® सं ग्र था [ ऋष्य ^ । अबनन्दाश्रमसस्कृतम्रर वृङः । ग्रन्थाङ्ः < ४. ईंशावास्योपनिषत्सर्द।कशांकरभाष्येपपेता | ~~ । । ~) । क्वि कि कि [गव पो # रत्नागिरिनिवासिभिरदन्नाखतेमहापदहयो पाध्यायैः आगाशे इत्युपाह- बारख्ञ्ाखिभिः सं्लोधिता । नरह्यानन्दप्तरस्वतीकरतमाशावास्यरहस्यम्‌ । शकरानन्द्‌कृत॑श्ावःस्यीपिका । रामचन्द्रपण्डतकृतेशावास्यरहस्यतितरुतिः । एतत्पुस्तक्ितयमानन्दाभ्रमस्थपण्डितेः सज्ोधितम्‌ । उवटा्यक्रतमीशावास्यमाप्यम्‌ । आनन्दमदपाध्यायक्रतमोशावास्यमाप्यम्‌ । अनन्ता चायंकतमीश्ञावास्यमाष्यम्‌ । इदं पुस्तकत्रयं संवापुरीनिवाधिमिर्वेद शास्तैहापहो पाध्याये- बोडस इत्युपाह राजाराप्राख्चिभिः संशोधित च एनानि | ९ ४३ हार्‌ नारायण जाप इत्यनन पण्याख्यपत्तन « आनन्दाश्रममुद्रणाल्य ' आयपताक्षरेमुद्रयित्वा प्रकाशितानि । द्वितीयेयमङ्कनावरात्तेः । शालिवाहनशकाब्दाः १८२७ ( अप्य सर्वेऽयिकारा राजन्ञाघ्तनानुप्रारेण स्वायत्तीकृत।; 9 गृरयम्‌ । शान्तिः शान्तिः ज्ञान्ति; । हरिः ॐ । ईशा वास्यमिद * सर्व यक्किच जगत्यां जगत्‌ । शा० भा कर्मफटेनार्थीं दृष्टेन ब्रह्मवचैसादिनाऽदृषटेन सखगोदिना च दिजातिरहं न काणकुग्जत्वाद्यन धिकारमयोजकफधमेवानिल्यात्मानं मन्यते सों ऽधि क्रियते कमोस्विति हयधिकारविदा वदन्ति । तस्मादेते मन्ना आत्मनो याधात्म्य- भकारनेनाऽऽस्मविषयं स्वाभाविकरेमन्ञानं निवतंयन्तः शोकमोहादिसंसारष- मेविच्छित्तिसाधनमास्मेकत्वादिविङ्गानमुत्पादयन्ति । शइ्येवमक्ताधिकायं- भिषेयसंबन्धप्रयो ननाम्मन्रान्सक्षेपतो व्याख्यास्यामः ॥ ईशा वास्यामिलयादि रंशा ईह इतीट्‌ तेनेश्चा । ईशिता परमेश्वरः परमातमा सवस्य । स हि सवभष्टे सबेजन्तूनामासा सेन्मलयगात्मत्तया तेन स्वेन रूपेणाऽऽतमनेक्ञा वास्यभाच्छादनीयम्‌ । किम्‌ । इदं सर्वं॑यत्किच यरिक- चिजल्गल्यां पृथिव्यां जगत्तत्सबं स्वेनाऽऽत्म॑नेशेन प्रत्यगात्पमतयाऽदमेवेदं @ (र सा टी° थ्याज्ञानानिदानम्‌ ¦ न॒हि नमोवन्निष्कियस्य स्वत एव दुःखासंप््भिणः परमानन्दस्वमावस्य सुखं मे स्यादः मे मा मृदित्यर्ित्वं शरीरेन्दरियप्ताम- ध्येन च समर्थोऽहमित्यमिमानित्वं मिथ्याज्ञानं विना तेमवतीत्यथेः। यस्मादा- त्मयायात्म्यप्रकाशका मनच्रा न कमेविधिश्ेषभूता न च मानान्तरविरुद्धास्त- स्मात्प्रथोननादिमस्मपि तेषां सिद्धमित्याह- तस्मादेत इति । ग्याख्येयत्व- मुक्त्वा प्रतिपदं व्याच्े--ईशेति । ईश रेशर्पेऽघ्य धातोः क्तिपि दुष्त कृदन्तरूपमीट्तस्य त॒तीयेकवचनभीरोति । ननु कतरि किञ्विधानात्पर- मात्मनश्वाविकरियत्वात्कथं क्रिबन्तश्व्दवाच्यतेति तत्राऽऽह --टशितेति । मायो- पावेरी रानकतृत्वसं मवात्किवन्तराव्डवाच्यता न विरुभ्यते निरुपाधिकस्य च लक्ष्यत्वं मविष्यतीत्यर्थः। ईरित्रीशितग्यमावेन तर्हि मेदः प्राप्त इत्याङ््याऽऽह- सवेजन्तूनामाला सन्नति । यथाऽऽदश्दिषु प्रतिविम्बानामात्मा स्न्निम्बभूतो देवदत्त इदिता मवति तथा कलिपितमेदेनेरित्रीशितन्यमावप्ंमवान्न वास्तवमेदानु- मानं समवतीत्यथः । वप्त आच्छादने । अस्य पं वास्यम्‌ । तत्वत इश्वरात्मकमेव क द क सर्वे श्रान्त्या यदनीश्वररूपेण गृहीतं तत्सवैमौश्वर एवाऽऽ्मेवेति ज्ञानेनाऽऽच्छाद्‌- १ क. ख. ग. (ककमविज्ञा० । २ क. ख. ज्ञ..न. ट. सन्‌, तेन स्वेनाऽऽत्म" । ३ क. ख, ऋ. म. ^त्मनाऽहू- । क. ल. पञ. 'रमेश्वरस्य चाकि" । प इशावास्योपनिषत्‌- तेन त्यक्तेन भञ्जीथा मा गृधः कस्य सिद्धनम्‌ ॥ १ ॥ ९।* न° सवामाति परमाथंसत्यरूपणानतामद्‌ सवे चराचरमाच्छादनाय स्वन पर मामन यथा चन्दनागवादस्दकादरपबन्पनहृदारजनमापावक्‌ दागन्भ्य तत्स्वरूपनिषषणनाऽऽच्छाद्यते स्वेन पारमाथकन गन्धेन तद्देव हि स्वात्म न्यध्यस्तं स्वाभाविके कतृत्वभोक्तृत्वादिकक्षणं नगद्रेतख्प जगां पृथिष्यां जगत्या पित्यपरक्षणायथेलात्सवेमेव नामरूपकमाख्यं विकारजातं परमा- येसत्यात्मभावनया त्यक्ते स्यात्‌।एवमीश्वरात्मभावनया युक्तस्य परजाधेषणा- जयसंन्यास एवाधिकासे.न कमस । तेन लक्तेन लयागेने ययः । न हि लक्ता मृतः पत्रो वा भृत्यो वाऽऽत्मसंबन्िताया अभावादास्ानं पाटयलयतस्लया- गेनेलययमेव वेदथः । यृञ्जायाः पारयेथाः। एवं द्यक्तेषणस्तं मा एषः, ्- भाग्टी° नौयम्‌। सव्रत्मक ईश्वरो ऽस्मीति ज्ञातव्यमेष तत्रो पदेशदछ(न्दोगे तत्त्वमपीति- वदित्यथेः। व्बद्यैव सत्ेमातमेव सत्प्रकाशविरोषतः। हेयोपादेयमावोऽय न सन्स्वममव. दी ४त"। उक्तं च~न बन्धो ऽन्ति न मोक्षोऽस्ति न विकर्पो ऽस्ति तत्वतः | नित्यप्रकाश्च एवासि विश्वाकारो महेश्धरः इति। यस्योपदेश्िकन्ञानमातेणानतदष्िन ।१र- स्करियते तस्य विचारादिव्रयत्नेन तच्वध्रकाश्चे स्ल्यनृतदष्टिप्तरस्कितेत्यभिप्रेय दए्न्तमाह- यथात । चन्द्नागतादरुर्‌कादतबन्धादद्र।मावाढना जति यद्‌ गेन्ध्यमोपाधिकं मिथ्या त्था तत्स्वूपनिधर्षणाभिव्यक्तेन स्वामातिकेन गन्पे- ` नाऽऽच्छाद्यते तद्रद्धिचारादेः स्वरूपपद्धावानिमथ्यात्रदधेनाधकत्वं सेमवतीत्याह-- तद्देव हीति । स्वमाबोऽनारिरविया तत्का स्वाभाविकमित्यादिवाधयाग्य- तवग्रदशंनार्य व्रिरोषणम्‌ । एवं विचारादिधयत्नवतोऽन्‌तरष्टितिरस्कारधमावना- मुक्त्वा युक्र्यनभिन्नस्य सवेमिदमहं चेश्वर णेति मव्रनायामधिङृतस्य युक्ति. कुदाख्स्य च पिचारेऽधिक्रतस्य सवेकमततन्याप् एवाधिकार इह मन्न विवाक्षे- तस्तेन त्यक्तेनेलत्र ल्यागपरामर्शात्‌ । व्यजतेव हि तञ्ज्ेयं त्यक्तः प्रत्यक्परं पदुमित्यन्यत्राप्यक्तत्वात्पत्रचषणायाश्ित्तविक्षपहेतत्वेन प्रपिद्धत्वाच्ेवयमिपेत्या 55- ह-एवर्माश्वराःमेति । चिकरषेतं सेन्याप्रं स्तोति-तेन लयक्तेनेति । ल्यागेनाऽऽत्मा रक्षितः स्यान्नष्कियात्मस्वरूपावस्थानानुकररत्वास्यागस्येत्यथः । सन्याततिनः शी- रप्तघारणेपयुक्तकापीनाच्छादनभिश्षाङ्नादिन्यतिरिक्तेऽपि कर्थचिदद्रभ्यपरिप्रहे रागश्चतपरापनोपि तत्निरोषे यत्नः कपेव्यः | तस्य प्रधानविरोधित्वादित्यमिप्रेत्य नियमविधिमाह--एवै त्यक्तैषण इति । स्विदिति निपातस्य सामान्यार्थे ~ ७ ९क.ख ग क्ञ.न. ट. नेवाधः। २ घ. ड. ठ. शरदेव वस्तुबलस"। च, छ. ज -रादेदस्तुवक्सः । ; घ. ह. छ. ज. ठ. वितरश्सितं । सरीकभाष्योपता । ९ कुववन्नेवेह कर्माणि निजीदिषेच्छत% समाः । राभारधिपराकङ्क्षां मा कार्षीधनविषयाम्‌ । कस्यस्विद्धनं कस्यचित्परस्य सरस्य वा घनं मा काड्क्षीरिलयथंः। खिदित्यनथको निपातः अथवा मा एषः कस्मात्‌ कस्यसिद्धनमिल्या्षपाथां न कस्यचिद्ध नमसि यद्गधयेत । आत्मेदं सवेमितीश्वरभावेनया स व्यक्तमत अह्मन एवेदं सवेमात्मेव च सवमता ममथ्याारदष्या ग्यम कापषाारत्वथः।॥ १॥ एवमात्मविदः पुत्रा्येषणात्रयसन्यासेनाऽऽतन्नाननिष्ठतयाऽऽत्मा रक्षित- व्य टये ष बेदाथेः । अथेतरस्यानात्मङ्तया ऽत्मग्रहण।याशक्तस्यद पुपदिशति मनच्नः-कुवेश्षवेति । कुवेक्षतरेह निवेतेयन्नेव कमाण्यधिहोजादीनि जिजीषि- पेज्नीवितुभिच्छेच्छतं शतसंख्याकराः समाः संवत्सरान्‌। तावद्धि पुरुषस्य पर- मायुनिरूपित्‌ । तथा च पाप्तालुबादेन यल्लिजािषेच्छतं वपषांणि तत्कुषै- मनैव कमा णीस्येतद्विपीयते । एवमेवभकरेण लय जिजीविषति नरे नर. मात्रामिमानिनीत एतस्मादमिहोत्रादीनि कमांगि सूर्मैतो वतमाना. त्पक्रारादन्यथा परकषारान्तरं नासि येन भकारेणा्चभे कमे न हिप्यते कमणा न लिप्येत इत्यथः । अतः श्राघ्लविहितानि कमाण्यधिहोत्रादीनि कुवेन्नेव जिजीविषेत्‌ । क्थ पुनरिदमवगम्यते । पूर्र॑ण मन्नेण संन्यासिनो ~ क) ` ज्भाननिष्ठेक्ता द्वितीयेन तदक्षक्तस्य कभनिष्ेस्युच्यते । ब्ञानकमंणोै- श (= क, क भाग्टी° त्वेऽपि कस्यस्िदिति वितकरित्वमन्यत्न प्रिद्धं तदिह न गृह्यत इत्नथक- मित्युक्तम्‌ । व्यवहारदृष्टयाऽप्यात्मन एवेदं तवं दषमूतं जडस्य धित्परतन्रत्वा- दतोऽप्रातते विषये नाऽऽकाङ्क्षा करतैम्या। परमाथतस्त्वात्मेव सवेमिल करा्षाविषय एव नास्तीत्यथंः ॥ १ ॥ जाद्यमच्रस्य पूवारैन तत्वोपदेशः कतस्तृतीयपादेनापरिपकन्ञानघ्य सेन्या विधिरुक्तशचतुथपादेन सैन्यापिनो नियमविधिरुक्त इति प्रतिपदं व्याख्याय सक्षि प्या्थमनुवदत्युततरस्य सेबन्धामिपित्या--एवमात्मविद्‌ हटयादिना । पूवेमन्रेण ज्ञानं विहितं यस्य तस्थैबोत्तरमन्रेण कमं॑विहितं ततः समुच्चयानुष्ठने तात्पयं मन्रह्रयस्यल्येकदेशी शङ्कामुद्धावयति-- कथं पुनरेति । शद्धबद्मन्ञानक- मैणोरकाधिकारे विरुद्धत्वादतुगमनत्रिदण्डिभ॑वदस्त्येव तत्रापि करमेणेककतुक- त्वमिति चेन्न ! विशिष्टरूपमेदा द्धि ्नाधिकारत्वात्‌ | यच्चोक्तं ज्ञानकमणोर्वदविहि- १क्‌. ख. श्च. ज. “णिः । २क. ख. सष. ज. 2. श्द॒स्दितम्‌ ।३क ख. ज. इ, उ. म्‌ । यथा प्रा1४कृ.ख. स्च, ज. ट. ९रे त्व ५ क. ख. ग. प्स ई६ क. ख. च, ञ्च. (दतः प्रा इशावास्योपनिषत्‌- क) एवं त्वपि नान्यथेतोऽस्ति न क्म टिप्यते नरे॥ २॥ श०्मा°रोधं पवैतवदकम्प्यं यथोक्ते न सरसि किम्‌ । इदहाप्युक्तं यो हि जिजी विपेत्स कमं॒कु्ेन्‌ । इडा वास्यमिदं सर्वे तेन लयक्तेन भ॒ज्ञीथामा गृधः कस्यसिद्धनमिति च । न जीविते मरणे वा अधि कुवींतारभ्यमि- यादिति च पदम्‌ । ततो न पुनरियादिति सेन्यासक्ासनात्‌ । उभयोः फलमेदं च व्यति । इमौ द्रावेव पन्थानाबनुनिष्करान्ततरो भवतः करिया- पथश्चैव प्रस्तास्तेन्यसश्चोत्तरेण निदरत्तिमार्गेगेषणाकत्रयस्य लयागः । तयोः सेन्यासपथ पएवातिरेचयति । न्यास पएवालयरेचयदिति च तंत्तिरी- हि यके । द्वाविमावथ पन्थानौ यत्न वेदा परतिष्ठिताः । प्रत्तखक्षणो धर्मो भागी °तत्वेन शद्धिप्राम्याद्विरोषोऽसिद्ध इति तद्त्‌ । ऋतुगमनतरिदण्डिषमेयोरप्य- विरोधप्रपङ्गात्‌ । ठदमयं नेकस्य विहितमिति चेत्तल्यमेतत्प्रतिषेषात्तत्र न समुचय इति चेदिहापि न कर्मेणा न प्रनया नानुष्यायाहूञ्छन्दानिव्यादिप्रतिषेधस्तुस्यः। केवछकमेविषयो निषेध इति न च वाच्थं केवछ्पद्ग्यवच्छेद्यामावात्तमुच्चय- विषेरयाप्यनिधितत्वात्तस्मान्न समुचये तात्पर्य मच्रद्रयस्येत्याह-- ज्ञानकम॑णो- विरोधमिति 1 कतेत्वाचध्याप्ताश्रयं क्म शुद्धत्वाकतुत्वादिज्ञनेनोप्द्यत इतत संबन्धग्रन्थे यथाक्तं सरहानवस्थानलक्षणे विरोधं किं न स्मरि येनैकाधिकारत्वं तयोः कर्पयप्रीत्यथेः। मन्नटिङ्गादपि तयोमिन्नयिकारत्वं प्रतीयत इव्याह--इहा- प्युक्तमिपति । जिजीविषे रागिणः कमे विहितं पवेभश्वर एवेति ज्ञानवतस्त्यागो विहितः । कच घनपेपन्नस्येव कर्मण्ययिकारः । प्रथममन््रा्ापिकारिणश्च धना- काङक्षानिषेषेन कमाषिकारनिषेधः प्रतीयत इत्यर्थः । जिजीविषा हि कमौ- पिकारिण एव न ज्ञानाधिक्रारिण इत्यत्र प्रमाणपाह-न जीवित इति । अरण्यं ल्रीननाप्कीणमाश्रममियाद्वच्छेदिति पदं वेदशाख्रस्थितिस्ततोऽरण्यवापतोपरिता- त्तन्यापतान्न पुनरियात्कमंश्रद्धया न प्रत्यवर्तिं कुर्यादिति जिजीविषादिरहितस्य संन्याप्तविधानदित्यथः । इतश्च नैकफटकामस्य स्ञानकर्मणोरधिकारः प्रति- पत्तव्य इत्याह - उभयोरिति । को मोहः कः शोक एकत्वमनुपद्रयत इति पनि दानानथप्रहाणे ज्ञानफटं वक्ष्यति । सप्तारमण्डलान्तर्मतमेव च देशहान्तरप्राप्त्या- यत्तं हिरण्यगभंपदपराप्त्यादिटक्षणं कर्मफ वक्ष्यति । अग्ने नय सुषयेल्यन्तेने- स्यथः । नारयभोपानेषद्धाक्यमपि मिन्नाथिक्रारिले प्रमाणयति-- इमौ द्रतितेति । व १ क. ख. “ध्याये दूब” । सटीकमाष्यापेता | ७ असुयां नाम ते रोका अन्धेन तमसाऽऽरताः । तार स्ते प्रत्याभिगच्छन्ति ये के चाऽऽत्महनो जनाः ॥ ३ ॥ शनभा० नेटृत्तश्च विभावित इत्यादि पुत्राय विचायं निथितयुक्तं व्यासेन वेदा - चायण भगवता । विभागं चानयोदेशेयिष्यामः ॥ २ ॥ अथेद्‌नांपविद्रन्नन्दाथाञअयं मत्र आरभ्यते--असयांः परमात्ममावमदट्‌- यम्य द वाद याऽप्यसुरास्तेषां च स्वभूता टोका असयां नाप) नाम- रञ्दाऽनयका निपातः । ते खोकाः कमेफखानि लोक्यन्ते ददयन्ते भुञ्य- न्त इति जन्मानि । अन्धेनादशेनात्मकेनाज्ञानेन तमसाऽऽटता आच्छादि- तास्तान्स्थावरान्तान्मेलय खक्लेम देहमभिगच्छन्तिं यथाकमं यथाश्रुतम्‌ । य के चाऽऽत्महनः । आत्मनं घरन्तील्यात्महनः । के ते जना येऽविद्टंसः कथ त आत्मानं निलय हसन्ति । अविध्ादोषेण विद्यमानस्याऽऽत्मनस्ति- रस्करणात्‌ । विद्मानस्याऽऽत्मनो यत्कार्यं एलमजरामरत्वादिसंवेदनलक्षणं तद्धतस्यवे तिरोभूत भवतीति प्राडृताविद्रंसो जना आत्पहन उच्यन्ते । तेन ह्यास्पहननदोषण संसरन्ति ते ॥ ३ ॥ व भा०८० पुरस्तात्पृष्टिकाटेऽनुनिष्करान्ततरो मतप्रष्ठिमनप्रवृत्तौ मिन्नाधिकारित्वादुमयोः सेन्युप्त श्वातिरिक्तः श्रेष्ठो मवति परमप्रुषायाग्यवधानादिल्य्भः । ज्याप्तवाक्वमपि सवद्कमाह- हावचमाबात ।॥२॥ [+ छे, (षि च ष, आद्यमच्नाय प्रपञ्चयितु प्रथममविद्रननिन्दा क्रियत इत्याह- अथेति । ते का इति तच्छन्द। यच्छब्दार्थ । यथाश्रुतमिति । येन यादृशं प्रतिषिद्धं विहितं चा देवतादिन्ञानमनुष्ठितं स तदनुरूपाभेव योनिमामरोतील्य्थः । आत्महन्तत्वस्योद- रभेदिनि प्र्िद्धेः कथमविद्रंप्त आत्महन ईव्याह-- कथं तइति । उदरभेदिपी.ऽ- ध्यात्मापिकारे भप्तङ्कामावादशद्धत्वाध्यापेन तिरस्कार एवा ऽऽत्महन्तृत्वमिल्याह- - अववेद्यादाषणाते । य्था कस्यचिच्छरद्धस्य मिथ्याभिङ्गाषोऽराखवध उच्यते तददात्मनि पापित्वाद्यध्यापोऽपि र्हिपैवे्यथः । अनरामरत्वादिरक्षणोऽहमिति संवेदनमभिषानं च यत्कार्य॑तद्धतस्यव न दृद्यत इति हननमुपचर्यत इत्याह- विच्यमानस्येति । अस्याऽऽत्मघ।तस्य प्रायश्चित्तविधानादश्चनात्संपरणमेव फैटमि- त्याह- तेन दीति ॥ ६ ॥ १ क. ख. “वत्तौ च वि घ. क. च. ट. ठ "वृत्तिश्च विभावित । न्च. ज, ण्वत्तौ चैवं भाषति! ` २ ग. स्ति योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणमन्येऽनस्न्ति य । ३ ज. इति रा-क । ४से.ध.ज, नां ह्यात्मा 1 ५. ड, च, ज. उ. "फारतमिः। ८ ईशावास्योपनिषत्‌ - अनेजदेकं मनसो जवीयो नेनदवा आपतरवन्पर्वमर्षत्‌ । श "मा यस्याऽऽत्मनो हननादविद्ांसः संसरन्ति तद्विपययेण विद्रसो जना पच्यन्ते ते नाऽऽत्महनः। तत्कीददामात्मतच्वमित्युच्यते -अनेजदिति । अने. जत्‌, न-एनव्‌ । एज कम्पने । कम्पनं चरनं स्वावस्थाप्रस्युतिस्तद- जिते सवेदेकरूपमेत्यथः । तचंक सवेभतेष । पनसः संकल्पादिकक्षणा- स्लबीया जववत्तरम्‌ । कर्थं विरुद्धयुच्यते धुरं निथरमिदे पनसो जीय क~ क, इति च । नेष दोषः । निरूपाध्युपापिभखेनो पपत्तेः । तत्र निरुपाधिकेन स्वेन इपेणाच्यतेऽनेजदेकमिति । मनसोऽन्तःकरणस्य संकरपविकदपरुक्षणस्या. पाधेरनुवतेना दिह देहस्थस्य मनसो ब्रह्मलोका दिद्रगमनं सेकल्पेन क्षणमा- जाद्धवतीत्यता मनसो नविष्त्वं काके प्रसिद्धम्‌ । तस्मिन्मनसि ब्रह्मरोकादी- द्रुतं गच्छति सति प्रथमं पराप्त इवाऽऽत्मचेतन्यावभासो गृष्यतेऽतो मनसो जवीय इत्याह । नैनहेवा दयोतनादहेवा्क्चरादीनी न्दियाण्येतत्पदृतमात्मतश्चं नाऽऽप्नुवक्न प्राप्रवन्तः | तेञ्या पना जताया मनोन्यापारव्यवादेतत्वात्‌ । आमासतमाजमप्यास्मना नव देवानां विषयी भवति । यस्माज्वनान्मनसोऽपि एवेमषत्प्वमेच गतम्‌ । ग्योपवद्वयापित्वात्‌ । सवेन्यापि तदात्मतत्वं सबेसं. सारधमेवाजतं स्वन निरुपाधिकेन स्वरूपेणाविक्रियमेव सद्पाधिङरताः सवाः ससारवेक्रिया अनुभवतीवाविवरकिनां मढानामनेकमिव च प्रतिदेहं रय वभासत इद्यतदाह-तद्धावता दुतं गच्छतोऽन्यानात्मविलक्षणान्मनोवागि. - -- -- -~-=---~ ---=--->->च +^ +~ न“ भा-<० उत्तरमन्छरमवतारयति-यस्याऽऽत्मन इत्यादिना } अविक्रियमेकं चेदात्मतच्चं कथं ताह केचन स्वगगामिणः केचन नरकगामिण इति सांप्तारिकव्यवस्था स्यादिति चेन्मनउपाधिनिनन्धनेत्यभिप्रत्याऽऽह-- मनस इत्यादिना । उपेरनवर्पनातै । विक्रियादिभ्यवहाराश्रयत्वमिति शेषः । नन॒ मन्तो दरेहान्तःस्थत्वा् हिन मनायोग्य- त्वात्कथ वगवत्तामित्याङङ्याऽऽह-देहस्थस्येति । जवीयस्त्वादश्वा दिवत्तहिं चक्षरा- [देम्ाह्यत्व प्राप्तामेत्याज्ञङ्कयाऽऽह-नंनदेवा इति । चक्षुरादिप्रवृत्तरमनोग्यापारपर्वक- त्वात्तदविषयत्व चक्षुरादिविषयत्वमप्यात्मनो न संमवतीत्यर्थः । मनसो वा कथंन विषय भात्मत्यत आह-यस्मादिति। यथा मनस्थं परिमाणं मनसो न विषयोऽ- 1 १६. ङ. छ. मदयत्‌ । २कृ. ख. न स्थिरत्वप्रः | २क. सन. ग. €. च. छ. ञ्ल. ठ मत्त्वोप । ज. ^धिकःस्वे'। ५फ.ख.ग.घ.ठ. च. ड. भस्थसकत्पनं क्ष । ६. डः मदत्‌ । = ज. ठ. इयत बाहु । ८ ठ. 'रनिवः क. ख. न्च. ^रनवतैमानाः। ९,ठह.च. छ, ८. त्‌। निः स्थीकभाष्योपेता । ९ तद्धावतोऽन्यानत्योति तिष्ठत्तस्मिन्नपो मातरिश्वा दधा- ति ॥ ४ ॥ तदेजति तन्नैजति तदूरे तदन्तिके । तदन्त- रस्य सस्य तदु सरस्यास्य बाह्यतः ॥ ५ ॥ शा भा 1 सार छ्दियमग्रवीनदलयतील गस्छतीव । दवार स्वयगिव दशैयति-तिष ¡ल गच्छतीव । इवायं स्वयमेव दशैयपि-तिष् दिति) स्वयमबिकरियमेब सदिल्यथेः। तस्मिञ्नाटमत्छे सति निलय च॑तन्यस्व- भवे मातरिन्ना मातयेन्तरिक्ष - म्बयति गच्छतीति मातारे्वा वायु; स्वे प्राणभक्करियात्पको यदाश्रयाणि कायकरणजाताने यास्पन्नतिान प्रातानि च यत्स॒त्रसंङ्ञकं सवेस्य जगता विधारयित स मातारेश्वा । अपः कमाण भराणिनां चष्टालक्षणानि । अग्न्यादिलयपनेन्यादीनां ञ्वरनद्‌ हनपरकाञ्चाभिव पणादिरुक्षणानि दधाति विभजतील्ययेः । षारयतीति वा । नाकाऽस्पाद्रातः पवत इत्यादिश्वतिभ्यः । सवां हि कायंकारणादिविक्रिया निदखचतम्या- तमस्वरूपे सबास्पदभते स्येव भवन्तीलयथः ॥ ४ ॥ न मन्राणां जामिताभ्स्तीति पतरेगश्राक्तप्रप्यथं पनराह-तदजंत।ति । तदात्मतच्छं यतपरक्रतं तदेजाते चति तदेव च नजति स्वता नव॒ चरति स्वतोऽचरपेव सद्चलतीतेत्यथेः । किच तहरे वषकाटक्षतेरप्यावेदुषाप- प्राप्यत्वाहूर इव । तत्‌ उ अन्तिक इति च्छेदः । तद्रन्तिके समौपेऽत्यन्तमेव् विदषापात्मत्नान्न फकदट दरेऽन्तिके च । तदन्तरभ्यन्तरेऽस्य सवेस्य। य आत्पा सान्तर इति थतेः। अस्य सवेश्य जमतां नामरूपाक्रयात्पमकस्य तक अपि सवेस्यास्य बाद्यता व्यापक्त्वादाकाशवन्नरतिक्चयसृल्पस्वादन्तः। प्रज्ञानघन एवेति च प्रासनाननिरन्तरं च ॥ ५॥ | भार. टरी९. त्यन्ताग्यवघ्रानात्तथाऽऽत्माऽप्यत्यन्ताग्यवघानान्मनता न॒ विषयस्तद्रयापक- त्वाच्चत्यथः | उक्तात्मक्तमावनःयोपपत्तिमाह-तप्मिश्नात्पतन्े सतति । श्रोतानि कमाभि पोमाज्यपयःप्रभ्रतिभिरद्धिः पपाच्यन्त इति सबन्धाह्खक्षणिकोऽप्शन्दः कमेत प्रणवचेष्टायाश्चातरूनिमित्तत्वप्रपिद्धः। कारणवाचकः शब्दः काय रक्षणया प्रयुक्त इत्यर्थः । इश्वरस्यापि हिरण्यगर्भस्य नियतप्रवृत्यन्यथानुपपत्याऽथिष्ठाता परमेश्वरः समान्यत इत्यक्तमिदानीं मातरिश्वम्रहणम॒परक्षणायेमाराय ` तात्पथमाह-- सां ह। ति ॥ ४॥ | ज।मिताऽऽर्प्य व्यापित्वाद्धाष्यता ऽस्त निरतिश्चयपृक्ष्मस्वादन्तश्वदस्ति ताह नरन्तरमकरम न स्यान्मानामावादलयाश्चङ्कयाऽ5ऽह - परज्नानघनं एवेति ॥५॥ १६. ठ च. ठ. दमम्थं।२ज. ठ. ण्यैकार। ३. ज. ट. ध्यकर'{-* घ. च. छ, रिषि 1 ५क. ख. घ पराणे । १० ईशावास्योपनिषतु-- यस्तु सर्वाणि श्रूतान्यातमन्यवानुपश्यति । सवभूतेषु चाऽऽत्मानं ततो न दिनुगुप्सत ॥ £ ॥ यस्मिन्सवांणि भ्रतान्यात्मेवाभदिजानत तत्र को मोषः कः शोक एकत्वमनुपश्यतः ॥ ७ ॥ शा० भाः यस्त॒ | यः परिवादममक्षः सवांणि भतान्यव्यक्तादींनि स्थावरान्ता. न्यात्मन्येवानुपरयत्यास्मन्यतिरिक्तानि न पयतील््थः । सवभूतेषु च ` तेष्वेव चाऽऽत्मानं तेषामपि भूतानां स्वपात्पानमात्मत्वन यथाऽस्य हस्य कायंकारणसंघातस्याऽऽत्माऽहं सवंप्र्ययसाक्षिमूतथेतायिता केवर निग णाञननव स्वद्पणाव्यक्तादनां स्थवरान्तानामपहमेवाऽऽत्पति स्वेभृतेषु चाऽऽत्मानं नि्िक्ञेषं यस्त्वनपर्यति स ततस्तस्मादेव दरनान्न विज्ञगप्सते विज्नुगुप्सां घूणां न करोति । प्राप्तस्येवानुवरादोऽयम्‌। सवां दहि धृणाऽऽत्म- नोऽन्यदूएं परयता भवरल्यात्मानमेवा लन्ताविज्ुद्धं निरन्तरं पडयता न धरणानि. मित्तमथान्तरमस्तीति पाप्नमेव । ततो न चिज्॒गाप्सत.इति ॥ ६ ॥ दममेवाथेमन्योऽपि पचर आह--यस्मिन्सवीणि भूतानि । यस्मिन्काले यथोक्तात्पानि वा तान्येव यतानि सर्वाणि परमाथात्मदर्चंनादात्मे- वायदात्मेव संत्तः परमाथंवस्त विजानतस्तत्र तस्मिन्काङे तत्राऽन्त्मानिषा को माहः कः शोकः | शोक महथ कामकमेवीजभजानतां भवति न त्वात्मेकत्वं विश्चद्धं गगनोपमं पर्यतः । कों मोहः कः शोक इति शोक- मोहयोरविद्याक्राययोराक्षेपणासभवमप्रद शेनात्सक्रारणस्य ससारस्यालय- न्तपेत्रोच्छदः पदिन मवति ॥ ७ ॥ न भा० टा उक्तात्मज्ञानत्य फटे निपेनिषेषातातजावनमुक्तस्वरूपेणावस्थानमित्याह- यास्त्वा ॥ ६॥ निरतिशयानन्दस्वद्पसते एव दुःखास्पृष्टमात्मानमजानतः शह्ोको मवति हा हतोऽहं न मे पत्रोऽसि न भे क्षेत्रमिति । ततः पृ्रादन्कामयते तदर्थ देवताराधनादिं चिकीषति न त्वात्५कत्वं पदयतस्ततोऽन्वयग्यतिरेकाम्यां शचोका- देरविद्याक्राधत्वावधारणान्मृडाविद्यानिवृ्यैव शोकदेरालन्तिकी निवृत्तिर्षेया- फटत्वेन विवद्लिता ल्यमात्रस्य पुपृपतेऽपि मावादित्याह-- शोके मोहथे- त्यादिना ॥ ७॥ १. ज. त्मन्नवा । २ विंचि!कत्छतीत्यय पाठ उवयरभाष्यपस्तकस्थः। ३. कल. घ, ड छ. ठ, उ. (मनी नमन्ञान" । ४ च. (मज्ञानवतो । ५. ङ, च. छ, ककमोदयोधितयाः } सरीकभाष्योपता । १९१ स॒पयंगच्छरकमकायमबणमस्नाविर* शुद्धमपाप- विद्धम्‌ । कविर्मनीषी परिभूः स्वयंभुयाथातथ्य- तोऽथान्न्यदधाच्छाश्वतीभ्यः समाण्यः ॥