिधितभ्नमं हन्ति कृतः कषायः ॥ २ ॥ इति चित्तश्रमचिकफिल्षा ॥ . [1 १ (घण ) सुदा्णः। २८. ध रजनी । 3 ( ख० ग° ) पुष्पैः | योमरन्नाकरः । ९९ ` ॥ शीताङ्गसनिपातोऽसाध्यः ॥ ॥ अथ तन्दरिकचिकित्सा ॥ ह्वरे परथममुत्पन्ने चश्मा नेव पश्यति । तन्द्रिकः संनिपातोऽयं कषटसाध्यो भवेत्त- तः ॥ १ ॥ भागीपिष्करपथ्यानिदिग्धिकानागरामृताकाथः । अपनयति तन्द्रिकमि- म निःसंशयं प्रगे पीतः ॥ २॥ राप्नामनःशिरेखाञ्चनमेतत्तनिद्रकेऽपीष्टम्‌ । भगताप- टोरुवापाव्योपयुतस्तन्द्रिके कायः ॥ ३॥ कुष्ठगवाल्नीनागरमरिचनिशाद्रयवचाकणा- युक्तः | वस्तसरिरेन पिष्ट तन्द्रिकनिप्रं भवेनस्यम्‌ ॥४॥ इति तन्द्रिकचिकिर्सा ॥ ॥ अथ कण्ठकरुब्जचिकित्सा ॥ तनिकटुककरिङ्कटुकाहरीतकीविभीतकामरुकेः । ध्वे्यति कण्ठकुष्न दृषरज- नीद्रययुतः कायः ॥ ९ ॥ शृङ्धीवत्सकचेतकाघनससीभनिम्बभार्गीनिरातिक्तापुष्कर- वित्रकैः समरिवैर्याधीद्रपामिभितेः । धानीदारविभीतकेश्च चविकाविष्वाकणाक- दूफरेः पीतः कृन्तति कण्ठकुन्नमचिरात्कीष्णः कपायस्त्िह ॥२॥ अपनयति कण्ठ- कुष्नं कृष्णापामामवीनजं नस्यम्‌ । अथ हन्ति सरिलसहितं त्रिकटुककटुतुम्बि- मीनस्यम्‌ ॥ ३ ॥ इति फण्ठकुष्जचिकित्सा# ॥ ॥ अथ कणग्रन्थिचिकिर्सा ॥ रक्तस्ावो जट्कामिषुंतपानं च युज्यते । फणंग्रन्थिविनाशा्थमायुवेदविदां वरः ॥ १ ॥ तत्र रक्तं हरेलिक्षिपरं जलोकाभिरनन्तरम्‌ । तिफरासर्पिषः पान कार्य जीणं- धृतस्य च ॥२॥ प्रदेहाः कफपित्तप्राः कायौः संशमनानि च । युद्रपणंनिभा पष्ठ रक्त- पर्णा तथोदरे ॥ षटङ्करुप्रमाणेन जरोका मद्रिका मता ॥ ३॥ रा्नाव्रहतीपथ्या- व्योषकटुकाघनपुष्कराहिश्च । शह्ीधाराभागींकाथः कणंकरूजं ॒हरेत्पानात्‌ ॥ ४॥ यरीचदशग्रख्मगधाफर्त्रयनिशामहोपधीतिक्ता- भनिम्बसेन्धवयुतः क्णंकहन्ता भवेत्काथः ॥ ५ ॥ दिङद्रिनिशविशारासेन्वघुरदारुकुष्ठरवि दुग्धः । दत्तः क्रमेण रेपो हन्ति महाकर्णकग्रन्थिम्‌ ॥६॥ दशशतकरदुग्धारुष्करप्वक्समेतं दहनगुडनिकु- म्भाकुषटकासीसयुक्तम्‌ । अपनयति वितीणं रेपनं सप्ररात्राच्छुयथुहरणयुक्तं कणेकग्र- न्थिमेतत्‌ ॥ ७ ॥ अशिशिरजर्य॒क्तं नावनं क्ण॑कार्तौ जनयति सखि घ्राणर- न्धप्रवेशात्‌ । कवणपरमकृष्णाचूर्णयुक्तं परभाते सकर्गुनिभिरुक्तं व्याधिविष्वेस- कारिं ॥ < ॥ दन्तीचित्रकयोर्मरुं स्नुह्यकपयसो गणः । भल्लातकास्थि कास रेपो भवति कर्णके ॥ ९ ॥ सनागरं देवदारु रास्ना चित्रकपेषितम्‌ । पेपनमिदं श्रेष्ठं गरशोथविनारानम्‌॥१०॥इति नागरादिरेपनम्‌। कुरतः करटूफर चण्टी कारवी च समांशकैः । सुखोष्णं रेपनं कायं कर्ण मखे मुहु मुहुः ९९॥ इति फुरित्थादिरेपः । +न ५ ` 0 च ० त = श १( ख> ) शिरातैखान्नन । २(ख०्ग०) फे पिष्टम्‌ । 3 ( कंग ) युतम्‌ । ४( खण ) गुडः । > ण्वरपल्नी पिपा स्याद्रदनेच्छा मगन्द्रे ॥ क्षधा पली च कुटस्य निद्रा भाया नस्य च ।\*५ १०० योगरलाकरः । वीजपूरजग्ररुत्वग्वद्धिमन्थस्तथेव च । शरपुङ्काशिखीतुम्बीसकृष्णाविषयुष्टिमि ॥ १२ ॥ प्रेषो वा हिडम्बीभिः यथो कणेमखजे । वन्नयुष्टिभिवः कन्दः शोथ- विध्वंसनक्षमः ॥१३॥ ककंटस्य च मांसेन स्वेदनं बन्धनं तथा । क्ण मुखमवं शोथं नाशायत्यविखम्बितम्‌॥१२॥ सिद्धाथसेन्धववचाग्रहधुमविश्वैः पिषजखेन निशया सहि- तश्च क्ष्मम्‌ । रेपो हितो रुधिरनिष्करमणप्रतीतरोफत्रणस्य शमनः सरजश्च कर्णे ॥ १५ ॥ इति कणंग्रन्थिचिकित्ा । ॥ अथ भग्रने्रचिकिता ॥ दाव्यम्बुदातिक्तफरत्रिकं च क्षुद्रा पयोखी रजनी सनिम्बा । काथं विदध्या छवरसनिपाते निश्चेतने एसि विबोधनाथम्‌ ॥ ९ ॥ भनिम्बमाक्षिकवचासहित ब कुर्यादं कणोषणरसोनमुराजिकामिः । नेनाञ्चनं च खणोत्तमपिप्परीभ्यां नस्यं वचामरिचरिङ्मध्रकसारेः ॥ २ ॥ मरिचतुरगगन्धामागधीसिन्धुजातं रशुनमधुक- सारेरग्रगन्धाद्रकाभ्याप्‌ । छगरुकजरुपिष्टः संयुतः शाघ्विद्धिः सपदि भवति नस्यो भग्रनेन्रप्रमाथी ॥ ३ ॥ इति भम्रनेत्रचिकित्सा । ॥ जथ रक्तष्ीषिचिफितसा ॥ पपेटधन्वयवासकवासाभरस्तृणकेः कटुकीफरनस्यात्‌ । शकरया सरितोऽपि कषायो रोहितमास्यगतं विनिहन्ति ॥ १॥ जर्दाह्नयपद्मकपपटकेमंखयोद्वजाति- वरीमधुकेः । मधुनिम्बजखानख्चन्दनकैः कथितं मुखरक्तहरं सखिरम्‌ ॥ २॥ शति रक्तष्टठीविचिकित्सा ॥ ॥ अथ प्रखापाचेफितसा ॥ तगरतुरगगन्धा पपंटी शद्पुष्पी त्रिद शविपितिक्ता भारती मतकंशी । नरुधर- कृतमारुश्चेतकी गास्तनीभ्यां सह हरति कषायो मक्ष॒ पानात्मखापम्‌ ॥ ९ ॥ जनक- धरदशमूरं वारि यण्टीसमेतं मरख्यजकृतमारु वासकं पपेटे च । समधरणधृतांशः काथ एष प्रभाते शमयति समुदीणं पीतमानः पन्ापम्‌ ॥२॥ इति परापचिकित्सा ॥ ॥ जथ जिह्कचिकिप्सा ॥ सिहीनागरपुष्करेः सकटुके रास्रागुदूचीयुते्भागीककयगृङ्धिकाशटिसमेदुःस्परवा- साधनैः । पीतं जिहूकहारि वारि भवति ब्राह्मीवचामिभितेः परोक्तं वेचवरेण वन्य- युनिमिश्रूनिम्बमिभ्रं ग॒तम्‌ ॥ १॥ सुरतरुकटुनिम्बेरक्षपथ्यापयोरीरजनियुगुखवि श्वातिरिकापुष्कराहः । सख्िर्धरगुड्चीवासकेः स्ममेभिः प्रशमयति कषायो जिह्न- कं कष्टसाध्यम्‌ ॥ २ ॥ तीक्ष्णद्रव्येः सख्वणे्मातुटृद्वरसपुतेः। जिह्वायां च सकृद्धेपः कटुतीक्ष्णेन संयुते: ॥ २ ॥ इति जिहृकचिकित्सा ॥ ॥ जथाभिन्यासः ॥ रामठनागरसहितं शङ्खरसाम्ं विरेहयेत्यातः। अथ कटुतिक्तोपयुतं भवति भख १८खग् गर ) परकर । २८(ग० १०) मुख । [भो योगरनाकफरः । १०१ बोधनं तस्य ॥१॥ मरिचर्वणकृष्णाभूतकेशीमधृकेः कटुफरमधुं कृत्वा कोष्णनीरेण नस्य: । प्रकटयति विकीणश्चाष्टमिवां चतुभिः सकरखकरणवोधं विन्दुमिर्दीयमानः ॥२॥ खथुनमरिचकृष्णामाणिमन्थोग्रगन्धाथुकतरुफख्वीजेर्विश्व गोमुत्र पिष्टः । कफपवनवि- कारे रक्तपिसपभेदे गदितमगद विदिनेत्रयोरसनं स्यात्‌ ॥ २ ॥ सज्ञा यस्य न जाय- ते चरणयेद्रैन्दं समादद्यते भारे खोहशलाकया संति कृते सर्वेक्रियाकमेणि । शृङ्खी- धन्वयवासपुष्करजटाभार्गीशदीसिहिकाक्ाथः पानविधानतः कफदरोऽमिन्यासवि- ध्पंसकः ॥ ए ॥ तायन्तीदशमृखपुष्करजरावातारिभिः कारवी भार्गी स्पादग्रतारद्क- पकरटीगोमृत्रसंयोजितेः। शृद्वीव्योषपुननवामिरचिरदुष्णः कषायो हरेत्सोऽभमिन्या- सगदं कफज्वरहरो निःसंशयं पानतः ॥ ५ ॥ मञ्जिष्टाशिखिवारुविल्वकशीशण्टी- फरञ्चानिशानायन्तीत्रहतीदृषोषणकणाक्राथस्तु पेपीयते। येः प्रातः प्रणिधाय रुषित- गदः सद्रेचराटूसन्निधौ तस्यापि प्रशमं व्रजन्ति सहसा सर्बाङ्गजा व्याधयः ॥ ६ ॥ सुरभिसटिख्यक्तः सिहिकाश्रीफखाभ्पां प्रवरलख्वणयासाविन्वपाषाणमेदेः | पवनरिपुजयामिः संयतः काथ एष प्रतिदिनमपि पीतो हन्त्यमिन्यासथखम्‌ ॥ ७ ॥ यावच श्वसते जीवों यावत्करामति भेषजम्‌ । तावच्करिया प्रकतैष्या देवस्य कुटिडा गतिः ॥ ८ ॥ इति तरयोदशसनिपातयिकित्सा ॥ ॥ अथागन्तुञ्वरचिकिटसः ॥ अभमिचारामिशपोत्थो ज्वरो होमादिना जयेत्‌ । दानस्वस्त्ययनातिथ्येरुत्पातग्रहपी- डने ॥ १ ॥ मृतविद्यासमदिष्ेबेन्धावेशनताढनेः । जयेदतामिषङ्खात्थं मनःशान्त्या च मानसम्‌ ॥ २ ॥ मधृकसारं मरिचं सेन्धवे पिप्पी वचा । संज्ञापबोधनं नस्यं देयं भूतज्वरे सदा ॥ ३ ॥ अभिघातज्वरी कुयाक्कियापष्णविवर्जिताम्‌ । कषायान्म- धुरान्‌ न्िग्धान्यथादोषमथापि वा ॥४।॥ अभमिघातज्वरो नयेत्पानाभ्पद्केन सर्पिषः । मेध्ये द्रश्च सात्म्येश्च तथा मांसरसोदनैः ॥ ५ ॥ वेधवन्धसमावेशभग्रनष्समुद्धवान्‌ । स्वरानुपाचरत्परवं मदिराक्नीरभोजनेः ॥ ६ ॥ ओषधीगन्धविषजो पिषपित्तप्रसादनेः। लयेत्कषायेमेतिमान्‌ स्वेगन्धक्रतेभिषक्‌*॥७॥ क्राधने पित्तजित्काम्ये नीयः सद्राक्य- मेव च। आग्वासनेष्टखामेन वायोः प्ररमनेन च ८ हर्षपणन्व शम यान्ति कामशोकभय- ज्वराः । व्याघ्रचित्रकधातार्व स्थापयेजर्मध्यगम्‌ ॥९ ॥ अनया शीतक्रियया.भय- रोगः प्रशा।म्यति.। कामात्‌ क्रोधज्वरो नाशं क्रोधात्कामसमुद्धवः ॥ याति ताभ्या- भुभाभ्यां वा भयशोकस्यत्थितः ॥ १० ॥ इत्यागन्तुकज्वर चिकित्सा ॥ | न =) [नराष्काता 111 ििि [1 9 ' श 1 ति 10 1 9 क १ १ (ख०) मदु | २८( खण) रोदेन सन्दह्यते] उ (स०म श्डि | ४(स० गर) त्यमनुश- न्त्या च मानवः (वम्‌ )। ५ (न्ग) बन्धश्श्रमावेश भमावेश | ६ (खण्ग) कृतं उत्ररम्‌ । > (खर) कायौ | < ( खर ) नाथा; | + चातुजातककयैरककोलागुदकु ङ्मम्‌ । टकर सदितं चैव स्वेगन्धं विनिर्दिरत्‌ ॥ १०२ योगरबमाक्षरः । ॥ जथ विषमज्वरः ॥ धातुपन्यतमं प्राप्य करोति विषमज्वरम्‌ । शीतपु्वेः स विज्ञेयो दाहपूर्व निरन्त- रम्‌ ॥ १॥ आतङकमुक्तौ कृशताश्रयाणां विगक्तपथ्याद्युचितक्रियाणाम्‌ । अल्पोऽपि दोषो विषमे विदध्याञ्वरं प्दृद्धं प्रतिपक्षशुद्धम्‌ ॥२॥ एकद्वित्रिचतुः स्याद्विषमोऽ- न्यस्तु जीणंकः । एते पश्च ज्वराः पीडयन्त्येव बहुवासरम्‌ ॥ २ ॥ विषमज्वरनाशाय विकि वक्ष्यतेऽधुना । वातप्रधानं सर्पिभिवैस्तिभिः सानुवासनैः ॥४॥ ल्िग्धोष्णे- रन्नपानेश्च शमयेद्विषमज्वरम्‌ । पिरेचनेन पयसा सपिषा संस्कृतेन च ॥ ५॥ विषम -तिक्तशीतेश्च ज्वर पि्तोत्तरं जयेत्‌ । वमनं पाचनं रृक्षमनपाने च खङ्घनम्‌ ॥ ६ ॥ कषायोष्णं च विषमज्वरे शस्तं फफोत्तरे । तायन्तीकटुकानन्तासरारिवाभिः शृतं लखम्‌ ॥ ७॥ सन्तताख्ये ज्वरे देयं वातादीनां निषत्ते । षोडशा्टचतुभोगं वात- पित्तकफार्मिषु ॥८॥ प्षोद्रं कषाये दातन्यं विपरीता तु शकंरा । वासरापयोरत्रिफ- राद्राक्नाश्चम्याकनिम्बतः.॥ समधुः सरितः छायो हन्यदिकाहिक ज्वरम्‌ ॥ ९॥ इति वासादिः । उद्कदक्षिणः पक्षः सितसूत्रेण वेणिः । धारणाद्वामकर्णे तु हरत्यै- कादिकं ज्वरम्‌॥९०॥द्राक्षापयोखनिम्बाव्दशक्राहत्रिफखाप्रता ॥ जलज तु पिवेच्छी- तमन्येदुऽ्वंरशान्तये ॥ ११॥ इति द्रा्नादिः ॥ सशिशिरः सधनः समहोपधः स- मर्दः सकणः सपयोधरः । समधुशरकैर एष कपषायको जयति वारगरगालि त्ृतीय- कम्‌ ॥ १ ॥ उ्णेनामिस्थजाखेन कज ग्राहयेत्ततः। अश्चयेनेत्रयुगुरं त्याहिके व हवरे जयेत्‌ ॥ २ ॥ वासाधातरीस्थिरादाकूधान्यनागरसाधितम्‌ । सितामधुयुतं कया- श्ातुर्थैकनिवारणम्‌ ॥ ३ ॥ पथ्यास्थिरानागरदेवदारुधात्रीदषेरुत्कयितः कषायः । सितोपरापाक्षिकसपयुक्तश्वातुर्धिक हन्त्यचिरेण पीतः ॥ ४ ॥ चातुर्थिको गच्छति रामरस्य धृतेन जीर्णेन यतस्य नस्यात्‌ । टीखावतीर्नां नवयोदनानां मुखावरोका- दिव साधुभावः ॥ ५॥ अखण्डितशरत्काखुकखानिधिस्रमानने । चातुधिकहर नस्यं युनिद्ुमदलाम्बुना ॥ ६ ॥ कल्कः शिरीषपुष्पस्य रजनीद्रयसंयुतः । नस्ये सर्पिः समायोगाञ्वर चातु्धिकं जयेत्‌ ॥ ७॥ विवस्रेण धृता देवी रिका कणेबन्धनात्‌। वीतुधिकं ज्वर हन्ति द्रोणपुष्पीरसाञ्जनात्‌ ॥ ८ ॥ कन्याकर्तितष्तेण त्वपामागंस्य गरखिका । रयो बद्धा ज्वरं हन्ति त॒तीयकचतुथंकम्‌ ॥९॥ काकजङ्घा वखा शयामा भह्राजोपमागकः । एकेकं वुष्पयोगेन बद्ध्वा चातुधिकं हरेत्‌ ॥१०॥ कष्णाम्बरे दटं बद्ध गगगटटकपुच्छकः | धुपश्चातुधिकं हन्यात्तमः शयं इप)दितः ॥ १९॥ कुमारीग्ररकर्षैकं पीत्व! कोण्णजलेवमेत्‌ । विषम तु ज्वरं हन्ति वमनेन चिरन्तनम्‌ ॥ १२ ॥भवति विषमहन्नी चेतकी कोद्रयुक्ता भवति विषमहन्नी पिप्परी वधेमाना । विषमरुजमजाजीं हन्ति युक्ता गुडेन परशर्यति तथागया सेव्यमाना गुडेन ॥ ९३ ॥ त्रिमिरथ परिवद्धं पञ्चमिः सप्भिवां दशभिरथ विद्धं पिप्परी वधेमाना । अनुपिवति १८. स. ) वष्ट्रा। २(ग° ) पुष्य योगरन्नाकरः । १०१ पयो यस्तस्य न श्वास्कासज्वरजश्रगुदार्थेवातरक्तक्षयाः स्युः ॥ १४॥ न्षीरेण पिप्परीं भुक्त्वा क्षीरान्नं भुज्यते यतः। दशाहं पश्च्रद्धिः स्यादपकषस्तथेव च ॥९५॥ इति वर्धमानपिप्पखीयोगः । सर्पिःल्ोद्रं शृतं क्षीरं पिप्पल्यः सितशकंरा । पिबे- त्खस्रैन मथितं पश्चसारमितिस्प्रतम्‌ । विषमन्वरहद्रोगश्वासकासक्षयापहम्‌ ॥ ॥ १७ ॥ इति पश्चसारम्‌ ॥ निदिग्धिकानागरकाग्रतानां काथं पिबेन्मिभित- पिप्पखीकम्‌ । जी्णंज्वरारोचककाषरारन्वासाग्निमान्यार्दिंतपीनमेषु ॥२॥ पटोटयष्टी- मधुतिक्तरोहिणीघनाभयामिर्विषमस्वरघः। कृतः कषायच्रिफरामृतादृषैः प्रथकूप्रथग्वा दिषमणज्वरापहः ॥ ३ ॥ इति पटोरुपश्चकं वा त्रिफखादित्रयम्‌। द्राक्षाखङ््‌शण्टीत्व- ग्धनिका च हरीतकी । मिसी मुस्ताम्रता चेव कृतमारुकषायकः ॥ ९ ॥ वातपित्त-' वरं हन्ति पाचनो रुघुदीपनः । दशमिश्चोपधेरेतेः सवेज्वरविनाशनः॥ २ ॥ ग्रन्था- न्तरे -भाग्यब्दपपंटकधन्वयवासपिश्वभनिम्बकःषकणरसिष्ग्रताकषायः । जीणेज्वर स- ततसन्ततकौ निहन्यादन्येद्यकं सह तरतीयचतुर्थको च ॥ १॥ धान्यनागरगोभूरत्वचां काथः सरार्करः | अन्ये ुष्कं ततीयं च ज्वरं हन्ति न संशय॑ः॥२॥ भार्गीपिर्पटविडव- वासककणाभूनिम्बनिम्बाम्रतागस्ताधन्वयमेषजेस्तु दशमिरन्तीह स्वेज्वरान्‌ । जीर्णान्‌ धातुगतां स्तथा च विषमान्‌ सोपद्रवान्‌ दारुणान्‌ काथोऽयं यदि योमवासरमितं दत्तो यमाद्रप्ति ॥२॥ इति भाग्पादिः । वाङ्माधुयंजिताम्रतेऽग्रतरुतारक्ष्मीरिवभेशिवा विश्वं पिरशववरे घनं घनकुचे सिंही च सहोदरी । एभिः पश्चभिरोषधेमेधुकणायुक्तः कषायः कृतः पीतश्चद्रिपमज्वरः किमु तदा तन्वह्धि न क्षीयते ॥९॥ अवरे कृतकामबङे परे चरख्टक्रमरे खट रतनकरे । अग्रताब्द शिवे मधुमद्विषमे विषमेषु विखाप्तविरासरते ॥[२॥ द्राक्षाप्रतानागरतोययुष्णं कृष्णाविपाकं बहुरोगनिघ्म्‌ । वास च गृ कसन च मान्यं जीर्ण॑ज्वरं चेव जेन तृष्णाम्‌ ॥ ३ ॥ दुःस्पशांशीरसिहीघनमधुकरिवाजानि- विरवाटषटपच्छिनरिणकपायः समधुमगधको वापितश्वाष्टमांशम्‌ । दाहं स्वेदं २ शोषं क- मिमय रुधिर शत्ययुद्श्रान्तचित्तं उवास शरं च तृष्णाम्रहरहरसमं हन्ति चातुविकायम्‌ ॥६॥ मुस्तामरुकगुड्चीविरवोषधकण्टकारिकाकाथः । पीतः सकणाचूणंः समधुर्विष- मज्वरं हन्ति॥५॥ दार्वीदारुकरिद्खोदितरुताञ्चम्याकपाटाशीशोण्डीवीर किरातवार- णकणात्रायन्तिकापदयकेः।उग्राधान्यकनागरान्दसररेः शिग्ुत्वगम्भःशिवाव्याप्रीपपंट- दरभग्ररुकटुकानन्ताएतापौप्करेः ॥ ६ ॥ धातुस्थं पिपमं त्निदापजनिते चेकादिकं द्याहिकं काथो हन्ति तृतीयकज्वरभयं चातुथिकं भृतजम्‌ ॥ ७ ॥ इत्यारोग्यदपणतो दा- व्यादिः। गृद्ठीरामठरामसेनरजनीरग्रेणुकारोहिणीरास्नेरण्डरसोनदाररजनीराजहुरा- जीफडेः । जायन्तीत्रिदृताहुताशननतानन्ताग्रतागुद्वितादन्तीतुम्बुरुचिनतण्डुलतु- दीत्वक्तिक्तनक्तथरेः ॥९॥ वासावत्छकबीजद्रासवसराबस्यावरीर्बाष्ठिज ब्राह्मी बाद्यणय- षिवारणकणाविश्वावयस्थावृषेः। म्वीमारुविकासम्रुमगधामुस्ताजमोदाद्रयेमिश्वेयागर- रुचन्दनेन्द्रवविकास्फोतावचाकटफरेः ॥२॥ इत्येतेदैशमृरुयुगशनिगदितः कायश्चतु.ष- १ (ख० ) चातुैकम्‌ । २ ( म० ) नस्थापित्‌ः साष्टमांशः | - १०४ योगरनाकरः । एकः गृङ्ग्यादिमेदनाहि्सिहभिषनासवामयोन्यरने। पसामष्टविधण्यरार्तिशमने वता. प्रिसधुभ्षणे सवाङ्गेषु समीरणद्विपघट शादखविक्रीडितम्‌।॥२।(इति चतुःषषिगुद्ग्यादिः। षुद्रानागरपुस्तपपटधनामूनिम्बनिम्बाग्रताभार्गीचिन्दनपुष्कराहुकु रके स्तिक्ताटहषा- न्वितेः। पश्चास्येन्द्रयवान्वितेश्च रचितः क्राथो निपीतः प्रगे शीताचं उवरयुच्तं तं विषम त्रिद्रेकथस्ोद्रवम्‌ | १॥ इति कुद्रादिः । अथ दुजरजनितज्वरचिकित्सा । हरीतकी निम्बपत्रं नागरं सेन्धवोऽनः॥ एषा चूर्णं सदा खादे दजरुज्वरशान्तये॥ १॥ भोजनादो नरेभक्तं शण्ठीराज्यभयोत्थितम्‌॥ कल्कं तु सहते नित्यं नानादेशोद्रवं जरम्‌ ॥२॥शक्राहूदहुघ्रविषाम्रतानां निगण्डिकाभ्रङ्कमहोषपधानाम्‌ ।कषुद्रायवानीसहितः कषा- शीतज्वरारण्यरिरण्यरेताः ॥२॥ रसोनकल्कं तेखेन सर्पिषा वा तिरेरपि । सेवितं विषमं हन्ति वातश्चेष्मगदानपि।॥४।इति रसोनकल्कम्‌ | रास्नानागर कृष्णानां कल्कमु- षणाम्तुना पिवेत्‌ | श्वासकासाग्निमान्चं च रीतज्वरहरं भवेत्‌ ॥५॥ जीरकं थनं व्योषं पाठां पिष्टाष्णवारिणा । सीतज्वरस्यागमने पिवेद्रडयुतेन च ॥ २ ॥ पीतो मरी चचूर्णेन तुरसीपत्रजो रसः । द्रोणपृष्पीरसो वापि निहन्ति विषमस्वरान्‌ ॥ २ ॥ इति स्वरसः । ज्वरेऽञ्जनं निशतेरकृष्णामरिचसेन्धवेः । वचाहरीतकीसपिधूष स्याद्विषमन्वरे ॥ १ ॥ इत्यञ्जनधृपो ॥ अजायाश्रमरोमाणि वचा कुषं परर्कषा निम्बपत्राणि मधु च धूपन ज्वरनाशनम्‌॥ १॥ इति धूपनम्‌ सपत्पचा सपपहिङ्निम्ब- पत्राण्यमींषां समचृणंधूपः । विनिग्रहं राक्षप्डाकिनीनां करोति रक्षां पिषमज्व- रस्य ॥ > ॥ इति द्वितीयधृपः। परुषा निम्बपत्रं वचा कुष्ट हरीतकी । सपपाः सयवाः सर्पिधूपनं ज्वरनाशनम्‌ ॥ १ ॥ इत्यष्टाङ्धूपः । कार्पासास्थिमयूरपिच्छ- बृहतीनिमोल्यपिण्डीतकत्वद्ांसीवृषदंशविणनखवचाकेशाहिनिमौचनेः । नगेन्द्र द्िजगृद्हिङ्कमरिवेस्तुल्येः कृतं धूपनं स्कन्दोन्मादपिशाचराक्षससुरावेशज्वरप्रं प- रम्‌ ॥ २॥ इति मारेश्वरधूपः | ॥ जथ चूर्णानि ॥ धान्यं खङ्गं त्रितयं च यण्डी कोष्णाम्बु पीतं तरुणज्वरापहम्‌ । तेभ्यः शृतं रि तथाग्निमान्चं श्वासाचजीर्णं विषमं च वातम्‌ ॥ ९ ॥ गोरोचनं च मरिचं रास्ना ङ च पिप्पली । उष्णोदकेन पीतं च सवज्वरविनाशनम्‌ ॥ २॥ भर््ी ककेटशर्ी च चव्यं तारीसतपतकम्‌ । मरीचं मागधीमूलं प्रत्येकं द्विपठं भवेत्‌ ॥२॥ षट्परं रद्बरं च द्विपरु पिप्परीद्रयम्‌ । चातुजातयुशीरं च पलमेकं प्रथक्‌ प्रथक्‌ ॥ ४ ॥ चातुजातसमा थश्ना शकरा समयोजिता । ज्वरमष्टविधं हन्ति कासं श्वासं च दारुणम्‌ ॥ ५ ॥.शोफगूोदराध्मानदोषत्रयहरं परम्‌ । अनन्ता वारुकं भुस्ता नागरं कटुरोहिणी ॥ £ ॥ सुखाम्बुना परागुदयािपबेदक्षसमं रेः । .एतत्सथो उ्व- रान्‌ हन्ति दीपयत्याथु चानखम्‌ ॥ ७ ॥ द्रान्नाप्रता सदी द्धी युस्तकं रक्तचन्दनम्‌ नागरं कटुका पाठ भूनिम्बः सदुरालभः ॥ ८ ॥ उशीरं प्रकं धान्यं वाकं - . योगरनाकरः | १०५ ण्टकारिका । पुष्कर पिच्मन्दं च दशाष्टद्खमिदं स्प्रतम्‌ ॥ जीर्णज्वरारुचिन्वास- कासन्वयथुनाङानम्‌ ॥९॥ इति द्राक्षादि ॥ धात्रीशिवासेन्धवचित्रकाणां कणायुतानां समभागवचृणम्‌। जीर्णज्वरारोचकवह्ठिमान्चे विह ग्रे शस्तमिति प्रतिज्ञा ॥९॥ इत्या- मख्क्यादिचृणम्‌ । तारीसं मरिचं ण्डी पिप्परी वंशरोचना । एकद्वित्रिचतुःपञ- कर्षैभागान्पकर्पयेत्‌ ॥२॥ एात्वचोस्तुकर्षारधं पत्येकं भागमावहत्‌ । द्रात शत्कष॑तु- लिता प्रदेया शकरा बुधैः ॥ २॥ तारीसा्यमिदं चूर्णं रोचनं पाचनं स्मरतम्‌ । कासश्वासनज्वरहरं छच्तीसारनाशनम्‌ ॥ ३ ॥ शोफाध्मानहरं प्रीदग्रहणीपाण्डुचे- गित्‌ । पक्त्वा वा शक॑रां चृणं क्िपेत्सा गुटिका भवेत्‌ ॥ ४॥ इति वा- टीसाचं चर्णम्‌ । सितोपटाषोडशः स्यादष्टो स्याद्रशरोचना । पिप्परी स्पाष. त॒ःकर्षा एखा च स्याद्विकर्षिका ॥ १॥ एककपस्त्वचः कार्यश्ुणंयेत्सवैमेकतः ॥ सितोपलादिकं चूर्णं मधुसर्पियुतं रिदेत्‌॥२॥ श्वासकासक्षयहरं हस्तपादाङ्गदाहनित्‌ । न्दा सप्रजिह्वं च पाश्वशृटखमरोचकम्‌ ॥ ज्वरग्रध्यगतं रक्तपित्तमाद्च व्यपोहति ॥३॥ इति सितोपखादिचृणम्‌ । कासन्वासञ्वरहष पिप्परी त्िररायुता । चूणिता मधुना खीढा भेदनी चाग्रिबोधिनी ॥ १॥ इति त्रिफखापिप्पखी ॥ कटूरएरु मुस्तकं तिक्ता सटी गृधी च पौष्करम्‌ । वृणमेषां च मधुना शृङ्खवेररसेन वा . ॥ १ ॥ रिषहेरुज्व- रहरं कण्ठ्यं कासश्वासारुचीजयेत््‌ । वायुं शूरं तथा छदि क्षयं चेव व्यपोहति ॥२॥ इति कटूरखादिचृणम्‌ ॥ नि ॐ © नचए ॥ अथ योगरत्रसमुचये खुसुदशंनचूर्णम्‌ ॥ गुडूची पिप्पटीम्ररं कणा तिक्ता हरीतकी । नागरं देवकुषमं निम्बत्वक्‌ च- न्दनं तथा ॥ ९ ॥ स्वचृणेस्य चाधीशं कैरातं प्रक्षिपेत्छृधीः । एतत्मुदशनं नाम्ना छपर दोषत्रयापहम्‌ ॥ ज्वरांश्च निखिखान्दन्यान्नात्र कायो विचारणा ॥>॥ इति ठधुष्ुद शनचृणंम्‌ ॥ | ॥ जथ मेडादिप्रणीतं सुदर्शनचूणंम्‌ ॥ तारीसत्रिफरातृटीनिकटुकं त्वस््ायमाणात्िढन्प्रवाग्रन्थिनिशायुगं शटिवग- रक्कण्टकारीयुगम्‌ । मुस्तापर्पटनिम्बपुष्करजटाभार्गीयवानीदिम चव्यं चित्रकपुण्डरी-¶ करगरं सेव्यं विडङ्खं वचा ॥ १९ ॥ यासो वत्सककुण्डलीन्द्रयवकं देवहुमं॑वारुकं बीजं रिगुभवं प्टोरकटुकापब्ाह्पत्रं विषा । काकोरी मधर कुङ्कुमं च सतवन्तीरीख्वद्ग एरयक्पणारोरजशाट्िपणिसहितं शामन्तकीपुष्पकम्‌ ॥ २ ॥ सवं समे चृणेतदर्ध- भागं कैरातकं श्रेष्ठतमं हि चणम्‌ । दशनं नाम मरुद्धरासामयोद्रवान्हन्ति एथक्‌ कृताछ्वरान्‌ ॥ २ ॥ संसगंजान्‌सकटजान्विषमान्‌निहन्याद्धपूद्वान्विषकृतानभि- धातजांश्च | सौमान्समानसक्तानतिदाह युक्ता रछीतां स्तृतीयक चतुथं विपय॑र्याश्च ॥ ५॥ १८ खर) वमर १४ ९०६ सोगरजाकरः 1 देकाहिकान्धाहिकसकिपातनानाविधाम्पाक्षिकमासजातान्‌ । बददाहमोदशमवेन्य- लन्द्रासभ्वासकासारुविपाण्डुरोगान्‌ ॥ ९ ॥ हरीमकं कामर्पाश्शूरं ्ष्टोद्धवं ना- लुभवं तथैव | च्रिकग्रहं वातविकारजातं विनाशयत्येव शिरोग्रहं च ॥ ६ ॥ नाना- ्रदेशोद्धववारिदोषान्दषीरिषादिपभवान्विकारान्‌ । स्रीणां रनोदोषसमुदरवां विना- शयेदुष्णजठेन पीतम्‌ ॥ ७ ॥ शीताम्बुना पित्तभवान्विकारान्‌नानायुनीन्द्रे गदितं लगद्धितम्‌ । सदनं दानवनाशनं यथा सुदशनं रोगविनाशनं तथा॥ < ॥ इति भे- डादिप्रणीतं सदशेनं चर्णम्‌ । भथ शा्ुधरात्‌ । त्रिफला रजनीपुग्मं कण्टकारीयुगं सटी । त्रिकटूग्रन्थिकं मवा गुदूची धन्वयासकः ॥ ९ ॥ कटुका पपटो यस्ता त्राय- माणा च वारुकम्‌ । निम्बः पुष्करग्ररं च मधुयष्टी च वत्सकः ॥२ ॥ यवानीन्द्रयवा भार्गो शिगुबीजं सुराष्ट्रा ( वचात्वम्‌ पञ्चकोशीरचन्दनातिविषा बसा ॥ २ ॥ शाङ्प्णी षृशनिपर्णौ विडं तगरं तथा । चित्रको देवदारुश्च चव्यं पर्न पटोरुजम्‌ ॥ ४ ॥ जीवकर्षभकौ चैव खह्गं. वंशोचना । पुण्डरीकं च काकोटी पत्रजं जा- तिपत्रकम्‌ ॥ ५॥ ताटीत्तपत्रे च तथा समभागानि चृणयेत्‌ । स्वचूरणस्य चारधाशं कैरातं पकषिपेत्छधीः ॥ ६ ॥ एतत्छृदशानं नाम चरणं दोषत्रयापहम्‌ । ज्वरांश्च निखि- रान्‌हन्यानात्न कार्या विचारणा ॥ ७ ॥ एथग्धन्द्रागन्तुर्जाश्च धातुस्थान्विषम- स्वरान्‌ । संनिपातोद्धवांश्चापि मानस्मनपि नाशयेत्‌ ॥ ८ ॥ जीर्णज्वरे काहिकादी- न्मोह तन्द्रा श्रमं तृषाम्‌ । श्वासं कासं च पाण्डुं च हृद्रग हन्ति कामराम्‌ ॥ ९ ॥ ननिकषृष्टकटीजानपाश्वगुखनिवारणम्‌। शीताम्बुना पिबेद्धीमानूसवेज्वरनिदृत्तये॥१०॥ सुदशनं यथा चक्रं दानवानां विनाशनम्‌ । तद्र्वरार्णा सर्वेषामिदं च्‌ ५म्ध- णाशनम्‌ ॥ १९ ॥ ॥ अथ ख्वदङ्गादिचणंम्‌ ॥ ख्वङ्जातीफरुपिप्पीनां भाग प्रकर्प्याक्षसमानमेषाम्‌ । पलाधमेकं मरिचस्य दद्ात्यसानि चत्वारि महौषधस्य ॥१॥ सितासमं चृणेमिदं प्रण रोगाश्च वातपरभ- बाभिहन्ति । कासज्वरारोचकमेहगर्म्वासामिमान्धग्रहणी परदोषान्‌ ॥२॥ इति ल- वङ्कादिचणम्‌ ॥ | ॥ अथ कुरण्टकादिनामा छेहः ॥ कुरण्टकं समरं च कुटारच्छेदक्षुण्णकम्‌ । पानीयमष्टमस्थं वा कटथमष्टावशेषक- म्‌ ॥ १ ॥ शेषक्राथं भाण्डमध्ये पुनः का्याभ्चिना पचेत्‌ । काये त्रिभागपचिते चणं- व्याणि निक्षिपेत्‌ ॥२॥ एला लवं त्रिफला चव्यं पत्रककेसरम्‌ । द्विभा्ी ग्रन्थि क पाडा मागधी वित्रकष्टकम्‌ ॥ ३ ॥ कोखञ्जनं चाजमोदा वच्रवष्टी विदङ्गकम्‌ । ज्ञीरहयं चेन्द्रयवं यस्तादीप्यकसेन्धवम्‌ ॥४॥ कटुकातिविषा गर्वा करञ्चस्त्वरद्ग्रक- ॥ .------------------------------------ वाक @ ककन १८.ख० ) शत | पोगरजाकरः। | १०७४ प्र । एतंद्रण्यं सश्मय्‌ ग पू्ेकापेन संयुतम्‌ ॥ ९ ॥ छेहपाकं च विविवदागरीफङ्त- मानकम्‌ । उष्णोदकानुपानेन सेवयेदिनाविंशतिम्‌ ॥ ६ ॥ इ्रन्दस्वरं पुराणं ख त्वभि- मान्धमराचकम्‌ । त्वग्गतास्थिगतौ रक्तगतं मांसगतं ज्वरम्‌ ॥ ७ ॥ सन्धिस्वरर ख हात्युग्र राश्रिज्वरमथो हरेत्‌ । निदोषजं श्वर हन्ति श्वासकासस्वरापहः ॥ ८ ॥ गरुरोगोपशशमनो विषमञ्वरनाशनं । कुरण्टकादिनामायं छेहो रोगाहितः सदा ॥९॥ ॥ अथ तानि ॥ थ पश्चतिक्तकं घृतम्‌ । ज्वराः कषायेवमनेरद्घनेदपुभोजनेः । शक्षस्य येम रेयाम्यन्ति तेषां सपिर्मिषग्जितम्‌ ॥ १ ॥ सर्पिदंधात्कफे मन्दे वातपित्तोत्तरे श्वर । पकेषु देषिष्वग्रतं तदिषोपममन्यथा ॥ > ॥ वृषनिम्बाग्रताव्याघधरीपटोखनां शृतेन य । कल्केन पकं सर्पिस्तु निहन्याद्विषमन्वरान्‌ । पाण्डुं कुष्टं रिसपं च कृमीनर्शा- सि नाशयत्‌ ॥ ३ ॥ इति पञ्चतिक्तकं धृतम्‌ ॥ अथागताच्य एतम्‌ । अमरतात्निफख- पटोख्यासेः सपयस्कं विधिवद्‌ दृतं विपक्रम्‌ । विषमज्वरनाशनपरधानं क्षयगुल्मार- चिकामरपहारि ॥ २ ॥ इत्यमरताच पतम्‌ ॥ अथ षट्परं घृतम्‌ । पिपखीपिपली- ग्रं चन्यचित्रकनागरैः ‹ ससेन्धयैश्च पर्किष्रेतपस्थं विपाचयेत्‌ ॥ १ ॥ क्षीरं चतुगृणं दात्तटृषरतं परीहनाशनम्‌ । विषमज्वरमन्दापमिहरं रुचिकरं परम्‌ ॥ २ ॥ इति षट्परं ध्रतम्‌ ॥ अथ महाषर्‌पर्‌ प्रतम्‌ । पएतीकाभिकपश्चकोटरुचकेः साजाजि- युग्भोद्िदैः सक्नारेः सविरेः सहिङ्गह पुपासिन्धर द्रवैः कल्कितेः । गुक्तेनाद्रेकसम्भवेन च रसनेतन्महाषट्परु सर्पिः पकमरोयकामिसदनषएीहज्वरण्वासजित्‌ ।। ९ ॥ इति महाषदूपरु प्रत्‌ | ॥ जथ तेखानि ॥ अथाश्वगन्धादितेखम्‌ । भश्वगन्याबखखान्नापस्थं परस्यं प्रथक्‌ एक्‌ । जय्द्री- णे विपक्तव्यं चतुभागावरपितम्‌ ॥ १ ॥ तैर निमानकं दद्यादधिमस्तु वतुगंणम्‌। अरवगन्धानिशाद।रुकोन्तीकष्ठाब्दचन्दनेः ॥ २ ॥ निशा तिक्ता शताह्वा च खान्ना- गवा सप्ररकैः । भुरदारु च मिष्टा मधुको्ीरसारिवाः ॥ ३॥ समभागानि कुर्वीति कल्कीकृत्य विपाचयेत्‌ । सर्वज्वरं हरत्याशथ॒ सर्वधातुविवधनम्‌ ॥ एतदमभ्यञ्चनेनाश क्षयरोगं वियति ॥ ४ ॥ इत्यन्व गन्धादितैखम्‌ । खवचिकानागरकुष्टमवांराक्ना- निशाखोरितयश्टिकामिः। तैकं ज्वरे षद्‌गुणतक्रसिद्धमभ्यञ्जनाच्छीतविदाहनुरःस्यात्‌ ॥ ९॥ दधः ससारकस्य स्यात्षटृतक्रे तक्रयुत्तमम्‌ ॥ २ ॥ इति षट्तक्रतेखम्‌ । छन्नाहरिद्रामशिष्ठाकल्केस्ते टं विपाचयेत्‌ । षद्गुणनारनाखेन दाहशीतज्वरापहम्‌ ॥ ९ ॥ इति रघुख्नादितेखम्‌। तैरं स्षारसं क्षीरं ए्रथक्पस्थं समर पचेत्‌ । चतुगुण. रिति कशथ्यंद्रव्येरेतेः पठोन्मितैः ॥ १॥ रोभकटूफर्मल्जिष्ठामुस्तकेसरपश्रकेः । गीः १ (खण ) प्रमाणक । २ ( रग) युग्मौ । उ ( ह° ) षतुरगुणिर्ति कथि, ११८ योगरजाकषरः 1 खन्दनोत्पेखयष्टशचहिस्तेखं गण्दुषधारणात्‌ ॥ ५ ॥ दन्तरोगाः प्रणश्यन्ति रेषात्स- वेज्वराञ्जयेत्‌ । एतद्टाप्षादिकं तरं बरपुष्टिपदायकम्‌ ॥ ३ ॥ इति बृहष्वाक्नादितेलम्‌ खाक्नामधुकमन्षिषामूर्वाचन्दनसारिवा- तरं षट्‌चरणं नाम त्वभ्यङ्गाक्वरनाशनम्‌ ॥ ९ ॥ इति षट्चरणं तेखम्‌ । राक्षा मवा हरिद्रे दे मञिष्ठा चेन्द्रवारूणी । ब्रहती सैन्धवं कुषं रान्ना मासी शतावरी ॥ २ ॥ आरनाराटकेनातर तैरुपस्थं विपाच- पेत्‌ । तेखमङञारकं नाम सर्वेज्वरविमोक्षणम्‌ ॥ ३ ॥ इत्यङ्गारकतेखम्‌ । तेरु प्रस्थ- मित चतुर्गणजतुकाथं चतुमस्तुरुग्यषीदारुनिशाष्दसवेकटुकामिस्यश्च कोन्तीहिभेः। राक्नाहैः पिचुसंमितेः कृतमिदं शस्ते तु जीणंज्वरे सवेस्मिन्विषमेऽपि यक्ष्मणि शि बद्धे युगमभषु च ॥ ९५१ इति मध्यमराक्नापितेटम्‌ ॥ ॥ जथ चन्दनवरालाक्षादि तेखम्‌ ॥ चन्दनं च वराम्ररु खाक्ना खामज्ञकं तथा । एथक्‌ प्रथक्‌ प्रस्थमाप्नं द्रोणे च स- रिरे पचेत्‌ । चतुरभागावद्ेषेऽस्मिस्तरं पस्थद्रयं क्षिपेत्‌ ॥ १ ॥ चन्दनाशीरमधुकः- शताह्वा फटुरोहिणी । देवदारुनिशादुषटमलिष्टागुरुवारुकम्‌ ॥ २ ॥ अश्वगन्धा बस दार्वी मूर्वा मुस्ता समरखकाः । एटा तद्नागकु्ुम राका खाक्षा सुगन्धिका ॥ ३॥ चम्पकं पीतसारं च सारिवा रोचकद्रयम्‌ । कल्केरेतेः समायुक्त क्षीराटकसमन्वितम्‌ ॥१४॥ तैरममभ्यञ्जने श्रेष्ठ सप्रधातुविवधनम्‌ । कासम्वासक्षयहरं स्वेच्छर्दि निवारणम्‌ ॥ ५ ॥ अघ्तग्दरं रक्तपिर्चं हन्ति पित्तकफामयम्‌ । कान्तिकृदाहशमनं कण्ड्‌विस्फा- टनाशनम्‌ ॥ ६ ॥ शिरोरोगं नेनरदाह मङ्गदाहं च नाशयेत्‌ । वातामयहतानां च क्षी. णानां प्षीणरेतसाम्‌ ॥ ७ ॥ बारूमध्यमबृद्धानां शस्यते शोफकामखम्‌ । पाण्डरोगे विशेषेण सवेऽ्वरविनाशनम्‌ ॥८॥ इति चन्दनबराखक्षादितेरम्‌ ॥ इति तेखानि ॥ ॥ जथ पाकाः ॥ अथ सेवन्तीपाकः । श्वेतपुष्पसहस्राणि घृतपरस्थे विपाचयेत्‌ । प्रतपके कृते तस्मिन्निक्षिपेदेतदोषधम्‌ ॥ १ ॥ सितोपला चतुरभागा चातुजातं परं परम्‌ । द्री- काषटपरं चैव क्िपेन्मधुपरष्टकम्‌ ॥ २ ॥ धारासत्वं चाधेपरं सर्वमेकत्र कारयेत्‌। कषपमाणं तत्सेव्यं सततं च गदातुरेः ॥ ३ ॥ जीर्णज्वरे क्षये कासे चािमान्वे परमेहके । प्रदरं रक्तजान्रोगान्कुष्टारासि विनाशयेत्‌ ॥ ने्रोगान्‌ दुःसाध्या स्तथा सर्वान्युखोत्थितान्‌ ॥ ४ ॥ इति सेवन्तीपुष्पपाकः ॥ अथ ‹ पिप्परीपाकः पिप्परीपरस्थमादाय क्षीरेणेवानुपेषयेत्‌ । अधाढकं प्रतं गव्यं शुद्धं खण्डाटक त- धा ॥१॥ पचेन्प्रदरग्मिना तादच्ावत्पाकमुपागतम्‌ । रीतीमूते क्षिपेत्तस्मिश्वातु- जतं परनरयम्‌ ॥ २॥ योजयेन्मात्रया गुरू दोषधात्वग्मिसाम्यतः । बल्यं ष्यं तथा हृथं तेजोडृद्धिकरं तथा ॥ २ ॥ जीर्णज्वरे क्षतक्रीणमश्नान्तं चेव वरहयेत्‌ । छरदि- १८ श.» ) षन्द्नोशीर।२८( खरग ) कामला! 3 (खर) धृते। योगरत्नाकरः १०९ स्तरृष्णारचिश्वासशोषहिकाः स कामखाम्‌॥४॥ हृद्रोगं पाण्डुरोगं च कण्डरोगं निवी- वजम्‌ । वातरक्तं प्रतिश्यायमामवातं विनाशयेत्‌ ॥ संवत्सरपयोगेण वरीपरितवर्जि- तः ॥ ५ ॥ इति पिपरीपाकः ॥ | ॥ अथ रसाः ॥ भय नवष्वरेभाङ्शो रसराजरश्षम्याः ॥ सगन्धटद्धं रसभषणं च विमर्दितं भावय- मीनपित्तेः । दिनत्रयं वष्युगं प्रददादृषन्ताकतक्रीद नपथ्यमन्र ॥ १ ॥ नवज्वरेभा- ङुशनामधेयः क्षणेन घमद्रिममातनोति ॥ २ ॥ अथ पञ्चाएत रसः । स्वणरोप्यरविपन्नगलाहं चन्द्रहक्रिखिचवुःशरभागूम्‌ । मर्दितं तनुतरं विन मेकं भावितं मकरपित्तरसेन ॥ ९ ॥ वद्यगग्ममखिरज्वरशान्त्ये शकंराद्रेकरसेनं ददीत ॥२॥ इति पश्चागृतरसः। अथ जीणंज्वराङ्शः । ग्रतं सूताभ्रनागाकंकान्तवैका- न्तमेव च दिङ्कं टङ्ण गन्धं विषं कुएं समांशकम्‌ ॥ ९ ॥ तिकटुत्िफरामुस्ताभढ़- निगरेण्डिकाद्रवैः। भावयेच्धिदिनं चैव माषभात्रानुपानतः ॥४।॥ जीर्णज्वरे क्षये कासे दोषे मन्दानरेषु च । पाण्डुं हलीमकं गृस्ममुदर चार्दितं जयेत्‌ ॥ ५ ॥ ग्रहणीम्रल- रोगांश्च त्वरोचकमनेकधा । कान्ति तेजो बर पुष्टं वीय्रद्धिं विवधयेत्‌॥ साध्यासाध्यं निहन्त्याशु रसो जी्णज्वराङ्कश्ः ॥ ६ ॥ इति जी्णज्वराङ्शः ॥ ॥ अथ मुक्तापञ्चामृतरसः ॥ गक्ताप्वारुखुरवङ्खककम्बुशुक्तिभिति वसूदधिहगिन्दुएधांशुभागाम्‌ । इक्षो रसेन सुरभेः पयसा विदारीकन्यावरीषु रस्हसपदीरसेश्च ॥९॥ संम यामयुगर च वनोपर- मिदेच्यात्पुयानि ग्रहुरखानि च पञ्च पञ्च । पश्चाप्रतं रसविभं भिषजा प्रयुज्य गृ्ञाच- पुष्टयमितं चपलारजश्च ॥ २ ॥ पाने निधाय चिरद्तपयस्विनीनां दग्धेन च पपि- बतः खट चास्पभोक्तः । जीणंज्वरः क्षयमियादथ सवरोगाः स्वीयानुपानकलिताश्च शमं प्रयान्ति ॥ ३ ॥ इति गुक्तापश्चामृतरसः ॥ ॥ अथ पञ्चामृतरसः ॥ रसेन्द्रसिन्दूरएवणकान्तसिन्दूरमभ्रं ससितं च तारम्‌ पश्चाग्रताख्यं भ्रयपाण्डुरो- गगुदाङ्राशग्रहणीनिहन्ति ॥ १ ॥ इति पश्चाम्रतरसः॥ ॥ अथ ज्रिभुवनकीतिंरसः ॥ हिङ्करं च विषं व्योषं टद्कूणं मागधा रिफाम्‌ । संचृ्यं मावयेत्रेधा घरसाद्रंकहेम- भिः ॥ १ ॥ रसधिभुवनकीर्तिगजैकाद्र द्रवेण वे। विनाशयेज्व्ान्‌ सर्वान्‌ सनिपा- तांन्नयोदङा ॥# इति तिभुवनकार्तिरसः। १( खण ) दरदं च] २(क्० ) रत्तशाजलक्ष्न्याः( ड० ) रप्तरजरक्ष्ाः । 3 ( घर) दृढतरम्‌ ४(ग० ) मति वसुदषि (घर ) भूनिम्बरपहदधि। ९९० योमरलाकरः 1 ॥ जथ महाग्वरादृशः ॥ शरदख्तं विषे गन्धं घूतेबीजं त्रिभिः समम्‌ । चतुर्णा द्विगुणं ग्योषं हेमक्षीरवि- भावितम्‌ ॥ ९ ॥ चतुर्वारं घमंश॒ष्कं चृणं गुक्चा्योन्मितम्‌ । पकजम्बीरकद्राविर्यु- कारस्य द्रवेयुंतम्‌ ॥ २ ॥ महाज्वराङ्कशो नाम श्वराणामन्तको भवेत्‌ । एेकािकं द्याहिकं षा त्यादिकं वा चतुथकम्‌ । विषम वा त्रिदोषोत्थ नायेचाममात्रतः ॥३॥ इति महाज्वराङ्शः । ॥ अथ शीताह्शः ॥ तुत्थं टक्णसूतखपेरविषं स्यादृगन्धकं तारकं सवं खश्वतरे विम घटिका ब~ व्कारवष्टीरसेः । गञ्चैका गुटिका सुराकेरयुता सन्नीरकेणाथवा एकटित्रिचतु्थशीत- हरणः शीताङ्ड। नामतः ॥ १ ॥ इति शीताङ्शः ॥ | अथ उवरघ्री गुटिका ॥ भागेकं स्पाद्रसाच्छुद्धाप्रो पिषल्यास्ततचघ्रयः । अकारकरभाद्रन्धात्कटुतेखेनं शोधितात्‌ ॥१॥ फखिन्या्चेन्द्रवारुण्याश्चतुभागे्भिता भमी । एकन म्दयेषरर्णमिन्द्र- वारुणिकारसेः ॥ २ ॥ माषोन्मितां गुटी कृत्वा दात्य ज्वरे बुधः. । छिनार- सानुपानेन स्वरघ्री गुटिका मता॥३॥ इति ज्वरप्री गयिका॥ ॥ जथ सत्निपातभैरवरसः ॥ रसो गन्धचित्रिकषः कुर्यात्कल्नलिकां द्योः । तारारतान्नवद्गाहिसाराश्चकेक- कार्षिकाः ॥ ९॥ शिगुज्वाखामुखीशुण्टीविखवेभ्यस्तण्डुरीयकात्‌ । प्रत्येकं स्व- रसेः कुयाद्यामेकेकं विमदंनम्‌ ॥ ५ ॥ कृत्वा गोरं वृतं वच्रैखुवणापरिते न्यसेत्‌ ॥ कायभाण्डे ततः स्थाल्यां काचकुपीं निवेशयेत्‌ ॥३॥ वाट्काभिः परपयाय वदह्विर्या- मद्भयं भवेत्‌ । तत उद्धृत्य तं गोरु चूर्णयित्वा विमिश्नयेत्‌ ॥ ४ ॥ प्रवाख्चृ्ण- कर्षेण शाणमात्रविषेण च । कृष्णसर्पस्य गररुद्विवारं भावयेत्तथा ॥ ५॥ तगरं भुसखी मांसी हेमाह्ा वेतसः कणा । निनीपत्नकं चेखा चित्नरकश्च कुठेरकः ॥ ६ ॥ शतपुष्पा देवदाखीं धत्तूरागस्त्यमुण्डिकाः। मधूकजातिमदनरसेरेषां विमदंयेत्‌॥७॥ अत्येकमेकवेखं च ततः संशोष्य धारयेत्‌ । बीजपराद्रेकद्रावेमेरीचेः षोडशोन्मितैः ॥ ८ ॥ रसो द्विगुञ्पमितः सन्निपातेषु दीयते । प्रसिद्धोऽयं रसो नाम्ना सन्नि- पातस्य भेरवः ॥ ९॥ अन्यच्च । सूतं गन्धं खोहकिटं विम्य सर्वैस्तुर्यं वत्सनाभं नियुशयात्‌ । आद्र मङ्ख बीजपूर जयन्त्या निगुंण्डीका्यस्तराजद्रवेश्च ॥ ९ ॥ यु- कतया वे्येभीवयित्वा विधेयः शाणाधों सलिपातस्य नूनम्‌ । शीतेवोतेनिमरं स्रानपानं पथ्यं दुग्धं शकराभियुतं च ॥ २ ॥ इति सन्िपातभेरवरसः । पिरम ' । १ ८.तव० गच्पन ङ" ) नीलिनी | | [नप काक क ` ` सि पीय षिषश पी यि 11 1 ॥ योगरनाकरः.। १११ ॥ अथ तरैरोक्यतापहरः ॥ द्रतशल्वत्रिटृताबलितिक्तादन्तिबीजचपरखा विषतिन्दुः। पथ्यया सह विव्यं स- भांशं हेमवारिसहितं दिनमेकम्‌ ॥ १९॥ वद्धयुग्मगरटिकाद्रंकवारा नाशयेदमि मवस्वरमाग्यु । विश्वतापहरणोऽज च पथ्यं यद्रयूषसहितं रघु यक्तम्‌ ॥ २ ॥ शति ` अरोक्यतापहरः॥ ॥ अथामृतकलानिपिरसः ॥ भमरृतवेराटकमरिचेद्विप्चनवमांरीः । गुद्रममाणवटको ज्वरपित्तकफापिमान्य- हारी स्यात्‌ ॥१॥ . ॥ जथ श्वरम॒रारिः ॥ रसबखिफणिरहत्यामता्नाणि तुल्यान्यथ रसदरख्भागो नाग एतत्पपृष्टम्‌ । भ- वति गदगुरारिश्चास्य गञ्जाद्रवारा क्षपयति दिवस्न पाढमामस्वराख्यम्‌॥ १॥ सथच । त्रिःपप्रजम्भजरुमावितछरपरस्य चर्णं त्रिसप्रनवनीति विमार्देतं स्यात्‌ । वह्नय हरति शकरयानुपानं सद्यो ज्वरं ज्वरमुरारिरसश्च पमाम्‌ ॥ १ ॥ इति स्वरणरारः॥ ॥ अथ चन्द्रशेखररसः ॥ शुदधसूतसम गन्ध मरिच टङणं तथा । चतुस्तुल्या सिता योस्या मत्स्यपित्तेन भावयेत्‌ ।॥ ९ ॥ द्वि ग॒स्नामाद्रकद्रविर्देयं शीतोदकं पुनः । तक्रभक्तं च षृन्ताकं पथ्यं तत्न विधापयत्‌ ॥ २॥ त्रिदिनाच्छष्मपित्तोत्थमत्यृष्णं नाशयेञ्ख्वरम्‌ ॥ ‰॥ इति चन्द्रशखररसः । ॥ जथ स्वणंमाछिनीवसन्तः ॥ स्वणं युक्तादरदमरिचं भागश्रद्धया प्रदेयं खपयष्टौ प्रथमनवंनीते निम्मुमीरेण तावत्‌ । यावत्प्नहो ब्रजति विद्यं मदयेदीयतऽतो गाद्रन्द्रं मधुचप्या ्वरोगे वस्नन्तः ॥ ९॥ ॥ जथ टघुमाखिनीवसन्तः ॥ रसकय॒गुरखभाग वलिजम्भागमेकं द्वितयमय मुखस्पे मदयन्परषणेन । भवति घ्रृतविभुक्तो निम्बुनीरेण यावज्न्वरहरमधुङकल्या मारिनीपाग्वसन्तः ॥ १4 जी- णंज्वरे धातुगतेऽतिसारे रक्तान्विते रक्तमवे विकारे । घोरव्यथे पित्तभवे च दोषे वष्लद्रयं दुग्धय॒तं च पथ्यम्‌ ॥ २ ॥ प्रदरं नाशयत्याथ तधा दुनामशोणितम्‌ । वि घमं नेतनरोगं च गजेन्द्रमिव केसरी ॥ ३ ॥ वसन्तो माछिनीपर्वः सवरोगहरः गणी गी १ 7 स -~--= >+ ~~ +~ -------~- ~~ @ १( खर ग० धन ड० ) समते वराटिका | २ (शख० ) नाग एतत्पमष्रम्‌ (गण) वत्सनाग ग्परदिष्म्‌ | 3 (खन गन घ इ०) ज्िशोथ | ८ (मर) न॒तन्‌ते निम्बनीग्ण (चरन) नवनीत निम्नाम्बना ( ड० ) नवर्नातन्‌ निम्न्वम्बनय| १२ प्ोगरलक्री५। शिशोः । गर्भिण्यै तत्र देयो वै जयन्त्याः पुष्पकैः सह । स्व॑स्वरहरः श्रेष्ठो गभंपोषण उत्तमः ॥ ४ ॥ ईति खघुमाखिनीवसन्तः। अन्यच्च । नराम्बमध्ये रसकस्य चूणं दि- मानि सप त्रिगुणानि पूर्वम्‌ । धृत्वातपे शोषितमेतदेव वारि जीर्ण भवतीति यावत्‌ ॥ १ ॥ पर्पमाणं मरिच च निस्तुषं पर्य स्याद्रसकस्य तस्य । एकत्र संचण्यं कृतं तदेव पलार्धकं गोनवनीतकं च ॥ > ॥ निम्ूत्यतोयेन पिमदेनीयं शतेकमाने भिषजा वरिष्ठम्‌ । वद्लद्रयं चास्य कणामध्रुभ्यां प्रडापपेद्याधिगजस्य केसरी ॥ २ ॥ नाम्ना प्रसिद्धो रसराज एष सद्यो ग्रहण्यामतिसारके च । ज्वरे क्षये ऽ- श्प तथेव तपे शखाभ्रिमान्धानिलजे विकारे ॥ ४ ॥ अन्यच । खरं मानुषे भत्रे स्थितं घसरत्रिसप्तकम्‌ । निस्त्वक्‌ तदधंमरिचं नवनीतेन मदयत्‌ ॥ १ ॥ श- तधा मावयेनिम्बुरसेः स्याद्रसकेश्वरः । पिष्पीमधुयुग्दत्तः ससितो वास्य भ- धजम्‌ ॥ २॥ उवरं धातुगतं पित्तं प्रम पि्तास्जान्‌ गदान्‌ । रक्तातिसार ग्रहर्णा इ- मामास्रं निवारयेत्‌ ॥ अनम्छं दधि वा दुग्धं पथ्यं चास्मिन्पयोजयेत्‌ ॥ ३॥ ॥ जथाप्रवेमाछिनीवसन्तः ॥ . वेक्रान्तमभं क वङ्कुं मवार रसभस्म रोहम्‌ । खङ्भणं कम्ुकभस्म स्वं सर्माशकं सेचयैवरी हरिद्रा ॥ १ ॥ द्रव्येर्विभाव्यं मुनिसंख्यया च मृगाडूजा- शीतकरेण पश्चात्‌ । वह्वप्माणो मधुपिपटीभिजीणेज्वरे धातुगते नियोऽ्यः। गड चिकासत्वसितायुतश्च सर्वपरमेहेषु नियोजनीयः ॥ > ॥ कृच्छारमरीं निदन्त्याश् मातुटुङ्वाद्धिजेद्रैषेः । रसो वसन्तनामापमपूर्वो माङ्नीपदः ॥ ३ ॥ इत्य पूवमाछिनीवसन्तः ॥ ॥ अथ पञ्चवक्रः॥ शदधश्चतं विषं गन्धं मरीचं टङ्णं कणाम्‌ । मद॑येद्धतंजद्रावर्दिनमेकं च शोष- येत्‌ ॥ ९ ॥ पश्चवक्ररसो नाम द्विगुञ्जः सन्निपातजित्‌ । अकमर कषायं तु तपूषणं चानुपानयेत्‌ ॥ २ ॥ युक्तं दध्योदनं पथ्यं जर्योगं च कारयेत्‌ । रसेनानेन शा- म्यन्ति सक्षोद्रेण कफादयः ॥ ३ ॥ मधु त्वकरसं चानुपिबेदपिविवृद्धये। यथेष्ट षृ- तमत्याशु दी्ठो भवति पावकः ॥ ४॥ इति पञ्चवज्ः । ॥ अथ चन्द्रकृरारसः ॥ गगनदरदयुक्तं शुद्धद्तं च गन्धं प्रहरमथ सुपिष्टं वद्धयुग्मं नरोऽद्यात्‌ । ज्वंर- हरगजसिहः शृद्खबेरोदकेन प्रथमजनितदाहे तक्रभक्तं च भोज्यम्‌ ॥९१॥ युस्तादाडिम- दरवोत्थेः केतकीस्तनजद्रवेः । सह देव्याः कुमार्याश्च पपंटस्यापि वारिणा ॥२॥ राम- शीतछ्िकातोयैः शतावया रसेन च । भावध्यत्वा प्रयत्नेन दिवसे दिवसे एयम्‌ ॥२॥ तिक्ता गदूचिकासत्वं पपंटोशीरमाधवी । श्रीगन्धं सारिवां चेषां समानं शक्ष्मच्‌- ॥ १८( खण० ) पाकचवरो (गण) पाञ्यवरी । पोगरजाकरः 1 ११४ गितम्‌ ॥ ४ ॥ द्रालाफरुकषायेण सप्तधा परिभावयेत्‌ । ततः पोताश्नयं कृत्वा वस्धः कायाश्रणोपमाः ॥ ५॥ अयं चन्द्रकरानान्ना रसेन्द्रः परिकीर्तितः । स्वपित्त- गदध्वसी वातपित्तगदापहः ॥ £ ॥ अन्तबाष्महादाहविष्वंसनमहाघनः । ग्रीष्मका- रे शरत्कारे, विशेषेण परशस्यते ॥ ७ ॥ कुरुते नाभिमान्चं च महातापज्वरं हरत्‌ । भ्रममृच्छाहरं चाथ स्रीणां रक्तं महास्वम्‌ ॥ ८ ॥ ऊर्ध्वाधो रक्तपित्त च रक्तं वा- न्ति विशेषतः । म्रत्रकृच्छरमणि सवाणि नाशयेनात्र संशयः ॥ ९ ॥ इति चन्द्रकरा.- रसः ॥ इति रसाः ॥ ५ ॥ जथ सप्रधातगतञ्वराणा रक्षणम्‌ ॥ गुरुता हृद योन्छेशः सदनं छर्चरोचको । रसस्थे च ज्वरे छिदं दैन्यं चास्योपजा- यते ॥ ९ ॥ रक्तनिष्ठीवनं दाहो मोहरछर्दनविभ्मी । प्रखापः पिटिका तृष्णा रक्त परापे ज्वरे दणाम्‌ ॥ २ ॥ पिण्डिकोद्रषटन मखा सष्टमरत्रपुरीपता । उष्मान्तर्दाहुविक्षे- पो ग्टानिः स्यान्मांसगे ज्वरे ॥ ३॥ श्र्चं स्वेदस्तृपा म्म परापरछ{दरेव च। दोगेन्ध्यारोचको ग्सनिमदस्थे चासहिष्णता ॥ ४ ॥ भेदोऽस्ां कृजनं श्वासो पिरेकश्छदिरेव च | विक्षेपण च गात्राणां विद्यादस्थिगतञ्यर ॥ ५॥ तमःप्वेशनं दिक्षा कासः प्यं वमिस्तथा । अन्तदहो महाश्वासो मर्मच्छेदश्च मज्नगे ॥ ६॥ मरणं प्राप्रुयात्तत्र शुक्रस्थानगते ज्वरे । शेफसः स्तव्यता मोक्षः थक्रस्य च विशेषतः ॥ ७ ॥ इति सप्रधातगतज्वरक्षणम्‌ ॥ ॥ जथेषां चिता ॥ रसस्थे च ज्वरं तस्मिन्कु्यादमननुरःधने । सकसंशमनारेपरक्तमोक्षास्त्वस्रग्गते ॥ ९ ॥ तीक्ष्णान्विरेर्कशि तथा कयान्मांसगते ज्वरे । मदगे मेदसा नाशमस्थिस्े फान्तमासनम्‌ ॥ २ ॥ बस्तिकम प्रयोक्तत्यमभ्यङ्लोद्रतनं तथा । मनजशक्र क्रिया नाक्ता मरणं तत्न भापितम्‌ ॥३॥ कटुका राहिणी यस्ता पिपपखीमख्मेव च। हरीतकी च तत्तापमामाशयगते ज्वरे ॥ ४ ॥ इति सप्रधातगतज्वर चिकित्सा । ॥ अथ मधुरज्वरटक्षणम्‌ ॥ ज्वरो दाहो भ्रमो मोहो हतीसारो वमिस्तृपा । अनिद्रा युखरोगश्च तादु जिह्वा खं शुष्यति ॥ १॥ ग्रीवायां परिदरयन्ते स्फोटकाः सषपापमाः । एमिस्तु रक्षणे विद्यान्मन्थराख्यं ज्वरं उणाम्‌ ॥ २॥ यस्ता पपटको यष गोस्तनी समभागतः अष्टावशेषतः कराया निपीतो मधुना सह ॥ २ ॥ पित्तभ्नम उवर्‌ दाहं हमिति च्छर्दि सम्न्धराम्‌ । चन्दनोशीरधान्यं च वारुकं पपट तथा।॥ *॥ मस्ता यण्टीसमं युक्त मन्थरज्वहनाशनम्‌ । मक्षिका गडर्सयुक्ता ज्वरे मन्थरके तथा । ्रममोहाति- सारांश्च नाशयत्यविरम्बतः ॥ ५॥ इति मरधुरज्वरचिकित्सा। चरूदलतरुसेवा- रोममश्ािननद्विजगुरुजनपूना विष्णुनान्नां सहस्रम्‌ । मणिधृतिरपि दानान्या- ५ ९१९१४ पौगरलाकरः । शिषस्तापसानां सकटमिदमरिष्टं स्पष्टमष्टस्वराणाम्‌ ॥ १ ॥ सगद्रस्योत्तरे वीरं टि- रदो नाम वानरः । तस्य स्मरणमात्रेण ज्वरा यामिति दिगन्तरम्‌ ॥ २ ॥ इति ज्वर. चिकित्साकथनम्‌ ॥ ॥ अथ पथ्यापथ्यविधिमाह ॥ | भारोक्य वैचतनच्राणि यल्नादेष निबध्यते । व्याधितानां चिकित्सार्थं पथ्याप- थ्यपिनिश्चयः ॥ ९ ॥ निदानोषधपथ्यानि त्रीणि यत्नेन चिन्तयेत्‌ । तेनेव रोगाः रीयन्ते शष्के नीर इवाङ्कराः ॥ २॥ सुश्च सर्वास्वपथ्यानि यथास्वं परिवजयेत्‌ । तास्त्वपथ्येर्विवर्धन्ते दोहदेरिव वीरुधः ॥ २ ॥ विनापि मेषजेव्योधिः पथ्यादेव विरीयते । न तु पथ्यविहीनस्य मेषजानां रतेरपि ॥ ४ ॥ दोषान्दृष्यान्देशकारो तासम्यं सत्वं वरु वयः । विकृतिं भेषजं वह्विमाहारं च विरषतः ॥ ५ ॥ निरीक्ष्य मतिमान्वेयशधिकित्सां कतुम्तः । पथ्यानि योजयेनित्यं यथास्वं सवेरोमिषु ॥ ६ ॥ मतः सर्वेष रोगेषु प्रायः श्रेष्ठतमो ज्वरः । अतस्त्वस्येव प्रथमं पथ्पापथ्य वदाम्यहम्‌ ॥ ७ ॥ ॥ अथ तरुणज्वरे दोषादीन्वीक्ष्य वमनादीनि कार्याणीयाह ॥ वमनं रुट्घनं कारे यवागस्वेदनानि च । कटुतिक्तरसेश्चैव पाचनं तरुणे ज्वरे ॥ ९ ॥ सन्निपाते हितान्याह । सन्निपाते त्विदं सवं कु्यादामकफापहम्‌ । अवरुदो ऽञ्जनं नस्यं गण्डषाश्च रसक्रियाः ॥ २॥ अन्यान्यपि हितान्याह । पादयोरस्तयो मरे कण्डक्पे च गण्डयोः । स्वेदे भरष्टकुखत्थानां चृणघषंण माचरेत्‌ ॥ १ ॥ ॥ अथ तरुणञ्वरेऽहितान्याह ॥ ञ्लान विरेकं मरतं कषायं त्यायाममभ्यञ्जनमद्वि निद्राम्‌ । दग्धं ष्रतं वैदरमामिषपं च तक्रं रां स्वादुगरुद्रवं च ॥ भन्न प्रवातं भ्रमणं प्रकोपं त्पजञेत्पयन्नात्तरुणज्वरातः ॥ ९ ॥ ॥ अथ मध्यमज्वरे हितान्याह ॥ . परातनाः षणिकशाख्यश्च वाताकसाभाञ्ञनकारवह्यम्‌ । वेत्राग्रमाषादपरु पटर ककौटकं मररुकपोतिका च ॥ १॥ मुद्रमेशरेश्वणकेः कुरुत्थेमकुष्टकंवा विदितश्च यूषः पाटामतावास्तकतण्ड ीयजीवन्तिशाकानि च काकमाची ॥२ ॥ द्रान्नाकपित्था- नि च दाडिमानि वैकङ्तान्येव पचेकिमानि । पूनि सात्म्यानि च भेषजानि पथ्या- नि मध्यज्वरिणामम्नि।२॥ ॥ अथ पुराणञ्वरे हितान्याह ॥ पिरेचनं छर्दनमञ्चनं च नस्यं च धूमोऽप्यतवासनं च । शिराव्यधः संशमनं प- योगरनाकरः । ११९ देहो ऽभ्यङ्खोऽवगाहः शिशिरोपचारः ॥ १ ॥ भन्पान्यपि पुराणज्वरे हितानि । एण कुरिद्गा हरिणो मगरो खावः शशस्तित्तिरकुष्ुटो च । क्रोश्चः कुरङ्खः एषरश्चकोर फपिञ्जखो वतककाटपुच्छी ॥ १ ॥ गवामजायाश्च पयो घृतं च हरीतकी पर्वतनि क्षराम्भः | प्ररण्डतेर सितचन्दनं च द्रव्याणि सवाणि पुरेरितानि । जयोघ्ना पिया- छ्द्गिनमप्यय स्यद्रगः पुराणनज्वरिणां सुखाय ॥ २॥ ॥ अजथागन्तुकज्वरे हितानि ॥ भागन्तुके ज्वरे नेव नरः करवीत खङ्पनम्‌। अभिचारामिशापोत्ये जपहोमादिमेष- भम्‌ | १॥ उत्पातग्रह पीडोत्य दानस्वस्त्ययनादिमिः। कामशोकभयोदते सव वात- हरी क्रिया ॥२॥ आन्वाक्षनं चेषएटखाभो ह्षदायीनि यानि च । हर्षेण च समायान्ति का- मोकभयज्वराः ॥ ३ ॥ क्रोधज पित्तजित्कायं परियासद्राक्यमेव च । ओषधी ग- नधविषजो विषपित्तपसादनेः।४॥अध्वश्रान्तेषु चाभ्यद दिवा निद्रां च कारयेत्‌ । मनः- भ्ोभसमुत्पने मनसः सान्त्वनानि च ॥५॥ अमिपातसयुत्थाने पानाभ्यद्रो च सपि पः । रक्तावसेकमयेश्च तथा मांसरसोदनेः ॥ ६॥ क्षतज व्रणजे चापि पतत्रणचिकि- त्सितम्‌ । इत्यागन्तुल्वर प्रव भिषग्भिः पथ्यमीरितम्‌ ॥ ७॥ ॥ जथ विषमज्वरे हितानि ॥ विष्णोनामसह सरस्य पठनं श्रवणं श्रुतेः देवानां ब्राह्मणानां च गुरूणामपि पज- मम्‌ ॥९॥ ब्रह्मचर्यं तपो होमः प्रदानं नियमो जपः। साधूनां दर्शनं %ष्ठ रनोपधिविधा- रणम्‌ ॥ मङ्गरचरणं चेति वगः सवेज्वराञ्जयेत्‌ ॥ २ ॥ व्यायाम च व्यवायं सान चर्क्रमणानि च । जउ्वरमुक्ता न सेवेत यावन्नो बख्वान्भवत्‌ ॥ २॥ इति क्वरचिकित्साकथनं समाप्रम्‌ ॥ ~~ ~ ~ = ~~~ - कयि किक ॥ अथातीसारनिदानम्‌ ॥ ` क्षीरमत्स्यादि यद्रक्तं तद्विरुद्धाशन मतम्‌ । मुक्तस्यापरि यद्भुक्तं तदध्यशनयुच्यते 1१|| गर्वतिन्िग्धहक्नोष्णद्रवस्थुनरातिशीतरेः । विरुद्धाध्यनार्ज) सर्विपमेश्वातिभोज- नैः|॥ २ ॥स्नहायेरतियुकतेश्च मिथ्यायुक्तेर्विषरभयेः | शोकदु एाम्बुमद्ातिपानेः सात्म्प- पिपययेः ॥ ३ ॥ जलामिरमगेर्वेगविघानेः कृमिदोपतः । णां भवत्यतीसारो रक्ष- ण तस्य वक्ष्यते ॥ ४ ॥ संशम्यापां धातुरमि पव्द्धा वचामिन्नो वायुनाधः प्रण॒ सरत्यंतीवातिसारं तमाहुत्यीधि घोरं पद्‌ विधं तं वदन्ति ॥ ५॥ एकेकशः स्वश- श्वापि दोपैः शोकनान्यः पष्ठ भमन चोक्तः । कचिचाहुर्मकरूपप्रकारं नस्येव तं का- शिराजस्त्ववोचत्‌ ॥ ६॥ हनाभिपाग्रदरकुक्नितेद गाजावसीदानिरसनिरोधा विरसङ्गमाध्मानमथाविपाको भविष्यतस्तस्य पुरःसराणि ॥ ७ ॥ अरुणं फेनिर [कि 1 ॥वयदक्रनी (कज 8 कष 77 त 7 1 [र क क ॥ निकी 2 ` १ (स °) भग्निम्‌ । २.) साएत्यतावातित्ार्म्‌ ग ०) साथतातीर्वातिसारम्‌ । उ (ख ०) मितम्‌ । १९१६ पोगरनाकरः । इ्षमष्पमस्प गुहु यहुः । गक़दामं सरुक्शब्दं मारुतेनातिसाय॑ते ॥ ८ ॥ पित्तात्पीरत नीरुपारोहितं वा वृष्णारच्छादाहपाकोपपन्म्‌ । शङ सान्द्रं श्छेष्मणां श्ेष्मलुषटं विषं सीतं हृष्टरोमा मनुष्यः ॥ ९ ॥ वराहश्नेहमांसाम्ट्सदशं सर्वरूपिणम्‌ । कृच्छर साध्यमतीसारं विद्यादापत्रयोद्धवम्‌ ॥९०॥ तेस्तेमवेः शोचतोऽल्पाशनस्य बाष्पो- ध्मा वे वद्विमाविश्य जन्ताः । कों गत्वा क्षोभयेत्तस्य रक्तं तच्चाधस्तात्काकणन्ती- भकाशम्‌ ॥ १९ ॥ नि "च्छेदे विड्विमिश्रं ह्यविद्गा नि्न्धं वा गन्धवद्रातिसारः शोकोत्पन्ो दुधिकित्स्योऽतिमात्रं रोगो वेचेः कष एव प्रदिष्टः ॥ १२॥ अन्नाजी- गात्‌ पहुताः क्षोभयन्तः को दोषा धातसंघान्‌ माश्च । नानावर्णं प्रायशः सारयन्ति शुरपेते कष्टमेनं वदन्ति ॥ १३ ॥ संृष्ठममिदेपस्तु न्यस्तमप्स्ववसीदति । पुरीषं श्शदुगेन्धि पिच्छिकं चामसंज्ञितम्‌ ॥ १४ ॥ आमारायस्थः कायाभरदोिल्याददि- पाचितः । अपक्राहारधातुयः स आम इति सक्नितः ॥ १५ ॥ उष्मणो ऽस्पबरत्वेन धातुमाद्यमपावचितम्‌ । दुष्टमामाशयगतं रसमामं प्रचक्षते ॥१६॥ एतान्येव त॒ रद्गा- नि विपरीतानि यस्य वे रखापवं च विशेपण तस्य पक्रं विनि{दरोत्‌ ॥ १७॥ नात्युपद्रवतायरक्तं नातिदुष्टेषु धात॒षु । वारे ब्रद्धेऽप्यसाध्योऽयं रपैरेतंरुपद्रपे.॥१८॥ भपि यूनामसाध्यः स्याद तिदुष्टषु धातुषु ॥१९॥ सशूनकुणपगन्धं पएरतिगन्ध घन वा पड- छजलसमानं पकजम्ब्रफराभम्‌ । प्रतमधुपयआमं तेरुरोवाटनींरं सुघनदपिहवर्णं वजेयेचचातिसारम्‌ ॥ २० ॥ शोफ शूरं ज्वरं वृष्णा श्वासं कासमरोचकम्‌ । छदि मृच्छ च दिकं च रष्टातीसारिणं त्यजत्‌ ॥२९१॥ पित्तकृरन्ति यदात्यर्थं द्रव्याण्य- दनाति पैत्तिके । तदोपजायते तीत्रो रक्तातीसार उल्बणः ॥ दोषरिद्धंन मतिमान्सं- सर्ग तत्र सक्षयेत्‌ ॥ २२ ॥ वायुः प्ब्ृद्धो निचितं बरासं नुदत्यधस्ताददिताशन- स्य । प्रवाहतोऽस्पं बहुशो मखाक्तं प्रवाहिकां तां प्रवदन्ति तज्ज्ञाः ॥ २३॥ प्रवाहि- का वातक्रताः सश्खाः पित्तात्सदाहाः सक्फाः कफाच्च । सर।।णिताः रोणितसम्भवाश्च ताः स्रेदषृक्षप्रभवा मतास्तु ॥ तासामतासारवदादिशेच रिङ्घि क्रम चामविपक्षतां च ॥२४॥ यस्याचारं विना मत्रे सम्यग्वायुश्च गच्छति । दीप्ाभरघुकोष्ठस्य च्छिनस्त- स्योदरामयः॥२५॥ ज्वरातिसारयोरुक्तं निदानं च एथक्‌ प्रथक्‌ । तस्माज्वरातिसारस्य तेन नात्रोदितं पुनः।|२६॥ स्तम्भो वेपथुराध्मानमुष्णगात्रविपयेयः । गतायुषामदीसारे व्यञ्जनान्युपरक्षयेत्‌ ॥ २७॥ तृरूकासञोषज्वरदाहग्च्छारिकानविदरेषणवान्तिशूरैः | युक्तो ऽतिसारी स्मरत प्रसह्य गोविन्द गोपारु गदाधरेति ॥२८॥इत्यतीसारनिदानम्‌॥। ॥ जथेतचिकिस्सितं व्याख्यास्यामः ॥ दितं रुङ्घनमेवादो पूर्वंवत्तेन मानवः । षडद्भं वाथवा यूषं पिप्पल्यादिं परयोज- येत्‌ ॥ ९ ॥ युद्रयूषं रसं तक्र धान्यजीरकसंयुतम्‌ । षट्धं यषमित्याहुः सैन्धवेन समन्वितम्‌ ॥ २॥ अभरिसंदीपनं पोक्तं अहणीदोषनाशनम्‌ । अरोचके ज्वरे चेव ग्ड ५ च" छकनक = "कषक भगिन्य किक ~ रनक प" कनचयोकाक०-> कको न्क नकः चः त ० १ ( कज्ञ* ) प्रवाहतुल्यां बहुशो मरङाक्तम्‌ ¦ पागरनाकरः । १९१७ शरष्ठमेव प्रवाहिके ॥ ३ ॥ विस्वं च धान्यं च सजीरकं ध पाठं व शष्ठ ति- रुसंयुततां च । पिष्टा षडद्धः स हितो नराणां यूषो ्यतीसारहरः प्रदिष्टः ॥४॥ इतिं पटद्धयूषः | वृष्णापनयनी रघ्वी दीपनी बस्तिशोधिनी । चिरे चेवातिसारे च य- बागूः सवेदा दिता ॥ ५ ॥ इत्यतीसार पूं कपचिषित्सा ॥ ॥ अथामातिसारचिकित्सा ॥ भामपक्ृक्रमे हित्वा नातिसारे क्रिया हिता । अतः सर्वातिसारेषु ज्ञेयं पकाम- रक्षणम्‌ ॥ १ ॥ आमं विख्ड्पन शस्तमादो पाचनमेव च | कार्यं वानशनस्यान्ते सद्रवं रघु भोजनम्‌ ॥ २ ॥ रुङ्घनमेकं युक्त्वा नान्यदस्तीह मेषजं बदिनाम्‌ ।. सथुदीं्णदोषचयं शमयति तत्पाचयत्येव ॥ ३ ॥ हीर गरडधवेराभ्यां रस्तपपेरकेन धा । युस्तोदीच्यशृतं ताय देयं चापि पिपास्वे॥४॥ नतु संग्रहणं दचात्पूवे- भामातिसारिणाम्‌ । दापो ह्यादौ वधमानो जनयत्यामयान्‌ बहून्‌ ॥ ५॥ शोफ- पाण्डामयप्ीहकृष्ठगुल्मोदरण्वरान्‌ । दण्डकाटसकाध्मानग्रण्यर्शोगदांरतथा ॥ ६ ॥ .. टिम्भकः स्थविरो वापि वातपित्तात्मकश्च यः| क्षीणधातुज्वरातश्च बहुदोषोऽतिवि. स॒तः ॥ ७ ॥ आमोऽपि स्तम्भनीयः स्यात्पाचनान्मरणं भवेत्‌ । अतिसारे ज्वरे चेष रक्तपित्ते रगामये ॥ ८ ॥ आदौ न प्रतिकुर्वीत व्याधिवेमो हि दुस्तरः स्तोकं स्तोकं विबद्धं वा सशरं योऽतिसार्यते ॥ ९ ॥ अभयापिप्परीकस्केः सुखोष्णेस्तं विरेचयेत्‌ । दीप्राथ्िवहुदोषो यो पि्न्धमतिसायते ॥१०॥ विटहुत्रिफराकृष्णाक- षायेस्तं विरेचयेत्‌ । प्त्ामस्य पिरिक्ते त॒ पेयां युडयाद्िचक्षणः।।९९॥ मेपजेमारुतरैश्च दीपनीयेश्च कल्पताम्‌ | योऽत्तिबद्धं रभते च पुरौपमतिसायते ॥ १५ ॥ तस्या- दो वमनं योज्यं पश्चाह्टट्घनयुच्यते । देवदारूवचायस्तं नागरातिविपाभयम्‌ ॥ सर्वा- लीर्णशमनं पेयमतैः शृतं पयः ॥१३॥ उप्रपणातिविषाहिष्धवचासोवच॑लाभयाः । पी- त्वोण्णेनाम्भसा जह्यादामातीसारण्द्धतम्‌॥ १४ ॥ पागहिट्ग्वजमोदोग्रापञ्चकोर- ष्दजं रजः । उष्णाम्बुपीतं सरुजं जयत्यामं ससेन्धवम्‌ ॥ १५ ॥ चित्रकं पिप्पली- ग्ररं वचा कटुकरोहिणी । पागवत्सकबीजानि हरीतक्यो महोपधम्‌ ॥ १६ ॥ ए- तदामसयुत्यानमतिसारं सवेदनम्‌ । कफात्मकं सपित्तं च सवातं हन्ति वे धुवम्‌ ॥ १७ ॥ विनश्वाभयाघनवचातिपिषासुराह्वक्ाथो ऽथ ` विश्वजरदातिपिषाञ्युतो वा । भामातिसारशमनः कथितः कषायः शुण्टीघनाप्रतिपिपाम्रतबर्टिजा वा ॥-१८ ॥ धान्यवारकविस्वाब्दनागरेः साधितं जख्म्‌ । आमशृखहरं ग्राहि दीपनं पाचनं परम्‌ ॥ १९ ॥ पित्ते धान्यचतुष्कं तु थुण्ठीस्यागाद्रदन्ति हि । वर्णं किथिदघरताभ्यकतं शण्व्या एरण्डजेदैरेः । वेष्टिते पएटपाकेन विपचन्मन्दद्धिना ॥.२० ॥ तत उदृपृत्य तशृणं ग्राहं प्रातः सितासमम्‌ । तेन याति शमे पीडा आमातीसारसम्भवा ॥ २१॥ 'कुलिगूखमथृरप्रं विबन्धाध्मातिसारजित्‌ । सेवितं सगुडं विख विल्वतुल्यपयो- धरे ॥ २२॥ शुण्ठी जीरं सेन्धवं हिङ्ं जातीवीजे तद्वत्साहकारं प्रहस्तम्‌ । क्य ११८ योगरन्ाकरः | सदिः साखषटडं सविल्वं मार्कण्डन्यार्यैर्योलितं शक्ष्मचृणेम्‌ ॥ २३ ॥ दधा च व- यिकां कु्यात्तेनैव सह छेदयेत्‌ । आमातीसारमान्यं च अरुचि हन्ति च क्षणात्‌ ॥ २४ ॥ सत्वाुण्व्योषणं भह्वीसमांरो ब्म च्णयेत्‌ । यथासात्म्यं सेवनीयं शी- ततोयानुपानतः ॥ ५९ ॥ सशृरुमामदोषं च नाशमायाति सत्वरम्‌ । दध्योदनं प- ध्यमनन उचितं रोगशान्तये ॥ २६ ॥ जयाखण्डं साखषूड जीरकं दधिमिन्नितम्‌ । भामातिसाररक्तं च हन्ति वेगेन कौतुकम्‌ ॥ २७ ॥ शण्टीसातिविपादिष्ुमुस्ताड्‌ट- लयित्रकैः । चणयुष्णाम्बरना पीतमामातीसारनाशनम्‌ ॥ २८ ॥ हरीतकी प्रतिवि- षा सिन्धुसोवचेरं वचा । हिङ्ख चेति कृतं चृणं पिबेदुष्णेन वारिणा ॥ २९॥ भमा- तीसारशमनं ग्राहि चाभिपरदीपनम्‌ । पयस्य॒त्काथ्य मस्तानां विति त्रिगुणाम्भसि ॥ २० ॥ क्षीरावरेषं तत्पीतं दन्त्याम शलमेव च । धान्पनागरजः काथः पाचनो दीपनस्तथा ॥ २१ ॥ एरण्डमृखयुक्तश्च जयेदामानिरूत्यथाम्‌ । यवानी नागरोरीर- धनिकातिविषाघनैः ॥ ३२ ॥ बारबिख्वद्विपर्णीमिर्दीपनं पाचनं भवेत्त्‌ । करिद्खाति- विषाहिङ्गपथ्यासोव्चरं वचा ॥ २३ ॥ गुरस्तम्भविबन्धघ्रं देयं दीपनपाचनम्‌ । निरामद्टपं गरातं ख्ङ्घनाचेश्च कर्षितम्‌ ॥२४॥ क्षारनागर्चाद्भरीकोरुदध्याम्लसाधि- तम्‌ । सर्पिरच्छं पिवेद्रापि गृखातीसारशान्तये ॥ ३५॥ इत्यामातिसारचिकित्सा ॥ ॥ अथ पक्तातिसारचिकिस्सा ॥ षरोधं धातकीविल्वं मुस्ताश्नास्थिकणिङ्खकम्‌ । पिवेन्माहिषतक्रेण पका- तीसारनाशनम्‌ ॥ ९ ॥ प्च समक्ामधुकं विर्वजं तु शरटु च । पिबे- तण्डुरतोयेन सक्षौद्रमगदं परम्‌ ॥ २॥ कुटजातिविषाचर्ण मधुना सह रुहितम्‌ चिरोत्थितमतीसारं पक्रं पित्ताख्ज जयेत्‌ ॥ ३ ॥ मोचरसमुस्तनागरपागरङ्धात्‌- फीकुसुमेः । चूर्णं मथितसमेतं रुणद्धि गङ्कापरवाहमपि ॥ ४ ॥ इति रपु गङ्खाधरच्‌- णम्‌ । यस्तमोचरसरोधरधातकीपुष्पविस्वगिरिकोटजेः फरेः । चूते: सगुडतक्रसे- रितैर्निश्नगाजलरयोऽपि रुध्यते ॥ ५ ॥ इति वृद्धगङ्गाधर चृणम्‌ । अद्धोरमृखकर्क॑ः सक्नौद्रस्तण्ड खाम्बुनां पीतः । सेतुरिव वारिवेग इटिति निरुन्ध्यादतीसारम्‌ ॥ ९॥ भअजमोदामोचरसं सशङ्खबेरं सधातकीकु सुमम्‌ । करमयितसम्पयुक्तं गङ्गामपि वाहि- नीं रन्प्यात्‌ ॥ ५ ॥ विश्वजीरकसिन्धृत्थं हिद्गजातीफरानि च । सा्नास्थिशङ्खुखण्डं च दभराम्टेन पपेषयेत्‌ ॥ ३ ॥ ईषदङ्घारकैशर्टा वटिका कपंसम्मिता । पक्ापक्रमती- सारं सशर ग्रहणीगदम्‌ ॥ चिरोत्थमचिरोत्थं च नायेन्त्र संशयः ॥ ४ ॥ वटपर- रोहं सम्पिष्टं श्ष्ष्ण त्रण्डुख्वारिणा । तं पिवेत्तक्रसयुक्तमतीसारप्रशातये ॥ ५॥ इति पक्ातिसारविकिल्ता ॥ ` | पच्य ननन १ ८(ग° ) विल्वं नतु, योगरलाकरः | ११९ ) जथ वातातिसारचिकित्सा ॥ कपित्थविल्वचाद्वेरीतक्रदाडिमसाधिता । ग्राहिणी पाचनी पेया वाते वा पश्चमू- सिका ॥ ९॥ पञ्चमरलवराविश्वधान्यकोत्पखविल्वजा । वातातिसारिणे देया सक्त- नान्यतमेन वौ ॥२॥ वचा प्रतिविषा मस्ता बीजानि कुटजस्य च । श्रेष्ठो वाताति- सारे च योगोऽयं वेद्यप्जितः ॥ ३ ॥ प्रतिकं मागधी श॒ण्डी बरा धान्यं हरीतकी । पकाम्बरुना पिबेत्सामदातातीसारशान्तये ॥ ४ ॥ इति वातातिसारचिकित्सा ॥ ॥ जथ पित्तातिसारचिकिरसा ॥ आमान्वयमतीसारं पत्तिक खुडघनेजयेत्‌ । टङ्पितस्य यथा साम्यं यवागमण्डत- . पणेः ॥ १॥ गतचन्दनयुस्ताभ्यां प्ररोदीन्यनागरेः । पेयामाम्छामतक्रां वा पाच- नीं ग्राहिणं पिबेत्‌ ॥ २ ॥ धान्योदीच्यृत तोयं तरृष्णादाहातिसारवान्‌ । ताभ्यामेव सपाटम्यां सिद्धमाहारमाचरेत्‌ ॥ २ ॥ विल्वशक्रयवाम्भोदवारुकातिविषाकृतः । कषायो हन्त्यतीसारं सामं पित्तसमुद्रषम्‌ ॥४॥ रसाञ्चनं प्रतिविषं कटजस्य फरत्व- चो | धातकी शङ्करं च पाययेत्तण्डुखाम्नुना ॥ ५॥ माक्षिकेण युतं हन्यात्पित्ताती- सारगख्णम्‌ । मन्दं संदीषयेदग्नि श्रं चाशु निवतयेत्‌ ॥ ६ ॥ मधुकं कटूफरं रोधं दाडिमस्य फएर्त्वचम्‌ । पित्तातिसारे मध्वक्त पाययेत्तण्डुखाम्बरना ॥ ७ ॥ सद्वा धातकीपुष्पं विल्वं सोव्चरं विडम्‌ । सक्षद्रं दाडिमं चैव पीतं तण्डुलवारिणा ॥ ८ ॥ चर्ण पित्तातिसारपघ्रं गरं चाश च निर्हरेत्‌ । सक्षोद्रातिविषां पिष्टा वत्सक- स्य फलं तचम्‌ ॥९। तण्डुखाद कसंगुक्त पेयं पित्तातिसारनुत्‌ । कटृफरातिविषाम्भो- द्वत्सकं नागरान्वितम्‌ ॥ १० ॥ रतं पित्तातिसारप्र पातव्यं मधुसंयुतम्‌ । परु बव- त्सकससिद्धं चतुर्गणजरे एतम्‌ । पित्तातिसारं भिषजा देयं दीपनपाचनम्‌ ॥ ११ ॥ इति धान्याकघ्रतम्‌ । इति पित्तातिसारचिकित्सा ॥ ॥ जथ रक्तातिसारचिकित्सा ॥ ` ज्ञम्व्वाप्नामरुकीनां च पट्वेश्च रसो जयेत्‌ ॥ मध्वाज्यक्षीरसंयक्तो रक्तातीसार- नाशनः ॥ ९ ॥ गडन खादयेद्धिष्वं रक्तातीसारनाशनम्‌ । आमशरुविवेन्धघ कुक्षि- रोगविनाशनम्‌ ॥ २॥ कुटजात्िविपागुस्तं वारकं लोधचन्दनम्‌ । धातकीदाडि- मं पाडा क्राथं प्षोद्रयुते पिबेत्‌ ॥३॥ दाहे रक्ते सगर च आमरोगे च दुस्तरे। कुटज्ञाष्टमिदं ख्यातं सर्वातीसारनाशनम्‌ ॥ ४ ॥ इति कुटजाटकक्ाथः ॥ सवत्सकः सातिविषः सविल्वः सोदीच्ययस्तथ कृतः कषायः । सामे सथृरे च स- शोणिते च चिरमवृत्तेऽपि हितोऽतिसारे ॥ ९॥ र्घुचेतकिजीरके समे ग्रु- ष्टे च सुचणतेऽरपिते। सह तण्डुख्वारिणा मतेऽतिष्ठतिमे इति सिद्धयोग एषः ॥२॥ अपि कन्दुकनिन्दकस्तनि परमदाङूपमदापहारिणि । रुधिरातिष्ठतौ कषायकः समभ- == क क = ~~~ -~--~-- -~--~--------- “= भक ध की व्व ॥ १ ( ख° ) कृतेऽतिम॒तिर्नश्यति । १2० पोगरजाकरः । दाहिमवत्सकत्वचः॥२॥ चन्दनं विमरुतण्डुराम्ुना संयुतं मधुयुतं सितायतम्‌ । ¶ृड्‌- विखण्डनमसग्विखण्डनं खण्डनं परस॒रदाहमेहयोः ॥ ४ ॥ हीबेरातिविषायुस्तं विल्व. धान्यकवत्सकम्‌ । समङ्गाधातकीरोधं विश्वं दीपनपाचनम्‌ ॥ ५ ॥ हन्त्यरोचकपि- श्छ़्ामे विबन्धं चातिवदनम्‌ । सशोणितमतीसार सज्वरं वाथ विज्वरम्‌ ॥ ६ ॥ भिद छागपयः सिद्ध सितामोचरसान्वितम्‌ । करिङ्धचृणसंयुक्तं रक्तातीसारनार- नम्‌ ॥ ७ ॥ रसाञ्जनं सातिपिषं कुटजस्य फरुत्वचम्‌ । धातकी शृङ्खबर च पि. वेत्तण्डुख्वारिणा ॥ ८ ॥ भद्रेण युक्तं तदयं रक्तातीसारमृल्वणम्‌ । जरुमष्टगुणं दत्वा परं कण्डिततण्डुखान्‌ ॥ धावयित्वा ततो देयं तण्डुरोदककम॑णि ॥ ९ ॥ स- हरोतकीपरतिविषारुचकं सवचं सदि सकरिद्धयुतम्‌ । इति तत्करिष्गयुतषटूकमिदं श्विरातिषारगदगरखहरम्‌ ॥ ९०॥ इति चि कित्साकटिकातः ॥ अथ पिच्छवस्तिः ॥ भल्पास्प बहुशो रक्तं सशृखमुपवेरयते । यदा वायुर्विबद्धश्च पिच्छबसितिस्तदां हितः ॥ १॥ शाल्मरेराद्र पुष्पाणि पुटपाकीकृतानि च । संङस्योर्खरे सम्यग्‌ ग्ह्वीपायसि शते ॥ > ॥ ग्रहीत्वा च पर तस्य त्रिफरं घृततेखयोः | युक्तं भधुककल्केन माक्षिकत्रिपरेन च ॥ ३ ॥ तेखाक्तवपुपो दद्याद्भस्तो प्रत्यागते रसे | भोजयेतयसा वापि पित्तातीसारपाडितम्‌ ॥४॥ उक्तं च वाग्भटे | पट्वा- छरजरीकृत्य शिथुपाकविदारयोः । पचेद्यवांश् स क्राथो ध्रतक्षीरसमन्वितः॥ १॥ पिच्छबस्तिः प्रयोक्तव्यः प्षतक्षीणवरावहः । पिच्छाष्रतो गदश प्रवाहणशूजासु च ॥ 2 ॥ इति पिच्छबस्तिः । अथ गदक्रेशः । गुदो बहुमिरुत्यानेयस्य पित्तेन पच्यते । सिश्चयत्तं सशातेन पयोरमध काम्न्ना ॥ १ ॥ रक्ताति्ारणामाजं पयः सपतोद्रशकंरम्‌ । गदप्र्नारने सेके प्रशस्तं पानभोजन ॥ २॥ स्वेदोऽथ ग्रषि- छामासेस्तद्रसाश्न्षणं तथा । गुदनिःसरणे शस्तं चाद्धरीरतय॒त्तमम्‌ ॥ ३ ॥ राम्ब्‌- कमांसं सुस्विनं सतेरुखणान्वितम्‌ । ईषदघ्रतेन चाभ्यक्तं स्वेदयेत्तेन यतः ॥ गदभ्र्चमशेषेण नाशयत्किपमेव च ॥ ४ ॥ इति रक्तातिसारविकित्सा ॥ ॥ अथ छष्मातिसारचिकित्सा ॥ छेषमातिसारे प्रथमं हितं रर्घनपाचनम्‌ । योज्यश्चामातिसारघो यथोक्तो दी- पनो गणः ॥ १॥ पूतिकठ्योपविल्वाग्निपाठदाडिमहिद्घुमिः । भोजयेत्सस्कृते्षैः शेष्मातोपारपीडितम्‌ ॥ २॥ गोकण्टकगृहात्यात्रीकषायं सुगते पिबेत्‌ । आम- शेष्मातिसारघरं दीपनं पाचनं परम्‌ ॥ ३ ॥ पथ्या सौवर्चलं हिङ् सेन्धवातिविषा वचा । आमातिसारं सकफ पीतयरष्णाम्बुना जयेत्‌ ॥ ४॥ इति शेष्मातिसारः- चिकित्सा ॥ ॥ अथ सतिपातातिसारचिकित्सा ॥ समङ्गातिविषा युस्ता विश्वहीबेरधातकी । इ टजत्वग्द से्िल्वैः कायः सर्वाि- १ ( द° ) यव । योगरनाकरः १२९ सारनुत्‌ ॥ १ ॥ अभया नागर मुस्तं ग॒डेन सह योजितम्‌ । चतुःसमेयं गुखिका तिदोषघ्री प्रकीर्तिता ॥ २॥ आमातिसारमानाहं सविबन्धं विषचिकाम्‌ । कृमी- नरोचकं हन्यादीपयत्याथ चानखम्‌ ॥ ३ ॥ इत्यभयादिगणिका ॥ अवेदनं शसं- पक दीप्रा्रः शसुचिरोत्थितम्‌ । नानावणेयतीसारं पुटपाकेरुपाचरेत्‌ ॥ १ ॥ निग्धं धनं कुटजवल्कमजन्तुजग्धमादाय ततक्षणमतीव च पेपयित्वा । जम्ब्रपराशपट- तण्डुलतोयसिक्तं बद्ध कुशेन च बहिघनपहूरिप्तम्‌ ॥ २॥ सुस्विनपिष्टमपर्पीस्य रस गृहात्वा न्नाद्रेण युक्तमतिसाद्रवते प्रदद्यात्‌ । कष्णात्निपुत्रमतप्रजित एष योम सवातिसारहरणे स्वयमेव राजा ॥ ३ ॥ इति सन्निपातातिसारचिङित्सा ॥ ॥ अथ छष्मापेत्तातिसारविकित्सा ॥ समङ्धाधातकंविल्वमाम्रार्थ्यम्भोजकेसरम्‌ । विल्वं मोचरसं रोधं कटजस्य फरत्वचम्‌ ॥ १ ॥ पिबेत्तण्डुरतोयेन कषायं कल्कमेव च । श्चेष्मपित्तातिसारघ्र रक्तं वाथ नियच्छति ॥ २ ॥ इति श्छेप्मपित्ातिसारचिकन्सा ॥ ॥ अथ वातशष्मातिसारचिकिरसा ॥ रसेः स्वादुकटृपायेरुभी धातकफो वणाम्‌ । करुतस्तावतीसार करद्धौ वद्वि नि- हत्य च ॥१॥ द्रवं सफेनं पुरिषं तन्वामं मद गनिधिकम्‌। सशब्दवदनावन्तं तत संपरि- पच्यते ॥ २॥ नित्यं गृडगुडायन्तं तन्दराम्रछाभ्नमह्कमेः । प्रसक्तं सक्रिथकस्यृर- जानुष्रषटास्थिशलिनः ॥ ३ ॥ धान्यपञ्चकससिद्धो धान्यविश्वकृतो ऽथवा । आहारो भिषजा योज्यो वातश्चेष्मातिसारिणे ॥ » ॥ वातातिसारे यच्चोक्तं पाचनं ग्राहि भे षजम्‌ । तदापि प्रयुञ्जीत संचिन्त्य कफमारुतो ॥ ५ ॥ इति वातश्छेष्मातिसार- चिकित्सा ॥ ¢ ॥ अथ पित्तशष्मातेसाराचकंत्सा ॥ कटूफरं मधुकं खोध त्वग्दाडिमणफरृस्य च । वातपित्तातिसारघ्र पिवेत्तण्डुखवारिणां ॥ २ ॥ यस्तं सातिपिषा दार्वी वचा थण्टी च तत्समम्‌ | कपायं क्षोद्रसंगुक्तं श्वेष्म- वातातिसारिणे ॥ २॥ पीतदारु वचा रोधं कचिङ्कफरनागरम्‌ । दाडिमाम्बुयुतं दृद्यातिपत्तश्वेष्मातिसारिणे ॥ ३ ॥ इति पित्तश्यष्मातिसारचिकित्सा ॥ | ॥ जथ उदतीसारचिकफिस्सा ॥ । बिल्वचूतास्थिनिर्यहः पीतः स्नोद्रशकरः । निहन्याच्छचतीसारं वेन्वानर इवा- हतिम्‌ ॥ १ ॥ पटोखयवधान्याकक्रायः पीतः सु्ीतरः । राकरामधुसंयुक्तरछ्य- तीसारनाशनः ॥२॥ प्रियटग्वञ्चनमरस्ताख्य पाययन्तु यथावटम्‌ + तृष्णातीसारच्छ- दिं सक्नोद्रं वण्डुखाम्बुना ॥ २ ॥ जम्ब्वाग्रपट्धवोशीरवट्गृङ्खावरोहकः । रसः का- ` थोऽथवा चरणं क्षौद्रेण सह योजितम्‌ ॥ ४ ॥ छ्दिञ्वरमतीसारं गष्छा तृष्णां च दुजयाम्‌। नियच्छत्यचिराद्रक्तश्ति चनेकहैतुभिः ॥५॥ इति श्यतीसारविकित्सा-॥ १६ १२ धोगरल्ाकरः । ` ॥ अथ शोफातिसाराषेफितस्या ॥ सदेवदारुः सविषः सपाठः सजन्तुशत्रुः सधनः सतीकष्णः । सवत्सकः कथं उदाहतोऽसो सोफातिसाराम्बुधिकुम्भजन्मा ॥ १ ॥ किराताब्दाय्रताविग्वचन्दनोदी- श्यवत्सकैः । शोफातिसारशमनं विशेषाज््वरनाडानम्‌ ॥ २ ॥ इति रोफातिसार- सिकित्सा ॥ ॥ जथ भयशोकातिसारचिकिस्सा ॥ भयशोकावतीसारौ भयशोकसगुद्रवौ । तयोबातहरी काया हषणाश्वासनक्रिया ॥ ९॥ प्र्निपर्णप्रराबिखवधान्यकोत्परनागरेः । विडङ्ातिपिषायुस्ता दारूपा- ठा कलङ्कम्‌ । मरीचेन समायुक्तं शोकातीसारनारानम्‌ ॥ २ ॥ इति भयशाकजा- तिसारचिकित्सा ॥ ॥ अथ प्रवारिका ॥ फल्कः स्याद्धारिल्वानां तिरुकल्कश्च तत्समः । दध्रः सारोऽम्ट्लहाल्यः षट्‌ च हन्यात्‌ प्रवाहिकाः ॥९॥ यद्रय॒षरसं तक्र धान्यजीरकषयुतम्‌ । षटूषणमिति पक्त सैन्धवेन समन्वितम्‌ ॥ २ ॥ अभिसदीपनं पोक्तं ्रहणीदोषनाशनम्‌ । अरोचके ज्वरे चेव श्रेष्ठमेतत्पवाटिके ॥३॥ बाखुविल्वं गड तेरु पिप्परी विरवभेषजम्‌ । रिद्ठाद्राते प्रतिहते सगरे सप्रवाहिके ॥ ४ ॥ पयसा पिपपरीकल्कः पीतो वा मरिचाद्रवः। यहानिर्वाहिकां हन्याचिरकाखानुबन्धिनीम्‌ ॥ ५ ॥ तें सर्पिदेधि कोद्र विषा विश्वं सफाणितम्‌ । सर्वमारोस्य पातव्यं सद्यो निवादहिकां हरेत्‌ ॥ ६ ॥ त्यूषणं तन्रिफछा चेव चित्रको गजपिपपटी । बिल्वकर्कटि काहि सराविडद्ं सनिदिग्धिकम्‌॥५७॥ घृतप्रस्थं पचेदेमि गवां मत्रे चतुगुणे | तपयोगं पिवेत्कारे हन्यात्तेन प्रवाहिकाम्‌ ॥ ८ ॥ इति प्रवाहिका ॥ ॥ अथ पुरीपक्षयः ॥ दीप्रागन्यतिषुरीपो यः सार्यते फेनिरु शक्रत्‌ । स पिवेत्‌ फाणितं थण्दीदधितेर- पयोन्वितम्‌ ॥ १९ ॥ दधा रसारेण समाक्षिकेण भुञ्जीत निःसारकपीडितस्तु । सुत- क्रथुष्टीकथितेन वापि क्षीरेण शीतेन मधुपुतेन ॥ २॥ बराविश्वशतं क्षीर गड- तैखानयोजितम्‌ । दीका पाययेतातः सुखदं वचसः क्षये ॥ ३ ॥ रशशर्मासं रुचि- करं सखण्डं सघृतं दधि । विपाच्य खादेत्सवेच गद्रनं राकृतः क्षये ॥ ४ ॥ इति पुरीषक्षयः। विवद्ववातो विट्शरपरीतः सप्रवाहिकः। सरक्तपिच्छश्च पयः पिवेन्तृष्णा- समन्वितः ॥ १ ॥ यथागतं तथा क्षीरमतिसारेषु पूजितम्‌ । सरक्तोत्येषु तत्पेयमपां भागेषु संस्कृतम्‌ ॥ २॥ १ ( खण ) सरक्तपित्तशच | योगरज्ञाकरः । | १३१ ॥ जथ ज्वरातिसारः ॥ स्पराति्षारयारुक्त भेषज यत्षएथकृषटधक्‌ । न तन्मिकितयोः कार्यमन्योन्यं वर्धं यद्यतः ॥ १ ॥ अतस्तौ प्रतिकुर्वीत पिशेपोक्तचिकित्सितैः ॥ २॥ ङ्यनयुभयोशुक्तं मिर्ति कयं विशेषतस्तदनु । उत्परुषए्टिकसिद्रं खाजकमण्डादिकं पेयम्‌ ॥ २ ॥ प्र्निपर्णी्रखाविल्वनागरोत्पख्धान्यकेः । ज्वरातिसारी पेयां वा पिवेत्ाम्खां गता नरः ॥ ४ ॥ धातकक्ायससिद्धा विश्वभेषजकल्किता । दादिमाम्ख्युता पया ज्वराताप्तारगरखिनिम्‌ ॥ «५ ॥ पटिन्द्रयवभ्रनिम्बगरस्तपपटकाः गताः | जय- न्त्याममतीसारं ज्वर च समहांपधाः ॥ ६ ॥ नागरातिविषायुस्तमनिम्बाम्रतवत्सकैः । सेज्वरहरः काथः सवातींसारनाशनः ॥ ७ ॥ धान्यकातिपिषायस्तागदचीविल्व- नागरैः | दत्तः कपायः शमयेदतिषारं चिरोत्थितम्‌ ॥ ८ ॥ अरोचकामशलाख- स्वरघ्रः पाचनः स्मरतः । कलिद्घातिविषाशुण्डीकिराताम्बुयवासकम्‌ ॥ ९ ॥ ज्वरा- तीसारसतापं नाशयेद पिकल्पत गड च्यति विषाधान्यशुण्टीतरिल्वाष्दवाङ्के ॥ १० ॥ पाठकुटजम्रनिम्बचन्दनाशीरपपटेः । पिबेत्कषायं सक्षोद्रं ज्वरातीसार- शान्तये ॥ ९१ ॥ हृद्टासारोचकच्छदिं पिपासादाहनाशनम्‌ । वत्सकस्य फं दङ्‌ रोहिणी गजपिप्पली ॥ १२ ॥ ग्वदृष्ट पिप्पली धान्पविल्वपाग यवानिका । द्रा- पप्युक्ताविमो योगो शछोकार्धेनावभाषितो ॥ १३ ॥ उ्वरातीसारशमनौ विशेषादा- ह नाशन । व्योषं वत्सकवीजानि निम्बभृनिम्बमाकवम्‌ ॥ १९ ॥ चित्रकं रोहिणी पाठा दार्वो ह्यतिविपासमम्‌ । शक्ष्णचू्णीक्रितानेतांस्तत्तस्यां वत्सकत्वचम्‌ ॥ ९५॥ सवेमकत्र सयाज्य पिवेत्तण्डुटवारिणा । सक्षौद्रं वा रिहेदेवं पाचनं ग्राहि भेषजप्‌ ॥ ९६ ॥ वृष्णारचिप्रशमनं ज्वरातीं्तारनाशनम्‌ । कामणं ग्रहणीरोगं गस्मं पी हानमेव च ॥१७॥ प्रमेहं पाण्डुरोगं च श्वयथुं च विनाशयेत्‌ । उशीरं वाकं मस्तं धान्यकं विल्वमेव च ॥१८॥ समङ्का धातकी रोधं विश्वं दीपनपाचनम्‌ । हन्त्यरो चकपिच्छामं विबन्धं सातिवेदनम्‌ ॥ १९ ॥ सरशोणितमतीसारं सज्वरं वाथ बि- र्गम्‌ । विल्ववाखकमूनिम्बगुदूचीधान्यनागरेः ॥ कुटजाब्दामृताक्ायो ज्वरा- तीसारथूखनुत्‌ ॥ २०॥ पञथचाङ्धिषक्यव्दबरेन्द्रबीजत्वकूसेव्यतिक्ताग्रत विश्व विष्षैः। स्वरातिसारान्सवमीन्‌ सकासान्सन्वासशखान्शमयेत्कषायः ॥ २१॥ अरल्वतिविषा मुस्ता शण्टी विल्वं सदाडिमम्‌ । सवेज्वरहरः काथः सर्वातीसारनाशनः ॥ २२ ॥ इति ज्वरातिसाविकित्सा॥ ॥ जथ सवातीसारे ॥ यथा शृतं भवेद्रारि तथाऽतीसारनाशनम्‌ । अतिसारं निहन्त्येव शतभागशृतं ज ख्‌ ॥१॥ ,. ॥ जथ दाडिमावरेहः ॥ दाडिमादिफरूपरस्थं चतुष्पस्थजरे पचेत्‌ । चतुभोगकषायेऽस्मिरशर्कराप्रस्थ- १२४ ` योगरज्लाकरः 1 मेव च ॥ १ ॥ नागरं पिप्पदीग्रं कणाधान्यकदीप्यकम्‌ । जातीरुङं जतिप मरिचे जीरक तुगा ॥ २ ॥ विजया निम्बपत्रं च समज्ञा कूटशारमरी । अरल्व- तिविषा पाठ ख्वद्धं च एथक्परम्‌ ॥ ३ ॥ धृतस्य मधुनः परस्थं स्वेरहं विषा- चयेत्‌ । दाडिम्बरेहकं नाम ज्वरातीसारनारनम्‌ ॥ ४ ॥ आमरक्तं चामगुरं मा- न्द्यशोफक्नयापहम्‌ । धात॒खीने धातुगतमश्विभ्यां निमित परया ॥ ५॥ इति दाडिमा- वरेहः ॥ ॥ जथ कुटजाचवरेटः ॥ त्षकस्यायरतायाश्च द्रे परे प्रस्थमम्भसः । श्रपयिष्वा रसे तस्मिन्पादरोषाववा- रिति ॥ १॥ अषौ परनि शक्रस्य यवाश्र्णीकृताश्च ते । भुक्त्वा पाकं विदित्वातुं यथावद्धि च खादयेत्‌ ॥ २ ॥ जयेत्सर्वातिसारांश्च स्वाश्च ग्रहणीगदान्‌ । नारयेदी- पयेचाग कृष्णात्रेयस्य शासनात्‌ ॥ ३ ॥ अन्यच्च । शतं कुटजग्ररस्य क्ुण्णं तो- यामणे पचेत्‌ । काये पादावशेषे ऽस्मि हें पते पुनः पचेत्‌ ॥ ९॥ सोवचख्यदक्षार- बिडसेन्धवपिप्परी--धातकीन्द्रयवाजाजीचर्णं दत्वा पर्दयम्‌ ॥२॥ टिद्वाद्धदरमानं च्छीतं मधुसंयुतम्‌ ॥ ३॥ पक्रापकमतीसारं नानावर्णः स्वेदनम्‌ । द्वारे ग्रहणी- रोगं जयचेततपवारिकाम्‌ ॥४॥ अन्यच्च ॥ कुटजस्य परं ग्राह्ममष्टभागजरे श॒तम्‌ । तथेव विपचेद्रयो दाडिमोदकसंयुतम्‌ ॥१॥ कुटजक्राथतुख्यो ऽन दाडिमस्य रसो मतः । यावच्च रसिकाभासं श॒तं तमुपकल्पयेत्‌ ॥५॥ तस्यार्धकर्ष तकरण पिबेद्रक्तातिसार- वान्‌ । अवश्यं मरणीयोऽपि न मत्योयांति गोचरम्‌ ॥ ३॥ इति कुटजावरेहः ॥ अथ कुटजाषएटकम्‌ ॥ पक्त्वाद्रा कुटजौत्तुखं जख्घटे ऽं पनः पाल्किः पाटाशा- रमङिधातकीघनविपारजामविष्षेः सह ॥ तद्िद्ात्कुटजाषएकं जर्गवां क्षीरेण मण्डानुपोऽतीसारं ग्रहणीमपुग्दरमसुक्पित्तासृगरा जयेत्‌ ॥१॥ इति कुटजाषटकम्‌ ॥ ॥ अथ कपित्थाष्टकम्‌ ॥ यवानीपिप्पलीमरुचात॒जातकनागरेः । मरीचाभिजराजाजीधान्यसोवच॑रेः समै ॥ १ ॥ वृक्षाम्खधातकीकृष्णाविल्वदाडिमदीप्यकेः । त्रिगुणः - षड़णसितेः क- पित्याष्टगुणीकतेः ॥ ५ ॥ तूर्मोऽतीसारग्रहणीक्षयगुल्मगरामयान्‌ । कातन्वासारोवि दिक्षां कपित्याष्टमिदं जयेत्‌ ॥३॥ इति कपिच्याष्टकम्‌ ॥ ॥ अथ दाडिमाष्टकम्‌ ॥ कर्षोनिमिता तुगाक्षीरी चातुजीतं त॒ काषिकप्‌। यवानीधान्यकाजाजीग्रभ्थिष्योषं परांशकम्‌ ॥१॥ पलानि दाडिग्रस्याष्टो सितायाश्रेकतः कृतम्‌ | गणैः कपिस्थाष्टकव- शरूणीऽयं दादिमाष्टकः ॥ २ ॥ इति दाडिमाष्टकम्‌ ॥ ` (च °) युक्त्या | २ ( ख० ग ° ) कुटजातुखम्‌ | 3 (च °) टज्जादु | योगरजाकरः । | १२५ ॥ अथ दाडिमपुटपाकों ॥ पुटपाकेन विपचेत्‌ सुपकं दादिमीरलम्‌। तद्रसो मधुसंयुक्तः स्वांतीसारनाशनः॥१॥ लातीफरु स्ेफेनं रङ् गन्धकजीरके । एतानि समभागानि बाख्दाडिमबीजकेः ॥२॥ पेषयेत्तेन कख्केन प्ररयेदाडिमीफलम्‌। अङ्कारे तच गोधुमचूर्णनारुपयेददटम्‌ ॥ भती- सारे स्तम्भनं स्यात्परं दीपनपाचनम्‌ ॥२॥ इति दाडिमपुटपाको । भट्लातानां द्विखण्डा- नां द्वे परे भजिते क्षिपेत्‌ । थण्ण्याः परं तु चेतक्याः पलार्धं सुमनाफरम्‌ ॥९॥ कष मेथीवेह्टजीरस्षपान्‌ कोरुमा्र॑तः । ततो यवान्यर्धपर पिपीरामठपरणम्‌ ॥ २ ॥ विडसेन्धवजीरं च किर्माणीसज्ञकं तथा । कर्षप्रमाणं विज्ञेय वे्यविद्याविशारदेः ॥ २ ॥ सर्वमेकत्र संचण्यं यथासात्म्यं तु भक्षयेत्‌ । दधा सह तथा खादेत्‌ स्वा- तीषारनाशनम्‌ ॥ ४ ॥ इति भट्टातादिचृणेम्‌ । ॥ अथ रसाः ॥ कम्तूभस्म चतुष्कषं करमैकमहिफेनकम्‌ 1 जातीफलं दशं च एथक्कषं विनिक्षि- पेत्‌ ॥१॥ अतिद्क्षमं विम्यौध नवनीतेन गुञ्जकम्‌ । रसः शद्भोदरो नाम सर्वातीसार- नादानः ॥ २॥ इति शङ्कोदरः। खतं गन्धे त्रिकटुकं दीप्यकं जीरकद्वयम्‌ । सोवचैकं सेन्धवे च रामटं बिहमेव च ॥९॥ शक्राहुयस्य चण तु चर्णत॒ल्यं प्रदापयेत्‌ । सग्रहं शरुमानाहं हन्या्नानातिसारनजित्‌ ॥ २ ॥ इति खघुनायिचूणेम्‌ । रसगन्धौ विषं सूतं पादभागं समं च तत्‌ । गगनं भावयेदेभी रतैः स विचृर्णयेत्‌ ॥ ९ ॥ सपा- ीधातकीस्वणे विषाविश्वजयाम्बुदम्‌। पवानीविल्वधान्याकजींरपागकणाशिवाः॥२॥ कुटजत्वक्‌ कपित्थं च दाडिमं सकरिङ्कम्‌ । इत्येषां गोखुक कृत्वा वाङुकायन्नगं पचेत्‌ ॥ २ ॥ मरतसंजीवनो नाम रसः स्यादस्य वद्धुकः । पटूपकारमतीसारं हन्ति वै चान॒शीरितः ॥ ४ ॥ विन्वाब्दधातकीदारुयवान्यम्ब्रकणा वचा । कुटजो धान्यकं विर्व पटेन्द्रयवशास्मरी । विश्वाभयास्षमे चेषां चरणेन मधनासह ॥ ५॥ इति मरतसंजीवनो रसः ॥ अथ चन्द्रपभावरी ॥ प्रतं खतं गरतं स्वर्णं मरतं चाभ समं समम्‌ । तल्यं च खादिरं सारं तथा मोचरसं क्षिपेत्‌ ॥ १॥ द्रवैः शाल्मटिम्ररोत्थैमंद॑येत्पहरद्रयम्‌ । चणमात्रं वटीं कृत्वा खादेज्नीरकसंयुताम्‌ | तरिदोषोत्थमतीसारं सज्वरं नाशयेद्ध्रुवम्‌ ॥ २ ॥ इति चन्द्रपभावटी ॥ इति रसाः ॥ डन वमनं निद्रा पराणाः शारिपणटिकाः । विरेपीं खाजमण्डश्च सूरी तुवरी रषाः ॥ ९॥ शशेणरावहरिणकपिञ्जलमवा रसाः । सवे पषद्रक्षषाः शु- ्वीडिण्डिशो मधुनाछिका ॥२॥ तें छागषृतं नषीरं दधि तक्रं गवामपि । द्धि वा पयोजं वा नवनीतं गवाजयोः ॥ ३ ॥ नवं रम्भापुष्पफरु क्षोदं जम्त्रफछानि च । भव्यं महाद्रकं.वि्वं शाङ्कं च पिकङककषम्‌ ॥ ४ ॥ कपित्थं वकुरु विल्वं तिन्दुकं दादिमद्रयम्‌ । शाटकं कण्टकाद्या च चाङ्गेरी विजयारुणा ॥ ५ ॥ जातीफरमफ- नं च जीरकं गिरिमद्टिका । इस्तुम्बुर महानिम्बः कषायः सकरो रसः ॥ ६ ॥ १२६ योगरनाकरः। भन्नपानानि सर्वाणि दीपनानि रुधूनि च | नाभे््ुकतोऽधस्ताच्छत्रेणाधन्दुवदहेत्‌ । तथा वशास्थिप्ररेऽपि पथ्यवगाऽतिसारिणाम्‌॥ ७॥ अथातिसारेऽपथ्यानि। स्वेदो- ऽन्ननं रुधिरमोक्षणमम्ुपानं स्नान व्यवायमपि जागरधृमनस्यम्‌ | अभ्यश्चनं सकर वेगविधारणं च रन्नाण्यतात्म्यमशनं च विरुद्धमन्म्‌ ॥ १९ ॥ गोध्रममापयववा- ` स्तुककाकमा्चीनिष्पावकं च मधुशिग्ररसारपगम्‌ । कृष्माण्डतुम्बिवदरं गुरु चान्नपानं ताम्बररमिक्षुगृढमचमुपोदक च ॥ २ ॥ द्राक्षाम्टयेतसफरं टथुनं च धात्री दुष्टम्बु मस्तु गरहवारि च नारिकेरम्‌ । सस्नेहं गरगमदोऽखिदरपत्रशाक क्षीरं सराणि सका- नि पुननवा च ॥३॥ उर्वारुकं खवणमम्ल्मपि प्रकोपी वरगोऽतिसारगद- ` पीडितमानवेषु | स्नानावगाहमभ्यङ्गृरुल्िग्धानभोजनम्‌ । व्यायाममप्निसन्तापमती- सारी विवजयेत्‌ ॥ ४ ॥ इत्यतीसारचिकित्ा ॥ 1 अथ ग्रहणीनिदानम्‌ ॥ भतिसार निदत्तेऽपि मन्दामनरहिताशिनः। भ्रयः सन्टूपितो वद्विगरहणीममिदृषयेत्‌ ॥ ९ ॥ ग्रहण्या बरमभिर्दि स चापि ग्रहणीं भितः । तस्मात्सन्द्रपिते वहो ग्रहणी स- ्रदृष्यति ॥ २ ॥ नाभरुपयंप्रि्ररनोपस्तव्ापत्रहिता । पष्ठी कला पित्तधरा या पृ- वं समुदाहृता ॥ ३ ॥ पक्तामाशयमध्यस्था ग्रहणी सा प्रकीर्तिता ! अपक्त धारयत्य- से पकं एजति पाश्वतः ॥ ४ ॥ एकेकशः सर्वशश्च दोपेरत्यर्थ गन्करितेः । ता दुष्ट ब- हृशो भुक्तमाममेव विगुश्चति ॥ ५ ॥ पक्क वा सरजं पति गुहं यहुद्रेषम्‌ । ग्रहणी - रोगमाहुस्तमायुर्ेदविदो जनाः ॥ ६ ॥ पूर्वरूपं तु तस्येदं तृष्णारुस्यं बलक्षयः । विदाहोऽनविपाकश्च चिरादेहस्य गोरवम्‌ ॥ ७॥ कटु तिक्तकपायातिषटशषसन्दुष्टभो- जनेः । प्रमितानरनात्यथवेगनिग्रहमेुनेः ॥ ८ ॥ मारुतः कुपितो वद्वि संदाय कुर्‌- पे गदान्‌ । तस्यान्नं पच्यते दुःखं ुष्कपाकः खराङ्नता ॥ ९ ॥ कण्ठास्यशोषः पुत्त- ष्णा तिमिरं कणयोः स्वनः । पाररवोरुवद्क्षणग्रीवारुगमीकष्णं विष्चिका ॥ १०॥ हृत्पीडा कारं दोरव्यं देरस्यं प्रिकतिका । द्धिः सर्वरसानां च मनसः सदनं तथा ॥ १९॥ जीर्णे जीयनि चाध्मानं भुक्ते स्वास्थ्यपुयेति च । सवात- गुस्महद्राग परीहार च मानवः ॥ १२९ ॥ चिरद्ुम्ं द्रवं ष्क तन्वामं शष्दफेनवत्‌। पुमः पुनः स॒जेद्रचः कासः श्वासार्दितोऽनिलात्‌ ॥ १३.॥ कट्वजीर्ण- विदाह्म्लननारायः पित्तमुल्बणम्‌ । संप्राबयद्वन्त्यनं जरं तप्तमिवानरम्‌ ॥ १४॥ सोऽजीणं नीलपीतामं पित्ताभिः छजति द्रषम्‌ ! पत्पम्खोद्रारहृत्कण्ठदाहारुचितृडरदितः ॥ १५ ॥ गुवंतिक्षिग्धमधुरमन्दरीतातिभोननात्‌ । भुक्तमात्रस्य च स्वप्ाद्रन्तयागर कुपितः कफः ॥ १६ ॥ तस्पानं पच्यते दुःखं हल्लासच्छर्वरोचकाः ¡ आस्योपरे- णी = क ~~ = ॥ षि रि 7 शी 2 ए 7) 7 1 १५ ग ङ* च) द्याम्‌ । २८ खरग ) चिरादुष्णम्‌ (° ) चिन्तादुःखम्‌ । योगरल्नाकरः । ९२. षमाधुयकासष्टीवनपीनसाः ॥ १७ ॥ हृदयं मन्यते स्त्यानमुदरं स्तिमितं गु । इष्टा मधुर उद्रारः सदनं प्रीष्वहषणम्‌ ॥ १८ ॥ भिनामश्चेष्मससष्ट॒गुरूवचःप- वतनम्‌ । अकृशस्यापि दौबस्यमाटस्ये च कफलत्मके ॥ १९ ॥ एथग्वातादिनि- दिष्टदेतुरिङ्खप्तमागमे । त्रिदोषं निर्दिशेदेवं तेषां वक्ष्यामि रक्षणम्‌ ॥ २० ॥ अच्रङ्‌- जनमाटस्यं दोबेल्यं सदनं भवेत्‌ । द्रवं घनं सितं सिग्धं सकटीबेदनं शक्त ॥ २१ ॥| अम बहु सपेच्छिल्यं सशब्दं मन्दकजनम्‌ । पन्नान्मासादशाहाद्रा नित्यं वापि पमुश्चति ॥२२॥ दिवा प्रकोपमायाति रात्रीं शान्ति रजेन सा। दु विज्ञेया दुनिवारा चिरकारखनुर्बन्धिनीं ॥२२३॥ सा भवेदामवतिन ग्रहणाद्‌ अ्र- हणी मता । संसुष्टा व्याधयो यस्य प्रतिखोमानुरोमगाः ॥ ५४ ॥ आपन्नग्रहणी- . रोगः साऽधमास न जीवति । स्वपतः पाश्वयोयंस्य गरुजरुषटध्वनिः ॥ २५ ॥ त वदन्ति घटीयन्नमसाध्यं ग्रहणीगदम्‌ | अत्पाहारस्य संक्नोभाद्विदग्धाहारमरच्छि- तात्‌ ॥ २६ ॥ स्थानात्पयच्यते श्येष्मा आममिन्यभिधीयते । अतिसारातिदिष्टानि ग्रहण्यामपि रक्षयेत्‌ ॥ २७ ॥ बारुकं ग्रहणीं साध्या यनि कच्छ समीरिता। षृद्धे त्वसाध्या पिज्ञेया मतं धन्वन्तररिदम्‌ ॥ २८ ॥ इति ग्रहणीनिदानम्‌॥ ॥ अथातो ग्रहणी चिकिस्सितं व्याख्यास्यामः ॥ अथ वातग्रहणी । ग्रहणीमाभ्चितं दोपमजीणंवदुपाचरेत्‌। अतिसारोक्तविधिना तस्य त्वाम विपाचयत्‌ ॥ ९ ॥ पयादिपश्चखवणं पश्चकोखादिभियुतम्‌ । दीपनानि च तक्र च ग्रहण्यां संप्रयोजयेत्‌ ॥ २ ॥ ज्ञात्वा तु प्ररिपकं च वातन ग्रहणीगदम्‌ । दीपनेभँषजेः पकः सर्पिर्भिः समुपाचरेत्‌ ॥ ३ ॥ धान्यविल्वबराशुण्टीशार्पणीगितं जलम्‌ | स्याद्रातग्रहणीदापे सानाहे सपरिग्रहे ॥४॥ अथ पञ्चम्रखाच पृतम्‌। पश्चमर्यभ- याव्योषपिप्पटीम्ररसेनधवः । रा्नाक्षारदयाजाजीविडङ्सटिमिष्रेतम्‌ ॥ ९ ॥ पक्षेन मातुटूङ्कस्य स्वरसेनाद्रकस्य च | युष्कम्ररककोखाम्बुचुक्रिकादाडिमस्य च ॥ २॥ तक्रमस्तुषुरामण्डसावीरकतुषोदकेः । काञ्जिकेन च तत्पक्त्वा पीतमभ्निकरं परम्‌ । गूरगुर्मोदरानाह कारयानिरगदापहम्‌ ॥ ३ ॥ इति पञ्चम्यां पतम्‌ ॥ अथ शु- ण्टीघ्रतम्‌ । घृतं नागरकल्केन सिद्धं वातानरोमनम्‌ । ्रहणीपाण्डुरोगप्र परीहकास- ज्वरापहम्‌ ॥ ९ ॥ इति ण्टीश्रतम्‌ । इति वातग्रहणी ॥ ॥ जथ पित्तग्रहणी ॥ | अथ रसाज्जनादिच्रणम्‌ | रसाञ्जनं प्रतिविषा वत्सकस्य फएर्त्वचो । नागरं धातकी चेवं सक्नोद्र तण्डुखाम्बरुना ॥ पित्तग्रहणीदोषार्शोरक्तपित्तातिसारतुत्‌ ॥ ९॥ इति रसाञ्ननादिचृणम्‌ ! श्रीफएरशखटृकस्को नागरचूर्णेन मिभ्रितः सगडः । ग्रहणी गदमत्युग्रं तक्रभुजा शीलितो जयति ॥ | नागरातिविषायस्तं धातकी सरसाञ्जनम्‌। वत्सकत्वर्‌ फर विखवं पाडा तिक्तकरोहिणी ॥ २ ॥ पिवेतसमांशं तर्णं सक्षोद्रं तण्डुखाम्बना । पित्ते ग्रहणीदोषे रक्तं यश्चोपवेश्यते ॥ ३ ॥ अशासि टप गृ १२८ पोगरनाकरः | येवं प्रवाहिकाम्‌ । नागराचमिदं चरणं कृष्णात्रेयेण परजितम्‌ ॥ ४ ॥ इति नाग- रां चूर्णम्‌ । मूनिम्बकटुकान्योषयुस्तानिन्द्रयवान्समान्‌ । द्री चित्रकान्त्सकत्व- गभागान्‌ षोडश चृणयेत्‌ ॥ १ ॥ गुटशीताम्बुना पीतं ग्रहणीपित्तदोषतुत्‌ । का- + मेहतीव्रातिसारनुत्‌ ॥ २ ॥ इति वृन्दात्‌ । इति पिन्नग्रदणीवि- केत्सा ॥ ॥ अथ शष्मग्रहणीचिकिसा ॥ शटी व्योपाभयं क्षारो ग्रन्थिकं बीजपरकम्‌ । खकंणाम्साम्नुना पेयं श्वेष्मिके ग्र- हणीगदे ॥९॥ रास्ना पथ्या शी व्योपं द्र क्षारो खणानि च । ग्रन्थिकं मातुलिङ्स्य स- ममेकत्र चृणयेत्‌ ॥ पिबेदुष्णेन तोयेन श्चेष्िके ्रहणीगदे ।॥ ९॥ इति रान्नादिचृर्णम्‌ इति श्वेष्मग्रहणीं ॥ शुण्ठी सयुस्तातिविर्षां गृहचीं पिविज्जरेन कथितां स्मागाम्‌ । मन्दानरुतवे सततामवाते सामानुबन्ये ग्रहणीगदे च ॥ १॥ इति शुण्व्यादिक्राथः। ~ क ॥ अथ चिप्रकादिगटिका ॥ चित्रकं पिप्परीमर द्रो क्षारो खवणानि च। व्योपं हिङ्ग्वजमोदा च चत्यमेकत्र चृणयेत्‌ ॥ १॥ गुटिकामातुनिहस्य दाडिमस्य रसेन वा । कृता विपाचयत्यामं दी- पयत्याथ चानम्‌ ॥ २ ॥ इति चित्रकादि गुटिका ॥ चण चत्यकचित्रश्री विश्वमेषन- निर्मितम्‌ । तक्रेण सहितं हन्ति ग्रहणीं दुःखकारिणीम्‌ ॥ १ ॥ अथ भट्नातकक्षारः भ्वातकं त्रिकटुकं त्रिफसा खवणत्रयम्‌ । अन्तमं द्विपलिकं गोपुरीषाप्रिना दहेत्‌ ॥ २॥ सक्षारः सपिपा पीतो भोग्ये वाप्यवचूणितः। हृद्रोगपाण्डुग्रहणीगुल्मो- दावतशखनुत्‌ ॥ ३ ॥ इति मह्लातकक्षारः॥ ॥ अथ तक्रहरीतकी ॥ सप्राह वा दशाहे वा मामं मासाधंमेव वा | वरुकारुषिकार्ञो भिषक्‌ तक्र प्रयोजयेत्‌ ॥ १ ॥ न तक्रदानात्मभवन्ति रोगा न तक्रसेवी व्यथते कदाचित्‌ । यथा घराणामम्रेतं प्रधानं तथा नराणां मुवि तक्रमाहुः ॥ २॥ तक्रं नोरकषते दथ्ानोष्णकारे न दु्षेटे । न भृरच्छाश्निमदहि चन रोगे रक्तपैत्तिके | ३॥ इति दृन्दात्‌ ॥ ग्रहणीदोपिणां, तक्रं दीपनं ग्राहि ठाघवात्‌ । पथ्यमम्मपाकिलानन चे पित्तपरकोपनम्‌ ॥ १ ॥ अरुचो मातुलिङ्घस्य केषरं साग्यतैन्धवम्‌ । दचाद्रोजन- फारे तु परातस्तक्तं च रोगिणाम्‌ ॥ २॥ दहनाजमोदसेन्धवनागरमरिचं पिबाम्ट- तक्रेण । सप्राहादग्निवे ग्रहण्यतीसारशृरध्म्‌ ॥ ३ ॥ त्निकंसे तक्रस्य द्विकुडवपटोः षष्टिरभयाः पचेद्यधाः सां एरततिरनविश्वाम्नक डैः । समावाप्यानाजीमरिचिचप- र पवि द्रढयति व्िकारांश्च जयति ॥ ४ ॥ इति तक्र- हरातका ॥ | १ ( क ) ग्दयश्श्यः | | योभरनीकरः। ह ९२९ ॥ अथ कल्याणकावरेहः ॥ पाठधान्ययवान्यजाजिहपुषाचम्याभिसिन्धरद्रवेः सश्रेषस्यजमोदकीटरिपुमिः ङ- प्णाजयासंयुतेः । सव्योषैः सफख्तरिकेः सतुटिमिस्त्कपत्रकेरोषधैरित्यक्षपमितैः स- तेख्कुडवेः सार्ध त्रिदृन्मुषटिभिः ॥ ९॥ एतेरामरुकीरसस्य तख्या साप तुखर्षं गडा- त्पक्तम्य भिषजापर्हवदयं पाग्‌ भाजनाद्रक्षितः । ये केचिद्ग्रहणीगदाः सगदाः कासाः सरीपामयाः सवासाः श्वयथु स्वरोदररुजः कल्याणकस्ताञ्जयेत्‌ ॥ २॥ इति कल्याणकावरेहः ॥ मनिप्बकोटजकटत्निकफयस्ततिक्ताः कर्षाशकाः सशिखि- म्ररुपिचुद्रयाश्च । त्वर्‌ कोटजा पठ्चतुष्कमिता गडाम्भः पीतं ठणामिह हरेदग्रहणी- विकारान्‌ ॥ १ ॥ विल्वाब्दशक्रयवपारुकमोचसिद्धमाज पयः पिवति यो दिवसन्न- ` य च। सोऽतिप्रवद्धविरक्द्‌ ग्रहणीपिकारं मांस सशोणितमसाध्यमपि क्षिणोति ॥२॥ स्योषं दीप्याजमोदाक्रमिरिपुदहनं रामठं चाश्वगन्धं सिन्धृत्थं जीरके दे रुचक- फलयुतं धान्यकं त॒ल्यभागम्‌ । भर्गीचूणं लवद्धं घृतमधुसहितं शाणमात्नं च दचादी- प्रि पुष्टि च कान्ति बरमपि कुरुते नाशयेत्सग्रहण्याम्‌ ॥ 2 ॥ ॥.जथ वरद्रगङ्गापरचूणम्‌ ॥ युस्तावारुकलोधवत्सकव्रकीविश्वारङ्श्रीमदार्ज्ामोचरसाम्रकीग्जवृधाचर्णंस्तु ग- द्वाधरः । पीतस्तण्डु ख्वारिमाक्षिकयुतः कपौनिमतो वाहिकायुग्रां च ग्रहणी निहन्ति सदसा सवातिसारामयान्‌ ॥ १ ॥ इति ब्रद्रगङ्वाधरचणम्‌ ॥ ॥ जथ तारीसावं चणम्‌ ॥ तारीसोग्रतुगाषदुषणनिञाविल्वाजमोदासटी चादुजौतख्वद्धातकिविषाजाती- फर दीप्यकम्‌ | पाठ माचरसारपश्चख्वणाजाजीद्रयं वेदक वक्षाम्खम्ख्वरापर- शतसरुजं मां स्यम्बरदं पाटुकम्‌॥१॥ एन्द्री ब्ह्मसुवर्चखा दटपदा कष समस्तैः समं वस्या सवमा जयाखिरसमा मत्स्यण्डिका वासिता । चर्णोऽयं ग्रहणीक्षयादिकसनश्वासा- रुचिष्ीहह हनामातिसुतिञ्वरातिपवनस्थोल्यप्रमेहप्रणुत्‌ ॥ > ॥ तीतरापस्म्रतिषाण्डु- गुर्मजटरश्चेष्मोत्यपित्तोद्भवोन्मादध्वेसविधायको विजयते सर्वामयध्वंसकः । बाख- नां च विशेषतो हितकरः संस्पष्टवाणीयदः पुष्टयायुवंरकान्तिधीस्मृतिमहामेधाविल- सप्रदः ॥ २ ॥ इति ताखीसाचं चणम्‌ ॥ ॥ जथ जातीफल चर्णम्‌ ॥ जातीफर खवद्धेखापत्रत्वट्नागकेसरम्‌ । कपुरं चन्दनं लोध्रं स्वक्षीरीतग- रामः ॥ १ ॥ तारीसपिप्परीपथ्यास्थूलजीरकचित्रकेः । शुण्टीविड्कमरिचैः स- मभागेरविचूर्णितेः ॥ २ ॥ यावन्त्येतानि णानि दथाद्ङ्कां च तावतीम्‌ । सरवचू्ण- १८(ग० ङण चं० छट ) केटबीज | २ ( सण०्धण्ड० ) यृद्गी | ॐ (गण च० ) रघष्टं | ४८(क० ) रेन््म्‌ | ५८( चण ° ड° ) समन्तः | १५ १३०१ योगरनाकरः। समा देया शर्करा समिषग्परैः ॥ ३ ॥ कषमत ततः खादेन्मधुना प्रावतं सुधीः । भस्य प्रभावाद्ग्रहणीकासश्वासारुचिक्षयाः ॥ वातश्चेष्मप्रतिर्यायाः परराम यान्ति सवथा ॥ ४ ॥ इति जातीफलं चृ्णम्‌ । ॥ जथ विल्वावं एतम्‌ ॥ | विष्वाप्रिषव्यादरंकशृहूबेरकाथेन कल्केन च सिद्धमाज्यम्‌ । सच्छागहुग्धं प्र हणीगदोत्थे शोफाप्निसादारूविनुद्ररा सा ॥ ९ ॥ इति विल्वा घृतम्‌ । ङृच्परेण क- ठिनत्वेन यः पुरीषं विगश्चति | सघृतं रवण त्य पापयेद्छेशशान्तये ॥ बिं . यवानीपिष्टम्भे पिबेदुष्णेन वारिणा ॥ ९ ॥ ॥ अथ द्राक्षासवः॥ गद्रीकायाः परशते चतुर्रोणेऽम्भसः पचेत्‌ । द्रोणरेषे तु शीते च पृते तसिमन्प- दापयेत्‌ ॥ १ ॥ द्विशते षोद्रबण्डाभ्यां धातक्याः प्रस्थमेव च । कक्रीरुकख्वह्ग च जातीसस्यं तयेव च ॥ २ ॥ परांशकानि मरिचं त्वगेरुपत्रकेसरेः । पिप्परी चित्रक चव्यं पिप्परीमरररेणकम्‌ ॥ २ ॥ घ्रतभाण्डस्थितमिदं चन्दनागृरुधृपितम्‌ । कपृरवासितो हेष प्रहणीदीपनः परम्‌ ॥ ४ ॥ अश्मा नानः श्रेष्ठ उदावतांसरग॒स्म- नुत्‌ । जटरक्रिमिकुष्टानि त्र्णाश्च विविधास्तथा ॥ ५॥ अध्षिरोगशिरोरोगगर्रो- गविनाशनः । ज्वरमामं महाव्याधि पाण्डुरोगं सकामलम्‌ ॥ नाम्ना द्राक्षासवो द्वेष वृहणो बर्वणेकृत्‌ ॥ ६ ॥ इति गदनिग्रहाद्राभ्ासवः । ॥ अथ रसाः ॥ शतक गन्धकं रोहं विषे वित्रकपत्रकम्‌ | वरारी रेणुका यस्ता एर ग्रन्थिक- केशरम्‌ ॥ १॥ फट्त्रयं त्रिकटुकं शुरवभस्म तथेव च । एतानि समभागानि स- क्मचृणानि कारयेत्‌ ॥ २ ॥ ग्रहण्यां पाण्डुरोगे च दातव्यं मधुना सह । अतिरे ्षये कासे प्रमेहे विषमज्वरे । नानानुपानेदातव्यश्चतुमृतीं रसोत्तमः॥ ३ ॥ भथ एवणैरसपपटी । शद्वघ्तं परमितं तुर्याशस्वणसंयुतम्‌ । मदंयेनिम्बुनीरेण यावदै- फ.यमाप्ुयात्‌ ॥ १ ॥ पक्नाव्योष्णाम्बुना पश्चात्परमात्र स॒गन्धके । द्रुते खोहमये पात्रे बादरानल्यागतः ॥ > ॥ प्रक्षिप्य चाखयेद्धोष्ठां मन्दं रोहशराकया । ततः पाकं विदित्वा तु रम्भापत्रे शनेः क्षिपेत्‌ ॥ ३ ॥ गोमयस्थे तदुपरि रम्भापात्रेण यत्रयेत्‌ । रीतं तच्चरितं गुञ्ाक्रमबृदधं निषेवयेत्‌ ॥ ४ ॥ माषमानं भवेद्यावत्ततो भर्तां न वधयेत्‌ । सकनोद्रेणोषणेनेव टेहयेद्भिषगुत्तमः ॥ ५ ॥ ग्रहणीं हन्ति शोषं च छवणरसपपंटी । स्योवरुकरी शक्रवधनी वद्विदीपनी ॥ क्षयकासभ्वासमेह- शूखातीसारपाण्डु नुत्‌ ॥ ६ *॥ इति श्वर्णरसपपैटी ॥ अथ अ्रहणीकपाटः ॥ तारमोक्तिकहेमानि सारशकेकभागिकम्‌ । द्विमागो गन्धकः ूतच्िभागो मदये- - १८०) वर्‌त्‌त्‌ | योगरतनाकरः। १३१ हिमान्‌ ॥ १ ॥ फपित्यस्वरसे गां ग्रगशङ्गे ततः पेत्‌ । पुटेन्मष्ये पुटेनैव सत उदृपरत्य मदयेत्‌॥ २ ॥ बखारसेः सप्वेखुमपामार्मरवेधिधा। खोभपरतिपिषायुस्तधाव- कीन्द्रयवाप्रता ॥ ३ ॥ परत्पेकमेतत्‌स्वरसेभोवना स्यात्‌ त्रिधा तरिधा। माषमात्रं रसो देयो मधुना प्ररिचेस्तथा ॥ ४ ॥ हन्पात्सवांनतीसारान्‌ ग्रहणीं सर्वजामपि । कपागे ग्रहणीरोगे रसोऽयं वदह्धिदीपनः ॥५॥ अन्यश्च । रसेन्द्रगन्धातिविषाभयाभ्रं क्नारज्रयं भाचरसो वचा च । जया च जम्बीररसेन पिष्टं पिण्डीकृतं स्यादृग्रहणौकपाटः ॥९॥ धन्यश्च रसराजलक्ष्म्याः । शुद्धैः ककंवराटकेगणनया भष्ातकांस्तत्समारश्रातान्व- हनुरुकण्टकेरघुपुटेस्तस्याङ्धिभागं रसम्‌ । ठेरीतेन समर विचेण्यं जयया सप्रातुभव्यं शिवः प्रोक्तोऽयं ्रहणीकपाटकरसच्रैवह्वकस्त्वोषधेः ॥ ९ ॥ इति प्रहणीकपाटः ॥ - भथ ग्रहणीगजकेसरी रसः ॥ गन्धं पारदमभ्रकं च दरदं रोहं च जातीफरं विस्वं मोचरसं विषे प्रतिविषां ग्योषं तथा धातकीम्‌ । श्रष्टामप्यमयां कपित्यजर्दौ दीप्यानखो दाडिमं गङ्ाद्स्मकरिङ्ककात्कनकजं बीजं च पक्षेक्षणम्‌ ॥ ९ ॥ एत- सुयेमफेनमेतद सिरु समच संचूणयेद्धत्रच्छदजे रसेश्च मतिमान्कुर्यान्मरीचाकृतिम्‌ । दत्ता सा ग्रहणीगदं सरुधिर सामं सरु चिरातीसारं विनिहम्ति जर्तिसदहितां तीनां विषुचीमपि ॥ २ ॥ इःसाध्यामपि विम्बसीं परिदरेदक्तानुपानेरयं नान्ना बु ग्रहणीमतङ्जमदध्वंसीभकण्टीरवः ॥ ३ ॥ इति ग्रहणीगजकेसरीं रसः ॥ अथ रस- पपेटी ॥ शृद्धपारदगन्धाभ्यां कृता पपटिका उणाम्‌ । निहन्ति ग्रहणी भोद्रयुक्ता पथ्यभुर्जां श्रम्‌ ॥ ९ ॥ इति रसपपटी ॥ अथय पश्चाम्रतपपटीरसः ॥ रोहाश्राकरसं सम द्विगुणितं मन्धं पचेत्कारिकाकाष्टाप्री म्रदुे निधाय सकङं रोहस्य पात्रे भिषक्‌ । सर्वं गोमयमण्डरे विनिहिते रम्भादरे विन्यसेत्तस्यो्वं कद- छीदरं हुततरं वेचश्वरो विन्यसेत्‌ ॥९॥ स्यात्पश्चामरतपपेदी अह णिकायक्ष्मातिसारज्व- रन्रीरुक्पाण्डुगराम्रपित्तगुदजधन्मान्यविष्वेसिनी ॥ २॥ ग्रहण्यामनुपानं हि हिङ्ं सेन्धवजीरकम्‌ । जीरकम्‌ पाण्डुगरयोरितरेषु स्वयुक्तितः ॥ २ ॥ इति पश्चाम्रत- पपंटीरसः ॥ अथ कनकघुन्दररसः | मरीवबरिहिङ्कखेगेररुपिप्परीयङ्णेः वण भववीजकेः समख्यैरदिनार्धावधि । जयारसविमर्दितैः कनकन्दरः सुन्दरि स्प्रतो ्रहणिकाञ्वरातिष्तिवह्विमान्यापहः ॥१॥ इति कनकपरन्दररसः ॥ अथ शद्ुवटी । चिश्चाक्षारपरं पटुत्रजपरं निम्बररसे कल्कितं तस्मिन्‌श्भुपरं प्रतप्तमसकृनि- बौप्य श्ी्णावधि । दिङ्कव्योपपरं रसाम्रतवरीनिक्षिप्य निष्कांराकान्‌ वरदभ्वाः राङ्खवरी स्षयग्रहणिक्यरुक्पक्तिगरादिषु ॥ ९॥. इति शद्भवदी ॥ अथाग्रिर्नुरसः. । भागो द्ग्धकपदंकस्य च तथा शह्कुस्य भागद्रयम्‌ भागो मन्धकर्ूत्योमिलितियोः पिष्टा मरीचादपि । भागस्य त्रितयं नियोज्य सकं निम्ब्ररते रचणितं नाना वद्विषुतो रसोऽयमविरांन्मान्चं जयेदारणम्‌ ॥ १॥ प्रतेन खण्डात्सह भक्षितेन क्रीणान्नरान्द- १ ( चर ) स्य॒तान्‌ | २ ( घ० ) कमलजम्‌ । ३. ( म० ॐ० ) विनिदितम्‌ । । ३२ योगरज्ाकरः । ` स्तिसमान्करोति । समागधीचृण एतेन रीहा नरः प्रयुश्ेद्‌ ग्ररणीविकाराद्‌ ॥ २॥ शोषञ्वरारोचकगृगुल्मान्पाण्डूदराशग्रहणीपिकारान्‌ । तक्रानुपानो जयति प्रमे- हान्युक्तया प्रयुक्तोऽग्रिरुतो रसेन्द्रः ॥ २ ॥ इत्यग्निष्नरसः ॥ अथागस्तिशूतरानो रसः ॥ रसवकितसिमभागं तुल्यहिङ्कलयुक्तं द्विगुणकनकबीजं नागफेनेन तुल्यम्‌ । स- कटपिहितचणं भावयेदभरद्नीरेग्रहणिजलधिशोषे शूतराजो ह्यगस्तिः ॥ १॥ तरिफटुकमधुयुक्तः सववान्ति च शृ कफपवनपिकारं वद्विमान्वं च निद्राम्‌ । प्र तमरिचयुतोऽयं गुञ्चमात्रः प्रवाहीं हरति षडतिस्रासीरनातीफरेन ॥ २॥ इ- त्यगस्तिषधतराजो रसः ॥ अय क्षारताग्ररसः ॥ शह्क्नाराकमरति च वराटं रोहभस्म- कम्‌ । अयोमरु यवक्षारं टङ्णक्षारमेव च ॥ १ ॥ त्रिकट सेन्धवे तु्यं श्रहतोयेन मदयेत्‌ । आटहूपरसेरमचमाद्रकस्वरसेन च ॥ २॥ चणमात्रं वभे कृत्वा रसोऽयं कषरताश्नकः । श्वास कासि प्रतिश्याये प्रराणज्वरपीडिते ॥३॥ मन्दारो ग्ररणी- दोषे त्वमुपानं यथोचितम्‌ । सेवयेत्सप्रात्रेण नारयेन्नात् संशयः ॥ ४ ॥ चिरका- खायुतन्धे च सेवयेन्मण्डलावधि । तत्तद्याधिहरं पथ्यं नियमेन समाचरेत्‌ ॥ ५॥ इति क्षारताश्नरसः ॥ इति रसाः ॥ ॥ जथ पथ्यम्‌ ॥ गुद्रषषटिकशारी च आटकी माक्षिकं तथा । छाग्याः पयो दपि प्रतं नवनीतं क- पित्थकम्‌ ॥ १ ॥ निःसारं दधि गोरिल्वं रम्भायाः कुसुमं एखम्‌ । दाडिमं रज- इन्मण्डः गृद्धार पष द्र मत्स्यकः ॥ २॥ एणतित्तिरखावानां शानां कव्यमेव च । अरहण्यामातुरे पथ्यं कथितं युनिभिर्हितम्‌ ॥ ३ ॥ पिच्छिरानि कठोराणि गष्टण्यन्ना- नि यानि च । आमकृन्ति न सेव्यानि प्रहणीरोगिमिः कचित्‌ ॥ ४ ॥ इति प्ररणी- चिकित्सा ॥ --- ~ ~~~ -५ ॥ जथाशचोरोगनिदानम्‌ ॥ एग्दोपेः समस्तेश्च शोणितात्सहजानि च । अशांति पटूमकाराणि विधादृगद- परित्रिये ॥ १॥ | ८ ९ $ # ॥ जथा्सा सखरुूपमाह ॥ दोषास्तवद्मांसमेदांसि संदष्य विविधाकृतीन्‌ । मांसाह्रानपानादौ कुवन्त्यर्शा- सि ताज्ञगः ॥ १॥ ॥ अथाशेसां"हेतुमाह ॥ कषायकटुतिक्तानि इक्षशीतरघूनि च । पमिताल्पाशनं तीक्ष्णं मदं मेथुनसे- ` १ (ङ° च० ) शृङ्गी । योगरलाकरः | १३३ वनम्‌ ॥ ९ ॥ रुङ्घनं देशकाखो च शीतो व्यायामकमं च । शोको ` वातातपस्पर्शो हेतुवाताशंसां मतः ॥ २ ॥ कट्रम्टख्वणोष्णानि व्यायामाप्र्ातपप्रभाः । देशका- रावशिरिरो क्रोधो म्यमस्चयनम्‌ ॥ ३ ॥ विदाहि तीक्ष्णय॒ष्णं च सं पानान्नभे- षम्‌ । पित्प्रैल्बणानां विज्ञेयः प्रकोपे हैतुरशसाम्‌ ॥ ४॥ मधुरस्निग्धरीतानि खणाम्खगुषणि च । अव्यायामदिवास्वप्रशय्यासनसुखे रतिः ॥ ५ ॥ पा्वा- तसेवा रीतो च देशकारावचिन्तनम्‌ । शेण्मिकाणां समुदिष्टमेतत्कारणमर्शसाम्‌ ॥ ६ ॥ हेतुरन्नणसंसगदिवादद्दोर्बणानि च । सर्व हेतुिदाषाणां सहजेरखुक्षणैः समम्‌ ॥ ७ ॥ ॥ जथारीसां पूर्वरूपमार ॥ विष्टम्भो ऽङ्गस्य दौवंल्यं कुक्षेराटोप एव च । कार॑गुद्रार्वाहुल्यं सक्रिथसादो- ऽल्पविट्ूकता ॥ ९ ॥ ग्रहणीरोगपाण्ड्वर्तिराशङ् चोदरस्य च | पर्वरूपाणि नि- िष्टान्यशसामभिवृद्धये ॥ ५॥ ॥ जथ वातासो रुक्षणमाह ॥ | गुदादुरा बह्निराः शष्काश्चिमिचिमान्विताः । म्खानाः उयावारुणाः स्तब्धा वि- रादाः परुषाः खराः ॥ १ ॥ मिथो विस्रदशा वक्रास्तीक्ष्णा पिस्फुटिताननाः। विम्बी- ककेन्धुखक्तरकार्पासीफटसन्निभाः ॥ २ ॥ केचित्कदम्बपुष्याभाः केचित्सिद्धा्थ- कोपमाः । शिर ःपार्वासकस्वरूवद्क्नणाभ्यधिकत्यथाः ॥ ३ ॥ सषवधद्रार विषएटम्भदटू- . दृग्रहारोचकपरदाः 1 कासम्वापताभिवेपम्यकर्णनादभ्नमावहाः ॥ ४॥ तैरातौ म्रथितं स्तोक सराबव्दं सप्रवाहिकम्‌ । रुकफेनपिच्छानुगतं विबद्धमुपवेश्यते ॥५॥ कृष्णत- द्नखविण्म्रननेनवक्त्रश्च जायते । गुल्मफ्ीहोदराष्टासमवस्तत एव च ॥ ६ ॥ ॥ जथ पित्ताशचोंलक्षणम्‌ ॥ पित्तोत्तरा नीरमुखा रक्तपीतासितपभाः । तन्वस्रस्राविणो विस्रास्तनवो मदवः हयाः ॥ १ ॥ थुकजिह्वायकृत्खण्डजरोकावक्नसनिभाः। दाहपाकनज्वरस्वेदत॒ष्मरष्मर- तिमोहदाः ॥ २॥ सोष्माणो द्रवनीरोष्णपीतरक्तामवर्चसः । यवमध्या हरित्पीता हारिद्रत्रदनखादयः ॥ ३ ॥ । | ॥ अथ कफोल्वणास्चोरक्षणम्‌ ॥ - छेष्मास्वणा महागखा घना मन्दरुजः सिताः । उत्सनोपचिताः सिग्धाः स्तब्ध- दृत्तगुरुस्थिराः ॥ १ ॥ पिच्छिखाः स्तिमिताः श्छक्ष्णाः कण्वुास्याः स्पशैनप्रियाः । फरीरपनसास्थ्याभास्तथा गोस्तनसनिभाः ॥ २॥ वद्क्षणानाहिनः पायुबस्ति- नाभ्यवकर्षिणः । सकासन्वासदृष्टासपरका रुचिषीनसाः ॥ ३ ॥ मेहङ्च्छरशि- रोजाड्यशिशिरज्वरकारिणः । डव्याम्निमादेवच्छर्दिरामपायविकारदाः ॥ ४ ॥ व १८ च ) भ्रमाः १३९ योमरनाकरः । दताभाः सकरफपास्यपए्रीषाः सपवादिकाः । न स्वन्ति न मिचन्वे बाण्डु, न्िग्धत्वगादपः॥ ९॥ ॥ अथ त्रिदोषजसहजाशसोरुक्षणम्‌ ॥ सै; सर्वात्मकान्पाहुरंक्षणेः सहजानि च ॥ १॥ ` ॥ अथ रक्तार्शोरक्षणम्‌ ॥ श्तोरवणा गुदे शीलाः पित्ताकृति्तमन्विताः । वटपररोहषदशा रृश्चा- विहुमसन्निभाः ॥ १ ॥ तेऽत्यथं दुष्टमुष्णं च गादविद्रुपपीडिताः । सरवन्ति सहसा रक्तं तस्य चातिपदृत्तितः ॥ २॥ मेकाभः पीड्यते दुःखः शोणितक्षयसभवेः । हीन- वणवरात्साहो हतौजाः फटुषेन्दरिपः ॥ विट्र्यावं फलिनं हृक्षमधो दायुनं गर्छति ॥ ३ ॥ ॥ जथ र््तार्शसि वातादीनामनुबन्धमाह ॥ हत्‌ चारुणवर्णं च फेनिरं चाष्टगरंसाम्‌ । फव्यूरगुदशूरं च दोवेल्यं यदि वाः धिकम्‌ ॥ ९॥ तत्रानुबन्धो वातस्य हैतुयंदि च हक्षण॑म्‌ । शिथिङं श्वेतपीतं घ विटृक्निग्धं गरु शीतरम्‌ ॥ २॥ यच्शेसां घनं चार्‌ तन्तुमत्पाण्डुपिच्छिसम्‌ ॥ गुदं सपिच्छं स्तिमिते गुरु किग्धं घ फारणम्‌ ॥ श्ेष्मानुबन्धो विद्नेयस्तन गक्तारसां सुधेः॥ ३॥ ॥ अथ सवेशरीरव्यापिखमाह ॥ पश्चात्मा मारुतः पित्तं कफो गुदवरिन्नये । सर्वे एव प्रकुप्यन्ति गुदजानां सपु- द्रवे ॥ ९॥ तस्मादर्शसि दुःखानि बहृव्याधिकराणि च । स्वंदेहोपतापीनि प्रायः कृच्छतमानि च ॥ २ ॥ बाह्लायां तु वरौ जातान्येकदोपोरबणानि च । भर्शामि सुखसाध्यानि न विरोत्पतितानि च ॥ ३॥ ॥ अथ कृच्छरसाध्यान्याह ॥ ्रनद्रजानि द्वितीयायां वरो यान्याश्रितानि च । कृच्छक्ताध्यानि तान्याहुः परि सवत्सणि च ॥ १ ॥ ॥ अथापाध्यान्याह ॥ सहजानि त्रिदोषाणि यानि चाभ्यन्तरे वरो । जायन्तेऽशासि संन्रित्य वा- न्यसाध्यानि निरदिरेत्‌ ॥ ९ ॥ शेषत्वादायुषस्ताि चतुष्पादसमन्वते । याप्यन्ते दीप्कायापेः पत्याख्पेयान्पतोऽन्यथा ॥ २॥ | 1 १८(च०) वतैते। ( च०) बराभ्यन्तं वटिषर । योगरनाकरः । ९१३५ ॥ जथोपद्रवादसाध्यत्वमाह ॥ हस्ते पादे मुखे न्यां गदे इषणयोस्तथा । शोथो हत्पाश्व॑शृकं च पस्यासा- श्याशंसो हि सः ॥ ९ ॥ हत्पाश्वेगूरुषमोही छर्दिर्गस्य रर्ज्वरः । वृष्णा गुदस्य पाकश्च निहम्युगुदजातुरम्‌ ॥ > ॥ बृष्णारोचकशखतेमतिपरस्तशोणितम्‌ । शोथा- सीसारसयुक्तमरशसि क्षपयन्ति च ॥ ३ ॥ ॥ जथ स्थानान्तरेऽशंस्याह्‌ ॥ मेण्टादिष्वपि लक्ष्यन्ते पर्थास्वं नाभिजानि च । गण्टूपदास्यष्ूपाणि पिच्छि- रानि म्रूद्निच॥९॥ ॥ अथ चर्मकीर्प्रापरिपर्वकमर्शोरक्षणमाह ॥ ष्यानो गृहीत्वा श्छेष्माण करोत्पशस्त्वचो बहिः । कीलोपमं स्थिरखरं चर्मकीरं चुत बिदुः॥९॥ ॥ अथ तस्यैव वाताद्भिदेन रक्षणमाह ॥ ` यातेन सोदषृक्षत्वं पित्तादसितरक्तता | श्छेष्मणा स्िग्धता तस्य ग्रथितत्वं सवणंता ॥ १ ॥ अरिवत्पाणिनो मासिकीटका विवसन्ति यत्‌ । अ्शासि तस्मादू- ख्यन्वे गृदमागनिसेधतः ॥ २ ॥ इत्यर्शोनिदानम्‌ ॥ ॥ अथाशेधिकित्सां व्याख्यास्यामः ॥ क्षेः स्वेदादयो वाते पित्ते स्य र्यनादयः। कफे वान्त्पादपोऽशःषु भिभ्रे मिश्रा प्रतिक्रिया ॥ पित्तवद्रक्जे कायः प्रतीकारोऽससि धवम्‌ ॥ ९ ॥ अर्शोऽति- सारग्रहणीविकासः प्रायेण चान्योन्यनिदानभताः । सनेऽनटे सन्ति न सन्ति दीष रेक्षेदतस्तेषु विशषतोऽभ्निम्‌ ॥ २ ॥ दनाश्नां साधनोपायश्चतुधां परिवर्तितः । भेष- लप्तारशच्ाग्िसाध्यत्व पाप्यमुच्यते ॥ ३॥ ॥ अथ तिरादिमोद्कः ॥ तिरभष्वातक पथ्या गडश्चेति समांशकम्‌ । दुनोमरवासकासप्र प्रीहपाण्डुज्वरा- पहम्‌ ॥ १ ॥ इति तिखादिमोदकः ॥ | ॥ अथ मरीच्यादिमोद्कः ॥ मरिचमहोषधचित्रकसूरणभागा यथोत्तरं दियणाः । सर्वेसमो गडभागः सेव्योऽयं मोदकः ग्रसिद्धफलः ॥ ९ ॥ इति मरिचादिमोदकः ॥ ॥ जथ प्राणुदो मोद्क्रः ॥ ताटीसनज्वलनोषणाः सचविकास्तुल्या द्विभागा भवेत्‌ कृष्णाग्ररुपमन्विता १८(च०) गुदस्य । | (६ | पोगराकरः । त्रिपिका शुण्डी चतुजातकम्‌ । स्यान्युष्टिममितं गुडननिगुणितेरेमिः कृता मोदकाः कासरवासमदाप्रिमान्वगादजप्ीहममेहापहाः ॥ ९॥ इति प्राणदो मोदकः ॥ ॥ अथ काड्कायनगुटिका ॥ पथ्यादरस्य परपश्चकमेकमेवमेक परु तु मरिचादपि जीरकय | कृष्णा- तदुद्रयनटाचविकाग्निश॒ण््यः कृष्णादिपश्चकमिदं परतः प्रवृद्धम्‌ ॥ १ ॥ पराम ल्वातकसंपगुक्तं कन्दस्त्वरुष्करफराद द्विगुणः प्रकर्प्यः । स्पाद्यावशृककुडषाधमतः सम॑स्तर्मोज्यो गुडो द्विगुणितो वटकीकृतश्च ॥ २॥ काटकायनेन युनिना वटकः किलायमुक्तः प्रजाहिततमेन गृदामयघ्रः। क्षायप्निशघ्लपतनेरपि ये न सिद्धाः मि- ध्यन्त्यनेन वटकेनं गुदामयास्ते ॥ ३ ॥ इति काङूायनगटिका ॥ ॥ अथ मूरणमोद्कः ॥ चित्रकस्य परं त्येक द्विप सूरणस्य च । पलार्धं नागरस्यापि मरिचं कोरमा- त्रकम्‌ ॥ १ ॥ भषछातकं कणामृरं विद्र त्रिफरा कणा । तारीसप्तरितान्सवान- ्षमात्रान्पयोजयेत्‌ ॥ > ॥ द्रे परे बृद्धदारस्य तानम्रल्याः पटं भवेत्‌ । तगेख- मरिचोंशे च सर्वानेकत्र चृणयेत्‌ ॥ ३ ॥ गुडेन मर्दयित्वा तु द्विगुणेनेह बुद्धिमान्‌ । मोदकः सूरणो नाम त्वक्षमात्रः प्रमाणतः ॥ ४ ॥ उपयुक्तो निहन्त्याशु गदकीरान्न सशयः । अथिवृद्धिकरः पुंसां सेव्यमानो महागुणः ॥ ५ ॥ अथ द्वितीयः।॥ शुष्कात्सरूरणकन्दतोऽधमिरितं व्योषं तथा चित्रक भरष्टाजीरकरामठं समख दीप्याजमोदान्वितम्‌ । सवेस्वार्‌प्रिकसिन्धुज परिमवनिम्बुद्रवासरं सिद्धः सूरण- मोदको गदहरः श्रेष्ठो भवेत्माणिनाम्‌ ॥ ९ ॥ शरं सद्ग्रहणीगदं त्वतिष्ठतिं दष्टं प्रवादी जयेदीपामि कुरूते बर वितनुते गुल्मप्रणाशं तथा । अशास्युद्रतमारताम- यहरो बेच वद्र हितो गर्भिण्यां चन शस्यते न निपुना रक्तपित्तेऽपि च ॥ २॥ इति सूरणमादकः॥ | ॥ अथ सूरणपुटपाकः ॥ गर्िप्र सोरणं कन्दं पक्त्वाऽग्ौ पुटपाकवत्‌ । दचात्सतेरुख्वणं दुर्नामविनिदृत्तये ॥ १ ॥ रणं कन्दमादाय पुटपाकेन पाचयेत्‌ । सतेरगुडसयुक्तो रसश्वारोपिकार- नुत्‌ ॥ २॥ इति सूरणणपएटपाकः ॥ ० ॥ जथ बाहशार्ग्रडः ॥ इन्द्रवारुणिका युस्ता ण्डी दन्ती हरीतकी । त्िवृत्सटी विडक्ौनि गोषुरधि- कस्तथा ॥ २॥ तेजोह्वा च द्विकषाणि एथग्‌ द्रव्याणि कारयेत्‌ । ूरणस्य परा- न्यष्टो बृद्धदारश्चतुष्परम्‌ ॥ २॥ चतुष्पङ स्याद्रह्टाते कराथयेत्सवेभेकतः । जलद्रोणे 0. त 3 षा कका ध १ (गण ० छण ) पराद्‌ । २(ग० च @० ) सथाव | 3 ( ग ° ड०) सप्रस्तयोगो । (च०) समस्तायाञ्यो । ४ (छ ) गुडद्िगु० । ५८ ग° च० ) मरीचांशे । छ° मरिवांरेन । ६ ( ग० च° ) फटम्‌ । | यगरलाकरः । १९६७ चतथौरे गट्वीयात्काथयुत्तम्‌ ॥ ३॥ काथ्यद्रव्याधिगशुणितं गुं क्षिप्वा पुनः पचेत्‌ । सम्पश्‌ पक्रं च तं ज्ञात्वा चूर्णान्येतानि दापयेत्‌ ॥ ५।॥ चित्रकचिषता दन्ती तेजो- ह्वा पठिकाः एयर्‌ । प्रथक्‌ त्िपलिकाः कायौ व्योषैखामरिचत्वचः ॥ ५ ॥ निभ्िपे- न्मधु शीते च तस्मिन्पस्थपमाणकम्‌ । एवं सिद्धो भवेच्छरीमान्बाहुशालो गुडः भः ॥ ६ ॥ जयेदशासि सर्वाणि गुख्मान्वातोदरं तथा । आमवातं प्रतिश्यायं अ- हणीक्षयपीनसान्‌ । हलीमकं पाण्डुरोगं प्रमेहे च रसायनम्‌ ॥ ७ ॥ इति बाहुशारखगुरः ॥ ॥ अथागस्तिमोद्कः ॥ हरीतकीनां त्रिपरु तीण्याप्नाणि कटुत्रिकम्‌ । त्वक्पत्रकं चार्धपरं गुडस्याष्प्ट ` मतम्‌ ॥ ९ ॥ अगस्तिमोदकानेतान्कल्पितान्परिभक्षयेत्‌ । शोफाशौग्ररणीदोषकासो- दावतेनाशनान्‌ ॥ २ ॥ इत्यगस्तिमोदकः | , ॥ अथ लघुमूरणमोदकः ॥ ` केणामरीचविदवाग्निररणेस्तु गडः क्रमात्‌ । द्विगृणेर्मोदकोऽरौघ्रः परं पाचनदी- पमः ॥ १ ॥ इति खघरुरूरणमोदकः ॥ ॥ अथ वृहद्रछ्टातकरेहः ॥ एपकभद्वातफखानि सम्यग्‌ द्विधा विधायादकस्षमितानि । विपाच्य तोयेनं सतुगुणेन चतुथशेषे व्यपनीय तानि ॥१॥ पुनः पचेतक्षीरचतुगणेन ष्रतांशयुक्तेन घनं यथा स्यात्‌ । सितोपला षोडशभिः पटश्च विम संस्थाप्य दिनानि सप्र ॥ २॥ ततः प्रयोज्याग्मिवरेन मात्रां जयेद्विकारानखिखान्गुदोत्थान्‌ । कचान्मुनीरान्धन- कुथिताग्रान्यपणेरष्टिं च शशाड्कान्तिम्‌ ॥ ३ ॥ जवे हयानां बटमुत्तमं च स्वरं मयूरस्य हुताशदीपिम्‌ । सखरीवह्वभप्वं विविधप्रभावे नीरागतां दित्निशतायुषं च॥ ४॥ म चान्नपाने परिहायमस्ति न चातपे नाध्वनि मेथुने च । प्रयोगकाठे सकलामयानां राजाधिराजा च रसायनानाम्‌ ॥ ५ ॥ इति बृहद्रल्लातकर्हः ॥ ॥ जथाशसि शर्करासवः ॥ इुरारभायाः प्रस्थस्य चित्रकस्य वृषस्य च । पथ्यामखक्योश्चैव पाञयू्‌ नाग- रस्यच ॥९॥ ददाद्िपिकान्भागाञ्चरद्रोणे विपाचयेत्‌ । पादरेषे रसे पृते छशीते शकंरारातम्‌ ॥ २ ॥ दत्वा कुम्भे दृटे स्थाप्यं मासाधं ध्रतभाजने । प्ररि पिप्परीचत्यप्रियङ्खमधर्सपिषा॥ २ ॥ तस्य मात्रां पितरेत्कारे शाकंरस्य यथाबलम्‌ । धासि ग्रहणीरोगयुदावतैमरोचकम्‌ ॥,४ ॥ शङ्रन्गरत्नानिखोद्रीरषिबन्धानभिमाद- वम्‌ । हृद्रोगं पाण्डरोगं च स्वरोगान्पणाशयेत्‌ ॥ ५ ॥ इति शकरासवः ॥ १८(ग० ङ च> छ० ) काथ । ¶८ १३८ धोगरन्ाकरः | ॥ अथ द्राक्षास्रवः ॥ द्राक्षापरशतं दत्वा चतुद्रणि ऽम्भः पचेत्‌ । द्रोणरेषे रसे तसिमन्पतशेषे प्रदा- पयेत्‌ ॥ ९ ॥ शरकरायास्तखं दत्वा तनतुल्यं मधुनस्तथा । पठानि सप्र धातक्याः स्थापयेदाज्यभाजने ॥ २॥ जातीखट्कक्रोरुख्वलीफख्चन्दनेः । कृष्णा त्िग- न्धसंयक्ता मागेरधपरंशकेः ॥ ३ ॥ तिःसप्राहाद्भवत्ेयं तत्न मात्रा यथाबलम्‌ । नान्ना द्राक्षासवो हप नाशयेद्‌ गुदकीरुकान्‌ ॥*॥ शोषारोचकत्दत्‌पाण्डुर क्तपित्तभ- गन्दरान्‌ । गुर्मादरकृमिग्रन्थिक्षतशपनज्वरान्तकृत्‌, ॥ वातित्तप्ररामनः शस्तश्च वेरखुवणकृत्‌ ॥ ५ ॥ इति द्राक्नासवः ॥ जथ समश्र्कैरचू्णम्‌ ॥ शण्टौकणामरिचनागदरतगेरं चर्णीठ़त क्रमविवर्धितम्वमन्त्पात्‌ । खादेदिदं समितं गुदजापनिमान्वगुर्मोदरशर्वयथुषाण्डु गुदीद्रवेषु ॥ ९ ॥ इति समशकंर- चूणम्‌ ॥ ॥ ॥ जथ व्योषा चरणम्‌ ॥ व्यपागन्यर्ष्करविडद्तिरमयानां चृणं गृहन सहितं सततं प्रयोज्यम्‌ । द्‌ नामरोफगरकुष्ठराकृद्विवन्धमग्र्जयत्यवर्तां कृमिपाण्डतां च ॥ १॥ चृ वर्ण समा दयो मादके द्विगुणो गडः । गृडत्पोषवरवे्लतिखारुष्कर चित्रकेः ॥ अर्श सि हन्ति गुटिका त्रिक च सीरत ॥ २॥ गुडेन युण्डीमथवोपकर्यां पथ्यां वतीयामथ दाडिमं च ॥ आमेष्व्जीणेषु गदामयेषु वर्चौविबन्धेषु च नित्यमधा- त्‌ ॥ २ ॥ शकरया यतष्ूरणकन्दः कुञ्चरके्रमेव तथान्यत्‌ ॥ क्षाद्रयुतं नवनीतमथो वा सृदनकारणमशस एव ॥ ४॥ समृखपन्नकोकम्बं परद्रपमितं शुभम्‌ । भल्लातफर- मल्लाय मरीचस्प पटं परम्‌ ॥५॥ एतनर्णीकरतं सक्षम भक्षयेत्कर्पसंमितम्‌ । भर्गोऽ- टूकुराननिहन्त्याथ सवाद्याभ्यन्तरानपि ॥ ६ ॥ दःस्पशकेन बिल्वेन यवान्या नागरेण वा | एकेकेनापि सयुक्ता पाग हन्त्यश॑सां रुजम्‌ ॥ ७ ॥ अपामार्गस्य बीजानां क- स्कं तण्डुखवारिणा । पीतं रक्ताशंसां नाशं ठुरुते नात्र संशयः ॥ ८ ॥ चन्दनकिरा- ततिक्तकधन्ययवासाः सनागराः कथिताः । रक्तार्थां प्रशमना दार्वीत्विगुरीरनिम्बाश्च ॥ ९ ॥द्गिि=रितं तक्रं यवानीव्रिश्वसंयुतम्‌ । न प्ररोहन्ति गुदजाः प्रायस्त- कसमन्विताः ॥ १० ॥ यो जातो गोरसः क्षीराद्रह्िगूखावचूितयत्‌ । पिवेस्तमेष तेनेव मुस्नाना गुदजार्कुरान्‌ ॥ ११ ॥ पिवेदहरहस्तक्रं निरनो वा सकामतः । सप्राह वा दशाह षा मापा मासमेव च ॥ १२॥ बरुकारुविकारज्ञो भिषक तं च प्रयोजयेत्‌ । हरीतकीं तक्रयुतां त्रिफलां ^ बा पयोजयेत ॥ १३ ॥ चित्रकं हपुषा - ~~~. १८(ग०्य०्छ० ) मात्राप्‌ |२(मन्डर च्‌ ) गदुदरूवेष | 3 ( गण इ° चुर छु* ) वगि- काच | *(गण० डन चण छ० ) केर | योगरलाकरः | १३९ दिग दद्याद्वा तक्रसंयुतम्‌ । पथ्चकोखकयुक्तं वा तक्रेणेव प्रदापयेत्‌ ॥ १४ ॥ तवचं चित्रकग्ररस्य पिष्टा कुम्भं पररेपयेत्‌ | सक्तं वा दधि वा तत्र जातमर्शोहरं पिबेत्‌ । तकर. णाशोति हन्यन्ते युसटीकटुकागिना ।॥९५॥ अरट्त्वगभिससुरेन्द्रयवाथिरिविरल्वस- सेन्धवशुण््टिष्मतान्‌ । मथितेन पिबेद्यदि सप्रदिनं गदजानि पतन्ति समखुबखात्‌।॥९६॥ ॥ अथ हपुषादितक्रारिष्टः॥ हपुषा कुथिका धान्यमजाजी कारवी सटी । पिप्पली पिप्पलीमररं चित्रको गज- पिपरी ॥ १ ॥ यवानी चाजमीदा च तच्रर्णं तक्रसंयुतम्‌ । मन्दाम्टकटुकं विद्रा स्थापयेद्धृतभानने ॥ २ ॥ व्यक्ताम्रं कटुकं जातं तक्रारिष्टं कटुपियम्‌ | प्रपिबे- . नमात्नया कारे त्व्नस्य तृपितस्तृषा ॥ २ ॥ दीपनं रोचनं वर्ण्य कफवातानुखांमनम्‌ । गुदभ्वयथुकण्ड्ार्विनारानं बख्वधेनम्‌ ॥ ४ ॥ इति हपुपादितक्रारिष्टः ॥ ॥ जथ घ्रतानि॥ च्य त्निकटकं पडा क्षारं कुस्तुम्बहणि च | यवानी पिष्परीम्रलयुमे च बिढसेन्ध- वे ॥ १ ॥ चित्रकं विख्वमभयां पिष्टा सर्पिर्विपाचयेत्‌ । सबरद्रातानुरोमार्थं जाते दयियतुर्गणे ॥ २ ॥ प्रवाहिकां गृदभरशं परतरकरच्छर परिस्रवम्‌ । गदव्- षणगृरं च धृतमेतद्यपोहति ॥ ३ ॥ इतिचत्यादिघ्रेतम्‌ ॥ अथ ॒दण्टीघ्रतम्‌ ॥ त्रिशत्पलानि शुण्टीनां जलद्रोणे विपाचयेत्‌ । तेन पादावरोषण कल्कं तासां पचेद्घतम्‌ ॥ ९ ॥ हुनामन्वासकासघ्रं प्रीहपाण्डुामयापहम्‌ । विपमन्वरशान्त्यर्थ तु- ष्णारोचकनारनम्‌ ॥ २ ॥ युण्टीधुतमिदं ख्यातं कृष्णात्रेयेण पलितम्‌ । नागरेण जरे पक्क वस्तिकुक्षिगदापहम्‌ ॥ ३ ॥ इत्यर्श॑सि गुण्टीधूतम्‌ ॥ अथ रघुचव्यादिं धृतम्‌ ॥ चव्यतिक्ताकलिङ्धानि शताह्वा खवणानि च । सपिरराविकारघर ग्रहणींदीपनं परम्‌ ॥ ९ ॥ इति रघुचम्यादिषृतम्‌ ॥ अथ हीबेरादिघरतम्‌ ॥ हंतरेरमु- त्परं रोपर समङ्घाचन्यचन्दनम्‌ । पाटा सातिविपा विख्ये धातकी देवदार च ॥ १ ॥ दावीत्वदूनागरं मांसीं मुस्तं क्षारो यवाग्रलः। चित्रकश्चेति पेष्याणि चाद्धेरी- स्वरसे धृतम्‌ ॥ २ ॥ एकत्र साधयेत्सवं तत्‌ सिः परमोपधम्‌ । अरशोतिसारग्रह्णापा- ण्डुरोगे ज्वरेऽरुचौ ॥३॥ मत्रकृच्छे गुदभ्रंशे वस्त्यानाह पवाहिके । पिच्छासरवेऽशषा शरे योज्यमेतधिदापहत्‌ ॥ ४ ॥ इति हीवेऱतम्‌ ॥ इति पूतानि ॥ .. ` ॥ अथ रेपः ॥ आक पयः सुधाकाण्डं कटुकाखाब्ुप्वाः। करञ्जो बस्तमूत्रेण केपनं श्ेष्ठमरशंसा- म्‌ ॥ १॥ सिन्ध्रत्यं देवदाल्याश्च बीजं काञ्जिकपेषितम्‌ ॥ गुदाङुनन्ख्पेन पातय- त्यचखानपि 4 २ ॥ कृष्णािरीषबीजाकभीरेः सामरसेन्धवेः । हरिद्रा ऋक्षविद्‌ गु- घ्ना गोमूत्रे पिष्यलीयतेः ॥ २ ॥ एतद्धेपत्रयं योज्य सीपघ्रमयोविनाशनम्‌ । न्पोति- %(कन्छए० गर ) निप्रन्ि। २८ च. °) शकृत्‌ | उ (चर ) जले | १४० योगरनाकरः। व्कावीजकल्केन ठेपो रक्तरासां हितः ॥ ४ ॥ कोशातकीरजोधर्षामिपतन्ति गुदो- द्राः । निशाकोशातकीनचृ्णं स्तुक्षयःसेन्धवान्वितम्‌ । गोरूतरेण समायुक्तं रेपो दूनामना्चनः ॥ ५॥ इति रुपः ॥ ॥ जथ ध्रपः॥ करकेशाः सर्पनिर्मोको वृषदंशस्य चमं च । अकरं शमीपत्रमरोभ्यो धूपनं हि- तम्‌ ॥ १ ॥ रारचणस्य तेरेन सार्षपेण युतस्य च । ध्रमदानेन युक्तयार्शर्तसा- षो निपतते ॥ २॥ गोधूमपिष्ट परमेव हिङ् शागाधमारष्करमग्धिसद्‌ख्यम्‌ ॥ स्यादूपदान्रुदगूरनाशः स्यात्सन्निपातो गृदसंभवानाम्‌ ॥ ३ ॥ इति धृपः॥ ॥ अथ रसाः ॥ विषरविगगनायःद्तगन्धं समांशं समहुतभुगथार्रं कन्दकेः सप्वारम्‌ । प्रबल- गुदजकीरं हन्ति नित्पोदितोऽसो नख्हतिमर्वन्धे मुद्रमात्नः सस्पिः॥१॥ इति नि- त्थादितो रसः ॥ अथार्चःकठारो रसः॥ मागः शुद्धरसस्य भागयुगुरं गन्धस्य रोहा- श्रयो षट्‌ तिख्वाप्रिहरोषणाभपरजोदन्ती च भागेः प्रथक्‌ | पञ्च स्थुः स्फुट्ड्ुणस्य च॑ यवक्षारस्य सिन््रदषाद्भागाः पश्च गवां जरं विमं द्रानिश्देतत्पचेत्‌ ॥ खग्दुग्धं य गवां जछावधि शनेः पिण्डीकृतं तद्धवेदौ माषो गृदफीटकाननुजटषेदे कुठरो रसः ॥ १ ॥ इत्यशेःकुडारा रसः ॥ इति रसाः ॥ ॥ जथ पथ्यापिथ्यम्‌ ॥ कुरित्था यवगोधूमाः शाख्यो रक्तमा हिताः । पुननेवा सरण च तक्र धात्री कपित्थफम्‌ ॥१॥ नवनीतं तु वास्तृकं पोरु मरिचं तथा । प्रगमांसमजादु गधं दृन्ताकं काल्ञिकं तथा ॥ २॥ अर्शोरोगे तु पथ्यानि मुनिभिः कथितानि तु । वेगावरोधः लनीषटष्टयानयुत्कटकासनम्‌ । यथास्वं दोषलं चान्नमशसः परिवजैयेत्‌ ॥ ३ ॥ इत्यशं- ध्रिकित्सा समप्रा ॥ ॥ जथाग्निमान्यम्‌ ॥ तत्र सनिकृष्टनिदानपएवेकोद्राग्निविकारानाह । "1 ऽथविषुग्र; समश्चेति चतुर्विधः । कफपित्तानिरखाधिक्यात्तत्साम्पा- ह्ताठरोऽनरुःा॥ ॥ अथ समविषमाव्रग्रिरक्षणान्याह्‌ ॥ समा समाम्ररेरिता मातरा सम्यग्विपच्यते । स्वसपापि नैव मन्दा्रविषमभरसतु दे- ` `` ड # सन्िपाततः = पतनम्‌ | १(ग० छ ) भष्रातकवेदयुक्तः | २ ( ख० ) नियादिदयो रसः । ३ ( च ) कीटकद्रुमजय.| (घम) पथाद ४ चान्तपानम्‌ | योगरनाकरः । १४९१ हिनः ॥ कदाचित्पच्यते सम्यक्रदाचिनेव परयते॥ ९ ॥ मात्रातिमानाप्यशिता खं यस्य विपच्यते । तीक्ष्णाभिरिति तं विद्यात्समागमिः श्रेष्ठ उच्यते ॥ २ ॥ विषमो पातजान्रोगास्तीक्ष्णः पित्तनिमित्तजान्‌ ॥ करोत्यभिस्तथा मन्दो विकारान्कफतं- भवान्‌ ॥ ३५ ॥ जथेषां चिकित्सामाह ॥ समस्य रक्षणं कार्य विषमे वातनिग्रहः । तीक्ष्णे पित्तप्रतीकारो मन्दे श्टेष्मविशो- धनम्‌ ॥ १॥ सममभ्नि भिषग्‌ रक्नदनपानेकणां हितैः । मन्दं सवधयेदि कटति- तकषायः ॥२॥ ती््णममिं दधिक्षीरपायसेः समतां नयेत्‌ । सेहाम्खख्वणायेश्च ` विषमाभ्निय्रुपाचरेत्‌ ॥ ३ ॥ जरणरुचकशण्टीपिप्पलीतीक्ष्णव्टं इुखवणमजमो- दाहिद्धपथ्येतिकषम्‌ | प्रथगथ पमाने स्यात्रिबृच्चृणमेषां जननयुदरवद्रः पाचनं रेच- नं च ॥ ४॥ इत्यभ्िमान्दयम्‌ ॥ , ॥ अथ भस्मकलक्रणमाह ॥ ` कफे क्षीणे यदा पित्त स्वस्थाने मारुतानुगम्‌ । तीतर प्रवतेयत्य्नि तदा तं भस्मं वदेत्‌ ॥ ९ ॥ कटादिरभान्नभुजां नराणां क्षीणे कफे मारुतपित्तद्द्धो । अतिवृद्धः पवनान्वितोऽभमिः भ्रणाद्रसर शोषयति प्रसह्य ॥ २॥ भुक्तं क्षणाद्रस्म करोति य- स्मात्तस्मादयं भस्मकसंज्नकोऽभूत्‌ । तृददाहमृषाप्रमकासरोफविर्रोषमोहश्नम- कमकारी ॥ ३ ॥ वृद दाहम्वासकासादीन्कृत्वान्यानभिसम्भवान्‌ । पक्त्वान्रमाश धा- त्वादीन्‌ स क्षिपं नारयेद्धुवम्‌ ॥ ४॥ ॥ जथ चरकपाठे भस्मकः ॥ . नरे क्षीणकफे पित्तं कुपितं मारुतानुगम्‌ । सोष्मणः पाचकस्थाने बमम्रः प्रय- शछति ॥९॥ तदा रुन्धवरो देहं रक्षयेत्‌ सोऽनिरोऽनलम्‌ । अभिभूय पचत्यन्नं तै- क्ष्ण्यादाशु युहूुमहुः ॥२॥ पक्त्वान्न स ततो धातन्गोणितादीन्पचत्यपि । ततो दौ- बेल्यमातङ्क मत्युं चोपनयेत्परम्‌ ॥२॥ भुक्ते न भते शान्ति जीणं माते प्रशाम्पति । त॒ददाहकासमोहाः स्युव्याधयोऽत्यसिसम्भवाः ॥ ४ ॥ ॥ अथाजीर्णनिदानम्‌ ॥ ., . .. अविपकोऽ़्िभान्येन यो रसः स निगचते । रोगाणां प्रथमो हेतुः सर्वेषामामसं- ज्ञया ॥ १ ॥ आम्र विदग्धं विष्टब्धं कफपित्तानिरेचिमिः । अजीणं केचिदिच्छन्ति चतुर्थं रसरोषतः ॥ २ ॥ अजीर्णं पञ्चम केचिनिरदोषिं दिनपाकि च । वदन्ति षष्ठ चाजीणं प्राकृतं प्रतिवासरम्‌ ॥२३॥ ,, ॥ अथ तेषां कारणमाह ॥ ग्खानिमौरवविष्टम्भभ्रममाशुतग्रदताः । विबन्धो ऽतिभरदृत्तिवौ सामान्याजी्णंरभ- १४९ योगरजाकरः | णम्‌ ॥ अजी्णाजायते रोगस्तस्माद्रक्ेदजीणेकात्‌ ॥ ९ ॥ भत्यम्बुपानाद्विषमाश- नाञ्च सन्धारणातखप्रविपर्ययाच। काठेऽपि सात्म्यं रुधु चापि भुक्तमन्नं न पाक भज- ते नरस्य ॥ > ॥ रेष्यमियक्रोधपरिएुतेन लव्पेन रेग्देन्यनिपीडितेन । प्द्रेषयुक्तेन स सेतयमानमन्नं न सम्यक्‌ पचते नरस्य ॥ ३ ॥ मात्रया चाभ्यवहृतं .पथ्यं चान्नं न जीयते । विन्ताशोकभयक्रोधटु खशय्यापरजागरेः ॥ ₹ ॥ तत्रामे गुरुतोक्छदः शोफो गण्डा्तिकय्योः । उद्रारश्च यथाभुक्तमविदग्धः प्रवतेते ॥ ५॥ विदग्धे भम- न्य शपित्ता् विविधा रुजः। उद्रारशच सप्रमाम्टः पेदो दाहश्च जायते ॥६॥ विष्टन्ध गुरमाध्मानं विविधा वातवेदनाः | मरवातापरदृतिश्च मोद स्तम्भो ऽद्ुपीडनम्‌ ॥ ७ ॥ ॥ जथ रसशेषरक्षणमाह ॥ इदरारशद्धावपि भक्तकाङ्क्षा न जायते हृट्‌गुरुता च यस्य । रसावशेपेण घतुथमे- त्कविच्वजीणं प्रवदन्ति तज्ज्ञाः ॥ १॥ रसरोषेऽ्नविद्वेषो हृद याशद्ध्वरोचक । शरं प्रलापो वमथुः प्र॑सेकः सदनं न्नेमः ॥ २ ॥ उपद्रवा भवन्त्येते मरणं चात्यजीणेतः । यावन्सन्तिष्ठते तस्य दुष्टोऽप्य्नरसो हदि ॥ तावन्मर्माणि मियन्ते विषं पीतवतो यथा ॥ ३ ॥ अनात्मवन्तः फशुवदु्रते येऽप्रमाणतः। रोगानीकस्य ते म्ररमजीर्णं पराप्रवन्ति हि ॥ ४ ॥ खल्पं यदा दोपविबद्धमामरीनं न तेजःपथमाब्रणोति | मवत्पजीर्णेऽपि तदा बुभुक्षा सा मन्दबुद्धि विषवनिहन्ति॥५॥ प्रयणाहाखेषम्यादजीणं जायते दणाम्‌ । तन्मृखो रोगसदूपातस्तद्विनाशाद्विन- दयति॥ ६ ॥ ॥ जथाजीर्णोपद्रवानाह्‌ ॥ भजी्णमामं विष्वं विदग्धं यदुदीरितम्‌ । विपुच्यरसको तस्माद्भवेच्ापि विल- म्बिका ॥ १॥ अथ विष्चीमाह ॥ सचिमिरिवि गानाणि तुदन्सन्तिष्ठतेऽनिः । पस्यामजीणीत्सा वेयेविषचीति निगद्यते ॥ ९॥ न तां परिमिताहारा रभन्ते विदिताग- माः। म्रहास्तामजितालसानो खभन्तेऽशनरोट्पाः ॥ २ ॥ मछातिसारो वमथुः पिपासा गृरप्रमोदेष्टनजुम्भदाहाः । वेवण्यंकम्पो हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः ॥ ३ ॥ अथारसकमाह ॥ कुक्षिरानह्यतेऽत्यथं गह्यते परिक्जति । निरुद्धो मारुतश्वव कुक्षावुष्फी श्रात्रत्नि :; र ॥ वातवर्चानिरोधस्त्‌ तस्यात्पर्थं भवेदपि । तस्यारप कमचष्टे तृष्णोद्रारो तु यस्प हि ॥२॥ अथ विरुम्बिकामाह ॥ दुष्ट तु युक्तं कफमा- रुताभ्यां प्रवतेते नोर््वमधश्च यस्य । विछम्बिकां तां श्रशदुधिकित्स्यामाचक्षते श्माघ्तविदः पुराणाः ॥ ९ ॥ अथाजीणंजन्पामस्य कार्यान्तरमाह ॥ यत्रस्थमामं बि- रुजेत्तमेव देशे विशेषेण विकारजातैः । द्रोषेण येनावततं शयीरं तद्वक्षणेरामसयुद्ध- वश्च ॥१॥ पिषूच्यरसयोरसाध्यत्माह | यः शयावदन्तौठनसोऽल्पसंनञो वम्यितो- याकम नमन ;# १ ( त° ) बु्दन्य | थोगरलाकरः । १४३ $भ्यन्तरयातनेत्नः । क्ामस्वरः सवेविभुक्तसन्धिर्ययाश्नरोऽसो पुनरागमाय ॥ १॥ निद्रानाशोऽरतिः कम्पो रृत्राघातो विसंज्ञिता । अभी हपद्रवा घोरा विषृच्याः पञ्च दारुणाः ॥ २॥ अथ जीणीहाररक्षणमाह ॥ उद्रारथद्धिशत्साहो वेगोत्सर्ो यथोचितः, एुषुता क्षुत्पिपासा च जीर्णाहारस्य रक्षणम्‌ ॥ २ ॥ इत्पजीणंनिदानम्‌॥ ॥ जथाजीणेचिकिस्सितं व्याख्यास्यामः ॥ प्रायेणाहारवेषम्पादजीर्णं जायते णाम्‌ | तन्मूखो रोगसङ्धातस्तद्विनाशाद्नि- नयति ॥ २९ ॥ तत्रामे वमनं"कार्य विदग्धे लङ्घनं हितम्‌ । विष्टव्ये स्वेदनं शस्त रसे रोषे शयीत च ॥ २ ॥ वचाख्वणतोयेन बान्तिरामे प्रशस्यते |. धान्यनागरसिद्ध वा तोयं दचादिचक्षणः। आमाजीणप्रशमन शप्र वस्तिशोधनम्‌ ॥ ३ ॥ अननं विदग्धंतु नरस्य शीघ्रं शीताम्बुना वे परिपाकमेति | तदास्य शेत्येन निहन्ति पित्तमाङ्केदिभावा्च नयत्यधस्तात्‌ ॥ ° ॥ विष्टव्ये स्वेदनं कार्यं पेयं च खणोदकम्‌ । रसशेषे दिवा स्वापे. खुट्घनं वातवज्नम्‌ ॥ ५॥ एरण्डतेरे प्रविपच्य पथ्यां खादेत्तदेवान्‌ पिबेन्न तेख्‌ । स रगृखुविष्टम्भक्ृतान्विकारान्‌ सवानूजयेत्तित्तकफानिरोद्रयान्‌ ॥६॥ भाकिप्य जरर प्राज्ञो हिङ्खतयुपणसेन्धवे : । दिवा स्वापं पकुर्वोति स्वाजीणपणाशनम्‌ ॥ ७ ॥ त्यायामप्रमदाध्ववाहनरतान्‌ ्ान्ता- नतीसारिणः शृख्वास्वतस्तृषापरिगतान्दिक्ामरुत्पीडितान्‌ । क्षीणान्‌ क्षीणकफान्‌ शिशृन्मदहतान्बद्धास्तथाजीर्णिनो रत्रौ जागरितान्नरानिररानान्काम दिवा स्वापयेत्‌ ॥ < ॥ ह. ® ॥ जथ चणानं ॥ पथ्यापिप्परिसंगक्तं चर्ण सोवचंरुं पिवेत्‌ । मस्तुनोष्णोदकेनाथ मत्वा दषम मिषक्‌ ॥ ९ ॥ चतुर्विधमजीर्णं च मन्दानरुमथारूचिम्‌ । भाध्मानं वातगरस्मं च गरं चाथ विनाशयेत्‌ ॥ २ ॥ इति पथ्यादिचणेम्‌ ॥ सिन्धृत्यपथ्यमगधो द्रववद्वि- चर्ण॑मुष्णाम्त्रना पिबति यः खदु नषएवहिः । तस्यामिषण सष्रतेन सहानपानं भस्मीमवस्यशितमात्रमपि क्षणेन ॥ १ ॥ इति टघ्रुवेश्वानरचृणम्‌ ॥ अथ दिङ्‌ग्वादि- चर्णम्‌ ॥ त्निकटुकमजमोदासेन्धवं जीरके द्र समचरुणकृतानागष्टमो दिङ्गभामः । प्रथमकवरभोजी सर्पिषा च॒र्ण॑मेतज्ननयति जठराग्नि वातगुढम, निहन्ति ॥.१॥ भ- न्यच | क हि प्विकषं बिडमथ मरिचं सैन्धवं पिश्वकृष्णादीप्याजीराजं मांदासितज- रणविभीताभयां वेदकर्षाः । अष्टौ माकंण्डिधत्रयोरथ वदरकपित्थोद्रगाः षोदश स्युः सर्व ट्ङ्गोद काद्र हरति रुचिवधाध्माविवन्धाग्िसादान्‌ ॥।१॥ इति हिङ्ग्वादि चृणम्‌ ॥ अथ खवणभास्करवूर्णम्‌ ॥ पिप्परी पिष्यलीम्रङ धास्यकं कृष्णजीरकम्‌ । सैन्धवं च बिडं चैव पत्रताखीसकेसरान्‌ ॥ १ ॥ एषां द्विपरुकान्‌ भागान्‌ पश्च सोवचंलस्य च । १(ख०्गृ० चण) विद्रधस्य | १९ योगरनाकरः 1 परीचाजाजिशण्डीनामेकैकस्य पटं पटम्‌ ॥ २॥ त्वगेखा ाधमागा स्यात्सायुदर कुढयद्रयम्‌ । दाडिमं कुडवं चैव द्विपरं चाम्ख्वेतसम्‌ ॥ ३ ॥ एतश्रृणीङ़त श्वक्ष्ण गन्धाड्यमप्रतोपमम्‌ । ख्वणं भास्करं नाम भास्करेण विनिभितम्‌ ॥ ४ ॥ ेष्मवात बातल्मं रं अन्दा्रयरोचकम्‌ । अन्यानपि निहन्त्याशु रोगां्धवणभूास्करः ॥५॥ ॥ जथाग्निमुखचणेम्‌ ॥ हिर्गमागो भवेदेको वचा च द्विगृणा भवेत्‌ । पिप्पली त्रिगुणा ज्ञेया शृङ्गवेर घतुगुणम्‌॥१॥पवानिका पञ्चगुणा षड्गुणा च हरीतकी । चित्रकः सप्रगुणितः कुष्ट चाष्टगणं भवेत्‌ ॥२॥ एतद्वातहरं चूर्णं पीतमात्रं रसत्नया । पिबेदभरा मस्तुना वा ्ुरया कोष्णवारिणा ॥ ३ ॥ सोदावरतेमजर्णं च प्रीहानयदरं तथा । भङ्गानि यस्य शीयन्ते विषं वा येन भत्तितम्‌ ॥ ४ ॥ अरशोहरो दीपनश्च गरप्रो गुर्मनाशनः । कासं सासं निहन्त्याश् तथैव क्षयनाशनः॥ ५॥ चूर्णो ह्निमुखो नान्ना न कशि- सतिहन्यते ॥ ६॥ अथ सायुदराचं चरणम्‌ ॥ सामुद्रसोवर्चरुसेन्धवानां क्षारो यवानामजमोदकं च । हरीतकीपिप्पटिगृह्खवेरं हिङ्कं॑विढद्ं.च समानि ददात्‌ ॥ १॥ संचूण्यं चैतानि प्रत्तानि भुक्नीत चादौ कवरानि पश्च । अजीणवातं गुदगुल्मयाते वातप्रमेहं॒विषमं च वातम्‌ ॥ विप्ूचिकाकामर्पाण्डुरो गाम्‌ उवास श कासं च जयेदवर्यम्‌ ॥ २॥ अथ व्योषाचं चूर्णम्‌ ॥ व्पोपेखाहिदगुभार्गीविड- छवणयवक्नारपाडायवानीविश्चात्वग्भस्मचम्यं दहनकरिकणात्वक्पटुग्रन्ध्यजाजी । एतचर्णं घ्रताद्यं त्निदिवसमरानादवन्यते रोगजातं विश्वं वेशवानरोऽपो दहति सरभस कि पुनभुंक्तमनम्‌ ॥ १ ॥ इति चृणानि ॥ ॥ जथ गुटिकाः ॥ विडङ्गं नागरं कृष्णा पथ्या दद्ि्विभीतकः । वचा गुद्ची भष्टातं विषं चात्र प्रयोजयेत्‌ ॥ ९ ॥ एतानि समभागानि गोमून्ेणेव पेषयेत्‌ । गु्ञाभा गुटिकाः काया द्यादा्रैके रसेः ॥ २॥ एकामजीणंयुक्तस्य दे विषया प्रदापयेत्‌ । तिस्रो भुजङ्गदषटस्य चतसः सननिपातिनः ॥ गुटिका जीवनी नान्ना संजीवयति मानवम्‌॥३॥ इति संजीवनीगुटिका ॥ अथ धनञ्जयवटी ॥ जीरकं चित्रकं चव्यं सषुगन्ध वचात्वचौ । एराकरचैरहपुषा ` कारवी नागकेसरम्‌ ॥ १॥ एयर्‌ कषमिता ह्येते पिशनीक्त स्दिः -¶ यवानी पिप्पटीमृरं स्वजिका च हरीतकी ॥ २॥ जाती- फलं लवङ्गं च पएरथकषुगे मतम्‌ । धान्यकं चित्रकं चापि कषनयमितं एथङ्‌ ॥ 2 ॥ कृष्णा पर्प्रमाणा स्यात्पलमानं तु रोमकम्‌ । मराचातिपिचवः सपन त्रिवृनगखात्पर्रयम्‌ ॥ ४ ॥ प्रथग्दशाक्षं सामुद्रं सेन्धवं नागरं तथा । शरावसंमितं चुक्रं तदधं तित्तिणीफलम्‌ ॥ ५.॥ धनञ्चयवदी हयेषा धनन्चयविवेधनी । १ ( च° ) कुयात्‌ | २८च०) बिभोतक्राः| 3 (च ) मिशो | *( ख. ) पत्रकम्‌ | ५ (ख @» ) रामठम्‌ | | यौगरलाकरः। १४९ भजीर्णं जरयत्याश् गरुगुनशखयेद्रूतम्‌ ॥ ६॥ हरेद्रिबन्धसेबन्धमाध्मानं कषेयत्यपि । ग्रहण्या निग्रहं कयाद्रचयेहुचिग॒त्तमाम्‌ ॥ ७ ॥ इति धनञ्जयवटी ॥ अथ शङ्कवरी रसाणेवतः। विथ्ाश्वत्यसुरीक्षारादपामागीरकेतस्तथा । खवणं पश्च संशय ततो ख्वण- पश्चकम्‌ ॥ १ ॥ सेन्धवाद्य समादाय स्वैमेतत्पख्द्रयम्‌। द्रो द्रो कर्प एथक्घायो तथा रौ राङ्कच्णेतः ॥२॥ कर्षं कर्षं विषं गन्धं रसं टङ्कणमेव च । हिङ्गपिप्पटिशण्ठीनां तथा मरिचजीरपोः॥३॥ फरत्रयाच्च कर्षकं द्विषं तु लवङ्कतः। एतत्सर्वं समासाच श्च- कष्णचूणींकृते शभम्‌ ॥ ९ ॥ भाद्रयेदम्खयोगेन सप्तधा च प्रयल्नतः । रसः शङ्कुवदीं माज्ना सेवितः स्वैरोगनित्‌ ॥ ५॥ गञ्जामात्रमिदं खादेद्रवेदीपनपाचनम्‌। अजीर्णं वातप्तम्भूतं पित्तश्ेष्मभवं तथा । विषूचीं गखुमानाहं हन्यादन न संशयः ॥ ६ ॥ ति राङ्कवटी ॥ अथ द्वितीया शह्भुवटीं ॥ चि्चाक्नारपरं पटु्रजपल निम्बुद्रवे फल्कितं तस्मिन्‌ शङ्घुपर प्रतप्तमसकृन्निवाप्य शीर्णावधि । दिङ्गुत्योपपरं रसाम- तचरीनिक्िप्य निष्कांशकान्बद्ध्वा शद्हुवटी ज्वरग्रहणिकारुकूपक्तिशरखादिषु॥*१॥ इति गुटिकाः ॥ | । ॥ जथामृतदहरीतकी# तक्रे समृत्स्वेव शिवाशतानि तद्धीजयदूधृत्य च कोशखेन । षडूपणं पञ्च पटूनि हि द्गक्षारावजाजीमजमोदकं च ॥ १ ॥ षडषणादेचिवृदधभागा गणस्य देयाम्बरगा- क्ितिस्य । विभाव्य चक्रेण रजांस्यमीषां क्िपेच्छिवाबीजनिवासगभ ॥ > ॥ सग्रह धर्मे च विशोष्य तासां हरीतकीमन्यतमां निषेवेत्‌ । अजीर्णमन्दानरुजाठरामयान्सगु- ह्मशखग्रहणीगुदाङ्करान्‌ ॥ विबन्धमानाहरुजो जयत्यसो तथामवातांस्त्वग्रताहरी- तकी ॥ ३ ॥ इत्यग्रतहरीतकी ॥ ॥ अथावरेहः ॥ विडद्गभट्लातकचित्रकाभयाः सनागरास्तुत्य गुडेन सर्पिपा । अश्रित ये मन्द- हतशना नरा भवन्ति ते वाडवतुल्यवहयः ॥ ९ ॥ इति विडद्गा्यवनरेहः | विद्‌- हते यस्य तु भुक्तमानं द्यन्ति हत्कोष्टगतामरर। द्रान्नां सितामाक्षिकसपयुक्ता रीहूाभियां वा सर सुख रमेत ॥ ९ ॥ ग्ब | ॥ अथ यवागः॥ ` `^ ` .~ चित्रकचविकानागरमागधिकग्रर्यवागृः स्यात्‌ । गुस्मानिटटरखहरी चित्राया व- हिजननी च ॥ १ ॥ इति चित्रकादिः ॥ ॥ अथ क्राथः ॥ ख्वदर्गपथ्ययोः कथः सेन्धवेनावधछितः । पीतः प्रशमय्य त्वजीर्णं रेवय- १८(ग०छ० ) सचिश्रदा | च० सुखप्रदा | २८ग० च० ० ) युम्रमजीणम्‌ | १९ १४६ योगरनाकरः। 4 | । शुः क, त्यपि ॥ ९ ॥ धान्यनागासिद्धं बा तोयं दवाद्िचक्षणः। भआमाजीर्णं प्रशमन शख वह्विदीपनम्‌ ॥ २॥ ॥ अथ घ्रतानि ॥ अथाप्िकरं प्तम्‌ । पश्चप्ल्यभयाग्योषपिपपरीमूरुन्धवेः । रल्ाारदया- जाजी विडङ्सटिमिपरतम्‌ ॥ १ ॥ युक्तेन मातुरि्गस्य स्वरसेनाद्रकस्य च । तक्रमस्तुसुरामण्डसोवीरकलतुषोदकैः ॥ २॥ काञ््िकेन च यत्पक्रं पीतमप्निकर स्मृतम्‌ । गुरुगुरमोदरण्वासकासानिरुकफापहम्‌ ॥ ६ ॥ इत्यभ्रिकरं धृतम्‌ ॥ अय मूख्रतम्‌ ॥ मरीचं पिप्पलीमूलं नागरं पिप्पली तथा । भ्वातकं यवानीं च विडं ` गज्ञपिप्पडी ॥ १॥ हिद्गु सोवचंरं चैव त्जाजी बिडधान्यकम्‌ । सामुद्र सेन्धवं ्षारं चित्रकं वचया सह ॥ २॥ एमिरथपरेभगेधरतं परस्थं विपाचयेत्‌ । दशगर रेते सिद्धं पयसाष्ाणेन बा ॥ ३॥ मन्दारे हितं सिद्ध ग्रहणीदोषनाशनम्‌ । विष्टम्भमामं दौर्वल्यं पीहानमपक्षयेत्‌ ॥*४ ॥ कासं इवाप क्षयं वापि दुनामसभग- न्दरम्‌ । कफ़जान्हन्ति रोगाश्च वायुजान्कृमिसम्भवान्‌ । तान्सवीनाशयत्या् यष्कं दा्नखो यथा ॥ ५॥ इति दशम्ररुष्रतम्‌ ॥ इति धृतानि ॥ | ॥ अथाजीर्णङ्रुकण्डनगणः ॥ नारीकेटफरेषु तण्डुलमथ क्षीरं रारे हितं जम्बीरोत्थरसो प्रते समुचितः सर्पि स्तु मोचाफठे । गोधमेषु च कर्कटी हिततमा मांसाशिने काञ्जिकं नारदं गडभक्षणं प्रकथिते पिण्डाट्कं काद्र ॥ १॥ पनसे कदल कदरे च पृतं ष्रतपाकविधावपि लम्भरसः । तदहुपद्रवशान्तिकरं खवणे खवणेषुं च तण्डुख्वारि परम्‌ ॥ ५॥ गोध्रमे करकटिका मापे तक्रं च मरकं चणक | आमलकं किर मद्रं दीप्यः पक्ता तु याव- नाठे स्यात्‌ ॥ ३ ॥ खण्डं च खण्डयति मापभयं ह्जीणं तैकं कुरुत्थजमिति प्रव- दन्ति केचित्‌ । द्राक्नापरकरकनिकोचकसेवितं वा वातामब्रन्तफर्पाककरं खवद्धम्‌ ॥ ४ ॥ कदगुरयामाकनीवारकोरदषमकुष्टकाः । दघ्ना जेन जीर्यन्ति कालिकं त्वारकीं पचेत्‌ ॥ ५॥ पिष्रन्ने शीतलं वारि कृशराने तु सेन्धवम्‌ । मपिण्डयां निम्बं मद्रय॒षस्तु पायसे ॥ ६ ॥ मत्स्य आश्रफरात्कूमी यवक्षाराद्विपच्यते । कौसपूलानीखकण्ठपारटदकपिञ्जसाः ॥ ७ ॥ परोखवंशाङ्करकारवद्टीफलम्बुनिम्बक- थितानि जग्ध्वा । क्षासोदकं ब्रह्मतरो्निपीय भोक्त पुनर्वाञ्छति तव्देव ॥ ८॥ वि- पच्यते सरणको गुडेन तथाटकं तण्डुरुकोदकेन । पिण्डारकं जीयति कोरदृषा- त्कसेरुपाकः खट्‌ नागरेण ॥ ९॥ क्षीरं जीर्यति तक्रेण तद्रव्यं कोष्णमण्डतः। माहिषं माणिमन्थेन ` शहुचूर्णेन तदपि |१०॥ रसाला जीयंति . व्योषात्छण्डं १ (कण ग०ड० ) क्षोर्‌ | २(च०) रतैः|३८(च० ) मांसाशने | ४ (गण च०्छ०)का- शिकेन | ५ ( य° ) काश | ६ ( च० ) फलानि निम्ब्‌ । ७ ( व° ) पिण्डानुकाज्जीयंतिकोरदूषः | योगरनाकरः । १४७ नागरभन्षणात्‌ । गुडो नागरयुस्ताभ्यां तथशुशवाद्रंकारनात्‌ ॥ १९॥ इत्यजीणं- कुरकण्डनगणः ॥ | ॥ अथ रसाः ॥ दन्तीबीजंमकल्मषं सदहनं शुण्टीखवङ्खं समं गन्धं पारदणङ्णं च मरिचं श्रीवृ दारो विषम्‌ । खस्वे यामयुगं विमं विधिना दन्तीद्रवै्भावना देयाः पश्चदशान॒ नि म्बुकनरेचेधा निधा चित्रकैः ॥ १ ॥ तरेधा चाद्रकजै रसेः गुभयिया सपैव चौवेदिना पश्वाच्छुष्ककलायस्षमितवरी काथं मिषक्संमता । श्वद्धोधपरकरी निगख्ामनी जी- णज्वरध्ंसिनी कासारोचकपाण्डु तोदरगदान्पामामरूनारिनी ॥ २ ॥ वस्त्यादोपहरी- मकामयहरी मन्दाग्निसदीपनी सिद्धय तु महोदधिप्रकटिता स्वामयध्री सदा ॥३॥ इति व्रहन्महोदधो अजी्णेहरी वटी । रसेन्द्रचिन्तामणेः अग्निकुमारः। पारदं च विषं गन्धं टङ्कणं समभागतः। मरीचादषटभागाः स्युद्रौ द्रौ रादर्खवराय्योः ॥ १ ॥ पकज- म्बीरजगादं रसेः सप्र विभावयेत्‌ । गञ्जाद्रयमितो देयो रम्रो ह्यगिकुमारकः ॥ २॥ सर्मारणसमुद्रतमजीणं च विषूचिकाम्‌ | क्षणन क्षपयत्येष कफरोगनिकृन्तनः ॥ ३ ॥ इत्यथिकुमारः ॥ अथ द्वितीयाग्रिकमारः । रसेन गन्ध सह टङ्णेन सम पिष योज्य- मतचिभ।गम्‌ । कपदंशङ्कावपि नेत्रमागो मरीचकं चाष्टगुणं विम ॥ ९ ॥ घुपक- जम्बीररसेन खल्वे शुद्धो भवत्यग्रिकुमारकोऽयम्‌ । अजीणेवातं गुद गुल्मवातं वि षचिकाद्य विनिहन्ति सद्यः ॥ २ ॥ इति दितींयोऽधिकुमारः ॥ अथ रुषुक्रव्यादः । पारदादिगण गन्धं गन्धांश ग्तरखाहक्म्‌ । पिप्पखी पिपरीप्रखमभिशण्टीख- वकम्‌ ॥ ९ ॥ खोहसाम्पं एथक्कयाद्रससाम्पं सुवचखम्‌ । यदण मरिच चापि ग- भ्यतुटयं प्रदापयेत्‌ ॥ २ ॥ एतद्विचृण्यं यनेन भावयेत्सप्रधाम्रकंः । एतद्रसायनं श्रष्ठ माषमात्रं प्रदापयेत्‌ ॥ ३॥ तक्रण केव वापि दचाद्धाजनपाचने । क्षिप्र त- स्नीयेते भुक्तं दीपनं भवति धुवम्‌ ॥ सर्वाजींणंप्रशमनं रषघुकरव्यादसन्नितम्‌ ॥४॥ इति रुघुक्रव्यादः ॥ अथ बुहत्कव्यादः मन्थानभेरवात्‌ । द्विपरं गन्धक डुदध द्रावयित्वा विनिक्षिपेत्‌ । पारदं परमानं तु म्रतद्स्वायसं पुनः ॥ ९ ॥ परमानेन संमिश्य पश्चाद्गखुद ङे क्षिपत्‌ । ततो विचृण्यं यनेन खोहपात्रे विचक्षणः ॥ २ ॥ स्थापयेच्च रसं तत्न पात्रं चोपरि निक्षिपेत्‌ । वचशुदधं ततः कृत्वा" रोहपात्रे विनिक्षिपेत्‌ ॥ ३॥ मरद्रभिना पचेत्तत्तु दत्य संचाख्येन्मुहुः । पात्रमात्रं रसं ~;+-पग दयाज्म्बीरकस्य त॒ ॥ ४॥ संच: पञ्चकोरत्थेः कषायेः साम्खेतसेः । भावनाः किरु दातव्याः पथ्चाशत्पमिताः प्रथक्‌ ॥ ५ ॥ श्रष्टरङ्णचूर्णं च तुल्येन सह मेख्येत्‌ । तदर्धं कृ- ष्णखवणं मरीचं सवेतुल्यकम्‌ ॥ ६ ॥ सप्रधा मावयेत्पश्चाच्रणकक्षारवारिणा । ततः संशोष्य संपिष्य कूप्याश्च जठरे क्षिपेत्‌ ४ ७ ॥ अत्यथ गृरुमांसानि गुरुभोज्यान्य- १ (ग०ड० च छ० ) दाइं। २ (चर) वर्कवीगना | उ (कणन्ग्‌° ह०्छ०) तामा | (चम) सिद्धो । ५ ( स्र ) गन्धमर्षोश्म्‌ | ॥. १४८ धोगरनाकरः 1 नैकशः । भुक्त्वा चाकण्ठपर्यन्तं चतुरद्धमितो रसः ॥ ८ ॥ कटूवम्रतक्रसदितः षी- लमात्नो हि पाचयेत्‌ । पुनर्भोजयति क्षिपं का पुनमेन्दवद्विता ॥ ९ ॥ रसः क्रव्या नामायं भक्तो मन्धानभेखेः । सिहरक्नोणिपारस्य मररिमांसप्रियस्य च ॥ एनभी- लनकामस्य भैरवानन्दयोगिनः ॥ १० ॥ कुर्यारीपनम्रभ्वेजहुगदहत्‌ कुष्टामसंरोध- नस्तन्दस्थोल्यनिवरहणा मदहरः ग॒खार्तिरखापहः । गुस्मपीह विनाशको बहुरुजां विध्वंसनो वातहा वातग्रन्यिमहोदरापहरणः क्रव्यादनामा रसः ॥ ११ ॥ इति बृहत्रःयादः ॥ अथार्नीणे योगाः ॥ द्री क्षारो य्डूुणं सूतं ख्व खवणत्रयम्‌ । पिप्पली गन्धकं शण्टी मरीचं पटसंमितम्‌ ॥ १॥ कषमेक पिप दत्वा सु्ष्मच्‌- - णानि कारयेत्‌ । अर्कदुग्धस्य दात्या भावना सप्वासरम्‌ ॥ २॥ अन्तधूम गजपृ स्वाद्वशीतं समुद्धरेत्‌ । ततो चवङ्घमरिचस्फटिकीनां परं पलम्‌ ॥ २ ॥ सवं संमदं दटवदृढभाण्डे निधापयेत्‌ । साग्र गु्नादय खादेद्ुक्तं द्रावयति क्षणात्‌ ॥ ४ ॥ पन- भोजनवान्छां च जनयेतपहरोपरि । आममांसं द्रावयति श्येष्मरोगनिकृन्तनम्‌ ॥ ५॥ ॥ भथाभिमुखो रसः॥ सृषं गन्धं विषं तस्यं मदेयेदाद्रकद्रषेः । अश्वत्यचिश्चापामाग- क्षारः क्षारो च टङ्ुणम्‌ ॥ ९ ॥ जातीफलं ख्व च तिकटु तरिफरासमम्‌ । शद्धक्षार पश्चपर दिद्जीरं द्रिमागिकम्‌ ॥ ५॥ मद॑येदम्टयोगेन' गुखामात्रा वटी शुभा। पाचनी दीपनी सद्यो ऽजीर्णेगखविपूचिकाः ॥ २ ॥ हिक्रां गर्म चोदरं च नारये- न्नात्र संशयः। रसेन्द्रसहितायां च नाघ्ना वदह्विरखो रसः ॥ ४ ॥ इत्यभ्रिगुखो रसः, ॥ अथाजीणारिरसः ॥ द्धं घृतं गन्धर्क च परमान प्रथक्‌ प्रथक्‌ । हरीतकी च द्विप नागरं त्िपरु स्म्रतम्‌ ॥१॥ कृष्णा च मरिचं तद्रत्सिनध्रत्थं निपरं एयक्‌ । चतुष्परा च विजया मदैयेनिम्बुकद्रैः ॥ २ ॥ पुटानि सप्र देयानि घमेमध्ये पुनः पुनः । अजीणोरिरयं परोक्तः सदो दीपनपाचनः ॥ भक्षयेद्रि गणं भक्ष्यं पाचयेद्रेचये- द्पि॥३॥ इत्यजीणारिः ॥ अथ पापतो रसः| धन्वन्तरीयमतात्‌ । कष सूतं द्विधा गन्धं तिभागं भस्मतीक्ष्णकम्‌ । त्रिभिः सम रिषे योज्य चित्रकद्रवभावितम्‌ ॥ १ ॥ द्विधा त्रिकटुकं योज्यं खवर तु तत्समे । जातीफलं जातिपत्रं चाधभाग- मिं मतम्‌ ॥ २॥ तथाप पश्चखवणं स्नुषया वापि तित्तिणी । अपापार्गोऽश्वत्य एषां र्णं च पखाधकम्‌ ॥ २॥ टदुःणं यावककषारं स्व्निकदिद्धजीरकम्‌ । हरीतकी यततुख्या मर्दभेदम्ट्योग॒तः ॥ ४ ॥ धूर्बीजस्य बे भस्म सवैः सप्तमभागतः । रसः पागुपतो नाम ` परोक्तः प्रत्पयफारकः ॥ ५ ॥ ग्ला मात्रा वटी कार्या सर्वाजीणं- विनारिनी । ताली तक्रयोगादुदरामयनाशिनी ॥ & ॥ मोचरसेनातिसारं ग्रह- णीतक्सेन्धेः । गू नागरकं शस्तं हिङ्सोवधेरान्वितम्‌ ॥ ७ ॥ अशः तक्रेण हिता पिप्परी राजयक्ष्मणि । वातरोगं निहन्त्या् श॒ण्ठीसोव्ैरान्विता ॥ ८ ॥ गड्घीशककरायोगातिपत्तरोगषिनारिनी। पिषप्यरीक्ोद्रयोगेन श्वेष्मरोगाभिङृन्तति ॥ भनम्‌ १८०) पूष ।र (गर चछ ) दशम | योगर्ाकरः । १४९ अतः परतरा नास्ति धन्वन्तरमते षी ॥ ९ ॥ इति पाशुपतो रसः ॥ भथ रस- सिन्धोरादित्यरसः ॥ दरदं च विषं गन्धं त्रिकटु त्रिफखासमम्‌ । जातीफरं ख्वद्ं ख छवणानि च पञ्च वे ॥ ९ ॥ सर्वमेतत्‌ कतं चृणेमम्टयोगेन सपधा । भावयित्वा घटी काया शुल्ताधप्रमिता बुधैः ॥ २॥ रसो ह्यादित्यसंज्ञोऽयमजीर्णक्षयकारकः। भुक्तमात्रं पाचयति जढरानखदीपनः ॥ २ ॥ इत्यादित्यरसः ॥ अथ हुताशनः ॥ एक घ दिग््रादङाभागमानं योज्यं विष टद्कणमषणं च। हुताशनो नाम हुतारानस्य करो- ति इद्धं कषवातहन्ता ॥१॥ अन्यच्च । एकांशकाः पारद गन्धयड्गः कपदेशङ्भामृतगदधू- माः | ज्यशा इमेऽथो मरिचं तििभांशं समर्दित जम्भरसेन गादम्‌ ॥ १ ॥ गृल्मारो- चकगखवदह्धिसदनाजनीण विषचीकफ़ जाञ्यं सीषसमुद्धपं च कसनं युद्रप्रमाणा वदी ` ॥ ीदटाद्रस्य रसेन हन्ति कथितानेतान्‌ गदान्‌ ब्रह्मणा पं निर्मित एष यत्नशतके- नान्ना हुताशो रसः ॥२॥ इतिहुताशनरसः ॥ अथाजीणकण्टको रसः ॥ श॒द्धखतं विषं गन्धं प्येकं च समं समम्‌ । मरीचं स्वेतल्यांशं कण्टकारिफणख्द्रवैः ॥ २ ॥ मदेयेद्धावये्यत्नादेकविंशतिवारकम्‌ । गञ्चात्रयमिदं खादेत्स्वाजीणं प्रशान्तये ॥ सर्वोपिद्रवसंयुक्तां विपचीमपि नाशयेत्‌ ॥ २ ॥ इति रसाः ॥ ॥ अथ विषच्यादिचिकिस्सा ॥ सृचीभिरिव गानाणि तदन्सतिष्ठतेऽनिरः । यस्याजीर्णेन सा वेचर्विषचीति निगयते ॥ १ ॥ पिपच्यामतिब्रद्धायां पा्ण्याद्‌।हः प्रशस्यत । गन्धकं कुडूमं वा- पि ददयातिम्ब्रनयेन वा ॥ ५॥ व्योषं करञ्जस्य एर हरिद्रानिम्बुकद्रवैः । नस्या- छने प्रयोक्तव्ये कुयाच्च जरुसेवनम्‌ ॥ २ ॥ व्योष करञ्जस्य फर हरिद्राम्रर समावा- प्य च मातुटद्कयाः । छायाविदुष्का गुटिकाः कृतास्ता हन्यविपूर्चीं नयनाञ्जनेन ॥४॥ करञनिम्बरिखरीगुडच्यज्ञनवत्सकेः । पीतः कषायो वमनाद्वोरां हन्याद्विषचिकाम्‌॥ ॥ ५ ॥ निम्बरेरस चिखिणिकास्षमेतं विष्चिकाशोपहर कफं च । दुग्धेन पीतो यदि घदडूणोऽसो प्रशोम्यतेऽयं वमनं विरोधः ॥ ६ ॥ पिपासापामनुल्छेशे ख्वद्धस्याम्बु शस्यते । जातीफरुस्य वा शीतं रतं भद्रधनस्य वा ॥ ७॥ त्वक्पत्रराक्नागुरु- शिग्रुकुष्टरम्खपरपिष्टेः सवचाशताहेः । उद्रतनं द्धिविप्चिकाघ्रं तें विपक्ं च तदर्थ- कारि ॥ ८ ॥ | ॥ अथ चुक्राचं तेरम्‌ ¶ ` परं चुक्रं ठ§ पिचयुगमितं सेन्धवकणे तदधं प्रत्येकं करतरुमितं जातिफर्कम्‌ । कटोस्तेरं किथित्कुडवमितमनावधि्॒तं तदेतच्चुकाचं शमयति विषूचीं च सगदा- म्‌ ॥ २ ॥ इति चक्राय तेखम्‌ । कुष्षेन्धवयोः कल्क चुक्रतेरुप्तमन्वितम्‌ । विषया मर्दनं कोष्णं खट्ीगुखनिवारणम्‌ ॥१॥ व्रिरुम्बिकारुसकयोषटष्वीधः शोधनं हितम्‌ | ( च० ) प्रश्ापपरे्रे | २ पिप्रा्ताषां तथो्छशे इति भावप्रकङ्स्थ; पाठः| उ (गम ह० य°) भूक्तम्‌ । (५9 पोगरलाकरः | ¶ॐेन फरवत्पा च तथा शोधनमभेषलेः। दण्डायेऽरसकेऽप्युचचैरयमेव क्रियाक्रमः॥२॥ उद्रारशुद्धिरुस्छाहो वेगोत्सगौ यथोचितः । ख्घुता श्वलििपाप्ता च जीणौहारस्य छत्तणम्‌ ॥ २ ॥ विरद्रापात्म्यपानाने विष्टम्भीनि गणि च । भग्रिमान्येऽप्यजी- ण च सवाणि परिवजयेत्‌ ॥ ४ ॥ फएरवतिं वग स्वेदं छद्धनं चापतपृणम्‌ | विशे- पादपे कुयाद्विषृच्यामतिसारवत्‌ ॥ ५ ॥ इत्यजीणंचिकित्सा ॥ ॥ अथ भस्मकरोगनिदानविकित्से ॥ कफ क्षीणे यदा पित्त स्वस्थाने मारुतातुगम्‌ । तीव्रं पव्॑तयद्राहिं तदा सं , भस्मकं वदेत्‌ ॥९॥ तृद्दाहश्वाषमृष्ठीदीन्‌ कृतवेवात्यगनिसंमवात्‌ । पक्त्वान्नमाथु धा- तवादीन्‌ स क्षिप्रं नाशयेत्तनुम्‌ ॥ २॥ तं भस्मकं गुरुन्निग्धसान्द्रमण्डहिमादिभिः। अन्नपानेनयेच्छान्ति पित्तपर्च विरेचनैः ॥ २॥ अत्युद्रताप्निशान्त्ये माहिषदधि- दुग्धसर्पीपि । सेवेत वा यवाग्‌ समध्रच्छिषटं ससपिष्काम्‌॥४॥ असकृत्‌ पित्तहरणं पायसं प्रतिभोजने । उयामात्रिवद्धिपकं वा पयो दचाद्विरेचनम्‌ ॥५ ॥ यत्कियिन्मधरं मेध्यं शष्पं गुरु भोजनम्‌ । सर्वं तदत्यग्रिहितं भुक्त्वा परस्वपनं दिवा ॥ ६ ॥ कफे परव जिते पित्ते मारुते चानः समः । समधातोः पचत्पनं पुष्टवायुपेखुकधनम्‌ ॥ ७ ॥ आहारं पचति रिखी दोषानाहारव्जितः पचति । दोषक्षये च धातृन्‌ धातुकषेण्ये तथा प्राणान्‌ ॥८॥ मुहु यहु रजीर्णेऽपि भोज्यान्यस्योपहारयत्‌ । निरिन्ध्रनोऽन्तरं र्ब्धवा यथेनं न ॒विषादयेत्‌ ॥ ९ ॥ कोरास्थिमज्कस्कस्त॒ पीतो वाप्युदकेन षै। अविराद्विनिहन्त्येवं प्रयोगो भस्मकं नणाम्‌ ॥ १० ॥ नारीक्षीरेण संपिष्य पिदौ- दुम्बरत्वचम्‌ । ताभ्यां वा पायस सिद्धं पिबेदत्यग्निशान्तये ॥ ११॥ सिततण्डरसित- कलंमाक्षीरेण पायसं सिद्धम्‌ । भुक्त्वा दत्तेन परुषो द्वादश दिवसान्‌ बुभृक्षितो म भवेत्‌ ॥ १२॥ विदारिस्वरसे क्षीरे पचेदष्टगुणं एतम्‌ । माहिषं जीवनीयेन कस्केना- त्यप्निनारनम्‌ ॥ १३ ॥ इति भस्मकरोगनिदानविकिस्से ॥ | क क क ॥ अथ करेमेनदानम्‌ ॥ तत्र क्रिमिभेदानाह ॥ क्रिमयस्तु द्विधा ोक्ता बाह्वाभ्यन्तरमेदतः । बहि्- रुकफामूृग्िदूजन्मभेदाचतुर्विधाः ॥ १ ॥ नामतो विंशतिपिधा बाह्यास्तत्र मलो- रवाः ॥ बाहमक्रिमिहपाण्याह ॥ तिरपमाणपषस्यानवर्णाः केशाम्बराश्रयाः ॥ २ ॥ हूपादाचच सृक्षमाश्च यूकारिन्षाश्च नामतः । द्विधा ते कोष्टपिटिकाकण्ड्गण्डान्परकु- वेते ॥ २॥ तेषां निदानमाह । अजीर्णभोजी मधुराम्टतेवी द्रवप्रियः पिष्टगडोपभोक्ता। ध्पायामवरजी च दिवाशयी च पिरुद्रभोक्ता रमते कृमींश ॥ ४ ॥ पुरीपजानां निदा- नमाह । माषपिषटा्ररवणगुडशकिः परीपजाः ॥ कफोद्धवनिदानमाह । मांसमा- ~~~ == -- - ~~ --ई*-- १ (ग० च° ) प्रवधेये---२( चण) मन्द्रः | 3( ग० ङ० च०) वनः] ५ (गर ढ० च्‌ @० ) निरन्धनो । ५ ( क° "(कत्मा) ग ० कंठता प्र* कठा ङ कल्या | ६ (ग० व° छ०) धृतेन ७ ( च° } गुणे | णी क "गा [ककय क 9 9 00 योगरत्नाकरः 1 १५९१ षगुक्षीरदधिथुक्तेः कफोद्धवाः ॥ ५॥ शोणितजानां कारणमाह । विशुद्वाजी्ण- शाकायेः शोणितोत्था भवन्ति हि ॥ संजाताभ्यन्तरकृमिरक्षणमाह । ज्वरो विवर्णं- ता शरु हृद्रोगश्छदेन भ्रमः ॥ ६ 1॥ भक्तदेषोऽतिसारश्च संजातक्रिमिरन्षणम्‌ ॥ कफजानां स्वषूपमाह । कफादामाशये जाता ब्रद्धाः सपन्ति स्वेतः ॥ ७ ॥ एथु- वभनिभाः केचित्केचिद्रण्पदोपमाः । रुढधान्याङ्कराकारास्तनुर्दाधास्तिथाणवः ॥ ८ ॥ उवेतास्ताघ्नावभासाश्च नामतः सप्रथा तु ते। अच्रादाश्चोदरवेष्टा हृदयादा महायुखाः ॥ ९॥ चरवौ दभृकुसुमाः सुगन्धास्ते च कुर्वते । हृष्ासमास्यसवण- मविपाकमरोचकम्‌ ॥ ९० ॥ म्रखछाछदिज्वरानाहकारयैक्षवथुपीनसान्‌ ॥ अथ रक्त- जानां स्वरूपमाह । रक्तवाहिशिरास्याना रक्तजा जन्तवोऽणवः ॥ ११ ॥ अपा्- - दृत्तास्ताघ्राश्च सोक्ष्म्यात्कचिददरशनाः । केशादा रोमविध्वेसा रोमद्वीपा उदुम्बराः ॥ ९२ ॥ षटू ते कुटटेककमीणः सहसोरसमातरः ॥ परीषजानां स्वषटपमाह ॥ पका- शये पुरीषोत्था जायन्तेऽधोविस्पिणः ॥ १२३ ॥ व्द्धास्ते स्पुभवेयुश्च ते यदामाशयो- म्मुखाः । तदास्योद्रारु निर्वास्रविडबन्धानुषिधायिनः ॥ १४॥ तेषां शरीरमाह । एथगृढत्ततनुस्थखाः उयावपीतसितासिताः । ते पश्च नान्ना कृमयः ककेरूकमके- रकाः ॥१५॥ सोषुरादाः भदनाख्या छेखिहा जनयन्ति च । भ्रमः गं तथा छि- हंदयज्वरख्नज्वराः ॥ १६ ॥ वेवण्येमतिसारः स्यादरुचिः कृमिरुक्षणम्‌ । विदभेदश्‌- रुविष्टम्भकारयपारुष्यपाण्डुताः ॥ शेमहषीऽग्रिसदनं गुदे कण्दुरविंमार्मगाः ॥ १७ ॥ इति क्रिमिनिदानम्‌ ॥ ॥ अथातः करिमिचिकिस्सितं व्याख्यास्यामः ॥ युस्ताख॒पर्णीफएरदारुशिग्ुकायः सकृष्णाकृमिशन्चुकल्कः । मामदयेनापि चिरपर- वृत्तान्‌ करमीननिहनिति क्रिमिजांश्च रोगान्‌ ॥ १ ॥ दाडिमत्वकतः काथस्तिरुतेखेन सयुतः । तिदिनात्पातयत्येवं कोषतः कृभिजाख्कम्‌ ॥ २॥ खदिरः कुटजः पिच॒मन्दवचात्रिकटुत्रिफएखात्रिव्रतासहितम्‌ । पशमृत्रयुतं पिब सप्तदिनं कृमिकोटि- शतान्यपि हन्त्यचिरात्‌ ॥ २ ॥ निम्बवत्सकविडद्धसेन्धवं रामठेन सह जन्तुनाशनम्‌। निम्बषटूकमजमोदकान्वितं चृणंमेव मधुना प्रशस्यते ॥ ४ ॥ आखुकर्णदिटेःपिष्ठः पिष्टकेन च परपकान्‌ । भुक्त्वा सोवीरक चानु पिवेत्कृमिहर्‌ परम्‌॥५॥ सुवचिकाराम- ठपत्रिकाह्वापिडङ्बाल्टीककणाभिविशवाः । यवानिकाम्रन्यिकमद्रयुस्तास्तक्रण चूर्ण कृमिकोटिहारि ॥ £ ॥ भट्लातको वा दघरा च चिश्चाम्छेन हरेत्कृमीन्‌ । विद्ध पारिभद्राग्र ब्रह्मबीज प्रथक्‌ पिवेत्‌ ॥ ७॥ मधुना कृमिनाशाय निम्ब वा दिङ्ना युतम्‌ । निम्बाजमोदाजन्तुघं ब्रह्मवीजं सचोरकम्‌ ॥ सहिङ्ककं॒समगुढं सौ १८(क० ) वर्प र (ग ) गुखः। उ (च° ) अपादा वृत्तताघ्राच्च | ४(ग० च० छर) कर्णी | १५ योगरनाकरः । लन्तुविनाशनम्‌ ॥ ८ ॥ हरीतकी चैव तथा हरिद्रा सोवसंरु चेवं समं पिचूर्ितम्‌। इन्द्र वाहणिजरेन भावितं शीटसद्घविनिवारणं परम्‌ ॥ ९॥ काकुभकुषुमविढद्गं साङ्गरि- भट्वातकं तथोशीरम्‌ । श्रीवेषटकपजरस चन्दनमथ ङषएटमष्टमं ददात्‌ ॥ १० ॥ एष षर गन्धो धूपः सकृत्कृमीणां विनाशकः पोक्तः । शय्या म्ुणानां शिरसि च गात्रेषु यकानाम्‌ ॥ १९ ॥ इति सुगन्धो धृपः ॥ विशाखायाः फं पकं तप्राहे परि. प्षिपेत्‌ । तद्धूमो दन्तरश्रशेत्कीटानां पातनः परः ॥ १२॥ अथ विडङ्कादितेरम्‌ ॥ सविदढं च शिखया सिद्ध भृरमिजरेन कटुतेरम्‌ । निखिला नयति विनाशं टिक्नासहिता दिनेयृकाः ॥ १ ॥ इति विटद्कादितेरम्‌ । पारदं मदयेन्निष्कं कृष्ण- ` धचूरकद्रवैः | नागवल्ली ्रवरवाय वघ्रण्डं प्रेपयेत्‌ ॥ १ ॥ तद्रघ्र मस्तके पेष्य- धायं यामत्रय ततः । यकाः पतन्ति निश्च; सरिक्षा नात्र संशयः ॥२॥ चित्रकं दन्ति नीमूरं कोशातकीसमन्वितम्‌ । कर्कं पिष्टा पचेत्तेरं केशरा्रुषिनाशनम्‌ ॥ ३ ॥ क ॐ , ॥ जथ रप्ारद्पः ॥ रसेन्द्रेण समायुक्तो रसो धत्तृरपतन्रजः। ताम्बूरपत्रजो वापि ठेपनाद्यकनारनः॥९॥ थु (> ॥ जथ कृमिम॒द्ररो रसः ॥ क्रमण बद्र रसगन्धकाजमोदाविडट्ं विषगरष्टिका च । पराराबीजं च विचर्ण- भस्य निष्कप्रमाणं मधुनावरीढम्‌ ॥ १॥ पिबेत्कषायं घनज तदृध्वं रसोऽयमुक्तः कृपिगुटूगराख्यः। क्रिमीनिहन्ति क्रि मिजांश्च रोगान्‌ संदीपयत्यग्रिमयं निरात्रात्‌॥॥ ॥ मथ कृमिक्रुटारः ॥ विश्व रामटसेन्धवाप्रिमरिचं पथ्या वचा गुटूबोरं रात्रिविद्ुकुष्ठनथुनं गन्धः कुवेराक्नकः । इनद्रादरतपलाशा्रीजखदिराजाजीकणादीप्यकं सोवचं मधुना गुटी कृमिकुगराहवा शुजाजन्तुनुत्‌ ॥ १ ॥ कृमिषु दज्यण्याह । क्षीराणि मांसानि एतानि चेव दधीनि शाकानि च पत्रवन्ति । समासतोऽम्टं धुरानसाश्च कमी- चरिघांशः परिवजयेत्त ॥ २॥ रीताम्ब मधुरं क्षारं दधिक्षीरध्रतादिकम्‌ | सोवीरं पत्रशाकाश्च वजयेत्कृमिवान्नरः ॥ ५ ॥ इति कृमिचिकित्सा ॥ मि ॥ जथातः पाण्डुरोगरनिदानम्‌ ॥ ` पाण्डुरोगाः स्पृताः प्च वातपित्तककैयः । चतुर्थः सन्निपातेन पश्चमो भक्षणा- नमृदः ॥ १ ॥ प्यवापमम्ट खवणानि मद्यं मदं दिवा स्वम्रमतीव तीक्ष्णम्‌ । निषेव- माणस्य विदूष्य रक्त दोषास्त्वचं पाण्डुरतां नयन्ति ॥ २॥ अथ पुपपमाह । "^ . १ ( च ) रोहापरि। ` धोगरना्करः | १५३ त्वक्स्फोटनिष्ठीवनगात्रसादगद्क्षणपेक्षणकूटरोथाः । पिण्परत्रपीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि ॥ ९ ॥ अथ वातिकमाह ॥ विण्पत्रनयनादीनां रक्षकृष्णारुणामता । वातपाण्ड़ामये कम्पतोदानाहश्नमादयः ॥ ९ ॥ अथ पेत्तिक- माह । पीतमूत्रशकृन्तो दाहतृष्णाज्वरान्वितः । मिन्नविट्‌कोऽतिपीताभः पित्त पाण्डामयी नरः ॥ ९ ॥ अथ देष्मिकमाह ॥ कफ़प्रसेकभ्वयथुतन्द्रारस्याति- गोरवेः । पाण्डुरोगी कफाच्ु्कैस्त्वदगूज्नयनाननेः ॥ ९ ॥ अथ त्रिदोषजमाह ॥ सर्वात्सेविनः स्वै दु दोषठािदोषजम्‌ । त्रिदोष कुबेन्ति पाण्डुरोगं दुः सहम्‌ ॥ ९ ॥ इति चरके ॥ ज्वरारोचकटृट्वासच्छर्दितुष्णाङृमान्वितः । पाण्डुरोगी त्निमिरेरैस्त्याज्यः कभीणो हतेन्द्रियः ॥ २ ॥ अथ म्रत्तिकाजन्यमाह॥ ` मृत्तिकादनशीरस्य कृप्यत्यन्यतमो मरुः । कपाया मारुतं पित्तमरपरा मधुरा कफम्‌ ॥ १ ॥ कोपयेन्मृद्रसादीश्च रोक्ष्याद्क्तं च रक्षयेत्‌ । प्ररयत्यविपक्रेव स्रोतांसि निरुणद्रयपि ॥ २ ॥ इन्द्रियाणां बरु हतवा तेजौ वीर्योज्ञसी तथा । पाण्डुरोगं करोत्याथु बख्व्णाभ्चिनाशनम्‌ ॥ ३ ॥ अथ ग्रज्स्य रुप्णमाह ॥ गूनाक्षिकूरगण्ड- शरः शूनपनाभिमेहनः । क्रिमिकोष्ठोऽतिसार्येत मले चाछ्क्रफान्वितम्‌ ॥ १॥ ॥ जथासाध्यलक्षणमाह ॥ पाण्डुरो गधिरोत्पन : खरीभृतो न सिध्यति। कारप्रकर्षाच्छनाह्गो यो वा पीता- नि पश्यति ॥ १ ॥ बद्धार्पविट्‌ सहरितं सकफं योऽतिसायंत। दीनः भ्यतातिदिग्धा- दरछिग्रडातृपान्वितः ॥ स नास्त्यषठकृक्षयाचस्तु पाण्डुश्वेतत्वमाप्रयात्‌ ॥ २ ॥ धन्यच्च । पाण्डुदन्तनखो यस्तु पाण्डनेत्रश्च यो भवेत्‌ । पाण्डुसघातदर््ी च पाण्डुरोगी विनश्यति ॥९।॥ अन्तेषु शनं परिहीनमध्यं म्खानं तथान्तेषु च मध्यशृनम्‌ । गदे ऽय शेफस्यथ गुष्कयोश्च शनं प्रताम्यं तमसंज्ञकल्पम्‌ ॥ विवजयेत्पाण्डुकिनं यशोऽर्थो त- थातिसारज्वरपीडितं च ॥ २॥ कामखाकारणमाह ॥ प्राण्डुरोगीं च योऽत्यथं परत्त- रानि निषेवते| तस्य पित्तमस्रद्मांसं दग्ध्वा रोगाय कल्पत ॥ १ ॥ ॥ जथ कामरास्वरुूपमाह ॥ हारिद्रनेनः स भ्रशं हारिद्रत्वद्नखाननः । रक्तपीतराहन्ग्र्रो मेकवर्णो हते- न्द्रियः ॥ २॥ दाहाविपाकदौवैल्यसदनारचिकरितः । कामला बहुपि्तेषा कोषटशा- खाश्रया मता॥> कालछान्तरात्वरीभृता कृच्छ्रा स्यात्ुम्भकामलखा | कष्णपीतशकृने- ओ भरो गनश्च मानवः ॥३॥ सरक्तालियुखच्छरदिंविण्यर्नो यश्च ताम्यति । दाहारुचितृडानाहतन्द्रामोहसमन्वितः॥ नष्टाप्िसन्ञः ्िपर हि कामङावान्विपद्यते ॥४॥ छर्चरोचकह्वासज्वरङृमनिपीडितः । नञ्पृति इवासकासार्तो विद्भेदी कुम्भकाम- ली ॥ ५॥ नवतय ॥ १ च तङ्पश्र | २८(च०) पूत्रो | १५ यौगरत्ाकरः | ॥ अथ पाण्डूरोगावस्थार्यां हटीमकमाह ॥ यदातु पण्डोर्वणैःस्याद्वारीतरयावपीतकः । बरात्ाहक्षयस्तन्द्रामन्दाप्रितं गदु ज्वरः॥ स्रीपवहर्षौऽङ्कमदंश्च सादस्तृष्णारुविभरमः ॥ ९॥ हरीमकं तदा तस्य वि्याद- निरपित्ततः । पाण्डुरुक्कामरक्रुम्भकामला च हटीमकम्‌ ॥२॥ सन्ता भिन्नवचं- स्त्वं बहिरन्तश्च पीतता । पाण्डुता नेनयोयंस्य पानकीरध्णं भवेत्‌ ॥ ३ ॥ इति पाण्डुरोगकामखाह रीमकनिदानम्‌ ॥ ॥ अथातः पाण्डुरोगचिक्षिससा ॥ साध्यं च पाण्ड़ामयिनं समीक्ष्य स्निग्धे पृतेनोष्वंमधश्च शुद्धम्‌ । सम्पादयेल्ोद्रष- तप्रगादेहरीतकीवचृणं मयपयोगेः ॥ १ ॥ पिेदध्रतं वा रजनीविपकरं यत्रेफरं तैरुवक- मकमेव । पिरेचनद्र7यकृतं पिबेद्वा योगांश्च वेरेवनिकान्‌ पतेन ॥॥ विधिः घिग्धो- ऽन्न वातोत्ये तिक्तः शीतश्च पेत्तिके । श्चेषण्मिके कटृषृक्षोष्णः कार्यो मिश्रस्तु मिश्रे ॥ २ ॥ द्विपश्चग्ररीकथितं सविश्वं कफात्मके पाण्डुगदे पिवेत्तम्‌ । ज्वरेऽतिषारे श्व- यथौ ग्रहण्यां कामेऽरूचो कण्ठहृदामयेषु ॥ ४ ॥ फएरत्रिकामरतावासातिक्तामनिम्बनि- म्बजः। क्राथः प्षोद्रयुतो हन्यात्पाण्डुरोगं सकामलम्‌ ॥ ५ ॥ पुननेवानिम्बपयेखगु- ण्ठीतिक्तामृतादाव्यभयाक्पायः । स्वाह्गशोफोदरपाण्डुरोगस्थोख्यप्रसेकोध्पैकफाम- येषु ॥ ६ ॥ ॥ जथ नवायसचूणम्‌ ॥ त्यूषणनिफखायुस्त विडङ्खदहनाः समाः। नवायोरजसो भागास्तच्ृणं मधुसर्पिषा । भक्षपेत्पाण्डुहुद्रोगकुष्ाशेः कामलापहम्‌ ॥ ९ ॥ इति नवायसच्रणंम्‌ ॥ रोहपात्रस्थितं ्षीरं सप्राहं पथ्यभोजनः । पिवेत्पादामयी शोषी ्रहणीदोपपीडितः॥ १ ॥ दग्ध्वा भकाषटमंरमायसं तु गोमत्रनिवापितसप्रवारम्‌ । पिचृण्यं दं मधुना चिरेण तक्रेण वा पाण्डुगदं निहन्यात्‌ ॥२॥ इति वीरतिहावखोकतः ॥ अतिशद्धमयोभस्म मधुक्षौ- द्रयुतं छिहेत्‌। पाण्डुरोगस्य नाशाय कामानां च सर्वशः ॥१॥ नागरं रोहचरणं गा कृष्णां पथ्यामयारमजप्‌। गुग्गटं वाय मत्रेण कफपाण्ड़ामयी पिवेत्‌ ॥ २॥ शिख जनु कषोद्रविडद्धुषपिंखोहाभयाशर्करया समक्षम्‌ । आप्यते दुर्वरुदेहधारी तिपश्चरात्रेण पथा शशाहुः ॥ ३ ॥-१९न्त्‌ ॥ अयस्तिरत्य॒षणकोरभागेः समैः सम॒ माप्षिकधा- तुचृणेम्‌ । तेमोदकः क्ोद्रयुतो नु तक्रः पाण्डामये दूरगतेऽपि शस्त; ॥ १॥ ॥ अथ मण्ड्रवटकाः ॥ एराष्ददार्वीकटुषदरताप्यवे्ं वरा चेति समांशच्रणेम्‌ । मण्डूरागद्रयम्त्रे प- क्त्वा गवां तक्रसमं च योज्यम्‌ ॥१॥ काथैरापाण्डुमेहारसःसोयकुष्टकफामयान्‌ । ऊ रस्तम्भमजीणं च प्ीहानं नारायन्ति च ॥ २ ॥ इति रस्नप्रदीपात्‌ ॥ १ (श° ) शाप्त |२( चण) तोयम्‌ | योगरन्ाकरः | ९५९६ ॥ अथ मण्ड्रवन्नवटकः ॥ पञ्चको समरिचं देवदारु फरत्रिकम्‌ । विदङ्कयुस्तायुक्ताश्च भागालिपरुषमिताः ॥ ९ ॥ यावन्त्येतानि चूर्णानि मण्डूर द्विगुणं ततः । पक्त्वाष्टगुणिते पत्रे तदघनी- भूतयुद्धरेत्‌ ॥ २॥ ततोऽन्नमात्रान्वटकान्‌ पिबेत्तक्रेण तक्रभुर्‌ । पाण्डुरोगं जयेत्त- न्मन्दाग्नित्वमरोचकम्‌ ॥ २ ॥ मण्डूरवच्रवटको रोगानीकप्रभेदनः । अ्ासिं ग्रह- णीं शोफम्ररस्तम्भं हरीमकम्‌ । कमीन्पीहानयुदरं गर्योगं च नारायेत्‌ ॥ ४ ॥ इति वृन्दत्‌ ॥ । ॥ अथं मण्ड्रदवणम्‌ ॥ कृत्वाग्रिवर्णं मरमायसं तु मत्रेऽभिषिंचेद्रहुशो गवां च । तन्नेव सिन्धरत्यसमं पिपाच्पं निरशुद्धधूमं च विभौतकाग्री ॥ ९ ॥ तक्रेण पीतं मधुनाथवापि विभी तकाख्यं रवण प्रयुक्तम्‌ । पाण्डामपिम्यो हितमेतदस्मात्पाण्डामयत्रं न हि किञिद- न्यत्‌ ॥ २॥ इति योगतरद्धिण्याः ॥ ॥ अथ मधुमण्ड्रः ॥ गहीत्वा प्रधक्‌पस्थमण्डूरभागं छते तरेफरे मर्दयित्वा च यामम्‌ । पुटे पाचयेच्ाम- युग्मे कृशानो पुटानीह देयानि चन्द्राक्षिवारम्‌ ॥ १॥ तथा घेनुमूत्रे कुमारीरसे च विधेयश्च पश्चाम्रते योगराजः । भवेत्‌ सिन्धुनागेः पुः सिद्धिदोऽयमचिन्त्यप्रभावश्च मण्डूर एषः ॥ २॥ मधुमण्डुर एष कणामधुना चिरपाण्डुगदं ननु हेममितः । जनको रपिर स्य निहन्ति परं विविधातिहरस्त्वनुपानवरेः ॥ ३ ॥ नि ॥ जथ मण्ड्रायोऽर्िः ॥ मण्डूरस्य तु शुद्धस्य सुखा्धं परिकीर्पितम्‌ । तद्रष्टोदस्य पत्राणि तिखत्सध- प्रमाणतः ॥ ९ ॥ पुराणगडपश्चाशत्‌ कोलपरस्यत्रयं तथा । निकुम्भचि- नकाभ्यां च परे द्वे द्वे इुचूणिते ॥ २ ॥ पिषपरीनां विडद्खानां कुडव कुडवं प्रथक्‌ । नीश्वापि त्रिफरपस्थाञ्जरद्रोणे समावपेत्‌ ॥ ३ ॥ अधेमास्स्थितो धान्ये पेयोऽ- रिष्टः प्रमाणतः | दोषानुभयतः श्रात्य पाण्डुरोगं नियच्छति ॥ ४ ॥ कृमीनशंसि कुष्ठ च फासरवासकफामयान्‌ । एषोऽरिष्टस्तु मण्डरः सवमाण्डामयापहः ॥ ५॥ ॥ अथ गद्निग्रहावर मण्ड्रा्योऽरिष्टः ॥ रेचनं कामखतंस्य सिग्धस्यादौ प्रयोजयेत्‌ । ततः प्रशमनी कार्यां क्रिया वैयेन जानता ॥ १ ॥ पाण्डुरोगक्रियां सद्यो योजयेच हरीमके । . मरानुसरणं षट सापि कायां भिषग्वरैः ॥ २.॥ हरिद्रौत्रिफरानिम्बवखामधुकस्ाधितम्‌ । सक्षीरं माहिषं सिः कामरापहयुत्तमम्‌ ॥ ३॥ त्िफराया गुडूच्या वा दाव्यां निम्बस्य १( च° ) निषिवेत्‌ | २ (खण चर ) भिषक्‌| १५१ योगरलाकरः | वा रसम्‌ । प्रातमंधुयतं वेधः काप्ररातांप योजयेत्‌ ॥ ४ ॥ दार्वीषित्रिएखानव्योष- विषङ्कानयसो रजः । मधरसर्षियुंतं रिद्चात्कामरपाण्डुरोगवान्‌ ॥ ५ ॥ अयोरजी व्योषवि््ुचूर्णं लि्वाद्ररिद्रां त्रिफलान्वितां वा । सशकंरां कामलिनां त्रिभद्री हिता गवा्नी सगा च थुण्टी ॥ ६ ॥ धात्रीरोहरजोग्योषनिशाक्नोद्र, सशकेरम्‌ । टीदं निवारयत्या् कामरागुद्धतामपि ॥ ७॥ रोहचर्णं निशायुग्मं त्रिषरां कटुरोहिणीम्‌ । पररि मधरसपि्या कामार्तः सुखी भवेत्‌ ॥ ८ ॥ व्योषागिवेद्ध- त्रिफलागुस्तस्तुल्यमयोरजः । चणितं तक्रमध्वाग्यकृोष्णतोयोपयोजितम्‌ ॥ ९ ॥ कामखपाण्डुत्दद्रोगकुष्टाशमेहनाशनम्‌ । तस्यं वायोरजः पथ्यां हरिद्रा भोद्र- सिषा ॥ १० ॥ चरितां कामरी टिद्ाद्डक्षोद्रेण वाभयाम्‌ । एराजीरक- भूधात्रीतितागत्येन भावयेत्‌ ॥ ११॥ प्रातः संसेवनं कुयात्कामखानाशनं परम्‌ । निशाचूणं कपितं द्रः परमतं तथा ॥ १५ ॥ प्रातः संसेवनं कु्यात्कामल- नाशनं परम्‌ । अकम हरेनस्यात्कामलां तण्डुखोदकेः ॥ १३ ॥ अञ्जनं कामरातंस्य द्रोणपुष्पीरसस्य तु । निशगेरिकधात्रीणां चरणं चोपरि ठेपयेत्‌ ॥१४॥ गोटुग्धेन वशाया युनिसंख्यादखानि तु । जीरकेण युतं पेष्यं रसमेक पटं पिवेत्‌ ॥ १५ ॥ भथवा तज्टाद्रावं कषीरं दुग्धमिभितम॑ । पाययेत्तु प्रतिदिनमेव- मेत्दिनत्रयम्‌ ॥ १६ ॥ पृतदु ग्धोदनं पथ्यं कुर्याद्र खणं विना । कामां नाशय- स्याथ वायुरभ्र हरेयया ॥ १७॥ ॥ अथ तानि ॥ अथ गुद्चीष्तम्‌ । गुट चीरवरसे सर्पिः सक्षीरं माहिषं प्रतम्‌ । चतुगरंणेन पयसा पाययेत्तद्धलीमके ॥ १ ॥ इति गुड़चीघृतम्‌ । व्योषं विस्वे द्विरजनी त्रिप द्विःपु- ननेवम्‌ । गस्त। अयोरजः पाठा विडङ्गं देवदार च ॥ १ ॥ वृध्िकाली च भा च स्षरेस्तेेतं शुभम्‌ । सर्वान्‌ प्रशमयत्यागु विकारान्मृतिकाङृतान्‌ ॥ २ ॥ इति व्योषादिषृतम्‌ ॥ ॥ अथामरुक्यवरेहः ॥ रएमामरुकानां तु सद्धं , यन्नपीडितम्‌ । द्रोणं पचेच मद्रप्रो तत्र चेमानि दा- पयेत्‌ ॥ १ ॥ चिते पिप्यखीपरस्थं मधुकं द्विपलं तथा । परस्थं गोस्तनिकायाश्च द्राक्षायाः किर पेषितम्‌ ॥२॥ गृह्बेरपरे दरे त॒ ५ ¦ पलदरयम्‌ । तुखार शकं- रायाश्च धनीमेतं समुद्धरेत्‌ ॥ ३ ॥ मधुप्रस्थक्तमायुत्त ठेहयेतरसम्मितम्‌ । हरीमके कामलां च पाण्डुत् चापकषति ॥ ४ ॥ इत्यामरुक्यवरेहः ॥ ॥ जथ तिफलादवलेहः ॥ त्रिफरायाच्नयो भागाघ्रयन्िकटुकस्य च । भागा्ित्रकम्रुस्य विडङ्कानां तथेव [णमी सरि १ (षर ) त्रिभण्ड| धोगरनाफरः । १९७ च ॥ १ ॥ पश्चारमजतुनो भागास्तथा रप्यमरस्य च । माक्षिकस्य च शुद्धस्य खो- हस्प रजसस्तथा ॥ २ ॥ अष्टो भागाः सितायास्तु तत्सवं मधुसंयुतम्‌ । इरक्ष्णच्‌- णं सुसस्थाप्यमायसे भाजने यमे ॥ २ ॥ उदुम्बरसमां मात्रां ततः खादेचथाभिना । दिने दिने प्रयोक्तव्यं जीर्णे भोग्य यथेप्सितम्‌ ॥ ४ ॥ वजेपित्वा कुटर्थास्तु काक- माचीकपोतकान्‌ । पाण्डुरोगं विषं काषं यक्ष्माणं विषमज्वरम्‌ ॥ ५ ॥ कुष्टान्यजी- णकं महं श्वासं शोफमराचक्म्‌ । विशेषाद्धन्त्यपस्मारं कामरां गुदजानि च ॥ & ॥ इति त्रिफएखाचवर्हो योगतरद्धिण्याः ॥ अथ हंसमण्डूरः ॥ मण्डर चूणयच्युकष्ण गोग्रनेऽष्टगुणे पचेत्‌ । पञ्चकोरु देवदार युस्ता व्योषफर्नयम्‌ ॥ १ ॥ विरङ्गं स्पात्मतिपरुं पाकान्ते चर्णितं क्षिपेत्‌ । भक्षयेत्कषमात्रं च तक्रे तक्र च भोजने ` ॥ > ॥ पाण्डुशोफं हरीमं च ऊर्स्तम्भं च कामखम्‌ । अशसि हन्तिनो चित्रं हसमण्द्रको ह्ययम्‌ ॥ ३ ॥ ॥ जथ मदृभर्विहसूतो रसः ॥ कारयपग्रन्थे | रस्षगन्धवराटताघ्रशङ्कं विषवङ्गाफ्रककान्ततीक्ष्णमुण्डम्‌ । भहिहि- ुरटङ्कणं समां सकलः स्यात्रिगुणं पुराणकिटम्‌ ॥१॥ पशुमृत्र विशोधितं सृशरष्टात्नि- फरधद्धमथाद्रेकोत्थनीरेः । सुविशोष्य वराग्रतास्विासास्वरसेरष्टगणेः पुननबोत्येः ॥ २ ॥ प्रथगगिक्तं घनं विपाच्यं गुलिका गुञ्जमिता निनानुपानेः । ज्वरपाण्ु- तुषास्पेत्यगाल्मक्षयकास्षस्वरमभ्िसादम्रच्छाम्‌ ॥ ३॥ पवनादिपु दुस्तराष्टरोगान्‌ सकर पित्तहरं मदाढ़ृतं च । बहूना किमसो यथाथनामा सकरुव्याधिदरो मदेभसिहः ॥ ४ || इति मदेभसिहः ॥ भष, अ ॥ अथ जखक्यनाथरसः ॥ पानि चत्वारि रसस्य पश्च गन्धस्य सत्वस्य गडचिकायाः । व्योषस्य चृणं- स्प च तालग्रल्याः सशाल्मलस्येह पर्नयं स्यात्‌ ॥१॥ एय्‌ प्रथक्‌ पद्गगनस्य चाष्ट लोहस्य सर्वं निफराजखेन | श्रष्ट चतुष्पष्िमितं तदधौः स्युभावना माकंवजद्रवस्य ॥२॥ शिग्रत्यनीरेण च षोडशाष्टौ तथा नखोत्याद्‌ शंहकन्यकायाः ॥ आद्रद्रवस्येति रसो- ऽयय॒क्तः पाण्डुक्षयश्वासगदादिहरता ॥ ३ ॥ क्षोद्रेण वा शकंरया पतेन कषाधंमेतस्य भजेत्पयलात्‌ ॥ इति रसरत्मदीपात्‌ ॥ ह ॥ अथ पथ्यापथ्यम्‌ ॥ यवगोधूमशाल्यनं रसेजाङ्गखजेः शभः । युद्राटकमद्धरायेः पाण्डो भोजनमि- ष्यते ॥ ९ ॥ वद्धिमातपमायासमन्नपानं च पित्तलम्‌ । मेथुन क्रोधमध्वानं पाण्डुरोगी सदा त्यजेत्‌ ॥ २ ॥ इति पाण्डुकामरखादहछीमकचिकित्सा समाप्रा ॥ वावत स नानकम नतक (स- =-= सनम [पिपी अग्रणी १ (घर ) श्रतं । २(च०) त्रिपाच्य | उ (गण ) भहिकन्यकरायाः | १५८ ` भोगरलाकरः । ॥ अथ रक्तपित्तनिदानम्‌ ॥ पैव्यायामशोकाध्वग्यवायैरतिसेवितैः । तीक्ष्ोष्णक्षारख्वणेरम्रेः कटुभिरेव च | १॥ कोद्रगोदालकेश्ानैस्तदुक्तैरतिसेवितेः। पित्तं विदग्धं स्वगुणेरविदहत्या- श ्ञोणितम्‌ ॥ २ ॥ ततः परवततते रक्तमरध्वं चाधो द्विधापि गा ॥ भमाशयाद्त्रने- दृष्वमधः पक्ारयादूत्रनेत्‌ ॥ ३ ॥ विदग्धवोदरेयोशापि द्विधाभागं प्रतते । ऊर्ध्वं कणोक्षिनासास्यमेण्टयोनिगुरैरधः ॥ ४ ॥ कुपितं रोमक्पेसतु समस्तेस्तत्पवतंते । च्ैष्मिकमाह । केचिच यकृतः प्रः परवदन्त्यघ्ो गतिम्‌ ॥ ५॥ सदनं शीत- फामितं कण्ठधूमायने वमिः । रोहगन्धिशच निःश्वासो भवत्यस्मिन्भविष्यति ॥ ६ ॥ वातिकमाह ॥ सान्द्र सपाण्डु स्नेहं पिच्छिलं च कफत्मकम्‌ ॥ उयावारूणं सफेनं च तनु दृप्तं च वातिकम्‌ ७] पेत्तिकमाह । रक्तपित्तं कषायामं कृष्णं गोमूत्रसनिभम्‌। मेचका- गारधुमाममञ्जनाभें च पैत्तिकम्‌ ॥८॥ सानिपातिकमाह। संसृष्टठिङ्ं संसगत्रिटिङ्गा- त्साजिपातिकम्‌ । ऊर्ग्‌ कफससृष्टमधोगं मारुतानुगम्‌॥९॥ द्विमागं कफवाताभ्या- युमाम्यामतुवर्ते। र्व साध्यमधो याप्यमसाध्यं युगपद्रतम्‌ ॥६०॥ इ्षाचभ्यासतो ष्ठो रसो रक्त पदृषयेत्‌ । एकमार्ग बरुवतो नातिवेगं नवोत्थितम्‌॥१९॥ रक्तपित्तं एसे फार साध्यं स्यानिरुपद्रवम्‌। एकदोषानुगं साध्यं द्विदोषं पाप्यगुच्यते।१२॥ त्रिदोष जमसाध्यं स्यान्मन्द्रेरतिवेमवत्‌ । व्याधिभिः क्षीणदेहस्य बृद्धस्यानश्नतश्च यत्‌ ॥ १३ ॥ दौवेरपं '्वासकासज्वरवमयुमदाः पाण्डुता दाहसूच्छ भुक्ते घोरो वि- दाहस्तधृतिरपि सदा त्ट्यतुल्या च पीडा । व्रृष्णा कोष्ठस्य मेदः शिरसि च तपनं परतिनिषटीवनत्वे भक्तदेषाविपाको विकृतिरपि भवेद्रक्तपित्तोपसगौः ॥ २९४ ॥ मास- प्रारनामं कयितमिव च पत्कदैमाम्भोनिभे वा मेदःपूयास्रकल्पं यकृदिव यदि वा पकजम्बूफलामम्‌ । यत्कृष्णं पज्च नीर मृशमतिकुणपं यत्र चोक्ता विकारास्तद्र््य रक्तपित्तं स॒रपतिधनुषा यच्च तुर्यं विभाति ॥ १५॥ येन चोपहतो रक्तं १ धित मानवः | पदयेद्‌ दर्यं बरियचचापि तस्यासाध्यमसंशयम्‌ ॥ १६ ॥ रोहितं छदेये ङस ततं रोितेक्षणः। ोहितेद्रारदर्शी च त्रियते रक्तपैत्तिकः ॥ १७ । रक्तपित्तनिदानम्‌ ॥ ॥ जथातो रक्तपित्तचिकित्सां व्याख्यास्यामः ॥ पित्तासर स्तम्भये्ादौ परदत्तं बरिनैश्वतम्‌ । हत्पाण्डुग्ररणीरोगषीद स्माद कृत्‌ ॥ ९ ॥ प्षीणमांसवलं बार द्धं शोषानुबन्धिनम्‌ । अवाम्यमविरेच्य च शमु ४ रपौचयेत्‌ ॥ २॥ अतिप्वृद्रदोषस्य पर्वं लोहितपित्तिनः । अक्षीणवरमां तेवयमपतपेणम्‌ ॥२॥ ऊर्ध्वगे रेचनं पूरवंमधोगे वमनं हितम्‌ । आरग्वधेन ध्ह्षी् निङृता पथ्ययाथवा ॥ ४॥ विरेचनं प्रयोक्त शकंरामाक्षिकोत्तरम्‌ । मुस वव छाहमद नाहं पयो मधु ॥ ५ ॥ शिशिरं वमनं योज्यं रक्तपित्तहरं परम्‌ । इन्दात ।' १८( च० ) भिक २ (गण छ ) विदिनेश्रु (सु) तम्‌ । 3 ( कर ) ठपाचोवु | थोगरनाकरः । १५९ द्राक्षा पधुककारमर्थसितायुक्तं पिरेवनम्‌ ॥६॥ यष्टीमधुकसयुक्तं सकोद्रं षमनं हितम्‌ । शाङ्पण्यादिना सिद्धा पेया पुषमधोगमे ॥ रक्तातिसारहन्ता च योऽयो विधिरशेषतः ॥ ७ ॥ पयांसि शीतानि रसाश्च जाङ्गखाः सतीनयृषाश्च सञशाङ्िषिष्टिकाः । हिता- नि चैतानि च रक्तपित्ते चान्यान्यपि स्युः किरु पित्तहानि ॥८॥ शारिषषटिकनीवार- कोरटृषपसाधिका : । इयामाकाश्च पियङ्् भोजन रक्तपित्तिनाप्‌ ॥ ९ ॥ म्र मुद्रचणकाः समकुषटाटकीफलाः । प्रशस्ताः पयूषार्थ कल्पिता रक्तपित्तिनाम्‌ ॥ ॥१० ॥ दाडिमामरक विख्वानुम्रार्थ चापि शापयेत्‌। पोरुनिम्बवेत्राग्रएक्षवेतसपष्ठ- वाः ॥ ९१ ॥ शाकार्थं शाकसासम्पानां तण्डुखीयादयो हिताः। पारावतकपोतांश्च खा- धान्‌ रक्ताक्षवतंकान्‌ ॥ १२ ॥ शशान्कपिञ्जरनणान्दरिणान्‌ कार्पुच्छकान्‌ । ` रक्तपित्तहरान्‌ विचाद्रसं तेषां प्रयोजयेत्‌ ॥ ९३ ॥ ईषदम्छाननम्रश्च प्रतधेषटान्‌ ससैन्धवान्‌ । कफानुगे मूषकं ददाद्रातानुगे रसम्‌ ॥ १४ ॥ पथ्यं सतीनयपेण ससितैर्छजसक्तमिः । जरु खज्ञरमृद्रीकामधुकेः सपरूपकेः ॥ ९५ ॥ शृतशीतं प्रयो- कव्यं तर्पणायसशकरम्‌ । तर्पणं सष्रतं क्षोद्र साजचूर्णेः प्रदापयेत्‌ ॥ १६ ॥ उध्वेगं रक्तपित्तं तत्‌ काके पीतं >यपोहति । ह्वीवेरचन्दनोशीरयुस्तपपयकेः गृतम्‌ ॥ केवरं शृतरीतं वा द्यात्तोयं पिपासवे ॥ १७॥ पयः सिताढचं गृतशीतमाजं गव्यं पयोवा प्रसमीक्ष्य वद्धिम्‌ । यष्टीपधूकाज्ुनभावनीयं द्राक्नाबरगोध्षुरकेः गृतं वा ॥ ९८ ॥ द्राक्षया फएलिनीमिका बर्या नागरेण वा । श्वद्ूया शतावयां रक्तजित्साधितं पयः ॥ १९ ॥ शृतेनाज्ेन पयसा सैपिष्टं कुं पिवेत्‌ । ऊध्वरक्तविनाशाय तेनेवाभ्येन भोजनम्‌ ॥ २० ॥ यष्ठीमघुसमायुक्तं क्षीरं संक्ाथ्य शीतरम्‌ । रकंरामधुसमिन्र रक्त- पित्तापहं पिबेत्‌ ॥ २९ ॥ क्षीरेण खक्नमघुमिभ्चितेन प्रपीय जीणे पयसानुमदम्‌ । सद्यो निहन्याद्वधिरं क्षतोत्थं कान्ताञ्॑नानामथवापि कर्कः ॥ २२ ॥ कल्क मपृक- नरिफराज्ञनानां निशि सथितं रोहमये घरपात्रे । साज्यं वििद्चात्त पिबेत्छश्ीतं सश- करं छागपयः षताः ॥ २३ ॥ वृषपन्नाणि निष्पीड्य रसं समधुशकंरम्‌ । भनेम परां याति रक्तपित्तं पुदारूणम्‌ ॥ २४ ॥ मध्वाटदूपकरसौ यदि तुल्यभागो कृता नरः पिबति पण्यतरः प्रभाते । तद्रक्तपित्तमतिदारुणमप्यवदयमाथ परशाम्पति लररिव वह्िपुज्ञः ॥ २५ ॥ इति राजमातंण्डात्‌,। आटदपकनियृहः पिङ्ग ैत्तिकाञ्जने । विनीय लोधं सक्षोद्रं रक्तपित्तहरं पित्‌ ॥ २६ ॥ पिष्टानां वृषपत्राणां एटपाको रसो हिमः। मधूमुक्तो जयेद्रक्तपित्तकासज्वरन्पान्‌ ॥ २७ ॥ इति वासापुटपाकः । वासायां विद्यमानायामाश्ायां जीवितस्य च । रक्तपित्ती क्षयी कासी किमथंमवसींदति ॥ २८ ॥ वासाकपायोत्खम्रत्‌ परियङ्गलोघान्ननाम्भोरुहके- सराणि । पीत्वा सिताक्नोद्रयुतानि ज्मात्पित्तामृजो वेगमदी्णंभाशु ॥५९ ॥ आटह- १(च० ) काम्यानाम्‌ | २ (च ) सपिष्टपू | 3 ( च° ) आज न्‌ | ४ ( च० ० ) सुदारणम्‌ । ५( च ) काञ्चनैः | ६ ( च० ) हितः | १६० पौगरज्ाकरः। पकग्रद्रीकापथ्याहाथः सशकंरः । दराढ्यः कसनरवासरक्तपित्तनिवर्हणः ॥ ३०॥ द्राः सलाजाः सयवाः सकृष्णा; सोशीरपुस्ताः सह चन्दनेन । बराजले पषितः कषायः स रक्तपित्तं शमयत्यदीर्णम्‌ ॥ ३१ ॥ हीबेरं धान्यकं गुण्टी चन्दनं मधुयष्टिका । वरषोशीरयृतः काथः शर्करामधुयोजितः ॥ ३२ ॥ रक्तपित्तं जयत्युप तृष्णां दाहं ज्वरं तथा । उशीरं चन्दनं पाठा द्राक्षा मधुकपिपपर्ख ॥३३॥ सक्नद्रं पाययेत्काथं रक्तपित्तं हरेद्धुवम्‌ । अमृता मधुकं चेव खरतरं गजपिप्पली ॥ ३४ ॥ काथः क्षौद्रयुतो चेष रक्तपित्तयिकार नुत्‌ । चन्दनेन्द्रयवो पाठ कटुका पदुराखमा ॥ ३५ ॥ गुदूची बाटकं खोप पिपपरीनद्रसंगरतम्‌ । कफान्विते जये- द्रक्तं त॒ष्णाकासञ्वरापहम्‌ ॥ ३६ ॥ रतावरी बला रास्ना कादमयं सपष्टषकम्‌ । पाययेद्रक्पित्तप्रे सद्यः गहरं परम्‌ ॥ २७॥ त्रिफरकरतमारभवं कथनं सितया मधुना भिरितं हरति । ननु शोणितपित्तरुजं विविधां घनदाहकपित्तजगृख्दरम्‌ ॥ ६८ ॥ अतसीकुसुमसमङ्कावय्प्रोहास्तृणाम्भसा पीताः । साधयति रक्तपित्त यदि भुङकं मदरपृपेण ॥* ३९ ॥ पक्तोदुम्बरकारमयेपथ्पाखजुरगोस्तनी । मधुना परन्ति संटीढा रक्तपित्तं पथक्‌ पृथक्‌ ॥ ४० ॥ वासकस्वरसेः पथ्या सप्तधा परिभाविता । कृष्णा वा मधुना ीढा रक्तपित्तं टं जयेत्‌ ॥ ४१॥ द्रवेण यावता द्रत्यमेकीमयाद्रतां व्रजेत्‌ । तावत्पमाणं निर्दि मिषमिमिरमावनाविधो ॥४२॥ अमया मधृसयुक्ता पाचनी दीपनी मता । शष्माणं रक्तपित्त च हन्ति गृखा- तिसारनित्‌ ॥ ४३ ॥ लोह गन्धनिभेः शास उद्रारे रक्तगन्धिनि | म्रद्रीकोषणमात्रां तु खादेद्विगणशर्कराम्‌ ॥ ४४ ॥ उशीरकाीयकरोधरपद्मकं प्रियङ्का कटूफर- शङ्कगेरिकाः । प्रथक्‌ एयक्‌ चन्दनतुल्यभागिकाः सशकंरास्तण्डुख्धावन्ुता \॥|६५॥ रक्तं च पित्ते तमक पिपाषां दाह च पीताः शमयन्ति सदयः॥४६॥ पराशकल्कका- थो वा ब्ुशीतः शकरान्वितः । पिबेद्रा मधुसर्पिभ्यां गवाश्वशकृतो रसम्‌ ॥ ४७ ॥ सकषोद्रं ग्रथिते रक्तं रिद्वात्पारावतं शक्रत्‌ । अतिनिःतरक्तो वा क्षोद्रेण रुधिरं पिवेत्‌ ॥ ४८ ॥ खदिरस्य प्रियङ्गणां कोविदारस्य शास्म । पृष्पचू्णानि मधुना लिषाद्वा रक्तपित्तनुत्‌ ॥ ४९ ॥ अश्वत्थपत्राग्ररसात्‌ षडंशो बोखोऽथ तस्माद्विगुणं मधु स्पात्‌ । रक्तप्वाह हृदयस्थितं वा वातो यथान हरते तथेव ॥ ५० ॥ यृखानि पुष्पाणि च मातुटुह्ग्याः सै पिवेत्तण्डुखधावनेन। प्राणपवृरत्ते जरमाथ देयं सशकरं नासिकयोः पयो वा । द्राक्षारसं क्षीरपरतं पिबेद्रा सशर्करं चििक्षरसं हिप वा॥ ५१॥ उटुम्बराणि पक्ानि गुडेन मधुनापि वा । उपयुक्तानि निघ्रन्िति नाारक्तं र्णा धुवम्‌ ॥ ५२ ॥ नस््दाडमपुष्पोत्थो रसो दूकीमवोऽथवा । आभ्नास्थिजः परा- ण्डा नासिकाखुतरक्तजित्‌ ॥५३॥ हरीतफ़ी दाडिमुष्पदूवा खाक्नारसो नस्यवि- धानयोगात्‌ । निवारयत्येव चिखपदृत्तमप्याु नासान्तरशोणितोधम्‌ ॥ ५४ ॥ ना सापषतरुधिर एतशं श्ष्णपिष्टमामरकम्‌ । सेतुरिव रधिरवेगं रुणद्धि गरि परले- योगरल्ञाकरः । १६९१ पेन ॥ ५५ ॥ भियङ्कृत्तिकाटोधमञ्चने चेति चृणयेत्‌। तदू्णं योजयेत्तत्र न॑स्पे ्ो- द्रसमन्वितम्‌ ॥ ५६ ॥ नासिकामुखपायुभ्यो योनिमेण्टराञ्च वेगितम्‌ । रक्तपित्तस्रवं हन्ति सिद्ध एष प्रयोगराद्‌ ॥ ५७ ॥ यत्र शास्रक्षते चेव रक्तं तिष्ठति वेगितम्‌ । त- इप्यनेन चूर्णेन तिष्टत्येवावचूणितम्‌ ॥ मेण्डतो ऽ तिप्रबृत्तेऽस्े बस्तिरुत्तर इष्यते॥५८॥ ॥ अथ दृ्वादं एतम्‌ ॥ दुवौयत्परुकिञ्जल्कं मिषं सेखवाटुकाम्‌ । शिवारोधगुस्चीरं च यस्ताचन्दन- प्के: ॥ २ | पिपचेत्कार्षिकेज कल्केषतपरस्थ सुखापिना । तण्डु सम्बुत्वजाप्तीर दत्वा चैव चतुर्गुणम्‌ ॥ २ ॥ तत्पानाद्रमतो रक्तं नावनं नासिकागतम्‌ । क्णा्यां | धस्य गच्छेच तस्य कर्णो परपरयेत्‌ ॥२॥ चक्षुःखाविणि रक्ते च पूरयेत्तेन चक्षुषी । मेण्दरपायुपरदृत्तेषु बस्तिकमं प्रकारयेत्‌ ॥ रोमर्पपदृत्ते च तदभ्यद्ं परयोजयेत्‌॥ ४॥ इति दृ वाच घृतम्‌ ॥ ॥ अथ वासौरिघ्रतम्‌ ॥ ` पापां सशाखां सदलं समग्रां कृत्वा कषायं कुसुमानि चास्याः । प्रदाय कल्क विपचेदृधृतं च सत्षद्रमांरवेव निहन्ति रक्तम्‌ ॥१॥ इति वास्ादि प्तम्‌ ॥ प्राणस्य कोविदारस्य परषस्य ककुभस्य च । कल्काख्यत्वापुष्पकल्कं परस्थं पर्चतुष्टयम्‌ ॥ २॥ इति वृन्दात्‌ ॥ सनास्पकोविदारस्य वृषस्य कुसुमस्य च । करकाब्यत्वाल- शंसन्ति पुष्पकसर्कं चतुष्परम्‌ ॥ २ ॥ इति यागतरद्भिण्याः ॥ ॥ अथ शतावरीषतम्‌ ॥ शतावरी दाडिमतित्तिदीकं काकोलिकन्दं मधुकं विदारी । पिष्टा मृ फल- पूरकस्य पचेदष्रतं क्षीरचतुगंणं तत्‌ । कासज्वरोन्माद विबन्धशरु तद्रक्तपित्तं विविधं निहन्ति ॥ ९ ॥ इति शतावरीष्रतम्‌ ॥ ॥ अथ चन्द्नादिचर्णम्‌ ॥ चन्दनं नख्दं रोपधरयशीरं पञ्चकेसरम्‌ । नागपुष्पं च विस्वं च भद्र मुस्तं सशकंरम्‌ ॥ १॥ हेर चैव पाठा च कुटजोत्पमेव च । अृद्धवेरं सातिविषा धातकी सर- साञ्चनम्‌ ॥ २॥ आन्रास्थिजम्बुसारास्थि तथा मोचरसेऽपि च। नीरोत्परं समङ्गा च सक्षमेखा दाडिमत्वचः ॥ ३ ॥ चतुर्विंशतिरेतानि समभागानि कारयेत्‌ । तण्डुखोदकसंयुक्तं मधुना सह योजयेत्‌ ॥ ४ ॥ योगं खोहितपित्तानामहसां गरि्णां तथा । मृच्छामरदोपदष्टानां व्रेष्णातौनां प्रदापयेत्‌ ॥ ५॥ अतिसारं तथा छदि स्रीणां यापि रजोग्रहे । पच्युतानां च गभीणां स्थापनं परमिष्यते ॥ अग्विनोः सम्मतो योगो रक्तपित्तनिबेहणः ॥ ६ ॥ इति चदनादिचृणंम्‌ ॥ री षणि १८०) रते। २८( ०) नावनान्नास्िकागवम्‌ | 3 ( च० ) चधरभ्या निगेते । २१ (६ धोगरनाकरः। ॥ अथेरादिगुटिका ॥ ` एरापत्रतवचा द्राक्षा पिपप्य्धपरं तथा । शिरामधुकखर्जूरमृरद्रीकश्च पलोन्मिताः ॥ १ ॥ संचर्यं मधुना युक्तां गुटिकां सम्प्रकल्पयेत्‌ । अकषमात्रा ततश्चैकां भक्ष्े्ता दिने दिने ॥ २॥ कासं श्वासं ज्वरं हिकं छीर गच्छ मदं भ्रमम्‌ । रक्तनिष्ठीवनं ष्णां पा्पशूमरोचकम्‌ ॥२॥ शोषं प्रीहोध्वैवातं च स्वरभेदं क्षतं क्षयम्‌ । गुटिका तर्पणी वृष्या रक्तपित्तं विनाशयेत्‌ ॥ ४॥ इत्येखादिगुटिका ॥ ॥ अथ कृष्माण्डावर्टः ॥ कुष्माण्डकात्परुशतं सुस्विन्नं निष्कुीकृतम्‌ । पचेततपे प्रतप्रस्थ पात्रे ताश्नमये षदे ॥ १॥ यदा मघुनिमः पाकस्तदा खण्डशतं न्यसेत्‌ । पिप्परी शृह्बेरं च द्र धरे जीरकस्य च ॥ २॥ त्वगेरा पत्रमरिचधान्यकानां पराधंकम्‌ । न्यसेनूर्णी- कृतं तत्न दर्व्या तं घद्रयेत्ततः ॥ २ ॥ रेहीमृते छ्ीते च दचात्‌ क्षोद्रं पृताधकम्‌ । ्ोदराधकां सितां केचिद्रा्षां केचित्सितार्धंकाम्‌ ॥ ४॥ द्ाक्षाघानि ख्वङ्खानि कर्ष कर्पूरकं पिपेत्‌ । तचथाग्रिवरं खादेद्रक्तपित्तक्षतक्षयी ॥ ५॥ कासद्वासतमर्छ- ईितृष्णाञ्वरनिपीडितः। वृष्यं पुनर्नवकरं वखवणप्रसाधत्रम्‌ ॥ ६ ॥ उरस्सन्धान- करणं त्रहणं स्वरबोधनम्‌ । अशिविभ्यां निर्मितं भ्रष्ठ कृष्माण्डकरसायनम्‌ ॥ ७ ॥ ति कष्माण्डावरुहः ॥ ॥ जथ कृष्माण्डखंरः ॥ खण्डकामरुकान्‌ गृयाद्रसपस्थहयोन्मितः। खण्डकूष्माण्डेके कंसः सिविनकूष्मा- ण्कद्रवात्‌ ॥ १॥ अन्यत्र खण्डकृष्माष्डे सम्मतः सको रसः। पञ्चारत्च परं सि- क्षं कृष्माण्डात्‌ प्रस्थमाभ्यतः ॥ २ ॥ पकं पटशतं खण्डं वासाक्ायाटकं पचेत्‌ । शिवा धात्री धनं भारी तरिसुगन्धेश्च काधिकैः ॥ २॥ तारीसविश्वधान्याकमरीचेश्च परांशकेः । पिप्परीकुडवं चैव मधुना सह दापयेत्‌ ॥ ४ ॥ कासं श्वासं ज्वरं हिका र- क्तपित्तं हरीमकम्‌ । हृद्रो गमम्रपित्तं च पीनसं च व्यपोहति ॥ ५ ॥ इति कूष्मा- ण्हषरः ॥ ॥ अथ वासाखण्डः ॥ तुखामादाय वासायाः प्येदष्टगणे जरे । तेन पादावशेषेण पाचयेदादक मिष- क्‌ ॥ ९ ॥ चूर्णानामभयानां तु खण्डं शतपरं तथा । सीतीमूते निदध्यानतु ्ोद्रस्या- टौ पानि च ॥ २॥ वंशोद्रवा च चत्वारि पिप्पली द्विपरं तथा । चातुजातपकं त्वेकं चरणित तत्र दापयेत्‌ ॥ २ ॥ रक्तपित्तं निहन्त्याथ कामस श्वास तथा क्षयम्‌ | विद्रधिं जठरं गुरमे` तृष्णाहद्रोगपीनसान्‌ ॥ पराध भोजनं चास्य यथेष्ट तत्र भोजनम्‌ ॥ ? ॥ ५ | वि सं =-= = ~~~ न्न १(ख०्गन्धण०्रईन्च०् छ०) चष्डकृष्मण्डः | २ ( चण ) कष्पाण्डकात्‌ | 3 (च) कष्माण्डात्‌ । । | | | पोगरत्राक्मः। ९६३ ॥ अथ सखण्डकादयवरेहः ॥ शतावरी युण्डितकाबराग्रताफर्त्वचः पुष्करम्ररुमार्भ । वृषो ्हत्यो खषिरस् भृ एरथक्‌ एथक्‌ पश्च पानि चात्र ॥ ९ ॥ पक्रं जख्द्रोणभितेऽषएटमांशं यावद्भवेच्छे- पमथेव पूतम । पिग्राचछतस्यापि निधाय धीमान्पलानि च द्वादश्य माक्षिकस्य ॥२॥ तथा सुवणस्य च खेहनस्य विद्याद्धितं खण्डघुतस्य तुल्यम्‌ । देयं पर षोडशकं वि- पिज्ञो विपाचयेष्लोहमये कटाहे ॥ ३ ॥ गुडेन तुल्यं च यदा भवेत्तदा तुगा विडद्धं मगधा च शण्टी द्वे जीरके कर्कंटकं फलत्रिकं धान्यं मरीचं सकणासकेसरम्‌ ॥ ४॥ परेन मार्रं विदधीत तत्एथक्‌ सुघट्टितं च्रणमिदं घतेन । सिग्धे कयाहे प्रणिधाय युडयात्कर्षपमाणं विदधीत चणम्‌ ॥ ५॥ प्रभातकारे त्वनुदुग्धपानं गुषूणि चा- ` जनानि च भोजनानि । रक्तं सपित्त सहसा निहन्ति रक्तप्रवाहं च सरक्तगख्म्‌ ॥ ६ ॥ रक्तातिसार रूधिरपमेह तथेव वस्तो विहितं नराणाम्‌ । भगन्दराशः उवयथु निहन्वि तथाम्खपित्तं किर राजरोगम्‌ ॥ ७ ॥ विरेपतः कुष्ठजश्च गुल्मान्वरप्रदं ष्यतमं प्रदिष्टम्‌ ॥ ८ ॥ इति. खण्डकाचवख्हः ॥ . ॥ अथ रसाः ॥ य॒द्रपारदबरिप्रवारुकं हेममाक्षिकभुजङ्घरङ्कम्‌ । मारित सकरमेतदु ततम भावये- त्पथक्‌ प्रथक्‌ द्रवेचिशः ॥ १ ॥ चन्दनस्य कमरस्य मारुतीकोरकस्य वृषपद्व- स्य च । धान्यवारणकणाशतावरीशाल्मखीवरजयागरतस्य च ॥ ~॥ रक्तपित्तकु- रुकण्डनामिधो नायते रसवरोऽसख्पित्तिनाम्‌ । प्राणदो मधुवृपद्रषेरयं सेवितस्तु वसुकर- एणलेर्भितः । नास्त्यनेन सममत्र भृतरे भेषज किमपि रक्तपित्तिनाम्‌ ॥२॥ इति रक्तपि- सकुरखुकुडारो रसः ॥ ॥ अथ वासामूतः ॥ भाटषषनवपष्वद्रमे पारिके सरसभस्मवद्यकम्‌ । फषसंमितमधुप्रयोनितम्‌ गा- द्यं नाशयति रक्तपित्तंकम्‌ ॥ ९ ॥ इति वासाद्तः ॥ ॥ अथ बोखुपर्पदी ॥ बूतगन्धकसुकल्नरिकायाः पपी समयुता समभामम्‌ । बोखचृण विहितं प्रतिवा- प्यं स्याद्रसोऽयमदछरगामयहारी ॥ १ ॥ वबह्धयुग्मयुगररुं प्रतिदेयं शकंरामधुयुतः ॥ ¦ । शक्तपित्तगुदजाषएटतियोनिसावमाश विनिवारयतीशः ॥ २ ॥ इति बो- 1 ॥ ॥ जथ सुधानिपिरसः ॥ गन्धं सतं माक्षिकं रोहचृर्णं सवे पृ त्रेफखेनोदकेन । खोदे पात्रे गोपयता च । "रकिः १८०) घृते ¶ु तुल्ये । इये पटैः पोदशकैर्वे* २( च ) गोपस्य | क० | मोषयामिश} .. १६४ योगरजार्करः। | कृत्वा रात्रौ दथाद्रकपित्तपशान्त्यै ॥ १॥ इति खधानिधिरसः ॥ यच्च पि्तप्वरे पर- क्तं बहिरन्श्च भेषजम्‌ । रक्तपित्ते हितं तच्च क्षतक्षीणे हितं च यत्‌ ॥२॥ शति रक्तपित्तचिकित्सा ॥ ॥ अथ राजयक्ष्मनिदानम्‌ ॥ , अनेकरोगानुगतो बहुरोगपुरोगमः | राजयक्ष्मा क्षयः शोषो रोगराडिति स स्मरतः ॥१॥ नक्षत्राणां द्विजानां च राजा चाभृदयं पुरा । यञ्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः ॥ २ ॥ राज्ञश्वन्द्रमसो यस्मादभूदेष किकामयः । तस्मात्तं राजयक्ष्मेति परवदन्ति मनीषिणः ॥ २ ॥ देहोषधक्षयकृते क्षयस्तत्सम्भवाच् सः । रसादिशोषणा- चष्टोपो रोगराद्‌ तेषु राजनात्‌ ॥ ४ ॥ ॥ जथ ततर कारणचतषटयमाह ॥ पेगरोधात्षयाचेव साहसाद्विषमाश्चनात्‌ । जिदोपो जायते यक्ष्मा गदो हेतुचटष्ट- यात्‌॥।१।क्षय; शोषो राजधक्ष्मा रोगराडिति कीर्तितः । पावदोषा रसस्थानं नाघ्ुबन्ति विशेषतः ॥ २॥ न भजेच्च उवरस्तावत्‌ प्रापे प्राप्ते प्तेते | कफपधानेदेपिरिं शुद्धेषु रसवत्म् ॥ ३ ॥ अतिव्यवायिनो वापि क्षीणे रेतस्यनन्तराः । क्षीयन्ते धातवः सरवे ततः शुष्यति मानवः ॥ ४ ॥ ॥ परवरूपमाह ॥ ्वासाद्घसादकफससवताटुरोषवम्यप्रिसादमदपीनसकासनिद्राः । शोषे भवि- ध्यति भवन्ति स चापि जन्तुः शृङ्के्षणो भवति मांषपरो रिरंखः ॥ ९॥ स्वमनेषु फाकरुकराह्कनीरुकण्ठग्रधरास्तयेव कपयः कृकखास्काश्च । ते वाहयन्ति स नदी. विंजलाश्च परयेच्छुष्कां स्तष्टन्पवनधूमदवार्दितांश्च ॥ २॥ त्रिष्टपं दरशंयनाह । अंसपारवामितापाश्च सन्तापः करपादयोः । ज्वरः सर्वादधगश्चति रक्षणे राजयक्ष्मणः ॥ १॥ अग्निमान्चं ज्वरः शत्यं वाम्तिः शोणितपययोः । स्वहानिश्च दोबेशयं रागराजस्य रक्षणम्‌ ॥ २ ॥ दोपभेदेन एकादज्ञ रूपाण्याह ॥ स्वरमेदोऽनिखच्शडं सरकोचश्वांसपारयोः । ज्वरो दाहोऽतिसारश्च पित्ताद्रक्तस्य चागमः ॥ ६॥ शिरसः परिपणत्वमभक्तच्छन्द एष च । कासकण्टस्य चोदध्वंसो विज्ञेयः कफकोपतः ॥ 2 ॥ तस्य षद्ह्पाण्यङि दरयितुमाह ॥ भक्तद्रेषो स्वरः कासः इवासशोणित- दरोनम्‌ । स्वरभेदश्च जायन्ते षडेते राजयक्ष्मणि ॥ ५ ॥ एकादशमिरेतेवा षड वोपि समन्वितम्‌ । कासातिसारपादर्यीतिस्वरभेदारचिन्यरेः ॥ ६ ॥ त्रिमिवी पी- डितं टिङ्गेः कासरवासाठगामयेः। जघ्याच्छोषारितं जन्त॒मिच्छन्एुविषुरुं यशः ॥७॥ सर्वर्थ्िमिवापि `रिद्गेमसवरु्येः । युक्तो वर्यधिकित्स्यस्तु॒स्वहपोऽप्य- *# अन्नस्य श्रवेणसमर णद्‌ शन्पदनाद्रतत मेम १८० ) धयकः। द (खन गण् पुन डम चन् प्र ) गोगरज्जनात्‌ | 3 ( ष ) ज्वरकाषा । ४ (षर ) इवे। योगरलस्नाकरः | १६१ तोऽन्यथा ॥ < ॥ महाशनं क्षीपमाणमतीसारनिपीडितम्‌ । भूनमुष्कोदरं चैव यक्ष्मिणं परिवजयेत्‌ ॥ ९ ॥ उपक्रमेदात्मवन्तं दीप्ताग्निमकृशं नरम्‌ । थषाक्षम- भद्वष्टारमृध्वेरवासनिपीडितम्‌ ॥ १० ॥ कृच्छेण वहुमेहन्तं यक्ष्मा हन्तीह मानवम्‌ । ग्यवायशोकवाधक्यव्यायामाध्वप्रशोषितान्‌ ॥ १९॥ त्रणोरःक्नतसंज्ञो च शोषिणी क्षणे: शृणु ॥ श॒क्रक्षपरक्षणमाह । थकक्षये रतेऽशाक्तिव्यथा शेफसि मुष्कयोः ॥१२॥ चिरेण शक्रसेकः स्यात्सेके रक्ताल्पथ॒क्रता । व्यवायशोषी शुक्रस्य क्षयरिङ्रुपहुतः ॥१३॥ पाण्डुदेहो यथा पव क्षीयन्ते चास्य धातवः| प्रभ्यानशीरः स्रस्ताङ्गः शोकशो ष्यपि तादृशः ॥१४॥ चिन्ताथुक्रक्षपक्तेर्विकरेरुपरुक्षितः ॥१५॥ जराशोषिखक्षण- माह ॥ जराशोषी कृशो मन्दवीयनुद्धिवर्न्द्रियः । दो्बद्यं मुखशोषश्च पाण्डुत्वं - सदनं भमः ॥९६॥ व्यं य॒क्रविसमेश्च प्षीणशुक्रस्य रभरणम्‌ । कम्पनोऽरुचिमान्‌- मित्नकांस्पपात्रसमस्वनः ॥ १७ ॥ वति श्ेष्मणा हीनं गोरवारतिपीडितः । संप- सुताक्षिनासास्यः दुष्करक्षमटच्छपिः ॥ १८ ॥ अष्वशोषिणमाह ॥ अष्वप्रशोषी सस्तद्धः सम्भष्टपरुषच्छविः । पसुप्तमात्रावयवः गुष्कटोमगराननः ॥९९॥ व्यायामः शोषिलक्षणमाह ॥ व्पायामशोषी भूयिष्ठमेमिरेव समन्वितः । चिङ्घिरुरक्षतक्तेः संयु- संश क्षताद्विना ॥ २० ॥ वरणशोषिणमाह ॥ रक्तक्षयाद्रद नामिस्तथेवाहारयच्रणात्‌। प्रणिनश्च भवेच्छाषः स चासाध्यतमो मतः ॥ ५१॥ परं दिनसहसं त॒ यदि जीवति मानवः । एमिषमिभिरूपक्रान्तस्तरुणः शोपपीठितः ॥ २ ॥ मरखायत्तं बं पुसां शक्रापत्त तु जीवितम्‌ । तस्माद्यतेन संरक्षद्यक्ष्मिगो मररेतसीं ॥ २३ ॥ हति राजयक्ष्मनिदानम्‌।॥ ॥ अथातो राजयक्ष्मचिकिर्सां व्याख्यास्यामः ॥ किथिद्ि्य॒तं दीप्रपावके त्वकृशं नरम्‌ । उपाचरेदात्मवन्तं यक्ि्मिणं सा- भ्यरक्षणम्‌ ॥ १९ ॥ अधरिष्धिः कृच्रसाध्यं सर्वरिद्ंः परित्यजेत्‌ । यक्षिमणं शुहनयनं तथा भक्तद्विषं कृशम्‌ ॥ २ ॥ तथोर्ष्वश्वासिनं कृच्छं मेहन्तं परिवजयेस्‌ । क्षीयन्ते धातवः सर्वे ततः ष्यति मानवः ॥ ३ ॥ व्यवायशोषिणं क्नीररसमांसा- ल्यभोजनेः । सुकुेमेधुरे गन्धे जीवनीयेरुपाचरेत्‌ ॥ ४ ॥ त्रणशोषं जयेत्सिग्धे- दीपनैः स्वादुशीतरेः । दीपनेरुप्रुमिश्वानैः रोकशोषमपाचरेत्‌ ॥ ५ ॥ हर्पगाश्वा- सनैः क्षीरः सिग्धेमधुरसीतरेः । आस्पाषठचेरदिवास्वेप्रसीतेमंधुरक्रहणेः ॥ ६ ॥ तत्रं मांसरसाहःरेरध्वशोषिणमाचरेत्‌ । ईपदम्डेरनम्टेवा यषमांसरसादिभिः॥ ७ ॥ व्यायायशोषिणं स्िग्धेः प्षतक्षयदितैरदिमेः । उपचारेर्जीवनीयेर्विधिना श्चेष्मिकेण तु ॥ ८ ।|बखिनो बहुदोषस्य वमन रेचनं तथा । वातश्चेष्महरं काय दद्यादाषापह पुरा ॥९॥ यक्ष्मणः क्षीणदेहस्य यत्कृतं स्यर्गद्पोपमम्‌ । दन्ताकं कारवे च तेर विख्वं च राजिकम्‌ ॥१०॥ मेथुनं च दिवा निद्रां क्षयी कोपं च वजयेत्‌ । शाङ्षष्टिकगो- मिनोति १८० ) विना । २ (चर ) दि । ३ (षण ) दक्त्मांप्ति० (गन ङ० छण ) तक्रमांस° १६६ योगरलाकरः | धूमयवगुद्रादयः शुभाः ॥ १९१ ॥ मचानि जाङ्गलाः परिम्रगाः शस्ताः विशुष्यतः | ग्रखकानां कुरुत्थानां पूषेव श्रपसस्कतेः ॥ १२ ॥ प्षपिप्परीफं सयवं सकुलत्थं सनागरम्‌ । दाटिमामरकपेतं ल्िग्धमाजरसं पिबेत्‌ ॥ १३ ॥ तेन षड्‌ विनिवर्तन्ते विकाराः पीनसादयः। सधान्ययवगोधूममुद्राश्चापि सदा हिताः ॥१४॥ चियश्चतुष्पदे शरेष्ठाः पुमांसो विहगा मताः । हरिणच्छागमांस तु श्वक्ष्णवचर्णीकृतं शरम्‌ ॥ १५॥ भजान्नीरेण पातव्यं क्षयव्याधिनिगरणम्‌ | छागमांसं पयश्छागं सर्पिश्छागं सराक- एथ ॥ एागोपसेवा सततं छागमध्ये तु यक्ष्मनुत्‌ ॥ १६ ॥ ॥ अथ षडङ्गयषः ॥ द्रष्यतो दिगृणं मसं सवेतोऽटगुणं जरम्‌ । पादस्थं संस्कृतं चास्ये षरङ्लो एष उश्यते ॥ १ ॥ इति पटद्भगरपः। धान्यकं पिपरीविष्वदशगररीजरं पिबेत्‌ । पाष शर खज्वरण्वासपीनसादिनिदृत्तये॥ १॥ दशमर्बरारान्नापुष्करामरदारनागरैः कयित- पर । पेयं पा्वासिशिरोरकंक्षतकासादिशाम्तये सरिरम्‌ ॥ २ ॥ इति दशमररादिः ॥ ककुभत्व्रागरबरावातारिवीजानि चूर्णितं पीतम्‌ । परं मधुष्रतयक्तं सशिवं यक्ष्मा दिकासहरम्‌ ॥ ९ ॥ भश्वगन्धामृता भीरुदशग्ररी बराद्रषम्‌ । पुष्करातिबरा हन्ति कषयं प्षीररसाशिनः ॥ २॥ ॥ अथ तारीसाघयं चणम्‌ ॥ तारीसपतरं मरिच नागर पिपरी तुगा । यथोत्तरं भागवृद्धध्या तगरे चाधभागि- के ॥ ९ | पिपपस्यष्गुणा चात्र पदेया सितशकंसा । कास्रवाप्तारुचिहर तचररणं दीपनं परम्‌ ॥ पाण्डुत्दद्‌ ग्रहणीदोष प्ीहसोषनज्वरापहम्‌ ॥ २ ॥ अथ सितोप- खाच चणम्‌ ॥ सितोपरा षोढश स्यादष्टौ स्याद्रंशरोचना । पिप्पटी स्याचतु- कषां एला स्याच्च द्विकार्षिका ॥ १॥ एककषस्त्वचः कायंश्रर्णयेत्सर्वमेकतः | सितोपरादिकं वर्णं मधुसर्पियतं छिरेत्‌ ॥ २ ॥ कासर्वासक्षयहरं हस्तपादाह्ख- दाहजित्‌ । मन्दार धृप्रजिह्वतं पावेशरमरोचकम्‌ । ज्वरमर््वगतं रक्तपित्तमाश व्यपोहति ॥ ३ ॥ अथ खङ्खादिचूणम्‌ ॥ खवङ्ककक्रोगुरीरचन्दनं नतं सनी- रोत्पलकृष्णजीरकम्‌ । एखा ` सकृष्णागरभरदूकेसरं कणा सपिरवानख्दं सहाम्बना ॥ ` ९ ॥ कपूरजातीफख्वेशरोचनं सिताधैभागं समघकष्मच्रणितम्‌ । संरोचनं तपणमम्मिदीपनं दरुपदं दृष्यतमं त्रिदोषनुत्‌ ॥ २॥ उरोषिबन्धं तमक गलग्रह सकासहिध्मारुवि यक्ष्मपीनसम्‌ । ्रहण्यतीसारमथाघ्रनः क्षयं प्रमेहगर्मां श निहन्ति सत्वरम्‌ ॥ ३॥ अथ ॒कपृराचं वर्णम्‌ ॥ कपुरचोचककोरनातीफरूदखाः समाः। खङ्गमांसीमरिचकृष्णाश्ण्ठयो विवर्धिताः ॥ १ ॥ वृण सितासमं हथ सदाहक्षय- १ (तग गणप ठन च०छ०) गुमा | २ (०) दवकिकठा | ३( चर) दिवा| धोगरनाकरः | ९६७ कासजित्‌ । वैस्वेयपीनसरवासच्छर्दिकण्ठामयापहम्‌ । प्रयक्तं चाश्नपानैवा भेषज. देषि्णां दितम्‌ ॥ २ ॥ इति त्दयदाहे करप॑राचं चर्णम्‌ ॥ ४ ॥ अथेलादिचर्णम्‌ ॥ एरापत्न नौगपुष्पं खवह्खं भागस्त्वेषां द्वो च खजैरकस्य । द्राक्षायष्टीशकरा- पिषपलीनां चत्वारस्तत्षाद्रयुक्तं क्षये स्यात्‌ ॥ ९॥ ॥ अथाश्वगन्धाचूर्णम्‌ ॥ भद्वगन्धादशपरं तदर्धं नागरान्वितम्‌ । तदधं कणया युक्तं मरीचं च चतुथकम्‌ ॥ १ ॥ चातुजतिं वरारं च भार्गीताखीसपत्नकम्‌ । कचोराजाजिकेडयं- ` मांसीककोरमुस्तकम्‌ ॥ २॥ राप्नाकटुकरोहिण्याजीवन्तीकुष्ठकं तथा । प्रायः कषमितं चण वच्‌र्णेन समशर्कंरा ॥ ३ ॥ प्रातःकारे त्विदं चर्ण जलेनोष्णेन सेवयेत्‌ । वातक्षये पित्तशोषे त्वजागोष्रतसंयुतम्‌ ॥ ॥ श्ष्मक्षपे क्ोद्रयुतं मवनीतेन महनजित्‌ । रिरोभ्रमे च पित्तार्ते गोक्षीरेण समायुतम्‌ ॥ ५॥ क्षतक्षीणे घ. देहे च विरोषवबख्वर्धनम्‌ । मेदोाहरं च मन्दग्रिकुक्षिगुखोदरापहम्‌ ॥ भनुपान- विशेषेण सवरोगहरं परम्‌ ॥ ६ ॥ ॥ जथ द्राक्षादिचूणम्‌ ॥ द्रा्नाखजसितोत्परु समधक खनजरगोपीतुगादीवेरामरुकाष्दचन्दननतं कको- ख्जातीफरम्‌ । चातुजातकणा सधान्यकमिदं चूर्णं सर्मा शकंरां प्रातभेक्षित- मात्मकेन विधिना पित्तं सदाहं जयेत्‌ ॥ ९ ॥ मच्छ छदिमरोचकं च शमयेत्‌ कायस्य कान्तिपरदं पाण्डुं कामररक्तपित्तय॒दरं दाहज्वराराचकम्‌ । यक्ष्माण रुधिरपमेहहरणं तद्यानिदोषापहं रक्तार्शोमदश़ृद्धिविद्रधिहरं द्राक्नादिचर्णात्तमम्‌ ॥२॥ यवगो्रूमचर्णं वा क्षीरसिद्धे एरतद्ुतम्‌ । सक्तून्वा सर्पिषा क्षोद्रसिताक्ता- न्भयशान्तये ।॥ २ ॥ ॥ जथ चतुदशाङ्गरोहम्‌ ॥ रास्नाकपूरतारीसं भेकपर्णी शिखाजतु। त्रिकटु तरिफना मुस्ता विडङ्खदहनाः स- माः ॥ ९ ॥ चतुदंशायसो भागास्तन्रर्ण मधुसर्पिषा । खीदं कासं त्वरं खवास राज- यक्ष्माणमेव च ॥ बख्वणोगिपुष्ठीनां वधन दोषनाशनम्‌ ॥ २॥ ॥ जथ वृहन्नवायसम्‌ ॥ त्रिकटुनिररेखामिजौतीफख्ख्वङ्केः 4 नवभागोनिमतेरेतेः सम॒ तीक्ष्णं प्रतं भवे- कनि = क तान -व-> ०१ च०-छ ~ निषि क क = = ~ ^ मतं १८(घ० ) वेवरण्यै | २८ गर च०) क्षये । 3 (च०) सस्य | ४ च्०) सिताक्तं | ५८ खम गर धं° ) बहुष्रयायसम्‌ | १६८ | थोगरलाकरः । त्‌ ॥ १ ॥ सभ्रण्यारोढयेत्ौद्रे नित्यं यः सेवते नरः । कासं "वासं प्यं मेह पाण्डु- रोगं भगन्दरम्‌ । ज्वरं मन्दानकं शोथं सम्मोहं ग्रहणीं जयेत्‌ ॥ २॥ ` ॥ अथ शिखाजतुयोगः ॥ फरत्रिककाथविदयद्रमादौ शीघ्रं गडच्या दशमृरपिद्धम्‌ । स्थिरादिकाकोलियु- गादितिद्धं शिखानत्‌ स्याल्यिषु प्रशस्तम्‌ ॥ १ ॥ द्राक्नाखजृरसापिर्िः पिप्पल्या च सह स्मृतम्‌ । सक्ौद्रं रकासप्रं स्वँ चेतत्पयोजयेत्‌ ॥ २ ॥ मधुताप्यविदद्गारम- जतुोहपृताभयम्‌ । हन्ति यक्ष्माणमत्युग्रं सेव्यमानं दिताशिना ॥३॥ शिराजतुम- धुव्योषताप्यरोहरजांसि च । क्षीरभुग्रेहिनश्चाश क्षयः क्षयमवाष्ुयात्‌ ॥ ४ ॥ कृ- ष्णाद्राक्नासितारेदः क्षये पोद्रतेखवान्‌ । मधरुसरपियंतो वाश्वगन्धाकृष्णातितोद्भवः ॥ ५ ॥ कष्माण्डकगिरोत्येन रसेन परिपेषितम्‌ । राक्नाकषद्रय पीता जयेद्रक्क्ष- ये तथा ॥ ६ ॥ शतपुष्पा समधुकं कुष तगरचन्दनम्‌ । आर्पनं स्पात्स्रत शिरः पारवांसग॒रनुत्‌ ॥ ७ ॥ अश्वत्थवल्कलं चेव त्रिकटुं रोहकिटकम्‌ । गुडेन सह दात- ष्यं क्षयरोगविनाशनम्‌ ॥८॥ अथ चिकित्साकरिकातश्यवनग्परयाव रहः ॥ द्विपश्च गूटीजर्सिद्धमाज्यं वासाघृतं वाप्यथ पटपर च । पेयं हि तच्छागरुगग्यतोऽथ भ्र युज्यते नागबलाभिधानम्‌॥ १।गृङ्गीतामरुकीफत्रिकव छौ छिनाविदारीस्ीजीवन्ती- दशगूखचन्दनघनेनीखोत्परेरवृषैः। गद्रीकाष्टकवर्गपोष्करयुतेः सार्धं थक्‌ पारिकेर- नानि शतानि पश्च विपचद्धात्रीफलानामपः ॥ २ ॥ उद्वत्यामरुकानि तेरषरृतयोः पद्विश्च पहः परभृष्टान्पर्धतुखां निधाय विधिवन्मत्स्यण्डिकायाः पचेत्‌ । इते षणूमधुनः पानि कुडपो वांरयाश्चतर्जाततो रष्टि्मागपिकांफृरद्रयमयं प्राहयः स्य्रतश्यावनः।।२॥ न शोषः साफल्यं व्रजति वपसि क्रीणमनसो न मच्छ नो छरि- स्तदपि च न च श्वास्कस्षनम्‌ । न चारक्ष्मीरविघ्रः कचिदपि च न व्यापदमयं प्र योगादेतस्मान्मनसिजधियो बिभ्रति मनः ॥ ४ ॥ इति च्यवनप्रारयः ॥ अथ ख- ण्डपिप्यल्पवरहः ॥ कृष्णापस्थं पचेन्चाटकपयसि प्रतस्यासरि खण्डपात्रं दत्वा स- होऽयमस्मिनसुर कुसुमचतु्जातविरवाषणादीन्‌ । ्रन्यश्रीखण्डयश्टीमधरुमषटणजठं जा- तिकोडं च कषं प्रत्यकं चृणयिला मधकुडवयतः स्याच्च कृष्णावरेहः ॥ २ ॥ भा- दी मन्दाग्निकारयं हरति स च रिथचीजरन्मानुषेषु प्रायो दृष्यः क्षया्ो विपर्बल- करो दीपनः पाचनश्च । कूसश्वासांशच मेहक्षयरूगतित्षाकामरापाण्डुकण्ड्‌प्ीहाजी- णंज्वरां थानिरुकफविकृतिं रक्तपित्तं च हन्यात्‌ ॥ २॥ अथ वासावेहः ॥ तुखा- मादाय वाप्तापाः पचेदष्टगुणे जले । तेन पादावशेषेण पाचयेदाढकं भिषक्‌ ॥ १॥ चृणानामभयानां तु खण्डच्छेदशतं तथा । दवे पटे पिपलीच्र्णात्सिदधे शीते च भा- कषिकात्‌ ॥ २ ॥ कुडवं पलमानं तु चातुजतं शचूणितम्‌ । क्षिप्वावरोटितं खादेदरक्त- पित्तक्षतक्षया । कास्वासद्हीतश्च यक्ष्मणा च विशेषतः॥२॥ इति वासावरहः । शाङ्खं ॥ भणीगीगीणीगौी १ ( च शष क्षोरयुग्टे्िन-२ (वर ) येवा | (षर) पर| ४ ( च° ) चण्डाश्च दुश्के | यागिरलाफरः १६१ धरादगस्त्यवेहः । हरीतकीशतं भद्रं यवानामाहकं तथा । पररानां दशम्ररस्य वि- शतिं च निपोजयेत्‌ ॥ ९ ॥ चित्रकः पिप्परीग्ररमपामागंः सटी तथा । कपिकच्छुः शह्भुपुष्पी भार्गी च गजपिप्परी ॥ २ ॥ बला पुष्करम्कं च एथग्‌ द्विपख्मात्रया । पचेत्पश्चाटके नीरे यवः स्विनः शृतं नयेत्‌ ॥२॥ तत्राभयाशतं दचात्काये तस्मिनिवि- सक्षणः ¡ सर्पिस्तेखाष्टपखिकं क्षिपेद्‌ गडतुखां तथा ॥ ४ ॥ पक्त्वा छेहत्वमानीय सि- दीते एथक्‌ प्रथक्‌ । प्षोद्रं च पिप्पलीचर्णं द ्ात्कुडवमात्रया ॥ ५ ॥ हरीतकीद- य खादेत्तन रहें नित्यशः । क्षयं कास ज्वरं श्वासं दिक्ार्शोऽरुचिपीनसान्‌ ॥ ६ ॥ ग्रहणीं नाशयत्येष वखीपर्ितिभाशनः । बरुवणंकरः पुंसामवटेदो रसायनम्‌ ॥ ७॥ विहितोऽगस्त्ययुनिना स्वेरोगप्रणाशनः। शकेरामधुसयुक्तं नवनीतं लिहन्‌ क्षयी । ` क्षीराशी रभते पुष्टिमतुल्ये चाज्यमाक्षिके ॥ < ॥ ॥ अथ शिवशुटिका ॥ भ्रीन्वारान्‌ प्रथम शिखानतुजरे भाव्यं भवेत्रेफरे निष्काये दशपररजेऽथ तदनुर्छि- क्लोद्रवाया रसे । षाट्यारकधने परोरुसरखिरे यष्ठीकषाये पुन गोमत्रेऽथ पयस्यथापि ष गवामेषां कषाये ततः ॥ १ ॥ द्राक्षभीरुविदारिकादयण्रथक्पर्णीस्थिरापष्करेः पा- डकोटजककंयख्यकटकारा्नाम्बुदारम्नषेः । दन्तीचित्रकचत्यवारणकणावीराष्ट- पर्गोषधेरब्द्रौणे चरणस्थिते पटमितेरेभिः एथग्भावयेत्‌ ॥ २॥ धातीमेषविपाणिका- त्रिकटुकेरेमिः एक्‌ पश्चकद्रःयेश्च द्विप रोन्मितेरपि परं चूण विदारीभवम्‌। ताटीसा- त्कुडवं चतुष्पर्मिह प्रक्षिप्यते सर्पिषस्तेरस्य द्विपं पराष्टकमथ क्ोद्राद्धिषग्‌ योज- येत्‌ ॥२॥ तुल्यं परेः षोडशभिः सितायास्त्वकक्षीरिकापनककेसरेश । विवा. शकेस्त्वक्तृटिसम्प्रयुक्तेरित्यक्षमात्रा गुटिकाः प्रकर्प्याः ॥ ४ ॥ तासामेकतमां प्रयो- ज्य विधिवत्पातः पुमान्भोजनात्पाग्वा मुद्रदखम्बुजाङ्कखरसं शीतं गतं वा जलम्‌ । माक्नषीकं मदिरामगुवंशनभुक्‌ पीत्वा पयो वा गवां पराप्रोत्यद्गमनङ्घवत्मभगतां संपन्न- मानन्दकृत्‌ ॥ ५॥ शोफग्रन्यिविमन्थवेपथुवमीपाण्डामयश्छीपद फएीहाशंःपदरपमेह- पििकामेहारमरीरशकराः । हृद्रो गाठ्वेदकृद्धि विद्रधियकर्यान्यामयाः सानिखा उरुस्त- म्भभगन्दरं ज्वररुजस्तूनीं पतनी त्रृषा ॥ ६ ॥ वातासृक्‌ प्रवर प्रवृद्धयुदरं कुष्टं किलासं कृमीन्कासश्वासयुरःषतक्षयमसुक्‌पित्तं सपानात्थयम्‌ । उन्मादं मदमप्यप- स्मृतिमतिस्थायं करशत्वं तनोः सारस्य च हरीमकं च शमये नमूत्रस्य कृच्छ्राणि च ॥७॥ भवति जरया स्वश्वेतेरकारुजराकतेषैतमलिकुखाकरिरेमिः शिरश्च शिरोरुहैः । पर- सरति बरु त्वस्तातदः वपुश्च सयुद्रहन्मभवति शतं चरीणां गन्तुं जनो जनवल्लभः ॥ ८ ॥ स्तिमितमतिरप्यज्ञानान्धः सदस्परपटुः पुमान्‌ सक्रदपि यया ज्ञानोपेतः श्रु- तिस्मरतिमान्‌ भवेत्‌ । ब्रजति च यया युक्तो योगी शिवस्य समीपतां शिवगुखिकया कस्तामेवां करोति न मानुषः ॥ ९ ॥ इति शिवगुटिका ॥' र्‌ १७७ योगरन्नाकरः | ॥ अथ रघुशिवगुटिका ॥ कोटजप्रिफलानिम्बपयोकयननागरैः । भावितानि दशाहानि र्सेष्रितरिगणानि च ॥९॥ रिलाजलुपलान्यष्टौ तावती सितशर्करा । त्वक्क्षीरीपिप्परीधात्रीकर्कय- ख्पान्‌ पलोन्मितान्‌ ॥२॥ निदिग्धिफखमूराभ्यां परं युङूयात्निजातकान्‌ । मधुत्ि- फरसेयुक्तान्कुयोदक्षसमान्गुडान्‌ ॥ ३ ॥ दादिमान्रपयःश्ीररसयषसरासवान्‌ । तं भ- प्षपित्वानपिवेननिरन्नो हितमभक्ष्यमाक्‌ ॥ ४ ॥ पाण्डुकुषटज्वरघ्रीहतमकारोभिगन्दरम्‌ । नाशयेन्यत्रकृच्छाणि मत्रस्थानविबन्धनात्‌ ॥ ५॥ यदत्र विनतो येन कान्तखीहं त- थाभ्रकम्‌ । परु पट च भिरिति तदा स्यात्‌ किमतः परम्‌ ॥ ६ ॥ तीत्रहुःखपदं ` पाण्डु प्रमेहं सपरिग्रहम्‌ । राजरोगे च व्या्धींश्च जयेदिति किमद्रतम्‌ ॥ ७ ॥ इति रुपुशिवगुणिका ॥ भथ सूयेप्रभागुटिका ॥ दार्वी व्योषविडद्खविनकवचापीता- करस्चागतदेवाहवा तिविषा त्रिवृतसकटुका कुस्तुम्बरुः कारवी । द्री क्षारा रख्वणत्रयं गलकणा चव्यं तथा पष्करं तारीसं कणमृरपुष्करजटाभ्रनिम्बसंजञेयु तम्‌ ॥ १ ॥ भागी पक्रकजीरक्दाकटजो दन्ती वचा मद्रकं सवं कषसमांशकं सुभिषजा दुष्षम च संसृर्णितम्‌ । तदत्पश्चपर्‌ परं गिरिजतु स्यात्श्चय॒षटिः पुरो रोहस्य द्विपर पल- दयमरथो ताप्यस्य सम्मिभितम्‌ ॥ २ ॥ क्षिघ्वा पञ्च पानि यभ्नसिकेता वाशीपलं योजितमेकेकं त्रिमुगन्धि वस्तुपलिकं कद्र पतेहवत्‌ । एकीकृत्य स्मांशमेव गु- टिका काया सुवर्णोन्मिता सा च ब्रह्ममुखाम्बुजप्रकटिता स्येप्रभा नामतः॥२॥ शोषं कासमुरःप्षतं सतमकं पाण्डामयं कामलां गुदम विद्रधिपाखगखपुदरं छोपु क्षयं ख क्रिमीन्‌। कुष्शोविषमण्वरग्रहणिकामतनग्रह नाशयेद्धक्त्वकां गुटिकां प्र्दष्टमनसा योज्यं यथेष्टारानम्‌ ॥ ° ॥ नास्त्येतत्सममोषधं त्रिजगतीचक्रे हित प्राणिनागुदा- मप्रमदामदद्िपदरागूसिही तु सूयप्रभा॥ ५॥ इति खयप्रभा गुटिका ॥ ॥ अथ षरतानि ॥ अथ बलाच पृतम्‌ । ब्रखारवदंष् ब्रहती कल्ली धावनीं स्थिरा । निम्बः पप॑टकं यस्तं त्रायमाणं दुराखभा ॥ १ ॥ कृत्वा कपायं पेयाथं दयात्तामखुकीं सटीप्‌ | द्रां पुष्करग्ररं च मेदामामरुकानि च ॥ २॥ प्रतं पयश्च तत्सिद्धं सर्पिज्वैरहरं परम्‌ । क्षयकासपरशमनं शिर श्पाशवंरुजापरम्‌ ॥ ३ ॥ इति बखाद्यं घृतम्‌ ॥ अथ काराय धृतम्‌ । कोटलाक्षारेसे तद्रत्भीराष्टगणसाधितम्‌ । कल्केः षडट्दार्वीत्वग्‌- द्रा्षाप्नोदफरान्वितम्‌ ॥ १ ॥ ष्रतं खजरमृद्रीकामधुकेः सपरूषकेः - । सपिपपली- कै वेस्वथकासम्वासज्वरापहम्‌ ॥ २ ॥ इति कोलाचं घृतम्‌ ॥ अथ गोश्वरावं धृतम्‌ ॥ उवद सदुरारभां चतस्रः पर्णिनीवेखाम्‌ । भागान्पखोन्मितान्कृत्वा पर पपटकस्य च ॥ १ ॥ पचेदशगुणे तोर दशभागावशेषिते । रसे पूते तु द्रव्याणा- १ ( च० ) योजितम्‌ | २ (ङ च° ° ) कोश | 3 (ग* च. ढ* ) ठेट्येत्‌ | ४ ( क इ“ चर ) पेप्याधैम्‌ |५ ( च° ) एतैः | | श्क्ीः योगरनाकरः 1 १७१ मेषां कल्कान्समावपेत्‌ ॥ २ ॥ तैटी पुष्करग्रखानां पिषप्परछीत्रायमाणयोः । भामर- क्याः किरातानां तिक्तस्य कटुकस्य च ॥ ३ ॥ फृटानां सारिवायाश्च शुपिष्टठा कर्ष सम्मितान्‌ 1 तेः साधयेद्‌ घ्रतप्रस्थं क्षीरद्विगुणितं भिषक्‌ ॥ ४ ॥ स्वरं दाहं तमः श्वासं कास पारेशिरोरुनम्‌ । पृष्णां छदिमतीसारमेतत्सर्पिव्यपोहति ॥ ५ ॥ इ- ति मो्रुराचं पतम्‌ ॥ भथ जीवन्त्यादिषृतम्‌ ॥ जीवन्तीमधकं द्राक्षां फरानि कु- स्जस्प च । सटीपुष्करमररं च व्यापी गोक्षरकम्बलाम्‌ ॥ १॥ नीरोत्परु चामङ- कीं त्रायमाणां दुरारभाम्‌ । पिप्पलीं च समां पिष्टा घृतं वेया विपाचयेत्‌ ॥ २॥ एतद्याधिसमरहस्य रोगराजस्य दैजेयम्‌ । श्पमेकादशविधं सर्पिरग्य व्यपाहति ॥ ३ ॥ इति जीवन्त्यादि प्रतम्‌ ॥ इति घरतानि । ॥ जथ तेरानि ॥ अथ चन्दनादितेखम्‌ ॥ चन्दनाम्बनखं वाप्यं यष्टी शैखेयपग्रकम्‌ । मलिष्ठा स- रर दारु पटो पतिकेसरम्‌ ॥ १ ॥ पन्नं विल्वमरशीरं च कक्रीरु चन्दनाम्बुदम्‌ । हरिद्रे सारिषे तिक्ता खवङ्खाररुक हम्‌ ॥ २ ॥ तम्रेएनरिका चैमिस्तेरं मस्तु चतु णम्‌ । सान्नारससमं सिद्धं प्रहघ्र बख्वणेक्त्‌ ॥ २॥ अपस्मारनज्वरोन्मादकृत्यार- मी षिनाशनम्‌ । आयुःपुषटिकरं चैव व्ीकरणयुत्तमम्‌ ॥ विशेषात्‌ क्षयरोगं रक्त पित्तहरं परम्‌ ॥४॥ इति चन्दनादिवेरम्‌ ॥ अथ खाक्षादितैसम्‌ ॥ तेर प्रस्यमितं चतुगणजतुक्राथं चतुमस्तरुग्यष्टीदारुनिशाष्दमवंकटुकामिरहयश्च कोन्तीहिमेः। राल्ना- दैः पिचसभ्मितैः कृतमिदं शस्त त॒ जीर्णज्वरे सवस्मिन्विषमेऽपि यक्ष्मणि शिशो वृद्धे सगर्भासु च ॥ ९ ॥ इति खाक्षादितेलम्‌ ॥ ॥ अथ चन्द््‌नबरालाक्षादि तैरम्‌ ॥ खन्दन च बरखम्ररं खाक्ना खामजजकं तथा । प्रथक्‌ प्रथक्‌ प्रस्थमितं जढ्द्रोणे ` विपाचयेत्‌ ॥ ९ ॥ चतुभागावरोषेऽरिमस्तेर प्रस्थद्रयं क्षिपेत्‌ । चन्दनोशीरमधु- कशताह्ना कटराहिणी ॥ >॥ देवदार नियाकुष्ट मसिष्ागरूवारखुकम्‌ । भश्व- ग(न्धाबरखदार्वीम्रवां अस्तां सप्रछिकाम्‌ ॥२३ ॥ एखा त्वप्रागकुुम रान्ना खत्ता मुगन्धिका । चम्पकं पीतसारं च सारिवा चोरकद्रयम्‌ ॥ ४ ॥ कल्कैरेतेः समायुक्तं क्ीराकसमन्वितम्‌ । तेटमभ्यञ्चने नेष सप्तधातुविवधनम्‌ ॥ ५ ॥ कासश्वास- कषयर सर्वच्छर्दिनिवारणम्‌ । अद्रग्दरं रक्तपित्त हन्ति ` पित्तकफामयम्‌ ॥ 8 ॥ कान्तिकृद्ाहशग्नं कण्डविस्फाटनाशनम्‌ । शिरोगेगं नेत्रदाहमङ्गदाह च नाश येत्‌ ॥ ७ ॥ वातामयहतानां च क्षीणानां क्ीणर्तसाम्‌ । बारमध्यम्बृद्धानां श्यते शोफकामरे ॥ पाण्डुरोगे विशेषेण सवेज्वरविनाशनम्‌ ॥ ८ ॥ ॥ जथाश्वगधादितेरम्‌ ॥ भरवगन्धा बड राक्षा प्रस्थं प्रस्थं एरयक्‌ प्रथक्‌ । जटद्रीणेऽपि पक्तव्यं चतु (भं ~. + पिम षिन = रन्न १८(ख° ) घ्टरेलाभाति | १७२ योगरलीकरः। भौगावशेपितम्‌ ॥ १ ॥ तैर त्रिमानिकं दादधिमस्तु चतुगुणम्‌ । अश्वगन्धा निशा हार फोन्ती कृष्टव्दचन्दनैः ॥ २॥ निशा तिक्ता शताह्वा च खन्ना मवा समूलकेः। परदार च मध्चिष्ठ मधुकोशीरसारिवा ॥ ३ ॥ समभागानि सवामि कटकीकृत्पं विपाचयेत्‌। सर्ैज्वरं हरत्य शोफप्र रघु बृंहणम्‌ ॥४॥ कासइवासहरं चेव स्वेधातु- ^ ०१ विवर्धनम्‌ । एतदभ्यञ्चनेनाश क्षयरोगो विगुश्चति ॥ ५ ॥ इत्यरगन्धादितेखम्‌ ॥ ॥ अथ रक्ष्मीविरासतैरम्‌ ॥ एराभ्रीखण्डराप्नाजतुनषशशिकंक्रोरुक चाथ ।युस्ता बारुत्वग्‌ दारुकृष्णा- गुरुतगरजटकुष्मेतत्‌ समाशम्‌ । तेगण्यं काररारं शदटडमरुकायन्नतः सिद्धमत- तेर पुष्पैश्च भाव्यं परिमरुमिर्तिं नामतो गन्धतेरप्‌ ॥ १ ॥ एतट्वक्ष्मीविरसं जन- यति जगतीनायकेः सम्पयुक्तं युक्तया नाना च रोगातनिखिरगदहरं वातसदर्घातहन्तु। पीतं ताम्बरलवह्वीदरूमिलितमलं जाठरं वद्धिमिद्ध कुयाहूनामदहुक्षयमपि नितराम सम्पदेनेन ॥ २॥ इति रक्ष्मीविरसतेरम्‌ ॥ ॥ अथ प्रक्षापरवः॥ † ृष्ठीकायास्तुरार् तु द्वि्रोणे ऽपां विपाचयेत्‌ । पादशेषे फषाये च एते शीते प- दापयेत्‌ ॥ १ ॥ गुदस्य द्वितुङा मानी धातक्या पृतमाजने । विढद्कं एनी क- ष्णा त्वगेला पत्रकेसरम्‌ ॥ २॥ मरीचं च मिषक्‌ चर्ण सम्परग्दत्वा विचक्षणः । क्षि- पच पलिकिभागेः स्थापयेचैव तदिने ॥ ३ ॥ ततो यथाबरं पीत्वा कासन्वासगखा- मयान्‌ । हन्ति यक्ष्माणमत्यु्रुरःसन्धानकारकम्‌ ॥ ४ ॥ चत्थभागां द्राक्षायाः धातकीमत्र केचन । प्रयच्छन्ति ततो वीयेमेतस्योचैः परजायते ॥ ५॥ इति द्रा्षास- , बो वीरसिहावरोकतः ॥ ॥ अथ पिप्पल्यरिष्टः ॥ पिपली लोधरमरिचपागधात्येखवाट्केः । चम्यचित्रकजन्तुघ्रक्रमुकोशीरचन्दनैः ॥ १ ॥ गुस्तापियङ्गुख्वलीहरिद्रामिसिपद्धवेः । पत्रतकरष्टवगरेनौगकेसरसंयुते; ॥२॥ भागे स्यादधेपल्द्र्षा षण्टिपरं क्षिपेत्‌ । पठानि दश धातक्या गुडस्य च शञ- तयम्‌ ॥ ३ ॥ तोयामेणद्रपे सिद्धं भवत्येतस्युखावहम्‌ । ग्रहणीपाण्डरोगा्शः- कारयगुर्मोदरापहः ॥ पिष्पल्यादिररिष्ठोऽयं क्षयक्षयकरः परम्‌ ॥ ४ ॥ इति पि- प्पस्परिष्टः ॥ - ॥ जथ समेरासवः॥ पश्चप्रस्थ समादाय खजरस्य विचक्षणः । द्रोणाम्भसि पचेत्सम्यग॒त्तायं गाल्ये- त्तः ॥ १॥ इवीं धूपितां कत्वा पकषिपन रसं शभम्‌ । हपुषां ताननपुष्पौ च कषायं पि पि शि "~~~ ~> +~. १ (कर ) क्षयरेगम्‌ | २ (क० ग० @° ) शशिनः कोलकम्‌ | उ ( च० छ }-पिप्यटी (क) , विद्पडिनी | ४ ( प° च° १ वु्मे सुश्पितम्‌ । ( ° ग० छ° ) कषा । ( ङ ) कुम्भी | योगरनकरः । | १७३ तत्र निकिपेत्‌ ॥ २॥ हारे निरुष्य भददं निक्षिपेधषुधातरे । स्प्रकद्ूपयोगेनं सिद्धोऽयं त्वास्तवो रसः॥ ३॥ रोगराजं तथा शोफ प्रमेहं पाण्डकामराम्‌ । ग्रहणीं पच गकम नाशयत्पतिवेगतः ॥ ४॥ इति गदनिग्रहात्छजरा स्तवः ॥ | ॥ अथ गृड्च्यादिमोद्कः ॥ गृदूचीं खण्डशः कृत्वा कुटरथित्वा सुमर्द॑येत्‌ । व्रेण विधृतं तोयं सखावयेत्तश्छनेः शनेः ॥ १॥ शाद्धशङ्कनिभं चर्णमेतेः सम्मिश्रयेद्िषक्‌ । उशीरं वाकं पत्रं कुट धात्री च मोसटीम्‌ ॥ >॥ एर हरेणुकां द्राक्षां कर्कुमं नागकेसरम्‌ । पश्चकन्दं च कपुरं चन्दनद्रयमिभितम्‌ ॥२॥ व्योषं च मधुटखाजांश्च अरवगन्धां शतावरीम्‌। गोक्षरं मकंटख्यं च जातीकक्रोरचोरकम्‌ ॥ ? ॥ रसाफ्रवङ्रोरेश्च सम्मिश्रं कारये- ` श्बुधः। एतानि समभागानि द्विगुणाग्रतशकरा ॥५॥ मत्स्यण्ड्याज्यमधूपेतं भक्षयेत्मा- सरुत्थितः । क्षयं च रक्तपित्त च पाददाहमरूग्दरम्‌ ॥ £ ॥ मूनाघातं मृत्रकृच्छ वात- कुण्डिक तथा । निहन्या प्रमेहांश्च सोमरोग च दारुणप्र्‌ ॥ ७ | रसायनपिवर्षी- णाममृत वामृतान्धप्ताम्‌ ॥ ८ ॥ इति गुदच्यादिमोदकफः ॥ ॥ अथ रसाः ॥ ॥ भय चतुयंखरसः ॥ छूतायोऽश्रकगन्धकःं समख्वं शूताङ्पितुख्यं मृतम्‌ स्वर्णं समिदं निधाय विपके ण्व दिनं मर्दयेत्‌ । कन्याग्योषवरापुननेवरसेः कच्छखद्केः पुनभौव्यं चित्रकपश्चके पनतरं सेव्येष्टधान्यान्तगम्‌ ॥ १॥ कुयाद्‌ तरह्मविनिर्भितं रसवरं यक्ष्मापहं पुष्टिदम्‌ ब्टक्नोद्ररुरत्रयेण सहित मेहामिमान्वप्रणत्‌ ॥ > ॥ इति चतुमंखरसः ॥ ॥ जथ रल्रगभपीररीरसः ॥ रसं वचर हेम तारं नागं खोहं तथाश्रकम्‌ । त॒ल्यांश भारित योज्यं यक्तामाक्निक- विहुमम्‌ ॥ १॥ राजावर्त च वेक्रान्तं गोमेदं पुष्परागकम्‌ । शद्ध च तुर्यतुल्यांश सपाहं चित्रकद्रवेः ॥ २॥ मरदयित्वा विचृण्योथ तेनापूये वराटकान्‌ । टर्कणं रवि- दुग्धेन पिष्टा तन्युद्रण चरेत्‌ ॥ ३॥ दाण्ड तान्सुसंयन्त्य सम्यग्गजपुटे पचेत्‌ । भादाय चृणंयेत्सम्यग्‌ निगुंण्ड्याः सप्र भावनाः॥४। आ्रकस्य रसेः सप्त चित्रकस्येक- विंशतिः । द्रव्येभाव्यं ततः शुष्कं देयं गुाचतुष्टयम्‌ ॥ ५ ॥ क्षयरोगं निहन्त्याशु सत्यं शिव इवाल्धकम्‌ । योजयेत्पिप्पलीक्नोदरेः सधृतेमेरिचेश्च वा । पोररी रलमर्भोऽय सवैरोगहरो मतः ॥ ६ ॥ | ॥ अथ राजमृगाद्कः ॥ रसभस्म त्रिभागं च भागेकं हेमभस्मफम्‌ । मरतताश्नस्य भागेकं शिखागन्धकता- खकम्‌ ॥ १ ॥ प्रतिभागद्भयं थद्धमेकीकृत्वा विच्ूणितम्‌ । वरायन्पूरयेत्तेन अजापी- चककि जक 9 >~ >~ =-= => ~ (गण ङ० च॒० ० ) मधुलाजश्र | [७४ योगरलाकरः। रेण टङ्कणम्‌ ॥ २॥ पिष्ट तेन गुखं रुदध्वा मृदराण्डे सन्निधापयेत्‌ । शुष्कं गज्जघुढे पाच्यं चृणयेरस्वाडशीतम्‌ ॥ ३ ॥ रसो राजग्रगार्कोऽयं चतुगंञ्चः क्षयापहः | एकोनारिंशन्मरिवैषरतेन सह भक्षयेत्‌ ॥ ४॥ दशानां पिप्पीनां च वरणं द्त्वा दापयेत्‌ । क्षये कासे ज्वरे पाण्डो ग्रहण्यामतिसारकं ॥ ५ ॥ इति राजग्रगाडः ॥ ॥ अथ रसरतप्रदीपान्मृगाः ॥ रसेन सुर्यं कनकं तयोस्तु साम्येन युञन्यान्नवमोक्तिकानि । रसप्रमाण बलि- रङ्पिमागः क्षारश्च सव तुपवारिणा तु ॥ १॥ सम्मदं वच तु विधाय गोरं दिनं परयेत्तं वणन पणे । माण्डे मरगाङ्कोऽयमरतिपरगस्मः क्षयाग्निमान्चग्रहणीगदेषु ॥ २॥ सान्योषणाभिर्मधुपिषर्टीमिवंह्लोऽस्य देयो न ततोऽधिकस्तु । पथ्यं हिं शीदरमेव योज्यं त्याज्यं सदा पित्तकरं विदाहि ॥ ३ ॥ अन्यच्च वेघविसासात्‌ ॥ रसबहितिपनीयं योजयेत्तुल्यभागं तदनु युगुलभागं मोक्तिकानां गुभानाम्‌ । यव- जचरणयुक्तं मदेयेत्सर्वमेद्रदिनमपि तुषवार गोरकं रुष्वमत्रे ॥ ९॥ विधाय गदरा विदधीत भाण्डे चृल्यां समुद्र खवणेन पर्णं । दिन पचेचार्‌ म्रगाहुनामा क्षयाग्रिमा- न्यग्रहणीविकरे ॥ ५॥ योज्यः सदा वद्धिजसपिंषा , वा कृष्णामधुभ्यां सततं त्रिगुनः । वर्ज्यं ॑सदा पित्तकरं हि वस्तु खोकेशवत्पथ्यविधिरनिष्कः ॥ ६॥ इति मगाः ॥ ॥ अथ नवरलराजवृगा्ः ॥ मरतं गन्धकं मताररसकं वेक्रान्तकान्तायसं वदं नागपपिपारुषिमखा माणि- क्पगाशत्मतम्‌ | ताप्यं मोक्तिकपुष्परागजरजं वेदृयंकं शुष्बकं शुक्तिस्तारखकमभ्र- हिङ्ुरुशिला गोमेदनीरुं समम्‌ ॥ १ ॥ गोरः एणिवद्धिसिंहवदनागुण्डीकणाचि- जरकैरिभुन्छिन्रुहाहरपरियजयाद्राक्षाव्ीजद्रवैः। शोफप्रीरातपत्रिकामधजटेः सच्छा- ल्मरीधातकीजातीस्षस्यवराचतुष्टयजर्तग्देवपुष्पद्रषेः ॥ २॥ ककोरेमेदनागके- सरजनररमाव्यं एथक्‌ सपधा भाण्डे सिन्धुश्ते प्रगाङ्वदयं पाच्यः क्रमाम दिनम्‌ । भूयः प्राक्‌ सयुदाहतेदरेवचयेस्तं भावयेत्पुवेवत्‌ पश्चात्तुर्यपिभागशीतररजःकस्त्‌- रिका भावना ॥२॥ गोप्याद्‌ गोप्यतर रसायनमिदं श्रीशङ्रेणोदितं गुापिन्धुयुतं कणामधुयृतं शोफे सपाण्डामये । वातव्याधियुपद्रेश्च सहितं मेहां स्तथा विंशति सं योज्य च हरीतकी गुडयुतं वाताक्के दुजये ॥ ४ ॥ गम्भीरे च गदविसत्चपर- द्रस्तु संयोजितस्त्वाध्मानारुचिशखमान्यकसनापस्मारवातोदरान्‌ ।्वासान्सग्रहणीं हीमकमथो सवेज्वरानारयेद्रातृन्पोषयति क्षयं क्षपयति इयामारातं यौवनम्‌ ॥ ९ ॥ प्रोढायोपयुतं करोति सहसा तारुण्यगवौम्डितं सिद्धो राजग्गादू एष ज- यति स्वस्वानुपानेगदान्‌ ॥ ६ ॥ इति नृषरतराजमगाङ्ः ॥ . ॥ जथ महाकनकेसिन्दूररसः ॥ ~ रसगन्धकनागाश्च रसको मातिकाभ्रके । कान्तविहुमयुकतानां वद्गमस्म च तार- योगरजाकरः । , १४५९ कम्‌ ॥ ९ ॥ भस्म कृत्वा प्रयजेन प्रत्येकं कषसंमितम्‌ । सर्वतुल्यं यद्ररेमभस्म कु- त्वा प्रयोजयेत्‌ ॥ २ ॥ मदेयेत्‌ त्रिदिनं स्वं हंसपादीरसैमिषक्‌ । ततो वै गोरकान्‌ कृत्वा काचकृप्यां विनिक्निपेत्‌॥२॥ रुद्ध्वा तत्काचकूपीं च सप्तवस्रेण वेषटिताम्‌ । ततो बै सिकतायन्न त्रिदिनं चोक्तद्विना ।॥४॥ पश्चात्तं स्वाङ्शीतं च पर्वक्तरसमर्दतम्‌ । विनिक्षिप्य करण्डेऽथ संपूज्य रसराजकम्‌ ॥ ५ ॥ महाकनकसिन्द्रो राजयक्ष्महरः परः । पाण्डुरोगं श्वास्कासं कामरग्रहणी गदान्‌ ॥ £ ॥ क्रिमिशोफोदरावतंगल्म- मेह गदाङ्करान्‌ । मन्दा छरदिमसाचे आमगूरूहलीमकान्‌॥७॥ स्वरान्‌ द्रन्द्रादिकान्‌ स्वान्‌ सन्निपाता सघ्रयोदश । पेत्यरोगमपस्मारं वातरोगान्विशोषतः।॥८। ।रक्तपित्तपमे- हाश्च स्रीणां रक्तस्रवांस्तया। विंशतिश्चेष्मरोगांश्च मून्नरोगानिहन्त्यसौ ॥९॥ ` हैमवणेश्च बल्यश्च आयुःशक्रविवधनः। महाकनकसिन्दूरः कारयपेन पिर्निमितः॥१०॥ इति महाकनकसिन्दूररसः योगतरद्धिण्याः ॥ ॥ जथ कनकसिन्दूररसः ॥. योगतत्वे । रसः कनकमागिकः कनकमाक्निकस्तारुकः शिनारसकगन्धको रसतमः सतुत्था इमे। विमं पयसा रवेः सकलमेतदस्योपरि द्रमः प्रतिदिनं पृथक्‌ तदिति भाव- यदुद्धिमान्‌ ॥ १ ॥ जयामुनिकटिगप्रियादहनशदवासोदधवैविभाव्य च रसस्ततः ु- हटगोरुकं स्वेदयेत्‌ । मृगादूवदयाद्रकद्रवभरेण तं सप्तधा विमद्य च कटनय म्बुमिरयं शषयस्यान्तकृत्‌॥ रसः कनकश्ुन्दरो भवति सनिपातेऽप्ययं सदाद्रंकरसैस्तथा पवन- गसमगखादिहृत्‌। स विश्वधृतयोजितः सकरूमत्र पथ्यं हितं मरगादवदथापरं किमपि नैव योज्यं कचित्‌ ॥ ३॥ इति कनकमन्दरो रसः ॥ ॥ अथ सुवणेभूपतिः ॥ युद्धशूतसमं गन्धं म्रतश्चस्वे तयोः समम्‌ । अभ्रराहकयोर्भस्म कान्तमस्म छवणजम्‌ ॥ १ ॥ रजते च विषं सम्यक्‌ पएरयंक्‌ घतं समं भवेत्‌ । हंसपादीरसेर्मं दिनमेकं वटीकृतम्‌ ॥ २ ॥ काचकूप्यां विनिक्षिप्य म्रदा संटेपयेद्धरिः । शष्का सा वाख्कायन्त्रे शनेगद्रभिना पचेत्‌ ॥ ३ ॥ चतगुञ्जमितं देयमाद्रकद्रवपिप्पटी । भयं त्रिदोषजं हन्ति सन्निपातांच्रयोदग ॥ ४ ॥ अण्डर्वातिं धन॒वतिं शखा- वातमेव च । आटगचवातं पङ्कवातं कफ़वाताग्निमान्यनुत्‌ ॥ ५॥ कटिवातं सर्वगं नारयत्नात्र सशयः । गल्मगलमुदावर ग्रहणीमरिदुस्तराम्‌ ॥ ६ ॥ प्रमेह मदर सर्वा मरमरां मूत्रविद्‌ग्रहम्‌ । भगन्दर स्वेकुष्ं विद्रधि महतीं तथा ॥ ७॥ उवासकास- मजीणं च ज्वरमषटविधं तथा । कामलां पाण्डुरोगं च शिरोरोगं च नाशये त्‌ ॥ ८ ॥ अनुपानविशेषेण सवरोगान्विनाशयेत्‌ | यथा सूर्योदये नश्येत्‌ तमः सर्वगतं तथा ॥ सवेरोगविनाशाय सैषां स्वणमूपतिः ॥ ९ ॥ इति खवर्णभूपतिः ॥ प षी कि १ १८ग ० ० चण छ० ) वर्ण्य--२( ड० चण० ०) योगतगङ्खिण्याः+ | ३ ( धम च० छन ) सर्य सत्तमम्‌ । ४ ( च ° ) भमवातम्‌ | योभरलकिरः। ॥ जथ रक्ष्मीविरासः ॥ पुवणंताराभकताघ्नवहत्रिराहनागाग्रतमोक्तिकं च । एतत्समं थोभ्यरसस्य भस्म हस्वे कृतं स्यात्‌ कृतकज्रलीकम्‌ ॥ १ ॥ सुमदयेन्माक्षिकसम्पयुक्तं तच्छोषये- छित्रिदिनं च धर्मे । ततकल्कगूषोदरमध्यगामी यतात्कृतं ताक्ष्ेपुरेन पकम ॥ २॥ यामाष्टक पावकर्मादितं च क्ष्मीविखासों रसराज एषः । क्षये त्रिदोषप्रभवे ष पाण्डो सकामरासवेसमीरणेष्र ॥ ३ ॥ गोफग्रतिश्यायविनष्टवीय गूामयं चेव स- गृलकुष्ठम्‌ । हत्वाग्मिमान्य प्षयसन्निपातं श्वासं च कासं च दरेत्मयुक्तम्‌ ॥ ४ ॥ तारण्यरक्ष्मीप्रतिबोधनाय श्ीमद्विरासो रसराज एषः ॥ ५॥ ॥ जथ अरोक्यचिन्तामणिः ॥ रस वृञ्ं हेमतारं ताप्रं तीक्ष्णाभ्रकं रतम्‌ । गन्धकं मोक्तिकं शङ्खं परवाङं तारकं शिरा ॥ ९ ॥ शोधितं च समं सवं सप्ताहे भावयेददटम्‌ । चित्रमूरुकपषायेण भानु- दग्र्दिनत्रयम्‌ ॥ २ ॥ निरण्डीखरणद्रविवन्निदुग्धेदिनत्रयम्‌ । अनेन परये- त्सम्यक्‌ पीतवणान्वराटकान्‌ ॥ ३ ॥ टदे रविदुग्धेन पिष्ट तेषां शुखं खित्‌ । दा भाण्डे पुटे पश्चात्‌ स्वाङ्गशीतं विचृणयेत्‌ ॥४॥ चृपतुल्पं गरतं सतं पेकरान्तं घू- तपादकम्‌ । रिग्रम्रलद्रवेः सवं सप्रवारं विभावयेत्‌ ॥ ५॥ वित्रम्रखकषायेण भाव- नाशवैकविंशतिः । आद्रकस्य रतेनेव भावनाः सप्र एव च । जम्बीरेभातिधेव सप्तवारं विभावयेत्‌ ॥ ६ ॥ क्ष्मचृणं ततः कृत्वा वर्णपादांशयङ्णम्‌ । र्णा वत्सना तत्समं मरिचं क्षिपेत्‌ ॥ ७ ॥ ख्वद्गं नागरं पथ्या कणा जातीफ़र एथक्‌ । प्रत्येकं वत्सनागस्य पादांश च्रणितं प्िपेत्‌ ॥८ ॥ मातलुङ्ग्या आदकस्य रसेतैत- दरिरोडयेत्‌ । चतुगुज्ञामितं खादेत्कणा्षोद्रं टिहेदनु ॥ ९ ॥ पनद्व चद्वकदरापैः रण्वया वाय गुडेयुतम्‌ । अनुपानैः समायोग्यं सर्वरोगोपशान्तये ॥ १० ॥ वदि दीपयते बले च कुरुते तेजो महदर्धते वीर्यं वधयत विषं च हरते दावं विधत्त तनोः । अभ्पासेन निहन्ति प्रत्युपलितं पुष्टि पदतते त्रणां कासं नोदयते क्षयं क्षपयति श्वासं च निनाशयेत्‌ ॥ ११ ॥ वातं विद्रधिपाण्डुगखग्रहणीरक्तातिसारं जयेन्मेहप्री- हजरोदरारमरिवृषाशोफं हरीमोदरम्‌ । ठताङ्च्छ्रभगन्दर उ्वरगणं चाशौसि कृष्टं जयेत्‌ साध्यासाध्यरुजो निर्हन्ति च रसच्रेरोक्पचिन्तामणिः ॥ १२ ॥ इति त्रैरो- क्पचिन्तामणिः॥ ` . 92, क चिन्ताम्‌ ॥ जथ दितीयस््रेरोक्यचिन्तामणिः ॥ योगतरङ्धिण्याः । एताभ्रस्वरणतारारुणमिदुरशिलाताप्यगन्धप्वाखयोगुक्ताशङ्क- तालं दरमिदमनल्क्रायतः सप भाव्पम्‌। निङ्कण्डीसूरणाम्भःपविरविपयसा त्रः एयक्‌ वाय पीतानापूरयतेवेरायानथ मिहिरपयषटुगाटिप्नवकतान्‌ ॥१॥ कृत्वा भाण्डे च रुद्ध्वा [^ पि क न= ---अ-9 9 भि भि न ७0 कमान 6, ककन १ (च० ) मूत्रा | र ( च०) रद्वा माण्डपुटे पक्ला । योगरनाकरः । १७७ गजपुटजटरे युक्तिषस्ततत पक्त्वोदधत्येतन्मर्दयित्वा तदखिखुतखितं इतभस्म प्दथा- त्‌ । वैक्रान्तं शूततुर्याशकमथ मिलितं सपशः रिगुमुरं त्वग्बाणस्तेन तुल्यं विष- मनटवरं टङ्णं चोषणं च ॥ २ ॥ पथ्याजातीफरु चामरकुसुमकणानागरं वत्- मामात्तुयाशं मेखयित्वा एथगथ दिवसं मदेयेद्लद्तोयेः । एष तेरोक्यचिन्तामणि- रविरगदध्वान्तविष्वसहसस्तत्तद्रागानुपानादुषसि क्वरितः साधवद्धप्रमाणः ॥३॥ वात्तव्याध्यामवातज्वरनठर कृमि्वासगृखासवाताषटक्पित्तक्षेण्यकासक्नयकफजगदोरः- त्ताजी्णमेह । कष्तीसारपाण्डग्ररणिप तमकेऽथत्रणाशःप्रकंट्े खाञ्चे खञ्चादण्व- वातश्चतिभगजगदे स्वेथेव प्रशस्तः॥ ४॥ इति त्रेखोक्यचिन्तामणिः। अथ योगसारा- चिन्तामणिरसः । रसेन्द्रवैकान्तकरोप्यताभ्रं सरोहमृक्ताफर्गन्धेम । न्निभावितं चाद्रेकशरडधवह्विरसेरजागापयसा तथव ॥ १॥ अशः क्षयं कास्मरोचकं च जीर्णश्वरं पाण्डुमपि प्रमेहान्‌ गुखापमाणं मधुमागधीभ्यां रीटं निहन्याद्विषमं च वातम्‌ ॥ वि- न्तामणिरिति ख्यातः पावेत्या निर्मितः स्वयम्‌ ॥ २ ॥ उति, चिन्तामणिः ॥ ॥ अथ वसन्तङ्कुसमाकरः ॥ प्रवारुरसमोक्तिकाभ्रकम्दिं चतुभागभाक्‌ परथर्‌ एथगतः स्मृते रलतहेमनी ध्श- के ॥ अयोभुजगरङ्कं त्निवख्कं पिमद्याखिरं शुभेऽहनि विभावयद्भिषगिद धिया स- परशः ॥ १ ॥ द्रवेकैपनिशेक्षजेः कमख्मारतीपुष्पजैः पयःकदखिकन्दजेमेटयचन्दनादु- रवैः । वसन्तकुसुमाकरो रसपतिद्विव्टोरितः समस्तगद हृद्‌ भवेतिकिरु निजानुपानेर- यम्‌ ॥ २ ॥ क्िणोस्यनुमधृषणेः प्रयगदषु सर्वेष्वपि प्रमेहरुनि रात्रिभिः समधशकै- राभिः सह । सितामख्यजद्रवे्महति रक्तपिततेऽथवा सितामधुसमन्वितेदेपभपद्टवारना दरवैः॥२॥ निजातगंतचन्दनेरपि च तुष्टिपुष्टिपरदो मनोभवकरः परो वमिषु शाहु पष्पीरसेः! अभीरुरसशरकंरामधरुभिरम्छपित्तामये परेषर च यथोचितं ननु गदेषु संसेवयेत्‌ ॥ ४ ॥ इति षसन्तकुष्माक्रो योगतरद्धिण्ाः ॥ ॥ जथ रोकेश्वरः ॥ पर कपरदचृ्णस्य परं पारदगन्धयोः। मापष्टङ्णकस्येको जम्बीराद्रिर्विमदंयेत्‌॥१॥ पुटेद्लोकेश्वरो नाम्ना खोकनाथोऽययुत्तमः। ऋते कुष्ट रक्तपित्तमन्यरोगानक्षय जयेत्‌ ॥२॥पुष्िवी्ैप्रसादोजःकान्तिखावण्यदः परः । काऽस्ति स्यकश्वरादन्यी णां शम्भु मुखोद्रतात्‌ ॥ २ ॥ इति रोकेश्वरः ॥ ॥ अथ लोकेशवरपोररीरसः ॥ रसस्य भस्मना हेमपादांशन प्रकल्पयेत्‌ | द्विगुणं गन्धकं दत्वा मदेयेचिनकाम्बुनां ॥१।वराटकांश्च सपर्य टङ्णेन निरुध्य च । भाण्डे चृणपर्ि ऽथ सपरं रुन्ध्यान्तु गरन्मये ॥२। शोषयित्वा पुटे गतै रत्िमात्रेऽपराह्के। स्वाङ्गशीतरमुदधत्य चृणेयित्वाथ विन्य- १८ च० ) ठगवारा ¡ २ (चर ) प्रकृष्टे | उ ( त° गर ध० ) गज्‌० गड | 2३ यौगश्रकिरः | सेत्‌ ॥ ३ ॥ एष कोकेश्वरो नाम्ना वीर्यपुष्टिविवधनः। गृ्चाचवुषटयं खादेतिपष्पलीम- धुसंयुतय्‌ ॥ ४॥ भक्षयेत्यरमा भक्तया ङोकेशः सवेदशेनः । भङ्कार ऽप्निमान्वे च कासे पित्ते रसः स्वयम्‌ ॥ ५ ॥ मरीवेष्र॑तसयुकेः पदातव्यो दिनत्रयम्‌ । खवणं ब- हपेततत्र साज्यं दधि च योजयेत्‌ ॥ ६ ॥ एकर्विशत्यहानीत्थं मरीचं सृत पि बेत्‌ । पथ्यं मगाङ्वज्ज्यं शयीतोक्तानपादतः ॥ ७॥ ये शुष्का विषमारानेः भयक- ला व्याघ्रश्च ये कुष्टिना ये पाण्डुत्हताः कुषे्यपिधिना ये शोषिणो दुभगाः। ये तपरा विविधेजरभ्रममदोन्मादेः प्रमादं गतास्ते स्वै विगतामया हि परया स्पुःषो- टदीपेवया ॥ ८ ॥ इति रोकेश्वरपोटखीरसः ॥ ` ॥ जथ प्राणदा पर्पटी ॥ वरतात्रायोऽहिवङ्खोषणविषमधिरांरेन गन्धेन रेरा कोपर विदतेन क्षण- मेय मिरितं दापितं गोमयस्थे । रम्भापत्रेऽगुनान्येन च ददपिहितं प्राणदा पपी स्पात्पाण्डो रेके प्रहण्यां ज्वररुजि कसने यक्ष्ममेहाभरिमान्चे ॥ १ ॥ प्राणदा पपंटी सेषा भाषिता शम्भुना स्वयम्‌ । तत्तद्रोगानुपानेन सवरोगविनाशिनी ॥ २॥ ॥ इति प्राणदा पपरी ॥ | ॥ अथ कुमुदेश्वरो रसः ॥ शसाणंवात्‌ | पारदं शोधितं गन्धम्रकं च समं समम्‌ । तदर्प दरदं विचाचदधौ च मनःशिखाम्‌ ॥ ९ ॥ सर्वाध गृतखोह च खल्वमध्ये विनिक्षिपेत्‌ । द्विःसपतभाव- ना देयाः रातावयां रसेन च ॥२॥ ततः सिद्धो भवत्येष कुमुदेरवरसंज्नकः । सितया मरिचेनथ गुञ्जाद्वितरिप्रमाणतः ॥ ३ ॥ भक्षपेत्मातरुत्थाय पृजयिष्वेष्देवताम्‌ । पक्ष्माणमुग्र हन्त्येव वातपित्तकफामयान्‌ ॥ ४ ॥ उ्वरादीनखिखान्‌ रोगान्‌ पथा देत्यान्चनादैनः । सतताभ्यासयोगेन वीपरितनाशनः ॥ ९॥ ॥ अथ पञ्चामृतास्यो रसः ॥ सारसदग्रहात्‌ ॥ भस्मीमूतसुवणतारदिनकृत्‌दताभ्रसतेः क्रमात्‌ संवद्ैतितय त्रयः कृमिहराम्भोदेयतः कटूफटठेः । निरेण्डीदश ्रखवहिरजनीष्योषादरके्भावितो गे; ीकृत्य विशोषितो निगदितः पश्चाग्रताख्यो रसः ॥ १ ॥ नानेन सदशः कोऽपि रसोऽस्ति भुवनत्रये । मिहन्ति सकलान्रोगान्‌ भवरोगमिवाच्युतः ॥ २॥ सवरो- गहरः छतस्तत्तद्रीगातुपानतः । भयं पशचाप्ृतो नृणां त्निदानामिवाम्रृतम्‌ ॥ ३ ॥ धोगसारात्‌ ॥ . ॥ अथ हेमाभ्रकरसपिन्दूरः ॥ व , १८ चर) म्धंशगन्धेन | २( क० ग० @° ) मर्टामठितम्‌ । ३ (कण गर ० ) दातम्‌ च, इाचितिम्‌ । योगरभाकरः | १७९ ॥ ६ ॥ कषयं च लयपाण्डुं च क्षयकासं ष कुष्ठकम्‌ । अयेन्मण्ड पर्यन्तं पूर्वकमविपा- ककृत्‌ ॥ २ ॥ इति हेमा्रकरससिन्द्रः ॥ ॥ अथ शिखाजघ्वादिखोहम्‌ ॥ शिाजकुयुतं रोहं वदं तु पिधिमारितम्‌ । पथ्याश्च सेवते यस्तु स यक्ष्माणं व्यपोहति ॥ १॥ इति शिखाजत्वादिरोहम्‌ ॥ ॥ जथ सुवर्णपर्पटीरसः ॥ शद्ध वणंदरुमष्टगणेन शद्धसूतेन पिण्डितमथो वसुभागभाजम्‌ । गन्पे हते बद्रबािषि खोहपात्रे दत्वावरोड्य रघुखोहशखाकया तत्‌ ॥ १॥ मन्दं निरस्य सुरभीमर्मण्डरस्य रम्भादले तदुपरि प्रणिधाय चान्यत्‌ । रम्भादरं रघु नियम्प तदा ददीत शीतं सुवणरसपर्पटिकाभिधानम्‌ ॥ २ ॥ पित्तोल्बणे ससितया तुगया- थ ॒वातश्ेष्मोल्बणे किरु तुगामधरपिपखीमिः । क्षीणे विरेकिणिच शोषिणि मन्दवद्वी पाण्डौ प्रमेदिणि चिरज्वरिणि ` ग्रहण्याम्‌ ॥ बद्धे शिशो सुखिनि राति तथैव नार्था भेषभ्यमेतदुदितं हितमामयघ्रम्‌ ॥ २ ॥ इति सवणेपपैटीरसः ॥ ॥ जथ सवेरोगेषु मृत्यञ्चयरसः ॥ त्रिकटु न्िफला सूवगन्धको टङ्णं विषम्‌ । यष्टीनिशाकुबेरा्नीदन्तीबीजमथाषि च।॥।९॥ एतानि समभागानि खल्वमध्ये विनिक्षिपेत्‌ । श्रङ्गराजरसेनेव मदेयेत्रिदिर्न भिषक्‌ ॥२॥ गुटिका माषमात्रास्तवे च्छायाशुष्काश्च कारयेत्‌। अनुपानविशेषेण सर्वरो- गेषु योजयेत्‌ ॥ ग्रत्युभ्नयो रसो नाम सवेरोगविदारणः ॥ ३ ॥ इति मरत्युञ्जयरसः ॥ इति रसाः ॥ ॥ अथ क्षयरोगचिकित्सा ॥ ल्वराणां शमनीयो यः पूर्वमुक्तः क्रियाविधिः । यक्िप्णां ज्वरदाहेषु स स्पीषु शस्यते ॥ ९ ॥ नित्पं स्वदेवपूजाभक्तिभषन्यदेवतागुरुषु । छागर्मसिपयोऽश्न- ह्लीवति यक्ष्मी चिरं धृतिमान्‌ ॥ २॥ उपद्रवान्सत्वरपैकृतादीञ्जयेवथा क्षिंप्रसमी- क्ष्य शाम्‌ । त्यजेत्कुवैचपतिपादितानि बुधो विरश्द्रानि च भेषजानि ॥३ ॥ गीत- वादित्रशब्देश्च परियस्तुतिभिरेव च । हषणारवासनेनित्यं गृरणां समुपासनेः ॥ ४ ॥ बरह्मचर्येण दनिन तपसा देवतार्चनेः । सत्येनाचारयोगेन रपिमण्डरुसेवथा ॥ वैचविपाच॑नाचेव रोगराजो निवतेते ॥ ५ ॥ इति क्षयरोगचिकित्सा ॥ ॥ जधोरःक्षतानिदानम्‌ ॥ धनुराकर्षतोऽव्य्थं भारभद्रहतो गुरुम्‌ युध्यमानस्य बछिमिः पततो विषमोश्चतः ॥ ९ ॥ वृषं हयं वा धावन्तं दम्यं चान्यं निण्हतः । शिंराकाष्टारमनिघातिात्‌ क्षि- १ यथास्वं प्रसमीक्ष्य | १८५ योगरलाकरः। पतो निप्रतोऽपराम्‌ ॥ २ ॥ अधीयानस्य वात्युचेदररं वा प्रजतो हुतम्‌ । महानदीं वा तरतो हयेवां सह धावतः ॥ ३ ॥ सहसोत्पततो दरं तूर्णं चाप्यतिदरत्यतः। तथान्येः कर्मभिः कररेभृशमभ्याहतस्य च ॥४॥ वेते वक्षसि प्याधिवंलवान्समुदीय॑ते। ल्नीषु चातिप्रसक्तस्य क्नाल्पप्रमिताशिनः॥५। उरो विरुज्यतेऽत्यथं मिद्यतेऽथ बिद- ह्यते । प्रपीस्येते ततः पाश्वं शुष्यत्यह्ं प्रकम्पते ॥ ६ ॥ क्रमाद्रीयं बरु वर्णोऽइ- चिरग्निश्च हीयते | ज्वरो व्यथा मनोदेन्यं विद्भेदोऽग्रिवधस्तथा ॥ ७॥ दुष्टः श्यावः सुहु गन्धिः पातो विग्रथितो बहुः | कासमानस्य चाभीक्ष्णं कफः साक परवतते ॥ ८ ॥ सक्षतः क्षीयतेऽत्य्थं तथा श्रुक्रौऽ(सोः प्षयात्‌ । अव्यक्तं रक्षणं , तस्य पवषटपमिदं स्थतम्‌ ॥ ९ ॥ उरोरुर्‌ शोणितच्छरदिः कासर वैशेषिकः क्षते । कषीणे च रक्तमरनरतय पारवे्षठकयिग्रहः ॥ १० ॥ अल्परिदस्य दीपनः साध्यो षर- वतो मदः । परिसवत्सरो याप्यः स्वरिष्धं विषजयेत्‌ ॥ ११॥ ॥ अथ तेता ॥ रोमन्थ षती रजान्पयसा मधुसंयरतान्‌ । सद्य एव. पिवेज्ञीणपयसाचा- त्सशकरम्‌ ॥ १॥ पावैवस्तिरुजि व्वल्पपित्तानिस्तान्‌ सरायुतान्‌ । बलाइवग- न्याश्नापणीवहुपतरीपुननवाः ॥ २॥ पयसा नित्पमभ्यस्ताः शमयन्ति ह्यरःक्षतम्‌ । शकंरामधुसयुक्तं जीवकषंमको मधु ॥ २॥ टिद्याक्षीरानुपानानि रक्तक्षीणतर कृशः । नीटिकातिविपाग्रन्थिपब्रकेसरचन्दनेः ॥ शृतं परयो मधयुतं सन्धानार्थं पिषेल्ती ॥४॥ लक्नाचणं घृष्ट कृतं क्षौदराज्येनान्वितं करीरम्‌ ॥ शमयति शोषो जूतं वमनं रक्तस्य सत्यमिव॥ ५॥ ॥ अधंराद्गिटिका ॥ एरापत्रत्वचो द्राक्षा पिप्पल्य्धंपरं तथा । सितामघरकर्यरमद्रीकाश्च परोन्मिता ॥ १ ॥ सन्ण्यं मधुना युक्ता गुटिकां सम्परकस्पयेत्‌ । अक्षमात्रं ततश्रेकां भक्षये दिने दिने ॥ २॥ कासं उवसं ज्वरं रिक्रां छदि मरच्छी मदं भ्रमम्‌ | रक्तनिष्ठीवनं ष्णां पारवेगृखमराचकम्‌ ॥२ ॥ रोषएीहाव्यवाताश्र स्वरभेदं क्षतक्षयम्‌ । गधिका तपेणी दृष्या रक्तीत्तं च नाशयेत्‌ ॥ ४॥ ॥ अथ यष्ट्या एतम्‌ ॥ यष्टचाह्नागबरयोः कपि ्षीरसमर एतम्‌ । पयसा पिपपटीवांश्रीकल्कसिद्ध क्षते हितम्‌ ॥ १॥ ॥ अथ बराच एतम्‌ ॥ त बलानागवलासनाम्बुसिद्ध सयण्टीमधुकर्कपादम्‌ । हृद्रो गशूरक्नतरक्तपतति- कासानिखान्रमयत्युदीणौन्‌ ॥ ९॥ १ (कण चर ० ) विक्षत । ( हः० ) वीक्षते | २ (गण चं० छ@० ) ज्ञाण | 3 (गण्डः चम छ ° ) सिद्ध | ४८(ग० चर छ० ) मासी। योभगरलाकरः | १८१ ॥ अजथ श्वदष्रायं छतम्‌ ॥ दवदष्टरोसीरमिष्ठावखाकारमर्येकन्त णम्‌ । दर्भमृरं एथक्पर्णी षरा सर्षपिका स्थिरा ॥ ९ ॥ पकिकान्साधयेत्तेषां पचेत्भीरे घतुर्गेणे । कल्कः स्वगुप्वर्षौभूमे- दाजीवन्तिजीवकेः ॥ २ ॥ शताव्यादिग्रद्रीकाशकंराश्रावणीद्रषैः । प्रस्थः सिद्धो ताद्रा त॒ पित्तहद्रोगगस्मनुत्‌॥ २॥ मृत्रकृच्द्रपमेहारीःकासशोषपक्षयापहः। धनस्त- भ्माचमाराध्वक्नीणानां बर्मांसदः ॥ ४ ॥ ॥ अथ द्राक्षां एतम्‌ ॥ द्राल्लायाः सम्मितं प्रस्थ मधुकस्य पटाषएकम्‌ । पचेत्तोयादके सिद्धे पादशेषेण तेन तु ॥ १ ॥ पिके मधुकद्रक्षे पिष्टे कृष्णापलद्रयम्‌ । प्रदाय सर्पिषः प्रस्थं प- ेत्षीरे चतुगुणे ॥ २ ॥ सिद्धे शीते पलान्यष्टौ शकंरायाः प्रदापयेत्‌ । एतद्राक्ना- धत सिद्ध ज्लीणन्नतदहितं परम्‌ ॥ ३॥ वातपित्तज्वरभ्वासविस्फोकदलीमकान्‌ । प्रदर रक्तपित्त च हन्प्रान्मांसबरपदम्‌ ॥ ४ ॥ ॥. अथामतप्राश्यावरहः ॥ ्षीरधात्रीविदारीकषक्नीरिणां च तथा रसे । पचेःसमे धृतपस्थे मधरकैरिध्ररम्वितैः ॥ ९ ॥ द्राक्नादिचन्दनोशीरशरकरोत्परपब्मकेः । मधुक कुसमानन्ता कारमरी तृणसंज्नकेः ॥ २॥ प्रस्थाधे मधघ्रनः शीते शर्करायास्त॒रां तथा । पराकांश्च सेचरृण्यं त्वगेरापत्रकंसरान्‌ ॥ ३ ॥ विनीय तस्य संद्ियान्मात्रां नित्यं सयभ्रितः। अग्रतप्रारयमित्येतदशिवभ्यां निमितं पुरा ॥ ४॥ क्नीरमांसाशिनो हन्ति रक्तपित्त- क्षतक्षयम्‌ । वृष्णारुविरासकासच्छदिंदिक्राप्रमदनम्‌ । पत्रङृष्टज्वरप्र ष॒ वल्यं घ्रीरतिवधंनम्‌ ॥ ५॥ ॥ अथ रसराजः ॥ भुक्तापवाखरसहेमसिताभ्रकान्तवहं मरतं सकलमेतदहो विभाव्यम्‌ । छिनारसेन च॒ वरीसखिटेन सप्तवारं ततो मधुहषि्मरिचेन साकम्‌ ॥ रिद्लादुरः्षतहरं रसराजकाख्पं माषप्रमाणमतन्‌ द्रवहेतुमानम्‌ ॥ १ ॥ अन्यच्च तर्पणं शीतमविदाहि दित ख्घु । अन्नपान निषिव्य तु क्षतन्नषीणेः सुखाधिमिः॥ २॥ शोकं नियं क्रोध- मघयनं च त्यजदुदारान्‌ विषयान्भजेन्न । तथा द्विजातींखिदशान्‌ गुषधश्च कथाश्च पुण्याः शृणुाहिजेभ्यः ॥ २ ॥ इत्युरःक्षतचिकित्सा ॥ यकनििकिन सनि ए क नकन भक ता प, १८ चर ) पाठिकान्‌ । २८(च०् छर ) कषमि | 3 (च ) मधूकं | ४(ग०्छ० खर) पश्च; सदेन्मधु | ५ (गर ङ्न चम०्छ० ) मेनम्‌| | १८२ पोगरैतारः । ॥ अथ कासनिदानम्‌ ॥ धूमोपधाताद्रनसस्तयेव व्यायामक्षान्ननिषेवणाच्च । विमागेगतवाद्रहुतभोजना^ श्च वेगावरोधाटक्षवथोस्तथेव ॥ १॥ ॥ तस्थ सम्पराप्रिमाह ॥ प्राणो ह्ुदानातुगतः पुष्टः सम्भिक्नकास्यस्वनतुल्यधोषः । निरेति वर्रात्सदत् सदोषो मनीषिभिः कामस इति प्रदिष्टः ॥ १॥ ॥ जथ तस्य संख्यामीह ॥ पश्च कासाः स्ता वातपित्तश्यष्मक्षतक्षयेः | क्षयायोपेत्षिताः क्वं षटिनश्वोतत~ रोत्तरम्‌ ॥ ९ ॥ पपषटपं भवेत्तेषां शकप्णगरस्यता । कण्ठे कण्डूश्च भोग्यानाम~ वरोधश्च जायते ॥ २ ॥ ` ॥ अथ वातिकमाह्‌ ॥ तहच्छहकरर्धोदरपाश्वशूटी क्षामाननः क्षीणवबरस्वरोजाः । प्रसक्तवेगस्तु समी-' रणेन मिन्नस्वरः कासति शष्कमेद ॥ ९॥ ॥ अथ पेत्तिकमाह ॥ रोपिदाहम्बरक्तररोषैरभ्यदितस्तिक्तयुखस्तृषातः। पित्तेन पित्तानि वमेत्कटूनि कासेत्सपाण्डुः परिदह्यमानः॥ १॥ ॥ अथ केफजमाह्‌ ॥ प्रिप्यमानेन मखेन सीदभशिरोरुगावैः एषपणेदेहः । भमक्तरग्गोरवकफण्डुयुकत; कासेवुशं सान्द्रकफः कफेन ॥ १॥ ॥ अजथ क्षतकासमाह्‌ ॥ भतिन्यवायमाराध्वयुद्धाश्वगजनिग्रहेः । दक्षस्योरः्षतं वायुगृह्मत्वा कामा वहेत्‌ ॥ ८ ॥ ॥ मथ तेनेते उपद्रवाः ॥ स पूर्वं कासते शुष्कं तत ीवेत्छ शोणितम्‌ । कण्ठेन रुजतात्यथं दिभपरेनैव चो- रसा ॥ १ ॥ सूविमिरि वीक्ष्णाभिस्तुचमानेन शखिना । दुःखस्पशैर गुडेन भेद- पीडामितापिना ॥ २॥ पमेदज्वरश्वासतृष्णवेस्वयंपीठितः । पारादत इवादृने- त्कासवेगात्भतोद्रवात्‌ ॥ २ ॥ ॥ अथ क्षयजमाह ॥ | रिषमासारम्यभोज्यातिव्यवायादेगनिग्रहात्‌ । धृणिनां शोचतां नूर्णा व्यापने §ग्री भयो मखाः ॥ कुपिताः प्यं कातं कुयुरदेहक्नयषदम्‌ ॥ १॥ यागरल्नाकरः। २८ ॥ अथास्योषद्रवानाह ॥ स गन्रशूरञ्वरदाह मोहान्‌ पाणक्षयं चोपरमेत्‌ स कसी । यष्कं स निष्ठी- चति दुबेरस्तु प्र्नीणमांसो रुधिरं सपूयम्‌॥ तं सवंखिङ्ं भरशदुधिकित्स्यं चिकित्सित- ज्ञाः ल्षयज ब्रदन्ति ॥ ९॥ इत्येष क्षयजः कासः क्ीणानां देहनाशनः । साष्यो षड- वर्ता वा स्याद्याप्यस्त्वेव क्षतोत्थितः ॥ २ ॥ ॥ अथ पुनरसाभ्यत्वमाह ॥ मवो भदावित्सिथ्येतामपि पादगृणान्वितो । स्थविराणां जरा कासः सर्वो याप्य प्रफीतितः ।॥ ९ ॥ | ॥ अथ चिकित्सादारेण साध्ययाप्यत्माह ॥ भीन्पवान्‌ साधयेत्साध्यान्पथ्येरयाप्यांस्तु यापयेत्‌ । पयाभमरूणं श्यावं हरितं पौ- सतनीरुकम्‌ ॥ १ ॥ निष्ठीवजश्वासकासार्तो न जीवति हतस्वरः । कासा- रुटरासक्षयच्छरदिस्वरसादादयो गदाः ॥ भवन्त्युपेक्षया यस्मात्तस्मात्तं त्वरया ज- येत्‌ ॥ २ ॥ इति कासनिदानम्‌ । ॥ अथ कासचिकिस्सा ॥ अथ वातकासचिकित्सा । भस्यानिख्जं कासमादो स्नेहेरुपाचरेत्‌ । सर्पिभिबस्तिमिः पेयाक्षीरयुषरसा- दिभिः ॥ ९॥ ग्राम्पानुपोदकेः शालियवगोधूमषष्टिकान्‌ । रसेमांसात्मगुप्रानां युषेवां भाजयेद्धितान्‌ ॥ २ ॥ दशमृटी छता इवासकासदिक्ारुजापदा । यवागर्दी- पनी दृष्या वातरोगविनाशिनी ॥ ३ ॥ रसः कर्काटकानां च घृतभरष्टः स नागरः । वातकासप्ररामनः गृद्धीमत्स्यस्य वा पुनः ॥ ४॥ ॥ अथापराजितटेहः ॥ सदीगृद्धीकणभिार्गी गुडवारिदयासकेः। सतेरेवातकासध्रो ठेहो ऽपमपराजितः॥९॥ ॥ अथ माङ्गयीदिरेदः ॥ भार्गद्राक्नासरीगङ्खीपिप्परीविहवमेषजम्‌ । गरडतेख्युतो रहो दितो मारत- कासिनाम्‌ ॥ १॥ ॥ अथ विश्वादिरिहः ॥ विष्वाभार्मीकणासोमवस्कं द्राक्षा सटी सिता । टिद्लात्तेेन वातोत्थकामं जयति दुस्तरम्‌ ॥ १॥ ॥ अथ दृशचमूखादिषतम्‌ ॥ ॥ दशमूखीकषयेण भागींकल्कं धृते पचेत्‌ । दक्षतितिरनि्हे तत्परं वातका्- त्‌॥ १॥ ८४ योगंरनाकरः | ॥ अथ कण्टकार्थवरेहः ॥ सित्रकं पिप्प्ीमरलं व्योषं यस्तं दुरारभाम्‌ । शटी पुष्करमङं च श्रेयसी सुरसा वचा ॥ १ ॥ मार्गौ छिन्नरुहा रास्ना ककेटाख्या च कर्षिकान्‌ । करठ्कान्नि- दिग्धिद्वितुला कषाये परविंशतिः ॥ २॥ मत्स्यण्डिकाया दत्वा तु सर्पिषः कुडवं पचेत्‌ । सिद्धशीते एक्‌ कोद्रपिप्रीकुडवान्वितम्‌ ॥ ३ ॥ चतुष्परं तुगाक्षीयाशर्णं तत्र प्रदापयेत्‌ । रहयेत्कासत्टद्रोगदवासगुल्मनिवारणम्‌ ॥ ४ ॥ चरणिता विश्वदुः- स्पा गृदवीदराक्नासदीसिताः । रिद्चात्तेरेन वाताव्यं कासं जयति दुस्तरम्‌ ॥ ५ ॥ पमूरकृतः काथः पिप्यरीचृणसंयुतः । रसः सर्मश्चतो नित्यं वातकासयदस्पति ` ॥ ६ ॥ इति वातका्तः ॥ ॥ जथ पित्तकासे बरारिक्राथः ॥ बराद्रित्रहतीद्रा्षावासामिः कथितं जरम्‌ । पित्तकासरापहं पेयं शक॑रामधु- योजितम्‌ ॥ १ ॥ । | ॥ जय शव्यादिकराथः॥ रटीहीेरवरहतीशरकराविरवभेषजम्‌ । एतं काथं पिवेत्पूतं सतं पित्तकासनुत्‌ ॥ ९ ॥ शण्डीद्विप्चमूरस्य पिप्पीद्रा्षपोस्तथा । कषायेण गृतं क्षीरं पिेत्समघु- शर्करम्‌ ॥ ५ ॥ ॥ अजथ सजुरादिरेहः ॥ सर्जुरपिपीद्रानापिताखजाः समांशकाः । मधुसीपिर्युतो टेहः पित्तकासहरः परः ॥ १॥ ॥ अथ क्षीरामरकष्टतम्‌ ॥ महिष्यजाविगोक्षीरधात्रीफलरसेः समेः । सर्िष्परस्यं पचेयक्तया पित्तकासनिब- हणम्‌ ॥ १॥ | ॥ जथ वङ्गसेनातर ॥ ककोरीवृहतीमेदायुममेः सगषनागरः। पित्तकाते रसक्षीरग्रषांश्ाप्युपकल्पयेत्‌॥९॥ . ¦ ॥ जथ षट्‌प्रस्थं एतम्‌ ॥ अपाध्या रिणां शृद्वान्‌ पचेत्‌ क्ीरचतुरणे ॥ द्राषाकस्के पृतं सिद्धं टिद्चा- तत्पित्तकासनुत्‌ ॥ ९ ॥ ॥ अजथ क्षीरष्टतम्‌ ॥ लीरदपाङरकाथः पचेत्‌ क्ीरसमं धृतम्‌ । पायपेतित्तकासप्रं मधुना वादटेहयेत्‌ ` १ ॥ इति वङ्गसनात्‌ पित्तकः ॥ योगरल्ाकरः | ९१८५ ॥ अथ द्राक्षामरकादिरेहः ॥ दराक्नामरखकखजरं पिप्पडीमरिचान्वितम्‌ । पित्तकासदटरं छेतद्धिष्ान्माकिक- सर्पिषा ॥ ९॥ | ॥ अथ कफकासः ॥ कफजे वमनं कार्य कासे रद्घनमेव च । शस्तापवाता परकृतियृषाश्च कटुति- तकाः ॥ १ ॥ मुद्रामराभ्यां यवदादिमाभ्यां ककन्धुना य॒ष्ककम्ररुकेन । शुण्टीक- णाभ्यां सकुरुत्यकेन यृषो नवाद्ः कफकासहन्ता ॥५॥ इति नवा्यषः ॥ सटी सा- तिविषा युस्तगृ्ी ककंटकस्य च । अभया गृद्धवरं च समं सस्यादि पेषयेत्‌ ॥ १ ॥ दिङ्खसेन्धवसयक्तं तक्रोदकपरिषुतम्‌ । श्ेष्मकासी रिहदेतमवरहे मुहुमहुः ॥ २॥ इति शव्याद्यवठेहः। व्योषाजमोदचित्रकपद्रुन्थचन्यकस्कित सर्पिः । कफकासन्वासहरं वासकरससाधित समधु ॥ ९ ॥ इति व्याप घृतम्‌ ॥ उत्िश्ेष्मकासः ॥ श. (~ ॥ अथ हन््कासार्चाकंत्सा ॥ कटूफरु कन्चृणं भार्गी मुस्ता धान्यं वचाभया । शुण्ठी पपटक शृद्धी राह चं जरे गतम्‌ ॥ १ ॥ मधुदिङ्कयुतं पये कासे बातकफान्विते । कण्टरोगे मुखे शूरे हिक्घाश्वासनज्वरेषु च ॥ ५॥ ® (~> , ॥ अथं कटूफलादृः ॥ तिहास्याग्रतसिदीनां क्राथं मधुयुतं पुमान्‌ । पिवेस्सपित्तकफजे कासे श्वासे षये ज्वरे ॥ ९ ॥ वासकस्वरसः पेया मधुयक्तो हिताशिना । पित्तश्चेष्मकृते काते तारीसाद्यं च योजयेत्‌ ॥ २॥ ॥ अथ क्षतकासः ॥ कासे तु प्षतजे बल्ये पाचनेर्बृहणेरपि । शमने: पित्तकासपररन्येश्च मधुरोपधैः ॥ २ ॥ यवागू वा पिबत्सिद्रां ्षतोरस्कः सुशीतखम्‌ । इ्िवक्षुबािकापन्रग्रणारो- त्पख्चन्दनेः ॥ २ ॥ मधुकं पिप्पली द्राक्षा गृद्धी चेव डतापरी । द्विगुणां च तुगा- प्ीरी सिता सरवेशतगुंणा। लिद्चा्तं मधुसर्पिभ्यां क्षतकासनिशृत्तये ॥ ३ ॥ इति इक्ष्वायो सेहः । मञ्चिष्ठगरवानतवद्िपाठाकृष्णाहरि द्राविहितं तु चर्णम्‌ । कारण कासेऽ- परिहेत्रतोत्थे टिवेद्‌ घृत चेक्षुरसे विपक्रम्‌ ॥ १॥ इश्िविक्षुवारिकापञ्ममणारोत्प- रचन्दनैः । गुतं पयो मधुयुतं सन्धाना्थं पित्रत्षती ॥ २ ॥ इति क्षतकातः ॥ ॥ अथ क्षयकासः ॥ पिप्पलीगडससिद्धं छागीक्षीरयुतं पतम्‌" एतदभिविद्रदध्यथं सपिश्च प्षयकासि- नाम्‌ 1 ९ ॥ इति पिप्पल्यादिष्रतम्‌॥ काङभपिषट कृता वासारसभावितं बहृन्वारान्‌। मधुष्रतसितोपराभिरटैद्वं भयकासरक्तपित्तहरम्‌ ॥ ९ ॥ इति ककुभचृणम्‌ ॥ १८६ योगरनाकरः | ॥ अथ पिप्पल्याद्यवेहः ॥ पिष्परीमधुकं पिष्टं कषंकं ससितोपलम्‌ । परस्थेकं गव्यमाज्यं च क्षीरमिष्षरस- स्तथा ॥ ९ ॥ यवगोधृमगृदरीकाचूणंमामरुकीरसम्‌ । तैकं च परसृताशानि तत्सर्व मदुबहठिना ॥ २ ॥ पचेष्धहं॑बृतक्षद्रयुक्तं स श्ासकासनित्‌ । क्षयहद्रोगकासप्रो हितो बृद्धाल्परेतस्ाप्‌ ॥ ३॥ इति पिप्पस्या्यवरेहः । अन्यच्च । पिपटींमघुक द्राक्षा पक वरहतीफलम्‌ । पृतक्षोद्रयुतो रहः प्षयकासनिर्वरणः ॥ १ ॥ सनि- पातभवो चप ्यकासः सुदारुणः । सन्निपातहिते, तस्मात्कायमत्र चिकित्सितम्‌ ॥ २॥ इति प्षयकासः ॥ | ॥ अथ कासश्वासः ॥ अग्रतानागरफ्चीत्याधीपर्णौसुसाधितः कायः | पीतः सकणाचृ्णं; कासश्वासो जयत्या ॥ १॥ इत्यग्रतादिक्रायः ।, भार्गसिनागरार्सिदीटख्त्थं मरकं तथा । पिविलिप्पकिचर्णेन कासन्वासौ व्यपोहति ॥१॥ इति भाग्पादिक्राथः । स्वरसं ग्वे रस्प माक्षिकेण समन्वितम्‌ । पाययेच्छरास्तकासक्र प्रतिरयायकफापहम्‌ ॥ ^ ॥ से- वितं मध्रखण्डाभ्यां चृ्णं मरिचजं यदि । किमथ क्रियते चिन्ता कासम्वासपराजितेः॥२॥ कुरित्थः कण्टकारी च तथा ब्राह्मणयष्टिका । शण्टीषरमिसयुक्तः कासश्वास्‌- ज्वरापहः ॥ ३ ॥ पौष्करं कटूफलं भार्गीविश्वपिप्पलिसाधितम्‌ । पिवेत्काथं कफो- रके कासे श्वासे च हृद्ग्रह ॥२॥ कुनरीसेन्धवत्योपविदद्खामरहिद्वमिः । रहः साज्य- मधुः कासदिका्वासनिवारणः॥ ४ ॥ इति कुनस्यादिृहः । श्वासकासहरा बहिपादा च प्ोदरसपिषा। लिद्ान्मरिचचणं वा सथरृतकषोद्ररर्करम्‌ ॥ १॥ भागीशुण्टीकणाचृण। गुडेन श्वासकासतत्‌ । पथ्याथण्टीगुदगुतां गुटिकां धारय॑नयखे ॥ > ॥ सर्वेषु श्वासकासेषु केवरं वा िभीतकम्‌ । नागरेणाभया तद्रत्कासमागु भ्यपोहति ॥ २ ॥ इति कासम्वासः ॥ ॥ ॥ अथ सवकामः ॥ सापप्यरीपुष्करमृरुपथ्याशुण्ठीसरीमूरुकसस्मचणेम्‌ । गुडेन युक्ता गुटिका प योज्या कासेषु नासास्ववेस्करे च ॥ ९ ॥ क्षवथो गन्धनाशे च ध्रूमपानं भयोजयेत्‌ । अकंमूरशिडे तर्ये ततोऽर्येन कटुत्रिकम्‌ ॥ २ ॥ च्णितं वहधिनिततष्रं पिवेदम तु योगवित्‌ । भक्षयेदथ ताम्ब्ररं पिवेद्ग्धमथाम्ह वा ॥३॥ कासाः पश्चविधा यान्ति शा- न्तिमाथ न सशयः । मनःरि्ोरमरिचं मांसीयुस्तांगुडेः पिवेत्‌ ॥९॥ ध्रमं तस्या- तु च पयः सृखोप्णे सगुडं पिबेत्‌ । एष कासान््रयग्‌ द्रन्दसन्निपातसगदरवान्‌ ॥५॥ शतैरपि प्रयोगाणां साधयेदप्रसाधितान्‌ । मनःशिरारिष्दलं बदयोतपशोषितम्‌॥६॥ सक्षीरं धूमपानं च महाकासनिबरणम्‌ । पीत्वा त्िपुटधतूरग्ररव्यपिमनःरिराः॥७] [णक षं १(च०) शि । २( च ) मुस्तेङगुदैः । तेम पररिप्य वसनं धूमवति प्रकल्पयेत्‌ । धूमं तस्याः पिवेयस्तु त्रिदिनात्कसन हरे. त्‌ ॥ ८ ॥ जातीपत्रशिखारारे्योजयेद्‌ गुग्गुरुं समम्‌ । अजामूत्रेण सम्पिष्टो धूमः कासहरः परः ॥ ९ ॥ ॥ अथ जात्यादिधूमः॥ लातीजटाकिसख्ये्बदरीददेश्च जातीमद्रकफरेः छमनःरशिखा च । स्याद्रमवर्तिरि- ह गुगगटना समेतः कासच्छिदे वदरिकाग्रिविदष्ठमानैः॥ ९॥ रात्निद्रयशिखाधम- पानात्कासश्रुतिः कुतः। जप नार्दपि तथा क्षणेन क्षणदाक्षये ।२॥ इतिजात्यादिधृमः ॥ हरीतकीकणाशुण्ठीमरीचगडसंयुतः। कासघ्। म।दकः पाक्तः पर चानख्दौपनः।९।॥ इति हरीतक्याद्यो मादकः ॥ शृुण्यीकणापमरिचनागदरुत्वगेर चृणीक्रत क्रमविवेधि- ` तग्रध्वमन्त्यात्‌ । खादेदिदं समसितं गदजाग्रिमान्यगुर्मारुचिश्वसनकण्ठददामयेषु ॥९।इति समरशकंरं चरणम्‌ | कप्ररवारुकक्रोरुजातीफरुद र समम्‌ । खवङ्खनागमरिचक्- ्णाशुण्म्यो विवर्धिताः ॥*१॥ चरणं सितासमं श्राह रोचनं ¢यकासनित्‌ । वेस्वर्यका- सन्वासघ्र छि चेव क्षयं नयेत्‌ ॥ प्रयुक्तं चानपानेपु भेपज्य द्वियणं हितम्‌ ॥ २॥ इति कपेराद्यं चर्णम्‌ ॥ कषेः कर्षाशपर पणद्रयं स्यात्ततो ऽधंकपश्च । मरिचस्य पिष्प्छीं नां दाडिमगुडयावशकानाम्‌ ॥ ९ ॥ स्वोपधेरसाध्या ये कासाः स्वदे्यनियेक्ताः। भपि पयं छर्दयतां तेषाभिदमापधं पथ्यम्‌ ॥ ॥ अथ मरिवायं चरणम्‌ ॥ देवदारुबरारास्नात्निफखाव्योषपकेः । सविडद्धैः सितातु्येस्तनर्णं सर्वकासनुत्‌ | ९।।बदरीपत्रकल्कं वा घ्रतधष्टं ससेन्धवम्‌ । स्वरोपघाते कासे च ेहमतं प्रयोजयेत्‌ ॥२॥ द्रो क्षारो पञ्च मूखानि पञ्चैव खणानि च । सटीनागरकादच्यकस्कं वा वच्न- गार्तिम्‌ ।॥ पाययेच प्रतानिमश्नं स्वकासनिबहणम्‌ ॥ ३ ॥ ॥ अथ तरिजातग॒टिका ॥ त्रिजातमर्धकषं च पिष्पल्यधेपरु सिता | द्राक्षामधुकखजेर पलां श्यक्ष्णकरिकि- तम्‌ ॥९॥ मधूना गुटिका घ्रन्ति ता वृष्याः पित्तशाणितम्‌ । कासन्वासारुचिच्छर्दि- मृच्छहिष्मामदश्नमान्‌ ॥ २॥ क्षतक्षयस्वरभ्रंशपीदशोप्राज्यमारुतान्‌ । रक्तनिष्रीवह्‌- त्पाखरुक्पिपासाज्वरानपि ॥ ३ ॥ ॥ जथ मरीचादिगुटिका ॥ शाङ्धरात्‌ । मरीचं कर्षमात्रं च पिप्परी कपंसम्मिता। अधेकपौ यवक्षारः कर्षयुग्मं च दाडिमात्‌ ॥१॥ एतचर्णक्रितं युज्यादषएटकषगडेन हि । शाणप्रमाणां गुखिकां क~ त्वा वक्रे च धारयेत्‌ ॥ अस्याः पभावासूर्वेऽपि कासा यान्त्येव सद्क्षयम्‌ ॥ २ ॥ णि रि , र) +~ ---*---- ~ ---= ----च- भ न "भस करयति 9 # भत्र कषौश्लो द्िकर्षमेव | 4 ( च* ) जातामसुरकपफटैः सतमन.शिला च | ८८ यागर्करः 1 ॥ अथ खवङ्गादिवदी ॥ तुर्या खङ्मरिचाक्षफलतवचः स्युः सवैः समो निगदितः खदिरस्य सारः । बन्बृरल्करकपाययुजां चतुर्णां कामातनिहन्ति गुटिका घटिकाष्टकान्ते ॥ ९ ॥ धनञ्चयत्रिजातकं कणाजटाकटूत्निकम्‌ । रसाद्रंकेन भावितं जयेच्च कासुमाततम्‌॥२।॥ कटुत्रिकं छिननरुताकशानुफतरिकं वेह्वभवं सराप्नम्‌ । सराकेरं चृणंमिदं सेषं कातायवीदाहदवानरख्यम्‌ ॥ ३ ॥ ॥ अथ विभरीतकावलेहः ॥ भरस्य विभीतकानामस्थीनि विहाय साधयदजामत्र । रेस्ववर्दौऽय मधुना सहि- तोऽतिकासहरः ॥ १॥ | ॥ अथ खदिरादिगुटिका ॥ खादिरं पोष्करं शद्ध कटर द्विजयष्टिका । हरीतकी लवं च व्योषं चातिविषं तथा ॥ १ ॥ कारवीयासमम्रता व्रहतीद्रयमक्षकम्‌ । परथक्रषद्गरं ग्रहन बुक्षमचृणं तु कारयेत्‌ ॥ २ ॥ सवैः समरं खादिरं च मेखयित्वा विभावयेत्‌ । दादिमत्वक्‌ तथा ुद्रा्दिराम्भोमिराद्रेः ॥ २ ॥ वच्त्ररुतवगूदरकराथेराटदषजरेस्तथा । सप्रधा भावयेद्धदध्या राटिका खादिरी मता ॥ कासरवासो निहन्त्याशु हस्तयो विरजावपि ॥ ४ ॥ इति उासकासे खदिरादिगय्का ॥ थ्‌ ४ क ॥ अथाद्रकावरहः ॥ वे्जीवनात्‌ । आद्रीदधतुखा गडादपि तथा द्याप्रं च कुस्तृम्बरीदीप्यायोजरण- त्रिजातजरदादे तत्पचेदयुक्तितः । केह रत्रकरे तयेव कथितः प्राणप्रियाया मया कमसाशज्वरपीनसर्वययुरुग्गुमक्षयध्वंसनः ॥ ९ ॥ ॥ जथ व्याप्रीहरीतकीरेहः ॥ समूरुपुष्पच्छदकण्टकायौस्तुलाजलद्रोणपरिपुता च । हरीतकीनां च शतं नि- दध्याद्‌ ग्रहमं तु पक्त्वा चरणावरेषम्‌ ॥१॥ गुडस्य दत्वा शतमेतद ग्नो पिपक्षु्तायं ततः घुशीते । कटुत्रिकं च त्रिपरुपमाणं पलानि षट्‌ पुष्परसस्य चापि ॥ >॥ प्षिपेबतजौतपलं यथामनि प्रयज्यमानो विधिनावटेहः । वातात्मकं पित्तकफोद्धवे च दविदोषकासानपि सन्निपातान्‌ ॥ ३ ॥ ्षतोद्धवं कासक्षयं च हन्यात्‌ स पीनसश्वास- मरः्षतं च । यक्ष्माणमेकादश्चरूपगुग्रं श गृपदिष्टं हि रसायनं स्पात्‌ ॥४॥ ॥ जथ कासकण्डनावलेहः ॥ अजायत शतपलं मन्दाप्नो गुढपाकवत्‌ । पक्त्वा विभीतकं चृणं परुद्यमितं ्िपेत्‌ ॥ १ ॥ पिष्परी पिष्परीगररं परमात्र मरृतायसम्‌ । कण्टकारीफररजो [1 वि वि १(च० ) कट्फठं | निक्षिपे परुद्रयम्‌ ॥ २ ॥ ततो मापद्रयं खादेटङ करषमथापि च । कोद्रेणोष्णाम्बु- ना वापि सर्वकासात्पममुच्यते ॥ ३ ॥ असाध्या भिषजा त्यक्ताध्िरजाः पथ्यवर्जिताः | ये कासास्तेऽप्यनेनाश प्रणर्यन्ति न सशयः ॥ कासकण्डननामायं याग ॒भात्रेय- भाषितः ॥ ४॥ ॥ अथागस्तिहरीतकी पाकः ॥ बृन्दात्‌ । दश्री स्वयं गुप्तां शट्भुपुष्पीं शटीं बम्‌ । हस्तिपिप्पल्यपामां- पिप्पखीम्रखचिन्नकान्‌ ॥ ९ ॥ भार्गीपएष्करम्रखं च द्विपलं शं यवाठकम्‌ । हरीतकी- तं चेव जरे पश्चाठके पचेत्‌ ॥ २॥ यवैः स्विन्नैः कषाये च प्रतं तच्चाभयाशतम्‌ । पचेद्‌ गडतुखां दत्वा कुडव च प्रथग्‌ प्रतात्‌ ॥ ३॥ तेखातिपप्पलिचर्णाच सिद्धे रीते च माक्षिकात्‌ । सिद्द चाभय नित्य ततः खादंद्रसायनम्‌ ॥ ४ ॥ वीच परितं हन्याद्रणायुरवेचखवधनम्‌ । पञ्च कासान्क्षयशवासान्‌ हिक्रां च विषमज्वरान्‌ ॥ ५ ॥ हन्यात्तथा ग्रहण्यशात्टद्रोगारून्निपीनसान्‌ । अगस्तिविदितं धन्यमिषं श्रष्ठ रसायनम्‌ ॥ ६ ॥ ॥ अथ -वेदयजीवनाद्िभीतकावरेटः ॥ आजस्य मत्रस्य शातं पर च शतं पानां च करिहुमस्य । पक्त समध्वा निहन्ति कासर श्वासं च तद्रन्सबररं बनरास्षम्‌ ॥ ९॥ कण्टकारीतुखां नीरद्रोणे पक्त्वा कषायकम्‌ । पादशेषं ग्रहीत्वा च तस्मिश्रणानि दापरयेत्‌ ॥ ५॥ थक्‌ परख शान्येतानि गद्यौचत्यचिन्नरकम्‌ । युस्तककटगद्धी च उप्रषणं धन्वयास्कम्‌ ॥ ३ ॥ भागी रास्ना शटी चैव शकरा पर्विंरातिः । प्रत्यकं च परान्यो प्रदचाद्ष्रतते- रख्योः॥४॥ पक्त्वा छेहत्वमायाते शीते मधुपर्कम्‌ । चतष्पर्‌ तुगाक्षीरीपिप्परीनां चतुष्पर्म्‌ ॥ ५ ॥ क्षिप्त्वा निदध्यात्सुचडे म्रन्मये भाजने शभे । ख्हाऽय हन्ति कासार्तिहिक्षारवासानशेषतः ॥ ६ ॥ इति कण्टका्यवरहो बृन्दात्‌ ॥ व्यापीस्वरस- वरिपङे रास्नाकटूफरसुगो्ररत्योषेः । सर्पिः स्वरापधातं निहन्ति कासं च पञ्चविधम्‌ ॥९॥ इृन्दात्‌ । सर्वि इ चीशरृपकण्टकारीक्राथन कस्कन च सिद्धमेतत्‌ । पेय पराण- उवरकासशरुपुीहाग्रिमान्यग्रहणीगदेषु ॥ २ ॥ ॥ अथ उयूषणादिष्ठतं ठन्दात्‌ ॥ तयृषणं रिफखाद्राक्नाकारमयश्चाटदूपकम्‌ । द्वे पाठे देवदातयव्द स्वगु चित्रकं शटी ।॥९॥ व्याघ्री तामरुकी मेदा काकनासा शतावरीं । तिकण्टक विदारी च पिष्टा कर्षसमान्धृतात्‌ ॥ २॥ परस्थं चतुगुणज्नीरसिद्धं॑कासहरं पिवेत्‌ । ज्वरगखमारुचिषीहशिरोत्दत्पारवगखनुत्‌. ॥ २॥ कामटखाशाऽनिखष्टीराक्षतश्ोषन्षया- पहम्‌ । जयृषणं नाम विख्याते धृतमेतन्महीत्तमम्‌ ॥ ४ ॥ १८(च० ) मानीय | २ ८( घर ) विपक् | १९० योगरलाकरः। ॥ अजथ केण्टकारीष्टतम्‌ ॥ सगररफलपत्रायाः कण्टकार्या रसाटकम्‌ । धृतपस्यं बरा्योषविडह्शयिदादिभेः ॥ १ ॥ सोवर्यर्यवक्षारवि्वामखुकपोष्करेः । दृश्वीवत्रहतीपथ्यायवानीचित्रकादिभिः ॥ २॥ मृद्रीकाचव्यवषांभूदुरारम्भाम्खेतसेः । शृह्धीतामरकीमागीरास्नागोक्ुरकेः पचेत्‌ ॥ २॥ कर्केस्तत्सवंकासेषु उवासदिकैषठ॒ शस्यते । कण्टकारीधृतं सिद्ध कफ़त्यापिनिषृदनम्‌ ॥४॥ हृन्दात्‌ ॥ द्वितीयं कण्टकारीधतं योगतरद्धिण्याः । कण्ट- कर्यास्तुखां शरुण्णां कृतवा द्रोणेऽम्मसः पचेत्‌ । तेनाढकेन कायस्य धृतपस्थं पिचू- निमिते: ॥१॥ राक्नाहुःस्पशेषटग्रन्थिपिणपरीद्रयचित्रकेः । सोवर्चर्यवक्षारकृष्णा्ररेश्च ` तस््रयेत्‌ ॥ कासश्वासकफष्टीवदिकांरोचकपीनसान्‌ ॥ २ ॥ इति कण्टकारीधृतम्‌ ॥ ॥ अथ रसाः॥ रसगन्धकणापथ्याकटिफख्वासकाः। भार्गी चेति क्रमाद्‌ वृद्ैरेतद्वषेरनद्रमैः॥१॥ षष्ट विंरातिमेकान्तान्‌ कुर्यालकषौद्रेण गोरकान्‌ । करषप्रमाणमेतस्य तमेकं प्रातश्त्थितः ॥ ५ ॥ ददान्मासत्रयं षद्राक्ाथं दृङकणायुतम्‌ । पिषेत्तदनु फासाच श्वासश्च परिम- शपते ॥ २ ॥ इति भागोत्तरवदी ॥ । ॥ जथ पर्पटीरसः रसरलयदीपात्‌ । मागो रसस्य गन्धस्य द्ववेको लोहभस्मतः। एतदधते द्रवीभतं द्रमरो कदलीदले ॥ ९ ॥ पातयेद्‌ गोमयगते तथैवोपरि योजयेत्‌ । ततः पिष्टा द्रवे. रभिमेदयेत्सप्तधा पथक्‌ ॥ २ ॥ भार्गीगर्डीयुनिवराजयानिगण्डिकाद्रमैः । व्योषवा- सककन्याद् द्रवैः शुष्के पुेद्धघ्रु ॥ ३ ॥ अगन्धं खपेरे नाघ्ना परपटीति रसो भवेत्‌ ५ सर्वरोगहरः स्वे; स्वेरनुपानेद्विमाषतः ॥ ४ ॥ ताम्बृरपत्रसहिता कासम्वाष्षहरा परा। सकणः सुरसाकाथोऽनुपानं वासगोजखम्‌ ॥ ५॥ ॥ अथ पारदादिचूर्णम्‌ ॥ योगरज्ञावितिः ॥ पारदे गन्धकं यद्धं मरतं छोहं च टङ्णम्‌ । रास्नाविदक्- त्रिफखादेवदारुकटुमयम्‌ ॥ ९ ॥ अग्रतापश्रक्षद्रं पिहतुल्ानि चृर्णयेत्‌ । त्रिगः सवैकासपरो ज्वरारोचकमेहतुर्‌ ॥ २ ॥ ॥ जथ कासश्वासविधूननो रसः ॥ रसभागो भवेदेको गन्धकादूद्रौ तथेव च । यव्षारधिभागः स्याद्‌ रुचकं च चतुगुणम्‌ ॥ ९ ॥ मरिचं पश्चभागं स्याच्छुदधं रसविमर्दितः। कासं पञ्चविधं हन्या- च्छ्रासं पथ्चविधं हरेत्‌ ॥ २॥ | १( च* ) दिध्पामु | २ (चर ) हिध्मा! उ (गर) शृष्कपुटे रघु । योगरकाकरः | १९९१ ॥ अथ ताम्रपपटीरसः ॥ गरतं तान्न त्रिभाग च रसं तत्समगन्धकम्‌ । भागमेकं वत्सनाभं कल्बरीषर्वम- ध्यगम्‌ ॥ ९ ॥ गोधुतेन कृतं कर्कं खोहपात्रे विपाचयेत्‌ । दाख्येदर्कपत्रस्या पपंरी- रससिद्धये ॥.२॥ गुञ्जाद्रयं तयं चेव पिप्परीमधुसयुतम्‌ । तिसप्ररा्रयोगेन रोग- राजं च नाशयेत्‌ ॥ 3 ॥ आद्रंकस्य रसेनेव सनिपातं नियच्छति । निफररस्तसं- यक्ता स्वेपाण्डुः विनाशयेत्‌ ॥०४॥ वातारितेरस्तयक्ता सवशख्निवारणी । कमारीरस- योगेन वातपित्तोपरान्तिकृत्‌ ॥ ५ ॥ बाकुचीरससंयुक्ता स्वदद्विनाशनी । त्रिफ- खा मधुसंयुक्ता सर्वमेहनिवारणी ।॥६॥ खदिरकाथपानन कुषटाष्टादशनाशनी । मन्था- नभेरेणाक्ता रोकानां हितकाम्यया ॥ ७ ॥ इति तान्रपपटीरसः ॥ ॥ अथ नागरवह्भः ॥ कषमाना ग्रगमद चोचटक्णका अथ । करमीरजन्मदरदपिप्पल्यः स्युद्िकरष- काः ॥ १ ॥ अकारक्रभो जाततर जातीफरे विषम्‌ । प्रप्येकं प्रमानानि चत्वा- यंथ सुखल्वके ॥ २ ॥ अहिवद्धीद रुरसेमंदयेच् दिनत्रयम्‌ । मुद्रप्रमाणा वटका लीढा मध्वाद्रकद्रवेः ॥३॥ ताम्न्ररखच्विता महकासक्षयमरुदढ्धराः । नागवदल्वभनामायं रसो विण्वोपकारकः ॥ ४ ॥ इति नागवद्भरसो ग्रन्थान्तरात्‌ ॥ ॥ अजथ हेमगभपोटरीरसः ॥ शाङ्खधरात्‌ । रसस्य भागाश्चत्वार स्तावन्तः कनकस्य च । तयोश्च पिडिका कृत्वा गन्धो दादशभागिकः ॥ ९ ॥ कुयात्कज्जल्कां तत्र गुक्तमागाश्च षाटश । चतु- विशश्च शङ्कस्य भागेकं रङ्णस्य च ॥ २ ॥ एकन्न मदंयेत्सरवं पकनिम्नुकजे रसेः । कुत्वा तेषां ततो गोरु मुषासम्पुटके न्यसेत्‌ ॥ २ ॥ मद्रा दत्वा ततो दस्तेमतरे गं ख गोमयैः । पुटेद्‌ गजयुटेनेव स्वाङ्गशीतं सयुद्धरेत्‌ ॥ ४॥ पिष्टा गुज्ञाचरमानं दद्याद्‌ गव्याज्यसंयुतम्‌ । एकोनत्निशदुन्मानमरिवैः सह दीयते ॥ ५॥ राजते मृन्मये पात्रे काचजे वाथ खोहजे । खोकनाथसमं पथ्यं कु्यात्मयतमानसः ॥ ६ ॥ कासे श्वासे क्षये वाते कफे ग्रहणिकागदे । अतिसारे पयाक्तव्या, पाटली हेमगर्भिका ॥ ७ ॥ इति हेमगभपोटरखीरसः ॥ ॥ जथ दहितीयहेमगभपोररीरसः ॥ शद्धद्तं चतभार्गं दिभागं गन्धकस्य च । भागमेकं सवर्ण च त्रिभागं शुल्वभ- स्म च ॥१॥ कमारीरससयुक्तं सप्ताहं मदैयेद्‌ दृढम्‌ । गुटिकां कारयत्तां तु बधीयात्‌ खरकप॑टे ॥ २ ॥ वले किञ्चिद्‌ बर स्थाप्य तत्र गोरं निधाय च । बघ्रीयात्‌ पो- टरीं गाढां पश्चादस्रेण वेष्टयेत्‌ ॥ २ ॥ स्वेभागसमं गन्धं दत्वा मून्मयभाजने । तन्मध्ये पोटा न्यस्य मुखे यद्रा च कारयेत्‌ ॥ ४ ॥ विधाय च्छिद्रं युद्रास्थं द्राव १८( च० ) धारयेद्‌ | २ ( च० ) पिष्टिकां । । १९२ योगरनाकरः। दष्टा राकया । पाचयेत्सिकतायत्रे रसोऽयं मरहुवह्ठिना ॥ ५ ॥ यामार्धेन एषशना- वं स्वाङ्गशीतं सयुद्धरेत्‌ । कासे श्वासे क्षये वाते कफे ग्रहणिकागदे। सवेराणेषृ दातव्या हेमगर्भारुपपोटली ॥ ६ ॥ ॥ जथान्यः प्रकारः ॥ शुदधष्त त्रिभागं च तत्समं गुल्वभस्म च । भागैकं गन्धकं दयात्तद्र्ध स्वणमिव च ॥ १॥ कटी कारयेत्तां तु खल्यके सप्रवासरम्‌ । अथ निरंण्डिकाद्रवैदयेदिन- सप्तकम्‌ ॥ > ॥ अथवा कनकद्राविगटिकां कारयेत्ततः। फिश्चिदरटिसमायुकते वन्न गोरं निधाय च ॥ ३ ॥ वधीयात्पोीं गादामेवं' च निपुटं चरत्‌ । टटमृन्मय- पत्रे तु गन्धं दत्वाधरोत्तरम्‌ । तन्मध्ये पोटलीं न्यस्य निर्वातभवनान्तरे। वित- स्तिपरमितं गतं तस्मिन्‌ संस्थाप्य मद्रयेत्‌ ॥ ५ ॥ भङ्खलिमूत्तिकामिश्च ज्वाख्येदि- न्धनानि च । यामेन सिद्धतां याति हेमगर्भाख्यपोरटी ॥ अनुपानानुसारेण सवंरोगेषु योजयेत्‌ ॥ ६ ॥ ॥ अथान्यः प्रकारः ॥ रसं च गन्धकं चेव समं खल्वे विमर्दयेत्‌ । कजस्या च तथा स्वर्णसंशुदधं च विनिक्षिपेत्‌ ॥१॥ सुकषमे सुटढे वघ बद्ध्वा पोटरिकां हाम्‌ । गन्धकेनापसे पात्र पक्त्वा पोटक्िकां चिरम्‌ ॥२॥ मन्दाग्निना पचेचावद्‌ त्योमवर्ण भवेत्तु तत्‌ । है- मगभं इति ख्यातो रसोऽयं वापतकात्तनुत्‌ ॥ अनुपानविभदैन सवेरोगाञ्जयत्यसो॥२॥ ॥ अथ केफकुञ्चररसः ॥ रसगन्धो समांशौ च सनुह्यकपयसः पलम्‌ । पठं च पथ्चरवणमेकीकृत्वावचूणयेत्‌ ॥९॥ आलाटच चाकदुग्धेन पृरयेच्छङ्खमध्यतः | पिपरीभकणावारिचर्णं कृतवा प्ररे- पयत्‌ ॥२ ॥ प्रज्वाल्येयाममात्न सकष्मचृणं तु कारयेत्‌ । कपरनागपत्रेश्च देयो माज धगुज्जया ॥ ३ ॥ श्वासं कासं च हृद्रोगं कफं पश्चविधं तथा । नाशयेत्‌ सर्वरोगांश्च रसोऽय कफकुञ्रः ॥ ४ ॥ ॥ जथ कफरोगे नागरसः ॥ सपद्गनातीफलजातिपत्रिकास्तयेव नागोपणग्रन्यिकानि । कपपमाणानि तवक गागं कस्त्रिकाकुङुमयोः प्रयुञ्ञवात्‌ ॥ १ ॥ आद्राम्बुनाय विहिता वटिका त्रिगु- जा चाद्ाम्भसापि विनिहन्ति कफकषयादीन्‌ । फ श्वास्कासं जठरस्य गू नानाुपाने; सकखामयप्रम्‌ ॥ २॥ ॥ जथोन्मत्तभेश्वरसः ॥ पारदं दरदं युद्धं गन्धकं कजराकृति । गजकणावत्सनागं युण्टी चोन्मत्तबी- 1 ॥ 11 1 १ ( 8० ) कज्जघ्यां | योगरलाकरः | . १९४ लकम्‌ ॥ ९ ॥ जातीफङं जातिपत्रं ख्वङ्गमरिचं तथा । अकरकरं समानं स्थान्म्- येश्च दिनत्रयम्‌ ॥ २ ॥ आद्रंकस्य रसेनेव गुटिकां वल्यसनिभाम्‌ । मधुना चपला चेव ॒क्षयश्वासनिवरहेणः ॥३ ॥ फफरोगविनाशाय रस उन्मत्तभैरवः । भनुपानविशे- पेण धातुपषटिकरः स्मरतः ॥ ४॥ इति रसाः। ॥ अथ पथ्यापथ्यम्‌ ॥ शाखिषशटिकगोधममाषमुद्रकुरत्यकाः । छाग्याः पयो धघ्रतं बिम्बी वार्ताकं बारम्‌- रखकम्‌ ॥ ९ ॥ कासमदे कजीवन्तीवास्तुकं बीजपुरकम्‌ । गोस्तनी रथन खजा व्यो- पमुष्णोादकं मधु ॥ २ ॥ पथ्यमेतद्यथादोषयुक्त कासगदातुरे । मेथुनं सिग्धमधुरं ` दिवा स्वापं पयो दधि ॥ पिष्टान्नं पायसादीनि कासी धूम च वजंयेत्‌ ॥२॥ इति प- श्यापथ्यम्‌ । इति कासचिकित्सा ॥ ॥ अथातो हिक्षानिदानं व्याख्यास्यामः ॥ विदारहिगुरुविष्टम्मिरुक्षामिष्पन्दिभोजनेः । शीतपानाानस्नानरजोधरमातपानिष्ेः ॥ ९ ॥ व्यायामकर्ममाराष्ववेगाघातापतर्पणेः । दिक्छा श्वासश्च कासश्च वर्णां स- भृपजायते ॥ २॥ ॥ अथ सम्प्रापरिमाह ॥ मुहू महुवीयुरुदेति सस्वनो यकृल्प्ाच्राणि युखादिवाक्षिपन्‌ । स पोषवानाश्च हिनस्ति यस्मात्ततस्तु रिष्ेत्यमभिधीयते बुधेः ॥ १ ॥ अथ तासां प्रवंहटपमाद ॥ कण्ठोरसोगरुत्वं च वदनस्य कषायता । हिक्ानां पवरूपाणि कुक्षेराटोप एव च ॥९१॥ ॥ जथ तासां नामान्याह ॥ भन्नजां यमलां क्षुद्रां गम्भीरां महतीं तथा । वायुः कफेनानुगतः पश्च दिकः षराति हि ॥ ९॥ ॥ अथात्रजाटक्षणमार्‌ ॥ पानानरातसम्भुक्तेः सहसा पीडितोऽनिरः । दिक्रयत्यृ्वंगो भत्वा तां विद्यादनर्जा भिषक्‌ ॥ २॥ ॥ अथ यमलामाह ॥ चिरेण यमर्लरवेगेया दिक्षा सम्प्रवर्तते । कम्पयन्ती शिरोग्रीवं यमां तां विनि- ईशेत्‌ ॥ १॥ ३५ १९४ थोगरलाकरः । ॥ अथ ष्षद्रामाह ॥ विकृष्टकारैया वेरैमन्दैः सममिवतेते। द्रिका नाम सा ज्ञेया सर्पगात्रप्रकम्पिनी॥१॥ ॥ अथ गम्भीरामाह ॥ नामिप्वर्ता या हिका घोरा गम्भीरनादिनी । अनेकोपद्रववती गम्भीरा नाम सा स्मृता ॥ १॥ ॥ जथ महतीमाह ॥ मरमौण्यापीडयन्तीव सततं या प्रवर्तते | महादिक्ति सा ज्ञेया सर्वगात्नप्रक- म्पिनी ॥ ९॥ ॥ अथासाध्यखलक्षणमाह ॥ आयम्यते हिक्तो प्रस्य देहो रष्टो्वं॑ ताम्यते यस्य नित्यम्‌ | क्षीणो- इन्रदविद्‌ क्षौति यश्चातिमात्रं तौ द्रौ चान्त्यौ वरयेद्धक्रमानो ॥ १॥ भति- सञ्चितदोषस्य भक्तच्छेदकरस्य च । व्याधिभिः क्षीणदेहस्य ब्ृद्धस्पाति- व्यवायिनः ॥ २॥ ॥ अथ पुनरसाध्यतमाह ॥ एषां या सा सयत्पना हिका हरन्त्या जीवितम्‌ । यमिका च प्रखपार्तिंमोहतृष्णा- समन्विता ॥ १॥ सक्षीणश्वाप्यदीनश्च स्थिरधालिन्द्रियश्च यः । तस्य साधयितुं श क्या यमिका हन्त्यताऽन्यथा ॥ २ ॥ वातेन दिका प्रभर्वन्ति पञ्च तासाम्रसाध्यत्व- दाहरन्ति । अक्षीणमांसस्य भवेच साध्या प्रान्ते च हिक पिजनीय ॥ ३ ॥ ३- ति हिकषानिदानम्‌ ॥ ® ® ॥ जथ दिक्काचिकिंस्सा ॥ नासपयःपिषटसुथ॒ङ्कचन्दने कते सुखोष्णं च ससेन्धवं च । पिष्टं तथा सेन्धवम- म्बृना या निहन्ति हिक्कां नतु नावनेन ॥१॥ इति नारायणीयात्‌ ॥ मधुकं मधुसंयुक्तं पिप्पटी शर्करान्विता । नागरं गुडसंयुक्तं दिक्ाप्रे नावनन्यम्‌॥१।१ति बृन्दात्‌ ॥ ॥ जथ यवागूः ॥ दशमटीशटीरा्लापिप्परीविश्वपोष्करः । गृद्ीताम॑खकीमागीगुहचीनागरादिमिः ॥ १॥ यवागू मधुना सिद्धां कषायं वा पिबेनरः। कासत्द द्ग्रहपारवातिहिकाखा- सप्रशान्तये ॥२॥ इति बृन्दात्‌ । िङ्कसोवचंलाजाजीविडयोष्करचिनकंः । सरीककं- टशुह्वी च यवागूः श्वासहिक्िनाम्‌ ॥९॥ इति हिङ्ग्वादियगृः । चिकित्सासारात्‌।॥ ०५७ को नि ०.9० ०१०० १ ( च° ) जत्रुमूलादधाव्रति | २ ( च० ) भकतदवषकृशस्य च | 3 (च° ) चामटकी । योगरज्ाकरः ॥ १९९ ॥ अथं यषः ॥ कासमदकपन्नाणां यथः शोभास्चनस्य च| शुष्कमन्कयषश्च हिक्राश्वास्निवारणः॥ सदपिव्यापसर्पिष्को ग्रषो वाताकजो हितः ॥ १॥ इति ढन्दत्‌ ॥ + ॥ अथ क्राथः ॥ दशमरखीजख्युतं शतं हिक्रिषु योजयत्‌ । श्वासकासहरः सर्वो विधिरत्रापि युज्यते ॥ ९ ॥ इति रसरत्नदीपात्‌ | पाय्स्याः फरुतोयेन क्षोद्रेण च समन्वितम्‌ । हेमभस्म निहन्त्येव दिक्ाः पञ्चातिदुस्तरःः ॥ १५ ॥ दशग्रखीकपायेण मधुना च समन्वितम्‌ | कान्तायोभस्म हिक्रानां पञ्चतां पञ्चतां नयेत्‌ ॥ > ॥ कुचित्थयवको खाम्बरदशमृख- ,. घराजटम्‌ । पानाथं कल्पयेत्कासहि काण्वासप्रशान्तये ॥ ३ ॥ इति बन्दात्‌ । धा- त्री च मागधी यण्टी क्राथश्चेषां सितायुतः । हिनस्ति इृदयोद्धृतां दिक्षां पाणापनो- दिनीम्‌ ।॥ इति पेयविखासात्‌ ॥ ९ ॥ ॥ अथ चणम्‌ ॥ शिखिपिच्छमस्म कृष्णाचृण मधुमिधितं महु रदम्‌ । दिक्षां हरति परबन्ां श्वासं सेवातिदु स्तरं छदिम्‌ ॥ १ ॥ इति चिकित्सादीपात्‌ ॥ कृष्णामररुकशुण्डीनां चृणं मधुसिताग्रतम्‌ | गृहुमंहुः प्रयोक्तव्यं टिक्छाश्वासनिवारणम्‌ ॥ १॥ टिक्छाश्वासी पिबेद्‌ भार्म सविश्वामुष्णवारिणा । नागरं वा सिताभार्भीसोवचरुसमन्वितम्‌ ॥ २॥ ॥ इति ब्रन्दात्‌ ॥ ग्खीकटुत्रिकफनरनयकण्टकारौ--भागसपुष्करजयान्वणानि येषाम्‌ । चणं पिवरेदशिशिरेण जेन हिक्राश्वासोध्ववातकसनारूचिपीनसेषु ॥ १॥ इति गङ््ग्यादिचृर्णम्‌ । योंगङतकात्‌ ॥ विश्वामिसीकणाचृणेः ससितः समधु स्मरतः । गद्चीनागर नस्यं हिक्ाधिक्रारकारकम्‌ ॥२९॥ इति वैचजीवनात्‌ ॥ ॥ अथ सामान्यप्रताकारः ॥ हिकार्तस्य पयश्छागं हितं नागरसाधिनम्‌ । रसान्‌ पचेत्फगरम्खांश्च खानाचूरणं ससैन्धवम्‌ ॥ १ ॥ इति नारायणीयात्‌ ॥ यष्रयाहव वा माक्षिकंणावरीदं कृष्णाचूर्णं शकराय च किंवा । सर्पिः कोष्णं क्षीरमृष्णं रसा वा हन्यादिक्षाः पानतः पञ्च रिक्छाः॥ ९॥ इति खश्च॒तात्‌ ॥ मधरुसोवचपतं मौतुखिद्घरसं पिवत्‌ । दिक्रातीः मधुना लिद्ाच्ुण्टीधत्रीकणान्वितम्‌ ॥ ९ ॥ योगतरद्िण्याम्‌ ॥ कपित्थस्व- रसो वापि रस आमरकस्य च । पिप्परीक्षाद्रसयुक्तो रिक्राश्वाप्षनिवारणः॥९॥ पिप्परीमरलमधकगडगो ऽश्वशकृद्रसान्‌ । हिध्मामिप्यन्दकासघ्ार छिद्ान्मधुदृता- न्वितान्‌ ॥ २ ॥ खञजृरः पिप्परी द्राक्षा शकरा चेति तत्समम्‌ । मध॒सर्पियुतो रदो हिक्षार्वासनिवारणः ।(३॥ इति चिकिसात्सारात्‌ । कटुकागेरिकाभ्यां च गुक्ताभस्म न ० -ाननाक्ो-र क णम क व = ~~~ ~~ । + रि नसकन १८ क) वाताक्-२(क० ) छतं | (छ० ) छतम्‌ | ३ (ग० ) मिश्री | (चर छर) मिश्र ॐ (षण०) पठा-- ए ० जक वकः ककण 1 १ १९६ योगरल्ाकरः तथेव च । बीजपरस्य तोयेन तान्नं तद्वत्समाक्षिकम्‌ ॥१॥ हेमयक्ताषंकान्तानां भस्म वह्मिते वरम्‌ । बीजपएररसक्षोद्रसोवचै समन्वितम्‌ ॥ २ ॥ हन्ति हिक्षाशतं सत्यमे- कमानाप्रयत्रतः । फा कथा पश्चटिक्ठानां हरणे इत उच्यते ॥ ३ ॥ इति बोर- कषवस्वात्‌ ॥ ॥ अथ राटूचूलो रसः ॥ रसरतपदीपात्‌ ॥ रसाभ्रेमभस्मानि वैक्रान्तं सर्वतुल्यकम्‌ । स्वैः पश्चगुणं शङ्खचूर्णं शकं विमद॑येत्‌ ॥ १ ॥ रेहयेन्मधुना एाषचतुष्कं सानुपानकम्‌ । हिका पश्चविधां हन्ति युगरपोरिपि तत्षणात्‌ ॥ २॥ इति शङ्कचूो रसः ॥ कासपरक- रणोक्तं च भिषगत्र नियोजयेत्‌ । क्षयोक्तं वात्र फासे च हिङ्काष्वाते नियांजयेत्‌ ॥१॥ | ॥ अथ पथ्यापथ्यम्‌ ॥ सवेदने षमनं नस्यं धुमपानं विरेचनम्‌.। निद्रा न्िग्धानि चानानि ग्रति ख- णानि च ॥ १॥ जीणाः कुरित्था गोधूमाः शाख्यः षष्टिका पवाः । पणतित्ति- रखबाद्या जाङ्गला म्गपक्षिणः ॥ २॥ उष्णोदकं मातुखिद्भं पटोरं बारमृखकम्‌ । पकं कपित्यं रन क्षोदं चेष्टानि दिङकिनाम्‌ ॥३॥ निष्पावमापपिण्याकवारिनानप- माभिषम्‌ । भविदुग्धं दन्तकाष्ठं विति मत्स्यांश्च स्पपान्‌ ॥ ४ ॥ आम्रं तुम्बीफठं कन्दं तेलभरष्टयुपोदिकाम्‌ । गुखशीतं चाजपानं हिारोगी विजयेत्‌ ॥ ५ ॥ इति हिक्ाचिकित्सा ॥ ॥ जथ श्वासचिकित्सां व्याख्यास्यामः ॥ फासदृद्धया भवेन्छ्ासः पूर्व्वा दोपकोपनैः । आमातिसारयमथुविषपाण्डुज्वरै- रपि ॥ १॥ रजोधूमानिरेमेमेधातादपि हिमाम्बुना । यैरेव कारणेीरैका बहुभिः सम्पवतेते ॥ २॥ तेरेव कारणे; इवापो घोरो भवति देहिनाम्‌ । विहाय प्रकृतिं वायुः माणोऽय कफसंयुतः ॥ उवासयत्यर््वगो भृत्वा तं उवासं परिचक्षते ॥ ३ ॥ बोषाणागप्यनेकत्वाच्छोषितस्यापि सम्भवात्‌ । श्वासो नैकपकारः स्यादिति तावद्य वस्थितम्‌ ॥ ४॥ महोवच्छिनतमकशषद्रभदेस्तु पञ्चधा । भिचते स महा- व्याधिः श्वास एको विरोषतः ॥ ५॥ ॥ अथ तस्य पूैरूपमाह ॥ पष्प तस्य त्त्पीडा गुरमा्मानमेव च । आनाहो वक्रस्य शङ्ख निस्तोद एव च ॥ १॥ ॥ अथ महाशाजरक्षणमाह ॥ यदा सोतांसि संरुध्य मारुतः कफपूर्वकः । विष्वग्रनति संरुद्धस्तदा श्वासान्‌ करोति सः ॥ १॥ उ्दुयमानवातो यः शब्दवहःखितो नरः । उचैः शमिति म॑- योगरलाकरः | १९७ डो मत्तदेभ इवानिशम्‌। परन्टज्नानविन्ञानस्तथा विभरान्तरोचनः ॥२ ॥ विढ्ताक्ना- ननो बद्धगरजद्चां विशीर्णवाक्‌ । दीं प्रश्वसितं चास्य दूराद्विन्नायते शम्‌ । महाश्वासोपद्रष्टस्तु क्षिप्रमेव विपद्यते ॥ ३ ॥ , ॥ अथोष्वश्वासरक्षणमाह ॥ ऊध्व श्वसिति यो दीष न च प्रत्याहरत्यधः । श्टेष्माृतमुखसोताः क्दगन्ध- वहार्दितः॥ ९॥ऊर्ध्वरषटिविपरयंस्त॒ विभ्रान्ताक्ष इतस्ततः। प्रयुह्यद्रदनातंश्च शष्कास्यो रतिपीडितः ॥ > ॥ ऊर््वश्वासे, प्रकुपिते हाधः श्वासो निरुध्यते । यृष्ठतस्ताम्य- तश्चोध्वं श्वासस्तस्येव हन्त्यस्रन्‌ ॥ ३ ॥ | ॥ अथ विच्छिननश्वासरक्षणमाह ॥ यस्तु श्वसिति विच्छिन्नं सवेप्राणेन पीडितः। न वा श्वसिति दुःखार्तो ममभेदर्ग- हितः ॥ ९॥ भानाहस्पेदगून्छाति दद्ममानेन बस्तिना.। विपुताक्षः परिक्षीणः श्वसन्‌ रकतेकरोचनः ॥ २ ॥ ॥ अथ व्याधिप्रभावादसाभ्यवमाह ॥ विचेताः परिशष्कास्यो विवर्णः प्ररुपनरः । छिनम्वासेन विच्छिश्नः स शप विज- ह्यत्पष्न्‌ ॥ २९॥ ॥ अथ तमकटक्षणमाह ॥ प्रतिरोमं यदा वायुः स्रोतांसि प्रतिपद्यते । ग्रीवां शिरश्च सण श्ष्माणं समु- दीयं व।॥ ९॥ ॥ जथ तेन कफेन रुदो वायुरेतानि करोति ॥ करोति पीनसं तेन शुद्धो घधुरकं तथा । अतीवतीनरवेगे च श्वास प्राणप्रपीड- कप्‌ ॥ २॥ ॥ अथ तेन श्वासवेगेन प्रताम्याति ॥ प्रताम्यति स वेगेन तस्याभिः सन्िरुध्यते । प्रमोहं कासमानश्च स गच्छति महुः ॥ ९ ॥ श्लेष्मणा मुच्यमानेन भूर भवति दुःखितः। तस्येव च विमोक्ानतेयुहूर्त रभते सुखम ॥२॥ तथास्योदृध्वंसते कण्ठः कृच्द्राच्छक्रोति भाषितुम्‌ । न चापि निद्रां ङमते शयानः श्वासपीडितः ॥ ३ ॥ पाश्च तस्यावण्ह्वाति शयानस्य समीरणः । भासीनो रभते सोख्ययुष्णं चैवामिकाङ्क्षति॥४। उच्छ्रिताक्षो ख्खाटेन स्विद्यता त्र- दामार्तिमान्‌ । विशुष्कास्यो मुहुः श्वासो -युदुशचैवावधम्यते ॥५॥ मेघाम्बुरीतपाग्वातेः छेष्मरेश्च विवर्धते । स याप्यस्तमकः श्वासः साध्यो वा स्यान्नवोत्थितः ॥ ६ ॥ नज १ (नर) संहो | २( च) दीनः। 3 ( च) प्रस्य । ४८ षं०.) नन्दते । १९८ योगरलाकरः | ॥ अथ तमकस्येव पित्ताुबन्धाज्वरादियोगेन प्रतम- कसंज्ञामाह्‌ ॥ उवरप्रच्छापिरीतस्य विचात्यतमकं तु तम्‌ ।उदावतरजोऽनीणङ्धिनकायनिरधनः ॥ १ ॥ तमसा वर्धतेऽत्यथं शीतेश्वा प्रशाम्यति । मजतस्तमसीवास्य वि्यातपतमकंः तु तम्‌ ॥ २\॥ ॥ जथ श्षद्रशासरक्षणमाह ॥ रप्नायासोद्रवः कोषे कषद्रवातगंदीरयेत्‌ । शरद्रशवासो न सोऽत्यर्थं दुःखेनाद्पवा- - धकः ॥ ९१ ॥ टिनस्ति नस गात्राणि नच दुःखो यथेतरे । न च भोजनपानानां निरुणद्ध्युचितां गतिम्‌ ॥ २॥ इन्द्रियाणां व्यथां वापि कशिदपादयेद्रजम्‌ । स साध्य उक्ता बरिनः स्वं चात्यक्तणक्षणाः ॥ ३॥ ॥ अथ साध्यासाध्यानाह्‌ ॥ वाताधिकां भवेतपषुद्रस्तमकश्च कफाधिकः | कफवाताधिकः पित्तससगौच्िश्न- सन्नकः ॥ १ ॥ खासो मारुतभूयिष्टठो महानृध्वंस्तथा तमः । पद्रः साध्यतमस्तेषां तमकः कृच्छर उच्यते ॥ तरयः उवास न सिध्यन्ति तमको दूर्बरस्य च॥२॥ काम प्राणहरा रोगा बहवो न तुते तथा। यथा उवाप्षश्च हिष्षाष हरतः प्राणगाथ॒ वे ॥ २ ॥ इति उवाप्तनिदानम्‌ ॥ ॥ अथ श्वासचिकित्सा ॥ लेहवस्तिमरते केचिटर््वं चाधश्च शोधनम्‌ । हु प्रणयतां शरेष्ठ उवासिनामादिश- न्ति हि ॥ ९॥ सर्वेषु उवासरोगेपु वातश्चेष्मनिवरेणम्‌ । विदधीत विधिं विदाना- दौ स्वेदं मं तथा ॥ ५॥ ॥ अथ क्ाथः॥ कुरुत्थनागरत्याधरीवासामिः कथिते जम्‌ । पीतं पौष्करसंगुक्तं उवासकासनिवा- रणम्‌ ॥ १ ॥ इति कुरुत्यादिः । दरमृल्ीकृतः काथः पोष्करेणाषचर्णितः | उवास- कासप्रशामनः पारवगखनिवारणः ॥ १ ॥ इति दरम्ररादिः ॥ देवद्ारुवचात्याधी- विश्वकटूफर्प'्करेः । कः काथो जयत्याथु उवासकासावरोषतः ॥ १ ॥ इति वेवदावादिः ॥ सिहीनिशापिहमुसीगडचीविश्वोपकुस्याभरगजाघनानाम्‌ । कृष्णा- मरीचेमिकितः कथायः उवामादवीदाहपयोद एषः ॥ ९ ॥ इति वेचषिरखसात्‌ ॥ वासाहरद्रामगधागृचीमागीधनानागररिङ्णीनाम्‌ । कायेन मारीचकणान्वितेन इवासः शमं याति न कस्य पुंसः ॥ १ ॥ अूयि प्राणपिये जातीफरुछोहितखोचने । भारगीनागरयोः काय उवासत्रासाय पाययेत्‌"॥ ५॥ इति वैयजीवनात्‌ ॥ दराक्षाम्रता- ॥ 1 (अ १ ( च ) उदारयन्‌ ( योगरलाकरः | ९९९ ` नागरपुष्णतोयं कृष्णाविपाकं बहुरोगनिधम्‌ । श्वासं च शृरुं कसन च मान्धं जीणेञ्यरं चेव जरे च तृष्णाम्‌ ॥ १ ॥ इति शङ्राख्यात्‌ ॥ ॥ जथ चूणेम्‌ ॥ कृष्माण्डकृशिफाचृ्णं पीते कोष्णेन वारिणा । शीघ्रं शमयति उवास कासं चेव दारुणम्‌ ॥२॥ इति योगतः । गृङ्खीकटुनयफ़खनयकण्टकारीभार्गसपुष्करजटाख्व- णानि पञ्च । चर्ण पिबेदशिरिरेण जलेन हिक्रां उवासोध्ववातकसनारुचिपीनसेषु ॥ १ ॥ शङ्ग्यादियोगङतात्‌ । शटीमागीवचात्योषपथ्यारुचक्कटृफलम्‌ । तजोह्वा पोष्करं गृही सक्षोद्रं उवासकासतुत्‌ ॥ १ ॥ गृडोषणनिशाराक्नाद्राक्षामागधिका समाः | तलेन चणिता टीदास्तीत्ररवासनुदः स्मरताः ॥ २॥ ढन्दात्‌ । यण्टी कणामरिचनागदर्तगेरं चर्णीक्रितं क्रमविव्धितग्रध्वमन्त्यात्‌ । खादेदिदं समसित गदजा्थिमान्यगुल्मारुचिशवसषनकण्ठत्टदामयेपु ॥ ९ ॥ इति यागशतात्‌ । मर्कटीनां तु बीजानां चर्ण माक्षिकसर्पिपा । ्ररिद्यात्मातरुत्याय उवासातेः स्वास्थ्यमप्नुयात्‌ ॥ १ ॥ इति चिफिन्सासारत्‌ ॥ ॥ अथावरृहः ॥ गुडे कटकतेरेन मिश्रयित्वा समे र्िहैत्‌ । तिःसप्राहप्रयोगेण उवासो निःश- पतां व्रजेत्‌ ॥ १ ॥ इति गुडावरेहः । हरिद्रा मरिचं द्राक्षा गडा रास्ना कणा सटी । तेरे नेम्बे छिदन्‌ हन्याच्छरास्रान्प्राणहरानपि॥ १॥ इति हरिद्रादिः॥ भागीनागरया- शरणं टीटमाद्रकवारिणा । उवासं निहन्ति दुधष पञ्चानन इव द्विपम्‌ ॥ १॥ इति भाग्यादिः | व्याप्रीडशतं स्यादभयाशतं च द्रोणे जस्य प्रपचत्कपायम्‌ । तृन्छपरमाणे- म गुडेन युक्तं पक्त्वाभयामिः सह तामिरत्र ॥ १ ॥ शीते क्िपेत्पण्मध्रूनः पलानि एतानि च त्रीणि कटन्नयस्य । त्वकूपत्रकेनराकरिकेसराणां च॒णात्परु चति विदेह- दक्षः॥ > ॥ घ्द्राव्छहः कफजान्विकारान्‌ सरवासशोपानपि पञ्च कासान्‌। हिक्छामरोरोगमपस्मति च हत्वा विदरद्धि कुरुतेऽनर्स्य ॥ २॥ इति कषद्रावरहः | ग्रोयतरद्किण्यामित्यादियोगः । भागीजटापरशतं सकिरामणस्थ पुक्पन्च मखतखया सहितं विपाच्य । पादस्थिते तु रातमतन हरातक्मना पक्तत्पमुज्ज्वल- गुडस्य शतेन साकम्‌ ॥ ९ ॥ उत्तायै तत्र शिशिरे मधुनः प्खानि चत्वारि च द्विसणितानि एननयं च । व्योष तुरटीर्वगिभकेसरपत्रकाणामेषां पर खङ्‌ निधेय- मथोपयोज्यम्‌ ॥२॥ उवास च कासमपि शोपमथातिटि क्रामेकािकं ज्वरमथोत्कफपी- नसच । उन्याद्रसायनमिदं हि परन्दरस्य पाक्त सहस्रकरयुन्रामिपगवराभ्याम्‌ । ॥ २ ॥ इति वीरसिहावलोकाद्रागींहरीतक्यवखेदः । पक्त्वा पश्च तुखागडामर्शि- विच््छिनादशार्‌ष्यम्भसा पथ्यापात्रवतीकृताशिखिरिवान्याषं .चतुजातकात्‌ । न्ना- दरा तरिपरालजलीद्िकडैः क्षारा थण्डया युता शोफासःक्षयकष्टपीनसकृमिरवासा््र- कन्य 0 ष 1 ~~ ~~ ~ १८ क० ङ० छ० ) णस्य | २ (च० ) वग्प्राषात्‌ | ३८५ ड्‌० च° ) शक्या | ४(च० ) गरतः | ५ ( च० ) चाक्तान्त | ००० ` योगरनाकरः | गुमान्तकृत्‌ ॥ ९ ॥ इति विश्रकहरीतक्यवलेहः । बोपदेवरतात्‌ । द्राक्षा हरी- तकीं यस्तां कर्कटाख्यां हुरालमाम्‌ । स्पिमेधुभ्यां विख्हिञ्‌रवासान्हन्ति एदा णान्‌ ॥ १ ॥ परखिद्ान्मधृसपिरम्या भार्गीमधुकसंयुताम्‌ । पथ्यां तिक्ताकणाव्योष- युक्तां वा उवासनाशिनीम्‌ ॥ २ ॥ गुडदाडिमग्द्रीकापिप्परीविरवभेषनेः । मातुलु- करसं शौद्रं रीढं शवासनिवर्हणम्‌ ॥ ३ ॥ इति द्राक्षाहरीतक्याचवरहौ इन्दात्‌ ॥ ॥ अथ रसाः ॥ रसं गन्धं विषं चैव टङ्कणे च मनःशिखा । एतानि य्दूमात्राणि मरिचे घा- ॐ ° रिचं 9 = ०१ [५ 9 $ ङ्कम्‌ ॥ ९ ॥ एकंकं मरिचं दत्वा खल्वे शक्ष्मं विमद॑येत्‌ । निकट यदूमाने च दत्वा पश्वाद्विच्र्णयेत्‌ ॥ २ ॥ स्वेमेकत्न संयोज्य काचकर्प्यां विनिक्षिपेत्‌ । कासे इवास च मन्दाग्नौ वातश्धेष्मामयेषु च ॥ २ ॥ गुञ्ामात्रे प्रदातम्यं पणंखण्डेन धी- मता । सन्निपाते च मच्छोपामपस्मारे तथा पुनः ॥ ४ ॥ अतिमोदत्वमापने नस्य इत्वा पिचक्षणः।रसः शनासकुटारोऽयं सवश्वास्विकारहा॥ ५॥ इति उवासकुटारः ॥ ॥ अथ पथ्यापथ्यम्‌ ॥ विरेवनस्वेडनध्रमपानपरच्छदंनानि स्वपनं दिवा च। पुरातनाः षष्टिकरक्तशारिक- रुत्थगोधूमयवाः प्रशस्ताः ॥ १ ॥ शाहिभुक्तित्तिरखावदक्षश्कादयो धन्वमृगा द्विजाश्च । परातनं सर्पिरजापभूतं पयो पृते चापि छरा मधूनि ॥ २ ॥ पटोखवाता- करसोनविम्बीजम्बीरतण्डखियवास्तुकं च । द्राक्षा तृटि; पोष्करयुष्णवारि निदिग्धिका दवासिनि पथ्यदर्गः ॥ ३ ॥ रक्तसावः पूर्ववातान्नपानं मेषीसर्पिदु ग्धमम्मोऽपि ह- ष्टम्‌ । मत्स्याः कन्दाः सपैपाश्वा्पाने क्षं शीतं गुदेपि उवातिवर्य॑म्‌ ॥ ४ ॥ इ- ति प्रथ्यापथ्यम्‌ | इति उवासरोगचिकित्सा ॥ - थिभ ~ ---------+=- ~~~ -*~ --- >= ~^ ^~ - >> क भाण्ड ॥ अथ स्वरमेदनिदानं व्याख्यास्यामः ॥ ॥ अथ स्वरभदाः ॥ भल्युज्लमाषणविषाध्ययनाभिघातसन्दूषणेः प्रकुपिताः पवनादयश्च । सोतस्म ते स्वरवहेषु गताः प्रदुष्टं हन्युः स्वरं मवति चापि हि षदूविधः सः ॥ १॥ ॥ जथ वातिकमाह ॥ वातेन कृष्णनयनाननमुन्नवचौ मिं शनेवेदति गदभवत्स्वर च ॥ ९ ॥ ॥ अथ पेत्तिकमाह ॥ पित्तेन पीतनयनाननमृन्नवर्चा ब्रयाद्रेन स विदाहसमन्वितेन ॥ १॥ | १ ( च° ) प्रतिष्टप्‌ यौीगरलाकरः । ००१ ॥ अथ कफजमार ॥ कयात्‌ कफ़न सततं कफरुद्रकण्टः स्वरूपं शनेवेदति चापि दिवा विशेषात्‌॥ १ ॥ ॥ अथ संनिपातजमाह ॥ सवात्मके भवति स्ैविकारलि्ं ते चाप्यसाध्यपरषयः स्वरमेदमाहुः ॥ १ ॥ ॥ अथ क्षयजमाह ॥ धूम्येत षाक्‌ क्षयकृते क्षयमप्तुयाच वाक्येषु चापि हतवाफ्‌ परिवजनीयः ॥१॥ ० ॥ अथ मेदाजमाह्‌ ॥ न्तर्गतस्वरमरक्षपदं चिरेण मेदो ऽन्वयाद्रदति दिग्धगरस्तृषाटुः ॥ ९ ॥ ॥ अथासाध्यमाह्‌ ॥ क्षीणस्य वृद्धस्य कृशस्य चापि चिरोत्थितो यश्च सहोपजातः । मेदस्विनः सर्व- समुद्धवश्च स्वरामयो योन स सिद्धिमति ॥ ९॥ इति स्वरभेदनिदानम्‌ । ॥ अथ ताचेकिस्सा ॥ वातस्वरभेदः । स्वरोपधातेऽनिख्जे भक्तोपरि घ्रतं पिबेत्‌ । मरीचचर्णंसदितं मर- रस्वरह तिप्रणुत्‌ ॥ १ ॥ कासमदरसं दत्वा भागीकल्कं शनेः शनैः । सिद्धं सर्पिरि- तं पीतं स्वरभेदं मरुद्भवम्‌ ॥ २ ॥ इति कासमदे रतम्‌ । आये कोष्णजरु पेयं जग्ध्वा घ्रतगुोदनम्‌ । पीतं व्रतं हन्त्यनिरं सिद्धं मार्कवजे रसे ॥ १॥ ॥ अथ पित्तस्वरभेद्‌ः ॥ पैत्तिके तु विरेकः स्यात्पयश्च मधुरैः गृतम्‌ । लिद्यान्मधरुरवस्तर्नां चर्ण मधुसम- न्वितम्‌ ॥ १ ॥ अश्वीयाच ससपिष्कं यषठीमघ्रकपायकम्‌ । रर्करामधुमिश्राणि ग॒ता- नि मधुरैः सह ॥ ५॥ पिवेत्पयांसि यस्योचचेवेदतोऽपि हतः स्वरः । शतावरीचर्ण- यागं बराचूणमथापि वा ॥ खानाशतावरीचर्णं लिद्यान्मधरुसमायुतम्‌ ॥ ३ ॥ ॥ अथ श्यण्टीष्ठतम्‌ ॥ थण्टीत्वदो दुग्धवतां हुमाणां सम्पिष्य दुग्ये विपचे तेन। कल्केन यण्टीमध॒क- स्य सर्पिः सञक्ररं पित्तरजामयप्रम्‌ ॥ ९ ॥ इति पित्तस्वरभेदः ॥ ॐ ॥ अथ केफस्वरभेद्‌ः ॥ । पिप्पली पिप्परींगरु मरीच पिरवभेषनम्‌ । पिबेन्मरत्रेण मतिंमान्कफजे स्वरसं क्षये ॥ १ ॥ इति पिप्पल्यादिचूणेम्‌ । “ १८ च० ) सम्पत्‌ | २६ २०२ योगरन्नाकरः | ॥ अथ सत्निपातखरभेदः ॥ अजमोदा निशा धात्री क्षारं वहि विचूर्णयेत्‌ । मधुसपियुंतं रीहा तिदोषस्वर- भद्गतुत्‌ ॥ ९ ॥ फएटत्रिकतगूपणयावगूकचूणानि हन्युः स्वरभङ्गमाद्च । किं वा कुल त्थं वदनान्तरस्थं स्वरामयं हन्त्यथ पौष्करं बा ॥२॥ अथ क्षयमेदःस्व्मवो । क्षय- ने स्वरभेदे तु तत्नोक्तवियिमाचरेत्‌ । कटुतिक्तकषायायेमेदःस्वरहातिं जयेत्‌ ॥१॥ अथ सामान्यविधिः। चव्याम्टेतसकटुत्रयतित्तिडीकतारीसषजीरकतुगादहनैः समांशेः। चूण गुडप्रमदितं त्रिुगन्धयुक्तं वैस्वर्यपीनसकफारुतचिषु प्रशस्तम्‌ ॥ १ ॥ इति घ- , व्पादिचृर्णं योगशतात्‌ ॥ ॥ अथ व्याप्रीष्रतम्‌ ॥ व्याप्रीस्वरसपिपकं राप्नावास्यारुगोक्षरन्योषेः। सर्पिः स्वरोपधातं हन्यात्‌ कास च पञ्चविधम्‌ ॥१॥ इति चिफित्सासारात्‌ । बदरीपत्रकस्कं वा एृतथष्टं ससेन्धवम्‌। स्वरोप- धाते कासे च ठेहमेनं प्रयाजयेत्‌ ॥ १ ॥ इति कदम्बात्‌ । विहितपरुसृणचूणान्या- रनारेन सार्धं कङ्ितिरुफलकृष्णासेन्धवानि प्ररिद्चात्‌ । अभमिरुषति विजितं म्रः स्वरस्य प्रणाशं स हि पिवतु सदुग्धं चामरक्याः फर वा ॥ ९ ॥ इति सारसद्भहा- त्‌ । वाते सख्वणं तेरु पित्ते सर्पिः समाक्षिकम्‌ । कफे सक्षारकटुकं कोद्र केवल- पिष्यते ॥ १॥ गरे ताटूनि जिह्वायां दन्तमटेषु चाभितः । तेन निष्क्रमते श्चेष्मा स्वरश्च प्रसीदति ॥ ५॥ तेराक्तं स्वरभेदे वा खादिरं धारयेन्मुखे । पथ्यापि- प्पटियुक्त वा संयुक्तं नागरेण वा ॥ ३ ॥ इति इन्दात्‌ ॥ ॥ जथ रसाः॥ रसमस्माकंलोहस्य भाषितस्य त्रिसप्रथा । धद्राफररसेयेदरतुर्पा कार्या वटी शरभा ॥ १ ॥ गुस्या हरते स्वं॒स्वरभङ्कमसंशयम्‌ । गोरक्षनायेगंदिता स्वरामयिकृषा- टमि; ॥ ५ ॥ इति गोरक्षवटी ॥ ॥ अथं पथ्यम्‌ ॥ द्राक्षा पथ्या मातुलं खथुनं ख्वणाद्रंकम्‌ । ताम्ब्ररं मरिचं सर्पिः पथ्यानि सरः भेदिनाम्‌ ॥ १ ॥ इति स्वरभदवचिकिस्ा ॥ ॥ अथातोऽरोचकनिदानं व्याल्यास्यामः ॥ प्रथगदोषेः समस्तेवां तथाप्यागन्तवो हि ये । भवन्त्यरोचकाः पश्च तेषां छक्षणमच्यते ॥ १॥ ह १(च० ) मप्रण | २८(उण० चण ०) धष्षः| योगरज्ाकरः | ००३ ॥ अथ वातिकमाह ॥ वातादिभिः गोकभयातिखोभक्रोधेमंनोघ्राशनषूपगन्पेः । अरोचकाः स्युः परि- त्ट्टदन्तकषायवक्नश्च मतोऽनिखेन ॥ १॥ । ॥ अथ पित्तजमाह ॥ कटम्टयुष्ण विरसं च परति पित्तेन विद्याह्वणं च वक्त्रम्‌ ॥१॥ ॥ अथ कफजमाह्‌ ॥ माघुयेपैच्छिल्यगुरुत्वरीत्यस्निग्धेत्वदौर्मन्ध्ययुतं कफेन ॥ ९ ॥ ॥ अथ शोकजन्यमाह ॥ अरोचके शोकभयातिरखभकोधाचह्‌ याञ्चुचिगन्धजे स्यात्‌ ॥ ९ ॥ ॥ अथ त्रिद्रषजमाह ॥. स्वाभाविकं चास्वमथारुचिश्च त्रिदोषजऽनेकरसं भवेत्त ॥ १ ॥ . ॥ अथ विकृतिमाह ॥ हृश्षट्रुपीडनयुतं पवनेन पित्तात्तददाहशोधबहुर सकफपसेकम्‌ । श्चेष्मात्मक ब- हुरुजं बहुभिश्च वियद्रेगुण्यमोहजडताभिरथापरं च ॥ १ ॥ प्रतिक्षिप्रयुषे चान्नं ज- सतुनीस्वादते महुः । अरोचकः स॒ विज्ञेयो भक्तद्रषमतः गृणु ॥ २॥ चितयित्वा व॒ मनसा दृष्ट श्रुत्वा तु भोजनम्‌ । द्वेषमायाति यो जन्तुभक्तद्रेपः स उच्यते॥३॥ इत्यराचक निदानम्‌ ॥ ॥ जथ तचिकित्सा ॥ बस्तिः समीरणे पित्ते विरेको वमनं कफे । सर्वजे स्वकामार्थ हषंणं स्यादरोचके ॥ १ ॥ अरुचौ कवनर्रग्राहो धूमः सुगखंधावनः । मनोज्ञमन्नपानं वा दषणारवासना- नि च ॥२॥ सात्म्यान्स्वदेशरचितान्विविर्धाश्च भक्ष्यान्पानानि ग्रन्फख्खाण्ड- बरागर्हान्‌ । सेवेद्रसांश्च विविधान्विविधेः पयोगेभज्ञीत चापि रख्घ॒षटक्षमनः- सखानि ॥ ३॥ । ॥ जथ मुखधावनम्‌ ॥ अजाजी मरिचं कुष्टं बिडं सोवर्चंरु तथा । मधुकं शकरा तेरु वातिके गुखधा- वनम्‌ ॥ करञ्जदन्तकाष्टे च विधेयमरुचो सदा ॥ ९ ॥ त्रित्यषणानि त्रिफलारजनी- द्यं च चूर्णीकृतानि यवशुकविमिधितानि । क्षोद्रान्वितानि `वितरेन्यखधावना्थम- न्यानि तिक्तकटुकानि च भेषजानि ॥ >॥ ~~ "णी रि 1 णी 1 त 1 १८( चण) विषद्धसम्बद-> ( च ) वोषनहटम्‌ | ३ (च० ) मखैसुधावनः | २०४ योगरलाकरः । ॥ अथ गण्डुषः ॥ फिथिष्टवणसयुक्त मारनारं विपाचयेत्‌ । पेन गण्डूषमात्रेम आस्यवैरस्यशान्त- ये ॥ १॥ ॥ जथ पानककवलग्रहो ॥ अभम्किकागुद्रतोयं च त्वगेखामरिचान्वितम्‌। अभक्तच्छन्दरोगेपु शस्तं कवरुधारणे ॥ १ ॥ इत्यम्किकापानकम्‌ । भागेकं निम्बुजं तोयं षद्भागं शरकरोदकम्‌। ख्वज्मरि- चोन्मिश्रं पानकं पानकोत्तमम्‌ ॥ १॥ निम्वरसभवं पानमत्यम्रं वातनाशनम्‌ । वह्विदीपिकरं रुच्यं समस्ताहारपाचकम्‌ ॥ २ ॥ इति निम्बरपानकम्‌ । कष्टसोवचैरा- जाजीशकरामरिचं त्रिडम्‌ । धान्येरापग्रकोशीरपिष्परीचन्दनोत्पनम्‌ ॥ १ ॥ लोधर तेजोवती पथ्या उगरपणं सयवाग्रनम्‌ । आद्रदाहिमनिर्यासश्वानाजीरक॑रायतः ॥ २॥ सतेलमाक्निकाश्चते चत्वारः कवख्ग्रहाः । चतुरोऽरोचकान्हन्युर्वातायेकन- स्ेजान्‌ ॥ २ ॥ इति ठुषठाचाशचत्वारः कवखग्रहाः । विडङ्चूणं फर्वकं पोदरं कप॑च- ुर्मितम्‌ । असाध्यमपि संदन्यादरूचिं वक्लधारणात्‌ ॥ १॥ ` ॥ अथ गृरिका ॥ कारव्यजाजीमरिये द्राक्षा बरक्षाम्दाडिमम्‌ । सौवर्चरं गडः क्षौद्रमेषां काया वटी श्भा ॥ बदरास्थिमिता सस्ये धार्यारोचकनाशिनी ॥ १ ॥ इति कारम्यादि- गुटिका । सितात्योपकपित्यानां चृणं क्षोद्रकृतां रीम्‌ । सर्वारोचकशान्त्यर्थं धार- येद्रदनाम्बुजे ॥ २॥ ॥ अथ च्रणोनि ॥ यवानीतित्तिदीकं च नागरं चाम्ख्वतेसम्‌। दादिमं बदरं साम्रं कार्षिकाण्युपकल्प- येत्‌ ॥ १॥ धान्यसोवर्च॑साजाजीवराद्गं चारधका्पिकम्‌ । पिप्पलीनां शतं चक दे शते मरिचस्य च ॥ २ ॥ शकंरायाश्च चत्वारि परान्येकतर चृ्णयेत्‌ । यवानीखाण्ड- वाख्यं तु चृणमेतदरोचकम्‌ ॥ ३ ॥ हन्त्येव परातरेतत्त॒ स्थापितं च रखे मुहुः । जिह्वाविशोधनं हयं दीपनं भक्तरोचकम्‌ ॥ ४ ॥ हृत्पीडापाश्वशृप्रं विबन्धाना- हनाशनम्‌ । कासन्वासहरं ग्राहि प्रहण्यशोपिकारनुत्‌ ॥ ५॥ इति यबानी- खाण्डवचृणम्‌ ॥ । ॥ अथ खाण्डवचूर्णम्‌ ॥ तुल्यं तारीसचव्योपणर्वणगजद्वि्कणाग्रन्य्यजाजीवक्नाम्छाभ्निखचं तिधन- धदरधनेराजमोदाम्रविरवम्‌ । साधंश्ेताङ्प्रिसारोऽतिष्टतिकृमिवमौ खाण्डवोऽ- च्यजीण गुल्माध्मारपानसास्योद्रवणगदमरुदधृद्रदश्वासकासे ॥९॥ इति खाण्डवसुरणम्‌ बोपदेदरतात्‌ ॥ | ९६३० छ० , मूर । योर्गरनकरः | २०५ ॥ जथामलक्यादिचर्णम्‌ ॥ भामर चित्रकं पथ्या पिप्पली सैन्धवं तथा । चरितोऽयं गणो ज्ञेयः सर्वज्वर- विनाशनः । भेदी रुचिकरः श्वेष्मजेता दीपनपाचनः ॥ १ ॥ इति शाङ्खधरात्‌ ॥ । ॥ अथ कपूरा चर्णम्‌ ॥ फपृरचोचकक्रोटजातीफर्दखाः समाः । ल्वद्नागमरिचकृष्णाशण्ठीविवधिताः ॥ १ ॥ चूर्णं सितासमं ग्राह्चं रोचनं क्षयकासनजित्‌ । वैस्वर्यश्वास गस्मार्श^छर्दिक- ण्टामयापहम्‌ ॥ प्रयुक्तं चान्नपानेषु भिषजा रोगिणां दितम्‌ ॥२॥ इति शाङ्गधरात्‌॥ ॥ जथ तारीसादं चर्णम्‌ ॥ तारीसर मरिचं शण्टी पिप्परी वेशरोचना । एकद्वित्रिचतष्पश्चकर्वर्मागान्प- कल्पयेत्‌ ॥ ९ ॥ एरात्वचोस्तु कर्पा परत्पेकं भागमवहत्‌ । द्रानिशत्कषतुखिता प्रदेया शकेरा बुधैः ॥ २ ॥ तारीसा्मिदं चूर्णं रोचनं पाचनं स्मृतम्‌ । कासन्वास- ज्वरहरं छद्यतीसारनास्नम्‌ ॥ ३ ॥ रोपाध्मानहरं प्ीहग्रहणीपाण्डरोगनित्‌ । पक्त्वा वा शकराचूर्णं क्षिपेत्सा गुटिका तथा ॥ ४ ॥ इति शाङ्कधरात्‌ ॥ ॥ अथावलेहः ॥ राद्धधरात्‌ । भाद्रैकमातुलुद्भावकरेहः । आद्रैकस्वरसं परस्थं तदर्धौशं गृडे क्षिपेत्‌ । कुटव वीजपराम्रु गारयित्वा विचक्षणः ॥१॥ सर्व मन्दाभिना पक्सा तत्रेमानि वि- निक्षिपेत्‌ । तिजातकं त्रिकटुकं त्रिफन्याममेव च ॥ २ ॥ चित्रकं ग्रन्थिकं धान्यं जीरकद्रयमेव च । कर्पायं छक्ष्णचूर्णं तु मेख्पित्वा तु भक्षयेत्‌ ॥ ३ ॥ अरोचक- क्षयदरमथ्िदीपिकरे परम्‌ । कामरापाण्डुश्रोफप्रं श्वासकासहरं परम्‌ ॥ आध्पानो- द्रगुल्मानि दशर च नाशयेत्‌ ॥ ४ ॥ ॥ जथ खण्डाद्रकयोगः॥ योगसारात्‌ । आरद्र॑कस्य सितायाश्च द्विगुणाएपरानि च। निष्कद्रादशकं तीश्ष्णम- निष्का च मागधीं ॥१॥ अषनिष्कं च तन्म पञ्चनिष्कं च नागरम्‌ । जातीफर- खादहनं वशायाः पञ्चनिष्ककाः ॥२॥ सर्वाण्येतानि युष्काणि चरणं कला एयक्एथक्‌ । आद्रकं खण्डशः कृत्वा गोप्रतेऽष्टपरे पचेत्‌ ॥ ३ ॥ इर्करापर्वचृ्णं च चाद्रंकं सहं मेखयेत्‌ । मण्डर सेवयेनित्यं महापित्तविनाशनम्‌ ॥ ४ ॥ आम्र्पित्तं निहन्त्याशु सवेपित्तविकारनित्‌ । सर्वारच वातरोगं मन्दाग्नि च नियच्छति ॥ ५॥ इति ख- ण्डाद्रक्योगः ॥ ॥ जथाद्रकयोगः॥ | मदनपाात्‌ ॥ धतं खण्डितमाद्रंकं च सिरः क्पे सृते घृते सिन्धूत्यं मरिचं छजीरयुगु चर्णीकृतं प्रक्षिपेत्‌ । चृणं शरष्टयवोद्रवं च वितुपं हिद्ग्वाज्यधूमे दहेदित्थं दोषविहीनमाद्रेकवरं स्वादु सञ्जायते ॥ ९ ॥ | ०,०६ योगरनाकरः। ॥ जथ मातुलुङ्गादियोगः ॥ मातुह्फरकेसरोद धृतः सिन्धजन्ममरिचान्वितो युखे। हन्ति वातकफरोगमास्य- गं शोषमास्यजढतामरोचकम्‌ ॥ ९ ॥ दि ॥ अथ मातुटृङ्गकेपसरगणाः ॥ केसरं मातुलस्य सेन्धवे मधनापि वा । आस्यवेरस्यरामनं भक्षयेत्कर्षसम्मितम्‌ ॥ १॥ शमयति केसरमरुचि सख्वणघ्रतमाथ मातटडस्य । दाहिमचवेणमथवा चरको रुचिकारि सूचयामास ॥ २॥ इति चिकित्सासारात्‌ ॥ ॥ अजथ शरैरादियोगः ॥ शर्करा दाडिमं चाथ द्राक्षा खक्तेरमेव च ॥ १॥ अथाद्रकदाहिमयोगद्वयम्‌ ! जिह्वाकण्ठविशोधनं तदनु च स्यच्छरद्कबेरान्वितं सिन्धृत्यं दितमन्न चाथ मधुना शस्तो रसो दाहिमः । अग्नयुद्रोधकराण्यजीणशमनान्याहुस्तथा मेषजान्यत्रारो- सकत्टत्मयोगमसकृत्तत्तत्पदेयानि च ॥ २ ॥ इति रुधुयागतः ॥ ॥ अथ सारसहहाजीरकायं एतम्‌ ॥ पिष्टाजाजीं सधान्याकं षृतपरस्थं विपाचयेत्‌ । फफपित्तारुचिहरं मन्दानख्वमी नयेत्‌ ॥ १ ॥ इति जीरकाच धतम्‌ ॥ ॥ अथ रसाः ॥ ॥ अथ हूतादि गुटिका ॥ सतगन्धाभ्रमगधाम्छिकामरिचमेन्धवेः । गुटिकारोचकरी जिहवावदन शुद्धिकृत्‌ ॥ ९ ॥ योगतरद्भिण्याः॥ गदनिग्रहाद्घुचुक्रसन्धानम्‌ । गु्ञद्रारनालनि समस्तानि यथोत्तरम्‌ । शंसन्ति द्विरणान्भागान्सम्यक्‌ चक्रस्य सिद्धये ॥१॥ यन्मस्त्वादि शचौ भाण्डे सक्नोद्रगुडकाञक्जिकम्‌ । धान्यराशो त्रिरात्रस्थं यक्तं चक्रं तदुच्यते ॥ २॥ ॥ अथ पथ्यापथ्यम्‌ ॥ गोधमयुद्रारुणशार्षिषिका मांसं वराहाजशशेणसम्भवम्‌ । चेगोञ्चषाण्डं मधु- रारिकं रिशः प्रोष्ठी खर्शः कवरी च रोहितः ॥ १॥. ककार्वेत्राग्रनवीनमूरुकं वा- तकसोभाञ्चनमोचदाडिभम्‌ । भव्यं पटारं रुचकं पयो धृतं बाखानि तोखानि रसो- नघूरणम्‌ ॥ > ॥ द्राक्षारसारं नदाम्ब काञ्चिकं कोटं रसाखं दधि तक्तमाद्रेकम्‌ ५ स्वाद्रम्छतिक्तानि त्त देहमाजनं वर्गोऽययुक्तोऽरुचिरोगि्णां हितः ॥२॥ तृष्णोद्रार- ्षुधानेनवायििगविधारणम्‌ । अत्दद्यान्नपसेद्मोक्षं कोधं खभ भयं शचम्‌ ॥ दगे- वि, 9, 271 १ ( च० } प्र्रोगस्तम्ये ताने | २ (चर) मूलानि | थोगरलाकरः | २०७ न्धान॒पसेवां घ न कुयीदशूचौ नरः ॥ ४ ॥ इति पथ्यापय्यम्‌ । इत्यरोचक- चिकित्सा ॥ ॥ अथातश्छर्दिनिदानं व्याख्यास्यामः ॥ ददप: इ्रथक्‌ सर्वैरवीभित्सालोकनादिमिः । छदेयः पञ्च विज्ञेयास्तासां रभ्रण- भुच्यते ॥ ९ ॥ ॥ तासां सम्प्राप्रिमाह ॥ अतिद्रमैरतिसिग्धैरत्दचैरवणेरपि । अकाले चातिमात्रैश्च तथा सात्म्येश्च भोजनैः ॥ ९ ॥ श्रमाद्भयात्तथद्रेगादजीणोत्कमिदोषतः । नायाश्रापननसच्वायास्तथातिवरुत- ` अश्नतः ॥ २॥ वीभत्सेहैतुभिश्रान्येदैतम॒ल्ङेशतो वरात्‌ । छादयत्याननं वगेरदंप- त्यङ्कभञ्जनेः ॥ निरुच्यते छदिरिति दोषो वक्रं प्रधावति ॥ ३ ॥ .॥ अजथ तस्याः 'परवरूपमाह ॥ हृष्वासोद्राररोधी च प्रसेको ख्वणस्तनुः । द्वेषोऽन्नपाने च श्वशो वमीनां परवेल- क्षणम्‌ ॥ १ ॥ ॥ अथ वातजामाह ॥ स्दत्पारर्वपीडामुखशोषशीरषनाभ्यर्तिकासस्वरभेदतोदैः । उद्रारशब्दं मवरं सफेनं विच्छिनकृष्णं तनुकं कषायम्‌ ॥१॥ कृच्छ्रेण चार्पं महता च वेगेनातोऽनिखच्छ- दयतीह दुःखम्‌ ॥ > ॥ अथ पित्तजामाह ॥ मरछपिपासामखशोषमर्धताल्वकिसन्तापतमोभ्रमातंः । पीतं शरोष्णं हरित च तिक्तं ध्न च पित्तेन वमत्छदाहम्‌ ॥ ९॥ ॥ अथ कफजामाह ॥ द्रास्यमाधुयैकफप्रसेकसन्तोपनिद्रारुचिगोरवातः, । स्िग्धं घन स्वादु कका- द्िथद्ध सरोमहषौ ऽर्परुजं वमेत्त॒ ॥ ९ ॥ ॥ जथ त्रिदोपजामाह ॥ शृखाविपाकारुचिदाहतृष्णाइवासप्रमोहपरवरपसक्तम्‌ । छर्दिचिदोपाह्छवणाम्- नीरषान्द्रोष्णरक्तं वमतां ठणां स्यात्‌ ॥ १ ॥ असाध्यामाह । विूस्वेदमत्राम्बुव- हानि वायुः स्रोतांसि संरुध्य यदोष्वेमेति । उत्न्नदापस्य समाचितं त दाप समू ०-०-99 @ =-= = 0 कान क अत न क्का = 0 कि ~~~ > उतद्धिश्यान्नं न निर्गच्छेतयक्षेकष्टीवनैस्ततः । हृदयं पीम्यते चास्य तमके विनिर्दिशेत्‌ ॥ १ ॥ १ ( च० ) टवणास्यता | २ ( च० ) उन्न | २०८ धौगरनारककरः | दय नरस्य कोष्ठात्‌ ॥ १॥ पिण्मृतरयोस्तत्समगन्धव्णं पृटरवाप्तकासार्तिय॒तं प्रप ततम्‌ । प्रच्छदेयेदरष्मिहातिवेगात्तयार्दितश्चागु विनाशमेति ॥ २॥ ॥ अथागन्त॒जामाह ॥ बीमत्सना दीर्हधजामजा वा ह्सात््यजा वा कृमरिजाच या स्यात्‌ | स पश्चमी तां च विभावयेश्च दोषान्वयेनेव यथोक्तमादौ ॥ १॥ ॥ अथ कृमिजाया विरैषरक्षणमाह ॥ गृरुत्टष्ासवहुला कृमिजा च विशेषतः । कगिहुद्रोगतुल्पेन क्षणेन २ , छक्िता ॥ १॥ ॥ अथ सध्यामसाभ्यां चाह ॥ प्रीणस्य या छदिरतिपरसक्ता सोपद्रवा राणितप्यगुक्ता । सचन्द्रकं तां पवद. दसार्ध्यां साध्यां चिकित्सेनिरूपद्रवां च ॥ १॥ ॥ अथ तस्या उ पद्रवानाह ॥ कासः उवासो ज्वरो हिक्रा तृष्णा वैचित्यमेव च । हद्रोगस्तमकश्रैव तेयारषदै- रुपद्रवाः ॥ १॥ इति छिनिदानम्‌ ॥ । ॥ अथ उदिचिकिसां ग्यास्यास्यामः ॥ आमारायोनत्‌ङकशामवा हि सर्वाः स्पुश्छदंयो रद्यनमेव तस्मात्‌ । प्राक्रारये- म्मारुतलां पिना तु संश्चाधनं वा कफपित्तहारि ॥ १॥ ॥ जथ वातच्छदिः ॥ ॥ यागतरदहिण्याः ॥ ॥ अथ वच्यकाट्यामः ॥ धान्याकविश्वदैशम्ररकपायसिद्धान्यरपान्‌ रसान्पवनवम्यरुचिपरशान्त । पीत्वा मु सानि रमते मधुमिभ्रिते वा शङ्वाहयास्वरसग्रषणचृणैयुक्तम्‌ ॥ १ ॥ ॥ अथ खवणादयामः ॥ खवणजयसयुक्तं संयुक्तं खणेन वा । हन्याल्षीरोदकं पीतं छद पवनस म्भवाम्‌ ॥ ९॥ ू ॥ अथ सन्यवादयागः ॥ ससेन्धव पिवेत्सपिवातच्छिनिवारणम्‌। ॥ अथ पिंत्तच्छदिः । चन्द्नपानकम्‌॥ चन्दनेनाक्षमात्रेण सयोज्यामरकीरसम्‌ । पिवेन्माक्षिकसंयुक्तं पित्तच्छर्दि- निदृत्तये ॥ २॥ | आ पि मना क अक १८(च० ) समुदय | २ (च ) दोोच्छयेणैव । योगरन्नाकरः । ०९ ॥ अथ लाजादियूषः ॥ १ खाजाम्रसूरयवयुद्रकृता यवागृश्छर्या हिता मधुयुता बहु पित्तजायाम्‌ । युषः स॒ग- न्धिमघुतिक्तरसपयुक्तो मरद्भरष्टरोष्टभवमम्तु हिते तृषायाम्‌ ॥१॥ इति सारसद्गहात्‌ ॥ । ॥ जथ चन्द्नावखेहः ॥ चन्दने च प्रणारं च वारुकं नागरं इषम्‌ । सतण्डुरोदकक्षोद्रः पीतः कल्कां वीजयेत्‌ ॥ ९ ॥ इति शाद्कुधरात्‌ ॥ ॥ अथोदीच्यादिः ॥ सोदीच्यं गैरिकं देयं सेव्यं वा वण्डुखाम्नुना । धात्रीरसेन वा पीता सिता रखाजाश्च हन्ति ताम्‌ ॥ १॥ इति चिकित्सासारात्‌ ॥ ॥ अथ सुद्रकषायः॥ . कषायो शष्टयद्रानां सरखाजमधुशकरः । छ्तीसारदादपघ्रो ज्वरपघ्रः सम्प्रका- रितः ॥ १॥ ॥ अथ योगतरङ्गिण्यां पपटक्राथः ॥ क्राथः परपटजः पीतः सक्षौद्रः शिरिरीक्रतः। पित्तच्छरदिं शिरस्तापं चक्षुदाहं ठ्यपोहति ॥ ९ ॥ ॥ अथ मक्षिकाविडवरेहः ॥ सिताचन्दनमध्वाव्यं विर्िहेन्मक्षिकाशक्रत्‌ । सोपद्रवा पित्तभवा छिरेतेन शा- म्यति ॥ १॥ ॥ अथ खाजसक्ववलेहिका ॥ सर्पिः्द्रसितोपेता < छाजसक्त < दहेत्ततः । पित्तच्छर्दिरनेनाथु परञाम्पति सुदुस्तरा ॥ १॥ ॥ जथ गड्च्यादिक्रार्थः॥ गदुचीत्रिफएखारिष्टपगररेः कथितं जरम्‌ । कोद्रयुक्तं निहन्त्याश च्छदिं पित्तस- मुद्धवाम्‌ ॥ ° ॥ इति योगसारात्‌ ॥ ॥ अथ कफच्छादः ॥ छ्य कफोटवायां त॒ वमनं कारयेद्गिषक्‌ । तोयेः सपपसिन्धूत्यराठनिम्बकणायु- तैः ॥ १ ॥ शस्यन्ते शाङिगोधरमयवमद्रमङ्ष्टकाः । षष्टिकास्तत्न यूषाश्च पटाल्याचा श्च भोजने ॥ २॥ २१० योगरन्राकरः 1 ॥ जथ विडङ्गादिचूरण॑म्‌ ॥ विष्वत्रिफएखात्याषनूर्ण मध्यत रित्‌ । शाम्त्यनेन कफ़जा छर्दिः सोपद्रषा णाम्‌ ॥ १ ॥ इति योगतरद्भिण्याः ॥ ॥ जथ रक्तशाल्यादियोगः ॥ अथ रक्तशाहिभिक्तं गोद धिशकराविमिश्रं च । कर्याद्रोजनमेतत्कफच्छरिच्छिद्‌ जन्तोः ॥ १ ॥ इति चिकित्सापसतारात्‌ ॥ म्बवादियोः , ॥ अथ न गः ॥ ॥ योगस्ागरात्‌ ॥ | सजाम्बवं वादरचृणमम्रं युस्तायुतं कर्कटकः सशृङ्खी । दुराख्भा वा मधुना चं युक्ता छिद्यात्कफच्छरदिविनिग्रहायम्‌ ॥ १॥ | क~ अ ॥ जथ मिदोषच्छदिः॥ ॥ अथ धात्रफलादिपानकम्‌ ॥ पिष्ट धात्रीफलं द्राक्षां शककंरां च परोन्मिताप्‌ । दत्वा मधुपरं चेव कुडवे स रस्य च ॥ वाससा गारितं पीतं हन्ति च्छ त्रिदोषजाम्‌ ॥१॥ अथ मषूरसक्तः। मसरसक्तवः क्षोद्रमर्दिता दाहिमाम्भसा । पीता निवारयन्त्याश च्छर्दिं दोषत्रयोद्ध- वाम्‌ ॥ १॥ ण्ट ॥ जथरादिचणम्‌ ॥ एलाखद्गजकेररकोलमञजालजगियङ्कुघनचन्दनपिष्यटीनाम्‌ । चूर्णं सिता- मधुयुतं मनुजो विद च्छर्दि निहन्ति कफमारुतपित्तजाताम्‌ ॥१॥ योगरन्रावितः ॥ ॥ (+ [9 ॥ अथ शाङ्गपराद्विल्वादिः ॥ वि्वत्वचा गुदुच्या वा काथः ्नोद्रेण संयुतः । जयेलिदोषजां छ पर्पटः पि- तजां तथा ॥ १॥ ॥ अथ सामान्यच्छदिः ॥ कालामलकमज्जानो मक्निकाविर्‌ सिता मधु । सकृष्णा तण्डुखो छेहश्छरदिमा व्यपोहति ॥ १ ॥ इति कोराववरेहः ॥ ॥ जथ मनःशिहादियोगः ॥ ॐयोगशतात्‌ । मनःरिलामागधिकोषणानां चृ कपित्याम्रंसेन युक्तम्‌ । खनेः समरिमधुनावरीट छदि प्रसक्तामसङृनिहन्ति ॥ १॥ > ९ यौगरलाकरः | ५५११ ॥ अथ योगसारादश्वस्थवल्कखादिः ॥ अन्वत्थवर्कङं शुष्कं दग्ध निर्वापितं जरे । तर्ज पानमात्रेण च्छि जयति दुजपाम्‌ ॥ १ ॥ योगतरङ्धिण्याः ॥ - ॥अथ रजादियोग्रयम्‌ ॥ खाजाकपित्यमधमागधिकोषपणानां पोद्राभयात्रिकटुधान्यकजीरकाणाम्‌ । पथ्या- म्रतामरिचमाक्षिकपिप्पटीनां सेहाच्रयः सकख्वम्यरुचिप्रशान्त्ये ॥ १ ॥ अथ यो- गतरङ्किण्या आच्रास्थिकाथः। शान्नास्यिविर्वनिग्रहः पीतः समधुशकंरः । निहन्ति छद्यतीसार वेडवानर इवाहुतिम्‌॥ ९ ॥ ॥ अथ योग० जम्न्रूपहवादिः ॥ जम्ब्वाप्नप्ववगृतं क्षौद्रं दत्वा सीतरं सोयम्‌ । राजेरवचुण्यं पिवेच्छ्यतिसारे परं सिद्धम्‌ ॥९२॥ * ॥ जथ योगतः पद्मकाद्यं एतम्‌ ॥ पद्मकापरतनिम्बानां धान्यचन्दनयोः पचेत्‌ । कल्कं कथे च हविषः प्रस्थं छर्दि- निवारणम्‌ ॥ १॥ ॥ अथ मयरपक्षभस्मावरेहः ॥ योगतरङ्किण्याः । मपूरपक्षं निरदंह्य तद्भस्म मधुमिभ्ितम्‌ । रीद्धा निवारपत्पाश्च च्छद साोपद्रवामपि॥ ९॥ ॥ अथ सारसंग्रहाव गोण्याद्यम्‌ ॥ पराणगोणिभस्माम्मो मधुय्रक्तं निपीय तु । छर्दिं छिनत्ति मनुजस्तृणानीव हता- शनः ॥ ९ ॥ अथ चिकित्साक्तारात्‌ जातीपत्रादिः । जातीपत्ररष्र क्ष्णा मरिच शकरान्वितम्‌ । एतानि मधुयुक्तानि घ्रन्ति च्छाद चिरोद्भवम्‌ ॥९॥ ॥ अथ कोटमजादि चिकितसासरारात्‌। कोरुमला कणा बरदिपक्षभस्म सशकंरम्‌ । मधुना कहयेच्छरदि-- हिक्षाकोपस्य शान्तये ॥ ९॥ ॥ अथ शाङ्गधराद्रीजपररादिः ॥ बीजपरा्रजम्बनां पद्डवानि जयाः प्रथक्‌ । विपचेत्पुगपाकेन क्षोद्रयुक्तश्च तद्रसः।४ छर्दि निवार्येदघोरां सवदोपसयुद्रवाम्‌ ॥ १ ॥ ॥ अथ चिकित्सासाशजम्ब्वाम्रपुहवादिः ॥ लम्ब्वाश्रपष्ववोशीरवटशगृद्धावरोहजः । काथः स्ोद्रयुतः पीतः शीतो वा विनिय-- च्छति ॥ छदं ज्वरमतीसारं मृच्छ तृष्णां च दुजयाम्‌ ॥ ९ ॥ ०१२ , यौगरल्ाकरः। ॥ अथ पटोखाद्यं एतम्‌ ॥ पटोरशुण्ण्योः कल्कार्भ्यां फेवरं फुरुकेन षा । परतप्रस्थं विपक्तव्यं फफपित्तवमी- हरेत्‌ ॥ १॥ ॥ जथ हिर्ग्वादिः ॥ हिङ्कना सायिवाग्ररं सवेवान्तिहरं परम्‌ । रम्भा कन्दरसो वापि मधुना एर्दिनाश्च- रत्‌ ॥ १॥ ॥ जथ द्ध्युत्थरसादिः ॥ दभ्युत्थरससगुक्तं पिपीमाक्षिकान्वितम्‌ । मुहु यहुनरो शिद्नाच्छरदिभ्यः प्रतिमु- - च्यते ॥ १ ॥ इति हश्चुतात्‌ ॥ ॥ अथ करज्नादिः ॥ कोमरकरस्रपतं सख्वणमम्डेन संयुक्तम्‌ । थः खादति दीनवदनर्छर्दिकफ तस्य कुतेह ॥ १ ॥ इति सारसग्रहात्‌ । ॥ जथ करञ्जवीजादिः ॥ दषदधष्टं करञ्जस्य बीजं खण्डीकृतं पनः । यृहुभहुनसो भुक्वा छर जयति इ- स्तराम्‌ ॥ १॥ ॥ जथ शद्खपष्पीरसादिः॥ रहुपृष्पीरसं टद्ुद्रयं समरिचं युहुः। स कोद्र मनुजः पीत्वा छदिभ्पः किर युच्य- ते ॥ १॥ इति र्प्रयागतः | ~ ॥ जथ हरीतक्यवरेहः ॥ हरीतकीनां चूर्णं त॒ टिद्यान्माक्षिकसंयुतम्‌ । अधोभागे कृते दोषे छरदिस्तेनेव शाम्यति ॥ १॥ ॥ जथ योगसाराजीरकावो ध्रपः॥ जीराग्वितं पट्वचरं पातं कृत्वाय धूपयेत्‌ । आप्राणाद्िखयं याति स्वां छर्दिधिरोद- वा॥ १॥ इति सामान्यविपिः। | ॥ जथ वीभर्सादिपञ्चवामिष॒ ॥ बीभत्सनामबीभर्सेहतुमिः संहरद्रमिम्‌ । दौरददस्थां वमि त्टयेः काङ्कितेर्वस्त- मिजेयेत्‌ ॥ ९ ॥ रुट्घनेषमनेदोपि सास्म्पवासात्म्पसम्भवाम्‌ । कृमिद्दद्रोगवचापि साधपेत्करमिजां वमिम्‌ ॥ २ ॥ यथादोषं च वितरेच्छस्तं विधिमनन्तरम्‌ । पवनप्री विरौत्थाष प्रयोज्या छिषु क्रिया ॥ ३ ॥ पोगरनाकरः । ५१३ ॥ अथ रसाः ॥ ॥ अथ पारदादिचृणेम्‌ ॥ रसरत्नदीपात्‌ । रसवर्घिनसारकोरुमल्ामरकमाम्बुधरपरियङ्गुलाजाः । मख्प- जमगधात्गेशपत्रं दर्तिमिदं परिभाव्य चन्दनादधिः ॥ मधुमरिचयुतं रजोऽस्य माप जयति बर्मिं प्रबलं विरि मत्यः॥ १॥ ॥ अथ योगरत्रावल्याः ॥ || जीरकादिरसः ॥ अजाजिधान्पपण्याभिः सततौदरैः सकटुत्निकेः । एतैः सार्धं खतभस्म सद्यो वान्ति ` विनाशयेत्‌ ॥ १ ॥ २ ॥ अथ योगसाराद्रमनामृतयोगः ॥ गन्धकः; कमलाक्षश्च यणी मधु शिलाजतु । रुद्राक्ष्टङुणश्चैव सारद्गस्य च शङ्खकम्‌ ॥ ९ ॥ चन्दनं च तवक्षीरी गोरोचनमिदं समम्‌ । वरिल्वमृरुकपायेण मदयेाममा- फम्‌ ॥ २ ॥ मात्रां चैव पकुवीत वह्लस्येव प्रमाणतः । नानाविधानुपानेन च्छि हन्ति त्रिदोषजाम्‌ ॥ वमनामृतयोगोऽयं कमराकरभापितः ॥ ३ ॥ | ~ _@ [स त्र + ॥ अथ हितीयां वान्तद्ट्रद्रसः॥ अयः शदो विदितः खर्वे तुल्य विमदयेत्‌ । कन्याकनकचाङ्केरीरसर्गों वि- धाय च ॥ १ ॥ सप्रमृत्कैटेरिष्वा पटितो बान्तित्दद्रसः । द्रिषद्धः कृमिरोगंऽपि साजमोदः सेद्धकः ॥ २ ॥ षान्तिहारेण मुनिना प्रोक्तोऽयं मधुना युतः । पिपल- ्षारपानीयं पाययेद्वान्तित्टद्भिषर्‌ ॥ २ ॥ = | नि ॥ अथ खद्यन्तकरसः ॥ रसभस्म पनां स्यात्तत्पादः स्वर्णभस्म च । ताग्न मुजङ्गवङ्गे च मीक्तियंः तत्स मंशकम्‌ ॥ १ ॥ तेपां सममयश्रृणंमश्रकं तन्समं भवेत्‌ । तत्सम गन्धकं दत्वा बी- जप्राद्रकाम्बुना ॥ २ ॥ सवं खल्वे पिनित्तिप्य मदूर्येश्रिदिनावधि । तत्कस्क भाव- चेत्सप्त दिनान्यामलकद्रवैः ॥ ३ ॥ पश्चात्तन्परलरपायां रदृध्वा भाण्डे विनिक्षिपेत्‌ । पामिः परि्रयय क्रमवृद्धेन वद्धिना ॥ ४ ॥ पचेयामन्रय चदय १ स्वाटु्शाीतटमु- द्वरेत्‌ । ततः सव॑ समाकृष्य चूणयेत्पटरगाटितम्‌ ॥ ५ ॥ अजाजी दीप्यक व्योषं त्रिफला कृष्णजीरकम्‌ । कमिशन वरारं च.मत्यक निष्कमानकम्‌ ॥ ६ ॥ ततः सरव वर्णयित्वा योजयेत्पूवभस्मना । इदयं पश्चरसनेन प्रोक्तरछयैन्तको रसः ॥ ७॥ तत्तद्रोगहरतरेवेदंचाद्रह्धपमाणतः। अम्कैपित्तमसृ क्‌ पित्तं छर्दिं गुरममरोचकम्‌ ॥ ८ ॥ १८(च० ) द्रव्यः| ९१४ यीगरताकरः | भमवातं च हुःसाध्यं परसेकच्छर्दित्टुलम्‌ । स्वैरक्षणसमूपूर्णं विनिहन्ति क्षयामयम्‌ ॥ स्वस्थचित्ते हितकरः सर्ेषाममतोपमः ॥ ९ ॥ इति रसाः ॥ ॥ अथ प्थ्यापथ्यम्‌ ॥ फरापयवगोप्रमगुद्रपण्टिकरार्यः। शशतित्तिरखावाचा प्रगजादरप्रज्ञिताः॥ १४ रागखाण्डववेजाग्रफीरद्राक्नाफएखानि च । वमिरोगेषु पथ्यानि मुनिभिः फथितानि तु ॥ २॥ छवा विम्बीकोरवत्यो मध्रकं चित्रामेरां पषेपं देवदारीम्‌ । व्यायामं वा सास्म्यदुष्टनपानं छर्या सयो वजंयेदप्रमत्तः ॥ ३ ॥ इति पथ्यापथ्पविधिः॥ इति छरिचिष््त्सा ॥ | ॥ अथ नृष्णानिदानं व्याख्यास्यामः ॥ मयश्रमाम्यां षलसक्षयाद्रा ऊर्ध्वं वितं पित्तविवरधनेश्च । पित्तं सवातं कुपितं नराः णा ताटुपपन्न जनयेत्िपिपास्ताम्‌ ॥ १ ॥ सततं यः पिबेत्तोयं न पृप्रिमधिगच्छति। पुनः फादुरक्षति तोय च त वृष्णार्दितमादिशेत्‌ ॥ २॥ ॥ अथ कफजानां संप्राप्रिमाह ॥ स्ोतःस्वपां वाहिषु टषितेषु दोषश्च त्रट्‌ सम्भवतीह जन्तोः । तिसः स्म्रतास्ताः क्षतजा चतुर्था क्षयात्तथान्यामसयुद्रवा च ॥ १ ॥ भुक्तोद्रवा सप्रमिकेति तासां निबोध सिङ्घान्यनुपृवंराश्च । ताल्वोष्ठकण्ठस्य ितोददाहसन्तापमोहभ्रमविग्ररपाः ॥ पूर्वाणि पाणि भवन्ति तासरामुत्पत्तिकाेषु विशेषतो हि ॥ २॥ ॥ अथ वातजां तृष्णामाह ॥ धष्कास्यता मारूतसम्भवाययां तोदस्तथा शद्धुरिरः छ चापि। स्रोतोनिरोधो विरसं च वक्तं सीतामिरद्विश्च विष्रद्धिमेति॥ १॥ ~ ॥जथ पित्तनामाह्‌ ॥ गृच्छीन्नविद्रेषविरापदाहा रकेक्षणतव प्रततश्च शोपः। शीतामिनन्दो मखतिक्तता च पि्तात्मिकायां परिधृपनं च ॥ १॥ ॥ -जथ शेष्मजामाह्‌ ॥ बाप्पावरोधात्कफसंदृतेऽओ त्ष्णा बरन भवेन्नरस्य । निद्रा गुरुत्वं मधुरास्य- ता चतृष्णार्दितः युष्यति चातिमात्रम्‌॥ कण्टोपटेपो मरखपिच्छिरुत्वं शीतज्वरच्छर्दि- रराचकाश्च ॥ १॥ कफात्मिकायां गुरूगात्रता च शाखाघ् शोषस्त्वपिपाक एव । एतानि रूपाणि भवन्ति तस्यां तयादितः काङ्क्षति नातिचाम्भः ॥ २॥ ॥ अथ क्षतजामाह ॥ प्षतस्य रक्राणितनिगमाभ्यां तृष्णा चतुर्था क्षतजा भवेत्सा ॥ ९॥ १८(च० ) स्तस्थोवितो। योगरलाकरः। २९५ ॥ अथ क्षयजामाह ॥ रसन्षयाया क्षयसम्भवा सा तयामिभृत्तस्तु निशादिनेषु । पेपीयतेऽम्भः स एषं नं याति तां सनिपातादिति केचिदाहुः ॥ १॥ । ॥ अथामजामांह ॥ रस्षयाक्तानि च रक्षणानि तस्यामशेषेण भिषरव्यवस्येत्‌ । त्रिदोपरिङ्ामसम- द्वा च त्टच्छरनिष्टीवनसादकर््री ॥ १ ॥ ॥ यथ मक्तीद्रवामाह ॥ स्िग्धं तथाम्रं ख्वणं च भुक्तं गुवेन्नमेवाश तृषां करोति ॥ ९ ॥ दीनस्वर भरताम्पन्‌ दीनाननशष्कत्ददयगरताटुः । भवति खट्‌ सोपसगा तृष्णा सा शोषणी मता कष्ठ ॥ २॥ ॥ अथोपसगांनाह ॥ ज्वरमाहक्षयकासरवासाद्युपसषटदेहानाम्‌ । स्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रस- तानाम्‌ ॥ ९॥ ॥ अधासाभ्यामाह ॥ सास्वोष्टकण्टस्य तु तोददाहाः सन्तापमोहश्रमविप्रखपाः । सरणि हृपाणि भवन्ति तासां मृत्यु्विकारे तु विरेपतो हि॥ १ ॥ धोरोपद्रवयुक्ता सा तृष्णा मरणाय विज्ञेया ॥ क्षीणं विभिन्नं बधिरं त्रषार्तंविवजयेनिगेतनिहमाश ॥ >॥ उ्वरो मोहः क्षयः कासः उवासो वाधियंमव च । बहिनिगतजिह्वत्वे सप्ते त्रदपद्रवाः ॥ ३ ॥ सन्ततं यः पिबेत्तोयं न तृप्रिमधिगच्छति । पनः कादूक्षतितोयंच त तुष्णादिंतमादिशेत्‌ ॥ ४ ॥ इति तृष्णानिदानम्‌ ॥ ॥ अय षृष्णाचिकितसां व्याख्यास्यामः ॥ ˆ“ ॥ अथ वाततष्णा ॥ वातघ्रमनपानं मिष्टं शीते च वाततष्णायाः। स्याजीवनीयसिद्धं क्षीरद्रतं वातजे तर्ष ॥ १ ॥ इति एन्दात्‌ ॥ ॥ अथ पित्ततप्णा ॥ पित्तजायां सितायुक्तः पकोदुम्बरजा रसः । प्रपिबेत्ससितं मन्थ पयः काटज- सक्तुभिः ॥ ९॥ ॥ अथ काश्मयादि ॥ कारमर्थशर्करायुक्तं चन्दनोशीरपश्चकम्‌ । द्राक्नामधुकसंयुक्तं पित्तत जरु पि- वेत्‌ ॥ १ ॥ इति चिकित्सासारात्‌ ॥ ०१६ योगरन्राकरः | ॥ जथ कफतृष्णा ॥ यथोक्तं कफ़नृष्णायां छर्या तथेव कार्यं स्यात्‌ । स्तम्भारुच्यविपाकारस्य- चछिषु कफानुगां व्रष्णाम्‌ ॥ १ ॥ ज्ञात्वा मधुदधितपणटखवणेन जसेवंमनमभी- ष्णम्‌ । दाडिममम्टफर वाप्यन्यत्सकपायमवरुद्यम्‌ ॥ २॥ पयसाथ वा प्रदयाद्र- जनीमधुशकंरायुक्तम्‌ ॥ ३ ॥ इति दृन्दात्‌ ॥ | ॥ अथ सामान्यविषिः ॥ तष्णातिवदवावुदरे च पणं सनरछद॑येन्मागधिकोदकेन । विलोमसश्चारदितं विधेय स्पादाडिमाघ्रातकमातुचि्धिः ॥ १९॥ वणरोप्यादिमिरग्नितपेर्शोष्टैः कृतं वा सिकतोपंेरवा । जरं सुखोष्णे शमयेच्च नष्णां सशर्करं कषोद्रय॒तं हिम वा ॥ २॥ कसेरुशृ्ाटकप्रवीजविसेक्षसिद्धं ससितं सवारि । तृष्णां क्षतोत्थामपि पित्तजातां निहन्ति पित्त रशिशिरीक्रत च ॥ ३ ॥ इति सारसद्रहात्‌ । तुरुसीमञ्नरी- धष्ठीकणद्राक्नाख्वङ्गकंः । नागवह्वीपणव्र-तत्वक्खजरश्चकारपिकेः ॥ १॥ कपर्धरो- भसयुकतेविहितोऽये कपायकः । तृष्णादाहग्छानिहरघिदोपडमनः परः ॥ २ ॥ मधुयुक्तं जरं शीतं पिवेदाकण्टमातुरः । पश्चाद्रमदशेषं तनतृष्णा तेन प्रशाम्यति॥३॥ इति यागतरद्विण्याः । मधुरैः सुजीवनीयेः शीतश्च सतिक्तकं श॒तं क्षीरम्‌ । पाना- भ्य्चनसतके विष्ट मधरुशकरागुक्तम्‌ ॥ १॥ तज्ञ वा षृतमिष्टं पानाभ्यद्वेषु नस्यमपि किथित्‌। जम्ब्वाप्नातकबदरयम्खवेतसव स्क खुपश्चाम्टेः ॥ त्टन्मखशिरःप्ेहाः सप्ता गृच्छातिभ्रमतृपाघ्राः ॥ ५॥ इति ब्रन्दात्‌ । सजीरकाण्याद्रंकगुड्वेरसोवर्चसान्यर्थ- परिपुतानि । मद्यानि त्ट्ानि च गन्धवन्ति पीतानि सच: शमयन्ति व्रष्णां ॥ ९ ॥ आन्नजम्बूकपायं वा पिबेन्माक्षिकसंयुतम्‌ । सर्वा छदं प्रणुदति तृष्णां येवापकपति ॥ २॥ गोस्तनीक्ुरसक्नीरयष्टीमघरमधूत्परेः । नियतं बाम्पतो पीतं सतरष्णा शाम्यति तत्षणात्‌ ॥ ३॥ जीरकुस्तुम्बरीद्राक्षाचन्दनोत्परुशीतरम्‌ । रीतटन समं दच्ानृष्णां हन्त्यतिशीरितम्‌ ॥ ४ ॥ निर्वापितं तप्ररोष्टं कपार- सिकतादिभमिः । तृष्णायां वमनोत्थायां सगडं दधि शस्यते ॥ ५! इति विकि- त्सासारात्‌॥ ॥ अथ रपुमधरकादिफाण्टः ॥ राङ्गधरात्‌ । मधृकपुष्पगमभारीचन्दनोशीरधान्यकेः । द्राक्षया च कृतः फाण्टः शीतः शकंरयायुतः ॥ तृष्णापित्तदरः प्राक्तो दाहमूच्छम्निमाञ्जयेत्‌ ॥ १॥ | ॥ अथ गण्ड्पः ॥ सकोद्रमा्रजम्बृत्थं पिबेत्कायं सुपाचितभ्‌। सनतृष्णो मधुना कु्यद्रण्डषाञ्‌ रिि- रस्थितः ॥१॥ इति रसरतपदीपात्‌ । त्ीरेतषरसमरद्रीकाक्षौद्रसिन्धुगुडोदकेः । सह बू- ्षाम्लगण्डरषस्ताट्शोषतृडन्तङृत्‌ ॥ १ ॥ इति योगतरङ्गिण्याः ॥ योगरजा्करेः । -~ २१७ ॥ अथ लेपाः ॥ दाडिमकपित्यखोभैः सपिदारीबीजपुरकेः शिरसः। रेपो गोरामरुकेः गृतारनाल- युतैः सहितः ॥ ९ ॥ इति वृन्दात्‌ । अरुणचन्दनचन्दनवारकंनंखदप्मकतुल्यकृ- तांशकः । शिरसि छेपनमाचरतां नृणां त इ पयात्युपशान्तिमसंङायम्‌ ॥ १ ॥ इति क- दृम्बात्‌ । दाडिमं बदरं खोभं कपित्यं बीजपूरकम्‌ । पिष्टा रेपः शिरस्पेषां पिपासा- दाहनाशनः ॥ १ ॥ इति योगतरद्धिण्याः ॥ इति रेपाः ॥ ॥ अथ गुटिका ॥ नीखाम्बुजाव्दभधुखाजवटावरोरैः श्वक्ष्णीकरतेर्विरचिता गुटिका युखस्था । तूर्णं निवारयति तत्क्षणमेव तीत्रां मत्योः स्पहामिव यतेः परमाथंचिन्ता ॥ १॥ इति राजमार्तण्डात्‌ । वयप्रोहं मधकुष्ठमुत्परं सरखाजचूणं गुटिका प्रकरप्या । सुसंहिता सा वदने च धारिता तृष्णां सुब्रद्धामपि हन्ति सुज्वराम्‌ ॥ ९ ॥ इति योगशतात्‌ । रुग्‌ छाजाब्दवय्परोहमधरंक्ष्वन्वितेः कस्पिताप्ुग्रामाद्य तपं भशं प्रशमयेदास्यान्तर- स्था गुरी । एराराजल्ङ्नागचपराचरीकारुमल्नाम्बुदर् ण्डं मधुयुक्‌ पिये प्रशमये- हरान्ति तिदोषोद्धवाम्‌ ॥ ९ ॥ इति वेयजीवनान्‌) रोगोपसर्गजातायां धान्याम्तु स- सिता मघु | वरपरोहयष्टयाहकणामधरक्रता वरी ॥ युखस्था चिरकाखोत्या त्र्ण्णा हन्यात्सुदुस्तराम्‌ ॥१।इति चिकित्सासारात्‌ । इति सामान्यविधिः । क्षतोद्भर्वां रुगिव- निवारणेन जयेद्रसानामसुजश्च पानैः । क्षयोर्थितां क्षीरजं निहन्यान्मांसीदकं वा मधुकोदकं वा॥१।अगोद्धवां विल्ववचायुतानां जयेत्कषायेरपि दीपनानाम्‌ । उल्ेखने- गरवंशानप्रजातां जयेत्क्षयात्यां तु विना पिपासाम्‌ ॥ २ ॥ ल्िग्धेऽने भुक्तं यात्ष्णा स्यात्तां गडाम्बुना शमयेत्‌ । अतिरूभदुबखानां त॒ष्णां शमपेन्रृणामिहाय् पयः ॥ ३॥ छाग्मांसरसं साज्यं रीतं समधुशकरम्‌ । पीन्वा जयति दुदाहिम्रच्छखर्दिमदात्ययान्‌ ॥ ४ ॥ सात्म्यान्नपानभेषज्येस्नरष्णात्तस्य जयेत्तृषाम्‌ । तस्यां -जितायामन्योऽपि व्याधिः गक्यश्िकित्सितुम्‌ ॥ ५ ॥ त॒षितो मोहमायाति मोहात्माणान्वियुश्चति । तस्मात्सर्वास्ववस्थाय न कचिद्रारि वायते ॥ & ॥ अन्नेनापि विना जन्तुः प्राणा न्सन्धारयेचिरम्‌ । तोयाभावे पिपासतः क्षणात्पाणान्‌ विगृश्चति ॥ ७ ॥ ॥ अथ रसाः ॥ ॥ अथ रसादिगुटिका ॥ रसरजतगशं पटीयसी यो वदनसरोरुहमध्यगां दधाति । सर जयति तृषितस्तृषां मनुष्यो श्वरामघपुञ्जमिव त्रिमागेगाम्भः॥ ९ ॥ - ॥ ॥ अथ रसादिचूणंम्‌ ॥ रसगन्धककपुरेः शखोशीरमरीचकेः । ससितेः क्रमवद्धेश्च" सरष्यं कल" ----~ 31 ९१८ योगरलाकरः | ॥ ९ ॥ त्रिगुञापरमितं खादेत्पिबेत्पयषिताम्बु च । शद तृषां निहन्त्येवमग्िर्म्पा च प्रकाशितम्‌ ॥ २ ॥ इति सारसट्भहात्‌ ॥ इति रसाः ॥ ॥ जथ पथ्यापध्यम्‌ ॥ षष्टिकाः शाख्यः पेया पिपी राजसक्तवः । अन्नमण्डो धान्परसः शकंराराग- खाण्डवौ ॥ १॥ श्र्रमद्रेम्ुरेवी चणकेवा कृतो रसः । रम्भापुष्पं तक्रक्र्ची कृष्मा- ण्डकयुपोदिका ॥ २ ॥ खजर दाडिमं धात्री वीजपूरं गवां पयः। जम्बीरं करमदश्च पथ्यमेतनतृषातुरे ॥२॥ गुवैन्नमम्रं खवणं कषायं कटुत्रय दुष्नसनि तीक्ष्णम्‌ । एता- नि सर्वाणि हितामिराषी त्रृषातुरो नेव भनेत्कदाचित्‌ ॥४॥ इति तृष्णायिकित्सा ॥ | ॥ अथ मृच्छानिदानम्‌ ॥ प्ीणस्य बहुदोषस्य विरुद्वाहारसेषिनः । वेगाघातादभीधाताद्ीनस्चस्य वा पुनः ॥ १ ॥ करणायतनेषग्रा बा्चेष्वाभ्यन्तरेषुं च । निवसन्ति यदा दोषास्तदा मूच्छनिति मानवाः ॥ २ ॥ संज्ञावहाष नाडीषु पिहिता्निरादिभिः। तमोऽभ्युपेति सहसा सरखटदुःखन्यपोहकत्‌ ॥ ३ ॥ सुखदुःखत्यपोहाच्च नरः पतति काष्टवत्‌ । मोहा मृच्छति तामाहुः षद्विधा सा प्रकीतिता ॥ ४ ॥ दातादिभिः शोणितेन मरन च विषेण च । पटृस्वप्येतास॒ पित्त च प्रभुत्वेनावतिष्ठति ॥ ५॥ ॥ जथ तस्याः पूर्वरूपमाह ॥ त्टत्पीडा जृम्भणं ग्छानिः संन्नादौवैस्यमेव च । सर्वासां पूवेशूपाणि यथास्वं च विभावयेत्‌ ॥ १९ ॥ ॥ जथ कातनामाह्‌ ॥ नीरं वा यदिवा कृष्णमाकादामथय वारणम्‌ | परयंस्तमः प्रविशति शीप्रंच प्रतिबुध्यते ॥ १ ॥ वेपथुश्वा्गमद॑श्च प्रपीडा स्टदयस्य च । कादयं शयावारणच्छाया गच्छां सा वातस्षम्भवा ॥ २॥ ॥ जथ पित्तजामाह ॥ रक्तं हरितवर्णं वा विपत्पीतमथापि वा । परयस्तमः प्रविशति सस्वेदः प्रतिवुध्य- ते ॥ ९ ॥ सपिपासः सन्तापो रक्तपित्तकुरेक्षणः। जातमात्रे च पतति शप्र च भतितुध्यते ॥ सम्भितनवचौः पीताभो ग्रच्छ सा पित्तसम्भवा ॥ २॥ ॥ अथ ष्मजामाह ॥ मेधसदुरामाकाशमाच्छनें वा तमोधनेः | परयंस्तमः प्रषिरति चिरा प्रतिबु- ध्यते ॥ १॥ गुरुमिः प्रादृतेरङ्कयथा वद्रेण चमंणा । सप्रसेकः सहामो मूच्छो सा कफसम्भवा ॥ २॥ | | १८ च० } जयम्‌ | २( च° ) सन्तोषो | योगरजाकरः | ०१९ ॥ अजथ सन्निपातजामाह ॥ सवाङृतिः सन्निपातादपस्मार इवागेता । सा जन्तुं घातयत्याश् विना बीभत्सचे- एतैः ॥ १॥ , ॥ अथ रक्तगन्धनमरच्छामाह ॥ ए्रथित्म्भस्तमोद्पं रक्तगन्धश्च तन्मयः । तस्माद्रक्तस्य गन्धेन मृच्छन्ति भुवि मानवाः ॥ द्रव्यस्वभाव इत्येके दृष्टा यदभियुद्यति ॥ ९॥ षि ॥ अथ विपमदयजे आह ॥ गुणास्तीत्रतरत्वेन स्थिताश्च विषमद्ययोः। त एव तस्मात्तार्भ्ां त॒ मोही स्यातां ` यथेरिती ॥ स्तव्धाङ्द्टस्त्वखजा गृटोच्छासश्च मच्छितः ॥ ९ ॥ ॥ अथ मद्यजामाह्‌ ॥ मयेन विरपन्‌ शेते नणटविश्नान्तमानप्तः । मात्राणि प्रिक्षिपन्‌ भमो पक्तिं याव- न याति तत्‌॥ ११ ॥ जथ विषजामाह ॥ पथुखप्रतष्णाः स्युः स्तम्भश्च विपर्म्रच्छतः । वेदितम्यं तीव्रतरं यथासं विषर- क्षणः ॥ १ ॥ ू ॥ अथ संज्ञानाशसाधम्यान्मूच्छाया मेदानाह ॥ मच्छ पित्ततमःपाया रजःपित्तानिरादृ्रमः। तमोवातकफान्न्द्रा निद्रा श्वेष्मतमो- भवा ॥ १॥ इन्द्रियार्थष्वसम्परापिर्गोरवं ज॒म्भणं मः । निद्रार्तस्येव यस्येते त्य द्रं विनिर्दिशेच्‌ ॥ २॥ उच्छ्रय न च निगच्छेरपसेकष्ठीवनेरतः। हृदयोद्रेषने चास्य तमु्छेदं विनिर्दिशेत्‌ ॥२॥। आद्रचमावनद्धं च यो गात्रं मन्यते सदा। तथा गुर शिरो नित्यं गौरवं तद्विनिरदशेत्‌ ॥ ४॥ योऽनायासः श्रमो. देहे हृदः धास- , वर्जितः । मः स इति विज्ञेय इन्द्रिपाथप्रबोधकः ॥ ५ ॥ ॥ जथ सन्यासस्य मृच्छादिभ्यो भेदमाह ॥ दोपेषु मद मच्छाया गतवेगेपु देहिनाम्‌ । स्वयमेवोपृशाम्यन्ति सन्यासो नौपप्रैषि- ना ॥ ९ ॥ वाग्देहमनसां चेष्टामाक्षिप्यातिवरा मन्शाः । सन्यस्यन्त्यवरं जन्तुं भा- णायतनमाभ्निताः ॥ २॥ स ना सन्याससन्यस्तः काष्ठीमृतो म्रतोपमः । प्राणंर्विषु- च्यते प्रं मक्त्वा सचः फखक्रियाम्‌ ॥ ३ ॥ वादित्र गीतानुनयरपुवविंस्मापनेर्ग्- फरावघषः । आभिः क्रियामिश्च न रुव्धपनज्ञो सानाहराटश्च नरश वन्यः ॥ ४॥ ॥ अथ तुचिक्त्सा ॥ `: । मृच्छ मोहो द्विधा स प्रभवति सहजागन्तुभेदेन मिनस्तत्रागन्तत्िधा स्या र यमद [ 1 १ (च ) इवापरः | २(च० ) जसम । ३८५ च० ) तमश्च । + ५.१ योगरजाकरः । हुधिरपिषघराजन्यमेदाहिभिनः । प्रत्येकं दोपभेदाद्रवति च सहनः स त्रिधा षटु पित्तं पराधान्पेनेह तिषटेदमिदधति च तां द्रन्द्रजां सन्निपाते ॥ १॥ सेकावगाहा अणयः सहाराः शीताः प्रदेहा त्यजनानिराश्च । शीतानि पानानि च गन्धवन्ति सर्वासु म्नछस्वनिवारितानि ॥ २ ॥ कोरुमज्ञोषणोशीरकेसरं शीतवारिणा । पीतं मृच्छ जयेष्टीढा कृष्णा वा मधुसेयुता ॥ ३ ॥ इति दन्दात्‌ ॥ महोषधा- मताद्ाक्षापएुष्करग्रन्थिकोद्धवम्‌ । पिवेत्कणायुतं कायं शृच्छंयां च मदेषु च ॥ १॥ इति द्न्दात्‌ ॥ नारीकेखाम्बुना पीताः सक्तवः समशरकराः। पित्त्दत्कफतृण्मृच्छा- श्रमादीन्‌ घ्रन्ति दारुणान्‌ ॥ १ ॥ इति विकित्प्ासारात्‌ ॥ दुरारभाकषायस्य धृतयुक्तस्य सेवनात्‌ । भ्रमः शाम्यति गोविन्दस्मरणादिव पातकम्‌ ॥ १ ॥ इति वैचजीवनात्‌ ॥ मधुना हन्त्युपयुक्ता निफा रात्रो गुडाद्रकं प्रतः । सपाहात्‌ पथ्यभुजो मदग्रच्छाकामरोन्मादान्‌ ॥ १॥ इति चिकित्सासारात्‌ ॥ स्विनमामर्कं दिष्ट द्राक्षया सह संघजेत्‌ । षिवमेपजसंयुक्तं धना सह रेहयेत्‌ ॥ तेनास्य शाम्यते म्रच्छां काषः ्धासस्तथेव च ॥ १ ॥ इति बृन्दात्‌ ॥ ॥ अथ योगतरङ्गिण्यां एतम्‌ ॥ पथ्याक्षाधेन संसिद्धं प्रतं धात्रीरसेन वा । सपि: कल्याणकं वापि मदम्रच्छापहं पिबेत्‌ ॥ १ ॥ रक्तजायां तु मरच्छायां हितः शीतक्रियाविधिः। मचजायां पिवेन्मदं निद्रां सेवे्यथासखम्‌ ॥ २ ॥ विषजायां विषघ्नानि भेषजानि प्रदापयेत्‌ । अन्ञना- न्पवपीडांश्च धूमान्‌ प्रधमनानि च ॥ २ ॥ सचिमिस्तोदन शस्तं दाहषांडा नखा- न्तरे । टश्चनं नखरोघ्नां च दन्तेर्दशानमेव च ॥ ४ ॥ आत्मरुप्रादयषश्च हि- तस्तस्यावबोधने । अण्डयोधपंणं चापि हितमेतेविबोधनम्‌ ॥ ५ ॥ नास्रावदनरोषे- न नस्येमेरिचनिरमितेः । नरं जागसरयेद्धमो मरच्छतं मन्दमारुतेः ॥ ६ ॥ ५. ॥ अथ रसाः ॥ कणामधुयतं सतं मृच्छायामनुशीरखयेत्‌ । शीततेकावगाहादि सवं वा पीडने. रिषम्‌ ॥ १॥ इति रसरतप्रदीपात्‌ ॥ ॥ अथं पथ्यम्‌ ॥ जीणां यवा रोहितशाख्यश्च कोम्भं हविभद्रसतीनयषः । धन्वोद्धवा मांसरसाश्च रागसखाण्डवा गत्यपयः सिता च ॥ ९॥ पुराणकृष्माण्डपयोटमोचहरतकीदाडिम- नारिकेरम्‌ । मधरकपुष्पाणि च तण्टर्छीयमरपोदिकान्नानि रुध्रूनि चापि ॥ > ॥ अत्युञ्चराब्दोऽदहतदशनं च गीतानि वाचान्यपि चोत्कटानि । श्रमः श्वुतिश्चिन्तन- मात्मबोधो धैर्यं च मृच्छस्विति पथ्यवः \॥ ३ ॥ नासागुखद्रारमरुन्निरोधो विर धनं छदेनरस्घनानि । छायानमोऽम्भः इतिधोतसारपेमंध्ूनि तीक्ष्णानि च खाज- अण्डः ॥ ४॥ । । योगरजा्रः। २२१ ॥ अथापथ्यम्‌ ॥ ` ताम्बर पन्रशाकानि दन्तघषंणमातपम्‌ । विरुद्धान्यन्नपानानि व्यवाये स्वेदनं कटुम्‌ ॥ विण्म॒त्रवेगरोधं च तक्रं मरच्छीमयी त्यजेत्‌ ॥ १॥ इति मृच्छाचिफित्सा ॥ ॥ जथ पानात्ययपरमदपानाजीर्णपानविभ्रमनिदानविकिर्से ॥ ये विषस्य गणाः पोक्तास्ते च मये प्रकीर्षिताः । तेन मिथ्योपयुक्तन भवत्युग्रो मदात्ययः ॥ ९॥ किन्तु सचं स्वभावेन यथेवान्नं तथा स्मृतम्‌ । अयुक्तियुक्तं रोगाय युक्तियुक्तं यथामरतम्‌ ॥ २ ॥ थद्धकायः पिबरेत्मातः सोपदंशं पर्द्रयम्‌ । मध्याहं द्विगणं तच्च ल्िग्धाहारेण पाययेत्‌ ॥ ३ ॥ प्रदोपेऽष्टपल तद्वन्मात्रा ` मद्यरसायने । आरोग्यं धातुसाम्यं च वदहिकान्तिबरप्दम्‌ ॥४॥ अनेन विधिना सेव्यं मचं नित्यमतन्द्रितः बुद्यादयो गुणा यावदुह्टसन्ति निरत्ययाः ॥ मात्रा या विहिता मद्यपाने रोगाय चापरा॥५॥ रुघठतीक्ष्णोष्ण सृक्ष्माम्रव्यवाय्याश्चगमेव च । क्ष विकाशि विशदं मद्यं दशगुणं -स्म्रतम्‌ ॥ ६ ॥ मद्यस्याम्टस्वभावस्य चत्वारस्तु रसाः स्प्रताः। मधुरश्च कषायश्च कटुकस्तिक्त एव च ॥७॥ मच पराणहरं तद्रचुक्तियुकतं रसायनम्‌ । प्राणाः प्राणश्चेतामनं तदयुक्तया निहन्त्यख्रन्‌ ॥ ८ ॥ मचयुष्णं तथा तीक्ष्णं सक्षम विशदभेव च । क्षमाथुकर चैव व्यवायि च विकाशि च ॥९॥ ओण्ण्याच्छीतोपचार्‌ च तैक्षण्याद्धन्ति मनोगतिम्‌ । विशत्यवयवान्सोक्ष्म्याद्रेराचात्कफशथकरनुत्‌ ॥ ९० ॥ मारुतं कोपयेद्रौकष्यादाथुत्वादाथुकारि च । हषदं च व्यवायित्वाद्विकारित्वाद्विसपति ॥ ११ ॥ तदम्छं रसतः मोक्तं खधुदीपनपाचनम्‌ । केचिष्टवणवज्यास्तु रसांस्तत्ादि- रान्ति टि ॥ १५ ॥ ॥ अथ विधिनोपयुक्तस्य फलमाह ॥ विधिना मात्रया कारे हितेरनेयंथावलम्‌ । प्रहृष्टो यः पिवेन्मध तस्य स्यादमृतं सथा ॥ १ ॥ निग्येस्तदनेरमासेश्च भक्ष्यश्च सह सेवितम्‌ । भवेदायुष्रकर्पांय बखयोा- पचयाय च ॥ २ ॥ काम्यता मनसस्तुणएिस्तेजो विक्रम एव च । विधिवत्सेवन्यमाने तु मये सन्निहिता गणाः ॥३॥ | ॥ अथ सटक्षणतन्मदानारं ॥ तन्न प्रथगः। बुद्धिस्मतिभीतिकरः सुखश्च पानाननिद्रारतिवधनश्च । सम्पाठगीतस्व- रवर्धनश्च प्रोक्तोऽतिरम्यः प्रथमो मदो हि॥१॥ ॥ अथ मध्यममद्माह्‌ ॥ अव्यक्तबुद्धिस्मरतिवाग्विचेष्टः सोन्मत्तरीखाकृतिरभशान्तः । आरस्यनिद्रामिहतो महु मध्येन मत्तः पुरुषो मदेन ॥ १ ॥ । २२ योगरताकरः। ॥ अथ तुतीयमद्माह ॥ ` गच्छेदगम्यां म गुरं च मन्पेत्खादेदभक्ष्याणि च नष्टसन्ः। बरूयाश गुह्यानि हदि स्थितानि मदे तृतीये पुरुषोऽस्तन्रः ॥ ९ ॥ ॥ अथ सृश्तोक्तं चतु्थमदमाह ॥ चतुर्थ तु मद ग्रो भग्रदा्दिव निष्क्रियः । कायांका्यविभागाज्ञो गरतादप्यपरो मृतः ॥ १ ॥ को मदं तादशं गच्छेदुन्मादमिव चापरम्‌ । बहुदोषममिवामूदः कान्तारं स्व- वः कृती ॥ २॥ रइरेष्मिकानिरपीर्तश्च स्िग्धमरात्रोपसेविनः। पानं न बाधते- , ऽत्यर्थं विपरीतं तु बाधते ॥ ३॥ ॥ अथाविधिमद्यपानस्य विकारकारणत्वमाह ॥ निभक्तमेकान्तत एव मच निषेव्यमाणं मन॒जेन नित्यम्‌ । आपादयेच्कषटतरान्वि- कारानापादयेच्चापि शरीरभेदम्‌ ॥ ९॥ . ॥ जथ करद्ारिकारणस्वेन विविधान्‌ विकारानाह ॥ ुद्धेन भीतेन पिपासितेन शोकामितप्न बुभुक्षितेन. व्यायामभाराध्वपरिभ्षतेन वेगावरोधामिहतेन बापि ॥ ९॥ अत्यम्टभक्षावततोदरेण साजीभभक्तेन तथा बरेन । उष्णामितपरेन च सेव्यमानं कराति मदं विविधान्विकारान्‌ ॥ २ ॥ ॥ अथ तानेव विकारान्‌ विद्रणोति ॥ पानात्ययं प्रमदं पानाजीर्णमथापि वा| पानविभ्नममुग्रं च तेषां वक्षामि रक्षणम्‌ ॥ ९॥ ॥ जथ तत्र वातिकमदाययमाह्‌ ॥ । हिकाश्वासशिरःकम्पपाषगूखप्रजागरेः । विदयाद्भहुप्ररापस्य वातप्रायं मदा- त्यम्‌ ॥ १॥ ` ॥ अथ पेत्तिकमाह ॥ मुष्णादाहस्वरस्मेदमोहातीषारविभ्रमेः। वि्याद्वरितवणेस्य पित्तपायं मदात्ययम्‌ ॥१। ज्ञेपानि तनन भिषजा सुषिनिध्ितानि पित्तपरकोपजनितानि च रक्षणानि ॥२॥ ॥ अथ शष्मिकमाह ॥ छदेरोचकहृष्ठासतन्द्रास्तेमित्यगोखः । षरियाच्छीतपरीतस्य कफपायं मदात्य- यम्‌ ॥ १॥ | ॥ अथ त्रिदोषदिदोषनमाह ॥ ` श्वियत्िदोषजश्चापि स्वैरिङ्धिमेदात्ययः । द्विदोषसम्भवेरद्धिविजतेयस्तु द्विदा- पुरज;.# ९॥ 9 योगरनाकरः। ९२३ ॥ अथ परमद्माह ॥ शेष्मोच्छरयोऽङ्गुरुता विरसास्यता च विण्मूत्रसक्तिरथ तन्द्रिररोचकश्च । सिं परस्य तु मदस्य वदन्ति तज्ज्ञास्तृष्णा रुजा शिरसि सन्धिषु चापि मेदः) ९॥ ॥ अथ पानाजीर्णपानभमावाह ॥ आध्मानमरग्रमथ चोद्विरणं विदाहः पाने त्वजीणंयपगच्छति रक्षणानि । ह द्रात्रमेदकफसंसवकण्डधममर्छावमिज्वरशिरोरुजनप्देहाः ॥ द्वेषः रान विकरतेष्वपि तेषु तेषु तं पानविभ्रमगुशन्त्यखिखेन धीराः ॥ ९ ॥ ॥ अथासभ्यरक्षणमाह ॥ हीनोत्तरोष्ठमतिशीतममन्ददाहं तेख्पभास्यमतिपानहतं त्यजेत्तम्‌ । जिहाष्टदन्त- मितं त्वथ वापि नीरं पीते च यस्य नयने रुधिरमभे च ॥ १॥ ॥ अथ तस्योपद्रवमाह ॥ दिक्वा ज्वरो वमथुषेपथ॒पाश्पगखाः कासभथ्रमावपि च पानहतं त्यजेत्तम्‌ ॥ ९ ॥ -॥ अथ तचिकितसा ॥ मयं सौवर्चर व्योपं युक्तं फिथिजखन्वितम्‌ । जीणमदय।य दातव्यं वातपाना- त्ययापहम्‌ ॥ ९ ॥ शक्तं सोवर्चरं शृद्धीतसरूपणाद्रंकदीपकेः । मं पीत्वा जयत्युप पवनोत्थं मदात्ययम्‌ ॥ २॥ ॥ अथ पित्तपानाययचिकिरसा ॥ पित्तपानात्थये पेयं वटशृद्ं हिमाम्बुना । सशकंरं पुनमद्यं पिबेत्कि्चिज्खान्वि- तम्‌ ॥ १॥ द्रामरुकखजुरपरूपकदिम पिबेत्‌ । सिताविमिभितं पीतं पानात्पय- विकारन॒त्‌ ॥ > ॥ ॥ अथ कफपानाययचिकिर्सा ॥ पानात्यये कफोत्ये त तत्पीत्वोद्धेखनं चरेत्‌ । यथाबलं रदूघनं च दीपनी्याष- धानि च ॥९॥ अथाष्ाङ्र्वणम्‌ । सौवर्चरुमजाजी च दृक्ाम्र साम्खवेतसम्‌ । त्वगे- खामरिचार्धा्च शर्कराभागयोजितम्‌ ॥ ९ ॥ एतद्छवणमष्ाङ्घमयिसन्दीपनं परम्‌ । मदात्यये कफोत्ये त॒ दद्यात्खोतोविशोधनम्‌ ॥ २ ॥ इति कफपानात्ययचि कित्सा ॥ सर्वजे सर्वरेवेद प्रयोक्तव्यं चिकित्सितम्‌ । आभिः क्रियाभिः सिदामिः शान्ति याति मदात्ययः ॥ ९ ॥ ॥ अथ सामान्यप्रतीकारः ॥ मधुना हन्त्युपयुक्ता त्रिफखा रात्रौ गुडद्रंकं प्रातः । सप्राहात्पथ्यभुजो मदग्रन्छा- १ ( च°० ) मधुरास्यता | २२४ योगरनाकरः । छामरोन्मादान्‌ ॥ १ ॥ हूःसपीन समस्तेन मुस्तपषटकेन वा । जलयुस्तैः शृतं वापि दथाोषविपाचनम्‌ ॥ २॥ एतदव च पानीयं सवत्रापि मदात्यये । निरत्ययं पी- यमान पिपासाज्वरनाशनम्‌ ॥३॥ इति इन्दात्‌ । चव्यं सौवर्चटं हि एूरकं विख- भेषजम्‌ । चरणं मयन पातव्यं पानात्ययरजापहम्‌ ॥ १ ॥ इति विकित्सापारात्‌ । मन्थः खर्जृरमृद्रीकावृक्षाम्काम्लिकदाडिमः । पष्टषफेः सामरकेयुंक्तो भचविकारतुत्‌ ॥ १ ॥ इति षन्दात्‌ । मथिते गोदधिसहितं तें कपूरसंमिश्रम्‌ । स्वाय पीतमाशथ क्षपयति पानात्ययं रोगम्‌ ॥ ९॥ इति रघरुयोगतः ॥ शतावरीरसक्षीरयण्टीकल्केः शृतं धृतम्‌ । पुननेवाक्राथगुतं पानात्पयमपोहति ॥ ‰ ॥ इति शतावरीपुननेवासर्पिः ` | कटूफरयस्तगुद्चीमापैः कमविवधितेश्च तत्सर्वम्‌ । प्रतमुदितं मापष्रतं हन्याद्रन्धं ुराभवं सपदि ॥९।॥ इति माषधृतम्‌ ॥ मयं पीत्वा यदि वा तत््णमवरिह्य शकरा सपृताप्‌ | मदयति न जातु म्यं मनागपि प्रथितवीयमपि ॥ १॥ इति सामान्यप्रती- कारः ॥ भहानि सप्र वष्र वा रणां पानात्ययः स्प्रतः ! पानं हि मज्तेऽजीणंमत ऊर्ध्वं विमा्गगम्‌ ॥ पानाजीणविनाशायकृयात्कफहरं पिधिम्‌ ॥ १॥ ॥ जथ पूगमद्प्रतीकारः॥ पृगान्मद प्रशमयत्यचिरेण जन्तोराघाय शहूरजसः प्रवरस्य गन्धम्‌ । पानेन वा शिशिरपुष्करिणीजरस्य संसेवितेरतिहितेष्यंजनानिरेश्च । १॥ इति ब्दात्‌ ॥ ॥ अजथ कोद्रवधत्तरप्रतीकारः ॥ कृष्माण्डरसः सगुडः शमयति मदमाशु कोद्रबजम्‌ । धत्तरलं च दुग्धं सशर्करं पानयोगेन ॥ १॥ ॥ जथ कजरी ॥ धात्री स्वरसनि्पीता रसगन्धककज्री सितासिता । हरति मदात्ययरगान्‌ गरुत्मानिवारगान्पेहसा ॥ १॥ ॥ अथ पथ्यम्‌ ॥ गोधूमयवयुद्राश्च मपिपषिकराख्यः । तण्डुलीय पटोर च दक्ष्बिशशामिषम्‌॥ शीताम्बु चन्दनं स्नानं सेव्पमेतन्मदात्यये ॥ १ ॥ इति पानात्ययविकित्सा ॥ ककय ~= -~-~-- ~ ~ ~~~ ॥ अथ दाहनिदानम्‌ ॥ तीक्ष्णयुष्णं पिबन्मय् दाहं प्रप्नोति मानवः । दाहः सप्रविधः प्रोक्तो वेचशाघ्- प्रकल्पितः ॥१॥ अथ मद्यज माह । त्च प्रा्रस्तु पानोष्मा पित्तरक्तामिग्रर्छितः ¦ दाहं ्रकरुरुते घोरं पित्तवन्तत्र भेषजम्‌ ॥९॥ अथ रक्तजमाह । कृत्स्नदेहानुगं रक्तयुद्रिक्तं दहति १८(क० ) पयः| ^ ` योगरनोकरेः । । २२्द्‌ धुवम्‌ । संशुष्यंते चोष॑यते वा तान्नामस्तान्नरोचनः ॥ ९ ॥ अथ तिक्तजमाह ॥ रोहगन्धाङ्कवदनो वद्धिनेवावकीयंते ॥ ९ ॥ अथ पित्तजमाह । पित्तस्वरसमः पित्तात्स चास्यापि विधिः स्मृतः॥१॥ अथ सृष्णानिरोधजमाह । बृष्णानिरोधादब्धातौ ह्षीणे तेजः समुद्धतम्‌ । सबाह्याभ्यन्तरं देहं पदहेन्मन्दचेतसः ॥ संयुष्कगर्ताल्वोष्ठो जिह्वां निष्कृष्य वेपते ॥ १ ॥ अथ कोष्ठजमाह । अजा पृणंकोष्ठस्य दाहोऽङग स्यात्परुदुस्तरः ॥ १ ॥ अथ धातुक्रयजमाह । धातुक्षयोत्थो यो दाहस्पेन मृच्ण- तुषान्वितः । क्षामस्वरः क्रियाहीनः स सीदेद्शशपीडितः॥ ९॥ अथ क्षतजमाह । क्षतज्ेनाभितश्वान्यः शोचतो ्प्यनेकधा । तेनाह ॒द ह्यतेऽत्यथं वृष्णागरच्छी- प्ररापवान्‌ ॥ ९ ॥ अथ ममामिघातजमाह । ममौमिघातनोऽप्यस्ति सोऽसाध्यः ` सप्तमो मतः । सवै एव विवर्ज्याः स्युः शीतगात्रेषु देहिषु ॥९॥ इति दाहनिदानम्‌ ॥ ॥ अथ दाहचिकित्सा ॥ दाहेऽतिशिशिरं तोयं क्रिया कायौ सुक्षीतखा । सवाङ्घं चन्दनाख्पश्वन्द्रकस्त्रि- कायुतः ॥ १ ॥ शीतनीरजरेपो वा धारागारनिवेशनम्‌ । सहजन्नेहसोत्साहमुग्ध- म्रुलापिनाम्‌ ॥ २ ॥ बालकानां समाश्ेषस्तापं नि्वांपयेज्जवात्‌ । उशीरागार- शयनं ताख््रन्तानवतेनम्‌ ॥ २ ॥ साहित्यसरसा वाणी कवीनां तापत्टश्रयम्‌ । उनतङ्गकुचसंसी वीणानां हरिणीटशाम्‌ ॥ ४ ॥ गायनं सुकुमारीणां दाहयुत्साद- पेद्तम्‌ । रसौषधसमुद्रते तपेऽपि सके हितम्‌ ॥ ५ ॥ पानीयामलकं द्राक्नानाछ्िकिरेक्चशकराः । सेवनाय दितास्तापे कोम मूत्र फर्‌ ॥ &॥ तण्डुरीयकम्रखानि धान्यजीरकजं पयः । तुखसीस्वरसं गहु तापे पिबं रसे हितम्‌ ॥ ७ ॥ फलिनीरोधसेत्याम्ब्हे मपत्रं कुट नरम्‌ । कारीयकर सोपेतं दाहे शस्तं पररुपनम्‌ ॥ ८ ॥ हीबेरपद्रकोशीरचन्दनक्षोदवारिणा । सम्प्णामवगाहेत द्रोणी दा- हार्दितो नरः ॥ ९ ॥ परातःपर्युषितं धान्यसङिर सितया युतम्‌ । अन्तदाहं हरेत्पीतं दुःखं दुगोचनं यथा ॥ १० ॥ सशर्करं सेन्दुशोरं सीतमम्भः पिवेन्नरः । वृष्णानि- रीधजं दाहं हन्ति तोयमिवानखम्‌ ॥ ११९ ॥ ॥ अथ सार्गधराद्रान्यकादिहिमः ॥ धान्याकधात्रीवापानां द्राक्नापपंटयी्हेमः । रक्तपित्तं ज्वरं दाहं तृणां शोषं च नाशयेत्‌ ॥ ९ ॥ पीत्वा वेणुत्वचः काथं सक्षीरं शिरिरं नरः । रक्तसंपृणेकोषटोत्यं दाह जयि दुश्तरम्‌ ॥ > ॥ ॥ अथ शाङ्धरात्सद्मन्थः ॥ । पाचितः शीतनीरेण सप्रतेयेवसक्ुभ्िः । नातिसान्द्रदरवेभन्यस्तृष्णादाहारति- पित्तहा ॥ १॥ प | १८ च० ) समष्यते । २८( च० ) तृष्यते । 3 ( च० ) तापरेऽपि रसने! २९ गगः योगरलाक्षरः । ॥ जथ दशसारचूर्णम्‌ ॥ यष्ठीधाश्रीफटं द्राक्षा एरचन्दनवारकम्‌ । मधकपुष्पं खजुर दाडिमं पेषयेत्मम्‌ ॥ ९॥ सवेतुल्या सिता योग्या पलार्धं भक्षयेत्सदा । दशसारमिदं ख्यातं सवेपित्त- विकारनुत्‌ ॥ २॥ ॥ अथ मृतसञ्जीवनी वटिका ॥ यष्टी मधरु खवष्ं च शिखावल्कं तृटिस्तथा । सहस्रभावनाः काया नवतण्डुल्वारिणा ॥ १ ॥ याममात्रं दं मर्यं वरिका कोटसंमिता । कृष्णकापांसनीरेण व्ृष्णादाह- ज्वराञ्येत्‌ ॥२॥ मच्छंभ्रमोग्ररोगं च वान्ति पित्तं च नारायेत्‌ । मृतसञ्जीवनी पक्ता पृ्यपादरुदीरिता ॥ ३॥ ॥ जथ चन्द्नादृचणम्‌ ॥ चन्दनोशीरकषटब्दधात्रीचोरफमुत्पलम्‌ । मधुकं मधुपृष्पं च द्राक्नार्जरक तथा ॥ १ ॥ वरणं कृतं समर्पितं प्रातः शीताम्नुना पिवेत्‌ । रक्तपित्तं तथा श्वाप्र पेत गुल्मं समुद्धरेत्‌ ॥ २॥ अद्रदाह शिरोदाहं शिरोविभ्रममेव च । कामं च प्रमेहां- श पित्तज्वरपिनाशनम्‌ ॥ चन्दनाद्पिद चण पञ्यपादेन भाषितम्‌ ॥ ३॥ ॥ अथ खजरादित्रिणम्‌ ॥ खर्जरामरुबीजानि पिप्पदी च शिखनतु । एखामधुकपापाणचन्दनोवांरबीजकम्‌ ॥ १ ॥ धान्याकं शर्करायुक्तं पातव्यं ज्येष्ठवारिणा । अङ्दाहं णिद्दाहं रुदवद्क्ष- णथुक्रजम्‌ ॥ २॥ शकरारमरिशृरप्र वृष्यं बरुकरं परम्‌ । नाशयेन्मृनरोगांथ तथा धक्रभवानपि ॥ शकंरासहितं यष्टठीकषायं पपिवेत्तदा ॥ ३ ॥ ॥ अध वे्यजीवनात्‌ ॥ अयि नितम्बिनि सेखनलारृसे मधुरवाणि निकाममदारुषे । वपुपि दाहवतां विहितं हितं हिमहिमांथजर्रनुरेपनम्‌ ॥ ९॥ सहस्रधोतेन धृतेन दिग्धदेहस्य दाहः कृशतां विभर्ति । अन्याद्रनासद्कमसादरस्य स्वीयेषु दारेषु यथामिराषः ॥ २ ॥ तृद्दाहमो- हाः प्रशमं प्रयान्ति निम्बप्वारोत्यितफेनरेपात्‌ । यथा नराणां धनिनां धनानि समागमाद्रारविखासिनीनाम्‌ ॥ २ ॥ ॥ अथ इशायतेरुष्ते ॥ कुदादिशाल्पिर्णीयजीवेकर्षभसाधितम्‌ । तेरु घृतं वा दाहध्रं वातपित्तविनाशनम्‌ ॥ १॥ शाघाश्रयां यथान्यायं रारिणीं व्यधयेच्छिराम्‌ । रक्तजात्तस्ततो दाहः प्रशाम्यति न सशयः ॥ २॥ धातुक्षयोत्यदाहं तु जयेदिष्ट्थसाधनेः । क्षीरमांसरसा- हारिरविप्िनोक्तेन तने च ॥ ३ ॥ पित्तज्वरहरः सर्वैः पित्तदाहे विधिमंतः । ओदुम्बरस्य निर्यासः सितया दाहनाशनः। छिन्नासार+ सितायुक्तः पित्तज्वरनिषुदनः ॥ ४ ॥ ॥ अथ रसाः॥ रसरलपदीपाद्रसादिगुटिका । रसवबरिषनसारचन्दनानां सनल्दसेव्यपयोदजी- योगराकरः | २२७ ` वनानाम्‌ । अपहरति गुटी यखस्थितेय सकटसयुतियतदाहमश्मेण ॥ २ ॥ अथ रसमञ्याश्वन्द्रकखारसः ॥ गगनदरदयुक्तं शुद्धख्तं च गन्धं प्रहरम- धुष्ठपिष्टं॒वष्टयुग्म नोऽदात्‌ । ज्वरहरगजतिहः शृङ्खबेरोदकेन प्रथमजनितदाहे तक्रभक्तं च भोज्यम्‌ ॥ १ ॥ यस्तादाडिमदूरवोत्थैः केतकीस्तनजद्रवैः। सह देव्याः कुमार्पाश्च परपंटस्यापि वारिणा ॥ २ ॥ रामशीतङिकातोयः शतावयां रसन च । भावयित्वा प्रयतेन दिवसे दिवसे एय्‌ ॥ ३ ॥ तिक्तागुदु- चिकासच्वं पपंयोशीरमाधवी । श्रीगन्धं सारिवा यषां समानं सष्ष्मचरार्णेतम्‌ ॥ ४॥ दराक्नाधिककषायेण स्रधा परिभावयेत्‌ । ततो धान्याश्चयं कृत्वा वस्यः फार्पाश्च- णोपमाः ॥ ५ ॥ अयं चन्द्रकरखानाम्ना रसेन्द्रः परिकीर्तितः । सर्वैपित्तगदष्वंसी वातपित्तगदापहः ॥ ६ ॥ अन्तबोह्यमहादाह विष्वंसनमहाघनः । ग्रीष्मकारे शर- त्कार विशेषेण परशस्यते ॥ ७ ॥ कुरूते नाभिमान्द्यं च महातापज्वरं हरेत्‌ । भरम- मच्छाहरश्ाश्चु घ्वीणां रक्तं महास्रवम्‌ ॥ < ॥ उध्वाऽधो रक्तपित्तं च रक्तवान्ति विशेषतः । मृन्रकृच्छराणि सवाणि नाशयेनात सशयः ॥ ९ ॥ इति रसाः ॥ ॥ अथ पथ्यापथ्यम्‌ ॥ शारयः षिका यद्रा मसूराश्चणका यवाः । धन्वमांस्त रसा खजा मण्डो वं सक्त- वस्तथा ॥ १ ॥ शतधोतघरतं दुग्धं नवनीतं पयोभवम्‌ । कूष्माण्डं ककंटीमोचं पनसं स्वादृदाडिमम्‌ ॥ २ ॥ पटोरु खज्तेरं तुम्बी बिम्बी द्राक्षा कसेरूकम्‌ । इति दाहवतां नृणां पथ्यवगं उदाहृतः ॥ ३ ॥ व्यायाममातपं तक्रं ताम्बर मधु रामम्‌ । ष्य- वायं फटुतिक्तोष्ण दाहवान्‌ परिवजंयेत्‌ ॥ ४ ॥ इति दाहचिकित्सा ॥ ॥ अथोन्मादनिदान चिकिसा च ॥ मदयन्त्युद्धता दोषा यस्मादुन्मागंमास्थिताः। मानसोऽयमतो व्याधिरुन्माद इ- ` ति फीर्वितः॥ ९॥ एककरः सर्वशश्च दोपरन्मागे गामिभिः । मानसेन च दुःखेन स पञ्चविध उच्यते ॥ २॥ विषाद्भवति षष्ठश्च यथास्वं तत्न भेषजम्‌ । स चाप्रबृद्धतरूणो मदसंज्ञां बिभति च ॥ ३ ॥ भयोद्वेगौ तमः. शोषो गानाणामपकर्षणम्‌ । मत्युत्सा- होऽरुचिश्वाने स्वप्रेष्वम्बुषु मञ्ञनम्‌ ॥ ४॥ वायुनोन्मादनं च॑व फरमढमगतस्य च । यस्य स्यादचिरेणेवयुन्मादं सोऽपि गच्छति ॥ ५ ॥ विहद्धदुष्टारुचिमोजनानि प्रधषर्णं देव शरुद्धिजानाप्‌ । उन्मादरैतुभयहषपूवां मनोऽभिधातो विषमाश्च चेष्टाः ॥ ६॥ तैरल्पससम्य मखाः प्रदुष्टा बुद्धर्निवास हृद्ये प्रदूष्य । सरोतास्यधिषएयय मनोवहानि प्र- मोहयन्त्याश्ुं नरस्य चेतः ॥ ७॥ ॥ अथ साधारणोन्मादरक्षणम्‌ ॥ - धीविश्रमः सत्वपरिपुवश्च पयथांकुख दृणटिरधीरताः च । अबद्धवाक्यं त्टदयं च शून्यं सामान्ययुन्मादमदस्य टििदुप्‌ ॥ ९॥ १ (च०) सिता । २ ( चर) रयथमुच्छरतिः | # ९२८ योगरनाकरः। ॥ अथ वातोन्मादरक्षणम्‌ ॥ दक्षाष्यशीताभषिरेफधातुक्षयोपवासिरनिरः प्रवृद्धः । चिन्तादिदुष्टं स्टदयं प्दृष्य दधि स्प्रतिं चाप्युपहन्ति शीप्रम्‌ ॥१ ॥ अस्थानहास्स्मितनृत्यगीतवाचाङ्गविक्षपणरो- नानि । पारष्यकारयारूणवणंतश्च जीर्णं बरं चानिख्जस्य ष्पम्‌ ॥ २॥ ॥ अजथ पित्तोन्मादरक्षणम्‌ ॥ अजीर्णकटृम्रषिदाह्वडीतेरमोग्यिश्चितं पित्तयदीणवेगम्‌ । उन्मादमत्युग्रमनात्मक- स्य हृदि स्थितं पूवंवदाथ॒ कुर्यात्‌ ॥९॥ अमषसंरम्भविनगनभावाः सन्तजनामिद्रदणो- . 'ण्यरोषाः । प्रच्छायशीतान्नजरामिरापाः पीता च भा पित्तकृतस्य रिङुम्‌ ॥ २॥ ॥ अथ कफोन्मादरक्षणम्‌ ॥ सम्पूरणर्मन्दविचेषटितस्य सोष्मा कफो मर्मणि सम्प्वृद्धः। बुद्धि स्थति वाप्युप- हनति चित्तं प्रमोहयन्सञ्जनयेद्िकारम्‌ ॥*१ ॥ वाकूचेष्टितं मन्दमरोचकश्च नारी विविक्तपियवा च निद्रा । र्दिश्च खला च बरु च भुक्ते नखादिशोक्स्पं च कफात्मफे स्यात्‌ ॥ २ ॥ | ॥ अथ सागरिपातिकमाह्‌ ॥ यः सनिपातप्भवोऽतिघोरः स्वैः समस्तेरपि हेतुभिः स्यात्‌ । सर्वाणि पाणि बिभति तादग्‌ विरुद्धभेषन्पपिधिर्वदज्यः ॥ १॥ ॥ अथ मनोदुःखजमाह्‌ ॥ चौरनरेनद्रपरुपैररिमिस्तथान्यैवित्रासितस्य धनवान्धवसंक्षयाद्रा । गाद क्षते म- नपि च प्रियया रिरंसोजयेत चोत्कटतरो मनसो विकारः ॥ १॥ ॥ अथ तस्य रूपमाह ॥ चित्र ब्रवीति च मनोऽनुगतं विसंज्ञो गायत्यथो हसति रोदिति चातिमदः॥१॥ ` ॥ अथ विषजमाह ॥ रकेक्षणो हतवलेन्दरियभाः शदीनः यावानो विषकृतेन भेद्रिसननः ॥ ९ ॥ ॥ अथापाध्यटक्णमाह्‌ ॥ अवार्‌ युखशोन्युखो वा क्षीणमांसवबखो नरः। जागषटको हसन्देह युन्मादेन विन- इयति ॥ ९ ॥ इत्युन्मादनिदानम्‌ ॥ ॥ अथोन्माद्विकित्सा ॥ आश्वासयत््टद्राक्येग्रयादिष्टविनाशनयै । दर्शयेदद्भतं कमं तादयेश् कशादिभिः १६९ च० ) वागङ्ग | २ ( च° ) भुङ्क्ते | योगरकाकरः | ९२९ ॥२॥ षद्धं विजने गेहे नासयेदहिमिर्धिया। बद्धं सर्षपतेखाक्तं न्यसेदुत्तानमातपे ॥ २॥ कपिकच्छ़ाथ वा तप्ररोहदतैखुजरः स्ए्शोत्‌ । वक्राभिधाने कूपे वा सततं च निवेशयेत्‌ ॥३॥ सततं धूपयेन्चेनं गोमांसेश्च सपूतिभिः । कामशोकभयक्रोधहर्पेष्यांखोभसम्भवान्‌ ॥ ४ ॥ परस्परपरतिद्रन्द्रैरेभिरेष शमं नयेत्‌ । जराभिद्वमरौरेभ्यो विषमेभ्यश्च तं सदा ॥ ५ ॥ सेदु न्मादिनं चेव सद्यः प्राणहरं हि यत्‌ । यचोपदेक्ष्यते किथिदप- स्मारे चिकित्सितम्‌ ॥ ६ ॥ उम्मादे तच्च कर्तेव्यं सामान्यादोषदुष्ययोः । स्नेहादिना ऊपमेणादादुन्मादिनमुपाचरेत्‌ ॥ ७ ॥ षस्तिभिः पनेहफर्केश्च निष्रैः स्वेदनाञ्जैः । वातिके स्नेहपानं पाग्विरेकः पित्तसम्भवे ॥ कफजे वमनं कार्यं॑परो वस्त्यादिकः क्रमः ॥ ८ ॥ ॥ अथ शाङ्गधराद्राहयादिस्वरसः ॥ ब्राह्मीकूष्माण्डषद्ग्रन्याराह्धिनीस्वरसाः एथक्‌ । मधुकुष्टयुताः पीताः सवन्मादा- पहारिणः॥ १९॥ | ष ॥ अथ ब्राहयादैकल्को वीरर्सिहावरोकतः ॥ बाह्मीरसः स्यात्सवचः बकुष्ठः सरह्भुपुष्पः ससुवर्णचर्णः। उन्मादिनागुन्मदमान- सानामपस्प्रतेभतहतात्मनां हि ॥ नस्ये ऽञ्जने पानविधौ च शस्तो ब्राह्मीरसोऽयं सव- चादिचृणेः ॥ १ ॥ ॥ अथ उग्रषणादिवतिंः॥ त्युषणं हि्कखवण वचा कटुकरोहिणी । शिरीपनक्तमाखानां बीजं श्वताश्च सषपाः ५ ॥ १ ॥ गोमृत्रपिषटरेतेस्त॒ षिनेत्नाञ्जने हिता । चातुधिकमपस्मारपुन्मादं व निय- च्छति ॥ २॥ ॥ जथ शिरीषादिः ॥ ~ शिरीषं र्नं टिङ्घ नागरं मधुकं वचा । कुष्ठं च बस्तमत्रेण पिष्टं स्याजावना- लनम्‌ ॥ २॥ तद्र्योपं हरिद्रे द्रे मलिष्ठा गौरसर्षपाः । शिरीप्बीजमुन्मादग्रहापस्मा- रनाशनम्‌ ॥ २ ॥ इति बृन्दात्‌ ॥ । ॥ अथ चिकितसासारात्र सिद्धाथफादियोगः ॥ सिद्धाथकववराहिङ्कु करञ्जो देवदारु च । मलिष्ठा त्रिफला शेता करटभीखकटुत्रयम्‌ ॥ ९ ॥ समांशानि पियह्श्च शिरीषो रजनी द्रयम्‌ । बस्तमत्रेण पिष्टोऽयममदः पान- मञ्जैनम्‌ ॥२॥ नस्यमाटेपन चैव ्नानयुद्रतैनं तथा । अपस्मारविषोन्मादकत्यारक्ष्मी- ज्वरापहः ॥ ३ ॥ भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते । सर्पिरेतेन सिद्धं वा सगोमजं तद्थङृत्‌ ॥ ४ ॥ | १ ( च० ) पनमोजने | ०३०. पोगरलाकरः । ॥ अथ योगतरङ्गिण्याः पितहुमबरादियोगः ॥ पितकुसुभवरायाः सा्करषत्रं पः शिखरिचरणकेन क्षीरपाकेन पक्षम्‌ । पिष- ति हदतु नित्यं पातुत्याय शीतं जयति क्षटिति घोरं व्याधिसुन्मादसंन््‌ ॥ १ ॥ ॥ अथ योगरतरङ्गिण्या दृशमूडादियोगः ॥ ददग्रलाम्बु सप्तं युक्तं मांसरपेन वा । ससिद्धाथंकनचृणं वा फेवरं वा नवं प्रत्‌ ॥ १ ॥ उन्ादशान्तये पेयो रसो वा कार्शाकजः । प्रपोऽ्यं साषिपं तेर नस्पाभ्य- क्षनपोः सदा ॥ २॥ । ॥ जथ एतानि ॥ धय हिष््वादिपरतम्‌ शृन्दात्‌ । दिङसोवचैरुयोपिदविपराश्तादकम्‌ | चतुगुणे गवां मूत्रे सिद्धमुन्मादनाश्चनम्‌ ॥ ९ ॥ अथ कल्पाणप्रतम्‌ ॥ योगतरद्धिण्याः । विशार त्रिरा कौन्ती देवदर्वरवाह्कम्‌ । स्थिरानन्ता हदि द्वे मायि दे पिपहका ॥ ९ ॥ नीरोतरेखाम्ञिष्टादन्तीदाडिमवल्कलम्‌ | पिढद्ं प्- शनीपणो च युष्ठचन्दनपब्रकैः ॥ २ ॥ तारीसपत्रं वृहती मारुत्या; कुसुभं नवप्‌ | एतैः कष॑समेः फल्कैविशत्यष्टाभिरेव च ॥ ३ ॥ चैतुेणं जरं एत्वा धृतरसं िपाययेत्‌ । अपस्मारे स्वरे शोषे कासे मन्दानरे क्षये ॥ ४॥ वातरक्तं प्रतिश्याये सृतीयकचतुथके । वाताऽशोमत्रकृच्छषु विसरपोपहतेषु च ॥ ५ ॥ कण्डृपाण्दूवामयो- न्मादविषमेहगदेषु च । भृतोपहतचित्तानां गण्डं दानामचेतसाम्‌ ॥ ६ ॥ शस्तं घ्षीणां च वन्ध्यानां धन्यमायुबेरपदम्‌ । अरक्ष्मीपापरक्ोघ्रं सवेग्रहनिवारणम्‌ ॥ क याणकमिदे सविः शरेष्ठ पु्तवप्रदं दणाम्‌ ॥ ७॥ पश्चमूरी च कादमर्यो रास्ेरण्ड- वरिषृद्रखा । मू शतावरी चेति कायेद्विपरिकेः शमः ॥ ८ ॥ कल्पाणकस्य चाद्धेन वैतसं नाम तष्घरृतम्‌ । सवैचेतोविकाराणां शमने परमं मतम्‌ ॥ ९॥ कायः कषाघो प्िगुणः कायान्यस्तुकरगुणम्‌ । कलूपाणकोक्तकर्केन पादांशेन प्रतं पचेत्‌ ॥१०॥ इति योगतरद्धिण्यां चेतसप्रतम्‌॥ । ॥ अथ रसरलप्रदीपादुन्माद्गजकेसरी रसः ॥ छतं गन्धं शिखातुस्यं स्वणेबीजे विचण्यं च । भावयेदुग्रगन्धायाः काये युनि- दिनः एक्‌ ॥ १॥ राक्नौकायेन सपैव भावयित्वा षिचृणयेत्‌ । रसः सन्नायते नृनमुन्मादगजकंसरी ॥२॥ अस्य माषः ससरपिष्को रीढो हन्ति हगद्रम्‌ | उन्मादा- रूपमपस्मारं मृतोन्मादमपि ज्वरम्‌ ॥ ३ ॥ इत्युन्मादगजकेसरी रसः ॥ परसादशरन्दर- याथना वुद्धचात्ममनसामपि । धातूनां प्रकृतिस्थत्वं विगतोन्मादरुतषणम्‌ ॥ ९ ॥ ॥ जथ पस्फपध्यम्‌ ॥ क्व १८ ध° ० ) केसरम्‌ | २( च० ) दन्तादाना ~| योगरलाकार 1 ` ५१९१ कूमामिष धन्वरसा रसाखा ॥ १॥ पुराणकृष्माण्डफटं पटोलं ब्राष्मीदरं वास्तुकतण्डु- टीयम्‌ । द्राक्षा कपित्थं पनसं च वेययर्विधेयदुन्माद गदेषु पण्यम्‌ ॥ २॥ मच विरुद्धा शनसुष्णभोजनं निद्राक्षधाब्रदकृतवेगधारणम्‌ । तिक्तानि तीक्ष्णानि भिषक्‌ समा- दिशेदुन्मादरोगापहतेषु गर्हितम्‌ ॥ २ ॥ इत्युन्मादचिकित्सा ॥ | [ऋ न ॥ ॥ अथ मृतोन्माद्निदानमाह्‌ ॥ अमत्यवाग्विक्रमवीयचेषटो ज्ञानादिविज्ञानबरखादिभियंः । उन्मादकाखो नियतश्च यस्य भृतोत्यमुन्मादयुदाहरन्ति ॥ १ ॥ ॥ जथ देवज्ष्टमाह ॥ सन्तुष्टः शुचिरतिदिव्यमाल्यगन्धो निस्तन्द्रोऽत्यवितयथसस्कृताभिमापी । तेज- स्वी स्थिरनयनो वरपरदाता ब्रह्मण्यो भवति च देवभूतुष्टः ॥ ९॥ ॥ अथामुरज्रष्टमाह ॥ संस्वेदी द्विजगुरुदेवदोपवक्ता जिह्माज्ञो विगतभयो विमागदषटिः । सन्तुष्टो नं भवति चान्नपानजातेदृषएटालमा भवति स देवशच्रुुष्टः ॥ ९ ॥ ग ९ ॥ अथ गन्धर्वज्ञषटमाह ॥ हृष्टात्मा एकिनवनान्तरोपसेवी स्वाचारः परियपरिगीतगन्धमास्यः। नृत्यन्वै प्रहस- ति चारू चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः॥ १॥ ॥ अथ यक्षग्रहज्ष्टमाह ॥ ताघ्नाक्षः परियतनुरक्वल्धारी गम्भीरो इतगतिरल्पवाक्‌ सहिष्णुः । तेजस्वी व- दति च कि ददामि कस्भं यो यतषग्रहपरिपीडितो मनुष्यः॥ १॥ ` ॥ अथ पित्रहस्रष्टमाह ॥ मरेतानां स दिशति संस्तरेषु पिण्डान्‌ शान्तात्मा जरुमपि चापसत्यहर्तः । मासि- प्ुस्तिखगुडपायसाभिकामस्तद्रक्तो भवति पितृम्रहाभिष्टः ॥ ९॥ ॥ अथं सषपग्रहरष्माह्‌ ॥ यस्त्य प्रसरति सप॑वत्कदाचित्छद्किण्यां पिरिहति जिह्वया तथव । क्रोधालु- (.*) अरत गुंडमधुदुग्धपायसेष्टु्विज्ञेयो भवति भुजङ्घमन तुष्टः ॥ ९॥ ॥ अथ राक्षसज्षटमाह ॥ मांसासगपिविधसराविकाररिम्सुर्निख्लो श्रशमतिनिष्ट्रोऽतिश्रः क्रोधान्धो वि पुखुबखो निशाविहारी शोचद्धिट्‌ स भवरतिं रानसाभिज्ञष्टः ॥ २॥ [1 १८(च० ) गम्भीरादृभुव-२ (च० ) न्तत्मा | 3 (च ) वछ्ः। ०९३२ योगर््ाकरः | ॥ अथ पिशाचजुष्टमाह ॥ उद्नः कृशपरूषश्चिरपरापी दुगन्धो भ्रृशमशुचिस्तथापि रोरुः । बह्वाशी विजन वनान्तरोपसेवी व्यचेष्टनेनमति रुदन्पिशाचन्ञष्टः ॥ १॥ ॥ अथ तस्यासाध्यरक्षणमाह्‌ ॥ स्थुखान्नो हुतमटनः स फेनवामी निद्राटुः पतति च कम्पते च योऽति । यश्चा ्वि्िरदनगादिविच्युतः स्यात्सोऽसाध्यो भवति तथा प्रयोदशेऽब्दे ॥ १॥ ॥ अथ देवग्रहाणां प्रहणकारुमाह ॥ देवग्रहाः पोणेमास्यामसुराः सन्धयोरपि । गन्धर्वाः पायशोऽ्म्यां यक्षाश्च शरतिपचथ ॥ ९ ॥ पितरः कृष्णपक्षे स्युः पश्चम्यामपि चोरगाः । रक्षांसि रात्रो पेशाचाश्वतुरदेश्यां विशन्ति हि ॥ २॥ दपंणादौ यथा छाया शीतोष्णं प्राणिनो यथा । स्वमर्णिं मास्कराचिश्च ` तथा देहं च देहधृक्‌ ॥ २ ॥ प्रविशन्ति न टगयन्ते ग्रहास्तद्रच्छरीरिणाम्‌ । प्रविश्याशु शरीरे हि पीडां कुर्वन्ति इः सहाम्‌ ॥ ४॥ तर्पासि तीत्राणि तथेव दानं त्तानि धमां नियमाश्च सत्यम्‌ । गरणास्तथाष्टावपि तेषु नित्यं व्यस्ताः समस्ताश्च यथा प्रभावः ॥ ५॥ अषौ ्रहा- स्तत्परिचारकाश्च ते तुल्यसच्वेषु वसन्ति द्रः। जयोदशाष्दे च भवन्त्यसाध्या पथा- स्वभावं परिवितयन्ति ॥ ६ ॥ इति मतोन्मादनिदानम्‌ ॥ ॥ अथ ताचिकिःसा ॥ बुद्ध्वा दाष वयः सार्म्यं देशकारुं वराबलप्‌ । चिकित्सितमिदं कुर्यादुन्मादे दोषभ- तजे॥१। देवर्षिपितृगन्धरवरुन्मत्तेषु च बुद्धिमान्‌| त्यज्ञनस्याञ्चनादीनि तीक्ष्णानि क्रूर कम च । सरपिष्ानादिगायत्रीहोममन्नादिरिष्यते ॥ २ ॥ परजाबल्युपहारशाम्तिपिषयो होमष्टिमन्नक्रिया दनं खस्त्ययनं ब्रतादिनियमः सत्यं जपो महलम्‌। प्रायधित्तविधा- नमञ्जल्िरथो रलोषधीधारणं भूतानामधिपस्य विष्टपपतेरगोरीपतेरच॑नम्‌ ॥ ये च स्ुभुवि गुह्यकाश्च प्रमयास्तेषां समाराधनं देवबराह्मणपरजनं च शमयेदुन्मादमाग- न्तुकम्‌ ॥३॥ शिरीषनक्तमारनां बीजानि मधुसर्पिषा । म्ष्याश्च सर्वै सर्वेषां सामान्यो विधिरुच्यते ॥ ४ ॥ ऋक्षजस्वरकरोमाणि शद्लकीरथनं तथा । हिङ्िस्त्रंचव- स्तस्य धपमस्य प्रयोजयेत्‌ ॥ ५॥ धुपेन शाम्यति क्षिप्र बख्वानपि यो ्रहः। शिरीषपुष्पं लयनं ण्डी सिद्धार्थकं वचा ॥ ६ ॥ मञ्चिष्ठा रजनी कृष्णा वस्तमत्रेण पेषयेत्‌ (वटी छापाविशुष्का स्पात्‌ सा हिता नावनाञ्जने॥७॥१ति दृन्दात्‌ । अथ माहेश- रध्रूपो योगरातात्‌ । कापासास्थिमयुरपिच्छष्रहतीनिमाल्यपिण्डीतकत्वन्मां सीदृषदंश- व क 1 1 2 7 ए १ ( च० ) उद्रस्तः | २( च० ) परुषोऽविगप्रजापी । 3 ( च° ) फेनचेही | ४( व° ) मन्त्रा ५ ( ब० ) सष्टफीठ्षमम्‌ ।' योगरलाकरः । २६३ विणलखवचाकेशाहिनिर्मोचनेः । नागन््द्विजगृद्धहिङ्मरिचैस्तरयैसतु धूपः कृतः स्क- न्दोन्मादपिशाचराभ्रसयुरावेशज्वरप्नः स्मतः ॥ १॥ ॥ अथ महापैसाचष्ठतम्‌ । योगतरङ्गिण्याः ॥ जटिखा एतना फेरी मकटी चारटी वचा । त्रायमाणा जया वीरा चोरकं कटु- रोहिणी॥१॥कधयस्था गृकरी छत्रा सातिच्छना पलङ्कषा । महापुरुषदन्ता च वयस्था ना- कुरीद्रयम्‌ ॥ २ ॥ कटम्भरा दृश्चिकारी स्थिरा चेतेषेतं पचेत्‌ । तत्तु चातुर्धिकोन्ा- दग्रहापस्मारनाशनम्‌ ॥ ३ ॥ महपिशाचकं नाम धरतमेतययाप्रतम्‌ । बुद्धिमेधास्म- तिकरं बाखानां चाद्वधंनम्‌ ॥ ४ ॥ इति महापेशाचष्रतम्‌ ॥ कल्पाणकं प्रयुञ्जीत महद्वा चेतसं ध्रतम्‌। तेर नारायणं वापि महानारायणं तथा ॥ ९॥ अथ रसरल्ञप्रदीपा- ` दरतभेरवरसः ॥ रसः सताः सशिरुः सरोहः स्रोतोऽञ्जनं साकमिदं हि गन्धम्‌ । पिष्टं हमूत्रेण समं समन्तादेयो द्विमागोऽथ बङिः पचेच ॥ ९॥ रहे क्षणं हन्ति घ्रुतेन मापोऽपस्मारप्रप्युन्मदमानसन्वम्‌ 1 पिबेदनुन्यूपणदिङ्युक्तं सर्पिचमूत्रं सुच- केन सार्धम्‌ ॥ २॥ भरतोन्मादेषु सवषु रसोऽये भूतभैरवः । खर्णजैः पश्चमिरवीनिर्देयः सर्पिर्दिमिभितः ॥ ३ ॥ इति भतभेरषः । इति म्रतोन्मादचिकित्सा ॥ ॥ अथापस्माररनिदानमाह्‌ ॥ चिन्ताशोकादिभिदोषाः करुद्धा हृत्छोतसि स्थिताः । कृत्वा स्मृतरपध्व समपस्मारं प्कुवते ॥ ९॥ ॥ अथ सामान्येन तछक्षणमाद ॥ तमःपवेशः संरम्भो दोपोदरेकहतस्मरतिः । अपस्मार इति ज्ञेयो गदो घोर्तुर्विधः न्नश ०५९ ॥ वातपित्तकफैः स्वेदेषिः स स्याचतुर्विधः ॥ ९॥ ॥ अथ तस्य पूरवेरूपमाह ॥ हत्कम्पः शन्यता स्वेदो घ्यानं मृच्छ प्रमूढता । निद्रानाशश्च ता्मिस्तु भविष्यति भवन्त्यथ ॥ १॥ ॥ जथ वातिकमाह्‌ ॥ कम्पते प्रदशेदन्तान्फेनोद्रामी श्वसित्यपि । परषारूणकृष्णानि पर्येहूपाणि यानिखात, ॥ १॥ ॥ जथ पेत्तिकमाह ॥ पीतफेनाद्कवक्राक्षः पीतामूग्रूपदरनः । स तृष्णोष्णानिरुव्याप्ंलोकदर्जी य पत्तिकः ॥ | मम का ववकनडन ण १८ च० ) हेतुचतुश्याद्‌ | २ (क० ) व्याप्रमू | 39 ९३४ योगरनाकरः | ॥ अथ शेम्मिकमाह्‌ ॥ श्फेनाह्वक्राभषः शीतो इष्टा्जो गरः । पद्येदरूपाणि युद्ानि श्ैष्मिको युच्यते चिरात्‌ ॥ १॥ ॥ अथ पातिपातिकमाह ॥ | सर्वरेमिः समस्तै रिदधरेयचिदोपजः । अपस्मारः स चासाध्यो यः न्षीणश्रा- नेवश्च पः ॥ १ ॥ ॥ जथाप्ाध्यमाह "॥ प्रस्फुरन्त स बहुशः क्षीणं प्रचरितभुवम्‌ । नेत्राभ्यां च विकुवाणमपस्मारो विनाशयत्‌ ॥ १॥ ॥ जथ कारनियममाह ॥ पकषाद्रापि दजाहाद्रा मासाद्रा कुपिता मलाः । अपस्माराय कुर्वन्ति वेगं किञि- दथात्तरम्‌ ॥ १ ॥ दवे वपत्यपि यथा भमा बीजानि कानि चित्त्‌ । शरदि प्रविरो हन्ति तथा रोगसयुद्धवः ॥ २ ॥ इत्यपस्मारनिदानम्‌ ॥ . ॥ जथापस्मारचिकिसा ॥ , पूर्वं युजयादपस्मारे छदेनादीनि बुद्धिमान्‌ । वातिकं बस्तिमिः प्रायः पेत्ति- के च पिरेचनेः ॥ कफजं वमनपरयेरपस्मार मुपाचरेत्‌ ॥ १॥ > क ॥ जथ करञ्जाद्यांगः ॥ करञ्रदारुपिद्धाथकटभीरामठं वचा । सम्भा त्रिफरा व्योषं परियह्कश्च स्मारकः ॥ १॥ बस्तमूत्रेण सम्पिष्य नस्यपानाञ्जनादिषु । योज्यो योगोऽययुन्मादेऽप- स्मारे भृतरागिषु ॥.२॥ ॥ अथ योगतो निगरण्डयाद्नावनम्‌ ॥ निगेण्डीभववन्दाकनावनस्योपयोगतः। उपति सहसा नाशमपस्मारो न संशयः॥१॥ ॥ जथ यष्याद्रीदिनावनाञ्जने चिकितसासारात्‌ ॥ यष्टीटिदधवचाव्चीशिरीपञ्टयनामयेः। साजमूत्ेरपस्मारे सोन्माद नावनाञ्जने॥१॥ [य ॥ जथ चिकितसारादञ्चनध्रपने ॥ ुष्पोदरूते शनः पित्तमपस्मारघरमञ्चनम्‌ । तदेव सपिंषा युक्तं धूपनं परमं हितम्‌ ॥ ९ ॥ अथ मनोहाच्जनम्‌ ॥ मनोह्भाताक्ष्यकं चेव शकृत्पारावतस्य च । अञ्जनं हन्त्यपस्मारमुन्मादं च विशेषतः| ९ ॥ अथ श्वशुगाखादि । इृन्दात्‌ । 0 011 1 1 या १ (च० ) क्वीणध्या- | ६ (च० ) पष्ये।दढनम्‌ । योगरनाकरः । २३९ श्वगृगारखबिडाङानां कपिखानां मवामपि । पित्तानि नस्तो हन्युरपस्मारं प्रथक्‌ प्रथक्‌ ॥ ९ ॥ अथ तरपुसीनस्यम्‌ ॥ अरण्यत्र पुसीचृणं नस्येनापस्परतिं जयेत्‌ ॥ १ ॥ ॥ अजथ मधरवचायामः ॥ यः खदेःक्रीरभक्ताशी माक्षिकेण षचारजः । अपस्मारं महाघोरं सुचिरोत्थं जयद तुवम्‌ ॥‰ ॥ ॥ अथ मुस्तकम्खर्यागः ॥ उत्तरदिग्गतमुस्तकम्रु बुद्ध्वा समुद्रेतं पुष्यं । पीत पपमा हन्यादपस्परतिं गाः सवणवत्सायाः ॥ १ ॥ क (क ॥ अथ यागतः कूष्माण्डादः ॥ कूष्माण्डकगिरोत्थेन रसेन परिपेषितम्‌ । अपस्मारपिनाश्चाय यष्टाहवं स पिबि- क्पहम्‌ ॥ २ ॥ + ॥ अध एतानि ॥ अथ चिकित्सासाराद्रस्रायनभेरवः ॥ वचामरतत्योपमधृकसारसद्राक्षसिन्धूद्ध- वबार्हतानि । फं समुद्रस्य रसानकल्कं ध्मातं हि नासापुरमध्यदेशे ॥ ९ ॥ अप- स्यतिश्छष्ममरुच्छ्ररुकूपरापतन्द्राभ्रमजास्यमाहान्‌ । स संनिपात श्तिका्षि- भङ्खान्‌ सपीनसं हन्ति हरीमकं च ॥ ५ ॥ रसायनं भेरवनामधेयं ज्ञातं विचारात्‌ कविविहखेन ॥ ३ ॥ अथ ब्राह्मीघतम्‌ ॥ ब्राह्मीरसे वचाकुष्रह्कपुष्पमिरेव च । पकं पुरातन सर्पिरपस्मारहरं धुवम्‌ ॥ ९ ॥ अथ सेन्धवाद्ं घ्रतम्‌ ॥ प्रतसन्धवरिङ्कभ्य कर्ष॑वां तचतगणंः । म॒त्रेः सिद्धमपस्मारत्टद्‌ ग्राहग्रामनाशनम्‌ ॥ ९ ॥ अथ स्वल्पप- ्चगव्यघूतम्‌ ।' गोशकद्रसदध्यम्लक्षीरमृत्रंः सम घरतम्‌ । सिद्ध चातुधिकोन्मादग्र- ह पस्मारनाशनम्‌ ॥ ९ ॥ अथ बृन्दात्‌ कूष्माण्डादि षघ्रतम्‌ ॥ कृष्माण्डकरसे सर्षि- रष्टादश्चगुणे पचेत्‌ । यष्टयाह्नकर्के तत्सिद्धमपस्मारहरं परम्‌ ॥ १॥ ॥ अथ तटचूणानि ॥ अथ योगत० कटभ्यादितेख्म्‌ ॥ कटभीनिम्बकटङ्मधुशिग्रत्वचारसे । सिद्ध मृत्रयुतं तैर रेपाद्धन्यादपस्मरतिम्‌ ॥१॥ अथ बृन्दात्‌ म्गपैपं तेर्‌ ॥ अभ्यद्धं सार्षपं तेरं बस्तमूत्रे चतुगणे । सिद्धं स्याद्‌ गोशक्नमत्रे स्नानाच्छादनमेव च ॥ ९॥ अथ धृपनम्‌ "। +कुरोदकमाजरि गृधकीटाहिकाकजेः । तुण्डः पक्षः पुरीपश्च धृपनं कारये- द्विषक्‌ ॥९॥ दुश्चिकित्स्यो हयपस्मारश्चिरकारी महागदः । तस्माद्रसायनेरेतैः प्रायशः समुपाचरेत्‌ ॥ २ ॥ त्दत्कम्पोऽक्षिरुजा यस्य स्वेदा हस्तादिशीतता । दञ्चम्रल्ीजल, तस्य कल्याणाज्यं च योजयेत्‌ ॥ ३ ॥ भृथ कट्याणक चणम्‌ ॥ पञ्चको समरिचं तन-मन १(च०) बद्धा । २(च० ) लानेद्रनेनमेव च| । २ दै योगरनाकरः | त्रिफला विढपेन्धवम्‌ । कृष्णाविदद्धपतीकयवानीधान्यजीरकम्‌ ॥ ९॥ पीतयुष्णा- बुना वरणं वातश्प्मामयापहम्‌ । अपस्मारे तथोन्मादे दुनौमग्रहणीगवे । एतत्क- ल्याणकं चूर्णं नष्स्याग्रेश्च दीपनम्‌ ॥ २ ॥ इति कल्याणकं चर्णम्‌ ! ॥ जथ जछ्मृतलक्षणम्‌ ॥ विष्टव्धपायुगरधान . शीतपादकरोदरम्‌ । पिचाज्ररगृतं जन्तुं [गृनपनामिमे- हनम्‌ ॥ १ ॥ ॥ जथ रसरलप्रदीपार्स्मतिसागररसः ॥ रसगन्धकतारानां सशिराताख्रभस्मनाम्‌ । शुद्धानां म्च्छितानां च चूर्णं भाव्यं वचाशृतेः ॥ १ ॥ एकवंशतिधा पश्चादूतराह्मी वारा तथैव च । कटभीनीजतेरेन भावयेदेकवारकम्‌ ॥ २ ॥ स्म्रतिसागरनामायं रसोऽपस्मारनाशनः । सर्पिषा माषमात्रोऽय भुक्तो हन्यादपस्मृतिम्‌ ॥ ३ ॥ इति स्परति्ागररसः । उन्मादोक्तो विधिः सर्वो हयपस्मारे प्रथुज्यते ॥ ४॥ ` ॥ अथ पथ्यापथ्यम्‌ ॥ ोहिताः शाख्यो मुद्रा गोधूमाः प्रततं हविः । कृर्मामिषं धन्वरसा दग्धं ब्राह्मी- दरु वचा ॥ १॥ पटीं वृद्धकष्ाण्डं वास्तुकं स्वादु दाडिमम्‌ । सोभाञ्ननं पयः पेटी द्राक्षा धात्री पषकम्‌ । अपस्मारगदे नणां पथ्यमेतदुदीरितम्‌ ॥२ ॥ मद्यं मत्स्य विरुद्धा तीक्ष्णोष्णं गुरुभोजनम्‌ । अतिव्यवायमायासं पज्यपजाव्य- तिक्रमम्‌ ॥ ३ ॥ पत्रशाकानि सर्वाणि बिम्बीमाषाठकं फलम्‌ । त्रषानिद्रा- पुधावेगानपस्मारी नरस्त्यजेत्‌ ॥ ४ ॥ इत्यपस्मारविकित्सा । ॥ जथ वातरोगरनिदानं व्याख्यास्यामः ॥ पित्तं पङ्क कफः पङ्कः पद्व मरुधातवः । वायुना यत्र नीयन्ते तत्र वर्षन्त मे- धवत्‌ ॥१॥ ` । ॥ अथ सम्प्रापरिपूवकनिदानमाह ॥ रक्त्यानुपसशक्त्याथ ज्वगादौ प्रतिपद्यते । सवेत्याधिनिदानं वा वातव्याधि- निषूपणम्‌ ॥ १ ॥ इक्षरीताव्यरघ्वन्त्यवायातिप्रजागरः । विषमादुपचाराचच दो- पासुक्स्रावणादपि॥ २॥ रदघनषएवनात्यष्यत्यायामातिविचेषितैः । धातूनां संन्षया- चिन्ताशोकरोगातिकरषणात्‌ ॥ ३ ॥ वेगसन्धारणादामादमभिधातादभोजनात्‌ । ममं धाताद्गजोटा्शीपयानापसपणात्‌ ॥ ४ ॥ एतैः कारणै्याधीन्‌ करोतीत्याह ॥ देहे सोतंसि रिक्तानि प्रयित्वानिरो बी । करोति विविधान््पाधीन्पवाद्ध- काङ्कसंश्नयान्‌ ॥ अव्यक्तं रक्षणं तेषा पूर्वपदं स्प्रतम्‌ ॥ ५॥ १८ च० ) प्रत्नम्‌ | २ (च ) रक्तानि योगरलाकरः। २३७ ॥ अथं तदेव व्यक्तरूपमाह ॥ आत्मद्पं तु तद्यक्तमपाये ख्घुता पुनः। सङ्ोचः पर्वणां स्तम्भो भली ऽस्थ्नां पवर्णा- मपि ॥ रोमहर्षः प्रखापश्च पाणिष्रष्ठरिरोग्रहः ॥ ९ ॥ खाञ्यं पाङ्कुल्यकुव्नतवं शो- घोऽद्ानामनिद्रता । गर्भश॒क्रजोनाशः स्पन्दनं गात्रुप्ता॥ > ॥ शिरोनासाक्षिजन्र्‌- णां ग्रीवायाश्वा् हुण्डनम्‌ । मेदस्तोदार्षिरक्षपो मोहश्चायास एव.च॥ २ ॥ एवंविधानि पाणि करोति कपितोऽनिरः । हैतस्थानविशेषाचच भवेद्रागविशेषक्त्‌ ॥ ४ ॥ ॥ अथ स्थानविशेषमाह ॥ वायुरामाशये कद्धर्छर्यादीन्‌ कुरूते सदा । तत्र कोष्ठाभिते दुष्टे निग्रहो मत्रव- सोः ॥ वध्म॑त्दद्रोगगरर्माशंः पार्व॑शृरं च मारुते ॥ २९॥ ॥ अथ स्वाङ्गकुपितरक्षणमाह ॥ सर्वाद्धकुपिते वाते गात्रस्फरणभश्चनम्‌ + वेदनाभिः परीकन्स्य स्फुटन्तीवास्य स न्धपः ॥ ९॥ ॥ अथ प्रकराशयक्रपितस्य लक्षणमाह ॥ ग्रहो विण्य्॒नवातानां गुखाध्मानारमशकेराः । जख्योरत्रिकपाशवेष रुक्‌ शाफश्च गुदस्थिते ॥ १॥ ॥ अथामाशयङ्कुपितमाह ॥ क्‌ पार्वोदरत्दतनाभौ तरष्णोद्रारविष्रचिकाः। कासः कण्ठास्यशोपश्च च्छर्दिश्चामाश- ये स्थिते ॥ १९॥ ॥ अयथ पक्राशयगतलक्षणमाह ॥ पक्ारयस्थोऽब्रकूनं गूाटोपौ करोति च । कृच्दमत्रपुरीपत््रमामाहं त्रिकवेदना- प्र ॥१॥ ॥ अथ श्रोत्रादिगतटक्षणमादह ॥ श्नो्रादिष्िन्द्रियवधं कुर्यात्क्रुद्धः समीरणः ॥ १॥ अथ धातुकुपितलन्षणम्‌ । सन रसुपितरक्षणमाह ॥ त्वग्रक्षा स्फुटिता सुषा क्शाक्ूष्णा च तुते । आतन्यते सरागा च पवंरक्‌ त्वग्गतेऽनिरे ॥ १ ॥ अभनद्धा गोरवारुस्यं ज्वरो रसगतेऽनिरे । सुजस्तीवाः ससन्तापा वैवण्यं कृशतारूचिः ॥ गात्रे चारुूषि भुक्तस्य स्तम्भधा- दग्गतेऽनिरे ॥३॥ अथ मांसमेदोगतमाह ॥ सर्वाङ्घं तुद्यते दण्डस्तब्धगुष्टहत तथा | सरुक्‌ स्तिमितमत्यर्थं॑भांसमेदोगते ऽनिे ॥ १॥ अथ मल््ाकपितमाह ॥ भदोऽ- १८ च०) जृम्भणम्‌ | २(च० ) हृदृष्ठ | ३८(च० ) श्रस। ४ ( च० ) स्तग्धं दण्डमुष्टिहतं धथ | २३८ पोगरनाकरः। स्थिपषेणां सन्धिं मासबरुक्षयः । भस्वप्रः सतता सक्व मल्नास्थिक्ुपितेऽनिङे ॥ १॥ अथ शुक्रगतमाह ॥ क्षिप मृश्चति बधाति गर्भ शुक्रमथापि वा | विकृतिं जनयेद्रापि शक्रस्य दुपितोऽनिरः ॥ ९ ॥ अथ रिरागतमाह ॥ कुाच्छिरागतः गरु शिराकुश्चनपूरणम्‌ । बाह्याभ्यन्तरमायामं खटी कुब्जत्वमेव च ॥ १ ॥ अथ स्नायुगतमाह ॥ सर्वाह्काङ्रोगांश्च कुरयास्त्नायुगतोऽनिरः ॥ ९ ॥ य सन्धिग- तमाह ॥ हन्ति सन्धिगतः सन्धीन्‌शृरुशोफो करोति च । गणो नो समानश्च व्यानश्चापान एवं च ॥ ९ ॥ स्थानस्था मारुताः पश्च व्यापयन्ति शरीरिणम्‌ । त्ट- दि पाणो गुदेऽपानः समानो नाभिमण्डरे ॥ २ ॥ ,उदानः कण्ठदेशे स्याद्यानः स- । वशरीरगः । प्राणे पित्तादृते छरदिदाहश्रैवोपजायते ॥ ३॥ दोबे्यं सदनं तन्द्रा वैरस्यं च कफावृते । उदाने पित्तयुक्ते तु दाहो गच्छ भ्रमः इमः ॥ ° ॥ अस्वेद- हर्षो मन्दाः शीतता च कफावृते । स्वेददाहोष्ण्यगृच्छीः स्युः समाने पित्तसयुते ॥ ५॥ कफेन सङो विण्मूत्रे गात्रश्च जायते । अपाने पित्तसयुक्ते दाहीष्ण्यं रक्त- गरत्रता ॥ ६ ॥ अधः काये गुरुत्वं च शीतता च कफावृते । व्याने पित्तावृते दाहो गात्नविषेपणं इमः ॥ ७ ॥ स्तम्भनो दण्डकश्वापि शोफगृुटो कफावृते । गृषणि न स्तम्भनं चाध्थिपवंणाम्‌ ॥ रिदं कफाढते व्याने चेष्टस्तम्भस्त- व च॥८॥ ॥ जथाक्षेपकादिरोगरक्षणान्याह ॥ यदा तु धमनीः सर्वा; कुपितोऽभ्येति मारुतः । तदा क्षिपत्याशमृहुमुहुरदें बहि- शरः । गुहुहस्तदाक्षपादाषेपक इति स्यतः ॥ १॥ क्रुद्धः स्वैः कोपनेवयुः स्थाना- ध प्रपद्यते । पीडयन्त्ददयं गत्वा शिरः शह च पीडयेत्‌ ॥ ५॥ धनुर्वनामयेद्‌ मात्राण्या्षिपेन्मोहयेत्ततः । अथास्येवावस्थाविरेषावपतन्तरकापतानकावाह । स कृ- च्छादु च्छरसित्युल्ेः स्तब्धाक्षोऽथ निमीरुकः । कपोत इव कूजेच विसननः सोऽपतन्नकः ॥ १॥ दष्टं सस्तभ्य सज्ञां च हत्वा कण्ठेन कूजति | त्द्‌ मु- क्ते नरः स्वास्थ्यं याति मोहं ठते पुनः ॥ २॥ मर्माभ्ित त्रणं पराप्य वायुपत्सवदेहगः | तेन गोरो भवदेहः प्राणघ्रमपि ते त्यजेत्‌॥ वायुना दारुणं प्राहुरेके तमपतानकम्‌॥३॥ भथ तेषां रप्षणमाह । तत्र दण्डापतानकमाह । कफान्वितो भशं वायस्तास्वेव यदि तिष्ठति । दण्डवत्‌ स्तम्भयेदेई स तु दण्डापतानकः ॥ १ ॥ धनुस्तुस्य नमेयस्तु स धनुस्तम्भसंज्ञकः । विवणेबद्ववदनः सस्ताङ्घो नष्टचेतनः ॥ प्रस्वियश्च धनुस्तम्भी दश्च- रात्रं न जीवति ॥२॥ अथाभ्यन्तरायामस्प साधारणं रूपमाह ॥ अङ््‌रीगुरफजटर- दद्वक्षोग्लसंशितः । स्नायुप्रतानमनिखो यदा क्षिपति केगवान्‌ ॥ १ ॥ विष्व्ाक्ः स्तब्धहनुभेम्रपाश्वंः कफं वमन्‌ । अभ्यन्तरं धनुरिव यदा नमति मानवः ॥ तदा सोऽभ्यन्तरायामं कुरूते मारतो बरी ॥२॥' अथ बहिरायामरक्षणम्‌॥ बाह्यक्नायुप्ता- नस्थो बाह्यायामं करोति च । तमसाध्यं बुधाः पाहुेभःकब्यरुभञ्जनम्‌ ॥ १॥ अथ योगरलाकरः। ४३९ निमित्तभेदेन चतुर्था्षिपमाह ॥ कफपित्तान्वितो वायुर्वायुरेव च केवरः । कु्यादाक्षेपकं त्वन्यं चतु्धमभिघातजम्‌ ॥ १ ॥ अथासाध्यमाह । गभेपातनिमित्तश्च शोणिंताति- सवा यः| अभिधातनिमित्तश्च न सिध्यत्यपतानकः ॥ ९॥ अथ पक्षवधमाह ॥ श्रहीत्वार्षं॑तनोवोयुः शिरः स्नाग्रन्विशोष्य च । पक्षमन्यतरं हन्ति सन्धिबन्धान्‌ विमोक्षयन्‌ ॥ ? ॥ कृत्प्नोऽधकायस्तस्य स्यादकरमण्यो विचेतनः । एकाङ्गरोगं तं के- चिदन्ये पक्षवधं विदुः ॥ २॥ अथ तस्येव सर्वाद्धवधमाह ॥ सवाङ्गरोगं तद्वच स्वकायाभितेऽनिने । दाहसन्तापमच्छाः स्युर्वायो पित्तसमन्विते ॥ १॥ रोत्यशोफ- गुरुत्वानि तस्मिनेव कफादृते । श॒द्धवातहतं पक कृच्छसाध्यतमं विदु; ॥ २ ॥ सा- ध्यमन्येनसंयक्तमसाध्यं क्षयहेतुकम्‌ । गुर्विणी ख तिकावाखबृद्धक्षीणेष्वछक्लयात्‌ ॥ पक्षाघातं परिहरद्रदनारदितं च यत्‌ ॥ २ ॥ अथादितलक्षण माह ॥ उच्चेत्योहरतो ऽ- त्पथं खादतः कठिनानि च । हसतो ज्‌म्भतो भाराद्विषमाच्छयनासनात्‌ ॥१॥ शिरो- नासोष्ठचुतुकलखटेक्षणसन्धिषु । अदंयत्यनिरो वक्रमर्दितं जनयेत्तः ॥२॥ अभिघा- तादिवास्वापाल्निह्वानिैखनात्पुनः । त्रणपाकात्कराचश्च शिरात्यधनतस्तथा ॥ २ ॥ मर्म॑संछेदनामेनकर्णनासाविकपणात्‌ । तीक्ष्णमद्यासवापानाद्धारणद्विगनिग्रहात्‌ ॥४॥ वतमानो ऽनिरस्तेषु वक्गं मर्दयति धुवम्‌ । वक्रीभवति वज्रार्थं ग्रीवा चाप्यपवधते ॥५॥ रिरश्चरुति वाकुसह्खा नेनादीनां च वेकृतम्‌ । ग्रीवाचुुकदन्तानां तस्मिन्पाश्वं च वे- दना ॥६॥ तस्याग्रजो रोमहपा बेपधुर्नत्रमाविरप्‌ । वायुषटर्ध्वं त्वचि स्वप्र तोदं मन्या- हनग्रहौ ॥७॥ तमदितमिति पाहुरर्याधि व्याधिविशारदाः। वातात्पित्तात्कफाचेव त्रिधा स स्यात्समासतः ॥ ८ ॥ रखारातिप्रसख्रवः कम्पः स्फुरणं हनुसद्गहः । ओष्ठटयाः श्वयथुः गृ खमते वातजे भवेत्‌ ॥९॥ पीतमास्यं ज्वरस्तृष्णा पित्ते मृच्छां च धृषनम्‌। गण्डे शिरसि मन्पायां शोफः स्तम्भः कफोद्धवे ॥ १०॥ अथ तस्यासाध्यलक्नणमाह ॥ षीणस्यानिमिषाक्षस्य पसक्तात्यक्तमापिणः । न सिध्यत्यर्दितं गाढं तरिवपं वेपनस्य च ॥ गते वेगे भवेत्स्वास्थ्यं सर्वेषवक्षिपकादिपु ॥ ९ ॥ अथ हंटुस्तम्भमाह ॥ जिह्वानिरटेखनाच्छष्कभक्षणादमिघाततः । पितो हनुमृरुस्थः स संसिल्ानिन् हनुम्‌ ॥ ९ ॥ करोति विद़ृतास्पत्वमथवा सब्रृतास्यताम्‌ । हनुग्रहः स तन स्पा- त्कृच्नरटाचर्वणभापणम्‌ । हनुग्रहे परवपं हनुस्तम्भश्च वेपथुः ॥५॥ अथ मन्यास्तम्भमाह।॥ दिवास्वप्रासनस्थानविक्रतोऽपनिरीक्षणेः । मन्यास्तम्भं परक्रुरुते स एव श्येष्मणा कृतः ॥ ९ ॥ अथ जिह्वास्तम्भमाह ॥ वाग्वाहिनीरिरासस्थो निद्रां स्तम्भयतेऽनिकः । जिह्वास्तम्भः < तेनान्नपानवाक्येष्वनीराता ॥९॥ न्टदयं यदि वा ्रष्ठप्रुनत क्रमशः सरुक्‌ । क्रद्धो वायुर्यदा कुर्यात्तदा तं कुब्रूजमादिशेत्‌ ॥ ५ ॥ अथ शिरोग्रहमाह । रक्तमाभित्य पवनः कर्यान्य्र्धधराः शिराः । रक्षाः सवेदनाः कृष्णाः सोऽसाध्यः स्याच्छिरोग्रहः ॥९॥ अथ गरभसीमाह ॥ स्फिकूप्वं करटि्ष्ठोरुजानुजख्घापदं क्रमात्‌ । गषसीस्तम्भरुकोदेशह्वाति स्पन्दते मुहुः ॥ १॥ वाताद्रातकफाभ्यां वा विज्ञेया सा हिधा पुनः । वातजायां भवेत्तोदो देहस्यापि प्रवक्रता ॥ ५५ जानुकस्य॒रुसन्धींनां ~ -- --~~~- 2४० योगरनाकरः | स्फुरणं सुप्ता भ्रशम्‌ । वातश्टेष्मोद्रवायां तु स्तेमि्यं वद्विमार्दवम्‌ ॥ ३॥ तन्द्रा मुखप्रसेकश्च भक्तद्रेपस्तयेव च । वाताद्वातकफात्तन्द्रा गोरवारोचकान्विता ॥ ४ ॥ ॥ भथ दिश्वाचीमाह ॥ तरु परतयङ्करीनां या कण्डरा बाहुष्ष्ठतः । बाहवः कम्नयकरी विधाचीति हि सोच्यते ॥ १ ॥ अथ क्रो्टुशीषंमाह ॥ वातशोणित- नः शोथो जानुमध्ये महारुजः । ज्ञेयः क्रोष्टकशीषेस्तु स्थरः कोष्ट शीर्षवत्‌ ॥१९॥ भथ छञ्चपर्ग्वोरक्षणमाह ॥ वायुः सकथ्याभ्नितः सक्थ्नः फण्डरामाकषिपेयदा । खश्नस्तदा भवेजन्तुः पङ सक्‌थ्नोद्रयोवधात्‌ ॥ १५॥ अथ करायलखन्नमाह ॥ पक्रामन्वेपते यस्तु खञ्चननिव च गच्छति । करा्य॑ञ्ञं तं वियान्युक्तसन्धिप्रबन्ध- नम्‌ ॥ ९ ॥ अथ वातकण्टकमाह ॥ रुक्पादे विषमे न्यस्ते श्रमादा जायते यदा । वातेन गुर्फमाभित्य तमाहूर्वातकण्टकम्‌ ॥ १ ॥ न्यस्ते तु विषमे पादे रुजः कुर्यात्समीरणः । पादकण्टक इत्येष विन्नेयस्तखकाभितः॥ २॥ अथ पाददाहमाह ॥ पादपोः कुरुते दाहं "ित्ताषटकूसरितोऽनिः । विशेपतश्वर्क्रमणात्पाददाहं तमा- दिशेत्‌ ॥ १॥ अथ पादहषंमाह ॥ स्टण्यतश्चरणौो यस्य ` भवतस्तु प्रभप्रवत्‌ । पादहषंः स विज्ञेयः कफवातप्रकोपजः ॥ १॥ अ्थांसद्रोपमाह ॥ अपदेशे स्थितो वायुः शोषयितांसबन्धनम्‌ ॥ अथावबाहुकमाह ॥ शिराश्चाकुश्चय तत्रस्थो जन- यत्यवबाहुकम्‌ ॥ १ ॥ अथ मूकपमिम्मिनगद्रदानाह्‌ ॥ आव्रत्य सकफो वायुधमनीः शब्दवाहिनीः । नरान्करोत्यक्रिपकान्मूकमिम्मिनगद्रदान्‌ ॥ ९ ॥ अथोध्वेवातमाह ॥ अधः प्रतिहतो वायुः श्चेष्मणा मायूनाथ वा । करोति भ्रशमुद्रारगरध्ववातः स उच्यते ॥ १॥ अथ तृनीरक्षणमाह ॥ अधो या वेदना याति वचागरत्राशयोत्थिता । मिनक्तीव गुदोपस्थ सा तूनी नाम नामतः॥१॥अथ परत्नीमाह ॥ गदोपस्थस्थिता सैव प्रतिरोम प्रधावति | वेगैः पकाशये याति परतनीति हि सोच्यते ॥ ९ ॥ अथ बाधिर्थमाह ॥ यदा शब्दवहं . स्रोतो वायुरावृत्प तिष्ठति । द्धः छष्मान्वितो वापि बाधिर्यं तेन जलायते ॥१॥ अधाध्मानरक्षणमाह ॥ सारोपमलयरग्ररुनमाध्मातयदरं श्रशम्‌ । भीध्मा- नमिति जानीयाद्‌ धारं वातनिरोधनम्‌ ॥ १ ॥ अथामाशयसम्भवात्परत्याध्मानमाह । विगुक्तपाहदयं तदेवामारये स्थितम्‌ । प्रत्याध्मानं विजानीयात्‌ कफत्याकु्तानि- म्‌ ॥ २॥ अधाण्रीरामाह ॥ नाभेरधस्तात्संजातः संचारी यदि वाचरः । अष्ठी- खावदघनो ग्रन्थिष्टभ्वेमायत उन्नतः॥ १॥ अथ वाता्ठीरामाह ॥ पिण्मृत्रानिरुसङ्कध तत्राध्मानं च जायते । वाताष्ठीरां पिजानीयाद्धहिमीगनियेधिनीम्‌ ।¦ ९ ॥ अथ प्र त्यष्टीलामाह ॥ एतामेव रुजोपेतां वातविण्मत्ररोधिनीम्‌ । परत्यष्चीरामिति वदेखटरे तियैगुलिथिताम्‌ ॥ ९ ॥ अय वातविकृति मूत्नरोधिनीमाह ॥ मारुतेऽनुगुणे बस्तौ त्रं सम्यक्पवतेते । विकारा िविधाश्वापि ्रतिरोमे भवन्ति हि ॥ १॥ अथ सवोद्घक- म्पवातमाह ॥ सवोद्कम्पः शिरसो वायुर्दपधुरसंज्ञकः ॥ ९॥ अथ खष्टीगह ॥ खष्ी तु पादजद्घोरुकर ूरषेमोटिनी ॥ १ ॥ योगरलाकरः | २७४१९ ॥ अथानुक्तवातरोगसङ्गहा्थमाह ॥ स्थानानामनुङूपश्च लिद्धः शेषान्विनि्दिशेत्‌ । सर्वेषु तेषु संसर्ग पित्ताचैरपर्त-. येत्‌ ॥ १ ॥ हिमन्तीव च गात्राणि रोमाथाद्धुरितानि च । शिरोऽ्षिविदनारस्यं शीतवातस्य रणम्‌ ॥ ॥ अदेषु तोदनं प्रायो दाहः स्प न विन्दति । मण्ड- खानि च हर्यन्ते सरीवातस्य क्षणम्‌ ॥ ३॥ पादयोश्च भवेदाहः स्वफूस्फोटः रवयथुः मः । रक्तसावः स्पन्दनं च रक्तवातस्य रक्षणम्‌ ॥ ४॥ हनुशङ्कशिरो- ग्रीवं यो भिनत्ति तु चानिरः । कर्णयोः कुरुते शूखं कणंशृलः स उच्यते ॥ ५ ॥ ॥ अथ साभ्यासाभ्यमाह ॥ | हनुस्तम्भार्देताक्षेपपक्षाघातापतानकाः । कारेन महता वाता यनाच्सिघ्यन्ति या म घा ॥ १॥ नवान्वर्वतशेतान्साधयेनिरुपद्रवान्‌ । विस्पदाहरुकूषड्गरच्छौरुच्यमि- मादेवेः ॥ क्षीणमांसबरं वाताः घ्रन्ति पक्षवधादयः॥२॥ शनं सुप्रत्वचं भग्र कम्पाध्मा- मनिपीडितम्‌ । नरं रुजार्तिमन्तं च वातव्याधिर्विनाशयेत्‌ ॥२॥ अत्याहतगतिर्यस्य स्थानस्थः प्रकृतो श्थितः । वायुः स्यात्सोऽधिकं जीवेद्रीतरोगः समाः रतम्‌ ॥ ४॥ इति वातव्याधिनिदानम्‌ ॥ ॥ अथ तचिकित्सा ॥ अभ्यङ्कं स्वेदनं बस्तिनस्यं स्नेहविरेचनम्‌ । स्निग्धाम्छच्वणं स्वादु ष्यं वाता- मयापहम्‌ ॥ १ ॥ स्वाद्रम्खख्वणेः सिग्धेराहारैर्वातरोगिणः । अभ्युस्रेहबस्त्यायैः सवानेवोपपादयेत्‌ ॥ २ ॥ पित्तस्यावरणे वातरोगे शीतोष्णभेपजम्‌ । कफस्यावरणे वायो इक्षोष्णं भक्ष्यमेपजम्‌ ॥ ३ ॥ केवरे पवनत्याधौ स्निग्धोष्णं भक्ष्पमेषजप्‌ । सिग्धोष्णशीतष्टक्नाचर्वातजो यो न शाम्यति ॥ विकारस्तत्न विज्ञेयो दुष्टलोणितस- म्भवः ॥ ४ ॥ अथ वस्तिगते वाते ॥ कार्यो वस्तिगते वाते विधित्रस्तिविशोधनः। विरोषतस्तु कोष्ठस्थे वाते क्षीरं पिबेन्नरः ॥ ९ ॥ व्योषसोवचंखाजानीपय्यारुवण- पञ्चकश । सारिवाव्रहतीपागकरिङ्ाभ्रियवाग्रजम्‌ ॥ २ ॥ चर्णीकरितं दधिसुरात- न्मण्डोष्णाम्बुकालिकेः । पिबेदभिपिवृदध्य्थं कोष्टवातहरं परम्‌ ॥ २ ॥ अथ गुदा- शिते ॥ दशमृटीकषायेण मातुरिद्करसेन वा । पिवेदैरण्ड परं च बस्तिकल्लिगुदाभिते ॥ १ ॥ अथामाशयगते ॥ आमाशयगते वाते छरदिस्वापो यथाक्रमम्‌ । देयः पटरूच- रणो योगः सप्रात्रं तथाम्बूना ॥ १ ॥ चित्रकेन्द्रयवापाठाकटुकातिविपाभयाः । म- हाव्याधिप्रशमनो योगः षट्चरणः स्मरतः ॥ २॥ अन्यच्च | पृतीवपथ्याशरिपुष्क- राणि विश्व गुद्ची घुरदारू युण्यं । विडद्ुपादतिविषा कणा च क्ाथाच्रयः सा- मसमीरणप्राः ॥ १ ॥ कार्पासास्थिकरुरुत्थिकातिर्यवेरेरण्डमापातसीवर्षाभ्रश्ुणबीज- काञ्ञिकयुतेरेकीकृतेवां एथक्‌ । स्वेदः स्यादिति कूपरोदरहनुर्किक्पाणिपादाङ्गर- गरुफस्तम्भकटीङजो विजयते सामः स्मीरोद्रवः ॥ > ॥ अथ पकाशये ॥ पकाश- १(च० ) भ्रम्‌ । 3१ २४२ योगरन्नाकरः ) यगते वाते हिते स्नेैर्विरेवनम्‌ । बस्तयः शोधनीयाश्च प्रशाश्च खवणोत्तराः ॥ १ ॥ ॥ अथ श्रोत्रादिपु ॥ श्रोत्रादिपु प्रकुपिते काया वातहरः कमः । स्नेहाभ्यद्कोपना- हाश्च मदंनारेपनानि च ॥ १॥ अथ त्वद्मांसासृक्शिरागते ॥ त्वर्मांसासृक्ि- राप्राप्रे कुयाद्रक्तविमोक्षणम्‌ । स्नेरोपनाहाधिकमेबन्धनोन्मदंनानि च॥ १॥ अध मसिमेदोमज्जास्थिकुपिते ॥ विरेको मांसमदःस्थे निषटहः शमनानि व । पाह्माभ्य- न्तरगस्नहेरस्थिमज्जागतं जयेत्‌ ॥ १ ॥ अथ स्नायुसन्ध्यस्थिगते | प्नायुसन्ध्य- ध्थिसम्परप्रे कुयाद्राते विचक्षणः । स्वेदोपनाहसमदं स्नेहनादिकमादरात्‌ ॥ १ ॥ अथ शुक्रस्थे कुपित ॥ शक्रप्राप्ेऽनिरे कार्य थुकदोपचिङ्षित्सितम्‌ ॥ १ ॥ अथ वक्षभा- दिमन्यागते ॥ वक्षन्निकस्कन्धगते वाते मन्यागते तथा । वमनं मर्दनं नस्यं कुश- रेन प्रयाजयेत्‌ ॥ ९॥ ` अथारीतिवातजरोगाणां संक्षेपेण चिकित्षा ॥ अथ प्षाधातस्प ॥ मपात्मगुप्रकरण्डवास्याकृतं जम्‌ । हिङ्घसेन्धवसंयुक्तं पक्षाघा- तनिवारणम्‌ ॥ ९ ॥ इति मापादिकाथः | अथ बृन्दात्‌ मापादिसप्रकम्‌ ॥ माप राथ॒करिम्बीकचृणरास्नाश्वगन्धारुढकाणाम्‌ । काथः प्रातः पीतो रामटन्ख्वणान्वितः कोष्णः ॥ ९५ ॥ अपनयति पक्षघातं मन्यास्तम्भं सक्णनादरुजम्‌ । दुजयमर्दितवा्त सप्राहा्यति चाषरयम्‌ ॥ २॥ अथ मापतेरम्‌ सारसत्रहात्‌ ॥ ग्रन्थिका्िकणारा- म्नाकुष्ठनागरसेन्धवम्‌। मापक्रायेन तैर पक्षवातपिनाशनम्‌॥१॥ भयादितस्य चिकि- त्सा ॥ मवनीतेन संयुक्तां खादेन्मापेण्डरीं नरः। दुवरिमर्दितं हन्ति सप्तरात्रान् संशयः ॥ १ ॥ अथ रुशनविधिः ॥ परमधपरु वापि रसोनस्य सुक्तम्‌ । हिद्वजीरकसि- न्धूत्थसोवर्चरकटुत्रिकेः ॥ १ ॥ चूर्णितेमापकोन्मानेरदचण्यावलोडितम्‌ । यथाग्नि भक्षित परातक्रबुक्राथानुपानतः ॥ २ ॥ दिने दिने प्रयोक्तव्यं मासमेकं निरन्तरम्‌ । वातामयं निहन्त्येवमर्दितं चापतन्रकम्‌ ॥ २ ॥ एकाटूरोगिणां रोगं तथा सर्वा- करोगिणाम्‌ । उरुस्तम्म गरधसीं च गर द्रन्धकरमीनपि ॥ ४॥ कटिप्रषठामयं हन्या- ज्लाठरं च समीरणम्‌ । अथाववाहके ॥ मापतेरुरसो नाभ्यां बह्लोश्च परिमर्दयेत्‌ । दशाङ्परिमापक्षथिन जयद्रेयोऽववाहुकम्‌ ॥ १ ॥ इति दृन्दात्‌ ॥ अय मापायं तै. खम्‌ ॥ मापातसीयवकररण्टककण्टयकारीग।कण्टटुण्टुकजयकपिकच्छुतोयेः । कार्पास्षका- ध्थिञ्चणव्ीनकुरुत्यकोलक्राथेल बस्तपिशितस्य रसेन पापि ॥ १॥ यण्ण्या च मा- गधिकया शतपुष्पया च सेरण्डग्रलसएुनर्नवया सरेण्वां । रास्नाबरामृतरताकटुकेवि पक्र माषाख्यमेतदवबाहुकहारि तटम्‌ ॥ २॥ अर्धङ्शोषमपतानकमास्यवातमाक्षेपकं सभुजकम्पशिरःप्रकम्पम्‌ | नस्येन बस्तिविधिना परिषचनेन हन्पात्कयीनघनजानशि- रःसर्मारान्‌ ॥ ३ ॥ इति मपां तेर्‌ ॥ अथ प्रत्यष्ठीटाष्रीरुकयोगः ॥ प्रत्यष्री- खाष्टीरुकयोगुरमेऽभ्यन्तरविद्रधो । क्रिया हिर्ग्वादि वर्णं च शास्यतेऽत्र वि- शेषतः ॥ २९॥ ++ =+ ~~ - *^~+--- ---- १८(च० ) सरण्या . योगरजाकरः । | ४३ ॥ जथ हिङ्ग्वादिवर्णेम्‌ ॥ हिरुग्वाम्ङत्रिपटरग्रषर्‌कटशरीवृक्षाम्ख्दीप्याष्टकापाठाजास्यज गन्धम्‌ रुह पुषाद्वि- - ्षारसाराभया । दिष्माध्मानविबन्धवध्मकसनन्वासाग्रिसादारुचिएठीहार्शोऽखिख्शर- गुल्मगचुषद्रोगारमपाण्डुषणुत्‌ ॥९॥ इति बोपदेवशतात्‌॥भथ योगशतात्‌ हिर्ग्वादि चृणम्‌ | दिङ्खग्रान्धाबिड शुष्व्यजाजीहरीतफीचित्रकमृलकुष्टम्‌ । भागात्तरं सर्णितमेत- दिष्टे गुर्मोदराष्टीरुविषचिफापर ॥ ९ ॥ अथ नादेयादि ॥ नादे यीक्टजार्करिग्ुब्रहती- स्नु गविल्वभट्लातकव्याधीकिञ्चकपारिभद्रकरजोऽपामागनीपा्िकान्‌ । वासामृस्तक- पाटान्सख्वणान्दग्ध्वा रस पाचतं हिर्ग्वादि प्रतिवापमेतदुचित गृल्मोदराष्टी- रिपु ॥ ९ ॥ अथ गदनिग्रदाद्विदङ्ासवः ॥ विडदङ्खं पिपपरीम्ररु पाठधात्यख्वाङ्- कम्‌ । कुटजत्वक्परुं राश्ला भागीं पञश्चपखोन्मितान्‌ ॥ ९ ॥ अष्टद्राणऽम्भसः पक्तवा द्राणशेष त कारयेत्‌ । प्रते शीते कषिपेत्तस्मिन्मा्निकस्य शतत्रयम्‌ ॥ > ॥ धातक्या विंशतिं वर्णं कृत्वा तु दापयेत्‌ । व्योपस्य तु पलान्यषरी " त्रिजातं द्विपरं तथा ॥ ३ ॥ फरखिनी हमतोयानां सराघ्राणां परं परम्‌ । प्रतभाण्डे समाधाय मासमेकं विधारयेत्‌ ॥ ४ ॥ एप योगो हरत्येव परत्यष्ठीलाभगन्दरान्‌ । ऊरुस्तम्भादमरोमे- गण्डमालां सविद्रधिम्‌ ॥ आल्यवातं हनुस्तम्भं विब्द्वाख्यो महासवः ॥ ५॥ इति विडद्कासवः ॥ अथ विष्वाच्याम्‌ ॥ दशामूरछवरामापक्राथं तैसाज्यमिभ्ितम्‌ । सायं भक्त्वा चरेनस्पं षिश्वाच्यां चावबाहुकं ॥ ९॥ इति दशमृरखादिक्रायः॥ ॥ अय भिभ्मिण्याः ॥ दशमृरुस्य निगदो हिङ्धपष्करच्रर्णितः । शमयरपरिपीतस्तु वातं मिभ्मिणसंज्ञितम्‌ ॥ १ ॥ अथ कुब्जे ॥ हृदयं यदि वा ष्ठमुनतं क्रमशः सरुक्‌ । कद्ध वायुयदा कुर्यात्तदा ते कुब्जमादिशेत्‌ ॥ १ ॥ वातघ्रेदंशमृल्या च नवं कुब्ज- मुपाचरेत्‌ । सनरैरमासरसश्वापि भ्रद्द त पिवजयेत्‌ ॥ २ ॥ अथ तृनींपरतितृन्योः ॥ पिपल्यादिरजस्त्नीप्रतितृन्योः सुखाम्बुना । पिबेद्वा स्नेहख्वणं स्तं क्षारहिङ्रु वा | ९ अथाध्माने ॥ आध्माने ठेपनं पाणितापश्च फख्व्तेयः । दारुहैमवतीकुष्श- ताहाहिङ्गुसन्धवेः ॥१॥ अम्खपिषः मुखोऽणेश्च प्रदिह्यादुदरे भिषक । दापनं पाचने चैवाध्मानवस्तिविशोधनम्‌ ॥ ५ ॥ इति दारूपटरकम्‌ ॥ ॥ अथ प्रयाध्मानोरस्तम्भयोः कल्कादि ॥ परर्पाध्मानि तु वमनं ख्ट्घनं दीपनौष्रधम्‌ । ऊरुस्तम्भं जयेदरक्षस्वेदमदनकोरशिकैः ॥ ९ ॥ पिष्ण्न्ी पिप्परीग्ररं भट्वातकफलखानि च । एतत्कस्कश्च सक्षाद्र ऊरस्तम्भनि- वारणः ॥ २ ॥ इति पिप्पछीकल्कः ( पञथचमनीकपायं तु सृखोप्णे निवरतायुतम्‌ । धरसी गल्मशरु च सद्यः पीत नियच्छति ॥ ९ ॥ इति पञ्चम्रन्शंकपायः ॥ बाजिग- न्धावराबिल्वदशमल्यम्बसाधितम्‌ । ्धस्यां तेरुमेरण्डं वस्तो पाने च शस्यते ॥ ९ ॥ इति वाजिगन्धाचं तैलम्‌ ॥ द्वे परे सेन्धवात्पश्च शण्ञ्या ग्रन्थिकचित्रकात्‌ | द्रे १ङे भद्वकास्थीनि विंशती द्वे तथादके ॥ ९ ॥ आरनाङे" पचेत्पस्थं तेखस्येते- %४४ योगरनाकरः। रपत्यदम्‌ । शृधस्यरग्रहाशो ऽ सर्ववातपिकारतुत्‌ ॥ २॥ इति सैन्धवाचं तैरम्‌ ॥ विष्येच्छिरां मेष्टरवस्तेरस्ताचतुरङ्रे । यदं मोपरमं गच्छेदहेत्पादकनिष्ठिकाम्‌ ॥ ३ ॥ इति दृन्दात्‌ ॥ महानिम्बजटाकल्को एभसीनाशनः स्मृतः ॥ ४॥ इति शापरात्‌ ॥ ॥ अथ जिहास्तम्मे ॥ जिहास्तम्भे करिया श्रेष्ठा सामान्योक्ता तु याते ॥ अथ कल्याणकावरेहः ॥ सहरिद्रावचाकुष्टं पिप्परीषिशवभेषनय्‌ । अजाजी चाजमोदा च यष्ी मधुयुतं प्तम्‌ ॥ १ ॥ एकविंशतिरात्रेण भवेच्छृतिधरो नरः । मेधदुन्दुभिनिर्षोपो मर्तकोकि- ` निख्नः ॥ जडगद्रमृकत्वं छेहः कल्याणको जयेत्‌ ॥ २ ॥ इति योगतः । ॥ जथ गधसीकृलायसन्चपदुपु ॥ विशोध्येरण्डर्वानानि पिष्टा क्षीरे विपाचयेत्‌ । पायसं तत्कटीगूरे शस्या चौ- षधं परम्‌ ॥ १ ॥ राप्नायास्तु परं चकं कषौन्पश्च च गुगगखः । सापपा वरकान्कर- त्वा खादेद्‌ एभ्रपिमाशनम्‌ ॥ २ ॥ इति राघ्नाचो गुग्गुः ॥ तेर्मेरण्डजं वापि गो- मूत्रेण पिबेनरः । मासमेकं प्रयोगोऽयं एभस्यृस्रहापहः ॥ जयेत्कलयखन्नं तु है- तुत्यागरसोनतः ॥ १॥ ॥ अजथ करिशूरे ॥ दशगररीकषायेण पिविद्रा नागराम्भसा । कटिशखेषु स्वेषु तेखमेरण्डसम्भवम्‌ ॥१॥ हष्टाबं षाखसं खाच खनेर मेधिकातिराः। मिशिद्रयं च भट्लास्थि वातामं ब्ब तथा ॥ २ ॥ सारं वेकपटं ग्राह्यं गो ऽन्धिकुडवस्तथा । प्रतं द्विकुडये चैव लडु- कान्‌ कारयेद्विषक्‌ ॥ ३ ॥ द्विक भक्षयेत्मातः कपिवातविनाशनः । धातुस्तम्भं धातुश्ृद्धि कुरुते नान्न संशयः ॥ ४ ॥ तेर पृतं चाद्रकमातुलुगपो रसं सचुक्र सगं पिबेद्रा । कल्ृरुषष्ठत्रिकगुर्मगुरुण्भस्युदाव्हनुग्रहेषु ॥ ५ ॥ ` ॥ अथ क्रोषटसीषं ॥ गुड़ चीत्रिफराकाथैगुगगु्ः पिण्डतो वरः । करोष्टुशीषं निहन्त्युचचैः सेवितो मास- भानत; ॥ १ ॥ ॥ ॥ अथावाशेष्टानां प्रतीकारः ॥ ~ हनुग्रहे हनुस्तम्भे मन्यास्तम्मे ऽदिते पिबेत्‌ । दशग्रल्यम्भसा कृष्णा अखवत्थस्- रसेन वाः ॥ १॥ वाद्चायामान्तरायामपा््वंगूखकयिग्रहान्‌ । सखह्धीदण्डापतानौ च स्ेदस्ेदपुरेजयेत्‌ ॥२॥ वामनत्वाङ्सङ्ोचभङुभेदग्रहव्यथाः। मदनेवस्तिभिः कायैः सवेदनेश् मिषग्‌ जयेत्‌ ॥ ३॥ अपतानत्रणायामो स्नेैरेणविकित्सितैः। अद्करौक्षय- स्तम्भकम्पक्य कपिदातादने ॥ ४॥ दोौवैल्ये स्फुरणे भ्रंशे स्नेरमंदनमिष्यते । योगरन्ाकरः । २४१ शक्र काररय शक्रनारो श॒क्रस्यातिपवर्तने ॥ ५ ॥ विड्ग्रह बद्धविट्के च स्नेहपानं हिते मतम्‌ । प्रापे मीरुतापे च प्रसुप्तौ चित्तपैकृते ॥ ६ ॥ स्वेदनाशे बरु्षेण्ये कोरिकः सप्तो टितः । शब्दाज्नतामये चापि हः कल्याणको दितः ॥ ७ ॥ शी- ततां रोमहर्षं च शिरापरणमेव च । कटु तिक्तेजयेद्रेयः स्नेहस्वेदनमर्देनैः ॥ ८ ॥ वाता- परदृत्तियुद्रारमश्रकूजनमेव च | निरूह वस्तिनाथाङ्काटिन्यं स्नेहगाहनात्‌ ॥ ९ ॥ शिरोग्रहे त॒ "कर्तैव्या-शिरोगतमरूक्रिया । रक्तावसेचनं दुयादभीक्ष्णं वातकण्टके | पिबेदेरण्डतेख वा दहेत्सूविभिरेव च ॥ १० ॥ इत्यशीतिवातजरोगाणां सक्षेपेण णथक्‌ प्रथक्‌ चिकित्सा ॥ ॥ अथ सर्ववातरोगाणां सामान्यप्रतीकारानाह्‌ ॥ अथ क्राथाः ॥ सहचरामरदारुसनागरं कथितमम्भसि तेरखुविमिभ्चितम्‌ । पवन- पीडितदेह गतिः पिबन्दुतविरुम्वबितगो भवतीच्छया ॥ ९ ॥ इति योगतरह्विण्या सहचरादिः । अथ , योगसारान्महारास्नादिः ॥ रास्नेरण्डामृतोग्रासहचरचविका- रामसेनाब्दभागीदीप्यानन्तायवानीदृकिसरकृमिजिच्छङविशण्ीवरामिः । वाति ासमद्खाद्विविपशयिवरापिप्पलीयावगृकफे रक्तश्रीखण्डकारगवधकटुकफरेरवत्सबरश्ची वयुक्तेः ॥ १ ॥ संवरेतेदंशाङ्धिपय॒तसमख्यैः साधितोऽष्टावरेषः काथो रास्ना- दिरादी महदुपपदवान्कोशिकाक्तो नि्हा्ति । स्बाङ्ककाङ्गवातात्‌ श्वसनकसनहू- त्स्वेदशेत्यादितन्द्रामृरं तृनीपतरनीगरुगदनिखिराङ्कत्यथाकम्पखद्धीः ॥ २ ॥ विश्वाचीश्ीपदामानिखनिखिरमहाशूतिकारागसपिं निहास्तम्भापतान स्फुटनविम- थनङ्कीवताक्षेपकोब्जम्‌ । शोफाटोपापतब्रादिंतखुडनरहनुष्षसीपादशरु वायुश्कष्मो- त्थरोगानपि गिरितनयावद्धभनेपदिष्टः ॥ २ ॥ इति महारास्नादिः ॥ अथ श्राद्ध धरान्महारास्नादिः ॥ रास्ना द्वियुणभागा स्यादेकभागास्तथापरे । धन्वयासवले- रण्डदेवदारूशटीवचाः ॥ १ ॥ वासको नागरं पथ्या चव्यं मुस्तं पननवा। गट्स्दीग्रद्धदारुश्च शतप्ष्पा च गोक्षुरः ॥ २॥ अश्वगन्धा प्रतिविषा कतमारुः ड- ` तावरीं । कृष्णा सहचरशेव धान्यकं व्रहतीद्रयम्‌॥ २॥ एभिः कृतं पिवेत्काधं गण्ड चूर्णेन संयुतम्‌ । कृष्णावर्णेन वा योगराजगग्गटनाथवा ॥ ४ ॥ आजमोदादिना वापि तैरेनरण्डजेन वा । सवीद्धकम्पे द्ुन्नते पक्षाघाते ऽव बाहुके ॥ ५॥ एृधस्यामामवा- ते च श्वीपदे चापतानके । अच्र्रद्धौ तथाध्माने जद्घाजानुगदे ऽदित॥ £ ॥ शुक्राम- ये मेण्टूवाते बन्ध्यायोन्यामयेषु च। महाराक्नादिराख्यावो ब्रह्मणा गभधारणे॥ ७ ॥ अथ महाबरक्राथः। महाबरामूरमहोपधाभ्यां काथ पिबेनि्मश्रितपिष्पलीकम्‌ । शीतं कम्पं परिदाहयक्तं विनाश्येदहित्रिदिनप्रयुक्तः ॥ ९ ॥ इति योगसारत्‌ ॥ अथ यो ग्रलनावरितः पश्चम्खादिः। पञ्चमृरीकृतः काथो दशगररीकृतो ऽथवा । क्षः स्वेदस्तथा नस्यं मन्पास्तम्भे परशस्यते ॥ १ ॥ अथेरण्डादिः । एरण्डविर्वं बहतीद्रयं च सौ १(च० ) शठम्‌ । >२(च० ) एुढहनुर्क्‌ | २४६ योगरज्ाकरः। वचं व्योषसरामटं च। समानुहद्वीरणोत्तम च काथो धनुरवोतहरः परशस्तः ॥ ९ ॥ अय दाजिगन्धापिः। वानिगन्धाबरासितिसो दशमरलीमहीषधम्‌। एषनष्यी च.राला व . ` कणो माङ्षनाशनः ॥ १ ॥ अथ समीरदावानरः । भद्वातकानां शकखानि कृत्वा ति- कोरमानं परिग्घच वैयः। चतुष्परु तोयसमन्वितोऽय कछायश्चतुथाशिफ एष सम्यक्‌ ॥१॥ सितारतं गोपयमिश्ितेन फोर परार्ध परमेकयुकतम्‌ } क्रमेण पीतः ख हन्ति वाताम्‌ सपरीरदावानरनामधेयः ॥ २ ॥ इति कायाः । | ॥ अथ चूणीनि ॥ राघ्नाकुषठनतद्रपद्कटुशरीपाठावचासारिवाभूनिम्बनिफटावरादशजटानिगुण्डिके- , रण्ड । हिर्ग्वाम्ाद्रेकवस्तगन्धकबरीक्षारौ पटरनां त्रयं चरणं पुष्करतेरपुक्तम- लिखान्वातान्चीवि जयेत्‌ ॥१॥ अयाभादिचृ्णं न्दत्‌ ॥ भामा रास्ना गुदची च शतावयौ महीषधम्‌ । शतपुष्पाश्वगन्धा च हपुषा वद्धदारकः॥१॥पवानी चाजमोदा घ सममागानि कारयेत्‌ । सृकष्मचूरणमिदं त्वा विडारपदकं पिवेत्‌ ॥ २॥ मचे- मोसरसेयृपैस्तकरैरुष्णोदकेन वा । सर्पिषा वापि रेष तु दपिमण्डनवा पुनः॥ ३॥ ्स्थिसतन्धिगतं षायुं स्नायमन्ताभितं च यम्‌ । फयिग्रहं एभसीं च मन्यास्तम्भं हनु- ्रहम्‌ ॥ ४॥ ये ष फोष्टगता रोगास्तांश्च सर्वान्पणारयेत्‌ । भआभाचो नाम सूर्णा- $यं सवैव्याधिनिषहेणः ॥ ५॥ इत्याभादं चर्णम्‌ ॥ इति दरणोनि ॥ ॥ जथ ग्रगख्वः ॥ अथ प्रपोदशाङकगुगः॥ आमाश्वगन्धा हपुपा गुद्ची शतावर्सगोषरकं च राक्ना। श्यामा श घोपवती यवानी सनागरा चति समं विचृण्यं ॥ १ ॥ स्वः सम गुरगु- ह्र दत्वा कु्यात्ततोऽ्थं प्रणिधाय सर्पिः । अधोक्षमात्रा. गुटिकास्ततोऽस्य काः व्रस्याय दिनाननेऽदात्‌ ॥ २॥ एकां ससपिमेधुना यथा न स्पशौ मवेदन्तततेः छ्थंचित्‌ । ततः कवोप्णं सलि रां वा गव्यं पयो वाप्यथ मुद्रगूषम्‌ ॥ ३ ॥ षिवा रसैमांसमतनिपीय खूवङ्मेफं वदने निदध्यात्‌ । कटिग्रहे एभसिक्ष्टे हनुगरहे जानुपदग्रहे च ॥ ४ ॥ सन्धिस्थिते चास्थिगते समीरे मज्वाभ्निते स्नायुगते ` ऽतिदृष्टे । शुदे पाश्वशिरोरुजायां मन्याग्रह कण्टत्ददि ग्रहे च ॥ ५॥ त्रयोद- शाङ्खोऽपमतिपरशस्तो जयेद्रदान्वातकफपरभूतान्‌ ॥ ६ ॥ इति योगतरद्धिणीतच्रयो- दशाद्धग्गडः ॥ अथ वीशसिंहावलोकतो द्वात्निशको गुग्गुः ॥ त्रिकटु निफरा गुस्तं विद्धं चव्यचित्रको । वचेरुपिष्यरीमृर द पुपा षरदारु च ५।१॥ तुम्बुरु पौष्करं कष्ठ विपा च रजनीद्रयम्‌ । बाण्पिका जीरकं शण्टी सपत्रा च दुरालभा ॥२॥ सौवचेरु विद्धं च क्षारौ द्विरदपिष्यी । सेन्धवे च समाने तनत्यं दत्वा च गुग्यु- टम्‌ ॥ ३ ॥ साधयित्वा विधानेन कोरमात्रा. वरीं चरेत्‌ । एतेन मधुना वापि भत- येत्तामहयुखे ॥ ४ ॥ आमे हन्यादुदावतैमन्नवृद्धि गुदक्रिमीन्‌ । महाज्वरोपखष्टानां १, गी न= नन 0 क व 1 1 १ पी १८( खण ग० ध० ) गोमत्र| धोगरलाकरः । २४७ भूतोपहवचेतसाम्‌ ।॥ ५॥ आनाहोन्मादङुषठानि पाठर्वेशूखुत्छदामयाम्‌ । शधसीं च ह मुस्तम्भपक्षाघातापतानकान्‌ ॥ ६ ॥ शोफ पीहानमत्युग्रं फकामरुामपचीं तथा | नान्ना दात्रिशको ह्येष गुग्गुलः कथितो महान्‌ ॥ धन्वन्तरिक्रतो योगः श्वेरोगनि- क्रन्तनः ॥ ७ ॥ अथ सारसद्धहाद्‌ योगराजगुगगुटः ॥ चित्रकं पिप्पलीग्रर्‌ पवानी फारवी तथा ¦ विढङ्कान्यजमोदा च जीरकं भरदा च ॥ १ ॥ चन्पेरासेन्धवं कुष्ठ रास्ना गोक्षुरधान्यकम्‌ । त्रिफखा मुस्तकं व्योषं त्वगुरीरं यवाग्रजम्‌ ॥ २॥ ताली सपत्रं गोधर खङ्कं सिका सटीं। दन्ती गुदूची हपुषा वाजिगन्धा शतावरी ॥ ३ ॥ प्रत्येकं क्पमात्रं स्याच्चतुष्कर्पमथो ऽमृतम्‌ । एतानि सुमिपक्‌ पटे क्ष्मचृर्णानि कारयेत्‌ ॥ ४ ॥ यावन्त्येतानि चूर्णानि तावन्मात्रो हि गुग्गुटुः । समच सर्पिषा , गाढ न्िग्धभाण्डे निधायच ॥५॥ ततो मात्रां प्रयुल्लीत यथेएराहारवानपि। योगराज इति ख्यातो योगोऽयमम्रतोपम्रः ॥ ६ ॥ आमवातादिवातादीन्‌ कृमीन्‌ दुष्व्रणानपि । प्रीह गुल्मोदरानाहदुर्नामानि विनाशयेत्‌ ॥ ७ ॥ अचि च कुरुते दीप रेतोव्रृद्धि वं तथा ।.बातरागास्र जयत्या सन्धिमजगतानपि ॥<८॥ पादग्रहं क्रोष्टु शीष मन्यास्तम्भं हनुग्रहम्‌। फर्णग्रहं क्णगृरं शिरःगुरं मरुत्करतम्‌ ॥ राप्नाक्ायेन हन्त्येष केवखो वा प्रशस्यठे ॥ ९ ॥ इति योगराजगुगगुटुः ॥ अय पडशीतिगुगगदः॥ से्ययासविषादारुत्याघ्रीयक्‌ चपिकावृपम्‌ । कृष्णाब्दोग्राधनाभीरवाव्यारु मिशिवेह्री ॥९॥ पथ्या यण्टी छिनरुहा शस्यारग्वधगोष्चुरम्‌ । विशाखा मोदकी तिक्ता ग्रन्थि- भार्गी विदारिका ॥ २॥ अरुम्बुपा हस्तिकर्णी वस्तगन्धा पिपाणिका । शिवाक्- गुशरीकोन्तीकाकोरीदीप्ययुग्मकम्‌ ॥ ३ ॥ त्रिग्रदन्ती शिखी शृद्खी कोफिरक्नो रासभा । पश्चमूर महद्रीरतरः कुष्ट च जोङ्घकम्‌ ॥ °» ॥ जातीपत्रीफरेरं च केश- र्‌॒त्वक्किरातकम्‌ । कुङ्कुम देवकुमुमं विशाखा निंरिसेन्धवम्‌ ॥ ५ ॥ मन्दारम्ररं कृमिजिद्धेमदु ग्धा रविपिया । गजपिपर्यपामागो वानरी नक्तगरखकः ॥ ६ ॥ एतेः समा रसा चामा द्विरुणा तेः पुरः समः। सतगन्धकदिषद्घकं ददम रोहमप्मफम्‌ .॥ ७ ॥ थुर्वं वदं सूतभस्म नागे ताप्यमयोरजः । मीख्तिं पुरपादं च सवैमेकमन्र कारयेत्‌ ॥ ८ । पचेचतुगृणे कथ पुरं पटरूकटुजे पुरा । व॒याशशेपिते काये पतै यात्र विनिक्षिपेत्‌ ॥ ९ ॥ चृणानि पुरमरख्यानि प््रचयन्ग्रदुवद्धिना | याव्द्रनतरं तवद्‌ गुटिकाः कारयत्ततः ॥ ९० ॥ स्वणप्रमाणाः सेव्यास्ता मधुसर्पिःसमन्विताः। सप्तधातुगरतान्वातान्‌ शिरास्नाय्वस्थिसन्धिगान्‌ ॥ ११॥ सामान्निरामान्संसष्टन्‌ श@ेष्मजान्टत कफवखान्‌ । यक्ष्माणमग्निमान्यं च उवर धातुगत सया ॥ १२॥ गु- ल्फजानृरुकब्दरूदरत्दत्कुक्षिकक्षगान्‌।अंसमन्याह नु भोन भृरुखायाक्षिशह् गान्‌॥१३॥ पमेहं गरतरकृच्छ च गृटमाध्मानमदमरीम्‌ । किं पुन्भेदकान्‌ वातान्‌ परत्यङ्गस्थान्र्‌ ज- यत्यम्‌ ॥ ९४ ॥ ग॒ग्गटः पडश्ीतिव" नाश्ना भाजन कीर्तितः । क्षीयमाणेन शि- य कक जकन ०५० कदा "कज न = म” भ 1 पि 1 व १ 1 १८(च० ) मिसी।२८(च° ) माटकः। ` ९४८ | धोगरलाकरः । ष्येण पाधितेन पुनः पुनः ॥ १५ ॥ स एष राजयोगोऽं न देयो यस्य कस्यधि- त्‌ । वत्सरेणास्य योगेन पण्डोऽपि प्रमदापियः॥ १६ ॥ वाजीकरणमन्यज्च परं "नास्माद्विशेषतः । गुणोऽस्य सेवनातन्नित्यं पः स्यात्स स्याहवीमि कम्‌ ॥ ९७ ॥ एष ते परिहायस्त पानभोजनभैथुनैः ॥ इति षडज्ञीतिगुग्युुः ॥ अथ रा्नायो गुग्गु- हुः ॥ रास्नामरतेरण्ड्राहवषिश्वं तुख्येन गाढं च पुरेण मयम्‌ । खादेत्सगीरी सशिरोग- दी च नादीत्रणी चापि मगन्दरी च॥ ९॥ इति गुग्गुखवः॥ ' ॥ अथ तेरानि ॥ अथ रुविषगरभतैरम्‌ ॥ तैलाढके समतुपाम्बुरैपारिहेमनिगोण्डिभास्करशिफा- ` छतया तु सिद्धम्‌ । धततरङुषफछिनीविपरेमहुग्धारास्लाहयारिकटभीमरिचापचित्रा॥१॥ मासीवचादहनसपपदेवदारुदार्वीनिशारुबुजतुत्रिफससमद्गाः । पिष्टा त्िपेत्यरमिता विषगममेतततेरं समस्तपवनामयनाशनं स्यात्‌ ॥२॥ अय द्वितीयरघुविपगभेतेसम्‌ । धतूरस्य रसस्य पथचकुढवं तेरं तथा कालिकं प्रस्थानां च चतुष्रय गदवचा ्िशेत्परं शाणकाः । स्टद्धात्रीमरिचास्प्रयद्‌ नवविषात्पट्स्व॑णवीजावटाः स्युः सप्नापिकविशतिः परिमितं तीत्रानिरुष्वं्ननम्‌ ॥ ९ ॥ पक्षाघातं हनुस्तम्भ मन्णा- स्तम्भं कयिग्रहम्‌ । प्रष्टत्रिकशिरःकम्पं स्वग्रहणं तथा ॥ २॥ इति द्वितीयम्‌ । अथ महापिषगर्भतेखम्‌ ॥ कनकैस्य च निगण्डीं तुम्बिनी च पुननेवा । वातारिधाश्व- गन्धा च प्रपन्नाटे सचित्रकम्‌॥ १॥ सोभाञ्जनं काकमाचीं कलिकारी च निम्बकम्‌ । महानिम्बेरवरी चैव दशप्ररं शतावश ॥ ५ ॥ कारवी सारिवा च श्रावणी च रिदारिका । वज्नाकौ मेषगृ्धी च करवीरद्यं वचा ॥ ३ ॥ काकजर्घा त्वपामार्गा बडा चातिबलाद्गयम्‌ । व्यापी महाबा वासा सोमवद्धी प्रसारिणी ॥ ४ ॥ परो- न्मितानि चैतानि द्रोणऽम्भसि विनिक्षिपेत्‌ । पचेत्पादावरेषेऽस्मिन्कर्कस्य कुडवं क्षिपेत्‌ ॥ ९ ॥ त्रिकटुं विषतिन्दुं च रास्ना कुष विपं घनम्‌ । देवदारुवत्सनाभो द्रो क्षारौ खणानि च ॥ ६ ॥ तुत्थकं कटूफरं पाडा मार्गी च नवसागरम्‌ । नाहट-नी. धन्वयासं च जीरकं चेन्द्रवारुणी ॥ ७ ॥ तेटप्रस्थं समादाय पाचयेन्प्रदुह्विना । विषगर्भमिदं नाश्ना स्वान्वातान्त्यपोहति ॥ ८ ॥ वक्षोरुकटिजद्धानां सन्धानं रष्ठमेव च । गभस च महावाततान्‌ स्ाद्धग्रहणं तथा ॥ २ ॥ दण्डापतानकं चेव कणेनादे च शन्यताम्‌ । वनमध्ये यथा सिंहात्‌ पलायन्ते यथा ग्रगाः ॥ १० ॥ तथारवगजमम्मानां नराणां च चतुष्पदाम्‌ । नाशयेननात्र सन्देहो विषगभ- स्य॒ उेपनात्‌ ॥ १९ ॥ इति मरहाविषगमतेखम्‌ ॥ अथ प्रसारिणीतेरम्‌ ॥ समूरपत्नायुत्पास्य जातसारां प्रसारिणीम्‌ । बुदट्रयित्वा पर्शातं कटाहे समधि- श्रयेत्‌ ॥ ९ ॥ दधस्तत्राढकं दद्यादृणं चाम्काल्जिकम्‌ । भेषजानि तु पेष्याणि तत्रेमानि समावपेत्‌ ॥ २॥ शण्ठीपलानि पैव रास्नायाश्च पलद्वयम्‌ । प्रसारिणी- ० "गी [पी ह १ (खण ग० घण ड च० छ० ) चिश्राएरम्‌ । २ ( कण ) कंवकस्य । योभरेजकिरः। २४९ पञेद्रै यद्वि पठे मधुकस्य च ॥ ३॥ एतत्सर्वं समारोड्य शनेमद्रभिना पचेत्‌ । एतत्पभञ्जने श्रेष्ठं नस्यकर्मणि शस्यते ॥ ४ ॥ एकाड्ग्रहणं वापि सवाद्गग्रह्णं. तथा । अपस्मारं तथोन्मादं विद्रधि मन्दवदहिताम्‌ ॥ ५ ॥ त्वग्गताश्चापि ये वाताः शिरासन्धिगताश्च ये । अस्थिसन्धिगता ये च ये च शुक्रान्तरे स्थिताः ॥६॥ सवो- न्वातामयान्रनं नाशयत्येव सर्वथा । हयं नरं गजं वापि वातजनेरितं शम्‌ ॥ ७ ॥ सद्यः प्रशमयेत्तरमेतन्नात्र विचारणा । इन्द्रियस्य प्रजननं वन्ध्यानां च प्रजाकरम्‌ ॥ ८ ॥ बद्धानां बारुकानां च चरीणां राज्ञां हितं परम्‌ । पद्व पीठसर्पी वा पीत्वै- तत्सम्पधावति ॥ ९ ॥ इति -सारणीतैरम्‌ ॥ अथ नारायणतेखम्‌ ॥ बिस्वाभि- मन्थस्योनाकपाटरापारिभद्रकाः । प्रसारिण्यश्वगन्धा च ब्रृहती कण्टकारिका ॥ ९॥ बरखा चातिबनरा चेव उवद स्षपुननवा । एषां दशपखान्भागांश्चतुरद्रणाम्भसा पचेत्‌ ॥ २ ॥ पादशेषं परिखात्य तेखपात्रं पदापयेत्‌ । शतपुष्पा देवदार मांसी शखेयकं वचा ॥ ३ ॥ चन्दनं तगरं कष्ठमेन्खापर्णी चतुष्टयम्‌ । रास्ना तुरगगन्धा च सैन्धवं सपननेर्धम्‌ ॥ ४ ॥ एषां द्विपिकान्भागान्‌ पेषयित्वा विनि- क्षिपेत्‌ । शतावरीरसं चैव तैरुतुल्यं प्रदापयेत्‌ ॥ ५॥ आजं वा यदि वा गव्पं की रं दत्वा चतुगणम्‌ । पाने बस्तो तथाभ्यङ्के भोज्ये नस्ये प्रयोजयेत्‌ ॥ द ॥ अश्वो वा वातभममो वा गजोवा यदिवा नरः। पद्व भग्रहस्तो वा भग्रपादोऽथवा नरः ॥ ७ ॥ अधोभागे च ये वाताः रिरामध्यगताश्च ये । दन्तशूरे हनुस्तम्भे मन्यास्त- न्मेऽपतनच्रके ॥ ८ ॥ एकाग्रहणे वापि स्वाद्धग्रहणे तथा । क्षीणेन्द्रिपा नषटथ॒क्रा उ्वरक्षीणाश्च ये नराः ॥ ९ ॥ रटाजिह्वाश्च बधिरा विस्वर मन्दमेधसः । मन्दपरज्ञा चयानारीया च गर्मन विन्दति ॥ ९० ॥ वातात षणो येपामन्न्रद्धि् दार- णा । एतत्ते वरं तेषां नाज्ना नारायणं स्मरतम्‌ ॥ ११॥ इति नारायणतेलम्‌ ॥ अथ छप्रुनारायणं तेखम्‌ ॥ एरावरानतकुचन्दनदारुसाम्यारोखेयकृषठदरटिखवरुणशर- दे"तैरं सदुग्धमिति सिद्धमभीरुकन्दतोपेन तेन वुख्तिन समीरणघ्तम्‌ ॥ २ ॥ अथ शतावरीनारायणतेरम्‌ ॥ शतावरीं चां मती एन्िपर्णी शदी बखा। एरण्डस्य च मृतानि ब्रहत्यौ पृतिकस्य च ॥ ९ ॥ गवेधुकस्य मून्ानि तथा सहचरस्य च । ए- षां दरापलान्भागाञ्जलद्रोणे पचेद्‌ न्रुधः ॥ २ ॥ पादावरोपे पते च गभ चेतान्संमाव- पेत्‌ । पुननंवा वचा दारु शताह्वा चन्दनोऽगरुः ॥ ३ ॥ शर्य तगर कुष्टी मांसी स्थिरा बा 1 .अश्वाह्वा सेन्धवं रास्ना मलिष्ठा घनचोरकम्‌ ॥ ४ ॥ कान्तीपिषङ्कस्थो- गेयं पराध कस्पयेत्ष्थक्‌ । गव्याजपयसोः प्रस्थो द्रौ वा तत्न प्रयोजयेत्‌ । । ५॥ शतावरीरसपस्थं तैखप्रस्थं भिषक्‌ पचेत्‌ । खद्नखकक्रोखवेद्धकं जातिकोशकम्‌ ॥ ६ ॥ सक्कटुकं च कपूरं तुरुष्कं श्रीनित्रासकम्‌ । स्प्काकुङ्ूमकस्तृरीदंचादत्ावता- ॥ प्षपोषपिषिी णी वकने १( कन ग) पीट ( ङ० ) पिट । २(ख० ग) ठो (ङण च० ) ल्टत्‌ (छ०) खा छ 1 3 ( क° ) समावयेद्‌ । ३२ २५० योगरलाकरः 1 रिते ॥ ७ ॥ अस्य तैरस्य सिद्धस्य शृणु वीर्येमतः परम्‌। अश्वानां वातरग्णानां कु- ञ्जराणां तथा व्रणम्‌ ॥ ८ ॥ तेरमेतत्मयोक्तम्यं स्ेवातविकारनुत्‌ । आयुष्मत नरः पीला निश्चयेन ददो भवत्‌ ॥ ९ ॥ गभेमन्वतरी विन्यात्कि पुनमोनुषी तथा । त्टच्छरुं पार्वगृरं च तथेवार्धावभेदकम्‌ ॥ १० ॥ अपचीं गण्डमालां च वातरक्तं हनुग्रहम्‌। कामलमश्मरी पाण्डुमन्मादं विनियच्छति ॥१९॥ नारायणेन गदितं तेटमे- तत्कपाटना। नारायणमिति ख्यातं नाञ्ना तस्मादिदं भुवि।॥१५॥ इति शतावरीनारा- यणतैटम्‌ ॥ अथ रातावरीतेलम्‌ ॥ रुग्दारुद्रविदिप्रियङ्कतगरं त्वकृपत्रकोन्तीनसेमा- सीसर्जरसाम्बचन्दनवचाशेकेयरामज्ञकेः । मञ्षिष्टा्षररागरद्विपबरारास्नाश्वगन्धा- वसीवपाभमिसिसिन्धुभिश्च सकरेरेभिः पचेत्कल्कितेः ॥१॥ तुल्यं गोपपसा वरीरससमं तैर विपक म्रदु स्याद्वातघ्रमिदं उणामिति वरीतेरुं भिपक्‌प्रजितम्‌ ॥ ॥ अथ दशमनादितेरम्‌ ॥ दशग्ररकषायपिपकमथो पयसा च समेन बसाव्दनछेः | तृटिच- न्दनदारुरुतानररैररण्मजतरषएवचाकुटिरः ॥ ९ ॥ इति पक्रमिदं तिजं जयति प्रसभं पवनामयमाश रणाम्‌ । वटशुक्रषिभारुविवह्विकरं टपक््शिथुपरमदामु दितम्‌ ॥ २॥ अथ शगन्धितैरम्‌ ॥ तगरगुरुकुङमशन्दुरुमिः सख्वद्भवरा्गकुरङ्गमंः । सररामरदारूदरद्रविडीनखकेसररुद्नरिनीनख्दैः ॥ १॥ सतुरुष्कहरेणुवराकथगरि. ति तेरमिषं पयसा विपचेत्‌ । कपतिप्रमदाशिथमिः स्थपिरेरुपयोज्यमिदं पवनामयजि- त्‌॥२॥ अथेन्ादि ॥ एमापुरासरच्रोरजदारुकोन्तीचण्डाशरीनखदचम्पकरे मपुष्पम्‌ । स्थोगयगन्धरसप्रतिदखमरणारश्रीवासक्न्दुरनखाम्बुखव्गकष्म्‌ ॥९॥कारीपक जल दककंटचन्दनन्रीरजात्याः फर सविकसं सह ुदुमन ।सषटकातुरुष्कर्षुरम्भतया विनीय तेर वाकथनहु गदधिपपक्रम्‌॥२॥ मन्दानरे न हितमेतदु दाहरन्ति वातामयेपु बन््- णंहूताशकारि॥३॥ अथ महारक्ष्मीनारायणतेम्‌ । सुश्रुतात्‌ ॥ दडशताङ्प्र शिवेतरम- हिका दहननागवरारुबुबाप्पिका । कितवराङ्करकीवनमह्िका कुटजदेटुवृकीखर- गृिका ॥ ९ ॥ मधुकवीजकचम्पकमारतीस्तुहिवरकृमिहाप्रपुनाटकाः । ˆ शप्र* ला्ववराहकवासनीरुबकधन्वनपिप्परिरक्तिका ॥ २ ॥ अतिबराद्िविषाशक- दाडिगीरिखरिशाल्मरिसिन्धुकतुण्डिका । एृपिरपङ्रुकाशमुमकंटीवरककुम्भनिक्‌- म्भजयन्तिका ॥ ३ ॥ कुसरिपिच्छिकाकरमर्दिकाकसनमरदनकेवणिरूपिका । अतपिवत्सकगध्रमहीरुहो विदुरङरुञ्जरिकाद्वितयोचदः ॥ २ ॥ दधिफङसुववृ्ष- मरगादनीमघरसापगधाजर्पन्निका । रुदतिका प्रथगेभ्यजयाः सुधीः समनुगृह्य तथेव दशाद्प्रिकम्‌ ॥५॥ वरिख्वाप्रिमन्धस्योनाककारमरीपाटरयुतैः। शा्पि्णाग्रश्निपर्णी- बृहतीद्रर्गेक्षरेः ॥ ६ ॥ मनितरुमख्यतपनापामार्गबीजनक्तमारृङ्खाी । प्रपुननादो हैमुग्धाफरेरुहाणां च वीजानि ७ ॥ धात्रीरिग्रकरञ्वष्डरमधुष्ठीर- इुदीनेपती--नीपारग्बधरक्तसारबदरविस्फ्‌ जनः कानः । विथोदुम्बरतापस्मी- हुमयुगां कोरुद्रये सष्की गायत्रीकरिषक्षभण्डिकदराखलत्थाभयापादपाः ॥ < ॥ योगरज्ञाकषरः | ०५१ भष्टीकिशकमेषगृङ्किकिणिहीभृताङशः शल्यकः कोशाघ्नाज्ुनपारिमद्रकमहाद्षाः कूमा्यासतैः । कुम्भी रक्तधनञ्जयो नियमनो वातारिमोखाह्वया एतेषां परिष. यल्कर्मथो रम्भा विदारी वरी ॥ आ़कक्षिरकन्दवाजिगुवहा ककौटिका गणिका खजरी सुरखरणमरश्रतिकान्कन्दांश्च साधृनपि ॥ ९॥ छिनाटह्रकशिव परियमाषपर्णीञ्योतिष्मती युगुखपर्षटमेषवष्ी । मृपणिकासजयिकाभृगुराजगुण्डांयुक्र- तरीकुरुकयुग्मफखाकंमक्ता ॥ ९० ॥ भ्रनिम्बवदह्विदमनो गिरिकर्णिकायुक्‌ चिदा रकाखदिरकाविजयाकुमायः । गङ्ावती युगकवेष्णविका सगन्धा रम्बा सु पवरुति- का खहदेविका च ॥ ९९१९ ॥ गोगीुगं मरगखुरी सरणी च कङ्मोरश् नागदमनी मधुपुष्पिका च । एतानि श्य निखिखानि तथाब्दयुग्मं चृतास्थितोतरुरुहो वटसं- प्ररोहान्‌ ॥ १५॥ भशर्करामदकराकुस॒मं च पीटुर्वेदः शिखां कनककतकिषप- रोहान्‌ । व्याघ्राटिकार्प्रिकरकं तिमिरोत्यसारं कण्टकःपित्थभवरेहजयां शहीस्वा ॥ ९२ ॥ मृषटिपममाणं विधिनोदप्रतानि द्रौगेजजखानां तिखभिर्विपाच्य । पादावशेषं परिगृह्य पृतं प्रस्यत्रयं' तत्र तिरोत्थतेरम्‌ ॥ १४ ॥ रखा रक्ता वरिष्ठा षुररज-. निगरगं संहर गन्धसारं शृद्णारं नागपुष्पं पकितकटुफरं रक्तकाष्ठं नतं च । पद्ू- गन्थाजोङ्कारवारुचककररुहं रोचनारक्तसार कारञ्जीपारुकाह्नं कृमिरिपुमधुक सिन्धजं च्िग्धदार ॥ १५ ॥ तारी जातिसस्यं मरुयजममरतं पद्मकं जातिपत्री सेतयं पयं यवानी कनकतुरवती केसरं पद्यकस्य । पाटीनो राजपृत्रीजलधरचविका सोमवस्को मधकं पाक्यः स्वर्जी शताह्वा वनजमगधजा मत्स्यपीता शौ च ॥ ९६ ॥ कारश्च पत्रजीवास्तपनकनकजं वीजश्र्धाररची ब्रक्नाम्रं देवधृपो जरणसररसा- कल्कराकट्िमं च ॥ गद्रीकासाररण्डं निपमनधनिका धन्वयासर च व्राद्मी विदं कैरातकेक्षक्षुरककरिकणामोदकं बस्तमोदा। १७ ॥ शक्राह्वा तिस्वसख्योच्छुरपुरषु- पवी मेथिका शृद्धिका च प्रत्येकं सेश्टहीत्वा पिचदरतुल्ता मृच्च . सक्रत्मविषट | - त-बरिप्याथ् पाते शचिजनपित्टतं निमे वेयव्यो गत्य वा दुग्ध- माज युगपरिगणितं पूर्वयुक्ता्च तेखात्‌ ॥ ८ ॥ नागायण्यः स्वरस- कमथो र्माता रसं च तेखान्मानं विपच रिज भोजयेत्मत्यहं वा । तस्मिन्पाक गतवति यथाविष्यनुषत्षिपेच सौगन्ध्याप्ये शिरिरकिरणं कुद्मं वेधगुख्पमू ॥ १९ ॥ गोधूमाख्यं सुखुरभियुतं गन्धकचरकं च जातीपुष्पं ङातदखसमं मधिकं चभ्पफः च। रोहाहवेन त्वतिसुरमिते काचभाण्डे निधाय तेरु चेतन्रुपतिसदने धारयेद्रेयवर्यः । २० ॥ पाने वस्तौ विहितशमने नावनेऽभ्यञ्जने च मातङ्धं वा मनु- जहययोर्वातरोगाभिभ्रते । वाताष्ठीरागनरहतुरिरोग्रसीपादगुर . पक्षाघातश्रवणनय- नभ्रूरुरटे तु गुलम्‌॥२.९॥ऊरस्तम्भादिंषबधिरतेकाद्धरोगापतानं मन्यास्तम्भं त्रिक- हृदयरुद्मृकताक्षेपखाञ्पम्‌ । जिह्वास्तम्भं गतिविकरताढुव्जतादन्तशृं त॒न्यो गर्मद्रयं वा गुदकटिचरण्रंशगुर्फो च सुरम्‌ ॥५२॥ विद्वार्ची वा दृषणपवनं धातुवा- ५२ योगरनाकरः। तापतानं शकं कम्पं जयति सकलान्वातरोगानतुक्तान्‌ ।रतोवृद्धिं जनयति नवं योवनं ुस्तवश्ृदधि बुद्धिं पाणं वितरति तथा पुष्टिपायुष्यकारि ॥ वन्ध्यायाः पुत्रदं स्या- -वरविहिततनौ शोषदौरमाग्यहन्तु तेरु भृपोपयोग्यं विनिगदितमिदं नाम नारायणं च ॥ २३ ॥ इति महारक्ष्मीनारायणतेखम्‌ ॥ भथ मापतैरम्‌ ॥ माषक्राये वस- कपे राप्नाया दशग्ररने । यवकोरुकुरुत्थानां छागमां सरसे ए्यक्‌ ॥९॥ परस्थं तेरस्य च परस्य प्रं दय्ाचतर्गुणम्‌ । रास्नात्म्रसिन्धत्यशतदह्िरण्ड गुस्तके‹।२॥ जीवनी- य॒वछात्योपैः पचेदक्षमितैः थक्‌ । हस्तकम्पे शिरःकम्पे बाहुकम्प ऽवबाहुकं ॥२॥ बस्त्यभ्यञ्जनपानेषु नावने च प्रयोजयेत्‌ । मापतैरमिदं शरष्ठग्वजहुगदापहम्‌ ॥ ४॥ इति मापतैरम्‌ ॥ अथ महाब्ररुतिलम्‌ ॥ बसामृरुकपायस्य द्शमरखीकृतस्प च । यदकोरकुरत्यानां थस्य पयसस्तथा ॥१॥ अष्टावष्टौ थुभान्भागास्तेरादन्पे तदे कतः । पचेदावाप्य मधुरं गणं सैन्धवसंयुतम्‌ ॥२॥ तथागुरुं सर्जरसं सरर देवदारु च | मञ्जिष्ठाचन्दनं कुष्मेखा कोखाञ्चनं वरा ॥२॥ मसीशैरेपकं पत्रं तगर सारिवा वचा । शतावसे चाश्वगन्धा शतपुष्पा पुननेवा ॥५४ ॥ तत्ससिद्ध च सौवर्णे राजते प्रन्मयेऽय वा । परक्षिप्य सकर सम्यक्‌ सुगु स्थापयेहधः ॥ ५॥ बरतिरमिदं ख्यातं सर्ववातविकारनुत्‌ । यथावरं॑भिपद्मात्रा बुतिकाय॑ प्रदा- पयेत्‌ ॥ ६ ॥ या च गभौर्धिनी नारी क्षणथुक्रशच यः पुमान्‌ | क्षीणो वतिममेहते मथिते पीडिते तथा ॥ ७॥ भग्ने च च्छि्नभिने च सर्वेथव प्रयोजयेत्‌ । सवानाक्षेप- कादींश्च दातन्पाधीन्‌ व्यपोहति ॥८॥ परत्यग्रधातुः पुरुपो भवेच ध्थिरयोवनः। राज्ञा ते ति करव्यं राजमान्यैस्तथानः ॥ ९ ॥ इति महाव्ररतिटम्‌ ॥ अथ विजयभेरवते- ठप्‌ ॥ रसं गन्धं शिखातारं सर्व कुर्यात्‌ समांशकम्‌ । चृणपित्वा ततः शक्ष्णमार- नाटेन पेषयेत्‌ ॥ ९ ॥ तेन कल्केन संेप्य क्षोमं व्रं सतः परम्‌ । धार्त कारयेद्िमध्येभागे प्रदीपयेत्‌ ॥ २ ॥ तस्पाधःस्थापिते पात्रे तैलं पतति शोभनम्‌ । ठपयेत्तन गात्राणि भक्षयेदातुरः सदा ॥ २ ॥ नाशयेत्घरतेरं तद्रातरोगानरोपतः । बाहुकम्पं रिरःकम्पे जङ्धाकम्पं ततः परम्‌ ॥ ४ ॥ एकाङ्ग च तथा वाते हरन्ति ` लेपन संशयः । रोगशान्त्ये सदा भक्ष्यं तें विजयमेरवम्‌ ॥ ५ ॥ इति पिजयभे- रवतैरम्‌ ॥ अथ राक्नापतिकतेखम्‌ ॥ दशग्ररबलादार्‌ अश्वगन्धा शतावरी ¦ वरुणेर- ण्डनिरीण्डीतकोरीरिग्रमोरटम्‌। ।१॥सहाचरं चिन्रमररं करञ्जं कोरग्रखुकम्‌ । पुननेवां च भूपाल अकंपु्की दरालमा।५॥ जीवन्ती विपतिन्दुश्च वातारिर्हिसरिुकम्‌ । अरक- यदकोरं च कुरित्थानां कषायकम्‌॥३ (एतेषां च समां रास्नां पतिकं च तयोः समम्‌। अष्टमागावशेषं तु कषायमवतारपेत्‌॥४।तसादं तिरुूतेरं च त्वजा्षीरं च तत्समम्‌ । गुगगुरु तगरं मांसीं त्रिकटु नरिफलानि च ॥ ५ ॥ चातुजांतं कचोरं च विषङ्ामरदार्‌ च । हिङ्राक्नावचातिक्तापालयष्टिकचित्रकम्‌ ॥ ६ ॥ षियङ्- १ ( च० ) धत्ते । २ ( च० ) सुततैटप््‌ । 3 ( च° ) पुष्पी | योगरनाकरः। २५३ पिषप्परीग्ररं चन्दने चत्यदीप्यकम्‌ । वरारं चम्पकं कुष मञ्जिष्टामिरशिसषंपम्‌ ॥ ७॥ जातीफरं सुगन्धं च पाठोशीरं समांशकम्‌ । एतत्तेखस्य षष्ठांशं कल्कद्रव्याणि दा- पयेत्‌ ॥ < ॥ सुमुहूर्ते सुनक्षत्रे नवदस्रेण पीडयेत्‌ । पानरेपननस्यायशिरोस्ति- षु पजितम्‌ ॥ ९ ॥ धनुवातान्तरायामं धसी मववाहुकम्‌ । आन्नेपके ब्रणायामे वि- दवाच्यामपतच्रके ॥ १० ॥ आङ्ववाते हनुस्तम्भे शिरोवातापतानके । भरशङ्कुकणं नासाल्िनिह्वास्तम्भेऽवदारुके ॥ ११ ॥ करायखञ्जतापङ्सवाङ्ैकाङ्कमारूते । अर्दि- ते पादहषं च पक्नाघाते प्रशस्यते ॥ १२ ॥ उऊर्स्तम्भं सुप्वातं नाशयेन्नात्र सशयः । रा्नापूतीकनामेतत्तेरमानत्रेयनिमितम्‌ ॥ १३ ॥ इति तेखानि ॥ ॥ अथ पञ्चातिक्तष्टतम्‌ ॥ निम्बाप्रताद्रपपयोरनिदिग्धिकारनां भागान्प्रथग्‌ दशपलानि पचेद्धटेऽपाम्‌ । अ- षटावशेपितरसेन पुनश्च तेन प्रस्थं प्रतस्य विपचेत्पिच्चभागकल्केः ॥ ९ ॥ रास्नाविड- दखुरदारुगजोपकरुल्याद्रिक्षारनागरनिशामिशिचव्यकुष्टैः । तेजोवतीमरिचवत्सकदी प्यका्िरोहिण्यपुष्करवचाकणम्रखगुक्तः ॥ २ ॥ मल्िष्ठया तु विषया त्रिढृता यवा- न्या संशुद्ध गग्गद्टपरेरपि पश्चसंख्येः । तत्सेवितं घरतमतिप्रवर समीरं सन्ध्यस्थि- मज्ञगतमप्यथ कुःषएमीरक्‌ ॥ २ ॥ नाडीत्रणाल्रदभगन्दर गण्डमाखाजत्रप्ववातगुद गु- स्मगरदात्थमहान्‌ । यक्ष्मारुजन्वसनपीनसकासशोफदृत्पाण्डुरोगमथ विद्र धिवातरक्तम्‌ ॥ ४ ॥ इति पञ्चतिक्तघ्रतम्‌ ॥ ॥ जथाजमोदादिवदी ॥ अजमोदा कणा वद्धं रतपष्पा सनागरम्‌ । मरीचं सेन्धवं देवे भागेकं च प्र थक्‌ प्रथक्‌ ॥ ९॥ पश्चभागा हरीतक्याः डण्टी च दडभागिका । ब्रद्रदारो देशांश: स्यात्‌ परूतरिशद्‌ गुडभागकाः ॥ २ ॥ गुडपाकैर्वटीं कृत्वा मात्नाकंपः प्रकी तितः । संधिवाते प्रदेयं तत्वामवाते सुदारुणे ॥ उष्णादकानुपानेन खूषवातं नियच्छ- ति ॥-2 ॥ ॥ जथ वाते कटी ॥ निगेण्डीदीप्यकं वहिह रिद्राविश्वमेपजम्‌ । तक्रं खाञ्िकसम्पक्ं वातप्रं वदहिवधे- नम्‌ ॥ १॥ । ॥ अथ स्वेद्रेपविधिः ॥ एरण्डाककरञ्चमोरटवलातकारिसोमस्नुही निगेण्डीतरपाटशिगरवरणास्फोतारवग- न्धादिजेः । पत्रैः काञ्चिकग्रतरच॒क्रसहितेः स्विननेर्घटस्थेः कृतैः स्वेदः करुद्रसमीर- णातेवपषां सद्यः सुखोत्पादकः ॥ १,॥ निगंण्डया चोपनाहं च सकरसैः सपि- तरः । भेषजे: सेकङेपादि त्वमिषेकादिकं चरेत्‌ ॥ २॥ शतपष्प्ुरद्कदिनेशपयो १८(च० ) बृहुके | २८(च० ) मात्राक्षप्रमाणतः। । ि १५ पोग्रनाकरः। गदरामठसिन्धुभ हरति । अपि ठेपनतोऽस्थिगतं मरुतं कटिसन्धिमव निदिनात्स- ततम्‌ ॥ ३॥ ॥ अथ महाशालबणयोगः शार्खधरात्‌ ॥ कुरुत्यमापगो्रमेरतसी तिर्पैः | शतपुष्पं देवदारुरोफारीस्थूरुजीरकेः ॥९॥ एरण्डबिल्वग्ररेशच रास्नामरेश्च शिगुमिः । मिशिकृष्णाकुरेरेश्च खवणेरम्रसंयुतेः ॥२॥ ्रसारण्यन्वगन्धाभ्यां वलामिदेशमल्कैः । गुडच्या रानरीवीजेयेयारामं समाहतैः ॥ ३ ॥ क्षण्णेः स्विनेश्च वघ्रेण पतैः संस्वेदयेनरम्‌ । महाशाखणसक्ञोऽयं योगः सर्वानिरर्तिजित्‌ ॥ २ ॥ ॥ अथ स्वेदलेपविधिः ॥ तक्षपितवा शुरेणाह्ं केवरानिरुपीटितम्‌ । तत्र प्रदेहं दाच पिष्टा गुञ्चाफएरेः कृतम्‌ ॥ १ ॥ तेनावबाहुजा पीडा विश्वाची गरधरसी तथा । अन्यापि वातजा पीडा प्राम पानि वेगतः ॥ २॥ इति स्वेदरेपविधिः ॥ ॥ अथ वातहा पोटी ॥ पननागरण्डवरिम्वैर्वकरधनददद्नारिकेडेः करञ्जैः का्पासेः रिग्रडोराफर- छनिषण्णकेः सर्पपास्कोखवीजेः । राक्नाकुैः कुरुत्थैस्तिररुनवचारिङति- द्ा्धविश्वैः स्वैः स्नेरैः कृतं तत्कर्पटु युतं पोरु वातमन्चि ॥ १ ॥ इति यो- गसाराप्‌ ॥ ॥ अथ शा््धराहटश्ुनकल्कः ॥ पककन्दरसोनस्य गल्का निस्त॒पीकृताः । पाटयित्वा च मध्यस्थं दरीकु्ां्- ददुरम्‌॥१।तदु्रगन्धनााय रात्रौ तक्रे विनिश्षिपेत्‌॥ अपनीय च तन्मध्याच्छिल्ां पेषयेत्ततः॥