क आनन्दभिरिविराचेतदीकासवटितशाकरभाष्यसमेता त्या ोकरानन्दविरचिता प्रक्रोपनिषदीपिका च | एततपुस्तकद्वयमानन्दा्रमस्थपण्डितेः संशोधितम्‌ । तञ्च दत्यन्‌न्‌ पण्य॒स्यपत्तनं आयसाक्षरेर्मदयिवा प्रकारितम्‌ | तृतययमङ्कनाव्रूत रालिवाहनशकाब्वाः १८३३ चिस्वाब्दयाः १९११ आनन्दभिरिषिराचितटीकासंवलितशांकरभाष्यसमेता । तथा दोकरानन्दविरचिता प्रश्नोपनिषहीपिका च | एतुस्तकदयमानन्दाश्रमस्थपण्डितेः संशोधितम्‌ । तच्च हरि नारायण आपटे इत्यनेन पण्याख्यपत्तने आनन्दाश्मपर व्रणा र, आयसाक्षरेर्मदपित्वा . | प्रकारितम्‌ | तुतीयेयमङ्कनावृततिः । रट बहनशक्ब्दाः १८२२ चिस्ताब्दाः १९११ ` ( अस्य सर्धेऽधिकारा राजशासनारसारेण स्वायत्तीकृताः ) मूल्यमेको रूपकः । अथास्याः प्रश्चोपनिषदा मन्ञप्रतीकान वे्णानुक्रमणी ! (रपिर) पणर षणि पपि 1111111 चक । सितनिगमि नाका ०० कयिदित मच्प्रतीकानि अ, अत्रैष देवः स्वप्रे ~. अथ कबन्धी कालयायनः,.* भथ यदि द्विमात्रेण ,., अथ हैनं कौसल्यः अथ हैनं भागेवः ध अथ हैनं सकेरा... ,,* अय हेमं सौयोयणी ००५ अथाऽऽदिद्य उदयन्‌ ..,., अयेकयोध्वै उदानः अथोत्तरेण तपसा ,,, अन्नं वे प्रजापतिः च अरा इव रथनाभौ ... 33 35 (6, अहोरात्रो वै म्रजा- ... अ. आत्मने एष प्राणः .,* आदिदयोदह वै प्राणः ,,. आदित्यो ह वै बाह्यः .,* ह. इन्द्रस्त्वं प्राण तेजसा ,. | ख. उत्पत्तिमायतिम्‌... ... च. ऋग्भिरेतं यज्ञिः (षि | | प, एतद खलयकाम ... „“* एष दहि द्रष्ट स्मरा ,., एषोऽऽमिस्तपति | त, त्य हू य ततृ ४७४ ४७ क -- य मंन्न्नः पर" मच््रपरतीकानि तस्मे स दोवाच... ,,. ५५ ३६| = 3१ ३ 99 5; 32 ००७ ००9 ४» ५ »९ 29 9 ॐ १०० न १२२१ | ०० "न १ २ १४ | तान्वरिष्टः भाणः ^ १६ ५४ | तान्द्‌ स क्षिः. “ १४ २९ | तान्ोवाचैतावत्‌ „“; तिखो मात्रा भ्रत्यमत्यः... ९ › ¦ | तेजो ह वा उदानः ७ 3 २५ |. ए न १० 9 < | ते तमचेयन्तः . १८ १ १२ | तेषामसी विरजः... ६ २ १७ ठू. ६ £ > | देवानामसि वहितमः ... १३ 9 ११५ ध ॥॥ + पचपादं पितरम्‌... ... कुम प्रमवक्षरम्‌ ... “^ -- ुपस्थऽपानम्‌-, "* ग्रजापतिशवरति .,. ,,., 9 ३ १९ | प्राणस्येदं वश्च .., ,, प्राणाभ्नय एवैतस्मिन्‌ ,,. १२ ३ २५ 1 भ्‌, | भगवन्नेतस्मिन्पुरुषे ,. ७ ५ ५३ | भगवन्हिरिण्यनाभः ,.,, भद्र कर्णेभिः .,.. म. मासो वै प्रजापतिः ... य. य एवं दिद्रान्प्राणम्‌ ... ३ य्ित्तस्तेनेष प्राणम्‌ ," ` 89 = 4 ® - (त © ~ 4 न र ~ ४ = & => ११ २८ 2७ मच्रपरतीकानि यथा समश्रडिवर ,.. ,.. यदा त्वमभिवषेप्ति ... य दुच्छवासनिरदवास्य ... यः पुनरेतं त्रिमात्रेण ... च ते तन्‌वाचि # ७ 9 # # ४ । विज्ञानात्मा सह ... „.. दिश्वरूपं हरेणम्‌ ..., ब्रा्यस्त्वं प्राणेक- ... ष ध श च व । र ३{चत शकह -3 | क त १ श्न ष्व्‌ 111 ॐ ® च । भ. “भ १ . ५४. स ट पः हि चैः ब द म्‌ २ ^ ० | २. मं०प्रश्नः घु 2.२ ५१९ १५ © 29 । ६३ ६ | हद्‌ ह्येष अस्मा... .,, चै प तीष । + ण ] ठ ा नि त | : [ . त ः पद (4); 21 ल्‌ + । ४ ( ॥ ध) नि 019 ५ ५ # 11 “ 4 ५ ४ १॥. प क: मन््नेप्रतकानि प्त प्राणमसुजत ... ... सर यथेमानयः ... त यदा तेजसा ... ,.. स यदा सौम्य ... ,.. स॒ यदेकमात्म्‌ ... ... सयोदह्‌वेतत्‌... .... संवत्सरे बे प्रजापतिः ... सकेशा च भारद्राजः ... सोऽभिमानादृष्ठम्‌ ... क भ णी १५ १८, ०८ ०2 9 ~ ^ © 4 म० प्रद्नःपू° ९ ०9 ~ ` म्र ॐॐ तत्सद्रह्मणे न॑मः । ॐ भद्‌ कणभिः शृणुयाम देवाः । भदं पश्येमाक्च- भियजचाः । स्थिरैरङ्गेस्तष्टवाश्सस्तनभेः । त्वरम्‌ दुबृहवे यदायः ॥। 3ॐ> शान्तः शान्तिः कश्ान्तिः ॥ ॐ सुकेशा च भारद्रानः रेव्यश्च सत्य- कमः सययिणा च मागधः कोसलत्यश्चाऽ५. श्रटायना भगवो वैदर्भिः कवन्धी कात्या- यनस्ते हैते बह्मपराः बह्मनिष्ठाः परं बह्मान्वे षमाणा एषह वैंतत्सवे वक्ष्यतातिते ह साम्‌ ्पाणर्या भगवन्त पिप्पलादमपसन्चाः ॥१॥ मन्नोक्तस्यार्थ॑स्य विस्तरानुवाष्ठीद्‌ बाह्मणमारभ्यते । कपिप्र्चपरति वचनास्यायका तु विद्यास्तुतय एवं संवत्सरबह्यचर्यसंवासाद्विकेस्त पायुक्तय्याद्या पप्पलादादिवत्सर्वज्ञकत्पेराचार्थवक्तव्याच । नसायेन ` कनाचदृति विद्यां स्तौति । बह्मचर्यादिसाधनसूचनाच तत्कर्तव्यता स्यात्‌ । सुकेशा च नामतः भरद्राजस्यापत्यं मारद्राजः । व्यश्च शिबेरपत्वं शेव्यः सत्यकामो नामतः । सौयायणी सूयस्यापव्यं सोयं. स्तस्वापत्य सावायणि्छान्दसः सोर्यायणीति। गार्ग्यो गर्गभो्ोतयन्नः । . कसल्यश्च नामताऽभ्वलस्यापत्यमाश्वलायनः + मार्भवो मृगोगाच्रापत्य _ ¢ ९५ ७५ मागवः । वेद्मिर्विद॑भे मव; । कबन्धी नामतः । कत्य(तस्यापत्ये क, च. कोशल्य* । २ ख." थयुक्ततपे० । 3 क. च. कौशल्य । ४ ख, ध, ङ, प्मत्‌ ए | अवि ।५ कृ, दर्भः प्रभः ।६ग. घ, ङ, स्मैव} च, ग्म प्रभः। २ आनन्द गिरिकृतदीकासंवलितक्ाकरमाष्यसमता- [९ प्रन्नः) कात्यायनः । विद्यमानः प्रपितामहो यस्य सः । युवप्रत्ययः, ते हते बह्मपरा अपर बह्म परत्वेन गतास्तदृदुष्ठाननि्ाश्च बह्यनिष्ठाः परं बह्यान्वेषमाणाः, किं तत्‌ । यान्नत्यं विज्ञेयमिति तत्माप्त्यर्थं यथाकामं यतिष्याम इत्येवं तदन्वेषणं द्ुवन्तस्तद्धिगमायेष ह वे तत्सब वक्ष्यती स्याचायंमुपजग्युः \ कथम्‌ । ते ह समित्पाणयः समिद्धारगृहीतहस्ताः सन्तो मगवन्त पूजाबन्तं पिप्पलादमाचायमुपसन्ना उपजग्मुः ॥ १॥ आथवणे ब्रह्मा देवानामित्यादिमन्त्रेरवाऽऽत्मतत्वस्य निणीतत्वात्तत्ेव ब्राह्मणेन तदभि धाने पृनरुक्तमित्याशङ्कय तस्यवेह विस्तरण प्राणोपपस्नादेसाघनसराहिल्येनाभिधानान्न पौनरुक्त्यमिति वदन््राद्यणमवतारयति--मन्त्रेति । विस्तरति । मन्ते हिद्धे विये वदितव्य परा चवापरा चेत्थक्तवा तत्रापरग्वेदाद्याभिधयेः्युक्तम्‌ । सा च विद्या कमरूपो- पासनारूपा च । तत्र द्वितीया द्ितीयतृतीयप्रभाम्यां वित्रीयते । आद्या कर्मकाण्डे चिव तेति नेह वित्रीयते । उभयोः फं तु ततो वैराग्यार्थं प्रथमप्रभेः सष्ठी कियते । परविद्या चाथ परा यया तदश्चरमधिगम्यत इत्युपक्रम्य ङत्छन सष्डकेन प्रतिपादिता । तत्रापि यथा सदीप्तादित्यादिमन्त्रद्योक्तार्थस्य विस्तराथं चतुथः प्रञ्नः । प्रणवो धनुरित्यत्रोक्तप्र णवोपासनविवरणाथं पचमः प्र्नः । एतस्माजायते प्राण इत्यादिना शेषेण मण्डकेनोक्त- स्याधस्य स्यष्टीकरणाथः- षष्ठः प्रभ इतीद्‌ ब्राह्मणं तद्विस्तराइवादीत्यथः । अत एव विषय- प्रयोजनादिकं कत्रेवोक्तमिति नेह पुनसुच्यत इति बाध्यम्‌ । आख्यायिकाया ब्रह्मचयंतप्‌- आदिसाधनविधानं प्राकल्पस्वरूपेण