<८॥ अन्धं तमः प्रविशन्ति येऽवियामपासते । शा° भा° याऽयमतातमन्ररुक्त आतमा स स्वन रूपण कर्षण इत्याहाय मन्रः स पयंगात्छ यथोक्त आत्मा पयगात्परि समन्तादगाहरतवानाकाश्वय्या- पीलयथंः । शक्र शुद्धं ज्योतिष्मदहीप्षिपानिलयथः । अकायपरशरीये लिङ्गश- रीरवजित इल्यथेः। अव्रणयक्नतम्‌ । अस्नाविरं लावाः शिरा यस्मिन्न विद्यन्त इत्यसाविरम्‌ । अवणमस्नाविरमिद्याभ्यां स्थूरशरीरपतिषधः । शुद्ध निमंरमविद्यामररहितमिति कारणरारीरमतिषेधः । अपापविद्धं धर्माधपा- दिपापवनितम्‌ । शुक्रमि्यादीनि वचांसि पंचिङ्गतस्वेन परिणेयानें । स पयगादित्युपक्रम्य कविमनाषालादिना पचिङ्गतेनोपसहारावत्‌ । कावि क्रान्तदशीं सवर्‌ । नान्योऽतोऽस्ति द्रष्टेयादिश्चतेः । मनीषी मनस इषिता सवेङ्ग इश्वर इत्यथः । परिभुः सर्वेषां पयपरि भवतीति परिभुः । स्वयभृः स्वयमेव भवतीति येषापुपरि भवति यथोपरि भवति स सवे स्वयमेव भवतीति स्वयभुः । स निल्यमुक्त इश्वर याथातथ्यतः सवज्ञ- त्वाद्यथातथा मावा याथातथ्यं तस्ाद्यथायतकमंफरप्ताधनतोऽथान्कते- व्यपदाथान्ग्यद्धाद्िहितवान्यथानुरूपं व्यभजदिलययथेः । शाश्वतीभ्यो निलयाभ्यः समाभ्यः संवत्सराख्येभ्यः प्रनापतिभ्य इत्यर्थः ॥ ८ ॥ अत्राऽञ्ेन मच्रेण सर्वैषणापरित्यागेन ज्ञाननिष्ठोक्ता प्रथमो बेदाथैः। ईशा भा° य° योऽयपिति । खुप्रक्षरणे धातुः । ल्नावयन्ति शरीरमिति स्नावा; शिरा कन्तम।तक्रान्त्‌ नष्ट।मत्युपरक्षण भूतमवष्यद्रतंमानदश्ा ॥ < ॥ प्रकरणविमागं दिद यिपूरवत्तमनुवद ति-अत्राऽऽयनेाति । यदुक्तं भास्करेण * उवटभाष्येशावास्यरहस्येावास्यविवृत्तिषु तु नवमदश्मयोमन्तर योद्रोदशत्रयोदखयोश्च य- थासंखयं वैपरीयं तथा चतुदैकैकादरयोयैपरसयं तथाऽमे नयेति मन्ञः षोडशः । तथा वाय॒रनिल- माते पर्वदः । किच वायुरनिलभित्यस्योत्तराधस्थाने ॐ कतो स्मर ङ्िबे स्मर कृतर् स्मरेति , तथा दिरण्मयनेति सप्तदशः । कंच हिरण्मयेनेद्यत्येत्तराधस्थने योऽसावादिले प्रषः सोऽसावदम्‌ #॥ १७ ॥ ॐ च ब्रहेति तथा पषन्नेकष रति मन्त्रो नास्येव तथाऽसर्या नामेतिमन्तान्तगतपरेत्याभ्रे- गच्छन्तीलयस्य स्थाने प्रेल्यापि गच्छन्तीति पाठस्तथा षष्टमन््रस्थविजगप्यत शल्यस्य स्थाने विधि- कित्सतीति पाठः । किच द्राममन्त्रस्य पूत्रधिंस्य स्थाने ˆ भन्यदेवाहुवियाया अन्यदेाहुरावियाय एवं पाठ इति ज्ञेयम्‌ 7 १क.ख.ज., ञ्च ईरिता) १२ इशावास्योपनिषत्‌- ततो भ्रुयश्वते तमा व उ विद्याया रताः॥९॥ श= भा° वास्यमिदं सवं मा गृषः केस्य सिद्धनमिलज्ञानां निजीविषणां ज्ञान- निषए्टासभवे कुचेन्नेवेह कमाणि जिजीवेषेदिति कमनिष्ठाक्ता द्वितीयो वेदथः! अनयोश्च निष्ठयो्िभागो मन्रप्रदरैतयोब्हद्‌ारण्यकेऽपि भ्रदभरितः सोऽकामयत जाया मे स्यादिलयादिना । अज्ञस्य कामिनः कमोणीति मन एवास्याऽऽत्मा वागनायेत्यादिवचनत्‌. \ अज्ञत्वं कामित्वं च.-कपनिष्ठस्य निधितमवगम्यते। तथा च तत्फडं सप्रान्नसमेस्तेष्वात्ममावेनाऽऽत्वस्वरूप- बस्थानं जायाचयेषणात्रयसेन्यासेन चाऽऽत्मविदां कमेनिष्ठापातिक्स्येनाऽऽ. त्मस्वरूपनिष्ठैव दारता कं भजया करिष्यामो येषां.नोऽवमात्माऽयं लोक भा° री° सुतरोऽप्युपनिषदेकं बरह्मविद्याप्रकरणं ततः प्रकरणमेदकरणमनुचितमिति । तद- सत्‌ । प्राणाद्युपास्ननविष।नस्याप्यपनिषत्प दशनात्‌ । न च तदपि बरह्यज्ञानाङ्ग- मिति वाच्यम्‌ । पृयक्फटश्रवणात्‌ं । तेनापि व्याक्ताव्याकृतोपाप्तनप्रमुच्च यविध।- नस्य प्रकरणमेदेनेवेष्ठत्वाद्रव।कृताव्याकृतोपासर्वस्य प्रकारान्तरत्वात्तस्मायथा कमे. काण्डेऽभ्निहयत्रादिप्रकरणं भिन्नमेतरेष्यते मिन्नाधिकारत्वात्तत्तत्क्मणस्तथोपनिषत्स्वपि भिन्नायिकारत्वात्कमोविरुद्धतद्विरुद्धविचाप्रकरणमेदो न विरुध्यते | मन्त्रार्थे ब्ाह्मणप्तमपिं दशेयितुमृपक्रमते--अनयोश्रेल्यादिना । तन्न वाक्ये कथमन्ञत्व- मवगम्यत इत्याशङ्खय।ऽऽह-मन एवेति । जाया मे स्यादथ प्रनयेयाथ वित्तमे स्यादथ कमे कुर्वीयेति कामयमानस्य सपैव बाह्यो जायादिथदा न सप्ते तदाऽ ध्थीत्मजायादिपा्चि दशंयति- एतच्चाज्ञत्वषिङ्धं मनजादिष्वात्मत्वाद्यमिमान- स्याज्ञानकाय॑त्वात्‌ । यथा च बाद्यकामिन्यरमे स॒प्तो मनोविजम्मितकामिनीमप मुञ्ञानोऽज्ञः प्रपिद्धस्तद्वदयमपीत्यथैः । तेषां च कर्मणां फं सप्तारापिरेषेत्या तत्रव दरितामेत्याह-- तथा चेति । एक साधारणमन्नं यदिदमद्यते दे देवानां हुतप्रहुते द्पृणमापो वा त्रीण्यस्य मोगप्ताधनानि मनोवाक्प्राणरक्षणानि पश्चधमेकं तत्पय इति सप्तान्नपष्गो दशितः श्त्या यत्पप्तान्नानि मेधया तपपाऽजनयतिपते- त्यादिना । अन्नकेका यजमान एवं वविहूतप्राताषद्धन्लानकमन्‌षएानार्छवस्य सपा रस्य पतद्लित्परस्पय)।स्यां जनकत्वात्पताच्यते | तषु च सुष्टष्वत्नेषु तस्य 1पत॒रह्‌- द ममदसत्यात्सत्वाध्यास्न मनजओाद्‌प्वतरष च सबन्धाध्याप्रनावस्थान सप्तारः भात्तद्ध.. इत्ययः} एव मन्त्रप्रद्‌। क्रत नष्ठाद्रय ब्राह्मणंसम।तं दशे येत्वा भ्रकरणविमारगं १ च. वासुपानषत्स्वेक । २ क. खक्ष. "त्‌ स्वेना । ३ज. तेन भास्करेणापि । भ्य. डः ९, नत्याप्रकान्तत्वा ॥ ५ छ. ज. प्रकान्तत्वा । ६ क. ञ्ञ. शध्यात्मं जा" । ७ ध. ड. च. ज. ठ, तरीणि स्वस्य । ८ ज. क्ष. श्रैको । । | सरीकभाष्योपेता । १३ ॥9 शाग्भा° इत्यादिना । ये तु ब्ञाननिष्ठाः सन्यासिनस्तेभ्योऽसया नामत इदयारि- = = 0 न नाऽदिद्रभिन्दाद्रारेणाऽऽत्मना याथास्म्यं स पयगादिल्येतदन्तेमन्रेर्पदिष्म्‌ ते ्प्रापेषतान कामिन इति। तथा च श्वेताश्वतगणां मश्रोपनिषदि अद्या. भपिस्यः परमं पवित्रं भरा्ाच सम्यग्रषिसतघनुष्टपेलयादे विभस्याक्तम्‌ | येतु काणः कपनेष्ठाः कभ कुवेन्त एवे निजीविषवस्तेम्य इदयश्यते- अन्धं तम इत्यादि। कथं पुनरवमन्गम्यते न तु सचेषामित्युच्यते - अकामिनः साध्यस्राधनमेदोपमदेन यसमिन्सवांणि मूतान्यात्मवाभुष्िनानतः । तत्र को मोः केः शोक एकत्वमनु्रयत्‌ इति । यदात्मेकत्व विज्ञानं तन्न केन चित्कमरणा ज्ञानान्तरेण वा शछमरूदः सपचचिचीषति । षह तु सयुधिचीष. याऽविद्रदादिनिन्दा क्रियते। तत्र च यस्य येन सयुचयः संभवति न्या- यतः शासतो बा तदिहोच्यते । यदैवं वित्त देवताविषयं स्नानं कमसब- भा० २० दरेयति-येतु ज्ञाननिष्ठा इलयादिना । अल्याभ्रमिभ्य इति। उत्तमाश्चमिम्य हृलय्थः । साध्यप्नाधनमेदपमर्देन यदात्मैकत्वविज्नानं यस्मिन्सर्वाणि मृतान्यात्मेवा- मूदित्यवधारणेनो्तं पवर्थनोत्तरर्घेन च सेप्तारनिवृत्तिफठकमुक्तं तन्न श्रतेन स्मार्तेन वा कर्मेणा केनचिदमूढः स्मुचिचीषति। अन्धं तम इत्यादो तु स्मुञ्िर्च।ष- याऽविद्भदादिनिन्दा ददयते । ततः किमित्यत आह-तत्र च यस्यति । कस्य तार ज्ञानस्य कमप्तमृच्वयः प्मवतीत्यत आह- यदेवं चित्तमिति । यच्चोक्तं मास्करेणेश्चा वास्यतिति मनर ब्रह्मविद्यायाः प्रकरान्तत्वोत्तस्या एव समुचचिची- षया निन्द।च्यत इति । तद्त्‌ । नहि प्रकृतमिल्येतावता सेब्रघ्यते कितु सबन्धयोग्यम्‌ । श्ुद्धब्रह्मत्भेकत्वविद्यायास्त॒ कतेत्वा्ध्याप्तोपमदं कत्वान्नास्ति कर्मतबन्धय)ग्यता । किंच यक्तिन्निष्पनेऽपि फटरस्य व्यवधानं संमाग्यते तस्येव सहकारिपमचचय इष्यते दश दरिह त्वेकत्वमनुपरयतः को मोहः कः शोक इत्ये. कत्वद्श्षेनस्मकाटमेव मेहादिनिवृच्यमिषधानान्न काङान्तरीयफल्म्‌ । ततां न सहकारिपमच्चिचीषा । रिचास्या मन््रोरनिषदो बाह्यणे ब्राह्मणा विविदिषन्ति यन्ञनेत्यादौ ततीयाश्चत्या यज्ञादेरिष्यमाणवेदने करणत्वेन संबन्धः प्रतोयते । तत्कथं द्वेन प्रकरणेन प्हकारितया सबन्धः प्रकर्प्यते । प्रधानस्य च विद्यायाः सहकारिसंबन्धविधित्छया निन्देत्यप्ययक्तम्‌ । अत एव चा्नीन्धनायनपेक्षे- तिप्रतविरोध््चं समच्यश्च परेणापि नेष्यते । विरोधनं च परेन तस्मात्कमा- क [ +» विरुद्धरेवताज्ञानस्येवाज् समच्चयो विधित्स्यते । नन॒देवताज्ञानस्य कमफलखाति- १ च. (ते यथा दर ञ्न दरवद ३. ङ. ज. ठ. किं च ब्राह्मणा विच. ज. ख भभीन्धनोपलक्षितकर्मसमघ०। ५ ग. च. छ. ज. “न चापाचक्रे त° । इ, ठ. “न चापाचक्रमे त। १४ ईशावास्योपनिषद्‌ - र्‌ अन्यदेवाः कि 9.० क ८ न्यदेवाहु धस्टाऽन्यदाहुरवियया । शु धीराणां ॐ भ क (त म न इति शुश्रुम धीराणां ये नस्तद्िचचक्षिरे ॥१०॥ कू क क $ 9 भूय विया चावेया च "छ्छतभयर सह्‌ । ।°मा° [न्धत्वेनोपएन्यस्त न परमात्पन्नानम्‌ । प्या देवरोक इति पृथक्फटश्र- ` वणात्‌ । तयोब्गनकमणारिदककानुष्रननेन्दा सय॒चिचीषया,. न निन्दा. परेत्रकेकस्य पृथक्फलश्चवणाद्‌ । विद्यया तदारोहन्ति । विद्यया देव- खाक; । न तत्र दक्षिणा यन्ति । कमणा पित्रलोक इति । नदि श्ास्नवि [हत ।कचद्कतेन्यतामियाद्‌ । तत्रान्धं तमोऽद्शनात्मकं तमः मृवि- शन्ति । के । येऽविदां विद्याया अन्याञविद्या तां कर्मेल्थः । कर्मेभों विद्यापिरोधितवात्‌ । तामविचामभिदयेनादिलक्षणामेव केवटापुपासते तत्प- राः सन्ताऽनुतिषन्तील्याभिपायः । ततस्तस्पादन्धात्मकात्तमसो भूय इव वहुतरमच ते तमः परविशन्ति । के; कमेदहित्वायेउये तु विद्यायामेव देव (क ताज्ञान एव रता जामरताः । तत्रावान्तरफरमद विचाकम्णाः सथुचय कारणमाह । अन्यथा फकवदफल्वतोः संनिहितयोरङ्गाङ्गिपेव स्यादि. त्यथः ॥९॥ अन्यदेवल्यादि । अन्यत्पृथगेव विद्यया क्रियते फएरमिलयाहुवंद न्ति विध- पादवल।का विद्या तदारोहन्तीतिश्चुतेः। अन्यद्‌ाहुरविच्या कमेणा क्रियते कमणा पत्रक इते श्रुतेः । इयेवं द्रुश्रुम श्रुतवन्तो वयं धीराणां धीमतां वचनम्‌। य अचाया नोऽस्मभ्यं तत्कमे च ज्ञानं च विचच्षिरे व्याख्या- तवन्तस्तपामयमागमः पारम्ययागत इल्यथंः ॥ १० ॥ ॥ वत एवपरता विद्रा चाविद्यां च देवताज्ञानं कमं चेत्यथः। यस्तदेतदमयं ~ । ° "र क्तफलमावात्समुचयो न संमवतीत्यत आ।ह-- विद्ययेति । नन सम॑चिची- ० । =| च पया नन्दते किमिति म्याख्यायते। अध्ययनविधेर्मोक्षादवीकप्थवप्तानानपप- उदवछाक।कदवराह्तः फङामासत्व।त्पहाणार्थव निन्दा किं नेष्यते तत्ना5ऽह-तयोङ्ञा- नक्भणारति । न फल्शाव्दा मोक्षे ढो मोक्षमनिच्छतामपि समीहिते ¢ क र्ग्यवहारदशनात्तता य। द्वछाकादिमुपादित्सते तस्य तदपि फ मवयेवे- त्यथः ॥ ९॥ १० ॥ ११॥ ° _ (वयाया अन्य । । दियायाः । इ" । उवटाभष्यस्थाविमौ पादी । ३अ.भ.ट गोऽविद्याविरोधाभावात्‌ । ग. ध. ङ. च छ. ज. 2. एतेषिद्‌ नास्त्येव । गग. ज, भ, ट ्गितायां जामते" । क. ख. ङ्गितया जामितै° । ५ ज. त्वात्तमणा "निन्दा. मुण्डकादिष॒ श्रयते; व द्येते अददा यज्ञरूपाः अड । ६ ज. ˆपि काञचछितसर। । ` सटीकभाष्यापेता । १५ आवियया मृत्युं तीत्वां विययाऽमृतमश्नुते ॥ ११ ॥ ततो श्रय इव ते तमो य उ सभूत्या ९ रताः ॥ १२॥ अन्यदेवाऽऽहुः संभवादन्यदाहू रस्तभवात्‌ । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३ ॥ शा भा० सैकेन पुरूषेणानृष्ठेय वेद्‌ तस्यैवं समुचखयकारिण एवैकपुरुषा्थ- संबन्धः क्रमेण स्यादित्युष्यते--अविद्यया कम॑गाऽधिहयेजादिना मृत्यं स्वाभाविकं कमं ज्ञाने च मृत्युरब्दवाच्यमुभयं तीत्वां ऽतिक्रम्य विद्या देवताज्ञानेनामृतं देवतात्मभावमरुते प्रामोति । तद्धमृतमुस्यते यदेवता त्मगमनम्‌ ॥ ११॥ अधुना व्याकृताग्याकृतोपासनयोः समचिची षया प्रत्येकं निन्दोच्यते- अन्धं तमः प्रविशन्ति येऽभूति संभवनं संभूतिः सा यस्य कायस्य सा संभृतिस्तस्या अन्याऽसखमूतिः प्रकृतिः कार्णपत्रद्याऽग्याठृता- ख्या तामर्ंभूतिपग्याढृताख्यां भृतिं कारणमविद्ां कामकमवी जमूताम- दर्शनासमिकापुपासते ये ते तदनुरूपमेवान्धं तमोऽदश्च॑नात्मकं परदिश्चनिति । , ततस्तस्पादपि भूयो बहुतरमिव तमः परविशन्ति य उ संभूत्यां कायेन्रह् णि दिरण्यगमांख्ये रताः ॥ १२ ॥ अधनाभयोरपास्तनयोः सपुचयकरारणपवयवफ लम्‌ माह - अन्यदेवेति। अन्यदेव पृथगेवाऽऽहुः फलं संमवात्संमूतेः कामेव्रह्मोपासनादणिपाधेश्वये- लक्षणे व्याख्यातवन्त इत्यथः । तथा चान्यदाहुरसं मवादपतं मतर न्याकृत।- दञ्याकृतोपासनादुक्तमन्धं तमः परविकन्तीति म्रकृतिय इति च पौरा- गिकरेरुस्यत इत्येवं श्श्चम धीराणां बचनं ये नस्तद्विचचक्षिरे व्याकृताव्या- दृतोपासनफलठं व्याख्यातवन्त इत्यथः ॥ १३ ॥ भारयी° चित्तच््रा माया प्रमेशवरस्यापाधिः । मायां तु प्रकृति विद्यान्मायिनं तु महेश्वर- [मत्या रश्च त्यन्तरपराप्द्धाऽताततम तिङडाठ्नाच्यत न तरह । तस्य न1रकारस्य पाक्ष. त्पभक्र[तित्वानपपत्तः | भास्कराममतस्त परणामवादस्ततवाटके [चरस्त एवास्मामः। सांसारिकिदुःखानुमवामवेन च सुपुधिवत्प्कृतिख्यस्य पुरुषेणार्य॑मानताऽप्युपप- दयते । फट च कर्मोपाप्तन इव प्रकृत्य पाप्तनेऽपि परमेश्वर एव दास्यति । ततो जडइत्वा- त्प्रकरतेः फछ्दातृत्वानुपपत्तेहपास्यत्वानुपपत्तिरित्यपि कृ चोद्यमेव ॥१२॥ १३॥ १४॥ १ क, से. [ततनच््रत्वा । १६ ईशावास्योपनिषत्‌- संभूतिं च विनाशं च यस्तदेदोभय * सह । विनाशेन मृत्युं तत्वा संभूत्याऽमृतमश्नुते ॥ १.४ ॥ हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्‌ । तत्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥ `. साभ्माणय॒त एवमतः समुच्चयः संभूत्यस॑मृत्युपासनयोयुक्त एवैकपुरुषाथत्वाशे- त्याह-समूति च विनाश्ने च यस्तद्रेदोभय< सह । विनाशन विनाशो धर्मो यस्य कायस्य स तेन धर्मिणाऽमेदेनोच्यते बिनाज्ञ इति । तेन तदु- पासनेनानेश्वयेमधर्मकामादिदोषजातं च पत्यु सतीत्व दिरण्यग्मोपासनेन हणिमादिभाप्तिः फरम्र्‌ । तेनानेश्वयादिमृत्युमतीत्यासं भूलयाऽव्याङृतो पासनयाऽगृतं परकृतिखयलक्षणम्षते । संभूतिं च विनाश्चं चेत्यत्रावणे- रोपेन निदेशो द्रष्टव्यः । प्रङृतिखयफलश्चस्यनुरोषात्‌ ॥ १४ ॥ मानुषदेव वित्तसाध्यं फं शास्रलक्षणं भढृतियान्तम्‌। एतावती संसा रगातेः । अतः पर पृवाक्तमात्मवाभृद्विजानत इति सवात्पमाव्र एव स्मै षणास्तन्यासद्गाननिष्ठाफलम्‌ । एवं द्विमकारः म्रहत्तिनिट्तिलक्षणा वेदा- थां ऽत्र प्रकाशितः । तत्र प्रहृत्तिटक्षणस्य वेदाथस्य विधिप्रतिषेथलक्षणस्य कृत्सस्य भकाशने प्रवग्यान्तं ब्राह्मणमुपयुक्तम्‌ । नि्त्तिसक्षणस्य वेदा स्य प्रकाशनेऽत ऊध्वं बृहदारण्यकपपय॒क्तं तत्रनिपे कादिक्मशानान्तं क्म कुवाज्ञजीरिंषयो विच्या सहापरब्रह्मविषयया तदक्तं विया चाविद्यां च यस्तद्रदाभयः सह । अविद्यया मत्युं तीत्वौ विद्ययाऽमृतमश्रत इति। तत्र कन पागणाषरतत्वपहनुत इत्यच्यते-तश्च्स्पत्यपसौ स आदिलो य एष एतस्मिन्मडल पुरुषो यथायं दक्षिणेऽ्षन्परुष एतदभयं सलं जह्म(पाप्राना यथाक्तकमनरच यः सोऽन्तकाठे प्राप्ने सत्यात्मानमात्पमनः भाावद्रार याचते हिरण्मयेन पात्रेण । हिरण्मयामिव दिरण्यं ज्योतिक्य- मिल्येतत्‌ । तेन पातरेणेवापिधानभूतेन सलयस्यैवाऽऽदित्यमण्डलस्थस्य बह्म- णाऽपिदितमाच्छादितं मुखं द्वारं तं हे पषन्नपादृण्वपसारय सल्य- व भाग्य विस्तरेणोक्तमथेनातं सक्षिप्योपपंहरति-मानषरैववित्तसाध्यमित्यादिनां । वार्‌रपाटि मम्दह्रण्याद्प्ाधनमपात्तश्च मानं वत्तम्‌ । इव वेत्त दवताज्ञान स्टीकभाष्योपेता । १७ पूषननैकषे यम सूर्यं प्राजापत्य व्यूह रश्मीन्समह । तेजो यत्ते शपं करर; तत्ते पश्यामि योऽसावही पुरुषः स।ऽहमास्मि ॥ १६ ॥ वायुरानिलममतमथेदं भस्मान्त* शरीरम्‌ । आ" भान्मीय तव सलस्योपात्तनारसलय धर्मो यस्य मम सोऽहं श्रलधममा तसै पहयमथवा यथाभूतस्य धमस्यानुष्टात्र इष्टम तव सल्यात्मन उपटरग्धये ॥ २५॥ पएषन्निति । हे पूषन्‌ । जगतः पाषणात्पषा रविस्तयेक एव ऋषृति गच्छ- तील्येकपिः । हे एकष। तथा सवेस्य संयमनाद्यमः । हे यम । तथा रह्पीनां प्राणानां रसानां च स्वाकरणात्मपः। हे सूय । प्रजापतेरपत्यं भ्राजापलयः। हे प्राजापत्य । व्यूह विगमय रीन्स्वान्‌ । समह्‌, एकी कर उप संहर ते तेजस्तापकं ज्योति; । यत्ते तव रूपं करयाणतममत्यन्तज्ञोभनं तत्त तवाऽऽत्मनः भरसादात्पश्यामि । किचाहंन तु त्वां भृत्यवचाचे योऽसावा- दित्यमण्डङस्थो व्याहूत्यवयव॑ः पुरुषः पुरुषाकारत्वादपूर्णं वाऽनेन प्राण. बुद्धयात्मना जगत्समस्तमिति पुरुषः पुरि शयनाद्रा परुषः सोऽहमसि भवापे । १६ ॥ वायुरिति । अथद्ानीं मम मरिष्यतो बायुः पाणोऽध्यात्मपरिच्छेदं हित्वाऽ- धिदेवतात्मानं सवांत्मकमनिटममृतं सत्रात्मानं मरतिपद्यतामिति वाक्य. शेषः । किङ्ग चेदं ज्ञानकमसंस्छतमुरक्रामत्विति द्रष्टव्यम्‌ । मार्गया भाग्टी °मुत्तर्रन्थस्य संबन्धामिधित्याऽयविशेषमनुवदति- तन्न निषेकादील्यादिना । तदु क्तमिति ते प्रत्युक्तं मन्रेण विद्यां चेत्यादिनाऽऽेक्षिकाखतत्वं फरमित्युक्तम- स्माभिरिति ॥ १९॥ उ्याहूत्यवयव इति। तस्य मूरिति रिरः युवं इति बाहुः सुवरिति प्रतिष्ठा पदा- विलथेः ॥ ११ ॥ १५ ॥ १ च, सलयधम॑त्तस्मे । यद्यप्ययमेव पाले मलानसारेण समीचीन इति भाति तथाऽपि च- व्यतिरिक्तपुस्तकेष सयवमौ तस्मे, इव्येव पाठ उपलब्धः । अतः घ एवं हेकराचा्यभिग्रेत इति गम्यते । कृत इति चेदुच्यते -मुरे सयधमायेति पदं वतते तत्त॒ भाषायां वेयाकरणरील्या न सिध्यति किं तर्द घमौदनिच्ेवलादिति पाणिनिसूत्रेण समासान्तानिचप्रययेन मान्यं तथा च खद धमेण इति स्यादत ` आचार्यैः सलयधमयिलयस्याऽऽषैत्वग्रदशेनार्थ भाष्ये शनिजन्तसल्यधर्मशम्दस्य अ्रथमेकवचनस्य प्रदारीतत्वादिति ज्ञेयम्‌ । २ ज, “वः परोक्षोऽसौ शान्ञटघ्या अलक्षः पु ३च वरिति बाहू सु । र १८ इ्शावास्योपनिषत्‌- ॐ क्रतो स्मर छत स्मर कतो स्मर ऊत स्मर ॥ १७ ॥ अभे नय सुपथा राये अस्माविश्वानि देव वयुनानि विद्रान्‌ । शा०्माऽचनसामथ्वात्‌ । अथेदं शरीरमभ्रो हृते भस्मान्तं भूयात्‌ । ओमिति यथोपा- सनमोपरतीकालमकत्वास्सलयालसकमग्न्याख्यं ब्रह्यामेदे नोच्यते । हे क्रतो संकरपारमक स्मर यन्मम स्मर्षव्यं तस्य काटोऽयं परत्य॒पस्थितोऽतः स्परे तावन्तं काडं भाविते कृतपप्े स्मर यन्मया बाल्यप्रमृल्यनुष्टितं कमे तश्च स्मर । कतो स्मर दृतं स्मरेति पुनवेचनमादराथम्‌ ॥ १७ ॥ पुनरन्येन सत्रेण मागं याचते--अप्रे नयेति । इेऽपे नय॒ गमय सपथा श्लोभनेन मार्गेण । सुपथेति विक्ञेषणं दक्षिणमागंनिद्रच्यथम्‌ । नि्िण्णो ऽहं दक्षिणेन प्गेण गतागतलक्षणनाता याचे त्वां पन; पुनगेमनागमनवनजि- तेन ्लोभनेन पथा नय । राये धनाय करमेफरभोगायेल्थंः । अस्मान्यथो- ्थमेफरुविशिष्टान्विश्वानि स्वाणि हे देव वयुनानि कर्माणि पज्गानानि वा विद्राज्ञानन्‌ । फ्रिंच युयोयि वियोजय विनाश्यास्मदस्मत्तो ज्॒हुराणं कुटिलं वचचनाटमकमेनः पापम्‌ । ततो वर्यं ॒विद्युद्धा;ः सन्त शष प्राप्स्याम इत्यभिप्रायः ¦ किंतु वयमिदानीं ते न शक्रम परिचर्यां क भुयिष्ठां बहुतराम्‌। ते तुभ्यं नमरक्तिं नमस्कारवचनं विधेम नमस्कारेण परिचरेभत्यथः । अविद्यया मृत्यु तत्वा विद्ययाऽमृतमरनुते । विनाशन रत्यु तत्वा सभत्याऽपरृतमदनुत इति धत्वा कोचित्पंयं कुषैन्ति । अतस्ते ननिराकरणायं संक्षेपतो विचारणां करिष्यामः । तत्न तावरिकिनिमितत सशय इत्युस्यते। विद्या्नब्देन मुख्या परमातेव कस्मान्न गर्यतेऽमृतत्वं च । नसूक्तायाः परमात्मविद्यायाः कमणश्च विरोधात्मुचयानुपपत्तिः । सलयम्‌ । विरोधस्तु नावगम्यते विरोधाविरोधयोः ज्ञाञ्चममाणकत्वात्‌ ) यथाञविद्यनुष्रानं विद्योणमनं च शाघ्चपमाणकं तथा तद्विरोधाविरोधावपि। यथाचन दहिस्याल्सव। भूतानीति शाञ्लादवगतं पनः शरास्चेणेव बाध्यतेऽ- भाग्यी°मन्त्रान्पदशो व्यास्याय संक्षेपतो विचारमारमते- अविद्यया मृत्यु तीर्ख त्यादिना । अमृतत्वं चति। जमतत्वं च मुख्यमेव कस्मान्न गृह्यत इति संबन्धः । शाख्ञीययोज्ञानकममणेविरो धाविरेधो श्ाख्ीयावेव ्राह्यो न तक॑मातरेगति परेणोक्ते १४. ८. च. छ. ठ. “कमः । २ ग. ब्रहैव ओमित्युच्य । 3 क. ख. ध. “ममे स्मः । भक. ख. ग, ज. ट. (स्तनिर्षार 1५ ध. न. ट. ड. शत्यात्सवैमू* । एतदन्ययुस्तकेषु सवा, दयेव पाठो ददयते । भतः सवणीतयभ्कसर्वा, इतिपदवटि तवाक्यस्य श्रुतिस्थत्वमनुमीयते । सरीकभाष्यापेता । १९ युपोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ १८ ॥ इत्युपानिषद्‌ ॥ इति वाजसनेयसंहितोपनिषत्संपूणां ॥ ॐ पूणमदः ° शिष्यते ॥ ॐ दान्तिः शान्तिः शान्तिः ॥ शा० भा" ध्वरे पशं हिस्यादिति। एवं वि्याविद्ययोरपि स्यात्‌ । विद्याकमणोष सयुच्चया न दूरमेते विपरीते विषची अविद्या या च विचेतिश्चुतेः। विचां चाविद्यां चेतिवचनादविरोध इति चेन्न । हेतुस्वरूपफरषिरोधाद्‌ । बि्या- बिद्याविरोधाविरोधयोविकसपासं भवात्समुचय विधानाद विरोध एवेति चेन्न ` सहस भवानुपपत्तेः । करमेणकाश्रये स्यातां विद्याविदे इति चेन्न । विद्यो. त्पत्तावविद्याया ह्स्तत्वात्तदाश्रयेऽविग्यातुपपत्तेः । न दह्यधिरुष्णः भरका- श॒श्येति विज्ञानोरपत्तो यस्मिन्नाभ्रये तदत्पन्नं तस्मिनेवाऽऽभ्रये श्ीतोऽभिरभ- कारा वेदयविद्याया उत्पत्तिनापि सश्चयोाऽज्ञान वा । यस्मिन्सवागि भूतान्यात्मेवामृद्धिजानतः । तत्र को मोहः कः शोकं एकत्वमनुपदयत इति सोकमो हाद्यसंभवश्चुतेः । अविद्यासं मवात्तदुपादानस्य कमणीऽप्य भा० टी° सिद्धान्ती क्ञाल्लिद्ध एव विरोध इत्याह-न दुरमेते इति । विषूची नानागती विद्याविय द्रं विपरीते अतिशयन विरुद्ध इलथः । सहस भवानुपपत्तरिति । क[ऽनुपपात्तिः। काठके विरोधश्चवणात्‌। तद्वतविद्या वि्यानिर्‌ाधऽस्तु । इह त्वविरा- धश्रवणादविरोषो मविष्यतीति न च वाच्यम्‌ । विरोधाविर्‌। षयोः सिद्धत्वेन विकल्पाम- मवादुद्वितानुदितहोमयोर पुरुषतन्नत्वादुक्त। विकस्प इत्यक्त, तद्येविरोध एवास्तु समस्य विपिवलादिति चेन्न । मख्यब्रह्यविद्याविद्ययोः इक्तिविद्याविंद्ययारिव सह- समवानपपत्तेः समच्चयविधिरपिद्धः। पिद्ध समचस्चयावेष। तद्‌बटाद वेराघावगम।