२॥ तन्मध्ये पश्चमांरेन चणंमेपां विनिक्षिपेत्‌ । सोवचरु यवानी च मच्छि. हिक सैन्धवम्‌ ॥२॥ कटत्निकं जीरकं च समभागानि चृ्णंयेत्‌ । एकीकृत्य ततः सर्व कल्कं कषंपमाणतः ॥ ४ ॥ खद दप्रिबखपक्नी ऋतुदोषाचपेत्तया । अनुपानं तवः कुयदेरण्डष्ठतमन्वहम्‌ ॥ ५ ॥ सवंङ्धेकाङ्खजं वातमर्दितं चापतच्नकम्‌ । अपस्मारं त- थोन्पादमरुस्तम्भं च गृधसीम्‌ ॥ ६ ॥ उरमपारवेकरटीपाशवङुक्षिपीडाक्मीञ्जयेत्‌ । अजीणं मातपं रोषं तप्ननीरं पयो गुडम्‌ ॥७॥ रसोनमश्नन्‌ पुरुषस्त्यजेदेत्निरन्तरम्‌ । मर्यं मासि तथाम्रं च रसं सेवेत नित्यशः ॥ ८ ॥ अन्यश्च । शुद्धः कल्को रसोनस्य तिरतेरेन मिश्रितः । वातसेगाञ्ञयेत्तीव्रान्विषमन्वरनाशनः ॥ १ ॥ इति रशुन- कर्कः ॥ | ष्ट, ॥ अथरण्डपाकः ॥ वातारिनीनप्स्थं तु सुपक्‌ निस्तुषीकृतम्‌ । क्षीरद्रोणाधसयुक्तं भिषङ्‌ मन्दाभि- योगरल्लाकरः। ५०६ ना पचेत्‌ ॥९॥ प्रेतपरस्थार्धयुक्‌ पक्त खण्डस्थद्यं क्षिपेत्‌ । उयुषणं सचतुजातं ग्रन्थि- कं वह्भिचव्यकम्‌ ॥ २ ॥ छत्रा मिशिः शटी विल्वदीप्यो जीरे निशायुगम्‌ । अन्वग- न्धा बरखा पाठा हपुषा वेद्टुपएष्करम्‌ ॥ २ ॥ उवदे्टरुग्वरादारुबेह्छयावाङ्कावरी । ए- तानि पिद्मात्राणि चितानि विनिक्षिपेत्‌ ॥ ४ ॥ वातव्याधीश्च गकुं च शोफं बृद्धि तथोदरम्‌ । आनाहं बस्तिरुगगुल्ममामवातं कटिग्रहम्‌ ॥ ऊर्ग्रहं दनुस्तम्भं नाशयेदपि य गतः ॥ ९ ॥ इत्येरण्डपाकः ॥ ॥ अथ रसाः ॥ शाङधरात्‌ स्वच्छन्दभेरवरः ॥ शद्धसुतं म्रतं खोहं ताप्यं गन्धं च तारकम्‌ । १- थ्याभिमन्यनिर्गण्डीत्यषणं गद्ःणं विषम्‌ ॥ १ ॥ तुल्यांश मदयेत्‌ खल्वे दिनं नि- गण्डिकाद्रवैः । यण्दीद्रावेदिनेकं तं द्विर॒ञजं वटकीकृतम्‌ ॥ २॥ भक्षयेद्रातरोगाते नाम्ना स्वच्छन्दभैरवः । रास्नाम्रतादेवदारुशरण्ठीवातारिजं गतम्‌ ॥ सगुग्गुं पितरेत्को घ्णमनुपानं सुखावहम्‌ ॥ २ ॥ इति स्वच्छन्द्भेरवः ॥ अथ स्मरिपनगः। अक्रगन्ध- विषत्योपरसटद्भान्सषांशकान्‌ । मावयेत्सप्तधा भद्धरसेन स्यात्समारहा ॥ ९ ॥ आद्रद्र- वेण वहो वा खण्डव्योपेण योजितः । महावाताञ्चयत्याथु नासाध्मातः सुसनज्ञकृत्‌ ॥ २ ॥ अथ वातविध्यंसना रसः ॥ रसं गन्धकं नागवद्खं च खो तथा ताघ्रजं व्योम निश्वन्द्रिकं च । कणा रद्कणं उपृपणं नागरं व पएरथग्‌ भागमेकं पिमद्कयामम्‌ ॥९१॥ ततो वत्सनाभं चतुःसा्रभागं ददं मरदयेद्वावना व्योपसंज्ञा । वराचित्रंकमौकेवे कष्ठजाद्विखिमि्भावयनिर्गडीमानदुग्धेः ॥ > ॥ महीधात्रिकाचन्द्रिकानिम्बुनरेः समं भावयेद्रातविध्वंसनोऽयम्‌ । समीरे च शरे महाश्ष्मरोगे ग्रहण्यां तथा सन्निपाते च स्ये ॥ धियाः सूतिकावातरोगेषु द्यानिपेवेत गुञ्जाद्रयं सूतमेनम्‌ ॥ ३॥ इति वातवपिध्वंसनो रसः॥ अथ वातराक्षसरषः॥ मरतं खतं तयथा गन्धं कान्तं चा्नकमव च । ताम्रभस्मकृतं सम्यग मर्दयित्वा समांशकम्‌ ॥ १ ॥ पुननेवागुडच्यग्िसुरसात्यूषण स्था | एतेषां स्वरसनेव भावयेच्रिदिन प्रथक्‌ ॥ ~ ॥ द्त्वा ख्षुपुट ` सम्यक्‌ स्वाङ्गशीतं समुद्धरेत्‌ । वातराक्षसनामायं वातरोगे प्रयोजयेत्‌ ॥ ३ ॥ तत्तद्रोगानुपानेन दिगञ्चामात्रस्षवनात्‌ । ऊरुस्तम्भ वातरक्तं गात्रं तथव च ॥४॥ आमवातं धनर्वातं वेदनावातमेव च । पक्षाघातं केम्पवातं सवर्मान्धिगत तथा ॥ ५ ॥ सिवातं च शरु च उन्मादं च विनाशयेत्‌ । तत्तद्रोगानुपानेन वाताीतिषिनाशनः ॥ ६ ॥ इत्ति रससारसंग्रहे वातराक्षसरसः ॥ अथ धनुवाति स तिकाभरणरसः ॥ सवर्णं रजतं ताप्रं पवार पारदं समम्‌ । गन्धक चाभ्रकं तार शिखा जिकर रोहिणी ॥ ९ ॥ एतानि समभागानि रविक्ष\रण मदयत्‌ । चित्र मखकषायेण पनर्नवारसेन च ॥ ~ ॥ दिनं गजपुटे पाच्यं म्रपाथां धारयत्‌ पथक्‌ । अनुपानविशेषेण देयं गुञार्धकं च तत्‌ ॥ 2 ॥ सूतिकारोगमतुरुं धनुबात्‌ [क वा पोषि स जावो नयो वायो कनक कन जनक ॥ गी १८(च ०) धाश्या। २ (च०) मना- ९५६ थोमरज्ञाकरः । विशेषतः । त्रिदोषोत्थान्‌ हरेद्याधीनिच्छापथ्यं प्रदापयेत्‌ ॥ सूतिकाभरणं नाम सवैरोगहरं च तत्‌ ॥ ४ ॥ अथ वातरोगे प्रतापाग्निकुमारे रसः ॥ पारदं ॒श॒ल्बजं , भस्म विषं मरिचनागरम्‌ । तिक्षारं पश्चख्वणमेभिमेांद्रंकद्रवेः ॥ ९ ॥ काचकूप्य- न्तरे क्षिप्ता मृदा संेपयेद्रहिः । शनेगद्रम्रिना पाच्यं वाकायन्त्रके दिनम्‌ ॥ २॥ स्वाह्शीतरयुद्धृरत्य दशांशं च विपं क्षिपेत्‌ । दक्मचृ्णं कृतं खल्वे गु्षामात्र प्रदापयेत्‌ ॥ ३ ॥ सन्निपाताननिहन्त्याश्ु आद्रकद्रवसंयुतः । प्रता्पाभिकुमारोऽयं सवेवातहरः परम्‌ ॥ ४ ॥ अथ प्रसतवाते रक्ष्मीनारायणरसः ॥ शुद्ध गन्धकमेतच ङण विपरिङ्गसम्‌ । रोहिण्यतिविपाकृष्णावत्सकाभ्रकसेन्धवम्‌ ॥ १ ॥ एतानि सम- भागानि खल्वमध्ये विनितिपेत्‌। दनितिद्रावेः फख्द्रविमदयेच दिनत्रयम्‌ ॥२॥ वह्द्र्ां वीं कृत्वा आद्रैकस्य जरेददेत्‌ । दोपञ्वरे सत्निपाते विप्रच्यां विषमज्वरे ॥ २ ॥ अतिसारे ग्रहण्यां चे रक्तामे मेहगृखनित्‌ । इतिकावातदोपध्रो रुडशमिव राघवः ॥ ४॥ इष्ान्न ` भोजयेत्थ्यमभ्यद्घ स्नानमाचरेत्‌ । कपृरमिश्रताम्त्ररं प्रसूनं हरिचन्दनम्‌ ॥५॥ नारिकेरोदकं पीत्वा नारीणां संगमेव 'च । रक्ष्मीनारायगणो नाम रसानाय॒त्तमो रसः ॥ ६ ॥ इति रसाः ॥ ॥ जथ पथ्यापध्यम्‌ ॥ कुख्त्यमराषगोध्रमाः रक्ताभाः शाख्यो हिताः। पोर शिग्रवाताकं दाडिमं च परूषकम्‌ ॥ १ ॥ मत्स्यण्डिका प्रतं दुग्ध किट दधिकृर्चिका | वदरं र्थन द्राप्ना ताम्बर ख्वणं तथा ॥ २ ॥ चरकः क्ट बर्ही तित्तिरथति जाद्खः । शिखन्द्रः पवेतो नक्रा गगरः सुडिशो श्रषः ॥ ३ ॥ यथाश्रयं यथावस्थं यथाचरणमेव च | वातत्याधो समुलपनने पथ्यमेतनृणां भवेत्‌ ॥ ४ ॥ चिन्ताप्रजागरणवेगविधारणानि छर्दिःश्नमोऽनशनता चणका: कलायाः । उयामाकचृणेकुरुबिन्दुनिवारकट्मुदरास्त- ढागतटिनीसरिषट करीरम्‌ ॥ ५ ॥ प्षोद्रं कषायकट्तिक्तरसा त्यवायो स्त्यश्वय - नमपि चरूकमणं च खट्वा । आध्मानिनोऽदितवतोऽपि पुनर्विशेषात्स्नानं पदुष्ट- सरिरेद्रिजघपंणं च ॥ ६ ॥ निःरोषतश्रपरिकीपित एष वर्गो नृणां समीरण- गदेषु मुदं न त्ते ॥ ७ ॥ इति पथ्यापथ्यपिधिः ॥ वातरोगस्त्व्ाध्योऽये देवयोगा- तुष्यति । अनुमानेन देन्ति प्यकं न प्रतिज्ञया ॥ ८ ॥ वातरोगचिकिरसा समाप्ता ॥ = "~ क न= > = ~~~ सजम-५ ॥ अथं वातरक्तनिदानम्‌ ॥ कृतं दवत्समासेन वातव्याधिनिषटपणम्‌ । बातत्याधिप्रसङ्केन वातरक्तं निष्प्य- ते ॥ १९ ॥ खवणाम्लकटुक्नारननिग्धोष्णार्जणेभोजनेः । छिन्नुष्काम्बुजानृपमां स- पिण्याकमृरकेः ॥ २ ॥ कुरुत्यमाषनिष्पावशाकादिपररेश्चमिः । दध्यारनारसौवीर- क्ततक्रषठरासवेः ॥ ३॥ विरुद्धाध्यशनक्रोधदिवास्वप्भजागर; । प्रायशः सृकु- पोगरनाकरः 1 २५७ भाराणां पिथ्याहारविहारिणाप्‌ ॥ स्थुखानां सुखिनां चापि प्रकुप्येद्रातशो- णितम्‌ ॥४॥ तस्य संपराप्रिमाह ॥ हस्त्पव्योरगच्छतोऽन्यैश्च वायुः कोपं प्राप्तःकारणेः,. सेवितेः स्वैः । तीक्ष्णोष्णाम्छैः क्षारशाकादिभोञ्यः सन्तापायेभूयसा सेवितेश्च ॥ ९ ॥ शीरं रक्तं दुषटिमायाति तच्च वायोमार्गं संरुणद्ध्याथ जातः । कुद्धोऽत्यर्थ मागरोधात्स वानुरत्प॒द्विक्तं दरपयेद्रक्तमाशु ॥ >॥ कृत्त रक्तं निर्दहत्याश॒ दुष्टं सस्त शीघं पाद- योश्वीयते तु । तत्सम्ष्रकतं वायना दषितेन तत्पाबल्यादुच्यते वातरक्तम्‌ ॥ तदरिषत्तं द षितेना्रजाक्तं श्ेष्मा दुष्रो द पितेनासजाक्तः ॥ २ ॥ क्रुद्धो रुदगतिमरुत्पकुपिते- नाखेण सन्दष्यते पाप्यादो तदनु प्रधावति वपुः कण्डूिुप्यादयः । जायन्ते क- रपादसन्धिषु युहुवातासरमेतत्कफे क्रुद्धो दोषवदादिशेत्त॒ विपवत्कत्छ्रं वपुधवति ॥४॥ - स्प्ञोद्टिमनो तोदभेदपरशोषस्वापोपेतो वातरक्तेन पादो । पित्ता्धग्भ्यामुग्रदाहौी भवे तामत्पथौष्णो रक्तशोथौ म्रद च ॥ ५ ॥ कण्डरमन्तो श्वेतशीतो सशोफो पीनस्तब्धो शेषम च रक्ते । सवेद शोणिते चापि दोषाः स्वस्व. रूपं पादयोदंशयन्ति ॥ ६ ॥ अथ तस्य -परवषूपमाह ॥ स्वेदो ऽत्यथं न वा काष्ण्यं स्पशाज्ञत्वं क्षतऽति- रक्‌ । सन्धिरौयिल्यमारस्यं सदने पिरिकोद्रमः ॥ १ ॥ जानुजद्पोरूकसव्यंसह- स्तपादा्कसन्धिषु । निस्तोदः स्फुरणं मेदो गुरुत्व पिरव च ॥ २ ॥ कण्डूः स- न्धिप रुग दाहो भत्वा नरयति चासक्रत्‌ । वेवण्य मण्डखोत्पत्तिवायाष र्प्रवखल- णम्‌ | २ ॥ दोपान्तरसंसर्गेण कारणमाह । तत्न वाताधिकरक्षणम्‌ ॥ वाताधिके ऽधिकं तत्र गरस्फरणवोादनप्‌ । सोश्च रक्ष्यं कृष्णत्वं श्यावता बृद्धिहानयः ॥९१॥ धमन्यद्छिसन्धीनां सङ्कोचोऽङ्ग्रहोऽतिरुक्‌ । शीतद्रेपानुपडयो स्तम्भवेपथुमुप्तता ॥ २॥ अथ रक्ताधिकरुक्षणमाह ॥ रक्तं शोथोऽतिरुक्तोद स्ताश्नध्चिमिचिमायते । सिग्धद्धमैः शम नैति कण्डुङकेदसमन्वितः ॥ ९ ॥ अथ पित्ताधिकमाह ॥ पित्ते विदाहः सम्मोहः स्वेदो मच्छ मदस्तृषा स्पशासहत्व रुग्दाहः शोधः पाका शशोप्गता ॥ १॥ अथ कफाधिकमाह ॥ कफ स्तमित्यगुरुतासुप्रिनिग्धत्वशीतताः ॥ अथ द्नद्ररन्नणम्‌ ॥ कण्डूर्मन्दा च रुग्‌ द्वन्द ॥ अथ सन्निपातनक्षणमाह ॥ सवचिङ्ग च सदूरे ॥ ९ ॥ पादयोगरेखमास्थाय कदाचिद्धस्तयोरपि । आखो्विषमिव कद्ध तदेद- मनसर्पति ॥ २ ॥ अयेतस्येवासाध्ययाप्यत्वमाह ।॥ भाजानुस्फुटितं यञ्च प्रभिन्नं रसते च यत्‌ । उपद्रवेश्च यनं प्राणर्मांसक्षयादिमिः ॥ वातरक्तमसार््यं स्याचाप्यं संवत्परात्थितम्‌ ॥१॥ अथ तस्पापद्रवानाह | अस्वप्राराचकन्बासमासकांथ शिरोग्रहः ; संमृच्छां मदरुकूतृष्णा ज्वरमोहमकरुपकाः ॥ १ ॥ हिक्तापाङ्कुल्यवसप- पाकतोदफमङमाः । अद्कखीवक्रता स्फोटदाहमभग्रहावुंदाः ॥ २॥ एतेरुपद्रबेयक्तं मोहेनैकेन वापि यत्‌ । वातरक्तमसाध्यं स्याचच्चातिक्रान्तवत्सरम्‌ ॥२॥ अदृघ्नोपद्रवं कमी १ ( च० ) हग्मराहः | २८ च ०) मन्द्‌ | उ ( च॑° ) वैज्येम्‌ | 33 २५८ योगरज्नाकरः । याप्यं साध्यं स्यानिरूपद्रवम्‌ । एकदोषानुगं साध्यं नव याप्यं द्विदोषजम्‌ ॥ त्रिदोषजमसाध्यं स्यास्य च स्पुरुपद्रवाः ॥ ४ ॥ इति वातरक्तनिदानम्‌ ॥ ॥ अथ वातरक्ताचिकित्सा ॥ वातरक्तं द्विधा ज्ञेयं गम्भीरोत्तानमेदतः । त्वज्यांसाश्रयपुत्तानं गम्भीरं तन्तरा- श्रयम्‌ ॥ ९ ॥ कारातिक्रान्तमेतत्तु फटे भवति दुधरम्‌ । विरेकास्थापनन्नेहगम्भी- रं तदुपाचरेत्‌ ॥ २ ॥ उत्तानं लेपनाभ्यङ्परिपिकावगाहनेः । वाताधिक वातरक्तं सरहाचेः सग्रपाचरेत्‌ ॥ २ ॥ रक्ताव्यं रक्तमोक्षाचेः पित्ताचं रेचनादिभिः । कफं व- मनायेश्च पेक्तेरतोपर्धोभिपक्‌ ॥ ४ ॥ संसग सन्निपाते च क्रिया पिश्रां समाचरेत्‌ । वातरक्तं दित्निरिष द्विगरिहेतुसगुत्थिते ॥ ५॥ वातशोणितिनो रक्तं ्िग्धस्य बहु- डो हरेत्‌ । अल्पास्पं रक्षता युक्तं यथादोपं यथावरप्‌ ॥ ६ ॥ सवेत्रासरक्सतिः ब्र- चीजलूकागुङ्ग्यलातुमिः। शतधौतप्रताभ्यटो मेषीदु ग्धावसेचनम्‌ ॥ ७ ॥ रुलेवागरहु- भिः शस्तमसकृद्धस्तिक्ं च । न हि वस्तिसमं किञचिद्रातरकते चिकित्सितम्‌ ॥ ८॥ । ॥ अथ क्राथाः॥ भथ वासादिकायः । वासागुड्चीचतुरङ्वलानामेरण्डतेटेन पिवेत्कपायम्‌ । करमेण सर्वाह्नमप्यशोपं जयेदप्रग्बातभषं विकारम्‌ ॥ १ ॥ योगशतात्‌ ॥ अथ नवकाषिकक्राथः॥ दर्वीगु इ चीकटुकोग्रगन्धामसिष्ठनिम्बत्रिएसाकपायः। वातासमुचै- नेवकार्षिकाख्यो जयेच कुषनखिखानराणाम्‌ । पश्चतिक्तकपायेण योजयेनवकारषिकम्‌ ॥१॥ इति सारसटहान्नवकार्षिककाथः ॥ अथ गृडच्यादिः | वत्सादन्युद्रवः फाथः पीती गुरगमिभ्नितः । समीरेण समायुक्तं शोणितं संप्रणाशयेत्‌ ॥ १ ॥ इति गुड्च्यादि फदम्बात्‌ ॥ अथ कारमर्यादिः ॥ पित्तोत्तरे तु कादमयद्राक्षारग्वधचन्दनेः । मधुकक्षीरककोटीयुकतेः काथ सुशीतलम्‌ ॥ शरकरामधृसंयुक्तं वातरक्ते पिवेन्नरः ॥१॥ इति योगतः । अय पटोरादिः । पटोरत्रिफएरूभीशुकटुकाग्रतसाधितम्‌ । इद ` पीत्वा जयत्या सदाहं वातशोणितम्‌ ॥ १ ॥ इति वन्दात्‌ ॥ अथ फोकिखादिः ॥ कोकिरक्षामरतक्राथं पिवेत्कोष्णं यथाबलम्‌ । पथ्यभोज्ी त्रिसप्राहान्पुच्यते वातशो- गितात्‌ ॥ १॥ इति वृन्दा ॥ भथ ठधुमचिष्टादिः ॥ मिष्ट त्निफला तिक्ता षचा दारु निरामरता | निम्भश्चेषां कृतः काथो वातरक्तविनाशनः ॥ पामाकपाछि काकुष्टरक्तमण्डलजिन्मतः ॥ १ ॥ इति शद्धधरात्‌ ॥ अथ व्रहन्मजजि्दिः ॥ मसिष्टागस्तद्धटन गुद्रदीकरषएनागरेः । मागी्षद्रावचानिम्बनिशाद्रयफरत्रिकंः ॥१॥ पटोखकटुकामरवादिडङ्खासनचित्रकेः । शतावरीत्रायमाणाृष्णेन्द्रयववासकेः ॥ २॥ रद्घरानमहादारूपागखदिरचन्दनेः । त्रिद्रद्ररुणकेरातबाकुचीकृतमाख्कंः ॥ ३ ॥ शासोटकमहानिम्बकर्चातिविषाजलेः । इन्द्रवारुणिकानन्तासारिषापपटेः समे प 0 १(च्‌० ) कृष्‌ | थोगरलाकरः [ २९५६ ॥ ४ ॥ एमिः कतं पिवेत्छाथं कणागुग्गुदुसंयुतम्‌ । अष्टादशेषु कुषेषु वातरक्ता- दिते तथा ॥ ५ ॥ उपदंशे श्ीपदे च पमुप्ौ पञ्षघातके । मेदोदोषे नेनरोगे. मलिष्ठादिः प्रशस्यते ॥ ६ ॥ इति त्रहन्मशिष्ठादिः शाङ्गधरात्‌ ॥ इति कायाः ॥ ॥ अथ गग्गल ॥ तत्न पथमरतु केशोरगुग्गह्ः | त्रिफरायाच्रयः प्रस्थाः प्रस्थेक॑ममता भवेत्‌ । सं्ुच खोहपत्रे तु साधद्रोणाम्बुना पचेत्‌ ॥९॥ जटपर्धं गुतं ज्ञात्वा श्ह्नीयादल्रगारितम्‌ । ततः काय क्षिपेच्छद्धं गगगट प्रस्थसम्मितम्‌ ।(२॥ पुनः पचेदयस्पात्रे दव्यां संघट्रये- न्गुहुः । सान्द्रीभतं च त ज्ञात्वा गुडपाकसमाकृतिम्‌ ॥ ३ ॥ चर्णीक्रत्प ततस्तज्र द्रत्पाणीमानि निक्षिपेत्‌ । तिला द्विपखा ज्ञेया गुटची पलिका मता ॥ ४॥ षडन्नं ` ररपण भक्तं विडद्धं च पराधकम्‌ । दन्ती कपेमिता कापौ त्िद्त्कपेमिता स्मृता ॥ ५ ॥ ततः पिण्डीकृतं सवं एतभाण्डे विनिक्षिपेत्‌ । गटिकाः शाणिकाः कृत्वा युयादपादयपेक्षया | ६ ॥ अनुपानं भिषग्‌ दयात्कोष्णं नीरे पयोऽथवा । मलिष्ठा दिशतं वापि युक्तियुक्तमतः परम्‌॥ ७ ॥ जयेत्छवाणि कुष्ठानि वातरक्तं त्रिदोषजम्‌।, सवेत्र्णांश्च गर्म श्च प्मेहपिरकास्तथा ॥८॥ प्रमेहोदरमन्दाभ्रिकासश्वयथुपाण्डुताः । हन्ति सवामयानिस्यमुपयुक्ता रसायनः ॥ ९ ॥ केशोरकामिधानोऽयं गुग्गुः कान्तिकारकः । वासादिना नेन्नगदान्‌ गृल्मादीन्वरूणादिना ॥ १० ॥ किन खदि- रस्यापि त्रगान्कुष्ठान्विनाशयेत्‌ । आम्रं तीक्ष्णमजीणं च व्यवायं श्रममातपम्‌ ॥ मदं रोप त्यजेत्सम्पग्‌ गुणार्थ परसेवकः ॥११॥ इति शाङ्धरात्‌ केशोरगुग्गुः॥ अथाग्रतगरग्गटः ॥ दृन्दात्‌ ॥ प्रस्थमेकं गुदच्याश्च साधेप्रस्थं तु गुग्गुरोः। प्रत्येकं त्रिफएटायाश्च तत्पमाणं विनिर्दिशेत्‌ ॥ ९ ॥ सव॑मेकनन सक्षिप्य क्ाथयेननल्वणेऽ- म्भसि । पादशेषं परिश्राव्य कपायं ग्राहयद्विपक्‌ ॥ > ॥ पनः पचेत्कषाथ तु याव- त्सान्द्रत्वमाप्रुपात्‌ । दन्तीव्योपविडद्कानि गड़चीत्निफरतचः ॥ ३ ॥ ततश्ाधं- ` पटं पतं शृह्वीयाद्वा प्रति प्रति । क्प तु त्रिव्रतायाश्च सवैमेकज चृणयेत्‌ ॥ ४ ॥ तस्मिन्छुसिद्धं विज्ञाय कोष्णं पात्रे विनिक्षिपेत्‌ । ततश्चाभरिवरुच्टा तस्य मात्रां प्रयोजयेत्‌ ॥ ५ ॥ वातरक्तं तथा कुष्ठ गुदजानभिसादनम्‌ । दुष्टव्रणं प्रमेहं च आमवातभगन्दरान्‌ ॥ ६ ॥ खाज्ञयौच्यवातान्‌ श्वययुन्सवांन्‌ वातान्व्यपोहति । अ- न्विभ्यां निर्मितः पृवमयरताय्श्च गुग्गुः ॥ ७ ॥ इति गुग्गुद्‌ ॥ ॥ अथ तेखानि ॥ अथ खघुमरिचाचं तेरम्‌ । मरिचारुशिराकपयःकखिनींविपमुषटिविषापरनिम्ब- घनः । कुटजं सचतुगणगोऽम्डुृतं किरु तेरुमखक्यवनापहरम्‌ ॥ ९ ॥ अथर वृहन्म- रिचाच तैरम्‌ ॥ मरिचे त्रिवृता दन्ती क्षीरमाकं राकृद्रसः | देवदारु हरिद्रे द्रम सी कुष्ट सचन्दनम्‌ ॥ १ ॥ विशाखा करवीरं च हरितारु मनःशिखा । चिनकं ख- --=-* ~ ~~~ ५ = = कथि = कण ० ००4 - [वि । )) क [1 जाके, = नक क क्कम, -9. क म -भ % १८ च० ) परिश्राप्प | २ (चर) नाद्राच्न | 3 (च० ) धनैः | ४८ च० ) छतम्‌ | 2६9 | योगरन्ाकरः | हरी चापि विदष्ं चक्तमद॑कम्‌ ॥ २॥ रिरीषं ठुटजञो निम्बः सप्पणागृता स्तु- . ही । शम्याको नक्तमारश्च खदिरः पिप्पली वचा ॥ २ ॥ ज्योतिष्मती च पिका विषस्य द्विपलं मतम्‌ । आढकं कटुतैरस्य गोमूत्रं च चतुर्णम्‌ ॥ ४ ॥ परृत्पात्र ोहपात्रे वा शनेभदरप्निना पचेत्‌ । एतत्तटं विशेषेण नाशयेत्कुष्टजान्त्रणान्‌ ॥ वात- रक्तमवान्व्याधीन्पामाविस्फोध्व्चिकाम्‌ ॥ ५ ॥ इति सारसग्रहात्‌ ॥ अथ पिण्डतें शाङ्धरात्‌ ॥ मन्निष्ठासारिवासजयषटीसिक्यपयोन्वितैः । पिण्डारूयं साधयेत्रम- भ्ज्ाद्रातरक्तनुत्‌ ॥ ९ ॥ अथ दृन्दात्‌ सारिवादितेटम्‌ ॥ सारिवासजयषटयाहमध्र- च्छिषटपयोन्वितेः । सिद्धमेरण्डजे तेरुमभ्यदधादरातरकतमुत्‌ ॥१॥ अथ पदचकाष्टादि तेल- ` . भ्‌ ॥ पद्मकोशीरयष्टयाहं रजनीकाथसाधितम्‌ । स्पापिपष्टेः सजेमलिषटावीराकाकोरि- चन्दनैः ॥ पद्मका्यामिदं तैकं वाताष्ग्दाहनारनम्‌ ॥ १ ॥ इति पग्रकाष्टदि ब्र- न्दात्‌ ॥ अथ गुड़च्यादि ॥ गुदचीक्रायकल्काभ्यां तरुं राल्ारसेन वा | सिद्धे मध्र- ककारमर्यरसे वा वातरक्तमुत्‌ ॥ ९ ॥ इति बृन्दात्‌ ॥ अथ दृन्दात्‌ शताह्वादि ॥ शताहया च कृष्न मधुकेन नवेन वा । एकैके साधिते तरं वातरक्तशुजापहम्‌ ॥ १। $ति तानि ॥ ॥ अथ एतानि ॥ अथ शधरादग्रताचं पतम्‌ ॥ अग्रेताक्ाथकल्काभ्यां सक्षीरं विपचेद्‌ प्तम्‌ । वातरक्तं जयत्या कु जयति दुस्तरम्‌ ॥ १॥ अथ सारसद्रहान्महाति- क्तं पृत्‌ ॥ मनिम्बाम्बुदनिम्बवत्सककणात्रायन्त्यनन्ताम्रतातिक्ताभीरुफलत्रिकपति- विषाग्रवीदिषानाजरैः । पाठापपटसारिवाद्वयनिशागुगुयष्टिकापन्रकः सोीरेः सपयो- छचन्दनवचाशम्याकसपच्छदैः ॥ ९ ॥ इत्येमिगेदितैजंराष्टगणितेः परस्थं पचेत्सपि- षो गन्यस्यामरुकीरसद्वि गणितं नाश्ना हि तिक्तं घृतम्‌ । हन्त्येतद्‌ गरूगण्डमण्ड- रुरजं कण्डरसपाण्डरामयां शोश्छीपदवातरक्तमिकृतीः कु्नि चाष्टादच ॥ ^ ॥ इति धृतानि ॥ (भि ॥ अथ योगादि ॥ छिमोद्धगाकषायेण सेव्यं -थुद्धं शिखाजत्‌ । पश्चकमविशद्धेन वातरक्तप्रशान्तये ॥ १ ॥ अथागरतायवरेहिका ॥ अग्रता कटुका युण्ठी यष्टीकल्कं समा्षिकम्‌ । गो- मृन्पीतं जयति सकफं वातशोणितम्‌ ॥ ९ ॥ अय गुड्चींयागः ॥ गुड्च्याः स्वर- षं कल्कं चर्णं वा कराथमेव च । प्रभूतकारमासेव्यं मुच्यते वातशोणितात्‌ ॥ १ ॥ ॥ अथ छेपनम्‌ ॥ अरन्थान्तरात्‌ । प्पौण्डरीकमभिष्ादार्वीमधुकचन्दनैः । सितोपठेरासरुश्च असूरोशीरपभरफेः ॥ १ ॥ रेपो रुग्दाहवीसपरागसोफनिवारणः । रेपः पिश १(च० ) केष्याः | ` योगरलाकरः | २8१ स्तिरास्तद्रदरषटाः पयसि निरताः ॥ २ ॥ क्षीर पिष्ठान्युपारेप्यान्येरण्डस्य फखानि च कुयाच्छूनिदत्यथ शताह्वां बाधिकेऽनिरे ॥ ३ ॥ मत्रक्षीरसुरासिद्धं ष्रतमभ्पञ्ज- . ने हितम्‌ सिद्धं समधचक्त तु सेकाभ्यङ्कं कफोत्तरे ॥४॥ एहधमवचाद्कुष्ठशताह्वारजनी दयम्‌ । पररूप; शृखनुद्रातरक्तं वातकफोत्तरे ॥ प्रभूतकालमासेव्य मुच्यते वातशोणितात्‌ ॥ ५ ॥ अथ लृपनम्‌ ॥ उभे शताह्वे मधुकं विशालां बह्णं परियारु च कसेर- युग्मम्‌ । घ्रतं विदारीं च सितोपलां च कुर्पात्पदेहं पवने सरक्ते ॥ ९ ॥ सहखरात- धौतेन शतेन रुधिरोत्तरे। ेपनं चोष्मश्ीतेन पृतसजरसेन वा ॥५॥ आरनारादके तैकं पादसजरस शृतम्‌ । परस्थस्थे निर्जिते तोये ज्वरदाहातिनुत्परम्‌ ॥२॥ समध च्छिष्टम- जिष् ससजरससारिवा । पिण्डतेरं तथाभ्यङ्काद्रातरक्तरुजापहम्‌ ॥ ४ ॥ इति वातरक्ते ॥ ॥ अथ पञ्चामतरसः ॥ रसरलप्रदीपात्‌ । पारद च क्रियाथुद्धं तत्तल्पं थद्रगन्धकम्‌। अभ्रकं तु द्रयोस्तल्यं तरिभि- स्तुल्यस्तु गुगग्रटः ॥ ९ ॥ सवाशमम्रतासच्वं भावयेदोपधेः प्रथक्‌ । निगेण्डीगोक्ष-, रच्छिनाकोकिलाक्षाङ्परिजे रसेः ॥ ~ ॥ सप्तवारं ततो युश्पाद्रातरक्ते त्रिवल्लकम्‌ । कोकिरान्नस्य मृखानां पानीयमनुपाययेत्‌ ॥ ३ ॥ इति पश्चाम्रतरसः ॥ ॥ जथ पथ्यापध्यम्‌ ॥ यवषषण्टिकनीवारकरमारुणश्ाखयः । गोधरूमाश्चणका मुद्रास्तुवयाऽपि मकषटकाः ॥ ९॥ अत्यजामहिषीणां च गवामपि पयांसि च । उपोदिका काकमाची वेत्राग्रं स॒निषण्णकम्‌ ॥ > ॥ वास्तुकं कारवेलं च तण्डु रीयं परररुकम्‌ । धात्रीफरं शृद्वेरं रण श्वेतशकरा ॥ २ ॥ गद्रीका वृद्धकृष्माण्डनवनीत नवं घ्रतम्‌ | खावतित्ति रवर्तीकतान्नचृडवपिविण्किराः ॥ ४ ॥ प्रतुदाः गुकदात्यहकपोतचरकादयः । रशि- नागरुदृवाहसरखस्नह मर्दनम्‌ ॥ ५ ॥ तिक्तं च पथ्ययुदिष्टं वानरक्तंगदे उणाम्‌ । -दिवास्वप्रागिनिसंतापत्यायामातपमेथुनम्‌ ॥ ६ ॥ मापाः कररन्था निष्पावाः कराया ्षारसेवनम्‌ । अण्डजानूपमांसानि विरुद्धानि दधीनि च ॥ ७॥ इक्षवो मृरुकं मदं ताम्ब्ररं काञचिकं तिलान्‌ । कटृष्णं गुवेमिष्यन्दि ख्वणानि च सक्तवः ॥ एतानि वातरक्तेषु नेव युयाद्भिपग्बरः ॥ ८ ॥ इति वातरक्तडिकिन्सा ॥ ॥ जअथोरुस्तम्भनिदानमाह ॥ शीतोष्णद्रवसंशथष्कगरुल्िग्येनिषेषितेः। जीगाजीर्भेस्तथायाससंप्नोभस्वप्रजागरः ॥१॥ सश्चेष्ममेदःपवनमाममत्यथसचितम्‌ । अभिभूयेतरं दोपग्रह सेत्परतिपद्यते, ॥ २ ॥ सक्थ्यस्थीनि प्रपूर्यान्तः शछेष्मणा स्तिमितेन च । तदा कफान्वितेनोष स्तब्धौ शीताव- चेतनो ॥ ३ ॥ परकीयाविव ग॒ स्यातामतिभ्रशव्यथौ । ध्मांनाङ्खमरदंस्तैमित्पतन्द्रा {1 वा, व 2 0) विरे पिरि) र ज पकक क न १9 क भ [कि क न १८ च० ) स्तश्नाति तैनोह। २८ च० ) ध्याना ~| २६१, योभरत्राकरः । छर्वरविन्वरः ॥ ४ ॥ संयुक्तः पादसदनकृच्छद्धरणषुपरिमिः। तग्रहस्तम्भमित्या- , हराढ्यवातमथापरे ॥ ५ ॥ प्राणं तस्य निद्रातिध्यानं त्तिमितता ज्वरः। रोम- हषौ ऽरुचिच्छर्दिजङ्घोवौः सदनं तथा ॥ ६ ॥ वातशहविभिरन्नानात्तस्य स्पात्म्ेह- नात्पुनः । पादयोः सदनं सुनः कृच्छ्रादुदधरणं तथा ॥ ७ ॥ जङ्घोरुग्लानिर्यर्थ हश्वश्चादाहषेदनाः । प्रदं च व्यथते न्यस्तं श्ीतस्पशच न वेत्ति च ॥ ८ ॥ संस्थाने पीडने गत्यां चरने वाप्यनीरवरः । अन्यस्येव हि सम्भग्नावृष पादी च मन्यते ॥ ९ ॥ उ्वौव्येथा च पारुष्यं तन्द्रा स्तेमित्यमद्वरुक्‌ । पादस्योद्धरणं कच्छात्तपर- स्तम्भमादिशेत्‌ ॥ १० ॥ यदा दाहातितोदातों वेपतः पुरुषो भवेत्‌ । उरुस्तम्भत्त- हा हन्यात्छाधयेदन्यथा नवम्‌ ॥ १९१ ॥ हत्परुस्तम्भनिदानम्‌ ॥ ॥ अथ तचिकित्सा ॥ लेहा फूखाववमनवबस्तिकमे च रेवनम्‌ । वजयेदाव्यवातेषु तेश्च तस्य विरोधतः ॥ ९ ॥ तस्मादत्र सदा कार्यं स्वेदर्ड्यनष्टक्षणम्‌ । आममेवु कफापिक्यान्मारुतं -परिरक्षता ॥ २॥ यत्स्यात्कफपशमनं न च मारुतकोपनम्‌ । तत्सर्वं सवेदा कायं- धृरस्तम्भस्य भेषजम्‌ ॥ ३ ॥ स्वौषधक्रमः का्ेस्तत्रादौ कफनाशनः । पश्चाद्रांत- विनाशाय कृस्ना कारा क्रिया यथा ॥ ४॥ हृक्षणाद्वातकोपाञ्च निद्रानाशातिदचि- का । ेहस्वेदक्रमस्तत्न कार्यो वातामयापहः ॥ ५ ॥ प्रतारयेत्पतिस्रोतो नदीं शी- तजलाशयम्‌ । सरथवामरुं शीतं स्थिरतोयं पुनः पुनः ॥६॥ तथा विशष्केऽप्य फे शन्तिररु्रहो ब्रजेत्‌ । शरीरं बर्मग्नि च कायषा रक्षतामयम्‌ ॥ ७ ॥ ॥ अथ क्राथच्रणकल्कारि ॥ अथ पुननवादिकाथः॥ पुननेवानागरदारूपथ्पाभद्ातकच्छिनरसुहाकषायः। दशा- ङ्पिमिश्रः परिपेय ऊरुस्तम्भेऽथवा मृत्रपुरः प्रयोगः ॥१॥ अथ ग्रन्थिकादिक्ाथः॥ रन्थिकारष्ककृष्णनिां कायं क्षोद्रान्वितं पिवेत्‌ | चव्याभयाप्रिदारूणां कल्कं वा.मघुष- युतम्‌ ॥ १ ॥ अथ पिप्पल्यादिक्ाथः ॥ पिप्प वधमानां वा माक्षिकेण गुडेन वा ` उरस्तभ्भे प्रशंसन्ति गण्डीरारिषटमेव च ॥१॥ अथ त्रिफरादि चणम्‌ ॥ तिफरच- व्यकटुकाग्रन्थिकं मधुना रित्‌ । उरुस्तम्भविनाशाय पुरं मत्रेण वा पिबेत्‌ ॥ ९॥ अथ शिखाजत्वादियोगः ॥ शिाजतु गुग्गुट वा पिप्यलीमथ नागरम्‌ । उरुस्तम्भे पिवेनमृत्रेदशमृखीरसेन वा ॥१॥ अथ परिपस्यादिकस्कः | पिपपरी पिप्परीग्ररं भ्टा- तकफखानि च । कर्कं मधुयुतं पीत्वा ऊरुस्तम्भात्पमयुच्यते ॥ ९॥ अथ त्रिफखादि- यागः ॥ णिाद्रा त्रिफलवर्णं कषद्रेण कटुकायुतम्‌ । सुखाम्बुना पिवद्रापि वृण षट्ूचरणं नरः ॥ ९ ॥ अथ कुष्टादि तेम ॥ कुष्ट श्रीपेष्टकोदीच्ये सररु दह केशरम्‌ । अजगन्धाश्वगन्धा च तैलं तैः सार्षपं पचेत्‌ ॥ सक्षौद्रं मात्रया ~ ~= -- > ० [णमी १८ च०) मठम्‌ |` योगरलाकरः । २६३ तस्माटृरुस्तम्भार्दितः पिबेत्‌ ॥ ९ ॥ भथ कट्वरतेखम्‌ ॥ बरखाभ्यां पिप्परीगृखना- गरादष्टकटूवरः । तेरुपस्थः समो दभा गरधस्प्रुग्रहापहः ॥१॥ अष्टकटररतेरेन तैखं ¦ साषेपमुच्यते । पिप्परीनागरायाश्च प्रत्येकं द्विपं स्पृतम्‌ ॥ २ ॥ इन्दात्‌ ॥ ॥ अथ स्वेदनरेपनसेचनानि ॥ सक्षारमून्रस्वेदांश्च हक्ान्यस्वेदनानि च । कुर्यादिहेच मरनाचैः फरञ्चफरसर्षपेः ॥१॥ भूखेवोप्यरवगन्धाया मृरैरकस्य वा भिषक्‌ । पिच्मन्दस्य वा मृरैरथ वा देवदारूणा ॥ २॥ क्षोद्रस्पवर्मीकमृत्तिकासंयुतभिषक्‌ । गादगरतसाधितं शूरपादृरुस्तम्भे परेप- नम्‌ ॥ २ ॥ दन्तीद्रवन्तीश्ुरसासपपेश्वातिन्रुदधधिमान्‌ । तकोरीमुरसाशिग्रविल्व- वत्सकनिम्बजैः ॥ पत्नगरूलफरेस्तोथैः गुतयष्णाम्बुसेचनम्‌ ॥ ४ ॥ ॥ अथ गृज्ञागभौ रसः ॥ निष्कजय शुद्धश्रतं निष्कद्रादशगन्धकम्र । गुञ्ावीजं पिष निष्कं निम्बबीजं जया तथा ॥ ९ ॥ प्रत्येकं निष्कमात्र तु माष जपारख्बीजकम्‌ । जातीजम्बीरधत्तर- काकमाचीद्रतीदनम्‌ ॥ २ ॥ मच सवं वटो कुर्यादघ्रतेगुंखादयं छिहेत्‌ । गृज्ञाग-" भौ रसो नाम हिहुसैन्धवसंयुतः ॥ समण्डं दापयेत्पथ्यग्ररस्तम्भयशान्तये ॥ ३ ॥ इति रससयुचयात्‌ ॥ ॥ अथ पथ्यापभ्यम्‌ ॥ क्षः सवविधिः स्वेदः कोद्रवा रक्तशाख्यः । यवाः कर्त्याः उयामाका उदाखाश्च पुरातनाः ॥ ९ ॥ सोभाञ्जनं कारवेष्ध पयर वास्लके तथा । सुनिषण्णं काकमाचीं वेतराग्रे तप्रवारि च ॥ २॥ जाङ्गरेरेतेर्मासेः शाकश्चाखवणैर्दितेः । एतत्पथ्यं समु- दिष्टमृरुस्तम्भविकारिणाम्‌ ॥ ३ ॥ गुरुशीतद्रवल्निग्धविरद्धासारम्यभोजनप्‌ । विरे यनं स्रेहनं च वमन रक्तमोक्षणम्‌ ॥ बस्ति च न हितं प्राहुषटरस्तम्भविकारिणाम्‌ ॥ ॥ ४ ॥ इत्यृरुस्तम्भविकित्सा ॥ [117 "प त च = न्न नन ~ ~ 9 ॥ अथामवातनिदानप्रारस्भः ॥ अथ तस्य निदानपूु्वंकसम्प्राप्िमाह ॥ विरुद्राहारचेष्टस्य मन्दाग्रेनिश्वरुस्य च । न्िग्ध भक्तगतो हनं व्यायामं चापि कुतः ॥ ९ ॥ वायुना प्रेरितो ह्यामः शेष्म- स्थानं प्रधावति । तेनात्र विदग्धोऽसो धमनीः प्रतिपद्यते ॥ >॥ वातपित्तकभ- भयो दषितः सोऽन्नजो रसः । स्ोतांस्यमिष्यन्दयति नानावणौ ऽतिपिच्छिरः॥ २ ॥ जनयत्यग्मिदौर्बल्यं हृदयस्य च गोरवम्‌ । व्याधीनामाश्रयो ष्ेष आमसन्ञऽतिदा- । क ए, , 2 > ॐ ०५ शोषकीचयिे आ क 0=०५०- =- अदोकर-को-भाः कनन > अथात्र ठशनम्‌ प्रयोज्यम्‌ | १८च०)स्तुवृतैमासैः | १६ योगरनाकरः । हणः ॥ ४ ॥ अज्ञीणीनरसो जतः क्रमाः सञ्चितश्च यः । अगमिसत्नां स शते शिरो गात्ररुजाकरः ॥ ५॥ अथ तस्य ृपमाह ॥ युगपत्‌ कुपितावेतो त्रिकसन्धि- प्रवेशकौ । स्तब्धं वा कुरते गात्रमामवातः स उच्यते ॥ १ ॥ अथ तस्य रक्तणमाह अहुमर्दोऽरुचिस्तृष्णा ह्यारस्यं गोरं उवरः। अपाकः शून्यताद्वानामामवातस्य रक्न- णम्‌ ॥९१॥ मन्याग्रष्ठकटीजानुत्रिकसन्धीन्‌ विकु्चयन्‌ । सशब्द खस्तगातरश्च आमवातः उच्यते ॥ २ ॥ जठरानख्दौषल्यादविपकस्तु यो रसः । स भममंप्नको देहे स्वं दोषप्रकोपनः ॥ ३ ॥ अथ तस्थेवोपद्रवानाह ॥ सर कष्टः स्वरोगाणां यदा प्रकु- पितो भवेत्‌ । हस्तपादशिरोगल्फत्रिकजानरुसन्िषु ॥ १ ॥ करोति सरुजं गोफ यत्र दोषः प्रपद्यते । स देशो रुजतेऽत्यथं व्याविद्ध इव वृश्चिकः ॥ २॥ जनये त्सोऽग्निदोवल्य प्रसेकारुचिगोरवम्‌ । उत्साहहानि वैरस्यं दाहं च बहुमत्रताम्‌ ॥ २॥ करोति ग्रहणीदापं विरोपादामसंज्ञकम्‌ । अपक्तं सुजते चाने केव चाममेव च ॥ ४॥ कुक्षो कठिनता शरं तथा निद्राविपययम्‌। तृटृछदिभ्रमग्रच्छीश्च हृदूम्राहं विद्‌विबन्ध- नम्‌ ॥ जाद्यान्नकृजमानाहं कष्टां ्ान्यानुपद्रन्‌ ॥ ५ ॥ अथ पित्तादि युक्तस्य पिरेषरुक्षणमाह ॥ पित्तात्सदाहरागे च सगृ पवनानुगम्‌ । स्तमित्य गृर- कण्टक कफदुष तमादिशेत्‌ ॥१॥ अथ साध्यासाध्यत्वमाह ॥ एकदापानुगः साध्यौ द्विदोषो याप्य उच्यते । सर्वदेहचरः शोथः सकृच्छर सानिपातिकः ॥ १॥ इत्या- मवातनिदानम्‌ । ॥ जथ तचिकिस्सा ॥ रटघनं स्वेदनं तिक्तदीपनानि कटरनि च | विरेचनं स्रेहपानं बस्तयश्चाममारूतें ॥ ९ ॥ क्षः स्वेदो विधातव्यो वाकापोररेस्तथा । उपनाहाश्च कतव्यास्तेऽपि म्ेहषिवजिताः ॥ ५॥ ॥ अथ काथाः॥ अथ दृन्दात्‌ । राक्लापश्चकम्‌ ॥ राक्नागुडचिकेरण्डं देवदारु महौपधम्‌ । पिवेत्स-- वोङ्कगे वाते सामे सन्ध्यस्थिमज्जगे ॥ १ ॥ अथ रास्लासप्रकम्‌ ॥ रास्नागरतारग्वधदेव- दाह्निकण्टकेरण्डपुनर्नवानाम्‌ । कायं पिवेनागरचृणमिश्रं जद्पोरुत्रिकपाखवं शृखी ॥. १ ॥ अथ राक्नाद्रादशकम्‌ ॥ रान्ना शतावरी वासरा गुदूच्यतिविपाभया । शण्ठीटुरारमेरण्डदेवदारुवचाधनेः॥ १ ॥ क्राथः पीतो जयत्या आमवातं मुदार- णप्‌ । कस्वृरुत्रिकजदघाङ्पिगुर्फजानुसमाभितम्‌॥ २ ॥ अथ शुण्व्यादिः ॥ शण्टी- गोक्ुरकक्राथः प्रातः प्रातनिषेवितः। आमवाते कटीगुरे पाचनी रुकपणारानः ॥१॥ इति इृन्दात्‌ ॥ अथ शस्यादिः ॥ शरी शुण््यभया चोग्रा देवाह्वातिविषामरता । कषा- यमामवातस्य पाचनं हभ्रमोजिनाम्‌ ॥ १ ॥.अथ पिपल्यादिः ॥ पिष्परीपिणटी मर चव्यचित्रकनागरम्‌ । कथितं वारयत्येतदामवातं सुदारुणम्‌ ॥ १ ॥ अथ दश- ५१ ( च° ) शुनता |.२ ( च० ) कप़जुष्म्‌ | योगरजाकरः । २६० भृलादियोगः ।॥ दशगखकषायमिभितं वा लङने विष्वकषायमिनितं वा । पपिबै- त्कयिकलिबस्तिशुरे वमेरण्डजमेकमेव तैलम्‌ ॥ १ ॥ इति वैयजीवनात्‌ ॥ अथ राख्नादिपश्चदशकम्‌ ॥ रास्नागतानागश्देवदारु प्चार्पियुममेन्द्रयवेः कषायः । एर- ण्डतेरन समन्वितोऽयं भेत्ता भवेदामसमीरणस्य ॥ ९ ॥ इति वे्यजीवनात्‌ ॥ भथ महोषधादिर्वैयविखासात्‌ । महौषधामृताभवः कपायकश्च सेवितः । हिनस्ति चाम- मारुतं चिराय सन्धिसभ्नितम्‌ ॥ ९ ॥ इति कायाः ॥ | ॥ अथ चूणौनि ॥ अथ भट्यातकादि ॥ भष्टाततिरूपथ्यानां चर्ण गुटसमन्वितम्‌ । आमवातं करटी- शरु हन्याद्वा गुडनागरम्‌ ॥ १ ॥ अथाजमोादाचं चृणम्‌ ॥ शधरात्‌ ॥ अजमोदा ` विङ्कानि सेन्धवे देवदारु च । चित्रकः पिपपलीमूकं शतपुष्पा च पिप्पी ॥ ९॥ ॥ ९ ॥ मरिचं वेति कपशं प्रत्येकं कारयेद्धधः । कषास्तु पञ्च पथ्यायाः दश स्यबरद्रदारकात्‌ ॥ २ ॥ नागरा दरौव स्युः सर्वोण्यिकन् चृणंयेत्‌ । पिवे- त्कोष्णजटेततच्रर्णं -श्वयथुनाशनम्‌ ॥ ३ ॥ भामवातरुजं हन्ति सन्धिपीां च गृभ्रसीम्‌ । कयिप्रष्गुदस्यां च जङ्घयोश्च रुज जयेत्‌ ॥ ४ ॥ तूनीप्रतृनीविन्वा- चीकफवातामयाञ्जयेत्‌ । समेन वा गुडेनास्य॒ वटकान्कारयेहधः ॥ ५ ॥ अथ शाद्गधरात्पश्चसमचर्णम्‌ ॥ यष्टी हरीतकी कृष्णा तरिबरत्सोवचरं तथा । समभागानि सर्वाणि सुक्ष्मचूर्णानि कारयेत्‌ ॥९॥ ज्ञेयं पञ्चसमे चृणमेतच्छखहर परम्‌ । आध्मा- नजयरार्ोध्रिमामवातहरं स्परतम्‌ ॥ २॥ अय फलन्निकादि ॥ त्रिफला नागरं चैव सक्ष्मचर्णानि कारयेत्‌ ¦ मस्त्वारनाखतक्रेण पयोमांसरसेन वा ॥ आमवातं निहन्त्याश श्वयथुं संयिसंस्थितम्‌ ॥१॥ अथ हि द्ग्वादि ॥ दिङ्कुचन्य विडं शुण्ठी कृष्णाजाजी स- पुष्करम्‌ । भागोत्तरमिदं चणम्‌ पीत वातामजिद्धवेत्‌ ॥ १ ॥ अथ नागरादि ॥ कर्षं नामरचर्णस्य काञ्जिकेन पिबेत्सदा । आमवातप्रशमनं कफवातपिनाशनम्‌ ॥ १ ॥ अथ पश्चकोलादि ॥ पश्चकोरुकचृणं च पिवरेदुष्णेन वारिणा । मन्दाभ्रिगर्ग- हमामकफारोचकनारानम्‌ ॥ ९ ॥ अथ वैश्वानरचृणेम्‌ ॥ माणिमन्थस्य भागौ द्री यवक्षारश्च तत्समः । त्रयाऽजमोदाभागाश्च नागराद्‌ भागपश्चकम्‌ ॥ ९ ॥ दंड द्री च हरीतक्याः स्ध्ष्मचृणं कृतं गभम्‌ । मस्त्वारनारुप्रत्रेश्च शरयोध्णोदकेन वा ॥ > ॥ पीतं जयेच्चामवातं गुट्महद्धस्तिजान्‌ गदान्‌ । प्रीहानमथ शन्खादीनानाहं चार्थ॑सां हितम्‌ ॥ बातठरोमनमिदं चूर्ण वैश्वानरे स्मृतम्‌॥२॥ इति न्दत्‌ ॥ भय चित्रकादिवृ- न्दात्‌॥ चित्रकं कटुका पाठा करिङ्खातिविपागरताः । देवदार वचा मुस्ता नागराति- विषाभयाः ॥ पिबेदुष्णाम्बुना नित्यं चुर्णमाममरूत्पणत्‌॥ ९॥ अथारम्बुपादि ॥ अ- रम्बुषागोक्षरको त्रिफल नागरा । यथोत्तरं भागद्ृद्ध्या इयामाचृणं च तत्सम्‌॥९॥ पिबेत्सुरामस्तुतक्रकाश्चिकोष्णोदकेन वा । आमवातं जयत्या सशोफं वातशोणि- तम्‌ ॥ २॥ इति न्दात्‌ । इति चूर्णानि ॥ - 4 ०६६ थोगरनाकरः। ` ॥ अथं िहनाद्गरगृधः ॥ पत्रं वा ताप्यस्य त्रिफरायाः सुचूर्णितम्‌ । सौगन्धिकं परं चैव काशिकस्य पटं तथा ॥ १ ॥ वुःढवं चोरुनृकस्य तैरमादाय यत्ततः । पाचयेत्पाकविदरेवः पत्रे लोहमये दृटे ॥ २ ॥ हन्ति वातं तथा पिततं शष्माण खञ्चपद्कुताम्‌ । श्वासं सुदुर्जयं हन्ति काप पशथ्चविधं तथा ॥ ३ ॥ कष्टानि वातरक्तं च गृल्मगुरोदराणि च । आम- वातं जयेदेतदपि वैदर्वियजितम्‌ । ४ ॥ एतदभ्यासयोगेन जरापलितर्वानतम्‌ सर्पिस्ते- रूरसोपितमश्नीपाच्छार्पिषटिकम्‌ ॥ ५॥ सिहनाद इति ख्यातो रागवारणदपंहा । वष्ठबृद्धिकरः पुंसां भाषितो दण्डपाणिना ॥ ६ ॥ ति सिहनादगृग्गक्ः ॥ भथा- न्यश्च बोपदेवकृतशतात्‌ ॥ प्रत्यकं परस्थमकं पुरत्रिफरमपां पाचयेत्ाधराशो तुयाशे तज पूते पुनरमरवरात्योपमुस्ताग्रिवेललेः । छिकोग्रामानकार्योरिपुशवरित्नि्त्सत गन्धैः परार्थः साहसेदैन्तिवीजैः कुटजवसृपरः सिहनादोऽनिराम ॥ ९ ॥ ॥ जथ योगरलावल्यां महारसोनपिण्डः ॥ सुखा क्षुण्णरसोनस्य सदध टधितास्तिराः । पत्रे तु गन्यतक्रस्य पिष्द्रत्यैः तमं क्षिपेत्‌ ॥ १ ॥ गयृषणं धान्यकं चव्यं चित्रके गजपिप्पटी । अजमोदा तगे- ल्म च ग्रन्थिकं च परांशकम्‌ ॥ २ ॥ शकरायाः पलान्यष्टौ पश्चाजास्याः परनि च । कृष्णाजाज्याश्च चल्वारि राजिकायास्तथव च ॥ ३ ॥ परुप्माणं दातव्यं हि- ्वोरुवणपश्चकम्‌ । आद्रंकर्य च चत्वारि सथिपोऽरौ पलानि च ॥ ४॥ तिरतैर- स्य तावन्ति शुक्तस्पापि च विशतिः सिद्धाथकस्जल चत्वारि द्विगुणं मधुकस्य च ॥ ५ ॥ एकीकृत्य रे भाण्डे धान्यराश निधापयेत्‌ । द्रादशाहातस ुद्भत्य प्रातः खादेचधयाबरुप्‌ ॥ ६ ॥ सुरां सौवीरकं चाथ मधु वापि पिबेनरः । जीण यथप्सितं भोऽ्य दधपिपिष्रकवजितम्‌ ॥ ७॥ एफमासोपयागेन सवेव्यापिहरो भवेत्‌ । अशीतिवा- तजा रोगाश्चत्वारिंशच्च पित्तजाः ॥ ८ ॥ विशतिः श्चेष्मजास्तद्रनरयन्ते तस्य सेवना- त्‌ । योनिश प्रमेहांश्च कुष्ठोदरमगन्दरान्‌ ॥ अरशोगुख्मक्षयाश्रापि जयदुर्चिवर्प- ` दः | ९ ॥ इति महारसोनपिण्डः ॥ ॥ अथ॒ ध्रतकल्कावरेहादि ॥ अथेरण्डजयोगः । विशोप्येरण्डबीजानि पिष्टा तत्पायसं पिवेत्‌ । आपवति कटीमुरे णस्या चोपधं परम्‌ ॥ १ ॥ एरण्डवीजमन्ञा समविशवः शरकरासहितः । गुदीङृतः प्रभावे भक्तः सामानिरं जयति ॥ २ ॥ आमवातगनेन्द्रस्य शरीरवनचा- रिणः । एक एवाग्रणीरैन्ता एरण्डस्नेहकेसरी ॥३॥ कटीतटनिकञ्चेषु सश्चरन्वातवकु- ञ्जरः । एरेण्डतेटसिंहस्य गन्धमाघ्राय गच्छति ॥ ४ ॥ सइत्पेरण्डजयोगः ॥ अथ शाङ्खधराच्छण्टीकल्कः ॥ युण्टीकस्कं विनिष्पिष्य रसेरेरण्डम्खजेः । विपचेत्पुटपा- [क री पि १८(ख० ) स्वरसे इतरुमूखनैः | योभरनाकरः। ५६७ केन तद्रसः क्ोद्रसयुतः ॥ आमवातसणदूतां पीडां जयति दुस्तराम्‌ ॥ ९॥ अथ धण्ठा्रतम्‌ ॥ पुष्य पयसा साध्यं दधा पिण्मत्रसेग्रहे | दीपनार्थं मतिमता मस्तुना च परकाततम्‌ ॥ १ ॥ सर्िनागरकस्केन सोषीरं च चतुगणम्‌ । सिद्धमपिकरं श्रे छ पामवातहर परम्‌ ॥ > ॥ इति यण्डष्रतम्‌ ॥ अथ खण्ड शुण्ञ्यवटेहः ॥ नागरस्य सुखामकां तस्य पखविंशतिः । क्षीरद्रोणार्धके पक्त्वा खण्डस्यार्थं शतं क्षिपेत्‌ ॥१॥ न्पप्‌ त्रिजातए़ षेव केशरं पिप्पी जया । जोङ्गकं जातिपत्नीकं नातीफरुकयोर- कम्‌ ॥ ~ ॥ अद्ममभदस्ताभ्नमस्म वुभस्म तथेव च । स्वणंमाक्षिकमभ्रं च तथा खहनय क्षिपेत्‌ ॥ ३ ॥ एतान्ए्यक्परन्भागान्प्न्येकं चृणितं क्षिपेत्‌ । मन्दानर- पिपक्र सु रुहवत्साध साधयेत्‌ ॥ ४ ॥ बल्यं वण्य॑ तयायुष्यं वलीपरितनाशनम्‌ । | आमवातप्रशमनं सोभाग्यकरमृत्तमम्‌ ॥ १ ॥ भथ रपौ ॥ शतपृष्पा वचा विष्वा वृदृषट्टा वरुणलत्वचः । पुननवासदेवाहवासयिपरण्डिनिकाः समाः ॥ ९ ॥ प्रसारिणी च तफार। फर च मदनस्य च । थक्तकाञ्िकपिष्टास्त सुखोष्णारेपने हिताः ॥ २॥ इति शतपृष्पादि : ॥ अथा्हिसादिः ॥ अर्दिखाकेम्नरकाम्ररु शिगवरमीकमच्यै मरन पिष्टश्च कतत्य उपनाहोऽनिखामजित्‌ ॥ १॥ अथ पानीयम्‌ ॥ आमवाताभिभरताः य पडिताय पिपासया । पश्चकोरखन संसिद्ध पानीयं हितमुच्यते ॥ १॥ अथाम- ब्रातविध्वंसनरसः ॥ प्रक्निप्य गन्धं रसपादभागे कन्ापमाणं च पिपं समस्तात्‌ । क- डानुतायन च भावयिता वदु ददीतास्प मरुत्पशान्त्ये ॥ १ ॥ अपस्मारे तथोान्मा- दे सवाद्धव्यथनऽपि च । एकाङ्कवाते सामे वा दं्टावन्ये हिमे तथा ॥ देयोऽयं व्‌- द्मां तु सवेवातनिब्रत्तय ॥ २ ॥ ॥ अथ पथ्यापध्यम्‌ ॥ यवाः कु््याः इपामाकाः फोद्रवा रक्तशाख्यः । वास्तकः शिग॒ वपिः कारवेल पटयारुकम्‌ ॥. १ ॥ आपद्रकं तप्रनीरं च ख्थुन तक्रसंस्कृतम्‌ । जाङ्कनखानां तथा मासं सामवातगदे हितम्‌ ॥ २ ॥ दधिमत्स्यगडक्षीरोपोदिक्रामापपिषएकम्‌ ` । दुषएनीरं पर्व- ` वात विरुद्ान्यङनानि च ॥ ३ ॥ असात्म्यं वेगरोधं च जागरं विषमाशनम्‌ । व्ज- यदामरवाताती गरवमिष्यन्दफानि च॥५॥ इति पथ्यापय्यप्‌ ॥ इत्पामवातचिकित्ा ॥, ॥ अथ श्ुखनिदानं व्याख्यास्यामः ॥ यदुक्तं हारीते । अनङ्कनाशाय हरधिश॒र. मुमोच कापान्मकूरध्वजश्च । तमापतन्तं सहसरा निरीक्ष्य भ्यापितो विष्णतनु पविष्ट: ॥ १॥ स विष्णहुढ्ारविमाहितात्मा प- पात भमो प्रथितः स शृरः। स पञ्चभरतानुगतं शारीरं प्रचषयन्यस्य हि पर्वत्रणटिः ॥५॥॥ शृररोपणवत्पीडा यस्पाकस्मारपजायत्‌ । त्रिशरसम्भवं चैनं शरमाहः "परावद ॥२॥ शद्ध स्फोटनवत्तस्य यस्मात्तीत्रा च वेदना । गृरासक्तस्य भवति तस्माच््रख- %( सम ग० डः० ) सरामाण्डटतिकाः | (षण ) समम्डातिक्राः | १६८ धोगरनाकरः। परिहोच्यते ॥ ४ ॥ अथ तस्य सङ्ख्यामाह ॥ पएथगदोषः समस्तापद्रन्ैः शरो $षएटधा मवेत्‌ ॥ अथ प्राधान्यमाह ॥ सर्वेष्वेतेषु शरेषु प्रायेण पवनः प्रभुः ॥ १॥ अथ सम्प्रापनिमाह ॥ व्यायामयानादतिमेथुना्च प्रजागराख्छीतजरातिपानात्‌ । करायमुद्रादकिकोरदषादत्यथ क्षाध्यङनामिधातात्‌ ॥ कषायतिक्तातिविषटडजा- भविरुद्रवह्लरकथुष्कशाकात्‌ ॥ १ ॥ अथ वातिकमाह ॥ विदृशुक्रय॒त्रानिखेगते धारछाकोपवासाद तिहास्पभाष्यात्‌ । षायुः प्रब्रद्धो जनयेद्धि शवे । व्टत्पाश्वं- रषठत्रिफवस्तिदेशे ॥ १ ॥ अथ तस्य फारनियममाह ॥ जीर्ण प्रदोषे च धनागमे च रीति च कोपं सम्रपेति गादम्‌ । मुहुभृदुशरोपशमप्रकोपी विद्वातसेःतम्भनतोद- मेदः ॥ १ ॥ अथोपङयमा ॥ संस्वेदनाभ्यञ्चनमदैनाययैः ल्िग्धोष्णमोज्येश्च शम प्रयाति ॥९॥ अथ प॑त्तिकमाह ॥ क्षारातितीक्ष्णोषणपरिदाहितेरनिष्पावपिण्याककुर- त्यषैः । कटुम्टसोवीरमुरापिकारैः क्राधानरायासरविपरतपैः ॥ ९ ॥ ्राम्पातियो- गादशनेरविदग्धैः पितत प्रकुप्याथु फरोति गुयम्‌ | पृण्मोहदाहार्तिकर हि नाभ्यां सं- स्वेदमच्छाफ्रमशोपयुक्तम्‌॥ १॥अथ तस्य कारनियममाह ॥ मध्यंदिने कुप्यति चाध- रात्रे निदाधकारे जलदात्यये च ॥ अभ तस्य शान्तिमाह ॥ शीते च रीतेः समुपै- ति शान्ति सुस्वादुशीतैरपि भोजनैश्च ॥ १॥ अथ श्रग्मिकमाह ॥ आनृपवारिज- किखाटपयोषिकारेमीपेक्षपिष्टकशरातिख्शणष्कुरीभिः । अन्पेवैखसजनकेरपि हत॒भि- श श्यृष्मा प्रकापमुपगम्प करोति गम्‌ ॥ १९ ॥ ट्टल्वासकाससदनारुचिसम्पसेके- रामाशये स्तिमितकोष्टशिसोगरुष्वेः ॥२॥ अथ तस्य कारनियममाह ॥ भक्ते सदैव हि रुज फुरुतेऽतिमात्र स यौदयेऽथ शिरिरे कुसुमागमे च ॥ १॥ अथ सान्निपाति- कमाह ॥ सर्वेषु दापेए च सवरि विद्याद्भिषक्‌ सवैभवं हि शरम । मुकष्टमेनं विष- वच्तुल्यं विवजनीय प्रवदन्ति तञ्ज्ञाः ॥ १॥ अथ आमजमाह ॥ भरोपतदष्टास- वमीगुरुत्वस्तेमित्यकानाहकफपरसेकेः । कफस्य चिद्धन समानरिद्रमामोद्रवं शृखम- दाहरन्ति ॥ १॥ अथ द्विदोषजमाह ॥ द्विदोषरक्षणरेतवियाच्छलं द्विदोषजम्‌ । बस्तो त्दत्कण्ठपाश्वैपु स शरः कफवातिकः ॥ १ ॥ कुक्षौ त्टनामिमध्ये यस श- ` रः कफपेत्तिकः। दाहञ्वरकरो घोरो विज्ञेयो वाततैत्तिकः॥२॥ अथ तब्रान्तरे ॥ वाता- त्मके बस्तिगते वदन्ति पित्ताःमकं चापि वदन्ति नाभ्याम्‌ | स्टत्पार्वकक्नौ कफस- निविष्टं सर्वेषु देशेषु च सनिपातात्‌ ॥ १॥ अय मध्ये साध्यासाध्यत्वमाह ॥ एकदो- षोत्थितः साध्यः कृच्छ्रसाध्यो द्विदोषजः । सवैदोषोत्थितो घोरस्त्वसाध्यो भयेपद्रव ॥ ९॥ अय मूर्यपद्रवानाह ॥ वेदनातितषामच्छा ह्यानाहे गौरवाशूवी } भ्रमो ज्वरः कृशत्वं च बरुह।निस्तथेव च ॥ कासः श्वासश्च हिका च गरस्योपद्रवाः स्मताः॥१॥ इति शखनिदानम्‌ ॥. ॥ जथ सामान्यतस्तचिकित्सा ॥ वमनं रद्पने स्वेदः गाचन फख्वतयः। क्षार शर्णैश्च गुटिकाः अस्यन्तं शरशान्तये॥ १ योभरल्करः । ५९९ ॥ अथ वातशलचिकिरसामाह।॥ ज्ञात्वा त यातजं शं स्नेहस्वेदैरुपाचरेत्‌ । पायसैः कृडशरापिण्डेः सिनग्धेवा. पिशितोत्कटैः । १ ॥ आड्कारी हि पवनस्तस्मात्तं त्वरया जयेत्‌ । तस्य गृला- भिषन्नस्य स्वेद एव सुखावहः ॥ २ ॥ भथ तिरुकल्कस्वेदः ॥ सुषवारिषिनिष्पिष्ट तिरुकल्कोष्णपोटली । श्रामिता जररस्योर््वं गहुः शरं विनारयत्‌ ॥ ९ ॥ अथ रुपसेकौ ॥ नामिरेपा्नयेच्छनं मदनं काञ्जिकान्वितम्‌ । विल्वैरण्डतिर्बपि पिष रम्ेन पोरडी ॥ १ ॥ भथ ुखत्थादिगरपः ॥ वातात्मकं हन्त्यचिरेण गुर स्नेहेन गक्तस्तु कुरुत्ययूषः । समेन्धवो व्योषयुतः सावः सहिद्गसोवचंखुदाि माच्यः॥९॥ अथ बलादिक्रायः | बलापुनभवैरण्डन्ृहतीद्रयगोषषरेः । काथः सहिद्खखवणः पीतो वातरुजं जयेत्‌ ॥ ९ ॥ अथ ज्ाद्धरानागरादिः ॥ नागरेरण्डयोः कायः काथ इन्द्रयवस्य वा । हिष्कसोवचरोपेतो वातगलनिवारणः ॥ ९ ॥ अथ करञ्चाच वृणे म्‌ । करञ्जसौवचंर्नागराणां सरामढानां समभागिकानाम्‌ ] वर्णं कटुष्णन जखन पीतं समीरं विनिहन्ति सदः ॥ १ ॥ भय राजिकादिरेषः ॥ राजिकाशिग्रुक; स्कं च गोतक्रण च पेषितम्‌ तेन र्पेन हन्त्याशु शरु वातसय॒द्रवम्‌ ॥ ९॥ अथ हिङ्गवादिर्पः ॥ हिङ्ुतेरं सरूवणं गोत्रेण विपाचितम्‌ । नाभिस्थाने प्रदातश्यं यस्य गरु सवदनम्‌ ॥ ९ ॥ अथ शेरे साटोप ॥ तेत्येरण्डजे वापि दशमृरस्य बारिणा। पीतं निहन्ति सायेप हिङ्कसोवचेखान्वितम्‌ ॥ ९ ॥ इति वातगुखुचिकित्सा ॥ ॥ अथ पित्तश्खचिकिस्सामाह ॥ वामयेसिपत्तग खव परोटेश्षरसादिभिः । पश्चाद्विरेचयेत्सम्यक्‌ पित्तगस्मविरेषनेः ॥ १ ॥ अथ डतावयदिक्षायः ॥ शतावरी सयष्टचाह्वा वास्यारुकुरगोरेः । गृतशीतं पिवेत्तोयं सगुडक्षोद्रशकरम्‌ । पित्तशखासदाहप्रं हिक्नाज्वरवमिच्छिदम्‌ , ॥१॥ चथ बृहत्यादिक्ाथः ॥ वरह तीगोश्वरेरण्ड कुशकाशेष्षवारकाः । पीताः पित्तभवं गरु सदयो हन्युः दारुणम्‌ ॥ १ ॥ सथ तिफएरारग्वधादिः । तिफरारग्वधक्ाधः शकंराक्षौद्रसंयतः । रक्तपित्तहरो दाहपित्तगूरुनिवारणः ॥ ९ ॥ भय तनिफरादिः | त्रिफएकारिष्यष्टवाह्कटुकारग्बपरैः गतम्‌ । पाययेन्मधसमिश्न दाहश रोपशान्तये॥१॥ अय शतावरीस्वरसादि बन्दात्‌ ॥ शतावरीरसं स्द्रयुकतं पातः पिवेनरः। दाहशुरो- पशान्त्यपं सपित्तामयापहम्‌ ॥ ९॥ अथ धात्यादिपागः ॥ धान्या रसं विदायो वा ्रायन्तीगोःतनाम्बुना । पिबेत्सशकंरं सद्यः पित्तगृरुनिवारणम्‌ ॥ ९ ॥ अथ धात्रीचर्णादि ॥ प्रलिद्चात्पित्तगृरुतं धात्रीचृ्णं समाल्िकम्‌ । सगुडां पृतसम्मिश्नां भक्षयेद्वा हरीतकीम्‌ ॥ १९ ॥ अथ गुद्दियोगः ॥ गडशाच्ियेवक्षीरं सविदग्धं वि- रेचनम्‌ । जद्खसानि च मासानि भेषजं पित्तशखिनिः ॥ ९ ॥ इति पित्तशल- चिकित्सा ॥ २.७० योपरलाकरः । ॥ अथ कफञ्चरचिकितसामाह ॥ शारयन्न जाङ्खर 'मांसमरिषटं फटुक रसम्‌ । मानि जीर्णगोधूमरं फफगूरे प्रयोज- येत्‌ ॥ १॥ भय त्रिख्वणादिचृ्णम्‌ ॥ खणतयसयुक्तं पश्चकोर सरामठम्‌ । सुखो- ष्णेनाम्भसा पीतं फफ हरं परम्‌ ॥ ९ ॥ इति श्येष्पगखचिकित्सा ॥ ॥ .जथ त्रिदोषशूलिकिरसामाह ॥ मथ शृ्ुचृणयोगः । शङ्खुचृ्णं सख्वणं सहि म्योपसंयुतम्‌ | उष्णीदफेन सत्पीतं हन्ति शूरं त्रिदोषजम्‌ ॥ ९ ॥ अथ मण्षूरावरेहः ॥ गोमूत्र सिद्धमण्डूरं त्रिफएश- धृणसयुतम्‌ । विखििन्मधुसरपिरम्पा शूर हन्ति त्रिदोषजम्‌ ॥२॥ इति त्रिदोषगूरः ॥ ॥ अथामशूरूचिकिरसामाह ॥ भपरशृरे क्रिया कायां फफशुरुषिनारिनी । शेषमामहरं सवं यद्यद्‌ ग्निविवधनम्‌ ॥ ९॥ धय विगरकादि््ायः ॥ चि्नकग्रन्थकेरण्डद्ण्टीधान्यजरः शृतम्‌ । सहिङग तैन्धवविमामशुरुहरं परम्‌ ॥ ९ ॥ अरथरण्डादिक्षाथः ॥ एरण्डविष्ववहतीद्रपमा- बृषुङ्गपापाणमिन्निकटुमृखक्तः कषायः । सक्षारषिङ्खणो रुषुतेखमिश्रः भरोण्यंसष््ठ- हदयस्तनरक्षु पेयः ॥ १ ॥ अथेरण्डतेखादिपोगः ॥ एरण्डतेरं पटूभागं छथुनस्य तथाष्टकम्‌ । एक दिष्घतनिसिन्धूत्य स्वमेकन मदयत्‌ ॥ त्रिनिष्क भ्षयेचानु ्ठा- पशृरुपशान्तये ॥१॥ दत्र गुणसन्धवं तस्माच शद्तैरुमेरण्डम्‌ । तत्‌ तरि गृणरसोनरमं ग॒र्मोदाववशखुप्म्‌ ॥ २ ॥ इत्यामगखचिकित्सा ॥ ॥ अथ दन्द्रनश्रुरुचिकिस्सा ॥ अथ कण्टकायोदिक्ायः ॥ निदिग्धिकावृहस्यौ च फुशकाशेक्षवारुकाः । उवद रण्डमृ घ वारिणा सह पाचयेत्‌ ॥ पितित्सशकैरतीद्रं शरे पित्तानिरात्मके ॥ १ ॥ ॥ भय पगरेरादिः ॥ . पटोटत्निफलारिष्रामतं क्षद्रयुते पिबेत्‌ । पित्तश्चष्मज्वरच्छर्दि- दाहशुरुपरगान्तये ॥ ९ ॥ अथ द्राक्षादिक्राथः ॥ द्राक्नारटहूषयोः कायः श्वेपपित्त- शजं जयेत्‌ । पित्तश्वेष्मोद्धय शरं विरेकवमनैजयेत्‌ ॥ १ ॥ अय क्षाराम्बुयोगः ॥. ्षारोदकं पिषेदुष्णं पिषपरीख्वणान्वितम्‌ । पातश्वेष्माद्भये रु फुप्निगुरं च नाश- येत्‌ ॥ ९ ॥ इति द्रन्द्रजशख्चिकित्षा ॥ ॥ जथ शूले साधारणविधिः ॥ अय त्रिफएरादि विरेचनम्‌ ॥ तरिफएरक्रायगोमू्र्ोद्रक्षीररसः प्रथक्‌ । एरण्डतै- रुद्विगणेर्दितं शके विरेचनम्‌ ॥ ९ ॥ अथ बीजपरादिस्वरसः ॥ बीजप्रररसः ए़- नान्मधुष्षीरंगतो जयेत्‌ । पाधहद्धस्तिगूखानि कोष्ठवायुं च दारुणम्‌ ॥ ९ ॥ अथ प- प्यादिकाथः॥ पथ्यासशक्रयवपुष्कर ग्रखयुक्तां निष्काथ्य हिङ्खजटिातिविषासमेताप्‌। पीस्वा इखोष्णमथ वातिङ़ृतं सगृरमामोद्भवं कफकतं च निहन्ति तूर्णम्‌ ॥ १ ॥ योगरज्ञाकरः । ९७९१ 1 अथ मातुलुङ्खादिः ॥ मातु्ङ्खरसो वापि रिगुकाथस्तथा परः । सक्षारो णुना पी- तः पारृद्स्तिगरहा ॥ १ ॥ भन्यच्च ॥ मासुलङ्गरसे सर्पिः सदिङ्घ ख्वणा- न्वितम्‌ । सृखोष्णं पाययेत्तद्धि विद्धिबन्धानुङामनम्‌ ॥ कुक्िहत्पाश्वशुरेषु बे दना योपदाम्यति ॥ १॥ अथ विख्वम्रखादिः ॥ विल्वमृरुमथैरण्ठं चित्रकं ॒विश्व- भेषजम्‌ । हिङ्कसेन्धवसेयुक्तं स्यः गकनिवारणम्‌॥। ९ ॥ थ हरीतफीयोगः ॥ मत्रान्तः पाचि गं श॒ष्कां रोहचृ्णसमन्विताम्‌ । सगुडामभयां ददात्‌ सवगुरोप- शान्तये ॥ १ ॥ अथ रोहत्रिफनरायागः ॥ तीक्ष्णायश्रुणसंयुक्तं त्रिफराचृणमुत्तमम्‌ । गरपोज्यं मध॒सर्पिभ्यी सर्वशृरुनिवारणम्‌ ॥ १॥ अथ चृणौनि ॥ भयादौ तुम्डुवोचं चूर्णम्‌ ॥ चरणं तुम्बुरुरामटत्रिखवणक्षाराजमोदाभयविदछ7पूषणपुष्कराह्वयक्रतं एुम्भ- तनिभागान्वितम्‌ । मन्दोष्णेन जरेन पीतमखिरं गुरं सगुल्मोदराप्मानाजीर्णविबन्ध- मामपवनानाहौ च शीरं जयेत्‌ ॥ ९ ॥ भथ द्विक्षाराचम्‌ ॥ विश्वोरत्रकदशग्ररयवा- म्भसा तु द्विक्षारदिङ्गल्वणनयपुष्कराणाम्‌ . । सूर्णं पिबेद्घरष्टयष्रष्ठकटिग्रहामपक्ा- शयार्मिभ्रशरुग्ज्वरगस्पगद्टी ॥१॥ अथ दिङ्ग्वादि ॥ दिद्ग्वम्खत्रिपट्रग्रपर्‌कटुश- टीवृक्षाम्लदीप्याद्नकम्‌ पाठाजान्यजगन्धमररहपुपाद्निक्षारसाराभयम्‌ । िध्माध्मामवि- घन्धवध्मेकसनरवासाभिसादारुचिप्रीहार्शोऽखिरगुखगुल्मगखदद्रा गारमपाण्डुपणुत्‌ ॥ २ ॥ अथ नाराचकचर्णम्‌ ॥ कर्षमाना भवेत्कृष्णा त्रितं स्याखोन्मितम्‌ । ख- ण्डात्परुं च विज्ञय चर्णमकन कारयेत्‌ ॥ १ ॥ कर्पौनिमरतं िदहेदे तत्कष्रेणाध्मान- माशनम्‌ । गाद विगृकोदरकफपित्तशखानि नाशयेत्‌ ॥ २ ॥ इति सर्णानि ॥ अथ शङ्धवटी ॥ चिश्चाक्षारं पञ्चपरुं ख्वणानि परं पदम्‌ । सच्ृण्य निक्षिपिस्पस्थप्रयजं- म्बीरवारिभिः ॥ १ ॥ शद्ध दशप त्वा निक्िपेत्सप्वारतः । तत्समस्तं विशा- प्याय ि्ुःयोपं चतुष्पलम्‌ ॥ ॥ वलिद्धतविपाद्‌ भागान्‌ पलार्धं च एथक्‌ एयर्‌ । एतत्समस्तं संमदं जम्वीराम्रुरदिनत्रयम्‌ ॥ ३ ॥ षदरास्यिपरमाणेन वटिकां क।रये- द्धः । एकैकां भक्षयेत्पातः कोष्णतोयं पिवेदनु ॥४॥ सवग हरेद्‌ गुर्ममजीर्णं प- ` रिणामजम्‌ । अतिषारगदं हन्याद्भहणीं च विश्चपतः ॥ ५ ॥ अय सयप्रभा वदी व्योपग्रन्िवचामिदिङ्गजरणद्भनद्र विं निम्नकद्रविराद्रंकज॑ससेविमरदितं तुल्य मरी- सोपमा | कतन्या वटिकाथ सा दिनम भुक्ता कवौष्णाम्बुना शृं तष्टविध निद- न्ति सहसरा स्पा नामतः ॥ १ ॥ अथ खण्डपिप्परा ॥ कणाचृर्णं तु कुठवं ष्‌ परं ह्िपस्यथा । परुपोडशकं खण्डं शतावयाः परषएटकम्‌ ॥ * ॥ ्षीरपरस्थद्रय सार्थे ठेहीभते तदुद्ररेत्‌ । निजातपुस्तधान्याकं यण्टीमांसीद्रिजीरकम्‌ ॥ ५ ॥ अ- भयामर्कं चेव चरणं द्रादशकार्पिकम्‌ । तदर्थं मरिचं भागं सारं खादिरमेव ख ॥३॥ मधुत्रिपरसंयुक्तं खादेस्सिद्धं यथावसम्‌ । गखारोचकदृष्टासनच्छर्दिपित्ताम्खरांगतुत्‌ ॥ अप्मिसन्दीपनी हया खण्डपिप्पलिका मता ॥ ४ ॥ भथ घृतम्‌ ॥ एताच्नतुगणो दे- यो मातुरुङ्गरसो दधि । शुष्कूखककाराम्खकषायो दादिमाम्भसा ॥ १ ॥ विटद्गर- २७२, योगरनाकरः । वणक्षारं पञथचकोकयवानिमिः । पाटागूखककस्केन सिद्ध शृखे धृत न ॥ २॥ ल्त्पा्वशुकं पै श्वासं कासं दिक्षां तथेव च । पध्मगरमप्रमेहाशोवातव्याधीश्च नाशयेत्‌ ॥ ३ ॥ ॥ अथ रसो ॥ अथ गृखगजकेसरी रसः ॥ रसविषगन्धकपदेक्नारेण सिन्धूपि च ¦ | अहि- वल्यम्बुविधृष्टः गुरेभहरिष्रिगुञोऽयम्‌ ॥ १ ॥ अन्यश्च । क्षार कपदं सेन्धवौ च व्योपं च सम्पर्यं भुलङ्वहृयाः । रसेन गु्लाप्रमितः प्रदिष्ट समीरगरेमहरिः प्रचण्डः ॥ ९ ॥ इति रसो ॥ * ॥ अथ पथ्यापथ्यम्‌ ॥ पटोरं काद्ध च वास्तफे रिग्रूजं तथा । सामुद्रं रशुनं वाय शालिः संवत्सरोपितः ॥१॥ एरण्डतें सरभीजरु च तप्ताम्बुजम्बीररसाऽपि कृष्ठम्‌ । सरन च पाररनां- सि चेति वौ हितः शृखगदापितेभ्यः ॥ २॥ विरुद्धान्यत्नपानानि जागरं विषमा- शनम्‌ । छ्षतिक्तकपायाणि शीतलानि गुणि च ॥३॥ व्पायामे मेथुनं मं वेदं कटुकानि च । वेगराधं चं क्रोधं वजेपेच्छरूरवान्नरः ॥४॥ इति गृररोगयिकित्सा। ॥ अथ परिणामश्चुरुनिदानप्रारम्भः ॥ स्वौभिदानैः भकुपितो वायुः सनिहितस्तदा । कफपित्ते समाद्य गृरुकारी भवे- दरी ॥९॥ अथ तच्रान्तरे । बलासः प्रच्युतः स्थानात्‌ पित्तेन सह ्राच्छतः । वायुमादा- य कुरते भूल जीति भोजने ॥ १ ॥ कुक्षी जटरपार्थपु नाभ्यां वस्तौ स्तनान्तर। ष्मूलपदेरोषु सर्वेष्वेतेषु वा पुनः ॥ २ ॥ भुक्तमात्रेऽथ वा वान्ते जीर्णे चाने परशाम्प- ति | षष्टिकनीदिशारीनामोदनेन च वधते ॥ ३ ॥ तत्परीणामनजं गुं दुर्विज्ञयं महा- गदम्‌ । आहाररसवाहानां खोतसां दुष्िहेतुकम्‌ ॥ ₹ ॥ केचिदन्न द्रवे प्राहुरन्ये तत्प- क्रिदोषजम्‌ । पक्तिगूरुं वदन्त्येके केचिदनविदाहजम्‌ ॥ ५॥ अथ तस्य॒ समान्य- . रक्षणपाह ॥ भक्ते जीति यच्टरुं तदेव परिणामजम्‌ । तस्य रक्षणमेतद्धि समा- तेन प्रकीत्यते ॥ १ ॥ अथ वातिकमाह ॥ आध्मानाोपपिण्मुत्रविबन्धरतिवपनेः। ल्िग्धोष्णोमशमे प्रायो वातिकं तद्वदेद्विषक्‌ ॥१॥ अथ पेत्तिकमाह ॥ वृष्णादाहारु- चिस्वेदकय्वम्छक्वणोत्तरम्‌ । शरं सीतशमं परायः पेत्तिकं तद्वदेद्विषक्‌ ॥ १॥ अथ इरेष्मिकमाह ॥ छिहृट्नाससंमोह सखल्परुग्‌ दीघंसन्तति । कडुतिक्तोपशा- न्तं हि तच्च ज्ञेयं कफात्मकम्‌ ॥९॥ अथ द्विदोपजमाह ॥ संसष्टरक्षण बुद्ध्वा द्विदोषं परिकल्पयेत्‌ 1 अय प्रामिपातिकमाह । त्रिदोषजमसाध्यं स्यातक्षीणमांसबरानरम्‌॥९॥ अथान्नद्रवाख्पम्‌॥ जीरभे जीय॑त्यजीभं च यच्छररगुपजायते । तदप्यसाध्य नित्यत्वादु- क्तं वैयविशारदेः ॥ ९ ॥ पथ्यापथ्यप्रयोगेण भोजनाभोज्नेन वा । न शमं याति नियमात्सोऽन्नद्रव उशहृतः ॥ २ ॥ अथायं प्रायेण त्रिदोषविकृतित्वादसाध्यः | योगरजाकरः। २७३ धामाहो गौरवं छदि्रैमस्तृष्ण। श्वरोऽरुविः । कृशत्वं वर्हानिश्च वेवमासिपवतेते ॥ ९ ॥ उपद्रवां इरौवैते गरे च परिणामजे । सोपद्रवोऽप्यसाष्यः स्यात्टृच्षेम नि- रुपद्रवः ॥ २ ॥ हति परिमा्ुखनिदानप्‌ । | ॥ अथ तचिकिस्सा ॥ ख्ङ्घनं प्रथमं कुयाद्रमनं च विरेचनम्‌ । षस्तिकमे परं चात्र पक्तिशुरोपशान्तये ॥ ९ ॥ वातजं श्नेहयोगेन पित्तजं रेचनादिना । फफजं वमनायैश्च पक्तिशूखमुपाचरे- त्‌ ॥ द्रन्द्रजं सखरेहयोगेन तन्नियोगेन सर्वेजम्‌ ॥ २ ॥ अथ करकाः ॥ विष्णुक्रान्ताज- फल्कः सिताक्षौद्रष्तेय॑तः। परिणामभवं शुरं नाशयेत्सप्रमिर्दिनेः ॥ ९ ॥ शण्ठी- तिरगडेः कल्कं दुग्धेन सह योजयेत्‌ । परिणामभवं गरुमामवातं च नयति ॥२॥ मागरतिरुगडकल्कं पयसा संसाध्य यः पुमानयात्‌ । उग्र परिणतिगुर सपाहाञ्नय- ति चावश्यम्‌ ॥ ३ ॥ अथ शम्बृकभस्मयोगः ॥ शम्बूकजं भस्म पीतं जरेनोष्णेन तत््षणात्‌ । पर्तिजं विनिहन्त्या् शरु विष्णुरिवासुरान्‌ ॥*९ ॥ भय शम्बृकादिव- टिका ॥ शम्बृकमूषर्णं चैव पश्चैव खवणानि च । सरमांशां गुटिकां कृत्वा कम्बुकः रसेन च ॥ १ ॥ प्रातर्भोजनकारे वा भक्षयेच्च यथावरम्‌ । गुखाद्रिमुच्यते जन्तुः सहसा परिणामजात्‌ ॥ २ ॥ अय क्षीरमण्डूरम्‌ ॥ रोह किट पलान्यष्टौ गोमूत्राधौ- हके पचेत्‌ । परिणामभवं शरु सद्यो हन्ति न संशयः ॥ ९ ॥ अथ तारमण्ठुरम्‌ ॥ विडं चित्रकं चत्यं त्रिफसा उयुषणानि च । नवभागानि चेतानि खोहकिद्रसमानि च ॥ ९॥ गोमूत्रं द्वियुणं दत्वा मू्नाद्विगुणको गुडः । शनेगृद्ग्निना पक्त्वा छसिद्धं पिण्डतां गतम्‌ ॥ २ ॥ सिग्धभाण्डे विनिक्षिप्य भक्षयत्कारमात्रया । भार्म- ध्यान्तक्रमेणेव भोजनस्य प्रयोजितः ॥ ३ ॥ योगोऽयं शमयत्याश्ु पक्तिं सुदारुणम्‌ । कामरखां पाण्डुरोगं च शोथमेदोऽनिराशेसाम्‌ ॥ गुखातानां कृपाह- तोस्तारया प्रकटीकृतः ॥ ४॥ अथ भीममण्डूरम्‌ । यवक्षारुकणाश्ण्टीकोरं गरन्थिकचित्रकात्‌ । प्रत्येकं पर्मादाय प्रस्थं हस्य "कितः ॥ ९ ॥ ` शतैः पचेदयस्पात्रे यावद्वीपरेपनम्‌ । दत्वाष्टगुणगोमूत्रं किट्राच्छुद्धाद्विचन्नणः ॥>॥ ततोऽक्षमात्रान्वटकान्योजयेत्सप्तरात्रतः । आदिमध्यावसानेषु भोजनस्योचितस्य वे ॥ पत भीमवटको ह्येष परिणामरुगन्तकः ॥ २ ॥ अथ शदौवरीमण्डूरः ॥ संशोध्य चूणि- तं कृत्वा मण्ड्रस्थ पराषटकम्‌ । शतावरीरसस्याषटरौ द्रश्च पयसस्तथा ॥ ९ ॥ पखा- न्यादाय चत्वारि तथा गव्यस्य सर्पिषः । विपचेत्सवमेकस्थं यावतिपण्डत्वमाप्लुयात्‌ ॥ २॥ सिद्धं त भक्षयेन्मध्ये परान्ते भुक्तस्य चाग्रतः । वातात्मकं पित्तभवं रुच परिणामजम्‌ ॥ २ ॥ निहन्त्येव हि योगोऽयं मण्डूरस्य न संरायः । दग्धे निर्वापणं का्यं॑यद्रा बहुसुतारसे ॥ ४ ॥ ,अथवा चोभयोरेव लोंहकिट्रस्य सपधा । रसो गन्धः शुभः पाके वर्तिः स्याद्यदि मर्दनात्‌ ॥ तदा पाकं विजानीयान्म- ण्डूरस्य भिषग्वरः ॥ ५॥ इति शतावरीमण्डूरः ॥ ,अथ रोहगग्युटुः ॥ ३.५ 2७४ योगरनाकरः । त्रिफला पुस्तकं उपरो विदं पौष्करं वचा । वित्रकं मधुकं चेव पारा -शक्ष्णचूणितम्‌ ॥ १ ॥ अयोभस्म पलान्यष्टौ गुग्गुस्तावदेव तु । सर्पिषा मेरुपि- ` तवाथ कर्षमात्रपटीक्तम्‌ ॥ २॥ अद्यादतुपिबेत्कोष्णं वारि शङाद्वियुच्यते । लीर्णामसमवात्पाण्डोः कामराया हीमकात्‌ ॥ ३ ॥ अच बिदङ्घायो मोदकः ॥ विढढ्ृतण्डलं व्योषं त्रिढदन्ती सचित्रकम्‌ । स्वीण्येतानि संहत्य सक्ष्मचृणानि कार येत्‌ ॥ १ ॥ गुडेन मोदकान्कृत्वा क्षयेत्मातरूत्थितः । उष्णोदकानुपनेन दयादप्रि- विवर्धनम्‌ ॥ जयेत्रिदोषजं शूरं परिणामसमुद्रवम्‌ ॥ २॥ अभैरण्डादिभस्मयोगः ॥ एरण्डवद्विराम्बकवषोभिगोकषुरं समम्‌ । अन्तदेग्ध्वा पिबेदद्विरुष्णामिः गुख्शान्तये ॥ १॥ अय पण्यां लोहम्‌ ॥ पथ्यारोहरजः शण्ठी तनूं मधसरपिपा । परिणाम- भवं हन्ति दातपित्तकफात्मकम्‌ ॥ १ ॥ अथ कृष्णाच राहम्‌ ॥ कृष्णाभयारोहचूर्ण दिङिहन्मधुसपिषा । परिणामभवं शरं सयो हन्ति दारुणम्‌ ॥ ° ॥ अथ चतुः- समं लोहम्‌ ॥ गन्धं त्रं रसं रों मतयेकं मारितं पर्‌ । सवमेतत्समाहृत्य विपचेत्‌ कुशलो भिषक्‌ ॥ १॥ आग्ये परुद्रादशके दुग्धे शतप केरे । पक्त्वा तत्र क्षिपे र्णं सुपूतं घनतां नयेत्‌ ॥ २॥ बिडहुत्निफरवद्वितरिकटूनां तथेव च । क्षिपा परो- न्मितानितान्यथा संमिश्रता नयेत्‌ ॥ ३॥ ततः पिष्टा थमे भाण्ड स्थापयेच्च विचक्षणः। आतमनः शोभने घस प्रजयित्वा रविं गुरुम्‌ ॥४॥ एतेन मधुना मच भक्षयेन्माषस- पितम्‌ । अष्ट माषाः क्रमाचावन्मानां संस्तम्भयेत्ततः ॥ ५ ॥ अननपानं च दुग्धेन नारिकेरोदकेन वा । जीणंशाल्यन्नयदराश्च पितामांसरसादयः ॥ ६ ॥ रसानामविरु- दधानि पानान्नान्पपि भक्षयेत्‌ । दृच्छ्टं पाशवं च सामवाते कयिग्रहम्‌ ॥ ७ ॥ गु- र्मग॒ठं च सप च यकृत्पीहा विशेषतः। अभ्िमान्यं क्षयः कुष श्वास्कासविचिका ॥ अरमय मूत्रचछं च योगेनानेन शाम्यति ॥ ८ ॥ इति चतुःसमं रोहम्‌ ॥ भथ सा- भद्रां चणम्‌ ॥ सामुद्र सेन्धवं क्षारौ रुचकं रोमक बरिडम्‌ । दन्ती खोहरजः किट िदत््रणकं समम्‌ ॥ ९ ॥ दधिगोग्रनपयसा मन्दपावकपाचितम्‌ । तद्यथाम्रं चरणं पिबेदुष्णेन वारिणा ॥ २॥ जीर्णेऽजीर्णे च भुज्जीत मांसादि घृतसाधितम्‌ । नाभिशठं च हृच्छूलं गुल्मषीहकतं च यत्‌ ॥ ३ ॥ विद्रध्यषीरुज हन्ति कफवातो- वं तथा । अन्नद्र जरपितुमजीरणं प्रहणीमपि ॥ ४॥ शृखानामपि सर्वेषामोषध नास्त्यतः परम्‌ । परिणामसमुत्थस्य पिशेषेणान्तक मतम्‌ ॥ ५ ॥ इति सामुद्रा चणम्‌ ॥ अथ पिप्पल्यादियोगः ॥ समागधीगुढं सपिः प्रस्थं क्षीरं चतुगुणम्‌ । पकं पीत्वा जयत्याश पक्तिं समद्तम्‌ ॥ १ ॥ अथ त्रिपुरमैरवो रसः ॥ भागो रसस्य भागश्च हेश्नः पिष्टं पिधाय च। तथा द्वादश भागानि ताम्रपत्राणि ठेपयेत्‌ ॥ १ ॥ उ- ्वाधो गन्धकं दत्वा परमात्र समन्ततः । क्षारस्य मरगशुस्य वर्णं योज्यं समन्ततः ॥ + २॥ सि्ेन्मरस्पालिनीरेण रुद्ध्वा यामचतुष्टयम्‌ । पचेच्छखहरः छतो भवे- धरिपुरमैरवः ॥ २ ॥ माषो मध्वाञ्यसयुक्तो देयोऽस्य परिणामजे । अन्येष्वेरण्डतेटेन कटुभ्रययुतो हितः ॥ ४ ॥ अथ शगूरुदावानरुः ॥ सारसद्गहात्‌ ॥ थृद्धतं पिषं गन्धं योगरल्ाकरः । . 2७९ परशं मदंयेदृढम्‌ । मरीचं पिप्पली शण्टी हिद सोव्चरं द्वयम्‌ ॥ ९ ॥ पराष्टकं पटरूनां च चिश्चाक्षारं पराष्टकम्‌ । सप्रवारं शह्भभस्म जम्बीराम्टे निषेचयेत्‌ ॥ २॥. पराष्टफं च संयोज्यं तत्सवं निम्बुकद्रवैः । दिनं मद्य कोलमातरं मन्षयेत्सवेशूखनुत्‌ ॥ २ ॥ अजी्णोदिरमन्दाभिमसाध्यमपि साधयेत्‌ । शर्दावानखख्योऽयं रसो ऽ- जीणादिरोगहा ॥ ४॥ इति श रूदावानरः ॥ ॥ अथ पथ्यापथ्यम्‌ ॥ माषादिशिभ्बिधान्यानि मद्यानि वनितारिमम्‌। आतपं जागर क्रोधं शुचं सन्धान- मम्रकम्‌ ॥ वजजयेत्पक्तिशूखातैस्तथाजीर्णं तिलानपि ॥ १ ॥ इति परिणामगूख्चि- ,. कित्सा॥ ॥ अथातोदावतनिदानम्‌ ॥ वातविष्मूत्रजुम्भाशनुक्षवोद्रारवमीन्द्रियम्‌ । श्ततृष्णारवासनिद्राशच धरत्वोदावतेस- म्भवः ॥९॥ अय तेषां क्रमेण सन्षणान्याह | अथापानवातावरोधजमाह ॥ वातमूर पुरी धाणां सङ्खोऽध्मानं मो ज्वरः । जठरे वातजाश्चान्ये रोगाः स्युवातिनिग्रहात्‌ ॥ ९ ॥ ॥ अथ पुरीषावरोधजमाह ॥ आटोपगूखौ परिकर्तिका च सङ्घः पुरीषस्य तथोध्वेवातः । पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नस्स्य ॥९॥ अथ मत्रविग्रहजमाह ॥ ब- स्तिमेहनयोः शु म्रत्रकृच्छर शिरोरुजा । विनामो वङ्क्षणानाहः स्याद्धिङ्कं म॒त्रनिग्रहे ॥ १ ॥ अय जम्भादिघातजमांह ॥ मन्यागरुस्तम्भरिरोविकाराः जुम्भोपघातात्पव- नात्मकाः स्युः । तथाक्षिनासावदनामयाश्च भवन्ति तीराः सह कर्णरोगेः ॥ ९ ॥ ॥ अथाश्चविषातजमाह ॥ आनन्दजं वाप्यथ शोकजं वा नेत्नोदकं पराप्रमगुञ्चतो हि । शिरोगरुत्वं नयनामयाश्च भवन्ति तीराः सह पीनसेन ॥९॥ अथ हिक्षानिरोधजमाह ॥ मन्यास्तम्भः शिरःगूखमदिता्धावभेदकौ । इन्द्रियाणां च दौबेस्पं क्षवथोः स्याद्वि- धारणात्‌ ॥१॥ अथोद्रारविधारणजमाह ॥ कण्ठस्य पृणेत्वमतीव “तोदः कूजश्च वायो- ` रथ वाप्रबृत्तिः । उद्रारबेगेऽमिहते भवन्ति घोरा विकारा; पवनप्रताः ॥ ९॥ अथ च्छादिनिग्रहजमाह ॥ कण्डूकोगारुचिव्यङ्घशोधपाण्ड़ामयञ्वराः । कुषदृह्वासवीसपां- इछदिनिग्रहजा गदाः ॥ ९ ॥ अथ श॒क्रविधारणजमाह ॥. म्रनाशये वे गुदमुष्कयोश्च डोफो रुजा यत्रविनिग्रहश्च । थुकारमरी तत्खवणं भवेच ते ते विकारा भिहते च धकर ॥ ९ ॥ अथ श्षधावरोधजमाह ॥ तन्द्राङ्मदरुचिः श्रमश्च क्षधोऽभमिषातात्कृशता, च दृष्टः ॥ ९ ॥ अथ व्रृष्णानिरोधजमाह ॥ कण्ठास्ोषः श्रवणावरोधस्तरष्णाभि- धाताद्‌ हृदयव्यथा च ॥ १ ॥ अथ श्वासरावरोधजमाह ॥ श्रान्तस्य निश्वासविनि- ग्रहेण हृद्रोगमोहावथ वापि गुर्मः ॥ ९॥ अथ निद्रानिग्रदजमाह ॥ जम्भाङ्खमदा- ऽक्षिशिरोऽतिनाञ्यं निद्राविघातादथ वापि तन्द्राः॥. ९ ५.अथ. जयोदशङक्षभोजन- [ कि 01 क ४ इ | = ~~ न १८(च० ) वमीनिद्र्ैः| २ ( च० ) निद्राणं धया ॥ ‰७६ योमरबाकरः। लननितपिकारमाह ॥ कायः फोष्टानुगो हक्षकषायकफटुतिककैः । भोजनेः कुपितः सच खदावर्तं करोषि ष ॥ १॥ भय तस्य सम्पापिमाह ॥ षातमूत्रपुरीषाश्चकफमेदोवहा- नि । स्ोतास्य॒दादतयति पुरीषं चातिवर्तयेत्‌ ॥ १॥ ततो हृद्धस्तिगृरर्तो ह- छ्वासारतिपीडितः । वातमूत्रपुरीषाणि कृच्छ्रेण रूभते नरः ॥ २॥ श्वासकासपति- श्पायदाहमेोहतृषाज्वरान्‌ । वमिहिक्षाशिरोरोगमनःश्रवणविभ्रमान्‌ ॥ ३ ॥ बहूनन्पा- श्च भते विकारान्वातकोपजान्‌ ॥ ४ ॥ अथासाघ्यरक्षणमाह ॥ ष्णात प- रिष्ष्टं धीणं भृरेरुपहवम्‌ । शङ्द्रमन्पं परतिमानुदावतिनयुत्छजेत्‌ ॥ ९ ॥ इ्युदा- वरतनिदानम्‌ ॥ | ॥ जथ तचिकित्सा ॥ सरवैष्वेतेषु भिषजा षोदावर्तेषु कृत्स । वायोः क्रिया विधातत्या स्वमागेपरतिपत्तये ॥ ९ ॥ आस्थापनं गरुतजे श्िग्धस्िब्े विशेषतः । पुरीषजे तु फतेत्यो विधिरानाह- छोदितः ॥ २॥ | ॥ अथ विण्मप्रावरोधे ॥ ॥ अथ सोव्चंखादि ॥ सोवचंखाख्यां मदिरां मत्रे त्वमिहते पिवेत्‌ । एस वाप्यथ पस्त्वम्नं क्षीरं वाय वराम्बु वा ॥ ९॥ अथोवारूबीजादियोगः ॥ उवांरवीज तोयेन पिबेद्रा खणान्वितम्‌ । पश्चमृरीश्ृतं क्षीरं द्राक्षारसमथापि वा ॥ १॥ अथ यवन्षारा- दियोगः॥ यवक्षारं सितायुक्तं पिबेद्वा गरद्रिकारसेः । वरीकूष्माण्डयोस्तेय॒सिता- युक्तं पिवेदय ॥ १९ ॥ अथ मृषकादिपोगः ॥ मूषकस्य विशा रेपो वस्तेरूपरि वा चरत्‌ । किंशुकानां प्रकेपो वा फवोष्णो प्रत्ररोधहा ॥ ९ ॥ पिष्टा खदेष्ाएरमूपिका- विरर्वाशूबीजानि सकाञ्चिकानि। आरप्यमानानि समानि बस्तो मूत्रस्य निष्यन्दक- राणि सयः॥ अन्न सर्व प्रयुञ्धीत मृत्रकृच्छूारमरीविधिम्‌ ॥॥ इति मूत्रावरोधयोगः ॥ ड क # क ॥ जधावहेषाणां चिकिरसा ॥ सरह स्वेदेरुदावर्वं ज॒म्भाजं समुपाचरेत्‌ । अश्रुमोक्षोऽश्चजे कायः निग्धस्विन्स्य देहिनः ॥ १ ॥ मरीचायञ्चनेप्रमेनिमिपाचयवलोकनेः । क्षवजे क्षवयत्रेण प्राणस्ये- नानयेत््षवम्‌ ॥२॥ उद्रारमे क्रमोपेतं स्नैहिकं धूममाचरेत्‌ । भक्षयेहुचकं सादरं खण्डं वा मथितान्वितम्‌ ॥ ३ ॥ वम्या वान्ते यथा दोषे नस्यस्नेहादिभिजेयेत्‌ । वस्तिथद्धि- : सिद्धं चतुगैणजरं पयः ॥ ४ ॥ आ वारिनाशात्‌ कयितं पीतं "वान्तं प्रकामतः । रमणेषु परिया नायः थुकरोदातिनं नर॥५॥ तस्पौभ्यङ्गोऽवगाहस्च मदिराश्चरणायुधाः। राष्टि पूय निषटहाश्च हितं मेथुनमेव च ॥ ६ ॥ शृद्रिघाते हितं स्निग्धं रुच्यम्पं च भोजनम्‌ । तृषाधाते पिवेन्मचं यवागृ स्वादुशीतराम्‌॥७॥ रसेनाचात्तु विश्ान्तः श्र ` वोन्‌ -9 = १८(च० ) भारयाद्वलरकनैः | २ ( च० ) पतवन्तम्‌ | उ (चण ) नस्याभ्यङ्गावगाहाश | ४८ चर) दाटीपयो | * „. १ ४ योगरज्ाफरः | ०.७७ मवासार्दितो मरः । निद्रापाते पिबेद्‌ दुग्धं माहिषं रजमीयुखे ॥ < ॥ तिख्तैङेन सगरस्य भूतरे शयनं घरेत्‌ । उदावर्सिनयभ्यक्तं रिनिग्धमाननमुपावरेत्‌ ॥ वर्ति- कपस्यापनस्वेदबस्तिरेवनक्मणा ॥ ९ ॥ । ॥ अथ सामान्यविधिः ॥ अथ उयागृषदिकषायो हृन्दात्‌ ॥ उयामा दन्ती प्रवन्ती 'स्मुग्‌ पहाव्यामाग्रवा त्रिशत्‌ । सप्र शङ्धिनी वेता राजवृक्षः सविख्वकः ॥ ९ ॥ कपिष्टकं करञ्जश्च हेमक्षीसयत्ययं गणः । सर्पिस्तेखुरजःकाथकल्केष्वन्यतमेषु ध ॥ उदाद्तोवरा- माहविषगुर्मविनाशनः ॥ २ ॥ अथ षृन्दाद्वास्यादि यषः ॥ बास्यागूषेण पिप्पस्या श्रुकानां रसेन या । भुक्त्वा स्निग्धमुदावतंवातगुल्माद्विमुषच्यते ॥ ९॥ भथ बाव्या- ` दिः ॥ वाव्यक्षीररसेः सेत्यं यच वातानुरोमनम्‌ । व।तच्रैरुवणाचैश्च रसायैश्चानन- माचरेत्‌ ॥ १ ॥ ॥ अथ चूर्णानि ॥ अथ हरीतक्यादिवर्णम्‌ ॥ हरीतकी यवक्षारः पीटल्नी रिषएता तथा । प्ररतशर्ण चिदं पेयगुदावतप्रशान्तये ॥ १ ॥ अथ द्विरुत्तर चृणंम्‌ । दिङ्कु्टवयास्वजिषिडं चेति द्विरुत्तरम्‌ । पीतं मदयन तच्णेयदावतेहरं परम्‌ ॥ ९ ॥ अथ नाराचचूणम्‌ ॥ खण्ड परं तिदृतासममुपङ्कल्याकपचर्णितं सश्ष्मम्‌ । प्रागभोजनस्य समधु बिडारुपदकं खे - स्मातः ॥ १॥ एतद्‌ गाढ पुरीपे पित्ते कफे च विनियोज्यम्‌ । स्वादुनृपयोग्योऽयं वृर्णौ नाराचको नाम ॥ २॥ रिङ्गत्रिरणैन्धवे तस्माच्च शुद्धतेरमेरण्डम्‌ । तत्‌- त्रिगुणं रसोनरसं गुरुमोदावरशरघ्रम्‌ ॥ २ ॥ अय प्ररेपः ॥ वल्मीकमृत्करञ्जस्य स्वक्प्ररुफख्पल्वम्‌ । सिद्धार्थं चेति पिष्टानां मूत्रेणाटेपनं हितम्‌ ॥ उदावर्तेषु सर्वेषु सम्पग्वातानुरेपनम्‌॥१॥ अथ फएरवर्तेयः॥ तत्र मदनादिः॥ मदनं पिप्पली टु . वचा गे।राश्च सषपाः । गडक्षीरसमायुक्ता फख्वातिः प्रशस्यते ॥ १ ॥ अथाङारधू- भादिः ॥ अद्कारघ्रमः पिप्पल्यो मदनं राजसर्षपाः । गोम्रनपिष्टाः सगुडा फएख्वर्तिः परशस्यते ॥ १ ॥ अय शि्गवादिः ॥ दिङ्खमािकसिन्धूतयैः पक्त्वा वर्ति वतिताप्‌ घृताभ्यक्तां गदे दद्यादुदावर्तविनाशिनीम्‌ ॥ ९ ॥ इति एख्वतयः ॥ अथो- दयमातण्डो रसः॥ हिरु जयपाखयङ्णविषाण्यन्त्याधभागोत्तरं सवं खल्वतरे विमं मतिमान्‌ गञ्जाद्रय वरै ददेत्‌ । मार्वण्डोदयको ज्वरादिसहितान्यः सोदराध्मानके पाण्ड़ाजीर्णगदेऽनुपानवशतः पथ्यं च तक्तोदनम्‌ ॥९॥ व्योपेणाद्र॑रसेन तत्र सितया युक्तो उवरे दारुणे मान्ये गल्मकफानरे च पवने शरे च .शोफोदरे + वातासर स्वरवणकुष्ठगुदजान्‌ रोगानशेषाञ्चयेत्‌ ॥ २ ॥ अथ नाराचरसः ॥ जेपरेन समः त (चण ) वाद्यम्‌ । ब ७८ पामरज्ाकरः इ सूतव्योषटङ्णगन्धके; । माराः स्याद्रसो हेष माषसर्पिःमितायुवः । हन्त्युदाव- तेमानाहपदराणि च गल्मकम्‌ ॥ १ ॥ इत्युदावतविकित्सा ॥ ॥ जथानाहनिदानम्‌ ॥ आमे शकृद्वा निदितं क्रमेण भूयो विबद्धं विगुणानिरेन । प्रवतेमानं न यथा स्व- मेनं विकारमानाहयुदाहरन्ति ॥ ९ ॥ अथामजमानाहमाह ॥ तसिमरन्थवत्यामसमुद्रये तु वृष्णापतिशायशिराविदाहाः । आमाशये शूरमथा गुरुत्वं हत्स्तम्भनेद्रारविघातन च ॥ १ ॥ अथ शकृत्सश्चयमाह ॥ स्तम्भः कटीपृष्पुशेषमूत्रे शृरोऽथ मूच्छा शकृतो ^ वेपिश्च | श्वासश्च पक्राशयजे भवन्ति तथारसोक्तानि च रक्षणानि ॥ ९ ॥ उदावर्ति- नमप्येनमानाहिनमथापि वा । तृष्णोपद्रवसंयुक्तं तं त्यजेद्भिषजां वरः ॥ २॥. , ॥ अथानाहचिकित्सा ॥ आनाहेऽपि प्युञ्ीत उदावतेहरीं क्रिषाम्‌ ॥ तत्नाप्यत्र विहोषेमाह । त्रिवृद्धरीतशी- दयापा; स्तुदीक्षीरेण भावयेत्‌ । वरिका मूत्रपीतास्ताः श्रेष्ठास्त्वानाहमेदिकाः ॥ १॥ हिङगग्रगन्धाविढथुण्व्यजाजीहरीतकीपुषकरगूरङुष्प्‌ । भागोत्तरं सूणितमेतदिष्ट गु- रपोदरानाहरिषएचिकास ॥ ९ ॥ वचाभयाचित्रकयावश॒कान्‌ सपिपटीकातिपिषास- कुषठान्‌ । उष्णाम्बुनानाहविभ्ूढवातान्पीत्वा जयेदाश रसोदनाशी.॥ २॥.अथ राठधू- मादिवर्तिः ॥ रादधूमविडव्योपगुग्रमिपाचिता, । गुदेऽङ्गठसमावतिंविधेयानाहगू- रनुत्‌ ॥ ९ ॥ विपाच्य पूत्राम्छरसेन दन्तीपिण्दीतकृष्णाविडकृष्णधूमेः । वक्ष कराह््टनिभां शताक्तां गुदे रुजानाहहरी विदध्यात्‌ ॥ २ ॥ इत्पानाहविकित्सा ॥ अथ पथ्याषथ्यम्‌ ॥ विष्टम्भीनि विरुद्धानि कषायाणि शुङूणि च ।, उदावत प्रयतेन पजयेत्सततं नरः॥१॥ उदावत हितं स्व पाचनं रद्धनं तथा। आनाहे तु पथायोग्पं सेवयेन्मतिमानरः॥'२॥ इति पथ्यापथ्यम्‌ ॥ ॥ अथातो गृल्मनिदानं व्याख्यास्यामः ॥ अथ तस्य सम्पापिमाह। दुष्टा वातादयोऽत्यर्थं मिथ्याहारविहारतः.। कर्वन्ति पश्च धा गुर्पं कोष्टान्तग्रन्थिषटपिणम्‌ ॥ ९ ॥ तेषां स्थानान्याह ॥ तस्य पश्चविधं स्थानं पाशवहृनामिवस्तयः॥ तस्य लक्षणमाह ॥ हनाभ्योरन्तरे ग्रन्थिः सश्चाि यैदि वाचः दत तापचयपवान्‌ स गुर्म इति कीितः॥ १ ॥ विशेषरुक्षणं चरके ॥ तृष्णा- ज्वरपरीत्र दाहस्वेदाग्रिमापवैः। गरिमिनामरुचौ चापि रक्तमेवावसेचयेत्‌॥९॥भट्रार- कहरिशन्द्रः॥ च्रीणामावतंजो गुर्मो न पुसापंजायते। अन्यस्त्वसृगभवो गरम, स्रीणां क म ~ "र „न ह [॥ १८९ च० ) टृष्णाविहकृष्णधुपान्‌ [1 ॥ योनरलाकरः । २७९ पुंसां च जायते 1।९१ निषटढमरप्भवो हि कोषे स्थितः स्वतश्रः परसंश्रयो वा । स्पर्शो- पलब्धः परिपिण्डितत्वाटरर्मो यथा दोषपैति नाम ॥२॥ सन्यस्तेजांयते दोषैः समस्तै- रपि चोच्छितः । पुरुषाणां तथा चरणां ज्ञेयो रक्तेन चापरः ॥ ३ ॥ तस्य पूरवंङ्प- माह ॥ उद्रारबाहुर्यपुरीषवन्धतृप्यभ्नमत्वाच्रविकूजनानि । आरोपमाध्मानमपक्तिश- क्तिरासनगुल्मस्य वदन्ति चिह्नम्‌ ॥ ९ ॥ स्वगुल्मानां सामान्यखक्षणमाह ॥ अरुचिः कृच््रविण्मूत्रं वाताचपतिकूजनम्‌ । आनाहं चोरध्ववातत्वै स्वगुख्येषु क्षयेत्‌ ॥ ९ ॥ अथ वातजमाह ॥ ृक्षानपानं विषमातिमत्रं पिचेष्टने वेगविनिग्रहश्च । शोकोऽ- भिघातोऽतिमरक्षयश्च निरता चानिख्गुर्महेतुः ॥९॥ यः स्थानसंस्थानरुजाविक- ल्पं विद्वातसङ्गं गख्वज्रशोषम्‌ । शयावारुणत्वं शिरिरज्वरं च हत्छुक्षिपाश्वीसरिरो- .. रुजं च ॥॥ करोति जीर्भेऽभ्यधिकं प्रकोपं मुक्ते गरदुत्वं सुपेति यश्च । वातात्स गृल्मो न च तत्न क्षं कषायतिक्तं कट चोपशेते ॥ २ ॥ पैत्तिकमाह ॥ कयवभ्खतीक्ष्णोष्ण- विदादिषक्षक्रोधाततिमद्याकह ताशसेवा । आुमाभिघातो रुधिर च दष्टं पित्तस्य गुल्मस्य निमित्तमुक्तम्‌ ॥*॥ व्रस्य पर्वंषटपमाह ॥ ज्वरः पिपासा वदनाङ्करागः शरक महजञ्नीयंति भोजने च | स्वेदो विदाहो त्रणवच् गल्मः स्पर्शासहः पैत्तिकगुदमरूपम्‌ ॥१॥ अथ श्ैष्मि- कमाह ॥ शीतं गरू स्निग्धमचेष्टनं च सम्पूरणं प्रस्वपनं दिवा च । गुल्मस्य हेतुः कफस- म्भवस्य सर्वश्च दुष्टो निचयात्मकस्य ॥९॥ अथ पुनः श्चेष्मिकषूपाण्याह ॥ स्तेमित्यशी- तज्वरगात्रसादहृ्ासकासारूचिगोरवाणि । शत्यं रुगल्पा कठिनो्नतत्वं गुल्मस्य पाणि कफात्मकस्य ॥१॥ दरन्द्रत्रिदोषजेष्वेकहेतुरुक्नणनिर्देशाथमाह ॥ निमित्तसिङ्खा- न्युपङभ्य गुर्मे द्विदोषने दोषवराबर च । व्याभिश्रङिङ्खानपरांस्तु गरस्मांल्नीनादिशे- दौषधकल्पनार्थम्‌ ॥ १ ॥ अथ त्रिदोषजस्यासाध्यत्वमाह ॥ महारुजं दाहपरीतम- दमवद्‌ घनोन्नतं शीधरविदाहि दारुणम्‌ । मनःशरीरारिनिवरापहारिण त्निदोषजं गृल्म- मसाध्यमादिशेत्‌ ॥९॥ अथ स्रीणां रक्तगुर्मस्य सम्पराप्निमाह । नवपद्ताहितभोजना याया चामगर्भं विसृजेहतौ वा । वायुर्हि तस्याः परिषद्य रक्तं करोति गुर्मं सरुजं , सदाहम्‌ ॥ १ ॥ उक्तं चरके । ऋतावनाहारभयातपेन विषक्षणे्ेगविधारणेश्च । सस्त- म्भनेोद्धेखनयोनिदोषेगंर्मः निया रक्तमवोऽभ्युपेति ॥१॥ तस्य रिद्धमाह ॥ पित्त- स्य गुर्मेन समानि विशेषणे चाप्यपरं निबोध । युः स्पन्दते पिण्डित एव नाङ्गं धिरात्स गूरः समग्भेखिद्गः ॥ स रौधिरः खीभव एव गुर्मो माते व्यतीते दशम चि- किस्स्यः ॥ १ ॥ अथ चिरजस्यावस्थायामसाध्यत्वमाह ॥ सचितः क्रमशो गु- रमो महावाःतपरिग्रहः । कृतः शूकः शिरोनद्धो यदा कूम इवोन्नतः ॥ ९ ॥ दीबे- ल्यारुचिहृद्वासकासवम्यरतिज्वरैः। तुष्णातन्द्राप तिर्याये यज्यते स न सिध्यति॥ २॥ पुनरसाध्यलक्षणमाह ॥ ग्रहीत्वा सन्वरं श्वासच्छर्यतीसारपीडितम्‌ । हनाभिहस्तपादेषु शोथः कर्षति गल्मिनम्‌ ॥ ९ ॥ अथ शुनः श्वासासाध्यरक्षणमाह ॥ श्वासः गृख के च--नकय ४५= = 9 १ ( च° ) वातेनान्तनिकूजनम्‌ । २८० थोगरन्नाकरः । पिपासा्विद्षो प्रभ्थिपृहता । जापते दूर्बर्तं च गुर्मिनो मरणाय 8 ॥१॥ इति गुूपनिषानम्‌ ॥ ॥ अथ तच्चिकित्सा ॥ द्धनं दीपनं क्षिग्धगुष्णं षातानुरोमनम्‌ । बृहणं घ भवेदन्नं सथितं स्वगु- षििनाम्‌ ॥ ९॥ गुल्मिनामनिरशान्तिरुपायैः सरवंशो विधिवदाचरितव्या । मासते तु पिनितेऽन्यमरदीर्णं शोषमल्पमपि कमं निहन्यात्‌ ॥ २॥ सोष्णा जाट्रूरसाः घ्निग्धा व्यक्तसेन्धवाः । फटुत्रिकसमायुक्ता हिताः पानेषु शस्मिनाप्‌ ॥ ३ ॥ कृमि- पिष्डे्टकास्वेदान्कारयेत्कुशरो भिषक्‌ । उपनाहाश्च कतत्याः एखोष्णाः शाल्वणादयः “ ॥ ४ ॥ शुर्मस्थाने रक्तमोक्षो बाहुमध्ये शिरात्यधः । स्वेदानुरोमनं चेव परशस्त स- वैगुल्मिनाम्‌ ॥ ५ ॥ अथ वातगरस्मचिकित्सा॥ पागेवे वातजे गुरुम षन्नि- ग्धं स्वेदितं नरम्‌ । रेचितं स्नेहरेकश्च निषहेः सानुवासनैः ॥ उपाचरेद्भिषक्‌ माजन मात्राकारविशर्षतः ॥ १ ॥ भथ मातुलुङ्गादियोगः ॥ मात॒लुङ्गरसे हिङ्ग दाडिमं विडमेन्धवम्‌ । शरामण्डेन पातव्यं वातगु्मरुजापहम्‌ ॥ १॥ अथ ृन्दान्नागरादि ॥ नागरार्धपरे पिष्टं दे परे टृश्ितस्य च । तिरस्पेकं गुढ- परं स्ीरेणोष्णेन पाययेत्‌ ॥ वातगुर्ममुदावतं योनिगृरं च नाशयेत्‌ ॥१॥ अथ हि- रुपकम्‌ ॥ हिदसेन्धवदृकषाम्करानिकानागरैः समैः । चूं गुल्मभशमने स्यादेतद्वि- इुपश्चकम्‌॥१॥ अथ केतकीक्षारपोगः॥ स्वजिकाकुष्ठसहितः क्षारः केतकिसंभवः। पीत- स्तेखेन शमयेद्रातगुर्मं युदारुणम्‌ ॥९॥ अधैरण्डतेखादियोगः ॥ पिवेदेरण्डतैरं का वारुणीमण्डमिध्ितम्‌ । तदेव तेर पयसा वातगुल्मी पिवेन्नरः ॥ १ ॥ अथ बृन्दात्‌ हपुषां घृतम्‌ ॥ हपुपाजाजिष्टथ्वीकापिपपरीग्ररचिन्रकेः । प्ीरमरुककोरानां रसैश्च विपचेद्‌ एतम्‌ ॥ १ । वातगुल्मारुचिर्वासश्रखानाहज्वराशंसाम्‌ । ग्ररणी- योनिदोषाणां एतमेतनिवारणम्‌ ॥ २ ॥ अथ चित्रकाद्यं पतम्‌ ॥ चित्रकत्योप- सिन्धूत्यष्टथ्वीकाचन्यदाहिमेः । दीप्यकग्रन्थिकाजाजीहपपाधान्यक्ः समेः.॥ १॥ दध्यारनाख्वदरग्रखकस्वरसेषरेतम्‌ । पक्ला पिवेदरातगुख्पदौरवल्यायोपगूलनुत्‌ ॥२॥ भप पथ्यम्‌ । तित्तिरांश्च मपूरांश्च कुकुटान्‌ क्रौथवर्तिकान्‌ । सपिःशाटिपरपरनाश्च वातरुर्मे च योजयेत्‌ ॥ ९ ॥ वातगुर्मपरतीकारे प्रकुप्यति यदा कफः । शस्तय॒चे- खनं तत्र चृणोाश्च कफापहाः ॥ २॥ यदि कुप्यति वा पित्तं पिरेकस्तत्र मेषनप्‌। दोपपररप्यशान्ते च ल्मे शोणितमोक्षणंम्‌ ॥ ३ ॥ इति वातगुल्मिफित््ा ॥ ॥ अथ पित्तगृल्मवििससा ॥ अथ नदृनर्णम्‌ ॥ पित्तम बिश पातव्यं निफलाम्बुना । पिरेचनाय ससितं कम्पिह्लं च समाक्षिकम्‌ ॥९॥ अथ द्रान्नादियोगः॥ द्रज्नाभयारसं मु्मे पेत्तिके सगडं पिषेत्‌ । सशकरं वा पिररेत्रिएराचृणं त्तमम्‌ ।;९॥ अथ पथ्यां घृतम्‌ । रसेनाम- सौगर्ाङर ~ 3 करः | ८१ रकेभूणां प्रतपादं विपाचयेत्‌ । पथ्यायाश्च पिबेत्सर्पिस्तत्सिद्ध पित्त गुर्मनुत्‌ ॥ २ ॥ ॥ भथ द्राक्षां ध्रतम्‌ ॥ द्राक्नामधुकखजुरं॒विदारीं सशतावरौम्‌ । पङ्षकाणि. त्रिफां साधयेत्परुसमिताम्‌ ॥ ९॥ जखाठके पादरेषे रसमामखकस्य च । धृत- भिश्वरसं क्षीरमभयाफल्कपादिकम्‌ ॥ २ ॥ साधयेत्तद्‌ प्रतं सिद्धं शकक॑रा्नीद्रपादिकम्‌ प्रयोगः पित्तगुरमपघ्ः सर्व॑गुरमविकारतुत्‌ ॥ ३ ॥ अथ पथ्यम्‌. ॥ शालिगाषछागदु ग्धं च पटोरं ृत॑भ्मभितम्‌। द्राक्षा पषषकं धात्री खजैरे दाडिमं सिताम्‌ ॥ पथ्यार्थं पैत्ति- फे गुरमे बरातोयं च योजयेत्‌ ॥ ९ ॥ इति पित्तगुर्मचिकित्सा ॥ ॥ अथ शष्मगुल्मचिकित्सा ॥ | घ्ेहोपनाहनस्वेरैस्तीक्ष्णसरंसनवस्तुमिः । योगश्च वातगुल्मोकैः @ष्मगुर्मयुपाच- ` रेत्‌ ॥ ९ ॥ अथ तिखादिस्वेदः ॥ तिरेरण्डातसीबीजसर्षपैः परिषिप्य च । श्चेष्म- गुल्ममयस्पात्रैः सुखोष्णैः स्वेद येद्भिषक्‌ ॥ १ ॥ अथ यवान्यादि ॥ यवानीं चूणितां तक्रे विडेन ख्वणीकृताम्‌ । शछेष्मगुरमे पिवेद्वातमूत्रवर्चौऽनुलोमनम्‌ ॥ १॥ अथ ्षीरषट्परं धृतम्‌ ॥ पिप्परीपिप्पलीमूख्चन्यचित्रकनागरैः । पकिकैः सयवक्षारै घर॑त- भरस्थं विपाचयेत्‌ ॥ १ ॥ क्षीरपरस्थेन तत्सर्पिहन्ति गुख्मं कफात्मकम्‌ । ग्रहणीपाण्डु- रोगप्रं परीहकासज्वरापहम्‌ ॥ > ॥ अथ मिश्रकस्नेहः ॥ तिदृता त्रिफखा दन्ती दश- मरं पलोन्मितम्‌ । जरे चनुगैणे पक्त्वा चतुर्भागावशेषिते ॥ ९ ॥ सर्पिरेरण्डतेरं च क्षीरं चेकन्र साधयेत्‌ । संसिद्धो मिश्रकस्नेहः सम्नोद्रः कफगुल्मनुत्‌ ॥ २ ॥ इति प्रिश्रकः स्नेहः ॥ अथ पथ्यम्‌ ॥ कुरुत्थान्‌ जीगेश्ारींश्च षशकान्यवजाङ्गखान्‌ । भयं तैरं एतं सक्र कफगुरमे प्रयोजयेत्‌ ॥ ९ ॥ इति कफगृल्मचिकित्सा ॥ ॥ जथ अ्रिदोषगुल्मचिकित्सा ॥ वरुणादिकषायस्त गुल्मं दोषत्रयोत्थितम्‌ । हन्ति हृत्पाभगुखघरं सपद्रवमसंशयम्‌ ॥ २ ॥ अथ शादङ्धराद्ररुणादिकाथः ॥ वरूणो बकपुष्पश्च बिल्वापामागेचित्रकाः । ` अभिमन्यद्यं शिग्द्रयं च व्रहतीद्रयम्‌ ॥ १॥ सेरेयकजयं मव मेषगृद्गीं किरातकः । अजणगृङ्खी च बिम्बी च करञ्जश्च शतावरी ॥ २॥ षरुणादिगणकाथः कफमेदी- हरः स्मृतः । हन्ति गुरमं शिरःगुरं तथाभ्यन्तरविद्रधीन्‌ ॥ ३ ॥ इति तिदोष- गृल्मचिफित्सा ॥ ॥ अजथ रक्तगुल्मप्रतीकारः ॥ पित्तवद्रक्तगल्मिन्या नायाः कायो यथाविधि । प्रश्लिग्धस्वि्रकोष्टाया योस्य ज्ेहविरेवनम्‌ ॥ ९ ॥ अथ शताह्वादिकस्कः ॥ शताह्वाचिरिबिस्वत्वुगदारूभा- गकिणोद्धवः । कल्कः पीतो जयेद्‌ गुम तिखक्राथेन रक्तजम्‌ ॥ ९ ॥ अथ तिख- कायः ॥ तिरकाथो शुडघरृतव्योषभार्गीरिजोऽन्वितः । पानं रक्तमवे गुल्मे नष्टे पुष्पे १ ( च० ) वस्तिभिः। २८( ख० ड० ) दखाद्यषू । ( ग० ध ) शून्यम्‌ । ञि ८२ योगरलाकरः 1 च योषितः ॥ ९ ॥ भथ शृश्रुतात्‌ तिरमूरादिसृणम्‌ ॥ तिख्पृरं च शिघ्रं च ब ह्मदण्डीयमृरुकम्‌ । मधुष्ीत्रिकटुके युतं सृणेएपासयेत्‌ ॥ पष्परोधे षातगु्मे स्रीणां सद्यः सुखावहम्‌ ॥ १॥ भथ भाग्यादिवूर्णम्‌ ॥ मार्गी कृष्णा करञ्जत्वग्‌ ब्रन्थि- कामरदारुनम्‌ । चूण तिलानां कायेन रक्तगुल्मरुजापहम्‌ ॥ ९ ॥ अय दन्त्पादिगु- टिका॥ दन्तीदिङ्ुप्षारासबुबीनकणागुढाः | क्वरीक्षीरेण गुटिका सर्वेषां फषे- मात्रिका ॥ भक्षिता रक्तगुस्मप्री रधिरस्रावकारिणी ॥१॥ अथार्पुष्पयएः ॥ पकं तेले- ऽकंलं पुष्पं रुधिरखावकारि च ॥१॥ अथ पटारक्षारपृतम्‌ ॥ परारक्षारतोयेन सर्पिः सिद्धं पिवेद्रधुः । यस्मिनवसरे क्षारतोयसाध्यपृताष्टिषु ॥ १ ॥ फेनोद्रमस्य निवृ „. तिरनषटटु ग्समाकृतिः । स एव तस्य पाकस्य कारो नेतररुभ्नणः ॥२॥ इति परश्च ्षारधृतम्‌ ॥ अथ ब्रन्दान्पुण्ड्यादि ॥ यण्डीरोचनिकाचूर्ण शर्करामाक्षिकान्वितम्‌ । विदधीताक्चगल्मिन्यां मरुषरेचनाय च ॥ १ ॥ उष्णेवौ मेदयेद्भिन्े विधिवोघ्रग्द्रे हितः । भतिप्रणृतमसतं जु भिन्ने गृरुमे निकारयेत्‌ ॥ २ ॥ इति रकगुरमप्रतीफारः ॥ ॥ जथ सामान्यविधिः ॥ ` अथ चित्रफादिकायः | चित्रकग्रन्यिकेरण्डथुण्ठीकायः परं हितः। गुखानाहपि- बन्धेषु सदिङ्ुविडसेन्धव : ॥ १ ॥ अथ हिङ्ग्वादि चृणेम्‌ ॥ हिङ्ग्रन्यिकधान्पजीरक- वचाचग्याभिपादसदवृक्षाम्ट खणत्रय त्रिकटुक क्षारद्रयं दाडिमम्‌ । पथ्या- पुष्करपेतसाम्रुहपुषाजाज्यस्तदेभिः कृत वर्णं मावितमेतदाधकरसेः स्याद्वीज- पुरस्य च ॥१॥आध्मानग्रहणीविकारगुदजान्‌ गुत्मानुदावतेकान्‌ प्रत्याध्मानगदं तथा- दमरियुतं तुनीद्रयारोधकान्‌। उरस्तम्भमतिफनमं च मनसो बाधियमष्टीरकां प्रत्यी- छिकिकामथापहरते प्रक्पीतग्रष्णाम्बुना ॥ >॥ हृत्छुक्षिवद्क्षणकटीजनटरान्तरेषु बस्तिस्तनांसफलकेषु च पार्वंयोश्च | शूखानि माशयति षातबखसजानि दिङ्ग- वादि मान्यमिद मविनसंहितायाम्‌ ॥३॥ भथ ्नदाद्वङ्ुनषकम्‌ | हङपष्करमूरानि तुम्बूणि हरीतकी । शयामा विडं सेन्धवं च यवक्षारं महौषधम्‌ ॥ १ ॥ यवक्राथो- दकेनेतद्‌ प्रतश्ष सु पाचयेत्‌ । तेनास्य भिचते गुल्मः सगलः सपरिग्रहः॥२॥ भथ भाकरख्वणाचं वर्णम्‌ ॥ सागुद्रखवणं ग्राह्मषटकमितं षुपेः । एव सौवर्चल ग्राहय बिडसेन्धवधान्पकम्‌ ॥ १ ॥ पिप्पटीपिपपलीमृरं कप जीरकपत्रकम्‌ । नागफेशर- तालीसमम्ख्वेतसकं तथा ॥ २ ॥ द्विकर्षमात्राण्येतानि प्रत्येकं कारयेद्धधः । मरीचं लीरकं विश्वमेकेकं कर्पमात्रकम्‌ ॥ ३ ॥ दाडिमस्य चतुष्कषं त्वगेटाचाकर्षिका । एतचणाक्रतं सव खणे भास्करामिधम्‌ ॥ ४ ॥ शाणप्रमाणं देयं सु मस्ततक्रसुरा- सेः । वातशवष्मभय, रमं शरीहानमुदरं क्षतम्‌ ॥ ५ ॥ असि ग्रहणीं कुष्ट पिव- न्धं च भगन्दरम्‌ । रोधं शुर उासकासमामदोपं च हृदुजम्‌ ॥ ६ ॥ मन्दागरं ना- [1 * ~~ ~~-- म भ ----4न-) # अकल्कमेव पृतभतत्पक्तव्यम्‌ । १ ( स० ) निवयकि-~| २( च. ) दशा ॥ ध # १५१६८ ५१,“ गर्ल 44? ०१ “ | [4 योगरजकरः। ०८३ शयत्येवद्टीपनं पाचने परम्‌ । स्वैखोकहिवार्थाय भास्करेणोदितं पुरा ॥ ७ ॥ इति शाद्खधरात्‌ ॥ य क्षारद्रयादि ॥ क्षारद्रयानरुव्योषनीखीख्वणपश्चफम्‌ । चूणिते सर्पि- पा पेयं सवेगुल्मादरापहम्‌ ॥ ९॥ अथाभिगुखठरसः॥ हिद्धमागो भवेदेको वचा च द्विगुणाः मेत्‌ । पिप्पखी त्रियुणा ज्ञेया शृङ्गवेर चतुगेणम्‌ ॥ १॥ यवानिका पञ्चगुणा षद्गुणा च हरीतकी । चित्रकं सप्गुणितं कुं चाष्टगुणं भवेत्‌ ॥२॥ एतद्रातहरं चूण पीतमात्रं प्रसन्नया । पित्नेदधा मस्तुना वा सुरया कोष्णवारिणा ॥२॥ उदावरतमजी्णं च पीहानम- द्र तया । धङ्कानि यस्य शीयन्ते रिषं वा येन भक्षितम्‌ ॥ भर्ोहिरो पनश्च गृरप्रो गुल्मनाशनः ॥ ४ ॥ कासं इवास निहन्त्याशु तथेव क्षयनाशनः । चृणा प्रियो नाज्ना न कृचित्प्रतिहन्यते ॥ ६ ॥ अथ काङ्ायनगुटिका ॥ यवा- नी जीरकं धान्यं मरिचे गिरिकणिका । भजमोदोपकुश्ची च चतुःशाणाः प्रथक्‌ प्रथक्‌ ॥१॥ दिद्घषट्शाणकं काय शाणो खणपश्चकात्‌ । त्रिदृ्ाष्टमितेः शाणे: प्रत्येकं कर्पयेत्छुधीः ॥२॥ दन्ती शदी पोष्करं च. विडङ् दाडिमं शिवा । चित्रोऽम्ख्वेतसः ण्डी शाणैः पोडशभ्रिः एक्‌ ॥२॥ बीजपूररसेनेषां गुटिकां कारयेद्‌ तुधः। पतेन पय- सा चाम्टे रपैरुष्णोदकेन वा ॥ ४ ॥ पिवेत्काद्ायनपोक्ता गुटिका गुल्मनाश्चिनी। मेन वातिकं गुरं गोक्षीरेण च पेत्तिकम्‌॥५॥ मत्रे कफगुर्मं च दशमृरचिदोषजम्‌। उष्ीदुग्धेन नारीणां रक्तगुर्मं निवारयेत्‌ ॥ हृद्रोगे ग्ररणीशर कृमीनशसि नाश- येत्‌ ॥ ६ ॥ इति शाङ्घधरात्‌ ॥ अथ चिश्चाक्ारादिशङ्कवयी ॥ चिश्चाक्षारं॒स्नुही- ्षारमकंक्षारं पर पलम्‌ । द्विपरु शद्वजं भस्म रामरं च पखधकम्‌ ॥९\। खणानि ष सर्वाणि परमात्राणि योजयेत्‌ । क्षारद्रयं पलीर्धं च सवेमेकन योजयेत्‌ ॥२॥ जम्बीरक- रसेै्यमनरस्य दिनत्रयम्‌ । रद्राजस्य निगण्डया यण्ड्याशेव प्रथग्‌ द्रवैः ॥३॥ आ- द्रैफस्य रसेनेव प्रत्येकं दिनमर्दितम्‌ । षदरीबीजमारत्रास्तु वटकान्कारयेद्धिषक्‌ ॥४॥ ए- केफं भक्षयेत्पातः पश्च गुल्मान्‌ व्यपोहति । स्वं शृरुं निहन्त्याशु भर्जी्णं च विषचिकाम्‌ ॥ ५॥ मन्दार नाशयेच्छ््ीप्र पथ्यं तेराम्ख्वनितम्‌ । चिश्चाशङ्क- , षी न्म ग्रहणीरोगहृत्परा ॥ ६ ॥ अथ वज्क्नारः ॥ सामुद्रं सेन्धवं काचं यव- षार वचम्‌ । टक्रुणं स्वर्जिकाक्षारं त॒ल्य चण प्रकल्पयेत्‌॥९॥अकभीरः स्नहीक्षीरः शोषयेदातपे न्यहम्‌ । अकैपत्रं टिपेत्तेन रुद्ध्वा भाण्डे.पुटे पयेत्‌ ॥२॥ त क्षार चणपि- त्वाय उगूषणं त्रिफरारजः । क्षारा योजयेत्सम्यगेकीकृत्य विचृणेयेत्‌॥२॥ जीरकं र- जनीवद्विनववःस्य समं ततः । वज्नक्षारमिमं शुद्धं स्वयं भोक्तं पिनाकिना ॥४॥ सर्वोदरेषु गुख्पेषु गट शोफे च याजयेत्‌ । अथ्रिमान्ये तजीर्णं च भक्षनिष्कद्रयं तथा ॥ ५॥ वाताधिके जरः कोष्णैः धृतेः पित्ताधिके हितः । कफे गोमूत्रसंयुक्त आरनाङेखिदो- षनुत्‌ ॥ ६ ॥ अथ योगसागराच्छक्कुद्रावः ॥ परस्थं जम्बीरनीरं बद्रपरिमितं काकतुण्डस्य मरं कपषीर्थं स्वजिकायाचिपटुपख्युतं नव्यसार पराधम्‌ । तत्सवं सूर्य [वी । १ त 7 11 मीर १८(च० ) पटद्रय्रम्‌ |> (च० ) पराक्तिम्‌ | ९८४ योगरनाकरः। तापे मुनिदिनयुगुरुं कावुप्यां निधाय हन्या्‌ शुष्मं एतीवरं जटरमररुनं शङ्खक- द्वावसज्नः ॥ १ ॥ इति शह्लद्रादः॥ अथान्यः शङ्खद्रावः ॥ एटकीपरूमेकं च सैन्धवं पमेव घ । दिपरं ष पवक्षारं द्विपरं नवसागरम्‌ ॥ ९ ॥ चतुष्परं धुराक्षारं परार्ध कासिसं पथा । इमष्टयन्रयोगेन दु्पां पै षदरीन्धनेः ॥ ५॥ साधयेद्वाधवातुर्ण शङ्खद्रावरस परम्‌ । गुर्मादिसवेरोगेष देयः सवंसुखपदः ॥ ३ ॥ अन्यश्च ॥ तेन्धवं ख॒ यवक्षारं .नव्यसारं तथैव च । प्रत्येकं द्विपे राह्म सरा्षारं चतुष्पलम्‌ ॥ ९ ॥ फटकीपर्मेकं च परार्धं॑कापिसं तथा । सवेेकन्न संयोज्य ठमषयत्रमध्यगे ॥ २॥ चुह्यां प्ररोहयेत्तततु ऽ्वाखयेत्‌ खदिरेन्धनेः । द्राषितं तत्समादाय तेजोषटपं जख्पभम्‌ ॥ २ ॥ द्रावयेदखि खान्धातृन्वराटांश्च न संशयः । ` शहद्रावरसो नाम गुल्मोदरहरः परः ॥ ४ ॥ इति शहकुद्रावः ॥ भय क्र्यादरसः ॥ द्विपं गन्धकं द्धं द्रावपित्वा विनिक्षिपेत्‌ । पारदं परमानेन मृतश॒ल्वायसी पुनः ॥ ९ ॥ फषमानेन संमिश्रय पश्चाहख्दठे क्षिपेत्‌ । ततो विचृण्यं यलेन निष्षिप्याय- सपात्के ॥ २॥ घुहयां निवेदय यत्नेन चारयेनमढुवद्विना । पत्रं पात्र हि जम्बीररसं तत्र परचारयेत्‌ ॥ २ ॥ पर्चकोरुसगुदधतेः कषायैः साम्ख्ेतसेः । भावनाः खदु दात- व्याः पञ्चाशत्पमितास्तथा ॥ ४॥ श्ष्टटङ्णचर्णेन तुस्येन सह मेख्येत्‌ । पदर्धं पर्णैः सवेसाम्यमरीचकेः ॥ ५ ॥ सप्तधा भावयेत्यश्चा्रणकक्षारवारिणा । ततः संशोष्य सपेष्य कूपिकाभ्यन्तरे क्षिपेत्‌॥६।अत्यन्तगरूभोज्यानि गुरुम सान्यनेकशः। भकषे्चाकण्डपयंन्तं ततो देयो रसोत्तमः ॥ ७॥ चतव॑घ्लमितो देयस्तक्रेः सख्वणेरपि। भुक्तं जीयेति परिक्षपरं जायते दीपनं परम्‌ ॥' ८ ॥ रसः कम्यादनामाये पोक्तो म- न्थानमैखैः । सिहरक्नोणिपाखाय भरिमां सने तथा ॥ ततः क्रत्यादयं भोक्ता इटं प्रत्ययकारकः ॥९॥ कु्यादीपनमुद्धतं पवनजं देहे परं शोषणं तुन्दस्थौल्यनिव- हणो गरहरो दुष््णार्तिपणुत्‌ । कासश्वासविनाशनो ग्रहणिकादिध्वंसनः संसनो गुल्प्ीहनलोदरोपशमनः ऊव्यादनामा रसः ॥१०॥ विरवरिङ्विडे ¦ सार्धं क्रव्यादो भक्षितो रसः । गुरूमानशेषान्फीहानं विद्रधीनपि नाशयत्‌ ॥९१॥ इति क्रव्याद॥ अथ ` गदनिग्रहाचविकासवः ॥ चपिकायास्तुखार्धं तु तदर्धं॑चित्रकस्य च । बाणपिका पु- ५३१ मरु षषगरन्था हपुषा शटी ॥१॥ पोरमृखत्निफरायवानीकुटनत्वचः। विशाखा धान्यकं राप्ना दन्ती दशपरोन्मिता ॥ २॥ कृमिप्रयुस्तमशषिष्ठादेवदारुकटुत्निकम्‌ । भागान्प्चपलनेतानष्टद्रोणे ऽम्भसः पचेत्‌ ॥३॥ द्रोणेषे रसे पृते देयं गुडशातत्रयम धातक्या विंशतिपरं चातुजोते परष्टकम्‌ ॥ ४ ॥ खवद्कव्योषकडोरं .परिकानि भकल्पयेत्‌ । निदध्यान्मासमेकं तु धृतभाण्े दुसस्कृते ॥ ५॥ चतुष्परां पिबेन्मानां भातः पित्त नियच्छति । सगुट्मविकारांश् परमेहाशचैव विंशतिम्‌ ॥६॥ प्रतिश्यायं क्षयं कासमहीरां वातरोणितम्‌ । उदराण्पन्नदरद्ध, च चिकारूपो महासवः ॥ ७ ॥ इति ~ १५ व° ) द्छप्रत्ययक्रारकः | पोगरनाक्षरः ॥ = ` ९८९ चविकासवः ॥ अथ कुयार्यांसवः ॥ कुमार्याश्च रसद्रोणं गुढं परशतं तथा । तुर- कृषिसरूख्यां विजयां काथयेत्तलला्मणे ॥ ९ ॥ चतुर्थीशावरेषे सु पूते तस्मिभ्ि- धापयेत्‌ । मधुनश्वाटकं दत्वा धातक्या द्विपखाष्टकम्‌ ॥ २॥ ल्िग्धभाण्डे विनि- ` प्षिप्य कर्कं चेव प्रदापयेत्‌ । जातीफरं ख्द्धं च ककोरं च फवाषकमर्‌ ॥ ३ ॥ नरिरचव्यचिन्न च जातीपत्री सकम्‌ । अक्ष पुष्करमृरुं च प्रत्यकं च पर पलम्‌ ॥४॥ मरतं थ॒ल्वं तथा रोहे थक्तिमात्र पदापयेत्‌। भूम्यां वा धान्यराशौ वा स्थापयेदिन- विंशतिम्‌ ॥५॥ तम्दधृत्य पिवेन्मा्नां यथा चाभिबखावसखम्‌ । पञ्चकासं तथा वासं क्षयरोगं च दारुणम्‌ ।६॥ उदराणि तथाष्टो च षडशाति च नारायेत्‌ । षातव्याधि- मपस्मारमन्यान्‌ रोगान्घदारुणःन्‌ ॥७॥ जाठरं कुरुते दीप्त कोष्ठगृुं च नारायेत्‌ । गर्माष्टकं नष्टपुष्प नाशयेदेकपक्षतः ॥ कुमारिकास्वो शेष ब्रहस्पतिविनिर्मिवः ˆ ॥ ८ ॥ इति कुमायासवः ॥ अथ हिष्कुवादि एतम्‌ ॥ हिद्खपुष्कर मलानि तुम्बङगि हरीतकी । इयामा विडं सैन्धवं च यवक्षारं महौषधम्‌ ॥ ९ ॥ यवक्ताथोदकेनेतद्‌ घृतप्रस्थं विपाचयेत्‌ । तेनास्य भिद्यते गुल्मः सगूखः सपरिग्रहः ॥२॥ अथ दधिकादि छतम्‌ ॥ विडदाडिमसिन्धूत्यह तुग्हपोषजीरकेः। हिङ्गसोवचरननारचक्रदक्षाम्ख्वे- तसैः॥१॥ बीजपररसोपेतेः सर्पिदधि चत॒गणम्‌। साधितं दधिकं नान्न गुल्महत्प्रीहनुत्प- रम्‌ ॥ २ ॥ अथ बृन्दात्‌ त्रायमाणादिं ॥ जरे दशगुणे साध्यं त्रायमाणं चतु- पटम्‌ । पश्चभागान्वितैः कल्केः संयोज्यं चेव कार्षिके: ॥१॥ रोहिणी कटुका मुस्ता त्रायमाणा दुरारुभा । द्राक्षा तामरकी वीरा जीवन्ती चन्दनात्पखम्‌ ॥२॥ रसस्या- मरुकानां च क्षीरस्य च धृतस्य च । पानि एथगष्टाष्टो सम्यग्‌ दत्वा विपाचयेत्‌ ॥ २ ॥ पित्तगरल्मं रक्तगुरमं विसर्पं पित्तज ज्वरम्‌ । हृद्रोगं कामखं कुष्ठं हन्यदेतद्‌ घ्रतोत्तमम्‌ ॥ ४ ॥ अथ सायुद्रादिवर्तिः ॥ षातवर्चौ निरोधेषु सायुद्राद्रेकसषपेः । कृत्वा पायौ विधातव्या षतेयो मरिचान्वितेः ॥ ९ ॥ ॥ अथ रसाः ॥ अधादौ नाराचो रसः शुद्धद्तं समं गन्धं जपा त्रिफरासमम्‌ । त्रिकटुं पेषये- लरोद्रमिश्रं गल्मं छिहन्दरेत्‌ ॥ उष्णोदकं पिवेच्चानु नाराचोऽयं रसोत्तमः ॥१॥ इति नाराचो रसः ॥ अथ वडवानररसः ॥ येद्धसृतं समं गन्धं मतं ताम्राभ्रटदड््‌- कणम्‌ । सामुद्रं च यवक्षारं स्वर्जिसेन्धवनागरम्‌ ॥ १॥ अपामागेस्य च क्षारं पारां वत्सनाभकम्‌ । म्त्येकं द्रतनुख्यं स्याचचणकाम्लेन मेयत्‌ ॥ २॥ हस्तिकन्याद्रषै- श्ाहो आद्ैयुक्तं पटेष्धघु । माषकं भक्षयेन्नित्यं रसोऽयं वडवानरः ॥ सर्वे गुद्मं निहन्त्याथ ग्रहणीं च विरोषतः॥ ३॥ इति वडवानरुरसः ॥ अथ गुल्मकुटारो रसः ॥ नागवङ्काभ्रक कान्तं समे ताम्नं समांशकम्‌ । जम्बीरस्वरसेषष्टा वटी गु्जापमा- णिका ॥१ ॥ मधुनाद्रैकनीरेण क्षारयुग्मेन सविता । अजीर्णमाम्छं गन्धं च हृत्पाख्वीदरगूकके ॥ नान्ना गुल्मदठरोऽयं सवेगुल्मान्व्यपोहति ॥ २ ॥ भथ ४८६ योगरबाकरः। कोर्यपात्‌ मदेभर्सिहषतो रसः ॥ रसगन्धवराटतापरश्ङ्घं रिषवङ्गाभ्रककान्तती- क्णयुण्डम्‌ । भहिहिङ्गरटङणं समांश सफर तथिगुणं पुराणम्‌ ॥ १॥ पथु- शृषरविरोधितं एषा निफलाभेद्गरजाद्रंकोत्यनीरः। एविशोष्य ष्रागरताल्विासास्वरतै- रष्टगुणेः पुननवोत्थेः ॥२॥ एथगम्रिकृतं घनं विपाश्य गुिफा गुक्षयुता निजानुपानैः। ज्वरपाण्डुतृषासपेत्पगरष्मक्षयकासस्वरमग्निसाद पृष्छाः ॥ ६ ॥ पवनादिषु दुस्तराष्ट- रोगान्‌ सकर पित्तहरं मदाएृतं च । बहूना फिमसो पथा्थनामा सफङ्न्याधिहरो म- मिहः ॥ ४ ॥ भ परवारप्चामृतरसः ॥ पवारुडुकताफरशह्र्सिकपर्िकानां घ स्माशभागम्‌। प्रवारमानें द्विगुण प्रयोप्यं स्वैः सर्माशां रविदुग्धमेद ॥१॥ एकीकृत त- व्वटु भाण्डमध्ये क्षिघ्वा मुखे बन्धनमत्र पो्यम्‌ । धट विदष्यादतिश्ीतरे च उ- दृध तदभस्प क्िपेत्करण्डे ॥२॥ नित्य द्विवारं परतिपाफयुकतं वह्लममाणं हि नरेण से- व्पम्‌। भानाहगुल्मोदरण्ीहकासश्वासामिमान्धान्‌ कफमारतोत्थान्‌॥२॥ अजीर्णे गद्रार- हृदामयप् ग्रहण्यतीसारविकारनाशनम्‌॥४॥ मेहामयं मूत्ररोगं मूत्रङृच्छे तथारमरीम्‌ । माशयन्नात्र सन्देहः सत्य गुरुवचो पथा ॥५॥ पथ्याभ्रितं भोजनमाद्रेण समाचरेन्निमस- वित्तवृत्या । प्वारपश्चागृतनामधेयो योगोत्तमः परवंगदापहारी ॥६॥ इवि रसाः ॥ ॥ अथ पथ्यापथ्यम्‌ ॥ सवत्सरसगत्यन्नाः फरमा रत्तशारूपः । खण्डं कुरुत्ययुपश्च धन्वपांसरसः सराः ॥ १ ॥ गवामजायाश्च पयो मद्रका च पषटपकम्‌ । पक्रमेरण्डतैटं च टश्वनं षार- मूकम्‌ ॥२॥ पत्तरो वास्तुकं शिर मामुहुङ्कं हरीतकी । शतानुरोमनं चेव पथ्यं गुस्मे इणां भवेत्‌ ॥ ३ ॥ मापादयः रिभ्विधान्ये शुकधान्ये पवादयः | प्रं मूटकं म- च्छ मधुरामि एखानि च ॥ ४॥ अधोवायुशङृनमूत्रश्रमन्वासाश्रुधारणम्‌ । षमनं भलपानं च गुर्मरोगी परित्यजेत्‌ ॥ ५॥ इति पथ्यापथ्यम्‌॥ इवि गृल्परागविफित्सा ॥ य योनय +--- ~~~ ~~~ क ॥ अथातो दद्रोगानिदानम्‌ ॥ | भ्युष्णगुवेम्टकपायतिक्तैः श्रमामिषाताध्यशनमसङ्ैः । संचिन्तौरवेगपिधारणश्च हृदामयः पञ्चविधः दिष्टः ॥ १ ॥ अथ तस्य संपापिमाह्‌ ॥ दृषयित्वा रसं दोषा षि- गृणा हृदयं गताः । हृदि वार्ध परकर्वन्ति हृद्रोगं तं प्रचक्षते ॥ ९ | अथ वातिक- माह ॥ आयम्यते मारुतजे हृदयं ठुयते तथा । निभथ्यते दीयते च स्फोय्यते पास्यते- ऽपिच ॥१॥ अथ पेत्तिकमाह॥ तृष्णोष्णदाहचोषाः सयुः पे्तिके ह्रदे छृमः। धूमायनं च मृच्छा च स्वेदः रोपो मुखस्य च ॥ १॥ अथ इङे्मिकमाह ॥ गौरवं कफस सायाऽरचिः स्तम्भोऽग्निमादेवम्‌ । माधय॑मपि चास्यस्य बरासो वतते हदि ॥ १॥ ॥ भथ त्रिदोपषकृमिजयोपिरितमेव्‌ रक्षणमाह्‌ ॥ विचाल्िदोषमप्येवं सवेरिदहृदामय- म | तिदोषजे तु हृद्रोगे यो दुरा निषेवते ॥१॥ तिरक्नीरगडादीशच ग्रम्थिस्तस्पो- पनुयते । ममकदेशे सृं रसशचप्युपगच्छति ॥ २॥ तत्ेदात्कृमयश्चाय भवन्स्- धोगरनाकरः | १८७ पहतात्मनः । सीत्रार्षितोषं इमिलं वरोषत्रयसम्भवम्‌ ॥ २ ॥ रल्छेदः षीवनं तोदः गृङं हृष्ठासकस्तमः । धरुधिः श्यावनेत्नत्वं शोषश्च कृमिजे भवेत्‌ ॥ ४ ॥ छोज्नः सा- दो भ्रमः शोषो श्षेयास्तेषागपद्रवाः । क्रिमिजे घु कृमीणां ये ररष्मिका्णां हिते मताः ॥ ५ ॥ इति हद्रोमनिवामम्‌ ॥ ॥ अथ तचिकिर्सा ॥ अथ षातहद्रोमः ॥ षातोपघष्े हदये बामयेरिस्निग्धमातुरम्‌ । द्विपश्चमूलीकाथेन सक्नेहख्वणेन वा ॥ ९ ॥ भय पिप्पल्यादि ष्णम्‌ ॥ पिप्पस्येखा वचा हिङ्गु पवक्षा- रोऽथ सैन्धवम्‌ । स्ोवर्यरुमयो श॒ण्टी दीप्यश्चेति विचूर्णितम्‌ ॥९॥ फख्धान्याम्खकौ- .. छत्यदधिमद्यवसादिभिः। पाययेच्छुद्धदेहस्य वातह्‌द्रगशान्तये ॥२॥ अथ पुष्करमूग- च चूर्णम्‌ ॥ सपुष्कराख्यं फरुपुरमृरं महीषधं सव्यमयासुकल्कः । घीराम्रसर्पि- ंवणेर्विमिश्चः स्याद्राषृद्रोगहसे नराणाप्‌ ॥ १ ॥ इति षतुषद्रोगः ॥ * ॥ अथ पित्तट्रोगः ॥ | अध श्रीपरण्यादियोगः ॥ श्वीपर्णी मधुकं प्षोद्र सितागुटजखेवमेत्‌ । पित्तो- पष्ठ हृदये सिश्चेत मधुरैः शृतैः ॥१॥ धय शीतादि ॥ सीताः प्रदेहाः परिषेचनं च तथा विरेको हदि पित्तदुषरे । द्राक्षासिताक्षोद्रपष्पकेः स्यार्छुद्धे च पित्तापहमन्नपा- नम्‌ ॥९॥ अय द्राक्षादि वर्णम्‌ ॥ हारदूराहरीतक्योस्तुल्यं शकंरया रजः। पीतं हिमा- म्बूना हन्ति पित्तहद्रोगमञ्चसा ॥१॥ भयार्तुनादि चृणेम्‌॥ भन्तुनस्य त्वचा सिद्धं सीरं पित्तदृदार्तिजित्‌ । सितया पश्चमृल्या या षर्पा मधुकेन षा ॥ ९ ॥ मथ इन्दा- त्कसेरुकादिसरपिः ॥ कसेरुफारोवर्यद्धमेरपपीौण्डरीके मधुक बिसं ॒च। प्रन्यिश्व सर्पिः पयसा पचेचैः भौद्रान्दिसं पित्तष्टदामयघ्रम्‌ ॥ ९ ॥ इति पित्तष्टद्रोगः ॥ ॥ अथ कफटुद्रोगः ॥ हृद्रोगे फफजे स्विन्न वान्तं रुट्धितं नरम्‌ । फफपरर्मेषजेयडयास्ज्ञात्वा दोषवबला- वरप ॥ ९ ॥ भय त्रिष्रताद्यौ युर्णकायौ ॥ तिदृत्सटीषरारान्नाशण्दीपथ्याः सपोष्क- राः। सणिता वा शेता मूत्रे पातव्याः फफहद्रदे ॥ २ ॥ `ऽथेरादि ॥ क्ष्मेखा मागधी- मूर पदों सर्पिषा सह । मारयेदाशु हृद्रोग कफजं सपरिग्रहम्‌ ॥९॥ इति कफदृद्रागः। ॥ अथ भ्िदोषटृद्रोगः ॥ त्रिदोषजे खङ्घनमादितः स्यादस्नं तु स्वेषु हितं विधेयम्‌ । चृणोनि सर्पीषि च वक्ष्यमाणान्यन्न प्रयोज्यानि भिषम्भिरा ॥ १॥ इति त्रिदोषदहद्रोसः ॥ ॥ अथ कृमिजटहूद्रोगः ॥ हृद्रोगे कृमिजे कायं रङ्घनं चापतपेणम्‌ । पश्चात्कृमिहरं कम कृमिरोगोक्तमाच- १.८८ पोगरनाकरा | रेत्‌ ॥ १ ॥ कृमिजे च पिवनपू्ं विशङ्कामयसंयतम्‌ । हृदि स्थिताः पतन्त्येव हसा ध्याः कृमयो दणाम्‌ ॥ २ ॥ इति कृमिजहट्रोगः ॥ ॥ जथ सामान्यहूदामयप्रतीकारः ॥ पवनारिजय ्िपराष्टगुणे सिरे पविता यवनेन युतम्‌ । कथनं हृदयो- द्रवपाश्वतदीकटिगूरुविदारणसिहनखम्‌ ॥ १ ॥ भय दरमूखादिकाथः ॥ दश- मूककषायस्तु रूवणक्षारसेयुतः । पीतो निहन्ति सहसा हृदामयमंशयम्‌ ॥ ९॥ अथ पुष्करादिक्षाथः ॥ कायः कृतः पुष्करमातुटुङ्कपराशपूतीकशरीषुराहः । सनाग- राजाजिवचायवाहूसक्षार उष्णो खवणश्च पेयः ॥१॥ णय दिङ्ग्वादिचूणेम्‌ ॥ हिङ्गग्र- ` गन्धाबिडविश्वकृष्णाकुष्ठामयाचित्रकयावशूकम्‌। पिवेत्ससोवर्चर्पुष्कराव्य यवाम्भसा गृखहदामयप्रम्‌॥१॥ भय पुष्कराचं चूर्णम्‌ ॥ चूर्णं पुष्करमूलस्य मधुना सह रेहयेत्‌। हघ्ासश्वास्कासप्र हदामयहरं परम्‌ ॥ १ ॥ अथ ककुभां चूर्णम्‌ ॥ प्रतेन दुग्धेन गुडाम्भसा वा पिवेत्सचू्णं कङुभत्वचोत्थम्‌ । हृद्रो गजीणै्वरर कतपित्तं जित्वा भवेयु- श्विरजीषिनस्ते ॥ १ ॥ अर्येणगरमस्मयोगः ॥ शरावसम्पुटे दग्ध्वा शृह्खं हरिणजं पिवेत्‌ । गव्येन सर्पिषा पिष्टं हृच्छररं नरयति धुवम्‌ ॥ १ ॥ अथ बृन्दात्‌ कंटुका- दि॥ पिष्ट्वा कटुका पेया सयष्टीका शखाम्बुना । जीणेज्वरं रक्तपित्त हृद्रोगं च व्पपोहति ॥१॥ अथ घृतानि ॥ अथादौ वह्लभण्रतम्‌ ॥ शताधैमभयानां तु सोवचंखप- र्यम्‌ । पचेतकर्केषंतप्रस्थं दत्वा क्षीरं चतणम्‌ ॥ पृतं वह्भक नान्न श्रषठ हृद्रोगनाशनम्‌॥१॥ अथ यषटयादि प्तम्‌ ॥ यण्टीनागबरोदीच्याजुनेः सर्पिः घुसा धितम । हृद्रोगक्षपपित्तास्रश्वासकासज्वरातिलित्‌ ॥ १ ॥ इति प्रेतानि ॥ अथ बृ- दात्‌ एुनन॑वादि तैलम्‌ ॥ पुननंवादारुसपश्चमृखराश्नायवाङ्ोखकपित्थविल्वम्‌ | पक्त्वा जरे तेन पचेश्च तैलमभ्यङ्पानेऽनिरहदरदघ्नम्‌ ॥ १॥ अथ रसाः ॥ तत्रादी त्रिने- रो रसः ॥ रसगन्धाभ्रभस्मानि पाथेब्रक्षत्वगम्बुना। एकविरातिधा घ भावितानि विधानतः॥९॥ मापभात्रमिदं चर्णं मधुना सह रेहयेत्‌। वातजं पित्तजं श्चेष्मसम्मूतं वा त्रिदोषजम्‌ ॥ कृमिज चापि हृद्रोगं निहन्त्येव न संशयः ॥ २॥ अथ हदयाणवरः सः ॥ सूतार्कगन्धं कायेन वराया मरदृयेदिनय्‌ । काकमाच्या वटीं कृत्वा चणमातनां तु भक्षयेत्‌ ॥ हृदयाणैवनामाय हृद्रोगदरनो रसः ॥ ९ ॥ अथ पथ्यापथ्यम्‌ ॥ शारिमुद्रा यवा मांसं जाङ्रं %रिचान्वितम्‌ । पोर कारवेष्धं च पथ्य प्रोक्तं हदाम- ये ॥ १ ॥ तेलाम्रुतक्रगुदं्नकषायश्नममातपम्‌ । रोषं स्रीनमं चिन्तां श भाष्य ह्‌- द्रोगवांस्त्यजेत्‌ ॥ > ॥ इति हृद्रोगचिकित्सा ॥ ॥ अथोरोग्रहनिदानम्‌ ॥ त्यभिष्यन्दिगुवेनयुष्कपृत्यामिषारनाब्‌ । सास्रं मांसं यकृत्यीन्होः सचो बृद्धि यका गतम्‌ ॥ ९ ॥ उरोग्रं तदा कुल कुरुतः कफमारुतो । सस्तम्भं सज्वरं घोर ॥ (च० ) कटि । ६ (च भमरम। योगरनाकरः | ८९ ङ्न स्पशसहं गुरुम्‌ ॥ २॥ आध्मानं कुकषिहत्कण्डठे वातविण्यघ्ररोधताः । तन्द्रारौ- चकगुलखानि तस्य जिद्ानि निर्दिशेत्‌ ॥ ३ ॥ इत्यरोग्रहनिदानम्‌ ॥ ॥ अथ तचिकित्सा ॥ अत्रा स्वेदनं युक्तया वमनं रक्तमोक्षणम्‌ । तीकष्णैनिूहणं चैकं कमाह्टङ्घनमा- चरेत्‌ ॥१॥ पुत्रजीवकशिगुत्वकखर्याववेबरोद्रवाः । रसा एकैकशः कोष्णाद्विशो वा रामगभिताः ।। २॥ सपश्चरवणाः पेयाचिब्रद्गुडश्ुकल्किताः । तन्िव्त्तो यथा- लाभे मूत्रतेरखुरासवेः ॥ ३ ॥ चव्याम्ख्वेतसक्नारसरामठसचित्रकान्‌ । पिवेतैखारभा- काभ्यामुरोग्रहनिषृत्ये ॥ ४ ॥ योवा नरस्यात्र कृतस्य कमेणो विधिषिर्द्धोन . भवेन्मनागपि । यथाबलं वीक्ष्य च शुद्धविग्रह तथाविधं पथ्यमपि प्रयोजयेत्‌ ॥ ५॥ इत्युरोग्रह चिकित्सा शरीहरिश्वन्द्रस्य ॥ ॥ अथातो मू्रकृच्छनिदानम्‌ ॥ त्पायामतीक्ष्णोषधा्टक्नमयपसद्नरत्यहुतष्ष्ठयानात्‌ । आनूपमत्स्याध्यशनादजी- णोर्स्युमृन्नकच्छराणि दणामिहाष्टौ ॥ ९ ॥ अथ तस्य सम्परापिमाह ॥ प्रथद्मखाः स्वैः ' कुपिता निदानैः सर्वेऽथवा कोपयुपेत्य वस्तो । मूत्रस्य मर्म परिपीडयन्ति यदा तदा मूत्रयतीह कृच्छ्रात्‌ ॥ ९ ॥ अथ वातजमाह ॥ तीव्रा हि रुग्वडक्षणवस्तिमेहे स्वल्पं मुहु प्रनयतीह वातात्‌ ॥ १ ॥ अथ पित्तजमाह ॥ पीतं सरक्तं सरुजं सदाहं कृच्छ्र यह मूत्रयतीह पित्तात्‌ ॥ ९ ॥ अथ श्चेष्मिकमाह ॥ वस्तेः सरिदस्य गरुत्वशोफौ मूत्रं सपिच्छं कफमूत्रकृच्छ्रे ॥ २ ॥ अथ त्रिदोषजमाह ॥ सर्वाणि श्पाणि च सननि- पाताद्भवन्ति तत्कृच्छतम हि कृच्ट्रम्‌ ॥ १॥ अथ शल्यजमाह ॥ मरत्रवाहिषु शल्येन ्षतेष्वभिहतेषु च । म्रत्रकृच्टर तदाघाताज्जायते श्रशवेदनम्‌ ॥ वातकृच्छरेण तुल्या- नि तस्य रिङ्घानि निर्दिशेत्‌ ॥ ९ ॥ अथ पुरीपजमाह ॥ शक्तस्तु प्रतीधाताद्रायु- विगणतां गतः । आध्मानं वातगृरु च मरत्रसद् करोति च ॥२१॥ अथारमरीजमाह ॥ -अरमरीप तु तत्पृवं मून्कृच्छरमुदात्टतम्‌ ॥ ९ ॥ अथ शुक्रजमाह ॥ शक्रदोपैरुपहते मूत्रमागे विधारिते । सक्र मत्रयेत्कृच्छ्ाद्रस्तिमेहनशृखवान्‌ ॥ ९ ॥ अथावान्तरमे- दमाह ॥ अरमरी शकंरा चेव तुल्यसंभवरक्षणे । शकराया विशेषं ठ शृणु कीर्तयतो मम ॥ ९॥ पच्यमानारमरी पित्ताच्छोष्यमाणा च वायुना । बियुक्तकफसधाना ्षरन्ती शकरा मता ॥२॥ त्दत्पीडा वेपथुः गुरं कुभो वद्विश्व दरबटः । तथा भवति मृच्छ च मूत्रकृच्छ्र च दारुणम्‌ ॥ ३ ॥ इति मत्रकृच्छरनिदानम्‌ ॥ ॥ जथ मू्रकृच्छरविकितसा ॥ अथादो वातमूनकृच्म्‌ ॥ अभ्यञ्जनसनेहनिषटहवस्तिस्वेदोपनाहोत्तरवस्तिसेकान्‌ । स्थिरादिमिवौतहरेश्च सिद्धान्दचाद्रसांश्रानिखमूत्रङृच्छे ॥ ९ ॥ अग्रता नागरं धानी १ ( ख ग° ) आध्पानात्कुक्षिहच्छर्‌ | २ ( च० ) अश्मरीहेतुतत्पवैम्‌ ५ ३७ ९९ यागरनाकरः । वाजिगन्धा त्रिकण्टकम्‌ । निष्काथ्व प्रपिषेत्काथं प्रतरकृर समीरजे ॥ २॥ इतिं वातदच्पम्‌ ॥ ॥ अथ पिप्तकृच्छरम्‌ ॥ सेकावगाहाः शिशिरपदेहाः भरेष्ठ विधिैस्तिपयोविरेकाः। दराक्षाविदारीक्षुरसेधृंत च कृष्टषु पित्तप्रभवेषु कायः ॥१॥ अथ तृणपश्चगररकाथपयसी ॥ कुशः काशः शरो दर्भ इक्षश्ेति बृणोद्भवम्‌ । पित्तङृच्छहरं पश्चमरं वस्तिविशोधनम्‌ ॥ एतत्सिद्धं पयः पीतं मेदरगं हन्ति शोणितम्‌ ॥ ९ ॥ अथ शतावयादिक्ाथः ॥ शतावरीकाश- कुशाशवदेष्ाविदारिशाटीक्षकसेरुकाणाम्‌ । काथं “ सुशीतं मधुशकंराम्पां पयुक्तं ` पिवितैततिकमूत्रकृच्छरे ॥ १ ॥ भय हरीतक्यादिक्ाथः ॥ हरीतकीगोक्षुरराजव्र- पपाषाणमिद्धन्वयवासकानाम्‌। कषायं पिबेन्पाक्षिकसंपयुक्तं कच्छे सदाहे सरुजे विबन्धे ॥ १ ॥ अथोवीरुकबीजयोगः ॥ उर्वारुबीजं मधुकं सदाविं पित्ते पिबत्तण्डु रुधावन- न्‌ | दार्वी तथैवामरुकीरिसेन समाक्षिकं पित्तकृतेऽथ कृच्छ्रे ॥ ९॥ अथ बृन्दान्मन्था- दियोगः ॥ मन्थं पिबेद्वा ससितं ससर्पिः शृतं पयो वाधिताप्युक्तम्‌ । धात्री- रसं चेश्वुरसं पिबेद्रा कृच्छर सरक्तं मधुना पिमिश्रम्‌ ॥ १ ॥ अथ द्राक्षा दि ॥ द्रा्ासितोपराकल्कं कृच्छध्रं मस्तुना यतम्‌ । पिबेद्रा कामतः क्षीर- मुष्णं गुटसमन्वितम्‌ ॥ ९ ॥ अथ बृन्दान्नारिकेखादि ॥ नारिकेरनर योज्यं गुडधान्यसमन्वितम्‌ । सदाहं मूत्रकृच्छ्रं च रक्तपित्तं निहन्ति च ॥ १ ॥ अन्यश्च ॥ रक्तस्य नारिकेरस्य जरं कतकसंयुतम्‌ । शर्करेखासमायुक्तं मृत्रक्ृच्ददरं विदुः ॥ १९॥ अय शतावयादिसरपिः ॥ शतावरीकाराकुशश्वदएराविदारिकेक्ष्वामरुकस्क- सिद्धम्‌ । सर्पिः पयो षा सितया विमिश्र एृच््टरेषु पित्तप्रभवेषु योज्यम्‌ ॥ ९ ॥ इति पित्तकृच्परम्‌ ॥ ॥ अथ शेष्मकृच्छरम्‌ ॥ ्षारोष्णतीक्ष्णोपधमन्नपानं स्वेदो यवान्नं वमनं निर्हः । तक्र च तिक्तीषणसि- दतर वस्तिश्च शस्तः कफमूत्रकृच्छ्रे ॥ १ ॥ अथ मरत्रादियोगः ॥ मत्रेण सुरया वापि कदरीस्वरसेन वा । कफकृच्टरविनाशाय समां पिष्टा तृटि पिवेत्‌ ॥ ९ ॥ अथ तक्रादियागो ब्रन्दात्‌ ॥ तक्रेण युक्तं सितवारुणस्य बीजं पिवेत्कृच्छ विधातहेतोः। पिबेत्तथा तण्डुरुधावनेन प्रवाखचृ्णं कफपतरकृच्छे ॥ ९ ॥ इति श्वेष्मकृच्टरम्‌ ॥ ( ५५. ॥ अथ त्रिदोषङृच्छ्रम्‌ ॥ स्वे न्िदोपपभये तु कृच्छर यथाबर कमं समीक्ष्य कायैम्‌ । तत्राधिके प्रागबमनं करे स्थातिपितते विरेकः पवने तु वस्तिः ।१९॥ अथ वृहत्यादिक्ायः ॥ वृहती- धावनीपायष्टीमधुकलिद्गकान्‌ । पक्ता काथं पिबेन्मर्त्यः कृच्छर दोषत्रयोद्धवे ॥ १ ` भय शतावयादिकायः ॥ रातावर्यासतु मूकानां निष्काथः सतितामधुः । पूष्रदोषं योगरमाकरः । ९१ निहन्त्याश् वातपित्तकफोद्रवम्‌ ॥ १९॥ अथ गुदुग्धयोगः ॥ गुडेन भिभितं दुग्धं कटु्णं कामतः पिवेत्‌ । मूत्रकृच्परषु स्वेषु शकंरावातरोगनुत्‌ ॥ १॥ इति ` तरिदोषजमूत्रकृच्छम्‌ ॥ ॥ अथाभिघातमूघ्रकृच्छरम्‌ ॥ गरत्ररुष्टटऽमिघातोत्थे वातकृच्छृक्तिया हिता। पश्चवल्कख््धेपः कवोष्णो ऽत प्रश- स्यते ॥ १ ॥ अथ मन्धादियोगः ॥ मन्थं पिबेद्वा ससितं ससपिः ग॒तं पयो वार्ध- सिताप्रयुक्तम्‌ । धात्रीरसं वेक्षुरसं पिबेद्रामिधातङृच्छरे मधुना विमिश्नम्‌ ॥ ९॥ इत्यमिघातकृर्ष्टम्‌ ॥ ॥ जथ श्ु्रविवन्धजङ्ृच्छरम्‌ ॥ कृच्छ्रे शुक्रविबन्धोत्थे शिखजतुसमाक्षिकम्‌ । सक्षीरं ससितं सर्पिमःतव्यं प्रपिवे- रः ॥ २ ॥ शुक्रदोषविशुदृ्यर्थं समदां परपर्दां श्रयेत्‌ । तृणग््चकम्खेन सिद्धं सर्पिः पिबेदपि ॥ २॥ ख्हः शुक्रविबन्धोत्थे शिखाजतुसमाक्षिकः | वरादिङ्कुयुतं नरं सर्पिभिन्न पिवेन्नरः ॥ मत्रदोपविशद्ध्य्थ युक्रदोपहरं परम्‌ ॥ इति बृन्दात्‌ ॥ `" ॥ जथ शकृटिातनं कृच्छ्रम्‌ ॥ स्वेदचुणंक्रियाभ्यङ्कवस्तयः स्युः पुरीपनजे । कृच्छ्रे ततन विधिः कार्यः सर्वः शुक्र- विव्रन्धजित्‌ ॥ १ ॥ अथ गोक्षरादिकाथः ॥ काथो गोघ्ुरबीजानां यवक्नारय॒तः स- दा | मत्रकृच्छरं शकृजातं पीतः शीघ्रं निवारयेत्‌ ॥९॥ इति शकृरद्विघातजं कृच्छम्‌ ॥ ॥ अथाश्मरीजं कृच्छम्‌ ॥ अरमरीजे म॒त्रकृच्छे स्वेदाचा वातजित्‌ क्रिया | पापाणमेदक्षाथस्तु कृच्छ्रमरमरिजं जमेत्‌ ॥ १ ॥ अथेखादि ॥ एरोपकुरपामधुकारमभेदकोन्तीष्वद्‌ ्टाग्रृषकोरु वृकैः । गृतं पिबेददमजतुपगाटं सरकरं सारमरिमृत्रकच्छे ॥१॥ इत्परममीनं कृच्छ्रम्‌ ॥ ॥ जथ सामान्यविधिः ॥ अथ त्रिकण्टकादिकाथः॥ गदनिग्रहात्‌ ॥ त्रिकण्टकारग्वधदरभकाशदुरारमापर्पटमे- दपथ्याः । निघ्नति पीता मधूनारमरीकां सम्पराप्तमरत्योरपि मत्रकृच्टम्‌ ॥ १॥ अथ पाषणमेदादिः ॥ पाषाणमेदचिद्रेता च पथ्या दुरारमा पुष्करगोकषुरं च । पसाराशु- द्ाटककरकंदीजव्रीजं कषायः सनिरुद्रमृत्रे ॥ ९ ॥ अथ समृरगोक्षुरादिः ॥ समृरगो- धरकाथः सितामाक्षिकसयुतः । नाशयेनमृत्रकृच्छाणि तथा चोष्णसमीरणम्‌ ॥ १ ॥ अथ यवादिषरन्दात्‌ ॥ यवोरुबूकस्तृणपञ्चमूखीपाषाणभेदेः सशतावरीभिः । कृच्छेषु गुरुमेष्वभयापिमिन्नैः कृतः कषायो गुडस्नम्पयुक्तः ॥१॥ अथेरखादियागः। एखारमभे- दकशिखाजतुपिप्पखीनां चूर्णानि तण्डुख्जरेरंखितानि पीत्वा । यद्रा गदेन सहिता- षामि = क ५ ० स-कोपम्‌ > क > क-म ७ ०५ ७ जज रज्य न १८ क° ) स्िताप्रयोगः | २ ( च० ) सर्पिरमश्वापि | ३(क० ग) दंलः | 2९१ योभरनाकरः | । । न्यवलेज्ञ धीमानासन्न्तयुरपि जीवति मूत्रकृच्छी ॥ ९ ॥ अथ क्षाराणां प्रयोगः ॥ धङ्ञोरुतिरुकाष्ठानां क्षारः क्षौद्रेण संयुतः । दधिवायनुपानेन भूत्ररोधं नियच्छति ॥|१।सितातुल्यो यवक्षारः सवेकृच्छूनिवारणः। निदिग्धिकारसो वापि सक्षोद्रः कृच्छ्ना- नः ॥२॥ यवक्षारसमायुक्तं पिवेत्तक्रं च कामतः । मूत्रकृच्छरविनाशाय तथेवारमरि- मारनम्‌ ॥३॥ माषमेकं यवक्षारं कृष्माण्स्वरसं पम्‌ । रकंराकषसयुक्तं मृत्रकृच्छ- निवारणम्‌ ॥४॥ अथ दृन्दादाडिमादियोगः ॥ दादिमाम्युर्तां यां यण्ठीजीरकषयु- ताम्‌ | पीत्वा रां सख्वणां मूत्रकृच्छरात्प मुच्यते ॥९॥ अथोवीरुबीजक॑ल्कं वृन्दात्‌ ॥ उर्वारबीजकर्कं च इरष्टणं पिष्टाक्षसम्मितम्‌ । धान्पाम्टख्वणेः पेयं मृ्रकृच्छरविनाश- ,. मप्‌ ॥६॥ अथ त्रिफलादिकस्कः ॥ त्रिफलाया; दपिषटायाः कल्कं कोलसमन्वितम्‌ । धारिणा खवणीकृत्य पिवेन्यूत्ररुजापहम्‌ ॥ १ ॥ अथेरादिः ॥ पिबेन्मचेन सुक्ष्म खँ धात्रीफर्रसेन वा । शितिवारकबीजं वा तक्रं शुष्णं च चृणितम्‌ ॥ १॥ ॥ अथ हरिद्रादिः ॥ हरिद्रागडकर्षकं चारुनारेन वा पिवेत्‌ । वन्ध्याककाटिकाक- न्दं भकषेतोद्रसितायुतम्‌ ॥ अरमरीं हन्ति नो चित्रं रहस्यं दि रिषोादितम्‌ | १॥ ॥.भय योगसारादेखादि ।. एखगोक्षरयोश्रणं रिशोदेयं मधूृषतम्‌ । मूत्रकृच्छरापहः कायः पेयस्तन्मूखवारिणा ।. १ ॥ गोधूरजस्तथा काथो यवक्षारणुतः थुभः । स्वेक- च्छूविनाशाय शिखजतुयुतोऽथय वा ॥ २॥ अथ सर्जरादिचृणंम्‌ ॥ खलजृरामर्बी- जानि पिप्पली च शिखाजतु । एलामधुकपाषाणं चन्दनोर्वारुबीजकम्‌ ॥ १ ॥ धान्यकं शकरायुक्तं पातव्यं उ्येष्ठवारिणा । अङ्खदाहं रिद्धदाहं गुदवद््षणथक्रजम्‌ ॥ शफेरारमरिगूरुघ्रं बल्यं वृष्यकरं परम्‌ ॥ २॥ अयेध्वरसादियोगः ॥ भ्रट्षुस्- रसं ग्राह्ममासुविड्‌ विहितं पिबेत्‌ । नारयेनमत्रकृच्ट्राणि सद्य एव न संशयः ॥ १॥ ॥ अथ कुटजयागः ॥ पिष्टा गोपयसा श्ष्णं कुटजस्य त्वचं पिवेत्त्‌ । तेनोपशा- म्यते क्षिप मूत्रकृच्छ्र सुदारुणम्‌ ॥ १ ॥ अथ त्रिकण्टकाचं घृतम्‌ ॥ त्रिकण्टके- रण्डकुराचमीरककरकेष्षस्वरसेन सिद्धम्‌ । सर्पिगुंडाराशयुत प्रपेयं कृच्छरारमरसंमूत्र- विघातहारि ॥ १॥ अथ शतापरीष्रतम्‌ । पृतप्रस्थं शतावर्यां रसस्यार्धाटकम्‌ . पचेत्‌ । अजाक्षीरेण संयुक्तं चतुष्पस्थान्वितेन तु ॥ १ ॥ द्विगो्चरामृतानन्ता. कासं- कण्टकिनीरसान्‌ । कुडवार्धं प्रथग्‌ दत्वा पिषटेयंषटिकटुज्यम्‌ ॥२॥ शनदष्राफरिनीदुग्धा- शिराजत्वरमभेदकेः । त्रिुगन्धान्वितेरपखां शैः सदतं पुनः ॥३॥ शार्कराद्विपरोपे- तं कोद्रपादसमन्वितम्‌ । ` हन्ति कृच्छाणि सर्वाणि गत्रदोपादमराकैराः ॥ सवेकृच्छ्राणि हन्त्याधु एतच्छतावरीधृतम्‌ ॥ ४ ॥ अथ त्रिकण्टकादिगग्गुटुः ॥ त्रिकण्टकानां कथितेऽष्टनिप्रे पुरम्‌ पचेत्पाकविधानयक्तया । फएटत्रिकव्योपपयोधरा- णाँ चूर्ण पुरेण प्रमिते पद्यात्‌ ॥ १ ॥ वटी प्रमेहं प्रदरं च श्तराधातं च कृच्छं च - तथादमरीं च । शक्रस्य दोषान्‌ सकलाश्च वातान्‌ निहन्ति मेघानिव वायुवेगः ॥२॥ 1 (चर ) कश, योगरलाक्रः । ६९३ अथ सेकठेपौ ॥ पिष्टा उवदंष्टाफटग्रखिकाबिडेरुवीरुबीजानि सकािकानि । आरिप्यमानानि समानि बस्तो सत्रस्य निष्यन्देकराणि सचः ॥ ९ ॥ वस्ता- वेरण्डतैरेन सिग्धत्वे फिथुकस्तरोः । स्िन्पुष्पेः भद सेकं तरकृच्टरटोपशान्तये ॥२॥ कोष्णाखुविटकल्करेपो वस्तरूपरि कृच्द्िणः। नपुसीबीजख्पो वा धारा वा किथका- म्भसः ॥२॥ ष्वजच्दद्रे चेन्दुदान दानं वा चटकाविशः । मेघनादशिफाटेफः स्वेदो वा ककटाम्भसा ॥ ४॥ पातो वा कोष्णतैरस्य धारा वा कोष्णवारिणः । नवैते पादिका योगा" मत्रकृच्छरहरा मताः ॥ ५ ॥ अथ चन्द्रकखारसः समग्रहात्‌ ॥ प्रत्येक कषमात्रं स्यात्हूतं तान्न तथ।भ्रकम्‌ । द्विगुण गन्धक चेव कृत्वा क्रिकां भाम्‌ ॥ ९ ॥ मुस्तादाडिमदूरैत्थिः केतकीस्तननद्रवैः । सहदेव्याः कुमायौश्च ,. पर्पटस्य च वारिणा ॥ २ ॥ रामशीतल्िकातोयेः शतावर्या रसेन च । भावयित्वा प्रयज्नेन दिवसे दिवसे एथक्‌ ॥ ३ ॥ तिक्तागुद्‌ चिकासच्वं पपेयोशीरमाधवी । श्री- गन्धं सारिवा चेषां समानं सृशष्मचूर्णितम्‌ ॥४॥ द्राक्षाफएककषायेण सप्धा परिभावयेत्‌ । ततः पोताश्रये कत्व वस्यः कायौश्वणोपमाः ॥ ५ ॥ अयं चन्द्रकलानान्ना रसेन्द्रः परिकीर्षितः । सेव्यः पित्तगदध्वसी वातपित्तगदापहः ॥ ६ ॥ अन्तबोह्यमहादाहविध्वः सनमहाघनः । ग्रीष्मकारे शरत्कारे विशेषण प्रशस्यते ॥ ७ ॥ कुरुते नाभिमा- न्धं च महतापं ज्वरं हरेत्‌ । भ्रममृच्छहरशाथ स्रीणां रक्तं महास्वम्‌ ॥८ ॥ ऊर्ध्वा- धो रक्तपित्तं च रक्तवान्ति विशेषतः । मूत्रकृच्छाणि सर्वाणि नाशयेनत्र सशयः ॥९॥ इति चन्द्रकरारसः ॥ अथ रसरत्नप्रदीपाद्धघुरोकेश्वरो रसः ॥ रसभस्म च भगेकं चत्वारः थ॒द्रगन्धकम्‌ । पिष्टा वराटकान्पूयाद्रसपादं च टङ्कणम्‌ ॥ १॥ क्षीरेण पिष्टा रुद्ध्वास्यं भाण्डे रुद्ध्वा पुटे पचेत्‌ । स्वाङ्गशीतं विचृण्याय घुलोके- श्वरो रसः ॥ २ ॥ चतो घृतैरदैयो मरीवैकोनविंशतिः । जातीगूरुपरं चेकमजा- क्षीरेण पाचयेत्‌ ॥ शक॑राभावितं चानु पीतं कृच्छ्र परम्‌॥३॥ इति रघुरोकेष्टरः॥ अथ वैकरान्तगभनामा रसः ॥ सृतं स्वर्णं च वैक्रान्तं मृतं तुल्यं च मदेयेत्‌ । चाण्डागीराक्षसीद्राविद्रियामान्ते च गोरुकम्‌ ॥१॥ शुष्कं रुद्ध्वा पुटे पाच्यं करीषाम्रो महापटे । मापेक मधरना रेद्चं मरत्रकच््रपरशान्तये ॥ २॥ वेकरान्त गर्भनामायं सवक च्मरमामयाञ्जयेत्‌ । अपामार्गस्य मूर लु तक्रे पिष्टानुपाययेत्‌ ॥ ३ ॥ इति वेक्रान्तगभे- रसः ॥ अथ टोहभस्मयोगः ॥ अयोभस्म श्चक्ष्णपिष्ठं मधुना सह योजितम्‌ । मूत्रकृच्छरू निहन्त्पाथ त्रिभिरुरैनं सशयः ॥ ९ ॥ अथ रसादियोगः ॥ रसवट्धं यवक्षारं सितातक्रय॒तं पिवेत्‌ । म्त्रकृच्छराण्यशेषाणि हन्यन्ते पानतो जवात्‌ ॥ ९ ॥ ॥ अथ पथ्यापथ्यम्‌ ॥ पुरातना खोहितशाख्यश्च धन्वामिषं युद्ररसः सिता च । तक्रं पयो गोश्च एपि प्रभूतं पुराणकृष्माण्डफरु पटोलम्‌॥१॥ उवारुखजरकनारिकेरु तण्डूखिय चामख्क च सर्पिः। १८( च ) निर्दौष्रकराणि | २८ च० ) किशुकोट्रवेः | उ ( च० ) स्वैदूसेक्रम्‌ । १९४ योगरनाकरः। परतीरनीरं हिमवाङका - गित्रं षणां स्यात्सति प्रच्छ ॥ २ ॥ मं क्षमं निधुवनं ` शजवाजियानं स्यं विरुद्धमशनं विषमाशनं च । तामबररमतस्यरुवणाद्रेफतैरष्ट पिण्याकदिद्ुतिरुसपपमूत्रेगान्‌॥ माषान्‌ करीरमतितीक्ष्णविदाहि श्षमम्ट पमुश्चदु लनः सति मूत्रकृच्छ्रे ॥ ६ ॥ इति मूत्रकृच्छरचिकित्सा ॥ ॥ जथ मू्राधातनिदानं व्याख्यास्यामः ॥ लायन्ते कुपितैदीपैमृत्नाधाताच्रयोदश । प्रायो मूत्रविधातायेवौतकुण्डणिकादयः ॥ ॥ १ ॥ भयादौ तेषां मध्ये क्रमेण वातकरुण्डङिकामाह ॥ हृक्षाद्ातविषाताद्रा वायुर्व॑स्तौ सवेदनः । मत्रमािरय चरति विगुण कुण्डरीढृतः ॥ १ ॥ मनन -अल्पाल्यमथवा सरुजं संपवतेते । वातकुण्डलिकां तां त॒ व्याधि विचात्मुदा- रणम्‌ ॥ २॥ भयाष्ठीरामाह ॥ आध्मापयन्वस्तिगुदं रुद्ध्वा वायुश्ररो्ताम्‌ । कु्ात्तप्रािमशीरां मनमार्मनिरोधिनीम्‌ ॥ १६ ॥ भय धातवस्तिमाह ॥ वेगं विधारयेधस्त परत्रस्यार्ुशखो नरः । निरुणद्धि मुखं तस्य ॒वस्तेवेस्तिगतो $निडः ॥ १ ॥ मत्रसद्धो भवेत्तेन वस्तिकुषिरुजाकरः । बौतवसितिः स वन्यो व्याधिः कृच्छप्रसाधनः ॥ २ ॥ अथ मूत्रातीतमाह ॥ चिर धारयतो मूत्र त्वरया म प्रवतत | मेहमानस्य मन्दं वा म्रत्ातीतः स उच्यते॥ १॥ अथ मूत्रजटरमाह ॥ मूत्रस्य वेगेऽभिहते पदुदावतेहेतुकः । अपानः कुपितो वायुरुदरं परयद्रुशम्‌ ॥ ९ ॥ नामेरधस्ताशाध्मानं जनयेत्तीत्रवेदनम्‌ । तन्मृत्रजठरं विद्याद्‌ गृदवस्तिनिरोधनम्‌ ॥ २॥ अथ मृत्रोत्सदमाह ॥ वस्तौ वाप्यथ वा नारे मणौ वा यस्य देहिनः। यरम्ं परवृत्तं सजेत सरक्तं वा प्रवाहतः ॥ ९ ॥ स्वेच्छनेः शनेरल्पं सरुजं षाय नीरुजम्‌ । विगुणानिर्नो व्याधिः स पृत्रोत्सद्रसज्ञितः ॥ २ ॥ अय पत्क्षपमाई ॥ हघ्रस्य कृान्तदेहस्य वस्तिस्थो पित्तमारूतो । मत्क्षयं सरुग्दाहं जनयेतां तदाहू- यप्‌ ॥९॥ अथ म्त्रग्रन्थिमाह ॥ -अन्त्षस्तियखे एत्तः स्थिरोऽर्पः सहसा भवेत्‌ । भरमरीतुल्परग्‌गरन्यिमतरमरन्थिः स उच्यते ॥ ९॥ तन्रान्तरे | उक्त वात- कफ़ादृष् वस्तिदारेषु दारुणम्‌ । ग्रन्थ कुर्यात्स कृच्रेण सजन्यूतरं तदावृतम्‌ ॥ १॥ ॥ अथ प्रत्रशुक्रमाह ॥ मतरितस्य च्ियं यातो वायुना थक्रयुद्धतम्‌ । स्थानाच्युतं मूत्रयतः पराक्‌ पश्वाद्रा प्रवतत ॥ भस्मोदकप्रतीकाश मत्रशक्र तहुच्यते॥ २१॥ अथोष्णवातमाह ॥ व्याफमाध्मातपैः पित्तं बस्ति प्राप्यानिखद्रतम्‌ । वस्वि मेदं गुदं सेव प्रदहेत्‌ खावयेदधः ॥९॥ मतरं हारिद्रमथवा सरक्तं रक्तमेव वा । कृचात पुनर्जन्तोरुष्णवातं बदन्ति तम्‌ ॥ २॥ अथ मत्रसादमाह ॥ पित्तं कफो द्वावपि वा संहन्येतेऽनिरेन चेत्‌ । कृच्छन्पृत्रं तदा रक्तं पीतं श्वतं धनं छेत्‌ ॥ १ ॥ सदाहं रोचनाशङ्खचरणेवणं भवेच्च यत्‌ । शुष्कं समस्तवर्णं वा मृत्र- सादं वदन्ति तम्‌ ॥२॥ अथ विद्विघातमाह ॥ ङक्षदुर्बख्योवांतादुदाढृत्तं शङ्चयदि । वििकोकयोनिदिकिककधवाकणकान “ " १( च० ) दौक्षद्रग ५२८ चण ) मूरविष्मा्॑सोधिर्नम्‌ । ` ०9 योमरलाकरः1 २९९ भत्रक्नोतोऽनुपयेत विद्विष्ट तदा नरः । विगन्धं . गत्रयेत्‌ रच्छाद्विद्‌- विघातं तमादिशेत्‌ ॥ ९ ॥ अथ षस्तिकुण्डरूमाह ॥ हताध्वलस्घनायसिरभिधा- सात्पपीडनात्‌ । स्वस्थानाद्रस्तिरुद्ग़त्तः स्थुखस्तिष्ठति गवत्‌ ॥ १ ॥ शखस्पन्द- मदाहातौ विन्दुं विन्दुं स्रवत्यपि । पीडितस्तु खजेद्धारां संस्तम्भेद्धेष्टनार्तिमान्‌ ।॥२॥ बस्तिकुण्डरूमाहूस्तं घोरं शाख्रविषोपमम्‌ । पवनप्रवरु पायो दुमिवारमद्ुद्धिमिः ॥३॥ तस्मिन्पित्तावरते दाहः शरु मृत्रविवणंता । श्छेष्मणां गोरव शोफः स्िग्ध मूर घनं सितम्‌ ॥ ४ ॥ श्चेष्मरुद्धविखो वस्तिः पित्तोदी्णो न सिध्यति । अविश्रान्तविः साध्यो न च यः कुण्डलीकरतः।। स्याद्रस्तो फण्डरीमते प्ैण्मोहः श्वास एव च ॥५॥ इति मन्ाघातनिदानम्‌॥ ` ॥ अथ तचिकिर्सा ॥ स्रेहस्वेदोपपन्नस्य दितं स्नेह विरेचनम्‌ । दथयादुत्तरवरस्ति च मूत्राघाते सवेदने ॥ ९ ॥ अथ नखादिक्रायः ॥ नरुकुशकाशेक्चशिफाकफथितं पातः सुशीतरु ससितम्‌ । पिबतः प्रयाति नियक्षं मत्राघातः सवेदनः पुंसः ॥१॥ अथ गोधावन्यारि ॥ गोधाव- न्यामरल्कथितं घृततेखुगोरसोन्मिश्चम्‌। पीतं विरुद्धमचिराद्धिनत्ति मत्र्य सघातम्‌।|९॥ अथ शाङ्खंधरात्‌ । वीरन्तरो व्षबृन्दावासासहचरदयम्‌ । कुशदयं नखो गुन्द्रा वकपु- ्पोऽगिमन्थकः ॥ १ ॥ मरवा पाषाणमेदश्च स्योनाको गोघ्षुरस्तथा । अपामा कमलं बाद्मी चेति गणो वरः ॥ २॥ वीरन्तरादिरित्येष शकराश्मरिक्च्छहा । मूत्राधातं वातरोगानाशयेदखिखनपि ॥ ३ ॥ प्विच्छिरखाजतुकाथे गणे वीरन्त- रादिकं रसं दुरालमाया वा कषायं वासकस्य च ॥ ४ ॥ अथ दुशम्रखादिक्ाथः ॥ दशमररीग॒तं पीत्वा सशिलाजतुशफरम्‌ । वातं कुण्डङिकाष्टीरावातवस्तौ परमुच्यते ॥१॥ अथ गोष्षरादिक्ायः॥ पीतो गोकण्टकक्राथः सरशिरानतुकोशिकः । मृन्रकृच्छान्मूत्र- शुकान्मृत्रोत्सङ्खाद्वि च्यते ॥ १ ॥ अथ शिराजतुयोगः ॥ सशक्रं च ससितं छीड सिद्धं शिखाजत । निहन्ति मृज्रजटरं मरत्रातीतं च देहिनः 4 १॥ अथ निकण्ट- - कादियोगः ॥ त्रिकण्टकैरण्डशतावरीमिः सिद्धं पयो वातमये च शूरे । गुदपरगे सद्रृतं पयो वा रोगेषु कृच्छ्रादिषु शस्तमेतत्‌ ॥ १॥ अथ निदिग्धिकादियांगः ॥ नि- दिग्धिकायाः स्वरसं पिबेद्वा तक्रसंयुतम्‌ । जरे ऊुक्ुमकल्कं॑वा सकषोद्रमुषितं नि- शि ॥ ९ ॥ गृतीतं पयो मांसी चन्दनं तण्ड़ुखाम्बुदा । पिवेत्सशकरां श्रष्ठामृष्ण- याते सञ्ोणिते ॥ २ ॥ अथ शतावयादियोगः ॥ वरीगो्ुरमधात्रीमूरानां स्वरस पटम्‌ । माषमेकं यवक्षारं सोर मापद्रय तथा ॥१।। द्वियं द्रुण क्षार सवेमेक मेख्येत्‌ । पिवेत्तत्त विनाशाय मूत्राघाते सृदारुणे ॥ २ ॥ इति सारसंग्रहात्‌ । स्री- णामतिप्रसद्खेन शोणितं यस्य सिच्यते । मेथुनोपरमश्वास्य ब्हणीयो विधिमतः॥ ता्नचूडवसातेरं हितं चोत्तरवस्तिषु ॥ १ ॥ अथ स्वगुप्तां चणम्‌ ॥ स्वगुप्राफ- क पि १८ च० ) अविभ्नान्तव्िछः | २८ च० ) हन्मोहः| 2९६ ` योगरताफरः । खगष्ठीकाङृष्णेक्ुरसितमरजः। समानमधमागानि क्षीरक्षीद्रष्रतानि च ॥ १॥ सवं सम्यग्विमद्योक्षमातां रीटूवा पयः पिवेत्‌ । हन्ति श॒क्र्षयोत्थांश्च दोषान्वन्ध्याषुत- दम्‌ ॥ २॥ अथ प्नीद्राधमागष्रतम्‌ ॥ प्ोद्राधभागः कतव्यो भागः स्याट्नीरसर्पि- धोः । शर्करायाश्च चृणं च द्रक्षाचू्णं च तत्समम्‌ ॥ १ ॥ स्वयङ्खप्राफं चेव तथेवे- ्ैरकस्य च । पिपखीनां तथा चूण समभागं प्रदापयेत्‌ ॥ २ ॥ तदेकस्थं मेख्यित्वा खस्वेनोन्मथ्य च क्षणम्‌ । तस्य पाणितरं चरणं ररितीरं ततः पिवेत्‌ ॥ २ ॥ ए- तत्सपिः पयु्ानः शुद्रदेहो नरः सदा । शुक्रदोपाञ्जपेत्सवनिवापि शरशदुजंयान्‌ ॥ जयेच्छोणितदोर्षाश्च वन्ध्या स्री गर्भमाप्नुपात्‌ ॥४ ॥ अथ धान्यगोषुर्ाचं धृतम्‌ ॥ , धान्पगोक्षुरककायकल्कसिद्धं घते हितम्‌ । मन्राघातेषु कच्टषु शुक्रदोषे च दारुणे ॥*१॥ अथ चित्रकादच घृतम्‌ ॥ चित्रकं सारिवा चेव बरा काटा च सारिवा । द्राक्षाविशा- खा पिप्पद्यस्तथा च त्रिफखा भवेत्‌ ॥ ९॥ तथेव मधुकं दद्यादचादामरकानि च। षरतादकं पचेदेतेः कर्केगक्षसमन्वितेः ॥२॥ क्षीरद्रोणे जरद्रोणे तत्सिद्धमवतारयेत्‌ । शीतं परिगतं चेव शर्करापस्थसंयुतम्‌।२॥तुगाक्षीया च तत्सं अतिमान्परिमिश्रयेत्‌। ततो मितं पिरेतकारे यथादोषं यथावरम्‌ ॥४॥ मत्रग्ान्थ मृत्रसादमुष्णवातमस्रग्द- रम्‌ । विड्विधाते निहन्त्येतदस्तिकुण्डरिमप्यलम्‌ ॥ ५ ॥ सर्पिरेतत्पयु्चाना घ्री गर्भ रमतेऽचिरात्‌ । अस्रदोषे योनिंदोपे मत्रदोषे तयैव च ॥ प्रयोक्तव्यमिदं सर्पि धरित्रकाय सदा बुधः ॥ ६ ॥ अथ सदामद्रायं वर्णम्‌ ॥ सदाभद्रारमभिन्य्ररं शता- वयोश्च चित्रकम्‌ रोहिणीकोकिलाक्षौ च क्रो्चस्थरं त्रिकण्टकम्‌ ॥ दरक्ष्णपिष्टः सरा- पीता मूत्राघातपरवन्धनाः ॥ १ ॥ अयोशीरादि त्र्णम्‌ ॥ उशीरं बारकं पत्रं कष धा- नरी च मोसरी । एला हरेणुकं द्रा्ना कुङ्मं नागकेषरम्‌ ॥ १ ॥ पञ्मकेसरकन्दं च फपूरं चन्दनद्रयम्‌ । व्योषं मघुकलाजाश्च अश्वगन्धा शतावरी ॥ २ ॥ गोध्षरं कर्क- टास्पं च जातीकङूोखचोरकम्‌ । एतानि समभागानि द्विगणागृतशकरा ॥ ३ ॥ मत्स्यण्डिकामधुभ्यां.च प्रातरेव बुभुप्षितः । क्षयं च रक्तपित्तं च पाददाहमद्छग्दरम्‌ ॥४॥ मरतायाते मूनकृच्छरं रक्तसावं च नाशयेत्‌ । अशीतिं वातजान्‌ रोगान्‌ विशेषा- ` नमेहनुत्परम्‌॥ ५॥ इत्युीरापि ॥ अरमरीमूत्रकृच्रष भेषजे यक्िया च या । मूत्राधा- तेषु सर्वेषु कुयात्ततसर्वमादरात्‌ ॥ १ ॥ रसश्न्द्रकराख्यश्च कृच्छप्रो यः पुरेरितः । रत्राधातेषु सर्वेषु स प्रयोज्यो त्रिजानता ॥ २॥ ॥ जथ पथ्यापथ्यम्‌ ॥ पुरातना राहितशाख्यश्च मांसानि धन्वप्रभवाणि मद्यम्‌ । तक्र पयो दध्यपि माप- दपः परागकृष्माण्डफर पटोरम्‌ ॥ १ ॥ उरवाशुखजैरकनारिकेरतार्रुमाणामपि भस्तकानि । यथामल स्वमिदं च म्रनाघातातुराणां हि तमादिशन्ति ॥२॥ विर- णी ममी १ ( च° ) शुक्रदोषे ५ २ ( च° ) कोकिरास्थौ | योगरनाकरः । २९७ च दाशनसर्वाणि व्यायामं मागशीटनम्‌ । क्षं विदाहि विष्टम्मि व्यवायं वेगधारणम्‌॥ करीरं वमनं चापि मूत्राधाती पिवजयेत्‌ ॥ २ ॥ इति मत्राघातचिकित्सा ॥ ॥ अथाश्मरीनिदानं व्याख्यास्यामः ॥ वातपित्तकफेस्तिसश्वतुर्था थक्रजापरा । प्रायः श्लेष्माश्रया सवी ह्यदमर्यः स्युर्य- मोपमाः ॥ ९ ॥ भथ तत्सम्प्ापिमाह ॥ विशोषयेद्रस्तिगते.-सशुक्तं भत्रं सपित्तं पवनः कफ़ व ¦ यदा तदाहमयुंपजायते तु क्रमेण पित्तेष्विव रोचना गोः ॥ १ ॥ ॥ अथ तस्यामनेकदोषाश्रयत्वमाह ॥ नेकदोषाश्रयाः सर्वास्त्वथासां पर्वछक्षणम्‌ । वस्त्याध्मानं तथासनदेशेषु परिनोऽतिरूक्‌ ॥ १ ॥ अथ पूर्वटपमाह ॥ मत्रे च वस्त- गन्धतवं ग्रनकच्छरं ज्वरोऽरुचिः ॥९१॥ अय तासां सामान्यलक्षणमाह ॥ सामान्यरिदुं रुद्नामिसीवनीवस्तिमरधशु । विशीणधारं मत्रं स्यात्तया मर्भे निरोधिवे ॥ ९ ॥ अथ पनटक्षणान्तरमाह ॥ तद्यपायात्‌ सख मेहेदच्छं गोमेदकोपमम्‌ । ततषक्षो- भातक्षते सास्रमायासाच्चातिरूग्भवेत्‌ ॥ १ ॥*अथ वातजामाह ।! तत्र वाताद्भशं चार्ता दन्तान्‌ खादति वेपते । मरद्राति मेहनं नाभि पीठयत्यनिशं कृणन्‌ ॥ १ ॥ सानिरं , गुश्चति शक्रन्मदुरभेहति बिन्दुशः । शयावारुणारमरी चास्य स्याचिताकण्टकैरिव ॥ २ ॥ अथ पित्तजामाह ॥ पित्तेन दह्यते वस्तिः पच्यमान इवोष्मवान्‌ । भ्लात- कास्थिसंस्थाना रक्तपीता तथामरी ॥ १ ॥ भय श्चेष्मजामाह ॥ षस्तिरमिस्त॒द्यत इव शेष्मणा शीतरो गुरुः । अरमरी महती क्ष्णा मधवणोथ वा सिता ॥ १ ॥ ॥ अथ प्रायेण शिशूनां ता भवन्ति ॥ एता भवन्ति वाखानां तेषामेव च भूयसा । आश्रयोपचयास्पत्वाद्‌ ग्रह णाहरणे सुखाः ॥१॥ अथ शुक्रारमरामाह ॥ श॒क्रारमरी त॒ महतां जायते शथुक्रधारणात्‌ । स्थानाच्युतमगक्तं हि मरऽ्कयोरन्तरेऽनिरः ॥ गोषयत्युपसङ्द्य शक्रं तच्छुक्रजारमरी ॥ ९॥ अथ तद्धक्षणमाह ॥ वस्तिरुदः मूनरक्रच्द्त्व म॒ष्कश्वयथुकारिणी । तस्यायुत्पनमात्नायां शुक्रमेति पिरखीयते ॥ ९ ॥ ॥ अथ शकंरारुक्षणमाह ॥ पीडिते त्ववकारो ऽस्मिन्नरमर्येव च शकरा । अणुशो वा- धुना भिने। सा तस्मिननुखोमगे ॥ १॥ निरेति सह गरत्रेण प्रतिरोमे विबध्यते । मरत्रसरोतःश्ितासातु सक्ता कयोदुपद्रवान्‌ ॥ २ ॥ अथ तानेवोपद्रवानाह ॥ दौर्वल्यं सदनं काश्यं कुक्षिगरुमथारुचि । पाण्डुत्वमुष्णवातं च तृष्णाहूत्पीडनं व- मिः ॥ ९ ॥ अथ तस्या असाध्यलमाह ॥ परयूननामिद्रषण बद्धम सुजावहम्‌ । अङमरी क्षपयत्याश्च सिकता शकरान्विता ॥ १ ॥ अष्टु स्वच्छास्वपि तथा नि- पिक्ता सुघटेऽय वा । कारान्तरेण पडू: स्याद रमर।ह भवेत्तथा ॥ २ ॥ इत्यरमरी- निदानम्‌ ॥ | | ॥ जथ तञ्चिकित्सा ॥ आदीं शखः कुक्षिदेशे कटौ स्यात्पश्वाद्रोधो जायते पत्रय॒ष्णम्‌ । एतैरिङकरश्मरी- १८(च० ) संहृत्य । २(च० ) प्रवृत्ता | 3 ६९८ योगरत्राकरः। रोगचिहं ज्ञात्वा कयद्रिपजावेधिकित्साम्‌ ॥ ९ ॥ अथ वातारमरी ॥ वातादमरीपृव- , रपे स्नेहपानं प्रशस्यते ॥ १॥ अय ुप्त्यादिः फथः॥ श॒ण््यप्रिमन्थपाषाणमिच्छिग्ुवर- णक्षुरेः | अभयारग्वधफरेः काथं कृत्वा विचक्षणः ॥ १ ॥ रामरक्नारखवणचर्णं त्या पिवेनरः । वातारमरीं हन्ति कच्परं मान्यमग्रध तद्ुजः ॥ कस्यृरुगदमेद्स्थं वस्ल- णस्थ च मारतम्‌ ॥ २ ॥ अथ बरूणक्षाथः ॥ वरुणस्य तवचं भ्रष्ठ शुण्टीगोक्षरस- युताम्‌ । काथपित्वा ग॒तं तस्य यवक्षार गुडान्वितम्‌ ॥ पीत्वा वातारमरीं हन्ति चिर- कारानुबन्धिनीम्‌ ॥ १ ॥ अथ वीरतवीदिः ॥ वीरत्वादिकः क्थः पूर्वोक्तो वात- जादमरीम्‌ । सदयो हन्ति यवक्षारगुडयुक्तो न सराय : ॥ १ ॥ क्षारान्यवाग्‌ पेयाश्च कषायाणि पयांसि च । भोजनां प्रयोज्यानि वातारमरीज्तुपां णाम्‌ ॥ २ ॥ अथ- पित्तादमरी ॥ पीत्वा पापणमिक्काथं सशिराजतुशकेरम्‌ । पित्तारमरो निहन्त्याशु एृक्षमिन्द्राशनियेथा ॥ १ ॥ अथ कफारमरी ॥ काथो निपीतः सक्षारः रिग्रुतम- रुणत्वचोः । कफजामदमरीं हन्ति श्छशनिरिव हुमम्‌ ॥ १ ॥ अथ शुक्रारमरी ॥ शक्रादमयां पुसामान्यो विधिरदमरीनाशनः ॥ ९ ॥ अथ कृप्माण्डरसः ॥ यवक्षार ` गुडोन्मिश्र पिवबेपुष्पफलोद्रवम्‌ । रसं मत्रविवन्धघ्रं शुक्राश्मसीविनारनम्‌ ॥ १ ॥ ॥ अथ शतवियादिः ॥ शतावदीग्रखरसो गव्येन पयसा समः । पीतो निपातयत्याश ह्रमरी चिरजापपि ॥ १॥ अथ कुटजादियोगः ॥ पिबतः कुटज दघरा पथ्यम- न्न च खादतः । निपतर्पविरादस्य निश्चितं मेटृरकरा ॥ ९ ॥ अथ कुटजकल्कः भपि च कुटजग्रर पेनुदध्यम्बुपिष्टम्‌ । पिनूमितमवरीदं पातयत्यरमरीकाम्‌ ॥ १॥ अथेरण्डादिकस्कः ॥ गन्धर्वहस्तवरहतीन्पाप्रीगोक्षरफेश्चरात्‌ । मूख्कल्कं पिवेदधा म- धुरणारमभेदनः॥१॥ अथ पाषाणमेदादिकायः ॥ पषाणमिद्ररुणगोक्षरकोरत्रककषद्रा- द्रयक्षरकम्रखकतः कषायः। दप्रा यता जयति मूत्रविबन्धश्क्रय॒प्रारमरीमपि च शकेर- या समेताम्‌ ॥१॥ अयदि ॥ एरोपक्रुर्यामधुकारममेदकोन्तीरवदेषटावृषकोरुब थैः ॥ शृतं पिबेद इमजतुप्रगाढ सशकरे सारमरिमूत्रकृच्छे॥१॥ अथ शिग्रु्रखादिः ॥ कायश्च शिग्रग्रखत्यः कदुष्णोऽक्मरीपातनः। क्ीरान्रभुग्‌ वर्दिशिखाम्ररं वा तण्डु छाम्बुना ॥१॥ अथ शिराजत्वादि ॥ अरमर्था चारमरीकृच्छे शिलाजतु समाक्षिकम्‌ । यवक्षारं गोक्चरं च खादेद्रा चारमरीहरम्‌॥१॥ अथ त्रपुसबीजारि ॥ जपुसीबीजं पयसा पीला वा नारिकेरं कसुमम्‌ । द प्रत्रशकंरावान्‌ भवति भृखी कतिपयेरदिवसे; ॥१॥ अथ राजमा्ेण्डाद्‌ गोपाकककेस्यादि ॥ गोपारकरककर्दीमृं पिष्टं पयुपिताम्भसा । पीयमानं तिरात्रेण पातयत्यद्मरीं हटात्‌ ॥ १ ॥ अथ ब्न्द्त्‌ ॥ गृङ्खबेरादियोगः ॥ शृङ्बेरयवक्षार- पथ्याकालीपकान्वितम्‌ । आनं दधि मिनचयु्रामरमरीमाड् पातयेत्‌ ॥१॥ अथारक- पुष्पीकर्कः ॥ गल्येन पिष्टा पयस्ाकपुष्पी निपीयमानानुदिनं पाते । विदां वी- य॑ण निजेन तीत्रामप्यश्मरी या कुरुते सदाहम्‌ ॥ १ ॥ अथ त्िकण्टकादिन्रणेम्‌ पिक १८( चर) वीरन्कवादिः। यौगरताकरः। २९९ “ श्रकण्टकस्य षीजानां चणं माक्षिकसंयुतम्‌ । अविक्षीरेण सप्ताहं पिबेदरमरिभिदनम्‌ ॥९॥ अथ हरिद्रादियोगः॥ यः पिषेद्रननीं सम्पक्‌ सगुडां तुषवारिणा । तस्याश्च चिर ढापि यात्यस्तं मेण्टरशर्करा ॥ १ ॥ अथ तिरादिक्नारयोगः ॥ तिरापामागेक- ` दरीपराञ्चयवसम्भवः । क्षारः पेयोऽविमूत्रेण शकंरास्वरमरीषु च ॥ १॥ अथ तिरक्नारः ॥ क्षारो निषीतस्तिख्नारुजातः समाक्षिकः क्षीरयुतच्िरात्रम्‌ । हन्त्य- उपरर सिन्धुविमिभितं वा निर्पीयमानं रुचक प्रयलात्‌ ॥२१॥ अथ वरुणादि प्तम्‌ ॥ वरुणस्य तुखां क्षण्णा जर्द्रोणे परिपाचयेत्‌ । पादशेषं परिस्राव्य घृतप्रस्थं विपा- चयेत्‌ ॥ ९ ॥ वारुणी कदरीं विख तुणजं पश्चग्रखकम्‌ । अग्रता त्व रमज देयं बीजं घ त्रपुसस्य च ॥ २॥ शतपवां तिरुक्नारः पराशक्नार एव च । यरथिकायाश्च ग्रखा- नि कार्षिकाणि समावपेत्‌ ॥ ३ ॥ अस्य मात्रां पिबेज्नन्तुर्दैशकाखादपेक्नषया । नी- र चानुपिवेप्पू्वमजीमन तु मस्तुना । अरमरीं शर्करां चेव मत्रकच्छं च नाशयेत्‌ ॥>॥ इति वरुणद्रतम्‌ ॥ अथ पाषाणमेदपाकः ॥ अरमभदात्पस्थमेकं च॒णिते वखगाछि- तम्‌ । गव्ये दुग्धाटके. क्षिप्वा पाचयेन्मरदुवहिना ॥ १ ॥ दव्य संमदेयेत्तावद्यावद्‌ घनतरं भवेत्‌ । एखा ख्वद्कमगधा यष्टी मध्वम्रताभया ॥ २॥ कौन्ती क्ष्वदेषटरा वृषकं . ररपु्खा पुननंवा । यावगृको निम्बी च मासी सपाङ्गुखात्परम्‌ ॥ ३ ॥' ब्ग रोहं तथाण्रं च कपुरं पपटं सटी । पत्रेभकेसरं त्वक्च संशुद्धं च शिखानतु ॥ ४ ॥ प्रथगधपरं चूर्णं चृणितं सितशकंरा । साधप्रस्थमिता ग्राह्मा दुग्धे वै रेष्यतां नयेत्‌ ॥ ५ ॥ सवं तन्निप्षिपेत्तत्र स्वाङ्गशीतर्तां नयेत्‌ । मधुनः प्रस्थक दद्यात्स्िग्ध- भाण्डे विनिक्षिपेत्‌ ॥ ६ ॥ फषौर्धं॑भक्षयेत्पातस्तीक्ष्णं तेखादिकं त्यजेत्‌ । पश्चा- ठमरीभेदनः स्यान्प्रत्रक्रच्छं खडं तथा ॥७॥ मत्राघातान्पमेहांश्च नाशयेनमधुमेहताम्‌ अधोगं रक्तपित्तं च वितिकुक्षिगदं तथा ॥ ८ ॥ तीत्रादमरसीपरीतानां विशेषेण हितं हि तत्‌ । प्रथमान्निणा विरचितं च्यवनाय निवेदितम्‌ ॥ ९ ॥ अथ रसाः ॥ तत्नादो पाषाणवच्रकरसः ॥ थुद्धश्तं तिधा गन्धं द्वविः उेतपुन्वेः । मद॑यि- त्वा दितं खल्वे रुद्ध्वा तद्रधरे पचेत्‌ ॥ १ ॥ पपाणमेदचर्णं तु समयुक्तं द्विमाषकम्‌ । भक्षयेदरमरीं हन्ति रसः पाषाणवच्रकः ॥ २॥ गोपारुककंटीम्ररकरा- थं तदनु पापयेत्‌ ॥ २ ॥ अथ त्रिविक्रमरसः॥ तान्नभस्म त्वजाक्नीरे पाच्यं तुर्ये धृते पचेत्‌ । तत्ता्रं शद्रद्रतं च गन्धकं च समं समम्‌ ॥ ९ ॥ निरैण्डयुत्थद्रवै- मर्य दिनं तद्रोरुमाहरेत्‌ । यामेकं वादकायन्रे पाच्यं योज्यं द्विगुञ्जकम्‌ ॥ ५॥ व जप्रस्य.मृरं तु सज चानुपाययेत्‌ । रसघिविक्रमो नान्ना सिकतां चाशमरी ज- येत्‌ ॥ ३ ॥ अथ पथ्यम्‌ ॥ कुरत्या मुद्रगोध्रमा जीणेशाख्यिवा हिताः । घन्वाभि- ष तण्डुरीय जी्णंकष्माण्डक फखम्‌ ॥ आद्धक यावशृकश्च पथ्यमररमरिरोगरिणाम्‌ ॥ ॥ ९ ॥ इत्यरमरी चिकित्सा ॥ * ~ ~ न त सकः किन्न (कं षी ीी [मे [णि पी पि क । [1 9 +य ~ ~ -- १ (धर इ० चण } द्विधा |२(च° ) सम युस्लरा | ६०० ` : योगरनाकरः। ॥ अथातो मेहनिदानम्‌ ॥ आस्यां स्वप्सचं दधीनि ग्म्योदकानूपरसाः पयांसि । नवान्रपानं गुढवेकर- तं च प्रमेहरैतुः कफकृच सर्वम्‌ ॥ १ ॥ तत्रान्तरे ॥ मृनाधाताः प्मेहाश्च शुक्रदोषा- स्तयैव च । मत्रदोषाश्च ये वापि वस्तौ चैव भवन्ति हि ॥ १ ॥ अथ कफपित्तवात- महानां सामान्यरक्षणमाह ॥ मेदश्च मांसे च शरीरजं च हेदं कफो बस्तिगतः ्रूष्य । करोति मेहान्सगुदीणंमुष्णेस्तान्येव पित्त परिदृष्य चापि 4 १ ॥ क्षीणे- पु दोपेष्वयकृष्य वस्तौ धातृन्पमेहान्डुरुतेऽनिर्श्च ॥| १ ॥ अथ करमेण साध्यासा- ` ध्यत्वमाह ॥ साध्याः कफोत्था दश पित्तजाः षट्याप्या न साध्याः पवनाचतुष्काः। समक्रियत्वाद्विपमक्रियत्वान्महात्पयत्वाज्च यथाक्रमं ते ॥ १॥ त्रान्तरे ॥ ज्वरे तल्यर्ृदोषत्वं प्रमेहे तुल्पृदृष्यताम्‌ । रक्तगुल्मे पुराणत सुखसाध्यत्वहेतवः ॥ १॥ तन्रान्तरे वातचतुष्टयस्प्र साध्यत्वमुक्तम्‌ .॥ या ॒वातमेहान्यति पूवगुक्तान्वातो- हवानां विहिता प्रिया सा। वायु मेहैष्वतिकषितेषु कुपप्रतमेदान्परति नास्ति ,चिन्ता ॥ १॥ अथ प्रमेहे दृष्यवर्गमाह ॥ कफः सपित्तः पवनश्च दोपो मेदोऽस- शुक्राम्बुवसारसीकाः । मज्ञा रसोजः पिशितं प्रदूष्य प्रमेहिणां विंशतिये मेहाः ॥ १॥ अथ तन्रान्तरे दृष्यसद्ह उक्तः ॥ वसामा सशरीरस्य दः शुक्र च शोणितम्‌ । मेदो मलारषीकोजः प्रमेहे दृष्यसद्कहः ॥ १ ॥ अथ प्वरूपमाह ॥ दन्तादीनां मलाव्यस्वं प्रापं पाणिपादयोः । दाहश्चिक्रणता देहे तरट्‌ स्वाद्वास्यं च॒ जायते ॥ १॥ अथ सामान्यरक्षणमाह ॥ सामान्यं रक्षणं तेपां पमृतावि- ठमत्रत। ॥ अथ.कारणमेदात्कार्यभेद माह ॥ दोषदष्यविशषेऽपि तत्सयोगविशेषतः । मू्रव्णादिभेदेन मेदो मेहेषु कल्प्यते ॥ सम्पग्भेदं परीक्षपादौ क्रिया काया मिषग्वरैः ॥ ९ ॥ दकमेहस्तया चेश्वुः सान्द्रमेहः सुरामिधः । पिष्टपमेहः शुक्राख्यः सिकता शीतकः शनैः ॥ २॥ लाखमेहस्तथा क्षारो नीख्मेहोऽथकारकः। हारिद्रमेहमाक्चिटो रक्तमेहस्तथापरः ॥ २ ॥ षोडशोऽय वसामेहो म्बमिहश्च कीतितः । कषोद्ररेदस्तथा .. हस्ती मेहानां विशतिः कमात्‌ ॥४॥ उदकमेहादयो दश स्पुस्तान्कफजानाह ॥ तत्ौ- दकमेहमाह ॥ अच्छं बहु सितं शीते निरगन्धगुदकोपमम्‌ । मेहत्युदकमेहेन किञ्चिदा विरपिच्छिरम्‌ ॥ ९ ॥ अयेक्चमेहमाह ॥ इक्षो रसमिवात्यर्थं मधुर चेक्षुमेहतः ॥ \ ॥ अथ सान्द्रमेहमाह ॥ सान्द्रीभवत्पयैषितं सान्द्रमेहेन मेहति ॥१॥ अथ मरामेहमाह ॥ सुरामेही सरातुस्य पपर्यच्छमधो घनम्‌ ॥ १॥ अथ पिष्टमेहमाह ॥ संहृष्रोपपिषेन पिष्दहृरं सितम्‌ ॥ ९॥ अथ शुक्रमेहमाह ॥ शुक्रामं शुक्रमिश्रं वा यक्रमेही प्रमेहति .॥ ९ ॥. अथ सिकतामेहमाह ॥ मूत्राणृन्त्सिकतामेही सिकता पिणो मखान्‌ ॥ ९ ॥ अथ शीतमेहमाह ॥ शीतमेही सुबहुशो मधुरं बहु३। तरम्‌ ॥ १ ॥ अथ रानिभहमाह ॥ शनैः शनेः शनेभही मन्दे मन्दं प्रमेहति ॥ ९॥ अथ रारापरमेहमाह ॥ राडातन्तुयुतं मत्र सखमेहेन पिच्छिरम्‌ ॥ १ ॥ एवं दश योगरन्ाकरः। "ˆ ` ३०१ च्ेष्मजाः ॥ अथ ष्‌ पेत्तिकानाह ॥ तत्न क्षारमेहमाह ॥ गन्धवणैरसस्पर्शैः क्षारेण क्षारतोयवत्‌ ॥१॥ अथ नीरुकार्मेहावाह ॥ नीरमेहेन नीरां कालमेही मषीनिभम्‌ , ॥ ९ ॥ अथ हारिद्रमहमाह ॥ हारिद्रमेही कटुकं हरिद्रापनिमं दहत्‌ ॥ १ ॥ अथ मासिष्टमह माह । विख माञ्जिष्मेहन मञिष्टसङिखोपमम्‌ ॥ ९ । अथ रक्त- मेह माह ॥ विस्यष्णं सख्वणं रक्ताभं रक्तमेहतः ॥ ९ ॥ एवं पट्‌ पेत्तिकाः ॥ अथ चतुरो वातजानाह ॥ तत्रादौ वसामेहमाह ॥ वसामेही वसामिश्रं वसाम मरत्रयेन्युहु |॥ ९ ॥ अथ मज्नामेहमाह ॥ मन्नाभं मज्मिश् वा मज्नामेही मुहुग्रहुः॥९॥ । अथ प्षोद्रमेहमाह ॥ कषायं म्र क्षं क्षोद्रमहेन मेहति ॥ १ | अय हस्तिमे- हमाह ॥ हस्ती मत्त इवाज मत्रं वेगविवर्जितम्‌ । सखुसीकं विवद्धं च हस्तिमेद . . प्रमेहति ॥ ९ ॥ अविपाकोऽरुचिश्छर्िर्निद्रा कासः सपीनसः । उपद्रवाः प्रजायन्ते मेहानां कफजन्मनाम्‌ ॥ २ ॥ इदानीं प्रतिदोपोपद्रवानाह । वस्तिमेहनयास्वादो मुष्कावदरणं स्वरः । दाहस्तृष्णा कमो मल्छी विदरमेदः पिच्रजन्मनाम्‌ ॥ ९ ॥ अथ वातजानाह ॥ वातजानामुदावषैः कफण्डहूद्ग्रहखाखताः । यखयुनिद्रता शोषः कासः श्वासश्च जायते ॥ ९ ॥ अथासाध्यतामाह ॥ यथोक्तोपद्रवाविषएटमतिप्रसुतमव ख, पिटिकापीडितं गाद पमेहो हरन्ति मानवम्‌ ॥ ९ ॥ मृच्छछिज्वरश्वासकासवीसप- मोरवैः । उपद्रवेरुपेतो यः प्रमे दुष्प्रतिक्रियः ॥ २ ॥ नराणां दस्यते मेहच्रीणां कितु न दर्यते | अन्नपानविशेषेण दोपदृष्यक्रमेण च ॥ ३ । रजः प्रवतेते य- स्मान्मासि मासि विशोधयेत्‌ । सवान्धात्श्च दोषांश्च न परमहन्त्यतः चत्रियः॥ ४॥ जातः प्रमी मघुमेहिनो वा साध्यो न रागः सदैबीजदोपात्‌ । ये चापि केचित्कु- रजा विकारा भवन्ति तांश्च पवदन्त्यसाध्यान्‌ ॥ ५ ॥ मधुमेहिनं प्रदशयननाह ॥ सवे एव प्मेहास्त काटेनाप्रतिकारिणः । मधरमेहत्यमा्यान्ति तदासान्या भवन्ति हि ॥ द ॥ अथ तत्रान्तरे ॥ गर्मी च मधुमही च राजयक्ष्मी च यो नरः । अचिकि- तस्या भवन्त्येते बरू्मांसपरि्षयात्‌ ॥ १ ॥ अथ धातुक्षयावरणाम्यां कुपितवातेन मधुसम्पमाह ॥मधरमहो मधुसमं जायते स किर द्विधा । करद्धे धातुक्षयाद्वायौ दोषात्रत- पयथेऽथवा ॥ १ ॥ अथावरणमाह ॥ आवरतो दोषरिङ्खानि सोऽनिमित्त प्रदशयन्‌ । क्षणः क्षणार्णात्पर्णी भजते कृच्छ्साध्यताम्‌ ॥९॥ अथ मधुमेदराब्दप्रवृत्ता निभि- तमाह ॥ मधुरं यच्च मेहेषु प्रायो मथिव मेहति । सवेऽपि मधमहाख्यं माधुयाच्च तनोरतः ॥१॥ प्रमेहिणो यदा सूत्नमनादिर्मपिच्छिरम्‌ । विशदं तिक्तकटुकं तदारोग्यं प्रचक्षते | ९ ॥ इति यरमेहनिदानम्‌ ॥ अथ प्रमेहपिटिकाः ॥ प्रमरहिणां प्रजायन्ते पिटिकाः सर्वसन्धिषु । शराविका कच्छपिकाः जाखिनी विनताख्जी । मसरिका सषेपिका पुत्रिणी च विदारिका ॥ १॥ विद्रधिश्चेति पिटिकाः ्रमहापेक्षया दश । सन्धिमभमु जायन्ते मांसलेषु च धामप्र॥ २ ॥ अथ रदाराविकामाह ॥ अन्तोनता = -~------ -- ~ = == = ~ ~= = ~क १८(च० ) मटन यो |२(च० ) सहि बीजदाषात्‌ | ३०९ ` योगरलाकरः | च तद्रा निन्नमध्या शराविका ॥ १ ॥ भथ स्ैपिकामाह ॥ गोरसष॑पसंस्थाना व- त्ममाणा च सप ॥ ९ ॥ भथ कच्छपिकामाह ॥ सदाहा कूमसस्थाना बे कच्छ- पिका बुधैः ॥ १ ॥ अथ ज्ाछिनीमाह ॥ जालिनी तीव्रदाहा तु मासा समावृता । अवगादरुजो्छेदा षठ वाप्युवरेऽपि वा ॥ ९ ॥ अथ विनताभाह ॥ महती पिटिका नीरा सा वुधैविनता स्पृता । महत्यर्पदिता च्या पिटिका सापि ुत्रिणी ॥ ९ ॥ अथ मसूरिकामाह ॥ मद्प्दक्तस्थाना विज्ञेया तु मद्रिका ॥९॥ अथानीमाह ॥ रक्तासिता स्फोटवती पिङ्गा तरजी बुधैः ॥१॥ अथः विदारीमाह ॥ विदारी फन्दवद्ढृत्ता फठिना घ विदारिका । १॥ अथ विद्रधिकामाह ॥ विद्रधे- छक्षणेुक्ता वेया विद्रधिकातु सा॥९॥ अय पिहिकानोमारम्भकारणमाह ॥ ये यन्म- या स्म्रता मेहास्तेषामेतास्तु तन्मयाः । विना प्रमेहमप्येता जायन्ते दुष्टमेदसः ॥*१॥ हाव्ैता न लक्ष्यन्ते यादद्ैस्तुपरिग्रहः। गृदे हृदि शिरस्पंसे ठे ममष्ठ चोत्थिताः ॥ सोपद्र दुबछगरेः पिधिकाः परिवजयेत्‌ ॥ २ ॥ चरकेण पिडिकानायुपद्रवा उक्ताः॥ तुटरकासमंससंकोच मोददिक्षामदश्वराः । विसर्पी ममसरोधः. पिटिकानायुपद्रवाः ॥ १ ॥ कै्रित्छ्ीणां प्रमेहे न भवतीयुक्तं॑तन्रान्तरे । रजःप्रसेकानारीणां मासि मासि धिशध्यति। स शरीरदोपं च न मेहन्ति यतः धियः ॥१॥ प्रमेहनिदृत्तिरक्षणं ुशरतेऽपि पठितम्‌ । प्रमेहिणां यदा त्रमनाविरमपिच्छिम्‌ । विशदं कटुतिक्तं च हदासेग्यं परचक्षते ॥ ९ ॥ हारिद्रव्ण रुधिरं च मूत्रं विना ममेहस्य तु पूवशूपेः । यो मेहयेत्तं न वदेलमेहं रक्तस्य स हि प्रकोपपित्तस्य ॥ ९ ॥ इति प्मेहनिदानम्‌ ॥ ॥ अथ ताचेफिःसा ॥ दश षट्‌ चापि चत्वारः कफपित्तसमीरजाः । साध्या याप्या भसाध्यास्ते प्रमेहाः कमशो प्रणाप्‌ ॥ १ ॥ अथ कफमेहविकित्सा ॥ हरीतकीकगूफरमुस्तरोधाः पा- ाविढ्ाजैनधन्वयापाः । उभे हरिद्रे तगरं विढद्खं कदम्बशाखाजुनदीप्यकाश्च ॥१॥ दार्वी डद खदिरो-धवश्च भराहृकुशाजञ॑नचन्दनानि । दात्यैम्िमन्थो त्रिफला सपा- पाय पाडा च पर्वा च तथारदंष्टा ॥२॥ यवान्युशीराण्यभया गृदचीजम्ब्रशिवाचि- ` जरकरप्प्णाः । पाः कषायाः कफमेहिनां ते दशोपदिष्टा मधुसप्युक्ताः ॥ > ॥ ज- छप्रमेहे मुरसप्मेहे सान्द्रपमेहे" च घुराप्रमेहे । पिष्टपमेहेऽपि च शुक्रमेह क्रमादमी स्यु. सिकतापमेहे ॥ ४ ॥ शीतग्रमेहे च शनेःपरमेहे खाराप्रमेहेऽपि सुखाय तेषाम्‌ ॥५ इति कदम्बात्‌ ॥ अथ सुश्च॒तात्‌ ॥ तत्नोदकमेहिनां पारिजातकषायं पाययेत्‌ । इक्षुमहिनां निम्बकपायम्‌ ॥ सान्द्रमेहिनां सष्टपणंकषायम्‌ ॥ सुरामेहिनां शीरमर।क- धापप्‌ ॥ पिष्टमेहिनां हद्राद्ितीयकषायम्‌ ॥ शक्रमेहिनां द्वारेवरपवका- रसकसेरुफकपायम्‌ + ककुमचन्दनकंपायं वा ॥ सिकतामेहिनां निम्बकषायम्‌ ॥ ी- तमेहिनां पाठागोुरकपायम्‌ ॥ शनेभेहिनां"तिफरागृडवीकषायम्‌ ॥ रखासामेहिनां क क १ पीं १८ च) द्वस्तु |, योगरब्नाकरः। २०३ त्रिफरारग्वधकषाय पाययेत्‌ ॥९॥ इति फफमेहविकफित्सा ॥ भध पिसमेहचिकित्सा ॥ उशीरखीधाष्ुरचन्दनानायुशीरमुस्तामरुकाभयानाम्‌ । पटोरनिम्बामरुकागरतानां मुस्ताभयापरष्ककठृक्षकाणाम्‌ ॥ १९ ॥ रोधाम्बुकारीयकधातकीनां विश्वासुना-- मां मिशिसोत्पखानाम्‌ । मल्िष्ठहारिद्रकनीरक्नारमुष्णाख्यरक्ते क्रमशः फषायाः ॥२॥ अथ छश्चुतात्‌ ॥ मालिष्मेहिनां मसिष्टाचन्दनकपायम्‌ पाचयेत्‌ ॥ हारिद्रमेहिनां राजटक्षकषायम्‌ । नीरमेहिनां सारुसादिकषायमन्धत्थकषायं वा ॥ पारमेहिनां त्रिफखाकषापन्‌ ॥ कारमेहिनां न्यग्रोधादिकषायम्‌ ॥ शओागितमेहिनां गुद्‌- वितिन्दुकास्थिकादमर्यखजरकपषायं मधुमिश्रं पाययेत्‌ ॥ इति पित्तमेदचिकित्सा॥ थ वातमेहेचिकित्सा ॥ अग्रिमन्थकपायं तु वसरामेहे प्रयोजयेत्‌ । पाडाशिरीषदुः स्पर्शं मृवाकिथकतिन्दुकः॥१॥ कपित्थेन भिषङ्‌ कुयात्‌ छाथ हस्तिप्रमेहके । पगारिमेदयोः ˆ ` छायः सल्नोद्रः भोद्रमेहिनाम्‌॥२॥ छिन्ना वद्विकषायेण पाठक्ररजरामटम्‌ । तिक्ता ख सचृप्यं सापिर्भहे पिषेनरः ॥३॥ अथ भश्चुतात्‌ ॥ अत ऊध्वंमसाध्येष्वपि पोगान्‌ धापनार्थं वक्ष्यामः ।.तचयथा । वसामेहिनामभिमन्थकषापं शिशिपाकषायं षा ॥ सषिभहिनां कुष्ठकुटजपागदिङ्खकटुरोदिणीकल्कं गुद चीविन्नरककषायेण पाययेत्‌ ॥ ्षाद्रमेहिनां खदिरकदरक्रमुककपायम्‌ ॥ हस्तिमेहिनां तिन्ुककपित्थशिरीषप- खारपागप्रवादुःस्पशंकषाय मधुमिश्नम्‌ } हस्त्यम्वशकरखरोष्टास्थिन्नार्‌ चेति ॥ इति वातप्रमेहचिकित्सा ॥ ॥ जथ हन्दजप्रमेहचिकिरसा ॥ फम्पिद्धसप्रच्छदशारुजानि विभीतरोदीतककोटजानि । पुष्पाणि दघ्रश्च विचूर्णि- तानि क्षद्रेण रि्चात्कफपित्तमेहे ॥ ९॥ हरीतकीकट्पएरमुस्तखोधकुचन्दनोशीर क्रत कषायः । ्षद्रेण युक्तः कफवातमेहं निहन्ति पीतारजसा च पीतः ॥ २ ॥ विडद्खरज- मीद्रन्द्रखदिरोशीरपएरगजः । काथः पीतः प्रगे हन्ति मेहं पित्तानिरोदट्यम्‌ ॥ ३ ॥ कायः खज्‌रकारमयतिन्दुकास्थ्ययरताकृतः । घदिमः पीतमानस्तु सकीद्रो र ` मेहहा ॥ ४॥ ॥ अथ सामान्यप्रमेहचिङ्किरसा ॥ अथ फरत्रिकादिः छायः फखत्रिकं द र्निशाविशाखामुस्त च निष्काथ्य निर्शा- शकफर्कम्‌ । पिवेत्कषायम्‌ मधुसंपयुक्तं सवेपमेहपु चिरोत्थितेषु ॥१॥ भथ विदङ्गादि- काथः | विडद्करजनीयष्टीनागरागोधुरेः कृतः| कषायो मधुना हन्ति प्रमेहान्‌ दुस्तरा- मपि ॥ ६ ॥ भय पररपुष्पाणां काथः ॥ पखाशतरूपुष्पाणां काथः शकेरया युतः । निषेवितः परमेहाणि हन्ति नानाविधान्यपि॥९॥ अथ बृन्दात्‌ त्रिफरादिक्राथः त्रिषफख- दारूदात्पेब्द्क्थःक्षोद्रेण मेहहा । कुटजासनदाव्पष्दफर््नयभवोऽथवा॥१।(भय वृन्दा- दृगुदुच्यादिः॥ गृदच्याः स्वरसः पेयो भधूना सवेमेहजित्‌ । निशाकस्कयुतो धात्रीरसां (त 1 1 त 9 । = = ० (1 रीरि, > 21 व 1 0 गि वा १८च० ) सटा । ६०४ योगरल्नाकरः | वा माक्षिकान्वितः ॥ १ ॥ भथ भुधत्यादिः ॥ भुधात्री च॑ त्रिग्याणं मरीचानां चं विशतिः । अषाध्यान्पाधयेन्मेहान्सपरात्रान संशयः ॥ १ ॥ अथ कतकबीजयोगः ॥ ` कषप्रमाणं कतकस्य बीजं तक्रेण पिष्टा सह माक्षिकेण । प्मेहजारं विनिहन्ति सो रामो यथा रावणमाहवे तु ॥ १ ॥ अथाकुल्यादियोगः ॥ भाकुरीमुकुलं धात्रीहरि- दरामधुना रित्‌ । विंशतिं च प्रमहाणां हन्ति सत्य न संशयः ॥ ९ ॥ भथ निशा- तिफरायोगः ॥ द्विनिश्चानिफखायुकतं रात्रो पयुषितं जलम्‌ । प्रभाते मध॒ना पीतं मे- ह्रं निकृन्तति ॥ ९ ॥ अथ त्रिफखकर्कः ॥ सजरं त्रिफरफल्कमातपे धारये- र्यहम्‌ | तद्राण्डे दोरिकायन्रे चणकान्‌ मृषिमात्रकान्‌ ॥ १ ॥ अहोरात्रोषितान्छादे- दधंमानं दिने दिने । असाध्यं साधयेन्मेहं सिद्धयोग उदाहतः ॥ २ ॥ अथ सारगु- ` स्तयोगः ॥ सारपुस्तककम्पिह्कल्कमक्षं समं पिबेत्‌ । धात्रीरसेन सकोद्रं सवमेहहरं परम्‌ ॥१॥ अथ त्रिफखादिचृ्णम्‌ ॥ मधुना त्निफखाचूणमथ षारमजतट्रवम्‌ । रोहजं वाभयोत्यं वा लिक्ठन्मेहनिषृत्तये ॥ १ ॥ अथ न्यग्रोधादिचर्णम्‌ ॥ न्यग्रो धोटम्बराइवत्थस्योनाकार ग्बधासनम्‌ । आम्र कपित्यं जम्बुश्च प्रियाङं ककु धवम्‌ ॥१॥ मधूक मधघृकं रोध्रं वरुणं पारिमद्रकम्‌ । पटो मेषशृह्ठी ष दन्ती वित्रकपाटटी ॥ २॥ करञ्जं त्निफरखा शक्रभद्लातकफछानि च । एतानि समभागानि सृक्ष्मचृशोनि करायेत्‌ ॥ > ॥ न्पग्रोधा्यमिदं वर्णं मधुना सह टे- हयेत्‌ । फरन्रयरसं चानुपिरेनूत्ं विशुध्यति ॥४॥ एतेन विंशतिरभेहा मत्रकृच्छ्राणि यानि च । वेगेन प्रशमं यान्ति पिटिकान घ जायते ॥ ५॥ अथ कर्कटीबीजा- दि ॥ ककंटीबीजसिन्भूत्यत्निफखासमभागिकम्‌ । पीतमुष्णाम्मसा वरणं मर्ररोधे नि- वारयेत्‌ ॥ १ ॥ अय गोक्षुरादिगुी ॥ त्रिकटुत्रिफखातुच्यं गुग्गङ च समांशकम्‌ । गोधषुरकाथसंुक्तां गुटिकां कारयेदूनुधः ॥ १॥ देशकार्वखपेक्षी मक्षपचानुरोमि- फाम्‌ । न चात्र परिहारोऽस्ति कमं कुया्यथेम्सितम्‌ ॥ २॥ परमेहान्वातरोर्माश्च वा- तशोणितमेव च । मरनधातं ्रत्रदोषं प्रदरं चानु नाशयेत्‌ ॥ ३ ॥ इति गोधुरगु- गयरगुटी ॥ भथ चन्द्रमभागुटी योगरत्नावख्याः ॥ वेद्र्योपफत्िकं त्रिखणं द्विक्षारचन्यानर्द्यामापिप्पलीमृलमुस्तकसटीमाक्षीकधातुत्वचः । षदग्रन्थामरदार- वारणकणामनिम्बदन्तीनिशापतरेलातिषिपापिनप्रतिमिता लोहस्य कषाष्टकम्‌ ॥ १॥ तवक्‌क्षीरीपठिकापुरादशपखान्प्ो शिाजन्मनो मानात्करषसमाकृतेति गुटिका सं- योज्य स्वं भिषक्‌ । तव प्रतिवासरं सह प्रतक्ोद्रेण रिद्लादिमां तक्रं मस्तु च गो- धृते मधुरसं पश्चात्पवेन्मात्रया ॥ २ ॥ अर्चसि प्रदरं उवरं च विषमे नादीत्रणा- नरमरीङृच्छरे विद्रधीमभिमान्धमुदरं पाण्ड़ामयं कामराप्‌ । यक्ष्माणं सभ- गन्दर सपिटिकां गुर्मपमेहारुचीरेतोदोषमुरक्षतं कफमरुत्पित्तामिुग्रां जयेत्‌ । ॥ ३ ॥ बृद्धि सञ्जनयेदयुवानमसमोजस्कं बरं वर्धयेदेतस्यां न निषिद्धमनमसकृमा- ष्वागमो मेुनम्‌ । विख्याता गुटिकियमञ्चिततरा चन्द्रपभा ` नामतः सान्द्रान- न्दकरी तनोति च रुचि चन्द्रेण तुर्यां तनौ ॥ ४ ॥ इति चन्द्रमा गुटी ॥ योगरनाकरः। | ३०० अथ योगरत्नावल्याः पगपाकः ॥ हेमाम्भोधरवन्दनं त्रिकटुकं धात्री पियाखः कटु रुलाट्त्रि सु मन्धजीरकयुगं गृद्धाटकं वंशजम्‌ । जातीकोशलवद्गधान्यबहुखाः परत्येकमक्षोन्मिताः पगस्या्टपरं विचुण्यं च पयः प्रस्थत्रये संपचेत्‌ ॥ १ ॥ गीस्ष- ` पिः कडवं सितापरकत॒खाधात्रीवरीद्यञ्जरखी मन्दारो विपचेद्‌ भिषक्‌ ॒भदिने सुल्िग्ध- भाण्डे क्षिपेत्‌ । तं खादन्त यथाग्नि वासरमुखे महांश्च जीणेज्वर पित्त साम्कमसुक्‌- खुतिं च गदलान्‌ वक्राक्षिनासास्च च ॥>॥ मन्दा च विजित्य पुषिमतुखां कुथ थुक्रप्रदो योगे ग्भकरः परं गदहरः स्ीणामरखूगदोषजित्‌ ॥ २ ॥ अथाश्व्ं- न्धापाकः ॥ परान्यष्टावन्वगन्धां विपाच्य गोदुग्धे षट्‌ शोरके मन्दवही । दर्वीखेपौ यावदास्ते सुपक्रश्चातजति क्षिप्य कषप्रमाणम्‌ ॥ १॥ जातीजाते केशरं वंशसत्वं मोचं . मांसीचन्दनं कृष्णसारम्‌ । पत्रीकृष्णापिप्परीमूरदेवपषपं कङोललातिकाक्षोदसारम्‌ ` । २ ॥ भद्धीबीजं शृङ्खटं गोभुराख्यं सिन्दूराभ्र नागवङ्खं च रोहम्‌ । कषौधौरधं सर्वचणं प्रकरप्य॒संशोष्याथो शकंरापक्रपाके ॥ ३ ॥ पक्त्वा शीतं कारयेदश्वग- म्धापाकोऽयं वे हन्ति.मेहानशेषान्‌ । ज्वरं जीर्णं शोषगुल्मान्विकारान्पेत्तान्‌ वातान्‌ शुक्रबरद्धि करोति ॥४॥ पि दद्यादभ्रिसन्दीपनोऽयं कान्ति कुयात्षोमनस्यं न~ राणाम्‌ ॥ ५ ॥ अथ सारुमपाकः ॥ क्षीरे द्रोणयुतं ससाटखकुडवं मन्दाभिना पाचि- तं यावत्पाकमुपात्रजेत्परहिते प्रस्थं गुडं निक्षिपेत्‌ । चातुर्जातखवङ्गनातिफरकेषु स्तातुगाधान्यकैः शुण्टीमागपिकोषणाश्वमभयालोहैश्च मिश्रीकतम्‌ ॥ १ ॥ ह- द्रोगक्षयशोषमारूतगदान्‌ हिकास्वरक्‌शोषणे विशन्मेह शिरो विकारडमनो रोगाम- शेषाञ्येत्‌ ॥ २ ॥ अथ द्राक्नापाकः ॥ द्रान्ना दुग्धसित। प्रथक्‌ परिमिता प्रस्थेन संपाचिता युक्तया वैचवरेण वूर्णमधुना देयं पराध एथक्‌ । चातुजीतकटुन्नय मृगम- दे रोहाश्रकं केशरं पनी जातिषरं म्रगाङुरजतं इुस्तुम्बरौ चन्दनम्‌ ॥ ९ ॥ सम्य- ग्जातरस प्रभातसमये सेव्यं द्विकषौन्मित ल्िग्धं शक्कर प्मेहशमनं पित्तामयध्वं- सनम्‌ । मजाघातविबन्धकृच्छुशमनं रक्तातिनेतरापिहृत्‌ पादे पाणितरे विदाहशमनं ` सौख्यणदं प्राणिनाम्‌ ॥ > ॥ इति पाकाः ॥ ॥ अथासवष्ततेखादि ॥ अथ रोधाक्तवः ॥ रोधं शरीपुष्करगखमेखां मृवाबिडद्कं त्रिफखायवानीम्‌ । चन्ये प्रियङ्घक्रयुके विराखां किराततिक्तं कटुरोहिणीं च ॥ ९ ॥ भार्गीनतं चित्रकपिप्प- खीनां मरं सकुष्ठातिविषां सपाठम्‌ । करिद्धकाकेसरमिन्द्रसाह्न नखं सपत्रं मरिचं पुवं च ॥ ^ ॥ द्रोणेऽम्भसः कषंसमानि पक्त्वा पते चत॒भागजखावशेषे । रसेऽधंभा- गे अधुनः प्रदाय प्तं विधेयो प्रतभाजनस्थः॥ ३ ॥ खोधासवोऽय कफपित्तमेहा- न्प निहन्पाद्विपरुपयोगात्‌ । पाण्डामयाशस्थिरुचिग्रहण्या दोषं किलास विविधं च कुष्ठम्‌ ॥४॥ इति छखोधासवः ॥ अथ सिहाग्रतषटतम्‌॥। कण्टकार्या गद च्याश्च संहरेख १(क० ) कुदु-|२८(च०) ककोठाठिका | २३९ ३०६ | | योगरलाफरः | ` “ॐ शते शतम्‌ ! संयुश्थोटृषरे बिद्रौधतुरदोणिऽम्भसः पथेत्‌ ॥ १ ॥ तथच पादावरो पृतमस्थ परिपाचयेत्‌ । त्रिकटुत्निफराराल्नापिडङ्गान्यथ चित्रकम्‌ ॥ २॥ कादमयार्णा ` च मृखानि पएतिकस्य त्वगस्य च । शुद्रयेदिति सर्वाणि इरक्ष्णपिषटानि कारयेत्‌ ॥२॥ अस्य मात्रां पिवेत्पातः शाछिभिः पयसा हिवः । पमेहं मधुमेहं च मूत्रकृच्छ्रं मगन्द- रम्‌ ॥ ४॥ आलस्यं सान्म्रदृद्धि च कुष्ठरोगं पिशोषतः । क्षय चापि निहन्त्येतन्नाम सिहामृतं रतम्‌ ॥५॥ 'भथ हरिद्रादितैखम्‌ । निशारसं चतुष्पस्थं द्विपस्थ्षीरसयुतम्‌ । कुषटारवगन्धार्थ॒ननिशापि्पङ्कल्कितम्‌ ॥ विपक्ं तिखजपस्थं ‹ मेहानां विंश- ति जयेत्‌ ॥१॥ शति हरिद्रादितेरम्‌॥ अय ठेपनम्‌॥ क्षीर मोन्दुम्बरं यननाद्‌ बाकु्चीं च प्रयोजयत्‌ पिटिका समस्तासु रेपनं संपशान्तये।१।अथ रसयोगगुटिकादि । तत्रादौ ` हरिशङ्ररसः।(षताभ्रमामखजरेः सप्तवारं विभावयेत्‌ । हरिगदुरसनजञः स्याद्रसः सवेपमे- हनुत्‌॥१॥ अथ मेघनादरसः॥ सूत कान्त गन्धतीकष्णं ताप्यं व्योष फरत्रिकम्‌ । शिखज- तुशिराङ्ार्वीजं रात्रिकपित्यकम्‌ ॥ १ ॥ त्रिःसप्कृत्वा भरङ्खाद्भिमोवयेनिष्कसंज्ञकः । मधुना मेघनादो ऽयं सवमेहान्विनाशयेत्‌ ॥ ५॥ महानिम्बस्य बीजानि पेषयेत्तण्डुला- बुना सद्तान्यचिरादधन्ुः पानान्मेहां्विरोत्थितान्‌॥२॥ भय मेह कुञ्चरकेरी रसः॥ रसगन्धायसाभ्राणि नागवद्खां वणेकम्‌ । वज्के मोक्तिकं सवेमेकीकृत्प॒विचृणंयेत्‌ ॥ १ ॥ शतावरीरसेनेव गोरकं शरष्कमातपे । घ॒द्ध्वा शुष्कं तयुदप्रत्य शरावे दद प्िपेत्‌ ॥ २॥ सन्धिख्पं गरदा कुर्याद्‌ गतायां गोमयाग्निना । पटे्यामचतुःस- र्‌ ख्यमुदधृरप स्वाङ्गशीतलम्‌ ॥२॥ क्ष्णखस्वे विनिः क्षिप्य मोर त मद॑येद्‌ ददम । देव ब्राह्मणपृजां च कृत्वा प्रृत्वाथ कपिके ॥ ४ ॥ खादेद्रल्वद्रयं पातः शीतं चानु- पिबेजरप्‌ । अष्टादश पमेहांश्च जयेनमासोपयोगतः ॥ ५॥ तुष्ट तेजोव्रखं वणशुक- वृद्धि च दारुणम्‌ । अम्बरं वितनुते महकुञ्रकेसरी ॥ रिव्यं रसायनं शरेष्ठ नात्र कायां विचारणा ॥ ६ ॥ अथ महान्तको रसः ॥ मृताभ्रकान्तरोहानां नागवद्ं विरोधितो । यथोत्तरं भागव्ृदध्या खल्वमध्ये षिनिःत्षिपेत्‌ ॥ १ ॥ तरपोटेन वारा- ह्या शतावया हिमाम्घना । भावनात्न प्रकर्तव्या यामं यामं एथक्‌ ए्रयक्‌॥२॥ चृणमात्रां वटीं कृत्वा नवनीतेन सेवयेत्‌ । प्रातरुत्थाय विधिना सव॑मेहकुरान्तकः ॥ ३ ॥ शाल्यन्नं सपटारं च तण्डु टीयकवास्तुकम्‌ । मत्स्याक्षीमद्रयषं च अपक्रकदटी- फलम्‌ ॥ ४ ॥ अरशासि ग्रहणीदोषं मुत्रकृच्छरारमरीप्णुत्‌ । कामरापाष्डुश्चोफां अपस्मरारम्तक्षयान्‌ ॥ रक्तकाश्षवनाे स्पापश्च रोहरसायनम्‌ ॥ ५॥ अथ मेहा- रिरसः ॥ व्धभस्ममृतं दतं तुल्यं कषद विमदैयेत्‌ । द्विगो रेदयेननित्यं हन्ति मेहाधिरन्तनान्‌ ॥ ६ ॥ अथ चन्द्रकखावटी ॥ एखा सकप़रशिखा सधा जातीफरं केसरराल्मरी च ।, पृतेन्द्रद्कायसभस्म सवैमेतत्समानं परिभा- वयश्च ॥ ९॥ मुरईचिकारारमिकाकपा्ौनिष्कार्धमानं मधुना ततश्च । बद्ध्वा १(सं०्गण०्धघम इण च० ) सृश्रुयोट्खले| योगरनाकरः 1 | ३०७ वटीं चन्द्रकरतिसन्ञां सवेप्रमेहेषु नियोजयेत्ताम्‌ ॥२॥ भथ वङ्खे्वरः ॥ रस- मेकं त्रयो वङ्खं वङ्गसाम्यं तु गन्धकम्‌ । मदेयेदिनमेकं तु कुमायाः स्वरसे बुधः ॥ १ ॥ सस्थाप्य गोरकं भाण्डे रोधयेत्पुददं मुखम्‌ । पाचयेद्राटुकायन्रे दिनमेकं हढाभिना ॥ २ ॥ स्वाङ्शीतरमादाय संपृज्य द्विजदेवताः । पिपपरीमधुना युक्तं सवेमेहेषु योजयेत्‌ ॥ ३ ॥ क्षीरान्नं योजयेत्पथ्यमम्रं ख्वणवजितम्‌ । रसो वद्के्वरो नाम सवेमहनिकृन्तनः ॥ ४ ॥ अथ महावङ्ख्वरः ॥ वङ्गं कान्तं च गगनं हेमपुष्पं समे स्मम्‌ । कुमारीरसतो भाव्यं सप्तवारं भिषग्वरैः ॥ ९ ॥ एष वदध- श्वरो नाम पमेहान्विंशतिं जयेत्‌ । य॒तनरकृच्श्ं सोमरोगं पाण्डुरोगं महारमरीम्‌ ॥ रसायनमिदं श्रेष्ठं नागाजुनविनिर्मितम्‌॥२॥ इति महावङ्घे्वरो रसः ॥ अथ वङ्खमस्मप- ... योगगुणाश्च ॥ वं शिरजतुगुतं तु मतं प्रमेहे धातुक्ये दुबैखनष्टथ॒क्रयोः । अण्ण युक्तं तु शरुतपरदं स्याजतीफराकंकरहारख्वङुयुक्तम्‌ ॥ १॥ शाल्मरीत्वग्रसोपेतं सक्नो- द्ररजनीरजः। वद्ुभस्म हरेन्मेहान्पञ्चानन इव द्विपान्‌ >| गड चीसारमधुना वङ्खभस्म प्रमेहनुत्‌ । नागभस्म. तथवापि सवेमेहविनाशनम्‌ ॥ ३ ॥ पयो गवां सखण्डकं त्रिकण्टवद्धवद्कं प्रमेहभष्टुकं परं बुधा वदन्ति सादरम्‌॥४॥ अथ वद्गुणाः ॥ तिक्तकं सर्वणं च भेदकं पाण्डुजन्तुङामनं भशीतरम्‌ । मेहदाहशमनं च कान्तिदं वङ्खमा- हु रिति मारुतापहम्‌ ॥१॥ अथाश्रकयोगः ॥ निश्चन्द्रमफ्नकं भस्म सवरारजनीरजः । मधुना रीढमचिरात्‌ प्मेहान्विनिवतयेत्‌ ॥ ९॥ अथ नागभस्मयोगः ॥ शुद्धस्य च गृतस्याहे रजो वद्छमितं छित्‌ । स॒निशामरुकं क्षोदं स्मेह प्रशान्तये ॥ ९ ॥ अथ गन्धकयोगः ॥ गन्धक गडसयुक्तं फं भुक्त्वा पयः पिवेत्‌ । विंशतिस्तेन नरयन्ति प्रमेहाः पिरिका अपि ॥ ९ ॥ अथ शिखजतुयोगः॥ शिकाजतु रसं पीत्वा प्रातः क्षीरसितायुतम्‌। मुच्यते सर्वेमेहेम्यश्िसप्रदिवसेनरः ॥ १ अथ स्वणेमाक्षिकभ- स्मयोगः ॥ माक्षिकं मधुना रीड मेहं हरति सवथा । गुद चीसत्व सयुक्त पिन्तमेहै व्यपोहति ॥ १ ॥ अथ वसन्तकुसुमाकरः ॥ प्रथग्द्रौ हारकं चन्द्रं जयो वङ्काहि- . कान्तःप्र्‌ । चत्वारः सतमभन च पवार मौक्तिकं तथा ॥ १ ॥ भावना गव्यदुग्धे- धवासाश्रीद्रिजरर्निंशा । मोचकन्दरसेः सप्र क्रमाद्धाप्यं प्रथक्‌ एयक्‌ ॥ २ ॥ शत- पक्ररसेनैव मारुत्याः कुमुमेस्तथा । पश्वान्मृगमदैमाग्यः श्वसिद्धो रसराद भवेत्‌ ॥३॥ कुसुमाकरविख्यातो वसन्तपदपृर्वंकः । वद्धद्रपमितः सेव्यः सिताज्यमधुसयुतः ॥ ४ ॥ वरीपरितहन्मध्यः कामदः सुखदः सदा । मेहघ्रः पुष्टिः शेष्ठः पर गरृष्यो रसायनम्‌ ॥ ५॥ भआयुषरद्धिकरं पुंसां प्रजाजननगुत्तमम्‌ । क्षयकासतुषो- नमादश्वासरक्तविषारिजित्‌ ॥ ६ ॥ सिताचन्दनसंयुक्तमम्रपित्तादिरोगनित्‌ । शङ्कपाण््‌ वामयान्गृखान्मत्राघाताहमरं हरेत्‌ ॥७॥ योगवाहि त्विदं सेव्यं कान्तिश्री- वखवधनम्‌ । मुसात्म्पगिष्टमो्जा च रमपेत्पमदाङातम्‌ ॥८॥ मदनं मदयेन्मद मुरज्वर- यन्‌ ममदानिवहानतिविहूल्यन्‌ । सुरतेः सुखेति विच्यवनैभेवसारज्ञषामयमेव १ (खन मन्धन् इन ) विन्यचनैः| | | ३०८ पामरलाक्ररः । भृहत्‌ ॥ ९ ॥ भथ जरुजाष्क्रसः ॥ तवक्षीर शिखा धातुवद्ं कुण्डरिषक्तवकम्‌ । मेहारिबीजसंयक्तं विदारीजीवनीरसेः ॥ १॥ भावयेत्तत्रिवारं तु सितोपरुसमन्वि- ` तर्‌ । जलजामृतविख्यातो रसोऽयं मेहकच्छरनुत्‌ ॥ २॥ प्मेहपिटिकानां तु प्राकार रक्तमोक्षणम्‌ । पाटनं तु विपकानां तासां पाने प्रशस्यते ॥ ३ ॥ छाथो व्रणप्रोऽत्र व- स्तिमूनरस्तीकषणेर्िरेवनम्‌ । तरणप्रतिक्तिया स्वा कार्यातापि मिषग्परेः ॥ ४॥ ॥ अथ पथ्यापथ्यम्‌ ॥ रयामाककोद्रवोदारगोध्रमचणकादकी । शारिगुद्रकुखित्थाश्च मेहिनां देहिनां हिताः॥१॥ मेदोघ्रा बद्धमूत्राश्च समाः स्वषु धातुषु । 'यवास्तस्मात्यशस्यन्ते मेहेषु च ` . विशेषः ॥ २॥ तिक्तशाकं पटोखानि जाङ्टामिषजा रसाः । सैन्धवं मरिचं चेव मेहिनामाहरेद्िषक्‌ ॥ २ ॥ सदासनं दिवा निद्रा नवान्नानि दधीनि च । मत्रवेगं धूमपानं स्वेदं शोणितमोक्षणम्‌ ॥ ४ ॥ सोवीरकं रा सक्तं तेर क्षारं प्रतं ग॒डम्‌ । आम्टेक्षरसपिष्टान्नानूप्वासानि वजयेत्‌ ॥*५ ॥ इति पय्यापथ्यम्‌ ॥ इति प्रमेहचि- स्नसा ॥ . क दि ॥ अजथ ग्रन्थान्तरे बहुमू्मेहनिदानम्‌ ॥ कार्यं स्वेदोऽद्धगन्धः करपदरसनानेत्रकर्णोपदेहः कासः शेथिल्यमष्ंऽरुचिरपि पिटिकाः कण्ठतास्वोष्ठशोषः । दारः शीतप्रियत्वं धवलिमतलता श्रान्तता पीत- मत्रं मृत्रस्था मल्षिकाचाध्िरमपि बहुमत्राख्यरोगे प्रवृद्धे ॥२॥ अथ वागभटः ॥ स्वेदोऽ- हुगन्धः शिथिरुत्वमद्कं शय्यासनस्वप्रसुखामिखाषः । हनेत्रजिहाश्रवणोपदेहो घना- कता फेशनखातिब्रद्धिः ॥१॥ शीतप्रियत्वं गरताद्शोषो माघुय॑मास्ये करपाददाहः । भविष्यतो मेहगणस्य सिद्धं मृतरेऽभिधावन्ति पिपीलिकाश्च ॥ २ ॥ वृष्णाप्मेहं मधुरं सपिच्छं मध्रपमं स्याद्विविधो विकारः | सम्पूरणा वा कफसम्भवा स्यात्क्षीणेषु दाषे- प्वनिसात्मको वा ॥ ३ ॥ सम्पूर्णरूपाः कफपित्तमेहाः क्रमेण ये वातकृताश्च मेहाः । साध्या न ते पित्तकृतास्तु याप्याः साध्यस्तु मेहो यदि नातिदृष्टः॥४॥ , ॥ जथ तचिकितसा ॥ त्रिफटवेणुपन्राब्दपाठामधुषुतेः कृतः । कुम्मयोनिरिवाम्भोधिं बहुगृत्रं तु शोषयेत्‌ ॥ १ ॥ अथ तारकश्वररसः ॥ ग्रत शतं गरतं वङ्खं मरतं रोहाभ्रकं समम्‌ । मदंयेन्म- धुना साधं रसोऽयं ताख्केषवरः । माषकं रेहयेत््ीदेवेहुमूत्रापनुत्तये ॥ १ ॥ इति तालके्वरः ॥ अथानन्द्भेरववटी ॥ विषोषणकणागङ्रिङ्गरेः सम वणकः । भनन्दभरवस्यास्य गञ्ातीमारमेहनुत्‌ ॥ १ ॥ इति बहु गरनमेहविकित्सा ॥ ॥ जथ मेदोरोगूनिदानम्‌ ॥ ` भव्वापामदिवास्वप्र्षेष्मखाहारसेवनेः। मधरोऽन्रसः परायः स्नहान्मेदो विवर्धते ॥ १ ॥ मेदसा टृतमागेत्वात्कोटे वायु्विरोषतः । बरन्संुक्षयत्यप्मिमाहारं शोषयत्यपि योगरजाकरः | ३०९ ` #९॥ अथ तस्यातिबृद्धिशक्तिमाह ॥ मेदसादृतमाशं ताद्पुष्णस्यनेन धातवः । भेदस्तु चीयते तस्मादशक्तः सर्वकमंस ॥ ९ ॥ पुद्रम्वासतुषामोहस्वप्रक्रथनसादनेः । युक्तक्षुत्स्वेददोगेन्ध्येरल्पप्राणो ऽल्पमेथुनः ॥ २ ॥ मेदस्त॒ सरवेभतानामुदरेष्वेव तिष्ठ ` ति । अत एवोदरे बद्धः प्रायो मेदस्विनो भवेत्‌ ॥ ३ ॥ तस्मात्स शीघ्रं जरयत्याहारं काङ्ूक्षयत्यपि । विकाराश्वाश्नुते घोरान्काधित्कारु्यतिक्रमात्‌ ॥ ४ ॥एतावुपद्रव- करो विशेषादग्निमारुतौ । एतो हि दहतः स्थूल वनं दावानव्ये यथा ॥ ५॥ मेदस्यतीवसंबृ सहसेवानिखादयः । विकारान्दारूणान्कृत्वा नाशयन्त्याथ् जीवि- तम्‌ ॥ ६॥ मेदोमांसातिव्द्धत्वाच्चरस्फिगदरस्तनः । अयथोपचयोत्साहो नरोऽ तिस्थूर उच्यते ॥ ७ ॥ स्थरे स्युट्तरा रोगा विखपाः सभगन्दराः । ज्वरातिसार- महा्शंःश्वीपदापचिकामनराः ॥ ८ ॥ शुष्का सिफिगुदरग्रीवाधमनीजारसन्ततः । ` ` त्वगस्थिशोषोऽतिकृशः स्थृरुपवा नरः स्मरतः ॥ ९ ॥ इति मेदोरोगनिदानम्‌ ॥ ॥ अथ तथिकित्ा ॥ - क्षौद्रेण तरिफएखाक्ाथः पीतो मेदोहरः स्मतः । शीतीभृतं तयोष्णाम्बर मदोहरक्नौ- दर्षयुतम्‌ ॥ १ ॥ उष्ण भक्तस्य मण्डं वा पिवेत्कृशतनुभवेत्‌ । सचव्यजीरकन्योष- हिङ्गसीवचंखानखाः ॥ २ ॥ मधुना सक्तवः पीता मदोघ्रा वह्िदीपनाः । क्षारे वा ताखपत्रस्य हिङ्खयुक्तं पिवेन्नरः ॥ मेदोदरद्धिषिनाशाय भक्तमण्डसमन्वितम्‌ ॥ ३ ॥ हरौतकोधमरिष्टपत्रपूतत्वचो दाडिमवल्करु च । एषोऽङ्गरागः कथितो ऽ- ङ्नानां जम्ब्वाः कषायश्च नराधिपानाम्‌॥४॥ एरत्रिकं त्रिकटुकं सतेरुख्वणान्वितम्‌ । षण्मासादुपयोगेन कफमेदो ऽनिरापहम्‌ ॥ ५॥ गृडचीमद्र यस्तानां प्रयोगस्रैफरस्तथा। तक्रारिष्टपयोगश्च प्रयागो मा्िकस्य च ॥ £ ॥ अथ तयषणादच् रोहम्‌ „ ञयृषणं त्निफखा चव्यं चित्रकं बिडमोद्धिदम्‌ । बाक्ची सैन्धवं चैव सोवर्चरमयोरनः ॥ ॥ ९ ॥ माषमात्रमतश््णं रिहेदाज्यमधुपएतम्‌ । अतिस्थोल्यमिदं चर्ण निहन्त्यप्नि- विवधनःप्रू ॥ २ ॥ मेदोप्रं मेहङुष्टघरं श्छेष्मव्याधिनिबर्हणम्‌ । नाहरि नियमश्चात्र विहारे वा पिधीयते | ज्यषणाद्यमिदं चूर्णं रसायनमनत्तम्‌ ॥ ३ ॥ अथ नवकगुगगट्ः ॥ व्योषाग्निमुस्तात्रिफखविडद्भगग्गुलः समम्‌ । खादन्सवाञ्जयेद्‌ व्याधीन्मदष्डेष्मा- मवातजान्‌ ॥ १ ॥ अथ छेपोद्रतेने ॥ हितो मोचरसो युक्तशर्णेरुदधिफेनजेः। परखेपे- न निहन्त्याश् देहदोग॑नध्यरत्कटम्‌ ॥१॥ वासारसद सारेपाच्छ हुचू्णावचूितात्‌ । बिल्वपन्ररसो वापि गात्नरदोर्मन्ध्यनाशनः ॥ २ ॥ हरीतकीं तु संपिष्य गात्नमदरत- येनरः । पश्चात्छ्ानं प्रकुर्वीत देहस्वेदप्रशान्तये ॥ ३ ॥ चन्द्रा शीतर राधं शिगी- पोशीरकेसरेः । उद्वर्तनं भवेद्‌ ग्रीष्मे स्वेदोद्रप्रनिवारणम्‌ ॥ ४ ॥ बनव्वृखस्य देः सम्यग्‌ वारिणा परिपेषितैः । गात्युद्रतरयेत्पश्चाद्धरीतक्या सुपिष्टया ॥५॥ मैय उद्वर्तनं कृत्वा पश्चात्स्नानं समाचरेत्‌ । प्रसवेदान्पुच्यते {६ ततस्त्वेव समाचरेत्‌ ॥ ६ ॥ जम्दरद लाज्ेनतरूमसवेः सकुषठरुद्रतैनं पकुरुते प्रतिवासरं यः । मस्वेद बिन्दुकणिकानि- ३१० योगरल्ञाकरः। करानुषङ्काहगन्धिता, वपुषि तस्थ पदं न धत्ते ॥ ७॥ रिरीषलामलकरमलोभै- स्त्वग्दोषस्रस्वेदहरः प्रधषेः | मरियङ्गलोभाभयचन्दनानि शरीरदोर्गनध्यहरः प्रदिष्टः ॥ ८ ॥ अथ ब्ृन्दात्‌ निफलायं तैखम्‌ ॥ भरिफरातिविषागर्वात्रिदृधित्रकवासकैः | तिम्बारग्वधपदट्ग्रन्थासप्रपणानिशाद्रयेः ॥ १॥ ग्द चीन्द्रयवाकृष्णाकर एसषपनागरेः। तंरमेभिः समे पकं शरसादि एसप्रतम्‌ ॥२॥ पानामभ्यञ्ञनगण्दूषनस्यवस्तिषु यो- जितम्‌ । स्थृरुतारस्पकण्डूवादि जयेत्कफकृतान्‌ गदान्‌ ॥३॥ अथ महासुगन्धिते- मू्‌॥ चन्दनं कुङ्ूमोशीरं परियद्गुसटिरोचनम्‌। तुरुप्कागुरफस्त्रीकपुरो जातिपत्रिका॥ ॥ १॥ जातीकक्षरपूगानां रबङ्खस्य फलानि च । नछिकानख्दं कु हरेणुतगरं प्रवम्‌ ॥ > ॥ नघं व्यापन स्प्क्ठा बाखो दमनकं तथा । प्रपौण्डरीकं कर्चूरं स- मारः शाणमाजकैः ॥ ३ ॥ महाघ्ुगन्ध इत्येतसैरपस्थेन साधयेत्‌ । परस्वेदमर्दोर्ग- न्ध्यकण्ड कुष्ठहरं परम्‌ ॥४॥ अनेनाभ्यक्तगात्रस्तु बद्धः सप्ततिकोऽपि वा । युवा भवति थक्राल्यः घ्ीगामत्यनतवद्टभः ॥ ५ ॥ छभगो दश्चनीयश्च गच्छेद प्रमदाशतम्‌ | वन्ध्यापि रमते गर्भ षष्डोऽपि पुरुषायते ॥ अपुत्रः पुत्रमाप्नोति जीवेच शरदां रातम्‌ ॥ ६ ॥ भथ रसाः ॥ तत्रादौ रसमस्मयोगः ॥ रसमस्म वह्लमात्रं टीदूवा मधुना पिवेदनु काद्रम्‌ । कोष्णाम्बुना समेतं स्थौल्यं मेदःकृतं जयति ॥ १ ॥ अथ तरिम्‌- तिरसः ॥ द्तगन्धमयोभस्म समं संमेल्य भावयेत्‌ । निगंण्डीपत्रतोयेन युसलीकन्द- वारिणा ॥ १ ॥ ततः सिद्धममुं मापमातरं रसमनुत्तमम्‌ । रोधक्षौदरेण चाश्नीयाचर्ण- मेषां पिचून्मितम्‌ ॥ २ ॥ षट्ूकटु त्रिफला पश्चरवणा वर्गजस्य तत्‌ । मेदःरो- ामरिमान्यामवातश्चेष्मगदपरणुत्‌ ॥ ३ ॥ अय वडवाभ्रिरसः ॥ शुद्धघ्तं गरतं तान्न ता बार समे समम्‌ । अरक्॑ीरेरदिनं मर प्ते ट्च द्विगञ्चकम्‌ ॥ १॥ वडवाभनि- रसो नाम स्थो तुन्दं नियच्छति । पलं कद्र परं तोयमनुपानं पिबेत्सदा ॥ २॥ इति वडवाभ्निरसः ॥ भथ पथ्यापण्यम्‌ ॥ पुराणशार्यो मुद्रकरुत्योदारकोद्रगः । रखना बस्तयश्चैव सेव्या मेदस्विना सदा ॥ १ ॥ श्रमचिन्ताग्यवायाध्वप्ोद्रनाग- रणप्रियः । हन्त्यवश्यमतिस्थोल्यं यवरयामाकभोजनः ॥ २॥ अखप्रं च. व्यवायं च व्मायामं चिन्तनानि च । स्थोल्यभिच्छन्परित्यज्तं कमेणेनं परवरधयेत्‌ ॥ ३ ॥ इति पयथ्यापथ्यम्‌ ॥ इति मेदोेमचिकित्सा ॥ | ॥ अधोद्रनिदानप्रारम्भः ॥ रोगाः सवेऽपि मन्दाप्रौ इृतरागदराणि त॒ । अजीणौन्ररिनै शा जीयन्ते मल- त्यपात्‌ ॥१॥ तन्रान्तरे ॥ अतिसचितदोषाणां पापकमं च कुर्वताम्‌ । उदेराण्युप- जायन्ते मन्दाम्रीनां विशेषतः ॥ १ ॥ अथ तेषां भापिमाह ॥ रुद्ध्वा सवेदाम्बरवाही- नि दाषाःखोतांसि सिताः । प्राणागन्यपानान्सन्दूष्प जनयन्त्युद्रं रणाम्‌ ॥ १॥ मुश्चते ॥ तत्पूर्वं बख्वणंकार्क्नावहीमिनारो जठरेऽपि राज्यः। ज।णापरिज्नानवि- दाहवत्यां वस्तां रुजः पादगतश्च शोफः ॥ २॥ अथ सवेषां सामान्यरन्नणमाह ॥ योगरनाकरः । | २३११ आध्मानं गमनेऽशक्तिदीरवल्यं हुबंागिता । शोफः सदनमङ्गानों सङ्खो वातपुरीषयोः ॥ ९ ॥ दाहस्तन्द्रा च सरेषु जठरेषु भवन्ति हि । गशुर्वेशीतं शिराजारेः सदा श- ङगुढायते ॥ २॥ एथग्‌ दोषैः समस्तैश्च परीहवद्धक्षतोदकेः । संभवन्त्युदराण्यष्टा तेर्षा ` रङ्गं एयर्‌ गणु ॥ ३ ॥ अय वातोदररुक्षणमाह ॥ तत्र वातोदरे शोफः पा- णिपन्नामिकुक्लिषु । कुक्षिपार्वोदरकर्याप्रष्रक्‌ पवंभेदनम्‌ ॥ १ ॥ थ॒ष्ककासोऽङ्खम- दाऽधो गुरुता मरसंग्रहः । इयावारुणत्वगादित्वमकस्माब्ृद्धिहासवत्‌ ॥ २॥ सतो- दभेद मदर तर कृष्णरिराततम्‌ । आध्मात तिवच्छब्दमाहतं प्रकरोति च ॥ वायुश्चात्र सरुक्‌ शब्दा विचरेत्वतो गतिः ॥ ३ ॥ अथ पेत्तिकमाह ॥ पित्तोदरे ज्वरो म्रच्छां दाहस्तृट्‌ कटुकास्यता । भमोऽतिसारः पीतत्वं त्वगादादुदरं हरित्‌ ॥९॥ पीतताघ्नररशिरानद्धं सस्वेदं सोष्म दषते । धूमायते म्रदुस्पर् क्षिपरपाकं प्रदूयते ` ॥ २॥ अथ श्ेष्मिकमाह ॥ श्चेष्मोदरेऽद्सदनं स्वापः ्वयथुगोरवम्‌॥ निद्रच्छेशोऽ- रुचिः श्वासः फासः शह्ृत्वगादिता ॥१॥ उदरं स्तिमितं सिग्धं शहृराजीततं महत्‌ । चिराभिवृद्धिकणिनं शीतस्पश गुरुस्थिरम्‌ ॥ २॥ अथ साननिपातिकमाह ॥ च्रियोऽ- पानं नखरोममूत्रविडातवेयुक्तमसाधुष्ृत्ताः । यस्मे प्रयच्छन्त्यरयो गरांश्च दुष्टाम्बु- दूषी विषस्वनाद्रा ॥ १ ॥ तेनाथ रक्तं कुपिताश्च दोषाः इयुः मघोर जठरं त्रिदोषम्‌ ॥ २॥ तच्छीतवातादपदुर्दिनेषु विरोषतः कुप्यति दह्यते च । स चातुरो मृच्छति सप्रसक्तं पाण्डुः कृशः शुष्यति तृष्णया च ॥ ३ ॥ दृष्योदरं कीर्तितमेतदेव पी- होदर्‌ कीतेयतो निवोध । विदा्ममिष्यन्दि रतस्य जन्तोः ब्रदुष्टमत्यर्थमसुक्रफश्च ॥ ४ ॥ पीहाभिरद्धि कुरुतः प्रब्रद्धो पीरोत्थमेतज्ञठरं वदन्ति । तद्वामपा्वै परि- वृद्धिमेति विशेषतः सीदति चातुरोऽन् ॥ ५॥ मन्दज्वराभिः कफपित्तरिद्गंरुप- षतः क्षीणवरोऽपि पाण्डुः । सव्यान्यपा्वै यकृति प्रदुष्टे ज्ञेयं यकृदाख्युदरं तदेव ॥ ६ ॥ पीहा निर्वेदनः श्वतकठिनः स्थुरु एव च । महापरिग्रहः शीतररेष्मसंभव इष्यते ॥ ७ ॥ सज्वरः सपिपासश्च स्वेदनस्तीत्रवेदनः । पीतमात्रो विशेषेण पीहा पत्तिक उच्यते ॥ ८ ॥ नित्यमानद्धकोष्ठश्च नित्योदावर्तपीडितः । वेदनाभिः परींतश्च पीहा वातिक उच्यते ॥ ९॥ छमोऽतिदाहः संमोहो वेवण्यं गानगौ- रवम्‌ | रक्तोदरम्‌ भमो मृच्छ ज्ञेयं रक्तजरन्नणम्‌ ॥ त्रयाणामपि पाणि प्रीन्वसाध्ये भवन्ति हि ॥ १० ॥ अथ तनन दोषसंबन्धमाह ॥ उदावतंरुजानाहै्माहवृददहनज्वरेः । गोरवाश्चिकाटिन्येर्विन्चात्तत्र मखान्क्रमात्‌ ॥ ९ ॥ अथ बद्धगुदमाह ॥ य- स्यान्नमनेरुपरेपिभिवां बारारममिवां पिहितं यथावत्‌ । सश्चीयते यस्य मरः सदोषः रानेः शनेः सङ्रवच्च नाख्याम्‌ ॥ ९ ॥ निरुध्यते तस्य गदे पुरीष निरेति कृच्छ्रादपि चाल्पमल्पम्‌ । हृनामिमध्ये परिद्द्िमेति तस्योदरं बद्धगुदं वदन्ति ॥ २ ॥ एतद्धद्रोदरं तेन स्युर्दाहनज्वरुवृद्श्माः । कासरवासोरुसदनं ` रुगहना- णी १3१० ४ णीय १८ च० ) विङिङ्गम्‌ | २( च ) वाते भश्षदुदिनेवा। ३१२ योगरताकरः | मिशिरस्पु च ॥ २ ॥ मङसङ्वोऽरुविश्छदिरुदरं मूढ मारुतम्‌ । ध्थिरनीरारुण- शिरारोपराजिविराजितम्‌ ॥ नाभेरुपरि च प्रायो गोपुच्छाकृति जायते ॥ ४॥ ` ॥ अथ दक्षोदरमाह ॥ शक्यं तथान्नोपहितं यद्रे भुक्तं भिनच्यागतमन्यथा वा । तस्मात्छुतोऽत्रार्सरिरुपकाशः सावः स्वेदे गुदतस्तु भूयः॥१॥ नामेरधश्चोदरमेति षृद्धि निस्तुधतेऽतीष विदाल्यते च । एतत्परिश्राग्युद्रं प्रदिष्टं दकोदरं कीतंयतो निबोध ॥ २ ॥ अय दकादरमाह ॥ यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विधि ऽप्यथवा निषटढः । पिबेज्नरं शीतटमाशु तस्य स्रोतांसि दुष्यन्ति हि तद्रहानि ॥ ९ ॥ स्तेहोपरिष्ेष्वथ वापि तेषु दकोदरं पूर्ववदभ्युपेति । स्िग्धं महत्तत्परिवृत्त- नामिसमातत पणमिवाम्बुना च ॥ २ ॥ यथा हतिः क्षुभ्यति कम्पते च शब्दायते ` चापि दकोदरं तत्‌ ॥ ॥ अथ साध्यासाध्यत्वमाह ॥ जन्मनैवोदरं सर्वं प्रायः कृच्छर- तमं मतम्‌ । बरिनस्तदजाताम्बर यलनात्साध्यं नवोत्थितम्‌ ॥ १ ॥ अशोपमरुणाभा- सं सराब्दं नातिभारिकम्‌ । सदा गृडगुडायुक्तं शिराजारगवाक्षितम्‌ ॥ २ ॥ नाभं विष्टभ्य वायुस्तु वेगं कृत्वा प्रणश्यति । हृद्रदक्षणकटीनामिगुदं प्रत्येकयुीनः ॥२॥ कर्करा छजते वाते नातिमन्दे च पावके । रोरस्यापि रमे वाल्पे पतरेऽल्ये संहते विशि ॥ ४ ॥ अजातोदकभित्येतेथुक्तं विज्ञाय रक्षणैः । कुैृद्भातिमातर िरान्तधानमेव च । दकपूर्णहतिक्षोभस्पर्शं जातोदकं भवेत्‌ ॥ ५ ॥ अथ पिरेषे- ण साध्यत्वमाह ॥ पक्षाद्धद्गुदं तध्व सवं जातोदकं तथा| प्रायो भवत्यभावाय च्छि- द्रा्रमुदरं टणाम्‌ ॥ ९ ॥ अथ पुनरप्यसाध्यत्वमाह ॥ गना्षं कुटिरोपस्थमुपञ्ि- जनतनुत्वचम्‌ । बरशोणितमांसा्रिपरिक्षीणं च वजेयेत्‌ ॥ १॥ पार्वभटाज्रविद्वेष- शोफातीसारपीडितम्‌ । विरक्ते चाप्युदरिणं प्रय॑माणं पिवर्येत्‌ ॥ २ ॥ इ्यु- द्रनिदानम्‌ ॥ ॥ अथ तचिकिस्सा ॥ अथ तत्राष्टवुदराणि ॥ एथग्‌ दोषैः समस्तैश्च पीहवद्रक्षतोदकैः ॥ १ ॥ ततर | एय गदोषेवातिपित्तकफेः सन्निपातेनेकम्‌ । पीहोदरं बद्रोदरं प्षतादरं जरोैरमिति ` संज्ञा भवन्ति । तेष्वसाध्यं बद्धगुदं परिघावि च । पडवशिष्टानि कृच्छ्रसाध्यानि । सवी- ण्येव च प्रत्याख्यायोपक्रमेत्‌ ।.तेष्वायश्तुवंगो भेषजसाध्यः | उत्तरः शच्नषाध्यः। फार्पकपषोत्सवाण्येव शत्रसाध्यानि भवन्ति । वर्जयितम्यानि इति शश्रतात्‌ ॥ अथ वातादरचिकित्सामाह ॥ उपक्रमेद्विषग्दोपबलकाठविशेषवित्‌ । स्थिरादि सर्पिषः पा- नं स्नेहं स्वेदं विरेचनम्‌ ॥ १ ॥ वेष्टनं वाससा ग्छानौ शाल्यैरं चोपनाहनश् । पेया यूषरसान्न च योज्यं वातोदरे क्रमात्‌ ॥ २॥ अथैरण्डतेटादियागः ॥ एरण्डतैरं दरामूरमिन्नं गोमृतरयक्त त्रिएलारजौ वा । निहन्ति वातोदरशोथगृं काथः समृत्नो दरामूखजश्च ॥ ९ ॥ अथ दशमूखादियोगः ॥ शशमूखकषायेण क्षीर बत्तिः शिखाजतु । [1 ए । १ ( च° , परिवृत्य | २ ( च° ) शाल्वणेनोपनाहनम्‌ । | ˆ ~~ ~ ~= भण, ० - 09.००-9,०-७०१७० ०४ पोगरजाकरःः | ३११९ सथो वातोदरी भीरमोष्माजं च केवखम्‌ ॥ १॥ अथ कुष्टादिनुर्णंम्‌ ॥ कुष्ठं वन्ती य- वषार व्योषं त्रिख्वणं वचाप्‌ । अजाजीं दीप्यकं दिङ्ख स्व्जिकां चव्यर्चित्रफे ॥ शण्ड चौष्णाम्भसा पीत्वा पातोदररुजापहाम्‌ ॥१॥ अथ बृन्दात्‌ सायुद्रायं सूरणम्‌ ॥ ` सामुद्रसावचेरन्धवानां क्षारो यवानामजमोदभागः । सपिप्पलीचित्रकग्गवेरं हषं विड्गं च समानि क्यात्‌ ॥ ९ ॥ एतानि चृणोनि धत्तन युञ्जीत पूर्वं कवा न्प्रशस्तम्‌ । वातोदर्‌ गुल्ममजीर्णभुक्तं वातप्रकोपं ग्रहणीं च दुष्टाम्‌ ॥ २ ॥ अरशौसि दुष्टानि च पाण्डुरागे भगन्दर चापि निहन्ति सथः ॥२॥ अथ दशगरखायं पृतम्‌ ॥ दशग्रखीकषायेण रास्नानागरदण्डमिः । पुननेवार्भ्यां व प्रतं सिद्ध वातोदरापहम्‌ ॥२॥ इति वातादरम्‌ ॥ भथ पि्तोदरम्‌ ॥ पित्तोदरे च बखिनं पृव॑ंमेव विरेचयेत्‌ । पयसा त्रिवृता कल्केनोरुबृकगतेन वा ॥ १ ॥ सातखात्रायमाणाम्यां ग॒तेनारण्वधे- म च | धृतं पित्तोदरे पेयं मधुरोषधसाधित्तम्‌ ॥ २॥ स्यात्रिव्ृत्रिफरासिद्धं सर्षि- ष्पान विशुद्धये । प्रक्िप्णीबराव्याप्रीखाक्षौनागरसाधितम्‌ ॥ भीरं पित्तोदरं हन्ति जठरं कतिभिर्दिनेः ॥ ३ ॥ इति पित्तोदरम्‌ ॥ अथ श्चोष्मोदरम्‌ ॥ श्ेष्मोदरिणं तु पिप्पल्यादिसिद्धन सर्पिषा सेहं पीत्वा स्नुरिभ्ीरानुखम्य निकटुकमूत्रतेरमुस्तादिः क्ायनास्थापयेदनुवासयवकिट्र सषपामरखुकबीजेश्चोपनाहयेदुदरम्‌ । भोजयेचेनं तिकटु- कप्रगाटेन कुरित्ययषण पयसा वा स्वेदयेच्चाभीक्ष्णय्‌ ॥ व्योषयुक्तं कुछित्थाम्बुपयो वा भोजने हितम्‌ । गोमृत्नारिष्टपानेश्च चूणायस्कृतिमिस्तया ॥ सभीरतैरपानेश्च शम- येतु कफोदरम्‌ ॥ १ ॥ इति श्ेष्मोदरम्‌ ॥ भथ दृष्योदरम्‌ । त्रिरिङ्कपुदरे च ॥ स- निपातोदरे कामं एष एव क्रियाविधिः । हरीतक्यभयाकल्कभावितं मत्रमम्बुना ॥ ९ ॥ पीतं सवोदरपुीहमेहाशेःकमिगुर्मनुत्‌ । सप्रखारश्भिनीसिद्ध॒ध्रतं चान्- विशोधनम्‌ ॥ २ ॥ दन्तीद्रवन्तःफखजं तेरे दृष्योदरी पिवेत्‌ । नागरत्रिफर्परस्थं रत तेरु तथाढकम्‌ ॥ ३ ॥ मस्तुना साधयिता तु पिबेत्सवोंदरापहम्‌ । कफमा- रुतस्तं गर्म चेव ॒पशाम्यति ॥ ३ ॥ इति दृष्योदरम्‌ ! त्रिर्ङ्किमुदरं च ॥ अय दीहादरयक्रदुदरयोश्चिकित्सा ॥ स्नेहस्वेदविकारादिविधेये प्रीहरोगिणाम्‌ । वामवाही च मोक्तव्या फूप॑राभ्पन्तरे शिरा ॥ १॥ विध्येद्पीहविनाशाय यक्नाशा- य दप्िणे। मणिबन्धे सपुत्पन्नवाममङ्खष्ठमीरितम्‌॥ दर च्छिरां शरेणाशरु वेयः परीहपरशा- न्तये ॥ २ ॥ अथ शार्मखीपुष्पक्राथः ॥ सुस्विनं शास्मरीपुष्पं निशापयुषित नरः राजलिकाचृणसयुक्तं दयल्छीहोपशान्तये ॥ ९ ॥ अथ शरपुद्भागरखुकर्कः ॥ शरपुह्वामूरखुकल्कः पीतस्तक्रेण नाशयत्यचिरात्‌ । बहुतरकारषयुत्थं परीहानं रूटमवगादम्‌ ॥ ९॥ अथ रवणादितक्रम्‌ | खवणं रजनी राजी प्रत्येकं पख्पश्चकम्‌ । चणित निनिपेद्वाण्ड शाततक्रपखान्विते ॥१॥ त्रिदिनं मुद्रितं रन्नत्पश्चात्पश्चैपरु तदा । ीहानं नाशयत्पीत्वा निःसप्राहं न संशयः ॥ २॥ अथ शद्भुनाभिचूर्णंम्‌ ॥ सुपक्ज- म्बीररसेन शद्कनाभीरजः पीतमवस्यमेव । कष॑ममाणं शमयेदवशयं श्रीहामयं कूर्मसमा- ० | ३१४ पौगरनाकरः | नवाश | ९॥ अथ यवान्पादिचूरणम्‌ ॥ यवानिकाचिन्रकयावगकषडग्रनथदन्तीममधो- दवानाम्‌ । प्रीहानमेतद्विनिहन्ति चृणंयुष्णाम्बुना मस्तुसुरासवेवा ॥ १॥ अय कुट दिसृणम्‌॥ कुट वचा गृ चित्रकं कोटजं फलम्‌। पाटा यैवाजमोदा च पिष्यर्यः सम- शूणिताः ॥ १॥ ततो बिडारुपदकं पिबेदुष्णेन वारिणा । एीहोदरणुदावर्त सर्वम. तेन शाम्यति ॥ २॥ अथ रघुदिद्ग्वादिचृणम्‌॥ हिहुत्रिकटुकं ए यवक्षारोऽथ सै- न्धवम्‌। मातुलुङ्करसेनेव पहगूखहरं परम्‌ ॥ ९ ॥ वायुः प्ीहानयुदूय्‌ कुपितो पस्य तिष्टति । शृरैःपरितदनपा्वै पीहा तस्य रवधेते॥२॥ अथ सिन्ध्वादिचृणम्‌ । सिन्धुमग- धाग्निचृ्णं शिगुशिफाजाजिकासमं पीतम्‌ । प्रवरुमपि.योगराजः प्रीहानं नाशयत्याशु ` .॥ ९ ॥ अय विषङ्कादिचर्ण्‌ ॥ विडद्गानि यवानी च चित्रकं चेति तत्समम्‌ । द्विशण देवदार च नागरं सपुनमेवम्‌ ॥९॥ तरिद्रदभागाश्च चत्वारस्तत्सरवं कल्कपेषितम्‌ । ्षी- रेणोष्णेन पातव्यं श्रष्ठं ्ीहविनाशनम्‌ ॥ २ ॥ अथ चैतानि चूर्णानि गवां मूत्रेण पाययेत्‌ । उदरीमृतमप्यैवं ्रीहानं सपरणांशयेत्‌ ॥ ३ ॥ अथ वच्रक्षारः ॥ सोवचेरं यवक्षारं सादरं काचसेन्धवम्‌ । टङ्कणं स्वजिकक्षारं तुर्यमेकत्र चूणयेत्‌ ॥ १ ॥ अकदग्पैः स्तुरीदु्धेभावयेदातपे ग्यम्‌ । ऊर्ध्वाधस्थेः क्रमात्तस्य तततुल्येरके- प्टवैः ॥ २॥ भाण्डे सस्थाप्य गृष्टि रद्वा गजपुटे पचेत्‌ । स्वाङ्गशीतं तु सच्‌- षय चूर्णमेषां तु मेरेत्‌ ॥३॥ शगृषणं च षिटद्भं च राजिकां त्रिफरामपि। चव्यं च हिङ्ुसंश्टं तकेणा्ायथावसम्‌ ॥ ४ ॥ वच्रक्षाराभिधं चुणमुदराणि विनाशयेत्‌ । शोथं गुष्पं तथाीरां म्दाग्निमरुचि तथा ॥ परीहानं यकृदास्पाख्यमुदरं च विशेषतः ॥ ५॥ अथ इृन्दाच्छुक्तिकाक्षारादियोगः । पातव्यो युक्तितः क्षारः क्षीरेणोदधि- शक्तिजः । पयसा वा प्रयोक्तत्याः पिप्पल्यः ीहशान्तये ॥ ९ ॥ अथ क्षारादियोगः ॥ क्षार बा विदकृष्णाभ्यां पृतीकस्पाम्बु नियतम्‌ । पक्रत्यीहमशान्त्यरथं पिवेत्पातय- थावरम्‌॥१॥ अथ सौमाञ्जनादियोगः॥ सौभाञ्चनकनिगूं सैन्धवाग्निकणान्वितम्‌ । परशक्षारयुक्तं वा यवक्षारं प्रयोजयेत्‌ ॥१॥ अथ र्थनादियोगः॥ रथन पिषरी- .. मूरमभयां चैव भक्षयेत्‌ । पिबेद्‌ गोमत्रगण्ड्षं प्रीहरोगवि्क्तये ॥ ९ ॥ भथ रोदी- तकादिकल्कम्‌॥ रोरीतकाभयाकल्कं भावितं मत्रमम्बुना । पीतं सर्वोदरप्रीरमेहाशेःकर- पिरुल्मनुत्‌ ॥ १॥ अथ द्रवन्तीनागवटी ॥ तिरेरण्डद्रवन्तीनां क्षारो भष्ठात- कं कणा । एषां भागं सम कृत्वा तत्तस्य तु गुड मतम्‌॥९॥घादेदग्निबर्‌ मत्वा पावकस्य विवृद्धये । जपेत्प्ीहानमत्पुप्र यकृदगुहमे तथेव च ॥ २॥ अथ रिगुक्राथः ॥ शोफ प्री- होदरं हन्ति पिष्परीमरिचान्वितः। आम्खेतससंयुक्तः शिगुक्ाथः ससैन्धवः॥१॥ अथ ्ारमापितपिष्पटी ॥ पलाशक्षारतोयेन पिप्पली परिभाविता । गुर्मषठीहा्तिशमनी बह्विदीपिकरी मता॥ ९॥ अथाभ्रिमुलं खणम्‌.॥ चित्रकं निता दन्तीत्निफएलरुचकेः समैः । यावन्त्येतानि चृणानि तावन्मानं तु सेन्धवभ्‌॥ ९॥ भावयित्वा स्तुहीीरैस्तु- काण्डे भिपे्तः। परत्पङेनानुखिषप्याथ प्रक्षिपेश्जातवेदसि ॥ २॥ सुदग्धं च ततो नासा योगरनाकरः। २३१९ दनेर्वेधः समुद्धरेत्‌ । तक्रेण पीतं घशरर्णं यक्त्परीहोदरापहम्‌ ॥ एतदभिुखं नान्न खवणं वद्धिवधेनय्‌ ॥ २ ॥ अथ चित्रकाचं घरतम्‌ ॥ चित्रकस्य तुखाक्राये पृतप्रस्थं विपाचयेत्‌ । भरनार तु द्विशणं दपिमण्डं चतुर्णम्‌ ॥ ९ ॥ पञ्चकोरुकतारीषं - तारौ च पटुपश्चकम्‌ । यवान्यौ दे च जरणे मरीचं चाक्षसमितम्‌ ॥ २ ॥ एतैयुक््या घृतं सिद्ध पात्रया च पिबेत्पमे । पीहशोफोदराशेधिं विशेषादग्भिदीपनम्‌ ॥ २ ॥ अथ महारोहीतकं घृतम्‌ ॥ रोहीतकातसरशत संक्षच षदराठकम्‌ । साधयित्वा जख्द्रोणे चतुभांगावशेषिते ॥ ९॥ प्रतप्र्थं समावाप्य च्छागक्षीरं चतगुंणम्‌ । तस्मिन्द्रव्याणि स्वाणि प्रदच्ात्कर्षिकाणि च ॥ २॥ व्योषं फरुत्रिकं हिङ्ग यवानीं तुम्बरु विडम्‌ । बिडद्भं चित्रकं चेव हपुषा चविकं वचा ॥ ३ ॥ अनाजीकृष्णख्कणं . दाडिमं देवदार ख । पुननवा विशाखा च यवक्षारं सपाभ्करम्‌ ॥ ४ ॥ एतेष्रेतं विपक तु विदध्याद्ृटभाजने । पाययेच्च परुं मानां रसप्रषपयोऽम्बुमिः ॥ ५ ॥ यङ्तपीहोदरं गुरमभिमान्यं च नाशयेत्‌ 1 कृतिथूरं पाश्व॑गुरं फटिशरखमसेचकम्‌ ॥ ६ ॥ विबन्धशूरु शमयेत्पाण्डुरोगं सकामरम्‌ ¦ छयतीसारशमन तन्द्राज्वरनिबार- णम्‌ ॥ महारोहीतकं नाज्ना प्ीदप्र तु विशेषतः ॥ ७ ॥ इति महारोहीतक एतम्‌ ॥ इति एीदचिकित्सा ॥ अथ यक्ृदुरचिकित्सा ॥ एीदोिष्टाः क्रियाः सवा प- कृतः प्रकल्पयेत्‌ । कार्यं च दक्षिणे बाहौ तत्र शोणितमोक्षणम्‌ ॥१॥ पिष्पखीक- स्कसंयुक्तं धृतं क्षीरं चतुगणम्‌ । पक्त्वा पिवेयथावद्धि यक्ृदा्युदरापहम्‌ ॥>॥ इति पकृदुरवचिकित्सा ॥ अथ बद्धयुदपतीकारः ॥ सिने बद्धोदरे योज्यो वस्तिस्तीक्ष्णेस्तु भेषजे: । सतेरुख्वणेश्चापि निषटहश्वानुवासनम्‌ ॥ ९ ॥ उदावर्तंहरं सर्व प्रकतेध्यं चिकित्सितम्‌ । वर्तयो दिविधाश्वात्र पायौ शस्ताः परकीिताः ॥ २ ॥ तीक्ष्मेषि रेन चात्र शस्यते तु विशेषतः । वातहन्ता विधिः स्वौ विधातम्पो विजानता ॥ ३ ॥ इति बद्धगुदोदरम्‌ ॥ अथ क्षतोदरमुदकोदरं च ॥ छिद्रान्त्रबद्धसन्ञेषु जठरेषु प्रयोग वेत्‌ । रुन्धानुज्ञो भिषक्‌ कुर्यात्पाटनं व्पधनक्रियाम्‌ ॥ १॥ तथा जातो- दकं सवेभुदरं व्यधयेद्भिषक्‌ । ज्ञातींश्च घृहदो दारान्बाह्मणानरुपति गुरुम्‌ ॥ २ ॥ अनुज्ञाप्य मिषग्र्यौ विदष्यात्संशयं धुवम्‌ । वेष्टितं त्वधो नाभेवोमतश्चतुरङ्गुरात्‌ ॥ ३ ॥ अङ्कल्युदरमात्रं तु ब्रीहिवक्रण मेदयेत्‌ । नांदीपुभयतोद्रारां सयोग्यापहरे- ष्लखम्‌ ॥ ४ ॥ न चेकस्मिन्दिने स दोषं त्वपहरेत्तथा । कासन्वासञ्वरतृष्णा मात्र- भद्कश्च वेपथुः ॥ ५॥ अतिसारश्च खतरा पूर्यते जय्रे ततः । वृतीयपञ्चमाेपु दिवसेष्वस्पश्चः पुनः ॥ £ ॥ सरावेयेदुदकं वेरुखवणाभ्यां दहैद्व्रणम्‌ । ब्रीयादहि- धतो दोषे रक्तं प्राक्‌ प्रतिपुयं च ॥ ७ ॥ द्वेष्टयेद्राढतरं कौशेयादिकवचर्मणा । जरोदरेऽम्बु विश्नाव्यं जाते जातं विरेचनेः ॥८॥ विरिक्तजठराध्मानं स्हायबेस्ति- मिजेयेत्‌ । निशृतां रुङ्पितां पेयामश्नहख्वणां पिवेत्‌ ॥ ९ ॥ अतः परं तु षण्मासा- स्रवत भवेन्नरः । त्रीन्‌ मासान्पयस्प पेयं परिन्त्‌ जापि योजयेत्‌ ॥ १० ॥ ३१६ पोगरजाकरः। सकोरदृषरयामाकपयसा रणं रघु । नरः सवत्सरेणद जयेदाश् जलोदरम्‌ ॥११ ॥ इृति क्षतोदरोदकोदरपतीकारः ॥ ॥ अथ सरवोद्रेषु सामान्यविषिः ॥ | उदराणां मराब्यत्वाद बहुशः शोधनं हितम्‌ । प्ीरेणेरण्डजं तैर पिबेन्मृत्रेण पासकृत्‌ ॥ जोतिष्मत्माः पिवेत्तैर पयसा वा दिने दिने ॥१॥ इति शोधनं इन्दात्‌ ॥ मृत्राण्यष्टवुदरिणां सेके पाने घ योजयेत्‌ ॥ १॥ भथ देवदा्व्यादिरेपः ॥ देव- दारूपलाशाकंहस्तिपिपरिरिग्ुकेः । साश्वगन्पेः सगोमूतरः प्दिह्लादृदरं शनेः ॥ ९॥ ॥ अथ रोहीतकादियोगः ॥ रोहीतकाभयाथण्डीः पितरन्मृत्रेण शक्तितः । सवौदरदरं ` श्रीहमेहाशःकृपिगुरूमनुत्‌ ॥ ९ ॥ अथ विशारादिः ॥ विशाराश्नीदन्ती- ्िदृत्रिफरकातयम्‌ । निराविदद्ं कम्पि मत्रेणोद्रवान्‌ पिबेत्‌ ॥ १ ॥ अथ पय आदि ॥ पयो वा चव्यदन्त्यभिविदङ्योषकल्कितप्‌ । पेयं वा शृड्बेराम्ब कषायो दारुवद्विनः । चव्यविश्वसयुत्थो वा पेयो जटरशान्तये ॥ ९ ॥ अथ सुश्रुतात्‌ ॥ हरीतकीसहस्रं वा गोमृत्रेण पयोऽनुपः । सहस्रं पिप्पटीनां वां-स्नुक्रीरेण सुभावि- तम्‌ ॥ ९॥ पिप्पडीवधमानं वा क्षीराशी वा शिरानतु | तद्रद्रा गुग्गटुं ्षीरं पुटयाद्रंकरसं तथा । चित्रकामरदारुभ्यां कल्कं क्षीरेण वा पिवेत्‌ ॥ २॥ भथ पिप्परीवधेमानम्‌ ॥ त्रिमिरथ परिवृद्धं पश्चमिः स्ठमिवा दशमिरथ विवद्धं पिपी. वधेमानम्‌ । इति पिवति युवा पस्तस्य न उवासकासम्बरनटरगदार्शोबातरक्त- क्षपाः स्युः ॥ १ ॥ अथ देवहुमादि ॥ देवहुमं रिग्रुमसूरकं च गोपरत्रपिष्टामथवा- दवगन्धाम्‌ । पीताश्च हन्यादुदरं प्बृद्धं कृमीन्सोफानृदरं च दृष्यम्‌ ॥ ९ ॥ अय पटोलाच चणम्‌ ॥ परोरग्रु रजनी विडङ्गं त्रिफरात्वचः । कम्पिह्टकं नीखिनीं च निढृतां चेति चृणंयेत्‌ ॥ १ ॥ पचान्कारपिकानन्त्याघ्रीश्च द्वित्निचतुर्गणान्‌ । कृत्वा चूर्णं ततो मुष्टि गवां पत्रेण वा पिवत्‌ ।¡ २॥ विरिक्तो मदु भृश्नीत भोजनं जाङ्गठं रसेः । मण्डे.पेयां च पीत्वा वा सव्योषं पटहं पयः ॥२॥ गृतं पिवेत्ततशर्णं पिबेदेवं पुनः पुनः । हन्ति स्ौदराण्येतचूर्णं जातोदकान्यपि ॥ कामलां पण्डरोमं च उवयथुं चापकषेति ॥ ₹ ॥ अथ नारायणचर्णम्‌ ॥ यवानी हपुषा धान्यं त्रिष सोपङ्ञ्चिका । कारवी पिपयटीग्रूरमजगन्धा शटी वचा ॥ १॥ राताहया जीरकं व्योषं स्वण्रीरी सचित्रकम्‌ । द्रो क्षारौ पुष्करं म्ररुं क खणपश्चकम्‌ ॥ २॥ षि- दद्गं च समांशानि दन्तीभागत्रयं तथा । नरिदृद्विशारे द्विगुणे सातखा स्याचतुर्गणा ॥ ३ ॥ एष नारायणो नाम चूर्णो रोगगणापहः । तक्रेणोदरिभिः पेयो गक्मिमिर्ब- दराम्बुना ॥४॥ आनद्धवाते प्रया वातरोगे प्रसन्नया। दधिमण्डेन विदसङके दाडिमा- बुभिररसि ॥ ५॥ परिकते च कषाम्रेरुष्णाम्डमिरजीणंक । भगन्दरे पाण्डुरोगे काते श्वासे गरग्रहे ॥ ६ ॥ त्दद्रोगे ग्रहणीरोगे कष्ठे मन्दानरे ज्वरे । दश्रािषे ज भवम कयम # भन परीलदः षडमागा; कार्षिका अन्येषां क मिह्धादीनां द्वित्रिचतुगणा भागा मषाः | ॥ पोगरन्ाकरः । २१७ भरुविषे गरङे कृत्रिमे विषे । यथाह स्िग्धकोषेन पेर्थमेतद्विरेचनम्‌ ॥ ७ ॥ इतिं मारायणचृणम्‌ ॥ भथ क्षारद्रयचणैम्‌ ॥ क्षारद्रयानरुव्योषनीरीख्वणपश्चकम्‌ । चू- रितं सर्पिषा पेयं सर्वगुरुमोदरापहम्‌ ॥ १॥ अथ बृन्दाच्छुकतिकाक्षारादियोगः ॥ ` सायुद्र्यक्तिकाक्नारो यवक्षारः सतेन्धवः । गोदघ्रा संप्रयुज्येत सर्वादरविनाशन ॥ ९ ॥ अथ उष्टीप्तीरपानम्‌ ॥ उग्रीक्नीरं पिबेज्ची्णे निरो जढरामयी । पक्षे मासम वापि न च पानीयमाचरेत्‌ ॥१। अथ धृतानि ॥ तजादी विन्दु व्रतम्‌ ॥ अकंक्षीरं परे तु स्तुीक्षीर परानि षट्‌ । पथ्या कम्पिह्धकं उयामा उयम्याकं गिरिकर्णिका ॥ १॥ नीलिनी त्रिता दन्ती शह्भिनी चित्रकं तथा । एतेषां पर्किमागेएेतमस्थं विपाच- येत्‌ । २॥ अथास्य मरखिने कोषे बिन्दुमात्रं प्रदापयेत्‌ । यावदस्य पिबेह बिन्दुं. . तावद्रेगान्विरिच्यते ॥ ३ ॥ कुष्टं गुल्मयुदावतं श्वयथुं सभगन्दरम्‌ । शामयत्यदुरा- ण्यष्टटो बृक्षमिन्द्रा्निर्यथा ॥ एतद्धिन्दु घृतं नाम येनाभ्यक्ता विस्च्यिते॥४॥ इति इन्दा बिन्दु षतम्‌ ॥ अथ योगतरङ्कण्या नाराचष्रतभ्‌ ॥ तिएएरा चित्रको दन्ती ब्रहती कण्टकारिका । स्नुही चाकविडङ्खानि घृतस्य कुढवं पचेत्‌ ॥ ९॥ तस्य म्रद्रभिसिद्धस्य कषोर्धं पाययेन्नरम्‌ । शोथगुल्मोदरानाह्रीहोदरजखोदरान्‌ ॥ नाशयत्युल्बणानेतान्सर्पिनाराचसलज्ञितम्‌ ॥ २ ॥ अथ निवृताचं रतम्‌ ॥ पयस्यष्टगणे सर्पिः पस्थ स्नुक्पयसः परम्‌ । त्रिढृता परुकल्केन सिद्ध जढ- रगुल्मनुत्‌ ॥ ९ ॥ अथ पञ्चमूखायं ष्रृतम्‌ ॥ दवे. पञ्चग्रल्यो निवता निकुम्भः ससप्रु चित्रकशिग्रमरखम्‌ । करञ्जबीजं तरिफखागुहचीमेरण्डमरर मदयन्तिका च ॥ ९ ॥ पाठां सभार्मी सृषवीं सतिक्तं सरोदिषां बासकुचेरिकां च । प्रथक्‌ समाहृत्य परं जरस्य द्रोणे पचेत्तचतुरशशषे ॥ धृरतं विपक्र सकपायेयु- क्तं निहन्ति पीतं सकरोदराणि ॥ २॥ इति पञ्चमखाय रतम्‌ ॥ अय टिङ्ग्वादि घृतम्‌ ॥ हिङ्ग्वा रसोनाद्रंकशिगरपथ्याषदूग्रन्यिदन्तीदशम्ररुतोयेः | द्विक्नारपश्चोषण- कल्कप'दै; सिद्धं एतं तज्नटरे प्रशस्तम्‌ ॥ ९ ॥ इति रतानि ॥ अथ तक्रपानम्‌ ॥ वातोदरी पिबेत्तक्रं पिप्परीखवणान्वितम्‌ । शकंरामरिचोपेतं स्वादु पित्तादर। पिवेत्‌ ॥ १ ॥ यवानीसेन्धवाजाजीष्योषयुक्तं कफोदश । सनिपातोदरी तक्र त्रिकटुन्षारस- न्धवैः ॥ २॥ बद्धोदरी त॒ हपषादीप्यकाजाजिसेन्धवेः । पि्बेच्छिद्रोदरी त्रं पिप्पटीक्नोद्रसंयुतम्‌ ॥ ज्युषणक्नारख्व्णयुक्तं त॒ ` सखिरोदरीं ॥ २ ॥ इति तक्रम्‌ ॥ अथ शोफोदरचिकित्सा ॥ हरीतकिनागरदेवदारुपुननवाछिनरुहाक- पायः । सगुग्गट्मत्रयुतश्च पेयः शोफोदराणां प्रवरः मभ्योगः ॥ ९ ॥ पुननंवानिम्बपटोखश्ण्ठीतिक्ताभयादात्यग्रताकषायः । स्वाङ्कशोफोदरकासगर्डवा- सान्वितं पाण्डुगदं निहन्ति ॥ २, ॥ पुननवादाव्यभयागुडचीः पिवेत्समृत्रा महिषाक्षयुक्ताः । त्वग्दोषशोफोदरपाण्डुरागस्थ।लस्यप्रसेकोष्वेकफामयेषु ॥ २ ॥ गोमूततयुक्तं महिषीपयो वा कषीरं गवां वा तिषखाविमिन्नम्‌ । ्षीरान्ुक्रेवरुभेव ३१८ ोगरक्ाकरः । गत्यं मूम्र पिकेद्रा उवयधदरेषु ॥ ४ ॥ सप्राहं माहिषं एनं पयसा वीम्बुवरनितम्‌ । पिबेह पयो मासं शवयथुदरनाशनम्‌ ॥ ५॥ विल्याम्निचव्याद्रंकगुङ्वेरकापेन करदेन य सिद्माज्यम्‌ । सच्छागुग्धं प्रहणीगुदोत्यशोसग्रिसादारविद्रिष ॥ ६ ॥ इति श्वययृदरविकित्सा ॥ भय रसाः ॥ तत्रादो नाराचो रसः ॥ श्रष्टट- ङंणवुह्यं तु मप्विं च रसं समम्‌ । गन्धकं पिप्यरीदण्ठी दवौ दौ भागौ दिचूर्णयेव्‌ ॥ १। सर्वतृल्यं पिपेदन्तीवीजं सवेमकल्मषम्‌ । द्विगुं रेवनं चेतदुदरामि व्यपोहति ॥ २॥ अथेच्छामेदी रसः ॥ शुण्ठीमरीचसंयुक्ता रसगन्धकयङ्णाः । लेपाखधिगृणः पोक्तः सर्वमेशज मर्दितम्‌ ॥ १ ॥ इच्छामेदी रसो हयस्य द्विग॒लां सितां पिवेत्‌ । पाव सृरकाः पीतास्तावद्रेगेविपिच्यते ॥ तक्रोदनं च दातव्पं पण्यमत्न विजानता ॥ २॥ अय जरोदरारिः ॥ पिपदीमरीचं ताघ्रं फाञथचनी- सृणसयुतम्‌ । स्नुीरोरदिनं मर्चं तुल्यं जेपारषीजकम्‌ ॥ निष्कं भुक्तं॑विरे- केण सत्ये हन्ति जखोदरप्‌ ॥ १ ॥ भन. कत्यादरसो हितः ॥ भय पथ्यापथ्यम्‌ ॥ कोपैः कु हि सेपर्णे दद्विेन्दतवगृच्छति । तस्माद्‌ भोभ्यानि योज्यानि दीएनानि हष्रनि ष ॥ ९॥ शाखिषषिकगोधूमयवनीवारभोजनम्‌ । पिरेकास्थापनं शरेष्ठ सर्वै- षु जटरेषु घ ॥ २॥ इवि दृन्दात्‌ ॥ भथ पथ्यापथ्यं संहितायाम्‌ ॥ विरेचनं खङ्घनमब्दसम्भवाः कुरुत्यपुद्रारुणश्चारयो पवाः। प्रगा द्विजा नाङ्गरसंज्नयान्विताः पेया्रा माकषिकसीधुसेन्धवाः ॥१॥ तक्र रसोनोरुवुतैरादरैकं शाश च शाकं कुरुकं कटिद्ककम्‌ । पुननंवाशिगरुफलं हरीतफीताम्बूरमेरायवशृकमायसम्‌ ॥ २ ॥ ध- जागवोष्ीमहिषीपयो जरु रप्रूनि तीव्राणि च दीपनान्यपि । यथामरु पथ्यगणोऽ- यमाश्रितः सल्ला शरणां स्यादृदरामये सति ॥ ३ ॥ भम्बुपानं दिवास्वापे गुवभिष्य- न्द भोजनम्‌ । व्यायामे चाध्वयानं च जठरी परिवजेयेत्‌ ॥ ४॥ इति पथ्पाप- थ्यम्‌ ॥ इत्युदरविकित्सा ॥ ॥ अथातः शोथनिदानं व्याख्यास्यामः ॥ भथ शोथस्य सरापिएवंकं रपमाह ॥ रक्तपित्तकफान्वायुद्टो दुष्टान्वर्हिशिराः ॥ नीत्वा रुद्धगतिस्तेहिं कर्यान्मांसत्वगाश्रयम्‌ ॥ उत्सेधं संहतं शोप तमाहूर्नि- चयादतः ॥ १ ॥ अथ संख्यामाह ॥ सपं हैतुदिशेषेस्तु इपमेदामवात्मकम्‌ । दोपः एगृदपेः सरदैरभिधाताद्विषादपि ॥ १॥ भथ तस्य पवेषटपमाह ॥ तत्पेष्यं दवथुः रिरायामोऽङ्गगोरवम्‌॥९॥ अथ श्वयथुनिदानम्‌ ॥ शुद्ध्यामयाभक्तकृशाबसनां ्ाराम्लतीक्षणोष्णगुदधपरेवा । दध्यामग्रच्छाकदिरोधिहुष्टगरोपदरषटन्रभिपेवणं च ॥ १ ॥ भशंस्पचेष्टा न च देहशद्धमेमोमिधातो िषमाः रतिः । पिध्योपचारः परतिकमंभां च निजस्य हेतुः उवयथोः परदिष्टः॥१॥ अथ तस्य सामान्यलक्षणमाह ॥ सगोरवं स्पाषनवस्थितलं सोत्तेधमृष्माथ' शिरातनुत्वम्‌ । सरोमहष च विवर्णता क [रणो णर) + ( क* ) पयतान्ुम्बुतेमितम्‌ | योमरनाकरः। १९६ श सामान्परिङ्खं इवयथोः प्रदिष्टम्‌ ॥ ९ ॥ भथ वातशोथ्माह ॥ चरस्तनेत्वक्प- रुषोऽरुणोऽसितः ` पुपरिहषौर्तियुतोऽनिमित्ततः । शाम्यति गोन्नमति प्पीहितो . दिवा बली चे उययथुः समीरणात्‌ ॥ १ ॥ अथ पेत्तिकमाह ॥ परदुः सगन्धोऽसित- पीतरागवाञ्ञ्वरभ्रमस्वेदसुषामदान्वितः । थ उष्यते स्परोरुगक्षिरागढत्‌ सपिच- शोफो श्रशदाहपाकवान्‌ ॥ ९ ॥ भथ कफजमाह ॥ शरुः स्थिरः पाण्डुररोषफान्वितः परसेकनिद्रावमिवद्विमान्यकृत्‌ । सङ़च्छ्टजन्मपरशमो निपीडितो न सोष्रयेटात्रिषरी कफात्मकः ॥१॥ सूयन्ते यस्य गात्राणि स्पन्दनिव सुजन्निव । पीठितात्युल्मति च वात- शोफं तमादिशेत्‌ ॥२॥ यश्चाप्यरुणवर्णामः शोफो नक्तं प्रणश्यति । स्रेदोष्णमदना- भ्यां च प्रणश्येत च वातिकः ॥ ३ ॥ यः एतः सज्वरार्तिः स्पादयते चं विद्यते । ... स्विते जिते गन्धिः स्पेत्तः उवयथुः स्मृतः ॥ ४ ॥ यः पीतमुखवणंत्वक्‌ प्रवं भष्यात्पसरूयते । तनुत्वचातिसारो च स पेत्तः उवयथुः स्प्रतः ॥५॥ अथ द्विदोषजन्य- माह ॥ निदानाकृतिससगौच्छरुयथुः स्यादद्रिदोषजः ॥ ९ ॥ अय सननिपातजमाह ॥ साकृतिः सनिपाताच्छोफो व्यामिश्नदेत॒जः ॥ १९॥ अधाभिघातजमाह ॥ अमि- धातेन शचघ्रादिच्छेदमेदक्षतादिभिः। हिमानिखो दध्यनिरेभं्लातकपिकच्छकैः ॥ १॥. रसैः गकेश्च संस्पशोच्छुयथुः स्याद्विसपैवान्‌ । भृशोष्मा खोहितवामासः प्रायशः पित्तरक्षणः ॥ २ ॥ अथ विषजरन्षणमाह ॥ विषजः सविषप्राणिषरिसपणग्श्रण।त्‌ । दं ्टादन्तनखाघातादपिषपाणिनामपि ॥ ९ ॥ विण्म॒त्रशक्रोपहतमख्वद्रल्रसङ्करात्‌ । विषद्क्षानिरुस्पशाद्ररयोगावचूणं नात्‌ ॥ ग्दश्चलोऽवलम्बी च शीघ्रो दाहरुजाकरः ॥२॥ अथ यस्मिन्‌ देशे दोषाः शोथं कुर्वन्ति तमाह ॥ दोषाः ्वयषुमृ्वं हि कुवेन्त्पामा- शयस्थिताः ॥ १ ॥ पकडयस्था मघ्ये तु वसंस्थानगतास्त्वधः । कृत्छ्देहमनुपा- प्राः क्यः सर्वसर्‌ तथा ॥ २ ॥ यो मध्यदेशे उवयथुः सकष्टः सवंगश्च पः। भधद्गि- ऽरिष्टमूतस्यायश्चोष्वं परिसपेति ॥ ३ ॥ अयोपद्रवारिष्टस्यासाध्यत्वमाह ॥ श्वासः पिपासा छर्दि दौर्बल्य स्वर एव च । तस्य चानेऽरुचि््नास्ति शोधिनं परिवये- त्‌ ॥९।.उर्वंगामी नरं पद्ग्यामधोगामी लियं भुखात्‌ । उभयोर्व॑स्तिसञ्जातः शो- फो हन्ति म संशयः ॥ २॥ अथ स्थानभेदेन साध्यत्वमाह ॥ अनन्योपद्रवकृतः शोथः पादसमुद्भवः । पुरुषं हन्ति नारीं तु मुखजो गुह्यजो द्वयम्‌ ॥ १ ॥ भथ सा- ध्यासाष्यलक्षणमाह ॥ श्वासः पिपासा दौ्बद्यं ज्वरच्छरदिररोचकाः । हिक्ातीसारका- साश्च श्चोधिनं क्षपयन्ति हि ॥ २ ॥ अथ तत्रान्तरे ॥ पादप्ृत्तः श्वयथुः णां यः प्ाप्नयान्धम्बम्‌ । वक्रादधस्ता्यो याति बस्तिस्तस्य न सिध्यति ॥ ३॥ अथ क्षी- रणणिनाप्युक्तम्‌ ॥ ऊर्ध्वगामी नरः पद्भ्यामधोगामी युखात्‌ चयः । उभयोवं- स्तिसंजातः शोथो हन्ति न संशयः ॥ ४॥ छदि, श्वासोऽरुचिस्वृष्णा स्वरोऽतीसार एव च । सप्रकोऽयं सदौ्वेल्यः ज्वर च्छ्पदिविरेषकाः ॥ हिका श्वासातिसारश्च शोषिनिं परिवजयेत्‌ ॥ ५ ॥ इति शोथनिदानम्‌ । १८च ० ) भष।ऽङग | ३२5 थोगरनाकरः.। ॥ अथ तिकिरसा ॥ निदानदोषातिविपयक्रमैरूपाचरेत्तं बरुकारुदापवित्‌ । अथामजं खटघनपाचन- क्रमर्विशाधनैरुल्बणदषमादितः ॥ १ ॥ शिरोगतं जीषविरेचनैरधो विरचनेष्ट्व- मतस्तथोध्यम्‌ । उपाचरेतस्नहभव विषक्षणेः खेदस्तु क्षेण विषक्ते धुवम्‌ ॥ > ॥ विबद्रदिरकानिरजे निषूदणं धृतं तु पित्तानिरुजे सतिक्तकम्‌ । डोधेन मच्छावति दाहकषिते विाधनीयं तु समुन्नभिष्यते ॥ ३॥ कफोत्थिते क्षारकटरष्णसंयुतेः स- त्रतकरस्तु च युक्तिमिर्रेत्‌ ॥ ४ ॥ मुखतो जायते शोथः स्रीणां पुंसां च पादतः। भसाध्यो द्वावपि पोक्तौ तयोः पुण्यानितेनम्‌ ।(५॥ भथ ग्वयथोवांतादिमेदविशेषविकि- ` त्सा ॥ श्चोये वातोत्थिते परै मासार्धं त्रिवृतं पिबेत ॥ ९ ॥ तैरमेरण्डजं वापि म- लबन्धेऽपि तन्मतम्‌ । शाल्यन्नं पयसा युक्तं रसेर्वापि प्रयोजयेत्‌ ॥ स्वेदाभ्यद्भाश्च रा- त्नान्तेकरेपांश्च कर्पितान्‌ ॥२॥ अथ थुष््यादिक्ायः ॥ शुण्ठीपुननेवेरण्डपशच पररमृतं ललम्‌ ! वातिके श्वयथो पेयं मुक्तपाकेऽपिं तन्मतम्‌ ॥ १॥ अथ बीलप्रादिरुपः॥ बीजप्रजयारिसादेवदारुमहोषधम्‌ । राघ्नाभिमन्धरेपोऽयं वार्तशोथविनाशनः ॥ १॥ ` इति पातञ्लोथविकित्सा ॥ अथ पित्तशोथे ॥ प्षीराशिनः पित्तकृते ऽतिशोफे त्रिषदू- गड्चीत्निफएराकषायम्‌ । पिबेद्‌ गवां पूत्रविमिश्ितं वा फलत्रिकाचूणमयाक्षमात्रम्‌ ॥ १ ॥ अथ परोटादिक्ाथः ॥ पोरत्निफपलारिषटदावीकाथः सगुग्गटुः । हन्ति पित्तमवं शो तृष्णाज्वरसमन्वितम्‌ ॥९॥ इति पित्तशोयचिकित्सा ॥ अथ कफ़शोयं पुननवाविष्वन्निव्रद्‌ गुद्चीशम्पाकपथ्याघुरदारूकल्कम्‌ । शोफे कफोत्थेऽक्षसम समत्र कायं पितरेदराप्यथ चैव तेपाम्‌ ॥ १ ॥ भथ पुननवावरुदः ॥ पुननवाप्रता- दारुदशमररसाढके । आद्रंकस्य रसप्स्थे गुडस्य च तुलां पचेत्‌ ॥ ९॥ त- त्सिद्रं व्योपपत्रैखालक्पत्रः कपिकेः प्रथक्‌ ॥ वर्णीकतरिर च्छीते मधुनः कुडव तपेत्‌ ॥ २॥ लेहः पुननंवो नाम श्वष्मशोफनिषदनः । श्वापकासारुचिहरा बर- पुष्टिवर्धनः ॥ ३ ॥ अथारग्वधादितेखम्‌ ॥ कफात्पेऽज पिवेत्तैरं सिद्धमारग्ब- भादिना । मन्देऽग्नौ स्तिमिते कणे सोतोरोधेऽरुचावपि ॥ क्षारमूत्रासवारि एचृणं तक्रे नियोजयेत्‌ ॥ १॥ इति कफ़शोधचिकित्सा ॥ अथ त्रिदोषजे मिनन च ॥ मिश्रे मिश्रक्रमे कुयौरस्वजे स्वैमेव तु ॥ अथ पिप्पस्यादिचृणेम्‌ ॥ पिष्पल्य- जाजी गजपिप्पी च ° निदिग्धिकानागरचित्रकेश्च । रजन्ययःपिप्परिम्रर- पाठायुस्तं च च्णं॑सृखतोयपीतम्‌ ॥ कल्कश्च मूनिम्बमहौषधाभ्यां हन्यात्रिदोष॑ चिरं च शोफम्‌ ॥ १॥ अथाद्रैकरसादियोगः ॥ रसेस्तथेवाद्रेकनागरस्य पेयोऽथ जीभ पयसाथ मयात्‌ । शिसाह्वयं बा त्निफरारसेन हन्यात्रिदोषं इवयथुं ्- सद्व ॥-९ ॥ इति त्रिदोषजगिश्रचिकित्सा ॥ अथागन्तुजे विषजे च ॥ शोफे चा- गन्तुजे कु्ारसेकरेपादिशीतलम्‌ । भष्कातेकभवे शोफे सतिखाकृष्ण मृत्तिका ॥ १ ॥ ह 8 1 --=-- =-= थन पो = म = १८(च० ) भथो नयेद्‌ योगरनाकरः । ३९९. ॥ २॥ नवनीततिरखर्षाकथ दुग्धं तिरान्वितम्‌ । यष्टिुग्धतिरेकेषो नवनी- तेन संयुतः ॥ शोफमारुष्करं हन्ति चृणं शाख्दलस्य वा ॥ > ॥ इत्या- गन्तुकविषयिकित्सा ॥ ॥ अथ सामान्यविधिः ॥ अथ वि्वपतर स्वरसः ॥ विषूवपत्ररसः पीतः शोषणः श्वयथो रुजि । विट्सङ्खं येव दुरनाननि विषूच्यां कामखास्वपि ॥ ९ ॥ अथ मनिम्बादिकल्कः ॥ भनिम्बवि- श्वकर्कं जरध्वा पीतः पुननेवाक्रयः । अपहरति नियतमाद्य श्वयथुं सवाङ्नं नणा- म्‌ ॥ २॥ अय क्ाथाः ॥ तत्रादौ पथ्यादिः ॥ पथ्यायरताभागिपुनर्नवाग्मिदार्वी- निशादारुमहोषधानाम्‌ । काथो निपीतो दरपाणिपादवक्राश्नितं हन्त्यचिरेण शोफम्‌ ॥ १ ॥ अथ तनिफरादिक्ाथः ॥ तिफरक्ाथपानं हि मदिषीसर्पिषा सह । हन्ति शोफं प्रमेह च नाडीत्रणभगन्दरम्‌ ॥ १५॥ अथ सिंहास्यादिः ॥ सिहास्याग्रतभ- ण्टयाकीकाथ पीत्वा समाक्षिकम्‌ । कृच््रशोथ जयेज्नन्तुः कासं उवासं ज्वर वमिम्‌ . ॥९॥ अथ चूणोनि ॥ तत्रादौ पिपल्यादि ॥ कृष्णाश्निविश्वघनजीरककण्टकारीपाद- निशाकरिकणामगधाजनयनाम्‌ । चूर्णं कवोष्णसटिरेन विखोड्य पीतं नातः परं श्व- यथुरोगहर्‌ नराणाम्‌ ॥ १ ॥ अथ गुडाय चर्णम्‌ ॥ गुडपिप्पलिद्युण्डीनां चृणं श्व- यथुनाशनम्‌ । आमाजीणपरशमनं गृरघ्रं वस्तिशोधनम्‌ ॥ ९ ॥ अथान्यच्च ॥ गु- डात्पर्नयं ग्राद्च शृह्घुबेरं पर्त्रयम्‌ । शृङ्खबेरसमा कृष्णा रोहकिट्रायसोः परम्‌ ॥ च्‌- णेमेतत्सयुदिष्टं सर्वश्वयथुनाशनम्‌ ॥१॥ अथ पुननंवाचं चणम्‌ ॥ पुननेवा दाव्यंग्रता- पाठा विशवश्वदंष्टिका । रजन्यो द्वे व्रहत्यौ च पिप्पल्यश्चित्रक वृषः ॥ ९ ॥ समभा - गानि संचृण्यं गवां मत्रेण वा पिबेत्‌ । बहुप्रकारं उवयथुं स्वेगात्रावसारिणम्‌ ॥ हन्ति चाशूदराण्यष्ठौ त्र्णांश्ेवोदतानपि ॥ २॥ अथ विदङ्खारि ॥ बिडद्गदन्ती- कटुकातिकृचित्रकदारवः । व्योषः सकृष्णा त्रिफा समा देया ह्ययोरजः ॥ द्विगुणं तस्पिबेशर्णं पयसा शोफरान्तये ॥ १ ॥ अथ गुडाद्रंकादियोगः ॥ शुडाद्रक वा गुडनागरं वा गुडाभयां वा गुडपिषप्पङीं वा । कषामिढृदृध्या त्रिफलप्रमाणं खादेनरः पथ्यमथापि मासम्‌ ॥९॥ शोफपतिरयायगरास्यरोगान्सश्वासकासारुचिपीनसादीन्‌ । लीर्णेज्वराशंग्रहणीविकारान्‌ हन्यात्तथान्यानपि वातरोगान्‌ ॥ २ ॥ अथ पुननेवा- दियोगः ॥ पुननेवामूरुकदेवदारुच्छिनोद्धवाचित्रकग्ररुसिद्धाः । रसा यवागृश्च पर्यासषि यूषाः शोफं प्रदेया दशमूरगर्भाः ॥१॥ अथ क्षीरम्‌ ॥ क्षीरं शोफहरं दारुवषाभूनागरैः शृतम्‌ । पेयं वा चित्रकं व्योपत्निदृदारुप्रसाधितम्‌॥९॥ अथाद्रंकरसः ॥ आद्रंकस्य रसः पीतः पुराणगडमिभितः । अलाक्षीरारिनः शीं सवशोधथहरो भवेत्‌ ॥ १ ॥ अथ गोभून्रमण्डूरम्‌ ॥ गोमत्रसिद्धमण्डूरं युरभीरसभावितम्‌ । माणकाद्रेककन्दानां रसे- ष्वपि च भावयेत्‌ ॥ १॥ त्रिफखाकटुचव्यानां चूर्ण पाणितद्वयम्‌ ॥ निपेत्मु- 1 ३२२ थोगरन्नीकरः। सिद्धे पाके तु मधूनश्च परद्रयम्‌॥ निहन्ति सर्वेजं शोफं सर्वाङ्गं घ पिरोषतः* ॥ २ ॥ इति गोपरतरमण्डरम्‌ ॥ भथ कंसहरीतकी ॥ द्विपथ्चगखस्य पचेत्कषाये कमेऽभ्‌- यानां ख शतं गडा । ठेहे सिद्धे च विनीय चूर्णं व्योषत्रिसोगन्ध्यगुपस्थिते च ॥ ९॥ प्रस्थाधेमात्रं मधुनः श्ुशीते किञ्चिच्च चृणादपि यावशृकात्‌ । एकाभयां प्राडय ततश्च रहा च्ुक्तिमिहन्ति श्वयथु प्दृद्धम्‌॥ २ ॥ कासनज्वरारोचकमेहगुल्मप्ी हत्रिदोषोदरपाण्डुरागान्‌। कार्यामवातानसगम्रपित्तवेवण्यंमूत्रानिरशुक्रदोपान्‌॥ २ दरगरहरीतक्या तुल्या कंसहरीतकी । मानं तेनात्र तत्स्थं चरके भाह जेट: ॥४॥ इति कसहरीतकी ॥ अथ दशम्ररहरीतकी ॥ दशमृरीकपषायस्य कंसे पथ्यागतं गुडात्‌ । तुखां पचेद्घने तन्न व्योपक्षारचतुष्पर्प ॥ १ ॥ त्रिजातं तु छवर्णाशं पस्थाधं मधुना हिमे । दशगृरूहरीतक्यः शोफान्‌ धरन्ति शदुस्तरान्‌ ॥ २॥ भथ पु- ननवासवः ॥ पुननेवे दे तु परे सपाग दन्ती गुदूची सह चित्रकेण । निदिग्धिका ` च त्रिफरा विपक्रा द्रौणावशेषे सिरे ततस्तम्‌ ॥ ९ ॥ पृत्वा रसे द्रे च शतं पुराणं गुड मधुपरस्थयुतं शीतम्‌ । मासं निदध्याद्‌ पृतमाजनस्थं परे यवानां परतश्च मासम्‌ ॥ २ ॥ वर्णक्रितेरधपराशकेस्तेेमतगेरामरिचाम्बुपत्रैः । गन्धान्वितं ्ोद्रयुतं प्रदिग्धं जीर्णे पिबेद्‌ व्याधिवरुं समीक्ष्य ॥३॥ हृत्पाण्डुरोगरवयथुं पवृदं पीहश्रमारोचकमेहगुस्मान्‌ । भगन्दारार्शोजटठराणि कासश्वासग्रहण्यामय- कुष्ठकण्डूः ॥ ४ ॥ शाखानिर बद्धपुरीषतां च॒ रिक्षं तु कासं व ह- रीमके च | क्षिप्रं जयेद्रणेवरायरोजस्तेजो ऽन्वितो मासरसांश्च भुक्त्वा ॥ ५॥ इति गदनिग्रहात्‌पुननेवासवः॥ अथ सवेशोफे वासासवः ॥ वासकस्य तुरेद्रे तु द्विद्रोगेऽपां विपाचयेत्‌ । द्रोणाधंरोष तं ज्ञात्वा पृते शीते प्रदापयेत्‌ ॥ ९ ॥ गुढस्येकां तुरं तेत्र धातक्यास्तु परराष्टकम्‌ । क्षिपेचर्णीक्िते रतास्मिस्त्वगेरापत्रकेसरम्‌ ॥ २॥ कद्ोर- स्योषतोयानि पालिकान्युपकलर्पयेत्‌ । निदध्याद्‌ पृतभाण्डे तु पक्षादृ्वं ततः पिवेत्‌ वासकासव इत्येष सवेडवयथुनारनः ॥ ३ ॥ इति वासासवेः ॥ अथ दार्वादियोगः ॥ िवरिदुष्णाम्बुना दारूपथ्यादण्टीपुननंवः । विडद्कातिविषावासाविष्वदाषटषग्रानि च ॥ वषोभृशृङ्खवेराभ्यां कल्कं वा सर्वशोफनुत्‌ ॥ १ ॥ अथ तक्रादियोगः ॥ तक्रं पिबे द्रा गुरुमिनवचाः सव्योषसोवच॑रमाक्षिकं च । विद्वातसद्धे पयसा रसेव प्रागुष्णमद्या- दुरुवृकतेम्‌ ॥ १ ॥ अथ पुननंवादि धृतम्‌ ॥ पुननवापतनररसारम्ररं सक्षु तोयामंणशे षसिद्धम्‌ । चतुधेभागेन पृते "विपक्तं प्रस्थं तु तत्कल्कपराषएटकेन ॥१॥ संसेवित वात- बरसरोगान्‌ सवि शोफानतिदुस्तरांश्च । गृदमोदरणएीहगदोद्रवाश्च निहन्ति वद्वि कुरुतेऽपि पुसाम्‌ ॥२॥ अथ पश्चप्रखादयं तेखम्‌ ॥ पश्चमङं सख्वणं सररं दंवदाश च | हस्तिकर्णपलाशस्य फखानि निल्ुरस्य च ॥ १ ॥ परांश्च काकनासा च गुहूचीदे 1 # अत्र गोमत्रसिद्धं लेदमङं संचृष्ये गोमूत्रवीरादिनातपे परिभाव्य त्रिफटादिवूणं द्विगुणसूत्रेण परक्तव्यम्‌ | १८ च ) मधुनो | $ यागरल्ाकरः | ३५३ वेपुष्पकम्‌ । सर्दिखा श्रेयसी हिसा बस्तगन्धा पुननवा ॥ २ ॥ कायस्था च॒ वय- स्था च दारुको जटिखा जटा । भरम्बुषोरुतरकं च पपुमाटं सनागरम्‌ ॥ ३ ॥ शि- य गोधावनी भार्गो तकारी पोष्करी जया । एतेः सिद्धं यथाराभं तेरमभ्यञ्जनेखिभिः ॥ निहन्त्युदीणं उवयथु जन्तोवोतकफात्मकम्‌ ॥ ४ ॥ अथ श॒ष्कमृरुकाचं तेखम्‌ ॥ ष्कमूरखुकवषपाभदारूरास्नामहोषधेः । पकमम्यशञ्जने तेर समरं शोफनाशनम्‌ ॥ १ ॥ भथ सेकरेपस्वेदनानि ॥ अथ पुननंवादिरेपः ॥ पुनर्नवादार्थण्ठीसिद्धा्थं शिग्रुमेव य । पिष्टा चेवारनाखेन प्रखेपः सवेशोथनित्‌ ॥ ९ ॥ अथ कृष्णादिरेषः ॥ कृष्णा पुराणपिण्याकशिगरुत्वक्‌ सिकतातसी । प्ररेपो मर्दने युरयात्छुखोष्णो मत्र कठ्कितः ॥ १ ॥ अथ दार्वीदिः ॥ दारुगुगगटुशण्डीनां कल्को मत्रेण शोफजित्‌ । गोगत्रस्य च योगो वा क्षिपं उवयथुनाशनः ॥ ९॥ अथाकीदिः॥ सेकस्तथाक- वषोभूनिम्बक्रायेन शोफजित्‌ । गोमृत्रणापि कुर्वीत शखोष्णेनावसेचनम्‌ ॥ सीवर्च- समं घ्रष्ट सषपेश्च प्रेपनप्‌ ॥ १ ॥ भय न्यग्रोधादिरेपः ॥ न्यग्रोधोदुम्बरारव- त्थपुक्षवेतसवर्कडेः। ससर्पिष्केः प्ररेपः स्याच्छोफनिवीरणः परः ॥९॥ अथ गोधुमपो- छिका ॥ मोधूमकणिकायुक्ता निगुण्डीपजचूर्णिका । पोलिका तिरुतैटेन युक्ता शोथ- विनाशनी ॥ १ ॥ अथ पुननंवादिस्वेदः ॥ पुनन॑वाभ्रिनिगेण्डीपरितेरण्डजेदंरेः । सहचरेजंखु तपरं तर्स्वेदः शोफहा मतः ॥ १ ॥ भथ कुटजादिस्वेदः ॥ कुरजाकंशि- रीपाणां विदैरेरण्डनिम्बजेः । पतरैयुक्तं जरु तपरं तस्स्वेदो दुष्टशोफहत्‌ ॥ १ ॥ अ- थ बिभीतकादिरेपः ॥ त्िभीतकानां पर्मध्यरेपः स्वेषु दाहार्तिहरः प्रशस्तः यष्ाह्मुस्तेः सकपित्यरत्रः सचन्दनेस्तत्पिटिकाश् टेपः ॥ १ ॥ इति सेकरेपस्वे- दनानि ॥ भथ रसाः ॥ तत्रादौ शोफारिः ॥ हिङ्कुरु जयपारं च मरिचं टङ्कणं कणाम्‌। संमदं व्ल: सषरतः स्वशोफहरः परः ॥ ९ ॥ अथ श्वयथुधाती रसः ॥ रसगन्धक- रोहकणािवरता मरिचामरदारु निशा त्िफखात्‌ । दस्ति मदु गोसरिरिन पिबेदनुरूपमयु श्वयथूदरहम्‌ ॥ १५ ॥ इति श्वयथुघतीं रसः ॥ देयो ह- दयमातेण्डो त्रेरोक्याडम्बरोऽथ वा | अभ्िकुमारको वात्र देयः डोफविनारानः॥१॥ इति रसा; ॥ अथ पथ्यापय्यम्‌ ॥ पुरातनाः शाखियवाः कुरुत्या युद्राश्च गोधा- पि च शष्ुकोऽपि । भुजङ्कमुक्तित्तिरिताघ्रचूडखावादयो जाद्कलविष्किराश्च ॥ १ ॥ कूर्मोऽपि शद्ध प्रपुराणसर्पिस्तक्र खुरा माक्षिकमासवश्च । निष्पावकाटि- द्रकरक्तशिग्ररसोनकर्कोटकनबारमृरप्‌ ॥ २ ॥ पुननेवं ए्ञ्चनकं पटोरं वेत्राग्रधात्री फरुमलकानि । यथामरु पथ्यमिदं प्रयुक्तं शोफामय सत्वर गच्छनि ॥२३॥ ग्राम्पा- नृपं पिरिततख्वणं शुष्कशाकं नवान्ने गों पिष्ट दधि सकृशरं निह्नर्‌ मद्यमम्लम्‌ । धाना वह्वरमांसं बह्ननशनमथवा गुर्वसारम्यं विदाहि स्वमरं रात्रो शवयधुगदवान्‌ वजेये- न्मेथुनं च ॥९॥ अथ ब्ृन्दात्‌ पथ्यापथ्यम्‌ ॥ पुराणयवशास्यन्न दशाम्रखोपसप्रधतम्‌ । आ्लछमल्पकटश्नेहं भोजन शोषठिनां हितम्‌ ॥ ९ ॥ पिष्टानमुष्णं खवणानि मयं प्रद क~ च क क > न= ~~~ =-= ~^ --~--~- 1 ए पे -~--~"--~ न 9 भम (री ~~~ १(च० ) दारका | २( चम) विद्देरण्ड --| उ ( च० ) पत्रैः | ४८ च० ) भल्पमल्पं | २२४ । योगरल्ञाकरः । दिवा स्वप्रमजाङ्गकं च । पयो गुडं तैरमथो गुणि शोफं जिघांसुः परिवजञयेत ॥ २ ॥ इति शोफामयचिकित्सा ॥ क्या ५-००द १. भनक [ ण ॥ जथ मुष्कान््रदरहिव्ध्मरोगनिदानम्‌ ॥ तस्य सपापरिमाह ॥ क्रद्धोऽनृष्पेगति्वायुः शोथशखकरश्वरन्‌ । गुष्को वड्‌- क्षणतः प्राप्य फरुकोशामिवाहिनीः ॥ प्रपीस्य धमनीब्रद्धिं करोति फरुकोशयोः ॥ १ ॥ वृद्धेः सख्यामाह ॥ दोषासमेदोपरत्रा्ेः सब्द्धिः सप्तधा गदः । मत्रा ्रजावप्यनिखाद्धेतुमेदस्तु केवलः ॥९॥ वातजमाह ॥ वातपणेदतिस्प्शौ रक्षो वाताद- हैतुक्‌ ॥ १ ॥ पित्तजमाह ॥ पकोटुम्बरसङ्काशः ` पित्तादाहोप्मपाकवान्‌ ॥ ९ ॥ ` श्ष्मजमाह ॥ कफाच्छीतो गुरुः शिग्धः कण्डूमान्कटिनोऽल्परुक्‌ ॥ ९॥ रक्तज- माह ॥ कृष्णस्फोटादृतः पित्तदृद्धिरिद्धश्च रक्तजः ॥१॥ मेदोजमाह ॥ कफवन्भदसाद्र- दिभदस्तालफछोपमः ॥ ९ ॥ मृत्रजमाह ॥ मूत्रधारणशीरस्य रजः स तु गच्छतः । अम्भोभिः पृणहतिवत्षोमं याति सरुढ्‌ः मृदुः ॥ १ ॥ मत्रकृच्छरमधस्तात्स्याचा- ख्यन्‌ फएलकोशयोः ॥ १ ॥ अन्त्रजमाह ॥ वातकोपिभिराहारेः शीततोयावगाहनैः । धारणेरणभाराध्वविषमाहृपवतैनेः ॥ ९ ॥ पोभणेः कुपितोऽन्येश्च द्राच्रावयवं यदि। पवनो द्विगणीकृत्य स्वनिवेशादधो नयेत्‌ ॥ कुयाद्रङ्भरणसन्धिस्थो ग्रन्थ्याभं इवयथु तदा ॥ २॥ उपेक्ष्यमाणतयाण्डबृद्धिमाह ॥ उपेक्ष्यमाणस्य च मुष्कवृद्धिमाप्मानश्क्‌- स्तम्भवतीं स कुर्यात्‌ । प्रपीडितोऽन्तः स्वनवान्‌ प्रयाति प्राध्मापयन्नेति पुनश्च युक्तः ॥ ९ ॥ असाध्यमाह ॥ यस्पाद्चावयवेः श्डेष्मा मष्कयोर्याति संचयात्‌ । अन्रदृद्धिर- साध्योऽये वातवृद्धिसमाकृतिः ॥ इभकृष्णारुणसितस्तन्तुजारसमागृतः ॥ १ ॥ इत्यब्रहृद्धिनिदानम्‌ ॥ अथ वध्मैनिदानम्‌ ॥ अत्यमिष्यन्दिगुदेलसेवनानिचय गतः । करोति ग्रन्थिवच्छोथं दोषो षर्क्षणसन्धिषु ॥ ज्वरगख्गसादाव्ये त वष्मे- मिति नििरोत्‌ ॥ ९॥ इति वध्मेनिदानम्‌ । इति यु्काच्वृद्धिवध्मेनिदानम्‌॥ ॥ अथ तचिकित्सामाह ॥ अथ वातवृद्धिविकित्सा ॥ सक्षीरं वा पिबेत्तेखं मासमेरण्डसभवम्‌ । गुगगुर्रुबु- तैं वा गोमूत्रेण पिबेनरः ॥ वातग्दध निहन्त्याद्च विरकाखानुबन्धिनीम्‌ ॥१॥ अथ पि्त्रद्धिविकित्सा ॥ चन्दनं मधुकं प्युशीरं नीरुत्पटम्‌ । क्षीरपिषटः भरदेहः स्या- त्पि्तदृद्विरुजापहः ॥ १ ॥ पश्चवल्करुकस्केन सधरतेन प्रेपनय्‌ । पान वापि कषायस्य पित्तवृद्धौ परशस्यते ॥ २ ॥ अथ कपव्ृद्धिचिकित्सा ॥ कफव्दधौ. गनि रुष्णवीर्येः प्ररेपनम्‌ । पातव्यो मूत्रसंयुक्तः कषायः पीतद्रारुणः ॥ ९ ॥ त्रिकटु त्रिफरक्राथं सक्षाररुणं पिबेत्‌ 1 फफवातात्मकोपग्रं विरेकात्कफट्द्धिजित्‌ ॥ २ | अथ रक्तदृद्धिचिकित्सा ॥ अविदाहि च भैषज्यं कर्तव्यं रक्तपैत्तिके । स्मे पित्तहरं १८(च०) प वायुः ^ 1 १स९्स(का९.० ॥ = ९ क ~ - क्ये रक्तजे रक्तमोक्षणप्‌ ॥ १ ॥ युहुभहुज॑रोकाभिः शोणितं रक्तजे हरेत्‌ । शीत- माखेपनं स्वे पाको रक्ष्यः प्रयत्नतः ॥ २ ॥ त्रिवृतं परपिबेत्स्ोद्रशाकंरासषहितं मुहुः । पित्तम्रन्थिक्रम कुर्यादमेपके च रक्तजे ॥ ३ ॥ अथ मेदोढृद्धिविकित्सा॥ स्विन्नं मेदः समुत्थानं रेपयेत्सुर सादिना । रिरो पिरेचयेद द्रव्यैः घुखोष्णेभत्रसंयु- तैः ॥ १ ॥ अथ षटूषणगुग्गुः ॥ षद्रूषणं प्षोद्रसमे गुग्गटं गव्यसर्पिषा । पयुक्तं कुट भुञ्जीत यथामि दिवसानने ॥ कटुतिक्तकषायाशी मेदोढ्द्धिप्रणाशनम्‌ ॥ ९ ॥ इति गेदोढ्द्धिः ॥ अथ मत्रनेऽच्रबृद्धो च ॥ संस्वेद्य प्त्रपभवं वच्रखण्डेन वेष्टयेत्‌ । सीवम्या पाडवेतोऽधस्ताविपेषत्रीहिमुखेन वे ॥९॥ मुष्ककोशमगच्छन्त्याभ- चवृद्धी षिचक्षणः । वातबृद्धिक्रमे कु्यादाहस्तत्राभिना हितः।॥ २ ॥ शद्भोपरि ष कणांन्ते त्यक्त्वा सेवनिमादरात्‌ । व्यत्यासाद्रा शिरां विधेदच्रदृद्धिनिवृत्तये ॥ ३ ॥ ` ` तेरमेरण्डजं पीतं बखासिद्धं पयोऽन्वितम्‌। आध्मानशरोपचितमन्रद़ृद्धि जयेरः॥*॥ राक्नायषटचग्रतेरण्डवरागोक्षुरसाधितः । कायोऽ्रबृद्धि हन्त्याशु रुबुतेखेन पिभितः ॥ ५ ॥ पिप्पडी जीरके कुष्ठ बदरं शुष्कगोमयम्‌ । काञ्चीकेन प्रखेपोऽयमनच्रबृद्धि- विनाशनः ॥ ६ ॥ देवदारुमिशीवासाटाकरीमूरसेन्धवेः । क्षोद्रयुकेश्च तेरपो वृद्धिमच्रभवां जयेत्‌ ॥ ७ ॥ अथाण्डब्द्धि विक्रित्सा ॥ तैं नारायणं योज्यं पाना- भ्यञ्ञनवबस्तिषु । गोमत्रेरण्डतेखाभ्यां रसगन्धककज्नरीम्‌ ॥ ९ ॥ पीत्वा निहन्ति सहसा वृद्धि इषणसंभवाम्‌ । फखत्रिकोद्धवे काथं गोगृेणेव पाचयेत्‌ ॥ वातणश्ेष्मकृतं हन्ति शोथं कृषणस्भवम्‌ ॥ २ ॥ पक्षाप्षबीजशण्डीनिगण्डीनां मिथः समेधर्णेः । घरतमधुसदिता पिण्डी न क्षमते युष्कवृद्धिकथाम्‌ ॥ ३ ॥ वचासषपकसर्केन प्ररेपः शोफनाडनः । दार्वीचूर्णं गवां मन्रर्निपीत मुष्कबृद्धिजित्‌ ॥ आद्रकस्य रसः क्षोद्रयुक्तो वृषणवातजित्‌ ॥ ४ ॥ अथ सामान्यविधिः ॥ अथ मास्यादि तम्‌ ॥ मांसी कुष्ठ पत्नरकेरा रान्ना गृद्धी च चित्रकम्‌ । कृमिघ्रमरवगन्धा च रेखेयं कटुरोहिणी ॥ १ ॥ सेन्धवं तगरं चेव कुटजातिविषैः समेः । एतेश्च कार्षिकेः कर्के्र॑तपस्थ विपार्येत्‌ ॥ २ ॥ वृषयुण्डीतकेरण्डनिम्बपत्रभवं रसम्‌ । कण्टकायोश्चापि दु गं परस्थं शरस्थं पिनिक्तिपेत्‌ ॥ २ ॥ सिद्धमेतद्‌ प्रतं पीतमन्रव्रद्धिं व्यपोहति । वातवृद्धि पित्तवृद्धि मेदोवृद्धिमथापि वा । मत्रवृद्धिं च हन्त्येतत्सर्पिरागु न सशयः ॥ ४॥ इति मां स्यादि धृतम्‌ ॥ अथ पुननैवादि तेखम्‌ ॥ पुननवाम्रता दारू सक्षारं ख्वणत्रयम्‌। कुष्ठं सटी वचा मुस्त राक्ना कटूफटपुष्करम्‌ ॥ ९ ॥ यवानी हपुषा शिग्र शताह्वा चाजमोदिका । गिडद्कातिविषायष्टीपश्चकोरकसंयुतेः ॥ २ ॥ एतेः कल्कः समे- र्षैस्तेरुपस्थं विपाचयेत्‌ । गोमूत्रे द्विगुणं देयं काञ्जिकं च तथेव च ॥ ३ ॥ पुनन- . वाचमेतत्तु बस्तौ पाने तथोत्तमम्‌ । कटयूरुप्षठभण्टरेषु कुक्षौ च वृषणाधितम्‌ ॥ कफवातोद्धवं गृरमच्रवृद्धि विनाशनम्‌ ॥ ४ ॥ इत्यञ्नव्ृद्धिचिकित्सा ॥ अथ वध्मंविकित्सामाह ॥ मुरुं बिर्वकपित्थयोररटकस्याप्नरहत्योद्र॑योः श्यामापूति- करञज्ञरिदुकतरोरषिरयोषधारुष्करम्‌ । कृष्णार््रःथकवेष्टपञ्चख्वणं क्षाराजमोदा- ३२६ यीगरलाकरः | विषम्‌ पीतं काश्चिककोष्णतोयमयितेशरूणीकृतं वध्पंजित्‌ ॥ १॥ इति विख्वा- दिचर्णम्‌ ॥ बरष्श्ेरण्डतैरेन कल्कः पथ्यासमुद्भवः । कृष्णासेन्धवसंयुक्तो वष्भरोग- ` हरः परः ॥ १ ॥ श्वद्ासिन्धुविश्वाब्ददारक्रिमिहरार्ममित्‌ । ोधचूर्ण धृते- नाद्यादरातवस्महरं परम्‌ ॥ २ ॥ तेन्धवं मदन कुष्ट शताह्वा निचुरु वचा । हीबेरं मधुकं भागी देवदार सनागरम्‌ ॥ ३॥ कटूफटं पोषकरं मेदा चविका चित्रकं सटी। विदद्काति षिषे श्यामा 'हरेणुर्नीिनी स्थिरा ॥ ४ ॥ बिस्वाजमोदा रान्ना घव व- म्ती कृष्णा घ तेः समः साध्यमेरण्डजं तेठं तें वा कफवातनुत्‌ ॥५॥ वष्मौ- हावरगुरूपाशंःएीहमेहास्यमारुतान्‌ । आनाहमदमरीं चेव हन्यात्तद नुवासनात्‌ ॥ ६ ॥ इति सेन्धवाचं सैटम्‌ ॥ भजाजीह पुषाकुष्ठं गोमयं षदरान्वितम्‌ । फाञिकेन पु संपिष्टं कुयाद्रध्यपरेपनम्‌ ॥ १ ॥ सद्यो म्रतस्य फाकस्य मरेन प्रिरेपनम्‌ । वध्य- रोगः प्रयात्याशु रविणा तिपिरं पया ॥ पेऽ दारणं कृत्वा प्रकतेव्या व्रणक्रिया ॥ २ ॥ इति वष्मचिकित्सा ॥ भथ कुरण्डयिकित्सा ॥ यः पित्तदो- षेण फुरण्डरोगो भवेच्छिशोदक्निणयष्कभागे । तस्योध्वेभागं श्रवणस्य विष्येद्रामस्य दामपभवे प्रस्य ॥ १॥ भयेरण्डतैरादियोगः ॥ एरण्डतेखसंमिश्रं कासीसं सैन्धवं पिबेत्‌ । वघ्रेण दषणं बद्धं कुरण्डऽवरनाशनम्‌ ॥ १ ॥ अेन्द्रवारुण्यादि ॥ इन्द्रवारुणिकामृरं तेर पुष्करजं तथा । संमद्यं च सगोदुग्ध पिवेष्नन्तुः कुरण्डजे ॥ १ ॥ भथ सेन्धवादिरेपः ॥ संचूर्णितं सेन्धवमाण्ययुक्तं संमर्चं॑तोयस्थितमेव सोष्णम्‌ । गुहुमुहुयेः कुरुते प्ररेपं विलीयते तस्य कुरण्डरोगः ॥ १ ॥ इति से- म्धवादिरेपः ॥ गवां घृतेन संयुक्त क्षिपेत्सेन्धवचर्णकम्‌ । पिवेत्सप्रदिनं यावत्तावद्चेपः कुरण्डलजे ॥ ९ ॥ तण्डुर्वारिविमिश्र पृतपुरसन्न यदुच्यते रोके । तन्पूरुपिष्टरेपं कुरण्डगरगण्डयोः कुयात्‌ ॥ > ॥ इष्वरीमलमेरण्डमूरं मूषकचमं घ । प्ररेपः स्यत्ुरण्डानां रोगविच्छेदकारकः ॥ ३ ॥ सुपेषितं ब्राह्मणयषटिकायाः प्रु सम हण्डुरुधावनेन । निहन्ति रेपाद्‌ गरुगण्डमाखां कुरण्डगुरुयानिखान्‌ विकारान्‌ ॥ ४ ॥ वतारितेग्रदितं छरवारुणीज मरं नरः पिबति यो मरणं विचृष्यं । गव्ये निधाय पयसि त्निदिनावसाने तस्य प्रणयति कुरण्डकृतो विकारः ॥ ५॥ गोगतरसिद्ां श्दुतेरश्रष्ठां हरीतकीं सेन्धवचृणंयुक्ताम्‌ । खादेनरः कोष्णलखानु- पानाननिहन्ति एूरण्डमतीष शृद्धम्‌ ॥ £ ॥ शम्त्रकोदरनिदितं गव्यं सप्राहमातपे सर्पिः ¦ स्थितमपहरति कुरण्डं सेन्धवचूर्णान्वितं ङेपात्‌ ॥ ७ ॥ इति कुरण्ड- चिकित्सा ॥ अथ पथ्यापथ्यम्‌ ॥ संशोधनं वस्तिरषगविमोक्षः स्वेदः प्ररेपोऽइ- णशाख्यश्च । एरण्डतेरं सुरभीजकं च धन्वामिषं शिगफर पटोरम्‌ ॥ १॥ पु- ननेवागोक्षुरकाभनिमन्थं ताम्बृरपथ्यारसनारसोनम्‌ । वान्प्यद्गनाण्ञनकं मधूनि कोभं पृते तप्रजर च तक्रम्‌ ॥ २ ॥ अर्धैनदुवद्ररक्षणयोश्च दाहो व्यत्यासतो बा- हु शिरात्यधश्च । यथामय रचविधिश्च वर्भः स्याद्रध्मैबृद्ध्यामयिनां खाय ॥ ३ ॥ आनपर्मांसानि दधीनि माषाः पिष्टानि दुष्टान्नयुपोदिका च । गुरूणि शृक्रोत्थित- धोगरलाकरः । १2७ केगरोधाः स्यु्वध्मशदध्यामयिनाममित्राः ॥ ४ ॥ अथ इन्दात्‌ः । बेगाहतिं ए एयानं व्यायामं मेथुनं तथा । भत्याशनपथाध्वानभुपवां परित्यजेत्‌ ॥ ९ ॥ इ- ति मुण्काब्रदृद्धिवष्मंकुरण्डचिकित्सा॥ भयाय --- ~~ ~~ -~--~~---* ~~~ ~ ¶ ~ = ~न ॥ अथ गरखगण्डगण्डमारापचीग्रन्थ्यर्हदनिदानमाह ॥ अथ गलगण्डादिनिद नमाह । निबद्धः श्वयथुयस्य युषकवद्टम्बते गरे । म- हान्वा यदि दा हृस्वो गरुगण्ड तमादिशेत्‌ ॥ १॥ भयोक्तं भोजेनापि। महान्तं शो- थमस्पं वा हनुमन्यागसखश्रयम्‌ । रुम्बन्तं मुष्कवद्‌ दृष्टा गरुगण्डं विनिर्दिशेत्‌ ॥ १ ॥ भथ तस्य सपरापरिमाद ॥ वातः कफश्चापि गरे प्रदुष्टो मन्ये तु संभित्य त- येव मेदः । कुवन्ति गण्डं क्रमशः स्वरिष्िः समन्वितं तं गरगण्डमाहुः ॥ ९ ॥ . ` भथ तत्र वातिकमाह ॥ तोदान्वितः कृष्णशिरावनद्धः इयावारूणो वां पवनात्मक- स्तु । पारुष्ययुक्तधिरबरदष्यपाको यदच्छया पाकमियात्कदाचित्‌ ॥ ९ ॥ वैरस्पमा- स्यस्य च तस्य जन्तोभवेत्तथा ताङ्गख्प्रशोषः ॥ ९ ॥ भथ श्चैष्मिकमाह ॥ स्थिरः सवण गरुरुग्रकण्डः शीतो महांश्चापि कफात्मकस्तु । चिराभिषद्धि भजते चिराद्वा प्रपच्यते मन्दरुजः कदाचित्‌ ॥ माधुयमास्यस्य च तस्व ज्न्तोभेवेत्तथा तट्गरप्ररेपः ॥ ९ ॥ भथ मेदोजमाह ॥ िग्धो गुरुः पाण्डुर- निष्टगन्धो मेदोभवः कण्डुयुतो ऽल्परूक्व । प्रखम्बतेऽखाबुवदल्पप्रखो देदानु- ष्पक्षयव्रद्धियुक्तः ॥ १ ॥ न्िग्धास्यता तस्य भवेच लन्तोनरेऽनुशब्दं कुरुते $- तिमात्रम्‌ ॥ भयासाध्यत्वमाह ॥ कृच्छरच्छरुसन्तं मदुसव गात्रे स्ंवत्सरातीतम- रोचकार्तेम्‌ । क्षीणं व वैद्यो गरुगण्डयुक्तं भिनस्वरं चापि विवजयेद्धि॥ १॥ थय स्थानतुख्यतया गण्डमारामिहैवाह ॥ ककन्धुकोरामरुकपरमणिेः करभा समन्यागख्वङ्क्षणेषु । मेदःकफाभ्यां चिरमन्दपाकेः स्याद्रण्डमाखा बहुभिश्च गण्डः ॥ १॥ यदाह भोजः ॥ वातपित्तकफा वृद्धा मेदश्चापि समन्वितम्‌ । जलङ्घयाः फ- ण्डरा प्राप्य मत्स्याण्डसहशान्‌ बहून्‌ ॥ १५ ॥ कुवन्ति ग्रन्थींस्तास्तेभ्यः पुनः प्कुपितोऽनिखः । तान्‌ दोषातष्यैगो वक्षःकक्षामन्यामराभितः ॥ २ ॥ नाना- प्रकारान्‌ कुरुते अरन्थन्‌ सात्वपची इव । अपची कण्डमन्याश् कक्षावर्क्षणसन्धिषु ॥ गण्डमाखां विजानीयादपचीतुस्यलक्नणाम्‌ ॥ ३ ॥-भय गण्डमारातुल्यतया भप- सीमाह ॥ ते ग्रन्थयः केचिदवाप्रपाकाः सरवन्ति नरयन्ति भवन्ति चान्ये । कार- नुबन्धे चिरमादधाति सेवापचीति परवदन्ति केचित्‌ ॥ ९ ॥ तस्याः साध्यासाध्य- त्वमाहं ॥ साध्याः स्मरताः पीनसपाश्वगुरुकासज्वरच्छर्दियुतास्त्वसाघ्याः ॥ ९ ॥ अ- धापचीषूपगुणतया ग्रन्थिकामाह ॥ वातादयो मांसमक्प्दुष्टाः संदृष्प मेदश्च त- था शिराश्च । दृत्तोत्नतं विग्रथितं तु शोथं कुर्वन्त्यतो ग्रन्थिरिति प्रदिष्टः.॥ १॥ भ- थ वातिकमाह ॥ आयम्यते दृश्चति तुचते च प्रत्यस्यते भथ्यति भिद्यते च। क- ष्णो म्रदुर्वस्तिरिवाततश्च भिन्नः स्वेचानिरजोऽखमच्छम्‌ ॥ ९ ॥ अथ पेत्तिकमाह ॥ ३४८ पागरताकेरः। दन्द्टते धुप्यंति चृष्यते च पापच्यते प्रज्वरुतीव चापि । रक्तः स पीतोऽप्यथ षापि पिचादरिः स्वेदृषटमतीव चास्म्‌ ॥ ९॥ भथ श्चेष्पिकमाह ॥ शीतो विवर्णोऽरप- , सजो ऽतिषाण्डूः पाषाणवत्संहननोपपनः । शिरामिदृद्धिश्च कफपकोपाद्रि्नः स्वे सुघने च प्रयम्‌ ॥ १॥ अथ मेदोजमाह ॥ शरीररद्धः प्षयृरद्धहानिःसिग्धो म- ` हान्‌ कण्डुुतोऽर्परुक्‌ च । मेदःकृतो गच्छति चात्र भित पिण्याकसर्पिःप्रतिम च मेदः ॥ १ ॥ उक्तं च भोजेन ॥ मेदो वायुयेदा भांसे निक्षिपेदथवा त्ववि। तत्र मेदोभवो ग्रन्थिः यावो भवति पाण्डुरः ॥ १ ॥ कृशः के महान्‌ स्थे ग्र न्थिरिछनश्च पीडितः । तिरकल्कनिभः स्रावो धृतवच्चास्य जायते ॥ २॥ भथ शिराजग्रन्थेः सम्परापिमाह ॥ व्यायामजातेरबरस्य तेस्तेराक्षिप्य वायुस्तु शिराप- ` ` तानम्‌ । सङ्ूच्य संपीय विशोष्य चापि ग्रन्थि करोप्युनतमाशथु दत्तम्‌ ॥ ग्रन्थिः शिराजः स तु कृच्छ्रसाध्यो भवेद्यदि स्यात्सरुजश्वश्च ॥ ९ ॥ अथ तस्यासाध्यत- माह ॥ स चारुजश्वाप्य्चरो महां धच ममोस्थिजश्चापि विवजेनीयः ॥ ९ ॥ उक्तं भोजेन ॥ पश्चेतानरजो ग्रन्थीन्‌ मम॑जानबलांस्त्यजेत्‌। कपोरगरमन्याष दुश्िकि- त्स्याश्च सन्धिषु ॥ १॥ अयावुदान्याह ॥ तस्य संपापिमाह ॥ गात्रपदेशे कचिदे- वे दोषाः सर्ंत्थिताः मांसमसुक्‌ प्रदूष्य । वृत्तं गरदं मन्दरुजं महान्तमनल्पगरर चि- रदृद्धिपाकम्‌ ॥ कुर्वन्ति मासोच्छयमत्यगाधं तद्द शाच्रविदो वदन्ति ॥ १॥ भथ तस्य सख्यामाह ॥ वातेन पित्तेन कफेन चापि रक्तेन मांसेन च मेदसा च । तञखायत तस्य च रक्षणानि ग्रन्थेः समानानि सदा भवन्ति ॥ १ ॥ अथ रक्ताब्ेदमाह ॥ दोषाः प्रदुष्ा रुधिरं शराश्च संकुच्य संपीहूय गतस्त्वपाकम्‌ । सासरा- वमुन्नह्यति मांसपिण्डं ांसाङरेराचितमाशर द्धम्‌ ॥ ९ ॥ कुवन्त्यजसरं रुधिरप्ृत्ति- भसताष्यमेतद्रुधिरात्मकं तु। रक्तक्षयोपद्रवपीडितत्वात्पाण्डुमेवेदबंदपीडितस्तु ॥ १॥ मांसजस्य सम्पाप्निमाह । गृषिपहारादिभिररदितेऽङ्े मास प्रदुष्टं जनयेत शोथम्‌ । अ- वेदनं क्िग्धमनन्यवणेमपाकमरमोपममप्रचाल्यम्‌ ॥ प्रुष्र्मासस्य नरस्य गाटमेतद्ध- वेन्मासपरायणस्य ॥ १ ॥ अथास्यापस्राध्यत्वमाह ॥ मांसाबरदं सेतदसाध्यमु- क्तम्‌ ॥ अस्य साध्येष्वप्यसाध्यान्‌ प्रकारानाह ॥ साध्येष्वपीमानि विवजयेनु ॥ संपरसुतं मर्मणि यन्न यातं सोतःघु वा यच्च॒ भवेदचाल्यम्‌ ॥ ९ ॥ अध्यन्ुदरक्षण- माह ॥ यलायतेऽन्यत्‌ खट पर्वजाते जञेयं तदध्यवुदमवुंदज्ञेः । यदु्रनद्रनातं युगपत्‌ कमाद्रा द्विरहैदं तच भवेदसाध्यम्‌ ॥ १॥ उक्तं भोजेन ॥ अदे तवबुदं जातं हन्द्रन चानुज च यत्‌ । यदिरबदमिति ज्ञेय तजच्चासाध्यं विनिर्दिशेत्‌ ॥१॥ अददा- नाम्पाकाभावे हेतुमाह ॥ न पाकमायान्ति कफाधिकत्वान्मेदोबहुत्वाच् विशेषतस्तु । दो- घस्थिर त्वाद्‌ प्रथनाच्च तेषां सवौडंदान्येव निसगेतस्तु ॥१॥ इतिं गरुगण्डादिनिदानम्‌॥ ^ "णि वि १ अ १( ० ) वृश्यते | २८(च° कण्दः| 3 ( क० ) प्यवछो | ४८( चर ) पम्मच्छिताः (क०) सन्दूषताः । ५ ( च ० ) स्थिए्‌ | योगरलाकरः । ३२९ ॥ अथ गरूगण्डचिकित्सा ॥ स्वेदोऽनिरोत्ये गरगण्ड आदौ नास्यानिरुप्रोषधपन्नपिण्डेः । स्वेदोपनाहौ कफसंभवेऽपि कृत्वा क्रमं श्ेष्महरं विदध्यात्‌ ॥ ९ ॥ अथ वातगण्डे ॥ निचुखं शि्युमृखानि दशमूरमथापि च । आङ्ेपने वातगण्डे शुखोष्णं संपररास्यते ॥ १ ॥ ॥ अथ कफगण्डे ॥ देवदार विशाखं च कफगण्डे पररेपनम्‌। छर्दनं शीषेरेकश्च स- घौ सेवनिको हितः ॥ १॥ अथ मेदोगण्डे॥ मेदःसमुत्थेऽज यथोपदिष्टं विध्येच्छिरां न्निग्धतनोर्नरस्य । रयामासधाखोह पुरीषदन्तीरसाञ्चमेश्वापि हितः प्ररेपः॥ १॥ ॥ अथ सामान्पयोगः ॥ तण्डु रोद कपिष्टेन मूरेन परिरेपितः । हितः कणं पखाशस्य गरुगण्डः प्रशाम्यति ॥ ९॥ जख्कुम्भीकज भस्म पक्त्वा गोमृत्रगालितम्‌ । पिबेत्को- ` द्रवतक्रारी गरख्गण्डनिएत्तये ॥ २ ॥ महिषीमत्रविमिश्ं खोहमरु सस्थितं धटे मासषप्‌ । अन्तध्रमविदग्धं मधुना गरगण्डनाशनं रीटम्‌ ॥ ३ ॥ खयावतेरसोनाभ्यां गरुगण्डटोपनाहनम्‌ । स्फोटास्रविः शमं याति गर्गण्डो न संशयः ॥ ४॥ सर्षपाः शिग्रबीजानि ˆ शणवीजातसीयवाः । मृरखुकस्य च बीजानि तक्रणाम्टेन पे- धयेत्‌ ॥ ५ ॥ गण्डानि गअरन्थयश्चैव गण्डमारास्तथेव च । ठेपनात्तेन शाम्यन्ति विख्य यान्ति वाचिरात्‌॥ ६ ॥ जीगेककीरुकरसो बिडसेन्धवसंयुतः। नस्येन तरुण हन्ति गर्गण्डं न संशयः ॥ ७ ॥ उवेतापराजितामूरु प्रातः पिष्टा पिवेनरः । सीपषा नियताहारो गरुगण्डप्रशान्तये ॥ < ॥ तिक्ताखाबफएरे पके सप्राहमुषितं जलम्‌ । गरूगण्डं निहन्त्याश पानात्पथ्यानुशीछिनः ॥ ९ ॥ अथाम्रतादितेरम्‌ ॥ तेरु पिवेचाग्रतवच्िहिष्ुनिम्बाभयादृक्षकपिप्पलीमिः । सिद्धं बलाभ्यां च सदेवदार्‌ हिताय नित्यं गरुगण्डरोगे ॥ ९ ॥ अथ तुम्बीतेरम्‌ ॥ विडद्क्नारसिन्धृ्रारास्नाभि- व्योषदारुमिः । कट्‌तम्बीफख्रसेः कटुतेरं पिपाचितम्‌ ॥ चिरोत्थमपि नस्येन गरुगण्डं विनाशयेत्‌ ॥९॥ अथ वेधविधिः॥ जिह्वाधः पारवेयोम्खच्छिरा द्वादश की- तिताः : तासां स्थरे रिरे द्वे च च्छिन्यात्ते च शने; शानः ॥ १.॥ बडिरोनेव संशय कुशपत्रेणे वुद्धिमान्‌ । सुते रक्ते व्रणे तस्मिन्‌ दच्यात्सगुडमाद्रेकम्‌ ॥ २ ॥ भोजनं खानमिष्यन्दि युषः कौरुत्य इष्यते । यवयुद्रपरोखादि कटुरूल् तु भोजनम्‌ ॥ छर्दि च रक्तमुक्तिं च गरगण्डे प्रयोजयेत्‌ ॥ २ ॥ इति गरुगण्डचिकित्सा ॥ ॥ अथ गण्डमारापचीचिकित्सा ॥ ब्रह्मदण्डीयमनं तु पिष्टे तण्डुख्वारिणा । स्फुटतां हन्ति खेपेन गण्डमाखां न संशयः ॥९॥ निजद्रवेण संपिष्टं मण्डी प्ररेपयेत्‌। गण्डमाखा क्षय याति तद्रव च पिवेत्पखम्‌ ॥ २ ॥ काञ्चनारत्वचः कायः शण्ठीनूर्णेन नाशयेत्‌ । गण्डमालां तथा कायः प्षोद्रेण वंरुणत्वचः ॥ २ ॥ जखेन पेषयेत्तुस्यं काञ्चनीचित्नरकं विषम्‌ । सपाहं डेपयेचस्य यदि स्याद्रण्डमाखिका ॥ स्फुटन्ती नात्र सन्देहोऽस्फोट र्पभिमं कुर्‌ ॥ ४ ॥ आरग्वधरिफां पिष्टा सम्यर्‌ तण्डुरूवारिणा । तेन नस्यपरेपाभ्मरां गण्ड- र्‌ । २१० योगरनाकरः। मालां समुद्धरेत्‌ ॥ ५॥ भथ त्िफखयो गुग्गुः ॥ षट्परं त्रिकटु ज्ञेय त्रिफएर- त्र पलद्रयम्‌ । काश्चनारत्वचवृ्णं योजयेष्ादशं परम्‌ ॥ ९ ॥ गण्यः प्वतुल्यः ` स्यात्स्मेकत्र कुटरयेत्‌ । ्षोद्रं परुशतं देयं गुटिकां कषसंमिताम्‌ ॥ भक्षयेद्रण्डमा- छतो गरग्रन्थि च नाशयेत्‌ ॥ २॥ भथ काश्चनारगुग्गटुः ॥ पानां दशकं ग्राह्य काश्चनारत्वचो लभः । षटूपला त्निफखा ग्रहा व्योषं ग्राहं परत्रयम्‌ ॥ ९ ॥ परेकं वरुणस्यापि गेरार्प्कं तथा । कर्षकर्षमितं ग्राहं स्वाष्येकत्र चूणयेत्‌ ॥ २ ॥ सर्व चर्णमिदं यावत्तावन्मात्रस्तु गुग्गुः । षंमचं गुटिकाः कार्याः शाणमानत्राप्ततो बुधः॥३॥ एकैकां भक्षयेत्मातुद्धिमांश्र षदा नरः । गण्डमाखां जयेदुग्रामपचीमवुंदानि च ॥४॥ अन्थीन्‌न॒णां सगुर्मांश्च कुषशनि च भगन्दरम्‌ । अनुपाने प्रयोक्तत्यः काथो मुण्डीसमु- ` द्रवः॥ काथो वा खदिरस्याथ पथ्याक्ाथोऽय चास्पकः ॥५॥ अथाजमोदादितेखम्‌॥ भ- लमोदा च पिन्द्रं हरितारं निशाद्रयम्‌ । क्षारद्यं फेनयुतं साधक पर रोद्धवम्‌॥ १ ॥ इन्द्रवारुण्यपामागकदलीकन्दकेः समेः | एभिः पार्पपकं तेरमजामृत्राष्टयोजितम्‌ ॥२॥ मृद्रमरो पाचयेदेतः्स्नुहकंक्षीरसंयुतम्‌ । अजमोदाष्ठिकं तैर गण्डमारां म्यपोहति ॥ ३॥ आमां विदग्ध्वा तु पचेत्पकषां चैव विशोधयेत्‌ । रोपणं ग्ुभावे च तेरेनानेन कारयेत्‌ ॥ ४ ॥ भथ निगण्डीतेरम्‌ ॥ निगंण्डीस्वरसेनाथ राही मूरुकल्कितम्‌ । तैर नस्येन हन्त्या गण्डमाखां शृुस्तराम्‌ ॥१॥ भथ छुच्छुन्दरीतेरम्‌ ॥ दटुन्नु- न्दा षिपक्तं तु क्षणात्तेखवरं धृवम्‌ । भभ्यङ्कााश्षयेनृणां गण्डमालां दारुणाम्‌ ॥ ९॥ भथ गुञ्चातैटम्‌ ॥ गु्ागरटफेस्तेरं तोयद्विगृणितं पचेत्‌ । तस्याभ्यद्धेन शमयेदरण्डमासां सुदारुणाम्‌ ॥ १ ॥ अथ गन्धकादिपोगः ॥ गन्धकं दण सि"धु- काश्चनीनवसारकम्‌ । सोव्च॑रे यवक्षारं काचं रक्तं शवचंलम्‌ ॥ १ ॥ सितं रक्तं च पाषाणं मषकोत्थं नियोजयेत्‌ । जेपारुीजमस्ना च सर्व॑ जम्बीरपीडितम्‌ ॥ > ॥ शचैषिसा प्रदातव्य वेषटचमेरण्पत्रफेः । एवं त्यहातस्फुटःत्यत्र दध्यन्नं बन्धय - ततः ॥ २॥ गण्डमाा्रन्थ्यपच्यो बहिनि्यान्ति नान्यथा | अभिमन्त्य सितं सायं खौ पातः संमाहरेत्‌ ॥ ४ ॥ पेदारीमूरखकं धुपधपयित्वाथ खण्डयेत्‌ । च- नदरगुणैः सूम्रेवद्ध्वा ग्रम्थि गरे स्थितम्‌ ॥ ९॥ मन्न: ॐ गुढं परसाहि तिरि तिरि चित्रपुटक मुगनाङ्खते पापटगालापरदशमूरवाषुकारदेपारुरेदं गुरुपसादात्‌ ॥ ॥ अथ गन्धकादिरेषपः ॥ गन्धकं सूतकं तुर्पमकंक्षीरं ससैन्धवम्‌ । पष्ट च का- नीरुं ठेपोऽयं गण्डमाछिके ॥ १॥ अथ जेपारपत्रवदी ॥ पिष्ट जपाल्य- त्राणि स्वरसेन ततौ वरी | छायाशुष्का ततो रेपाद्रण्डमाखा विनश्यति ॥ १॥ ॥ थ भद्ातकादिरेपः॥ भ्वातकासीसहुताशदन्तीमृरं गुदस्तुग्रविदुग्धदि गधे । छेपान्विद्ैगेच्छति गण्डमाला समरीरवेगादिव भधमाखा ॥ ९ ॥ अथ गण्डा 7 ण्डनो र्ग ॥ कपतं ुद्धमस्य शन्धकं त्वधमुत्तमम्‌ । साक्ष तान्नभस्म मृतं कि- ट तिकषकम्‌ ॥ १॥ व्योषं षटकपैतुर्तमक्नाधं सेन्धवं पितुम्‌ । काथनारतच- न धोगरनाकरः । ६३१ शरणं पर्रयमितं क्षिपेत्‌ ॥ २॥ पलत्रयं गुग्गुखोश्च शद्धस्य. सपुपाहरेत्‌ । एत- चक्त्या तु षमेल्य ददं सुरमिसर्पिषा ॥ ३॥ गण्डमाखाकण्डनोऽयं रसो माषन्र- यात्मकः । मुक्तो निहन्ति गण्डानि गण्डमाखां च दारुणाम्‌ ॥ ४ ॥ इति गण्ड- - माराचिकित्सा ॥ अथापचीचिकित्सा ॥ अरम्बुषायाः स्वरसः पीतो द्विपल- मात्रया । भपचीगण्डमाखानां कामखायाश्च नाशनः ॥ ९ ॥ नवकापौसिका- गूरु तण्टुरेः सह योजितम्‌ । पक्त्वा च पोलिकां खादेदपचीनाशनाय च ॥ > ॥ सोभाञ्चनं देवदार कालिकेन तु पेषितम्‌ । कोष्णं भररेपतो हन्या- दपचीमतिदुस्तराम्‌ ॥ ३॥ सर्षपारिष्टपत्राणि दन्त्या भल्लातकैः सह । छा- गमून्रेण संपिष्टमपर्चीघ्र विरेपनम्‌ ॥ ४ ॥ अश्वत्थकाष्टनिचुरुं गवां दन्तं व दा- हयेत्‌ । वराहमससयुक्तं भस्म हन्त्यपचीत्रणान्‌ ॥ ५॥ मणिवन्धोपरिष्टाद्रा कुर्या- * ` द्रक्षात्रयं भिषक्‌ । भङ्कान्तरितं सम्यगपची विनिवृत्तये ॥ ६ ॥ भथ चन्दनादि तेलम्‌ ॥ घन्दनं साभया लाक्षा षचा कटुकरोहिणी । एतत्तैलं शृतं पीतं सम्रलामप- सीं जयत्‌ ॥ १ ॥ अथ ष्योपाचं तैलम्‌॥ ्योपं विडङ्गं मधुक सेन्धवं देवदारु च । तेरमेमिः शृतं नस्यात्कृच्छ्रामप्यपषीं जयेत्‌ ॥ १ ॥ इत्यपचीचिकित्सा ॥ इति गण्डमारापषीपिकित्सा ॥ । ॥ अथ प्रन्थिचिकिस्ा ॥ ग्रन्थिष्वामेषु कुर्वीति भिषक्‌ शोथगप्रतिक्षियाम्‌ । पक्ानापास्य संशोध्य रोपयेद्रणभे- पञेः ॥ १ ॥ हिंस्रा सरोरिण्यग्रताथ भार्गी स्योनाकवरिल्वागुरुकृष्णगन्धा । गोमूत्र पिष्टाः सह ताखपत्या ग्रन्थो विपेयोऽनिरुजे प्रखेपः ॥ २ ॥ जखायुकाः पित्तकृते हिताः स्थुः क्षीरोदकाभ्यां परिषेचनं च । द्राक्षारसेनेश्चरसेन चापि चूर्णं पिबेद्रापि हरतकीनाम्‌ ॥ २ ॥ मधृकजम्ब्वाज्ुनवेतसानां त्वग्भिः प्देहानवचारयेच । हृतेषु दषेषु यथानुपूर्वं ग्रन्योमिषर्‌ श्ेष्मसमत्थितेषु ॥ ४ ॥ अमर्मजातं शममप्रयातं तत्पक्तवापहरेद्विचायं । देहस्थिते वाससि सिद्धकमे सयः भ्तोक्तं च विधिं विद- ध्यात्‌ ॥ ५ शन्नेण चोतकरत्य सुपकमाथु परक्षाल्येथ्यतभः कषायः । संशोधनै- स्तं च विशोधयेत्त प्षारोत्तरेः क्षोद्रष्रतपरगदेः ॥ £ ॥ सिथेच्च तेर त्वपचारणीयं विडद्कपाठारजननीविपक्रम्‌ । मेदःसगुत्ये तिरुकल्कदिन्धेः कृत्वोपरिष्टदिगुणं पटा- न्तम्‌ ॥ ७ ॥ हुताशतप्ेन अहुः परमरज्याह्धोहेन धीमान्न च वधिताय । प्ररिष्ठद्व्प त्वथ छाक्ष्या वा प्रतप्तयाश्यातनमस्य कायम्‌ ॥ < ॥ निपात्य वा शच्रमपोह्व मेदो द्हेत्सुपकं त्वथ वा विदायं । पक्षस्य मत्रेण तिरः सृपिष्टेः सुवचंखाव्येहरितार- मिश्रैः ॥ ९ ॥ सेन्धवैः. भ्ारण्रतपरगाटेः क्षारोत्तरेरेनममिपरशोध्य । तेरं विदध्याद- द्विकरजगुजावंावरेष्वङ्कदगृत्रसिद्धम्‌ ॥१०॥ ईति राजमातण्डात्‌ ॥ विष्णुकान्ता च पेटारी काञिकेन पेपिता । कारर॑फोटं हरेषटेपादृष्टपन्थिषु का कथा ॥ ९ ॥ जो 0 भयान 99 निज त ०-७०-० ॥ व =^ ०9 क, [8 व 17 क 8 1 ~~~ १ (सर गर ड ) वेरावछष | ( घर ) वृरावदोषि । ३३३ पोगरलाकरः। एत्रजीवस्य खनं जे पिष्टा प्रेषयेत्‌ । काटस्कोटं विषस्फोटं सचो हन्यात्स- वेदनम्‌ ॥ २॥ कक्षाग्रन्थि कर्णग्रन्थि गरप्रन्थि च नाशयेत्‌ । राजिकालशुनं ` पण्यं खेपो हृदगरग्रन्थिकाः ॥ गन्धोऽकंदुग्धतारेन जेपारेन च नाशयेत्‌ ॥ ३ ॥ इति प्रन्थिविकित्सा ॥ ॥ जथाडुद्चिकित्सा ॥ ्रथ्यदैदानां न 'पतो विदोषः प्रदेशहेत्वाकृतिदोपदृष्येः । ततधिकित्सेद्‌ भिष- गदानि विधानविट्‌ ग्रन्थिविकििसितेन ॥ १ ॥ पाताठुंदं क्षीरण्रतम्टसिदधेरुष्णेः सतैरेरुपनाहयेत्त॒ । कुया युख्यान्युपनाहनानि सिद्धैश्च मासेरथ वेसवार: ॥ ५॥ . स्वेदं विदध्यात्कुशरुश्च नाड्या शृद्धेण रक्तं बहुशो हरंच । वातप्ननियूहपयोऽम्मागेः पिद्धां शताहां त्रिता पिबेद्वा ॥ ३ ॥ सेहोपनाहा म्रदवस्तु पथ्याः पित्ता काय- विरेचनं च । विकृष्य सोदुम्बरञ्ञाकगोजीपत्रभंशं भोद्रयुतेः प्रसिम्पेत्‌ ॥ ४ ॥ शद्ध- स्य जन्तोः कफ़जेऽबरुदे च रक्तं च सिक्ते खवतोऽवंदं यत्‌ । मेदःकृते मांसकृतेऽपि कार्य व्रणोदितं सवेचिकित्सितं च॥५॥ इति राजमातंण्डात्‌॥ रि्र यवक्षारविढङ्घबीज .गन्धोपरेः स्यान्मसृणीकृते्॑त्‌ । रक्तेन मिश्रैः सरटस्य सदस्तदबुदं शाम्यति ना- न्यथेतत्‌ ॥ १ ॥ उपोदकरसाभ्यक्ता तत्पत्रपयिषिता । प्रणरयत्यचिरानृणां पि- टिकाह्वदजातयः ॥ २॥ उपोदिका काञ्षिकतक्रपिष्टा तयोपनाहो खवणेन साधम्‌ । दषटोऽबदानां प्रशामाय केशिने दिने रात्रिषु मम॑जानाम्‌ ॥ ३ ॥ गन्धशिराविश्वी- पधरिडद्नागभस्ममिः समेशरणम्‌ । कृकरासरक्तयुक्तं रेपात्सचो ऽबुदध्वंसि ॥ ४॥ स्नुरीगण्डीरिकाखेदो नाश्येदहदानि च । खणेनाथ वा स्वेदः सीसकेन तथेव च ॥ ५ ॥ हरिद्रारोपपत्तङ्गदध्रमो मनःशिखा । मधुपरगादो रेपोऽयं मेदोऽबद- हरः परः ॥ एतामेव क्रियां कुयादशेषां शकफराबुदे ॥ £ ॥ अथ पथ्यापथ्यम्‌ ॥ पराणध्रतपान च जीणरोाहितशाखयः । यवा युद्राः पये च रक्तरिग्ुः फटि्कम्‌ ॥ ९ ॥ शि च शाकं वेत्राग्रं छक्षाणि च कटूनि च । दी पनानि च स्वणि गृग्गुटुश्च शिखजत्‌ ॥ २ ॥ गरुगण्डे गण्डमारापचीग्रन्ध्यबदा- न्तरे । यथादोषं यथावस्थं पथ्यमेतत्पकी्तितम्‌ ॥ ३ ॥ दुग्धेष्ुविकृतीः सवां मांसं चानूपसमभवम्‌ । पिष्टा्नमम्डं अधुरं गुवैमिष्यन्दकारि च ॥ ४ ॥ गरुगण्ड गण्ड- प्रारापचौग्रनथ्यबदामयान्‌ । विकित्सन्नगदङ्ारो यशोऽर्थी परिजेयेत्‌ ॥ ५॥ इत्यबरदवचिषित्सा ॥ | ॥ अथ छीपद्निदानम्‌ ॥ मेदोर्मासाश्रय सोफे पादयोः श्चीपवं बदेत्‌ । खरिङ्खदारीमिदपेत्नेधा स्या छफोत्तरम्‌ ॥ १॥ भथ तस्य संप्ापिमाह ॥ धः सज्वरो वङ्क्षणजो श्ररातिः शोषो १ ( स० ग० ) मन्जय्रा जम्‌ | ( घ० ड० } मज्जाया जरे । योगरनाकरः । ३३४ नर्णां पादगवः क्रमेण । तरुष्ररीपदं स्यात्करकर्णनेनशिश्नोषएटनासास्वपि केचिदाहुः ॥ ९ ॥ अथ वातजमाह ॥ वातजं कृष्णष्क्षं तु स्फुटितं तीत्रवेदनम्‌ । अनिमित्तरुजं तस्य बहुशो ज्वर एव च ॥ १॥ भथ पित्तजमाह ॥ पित्तं पीतसकाड दाहज्वरयुत - मृदु ॥९॥ अथ श्ष्मजमाह ॥ श्चेष्मिके सिग्धवर्ण च उवेतं पाण्डुगुरुस्थिरम्‌ ॥ १ ॥ अथेषामसाध्यत्वमाह ॥ वल्मीकमिव संजातं कण्टकेरिव संचितम्‌ । सर्वात्मकं मह- तच वजनीयं विशेषतः ॥ १ ॥ अथ श्छीपदे कफस्याव्यभिचारेण प्ाधान्यमाह ॥ त्री- ण्येतानि विजानीयाच्छीपदानि कफोच्छरयात्‌ । गुरुत्वं च महत्वं च यस्मानास्ति कफाद्धिना ॥ ९ ॥ अथ श्चीपदसभवे हतुनिदशमाह ॥ पुराणोदकमयिषटाः सवैतुषु च शीतखाः । ये देशास्तेषु जायन्ते श्छीपदानि विशेषतः ॥ १॥ अथ पुनरसाध्यत्वमाह ॥ यच्छररेष्मखाहारविहारजातं पसः प्रकर्या च कफात्मकस्य । सखावमत्युन्नतसवेखि- ` ङ सकण्डूरं श्ेष्मयुतं विवज्यंम्‌ ॥ ९ ॥ इति श्चीपदनिदानम्‌ ॥ ॥ अथ ताचेकिससा ॥ . रङ्घनाङेपनस्वेदरेचमे रक्तसेचनैः । प्रायः श्छेष्महरेरुष्णेः श्चीपदं समुपाचरेत्‌ ॥ १॥ ` खेदस्वेदोपनाहांश्च श्ीपदे ऽनिर्जे भिषक्‌ । कत्वा गुल्फोपरि रिरां विधेत्तु चतुरङ्ग खे ॥ २ ॥ गुर्फस्याधः शिरां विष्येच्छीपदे पित्तसभवे । पित्त च क्रियां कया तिपत्ताईदपिसर्पवत्‌ ॥ ३ ॥ मलिष्ठामधुकं रास्नामिसरां सपुननेवाम्‌ । पिष्टारनारे- टंपोऽयं पित्तश्छीपद शान्तये ॥ शिराष् विदितां विध्येदङ्खष् श्चेष्मश्छीपदे ॥ ४ ॥ सि- द्वा्धसोभास्ननदेवदारूविश्वौषपैमृन्नयुतेः प्ररेपयेत्‌ । पुनर्नवानागरसर्षपार्णां कल्केन वा काञ्चिकर्मिश्ितेन ॥ ५॥ धत्रेरण्डनिर्गण्डीवर्षाभशिगुसषपेः ॥ ६ ॥ प्ररेपः श्टीपदं हन्ति चिरोत्थमपि दारुणम्‌ । हितश्च रेपने नित्यं चित्रको देवदार च ॥७.। सिद्धांशिग्कस्को वा सुखोष्णो मूत्रपेषितः । प्रपिवेद्राभयाकल्क मन्रेणान्यत- मेन वा ॥ ८ ॥ पिबेदेवं गुडूचीं च नागरं भद्रदार्‌ वा । पिवेत्सषेपतेरेन श्वीपदानां निग्र ॥ ९ ॥ पृतीकरसखच्छदलजं रस वापि यथाबलम्‌ । अनेनैव विधानेन पुत्रजीव- कज रस॑म्‌ ॥ प्रयुञ्ञीत भिषक्‌ पराज्ञः कारषात्म्यविभागतः ॥१०॥ पराश मरस्वरस पिबेद्वा तैडेन तुल्यं सितस्षपाणाम्‌ । मत्रेण पथ्यामरदारूविरवं सगुग्गुलुं श्वीपदि- मि्निषेव्यम्‌ ॥ १९ ॥ बद्धदारवचूर्णं वा मत्रसोवीरकादिभिः। रीरितं श्छीपदं हन्ति कृच्छर संवत्षरोषितम्‌ ॥ १२ ॥ अथ पिपपल्यादिचणेम्‌ ॥ पिप्पखीत्रिफरादार्वी- नागरं सपुनर्मवम्‌ । भगेद्विपङकेस्तेषां तत्समं बृद्धदारकम्‌ ॥ ९ ॥ काञ्चिकेन तु तश्रेणं परिबेत्कषेपमाणतः । जीँ वा परिदीनं स्याद्रोजनं सवेकामिकम्‌ ॥ २॥ श्ीपदं वातरोगांश्च प्ीदगुर्ममरोचकम्‌ । अग्रि च कुरूते घोरं भस्मे च प्रयच्छति ॥ ३ ॥ अथ कृष्णायो मोदकः ॥ कृष्णाचित्रकदन्तीनां कषमधपरु पम्‌ । विंश- तिश्च हरीतक्य गुडस्य च परुद्रयम्‌ } मधुना सह संयुक्तं श्ीपदे हन्ति दारुणम्‌ ॥ ९ ॥ अथ विदङ्गादितेखम्‌ ॥ विदङ्कसारिवार्कैषु नागरे चि्नके तथा । भद्रदर्वैरका- २१४ योगरनाकरः। हयेषु स्वे वणेषु च ॥ तैठं पकं पिवेदरापि श्षीपदानां निदर्तपे ॥ ९ ॥ अथ सो- रेदवरपृतम्‌ ॥ घुरसा देवकाष्ठं च त्रिफा त्रिकटुरगजा । खवणानि च सर्वाणि विढ- ` क्वान्य चित्रकम्‌ ॥ ९ ॥ घविका पिप्परीरूरं गुगगुरं हएषा वचा । यवाग्रजः सपा- टश्च पत्पेहे ृद्धदारकः ॥ २ ॥ फल्कैश्च कारपिकेरेभिषरतपस्थं विपाचयेत्‌ । दरम्‌ कषायेण धान्ययुषद्रवेण च ॥ ३ ॥ दधिमण्डसमायुक्तं परस्थं परस्थं एक्‌ एयक्‌ । पकं स्यादुद्धूते कक्ष्कात्पिबेत्कषत्रयं हविः ॥ ४ ॥ श्वीपदं कफवातोत्थं मांसरक्ता- भरितं घ यत्‌ । मेदःभ्रितामिघातोत्यं हन्यदिव न संशयः ॥ ५ ॥ अपचीगरुग- ण्डानि भष्वृद्धि तथाहम्‌ । नाशयेद्‌ ग्रहणीदोषं इवयथुं गुदजान्यपि ॥ ६ ॥ पर- अ्रिकरं हवं फोष्टक्रिमिविनादानम्‌ । पृतं सोरेश्वरं" नाम श्वीपदं रन्ति सेवितम्‌ ` ॥ ७ ॥ जीवफेन घृतं तद्रो गानीकरिनारनम्‌ । यवानं कुेमांसं च कटुतेरं च यो- जयेत्‌ ॥ श्वीपदानां परशान्त्पथं मासान्तं दाहमभनिना ॥ < ॥ गन्धवेतेरमृष्टां हरी. सकी गोजटेन यः पिवति । श्चीपदवन्धनयुक्तो भवत्यसौ सपरात्रेण ॥ ९ ॥ अथ गुद्च्यादिरपः॥ गुदुचीकटुकाशुण्ठीदेवदारुषिदद्खकम्‌ । पिष्ट गोभूत्रसंयुक्तं रेपा- श्टीपदनाशनम्‌ ॥१॥ अथ धान्पाम्डादि ॥ धान्पाम्डं तेरसषयुक्तं कफवातविनाशनम्‌। दीपनं चामदोपप्रं मेद ःश्चीपदनाशनम्‌ ॥१॥ पिण्डारकतरुसंभववन्धृकशिफा जयति स- पषा पीता । श्वीपदयुग्रं नियतं बद्धा सत्रेण लद्घायाम्‌ ॥ २ ॥ संपिष्टमारनाखेन रुपिकाएूरवस्कलम्‌ । परेपाच्छरपदं हन्ति बद्धगूरुमपि दृट्‌ ॥३॥ यवान्नं कटुतेरं च फुममांसं च योजयेत्‌ । श्वीपदानां प्रशान्त्य्थं मासान्ते दाहमग्निना ॥ ४॥ पादकण्टरहरं कुर्यान्नवनीतेन माक्षिकम्‌ । पाददाददहरं खादेत्तिरद्धिुणबाकुचेः । वर्णं तु मधुसर्षिम्पा कर्षमार्तिप्रशान्तये ॥ ५॥ अथ पथ्यापथ्यम्‌ ॥ पुरातनाः षटिकशाख्यश्च यवाः कुरुत्याः छशुनं परटोलम्‌ । वातीकसोभाञ्चनकारवें पुनन॑वामृखमुपोदिका व ॥ १ ॥ एरण्डतेकं मुरभीजरं च कटूनि तिक्तानि च दीपनानि । एतानि पथ्यानि भवन्ति पुंसां रोगे सति श्ीपदनामधेये ॥ २॥ पिष्टां दुग्धविकृतिं गुढमानूपमा- मिषम्‌ । स्वादरम्ह पारियात्रं च सिन्धुविन्ध्यनदीजरम्‌ ॥ पिच्छिर गर्वमिष्यन्ि श्वी- पदी प्रिवजेयेत्‌ ॥ ३ ॥ इति श्चीपदरोगवचिकित्सा ॥ ॥ अथ दिद्रापिनिदानम्‌ ॥ तस्य संपाप्रिमाह ॥ त्वग्रक्तमां समदांसि प्रदृष्यास्थिसमाभिताः । दोषाः शोफ शनेर्घारं जनयन्त्युच्छिता भृशम्‌ ॥१॥ तत्संख्यारभ्षणे आह ॥ महाग्ररु रुजावन्तं प्रत्त वाप्यथ वायतम्‌ । स विद्रधिरिति ख्यातो विज्ञेयः षट्‌ विधश्च सः ॥ ९ ॥ प्रथग्दोषैः समस्तेश्च क्षतेनाप्यष्टजा तथा । षण्णामपि च तेषां तु रक्षणं घ प्रचक्षते ॥ २॥ अथ वातिकमाह ॥ कृष्णो ऽरुणो वा विषमो भशमत्यथवेदनः। चिननोत्यांनपपाकश्च विद्र- धि्वांतस्तभवः ॥१॥ अथ पेत्तिकमाह ॥ पकोदुम्बरसंकाशः पीतो वा ज्वरदाहवान्‌। तषि. ` १(ङ० ) चिरोत्यानं विपाक । ` ` ^ योगरनाकरः। ३३९ .. प्रोत्थानप्रपाकश्च विद्रधिः पित्तस्षभवः ॥९॥ भथ श्रेष्मजमाह ॥ शरावसदशः पाण्डुः शीवः न्िग्धोऽल्पवेदनः । चिरोत्थानप्रपाकश्च विद्रधिः कफसंभवः ॥ ९ ॥ भय सांनिपातिकमाह ॥ तनुपीतसिताश्चेषामाखावाः करमशः स्मृताः । नानावणंरुजास्रावो .. धायरो विषमो महान्‌ ॥ विषमे पच्यते चापि विद्रधिः सानिपातिकः ॥१॥ भथामिा- लिसम्पापिमाह ॥ तेस्तेमोवेरमिहते क्षते वा पथ्यकारिणः | क्षतोष्मां वायुविख्रतः सरक्त “ पित्तमीरयेत्‌ ॥ ९॥ स्वरस्तुष्णा च दाहश्च जायन्ते तस्य देहिनः । धागन्तुर्विद्रधि- ष पित्तविद्रपिरक्षणः ॥९॥ अय रक्तजमाह ॥ कृष्णस्फोटावृतः श्यावस्तीत्रदाहरुजा- जवरः ॥ पित्तविद्रधिखिषङ्गस्तु रक्तविद्रधिरुच्यते ॥१॥ उक्ता विद्रधयो ह्यते तेष्वसाध्यस्तु स्वजः॥ अभ्यन्तर विद्रधिकारणमाह ॥ अम्यन्तरानतस्तूर्ध्वं विद्रधी-संपचक्षते। गुवंसा- त्म्यविरुद्धान्नशष्कसंसृष्टभाजनात्‌ ॥१॥ भतिन्यवायय्यायामवे गाघातविदाहिभिः। एरथ- . ` क्‌ संभृयवा दोषाः कुपिता गुल्मपिणम्‌ ॥ वल्मीकवत्सयुनद्धमन्तः कुवेमित विद्रधिम्‌ ॥२॥ अथ संस्थानमाह ॥ गुदे वस्तिमखे नाम्यां कुक्षी वद्क्षणयोस्तथा । वृक्षयोः एठी- द्वि यकृति म्नि वाप्यथवा हदि ॥ १ ॥ अषां रक्षणम्‌ ॥ एव शुक्तानि खििद्गामि बा्च- विद्रधिरुक्षणेः । अधिष्टानविशेषेण रक्षणानि निबोध मे॥ १॥ गुदे वातनिरोध- स्तु वस्तो कृच्छराल्पमत्रता । नाभ्यां हिध्मा म साटोपः कुक्षौ मारुतकोपनम्‌ ॥ २ ॥ कदीष्षठग्रहस्तीतो वद्क्षणस्थे तु विद्रधो । इृक्योः पारवेसकोचः प्ीह्धि श्वासनिरो- धनम्‌ ॥ ३ ॥ स्वाद्परग्रहस्तीत्रो हदि कासश्च जायते । श्वासो यकृतिदरिक्ाष पिपासा क्ृोमजेऽधिका ॥*४॥ अथ स्रावनिर्मेममाह ॥ नाभेरुपरिजाः पक्षा यान्त्पृष्व- मिरे त्वधः। अधःसुतेषु जीवेत्तु स्ुतेषुध्यै न जीवति ॥ १ ॥ उक्तं हारीतेन । ऊर्वं प्रपन्नेषु सख नराणां पवतेतेऽसृक्सदहितो हि पूवैः । भधः परपन्नेषु च पायुमागीट्‌ द्रा- भ्याम्‌ परवृत्तिस्त्विह नाभिजे ष ॥ १ ॥ भय स्रावविषयं साध्यासाध्यमाह ॥ हना भिवस्तिवज्यौ ये तेषु भिनेषु बाह्यतः । जीवेत्कदाचिप्पुरुषो नेतरेषु कदाचन ॥ १॥ अथोक्तं भोजेन ॥ भसराष्यो ममेजो ज्ञेयः पक्षोऽपक्रश्च विद्रधिः । सननिपातातिथितो- प्येवं क एव तु वस्तिजः॥१॥ त्वगजो नाभेरधो यश्च साध्यो ममेसमीपजः । अपक्- मैव पकृश्च साध्यो नोपरि नामिजः॥२॥ पुनः साध्पासाध्यत्वमाह ॥ साध्या विद्रधयः पञ्च विव्य; सानिपातिकः । आमपक्र विदग्धत्वं तेषां शोथवदादिशेत्‌ ॥ ९ ॥ अथ तेषामम्न्तरेष्वसाध्यमाह ॥ आघ्मानवबद्धनिष्यन्द्‌ं छर्दिंहिकरात्रुषान्वितम्‌ । रुजाश्वासस- मायुक्तं विद्रधिनीशयेन्नरम्‌ ॥ ९ ॥ भामो वा यदिवा पको महान्वा यदि वेतरः । स्वौ ममौन्यितत्वान्ञ विद्रधिः कष्ट उच्यते ॥ २ ॥ हनाभिवरितजः पको वर्ज्यो यश्च त्रिदोषः । मुषटिपमाणो गुख्मस्तु विद्रधिस्तु ततः परम्‌ ॥२॥ गुल्मस्तिष्ठति कोषटषु विद्रधि्मांसशोणिते। विद्रधिः पच्यते यस्माद्‌ गुल्मश्चात्न न पच्यते ।४॥ इति विद्रधिनि- दानम्‌ ॥ अथ स्तनविद्रधिनिदानम्‌॥ पवनेन स्तनरिराः संता वाध योषितामू । तानां गर्भिणीनां च संभवेच्छयथुर्धनः ॥९॥ स्तनः च्याः सदुग्धो वा बाह्यविद्रधिखक्नणः । नाडीनां शक्ष्मवज्गत्वात्कन्पानां न सजायते ॥ २ ॥ इति स्तनविद्रधिनिदानम्‌ ॥ १३६ योगरनाकरः | ॥ अथातो विद्रधिचिकित्सां व्याख्यास्यामः ॥ रसारुफलतुल्यो पः शोफो बाघ्लोऽथ वान्तरः। ए्थग्‌ दाहरुजानाहकारको विद्रधिः ` स्मृतः ॥ १॥ जटौकापातनं शस्तं सर्वस्मिमेव विद्रधो । मृदुिरेको रध्वन्नं स्वेदः पित्तोत्तरं पिना ॥२॥ अथ वातविद्रधौ ॥ व्यापधरीमूरुककल्केस्तु वस्रातेर्रतान्वितेः। मुखोण्णो बहुरो छेः प्रयोज्यो वातपिद्रधो ॥ १॥ सवेदोपनाहाः; कतव्याः शिग्र मूरसमन्विताः । एुननेवादारुविश्वदशमरलमयाम्भसा ॥ गुगगुलयेरण्डतेरं बा पिवेन्मा- रतविद्रधो ॥ २॥ अथ पित्तविद्रधो ॥ पैत्तिके सारिवाराजामधुकेः शकंराय॒तेः । प्दिह्ात््ीरपिष्टवो पयस्योशीरचन्दनेः ॥ १॥ पिवेद्रा त्रिफरक्ाथं त्रिवृत्कर्का- . . क्षसंणतम्‌ । प्श्चवल्करकल्केन धृतमिश्रेण ङपनम्‌ ॥ २ ॥ अथ श्ेष्मविद्रधो ॥ त्रिफरारिग्रुवरुणदशग्रखम्भसा पिवेत्‌ । गुग्गरं मृ्रसंयक्तं विद्रधो कफसमवे ॥१॥ इष्टकासिकतारोहारवशकरततुपपां धमि; । मत्रेरष्ण॑ श्च सततं सवेदयेच्छष्मविद्रधो ॥ २॥ अथ रक्तागन्तुनी ॥ विद्रधो कुशलः कुर्याद्रक्तागन्त॒निमित्तजे । पित्तविद्र- ` धिरत्कुयोत्‌ क्रियां निरवशेपितः ॥ १ ॥ अथ सामान्यविधिः † रिग्ुदीप्यवरुणद्धि- यामिनीकु्चराशनकृतः कषायकः । बोचृणेसहितोऽन्तरस्थितं विद्रधि प्ररामयेद- सदायम्‌ ॥ १॥ इति सोमाञ्चनादिक्राथः ॥ अथ वरुणादिक्षाथः ॥ कासीससैन्धव- शिरजतुहिङ्कचृणेमिश्रीकृतो वरुणवल्कलनः कपयः । अभ्यन्तरोत्यितमपक्मति- प्रमाणं नृणामयं जयति विद्रधिगग्रशोएम्‌ ॥ ९ ॥ अथ वश्वेतपुनर्मवादिः ॥ श्ेतवर्षा- भुवो ग्रं मृलं च वरुणस्य च। जठेन कथितं पीतमपकं विद्रधि जयेत्‌ ॥१॥ अथ य- वादिलेपः॥ यवगोधूममुदरेश्च सिद्धिः प्ररेपयेत्‌। विटीयते क्षणेतैवमपकप्ैव विद्रधिः ॥१॥ अथ दगग्रलादिः॥ दशगर छिन्नरुहा पथ्या दारुपुननंवा। ज्वरपिद्रधिशोफेष शि- गुविश्वयुतो हितः ॥९॥ अथ वरुणगणादिः ॥ वरुणादिगणक्राथमप्केऽभ्यन्तरोत्यिते | उषकादिप्रतीवापं पिबेत्‌ संशमनाय वे ॥९॥ भथ मानकग्रादि ॥ शमयति मानक- मूल कषोद्रयुतं तण्डुल्मम्भसा पीतम्‌ । अन्तर्भूतं विद्रधिम॒द्रतमाभ्येव मनुजस्य ॥ १॥ भय हरीतकीचणंम्‌ ॥ हरीतकीसेन्धवधातकीनां रजोदृतक्ोदरयुतं प्रयुक्त । नि- हन्ति रदं ध्रुवमेव पुसामन्तभवं विद्रधिभुग्रहपम्‌ ॥ १ ॥ अथ सोभाञ्चनादि ॥ सौ- भाक्ञनकनिरयहो िङ्तेन्धवतेयुतः । अचिराद्रि्रन्धि हन्ति पातः पा्तमिषेपितः॥१॥ शिगम्रलं जरे धोतं दरपिष्ट परेययेत्‌ । तद्रसं मधुना पीता हन्त्यन्तरविद्राधे नरः ॥ २ ॥ अथ त्रिफलागुगगरलुः ॥ त्रीणि पलानि फलग्रितयस्य द्व तु पठे णिते मग- धाया: । प्च पलानि भवन्ति पुरस्य स्यात्सफलत्रिकगुग्ग्पोगः ॥ १।. पकेषु िद्रधिषु पूयमतिस्वत्छ नादीषु च व्रणगदेषु भगब्दरेषु । स्याद्‌ गण्डमालिषु ए- रुत्िकगुग्शलुः स्यापथ्यं फलग्रिकपुरे प्रतभोजनं च ॥२॥ इति तिफखगुग्गुहुः ॥ अथ बरणकादि षतम्‌ ॥ तिद्रं वरणादिगुणेन परिधिना तत्कल्कपायितं सर्पिः । अन्त- वदरधिभुत्ेमस्तकगृरं हुताशमान्धं च ॥ १॥ गुरमानपि पश्चिधान्नारायतीःं [१ योगरनांकरः । ३३७ यथाभ्ब वायुसखम्‌। एतत्‌ प्रातः पपिवेद्‌ भोजनसमये निशास्येऽप्ि॥२॥ इति वरणका- दिषतम्‌ ॥ भथ रसगन्धकयोगः ॥ वरुणादिकषायेण रसगन्धककल्नरीम्‌ । युक्ता “निहन्ति मेकां बाह्ममन्तश्च विद्रधिम्‌ ॥ अपके त्वेतदुदिष्टं पे तटव्रणवत्क्रिया ` ~ ~ न त्न : ॥ ९ ॥ अथ पथ्यापथ्यम्‌ ॥ आमस्थे रेचनं चेवं ठेपः स्वेदोऽस्रमोक्षणम्‌ । जीणौः ;; श्यामाककरुमाः कुरुत्या कशुनानि च ॥ ९ ॥ रक्तरिग्ुश्च निष्पावः कारेयं पुमनं- ५्ला। श्रीपर्णं चित्रकं प्षोद्रं शोथोक्तानि च स्वंशः॥ २ ॥"पक्रावस्थे शक्रकमं पुराणा रक्तशाख्यः । धृतं तेरु युद्ररसो षिरेपी धन्वजा रसाः ॥ ३ ॥ शाखिशा- छं च कदलीपटोरु हिमवाटुका । चन्दनं तप्रशीताम्बु सवं चापि व्रणोदितम्‌ ॥ ४॥ नराणां विद्रधो व्याधौ यथावस्थं यथावरम्‌ । पथ्यान्येतानि सर्वाणि निदिष्टानि महपिभिः ॥ ५॥ शोफिनां यान्यपथ्यानि व्रणिनामपि यानि च । क्रमादामे च पक्षे च विद्रधौ वजयेनरः ॥ £ ॥ इति विद्रधिचिकित्सा ॥ ॥ जथ व्रणञ्लोधनिदानम्‌ ॥ . अथ तस्य प्राग्रपम्‌। एकदेशोत्थितः शोफो व्रणानां पूरवंरक्षणम्‌ ॥९॥ अथ तस्य सङ्खूयामाह ॥ षड्डिधः स्यात्ए्थक्‌ स्वशोणितागन्तभेदतः ॥ १ ॥ अथ तेर्षा ख~ ˆ क्षणमाह ॥ शोफाः षडेते विज्ञेयाः पागक्तैः शोफलक्षणैः । विशेषः कथ्यते चेषां पक्ापक्विनिश्वये ॥ १ ॥ विषमे पच्यते वातातिपत्तोत्यश्राचिराचिरम्‌ । कफजः पि- तवच्छोपफ्ठो रक्तागन्तुसमुद्रवः ॥ २॥ मन्दोष्मतार्पशोफत्वं काठिन्यं त्वक्स वृणीता । मन्दपेदनता चैव शओफानामामलक्षणम्‌ ॥ ३ ॥ दह्यते दर्हनेनेव क्षारेणेव विपच्यते । पिपीलिकागणेनेव दश्यते छिद्यते तथा ॥ ४ ॥ भिये चैव शरेण दण्डेनेव च ताड्यते । पीड्यते पाणिनेवान्तः सूचीभिरिव तुद्यते ॥ ५ ॥ सोषचोषो विवणेः स्यादङ्कल्येवावपीख्यते | आसने शयने स्थने शान्ति वृश्चिक विद्धवत्‌ ॥ ६ ॥ न गच्छेदाततः शोफो भवेदाध्मातवस्तिवत्‌। ज्वरस्तृष्णारूचिश्चैव पच्यमानस्य लक्षणम्‌ ॥ ७ ॥ `दनोपशमः शोफो खोहितोऽल्पो न चोनतः । प्रादुभीवो वीनां च तोदः कण्डू हू हुः ॥ ८ ॥ उपद्रवाणां प्रशामो निश्नता स्फुटन त्वचाम्‌ । वस्ताविवाम्बु- सश्चारः स्याच्छोफे ऽङ्कर्पीडिते ॥९॥ पूयस्य पीडयत्येकमन्तमन्ते च पीडिते । भ- क्ताकाल्स्षा भवेचैव शोफानां पकलक्नषणम्‌ ॥१९०॥ नर्तेऽनिहुग्र विना च पित्तं पा कः कप चापि विना न पूयः । तस्माद्धि स्वै परिपाक्रकाटे दोषच्चिभियौन्ति गदा दिपाकम्‌ ॥ ११॥ काखान्तरेणाभ्युदितं तु पित्तं कत्वा वशो वातकफौ प्रसद्य । प- चत्यतः ओणितमेष पाको मतः परेषां विदुषां द्वितीयः ॥ ९२॥ कफजेषु च शोथष्ु गम्भीरं पाकमेत्यसुक्‌ । पक्रलि्ं ततः स्पष्टं यतः स्याच्छोयशीतता॥ त्वक्‌सावर्ण्य रुजो- ऽल्यत्वं घनस्पक्षं तमरमवत्‌ ॥ ९२ ॥ कक्षं समासाद्य यथेव वदधिवतेरितः सन्दहति प्रस्य । तथैव पुयोऽप्यविनिःसृतो हि मांसं शिरास्नायु च खादतीह ॥ १४ ॥ आमं 8 + 0 1 [| = "ज क योक => सिक कदााण्णदकानणन्यायकिकायानकन @ १८(च न ) दाहः | २ ( च ) पचन्ति शोथाछिभिरेव दोषैः | ठर ३३८ योगरताकरः। विपष्यमानं च सम्यक्पकं च यो भिषक्‌ । जानीयात्स भवद्विधः शेषास्तस्करदृत्तयः ॥ १५ ॥ यच्छिनच्याममङ्गानाचश्च पक्युपिक्षते । उवपचाविव मन्तव्यो तावनिशित- कारिणी ॥ १६ ॥ द्विधा ब्रणः परित्नेयः शासीरागन्तुमेदतः । दोपेरायस्ततो- ऽन्यश्च श्रादिक्षतसंभवः ॥ १७ ॥ अथ वातिकमाह ॥ स्तन्धःकटिनसंस्परशो मन्दस्य महारुजः । तुद्यते स्फुरति इयाबो व्रणो मारुतसंभवः ॥ ९ ॥ अथ पेत्ति- कमाह ॥ वृष्णामोहस्बरङेददाहदु खावदारणैः । वरणं पित्तकृतं विदद्‌ गन्धे खविश्च पतिकेः ॥ १ ॥ अथ कफ़जमाह ॥ बहुपिच्छो गुरुः पिग्धः स्तिमितो मन्दवेदनः । पाण्डुवर्णा ऽस्पसङ्केदधिरपाकी कफत्रणः ॥ १ ॥ अथ रक्तजमाह ॥ रक्तो एक्तसुती रक्ताह्ित्रिजः स्पात्तदन्वयः | तल्मांसजः सखे देशेम्तरुणस्यानुपद्रवः ॥१॥ धी।मतो- ऽमिनवः काटे मुखे साध्यः मुखं ब्रणः । गुणेरन्यतमेर्रीनस्ततः कृच्छर व्रणः स्यतः ॥ २॥ सरवविहीनोऽसाध्यस्तु तथेवोपद्रवान्वितः । पतिः परयातिदुटासम्‌ सानपुत्स- द्री चिरं स्थितः॥ ३ ॥ दु््रणो ऽतिगन्धादिः शद्रलिङ्खविपयैयः । जिह्वातलमभः सश्क्ष्णः क्िग्धो विगैतवेदनः ॥ ॥ सृर्पवस्थो निरासरादः द्धो ्रण इति स्पृतः। कपोतवणप्रतिमा यस्यान्ताः हदविताः ॥ ५ ॥ स्थिराश्च पिटिकावन्तो रोहतीति ` तेमादिरोत्‌ । हटवः्मानमग्रन्थिमगैनमरूजं व्रणम्‌ ॥ ६ ॥ त्वकूसव्णं समतरं स- म्यग्‌ छदं तमादिशेत्‌ । कुष्टिनां विषजुष्टानां शोषिणां मधुमेहिनाम्‌ ॥ ७ ॥ त्रणाः कर्परेण तिध्यन्ति येषां चापि त्रे व्रणाः । वसां मेदोऽय मज्जानं मस्तुलुङ्गं च यः स्वेत्‌ ॥ < ॥ आगन्तुजो व्रणः सिध्येन्न सिष्येदोषसम्भवः | मचागर्वाज्यसुमनःपब्रचन्दन- चम्पकः ॥ ९ ॥ सगन्धा दिव्यगन्धाश्च मुम रणाः सरता: । ये च मष सम्भू- ता भवन्त्यत्यथवेदनाः ॥ दष्न्ते चान्तरत्य्थं बहिः्चीताश्च पे रणाः ॥ १० ॥ प्रा- मासिक्षयश्वाषः कासारोचकपीडिताः । प्वद्धप्यरुषिरा वरणा येषां च ममं पु ॥११॥ क्रियाभिः सम्पगारब्धा न सिथ्यन्ति च ये व्रणाः । वजेयेदेव तान्पेयः स्रक्षन्नातनो यराः ॥ १२॥ इति त्रणशोयनिदानम्‌॥ ॥ अथं तिका ॥ भाद्‌ पिम्तापनं कु्य्‌ द्वितीयमवसेचनम्‌। तृतीयमुपनाहं च चतु पाटनक्रिया ॥ १ ॥ पश्चमं शोधनं कायं प्रह रोपणमिष्यते । एते क्रमा वरणस्याक्ताः सपमं व- पापहम्‌ ॥ २ ॥ अय विम्ापनम्‌ ॥ अभ्यभ्य सवेदपित्वा तु वेणुनाञ्या शमः शनैः । पनाथ गृह्णीत तञेना््ठकेन वा ॥ १ ॥ अथावसेचनम्‌ ॥ रक्तावसेचनं कर्या- दादेव विचक्षणः । शोफे महति संवदे देदनावति वा त्रणे ॥१॥ योन गाति शमं रुपात्‌ स्वेदसेकापतपणैः । सोऽपि नाशं व्रज्या शोथः, शोणितमोक्षणात्‌॥ २ ॥ एकतश्च, क्रियाः सत्रा रक्तमोक्षणमेकतः । रक्तं हि विक्रियां याति तन्मोक्ते याति वि- जोय कज म छ = ~~ ~~ ~ ~ = भको --~ [र = ~^ न न ~ ~ कज्ज कम कन क ०००. # ( ० ) द्यन्ते बाहरयरथम्‌ भवन्यतथ ज्ञीतसा | # ( च° ) जिषूवातलामोऽतिमूदुः ष्णः किम्धोल्पेदनः | ४ मशल | योभरनाकफरः । ३३९ क्रियाम्‌ ॥ २॥ भथ रेपः ॥ मातुटङ्घामरिमन्थो च ्रदारु महौषधम्‌ । भदिसा चैव राना च प्ररेपो वातशोथहा ॥९॥ कल्कः काञ्िकसंपिष्टः लिग्धः शाखोरकत्वचः । सुपर्ण इव नागानां वातशोथविनाशनः ॥ > ॥ दूर्वां च नख्मृर च मधुकं चन्दनं सथा । शीतश्च गणेः सवैः प्ररेपः पित्तशोफएलित्‌ ॥ ३ ॥ अजगन्धार्वगन्धा च कार सरख्या सह । कम्पिद्टका च शृद्धी च प्ररुपः श्ेष्मशोथहा ॥ ४ ॥ कृष्णा एराणपिण्याकं शिग्ुत्क्‌ सिकता शिवा । मूत्रपिष्टः एखोष्णोऽपं परुषः छष्मशो- थहा ॥ ५ ॥ न्यग्रोधोदुम्बराइवत्थपुक्षवेतसश्रेदभिः । चन्दनद्रयमनल्ञिष्टाय- ीसूरणमगेरिकैः ॥ ६ ॥ रातधोतद्रतोनिमश्रैरपो रक्तप्रसादनः । दाहपा- कस्जासखावशोफनिकवापणः परः ॥ ७ ॥ आगन्त॒ने रक्तजे च एप रेपोऽतिपू- नितः ॥ < ॥ कटतैखान्वितैरेपः स्पनिर्मोकमस्ममिः । चयः शाम्यति गण्डस्य प्रकोपः स्फटति द्रुतम्‌ ॥ ९ ॥ म रात्रौ रेपनं दद्ादत्ते च पतितं तथा । नच प- युपितं नैव श॒ष्यमाणं च धारयेत्‌ ॥ १०-॥. यष्यमाणयुपिक्षेत ,पदेहं पीडनं प्रति । न चापि युखमारिम्येत्तेन दोषः मसिच्यते ॥ ११ ॥ न पशाम्यति यः शोफः पररुपा- दिविधानतः । द्रव्याणि पाचनीयानि द्यात्तत्नोपनाहने ॥ १२ ॥ अथोपनाहनम्‌ ॥ . सतिखाः सातसीबीजा दध्यम्छेः सरृपिण्डिकाः। सकिण्वकुषटख्वणाः शस्ताः स्युरुपना- हने ॥१॥ तेरेन सर्पिषा वापि द्वाभ्यां सक्तकपिण्डिका । सुखोष्णः शोथपाकाथमूुपना- हः परशस्यते ॥ २ ॥ इत्यपनाहनम्‌ ॥ अथ पाटनम्‌ ॥ अन्तः परयिष्ठवक्रषु तथै वोर्सद्कवरस्वपि । गतिम च रोगेषु भेदने शस्त मुच्यते ॥ १ ॥ वारडद्धासहक्षीण- भद्ध्णां योषितामपि । ममोपरि च जातेषु पके शोफे च दारुणे ॥ २ । चिरि बिल्वाग्निको दन्ती चित्रको हयमारफः । फपोतकङ्षटभार्णां मरुरेपेन दारणम्‌ ॥३॥ स्वक्षिकायावगकाचा; नारा र्पेन दारणाः 1 हेमकान्त्यास्तथा रेपो व्रणे परमदारणः ॥ ४ ॥ राणमृरखकशिग्रणां फखानि तिरुसषेपाः । सक्तवः किण्वमतसीपदेहः पाच- नः स्मरतः ॥ ५ ॥ दन्तीपखकचित्रत्वक्‌स्नुह्यकपयसा गुडः । भह्वातकास्थिकासी- ससैन्धवे {रणः स्मृतः ॥६॥ हस्तिदन्तो जरे षठो बिन्दुमात्नः भ॑ेपितः । अत्यन्त- कषिने चापि शोफे पाचनभेदनः ॥ ७ ॥ यवगोधूमचूर्णं च सन्तारं दारणं एथक्‌ । हरिद्राभस्मच्र्णाभ्यां प्रखेपो दारणः परः ॥ अजविटृकारग्रल्लश्च परेपो त्रणदारणः ॥ ८ ॥ इति पाटनम्‌ ॥ ततः ्रक्नारने काथः पटोलीनिम्बपत्रजः । अविथद्धे विशद तु न्यग्रोधादित्वगुद्धवः ॥ १ ॥ पश्चमूीद्रयं वाते न्यग्रधादिश्च पैत्तिके । आरग्वधा- दिको योभ्यः कफने सर्वके ॥ २ ॥ अथ शोधनरोपणविधिः ॥ तिरसेन्धवय- एचाह्ूनिम्बपत्रनिशायुतेः । त्रिवृन्मधुगतेः पिषेः पररेपो व्रणङोधनः ॥ १ ॥ तिर- कल्कः सख्वणो द्वे हरिद्रे त्रि वृद््रतम्‌ । मधुकं निम्बपत्राणि र्पः स्यादूत्रणशोधनः ॥ ॥ २॥ निम्बकोरुकपत्राणां ठेपः स्याद्‌ व्रणशोधनः । निम्बपतरतिरेः कर्को मधु- ना ब्रणरोधनः ॥ २ ॥ निम्बपत्रं तिरादन्तीतिवृत्सेन्धवमाक्षिकम्‌ । दुएत्रणप्ररामनो ठेपः शोधनकेसरी ॥ ४ ॥ भभयात्निवृतादन्तीराङ्गरीमधुसेन्धेः । इपवीपत्रधततूर- ३४० योगरज्ाकरः । करममोदक्रेरिकाः ॥ ५॥ एयगेते परेपेन गम्भीर्रणशोधनाः । निम्बपतरमधुमया सु मुक्तः संशाधनः स्मरतः ॥ ६॥ एकं वा सारिवामृर श्वत्रणविञ्चोधनप्‌ । न्यग्री- धोदुम्बराश्वथकदम्बपुक्षवेतसाः ॥७॥ करवीराकंकटुकाकपषायो रोपणे हितः ॥ ८ ॥ सप्रदख्दूग्धकस्कः शमयति दुष्त्रण प्ररुपेन | मधुयुता रस्पह्ना स्त्रणरापणी १ धिता ॥ ९॥ पश्चवल्करचूर्णैवा शुक्तिचृणसमायुतेः | धातकीरोभचूरणेवां निःसार हन्ति ते प्रणाः ॥*९० ॥ निम्बपत्रघ्रतक्षोद्रं दार्वी मधुकसंयुता । वर्तिस्तिखानां कस्को वा शोधयेद्रोपयेदव्रणम्‌ ॥ ११ ॥ निम्बशम्याकजात्पकसपरप्रणाश्वमारकाः । कृमि्रा मृनसंयुक्ताः सेकरेपनधावनेः ॥ १२॥ करश्नारिष्टनिगरण्डीरसो हन्याद्‌ ब्रण- क्रिमीन्‌ । रधुनेनायवा दचयाह्धेपनं कृमिनाशनम्‌ °॥ १३ ॥ निम्बपतरवचाहिङ्गस- पिंखुवणसेन्धवेः । धपनं कृमिरकनोप्ं त्रणकण्ट्‌ रजापहम्‌ ॥ १४॥ ये ढृदपाकसुतिग- न्धवन्तो प्रणा महान्तः सहजाः सशोथाः । प्रयान्ति ते गुगगुटुमिश्रितेन पीतेन शान्ति निफराजखेन ॥ १५॥ अथ गुग्ुटुवटकः ॥ त्रिपराचणसंगुक्तो गुग्गु्वरकीकृतः। निषेवितौ विवन्धप्रो ब्रणशोधनरोपणः ॥ ९ ॥ अय विडङ्कादिगुग्गुुः ॥ विष्डु- त्रिफएरात्योषय्णं गुग्गुना समम्‌ । सर्पिषा वटकान्‌ कुर्यात्‌ खादेद्रा हितभोजनः ॥ दुष्टठणापचीमेहफुष्टनादीविशोधनः ॥ १ ॥ अथाम्रत्यो गुग्गुः । अग्रतापटोलमं त्रिकटुत्रिफखाकृमिघ्रानाम्‌ । कृत्वा समभागवू्णं तत्तस्यो गुग्गटयाज्यः॥ १॥ प्र तिवासरमेकेकां गुटिकां खादेत्तथाक्षपरिमाणाम्‌ । जतु ब्रणवातासरं गृर्मोदरपाण्डु- शोधादीन्‌ ॥ २॥ अथ जात्यादिषृतम्‌ ॥ जातीपत्रपयोरनिम्बकटुकादार्वीनिशासा- प्विामिष्टाभयतुत्यसिक्थमधुकैर्नक्ताहबीजेः समेः । सर्पिःसिद्धमनेन सक्ष्मवदना ममाभिताः स्राविणो गम्भीराः सरुजो व्रणाः सगतिकाः शुध्यन्ति रोहन्ति च ॥ १ ॥ अथ स्वजिकाष्रतम्‌ ॥ स्वभिका च यवक्षारः कमिह च हरेणुका । ट- ङण शवेतखदिरं तुल्य चूर्ण च गोपृतेः ॥ १ ॥ सवं समांशं सचण्यं मदेयेत्पहरं ट- दम्‌ । स्वनिकाचमिदं सर्पिः सवव्रणहरं परम्‌ ॥ रोपणं कृमिकण्डुप्रं सवणेकरणं प- रम्‌ ॥ २॥ अथ मनःशिखादिरेपः ॥ मनःरिखा समिषा सन्षारा रज्नीदरयम्‌ । प्रूपः सधत्षोद्रस्त्वगिि शुद्धिकरः स्प्तः ॥ १॥ अथ पारदादिमरुहरः॥ रसग- न्धकयोश््णं तत्समं युडंशह्वुकम्‌ । सवैतुर्यं तु कम्पि किथितुत्थसमन्वितम्‌ ॥ १ ॥ सवं संमेख्येदत्वा ष्रतं सर्वाश्नतगंणम्‌ । पिचुं प्रदातव्यं इष्ट्रणविोधन- म्‌ ॥ ९ ॥ नाीत्रणहर्‌ं चेव सवेत्रणनिपूदनम्‌ । ये व्रणा न अशाम्यन्ति भेषजानां रतन च ॥ अनेन ते प्रशाम्यन्ति सर्पिषा खल्पकारतः ॥ ३ ॥ अथ द्वितीयः पार- दादिमलहरः ॥ रसगन्धकसिन्दूररारुकम्पिदधमुडेकम्‌ । त्थं खादिरकं वरण सव परत- पतुरणम्‌ ॥१॥ युक्तया संमेर्य पिचुना त्रणे देयं जानता । सर्वत्रणभशमनं पृतमे- 1 जन यामे भ ०० ानः -उि ~~~ णा # पूर्वेषु पृस्तक्रेषवीरोेव पादोऽयं द्यते | योगरज्ाकरः। ३४१ तत्र संशयः ॥ २॥ अथायोरजभादिखेपः । अयोरजः षकासीसं त्रिफखा कुषमानि च । प्रषः कुरुते दाव्यां सच एव नवां खचम्‌ ॥ ९ ॥ इति व्रणशोथपिकित्सा ॥ ॥ अथ सद्योव्रणनिदानमाह ॥ नानाधारागुखेः शघरेनीनास्थाननिपातितेः । भवन्ति नानाक्रतयो प्रणास्तांस्ता- निबोधमे ॥ ९॥ अथ तेपां षद्टिधत्वमाह ॥ छिन्नं भिन्नं तथा विद्धं क्षतं पिचितमे- व च । ्ष्टमाहुस्तथा षष तेषां वक्ष्यामि रक्षणम्‌ ॥ > ॥ तिर्घक्शिनो ऋल्तर्वापि तरणो यस्त्वायतौ भवेत्‌ । गात्रस्य पातनं तद्धि च्छिनमित्यभिधीयते ॥ ३ ॥ शक्ति- कुन्त्षुखद्गाग्रविषाणेराशयो हतः । यत्किञ्ितस्वेत्तद्धि भिनरुक्षणमुच्यते ॥ ४ ॥ स्थानान्यामाञ्निपक्रानां मृ्स्य रुधिरस्य च | हदुन्दुकः फप्फुसश्च फोट इत्यभिधीयते ॥ ५ ॥ तस्मिन्‌ भिम रक्तपूर्णे ज्वरो दाहश्च जायते । त्रमागेगुदा- स्येभ्यो रक्तं धाणाच्च गच्छति ॥ ६ ॥ मच्छां उवाष्तस्तृषाध्मानमभक्तच्छन्द एव च । विण्मूत्रवातसद्धश्च स्वेदस्रावोऽत्निरक्ततां ॥ ७ ॥ रोह गन्धित्वमास्यस्य गने दोर्ग- न्ध्यमेव च । हच्छरख पाश्वेयोश्वापि विशेषं चात्र मे शुणु ॥ ८ ॥ आमाशयस्थे इ- पिरे रुधिरं छदंयत्यपि । आध्मानमतिमात्रं चव शरं च श्रशदारुणम्‌ ॥ ९ ॥ प~ कङयगते चापि रुजा गोरवमेव च । अधःकाये विशेषेण शीतता च भवेदिह ॥ १० ॥ सक्ष्मास्यशस्यामिहतं यदङ्कं त्वाशयं विना । उत्तुण्डितं निगेतं वा तद्वि मिति निरिरेत ॥ १९२॥ नातिच्छिनं नातिभिननमुभयोकक्षणान्वितम्‌ । विषमं ्रणमद्धे यत्‌ तत्ल्तं तु विनिर्दिशेत्‌ ॥ १८॥ प्रहारपीडनाभ्यां तु यदष्लुं प्रथु तां गतम्‌ । सास्थि तत्िचितं विद्यान्‌ मज्जनरक्तपरिप्रतम्‌ ॥ १३॥ घपेणाद- भिघाताद्रा यदहं विगतत्चम्‌ । ऊषास्ावान्वितं तच्च धृष्टमित्पमिधीयते ॥ १४॥ रयावं सशोफं पिटिकान्वितं च मुहुमुहुः शोणितवाहिनं च । प्रददृत्तं बृददतुल्य- मसि व्रणं सशल्य सरुजं वदन्ति ॥१५॥ त्वचो ऽ तीत्य शिरादीनि भित्वा च परिद्‌- त्य वा! कोड प्रतिष्ठितं शल्यं कुयादुक्तानुपद्रवान्‌ ॥ १६ ॥ तत्नान्तरोदित पाण्डु- रीतपादक्रराननम्‌ । शीतोच्छ्रासं श्क्तनेनमानद्धं परिवजयेत्‌ ॥ १७ ॥ भ्रमः प्रटापः पतनं प्रमोहो विचेष्टनं ग्छानिरथोष्णता च । स्रस्ताङ्गता प्रच्छत्नमध्वंवातस्तीत्रा रुजो वातकृताश्च तास्ताः ॥ १८ ॥ मांसोदकाभं रुधिरं च गच्छेत्सर्व्द्रयार्थोपरम- स्तथेव । दशार्धसंख्येष्वपि हि' प्षतेषु सामान्यतो मर्मसु रिङ्खमक्तम्‌ ॥ १९ ॥ भरे नद्रगोपप्रतिम प्रभूतं ॒रक्तं खवत्ततलतजश्च वायुः । करोति रोगान्विविधान्यथोक्तान्न शिरा विद्धास्वथ वाक्षताखु॥ २० ॥ कोव्जं शरीरावयवावसादः क्रियास्वशक्ति- स्तुमुलौ रुजश्च । चिराद्‌ त्रणो रोहति यस्य चापितं स्नायुवद्धं पुरुषं व्यवस्येत्‌ ॥ ५९ ॥ शोफाभिग्रद्धिस्त॒मुख रुजश्च बरुक्षयंः पवं४ भेदस्चोफां । क्षतेषु सन्धि- प्वचराचरषु स्याटसवकमपरमश्च रिङ्खम्‌ ॥२२॥ घोरा रुजो यस्य निश्चादिनेषु सवां १ (च० ) विक्षतेषु | २ (च० ) स्वैत एत्र शोधः ३४२ योगरनाकरः | स्ववस्भाप्र न चैति . शान्तिम्‌ । मिपग्वि पश्चिद्रिदितायेगत्रस्तमस्थिविदध मतुं स्यवस्पेत्‌ ॥ ५३॥ यथास्वमेतानि विभावयेच्च लिङ्गानि ममेस्वमिताडितेषु । पाष्दुर्विवर्णश्च मुखं न वेत्ति यो मांसममेप्यमिताहितश्च ॥ २४ ॥ ममाभिते तर्णं प्राप्य वायुः सप्देहगः । वेगेरायामयेदेहं व्रणायामं तु तं त्यजेत्‌ ॥ २५॥ विसर्पः पक्षघावश्च शिरास्तम्भो ऽपतानकः । मोदोन्पादत्रणरुनो स्वरतृष्णाह नुग्रहः ॥२६॥ कासरषटर्दिरतीसासे हिक्रा श्वासः सवेपथुः । पोडशोपद्रवाः पोका प्रणिनां त्रण- विन्तकेः ॥ २७ ॥ इति सथोत्रणनिदानम्‌ ॥ ॥ अथ तचिकित्सा ॥ बुषध्वागन्तुत्रणं वेधो पृतक्षोद्रसमन्विताम्‌ । शीतां क्रियां चरेदाशु रक्तपित्तो- प्मनाशिनीम्‌ ॥ १॥ करुद्धे सद्योव्रण युष्यादृष्वं वाधश्च शोधनम्‌ । ख्दुःघनं च बरु क्ञात्वा भोजनं धास्रमोक्षणम्‌ ॥ २ ॥ पृष्टे विदिते चैव सृतरामिष्यते षिधिः । तयोरश्प घछवत्यस्रं पाकस्तेनाथ जायते ॥*१ ॥ छिन्ने मभिने तथा विदधे क्षते चापु- गतिखवत्‌ । ग्कक्षयासश्र रुजः कराति पवनो धरशम्‌ ॥ ४ ॥ सतेदपानपरीषे- करेपस्वेदोपनाहनम्‌ । कुर्वीत सेहवस्ति च मारुतप्ोपधेः गतेः ॥ ५॥ उक्तं च ग्रन्यारतरे । छिन्ने भिन्ने तथा विद्धे क्षते सद्यो भिषग्वरः । पद्रसूत्रेण संस्वेदं व्रणं व्रणविशारदः ॥ १॥ मुहुमहुयेथा दुःखं न पाप्नोति व्रणी नरः । अथवा दीप्यख्व- णपोटल्या स्वेदपेन्यृहुः ॥ ५॥ सन्तप्रया तप्ररोहपात्रसयोगतः कमात्‌ । दुष्ट रक्त स्थितं चापि शृर्ग्यराष्वादिमिर्रेत्‌ ॥ २॥ सचःकषतव्रणं वेधः सगरं परिषेच- येत्‌ । यष्ीयपुकमिश्नेण नातिर्ितेन सर्पिषा ॥ ४ ॥ कषायमधुराः शीताः क्रियाः सास्तु योजयेत्‌ । सदोव्रणानां सप्राहात्पश्चाप्पुर्वक्तमाचरेत्‌ ॥ ५॥ चिकित्सितं मु तत्सर्वं सामान्यव्रणनाशनम्‌ | आमारायस्यथे रुधिरे वमनं पथ्यमुच्यते ॥ पक्रा- शयस्थे देयं च विरेच॑नमसरयम्‌ ॥ ६ ॥ अथ वेशत्वगादिकाथः ॥ काथो वंशत्वगे- रण्डश्वदं्टारममिदा कृतः । हिङ्सेन्धवसंयुक्तः कोष्ठस्थं सावयेदसुक्‌ ॥ ९ ॥ भय यवादिः ॥ यवकोटकुरत्थानां निःस्नेहेन रसेन च । मुञ्चीतान्नं यवागुं बा पिषे- त्सेन्धवरसंयुताम्‌ ॥ १ ॥ अथ गोराचं घृतम्‌ ॥ गोराहरिद्रामलिपरामां सीमघुकमेव च । प्रपौण्डरीकं ह्रीबेरं नतं मुस्तं ' च चन्दनम्‌ ॥ १॥ जातीनिम्बपटोरुं च करश्च कटुरोदिणी । मध्रच्छष्ट मधूकं च महामेदा तथेव च, ॥ २॥ पञ्चवल्करुतोयेन घृतभस्थ विपाचयेत्‌ । एतद गोरादिकं सपि; सर्व्रणविशोधनम्‌॥३॥ आगन्तुकाश्च स- हजाः सुचिरोत्थाय् ये व्रणाः । नादीत्रणश्च विषमो नरयपत्येव न संशयः ४॥ अथ.तिक्ता- दिष्तम्‌ ॥ तिक्तासिक्थनिशायष्टीनक्ताहफरपषवेः । पटोरुशरतीनिम्बपत्रेवण्यं शृतं घृतम्‌ ॥१॥ अथ जात्यादितेरम्‌ ॥ जातीनिम्बपयेखानां नक्तमारस्य पष्ुवाः । पि- क्थकं मधुकं कृष्टं द्वे निरो कटुरोहिणी ॥ १.॥ मञ्जि्टापग्रकं रोभमभयानीरमत्प- ^ शग जाणा = मन न न न~ न न~ षणी क, 78 , 1 18 १८(च>) ६) 1 च्‌ | योगरनाकरः 1 ४३ खम्‌ । तुत्थकं सारिवाबीजं नक्तमारुस्य च क्षिपेत्‌ ॥ २ ॥ एतानि समभामानि पिष्टा तेरु विपाचयेत्‌ । विषव्रण सयुत्पत्तौ स्फोटेषु ख सक्षु ॥ ३ ॥ कण्डूषि- सपरागेषु कीटदष्टषु सवथा । सद्यःशस्रप्रहारेषु दग्धविद्धक्षतेषु च ॥४॥ नखदन्तक्षते ` देहे दुष्टमांसावघषणे । भक्षणाथमिदं तें हितं शोधनरोपणम्‌ ॥५॥ अथ विपरातमष्ट- तेखम्‌ । चक्रदत्तात्‌ ॥ सिन्दूरकुष्ठविषदिद्खरसोनचित्रवाणाङ्परि खाङ्गलिककल्कविपक्षते- मू । पासादम्रयुतहुङदतुत्थफेनः कछिन्नव्रणपशमने विपरीतमल्लः ॥१॥ खड्गाभिधा- तगुरुगण्डमहोपदं शनाडीत्रणत्रण विचिफकुष्टपामाः । एतानिहन्ति विपरीतकम- छ्वनाम तेरु यथेष्टशयनारानभोजनस्य ॥ २॥ अथ दृवादितेखम्‌ ॥ दृवौस्वरससंसिद्धं तें कभ्पिष्टुकेन वा । दार्वित्वचश्चः कल्केन प्रधान व्रणरोपणम्‌ ॥ १ ॥ अथ सप्र्विशति- को गुग्गुः ॥ न्रिकटूत्रिफलासुस्ताविरङ्काग्रतचिश्रकम्‌ । पटोरं पिप्परीम्ररं हपुषा ' सुरदारु च ॥ १ ॥ तुम्बरु: पुष्करं चत्यं विशाखा रजनीद्रयम्‌ । बिडं सोवर्चर क्षारं सेन्धवं गजपिपपरी ॥ २ ॥ यावन्त्य्‌ सर्वाणि तावद्विगुणगरगगुदः । कोटपरमा- णां वटिकां भक्षयेन्मधुना सह ॥ २ ॥ कासं उवास तथा शोफमर्ासि च भगन्दरम्‌ । . हृष्टं पाञ्वंशुरुं च कुक्षिवस्तिगुदे रुजम्‌ ॥ ४ ॥ अरम मनकृच्छर च अन्रृरद्धि तथा कृमीन्‌ । चिरज्वरोपसष्टानां क्षतोपहतचेतसाम्‌ ॥ ५ ॥ आनाहं च तथोन्मादं कृष्टान्यषटोदराणि च । नादीदुष््रणान्स्वान्पमेहान्‌ श्छीपदं तथा ॥ ६ ॥ सपरविंशति- फो नाम गुग्गुः ्रथितो महान्‌ ।-धन्वतरिकृतो ह्येष सवंरोगनिष्दनः॥ ७ ॥ इति सप्रविंशतिको गुग्गद्धः ॥ व्रणे श्वयथुरायासात्छ च रागश्च जागरात्‌ । तो च रुक्‌ च दिवा स्वापांतते च मरत्युश्च मेथुनात्‌ ॥९॥ अम्ं दयि च शाकं च मांसमानुष- वारिजम्‌ | क्षीरं गुणि चान्नानि ब्रणी च परिवजंयेत्‌ ॥२॥ इति सद्योत्रणचिकित्सा ॥ ॥ जथायिद्ग्धत्रणनिदानमाह ॥ तत्र स्निग्धं क्षं वात्य द्रव्यमग्मिदेहति । अग्रिसन्तपो हि स्नेहं सक्ष्ममागातु- सारित्वात्‌ त्वगादीनतुप्रविश्याथ दहति तस्मारक्नेहदग्धेऽधिका रुजो भर्वात । तत्र पुर. दुदैग्धं सम्यगदग्धमतिदग्धमिति चतुर्विध भवत्पग्निदग्धम्‌ । तनन विवणं- मातरं पुष्यते ततयु्टं यनोत्तिन्ति स्फोटास्तीत्रदाहवेदनाश्चिराचपद्राम्यन्ति तद्द ग्धम्‌ । सम्यगदग्धमवगादं तारफर्वर्णं सुस्थितं प्वखक्षणयुक्तं च । अतिदग्धंतु त्वग्मांसावरुम्बनगात्रविष्चेषणं शिराक्नायुसन्ध्यस्थिव्यापादनमतिमान्रवेदनाज्वरदा- हपिपासागृच्छांडवासोपद्रवा भर्वान्ति । इति ष्टादिभेदेनाम्निदग्धश्चतरविधो व्रणो भवति ॥ इत्यग्निद ग्धनिदानम्‌ । चन्द्रसेनात्‌ ॥ „| | ॥ अथ तचिकित्सा ॥ ष्टस्याभ्निभतपनं कायंयुष्णं तथोषधम्‌ । रीतामुष्णां च दुर्दग्धे क्रियां कुयात्त- ` उ (चर) मण्डनयुत्च सतुत्पेनः | २ (चर) स्वापात्ताभ । 3 ( च० ) वारय | ४५ (च) यत्रातिषन्ति | ९४४ योगरनाकरः | तः पुनः ॥ ९ ॥ प्रतारेपनसेकास्त॒सीतान्पेवास्य कारयेत्‌ । अतिदग्धे विीर्णा- नि मासान्युहधत्य शीतलाम्‌ ॥ २॥ क्रियां ुाभरूणकारे शाछितण्डुरुकण्डनेः । ` तिन्दुक्यास्तवकपायेवा पृतमिश्रैः परेपयेत्‌ ॥ ३ ॥ सम्यग्दग्धे तुगाकरीरीपुक्षच- न्दनगेरिकैः । सामरतैः सर्पिषा युक्तरारेपं कारयेद्भिषक्‌ ॥४॥ अथ पथ्यादिरेपः ॥ प- ण्याकदमजीरकमधुसिक्यकसर्नमिभितं टेपात्‌ । गव्यं एतमपहरति च, पावकजनितं परणं स्यः ॥१॥ अन्तर्भृमकुडेरको दहनजं टेपानिहन्ति रणम्‌ अश्वत्थस्य विशष्कव- ल्करभवं वणं तथा गुण्ठनात्‌ । अभ्यद्ाद्रिनिहन्ति तेखमखिरं गण्डरपदैः साधितं पिष्टा शाल्मरितृरकैजैरुगतां लेपात्तथा वाल्काम्‌ ॥ २॥ दग्धयवभस्मचृणं तिरूतेखाक्त प्रले- प्रनादचिरात्‌ । हरति शिखिदाहदग्धं भूयोऽभ्यङ्काद्‌ रण चाश ॥२॥ अथ मध्रच्छिषटा- द्यं तैलम्‌ ॥ मधूच्छिष्टे समधुकं रोधं सर्जरसं तथा । मृवाचन्दनमश्िष्ठाः पिष्ट स- पििपाचयेत्‌ ॥ स्वैषामपि दग्धानां त्रणरोपणमगत्तमम्‌ ॥ १॥ अथ पटोरीतेरम्‌ ॥ सिद्धं कषायकल्काभ्यां पयोर्याः कटुतैरकप्‌ । दग्धत्रणरुजासरावदाहविस्फोटनाश- नम्‌ ॥ १ ॥ अय चन्दनाचं यमकम्‌ ॥ चन्दनं वर्गृङ्गाश्च मिष्टा मधुकं तथा । प्रपौण्डरीकं टूवौ च पत्रं धातकी तथा ॥ १ ॥ एतेस्तेरं विपक्तव्यं गोक्षीरेण स- भायुतम्‌ | अग्मिदग्धत्रणे भ्रष्टे तत्षणाद्रोपणं परम्‌ ॥ २॥ अथ रङ्रीघृतप ॥ उमे हसि मिषा मधुकं रखोधकगूफटम्‌ । कम्पिह्धकमुमे मेदे खाङ्खग्रलमेव च ॥ १९ ॥ पिपली तिफा चैव निम्बपत्रं च कार्पिकम्‌ । कपिाया पृते प्रस्थं पचेत्त- हिगुणं पयः ॥ २॥ परद्रयं च सिक्थस्य सिद्धे पते च दापयेत्‌ । खाद्स्थैकं धृतं नाम व्रणानां रोपणं परम्‌ ॥ २ ॥ अप्निदग्परे विसर्पं च कीटनृतात्रणेषु च । चिरोत्थे- घृ च दुष्टेषु नाडीमर्माभितेषु च ॥ ४ ॥ अग्निदग्धत्रणे देयं धातकीचणेयुत्तमम्‌ । अ- तसीतेरसमिश्रं वहिदग्धत्रणापरम्‌ ॥ ५॥ अन्धरंमविदग्धं त्रिफराचृणं विपिभितं तरः । तोमः सीरं शमयत्यग्नित्रणमाथ टेपेन ॥ ६ ॥ पित्तविद्रधिवीसपंशमनं रेषप- नादिकम्‌ | अग्मिदग्धत्रणे सम्पक्‌ प्रयुञ्जीत विचक्षणः ॥ ७ ॥ सुधा पुरातनी दधो वारिणा परिपेपिता { रेपनं तेखदग्धस्य विस्फोटमत्याधिनारनम्‌ ॥ ८ ॥ अक्षिस्थपु च वेतेव्यमिदमाश्योतनं हितम्‌ । शेटृत्वकत्रिफलादार्वीकाथो रोचनया युतः 1 स्तुद्- क्षीरसिक्तेऽक््ण गत्यं सपिनिपेचयत्‌ ॥ ९ ॥ इति दग्धत्रणपिकित्सा ॥ ॥ अथु भग्रत्रणनिदानमाहू ॥ भरे समासाद्विविधं हुताश काण्डे च सन्धो च हि तत्र सन्धौ । उत्िष्टविश्िष्टविव- तिति च ति्यक्पतिक्षिपतमधश्च पाहा ॥ परसारणाफुश्चनवर्तनो पररकू स्पपिद्रेपश्मेतदु- फम्‌ ॥ १ ॥ सामान्यतः सन्धिगतस्य रिद्धमुत्पिष्टसन्पेः श्रयथुः समन्तात्‌"। वि- शेषतो रात्निभवा रुजश्च विश्िषने ती च रुजा च नित्यम्‌ ॥ २ ॥ विवर्तिते पार रजश्च तीत्रास्तियेग्गते तीत्ररुजो भवन्ति । ्षिपेऽतिशरूं विष च सक्भो; िप्रे त जम छक क मजा भ मृ - क ~~~ ~ क्क १ ( च० ) सिद्भम्‌ । योगरनाकरः। 2४८५९ धोरुग्विघटश्च सन्धेः ॥२॥ काण्डे त्वधः कर्कटकाश्च कर्णविचूर्णितं' पिचितमस्थिषद्धि- सं च । काण्ढरषु भग्र ह्यतिपातितं च मन्नागतं च स्फुटितं च वक्रम्‌ ॥ ४॥ छिन्नं , द्विधा द्वादशधा च काण्डे स्रस्ताङ्गता शोथरुजातिद्द्धिः । संपीड्यमाने भवतीह श- ष्दृः स्पशोसहस्यन्दनतोदशलः ॥ ५ ॥ सवास्ववस्थाखु न शर्मखाभो भग्रस्य का- ण्डे खट्‌ चिद्रमेतत्‌ । भम्र त॒ काण्ड बहुधा प्रयाति समासतो नामभिरेव तुल्यम्‌ ॥ & ॥ अस्पाशिनो ऽनात्मवतो जन्तोवातात्मकस्य च । उपद्रवैवा ज्रष्टस्य भमर कृ- रुडेण सिध्यति ॥ ७ ॥ भिन्न कपा कस्यां तु सन्धिय॒क्त तथा च्युतम्‌ । जघनं पर तिपिष्टं तु वर्जयेच्च विचक्षणः ॥ ८ ॥ असंश्िष्ट कपारु च रुखटे चूर्णितं च यत्‌ । भग्र स्तनान्तरे शद्धे एष्ट ग्रा च वजयेत्‌ ॥ ९ ॥ सम्पक्‌ संहितमप्यस्थि दुर्निक्ेप- . ` निवन्धनात्‌ । संननोमाद्रापि यद्‌ गच्छद्धिक्रियां तच्च वजयेत्‌ ॥ १९०॥ तरुणास्थीनि नाम्यन्ते भिद्यन्ते नरकानि तु । कपारानि विभिचन्ते स्फुटन्ति र्चकानि च ॥१९॥ इति भमत्रणनिदानम्‌ ॥ । र ॥ अथ तचिकित्सा ॥ भग्नान्युपचरेद्धीमान्सेकरेपनबन्धनैः। शीतरेरेव विविधः प्रयोगेश्च समीरितः ॥१॥ तत्नापिशिथिे बन्पे सन्धिस्थेर्यं न जायते । गटनापि त्वगादीनां शोफो रुक्पा- क एव च॒ ॥ २॥ तस्मात्साधारणं बन्ध भग्ने शंसन्ति तद्विदः । आदो भग्र विदि- त्वा तु सेचयेच्छीतखम्बना ॥ २ ॥ पद्टुनारेपनं कुयाद्भन्धन च कुशान्वितम्‌ । अ- वनामितमनाम्येदुनतं चावपीडयेत्‌ ॥ ४॥ किप द्विधापि च स्थाने सस्थाप्य पि- धिमाचरेत्‌ । आषेपना्थ मिष्ठामधुकं चाम्ख्पेषितम्‌ ॥ ५ ॥ शतधातष्रतोन्मिश्र शालिपिषएटं च छेपनम्‌ । न्यग्रोधादिकपषायं तु शीतर परििचने ॥ ६ ॥ पश्चमी. पिपक्ं त॒ क्षीरं दयात्सवेदने । ग्रकु गृगारुच्छिनायाः पीत्वा मांसरसेन तु ॥ ० ॥ सृर्णीकृत्य तु सप्राहादस्थिमङ्गमपोहति । आमाचूणं मधुगुतमस्थिभद्धे त्यहं पि- वेत्‌ ॥ ` ॥ पीत्वा चास्थि भवेत्सम्यग्‌ वच्रसारनिमं दटम्‌ । श्रषटि्तीरं ससर्पिष्कं अधुरौषधसाधितम्‌ ॥ ९ ॥ शीतं क्षया युक्तं पातभमरे पिवेनरः । स्तं चास्थि- सन्धानं लाक्नागोधूममरज्ञंनम्‌ ॥ ९० ॥ सन्धिुक्तऽस्थिममे च पिवेत्क्षीरेण मानवः | रसोनमधुखाक्षाज्यसिताकल्कं सुमिधितम्‌ ॥ छिननभिन्नच्य॒तास्थीनां सन्धानमचिरा- दरवेत्‌ ॥ ११॥ अथ खाक्नागुग्भुटुः ॥ खक्षास्थिसंहत्कङुमाषगन्धाश्र्णाक्ता ना- गवलाः परश्च । सम्भग्रमुक्तास्थिरुजं निहन्यादङ्घानि कुपा्छुङिसापमानि ॥ ९ ॥ सव्रणस्य तु भग्नस्य ब्रणः सरपि्मध्रत्तरः | परतिसायः कपामेस्तु शेष भग्रवदाचरेत्‌ ॥ वातव्याधिविनिर्दिष्टं स्नेहः त्रापि योजयेत्‌ ॥ >॥ अथ वद्धिजभस्मादि ॥ वद्धिज १ ( च ° ) पिच्छित्‌ | क. 41 1 २४६ योगरजाकरः | टना पोज्यं भग्रसन्धिप्रसाधकम्‌ ॥ १॥ भथ गोधूमपयोगः ॥ इषद्विदग्धगो- धूमचृणं पीतं समाक्षिकम्‌ । करटिसन्धिषु भप्ेषु भूगरष्वस्थिषु पजितम्‌ ॥ ९ ॥ अ- विदाहिमिरेश् पिष्टकैः समुपाचरेत्‌ । मासं मांसरस क्षीरं सपियूषं च द्रनम्‌ ॥२॥ नंहणं चान्नपानं च सन्धिमग्राय दापयेत्‌ । खणं कटुकं क्षारं साम्ट मेधुनमातपम्‌ ॥ ३ ॥ व्यायामं च न सेवेत भम्रो क्नानमेव च । बाखानां तरुणानां च भग्रान्याथु भवन्ति वै ॥ समीचीनानि वृद्धानां भग्ानां न विशेषतः ॥ ४ ॥ इति भग्रनिदानचिकिस्सा ॥ | ॥ अथ नाडीत्रणनिदातम्‌ ॥ यः शोफमाममतिपक्रयपे्षतेऽन्नो यो वा व्रणं प्रचुरपृयमसाधुद्रत्तः। अभ्यन्तर परविशति प्रविदायं तस्य स्थानानि पवंविहितानि ततः सयः ॥ १ ॥ तस्याति- मात्रगमनाद्‌ गतिरिष्यते तु नादीव यद्रहति तेन मता तुनादी ॥२॥ अथ सद्ख्या- माह ॥ दोपैिमि्ेवति सा परथगेक्शश्च सं्ाच्छतेरपि च शस्यनिमित्ततोऽन्या । | = तत्रानिरात्‌ परुपक्षमगुखी सशृखा फेनाुविद्धमधिकं खवतिं क्षपासु ॥ ९ ॥ अथ वातिकमाह ॥ पित्ता तरृडञ्यरकरी भ्रमदाहयुक्ता पित्ते सखवत्यधिकयुष्णमहःसु चापि ॥ १ ॥ अथ श्चुष्मजामाह्‌ ॥ ज्ञेया कफाद्‌ बहुघनाज्नुनपिच्छिरास्रा स्तब्धा सकण्डुर- रुजा रजनी प्रद्रा ॥ १॥ अथ त्रिदोषजामाह ॥ दाषद्रयामिहितरक्षणदशनेन तिस गतीन्येतिकरप्रभवास्तु विचात्‌ ॥ १ ॥ दाहज्वरश्वसनमग्र चछंनवक्रशोषा यस्यां भ- पन्त्यमिहितानि च रक्षणानि । तामादिशेत्पवनपित्तकफप्रकोपाद्वोरां गतिं त्व- बहराम्िव काटरात्रिम्‌ ॥ २ ॥ अथ शल्यनिमित्तजामाह ॥ नष कथंचिदनमागं- युदीरितेषु स्थानेषु शस्यमचिरेण गतिं करोति । सा फेनिरं मथितमुष्णमसृग्वि- मिश्रं सावं करोति सहसा सरुजा च नित्यम्‌ ॥१\ नाडी त्िदोषप्रभवा न सिष्ये- च्छषाश्चतसरः खदु यततसराध्याः ॥ २ ॥ इति नादीत्रणनिदानम्‌ ॥ ~ क ॥ अथ तञ्चकिंत्सा ॥ नाडीनां गतिमन्वीक्ष्य श्रेणोत्पास्य कमेषित्‌ । सर्वं ्रणक्रमंकर्यच्छोधनानै- पणादिकम्‌ ॥१॥ कृशदुबलभीकणां नादी म्माभिता तु य। । क्षारमत्रेण संधिचान्न शरेण. कदाचन ॥२ ॥ नाडीं वातकृतां साधु पाटितां ठपयेद्‌ भिषक्‌ । परत्पर्‌पुष्पी- फटयुतस्तिरेः पटैः प्रलेपर्येत्‌ ॥ २ ॥ पैत्तिकीं तिर्मञ्चिष्टानागदन्तीनिशाहयेः । दरेष्मिकीं तिरुयष्टयाहनिकम्भारिष्टन्धवैः ॥ ४॥ शल्यजां तिखमलजिष्ठामध्वाज्ये- रपयेनयृहुः । आरग्बधनिशाकोरचू्णाग्यक्षोदरसयुता ॥ बू्वतिग्रेणे योज्या शओधनी गतिनारिनी ॥ ५॥ जात्यर्कशाम्बाककरञ्जदर््त सिन्धूत्थसोवर्चख्यावशकैः । वपिः कृता इन्त्पिरेण नादीस्नक्‌ीरगिषटा सह तन्धवेन ॥द॥ सम्ररूपत्ां निरुण्डं पीड- पित्वा रसं हरेत्‌ । तेन सिद्धं समं तैरं नादीदुषट्नणापहम्‌ ॥ ७ ॥ गुग्ुटुधिफला- स्पोषेः समारोास्पुयोजिते : | नाडी दुष्टरं चापि जपेदपि भगन्दरम्‌ ॥ ८॥ योगरलाकरः | ३४७ इति नाडीतव्रणयिकित्सा ॥ अथ सरवेत्रणरोगाणां पथ्यापथयम्‌ ॥ यवषष्टिक- गोधूमएराणाः सितशाख्यः । मसरतुवरीमुद्रयुषश्च मधुशकंरा ॥ १ ॥ विरेपी रखा- जमण्डश्च जाङ्गखा ग्रगपक्षिणः । पतं तेरु पटोरं च वेनाग्र बारमकम्‌ ॥ २॥ वातांकं कारवेद्ध च कर्कोटं तण्डुरीयकम्‌ । एतत्पथ्यं नरैः सेव्यं यथावस्थं यथा- मरम्‌ ॥ त्रणशोये तरणे सदोत्रणे नादीत्रणेऽपि च ॥ ३ ॥ हक्नाम्डशीतं ख्व्णं व्यवायमापासयुचेःपरिभाषणं च । प्रियासमारोकनमह्वि निद्रः प्रजागरं चङ्क्रमणं नितान्तम्‌ ॥ * ॥ शोकं विरुद्धाशनमम्बुपानं ताम्ब्रखशाकानि च पवन्त । भजा- दरं मांसमसारम्यमन्न विवजेयत्सन्ततमपरमत्तः ॥ ५ ॥ इति सवत्रणचिकित्सा ॥ जः भ भ ०० ८9 क कचन व ध गृदस्य द्यङ्गुे कषेत्रे पारवेतः पिटिकातिकृत्‌ । भिन्नो भगन्दरो ज्ञेयः सच पञ्चविधो प्रतः ॥ ९ ॥ भय सर्ख्यामाह 1 वातपित्तकफेस्रेधा चतभेः सननिपाततः। उन्मागंगः पञ्चमः स्यादेवं पञ्चविधो मतः ॥१॥ अथ तस्य परवेरूपमाह ॥ कटीकपार- निस्तोददाहकण्डृरुजादयः । भवन्ति प्रवेरूपाणि भविष्यति भगन्दरे ॥ १ ॥ अध वातिकमाह ॥ कषायह्छक्नेरतिकोपितोऽनिरस्त्वपानदेशे पिटिकां करोति । उपे- क्षणात्पाकयुपेति दारुणं रुजा च भिन्नारुणफेनवाहिनी ॥ १ ॥ तत्नागमो मृतपुरीषरे- तसां व्रणेरनेकेः शतपोनकं वदेत्‌ ॥ ९ ॥ अथ पित्तजमाह ॥ प्रकोपणैः पित्तमतिप- कापितं कराति रक्तां पिटिकां गरदातिदाम्‌। तदाथ पाकाहिमपृयवाहिनीं भगन्दर तष्टशिरोधर वदेत्‌ ॥२१॥ अध श्ष्पजमाह ॥ कण्डुयनो घनसावीं करिनो मन्द्वेदनः। दवेतावभासः कफजः परिसावी भगन्दरः ॥ ९ ॥ अथ सन्निपातजमाह ॥ बहुव- णंरुजाः स्रावाः पिटिका गोस्तनोपमाः । शम्बृकावत्तंवनाडी राम्बृकावर्तको मतः ॥ १९ ॥ अयोन्मार्गगमाह ॥ क्षताद्‌ गतिः पायुगता विवर्धते द्ुपे्णात्सा कृमिभि्धदीयते । प्रकुवंते मागंमनेकधा युखेत्रगेस्तदुन्माभि भगन्दरं वदेत्‌ ॥ १॥ अथासाध्यरक्षणमाह ॥ धोराः साधयतं दुः्ाः सवे एव भगन्दराः । तेष्वसा- ध्यन्निदोषोत्थः क्षतजश्च विशेषतः ॥ १॥ वातमजपुरीषाणि कृमयः शुक्रमेव च । भगन्दराः स्वन्तस्तु नाशयन्ति तमातरम्‌ ॥ २१ इति भगन्दरनिदानम्‌ ॥ ॥ यथ भगन्द्रचिकित्या ॥ गुदपिटिकायामादो दुयाद्रक्तावसेचनं मतिमान्‌ । जरसदनाभिररेषं सपाकं न प्रयाति यथा ॥ १ ॥ अपानमागपिटिकां दहैत्स्वर्णराखाक्या । अश्िष- तप्रया पश्वात्कुर्यादभित्रणक्रियाम्‌ ॥ २॥ प्टिकानामपकानामपतपेणपरकम्‌ । कमे कुर्याद्विरेकान्ते भिन्नानां वक्ष्यते क्रिया ॥ ३॥ एतासां पाटैनक्नारव- द्विदाहदादिके क्रमम्‌ । विधाय त्रणवत्कायै यथादोषं यथाक्रमम्‌ ॥४॥ भथ वरपन्रादिरेपः ॥ वपत्रेएटिकाशुण्टीगुदूचीसपुननवाः । म पिष्टाः पिटिका वक्रे ङे- #) ३४८ योगरज्ाकरः । पः शस्तो भगन्दरे ॥ १ ॥ खदिरत्रिफराकाथो महिषी ष्तसयुतः । पिदङ्खनूर्णंयुक्त- श्च भगन्दरविनाशनः ॥ २॥ त्रिफटारससंयुक्तं बिडाखास्थिपरर्ेपनम्‌ । भगन्दर ` निहन्त्याशु दुए्रणहरं परम्‌ ॥ ३ ॥ शुनोऽस्थिभूरता तक्रैः पेषिता खररक्तयुक्‌ । ङेपो भगन्दर हन्यानेरास्भां तरमेव च ॥ ४ ॥ कुष्ठं त्रि्ृत्तिरादन्तीमागधीसेन्धवं मधु| रजनीत्निफटतुत्यितं स्याटत्रणरोपणम्‌ ॥५॥ तिरत्निदनागदन्तीमलिष्ठाचः ससेन्धवैः । सक्नदरश.प्डेपोऽपं भगन्दरकुखान्तकृत्‌ ॥ ६ ॥ रसा्ञनं दरिद्र मिष्ठानिम्बपष्वाः । तरिषतेजोवतीदन्तीकर्को नादीत्रणापहः ॥७॥ तिरमयारो- धमरिष्टपत्रं निशावचाकुष्ठमगारधूमः। भगन्दरे नाख्युपदेशयोश्च दृष्ट्रणे शोधनरोपणो- ऽयम्‌ ॥ ८ ॥ भय मवकार्पिको गुग्गुदुः ॥ निफलापुरुकृष्णार्ा त्रिपश्चैकक्योजिता गुटिका । दुष्ठभगन्दरनादीदुषए्व्रणसोधनी कथिता ॥ १ ॥ अथ जम्बृकप्रकारः ॥ जभ्तूकस्यामिपं भुक्ता प्रकरत्यंञ्चनादिभिः। अजीणेवर्जी मांसेन मुच्यते तु भगन्व- रात्‌ ॥ १ ॥ अथ सप्र्विंशतिगुग्गदुः ॥ . निकटुत्रिएलागस्तं विडद्धामृतचित्रकम्‌ । चत पिप्पीमृरुं ह पुपा्रदार च ॥ १॥ तुम्बरं पुष्करं चत्यं विशाखारलन- नीद्रयम्‌ । षिडं सौवचंरं क्षारं सेन्धवे गजपिपली ॥ २ ॥ यावन्त्येतानि द्रव्याणि तावद्द्विगुणगुगगुटः। कोर्प्माणगुधिका भक्षपेन्मधुना सह ॥ २ ॥ कासं उवप तया शोफमशासि च भगन्दरम्‌ । हच्छरं पाश्वंशरं च कुक्षिवस्तिगदे रुजम्‌ ॥ ४ ॥ अमरीं मत्रकृच्छ्रं च अन्रवृद्धि तथा कृमीन्‌ । चिरज्वरोपसुष्टानां क्षयोपहतचे- तताम्‌ ॥ ५ ॥ आनाहं च तथोन्मादं सकुष्टान्युदराणि च । नादीदृष्ट्रणान्सर्वान्‌ प्रमेह पदं तथा । सप्रविंशतिको ष्टे सवंरोगनिषदनः ॥ ६ ॥ अथ करधीराचं तेखम्‌ ॥ करवीरनिशादन्तीरद्गरीख्वणाग्मिमिः। मातुट्ङ्खाकपयसा पचेत्ैरं भगन्द- रे ॥ १ ॥ अथ विष्यन्दने तेखम्‌ ॥ चित्रकारो त्िव्रृत्पठे मरृयहयमारको । एधां वचां सङ्खलिकां हसितिारं सवचिकाम्‌ ॥ ९ ॥ ज्योतिष्मतीं च संहृत्य तैर धीरो विपाचयेत्‌ । एतद्विष्यन्दनं नाम तें दद्याद्गगन्दरे ॥ शोधनं रोपणं चैव सवर्णकर- णं तथा ॥ १ ॥ अथ नियादितेलम्‌ ॥ निशारषीरसिन्धवग्निपुरखाङ्गखिवत्सकेः । सि- दमभ्यञ्जने तेर भगन्दरविनाशनम्‌ ॥ १ ॥ अथ पथ्यापथ्यम्‌ ॥ अमे (संशोधनं ठेपो रट्घनं रक्तमोक्षणम्‌ । पके पुनः शस्रविधिस्तथा क्षारागिकमं च ॥ १॥ सवेत्र शाखयो मुद्रा विरेपी जाङ्लो रसः । पटोरं रिग्रवे्राग् धत्तो बारगररकम्‌ ॥ २ ॥ तिलसषपयोस्तेटं तिक्तवर्गो धृतं मधु । एर्वसथ्यं नरैः सेष्यं यथादोषं भगन्दरे ॥ ३ ॥ व्यायामं भेयुनं युद्धं पृष्ठां गुणि च । संवत्सरं परिहरेद्‌ यावद्‌ इटत्रणो नरः ॥ ४॥ इति भगन्दरविकित्सा ॥ च . ~ ॥ अथोपदंशनिदानम्‌.॥ अथ तस्य हेतमाह्‌ ॥ हस्तामिघातानखदन्तघातादधावनाद्रत्यतितेवनाद्रा । पौ- १ ( च० ) सुगस्रा | योगरनाकरः । ३४९ निपदोषाच्च भवन्ति शिश्ने पश्चोपदंशा विविधापचारेः ॥ ९।॥ भथ वातजनमाह ॥ सतो- दमेदस्फरणेः सकृष्णेः स्फोरेत्यंवस्येत्पवनोपदशम्‌ ॥ ९ ॥ अथ पित्तजकफजे आह ॥ षीतेबदुञ्द युतैः सदारैः पित्तेन रक्तैः पिरशितावभासेः । सकण्डुरेः शोफ- युते्महट्धिः शञत्रणेः सखावयतैः कफेन ॥ ९ ॥ अथ सन्निपातजमाह ॥ नानाविध- सरावरुजोपपनमसाध्यमाहुतिमखोपदंशम्‌ ॥ ९ ॥ भथासाध्यत्वमाह ॥ विशी- ण्स छमिभिः प्रजग्धे मुष्कावशेषं परिवजयेच । संजातमात्रे न करोति मढः क्रियां नसते खो विषये प्रसक्तः ॥ काडेन शोफक्रिमिदाहपाकेः प्रशीणरिश्नो भ्रियते स तेन ॥ ९॥ अथेकस्थानत्वेनात्र लिङ्वारो माह ॥ सङ्करेरिव सजीतेड- पयुपरि संस्थितैः । क्रमेण जायेते वर्तिस्ताप्रचडशिखोपमा ॥९ ॥ कोशस्याम्पन्तरे , ` सन्धौ परसनिधिगतापि वा । सवेदना पिच्छिरखा व दुध्िकित्स्या त्रिदोपजा ॥ २॥ रिङ्वर्विरिति ख्याता रिष्ा्चं इति चापरे । मेण्टरसन्धो व्रणाः केचित्‌ केचित्स्वा- श्रयास्तथा ॥ ३ ॥ कुरुत्याकृतयः केचित्‌ फेचित्प्नदखोपमाः । सुजानाहातिबं- हुखास्तृष्णष्दसमन्क्ताः । स्रीणां पुसां च जायन्ते उपरदशाश्च दारुगाः॥ ४॥ इत्युपदशनिदानम्‌ ॥ ॥ अथ तचिकिरसा ॥ निग्धसिन्नस्य तेष्वादौ घ्वजमध्ये शिराव्यधः । जरोकापातनं षा स्यादृ्वा- धः शोधन तथा ॥ ९ ॥ सद्योाऽपहृतदोपस्य रुक्‌शाफावुपशाम्पतः । पाको रक्ष्यः प्रयलेन शिश्चन्नपकरश्च सः ॥ २ ॥ अथ काथः ॥ पटोखनिम्बत्रिफरखकिरातेः का- थं पिबेद्वा खदिरासनाम्याम्‌ । सगुग्गटं वात्रिफखापरतं वा स्वोपदंरापहरः प्रयो- गः ॥ ९) गोरिकाञ्चनमञ्िष्टामधुको शीरपद्मकेः । सचन्दनोत्परेः सिग्धेः पेयः पित्तो- पृदंशहा ॥ २॥ अथ रेपाः ॥ सपोण्डरीकेमेधुकरास्नाकुष्टएननवेः । सरखागुरुभद्रा- ख्येपो वातोपदंशहा ॥ १ ॥ बध्वृखद्‌ चूर्णेन दाडिमत्वग्रजोऽय षा । गुण्डनं सिङ्ग स्य रेपः पृगफरेन वा ॥ > ॥ वटग्ररोहाजैनजम्बुपथ्या रध्रं हरिद्रासदि- तः प्रेपः । सर्वोपदंशेष्ववरोहणार्थं वर्णं च तज्जं विमरखाञ्ननेन ॥ ३ ॥ ददत्कयाहं त्रिषरखां तां मषी मधसंयुताम्‌ । कत्वोपदंशङेपोऽयं सयो रोपयति व्रणम्‌ ॥ ४॥ त्वचो दारुहरिद्रायाः शङ्नाभीरसाञ्जनम्‌ । खक्षागोमयनियासतेरं लोद्रं घतं पयः ॥ ५ ॥ एभिः सुपि्िव्यांयेर्पदशं प्रेषयेत्‌ । व्रगाश्च तेन सार्म्यान्त श्वयथु- दीह एव च ॥ ६ ॥ नीखोत्परानि कुदं पद्रसोगन्धिकानि च । उपदंशेषु चृणानि प्रदेहोऽथं परशस्यते ॥ ७ ॥ रसाञ्जनं शिरीषेण पथ्यया च समन्वितम्‌ । सोदरं स- पनं योज्यं स्यो रोपयति रणम्‌ ॥ ८ ॥ गोपीचतः्दनतुत्थे च समभागेन मदेयेत्‌ । कज्जरी जरसेयुक्ता चरणानां ख्पने हिता ॥ ९॥ मोचापरूगविभूतिं च कारतकशङ्ख- = ए ० ------------=--- च कय न ~ ~~ चा ज) कान भ ण = न [रौ १ स्फेटि; सकृष्णैः रथिरं खवन्तं स्कात्मकम्‌ पित्तसमानरिङ्गम्‌ | २८ च° ) संवातै -। ३ ( च° ) स्मैसन्धि । ४ ( ग० च० ) शोयाःस्युप्तृष्णादादसमन्विताः | - ३५० योगरत्राकरः ¦ जीरकम्‌ । पिषटोपदंशे रेयोऽयं पयसा पानमेव च ॥ नाशयेदुष्णता तण धष्कान्कुया- ट व्रणानपि ॥१०॥ अथ पारदादिरेपः ॥ पारदं गन्धकं तारं दरदं च मन शिलम्‌ । प्रथक्करष द्विकष॑च शड्दारं सद्गनीरकम्‌ ॥ १ ॥ विधाय कललं श्ष्णां मदेये- सछुरसारसेः । छायाशुष्कां ततः कृता पुनरुन्मत्तजद्रवैः ॥ २॥ विपर्याय वटी का- यां उपदृशे प्रयोजयेत्‌ । गोष्रतेन परेपोऽयं रणानां रोपणे हितः ॥ ३॥ इति रे- पाः ॥ भथ स्वरसाः ॥ आघ्रत्वचं विनिष्पीटय निण्य स्वरम परम्‌ । चतुष्परं तव- जारं संयुक्तं परपितरेत्मगे ॥ ९ ॥ एवं मुनिदिनं कुादुपदशे तरणे दितम्‌ । अ- जाक्नीरं तथाजीणंगोध्रमं पथ्यमाचरेत्‌ ॥ २ ॥ जातीप्रवारस्वरसं परार्धं धेनोष्रेत तत्समरारकिथित्‌ । पितेत्मगे पश्चषिधोपदंशे क्षाराहते गोधुमसर्पि पथ्यम्‌ ॥३॥ इति ` स्वरसाः ॥ अथ परभ्नारनम्‌ ॥ निम्बाजुनाश्वत्थकदम्बशारजम्बूवटोदु म्बरपेतसाद्भिः । प्रक्षारनाद्धेपघतानि कुर्पाच्णं च पित्तास्भवोपदशे ॥ १॥ त्रिफरयाः कषायेण भरह्वगाजरसेन वा । त्रणुप्क्षालनं कुरयादुपद्रशपरशचान्तये ॥ २॥ अश्वत्थोदुम्बरपृक्षव- टेतसजः शृतः । त्रणशोथोपदंशयानां नाशनः क्नाखनात्स्मृतः ॥ ३ ॥ जयाजात्पखव- आरारकशम्याकानां दले; प्रय । कृतं परक्नाखने क्राथं मेदूपाके प्रयोजयेत्‌ ॥ ४ ॥ अथोपदंशरिहरेषः ॥ रसकपृरगचाणं मरद॑येत्खदिराम्बुना । प्रक्षाख्येद्रारिणा च शुष्के रेपस्तु वारिणा ॥ १॥ रङ्िखेो व्रणं हन्ति तरिदिनानान्र संशयः ॥ १॥ अथ त्रणोपदेशे पगादिखेपः ॥ पएगं शदग्धमेकं तु रसगन्धकहिङ्घलम्‌ । छदिर तत्थकं सेव मर्दयेनिम्बुनीरकेः ॥ ९ ॥ समभागानि सवांणि गुटिकां कारयेट्‌बुधः । उपर्दशे प्रतेरपध्िदिनाद््रणयेपणः ॥ २ ॥ अथापदंशस्फोटे- ऽवखेपः ॥ जातीफख्विउङ्कानि रसकं देवपुष्पकम्‌ । समभागानि सर्वाणि नवनीतेन मदयेत्‌ | स्फोटानागपदंशानां व्रणशोधनरोपणः।॥२।अय प्रतानि ॥ मू निम्बनिम्बत्रिफ- खापटोरुकरञ्चजातीखदिरासनानाम्‌ । संतोयकस्केष्ेतमाशु पकं स्वीपदंशापहरं प्र- दिष्टम्‌॥१॥ करञ्जनिम्बाजनशारजम्बूवटादिमि ¦ कर्ककषायसिद्धम्‌। सपिनिहन्यादुप- देशदोषं सदाहपाकं सुतिरागयुक्तम्‌ ॥ २॥ अथागारधूमादितेलम्‌ ॥ अगारधुमो रज- गौ सुराकिणयं चु तेभिः । भागोत्तरः पचेत्तेरं कण्डूशोथरुजापरम्‌ ॥ शोधनं रो- पणं चेव सवणेकरणं तथा ॥.९ ॥ अथ चोपचिन्याश्रणणम्‌ ॥ कुडवं चोपचिन्याश्च शकेरायाः पर तथा । पिपली पिषपटीग्रं मरिचं देवपुष्पकम्‌ ॥ ९ ॥ भकष सरकं शुण्ठी जन्तुप्रं च वराहकम्‌ । एयक्रोरमितं ग्राधमेतन्णीकृतं शभम्‌ ॥ २॥ सवेमेकत्र सयोज्ये क्षां परतवासरम्‌ । भक्षयेन्मधुसीपर्भ्या युक्तं पथ्यं समाचरेत्‌ ॥ ३ ॥ शाल्योदनं तथा सूपं तुवरीणां पृतं मधु । गोध्रमं सेन्धवे शिप बिम्बी को- रातकीफलम्‌ ॥ र ॥ आ्रकं जर्पन्दोष्णं हितमन्न प्रकी्तितम्‌ । पथोपदंशरो- गाणां प्रमेहाणां तथेव च ॥ त्रणानां वातरोगाणां कठानां च रिनाशनम्‌ ॥ ५ ॥ जका १(च°) सतेन युकम्‌ | २( च° ) छतेब ल्के -| 3 भुरक्म्‌ ¦ र योगरनाकरः । २३५९१ इति धोपचिन्याश्रूणम्‌ ॥ अथ थोपचिनीपाकः ॥ चोपचिन्युद्भवरं चर्ण पटद्रादशमे- ब च । पिप्पली पिष्पलीग्ररं भरिचं नागरं त्वचम्‌ ॥९ ॥ आक्कं ख्व च प्रत्येकं कषसंमितम्‌ । शकंरासमरशू्णं च पाचयेत्स्मेकतः ॥ २ ॥ मोदकं कारयेत्तत्त॒॒ कष कष पमाणतः । सायं पातार्निषेव्यस्तु पथ्यं पूर्वोक्तचूणीवत्‌ ॥ २ ॥ उपदंशे व्रणे श्ु- ्े वातरोगे भगन्दरे । धातुक्षयकृते कासे प्रतिश्याये च यक्ष्मणि ॥ सर्वान्‌ रो- गानिहन्त्याश ततः पुष्टिकरो भवेत्‌ ॥ ४ ॥ इति चोपचिनीपाकः ॥ अथ बारहरी- तकीयोगः ॥ दारपथ्यापरेकं च तत्य शाणमितं तथा । निम्बुद्रवेण संमर्चं॒ष्टदं सप्र दिनानि वे ॥ ९ ॥ गुटिकः चणकप्रायां छायाष्कां तु कारयेत्‌ । शीतोदकानु- पानेन नित्यमेकां प्रदापयेत्‌ ॥ २॥ घस्राणामेकविंशत्पा मुच्यते तृपदंशतः । शा- किगोधूममद्राश्च गासर्पिः पथ्यमीरितम्‌ ॥३॥ अथ रसगन्धककस्नरी ॥ कर्ष ` मात्रो रसं शद्धो द्विकषौ गन्धकस्तथा । विधिवत्कज्रीं कत्वा तां च गोघ्रतसयुताम्‌ ॥ ९ ॥ माषमातनां प्रतिदिनं दद्यादेवं निप्नप्तकम्‌ । गोध्रमानं. घत पथ्यं कारयेह्टव- णं विना ॥ उपदंशपृहः श्रेष्ठो योगोऽयं निमिः स्मृतः ॥ २ ॥ अथ महलारणगर- टी ॥ महाक्षारमाकट्टकं खादिरं च क्रमाद्रधितं वारणा पिष्टमेतत्‌ । निषेवेत मा- प्रमाणं प्रतेन महारोगनिधर व्रणेषु त्रणघ्रम्‌ ॥ १॥ गोधमं गोषृतं पथ्यं मन्दं र वणमाचरेत्‌ । द्विवारं ग्राहयेननित्यय॒पदंरानिकृत्तये ॥ २ ॥ अथ सवौपदंगे रसप्रत- मुच्यते ॥ द्धं रस पिचमितं द्वि्बङि प्रमचं सरवद्धिभागनवनीतमपि प्रमचं। वे प्ररिप्य पिच॒मन्दविपणशाखां संवेष्टयेन्नतमुखीं परिदीप्यवतिम्‌ ॥ १ ॥ तस्या धरत सवति काचमये च पात्रे धृत्वादिवद्छिदरस्राकमिदे प्रदेयम्‌ । सर्वापदंशाकरिके- सरिण व्रणघ्र पटरादिकं रसष्रते च विवज्नीयम्‌ ॥ २॥ अथ पथ्यापथ्यम्‌ ॥ रि वा निद्रां मूत्रवेगं गुवन्नं मेथुनं गडम्‌ । आयासमम्ं तक्रं च वजयेदुपदंशवान्‌ ॥ ९॥ द्विप चिक्ृणं पगं द्विकर्ष सिन्धुसस्यकम्‌ । ककारुत्वक्रपमिवा अष्टमेतचधिकं भवे- त्‌ ॥ २ ॥ जम्भोदरगतं तुत्थं पुटपाकविधानतः । पकं चणकमानं तु सवमेतत्मु- खल्वके ॥ ३ ॥ जम्बीरसरिखेमेचं गाटं सिद्धं दिनत्रयात्‌ 1 उपदंशं चन्द्रकं च व्रणं परतिप्रमेहकम्‌ ॥ ४ ॥ प्रदाकुवीरुच्छदनरिप्तं प्सातं निवारयेत्‌ । शकंरास- हितं पथ्यं गोधूमान्ने प्रतप्रतम्‌ ॥ ५ ॥ परमात्रे कटूतेरे द्यक्ष सिक्थं च कर्षमेव पथक्‌ । कभ्पिद्धकं विरोजा सिन्दररः सोरकं चैव ॥ £ ॥ मुर्दाडकं च सर्वं॑पित्तल- पात्रे विपाचितं शिखिना । मन्दं पचेत्‌ प्रमथ्य स्वपाणिनोदवृत्य तत्सिद्धम्‌ ॥ ७ ॥ सितवघ्रे संर्प्य त्रणोपरिस्थापयेत्सम्यक्‌ । प्षतभदेशं सवं सगशकदोष रिरद्गजं हन्यात्‌ ॥ ८ ॥ शसरकृतं नखजातं दन्तजमाथुत्रणे शिखिजम्‌ । दृष्टा प्रत्ययमेत- त्पमकाशितं बारुबोधाय ॥ ९ ॥ इत्यपदंशरागचिकित्षा ॥ | #) | २५१ वामर्ता्९, ॥ . ॥ अथ श्ुकदोषनिदानम्‌ ॥ अध तस्य सम्पापरिमाह ॥ अक्रमाच्छेफसो वृद्धि योऽमिवाज्छति मूढधीः ॥१॥ तस्य ` सङ्ख्यामाह ॥ व्याधयस्तस्य जायन्ते दश चाष्टौ च गूकजाः॥१॥अथ सषपिकामाह ॥ गोरसषपसंस्थाना गृक्दु्ग्रहेतुका । पिटिका श्ृष्मवाताम्यां ज्ञा सषपिका तु सा॥ १॥ अयाष्ठीटिकामाह ॥ कठिनौ विषमेभुपरेवीयुनाणैरिका भवेत्‌ ॥ १ ॥ अथ प्रन्थिकमाह ॥ उकियत्पूरीतं शश्वद्रथितं नाम तत्कफात्‌॥१॥ अथ कुम्मिकामाह ॥ कुम्भिका रक्तपित्तोत्था जाम्बवास्थिनिभा श्भा ॥ १॥ अथारजीमाहै ॥ तुर्यजां तरजीं वियादयोक्तां च विचक्षणेः॥१।अथ मरदितमाह्‌ ॥ गदितं पीडितं यत्तु संरब्धं . षातकोपतः ॥९॥ अथ सम्प्रदपीडिकामाह ॥ पाणिभ्यां भृशसंरूटे सम्प्रदपिडिका भवेत्‌ ॥ ९ ॥ अथावमन्यमाह ॥ दीर्घा बह्यश्च पिटिका दीयन्ते मध्यतस्त॒ याः| सोऽवमन्यः कफासुर्भ्यां वेदना रोमहर्पकृत्‌ ॥ १ ॥ अथ पुष्करिकामाह ॥ पिरि. कामिश्चिता यां तु पित्योणितसम्भवा |'पश्रकणिकसंस्थाना ज्ञेया पष्करिका व सा ॥ १ ॥ अथ स्पराहानिकमाह ॥ स्पशहानि तु जनयेच्छणितं शकदृषितम्‌ । बातपित्तकरतो ज्ञेयस्त्वपाको ज्वरदाहकृत्‌ ॥ ९ ॥ भधोत्तमामाह ॥ द्रपापोप- मा रक्ता रक्तपित्ताद्रवा च सा । व्याधिरषोत्तमा नाम शकानीणनिमित्जः ॥ १॥ भथ शतपोनकमाह ॥ शिद्ररणुभरेरिद्ं चितं यस्य समन्ततः । वातशोणितजो व्याधिः स ज्ञेयः शतपोनकः ॥१॥ अथ त्वक्पाकमाह ॥ वातपित्तक्रतो ज्ञेयस्त्वक्पा- को ज्वरदाहकरत्‌ ॥ १॥ अथ शोणितात्दमाह ॥ कृष्णैः स्फोटैः सरक्तामिः पिरि. फामिनिपीडितम्‌ । यस्य वास्तुरुजथोग्रा जञेयं तच्छोणिताङ्रदम्‌ ॥ १ ॥ अथ मांषा- बुदगाह ॥ मांसदोपेण जानीयादतुंदं मांससंमवम्‌ ॥ १॥ अथ मंसपाकमाह ॥ शीयन्ते यस्य मांसानि यस्य सर्वाश्च वेदनाः । विचयात्तं मांसपाकं त॒ स्पदोपक्रतं मिषक्‌ ॥ १ । अथ 'विद्रधिमाह ॥ विद्रधि सनिपतेन यथोक्तमभिनििेत्‌ ॥ १॥ अथ तिरुकारकषानाहू ॥ कृष्णानि चित्नाण्यथवा जुकानि सविपाणि तु । पातितानि पचन्त्याशर मेष्टरे निरवशेपतः॥ १॥ कालानि मृत्वा मांसानि शीर्यन्ते यस्य देहिनः | सन्निपातसमत्थांश्च तान्विद्यात्तिककारकान्‌ ॥ २ ॥ अथ शृकदोपेऽपाध्यत्वमाह ॥ तत्न मांसातुदं यत्तु मांसपाकश्च यः स्मृतः| विद्रधिश्च म सिष्यन्तिये च स्युस्त खकारकाः ॥ १ ॥ इति शृकदोपनिदानम्‌ ॥ / ति (^ ® ॥ जथ तानाकस्सा ॥ हित च सपिपः पाने पथ्य चापि विरेचनम्‌ । हितः शाणितमोक्षश्च गुकरोगेषु देहिनाम्‌ ॥ १ ॥ उद्धिख्य सर्षपीं ताचपत्रेणाय प्ररेपयेत्‌"। न्रिकटुनिसकारोमैभी. ूनपरिपेवितेः ॥ २.॥ क्रियेयमवमन्धेऽपि रकतं शोध्यं तथोभयोः । अष्ीखयां हृते रक्त शवेष्मभ्रन्यिक्रियां चरेत्‌ ॥ ३ ॥ कुम्मिकायां हरद्क्तं पायां शोधिते व्रणे | पवाक को ०००० =-= श ~~ ~~~ ~~ ~+ न~~ 0 जनकः 0 ००४. 9. नकः = => १ भकत्मा--। २ ( क° ) कलिनेर्वे-। 3 (मद्धितपुप्तकस्यपाठः) | मन॒ुदैः | योगरनाकरः। ४६ तिन्दुकत्निफलारोभर्टेपस्तेलं च रोपणम्‌ ॥ ४ ॥ अलज्यां हृतरक्तायां पूर्वं एव कि- पाक्रमः । स्वेदयेद्‌ ग्रथिते पश्चान्नाडीस्वेदेन बुद्धिमान्‌ ॥ ^ ॥ सुखोष्णेरुपनाहैश्च ्र- णोक्तैरुपनाहयेत्‌ । उत्तमाख्यां तु पिटिकां सस्वेय बडिशोदधूताम्‌ ॥ ६ ॥ कल्क- र्णः कषायाणां पोद्रयुकेरपाचरेत्‌ । कमः पित्तविसर्पाक्तः पुष्करीमूटर्यारितः ॥७॥ त्वक्पाके स्पशेहानो च सेचयेन्मृदितं पुनः । बरतेखेन कोष्णेन मधुरेश्चोपनादयेत्‌ ॥ ८ ॥ रसक्रिया विधातव्या सखिते शतपोनके । एयकूपण्यीदिभिः सिद्धे तेर देयमनन्तरम्‌ ॥ ९ | रक्तविद्रधिवज्चापि क्रिया शोणितजेऽबुदे । मासाञदे परकुर्वीत क्रियां सदयोव्रणोदिताम्‌ ॥ ९० ॥ त्रिफलागुरु चापि विशेषेणावचारयेत्‌ । मांसपाके वाद्यस्य गणस्य विपिवत्करतैः ॥ ९९॥ कषायचूणकल्केश्च सेकोदूधूखनरे- पनम्‌ । विद्रधो विधिवंत्कार्यं रक्तविद्रधिभेषजम्‌ ॥ १ ॥ वरूणादिकषायस्य पान- गरप्षारने हिते । तिखुकार समृद्धिख्य क्षुरेण ख्घुपाणिना ॥ १३ ॥ भिषजायात्र कतेव्यः सद्योत्रणविधिमेतः । मांसाद "मांसपाकं विद्रधि तिरुकारुकम्‌ ॥ म्रत्या- ख्याय प्रकुवीति भिषक्‌ तेषां प्रतिक्रियाम्‌ ॥ १४॥ इति शृकदोषवचिकित्सा ॥ ह ॥ जथ कृएानदानम्‌ ॥ विरोधीन्यन्नपानानि द्रवस्लिग्धगरूणि च । मजतामागतारखिवेगांश्चान्या- न्प्रतिघ्रताम्‌ ॥ ९ ॥ व्यायाममभिसन्तापमतिभक्त्वा निषेविणाम्‌ । शीतोष्ण- खद्घनाहारान्‌ कमे त्यक्तवा निषेपिणाम्‌ ॥ २ ॥ घरम॑श्नमभयतानां हुतं शीता- म्नुसेविनाप्‌ । अजीणाध्यशिनां चेव पश्चकमापचारिणाम्‌ ॥ २ ॥ नवान्नदधिमत्स्या- म्खखु्वणातिनिषविणाम्‌ । माषग्ररुकपिषएटानतिरक्नार गडारिनाम्‌ ॥ ४॥ व्यवायं चाप्यजीर्णेऽने निद्रां च भजतां दिवा । विप्रान्गरून्ध्षयतां पापे वा कमं कुर्वताम्‌ ॥ ५ | पाप्मभिः क्ममिः सद्यः प्राक्तनेश्चरिता मखाः । वातादर्यछयो दोषास्त्वग्रक्तं मासमम्न च ॥६॥ दृषयन्ति सकुष्ठानां सप्रको द्रः्यसद्धहः । त्वचः क्बेन्ति वेवरण्यं दुष्टाः कुष्ठमर्दान्त तत्‌ ॥ ७ ॥ अतः कुष्ठानि जायन्ते सप्र चेकादरेव तु । कुष्टानि सप्तधा दोषैः प्रथग्द्रनद्वेः समागतैः ॥ ८ ॥ सर्वेष्वपि त्रिदाषत्ये व्यपदेशो ऽधिकत्वतः । भति- श्चकष्णः खरस्पैः स्वेदाखेदौ विवणंता ॥ ९ ॥ दाहः कण्डूस्त्वचि स्वापस्तोदः को- ्ठोत्नतिः श्नमः । व्रणानामधिकं शरु ङीघोत्पत्तिश्चिरस्थितिः ॥ १०॥ रूढा- नामतिरक्षत्वं निमित्तेऽरूपेऽपि कोपनम्‌ । रोमहर्षीऽदछलः काष्ण्यं कुष्रुक्षणमग्रजम्‌ ॥ ९१ ॥ तत्र कपाख्कृष्ठमाह । कृष्णारुणं कपारमं यद्रक्ष परुषं तनु । कापारं तोदबहुटं तत्क विषम्‌ स्मरतम्‌ ॥ १॥ अथोदुम्बरमाह ॥ रुग्दाहरागकण्डूमिः परीतं रोमपिजिरम्‌ । उदुम्बरफलाभासं कुष्ठमोटुम्धरं वदेत्‌ ॥ ९ ॥ अथ मएडखकुष्ट- माह ॥ श्वेतं रक्तं स्थिरं स्त्यानं जिग्धद्युत्सनमण्डलम्‌ । कृच्छर मन्योन्यसंयुक्तं कुषं = ---~-~-^- ---- --- ~ -- ~> >~ ~न =” काः जविनका ५ आया ० कनि भक ग नक न # ददादिव्यथैः । ४५ ३५४ यौगरलाकरः | मण्डलपुच्यते ॥ १ ॥ अथष्यनिहमाह ॥ कर्कशं रक्तपर्यन्तमतंः स्यावि वेदनम्‌ | यदष्यनिहासंस्थानमष्यमिहवं तदुच्यते ॥ १ ॥ अथ पुण्डरीकमाह ॥ सुश्वेतं रक्तपयं- न्ते पुण्डरीकदलोपमम्‌ । रक्तान्तदाहकण्ुाव्ये चिते पश्चमिवां मिः ॥ सोत्सेध च सरागं च पण्डशीकं प्रचक्षते ॥ १॥ अथ सिध्मकुष्टमाह ॥ सिते तात्र तनु च यद्रजो धृष्टं विमुश्चति । प्रायश्चोरसि तत्सिष्ममराबुकु समोषमम्‌ ॥ १॥ अथ काकणन्तिकमाह "^ पमं रक्तं च कृष्णं च काकणन्तिफरोपमम्‌ । सदा- हमर्पशसहं सपाकं तीत्रवेदनम्‌ ॥ ९ ॥ यत्काफणन्तिकावर्ण* सपाकं तीत्रवे- दमम्‌ । त्रिदोषं तत्क काकण नैव सिध्यति ॥२॥ इति सप महाकुष्टानि ॥ अथै- कादश क्ुद्रकष्ठानि ॥ तत्र चर्मकुष्ठमाह ॥ अस्वेदनं भ्रहावास्तु यन्मत्स्यशकरोपमम्‌ । तदेककुष्ठं चमाख्यं बहुरु हस्तिचमेवत्‌ ॥ १ ॥ अथ किटिभिमाह ॥ यावं फिणख- रस्पश परुषं किटिभं मतम्‌ ॥ १ ॥ अथ वेपादिकमाह ॥ वेपादिकं पाणिषादस्फुटनं तीतरेवेदनम्‌ ॥ १ ॥ अथारुसकमाह ॥ कण्डुमद्िः सरागेश्च गण्डेररुसकं वदेत्‌ ॥१॥ अथ कण्डुमण्डलमाह ॥ सकण्डुरागपियिकं दहुमण्डलगुद्रतम्‌॥१॥ अथ चमेद रमाह ॥ , रक्तं सृं कण्डूमत्‌ सस्फोटं दरुयत्यपि । तच्चमेदटमाख्यातमस्परसह मुच्यते ॥९॥ अथ पामामाह ॥ सूक्ष्मा बह्यः पीटिकाः स्राववत्यः पमेत्युक्ताः कण्डुमत्यः सदाहाः। सेव स्फोरेस्तीव्रदाेरूपेता ज्ञेया पाण्योः कच्छरु्रा स्फिजोश्च ॥ ९ ॥ अथ विस्फोटमा- ह ॥ स्फोयः उयावारूणाभासा विस्फोयः स्युस्तनुत्वचः ॥ १ ॥ भथ रकसमाह ॥ कण्टूचिता या पिटिका शरीरे संसरात्यमाना रकसोच्यते च ॥ १ ॥ अथ रातारुमाह॥ रक्तं यावे सदाहाति शतारःस्याद्रहूव्रणम्‌॥ ९ ॥ विचविकामाह ॥ सकण्डुः पिटिका दयावा बहुस्रावा विचचिका । पाण्डुरं ण्वित्रमित्युक्तं षाव कण्डुसयुतम्‌ ॥ अनग्नि दग्धं साध्ये चित्रं वञ्यमतोऽन्यथा ॥१॥ कुष्टानां दोषन्रयस्य नियतरखङ्िमाह ॥ ख- र उयावारुण रुक्ष षातकुष्ट सषेदनम्‌ । पित्ताद्मकुपितं दाहरागस्रावान्वितं मतम्‌ ॥ १ ॥ कफाल्छेदि घनं स्षिग्ं सकण्दुरोत्यगोरवम्‌ । द्विरिष्ं द्रनद्रजं कुष निर्ध सान्निपातिकम्‌ ॥ स्पशहानिः सखेदत्वमीपत्कण्डृश्च जायते ॥२ ॥ इदानीयुत्तरोत्तरं सप्तधातुगतकुष्ठलक्षणं क्रमेणोच्यते ॥ तत्रादौ रसगतमाह ॥ तक्‌स्पे वेवण्यमहषु कष रोक्ष्यं च जायते । त्वक्स्वापो. रोमहपेश् स्वेदस्यापि प्रवतनम्‌ ॥ ९ ॥ रक्तगतमाह ॥ कण्टूरविपृयकश्चैव कुषे शोणितसंश्िते ॥ १ ॥ मांसगतमाह ॥ बाहुल्यं वज्कशोषश् कार्करयं पिटिकोद्रमः। तोदः रफोटः प्थिरत्व च कुषे मा्समाभिते ॥६॥ मेदो गतमाह ॥ दोगेन्ध्यं गात्रदोषश्च पूयोत्थकृमयस्तथा । गात्राणां मेदनं चापि कट मेदस्समाभि- ते ॥ १ ॥ कोण्यं गतिक्षयो ऽद्खानां संभेदः प्षतसर्पणम्‌। मेदःस्थानगते रद्ध पागु- क्तानि तथेव च ॥२॥ अस्थिमजाद्रपगतमाह ॥ नासामह्खोऽक्िरागश्च तेषु क्रिमिं भवः । स्वरोपधातश्च भवेदस्थिमलासमाभिते ॥ १॥ शुक्रगतमाह ॥ दम्पत्योः कुष्ठ बाहुर्यादृष्टशोणितथुक्रयोः । यदपत्यं तथोजीतं ज्ञेयं तदपि कुष्ठितम्‌ ॥ ९ ॥ इति १८( च० ) अभ्तः| योगरनाकरः । २३५० सप्रधातुगतानि कुष्ठानि ॥ भथ साध्यमाह्‌ ॥ साध्यं त्वग्र्तमांसस्थं वातश्वेष्माधिक च यत्‌ ॥ १॥ अथ कृन्म ॥ मेदोगं द्रन्द्रजं याप्यम्‌ ॥ असाध्यम्‌ ॥ वरस्य मज्नास्थिसं- न्नितम्‌ ॥*१॥ पुनरसाध्यरक्षणम्‌ ॥ कमिकृदाहमन्दाप्रिसयुक्तं यत्रिदोषजम्‌ । पमिन्न सुताद्कं च रक्तनेत्रं हतस्वरम्‌ ॥ ९ ॥ पश्चक्मेगरणातीतं कुष्ट हन्तीह कुष्ठिनम्‌ ॥ कुष्ठेषु चिकित्सा दोषप्राधान्यमाह ॥ वातेन कुष्ठ कापारं पित्तादोदुम्बरं कफात्‌ । मण्डराख्यं विचर्चौ च ऋष्याख्यं वातपित्तजम्‌ ॥ १॥ चमाख्यकुषठं किटिभं सिध्मा- लसविपादिकाः वावश्वेष्मोद्धवाः श्छेष्मपित्तादद्ुशतारुषी ॥ २ ॥ पुण्डरीक सविस्फोटं पामा चर्मदरं तथा । स्वैः स्यात्काकणं पूर्वं त्रिकं दहु; सकाकणः ॥ २॥ पुण्डरीक- मष्यजिह्वे महाकुष्ठानि सप्र तु ॥ अथ दिवत्रमाह ॥ कुष्ैकसंभवं िवत्रे किरासं दारुणं च यत्‌ । नििषटमपरिखावि त्रिधातृद्रवसंश्नयम्‌ ॥९॥ वाताद्रू्नारुणं पित्तात्ता्रं कमरूपजर्वं- त्‌ । सदाहं रोमविध्वंसि कफाच्छेतं घनं शर ॥ २॥ सकण्डूरं क्रमाद्रक्तमां समेद- स्म चादिशत्‌ । वर्णेनेबेदमुभयं कृच्छं तच्चोत्तरोत्तरम्‌ ॥ ३ ॥ अथ तस्य साध्या- साष्यत्माह ॥ अशुखोमाबहुखमसंसष्टमथी नवम्‌ । अनग्िदश्यज साध्यं चित्र वर्यमतोऽन्यथा ॥ ९॥ गृह्पाणितरष्ेषु जातमप्यचिरन्तनम्‌ । वजेनीयं विशेषेण किलास सिद्धिमिच्छता ॥२॥ स्पर्शँकाहारराय्यादिसेवनात्पमायसो गदाः । स्वं सश्चा- - रिणो नेत्नत्वग्विकारा विशेषतः ॥ ३ ॥ कुष्टादिसंसगजान्‌ रोगानाह ॥ प्रसगाद्रात्र- संस्पर्शाभिःरवासात्सहभोजनात्‌ । सहशय्यासनाच्चापि वल्रमाल्यानुरेपनात्‌ ॥ २९ ॥ कुष ज्वरश्च शोषश्च नेत्रामिष्यन्द एव च । ओपसिकरोगाश्च संक्रामन्ति नरान्त- रम्‌ ॥ २ ॥ मरणं यदि कुषेन पुनजोतस्य ॒तद्रवेत्‌ । नातो निन्यतरो रोगो यथा कुष्ठ प्रकीतितम्‌ ॥ ३ ॥ इति कुषटनिदनम्‌ ॥ ॥ अथ तचिकि्सा ॥ वातोत्तरेषु सरपिपेमनं श्चेषमोत्तरेषु कुषेषु । पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं विहितम ॥ ९॥ प्रभूतं वा जछोकाभिः गृङ्खाखाबुरिरात्यधेः । सिग्धस्य मोक्षये- रक्तं दे क्षे एुनः पुनः ॥ २ ॥ सुते रक्ते हते दोषे सेहः संशमितेऽनिठे । र्सा- यनानि प्राशाश्च प्रशस्ताः ऊुष्ठिनां मताः ॥ ३ ॥ अथ वमनम्‌ ॥ यव्वास्रापयोरानां निम्बस्य फरिनीत्वचः । कषायो मधुना पीतो वान्तिकन्मदनान्क्तिः ॥ १ ॥ इति वमने पञ्चकषायः ॥ अथ विरेचनम्‌ ॥ विरेचनं प्रयोक्तव्यं िडदतीफलत्निकेः । षठ भासे शिरामोक्षं प्रतिमासे विरेचनम्‌ ॥ प्रतिपक्षं च वमनं कुषे खेप तपहाचरेत्‌ ॥ ९ ॥ अथ खेप ॥ पथ्याकरञ्जसिद्धा्थनिंशावस्गुजसेन्धवैः । विडद्खसहितेः पिष्ेर- पमात्रेण कुलित ॥ ९ ॥ एराकुष्टविरङ्कानि शताह्वा चि्नरकम्बसा । दन्ती रसाज्ञ- न चेति छेषः कुष्टविनाशनः ॥ २ ॥ मनःशिखारे मरिचानि तेरमाकं पयः कुष्ठहरः अदेहः । करञ्जबीजैडगजं सकुष्ठं गोमूत्रपिष्टश्च परः पदेहः ॥ ३ ॥ बसिविद्धाभ्निभद्ला- (वक व हि १ (च० ) करमैक-। २ (च ) चारणम्‌ | 3 ( मु° पुण पाठः|) वर्णनत्रेदगुभयम्‌ । ३५९६ योगरलाफरः । तदन्तीशषम्याकनिम्बकेः । काश्िकेः पेपितेरपः शवेतकृष्टविनाशकृत्‌ ॥ ९ ॥ भ्वेतक- रवीरभलं फुटरनकरञ्नत्ववो दार्व्या । मुमनःप्वारयुक्तौ रेपः कुष्टापहः सिद्धः ॥५॥ रडेयकम्पिष्ठकयषटसाहसोरािका सजरसोपानि । शिख च चणो नवनीतयुक्तः कुष सखवत्यभ्यधिकः प्रदिष्टः | ६ ॥ रगन्धकयोः पिष्टं कटुतैखेन भेङ्खजैः । द्रवैः समं तच्पान्पपकुष्ठ विनयति ॥ ७ ॥ अथ काथा; ॥ गदुचीतिफरादार्वक्षाय उ- तपश्च यामिः लम्दोपव्रणशोफघ्ः पीतो मास सगुगगटुः ॥१॥ छदिरत्रिफरानिम्ब- पटोलामृतवासकैः । अषएटकोऽय जयेत्छष्टकण्टविस्फोटकानपि ॥२॥ अथ महाकषायः॥ युण्डीनिम्बकिराततिक्तककणापाह्द्रय त्रायन्तीत्निएसाप्रताब्जकटुकावासा- वचाबाकुची । मरखिष्ठतिविषादरारभमहानिम्बाभिपद्ग्रन्थिकान्पाधिप्रागजर्चिभिटा | सकुटजा भागी समुरता यवा । १ ॥ यवा चैव पटोरुपत्रसहिता रक्तं तथा चः न्दने शयामा पर्षटसारिवा कृमिहरा गायत्रिकाक्तमुता । गोमूत्रेण महाकषायमरुणोद्र- तं पिवेयः पमा स्तस्यारादज्ञ यान्ति नाश॒मचिरात्कु४ नि दुष्रन्यपि॥ ५॥ अथन- दककषायः ॥ त्रिफसां निम्बपटोर मलञिष्ठ रोहिणी वचा रजनी । एष कपायोऽभ्यस्तो निहन्ति कफपित्तं कुषम्‌॥१॥ इति काथाः ॥ अय छदिरोदकम्‌ ॥ प्ररेपोद्रतनस्ना- ` नपानभोजनकरममु । शीरि खादिरं वारि सर्त्वगदोषनाशनम्‌ ॥९॥ दह्यमानायुतः कुम्भे समूलघदिगाद्रसः। साग्यधात्रीरसः नोदनो हम्यात्कृ्ठ रसायनम्‌ ॥ २॥ अथ नि- म्बादिकरकः ॥ निम्बपत्रशते पिष्टा निम्बामरुकमेव च । विडदुबाकुचीकल्के पिवदाकु- नाशनम्‌ ॥१॥ अय चूर्णानि ॥ तादी पञ्चनिम्बचृणे्‌ ॥ पिचमन्दफरं पुष्पं तक्पत्र मरखमेव च॥ पर्ैतानि च ब्ष्माणि समचृणीनि कारयेत्‌ ॥१॥ अष्टभागावशेषेण खदि- रासनवारिणा। भावयित्वा तु संयभ्य द्रत्याप्येतानि दापयत्‌॥२॥ चित्रकोऽथ विड्ञा- नि व्याधिप्ातकशकराः । भट्ातकहरीतक्यो धुण्ठ्वामरुकगो्षुराः ॥ ३॥ चक्रमदे- छवाक्चीपिष्परीमस्वि निशा । लोहचर्णसमायुक्तं समभागं प्रमाणतः ॥ ४ ॥ भा- दयेदृभृ्धराजेन पुनः शुष्काणि करयेत्‌ | निम्बा्धचृणमेतेषामेकीकृत्य निधापयत्‌ ॥५॥ बिडारुपदमात तु सर्पिषा पयसापि वा । प्रतिः प्रा्तनिषेवेत खदिरासनवारिणा ॥६॥ परिहारो न चात्रास्ति पश्चनिम्बेऽवतिष्पि । मासमात्रप्रयोगेण कुषं हान्त रसा- यनम्‌ ॥ ७ ॥' त्वग्दोषनीछिकाव्यड्ं तथेव तिुकार्कान्‌ । अष्टादशविधं कु सप्र चेव महाक्षयान्‌ । सवन्यायिरिनिुक्तो जीवद्रपरात मुखी ॥ ८ ॥ अथो- ट्धृरुने सर्षषादिचृणेम्‌ ॥ ,सरपकरश्चरजनीदारुनिकशादारमिष्टः । त्रिएरा- शटीपटीरइवेतामूवमियङ्ुकाः ॥ ९ ॥ त्रिकटृश्रापि त्रिगन्धकेसरलाक्षाश्चषां कृतं रः शवम्‌ । उद्धूरनेन रक्तजपित्तजवातोत्थितं वापि ॥ निस्तादभेदपिध्िकं दु स्फुटनं विनाशयति ॥ २॥ अथः पिदद्खादिचृणेम्‌॥ विडडुत्निफएलकृष्णावूर्णं रदं समाक्षिकम्‌ । हन्ति कु कृमीन्मेहान्ादीदुष्टमगन्दरान्‌ ॥१॥ इति चृणनि ॥ अथ गुटि- १ "पणि [क प (4 ५9 जनक =-= _ __ ~~~ १ ( च° }-रसोत्पलानि । २ ( च° ) पृत्‌; । योगरताकरः । ३२५७ काः॥ तादी सर्वाङ्गसुन्दरी गुटिका॥ मष्टातकसहसैकं त्निफखावारिणि क्षिपेत्‌। द्रोणमा- ञे पयेत्तावद्यावत्पादावशेषितम्‌॥ ९॥ शकराया दश पछान्येकं बाढुचिकापरम्‌ ,तथेवात्रेव देयानि परानि दश ग॒ग्गरोः ॥५॥ खदिरारिष्टमिष्ठाबीजकं चेन्द्रवारुणी । चित्र- ` कंदर हरिद्रे च रदेवदारू हरीतकी ॥३॥ भागौ वचेति सर्वेषां प्रत्येकं च पराधंकम्‌ । प- क्षिप्य गृटिका कायां नान्ना सवाद्धसंदरी ॥ ४ ॥ प्रत्यहं भक्षयेत्कुष त्वेतां बदरमा- त्रया । सर्वाण्येवोग्रकुष्टानि शीप्रमेव व्यपोहति ॥ ५॥ अथ त्रिफएल्गटिका ॥ त्रिफ- खारुष्करलोरैः सावल्गुजमृङ्साङ्टीव्योषैः । सगुडेवंराहकन्देः पठिकेरेकत संमिश्र ॥९१॥ गटिकां परकरप्य खादेदेकेकामक्नसमितां प्रातः । कु दद्रकिरासं जित्वा वर्ष ण सर्वथा पठितम्‌ ॥ जीवति वपेशतं वे दीप्रहुताो युवेव सोत्साहः ॥२॥ अथकर्वि- शतिका गर्गरः ॥ चित्नरकत्रिफखात्योषमजाजी कारवीवचाः सेन्धवातिषिषा कुषं चव्यै- खायावशुकजम्‌ ॥ १॥ विडद्कान्यजमोदा च मुस्तान्यमरदारू च । यावन्त्येतानि सर्वाणि तावन्मात्रस्तु गुगगदुः ॥ २ ॥ सकुस्य सपिपा साध गुटिकां कारयेद्भिपर्‌ । एतभजनकारे वा भक्षयेत्तु यथाबलम्‌ ॥ ३ ॥ हन्त्यष्टादश्च कुष्ठानि कृमिदुष्त्रणा- नपि । ग्रहण्यशाविकारांश्च युखामयगरग्रहान्‌ ॥४।॥ गभसीमयथ भम्र च गर्म चापि नियच्छति । व्पाधीन्कोष्टगतां श्वान्पाञ्येद्विष्णुरिवासुरान्‌ ॥ ५ ॥ अथ त्रिफरामा-' दकः ॥ त्रेफरुस्य तु चृर्भ॑स्य परनि दश पश्च च । सप्र चेव विडद्कानां खहचूण पटद्रयम्‌ ॥९॥ शतं भट्वातकानां च पानि दश वाडची । शिखजतु पराध वु रे परे गरग्गरोस्तथा ॥२॥ पट पुष्करमरुस्य परखायं निवृतस्य च । सचिन्रकं समरिचं पिप्परीविश्वमेपजम्‌ ॥ २ ॥ त्वक्पननं फु दमं मुस्ता कार्षिकानुपकल्पयेत्‌ । यावन्त्ये- तानि स्णीनि तावत्खण्डं प्रदापयेत्‌ ॥ ४ ॥ पिकान्‌ मोदकान्कृत्या प्रातरुत्थाय नित्यशः । एकैक भक्षयेत्पाज्ञो यथेषं चात्र भोजनम्‌ ॥ ५ ॥ कुष्ान्यष्टादशापीह परी- हगरल्ममगन्दशान्‌ । अशीति वातजान्‌ रोगां अत्वरा पेचिकान्‌ ॥ ६ ॥ विश- तिं श्चेप्मिकांश्चापि संछष्टानसानिपातिकान्‌ । शारुक्पगतरोगां श्च शिरोऽतिभ्रगतां- स्तथा ॥ ७ ॥ कण्टताट्गतांश्चापि नजिह्वापागपजिहकम्‌ 1 ऊध्वजल्रुगते रोर भुक्तस्योपरि दापयेत्‌ ॥ < ॥ शारीरे दापयेत्पर्वमोदरे मध्यभोजने । निर्दिष्टसेगाम्‌ दामयेत्‌ क्रियमाणं रसायनम्‌ ॥ ९ ॥ अथावटेहाः ॥ तत्राद्‌। भद्धातकावणेह निम्बगोपारूणाकटीत्रायन्तीतरिफखघनम्‌ । पपटीवस्गुजानन्तावचाखदिरचन्द- नम्‌ ॥ ९॥ .पाठा ण्ठी शय भागी वासा मरनिम्बवत्सकम्‌ | उयामेन्द्रवारूण- मरवाषिडङ्ातिविषानरम्‌ ॥ २ ॥ हस्तिकणायृन्ताब्दाह्ं पोर रजनीद्रयम्‌ । कृष्णा- रग्बधसप्राहशिरिषं चोचयाफखम्‌ ॥ ३ ॥ मलिष्टरखङ््‌टी राल्ञा नक्तमारः पुननेवा । दन्ती बीजकसारश्च श्रद्रानकुरण्टकम्‌ ॥ ४ ॥ एतान्‌ द्विपरिकान्भागान्‌जख्द्रोणे विपावयेत्‌ । अषटभागावरिष्टं च कषायमवतारयेत्‌ ॥ ५ ॥ भट्लातकसहस्रणि क्िपे- 1 १ (कण ग०) ब्दकरा| ३५८ यौगरताकरः । च्छिताभगेऽम्भसि । चतुर्भागावशिष्टं षु कषायमवतारयेत्‌ ॥६॥ तो कषायो षमा- दाय वघ्नपतौ तु कारयेत्‌ । एकीकृत्य कषायो तो पुनरप्रावधिश्रयेत्‌ ॥ ७॥ , गुदस्यैकतुखां दत्वा रेहवत्ाधयेद्विषक्‌ । भट्वातफसहस्रस्य तत्र बीजानि दापयेत्‌ ॥ ८ ॥ त्रिकटु त्रिफला मुस्तं पिदरं चित्रकं तथा । चन्दनं सेन्धवं कुषं दीप्यकं च परु पलम्‌ ॥९॥ चातुजातं च सभृण्यं षृतमाण्डे निधापयेत्‌ । सोगन्धिकस्य दात- त्यं चूर्णं पर्चतुषटयम्‌ ॥ १० ॥ महाभट्वातको हेष महादेवेन निर्भितः । प्राणिनां तु हितार्थाय ना्षयेच्छीधमेव च ॥ ११ ॥ ग्िरमोदुम्बरं दटुृष्यनिहवं सकारुकम्‌। पुण्डरीकं च चर्माख्यं विस्फोटं रक्तमण्डरम्‌ ॥ १२॥ कृच्छं कापारिकं कुष्टं पामां सापि पिपादिकाम्‌ । वातरक्तयुदावर्तं पाण्डुरोगं वगरीन्कमीन्‌ ॥ १३॥ अर्शासि ` , पटप्रकाराणि श्वासं कास भगन्दरम्‌ । अनुपानेन दातव्यं छिनातोयेन तं भिषक्‌ ॥ १४ ॥ भोजनेम सदा योस्यगष्णमं चाम्र विशेषतः । अन्यान्यपि च कुशनि मारयेन्नात्र संशायः।|१५॥इति महाम्वातकावख्दः॥ भथ शशाङ्रेखादिरेहः॥ शशाङ्- रषा सविडद्धसारा सपिपलीका सहुतारग्रंरा। सायोमखा सामरकासतेखा सर्वाणि कु- शानि निहन्ति ीहा ॥ ९॥ अथ धात्यवरेहः ॥ धात्यक्षपथ्यासंविडङ्वद्विभद्वातका- वस्गुजरोहभङ्गाः । भागाभित्द्धस्तिरुतेरमिश्नः सर्वाणि कुष्ठानि निहन्ति रहः ॥१॥ भथ तानि ॥ तत्रादौ तिक्तंषटूपरुं प्तम्‌ ॥ निम्बं पटोरदाव्यौ इुराखभां तिक्तरोहिणीं त्रिफलाम्‌ । कुयादधपरांशान्पपेटकं त्रायमाणां च ॥१॥ स- छिखदकसिद्धानां रसेऽष्टभागस्थिते पृते । चन्द्नकिराततिक्तकमागधिका त्रायमाणं च ॥ २॥ मुस्तं वत्सकबीजं फल्कीकरत्याधकार्षिकान्‌ भागान्‌ । नवसर्पिषश्च षटूपरमतत्सिद्धं प्रतं पेयम्‌ ॥ ३ ॥ कुष्ट्वरगल्मार्शोप्रहणीपाण्डामयान्हन्ति । पामािसपेपिटिकाकण्डगण्डव्रणान्सिद्धम्‌ ॥ ४ ॥ अथ पथ्चतिक्तकं धतम्‌ ॥ निम्ब ॒पटोरं व्यापी च गृहचीं वापस्तकं तथा । कुयोदशपरान्भागातैकैकस्य भकुटटितान्‌ ॥१॥ जलद्रोणे विपक्तव्यं यावत्पादावशेषितम्‌। षृतपस्थं पचेत्तेन निफर- ग्भसयुतम्‌ ॥२॥ पथ्चतिक्तमिति ख्यातं सर्पि; कु्टविनाश्चनम्‌। अशीति वातजान्‌ रोगां घत्वारिंराच् पेत्तिकान्‌॥२॥ विरतिं शवेष्मिकाशचैव पानादेवापकर्षति । दृष््रणकृमीन- रोःपञ्कासांश्च नाशयेत्‌ ॥४॥ अथ महातिक्तकं पतम्‌ ॥ सपच्छदं प्रतििषां शम्पाकं तिक्तरोहिणी पाठम्‌ । युस्तामुशीरं त्रिफलां पयोर पिचधुमन्दपर्पटकम्‌ ॥ ९ ॥ धन्व- यवाप्षकचन्दनयुपकुस्यापब्रकरज्ञन्यो च षड्ग्रन्था सक्छरारां शतावर्या सासि चोभे ॥ २ ॥ वत्सकबीजं वातां पूरवामगरतां किराततिक्तं च । कल्कान्कुयौन्मतिमान्‌ यष्टबाह्न त्रायमाणं च ॥ ३ ॥ कर्कस्य चतुधभागो जलमष्टगुणं रसोऽग्रदफल- नाम्‌ । द्विगुणो पृतात्पदेयस्तत्सर्पिः पर्येत्सिद्धम्‌ ॥ ४॥ कष्टानि रक्तपित्तं भबला- न्यशाति रक्तवाहीनिः। वीस्पमम्छपित्तं वाताषटक्‌ पाण्डुरोगं च ॥५॥ विस्पोटकान्स- १( च° ) सकाकणम्‌ । २ ( च० @० ) ति~ । यौगरलाकरः | ५९ पामानुन्माद कामां ज्वरं फण्डुम्‌। हृद्रोगगुल्पपिटिकां भगन्दर गण्डमाखां च ॥६॥ हन्यादेतत्सद्यः पीतं काटे यथाव सर्पिः । योगशतेरप्यजितान्महाविकारान्महा- तिक्तम्‌ ॥ ७ ॥ अथ पमरहाखदिरघरतम्‌ ॥ खदिरस्य तुखाः ¶श्च ईिशपासनयोस्तुरे । . सुखां सव एवैते करलारिष्वेतसाः॥ १ ॥ पर्पटः कुटजश्चेव वृषः कृमिहरस्तथा । हरिद्रे कृतमाखश्च गुदूची निफा तिष्त्‌ ॥ > ॥ सप्रपर्णश्च संुण्णो दशद्रणे तु वारिणि। अष्टभागावशेषं तु कषायमवतारयेत्‌ ॥३॥ धात्रीरसं च बुख्यांशां सर्पिषश्चाटकं पचेत्‌ । महातिकककल्केस्तु यथोक्तैः परसमितेः ॥ ४ ॥ निहन्ति स्वकुष्ठानि पाना- भ्य्कनिपेवणात्‌ । महाखदिरमित्येतत्परं कुष्टविकारनुत्‌ ॥ ५॥ अथ तेरखानि ॥ अथ चित्रकादितेखम्‌ ॥ शथभ्रस्य करवीरस्य रसो वेषं च चित्रकम्‌ | निभिश् पाचितं तेखुमभ्यङ्कात्‌ कुषटजातिनुत्‌ ॥ १ ॥ अथ वच्रतेखम्‌ ॥ सप्पणेकरश्चाकैमा- ` रुतीकरवीरजाः । मरुं स्नदीशिरीषाभ्यां चित्रकास्फोय्योरपि ॥ १ ॥ करस्रबीजं त्रिफलां त्रिकटुं रजनीद्रयम्‌ । सिद्धाथकं तरिडद्ं च प्रपुन्ाटं च सहरेत्‌ ॥२॥ ग्त्रपि- टः पचेततेरमेभिः कुषटविनाशनम्‌ । अभ्यङ्वाद्रच्चकं नाम नारीदुष्त्रणापहम्‌ ॥ ३ ॥ अथ मञिष्टाचं तैलम्‌ ॥ मञ्ञिष्टरूगनिशाचक्रमदरिग्वधपद्वेः ॥ तृणकस्वरमे सि- द तेरे कुष्ठहरं परम्‌ ॥१॥ इति तैरानि ॥ अथासवाः ॥ तत्रादौ खादिरासवः।। खा-' दिरस्य तुखार्धं तु तत्तुल्यं देवदपिपि । वराया विंरातिदौग्याः परानां पथर्विंशतिः ॥ १ ॥ वाकुच्या द्वादश प्रखान्यष्टद्रोणेऽम्भसः पचेत्‌ । द्रोणशेषे कषाये तु ॒परतशेषे विनिक्षिपेत्‌ ॥ २ ॥ धातक्या विंशतिपरं माक्षिकस्य शतद्रयम्‌ । शकरायास्तुखमे- कां चूणौनीमानि दापयेत्‌ ॥२॥ कक्षोरकं खवद्कं च एराजातीफरुत्वचम्‌ | केशरं मरि. चं पत्रं पटिकान्युपकल्पयेत्‌ ॥ ४ ॥ पिप्परीनां त॒ कुडवं स्थापयेद्‌ धृतभाजने । मासादृध्वं पिचन्मान्नामनपेश्षय बराबरम्‌ ॥ ५॥ स्वकुष्टहरो ह्येष पाण्डुहद्रोगकासनु- त्‌ । कृमिग्रन्थ्यनदग्रन्थिगुर्मप्रीहोदरान्तकृत्‌ । एष वे खदिरारिषटः कृष्णात्रेयेण एजि तः ॥ £ ॥ अथ कनकारिष्टः ॥ खदिरकषायं द्रोणं सर्पिः कुम्भे निधापयेन्मध्ये | परटि- कामात्रःन्‌ क्षप्यान्‌ त्वा तु तानेव सृक्ष्मचृणं त॒ ॥१॥ त्रिफखा भरिकटुकरजनी कनक- त्वग्‌ वाकुची गुडूची च। सविडङ्कमत्न मधुपरशतद्रयं पक्षिपेत्सवंम्‌ ॥ २॥ धातक्याश्च पलान्यष्टौ काये ऽसमिन्परदेयानि । भातः पातस्तु पिवेन्नाशयति चिरोत्थितं कुष्टम्‌॥३॥ मासेन स्वेरोगान्विनिहन्ति च सवेशोफमेहांश्च । निजितकासश्वासो गद कीरमगन्द- रोविमुक्तः। कनकारिष्ं परपिवन्नवति पुमान्कनककान्तिथ।॥४॥इत्यासवाः॥ अथ दद्रुचि- कित्सा॥ कासमर्दंकगूरानि सोषीरेण त पेषयेत्‌ । दद्ककिटिभकुष्टानि जयेदेतत्परेपनात्‌ ॥१॥ विजानि वा मूखकसषपाणां ा्षारनन्यो पपनारबीजम्‌। श्रीवेष्टकं व्योषविडद्ककु- ठ पिष्टा च मूत्रेण विेषनं स्थात्‌ ॥ दहूणि सिध्मं किटिभानि पामां कपारकुष् विषमं च हन्युः ॥ 2॥ आरगधस्य पत्राणि आरनाखेन पेषयेत्‌ ॥ ददुकिथिभकु- ष्ठानि हन्ति सिध्ममसंरायः ॥ ३ ॥ परपुश्राटस्य बीजार्मिं धात्री सजरसः स्नुही । सो- वीरपिष्टं दब्रुणामेतदुद्रतेनं परम्‌ ॥ ४॥ दवमियासेन्धवचक्रमदं कुटेरिकाकाञ्चिकतक्र- 2६० | योग्रजाक्रः। [ष्टः । तिमिः रसपैरपि बद्धशूरं ददं च कण्ट च विनाशयन्ति ॥ ५॥ विडद्ग इगजाकुष्टनिरापिन्धत्थसपपैः । धान्याम्रष्छटिलेपोऽयं इटषठनिषुदनः ॥ ९ ॥ अथ रपुमरिचायं तेरम्‌ ॥ मररिचारुशिखब्दार्कपयोऽश्वारिजयानत्रिषत्‌ । शढ़रद्र- सविारारग्निशायुदरारुचन्दनेः ॥ ९ ॥ कटुतैरं पचेतपस्थं द्ये विषपलान्विते । सगोमूत्रं तदभ्यद्वाद्‌ ददुशवित्नविनारकृत्‌ ॥ > ॥ भथ द्रदादिरेप्रः ॥ दरद गन्धक- पारदपिपीविषविडृङ्निशाग्निमरीचकम्‌ । भभय धुण्डिघनाब्धिकबाकुचीकटुदपहुम- मेडगजान्वितम्‌ ॥१॥ सममिदं ख्‌ निम्बरमैगरतं हरति ददटजकण्डूविसपकान्‌ । ह- रति कतभगन्दरमण्डलं तनुविलिङ्तमहो क्षणताो दणाम्‌ ॥२॥ इति द्रदादिरेपः॥ इति दहूचिकित्सा | अथ चमौख्पयिकित्सा ॥ सूतगन्धकप्रोः पिष्टा कल्लिकां विधाय च। . भक्षणेन विम्य करित्वग्छेपने हितम्‌॥९॥ कवाबगोरीगदतुत्यजीरवष्ीभवं कषमिदं पथक्‌ च रिराबरीतौ रविकर्पसद्ख्यो सार्थो विभागः किर पारदस्य ॥ ~ ॥ कर्वेशच विगलमितेधतस्य सव॑ पिमं किरु ताभ्रपाते। ततोऽङ्टेपात्‌ त्रिदिनं च तीव्रां हरेच रोगी गजकर्णपामाम्‌॥ ३॥ गु्जाचित्रकशद्ुभस्मरजनीद्‌वीमयाराद्गटीस्नुक्सिन्धू- त्यकुमारिकाजरधरा्कीरथमेशजैः । वरगृएडगजाबिडङ्खमरिवकषोद्रशच खौरीुतेः कायं प गजचमं दद्ररकसाकण्डुरशद्र्तनम्‌ ॥ ४ ॥ आरग्वधदरेः पिषटरेपः का- क्जिकयुक्‌ कृतः । करित्वग्‌दहुकुष्ठानि हन्ति पामां विचचिकाम्‌ ॥ ५ ॥ इति चमी- ख्यचिकित्सा।अथ किरििचिकित्सा॥ चक्रादुबीजं त्वक्‌क्षीरभावितं ूरसयुतम्‌। रवि- पैतसकन्दं च रेषनं किटिमापहम्‌॥१॥ पिपर परतिकयस्याकुष्टगोपित्तविन्नकेः । सपं सम्यक्‌ परशंसन्ति किटि चिकित्सकाः ॥ ५ ॥ गोमृत्रवारिसम्पिटः शिराकासी- सतुत्थकेः । लेपः किटिभवीसरपकुषठनाश्ाय प्रजितः ॥२॥ अथ सिध्मचिकित्सा॥ धात्री- फर सर्जरसो यावरुकस्त्विदं त्रयम्‌ ! सोवीरपेषितं सवं पिष्मशूरुविदारणम्‌॥ १॥ शि- खरीरसेन मुपिषठं ्ररकबरीने प्रलेपतः सिध्मम्‌ ्षारेण कदल्या वा रजनीमिश्रेण नाशयति ॥ २॥ कु मृूरकवीजं प्रियदव सैपा दुरारम्भा । एतकतेसरपिष्ं निहन्ति विरकार्जं सिष्मम्‌॥३॥ गन्धपापाणमिश्रेण यवक्षारेण रेपितम्‌। सिध्म नाशगुपेत्या कटूतेरयु- नेन च ॥ ४ ॥ कासमदैकनीजानि मरकानां तथेव च । गन्धपषाणमिश्रौणि सि- ध्मानां परमौपधम्‌ ॥५॥ बीजं मरकं निम्बपत्राणि सितसषपान्‌ । गृहधूमं च स- पिष्य जरेनाङ पररेपयत्‌ ॥६॥ उद्भत्यं नवनीतेन क्नालयेदुष्णवारिणा । त्यहादने- न सिध्मानि शाम्यन्त्याथु शरीरिणाम्‌॥७॥ रक्षा श्रीवेकं कुष हरिद्रा गोरसर्षपाः। त्यों गूरुकबीजानि प्रपुत्ाटफलानि च ॥ ८ ॥ एतान्यत्र प्रतिष्ठानि कषषद्रतेन पर- प्र । तिध्मानां किलिमिानां च द्रूणां च विशेषतः) ९॥ का्पासिकापत्रविमि- श्रकाकजद्घाकृतो मूरकवीजयुक्तः । तक्रंण केपः क्ितिपुत्रवारे सिध्मानि ` सधो नयति प्रप़ाशचम्‌ ॥ १०॥ गोशत्रेणाथ तक्रेण जीरणेसोवीरकेण वा । पिष्टमृरुकबीजानां १ गि न क १. घञ ० ) शिलावातौ ( च ० ) रिावठीतीवरपि | २ ( च० ) वारियुतैः । ३ ( घ० च० ) दद्रुक । ४ ( च° ) पतिकरापस्य । योगरलाकरः | 2६९१ केषनात्सिष्मनाशनम्‌ ॥ ११ ॥ इति सिध्मविकित्सा ॥ अथ विपादिकाधिकित्सा ॥ ध्तरबीजकल्केन माणकक्षारवारिणा । कटुतेरं विपक्ं तु इतं हन्याद्विपादिकाम्‌ ॥ मण्डीरसेन ससिद्धं धृतं हन्ति विपादिकाम्‌ ॥ ९॥ इति विपादिकाचिकित्सा ॥ अथ . क्रमेण पामाकण्ड्कच्छरविसर्पणविस्फोटचमद रखविचचिकाचिकित्सां व्याख्यास्यामः ॥ सिन्दूरजीरद्रयरातरियुगममनःशिखावद्धिजगन्धकानाम्‌ । रसान्वितानां पए्रतयोजितानां पामा त्रजेदूरतरं त्रिरेपात्‌ ॥ १॥ सेन्धवं चक्रमद च सर्षपं पिप्परीं तथा । सेचयेदा- रनाेन पामाकण्डुविनाशनम्‌ ॥२॥ अय जीरकतेरुम्‌ ॥ जीरकस्य परं पिष्टा सिन्द्रा- धपरं तथा । कटुतेकं पचेदाभ्यां सचः पामाहरं परम्‌॥ बृद्धदेयोपदेशेन पाच्यं वैरं परा- एटकम्‌॥ ९।अय त्रहत्‌ सिन्दूराचं ठेखम्‌॥ सिन्दूरं चन्दनं मांसीविडङं रजनीद्रयम्‌। पियङ्ख पश्मकं कष्टं मलिष्ठा खदिर वचा ॥१।॥ जात्यकंत्निकृता निम्बकरञ्जं पिषमेव च । कृष्णा ` चिनरकरोधं च प्रपुनाटं च संहरेत्‌ ॥२॥ क्ष्ण पिष्टानि सवाणि योजयेत्तेरमानया । अभ्यङ्गेन पयोज्यं तद्र्णकृत्कुष्ठनारनम्‌॥२॥ पामां विचचिकां कच्छं विसर्पं विषमेव च। रक्तपित्तोत्थितान्हन्ति रोगनेवंविधान्‌ वहून्‌ ॥ सिन्दृरा्यमिदं तेरमगिमभ्यां निर्भि- तं पुरा ॥ ४॥ अथ बृहन्मरीचादं तेरप्‌ ॥ मरिचं त्रिता दन्ती क्षीरमाकं शकृद्रसः। देवदार हरिद्रे दरे मांसी कु सचन्दनम्‌ १॥ विशाखा करवीरं च हरितां मनःशिखा 1 चिन्रको खाली चव्यं विडं चक्रमर्दकम्‌ ॥२।। शिरीषकुटजो निम्बः सप्पर्णोऽग्रता- स्नुही । शम्पाको नक्तमाखोऽब्दः खदिरः पिपरी वचा ॥२॥ जोतिष्मती च पिका बि- षस्य द्विपं भवेत्‌ । आढकं कटुतेरस्य गोगत्रं च चतुगंणम्‌॥४॥ मृत्पात्रे रोहपात्रे वा शनेमद्रगिनिना पचेत्‌ । पक्तवा तेर वरं हेतन्प्रक्षयेत्कोटिकात्रणान्‌ ॥ ५। पामाविच- चिकाकण्डुदहुविस्फोयकानि च। वरुयः परितं छाया नीरा व्यं तये च ॥ अभ्य- ह्न प्रणदन्ति सोकुमार्यं च जायते ॥ ६ ॥ अथ माहैश्वरधृतम्‌॥ कृत्वा कल्लङिकां रवौ ऊनटिका द्वे जीरके द्वे निशे गोदन्तोषणनाग एडगरजिका वा कुञ्चि- का सखपिषा। खोहै खोह विमर्दितं दृटतरं माहेश्वराख्यं घतं कण्डकुष्टविचधचिका- दिशमग पामाहरं टेपनात्‌ ॥ १॥ मांसी चन्दनशम्याकैकरञारिष्टसषपम्‌। यष्ीकुरजदार्वीमिर्न्ति कण्डूमयं गणः*॥२॥ अवस्गुजं कासमदं चक्रमदं निशायुतम्‌। मणिमन्थेन तुल्यांशं मस्तुकाञ्चिकपेषितम्‌ ॥ कण्डु कच्छं जयत्युग्रां सिद्ध एषं प्रयोगराद्‌ ॥ २ ॥ कोमरुतिहास्पदरं सनिं सरभिजरसंपिष्टम्‌ । दिवसत्रयेण नियतं शमयति, कच्छं विरेपनतः ॥ ४ ॥ ह रिद्राकरकसंयुक्तं गोमत्रस्य पटद्रयम्‌ । पिबेनरः कामचारी कच््ुपामाविनाशनम्‌ ॥ ५ ॥ गन्धपाषाणचूणं तु कटुतैरेन योजितम्‌ । ठेपनादथ. पानाद्वा कच्छूपामाविनाशनम्‌ ॥ ६ ॥ अथ सिन्दूराद्यं तैटम्‌॥ सिन्द्रगुग्गुरुरसाञ्जनसिक्थतुत्थेः कल्कीकृतेः कटुकतेरुमिदं युपकम्‌ । कच्छ (ककय, ज-वा 1 8 ये गष ~ ~~~ ~~ ---~-- [1 # अत्र नयनमुख-म्रन्थात्‌ जीरदियोगः जोरा, मारा मनशिरु पारा बत्य सुगन्धक्र सिन्दूर तीद्धा सम जी वक्र धौवसमाना तिले ( तिस ) पारा खजर जाणा | १( खन ग० घ इ० ) कोषिका-( च° ) कोठक-] ३६२ योगरनाकरः। शछवत्‌पिटिकिकामथ वापि शष्कामभ्यञ्जनेन सकृदुद्धरति प्रसह्य ॥९॥ भधाकंतेखम्‌ । अक्रपतररसे पकं रजनीकल्कसंयुतम्‌। कटतेर हरतर्णं पामाकच्दरविचचिकाः ॥ १ ॥ , राजिकागुडयुक्तेन सैन्धवेन प्रटेपितम्‌ । विजरं चर्मणा वद्धं नारो चमेदटं ब्रजेत्‌ ॥ २॥ अथ रसाः ॥ तत्रादौ विजयेशवरो रसः ॥ शुद्रतारु मृतं दतं तुल्यं तारयां चतुगुंणम्‌ । भर्भित्वा विजया योग्या सर्वतुस्यं गुडं क्षिपेत्‌ ॥१॥ श्वेत कुष्ठहरं निष्कं रसो- ऽयं पिजयेशवरः। दार्वीखदिरनिम्बानां कायं तदनु पाययेत्‌ ॥ २॥ इत्यष्टादशकुष्टवि ° अथ धित्राण्याह ॥ रशिवत्रिणो हृतदोपस्य हृतरक्तस्य वा सकृत्‌। खदिराम्बयवानार्नां प्रस्य मलयरसः ॥ सगुडः शस्यते पाने यवागृमण्डभानिनः ॥ १॥ खदिरामरकक- पायं बाकुचिबीजान्वितम्पिवेनित्यम्‌। शहुन्दश्ुन्दधवरं दिवत्र हन्तीह तचित्रम्‌॥२॥ ` शिरापामार्मभसितरेपाच्छत्रं विनाशयेत्‌ । किं पुनयंदि युज्येत धनश्नपनटात्चा ॥ ३ ॥ त्रिफरानीरिनीपत्रं रोहचूर्णं रसाञ्जनम्‌ । उेतगु्नादन्तिदन्तभस्मतुत्य च माकंवम्‌ ॥ ४॥ मेषीदुग्धेन सप्पिष्य स्थापयेष्टोहभाजने । दिनमेकं ततो रिम्पेन्‌पुहू शिवतरेष्वनूक्रमात्‌॥ रिवत्राण्यनेन छेपेन निजवर्ण त्यजन्ति ३।५॥ सायोरजः कृष्णतिख- ञ्जनानि सावल्गुजान्यामरकानि जग्ध्वा । पिष्टानि शर्स्य सकरद्रसेन हन्यात्किखासं परिष्रष्टरेपात्‌ ॥ ६॥ अथ विपतेखम्‌॥ नक्तमाखो हर द्रे अकं तगरमेव च । कवी. रवचाकुष्ठमास्फोतारक्तचन्दनम्‌ ॥ १॥ मारुती सप्तपर्णं च मञ्चिष्ठा सिन्धुवारिका । ए- षाम्धपलान्भागान्‌ विषस्य द्विपं भवेत्‌ ॥ २ ॥ चतुगंणे गवां मूत्रे तेरुपरस्थं वि- पाचयेत्‌ । शिवित्नपिस्फोटकिटिभकीटस्ताविचार्चकाः ॥२॥ कण्डू कच्छ विकारश्च ये ब्रणा- विषदूपिताः। विषतेरमिदं नामसवंत्रण विरोधनम्‌ ॥४॥ अथ ज्योतिष्मतीतेरम्‌॥ मयु- रफक्षारजरे सपकृतवः परिगृतम्‌। सिद्धं ज्योतिष्मतीतेरमभ्यङ्खाचिदुनिनाशनम्‌ ॥१॥ अथ शरिटेखावरी॥ धद्धूतं समं गन्धं तस्यं च ग्रतताम्रकम्‌ । मातं बाुचीकाथदिनेकं वटकीकृतम्‌ ॥१॥ निष्कानां सदा खादेत शरिरेखिकाम्‌ । बाकुचीतेरकर्वं सक्ोद्रमनुपाययेत्‌॥२॥ अथ पथ्यापथ्यम्‌ । अन्नपानं हिते कुषे न तम्रख्वणोषणम्‌। दधिदुग्धगुडांश्चापि तिलमा्षारत्यजेन्रः ॥ १॥ इति कुष्टन्वित्राणि इति चिकित्सा ॥ ` ॥ जथ शीतपित्तोद्दंकोठनिदानम्‌ ॥ आदौ तस्य दोषत्रयजन्यत्व॑माह ॥ शीतमारुतसंस्पशात्पदुषौ कफमारुतौ । पित्तेन सह समृय बहिरन्त्विसपतः॥ १॥ अथ तस्य परवंहपमाह,॥ पिपासारुचिदृष्ासदादा- दाद्भगोरवम्‌ । रक्त रोचनता तेषां पूषेषपमिति स्मृतम्‌ ॥ १॥ अनयोर्भदमाह ॥ वरटी. दृष्सस्थानः शाफः संजायते बहिः । सकण्डूतोद बहु खुच्छरदिज्वरविदाहवान्‌ ॥ १ ॥ उददंमिति ते विदयाच्छितपित्तमथापरे। वाताधिकं शीतपित्तयदर्दस्त कफाधिकः ॥२॥ भथोददस्य धर्मान्तरमाह ॥ सोत्सद्धेशच सरागेश्च कण्डूमद्विश्च मण्डर: । रशिरः कफजो व्याधिरुददंः परिङरीितः ॥१॥ अथ त्वग्दोषक्तामान्यादन्रैव कोठः प्रोच्यते ॥ जज ~> क | नन ~ 1 ( च° ) मात्‌ | योगरजाकरः । ३६३ असम्यग्वमनोदीणंपित्तश्चेष्माक्ननिग्रहैः । आरनारेश्च शुकश्च आपुरीखणेन च ॥ १॥ वर्षाकाटे प्रकुप्येत्स तथा दुष्टश्च कारणे: | मण्डलानि सकण्टूनि रागवन्ति बहनि ख ॥ २ ॥ उत्कोठः सानुबन्धश्च कोठ इत्यभिधीयते ॥ ३ ॥ इति शीतपित्तोद्देको- . ठनिदानम्‌ ॥ ' ॥ अथ तचिकित्सा ॥ भभ्यद्भुः कटतेरेन स्वेदश्चोष्णेन वारिणा । तथाथ वमनं कार्यं पटोखारिषटवासफैः ॥ १॥ त्रिफरपुरकृष्णाभिपिरेकश्च प्रशस्यते । सर्पिः पीत्वा महातिक्तं का्यशो णितमोक्षणम्‌ ॥ २ ॥ सक्षारसिन्धुतेरेश्च गात्राभ्यङ्गं प्रकल्पयेत्‌ । गम्भारिकाएखं पक्र शुष्कयुत्स्वेदित पुनः ॥ ३ ॥ तीरेण शीतपित्तप्र खादितं पथ्यसेष्िना । यष्टी म- . धूक पुष्पं च-सरान्नं चन्दनद्वयम्‌॥ ४ ॥ निरौण्डी सकणा काथं श्ीतपित्तहरं पिबेत्‌ । अग्र॑तारजनीनिम्बधनायासेः प्रथक्‌ ग॒तम्‌ ॥ ५॥ प्राणिनां माणदं चैतच्छीत- पित्ते समाचरेत्‌ । सगुडं दीप्यकं यस्तु खदेत्पथ्यान्नभुङ्‌नरः "| ६ ॥ तस्य नडइयति सप्राहादुददंः सवदेहजेः । यवानीं पाययेद्भापि सव्योषा क्षीरसंयुताभ्‌ ॥७ ॥ पिप्पटी- वधमानं वा धनं वा प्रयोजयेत्‌ । अभिमन्थभवं मरु पिष्ट पीते च सर्पिषा ॥ शीतपि- तोददकोगन्सप्राहादेव नाशयेत्‌ ॥ ८ ॥ निम्बस्य पताणि सदा घृतेन धातरीविमि- श्राण्यथ वा प्रयुदधयात्‌ । विस्फोटकोठल्षतशी तपित्तं कण्ट सपित्तं सकर निहन्यात्‌॥२॥ कु हरिद्रे रस पटो निम्बाश्वगन्े सुरदारु शिग्रुः । ससर्षपं तुम्बरुधान्यकं त्व- काण्डावचृणानि समानि कुर्यात्‌ ॥९०॥ वेस्तक्रपिष्टैः प्रथम शरीरं तेखाक्तमद्रतंयिवुं यतेत । तथा सकण्ड्‌ पिरिका सकोढा कुष्ठानि शोफश्च शमं व्रजामि ॥९१॥ ससेन्धवेन कुष्टेन सर्पिषा रठेपमाचरेत्‌ । सुरसास्वरसेर्बाथ रेपयेत्परमोषधम्‌ ॥ १२॥ सिद्धार्थ रजनीकृष्टपपुन्नाटतिरः सह । कटुतेरेन संमिश्नमेतदुद्भतेनं हितम्‌ ॥ १३॥ शीतपित्त उदर्दै च तथा काठमिधे गदे । कृमिदहुहरः कार्य; शीतपित्तेऽखिरः क्रमः ॥ १४॥ लिग्धः वन्नस्य संथुद्धिमादो कोषे समाचरेत्‌ । ततः कुष्ठहरः स्वां विधेयो विधिरा- दरात्‌ ॥ १५॥ अथ पथ्यापय्यम्‌ ॥ शादिप्रुद्रकुरत्थांश्च कारवेद्मपादिकाप्‌ । वेत्राग्रं तप्तनीरं च पित्तश्चेष्महराणि च॥ ९ ॥ शीतपित्तोददंकोर्रोगिणां पथ्यमी- रितम्‌ । स्नानमातपमम्ङं च ग्वं च विवजंयेत्‌ ॥ २॥ इति शातपित्तचिकित्सा ॥ . ॥ जथाम्खपित्तनिदानम्‌ ॥ अथ तस्य सम्प्रा्िमाह ॥ विरुद्धदुष्टम्छविदादि पित्त प्रकोपिपानान्नभुजो विदग्धप्‌। पित्तं श्वहैतृपचितं पुरा यत्तदम्रपित्तं प्रवदन्ति सन्तः ॥९॥ अथ तस्य रिङ्कमाह ॥ भविपाकङमोख्छशतिक्ताम्खोद्रारगोरखैः । हत्कण्ठदाहारुचिभिश्वाम्रपित्तं वदेद्भिषक्‌ | ९ ॥ अथ तस्य कदाचिदधोगततिमार ॥ तृडदाहग्च्छभ्रममोहकारी प्रयात्पधो वा = --~-~ ~ ~------~---“ =-= प व 1 क अन्म क ~ न --न---~ 9 जीभ काण ०99० णि पी यी [ 1 १८च ० ) कण्डप्रच्‌- ३६४ योगरनाक्षरः । वििधपकारम्‌ । हृष्ठापकोठनरसादह्पस्वेदाद्गपीतत्वकरं कदाचित्‌ ॥ १॥ भथ विशेपेणोष्पगतिमाह ॥ वातं हरित्पीतकनीरक्ष्णमारक्तरक्ताभमतीव चाम्खप्‌ | ` मसोदकामं त्वतिपिच्छिटामं श्वेष्मानुयातं षिषिधं रसेन ॥ १ ॥ अथ भुक्तेऽभुक्तेऽ- वस्थामाह ॥ भुक्ते विदग्धेऽप्यथ वाप्यभुक्ते करोति तिक्ताम्खवमि कदाचित्‌ । उद्रारमेवेविधमेव कण्डे हृत्कुक्षिदाहं शिरसी रुज वा ॥ १ ॥ "अथ कफपित्तव- त्सामान्यमाह ॥ करचरणदाहमोष्ण्यं महतीमरूचि ज्वरं च कफपित्तम्‌ । जनयति फण्ड्‌- मण्डङ्पिरिका चित्तगात्ररोगचयम्‌ ॥ १ ॥ रोगोऽयमम्छपित्ताख्यो - यननात्ससाध्यते नवः । चिरोत्ितो भवेद्याप्यः कष्टसाघ्यः स कस्यचित्‌ ॥ २॥ अथ तस्मिनननि- रकफसंसगं माह ॥ सानिरं सानिरुकफं सकफ तच्च रक्षयेत्‌ । दोषरिद्धेन मतिमान्‌ भिषङ्मोहकर हि यत्‌ ॥१॥ कम्पपरापगरच्छाचिमिचिमिगात्रावसादशृखानि । तमसो दशनविभ्रमप्रमोहहषणान्यनिरात्‌ ॥ २॥ अथ तत्रानिङख्गतमाह ॥ कफनिष्टी- वनगोरवजडतारुचिशीतसादवमिरेपाः ।, दहनबरुसादकण्ड्‌ निद्राचिह् कफानुगते ॥ ९ ॥ अथ वातर्श्येष्मानुगतमाह ॥ उभयमिदमेव चिद्व मारूतकफसंभये भव- त्पम्टे । कटूवम्रखवणरसासेवितकोपं भजत्येव ॥ तिक्ताम्खकटकोद्रारवमिहत्क- ण्ठदाहकृत्‌ ॥ १ ॥ अथासाध्यमाह ॥ भमो मच्छारुचिच्छर्दिरारस्यं च शिरोरुजा प्रसको मुखमाघटयं श्वेष्मपित्तस्य रक्षणम्‌ ॥ १ ॥ इत्यम्रपित्तस्य निदानम्‌ ॥ ॥ अथ तिकित्सा ॥ अम्पित्ते तु षमनं पदोखारिष्वारिणा । कारयेन्मदनक्षौ द्रसिन्धुयुक्तं ततो भि- पक्‌ ॥ विरेचनं त्रिदृचर्णं मधुना तरिफलाद्रवैः ॥ ९ ॥ कृतवमनविरेकस्यापि दोषोप- रान्तिमेवति न यदि कायौ रक्तमोक्षश्च युक्तया | कृतरिशिरविरेपरयाम्रपित्तघ्रभ- ्योदनसमुदितवृपेवीतरक्षा च कार्या ॥ २॥ अथ र्ष्मणोत्सवात्‌ ॥ ज्वरन्तमिव चात्मानं मन्यते योऽम्पित्तवान्‌ । तस्य संशोधनं परं काय॑ पश्चाच भेषजम्‌ ॥ १ ॥ पूवं तु वमनं काय पृश्रानमरदु विरेचनम्‌ । कृतवान्तिररिकस्य सु्िग्धस्यानुवासनम्‌ ॥ २ ॥ आस्थापनं चिरोत्थेऽम्मिन्‌ देयं दोषाच्यपेक्रया । दोषसंसगंजे का्यमोषधा- गरकल्पनम्‌ ॥ ३ ॥ उध्वेदेहस्थितं वान्त्याप्यधस्थं रेचनेहरेत्‌ । पाचनं तिक्तबह- रं पथ्यं च परिकर्पपेत्‌ ॥ ४॥ विकारान्यवगोधूमकृतांस्तीक्ष्णविव्जितान्‌ । भक्षयेल्ठाजसकश्च सिताकषद्रयुतान्‌ पिवेत्‌ ॥ ५॥ अथ दृन्दात्‌ ॥ अम्ङपित्ते परयो- क्तव्यः कफपित्तहरो विधिः । गुडकूष्माण्डकं चेव तथा खण्डामरुक्यपि ॥ ९ ॥ गु- दक्षौरकणासिद्धं सर्पिरत्र प्रयोजयेत्‌ । सवाते सविबन्धे ऽस्मिन्हिता कंसहरीतकी ॥२॥ ॥ भथ कायाः ॥ पवकृष्णापटोरानां काथं क्ाद्रयुतं पिवेत्‌ । नाशयेदम्ङपित्तं च हरुचि च “वमि तथा॥१॥ निस्तुषयवंदृषधात्रीकाथं तिुगन्धि मधुयुतं पीत्वा । अ- पहरति चाम्लपित्तं यदि भङ्ं शुदरपूषेण ॥ २॥ रुदचीचित्रकारिषटपयोरैः कइ- १ ( च ० ) कणै-२ ( च० ) पिच्छिटाच्छम्‌ | योभरजाकरः । २३६५ यितभ्पिेत्‌ । क्षोद्रयुक्तं निहन्त्येतच्छि पित्ताम्छसम्भवाम्‌ ॥३.॥ भूनिम्बनिम्बत्रि- कखापटोख्वासाग्रतापपटमाकवागाम्‌ । काथो हरेत्लोद्रयुतोऽम्रपित्तं चित्तं यथा वारवधृकटाक्षः ॥ ४॥ पटोखत्निरफखानिम्बक्ाथं प्षोद्रयुतं म्पिबेत्‌ । अम्ख्पित्त- . ज्वरं छिदाहशईकफान्वितम्‌ ॥ ५ ॥ कण्टका्यमतावास्ाकषायं मधुसयुतम्‌ । अ- म्टरपित्तं जयेत्पीत्वा इवास कासं वमि ज्वरम्‌ ॥ ६ ॥ चित्रकेरण्डग्रखानि यवाश्च स- यषासकाः । जेन कथितं पीतं कोष्टदाहाम्पित्तजित्‌ ॥ ७ ॥ अथेरादि चूर्णम्‌ ॥ एरातुगाचोयङ्िष्वाभयानां सश्रमिथपाटीरदखाष्कानाम्‌ । चूर्णं सितातुल्पमपाक- रोति परोढाम्खपित्तं दिवसरास्यभुक्तम्‌ ॥ ९ ॥ अथ त्निकटुकाद्यं चूर्णं छेहश्च ॥ त्िक- दुकसकण्टकारीपरषपटवारिकुयजर्बःजानाम्‌ । सोराषटिकापटोछीतायन्तीदारुपरवाणाम्‌॥९॥ तिक्ताप्रणारुमखयजकरिङ्केखाकिराततिक्तानाम्‌ | सवचातिविषाकेसरदीप्यकमधुशि- ` युबीजानाम्‌ ॥ २ ॥ वर्णं पटषृष्टमिदं पीतं शिशिरेण वारिणा प्रातः । क्षोद्रेण चाथ रीटं परायेणाधोगतं हन्ति ॥ अतिपिषभम्‌म्कपित्तं पथ्यमुजो वासरैः केधित्‌ ॥ ३॥ ॥ अय द्ाक्षादिगुखिक्य ॥ द्राक्नापथ्ये समे कृत्वा तयोस्तुल्यं सितां क्षिपेत्‌ । सङ्क- स्याक्षद्रयमितां तत्तिण्डीं कारयेद्भिषक्‌ ॥ ९ ॥ तां खादेदम्टपित्तातां हत्कण्टदह- नापहम्‌ । तृणमून्छाभ्रममन्दाग्मिनाशिनीमामवातहाम्‌ ॥२॥ अथाभयायवरेहः॥ अभयां पिप्प द्राक्षा सिता धन्वयवास्कम्‌ । मधुना कण्ठदहुदाहमच्छाररुप्माम्खपित्तनुत्‌ ॥९॥ अथ खण्डपिप्पल्यवरेहः ॥ योगरत्नावल्याः॥ पिपल्याः कुडवं चर्ण घृतस्य कुडवद्वयम्‌ पटषोडशकं खण्डाच्छतावयीः परष्टकम्‌ ॥ १॥ शिवायाः स्वरसस्पापि परुषीडशकं मतम्‌| क्षीरपस्यद्रये साध्ये टेहीभतेऽत्र निक्षिपेत्‌ ॥ > तरिजातकभियाजाजींधान्पमु- स्तशिवातगाः । एतेषां कार्षिकं चूर्भं कपषौधं कृष्णजीरकम्‌ ॥२॥ नागरं नागके जा- तीफरं समरिचं हिमम्‌ | दत्वा परत्रयं नोद्रं शिग्धमाण्डे विनित्िपत्‌ ॥ ४॥ प्रातयथावरुं लिद्यादम्रपित्तप्रशान्तये । हृद्वासारोचकच्छरदि पिपासादाहनारान- प्र ॥ गखहद्रगशमनं हृदं चेदं रसायनम्‌ ॥ ५ ॥ अथ नारिकेखखण्डपाकः ॥ योगरत्नए्ल्याः॥ कुडवमितमिह स्यानारिकेखं ३ पिष्ट पर्परिंमितसर्पिप्पाचित तु- ल्यखण्डम्‌। निजपयसि तदे तत्पस्थमात्ने विपक्ं गुडवदय सुरीते शाणमात्रं िपेच ॥१॥ धान्याकपिष्परिपयोदतगाद्विजीरेः साकं त्रिजातमिभकेसरद्विचृण्ये । हन्त्यम्खपित्तम- रचि क्षयमस्रपित्त शरं वमि सकरूपोरूषकारिं पुंसाम्‌ ॥२॥ अथ गुडायो मोदकः ॥ गडपिषप्पर्िषथ्बामिस्त॒ल्याभिर्मोद कः कृतः । पित्तश्छैऽमहरः भोक्त मन्दाभ्ित्वं च नाशयेत्‌ ॥ १ ॥ अथ खण्डकूष्माण्डः॥ कूष्माण्डस्य रसो ग्राह्यः पलानां शतमात्रकः। रषतुल्यं गवां क्षीरं धात्रीचूरणं पलाष्टकम्‌ ॥ ९ ॥ रष्वभ्रिना पचेत्तावद्यावद्भवति पि- ण्डितम्‌ । धात्रीतुल्या सिता योज्या पलार्धं रहयेदनु ॥ खण्डकूष्माण्डकं ख्यातम- म्रुपित्तं नियच्छति ॥ २॥ अथ मधुपिप्पल्यादियोगः ॥ पिप्य मधुरषयुक्ता अ- मरम क त १८(च* ) कण्टारेकरा | २(च० ) तगूमान्थि । ३६६ योगरनाकरः । म्पित्तविनारिनी । जम्बीरस्वरसः पीतः सायं हन्त्यम्कपित्तकम्‌ ॥ ९ ॥ अथ पि- परीषतम्‌ ॥ पि्लीक्षायकल्केन पृतं सिद्धं मधुषुतम्‌ । पिबेत्मातः सगत्याय अ- ` म्छपित्तनिदृत्तय ॥ १॥ अथ द्राक्षादिष्तम्‌ ॥ द्रालनामयाशक्रपटोरुपैः सोशीरधा- भीयवचन्दनेश्च । आयन्तिकापद्मकिरातधान्यैः कल्कैः पचेःसर्पिरुपतमेमिः ॥ ९ ॥ भुज्ीत मात्रां सह भोजनेन सवं तु पाने हग्रतोपमं च ॥ २॥ भथ हरातावरी रतम्‌ ॥ रातावरीमूरुकस्के पृतं परस्थं पयःसमम्‌ । पचेन्मदरभिना सम्पक्‌ क्षीरं दत्वा चतुगुणम्‌ ॥ १ ॥ नाशयेदम्रपित्तं ख ॒वातपित्तोद्वान्‌ गदान्‌ । रक्तपित्त तृषां म॒च्छी श्वासं संतापमेव च ॥२॥ भय नारायणध्रतम्‌ ॥ जे दशगुणे कथ्यं पिपपटीनां पराषटकम्‌। पादरपं हरत्कायं काथतुख्यं एतं तिपेत्‌ ॥ १ ॥ अम्लपित्तहरं शष धृत नारायणं = महत्‌ । गृढक्षीरकणासिद्धं सर्िशवात्रापि योजयेत्‌ ॥ २॥ भय रसा भारभ्न्ते ॥ त्रादो टीराविरासो रसः ॥ शुद्धघृतं समं गन्धं गृतताभ्नभरोचनम्‌ । ल्या मदेयेचामं रुद्ध्वा रुघपुटे पचेत्‌ ॥१॥ अप्नधात्री हरीतक्यः कमबृटष्या पिपाचयेत्‌। जलेनाष्गुणेनेव ग्राह्ममष्टावरोषकम्‌ ॥ २ ॥ अनेन भावयेत्पूर्वं .पकसृतं पुनः पुनः । पश्चविंशतिवारं च तावता भृद्गजद्रवेः ॥ ३॥ श॒ष्कं तचचणितं सादेत्पथ्गुजमषएतम्‌ । रसो लीटाविरासोऽयमम्छपि्तं नियच्छति ॥ ५॥ इति ीरखाविखाषो रसो शन्दा- त्‌ ॥ अथ रसागतम्‌ ॥ त्रिकट त्रिफला मुस्ता विदद्गश्चिनकं तथा । एषां सश्रूरणितानां ठु मत्येकं तु परं भवेत्‌ ॥ १ ॥ कपद्रयं गन्धकस्य तदधं पारदस्य च । बिडार- पदमात्र तु रिद्चात्तन्मधुप्तपिषा ॥ २॥ शीतोदकं चानुपिवेक्रमाद्‌ गव्यं पयस्तथा । भम्खपित्तमप्निमान्य परिणामशुनं तथा । कामलां पाण्डुरोगं च हन्यादेतद्रसाप्रतम्‌ ॥ ३ ॥ इति रसामृतम्‌ ॥ भथ श्रूतरघररसः। सारसद्वहात्‌ ।॥ थद्धं सरत मरतं खण टङ्णं वत्सनागकम्‌ । व्योषमृन्मत्तवीजं च गन्धकं तन्रभस्मकम्‌ ॥ १॥ चात॒जौतं श्भस्म बिल्पमल्ाः कचोरकप्‌। स्वं सपर तिपेत्छस्वे मच श्दरतैिनम्‌ ॥२॥ गुजजा- मातरा वरटी कृत्वा द्विसे मधुसर्पिषी । भक्षपेदम्टपित्त्रो वान्तिगखमयापहः ॥२॥ प्च गुर्मान्पश्च कासान्‌ प्रहण्यामयनाशनः । त्रिदोषोत्थातिसारघरः इवासमट्दाग्निना- धतः ॥ ४ ॥ उग्रहक्ागदाव्तं देहयाप्यगदापहः । मण्डला्नान सन्देहः सव. रोगहरः परः ॥ राजयक््महरः साक्नाद्रस।ऽपं घ्तशेखरः ॥ ५ ॥ इति सतशेखरो रप्र: ॥ अथ पथ्यपिथ्यम्‌ ॥ यवगोधूमयुद्राश्च पृराणा रक्त शाख्यः । जानि तपशीतानि शकरा मधरु सक्तवः ॥ १ ॥ ककोयकं कारवेष्ं रम्भाएष्य च वास्तकप्‌ । वेत्राग्रं रद्कष्माण्डं पटोर दाडिमं तथा ॥ २॥ पानानानि समस्तानि कफपित्तहराणि च । अम्डपित्तामयें नित्य सेवितव्यानि मानवैः ।२३॥ वमिेगं तिलान्मापा कुरत्यांस्तिरभक्षणम्‌ | अविदुग्धं च धान्याम्टं खवणाम्छक- नि च ॥ गुनं दधि मचं च वजयेदम्रपित्तवान्‌ ॥ ४॥ इत्यम्रपित्तविकित्सा ॥ --- ~ योगरनाकरः | ६७. ॥ अथ विसपनिदानमाह ॥ अथ तस्य सम्परा्िमाह ॥ खवणाम्टकटृष्णादिसंसेवादोषकोपतः। विस्पः सप्रधा ज्ञ यः सर्वतः परिसर्पणात्‌ ॥ ९ ॥ अथ तस्य सङ्ख्यामाह ॥ वातिकः पत्तिकश्चैव क- फजः सानिपातिकः | चत्वार एते वीसपा वक्ष्यन्ते इन्द्जास्रयः ॥ १॥ आप्रेयो वात- पित्ताभ्यां अ्न्थाख्यः कफ्वातजः । यस्त कदमको घोरः ष पित्तकफसम्भवः ॥ २॥ रक्तं खसीका स्वर्मसिं दूष्यं दोषाल्रयो मखाः | विसर्पाणां समत्पन्तौ विज्ञेयाः सप्र धा- तवः ॥ ३ ॥ अथ तत्र वातिकमाह ॥ त्न वातात्परीसर्पो वातज्वरसमव्यथः । शोपफ- स्फुरणनिस्तोदमेदायामातिहषवान्‌ ॥ ९ ॥ अथ पैत्तिकमाह ॥ पित्तादृहुतगतिः पि- तज्वररिङ्लोऽतिखोरितः॥९। अथ कफजमाह ॥ कफात्कण्डूयुतः स्िग्धः कफञ्वर- क समानरुक्‌ ॥ ९ ॥ अथ साननिपातिकमाह ॥ सनिपातसमुत्यश्च सवरिद्गसमग्वितः ॥२९॥ स चान्तबहिर्भदाद्िसपः परितो द्विधा ।॥ अथ तमाह ॥ मर्मोपितापान्मोहाच्च हृदयानां च घटनात्‌ ॥२१॥ व्रष्णातियोगीद्रेगानां विषमाच प्रवतनात्‌ । विचाद्निष- पमन्तजमाथ चाग्रिवरुन्षयात्‌ । अतो विसपेणाद्‌ बाह्यमन्यं विचारशुरक्षणेः ॥ २ ॥ अथ द्रन्द्रजमाह ॥ वातपित्ताङ्वरच्छर्दिमरच्छातीसारमूद्फमेः। अस्थिभेदाग्रिस- द्नतमकारोचकेयंतः ॥ ९ ॥ करोति सर्वंमङ्गं च दीपराङ्कारावकीणवत्‌ । यं यं देशं विसपश्च विसपति भवेत्ष सः ॥ २ ॥ शीताङ्गारासितो नीखो रक्ती वाध च॒ चीयते । अग्निदग्ध इव स्फोटैः श्ीप्रं गत्वा दुतं स च ॥ 2 ॥ ममनुसा- री वीसपः स्याद्रातोऽतिबरस्ततः । व्यथेताद्घं हरेत्सज्ञा निद्रां श्वासं समीरयेत्‌ । ॥ ४ ॥ हिष्ां चं सवेतोऽवस्थामीरशीं खभते नरः । कचिच्मारतिग्रस्तो भमिशय्या- सनादिषु ॥ ५ ॥ चेष्टमानस्ततः हिष्ठो मनादेहश्नमोद्रवाम्‌ । दुष्पबोधोऽश्वु- ते निद्रां सोऽग्निर्वीसपं उच्यते ॥६॥ अय कफमारुतजग्रन्थिविस्पेमाह ॥ कफेन रुद्धः पवनो भित्वा तं बहुधा कफम्‌ । रक्तं वा वृद्धरक्तस्य त्वस्रिरान्नायुमांसगम्‌ ॥ १ ॥ दूषयिला च दीधोौनुदृत्तस्थुरुखरात्मनाप्‌ । ग्रन्थीनां कुरुते मालं रक्तानां तीत्ररुग्‌- ज्वराम्‌ ॥ २ ॥ श्वासकासास्यवेरस्यशोषहिध्मावमिफमेः। मोहवेवण्यैमृन्छाङ्खभङ्खामि- सदनयुताम्‌ ॥ इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः ॥ ३ ॥ अथ कफपि त्ात्मककदमविसपेमाह ॥ कफपित्ताज्वरः स्तम्भो निद्रा तन्द्रा रिरोरुना । अता वसादविक्षेपप्रखपारोचकभ्नमाः ॥ १॥ मच्छाभिहानिर्भदोऽस्मां पिपासेन्द्रिपगोरवम्‌ । आमोपवेशनं केपः स्रोतसां च विपति ॥ २॥ प्रायेणामाशयं ग्रहमनेकदेशे न चाति शुक्‌ । पिटकेरवकीर्णो ऽतिपीतरोदितपाण्डुरेः ॥३॥ शिग्धोऽसितो मेचकाभो मखिनः शोकान्‌ गुरुः । गम्भीरपाकः पराज्योष्मा स्पष्टः छिनोऽवदीयंते ॥४॥ पड्वच्छीर्ण- मासश्च स्फटस्नायुशिरागणः। शवगन्धिः स वीपः कदंमाख्यमुशन्ति तम्‌ ॥ अगमि कदैमको घोरः स पित्तकफसंभवः ॥५॥ क्षतजमाह ॥ बाह्यहेतोः क्षतात्क्रद! सरक्तं पि- [9 = ~ न न~~ --** = ^~ ५ त केके किमी ~ न्त १८(म० प° पाटाविमी) भदायरसा-) २ हक्षाच स गतोतस्याम्‌ | ३६८ यागरनाफरः । समीरयेत्‌ । विसपं मारुतः कुर्यात्कुरुत्थसदशेश्चितम्‌॥ स्फोटः शोथञ्वररुजादाहाब्धं दयावरोहितम्‌#।१॥अथ विसर्पोपद्रवानाह ॥ ज्वरातिसारवमथु तल्पं सद्रणड़माः। भ- । रोचका विपाक च विसर्पाणागुपद्रवाः ॥१॥ अथ साध्यमाह ॥ सिध्यन्ति वातकफपि- ततकृता विसर्पः ॥ १॥ अथासाध्यमाह ॥ सर्वात्मकः प्षतकृतश्च न सिद्धिमेति । पित्तात्मको ऽञ्जनवपशच भवेदसाध्यः ॥ कृच्छ्राच ममु भवन्ति हि सवे एव ॥ १॥ इति विस्षपनिदानप्‌ | ॥ अथ ताचेकित्सा ॥ पर्वमेव विसर्पेषु कुर्याद्यङ्पनरक्षणे। पिरेकवमनारेपसेचनाघ्रग्विमोक्षणेः॥ उपाच- रेथथादाषं पिस्पौनवपिदाहिभिः ॥ १ ॥ अथं विरेचनम्‌ ॥ त्रिफखारसस- युक्तं स्पिचिवृतया सह । प्रयोक्तव्यं विरेकाय विसर्प॑ज्वरशान्तये ॥ त्रब्रद्री- तकीभिवा विषं शोधनं हितम्‌ ॥१ ॥ अथ वमनम्‌॥ पटोरुपिच्चमन्दाभ्यां पिप्पल्या मदनेन वा। विसं वमनं शस्तं तथा चेन्द्रथवैः सह ॥ १ ॥ श्ेष्मिकेऽत वमिः कायौ पव रचनकं ततः। मदनं मधुकं निम्बवत्सकस्य फटानि च| एतेवेमिर्विधातम्या विसर्प कफ़संभवे ॥ २॥ अथ चेपाः ॥ रान्ना नीरोत्परं दार चन्दनं मधुकं बल । पिष्टा उ्यक्नीरवांद्धेपो वातवीसपनाशनः॥९॥ प्रपोण्डरीकमञ्षिष्ठापद्मकोशीरचन्दनेः। सय न्दीवेरोपेतेः प्षीरपिषरः प्ररेपनम्‌॥२॥ कसेरुगृङ्ाटकपव्रगृ्ाः सरैवलाः सोत्कदंमा- शच । वघ्रान्तराः पित्तकृत्ते विस्षपं रपा रिधेयाः सप्रताः सुशीता: ॥३॥ गायनरीमप्पर्णा- ब्दवासारग्वधदारूमिः। कुटरेभवेदटेपो विस श्वेष्मसम्भवे ॥ ४ ॥ त्रिफरखाप्रकोशी- रसमङ्ञाकरयीरकम्‌। नटगररमनन्ता च रेपः शेष्मविसपहा ॥५॥ सर्पिषा शतधोतेन कृतो ठेपो मुहू गहुः । निहन्ति सववीसपं सपं पतगराडिव ॥६॥ अथ दशाद्र्पः ॥ शिरीषयष्ठी नतचन्दनेखामां सीह रिद्राद्रयकुष्वाेः। रेपो दशाः सश्रतः प्रयोभ्यो विसरपकुए्रणसो थहारी ॥१॥ अथ मंस्यादिरेपः॥ मांसी सर्जरसो रोधं मधुकं सहरेणुकम्‌। मूर्वा नी- लोत्पर प्म शिरीपक्‌खुमानि च ॥ एतेः प्रदेहः कथितो वहिवीस्पनाशनः ॥१॥ शत- धोतघ्रतविमिश्रः कस्कस्त्वक्पश्चकस्य सेपेन।बहुदाहकयुचैरग्निविस्पं पिनाशमरति।॥॥ न्यग्रोध दो गु्ला च कदरीगभं एव च। एतेभ्रन्थि विसपप्रो रेपो धोताज्पसयुतः॥२॥ रातधोतप्रतोन्मिश्रः शिरीषत्वग्रनः कृतः। रेपः शामयति क्षिपं विसर्प कदंमाभिधम्‌॥*॥ इति रेपाः॥ अथ काथाः॥ कनीयः पश्चमृरस्य यववस्करुकस्य वा। कषायः पित्तवीस- प पाने सेकेऽपि शस्यते॥१॥ भरथं पटोखादिः॥ कुरुकवृपकिरातारिष्टतिक्ताक्षपथ्यामल- फमरुयजानां कोशिकास्यः कषायः । सकरुगदसमत्थं हन्ति वीसर्षयग्ं ज्वरवमिषिषदा- हफनान्तिवृष्णारुजाभिः ॥ ९ ॥ अथ गृहच्यादिः ॥ अम्रतदृषपयोटं निम्बकल्कैरूपेतं त्रिफरखदिरसारं व्पाधिघातं च तुल्यम्‌ । कथितमिदमरेषं गुगगुरोः पादयुक्तं हरति [र [1 "= ~ वकम शकण कमिभः [क व ~ #* भयं च पित्ते विसर्पेऽन्तमुपनीयस्तेन न सेद्याधिक्षयम्‌ | १. मु* पुण्पा०) वरैः वैते योगरनाकरः | २६९ विषदिसपान्‌ कुष्संघातमाथ ॥९॥ दृन्दात्‌ ॥ अथ भूनिम्बाचः ॥ भृनिम्बवासा कटु- का पटोलं एरत्निकं चन्दननिम्बसिद्धः । विसपैदाहज्वरशोफकण्टू विस्फोटणुष्णाषमिनु- तकषायः ॥१॥ अथ हुरार्भादिः ॥ दुरारभा पषैटकं गद्‌ ची विरवभेषजम्‌ । निशाप- यंषितं दद्यानृष्णत्रवीसर्पशान्तये ॥९॥ अय द्वितीयः पटोलादिडन्दात्‌ ॥ पयोर पिचुम- | न्दं च दार्वी कटुकरोहिणी । पषटयाहनं जायमाणां च दयाद्वीसपंशान्तये ॥९॥ अथ मु- स्तादिः ॥ मस्तारिष्पटोखानां क्राथः सवेविसपनुत्‌ । धा्रीपटोरपुद्रानामथवा घर- तसंयुतः ॥ ९ ॥ इति कायाः ॥ अथ घृतानि ॥ तत्रादौ गौरां सर्पिः ॥ दव दरिद्र स्थिरा श्वा सारिवा चन्दनद्रयम्‌ । मधुकं मधुपर्णी च पश्कं पद्मकसरम्‌ ॥ १॥ उशीरमत्परं मेदा त्रिफला पश्चवल्करम्‌ । कर्केरक्षसमेरेमि धतमस्थं विपाचयेत्‌ ॥२॥ विषवीसप॑विस्फोरकीटलतात्रणापहम्‌ । गोराद्यमिति विख्याते सर्पिः श्चेष्ममरुत्पण़त्‌ . ॥ १ ॥ अथ वृषारिसपिः॥ वृषखदिरपटोरुपत्रनिम्बेः सममभ्रतामरुकीकषायकस्केः । घरतममिनवमेतदाशु पक्रं जयति सदाखविसर्पकुषठगुर्मान्‌ ॥ १ ॥ अथ दृवादिसपिः ॥ दूवौवटोषुम्बरजम्बुसारसप्रच्छदाश्वत्थकपायकल्केः । सिद्धं विखपन्वरदाहपाकविस्फो- टदोफान्विनिहन्ति सैः ॥ १ ॥ इति प्रेतानि ॥ अथ करञादितेरम्‌ ॥ करञ्जसप- च्छदलाङ्कलीकारनुत्यकंदुग्धानस्शङ्गराजेः । तेरु निशामूत्रविपरविपक्तं विसपेविस्फः टविचा्चंकाघ्रम्‌ ॥ १ ॥ अथ मन्जिष्ठाभया ॥ मलिष्ठा कुरजो मुस्ता गुडुची रननी- ह्यम्‌ । कण्टकारी वचा श॒ण्डी कुष्ारिष्टपटोरुकम्‌ ॥ ९॥ नामी विडङ्कका माची मोरया पु्षदारुकम्‌ । कलिङ्गमङ्खनायन्तीपाड कारमीरिका बलिः ॥ २॥ गायत्री त्रिफला तिक्ता सारिवा नक्तमारुकः। वासोशीरमहाद्क्षसोमराजीपियङ्गकाः ॥ ३ ॥ चन्दनं पर्पटानन्ताविशारानिढता जलम्‌। कटुत्रिकं खुरासानं परमेकं प्रथक्‌ एथक्‌ ॥ ४ ॥ द्रा्विशातिपखां पथ्यां जरद्रोणे विपाचयेत्‌ । अष्टावशेषः कनैव्यः काथः सद्भिषजा ततः॥५॥ वघ्नपूता शिवा काय वीक्ष्णछोहेन वेधयेत्‌ । मधुमध्ये विनिक्षिप्य दिनत्निःस्रसंख्यया ॥ ६ ॥ विनष्टं मधु संत्यज्य मधु र्ठ पुनः लिपेत्‌ । ततः खस्वा- द्संपक्ं परभाते भक्षयेच्छिवाम्‌ ॥ ७ ॥ विसर्पान्नाशयेत्सवौन्कुषठान्यष्टादज्ञापि च । ख॒डं पामां च कण्ट च दहुविस्फोटविद्रधीन्‌ ॥ अन्यांस्तग्दोषजान्‌ रोगास्तथा रक्तसमृद्धवान्‌ ॥८॥ इति मसिष्टामया ॥ त्रिदोष क्रियां कुयाद्धिसिषि द्रन्द्रसभपे । रसायनानि कुषेषु सर्पीषि क्ाथनानि च । चूणार्दान्पपि सव।णि विसर्पष्वपि तान्यलम्‌ ॥ १ ॥ अथ पृथ्यापथ्यम्‌ |! विरेको वमनं रेपो छङ्घनं रक्तमोक्षणम्‌ । पराणयव- गोधूमकङ्पष्टिकशाख्यः ॥ मुद्रा मरसूराश्रणकास्तुवर्या जाङ्कखो रसः ॥ १॥ नवनी- तं घृ द्राक्षा दाडिमं कारवेद्धकम्‌ । वेत्राग्रं कुरकं धात्री खदिरो नागकेसरम्‌ ॥ २॥ द्राक्षा शिरीषकपुरं चन्दर्म तिरुरेपनम्‌। यथादोषं पथ्यमिदं सेवितव्यं पिसीपिभिः॥२॥ व्यायाममद्वि शयनं सुरतं प्रवातं क्रोधं श्चं वबनवेगविधारणं ` च । गुव्नयानमखिरं [0 १ ( च० ) नाग--] २(च१ ) ब्ृद्धदाएम्‌ | .9 च सये दवय न १, ) १७० योगरताकरः । लनं कुरित्यान्मापोस्तिलान्सकलमांसमजाङ्गर च॥ स्वेदं विदाहिलवणाम्डकटूनि मचमरदयभामपि तपाद त्यनेश्च ॥ ४ ॥ इति पथ्यापय्यम्‌ ॥ इति मिततपरो- गचिकफित्सा ॥ ॥ जथ विस्फोटनिदानमाह ॥ . | कटृम्ठतीकष्णोष्णविदाहिङकषक्षरिरजीणध्यशनातपेश् | तथतुदोषेण विपर्यये थ कुप्य- न्ति दोषाः पवनादयस्तु ॥९॥ त्च माभ्िर्य ते रक्तमांसास्थीनि प्रदूष्य च । पोरान्कुवे- न्ति विस्फायान्स्वारज्वरपरःसरान्‌ ॥२॥ अथ तेषाष्टपमाह ॥ अग्निदग्धनिभाः स्फो- धः स॒ज्वरा रक्तपित्तजाः । कचित्सर्त्र वा देहे विस्फ़ोया इति संस्मृताः ॥ १॥ , ॥ अथ वातिकमाह ॥ शिरोरुक्शरुप्रयिषठल्वसतृटृपरवभेदनम्‌ । सकृष्णवणंता चेति वातविस्फोटरुक्षणम्‌ ॥ १ ॥ अथ पैत्तिकमाह ॥ उ्वरदाहरुनासावपाकवृष्णाभिर- न्वितम्‌ । पीतरोरितवर्णं च पित्तविस्फोटलक्षणम्‌ ॥१॥ अथ श्येष्िकमाह ॥ छच- रोचकजास्यानि कण्दुफाटिन्यपाण्डुताः । अवेदनश्चिरात्पाकी स विस्फोटः कफात्म- ` कः ॥ १ ॥ अथ कफपैत्तिकमाह ॥ कण्डरदीहो ज्वरःछरदिरतेस्तु फफपेत्तिफः॥ १ ॥ ॥ अथ वातपित्तमाह ॥ वातपित्तकृतो यस्तु करुते तीत्रवेदनाम्‌ ॥ १ ॥ भथ कफ- वातिकमाह ॥ कण्डूसतमित्यगरुमिजोनीयात्कफवातिकम्‌ ॥१॥ अथ त्रिदोषजमाह ॥ मध्ये निम्नोनतोऽन्ते च कठिनो ऽर्पप्रपाकतः । दाहरागवृषामोहच्छर्दिमूच्छारुजो स्वरः | प्रापो वेपथस्तन्द्रा सोऽसाध्यस्तु त्रिदाषजः॥१॥ अथ रक्तजमाह ॥ रक्तारक्तस- भुत्थाना गञ्चाविह्ठमसंनिभाः। वेदितत्यास्तु रक्तेन पेत्तिकेन च हेतुना ॥१॥ नते सिद्धि षएमायान्ति सिदैर्योगवरेरपि । एकदोषोस्थितः साध्यः कृच्छूसाध्यो द्विदोषजः ॥ सर्वषटपान्वितो धोरस्त्वसाध्यो भवैपद्रवः ॥ २॥ हिक्रा शवासोऽरुचिस्तुष्णा चाद्धमदा हृदि व्यथा । विसर्प्वरृद्वासविस्फोटाना्ुपद्रवा; ॥ ३ ॥ इति विस्फोटनिदानम्‌ | ॥ अथ तचिकिंता ॥ तत्रादौ रद्धनं कायं वमनं पथ्यमोजनम्‌। यथादोपं बरं वीक्ष्य पोक्तं युं च रे. वनम्‌ ॥ ९॥ अथ कायाः ॥ तत्रादौ द्विपश्चमूरादिः। द्विपश्चमूखीं रास्नां च दाव्यु- शीरं हुराखभाम्‌ । साम्रतं धान्यकं मुस्तां कथयित्वा ृतं पिबेत्‌ ॥ विस्फोटं वात- सम्भूतं निहन्त्येतत् संशयः ॥ १॥ अध द्राक्नादिः ॥ द्राक्षाकारमयखजुरपयोररि- वासके: । कटुकांराजहुः स्परे काथः शकरया युतः ॥ विस्फोटं “ पित्तजं हन्ति सोपद्रवमसंशयम्‌ ॥ १ ॥ अथ भृनिम्बादिः॥ भूनिम्बनिम्बवासाश्च तरिफडेन्द्रयवास- काः । पिचुमन्दः पटोटी च काथमेषां सशर्करम्‌ ॥ पीत्वा विगुच्यते नूनं कफविस्फो- टकानरः ॥ ९ ॥ अथ॒ द्रादशाद्गः ॥ "किराततिक्तकारिष्टयषटबाहाम्बुदपपटेः । पटो- खवासकोसीरत्रिफराकौटजेः गतम्‌ ॥ १॥ द्रादशाङ्ं नरः पीत्वा विस्फोटेभ्यो पिमु- १(मु°पु०प्रा० ) प्रपाक्रवान्‌ | २८ च० ) ठाजक्रदटुक--] 3 (° ) विम्बर-) योगरनाकरः । ३७१ ख्यते । द्रन्द्रजेभ्यत्निदोषोत्याद्रकजाश्च हिताशनः ॥ २॥ अथाग्रतादिक्षाथः ॥ अमू- तविषपयोर मस्तकं सप्रप्णं खदिरपसितवेतनं निम्बपत्रं हरिद्रे। गतमिति स विसर्पा- न्कुष्टविस्फोटकण्डूरपनयति मख शीतपित्तञ्वरं च ॥ १ ॥ अथ पटोलादिढृन्दात्‌॥ - पटोरामतभनिम्ब॑पासारिष्टकपपैटेः । खदिराब्दयुतेः काथो विस्फोटज्वरशान्तये ॥१॥ अथ निम्बादिः ॥ निम्बत्वर्‌ खादिरः सारो गद्ची थक्रजोऽथवा । काथो मालिक युक्तो विस्फोयादिञ्वरापहः॥९॥ अथ भूनिम्बादिधिकित्सासारात्‌॥ मूनिम्बवासा कटु- कापटोर फरत्निन चन्द ननिम्बसिद्धः। विसपेदाहज्वरशोफकण्डू विस्फाटतृष्णवमिनु- त्कषायः ॥. २९ ॥ इति काथाः ॥ अथ पद्मकं घृतम्‌ ॥ पश्मकं मधुक रोध नागपुष्प- स्य केशरम्‌ । हरिद्रे द्रे विडद्वानि खक्षमेखा तगरं तथा ॥ १ ॥ कुषं खाक्नाप्नकं च सिक्थकं तुत्थमेव च । तोपेनारोख्य तत्सर्वं धतप्रस्थ विपाचयेत्‌ ॥ २ ॥ याश्च ` रोगाननिहन्याद्धि तानिबोध महामुने । सपकीटाखुदष्टेषु नादीदुष्टविसर्पिषु ॥ ३॥ विविधेऽपि च विस्फोट रूतामूत्रक्षतेषु च" नाडीषु गण्डमाला पमिन्नाश् विरोषतः॥ आस्तीकपिहितं धन्यं पद्मकं तु महद्‌ ध्रतम्‌ ॥ ४ ॥ अथ पश्चतिक्तं धतम्‌ ॥ पयल- सप्च्छदनिम्बवासाफरत्रिकच्छिनरुहाविपक्षम्‌ । तत्पश्चतिक्तं घृतमाथु हन्यात्रिदोष- विस्फोटविसपकण्द्ः ॥९॥ अथ चन्दनादिरेपः ॥ चन्दनं नागपुष्पं च तण्डुरीपफ-' वारिणा । शिर्सषवल्करं जाती रेपः स्पादाहनाशनः ॥ ९ ॥ अथ पथ्यापय्पम्‌ ॥ पषधिते खङ्धिते वान्ते जीर्णशाङ्ियवादिमिः । मुद्राढकीमद्रार्णां रसेव विश्वसंयुतेः ॥ १ ॥ सुनिषण्णकवेत्रा्रं तण्डुखीयकय््केः । कुरुकाभीरुकेरेभिः सपपंटकतीनसेः ॥ २ ॥ गङ्कारेद्चैः कुसुमेरमिम्बपद्यवव्रिस्वजेः । तिक्तयूपसमायुक्तेभोजनं संपयो- जयेत्‌ ॥ २ ॥ तिलान्माषान्‌ कुरत्यांश्च ख्वणाम्लकटूनि च । विदादिक्षपुष्णं य विस्फोरी परिवर्जयेत्‌ ॥ ४ ॥ इति विस्फोरचिकित्सा ॥ ॥ जथ स्नायुकनिदानम्‌ ॥ पर््ममाह ॥ शाखा कुपितो दोषः शोथं कत्वा विसपेवत्‌। भिनत्ति तं षते तम सोष्मा स्नांधुं विशोष्य च ॥ १ ॥ कुर्यात्तन्त॒निभं जीवं एते श्ेतद्यति बहिः । शनैः शनैः क्षतायाति च्छेदात्कोपयुपैति सः ॥ २॥ तत्पातच्छोफशान्तिः स्यात्पुनः स्था- नान्तरे भवेत्‌ । स ॒स्नायुकेति विख्यातः क्रियोक्ता तु विसपवत्‌ ॥ ३ ॥ बा- होदि प्रमादेन जद्षयोस्नुव्यति कचित्‌ । सकोचं खञ्चतां चेव च्छिनतन्तुः करो- त्यसौ ॥ ४ ॥ वातेन उ्यावषक्षः सरुगथ दहनान्नीरपीतः सदाहोऽथ श्वेतः श्छेष्मणा स्पात्प्रूवगरिपरयुतोऽथ द्विदोषो द्विलिद्ी । रक्तेनारक्तकान्तिः समधिकदहनोऽथा- चिः सर्विङ्ञो रोगोऽसावष्टयेत्थं मुनिभिर्मिंहितः स्नायुकस्तन्तुकीटः ॥ .५ ॥ इति स्नायुकनिदानम्‌ ॥ । [1 ककव" क 7, गिं 1 1 ति 1 9 +~ ~ ~न र को ~ भ मः ,"्यीौिषीीं १८(च* ) तत्क्षते | २( षर ) माममरू | ९७२ योगरनाकरः | ॥ अथ तचिकिंता ॥ सहसेदपकेपापि कमं फुर्याययामलम्‌ । अदिंसागूभोमत्रकल्काह्ेपस्तु वातजे ` ॥ १ ॥ पश्चवल्कलकल्केन हितो ठेपोऽतर पित्तजे । श्ेष्मजे स्नायुके टेप: प्रशस्तः काश्चमारजः ॥ २॥ तदद्राभ्यां द्नद्रजे रेपः स्तैः सर्वजे हितः । रक्तजे स्नायृके ठेपो वटपुक्षत्वचो हितः । विषपीक्ताः क्रियाः वीः स्रायुके तु हिता मताः॥ ३॥ इति परारसंग्रहात्‌ ॥ अथ बन्बूरवीजादिरेपः ॥ बन्तृरवीनं गोग्त्रपिष्टं हन्ति भर- टेपनात्‌ । स्नायुकानि समस्तानि सशाथानि सरुलि च ॥१॥ अथ शिग्रमूरदिख्पः ॥ रिगमूखदरेः पिष्टैः काञ्चिकेन ससेन्धवेः । शेपः स्नायुकरोगार्णां शमनः परमः स्मृतः ॥ ९ ॥ घृधया सह छोणारं जछेनारोख्य रुपयेत्‌ । अनेन तु प्रयोगेण त्रिदिनादेव नश्यति ॥ २॥ पातारगरुढीम्ररं पिवेतघ्रायुकनाडनम्‌ । तिरुपिण्या- कटेपो वा ह्यारनाडेन पेषितः ॥३॥ तक्रेण वाथ तेरेन ह्यरवगन्धां प्रेषयत्‌ । रवेतवि- पणुकरान्तया वा शियमखेन वा पुनः ॥ ४ ॥ पुत्रः काश्चनीं पिष्ट रेपः सरायुकनि- द्वेत्‌ । वाताकर्रं पमूत्रैः फतरर्वारवत्थनेश्च वा । एतपेरषन्धयेच्छीघ शमयत्त्नायुकं गदम्‌ ॥ ५॥ इति सुश्रुतात्‌ ॥ अथ रामबाद्ियोगः ॥ रामठं टङ्कणं क्षार प्रत्येकं शाणसंमितम्‌ । चृणयित्वा सप्तदिनं खादेत्‌ संध्याद्वये नरः । अनेन योगराजन स्ना- युको नरयति ध्रुवम्‌ ॥ १ ॥ अथातिषिषाचं चूर्णम्‌ ॥ अतिपिषमुस्तकमभार्मीरिश्वौपध- पदीबिभीतानाम्‌ । वर्णं तन्तुकृमिपरं पुामुष्णेन वारिणा पीतम्‌ ॥१॥ अथ कुदि- कटकः | कुष्टरामखशुण्ठीमिः कल्कं शिग्रस्मन्वितम्‌ । पानरेपनयोगेन तन्तुकीयवि- नादानम्‌ ॥१॥ गत्यं सर्पिष्पहं पीता नि्ण्डीस्वरसं यहम्‌ । पीत्वा स्नायुकमत्युप्र ह- न्त्यवरइयं न संशयः ॥ २॥ म्र शुषत्या हिमवारिपिषटं पानादिनान्प तु गद प्रचण्ठ- म । शाति नयेत्सत्रणमाथु पुसां गन्धरवेगन्धश्च पतेन पीतः॥३॥ पारावतपुरौपस्प मधु- ना कल्कितिस्य च । गिकिता गुटिका हन्ति स्नायुकामयमुद्धतम्‌ ॥ ४ ॥ निम्बर- म्याकजात्यकसप्पणारवमारकाः । क्रिमिघ्रा म्रनरसपुक्ताः सेकरेपनधावनेः ॥ ५ ॥ दृन्ताकं भितं भाण्डे कृत्वा दघ्ना सहोपरि बन्धयेत्स्नायको बहिः पतति । एवं सप्रदिनं कायम्‌ । शणवीजन्र्णं भागमेकं गोधमपिष्ठं भागमेकं द्रयमेकीकृत्य घतेन पक्तव्यं गुडेन भक्षयत्‌ | एवं करिदिने कार्यं स्नायुको नश्यति ॥ इति ्नायुकविकित्सा॥ ॥ अथं ममरिकानिदानमाह्‌ ॥ तत्रादी तत्संपापिमाह ॥ कटूवम्टख्वणज्नारविरुद्राध्यशनाशनेः । दुष्टनिष्पावशा- कायेः द : पवनोदफः ॥ १ ॥ द्रद्धपरहैक्षणाद्रापि देहे दोषाः समुद्धताः । भनय- न्ति शीर ऽस्िन्ुषटप्तेन सगताः॥ म्राकृतिसंस्यानाः पिटिकाः स्पुमस्रिकाः॥२॥ भथ तातां एवेषटपमाह ॥ (तात पूवं ज्वरः कण्डूगात्रभङ्खोऽरुचिभ्रेमः । तवि शो- 040 ए ` । न १८(च* ) पनदिना। योगरन्ाकरः । ३७३ थः संवेवण्यौ नेनररोगस्तथेव च ॥१॥ अथ वातजामाह ॥ स्फोयः कृष्णारुणा हइक्षास्ती- त्रवेदनयान्विताः । कठिनाश्चिरपाकाश्च भवन्त्यनिरसमभवाः॥ १ ॥ अथ पित्तजामाह्‌॥ संष्यस्थिपवणां मेदः कासकम्पारतिभ्रमाः । शोयस्ताल्वो्टजिहानां वृष्णा चारुचिसं- . यताः ॥ १ ॥ रक्ताः पीताः सिताः स्फोयः सदाहास्तीत्रवेदनाः। म्रदवोऽचिरपाकाश्च परित्तकोपसयुद्रवाः ॥ २ ॥ पिद्मेदशचाद्धमदंश्च दाहस्तुष्णारुचिस्तथा । मुखपाकोऽ- पिपाकश्च ज्वरस्तीत्रः सुदारुणः । रक्तजार्यां भवन्त्येते विकाराः पित्तख्न्षणाः ॥ ३॥ कफपसेकः स्तेभित्ये शिरोरुग्गात्र गोरवम्‌ । दृद्लासश्चारुचिनद्रा तन्द्रारस्यसमन्विता ॥ ४ ॥ अथ कफजामाह ॥ श्वेताः ल्िग्धा श्रशे स्थखाः कण्डूरा मन्दवेदनाः । मस- स्किः कफोत्थाश्च चिरपाकाः प्रकी्षिताः ॥९॥ अथ सन्निपातजामाह ॥ नीराश्िपिट- षिस्तीणौ मध्ये निन्ना महाशनाः । प्रभूताश्चिरपाक्राश्च पतिस्रावाच्िदोषनाः॥ ९॥ कण्टे रोधोऽरुचिस्तन्द्राप्रखापारुचिसंयुताः। दुश्चिकिस्स्याः समुदिष्टाः पिरिकाश्चम॑सं- ज्निताः ॥२॥ रोमक्पोन्नतिसमा रागिण्य! कृफपित्तजाः । कासारोचकसयुक्ता रामान्त्या ज्वरपार्विकाः ॥ ३ ॥ अथ सप्रधातुगताः ॥ ततर रसजाः ॥ तोयवुट्‌ बुदसकाशास्त्वग्ग- ,. तास्त मसूरिका: । स्वल्पदोषाः प्रजायन्ते भिनास्तोयं स्रवन्ति च ॥ १॥ अथ रक्त- जामाह्‌ ॥ रक्तस्था खोहिताकाराः शीघ्रपाकास्तनुत्वचः। साध्या नात्यथंदुष्टाश्च भिर्नौ रक्तं सरवन्ति च॥ १॥ अथ मांसस्यामाह ॥ मांसस्याः कठिनाः श्लिग्धाग्चिरपाका घ- नत्वचः गात्रशृखारतिकण्डतृष्णाज्वरसमन्पिताः॥ १॥ मदोीगतामाह्‌ ॥ मेदोजा मण्डख- कारा मृदवः किञ्चिटुनताः । घोरज्वरपरौताश्च स्थूखाःन्निग्धाः सवेदनाः ॥ संमोहार- तिसषन्तापाः कथिदामभ्यो विनिस्तरेत्‌ ॥ १॥ अस्थिमल्नागतामाह ॥ क्षद्रा गात्नसमा भ्ाश्िपियः किञथिदुनताः। मज्ोत्था भरशसमोहखेदनारतिसंयुताः॥९॥ छिन्दन्ति ममेधामानि प्राणानाश हरन्ति च । श्रमरेणेव विद्धानि ङुवन्त्यस्थीनि सवेसः ॥ २॥ अय शुक्रगतामाह । पक्राभ्पः पिटिकाः न्िग्धाः शक्ष्णाश्वात्यथत्रदनाः । स्तेमितार- तिसमोरदाहोन्मादसमन्विताः ॥ १ ॥ थ॒क्रजायां मदर्य त रक्षणानि भवन्ति १ । निदि फैवरुं चिह्न हरयते न त॒ जीवितम्‌ ॥ २ ॥ इति सप्धातुंगताः ॥ दोपमिश्नाश्च सप्तैता द्रव्या दोषलक्षणैः । तग्गता रक्तजाश्चैव पित्तजा: श्वेष्मजास्तथा ॥ ९ ॥ ्येष्मपित्तकृताश्चैव हुखसाध्या मद्रिका: । एता विनापि क्रियया प्रशाम्यन्ति शरी- रिणाम्‌ ॥ २॥ वातजा वातपित्तोत्थाः श्चेष्मवातक्ृताश्च याः । इृच््साध्या मता- स्तस्मा्त्नदेता उपाचरेत्‌ ॥३॥ अतोऽन्यास्तु षिनिर्दिंष्टा यास्तु सम्यक्‌ क्रियां विना। न सिष्यन्ति यतस्तस्मात्तास्त॒ यत्नादुपाचरेत्‌ ॥ ४॥ असाध्याः स्निपातोत्या- स्तासं वक्ष्यामि रक्षणम्‌ । प्रवारसरशाः काश्चित्काधिल्लम्बफलोपमाः॥५॥ रोहजा- खनिभाः काश्चिदतसीफरुसननिभाः । आसां बहुविधा वणां जायन्ते दोपमेदतः ॥ £ ॥ कासो हिक्का प्रमेहाश्च ज्वरस्तीत्रः सुदारुणः । प्रखापश्चारतिम्॑च्छो तृष्णा दाहोऽति- १८(च० ) तनलचः। ३७४ यौगरन्ञाकरः । धू्णेता ॥ ७ ॥ युखेन प्रसवेदरक्तं तथा प्राणेम चश्वुषा । कण्ठे धुशरुरकं कृत्वा श्वसित्य- त्पथदारुणम्‌ ॥ ८॥ मद्रिकामिभृतस्य यस्यैतानि भिषग्वरः । रक्षणानीह श्यन्ते न दुद्र भेषजम्‌ ॥ ९ ॥ मघूरिकाभिभूतो यो धरं प्राणेन निश्वसेत्‌ । स भशं त्य- जति प्राणां सृष्णार्तो वायुदूषितः॥१०॥ म्चरिकान्ते शोथः स्यात्कूपैरे मणिबन्धके । तथांते एरुके वापि हश्चिफिस्स्यः दारुणः ॥ ११॥ इति मदूरिकानिदानम्‌ ॥ ॥ अथ मम्‌रिकाचिकित्सामाह्‌ ॥ मरघरिफायां कुष्क्ता टेपनादिक्रिया हिता । पित्तश्वेष्मविसर्पक्ता क्रिया वात्र प्रशस्यते ॥ १ ॥ स्वासां वमनं पर्वं पटोरारिष्टवासकेः । कषायश्च वचा- वत्सयष्टाहूफरकल्कितेः ॥ २॥ सकषोद्रं पाययेद्‌ प्राह्मीरसं वा हिर्मोचकम्‌ । वान्तस्य रेचनं देयं शमनं तवरे नरे ॥ उभाभ्यां हृतदोषस्य विशुष्यन्ति पूरिकाः ॥ ३ ॥ अथ वेणुत्वगादिधृपः ॥ वेणुतक्‌ एरसालाक्नाकापांसास्थिमव- , रिकाः। पवपिषटं विषं सर्पिवंचा प्राह्ी सव्या ॥ ९ ॥ धूपना्धं यथाराभे धृपमेनं प्योजयेत््‌। आदावयं प्रयोक्तव्यो नशयन्त्यस्मान्मद्ूरिकाः ॥ न गृह्णन्ति विषं फेचिच- थारामं श्रुतेरिह ॥२॥ अथ श्वेतचन्दनादिः॥ "तचन्दनकल्काव्ये हिरुमोचामवं द्रव- म्‌ । पिवेन्मसूरिफारम्मे नेग्वं वा कवरं रसम्‌ ॥१॥ गुदची मधुकं द्राक्षा मोरटं दा- हिमः सह । पाफफाले प्रदातव्यं भेषजं गड्तयुतम्‌ ॥ तेन कुप्यति नो पायुः पाकं यान्ति मष्रिकाः ॥ २॥ अथ ब्रहत्पयेरादिकाथः ॥ पटोरं सारि मुस्तं पाठ कटुकरोहिणी । खदिरः पिचुमन्दश्च बरा धात्रीं विकङ्तः ॥ एषां कपायपानं तु हन्ति वातमसरिकाम्‌ ॥ १ ॥ अय दशम्ररादिः ॥ दे पश्चग्रस्यो राला च धात्यु- डीरं दुराकभा । सामरतं धान्यकं युस्ते जयेद्रातमसरिकाम्‌ ॥ ९ ॥ अथ न्पग्रोधा- दिर्पः ॥ न्यगरोधग्क्षमिषाशिरःष)दुम्बरत्वचाम्‌ । ससर्पिष्कं मद्या त॒वातजा- यां प्ररेपनम्‌ ॥ १ ॥ शोधनं पित्तजायां न कार्यं वेयेन जानता । तत्रादौ तर्पणं काप लाजाचूर्णैः सरीर्करेः ॥ २॥ आदावेव मस्या तु पित्तजायां प्रयोजयेत्‌ । निम्बादिक्ृयितं तेन प्रशाम्यति मद्रिका ॥ ३ ॥ त्था ॥ निम्बः पर्पटकं पाठा पटोरु चन्दनद्यम्‌ । वासा दुरार्मा धात्री सेव्यं कटुकरोहिणी ॥४॥ एतेषां कथितं रीतं ितया मधुरीकृतम्‌ । मद्रिकां पित्तकृतं हन्ति रक्तोत्तरामपि ॥५॥ अथ द्रा- त्ादिः।्रान्नाफारमयंखजेरपटोखारिषटवासकेः । खजामरूकटुस्परौः कथितं शकरान्वि- तम्‌ ॥ मसूरिकां पित्तकरतां रक्तजां च विनाशयेत्‌ ॥ ९ ॥ अथ पश्चम्रखादिक्ाथः ॥ वहतः प्चगूलस्य दृषपत्रयुतस्य च । कषायः शमयेत्पीतः कफोत्थां तु मख्रिका- प ॥ २ ॥ दृषपन्रसं दद्यात्‌ पानार्थं मधुसंयुतम्‌ । कफ़जांयां मयौ तु किना- यां विशेषे ¦ ॥ २ ॥ खदिरारिष्टपतरेश्च शिरीषोदुम्बरत्वचाम्‌ । कुर्याह्धेपं कफोत्था्यां मद्या मिपरुत्तमः ॥३॥ एथ दुरारमादिः ॥ हुराखभा पटक पयोर कटुरोहिणी । पिवेन्मामेतेषां कायं पेत्तकफारमनि ॥ ९॥ अथ गुद्च्यादिः ॥ गद्चीपभ- योगरलाकरः । २७९६ यनन्ताकटुकाकृथितं पिबेत्‌ । वातपित्तमद्यौ तु घोरोपद्रवभानजि च ॥ १॥ भथ नागरादिः ॥ नागरपुस्तागुद्चीधान्यकमभार्गषिषेः कृतः छायः । वातश्चेष्ममद्धरीं दु- रीफुरते ऽनुपानतः सत्यम्‌ ॥ १९ ॥ अथ निम्बादिकाथः ॥ निम्बः पर्पटकं पाटा पटो- . ख कटुरोहिणी ¢ वासा इरारुभा धानी ससेव्यं चन्दनद्रयम्‌ ॥ ९ ॥ एष निम्बादि- कः काथः पीतः शर्करयान्वितः । म्रीं सर्वजां हन्ति ज्वरवीसर्पसंयुताम्‌ ॥ २॥ ॥ अथ काञ्चनादिक्ाथः ॥ काश्चनारत्वचाकाथस्ताप्यचुणावचार्णितः । निभत्पान्तः परविष्टं तु मसरी बाह्यतो नयेत्‌ ॥ १ ॥ अथ पटोरादिः ॥ परोलकुण्डलीयुस्ताष्र- षधन्वयवासकेः । भूनिम्बनिम्बकटुकापषेटेश्च श॒तं जलम्‌ ॥ ९ ॥ मसरी शमयेदा- मा पक्रं चेव विशोधयेत्‌ । नानः परतरं किचिच्छीतखास्वरशान्तये ॥ २॥ दाह ज्वरे विसर्पं च व्रणे पित्ताधिकेऽपि च। मद्यो रक्तजा नारं यान्ति शोणितमोक्षणेः ` ॥ 2 ॥ धात्रीफरु समधुकं कथितं मधुसयुतम्‌ । मुखे कण्ठे व्रणे जाते गण्डषार्थं प्रशस्यते ॥४॥ अक्ष्णोः सेकं प्रशसन्ति गवेघु मधुकाम्बुना । मधुक त्रिफखा म्रवौ दार्गी- स्वङूनीखमुत्पख्म्‌ ॥५॥ उशीरखोधम्लिष्ठाप्ररेपाश्चोतने हिताः । नश्यन्त्पनेन रमग्जा- ता मसूयौ न भवन्ति च | ६ ॥ अथाञ्जनम्‌ ॥ शम्बृकमांसस्वरसेन नेते समञ्चयेत्ते- न मद्ूरिकाभ्पः। न जायते तत्र भयं भवन्ति नेताः प्रजातास्तु शमं प्रयान्ति ॥ ९ ॥ इत्यञ्जनम्‌ ॥ प्ररेपं चक्षुषा बहुवारस्य वर्करः । पश्चवद्कटचूर्णेन ढेदिनीमवध्रख्येत्‌॥९॥ भस्मना केचिदिच्छन्ति केचिद्रोमयरेणुना । निम्बातिमुक्तिका स्फोता बिम्बी वेतसवल्करुपम्‌।।२॥ गृतश्चीत प्रयोक्तव्य मसूरीत्रणधावने। रारुदिङ्करसोनेश् धूपयेत्ता मसरिकाः। कृमयो न पतन्त्य जाताः शाम्यन्ति ते खघु॥३॥ अथ मस्रिका- भेदस्य शीतरखापा अधिकारः। तत्न शीतराया पमाह ॥ भावप्रकाशात्‌। देव्या श्ीतख्या ऋान्ता मसूर्थेव हि शीतला । ज्वर एव यथा भरताधिष्ठितो विषमस्वरः॥९॥ सा च सष- विधा ख्याता तासां भेदान्पचक्ष्महे। ज्वर पर्वा व्रहत्स्फोटेः शीतःखा बृहती क्षवेत्‌।२॥ सप्राहाननिःसरत्येषा सप्ाहात्‌ पणंतां ब्रजेत्‌ । ततस्वरतीये सप्ताहे ष्यति स्स्वर्ति त्वचम्‌ .२॥ तासां मघ्ये यदा काश्चित्पाकं गत्वा सरवन्ति च । त॑त्ावधुलनं कु्याद्रन- गोमयभस्मना ॥ ४ ॥ निम्बसत्पनरश्ाखाभि्मक्षिकामपसारयेत्‌ । जरं च शीतङं द्‌- द्याज्ज्वरेऽपि न तु ततिपबेत्‌ ॥५॥ स्वापयेत्तं स्थरे पृते रम्ये रहसि शीतले । नाथुचि संस्पृशेत्तं तु न च तस्यान्तिकं त्रजेत्‌ ॥ ६ ॥ बहवो भिषजो नात्र भेषजं योज- यन्ति हि । केचित्मयोजयन्त्पवे मतं तेषामथो ब्रुवे ॥ ७ ॥ ये ङीतरेन सद्िटिन विशिष्य सम्यक्‌ विश्चोत्थबीजसहितां रजनीं पिबन्ति । तेषां भवन्ति न फदाचि दपीह इहे पीडाकरो जगति शीतरखिकाविकारः ॥८॥ मोचारसेन सहितं सितचन्दनं ये वासास्सेन मधुकं मधुकेन वाथ । आदी पिबन्वि सृमनास्वरसेन भिश्नं ते नाप्नुवन्ति भुवि शीतसिकाविकारम्‌ ॥ ९ ॥ शीतराघ क्रिया कायो शीतखा रक्षया सह । 6 १ णर = ज १ ( च० ) तुप्रकम्‌ । ३७६ ोगरताकरः । व्ीयाननिम्बपन्नाणि परितो भवनान्तरे ॥ १० ॥ कदाचिदपि नो कायंमुच्छि- स्य प्रवेशनम्‌ । र्फोरेष्वधिकदादिषु रक्षा रेणृत्करो दिषः ॥ ११॥ तेन ते ोषमायान्ति प्रकोपं न भजन्ति च। चन्दनं वासको युस्तं गुदूची द्रा्षया सह ॥ एषां शीरतिकषायस्तु सीतखाज्वरनारानः ॥ १२ ॥ जपहोमोपहरिश्च दानस्व- स्त्ययनार्चनैः । विपरगोशम्युगोरीणां पूजनेस्तां शमं नयेत्‌ ॥१३॥ स्तोत्रं च शीतखादेव्याः परेच्छीतलिनोऽन्तिके । ब्राह्मणः श्रद्धया युक्तस्तेन रशाम्यन्ति तीतखाः ॥ १४॥ अथ शीतङाया भेदानाह ॥ कफमारुतसंभूतः कोद्रवो नामतो गदः । अपाकः कोद्रवाकारः सुचीनिस्तोदकारकः ॥ १ ॥ जर्गूक इवाद्खेषु विध्यतीव विशेषतः। सप्राहादद्वादशाहाद्रा शान्ति याति पिनोषैः।२॥यदि वा भेषजं दचाद्भदि- ` राष्टकनिर्भेतम्‌ । कषायं हि तदा दचात्कोद्रवस्य प्रशान्तये ॥ २ ॥ खदिरत्रिफखा- निम्बपटोराम्रतवासकः । अषटकोऽयं जयेत्युष्टकण्ट्‌ विस्फोटकानि घ ॥ ४ ॥ विस- पैपामाकिरिभे शीतपित्तमसूरिके । काधिद्िनापि यत्नेन सुख सिध्यन्ति शी- तराः ॥५॥ दुष्टा; कष्टतरः काश्चित्‌ काश्चित्सिध्यन्तिवानवा। काचिन्नेव तु सिध्यन्ति यत्नतोऽपि विकित्सिताः ॥६॥ अथ पथ्यापथ्यम्‌ ॥ जीणोः षष्टिकशाख्याऽपि चणका मुद्रा मसुरा यवाः सर्वेऽपि प्रतुदाः कपोतचटकापृष्टचाह्वदात्पूहकाः । ककाटं कदल च शिश कुरुकं द्राक्षाफरु दाडिमं मेध्यं व्रहणमन्नपानमखिरं काखानि मासो रसः ॥९॥ अक्ष्णोः सेकविधो गवेधुमधुकोदरतं सशीतोदकं शम्बूकोदरको्चनीरमपि वा कपूरचृणानि वा। पको युद्ररसोऽपि जाङ्कररसः शालि च शाके प्रतं धूपो गोम- यभस्मगुण्डनमथो शेषा त्रणोक्तक्रियाः ॥२॥ इत्थं सर्वेदशा विभागविहितं पथ्यं यथादा- पतः संयुक्तं ुदमातनोति नितशं नृणां मूरीगदे ॥२॥ वातं स्पैदं श्रमे तेरु गुव पारप | फटरुम्रं वेगरोधं च मसू रिगदवां स्त्यजेत्‌ ॥४॥ इति मस्रिकाविकित्सा॥ ` ॥ अथ ुद्ररोगनिदानमाह्‌ ॥ ते समासेन चतुश्चत्वारिंशत्‌ धुद्ररोगा भवन्ति ॥ तदचथा॥ अथाजगद्धिका | न्निग्धा सवर्णा ग्रथिता नीरुना युद्रसन्निभा । कफवातोत्थिता ज्ञेया बाछानामजगद्िका ॥१॥ भथ यवप्रख्यमाह ॥ यवाकारा तु कठिना ग्रथिता मांसस्रभरिता । पिटिका शेष्मवा- ताभ्यां यवप्रख्येति सोच्यते ॥*१ ॥ अथान्यारजीमाह । घनामवक्त्रां पिटिकायुनतां परिमण्डलम्‌ । अन्वारुजीमल्पपूयां तां विद्यात्कफ्वातजाम्‌ ॥ १॥ अथ विवृत्तामा- ह ॥ विषठत्तास्यां महादाहां पकोदुम्बरसंनिमाम्‌। विदृत्तामिति तां विधात पित्तोत्यां परिमण्डङाम्‌ ॥ १॥ अय कच्छपिकामाह ॥ ग्रथिताः परश्च वा षड़वा दारुणाः कच्छपोनताः । कफानिलाम्यां सेभूता ज्ञेयाः कच्छपिका बुधैः ॥ १ ॥अथ व॑र्मीक- माह ॥ शवांसकषाकरपाददशे संधौ गरे वा निमिरेव दोषैः । ग्रानिथः सवरमीक- ">" ~ ~~~ ~~ पके ज का न ० -9-- => 00 जमभकनमिनध। [ज * ज्ञीतकषायो हिमः | ( १८ चर ) मस्पर्यघ्य |६. ( च* ) सखद्रा- योगरज्ाकरः। ३७७ वदक्रियाणां जातः क्रमेणैव गतः स इृद्धिम्‌ ॥९॥ युखैरनेकेः सुतितोदवद्निरविसपवत्‌ सपति चोनतागरेः । वल्मीकमाहुर्मिषजो विकारं निष्पत्यनीकं चिरजं विशेषात्‌ ॥२॥ ॥ भथेन्द्रबृद्धामाह ॥ पद्मकणिकवन्मध्ये पिटिकां पिरिकाचिताम्‌ । इन्द्रदद्ां . तु तां विद्याद्रातपित्तोत्थि्तां भिषक्‌ ॥ १! अथ गदमिकामाह ॥ मण्डल दृत्तयुत्सनन सरक्तं पिटिकाचितम्‌। रुजाकरी गदैमिकां तां विदयाद्वातपित्तजाम्‌ ॥ ९ ॥ अथ पाषाणगदभमाह ॥ वातश्छेष्मसमुद्रतः श्वयथुरहनुसधिजः । स्थिरो मन्दरुजः लिग्धः ज्ञेयः पाषाणगदंभः ॥ १ ॥ अथ पनसिकारश्रणमाह ॥ कणंस्याभ्यन्तरे जातां पिटि- कायुग्रवेदनाम्‌ । स्थिरां पनसिकां तां तु पिद्यादन्तःपपाकिनीम्‌ ॥ १॥ भय जारूग- दैभमाह ॥ विसर्षवत्सर्पति यः रोफस्तनुरपाक्वान्‌ । दाह ज्वरकरः पित्तात्स ज्ञेयो जा- रुगदंभः ॥ ९ ॥ अथेखि्धिकारश्नरणमाह ॥ पिरिकायुत्तमाङ्खर्स्था बृत्तागुप्रसजाज्व- ` राम्‌ । सर्वात्मिकां सवेरिङ्खां जानीयादिरिवद्धिकाम्‌ ॥ ९ ॥ अथ कक्नागन्ध- मयोरुक्नणमाह ॥ बाहुकक्षांसपादेषु कष्णस्फोटां सवेदनाम्‌ । पित्तमकोपसमृतां कामिति विनिर्दिशेत्‌ ॥ ९ ॥ एकामेतादशीं दृष्टा पिटिका स्काटतनिभाम्‌ । त- ग्गतां पित्तकोपेन गन्धनां वां प्रचक्षते ॥ २॥ अधाग्निरोहिणीखक्षणमाह ॥ कक्षाभागेषु ये स्फोयः जायन्ते मांसदारणाः । अन्तदादञ्वरकरा दीप्रपावकसननिभाः ॥१॥ सप्राहाद्रा दशादाद्रा पक्षाद्रा प्रन्ति मानवम्‌ । तामप्निरोहिणीं विचादसाध्यां सति. पातजाम्‌॥२॥ अथ चिप्यलक्षणमाह ॥ नखमांसमधिष्टाय वातः पित्तं च वेदनाम्‌ । क- राति दाहपाको च तं व्याधं चिप्यमादिशेत्‌ ॥ ९ ॥ अथ कुनखस्य छ्षणमाह ॥ अभिघातात्पदुष्टो यो नखो रक्षासितः खरः । भवेत्तं कुनखं वियात्खुरीरमिति सं क्षितम्‌ ॥ १ ॥ अथानुश्यीरक्षणमाह ॥ गम्भीरामस्पसरम्भां ५ ५ म्‌। पादस्यानुशयीं तां तु वि्यादन्तःपपाकिनीम्‌ ॥ ९ ॥ अथ विदारिकारुलणक् ॥ विदारी कन्दवद्शृत्ता कक्षावङ्क्षणसन्धिषु । विदारिका भवेद्रक्ता सवेजा स्वेटक्षणा ॥१॥ भथ शर्कराददस्य रुत्रणमाह ॥ प्राप्य मांसशिरास्नायु मेदः श्छेष्मा तथानिलः । ग्रन्थि करवेमसौ भिनो मधुसर्पिवेसानिमम्‌ ॥ ९ ॥ सवत्यास्रावमह्यत्थं तत्र द्धि गतो- ऽनिलः । भासं विशोष्य ग्रथितां शर्करां जनयेत्ततः ॥ २ ॥ दुगेन्धि ह्ि्नमत्यर्थ ना- नाव्ण ततः शिराः । सरवन्ति सहसा रक्तं तं वियाच्छकंरालुंदम्‌ ॥*३ ॥ अथ पाद- हाया सक्षणमाह ॥ परिकरमणशीरस्य वायुरत्यथद्टयोः । पादयोः कुरुते दारौ स- रुजां तरसंभथिताम्‌ ॥ ९॥ अथ कद्रस्य रक्षणमाह ॥ शकंरोन्मयिते पादे षते वा उष्टकादिमिः । ग्रन्थिः कोर्वदुत्सन्नो जायते कदर तु तत्‌ ॥ ९ ॥ अथार- सस्य, छक्षणमाह ॥ छिनाङ्कस्यन्तरो पादौ कण्ड़दाहरुजान्वितो । दुष्टकदमसंस्पशा- दरं तं विभावयेत्‌ ॥*९ ॥ अथेन्द्रल्घरस्य रक्षणम्‌ ॥ रोमकूपानुरगे पित्त वातेन सह मराश्छतम्‌ । पच्यावयति रोमाणि ततः ष्मा सशोणितः ॥ ९ ॥ रुणद्धि रोमकू्ां- स्त॒ ततोऽन्येषामसंभवः । तदिन्द्रटु्र खारित्य रुजति ' ब्र विभाव्यते ॥ २॥ अथ ~~ ३७८ योगरन्नाकरः। दाहणकस्य रक्षणमाह ॥ दारुणा कण्डुरा ह्न केशभूमिः पपश्यते | कफमारुतकोपे- न विदयादूदारुणकं तु तत्‌ ॥ १ ॥ अयारुषिकारक्षणमाह ॥ अद्ंषि बहुवक्राणि ` अहुङेदीनि मूर्धनि । कफासक्रुमिकेपिन तानि विचयादरुषिकाम्‌ ॥ १॥ अथ पक्तिस्य निदानसपाप्रिपवंक रभ्नणमाह ॥ क्रोधशोकश्रमकृतः शरीरेष्मा शिरोगतः । पित्तं घ केशान्‌ पचति पर्ति तेन जायते ॥ ९ ॥ वातिकं ' विषमं इकषं पीतं पित्तात्मकं कफात्‌ .। सवेरूपान्वितं विद्यात्सन्निपातसयुत्थितम्‌ ॥ > ॥ अथ योवनपिटिकारक्षणमाह ॥ शाल्मटीकण्टकपरख्याः कफमारतरक्तजाः । जायन्ते पिटिका यूनां विज्ञेया गुखदषिकाः ॥ १॥ अथ पञ्निनीकण्टकमाह ॥ कण्ट राचितं एते कण्टूमत्पाण्डुमण्डरम्‌ । पश्रिनीकण्टकप््येस्तदाख्य कफवातजम्‌ ॥१॥ ` अथ जतुमणिमाह ॥ सममुत्सन्रमरुजं मण्डलं कफरक्तनम्‌ । सहजं रक्ष्म चैकेषां र्यो जतुमणिस्तु सः ॥१॥ अथास्य त्रिदोषजत्वं चरकेणोक्तं तचथा॥ कृष्णः निग्धो जतुम- णिर्गयो वातोत्तरेत्िभिः । अशनं त्वपरे रक्तं रक्षेत्याहुिंष्बराः ॥२॥ अथ मापमाह्‌॥ अवेदनं स्थिरं चैव यस्मिन्‌ गात्रे परदश्यते । माषवत्कृष्णमुत्सन्नमनिंखान्माषमादिरे- त्‌ ॥ ९ ॥ तथा च भोजः ॥ वतिरिते त्वचि यदा दृष्येते कफमेदसी । श्क्ष्णं गदु- पणं च टुयांत्तं माषकं देत्‌ ॥ १ ॥ अथ तिरकालकमाह ॥ कृष्णानि तिरमा- नाणि नीरुजानि समानि च । वातपित्तकफोद्रेकात्तान्विात्तिरकारुकान्‌ ॥ १ ॥ अथ न्यच्छमाह ॥ महद्वा यदि वा चाल्पं इयावे वा यदि वा सितम्‌ । नीरुनं मण्डलं गात्रे न्यच्छमित्पमिधीयते ॥ अथ गुखव्यङ्स्य रक्षणमाह । कोधायासपमकुपितो वायुः पित्तेन संयुतः । युखमागत्य सहसा मण्डलं ॒विद्ठजत्यतः ॥ १ ॥ नीरं तनुकं इयावं गुखव्यद्घं तमादिरोत्‌ ॥ १॥ अथ नीटिकामाह ॥ कृष्णमेवंगुणं गाते सुखे वा नीरिकां विदुः॥|९।॥अथ परिततिकारक्षणमाह॥ मदेनात्पीडनाद्वापि तथैवाप्य- मिघाततः । मष्टरचमे.यदा वायुरभजते सवंतश्वरन्‌ ॥९॥ तदा वातोपसूष्टत्वाच्चमे तत्परि- वतते । वेदनं सदाहं च पाकं च वरजति कवित्‌ ॥२॥ मणेरधस्तात्काशस्तु ्रन्थिषपेण सम्बते । सरुजां वापसंभूतां व्यात्तं परिवतिकाम्‌ ॥ सकण्डूः कठिना चापि सेव शेप्मसगुत्थिता ॥ ३॥ अथावपाटिकार्षणमाह ॥ अस्पीयःखां यदा हीरा गच्छेत्‌ त्रियं नरः । हस्तामिषातादपि वा चर्मष्ुद्रतिते बलात्‌ ॥१॥ मरदनात्पीड- नाद्वापि थकरवेगविधाततः । यंत्रादपाख्यते चम तां विद्यादवपाटिकाम्‌ ॥ २॥ अथ निरुद्धपकाशस्प रक्षणमाह ॥ दातोषसष्ट मेण्दे पै चमं सश्रयते मणिपर्‌ । मणिश्चम- पनदधस्तु मून्रसोतो रुणद्धि च ॥ १ ॥ निरुद्धपकशे तस्मिन्मन्दधारमवर्देनम्‌ । म्र- न भरवतेते जन्तोमेणिर्वित्रियते नच ॥ २ ॥ निरुद्मकैशं वियात गाततभवम्‌ ॥१॥ अय सननिरुद्रगुदस्य लक्षणमाह ॥ वेगसधारणाद्वायुिहितो गदसं- स्थितः । निरुणद्धि महत्सोतः बषद्वारं करोति घ ॥ १॥ मागेस्य सोक्मया- १ ( च° ) पित्तात्षितम्‌ | २ ( च०) न्नं मदनं मकं दिशेद्‌ । 3 ( च° ) पस्या--। ४( मु° प° पा० ) सवेदनम्‌ | ५ ( च० फौःविहतो | योगरजाकरः । ३७९६ त्कृच्छेण पुषं ॑तस्य गच्छति । सत्तिरुद्धगुदव्याधिमेवं विधात्रुदुस्रम्‌ ॥ २ ॥ अथाहिपतनस्य रक्षणमाह ॥ शकृन्मृ्रसमायुकतेऽधोतेऽपाने शिशोमवेत््‌ । स्विन्न वा स्नप्यमानेऽस्य कण्डू रक्तकफाद्भया ॥ १ ॥ कण्दूयनात्ततः क्षिप्रं स्फोटः स्रावश्च , जायते । एकीभतं व्रणं घोरं तं विद्यादहिपूतनम्‌ ॥ २ ॥ अथ बृषणकच्छुलक्षणमाह॥ स्नानोत्सादनहीनरय मखो वृषणसंभ्रितः। यदा प्रहिते स्वेदात्‌ कण्डं जनयते तदा ॥*१ ॥ कण्टूयनात्ततः क्षिपं स्फोटः स्वश्च जायते । पाहुद्रेषणक्च्छं तां ्ेष्मरक्तप्कोपजाम्‌ ॥ २ ॥ अथ गुदभ्नशस्य स्षणमाह ॥. पवाहणातिसाराभ्यां निग॑च्छति शुदं बहिः । क्षदुवंख्देहस्य तं गुदश्शमादिशेत्‌ ॥१॥ अथ करदस्य लक्षणमाह ॥ सदाहो रक्तपयेन्नस्त्वक्पाफी तीत्रवेदनः. । कण्दर माञ्ज्वरकारी च स स्यात्टछूकरदं रकः ॥ ९॥ इति धुद्ररोगनिदानम्‌ ॥ ॥ जथातः क्षद्ररोगचिकित्सा ॥ अथाजगद्धिकाचि ० ॥ तत्राजगद्िकौमामां जरोकाभिरूपण्वरेत्‌ । थक्तिसोरा्ि काक्षारकर्कैश्वाठेपयेन्मुहूः ॥ १ ॥ कठिनां क्षारयोगेश्च द्रावयेदजगद्धिकाम्‌। इयामा- साङ्खिकामर्वाकल्कैरपि विरेपयेत्‌ ॥ पक्का व्रणविधानेन यथोक्तेन प्रसाधयेत्‌ ॥ २॥ ॥ अथ यवप्रख्यान्वारुजीचिकित्सा ॥अन्वारजीं पवपरख्यां पूर्व स्वेदेरुपाचरेत्‌ । मनः- शिखादेवदारुकुष्टकल्फैः पररेपयेत्त्‌ ॥ १ ॥ पक्रं ्रणविधानेन यथोक्तेन प्रसाधयेत्‌ अथ विवृतेन्द्रबद्धागदैमिकफाजारुगदैभानां चिकित्सा । विढतामिन्द्रबद्धां च गदैभीं जारुगदैभम्‌ । वैत्तिकस्य विसस्य क्रियया साधयेद्विपर्‌ ॥१॥ पाके तु रोपयेदाज्येः पङ्केमधुरभेषजेः । नीरुपरोलम्रखाभ्यां साज्याभ्यां रेपन हितम्‌ ॥ जार्गदेभष्पं तु सद्यो हन्ति सवेदनम्‌॥ २॥ अथ कच्छपिकाचिकित्सा ॥ कच्छपीं सवेदयेत्पूवं तत एभिः प्रेषयेत्‌ । कल्कीकृतैर्निशाकृष्शिखातारकदारुभिः ॥ तां पकं साधयच्छीप्रं मिषग्‌ बरणचिकित्सया ॥ १॥ अथ वर्मीकचिकित्सा. ॥ शच्रेणोत्कृत्य वल्मीकं क्षा- राभ्भिभ््पं असाधयेल्‌। विधानेनाबैदोक्तेन शोधयित्वा च रोपयेत्‌ ॥९॥ वरमीकं तु भवे- द्यस्य नातिद्रद्धमममणि । तत्न संशोधनं कृत्वा शोणितं मोक्नयेद्रिषक्‌ ॥२॥ दुरुत्यका- नां मरैश्च गदच्या खवणेन च। आरग्वधस्य मृखेश्च दृन्तिमृरेस्तथेव्‌ च ॥ ३॥ उया- मामूटैः सपठरेः सक्ूमिभ्रैः प्रेपयेत्‌ । बुस्िग्धेश्च - सुखोष्णेश्च मिषक्‌ तमुपनाहये- त्‌ ॥ ४ ॥ अथमनःशिखादितैरम्‌ ॥ मनःशिरर्मल्लातद्क्ष्मेखगुरुचन्दनेः । जा- तीपद्धवकर्केश्च निम्बतेरुं विपाचयेत्‌ ॥ १॥ वल्मीकं नाशयेत्तद्धि बहुच््छि्र बहुव्रणम्‌ । पाणिपादोपरिष्टा्तच्छिद्रेवैहुमिरादृतम्‌ ॥ वर्मीकं यत्सदोफं स्याद्यं तद्धि विजानता ॥. २ ॥.अथ पाषाणगदभचिकिस्सा,॥ सुरदारुशिरकुष्ठैः स्वेदयि- त्वा प्ररेपयेत्‌ । कफमारुतशोथप्रो लेपः. पाषाणैगदभे ॥ १ ॥.अथ पनतिकाचिकि- त्सामाह ॥ भिषक्‌ पनसिकां पूवं स्वेदरनेरपतपंणेः । जयेद्िदाखिद्धेपेः शिग्देवहुमो- ---- 9 -नज जना „५ 69 1 2 पीर १ ( चर ) प्रलेपयेद्‌ | २८ ० ) रोगं | १ २३८० योगरनाकरः। द्रषैः | १ ॥ भपेखिष्धिकाचिकित्सा ॥ पैत्तिकस्य विसपंस्य या चिकित्सा प्रकीर्ि त | तथैव मिषगेतां च चिकित्सदिखिद्धिकाम्‌ ॥१॥ अथ कक्षागन्धनयोधिकित्सा ॥ कक्षां च गन्धनां तां च विकित्सेत चिकित्सकः । पेत्तिकस्य विसपेस्य क्रियया पू रक्तया ॥१॥ अथाग्रिरोहिणीचिश्गित्सा ॥ पित्तवीसपविधिना साधेदग्निराहिणीम्‌ । रोहिण्यां रुदनं कुर्याद्‌ रक्तमोक्षणहक्षणम्‌ ॥ १ ॥ शरीरस्य च सशरुद्धे तां तु श्दरां परित्यजेत्‌ ॥२॥ अथचिप्यटुनखयोधिकित्सा ॥ विष्यं रुधिरमाक्षेण शोधननाप्युपा- चरेत्‌ । गतोष्माणमथैनं तु सेचयेदुष्णवारिणा ॥ १ ॥ रत्रेणापि यथायोग्यगुच्छिद्य सावयेत्ततः । बरणोक्तेन विधानेन रोपयेत्तु विचक्षणः ॥ २॥ स्वरसेन दरिद्राय पाते कृत्वायसेऽभयाम्‌ । प्रष्टा तस्नेन कल्केन रिम्पूचचिप्यं पुनः पुनः ॥ ३ ॥ का- , इमर्याः सप्रमिः पत्रैः कोमरेः परिषटितः। अद्गुर्ढविषटकः पुसां धुवमागु परशाम्यति।॥*॥ येप्मविद्रधिकल्पेन कनं सयुपाचरेत्‌ । नखकोविप्रविषटेन सटुणेन न शाम्यति ॥ कुन- सश्े्तदा ररः सलिरे पुवतेऽपि च ॥५॥ दाडिमकुष्मयवासेरभया इश्वक्ष्णच्‌- णिता टेपात्‌। नखकोटिप्तिभावं शमयति गरं च तत्षणादेव॥६॥ अथानुशयीचिकित्सा हरेदनुरायां वेचः क्रियया श्ेष्विद्रधेः ॥१॥ अथ विदारिकाचिकित्सा॥ विदारिका- न्यां प्रथमं जलोकायोजनं हितम्‌ । पाटनं च विपक्रायां ततो त्रणविधिः स्यरतः ॥ जयेद्धिदारिकां स्यः शिुेवहुमोद्रवेः ॥ १ ॥ न्दात्‌ ॥ अथ शर्करा दस्य चि? ॥ मेदोऽतैदविधानेन साधयेन्छकंरातरुदम्‌ ॥ ९ ॥ अथ पाददायाधि ०॥ पाददरायां शिरां प्राज्ञो मोक्षयेतख्शोपिनीम्‌ । स्ेदस्वेदोपपनौ तु पादो वा रेष येनमुहुः ॥ १॥ मध्रच्छिष्टवसामल्नाधतेः क्षारषिमिभ्रितेः । सर्जोत्थसिन्धृद्रवयोशरण मधूधरृतपएुतम्‌ ॥ निमे्य कटुतेलाकतं दिते पादप्माजने ॥ २ ॥ म्ुसिक्यकसेन्धव- धृतगुटमहिषाख्पंराखनिरयासेः । गेरिकसहितेपः पादस्फटनापहः तिद्ध: ॥ ३ ॥ उपादि कासपपनिम्बमोचकरकार्केवीरकमस्मतोयेः । तें पिपकं रवणेन युक्तं तत्प- ददार विनिहन्ति रेपात्‌ ॥ ४ ॥ इप्युपोदकाद्यं तेखम्‌ । मदनं च तथा सिक्थं सामुद्ररणं तथा | परहिषीनवनीतेन सन्ततं छेपनं हितम्‌ ॥१॥ सप्राहात्सछटितौ पादौ जायेते कमरोपमो । पेन्धवं चन्दनं रार मधु सर्पिः पुरो गडः ॥ गरिका स्फुधितौ पादौ रिरो स्तः पडुजोपमो ॥ २॥ मदनसेन्धवगृगगुटगेरिकाञ्यमधुवाङैकपङ्कवि- रेपनात्‌ । स्फुटितमप्यखिरं चरणद्रयं पिकचतामरसप्रतिमं भवेत्‌ ॥ ३ ॥ अथ क- द्रस्य चिकित्सा । दहैप्कदरमुटधृत्य तेरेन दहनेन वा५॥१॥ अथारषस्य चिकित्सा ॥ पादां सिक्तारनारेन रेषनं त्वरुपे हितम्‌। पटोरुकरनटीनिम्बरोचनामरिचस्तिरेः॥१॥ धद्रास्वरससिद्धेन कटुतरेन केपयेत्‌ । ततः कसीसकुनर्दीतिरचृणर्विचर्णयेत्‌,॥ २॥ करञ्चवीजरजनीकासीसं पद्मकं मधु | रोचना हरितारं च छपोऽयमरते हितः ॥३॥ धन्द्रदुएस्य चिकिसा ॥ इन्द्रट्प्ापहो टेपो मध॒ना ब्रहतीरसः । गश्चागटं एर वापि भ्वातकरसोऽपि वा॥ १॥ रेपः सवननीतो वा शेतारवखुरजा मषी । हस्तिद- १ ( य° पृ* परार ) पर्ककवा तज्जरकत्केन | २ महिषक्ष | 3 ( घर) राटगुदड्घ्र-) योगरनाकरः । ३८१ न्तमषीं कृत्वा छगदुग्धं रसाञ्चनम्‌ ॥ रोमाण्येतेन जायन्ते खेपात्पाणितरुष्वपि॥ २॥ तिक्तपटोरीपन्नस्वरतेषृष्टा शमं याति । चिरकारुजापि निरुजा नियतं दिवसत्रयेणेव ॥२॥ गोक्षरस्तिरपष्पाणि तुल्ये च मधुसपिषी । शिरः प्ररेपितं तेन केशैः सयुपवीयते . ॥३॥ जातीकरञ्च॑वरुणकरवीराभरिपाचितम्‌ । तेखमभ्पञ्चनाद्धन्पादिन्द्रह्प्रं न संशयः। ।४॥ स्तुहीपयः, पयोऽकस्य माकंवो राङ्गरी विषम्‌ । अजातं सगोत्रं रक्तिका सेन्द्र वारुणी ।|५॥ सिद्धा्थकस्तीक्ष्णगन्धा सम्पगेभि्विपाचितम्‌ । तेर भवति नियमात्वाणि- त्पव्याधिनाशनम्‌॥६॥ इति स्तुरीद्ग्धादितेखम्‌॥ अथ दारुणस्य चिकित्सा ॥ कार्या दारुणके मृधि पररेपो मधुसंयुतः । परियाखबीजमधुककुषठमपिः ससेन्धेः॥१॥ काल्ि- कैस्तु त्रिसप्राहं रेषो दारुणकापरः। आच्र बीजस्य चूर्णं तू शिवाचुर्णं समं द्रयम्‌॥ दुग्ध- पिष्टप्रेपोऽय दारुणं हन्ति दारुणम्‌ ॥ २ ॥ अथ भद्खराजतेखम्‌ ॥ भङ्खराजरसेनेव ` खोहकिटं फरत्रिकम्‌ । सारिवां च॒ पचेत्कल्केस्तेटं दारुणनाशनम्‌ ॥ अकारूपलितं कण्डूमिन्द्रटु्ं च नाशयेत्‌ ॥ ९ ॥ अथ गुज्ञातेलम्‌ ॥ गुञ्ाफखेः तं तेर श्रद्कराजरसेन च । कण्डू दारुणहत्कुष्टकपारुत्याधिनाशनम्‌ ॥ १ ॥ दुग्धेन खाखसं बीजं भररपादारुणं हरेत्‌ । कफण्टकारीफरुरसेस्तुल्यं तेरु प्रिपाचयेत्‌ ॥ जेपापुष्पद्रैर्वाय तद्धेपो दारुणपणृत्‌ ॥ २ ॥ अथारपिकायाश्चिकितसा ॥ नीखोत्प- रस्य किञ्जल्को धात्रीफरुपमन्वितः। यष्रीमधुकयुक्तश्च रेपाद्धन्यादरूपिकाम्‌ ॥ ९॥ अथ त्रिफलां तेखम्‌ ॥ त्रिफलाया रजो यष्टी माक्वोत्परुसासिा । सेन्धवं पकमेते- स्त॒ तरं हन्यादरुषिकाम्‌ ॥ ९ ॥ अरुषिकायां रुधिरे ऽवसिक्ते शिराष्यधेनाय जनरौ- कया वा । निम्बाम्बरसिक्ते शिरसि परखेपो देयश्च वर्चोरससेन्धवाभ्याम्‌ ॥ २॥ पुराण- मथ पिण्याकं परीषं कुक्क्टस्य च । मत्रपिष्टः प्रखेपोऽय शीप्रं हन्याद रुषिकाम्‌ ॥३॥ ॥ अथ हरिद्राच तैरम्‌ ॥ हरिद्राद्रयभनिम्बत्रिफएरारिषटचन्दनेः । एततेरुमरषीणां सिद्धमभ्यञ्चने हितम्‌ ॥ ९ ॥ खादिरारिष्जम्बनां त्वग्भिर्वा मन्नसंयुतेः । कुटजत्वक्‌ सेन्धवं वा छेपाद्धन्यादरुपिकाम्‌॥२। भथ परितस्य चिकित्सा ॥ अयोरजो भरह्राज- फलः: कृष्णग्रत्तिका । स्थितमिध्वुरसे मासं रेपनात्पक्तिं जयेत्‌ ॥ १ ॥ धात्रीफ- रद्र पथ्ये द्वे तथेकं बिभीतकम्‌ । पश्चाभ्नमन्नो खोहस्य कर्षकं च प्रदीयते ॥ २ ॥ पिष्टा खोहमये भाण्डे स्थापयेदुषितं निशि । रेपोऽयं हात न चिरादकारुपसिते महत्‌ ॥ २ ॥ निम्बस्य तैरुं प्रकृतिस्थमेव नस्यं॒पिधेयं विधिना यथावत्‌ । मासेन गो- ्षीरभुजो नरस्य चिरात्‌ प्रभृतं पठितं निहन्ति ॥४॥ कारमर्यं मूरुमादो सहचरकु- सुमे केतवःस्यापि मरुं रों चर्ण सश्र त्रिफर्जख्युतं तेरमेमिः पचेयुः । कृत्वा रोहस्प्र भाण्डे प्षितितरखनिहितं स्थापयेन्मासमेक केशाः काशप्रकाडा अपि मधुप- निभा अस्य योगाद्रवन्ति ॥५ ॥ त्रिरखा नीलिकापनन शरह्कराजो हयोरजः । अविभ- जेण संपिष्टं रेपात्कृष्णीकरं परम्‌ ॥ ६ ॥ अथ योवनपिटिकान्यच्छमुखन्यङ्खनी- रिकाविकित्सामाह ॥ युवानपिटिकानन्य॑च्छनीरिकानव्यङ्खरःकराः । रिराविधेः परेपेश्च व १८( च ) गोक्षीरम्‌ । २(च० ) जय- ३८ योगरनाकरः | जयेदभ्य्चनैस्तथा ॥ ९ ॥ जातीफटं खन्दनं च मरिचः सह पेषितम्‌ । युखरेपेन हन्त्याशु पिटिकां यौवनोद्रवम्‌ ॥ २॥ खोधधान्यवचारेपस्तारण्यपििकापहः । , तद्वद्‌ गोरोचनायुक्तं मरिचे युखरेपनात्‌॥२॥ सिद्धा्थकवचारोभरसेन्धवेश्च प्ररेपनम्‌। गव्येन चाँनत्वग्वा मिष वा समाक्षिका ॥ ४॥ फष्टकेः शाल्मणीयेश्च तीरपिषट पररेपपेत्‌ । मुखे तस्यापि पिटिकाः संक्षयं यान्त्यसंशयम्‌ ॥५ ॥ त्रिमुवनविजयापत्न गरं स्थविरस्य रिशपा चेमिः । उद्रतैनं विरचितं म्यच्छव्यङ्खापहं सिद्धम्‌ ॥ ॥ ६ ॥ वटाकरा मब्राश्च परपाद्यङ्गनाशनाः । व्यद्खं मलिषठटया ेपुः प्रशस्तो मधर- युक्तया ॥ ७ ॥ व्यङ्गेषु चाजुनत्वक्‌ च मजिष्ठाृषमािकेः । लेपः सनव्रनीतो वा श्वेताश्वखुरजा मषी ॥ ८ ॥ व्यज्लानां पन शस्तं शशस्य रुधिरेण वा ॥ वरुणस्य कषायेण मुखं पक्षाय रेपयेत्‌ ॥ ९ ॥ वटस्य पाण्डुपत्राणि माखती रक्तचन्दनम्‌ ॥ कुष्ट कालीयकं छोभमेमिरपं प्रयोजयेत्‌ ॥१०॥ युवानपिटिकानां तु व्ङ्घानां च विना- शनम्‌ । मात॒रिद्धजयृर्पिः शिखागोशकृतो रसः ॥१९॥ गरखकान्तिकरो सेषः पिटि- कात्यङ्गकारजित्‌ । जातीफटस्य खेपस्तु हरदयङ्गं च नीरिकाम्‌ ॥१२॥ अकं्षीरह- रिद्राभ्यां मदेयित्वा प्रेषयेत्‌ । युखकारण्यं शमं याति चिरकालोदभवं धुवम्‌ ॥१३॥ मघरः क्षीरसंपिरीरप्रमास्यं एतान्वितैः । सपरात्राद्रेत्सत्यं पुण्डरीकदलोपमम्‌॥९४॥ ॥ अथ वुद्ुमाचं तेलम्‌ ॥ कुङ्ूमं चन्दनं रोपर पतद्धं रक्तचन्दनम्‌ । काटीयकयुशीरं ख मिष्टा मधुयष्टिका ॥ १ ॥ पजकं पद्मकं पञ्च कुष गोरोचनं निशा । खन्ना दश- रुहरिद्रा च गेरिकं नागकेशरम्‌ ॥ २ ॥ पाखाशकषुमं चापि पिङ्कश्च वटाङ्राः । मारुती घ मध्रच्छिष्टे सपेपाः ुरमिरकंवा ॥ ३ ॥ चतुरीणपयःपिषटरेतेरपमितेः प्र- थक्‌ । पचेन्मन्दाप्निना वेयस्तेरं पस्थद्रयोन्मितम्‌ ॥ ४ ॥ वदनाभ्यञ्जनादेतद्‌ व्यङ्गं नलिकया सह । तिरुकं माषकं न्यच्छं नाशयेन्युखटृपिकाम्‌ ॥ ५ ॥ पबिनीकष्टकं वापि हरेख्तुमणि तथा । विदध्याद्रदनं परणचन्द्रमण्डल्न्दरम्‌ ॥ ६ ॥ इति कङ्- मां तेरु भावपकाश्चात्‌ ॥ अथ मञ्जिष्ठां तरम्‌ ॥ योगतरङ्िण्ाः । मिष्टं मधुकं छान्ना मातुखिङ्ग सयष्टिकम्‌ । कषपमगेरेतेस्तु तैरस्य कुडवं तथा ॥ १ ॥ अज्ञं पयस्तु द्विगुणं शनेगद्रभिना पचेत्‌ । नीटिकापिटिकाव्यङ्खानभ्यङ्ादेष नाशयेत्‌ ॥ ॥ २॥ मुख मसादोपचितं वीपितवलितम्‌ । सप्रात्रपरपागेण भवेत्कनकसंनिभम्‌ ॥ ३ ॥ अथ प्रिनीकण्टकचिङ्ित्सा ॥ प्निनीकण्टके, रोगे छरदयेनिम्बवारिणा । तेनेव सिद्धं सकषद्रं सर्पिः पातुं प्रदापयेत्‌ ॥ ९ ॥ निम्बारग्वधकस्कैर्वा गुहुरुदतैनं हितम्‌ । चतुगुणेन निम्बोत्थपत्रकायेन गोतम ॥ २॥ पचेत्ततस्तु निम्बस्य कृतमा- रुप्य पत्रजे: । कल्वेभ्ेयः पचेतिसिद्वे तत्तिवेत्‌ परसंमितम्‌ ॥ पथिनीकण्टकाद्रोगान्पु क्तो भवतिः नान्यथा ॥ २ ॥ इति निम्बादिष्रतम्‌ ॥ अथ तिखकारुकमाषजतुमणी- नां चिकित्सा ॥ चमेकीलं श्तुमणि माषकांस्तिखकारकान्‌ । उत्क्रत्य शन्नेण दहै- त्ारामरिम्यामरेषतः ॥ ¶॥ भथ परितिकाचिकित्सामाह ॥ स्वेदोपनाहौ परिवरति- योगरज्ाकरः | २८४ कायां कृत्वा समभ्यज्य प्रतेन पश्चात्‌ । प्रवेशये शनेः परविष्टे प्राषेः एुपिषटेरुपनाह- येत्तम्‌ ॥ ९ ॥ इति इृन्दात्‌ ॥ अथ भावपफाशात्‌ ॥ परिव धघताभ्यक्तां एस्वि्ना- मुपनाहयेत्‌ । त्रिरात्रे पञ्चरात्रं वा वातघैः शाल्वणादिभिः ॥९॥ ततोऽम्यस्य रानैश्च- . मं वेशयेत्पीदयेन्भणिप्‌ । प्रविष्टे चमेणि मणो स्वेदयेदुपनाहयेत्‌ । दचाद्वातहरान्ष- स्त्रीन्‌ चिग्धान्प्रभानि भोजयेत्‌ ॥ २ ॥ अथावपाटिकाविकित्सा ॥ खहस्वेदैरिमां वेयध्चिकित्सेदवपाटिकाम्‌ ॥९॥ अथ निरुद्धभकारास्य चिकित्सा. निरुद्धपकशे नारी रोहीयुभयतोगुखीम्‌ । दारवीं वा जतुक्तां प्रताक्तां सपवेशयेत्‌ ॥ ९॥ परिषिश्ेद्रसां मल्नां शिश्मारवराहयोः । चु क्रतैरं तथा योस्यं बातप्रद्रव्यसंयुतम्‌ ॥ २ ॥ ग्पहा- त्स्थूरुतरां सम्यङ्‌ नाडीं ग्भ पवेशयेत्‌ । स्रोतो विवरधंयेदेवं सिग्धमन्नं च भोजयेत्‌ ॥ मिवा वा सीवनीं युक्त्वा सद्यः क्षतवदाचरेत्‌ ॥३॥ अथ सननिरुद्रगुदस्य चिकित्सा ॥ ` सनिरुदधगुदे तेरे: सेको वातहरेर्हितः । तथा निरुद्धपकशक्रिया वा कथिता हिता ॥१॥ अथादिपतनचिकित्सा ॥ तत्र संशोधतैः पूर्वं धात्रीस्तन्यं विशोधयेत्‌ । तरिफख- खदिरकयथेत्रेणानां क्षालनं हितम्‌ ॥ १ ॥ शङ्कुसोवीरयष्ट्ाहरेपः कार्योऽदहिपतने । पटोखुपतनत्रिफरारसाञ्जनविपावितम्‌ ॥ पीतं घृतं नाशयति कृच्छमप्यहि पतनम्‌ २ अथ वृषण कच्छुचिकित्सा ॥ सजोम्बुकुष्सेन्धवसितसिद्धर्थिः प्रकल्पितो योगः 1 उद्वतेनेन नियतं शमयति एषणकण्डूतिम्‌ ॥९॥ भिषग्‌ बृषणकच्छुं तु चिकित्सेत्पा- मरोगवत्‌ । अहिपृतननिदिष्टक्रिययापि च तां हरेत्‌ ॥ २॥ कासीसरोचनातुत्यहरि- तारुरसान्ननेः । आम्रपिष्टेः प्ररेपोऽयं पुष्ककण्डूहिपतने ॥ ३ ॥ अथ गुदफ्ररो ॥ गृदभ्ंशे गुदं स्विनं स्नेहेनाक्तं प्रवेशयेत्‌ । परविष्टे रोधयेद्यन्ना- दरव्यस्च्छिद्रचमणा ॥ ९ ॥ पिन्यः कोमरं पत्रं यः खदेच्छकंरान्वितम्‌ । एतनिश्चित्य निदिष्टं न तस्य गुदनिगंमः॥ ९ ॥ प्रषिकानां वसामिवौ गुदं भ्रंशे प्र रेपयेत्‌ । स्वि षूषकमां सेन अथवा स्वेदयेदूदम्‌ ॥ २ ॥ चाद्धेरीकोखदध्याम्टनागर- ्षारसयतम्‌ । एतयुत्कथितं पेय गुदभ्रशरुजापहम्‌ ॥ ३ ॥ दृक्षाम्टनखचाङ्खेरीबि- ल्वपादापवाग्रजम्‌ । तक्रेण शीख्येपायुभ्रंशातौ नर्दीपनम्‌ ॥४॥ अथ मषकतेरम्‌॥ मूषकान्दशामखानि एह्वीपादुभयं समम्‌ । तयोः थिन कल्केन पचेत्तेरं यथोदितम्‌ ॥ ९ ॥ अभ्यङ्खात्तस्य तेरस्य गुदश्रशो विनरयति । पिनरयति तथा तेष गुदगुरम- गन्दराः ॥ २ ॥ गुंड च गग्यपयसा भक्षयेदविशङ्धितिः । दुष्पवेशो गृदश्नस्यो विश- त्पाथ्ु न सशयः ॥ रसाञ्जन वेशेषेण पानारेपनयाईहतम्‌ ॥ ३ ॥ अथ गृकरद्षट- स्प चिकिसा ॥ श्राजकगूरस्य रजन्या सहितस्य च । चृणं तु सहसा रेपाद्रराह- द्विजनाशनम्‌ ॥ ९ ॥ राजीवमूखकरकः पीतो गव्येन सर्पिषा प्रातः । शामयति शू- करदं द॑ष्टोद्रतं ज्वरं धोरम्‌ ॥२॥ रजनी मार्कव मर पिष्टं शीतेन वारिणा । तद्धे पाद्धन्ति वीसर्प वाराहदशनाद्रयम्‌ ॥२॥ इति गुकरदषटस्य चिकित्सा ॥ अथ पथ्या- पथ्यम्‌ ॥ शुद्ररोगेषु सर्वेषु नानारोगानुकारिषु । दोषान्‌ :-ष्यानवस्थां च निरीक्ष्य { 0 श , ता = 1 १८ च० ) ग्र्या |> (क० ग०° ) गृदे--तेशयं-~। २८१ योगरनाकरः। मतिमान्भिषक्‌ ॥ १ ॥ तस्य तस्प घ रोगस्य पथ्यापथ्यानि सवशः । यथादोषं यथादृष्यं यथावस्थं प्रकल्पयेत्‌ ॥ २ ॥ इति श्षद्ररोगचिकित्सा ॥ ॥ जथ मुखरोगाणां निदानान्याह ॥ * तत्र मुखस्य स्वषटपमाह । भोष्ठो च दन्तम्रखानि दन्ता जिह्वा ध. ता ष। गो गरादि सकर सपरा युखगच्यते ॥१॥ आनूपपिशितक्रीरदधिमापादिसेवनात्‌ । मुख- मध्ये गदान्कुयुः ष्रुद्धा दोषाः कफोत्तराः ॥ १ ॥ अथ यखरागाणां सख्पामाह । स्युरष्टाबोष्टयोदंन्तमूरेषु दृश षट्‌ तथा । दन्तेष्वष्टौ च जिह्वायां पथ स्युनेव ताहनि ॥ १ ॥ कण्ठे त्वष्टादश पोक्तास्रयः सवेसराः स्पृता" । एवे युखामयाः स्वैः सप्षष- मंता बुधैः ॥ २॥ तत्रोष्रोगां स्तेषां निदानप्रविकां सर्‌ख्यां चाह । एथग्‌ दो- षैः समस्तेश्च रक्तजो मांसजस्तथा । मेदोजश्वामिधातोत्य एवमटएना गदाः ॥ १ ॥ भथ तत्न वातिकस्य ठक्नषणमाह . ॥ कर्कशो परुषो स्तब्धौ कृष्णो तीत्रर- जान्वितो । दास्येते परिपाष्येते द्यो मारुतकोपतः ॥ ९.॥ अथ पेत्तिकमाह्‌ ॥ चीयते पिटिकामिस्तु सरुजामिः समन्ततः । सदाहपाकपिटिको पीता- भासो च पित्ततः ॥ १ ॥ अथ श्रण्मिकमाह ॥ सवणौमिस्त॒ चीयेते पिटिकाभिरपे दनो । कण्डूमन्तो कफच्छैती शीतरौ पिच्छिलो गुह ॥१॥ अथ साननिपातिकमाह॥ सढृत्कृष्णो सकृत्पीतो सकृच्छरेतो तथेव च । सन्निपातेन प्िज्ञेयावनेकपिरिकाचितौ ॥ ९ ॥ अथ रक्तजमाह ॥ खकैरफखवणाभिः पिटिकाभिनिषीडितो । रक्तपटे ₹- धिरं सवतः शोणितप्रभा ॥ १॥ अथ मांसजमाह ॥ मांसदुष्रौ गरस्थुलौ मांसपिण्ड- वदु रतो । जन्तवश्चात्र सृच्छैनिति नरस्योभयतो मुखात्‌ ॥१॥ अथ मेदोजमाह ॥ सर्प मेण्डयप्रतीकाशो मेदसा कण्डुरो भरद्‌ । स्वच्छं स्फटिकसंकाशामास्रावं सवतो भराम्‌ ॥ १॥ अथामिघातजमाह ॥ क्षतजाभो विदीर्यते पीस्येते चाभिघाततः | मथितो च समा- ख्यातावोषो कण्डूसमन्वितो ॥ १ ॥ उक्तं भोजे॥ क्षतावमिहतो चापि रक्तायोषठौ सवे दनो । भवतः सपरिस्रावौ रक्तपित्तपदूषितो ॥ २॥ इत्योषटरोगनिदानम्‌ ॥ अथ दन्तवष्टरागाः ॥ तनन दन्तवेष्टरोगाणां नामानि संख्यां चाह । शीतादो गदितः पुवं दन्तपुप्पुटकस्ततः । दन्तवेष्टः सौपिरश्च महासोषिर एव च ॥१॥ ततः परिदर प्राक्तस्ततस्त्ूपकुशः स्मृतः। वेदरभश्च ततः पोक्तः खल्िवधन एव च ॥२॥ अधिमांसक- मामा च दन्तनाङ्यश्च पश्च च ।&न्तविद्रधिरप्यत्र दन्तकेषटषु षोडश ॥२॥ तत श्ीताहस्य रक्षणमाह ॥ शोणितं दन्तवेष्टभ्यो यत्राकस्मात्पवतंते। दगन्धीनि सकृष्णानि शङकेदीनि नि च ॥९॥ दन्तमांसानि शीय॑न्ते पचन्ति च परस्परम्‌ । शीतादौ नाम स. व्याधि कफशोणितसमवः | २॥ अय दम्तपुप्युटकमाह ॥ दन्तपोच्िषु वा यत्र दवेयथु जायत महान्‌ । दन्तपुप्पुटको नाम स व्याधिः कफरक्तजः ॥ ९ ॥ अथ दन्तवेष्टमा- ह ॥ सन्ति एं रुधिर चखा दन्ता भवन्ति च । दन्तवेष्टः स विज्ञेयो दुष्टशोणित- समभव; ॥ ९ ॥ अथ सो्रिमाह ॥ उवयथरदैन्तमलेष सुजावान्फपफवातलः । रान्गा- योगरन्ाकरः | | ३८९ सावी सकण्ड्श्च स ज्ञेयः सोषिरो गदः ॥ १॥ अथ महासोषिरमाह ॥ दन्ता- शअ्ख्न्ति वेष्टभ्यस्ताट्‌ चाप्यवदीयंते । यस्मिन्स सर्वजो व्याधिर्महासौषिरसंज्ञकः ॥ ९ ॥ सप्ररात्रान्मारकथायं यत आह भोजः ॥ सदाहा दन्तम्ररेषु गाधः पित्तकफा- निखात्‌ । महासोषिर इत्येष सप्तराजानिहन्त्यसून्‌ ॥ १ ॥ अथ परिदरमाह ॥ दन्त- ' मांसानि शीयन्ते यस्मिन्खवति चाप्यसुर्‌ । पित्ताएकफजो व्याधि रैः परिदरो हि ॥ १ ॥ अथोपकुशमाह ॥ वेषु दाहः पाकश्च ताभ्यां दन्ताश्रुन्ति च । भत्य- दिताः प्रसवन्ति शोणितं मन्दवेदनम्‌ ॥ ९ ॥ आध्मायन्ते सुते रक्तं यवं पति च जायते । यसिमिन्ुपकुशः स स्यातिपत्तरक्तसमुद्रवः ॥ २॥ अथ वैद्ममाह ॥ पषटेषु दन्तमूलेषु संरम्भो जायते महान्‌ । चखन्ति च रदा यस्मिन्स वैदर्मोऽमिघातजः ॥ १ ॥ अथ खख्विधनमाह ॥ मारूतेनाधिको दन्तो जायते तीत्रवेदनः। खच्छिधन- सन्नोऽसो सञ्जाते रुक्‌ प्रशाम्यति ॥ १ ॥ अथाधिमांसकमाह ॥ हानव्ये पश्चिमे दन्ते महान्‌ शोथो महारुजः । खरासरावी कफकृतो विज्ञेयः सोऽधिमांसकः ॥ १ ॥ अथ पश्चदन्तनादीराह ॥ दन्तमख्गतां नाड्यः पश्च ज्ञेया यथेरिताः ॥ २ ॥ अथ दन्तविद्रधिमाह ॥ दन्तमांसमटेः सासर्बाह्यतः उवयथुर्महान्‌ । सदाहरुक्‌ स्वेद्धि्ः ` पूया दन्तविद्रपिः ॥ १ ॥ इति दन्तबेष्टयोगाः ॥ अथ दन्तरोगाः ॥ तत्र दन्तरो; गाणां नामानि संख्यां चाह ॥ दारनः कथितः पर्वं कृमिदन्तक एव च। पक्ता भख- नको दन्तहर्षो पे दन्तशकंरा ॥ ९॥ कपालिका कथिता उयावदन्तक एव च । करारसंन्न इत्यष्टो दन्तरोगाः प्रकीतिताः ॥ २ ॥ तत्र दाखनस्य रक्षण पाह ॥ दी्य- माणेण्विव रुजा यत्र दन्तेषु जायते । दार्नो नाम स व्याधिः सदागतिनिमित्तनः ॥ ९ ॥ अथ कृमिदन्तकमाह ॥ कृष्णच्छद्रश्रखः सावी संरम्भो महारुजः । अनि- मित्तरुजो वातात्स ज्ञेयः कृमिदन्तकः ॥१॥ अथ भञ्जनकमाह ॥ वक्तं वक्रं भवेस्य दन्तभङ्गश्च जायते। कफवातकृतो व्याधिः स भञ्चनक उच्यते ॥९॥ अथ दन्तहर्षमाह ॥ शीतषृक्षपरवाताम्रस्पशानामसहा द्विजाः। पत्र स्यवीतपित्ताभ्यां दन्तहपैः स कीतितः ॥ १ ; अथ दन्तशकंरामाह ॥ मरो इन्तगतो यस्तु कफश्रानिखशोपितः । शक॑- रेव खर॑स्पञा सा ज्ञेया दन्तशर्करा ॥ १ ॥ अथ कपारिकामाह ॥ कपारेण्विव दी- येत दन्तेषु समरेषु च । कपाछ्िकेति विज्ञेया दन्तच्छिदन्तशर्करा ॥ १॥ ॥ अथ उयावदन्तकमाह ॥ योऽखृग्मिश्नेण पित्तेन "दग्धो दन्तस्तशेषतः । इयाव- तां नीरुतां वापि गतः सर श्यावदन्तकः ॥ ९ ॥ अथ कराटमाह ॥ शनेः शनैः प- कुपितो यत्र दन्ताभ्रितोऽनिरः । कराखान्‌ विकटान्‌ दन्तान्स करारो न सिध्यति ॥९।॥ अथ हनुमोक्नमाह ॥बातेन तेस्तेभावस्तु हनुसन्धिषिसहतः। हनमोक् इति ज्ञेयो व्याधिरदितरक्षणः ॥.१ ॥ तन्त्रान्तरे ॥ भाराभिघाताजन्तोश्च हनुसन्धिर्विमुच्यते । निरस्तजिहृकृच्द्रेण भाषितुं तत्र गच्छति ॥ सकृच्छरमानिरुव्याधि हनमोप्ष भ = 2 व १८च ० ) सीतरुक्षद्रवायम्ट- ४९ ३८६ योगराकरः | विनिर्दिरोत्‌ ॥ १॥ त्येवमष्टौ दन्तरोगाः ॥ भथ निहवारोगाः ॥ तत्रं जिह्वारो- गाणां निदानं नामानि संख्यां चाह ॥ वातनः पित्तनश्वापि कफ़नोऽखससज्नकः । उपज्िहिका च गदा निहवायां पश्च किर्विताः ॥१॥ अथ वातजमाह ॥ निहानिशेन स्फुटिता परयुप्रा भवेच्च शाकच्छदनपरकाशा ॥१।॥ अथ पित्तजमाह । पिन्नात्सदादिरतुची- यते च दीर्धः सरकतैरपि कण्टकैश्च | १॥ अथ कफ़जमाह ॥ कफेन वी बहुखान्विता च मिच्छः शादमछिकण्टकाभेः॥१॥ अधाटासमाह ॥ जिह्वातरे पः श्वयथुः परगादः सोऽराससंन्नः कफरक्तगरतिः। जिह्वां स तु स्तम्भयति ्षृद्धो प्ररे च निहा भ्रशमेति पाकम्‌ ॥१॥ अोपजिह्िकामाह ॥ जिहवग्रषुपः श्वयथुं जिहागुमम्य जातः कफरक्त- योनिः । प्रसेककण्दृपरिदाहयुक्तः प्रकथ्यते सा उपजिह्विफेति ॥१॥ इति जिह्वारोगाः ॥ अथ तादुरागाः ॥ तत्र ताहरोगाणां नामानि संख्यां चाह ॥ गरथण्डीतुण्डिकेय- धवः कच्छप एवे च । ताख्वहुदश्च कथितो मांससह्यात एव च ॥ ९ ॥ ता्ुपुप्पुट- नामा च ताटुशोषस्तथेवं च । ताटपाकश्च कथितास्ताङ्पेगा भमी नव ॥ २॥ तत्र गरथ॒ण्डीरक्षण्माह ॥ शेष्मामृरभ्यां ताहृमूरातबरद्धो देः शोफो ध्मात- ` वेस्तिप्रकाशः । तृष्णाकासन्वासकृत्तं वदन्ति व्याधि वेयः कण्ठशण्डीतिनान्ना ॥ १॥ भथ वुण्डिकेरीमाह॥ शोथः शरुस्तोददाहप्रपाकी प्रागुक्ताभ्यां तुण्डिकेरी मता तु ॥९॥ अथाधरुवरक्षणमाह । शोधः स्तब्धो रोहितः शोणितोत्थो ज्ेयोऽधरुवः सज्वरस्ती- त्ररक्‌ च ॥ १॥ अथ कच्छपमाह ॥ कृर्मोत्सन्नो वेदनो शीप्रजन्मा रोगो ज्ञेयः कच्छपः शेष्मण। च ॥|१॥ अथ तास्ववुदमाह ॥ प्राकारं ताटमध्ये तु शोथं विदयाद्रक्तादर्हदं पोक्त- णिङ्गम्‌ ॥ अथ मांससद्धातमाह ॥ दषं मसं श्लेष्मणा नीरुजं च ताखवन्तःस्थ माससं- धातमाहुः ॥ ९ ॥ अथ ताष्पुप्पुटमाह ॥ नीक्‌ स्थायी कोरमाजः कफात्स्यानमेदो- युक्तात्पुप्पुटस्ताट्देशे॥१॥ अथ ताटुशोषमाह ॥ शोषो ऽत्यर्थं दीर्यते चापि ताह वासो पातात्ताटुशोषोऽययुक्तः॥ अथ ताहुपाकमाह ॥ पित्तं कु्यात्पाकमत्य्धघोरं ताछन्येवं ताटपाकं वदन्ति ॥१॥ इति ताहुरोगाः॥ अथ गररोगाः॥ तत्र गरूरोगाणां नामानि सख्यां चाह । रोहिणी प्श्चधा परोक्ता कण्डशाट्क एव च । अधिनिहशच वखयोऽला- सनामेकद्रन्दकः ॥ ९ ॥ ततो दन्द शत्र च गिलायुः कष्ठविद्रधिः । गोश्च स्वरपरध मसितानस्तथव च ॥ विदारी कण्ठदेशे तु रोगा अष्टादश स्पृता; ॥ २॥ भय तत्र पञ्चानामपि रोरिणीनां' सामान्यां संप्ापिमाह ॥ गेऽनिरः पित्तकषौ च पच्छितो प्रष्य भसं च तथेव शोणितम्‌ । गलेपसरोधकरस्तथादुररनिहन्त्य- द-व्याधिरयं तु रोहिणी ॥ १ ॥ अथ तत्र वातजारक्षणमाह ॥ निहा समन्ताद्रश- पदनास्तु मासाङ्कराः कण्ठनिरोधनाः स्युः । सा रोहिणी वातकृता भदिष्टा वातादमको- ¶द्रवगादलुष्टा।॥९॥ अथ पित्तजामाह॥ पिपोद्रमा कषिपविदाहपाका तीरा पित्तनिमि- तजाता ॥१॥ भथ शष्मजामाह ॥ सरोतोनिरोधिन्यपि मन्दपाक्रा गुरुरिथरा सा कफसं- (~ === [विमि १ ( पु° पु* पा० ) दह्यत्य॑पचीयते | योगरज्ञाकरः । ३८७ भवा षु ॥९॥ भथ सन्निपातजामाह ॥ गम्भीरपाकिन्यनिवायंवीया तिदाषछिङ्खा त्निभ- वा भवेत्सा ॥९॥ अथ रक्तजामाह ॥ स्फोटेश्चिता पित्तसमानलिङ्गा साध्या प्रदिष्ट रुषि- रातिमका तु ॥ १ ॥ 'वद्यधिदोषजा हन्ति न्यहात्कफसयुद्रवा । पञ्चाहातित्तसभृता . सप्राहाल्वनोत्थता ॥ २ ॥ अथ कण्डशाट्ूकमाह ॥ कारास्थिमानः कफसभवो यो ग्रन्थिगेरे कण्टकडुकभतः । खरः स्थिरः शचनिपातसाध्यस्तं कण्डशाट्कमिति बु- वन्ति ॥' १ ॥ अथाधिजिह्नमाह ॥ जिहवाग्रशटपः श्वयथुः कफान्तु निह्लोपरिष्टादस॒जे व भिश्रात्‌ । ्ञेयोऽधिजिहः खड्‌ रोग एष विवजेयेदागतपाकमेनम्‌ ॥ २॥ अथ वर- यमाह ॥ बखास एवायतमुनतं च शोथ करोत्यननगति निवार्य । तं सवैथेवापरतिवायं वीर्यं विवजनीयं वर्यं वदन्ति ।(१॥ अथारसमाह ॥ गख तु शोथं कुरूतः प्रवृद्धो %@ ष्मानिखो श्वासरुजोपपन्नम्‌ । मर्भच्छिदं दुस्तरमेनमाहुरराससंन्नं भिषजो विकारम्‌ . ॥ ९ ॥ अथेकट्न्दमाह ॥ इत्तोनतोऽन्तः श्वयथुः सदाहः सकण्डुरोऽपाक्यमरदु रौरुश्च । नाभ्नेकटृन्दः परिकीतितोऽसो व्याधिनेरासक्षतजनपद्तः ॥ २ ॥ अथ ृन्दमाह ॥ समु्नतं दृत्तममन्ददाहं तीत्रज्वरं श्न्दगदाहरन्ति । तच्चापि पित्तक्षतजपरकोपाद्धि- द्ात्सतोदं पवनात्मफे तु ॥ १ ॥ अथ शतप्रीमाह ॥ वर्तिघना कण्ठनिरोधिनी या चितातिमानं पिशितपरोहैः । अनेकरूक्‌ प्राणहरा त्िदीषाञ्ज्ञेया शतघ्रीसटशी शतघ्नी ॥१॥ अथ मिटायुमाह ॥ अ्रन्थिगङे त्वामरुकास्थिमात्रः स्थिरो ऽल्परू्‌ स्यात्कफर- कमर्तिः। संरक्ष्यते सक्तमिवाशिते च स शच्रसाध्यस्तु गिरायुसज्ञः॥ ९॥ अथ गख्विद्र- पिमाह ॥ स्वं गरु व्याप्य समुत्थितो यः शोफो रुजः सन्ति च यत्र सवाः । स स्वे- दोपेगख्विद्रधिस्तु तस्येव तल्यः खट्‌ सषेजस्य ॥ १॥ अथ गरोधमाह ॥ शोथो महाननजरूवयरोधी तीतरज्वरो वायुगतेरमिहन्ता । कफेन जातो रुधिरान्वितेन गखे गखोघः परिकीत्पतेऽसो ॥ १ ॥ अथ स्वरघ्रमाह ॥ यस्ताम्यमानः श्वसिति प्रस क्तं भिन्नस्वरः युष्कवियुक्तकण्ठः । कफोपदिग्धेष्वनिरायनेषु ज्ञेयः स रोगः श्वसना- त्स्वरघः ॥ ९ ॥ अथ मांसतानमाह ॥ प्रतानवान्‌ यः श्वयथुः सृकषटो गरोपरोधं कुरूते कमेण । स॒मांसतानः कथितो ऽवरुम्बी प्राणप्रण॒त्सवेकृतो विकारः ॥ ९ ॥ अथ विदासफरमाह ॥ सदाहतोदं श्वयथुं परसक्तमन्तर्गञे पतिविशीर्णमांसम्‌ । पि- तेन वि्याद्रदने विदारीं पाञ्वै विशेषात्सछ तु येन शेते ॥ १ ॥ इति गख्रोगाः ॥ अ- थ समस्तगुखरोगाः ॥ तत्र तेषां निदानं संख्यां चाह ॥ एथग्दोषेच्चयो रोगाः सम- स्तम्रखजाः स्मरताः ॥१}; अभ॒ तन्न वातिकस्य रक्नणमाह । स्फोटः सतोदेर्वदनं सम- न्तायस्याचितं स्व॑सरः स वातात्‌ ॥ ९ ॥ भथ वैत्तिकमाह ॥ रक्तः सदाहेस्तनुमि शुषीतैयंस्याचितं वापि स पित्तकोपात्‌ ॥ १ ॥ अथ श्छेष्मिकमाह ॥ अवेदनेः क- ण्डुयुतेः सवर्णेयेस्याचिर्त वापि स वे कफेन ॥.९ ॥ अथ फेचिन्मुखपाकरोग एक ए- व प्रदिष्टः ॥ रक्तेन पित्तोदित एक एव केित्पदिष्टो युखपाकरोगः ॥ १ ॥ भध गखरोगेष्वसाध्यानाह ॥ ओष्टमकोपे ज्याः स्युम्रसिरक्रतिदोषजाः । दन्तवेष्टेषु वन्यो ठ जिरिष्गगतिसोषिरौ ॥ १ ॥ दन्तेषु च न सिष्प्रन्ति द्यात्रदाङनमन्नाः । नि~ ३८८ योगरनाकरः | हवारोगष्वरपस्तु ताटनेष्वतुदं तथा ॥ २ ॥ स्वरप्रो वर्यो इन्दो बराः सदि. दारिकः । गरोघो मांसतानश्च शतध्री रोहिणी गरे ॥ ३ ॥ असाध्याः कीर्विता चे , ते रोगा दश नवोत्तराः। तेषु चापि क्रियां वेः प्रत्याख्याय समाचरेत्‌ ॥ ४ ॥ इति समस्तयुखरोगाः ॥ [कक "ति 1 ॥ अथ मृखरोगाणां चिकित्सा ॥ तत्रोष्टरोगेषु। गरुदन्तम्ररुदशनच्छदेषु रोगाः कफापगभयिष्ठः \ तस्मादेतेष्वस- कृदुधिरं विसरावये इम्‌ ॥९॥ इति भावप्रकाशात्‌ ॥ अय वातजे ॥ स्नेहा स्तथोष्णान्‌ ` परिषेकटेपान्घृतस्य पानं रसमोजनं च । अभ्यस्नस्वेदनटेपनं तदोष्ठे विदध्यात्पव- नामिमूते ॥ १॥ ते धृते सर्जरसं सिक्थं रास्नागुड सेन्धवगेरिकं च । पक्तवा स्मार दशनच्छदानां त्वगूभेदहन्त ब्रणरोपणं च ॥ २॥ रार मध्रच्छिष्टगुडेन पक तेरु प्तं पा विनिहन्ति टेपात्‌ । तवक्तोदपारष्यरुजोऽधरस्य परयास्संसावमपि प- सद्य॥२॥ भथ पित्तज ॥ वेधं शिराणां वमनं विरेक तिक्तस्य पानं रसभोजनं च। शीताः प्रदे- हाः परिपचनं च पित्तोपन्चषष्वधरेषु कुर्यात्‌ ॥ १॥ अथ कफजे ॥ शिरोपिरेचनं धूमः सेदः कवर एव च । हृते रक्तं प्रयोक्तत्य ओषएटकोपे कफात्मके ॥१॥ मेदोजे स्वेदिते भिने राधिते कवलो हितः । प्रियत्रिफरारोभं सक्षद्रं प्रतिसारणम्‌ ॥ २ ॥ अथ प्रति- सारणस्य विधिमाह ॥ दन्तजिहागरखानां यच्चणेकल्कावखेहकेः । शनेधर्षणमङकल्या तदुक्तं प्रतिसारणम्‌ ॥१॥ ओष्टरोगेष्वरोपेषु दृष्ट्रा दोपमुपाचरत्‌ । तेषु त्रणत्वं यातेषु तरणवत्समपाचरेत्‌ ॥२॥ इत्योष्टरोगचिकित्सा ॥ अथ दन्तश्रखरोगाणां चिकित्सा ॥ दन्तगरलसमुत्थषु दन्तोत्यषु गदेषु च | रक्तमोक्ं परशंसन्ति जलोकाटाबुशृङ्केः ॥१॥ अथ सीतादस्य चि ०॥ सीतादेऽसखस्ुति कुयौत्तथा गण्डषधारणम्‌ । शण्टीपपैटककायैः कवोष्णेश्च मुहु मुः ॥ १ ॥ इति योगतरद्िण्याः ॥ शीतादे हृतरक्ते तु तोयं नागर- सषेपान्‌ । निपृक्वाथ्य त्रिफखां चापि कु्याद्रण्डूषधारणम्‌ ॥ १ ॥ इति भावपकाशा- त्‌ ॥ कसौसरोपरङृष्णामनःशिसासपियङ्तेजोहाः । एषां चूर्णं मधूुयुक्‌ शीतादे एतिमांसहरम्‌ ॥ तेर एतं वा वातप्र शीतादे संस्यते ॥ १॥ अथ दन्तपुप्पुटक- स्य चिकित्सा ॥ दन्तपुषपुटके कार्यं तरुणे रक्तमोक्षणम्‌ । सपश्चखणक्षारेः सौदरः पतिसारणम्‌ ॥ १ ॥ अथ दन्तवेष्टस्य चिकित्सा ॥ दन्तयेष्े विधिः कार्यो रक्तपित्त- निव्हणः । रिरोषिरेकश्च हितो नस्यं ्षिग्धं च भोजनम्‌ ॥ ९ ॥ पिशादिते न्तके रेण तु प्रतिसारपेत्‌ । रोभपत्ङ्गमधकखक्षचणधुषएतेः ॥ २५ गण्डूषे प्रीरिणो योज्याः सक्ोद्रषृतशकेराः । चखदूढन्तस्थेयैकरं कायं बक्रचर्वणम्‌ ॥ २ ॥ अय दरमुस्तादिवटिका ॥ भद्रमुस्ताभयाग्योषविडङ्कारिष्पमैः । गोप्त्रपिषरीयिकां ` 'याशष्कां प्रकल्पयेत्‌ ॥ १ ॥ तां निधाय, मे स्वप्याच्चख्दन्तातरो नरः । नातः योगरजाकरः । २८९ चरस्य द्रोणेऽम्भसः सश्नपयंद्यथावत्‌ । ततश्वतर्भागरसे तु तेरु पचेच्छनैरधपरपरमाणे ॥ ९ ॥ कर्केरनन्ताखदिरारिमेदज ्वाश्रयष्ठीमधरकोत्पखानाम्‌ । तत्तेखमाखवेव धृत युखेन स्थेयं द्विजानां विदधाति स्यः ॥ २॥ इति सहाचरादितेरं भावप्रकाशा- , ॥ त्‌ ॥ अथ जीस्कार्य चृणम्‌ ॥ जरणखवणपथ्याशाल्मरीकण्टकानामनुदिनमनु पृष्ट दःतमूखेषु चूर्णम्‌ । व्रणदरणरुगसखस्रावचाश्चस्यशोथानपनयति विवस्वानन्धकारा- निवा | ९॥ अय कणायं चर्णम्‌ ॥ कणासि न्धूत्यजरणचूर्ण तूर्णं त्यपोाहति । घषणादन्तचाश्चल्यत्यथाशोथास्रसंखवान्‌ ॥ ९ .॥ अथ दृरम्रखादितेरद्रते ॥ दशम्‌- रीकषायेण तैं वा एतमेव वा । विपकं केवर शस्तं स रौद्रं दन्तचारने ॥ १॥ कति दन्तवेष्टरोगचिकित्सा ॥ श्य सोषिरस्य ॥ सोषिरे हृतरक्तं त॒ खोधगस्तारसा- नैः । सक्षोदरैः शस्यते रेपो गण्डे क्षीरिणो हिताः ॥ १ ॥ अथ परिदरोपकुश- ` योधिकिस्सा।। क्रियां परिदरे कुयोच्छीतादोक्ता व्रिचक्षणः। संशोध्योभयतः काय शिर- ्रोपकुशो तथा ॥ १ ॥ काकोदुम्बरिकापनेत्रणं विखावयेद्भिपक्‌ । ख्वणेः क्षद्रुक्तश्च सव्योषैः प्रतिसारयेत्‌ .॥२॥ अथ ्ैदर्भखन्छिवर्धनाधिमांसकदन्तविद्रधिरोगाणां चि कित्सामाह ॥ शचेणोत्करत्य वेदम दन्तम्ररानि डोधयेत्‌ । ततः क्षारं पगुस्जीत क्रि- . । याः सर्वाश्च शीतखाः ॥१॥ उद्धृत्याधिकदन्तं तु ततोऽधिमवचारपत्‌ । कृमिदन्तक, वचचात्र विधिः कायौ विजानता ॥ २ ॥ छिच्वाधिमास सक्ष ररतेश्र्भरुपाचरत्‌ । व- चातेजोदतीपाठासजिकायावगकजेः ॥ २ ॥ ्ञोद्रद्वितीयपिप्पल्यः कवे चात्र कुतिताः । पदोरनिम्बनिफखाकषायश्चात्र धावनः ॥ ४ ॥ विद्रध्यक्तं च प्िधिवद्‌ विदध्यादन्तविद्रधो । शच्कमे नरस्तत कुशखेनैव कारयेत्‌ ॥ ५ ॥ नाडीत्रणह- रं कमं दन्तनादीषु कारयेत्‌ । यदन्तमध्ये जायेत नादी दन्तं तमुद्धरेत्‌ ॥६ ॥ छि- स्वा मांसानि श्रेण यदि नोपरमो भवेत्‌ । उदृश्रत्प च द्हेचापि क्षारेण ज्वरनेन वा ॥ ७ ॥ भिनच्युपेक्षिते दन्ते हनुं सास्थिगति श्रवम्‌ । उद्धृते तृत्तरे दन्ते शोणितं परसरवेदति॥८॥ रक्तातिसेकात्पूर्वोक्ता घोरा सेगा भवन्ति हि। काणः संजायते जन्तुरदतं तस्य ऽ.यते॥९॥ चरमप्ुत्तरं दन्तमतोनेयोद्धरद्विषक्‌ । समरं दशनं तस्मादु दवरदधमर- मस्थि च ॥१०॥ अथ जात्यादितेरम्‌। कपायेर्जातिमद नकण्टकी स्वाुकण्टकेः । मञजि- ारोभखदिरयश्याहश्चापि यत्कृतम्‌ । तेर यत्सापरित, तन हन्यादन्तगतां गतिम्‌ ॥९॥ >, ॐ अथ दन्तसोगाणां चिकित्सा ॥ दन्तरागपु सर्वेष शस्मो वातहरो विधिः । पक्र भैर कवोष्णं च शस्तं कवट्धारणे ॥ ९ ॥ जयेद्विश्लावणैः स्वि्मचरं कृमिदन्त- कम्‌ । तथावपीडेवीतमेः स्ह गण्ड्षधारणेः ॥ २ ॥ मद्रदावादिवपीमच्ैः शिग्धश्च भोजनैः । कृमिदन्तापहं कोष्णं हिद् दन्ताम्बर स्थितम्‌ ॥ २ ॥ व्रहतीभमिका- दम्बीपञ्चाडरुकण्टकारिकाकायः। गणडरपस्तेरयुतः कृमिदन्तकयेदनाशमकः ॥ ४ ॥ नीटीवायसजस्याकटतम्बीगरमेकेकमू । संचृण्ये दशनपिधृत दशनकृमिपौतनं पराहुः १८(कर ) कायो शिरा (ग० ) कार्यं | २ (कन ) नोपरिना--। २३९० योगरलाकरः । ॥ ९ ॥ दिष्टा च सारिवापरणं हटं दन्तेषु धारयेत्‌ । पतन्ति दन्तकीटाश्च घाश्चल्य हरति क्षणात्‌ ॥ ६ ॥ इति वैयविरासात्‌ ॥ कासीसं हिङ्कं सोरी देवदार समं ज- डैः । गुटिकां धारयेद्‌ दन्तकृमिशूरहरं परम्‌ ॥ ९ ॥ इति चिफित्सासारात्‌ ॥ अथ दन्तहषविकित्सा ॥ स्नेहानां कवः कोष्णाः सर्पिपचिदृतस्य च । नियृहा- ्ानिलप्ानां दन्तहपपरमदंनाः ॥ ९ ॥ सनैहिकोऽत् हितो धूमो नस्य सरेहिकमेव च। रसा रसयवाग्वश्च क्षीरं सन्तानिकापृतम्‌ ॥ रिरोवस्तिर्हितश्चापि क्रमो यश्चानिरापहः ॥ २ ॥ अच्छिद्य दन्तमरानि शकरायुद्रेद्रिपक्‌ । राक्षाचू्णगधयुतेस्ततस्तां परतिसारयेत्‌ ॥ २ ॥ दन्तहरपक्रियां चात्र कुयान्निरवशेषितः । कपाछिका कृच्छत- मा तत्राप्येपा क्रिया हिता । १ ॥ अय सामान्यचिकित्सा । अरिभेदत्वचं कषुरण्णा ` पचेच्छतपलोन्मिताम्‌ । जरद्रोणेन तत्तां रह्वीयात्पादशेषितम्‌ ॥ १ ॥ तेरुस्या- धौटकं दत्वा करकैः कमित; पचेत्‌ । अत्मिदल्वद्गाभ्यां गेरिकागुरूपग्मकेः ॥२॥ मञिष्टाठाभमधुकेसक्षान्पग्रोधयस्तकेः। वशूजातीफरकपरकक्षोरखदिरेस्तथा ॥३॥ पत्तङ्गधातकी पुष्पसक्षमेरानागकेशारै; । कटूफकेन च संसिद्धं -तेरं युखरुजं जयेत्‌ ` ॥ ४ ॥ प्दुष्रमांसचर्तं रीणं दन्ते च सोपिरम्‌ । शीतादं दन्तहर्षं च विद्रा क परिदन्तकम्‌ ॥ दन्तस्फरनदौगन्ध्यं जिह्वाताल्वोष्ठजां रुजम्‌ ॥ ५॥ इत्यरिमेदादि तेर भावपकाशात्‌ ॥ अथ खाक्षादितैरम्‌ ॥ तेर खाक्षारसं भ्रं एथक्‌ परस्थमितं पचे- त्‌ । द्रव्यैः परूमितेरेतेः कायेश्वापि चतुगुणैः ॥ १ ॥ खोधकटूफरमञ्जिष्ापकेसर- पश्रकैः । चन्दनोत्पख्यष्रयाहस्तत्तेखं वदने धृतम्‌ ॥ २ ॥ दारुनं दन्तचारं च दन्तमोक्षकपाछिकाप्‌ । शीतादं पतिदक्त्रं च विकच विरसास्यताम्‌ ॥ ३॥ हन्या- दाशु गदानेतान्कुयोदन्तानपि स्थिरान्‌ । ख्षादिकमिदं तें दन्तरोगेषु परजित- म्‌ ॥ ६ ॥ इति खा्षादितैरम्‌ ॥ अथ कृष्टादिवर्णम्‌ ॥ कुष्ट दाबी रोधमष्दं स- मद्वा पाठा तिक्ता तेजनी पीतिका च। चूर्णं शस्तं परषणे तदृद्विजानां रक्तसरावं हन्ति कण्दृरुजं च ॥ १ ॥ सोराष्टीत्रिफखामदत्रुटिकृमिद्विट्‌तत्थपत्राङ्कक काततीसं खदिरस्य सारममरु मायाफरु चायसम्‌ । जीमूतं च सर्मांशकं "हि सक- रं संकुस्य वदे भरं पतं तोययुतं रदेषु रदरूग्विच्छित्तिकृद्षृष्टकम्‌ ॥ > ॥ छिना पिष्टया वारा दन्तशृशे विनयति । स्वदिता रवितोयेन चरता नादाये- द्धुवम्‌ ॥ २ ॥ अथ जातीपनादिचूणम्‌ ॥ जातीपत्रपुननेवागजकणाकोरण्टकुष्ठं व चा शुष्ठीदीप्यहरीतकीतिरुसमं श्ष््णं भृशं चृणंरेत्‌ । तचर्णं वदने धृतं षरिजय. ते दौभैन्ध्यदन्तव्यथां चाश्चस्यत्वमतित्रणश्वयथुरुक्कण्डूकृमिन्पापदः ॥ ९॥ फ. खान्यम्खानि सीताम्ब रतान दन्त्रधावनम्‌ । तथातिक्टिनं भक्ष्यं दन्तरोमो वि पजयेत्‌ ॥ २ ॥ इति दन्तरोगचिकित्सा ॥ अथ जिहवारोगाणां चिकित्सामाह । जिह्वागतविकाराणां शस्ते शोणितमोक्षणम । गुद्चीपिप्परीनिम्बक्वरः कटुमि मुखः ॥ १ ॥ आष्पकोपेऽनिरजे यदुक्तं पराक्‌ चिकित्सितम्‌ । कण्टकेष्वनिरोत्थ९ योगरज्नाकरः । २३९१ तत्कायं भिषजा खट ॥ २ ॥ पित्तजेषु विषषटेषु निःखते दुषटशोणिते । प्रतिसारण- गण्डूषनस्यं च मधुरं हितम्‌ ॥ ३ ॥ उपजिह्वां तु सकिख्य क्षारेण प्रतिसारयत्‌ । रिरोविरेकगण्डूषधृमेश्चेनायपाचरेत्‌ ॥ ४ ॥ व्योषक्षाराभयावहिचूणेमेतत्मघषंणम्‌ । . उपलिह्वापशान्त्य्थमेभिस्तेरं च पाचयेत्‌ ॥ ५ ॥ गृहधूमारनारेन काथं समधसे- न्धुवम्‌ । पाणिनां मदैयेच्चास्ये उपनजिह्वापरशान्तये ॥ ६ ॥ निगण्डयुसरीकन्दं व्येदुपजिहनित्‌ । काश्चनारत्वचः काथः भरातरास्ये धृतः सुखः ॥ खर्यात्सखदिरो जिह्वावरणोन्मूरनं मुहुः ॥ ७ ॥ इति जिहवारोगचिकित्सा ॥ अथ ताट्रोगाणां चिकिसा ॥ युङयात्कफहरं शण्ट्यां रस गण्दूषधारणे । कुष्टोषणवचासिन्धकणा- पारापएवैः सह॒ ॥ ९ ॥ सकषोद्रभषजा कार्यं गख्युण्डीपघषेणम्‌ । अङ्कषाङ्गकिस- न्दृशेनाकृष्य गलशुण्डिकाम्‌ ॥ > ॥ छेदयेन्मण्डराग्रेण जिह्ोपरि तु संस्थिताम्‌ । अतिच्छेदात्छवेद्रक्तं ततो हेतोभ्रियेत च ॥ ३ ॥ हीनच्छेदात्भवेच्छीथो खरास्रावो फ्रमस्तथा । तस्माद्रे्यः प्रयत्नेन रषएटकमी विशारदः ॥ ४ ॥ गरगण्डीं तु सखद कुर्यात्‌ पराप्रमिमं क्रम । पिप्पल्यतिविषाकृष्टवचामरिचनागरेः ॥ ५॥ कषोद्रयुक्तः स्ख्वणस्ततस्तां परतिसारयेत्‌ । वुण्डीकेयेश्रवे कम संघाते ताटुप्रप्पुटे ॥ ६ ॥ एष. एव विधिः कार्यो विशेषः शस्रकर्मणि । ताटुपाके तु कतव्य विधानं पित्तनाशनम्‌॥ स्नेहस्वेदौ ताटृशोषे विधिश्वानिरनाश्चनः ॥ ७ ॥ इति तादुरोगाणां विकित्सा ॥ अथ गर्रोगाणां चिकित्सा ॥ रोहिणीनां तु साध्यानां हित शोणितमोक्षणम्‌ । वमनं धूमपानं च गण्डूषो नस्यकमे च ॥ १॥ वातजां तु हते रक्ते खणे: प- तिसारयत्‌ । सृखोष्णान्स्नेहगण्डूषान्‌ धारयेच्चाप्यभीक्ष्णशः ॥ २ ॥ विस्राव्य पि- तसंमतां सिताक्षौद्रभियद्कभिः । घषयेत्कवरो द्राक्षापरूषैः कयितेरदितः ॥ ३ ॥ अगारधूमकट्केः कफजां परतिसारयेत्‌ । श्वेताविडङ्खदन्तीषु तेरं सिद्धं ससेन्धपरम्‌ ॥ ४ ॥ नस्यकमरणि दातव्यं कवरं च कफोच्द्रये । पित्तवत्साधयद्रंयो रोहि- णीं रक्तरःभवाम्‌ ॥ ५ ॥ विखात्य कण्टशालकं साधयेत्‌ वंण्डिकेरिवत्‌ । एककारे यवान्नं च मुञ्जीत स्िग्धमस्पशः ॥ ६ ॥ उपजिह्कवच्चापि साधयेद धिजि- हकम्‌ । एकवृन्दं तु विस्राव्य विधि शोधनमाचरेत्‌ ॥ ७ ॥ एकचृन्दमिव भा- यो कन्दं च सयुपाचरेत्‌ । गिखायुश्वापि यो व्याधिस्तं च शत्रेण साधयेत्‌ ॥ अमर्भस्थं सस्षपक्ं छेदयेद्ररविद्रधिम्‌ ॥ ८ ॥ अथ सामान्यानां गररोमाणां चिकित्सा ॥ कण्ठरोगेष्वछग्मोि स्तीक्ष्णेनेस्यादिकमेमिः । चिकित्सकध्िकिर्सां तु कुराङोऽ्न समाचरेत्‌ ॥ ९ ॥ काथ ददा दार्वीत्वभनि- मबुताक्ष्यकखिद्धलम्‌ । हैरीतकीकषायो वा हितो माक्षिकसंयुतः ॥ २ ॥ कटुकातिविषादारूपागयुस्ताकिङ्गकाः । गोमूजकयिताः पीताः कण्डरोगवि- नाक्चनाः ॥ ३ ॥ भृद्रीकाकटुकाव्योषदीर्वीत्वकूत्रिफखा घनम्‌ । पाठ रसाज्लन द- बा तेजोहेति घार्णितम्‌ ॥ ४ ॥ कषोद्रयुकतं षिधातव्यं गरूरोगे महोषधम्‌ । यो- २९१ यांगरनाकरः । गास्तवेते तरयः ग्रोक्ता वातपित्तकफापहाः ॥ ५॥ यवाग्रजं तेजवतीं सपा र साञ्चनं दारूनिशां सकृष्णाम्‌ । प्षोद्रण कुयोत्तद्रयिकां गुखेन तां धार , येत्सर्वगरामयेष॒ ॥ ६ ॥ इति गखरोगाणां चिकित्सा ॥ अथ समस्तयुखरागार्णा चिकित्सा ॥ वातात्स्वसरं चर्णैरुवणैः प्रतिसारयेत्‌ । तेर " वातहरः सिद्ध हेत कवलनस्ययोः ॥ १ ॥ पित्तात्मके सवसरे शुद्धकायस्य * देहिनः । सवेपि- तहरः कायौ विधिर्मधरश्चीतलः ॥ २॥ प्रतिसारणगण्डषधमसंशोधनानि च । कफात्मके स्वसरे क्रमं कु्यात्कफापहम्‌ ॥ २ ॥ इति स्वेसरोपक्रमः ॥ गुखपाके शिरावेधः शिरसश्च पिरेचनम्‌ । मधुमृत्रघतक्षीरेः शीतेश्च क्वरुग्रहः ॥ १॥ जातीपत्रामताद्राक्नायासदावीफरत्रिकेः । काथः प्तोद्रातः रीता गण्डूषं मुखपाकनुत्‌ ॥२॥ कार्यं च बहुधा नित्यं जतीपत्नस्य चणम्‌ । कृष्णजीरककुषटनद्रयच- वेणतद्यहात्‌ ॥ ३ ॥ मुखपाकव्रणङकेद दौ मैन्ध्यमुपशाम्यति । पयरनिम्बजम्ब्वाश्न- ्ारतीनवपह्टवेः ॥.४ ॥ पथ्चपह्वजः .रष्ठः कषायो मुखधावने । पश्चवल्कर्जः काथत्िफरसंभवोऽथवा ॥ ५ ॥ मृखपाके प्रयीक्ततयः सक्षौद्रो गुखधावने । स्वरसः कृथितो दारव्यां घनीमृतो रसक्रिया ॥ सकनोद्रो मुखरोगासुग्‌रोपनाडीत्रणापहः ॥६॥ सप्च्छदो्ीरपटोरमुस्तहरीतकीतिक्तकरोहिणीमिः । यष्बाहराजहुमचन्दनेश्च कराये पिबेत्ाकहरं मुखस्य ॥ ७ ॥ पयेरखुधुण्ठीत्रिफएखाविशारात्रायन्तितिकताद्विनिशामृता- नाम्‌ । पीतः कषायो मधुना निहन्ति मुखे रिथतश्चास्यगदानरेषान्‌ ॥ ८ ॥ तिरा नीरोत्परु सर्पिः शकरा क्षीरमेव च । सन्खोभो दिग्धवकूतरस्य गण्डरषो दाहना- शनः ॥९ ॥ अथय हरिद्रा तेर्‌ ॥ हरिद्रानिम्बपत्राणि मधुक नांरयुत्पसम्‌ । तेरमेभिविपक्तव्यं मुखपाकहरं परम्‌ ॥ १९ ॥ अथ यष्रीमध्वादितेरम्‌ ॥ यष्टी- मधुपरमेकं त्रिशन्नीरोत्परुस्य तेुस्य । प्रस्थं तद्द्विगुणपयो विधिनापकं तु नस्येन ॥१॥ निरि. वदनस्य स्रावं क्षपयति गात्नस्य दोषसंधातम्‌ । षपुःखणं- त्वमवश्यं क्रमशोऽभ्यद्घेन जन्तूनाम्‌ ॥२॥ अथ खदिरादिगुटिका ॥ खदिरस्य तुखां तोयद्रोणे पक्त्वाष्शैषिते । जातीकोशेन्दुपए गश्च चातजीतम्रगाण्डजेः॥१॥ प्रथक्कषपिते पिषमेखपित्वा चणोपमाम्‌। गु कृतवा यु पार्या सा निहन्त्यलिखान्‌ गदान्‌ ॥ जिह्वो एदन्तवदनगरुताटुषगुद्रवान्‌ ॥२॥। अन्यच्च | तुल्यं खदिरसारस्य त्वेषां चरणं षिनि- क्षिपेत्‌ । जातीकक्रोरुकपरकर मकानां विचक्षणः ॥गुटिकास्तु प्रकैव्या युखे स्थाप्याः सदेव हि ॥ १॥ ताम्ब्रख्यध्यस्थितचृणकेन दग्धं यृखं यस्पु भवेत्कथचित्‌ । तेरेन गण्दुषमसो विदध्यादम्डारनाठेन पुनः पुनर्वा ॥ २ ॥ इति समस्तमुखरो- गाणां चि।केटा ॥ अथ पय्यापथ्यप्िधिः ॥ स्वेदो विरेको रमनं गण्डूष; प्रति- सारणम्‌ । कवरोऽसुक्शुतिरनरयं भूमः शच्राग्निकर्मणि ॥१॥ तृणधान्यं यवा मुद्रा कुरत्था जाङ्घखी रसः । बहुपत्री कारवेद्धं पोर बारमूरुकम्‌ ॥५॥ कपुरनीर ता- म्बूरं तप्राम्बु खदिरो पृतम्‌ । कटुतिक्तो चं वर्गोऽयं मित्रं स्यान्युखरोगिणाम्‌ ॥३॥ . दन्तकाष्ठं स्नानमम्ड 'मत्स्यमानृपमामिषम्‌ । दपि प्रीरं गुडं मष इन्र योगरल्ाकरः । २३९३ कठिनारनम्‌ ॥ ४ ॥ अधोयुखेन शयने गुवभिष्यन्दकारि च । पखरोगेषु सर्वेषु दि- वा निद्र च वजयेत्‌ ॥ ९५॥ इति पथ्यापथ्यविधिः॥ इति मुखरोगाधिकारः ॥ | ॥ अथ कर्णरीगाधिकारः ॥ अवद्पायजठकरीडाकणकण्डूयने रजन्‌ । मिथ्या योगेन शृच्रस्य कुपितोऽन्येश् कोपनैः ॥ ९ ॥ पाप्य श्रोत्रहिराः ऊर्याच्छरलं स्रोतसि वेगवान्‌ । ते वे कण्ण- गता रागा अष्टाविरातिसीरिताः ॥ २ ॥ तत्न कणंरोगाणां नामानि संख्यां चाह ॥ कर्णश प्रणादश्च बण्थियं वेड एव च । कर्णस्रावः कणंक- ण्डः कर्णेगृथस्तथैव च ॥ १ ॥ प्रतिनौहो ज न्तकणौ विद्रधिद्धिविधस्तथा । कण- - पाकः पतिकर्णस्तथेवारोश्चतुिधम्‌ ॥ २ ॥ तथाठंदं सप्तविधं शोफश्चापि चतुविधः । एते कणेगता रोगा अष्टावंशतिरीरिताः.॥ ३ ॥ तेषु कर्णशरस्य सप्ाप्िपूवंकं रक्ष णमाह ॥ अथ समीरणमाह ॥ समीरणः श्रोत्रगतो ऽन्यथा चरन्समन्ततः शूरुमतीव कणं- योः । करोति दोषैश्च यथास्वमादृतः स कणशृलः कथितो दुराचरः ॥९॥ मच्छाचु- पद्रवसंसगात्कर्णगुरुस्पासाध्यतां चाह ॥ मृच्छ दाहो ज्वरः कासः कुमो ऽथ वमथुस्त. था । उपद्रवाः कणश भवन्त्येते मरिष्यतः ॥ ९ ॥ अय कणनादस्य रक्षणमाह ॥ कणैखोतःस्थिते वाते शृणोति विविधान्स्वरान्‌ । मेरीमदद्शङ्खानां कणनादः स उच्यते ॥ ९ ॥ अथ बाधिर्यमाह ॥ यदा शब्दवहं वायुः स्रोत आषत्य तिष्ठति । श्दडः श्छेष्मान्वितो वापि बाधिर्यं तेन जायते ॥ २॥ अथ क्णैश्षवेडमाह ॥ वायुः पित्तादि- मिक्तो वेणघोषोपमं स्वनम्‌ । करोति कर्णयोः श््वेडं कण्क्ष्वेडः स उच्यत ॥ १॥ अथ कणसावमाह ॥ शिरोऽमिघातादथवा निमज्ञतो जरे प्रपाकादथ वापि विद्रधेः। खवेद्धि प्यं श्रवणोऽनिखादितः स कणैजः साव इति प्रकीतितः ॥ १ ॥ अथ कण- कण्डूमाह ॥ मारुतः कफसंयुक्तः करण कण्डं करोति हि ॥९॥ अथ कर्णगृथमाह । पित्तौ- हमरोौःतः श्ेष्मा कुरते कणगृथकम्‌ ॥ ९ ॥ अय प्रतिनाहमाह ॥ सर कणगृथो द्रवतां यंदा गतो पिलायितो ध्राणमुखं पपदते । तदा स कर्णप्रतिनाहसंज्ञितो भवे- द्िकारः शिरसोऽधभेदक्त्‌ ॥ १॥ अथ कृमिकर्ण माह ॥ यदा तु गच्छन्त्यथ वापिज- न्त्व; स॒जन्त्यपत्यान्यथवापि मक्षिकाः । तद्य ञनत्वाच्छरवणे निरुच्यते भिषम्भिराचेः कृमिकर्णको गदः ॥ ९ ॥ अथ पतङ्गादिपु कर्णंप्रविष्टेष रक्षणमाह ॥ पतङ्काः शतपश्च कर्णस्रोतः पविरय हि । अरति व्याकुरुत्वं च भ्र कुरवेन्ति वेदनाम्‌ ॥९॥ कणो निस्त॒यते त्य तथा फरफरायते । कीटे चर ति रुक्‌ तीत्रा निष्पन्दे मन्दवे- द्ना ॥ २ ॥ अथ द्विषिधं कणेविद्रधिमाह ॥ क्षतामिघातमभवस्तु विद्रधिभवेत्तथा दोषकृतो ऽपरः पुनः । सं रक्तपीतारुणमसखमासखवेत्पतोदधूमायनदाहचोषवाच्‌॥१॥ भथ कणपाकमाह ॥ कणेपाकस्तु पित्तेन कोधविह्केदकद्भवेत्‌ ।[२!। अय पतिक्णंमाह ॥ कण- दिद्रधिपाकाद्रा जायते चाम्डुप्रणात्‌। पूयं स्वति वा परति स ज्ञेयः पतिकणै कः॥९॥ ३९४ योगरल्नाक्षरः। अथ कणैगतानां शोार्हदाशसां रक्षणान्याह ॥ क्णशोथादुदाशांसि जानीयादुक्त-. रक्तैः॥१॥ इदानीं चरकोक्तं कणेरोगचतुषटयं दातपित्तकफसनिपातकृतमाह ॥ नादौ तिरुक्‌ कर्णतंरे तु शोधः स्रावस्तनुश्चाश्रवणं च वातात्‌ । शोथःसरागो दरण विदाहः सपृतिपीतस्रवणं च पित्तात्‌ ॥१॥ वेश्ुत्यकण्टरस्थरशोध णुडख्िग्धस्ुतिः स्वल्परुजः कफाच्च । सर्वाणि पाणि च सन्निपातात्‌ स्रावश्च तत्राधिकदोष्वणः ॥ २ ॥ हृति कशरोगनिदानम्‌॥ भृथ कणेपारीरोगनिदानम्‌ । तज परिपोटसक्षणमाह | सोकुमायाचि- रोत्से सहसेवातिवधिते | कणेपास्यां भवेच्छायः सरुजः परिपायवान्‌ ॥ १॥ कृष्णार- णनिभः स्तब्धः स वातात्परिपोटकः॥ २॥ अथोत्पातमाह । गुवौमरणसयोगात्ताडनाद्‌- धणादपि । शोथः पाटयां भवेच्छरपावो दाहपाकरुजान्वितः । रक्तो वा रक्तपित्ताभ्या- मृत्पातः स गदो मतः ॥ १ ॥ अथोन्मन्थकमह । कर्णं वराद्रधंयतः पार्थां वायुः प्रुप्यति । कफं संग्रह कुरुते शोथे स्तब्धमवेदनम्‌ ॥ उन्मन्थकः सकण्टूको विकारः कफ़वातजः \ १ ॥ अध हुःखव्भनमाह ॥ प्वध्येमाने दुरवदधे कण्डूदाहरुजान्वितः । शोथो भवति पाकश्च त्रिदोषो दुःखवधेनः ॥ ९ ॥ अथ परिरुहिनमाह ॥ कफा- प्रठ्कृमयः कृद्धाः सपपामा विसापिणः । कुवेन्ति पिटिकाः पार्या कण्डूदाहरुजा- न्विताः ॥१॥ कफासुक्‌करमिसमूतः स विसपननितस्ततः। विरि्चात्सकलां पार परि छेदी च स स्मृतः ॥ २॥ इति कणंरोगनिदानम्‌ ॥ ॥ अथ कर्णरोगाणां चिकिसा ॥ अथ कर्णप्रणविधिः ॥ सेदयेत्कणदेशे तु किचिनुः पा्वंापिनः। त्रः घ्ेहै रसैः कोष्णेस्तच्च श्रोत्रं प्रप्रयेत्‌ ॥ १ ॥ कर्णं च प्ररितं रकषच्छतं पश्च शतानि च। सहस्र वापि मात्राणां शरोत्रकण्ठशिसगदे ॥ २॥ स्वजानुनः करावतं कुपाच्छाटिकया यु- तम्‌ । एषा मात्रा भेदेका सर्वत्रेव विनिश्वयः ॥ ३ ॥ रसाः पूरणं करण भोजना- त्मा परशस्यते । ते खाचः परणं कण भास्करेऽस्तुपागते ॥४॥ कणरुरे कणनादे वाधि क्वेड एव च । चतुर्ष्वपि च रोगेषु सामान्यं भेषजं स्मृतम्‌ ॥ ५ ॥ गृङ्वेररसं द्रं सेन्धवे तेरेव च । कटष्णं क्णयोधामेतत्स्याद्वेदनापहम्‌ ॥ ६ ॥.रुथना्र करिष्रणां वारुण्यो मृखकस्य च। कदर्याः स्वरसः भष्ठः कदुष्णः कणपुरणे ॥ ७ ॥ अकीद्कुरानम्रपिष्ठान्‌ सतैखान्खवणान्वितान्‌ । संनिदध्यारषुधाकाण्डे कोरिते म- त्तया वृते ॥ ८ ॥ पुटपाकक्रियास्विन्न पीडयेदारसागमात्‌ । खोष्णं त्रप कर्णे परकषिेच्छरशान्तये ॥९॥ अकंश्य पत्रं परिणामपीतमीज्यन टिश्रं शिखियोगतपम्‌ । आपीड्य तस्पाम्बु सुखो्णमेव करणे निषिक्तं हरतेऽतिगलम्‌ ॥ १० ॥ तत्रगुल- तरे कर्णे सरागे ढेदवाहिनि । छागमूत्रं प्रशसन्ति कोष्णं सेन्धवसयुतम्‌ ॥* ११ ॥ तरु स्योनाकमन मन्देऽग्नौ विधिना शृतम्‌ । हरेदाशु दोषोत्थं कणेगृं पपू- रणात्‌ ॥१२॥ हिदुसन्धवगण्डीमिस्तरं स्पूसंमवम्‌ । विपक्त हरते ऽवश्यं कर्णश ॥ 177 9 (मु° पृण ए ) कणमल्स्व | २ (च ) वारिणा | 3 (चर) सश्दे | योगरलाकरः | ९५ अप्रणात्‌ ॥ १२ ॥ कर्णशृरे कर्णनादे बाधिर्थ क्ष्वेड एव च । पूरणं कटुतेरेन हि- तं वातघ्रमौषधम्‌ ॥१४॥ अथापामार्गतैरम्‌ ॥ अपामार्गन्नारजरे ततक्तकस्केन सा- धितं तिखजम्‌ । अपहरति कर्णनादं बाधिय॑ चापि पूरणतः ॥ १ ॥ अथ विच्वते- . म्‌ ॥ गवां मत्रेण विल्वानि पिष्टा तेरु विपाचयेत्‌ । षजरं च सदुग्धं च तद्धा धिर्यहरं परम्‌ ॥.९॥ अथ चत्वारि तेखानि ॥ तलं काञिकवीजपृरकरसक्षो- दैः समनरेः श॒तं ॒स्यारकद्राद्रैकशिगरम्रुकदटीकन्द द्रवे सृमम्‌ । युण्ठ तुम्बर- दिङ्खभिः शृततमपि स्यात्कर्णशखपह सिद्धं॑विल्वगरेण साजपयसा मूत्रेण बाधिय- नित्‌ ॥९॥ अथं हिङ्ग्वादिक्षारतेलम्‌ । हि ठ्गव्ददारुमितिम्रख्कमस्मभूजेत्वक्‌क्षारसि- नपुरुचको्निदशिविद्वैः। सरूजिकाबरिडवचाञ्जनमात॒ल्धरम्भारसेः समधु खक्तमि- दु विपक्रम्‌ ॥९॥ तेर प्रसिद्धमिति तच्छ्वणामयध्रं कर्णपरणादवधिरत्वहरं नराणाम्‌ । ` भ्रमस्तकश्रवणश्चष्ठुलिकान्तराख्गूखापहं चरक षुश्चुतपूजित च ॥२॥ अथ मधुखक्तम्‌ ॥ जम्बीराणां फलरसः प्रस्थेकः कुडवोिमतम्‌ । माक्षिकं तत्र दातन्पं पिप्पली च परोन्मिता॥१॥ धृतभाण्डे निधयितद्धान्यराशो विधारयेत्‌ । मासेन तल्नातरसं मधुश्च क्त प्रजायते ॥२॥ इति मधुखक्तम्‌ ॥ अथ दीपिकतिलम्‌ ॥ महतः पञ्चमस्य काण्डा- न्यषटङ्खानि च । पोमेणावेष्रच संसिच्य तेखनादीपयेत्ततः ॥ १ ॥ यत्तेरं च्यवते तेभ्यः सुखोष्णं तेन प्रयत्‌ । ज्ञेयं तदीपिकातिं कुष्ठदेवतरोस्तथा ॥ ~ ॥ अथ निगण्ड्यादि तेप्‌॥ निगण्डिजातिरविशद्धरसोनरम्भाकापीसशि र खुरसाद्रेककारयेल्पः। एषां रसे तिरभवं सविषं सृकर्णवाधियनादकृमिवेदनप्रययुक्ते ॥ १ ॥ अथ नागस- दितेखम्‌ ॥ नागरसेन्धवमागधिुस्ताहिद्धुवचार धनं तिख्तैखम्‌ । अरकसुपकपखशर- सन कर्णरुनं बधिरं षरितिहन्ति ॥ ९ ॥ अथ कर्णसखावप्रतिकणंकृमिक्णानां चिकि- सामाह ॥ कर्णसखवि प्रतिक तथव कृमिकर्णके । सामान्यं कमं कुवीत योगान्‌ वेशे- पिकानपि॥९॥ स्विकाचर्णसंयुक्तं वीजपूरशसं तपेत्‌ । कर्णखघरुजादाहास्तेन नर्य- न्त्पसंञयम्‌ ॥ ५ ॥ अथ सयुद्रफेनचूर्णम्‌ ।॥ समुद्रफेनचूण त्‌ न्यस्त श्रवणसश्नये । पयसा, जणं सान्द्रं हन्ति ध्वान्तमिवां थुमान्‌ ॥ १ ॥ सजंत्वकचण संयुक्तः कापा- सीफठनो रसः । मधुसंमिश्ितः साधुः कर्णस परशस्यते ॥ > ॥ जम्ब्वान्रपनं तरुणं समांशं कपित्यकापौसफरं च सान्द्रम्‌ । हत्वा रस तन्मधुना विमिश्र सावापहं सप- वदन्ति तञ्ज्ञाः। एतैः श॒तं निम्बकरञ्जतैं ससापंपं खावहरं पदिष्टम्‌॥२॥ भय जम्व्वा- द्यं तैं बरन्दान्‌ ॥ आम्रजम्बूपवाखानि मधुकस्य पटस्य च । एभिस्तु साधितं तें पतिक्ण गदं हरेत्‌ ॥ जातीपत्ररसे तेर विपक्र एतिक्णजित्‌ ॥ ९ ॥ अथ कर्णपक्षा- रने प्रश्चकपायः ॥ कर्णपक्षानं शस्तं कवोष्णं सुरभीजलम्‌ । पथ्यामरुकमजिष्ठा रोधतिन्दुकवाश्च वा ॥' ९ ॥ अन्यच्च ॥ राजद्ृक्नादितोयेन शुरसादिजटेन वा । कणं- परताखनं कुौच्रेतैस्त॒ प्रणम्‌ ॥ ९ ॥ अय रसाञ्ननादिपोगः ॥ षष्ट रसाञ्जन. == --- ----- [1 न~ व 1 १ ˆ“ शिखरिक्षारजव्रारि ” अयं पाटो मवप्रकारास्यः साधुः ॥ ३९६ योशरताकरः। नार्याः प्रेण कौद्रसणतम्‌ । प्रशस्यते चिरोत्थे तत्सास्लावे एतिकणके ॥ ९ ॥ अथ कुषटादितैटम्‌ ॥ कु हिङ्वचादारुराताद्वापिश्वसेन्धेः। पूतिकर्णापहं तें बस्तम्त्रेण साधितम्‌ ॥१॥ अथ शम्बरकतैटम्‌ ॥ शम्बरकस्य तु मासिन कटुतेरं विपाचयेत्‌ । तस्य पूरणमात्रेण कर्णनादी प्रशाम्यति ॥१॥ अथ गन्धकतेलम्‌ । चूर्णेन गन्धकशिख- रजनीभवेन पुष्यं शकेन कटुतेरुपराष्टक तु । धत्तूरपत्ररसतुल्पमिदं विपकं नाडीं जयेचिरभवामपि कर्णेजाताम्‌ । १ ॥ कृमिकणं विनाशाय कृपिघरीं कारयेक्रियाम्‌ । वा्तीकधमश्च हितः सापः स्नेह एव च ॥ २ ॥ परितं हरितारेन गव्यगत्रयुतेन च । धृपने कर्णदौगन्ध्ये गग्गरः भ्रष्ट उच्यते ॥ ३ ॥ अथ कमिकर्णं योगचतुषट- यम्‌ ॥ सयावतैकस्वरसं रसं वा सिन्धवारजम्‌ । खाङ्कीग्ररतोयं वा उपूषणं वापि चूणितम्‌ ॥ १ ॥ एते योगास्तु चत्वारः प्रणारक्मिकणके । कृमीनिग्रसयन्त्याश श- तपद्यस्पादिकान्‌ ॥ २॥ अथ गोमक्षिकायां योगः ॥ दन्तेन चवेयेन्म्ररं नन्वा- पतपराशयोः । तद्काखप्ररिते करणे ध्रवं गोमक्षिकां जयेत्‌ ॥ ९ ॥ अथ कृमिकर्णे योगः ॥ हङरिविभक्तित्योषानेकीक्रत्य प्रकल्पयेद्ध दध्वा । वसनान्तरे रसेन श्रवणे ` परिपृरेययक्तया ॥ ९ ॥ कर्णजटोका नियते कृमिकीटपिपीरिकास्तथान्येऽपि । निपतन्ति निरवशेषा; कारण्डाश्चपि मण्डस्थाः ॥२॥ इति बृन्दति ॥ अथ कणंकण्डूकणंगृथपतिनाहकणंपिद्रधिकर्णपाकानां चिकित्षामाह ॥ स्नेहः स्वेदाऽथ वमनं धुम मरति विरेचनम्‌ । विधिश्च कफहा स्वैः कर्णे कण्ड़मतीष्यते ॥ १ ॥ प्र- छि धीमांस्तेरेन प्रविखाप्य च शोधनम्‌ । क्णगृथं तु मतिमान्‌ भिषग्‌ नघ्चाच्छ- राकया ॥ २॥ अथ कर्णपतीनाह स्नेहस्वेदौ प्रयोजयेत्‌ । ततो विरिक्तशिरसः क्रियां पोक्तां समाचरेत्‌ ॥ ३ ॥ विद्रधो वा विकुर्वन्ति विद्रध्युक्तं चिकित्सितम्‌ । कणपाकस्य भेषज्यं कुर्यादतिविसर्पवत्‌ ॥ ४ ॥ अथ कर्णशोथकर्णारःकर्णादानां चिकित्सा ॥ चिकित्सा कर्णंशोथानां तथा कर्णाशंसामपि । कणादिदानां कुर्वीति शोथार्शोऽनुदवद्भिषम्‌ ॥ ९ ॥ अथ रास्नाचो गुग्गुः ॥ रा्नामतेरण्डसुराहविष्वं तस्यं पुरणोपविप्रर्य खादेत्‌ । वातामयी कर्णशिरोगदी च नाडीव्रणी चापि भगन्द- रीच ॥१॥ इति कर्णरोगचिकित्सा॥ अथ कर्ण॑पारीरिकाराणां चिकित्सा ॥ पाल।सगोपणे कुाद्रातकणंरुजः क्रियाम्‌ । स्वेदयेचत्नतस्तां तु स्विन्नां सं वधयेत्तिरेः ॥ १ ॥ माहिषनवनीतयुतं सप्राह धान्यराशिपयंपरितम्‌ । नवयुर्मार- न्दचूणं वृद्धिकर कणंपाछीनाम्‌, ॥ २ ॥ अथ रातादीतेरम्‌ ॥ रातावरीवाजिग- न्धापयस्येरण्डवबीजकेः । तेरु विपक्ं सक्षीरं पारं सवरधयेत्खम्‌ ॥ १ ॥ अथ जीवनीयं तेटम्‌ ॥ सीतेरपेजरोकामिरुत्पातं समुपाचरेत्‌ । जीवन्त्या चाश्वगन्ध्राकं- वाकुचीवीजसेन्धवेः ॥ १॥ रखिनीषरसाभ्यां च गोधाक॑डुवसान्वितम्‌ । तेरं वि भुर ८४५ थं नाशयेद्‌ धुवम्‌ ॥२॥ दुःखवधनकं सिक्त्वा जम्ब्वाप्नाश्त्थप्‌- जेः । कथिस्तेरेन उृक्निग्धं तदूर्णेशवावधूरयेत्‌ ॥ ३ ॥ बहुशो गौमयेस्तपरं खे दितं परिलेहितम्‌ । घनसारेः समारिम्पेदजामूत्रेण कल्कितैः ॥ ४॥ इति कणं- योगरलाकर*। ३९७ पाङीरोगचिकित्सा ॥ अथ पथ्यापथ्यम्‌ ॥ स्वेदो विरेको वमन नस्यं धूमः शि- राव्यधः । गोध्रमाः शाख्यो मुद्रा यवाश्च पजन हविः ॥ ९॥ रावो मयुरो हरिण- स्तित्तिरो वनङुक्रटः । पटोरु शिग्रुवातौकं निषण्णं कटिद्लकम्‌ ॥ २ ॥ रसा- यनानि सर्वाणि बह्मच्यमभाषणम्‌ । उपयुक्तं यथादोषमिदं कणौमये हितम्‌ ॥ ३ ॥ | न्तका शिरःस्नाने व्यायामं श्ेष्मरं गुरु । कण्डूयनं तषारं च कर्णरोगी परित्य- जत्‌ ॥ ४ ॥ इति कणरो गाधिकारः ॥ | ॥ अथ नासारोगाधिकारः ॥ अवहयायानिररजोभाषातिस्वप्रजागूरेः । निरवात्युचचोपधानन पीतेनान्येन वारिणा ॥ ९ ॥ अत्यम्नुपानाद्रमणेर्छर्दिबाप्यग्रहादिभमिः । कदा वातोल्ब- ` णा दोषा नासायां स्त्यानतां गताः ॥२॥ तन नासरारोगाणां नामानि स ख्यां चाह ॥ आदावपीनसः प्रोक्तः" "प्तिनासस्ततः पयम्‌ । नास्ापाकोऽ्न गणितः प्रयशोणितमेव च ॥ १॥ क्षवधुफशुरदापिः प्रतिनाहः परिस्रवः । नासाश्चोषः प्रतिश्यायाः पञ्च सप्ाद्ुदानि च ॥ ~ ॥ चत्वायंशसि च~ त्वारः शधाश्चत्वारि तानि च।रक्तपित्तानि नासायां चतुचिशद्रदाः स्मरताः । । ३ ॥ तेषु पीनसस्य रक्षणमाह ॥ आनह्यते शुष्यति यस्य नासा परककुद मायाति च धूप्यते च । न वेत्ति यो गन्धरसां श्च जन्तुज॑ष्टं व्यवस्पेत्तमपीनसेन ॥ २ ॥ अयथानुक्तसग्र- हार्थमाह ॥ त चानिरश्छेष्मभवं विकारं बरृयात्पतिरहयायसमानचरिद्भम्‌ ॥ ९ ॥ अथ पतिनासमाह ॥ दोचैर्विदभ्भ्ेभरुताट्रात्संदूपितो यस्य॒ समीरणस्तु । निरेति पतिशुखनासिकाभ्यां तं पूतिनस्यं प्रवदन्ति रागम्‌ ॥ २ ॥ अथ नासरापाक- मह ॥ प्राणाधितं पित्तमष्मि दुर्या्स्मिनविकारे बरख्वाश्च पाकः । त नासिकापाक इति व्यवस्येद्रि्ेदकोथावथ वापि यत्न ॥ १॥ अथ पूरक्तमाह्‌ ॥ दोपेरविंदग्धंरथ वापि ज~तोंखाश्देशोऽमिहतस्य तैस्तैः । नासा खवेत्पयमसगविमिश्ं त परयरक्त प्रवदम्ति रोगम्‌ ॥ १॥ अथ प्षवथुमाह ॥ तत्रादौ दोपजमाह ॥ प्राणाऽश्िते ममणि संभदुषटो यस्यानिखो नासिकया निरेति । कफानुयातो बहुरोऽथ शब्दस्तं रोगमाहुः क्षवथु विधिज्ञाः ॥ १॥ अथागन्तुजमाह ॥ तीक्ष्णेपयोगादतिजिघ्तो वा भावान्‌ कटूनकंनिरीक्षणाद्वा । मूखादिभिवा तसुगास्थिममण्युटयाटितेऽन्यः क्षवथुनिरेति ॥ ९ ॥ अथ श्रशथुमाह ॥ पभ्रश्यते नासिकयोहिं सस्य सान्द्रो विदग्धा ख्वणः कफस्त । भ्राकृरंचितो गरधैनि पित्ततप्स्तं भ्वंशु रोगमदाहरन्ति ॥ ९॥ अथ दी- रमाह ^ घ्राणे श्रं दादसमन्विते तु विनिःसरद्‌ धूम इवेह वायुः । नासा परद।- प्व च यस्य जन्तो्व्याधि त॒ तं दीप्रमुदाहरा-त॥ १॥ अथ प्रतिनाहमाह ॥ उच्छा [११ अ चिं =---- न म > श ~ ~~ = चन न= ~~ ०9 ० -- | । ॥ 2१ । वि १८ क० ) नवाप्पुबो--्खितिसियथः | २ ( खम गर चर छ. ›) सूनताम्‌ | 3 नासिकया इष भाव्‌ प्र पार | ३९८ योगरनाकरः। समाग मु कफः सवातो रन्ध्यात्पतीनाहयदाहरेत्तम्‌ ॥१॥ भथ स्रावमाह ॥ प्राणादेध- मः पीतपितस्तनु्बी दोपः खपेत्घावयदाहरे्तम्‌ ॥९॥ अथ नापाशोषमाह्‌ ॥ प्राणाभि , ते श्रष्मणि मारुतेन पित्तेन गाह परिशोषिते च । कृच्छ्राच्छरुसेदृष्वंमधश्च जन्तुं स्मिन्स नासापरिशोष उक्तः ॥१॥ अथ प्रतिर्यायमाह ॥ तस्य निदान द्विविधम्‌ ए- फं सद्यो जनकं तद्भखवच्वेन चयं नापेक्षते यत उक्तम्‌ । न केवरं रयं प्राप्य दोषाः कुप्यन्ति देहिनाम्‌ । अन्यदापि हि कुप्यन्ति हेतुबाहुस्यतोरणात्‌ ॥ १.॥ चया- दिक्रमशोजनकमपरं। तथा च संचयः संचयात्पकोपः प्रकोपातप्रसरः प्रसरात्स्थानसंश्रयः ततो व्यक्तिस्ततो भेद इति । तन्न प्रतिरयायस्यप षयोजनकनिदान्पीविकां सम्प्रापि- माह ॥ संधारणाजी्णरजाऽतिमाष्यक्रोधतवेषम्यशिसोऽमितापेः । प्रजागरात्सवप्रनवा- ` म्बुशीतावरयायकैभथुनवाष्पशोकेः ॥ १ ॥ संश्त्यानदोप शिरसि य्बद्धो वायुः प्र तिर्यायमुदीरयेत्त ॥ २ ॥ चयादिक्रमशाजनकनिदानप्रविकां संग्रापतिमाह ॥ चय गता ्रधनि मारुतादयः प्रथक्‌ समस्ताश्च तथेव शाणितम्‌ । प्रकुप्यमाणा विविधैः प्रकोपनेस्ततः प्रतिरयायकरा भवन्ति हि ॥ ९॥ अथ पवंरूपमाह ॥ क्षवप्रृतिः शिरसोऽभिप्रणता स्तम्भोऽङ्मर्दः परिदृषटरोमता । उपद्रवाश्चाप्यपरे एथणिधा ठर्णां ग्रतिरयायपुरःसराः स्मरताः ॥ १॥ अथ वातिकस्य प्रतिर्यायस्य रक्षणमाह्‌ ॥ आ- मद्धा पिहिता नाप्ता तनश्वावपसेकिनी । गरताखवोष्ठशोपश्च निस्तोदः शहुयो- स्तस्था ॥ १ ॥ भवेस्वरोपघातश्च प्रतिरयायेऽनिखात्मके ॥ ५॥ अथ परत्तिकमाह ॥ उष्णः सपरीतकः स्रावो प्राणात््रवति पत्तिफे । कृशीऽपि पाण्डुसंतप्ो भवेदुष्णाभि- पीडितः ॥ नासया तु सध्रमाप्रे वमतीव स मानवः॥ १९॥ अथ श्वेप्मिकमाह॥ प्राणात्कफकृतः्येतः कफः शीतः स्वेद्वहुः । युद्ठावभासः गूनान्नो भवेद्रररिरा नरः| गरताल्वोषशिरसां कण्डूमिरतिषीडितः ॥१॥ अथ साननिपातिकमाह ॥ मृत्वा मत्वा प्रतिरयायो योऽकस्मात्सनिवत्तते । सपक्तो वाप्यपक्ो वास स्वेप्रभवः स्मरतः ॥ १ ॥ अथ दुष्प्रतिरयायरिद्माह ॥ प्ङ्ियते गहुनांसता पुनश्च परिथष्यति । पु- नरानह्यते वापि पुनर्वित्रियते तथा ॥ १ ॥ निःन्वाक्षो वाति हुभन्धो नरो गन्धा त्ति च। एवं दुष्टपतिश्यायं जानीयाक्करच्छपाधनम्‌ ॥२॥ अथ रक्तजमाह | रक्तजे तु प्रतिरयाये रक्तसावः प्रवतंते। पित्तपतिरयायकृतेरिङगिश्वापि समन्वित्तः॥१॥ ताम्नाक्षश्च भवेजन्तुरुरोघातप्रपाडितः । दुर्गन्धो च्छापतवक्रश्च गन्धानपि न वेत्ति सः ॥ २॥ अथासाध्या भवन्ताव्याह्‌ | सवं एव प्रतिरयाया नरस्याप्रतिकारिणः । दतां यान्ति कारेन तदासाध्या भवन्ति च ॥ अथ प्रतिर्यायेषु कृमयोऽपि भवन्तीत्याह ॥ युच्छन्ति कृमयश्चत्र उेताः किग्धास्तथाणवः । कृमिजो यः शिरोरोसस्तुस्यं तेनात्र रुक्ष- णम्‌ ॥ १ ॥ अथ प्रतिश्याया अप्रानपि विकारान्‌ कुर्वन्ति तानाह ॥ बाधिये- मान्ध्यमद्रत्त घोरांश्च नयनामयान्‌ । शोफाप्निसादकासांश्च बद्धाः कुवन्ति पीन- साः ॥ ९ ॥ पीनस्मारध्य प्रतिदयापपरयम्तं पश्चदशोक्ताः। अपराश्चतुचिशत्- ख्पापूरणायाह ॥ अददं सपधा सोधाश्चत्वारोऽशश्चतुरविधम्‌ । चतुर्विधं र्तपित्तगुकतं योगरन्ाकरः । ३९९ धाणेऽपि तद्विदुः ॥ १ ॥ अथ चिकित्साभेदात्‌ षीनसस्यामस्य .खक्षणमाह ॥ रि- रोगुरुत्वमरुचिर्नासाखावस्तनुसवरः । क्षामः द्रीवति चभीक्ष्णमामपीनसरन्नणम्‌ ॥१॥ अथ पक्रपीनसस्य रक्षणमाह ॥ आमरिर्गान्वितः श्चेष्मा घनः खेषु निमञ्वति । स्वरवर्ण विशद्धिश्च पकपीनसरक्षणम्‌ ॥ ९ ॥ इति नासारोगनिदानम्‌ ॥ , ~ ॥ अंथ नास्ारोगाणां चिकित्सा ॥ तत्रादौ पनसस्य चिकित्सामाह ॥ स्वषु पीनतेष्वादौ निवातागारगो भवेत्‌ । शि- रसोऽभ्यञ्मैः स्वदैनस्येमन्दोष्णभोजनेः ॥ वमनैष्रेतपानेश्च तान्यथास्वमुपाचरेत्‌॥९॥ सरजाजञेनोदुम्बरवत्सकानां त्वचां कषायेः परिधावनेन । कषायकल्फेरपि चेभिरेव सिद्धं घृतं ध्राणविपाकनारि ॥२॥ इति सजकादिकपायो घृते च ॥ अथ मरीचादियोगः॥ सर्वषु - सर्क्कारं पीनसरोगेष जातमात्रेषु । मरिचं गुडेन दरा मुञ्जीत नरः इख रभते ॥१॥ अथ पञ्चग्रल्यादियृषः ॥ पञ्चग्रटीयुतं क्षीरं किं वा स्पाचचित्रकाभया । सर्पिगंडो षि- डर्गश्च यषः पीनसशान्तये ॥१॥ अथ गडायो योगः॥ गडमरिथविमिश्न पीतमाशु प- कामं हरति दधि नराणां पीनसं दुर्निवारम्‌ । यदि तु सष्तमनन श्ष्णगोधूमचरू ५: कृदमुपहरतेऽसौ तत्कुतो ऽस्यावकाशः॥ १।।अ वेद्गोाधुमयोगो ॥ वेद गोधममोजी च निद्राकारे च शीतरम्‌। जरं पिबति यो रोगी पीनसान्युच्यते नरः ॥९॥ अथ व्योषा- दिवरी -॥ व्योषचिन्रकतारीसतित्तिडीकाम्ख्वतसम्‌ । सचव्याजानितस्यां शमेख- त्वक्पत्रपादिकम्‌ ॥ ९ ॥ व्योपादिकमिदं चर्ण ॒पुराणगुडमिश्रितम्‌ । पीनसशवास- कासघ्रं रुचिस्वरकरं परम्‌ ॥ २॥ अथ कटूफरादिवूर्णं क्रायश्च ॥ कटूफरं पोष्करे गु व्योषं यासश्च कारवी । एपां चृणं कपायं वा द्दयादाद्वेकजे रसेः ॥१॥ पीनसे स्वर- मेदे च तमके सहलीमके । सन्निपाते कफे वाते कासे श्वासे च शस्यते ॥ २ ॥ अथ पागदितेरम्‌ ॥ पागद्भिरजनीमृर्वापिप्परीजातिपद्धवेः । एमिश्च तेर संसिद्धं नम्यतः पीनसापहम्‌ ॥ १ ॥ अय षट्‌ विन्दु एतम्‌ ॥ भं ख्वद्ं मधुकं च दुष्टं सनागरं गोधर- तमिभितं च । षडद्बिन्दु नासार्थिगतं च पीनसं शिरोगतं रोगशतं च हात ॥९॥ अथ कर्िङ्गाचवपीडः ॥ कलिद्धहि्ुमरिचाक्षास्वरसकटूफले ; । कुष्टग्राशिग्र॒न- नततैरवपीडः परशस्यते । १ ॥ कफ्नमन्नं वाकिं कुरुत्थाटकिमुद्रनाः । यूषाः ससे- न्धवव्योषाः शस्ताश्चोप्णास्तु पीनसे ॥२॥ इति पीनसचि ०॥ अथापररागाणां चिकित्सा अथ व्यापधीतेलम्‌ ॥ व्याधीदटतीवचारिगु्रसात्योषसिन्धजेः । सिद्धं तें नसि किप परतिनासागदापहम्‌ ॥१॥ अथशियरतैलम्‌ ॥ शिगसिंहीनिकुम्मानां वीजे: सव्योषसेन्ध- वैः । बिल्वपत्ररसे सिद्धं तें स्यात्पूतिनस्यनुत्‌ ॥ ९ ॥ नासापाके पित्तनाशे षि- धानं कायं सर्वं बाह्मभ्यन्तरं च । हरेद्रक्तं श्रीरबद्धत्वचश्च योज्याः सेकं सघ्रताश्च प्रञेपाः ॥ २ ॥ प्रयासे रक्पित्तघाः कषाया नावनानि च । पाकदाहादिरोगषु शी- ता ख्पादिकाः क्रियाः ॥ २ ॥ ्रतशुग्युुमिश्स्य सिक्थकस्य प्रयत्नतः । धूमं ्षवथुरोगप्न भ्रंशथुप्ं च निर्दिशेत्‌ ॥ ४ ॥ शण्ट।कुष्टकणाविख्वद्रा्ताकल्ककषाय- (०० योगरनाकरः | वत्‌ । तेरु पकमधान्यं वा नस्यारक्षवथुनाशनम्‌ ॥ ५ ॥ नस्यं हिते निम्बरसा्च- नाभ्यां दीपे शिरःस्वेदनमल्पशस्तु । नस्ये कते क्षीरजरखावसेकान्‌ शंसन्ति भुञ्जीत , च मुद्रयषैः ॥ ६ ॥ नापावनाहे कर्तव्यं ॒पानं गत्यस्य सर्पिषः । नासारोपषे क्षी- रपानं सितं च प्रशस्यते ॥ ७ ॥ नासास्रवे प्राणयोश्रणं रुक्तं नास्बां देयं येऽवपी- डाश्च पथ्याः । तीक्ष्णान्धूमान्देवदावभ्रिकाभ्यां मांसं चाज.पथ्यमत्रादिशम्ति ॥ ८ ॥ | अथ प्रतिरयायपतीकारः ॥ प्रतिश्यायेषु सर्पेषु शरदं वातविवजितम्‌ । वंस्रेण गु- रुणोष्णेन शिरसो वेष्टन हितम्‌ ॥ १ ॥ बारगरूलकयोयृषः कुरुत्थोत्थश्च पूजितः । स्वेदोष्णे च हिम भोज्य पाचनाय प्रशस्यते ॥ ५ ॥ ततः पक कफं ज्ञाखा हरेच्छी- सपिरेखनेः । पिप्पल्यः शिग्रुबीजानि विटङ्क मरिचानि च॥३॥ अवपीडः प्र शस्तोऽय प्रतिहयायनिवारणः । वातिके च प्रतिश्याये पिवेत्सपियथाक्रमम्‌ ॥ ४ ॥ पञ्चमिरुवणेः सिद्धं प्रथमेन गणेन च । रक्तपित्तोन्थयोः पेयं सपिर्मधुरकेः शृतम्‌ ॥ ५ ॥ परिषकान्‌ प्रदेहाश्च कुयादपि च्‌ रीतखान्‌ । हिते पित्तमतिरयाये पाच- नार्थं पृतं पयः ॥ ६ ॥ शृह्खवेरेण पयसा गृबेरमथापि वा । सर्पिषा भरषटया धा- त्या शिरसो खेपतः भ्षणात्‌ ॥ ७ ॥ नासायां संप्रवृत्तं च रुधिरं च विनश्यति । फफजे सपिंषा स्निग्ध तिरुमाषविपक्या ॥ ८ ॥ यवाग्वा पामपित्वा तु श्वेष्यघर क्रममाचरेत्‌ । दार्वीङ्गुदनिकुम्मेश्च किणिह्या सरखेन च ॥ वतयोऽन कृता योज्या धूमपाने यथाविधि ॥ ९ ॥ इति दृन्दात्‌ ॥ विडं सेन्धवं हिङ् गुग्गुः समनः- शिरः । प्रतिश्याये वचायुक्तं शक्त्या धमं पिवेनरः ॥ १॥ एतच्रणं समाप्रातं प- तिश्यायं विनाशयेत्‌ । ष्रततेरसमायुक्तं सक्तधरमं पिबरेनरः ॥ २॥ स धूमः स्या- त्पतिश्यायकासि काहरः परः । परतिरयाये पिबेद्‌ धूमं सवं गत्यस्मायुतम्‌ ॥ ३ ॥ चातुजतकनचृणं वा प्यं घा कृष्णजीरकम्‌ । प्रतिश्यायेषु सशिरःपीडषु नवसा- गरम्‌ ॥ ४ ॥ समानं. करिकाचृणं दर्मं सचृणितं द्रयम्‌ । गु्ामात्रं तु तर्णं नस्य प्रधमन चरेत्‌ ॥ ५॥ नटयन्त्यनेन नस्येन परतिरयायशिरोरुजः । सवचा- चृणमाधाय वाससा पोटटीकृतम्‌ ॥ ६ ॥ कारवी पख्रबद्धा वा प्रतिरयायमपोहति । रटीतामरुकीत्योषचूर्ण सपिगडान्वितम्‌ ॥ ७ ॥ हरेद्‌ घोरं प्रतिद्यायं षा- दवेहद्धस्तिशूखयैत्‌ । पपकं जयापत्रं तेरसेन्धवसंयुतभ्‌ ॥ परतिश्यायेषु सर्वेषु सीरिति परमोषधम्‌ ॥ ८ ॥ अथ चित्रहरीतकी ॥ चत्वार्थतर शतानि चित्र कजटायुकपश्चगूरमृताधात्रीणाष्ुदकामेणे त्रिमिरषां द्रोणेन च कथयेत्‌ । पाद- स्थे कथने गुडस्य च शतं पथ्याटकेनान्वितं पक्तव्यं शृतशीतरे च॒ मधुनः प- स्थाधेमातरं क्षिपेत्‌ ॥ ९ ॥ व्योषस्य त्रिशुगन्धकस्य चणपरान्यत्रेव षट्‌ प- कषिपेत॒क्षारस्या्भंपरुं रसायनमिदं संसेव्यते सव॑दा । शोषश्वासमलावकाश- पमधुष्ेष्ममतिश्यापिभिः पीणोरःक्षतदिक्षिमिः कफरिरोरुगमिः पनषटा- ग्निभिः ॥ २ ॥ इति चित्रकहरीतकी योगरतादछितः ॥ अथ हिङ्ग्वादि तै- रम्‌ । चिक्त्साकरिकातः ॥ हिङकः्योपविदद्ककटफलचारक्तीक्णगन्धेयतेल- पोगरन्ञाकरः। 12; लषाश्वेतपुन्नवाब्दकुःरजैः पुष्पोद्भवेःसोरसेः । इत्येभिः कटुतेखमेतदनखे मन्दे सगतं ङातं पीतं नासिकया यथाविधि भवेनासामयिभ्यो दितम्‌ ॥ ९ ॥ इति हिङ्ग्वादि तेरम्‌ ॥ कृमिघ्ना ये क्रमा; परोक्तास्तान्वे कृमिषु योजयेत्‌ । धावनानि कृमिघ्रानि, भेषजानि च बुद्धिमान्‌ ॥ ९ ॥ रक्तान्नस्वरसः शद्धस्तक्रेण सह नस्यतः । तस्य पणोनि पिष्टा च.वभ्रीयान्नासिकायुखे ॥ २ ॥ पतन्ति कीटकाः सदयो योगोऽयं त्रि- दिनेितः । पीनसान्युच्यते रोगी शातशोऽनुमिते त्विदम्‌ ॥ २॥ इति वैचविखासा- त्‌ ॥ इति प्रतिरयायादिचिकित्खा ॥ रक्तपित्तानि शोधाश्च तथाशास्यद्वुदानि च । ना- सिकायां स्युरेतेषां स्वं स्वं कुयाचिकित्सितम्‌ ॥ १ ॥ गरहधूमकणादारुक्नारनक्ता- हवसैन्धवेः 1 सिद्धं शिखरिवीजेश्च तेरु नासाशंसे हितम्‌ ॥ २ ॥ रक्तकरवीरपुष्पं जात्यं वा तथा मद्धिकायाः 1 एतेः" समं तिख्तेरं नाप्ताशौनाशनं परम्‌ ॥ २ ॥ - नासाशोफे क्षीरसर्पि;ः परधानं तेरं सिद्धं चाणु कल्केन नस्यम्‌ । सर्पिष्पानं भोजनं खाङ्गणेश्च सनेहस्वेदेः स्रेहिकश्चात्र धूमः ॥ ४॥ अथ कृन्दात्‌ ॥ क्षारोऽबुदावर्मासं च क्रियाशेषेऽप्यवेश्ष्य च । स्थितिर्निबीतनिदखये प्रगाटोष्णीषधारणम्‌ । गण्डूषो छङ्घनं नस्यं धूमरछर्दिः शिराव्यधः ॥१॥ अय पथ्यापथ्यम्‌ ॥ स्नेहः स्वेदः रिरोऽ- ` भ्यद्कः पुराणा यवशाख्यः । कुरित्थमुद्रयोयेषो ग्राम्या जाङ्खखजा रसाः ॥ ९॥ वातीकं कुरुकं शिग्र ककौटं बाटमरकम्‌ । खुथनं दधि तप्नाम्बु वारुणी च कटुजयम्‌ ॥ २ ॥. कटूवम्टख्वणं लिग्धयुष्णं च रघुभोजनम्‌ । नासारोगे पीनसादो से- व्यमेतद्यथामलम्‌ ॥ ३ ॥ स्नानं क्रोधं शक्रन्प्रत्रवातवेगान्‌ शचं द्रवम्‌ । भरमिश- य्यां च यत्नेन नाप्ारोगीं परित्यजत्‌ ॥ ४ ॥ इति नास्रारोगाधिकारः ॥ जथ शिरोरोगनिदानम्‌ ॥ ध्रमातपतुषाराम्बुकीडातिस्वप्रजागरेः । उत्सेधातिपुरोवातवाष्पनिग्रहरोदनैः ॥ ९ ॥ अत्यम्बुमद्यपानेन कमिमिर्वेगधारणेः । उपधावम्रनाभ्यङ्खद्वेषा्च परततेक्षणेः ॥ २}; असात्म्यगन्धदुष्टानर्माषायेश्च शिरोगता: । शिरोरोगास्तु जायन्ते वातपि- सकपफेचिभिः ॥ ३ ॥ सन्निपातेन रक्तेन क्षयेण कृमिभिस्तथा । सयावतानन्तवात- शङ्कका्धावभेदकाः । एकादशविधस्यास्य रक्षणानि प्रचक्षते ॥ ४ ॥ अथ चोक्तम्‌ ॥ सवे एव शिरोरोगाः सननिपातसमुद्रवाः । भत्कण्यौत्की्तितास्ते हि द्वादशेति क्षयेण च ॥ १ ॥ अथ. वातिकस्यल्षणमाह ॥ यस्यानिमित्तं शिरसो रुजश्च भवन्ति तत्रा निशि चातिमात्रम्‌ । बन्धोपतापैः प्ररामश्च यत्र शिरोऽभितापः स समीरणेन ॥ १ ॥ अथ पेत्तिकमाह ॥ धस्योष्णमङ्खारचितं यथेव भवेच्छिरो दह्यति चाक्षिनासम्‌ । शी- तेन रात्रौ च भवेच्छमश्च रिराऽमितापः स तु पित्तकोपात्‌ ॥ १॥ अथ श्ेष्मिकमा- ह ॥ शिरो भवे्स्य कफोपदिग्धं गुरु पतिष्टव्धमथो दिसं च । गूनालषिनास्ावदनं च "जः याम ननमय १ ( घ० डः० ) त्सुदावहृम्‌ । २ ( च ) उप्धान--] उ ( क ०) माषा- ५१ ० योभरताकरः । यस्य शिरोऽभमितापः.स कफप्रकोपाद्‌ ॥ १ ॥ भथ स्ात्निपातिकमाह ॥ शिरो- ऽमितापे त्रितयग्रषृत्ते सर्वाणि रिङ्गानि सयुद्रवन्ति ॥ १॥ अथ रक्तजमाह ॥ .रक्तात्मकः पित्तसमानलिर्गः रपशासहत्वं शिरसो भवेञ्च 1॥ १ ॥ अथ क्षय- जमाह ॥ वसाबरखासक्षतसंभवानां शिरोगतानामतिसक्षयेण | क्षयग़्तः शिरसो- ऽमितापः कष्ठ भवेदुग्ररजोऽतिमात्रम्‌ ॥ १॥ संस्वेदनच्छरद्रनध्रमनस्येरसग्विमोक्षश् विद्ृद्धिमति ॥ २॥ अथ कृमिजमाह ॥ निस्तु्यते यस्य शिरोऽतिमात्रं सर्भक्ष्यमा- णं स्फुटतीव चान्तः । प्राणाश्च गच्छेद्ुधिरं सपयं रिरोऽभितापः कृमिभिः त धोरः ॥ ९ ॥ अथ सयोवतंमाह ॥ स्यौदयं या प्रतिमन्दमन्द्रक्षिभरुवो रुक्‌ सयुपेति गादम्‌ । विवर्धते चांशुमता सहैव सुर्यापदृत्तो पिनिवर्तेते च ॥ ९ ॥ शी- तेन शान्ति रभते कदाचिदुष्णेन जन्तुः ` सुखमाप्नुपान्च । सर्वात्मक कष्ट- तमे विकारं सर्ात्पदृत्त तमुदाहरन्ति ॥ > ॥ अथानन्तवातमाह ॥ दोषास्तु दुष्टाय एव मन्यां संपीड्य गादं स्वरुजां तीव्राम्‌ । कुर्वन्ति साक्िश्ुवि शहुदेशे स्थितिं करोत्याशु विशेषतस्तु ॥ १ ॥ गण्डस्य प्व च करोति कम्पं हनुग्रहं रोचनजान्विकारान्‌ । अनन्तवातं तमुदाहरन्ति दोषत्रयोत्थं रि- रसो विकारम्‌ ॥ ५॥ अथ शद्कुकमाह ॥ पित्तरक्तानिखा दुष्टाः शङ्खदेशे षि- गरर्छिताः । तीव्ररुग्दाहरोगं हि शोथं कुवन्ति दारुणम्‌ ॥ १ ॥ स शिरो षिषवद्र- गानिरूष्या् गरु तथा । त्रिरात्राज्जीरितं हन्ति शङ्को नाम नामतः ॥ त्यहं जीवति भेषरयं प्रत्याख्यायास्य कारयेत्‌ ॥ २॥ अथाधौवभेदकमाह ॥ ृक्षा- रानात्पध्यशनात्माग्बातावरयमेथुनेः । वेगसंधारणायासव्यायामेः कुपितोऽनिरः ॥ ९ ॥ केवरः सकफो बाधं गृहीता शिरसो बरी । मन्याभृशङ्कुकर्णाक्षिरराय- धषु वेदनाम्‌ ॥ २ ॥ शघ्राशनिनिभां कर्यात्तीनां सोऽधावभेदकः । नयनं वाथवा श्रोत्रममिदृद्धो विनाशयत्‌ ॥ ३ ॥ इति शिरोरोगनिदानम्‌ ॥ ॥ जथ शिरोरोगाणां चिकित्सा ॥ अथ वातिकस्य चिकितसामाह ॥ वातजातशिरोरेगे पेदस्वेदपिमईनम्‌ | पानाहा- रोपनाहांश्च कयाद्वातामयापहान्‌॥१॥ कुष्मरण्डमलं च नागरं तक्रपेषितम्‌। कद्ष्णं च शिरःपीडा मारैरेपनतो हरेत्‌ ॥२॥ रसः श्वासफुटरो यस्तस्य नस्यं विशेषतः। शिरः- शूरं हरत्येव विधेय नात्र संशाय, ॥३॥ देवदार नतं कु नरदं विद्वमेषजम्‌ (स का- जिकस्ेहयुक्तो ठेपो वातशिरोऽतिनुत्‌॥४॥ कुष्मेरण्डग्ररं च रेपः काञ्चिकपेषितः। शिरोऽतिं षातजां हन्यात्पुष्पं वा युचकुन्दजम्‌ ॥५॥ भथ शिरोवस्तिविधिः ॥ आ- शिरोग्यापि तचचमं पोडशाङ्कलमुच्दतम्‌ । तेनविष्टय िरोऽधस्तान्माषकस्केन सेप- येत्‌ ॥ १ ॥ निश्वरस्पोपदि्स्य तेकैः कोष्णैः प्रपूरयेत्‌ । धारयेदारुनः शान्ते्ामं ) ( च) कयपरृतिः । २ ( खन्ग०्ड०) सक्षाशनारध्यशनालाग्वतेताति | 3 ( कण) मात्रे योगरनाकरः। ४०१ यामा्धमेव वा ॥ २॥ शिरोवस्तिरहरस्येष शिरोरोमं मरशद्रवम्‌ । हनुमन्याक्षिक्गा- तिमादतम्‌ मृधेकम्पनम्‌ ॥ ३ ॥ विना भोज्ञनमेवेष शिरोवस्तिः प्रयुज्यते । पश्चाहं वापि सप्राहं षडहं चैवमाचरेत्‌ ॥ ४ ॥ ततोपनीतन्नेहस्तु मोचयेद्धस्तिबन्धनम्‌ । शि, रोखुखाटवदनग्री्वांसादीन्विमदेयेत्‌ ॥ सखोष्णेनाम्भसा गात्रं पक्षाल्याश्नाति यद्धि- तम्‌ ॥ ५ ॥ अथपेत्तिकविकित्सामाह ॥ पित्तात्मके शिरोरोगे लिग्ध सम्पग्विरे- चयेत्‌ । मृद्रीकात्रिफरेधूणां रसैः क्षीर घतेरपि ॥ ९ ॥ शकंराक्ीरसलिेः शिरश्च परिषेचयेत्‌ । सर्पिषः शतधोतस्य शिरसा धारणं हितम्‌ ॥ २॥ निमज्जनं च शिरसः शीतरे शस्यतेऽम्भसि । कुगुदोत्पर्पन्नानां शीतानां चन्दनाम्बुभिः ॥ ३ ॥ स्पराः शुखाश्च पवनाः सेव्या दाहार्तिश्ञान्तये । चन्दनीीरयषटयाहवरखाव्याघ्रन- खोत्पदेः ॥ ४ ॥ क्षीरपिष्टेः प्रदेहः स्याच्छते परिषेचनम्‌ । यष्टाहचन्दनान- न्ताक्षीरसिद्धं हितं परतम्‌ ॥ ५ ॥. नावनं शकराद्राक्नामधुकेर्वापि पित्तजे । धानीकसे- रुहीबेरपदमपद्मकचन्दनेः ॥ ६ ॥ दूरवोषीरनखानां च श्रे; कुयात्परेपनम्‌ । शिरो- ऽपि पित्तजां हन्याद्रक्तपित्तरुजं तथा॥७॥रसः वासकुटारोऽस्पः कपूरः कुङ्कमं नवम्‌ । . सिता छागीपयः सर्वं चन्दनेनानुधषयेत्‌ ॥ ८ ॥ तस्य नस्य भिषग्दयात्पित्तजायां शिरोरुजि । किन्तु भस्तकगुरेषु सर्वेष्वेव हिते मतम्‌ ॥ गडनागरकल्कस्य नस्य मस्तकशलनुत्‌ ॥ ९ ॥ अथ श्चैष्मिकचिकित्सा ॥ श्चेष्मिके रुङ्घनं क्ष ठेपस्वेदादि कारयेत्‌ । ररेणुनतशेखेयम॒स्तेखगररुदारुमिः ॥ १ ॥ मांषीरास्नो- रत्रकेश्च कोष्णो रेपः कफार्तिनुत्‌ । थण्ठीकुष्टपपुत्ाटदेवकाषठैः समाहिषेः ॥ ग्रत्रपिषः सुखोष्णेश्च छेषः श्ेप्मशिरोऽतिनुत्‌ ॥२॥ अथ सानिपातिकचिकित्सा ॥ सनिपात- समुत्येऽत्र धृते तेरुं च बस्तयः । धूमनस्यशिरोरेकरेपस्वेदा्यमाचरेत्‌ ॥ पुराण- सर्पिषः पानं विशेषेण दिशन्ति हि ॥९॥ अथ स्परफरादिपधमनम्‌ ॥ स्मरफरुतिर- पर्णबीजसंयुक्तमृतां कुशद रुधटबीजत्वग्रजो ऽरधाशतुत्थम्‌ । प्रधम्ननविधिना तदत्तमात्न शिरोरूक्‌ परखपनकफतन्द्रासंनिपातं निहन्यात्‌ ॥ ९ ॥ अथ रक्तजवचिकित्सा ॥ रक्त- ज पिरःवृत्सर्व भोजनाङेपसेवनम्‌ । शीतोष्णयोश्च विन्यासो विशेषाद्रक्तमोक्षणम्‌ ॥१॥ अथ क्षयजचिकित्सामाह ॥ क्षयज्ञ क्षयनाशाय कतव्य बृहणो विधिः । पने नस्ये च सर्पिः स्याद्रातच्ेमेधुरेः शतम्‌॥९॥ योजयेत्सगुडं सपिधूतपरां र भक्षयेत्‌ । नावन प्षीर- सर्पिरभ्या पानं च क्षीरसर्पिषोः ॥ क्षीरपिषेस्तिरेः स्वेदो जीवनीयेश्च शस्यते ॥ २॥ भथ कृमिजन्रिकित्षा ॥ कृमिजे तु शिरोरोगे व्योष्नक्ताह्नशिग्रनेः । अजाग्रत्रेण सं- पिषटेनैस्यं कृमिहरं परम्‌॥१॥ अथ विंङ्घायं तेखम्‌॥ विढर्गं स्वजिकादन्तीिङ्कुगोभ्त्- संयुतम्‌ । षिपकं सार्षपं तैर कृमिघ्रं नस्यतः स्म्रतम्‌॥९॥ अथ दूयोवतोधोवभेदकयोश्चि- कित्सा॥ सूर्यावर्तै शिरोवधो नावनं क्षीरसर्पिषोः 1 दितः क्षीरपृताभ्यासस्ताभ्यां सह वि- रेवनम्‌ ॥ १ ॥ शद्धराजरसश्छागक्नीरतुल्योऽकंतापितः॥ सृपोवर्त निहन्त्वाश् नस्ये- क 1 1 पा 1 त ए नि रि मिं [रि 0 १ १ इ; ~ -----~ नन ^~ = क कभ + क~ ० ~~~ ऋ र्यो कनि $ ( च० ) वपनम्‌ | ४०४ योगरन्ाकरः । नैव प्रयोगराट्‌ ॥ २.॥ शिरीपूरकफरेरवपीडं प्रयोजयेत्‌ । अवपीडो हितो वा स्था- दरचापिप्यलिभिः कृतः ॥ ३॥ जाद्खरानि च मांसानि कारयेदुपनाहनम्‌ । तेनास्य . शाम्यते व्याधिः सृयीदतंः सुदारुणः ॥ ४ ॥ एष एव विधिः कायः कृत्त्रश्राधो- वमेदफे । अधीवमेदके पर्वं स्ह; स्वेदो हि भेषजम्‌ ॥ ५॥ विरेकः कायश द्विश्च धृपः न्िग्धोष्णभोजनम्‌ । विडङ्घानि तिखान्ड़ृष्णान्समान्पिषटठा .विरेप- येत्‌ ॥ ६ ॥ नस्यं चाथाचरेत्तस्मादर्धमेदं व्यपोहति । गिरिकर्णीफर मूकं सजखं नस्यमाचरेत्‌ ॥ ७ ॥ मृं वा बन्धयेत्कणे निहन्त्यधशिरोर्जम्‌ । मरीचं धेङ्गज- द्रवि्म॑सिवं शारितिण्डुरेः ॥ ८ ॥ अधडीषव्यथां हन्ति रेपो वा शुण्ठिवारिणा । पि- बेरसशकरं क्षीरं नीरं वा नारिकेखजम्‌ ॥ ९ ॥ सुडीतं पापि पानीयं सर्पिवां न- स्यतस्तयोः | सारिषाकुष्ठमधुकवचाकृष्णोत्परेस्तथा ॥ १०।; ठेपः सकाञ्जिकः सेहः खयावतोधमेदयोः । सितोपरायुतं ष्टं मदनं गोपयोऽन्वितम्‌ ॥ १९ ॥ नस्यतोऽनु- दिते यं निहन्त्येवाधमेदकम्‌ । पीत्वा शक्षयुण्डरसं मरिचेरवचणितम्‌ ॥१२॥ भो- जनादौ तु सपाहा्र्यावतोधमेदको । हन्ति सवत्मको शीघ्रं दुःखदो भरशदारुणो ॥१३॥ अथानन्तवातशङ्ककयोध्चिकित्सा ॥ अनन्तवाते कर्तव्यः सूर्यावतंहितो विधिः| शिराव्यधश्च कतेव्योऽनन्तवातयपरशान्तये ॥ १ ॥ आहारश्च प्रदातव्यो बातपित्तवि- नाशनः । मघुमस्तकसंयावं धृतपुरर्विरोषतः॥२॥ दां हरिद्रा मञ्चिष्ठा सनिम्बोीर- पश्चकम्‌ । एतत्परेपनं कुर्याच्छह्ुकस्य प्रशान्तये ॥३॥ सीततोयनिषेकश्च शीतल- प्ीरसेवनम्‌ । कर्कश क्षीरवननाणां शङ्के रेपनं हितम्‌ ॥ ९ ॥ वरी नीरीत्परु टृवां तिराः कृष्णाः पुननेवा । शह्कुकेऽनन्तवाते च रेपः सवंशिरोऽ्ितुत्‌ ॥ ५॥ अथ सामान्यप्रतीकारमाह ॥ अथ षडबिन्दुतेखप्‌ ॥ एरण्डमृरं तगर शताहा जी- वन्ति राना सह सेन्धवेन । शरं विडद्ं मधुयष्टिका च विश्वोषधं कृष्णतिरुस्य ते- खम्‌ ॥ १ ॥ अजापयस्तेरपिमिभधितं तु चतुगुण भङ्करसे विपक्म्‌ । षट्‌ बिन्दवो ना- सिकयोः प्रदेयाः स्वानिहन्युः शिरसो विकारान्‌ ॥ २॥ च्युतांश्च केशांश्ररिर्ताश्च दन्ताननिबद्धमूखान्‌ इशृदीकरोति । एपण॑दणिप्रतिमं च चश्च: कुवन्ति बाहोरधिक वरं च ॥ ३ ॥ सररकरं ठुङममाज्यशषटं नस्यं विधेयं पवनासृगुत्थे । भरशङ्खकणा- पिशिरोऽधगररे दिनामिदृद्धिपभे च रोगे ॥ ४ ॥ पथ्या्षधात्रीरजनीगरद्चीभूनि- म्बनिम्बेः सगुः कषायः । भश ह्कणाक्षिशिरोऽ्धगुरं निहन्ति नासानिहितः क्ष- णेन ॥ ५॥ किं तु मस्तकशूरेषु सवैष्वेतद्धितं मतम्‌ । गुडनागरकल्कस्य नस्य मस्तकशुखनुत्‌ ॥ ६ ॥ नागरकल्कषिमिश्न क्षीर नस्येन योजितं नृणाम्‌ । नाना- दोषोदृतां रिसोशुनं हन्ति तीव्रतराम्‌ ॥ ७॥ शताहैरण्डमोग्राचक्रव्याध्रीफटेः गृतम । तें नस्यान्मरच्छुष्मतिमिरोष्वेगदापहम्‌ ॥ ८ ॥ अथ मगूरा- चं प्रतम्‌ ॥ मग्रं प्षषृदान्त्रकृत्‌पित्तास्यवर्जितम्‌ । जरे पक्त्वा धृतपस्थं त= निनयन १ ( च० ) गोमया--| योगरलाकरः । ४०५ तस्मिन्ीरं समं पवेत्‌ ॥ ९॥ दशगूरबरारास्नामघकेचिफरेः सह । मधुरः का- षिकः कल्केः शिरोरोगार्दितापहम्‌ ॥२॥ कर्णनासास्यजिह्वाक्षिगर्रोगविनाशनम्‌ । मयराद्यमिति ख्यातमूरध्वंजल्र गदापहम्‌ ।२॥ नस्येन करिकाचृणं नवसागर रजः । ` वातश्चेष्मभवां पीडां शिरसो हन्ति स्वेदा ।2॥। करञ्जशिग्बीजानि पत्रकं सषेपत्वचा । सर्वेषां शीरषरोगाणामेतच्छीर्षविरेचनप्‌ ॥ ५॥ त्रिकटकपुष्कररजनीरास्नाुरदारुउग्र- गन्धानाम्‌ । काथः शिरोऽतिजारं नास्रापीतो निवारयति ॥६॥ अथ पथ्यपथ्यम्‌ ॥ अथ भावप्रकाशाच्छिरोवस्तिविधो पथ्यर्च्यते ॥ आमिषं जाद्र पथ्यं ततन शाल्यादयो- ऽपि च । मद्रान्माषान्‌ करितां श्च खादेद्वा निशि केवखान्‌ । कटुकोष्णान्ससर्पिष्कानु- पणं क्षीरं पिबेत्तथा ॥ १ ॥ अय ॒पथ्यापय्यसंहितायाम्‌ । स्वेदो नस्यं धूमपानं वि- रेको रेपः सेको लङ्घनं शीरषवस्तिः । रक्तोनमुक्तिविष्धिकर्मोपनाहो जीर्णं सर्पिः शा- खयः षष्टिकाश्च ॥ ९ ॥ यृषो दुग्धं धन्वर्मासं पटोरु दिग्ुद्रीक्ना वास्तुकं कारवेद्म्‌ । आम्रं धात्री दाडिमं मातुखि्धं तैकं त" कालिकं नारिकेटम्‌ ॥ ॥ पथ्या कुष्टं भरद्धराजः ङुमारी मुस्तोश्ञीरं चाद्रिका गन्धसारः । कपूर च ख्यातिमानेष वगेः तव्यो मर्त्यैः शीरषरोगे यथास्वम्‌॥ ३॥ अथापय्यम्‌ ॥ क्षवं जुम्भा मूत्रवाष्पं निद्राविद्‌- वेगभञ्जनम्‌ । दुग्धं नीरं विरुद्धा विरुद्नल्मञ्जनम्‌ ॥ दन्तकाष्ठ दिवा निद्रां शि- रोरोगी परित्यजेत्‌ ॥ ९॥ इति पथ्यापथ्यम्‌ ॥ इति रिरोरोगचिकित्सा ॥ ॥ अथ नेचरोगाणामाधिकारः ॥ तत्र नेत्रस्य प्रमाणमाह ॥ विचादृद्यङ्करुबाहुल्यं स्वा्खष्टोदरसंमितम्‌ । द्यङ्करं सर्व- तः साधर भिषङ्‌ नयनमण्डरम्‌ ॥१॥ अथ नेत्रस्याद्गान्याह ॥ पक्ष्मवत्मेश्वेतकृष्णरषी- नां मण्डलानि त । अनुपवं तु ते मध्याश्चत्वारोऽन्त्या यथोत्तरम्‌ ॥ १॥ तत्न नेत्र- अण्डङेऽष्टसप्रतिव्याधयो भवन्तीत्याह ॥ द्वादश व्याधयो दृष्ट्यां. तत्रैवान्यौ गदाबुभो । कृष्णभागे तु चत्वारो दरीकः श॒द्कमागजः ॥ १ ॥ वत्मेन्येको विंशतिश्च पक्ष्मजो द्री ्रकी8ितौ । नव सन्धिष सर्वस्मिन्ेते सप्दशोदिताः ॥ एवं नेत्रे समस्ताः स्युरष्टसप- तिरामयाः॥२॥ मुश्वतोक्तान्षट्‌स्रतिसेख्यानाह ॥ वातादश तथा पित्तात्कफाचचेव त्र- योदश । रक्तात्पोडश विज्ञेयाः स्वजाः पञ्चविंशतिः , बाह्यो पुनद्रौ नयने रोगाः ष- टुसपततिः स्मरताः ॥ १॥ अथ नेत्ररोगाणां सामान्यतो विपकृष्टं सनिकृष्टं च निदान- माह ॥ उष्णाभितप्तस्य जख्पवेशाद्रे्षणारस्वप्रविप्येया्च । स्वेदाद्रजो धूमनिषेव- णाच च्छदैर्विधाताद्रमनातियोगात्‌ ॥९॥ द्र वानपानातिनिषेवणाच्च विण्मर्रवातक्रम- निग्रहश्च । प्रसक्तसंरीदनशोकतापाच्छिरोऽभिधातादतिमद्यपानात्‌ ॥ > ॥ तथा ऋ- तूनां च विपर्ययेण ढशामितापादतिभेथुनाच् ।' बाप्पग्रहात्यक्ष्मनिरीक्षणाच नेत्रे 9. काराञ्जनयन्ति दोषाः ॥३॥ नयनरोगसम्भाप्निः सश्चते पव्यते । रिरानुसारिमिषिरवि- गणेडष्वमाभितैः। जायन्ते नेत्रभागेषु रोगाः परमदारुणाः ॥ नेत्नभागेषु नेत्रस्य दृष्टच्याच्यवयवेषु च ॥ ९ ॥ अथादौ दृष्टिरोगानाह ॥ तत्न दषटिरुक्षणम्‌ ॥ ०६ योगरन्नाकरः। मस्ूरदरमाननां तु पथमृतपरसादजाम्‌ । छयोतविस्फुरिद्खाभां सिद्धा तेजोभिर्यये ॥ १ ॥ आदर्तां पटरेनाक्ष्णोकष्चेन विवराकरतिम्‌ । शीतसास्म्यां वर्णां दषिमाहुन- , यनचिन्तकाः ॥ २॥ अथ तत्र पटलानि चत्वारि भवन्ति तान्याह ॥ तेजो जल- भितं बाघ्ठं तेष्वन्यत्पिरिताभ्ितम्‌ । मेदस्तृतीयं पटर्माभितं त्वस्थि चापरम्‌ ॥ पश्चमांशसमं दृटस्तेषां बाहुल्पमिष्यते ॥ १ ॥ अथ ततर प्रथमपष्टल्गतस्य दोष्‌ स्य स्वभावमाह ॥ प्रथमे पटे दोषो यस्य दृष्टां व्यवस्थितः । अव्यक्तानि च हपाणि कदाचिदथ पश्यति ॥ १॥ देरभ्यन्तरे दोषौः पटरे समधिष्ठिताः । एके कमनुपचन्ते पर्यायात्पटलान्तरम्‌ ॥ २॥ इति पिदेहवचनात्‌ ॥अथ द्वितीयुपटर्गत- दोषस्वभावमाह ॥ दृष्टिश्शं विह्वरुति द्वितीयं ष्टं गते ॥ ९ ॥ मक्षि ` कामराकान्केशांघ्वाजकानीवपरयति । मण्डलानि पताकाश्च मरीचीन्कुण्डखानि च ॥२॥ परिपुवांश्च विविधान्‌ वषमभत्मांसि च । दूरस्थानि च हृपाणि मन्यते च समीपतः. ॥२३॥ समीपस्थनि दरे च दष्टेगोचरविश्रमात्‌ । यल- , वानपि चात्यर्थं छचीपाश्चं न परयति ॥ ४ ॥ अथ तृतीयपटगतदोषमाह ॥ ऊर पश्यति नाधस्तात्तेतीयं पटं गते । महान्त्यपि च एपाणि च्छादितानीव चाम्बरः॥ कर्णनासाक्िषटपाणि विकतानीव परयति ॥ १॥ अथात्र रागप्रापिमाह ॥ य- धादीषं च रग्येत दृष्टिदोष बरीयसि । अधःस्थे तु समीपस्थं द्रस्य चोपरिस्थिते ॥ पादर्वेस्थिते पनर्दोषि पाञषस्थानि न पश्यति ॥ १॥ समन्ततः स्थिते दोषे सं कानीव परयति । रष्टिमध्यस्थिते दोषे महद्धस्वं प्रपद्यति ॥ २ ॥ दोषे टष्टिस्थि- ते ति्यगेकं बे मन्यते द्विधा । द्विधा स्थिते त्रिधा परयेद्‌ बहुधा वानवस्थिते ॥२॥ अथ चतथपटरगतदोषमाह ॥ तिमिराख्यः स वे दोषश्चतुथंपटरं गतः । रुणद्धि स- वेतो दष्ट रिङ्कनाश इति कचित्‌ ॥ १ ॥ अस्मिन्नपि तमोभूते नातिषदे महागद । चन्द्रादित्यौ सनक्षत्रा्न्तरिभ्े च विद्यतः ॥ २ ॥ निमखनि च तेजांसि भराजिष्ण्‌- नि च परयति । स एव लिङ्कनाशस्तु नीरिकाकाचसंज्ञितः ॥ २.॥ अथ दृष्टिरोगाणां संख्यां नामानि चाह ॥ दष्टयाश्रयाः षट्‌ च षडेव रोगाः षट्‌ रिद्खिनाश्चा हि भवन्ति त्र । वातेन पित्तेन कफेन सवैरक्तात्परिम्टाय्यमिधश्च ष्ठः ॥ ९ ॥ तथा नरः पि त्विदग्धटषिः कफेन चान्यस्त्वथ धूमदरशी । यो हस्वजात्यो नङखान्धसज्ञो गम्भीर- स्ना च तथैव दष्टः ॥२॥ तत्रेव द्वावन्यावाह ॥ ततरेवान्यौ गदौ द्रौ च सन्निपातनि- भित्तको॥१॥ तेषु बातजस्य छिङ्नाशस्य सक्नणमाह ॥ वतेन खट्‌ रुपाणि भ्रमन्तीव स परयति । आविष्टान्यरूणाभानि व्याविद्धानीव मानवः ॥ १ ॥ अथ पेत्तिकमाह ॥ पित्तेनादित्यख्योतशकरचापतटिद्रणान्‌ । टत्यतश्चैव शिखिनः सवै नीरं च.परय- ति॥ १॥ अथ श्ष्पिकमाह ॥ कफेन परयेद्रपाणि क्िग्धानि च सितानिच। सछिरुावितानीव परिजाड्युन मानवः ॥९॥ अथ संनिपातजमाह ॥ संनिपातेन चि = म णाणव कव नक ~ 1 1 ` १८(क० ) जाटक्रानि च| योगरलाकरः | ०७ ज्राणि विषुतानिं च पश्यति । बहुधापि द्विधा वापि सर्वाण्येव समन्ततः ॥ हीनाधिका- द्वान्यथवा ज्योतीष्यपि च भूयसा ॥ ९ ॥ अथ रक्तजमाह ॥ परयेद्रकतेन रक्तानि त- मांसि विविधानि च 1 हरितान्यथ कृष्णानि पीतान्यपि च मानवः ॥९॥ अथ परिम्ख- यिनमाह ॥ रक्तेन म्राच्छतं पित्तं परिम्खायिनमाचरेत्‌ । तेन पीता दिशः पतयेदु्- ` न्तमिव भास्करम्‌ ॥ व्रिकीयंमाणान्‌ खयोतेक्ांस्तेजांसि चैव हि ॥ १९ ॥ अथ नेतरपर्णैः षद्विधं रिङ्िनाशमाह ॥ वातादिजनितेरनत्रवर्णैरपि च षड्विधः । खिद्कनाशो निगदितो वर्णो वातादिजो यथा ॥ १॥ रागोऽरूणो ` मारुतजः दिष्टो म्खायी ध नीरश्च तथेव पित्तात्‌ । कफाटिषितः शोगितजः सरक्तः समस्तदो- प्रभवो विचित्रः ॥२॥ अथ वातादिना हेतुभूतेन जनिते नेत्र मण्डले हपविरोषमाह । अरुणं मण्डर वाताचश्चरु परुष तथा, । पिन्तान्मण्डरुमानीर कास्याभं पीतमेव चं. ॥ ९ ॥ ष्मणा बहर स्निग्ध श्कुन्देन्दुपाण्डुरम्‌ । चर्त्पश्रपखाशस्थः शङ्को बिन्दसििाम्भसः ॥ २ ॥ संकुचत्पातपेऽत्यथ छायायां विस्तृतो भवेत्‌ । मयमाने त॒ नयने मण्डर तद्विसपंति । मण्डर तु भवेचचित्रं रिद्धनाशे त्रिदोषजे ॥ २ ॥ प्वारप- दमपत्नाम मण्डं शोणितात्मकम्‌ । रक्तजं मण्डु रषौ स्थर काचारुणपभम्‌ ॥ ४॥ परिम्खायिनि रोगे स्यारम्छाने नीरं च मण्डरप्‌ | दोषक्षयातस्वयं तत्र कदाचित्स्यात्त दर्रानम्‌॥५॥ अनुक्ततपथादाह गोरवादिदोषरिङ्खसंग्रहाथंमाह ॥ यथास्वं दाषरिङ्खानि स- ष्वेव भवन्ति हि ॥ अथ पित्तविदग्धरष्टेरैक्षणमाह ॥ पित्तेन दुष्टेन गतेन बृद्धि पी- ता भवे्स्य नरस्य दष्टिः। पीतानि रुपाणि च तेन पश्येत्स वे नरः पित्तविदग्धद- टिः ॥९॥ तस्मिन्नेव पित्ते दष्टो तृतीयं पटर गते शूपविरेषेण दिवान्धरक्षणमाह ॥ प्राप्रे तृतीयं पटर तु दोषे दिवा न पदयेनिशि वीक्षते सः । रात्र स शीतानुगृहीतदह- षिः पित्ताल्पभावात्सकखानि पर्येत्‌ ॥१॥ अथ शछेष्मविदग्धरष्टिरिहमाह | तथा नरः श्ेष्मविदग्धरष्टिस्तान्येव शुङ्कानि हि मन्यते तु ॥ ९ ॥ अथ नक्तान्ध्यमाह्‌ ॥ तनिषु स्थितो यः पटणेषु दोषो नक्तान्ध्यमापादयति प्रसह्य । दिवा प छयातुगृदीतदष्टिः परयः पाणि कफारूपभावात्‌ ॥ १ ॥ अथ धृमदरिनमाह ॥ शोकज्वरायासशि- रोऽभितापिरमभ्याहता यस्य नरस्य रष्टिः । धृष्रांस्तु यः परयति सवे भावान्‌ सधृमदर्शी- ति नरः प्रदिष्टः ॥ १॥ अथ हुस्वजात्यमाह ॥ यो वासरे परयति .कर्टतोऽथ ष्पं महचचापि निरीश्रतेऽल्पम्‌ । रात्रौ पनर्यः प्रकृतानि १रयेत्स हस्वजास्यो निभिः पर- दिष्टः ॥*१॥ तन्त्रान्तरे । दृष्टिमध्यस्थिते दोषे महदभस्यै न परयति । रात्री पित्ताल्प- भादाच् तानि'शूपाणि परयति ॥१॥ अथ नकुरान्ध्यमाह ॥ विचोतते यस्य नरस्य दष्टिदीषामिपनना नकुरस्य यद्वत्‌ । चित्राणि ङपाणि दिवा स पर्येत्ष वै विकारो नकुखानध्यसज्ञः ॥ १ ॥ अथ गम्भीरकामाह ॥ दष्टिषिषटपा उवसनोपसुष्टा संकोचम- भ्यन्तरतस्तु याति । सुजावगाढा च तमक्षिरोग गम्भीरकेति प्रवदन्ति बद्धाः । अध ने { "ष स ` - ~ [न १८ च ०) कृष्णतोऽथ | बाष्नो निमित्तानिमित्तसन्ञो सिदननाशावाह ॥ बाह्यो पुनद्वाबिह संदिष्टो निमित्तत- श्ाप्यनिभित्ततश्च। निमित्ततस्तत्र शिरोऽमितापाज्ज्ञेयस्त्वमिष्यन्दनिदशंनः सः ॥१॥ मुरषिगन्धवेमहोरगाणां सन्दशनेनापि च भास्करस्य । हन्येत, द्रष्टिमनुजस्य तस्य ` स छिद्खिनाशस्त्वनिमित्तसन्नः ॥ २ ॥ अथानिमित्ततो रिष्गनाशस्य लक्षणमाह ॥ त- त्राक्षिविस्पष्टमिवावभाति वेदयवणां विमखा च दृष्टिः ॥ १॥ अथ रष्टिमण्डर्प्रत्या- सत्नतया कृष्णगतविकारानाह्‌ ॥ यत्सव्रण युक्रमथात्रणं च पाकात्ययश्चाप्यजफा तथ- व । चत्वारि एते नयनामयास्तु कृष्णप्रदेशे नियता भवन्ति ॥ १ ॥ तन सत्रणथक्र- रिङ्गमाह ॥ निमग्र्पं तु भवेद्धि कृष्णे सूच्येव विद्धं प्रतिभाति यद्रे ' सावं खवेहुष्- मतीव यच्च तत्सत्रण शुक्रयुदाहरन्ति ॥ १ ॥ विदेहे ऽप्युक्तम्‌ ॥ रक्तराजिनिम कृष्णे , छिमामं यत्न म्यते । दच्यग्रेणेव तच्छुक्तमृष्णाश्रुसावि तद्त्रणम्‌ ॥ १ ॥ अथास्य साध्यासाध्यरक्षणमाह ॥ दे समीपे न भवेत्तु यच्च न चावगाढ न च संस्वेच । अ- वेदन वान च युग्मथुक्रं तत्सिद्धिमायाति कदाचिदेव ॥ ९॥ अथाव्रणशुक्रमाह ॥ प्यन्दात्मकं कृष्णगतं तु शुक्र शद्न्दुकुन्दंपरतिमावभासम्‌ । वेहायसाभनप्रतनुपकाशं ` तं चात्रणं साध्यतम वदन्ति || १ ॥ साघ्यतमस्याप्यस्यावभेदेन कसाध्यतामाह ॥ गम्भीरजातं बहुरं च शक्रं चिरोत्थितं चापि वदन्ति कृच्छ्रम्‌ ॥१॥ अथासाध्यतां चाह । पिच्छिन्नमध्यं पिशितावृतं वा चरं शिराघ्रक्ष्ममरष्टिकृच | द्वित्वगगतं रोहितमन्तत- श्च चिरोत्थितं चापि विवजेनीयम्‌ ॥ ९॥ अपरमसाध्यरुक्षणमाह । उष्णाश्ुपातः पि- टिका च नेत्रे यस्मिन्भवेन्मुद्रनिमें च शुक्रम्‌ । तदप्यसाध्यं प्रवदन्ति केचिदन्यच्च वा तित्तिरिपक्षतुल्यम्‌ ॥ १ ॥ अथाक्षिपाकात्ययमाह ॥ शवेतः समाक्रामति स्वतो हि दोषेण यस्पासितमण्डलं तु । तमक्षिपाकात्ययमक्षिकोपं सवात्मकं वजयितव्यमाहुः॥९॥ अधाजकाजातमाह ॥ अजापुरीषप्रतिमो सुजावान्सरोहितो शोरितपिच्छ्खिश्ु । वि- श्न कृष्णं प्रचयोऽभ्युपेति तं चाजकाजातमिति व्यवस्येत्‌॥ १ ॥ अथात्र विदेहः ॥ कृष्णेप्षणोद्रवे थष्कच्छगीविटूसमप्रभम्‌ । सान्द्रपिच्छररक्तां द्विखग्गं वाजि- केति सा॥९॥ इति कृष्णजाः ॥ अथ शुद्भागजा रोगास्तेषां नामानि सङ्ख्यां चा- ह ॥ प्रस्तारिशृ्कक्षतजाधिमांपस्नाय्वमसज्नाः खट्‌ पञ्च रोगाः । स्याच्छ्क्तिका सा- जनपिषटकाख्या जारं शिराणां पिटिकाश्च तासाम्‌ ॥ रोगा बरासग्रथितेन सार्धमेका- दशोक्ताः खट शङ्कभागे ॥ १॥ तेषु प४स्तायमेणो लक्षणमाह । प्रस्तारि षन विस्तरणं यावे रक्तनिमं सिते ॥ अथ श्ामाह ॥ सुञखेतं रु शङ्ृामे शे तद्रधंतेविरत्‌ ॥ अथ रक्तजामाह ॥ पद्माभं मु रक्तामं यन्मांसं चीयते सिते ॥ १॥ अथाधिमांसा्मा- ह ॥ प्रथु मृद्रधिमांसामं बहर च यकृनिभम्‌॥ अथ स्नाय्वर्माह ॥ स्थिरे परस्तारिमांसा- व्य थुष्कं स्नाय्वमे प्श्चमम्‌ ॥१॥ अथ शक्तिकामाह ॥ यागः स्युः पिशितनिभास्तु बिन्दवो ये शक्तयाभास्त्वसितसिताः स थक्तिसंजञः ॥ अधासौनमाह ॥ एको यः शरा- -----~---~ 4. १ ( खः ) प्रस्तायैम वन्‌ स्तीणम्‌ | योगरज्ाकरः | ०९ इथिरोपमश्च बिन्दुः शुङ्कस्थो भवति तदजुनं वदन्ति ॥ ९ ॥ भथ पिष्टकमाह ॥ श्वै- हममारुतकोपिन शदे मासं समुनतम । पिष्टवद्‌ पिष्टकं विद्धि मरखक्तादशंसनिभम्‌ ॥ ॥ ९ ॥ अथ शिराजारमाह ॥ जाखाभः कठिनशिरो महान्‌ सरक्तः सन्तानः स्पत इह जारुसं्ञितस्वु ॥१॥ अथ शिरापिरिकामाह ॥ य॒ङृस्थाः सितपिटिकाः शिराद्रता ` यास्ता ब्रूयादसितख्रमीपजा; शिराजाः ॥ ९॥ अध वरासग्रथितमाह ॥ कास्पा- भोऽप्दुरथै वारिबिन्दुकल्पो विज्ञेयो नयनसिते बराससंज्ञः ॥ ९॥ इति युङ्कभागजा रोगाः ॥ अथ वत्मपक््मजाः॥ -तत्रत्यानां रोगाणां नामानि सद्या चाह । 'उत्षद्धि- न्यथ कुम्भीका पोथकी वत्मेशकेरा । तथार्शोवत्मं थष्कारौस्तथेवाञ्चननामिका ॥१॥ बह- ऊ वर्मं यच्चापि तथोक्तो वत्मेवन्धुकः । छिष्टवत्मे तथा वतमं कदं मः इयाववः मे च ॥२॥ ग्रह्किननवत्मं चाञ्चिनवत्मं वातहतं च तत्‌ १ वत्माडदं निमेषश्च शोणिताशैस्तथेव च ॥२॥ . लछगणो विसवत्मीपि कुञ्चन नाम तत्परम्‌ । एकविंशतिरित्येते विकारा वतमेसंश्रयाः ॥४॥ अथ तेगूत्सङ्खपिटिकामाह ॥। अभ्यन्तर मुखी ताब्रा बाह्यतो वर्मेनश्च या । सोत्सङ्खो- त्सङ्गपिटिका सवेजा स्थखकण्डुरा ॥ १ ॥ अय कु म्भीकामाह ॥ वत्मांन्तः पिटिका घ्माता मियन्ते च सरवन्ति च । कुम्भीकाबीजसदशाः कु म्भीकाः सनिपातजाः ॥९॥ अथ पोयकीमाह ॥ सखाविण्यः कण्डुर गु्यौ रक्तसपपसनिभाः । रुजावत्यश्च पटिः काः पोथक्य इति सक्ञिताः ॥ ९ ॥ अय वत्मशाकरामाह ॥ पिटिकाभिः सुखक्ष्मामिषं- नामिरतिसंब्रता । पिटिका या खरा स्था वत्मेस्था वरत्मशर्करा ॥ ९ ॥ अथाशव- स्माह ॥ एवारुबीजपतिमाः पिटिका मन्दवेदनाः ॥ तथा च निमिः ॥ नीरजा कठिना व्मपक्ष्मान्ते बाह्मगापि वा ॥९॥ पिटकाः सन्निपातेन तदरशोवत्मे कीतयेत्‌ । श्वक््णाः खराश्च वत्मस्थास्तदशौत्मे कीत्यते ॥ ९॥ अथ य॒ष्कार आह ॥ दीघार्कुरः खरः स्तब्धो दारुणोऽभ्यन्तरोद्धवः। व्याधिरेषो ऽभिविख्यातः शुष्का नाम नामतः ॥ ९ ॥ अयाञ्जननामिकामाह ॥ दाहतोदवती ताच्रा पिटिका वत्मसम्भवा। मद्री मन्दरुजा सक्षमा ज्ञेया साञ्जननामिका ॥ ९ ॥ अध बह ख्वैत्मीह ॥ वर्मोपची- यतते य^ य पिटिकाभिः समन्ततः । सवणाभिः स्थिराभिश्च विच्पद्धहन्वरमे तत्‌ ॥९॥ अथ वत्मन्धकमाह ॥ कण्डुरेणास्पतोदेन वत्मशोफेन मानवः । असम छादये- दृ्षि यत्रासौ वत्मेबन्धकः ॥ ९ ॥ अथ श्िष्टवत्मोह ॥ मद्रर्पवेदनं ताश्र यद्वत्मे सममेव च । अकस्माच्च भवेद्रक्तं छिष्टवतमति तद्विदुः ॥६॥ तथा निमिः श्ेष्मा दुष्टेन र- क्तेन ह्टमांसगतः समम्‌ । बन्धुजीवनिम्‌ वते छष्टमांस तदुच्यते ॥९॥ अथ वरमंकदे- ममाह ॥ हिष्ट पुनः पित्तयुतं शोणिते विदहेदा । तदा हिननत्वमापनमुच्यते वत्मेकदेमम्‌ ॥ ९ ॥ अथ इयाववत्माह ॥ वम यद्धाह्तो ऽन्तश्च इ्यावे शूनं च जायते । तदाहुः इयावदसति बत्मरोगक्हारदाः ॥ ९ ॥ तथा.च निमिः । दुष्ट श्चेषमानिखात्‌ पित्त ० वस्मनोश्चीयतेयदा । अभरिदग्धनिभं रयां रयाववत्मति तद्विहुः ॥ ९ ॥ अथ परषिमवत्माह । अरुजं बाह्तः गूनं वत्म यस्यः नरस्य च । प्रहिन्नवत्म त- द्रि्ाह्किममत्यथंमन्ततः ॥ ९ ॥ अथाष्किलवत्माह ॥ यस्थ धोतान्पभोतानि 1 ४१० योगरनराकरः। सम्बध्यन्ते पुनः पुनः । वत्मान्यपरिपक्षानि वि्यादहिन्नवत्मं तत्‌ ॥ १॥ अथ वातहतवर्माहि ॥ 'पिमुक्तसन्धि निशे वत्म यस्य निमील्यते । तद्रातनिहतं वतम जानीयादक्षिचिन्तकः ॥ १॥ अथ वत्माहुदमाह ॥ वत्मौन्तरस्थं विषमं ` ग्रन्थिूतमवेदनम्‌ । आचक्षतेऽ्ुदमिति सरक्तमविरम्बितम्‌ .॥ १ ॥ अय निमेषमाह ॥ निमेषणीः शिरा वायुः प्रविष्टः सन्धिसंश्रयः । सश्चार्यति वत्मो- नि निमेषः स न सिध्यति ॥ १॥ भथ शोणितारशरुक्षणमाह ॥ वर्मस्थो यो षि- वधेत लोहितो गरहुरङरः । तद्रक्तजं शोणिताञंर्छिन्नं वापि विवधते ॥ १॥ त- थाच विदेह; ॥ वायुः रोणितमादाय शिराणां प्रयखस्थितः। जनयत्यङ्कुरं तापन वत्मं- नि च्छिननरारिणम्‌। तच्छोणितार्शोऽसाध्यं स्याद्रक्तस्राव्यथ रक्तजम्‌॥५॥ अथ रुगण- ` माह ॥ अपाकी कठिनः स्थरे ग्रन्यिवत्मभवो रुजः । सकण्डूः पिच्छिरः कोर्प्रमाणो रुगणः स्म्रतः॥ १॥ अथ व्रि्वत्माह ॥ त्रयो दोषा बहिः शोथं कुुरड्द्रणि वत्मेनाम्‌ । मस्रवन्त्यन्तरुदकं विव द्विसव्मं तत्‌ ॥ १॥ अथ कुश्चनमाह ॥ वाता्या वत्मेसङ्कोचं जनयन्ति मखा यदा । तदा द्रष्टु न शक्रोति कुश्चतं नाम तद्विदुः ॥ ९॥ इति वत्मरोगाः॥ अथ प्ष्मरोगो ॥ तत्रत्पयोरोगषोनीमनी आह ॥ पक्ष्मकोपः पक्ष्मश्चातो "ोगो द्री पक्ष्मसश्रयो ॥१॥ अथ तत्र पकष्मकोपमाह ॥ प्रचालितानि षातेन पशक्ष्माण्यक्षि विशन्ति हि ।भसिते सितभागे च मूरकोशात्पतन्त्यपि ॥ १ ॥ पृष्यन्त्यलि गहुस्तानि संरम्भं जन्यानिति च । पक्ष्मकापः स विज्ञेयो व्याधिः परमदारुणः ॥ २ ॥ अथ पक्ष्म- शातमाह ॥ वत्मपक्ष्माशयगतं पित्त रोमाणि शातयेत्‌ । कण्डं दाहं च कुरुते प- ष्मशातं तमादिशेत्‌ ॥ ९ ॥ इति पक्ष्मरोगो । इति वत्मपक्ष्मजाः ॥ अथ सन्धिरो- गाः॥ तत्र सन्धयः पट्‌ तानाह ॥ पक्ष्मवस्मेगतः सन्धिर्वत्म॑शुङकगतो ऽपरः। शङ्ृकृष्ण- गतस्त्वन्यः कृष्णदषिगतोऽपि च । ततः कनीनिकगतः षष्श्चापादुरसश्नितः ॥ १॥ तत्रत्यानां रोगाणां नामानि सख्यां चाह ॥ प्यार: सोपनाहः स्रावाश्चत्वार एव च । पेणी कालजी जन्तुग्रन्थिः सन्धो नवामयाः ॥ ९ ॥ अथ तेषु पूयारसमाह ॥ प- छः शोथः सन्धिजो पः सतोदो स्वेत्पय पतिप्रयारसाख्यः ॥१॥ अथोपनाहमाह ॥ गन्थिनाल्पो दष्टिसन्धावपाकी कण्डूपायो नीरुजश्चोपनाहः ॥ १ ॥ अथं स्राबाणां सम्परापिमाह ॥ गत्वा सन्धीनश्ुमार्गेण दोषाः कुः खावांह्वक्षणेः स्वेरुपेतान्‌ । तं हि सावं नेत्रनाडीति चैके तस्या छिद्धं कीर्तयिष्ये चतुधा ॥ ९ ॥ अथ पत्तर सखावमाह ॥ हरिद्राभं पीबयुष्णं जरं वा पित्तस्रावः संखवेत्‌ सन्धिमध्यात्‌ ॥ १ ॥ अथ श्वेष्मल्लादमाह ॥ खतं सान्द्रं पिच्छिरु यः स्वेत श्टेष्मस्रवोऽपो पिकारः प्रदिष्टः ॥ १ ॥ अथ सनिपातस्ावमाह ॥ शोथः सन्धौ संख्वेयस्तु पकः पथं खावः सवंजः संमतः सः ॥ १॥ अथ रक्तक्लावमाह ॥ रक्तद्टावः शोणिताद्यो विकारो गच्छेद तत्र रक्तं परमतम्‌ ॥ १॥ अथ पषैगीकारुञ्यावाह ॥ ताम्रा तन्वी दाहषा- कोपपन्ना रक्ता ज्ञेया पवेणी -दृत्तशोफा । जाता सन्धौ कृष्णशुङकेऽरजी स्यात्तस्मिन्नेव व्याहृता पूर्वरङ्गे: ॥ १ ॥ अथ लन्तुग्रन्थिमाह ॥ जन्तुग्रन्थिवेतमेनः पक्ष्मगश्च योगरनाकरः। ४१९ ` कण्डू कुयुजन्तवः सन्धिजाताः । नानाषपा वत्म धरह्वान्तसन्धो चरन्त्यन्तरखचनं दृषय- न्तः ॥ १॥ इति.सन्धिजा रोगाः ॥ अथ समस्तनेत्रजा रोगाः ।, तेषां नामानि सख्यां चाह ॥ स्यन्दाश्चतुष्का इह सम्पदिष्टाश्चत्वार एवेह तथाधिमन्थाः । पाक सशोथः सर च शोधदहीनो हताधिमन्थोऽनिरपयंयश्च ॥ ९ ॥ य॒ष्काक्षिपाकस्तिह कीर्तितश्च तथान्यतो वात, उदीरितश्च । दष्टिस्तथाम्छाध्युषिता शिराणायरत्पातह- षा च समस्तनेत्रे ॥>॥ एवं प्षमस्तनेते स्युरामया दश सप्र च । तेषामिह थग्‌ वक्ष्ये यथावह्वक्षणान्यपि ॥ ३॥ तथाभिष्यन्दाश्चत्वार इत्याह ॥ वाता- चिपित्तात्कफाद्रक्तादभिष्यन्दश्चतुर्विधः । प्रयेण जायते घोरः सर्वनेत्रामयाकर ॥ १९ ॥ तेषु वातिकमभिष्यनदमाह ॥ निस्तोदनस्तम्भनरोमहषसर्घषपारूष्य- शिरोऽभितापाः । विशष्कभावः शिशिश्श्चुता च वाताभिपनने नयने भवन्ति ॥ ९ ॥ अथ पेत्तिकममिष्यन्दमाह ॥ दाहप्पाको शिशिराभिनन्दा धृमापनं बाष्पसमुद्धवश्च | उष्णाश्चुता षीतकनेत्रता च पित्ताभिपन्ने नमने भवन्ति ॥ १ ॥ अय शछैष्मिकममि- ध्यन्दमाह ॥ उष्णाभिनरन्दा गुरुता्निशोथः कण्डपदेहावतिशीतता च । स्रावो महुः पिच्छिरु एव चापि कफाभिपन्ने नयने भवन्ति ॥१॥ अथ रक्तजममिष्यन्दमा- ह ॥ ताम्राश्चता रोदितनेत्रता च राज्यः समन्तादततिखोहिताश्च । पित्तस्य लिङ्ानि' च यानि तानि रक्तामिपनने नयने भवन्ति ॥ ९ ॥ अथापिमन्थानाममिष्यन्दजन्पत्- माह ॥ बृद्धरेतेरमिष्यन्दे नरागामक्रियावताम्‌ । तावन्तस्त्वधिभन्ास्युनयने तीत्रवे- दनाः ॥ १ ॥ अथाधिमन्थानां सामान्यं रक्षणम्‌ ॥ उत्पास्यत इवात्यर्थं तथा निमथ्य- तेऽपि च । शिरसाऽपं तु ते विद्यादयिमन्थं स्वरक्षणेः ॥ १॥ स चाधिमन्थो यदा- तमको यावता कालेन मिथ्याचाराद्‌ दष्ट हन्ति तदाह ॥ हन्याद दष्ट श्वेष्मिकः सप्रा- ज्राद्यापिर्घौरो रक्तजः पञथ्चरात्रात्‌ । षट्राजाद्रा वातिको वे निहन्यान्मिथ्याचारातपै- तिकः सद्य एव ॥ १ ॥ अथ सों पाकमाह ॥ कण्डपदेहाश्रयुतः पकोदुम्ब्स- निभः । संरम्भी पच्यत यस्तु नेनपाकः सशाथकः ॥ २ ॥ अथाशोथपाकमाह ॥ शोधहमानि खिङ्खानि नेत्रपाके त्वशोथके ॥ १ ॥ मथ हताधिमम्धनाह ॥ उपेक्षणाद- क्षि यदाधिमन्थो वाताधिकः शोषयति प्रसह्य । रजामिरुग्राभिरसाध्य एष हतोऽ- धिमन्थः खट्‌ नाम रोगः ॥ ९ ॥ अथ वातपर्ययमाह ॥ वारे वारं च पर्येति श्ुवों नेत्रे च मारुतः । रुजाभिः सह तीत्राभिः स ज्ञेयो वातपययः ॥ १ | अथ शुष्का- किपाकमाह !। यत्कृणिते दाङूणषृक्षवत्मं सन्दह्यते चाविक्दशन यत्‌ । सुदारुणं यत्परतिबोधने च शुष्काक्षिपाकोपहतं तदक्षि ॥ १ ॥ अधान्यतोवात्तमाह ॥ यस्या वेटूकणुशिरोह नस्थो“मन्यागतो वाप्यनिरोऽन्यतो वा । कर्थाहूजं वे रवि रोचने च तमन्यतावातम्रदाहरन्ति ॥ ९ ॥ विदेहेनाप्युक्तम्‌ । मन्यानामन्तरे वायुरुत्थितः घ्र- तोऽपि वा । करोति भेदं निस्तोद शङ्के चाक्ष्णोभ्रुवोस्तथा ' ॥ तमाहुरन्यतोवातं [9 शा 2 १८ क० ) अभिमन्था-- | भ्ये ४१९ योगरनाकरः । रोगं हषटिविदो जनाः ॥२॥ अथाम्छाध्युषितमाह ॥ रथावरोहितपयन्तं सवंमकषि प्रप- च्यते । सदाहशोथं सखावमम्खाध्युषितमम्छतः ॥ १ ॥ अथ शिरोत्पातमाह ॥ अ- वेदना वापि सवेना वा यस्याक्लिराज्यो हि भवन्ति ताघ्नराः। युहूर्विरज्यन्ति च यस्य ताग्याधिः शिरोत्पात इति प्रदिष्टः ॥ १ ॥ अथ शिरापहर्षमाह ॥ मोहा- च्छिरोत्पात उपेक्षितस्त॒ जायेत रोगः स रिरापहरषः । तान्रासमच्छं सवति अगां तथा न शक्रोत्यभिवीक्षितु च ॥ १ ॥ अथ नेत्रस्य सामतारक्षणमाह ॥ उदीणवेदनं नेत्रं रागशोफसमन्वितम्‌ । घषनिस्तोदशखाश्रुयुक्तभामान्वितं विदुः ॥ १ ॥ अथ नेन्नस्य निरामतारुक्नणमाह ॥ मन्दवेदनता कण्डुः संरभाश्रुप्रशान्तता । प्रसनवं- ता चाक्ष्णानिरामस्य च रक्षणम्‌ ॥ ९ ॥ उति नेनज्ञा रोगाः ॥ ॥ अथ नेत्ररोगाणां चिकित्सा ॥ तथा च तत्रान्तरे ॥ सेको दिनानि चत्वारि छद्घनं भोजने रसः । स्वादुस्तिक्तश्च े- पश्च बाष्पः स्वेदनमेव च ॥१॥ एतानि नेतर॑रगाणां सामाना पाचनानि दि । भन्न स- पिषः पानं कषायं गुरुभोजनम्‌ ॥ नेतरोगषु सामेषु स्नानं च परिवजयेत्‌ ॥ २॥ अक्षिकुक्षिभवा रोगाः पतिरयायत्रणज्वराः । पश्चैते पथ्चरात्रेण रोगा नश्यन्ति कद्- धनात्‌ ॥ ३ ॥ षटूसप्रतिरचनजा विकारास्तेषाममिष्यन्दसमुद्धवानाम्‌ । श्वेष्माश्रय- त्वादिह ख्द्घनं प्राक्‌ प्रशस्यते युद्ररसौदनं च ॥ ४ ॥ अन्नं परणं क्ाथपानमामे न रास्यते। आचतुथादिनादामममिष्यन्देऽपि रोचनम्‌ ॥५॥ गण्टरषाञ्चननस्यादिहीनानां कफ़कोपतः । षटूसप्तिरनैत्रोगा दुःसहाः स्पुरुपेक्षिताः ॥ ६ ॥ सेक आश्वोतनं पि- ण्डी बिडारस्तपणं तथा । पुटपाकोऽस्ननं चैभिः कस्पेनेत्रुपाचरेत्‌ ॥ ७ ॥ अथ ट- एिगतरोगचिकित्सामाह ॥ वजयेदुपसगौत्थां गम्भीरां हस्वसंन्िताम्‌ । काचांस्तु यापयेत्सवोनकुखान्ध्यं तथेव च ॥ १॥ तिमिरं नेत्रोगेषु कषे त्यक्तो हरेत्‌ । ग्ररु हषएटिविनाशस्य तिमिरं समरदाहृतम्‌ ॥ ऋषिमिस्तदितं तस्मात्तस्य कुर्यांचिकि त्सितम्‌ ॥ २॥ अथ वातिकतिमिरविकित्सामाह ॥ सिग्धानि नस्याञ्जनशोधना- नि पाकाः पुटानामथ तर्पणं च। पृतस्य पानान्यथ बस्तिकमं कु्यादभी्ष्णं तिमिरेऽ- निरोत्थे ॥ १.॥ दशमखादिना पकं प्रतं दुग्धं चतुर्णम्‌ । त्रिपलाकल्कसेयुक्ं तिमिरे वातजे पित्‌ ॥ २॥ राक्नाफरत्रयक्राये दशग्रखरसे शतम्‌ । कल्केन. जी- वनीयानां धृते ` तिमिरनाशनम्‌ ॥ ३ ॥ वातिके तिमिरे पकं दशम्ररीरसे धृतम्‌ । ्रिवृ्रूणेसमायुक्तं विरेकार्थं प्रयोजयेत्‌ ॥ ४ ॥ त्रिफएखादशग्रखानां निह दु ग्धमि- तम्‌ । गन्धवेतेरसंयुक्तं प्रयुञ्जीत विरेचनम्‌ ॥ ५॥ अथ पत्तिकतिमिरचि ० ॥ री- ताञ्जनाश्वोतनतपणेश्च नस्येविरेकेगदुमिष्रतेश्च । तिक्तपरधातेस्तिमिरं निहन्थाति तात्मकं रोणितमोक्षणेश्च ॥ ९ ॥ तिमिरे पित्तजे सपि्जीवनीयवरागृतम्‌ । पायपि त्वा शिरां विष्येत्सितिखाकुम्सेन्धयैः ॥ २ ॥ चण मातिकसंयुकतै रेचनं कारयेनरः > = कन मज ज + >>> -- कः ~ -~---~---~-~-~---~ -----* -------==--~--=~ ~ १८.च०) याच्च | २८( चर ) तान्राभमक्लप | 3 ( कण) सप्तानाप | | योगरज्नाकरः । ४१३ बखाशतावरीवीरासिताररेयफः पचेत्‌ ॥ ३ ॥ त्रिफल्सहितं सर्पिस्तिमिरप्रम- नुत्तमम्‌ । सारिवात्िफरखोशीरयक्ताचन्दनपग्मकेः ॥ पिष्टं वर्तीकतं हन्ति पि्तोत्थ ति- भिरं नृणाम्‌ ॥ ४ ॥ अथ श्छेष्मिकतिमिरविकित्सामाह ॥ तीक्ष्णानि नस्याञ्जनशो- धनानि पाकः पुषटानामपत्षणं च । घृतानि वासात्रिफएरापगोलरसज्ञानि कुर्यात्तिभिरे कफो- त्थे॥ ९॥ कफोद्रवे वराचव्यशृते काये भृतं हविः । पाययित्वा शिरां विध्येद्रेचनं ति मिरे भिषक्‌ ॥ २ ॥ युथी पथ्या कषा शण्टी कुसुम्भस्याम्ुन्रिक्चैरः । गोग्रत्रकथिता थण्ठी त्रिदृत्सिद्धा विरेचनम्‌ ॥ ३ ॥ नस्यं मरीचयण्टयाह विडद्वामरदारुमिः । नेपा- रनिफलाशङ्कं्कान्ताव्योष च पेषितम्‌ ॥ वर्तीकृतं बरासोत्थमश्चेनं तिमिरापहम्‌ ॥४॥ अथ साननिपातिकतिमिरन्रि ° ॥ संसर्गे सनिपाते च यथादोषोदयक्रियाम्‌ । धात्री- रसाञ्जने कषोद्रं सपिभिस्तु रसक्रियाम्‌^।।१॥ पित्तानिखक्षिरोगप्री तैमियैपटलापहा।. दचादुशीरनिर्यंहे च्रणितं कणसेधवम्‌ ॥ २॥ तच्छतं सथृतं भूयः पि्र्दरे घने ततः । शीते चास्मिरिहतमिदं सर्वजे तिभिरे हितम्‌ ॥ ३॥ वात्तपित्तकफसनिपातजां नेत्रयोबंहुविधामपि व्यथाम्‌ । शीघ्रमेव जयति प्रयोजितः शिग्युपट्यवरसः समाक्षिकः , ॥४॥ अथ तिमिरे सामान्यचिकित्सा ॥ अथाञ्चनविधिः ॥ अथ सपक्रद षिस्य पाप्म- अअनमाचरेत्‌ । अञ्जनं क्रियते येन तद्रव्यं चाञ्जन मतम्‌ ॥१॥ तयथा ॥ गृटिकारसच्‌- णानि त्रिविधान्यन्ञनानि तु । कु्याच्छसाकयङ्ुल्या हीनानि च यथोत्तरम्‌ ॥ २ ॥ स्नेहनं रोपणं चापि रेखन तत्रिधा प्रथक्‌ | मधुरं सखेहसंपनमञ्जनं सख्ेहनं मतम्‌ ॥३॥ कषायतिक्तरसयुक्‌ स्नेहनं रोपणं स्प्रतम्‌ । अञ्जनं क्षारतीक्ष्णाम्रसेरखेखनमुच्यते ॥ 2 ॥ हरेणमात्रां कुर्वीत वदि तीक्ष्णास्चने भिषक्‌ । प्रमाणं मध्यमे साध द्वियण तु गरदो भवेत्त्‌ ॥ ५ ॥ रसक्रिया तृत्तमा स्पात्रिविद्मिता हिता । मध्यमा द्विषि- डद्घासा हीना त्वकविडद्धिका॥ 8 ॥ शाकाः स्नेहने चरणे चतसः प्राहुरञ्ञने । रोपणे तास्तु तिखः स्युस्ते उभे रखने स्मृते ॥ ७. ॥ मुखयोः कुता श्छक्ष्णा शखाका्टाङ्खोन्मिता । अरमजा धातुजा वा स्यात्कखायपरिमण्डखा ॥ ८ ॥ सुवणः ्रतोद्भूता राखाका सहने स्मरता । तान्रखहारमषञ्चाता शलाका रख्खने म- ता ॥ अङ्गुरिस्तु मृतेन रोपणे कथिता ठुधेः ॥ ९ ॥ अज्ञने केवर्मपि श खाकाविशेषमाह ॥ त्िफराश्रहश्ण्ठीनां रसेस्तद्धच्च सर्पिषा । गोग्रत्रमध्वजाक्षी रः सिक्तो नागः प्रतापितः ॥१॥ तच्छराका हरत्येव सकछानयनामयान्‌ । कृष्णाभागादधः कुर्यादपाङ्क यावदञ्जनम्‌ ॥ २ ॥ प्रथमं सत्यमज्ञीयात्पश्वाद- निणमञ्ञयेत्‌ । शखाकया साञ्जनया न च तन्नयनं स्पृशेत्‌ ॥ ३ ॥ हेमन्ते शिशिरे वापिगमध्याहवेऽञ्जनमिष्यते । पूर्वाह्ने वापराह्नि वा ग्रीष्मे शरदि चेष्यते ॥ ४ ॥ वषा- स्वनव्रेणात्युष्णे वसन्ते च सदेव हि । पातः सायं च तर्टुर्यान च -कुर्यात्सदेव हि॥५॥ श्रान्ते परुदिते भीते पीतमचे नवज्वरे । अजीर्णे वेगघाते.च नाञ्जनं संप्रशस्यं ते ॥६॥ सो- 1 वि जक 1 पिकी १ ( च ° ) पचेत्‌ | ४१४ योगरन्नाकरः। | वीरमञ्चनं नित्यं हितमक्ष्णोः प्रयोजयेत्‌ । पञ्चरात्र ऽषटरात्रे गा स्ावणाथं रसा्चनम्‌॥७॥ अथ गक्तादिमहाञ्चनं भावप्रकाशात्‌ ॥ मुक्ताकपुरकाचागुरुमरिविकणातैन्धवं सेखवारं शण्ठीकक्कोरकांस्यत्रपुरजनिशिखाशङ्खनाभ्यभ्रतुत्थम्‌ । दक्षाण्डत्वक्‌ च साघ्षप्षत- लयुतशिवाङ़्ीतकं राजवर्तं जातीपुष्पं पुरुस्याः कुश्ुमममिनवं “बीजमस्यास्त- थेव ॥१॥ परतीकनिम्बाञ्जनमद्रय॒स्तं सृताप्रसारं रसगभेयुक्तम्‌ । प्रत्येकमेषां खट भाः षफेफं पटेन पिष्यान्पध्रनातिसक्ष्मम्‌ ॥ २॥ भवन्ति रोगा नयनाभिता ये निता- न्तमत्रोपचिताश्च तेषाम्‌ । विधीयते शान्तिरश्यमेव गुक्तादिनानेन महाभ्ननेन ॥२॥ अथ मयनशाणनामाञ्ननम्‌ ॥ कणा सख्वणोषणा सह रसाञ्चनां साञ्जना सरि त्पतिकफः शिफासितेपुनर्नवापतम्भवा । रजन्यरुणचन्दनं मधुकतुत्यपथ्या शिरा अ- रिषटदलशावरस्फटिकशरह्ुनाभीन्दवः ॥ १ ॥ इृशानि तु विचणयेन्निबिडवाससा शो- धयेत्ततोऽयसि विमदयेत्समधरुताप्रखण्डेन तत्‌ । इदम्मुनिमिरीरितं नयनशाणनामाञ्च- न करोति तिमिरक्षयं पूररुपुष्पनारं बखात्‌ ।।२॥ अथ चन्द्रीदयवटी ॥ शद्कुनामि- , विभीतस्य म्ना पथ्या मनःशिखा । पिप्पी मरिच कुष्ट वचा चरेति समांशकम्‌॥१॥ छागक्षीरेण सम्पिष्य वर कुयाद्यवोन्मिताम्‌ । हरेणुमानां सर्‌ एष्य जलेनाञ्चनमाच- ग्तै॥२॥ तिमिर मसवृद्धि च काचं पटर्मैदम्‌ | रान्यन्धं वार्षिक पुष्पं वदी चन्द्रादया हरेत्‌ ॥ ३ ॥ अथ चन्द्रपमावर्तिः ॥ रजनी निम्बपत्राणि पिपली मरि- यानि घ । विडद्धु भद्रमुस्तं घ सप्तमी त्वभया स्मृता ॥१॥ अजामूत्रेण संपिष्य च्छा यायां शोपयेद्र् । वारिणा तिमिरं हन्ति गोमूत्रेण तु पिष्टिकाम्‌ ॥२॥ मधुना पट- छं हन्ति नारीक्षौरेण पुष्पकम्‌ । एषा चन्द्रपभावर्ि; स्वयं सुद्रेण निभिता ॥३॥ अथ शशिकखावर्तिः ॥ रसकजरजनाभिः पोरतत्थं समांशं वस्नगरितमेतनिम्ब- मीरेण पिष्टम्‌ । हरति शशिकरेतद्रतिरभ्य॑सषिताक्ष्णोस्तिमिरकुषमकण्डूसखावरागा- मपिष्ठान्‌ ॥१॥ अय रोचनगुरध्री पोली ॥ कृतराजधुराष्टजाहिफेनं रुचिरं नाग- सगाख्वोत्थचणम्‌ । एकुमायुंदकेन शल्वपात्रे यदितं षश जयेत्पटस्थम्‌ ॥ १॥ भथ सन्द्रोदयवर्तिः ॥ हैरीतक वचा दुष्ट पिप्पली मरिचानि च । बिभीतकस्य मजा च शद्नामिमनःरिखा ॥ १॥ सर्वमेतत्‌ समं कृत्वा गव्यक्षीरेण पेषयेत्‌ । नाशये. तिमिर कण्डूपररान्यज्ुदानि च ॥ २॥ अपि जिवािफ शुक्रं मासेनैकेन नाशयेत्‌ । अधिकानि च मांप्तानि रात्यन्धत्व तथेव च। वरतिश्न्द्रोदया नाम नृणां दष्टिविशोध- नी ॥ ३ ॥ अय नयनामृतम्‌ ॥ रसेन्द्रभुजगौ तुख्यो तयोद्विगुणमञ्जनम्‌ । दततुर्याश- कपुरमञ्नं नयनाप्रतम्‌ ॥ १ ॥ तिमिरं पटर काचं शक्रममांजैनानि च | कमा- त्पथ्याशिनो हन्ति तथान्यानपि हग्गदान्‌ ॥ २॥ अथ कुषुभिकावर्मिः रोपणी ॥ तिर्पुष्पाण्यश्ीतिः स्युः षष्टिः पिप्परिवण्डुटाः। जात्याः कुसुमपश्चाशन्मरिचानि च षोढश ॥९॥ स्मिष्टा जुलेवी्िः कृता कुसुमिकामिधा । तिमिराज्ञ॑नशक्राणां ~ ~ -~- ~ = ~~ ~ -------~ ~ ~ = अ ~ --~---~--~ ~~~ -- ~ ८ "गणौ १ ( च ) रसाज्जनं साज्ननम्‌ । २(चर) षिता | 3 ( च° )--रम्मोऽज्िा-। योगरनाकरः। ४१५ नाशनी मासषटद्धिन॒त्‌ ॥ एतस्याश्वाञ्जने मात्रा प्रोक्ता साधहरेणुका ॥ २ ॥ भथ दा- व्याद्यज्लनम्‌ ॥ दार्वविरामधुकमस्भसि नारिकेरे पक्त्वाष्टभागपरि शिषटरसत पुनस्तम्‌ । सान्द्र विपाच्य शशिसेन्धवमाक्षिकास्वं युश्याद्‌ त्रणा्तितिमिरार्तिषु पित्तजेषु ॥ ९ ॥ अय राद्भादिक्टी ॥ शङ्खस्य भागाश्वत्वारस्तदधन मनःशिखा । मनःरिराधं मरिचे मरिचार्धन पिष्पखी ॥ १ ॥ सवंमेकत्र संमचं गुटिकां कारयेत्ततः । वारिणा तिमिर" हन्ति चाुदं हित मस्तुना ॥ पिन्नटं मधुना हन्ति, स्रीक्नीरेण, तथाज्ञंन- म्‌ ॥ २॥ अथ पुननंवाययञ्जनम्‌ ॥ दुग्धेन कण्डु क्षोद्रेण नेनरखवं च सर्पिषा । पुष्पं तेरेन तिमिरं काञ्जिकेन निशान्धताम्‌॥ पनर्नवा हरत्याशु भास्करस्तिमिरं यथा॥*९॥ अथ गदुच्याययञ्चनम्‌ ॥ गडुचीस्वरसः कषः क्षौद्रं स्यानमाषकोभ्मितम्‌ । सेन्धवं ्षोद्रतुल्यं स्यात्सवमेकन मदयत्‌ *॥ ९ ॥ अञ्जयेनयनं तेन पिष्ामतिमिरं ज- येत्‌ । काचं कण्डु सिङ्गनाशं शङ्ृकृष्णगतान्‌ गदान्‌ ॥ २॥ अथ कतकफ़रादि ॥ कतकस्य फर ध्वा मधुना नत्रमञ्जयेत्‌ । इषत्कपृरसरहितं तत्स्यानेन्नप्रसादनम्‌ ॥ १ ॥ अन्यच्च ॥ कतकस्य फरं शह सेन्धवं उ्यृषणं सिता । फेनो रसाञ्जनं क्षोदं विडद्घानि मनःशिला ॥ सवमेतत्समं कृत्वा नारीक्षीरेण पेषयेत्‌ ॥ १ ॥ तिमिरं पटर काचममेश्क्त व्यपोहति । कण्डृढेदाबंदान्‌ हन्ति मूं वा भुमुखावती ॥२। इति शार धरः॥ अथ पिप्पल्याचञस्ननम्‌॥ पिप्परीत्रिफखाखाक्नषाखधकं च ससैन्धवम्‌ । भरङ्गराजरसे धृष्ट गुटिकाञ्जनमिष्यते ॥ ९ ॥ अम सतिमिरं काच कण्ड्‌ शुक्र तथाज्ञनम्‌ । अञ्जनं नत्रजान्‌ रोगान्निहन्त्येव न संशयः ॥ ५॥ भथ गल्ाग्ाद्ञ्चनम्‌ ॥ गञ्ञामङ बस्तमूत्रेण पिष्टं निषृष्ठावा वारिणा भद्रमुस्ता । आन्ध्यं सद्यस्तेमिरं हिति पंसाम- त्युद्रादं नेत्रयोरस्ननेन ॥९१॥ अथ तुरुस्यादि ॥ तुखस्या विल्वपत्नस्य रसो ग्राहः स- मांशाकः । ताभ्यां तुल्यं पयो नायोात्ितयं कांस्यपात्रके ॥ ९ ॥ गजवल्या ददं मर ताभ्रेण प्रहर पुनः । कज्रुत्वं समरत्पा्य तेनाञ्जितविखोचनः ॥ सद्यो नेत्रजं ह- न्ति सग्रखां पाकसम्भवाम्‌ ॥२॥ अथ काथाः॥ वासा घनं निम्बपटोरपत्रतिक्ताग्रता- चन्द ` वत्सकत्वक्‌ । करिद्खदावीदहनं सनागरं भूनिम्बधात्रीं ह्यभया विभीतकम्‌ ॥१॥ यवांश्च निष्काथमथाष्टमांशं प्विदिमं पृवैदिने कषायम्‌ । तेमियकण्डूपटखाबुदं ख शक्तं तथा सत्रणमनत्रणं च ॥ दाहं सरागं सरुजं सपिद्धे हन्यात्संभस्तानपि नेत्नरो- गान्‌ ॥ २ ॥ इति महावासादिक्षाथः ॥ अथ त्रिफराक्राथः ॥ अयःस्थं त्रिफटाक्षाथ सौपा सह योजितम्‌ । युक्तोपरि पिबेत्‌ सायं मष्नान्धोऽपि परयति ॥ १ ॥ अथ- चित्रकादिकाथः ॥ चित्रकमरखत्रिफरापटोखुयवसाधितं पिवदम्भः । सप्तं निशि चकुष्यं तिमिरं च विशेषतो हम्ति ॥९॥ अथ चृणानि ॥ तत्रादौ त्रिफराचूणम्‌ ॥ ति- फरात्वचमायसं च चर्व समयष्टीमधुकं तिसप्ररानम्‌ । मधुना सह सर्पिषा दिनान्ते पुरुषो निष्परिहारमाददीत ॥ १ ॥ तिभिराबुदरक्तराजिकण्डश्षणदान्भ्वामयदाहग- खुतोदान्‌ । पटर च सथक्टकाचपिद्धं शमयत्येव निषपितः पयोगः 1॥२॥न च केवरुमेवे खोचनानां विहितो रोगनिबरहणाय योगः । दशनश्नवणोध्वैजन्रुजानां ४१६ योगरज्नाकरः । प्रामे हैतुरय महामयानाम्‌ ॥ ३ ॥ गुदजानि भगन्दरपमेहान्‌ सहकुष्टानि हली- पकं किलासम्‌ । परितानि विनाशयेत्तथाग्नि चिरनष्टं कुरुते रपिप्रचण्डम्‌ ॥ ४ ॥ प्रमरदामिरयं जराधिषटढः स्फुटचन्द्राभरणाश् यामिनीषु । सुरतानि परदे पदे निषे वेत्परुषो योगमिमं निषेवमाणः ॥ स्मरतिषिक्रमबुद्धिशक्तियुक्तः शरदां जीवति वै शतं समग्रम्‌ ॥ ५॥ यखेन नीरोत्परख्चारुगन्धिना शिरोरदेस्ञनमेवकप्रमेः । भवेत्त धस्य समानरोचनध्चिरं नरो वषशतं तु जीवति ॥६॥ इति सपराग्रतो खोहः ॥ मधुकत्रिफराचर्णं रोहचर्णं समं रिहेत्‌ । मधुसपियुतं सम्यग्गव्यक्षीरं पिबेदतु ॥ १॥ छदि सतिमिरां शरमम्पित्तं ज्वरं इमम्‌ । आनाहंमत्रसंभं च शोथं चेव निहन्ति हि ॥ २॥ अथ शतावर्यादिचृणम्‌ ॥ शतापरी हयंसमा प्रदेया एरा तथा ` रावंणमूरधतुल्या । देयं विड वसुभिः समानमृ्तोः समं चामलकास्थिवीजम्‌ ॥ ९ ॥ विष्णोभनेस्तुल्यगुणं मरीचं तद्विक्रमे्मांगधिका प्रदेया । वर्णं समध्वाञ्ञनमधकष- मक्ष्यामयानां विनिवारणारथम्‌ ॥२॥ कण्दर सधूम तिमिरं स घोरमर्माणि काचं परं , त्रिदोषजम्‌ । ये चापरे रक्तभवा विकारास्तेषामयं चृणवरो निहन्ता ॥ ३ ॥ अय द्वि- तीयं ननिफलादि वर्णं वह्ूसेनात्‌ ॥ सिद्यात्सदा वा त्रिफलां सुचूणितां पृतप्रगाढां तिमिर ऽथ पित्तजे । समीरणे तैखयतां कफात्मके मधुपरगाटां विदधीत युक्तितः ॥१॥ अथ घृतानि ॥ विभीतकशिवाधात्रीपयेरारिष्टवासकेः । पक्रमेमिधृतं सवानक्षिरो गान्व्यपो- हति ॥१॥ त्रिफराया रसप्रस्थं परस्थं भ्द्धरसस्य च । वृषस्य च रसप्रस्थं शतावयोश्च तत्समम्‌ ॥ २॥ अजाक्षीरं शद्च्याश्च आमरक्या रसं तथा | प्रस्थं प्रस्थं समा- हत्य षैरेमिषृतं पचेत्‌ ॥ २ ॥ कल्कः कणापिताद्राक्षात्रिफखा नीरपत्परम्‌ । म- धुकं क्षीरकाकोरी मधुपर्णी निदिग्धिका ॥ ४ ॥ तत्साधु सिद्धं विज्ञाय भे भाण्डे निधापयेत्‌ । उध्यैपानमधःपानं मध्ये पान च शस्यते ॥ ५॥ यावतो नेत्रजान्‌ रो- गान्पानदेवापकषेति । सरक्ते रक्तदुषे च रक्तेवा विघ्ुते तथा ॥६॥ नक्तान्ध्ये तिमिरे काचे नीरिकापटा्ुदे । अमिष्यन्दे ऽधिमन्थे च पक्ष्मकोपे सृदारुणे ॥७॥ नत्ररोगेषु सर्वेषु दोषत्रयकृतेष्वपि । परं हितमिदं पोक्तं त्रिफखाच महाषतम्‌ ॥ ८ ॥ अथ द्वितीयं तफल ध्रतम्‌ ॥ शतमेकं हरीतक्या द्विगुणं च विभीतकम्‌ । चतुगु- णे त्वामरूकं इृषमार्कवयोः समम ॥ १ ॥ चतुगुणोदकं दत्वा शनेग्रद्रभिना पचेत्‌ । भागं चतुर्थं सर्य क्राथं तमवतारयेत्‌ ॥ २ ॥ शकरा मधुकं द्राक्षा मधुयघ्री निदि- ग्िका । काकोटी क्षीरकाकोली, तिषा नागकेशरम्‌ ॥ २ ॥ पिप्पली चन्दनं मु- स्ते त्रायमाणा तथोत्पलम्‌ । धृतपस्थं समं क्षीरं कल्केरेतेः शनेः पचेत्‌ ॥ ४॥ हन्यात्सतिभमिरं काचं नक्तान्ध्यं शुक्रमेव च । तथा सावे च कण्डे च उवयथुं च फ- षायताम्‌ ॥ ५ ॥ कदुषत्वं च नेत्रस्य 'विडवत्मपटलखान्वितम्‌ । बहुनात्र किमुक्तेन स- वाजनत्रामयाम्हरेत्‌ ॥ ६ ॥ पस्य चोपहता दष्टः सर्याप्निभ्यां प्रपरयतः । तस्मे तदध १८ घ० ) तेथामयानाम्‌ | २(ख०्ग० ङ० ) वारण | 3 (च०) समाध्वाजक । ४ यावन्तो नेहेगाः श्युस्तान्पकद्पकृषति । इनि भव्य पाहः | . ¢ योगरज्नाकरः । ४१७ धजे परोक्तं युनिमिः परम हितप्‌ ॥७॥ मार्जितं दर्पणं यद्रत्परां नि्मरुतां व्रजेत्‌ । ब्- दतेन पीतेन नेत्रं निमखतामियात्‌ ॥ वारिद्रोणद्रयं चाज इष्माकवयोस्तरे ॥ ८ ॥ भथ रधुन्निफखाघ्रतम्‌ ॥ तिएराकाथकश्काभ्यां सपयस्कं पृतं शतम्‌ । तिमिराष्य- चिराद्धन्यात्पीतमेतन्निशायुखे॥ ९॥ इति परतानि॥ अथ शङ्कराजतेम्‌॥ धद्कपस्थ पेश. त्कुदवे तथा पं च मधुकस्य । क्षीरपस्थविपक गतमपि चक्रुनिवतयेत्‌॥९॥ भथ धवै- नम्‌ ॥ क्ाने कृष्णतिरेश्वापि चघ्नष्यमनिखापहम्‌ । मधुकापमटकस्नानं पित्तं तिमि, रापहम्‌ ॥ १ ॥ वचाः स्नालभिच्छन्ति श्लेषमघ्रे तिमिरापहम्‌ । मेः सतते ्ना- नं परं इणिविसौवहम्‌ ॥ २ ॥ तिफखायाः कषायस्तु धावनाश्नेनरोगजित्‌ । कव- खान्युखरोगप्रः पानतः कामखापहः ॥२॥ भुक्तवा पाणिवरङ धृष्टा चष्ठषोयदि दीयते । अचिरेणेव तद्वारि तिमिराणि व्यपोहवि ॥४।इति तिमिरचि ०।॥अथ काचोपक्रमः॥ काचे. रक्तं जरोकाभिहेत्वा पूर्वोक्तमाचरेत्‌ । शाणार्धं मरिचं द्र च पिष्पल्याणेवफेनयोः ॥१॥शाणारध्‌ सेन्धवाच्छाणं नवसोवीरकप्रञ्चनात्‌ । पिष्ट खकष्मशिखायां च चृणौञ्जनमिदं शभम्‌ ॥२॥ कण्डूकाचकफातानां मखानां च विशोधनम्‌ ॥३।[ इति शाङ्खधरात्‌॥ समे- षृङ्खाञ्जनमागसम्मितः शङ्खाञ्जनात्काचमरु व्यपोहति ॥ १ ॥ शिखासेन्धवकासीसश- ' द्ष्योषरसाञ्चनेः। सक्षोदरेः काचशक्रामतिमिरप्री रसक्रिया ॥२॥ इति काचोपक्रमः.॥ अथ पित्तविदग्धदृ्टेशिकित्सा ॥ रसाञ्जनं प्रतक्नोद्रतारीषस्वणगेरिकेः । गोशक्द्र- ससंयुक्तं पित्तोपहतद्टये ॥१॥ फारमरीपुष्पमधुकदा्वीखोधरसाञ्ञनेः । सक्षोद्रमश्चनं कुयातिित्तव्याधिपशान्तये ॥२॥ अथ श्येष्मविदग्धदृष्टे्चिकित्सा ॥ हरेणुमगधाबीजम- इ्लानं यकृदन्वितम्‌ । शढ्द्रसेनाञ्चनं वा श्वेष्मोपहतरष्टये ॥ ९ ॥ अथ दिवान्धरा- क्यन्धयोधिकित्सामाह ॥ नङिनोतपरकिञ्जर्कगेरिफं सयकृद्रसम्‌ । गुटिकाञ्जनमे- तस्य दिनरात्यन्धयोर्दितम्‌ ॥१॥ नदीजशङड्ुज्निकटृन्‌ रसाञ्जनं मन{शिखा द्रे च निशे शवां शकृत्‌ । सचन्दनेयं गटिकाथ॒ कृत्वा प्रशस्यते रात्रिदिने न पश्यताम्‌ ॥ २॥ सर्यादिदरोनेदग्धे तत्र शीतं प्रयोजयेत्‌ । हमशष्टं पतोपेतमश्चनं चोपशस्यते ॥ ३॥ थ केवररात्पन्धविकित्सा ॥ रसान्ननं हरिद्र दरे मारुती निम्बपष्ववाः । गोशकृद्रससंयुक्ता वटी नक्तान्ध्यनाशनी ॥ ९ ॥ एतस्याश्चाञ्चने मात्रा परोक्ता साधै- हरेणुका । कणा छागयक्ृन्मध्ये पका तद्रस्पेषिता ॥ २॥ अक्िराद्धन्ति नक्छान्ध्यं तद्रत्सक्षौद्रगूषणम्‌ । करञ्चपद्मकिञ्चल्कचन्दनोत्परगेरिकेः ॥ २३ ॥ गोशक्रद्रससपिषट- मैक्तान्ध्ये हितमञ्चनम्‌ । रसाञ्जनं शिखा दारु जातीपन्नरसो मधु ॥ ४ ॥ नक्तान्धसां जयेदेतदश्चनं साधु योजितम्‌ । मारुतीपत्रक्षोद्रं च निशाद्वयरसाश्चनैः ॥ ५ ॥ नक्ता- नध्यमञ्नं हन्यात्कृष्णा वा गोमयान्विता । दघ्ना धृष्टं मरीच वा रात्यन्धान्ननमुचमम्‌ ॥ ६ ॥ इति दिवान्धरात्यन्धयोश्चिकित्सा ॥ अथ नकुखान्ध्यरोगस्य रागरदहितस्य चिकिसा ॥ वचा निष्र्न्दनकुण्डरी च भूनिम्बनिम्बरजनी सवासा ।.प्रस्थं जस्य कथिताषटमागे पिबेल्घुजीर्णे नकुखान्ध्यरोगे ॥१॥ इति बङ्कसेनात्‌ ॥ इति दष्टिगतरोग- चिकित्सा । अथ कृष्णगतरोगचिकित्सा ।. तत्रादौ सप्रणशक्रमतिकारमाह । बण शक्रम ५4५३ ४१८ योगरजाकरः। शान्त्यै षडलं गुगुं पचेत्‌ । शिरसशवाहेद्र्तं जटोकामिश्च कोचनात्‌ ॥१॥ ससेन्ध- वतिते तीन्वारान्पाचयेद पतम्‌ । पीतव सर्वेषु शक्रेषु सीं कुयाच्छिराग्यधम्‌ ॥२॥ अथ य्टयाहवायाश्वोतनम्‌ ॥ यश्याहृदान्यखरपग्रलाक्षापपण्डरीकं नखदाम्बुना च । "आश्चोतनं घ्रीपयसा विपक निहन्ति तत्सत्रणदाहथक्रम्‌॥९॥ भथ समस्काचञ्चनम्‌ ॥ रामल्नकोत्परुसितासारिवाचन्दनद्रयेः । काषिकेः सारिवाप्रस्थं काधयेत्सङ्िखादकेनौ ॥१॥ पादशेषं परिघात्य पचेदादरविरेपनात्‌ । भाजने रोहशेरे या पातस्तत्सायम्ननम्‌ ॥२॥ परधानमेतच्छुक्रषे व्रण शुक्रं शमं नयेत्‌ । उ्यामाग्ररकषायं वा मधुना त्रणथ॒क्रि- णाम्‌ ॥ ३ ॥ अथ चन्दनादिवर्तिः ॥ चन्दनं गेरिकिं खाना मारुती कङिकान्विता। व्रणथेक्रहरी वर्तिः शोणितस्य प्रसादनी ॥ ९ ॥ अथात्रणशरक्रचिकित्सा ॥ अथा. तनम्‌ ॥ जात्याः प्रवाकं मधुकं च सर्पिश्रष् शुदेष्णाम्बुशशीतरु च । आश्चोतनं शकर- हरं प्रदिष्ं शुक्रापहं चपियसा माहम्‌ ॥ ९ ॥ भथ धात्रीफरादिसेचनम्‌ ॥ धात्री- फठं निम्बकपित्यपत्रं यषटाहृरोभं खदिर्‌, तिराश्च । काथः शीतो नयनेऽभिकिक्तः सरवपकार विनिहन्ति शंकरम्‌ ॥ १ ॥ अय वर्तयः ॥ पराशपुष्पस्वरसेवेहुशषः परिभा- विता । करस्रवीजवार्तिस्तु चः पुष्पं व्यपोहति ॥ १ ॥ समृद्रफेनसिन्ध्रत्यरङ्कदक्षा- दवस्करेः । शि्रुबीजयुतेवंतिः शक्रादीन्‌ शाघ्नवद्िखेत्‌ ॥२॥ अथ चनद्रोदयवर्तिः॥ रसा्ननं सरोखेयं कुङ्कमं समनःशिलम्‌ । शङ्खं सषवेबमरिचं शर्करा चेति सपम्‌ ॥ १ ॥ एषां चन्द्रोदया नाम वर्तिरवेदेहनिर्भिता । हन्यात्पिह्वं च कण्डु च युक्र सति- मिराबुदम्‌॥२॥ अथाञ्चनप्‌॥ वरपीरेण सयुक्तं मुख्यं कपैरजं रजः । क्षिप्रमञ्चनतो द- न्ति कुसुम तु द्विमासिकम्‌ ॥९॥ सद्धृष्य पिप्पटीचणं सफेनं कांस्यभाजने । सौ- द्रं सेन्धवोपेतमस्ननं शुक्रनाशनम्‌ ॥ २॥ ताप्यं मधुकसारो वा बीजं चाषस्य सै- न्धवम्‌ । मघुनाज्ञनयोगाः स्युश्चतारः य॒क्रनाशनाः ॥ ३ ॥ कुककटाण्डकपाखनि शङ्खः काचोऽय चन्दनम्‌ । सेन्धवाध शसंयुक्तमस्चनं शुकररेखनम्‌ ॥४॥ अथ खोहादिगु- गगः || अयश्च यष्ठीत्रिफलाकणानां चृणानि तुर्यानि परेण नित्यम्‌ सपिमधुभ्यां सह भक्षितानि सवाणि शुक्राणि निहन्ति शीपम्‌॥१॥ अथ पटोखादयं धृतम्‌ ॥ पटो कटका- दार्षोनिम्बवासाफरत्रिकम्‌ । दुरारमां पपैटकं जायन्तीं च परोन्मिताम्‌॥९॥परस्थमामट- कानां च काथयेनल्वणेऽम्भसि। तेन पादावशेषेण घृतप्रस्थं विपाचयेत्‌॥॥ कत्केभूनि- म्बकुटजमुस्तयष्टयाहचन्दनेः । सपिप्पटीकेस्तत्सिद्धं चध्ष्यं श॒क्रयोनितम्‌ ॥२॥ ्रा- णकणोक्षिवत्मैतवद्यखरगत्रणापहम्‌ । कामलाज्वरवीसर्पगण्डमाखापं परम्‌ ॥ ४॥ अथ कृष्णाच तेटम्‌ ॥ कृष्णाविटदुमधुयष्टिकसिन्धुजन्मविरवोपधेः पयति षिद- मिदं छगस्याः । तेर व्रणं तिमिरथुक्ररिरोपषिवत्मपाकात्ययाक्षयति नस्यविधौ अयुक्तम्‌ ॥ १ ॥ अथाक्षिपाकात्ययविकित्सामाह ॥ एवीर पुण्डरीकं च गवां क्षीरा- बरोषितम्‌ । रागाशचवेदनां हन्यादक्निपाकात्पयं तथा ॥ १ ॥ अथाजकाविकित्सा- यमयस्व. द श्च 1 ( च.) प्रप्य | २( च }-र्मृहारि। ३ (चर ) उरबहि| (वि ोगराकरः। ४१९ माह ॥ गूधाक्षिकणभूगण्डशङ्भुचर्माश्निताजका । जायते व्यथते नेत्रं मथ्यमानमि वान्तरा ॥ ९ ॥ उष्णमश्रु सवत्यक्षि दूषितं छिचयते श्रशम्‌ ।' असाध्यरोगसम्भूतां षटिजां च विवजेयेत्‌ ॥ २ ॥ स्वये पबृद्धां कठिनां चिरकारोत्थितामपि । साध्यरो- गसमुत्पननां कृष्प्रजां त्वजकां जयेत्‌ ॥ ३ ॥ अजकायां शिरां मुक्त्वा न्रिदृजरर्णे विरेचयेत्‌ । एतं वातहरैः सिद्धमजकायां प्रयोजयेत्‌ ॥ सेके पाने तथाभ्यद्भे भोज्ये रष्टिविदौं वरः ॥ ४ ॥ पक्रवटपत्रपुटके विधाय मासं धवरुककेरकान्‌ । पुटव- द्विदह्य बद्ध्वा तद्रससेको जयेदजकाम्‌ ॥५॥ गवामस्थित्वच क्ये विनिशष्य सुखाम्बु ना। परयेदक्षि" तेनाश परशाम्पत्यजकामयः ॥ ६॥ अङ्घारपकशम्टकरसेनाश्चोतनाञ्ञ- नम्‌ । कपर चण युक्तेन शाम्पते त्वजकामयः ॥ ७ ॥ सेन्धवं वाजिपादं च गोरोचन समायुतम्‌ । शेतग्रससंयुक्त परणं , चाजकापहम्‌ ॥ ८ ॥ अथ दाशकादिषृतम्‌ ॥. शशकस्य कषाये तं घृतप्रस्थं विपाचयेत्‌ । कल्कं दद्यात्तु स्तीर यथोक्तान्कषंस- {मतान्‌ ॥ ९ ॥ सारिवा मधुकं राक्षा चन्दनं नीरयुत्परम्‌ । वरा चातिबला चेव मणां पत्रकं तथा ॥२॥ काकं सविषं रोधं जीवनीय ग्णान्वितम्‌ । घृतमेतत्पयो क्त्यं पाने नस्ये चं प्रे ॥ २ ॥ अजकामज्ञनं काचं पटर शक्रमेव च । तथाक्षि- ` रगान्सकखान्वातपित्तोत्तराञ्जयेत्‌ ॥ ४ ॥ इति कृष्णगतरागचिकित्सा ॥ अथ शुङजाः ॥ प्स्तार्यभानस्नाय्वमं तथेवामभिमांसकम्‌ । रोहिताय सथ्ङ्काम कृष्णपा- रानि बेदयेत्‌ ॥ ९ ॥ अ्मेवाच्यं दधिनिभं नीर रक्तमथापि वा । धृसरं तनु यच्ा- शु शुक्रवर्षयुपाचरेत्‌ ॥ ५॥ अथ कृष्णादिपुटपाकः ॥ कृष्णारोहरजस्ताभ्रशङ्कवि- चुमसिन्धुजेः । समद्रफेनकासीषसताऽञखदधिमस्तुमिः ॥ खेखन वा कृते तस्य परं धारणपिष्यते ॥ १॥ अथ पिप्पल्यादि गरटिकाञ्जनम्‌ ॥ पिपरीननिषराखान्नालोह- चूर्णं ससैन्धवम्‌ । भ्रद्राजरमे पिष्टं गुटिकास्ननपिष्यते ॥ ९ ॥ अम सतिमिरं काचं कण्डु शुक्रमथाजेनम्‌ । अजकां नेत्ररागांश्च हन्यान्निरवशेपितः ॥ ५ ॥ अथ मरिचा- दिरेपः ॥ सचृण्यं मरिचाक्षे च रजन्या रसमर्दिते । टेपनांद्मणां नाशं करोत्येष भयोरराट्‌ ॥ ९ ॥ अथ पुष्पाक्नादिरसकिया ॥ पृष्पाक्ष्राक्ष्यजतितोदधिकेनश- ङ्सिन्धृत्थगेरिकरिरखामरिवैः समांशः । पिषटिस्तु माक्षिकरसेन रसक्रियेयं हन्त्यम- काचतिमिराज्ञेनवत्मरोगान्‌ ॥१॥ क्रिया थङ्ामये कायां पित्ताभिष्यन्दजिच्छभा। बषासाहूयपिष्टे तु कायं शोणितमोक्षणम्‌ ॥२॥ कक़्ाभिष्यन्दनित्सव कमं कुया चक्षणः । अञ्जनं कट्फरूव्योषबीजप्ररसाञ्चनेः ॥ ३ ॥ अज्ुने शकरामस्तषोद्ररा- शरोतनं हितम्‌ । शङ्कुः पषोद्रेण संयुक्तः कतकः सेन्धवेन वा ॥ सितया्ण॑वफेनो वा एथग- ञ्जनमरज्ञने ॥ ४ ॥ इति शथुङ्कगतरोगचि किस्सा ॥ अथ वत्मपक्ष्मनाः ॥ उत्सङ्गिनी ब- हरुकश्मवत्पनी च उयावे च यानि पठितानि ह यज्च वत्मं । हिष्ट च पोथकियुतं खट्‌ वस्म॑ यच्च कुम्भीकिनी च सह शकेरया च रेख्यः ॥ श्चेष्मापनादर्गणं च विशं ~ [त विकी ~ * [म (क ~~ ~~ १८(च०) प्रस्ताव | २८( च ) भष्मोपनाद--1 3 ( क्न घर ) विषं | ठै याग्रनाङटः । भेचा प्रनिथिश्च यः कृमिकतोऽञ्षननामिका च ॥१॥ सविन्नां मिवा दिनिष्पीहय भिन्नाम- अमनामिकाम्‌ । शिंरेलानतसिन्धृत्थेः सक्तोद्रेः प्रतिसारयेत्‌ ॥२॥ रसाञ्जनमधुर््या वामिका शन्रेण वत्मेवित्‌ । प्रतिसार्याञ्जनेयुंकयादुष्णेर्दीपशिखोद्भषैः ॥ ३ ॥ स्वेदयेद्‌ शरष्टयागसपा हरेद्रकतं नलोकपाम्‌ । करे सद्य दुवण्यंमन्नयेोषने यहुः ॥४॥ द्ित्रिवाराम्‌ शमयति कण्टूदोषान्विताञ्जनम्‌ । रसासननं व्योषयुतं सपिष्टं वट- कीकृतम्‌ ॥ ९ ॥ फण्टूपाकान्वितं हन्ति नूनमञ्जननामिकाम्‌ । रोचनाक्नारतैत्थानि पिप्पद्यःकषोद्रमेव च ॥६॥ परतिसारणमेकेकं भिन्ने गण इष्यते | निमेषे नाशमायाति सर्पिस्तेन च पूरणम्‌ ॥७॥ स्पेदयित्वा बिसम्रन्थिच्छिद्राण्यस्य निराश्रयेत्‌ । पकं भि्तवा तु शत्रेण सेन्धवेन प्रपूरयेत्‌ ॥८॥ इति निमेषविसग्रन्थी॥ अथ हछिन्वत्म॥ आलदारुवचाः पिष्टा छरसापजवारिणा । छायाशष्का कृता विः छिन्नवत्मनिवारणी ॥ ९॥ रसाञ्जनं सजरसो जातिपुष्यं मनःशिा । समुद्रफेनो खणं गेरिकं मरिचानि च।॥२॥ एतत्समां- शं मधुना पिष्टा पष्ठिनवत्मनि। अञ्जनं छेदकण्डुघ्रं पक्ष्मणा च प्ररोहणम्‌ ॥ ३॥ अ- थ पिष्ठम्‌॥ पित्तशचेष्मपकोपेण वत्मांतः संपकुप्यते। नाघ्नातिरोमरशं वापि वि पि्ल- मेव च ॥ १ ॥ वत्मावरुख्यं बहुस्तदरच्छोणितमोक्षणम्‌ । पनः पुनविरेकं च पिद्च- रोगातुरो भजेत्‌ ॥ २॥ पिद्धी क्निग्धो वमेत्प क्रियाग्पवष्ठते ऽसृजि । शिखारसा- नव्योषगोपिततेवतिरञ्जनम्‌ ॥ ३ ॥ पिद्धप्र छागपत्रेण भावितं देवदार च । हरि. पाख्वचादारुषुरसारसप॑षितम्‌ ॥ ४ ॥ अभयारसपंपिषटं तगरं पिद्धनाशनम्‌ । ता- प्रपन्ने गुहाम सिन्धूत्थं मरिचान्वितम्‌ ॥ ५ ॥ आरनाठेन संप्ष्मञ्लनं पि्टना- शनम्‌। तत्कस्य पलं शवेतमरिचानि च दशतिः ॥६॥ त्रिशता काक्िकपरैः पिष्टा ताभ्ने निधापयेत्‌ । पि्ानपिषान्दुरुते बहुव्षोत्थितानपि॥ उत्सेकेनोपदेहेन कण्ूशो- थाश नाशयेत्‌॥७॥ अय पक्ष्मरोगयोधिकित्सा॥ रभ्षत्रति दहेत्पकषम तप्ररोहश्चखाकया। पक्ष्मकोपे पुनरेवं कदाचि द्रोमसंभवः ॥१॥ पुष्पकासीसचृ्णं वा एुरसारसभावितम्‌ । तात्र दशाहं तचयोज्यं पक्ष्मशातनकरूपनम्‌ ॥ २ ॥ इति वत्मपक्मजाः ॥ अथ सन्धि- भानां चिकितसामाह ॥ तत्र पूयारपचि ० ॥ परयारसे शिरां भित्त्वा ठेपोपनाहक्ममिः। नेतरपाकविधिः कुयात्परयुक्ताञ्जनं दितम्‌॥१॥ आद्रंकस्वरसंशषठं सिन्धुकासीससंमितम्‌। छायाश्कां वटीं कुयात्‌ पूयाख्ये हितमञ्जनम्‌ ॥ २॥ भथोपनाहारुल्योश्रिकित्सा ॥ हितोपनाहे त्रने पिष्यी मधुसेन्धवैः। पिरिखिन्मण्डलाग्ेण छेदधेद्रा समन्ततः॥१॥ भथ सावाः ॥ स्रावेषु त्रिफलाक्ाथं यथादोषं प्रयोजयेत्‌ । क्षीदरेणाज्येन पिप्पल्या मि. नं विष्पेच्छिरां तथा ॥१॥ पथ्याक्षधात्रीफरमध्यवीने्रिद्येकभागेरदिदधीत वतिम्‌। तयाज्ञयेदन्लमतियदृद्धमक्ष्णोरैरेत्कष्टमपि प्रकोपम्‌ ॥ २॥ कापांसीफङनम्ब्वान्रजकेष रसाञ्जनम्‌। मधुयुक्तं चिरोत्थं च चक्षुःसावमपोहति ॥३॥ अथ परवणीका ॥ पर्वगी- पिटकां सन्धिमाने छिन्यादसंरायम्‌। हितमाश्वोतनं तत्र योजयेन्मधतेन्धैः ॥ १ ॥ षी णी मय १ (सन्धर) मेया] २(षर ) जटौकया | ३ (क० ) करार | ४ (कण) प्रगच्छेद्रा| योगरनाकरः । ४०९१ अथ जन्तगरन्थिः ॥ त्रिफरागृतकासीससेन्धवेः सरसाञ्जनैः । रसक्रिया कमिग्रन्धो भिन्ने स्यात्मतिसारणम्‌ ॥ १॥ इति र्सान्धजाः ॥ अथ षमस्तनेत्रजरोगसिः कित्सामाह ॥ तत्र सेकविधिः॥ सेकस्तु खक्ष्मधारामिः सर्वेस्मिन्नयने हितः। मीरिताक्ष- स्य त्यस्य पदेपरशचतुरङ्लः ॥९॥ सर्वोऽपि स्नेहनो वाते रक्ते पित्ते च रोपणः। रे- लनश्च करे कायस्वत् मात्राधुनोच्यते ॥२॥ षड वांक्रातैः सेह नपु चतभिश्चैव रोपणे । वा- क्रा द्विभिः कायः सेको केलनकर्मेणि ॥ कास्तु दिवसे सेका रात्रौ वात्पयिके गवे ॥ ३ ॥ अथाश्चोतनविधिः॥ अय त्वाशचोतनं कार्यं निशायां न कथचन। उन्भीरितिऽ- किण हञ्ध्ये विन्दुमिदङ्कखोधिकम्‌ ॥१॥ बिन्दवो ऽष्टौ ेखनेषु स्नेहने दश विन्दवः। रणे द्वादश पोक्तास्ते शीते कोष्णदूपिणः ॥ २ । । उष्णे च शीतद्पाः स्युः सर्वत्र रेष निश्चयः । वाते तिक्तं तथा न्िग्धे' पित्त परधुरश्रीतरम्‌ ॥ ३ ॥ तिक्तोष्णरूक्ष च ` के क्रमादाश्चोतनं हितम्‌ आश्वोतनानां सर्वषां मात्रा स्याद्राक्शतोन्मिता ॥४॥ निभे- दोन्मेषणं पसामद्गु्योत्रोटिकाथ वा। गुक्षरो्चारणं वा वाढ््रात्रेय स्मता तेः ॥५॥ अथ पिण्डिकाविधिः ॥ पिण्डिकावलिका परोक्ता वध्यते वचरपट्केः । नेत्रामिष्यन्दयोग्या ,. सा ब्रणेष्वपि निग्ते ॥९॥ अथ विडारुविधिः॥ विडारुको बहिैपो नेत्रे पक्ष्मविवभिते। तस्य मात्रा परिज्ञेया मुखरेपविधानवत्‌# ॥ १ ॥ अध तर्पणविधिः ॥ अथ तपैः णक वच्मि नेत्नतृ्िकर परम्‌॥१॥ यच परिशष्कं चेत्र कुटिलमाविरम्‌। सीणेपक्ष्म शिसेत्पातकृच्रोन्मीरनसंयुतम्‌ ॥ २ ॥ तिभिरा्ञंनशथक्राय रभिष्यन्दाधिमन्थकेः । शुष्काक्षिपाकशोधाभ्यां युत वातविपर्ययैः ॥ २ ॥ तननेत तर्पणे योज्य नेत्ररोगविज्ा- र्दैः । दुर्दिनात्युष्णश्ीतिषु चिन्तायासथ्रमेषु च ॥ ४॥ अङहान्तोपद्रवे चाक्ि्णि तपण न प्रशस्यते । वातातपरजोहीने देशे चो्तानशायिनः ॥ ^ ॥ आधारो मापचूर्णेन द्किननेन परिमण्डलो । समो टटावसम्बाधौ कतेत्यो नेत्नकोदायोः ॥६॥ पूरयेद्‌ पृतम- ण्डेन विीनेन यसोदकैः । अथवा शातधोतेन सर्पिषा क्षीरजेन.वा ॥७॥ निमल्वन्त्य- ्षिपक्ष्माणि यावता तावदेव हि । पूरयेन्मीरिते नेजे ततं उन्मीरपेच्छनेः ॥ ८ ॥ धारयेद्त्य॑रगेषु वाञ्मात्रा्णां शतं बुधः । स्वच्छे कफे सन्धिरोगे माना पञ्चशतं हितम्‌ ॥ ९ ॥ कफे च षटूरात कृष्णरोगे सप्रशातं मतम्‌ । टष्टिरोगेष्वष्टशतमधिमन्यं सहस्रकम्‌ ॥९०॥ सहस्रं वातरोगेषु धायमेवं हि तर्षणम्‌ । एकाहं वा यहं वापि पञ्चाहं वेष्यते परम्‌ ॥११॥ त्णाचृषटिलिर्गानि नेत्रस्येतानि रक्षयेत्‌ । मखं स्वभ्रावबोधतवं वैश वर्णव्ितम्‌ ॥१२॥ निवतिन्योधिशान्तिश्च कियारघवमेव च । अथ साछग्गु- रुन्चिग्धं नेत्रं स्पादतितर्पितम्‌ ॥ ९२॥ रल्षमसराविरं रक्ष नेत्रं स्याद्धीनतपेणम्‌ । ङभ- क न [क काकि, कक जिन शक ) मुलालेपो यथा-अङ्गल्य चतुथाशो मुखाङेपः कनिध्क्रः | मध्यमस्तु न्निमागः स्यादुत्तमो ऽध॑ ङृलो भवेत्‌ ॥ १ ॥ रिथितिकाठोऽपि तस्योक्तो यावत्कल्को न शृष्यति । तेनापि गुणदीनः, खन्तिवा दुषयरति च्छम्‌ ( त्वचम्‌ ) ५२॥ ॥ ति ४ १(च० पुर अवान्तरः पाटः) षड्भिवौ चां शतैः । २०) टः हितम्‌ । 3 (च. पु. षा) अद्रुन्या छरोटिका-- | ४ ( च० ) स्वल्पे | ५ ( च० ) वणैतापितम्‌ । + ४२२ योगरलाकरः । सिग्धोपधाराभ्पमितयोः; स्याततिक्रिया ॥१४॥ अथामिष्यन्द विरकित्सामाह ॥ तषु वातिकामिष्यन्द चिकित्सा ॥ भथ सेकः॥ एरण्डत्वकपत्रमृरेः शृतमाजं पयो हितम्‌ । सुखोष्णं सेचनं नेत्रे वाताभिष्यन्दनारानम्‌ ॥९॥ परिषेके हितं नेत्रे पयः कोष्णं ` ससेन्धवम्‌ । रजनीदारुसिद्धं वा सेन्धवेन समन्वितम्‌ ॥ वातामिष्यन्दशमनं हितं मरतप्यये ॥ २॥ अथाश्चोतनम्‌ ॥ विख्वाद्रिपश्चमूेन व्रहत्पेरण्डशिगुमिः । कराथश्चाश्रोतनं कोष्णं वातामिष्यन्दनाडनः ॥१॥ अम्बुपिषनिम्बिपत्रेस्त्वचं रोधस्य पेषयेत्‌ । पताप्य वद्विना पिष्टा तद्रसो नेतरपूरणात्‌ ॥ बातोत्थरक्तपित्तोत्थममिष्यन्दं विनाशयेत्‌ ॥ ५॥ अथ पिण्डिका ॥ वातामिष्यन्दशान्त्यथ स्िग्धीष्णा पिण्डिका भवेत्‌ । एरण्डपत्रम्रत्वङ्निमिता वातनाशिनी ॥ ९ ॥ भथाञ्चजनम्‌ ॥ हरिद्रामधुकं „ पथ्यादेवदार्‌ घ पेषयेत्‌ । आजेन पयसा 'ध्रेष्टममिष्यन्दे तदञ्जनम्‌ ॥ १ ॥ अथ पित्तामिष्यन्दचिकित्सा ॥ अथ सेकः ॥ चन्दनारिष्टपत्राणि यष्टीदार््याससेन्धवेः | पिष्टाम्भसा भवेत्सेकः पितते क्षोद्रसमन्वितः, ॥ १ ॥ अथाश्चोतनम्‌ ॥ निम्बस्य पत्रे परिरिप्य ठप स्वेदोऽग्भिना चृणमथापि क्कम्‌ । आश्चोतनं मानुषटुग्धमिश्र ` पित्ताल्रवातापहमग्यगुक्तम्‌ ॥ १॥ द्राक्नामधुकमसिष्ठनीवनीयैः शृतं पयः | परा- तराश्नतनं पथ्यं दाहशृखाक्षिरागमित्‌ ॥ २॥ अथ पिण्डिका ॥ पित्तामिष्यन्दनाशाय धात्रीपिण्डी सुखावहा । महानिम्बद खोद्धता पिण्डिका पित्तनारनी ॥ १॥ अथ बि- डारुकः ॥ पैत्तिके चन्दनानन्तामञ्चिष्ठामिमिडारुकः । कायः सपग्रयष्टबाह्नमां- सीकारीयकेस्तथा ॥ १॥ चन्दनं मधुकं रोधे जातीपुष्पाणि गेरिकम्‌ । प्रेषो दाहरोगघ्रस्तोदामिष्यन्दनाशनः ॥ २॥ अथ श्ष्मिकाभिष्यन्द्चिकित्सामाह ॥ कफजे रह्धनं स्वेदो नस्यं तिक्तापिभाजनम्‌ । तीर्ष्णैः प्रधमनं कुर्याततीक्ष्णै- रेवोपनाहनम्‌। रभतीशष्णविरेकेश्च मरुं सम्पग्‌ विनिर्हरेत्‌ ॥१॥ अथ सेकः ॥ निम्बा- कपत्रसंपक रोधं भागवतुषटयम्‌ । धूपः सर्पिः पयोभागेः कफे सेकः युखाम्बुना ॥ १॥ अथाश्चोतनम्‌ ॥ ससैन्धवं लोधरमथाज्यशरष्टं सोवीरपिषटं सितवघ्रबद्म्‌। आश्चोतने त्रयनस्य कु्यात्कण्टर च दाहं च रुजं च हन्यात्‌ ॥ ९॥ अथ पिण्डिका ॥ शिष्पत्रकृता पिण्डी श्वेष्मामिष्यन्दहारिणी । शण्टीनिम्ब- देः पिण्डी सुखोष्णा स्वल्पसैन्धवा ॥ धार्या चशुषि संयोगाच्छोथकण्डुष्य- याहरा ॥ १॥ अथ बिढालछ्कः ॥ रसाञ्जनेन षा रेपः पथ्याविश्वदरेरपि। वचाहरिद्राविन्वेवां तथा नागरगेरिकेः ॥ १ ॥ अथ स्वेदनम्‌ ॥ फणिलकास्फोतक- पित्थविल्वधतूरभङ्धाजैनपत्रयोगेः। स्वेदं पिदध्यादथ वा प्रेपं सटोधरशण्दीषठरदारकु- रैः ॥ १॥ अथ सतामान्योपचारः ॥ वस्कङं पारिजातस्य तैरुरैन्धवकाञ्चिकम्‌ । कफजाक्तिजगृखप्रं तरुप्रं कुरिरं यथा ॥ १ ॥ सोवीर सैन्धवं तैर मृवौमररं तथे व च | कंस्यपतर विषष् स्यादक्ष्णोः गखनिवारणम्‌ ॥ २ ॥ सख्वणकटुतेरं काञ्चि. कं कांस्फपाने घनितगुपषृष्ं धूपितं गोमयाभी । सपवनकफकोपं छागदुग्धावसि नन अन -्क - ~~~ ¬~ ~~ ~~ न" स ८१ { च ) निदिति-। धोगरनाकरः। ४२१ कतं नयति नयनशूर स्ावडोथ सरागम्‌ ॥२॥ स्यन्दाधिमन्ये क्रममाचरेश्च सर्वेषु चैतेष सदा प्रशस्तम्‌ ॥ ४ ॥ अथ रक्तजाभिष्यन्दचिकित्सामाह ॥ अथ सेकः ॥ त्रिफखा- खोभयष्टीमिः शकराभद्रमुस्तकेः । पिषेः शीताम्बुना सेको रक्तामिष्यन्दनाशमः ॥ १॥ अथाश्चोतनम्‌ ॥ स्नीस्तन्याश्चोतनं नेत्रे रक्तपित्तानिखार्तिजित्‌ । क्षीरसरपिरैतं वापि ' रक्तपित्तरुजं जयेत्‌ ॥ १९,॥ खोधचूर्णं घृते पृष्टं रुजमाश्वोतनेैरेत्‌ । शर्करात्निफ- खाचृणमिंदमाश्वोतनं परम्‌ ॥ २॥ अथाञ्जनम्‌ ॥ श्रीपर्णीपाटखाधात्रीधातकीति- ख्वकाज्ञंनात्‌ । पुष्पाण्यथ वहत्याश्च निम्बीरोधं च तुल्यः ॥ ९॥ मिष चापि मधूना पिष्टरापीश्चरसेन वा। रुपिरस्यन्दशान्त्यथमेतदञ्जनमिष्यते ॥ २॥ अथ वासादिक्राथः ॥ आटदषाभयानिम्बधात्रीमुस्तक॑मरुकेः । रक्तास्रावं कफं ह न्ति चध्रुष्यं वासकादिकम्‌ ॥ ९ ॥ मथाधिमन्थान्यतोवातयोश्चिकित्सा ॥ अपिम- न्थेषु स्वेषु रुखटे व्यधयेच्छिराम्‌.। अशान्ते सवथा मन्ये श्ुवोरूपरि दाहयेत्‌ ॥९॥ अभिष्यन्देषु याः प्रोक्ताश्चतुष्वैपि प्रतिक्रियः। ताः सवा अधिमन्येषु प्रयोज्याश्च भिषग्व- रेः ॥२॥ सर्वं एव विधिः सरवैमन्थादिष्वपि चेष्यते । तथा चाप्यन्यतोवाते सामान्यो वक्ष्यते विधिः ॥ ३॥ यष्टी शृदूचीं त्रिफरां सदार्वीमिक्ष्यामये सवभवे पिबेद्रा । आश्चो- तनं सान्द्ररसेन दाव्याः शस्तं सदा क्षोद्रयुतं नराणाम्‌ ॥ ४॥ गृदूचीतिफराक्राथो मधना सह योजितः । पीतः सवात्षिरोगघरः कृष्णाचूर्णावचणितः ॥ ५ ॥ प्रपौण्डरी- कयष्ट्याह्दार्वीरोभरैः सचन्दनेः । एरण्डाम्बुयुतेः सके: स्वेनेत्ररुजापहः ॥ ६ ॥ श्वे- तरोधं प्रते शष्ट चूर्णितं ताप्यतुत्थकम्‌ । कृष्णाम्बुना विमरदितं सेकः शखहरः परः ॥ ७ ॥ यष्टीगेरिकसिन्धृत्थदावींतार््ष्यैः समांशकेः। जरूपिषबंहिटैपः सवेनेत्रामयापरः ॥८॥ दग्ध्वा स सेन्धवं रोधं मध्रच्छषटयुते एते । पिष्टमञ्जनरेपाभ्यां सयो ने्ररुजा- पहम्‌ ॥ ९ ॥ खोहस्य पत्रे संघृष्ट रसो निम्बुफरोद्रवः । पिचिद्घनो बहिरपानेन- व्याधिं व्यपोहति ॥ १० ॥ निम्बस्य चोदुम्बरवस्करस्य एरण्डयण्टीमधुचन्दनम्य । पिण्डो विधेयो नयनप्रकोपे कफेन पित्तेन समीरणेन ॥ ११ ॥ अथ ओथपाकयोश्चि- कित्सा ॥ जखोकापातनं श्रेष्ठं नेत्रपाके विरेचनम्‌ । शिरात्यधं वा कुर्वीत सेक- ङेपौ च शुक्रवत्‌ ॥ १॥ बरिभीतकरिवाधानीपटोरारिष्वासकेः । काथो गुग्गुटुसयुक्तः शोथगखाक्षिरोगनुत्‌ ॥ २॥ अथ वातपयेय शुष्काक्षिपाकयोश्िकिस्सा ॥ वाताभि- ए्यन्दैवच्चात्न वातमारुतपर्यये । अनेनैव विधानेन भिषक्‌ चेवाभिसाधयेत्‌ ॥ ९॥ पर्वं॑तत्न हितं. सर्पिः क्षीरं वाप्यथ भोजनम्‌ । परिषेको हितं नेने पयः कोष्णं स- सेन्धवम्‌ ॥ २ ॥ रजनीदारुसिद्धं वा सेन्धवेन समन्वितम्‌ । वातामिष्यन्दश्ञमनं हितं भारुतपर्यये ॥२॥ शृष्काक्षिपाके च सदा इदं सेयनकं हितम्‌ । सेन्धवं दारु शुण्ठी च मातुरिङ्करसे घृतम्‌ ॥४।। स्तन्योदकाधं कुर्वीत थुष्कपाके तद्ञ्चनम्‌ । शष्काक्षिपाके हदिषः पानमक्ष्णोश्च तर्पणम्‌ ॥ एतेन जीवनीयेन नस्य तेरेन योजयेत्‌ ॥ & ॥ अथा- ॥ोिीगिीीगीणीणीणणीण मिमीतो ~= ~~ [क ए 1 त. , , न= -न् ~ क ~~ [ =. = १(ख० गण घर इ० ) कलकः | ४२४ योगरनाकरः । म्छाध्युषितमाह ॥ तिक्तस्य सर्पिषः पानं बहुशश्च पिरेचनम्‌ । अम्डाध्युषितशान्त्यर्थ कयद्धिपान्धुशीतान्‌ ॥ १ ॥ बिर्वकं निफछां सर्पिर्जीणं वा कफेवरम्पिबेत्‌ । शि राव्यधं विना कायैः पित्तस्यन्दहरो विधिः॥२॥ अथ शिरोत्पातरिराहषयोधिकफित्सा॥ ` शिरोत्पातं िराहषमन्यांश्ास्मवानगदान्‌ । स्निग्धस्य कोष्णेनाज्येन शिरावेपैः शमं नयेत्‌ ॥ १ ॥ सर्पिः क्षोद्रं चानं स्पाच्छिरोत्पातस्य भेषजम्‌ । -तद्रत्सेन्धवकासीसं स्तन्यपिष्टं च परजितम्‌॥२॥ शिराहषऽञ्चनं कार्यं फाणितं मधुसयुतम्‌ । मधुना ताक्ष्य- शेरं च कासीसं वा समाक्षिकम्‌ ॥२॥ वेतप्ताम्रं स्तन्युतं फाणितं तु ससेन्धवम्‌ । पित्तामिष्यन्दशमनं विधिं चात्रापि योजयत्‌ ॥ ४ ॥ इति सवे्जाः ॥ अथ ग्रन्था- न्तरे नयनाभिघातस्य निदानविक्ित्से ॥ सवत्यश्चु, च यननेतरं वृतं रोहितराजिभिः। ` निमेषोन्मेषणारशक्तं सराल्यं तं विनिदिंशेत्‌ ॥ % ॥ नेत्रे तमिहते कुयाच्छीतमाश्चोतनं हितम्‌ । पुननवाग्रखकल्कात्‌ पिण्डीरेपे कुचन्दनम्‌ ॥ अन्तःच्रीस्तन्पसेकश्च रक्तमोक्ष- श्च शस्यते ॥ २॥ रष्टिपरसादजननं दिधिमाशथ कुयौत्ल्िग्धेर्दिमेश्च मधुरश्च तथा प्रयोगेः। स्वदाम्निधूमभयशोकरुजादितपिरभ्याहतामपि तथेव भिषक्‌ चिकित्सेत्‌ ॥२॥ सयोविराशाम्बरविद्युतादिविलोकनेनोपहतेक्षणस्य । सन्तपेणं ल्निग्धहिमादि कार्यं सायं निषेव्यच्िफापयोगः ॥ ४ ॥ निशाष्दन्निफएखादा्वीं सितामधुसमन्विता। अभमिधा- ताक्षिशृखध्र नारीक्षीरेण प्रणम्‌ ॥ ५॥ साबरं मधुकं तल्यं प्रतश्रषठं एचूर्णितम्‌ । छागक्षीरोत्थितं सेकः पित्तरक्ताभिधातजित्‌ ॥६॥ इति नयनाभिधातः॥ क्षौद्रा्वख- रासंपषटेमेरिचैर्नैजमश्चयेत्‌ । अतिनिद्रा शमं याति तमः सूर्यौदयादिव ॥१॥ जातीपुष्पं पवार च मरिचं कटुका वचा । तेन्धवं बस्तमत्रेण पिष तन्द्राप्रमञ्जनम्‌ ॥ २॥ अथ नेत्ररोगे भीमसेनीकपृरः॥ युधांशोवसुभागाः स्युरेखाभागद्रयं तथा । चन्दनं चागब्धिफे- नं च बीजं कतकसंभवम्‌ ॥ ९ ॥ रसाञ्जनं भद्रमुस्तं प्रत्येकं कषंसुमितम्‌। सर्व दुग्धे विमद्यीथ पिण्डे गोधूमपिष्टवत्‌ ॥ २ ॥ कृत्वा पात्रे निधायाथ क्षिपेत्पात्रं तथो- परि । अधः मज्वार्येदीपे वत्पाङ्ष्ठसमानया ॥ ३ ॥ एवं प्रहरपयैन्तं वद्वि कुर्याच युक्तितः । पात्रस्योपरिभागं तु शीतर रक्षयेद्धुधः ॥ ४ ॥ सदाद्रेवैखखण्डेन शीत- रेन च वारिणा । स्वाद्गशीत ततो ज्ञात्वा पश्चात्कपृरमाहरेत्‌ ॥ ५॥ स्फटिकाकारम- त्पच्छं श्वेतदीरमणिपभम्‌ । भीप्रसेन्याख्यकपररमोषधेषु प्रयोजयेत्‌ ॥६॥ इति भीम- सेनीकपुरः ॥ अथ पथ्यापथ्यम्‌ ॥ आश्चोतनं खङ्घनमश्चनं च स्वेदो विरेको प्रति- सारणं च । प्परणं नस्यमसगिविमोक्षः शघ्नक्रिया रेपनमाज्यप्रानम्‌ ॥ ९॥ तेफो युनीष्टा तिमिरघ्रपूजा यद्रा यवा रोरितशाख्यश्च । कोम्भं हविवैन्यकुल- त्थयृषः पेया विरेषी सुरणं पयेरम्‌ ॥२॥ वातोककर्कोटककारवेद्यं नवीनमोनं नत- मूलकं च | पुननेवामाकवकाकमाची पत्तूरशाकानि कुमारिका च ॥ ३॥ कुस्तु- सुरः रीरकमाणिमन्थो रोधं वरा क्षोदरमुपानहश्च । नारीपयशचन्दनमिन्दुखण्डं जयि ५ “ १.(अ० ) निश्ाम्बु | योगरलाकरः। ४२९ तिक्तानि सर्वाणि ल्घ्रनि चापि ॥ ४॥ विजानता पथ्यमिदं प्रयुक्तं यथामरं मे-. ज्रगदं निहन्ति । कोधं शचं मेथुनमश्रुवायुविण्सूत्रनिद्रावमिवेगरोधम्‌ ॥ ५॥ सृक्षमे्षणं दन्तविधषंणं च स्नानं निशाभोजनमातपं च । प्रजल्पनं छदेनमम्बुपान मध्रक- पुष्पं दधिपत्रशाकम्‌॥ ६ ॥ कालिङ्कपिण्याकविषूढकानि मत्स्यं सुरामांसमजाङ्गख च ।' ताम्बूरमम्छं खवणं विदाहि तीक्ष्णं कदुष्णं गुरु चानपानम्‌ ॥ नरो न सेवेत हिताभि- खाषी सवषु रोगेषु द गाश्नयेषु ॥ ७॥ शाछितण्डुरुगोधूमयुद्रसेन्धव गोतम । गोपयश्च सिता क्षौद्रं पथ्यं नेत्रगदे स्प्रतम्‌॥ ८॥ सर्वं शाकमचधष्यं चक्षुष्यं शाकपश्चर्कम्‌ । जीव- न्ती वास्तु भतस्थाक्षी मेघनादः पुनर्नवा ॥९॥ माषारनारुकटुतेरजरावगाहष्द्राक्रेश् सुरतेर्निशि जागरे । शाकाम्छमर्स्यदधिफाणितवेसवरिशवकषुः क्षयं रजति सृयेविरो कनाच ॥ १० ॥ इति नेत्ररोगाधिकारः ॥ ॥ अथं स्रीरोगाधिकारः ॥ तत्रादौ परदरस्य निदानमाह॥ विरुद्धमदाध्यशनादजीणौद गर्भपपातादतिमेथुनाच यानाध्वशोकादतिकषषणाच् भारामिघाताच्छयनादिवा च ॥ ९॥ त श्ेष्मपित्तानिर- ` संनिपातैश्वतुष्परकारं प्रदरं वदन्ति ॥ २ ॥ प्रदरस्य सामान्यरक्षणमाह ॥ अष्रगदरं भवेत्सर्वं साद्कमर्दं सवेदनम्‌ ॥१॥ अथ श्छैम्मिकस्य लक्षणमाह ॥ आमं सपिच्छपतिम सपाण्डु “पुाकतोयप्रतिमं कफात ॥ ९ ॥ पेत्तिकमाह ॥ सपीतनीरासितरक्तमुष्णं पि- तातियक्तं भशवेगि पित्तात्‌ ॥९॥ बातिकमाह ॥ ृक्नारुणं फेनिरुमल्पमस्पं वातात्सतोढं पिशितोदकाभम्‌ ॥ १ ॥ अथ सानिपातिकमाह ॥ स्षोद्रसपिहैरिताखव्णं मन्नपर- कार कुणपं त्रिदोषम्‌ । तं चाप्यसाध्यं प्रवदन्ति तज्ज्ञा न तत्न कुवीत मिषक्‌ चिकित्साम्‌ ॥ १ ॥ अथ रक्तस्यातिप्रदृतावुपद्रवानाह ॥ तस्यातिदृत्तो दोब- द्यं भ्रमो ग्रच्छी मदस्तृषा । दाहः प्रखापः पाण्डुत्वं तन्द्रा रोगश्च वातजाः॥ १॥ अथासाध्यां परदरव्याधिमतीमाह ॥ शश्वत्‌ सवन्तीमास्रावं तुषादाहज्वरान्विताम्‌ । दुर्बेखो क्षीणरक्तां च तामसाध्यां विवर्जयेत्‌ ॥ ९ ॥ अथ चिकित्सानिवृच्यथ शद्धात- वरक्षणमाह ॥ मासानिषििच्छदाहार्तिं पश्चरात्रानुबन्धि च । नैवातिबहु नात्यल्पमातेवे शद्धमादिरेत्‌ ॥ ९ ॥ शशादछकूप्रतिमं यच यद्वा खाक्षारसोपमम्‌ । तदातेव प्रशंस न्ति यच्वाप्सु न विरज्यते ॥ २ ॥ इति प्रदरनिदानम्‌ ॥ अथ प्रदरचिकित्सा ॥ दृघ्रा सौोवर्चराजाजीमधुकं नीटमुत्पम्‌ । पिबेत्कषोद्रयुतं नारी वाताछगदरशान्त- ये ॥ १ ॥ नागरं मधुकं तैर सितादधि च तत्समम्‌ । खञ्जैनोन्मथितं पीतं बात- ्दरनाशनम्‌ ॥ २4 एखामेशमतीं द्राक्षामुशीरं तिक्तरोहिणीम्‌ । चन्दनं कृष्णख्वणं सारिवाखेधसंयुतम्‌ ॥ ९ ॥ वातादछगदरशान्त््रथ पिबेदभा सहाङ्खना । पिसासगदर- शान्त्यर्थं सक्षौद्रं टख्ना पिवेत्‌ ॥४॥ वासकस्य गुडूच्या वा रसं कि वा. वरीभवम्‌ । मधुकं कषंमेकं तु चतुष्कर्षं सितां तधा ॥ तण्डुरोदैकसम्पिष्टं खोहिते प्रदरे पिबेत्‌ ~ }५॥ प्रदरं हन्ति बखाया म्र दुग्धेन संयतं पीतम्‌ । कुरवास्यालकमरुखं त- ५ ॥ ४न्द्‌ | योगरनाकरः। ण्डुलसलिडिन रक्ताख्यम्‌ ॥ ६ ॥ बलाकहुतिकाख्या या तस्या मरं सचरणितम्‌ । रोहितमरदरे खादेच्छरकरामधुसंयुतम्‌॥७॥ मेनिम्बगुद्च्योश्च रोहितस्याथवा रसम्‌ । कफप्रदरनाशाय पिबेद्रा मख्यूरसम्‌ ॥ ८॥ काकनद्धाम्खरसं सधना सह भागिनी । सखोपरच्रणमापाय कफप्रदरकं जयेत्‌ ॥ ९ ॥ पथ्यामरूकविभीतकपिग्वौषधदारुरज- नानाम्‌ । सक्नद्रखोभचृणः काथो हन्त्येष सवेजं प्रदरम्‌ ॥ १० ॥ रसाञ्नं तण्डट- कस्य म्ररं क्ोद्रान्वितं तण्डुरुतोयपीतम्‌ । अष्ठगदरं सर्दभवं निहन्ति श्वासं यभागा सह नागरण ॥ १९१ ॥ अशोकवल्करं क्राथशुतं दुग्धं सुरीतलम्‌ । यथाबरु पिबेतपरातस्तीव्राग्दरनाशनम्‌ ॥ १२ ॥ समुद्धृत्य “कुशमररुं पेषये- तण्डुराम्बुना । एतत्पीत्वा त्यहं नारी प्रदरात्परिमच्यते ॥ १३ ॥ प्षोद्रयु- क्त फखरस काष्टाटुम्बरजं पिवेत्‌ । अस॒म्द्रविनाशाय सशरकरपयोऽनभुक्‌ ॥ १४॥ भलयृफरूचृणस्य शकरासहितस्य च । मधुना मोदकं कृत्वा खादेत्पदरनाशनम्‌ ॥ १५ ॥ दावारसाञ्जनद्रेपाव्द किरातविल्वभट्वातकरवकृतां मधुना कषायः । पीतो जयत्यतिवरम्प्रदर्‌ सगर पीतासितारुणविलोहितनीरथ॒ङकम्‌ ॥ १६॥ मृम्पामरुकम्‌- ख तु पीतं तण्डुख्वारिणा। द्विरेव दिनेनौर्पाः प्रदरं दुस्तरं जयेत्‌ ॥ १७॥ य॒ण्ठीतिरिययोश्रणं भुक्तं स्रतरार्करम्‌ । प्रवर प्रदर हन्ति नार्या वा कुटजाष्टकम्‌ ॥ १८ ॥ धातक्याश्च तथा पूगीकुसुमानां पिवेच्छृतम्‌ । नाशय त्पदरं सयघिदिना- योषितां ध्रुवम्‌ ॥ १९॥ आखोः परीपं पयसा निपीय वदहेर्वरखदेकमह्ये ब्रह षा । चियष्टयहं वा प्रदर खवन्त्यः प्रसद्य पारं परमाषटर्बान्ति ॥ २० ॥ अशोकवल्कलं पिष्टा सत्यं तण्डराम्भसा । सक्षौद्रं तद्रसं पीत्वा प्रदरान्युच्यतेऽद्घना ॥ २९ ॥ सृचिस्थाने व्याप्रनख्या ग्रटयुत्तरदिग्भवम्‌ । नीतमुत्तरफत्गुन्पां कयिवद्धं हरदसृक्‌ ॥ २२ ॥ अथ पुष्यानुगं चणम्‌ ॥ पाग रसाञ्जनं मुस्तं मजा जम्ब्वान्नयास्तया । अम्बषटका शिखोद्भेदं समङ्गा प्मकेरसम्‌ ॥ ९ ॥ विषं मोचरसं रोधं केशरं गेरिकं तथा । विरवोषधं कटूफङं च मरिचं रक्तचन्दनम्‌ ॥ २ ॥ कटं धातकी द्राक्षान- न्ता मधुकमरुनम्‌ । वत्सकातिविषा चेति पष्येणोद्धृत्य बुद्धिमान्‌ ॥ ३ ॥ तस्यभागा- नि सवाणि सृक्ष्माणि च विचूर्णयेत्‌ । तज्ूणं माक्षिकोपेतं पीतं तण्डुर्वारिण। ॥ ४॥ जयेदशास्यतीस)रं तथा रक्तप्वाहिकाम्‌ । बारानां कृमिरोगांश्च योनिदोषांश्च योषिताम्‌ ॥ ५॥ रजोदोषी तथा स्वान्प्दरान्दुस्तरानपि । पीतनीरारुणस्वेतान्सर्वा- नेव विनाशयेत्‌ । चूर्णं पुष्यानुगं नाम पृवंमात्रेयभाषितम्‌ ॥ ६ ॥ इति पष्यानुगं चृणेम्‌ ॥ अथ जीरकावखेहः ॥ जीरकं पस्थमेकं त क्षीरं द्याटकमेव च ! परस्थाधं रो- भधृतयोः पचेन्मन्देन वह्िना ॥ १ ॥ रेहिभूतेऽथ शीतेऽत्र सिताप्रस्थं विनिक्षिपेत्‌ । चातुजोतकणा विरवमजाजी मस्तवाख्कम्‌ ॥ २॥ दाडिमं रसजं धान्यं र॑ननी पडवासकम्‌ । वंशजं च तवक्षीरी प्रत्येकं थक्तिसंमितम्‌ ॥ २ ॥ जीरकस्पावखहोऽयं ५. (र = ५ कि 10 रि 0 ( च ) प्रदरसतनयः | { योगरनाकरः | ५२७ परमेहप्रदरापहः | ज्वरावल्यारुचिदवासवृष्णादाहक्षयापहः ॥ ४ ॥ निष्कमेन्द्रयवं चरणं सिताद्धिगुणितं भवेत्‌ । उषितेन जरेनेव पीतम्पदरनाशनम्‌ ॥ ५1 अथ यद्रा प्तम्‌ ॥ गुद्माषस्य निगृहे रंश्नाचित्रकयुस्तकेः । सिद्धं सपिप्परीविल्वैः सर्पैः श्रेष्टमसृगदरे ॥ ९ ॥ अथ शार्मरीषृतम्‌ ॥ शाद्मरीपुष्पनिर्यासिः परक्षिप्णी तथेव च । का-' उमरां चन्दनं . चैषां कल्केन स्वरसेन वा॥ १॥ गव्यं पचेद्‌ प्रतप्रस्थं तत्सिदं तरूणी पिवेत्‌ । सर्वप्रदरनाशाय बच्वर्णागिनिवर्धनम्‌ ॥ २ ॥ अथ श्चीतकर्याणकं घृते बृन्दात्‌ ॥ कुमुदं पद्मकोशीरं गोधूमो रक्तशाख्यः । मद्रपर्णी पयस्या च कारमरीं मंघुयष्टिका ॥ १ ॥ बवनातिवर्यो्मृरयुत्परं ताखमस्तकम्‌ । विदारी तपु ष्पी च शाख्पर्णी सजीवका ॥२॥ त्रिफरा ्रापुषम्बीजं प्रत्यग्रं कद गीफलम्‌ । एषामर्ध- परान्भागान्‌ गव्यक्षीरं चतुगृणम्‌ ॥ ३ ॥ पानीयं द्विगणं दत्वा परतपरस्थं विषा-. चयेत्‌ । प्रदरे रक्तगुल्मे च रक्तपित्ते हरीमके ॥ ४ ॥ अरोचके ज्वरेऽजीर्णे पाण्डू- रोगे मदे भ्रमे | तरुणी त्वल्पपुष्पावायाच गमन विन्दति ॥ ५॥ अहन्यहनि च सखीणां भवति भीतिविधनम्‌ । शीतकस्याणकं नाम परयक्तं रसायनम्‌ ॥ ६॥ रक्तपित्ताधिकारोक्तं कृष्मराण्डखण्ड च प्रदरे देयम्‌ ॥ अथ रसाः ॥ रस गन्धं सीसं म्रतमितिसमं तेस्तु रसजं समानं सँ; स्यात्तुलितिमपि लोभं वृषरसैः । दिनं पिष्ट नाम्ना प्रदररिपुरेषापहरति द्विहलः क्षोद्रण प्रदरमपि दुःसाध्यमपिच॥१॥ इति प्र्दरारिः।। रसरस्मप्रदीपात्‌ ॥ अथ बोखपप॑टी । सृत गन्धकसुकज्नरिकायाः परपर समयुता समभागम्‌ । बोखचणविहितं प्रतिवाप्यं स्थाद्रसोऽयमसगामयदारी ॥ ९ ॥ वद्धयुग्मयुगुखं प्रतिदेय शकंरामध्रयुतः किरु दत्तः । रक्तपित्तगदजादतियोनिसखाव- मायु विनिवारयतीशः ॥ २ ॥ इति बाकूपपं्टी योगसारात्‌ ॥ इति प्रदरयिकित्सा ॥ 1) ~ =, न= =~-*~--~~ -~~ "~~ -+~ * ॥ अथ सामरमाधकारः ॥ तत्र सोमरोगस्य निदानपूर्विकां सप्रापधिमाह ॥ चीणामतिप्रसङ्काद्रा शोका चा श्रमादपि । अतिसारकयोगाद्रा गरदोपात्तथेव च ॥ १॥ आपः सर्व- रीरस्थाः क्षुभ्यन्ति प्रसर्वान्ति च । पस्यास्ताः प्रच्युताः स्थानान्म्रतरमा्गं ब्रजन्ति हि ॥ २ ॥ अथ तस्य लक्षणमाह ॥ प्रसन्ना विमराः शीता निगेन्धा नीरुजः सिताः । सरवन्ति चातिमत्रताः सा न शाक्राति दुबखा ॥१॥ वेग धारयितं ताप्तां न विन्दति सुख कचित्‌ । शिरःशिधिरुता तस्या मुख ताद च थुष्यति ॥२॥ मृच्छी जम्मा प्ररूपिश्च त्वगरुक्षा चातिमात्रतः । भक्ष्यभाज्येश्च पयश्च न तुपि ङ- भते सदा ॥ ३ ॥ सन्धारणाच्छरीरस्य ता आपः सोमसज्ञिताः । ततः सोमक्षयात्त्री णां सोमरोग इति स्थतः ॥ ४॥ तम्मात्स्पमक्षयादेदो निश्ेष्श्च भवेत्सदा । ष एव सरुजः सोमो मत्रेण सवते मुहुः ॥ ५ ॥ तोमरक्षणससष्टः कारातिच्ऋान्तयोगतः.। सोमक्राम्तिक्रमेणेव सवन्सूत्रमभीक्ष्णशः॥ मुत्रातिसार इत्येव तादु बर्नारानम्‌ ॥६॥ इति सोमरोगनिदानम्‌ ॥ अथ सोमरोगस्य चिकित्सा ॥ कदरीनां फं पक" घात्री- ४२८ योगरनाकरः | फलरसं मधु । शर्करासहितं खादेत्सोमधारणयुत्तमम्‌ ॥ १ ॥ माषचूर्णं समधुकं पि दारीमधु शकंराम्‌ ।' पयसा पाययेत्पातः सोमधारणयुत्तमम्‌ ॥ २॥ जखेनामरुकी- बीजकल्कं समधुशर्करम्‌ । पिबेहिनतयेणेव श्वेतपरदरनारानम्‌ ॥२ ॥ तक्रौदनाहार- “रता संपिबेनागकेशरम्‌ । त्यहं तक्रेण सम्पिष्टं श्वेतप्दरनाशनम्र ॥ ४ ॥ चूर्णं तु पडवासरस्य तिरुतेरेन छेहयेत्‌ । सप्तरात्रेण योषाणां श्वेतप्रदरनाशनम्‌ ॥ ५॥ अत्रैव मूत्रातिषारस्य विकित्सामाह ॥ सएव सरुजः सोमः स्वेन्मृध्रेण चे नयुहुः । तत्रेखापत्रचृ्णैन पाययेत्‌ तरुणीं राम्‌ ॥ १॥ तारुकन्दं च खजैरं मधुकं च षिदारिकाम्‌ । सितामधुयुतां खादेन्मूत्रातीसारनाशनम्‌ ॥ २॥ चक्रमदैकमररं त सम्पिष्टं तण्डु खाम्बुना । प्रभातक्षमये पीतं जलप्रदरनाशनम्‌ ॥ ३ ॥ अथ कदली शृतम्‌ ॥ कद ीकन्दनिर्यासद्रोणे शतपरान्वितम्‌ । कदीङ युम पकं काथं पादाव- शेषितम्‌ ॥ १ ॥ प्रतपरस्थं पयस्तुख्यं पिप्पल्येखख्वङ्गकम्‌ । कपित्थस्य एकं मांसी कदरीकन्दचन्दनम्‌ ॥ २॥ न्यग्रोधादिगणे; साधं सवौन्वारिसमुद्वान्‌ । सवं समं फषंमात्रं कल्कीकृत्वा पचेच्छनैः ॥ २॥ पृते क्राथं च कल्कं च पक्त्वा चैवावतार- ' येत्‌ । प्रातःकारे पिवननित्यं सेवयेत्कषेमात्नकम्‌ ॥ ४ ॥ सोमरोगं हरेदाहं मत्रकृ- चछ्रारमरीं तथा । परमेहान्विशातिं हन्यात्पमेहगजकेसरी ॥ ५ ॥ मत्रातिसारमप्यः व्याधिं विष्व्षयेद्‌ धुवम्‌ । कदरीकन्दनामेदं धृतं सर्वरुजापहम्‌ ॥ ६ ॥ अथ रसः ॥ कूष्माण्डपत्नस्वरसेः पकं पारदनिष्ककम्‌ | द्विनिष्कं गन्धकं कृत्वा ज्वरने कजटी- कृतः ॥ असो समरिचः सोमरोगातिष्ठतिनाशनः ॥ ९ ॥ इति सोमरोगमूत्रातिसा- राधिकारः॥ द ििकिनिनिमि ॥ अथ योनिरोगाधिकारः ॥ तनन योनितव्यापद्रीगाणां निदानान्याह ॥ विंशतिर्यापदो योनेिरिष्ठा रोगस- दहे । मिथ्याचारेण ताः घछीणां परदुषटेनातवेन च ॥ जायन्ते बीजदोषाच्च दैवाद्रा गणु ताः एयर्‌ ॥१॥ अथ रोगिणीनां योनीनां नामान्याह ॥ उदावत तथा. बन्ध्या विष्ुता च परिता । वातखा योनिरग्ञेया वातदोषेण पञ्चधा । पथचधा पित्तदोषेण तत्रादौ कोहितक्षया । असरंसिनी ` वामिनी च पुत्रधी पित्तला तथा ॥ २॥ अल्पा- दा कणिनी च. चरणानन्दपर्विका । अतिपर्वापि सा ज्ञेया श्वेष्मखा च कफ़ादिमाः ॥ ३ ॥ षड्यण्डिनी च महती चीवक्रा त्निदोषिणी । पथैता योनयः भो्ताः सवेदो- पप्रकापतः ॥ ४ ॥ अथ तासां छक्षणमाह ॥ सा फेनिरुमदावरतां रजः कृच्रेण मुश- ति। सातु योनिः कफेनेवमातवं च विगुथ्चति ॥१॥ वन्ध्या नष्टतैवा ज्ञेया विता निहयवेदना । परिषुतायां भवति प्राम्यधमेण रुग भृशम्‌ । २॥ वातटा ककंशा स्तब्धा गुखनिस्तोदपीडिता । चतष्ष्वपि चाद्याम भवन्त्यनिखवेदनाः ॥ ३ ॥ सदाहं । कषीयते रक्तं यस्यां सा रोहितक्षया । परसंधिनी संसते च क्षोमिता दुष्- योगरनाकरः। | ४२९ जायिनी ॥-४ ॥ सवातमुद्विरेद्धीजं वामिनी रजसा युतम्‌ । स्थित स्थितं हन्ति गम पुत्रघ्नी रक्तसंक्षयात्‌ ॥ ५॥ भत्यर्थं॒पित्तखा योनिदांहपाकञ्वरान्विता । चतसृष्वपि चादाय “पित्तरिद्भोच्छयो भवेत्‌ ॥ £ ॥ अल्पानन्दा न सन्तोषं ्राम्प- धर्भेण गच्छति | कणिन्यां कणिका योनौ श्ेष्मासुरभ्यां प्रजायते ॥ ७ ॥ मेथु- ' नाचरणाप्पूर्वं पुरूपादतिरिच्यते । बहुशश्वातिचरणा तयोर्वीनं न विन्दति ॥ ८॥ छेष्मख पिच्छिला योनिः कण्डूग्रस्तातिशीतसखा । चतदष्वपि चाचाण श्चै- प्मलिङकोच्छरयो भवेत्‌ ॥ ९ ॥ अनातेवास्तनी खण्डी खरस्पशां च मेथुने"। अति- कायण्टीतायास्वरुण्या अण्डिनी भवेत्‌ ॥ १० ॥ विदृता तु महायोनिः खचीवक्राति- संदृता । सर्विद्धसमुत्थाना स्वैदोषम्रकोपजा ॥ १९ ॥ चतसृष्वपि चायाम स्वेरिद्ख- निदर्चनम्‌ । पश्चासाध्या भवर््तीहि योनयः स्वदोषजाः ॥ १२॥ इति योनिव्यापद्रो- . गनिदानम्‌ ॥ अथ योनिकन्दस्य निदानमाह ॥ दिवा स्वप्रादतिकोधाद्‌ व्यायामादति- मेथुनात्‌ । क्षताच्च नखदन्ताच्वातायाः .कुपिता मलाः ॥ ९ ॥ परयशोणितसङ्मश लकुचाकृतिसननिभम्‌ । जनयन्ति यदा योनो नान्ना कन्दं तु "योनितः ॥ २ ॥ क्षं विवर्णं स्फटितं वातिकं तं विनिरदिशोत्‌ । दाहरागज्वरयुतं वियातिपत्तात्मकं तु तम्‌ ॥ ३ ॥ नीखपुष्पप्रतीकाशं कण्डूमन्ते कफाटमकम्‌ । सवरिद्धसमांयुक्तं सनिपातारमः कः वदेत्‌ ॥ 8 ॥ इति योनिकन्दनिदानम्‌ ॥ अथ योनिव्यापद्रोगाणां चिकित्सा ॥ तन्न वन्ध्या चिकित्सा ॥ आर्तवादशंने नारी मत्स्यान्सेवेत नित्पशः। काञ्जिक चं तिखान्माषानदग्वि् तथा दधि ॥१॥ पीतं ज्योतिष्मतीपत्रराजिकोग्रासनं न्यहम्‌ | शीतेन पयसा पिष्टं कुसुमं जनयेद्‌ धुवम्‌ ॥ २ ॥ सगुडः उयामतिखानां काथः पीतः मुश्चीतखो नार्या । जनयति कुसुमं सहसा गतमपि सुचिरं निरातद्कम्‌ ॥३॥ तिर- शछकारवीणां काथं पीत्वा नष्टरजा महिरा। सगुडं शिरिर तरिदिनाजनयति कुुमं न संदेहः ॥ ४ ॥ इक्ष्वाकुबीजद न्तीचपलखागडमद नकिण्वयावशूकेः । सस्नुक्षीरेवे- तिर्योनिगता कुञुमसंजननी ॥ ५॥ इति वन्ध्याचिकित्सा ॥' अथ वन्ध्यायाः गभे- प्दभे रमाह ॥ बरासिता सातिवरा मधूकं वटस्य शृं गजकेरारं च । एतन्मघुक्षी- रघृतैनिपीय वन्ध्या सुपुत्र नियतं भरषूते ॥ १॥ अग्वगन्धाकषायेण सिद्धं दुग्धं ¶ता- न्वितम्‌ । ऋतुस्नाताङ्गना प्रातः पीत्वा गर्भ दधाति हि ॥२॥ पुष्पोदरधृतं रक्ष्मणाया मख. दुग्धेन कन्यया । पिष्ट पीत्वा ऋतुस्नाता गभ "धत्ते न संरायः ॥ ३ ॥ कुरण्ट- मूरुं धातक्याः कुञुमानि वगङ्करः । नीरत्परं पयोयुक्तमेतद्रभपद" धुवम्‌ ॥ ४॥ याबखा पिवति पार्व॑पिप्पर जीरकेण सहितं हिताना । श्वेतया विशिखपु्या थुतं सा सुतं जनयवीह नान्यथा ॥ ५ ॥ पत्रमेकं परास्य पिष्टा दुग्धेन गर्भिणी । पीत्वा पुत्रमवाप्नोति वीर्यवन्तं न संशयः ॥ ६.॥ शृकरशिम्बीम्ररं मध्यं वा दधिफ- रस्य सपयस्कम्‌ । पीत्वाथोभयखिद्गीबीजं कन्यां न ते से ॥ ७॥ क्षीरेण श्वेतव्र- हतीगरं नासापुटे पिबेत्‌ । पुत्रार्थं दक्षिणानास्षा वामया कन्यकाधिनी ॥ <॥ खक्ष्म- णा क्षीरसंयुक्ता नस्ये पाने प्रदाप्यताम्‌ । तेन सापि लमेद्र्भं पुत्रो विद्याधरो }पित ४३० योगरनाकरः | ॥ ९ ॥ वामनाल्या भवेत्कन्या पुत्रो दक्षिणया भवेत्‌ । रक्तेऽधिके भवेत्कन्या पुत्रः थक्रेऽधिके भवेत्‌ ॥ १०॥ थ॒क्रशोणितमिभ्रेण भवे्योऽसो नपुंसकः । एरण्डस्य तु बीजानि मातुलस्य चेव हि । सर्पिषा परिपिष्ठानि पिवेद्रमैप्दानि च॥ १९॥ ` इति चक्रदत्तात्‌ ॥ रटाकारं रक्ष्मणायाश्च मरं कण्डे बद्ध सपिष्प्र नस्ययोगात्‌ । पीत्वा सूत पत्रमत्यन्तवीयं पश्चादन्यानप्यमन्दाङ्कयष्टिः ॥१२॥ तिरतेख्दुग्धफाणि- तदधिषतमेकन्र पाणिना मथितम्‌ । पीतं सपिप्पलीकं जनयातै पुत्रं परं महिर ॥१३॥ एकस्य मामुरिदभिस्य बीजानि सकलान्यपि । त्वन्ते दुग्धपिष्टानि पीत्वाप्रोत्यवखा सुतम्‌ ॥१६॥ अय फरघ्रृतम्‌ ॥ माञ्जिष्ठा मधुकं कुष्ठं ्रिफखा शकरा बरा । मेदे पय- स्या काकी मृं चेवारवगन्धजम्‌॥१॥ अजमोदा ह गिर द्रे परियहुः कटुरोहिणी । उत्प ` कुदं स्ना काकोल्यो चम्दनद्कयम्‌ ॥२॥ एतेषां कापिके माग घरतपरस्थं विपाचयेत्‌ । शतावररस क्षीरं ॒पतादेयं चतुरणम्‌ ॥३॥ सर्पिरतन्नरः पीत्वा सखीषु नित्यं वृषा- यते । पुत्राञ्जनयते वीरान्मेधाव्यान्मियदङ्मान्‌ ॥ ४ ॥ या चैवारिथरगर्भा स्पात्पत्र पा जनयेःम्रतम्‌ । अल्यायुषं वा जनयेद्या च कन्यां प्रसयते ॥ ५॥ योनिरोगे रजादापे परिखावे च शस्यते । प्रजावधनमायुष्यं स्वंग्रहनिवारणम्‌ ॥६॥ नान्ना एषते ह्ेतदखिवभ्यां परिकीर्तितम्‌ । अनुक्तं रक्षमणामररं पिपन्त्यत्र चिकित्सकाः ॥ ७ ॥ जीवद्भत्संकवर्णाया पृतं त्वत्र प्रयुज्यते । आरण्यगोमयेनेह वद्विज्वारा च दायते ॥८॥ इति वन्ध्याचिकित्सा ॥ अथ गर्भनिवारणम्‌ ॥ पिप्परि- विदद हणसमचण या पिबेत्पयसा । ऋतुसमये न हि तस्या गभः संजायते करामि ॥ ९॥ आरनारपरिपेपितं उह या जपाकुमुममत्ति पण्पिणी । सत्प- राणगुदमुतविनी सा दधातिन हि गर्भमह्ना ॥ २॥ तैराविरं सेन्धवख- ण्डमादां निधाय रण्डा निजयोनिमध्ये | नरेण सार्धं रतिमातनोति यासान गर्भ खमते कदाचित्‌ ॥‰ ॥ तण्डुलीयकम्रखानि पिष्टा तण्डुखवारिणा । ऋतवन्ते त त्यहं पीत्वा वन्ध्यः, कुवन्ति योषितः ॥ ४ ॥ ध्रपिते योनिरन्पे तु निम्बकारश युक्तितः । कत्वन्ते रमते यारी न सा मर्भमवाप्नुयात्‌ ॥ ५ ॥ तार्डीसगेरिके पीते विडारपदमात्रके । शीताम्बुना चतुर्धैऽद्वि बन्ध्या नारी प्रजायते ॥ ६ ॥ ग्राह्यं क्र- ष्णचतुदरयां धत्तरस्य च गररुकम्‌ ( कटि बद्ध्वा रमेत्कान्तं न ग्भः सभवेत्कचित्‌ ॥ ७ ॥ मुक्तं न रमते गभ पुरा नागाजुनोदितम्‌ । तन्प्रखचर्णं योनिस्थं न ग्भः सं- भ्वत्कचित्‌ ॥ ८ ॥ इति गभनिंवारणम्‌ ॥ अथ गर्भपातिनविपिः॥ गृक्चनबीजं यइ- त्रितय तावच दाडिमीम्ररम्‌ । तुवरीरह्द्रितयं सिन्दरर टदह्पगुखं च ॥ १ ॥ संमर्चं खलर्वमध्यं तायनतान्नपीय गर्भवती । रण्डा योपि गर्ग वेहया वा पातय॑त्याथु ॥ २॥ निगुण्डीद्रवसपिष्टे चित्रमूकं मधपएतम्‌ । कर्षं पीत्वा सवत्याथ॒ गभं रण्डा ङखद्रवम्‌ ॥ २ ॥ काण्डमेरण्डपन्नस्य योनावरं तपत्‌ । चतुमाषोद्धवो गमं सवप 1६ तत्षणात्‌ ॥ ए ॥ देवाख्ये तु र्णं कर्पैकं तोयपेषितम्‌ । पिषेद गभ॑- योगरनाकरः । २९ वती नारी मर्भः सरषति तत्क्षणात्‌ ॥ ५॥ आखोड्य काञ्जकेर्घोटीपुरीषे वल्लगा- लितम्‌ । सशीधूग्राएुरीतेरुविषमागतगर्भनुत्‌ ॥ £ ॥ इति गर्भपातनम्‌ ॥ अथावश्ि- एयानित्यापद्रोगाणां चिकित्सा ॥ ता योनिषु चायाम सरेहादिक्रम इष्यते । वस्त्य- भ्यद्धपरीषेकप्ररेपाः पिचधारणम्‌ ॥ १ ॥ नतवार्ताकिनीङुष्सेन्धवामरदारूमि तिरुतेरं पचेन्नारौ पिच तस्य पिधारयेत्त्‌ ॥ २ ॥ विष्ठतायां सदा योनौ व्यथा तेन प्रशाम्यति । वातस ककंशां स्तब्धामल्पस्पशां तथेव च ॥ > ॥ कुम्भीस्वेदेरुपचर- न्त्वेरमनि संहृते । धारयेद्वा पिद योनो तिरुतेरस्य सषा सदा ॥२४॥ राप्राञ्वैगन्धाब- पकेयीनिगखहर"पयः । ग़ चीत्निफखादन्तीकायेश्च परिषेचनम्‌ ॥५॥ विल्वमाकवजं बीजं कर्कं "मयन पाययेत्‌ । तेन योनिगतं शृख्माथु शाम्यति योषिताम्‌ ॥ ६ ॥ उपक- श्िकां पिपरी च मदिरारामतंः पित्नेत्‌ । सोव्चटेन संयुक्तं योनिशृखनिवारणम्‌ . । ७ ॥ पित्तखानां च योनीनां सेकाभ्यङ्कपिचुक्रियाः । सीताः पित्तहराः कार्यां सेहना्थं घ्रतानि च ॥८ ॥ परसंसिनीं घृताभ्यक्ता क्षीरस्विनां प्रवेशयेत्‌ । वि धाय वेसवारेण ततो बन्धं समाचरेत्‌ ॥९॥ अथ वेसवारः ॥ थण्ठीमरीचकष्णामि- धान्यकाजालिदाडिमेः । पिप्परीय॒रुसयुक्तंवैसवारः स्मृतो वुधैः ॥ १॥ धान्रीरसं सितायुक्तं योनिदाहे पिवेत्सदा । सयक्रान्ताभव मृनम्‌ पिबेद्वा तण्डुखाम्ब्रना ॥ २॥ योन्यां तु प्यस्राविण्यां शोधनद्रव्यनिभितेः । सगोम्रन्ैः सवरुणेः पिण्डः संपृरणं हितम्‌ 4॥ ३॥ पिचवश्च पृताभ्यक्ताश्वन्दनाम्भःसमुत्थिताः । योनौ स्थाप्याः चि- या दाहक्रच्छपाकप्रशान्तये ॥ ४ ॥ योन्यां बरासनज्ुष्टायां सर्वं रुक्षोष्णमोषधम्‌ । तेर साध यवान्न च पथ्यारिष्टं च योजयेत्‌ ॥ ५॥ गदर चीतरिफएरखादन्तीकयथितोदकधार- या । योनि प्रक्नाख्येत्तेन ततः कण्डूः प्रशाम्यति ॥ £ ॥ मुद्रपुष्प सखदिरं पथ्या- जातीफरं तथा । वृकीपरगं च संचृण्यं वचपूतं क्षिपेद्धगे ॥ ७ ॥ योनिभेवति संकीर्णा न सपे जरु ततः । कपिकच्छभवम्‌ मृ क्ाथयेद्विधिना भवेत्‌ ॥ ८ ॥ योनिः सद्ीणंतां याति क्राथेनानेन धावनात््‌ । पिप्पल्या मरिचे मौषिः शताह्वाकष्सेन्धवेः ॥ ९ `` वर्तिस्तुल्या प्रदेशिन्या धयां योनिविशोधनी । सुरामण्डोत्थितो धायः पिचुयोनो कफात्मनि ॥ १० ॥ कण्ड्पेच्छिल्यसंस्ावशेथिल्यविनिव्रत्तये । सुगन्धा- नां पदार्थानां कल्कचूर्णैः गतेः कृतः ॥ ११ ॥ योनो दौगैन्ध्यशमनः प्रयपैच्छिल्य- भाजि च । सननिपातसयुत्थानां कायां योन्या यदा क्रियाः ॥११॥ साधारणा दशाद्प्री- श्रीमदाक्राथपिचुरदितः । जीरकद्वितयं कृष्णा सुषवी सुरमिवचा ॥ ९३ ॥ वासकं सेन्धवश्चापि यवक्षारो यवानिका । एषां चण एते किचिद्‌ भृष्टा खण्डेन मोदकम्‌ ॥ ९४ ॥ कृत्वा खादेयथावहि योनिरोगाद्वियच्यते । ग्रषकक्राथसंसिद्धतिरतेटकृतः पिन्नः°॥ नाहये्योनिरोगांस्तान्पृतो योनो न संशयः ॥ १५ ॥ भथ त्रिकफरादि घृतम्‌ ॥ त्रिफछां द्रौ सहचरो गुवीं सपुननंवाम्‌ । कनासं हरिद्र दरे रास्नामेदाश- सिया कना न -- स -म- ज ) ५ ७9) पनकान०रअ-न-->-6. क [ " पि त 1 1 ~ १८च ० ) सप्तिनधु | > (च० ) व्राधनाम्भप्ता | ३(क $ ४३२ योगरन्ाकरः । तावरीः ॥१॥ कल्कीकृत्य पृतप्रस्थं पचेत्ीरे चतुगुणे । तत्सिद्रं पाययेन्नारीं योनि- रोगपरशान्तये ॥२॥ इति योनिव्यापद्रोगविकित्सा ॥ अथ योनिकन्दस्य चिकित्सा ॥ गेरिकाम्रास्थिजठररजन्यश्चनकटूफलाः । प्ररयेद्योनिमेतेषां “वर्णैः क्षोद्रसमन्वितिः ` ॥ १ ॥ निफखायाः कषायेण सक्षोद्रेण च सेचयेत्‌ । प्रमदायोनिकृन्देन व्याधिना परिगुच्यते ॥२॥ आखोर्मासं सपदि बहुधा दक््मखण्डीकृतं तत्तेरे.पाच्यं द्रवति नि- यतं यावदेतेन सम्यक्‌ । तत्तेाक्तं वसनमनिशं योनिभागे दधाना सत्यं ब्रीशजनक- मबलायोनिकन्दं निहन्ति॥३॥ इति योनिकन्दचिकित्सा ॥ इति योनिरोगाधिकारः ॥ ॥ अथ स्रीगभरोगनिदानम्‌ ॥ तत्र गमेस्य स्रावपातयोनिदानमाह ॥ भयामिघातात्तीक्ष्णोष्णपानाराननिषे- वणात्‌ । गभ पतति रक्तस्य सशरं दशन भवेत्‌ ॥ १ ॥ अथ स्ावपातयोरवधिमाह ॥ आचतु्थात्ततो मासीत्प्रसवेद्रभविद्रवः। ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः ' ॥ १॥ अथ गभेपातस्य दृष्टन्तं दशयति ॥ गर्भोऽभिघातविषमासनपीडनाये; पक्त मादिव फर पतति क्षणेन ॥९॥ इति गभस्रावपातयोनिदानं माधवात्‌ ॥ अथ भावप- काशाद्‌ गभेपातस्योपद्रवानाह ॥ प्रससमाने गभ स्यादाहः शश्च पाशवंयोः | ए रुक्‌ प्रदरानाहो मत्रसङ्कश्च जायते ॥ ९ ॥ अथ गर्भस्य स्थानान्तरगमने चोप- दरवानाह ॥ स्थानात्‌ स्थानान्तरं तस्मिन्परयात्यपि च जायते । आमपक्ारायादौ तु क्षोभः पूर्वऽप्युपद्रवाः ॥ १ ॥ प्रसवोचिते कारे यथा गरदो गर्भौ मवति तदाह ॥ तज मृद गभस्य निदानसम्पापिप्षेकं सामान्यं लक्षणमाह ॥ मदं करोति पवनः खलु मूरगर्भं गरं च योनिजठरादिषु मत्रसट्कम्‌ । मुग्नेऽनिरेन विगुणेन ततः स गर्भः संख्यामतीत्य बहुधा सुपेति योनिम्‌ ॥१॥ तत्राष्टौ प्रकारानाह ॥ द्वारं निरुद्रशिरसा जठरेण कश्चित्कध्िच्छरीरपरिवतनकुब्नदेहः । एकेन कश्चिदपरस्त॒ भुजद्रयेन तियेग्गतो भवति कश्चिदवाद्गुखो ऽन्यः ॥१॥ पारर्वापवृत्तिगतिरेति तथैव कश्चिदित्य- धा भवति गभेगतिः प्रसृतो ॥ २॥ सुश्चतस्त्व्रौ प्रकारान्तराण्याह ॥ कधिदहाभ्यां सक्थिभ्यां योनिगुखं प्रपच्यते ॥१॥ कशिदामुग्नेकसक्थ इतरेण सक्भा॥२॥ कष्चिदामु- असक्थिरारीरः स्फिगदेशेन तियंगतः।॥२॥ कश्चिदुदरपाश्वष्ष्ठानामन्यतमेन योनिद्वारं पिधायावतिष्ठते॥४।॥अन्तःपार्वापदृतशिराः कश्चिदेकेन बाहुना ॥५॥ कथिदाभम्रशिरा बाहुद्रयेन ॥६॥ कश्चिदामेग्रमध्यो हस्तपादशिरोभिः ॥७] कथ्िदेकेन सका योनिद्रारं परतिपद्यते अपरेण पायुमिति॥८॥अथापराश्चतस्रो गतीराह ॥ सकीरुकः प्रतिखरः परि- धोऽथ बीजस्तेषध्वेबाहुचरणेः शिरसा च योनो । सही च यो भवति कीलकवत्सकी- खो दृदयेः सुरः परतिखुरः स हि कायसट्वी ॥ गच्छेद्जद्वयशिराः स च बीजकाख्पो योनो स्थितः सपरिघः परिघेण तुल्यः ॥ १ ॥ अथ परिघमाह ॥ परिधस्य रक्षणं भोजे९पि प्यते त्था ॥ योनिमादृत्य यस्तिषटेत्रिधो गोपुरं यथा । तथान्त्गभमा- योगरलाकरः। ` ४३३ यान्तं विचात्परिघपक्नितम्‌ ॥ २॥ अथासाध्यमदगर्म्गाभिण्योरुक्षणमाह ॥ अपविद्ध- शिरा यातु शीताङ्खी निरपत्रपा । नीलोद्रतरशिरा हन्तिसागर्भखच तां तथा॥९॥ अथ गतस्य श्रूढगभेस्य प्रतिपाद्यतवात्कर्षणार्थं रक्षणमाह ॥ गभौस्पन्दनमावीनां प्रणाशः उयावपाण्डुता । भवेदुच्छासप्रतितव शृखश्वान्तर्ेते शिशौ ॥ १ ॥ अथ गर्भ- ` स्य मरणहेतुमाह ॥ मानसागन्तुमिमातुरूपतापैः एथग्विधैः । गर्भो व्याप्रयते कुक्षौ व्याधिभिश्च प्रपीडितः ॥*९ ॥ अथापरमसाध्यगर्मिणीलन्षणमाह ॥ योनिसवरणं सदः कुक्षौ मकल एव च । हन्युः छियं ग्रदगर्भो यथोक्ताश्वाप्य॑पद्रवाः ॥ ९ ॥ वात- रान्यनपानानि 'ग्रास्यधम प्रजागरम्‌ । अत्यर्थं सेवमानाया गर्भिण्या योनिमार्मगः ॥ २ ॥ मातरिश्वा प्रकुपितो योनिद्रारस्य संगतिम्‌ । कुरुते शद्धमागेत्वात्पनरन्तगे- तोऽनिरः ॥ ३॥ निरुणदन्याशयद्रारं,पीयन्‌ गर्भसंस्थितिम्‌ । निरुद्रवदनोच्छासो , गभेश्ाथु विप्ते ॥ ४ ॥ उच्रासरुद्रहृदयां नाशयत्यथ गर्भिणीम्‌ । योनिसेवरणं नाम व्याधिमेनं परचक्षते ॥ अन्तकप्रतिमं घोरं नारभेत्तु चिकिरिसतुम्‌ ॥ ५ ॥ इति म्रद गभनिदानम्‌ ॥ अथ विकृताकृतिगभेरुक्षणमाह ॥ ऋतुस्नाता त॒ या नारी स्व मेधुनमावहेत्‌ । आर्तवं वायुरादाय कुक्षौ गभं करोति हि ॥ ९॥ मासे मासि विव्धै- त गभिण्या गर्भकक्षणम्‌। करकं जायते तस्या वर्जितं पेततकेगणेः ॥२॥ सपेवृश्चिककष्मा- ण्डविकृताकृतयश्च ये । गरभाशचेतति जयश्चैव जञेयाः पापकृतो शम्‌ ॥२॥ इति शश्भुतात्‌ ॥ ॥ जथ घ्वीगभरोगचिकिस्सा ॥ तत्र गर्भस्य स्ावपातयोश्िकेत्सामाह ॥ गुर्विण्या गर्भतो रक्तं स्वेचदि मुहु मुहुः। तननिराधाय सा दुग्धयुत्पखादि गतं पिवेत्‌ ॥ १॥ उत्पखादि गणमाह ॥ उत्परं नील- मारक्तं कट्हारं कुमुदं तथा । उेताम्भोजं च मधुकय॒त्पखादिरयं गणः ॥ ९ ॥ सं- शांरितो हरत्येव दाहं व्रष्णात्ददामयम्‌ । रक्तं पित्तं च प्रच्छ च तथा छदिमरोचकम्‌ ॥२॥ ज्जाटधोातकीपुष्पयुत्परु मधु ोधकम्‌। जरस्यया सिया पीतं गर्भपातं निवा- रयेत्‌ । ३ ॥ पतन्तं स्तम्भयेद्रर्भं कुरारुकरमरत्तिका । मदुच्छागीपयःपीता किं वा श्वतौपराजिता ॥ ४॥ पारावतमरुः पीतद्यहं ताम्ब्रख्वारिणा । गर्भिणी गर्भतो रक्तं स्तम्भयेनेरूपद्रवम्‌ ॥ ५ ॥ शकंराव्रिसातिरं समांशक माक्षिकेण सह भक्ष्पते यदा । नास्ति गमंपतनोद्धवे भयं पापभीतिरिव तीथसेवया ॥ ६ ॥ कङ्तीमू- रमाबद्धं कुमारीष्धजकेः समेः । कट्िदिशे नितम्विन्या गर्भपातं निवारयेत्‌ ॥ ७ ॥ वेणुग्रन्थिकुरुत्थानां हरिद्राजनितं गतम्‌ । देयं न्यूनदिने पाते गभिणीनां मिषग्‌- परेः ॥ < ॥ ह्वीवेसातिविषागस्तामोचरक्ैः शृतं जलम्‌ । दचयाद्रभ प्रचलते पदर कु- लषिरुञ्यपि ॥ ९ ॥ भतः परं मासानुमासिकं वक्ष्यामः ॥ मधुकं शाकवीजं च पयस्या सरदार च । अरमन्तकः कृष्णतिखास्ताग्नरवद्वी शतावसे ॥ १ ॥ वृ्नादनी पयरया च रता चोत्परुसारिवा । अनन्त सारिवा राक्ता पचा. मधकमेव च॥२॥ रहती द्वयकारमयक्षीरिगृह्गास्त्वचो शृतम्‌ । एिनपर्णी बां रिं श्वद॑- ५4 ४२४ धोगरनाकरः | ष्टा मधुपाणका ॥ ३ ॥ शृङ्खाटकं बिसं द्राक्षा कसेरुमधुकं सिता । सपेतान्पयसा- धोगान्श्चोकसमापितान्‌ ॥ ४ ॥ कमात्सपमु मासेषु गम सरवति योजयेत्‌ । कपि- त्थविर्वन्रहतीपटोरेक्षनिदिग्धजेः ॥ ५॥ मरः गृतं प्रभुञ्जीत.क्षीरं मासे तथाष्टमे । ` नवमे मधकानन्तापयस्यासारिवः पिबेत्‌ ॥६॥ क्षीरं शण्डीपयस्याभ्यां सिद्ध स्यादशमे हितम्‌ । सक्षीरा वा हिता श्ण्डी मधुकं सुरदार्‌ च ॥ ७ ॥ प्षीरिकायुत्रं दुग्धं समङ्धामृरुकं शिवाम्‌ । पिवेदेकादशे मासि गर्भिणी 'शूरशान्तये ॥८॥ सिता- विदारिकाकारीक्षीरीकाश्च मृणालिकाः । गभिणी द्वादशे मासि पिबेच्छूरप्रमोषधम्‌। एवमाप्यापते गर्भरतीत्रा रुक्‌ चोपशाम्यति ॥ ९ ॥ अथान्यन्च ॥ ग्रन्थान्तरे मासविशेषे गभवेदनाहरमोषधम्‌ ॥ च खनं प्रथमे मासि मभेस्य यदि जायते । ओषधं च तदा देयं पिचक्षणमिषग्वरेः ॥ १ ॥ मृद्रीका ज्ये्ठिका चेव चन्दनं रक्तचन्दनम्‌ । गवां च पयसा पेयं स्थिरता जायते धुवम्‌ ॥ २ ॥ नीरोत्परु सवार च शृद्धाट च कतेरुकम्‌ । शीततोयेन पिष्ट त॒ क्षीरेणारोड्य तंत्पिबेत्‌ ॥ ३ ॥ एवं न पतते गभः सच गः प्रशाम्यति । द्वितीये मासि ग॑भेस्य चनं च भवेद्यदि ॥ ४ ॥ पयसा च तदा पेयं म्रणाङं नागकेशरम्‌ । तगरं कमर ॑बिल्वं कपुरेण समन्वितम्‌ ॥ ५ ॥ अजाक्षीरेण तत्िष्ा प्रीरेणाखोख्य पर्ववत्‌ । तृतीये मासि चरनं जायते ग्भजे यदि ॥ ६ ॥ पयसारोडितं पेयं शर्करानागकेशरम्‌ । पञ्रकं चन्दने चैव वारुकं पद्च- नारुकम्‌ ॥ ७ ॥ पिष्टा शीतेन तोयेन प्रीरेणारोड्य ततिपवत्‌ । एवे .न पतते गभः स च शरः पशाम्यति ॥ ८ ॥ यदि गर्भस्य चरनं चतुथं मासि जायते । तृष्णाशूखविदारैश्च उ्वरेण च निपीडनम्‌ ॥ ९॥ क्षीरं च कदरीमृखपुत्परं वारुकं तथा। ओशखोड्य सममागेन पिबेद्रोगोपशान्तये ॥ ९ ०।पश्चमे मासि गर्भस्य चरनं कुत्रचिद्रपेत्‌। दभ्रा च मधुना पेयं दाडिमीपत्रचन्दनम्‌ ॥९१॥ नीलोत्प मृणारं च कोरीक्षीरं तथेव च | केशरम्‌ पदकं चेव तायेनाखोड्य तत्पिबेत्‌ ॥ १२ ॥ एवं न पतते गर्भः स च गु- रः प्रशाम्यति । षष्ठ पासि तु गर्भस्य चरुता जायते यदा ॥ ९३॥ गेरिका गोमयम्‌ भस्म कृष्णा मृत्स्ञा तथेव च । एतेषां साधितम्‌ प्राज्ञमिषजा च मृतं तदा ॥ १९ ॥ पेयं शीतं परं साकं सितया चन्दनेन च । पप्रमे माति गर्भस्य चरनं जाय- ते यदा ॥ १५ ॥ उशीरं गो्षरघनः समज्ञा नागकेरारप्‌ । सपद्मकं समधुना पायये- श्च विचक्षणः ॥ १६ ॥ अष्टमे पासि चरनं गर्भेजं यदि जायते । खोधमागपिका- चूणंम्‌ मधुना पयसा पिबेत्‌ ॥ नवमे सुप्तिः स्यादेवं गर्भस्य पोषणम्‌ ।,१७॥ इति गभंसरावपातादिचिकित्सा ॥ अथ गर्भपातस्योपद्रवाणां चिकित्सा ।, ्िग्धसीताः क्रियास्तेषु दाहादिषु समाचरेत्‌ । कुशकाशोरुवृकाणाम्‌ मङेगौधुरकस्य च ॥ १॥ गतं दुग्धं सितायुक्तं गर्भिण्याः शरत्‌ परम्‌ । उवदंश्रामधुकद्राक्षाम्छानैः सिद्धं पयः पिबेत्‌ ॥ २॥ शक॑रामधुसंयुक्तं गुर्विणीवेदनापहम्‌ । गृत्को्गारिका गेहसम्भवा नवग्त्तिका ॥ ३ ॥ समङ्गा धातकीपुष्पं गैरिकं च रसाञ्जनम्‌ । तथा सजरसशचेतान्य- ५१८ चः) कौन्तोक्षोरम्‌ | २ (चर) समधुगद्‌ | 3 ( च० ) वातादिषु | योगरज्ाकरः । | ४३९ यारामे विचूर्णयेत्‌ ॥ ४॥ तशरर्णम्मधुना रिष्चाननारी प्रदरशान्तये । कषेत्परशृद्खा- टकल्कं वा पयसा प्रिवैत्‌ ॥ ५ ॥ पक्रं वचारसोनाभ्यां हिङ्कसीवचंखान्वितम्‌ । आना- हेषु पिबेद्‌ दुग्धं गर्विणी सुखिनी भवेत्‌ ॥ ६ ॥ तृणपश्चकमूखानां कल्केन विपचे-. त्पयः । तत्पयो 'शर्षिणी पीत्वा सूत्रसङ्खाद्व मुच्यते ॥७॥ शालीक्षकुशकारोः स्याच्छ- रेण पृणपश्चकम्‌ । एषां श्रं तृषादाहपित्तासङ्मृत्रसङ्हत्‌ ॥ ८ ॥ कसेरूगृद्धाटकष- ग्रकोत्परं सयुद्रपर्णीमधुकं सरकेरम्‌ । सशूरुगभोखुतिपीडितावखा पयोविमिश्नम्‌ पय- सानमुक्‌ पिवेत्‌ ॥९॥ इति गर्भपातोपद्रवचिकित्सा ॥ अथ गर्विण्या रोगागां चि०॥ मधृकचन्द्नोशीरसारिव।यश्िप्रकैः । शकंरामधुसयुक्तः कषायो गमिणीज्वरे ॥*१॥ च- न्दनं सारिवारोध्रमद्रीकाशकंरान्वितम्‌। कायं कृत्वा प्रदद्याच्च गर्भिणीज्वर शान्तये ॥२॥ पयस्यासारिवापाठातोयतोयदनागरैः '। शृतं शीतम्‌ पिबेद्रारि गर्भिणीज्वरवारणम्‌ ` ॥ ३ ॥ ग्रद्वीकापञ्मकोरीरश्रीपर्णीचिन्दनं तथा । मधुकं च पयस्या च सारिवामरख्कं तथा ॥ ४ ॥ पित्तज्वरहरः काथो गर्भिणीनां प्रशस्यते । पीतं विरवमजाक्षीरोनाशये- द्विषमज्वरम्‌ ॥ ५ ॥ ही बेरार टुरक्तचन्दनबखधान्याकवत्साद नीमुस्तोशीरयवासपपंट- . विषाक्रायं पिवेदूर्विणी । नानाव्णंरुजातिसारकगदे रक्तस्ुतो वा ज्वरे योगोऽयं मुनि मिः एरा निगदितः खत्यामयेषृत्तमः ॥ ६ ॥ स्वरातिसारे गर्भिण्याः शस्त समि सशोणित । समङ्ञामध्रकं खोधं फाणित शकरान्वितम्‌ ॥७॥ प्रवाहिकायां गभिण्याः शस्त सामे सशोणिते । आभ्रजम्त्रत्वचः क्राथेर्टैहपष्वाजसक्तकम्‌ ॥ ८ ॥ अनेन ङी- टमात्रेण गर्भिणी ग्रहणीं जयत्‌ । शण्रीविल्वकषायं तु यवसक्ुसमन्वितम्‌ ॥ ९ ॥ गर्भिणीं पाययेद्रेवर्यैतीसारनाशनम्‌ । परश्नीपर्णीं बरूवासानिग्रहोरक्तपित्तजित्‌ ॥१०; गर्भिण्याः कामखशोफश्वासकासज्वरापहः । कुस्तुम्बरीर्णां कल्कं तु तण्ुरे- दकसंयुतम्‌ ॥ १९१ ॥ पिवेरछशक॑रं॑हचं ग्भिणीछर्दिगारणम्‌ । विख्वमस्जा च राजाम्बर पिबेच्छर्दिष गभिणी ॥ १२ ॥ भार्गीधण्डीकणाचर्णं गुडेन उवा सका नुत्‌ । अजमोदा नागरं च पिपपटी जीरकं समम्‌ ॥ १३ ॥ तच्रर्णं सगुदकषोद्र गर्भिण्या वहविदीपनम्‌ । विद्वाभिमन्थपक्रं वा पाटल्या नागरेण वा ॥१४॥ तिद्धमम्बु पिचेच्छीतं गमिणी वातरोगनुत्‌ । चन्दनं मधघुकोशीरं नागपुष्पं तिखास्तथा॥१५॥भज- गृद्धी च मञ्जिष्ठा रविग्रकं पुननेवा । शरेष्ठः शोफहरो रेपो गभिणीनां विरोषतः॥१६॥ इति गुविणीरोगाणां चिकित्सा ॥ अथ वातश॒ष्कस्य गर्भस्य चिकिस्सा ॥ गभो वाते- न सथुष्को नीदरं प्रये । सा बृहणीयेः संसिद्ध दुग्ध मांसरस पिवेत्‌ ॥ १॥ थुकारतवमजाताङ्ं प्रत्यङ्गं मारुतार्दतम्‌ । त्यक्तं जीवेन तत्तस्मात्कयथितं चावतिषठते ॥ २ ॥ युक्रारवाद्रैको वायुरुदराध्मानकृद्भवेत्‌ । कदाचिचेत्तदाध्मानं स्वयमेवार्प- तेत्तराम्‌ ॥ ३ ॥ नैगमेयेन गमोऽये हतो रोकध्वनिस्तथा ।.स चापि गर्भो भवति | । वि का न = = ५) । । १(च० ) छतम्‌ | २( च० ) विस्वमज्जोत्कानां तु| उ \च० ) रृकरर्नवादिको |.८ (चर) स्वयमेव कयेटयसौ ( प्रक्ञम्थरति ) इयपि पठन्तम्‌ | ॥ ४३६ ` योगरताकरः । रोके नागोदराहयः ॥ धान्यकुट्रनयुख्या स्याचचिकित्सा तूभयोरपि ॥ ४ ॥ अथ प्रसवमासमाह ॥ नवमे दशमे मासि नारी गर्भ ॒प्रद्धयते । एकादशे द्वादशे वा ततोऽन्यत्र विकारतः ॥ १ ॥ अथ च प्रसवमासमतिक्रम्य स्थायिनि गभ चिकि त्षामाह ॥ वातेन गर्भसह्ोचात्पद्रतिस्मयेऽपि या । गर्भं न जमयेन्नारी तस्या गणु चिकित्सितम्‌ ॥ ९ ॥ वुद्रयेन्युशाखेनेषा कृत्वा धान्यगुटूखरे । बि पमं चाननं यान सेवेत प्रसवाधिनी ॥ २॥ अथ काटे प्रसर्वपिरुम्बे चिकित्सामाह ॥ प्रसवस्य प्रिरम्बे वु धृपयेदमितो भगम्‌ । कृष्णस्पैश्य निर्मोकेस्तथा पिण्डीतके न वा ॥ १ ॥ तन्तुना लाङ्गरीमूरं बधीयाद्रस्तपादयोः । ुवचैखां विशस्प्रां वा धा- रयेदाशु सूतये ॥२॥ कृष्णा वचा चापि जरेन पिषटन्सरण्डतेख खट्‌ नामिर्पात्‌ । मखपर्ति कुरुतेऽद्नानां निपीडितानां बहुमिः प्रमादेः ॥ २ ॥ मातुलस्य प्ररं तु मधुकं सयुतं तथा । प्रृतेन सितं पीत्वा खं न्रौ प्रयते ॥ ४ ॥ इकषोरुत्तरमर निजतनुमानेन तन्तुना बद्ध्वा । कटिके गभेवती सुखेन सते विरुम्बितेनापि ॥ ५ ॥ ताृस्य चोत्तरं ग्रं स्वप्रमाणेन तन्तुना । बद्ध्वा क्या तु नियतं शख नारीं प्रसूयते ॥ ६ ॥ प्रत्पक्पृुष्प्याः पारिभद्रस्य यद्रा मृर यद्रा काकजङ्प(सगत्थम्‌ । क- ख्यां बद्धं योपितां सं्रह्ति योगे युक्ता संहतं साध दरयात्‌ ॥ ७॥ इहागत च सो- मश्च चित्रभानुश्च भामिनि । उचेःश्रवाश्च तुरगो मन्दिरे निवसन्तुते॥ ८ ॥ इदमग्र तमर्पां सगुदृधतं वै तव रघु गभमिमं विगुश्चतु छि । तदनरपवनाकंवासवास्ते सदख्व- णाम्बुधरेदिशम्तु शान्तिम्‌ ॥९॥ मुक्ताः पारा पिपाशाश्च युक्ताः सय॑ण रर्मयः। युक्तः स्वैभयाद्रभ एहि मा चिर माचिरम्‌ (वाहा) ॥१०॥ जरं स्यावनमन्नेण सष्ठवाराभि- मन्नितम्‌। पीत्वा प्रयते नारी दृष्टा चोभयत्रिशकम्‌ ॥११॥ करारसाष्टमिः पक्षदिग- दशभिः क्रमात्‌ । अकैश्च भुवने्देरुभयत्रिशकं भवेत्‌ ॥१२॥ हिमवदत्षिणे पाश्च रर ता नाम यक्षिणी। तस्था नृपुरराब्देन विशल्या भव ग्मिणि ॥१३॥ इम शयोक पडि- त्वा त क्षिपेदभ्तपश्चकम्‌ । गमिण्पुपरि सयः सा गम पर्चति गमि ॥ १४॥ इति कारे प्रसवविरमभ्बे चिकित्सा ॥ अथ ग्रढगभेस्य चिकित्सामाह ॥ यामि सक्टकारे पेयेनाय॑ः परसाविताः सम्यक्‌ । रुव्धं यशः समग्रास्ता एवातः क्रिया, कुपु ॥ ९ ॥ गभ जीवति मठं तु गम यत्नेन निरहरत्‌ । हस्तेन सपिषाक्तन यानरन्तगतन सा ॥ मरते त गभ गर्भिण्या योनो शच्च प्रवेशयेत्‌ ॥२॥ शशाघ्ाथविदुषी रघुहस्ता भयोञ््िता । सचेतनं त॒ रक्चेण न कथचन दारयेत्‌ ॥ ३ ॥.स दायेमाणो लननीमात्मानं चापि मारयेत्‌ । नोपेक्षेत गरतं गम युहृतमपि पण्डितः ॥ स चाथुज- ननीं हन्ति ्रभृतान्नं यथा पशुम्‌ ॥ ४ ॥ अथ च्छेदनपरकारः ॥ वद्यदह्घ हि गमस्य योनौ सजति तद्भिषक्‌ । सम्यग्‌ विनिरैरेच्छिखा रकेन्नारीं प्रयत्ततः॥ १॥ एव वि हतशल्यां तां सिश्चेुष्णेन दारिणा । ततोऽभ्यक्तशरीराया योनो सहं निधापयेत्‌॥ एवं म्री भकेचोनिस्तच्छूलं चोपराम्यति ॥ २॥ अथ. प्ताया योन। क्षतादंस्त ए ` १ श [1 ` १८०) चादनम्‌! योगरलाकरः। ४३७ चिकित्सितम्‌ ॥ तुम्बीपत्र तथा रोधं समभागं तु पेषयेत्‌ ।-तेन रेषो भगे कापः शी भ्रं स्याद्योनिरक्षता ॥ ९ ॥ पलाशोदुम्बरफर तिरतेरस्मन्वितम्‌ । योनो परिरं म- धुना गादीकरणमुत्तमम्‌ ॥ २ ॥ प्रद्ूता वनिता बृद्धकुक्षिष्ासाय संपिबेत्‌ । पातम थितसमिश्नां त्रिःसप्राहात्कणाजयाम्‌ ॥ ३ ॥ इति भावप्रकाशात्‌ ॥ अथ वद्धसेनात्‌ ॥ भघररीहिड्सिर्धस्यं काञ्िकेनावरोडितम्‌ । गभारशये मृतं गर्भं ॒पातयेत्पानयोगत ॥ ९ ॥ आलोड्य काञ्िकेर्घोदीपुरीषं वस्रगा्ितम्‌ । सिनध ग्राछुरीतेटं विषमाग- तगभनृत्‌ ॥ >, ॥ पषटवकशिफारेपः स्थिरापृरक्तोऽथ वा। नामिवस्तिभिगायेषु म्‌- दगभापकषणः ॥ ३ ॥ इति म्रटगभंचिकित्सा ॥ ॥ जथ प्रमूताया उद्रस्थापरोपद्रवानाह ॥ प्रसूताया न पतिता जठरादपरया यदि । तदा सरा कुरुते गृखमाध्मानं वह्धिम- न्दताम्‌ ॥ १ ॥ अथय तचिकित्सा ॥ केशवेषटितयाङ्गस्या तस्याः कण्ठं प्रघषंयेत्‌ । निर्मोककटुकारानकेतवेधनसपपेः ॥ १ ॥ चरणितेः कटुतेरक्तेधृपयेदमितो मगम्‌ ।. खाङ्कीम्ररकर्केन पाणिपादतसरानि हि । पररिम्पेत्छूतिका योषिदपरापातनाय पै ॥२॥ हस्तं छिननखं शिग्ध हृतीयोनो शनेः क्षिपेत्‌ । अपरां तेन हस्तेन जनयित्री विनिर्हरेत्‌ ॥ २ ॥ इत्यपरापातनविधिः ॥ ॥ जथ सरतिकारोगाधिकारः ॥ प्रथिर्यां पतिते वत्से यानो पिण्डनमिष्यते । भपवेशो यथा वायास्तथा सरक्ष- णक्रिया ॥९॥ वायुः प्रकुपितः कुयाररूदध्य रुधिर्‌ च्युतम्‌ । सूतायादहु- च्छिरोवस्तिगृर मक्रलुसल्ञितम्‌ ॥ २ ॥ अथ मकरस्य विकित्सा ॥ स- चरणितं यवक्षारं पिवेत्कोप्णेन वारिणा । सर्पिपा वा पिवेनारां मक्र स्य निवृत्तये । . ॥ पिपी पिप्पलीम्ररु मरिचं गजपिप्पली । नागरं. चित्रकं चन्यं रेणकेखा- जमोदिंकाः ॥ २॥ सर्षपो हिङ्घ भार्गी च पाटेन्द्रसवजीरकाः । महानिम्बश्च मवा च विपा तिक्ता विदङ्ककम्‌ ॥२॥ पिप्पस्थादि गणो ष्छेप कफमारुतनाशनः.। गुर्मश्रखज्वरहरो दीपनश्वामपाचनः ॥ ४॥ क्ाथमेषां पिवेन्नारौ ख्यणन सर्मान्वतम्‌ । मकद्टगुरुगु- स्पघ्रं कफानिखुहरं परम्‌ ॥ ५ ॥ निकटुकचातजातकक स्तुम्बरुचृणसंयुक्तम्‌ । खादे द्रडं पुराणं नित्यं सारी मक्टदलखनाय ॥ ३ ॥ शोणं बोर सप्त सगुडं गटकीकृतं गिलितम्‌ । मक्षट्लामिधरार हन्ति सम्रर सशोगितातदह्कम्‌ ॥ ७ ॥ हिङ्थद्ध सस- पिष्कं भुक्तं मक्ट्गलनुत्‌ ॥<८॥ इति मक्द्वचिकित्सा ॥ अथ यग्रूताया हितान्याह ॥ प्रसूता युक्तमाहारं विहारं च समाचरेत्‌ । व्यायाम्‌ मथनं को उतषेवां च वजयेत्‌ ॥ १ ॥ मिय्याचारात्‌ इतीकाया यो व्याधिरूपजायते । सकृच्टछ्रसाध्योऽसाध्याो वा भवेत्पथ्यं समाचरेत्‌ ॥ २ ॥ इति भावप्रकाशात्‌ ॥ अथ दूतिकारोगनिदानम्‌ ॥ ४२८ योगरनाकरः |. मिथ्योपचारात्‌ सशो द्विषमाजीर्णभोजनात्‌ । एतिकायास्तु ये रोगा जायन्ते दारुणाश्च ते ॥ १ ॥ अङ्खमदो ज्वरः कम्पः पिपासता गुरुगात्रता । शोफः गृखाति- सारौ च दूतिकारोगलक्षणम्‌ ॥ २ ॥ स्वरादीनां रोगविशेपाणां निदानविशेषमाह ॥ स्वरातीसारसोधाश्च शखानाहवबरक्नयाः । तन्द्रारचिप्रसेकाद्याः बतिश्वेष्मसमद्रवाः ॥१॥ कृच्छसाध्या हि ते रोगाः प्षीणमांसबराभधिताः। ते सै इूतिकानान्ना रगास्त चाप्युपद्रवाः॥२॥अथ इतिकारोगचिकित्सामाह ॥ सूतिकारोगशान्त्यथ कुयाद्रातहरीं क्रियाम्‌ । दशमरकृतं क्राथ कोष्णं दद्याद्‌ प्रतान्वितम्‌ ॥१ ॥ अग्रतानागरसहचरभ- द्रोत्कटपश्चमखकं जखदः । शृतदीते मधुयुक्तं शमयत्यचिरेण सतिकातङ्कम्‌ ॥ > ॥ अथ देवदादिः ॥ देवदारु वचा कु पिप्परी विश्वभेषजम्‌ । भनिम्बः कटूफर युस्त तिक्ता धान्यं हरीतकी ॥१॥ गजकृष्णा सहुःस्पशो गोधरो धन्वयासकः । ब्रहत्यति- विषा छिन्ना ककंटी कृष्णजीरकम्‌ ॥ २ ॥ समभागीन्वितेरेतेः सिन्धरामरसयुतम्‌ । काथमष्टावशेषं तु प्रतं पाययेत्‌ चिम्‌ ॥३॥ गृरकासज्वरश्वासम्च्छाकम्परिरोऽ- तिमिः । युक्तं प्रणापतृडदाहतन्द्रातीसारवान्तिमिः ॥ ४ ॥ निहन्ति खतिकारोगं वा- तपित्तकफोदधवम्‌ । कषायो देवदा्व्यादिः सूतायाः परमौषधम्‌ ॥ ५॥ अय निगणडया- दिक्ाथः ॥ संयोजितो दरितया कणया कवोष्णो निगुण्डिकालथ्ननागरजः कषायः । पीतो निहन्ति कफमारुतकोपनातं स॒त्यामय सकलमेव सुदुस्तर चर ॥१॥ अथ सहचरादिः ॥ सहचरकुरुत्थपुष्करदारुनिशादारूवेतसक्ाथः । पीतः सदिङ्ग- रवणः शमयति गर्ज्वरौ सत्याः ॥ १ ॥ अथ पञ्चमरादिः ॥ पश्चमृरप्य वा काथं तप्ररोरेन सङतम्‌ । सूतिकारोगनाशाय विबेद्रा तदयुतां सुराम्‌ ॥९॥ अथ पञ्चजीर- कपाकः ॥ जीरकं स्थरखजीरश्च शतपुष्याद्रपं तथा । यवानी चाजमोदा च धान्यक मेथिकापि च॥ १॥ शुण्टी कृष्णा कणाम्ररुं चित्रकं हपुषापि च । विदारीफल- चरणं तु कुष्ठं कम्पिष्ठकं तथा ॥ २ ॥ एतानि परमात्राणि गुडं पलशतं मतम्‌ । &।र प्रस्थद्वयं दद्यात्सापिषः कुडवं तथा ॥ ३ ॥ पश्चजीरकपाकोऽये प्रसूतानां प्रशस्यते । युज्यते सृतिकारोगे योनिरोगे ज्वरे क्षये ॥ कासे वासे पाण्डुरोगे कार्ये वातामयेषु च ॥४॥ इति पश्चजीरकपाकः॥ अथ सौोभाग्यशुण्ठी ॥ आज्यस्याञ्जटियुग्मपत्रपयसः प्रस्थदरयं खण्डतः पश्चाशत्परमनत्न घूणितमथ प्रक्षिप्यते नागरम्‌ । पस्थाधे गुढवद्वि- पाय्य परिधिना म्ट्ियं धान्यकान्मिस्याः पश्चपरं परुं कृमिरिपोः साजाजिजीरादपि ॥ ९ ॥ व्योषाम्भोददरोरगेन्द्रमुमनः सद्राविडानां परं पकं नागरखण्डसंज्ञकभिदं सौभाग्यदं योषिताम्‌ । तृटृटदिंज्वरदाहशोषशमनं सशवासकासापहं प्रीहत्याधिवि- नाशनं कृमिहरं मन्दािसन्दीपनम्‌॥२॥ इति सोभाग्यशण्ठी अन्यच्च नागर कणशः कृत्वा प्रस्थमात्रं भिषग्वरः । अजादुग्धादकद्रनद्रे विपचेन्मन्दवद्विना ॥ १ ॥ घनी- भूते तु पयसि तस्माच्छुण्ठी समुष्टरेत्‌ । अतिसूश्मं विनिणििष्य शोषयेदातपे खरे = -+-- -~--- [= । पग ४ १(च०) सद्राविहीनाम्‌ | ,. योगरनाकरः । ४२९ ॥ २ ॥ धृतमानीं समावाप्य तद्ग्धं तु पुनः पचेत्‌ । यावतिपण्डत्वमायाति ततस्तत्र विनिक्षिपेत्‌ ॥ ३ ॥ चातुजौतं तुगविष्धं धान्यकं जीरकद्वयम्‌ । मिरिमाक्क शुण्ठी ख्वद्खं च शतावरीम्‌ ॥ ४ ॥ तारमूरीत्रिकटुकं कपिकच्छू च षटूकट॒ । लातीफर लातिपत्रीं शृङ्खाटं बृद्धदारुकम्‌ ॥५॥ त्निवृतापग्मबीज च त्रिफला च बखात्रयम्‌ । जं सेव्यं वाजिगन्धा चन्दनागररुकारवी ॥ ६ ॥ कक्रोरमजगन्धां च द्राक्षामाक्नोदवा- रिज । अजमोदं“च बाद्मम नारीकेरगतं तथा ॥ ७ ॥ कपरमश्रकं छह बर््ता््न शिखाजतु । स्वर्णमाक्षिकमप्येतत्पत्येकं कर्षमात्नकम्‌॥<॥ चूर्णीकृत्य क्षिपेत्तत्र पाणि- भ्यां मर्दयेद्‌ टम्‌ । ततः खण्टतुखां पक्त्वा तथा तच क्रियां चरेत्‌ ॥९॥ खण्डनागरकं नाघ्ना मेषञ्यमिदमुत्तमम्‌। यथाबरुमिदं खादेत्‌ प्रातः सायं च भेषजम्‌॥९०॥ च्रीणा- मतिहितं नात्र पथ्यापथ्यविन्रारणा । क्षये पाण्डो ज्वरे कासे श्वासे मन्दानरे तथा ॥९१॥ सद्हण्यां रक्तगुरमे प्रदरे सोभरोगके । दु ग्धक्षये मूत्रकृच्छ्रे कामलायां गखग्रहे ॥ १२ ॥ पित्तरोगेषु सर्वेषु वातपित्तगदेषु च । सूतिकापवनत्याधो शस्तमेतन सं- शयः ॥ १३ ॥ अश्विभ्यां पर्वैमदित+ . सेत्यो योगोऽयमृत्तमः । एषा सभाग्यदा शुण्डी स्रीणां पुत्रपदा थभा ॥ १४ ॥ इति द्वितीयसोभाग्यशण्ठीपाकः ॥ अथान्यश्च नागरस्य पलान्यष्टौ घतस्य परविंशतिः । ्ीराठकेन संयुक्तं खण्डस्याधंतुखं पचेत्‌ ॥ १ ॥ शताह्वाजीरकरपोषन्निुगन्धियवानिकाः । कारवीमिसिचव्याभ्नियुस्ता्ना च परुं पलम्‌ ॥ २॥ रेदीमतमिदं सिद्धं ष्रतभाण्डे निधापयेत्‌ । तचयाभि- बरु खादेत्छतिका तु विशेषतः ॥३॥ बल्यं वर्ण्य तथा पुष्यं वरीपर्ितना- शानम्‌ । वयसः स्थापन हृं मन्दगर्दीपनं परम्‌ ॥ ९ ॥ आमवातपशमनं सोभाग्य- करमुत्तमम्‌। मकर्वगखरामनं सतिकारोगनाशनम्‌ ॥ ५॥ इति वृतीयसोभाग्यशुण्डी ॥ अथ परतापलद्धुश्वरो रसः॥ एकेन्दुचन्द्रानख्वाधिदन्तीकरेकभागं क्रमशो विमिशम्‌ । दृताभ्रगन्धोषणखोहशहुवन्योत्परामस्मविषं च पिष्टम्‌ ॥१॥ प्रखतिवातेऽनिख्दन्त- बन्धे साद्राम्भिसा बह्ममुष्य लिह्यात्‌ । वातामये श्वेष्मगदे ऽशंसि स्यात्पुराग्रत।द्रात्निफ- खागतोऽयम्‌॥ २॥ सशङ्बेरद्रव एष हन्ति ससन्निपातं जवर पुग्रशूपम्‌। निजानुपानेर्निज- पथययुक्तः प्रतापरङ्केरवरनामधेयः ॥ ३ ॥ सूतः प्रयुक्तो गिरिराजपुत्रया* ॥ इति पर- तापर्ङ्कृदवरः ॥ अथ प्रसूताया नियमसमयावधिमाह ॥ सवंत: परिथद्धा स्यािश्न- ग्धपथ्यात्पभोजना । स्वेदाभ्यङ्परा नित्यं भवेन्मरासतमरतन्द्रिता ॥ १॥ मरता सा- ध॑माक्तान्ते ष्टे वा पनरातवे । सूतिका नाम हीना स्यादिति धन्वन्तरेमंतम्‌ ॥ २॥ उपद्ररविथद्धां च विज्ञाय .रवर्णीनीम्‌ । ऊर्वं चतुरभ्यौ मासेभ्यः परिहारं विसजयेत्‌ | ३ ॥ इति भावप्रकाशात्‌ ॥ इति खतिकारोगविकित्सा ॥ " ॥ अथं स्तनरोगस्य निदानपएविकां चिकित्सामाह ॥ . सक्षीरो चाप्यदुग्धो वा दोषः पाप्य स्तनो लिया । रक्तं मांस च सन्दृ्य स्तनरो- # अयंशोकस्तु एक चरणः १८(च० ) ख्रग्रहण्याम्‌ | दं $ . योगरनाकरः। गाय कर्पते ॥९॥ स्तनरोगाणामरतिदेरेन र्षणान्थाह ॥ पञ्चानामपि तेषां हि रक्तजं विद्राधिं विना । रक्षणानि समानानि बाह्विद्रधिरक्षणेः ॥ २॥ इति स्तनरोगनि- दानम्‌ ॥ अथ स्तनरोगविकित्सा ॥ शोथं स्तनोत्यितमवेकष्य भिषणिदध्याय्द्विद्रधा- वमिहितं बहुधा विधानम्‌। आमे विदहति तथेव गते च पाकं यस्याः स्तनो सततमेव च निग्रहीतौ ॥१॥ पित्तघ्रानि त॒ शीतानि द्रत्पाण्यत्र प्रयोजयेत्‌ । जंखोकामिर्हरेद्रकतं तत्स्तनावुपनाहयेत्‌ ॥२॥ खेपो विशारम्रेन हन्ति पीडा स्तनोत्थिताप्‌ ।.निशा- कनककर्कार्भ्यां रेपः पक्त स्तनािहा ॥२॥ छेपाभिहन्ति ग्रर स्तनरोगं वन्ध्य- कर्कोस्याः।. निर्वाप्य तप्ररोहं सटिरे तद्रा पिबेत्तत्र ॥५॥ इति स्तनरोगचिकित्सा ॥ ॥ जथ क्षीरदोपनिदानम्‌ ॥ उक्त भुशचते । रक्तपपादो मधुरः पक्राहारनिमित्तजः,। कृर्स्नदेहात्‌ स्तनौ पाघ्रः स्तन्य- मित्यमिधीयते ॥ १॥ माधवेनाप्युक्तम्‌। गृरुमिर्विविधेरनेदषदौपेः प्रदपितम्‌ । क्षीरं धतया कुमारस्य नानारागाय कल्पते ॥२॥ कपायं सरिर्रावि स्तन्ये मारुतदू पितम्‌ । फट्वम्छल्वणं पीतराजिमतिपत्तसंज्ञितम्‌ ॥ ३ ॥ करफदुष्ं घनं तोये निमजति पिच्छिलम्‌ । द्वििषङं द्रन्रजं पिचात्सवेखिष्घं त्रिदोषजम्‌ ॥ ४ ॥ अधापिक्रत- स्तन्यमाह ॥ अदुष्टं चाम्बुनिक्षिप्रमेकीभवति पाण्डुरम्‌ । मधुरं चाविवणं च तत्प- सनं विनििशेत्‌ ॥ ९॥ इति क्षीरदोपनिदानय्‌ ॥ अथ तचिकित्सा॥ तत्र वातात्मके स्तन्ये दशग्ररीं त्यहं पिबेत्‌ । बातव्यापिहरं सपिः पीत्वा रदु विरेचयेत्‌ ॥ १ ॥ पित्तदुष्रऽमरताभीरुपटोर निम्बचन्दनम्‌ । धात्री कुमारश्च पिबे- त्काथयित्वा सशकेरम्‌।।२॥ कफद्ष्टे घृते पेयं यष्ीसेन्धवसंग्रतम्‌। रादपृष्पेः स्तनी रिम्पे- च्छिशोश्च दशनच्छदो ॥ ३ ॥ मुखमेव वमेद्‌ वारः कफकोपश्च शाम्यति । द्रन्ध- दुष्ट द्वियोगाभ्यां पूरवोक्ताभ्यां विशोधयेत्‌ ॥ १॥ स्तन्ये त्िदोपसन्दुष्टे शकृदामजरो- पमम्‌ । नानावर्णरुजं चाप्र विवन्धंमुपवेरयते ॥ ५ ॥ पाठा मरवा च भनिम्बदार- थुण्ठीकलिङ्खकाः। सारिवानततिक्ताख्यं तन्न स्तन्यविशोधनम्‌ ॥ ६ ॥ इति न्रीरदोष- विशद्धिचिकित्सा ॥ अथ स्तन्यजननविधिः ॥ भूमिकृष्माण्डग्ररुस्य क्षीरपिष्टस्य या रसम्‌ । पिवेत्सशकरं तस्याः क्षीरं बहु विवधंते ॥ १ ॥ शतावरी क्षीरपिष्टा पीता स्तन्यषिवधनी । कवोष्णं कणया पीतं क्षीरं क्षीरविवधंनम्‌ ॥ २ ॥ वनकापौसके- भृणां मरुं सोवीरकेण वा । विदारिकन्दं सुरया पिबेद्वा स्तन्पवधेनम्‌ ॥ ३ ॥ भथ वच्रकाञ्चिकम्‌ ॥ पप्पी पिपरीमूरं चव्यं थुण्टी यवानिका । जीरके दे दरिद्र दव विड सोवर्च॑रे तथा ॥ १ ॥ एतेरेोषधेः पिष्टेरारनारं विपाचयेत्‌ । तद्यथाग्निबिरं पीत्वा प्रता सुखमरन॒ते ॥ २ ॥ आमवातहरं वृष्य कफर वातनाशनम्‌ । तद्रज्ञ- कालिकं नाम्ना स्रीणामप्निविव्धनम्‌ ॥ मकष्लगुख्शमनं परं क्षीरविवधेनम्‌ ॥ २ ॥ [1 क उ 1 [क व क छा मि [1 रि निनी १. च ) पित्तगृष्े। २( चः ) वर्चो।३८( च) किब्रद्-) योगरनाकरः। थश इति वञ्काञ्चिकम्‌॥ इति स्तन्यज्ञननविधिः॥ अथ पथ्यापएथ्यम्‌ ॥ यसथ्य यद्प- ध्यं च रक्तपित्तेषु कीतितम्‌ । प्रदरेऽपि यथादोषं तत्तु नारी रुजि त्यजत्‌ ॥९॥ वा- तव्याधिमतां पथ्याषथ्यं च यदुदीरितम्‌ । योनिष्यापरछ सवस तद्वि्यात्त यथाम- रुम्‌ ॥ २ ॥ शाख्यः षिका मुद्रा गोधूमा खाजसक्तवः । नवनीतं घ्रत क्षीरं रसाख मधु शकंरा । पनप्नं कदं धानी द्रा्षाम्कं स्वादु शीतसम्‌ ॥ २ ॥ कस्तूरी चन्दन माखा कपूरमनटेपनम्‌ । चन्द्रिका स्ानमभ्यङ्ा म्रदुशय्या हिमानिरः॥ ४ ॥ सन्त- पैणं परियाश्छेपो विहाराश्च मनोरमा; । मियंकर चान्नपानं गर्भिणीनां हितं सदा ॥ ५॥ इति पथ्यम्‌ ॥ स्वेदने वमनं क्षारं कदन्नं विपमाशनम्‌ । अपथ्यमिदगुदिष्टं गुर्विणीनां "महिमभिः ॥ ९ ॥ खतिकाख्येषु रोगपु वातश्चेऽमोद्धवेष च । ततर रोगा- नुकर्पेन पथ्यापथ्यानि निर्दिशेत्‌ ॥५॥ इति पथ्यापय्यम्‌ ॥ इति स्लीरोगाधिकारः॥ ` ॥ जय `बार्रोगाधिकारः ॥ तत्र बारुतेमाणां निदानानि रक्षणानि चाह ॥ धात्यास्तै गुरुमिरभोन्येविषमे- दोषरेस्तथा । दोषा "दहे प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति ॥१॥ मिथ्यादारविहारि- ण्यः दुरा वातादयस्रथः । दूषयन्ति पयस्तेन जायन्ते व्याधयः शिशोः ॥ > ॥ वा- दुष्टं शिथः स्तन्यं पिबन्वातगदातुरः । क्षामस्वरः कृशाङ्खः स्याद्भद्धविण्मूनमारुतः ॥ २ ॥ स्विन्नो मिन्नमलो वारः कामरापित्तरोगवान्‌ । त्रष्णाररुष्णसर्वाद्गः पित्तदु- ह पयः पिबन्‌ ॥४॥ कफदुष्र पिबन्‌ क्षीरं खाखटः शेष्मरोगवान्‌ । निद्रादितो जः शनवक्त्रौक्षश्छदेनः शिः ॥१॥ अथ शिशोषेक्तमक्षमस्यान्तगेतवेदनाज्ञानोपायमाह ॥। शिशोस्तीत्रामतीत्रां च रोदनाद्धक्षयेदुजम्‌ ॥९॥ अथ कुकणकमाह ॥ कुकृणकः क्षीरदी- षाच्छिशृनामेव वत्मनि | जायते तेन तनेतरं कण्ड्रं च स्वेन्मुहुः ॥१॥ शिथः कुयाद्- रादाक्षिकण्डनासावघषणम्‌ । शक्तो नाकेपरभां द्रष्टु न वत्मान्मीरनन्षमः ॥ > ॥ अ- थ पारिगर्भिकमाह ॥ मातुः कमारो गभिण्ाः स्तन्ये पायः पिबन्नपि । श्वासाग्रिसादव- मथुत. द्राकासारचिभ्वमेः ॥ ९ ॥ युज्यते कोषठवरद्‌घ्या च तमाहुः पारिगभिकम्‌ । रागं परिभवाख्यं च तत्र युञ्जीत दीपनम्‌ ॥ २॥ अथ ताटकण्टकमाह ॥ ताटुमांसे कफः करुद्धः छरुते ताङुकण्टकम्‌ । तेन ताटुपरदेशस्य निन्नता ममि नायक्ते ॥ १ ॥ ताङ- पाते .स्तनद्रेषः कृच्छात्पानं शक़ृदूद्रवम्‌ । तृडक्षिकण्स्यरुजो अआवादुधेरता वमिः ॥ २ ॥ अथ महापन्रमाह ॥ विसर्पस्तु शिशोः प्राणनाशनो शीपंवस्तिजः । पञमवर्णा मरहापग्मसोगो दाषन्नयोद्धवः ॥९॥ शङ्काभ्यां हृदयं याति हृदया गुदं ब्रजेत्‌ । घद्ररोगे च॒ कथिते अजगल्यहि पतने ॥२॥ अथान्येऽपि विकारा बाखानां भवन्ति तानतिदेशे- नाह ॥ §वराचा व्याधयः संप महतां ये पुरेरिताः4 बाख्देहेऽपि ते तद्रज्ज्ञेयाः स्युः कुश- रिह ॥९॥ अथ दन्तेद्धेदकान्‌ रोगानाह ॥ दन्तोद्धेदः शिशोः सवैरोगाण्रां कारणं . ज, ~ ० म भको न> 18, 3.8) --___--- १ (च ) मधृटेपनम्‌ | २ (चन ) खि्ः| 3 ( च* ) शनः शष्छाक्ष-| ४८(चर) कुट | ~+ ( च० ) कास | ६ (च ) काष्यां-, ४६९२ योगरनाकरः स्मरतः। विशेषाज्‌स्वरविहभेदकासस्छरिशिरोरजाः॥ भभिष्यन्दस्य पोथक्धा विसपस्प च जायते १ इति बारुरोगनिदानरक्षणानि। भथ ग्रहग्रस्तबारुरोगोपक्रमः।बारग्रहा अनाचारात्पीढ्यन्ति शिं पतः । तस्मात्तदुपसभभ्यो रद्वा प्रयत्नतः ॥१॥ अथ ` बारग्रहाणां नामान्याह ॥ स्कन्दग्रहस्तु प्रथमः स्कन्दापस्मार एव च । शकुनी यती चैव एतना गन्धपरतना ॥ १ ॥ प्तना शीतपरवा च तथेव गुखमण्डिका । नवमो नैगमेयश्च परोक्ता बारग्रहा अमी ॥५॥ अथ सामान्यग्रहदुषए्ानां बारनां रक्षणीन्याह ॥ ्षणादुद्टिजते बारः क्षणात्रस्यति रोदिति । नसेदैन्तेदीरयति घात्रीमातमानमेव च ॥१॥ ऊध्वं निरीक्षते दन्तान्‌ खादेत्कजति जम्भति। मुषौ क्षिपति द नतो फेनं वमति चासकृत्‌ ॥२॥ क्षामोऽत्तिनिशि जागतं शृनद्धो भिन्नविटृस्वरः । मांसशोणितग- न्धिश्च न चाश्नाति यथा पुरा ॥३॥ दुरो मरिनाटूश्च नष्टसज्ञोऽपि जायते । सामान्पग्रहदुष्टानां रक्षणं समुदाहतम्‌॥१।अथ विशि्ग्रहदुष्टनां सक्षणान्याह ॥ तत्रा- दो स्कन्दग्रहस्य लक्षणमाह ॥ एकमेतरस्य गात्रस्य स्रावः स्यन्दनकम्पनम्‌ । उष्वेद- ष्वा निरीक्षेत वकास्यो रक्तगन्धिकः ॥९॥ दन्तान्‌ खादति वि्रस्तः स्तन्यं नेवाभि- न्दति | स्कन्दग्रहश्हीतानां रोदनं चाल्पमेव च ॥ २॥ अथ स्कन्दापस्मागग्रहस्य रक्षणम्‌ ॥ नष्सज्नो वमेत्फेनं सक्ञावानतिरोदिति । पएयशोणितगन्ित्वं स्कम्दाप- स्मारलक्षणम्‌ ॥ १ ॥ अथ शकुन्या लक्षणमाह ॥ सखस्ताद्वो भयचकितो विहङ््गाध सास्रावत्रणपरिपीडितः समन्तात्‌ । स्फोटश्च प्रचिततनुः सदाहपाकेविं्नयो भवति रिः क्षतः शकुन्या ॥ १ ॥ अथ रेवतीश्रहरक्षणम्‌ ॥ त्रणैः स्फोरेधरित गात्र पदूग- म्धं स्ेदस्रक्‌ । भिन्नवचां ज्वरी दाही रती प्रहरक्षणम्‌ ॥९ ॥ अथ परतनारक्तषणमा- ह ॥ अतीसारो उ्वरस्तृष्णा ति्मकूपरेक्षणरोदनप्‌ । नष्टनिद्रस्तथोद्रिमो ग्रस्तः परतन- या शिथः॥१॥ अथ गन्धप्रतनारुन्नषणमाह ॥ छदिः कासो ज्वरस्तृष्णा वसागन्धोऽति- रोदनम्‌ । स्तन्यद्रेपोऽतिसारश्च गन्धपृतनया भवेत्‌ ॥१॥ अथ शीतपएतनालक्षणमा- ह ॥ वेपते कासते क्षीणो नेत्रोगो विगन्धि्ा । छचंतीसार्युक्तश्च शीतपृतनयरा शि- शुः ॥ १ ॥ अथ युखमण्डनिकालश्रणमाह ॥ प्रसनवणेवदनः शिराभिरमिसवृतः । गूत्रगन्धिश्च बह्माशी मुखमण्डनिकाग्रे ॥ १ ॥ अथ नेगमेयग्रहरक्षणमाह ॥ छदैः स्पन्दनकण्टास्पश्ञोषो मृच्छ विगन्धिता । ऊष्वं परयेदशेदन्तामेगमेयग्रहं वदेत्‌ ॥१॥ खस्ताक्षश्च स्तनद्रेषी गुह्यते चानिशे गहुः । तं बारमचिराद्धन्ति ग्रहः सपृणर्नणः ॥ २॥ इति प्रहप्रस्तबाररोगोपक्रमः ॥ अथ चिकित्सा ॥ तत्रादौ बाख्येगाणां चि- कित्सा ॥ भेषज्यंपूषैगुदिष्ट महतां यङ्वरादिषु । तदेव कां बारानां किं तु दाहादिकं विना ॥९॥ महाकष्े चोत्पन्ने वमनपरिरेकाचपि दचात्‌ । यत अह शुश्रुतः ॥ विरेक- बस्तिवमनादते कुयाच्च नात्ययात्‌ । त एव दोषदृष्याश्च ऽवराया व्याधयश्चते ॥ अतस्तदेव भेषज्य मात्रा त्वस्य कनीयसी ॥ १॥ अथ कनीयसीं मात्नामाह वि- श्वामित्रः ॥ विडङ्खफटमात्रं तु जातमात्रस्य मेषजम्‌ । अनेनेव प्रमाणेन मासि मापि प्र- १(च०) पुण पु०पा० शनाक्षो-। यागरनाकरः। ६४३ #॥ वधंपेत्‌ ॥ १ ॥ भथ तघ्रान्वरे त्वन्यथाभिदितम्‌ ॥ प्रथम मासि बालाय देया मे षजरक्तिका । अवछेद्या त॒ कर्तव्या मधुक्षीरसिताधृरतेः ॥ ९ ॥ एकेकां वधयेखाव- द्यावत्सवत्सरा भवेत्‌ १ तदूध्व माषन्ृद्धिः स्याघावत्षोडश वत्सराः ॥ २ ॥ ततः स्थि- रा भवेत्तावचावद्रषाणि सप्तिः । ततो वारुकवम्मानरा हासनीया शनेः शनेः ॥३ ॥ चृणेकस्कावरुहान्प्रमियं मातरा प्रकीतिता । कषायस्य पुनः सेव विज्ञातव्या चतुगुंणा ॥ 2 ॥ श्षीरपस्य शिशेोर्दैयमोषधं प्षीरसर्पिषा । धात्यास्त॒ केवरं देयं न प्षीरेणा- पि सर्पिषा ॥ ५॥ अथ ज्वरस्य चिकित्सा ॥ सर्वं॑निवार्यते बारे स्तन्यं "नेव नि- वायते { मात्रया रर्घयेद्धात्ीं रिशोरेतद्विखङ्घनम्‌ ॥ ९ ॥ अथ मद्रयस्तादिका- थः सवेञ्वरेषु॥ भद्रयुस्ताभयानिम्बपयोरुमधुकेः कृतः । लीरादस्योषध धात्या क्षी- रानादस्य चोभयोः ॥ १ ॥ अनादस्यग्तु बारूस्य योजयेत्‌ कशखो भिषक्‌ । कायः -. कोष्णः शिशोरेष निःरेषञ्वरनाशनः ॥ > ॥ एरश्रास्थिकटुत्रिकनिफरिकाबे- छाब्दशृह्खौविषा खाप धातकिचित्रका््रपुपाविस्वाजमोदाः समाः । वस्वंसा तुरगी जया दपख्वा सर्वैः समांसा सिता बाखानां ज्वरकारयकासशमनश्र्णो ऽतिसारं जयेत्‌ ॥ ३२ ॥ अथ जिह्वायां रेपः ॥ बारे योऽचिरजनातः स्तन्यं ग्रह्लाति नां तदा तस्य । सेन्धवधार््रामधुघ्रतपथ्याकल्केन घर्पयेजिहाम्‌ ॥ ९ ॥ अथ पटङ्षादिधृपः ॥ पर ङपा वचा कुष्गजचमापिचमे च । निम्बस्य पतर क्षौद्रेण साधयुक्तं तु धूपनम्‌ ज्व- रवेगं निहन्त्याशु बारकानां विशेषतः॥९॥ अथ म्रवाद्यद्तेनम्‌॥ गवानिशास्षषपरामस- नर्वेतासमङ्घाम्बुदकारवीणाम्‌ । छगीपयामिः सह पेपितानामुदरतंनं स्पाञ्वरजिच्छिगू- नाम्‌॥९॥ इति उवरचिकित्सा ॥ अथातिसारग्रहण्योध्िफित्सा॥ घनक्ष्णारुणाशृङ्खीचूणं ्षोद्रण सगुतम्‌। शिशोज्यरातिसारघ्रं कासं उवासं वमि हरेत्‌॥९॥ रोपण परिपरी बार- वारुकातिसतो हितः । श्रीरसो माक्षिकयुतो धातकीकुमुमेः समम्‌ ॥२ ॥ विसं च पुष्पाणि च धातकीनां जरु सरोधं गजपिप्पी च | काथावरेहो मधुना विमि न बा- रेषु योज्यावतिसारितेषु॥३) समङ्घाधातकीखोभसारिवाभिः शृतं जरम्‌ । दुधरेऽपि शि- शो्वै +मतीसारे समाक्षिकम्‌।(४॥ विटद्धान्यजमोदा च पिपपरी-तण्डुखानि च । एषा- मारिह्य चूर्णानि सुखतपन वारिणा ॥ ५॥ आमे प्रवृत्तेऽतीसारे कुमारं पाययेदि- धक्‌ । मोचारसं समङ्ा च धातकी पञ्रकेसरम्‌ । पिषटरेतेय॑वागृः स्याद्रक्तातीसारनाशि- नीं ॥1द॥ इति मोचर सादियेवाग्‌ रक्तातिसार ॥ नागरातिविषामुस्तवारकेन्द्रयवैः ग॒त- म्‌ । कुमारं पाययेत्पातः सर्वातीसारनाशनम्‌ ॥ ९ ॥ खाजाः सयषटिमधुकाः शकरा क्षोद्रमेव च| तण्डुखादकयोगेन क्षिपं हन्ति प्रवाहिकाम्‌ ॥२॥ इति ाजादिनूरणं प्रवाहिकायाम्‌ ॥ रोपरेनद्रयवधान्याकधानरीहीवेरमस्तकम्‌। मधुना छहयेद्धारु उवरातीसारनाशनम्‌ ॥*१॥ रजनी सरलो दारु ब्रहती गजपिप्पली ॥ २ ॥ प्श्नीपर्णी शताहया च खीढा माक्षिकसर्पि- षा | दीपनी ग्रहणीं हन्ति मारूतार्व सकामखाम्‌ ॥ ज्वरातीसारपाण्डुत्व वालानां स्वये गनुत्‌ ॥ २ ॥ इति रजन्यादिचर्णं सद्धहण्यादो ॥ इत्यदिसारग्रहण्योधिकित्सा ॥ अथ कासरोगचिकिरसा ॥ पोष्करातिषिषागृङ्गीमागधीधन्वयासकेः । कतं चूण तु सक्षौद्रं ४९४ योगरन्ाकरः। शिशूनां पश्काषनित्‌ ॥१॥ एति पौष्करादिवृणेम्‌ ॥ भथ युस्तकादिस्वरसः॥ गस्तका- तिविषावासाकणागर वीरस छिहन्‌। मधुना मुच्यते वारः कासेःप्चमिरुच्रतेः ॥१॥ अथ व्यापीकमुमा्यवलेहिका ॥ व्पाप्रीकुमुमसञ्चातकेसररवरेहिका । मधुना चिरस- ' ्चाताम्‌ शिशोः कामान्‌ व्यपोहति ॥९॥ अथ कास्श्वासचिकित्सामाह ॥ धान्य शक्रया युत्तं तण्डरोदकसंयुतम्‌। पानमेतत्पदातम्यं कासश्वासापहं शिशोः ॥ ९॥ इति धान्यादि पानकम्‌॥ अथ द्राक्नादिचणंम्‌॥ द्रा्नावासाभयाकृष्णाचणं क्षौद्रेण सपिषा । खीढे श्वासं निहन्त्याश्र कामत च तमक तथा॥१॥ अथ दुरारभादिखेहः॥ दुराखभाकणाद्राक्षापथ्याः द्रेण रेहयेत्‌। त्रिरात्रं पश्चरात्रं वा कासड्वासहरः शिशोः॥ तुगा च क्षोद्रसंखीटा कास- श्वासो शिशोजयेत्‌ ॥ ९ ॥ इति कास्वासयोधिकिसूमा ॥ अथ दिक्रायां छर्वा च ॥ . चूण कटुकरोदिण्या मधुना सह योजयेत्‌ । हिं प्रशामयेल्सिपरं छदिं चापि चिरो- त्थिताम्‌॥१।आघ्रास्थिराजपिन्धत्यं सक्नोद्रं छदिनुद्रपेत्‌ । घनशृद्वीविषाणां च चर्ण हन्ति समाक्षिकय्‌॥ वारित ज्वरं तथा योगो म्धुनातिविषारनः।२॥ अथ प्षीरच्छयाम्‌॥ पीत पीतं वमे्यस्तु स्तन्यं तं मधुसर्पिषा | द्विषातीकीपररस .पश्चकोरं च रेहयेत्‌ ` ॥ परिपलीपिपपरीग्ररुं चव्यचित्रकनागरम्‌ ॥ १ ॥ अथ तृष्णायाम्‌ । हीबेरशकेरा- ्षोद्रं खीरं तृष्णाहरं परम्‌ ॥ अथानाहे शूरे च ॥ घृतेन सिन्धुविञेखािङ्गभारी- रजो रसिहन्‌ । आनाह वातिकं शृ हन्यात्तायेन वा रिरोः ॥ १ ॥ भथ रचनम्‌ ॥ पिष्टा गन्धवबीजानि ताखुविण्निम्बुवारिणा । नाभो गुदे वा ल्पेन रिशृनां रचनं परम्‌ ॥ १॥ इन्दु रोचननेत्नाणि रिखिभागे हि योजयेत्‌ । तृदरिगन्धकयुदा- ङातपुष्पा विच्रणिताः ॥ २ ॥ मद्वयं गवां दुग्धैः सेवेदिनपश्चकम्‌। रचयेन्मरत्तिकां श्रद्धां शिशूनां हितमोपधम्‌ ॥ ३ ॥ इति पेयविरासात्‌ ॥ अथ गत्राघाते ॥ कणोषणसिताकषोद्रसुक्ष्मेरासेन्धवे; कृतः । मत्रग्रहे प्रयोक्तव्य शिथूनां सेह उत्तमः ॥ १ ॥ अथ कार्य ॥ यथा तु दुर्बरो बाः खादन्नपि च वद्वि मान्‌ । विदारीकन्द गोधूमयवचर्णं धृतएतम्‌ ॥१॥ खादयेत्तदनु क्षीरं गृतं समधुशकं- रम्‌ । सोवणं युक्तं चर्ण कुष्ट मधु पृतं वचा ॥ २॥ मत्स्याक्षकः राह्ुपुष्प। म- धुसर्पिः सकाश्चनम्‌ । अरककपुष्पीषृतं क्षौद्र चणीतं कनेकं वचा ॥ २ ॥ सहेमचूर्णं क ष्यं श्वेतदृवाघृ मधरु । चत्वारोऽभिरिताः प्रार्याः अधश्छाकसमापनाः ॥ कुमा- राणां वयूर्मेधाबरूपुष्िकराः स्मरताः ॥ २ ॥ भथ लाक्नादितैरप्‌ ॥ लाक्नारससमं पटं मस्तुन्यथ चतुगुणे । राक्नाचन्दनकंष्टाब्दवाजिगन्धानिशायुतेः ॥ ९ ॥ .रताह्वादार- यष्याहम्वीतिकादरेणभिः । संसिद्धं ज्वररोप्रं बख्वणकरं शिरोः॥२॥ इति खाक्ना- दितेरम्‌ ॥ अधाश्वगन्धाध्रतम्‌ ॥ पादकल्केऽश्वगन्धायाः क्षीरेऽषटशुणिते पचेत्‌ ! पृतं देयं कुमाराणां पुषटिकद्धख्धेनम्‌॥१॥ इत्यश्वगन्धाप्रतम्‌॥ सप्च्छदाकच्छद नक्तमार- मूरेस्तुरङ्खारिजटासमेतैः। उत्सारि वाङ्गः पमूनपिषबिरमुण्डीसरिरामिपिक्तः॥१॥ क तीनि १ ( च° ) करसम्‌ | २८ चण) कतकम्‌ | अ ~ पथ क हि । | श ` क 1 यीगरलाकरः । ` ' ४४५ विने दिने थाति शिः प्रषृदधि पतिः क्षपाणामिव शपे ॥२। इति राजमार्तण्डात्‌ ॥ इति कारयेचिकित्सा.॥ अथ रोये ॥ गुस्ताकूष्माण्डवबीजानि भद्रदारुकरिङ्खकान्‌ । पिष्टा तोयेन संखिपिष्ठेपोऽयं शोयदच्छिशोः ॥ १ ॥ अथ नाभिशोथे ॥ प्रत्‌पिण्ड- माभ्ितपेन प्षीरसिक्तंन सोष्मणा । स्वेदयेदुत्थितां नाभि शोधस्तनोपशाम्पति ॥१॥ भृथ नामिपाके ॥ नाभिपाके निश्ञारोधगपियद्मघुकेः शृतम्‌ । तेरुमभ्यञ्चने शस्त- मेभिश्चात्रावध्रनरम्‌ ॥ १ ॥ दुग्धेन च्छागशकृता नामिपाकेऽवनूर्णनम्‌ । त्वक्‌वर्णं प्षीरिणा वापि कु्याचन्दनरेणुना ॥ २॥ अथ गुदपाके ॥ गुदपाके तुं वाखार्ना पित्तप्रीं करयेत्‌ क्रियाम्‌ । रसाञ्जनं विशेषेण पानरेपनयोरहितम्‌ ॥ शङ्कयषटया्चने शरणं शिशूनां गुदपाकनुत्‌ ॥ ९ ॥ अथाहिप्रतने ॥ शह्भुसोवीरयष्टबाहवरपो देयो ऽदिपृतने ॥ ९॥ अथ पारिगभिके ॥ पारिग्भकरगे तु युज्यते वहिदी पनम्‌ ॥ ९ ॥ अथ क्षतविस्पविस्फोटनज्वरेषु ॥ पटोखत्रिफरारिष्रदरिद्राक- यितं पिबेत्‌ । क्षतवीसपंविस्फोटज्वराप्णं शान्तये शिशोः ॥ ९॥ अथ तिष्म- पामाविचार्थैकासु ॥ गहध्रमं निशाक्रुष्टराजिकेन्द्रयवेः शिशोः । खेपस्तक्रेण ह- सत्याश्च सिध्पपामाविचकिकाः॥ ९ ॥ अथ मुखस्रावे मुखपाके च ॥ सारिवातिरख्खो- भाणां कपायो मध्रुकस्य च । संस्राविणि मुखे शस्तो धावना्थं रिरोः सदा॥१९॥ मुखपाके त॒ बाखनां आभ्रसारमयोरजः । गेरिकं क्ोद्रसयुक्तं भेषजं सरसाञ्जनम्‌ ॥ २॥ दावींयष्टयाभयाजातीपत्रक्नोद्रेस्तं धावनम्‌ । अश्वत्यत्वग्दरक्षोद्रमुंखपाके पर- रेपनम्‌ ॥ ३ ॥ अथ रोदने ॥ पिप्परीत्निफखाचृणं घृतक्षादरपरिपुतम्‌ । बार रोदि- ति यस्तस्मे रेदं दयात्मुखावदहम्‌ ॥ १ ॥ अथ ताचृकण्टकं ॥ हरीतकौवचाकुष्क- ल्क माक्षिकसंयुतम्‌ । पीत्वा कुमारः स्तन्येन मुच्यते ताट्कण्टकात्‌ ॥ ताङ्पाके यवक्षारमधुभ्यां प्रतिसारणम्‌ ॥ १॥ अथ कुक्णके ॥ फलत्रिकं खोधपुननवे च सभृद्खवेरं व्रहतीद्रयं च । आरेषनं श्ेष्महरं सखोष्णं कुकृणके कायगुदादरन्ति ॥ ९॥ अथ नयने ॥ व्योषं सभृर्गं च मनःशिखार करञ्जबीजं च शृपिष्मे तत्‌ । कण्डवदितानामय वत्मनां तु ~> शियनां नयने विदध्यात्‌ ॥१॥ अथ इन्तोद्धेदजरोगषु ॥ दन्तपारीं तु मधुना चरणेन प्रतिसायेत्‌ । धात्तकींपुष्पपिप्पल्यो धात्रीफररसेन वा ॥ १॥ दतोत्यानभवा रोगाः पीडर्यात च बारुकम्‌ । जाते दन्ते हि शाम्यन्ति यतस्तद्धेतुका गदाः ॥ ५ ॥ प्राच|गतं पाण्डुरसि न्धुवारम्ररं .शिभृनां गरुके निबद्धम्‌ । हिनोति दन्तोद्धववेदेनां च निःरोपमेकाण्ड- कुरण्ड एव ॥ २ ॥ इति दन्तोद्रेदजरोगेषु ॥ यस्ता्रच्‌डविहगोभयपारवपक्षपुच्छे गवर्यसहितेः कसधूपनादः । आरभ्य जन्मटिवसादिनषप्रकं हि बारस्य तस्यन कुतश्चन भीतिरस्ति “॥ ४ ॥ इति राजमार्तण्डात्‌ ॥ इति बार्रोगाणां चिकित्सा ॥ अथ ग्रह्रस्तबारुरोगाणां चिकित्सामाह ॥ तजादो सामान्यग्रहदुष्टानाः चिकित्सा ॥ ^-^ क कका. "गीष [0 0 गा 1 71 । वि १८(च० ) रसः| २(चर ) क्रति ४८६ । ` योगरनाकरः । सहापुण्डीनिकोदीच्यक्यस्नानं ग्रहापहम्‌ | सप्च्छदाभयनिशाचन्दनेश्वालेखपमम्‌॥।१॥ अथ धुपः ॥ सर्पत्वगखथुने प्रवं सषपारिष्टपह्टवाः। विडाख्विडजारोममेषगङ्खीव- चा मधु | धूपः रिशोऽ्वरघ्रोऽयमशेषग्रहनारनः ॥ १॥ अथ बाश्शरोगे पपटीरसः ॥ श्सं गन्धं समं शुद्धं तयोः कृता तु कञ्जरीम्‌। रोहदर््या घृताक्तायामाधाय कद रीदे ॥ ९ ॥ छादयेदुपरिन्यस्तगोमयेषेदर्मन्धनात्‌ । शिखिनः कौमछादेव विधेया रसपप- ठी ॥ २॥ पपै्या द्विगुणो जीरः सयौ रामः स्मृतः । दीयते मधुना तेषां रिशोग- घ्नाचतुषटय॑म्‌ ॥ ३ ॥ श्ष्मपित्तानिरुरवासकासपीनसपाष्डताः । पीहाभिसादभूखानि हन्यादस्य उवरं जवात्‌ ॥१॥ अथाषएमह्रधृतम्‌ ॥ वाचा कुष्ठ तथा ब्रीद सिद्धाथं- कमथापि च । सारिवा पेन्धवं चेव पिपली षृतमष्टकप्‌ ॥ १ ॥ सिद्धं पृतमिदं मेष्य -पिवेसा्तिने पिने । दृदस्परतिः प्िपरमेधः कुमारो बुद्धिमान्भवेत्‌ ॥ २॥ न पिशाचा म रक्षति न मृतान च मातरः । प्रभवन्ति कुमाराणां पिवतामष्टमङ्गरम्‌ ॥ बरिशा- न्ीष्टिकमाणि कार्याणि प्रहशान्तये ॥ २ ॥*अथ विरिषग्रहदुष्टानां चिकित्सा ॥ तत्र स्कन्दग्रहदुष्टस्य चिकित्सा ॥ स्कन्दग्रहोपस्ष्ठस्य कुमारस्य प्रशस्यते । वातप्रदमप- आरणा कायेन परिषेचनम्‌ ॥ १ ॥ देवदारुणि राप्नायां मधुरेषु गणेषु च । सिद्धं स- पश्च सक्षीरं पातुमस्मे प्रदापयेत्‌ ॥२॥ सर्षपाः सर्पनिर्मोको वचा काकादनी धृतम्‌ । खष्राञाविगवां चापि रोम्णामद्पनं भवेत्‌ ॥ ३ ॥ सोमवह्धीमिन्द्रवरक्ं व्रहतीविष्वजे शमीम्‌ । म्रगादन्याश्च गरखानि ग्रथितानि विधारयेत्‌ ॥४॥ रक्तानि माल्यानि तथा पताका रक्ताश्च गन्धान्विविधांश्च भक्ष्यान्‌ । घण्टां च देवाय वारं निवेच स- कुङ्धटे स्कन्दग्रहामिधाय ॥ ५ ॥ स्नानं त्रिरात्रे निशि चत्वरेषु कुर्यात्परं शान्तिपदे- मिवे्य । गायत्रिपताभिरथाद्भिरमर परज्वारयेद्राहुतिभिश्च धीमान्‌ ॥ ६ ॥ रघ्ामृतः प्रवक्ष्यामि बाखानां पापनाशिनीम्‌ । अहन्यहनि करतेव्या याभिरद्विरतन्द्रतेः ॥ ७॥ तपसां तेजसां चेव यासां वपुषां तथा | निधाने योऽव्ययो देवः स ते स्कन्दः प्रसीदतु ॥८॥ ग्रहसेनापतिदेवो देवसेनापतिविभुः। देवसेनारिपहरः पातु त्वां भगवान्गहः ॥९॥ देवदेवस्य महतः पावकस्य च यः शतः। गङ्ोमाकृत्तिकानां च स ते शमं प्रयच्छतु ॥ १० ॥ रक्तमाल्याम्बरधरो रक्तचन्दनभूपितः । रक्तदिव्यवपुर्देषः पातु त्वां क्रौ- सदन: ॥ ११ ॥ इति भावप्रकाशात्‌ ॥ अथ स्कन्दापस्मारग्रहदुष्टस्य चिकित्सा॥ चिल्वाः शिरीषो गोखोमी सुरसादिश्च यो गणः । परिषेके प्रयोक्तत्यः स्कन्दापस्मा- रशार्तये ॥१॥ अथ बुरसादिगणो यथा ॥ सुरसा श्वेतपुरा पाठा एञ्जी फएणिजलकः ॥१॥सोगन्धिकं भुस्तृणकं राजिका उवेतवर्बरी।कटूफरं खरपुष्पा च कासमदंश् श्की ॥२]विदङ्कमथ निगण्डी कर्णिकार उदुम्बरः | बसा च काकमाची च तथा च विषपु्टिका ॥ ३ ॥ करफक्रिमिहरः ख्यातः सुरसादिरयं गणः । अष्तरे विप्रं च तैरमभ्यश्चने हि- तथ्‌ ॥2॥ अथं मत्राषटकमाह ॥ गोभजाविमदिषाश्वानां खरोषएकरिणां तथा । मत्राष्टक- मिति हयात सवेशाच्चेषु संमतम्‌॥*॥ क्षीरिगृक्षकषापण काकोल्यादिगणेन च । विप- योगरनाकरः। ५७ क्तव्यं प्रत पश्चारातभ्यं पयसा सह ॥ २ ॥ काकोल्यादिर्गणो यथा ॥ काको- खी क्षीरकाकोरी जीवको ऋषभस्तथा । ऋद्धिशद्धिस्तथा मेद महामेदा गुदूचिका ॥ ३॥ अुद्रपणी भाषपणी पकं वेशरोचना । शृङ्गी प्रपोण्डरीकं च जीवन्ती मधु यष्टिका ॥ ४ ॥ द्राक्षा चेति गणो नाम्ना ककोल्यादिरुदीरितः । स्तन्यक्रद्‌ ब्रहणो वृष्यः पित्तरक्तानिखापहः ॥५॥ उत्सादन वचा हिङ्खयुक्तमन् प्रकीर्तितम्‌ । एभोट्ूकपुरी- षाणि छशा हस्तिनखो प्तम्‌ ॥ ६ ॥ बृषभस्य च रोमाणि योज्यान्युद्धूपने सदा । अनन्तावृङ्करीविम्बीमकयाश्चापि धारयेत्‌ ॥ ७ ॥ पक्रान्पांमानि मांसौनि भसन रुधिरं पयः + गतौदनं निवेद्याथ स्कन्दापस्मारिणं वटे ॥ < ॥ चतुष्पथ कारये- चच स्नानं तेन ततः पेत्‌ । स्कन्दापस्मारसंज्ञो यः स्कन्दस्य दयितः सखा ॥ विशाखः स शिञ्चोरस्य शिवायास्तु शुभाननः ९ ॥ अथ शकुनीग्रहदुष्टस्य चिकित्सामाह ॥ शकुनीग्रहदुष्टस्य कां वैयन जानता । वेतसा्नकपित्थानां क्राथेन परिषेचनम्‌ ॥९॥ ह्ीबेरमधुकोशीरसारिवोत्परुपद्मकेः ५. रोधामियङ्गमञ्जि्ठागेरिकेः प्रदिहेच्छि्म्‌ ॥ २ ॥ स्कन्दग्रहोक्तध्रपाश्च हिता अत्र भवन्ति हि । स्कन्दापस्मारशमनं पृतमन्नापि पलितम्‌ ॥ ३ ॥ शतावरीगरगेवौरुनागदन्तीनिदिग्धिकाः । क्ष्णा सहदेवीं च बृहतीं चापि धारयत्‌ ॥ ४॥ तिरुतण्डुरूकं माराहरितारं मनःशिखा । बखर घां करे तु निवेचो नियतात्मना ॥ ५ ॥ निकुम्भोक्तंन विधिना स्नापयेत्त ततः पठेत्‌ । अन्तरिक्षचरा देवी सर्वारुद्रारभ्‌षिता ॥ अयोय॒खी सषष्मतुण्डा शकनीं ते प्रसीदत ॥ ६ ॥ दुरदैना महाकाया पिङ्घाक्षी भैरवस्वरा । रम्बोदरी शङ्कुकर्णी श- कनी ते परीदतु ॥७॥ अथ रेवतीग्रहदु्टस्प चिकित्सामराह ॥ अश्वगन्धाजगृडी च सारिवाय पनर्नवा । सहा विदारी ह्येतासां कथन परिषचनम्‌ ॥ ९॥ तेखमभ्य- दने कायं कृष्टे सरसे तथा । परुड्षाया नरूदे तथा गोरकदम्बके ॥ २॥ ध- वाश्वकर्णंकक्मश्कीतिन्दुकेषु च । काकोल्यादिगणे वापि. सिदध सपिः पिवबेच्छिशुः ॥ २ ॥ कुरित्थाः शङ्ुचू्णं च प्रदेहः पूर्वगन्धिकः । एभरोक्क पुरीषाणि यवान्यव- फरो छतम्‌ ॥ ४ ॥ सन्ध्ययोरुभयोः कार्यमेतदु द्धूपनं शिशोः। शङ्का; सुमनसो रजाः पयः शाद्योदनं दैधि ॥ ५ ॥ बरििवेद्यो गोतीर्थं रेवत्ये प्रयतात्मना । स्नानं धा- नकु माराम्यां संगमे कारयेद्भिषक्‌ ।। ६ ॥ नानागच्नधरा देवी चिन्नमाल्यानुकेपना । चरुत्कुण्डलिनी उयामा रेवती ते प्रसीदतु ॥ ७ ॥ उपासते यां सृततं देव्यो विविध भषणाः । लम्बा कराला.विनता तथेव बहुपुत्रिमा । रेवती _शष्कनासा च तुभ्यं देवी प्रसीदत ॥ ८ ॥ अथ पूतनाग्रहदुष्टस्य चिकित्सामाह ॥ कपोतवद्रा स्योनाको वरुणः पारिभद्रकः । आस्फोता चेव योज्याः स्पुबाखानां परिषेचने ॥५ नवा पयस्या गो- लोभी हरितारुं मनःशिला । कुष्ठं सजरसश्चैव तेखार्थं कल्क इष्यते ॥ २ ॥ हितं धृतं तुगाक्षीया संसिद्धं मधुकोऽपि च । कुषटतालीसखदिराः स्यन्द्नोऽज्ञेन एव्र च नः ज > => न~ ¢, क ह । ~ नकन्छा- १ (क० ) पातव्यम्‌ । २ (चण) व्रिधिः। ३८च. ) नानान्ञ--। ४ (चर ) मधुक | ४४८ योगरलाकरः। ॥ ३ 1 पनतः ककुमश्वापि मल्नानो बदरस्य च । कुष्ुगास्थि प्रतं चापि धृपनं सह सपः ॥ ४॥ काकादनी चित्रफखां बिम्बीं गुं च धारयेत्‌ । मर्स्यौदनं बि दथ्यात्कृशरां पडज तथा ॥ ५ ॥ शरावसम्पुटे कृत्वा तस्ये शृन्ये गृह भिषक्‌ । उ- "त्प्रष्टा्नाभिपिक्तस्य शिशोः स्रपनमिष्यते ॥ ६ । कुषतारंसखदिरं चन्दनं स्य- न्दनं तथा । देवदार वचा हिद कुष्टं गिरिकदम्बकः ॥ ७ ॥ एरा हरणवश्चापि यो ष्या उदृधूपने सदा । मरिनाम्बरसंबीता मिना हकम्रधजा ॥ गुन्याभाराश्र- या देवी दारक पातु पतना ॥ ८ ॥ अथ गन्धपृतनाग्रहदुष्टस्य चिकित्सा ॥ तिक्त- दुमाणां पत्रेषु काथः का्याऽमिपेचने ॥ १ ॥ अथ तिक्तद्रमानाह ॥ विरः पयोः शद्रा च गुद्ची वाप्तकस्तथा । विंसपकुषटनुच्छ्पातो गणोाऽयं पञ्चतिक्तकः ॥ १ ॥ पिप्पली .पिष्परीगरङ वगो मधुरकोऽपि च । शाख्पिणीव्रहत्यो च प्रता्थं सममाहरेत्‌ ॥ २॥ स्वेगन्धेः प्रदेहश्च गाने चाक्ष्णोश्च शीतर; । परीपं कोक्कटं केशाश्चमं सर्पभवं तथा ॥ ३॥ जीण च वीक्ष्याधोवासो धृपनायोपकल्पयेत्‌ । कुक्कुटा मकंटीं विम्बीमनन्तां चापि धारयेत्‌.॥ ४ ॥ भांसमनं तथा पके शोणितं च चतुष्पथे । निवेद्यमन्तश्च ग्रहे ` शिशोः स्नपनमिष्यते ॥ ५ ॥ करारा पिर मुण्डा काषायाम्बरसवृता । देवी ब्ार- ममि प्रीता रक्षताद्‌ गन्धपूतना ॥ ६ ॥ अथ शीतपूतनाप्रहदुएटस्य विकित्सामाह ॥ गोमूत्र वत्समृत्रं च मुस्ताममरदार च । कुष्ट च सर्वगन्धा श्र तेराथमवचारयेत्‌ ॥ १॥ रोहिणीनिम्बलदिरपराशककुमत्वचः। निष्काथ्य तस्मिननिष्काथे सक्षीरे विपचेद्‌ एतम्‌ ॥ > ॥ ग्रप्रोङ्कपुरीपाणि बस्तगन्धामहित्वचम्‌ । निम्बपत्राणि च तथा धृपनाथं समाहरेत्‌ ॥ ३ ॥ धारयेदपि ग्रां च बलां काकादनीं तथा । नयां मद्रोदनेश्वा- पि तपयेच्छीतपूतनाम्‌ ॥ ४ ॥ जखरायान्ते बारस्य स्तपनं चोपदिश्यते । देः देयश्चोपहारो वारुणीं रुधिरं तथा ॥ ५ ॥ मुद्रोदनासिनी देवी सुराशोणितपायिनी । लटाशयरता नित्यं पातु त्वां शीतपरतना ॥६॥ अथ मुखमण्डनिकाग्रह दुस्य चिकि- त्सामाह ॥ कपित्यविस्वतकारीवासागन्धवहस्तकाः । कुबेराक्षी च योज्यास्त बार- नां परिषेचने ॥ ९ ॥ सरसशद्व्रक्षाणां तथेव हयगन्धया । तें वचां च संयोज्य पचेदभ्पश्चने शिशोः ॥ २ ॥ वचा सर्जरसं कुष्ठं सपिश्वोद्रपने हितम्‌ । वर्णकं चणकं माल्यमज्ञन पारद .तथा ॥३॥ मनःशिखां चोपहरेद्‌ गोमध्ये बहि ततः } पायसं स- पुरोडाशं तद्धल्यथेमुपाहरेत्‌ ॥ मश्रपूतामिरद्भिश्च तत्रैव स्नपनं हितम्‌ ॥ ४ ॥ न. रामिमन्रणमन्रमाहं ॥ अलङ्ूता कामवती सुभगा कामरूपिणी । गोषठमध्यार्यरता पातु त्वां युखमण्डिका ॥ ५ ॥ अथ नेगमेयग्रहदुष्टस्य चिंकित्सामाह ॥ विल्वामि मन्धपूतीकेः कायं स्यात्परिषिचनम्‌ । प्रियङ्कसरछानन्ताशतपुष्पाद्टनटै; ॥ १९ ॥ पचेत्तेरं गोग दधिमस्त्वम्टकाललिकेः.। वचां वयस्यां जटां गोखोभीं चापि धारयेत्‌ ॥ २ ,॥ उत्सादनं हितं चात्र स्कन्दापस्मारनाशचनय्‌ । कभरगेदृकणभाणां कमक न> ददि --- + =-= १ ( च० ) पटलम्‌ । २ (चर) ¶स्त्‌। 3 (चर ) मर्कटो | योगरलारः। ४४९ परीषाणि पितग्रहे ॥ ३॥ धरः स॒परजने कार्यो बास्प हितमिच्छता । तिरुतण्डु रुक माल्यं भक्ष्यांश्च विविधानपि ॥ ४ ॥ कौमारभत्यमेषाय पक्ष प्ररे निवेदयत्त्‌ । अधस्ता- तक्षीरबरक्षस्य स्नपनं "चोपदिरयते ॥ ५ ॥ अजाननश्चरन्विभरूः कामरूपी महायशाः । बार पारयिता देवो नेगमेयोऽभिरक्षतु ॥ ६ ॥ इति ग्रहग्रस्तवाररांगाणां चिकि- त्सा ॥ अथ ग्रन्थान्तरे उत्फुद्धिकारक्षणमाह ॥ आध्मानवातसम्फट्टा दक्षकतिः शि- शोभवेत्‌ । उत्फु्टिका सां विरूयाता श्वासश्वयथुसदुःला ॥ १ ॥ अथेतस्प चिकि- त्षामाह ॥ निःसारयेजटोकमभीरक्तं च जढरात्तदा । कर्कोटनागरामेधकृडूाखाति- विषाभवम्‌ ॥ ९ ॥ चर्ण दुग्धेन संमिश्रं पाययेन्मातरं भिपक्‌ । धात्रीं वा पाययेत्सचः ल्ीरदोषनिवारणम्‌ ॥२॥ अभ्रिना स्वेदयेद्रापि दाहयेच शलाकया । जर्‌ बिन्दुका- कारं ष्ष्ठभागे यथा धवम्‌ ॥ ३ ॥ विद्वम्रख्कं नीरद वृकी न्रेफरु तथा सिहिका- दयम्‌ । गोडमिभितं क्राथितं सम्रं पाययेच्छिथं फुलिकापहम्‌ ॥ ४॥ पिप्पली ग्रन्थिकं विष्वा ज्रायमाणा च दाविका,। पथ्येभपिप्पली भागीं खङ्गं रङ्णस्तथा ॥ ५ ॥ कुमारी बारुपथ्ये च सेन्धवस्त्वाजवारिणा । घर्षित पाययेत्पातद्विटङक ए- िकापहम्‌ ॥ ६ ॥ इति वै्यविासात्‌ ॥ अथ पथ्यापथ्यम्‌ ॥ यत्पथ्यं यदपथ्यं च दणायक्तं ज्वरादिषु । तत्तद्विधेयमोचित्याद्धारानां तेपु जानता ॥ ९ ॥ पर्व पथ्यमपथ्यं च मन्दारो यत्पकीतितम्‌। ओचित्याचोजयेल्जाते वासानां पारिगर्भिके ॥ २ ॥-आगन्तन्मादवातानां पथ्यापथ्यं यदीरितम्‌ । ओचित्याच्योजयत्तत्न बा- टेषु ग्रहरोगिषु ॥ ३ ॥ इति पथ्यापथ्यविधिः ॥ इति बाररोगाधिकारः ॥ ---- ॥ सथ विषाधकारः ॥ तन्न विषस्य द्वेविध्यमाह ॥ स्थावरं द्धम चेव द्विविधं विषयुच्यते । दशाधिष्टान- भां तु द्वितीयं षोडज्ञाश्रयम्‌ ॥ ९ ॥ अथ स्थावरविषस्य दशराश्चयानाह ॥ मृरु परत्र फलं पुष्पं त्वक्‌ क्षीरं सार एव च । नियासो धातवः कन्दः स्थाव्रस्यान्नपा दरा ॥ १॥ तदथा ॥ मृरुिषे करवीरादि । पञ्नविपं विपपत्निकादि ।फ्विप कर्काटकादि। पुष्पविषं वेत्रादि । त्वक्सारनियासविपाणि करम्भादीनि । क्षीरविष स्नुष्यादि । धातु- विष हरतारादि । कन्दविषे वत्नाभसक्तकादि ॥ अथ जद्धमविषस्थ पोडज्ञाश्नया- नाहे ॥ दषिनिःश्वासदंष्टा्च नखमत्रमलानि च । थुक नारा स्पशो युखसुन्द॑राश्च विशधि- तम्‌॥ गदाध्थिपित्तगुकादि दश षड्‌ जद्गमाश्नयाः ॥१॥ तथा हि ॥ दृष्टिनिः्वासविषा व्याः सर्पास्तक्षकादयः। दंष्टाविषा भोमाः सर्पाः । नखविषा माजारमकरव्याघ्रादयः ते दंाविषा अपि ¶ मत्रपुरीषविषा गहगोधिकादयः । थक्रविषाः सपैखरनादयो मरषिकाः । राखाविषा' वरट्यु्टिङ्गादयः । * स्परोविषा कृतादयः । मुखसन्दंशावि- षा म्षिकादयः । विशर्धितगुद पुरीषविषाश्चिजरशीरषादयः । विधित “नाम पायुन्र- {1 श) ~~ 11 क क ' 0 यं = १ ( मुन्पुण्पार ) वृष--| २ ( मुन्पुण्पा* ) विगद्ितम्‌ | उ ( मुण्पुश्पा० ) स्पुपरानाद्ः । ५९ ४५० योगरनाकरः। तकुत्सितशष्दः । भस्थिषिषाः सपादयः । पित्तविषा नकुंरुमत्स्यादयः † शकविषा वृधिकभ्रमरादयः | एतेषां च युश्वते कष्पस्थाने विस्तारो द्रषत्रयः ॥ अथ स्थावर. जङ्गमविषाणां सामान्यरक्षणान्याह ॥ स्थावरं तु ज्वरं दिक्षां दन्तहषं गलग्रहम्‌ । -फेनच्छचरुचिश्वासं मूर्छा च कुरुते विषम्‌ ॥ १ ॥ निद्रां तन्द्रां इमं दाहं सकम्पं रोमहषणम्‌ । शोफं चेवातिसारं च कुरुते जङ्गमं विषम्‌ ॥ २ ॥ अघ्रावनिपतेरन्पस्य वाजादो निधरेतेन परिकर्िणो पिषमवचार्न्ति तेषां विषदातृणां रक्षणभाह ॥ इद्धितन्ञ भनुष्याणां वाक्चेष्टायुखेकतेः। जानीयाद्विषदातारमेतेर्रिदश्च बुद्धिमान्‌ ॥ १॥ न ददाल्युत्तरं षष्टो विवध्ुरमोहिमेति च । अपार्थं बहुषंकीर्णं भाषते गटवत्तद। ॥ २॥ अङ्कुरः स्फोदयेदुर्ी विर्खित्महसेदपि । वेपथुश्चास्य भवति तस्तश्चान्योऽ- न्यभीक्षते ॥ ३ ॥ विवर्णवक्नौ ध्यामस्तु नयैः किथिच्छिनच्यपि । वर्तते विपरीतं च विषदाता विचेतनः ॥ ४॥ आरभेताषकरदीनः करेण च शिरोरुहान्‌ । निवियामु- रपद्रारेवीभिते च पुनः पुनः ॥ ५॥ अध्‌ स्थावरविषस्य दशाश्रयाणां प्रत्येकं र्षणान्याह ॥ उद्ेष्नं मूरविषैः प्रापो मोह एव च | जृम्भणं वेपनं श्वानो ज्ञेयं ` पत्रविषण च ॥ १॥ पुष्कशोथः फरविषेदौहोऽन्रद्रेष एव च | भवैतपुष्पविषेश्छर्दिरा- ध्मानं श्वाष एव च ॥ २॥ सकूसारनियसरविषेरूपयुक्तभवन्ति हि । आस्पदीर्म- नघ्यपारुष्य्िरोरुक्‌कफसस्वाः ॥ २ ॥ फेनागमः क्षीरपिपेर्विदभेदो गुरुजिहूता । हप्पीठन धातुविषेमृच्छा दाहश्च तानि ॥ प्रायेण कार्षातीनि विषाण्येतानि निर्दि रोत्‌ ॥४॥ अथ कन्द्पिषस्य कार्यमाह ॥ कन्दजान्पुग्रवीयोणि यान्युक्तानि जयोदश । सर्वाण्येतानि कुशर््ञेयानि दशभिगुंणेः॥१॥ स्थावरं जङ्गमं वापि कत्निमं चापि यद्विषम्‌! सद्यो निहन्ति तत्सर्वगुणेश्च दशाभियुतम्‌॥९।॥ अथ तान्दशगुणानाह ॥ हक्षमुष्णं तथा तीक्ष्णं सृक्ष्ममायु व्यवायि च। विकाशि विशदं चापि रष्वपाकि च ते दश्च ॥१॥ अथ तेगणेविषस्य कार्यमाह | तद्रौकष्यात्कोपयेद्रायुमौष्ण्यात्पित्त सशोणितम्‌ । वेक्ण्यान्म- तिं मोहयति ममेबेन्धांगूठिनत्ति हि ॥२॥ शरीरावयवान्‌ सोक्ष्यात्पविशेद्भिकरोति च। आशुत्वादाशु तद्धन्ति . व्यवायात्यकृति हरेत्‌ ॥ ३ ॥ विकाशिखाल्षपयति दोषान धानून्मखनपि । अतिरिच्येत वैशचाह्विकित्स्यं च राघवात्‌ ॥ दुरं चाविपा- कित्वात्तस्माद्छेशयते चिरम्‌ ॥ ४॥ इति भावप्रकाशात्‌ ॥ अय विषरिप्रशच्र- हतस्य रक्षणमाह ॥ सयः पाकं याति यस्य क्षतं तत्छवेद्रक्तं पस्यते चाप्यभीक्ष्णम्‌। कृष्णीभूतं छिनमस्यर्थपएति क्षतान्मासं जायते यस्य चापि॥ १॥ वृष्णा मृच्छ ज्र दाहो च यस्य दिग्धाविद्धं तं मनुष्ये व्यवस्येत्‌ । रिङ्खान्येतान्येव कुयोदमित्रद्तः ््वेडो वा व्रणे यस्य चापि॥ २॥ इति स्थावरादिविषम्‌ ॥ भथ जङ्कमविषारणां कायोण्पाह्‌ ॥ तत्न जङ्धमेषु तीकष्णतरत्वेन सपना ॥ वातपिच्तकफत्मानो भोगिमण्डलि- राजिलाः । पृथां समाख्याता द्यन्तरा द्वद्रहपिणः ॥ १ ॥ अथ भोगिगश्तिमिः रीरिष गिण षि मम =-= - 4 9 "क ~ भक, ना (मुर पु पार ) दाहृएपाकम्‌ | २८(च०) मर्मसन्धीन्‌ | 3 (ख ग० ० च) शोत | योगरन्ञाकरः | ४५१ कतवंशोषु वातादीनां खिङ्खमाह ॥ दंशो भोगिकृतः कृष्णः स्ैवातपिकारङत्‌ । पीतो मण्डछिजिः शोघ्नो ग्रहुः पित्तविकारवान्‌ ॥ १ ॥ राजिखोत्थो भवेदंशः स्थिर- शोथशथ्च पिच्छिलः" पाण्डुस्िग्धोऽतिसान्द्रा्क्‌ सर्वश्वेष्मविकारक्रत्‌ ॥ २ ॥ अथ देशविशेषे काङ्विशेषे च दष्टस्यासाध्यस्वमाह ॥ अश्वत्थदेवायतनस्मशानवल्मीकसं- ध्या चतुष्यथेषु । याम्ये च पित्र्ये परिवजेनीया ऋक्षे नरा म्भेषु येच दष्टाः॥१९॥ दर्वीकराणां विषमाथु हन्ति स्वणि चोष्णे द्विगुणीभव- न्ति॥ > ॥ दवींकररक्षणमाह ॥ रथाङ्गलाङ्गख्च्छतरस्वेस्तिकाङ्शुधारिणः । ञेया दवीकराः सपाः फणिनः ओ्ीघरगामिनः ॥ ९ ॥ तथापरेषु विषमाश् मारकं भवति तानाह ॥ अजीर्णपित्तात्तपपीडितेषु भार्ेषु ब्द्धेषु तरभक्षितेषु । क्षीणे क्षते महिनि कृष्ठजुष्टे इक्षेऽबरे गभवतीश्च चापि ॥ ९ ॥ शच्रक्षते यस्य न रक्तमस्ति राऽ्यो रुतामिश्च न सम्भवन्ति 4 शीतामिरद्िश्च न रोमहर्षो विषाभिभतं परिवर्जये. तम्‌ ॥ २॥ जिह्यं मुखं यस्य च केराश्चातो नासावसादश्च सकण्ठभद्धः । कृष्णश्च रक्तः श्वयथुश्च दशे हन्वोः स्थिरत्वे च स वजेनीयः ॥३ ॥ अपरं च । वतिना यस्य निरेति वक्त्राद्‌ रक्तं स्वेदृध्वमधश्च यस्य । दष्टानिपातांश्चतरश्च पर्येवस्यापि वयः परिवजयेत्तम्‌ ॥ ४ ॥ उन्मत्तमत्यर्थमुपद्वतं वा रीनस्वरं वाप्यथ वा विवर्णम्‌) सारिष्टमत्यथमवेगिनं च त्यजेन्नरं तत्र न कमं कुर्यात्‌ ॥ ५ ॥ इति सर्पादिविषम्‌ ॥ अथ स्थावरजङ्कुमविषमेव जीणेत्वादिभिः कारणेदृपीविषसंज्ञां रमते तदाह ॥ जीर्ण विप्रोषधिमिरेतं वा दावाभ्निवातातपशोपितं वा । स्वभावतो वा गणविप्रही- नं विषं हि दृपीपिषतागुपेति ॥ ९ ॥ अथ दृषीषिपस्य काय॑माह ॥ वीर्याल्पभावान्न निपातयेत्तत्कफान्वितं वषगणानुवन्धि। तेना्दितो भिन्नपुरीपवर्णो विगन्धवैरस्ययुतः पिपासीं ॥९॥ गरच्छागंदं गद्रदवाग्वमिश्च विचेष्रमानो रतिमाप्तयाद्रा ॥२॥ अथ स्था- नविश्चेषस्थिते दृषीविषे रिद्धुविशेषमाह ॥ आमारायस्थे कफवातरोगी पक्राशयस्थेऽ- निरपित्तरोगी । भवेत्समदध्वस्तशिरोऽद्वरुट्रो वि्ूनपक्नस्तु यथा विहङ्कः ॥१॥ अथ त- प्य <सादिधातुगतस्य छिङ्िमाह॥ स्थितं रसादिष्वथ तयथोक्तान्‌ करोति धातुप्रभवा- न्विकारान्‌ । कोपं च शीतानिख्दुर्दिनेषु यात्याथ॒ प्रव शुणु तस्य रूपम्‌ ॥ १॥ अथ पवेपमाह ॥ निद्रा गुरुत्वं च पिजुम्भणं च विश्टेषदर्पावथ वाङ्गमदैः।ततः कगोत्यन- मर्दाविपाकावराचकं मण्डटकोठजन्म । मांसक्षयं पाणिपदाक्षिशोधं मच्छ तथा छर्दै- मथातिसारम्‌.॥ ९ ॥ दृषीर्विषं सवासतृपाज्वरां श दुर्पात्यग्रद्धं जटरस्य चापि ॥१॥ अथ दृषाभेदेन पिकारभेदमाह ॥ उन्मादमन्यञ्जनयेत्तथान्यदानाह मन्यत्षपयेच शु- करम्‌ | गाद्रद्यमन्यस्ननयेच् कुष्ठ तांस्तान्‌ विकारांश्च बहुपकारान्‌ ॥ ९ ॥ भथ दृषी- विषस्य निरुक्तिमाह ॥ दूषितं देशकालान्नदिवास्वापिरभीकष्णशः । यस्मात्सदुषयेद्धात्‌- स्तस्मादृदूषीविषं स्मृतम्‌ ॥ १ ॥ भथ दृषीविपस्य साध्यत्वादिकमाह ॥ साभ्यमात्मवतः ७-०4-० 9 दि 9-9-०७ ग [1 पल्स १ क त 1 1 ए जडाः, १( च° ) निवण--। २ (खर ग ङ० च) भ्रमम्‌ । 3 ( खर ग० ढ० घण) शिराषदैदो + ४९५२ ` पोगरज्ाकरः | सथो याप्यं संवत्सरोषितम्‌। दृषीविषमसाध्यं स्यात्‌ क्षीणस्यारितसेविनः ॥ १॥ भथ कृतिम विषं द्विविधम्‌ एकं सविषं दृषीविषज्ञम्‌ । अपरमपिषं तदेव गरसंज्ञम्‌॥ तथा च कारयपसंहितायाम्‌ ॥ संयोगजं च द्विविधं द्वितीयं विषमुच्यते ! दृषीविषं त॒ सविषम- विषं गर्‌ उच्यते ॥१॥ तत्र दृषी विषममिधाय गरं दशयितुमाह ॥ साभाग्या्थाः चयः स्वेदरजोनानाद्धजान्मखान्‌ । श्ुपयुक्तां्च गरान्प्यच्छन्त्यन्नमिभितान्‌ ॥ १ ॥ अथ गरकायंमाह ॥ तैः स्पात्पाण्डुः कृशोऽल्पागनिगरश्रास्योपनायते । मभेपधमनाष्मानं हस्तयोः शोथसंभवः | ९ ॥ जटरं ग्रहणीरोगो यक्ष्मा गुल्मः क्षयो ज्वरः । एवंविध- स्य चान्यस्य व्याधे च नायते ॥ १॥ इति दुषीविषादिनिष्टानम्‌ ॥ अथ दूतानां जन्तुविशेपाणायुत्पत्तिनिरुक्तिसंख्यादि चाह ॥ यस्मा्नं तृणं प्राप्ता मुनेः पर्वेदबिन्दवः । तेभ्यो जातास्ततो क्ता कति ख्यातास्त षोडश ॥ १॥ अत्र श्रुतः ॥ विश्वामित्र खपवरः कदाचिद पिसत्तमः । वसिष्ठं कोपयामास गतवाश्रमप- दं किर ॥ २॥ कुपितस्य मुनेस्तस्य टरद्रर्स्वेदबिन्दवः । अपतन्‌ दञनादेव श्च- धस्तात्तीत्रवचसः ॥ २ ॥ ट्ने तृणे महपस्तु धेन्व सम्भृतेऽपि च । ततो जाता स्त्विमा धोरा नानाषूपा महाविषाः ॥ २ ॥ तासामष्टौ कषटसाध्या वजौस्तावत्य एव हि ॥ ६ ॥ तत्र त्रिमण्डराप्रभृतयः कष्टसाध्याः । सोर्वाणकाप्भ्रतयोऽष्रावसाध्याः ॥ भथ ताप्तां सामान्यानां दशलक्षणमाह ॥ तामिण दंशकोथः प्रवृत्तिः क्षतजस्य च । स्वरो दाहोऽत्तिसारश्च गदाः स्युश्च त्रिदोपजाः ॥१॥ पिटिका विविधाकारा मण्डलानि महान्ति च । शोथा महान्तो म्रदवो रक्ताः उयावाश्चरास्तथा ॥ सामान्यं स्व तानामेतदशस्य रक्षणम्‌ ॥२॥ अथ त्रिमण्डलादयोऽौ दरी विषास्तासां रक्षणमाह ॥ देरामध्ये तु यक्करष्णं उयाधं वा जारकादृतम्‌ । दग्धाकरति भ्रं पाके शोधज्वरा- न्वितम्‌ ॥ दूषीपिषाभिरूतामिस्तदृष्टमिति निदिशेत्‌ ॥ १ ॥ अथ सोवधिकादयोऽ- षए्वसाध्याः प्रणहरास्तासां रक्रणमाह ॥ शोधः श्वेताः तिता रक्ताः पीतावा पि- यिका ज्वरः । प्राणान्तिको भवेदाहः श्वासो हिक्रा रिसेग्रहः ॥ १ ॥ अथाचुद्षीषि- षरक्षणमाह ॥ आदशाच्छोणितं पाण्डमण्डलटानि जरोऽरुचिः । रोमहर्षश्च दाहश्चा- प्याखुदूषीविषारिंते ॥ १ ॥ अथ प्राणहरमूषकविषकायैमाह ॥ मच्छौटुशो्थवेवण्यं- छेदशब्दाश्रुतिज्वहः । शिरोगुरुत्वं राराखछकदरदिश्ासाध्यमूषकात्‌ ॥ १ ॥ अथ- कृकरासदष्टस्य रक्षणमाह ॥ काष्ण्यं शाषत्वमथ वा नानावणत्वमेव च । मोहोश्य वचसो मेदी दष्टस्य ककृरास्केः ॥ १ ॥ अथ वृध्चिकविषस्य रभ्रणमाह्‌ ॥ दहत्य- प्रिरिवादो तु मिनत्तीवोर्ध्वमाश् च । वृश्चिकस्य विषं याति पश्चादशेऽविष्ठति ॥१॥ अपताध्यवृधिकदष्स्य लक्षणमाह ॥ दष्ोऽसाध्यस्तु हृदघ्राणरसनोपहतो नरः । मांसे पतद्विरत्यथ वेदना्तौ जहात्यष्रन्‌ ॥ १ ॥ अथ कणभदष्टस्य रक्षणमाह्‌ ॥ विसपः श्वयथुः शूरं ज्वरश्छरदिरथापि वा । लक्षणं कणभेदषे दंशधेवावश्चीप॑ते ॥ ९ ॥ अथोचिद्दष्टस्य लक्षणमाह ॥ कृष्णेखोमोच्विर्द्खिन = स्तव्धलि्खो श ¶१८(च० ) उश्चिटुट। २८च ०) हृटटोपा-- योगरज्ञाकरः । ४५३ शार्विमाम्‌ । वष्टः शीतोदकेनेव सिक्तान्यङ्ानि मन्यते ॥.१ ॥ भथ सक्षिमण्टूक- दृष्टस्य रुक्षणमाह ॥ एकदंतः शनः सरुजः पीतकः सतुट्‌ । सनिद्ररछदिमा- न्दष्टो मण्डूकेः सपिषेभवेत्‌ ॥ ९ ॥ अथ मरस्यविषस्य कायमाह ॥ मत्स्यास्तु सविषाः कुयुदाहं शोथं ज्वरं तथा ॥९॥ अथ जोकाविषका्यमाह । कण्ड्‌ शोथं ज्वरं कुयुः सवि षास्तु जरोकसः ॥१॥ अथ गृहगोधिकाविषकायमाह ॥ विदाह इवयथुं तोदं स्वेदं च गृहगोधिका ॥१॥ अथ शतपदीविषरक्षणमाह ॥ दंशे स्वेदं रुजां दाहं कु्याच्छतपदी विषम्‌ ॥९॥अथ मशकविषरक्षणमाह ॥ कण्डु मान्मराकरीपनच्छाथः स्यानूर्मन्द्पेदनः॥ असाध्यमशकक्षतरक्षणमाह ॥ असाध्यकीटसरशमसाध्यमशकक्षतम्‌ ॥ अथ मक्षिका- दंशरक्षणमाह ॥ सद्यः प्रस्राविणी इयावा दाह मृच्छज्वरान्विता । पिटिका मक्षिकादंशे तासां तु स्थगिकासुत्दत्‌ ॥९। अय देयाघादि प्रमुखाणां विषका्यमाह ॥ षतुष्पाद्धि्रि-. पाद्धिर्वा नखदन्तक्षतं च यत्‌ । शयते पच्यते वापि स्रवति स्वरयत्यपि॥ ९ ॥ अथ रवानदष्टविषलक्षणमाह ॥ प्रभ्नान्तस्तापयक्तः उवसनकसनवान्पीतदक्पीतमत्रः सान्मा- दो बृक्कमानो दशति च मननं योाऽतिकारक्रमेण । वपाक विषातेः प्रभवति विकखोऽ- साध्यतामाप्तुयाच्ः प्रायो वातप्रधानोऽखिरखमरुकरितः सारमयण दष्टः ॥ ९ ॥ अथ ` पिषोज्द्ितः कीटशो भवतीति दशयितुमाह ॥ प्रसन्नदोषं परकृतिस्थधातुमनामिकाम समम्रत्रविटम्‌ । प्रसन्नवर्णन्द्रिपचित्तचेष्ं वैयोऽधिगच्छेद विषं मनुष्यम्‌ ॥ १ ॥ इति लङ्कमविषाणि ॥ (र $ कि ॥ जथ विषाणां चिकित्सा ॥ तत्रादौ स्थावरविषस्य चिकित्सा ॥ स्थावरेण विषेणार्वं नरं यतेन वामयेत्‌ । वम- नेन समं नास्ति यतस्तस्य चिकित्सितम्‌ ॥ १॥ अथ वमनम्‌ ॥ तिक्तकोशातकी- क्राथं पिवेनमध्वाज्यसंयुतम्‌ । कटुकाकानुमररं वा तत्पं वा पिबल्लरुः॥ ९ ॥ तत्षणाद्रमनाद्न्ति विपयोगाद्विमच्यते । विषमत्यथमुष्णं च कथितं मुनिभियतः ॥ २॥ अतः सर्वविषे परोक्तः परिषेकस्त शीतर: । ओष्ण्याततेक्षण्याद्विशेपेण विषं पित्त पयेत्‌ ॥२३॥ वमितं सेचयेत्तस्माच्छीतलेन जलेन च । पाययेन्मधरुसपिभ्या विषघ् भेषजं दतम्‌ ॥ ° ॥ भोक्तुमम्खरसं दद्याच्वयेन्थरिचानि च । पस्य यस्य च दाषस्य पर्येद्धिद्घानि भूरिशः॥ तस्य तस्योपधेःकु्याद्विपरीतगणेः क्रियाम्‌,॥५॥ अय रुपः ॥ मररुत्वकपत्रपष्पाणि बीजं चेत्ति शिरीषतः । गवां म्रत्रेण सपिष्टे ख्पाद्विपहर्‌ परम्‌ ॥ १ ॥ इति स्थावरविषचिकित्सा ॥ अथ जङ्खमविपचिकित्सा तत्रौदो सपचिकित्सा- माह ॥ कायाः सयः सपर्दष्रे मणिमनच्रोपधक्रियाः। अचिन्त्यो हि प्रमावोऽस्ति मगि- भन्नोषधस्य यत्‌ ॥ १॥ तण्डुरीयकम्रलं तु पीतं तण्डुख्वारिणा । तक्षकेणापि दष्ट हि निरिषं कुरूते नरम्‌ १ २ ॥ पृतमधृनवनीतं ,पिप्परी गृङ्खबेरं मरिचमपि च दचात्स- मं सेन्धवे च । यदि भवति सरोषं तक्षकेणापि दष्टाऽगद्मिह खट्‌ पीत्वा निविषं क्षणेन ॥ ३ ॥ मरु तण्डुलवारिणा पिबति यः शत्यद्धिरासम्भवं निष्पिष्ट चि (= --^~ ~ -न-- ° ५-बनड-- -नन [क 9 | ---~-~- ~ १८ चर ) मच्छीम्‌ | ४५४ योगरनाकरः | भद्रयोमदिवसे तस्याहिभीतिः कुतः । दपौदेव एणी यदा दशति त मोहान्वितो मखतः स्थाने तत्र तदेव याति नियतं वक्रं यमस्याचिरात्‌ ॥ ४ ॥ शिरीषपुष्पस्वरसे स- ष्ठाहं मरिचं सितम्‌ । भावितं सदष्टानां पाने नस्पाञ्जने दितम्‌ ॥ ५ ॥ दंशोपरि निबभीयात्तस्णाचतुरङ्लम्‌ । क्षोमादिमिर्वणिकया सिद्धेम्रेशच मच्रयेत्‌ ॥ ६ ॥ भ- म्बुवत्सेतुबन्धेन स्तभ्यते विषम विषम्‌ । नक्तमारफरुव्योषविख्रग्रखनिशाष्टयम्‌ ॥ ७ ॥ सारसं पुष्पमाज्नं वा मूत्रं वोधनम्षनम्‌ । वन्ध्या ककोरा छाग- त्रेण भावितम्‌ ॥ ८ ॥ नस्यं काञजिकसम्पषटं दिषोपहतचेतसः । तामूं शमी प्रखमीन्वरीमरमेव च ॥ ९ ॥ अदारिफा तथा पाठा श्रथग्‌ दष्टक- बान्धवाः । कुटीकमूखनस्येन काख्दष्ठोऽपि जीवति ॥ १० ॥ इन्दात्‌॥ जन जाद्धं खीकम्दं नस्यं स्पविषापहम्‌ । वारिणा य्डणं पीतमथ पाकस्य मृरकम्‌ ॥ १९॥ अथ धुपः ॥ कपोतविणमत्यशिरोरुहाणि सगोपिषाणां शिखिपिच्छकाम्रम्‌ । यवस्य धान्यस्य तुषाश्च बीजं कार्पासजं वाप्यषिताश्च. माणः ॥ १ ॥ इत्योषधीमिः परि कर्पितोत्तमो धूपो ऽगदः स्याहजगेरमुं्तः । हे विधेयः कुरारेरनेन नदयन्त सपाश्च ` तथारववश्च ॥ २ ॥ इति धूपः ॥ सातलाफलपेनेनास्चनं कृत्वा ` सपविषं नरयति ॥ अथ मच्रः॥ अपु; सपंकुराय स्वाहा ॥ अनेन म्रेण सप्रवारमभमिमच्रितां मृत्तिकां ग्रह्‌ मध्ये प्िपेत्सपाः परायन्ते ॥ अथ कारवच्राशनिरसः ॥ पारदं गन्धकं तुत्थ ट- ङुणं रजनीसमम्‌ । देषदाल्या व्रवेमयं दिनं शष्कं तु भक्षयेत्‌ ॥ १ ॥ काखवच्राश- निनाम रसः सवंविषापहः । नरमूत्रं पिवेचचानु कार्दष्टोऽपि जीवति ॥ २॥ इति स्प- विषविकित्सा ॥ अथ दृषीविषवचिकित्सा ॥ दषीरिषार्व सुख्िग्धमध्वं वाधश्च शोधि- वम्‌ । पाययेदगदं युख्यमिदं दृषी विषापहम्‌ ॥ १॥ पिषप्परी धान्यकं मांसी खोधमेख सृवसिका । मरिचं बारकं चेखा तथा कनकफगेरिकम्‌ । क्षोद्रयुक्तः कषायो ऽय दृषी विषमपोहति ॥ २ ॥ इति भावप्रकाशात्‌ ॥ अथ कृत्निमविपचिकित्सा ॥ कृत्रिमं तु विषं ख्यातम्पक्नान्मासाद्विबाधते । आस्यं कुरूते जाख्य कासन्वासो बरुक्षपम्‌ ॥ १ ॥ रक्तस्ावो ज्वरः.गोफः पीतचध्वश्च रक्षयेत्‌ । शकराचर्णसयुक्तं चर्ण ताप्य- सुवणेयोः ॥ २ ॥ छेहः प्रशामयल्युग्रं नानायागकृतं विषम्‌ । पुत्रजीवस्य मज्ञा च निष्कमातनां गवां प्रथः ॥ २ ॥ पिष्टा चोग्रं गरं हन्यान्नानायोगकृतं विषम्‌ । गहधरमं जेः पिष्टा तण्डुटीग्ररतुल्यकम्‌ ।॥[ ४ ॥ कस्काच्तु्णं चाज्यं धृतातकषीरं चतुगु णम्‌ । यृतशेष परचेतसं पिवेत्सर्वगरापहम्‌ ॥ ५॥ पारावतामिषससीपुष्कराहगृतं हिमम्‌ । गरवृष्णारुजाकासन्वासदहिष्पाज्वरापहम्‌ ॥ £ ॥ वृन्दात्‌ ॥ अथं गरनाश- नरसः ॥ शुद्धश्तं मरतं स्वणं संथुद्धं हेममाक्षिकम्‌ । त्रयाणां गन्धकं "तुल्यं मदात्क- न्याद्रवेदिनम्‌ ॥ ९॥ तच्छुष्कं सतितकषोद्रं मापैकं ठेहयेत्सदा । वद्विग्ररं शृतं कीर रनु स्याद्ररनाशनम्‌ ॥ २.॥ इति कृत्रिमविषचि किरा ॥ अथः नखदन्तविषविकि , 0० = १( च ०.) मोङ्कन्वितान्म॒खयः। २ (ग° घर ) माला | 3 ( खर च ) गैरयुत्ताः | ४ (च) ध्यापक्रम्‌ ।* योगरनाकरः | | ४५५ त्सा ॥ पिचुमन्दशमीवटकरुकयुते कथितं जर्माथ विलोढ्नतः । नखदन्वैविषाणि निहन्ति उणां विष्प्मान्यलिखान्यपि सत्यमिदम्‌ ॥ ९ ॥ अधाखुविषविकित्सा ॥ सागारधूममलिष्ठारंजनीलख्वणोत्तमेः । रेपो जयत्याखुषिषे कोशातक्यथवा सिता ॥ ९ ॥ उरगेण विनिगरक्तनिर्मोकधूमसेवनात्‌ । पथ्याशी तिदिनं धूमो भवेदाखवि पापः ॥ २ ॥ इति सारसग्रहात्‌ ॥ कुष्ट वचामदनकोशवतीफरेन संयोजितं तदिति चृण्मिदं चतुणाम्‌ । गोपरत्रपीतमधिराखुषिषं निहन्ति कोशातकीकथनमापिबतो ऽथ वापि ॥३॥ तुरुसीरसेनः गोदन्तशिखाभ्यां क्षुरेण प्रच्छिच रेपः कायौः पिषं न- दयति ॥ अथं वा चित्रकमखचर्णम तेरे विपाच्य मस्तके क्चरेण परच्छिचय शिरि ब्रह्मरन्ध मदेन कृत्वाखुविष नरयति ॥ चिश्चाफरुसमायुक्तं शहध्रम पराधेकम्‌ । पुरा- णाग्येन सप्राहं छिहेदाखुविपं हरेत्‌ ॥ ९॥ अथ रसाः ॥ रसं गन्धं विषे चेवं त्यषणं - टङ्रोहिणी । पुन्नवरसेे्च गोपरत्रे च द्विग्जकम्‌ ॥ ९ ॥ पिवेदाखविषार्तानां सर्व हरति तद्विषम्‌ । विषदष्टोद्धवानन्यान्हस्यादाखुविषान्तकः ॥ २॥ रसगन्धनिशाबन्धु- शह घ्रमरिरीषजम्‌ । बीजं दिनकरक्षीरेमरदयित्वा विरेपयेत्‌ ॥ विशोषान्मरषकविषं हन्यादन्यान्‌विषोद्धवान्‌ ॥ २ ॥ इत्याख्ुविषविकित्सा ॥ अथ वृश्िकविषचिकित्सा॥ ` जीरकस्य कृतः कर्को ष्रतसेन्धवसंयुतः । मुखोप्णो मधुना रेपो दृश्चिकस्य विषं हरेत्‌ ॥ ९ ॥ गन्धमाघ्राय ग्रदिते र्यावतेदरस्य तु । दृध्चिकन नरो विद्धः क्षणा- द्रवति निर्विषः ॥ २ ॥ इति भावप्रकाशात्‌ ॥ यः कासमदेपत्रं वदने निक्षिप्य कर्ण- पूत्कारम्‌ । मनुजो ददाति शीघ्रं जयति विषमा वृश्चिकानां सः ॥ २९ ॥ कृन्दात्‌ ॥ अजाक्षीरेण सम्पिष्टा शिरीषफखमिभिता । उपकुल्या विषं हन्ति बृश्चिकस्य प्ररेपतः ॥ २ ॥ संपीसपत्रैः सभ्पिषटेराञ्यङेपो विषापहः । वृथिकस्याथ वा वत्सनागरेपः प्रास्यते ॥ २॥ मनःरिखकुकरञ्चनीजशिरीपकारमीरभवेः समांशेः । विनिर्मिता- स्ये विधृता च चरा संहारिणी वृश्चिकवेकृतस्य ॥ ३ ॥ मातुरिङ्गस्य मरकं तु रविवारे समुद्धरेत्‌ । उत्तराभिय॒सेनेव स्दीमन्रोच्चारणात्‌ स्परत्‌ ॥ ४ ॥ वामाङ्खे दक्षिणे द्रे वामदष्टेच दक्षिणे । सप्रथा माजनेनैवे विषं वृश्चिकज हरेत्‌ ॥ ५॥ उवेतं पुननवामूरं रविवारे समुद्धरेत्‌ । कार्पासिम्ररु चर्वित्वा विषं बधिकजं हरेत्‌ ॥ ६ ॥ ग्राह्यं हसपदीमूरं पातरादित्यवासरे । युखेस्तन्निष्कृति : कर्णं विष 'दृश्चिकजं हरेत्‌ ॥ ॥*७ ॥ अथ मच्रविधिः ॥ {अणक्षःफटस्वाहा ॥ अनेन मच्रेणापो माजंयेत्‌ ॥ अथ मच्रः॥ आदित्यरथवेगेन विष्णुबाणवरेन च । गरूत्पन्ननिपातेन भम्यां गच्छ महावि- ष ॥ ९ ॥ इति मन्रः ॥ पानीयपिष्टनपारुकर्करेपेन सवथा । विषं बरशिकविद्धस्य भस्माभिवति तक्षणात्‌ ॥ २ ॥ नवसागरहरितारे पिष्टे तोयेन खेपनादशे । तत्क्षण- मेव हि जयतो इृश्चिकविद्धस्य दुधरक्वेडम्‌ 4 ३ ॥ उद्धीपाषाणमादाय निम्बनीरेण सयुतम्‌ । दंशस्थाने रेपनं स्याद्विषं बृश्चिकजं हरेत्‌ ॥४॥ इति बृष्चिकत्रिषयिकित्सा॥ ~---~----- =-= ~ ~~न १(ख०ग० ढ० च ) ब्रयुषत्रीणिदङ्कण ( कण्टक्र ) रेहणो । २(कन्च० ) स्यादामाचा । ३८(ग° ) कापासप्त्रैः। (चर) सपोस्य | ४ (चन )-्ति। ४५९ । ` योगरनाकरः । अथ कीटजङ्कादिपिषचिकित्सा॥कटमभ्पसुनरीरीषरेटुक्षीरीद्रुमत्वचाम्‌ । कषायकल्क- चूर्णा स्युः कीटलृतात्रणापहाः।१॥ बृन्दात्‌॥ वचादिद्धविडद्खानि .सन्धव गजपिप्पटी। पाठापतिदिषात्योपरं कश्यपेन विनिर्मितम्‌ ॥ २॥ दशाङ्कमगदं षीत्वा सवेकीटविषं जयेत्‌ । कीटदष्टक्रियाः स्वा; समानाः स्यजरोकसाम्‌ ॥३॥ अथ वरटीतिषचिकित्सा॥ मरीचं नागरोपेतं सिन्धसोवचंसान्वितम्‌ । फणिवष्धीरसेरपाद्वन्ति .तद्ररदीषिषप्‌ ॥ ९ ॥ अथ कृतापिषचिकित्सा ॥ रजनीदयमञ्िष्टपतङ्कगजकेसरेः । शीताम्बुपिषटरा- केपः सो छताविषापहः ॥ १ ॥ गिरिकर्णीद्वयं शेः फटा द्वे पुननेवे । कपित्य- श रिरीषश्च रेपो कृताविषापहः ॥ २ ॥ अथ मण्ड़कपिपचिकित्सा ॥ रिरीषबीजे कुलिशिद्ुमस्य क्षीरेण पिषः कृतरेपनानाम्‌ । विषं विनाशं त्रजति क्षणेन मण्डूकदं- रापरभवं नराणाम्‌ ॥ १॥ अथ भद्धीमत्स्पविपचिकित्सा ॥ कृष्णवेत्रस्य निष्काथे कल्को परतविमरिभितः । भृह्खींमरस्पविषं हन्ति धूमो वा बाहपक्षजः ॥ १॥ अथ रतपदीपिषयिकित्सा ॥ खेपः प्रदीपतेरष्प खन्ृरविषनाशनः । दश््राद्रयरेपो वा सगरिकमनःरिखा॥ १॥ अथ पमरविषचिकित्सा ॥ नागर गृहकपातपृरीष ` बीजप्रकरसो हरितासम्‌। सेन्धवे च विनिहन्ति विरेपादाथं श्रद्ध नितं पिषमेतत्‌ ॥१॥ अथ पिपीलिकादिविषदिफिःसा॥ पिपीलिकामिरद्टानां मक्षिकामशकेस्तया । गोमूत्रेण वराटेपः कृष्णवल्मीकम्रत्कृतः ॥ १ ॥ अथ मक्षिकापिटकाविषचिकित्सा ॥ सामव- रकोऽश्वकर्णश्च गोजिह्वा र॑सपयपि । रजन्यो गेरिकं रेपो मक्षिकापिटकापहः'॥ ९॥ अथ श्वानविषचिकित्सा ॥ काकोदुम्बरिकाम्ररं धत्तूरफरुसयुतम्‌ । पीतं तण्डुरतो- येन सारप्रेयपिषापरम्‌ ॥ ९॥ कारस्करफणे सेव्य क्रमबृद्धे दिने दिने । सार मेषविपं हन्ति मासेन न हि संशयः ॥ २ ॥ प्िषटापामागेगरक तु कषक मधुना रि- हत्‌ । श्वानद॒॑विषं हन्यात्कमारीद रसेभ्धवम्‌ ॥ २ ॥ दंशस्थान बन्धयेचु तनिदि- नान्ते सुखावहम्‌ ॥ कस्तरीवन्बररपत्ररसो गोध्रतेन पाने देयः शनो विष नश्यति ॥ अथवा शतावरीमखरसो गोदुग्धेन सह पाने देयः नां विष नयति ॥ श्वानदं्ाविष हन्ति छेपा्कुकुटविष्ठया । गुडतेखाकफदुग्धं वा रेपाच्छरानविषं हरेत्‌ ॥ ४ ॥ भथ रा- गोन्मादितश्वानचिकित्सा ॥ तेर तिानां परर गुडं च क्षीरं तथारकं सममेव पीतम्‌ । आलकैयुग्रं विषमाथु हन्ति सयोभवं वायुरिवाभद्रन्दम्‌ ॥ १ ॥ इति श्वानविषवि कित्स ॥ इति जह्वमविषचिकित्सा ॥ ॥ जथ साम्रान्यविषचिकित्सा ॥ सेन्धवे मरिचं त॒स्य निम्बवीजं समीकृतम्‌ । मधुसपियुंते हन्ति विषं स्थावरनङ्गम- पर ॥९॥ अगारधूमो महिषाक्षियुक्तः सवाजिगन्धानततण्डु रीयः । गीमज्रपिषटोऽप्फग- दो निहन्ति विषाणि च स्थावरजह्मानिं ॥२॥ मपूरपिच्छेन च तण्डरीयकं काकण्ड- क्तं भपिबेदनल्यमू । विषाणि च.स्थावरलङ्कमानि सोपद्रबाण्यप्यचिरेण हन्ति ॥ २॥ ह) 0 १(च* ) श्वदषराज | २(क० ) अशगारधूमा | 3 (गर ) कक्राण्ड| यामर्लाकर । ठ ९७ भथ प्रचेतसं वर्ण॑म्‌ ॥ ससप्रपणात्कुडजात्सनिम्बादब्दामयोशीरनतानि ता- प्यम्‌ । रोधं विद्ध्यानवमं नाद्धं पाचेतसं चृर्णमुदाहरन्ति ॥ ९ ॥ रोहे ऽय हमे त्वथ राजते वा स्थित सदा सद्मनि भपतीनाम्‌ । क्नोद्रेण रीढ सचराचराणि विषाणि ह- न्याद्‌ भुवि मान्त्रानाप्‌ ॥ २ ॥ श्चष्मातकत्वकक्षवकं गुडूची ठपहुमत्वग्‌ ब्रहतीद्रयं च्‌ । एषोऽगदः भ्र्वविषाणि हन्यादास्तीकनाघ्ना युनिना प्रदिष्टः ॥ २ ॥ ककरास- पदं यसमु सितवन्रेण वेष्टयेत्‌ । बाहो बद्ध्वा विपं हन्ति विषं मुक्तवान बाधते ॥ ४ ॥ यः पिबति पष्यदिक्से जरपिष्ठं सितपुनर्नवामन्म्‌ । तत्निधौ त वर्ष ब्र धिकमुजगाः परसपेन्ति ॥५॥ मसर निम्बपत्राभ्यां पिवनभपगते रवो । अब्दमेकं न भीतिः स्याद्विषातंस्य न संशयः ॥६॥ अथ गरूडाञ्जनम्‌ ॥ सूत चृणमगारधूमममरं प्रत्येकगदयाणकं धत्तरस्य रसेन मर्दितमर पश्चाच्छतं भासुरम्‌) जपार मरिचं चतुःश- तयतं वातारिबीजं रसदयक्तं यण्िसुखल्विदं दठतरेजम्बीरमीरेषरः ॥ १ ॥ कुयान्मा- षृवदाकृतिं च वटिकां छायायु यष्कीकर्प्रं र्यन्ध ग्रहसपसन्धिस्क्र शतज्वर्‌ दुधेरय्‌ । सननेत्राञ्जनम्रात्रकं च भुवने चाजींगदोषापहं नर्यान्ति प्रवरु महागुणयुत श्रीपज्यपादोदितम्‌ ॥ > ॥ इति गरुडाञ्चनम्‌ ॥ अथ म्रत्युरछारए्रतम्‌ ॥ अभ्या रोचनां क्रष्टमकंपष्पं तथोत्पलम्‌ । नख्वेतसम्रखानि गररु सुरसां तथा॥९॥ स करिल्लान्‌ समलिष्टामनन्तां च शतावरीम्‌ । गृद्धाटकं समद्घां च पञ्रकंसररामित्यपि ॥ ९ ॥ कल्दीिकत्य पचेत्सर्षिः पयो ददयाच्तुगंणम्‌ । सम्यक्पकेऽवतीणं च डति तसिमिन्विनिक्षिपेत्‌ ॥ २ ॥ सीपस्तुल्यं भिषर्‌ क्षोद्रं कृतरक्षं निधापयेत्‌ । विषाणि हन्ति दुगाणि गरदोषकृतानि च ॥ *% ॥ स्पशाद्धन्ति विष सवं गररुपहतत्वचम्‌ | संयोगज्ञ तमः कण्डं माससादं विसज्ञताम्‌ ॥ ५ ॥ नाशयत्यञ्ननाभ्यङ्कपानवस्तिषु योजितम्‌ सर्पकीटाखुरृतादिदष्टानां विषहत्परम्‌॥६॥ अथ पथ्यापथ्यम्‌ ॥ शाख्यः ष- ष्टिकाश्चैव कोर दृष्यप्रियङ्खवः । मुद्रा हरेणवस्तेखं स्िश्चापि नवे.कचित्‌ ॥ १ ॥ वातौ- कं कल्कं धात्री जीवन्ती तण्डरीयकम्‌ । भोजनाथ विषार्तानां हितः पटृषु से- द्य ¶्‌ ॥ २ ॥ विरुद्वाध्यशनक्राधक्चद्रयायासमेधुनम्‌ । वजये द्विषगक्तोऽपि दिवा स्वप्र विशेषतः ॥ २ ॥ इति विषाधिकारः ॥ ॥ अथोत्तरखण्डः ॥ तत्र वाजीकरणद्रव्यस्य लक्षणमाह ।॥ यद्रव्युं पुरुषं कुयाद्राजींवत्सुरतक्नमम्‌ । तद्वाज्ीकरणमाख्यातं मुनिमिभिंषजां वरः ॥ ९ ॥ अत्र परसङ्गाछेव्यलक्षणं सं- ख्यां निदानं चाह इ़्ीबः स्यात्सुरताशक्तस्तद्वावः छव्यमृच्यते। तच्च सप्विधं पाक्त निदान तस्य कथ्यते ॥ ९ ॥ तेस्तेभादेरहयेस्तु रिरसोमेनसि क्षते । ध्वजः पतत्यतो नणां व्यं समुपजायते ॥ २॥ द्ष्यल्रीसंपयोगाच्च व्ये तन्मानसं स्मृतम्‌ । कटकाम्डैः सख्वणेरतिमानोपसेवितेः"॥२॥ पित्ताच्धुक्रक्षयो दष्टः व्यं तस्मात्पजा- १८ च० ) षष्टि । ९९ ४१८ धोगरजाकरः | यते । भेतिव्यावायजीखे यो न च वाजीक्रियारतः ॥ ४ ॥ ध्वजमङ्गमवाप्रोति स श~ क्रक्षयहेतुकः । महता मेण्टयोगेन चतुर्थो ्ीवता भवेत्‌ ॥ ५॥ वीर्यवाहिशि- राछदान्मेहनानु्तिभवेत्‌ । बङिनिः श्ुव्यमनसो निरोधाद्रद्यचर्यतः ॥ ६ ॥ षष छकैष्यं स्मतं तत्त॒ शकरस्तम्मनिमित्तकम्‌ । जन्मप्रभृति यक्छरैव्यं सदन्नं तद्धि स्मम्‌ ॥ ७ ॥ अथासाध्यं ष्यमाह ॥ असाध्यं सहजं ष्यं ममेच्छेदाच.यदवेत्‌ । साध्या- नामवरशिष्टानां कार्यो वाजीकरो विधिः ॥ ९ ॥ अथ डष्यस्य चिकित्सा ॥ डष्याना- मिह साध्यानां कार्यो हेतुविपयंपः । य॒ख्यं चिकित्सितं यस्माननिदानपरिव्जैनम्‌ ॥ ९ ॥ अथ व्यस्य चिकित्सायां पाजीकरं पिधिमाह ॥ नरो वा्जकरान्योगान्स- म्यक्‌शुदधो निरामयः । सपरत्यन्तं प्रकुर्वीत वषीदृरध्वं तु षोडशात्‌ ॥१॥ न चेव षोड- शादषाक्‌ सप्तत्या; परतो न च । आयुष्कामो नरः स्रीभिः संयोगे कुमति ॥२ ॥ कषयब्द्ध्युपद गाया रोगाश्चातीं दुर्जया; । अकारमहणं च स्याद्रजतस्ियमन्यथा॥२॥ त्रीभजनविपिर्विस्तरतो रात्िचर्पायां सिछितोऽरिति तत्र द्रष्टव्यः ॥ विखात्तिना- मरथवतां पयोवनशारिनाम्‌ । नराणां बहुभार्याणां विधिर्वाजीकरो हितः ॥ ४॥ स्थविराणां रिरंखनां घीणा बाह्वभ्पमिच्छताम्‌ | योपित्पसगातक्षी णानां इीवानामल्प- रतसाप ॥ ५ ॥ हिता वाजीकरा योगाः प्रीणयन्ति बख्प्रदाः । एतेऽपि पृष्टदेहानां से- व्याः काराद्यपक्षया ॥ ६ ॥ अथ वाजीकराण्याह ॥ भोजनानि विचित्राणि पाना- नि विविधानि च । वाचः भ्रोत्राभिरामाश्च त्वचः स्पशः षुखस्तथा ॥ १ ॥ यामिनी सेन्दुतिरका कामिनी नवयोवना | गीतं श्रोत्रमनोहारि ताम्बृरं मदिरा सनः ॥ २॥ गन्धा मनोज्ञा रुपाणि चित्नाण्युपवनानि च । मनसश्चापरतीधातो वाज्ीकुवेन्ति मानम्‌ ॥ २३ ॥ भथ पायसम्‌ ॥ गवां विषूटवत्सानां सिद्धं पयसि पायसम्‌ । तथा गोधूमच्‌- णं च सितामधुघरतान्वितम्‌ ॥ भुक्तवा हृष्यति जीर्णोऽपि दश दारान्‌ व्रजत्यपि ॥९।. अथं रसाखा ॥ दप्रोऽ्धाढकमीपदम्छमधुर खण्डस्य चन्द्रदयुतेः प्रस्थं क्षोद्रपरं परुष हविषः थ॒ण्व्याश्चतुर्माषकान्‌ । तद्रन्मापचतुष्टये मरिचतः कं खवद्धं तथा धृता श पटे शनेः करतखेनोन्मथ्य विस्रावयेत्‌ ॥ १॥ ग्रद्राण्डे म्रगनाभिचन्दनरसस्््टेऽ- गुूद्भरपिते करेण शृगन्धितं तदसि संखोख्य संस्थापयेत्‌ । सवस्या मथुरेइवरेण रचिता होषा रसारा स्वय भोक्त मन्मथदीपनीं इुखकरी कान्तेव नित्य प्रिया॥२॥अध शताव्यादिचणम्‌ ॥ शतावरीनागबलखाविदारीत्निकण्टकेरामरुकीफखान्वितेः । पिच्‌- णितेः पञ्चभिरेकशः एथक्‌ प्रकल्पितेव प्रतमाक्षिकपतेः ॥ १ ॥ इति प्रयोगाः ष- हिमे भिषग्वरेरदीरिताः शकंरया समन्विताः । वणां मदान्धप्रमदोपसर्षिणां प्रथान- धातोरतिरेककारणम्‌ ॥ २ ॥ अथ मुसस्यादि चणम्‌ ॥ मुससिकाकिरगोकषुरस्रणं फ शरिविखीोचनराममितं पचेत्‌ । पयसि पातरिदं यदि कोष्णकं सितया रद्ककषदटू- यातुतत्‌॥ १॥ त्रिगुणसप्तदिनं परिभेक्षयन्‌ शतवया भपि काङ्क्षति कामिनीम्‌। -------------------------- ४. १८. स०) प्रीवयप्यषखप्रदाः| २( खरग च० ) वचः स्यश्ंसुखास्तथा| "न -- -^ भ जामया यकः योगरल्लाकरः | । ४५९ किमिह चित्नयुदिखरयोवमः शशिमुखी शयनान्न जिहासति.॥ २॥ अथ वनेरीगु- टिका ॥ बीजानि हि कपिकच्छोः कुडवमितानि स्वेदयेच्छनकेः"। प्रस्थे गोधुमदु ग्धे दुग्ध यावद्धवेद्रादम्‌"॥ १ ॥ त्वग्रहितानि ख कृत्वा सक्षम स्पेषयत्तानि । पिषिका- याः सुवटिकाः कृत्वा गव्ये पचेदाञ्ये ॥ २ ॥ द्विगुणितशकेरया ता वटिकाः सपकयाः रप्याः । वटिका मराक्षिकमृध्ये मजलनयोगेऽखिखाः स्थाप्याः ॥३॥ पञ्चटद्ुमितास्तास्तु प्रातः सीय च भक्षयेत्‌ । अनेन शीघ्रद्रावी यो यश्च स्यात्पतितध्वजः ॥ ४ ॥ सोऽपि प्राप्राति सुरते सामथ्यंमति वाजिवत्‌ । नानेन षटं किचिद्‌ द्रव्यं वाज्ञौकरं परम्‌ ॥ ५ ॥ इति कवानरींगुटिका भाप्रपकाश्ात्‌ ॥ बस्ताण्टसिद्धे पयसि भावितानसकृत्नि- रन्‌ । यः खादेरसमुपागच्छेत्घ्ीणां शतमपरववत्‌ ॥ १॥ पिप्परीखवणापेते बस्ताण्डे घरतसाधिते । कच्छपस्याय वाखादेच्रत्त वाजीकरं भ्रशम्‌। | शतावरीगोक्षरकाश्वग- . न्धापननवानागवगा मुसल्या । पूतन खण्टन त भक्षणीयाः न्षीणा नरा नागबखा भव- न्ति॥३॥ विदारीकन्दचृण तुष्रतेनम्यसा नरः। उदुम्बगसम खादन्वृद्धोऽपित- रुशायते ॥ ४ ॥ सितामधुष्रतं क्षीरं पलाण्दुरससगृतम्‌ । पिबे्नरो भवेत्कामी ब्रद्धोऽ पि तरुणायते ॥ ५ ॥ अथ गोभ्रूरचणम्‌ ॥ शमयति गोक्षुरचूण छागक्षीरेण साधिते ` समध । भुक्तं क्षपयति पाण्ड्य यज्ञनित कुप्रयांगंण ॥ ९ ॥ अथाम्रतभट्वातकः ॥ भ- छ्वातकानां पवनोन्थितानां तरुच्युतानां च यदादकं स्यात्‌ । रष्टेषटिकाचृणं कणेज- ङश प्रक्षाल्य संशोष्य च मारुतेन ॥ १ ॥ शुष्काणि तानि द्विद खीक्रतानि विपाचये- दप्मु चतुगृणाप्रु। तत्पादशेषम्पुनरेव शीतं क्षरण तुल्येन विपाचयेत्‌ ॥ >॥ तद्धेया शर्करया विमिश्य पश्चात्खजेनान्मथने विधाय । सतय्रपण नेफख्चन्द्रमांसी- तनिवरृच वांशीखदिरामरतं च ॥३॥ सचन्दनाकट्कणाकबवं सदवपुष्प य॒सखीद्रये च । -कक्रोरमोचाह्यदीप्ययुगमं नतं समानङ्ककणौ विदारी ॥ ४ ॥ जातीफरु मुस्तकजा- तिपत्री कुबेरजीरागरुसाध्धिशोपम्‌ । मदाद्रये खोहरसन्दरवद्धमश्न तथा कुङमकं च करषप्र्‌ | ५॥ तत्सप्ररात्रादतिजातवी्य सुधारसादप्यधिकं वदन्ति। प्रातः पव्रद्धः कृत- ब्धेपफार्यो मातां मजतसारम्यशसीरयोग्याम्‌ ॥६॥ न चानुपाने परिहदायेमस्ति न चातपे नाध्वनि मैथुनं च । यथेष्चेषएरा विचरेत्पयोगान्नरो भवेत्काञ्चनराशिगीरः ॥ ७ ॥ अनेन मेधानरसिहवीर्यो दटेन्द्रियो व्याधिगतः सृनृद्धिः | दन्ता विशीणोाः पुनरेव दिष्याः केशाश्च थुक्ाः पुनरेव कृष्णाः ॥ ८ ॥ नीरञ्चनाखिप्रतिमा मवबन्ति त्वचो रिशीणः पएनृरेव भव्याः । पशी्णंकणोङ्णिनासिको ऽपि क्रम्यर्दितो मिननगराऽपि कुश ॥ ९ ॥ शुष्कः पुनः स्याद्रतगरखुशाखस्तरुयथा भाति नवाम्नरुसिक्तः । ब्रह स्पतेरप्यधि- कोहि बदध्या ग्रन्थे विशार च नवे करोति ॥ १०॥ गह्णाति स्योन च विस्मृतिं च करोति कल्पायरनल्पवीयम्‌ । कुर्बनिमे कंल्पमनरपब्रुद्धिजीवन्नरो वधंशतं रखी ~ ------ +~ (निम मीरी न्न -ग् = --+~- ~ ~ =^ ~~न ७ नकन => = ~ ----~-~ ए । ~ =" - ---~--- ( ए चर ) गाभिव्रदु्ध | (कण ) पष्देन | उ (चन ) यनक | ४(चर तमान ब कणा | ५६० ` योभरल्लाकरः | स्थात्‌ ॥११॥ इत्यग्रतमद्वातकः ॥ भथ केशरपाकः ॥ व्योष चतु्जातिफरत्निकं च खङ्गकृष्णागुरुचन्दनं च । इभुरबीजं करहाटकं च जातीफर प्रकेटिकाफटं च॥१॥ शाल्मल्यनिर्यासवराश्वगन्धागेपरबीज मुखरी कृमिघ्रम्‌ । समद्रशोषं पिषपश्चरं च पुष्पं सुजात्युद्रवकटहूबीजम्‌ ॥ २ ॥ सवैः समं योज्य सकुद्मं च शच्रणितं विंश- तिभागयुक्तम्‌। कस्तरिकाषोडरभागचृणं खण्ड चतुभागयुत विपकम्‌॥२॥वङ्गंरसेन्तरं गगनं सुखोह कान्तं हि ताप्र रपिभागगक्तम्‌ । दखानि हेम्नो द्विशतानि दतां तथेव देयानि चं राजतानि॥ एकत्र सवं पिनिधाप वयो जयाष्टभागे विदधीत खेहम्‌ ॥ ४॥ लातीएफरप्रमाणेन भक्षपेत्णातरूत्यितः | वीयवृद्धि करोत्येष स्वेत्याधितिनाशनः ॥५॥ रातं च रमते स्रीणां कामतुस्यो भेन्नरः। सर्वान्वातामुयान्हन्ति प्रबद्ध वातशोणितम्‌ .॥ £ ॥ अस्थिराोग शिरोरोगं सन्थिरागं च नाशयेत्‌ । अस्य सेवनमात्रेण ब्ृद्धोऽपि तर- णायते ॥ ७ ॥ धन्यं यशस्करं सम्यगागरुरारोग्यवधेनम्‌। कारमीरकावरेहोऽयं बर- कान्तिषिवधेनः ॥ ८ ॥ इति केरारपाकः ॥. भथ रतिबृद्धिकरो मोदकः ॥ गोकुर- पुरबाजानि वाजिगन्धा शतापरी । गुगनी वानरीबीजं यष्टी नागबरावलखा ॥ १५॥ एषां चर्ण दुग्धसिद्धं गन्येनाज्येन भरितम्‌ । सितया मोदकं कृत्वा भक्ष्यं वाजी कर्‌ परम्‌ ॥ २ ॥ चृणदष्गुण क्षार प्रतं चेणसम स्म्रतम्‌ । सवेतो द्विगुणं खण्ट खाददग्रिवरु यथा ॥ > ॥ वाजीकराणि भरणि संग्रह्य रचितो यतः । तस्माद्ध- हुषु योगेषु योगोऽयं प्रवरो मतः ॥ ४ ॥ अथ रतिवह्यमाख्यपृगपाकः ॥ पग दक्षि- णदेशज दशपखन्मानं भशं कतयत्तच्छिन जख्योगता म्रहुतर सकुस्य वूर्णीकृतपम्‌ | तच्रृण परट्योधितं वश्गणे गोशृद्धहुगधे पचेद्‌ गत्याज्यास्रलिसयुतेऽतिनित्रिडे दचा- तुखाधा सिताम्‌ ॥ १ ॥ पक्क तज्ज्वख्नािक्षतिं प्रति नयेत्तस्मिन्पुनः प्रक्षिपदयात्त्त- दुदीरयामि बहुखा रष्टादरात्सहिताः ( एकीनागबराबसासचपराजातीफर रिषद्भिता-' जातीपत्रकपत्रपत्रकयुगं तच्च तवचा संयुतम्‌ ॥ ५॥ विन्वावीरणवारिवारिदषरा वांशी वरी वानरी द्राक्षा सेक्षरगोक्षराय महती खरिका क्षीरिका धान्या कंसकसे- रकं समधुकं गृह्भाठकं जीरकं पथ्वीकाथ यवानिका वरटिका मांसीं मिषी मधिका, ॥ ३ ॥ कन्देष्वत्न विदारिकाथ मशी गन्धवेगन्धा तथा कचृरं करिकेसरं समरिचं चारस्य वीजं नवम्‌ | बीजं शादमलिसंभवं करिकणावीजं च राजीवजं तं चन्दनमत्र ₹- क्तममि च श्रीसज्ञपुष्पेः समम्‌ ॥४॥ सवं चेति यक्‌ एयक्‌ परमित संचण्यं तत्र धिपे प्रतं बद्खभुजङ्खोहगगनं सन्मारितं स्वेच्छया । कस्तरीघनसारचृणमपिं च प्राप तथा प्र्षिपेत्‌ । पश्चादस्य तु मादकान्विरचयेद्‌ विहवप्रमाणानथ ॥५॥ तान्मुक्त्वाति सदा यथानरुबर भुञ्जीत नाम्र रसम्‌ प्रदस्मिन्नरिते गते परिणतिं प्राभोजनाद्रक्ष- येत्‌ । नित्यं श्रीरतिवल्लभाख्यकमिमं यः परगपाक भजेत्स स्या्री्विद्रदधिवृद्धमदनो वाज्ञीव शक्तो शतो ॥ ६ ॥ दीप्ामिर्वरवान्वरीपिरहितो हृष्टः सुपुष्टः सदा बद्धो क १८.चश ) जातफलाटङ्किभा | २(च० ) बीजानि च| योगरनाकरः; । । ४६२१ योऽपि युवेव सोऽपि रुचिरः पर्णन्दुवर्छुन्दरः ॥ ७॥ इति रतिवह्कमाख्यपृगपाकः ॥ एतस्मिन्रतिवह्लभे यदि पुनः सम्यक्‌ खुरासानिका धतूरस्ष चव बीजमकेकरम पाथाऽधिशोषस्तथा । सन्माजुफएरकं तथा खसफर त्वक्‌ चापि निक्षिप्यते चृणाोधां विजया तथा सर हि भवेत्कामेश्वरो मोदकः ॥९॥ इति कामेन्वरमोदकः ॥ अथान्नपाकः ॥ -पक्न्नस्य रसद्रोणे सितामादकसमिताम्‌ । घृतं प्रस्थिते दद्यान्नागरस्य पराष्टकम्‌ ॥ १॥ मरिचं कुडवोन्मानं पिप्पलीं द्विपरोन्मिताम्‌ । सङिरुस्पाढकं दत्वा सवं मेकतर कारयेत्‌ ॥ २ ॥ पेत्तन्गरन्मये पात्रे दारुदग्यो प्रचाख्यत्‌ । चृणोभ्येषां क्षिपे- त्न घनीभूतेऽवतारिते ॥ २॥ धान्यकं जीरकं चित्रे पत्रकं मुस्तकं त्वचम्‌ । बृहञ्जी रकमप्यत्न ग्रन्थिकं नागकेशरम्‌ ॥ ४ ॥ एलां पत्री खवद्घं च एथग्‌जातींएङ पलम्‌ । सिद्धरीते प्रदयाच्च मधुनः कुडवद्रयम्‌ ॥ ५ ॥ भक्षयेद्रोजनादवो कूपरुमानमिदे न- रः । अथ वा नियता नान्न मात्रा खदिचययानखप्‌ ॥ ३ ॥ मानवः स्ेवनादस्य वाजीव- त्पुरते भवेत्‌ । समर्था बख्वान्पुष्र दघ्नो नित्ये निरामयः ॥७॥। ग्रहणीं नापेदेष क्षयं श्वासमरोचकम्‌ । आम्लपित्तं च पित्तं तु कु वे पाण्डुतामपि ॥ < ॥ इत्याश्नपाकः ॥ अथ कामाभ्रिभषंदीपनो मोदकः ॥ कपौ रसो गन्धकमश्रकं च द्विक्षारचिनरं खवणानिं पञ्च । अटीयवानीद्रयकीट्हारी तार।सपत्नराणि परं विपच ॥ १॥ जीर चतुजात- खवङ्जातीफरं च कर्षत्रयमेवमन्यत्‌ । सृब्रद्धसवं कटुकनय च तथा च्रतुष्कपमिदं निनोध ॥ २॥ घान्याकयष्रीमधरुकं क्सेरुपंरु प्रथक्‌ पश्चपरु विदारी । दन्तीं कणा चातिवसात्मगप्ाबीजं तथा गोश्चुरकस्य बीजम्‌ ॥ २ ॥ सवीजपृरेन्द्ररजः समानं समा सिता पोद्रयुत च तल्पम्‌ | कर्पकमिन्दोरथ मोदकं च कामागिसंदीपनमेनमाहुः ॥ # ॥ वृष्यं तथा परतरं सततं सदीप्यमेनं निपेत्य मनुजः प्रमदासहसखम्‌ । गच्छेन खि रियिरुत्वमेव नागाधिपं विजयक्ञे^"जनख्ः पमत्तः ॥ ५ ॥ वातानञ्ञातिमथ पित्तभवांश्च रोगान श्ेष्मोत्थ्विशतिरुजः परमाभ्निमान्यम्‌ । दुवारकामटमगन्दरपा- ण्डुरोगान्मेहातिसारकृमिहृद्रहणीविकारान्‌ ॥ ६ ॥ कासज्वैर्वसनयक्ष्मकफप्रतिरया- गरखामवातसहिताश्च रुजः समस्ताः । हत्वा गदान्वहु विधां स्तदपत्यकारीं स्वेत प- य्यमथ सर्वसुखप्रदाय । बर्यं वरीपङितहारि रसायनं स्यान्मृरु तदेव कथिते प१- रम पपिन्नम्‌ ॥ ७ ॥ इति कामाप्रिसन्दीपनो मोदकः ॥ अथ ङातावरीषृतम्‌ ॥ षर ` ताच्छतावरीगर्भक्षीरे दशगरणं पचेत्‌ । राक्ररापिप्परीक्षोदरगुक्तं तद्ढृष्यमुच्यते ॥ ९॥ अथ छघुवाजिगन्धासाषिः ॥ कस्केन वाजिगन्धाया विपचैद्‌ पृतमुत्तमम्‌ । च- . तरगुणमजाक्षीरं दत्वोदृश्रत्याथ सीतटे ॥ मितां समां प्रदायायाद्‌ वरुपुषटि विष्ृद्धये ॥१॥ अथ चन्दनादितेरम्‌ ॥ द्रव्या चन्दनादस्तु चन्दनं रक्तचन्दनम्‌ । पतद्घमथ का- छीपागरूकृष्णागरूणि च ॥ ९ ॥ देवदुमृः ससररुः पञ्चकं क्रयुकोऽपि च । कपपैरो म॒गनाभिश्च रता कस्त्ूरिकापि च ॥ २॥ सिर्हकः कुङ्कमं गव्यं जातीफरुकमव ~ जातीपजनखवद्ं च सक्ष्मरा"महती तथा ॥?॥ कडोरुफरुकं त्वक्‌ चं पञ्चकं 0 [य =-= न्न क क कन्तः ५ च० ) कसषरफटम्‌ | २ ‹ख० इ० ) मिद्धकः | , ४ ६२. । ` योगरनाकरः। ¶भरकेसरम्‌ । षाखकं च सथोशीरं मांसी दार सितापि च ॥ ४ ॥ युरा कचूरक- ्ापि रखेयम्भद्रम॒स्तकम्‌ । रेणुकाश्च प्रियङ्गश्च श्रीवासो गुग्गुटुस्तथा ॥ ५॥ रा- पा नसश्चरारश्च धातवीकुषमं तथा । ग्रन्िपणं च मञ्जिष्ठा तगरं सिक्यकस्तथा ॥६॥ एतानि शाणमानानि कल्कींकृत्य शनेः पचेत्‌ । तेर प्रस्थमितं सम्योतद्यात्रे शुभे किपेत्‌ ॥ ५॥ अनेनाभ्पक्तगात्रस्तु वदरो ऽशीतिसमोऽपि यः । दुखी वति शुक्राख्यः घीणामत्यन्तदुेमः ॥ ८ ॥ बन्ध्यापि रमते ग्मं॒षण्टोऽपि तरुणायते । अपुत्रः पत्रमाप्रोति जीषेश्च शरद शतम्‌ ॥ ९ ॥ चन्दनादि महातरं रक्तपित्त क्षयं ज्वरम्‌ । दाहं मसेददौरगन्धयं कुष्ठ कण्दर विनाशयेत्‌ ॥ १० ॥ इति चन्दनादितेसम्‌ ॥ अय महासृगन्थि तरम्‌ ॥ कर्पूरागरुचोचपत्रनणिकासाकषाशषरीधातुकीपष्पैः सप्रदे- स्वालपररेः रीरेयमां सीः । एाकुद्कमरोचनादमनकेः श्रीवासजातीफलेः कड सक्गपकोच्चटामद युराकान्तान्द्द्धामः ॥ १ ॥ वारोशीरहरेणुकामरख्यजस्थोणेयच- ण्डानेज्ञातीकोशकुरीरपद्चकनतेः सपृक्कान्वितैः पार्किः । राक्षायोजनवद्िरोध- क्रिङेस्तैरं विपाच्याठकं तेराभ्यक्तततुजर्नपि मवेत्त्ीणां पर वह्मः,॥ २॥ श- ख्यो यतिमाननस्पतनयः पण्डोऽपि रत्युटछुको वन्ध्या गवती भवदपि तथा बद्वा पि.यूते सृतम्‌ । कण्स्वेदविवर्चिकामखुदरं दौग॑न्ध्यकुषटापहमन्विम्यां परिकी- पितं बहुगुणं तेनं सुगन्धं महत्‌ ॥ \ ॥ इति मरहाषुगन्धतैरम्‌ ॥ वृन्दात्‌ ॥ भथ प- ञ्रवाणरसः ॥ सूताप्ररोोरगवह्वराङ्ककपीरैकाश्चैव समं विधाय । छताधनागं कनकस्य दाद्‌ वारत्रयं क्षीरविभावयेत्तत्‌ ॥ १ ॥ पोस्तेस्तथा भाषितम कपिराद्रारं तथा यषटिष्टवणकानाम्‌ । खवद्काकस्कैरविश्वजातीफरत्रिकं कोरुकच- न्दनानाम्‌ ॥२ एषां द्रैभीवय सप्रवारं एथक्‌ तथेकं मृगनाभिकायाः । रसोऽयगुक्ता परमेश्वरेण श्रीपश्चवाणो रतिशक्तिद 2 -त-५॥ ३ ॥ एतस्मादधिकथ्च नास्ति मु- बने वीर्याधिकं धीप्रदम्‌ आयुष्कान्तिकरं दितं वष्ुमतां नृणामृदारात्मनाम्‌ । भा- सिद्धमिदं रसायनवरं बट्यं वयःस्थापनं मेदप्ीहजरोदरादमरिरुजापस्मारविध्व- सनम्‌।*॥ इति पश्चवाणदसः ॥ भथ चन्द्रोदयरसः॥ परं पदु स्वणंद ल रसेनदरपराष्टकं घोटा गन्धकस्य । शाणेस्तु कार्पासमवेः परसनेः सर्वं विमद्यथ कुमारिकाद्भिः। | १॥ तत्काचकुम्भे निदितं एगादे मृत्कपैटेस्तदिवसत्रयं च। पचेक्रमाग्नो सिकताख्ययन्तरे ततो रसः प्वरामरम्यः ॥ २ ॥ सोवर्णमेतत्सकलमयगप्रं सर्वेषु योगेषु च योजनीयम्‌ । निगृत्य चैतस्य फलं पलानि चत्वारि कपूररजस्तथेव ॥ २ जातीफरं चोषणमि- द्रपषपं कस्त्रिकायामिह शाण एकः । चन्दरोदयोऽयं कथितोऽस्य मापो मुक्तो ९- वह्लीदरुमध्यवरती।॥४॥ मदोद्धतानां ममदाशतानां गवीधिकतवं छथयत्यवदयम्‌ । गृतं घनीभूतमतीव दुग्धे रटनि मांसानि सपण्डक्रानि | मापन्नमिष्टानि रसेऽ पथ्यमान- न्ददायीन्यपराणि चात्र ॥-५ ॥ वरीपरितिनाशनस्तनुश्रतां बयः स्तम्भनः समस्त- । शि [वि री र = काक जिन जक > जा मोन = = कमिण ककन = [ष्का ध क ० ` ग १ (चर }--बहमः | २८० )--रकष्टकं । = ५ (न मीकिनिननििकरि योगरनाकरः। , । ४६२ ` गदखण्डनः परशररोगपश्चाननः । शह च रसराडयं भवति यस्य चन्द्रोदयः स. पश्चश- रदर्षितो मृगदशाम्मवेद्रल्वभः ॥ ६ ॥ इति चन्द्रोदयरसः॥ अथ बृद्धपुष्पधन्वा रसः ॥ कनकहरजकान्तः ताप्यकं वृद्धिभाव्यं द्विजकवखययरण्शार्मलीनागवल्यः । प्रतम- ` धूपयखण्ड पुष्पधन्वा द्विवष्टो रमयति बहुकान्ता दीधमारर्बी स्यत्‌ ॥९.॥ अथ रघुपुष्पधन्वा रसः ॥ हरजभुजगखोहान्यभ्रकं च त्रिभागं कनकविजययष्ठी शास्रखनागवहयः । सितमधुष्रतदुग्धेः सेवितो वीयन्रद्धी रमयति बहुकान्ता पुष्प- धन्वा रसः स्यात्‌ ॥९॥ रथ मदनकामदेवो रसः ॥ तारं षच्ं शुवणं च ताघ्रसतकग- नधकम्‌1 रहं कमविब्ृद्धानि कुयदि तानि माननया ॥९॥ विमं कन्यकाद्रावैन्यंस्पेत्काच- मये घटं । वियुद्य पिटिरीमध्ये धारयेत्सेन्धवैर्भते ॥२॥ वद्धि शनेः शनेः कुर्यादिनेकं तु त- शृद्धरेत्‌ । स्वाङ्गशीतं च सरचरण्यं भावयेदकंदुग्धकेः ॥ ३ ॥ अरवगन्धा च काको री वानरी मुसन्डी श्रुरा। त्रिवारं च रसै्भात्यं शतावर्याश्च भावयेत्‌ ॥४.। कस्त्रीग्यो षकपृरं कद्ःकोरेनाखवङ्कम्‌ । प्रवंचृणादष्टमांशमतन्रेण विमिश्रयेत्‌ ॥ ५ \ सव सर्मा शर्करां च दत्वा शागोन्मितं पिवेत्‌ । गोदृग्धद्विपरनेव मधुराहारसेवकः ॥ ६ ॥ सस्य पभावपसोन्दयं बरु तेजो विवधते। तरुणी रमयेद्वृद्धान च हानिः प्रजायत।७)) इति मदनकामदेवों रसः ॥ अथ महाराजवयीरसः ॥ बीजं ब्राहतरोर्विधाय बहुधा खण्डं त्रियामोषितं छागे दु ग्धवरेऽथ श॒ष्कमथ तद्रन्पेन तिथ्यंश्िना । युक्तं काच- धटीयुतं हुतभुजो योगेन च त्वान्ततः सच्चं तस्य निगृह्य काचघयिते भाण्डे सुख स्थापयेत्‌ ॥*॥ तत्तेद्ं बह्मा तु ताम्न्रीपन्नगं चरेत्‌ । क्षिप्वा तत्न रसंव- द मङ्गुल्यग्रेण मदयत्‌ ॥२ ॥ मुक्त्या तां कज्जं मुक्ता ताम्बर शीरयेदनु । गाकाम्छं माषषटूकादिवमितं पथ्यमाचरत्‌ ॥ २॥ अनेन योगराजेन षण्डो ऽपि पुरुषायते । अपूर्व वच्छतं गच्छेद्रनितानां मदोगणत्‌ ॥४१-रर क्रित विध्वंसी योगाऽयं क्षयकृषटजित्‌ । वातपित्तकफातङ्ह स्तिपश्चाननः परम्‌ । नास्त्यनेन समं खोक किचिदन्वद्रसायनप्‌ ॥ ५ ॥ इति महाराजवरीरसः सारसंग्रहात्‌ ॥ अथ पर्णैन्दुभामा रसः ॥ शार्मख्युत्ये वेम पक्षेकं य॒द्रखूतकम्‌ । यामद्रयं पचेच्चापि वह्ने बटध्वाथ मर्दयेत्‌ ॥ १॥ दिनै कं शाल्मलीद्राषेमर्दयिता वरीकृतम्‌ । वेएयनागवद्याथ निक्षिषत्काचभाजने ॥ २॥ भाजनं शाल्मलीद्रविः पूर्णं यामद्रयं पचेत्‌ । वाट्कायनच्रमध्ये तु द्र्य जीणे समुद्ध- रत्‌ ॥३॥ द्विगु भक्षयेत्पातनागवद्वीदन्शन्तरे । मुषं ससितां क्षीरं परेकं पाययेदनु ॥ ४ ॥ रसः पृणन्दुनामायं सम्यग्पीयेकरो भवेत्‌ । कामिनीनां सहसैकं, नरः कामयते धुवम्‌ ॥ ५॥ इति परणन्दुनाभरा रसः ॥ अथ भस्मरसयोगः ॥ खर्परे धारयेद्रन्धं तेद्वद्विना क्षणम्‌ । ततस्तस्मिन्‌ क्षिपेत्छतं तत्समानं ततः परम्‌ ॥ १ ॥ घषयेष्योहदव्यीयः यावूवरुति वद्विना । खपरस्यान्तरं वद्वियंदा ज्वरुति केवलम्‌ ॥ २ ॥ अथा वद्भि तदा मन्दं विधाय घय्येतपुनः । खोहदव्यां भवेद्यावद्धस्म तर्प्फ- ~~ ~~~ ----=-=-- ~ ~ ---- --- १( च० ) पृगयृणा--) > (र्ग) ब्रह्मतरो-(च*) ब्द्रतगे। ३(च०) कूला तनः। ४ ( ख० न च० ) मदागणान्‌ [--नामद्‌गुणात्‌ | [, धद ` यांगरनाकरः। यिकोपमम्‌.॥ ३ ॥ तदादाय पयोक्तव्यं रोगेषु सकरेष्वपि। अप्रिमान्यं च पाण्ड्यं च कासनश्वासमगन्दराः ॥१॥ त्रणाश्च विविधाः सवं वर्यः पट्तानि च । नश्यन्त्यनेन योगेन सत्यं शिववचोदितम्‌ ॥ ५॥ अथ ध्वजव्रद्धिकरणम्‌ ॥ प्रदरं ्द्रातगरमरि. चैः पिप्यरीेन्धवाभ्यां मत्यर्‌पु्पीयवतिरुगुडभ्वेतसिद्धा्थमापैः -। शवक््णीभतेर्मवति भिरिति वाजिगन्धासनायेः श्रोणी श्नोजमुजकचशिरःरेफसां वृद्धिकरी ॥ ९ ॥ इति. राजमतेण्डात्‌ ॥ सङुष्ठमातङ्खवलावलानां वचाश्वगन्धागजपिपपरीनाम्‌ । तुरङ््‌- रानोनेवनीतयोगाह्वेपेन छिद्गं मुशरुत्वमेति ॥२॥ इत्यनह्रट्वात्‌ ॥ इति वाजीकर- गाधिकारः ॥ $ अष्टाङ्गमेथुनम्‌ ॥ स्मरणं कीरतेनं केलिः परे्षणं गुद्वमापणम्‌ । सङुर्पोऽध्यवसायश्च क्रियानिदृत्तिरेष च ॥ १ ॥ एतन्मेभुनमष्ा प्रवदन्ति" मनी- षिणः । विपरीतं ब्रह्मचर्यमतदेवाटलक्षणम्‌ ॥ २ ॥ अयं कामेश्वरः ॥ जातीफटं च सोरी कष्णधत्तूरबीजकम्‌ । जातीपुष्पमफेनं च नामं हिङ्खमेव च ॥ १॥ एतान समभागानि खस्क्राथेन मद॑येत्‌ । गामत्र च .वटिकां सितया सह भक्षयेत्‌ ॥ ना- जञा कामेश्वरः पोक्तो रमते कामिनीशतम्‌ ॥ २ ॥ अथ वद्ख्रः ॥ रपे वुद्धसमं कृत्वा चतुभांगं च गन्धकम्‌ । कुमारीरससयुक्तं दिनमेकं तु मरदयेत्‌ ॥ १ ॥ मन्दमध्यम- तीव्राप्निवाट्कायन्नगं पचेत्‌ । अष्वगन्धामृतासारमोचारसशतावरीः ॥ २॥ परोक्षीर- धात्रीं कूष्माण्ड वाराही पत्रमागधी । त्रिफरा कर्कटी मुस्ता यणी मघरसमन्वितम्‌ ॥२॥ सवसाम्यं सितायुक्तं चृ्णं कपौर्धसयुतम्‌ । गुक्चाचतुषटयं मात्रं गोक्षीरमनुपानतः ॥ ४ ॥ प्रातरुत्थाय सेवेत खणाम्ं च वर्जयेत्‌ । बहुमूत्रं मन कृच्छर रक्तम्रखुपमेहकम्‌ ॥ ५॥ मधुमेहं नषथक्र नष्टसि्ं च नाशयत्‌ । सरवमेहप्रशमनो वद्े्वर इति स्मरतः ॥६॥ इति वद्धुश्वरः ॥ *रतावर्यश्वगन्धा च वानरी मशी तथा । गोकण्टो शर्व- राक्षीर पिवेनष्न्दरियो नरः ॥ १ ॥ श <.पधरचर्णेन साधितं छागरं पयः| पी- त्वा सशकररं शीघ्रं गच्छति षण्डता ॥ २ ॥ शमयति गोध्षरचूणं छागक्षीरेण साधितम्‌ । शकरामधुसंयुक्तं शीप्रं गच्छति षण्डता ॥३॥ सिन्दररं कनकं वीजं विजया भुरग्रीनकेः । जातीफरं जातीपत्रीं कटि ुमफेनकम्‌ ॥ ४ ॥ समुद्रशोप- संयुक्तं खवद्वं च तथेव च । षिजयारसनेम्च याममेकं पररास्यते ॥ ५ ॥ बदरीबीज- यत्नं तु स्ीशत रमते मदा । अभ्धिशोषं च तिद्धार्थाश्वतुक्हमितान्‌ एथक्‌ ॥ ९ ॥ अधंशिष्टं च तद्दुग्धं सायकारे पिबेनरः । विन्दुपातेन कुरूते वाजीकरणयुत्तमम्‌ .॥ ७ ॥ अथ रसभस्मेयांगः ॥ शद्ध सतं द्विधा गन्धं रोहपात्रेऽग्निसंस्थिते । आद्रैन्य- ओरधदण्डेन चाल्येद्रस्मतां नयेत्‌ ॥ र॑क्तिकाद्वितयं भुक्तं रेतेःपष्टिकरं परम्‌ ॥ १॥ भथ वीयस्तम्भवटी ॥ जातीफरं वङ्गं च जातीपत्रं सुङमम्‌ । शरश्खा चाहिफे- नं च त्वकारकरमभं तथा॥१॥ प्रत्येकं कपैमत्राणि कर्पैरं शाणमात्रकम्‌ | नागवद्वीदर- रसेवेटी चणकसन्निमा ॥ ीयसंस्तम्भनी हेषा बल्वणणाभ्रिदीपनी ॥ २॥ भथ कपि- भी यु # इशुर | मुसले सा शतावर सात्मठिटिक्प्‌ । वृतमधूसेवितनियं रमते रमः रात- भरनिख्यम्‌ ॥ 1 ॥ $ दयारम्यारसवेकतियोगात्‌ ^ य › पुस्तकङ्न्धो विषयः ॥ योगरल्ञाकरः | । ४६९ पाक {लिस्तषं वानरीबीज कृता विशत्परानि च । व्रैशत्पखां सितां कत्वा घतं कैम्‌॥*१॥ दुग्धाटकसमायुक्तं गरदुना वह्िना पचत्‌।यावद वापरपः स्यात्तन्म- ध्ये रीतं क्षिपेत्‌ ।*२॥ जातीफं त्रिकटुकं त्रिगन्धे देवपुष्पकम्‌ । अकल्करं जातिप- त्री कोकिखा बीजकेसरम्‌ ॥२॥ पननवापटे द्वे च यसन साहिफेनकम्‌ । पारदं खा. हरणं च त्वश्नकच पराथकम्‌ ॥१॥ चन्दनागरूकस्त्राकप्रं राणमात्रकम्‌ । पनार्ध अक्षये क्रमाद्रीयफलपदम्‌ ॥ ५ ॥ अथ रसवेकतियागोऽभिङिख्पते ॥ जनितवि- विधदाह सीततायामिपेको मरख्यजघनस्रारो छेपन मन्द्बातः । तरुणदधिसिताक्त नारिकखीफराम्मो मधर िशिरपानं शीतमन्यच्च रास्तम्‌॥१।सोभाग्यमघनादार्‌ त्रिशा- तामधकचन्दनम्‌ । तुपोदकन पात्य सवस्मिन्‌ रस्वेक्रत ॥॥ च्या चेक्षुरसादया कपित्थं वा सितान्विलम्‌ । कपीगिरुखेपश्च सवङ्खिन प्रशस्यते॥३।क्नीरं मधरु सितोपेत कायो वामतविन्दकःः । उपचारा.अर्मीं सर्वै प्रशस्ता रसतापिनाम्‌ ॥ रसदाहि भवेत्सवं पित्तज्वर्समिपगजितम्‌ ॥ ४ ॥ अथ रससारः ॥ युकताविद्रमवद्धभूतिसहितं वद्धं एथक्‌ स्वुणक छिनासस्वतगासितानवनितं चाखोस्य सम्भक्षय॑त्‌ । सञ्जाते तपि नारिके- रुसरिलं तत्का्कं प्रारायेतसवेस्मिन्‌ रस्वेकरतं च गितं ह्येत योगामृतं ॥ ९॥ सक्ःस्न्‌ स्सवकते हि शिशिरं स्वेच्छाम्बु पानादिकम्‌ देयं तापङञमाय दाडिमतन- रग्राणि दरवाश्षिफाः। सपेष्या मर्या ददात्वथ तदाश्वच्छावशेनः त्यजजचावत्पृववकु मव- त्पटतर तावत्‌ चियं न स्प्रशेत्‌ ॥ ५॥ यष्टीपदारनिष्कायां मधुना मधुरक्रतः तीत्रपित्तस्वरोन्माद नाशनो रसदाहलित्‌ ॥ ३ ॥ छिना यष्टीधनोसीरधान्यपपटचन्द- तरैः । रसदाहं जयेत्काधो खण्डवंरीकसय॒तः ॥ ४ ॥ चन्दनोदांच्यशतिंश्च क्राथ खण्डो परान्वितः । रसदाह जयत्या पित्तज्वरहरः परः ॥ ५ ॥ दवा सात्पखुकि- `"ज्स्कमञ्िष्ठगेख्वालृकम्‌ । सितासित श्र च युस्तं चन्दनपद्मकम्‌ ॥६॥ तत्समं च॒ भवेत््ीरं घरतपस्थं विपाचयेत्‌ । जीवकपेभमको मेदामदामेदास्तथेव च ॥ ७ ॥ काकोरी क्षीरकाकोरी मद्रीका मधुकं तथा । युद्रपणी मापपणीं विदारीं रक्तचन्दनम्‌ ॥८॥ शके मधुसंयुक्तं सिद्धं वि्ठावयेद्‌ शतम्‌ । रक्तपित्ततिकारिषु वातरक्तगदेषु च ॥ ९ ॥ क्ीणथकर प्रदातव्यं वाजीकरणगरत्तमम्‌ । अङ्खदाहं शिरोदाहं ज्वर पित्तसमु- द्रवम्‌ ॥ १० ॥ विकारो यदि जायेत पारदान्मरुसयुतात्‌ | गन्धक सवयत्तत्र शा- पितं विधिषवंकम्‌ ॥ १९ ॥ गन्धकं माषयुरमं च नागवद्धीद रेः सह । खादयेत्पार- दृग्रस्तो दोपशान्तिस्तदा भवेत्‌ ॥ १५ ॥ अथान्यच्च ॥ खन्नाकृष्माण्डखण्डश्च तख शतपष्पकम्‌ । वद्धं वर्सनागं च गन्धकन समात्रकम्‌ ॥ ९ ॥ क्षमि पयो भक्तं सवे तत्र प्रथक्‌ एथक्‌ । सवेयागोत्तरासाध्यः सूतदापविकार तुत्‌ ॥२॥ अथा- न्यच ॥ नागवद्धीरसैः पस्थं भर्राजरसं तभा । तु स्थाश्च रस पस्थ छागदु ग्ध समा- शकम्‌ ॥ ९ ॥ मदनं सर्वगात्रेषु यामयुग्मं दिननयम्‌ । स्नानं शीतङ्तयेन दृतदा- धष्रशाश्तये ॥ २॥ इति रस्पेकृतियागः ॥ [1 न्न ~ = -~ --- [व 3 ददी तचतदाश्रच्छावद्- ५५९, पवक वक १ कि 1 1 (क ० 7 7 त, 1 यागरन्नाकर्‌ः । ॥ अथ रसायनाधिकारः ॥ तत्र रसायनस्य रुक्रणमाह ॥ यज्लराव्याधिविध्वंसि यसः स्तम्भक तथा । चध्ु- ष्यं तंहणं वृष्यं भेषजं तद्रसायनम्‌ ॥ १ ॥ रसायनस्प फएरमाह ॥ दधिमायुः स्प्रति मरधामारोग्यं तरुणं वयः। देहन्द्रियबरं कान्ति नरो विन्द द्रसायनात्‌ ।*॥ तद्विधिमाह॥। पये वयति मध्ये वा मनण्यस्य रसायनम्‌ । प्रयुञ्जीत भिषक्‌ प्राज्ञः शिग्ध थुद्धतमीः सदा ॥१॥ ना विुद्रशसीरस्य युक्तो रासायनो परिधिः | न भाति दसि शिष्ट रङ्कपोग इवारि तः ॥ २ ॥ अथ तदुदाहरणानि ॥ शीतोदकं पयः क्षोद्र घृतभकेको द्विरा; । त्रि श; समस्तमथवा प्राक्शीतं स्थापयेद्रयः ॥ ९ ॥ मण्डूकपण्याः स्वरसः प्रभाते प्रया- स्य यप्रीमधुकस्य चणम्‌ । रसा गरदुच्यास्तु सम्ररुपुष्प्याः कल्कः प्रयाज्यः खु ग पु- षप्याः ॥ २॥ आयुःप्दान्यामयनाशनानि बराग्मिवण़ास्वरवधनानि । मेध्यानि नि रसायनानि मेध्या विशेषेण च शङ्कपुष्पी || ३ ॥ विशेषेण तुगाक्नीयाः पिप्पल्या वणेन च । नरिफा सितया वापि युक्ता सिद्धं रसायनम्‌ ॥४॥ सिन्धृत्थशकराशुण्ठी फणामधु गुडे; कमात्‌ । वषादिष्वभया पारया रसायनगुणषिणा ॥ ५4 ग्न्ान्तरादथ हरीतक्यपानपानानि ॥ ग्री तल्यगडां सतेन्धवयुतां मेघावनद्धाम्बरे सार्ध शकंर्या रारयमर्या शण्ञ्या तपारागमे । पिपपल्या शिशिरे वसन्तसमये क्षोद्रण स्योजितां राजन्भुदशषव हरीतकीमिव गदा नहयन्तु ते शत्रवः ॥ २ ॥ पुननवस्पाधफट नवस्य पिष्ठं पिवे्यः पयसार्धमासम्‌ । मासत्रयं तत्रिगणं समन्ताज्लीणोंऽपि भयः स पुननव स्पात्‌ ॥२॥ ये मासमेकं स्वरसे पिवन्ति दिने दिने शरद्रजःसमुत्यम्‌ । क्षीरारिन- स्ते बख्वी्ययक्ताः समाः शातं जीवनमाप्लवन्ति ॥ » ॥ शतावरी युण्डिनिका गुदु- स्री सहस्तिकणी सहतालयरीं नन्शतीतिन्कक्या समभागयुक्तान्याम्येन कि वा मधुना टिह्यात्‌ ॥ ५ ॥ जरारुजामस्युवियुक्तदेहो भवेन्नरो वीरयबरादि युक्तः । विभाति देवं परतिमः स नित्यं प्रभामयौ भरिविव्रद्धबुद्धिः ॥६॥ पीताश्वगन्धा पयसाधेमास प्रतेन तेखेन सुखाम्बना वा । कृशस्य पुटि वपुषो दधाति नरस्य सस्यस्य यथाम्बदृष्ट ॥ ७॥ शिशिरे चाश्वगन्धाया; कन्दचर्णं पयोऽन्वितम्‌। मासतमत्ति समध्वाज्यं सदद्धऽ- पि युवा भवेत्‌ ॥ ८॥ प्रतामरुकरशर्करातिरपरशवीजानि यः समानि शयन- स्थितो मधय॒तानि खादेनिशि । वरीपकितवर्जितस्तरुणनागतुल्यो बर। ब्रहस्पतिसमः पुमानभदति सोऽचिरेण धुवम्‌ ॥ ९ ॥ इति राजमारतेण्डात्‌ ॥ भसि ततिर्विभिश्नान्‌ पृ्बान्भक्षयेचः सततमिह पयोऽशी श्रङ्घाजस्य मासम्‌ । भवति च चिरजीवी व्याधिभिभक्तदेहो भ्रमरसदशकेशः कामचारी मनुष्यः ॥ ९ ॥ बृन्दात्‌ ॥ ससितया वचयामरूकेरथ त्िफख्या त्वथ.वा घरृतममिश्रया । कनकराहरजः ६९२ कृतं परमिदं हि रसायनभिष्यते ॥१॥ इति चिकित्साकछिकातः ॥ धात्रीतिलान्‌ शर दरजीविभिश्रानये भक्षयेयभेनुनाः कमेण । ते कृष्णकेशा विमलेन्दरिपाशच नव्य प्रोऽप्यामैरणाद्रवेयः ॥ १ ॥ पश्चमष्ातकां रित्वा शोधयेद्विधिवज् ङ । कषाय पोगरज्नाकरः । . । ४६७ तं पिवेच्छीतं परनेनाक्तोष्ठताङ्कम्‌ ॥ २॥ पश्चटरदध्या पिचैयावत्सप्रतिं हासयेत्ततः। जीर्णे ऽदयादोद नं शीवं धृतक्षीरोपसंहितम्‌ ॥ २ ॥ एतद्रसायनं मेध्यं वरीपरितनाश- नम्‌। कुष्ठाशं कृमिषोपध्रं दुष्टथक्रविशोधनम्‌॥ ४॥ इति इन्दात्‌॥ गृ्च्यपामागेविडङ्ग- शद्भिनीवचाभयाथुण्टीरातावरीः समाः, घृतेन हा पकरोति मानवं त्रिभिर्दिनेः श्छोफ- सह खधारिणप्‌ ॥ ९ ॥ ब्राह्मीवचाभमयावसापिप्पल्यो मधुसेन्धवम्‌ । अस्य म्योगात्स- प्राहास्किनरेः सह गीयते ॥ २॥ हन्त्यम्खपित्तवमनारुचिदाहमोहखाखित्यमेहति- मिराम॑सथुक्रदोषान्‌ । भुक्त्वा नरः सततमामरुकीरसेन बृद्धोऽपि तेन च भवेत्तरुणी रिर्ुः ॥३॥ भथ खोहगगगलः ॥ अयः परुं गुगगु ङ्रन योज्यः पलत्रयं व्योषपलानि पञ्च । पत्नि चाष्टौ त्रिफरारजश्च कर्ष॒छिहन्यात्यमरत्वमेव ॥ १ ॥ इति रोह- ` गुगगरटभावधकाश्चात्‌ ॥ अथ गन्धकरसायनम्‌ ॥ शद्धो बलिर्गोपयसा विभाव्यस्तत- श्तुजीतगद चिकामिः। पथ्याक्षधात्योषधश्रङ्कराजेभौरयो ऽ्टवारं एथगाद्रेकेण ॥ १ ॥ दधे सितां योजय तुल्यभागां रसायन्‌ गन्धकराजसेज्ञम्‌। कर्षौनिमितं सेवितमेति मर्त्या वीर्यं च पुण्र ददेहवद्धिम्‌ ॥२॥ कण्डं च कु विपदोषय॒ग्र मासद्रयेनेह जयत्मयोगः घोरातिसारं ग्रह्णीगदं च हरे रक्तं टढगन्ययुक्तम्‌ ॥ ३ ॥ जीणज्वरे मेहगणे पक्षं वातामपष्टठां हरणे समर्थम्‌ । प्रजाकरं केशमतीव कृष्णं करोति चेद्धक्षति चाधतषेम्‌ ॥ ४ ॥ रसायनम्‌ पर्व॑तजात्मवीजं क्षाराम्खतेखादिकराजिवजम्‌। ससोमरोगं सहयुष्क- वद्धि रेच वै गन्धकराजयोगः ॥ ५ ॥ हरति सकरुरोगान्गन्धकाखूयः प्रयोगो म्रत- सहशनराणां प्राणदो दींमायुः । तदनु विहितयोगो भस्मदत सहेम रमयति त्रिद- शानां देहदीपि सुद्धपाम्‌ ॥ ६ ॥ वीर्यस्य गृद्ध दटदेहवहिमशीतिवातान्विनिहन्ति कुष्ठम्‌ । परमेहदुष्टोदररोगजारं विशेषतोः हन्ति तु संनिपातम्‌ ॥७॥ दोपज्वर राजरुज प्रमेहे पाण्डक्षयरवासगदाङ्कुरादीन्‌ । शतानि - तेगान्‌ विनिहन्ति शीघ्रं रसायनं जल्पितमीरवरेण ॥ ८ ॥ इति गन्धकरसायनम्‌ ॥ अथ तेरानि ॥ एरण्डतेखमथ निम्बफरास्थितेरमेतद्रसायनमनामयकायकारि । ज्योतिष्मतीफल्पराशफरोद्धव वा तेरु वरीपरितहारि भिषक्षदिष्टम्‌ ॥१॥ न केवरं दीरधमिहायुरश्ुते रसायनं यो वि- “विधं निषेवते । गतिं सदेवषिनिषेवितां भां प्रपद्यते ब्रह्म तथेव चाक्षयम्‌ ॥ २॥ डति रसायनाधिकारः ॥ । । कोक निनि ~= = न्न =------- --- - ----- ---- , ॥ अथ रोगानुसारेणोषधस्यापानानि ॥ केराताम्बुकप्पैटं ज्वरगदे तक्तं ग्रहण्यामथातीषारे कुश्जः कमो कृमिरिपुदुंनाम- कशरष्करम्‌ । पाण्डौ किटरमथ क्षये गिरिज्‌तु उवापे तु भारग्यीषिधं मेहे तामरुकं क्षये -नुषि जरं सन्तप्तहेमान्वितम्‌॥९॥ शूर हिद करञ्ञमामपवने तेरु रुबोमेन्युक्‌ शष्ठ $ै- द्वि कणा विषे कतरः कासे त॒ कण्टारिका । वातथ्याधिषु गुग्गुलुश्च 'खथ॒नः स्याद्रक्त- ` पित्ते इृषोऽपस्मारे तु वचासवाच्यथ गरे हेमोदरे रेचनम्‌॥२॥वातासे तु गृ चिकारदिंतगद 7 > । , योगरनाकरः । माषिण्डरी मेदसि ोद्राम्भः प्रदरे तिरीटमरूचो छो बणेऽग्यः पुरः । सके मचमथा- म्छपित्तरुलि तु द्राक्षाय कृच्छर वरी कृष्माण्डाम्बु हगामये तु त्िफलेन्मादे पुराणं घृतम्‌ ॥ ३ ॥ कुष्ट खादिरसारवार्यय पयो निद्राक्षये माहिष श्वित्रे वा कुचिफल्थजी णेरनि तु स्वापो भये शोपणैम्‌। छदो खाजमधुध्वजङ्ुषरिकृतो नस्यं सर्त्ष्णीषधम्‌ शूरे पाश्वेभवे तु पुष्करजयामरच्छाष शीतो पिपिः ॥४॥ काठप्नं .मांसरसोऽ. दमरीषु गिरिमिद्‌ गुल्मेषु पेतैन्वचा मोक्षोऽखस्य तु विद्रधो जतुरसर्हिध्मामु शस्यं हितम्‌ । दाह रीतविधिमशन्दरगदे त्र्वीरुतादरवास्थिनी पृष्टे रासमराहितैः खरगदे ˆ मध्वन्वितं पौष्करम्‌ ॥ ५॥ इति सवैरोगेष्वत॒पानानि ॥ यक्किञ्चिदौपधं वैयेदैयं रोगानुपानतः। तत्तदृगुणकरं ज्ञेयमनुपानवरादिह ॥ १॥ यावद्‌ व्योमनि तिम्बमम्ब- ` रमणेरिन्दोश्च विचोतते यावत्स पयोधयः सगिरयसिष्ठन्ति प्रे मवः। यावन्ना- ` वनिमण्डरुं फएणिपतेरास्ते फएणामण्डरे तावर्छद मिषनः पन्त परितः श्रीयोगरना- करम्‌ ॥ २॥ इति योगरताकरः ॥ छ | कजानन्वने "णीय रिक 11 1 1 ककन | १ ( च° ) षाकुचिकाफठ व्व्जीणे | २८ च० ) तोषणम्‌ | ३ (चर ) भिगरूधचा। = "कक, ^ न्क १, र विधैःस्तुल्य विपेसतुन्यः । २| १२ मुण्डात „^. गुण्डित `, | १२ न्यलख्र .... शन्य;खर | ३, १ नाडीजिषाक्त ...नाडीजिदाप्नि „) | ५ प्रयातु प्रयात, = | र्पूर्मां ... पुमा - | र्ेनदिम्‌... ,.-. नाम्‌. | ६ विद्धन्तीं .... विदधती. „) | २९कटिणा ^ कठिना 1 9 | 1 ४ सषा ५| , १यद्रोगिणः यो रोगिणः. | २३ मवेच्छेष्मा .... मवच्छुष्मा. <| < कुङ्माकार ^^. (कङ्माकार ९| २५.पवृ्या ... .... पवृस्या १९.२२ हस्व . हस्वा- {*१३| रेउष्म .... उष्ण. ¢ शय २ तत्फलस्य .... तत्फलं च % | २५ तथ , तथा. द १५| १५७ वदड्याम वच्छन्यारम- ,९६। २१ कुलचराः ....कूलचराः १६। २२कुङ्चराः „... कृलचरा ५५ २३कुखले ~“ कृले. 9 -द कवित चातीव. २२. ११ सुमस्ताहुर .... पमस्ताहार्‌. ` ३१ १०रते .... „रतौ. , , ३५ २<दन्ताग्र* .... दृन्तामे. ' ५५ १ गइ त्ती ०... ,... वरपल्ित ९ ©: 9 ॥ | ६० ४ २ वलीपतछ्ि २8६ कृप्या ,.. २० मरुशटीह शुदधिपत्रम्‌ | 5 भङृद्धम्‌ ।* | शुद्धम्‌ | ८ गुडसुक्त. ~ कुर्प्या. ,,., ।परुत्शह्‌. ९ मतया... र ४ । | त्‌ 9०88 ® 99 ॥ , भा 1 1 क णी णि णिग क वा क 1 & 9 अशद्धम्‌ । | शद्धम्‌ | । ३०मृोय... „^ एच्छौय २५ षनायय ...धनादयये. १७ प्रलापी ... 4 २९ वैमल्यं ,... „| वैमल्यं ० जुष्ट ४ जष्टः , 'विषंम .... .... विषम १२ मृषटश्च.... ,..मषटश्च १० शामयपित्त .... शमयेसित्त २२. अकेमृरंकषायं ...भकमूलकषायं- १३ विफलं .... चिपल २७ लडनं.... .. रङ्घन १ मध्येपुटे .... मध्यपुट । भ्स्तृषा ... स्तथा २३ मृच्छीतिमारो मृच्छतिमारौ ` १४ ग्युषृण.... ,... इयूषण. सूते शाते. १४ सत्नाद्र सक्षोद्र १ शन डलं ३१ सवण .... ,. सुवण १६ सपिभमि.... ... सर्पषिमि २२ सर्पिभ्यौ .... सरिया २९ भृद्रद .... "ह्रद १८ नमगवा भमगन्धा. १६ तज .... .... तल. ०१९ न्यथं ... .... नयथ. १६ सर्गी... ,... समगो. १९ न्नापये.... ..„. न्नमये. १६ कौिक्गाक्ता ^... कोशिकाक्तो. „. तया. गृ, ( २ ) | अशद्रम्‌ । | शुद्धम्‌ | ट| (| * ५. शुद्धम्‌ । (9 २९० १९िषाल्‌ ३५५ २५प्राशा... ५. २६८ नागमे घनागमे ३६२ ३० च्छितपित्त' र २७३ १७युषणानि णानि ३९०४ १५.च्छर्दि.... „^ इच्छदि; २७८ ‰<मवतेजो " मातेवजो ३९६ष/ २रेमधुपर्पिषी. ..-.पधुरसापिषा २९३ १६महतापं महातापं ३७९. २७.मनःशिरार,९..मनःशिलक्तं ५९२८ १४।अद्‌मरीविनाश- आईमरिविनाश- ३८६ उ कितिता.. | तम्‌ नम. ३९१ ^९६अगार.... ^..अं #) | १३ 2 आशमरिनाशनः |४४३ ७ सर्पिभ्यँ । । ५१यते। .... „युतो. २१७ *३२ निम्ब ¦ २५।अ्मरीपातन्‌; अ्मपिपितनः "४२२ ५ रिध २०२ १<स्केस्य स॒ हिरक्तस्य पित्तस्य ४२३ दशिव प्रकोपपित्तस्य ४ रि प्रकोपः |४२४ १ दक्र ०२९। २३।पपापाठा .... सपार ४२५. २१ दीसश्न ॥ | १५७ । ३०३ ५ पाचयेत... पाययेत्‌. (४२८ १४ पबनिनं ,.. पिष २०य्‌/ नल्वहम्‌ तरयहम. `|, | २०१न्य५ णक » | देकरायेत्‌ „कारयत्‌. |४३०| १६ पिरे... 8 ए. 1 १ | २३त्रघाते ....मूत्रापातं. ४५२ २८कक्लासके ५ क १) | २५पिप्पर्ली( ,... पिपलि ४५३। २०४ सर्पिभ्या.. ,... » | ३०विद्रधी ... विद्र ४५य। १४ तथारवश्व . ३०६ ९६ णि... द्रोणे ४५५ ७ कार्यो का ३०९| र पुष्णदन्नेन ^“. पुप्णन्त्यजनेन | ;; | < चृेमू 9 । २१० ९ काुवादि ....कण्डवा. ` ....| ,; | १८पृत्कारम्‌ ^ ३६२ भले -... लव... „^. [४५६ २९ुसपियुतं. सः १). | २४वाति.... ,,^ वात .... ...|४६२्‌| २५ कुमारिकीद्धिः -.. कमा ३१८ ११ कल्लर ... लहिक्षार. .... ४६६ १३ हरीतकयपानु- हर ३२० ल न्नितनम्‌ ....निवतनम्‌. ... पानानि ३४५ स्यन्दू ... सन्द्न.... „~. ४६७ २०विरोषतोः. |