प्रयोजनान्तरं चास्तीत्याह बह्मचया। दे साध. नेति । सो्यायणीति । सोर्यायणिरिति वक्तव्ये देध्यं छान्दस्मित्यथः । युवप्रत्यय ` इति 1 कत्य(तस्य युवापत्ये विवाक्षते फव्प्र्यये तस्याऽऽयनादश्रे च कात्यायन इति सिष्यतीत्यथः । ब्रह्मपराणां पुननरष्यान्वषणमयुक्तामेत्यत ` आह-अपरं बद्याति । वपरग्रह्मन्वेषणेनेव परुषासि द्धः क पररद्याम्ेषणेनेत्याहङ्दे--1के तदिति । तस्यं कोऽतिशशय इत्यर्थः । तस्यानित्यत्वेन तत्प्रापतरप्यनिल्यहेतुत्वेना एर्षार्थत्वात्परर्येव नित्यत्वा त्त्पराप्तस्तसनज्ञानमात्रसाध्यत्वेनापि नित्यत्वाच्च तस्यवान्वेषणीयत्वामिति परस्वरूपक्थने- नाऽऽह्--यदिति । पएर्रक्मन्वेषमाणानां कोऽतिशय इत्यत आह-तत्पाप्त्य्थ- भिति 1 तत्प्राप्त्यर्थं तदधिगमाय तदन्वेषणं ङुवन्तो यथाकाम यतिप्याम इत्येवमाभप्रा- यणेत्यन्वयः; । समिदिति । समिदग्रहणं यथायोग्य(ग्य?)दन्दकाष्ठादयुपहारोषरक्षणा- थम्‌ ॥ १॥ न „ + : ॑ १क.ख.ग. ध, इ, युबायत्रः | २क.ष, भथवणे । उक, ध, इ, च, द््युक्तातः। * क, ध्थनायाऽऽह्‌ 1 का द {श्प्रभः) प्रश्नोपनिषत्‌ . :` २ ` तान्ह स कषिरुवाच भय एव तपसा [म | बह्मचर्यण श्रद्धया सवत्र सवत्स्यथ यथाकामं प्रश्चान्पृच्छत यरि विज्ञा ` स्यामः सव ह व्‌ वक्ष्पाम इति ।॥ २॥ तानेवमुपगतान्ह स किल ऋषिरुवाच भुयः पनरेव यद्यपि ययं पर्वं तपस्विन एव तपसेन्दियसंयमेन तथाऽपीह दिरोषतो बह्मचरयेण श्रद्धया चाऽभस्तक्यबुद्धयाऽऽद्रवन्तः संबत्पर कालं संवत्स्यथ सम्यगगसरुशश्च षापराः सन्तो वत्स्यथ । ततो यथाकामं यो यस्य क्ामस्तमनतिकम्यः यथाकाम याद्वेषये यस्य जिज्ञासा तद्िषयान्प्रश्रान्पच्छत । यदि तद्यष्म- त्पृष्ट विज्ञास्यामः । अनुद्धतत्वप्रदृक्नाथां यदिशब्द नान्ञानसंशयाथः. परभ्ननेणयादवसीयते । सर्वहदोवः पृष्टं वक्ष्याम इति॥ २५ ` तथाऽी्यस्य तपेत्यतः पूवयः । विरत त्यय कवमा्यनयः 1 (णम तथाऽपीत्यस्य तपतेत्यतः पूर्वमन्वयः । विदोषत इत्यस्य पूर्तराप्यन्वयः । निष्कृरष्टम्थ माह--य द्विषय इति । अज्ञानादर्थत्वामावे हेतुमाह - परश्चेति 1 अत्रेतिदाब्दोऽष्या- हार्यः । सवेप्रभानां निर्णयादन्नानादयपतंमवादिलर्थः ॥ २॥ ` . | आय केत्रन्धा काल्यायन्‌ उपेत्य पप्रच्छ | भगृव- न्कुतो ह वा इमाः परजाः धनायन्त इति ॥ ३ ॥ ` अथ सवत्सरादूध्व कबन्धी कात्यायन उपेत्योपगम्य पप्रच्छ पुष्ट वान्‌ 1 हे मगदन्कुतः कस्माद्धवा इमा बाह्यणाद्याः प्रजाः प्रजायन्त <त्यद्यन्त । अपरवंययाकमणोः समुचितयायत्कार्यं या गतिस्तद्रक्तव्य- मेति तदृर्थाऽयं प्रश्नः ॥ २ ॥ १९ त्रद्यान्वेषमाणा इत्युपक्रान्तेऽस्मिन््रह्मप्रकस्णे प्रनापतिकतेकप्रनासष्टिविषयप्रश्नप्र- ` त्मुक्त्योरसंगतिमाराङ्कय प्रशषपत्यक्तिरूपाया श्तेस्तात्पयमाह-अपरावेद्याते । तेषा- ममो विरजो ब्रह्मटोक इति सरृचचितकार्यस्य ब्रह्मोकस्याथोक्तरेणेति तद्रतेद्वयानमागस्य चह कहयमाणत्वादित्यथः । इदमुपलक्षणं केवच्कम॑णां चेत्यपि द्रष्टव्यम्‌ । केवर्कर्मकार्य- ` स्यापि चन्द्रटोकस्य तद्वतः पितुर्योणस्य च ‹ तेषमितेष ब्रह्मोकः `? ‹ प्रनाकामा दक्षिणे _ भतिपद्यन्ते " इति वक्ष्यमाणत्वादिति । यद्पीदमपि परब्ह्मजिज्ञास्ावसरेऽपगतमेव तथाऽपि कवटकमकायत्समु चतकमकायाच्च विरक्तस्यैव तन्नाधिकार इति ततो वेराग्यार्भमिदरुच्यते | १, प्र्ाऽऽगल प। क. च. ^चितामुचित०। ३ क, च. श्वय रेर्‌ । * क. व्य-नत्य । १, आनन्दा गरक्रतटाकासवलितशांकरमाष्यसमेता- [ १ प्रश्नः} यद्यपि सुखतः पृष्टः प्रतीयते तथाऽपि तदुक्तौ प्रयोजनामावातमष्टयक्तिन्यानेन परविदयाफ- ट्मवान।