ऽ* ५. (प विरोधावगमाच्च प्तम॒च्चयपिद्धिरित्यन्यन्याश्रयः स्यादित्यथ; । सहसंभवानु- पपृत्तावपि क्रमेगकाश्रय विदयाविचे स्यातामिति चेद्यदि पृषेमविद्या पश्चात्तु विचि करमस्तरौप्यत एव॒ यदि प्याततद्यमव इत्याह--न विद्योत्पत्ताविति । ुर्षतिद्धाया अविद्यायाः प्रध्वस्तत्वाद्न्यस्याओत्पत्तो कारणाप्तमवान्मृद्धामावेन भरमघ्श्चयाम्रहणानामपि विदुषोऽनुपपत्तिरित्यर्थः । विद्योतपत्तौ मा मृदविद्या कमं तु भविष्यति विदषोऽपि न्याख्यानभिक्षाटनदिदशेनादित्याशङचाऽऽह-अविया- सभवादाते । उ।दनप्रयुक्तानुष्ठान [हं कम ज्ञान पहु तव प्तमू।ख्चच्त॥१त्‌ © (+) ®= © १६. ङ. च्‌. छ.ज.ठ. ड (तिज्ञातेति प्र । २गन्घ.च.ज. ठ. न ।नरापाति । २० इशावास्योपनिषर्सदीकभाष्योपेता । शा० मा नुपपत्तिपवोचाप । अमृतमश्चत इ पिक्षिकममतं वियात्रब्देन परमात्प- विद्यग्रहणे दिरण्मयेनेलादिना द्वारमागोदियाचनमनुपपन्ने स्यात्तस्मादपा- सनया समुच्चयो न परमात्मविज्ञानेनेति यथाऽस्माभिर्व्याख्यातं एव मव्रा- णापथे इत्युपरम्यते ॥ १८ ॥ इति श्रीगोषिन्दभगवत्पृञ्यपादशिष्यस्य परमहंसपरिव्रानकाचायस्य भरत्ंकरभगवतः कृता वाजसनेयसंहितोपानिषद्धाष्यं संपएणम्‌ ॥ ॥ ॐ तत्सद्‌ ॥ भा टी" ब्रह्मालेकत्वं त॒ पाक्षादनमवतो न चोदना सैमवति कामामावात्कामिनो हि प्वीश्वोदनाः । ' अकामिनः क्रिया काचिद्ृश्यते नेह कस्य चित्‌ । यघद्धि कुरते जन्तुस्तत्तत्कामस्य चेष्टितम्‌ ! इति स्मरणात्‌ । विद्वच्छरीरस्थितिहेत्वविद्यारेश्चाश्रय- कमेङेषनिमित्तं त विद्षो मिक्षारनादि, न कमे, चोदनामावाक्ित्‌ यावत्पराणश्च- रीरप्तयोगमावि तत्कमौमाप्तं तच्च विद्वान्न स्वगतं मन्यते कर्माध्यासोपादानाविदयाया अपतंमवान्नेव [केचित्करामीति प्रलयाच्चेति मावः। यदुक्तमसृतशब्देन ृख्यभेवागर- तत्वं कि न गृह्यते | विघाज्ञब्देन च परमात्मविदयति ततराऽऽह-अग्रतमिति। मुख्याम॒तत्वम्रहणे हिरण्मयादिमन्त्रेण द्वारमागेयाचनमनुपपन्नं स्यात्‌| न तस्य प्राणा उत्करामन्त्यत्र ब्रह्म पमन्त इत्यादिश्चतेः | ततो म॒स्याथवाधाद्वोणाथम्रहणं यक्त. मेदयथः । यस्मादुथान्तर्‌ न सरगच्छतं॒तस्मादित्युपप्हारः ॥ १८॥ इशाप्रश्रतिमाप्यस्य श्ांकरस्य परात्मनः | मन्दोपकृतिपिद्धयर्थं प्रणीते दिपपण स्फटम्‌ ॥ इति श्रीपरमहसपरिवाजकाचायश्रीष्चद्धानन्द मगवत्पूज्यपादशिष्यमगवदानन्द्‌- त्ञानकृता वानप्रनेयपहितोपनिषद्धाप्यरोका प्रमाप्ता ॥ ॐ तत्परत्‌ ॥ ॥ गे ~~ [वाकाया १ वीरिणी कयोः ) # १ क.ख.ग. ञ्ज. न.टर -स्मादथोपा० २. इ. छ.ज. ठ. "ते । ६, इ च. ज. इ. नतेः । भतो सुख्यारथे बाः । ॥ अथेशावास्यभाष्यमवरार्यरूतम्‌ ॥ ॐ । समाप्तं कमेकाण्डं ज्ञानकाण्डमिदानीं प्रस्तूयते । शशा वास्यं तिप्तोऽवुष्टमः । दध्यङ्ड्थव॑ण ऋषिः स्वं शिष्यं पुत्र वा गभाषा नादिभिः सैस्करेः संस्छृतशरीरमधीतवेदयुत्पादितपुभ् यथाशक्लयनुष्ितयह- मपापं निःस्पृहं यमनियमवन्तमतिथिपुजापनीतषिदिविषं ुमुक्षपपसन्नं रिक्षय- ननाह--ईशा वास्यमिद सवेमिति । ईश देव्यै किपि त॒तीयान्तस्यैतदुषं यदीश्ाऽनेन वास्यं वासनीय ममेदमिल्यनया भावनयाऽऽच्छादनीयमिदे स्वै. मिति प्रलक्षतो निर्दिशति यिच यक्किचदब्दो भिन्नक्रमः च यज्गलयां पृथिन्यां नगनङ्पादि स्वस्वापिपबन्पारिङ्गतं स्यात्तेनानेन सर्वेण त्यक्तेन लक्तस्वस्वामिसबन्धेन भोगान्भञ्जीथा अनुभवः । मा ग्रधः। गृध अभिकाङ्- ्षायामिति माऽभिकाङ्क्षय मा था ममेदमिति । किं कारणं कस्य सिद्धनं स्विदिति निपातो पितकंवचनः । कस्य पुनरेतद्धनं न कस्यचिदपीलयथं इत्य भिप्रायः । सवांण्ययथाथीनि दि द्रव्पाण्युत्पद्नते । तद्यथा लियं पतिरन्यथा भुङधेऽन्यथा पुत्रोऽन्यथा प्ापूणङः । तथा च कटककेय्रङुण्डरादीन्यंकरणा- न्यन्यं चान्यं च पुरषमुपतिष्ठमानानि दरयन्त । अतः सर्वाथस्य यः स्वस्वामि- संबन्धो ममेदमिति बुद्धः सा सविधा । निःस्पृहस्य योगेऽधिकार इति वाक्याथेः ॥ १॥ निखृहस्यापि योगिनो ज्ञाननिमित्ते फमेण्यधिकार इयेतमर्थमाह-कुवेननेव । छूवेन्नेव कमोणि पूक्तिहेतुका मीदहरोके निजीविपेन्जिजीषिपेरिति परुषव्यल्ययः भलकषकृततवान्मतरस्य जीवितुमिच्छे; पथयहितमितभक्षणेन शतं समा इत्युपल- क्षणायम्‌ । एवं त्वयि तवेति विभक्तिव्यल्ययः। पुक्तिरस्तीति बरेषः । नान्यथ- तोऽस्तीतः प्रकारादन्यथा मृक्तिनास्ति । एतदुक्तं भवति-यथा स्वगेमाप्तौ नानागरूताः प्रकाराः सन्ति न तथा मुक्ताविय्ः । ननु कमणः फेन भवि. तव्यम्‌ । अथ कयं कतः भरा्षिरिलेतद्‌ शङ्कया ऽऽह - न कमे रिष्यते नरे । न हि मुक्लयथं कमे क्रियमाणं नरे मनुष्ये संबध्यते मुक्तिदानेनोपर्राणश्चक्ति- त्वात्‌ । तथा च बरृहदारण्यकम्‌- तमेतं वेदानुवचनेन विविदिषन्ति ब्रह्मचर्येण तपसा श्रद्धया यह्ेनानाश्केन चेति । षिविदिषन्ति बेदितुपिच्छनिि। अनेनेतद शयति यावदिच्छापरहतिस्तावत्कर्मस्वधिकार इति ॥ > ॥ १ क. श्वयो? । २ क. प्राधुणिकः 1 3 कृ, "दक्षं कृत्वा मन्त्र । > उवटा्यन्नतम्‌-- इदानीं स्वगादिपराप्निहेतुमतान कमीणि ये कर्शन्ति ते निन्धन्ते- असयां नाप । अस्याः परमात्मभावमद्रयपपेह्य देवाद्‌ याऽप्यसरा असुराणा स्वभृता एरसंब्नकास्ते लोकाः । अन्धेन तमसाऽज्ञानरन्तषणन तमसाऽऽहताः स- तास्त्धिकासि जनाः प्रेय मृत्वाऽपि गच्छन्ति । ये के चाऽऽत्महनां जनाः । ये जना आत्मानं निध्रन्ि ये स्वगपा्षिहेतुभूतानि हि नूनं कमाण कुवन्ति ते हि जनित्वा भियन्ते मृत्वा जायन्त एवं महता विनष्ट प्राप्नुवन्ति ॥ ३ ॥ इदानीं यमनियमवतां पपुश्षणां यथाभूतं परं बह्म आत्मत्वेनोपास्य तदाइ- क्त च- अहं ब्रह्मास्मि संबुध्य इदं सवं च मन्मयम्‌ । मयि विद्या समुद्दिष्ट विपरक्तियंन्निबन्धनीं ` इति । अनेजदेकम्‌ । च्रिष्टव्यदनेजद्‌ चखत्तचचमासत एक. मटितीयं विङ्ञानघनरूपेण मनसा जवीयः । मनस्तावच्छाघ्र भवति ततोऽपि शरीघतरं प्रसवदानेन कारणभूतत्वात्‌ । नेनदेवा आप्तुवन्‌ । नचेतत्तत्व देवा अपि पराप्तुं शक्ताः सृष््मस्वात्‌ । पुतरेमशत्‌ । रिशतिर्दिसाकमां पूवं पूवमपिं दिध्मानं सदशद्विशतीति रिशन्न रिशदश्ेव्‌ । धाताोरेकारलाप्छान्दसः इकारखोपे तेऽशद्धषलयविनशयदास्तऽनादिनिधनमिलयथः । तद्धावतस्तदः स्थाने यदो इत्तिरुदेशयत्वात्‌ । यच्च॒ धावतांऽन्यान्पुरुषादांनलेलाते- क्रम्य गच्छति तथा तिष्ठत्सवेज स्थितं सवगतत्वं सवश्ाक्तित्वमनेन व्याख्या. यते । तस्मिन्नपः । यसमिथापः कमाणि मातारे्वां वायुदेधाति स्थापयते सर्वाणि कर्माणि यज्ञदानहोमादीनि समिष्टयज्ञषि वायो स्थाप्यन्ते स्वाहा वातेधा इति वायुपरतिषएत्वाभिधानात्‌ । समषटिव्याषटरूपा ह्मप्ाविति वायुरपि यस्मिन्कमोणि स्थापयति यागहोमदानानां परमं निधानामिलययथः ॥ ४ ॥ एवं कारणरूपमात्मानमुदिश्यायेदानीं कायंद्पणादिशति- तदेजति । अनुः ष्रमस्तिस्ः । तदेव सैरूपेणावस्थितं सदेजतिं कम्पवद्धवति र्रिंयावद्धवति तदेव नेजति न चटति स्थावररूपावस्थितं तदूरे तदव दूर आदिल्यनक्षत्रादे- रूपेण । तदन्तिके तदेव चान्तिके पृथिग्यादिरूपेण सवं खखिद्‌ ब्रह्मत्येतद- लेनार्थो ग्रन्थः । तदन्तरस्य सवस्य प्राणिजातस्य विङ्गानघनरूषणान्तमध्यत्‌ आस्ते तद सवेस्यास्य बाह्यतः । तदेव सवेस्यास्य प्राणिजातस्य बाह्यतां जड ख्पेण व्यवस्थितमास्ते चेतनाचेतन रूपमनन्तं सवेगते ब्रह्मेयथः । अस्या उपा सनाया अविरादिचिन्तनं नास्तीति केचिदाहुरिहैव ब्रह्ममाप्रेः ॥ ५ ॥ यस्त॒ । त शब्दो विशेषणाथः। यः पनः सवोणि भूतानि चतनाचेतनान्या- त्मन्नात्मन्येवानुपर्यति मय्येव सबाणि भूतान्यवस्थितानि न पद्धति हि १ क्‌, परू । वे" । रंशावास्यभाष्यम्‌ । , रिक्तान्यहमेव परं ब्रह्य सवभूतेषु चाऽऽत्मानमवस्थितमग्यतिरिक्तं परयति ततो न विचिकित्सति ) एवेपश्यतो योगिनो दि सवाणि मूनानि परन्रद्मरूपाण्या- त्मरसंस्थितानि भवान्ति विज्ञानघनानन्देकत्वादिलयतो तिचारो निवतेते ॥ ६॥ किंच-यस्मिनसवाणि यस्नवस्था विषे स्बाणि भूतानि चेतनाचेतना- न्यामवाभूत्संभवति विजानत आभवेदं सवम्‌ । सवं खल्विदं ब्रह्मेयवमादि- वाक्यविचारणावधृतविज्ञानस्य कृतचेतसोऽवस्था विशेषे तत्न तस्यामवस्थायां योगिनः को मोहः कः शोको न कथिद पीलयमिप्रायः । शोकमो हावपरिज्ञात- तत्छस्य भवतो नेकत्वमनुपरयतो ध्यायतः ॥ ७ ॥ स पर्यगात्‌ । जगती । य एवमात्मानमुपास्ते स॒ पयेगात्परिगस्छति शुक्रं शं विज्ञानानन्दस्वभावमचिन्त्यश्चक्तिमकायं न विद्यते कायः शरीरं यस्य सं तथोक्तोऽ्रणे कायरदितत्वादेवास्लातरिरं स्रायुरहितमकायत्वा- देव शद्धमनुपहतं सस्वरजस्तमोभिरपापविद्धं छशाकमविपाकाशञयेरसंस्पृष्टमकाय- मव्रणपस्लाविरमिति पनरुक्तान्यभ्यासे भूयांसमरथं मन्यन्त इदयदोषः । इत्थं भूतं बरह्म प्रतिपद्यते । अथाऽऽत्मोपासनायुक्तस्य फर्माह-- यञ कविः क्रान्त- ददानो मनीषी मेधावी परिभूः सवेतो भविता षिज्ञानबलात्स्वयंभूः स्वयं ज्ञानबा द्रद्यरूपेण भविता याथातथ्यतोऽयान्व्यदधाद्यथास्वरूपमथन्विदहिः तवान्‌ । लक्तस्वस्वापिसंबन्धेरयेशेतनाचेतनेरुपमोगं नवान्‌ । शाश्वती भ्योऽनन्ताभ्य; समाभ्योऽ्थायानन्तवषेपराक्चये च कमे तवान्‌ । ननु कम लाड्याोकः कर्मव्रानेव भवति । सल्यमा्मसंस्कारकं तु कथं बद्यभावजनकं स्यात्तस्मात्सोऽपि मच्छति शुक्रमकायं बह्म ॥ < ॥ इत उत्तरपुपासनामन्राः परोच्यन्ते-अन्धं तमः। षडनुष्ुभो खोकायतिकाः भरस्तूय निन्यन्ते येषामेतदर्शंनं जल्वुदुदबलीवा मदशक्तिवदरिज्ञानमिस्यन्धं तमः प्र्िशन्ति । ये चासंभूतिमपासते मृतस्य सत्तः पुनः संभवो नास्त्यतः शरीरग्रहणादस्माकं मक्तिरेव न दहि विज्ञानात्मा कषिदनुच्छित्तिधमाऽस्ि यो यमनियमैः संवध्यते । एवे वेऽध्वानमुपासते तेऽज्ञानछक्षणं तमः प्रवि. शनन्ति । ततोऽपि भूयो बहुतरमिवानर्थकमन्धं तमः प्रविशन्ति । ये उ उकारः कर्मपिग्रहणा्थीय ये संमृत्यामेव रता आलमेवास्ि नान्पत्किचेदस्तीत्यभि- भायः। कर्मपराङ्पखा यत्कभकाण्डज्ञानकाण्डयोरसवन्ध इत्यभिप्रायः । खब्‌- द्विफल्गुतां वि मावयन्त आत्मज्ञानमात्र एव रताः ॥ ९ ॥ क, भ्च्छिन्नधः । उवटायडतम्‌- अन्यदेव । अन्यदेव फरपाहुः समवात्समवपरिन्नानादन्यदाहु;ः फर्म सभवादसंभवपरिज्ञानात्‌ । इदेवं शश्च म-श्ेतबन्तो वयं धाराणां वचा ये धीरा नोऽस्पाकं तहूद्य विचचक्षिरे व्याख्यातवन्तः ॥ १०॥ न संयात्तं च | समस्तस्य जगतः समवेकेतुं च पर ब्रह्म विनाश च विनाशे च क्सीरं यो योगी तद्भयमेव वेद्‌ जानाति सदेकं मूतं रारारग्रहणन ज्ञाना- त्पत्तिरेतनि कमणि करोति स रिनाशेन विनाक्गिना शरारण मृत्यु ताल्वा. तीर्यं सभत्याऽऽत्मज्ञानेन विज्ञानेनापृतमश्रुतेऽपरतत्वं पासराति ॥ २१॥ अन्पं तमः भव्रिशन्ति । अज्ञानलक्षणे तमः भविशषन्ति यंऽविद्ां स्वगो- थाति कर्पीण्यपासतेऽनतिष्रनिति ततोऽपि ते भूय इव बहुतरं तमः प्रवि्चन्ति । ये पनबिद्यायापेव रता आत्मज्ञान एव त्यक्तकमाणो रताः ॥ १२॥ अन्यदेव । अन्यदेव फठपाहरिद्याया आत्मज्ञानादन्यचाऽऽहुर वयाया कमेण इति श्रश्रुेस्यादि व्यारूयातस्‌ । १२३ ॥ वियां च । आसन्नानं चाविद्यां कम च यस्तदुभयं वेद जानाति सद कीभ्तं कर्मकाण्डं ज्ञानकाण्डस्य गणमृतपथ कमकाण्डं ज्ञानकाण्डं चक- छृत्याविद्यया कभकाण्डन मस्य तीत्वात्तीये ृतदरत्या भूत्वा पिया ब्रह्म. प्रेन्गानेनाम्रतत मोक्षमश्चत प्रा्मात ।॥ १४॥ इदानीं मित्थं इतव्रह्योपासनस्य यागेनः- अ्ररारपातात्तरकारे यद्धबात्‌ तदाह-वायुरनिलम्‌ । वायु्रहणामेन्द्ियाण्यकादश्च महाभूताने पज्च जावात्मक पवं सप्घदशकलिङ्गोपरक्षणायं वायुः प्राणोऽनिलं स्वकीयां पकृतिमाप्तेऽ- मृतं परं बह्म तद्धि तद्वि्गय सप्ते । अदं स्थूरश्ञरोरं कादश तदा भवति भस्मेव भवति कृतपरयोजनकत्वात्‌ । इदानीं योगिन आछम्बरनमूतम- परं कथ्यते-३ नाम वा प्रतिमा वा ब्रह्मणः । इदानीमन्तकारे योगी स्मरण करोति । क्रतो स्मर । योऽपिर््रह्मचर्यदारमभ्य परिचरितः स मनःखासस्पेणा- वास्थितः सवोध्यते । हे क्रतो मां स्मरेदनीमुपासेथतः प्र्युपकारस्य का इत्यभिप्रायः । कतु यज्ञः संबोध्यते । क्रतो स्मरशद्धिबे स्मर छप्ाय रोकाय स्मर कृतं स्मर मया यत्कृतं तस्स्मर ।॥ १५ ॥ अप्नै नय । देऽगरे नय सपथा देवयानेन मार्गेण राये मुक्तिङक्षणाय धना- यास्पानिविश्वानि सबोणि देव दानादिगुणयक्त वयुनानि भज्ञानानिं विदा ञ्जानाना ययाधि पृथङ्कर च प्रतिबन्धकमेनः । ` यता बहुतरां तव नपस्का- राक्त कुमा व्याख्यातायाः पुनवचन विश्चेषाथमर्‌ ॥ १६ ॥ > छ्भाबात वा ॥ १ क, मनासि बास्नारूकेणावस्थितिः सैः । इशावास्यभाष्यम्‌ । ९ ष्दानीभादिलयोपासनमाद- हिरण्मयेन पात्रेण 1 यद्यपि दिरण्पयसूपेण पात्रेण पिबन्लयस्मिन्नवस्थितान्नघ्ात्रदम्‌य इति पात्रं मण्डलं पण्डरेन सल्यस्या- चिनािनः परुषस्यापिदितमन्तदिनं पखं श्चरीरं तथाऽपि योऽमावादित्ये पुरुषो योगिभिरुपलमभ्यते सोऽसाव दमक । इत्थं चोपासनां कयत्‌ । ३ खं ब्रह्म । ओपिति नापनेदश्;ः। खमिति रूपनिदेन्नः । आकराक्चरूपं बह्म ध्यायेत्‌ । आत्मलेनं मनोभूरेतन आका्नघेतनस्त्वात्मा तद्यथा विज्ञानधना- नन्दं व्रह्म तत्राऽऽनन्दमतिपादकं वाक्यं तथास यो मनुष्याणां राद्धः समृद्धो भवतीत्यपक्रम्याथ ये क्षतं प्रजापतिखोक आनन्दाः स एको ब्रह्मलोक आनन्द इत्यन्तम्‌ । तथा सदं नियन्तृत्वं दश्चयति- एतस्य वा अक्षरस्य प्रशा सने गागीत्यपक्रम्य द्यावापृथिवी विधते तिष्टत १ति। त्था सवेज्ञसर दशेयति- तद्यथा पएतदक्षरं माग्ये्ं द्रध्रिलादि । तथा सल्यक्नसपाद योऽस्य गणाः यन्ते सत्यसंकृस्पः सत्यधतिरित्यादयः । एवं तदि एतद तदक्षरं गामि यस्मिन्नाकाश ओतश्च परोतशेति सामान्याद्यकाश्चशचब्देनेवेतदपं ब्रह्मामिहितं स्यादिस्ययमेव ब्रह्मविल्सिद्धान्तः \॥ १७ ॥ इति श्रीमद्रजटट्ोपाध्यायात्सजप्तकलनिगमवि च ड मणिश्चीमदुवटभद्ाय॑- तरिरचिते श्रीयनुर्वेदस्य वाजसनेयपञ्चद श मेदावान्तरमाध्यदिनज्ञा- खासंदहितामन्नार्थपकाज्चमाष्ये चत्वारिंश्त्तमोऽध्यायः ॥ ४० ॥ समापतमिदगूवटायेभाष्यमू ॥ २ १कृ. छ च्ुष्रि । २ क. न तनुर्‌ अथ ब॑ह्लानन्द्रूतमीशावास्परहस्यम्‌ ॥ ॐ येनाऽऽत्मना परेणेञ्चा व्याप्चे विश्वं चराचरम्‌ । सलत्यज्ञानस्वरूपेण तदेवाहं सदात्मकम्‌ ॥ २ ॥ इ्शचा वास्यादयो मन्ना न करमेप्रतिषादकाः। भखण्टेकरसे शे अद्यण्येव समन्विताः ।॥ २ ॥ कमसबाधकावेदान चते बह्मबोधकाः। कति मीमांसकाः माडुस्तम सदयं कथचन ।॥ ३ ॥ अकमेशेषमात्मानं निगुण भक्तेः परम्‌ । अशरीरं सदा पृक्तं निद श्रुद्धस्वभावकरम्‌ ॥ ॐ ॥ सत्यं ज्ञानमनन्तं च निष्कङं निष्क्रिय श्रवम्‌ । बाधयन्ति यतः सत्यं सवं वेदाः षडङ्काः ॥ ५ ॥ अत एव हिते म्ना ब्रह्मतन्वपबोधकाः;। ईशा ईशेन संव्याप्तं जैरोक्यं सचराचरम्‌ ॥ ६ ॥ वासितं भुवन सर्य सत्यमेवं श्चुतिजेगो । यस्किचित्सर्वेमेवेदं जगत्यायुपरक्षणम्र्‌ । ७ ॥ जगह ह्यैव परमं बहयेवेदमिति श्तेः । यस्मा ह्रदह्मात्थकं सर्वे तस्माच्यक्तेन स्वेदा ॥ ८ ॥ पाखयेथाः स्वमात्मानं स्वस्वरूपं निरञ्जनम्‌ । त्यागशब्देन चाप्यत्र सन्यासः परिकीषततः ॥ ९ ॥ सन्यस्य स्भकमीणि अदयेवास्मीति भावयन्‌ । रक्षणीयः स्वयं चाऽऽत्पा ससारादज्ञकर्पताद्‌ ॥ १० ॥ आरमैवेद जगत्स धनं नेवास्ति कस्याचित्‌ । गधि वै धनविषयां भा कार्षीस्त्वं कथचन 1 ११॥ स्विदित्यन्थको वाऽत्र चाऽऽक्षेपो वा भविष्यति ! आलमभिन्ने चरं स्वं कि कस्यचि द्धि्यते धनम्‌ ॥ २२॥ सगन्धचन्दनेनैव इुगेन्धञ्चछा्यते यथा । नामरूपात्मकं विग्वमास्पनाऽऽच्छादितं वथा । १३॥ तस्माद्‌ात्यैव द्रष्टव्यः ओतन्यः सर्वदैव हि । इत्येष एव वेदार्थः भथमो वे निरूपितः ॥ २४ ॥ ॥ इत्येको मन्रो न्याख्यातः ॥ ईशावास्यरहस्यम्‌ । सर्वकमीणि संन्यस्य मन्तव्यः परमेन्बरः । तद शक्तस्य कमीणि कतैव्यानि शुत्तिजेभौ ॥ १ ॥ अगिदोत्रादिकमांणि व्यवहाराम्सदा नरः । कुद्धी वितुमिष्डेदे शतं संबरपरान्स्ययम्र ॥ २ ॥ तावद्धि पुरषस्याऽऽयुः शतायुरिति च श्यतेः । एवंभरकारे त॒ सवयि नरमात्राभिपानिनि ॥ ३॥ प्रकारान्तरं नैवास्ति न कमे रिप्यते यथा । ईन्वरा्पणडुद्या तु कम कुर्वन्न छिप्यते ॥ ४ ॥ प्रसीदति परो ह्यात्मा शुद्धान्तःकरणे स्वयम्‌ । ` इति द्विती यमन्राथः सम्यगेव निरूपितः ॥ ९५ ॥ ॥ इति द्वितीयो मत्र य्याख्यातः ॥ अविवेकात्त्‌ संसारो विवेकान्नेव विद्यते । अविवेकरमिदटस्यथं मन्रोऽयं सेप्रवतेते ॥ १ ॥ आत्मज्ञानयुपे्याथ देवा ये भोगटम्पटाः । असुरा एव ते ज्ञेया आतत्मधर्मवदहिष्टृताः | २ ॥ येऽन्यथा सन्तपात्मानमकतोरं स्वयेभरमम्‌ ! कता भोक्तेति मन्यन्ते त एव्‌ाऽऽत्महनोा जनाः ॥ ३॥ स्वान्मनः स्वस्वरूपस्य तिरस्करणहेत॒तः अद शनात्मकेनैव चान्धन तमसाऽशटृताः; ॥ ४ ॥ मेय दहं परित्यञ्य संसरन्ति पनः प्नः। ये के च परमात्मानं न जानन्ति परात्परम्‌ ॥ योऽन्यथा सन्तमाः्मानमन्यथा प्रतिपधते। क तनन कृत पाप चररणाऽ उत्मापहारणा ॥&॥ इति वाक्यं श्रुतिः शएस्ति सलयमतन्न संशयः । अपि गच्छन्ति पाठे तु ज्ञानाभावे न चान्यथा ॥ ७॥ तस्माज्ज्ञानं पुरस्कृ सेन्यसेदिह बुद्धिमान्‌ । स्वात्मानं परमं ज्ञात्वा मुच्यते जन्पवन्धनात्‌ ॥ ८ ॥ | इषि ततीयो मन्रो व्याख्यातः ॥ फौदशे तत्परं तं पूरवेमन्रेण कीततित्‌ । तदथपतिपए्यथं चतुर्थोऽयं प्रवतेते ॥ इशावास्यरहस्यम्‌ अनेजत्परमं तच्वं स्वतश्वलनवजितम्‌ । पज कम्पन इति च धात्वर्थोऽपि तथाव्रिधः ॥ २॥ अचरं सत्परं बह्म नित्यमुक्तस्वभावकम्‌ । एकमेवाद्वितीयं च सलयज्ञानस्वरूपकरम्‌ ।। ३ ॥ संकर्पटक्ष गाच्चास्मान्मनसो वेगवचरम्र्‌ । नेनत्तत्वं प्राप्तवन्तो देवा ये चक्षुरादयः ॥ ४ ॥ पुवैमेव दि संभ्याप्ं स्योमवन्निमेरं परम्‌ । तद्धावतोऽन्यान्वेगेन सर्वान्य्याप्येव तिष्टति ॥ ^ ॥ तरिमिस्तिष्ठति पूर्णेऽस्मिन्परे जद्माणि केवल । अपः कमणि सवोणि मातरिश्वा दधाति च॥६॥ अन्तरिक्ष स्व॑यं याति सूत्रात्मा पवनः स्वयम्‌ । कमे चैतस्फङं चैव धारयत्येव सवेदा ॥ ७ ॥ इति संक्षेपतो मन्रतुर्थाऽपि समापितः । प्रसीदतु परो देवः सवेभूतगुहाश्यः ॥ ८ ॥ ॥ इति चतुर्था मन्ना व्याख्यातः ॥ न मच्राणां जामितादिदोषः कश्चन वियते । उक्तमेव वदत्यथ ब्रह्मतसखपरकाश्कम्‌ ।। १ ॥ दुवितेय परं ब्रह्म सलयज्ञानमनन्तकम्‌ । निष्करं निष्क्रियं चान्त निरवद्य निरञ्ननम्र्‌ ॥ >२॥ अपरृतस्य परं सेतु दग्धेन्धनमिवानटम्‌ । इति वाक्यं यतः रासि ब्रह्म सत्य पुनातु माम्‌ ॥३॥ तदे जाति परं ब्रह्म बह्मपिष्णुश्चिवात्मकम्‌ । साकारं मायया माति निराकार तु वास्तवम्‌ ॥ ८॥ उपायि चङनेनेव चरनं तु विभाव्यते । तन्नेति परं ब्रह्म निगुंणं भङृतेः परम्‌ ॥ «^ ॥ तच्च दरे परं ब्रह्म स्वेदे वाविवेकिनाम्‌ । अप्राप्यत्वात्परं बह्म यषकोटिश्ञतेरपि ।॥ ६ ॥ तदेव ह्यन्तिके ब्रह्म स्वात्परूपं विवेकिनाम्‌ । तद्वाघ्चाभ्यन्तरे बह्म कायंकारणवस्तुनः ॥ ७ ॥ 9 ग. चे श्वसितीति। २ ख. स्वपितीति! ३ ध. निष्कम्पे निः । ^ इश्चावास्यरहस्यम्‌ । विश्वातीतं परं बह्म सिश्वस्याभ्यन्तरे स्थितम्‌ । नीरूपं सवेगं ज्ञात्वा युच्यते जन्पन्धनात्‌ ॥ ८ ॥ इति पञ्चममनश्रोऽयं समासेन निरूपितः । मायातीतं परं शरद्धं रदस्य च प्रकीतितम्‌ ॥ ९॥ ॥ इति पचमो मन्रो व्याख्यातः ॥ तद्रह्म परथं शुद्धं कमणा नैव भ्यते । क्म॑लयागीं परं ब्रह्म प्राप्य सम्यक्भरमुच्यते ॥ १ ॥ कपेणा रभ्यते ब्रह्म ज्ञानाननैव तदाप्यते । इति मीमांसकाः भ्राहुस्तेषां पक्षो निरस्यते ॥ २॥ यस्तु सर्वाणि भूतानि परिवाटस्वयमेव हि। तानि सवांणि भूतानि स्वस्मिन्नेव भप्यति ॥ ३ ॥ सवेमूतेषु चाऽऽत्मानं सवूतगुहाश्चयम्र । तस्मादेव तु विज्ञानान्न चैव विचिकित्सति ॥ ४ ॥ स्वस्वरूपपरिज्गानात्संदेदईं न करोलययम्‌ । माध्यंदिनस्य पाठे तु व्याख्यानं परिकीतितम्‌ ॥ ९॥ घणा दया ज्ञगुप्सा वा जायते भेददर्शिनः । न तु निर्भेदमद्रैतमातमेकत्वं भपश्यतः ॥ ६ ॥ इति षष्ठोऽपि मन्नोऽयं समासेन मयोदितः । अनेन प्रीयतां देवः स्वैभूतगुहाश्चयः ॥ ७ ॥ ॥ इति षष्ठो पत्रो व्याख्यातः ॥ परिव्राडेव तदत्ति स्वात्मानं भरकृतेः परम्‌ । इति प्रदशनार्थं तु सप्तमोऽयं भवते ।॥ १॥ यश्च संपश्यते ज्ञानं स वेत्ति परमेश्वरम्‌ । इति शङ्ानिस्यथं तुशचब्दोऽयं परवतते ॥ २ ॥ य{रिमन्त्रह्मस्वरूपे तु निभिकस्पे परेऽन्यये । सवाण्यास्पेव संहत्तं बह्मतसखं विजानतः ॥ ३ ॥ बह्मेव सकर विन्वमहमस्मीति तत्पदम्‌ । पद्यते गम्यते निलयं स्वस्वरूपं स्वय॑भमम्‌ ॥ ४ ॥ गोकमोहादि संबन्धस्तस्मिन्ेव तु विद्यते । अमाणो ह्यमनाः शुभ्र इलयादिश्ुतिशासनाद्‌ ॥ ५ ॥ न १ग. भहैने च 2०॥. इंशावास्यरहस्यम्‌ । अविद्याकायेनिमुक्ते संविद्रपे परात्मनि । शाक्माहादि संबन्धः कथं ब्रह्मणि भाव्यते । ६ ॥ इत्यय सममा मच्रः स्वरूपप्रतिपादकः । | 2 १० सोऽहमस्मि स एवां ब्रस्येवास्माति वाक्यतः । ७ ॥ ॥ इति सप्तमो मच्रो व्याख्यातः ॥ नहा ऽऽत्मा सकर विश्वं तसिमिन्विश्वं भतिष्ठितम्‌ । जीवाज्ञानवश्चादेव चाष्टमोऽयं भवर्तते ॥ २ ॥ आत्मानं सवेगं शद्धं निरूपयितमञ्ञसा । आमोति सकलं कायं तस्मादात्मेति गीयते ॥ >२॥ स पयंगात्परा ह्यात्मा सवं व्याप्य व्यवस्थितः । यच्च रिचिस्नगर्सवं हर्यते श्रूयतेऽपि वा ॥ ३ ॥ अन्तबेहिथ त्सर्वे व्याप्य नारायणः स्थितः । इति मच्रो यतः शास्ति तस्माद्धेदो न विद्यते ॥ ८ ॥ निर्विभागः स्वयंञ्योतिरात्मेव सकर जगत्‌ । शद्छज्यो तिःस्वभावोऽयं निल्यचिन्मात्रविग्रहः ॥ ५ ॥ लिङ्गे ह विनिर्मुक्तः सवेभृतगुहाश्चयः । एकीम्रतः स्वयं चाऽऽत्मा सवं व्याप्य प्रतिष्ठितिः ॥ ६ ॥ तमात्मानं परं शान्तं देहजय विवाजतम्‌ । निरिन्द्रियं परं ज्ञात्वा मुच्यते सवेबन्धनात्‌ ॥ ७ ॥ मायापान्विनिभुक्त धर्पांपमेविवनजितम्‌ । मनसोऽपि नियन्तारे सवेसाक्षिणमनव्ययम्‌ ।॥ < ॥ उपयुपरि सर्वेषां भवितारं स्वयं युम्‌ । विभुं सर्वात्मकं ज्ञात्वा युक्त एव भवत्यसो । ९ ॥ अथवास परो देवः स्वैव्यापीं निरञ्ञनः स्वेगः सकलं व्याप्य स्वयमेव व्यवस्थितः ॥ १० ॥ व्यवहारेऽपि श्द्धोऽसो दे दद्रयविवनितः । बीजधरमविनिर्शुक्तो नियन्ता सवेदेदिनाम्‌ ॥ ११॥ परिभवति का्यांणि परिभूः रयमेव हि । स्वातन्त्येण भवतीति स्वयभ्रः पारविश्वदक्‌ ॥ १२ ॥ १ स. द्यात्मस्° । २ क. ग. दकं ज्याः इंश्ञावास्यरदस्यम्‌ । यायातथ्वत एवायं कैव्याथान्स्वयं प्रयः । शाश्वतीभ्यः समाभ्यश्च प्रजापतिभ्य एवहि १३॥ ग्रनाभ्यथ विमञ्येव दत्तवान्परमेश्वरः। तदेवं परमात्मानं नित्यमुक्त स्वमावकम्‌ । १४ ॥ सोऽहमस्मीति विज्ञाय पृक्त एव भवक्लयययम्‌ इत्येवपष्ठमो मच्रः सम्यगथनिरूपकः ॥ १५ ॥ समापनः सवगो ह्यात्मा नित्यं सवेस्वमावकः । सोऽदमस्मांति विज्ञाय मुच्यते सवेतांमयात्‌ ॥ १६ ॥ ॥ इत्यष्टमो मन्त्रो व्याख्यातः ॥ संन्यस्य स्वकमाणे ज्ञातव्यः परमेश्वरः । इति प्रथो वेदार्थः सम्यगेव परदर्चितः॥ १॥ अभिद्यत्रादिकर्माणि तदराक्तेन सवेदा । कतेव्यानि द्वितीयोऽपि बेदाथोऽयं प्रदशचितः॥ >॥ विरोधं दशेयित्वा तु तयोरेव हि मन्रयोः। खृहदारण्यकरे शास्रे व्यवहारोऽपि दरिः ॥३॥ कामुकस्य तु संसारो निष्कामस्य परा गतिः। इति भदर्च॑नायस्तु नवमोऽ भरवतेते ॥ ४॥ अन्धं मृद तमो यान्ति ये मायां समुपासते । विरक्ता अपि ससारान्नेष्काम्यं ये विदुरा; | ५ ॥ अप्तमूतिवचसाऽत्र मायातच्खं प्रकथ्यते | मायातच्रात्तु संसारो जायते स्यद्‌ हिनाम्‌ ॥ ६ ॥ भयः पुनस्तमो यान्ति संमत्या ये रता नराः, सभवनं च सभूतिखिङ्गं सप्तद शात्मकम्‌ ॥ ७ | मायाष।जस्य काय तत्सृत्रात्मानं भचक्षते | कायकारणनिगुक्त ज्ञात्वाऽऽत्मान विप्रच्यते। ८ ॥ नवमोऽपि समाप्तोऽयं सं्षेपाथेपमरदशकः | सयुचयाचक पाथं दरमाऽपि मरवतेतं | ९॥ || इति नवमा मन्रो व्याख्यातः ॥ सभवादन्यद्‌वाऽऽहु; फलं कायस्य चिन्तनात्‌ । कारणाद्भाजरूपस्य चिन्तनादन्यदेष हि ॥ १; इश्नावास्यरदस्यम्‌ । इत्याहुषदविद्रंसः फलमेदं विर्च॑क्षगाः । श्रुतवन्तो वयं पूत्ेमाचार्याणां महात्मनाम्‌ ॥ २ ॥ व्याख्यातवन्ता येऽस्मभ्यं गुरषस्त्छद्िनः तेषामेव हि तद्वाक्यं फलमेदमदशेकम्‌ ॥ ३ ॥ मतिभेदात्तु भेदोऽयं दरितोनतु वस्तुतः । धीराणां परमं वाक्यं बरह्मतसमपदश्चेकम्‌ ॥ ४ ॥ सत्यं ज्ञानमनन्तं च ब्रह्मैव परमं धुरम्‌ । इत्थं दकषमपच्रोऽपि समासेन सपापितः ॥ ९ ॥ ॥ इति दशमो मश्रो व्याख्यातः ॥ सभूति कायंरूपं च षिनाशं कारणात्मकम्‌ । ` एकादशोऽपि मश्रोऽयं तयोरेकत्वदरंकः ॥ > ॥ कायंकारणयोरेक्यं यो षेद सततं नरः । विनाशनेन मृत्युं तीत्वा संमृत्याऽप़्तमश्चते ॥ २॥ यस्िन्विनइ्यति कायं विनाक् कारणं परम्‌ । . मायाबीजं च तत्मोक्तं चतन्यकवलीकरृतम्‌ ।। ३ ॥ तयोपासनया मृस्यु तीतयो स्वाभाविकं तमः ॥ दिरण्यग्भोपासनया सेभूलया मुच्यते बुधः ॥ ४ ॥ आत्मविच्यावपिः सोऽथ पर कारणमुच्यते । साक्षी चता जगद्धीजमन्तयामीति च अता ॥ ५॥ कायकारणखूपं च ब्रह्मेव केवट रिषम्‌ । कायकारणनिमुक्तं परं ज्ञात्वा वियुच्यते ।॥ ६ ॥ इयेकादशमन्रोऽपि समाप्तस्तखबोधकरः । ब्रह्मैव परमं श्द्धं ब्रह्मैवाहं सदद्रयम्‌ ॥ ७ ॥ ॥ इल्यकरादश्चो स्रा व्याख्यातः ॥ कभेणा बध्यते जन्तु्धिद्यपा च वियुच्यते । इति प्रदशंनायं तु द्वादशोऽयं वतेते ॥ १॥ अन्धं मं तमो यान्ति केबलं कर्मचिन्तकाः। द्‌वतापासका य चतंञष यान्त पूनस्तमः॥ >॥ एकेकोपासनां भिन्नां नन्दयित्वा पुनः पुनः । एकेनैव द्रयं सेव्ये श्रुतिराह पनः स्वयम्‌ ॥ ३ ॥ [काककवगाष्कयाकककगककय ण ब णपिर १ख. सदा ऽद्रः । ईश्चावास्यरदस्यम्‌ । इति द्वाद॑शमन्रोऽपि समासार्थपद शेक! 1. ` समापितः स्वयं शुद्धे ब्रह्येवाहं सदंद्रयम्‌ ॥ ४ ॥ ॥ इति द्रादश्चो मन्नो व्याख्यात; ॥ एकत्वं त॒ न चैवास्ति रविश्रवेरयोखि । पृथगेव दक्षयितु कमेविज्ञानज फलम्‌ ॥ ९. ॥ जयोदश्चोऽपि पच्रोऽय स्वयमेव प्रवतेते । विश्ाया अन्यदेवाऽऽदहुः पृथगेव फर बधाः ॥ २ ॥ अविद्याया अन्यदाहुरपनदोत्रादिकमंणः । श्रुतवन्तो वयं वाक्यं धीराणां तद्‌ सनाम्‌. ॥ २ ॥ व्याख्यातवन्तो येऽस्मम्य गरवो ब्रह्यतत्पराः । तेषां वाक्यं जह्मतच्ववोधकं परमं धरुत्रम्‌ ॥ ४॥ इति जयोदश्नो मत्र पृथगयथम्रद्चकः। ` बोधको बह्यतच्वस्य समासेन निरूपितः ॥ ५ ॥ ॥ इति जयोदश्चो मच्रो व्याख्यातः ॥ पृथक्फटं विद्यते चदनि त्रादिक्मणाम्‌ । उपासनफर चव क्थ वा क्रियत तदा ।॥ १. ॥ प्रयोजनमन॒दिदय न मन्दो ऽपि भरवतेतते । फलं सम्थक्मवक्तव्ये केवल्यप्रतिपत्तयं ॥ २ ॥ अथिहोत्र च विदां च देवतोपासनः परम्‌ । एकीङ्रत्य चिन्तिते चेत्केवस्यै छभते पदम्‌ ॥ ३ ॥ पद्यते गम्यते चेति स्वस्वरूपं निरञ्जनम्‌ । ` द्विविधं तत्परं ब्रह्म सगुणं निगु गात्मकम्‌ ॥ ४ ॥ निशुंगे वास्तवं ब्रह्म सगुण परिकारिपततम्‌ । कमं विदां चेकीकृदय यस्तद्रेदोभयं बुधः ॥ ९ ॥ मृत्यं तीत्वां कमणा तु विद्ययाऽमृतमरनुते। हिरण्यगमेमास्मानं बह्मटोकनिवासिनम्‌ ॥ ६ ॥ तं प्राप्य तेन साधं तु परं ब्रह्माधिगच्छति। इत्थ. चत॒देश्ञां मन्नः सक्षपण नरूपितः । ७ ॥ ॥ इति चतुदेशो मन्न व्याख्यातः ॥ इंलावास्यरदस्यम्‌ । ` उपासकफरं वक्तु मचः पथ्चद्चः स्वम्‌ । शाश्वतं कायरूपं च कृपया तत्परं पुनः ॥ २ +. ततेवोपासकः साक्षाद्रायुं पार्थयते खयम्‌ । ` सूजात्पानं परं दिव्यममृतं शिवमव्ययम्‌ ॥ २॥ भाणो गच्छतु मे शीध्रं खयं गच्छतु निश्चलम्‌ । शाश्वत शिवमन्यक्त ब्रह्यवाह सनातनम । २॥. अथेदानीं शरीरं मे भस्मी भवतु वें धुवम्‌ । अगृतात्पस्वरूपस्य ब्रह्मी मूतस्य केवखम्र्‌ ॥ ४ ॥ कतो स्मर निर्वजाय ठृतं कम शुभाञ्ुभमर्‌ । ` द्विराच्तिरादराथां क्रतो संकल्प हे स्मर ॥ ५ ॥. छरतयुपासनं कमे फं दातुं च शाश्वतम्‌ । सत्यं तत्परमं बह्म निलययमव्ययमेलययम्‌ । इति पदशो मन्न; समाप्तः .स्वाथसाधकः ॥ ६ ॥ ॥ इति पञ्चदशो मन्रो व्याख्यातः ॥ उपासकेन गन्तव्यं केन मार्गेण सामरतम्‌ । इाते परदश्नाथं त॒ षांडज्ाऽय भवतत ॥-२ ॥ म्नो मागं दशयित बह्यलोकगतिं प्रति । अभ्रे परकाश्चरूपोऽसि शोभनेन पथा नय ।॥ २॥ भापयास्मान्मदाभाग ब्रह्मखोकमनामयम्‌ । विश्वानि देव सर्वाणि ज्ञानानि वयुनानि च ॥ ६॥ विद्राज्ञानाससि सवेज्ञ भसीद वरदो भव । वियोजय जहूराणं कोटिस्यं पातकं मम ॥ ४॥ अन्तकाले चरीकतुमशक्तास्ते परेश्वर । नमउक्ि विधेम स्वं प्रसीद परमेश्वर ॥ ५॥। षोडशोऽपि च मन्नोऽयं संक्षेपेण समापितः । निष्कटे जह्य परमं तदेवाहं सदोमिति ॥ ३ ॥ ॥ इति षोडशो मच्रो व्याख्यातः; ॥ द्वारं विना कथं गन्तुं शक्यते ब्रह्म तत्परम्‌ । सत्यरोकस्य चाऽऽत्मानं सूत्रभतं सनातनम्‌ ॥ १ ॥ १ ग, -सखनफः । २० इते इशावास्यरहस्यप्‌ । सत्मापिसाषनदरारं पत्रः सप्रदश्चः स्वयम्‌ । वतेते प्रायेयितुमादिदयं सवेरूपकम्‌ ॥ २ ॥ हिरण्मयेन पात्रेण सत्यस्य ब्रह्मणा गुखम्‌ । तीक्ष्णेन ज्योतिषा व्याघ्रे गन्तुं नैव तु श्रक्यते॥ ३॥ रतिपरजारु निराश द्वारं पे देहि मारकर । सल्यरोकस्य सलयाख्यं ब्रह्म गन्तुं च मे परमो ॥ ४॥ भृत्यवस नेव याचे खरूपोऽदं तवाच्युत । अहं ब्रह्मैव परमं भवान्व्ह्मैव केवलम्‌ ॥ ५ ॥ आवयोरेकता निलयं सत्यमत्र वीम्यहम्‌ । पणत्वार्परुषथायं योऽसावादिदययपण्डटे ॥ ६ ॥ देदृन्द्रियधियां साक्षी सांऽसावरहमिति स्वयम्‌ । बरह्म वै परमं शुद्धं ब्रह्मवाह सदद्रयम्‌ ॥ ७॥ संपूर्णो निखिरस्यास्य कायेकारणपस्तुनः | पुरुषोऽयं भवेदात्मा पृणत्वा्योऽरयात्मकः ॥ ८ ॥ इति वाक्यं यतः शास्ति सदयं ब्रह्मैव केवठमू । ब्रह्म स्यं परं ज्ञात्वा मुच्यते जन्मबन्धनात्‌ ॥ ९ ॥ इति सप्तदशो पत्रः समासेन निरूपितः सत्यस्य परमं सलं ब्रह्म सलं च पातु ममर्‌ ॥ १०॥ इशावास्यरहस्यं तु ब्रह्मानम्दविनिपितम्‌। ब्रह्मानन्दमय ज्ञात्वा मुच्यतं सवेबन्धनात्‌ ॥ ११॥ प्रह्मव सलं परमं विशुद्धं सवान्तरस्थं सदसद्विदीनम्‌ । निरञ्नं निष्करमद्रितीयं तदेव चाहं सततं विगुक्तः ॥ १२ ॥ ॥ इतिं सदसा मन्रो व्याख्यातः ॥ ईशावास्यरहस्यं च शुछ्तीयोत्ते गभे । रामानन्दसरस्वल्या टिखितं सखासङन्पये ॥ ॥ रह्मानन्दसरस्वती इृतमी ज्ञावास्परदस्यं समाप्म्‌ ॥ अथ शंकरानन्द शावास्यदीपिकिा ॥ ॐ इशनावास्यादयो मग्ना षिनियुक्ता न कर्मणि । भमाणामावतस्तेषां कुवे व्यार्यामकमेगाम्‌ ॥ १ ॥ . इदा इष्ट इतीद्‌ द्र आनन्दारमा तेन वास्यमाच्छादनीयं निवासयोग्य वेद्‌ विविधप्रलययगम्यं सवे निसिलम्‌ । सवेशब्दार्थमाह--यस्किच यत्कि चिद्धतमोतिकं जगलयां ब्रह्माण्डकटाहमुपौ जगक्ेतनात्मक मीश्वरं एवेदमिति बुद्धिः करणीयेदयथः । तद द्ध यत्पाद साधनमाह-तेन जगता दक्तेन त द्या ग्हीतेन भृज्ञीया इश्वरतखसाक्षात्काररक्षणं भोजनं कुयाः । जगद्बुदध रसुत्पदे सवसङ्गपरिल्यागरक्षणमपुपायमाह- पा गयः, मामिरुषिं काषः । अभिलाषो हि पिषयघटितो पिषयाथानेक्षे तेषामन्यतमपरियाग उपायां भूदिदेतदथमाह--कस्यखिटोकद्रयस्यापि तत्र देतुधनमभिराषस्य विषयो यः कथन पूर्मोऽपि धनरूपः । धनं च दिरण्यादिकं सपेङ्धेश्रबीनं प्रसिद्धम्‌ ॥ \ ॥ यस्त्वमुपुक्षधेनामिलाषी नास्य त्यगेऽपिकार इति ते परति सकरूणा मातेव तिराह-कुवे मेवेति । स्पष्टम्‌ । इहास्मिन्कमाधिकारे लोके कमांणि निलयान्य- पिदो्ादीन्यन्यानि च जिजीविषेजीवितुमिच्छेच्छतं समाः । घने वेराग्पाभावे यावदायः कश्षतसंवत्सरं न्युनमधिकरं वा । कपेणां करणे कारणमाह-एवं शतसं- बत्परं यथोक्तकपानष्ानवति त्वय्यधिक्रारिणि वतमाने घनविषयेऽपि वैराग्यं भविष्यतीति शेषः । नु यथा मक्षः कमपरित्यागेनेव पुरुषा्थसिद्धिस्तथाऽ- न्यस्यापि स्यादित्यत आह- नान्यथेतोऽस्ति । इतः स्ववणोश्रमोचितयथों क्तानुष्ठानादन्यपरकारेण युपुक्षोरिव पृरूषार्थो नास्ति 1 नारुतिष्ठामि विपरीते- नानतिष्ठापीत्यध्यासेन परसमप्रपचीयमानदुरितस्वात्तद्नुष्टाने च तन्न भवरत त्याह--नकमे विपरीतानष्ानरूपं छिप्यते न संवध्यते । कस्मिन्नरे यथोक्त कमीनष्ठानवति तैवणिकेऽधिकारिणि त्वयि । सूत्रभूतावेतां मत्रा । दिष्टम तयोरेव व्याख्यानम्‌ ॥ २ ॥ मा ष इत्याे्व्यास्यानमनेन मत्रेण धनामिराषवतां कषएटसंसारपाषि- रुच्यते--असयी नामासरसंबन्धिनः भसिद्धासे धनाभिखाषवतामातमन्नान- धन्यानां ये श्वसृकरादिदेदरूपास्ते टोका कमेफटरूपा देहविरेषा अन्धन ०. ~ ~ १ ग. भ्मेणाम्‌ । - दाकरानन्दङता- तमसा डशचतुष्टपाङुविद्धन पश्चमेनान्धतामिसेणाहंपमाभिनिवे्चरूपेणाऽऽइताः संहताः । तानुक्तौोकास्ते घनामिखाषेणेश्वरन्नानशून्याः मेदेदमधिकारिशरीरं परित्यज्याभिगच्छन्ति सर्वतः भाशुवन्ति । तच्छब्दाथमाह- ये के चाऽऽत्म- ह्न आत्पानमीशं स्वेतः परिपुर्भं चिदानन्दं परेण षनसरूपेण चन्ति तिरस्छु- न्ति ये त आत्महन इदं सवमहमेवेति ज्ञानधून्या इत्यथः । जनाः संसार- चकते पनः पनः भाद्मांववन्तः ॥ ३ ॥ | इ्टशब्दार्थमाह --अनेजत्‌ । कम्पनपकुवदनेन वायुप्राणो निराङ़ृतो । एकः देहादिभेदेन भेदशुन्यमिदमिस्थं चेत्स्यान्मनसां प्राप्यमित्यत आह-पमनसा जवीयो मनसोऽपि वेगवत्तरम्‌ । मनपा साक्षादनाप्यानामपि रूपादीनां चश्वरादिभिराप्यत्वदशेनादिदमपि तथाऽस्त्वियत आह-नेनदिति । नेनदीश्वर- स्वरूपं देवाथक्षुरादय आय्नुन्नधिगतवन्तीो मनसेद्धियथानाप्यतवेन । प८२रिच्छेदश्ङ्कां पापां वारयति- पूरव प्रथममरशंदतवत्स्वेतो गतमित्यथः । सव. गतत्वे रेतः- तदी श्वरस्वरूपं॑ धावतो गतिं कुवेैतोऽन्यान्काङ्वासरादीन-~. लयेलयतीत्य गच्छति । तर्वष्वेव ईिचिदतिवेगवदिस्यत आद-तिष्द्रतिमकुवैत्‌ । इृदानीमसाधारणलक्षणमाह-तस्मिन्सवेगत एकसिमन्मनपेन्दियेधाभाप्ये सवी धिके गतिशुन्ये निश्वलेऽपः कमीण्यध्यात्मायाश्चयाणि शरीरारम्भादिकार- णानि पातसिवा मातयोकाशेऽव्याकृते श्व्िति सत्तां परामरोति सुत्रामा स॒ जीवत्तथो यः स मातरा पथमं कायं ज्ञानक्रियाशक्तिपित्यथेः। दधाति विधारयति मृजात्मजनकतवेन जगत्कारणं भवतीदयथः ॥ ४ ॥ एव पूतामूतविलक्षणमीशश्चब्दाययुक्टवा परथमपादाथमाह-तदीश्चस्वरूपमेः [५ ¢ ०, ४ (> ® नै, (^ ने, @= जति मृतेरूपेण कम्पते तदीश्वरसरूपं नजति नेजलयाकाश्चादिरूपेण ` तदीश स्वरूपं दर एकस्य पतेस्यापक्षया पूर्तान्तरेण रूपेण तदु ईन्वरस्वरूपमेवा- ¢ (~ ० (> ० © न्तिके स्वस्यापि समीपे । तदीन्वरस्वरूपमन्तमध्येऽस्य जगतः सवस्य निखिरस्य तदु सवेस्यास्य व्याख्यातं बाह्यतो बहिरपि ॥ ५ ॥ तृतीयपादायेमाह- यस्तु । तुशब्दो जगदृष्टिनिवारणाथः । यो विरक्तो युमुषुः सवाणि भुतानि स्पष्टम्‌ । आस्मन्येवासिमन्नीशस्वरूप आनन्दारमनि स्वयञ्योतिष्येव । आस्मेश्वरयोमेंदनिवारणाथे एवकारोऽनुपशयतीश्ा वास्य- मित्यादि श्रवणानन्तरं पय्येवाध्यस्तानि सवामि भूतानीमानीति साक्षात्करोति ॥ 9 क. '्वप्गो यः; । २ ग..कक्तिरित्य । इशावास्यदीपिका । ३ शवतान्यध्यस्तानि निरात्मकान्यात्मनोऽलयन्तभिन्नानीति शङ्कां वारयति-- सवेयूतषु चाऽऽत्मानमात्मानमापि सर्वेषु भूतेषु वस्तुतस्त्वहमेतवैतेषे मृतेष्ववस्थितो न तत्तारन्यान्यतान भृतानालययेः । चकारोऽनपहयतीति क्रियासमचयार्थः। तद्रश्नफ ङमाह-- तत आनन्दात्मा चिदेकरसोऽदमासम सवाभिन्न इति विङ्ा- नानन्तर न विजगरप्सते । किमपि न निन्दति स्तुतिनिन्दाशुन्यो भव- ` त्दय्थंः ॥ & ॥ अतरोपपत्तिमाह--यस्मिन्नीश्वरसखरूप आनन्दात्मनि सवाणि भतानि स्पष्टम्‌ । आत्मवाभूत्स्वं स्वं रूपं परित्यञ्य कारिपतमकरिपतमानन्दात्पस्वङ्प- मवाभूत्‌ । भूतानामानन्दात्मभवने कारणमाह- विजानत ईडात्मकमिदमहप- स्मीति विज्ञानवतस्तत्रेडात्मविज्ञातस्वसूपे देशषकाङवस्तपरिच्चेदशन्ये । क आक्षेपे । द्वेतमाचो मोह . आत्ावरणरूपकः क - आशिषे पूर्ववत्‌ । शोको विक्षेपरूपी दुःखवृक्षस्य बीजस्वरूपः; सोऽपि क आवरणविक्षेपयोरमावे स्तुतिनिन्दािकं वरापास्तमिलथः । विजानत इतिशब्दार्थमाह-एकतव- - मनुपर्यतः । स्पष्टम्‌ । इन्वरस्वरूपामिदं सवेमहमरस्पीति विजानतः ॥ ७ ॥ आवरणविक्षेपयारभाव उक्तः सोऽयमनुपपन्न इभ्वरस्याप्यात्मस्वाज्नी ववच्छ- री रादिसबन्धः स्यादिल्याशङ्य दान्ते साध्यवैकस्यं साध्यसमत्वं चाऽऽह- इम्वरस्वरूपाभिन्न आत्मा पयगात्परितः समन्तादाधिगतवान्‌ । इकर दी्िमदी- टस्वरूपमहमस्मीति शुक्रविशेषणानि । अकरायं कायः सृष्मदेहो न विद्यते यस्य तद्‌ कायं तत्र हेतुरत्रणं वणर भेद इलयथः। न वियते वणो यस्य तद व्रणम्‌ । स्थे सति सृक्ष्मस्यापि सुसंपा्रत्वपित्यत आह-अस्नापिरं स्ावानि किरान ` विद्यन्ते यस्य तदस्नाविरं स्थरशरीररषहितामेलयथेः । स्थल्शरीरराहिलये हेतः शुद्धं पुण्यपापादेरहिते पण्यपापादिराहिये देतुरपापविद्धं पापं दुःखहेतर- विधा न तेन विद्धमपापविद्धं यस्मादेतादश्ं श्करमहमस्मीति स जीवः पर्थगात्त- स्मारसोऽप्येवविशेषणो न तदष्टान्तेनेन्वरस्य ससार्तविमित्यथः। अनेजदादिरूपं -यदुक्तमीरस्वरूपं तदेवायं . नीवोऽपिमन्ता पटिङ्गत्वेनोाक्तोऽतस्तटिङ्गपररी- कृत्या ऽऽह-कषिः. ऋान्तदश्यहं बदह्यात्पाऽपेततपमस्ताविद्योऽस्पीतिज्ञानवानि- त्यथः । मनीषी सस्य हृदि सखेन पनसो नियन्तृखात्तदीयामिभायोऽस्यास्तीति मनीषी । परिभूः परितः समन्ताद्धवति विगरेषे रूपेरविद्यावज्चादिति परिभरविनद्यां चा परिभावयतीति परिभूः स्वयमु; कारणान्तरनिरपेक्षः स्वयमेव मवतीति स्वरय- भूरविदयाद्ायां याथातथ्यतः साध्यसाधनादिप्रतिनियतसखसूपेणार्थशरेतना- चेतनात्मकविविधपदार्थान्न्यदधादििविधं कल्पितवान्‌ । ज्यो तिष्टोमेनैव स्वगा . शकरानन्दडृता-- न कृष्यादिनेलयादिना श्राश्वतीभ्यः समाभ्यः सवत्सराभिधाभ्योऽस्पिन्न.- सिमिन्काङ इदमिदं भविष्यती यादिनेयथः ॥ ८ ॥ इदानीं यस्तृक्तमार्मतच्छं न जानाति न च सन्यासेऽधिकारी ससार च नान्तं भीविमांस्तपररीङृत्य दितीयं मन्रं चाथाद्याकतेमाह-- अन्धं तमः। अहममाभिपानर्ूपं प्रविश्चन्ति परक्षणापिगच्छन्ति । क, ये धनाभिदाषरिणः प्रसिद्धा द्वितीये पत्रेऽपिकारिणोऽविधां कपविषिनिष्पाद्यं ज्योतिषिमादि उपासते तदेकनिष्ठाः सन्तो विद्यामसतिष्ठनि । नन ताह स्याज्यं कर्पोपा स्याश्च देवता अथवाऽहं ब्रह्मास्मीति वक्तव्यमित्यत आह-ततस्तस्पादुक्ताद्कय इवाधिकमिव ते देवतोपास्तका परखतो ब्रह्मवादिनो बाऽनत्पन्नसाप्तात्काराः केमल्यागेनस्तमाऽहमपाभिमानरूपं प्रविशन्तीदयनषङ्ः । यउयेत्‌ विद्यायां देवताङ्गाने केवल आस्नाने वा रतास्तदेकानिष्ठाः ॥ ९ ॥ ननूमयोनिन्दायामुमयमप्यफटमिलयत आह-अन्यदेव । कर्मणः फला तिपतुयागरक्षणात्पृथगेव देवयानरक्षणपात्मपाच्चिलक्षणं वा । अन्यच्छञ्देन सफ़रत्वमेवशब्देनाङ्गाङ्गिमावनिषेथ आह; कथयन्ति । विद्यया देवता्नाने- नाऽऽत्मङ्गानेन वाऽन्यद्वि्ाफलत्पृथग्भुतम्‌ । अत्रैवकारामावादात्मङ्गानो त्पाद्कत्वमपि कम॑णामवगम्यते । आह्भुः कथयन्लयविद्यया द्वितीयमत्र क्तेन कमणलयस्त विद्याकपणाोः फम्‌ । नचात्राङ्गङ्गिमावोऽपि शङ्कनीयः । अन्वदन्यते तदिल्यनन प्रकारेण शुश्रुम शुतवन्तः | मघरदरषटुरिदं वाक्यम्‌ । धाराणा पूत्रात्तरतत्रन्यायकुशलानां ेदविदाम्‌ । तानाह-ये गरवो नोऽस भ्यमतह्ह्य कमात विचचक्षिरे व्याख्यातवन्तः ॥ १० ॥ एव प्षदरय च वधत्वादिना सफर चामेधायेदारना देवताङ्गानस्य श्ञाग्दस्य वा बरह्मज्गानस्य कमणा सह समुचयमाह-षिदां च देवतान्नानं कोमलं ब्रह्म- ज्ञान वा । अविद्या च द्ितायमन्राक्तानि कमाणि। चकारादपायोपेयभावेन समुचयाय।( । यः सजातवराग्यः कमे परिलयक्तमशक्तोऽन्तसरावसथस्तस्कष ज्ञान च वद्‌ जानाते। उमययुक्तमुपायोपेयमावेन सह कर्मोपरयो बह्मज्ञानपपे- यमिति मिछितिमू्‌। एवमुपायोषेयङ्गानवतः फलमाह-अविधया द्ितीयमन्रोक्तन कमङ्ञानन सयागपृथक्त्वन्यायन मूत्युमातमङ्गानोत्पादमतिषन्धकं स्वाभा कम्‌ नान च दुःखक्रारण तल्राऽऽत्मन्गानोत्पादेनातिक्रस्य विचयाऽहं ब्रह्मा- समाति साक्षाक्कारणारृत ्रह्मासमत्वमश्ुते व्यामोति स एव मवतीलथः} यदा [णीय १ क. प्तं द्यं च द्विविधं विदिता सः । ईशाबास्यदीपिङग । ९ तु जञानकमेणोरेव पगषवयो नतु तज्ज्ञानयोस्तदोपा योपेयक्षब्दौ भिहायाऽऽत्मङ्ञा. नशब्द स्थले च देवताज्ञानमिति शब्दं पटित्वा--आभूतसंदुवं स्थानममृतत्वं हि भाष्यत इति न्यायेनामूतं बरह्मछोकमिति व्याकुर्यात्‌ ॥ १२१॥ इदाना व्याङृतान्याकृतयारहपासनस्य सपुचयथेमाह-अन्धं तमः पविश्चनिति येऽसभ्रतिमुपासते । तता यूय इव ते तमा यउ संभूलां रताः । अन्यदेवाऽऽहुः° अश्रुत । संभूतिम्‌ । सशतिः सम्यरभवनयुत्पत्तियस्य तत्कायं संभूतिः। तेद्रयतिरेक्तापव्याकृतरूपामसं यूति कारणं संभूल्यां कायं व्याढृते संमवाथा- ` कुतोपासनादसंमवादग्याङ्तोपासनात्सभतिमनग्यादरतं विनाश्चेन विनाञ्चबतः कायेस्योपासनेन संमूलयया सम्यग्भवति यस्मात्कायं तत्कारणमव्याङ्खतं संमति. स्तदुपासनेन शेषं कमे दे वतान्नानसपृचयवन्मत्रत्रयेऽपि व्याख्येयम्‌ ।॥ १३ ॥ ॥ १२९ ॥ १४॥ कायंकारणात्मादिलयमण्डटस्थः पुरुषः सगचयदयेनापि संपराप्योऽतस्तत्मा- यनामत्राः-रिरेण्मयेन । सुप्रणेविकारेणव ज्योतिम॑ण्डलेन पात्रेण श्रावसष्सेन घटस्य सत्यस्य बाधरदितस्यापिहितमाच्छाद्रितं मुख परतीकं प्रघानमृतं तद्धि- रण्मयं पाच त्वे कायंकारणात्मा पषन्हे पष्टिकारिन्नपादृण्वपसारय । अपसा- रणे कारणमाह-सत्यधममायावितथभावाय भवते इष्टये दसषेना्यं तव दन्ते नाथमिल्यथंः ॥ १५॥ इदानीं तत्संबोधनानि कार्यान्तरं पषन्दे एषनेदपे एकथााष्टपिधैक- धिस्तत्संबोधनमेकषं एकाङ्ित्वेन गन्तः । यम है नियन्तः । सूय हे स॒ष्टुगमन भाजापस्य हे प्रजापतेस्पलययभूत । इदानीं कायपाह-व्यूह, उपसंहर ररभीन्किः रणान्पगरह सम्यक्सार्ममात्रं कुर तेजधन्द्रपण्डलप्र । तत्रापि परयोननमाह- यत्सिद्धं ते तव रूपं स्वरयल्यातिःस्वमावं करयाणतमपतिश्चयेन कर्याणमा- नन्दात्मरूपं तदक्तं ते तत्र परनस्तश्नब्दय उपचारनिवारणाथः । पश्यामि साक्षात्कराोमि। द्रषदश्यप्रय॒क्त मेदं बारयति-यः प्रसिद्धाऽसावादलयपण्डलस्थः परोक्षोऽसां श्ाष्लदण्या परद्यक्षः पुरुषः परिप्रणः त उक्ता यः प्रसिद्धः एवाहमस्पहमलययारुम्बना अस्प भवाम ॥ १६ ॥ एते मना हिरण्मयेनेलयारभ्य परटिताः सपचयानुष्रायिनाऽघक्रनित्यं पठ. नीया; । अन्तकाके त॒ सवोथातसंधानप्रःसरमरात्मानमादियरूपं ध्यात्वा यः भ्राणकूपोऽनिरं बाह्यवायं यात्विति शेषः । अमृतमानन्दात्परूप साऽह मस्पीति पर्वेण संबन्धः । अथ वायुनिगेमनानन्तरमिद्‌ं प्रक्ष भस्पान्तम्‌ । भस्मान्ते यस्पात्तद्धस्मान्तं शरीरं स्थलं पाथं पृथिवी याल्तिति शेषः । ॐ ॐ काराभिधेये श्षाभिन्नाऽऽ्त्मन्नादेदय क्रतां संकृरपारसन्स्पर्‌ मा ठत ९ ६ शंकरानन्दङृतेशावास्यदी पिका । पासकं स्मर तं मयाऽनुषटितं ज्ञानं कमं च स्मर । स्पष्टम्‌ । क्रत आदेत्याभेन्न सेकरपात्मन्‌ । हे जीवाऽऽत्मानं स्मर स्पष्टम्‌ । आत्मना कृत स्मर ॥ १७॥ उपास्यं देवतां सप्राथ्यं कमसाधनभूता देवता प्राथयत्त-थग्र हेऽ नय प्रापय सपथा सम्पद्मार्गेण राये सुवणा क्मफटमूतायल्यथः । अस्मान्पप्रचयारष्ठातन्विश्वानि सबोणि देव हे देव वयुनानि ज्ञानाने. विद्रा ञ्ानन्ययोधि ियोजयास्मद्पासकेभ्यो -जुहुराणं कुटिरमेनः. पापं मूयिष्ठाप- तिश्येनाधिक्रां ते तभ्य नमरक्ति नपस्कारोक्ति विधेम विधास्यापः सवेदा कृप इदयथंः ॥ {८ ॥ | | ` ` ` इति चीशकरानन्दङ्तेश्रावास्यदीपिका सपूणा ॥ १, अथ रामचन्दपण्डितरूतेशावास्यरहस्य विवतिः । व्र" ॐ सलं ज्ञानमनन्तमीदामखिस्यान्त्रिश स्थितं यदरूरं निकटे च यच्च सकट यत्स्वमभं तद्विदः । ` अक्षागोचरमक्षचाठकमहो येनेदमाच्छारितं स्वात्पामन्नयुपाप्तते वजयत रामाभिष तन्मह ॥ १ ॥ ससार जान्धतमित्तनाशसवात्मताओषनितारिषट्कम्‌। आनन्ददं सवेसृहृत्तम तं सिद्धे षरं सदुरुवयमीडे ॥ २॥ भ्रीमच्छकरभाष्यङृदरुरुवरभौपादयममं सदा ध्यात्वा हृकमरे यथास्वमति तत्सिद्धान्तसुक्ती स्तथा । टका नेकविधा विचायं करते रामोऽथ माध्यदिन- स्थेशाख्यांपनिषद्रहस्यविशातं भीसिद्धसनः ऊती । ` ३ ॥ इह खलु सवषां वेदानामद्रते बरह्मणे पयंवसानमिति राद्धान्तस्तच्च ब्रह्म यथोक्ताधिकारिणे कथनीयम्‌ । क्रियावन्तः श्रिया ब्रह्मनिष्ठाः; स्वयं जहत एकाप भद्धयन्तः। तेषामेवेतां ब्रह्मवि्यां बदेतेति युण्डकोपनिषद्युक्तत्वात्‌ । प्रशान्तचित्ताय जनितेन्धियाय प्रहीणदोषाय यथोक्तकारिणे । गुणानिवितायानु गताय निल भदेयपेतत्सततं पुपुक्षवे । इति वचनाच । स चाधिकारथितष्द्ि 'वेना नोस्प्यते। चित्तद्रद्धिश स्रवणाभरमीतचितकमाचरणनेति प्रथमं क्भकाण्डमे. कोनचत्वारंश्चदध्यायेः पतिपादितम्‌ । अथेदानीं चित्तग्ुद्धादियथोक्तगुण वन्तमधिकारिणमुपदेषटं ज्ञानकाण्डमेतेन चरमणाध्यायेनाऽऽरभ्यते । सेयमीश्चा- वास्यापनिषद्रह्यविच्यापराणां सहेत संसारस्यालन्तोच्छेदाह्हय विदयोप- भिषच्छब्दवाच्या । उपनीयेममात्मान ब्रह्मापास्तद्रयं.पनः । निहन्तयविधां तज्नं च तस्मादुपनिषन्मतेतिवचनाच । अन्तमावितण्यथेस्य विशरणाथस्य सद्धाताः किंपि रूपम्‌ । उप नितरां सादयति ससारदेतुमूतापकयां नाश्च- यति । गत्यथ॑स्य वा ब्रह्म प्रापयतीति । तदथप्रतिपाद्कगरन्थोऽप्युपचारादु- पनिषत्केवरस्य वा सदेरुपाऽऽत्मनः समीपे निषीदति प्रतिपादकतेने. ल्यालमयाथात्म्यप्रतिपादक्‌ इति । एषां च मत्राणां कमस न विनियोगः। आत्मयाथार्म्यप्रतिषाद्कत्वात्‌ । तच्च कमणा विरुभ्यते । न हि व्ष्यमाण- लक्षणविशेष्ट आस्मा सस्कायः कता भाक्ता वा। यो हि यथोक्ताधिकारवा- नद ममेदणिष्टसाधनं ईं बहमवचेसायष््टं स्वगादि च एठमाप्तुयापिति 4 रापचन्द्रपण्डितङ्ता-- मन्यते सख करण्ययिक्ियते । न हि स्वमावशद्ध एकोऽशरीयाकाशव- निरटपोऽहमिति श्षाञ्रत आपातज्ञानवानपि कमेणि पत्तो इश्यते । किगरतापरोक्षज्ञानवानत एषां मन्राणामैकासम्यतातपय॑कत्वम्‌ । ईशा ग- स्यपित्यपक्रम्य सोऽसाव्हमित्यपसंहारः । अनजत्तदृजतादयभ्यासः । ननः हेवा आप्नवन्नित्यपुत्॑ता । तत्र को मोहं इति फखयर्‌ । असया नाम त इति भददीनां कमकारिणां निन्दयेकारम्यदकनस्त॒तिरथवा स॒ पयगादेलया- दिनैकातम्यदर्दिन रेश्वयवर्णनं सदथेतरादः । तस्पिन्नपा मातरिश्वा दधा तीत्युपपात्तश्चोति षण्णां तात्पयंलिङ्गानां दशनात्‌ । तस्मादते मत्रा भेद निवर्तयन्तः ससारोच्छत्तिसाधनमासेकल्वविज्ञानयुत्पादयन्ति । अत्र दुःख हेतस्वाज्ञाननिवतेनेच्छरधिकारी । आत्मनो याथात्म्यममिषेयं विषयः । याथा स्म्यस्य तद्राचकशष्दानां च प्रतिपाच्परतिपाद्कभावः सबन्धः । स्वगताज्ञान- निद्या सत्स्वरूपानन्दाविमावः भयाजनमिलनुषन्पचतुष्टयम्‌ । अथ मन्रा न्सक्षेपतो व्यारूयास्यापः--रंणा वास्यपमिति । इष्ट इतीर्‌ इश्च एश्वयं किप्‌ ! ततीयान्तमीशेति । ईशरणेदं प्रलयं सवं भ्र॒तजातं वास्यं वास्या ग्यपापिष्ठानेनाऽऽच्छादनीयपं वा निवासाथकाद्रसेबाहु रकाद धिकरणे ण्यत्‌ । आच्छादना्थस्य ग वसे रूपं कृत्यानां कतेरि वेति षष्ठी विकर्पात्पक्षे ठतीया यच्छब्दो भिच्लक्रमः । चस्त्वथ॑ यथोक्तानुभवसाधनमाह । क्तु. यगय मिल्युपलक्षणं ब्रह्माण्डे जगत्स्थावरजङ्गपासमके तेन॒ भूतजातेन त्यसेन न ममति लक्तस्वीयत्वसंबन्पेन संम्यासेन यत॒ आच्छादनीयमतो यटिकच यावजञ्जगलां जगत्तेन लयक्तेन नापरूपलयागेन तददुद्धया गृदी- तेनेति वा यञ्ञःथाः पर्बोक्तपात्मानपतभवेः । वा यदृच्छाप्राप्ठमोगाननुभवेः। स्वात्मानं जननपरणादिदःखात्पाटयेथा वा । खसखमसुमवोरेति वा । एतमेव प्रवाजिनो खोकपीप्सन्तः पव्रजन्तीतिश्चतेस्लयागेनंके अमृतत्वमानशुः परेण नाक निहतै बुहायां विभ्राजदेतद्यतयो विकशन्तीतिशरुतेश्च सन्यस्य श्रवणं कया दित्यच्चेश्च । यद्‌ मनसि वैराग्यं नायते सवेवस्तष । तदेव संन्यसेदविद्यानन्यथा पतितो भवेत्‌ ॥ इत्य॒क्तत्वादथिकारं पिना सन्यास दते प्रलयवायांपत्तिरिलयभिपराः येणाऽऽह- पा ग्रषो माऽभिकाङ्क्नीः स्विदिदयनथकोऽप्यथेको वा । कस्यापि स्वस्य परस्य बा धनं भोग्यविषनजातम्‌ । ब्राह्मणा पुतरैष णायाश्च वित्तेषणायाश्च लोकैषणायाध व्युत्थायाथ भिक्षाचर्य चरन्तीति त्यक्तेषणस्येव सेन्यासेऽधिकाराद्‌ । यदा सदिति रित ।. टोके हशावास्यरहस्यविद्रतिः। ॐ कस्येदं धनं न कस्यापि न हि रोके नियतस्वामिकं चिदपि निषयनाते ययते । मरने वा। अधिष्ठानेनाध्यस्तस्य स्वस्वामिभावायोगात्कस्यदं धनि. त्यथः । अतो माऽभिकाद्क्रीः । केवच्छयेव विषयाणापवरयप्राप्यभावान्म- मेद्मिति रक्षितानां च स्येयाभावाद्टिनाश्चे दःखपपरेथ विषयेच्छालयागपृत् कसन्यासिना बरह्मणः सवान्तरस्थत्वं सेयमिति भावः । अथवा स्वात्मना विभुनाऽधिष्ठानेन ज्ञतेन रजञ्जञ्वादिनाऽप्यस्तसपांदिभासवदध्यस्तजगद्धास आच्छादिते दृरीृते सति स्वातिरिक्तस्य विषयस्याभावादिच्छानुत्पत्त स्वात्मनैव खसुखमतुभवनीयमिति तात्पयम्‌ । आस्पक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठ इति ्रतेः। वासिष्ठं समाध्य॒र्थितस्य कचस्य- किं करोमि क गच्छामि रि गह्णामि लजामिश्गिम्‌ । आत्मना परितं सर्व महाकसपाम्बुना यथेति वाक्याच्च ॥ ? ॥ अत्राय संग्राहकः छोकः-- छाधं मपेशेन समस्तमेतञन्नास्वेति संन्यस्य सुखे हि भोग्यम्‌ । धनस्य शृद्धि न कुर स्वमन्यरस्वतोऽस्ति फ कस्य धनं तरिराक्यामर्‌ ॥१॥ इश्ावास्यस्य विहतां कृतायां रामक्तमणा । सपणः प्रथमा मन्न; प्रीयतां तेन राघवः । >॥ दयक्तेषणस्य संन्यासेऽपिकार इति शखेषणात्यागसाधनं प्कापरस्य भोतुः प्रक्नापपुवमेव सर्भह्ना श्तिधिचषुद्धिरीषणात्यागोपाय इद्यभिपमायेण चित्तशद्धयर्थं त्वया तावत्कमांणि कतेव्यानीत्युपदिश्ति । अथवाऽ त्मतच्छपपक्रम्य स्वानभवभदशंनेन श्रोतारमभिगुखीडत्य प्रष्ुमिच्छन्त तपु- पदेष्टकामा श्रतिः शुद्धचित्तस्येव श्रवणेऽधिकारादधिकारसिद्धये एत्र तत्सा- धनयुपादिशति- कुबनिति । एव श्षब्दा भिन्नक्रमः । इह दृरकं कमोण्येवं केवलानि नतु फेच्छां कुषन्‌ । कमण्येवापिकारस्ते मा फट्षु कदाचनाति मगवतोक्ततवात्‌ । फलेच्छेव बन्धनकर्बीति भावः । त्वं जिजी विषेजिजी विषः परुषव्यत्ययन्छान्दसः। भवाल्जिजीविषेदिति वा श्रत सपरा इत्युपलक्षण सवस्य परषायषस्य यावदायरिलयथेः । अनेन मनुष्यस्यव कमाधधिकार इति मुचितम्‌ । जीबनेच्छोक्त्या संन्यासाधिकाराभावो न जीविते मरणेबा ग्रधि कर्यादरण्यमियादिति श्रीभगवस्पादैरिच्छाराहितस्यंव संन्यापेऽधिका- रस्योक्तत्वादरण्यं स्ीजनासकीणमाश्रमं सन्यासामित्यथः । ननु याद्‌ फलेच्छाया अभावस्तदेष्टसाधनताज्ञाने पिना पहर्यनुपपच्या कमाण प्रहत्तिरेब न स्यादिति चेत्सत्यं . भगवदधीनाऽहं तस्पादसक्तः सत्त कार्यं कम समाचरेति गीतायापृक्तत्वात्तदाज्ञा्टङ्धनें मत्यवायात्पतत्या भमानिष्टं स्यादतोऽ्यं मया कमाणि क्तेव्यानीत्येवं निश्चयन निलन 8, | ४ रामचन्द्रपण्डितकृता- िकादिकास्यकमसु प्रहृत्तः सृपपन्नत्वाच्‌ । ननु कमणा बन्धः स्यादिति चेन्न । असक्तो ह्याचरन्कम परमामाति प्ूष इति भगवताक्तत्वा- निष्कामकमेणा पृक्तिरेवेययिपरायेणाऽऽह--एवं निष्कामकमांणि कुवेत- स्त्वाये तव विभक्तिन्यत्ययन्छान्दसः । क्ष शाखेतिवद्‌ धिकरणत्वातेवक्षया वा सप्तमी । नरे द्दहधारिणि कमं न छिप्यत। कमफलक्पा न स्यात्‌ । कितु चित्तयुद्धिद्राराऽधिकारसपच्या ज्ञानसिद्धया मुक्तिरेव स्यादिति भावः । अनन मनुष्यस्येव कमफलसबन्ध इति बोधितम्‌ । आधकार- सपादक चिन्तश्द्धः कमाोतिरिक्तसाधनासिद्धस्वं दशेयति--इतां निष्कामकमां- चरणादन्यथा पकारान्तर्‌ तव मुपृक्षानास्ति येन तं कदधचित्तः सक्रवधिकारीं भादिष्यरसीत्यथः । आदं स्ववणाश्रमवणिताः क्रिया; कृत्वा समासादि. तश्चद्धमानस इति धीरामगातायामृक्तत्वात्‌ । स्ववणोश्रमधर्मण तप्ता हरिताषणाद्‌ । साधनं मभतेतपुंसां वराग्यादि चतुष्टयमिति मभगवत्पादोक्तथ । यावाद्‌च्छा तावरत्कमस्वाधिकार इति तात्पयम्‌ । तावत्कमाणि कुवीत ननि दयत यावतेति भागवतात्‌ ॥ २॥ अत्रायं संग्राहकः शोकः निष्कामक्पाण तु यावदायुस्त्वाप्रच्छ कतं खट यन्प्रपक्षः | एवे तव स्यान्फट न छपा न वचित्तशद्धावेतरः अकारः ॥ १॥ ईगशावास्यस्य वहतां कृताया रामशमंणा | मत्रा द्रतायः सपणः प्रयता तन राघवः ।॥२॥ सयक्स्य ननष्कामक्रमस्वाधकार इत्युक्तमथं काम्यकषेपराणां बंखवदनि- एफ रुकयनव्याजन कास्यकपानन्दया प्रबर्याति--अस्यां इति । असया अघषु प्राणचु रमन्त इत्यसुराः भाणपाषका ज्नानहौनाः केवटरप्राणपोषिणों ठ्वा अप्यस्युरा एव । अन्यष्वापे इशर्यत इत्यवापिश्चब्दस्य स्वोपाधिव्याभि- चारायत्वात्‌--रमधतारपि डः । तेषाप्रिमेऽषुयांः । तद्धिता इति बहुवचनः स्वातृक्तसग्रहाथत्वाद्‌द पथ । यन्नाम प्रसिद्धाः । ते यच्छन्दस्थाने तच्छब्दः च छकरा छक्यतञ्नुमूयतं कमफट येषु ते- टोका जन्मानि स्थानानिकवा प्चिवाद्ीन नरकादानि चान्येन तमसा विचारश्न्यत्वात्स्वाभाविकना- साननान्धतापमस्गण वाऽऽहताः आच्छादितङ्गाना निरिद्धियपरचारा वा तान्वृवाक्त।भयावधंष्वन्यत्तरान्स्वकमानुसारेण तजोत्पद्य ते जना नरा वत्या मरण प्राप्य पुनरपि गच्छन्त. प्राप्तुवाने । तच्छब्दोक्तानिर्दिशति- य क च । अनन जातिगुणादेनिरपक्षत्वं स्रच्यते। आतसहनो यथा गरूगा- मङ्कार गुरुधतत्ुस्यते तथाञतिपुञ्यस्य सवेमरकाश्कस्याप्यालनो इंशावास्यरहस्यविरातिः । ५ दहं एवाहं नाऽऽत्पा कथनास्तीलयवङ्ञाकारिण आत्मघातिनस्ते } अनेन देदा- न्तरम्रापराप नरदहकृतसवचिततकमेबी निबन्धनेति सूचयति । पवा हते अदृढा यत्त ख्पा अष्टदश्ञाक्तमवर्‌ यंषु कम । एतच्छरेयां येऽभिनन्दनिति म॒हा जरामृत्य त पनरा यान्त ॥ २ ॥ नाकस्य पृष्ट सुृतेऽतुभतवेमं खोकं दीनतरं वा विश्च न्ताति च पृण्डकापानेषद॒क्तत्वात्‌ । तानह द्विषतः करान्सस्रेष नराधमान्‌ । ज्िपाम्यजस्पश्चमानासुरष्वेव योनिष ।१॥ आसरी योनिमापन्ना मदा जन्म न जन्माने। मापपराप्यव कान्तेय तता यान्यधमां गतिम्‌ ॥ २॥ इति भगव्दा- क्याच्च । प्राणपाषणाथं नानाविधकाम्यक्रमेपराणां पनः पन संसरणन मक्ति- नास्ताति तात्पयम्‌ ॥. ३ । अनाय सग्राहकः शोकः स्वारमानमिन्ञा- निजघातिनस्ते भमीय मत्यां असपोषिभोग्यान्‌ । विचारद्चन्यानतिदःखयुक्ान्पयान्ति देहान्खरनारकादरीन्‌ ॥ १॥ इशावास्यस्य विष्टतां छरतायां रामशमंणा । मनच््रस्तृतीयः सपृणेः प्रीयतां तेन राघवः ॥ २॥ क। दशः स आस्मा यस्याज्ञानेन नना; संसरन्तीयाकास्क्षायामाह । अथ वा यनन्वरण सक्लमाच्छादितं तस्य सखरूपमाह । यद्राऽसमवसाधनें प्रदहय।- पक्रन्तमातपस्वरूपपुपसहराति । अथवाऽन्वयग्यतिरेकाभ्यां निष्कामकमणः भ्रवणाधिकारसाधनतवं परदरयं श्रोतव्यमात्पतचपुपदिश्षति--अनेनदिति । नै. जाति चरति तदनजस्स्वाषस्थाप्रच्युरिश्चखनं तद्रनितम्‌ । अनेन वास्या- दानां जाग्रदादांनां चाभावः । बारयादिष्वपि नाग्रदादििष तथा सषास्व- वस्थास्वपि व्यादृत्तास्वतुदतपानमहामिलयन्तः स्फरन्तं सदा स्वात्मान प्रकटी करातांति भगवत्पाद रुक्तत्वात्‌। एकमद्वितायय्‌ । एकमेवाद्वितीयं बह्येति श्रुतेः । अथदेकं सवदंकरूपं दद्धछपक्षयचिपरिणामनरन्यं मनसां जवीयः संकरपलक्षणादतिचश्चखान्मनसोऽपि जवीयो वेगवत्तरम्‌ । अपाणिपादो जवनो ग्रहीतेतिश्रुतेः | देहस्थस्यापि मनः क्षणाद्रह्यखोकगमने उपापकत्वात्तत्र पुते- गतमिवास्ति । पर त्चिन्यस्वान्मनसा प्रापुपक्रक्यंन तु चक्षरादिषिषयव- न्मनसा साक्षादनाप्यं यत एनदासस्वरूपं देवा द्योतनासक्रानि चरा. दीद्धियाणे नाऽऽप्तुवन्न प्राप्तवन्तः । अव्यपदेर्यत्वादिन्द्ियागोचरमिलथः अथवा मनोव्यापारपर्वकत्वादिन्धियपहत्तेयन्मन पो गोचरं तदिन्द्ियाणां सुतरामगोचरम्‌ । यद्रा चाऽनभ्युदितं येन वागय्यु्रते तदेव ब्रह्म तं विद्धा दिना मनःप्राणेन्द्ियापराप्यत्वस्य केनोपनिषद्यक्तत्वात्‌ । पवमना जन्मरहि तमश्चत्‌ । रिश्च दिस्ायामिखस्य शजन्तस्य रूपं न रिश्दचिनाश्चि धातारि कारलोपण््डान्दसः । तदादिपध्यान्तविदहानपेकमिति श्रतेः । तद्रद्य तिषा, १ रामचन्द्रपण्डितहृत- कतेन सभरत्र स्थितिमत्सद्धावतो दतं गच्छतोऽन्यान्काखाय्यादनत्यल्- तिक्रस्य गच्छतीव तेषां गत्याऽप्राप्यमियथंः । आसान दूर्‌ व्रजति कषयानो याति सर्पत इति श्रुतेः । मातरिश्वा देहान्तर्गतो बायुस्तस्मन्देदान्त- विमाने सत्यप आप्यन्ते प्राणादिसनज्ञा याभिस्ता अप आम्मातहेस्षे- ति करणे किप्ताः क्रियाः भाणनादिचेष्ठा दधाति धारयति । अथवा समि यजुषि बातिधा इति सर्वकर्मणां वायुस्थत्वोक्तेरपः भ्रद्धा वा भप इति थुतैः भरद्धाजन्यत्वादापः कमांणि खस्थानि तानि वायुस्तत्र ब्रह्मणि दधाति स्थापयति कमणां परमं निधानमिल्यथंः। अथवा तत्रान्तयामिभे सति वायुः स॒त्रात्मा तपनवारिदादीनां कर्माणि तपनवषेणादीनि। वायुना हि गातम सूत्र णाय च खोक? परश्च लोकः सवाणि च भुतानि सहन्धानि भवनत।ति श्रतेः क्रियाश्चक्तिमच्ाहदधाति विभज्य धारयति । अन्तयामेतया तस्येव सवशत्राद्‌- नतर्याभिव्राह्मणे सवीन्तयामित्वेन यः पृथिव्यां तिष्ठनित्यादिना तस्येव सवैनि- यापकत्वोक्तेर्भीषाऽस्माद्रातः पवत इत्यादितेत्तिरीयश्चतेध स वा अयमासा सर्व॑स्य वकी सवेस्येश्नानः सवैस्याधिपतिः सर्षमिद्‌ प्रशास्ति यदिद किंचेति स सेतृविषरण एषां लोकानामक्षभेदायेति शारीर ब्राह्मण उक्तत्वाचाचिन्तय- मव्यपदे हयं षड्माषविकाररहितं स्वदेकरूपं सर्वान्तयापि सवैचालकर ब्रह्मत्ययेः ॥ ४ ।॥ अत्राय संग्राहकः छोकः- अकम्पमेकं मनसस्तरस्विःन देवता आपुरनाश्षि पूतम्‌ । तिष्ठत्तदत्येत्यपि धावतोऽन्यान्वायुाहं कर्माणि दधाति तत्र ॥ १॥ ईशावास्यस्य विष्टतौ तायां रामश्षपणा । पन्रथतुथः सपर्ण; पीयतां तेन राषव्रः ॥ २॥ उक्तपमथमन्याऽपि मनच्रो वदति । अथवाऽऽत्पतखस्यतीतमन्राक्तदष्पाप- त्वान्तयाभरतस्यापकत्वानुवादेन तस्यव सवात्मकत्वं सखपराप्यत्वं च ्रतिर- पपादयाति । नान्न पुनरुक्तेन मनत्राणां जामितादोष इति भगवत्पादेरुक्तत्यात्‌ । जामिताऽऽरस्यं रहस्यम्‌ । सच्दुक्तं चित्ते नाऽऽयातीत्यनङसा श्रुतिः सक- रुणा मातेव पनः पुनरुपदिश्चति-- तदेनतीति । तसङृतमात्मतन्छमेन ति चरति नङ्गम तज्जति न चरति स्थावरम्‌ । पुरुष एवेदं सवं यद्धतं यच्च भनव्यपि ति श्चुतः । तदात्मतच्छं दुरे विरहे तदु उ एवार्थे यदूरस्थ तदेवान्तिके समपि समापस्थमापे तदेव दूरस्थमन्तिकस्थं ब्रह्मेव सवेगत्वात्‌ । अथवा सथ रूपत्वादुरस्थमान्तकस्थय च ब्रह्मच । अथवा ऽज्ञानिनां बषकोटिभिरप्यप्राप्यत्वा ट्शावास्यरदस्यदिषतिः । ७ त्षाहूर इव 1 द्थतम्‌ । आस्मङ्गानिनां तु समीप एव्राऽऽतत्वेन हृत्स्थलतास्सुपापं तद्रह्मास्य प्र्यक्षस्य समस्य भूनजातस्यान्तरभ्यन्तरेऽन्तयापिल्वनास्ति । तदु तद्व सवेस्यास्य ब्राह्मता पाह्यपदेश्च उत्तमपरुषत्वेन सावविभक्तेकस्तभिः अन्तबाहश्च तत्सवं व्याप्य नारायणः स्थित इति धते; | बहिरन्तश्च थताना- मचर्‌ चरमव च । सृष्मत्वात्तदतरिज्ञयं दरस्थं चान्तिकि च तदिति । क्षरः सवाग भूतानि कूटस्थोऽक्षर उच्यत । उत्तमः पृरुपस्त्वन्यः परमात्मेत्युदाहूष इति च गींतावाक्याच्च ॥ ५ ॥ अत्राय संग्राहकः शोकः ब्रह्मव तत्स्थावरजङ्गमात्म स्वाज्नानिनां दूर इवाप्रकाशम्‌ । तञङ्ञानिनां भाति सदा समीपे विश्वस्य चान्तश्च बहिस्थितं तत्‌ ॥ १॥ हशावास्यस्य विष्टतौ कृतायां रामशर्मणा । सपणः पञ्चमा सन्नः प्रीयतां तेन राघवः ॥ २ ॥ उक्तार्मज्ञानस्य फरमाह-- यस्त्विति । यस्त॒ तुशब्दो वेरक्षण्यद्योतक्षो यः पुनरखाकविरक्षणहष्टिः सवाणि भूतान्यन्यक्तादिस्थावरान्तान्यासम्नात्मानि सुपां सुलुगिति इन्टगपिष्ठानरूप एवान गुरूपदेशानन्तरं परयलयवलो- कयति च परं सवभूतेषु तेष्ात्मानमनु कारणात्भनाऽनुगते एदश्यत्य- सुभवति । तत रेकात्स्यज्ञानात्स पुरुषो न विचिकित्सति संशयं न भाप्नोति। सशय उभयकोटिकं ज्ञानं दैनं परयतो यवति नस्वेकास्म्यन्नस्येति भावः । यदेत- मनुपर्यलयात्मानं देवमञ्जसा । इशानं भूतभव्यस्यन तदा विचिङ़त्सतीति बृह. दारण्यकश्ुतेः । सवेभूतस्थमात्मानं सवैधतानि चाऽऽत्मनि । सेपरयन्त्रह्म प्रमं याति नान्येन हेतुनेति कैत्रसयश्रुनेष । अस्या एव शरुनेरुत्तरायं गीतायाम्‌ - शते योगयुक्तात्मा सरमत्र समदृशन इति । छियन्ने स्रघशयास्स्िन्य्य परावर इति मृण्डकश्रतथ ॥ ६ ॥ अत्रायं सप्राहकः छकः- यः परयत।त्थं सकलानि भ्रतान्पात्मन्यथाऽऽत्मानमपह विद्वान्‌ । सर्वेषु भूतेषु स त्धवेत्ता निःसंशयः स्यात्सकटरेरानेन्यः | * ॥ ईंशाबास्यस्प विहतो कृतायां रामक्षमणा । मन्रः षष्ठोऽपि सेपूणेः परँग्रतां तेन रात्रः ॥ २॥ अधनाऽऽत्पन्गस्व स्थितिमाह-- यस्मिन्निति । यस्मिन्कङे त्रिजा. नत आतमानं साक्षात स्व्रोणि भरतानि व्रह्माद्रिस्थावरान्तानि न प्र्तिरिक्तं रविचिरस्त्यहमेव सषैरूप इलयात्मेवाभूत्संवृतः । तत तस्मि नका एकत्वपरैकाल्पमन्वरुस्य॒तं परश्पतोऽनुभवता मोह अवरणसूपः । ५७ ८ रापचन्धपण्डितदता- कः {निमित्तः शोक विक्षेपरूपः ` कः रकिंनिमित्तकं आत्प- ्ञानेनाघिद्याया निरस्तत्वात्सछसूप जानतः सपूलाविदय)च्छेदादावरण- विक्षेपयारमावेन कमाय्तदयन्नीवन्पक्तिस्थिलया त्ष्णाभूत आस्तं इखथः 1 यज तस्य सवेपात्पेवामत्तत्केन कं परयदिल्यादिनाः तस्य `नष्करयत्वाभ- धानात्‌ । आत्मन्येव च संतुष्टस्तस्य काय न वरद्यत इति मगद्रदराक्याच ॥॥ अत्राय सग्राहकः शछःकः | सर्वाणि भूतानि मदात्मकानीदयर्बविदोऽपःसकर यद्‌ास्मा । तद्‌कतां परयत आत्मरूप माहथ शाकथ भवरत्कथास्वत्‌ ॥ १॥ श्दावास्यस्य विरता कृताया रामदयपणा। | सपणः सप्तमो परच्ः प्रीयतां तेन राचः ॥ २॥ आतमङ्गस्थितिपुर्त्वा पुनरात्मस्वरू† . लोको त्तरैन्वयेभदशेनेनोपसं ह वर्णयति-स पर्यगादिति । अत्र स इत्युत्तरार्धे च कविरिल्यादिश्चञः पलिङ्ग- सेन निर्दशाच्दुशुक्पियार्दःनि विश्ेषगानि पखिद्ग विपरिणम्यान्य थवा सर इति शब्दो भिन्नक्रम उत्तरापन सबध्यते चदानिलयत्तवन्धात्‌ | यद्र पयंगात्परिः सवतोभावे सवतो जगन्ाप्याऽऽसीत्‌ । शुक्रं शुद्धं दी िपत्स्वपरकाशम्‌ । तथेव भान्तमनुभाति सवतत मासा सचमिद्‌ विभातीति थतेः । अङायं सृह्मदेहरदहितमव्रगं वरम क्षतं तद्रहितपस्वाविरं स्नाविराः' शिश न सति यस्य रलिरवयवरत्वाद्‌व्रगमस्नाविरमिपि वितेषणद्रयेन स्प्रूक- शरी रनिरासः । अशरीरं श्र रेष्वनतस्यम्ववासेथतामेति श्रुतः । श्रुदढं मायास्तव- न्धर षितं विरजः पर आक्रादादिति श्रुतेस्तमसः परपुच्यत इति गीतावाक्याच। अपःपविद्ध एण्यपपि पुनरव.तहेतुल्ात्पापपेव ` तनःययात्पकरनाविद्धमस्ं बद्धस न साधुना कमणा भ्रयान्नो एवासाधुना कनीयानिति श्रुतेः । नाऽऽदत्ते कस्यचत्पा५ न चव सुकृतं विभ॒रिति भगवद्राक्याच । स एतादश ब्रह्मेव स्वश्नाक्त. मादापेश्वरो म्रत्वा कविरतीतानागतङ्गः । वेदाहं समतीतानि वतमानानि चाज न । भविष्या च भूतानीति गातायापक्तत्वात्‌। पर्न षी मनीषा नगत्सजेनेच्छा तद्रान्‌। साऽकापयत बहु स्यां भजायेयेति श्रुतेः । अथवा मनोनियन्त्‌ मनसो ये मना विदुरिति शचेतेः । परिभूः परिरूपययेकः परि सवेषापपरि चष्ुसमेन भव॒लस्तात परिमरः । पएरुषान्न परे श्िचित्सा काष्ठा सा एरा गतिरिति धुत; । स्वयभूः स्वयमेव्‌ भवति नतु रारणान्तरणेयये; । अथ यंषाप- पर्‌ यथापार तत्सवं स्वयमेव भवतीति सवरूपः। याथातथ्यतो यथातथामात्रो याथातध्यर तनति. -यात्रातथ्यतः. - साध्यसाधनादिप्रतिनियतस््ररूपेणायथिः ईशाषास्परहस्यविषटतिः । -९ तनाचेतनरूपपदाथौन्व्यदधाद्िमञ्य दत्त्रान्‌ । श्ाश्वत्तीभ्यो निल्याभ्यः समाभ्यः सवत्सराखूपेभ्यः प्रनापतिभ्यो यो वे स संवत्सर; भजापतिः षोड- शकल इति श्रतेरचिन्दयशक्तिमहूह्येति भावः । अत्रार्थे शछोक्योजना- यश्यापकं शुद्धमपापविद्धं देददयातीतमतिपकाशषम्‌ । कविः स धीमान्पवरः स्वयंभूः प्रजापतिभ्यो व्यदधाद्यथार्थान्‌ ॥१।॥ अथवा यथोक्ता त्म्ञस्याक्तानु- वादपुवकमेश्वयमाह- सकन्द उत्तरार्पनेव संवध्यते यः शक्रमित्यादि यथो. ्तविशेषणिशिषटं बरह्म पयेगात्सवेमावेन ज्ञानवान्‌ । गलयथानां बुद्धथत्वात्स ब्रह्मङ्ञः कविः कान्तद्शीं । मनीषी देतासंवन्पेन परशस्तवद्धिमान्परितः सवेमपि स्वयमेव भवतीति परिभूः सकरात्पक्रः । स्वयमूब्रह्यरूपो यथा- स्वरूपं तेन तेन सूपेणार्थान्पदा्थान्मोग्यविषयान्‌ । शाश्वतीभ्यः समाभ्यस्ता. दूर्थ्ये चतर्थ्यनन्तवषोपमोगाय वउ्यदधात्स्वयमेव कृतवान्‌ । यस्यानुवित्तः प्रातबुद्ध आत्माजद्सन्तदह गहन प्रविष्टः । स पश्वटरत्स [ह्‌ सवेस्य कतात्‌ श्रेत्‌ बरह्मविह्ूलयेव भवतीति भावः ॥ ८ ॥ अत्रायं संग्राहकः -छोकः यो ज्ञातवाज्शद्धप्पापा्ेद्धं दे हद्रयातींतमतिपराश्म्‌ । कविः स धीपान्सकरः स्वयमृव्यषा्थास्व बहुकाटमथान्‌ ॥ १ ॥ इवावास्यस्य वितां कृतायां रापशमगा । संपृणशाषटमो मन्त्र प्रीयतां तेन राघवः ॥ २॥ उपक्रान्तमातपतखछपुपसंहुय यस्त्क्तततवानाभेज्ञ॒ ईषणाल्यागमिावन स. न्यासे च नाधिकारी चस्रारे च नालयन्त सक्तस्तं प्रति वचित्तकाम्रयायपुपास- नाप्तम॒च्चयं कथपिष्यन्पल्येकम॒पासनां फटकथनग्याजन निन्दाते । अथवा क्तात्मन्नानस्यासिरश्रेष्स्वं तद्यतिरिक्तानां सपस्तरणहेतुत्वपदशषनन द्रदयात- अन्धं तम इति । ये नरा अ्षभूत सस्यग्भवन भूतरन्पात्तयस्य कास्य तद्धिन्नां कारणरूपापव्याढृताख्यां प्रदृतिपरपासते चिन्तयन्ति तेऽन्पं तपोऽदशेनासिमिकां प्रङृतिं प्रविक्चान्ति प्रक्षरण ववज्ञान्त पराग कोक्तं प्रदतिहयं प्राचव्रन्ति । तं यथा यथापास्तते तद्व भवाति श्रतेः । यड ।ये तु समुल्यां ` ्रकृतिकाथ दिरण्यगमाख्य रता जात्तक्ता- स्तदपासका इल्यथंः । ते ततः प्रङ्तिखयाद्भुय इवाधकामव स्वरूपाज्नानन ससरणेतत्वात्तमोऽणिमादिसिद्धिसमुदाय भविशन्ति प्रा्ुवान्त ॥ ९ ॥ सत्राय सप्राहकः छक | क अव्यादरत हृतुमपास्तत सप्राधवन्ति परता ख्यत्‌। प्रजापतिं कयप्रपसतेयेते ये ये ते भराप्ठवनिति णिमादिसिद्धाः ॥ ! ॥ २० रापचन्द्रपण्डितकृता- इ्ावास्यस्य वित्त कृतायां रामज्पणा । संपूर्णो नवमो मचः प्रीयतां तेन राघदः॥ २॥ व्याकृताव्याङोपासनयो पि्नफलसतते श्ुतिरायेवचः प्रमाणयति--अन्यदे- वेति । संभवात्संभूनिरूपकार्यमजापस्युपासनादन्यदेव भिन्नमेवाणिपादिसिद्ि- रूपं फट तचयज्ञ। आहुर्बदन्ति = तथाऽपेभवादसंपरतिरूपकारणाव्याहृता- ख्यप्रकृत्य गासनादन्यत्प्नतिलयाख्यं फलप्राहुः कथयन्त्युपास्योपासनयार भेदविवक्षया सभवादसमवाद्रेस्युक्तं ये ज्ञानिनो नोऽस्मभ्यं भाष्यमतेऽन्व- यसंज्ना विज्ञानाभावात्संप्रदानत्वम्‌ । अस्मान्वा। अकथिते चेति व्यापारद्रयाथ- त्वाद्रा दिकमत्वं तदुपासनादयत्छं विचचक्षिरे व्यारूयातवन्तस्तेषां धीराणां ` वाक्यमिति रषः । अथवा परामिद्धत्वादराक्यापिति कमणो ऽपरयोग आ ख्याता. पयोग इत्यपादानत्वस्याविवक्षया हषे षष्ठी पीरेभ्य इत्यथः । इति पृवाधक्त- प्रकारेण वय॑ शशुम श्रुतवन्तः ॥ १० ॥ अत्रायं संग्राहकः हछाकः अन्यत्फङं कायेपुपासता स्यादुपासतां कारणमन्यदेव । एतस्य तत्वं विबुधा य उ्चुप्तषां पुरा वाक्यप्मिति थतं नः॥ १॥ ईशावा स्यस्य विष्टनौ कृतायां रामक्षमणा । सपुणा दशमा पन्नः प्रीयतां तेन राप्रवः।॥२॥ यत एवमत उमयाः सप॒च्चयां यक्त इत्याह-सम॒तिमिति। यः पमा न्संमू।त चावणलोपः पृपोदरादितात्‌ । असंभूतिं परहृतिमथवा सम्यगम वत्यस्याः कायापिति सेभृतिः कारणं पूञपरसंदभोतुसारेण वक्तुरभिभाय स्यामिधानियामक्षत्वातपटतिस्तां च पर॑ त्रिनाशं च । चत्यय । वचना दा।ऽस्यास्त।ते विनाशं कायम्‌ । अशञआद्यच्‌ । तदुभयं कायकारणापासनाद्रय सह समुचितं ए्दमितिं देद नानाति स वेनाेन ददिरण्यगमाख्य- कार्योपासनेन । पृत्युमनेश्वयांदिदःखनातं तीत्वाऽतिक्रम्यासंभूलया । अथवा पतर क्तप्रकारेण समूल्याऽव्याह्कताख्यकारणोपासनेन । यथाऽस्पद्‌पेक्षयाऽ- धिक्र्जावनेन दवा अपरास्तयाऽऽपेक्षिकममृतं प्रकृतिखयमश्चते भ्रामरोति ॥ १ ॥ अनाय संग्राहकः छाकः- उपासने कायनिदानयोस्ते समाभिते वेद परस्परं यः । तजाऽऽद्यया प्राप्य स इश्वरत्व द्तायया याति ख्य प्रयाम ॥ १॥ इशावास्यस्य वितां कृतायां रामन्नमणा । .९ण एङद्गा मच्रः पयता तेन राघवः ॥२॥ अधुना कमणोपासनां समगुदिचीषन्भयक्युभयं फलं प्रदं निन्दति । © 1, इश्राचास्यरदस्यविदतिः। ११ अथवा व्याटृताग्याढृतोपासनयोः फलं प्रदश्यं कर्मणां देवतान्तरोपास्नानां च फट दृशेयत्ि-- अन्धं तम इति । ये नरा अविद्यां विधा ज्ञानं वद्धिभ्नाऽ. विद्यातां कपे केवलपुपासते तत्पराः सन्तोऽनतिष्ठन्ति तेऽन्धं तमो जन्म मरणरूपं परविशन्ति पराप्तुबन्ति य उ ये त्वश्षुद्धचित्ता अपि क्म न कुवन्ति कितु केबरायां विचायं देवतोपासनायां रता आसक्तास्ते कमाधिकारे सत्यपि कमलागेन मरलय्ायर्पदोषयुक्ताः सन्तस्ततः करमालष्ठातुभ्यो भूय इबाथिकमिव तमः संस्ररणलक्षण परविकषन्ति भाप्तुबन्त्युपासनाफकं नाश्नुबते । ङित्‌ संस्रन्तीति भावः ॥ १२॥ अत्रायं संग्राहकः शोकः उपासते केवरकमेजाले ये संसरन्तीह पनः पुनस्ते । तेभ्योऽभिकं यान्ति गतागतं ते उपासते केवदं वतानि ॥ १॥ इशावास्यस्य विहतां ढृतायां रामश्रपणा । सपण द्वादशो म्रः प्रीयतां तेन राषत्र;ः | २॥ उक्तार्थे ध{तिविदरदरचः भमाणयति- अन्यदेवेति । विद्याया देवतापास- नायाः फठमन्यदेव । विद्यया दूषोक इति ुतेदेबलोकमा तनिकक्षण। पराह आहुः । तथाऽविद्यायाः कमेणोऽन्यत्कमणा पितृखोक इति वचना- तपितृलोकपापिरक्षणमाहूदूरमेते विपरीते विषूची अविद्या याच विद्यति श्रते । पएर्यपकारेणोभयतचव्याख्यात्‌भ्यः पत्रेमस्माभि$ शरुतमस्तीति तात्पयं पदन्याख्या त व्याद़ृताव्यादृतापासनावन्मन्न कृता ॥ १३ ॥ अजाय सप्राहकः शोकः बुधाः फकं कपण आहुरन्यरस्याहवतापास्तिफटं तथाऽन्यत्‌ । ये तस्य तवं गरबा न उचस्तेभ्यः पराऽस्मामारति श्वेत दद।१॥ इदावास्यस्य विहृतां डतायां रामन्चमणा । पणेञ्नयादश्चा मन्रः प्रीयतां तेन राघवः ॥>२॥ उभयोः सपच्चये फरमाह- विद्यां चेति । विद्यां च देवतोपासनामा्विां च कमं तद्भयं सह सपरचिर्वं फटदात्रेति यः पुमान्वेद साऽविद्या कमणा मृत्यं स्वाभाविकमङ्गानं विस्मरणलक्षणं तत्वा दुराकृल विद्यया देवतापासन- नाप्रतं देवतार्मभावमदनते प्रा्मोति तद्धचयमृतमुच्यते यहेवतात्मगमनमिति श्रतेः । अत्रार्थे छोकयोजना-यां दवतोपास्तमथापि कमं एकन काय परुषेण वेद । स्वकेमणा मृत्युमतींलयय वचिद्रान्स विच्याऽऽमाति 1 दवतातम्‌ ॥ १ ॥ अथवा कमेणामुपासनानां च फं प्रदरयाऽऽत्मन्ञाननवं कृतकृलतात्‌ श्रतिशूषपादयति. वक्त्नालववस्यािधानंयापक्रतात्‌ विद्यापास्मन्नान १्द्‌ रापचन्द्रपण्डितदरताः- च परमत्रिद्यां च कर्पेत्युभयं पाठक्रमादथक्रमां बछंयानते.-कमांऽऽत्परन्नान च पर्वापराधिकारमदन सहेकपरुषकतव्यत्वन सयुचितं या. वैद ` साऽवच्या कर्मणापासनाऽपि पानसं कर्पेव पत्यं स्ररूपाविस्परणहेतुः -चित्तमलमनकाररय तीत्वीऽतिक्रम्य विद्ययाऽऽत्मह्ानेनामृतं माक्षमरतुते । ` तमेव विदित्वाऽतिं गरन्यपति नान्यः पन्था विद्यतेऽयनायति श्रतेः ॥ १४ ॥ अत्राय : सप्राहकः हाफ कमा ऽऽत्मावेज्ञानपापि क्रमण सपा्यमक्न नर्ण वद्‌ । यः कपैणा चित्तविक्ञुद्धिपाप्य स विध्याऽऽप्रोयमृतं टि.षिद्रान्‌ ॥.१॥ रश्लावास्यस्य विद्रता कृतायां रापकपणा। ॑ पणेश्वतदंशो भव्रः प्रीयतां तन रापवः॥२॥ प्रथमनव्याख्यायामुक्तोपासनावान्यामी देवत्ापन्ते प्राथेयते-वायुरनिलमिति। द्वितापन्याख्यायां लतासद्गस्याऽअप्रकामत्वन दहान्तेऽन्पत्र गमनं नास्त्या परकापो भवति । न तस्य प्राणा उत्क्रामन्त्यनैव समवनीयन्ते ब्रह्मेव सन्त्रह्याप्येतीति श्वरः । न च भराथ्यं देवतान्तरं य एवं वेदाहं ब्रह्मास्मीति स इद्‌ सवं भदत श्चतस्तस्य सगोतपकृत्वादसकल्पल्वाच्च 1 . तमक्रतुः परयति वीतशोक इत्युक्तःवात्‌ । अत आत्पज्ञवन्नान्यस्याञव एृतद्रत्यतेति निदशेयितु सिद्यवरोकनन्यायेन पर्याक्तय्याछरतान्याकृतापासनावान्देवतान्त- रोपासनावां् लोकान्तरगमनयोग्यो योगी देषतामन्ते. भाथयेतेति शति. रपदिशति- वायुरिति । मम वायुः ररीरस्थः प्राणः प्राणांपरक्षितं रिङ्ग्ररीरप॒त्रान्तं सदमरंतं पृव्यनाऽनाष्ं तानि मत्यः -.-भमों भूत्वोपयेम इति प्रक्रम्यायेममेव नाऽऽमोद्योऽय मध्यमः प्राण इति श्तेः । अनिर सूत्रात्मानं मामोतिति शेषः । यदा . पै परूषोऽस्पार्ैकाल्येतीद्या- दिना वायोर परलोकपापक्रत्वोक्तेः । अद्‌ स्थलं शरीरं भस्मान्तं भस्म. वान्तः परिणामो यस्य. तादृशं प्थिव्यंशत्वादत्रैव तिष्ठतिति तात्पर्यम । ओमिति ब्रह्मनाम । अति भसोति सवौन्पदा्थानथवराऽवति. रक्षति सर्वे भूतजात । अथव्राञवाति द्‌ प्यत्त इति स्वयपक्रान्नं व्रह्म । ॐ त॒त्स- दिति निदेश: ब्रह्मणद्धिविधः स्मृत एति गीतावाक्यात्‌ । तद्रूप. कतो क्रतु“ ज्ञः । तद्धेतुत्वात्संकर्पोऽपि क्रुः । यथा कतुभेवति तत्कमं करत रीत शुतः। दे सङ्ल्प स्मर । यन्पमेष्टं तत्स्मर । यं य॑ बाऽपि स्मर नभाव लजल्यन्ते कटेवरप्र्‌ । तं तम्बेति कन्तेय सदा तद्धावभाप्रित इति भगवद्राक्याष्डषे -कसपते प्राप योग्यो. भवतीति हिपएडिषिमागम- रखान्द्सस्तस्म छव जशादेाभयस्पमयादित्वेन - पदत्वात्‌. । मया प्रापु इश्षावास्यरहस्यविदतिःः। `: १३ याग्याय कुक्राय क्रियाथापपदस्याति कमेणि चतथीं तं दातं स्मर समरणा्रेषयं कुरु कृत यन्मया . बास्यप्रभत्यनुष्टितं तत्प्र स्मरेयस्य त्रिरात्तिः- सच- मर्ण परटत्तत्वाद्‌ ॥ .१९५ ॥ अत्राय संग्राहकः शोकः सन मरुधातु वधुममेदं मस्मान्तमुर प्रणवारमकृस्त्वम्‌ ! सकरस्य यत्कणं द्रुत मयष्टप्राप्यच छक पम सस्पराद्र।॥ १ इशावास्यस्य वितां कृतायां रापश्नपेणा । + ;: पूणे; पञ्चदशो मन्रः प्रीयतां तेन रापवः ॥ २॥ अथ कमटरत्सवाश्चमेषु परिचरितपाभ्रे भायेयते-अगरे नयेति हे देव दीव्यति द्यत इति देवो दातनात्पकाभेऽस्मांस्तदपासक्रान्यपथा गतागतर्‌- हतन मागण राय माग्याय फलाय परक्तिख्पायर तादर्थ्ये चतथ तदथं नयं प्रापय । यता मवान्वश्वानि सबाणि वयनानि ज्ञानानि कपाणिवा परिद्राञ्चा नन्‌ । केच शहुराणं हुः सना दुक्छखो पश्वेति सिद्धं काटिस्यं वचना- त्मके व्यवहाराधमाचारेतपेनः पापमस्मदस्मत्तो ययोध्यभिभितं कष नाक्षषत्यथः । अपिन्रणायङ़ाद्यषातारादादिकादपि बदटं छन्दसीति छर डन्तशोति दे(ववा छन्दसीव्यपिखविक्रलपार्ङिश्राभामन ममः । निष्यापत्वे गुक्तियःग्यत्वं स्यादिति मावः । यतोऽना वय॑ नपस्कारमपि कनैमश्क्तःः दर।रापाटवात्कियुतान्यपारे च यापतस्ते तद भयिषटठं बहुतरं नमञउ(क्त नभ. स्कारवचन विधमात्तमपुरूषः आरहीरुडः वहुवचनं छन्दस्युभययथतिं सावधातु कत्वमङ्डखीपः कियाम | नमस्करिण यं खलति वचनाज्नभीऽस्व ममोञत्त्वाति ब्रुम एताकत्व तवं प्रसन्नो भवात तापयपर्‌ ॥*१६॥ अत्रायं संप्रा ९९१ हविः जञानानि साने भिदस्स्वमप्र सप्रापयास्मान्सुपया विषुक्तिष्‌ । २।{टल्यधनः कुर्‌ नः पृथक्ला कुमा नपाज्न्ते बहुधा स्वताचा।॥ १॥ इईंशाग्रास्यस्य दिही कृतायां रापक्षमेणा । सवण, षडा मन्न; प्रयतां तन रपवः >॥ अथ एनरादिलयान्तयांमिपुरषोपासनाममेदेन वणेयननेकात्स्ययुपसंहरति- हिरुण्पयेनेति । हिरण्मयेन हिरण्यस्य विकारो हिरण्मयं तदिव भरकासात्पकं तेन पात्रेण पिबन्ति ररमयो रसान्यत स्थि्ास्तेन विम्परेन सत्यस्य । सत्यस्य सल्‌- पिति श्रतेब्रेह्यणो परख पखभिव परख प्रधानं रूपपपिदितमाच्छादित सब जनेरङ्गातमास्त । तथाप यः प्राह्द्ाऽसा प्राद्ूतजनाना पराक्त जादलसयः मण्डले सवर्यप्रकाञ्चः सकटशक्त्याधारभृतः पृष्षः स वा अय पुरुषः सवास एषु पुरिशय इति श्रुतेः । अन्तपाम्पास्त स पुनरपाप्रैयननावधारण स एव । कद ॐ ग अथौतच्छब्यायऽदःशब्दः । एष सवेसमीपतरोऽ६ राभचन्द्रपण्डितकरतेशापास्यविरतिः । भवं श्रतिरथिकारिगे प्रद्शचयति। स यश्चायं पुरुषे यश्चासात्रादित्य स एक इति श्रतेः । 3“ ईन्कारवाच्यं खपाकाशचमिव व्याप ब्रह्माहमस्मीति र ५५ ऋ, 9 ¢ 9 कै भावः । एवमेव त्वमपे ब्रह्मरूपोऽप्रीति तात्पयम्‌ ॥ १७ ॥ अत्राय सप्राहकः शछछोकः- तेजोमयेना पिहित सरसूपं सत्यस्य बिम्बेन सदा परं तु। भानावसौ यः पुरुषोऽस्ति सोऽहं ज्ञेय धिय ब्रह्म सदास्वरूपम्‌ ॥?॥ इशावास्यस्य तितौ डतायां रामक्षमेणा । पणः सप्रदश्ो मश्रः पीयतां तेन रायः ॥>२॥ माध्यंदिनेश्चोपनिषद्रहस्यप्रकाशकं -छाकसमहपेतम्‌ । कृत्वा ऽपित श्रीगुहपादपम्चे पठत्यजसरं स भिपक्तिमीयात्‌ ॥ २ ॥ ह्शाख्योपनिषद्रहस्यविष्र ति श्रीरापञ्चमाऽकृत धीटरष्णात्रिद्ुलोद्धवः कविवरः श्रीसिद्धराजात्भजः। शाके सेटगुणाचखाव्रानि ०७३९ मिते यामीश्वरेऽग्दे मधो सेयं श्रीरयुवीरपादकपरे मक्त्याऽपितता श्रीपाति। २॥ 9 ® इति भ्रीमद्द्न्युदराङ्कारदीरश्रीराजयागिवरिष्रश्रासिद्‌श्वरस रिपूनना ^) न रामचन्द्रपण्डितेन विरचिता भ्ीमाध्यदिनीयेतावा- स्यापनिषद्रहस्यविष्टतिः सपाप्निषगमत्‌ ॥ ॥ ॐ तत्सत्‌ ॥ पिति भदयक्षतः सवानु आनन्दश्रोपाध्ययछतमीशावास्यभाष्यमू । ॐ दश्च पूणमासा्श्वमेधान्तं कमकाण्डं समाप्तमयेदानीं ज्ञानकाण्डं प्रस्तु यते--रशा बास्यमिति । रंशा वास्यपिल्यादीनां मच्राणापमपि यथाकथचन कसु बिनियोगः फं न स्यादिति केनचिदृष्ट ऋचा पुरषं ब्रह्माणं दक्षिणतः पौरुषेण नारायणेनामिष्टौति सहस्रश्रीष परुषः सहघ्राप्तः सहस्षपादिलनेन षोडवार्चेनेत्यादि । तत ईशा बास्यमिल्यादिमन्राणां कमसु प्रमाणतोऽविनियो- गात्‌ । यागकरपनायां तु विशेषं परिददे यागक्रल्पना सा भवति नेतरेति श्री भगवच्छंकराचार्यो बिरोषादेवाषिनियोगस्तषां मत्राणां कर्मणीति परति- पादयति-रंशा वास्यमित्यादयो मच्राः कमस्वविनियुक्तास्तेषामकर्मशेषस्याऽऽ- त्मनो याथात्म्यप्रकाशिक्रत्वादिति । तमेवं सविस्तरं प्रतिपादयति-याथास्म्य- मात्मनः शद्धत्वापापमिद्धस्वाक्षरीरत्वादि वक्ष्यमाणं कमणा विरुध्यत इत्यतो युक्तस्तेषां कमरस्वविनियोगः । न चवेटक्षणत्वं याथास्म्पयत्पाच्यं संस्कायं कतेत्वं भोक्तृत्वं येन कभशेषता स्यात्‌ । सर्वासायुपनिषदामारमयाथाटम्यनि- रूपणेनेवोपयोगाद्वीतानां मोक्षधपाणां चेतत्परत्वात्‌। तस्पादासनोऽपृथक्ता- कतत्वादि शहत्वादि नोपादाय तस्य खोबुद्धिसिद्धानि कर्माणि विदितानि। यो दि दृटेन कमेफटेन ब्रह्मवचंसा वाऽदृषेन स्वगादिना बाऽनुमीयते। त्र च दविजातिरहं लक्षणायधिकारधमवानित्यात्मानं मन्पते ! सोऽधिक्रियते कमसि- त्यधिकारविदो बद निति। तस्मादेते मत्रा ह्यात्मना याथास्म्यप्रकाश्चनेनाऽऽत्मषि- षया; । स्वार्मविकारान्नानं निवतेयन्तः शोकमोहादिसंसारमिच्छित्तिसाधन- मात्पेकतादि िज्ञानपुत्पाद यन्ति । एवमुक्तविषयसंबन्धप्रयो जनान्पन्नान्सक्ष पतो व्याख्यास्यामः । अस्य ठृत्स्स्याध्यायस्य दध्यङ्डाथवेण ऋपिः । आत्मा देवता प्रतिमन्रं॑वेश्चात्रास्यं कुमन्नेवासुयानामेति तिस्लोऽतुष्टभम आत्मदेवलया दध्यङ्डायर्वण ऋषिः । अत्र च कंचन पुतं शिष्यं वा गर्भा धानादिभिः संस्कारः सस्छृतशरीरमधीतवेदपुत्पादितपत्रमिष्टं जन्मनि जन्मा- न्तरे गा यथाश्रक्त्यनष्टितियज्ञादिना क्षपितकरपषं नित्यानिलवस्तुतरिषेक वन्तं दैववशात्कथंविदिहायतराथफलमोगविरागयुक्तं शमदमादिसंपन्ने पपुश्च रिक्षयति । स्वयमाचायसखरूपा सती श्रुतिराह -इश्ना वास्यमिति। इश एश्व- येऽस्य हिबन्तं तृतीयान्तं रूपपारतीष्ट इतीर्‌ तेनेयोरिते्ा तेन पर २ आनन्दमष्टोपाध्यायजवम्‌- मेशवरेण परमात्मना स्ैजन्तूनामात्मभूतेन स्वेनाऽऽत्मनेश वास्यं वसनि- वासे वास्यं निवस्नीयं किमितीदं प्रत्यक्षादिभिः तीयमान साक्षिदइयं चद- मात्मव्यातिरिक्तं सवेमिदमीशा वास्यं सर्वेषु स्वकार्येषु स्वकारणमभूते निवा- भ्र । जगति पृथिष्यां जगत्यां जगस्युपरक्षिते जगति किंचेति चकारा भि- न्क्रमः । जगति व्यक्तं च उोकपरसिद्धं वस्तुजातं तत्सवेमीश्षा वास्यं निवास्य स्मेनाऽऽत्मनानिवास्यम्‌ । किच वस आच्छादनेऽहमेवेदं सवेमिति परमसत्य. रूपेणेश्चा परमासमनाऽवरतमिदं सवं वास्यं छादनीयमाच्छादनीयं कायस्य कारणसत्ताप्रकाश्चच्यतिरेकेणाऽऽरोपितस्याधिषएठानपकाक्व्यतिरेफेण पृथक्सत्ता- धकाशनाभावादेवेदं स्वं जगदीशा वास्यम्‌ । यतः प्रत्यगात्मनः सिद्‌ानन्द्‌- लक्षणपुरूषाथरूपं स्वत एष सिद्धम्‌ । तेन स्वस्मिन्नारोपितस्याहमिदं ममेदमि- त्येवमनात्मकस्य सवेस्यानथभूतस्य जगतस्त्यक्तेन दयागेन सवाधिष्ठानमतस्व- सरूपयाथात्म्यातुभवसापथ्यसिद्धन त्यक्तेन त्यागेनाऽऽत्मानं भञ्जीथाः। भुजाऽनवन इद्यस्य सपम्‌ । पालन अप च्छन्द्स्याटपनपद्‌ भवत्यत आत्मान भज्ञीथाः पालयेथाः कृतं दयं प्राप प्रापणीयम्‌ । आलत्खामान्न परं विदत इति शचतेः। एवे लयक्तेषणस्त्वं मा एषः कस्यस्विद्धनम्‌ । गरष अभिकाङ्क्षायाम्‌ । कस्यस्ित्परस्य धनं मा गध; । अभिकाङ्क्षा मा काषीधनविषयाभिकार्प्ं पा कापीरिलययथः । स्विदिति निपाता वितकेव चनः । अस्य सपृणेकामत्वादे वान्याथविषयाकाङ्क्षा कितु कतेव्या न कतेग्येत्यथः । पिचायमाणे तथावि- घस्याथस्याभावादेवाथवा मा ग्रधः कस्यचिद्धनमिलयाक्षेपार्थो न कस्य. चिद्धनपस्ति यद्रुध्येत । आत्मेव सवेमितीन्वरमभावनया सर्व देतां लयक्तमत आतमन एवेदप्रातमन एव तु सवं परस्य कस्यचिसत्संबन्पित्वेन परतीयमा- नस्य स्वथं सवाधत्वमपादयेतुमभिकाङ्क्षां मा कार्षीः सखन्यतिरेक्षेणातो मेथ्याविषय ग्रहं मा काषीरित्यथः। एतरपात्मावेदः परत्राचेषणाजचयरसन्यासे- नाऽऽत्पनज्ञाननिषएठतयाऽऽत्मा रक्षितव्य इत्येष वेदाथः । ॥ १ ॥ अथतस्याचस्य ग्रहणस्य तु साधनत्वनेदमुपदि शति- कुननेवेहति । इह कममूमा रात समाः शतं वषाणि जिजीतिवेद्यदि भवाञ्जीवितपिच्छे (9. ताह केमणण्यमहात्रदनि डुवरेन्ेव मवाञ्जञिनीविषच्छतं समा रत जावतः पुरुषस्य जावित परमायुरनद्य इुवेन्कपाणीत्यवधीयते। एवं त्वयिना- न्यथतास्त न कभ प्यते नरे नराभिमानिनि त्वयि । एवं जीवति सति कर्म न छिप्यते कमणा न छप्यत इत्यथः । नान्यथेतोऽस्ति । इतोऽस्माचथोक्तम- कारद्न्दथा महृरन्तर नास्त । एको ज्ञानपागों द्वितीयः कमेपा्म एषे श्रावास्यभाष्यम्‌। ` ३ प्रकारद्रयादन्यत्पकारान्तरं नास्तीयथः । देवताभक्तिरप्यमयातिमदैब अतो न विरोधः । एवं चेदष्ुभं कमे न दछिप्यते । केचिदेवं योजयन्ति- इह रोके कमाणि यज्ञेन दानेनेटयादिना यक्तिसाधनत्वेन विहितानि कर्माणि कु्वेन्नेव शतं समाः संवत्सराणि जिजीविषेदिति व्यत्ययः. । एवमिरैवं त्वाये वतमाने सति तव यक्तिरस्त्विति शेषः । नान्यथेतोऽस्ति । इतः पका- राद्न्यथा यरक्तिनास्तीयतदक्त भवति । यथा स्वगेपाप्नानाभता क्ज्िषा- स्तथा मुक्तेन मागमेदोऽस््यपि त्वेक एव मागां ज्ञानछक्षणः कभ हछिप्यते नास्त यन भरकारान्तरेण विद्यमानेन कम रिष्यते तथा प्रकारान्तरं नास्ती- यथः । अतः दास्ञविहितान्यभिहोत्रादीनि कमाणि कुवेन्नेव जिजीविषेदिति। केथं पुनरिदमवगम्यत आद्यन मत्रेण सप्तन्यासङ्गाननिष्ठोक्ता दितीयेन तद- शक्तस्य कमेनिषटुति ज्ञानकमणाविश्षेषोपरोध पवेतसषपवदेवोक्तं न स्मरसि किपमिलयाद्युक्तम्‌ । यां निजीविषेत्स कमे कुवेन्नेवेति । ईशा वास्यपमिद~ सवं यत्किच जगलयां जगत्‌ । तेन लयक्तेन यज्ञीथा मा यषः कस्य सिद्धनपिति । तेन जीविते मरणे वा गधि मा कुविल्यरण्यमियादिति पदमत न पुनरिया दिति व्यासशासनात्‌। उभयोः फलमेदं च वक्ष्यति । इम। द्वावेव पन्थानावनुनि- स्क्रान्ततरां भवतः । क्रियापयशैव परस्तात्संन्यासपथश्च तयोन्यास एवात्यरे- चयदिति तेत्तिरीयके । द्वाविमावथ पन्थानो यत्र वेदाः प्रतिष्ठिताः 1 प्रत्त लक्षणां धमा निषटत्तिश्च सभाषिति इत्यादि पएरत्राय विचायं निथितमक्ते अषि द्व्यासेन वेदाचायण। श्रीभगवता-खकेऽस्मिद्िविषा निष्ठ प्या परोक्ता मयाऽनघ । ज्ञानयोगेन सांख्यानां कमेयोगेण योगिनामिति । विभागं चान- योदेशेयिष्यामः ॥ २॥ | अथेदानीमदिदरनिन्दाऽऽरभ्यते विद्र सार्थम्‌--अस॒यां नाम त इति । परमात्ममावमद्रयमपे््य देवादयो ऽप्यमुरा असृषु रमन्त इत्ति ।' तेषां समृता रोका असुर्या नामशब्दः भ्रसिद्धवचनस्ते लोकाः कमेफलानि जन्मानि येषु लोक्यन्ते श्रयन्ते भज्यन्त इति । अन्धेनादशेनात्पकेन तमसाऽज्ञानलक्षणेनान्धकारेणाऽऽदता आच्छादितास्तान्स्थावरांस्तार्टाकासवे. मत्य मतपेमं देहं परिल्यज्याभिगच्छन्ति । यथाकमं यथाश्रुतं ते तानाच्छन्ति ।. ते क इति तानाह-ये के चाऽऽत्महनो जना इति । आत्मानं घन्ती लयात्पहन- नमात्ममेददशेनं तत्फबेन्ति ते केऽविद्रासः स्रसररूपाविदस्तद्विपययण [विद्रासां पच्यन्ते न त्वात्मनः ॥ ३॥ | तहि तत्दशमात्पतत्वपिति तदाह-अनेजद्‌कामापे । आत्मदक्लया जिष्प्‌ । अति्वेगवान्वायु; भरसिद्धस्ततो दहि वेगवत्तरं मंनस्ततोऽप्य आनन्दमटेपाध्यायटतम्‌- तिवेगवत्तरमात्पतच्ं क्थ विरुद्धमिदमुच्यते निशं जीय इति नेष दोषो निरूपाध्युपाधिमन्वो पपत्तेः । तत्र निरपाधिस्वरूपेणोच्यते-- अनेजदेकमिति । सोपापिस्वरूपेणोच्यते- मनसो जवीय इति । पमनसो- जवेनान्तःकरणस्य सकट्पादिटक्षणस्योपाधेरतवतेमानात्तत्न पत्तिश्च व्यर्थ पुरतः परतश्चाऽऽत्यतचं प्रकाशत इति ज्योतिन्रीह्यणे प्रसिद्धम्‌ । इदेव दुःस्थस्य मनसो ब्रह्मखोकादिदुरसकस्यनं नानागपनं क्षणमात्रादिदलयतो मनसो जवि. षत्वे रोके प्रसिद्धम्‌ । तस्मिन्मनसि ब्रह्मरोकाद्िदूरं गच्छति प्रथमं प्राप्न इवाऽऽत्मचेतन्यामासो गृह्यते । अतो मनसो जवीय इत्याह-- किंच नेनदेवा आप्नुवन्ति । एतद त्पतच्वं देवा दयोतनसाधनच्वात्सवथाऽपि तदात्मतन्छं चक्षरादीद्ियागि देवा नाऽऽप्तुवन्न भ्राप्तुवनन विषयी कुवन्निति । परकाञ्ञवि- षयीकपु वा भमर एव ततस्तेम्यो मनो जवीयः । पनोव्यवहारो व्यवहित- त्वात्‌ । नाऽऽभासमात्रमप्यात्मना नेव देवतानां विषयो भवति यत्स्यान्मनसोऽ पि पुषेषत्पतेमेव गततं व्योमवब्यापित्वात्‌ । सर्वेथाऽपि तदात्मत्ं सर्वसंसार. धमेचनितं स्वेन नीरूपेणाविक्रियं सदुपाधिङृताः सर्वाः ससारयिक्रिया अनु भवतीवातिवेकिनां सृढानामेकमनेकमितर प्रतिदेहं भलयाचक्षते खत इत्येतदाईह- तद्धावेत इति । तद्यत्सिद्धमात्पतखं तद्धावतो दुरं गच्छतोऽन्यान्मनोषागि- द्रयमभरतीनात्मविरक्षणानदयेत्यतीत्य गच्छर्तौव । इवायं स्वयमेव ददीयति- तिष्ठदिति । तिष्ठत्स्वय सदित्यथः। तस्पिन्नात्मतश्े स्ति चतन्यस्वभवे मात- रिश्वा॒ मातयन्तरिक्षे श्वयत इति मातरा स्रमाणभक्रियासकः । यदा सवाणि कायक्ारणजातानि यस्मिन्नोतानि भोतानि यत्सूत्रसंङ्कं सस्य जगता विधारायतरु स मातारश्वा । अपाोञप इति कमनाप। अपः कमागि भराणिनां चष्टालक्षणान्यगन्यादिलयपनन्यादीनां ऽवरनद्‌ इनपकाङ्ावषीदिरक्ष- णानि यज्ञदानह(माद्‌।नि दपाति स्थापयति विभजतीलर्थः । समष्टिव्यष्टि. रूपा हस्ता चायुष(रयत।ते वा । भीषाऽस्पाद्रातः पवत इत्यादि शरतिभ्यः। सवां दि कायकारणादि विक्रिया निलचैतन्यात्मस्वरङपे सभ्स्याऽऽदिभृते सलयेव 2 भवन्तात्ययः । न मन्राणा नाात्रताऽस्ताते प्रबाक्तोऽथः॥ ४॥ [1 फाचाद्ररष द्श्रयन्नाह-- तदेजति । यस्तु सवाणि यतानि यस्मिन्सर्बागि भूतानलालमदवत्यास्तस्चोऽनुष्टमः । तदेजति । तयलदरतमात्मतच्वंतदे जत्य- पावत एजति चकाते । तन्नैजति । तद्व त्वारमतन्वमतो नेजति नैव चङि । भचदमव सन्ररते।वे भवतात्ययः । तदूर । वषकोटिवातैरप्यविदषामपराप्यत्वा- इंशावास्यमाष्यम्‌ । ९ सहर एव । तत्‌ उ एव आन्तिकेऽतिसमीपे विदुषापात्पत्वात्तदन्तिक एव । अत्यन्तस्षमीप एव न केवले दुरेऽन्तिके तदन्तोऽस्य सवस्य जमतोऽ- स्तरालमेव । एष त आत्मा सर्वान्तर इति श्तेः । अस्य स्ैस्य जगतो नामरूपकरियात्मकस्य तदेव स्ेस्य बाह्यतो व्यापित्वादाकाश्चबननिरतिशय- सूकष्पादता ज्ञानपन एवेति शासनान्निरन्तरम्‌ ॥ ९ ॥ यस्तु शोधिततच्ंपदाथों मुमुक्षुः स्बाणि भूतान्यव्यक्तानि स्थावरान्तानि चेतनाचेतनान्यात्मानं . लामन्वन्वेति सदा पशष्यत्यासव्यतिरिक्तानि न भरपडयति । अपि त्वालन्यामत्वेन परयतील्यथः । सवैयूतेषु चाऽऽत्मानं तेषु सर्वेषु भूतेषु चाऽऽत्मानमनुपरयति तेषाभपि भूतानापात्पानमालमतच्त न॒ परयति यथाऽस्य कायेकरणसंघातरूपमारानं स्वे्रल्ययसाक्षिभूतं सत्य॑केवरप्‌ । नि्णोऽनेनैव स्वरूपेणाज्यक्तानां स्थावरान्तानामहम- बाऽऽत्मेति सर्वभूतेषु चाऽऽत्मानं यस्तु प्यति । ततस्तस्मादशंनान विज्ञगुप्सते जुगुप्सां ध्रणांन करोति गुपू रक्षणे देहादिकं गोषु न गच्छतीति बा । ज्ञानपाप्तस्येवानुवादोऽयम्‌ । सर्वा दि घृणाऽऽत्मनोऽन्यद्र्व्यं प्रयतो भवति । आत्मानमेव त्वनन्तेषु विशुद्धं निरन्तरं प्यतो न प्राणादिनिमि- मस्तीति प्राप्तमेव ततो न भिजुगरप्छत इति ॥ ६॥। इमेमवाथेमन्योऽपि मत्र आह । सर्वासां श्चतीनामनैव तात्प्थमिति प्रदशंयितुम्‌- यस्मिन्सवांगि भूतानीति । यस्मिन्यथोक्त आत्मनि सबंणि भूतानि तान्येव भूतानि परमाथदरनादासवाभूदत्मैव सत्तः । परमाथतो विजानत एवमात्मतखं विजानत एतत्तसिमिन्कारे तस्मिन्नवस्थाविरेषे तत्र चाऽऽत्मनि को मोहः । पह वेचिये को मोहः कः शोकः कः संसार एकत्वमनुपश्यतः । शोकमोहौ कामवीजमजानतो भवति न लात्मेकत्वं विङ्द्धं गगनोपमं पयतः । को मोहः कः शोक इति । शोकमोहयोरविद्याकायंयोः ससारमतंसारमिल- ज्ञानयोराक्षेयेण समरदनात्सकारणस्य ससारस्पायन्तमबोच्छदः पदशितो भवति ॥. ७ ॥ योऽयमतीतेन मन्रेणोक्त आत्मा किङक्षण इत्यपेश्नायामयं, मच्रः पवतेते- स पर्थगादिति। आत्मदेवल्या जगती । स॒ यथोक्त आत्मा पयंगात्परितः समन्तादगात्परितो गच्छति सवैमवगच्छति व्याप्नोति च । आकाशब- द्यापी शकर शच दीप्तौ शुचिम्दीभिमदि यर्थः । अकायपश्वरीरं लिङ्गश्षरीरवजि- तपव्रणपहतम्‌ । अस्नाबिरं सावा; चिरा न विचन्ते यस्य तदस्नाविरं किः करान्तदरचा नान्योऽतोऽस्ि द्ररेप्यादिशचतेः । मनीषी मनस शिता सवेद ह्वर &: आनन्दभटोषाध्यायकृतम्‌-- इयर्थः ¦ परिभेः सर्वैषाृपरि भवतीति परिभूः । स्वयमेव भवतीति स्व्य॑भू। एषामपरिं भवति यश्चोपरि भवति स स्वयमेव सवां भवतीति स्वयभूः। स नि त्यमक्त ईश्वरः । याथातथ्यतो यथातथा भावो याथातथ्यं यथाश्चुतकमफलसा- घनततोऽथान्कतेन्यपदाथौन्न्यदधादकरोद्विहितवान्यथानुरूपं व्यधादित्यथः ॥ शाश्वतीभ्यः समाभ्यः सवत्सरात्मभ्यः पजापतिभ्य इत्यथेः। अत्ाऽऽयन मन्रेण स्वैषणापरिलयागाज्ज्ञाननिष्क्ता । भथमो वेदार्थः । इसा वास्यमिलयादिना मा गरष कस्यस्विद्धनमिति । अज्ञानिनां जिजीविषणां ज्ञननिष्रासंभवे सति कुर्वन्नेव कमणि जिनीविषेन्िजी विषेरिति कमेनिष्ठा । द्वितीयो वेदाः, अनयोधिरवनयोमेच्रः प्रद्रितः- सोऽकामयत जाया मे स्यादिति तस्या. ज्ञानिनः कमाणि 1 मन एवास्याऽऽत्मा बाग्नायेल्यादिषिचनात्‌ । अज्ञत्वं का- भित॑ च निधितमवगम्यते । तथाचाऽऽत्पस्वरूपावस्थानं जायाद्ेषणापतं. न्यासेनाऽऽत्मविदा करमनिषटामातिकूट्येनाऽऽस्मस्वरूपनिषटैव दशनात्‌ । कि प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इत्यादिना यज्ज्ञाननिष्ठा- सेन्यासिनस्तेऽपुयां नाम त इत्यादिनाऽविद्रनिन्दाद्रारेणाऽऽत्पनः स प्यगादिति वदतो मत्रैरूपादिष्टो? यत्र तत्राधिकरतान कामिन इति। यथां च श्वेताश्वतराणां मत्रोपनिषदि- अत्याश्रमिभ्यः परमं पवित्रं भोवाच सम्यशरविसघजष्ठमित्यादि विभञ्योक्तम्‌ । ये तु कर्मनिष्ठाः कम॑ कुबन्त एव॒जिजीविषवस्तेभ्य इद मुच्यते- अन्धं तम इत्यादिना । कथं पुनरिदं मवगम्यते साध्यसराधनमेदोपमश्ननम्‌ । यसिन्सवाणि भृतान्यास्येवायद्विना नतः । तत्रका माहः कः शोक एकत्वमनपरयतः । यदात्मेकत्व विज्ञान तत्र केनचिदपि कमणा ज्ञानान्तरेण वा स पढ समुिचीषति । भवतं समरचिचीषयाऽविद्राननन्दा । तत्न च यस्य येन सप्रथः सभवति न्यायतः वाल्तो वा तदिहोच्यते । देवं वित्तं देवतादिङ्ानं कर्मसबन्धित्ेनो. पन्यस्तेन प्ररमात्मविह्वानं विद्यया देवरोक इति प्रथक्फङाश्रयणाचतो ङानकमणारेहककानुषाननिन्दा समुच्चिचीषया निन्दापरेकेकस्य पृथक्फलाभ्रय- णाद्भियया तदाराहान्त विद्यया देवकः । ततर दक्षिणा यन्ति कमेण पितृक इति । न हि शास्रविहितं िचिद्कतंव्यतापियात्‌ ॥ ८ ॥ अन्धं तमः प्रविदन्ति। षडनुष्रुभः। आत्मदेवत्या;। अन्धं तपोऽदशना- त्पके तयः मविशन्ति । के येऽतिद्यामवि्या कर्मेत्यथेः । अविच्ामरभिदत्रा- दिरक्षणामेव केवलागुपासते । तत्पराः सन्तोऽतिष्न्तीत्यभिधायः । ततो भयः बृ तै तमः । ततस्तस्मादन्पात्मकाद्धूय एव बहुतरमेव तपरः. भरदिगरान्ति-ते ईशाबास्यभाष्यम्‌ । ७ क इति।यडउ वरिधायांरतायेतुकमे दहित्वा य उ एव विद्यायामेव रता ज्ञान एव रतास्तता बहुतरमेव तमः प्रविञ्चन्ति । अनन्दा नाम ते खका अन्पन तमसाऽऽताः । तांस्ते पेल्याभिगच्छन्ति अविद्रासोऽडघा जना इति श्चुतः ॥९॥ अत्रावान्तरफलमेदं विद्याक्मंणोः सयुचचये कारणमाहान्यया फक चदफलवतोः संनिदितयोशङगाङ्गितैव स्यादिति--अन्य देवाऽऽहुरिति अन्यतपृथगेव भिद्यया क्रियते फठषिलयाहुः । अन्यदेवाऽऽहुरविचया कर्मणाऽन्यदेव एं क्रियत इत्याहुेदाः क्मेणा पितृखोको विया देवोक इत्यादयः । इत्येष शुश्चुम श्रुतवन्तो वय धीराणां धीमतां वचने शश्रपः । य आचार्या नोऽस्मभ्यं तर्छरम॑च ज्ञानं च विचचक्षिरे ख्याख्यातवन्तस्तेषामयपागपः पारस्पयागत इयथः ॥ १० ॥ यत एवं वरिवां चाविद्यां चेति देबताज्ञानं कमं चेलयथः । यस्तद्रद्‌ तदुभय ज्ञानं कमं च सैकेन सपरेणानष़ेयं यो पेद तस्यव समुचयकारेण एकपुरुषाय- संबन्धक्रमेण कि स्यादित्यच्यते-- अविद्यया मृत्युं तीत्वति । अवचय कम- णाऽधिदहोजादिना परत्यं स्वाभाविकं रागतः क्रियमाणं कमे ज्ञानं च पृत्युश- ञ्दवाच्यं तद्भयं तीरत्वाऽतिक्रम्य विद्यया वेदान्त्नाननागरतं देव्रतात्ममावमश्चुतं व्याप्नोति । तद्रदजामृतमश्चते यहेवतात्पगमनम्‌ \ १२ ॥ अधना व्याद्ताग्यादृतोपासनयोः सएविचीषया परलेकं निन्दास्यते- अन्धं तप इति । अन्धं तमः भविक्षन्ति के येऽसंभूति संभवनं संमुतिःसा थस्य कायस्य संभुतिस्तस्या अन्याऽसंभूतिः प्रङृति; प्रक्रियते कायं यया प्रतिः कारणपन्याढृताख्यां तामसं मूतिपव्याक़ृतारू्या प्रकरतिकारणमावेर्यां कापकर्मबीजभूतामदशं नालिपिकापुपासते ते तदनुरूपमव फलं तपाऽद्क्ना- त्मकं॒॑प्रपिशचन्ति। ततस्तस्मादपि भूयो बहुतरमिव तपः भवशन्त ।क च ड़ एव समूत्यां रताः संमूत्यां कायंब्रह्मणि दिरण्यगमास्य एवं रतास्तं ततो भूय इव तमः परविशन्ति ॥ १२९॥ अथाधुनोपासनयोः समुचचयकरणायावयत्रफलमेदमाह-- अन्यदवाऽहु- सिति । अन्यदेव पृथगेव्राऽऽहुः फले संमवात्समूतिः कायव्रह्मापा सनादणिमाचैशवथलक्षणं फएरमाहूर्दाः । तथाऽन्यदाहुरस भवादरसशतरच्या छतादव्याद्तोपासनादन्पदेव फठमाहुः । अन्धं तमः भरविशन्तात्ति चव । श्रतवन्तो बयं धीरा मे नस्तद्विचचक्षिरे । य आचायां धाराणां वचन प्वचच क्षरे । व्याडृताव्याङृतोपासनाफङवचनं व्यारूयातवन्त इलर्थः ॥ १२ ॥ यत एवमतः सयषयः . सेभूयायुक्त पएेकपुरुषाथत्वाद्यार- < आनन्दभङ्नपध्यायछतप्‌ - संभृतीं च विनाश्चं च यस्तदरेदोमयर सह विनाशेन पृत्युनाशो पर्पो यस्य. स तेन विनाज्ञषरम॑णा हिरण्यगमोपासनेनेश्वयपाध्निद्ाराऽनेश्यषमकामादि दोषनातं च मृत्य तीत्वी संभुत्या 1 अत्राकारलोपरछान्दसः । असंभूल्याऽत- भूत्युपासनयाऽव्याङृतोपासनेनामृतं भङृतिलयलक्षणं कारणत्वपरािरक्षणमण- तमश्रत इति ततश्च पनः संसारो भवतीलयेवपपरं बिधाकमेसमुचये फलपाभे- हितम्‌ । तन्न को मोहः कः शोक एकत्वमनुपरयत इति। स्वतन्रस्य स्वकर्भसंन्या- सपु्ंस्य सम्यगङ्गातस्य फलपभिदितमेवं द्िःथकारः परह्रत्तिनिवत्तिरक्षणो बेदा्थोऽनेन प्रकारितः । प्रहत्तिरक्षणस्य वबेदाथेस्य विधिप्रतिषेधरक्षणस्य कृत्सस्य भरकाशने भरवग्यान्तं ब्राह्मणयुपयुक्तम्‌ । निव्तिरक्षणस्य मकान विद्यापूपाप्तत इति । तत उध्वं बृहदारण्यकं तत्रापि भाणादिविषयोपासनं न ` परं फिचिदन्यननिगणव्रह्मपरमिति विभस्य दर्शनीयम्‌ । कार्यं सगणब्रह्मोपा- सनावाक्यजातं चान्धं तमः पविक्नन्ति येऽविच्चापपास्रत इत्यादि षण्मन्रपका- शितायस्य प्रकाशन उपयुक्तमितरत्सवं निगणतचेकनिषए्टमिति । बिद्या चाविधां च यस्तदेदाोभय\ सह । अविदया मृत्यं तीर्त्वा विचयाऽपृतमश्चत इति यदुक्तं तत्र कन मागणाग्रृतलतरमञ्चत इत्या चरादृमागणव्युच्यते ॥ १४ ॥ एवं यथाक्तापासनं इुवेक्नपासकः सदे हस्यान्तकाटे भराप्न आत्मनोऽप्रतत्व- प्रा्धद्रारभूतमादित्यं याचते-दिरण्पयेन पात्रेणेति। आदित्यदेवलयाऽनुषटडहे एषन्दे सूयास्मत्पांषके 1हरण्मयेन उ्योतिमयेन पात्रेणाऽऽधारभूतेन सल्यस्याऽऽदिलयम- ण्डकस्थस्य ब्रह्मणाऽपाहेतं मुखं द्रारमपिहितम्‌ । हिरण्मयेन पातेण द्रारस्यापिधानं हृतम्‌ । अतस्तत्वं पृषन्नपाटरणु पुषंस्तत्तिपिघानं तस्वमपाटृण्वपगमय । सत्यधर्पाय सत्यस्य तव ।पासनाद्‌हपपि सलयधर्मा जातः । सदयं धर्मो यस्य स॒ सत्यधर्मा तस्म सत्यपमराय मह्य तदपाष्णु । यद्रा व्यलययः । सलयधर्पीय सत्यधर्मस्य तदृषटटये ॥ १५ ॥ पूषन्नकृष इति । सूयदेवत्या च्िषटप्पाषणात्पूषा रविस्तत्संबोधनं हे एकर्षं त्वया सवस्य सयमनाच्मा हं यम सूये सष्ठीरणात्सृयंस्तत्संबोधनं प्रजापत. रपत्य मानापलस्तत्सबाधंन हं पराजापत्यवं संस्तृय प्राथयते-व्यह्‌ रहमीनिति। रस्मान्व्यह विगमय समूह तनस्तेनस्तापकं यज्ञ्योतिस्तञ्ञ्योतिस्तत्स- प्हम्का कुर्‌ । यत्तं ङ्प कट्याणतमं तत्ते प्रयामि । ते तवे यत्क- रयाणतम मङ्गरतम सपम्‌ । तत्ते तव ॒प्रसादात्तदूपपहं - पश्यामि । किच योऽसावसो पुरषः सोऽहमस्मि । यापा पण्डङस्था व्याढ़ृतावयवाो यः प्रूष्‌ः ईंशावास्यमाष्यम्‌ । ९ © ् [44 ^ क, (= ^+ ^< पुरुषा आहुः पृण्त्वाद्रा परुषः साऽहमस्मालयाद्‌ लमक परयामाति।।१६॥ एवं ब्रह्मोपासकस्य योगिनः शरीरपातोत्तरकालं शरीरं यद्धवति तदाह- वायुरनिरमिति । शिङ्गाक्तदेवतयं यजुवायुः प्राणोऽनिरं सुर्यात्पपमू- तमधिद्‌वतं स्वप्रकृतिं दिरण्यगमाख्यं प्राणं प्रतिपद्यते । अथा नन्तरापिदं भतीयमानं श्ररीरमश्ं हूतं भस्मान्तं भवति । कृतपयो- जनत्थात्‌ । इदानीं योगिनो बटमभूतं परभूतं समैवेदसारं स्मवेदमयमक्षरं कथ्यते-ओमित्यवतेरामोतेवां । ओमिति परमाक्षरस्य योगिनो वलभू- तस्य परस्य ब्रह्मणः प्रणवाख्यस्य स्थृखादिमरुणयुक्तस्य व्रह्मा ऋषिरुछन्दो गायत्रं परमात्मा देवता । शरब्दत्रह्मारम्मे विनियोगः । अपि च यागहो- मादिषु श्रान्तिपाष्टिककर्मसु चान्येष्वपि काम्यनैमित्तिकादिष्वपि सर्वेष्व स्य।कारस्य तरिनियांगः । आओपिति परब्रह्मणो नामनिर्दशषः । ओं तद्रद्येलयादिः- श्तेः । ब्रह्मविष्णुशिवपरत्रह्मात्पकोऽकारोकारपकाराधेमात्रात्मकोऽयमाकार- एवान्लयकाङ उत्तारक इति दशयति आत्परूपश्च ई“कारस्ततस्तेन ततम्‌ । इदानीं कृतं स्मारयति- छृतं स्मर इति । चिङ्गोक्तदेवत्यं यज्ञः । क्रतो क्रतुः संकरपो ऽनेन संकरपविषयो याोगिभिरष््यते । हे कतो हे श्रीभगवन्नर स्मर छतं ब्रह्मचर्ये मया ढृतं तत्स्मर न विस्मतेव्यम्‌ । हे क्रतो गाहेस्थ्ये मया यत्छतं तच्च सपर । पुनश्च यत्साधु कृतं तत्सर्वं छृतं स्मर कृतं स्मरोति। आद्रा पृनपेचनम्‌ । अथवा क्रतुशब्देन यज्ञः संबोध्यते हे क्रतो हे यज्ञ । यज्ञशब्दोपछक्ितो यज्ञाध्यक्षो यज्ञदविमाोगयुक््री भगवान्विष्णुः संबोध्यते भ्रीभगवान्विष्णो दते स्पर मयाकृतं त्वया कारितं स्मर छृतं स्मर कृतं स्मर कृतं स्मरेति ॥ १७ ॥ क, (५, 9 ~, माग याचते-- अग्ने नयेति । आग्नेयी बिष्ट } हे श्रीभगवन्नप्रे है सवेन नय सपथा दक्षिणमागनिषस्यथं सुशब्दः शोभनेन मार्गण देवयानेनास्मान्नय पाप्रय। राये धनाय कमेज्ञानफलोपमोगाय वा । अस्मान्ययोक्तङ्गानकमंकारिणो नयेति संबन्धः । हे देव विष्वानि स्वणि कमांणि वयुनानि क्माणि प्रज्ञानानि तदनष्टिताने च विद्राञ्ज्ञानवांस्तवं सुपथा नयति सवन्धः। किच~ युयोध्यस्पजञ्जहुराणमेनः । अस्मदस्पत्तः सक्ाशाञ्जुहुराणं इटि कुटिरवश्चना्मकमेनस्तत्छरतं चनः पापं ययोपि योधय पृथङ । तत्ते विशुद्धाः सन्त इष्टं करं . प्राणुयामेल्यभिपरायः । किंतु वयमिदानीं किमपि कर्व न शक्रम; । अपितु भूयिष्ठं बहुतरां नपर्ति नमस्कारवः # चन ते तुभ्यं विधेम मेः । केवटनपस्कारवचनेन परिचरेभेखथः ॥ १८ ॥ % १० आनन्द मषटोपाध्यायद्तमीश्ञावास्यमाष्यम्‌ । वन्देऽहं पङ्कलात्मानं भास्वन्तं वेद विग्रहम्‌ । याङ्वस्क्यं निशे ष्णं हरिहरं भयुम्‌ ॥ २॥। इति भीमत्परमहंसपरिवाजकाचायेवयंश्रीवासदेषपुरीपूज्वपाद परमकार- ण्याघादितश्रीङृष्णभाक्तेसाम्राज्यस्य श्रीमज्ातवेदभदटोपाध्या- यस्य सूनना चतुवेदि श्रीमदानन्द भटोपाध्यायेन विराचेते काण्ववेदमन्रभाष्यसंग्रहे चरवारिंशोऽ- ध्यायः ॥ ४० ॥ ॥ ॐ तत्सत्‌ ॥ अथानन्ता चायरृतमीशावास्यकाष्यम्‌ ॥ समेवेदेकसंवें हरिं देवशिसामणिभू । देशतः कालतथ्ैव गुणतोऽनन्तमाभ्रये ॥ १ ॥ चत्वारिंशे विहाध्याये परमात्मनिरूपणम्‌ । ® 4 न, क्रियते श्रोकमोहादि्वलितैः परक्षभेः ॥ २ ॥ ईशा बास्यमिलस्याध्यायस्य कपैसु विनियोगो नास्ति । तु श्रदधसैक. स्वापापविद्धत्वाश्रीरत्वसवेगतत्वाद्यात्मयायात्म्यमतिपादकलतवम्‌ । तस्माद्विदि- तकमेणा शदधान्तःकरणस्याधिकारिण आत्मस्वरूपमकाशरनेन शोकमोहादि. साधनमज्ञानं निवलयं स्वरूपं दशेयतीलभिपेयसंबन्धपरयो जनवानिति व्याख्या. यते । ईशा बोास्यपातमदेवल्योऽनुष्ष्डन्दस्कोऽध्यायो दध्यकरूबथ्ेण शऋषि- द्रष्टा । गभौधानादिसंस्कारसंस्छृतमधीतवेदं जनितसूते यथाश्चक्तिङृतयहं निष्पापं निस्पृहं यमनियमोपेतं मुपुधुमुपसननं शिष्यं पुत्र वा ऋषिरुपदिशक्नाह- स्शेति । ईश ेश्वये वन्त ई इतीद । सर्पस्येशिता परमेश्वरः । स हि सर्भनन्तूनामा- त्मत्वारसवेमीष्टे । तेनाऽऽत्पनेश्ा परमेश्वरेणेदं सर्वं प्रलक्षपरपाणसिद्धं विश्व वाप्यम्‌ । वस्त आच्छादने । ऋलोण्यदिति ण्यस्रल्ययो णिसात्सरितः । आच्छादनीर्यं सवं तेन व्याप्रमिलयथेः । स एवाधस्तात्स एवोपरिष्टात्‌ । अन्त- बहिश्च तरपद व्याप्य नारायणः स्थित शत्यादिश्वतेः। श्यदरा इदं स्बरभीशा परब्रह्मणा वास्यं वप्त निवासे वासितयुत्पादेतं स्थापितं नियमितं च । यता वा इमानि मृतानि जायन्ते येन जातानि जीवन्ति । यमयत्येष त आत्माऽन्तयाम्बगूत इ्यादिष्टतेः । न केवलं मदयक्षगम्यमीश्ना वास्यमपि तु सावरणं ब्रह्माण्डप्रियाह--यदिति। यत्किचिच्छरृतिभमाणस्भिद्धं नगला जगत्‌ क ॐ अ स्थावरलङ्गमार्पकं रेषे विश्वमीशेनोत्पादिते स्थापिते नियपितं चेतयः । अतः कारणात्ेनेशा लयक्तंन विषृष्टेन दत्तेन स्वा््टानुसारिणा विषयेण भुञ्जीथा भागाननुभवेः। इतोऽधिक् मा गृधो गृधु अभिकारक्नायां माकाङ्प्रीः। इतो मप्राधिकं भवत्विति पियं लयजेलयंः; । परमात्माधीनत्वेन तदिच्छाया व्याहृतत्वादिति भावः । एवं सद्धनं कस्यसिस्सिदिति निपातो विवरकेन कस्यापीलयथंः । स एष सवस्य व्ची सर्वस्येशानः. सव॑मिदं प्रशास्ति यदिदं किचेत्यादिश्ुतेमेख्यदाता परमेश्वरो न स्वामिसंबन्धालिङ्कितमन्यतमाणिजात- मिति वैराग्येण भवितव्परमिति तातम्‌ ॥ :१॥ २ अनन्ताचायकृतम्‌- इदानीं वित्तश्चुद्धश्र्थं विहितमवर्यमनुष्टेयमिलयाह- कुतेमेवेतिं । कमाण्य- भदात्रादीनि निष्कामा सक्तिहतकानि कुवन्नेवेह काके रत समाः शतवषेप- यन्तं जिजीविषेत्‌ । पुरूषव्यलययः भकरणात्‌ । तरं जिजीविषजं।वितुमिच्छः । भवाञ्चजांव्षादाति वा । परूषायषस्य शतवषामतत्वाच्छतग्रहण काटल ध्वरनारत्यन्तस्योग इति द्विताया । यावच्छाक्ते कतेव्य न कदाऽपि लयाञ्यांपरात। कमण्यबाधिकरारस्ते मा फटरेष्‌ कदाचन । मा कमफलहतुमृपा त सङ्क ऽस्त्वकम- णीति । ब्रह्मण्याधाय कमणि सङ त्यक्त्वा मनीषिणः । र्प्यते न स पापेन पद्मप्रमिवाम्भसेति भगवद्रचनात्‌ । त्वयीत्ति विभक्तिव्यत्ययस्तववं कम कूवतो जिजीविपतो मरक्तिरस्तीति शेषः । इतः प्रकारादन्यथा भकारान्तरेण यक्तिनास्तीत्ययमभिपायः स्वगादिपराप्तौ यथा नानोपायाः सन्ति न तथा मुक्ता परिव्ययः । बरह्मापणबुद्धया कृतक्मणा जुद्धान्तःकरणस्ये्र पक्तिरिति भावः | ननु कपेणोऽतरश्य॑फटेन भाव्यं कथं युक्तिरिव्याह- न कम॑ति। गुक्त्यथं क्रियमाणं कमं नरे मनुष्ये त्वयि न लिप्यते न बध्यते । स्वोचितेना- संकट्पितफठेन कर्मणा मगवन्तमाराधयन्तं नरमपिं स्वां न भागुत्तरकमं बाधत इत्यथः । युक्तिकारणान्तःकरणशुद्धचापादकत्रेनोपक्षी गक्ष क्तिस्वात्‌ । उक्त हि- दाविमाबथ पन्थाना यत्र वेदाः प्रतिष्ठिताः । प्रदरत्तिलक्षणो धर्मा [नदत्ता च विभावित इति ॥>॥ अथ काम्यपराननिन्दति- असुयां इति।ये के चये केचिजना आत्महनः आत्मानं घ्रन्ति संसारे सबन्धयन्तीलयात्पहनोऽविद्रंसः काम्यकमपरा आत्महन्तारस्ते प्रेय पृत्वा ता्हीकानभिगछम्ति । अभिराभिपख्येते केये ल।का अस॒य। असुराणामिमेऽसुया असुष पराणेष्वेव रमन्त इत्यस्रराः पाणपो- पणमात्रपरा अज्ञानिनः केवलविषयासक्तास्तैः प्राप्या असुयीः कीदटशा अन्धन तमसाञज्ञानात्पकरेन तमसाऽऽयता आच्छादिता अज्ञानाधिक्य- का।रणाऽनात्मन्नाः पुनः पुनज।यन्ते धियन्ते चेत्यथः। उक्तं हि भगवता भीगी तायाम्‌--कभज बुद्धियुक्ता हि फं त्यक्त्वा पनी पिणः । जन्पवन्धविनिमक्ताः पद्‌ गच्छन्त्यनामयामेति । अनेकचित्तवि भ्रान्ता मोहजारुपमावताः ! प्रसक्ताः काममागषु पतन्ति नरकेऽडुचाप्रिति । तस्माच्थायोगं वणोश्रमविहितकर्मणा भगवन्तमाराधयस्तत्पस्ताद्‌न निवत्तस्वान्तःकछषो जातवैराग्य आत्पविन्परक्तो भवत।त्‌ प्रघटकायथंः । ब्रह्मविदा्नाति परं तमेवे विद्रानमृत इह भवति नान्यः पन्था अयनाय विद्यते ॥ ३॥ एव त्वाये नान्यथताऽस्तील्याद्रिश्चतिमिन्रह्यज्ानमेव पोक्षसाधनपित्य पम्‌ । तद्रद्य करविधामेत्यत ज।ह- इश्ावास्यभाष्यम्‌ । ३ अनेजदिति । श्िषटएछन्द स्फेयपक्तद्रह्य । अनेजत्‌ । एजृ कम्पने नज- तील्यनेजत्‌ । अक्रम्पपमानोऽमयमचरदिति केचित्तथात्वेन पनसां जवीय इत्यु- तरविरोधोऽजरोऽग्रतोऽभयो त्रदह्मेति श्रुतेश्च । एकं समाधिकरदहितम्‌ । न तत्स- मथाभ्यधिकशच दयत इति श्वेताश्वतरोक्तः । यद्र सवं भरतेषु ॒विज्ञानघनशूपे णेकम्‌ । एको देवः सवेभुतेषु गूढः सवेव्यापी सवेभुतान्तरात्मेतिश्वतेः। मनसो - जवीयो मनो हि बेगवत्रसिद्धं ततोऽपि जवीयो वेगवत्तरं जवा ऽस्यास्तीति जव- षदत्यन्तं जवबदिति जीय ईंयसनि कते विन्मतो गिति मतुपो छुग्देहस्थस्य मनसो द्रस्थब्रह्मलोकादिसंकलषनं क्षणमान्राद्धवतीति मनसां वेगवत्तरस्वं तस्याप्यगम्यत्वाहूह्य मनसो जबरीय इस्यपपद्यते । किंच देवा बह्माच्या अप्येन- द्रह्म नाऽऽप्रवन्कातस्येनाजानन्‌ । देवा बोतमानाश्क्षुरादयाऽप्येननाऽ5- प्नुवन्न गो चरी फवेन्तति के चत्‌ । तत्त मनोगस्यत्वादेबवापींह स्थितम्‌ । पुत्र सबे- जगत्कारणम्‌ । यतो वा इमानि भ्तानि जायन्त इति श्रतेः । अषेत्‌ ऋष गतो, अषेतील्यषेज्ज्ञानस्वरूपं सदयं ज्ञानमनन्तं ब्रह्मेति श्रुतेः । किच खोकविकक्षणमू । रक्षणान्तरमाह- तिषएदिति । तिष्ठतीति तिष्ठस्स्वस्थाने स्थितपापे स्षेगत्‌- त्वाद्धावताो इतं गच्छतोऽन्यान्मनञआदानदयेत्यतिक्रम्य तिष्ठत्यचिन्दश्च- क्तिकमित्यथेः । किच मातरिश्वा मातरयन्तरिप् वयति वधत इति मातरिश्वा वायुः । टओग्वि गतिवद्धचोरितिधातुः । तस्सिन्त्रह्मण्यपः कमाणि दधाति धारयति । अप इति कमनाप कायकारणजाताने यस्मन्नातानि प्रतान यश्व सृ्रसंज्ञः सर्वस्य जगतो विधारयिता सवेपाणभृचेष्टकः सोऽपि वायुः भाणिनां चेष्टारक्षणानि कमांगि तस्मिन्ब्रह्मणि खाधिष्ठने सति दधाति सवेचेष्टको वायरतस्यापि चेतयित ब्रह्मेदयथः । भीषाऽस्माद्रातः पवत इद्यादेष्चेते! । यद्रा मातरिन्वा वायरपः कमण्याप्यन्ते प्राप्यन्ते स्रखदुःखानि याभिस्ता अपः कर्माणि । आमोतेैस्वधेति किप धातोहैस्वथ । तानि कमाणि यज्ञहोमादी नि यस्मिन्दधाति स्थापयति । सवपाणिकमा भ समपेयतलययः । द्वा गतु. विदो गातं विखा गाताभतपनसस्पत इमना दवद्‌वृषु यज्ञ <स्वाह्य वाचि स्वाहा बातेधा इति सपिषटटयज्ञमेन्रे बाय॒स्थत्वाक्तः सवकमा ताबद्रायाँ स्थाप्यन्ते सप्टिव्यष्टिरूपोऽसां बायरपि तानि सवाणे तास्मन्दधादतता © यागहामाद्‌(नां कमणां परमास्पदतव ब्रह्मलक्षणमिलय ॥ 2 ॥ (क रहस्यं सकरद न [चत्तमाराहताति पृष्रप्रन्रक्तपाप पनवेद्‌ति- तदति । ने, अनष्टप्मत्मकरुतमात्मतन्खमजाते चरति तदव नजाति च | स्वता गव # [९ £ विभेति । अभयमेव सन्पृहदश्या विभात च यदैजतिरन्तभां वितण्यथेः ४ अनन्ताचायंडरतम्‌- तदेनयति दष्ास्तद्रव नंजयति सदाचारानिति शेषः । परित्राणाय साधूनां विनाशाय च दुष्कृताम्‌ । ध्मसस्थापनार्थाय सेभवामि युगे युग इति स्पृतेः किच तदूर दुरदेश्चेऽस्ति तदु तदेवान्तिकं समीपेऽप्यस्ि सवेगतत्वात्‌ । यद्रा तद्ुरेऽविदुषामन्दकोव्याऽप्यप्राप्यत्वाहूर इवेत्यथः । तदन्तिके विदुषां हृ्ष- भासमानत्वादन्तिक इव न केवलं दरेऽन्तिकेऽस्ति । कित्वस्य सस्य नापरू ` पक्रियात्पकस्य नगतोऽन्तर भ्यन्तरे तदेवास्ति । अस्य सर्वस्य बाह्यतो बहिरपि तदु तदे वास्त्याकाशवश्यापकत्वात्‌ । अन्तश्च तत्सवं व्याप्य नारायणः स्थत इति श्रुतेः । यद्राऽस्य मच्रस्याथान्तरम्‌ । पूवं कारणरूपमुक्त पदाना कय- रूपमरुहिशति- तदिति । तदात्मतखमजति सवजन्तरूपण स्थितं सञ्चरति तद्व नेजति- स्थावररूपावस्थं न चरति तदूर आदिदयनक्ष्ररूपेण स्थित- रथात्‌ । तवु आन्तकरे धरादि रूपेण स्थितत्वात्‌ । अस्य सवस्य प्राणिनातस्या- न्तमध्येऽन्तयामिरूपेण स्थितं तदेव यो विज्ञाने तिष्न्विज्ञानादन्तसे यं विज्ञान न वेद यस्य विज्ञान शरीरं यो विङ्गानमन्तरो यमयतीति श्रतेः । अस्य सवेस्य जगतो बराद्यतस्तदु तदेव काटरूपेण विध्मानत्वात्‌ । अन्तबंहिः पुरुषः कारूष इति स्मृतेः । चतनाचेतनरूपमनन्तं ब्रहयेवेलयथं पएवपपासितु रचिरादिमार्गेण गमनं नास्ति । इहेव ब्रह्मपािः। न तस्य भागा उक्क्रामन्ल- भेव समवलीयन्ते । ब्रह्मेव सन्ब्रह्माप्येतील्यादिश्रुतेः । तदन्तिकं इत्यत्र उका- रोऽपृक्तोऽखशांदिति भरातिदाख्येन संधिः ॥ ५॥ अथोपासनापरकारमाह-- यस्त्विति । अनुष्टग्यः पुनरधिकारी सर्वाणि भूतान्यन्यक्तादिस्थावरान्ताने चेतनाचेतनान्यात्मन्सत्तम्या दगात्मन्पे- षालुपश्यति । ब्रह्मण्येव सवागि भृतानि स्थितानीति नानाति । भात्मान च सवेमूतेष्वनुपरयति । ततस्तस्माष्शनान्न विज्ञगप्पते । जगर्षां नाऽऽगम्राति युक्ता मवत्तीयथः। उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गहणे गुप्धातागुतिज्किद्‌भ्यः सन्निति स्त्रार्थे सन्प्रलययः। यो मां प्यति सरपरज स्व च माय परयाते । तस्याह न प्रणश्यामिस चमे न पणश्यतीति भगवद्रचन सप्रानायथका मनत्राञयम्‌ ॥ ६॥ इममेवायं द्वितीयो पच्रो वदत।त्याह- यस्मिन्निति । अनष्न्यस्मिन्नवस्था- विशेषे विजानतः वाणि भृतान्यात्मनि सन्ति । आत्मा च सवेभतेष्व स्तीति चिशचेषेण ज्ञानवतः पुरुषस्य सवस्य खखिदं ब्रह्मेलादिवाक्यार्थविचारेण सर्वा- गि गतान्यात्भवामूत्‌। भवन्ति सभभूतेष्वव स्थित आतमैक एवेति ज्ञानं भवति। सवेभतस्थितं यो मां भजवयेकत्वमास्थितः । सथा वरमानोऽपि-स योगी भरमि १शाबास्यमाष्यप्र्‌। ५ बतत हाते. भगवदुक्तेः । तन्नावस्थाविशेष एकत्व मात्मेक्रलमनुपहयतस्तस्य का माहः कः वाकश्वाविध्याकययोः श्ोकमाहयाः सवेथाऽसं मवात्छकारण- कस्य सप्ारस्यालयन्तमुच्छेद्‌ इति भावः । भिचते हृद यग्रन्थितिछिधन्ते सवे- संशयाः । क्षीयन्ते चास्य कमणि तस्मिन्दृष्टे परावर इति भते; ॥ ७ ॥ एवंभूतात्मङ्गानिनः फलमाह-- स इति । जगति योऽधिकारी पर्बोक्तपका- रेणाऽऽस्मरानं पश्यति स ईषशचमात्मानं पर्यगालाभोति छन्दसि ुद्लङ्ङिर इति सूत्राद्तंमाने ठ्ृडः। कीहदां शक्र शङ्कं शद्ध ररयोरमेदाद्वि्नानानन्दस्व भावम्‌ । अकायं न विधते भोगाय कायः शरीरं यस्य सः । तमकाय्त्वादवा- ब्रणमच्छद्र एणेमिदयथः । अस्नाविरं न विद्यन्ते सावाः चिरा यस्य सोऽसा- विरस्तम्‌ । अकायमिल्यनेन खिङ्गश्रीरनिषेधः । अस्ना विरमिति सलाबोपल- क्षितभातुमयस्थूटक्षरीरनिषेध इत्यपनसक्तिः । अनव हैत॒गर्मविशेषणमाह-शद् भनुपहतं सन्त्ररनस्तमाभिः एतदेव स्पएटयति-अपापविद्धं न पापेविद्धं कश्चकम- चिपाकाशयेरस्पृष्टमीहशमात्मानं ज्ञानी पयंगादिद्यन्वयः । काथादिरिहिताऽपि परमात्मा जगत्सजनादि करालयचिन्लयक्क्तत्वादिदयाह-कविरिति। ज्ञानी बे पयति स आत्मा शाश्वतीभ्यः समाभ्यः श्ाश्वतीषु समासु विभक्तिव्यलययः। पाथातय्यता यथातथाभावो याथातथ्यं याथाथ्यं तेन यथाथेस्वरूपानथान्प- दाथोन्व्यदधाद्विदधाति । कीदश्षः स कविः करान्तदश्चीं स्धरहो पनीषी मेधावी ज्ञानस्वरूपः परिभूः परिभवति सवं वश्ची करोतीति परिभुः । स्वयमु? स्वय- मेवान्यदनपेक्ष्य भवतीति स्वयंभूः स्वतनत्रः कविरिस्युत्तराधेपुपासितुः फल- कथनपरमिति केचिद्कयाचक्षते ततमक्रमभङ्गदुपेकष्यम्‌ ॥ ८ ॥ इदानीं पृवोक्तपरकारेणा नातािदः कमनिषएठाः सन्तः कमं कवन्त पव मे निजीविषान्ति तान्भरत्यच्यत- अन्धं तम इति । षडनुष्ुमः । विद्याविद्ययोः सपरचिचीषया प्रयेकं निन्दो च्यते । ये जना अविद्या विद्याया अन्याऽविध्ा कमे तां केवाम॒पाप्तते कवेन्ति स्वगोथानि कमाणि केवलमनतिष्ठन्ती यथः । अविद्यत्यत्र तदन्या ` मसंब्राह्मण इतिवत्‌ । ते प्राणिनोऽन्धमदश्चनात्मक तमोऽज्ञानं भविश्चन्ति संसारपरम्परामतभवन्तीलयथेः । ततस्तस्पादन्धात्मकात्तपसः . ससाराद्धूय इव इव एवाथः । बहुतरमेष तमस्ते भ्रविक्षन्ति तेकेये उ ये पुनविद्याया- मात्मन्नाने देवताक्ञान एव रताः कमे हित्वा विदहितकमाननुष्ानेन प्रल्यवाये सल्यन्तःकरणश्द्धयमावेन ज्ञानाहदयादिति भावः। अन्येऽमुं मश्रपन्यथा अ्याकृवेन्ति । यथा-आत्मयाथाथ्यह्वानस्यवान्यथान्नान निन्द याऽऽवडहयक* त्वोपपादनायान्पथाज्ञानस्याक्तपसयरोकसाधनत्वमनूद्यान्यथाज्ञानानेन्दनस्य ६ अनन्ताचायेकृतम्‌- ततोऽप्यधिकानयथं साधनत्वमन्येन मन्रणोच्यते 1 न तु केवखकमनिन्दनं तद्‌- भाषे विधाया अध्यवसायत्राभावात्केवरकमेणामप्रसक्तः । कुवननेवेह कमाण जिजीप्विषदित्येवकरणं कमात्यन्तायोगग्यवच्छेदाथन केवरुकमकरणवेधाना- भावाच्च । अत्रैवं योजना- केऽविध्ामन्यथाङ्ञानयुपासते तेऽन्ध तमो नाम नरकं विशन्ति । असन्नेव स भवति । अपट्रद्येति वेद चेदिति श्यतेः । अथं ये जना विद्यायाम्‌ आलपवाथास्यंङ्ञान एव रता न त्वन्धं तमः साधनान्यथा- ज्ञाननिन्दने ते ततोऽन्यथाज्ञानं भाष्य तमसः सकाश्चाद्धूय इव बहुतरमेवान्धं तमः प्रविक्न्तीति ॥ ९॥ इानकेवरुकमंणोः फलमेदमाह- अन्यदेवेति । विच्याऽऽतपज्ञाननान्य- देव फलममृतरूपपाह ब्रह्मवादिनः । अविद्यया केवरकमणा साध्यमन्यदेव फलं पितृखोकादिरूपमाहुविद्रांसः । कमणा पितृलोको विद्या देवरोको देव- खाको वे छोकानार ष्टस्तस्माद्धिद्यां भ्रशभ्सन्ती यादिश्ुतेः । कथमतदवगत- भित आह-इतीति । इत्येवं शुश्रुम श्तवन्तो वयं धीराणां धीमतां वचनम्‌ । य आचाय नोऽस्मभ्यं तत्कमे च ज्ञानं च स्वरूपफरतो विचचक्षिरे व्याख्या तबन्तस्तषामयमागमः पारम्प्रयांगत इति भावः । द्वितीयपक्षे तु विद्याऽऽ. स्मयाया््यज्ञानेनान्यदेव मोतैकदेशलक्षणं फलं प्राप्यमाहुेद्ा अविद. याऽन्यथाज्ञाननिन्दयाऽन्यदेषव मोक्षेकदेक्षफलसरूपं फरुपरादुरिति धीराणां वचनं शुश्चुम ये धीरा नोऽस्मान्पराति तन्पाक्षसाधनं विचचक्षिरे व्याचचक्षिरे तस्माषपपननः समचय इति ॥ ४१० ॥ सपुचयमाह-- विद्यामिति । विद्याऽऽत्मङ्ञानमविधा कमान्यथाज्गानमि- न्दनं वा चद्रयं परस्परसमचया्ं तदभयं सह ये प्ररुषाथेहेत॒त्वेन यो वेद, एके नेव ॒परुषणान॒षएएयापिति जानाति । सोऽविद्ययेश्वरापणबद्धयाङताप्निहो्र- केपरेणां मत्युं मारकमन्तःकरणमरं तीतांऽन्तशशुद्धया कृतदरयो भृत्वा विद्ययाऽऽत्सङ्नानेनागृतं भावप्रधानो निर्दृश्ः । अमृतत्वं मोक्षमश्चते प्राप्नाति। उक्तं हि श्रीगीतायां भगवता--यत्ंख्येः भराप्यते स्थानं तथोगेरपिं गम्यते । एकं सांख्यं च योगं चयः पश्यति स पश्यतीति । सांख्ययो- गश्चब्दौं ज्ञानकमेपरो ॥ ११॥ | उक्तमेवमुत्तरमन्तत्रयेण समथ्यते | अन्धं तम शति । येऽविद्यामुपासते तेऽन्धं तमः प्रविक्न्तीत्युक्तम्‌ । तत्राविचास्वरूपयुस्यतेऽप्तमूतिमिति यें । परागि- नोऽसंमूतिं नास्ति संभूतिजंगत उत्पत्यादि यस्मात्सोऽसमूतिस्तं संयतेरुपरक्षण- त्वात्‌ । परमेश्वरो न जगदुत्पस्यादिकतांऽपि तु स्वभावत एवोरपचतेऽवत्ति- एते नहयतीलयात्मानमरपासते । तेऽन्धं तमः भरविशन्तीदयथः । यतो षा इमानि शृवावास्यभाष्यम्‌ । ७ भृक्ानि जायन्त येन जोतानि जीवन्तीलयादिश्रतेः। यदपरयन्लयमि सविक्षन्नीत्या- दिश्वतिविरुद्धत्वात्‌ । अषत्यमपरातिष्ठं ते नगद हुरनीश्वरम्‌ । अप्रस्परसं मते किमन्यस्कामहेतुकम्‌ । एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः। पभवन्त्यग्रक- माणः प्षयाय जगतोऽहिताः । आसुरीं योनिमापन्ना यटा जन्मनि जन्भान । माम- भ्राप्यैव कौन्तेय ततो यान्त्यधमां गतिमिति मगवदुक्त थ । अन्यत्पूर्ववत्‌ । यदा थमनियमादिसतबन्धवान्निज्ञानात्मा कधिन्नास्ति । जठबुब्दुदवज्नीवाः । पदञ्च क्िवदिङ्ञानपिल्यादिदुबादिनो बोद्धा अनेन निन्यन्ते । य नरा अदभातन समृतिरसंभूतिस्तां मृतस्य पुनः समवो नास्ति । अतः शरी रान्तेऽस्माक मुक्ति. रेवति य उपासते सिद्धान्तयन्ति तेऽन्धं तमः प्रविश्न्ति। तथा यडउथेच सभूत्यामेव रताः सभवत्यस्या इति संभुतिः परदेवता ततरैवाऽऽसक्ताः कर्मप- राङ्पखाः स्वबाद्धपाटन्यमजानाना जात्पन्नानपात्र पव रता आत्पवास्त नान्यत्कपान्यदिति कमकाण्डज्ञानकाण्डयाः स्वन्धो नास्तीत्यमिपरायवन्त. इत्यथः । ते नरास्ततोऽन्धात्तभसा भय इव इवशब्दो निपातो वहूर्थो बहतर तमो विञ्चन्ति । यद्रा व्याक्ृताग्याक्रतापासनयाः सपमच्चिचीषया भलयेकं निन्दोच्यते तेन यथास्षमवनं संमतिः कायस्योतपात्तिस्तस्या अन्या असंभतिः प्रढरतिः कारणमव्याृताख्यं तामसंमूतिमन्याटरताख्यं परकृतिक्रारणम्‌ । अविद्याका मकमषाजमतापदशनासिमिकां य उपास्ते ते तदनुरूपपेवान्धं तमः भविक्चनित्‌ ससारमेव प्राघ्रुबन्ति। येतु संभरलयां कायतव्रह्माणि दिरण्यगमादावेव रतास्ते ततस्तस्मादपि भूयो बहुतरमेव तपः मरविशन्ति॥ ४२॥ अथाभयोरूपाप्तनयांः समुचयकारणपवयवतः फरमेदपाह- अन्यदेषेति । सभवात्सं मृतेः कायत्रह्मोपासनादन्यदेव पृथगेवाणिपाचं्यलक्षणं फरमाहुः कथयान्ति धाराः। तथाऽ्समव्रादसमूतेरव्यादरतोपासनादन्यदेव फलमरक्त मन्ध तमः प्रविक्चन्तील्याहुः। गा ऽपिकतरस्तेष।पन्यक्तासक्तचतसापिति भग घदुक्तंः । इत्यवतरिधं धीराणां पामतां वचः शुश्चुम | वय श्रुतवन्तो ये धीरा ना ऽस्माकं तत्पूवे समूदयसमूः्युपासनफलं विचचक्षिरे व्याख्यातवन्तः।। १३ ॥ उक्तं सवेयुपसंहरति-सभूपि चति । सभूति सकलनगत्तभवंकरतु परब्रह्म. 9 04, विनाश्चं विनाशोऽस्यास्तीति विनाश्षम्‌। अदो आदिभ्याऽजित्यच्पमत्ययः। विना- शधपकं शरीरादिसंसारतदभयं शरीरशिरीरसू्पद्रय यायो सहकीमतं वेद्‌ जानाति । निल्यानिलये बस्त विवेचयतीलयथेः । देदमिन्नोऽदं ददी वासं कम- निपमरत्तमिति ज्ञात्वा शरीरेण ज्ञानोत्पत्तिकरएणि निष्कामकमाणि दृत्वेश्वरेऽपे यतीति भावः । स ज्ञानी विनाशेन रिना्वता श्षरीरेण साख्िककमानुष्टान- दवारा पत्यं तीत्वाऽन्तःकरणश्द्धि सपाय सभूलययाऽऽत्मन्ञाननामृतत्वपश्चते मुक्ति प्रासोति । यद्राऽस्या अथान्तरम्‌ । यथा- समूल्यसंगत्युपासनयारकपु- रुषाथत्वाटसपञ्चय एव. यक्त इत्याह-सभ्‌। तं चति । अत्र विनाञ्ञं विनाञ्चनेति दाब्दुद्रयेऽवणरापा द्रष्टव्यः पृषादरादिलात्साधुरन्यदाहुरसमवादिति भक ८ अनन्ता चाय॑हृतम्‌- रणात्‌ । समृति विनाञ्च च उ्याकरता्याङृतापासनद्रय यः सह॒ बदाभयमु- पास्त इत्यथः । म योग्यिनाश्ेनाव्याकृतो पासनेन मृत्युपनेष्वयंमधमंकरामादि - शोषजातं च तीत्वाऽतिक्रष्य समुत्या हिरण्यगमापरास्ननापृत्‌ प्रकृतिलक्नषणम अते प्राञ्मोति । यद्रा सेभृत्या सेमवतीत्ति समूर्तिहिरण्यगभोदिद्ेवता तया सभत्या सयत्यपासनणा मृल्यमन्तःकरणमखादिरूषं तीता ऽतिक्रम्यातिनादोन विनाशन उपलक्षणयन्पत्तिंवनाह्ादविरोषरहितन परात्मना तञ्ज्राने नामृतं मोक्षमश्रते । इति मिन्नक्रमेण पद्‌यांग्योख्यानम्‌ ॥ १४ ॥ पयं प्राप्ठाधिकारं विष्यं प्रति परमात्मस्वरू4 निरूप्य तत्साक्षात्कारो माक्ष साधनपिलयर्तःतग्रन्येनोक्तम्‌ । स चेश्वरसाक्षात्कारा न प्रवणादिमान्रण भवति। नापि मोक्षः साक्षाच्कारमाच्रेण [कित भगवदनुग्रहारेव । नायमात्मा प्ररचमेन छभ्यो न मेधया न वदना श्रूतेनायपेच॑पव्रणते तेन खभ्यस्तस्यष आतपा दद्र णतेततं स्वामिति चतः यताऽन्ितन्रवणमननादिकनापि साक्षात्काराय पाप्र साक्षात्कारेणापि च मक्षा यथा भगवत्परा्थंन काय ततकारप्रदकश्चनाथां हिरण्पयन प्रात्रगत्याद्यत्तरमच्राः। तत्राऽऽरित्यरूपापासनमाह-हूरण्पवन पान- णेति । अनण्डिहरण्मयमिव दहिरण्पयं जउ्यातिमयं यत्पा्न पिबन्त यत्र स्थिता शदप्रयो यत्र स्थितानिति पात्रे समण्डं तन तेजापयेन पण्डरेन सल्यस्याऽऽ- दिलयमण्डटस्थस्याविनारिनः परुषोत्तमस्य भआरीभगत्रताों मख मखमिति सवविग्र हापलक्षणम्‌ 1 ौखाविग्रहस्वर्ममपिदितमाच्छादेर्तं वतते यत्तन्मुख द पषन्पुष्णातीति पूषा त्मंवे।धनं ह भक्तपापक , परमात्पस्त्वेमपादृण्वपाषत- मनाच्छादितं कुर्‌ । किप, सल्यघमप।य टयं। सदय सल्य्गानानन्दारपक सद्रूप धारयति हृदये चिन्तयतीति सदयधमा तस्म चतुथ( षष्यर्थ सत्यधमस्य मदा दिभक्तजनस्य दृष्टये दशनाय साक्षान्काराय दतरिरमरक्षणऽस्माद्धवि क्रन्परल्ययः। प्र्श्रस्जसनपूजयनराजभ्राजच्छकशां ष इति शस्य षतं ध्रूनाष्टरिते षुत. पित्युपिपरायनम्‌ ॥ १५ ॥ पतदेव स्पष्ठीङरत्य ऋषिय।चते--षनिमि । उष्णिग्यजरन्द। ष्णि्वित्र- पद्‌ ऽन्त्य। द्रादङ्षक इति वचनात्‌ । हे पूषर्‌हे एकषं । एकथासाबविशेकषिः । प्रुष ज्ञाने हे पख्यज्गान हे यम यमयति सबंमिति यमा योऽन्तरो यमयत्तीति शेतेः । ह सुय । मूरिभिश्यत्वात्स सूपः सूरिशब्दात्तद्धितो यत्‌ । यस्यति चेती. कारखोपः । हे पराजापदल्य । प्रजानां पतिः परजापतिरिरण्यगमंस्तस्य वदो. . देष्ट्‌-वेन प्रिय यो ब्रह्माणं पिदधाति पुतं तस्म वेदां प्रहिणोति सवानितिं न्वृताश्वश्चतेः । पमद(यान्रहप।न्परकागयन्व्यह्‌ तजःपप्रह च स्वरूपं बाह्य च मद्री ज्ञानं विस्तारपेल्यथः । तथा यत्ते रूपं कट्याणतमं परममङ्करं मङ्ग खानां च मङ्गलमिति स्मृरतेरस्ति तत्ते तव प्रघादाददं पश्यापि । यद्रा ह पुषन्नकषं यमप सूथं भ्राजापलयय प्रजापतेधमंस्यापत्य नरनारायणात्पन्न. हमान्मचचश्षुष उपात्करान्लान्पदमीन्व्यूह्‌ विगप्रय । तेज . - आत्मीयं ज्योतिः" हृशावास्यमाष्यम्‌ । ९ समूषमुपसंहर परदशेनयोग्यं कुह । अन्यत्समानम्‌ । केन प्रकारेण पएश्यसीत्यत आह-य। इति योऽसौ पुरुषः पृषु भेतेऽप्त पुरुषोऽसौ मण्डलान्तस्थो यः पुरुषोऽ- सौ तदितरपतीकस्थितश पहषः सोऽहमस्मि भ्रापि सूर्यपण्डलादिपरतीकस्थो मदुश्रन्तस्थ। ज्यात रूपक एवेति परकारणते कूपं पर्यापीलयथेः। एतादश्च- कयज्ञानस्पेव मोक्षसाधनल्वादेति भावः । अत्रासौ च श्चाकटायन इति प्राति क्ाख्ये न यवयोः पदान्तयोः स्वरमध्ये खोप इति पराप्रखोपप्रतिषेधाद सावसा. विति द्रष्टव्यम्‌ ॥ १६ ॥ इदानी मरिष्यता मम वायुरध्यास्पपरिच्छेदरं हित्ाऽधिदवतारमानमनिलं भरविशत्तवित्ति पाथयते-वायुरनिपिति वायुरनिलं यज्ञषी । अ्मितिपरमाक्षरस्य योगिनामारम्बनमूतस्य परस्य ब्रह्मणः प्रणवाख्यस्यास्थछादिगणयक्तस्य व्रह्मा ऋषिश्छन्दो गायत्रं परमात्मा देवता शब्दवरह्मारम्मविरामे च यागहो- मादिष शान्तिपोष्टिकिकमस चान्येप चिनियागोऽस्य दतो चिभिपेन्नान्योमी स्मारयती यमकमणी । हे परमात्मन्पारिष्वतो मप वायः प्राणो वायग्रहणं सप्तदृशङिङ्गोपरुक्षणा्थमू । तथा च, स्नद्शासमकलिङ्गरूपः माणोऽध्या- त्पपरिच्छ्दं दित्वाऽधिदवतरूपं सवात्पमम्रत सत्रात्पानमनिटं मख्य- प्राणं भरतिपद्यतापिति वाक्यक्ञेषः । वायं गोतम तत्सत्रेण वायना हि गोतम तत्सूत्रणाय च छाकःपरश्च ठखांकः सवाणच भूतान सटब्धानं मवन्तातेश्चुतः। क्ञानक्रपस्तस्छवं लिङ्गपतक्रपयत्वित्यथः । अथानन्तरमिदं स्थलशरीरमपा हुतं सद्धस्मान्तं भस्मवान्तो यस्य तद्धस्मान्त भस्मावसानं भूयात्छरतप यांजनत्वात्‌ । अश्प्रतीकात्पक्रस्ात्सलयात्पकपमन्याख्य ब्रह्याभद्‌नाच्यतें ॐ हे क्रतो संकलपात्मक स्पर यन्मम स्मतव्यं तस्यायं कालः समप- स्थिताऽतः स्मर यस्त्व व्रह्मचय गाहेस्थ्ये च पया परिचरितस्तत्स्मर । तथा छृतं यन्मया बाल्यप्रभृलद्र यावदनष्ठितं कमे तच्च स्मर । क्रतो स्मर कृतं स्मरेति पुनत्रंचनमादराभभ्‌ । यद्रा प्रल्क्षत एव देहस्य भस्मान्तत्वद्‌ शंनादेद नाशे च तद्न्तगंतस्य ब्रह्मणो जीवन्परणाद्यवदयंमावादिल्याशङ्ञायामिदपु- ष्टयते । अत्रायपर्था यद्यपीदं श्ररीरं भस्मान्त दृश्यते तथाऽपि तदृन्तवंतिनः परमेश्वरस्य न परणादिदोषप्रसङ्गः । कतो उपत्ययादनिरपनिखो वायु- यदा ऽप्रतमप्रतोऽय तदा ब्रह्मामृतमिति कि वक्तव्यं तदमृतत््रस्य केमुलय- सिद्धस्वादेति। ननु संसारिणो वायोः कथममृतत्वं संभवति यद्पचारेण तदी श्वूरस्यापि तथाप्रिधममृतसखं स्यादिद्याक्ञड््य बाया्दहनाश्चेऽपि `तत्कायति ज्ञानतिरोभावाभावोऽस्त्येव । बायना व गोतप सूत्रेणायं च छोकः परश खाक सागि च भूतानि सष्व्धानि भवान्ति । भ्डच्छन्त ह्यन्या दवता न वायुः सं षाञऽनस्ता भता दवता यद्रायारेत बहदारण्यकश्चुतः । अथ प्रणवप्रतक भाय ते -उ“परिति 1 ॐ आंतत्बादिगणयक्त हदं कत। ज्ञानरूप मा स्पर्‌ । प्या छतं ध्यानाैकं च स्मर । अभ्यासस्तात्पयाथे; । अभ्यासेनाथविशचेष मन्यत १० अनन्ताचायकृतमीश्चावास्यमाष्यमू- इति यास्कोक्तेः परपात्पकेकं स्मरणं भक्तानु्रहोन्मुखं त्वमेव । अवती- त्यम्‌ । अव रक्षण इत्यस्पाद्धातोरन्येभ्याऽपि दरयन्त इति मनिन्‌ । ततोऽब- तेष्टिखोपश्चति पश्चमीनिरदेश्चादवतेः परस्य मानिनष्टिरोपे डते ज्वरत्वरक्चिव्यविम- वामुपधायाधेति षातोरकारवकारयोरूटौ तयोः सवर्णदी्े सति सा्षधातुेति गुणे रुपसिद्धिधोतोरन्तत्वादुदात्त्वं त्रिमात्रत्वं भातिश्चाख्यात्‌ ॥ १७ ॥ साक्तात्कारथायंनानन्तरमधिपरतीकं भगवन्तं मों प्राथयते-- अग्रे नयेति। अगर्त्यदृष्टाऽऽपनेयदे वत्या! अन्त यद्नान्योगीं स्मारयतीति कात्यायनस्मर णात्‌ । हे देव कीडादिगुणािरिए देऽेऽभिपरतीक मगवत्र्मान्मुपथा शोभनेन मार्गेण दैबयानलक्षणन नय गमय । सुपथेति विशेषणं दक्षिणायनमार्मनिद्र- र्यथेमू्‌ । यतो गतागतटक्षणेन दक्षिणायनपार्भेण्‌ निव्रिण्ण वयं यतोऽ सां याचामहे । पुनगेपनागमनवाजतेन शोमनमार्गेणासपान्कमफखविशिष्टान्नय । सुपयेत्यत्र अस्पूरव्धूःपथामानक्न इति अपरत्ययो नानित्यत्वात्समासान्त- विषः । द्धिरादे च्‌ इतिवत्‌। क्रिपृथं राये धनाय मृक्तिरक्षणाय । 1 कस्य । विश्वानि सवौणि वयुनानि कर्माणि पर्गानानि बा विद्राज्ञानन्िव जहुराणं हुछ कौटिरपे। शानच्‌ज॒होत्यादि तवन द्ित्वादौ सति रूपम्‌। कुटिलं भतिबन्धक- वञ्चनात्मकमेनः पपमस्मदस्मत्तः सकाशाचुयोधि. पृथु ` वियोजय नाशयेत्ययः। यु मिश्रणामिश्रणयोरदादित्वाच्छब्लोपद्ितवे छान्दसं हेधितमू। तता विशुद्धाय ते तुभ्यम्‌ ।अनुदात्त्वादुष्मद्‌ देशः भुयिष्ठां बहुतरं नमरक्ति नमस्कारवचनं वधप कुयाम । इदृज्ञामांटसाधङ्स्य तव मरतिकरणं नमकरार- परम्परव नत्वन्यत्पत्युपकरणमस्तति भावः । यद्रा हे देव्रेऽस्मान्सुपथा पुन- ` राषत्तिवनितेनािरादिमार्भण राये माक्नाख्यवि्ताय नय्‌ गुक्तिदो भव्‌ । कृतो हे दे आससारमस्मद्‌नुष्टितानि .विश्वानि पुणाने मोक्षाय पवाप्रानि बयु- नानि सत्कर्माणि | वयुनपिति कमनामेति निषण्टक्तः । यद्रा वयुनानि श्रवण सननानेदिष्यास्रूपाणि ज्ञानानि मबान्ेदु त्वृदतच्या वयुनयेति भागवते वथुनश्ब्दस्य ज्ञानाथकत्वात्‌ । ननु भारव्धकममिद्धस्य तत्र कथं मान्न इत्यत आह--अस्माङ्धहुराणमस्पान्दवेत्‌ । ससार परिवृतेयादेलयथः । हरं चन हति धातुः । छान्दसत्वेन ह्ादिरीदशषमेनः पापमनिषटे कर्मेलयथेः । तदस्म- द्स्मत्तो युयोधि वियोजय वयं च ते तुभ्यं भयिष्ठं नमउक्तिं विधेम । नच भकारान्तरेण प्रतिकतुं शकष इयर्थः ॥१८॥ इति चत्वार्शि एक एवाुवाकः । इति श्रीमन्नागदेवमट्रासनेन परथमशालिना श्रीमदनन्ता- | चार्येण विद्रजननकृपापातरभूतेन विरचितायां बेदा- थदापिकायां काण्वज्ञाखीयसंदहिताभाष्ये चत्वारशोऽध्यायः ॥ ॥ ॐ तत्सत्‌ ॥