च्यत इति भावः. | प्रश्न इति . प्रतिवचनं चेत्यपि द्ष्टव्यं ताभ्यामेव तदु- तोरिति । तस्म स होवाच प्रजाकामो वे परजापतिः स तपेोऽ- तप्यत स॒ तपस्तप्वा स मिथुनमतादयते । रयिं च भाण चत्येतां मे बहूधा प्राः करिष्यत इति ॥॥ तस्मा एवे पुष्ठवते स होवाच । तदपाकरणायाऽऽह । प्रजाकामः भजा आत्मनः सिसू्ुवें प्रजापतिः सर्वात्मा सञखगल्स्क्ष्यामीवयेवं विज्ञा- नवान्यथोक्तकारी तद्धावमावितः कल्पादौ नेवृत्तां हिरण्यगमंः स॒ज्य- चानाना प्रजानां स्थावरजङ्गमानां पतिः सञन्मान्तरमावितं ज्ञानं शुतपरकाशेताथविषयं तपोऽन्वालोचयदतप्यत । अथ नतु स एवं तप. सत्त्वा चराति ज्ञानमन्वालोच्य सृष्टिसाधनमूतं मिथनमुत्पादयते मिथन द्वमुत्पाइतवान्‌। राये च सोममनज्नं प्राणं चाथिमत्तारमेतावयीषोमावश्च- नमूता म मम बहुधाऽनेकधा प्रजाः करिष्यत इव्येवं संचिन्त्याण्डोत्प- त्तक्रमण सूयाचन्द्रमसावकत्पयत्‌ ॥ ४॥ ५ १,००, ॥ तस्मे स होवाचेति प्रतिज्ञातं विरोषतो द्य ति तदृपाकरणायेति । आदस्य ` पाज्त्यस्य प्रजाकामः सन्नित्यन्वयः । यथोक्तकारी ति । ज्ञानकर्मससचयकारीयर्थः । तद्भावभावित इति । भ्रनापतिरहं सवा्मेत्युपास्नकारीनप्रनापतिभावनायुक्त इष्यः सवकृटपायतद्धवभावत एतत्कल्पादां हिरण्यगभोत्मना निर्वत्तः प्रजापतिः सम्पश्चालसना- कामः प्स्तपा जन्ान्तरमावितं ज्ञानं श्रुतिप्रकाशिताथविषयमतप्यतान्वारोचयन्चन्तादिना तत्तारमृह्ाध्य ज्ञानसुत्पादितवानित्यन्वयः । त्च प्रथममादित्यचन्द्ोप्पादनेन तद्धावमा- क प्वाञ्चनद्रादत्यसताध्यपुवत्सरभावमापदयेवमेव तदवयवायनद्वयमासपक्षाहोरा्रभावमापध पतत्तत्त्ाघ्यत्राह्यायत्नमाव रतोभावं चाऽऽपद्य तेन रतपा प्रजाः सनेयमित्येवं निश्िल्य प्रथमे रयिप्राणशब्दितंचनद्रूद्मुतपादितवानिल्याह- स एवमिति , रयिशब्देन्‌ नकाचिना भज्यत क्तायेत्वा भोज्यस्य सोमकिरणागरतयुक्तत्वात्तद्रारा सोमो लक्ष्यत क क क इत्याह- रयिं चेति । एवं प्राणदब्देनापि । # सन भाण्यानुठारण शकरानन्दकृतदीप्रिकानुसारेण च ^ स तपस्त्तवा = इति पद्त्रय^ माधकं भावि । ` ५ १ क्र, चित्तादि । २ क, च, न्त॒सूर्यचन्द? । | [प्रन्नः] ` ` प्रश्नोपनिषत्‌ । द, ५ ४४ अहु वैश्वानरो भत्वा प्राणिनां देहमाधितः 4 प्राणापानसमायुक्तः पचाम्यन्ने चतुर्विधम्‌ ” | इति स्तरः प्राण्तवन्धाद्िभोक्ता रक्ष्यत इत्याह- प्राणं चेति । अश्चीषामयो- बण्डान्तगतत्वेनाण्डोत्पत्यनन्तरमुत्पत्तिरित्याशयेनाऽऽह-अण्डो्पत्ती ति । उबन्तं वावाऽऽ- दित्यमधिरनुपमारोहतीति श्तेः सूर्याग्योखत्वमग्प्रित्याि सूरयपदेनाऽऽह-- सुया चन्द्र मसावतं ॥ ४॥ । जादत्या ह व जाणा रायरव चन्द्रमा रायका एत त्स्व यन्मूत चामूत च तस्मान्म्‌तिरव रायः ॥ ५॥ तन्नाऽअद्त्या ह वे प्राणाञत्ताभ्ः । रायरव चन्द्रमाः । रायरेवान्नं साम त्र । तदतद्कमत्ता चान च प्रजापातेरक त मथनम्‌ । शुणचधरधाः गनकृता भद्‌ । कथम्‌ । रयवा अन्न वा एतत्सव के तद्ययन्मूत च स्थु् , च्च्ूत च सृषह्षच मृतात्‌ जच्न्नरूप रायरव । तस्माविभक्तादम्‌- तायदन्यन्मूतङूप मूतः सव रायरमतनायमानव्ात्‌ ॥ ५1 ` -------________________-_[_[----ब बब -~~-~~-ब~-~-~-~--~-~-~~~~~-~~--~-~--~---- रयिप्राणो श्रुतिः त्वयमेव व्याचष्ट इत्याह-तचाऽऽदित्य इति । प्रजापतेरेव संवत्सरादिप्रनापयन्तसषटत्वं वक्त रयिप्राणयोः संवत्सरखष्टोः प्रनापत्युपादानत्वात्परनापत्या- त्मत्वमाह-- तदेतदेकमिति । कथमेकप्यात्ताऽनं चेति भेद इत्याशङ्कय तस्यैव गुणमा- वविवक्षयाऽन्नत्वे पाधान्यविवक्षया चात्तत्वामिति मेद्‌ उत्याह- गणे ति । रयिप्राणयोः कथं प्रनापत्यात्मत्वामेति शङ्कते--कथमिति । तत्र रथेः स्वात्मकत्वात्पमनापतित्वमिलाह-- रायारति । अमूतस्यापरि वाखादेः केनचिद््यमानत्वाद्रयित्वमित्यर्थः । ननु मूतीमूर्तयो. त्र्यारुभयोरपि रयिव्वेऽन्नमेव रथिरिति कथमुक्तमित्यारङ्कय मूतीभूर्तत्वविमागमङृत्वा स्वैस्य गुणमावमात्रविवक्षया सरवै रयिरित्युच्यते । यदोमे विभज्य गुणप्रथानमयिन विव्यते त्दाऽमूर्तन प्राणेन मूतेस्या्यमानत्वान्मूतैस्येव रयित्वमित्याह- त स्मादिति ॥५^॥ तथाऽमूताजप प्राणाजत्ता सवमेव यच्वाऽऽयम्‌ 1 कथम्‌-- अथाऽऽदित्यं उदयन्यस्राचीं दिशं प्रविशति तेन ाव्यान्पाणान्रशमिषु संनिधत्ते । यद्‌ क्षिणां यलतीचीं यदुदीचीं यदधो यदूर्ध्वयद- १ ख. मा तैरेवान्मम्‌ । घ, इ, मात्रवान्न । क, | “मूः तं विः † ॥ ० क ४ 4 ४ द आनन्दर्गिरिकृतदीकासंवटितश्ञांकरमाप्यसमेता- [ ९ प्रश्रः] | क । .. : @ _ श॒ = ०, न्तरा दिशो यत्सर्षं॒ प्रकाशयति तेन सवन्प्राणान्रश्मिषु संनिधत्ते ॥ & ॥ अथाऽऽदित्य उद्यन्चद्रच्छन्धाणिनां वचश्चर्मोचरमागच्छन्ययाचीं 1देज्ञ स्वप्रकाशेन प्रावेशतिं व्याप्रोति । तेन स्वातमन्याप्त्या सर्वास्तस्स्था- न्प्राणा्राच्यानन्तमूतान्रारमषु स्वात्मावमासखूपेषु व्यािमत्स॒ व्याप्त त्वास्राणिनः सनेधत्ते संनिवेशयति, आत्मभूतान्करोतीत्यथः । तथैष यसवशाति दृक्षेणां ययरताचीं यदुदीचीमध ऊर्ध्वं यविति यच्चा- न्तरा दंशः काणादृज्ञाऽवान्तरादृशा यचान्यत्सर्वं प्रकाक्षयति तेन स्वप्रफाशव्याप्त्या सवान्सवादेक्स्थान्प्राणान्रस्मिषु संनिधत्ते ६ ॥ भ ष भ ५1 1 र ^ पष ॥ रयिशब्दितस्यान्नस्य प्रनापतित्वाथ स्बात्मत्वमुक्तवा प्राणस्यापि तदर्थमेव सर्वीत्मत्वसच्य तेऽथाऽऽद्ित्य इतिवक्यनेत्याह-- तथेत्यादिना । यन्वाऽऽ्यं॑तदपि प्रभो ऽतोऽता भराणोऽपि सवमेवेति सर्वात्मक इत्यथः । स्व प्रकारोनेति । स्वकीयप्रकासेन खप्रमयेत्यर्थः। अन्तभूतानति । ययि प्राणस्यात्तत्वमुक्तं तथाऽपि रयिर्वा एतत्स्वीमित्यत्रामर्तस्य भराणस्यापि गुणमावविवक्षयाऽन्नत्वमुक्तमिति तथोक्तम्‌ । स्वात्मावभासरूपेष्विति । ` स्वात्मप्रभार्ूपेषु ररिमिष्वित्यथेः । व्याप्तत्वादिति । संबद्धत्वादित्यर्थः । ६ ॥ स एष वश्वानरा विश्वह्पः प्राणोऽभि- रुदयत । तदतहचाऽभ्युक्तम्‌ ७ ॥ स एषाऽत्ता भाणां वश्वानर; सवांत्मा विश्वरूपो विश्वातसत्वाच्च पराणोऽभेश्च स एवात्तोद्यत उद्च्छति पत्यहं सर्वा दृश आत्मसाल्छर वशर । तदतदुक्त वस्तु कचा मन््ेणाप्यभ्युक्तम्‌ ॥७॥ [1 तस्य प्रयक्षत्वमाह--स एष इति । वैश्वानर इति । नरा जीवा विश्चिचते नराश्च विश्वानराः स एव वैश्वानरः ्वेनीवात्मक इत्यर्थः । विश्वरूपः सर्वभरपन्चात्मक्‌ इति भद्‌: । उक्तं वास्त्वति । आदित्यस्योक्तं माहात्म्यमित्यर्थः ॥ ७ ॥ विश्वरूप हारेणं जातवेदसं परायणं ज्योति रके तपन्तम्‌ । सहसतराश्मः शतधा वतमानः प्राणः प्रजानामदयत्येष सयः ॥ < ॥ 9 क. चढन्यत्माचां दिशं प्रविशति तेन तत्प्राचां दिश स्वः। \ ख, म. सर्वन्तस्यान्ध्राः । । द क्‌, 0 -णोऽत्ता | | . + । । | ह । [र । [प्रभः] . . प्रश्नोपनिषत्‌ । विश्वरूप सवशूपं हरिणं रङ्मिवन्तं जातवेदसं जातप्रज्ञानं परायणं सषप्राणाभ्रय ज्षोःतरक सवेप्राणेनां चक्षु मृूतमद्धितीयं तपन्तं तापक्कियां कुर्वाणं स्वात्मानं सूयं सूरयो विज्ञातवन्तो बह्मविदः ! कोऽसौ य विज्ञातवन्तः । सहस्ररक्िरनेकररिमिः शतधाऽनेकधा प्राणिभेदेन वर्त मानः प्राणः"प्रजानामदयत्येष सूर्थः॥८॥ ` वि््पमित्यादिद्धितीयान्तानां सहल्ररदमरित्यादिप्रथमान्तानां सामानाधिकरण्येनान्नया- योगादध्याहारं करत्वा वाक्यभेदेन व्याचष्ट स्वात्मान मेत्याहदिना ॥ ८॥ | यश्चासौ चन्द्रमा मूतिरन्नमम्‌तिर्चं प्राणोऽत्ताऽऽदित्यस्तदेकमेतन्पि- थनं सवं कथं प्रजाः करिष्यत इति, उच्यते- संवत्सरो वे प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च । तथे ह वै तदिष्टापतं छृतमितव्यपासते । ते चान्द्रमसमेव लोकमभिजयन्ते । त एव पुनरा- वतन्ते तस्मदेत कषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष ह वै रयियंः पित्रृयाणः॥९॥ तदेव कालः संवत्सरां वै प्रजापतिस्तनिर्वस्यत्वात्सवत्सरस्य । चन्दा- देत्यानवत्यातेथ्यहाराचसमदायाो हि सवत्सरस्तदनन्यत्वाद्रपिप्राणमि- थुनात्मक एबेत्युच्यते, तत्कथम्‌, तस्य संवत्सरस्य प्रजापतेरयने मार्गौ दवा दक्षेण वात्तरं च । द्रे प्रसिद्धे ह्ययने षण्मासटक्षणे याभ्यां दक्षिणे. नान्तरण च याति सवेता कवलकर्मिणां ज्ानसयक्तकमंवतां च टोका- न्वद्धत्‌ । कथं तत्‌, तत्रच बाह्यणादिषु ये हवे तदुपास्त इति क्रिया विरोषणो द्वितीयस्तच्छब्दः । इष्टं च पर्त चेष्टापर्ते इत्यादि क्रतमे- वोपासते नाकृतं नित्यं ते चान्द्रमसं चन्द्रमसि मवं प्रजापतेर्मिथनात्मक- स्याश रायेमन्नमूत टोकमभिजयन्ते करतदूपत्वाचान््रमसस्य ते तत्रेवच क्रतक्षयात्पुनरावतन्त इमं टोकं हीनतरं वा विरन्तीति ह्यक्तम्‌ । यस्मा- देवे भ्रजापतिमन्नात्मकं फटतवेनाभिनिर्वतयन्ति चन्दरमिष्टापरतकर्मणैतं ` कषयः स्वगद्रष्टारः प्रजाकामाः प्रजाथनो गहस्थास्तस्मात्स्वकरतमेव दक्षिणं दक्षिणायनोपलक्षितं चन्द्रं भरतिप्यन्ते । एष हवै रपिरन्नंयः पितुषाणः पितूयाणोपटक्षितश्चन्द्रः ॥ ९५ क, प्र, गस्तान्सथ. । < आनन्दृगिरिकरतरीकासंवठितंश्षाकरमाष्यसमैता- [ ९ प्रकरः } रं भिथुनत्पादयत इत्युपकान्तं मिथुनसुपसंहरति-~-यश्चासाविति । यश्चासौ दमा य॒शचामूतः(तिः) प्राणस्तदेकं मिथुनं सवै स्वत्मकमित्यन्वयः । एतौ मे बहूधा भनाः करप्यत्‌ इत्युक्त तत्केन : प्रकारणेति एच्छति-- कथमिति । रयिप्राणयोः सेव- त्परादिदवारा प्रनास्षुत्वमित्याह--उच्यत इति ! तदध मिथुनमेव संवत्सरः काटः | स॒ च प्रनापतिः प्रनापत्यात्मकमिथुननिवैत्यत्वादिव्याह- तन्निर्वत्यत्वादिति । तदुप- पादयति चन्द्रेति । चन्द्रानि्व््याश्तिथय आदित्यनिर्व््यान्यहो्ाणीति विभागः । तन्निवत्यत्वेऽपि कारस्य कथं तदात्मकतेत्याशङ्य कायकारणयारभदादित्याह-- तद्‌ यत्वादिति । न केवटं तिथ्यादिद्रारा चन्दरादिनिर्वत्यत्वं संवत्सरस्य कं त्वयनद्रय दवाराऽपीति वक्तु तस्यायने इत्यादिवाक्यं तः द्रा दित्यनिवैत्यत्वं कुतो हेत्वन्तरादित्य्थः । केवल्कर्मिणां टोकान्विदधदक्षिणेन याति | ज्ञान- ` अफकमवता छकान्वद्धदुत्तरण यातीत्यन्वयः । सवितेत्युपरक्षणं चन्द्रस्यापि | ज्यष्ठादिदक्षिणायनं मागेरीषादिरुत्तरायणमिति श्रतिषु प्रिद्धेः ततश्च कर्मिणां छोकान्वि- वतु तयादात्तणात्तराम्यां भागाभ्यां गमनात्तननिमित्तत्वाच्चायनद्रयप्रसिद्धस्ता्िवर्त्यत्वं तयो- रनयाराते तद्वारा सवत्सरस्यापि तचिवेत्यत्वमित्यथः । चन्द्रादित्ययोः कथं छोकविधाय- कत्वमिति पच्छति--कथमिति । चनद्रादित्यानिर्व्त्यदक्षिणोत्तरायण््वारा लोकपा प्राप्यस्य छकस्यापि चन्दरादित्यात्मकत्वाच तयोस्तद्विधायकत्वामिति तदे इ वा इत्यादि १ क वाक्यन परिहरति- तत्तत्रेति । इष्टं चेति! भिहोत्रं तपः सत्यं वेदानां चाडपाडनम्‌ ! ` ` आतिथ्यं वैश्वदेवश्च इष्टमित्यभिधीयते ॥ . ` वापीकूपतडागादि देवतायतनानि च । वि कैं ` अन्नप्रदानमारामः पर्तमित्यभिधीयते „ ] ईति तयारभद्‌ः । कृतमित्युपासत इति कतशब्दोपरितनमितिरन्दमिषटापते इति पूर्व ` शन्दापयङ्प्याऽऽदिब्दपयायतया व्याचष्--इत्यादी ति ! दत्तमादिङब्दार्थः । करत- = मवापासते कायमेवानुतेषठन्तीलथः । इदं च विरेषणं पुनरावृत्त हेतुतयोक्तम्‌ । कृतर्पे- एयादिजन्यत्वाचन्द्रस्यापि कतत्वेनानित्यत्वात्पनरावृत्तिरित्याह- क्र तरूपतवादिति । पुनरावृत्त मन््रवाक्यं प्रमाणयति- इमं लोकमिति ॥ ९॥ अथोत्तरेण तपसा बरह्मचर्येण श्रद्धया विथ- ` याऽ{त्मानमान्वष्याऽऽदित्यमभिजयन्ते । एतद्रे ` 4 १ च, द्त्याच ।२क.ज दिद्क्षि 1 २ क च. भृायत्त्‌ ।«* क. घ याम्योत्तरा. काभ्या। ५ क, द्नामुपलम्भनम्‌ । ६ ख, ग, घ, 'तटाकादि । ५ क, इत्यभयो?। [ १ प्रषः] प्रभ्नोपनिषत्‌ । । ९ प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावतेन्त इत्येष निरोधस्तदेष श्टोकः ॥ १०॥ अथोत्तरेणायनेन प्रजापतेरङ्ञं प्राणपत्तारमादित्यममिजयन्ते | केन । तपसेन्दियजयेन विशेषतो ब्रह्मचर्यण शरद्धया विद्यया च प्रजापत्यावम- देषययाऽस्त्मानं प्राणं सूयं जगतस्तस्थ॒षश्चान्विष्याहमस्मीति विदि त्वाऽऽदित्यमभिजयन्तेऽभिप्राप्तवन्ति । एतद्रा आयतनं सर्वप्राणानां सामान्यमायतनमाश्रयमे(ए)तदम्रतम विनाशे, अमययत एव भयवर्जिरत न चन्द्रवहक्षयवृद्धिभयवदेतत्पराय्णं परा गतिविद्यावतां कर्मिणां च ज्ञानवतामेतस्मान्न पुनरावतन्ते यथेतरे केवलकर्मिण इति यस्मादेषोऽवि- दुषां नरोध आदित्याद्धि निरुद्धा अविद्वांसो नेते संवत्सरमादित्यमा- त्मानं प्राणमभिप्राप्तुवन्ति । स हि संवत्सरः कालात्माऽविदुषां निरोधः । तत्तचास्मिन्नथं एष श्छोको मन्त्रः ॥ १० ॥ अथेति । मागान्तरारम्मार्थोऽरब्दः । प्रजापस्यात्मविषयये ति । तत्तादात्म्य- विषययेत्यथः । आदित्यमभिनयन्त इति पूर्वमन्वयार्थमक्तमिदानीं व्याख्यानाथमिति द्रष्ट व्यम्‌ । सामान्यामाते । समष्टिरूपमिवयथः । विद्यावतामिति । क्मानधिकारिणा- मत एव केवङपासनवतामेत्यथः । कमणां च ज्ञानवतामिति । समच्यवतामि- स्यथः । ननु केव्कर्मिणामप्यादित्यप्राप्तावपनरावृत्तिभविप्यतीत्याशङ्कय तेषामादित्यप्राप्िरेव नस्ताति वक्मित्यष इति वाक्यं व्याचछ--इति यस्मादिति । तस्मात्तेषामादिलप्रा- पिरनाशङ्कयोतै शेषः (१०) । यद्रा तस्यायने इत्यारभ्येत्येष निरोध इत्यन्तं श्रतिवाक्य- मयनया रायप्राणद्पत्वप्रातेपादनपरतया व्याख्येयम्‌ । तथा हि । सवत्सरस्य रयिप्राणमि- थुननिवत्यत्वे रयेप्राणरूपत्वं च वक्तव्यं तत्कथमिति पएच्छति- तत्कथमिति । तदवय. मयोर॑यनयोस्तद्पत्वे वक्तं तयोः प्रथमं प्रपिद्धिमाह- तस्येति । प्रसिद्धिमेवाऽऽह- याभ्यामोाते । एवमपि कथे तयोस्तदात्मकत्वमित्याह- कथमिति । दक्षिणायनस्य ` रायत्वं वक्तु कमणां रयिरूपचन्द्रनिवतकत्वमाह-- तत्तेति । लोकमिति | सोमरूपं शरीरमित्यर्थः । तस्य करमङृतत्वं पुनराव्या साघयति-- क्रतरूपत्वादिति । रयिरूपचन्द्रस्य द्षिणायनद्वारा प्राप्यत्वात्तस्यायनस्य तदन्तर्माव इति वक्तं तस्य किमि; बाप्यत्वमाह--यस्मादाति । एवं च तस्य रयित्वं सिद्धमित्याह-एष इति । पत्रयाणापटाक्षत हाते । तत्प्राप्य इत्यथः । ततश्च तद्विरेषणस्यायनस्यापि रयित्व- भ मित्यथः (९) । इदानीसृत्तरायणस्य प्राणत्वमाह--अयेति । प्राणरूपादित्यप्रापकत्वा- १. न प्रजष्डप्रा ।! २ क्‌, च. (मन । २. च. रन 1 १० आनन्दगिरिकरतटीकासंबठितकशांकरभाष्वसमेता- [ १ प्रश्नः] दुत्तरायणस्य तस्यापि प्राणत्वमिति सवत्सरस्य रयिप्राणमिथुनात्मकत्वमिति ततकार्यत्वं युक्त- मिति भावः । अस्य कमंपताध्यचन्द्रवेरक्षण्यमाह--एतद्वा इति । इतरत्पवे समानम्‌ । अस्मिन्न इति । सवत्रस्वरूप इत्यथः ॥ १० ॥ पञ्चपादं पितर द्रादशारूतिं दिवि आहुः प्रे अर्थं पुरीषिणम्‌ । अथमे अन्य उ प्रे विच- क्षणं सप्तचक्रे षडर आहूरपितमिति॥ ११॥ पञ्चपादं पश्चतवः पादा इवास्य सवत्सरात्मन आदित्यस्य तेरसो पाद्‌ रिवतुमिरावतते । हेमन्तशिशिरावेकीकृत्येयं कल्पना । पितरं सवस्य जनयितुतवाप्पितृत्वं तस्य, तं द्वादश्ाकरतिं द्वादश मासा आकरृतयोऽव- यवा आकरणं वाऽवयविकरणमस्य द्रादृक्षमसेस्तं द्ादशाकरतिं दिषो दयुलोकात्पर उध्वंऽधं स्थाने तृतीयस्यां दिवीत्यर्थः । पुरीषिणं पुरीष- वन्तमुदुक वन्तमाहुः कालविदः; । अथ तमेवान्य इम उ परे काटविदी वेचक्षण निपुणं सवज्ञ सप्तचक्रे सप्तहयरूपेण चक्रे सततं मतिमति कालात्मनि षडरे षडत्रमत्याहूुः सर्वमिदं जगत्कथयन्ति । अर्पितमरा इव रथनाभ। नेविष्टमिति । याद्‌ पञ्चपादं द्रादशाकृति्यदि वा सप्त चक्रः घडरः सर्वथाऽपि सवत्सरः कालात्मा प्रजापतिश्वन्दरादित्यलक्ष- णोऽपे जगतः कारणम्‌ ॥ ११ ॥ तमन ािनमाणााा णधमाममननभन इय कठपनेति । पञ्चधा कम॑प्ताध्यचन्द्रवेलश्षण्यकल्यनेत्यथः । जनयित॒त्वारिति। सवत्सरात्मककाट्स्य स्वेननकत्वा दित्यथः 1 समानाधिकरणवदट््नीहितया व्या्याय व्यधि- करणबहूनीहिर्वत्याह--आकरण वेति । अवयविकरण मिति । अवयवित्वेन ` करणामेत्यथः । पक्षद्रयेऽप्यक एवाथः । दयुटोका दिति । आकाश्चरूपादन्तरिक्षटोका- दित्यथः । अन्यथा स्वगाकत्परस्य चतुर्थत्वेन तुतीयस्यामित्यनन्वयापत्तेः । उदक- वन्तामाते । आदित्याजायते वृष्टिर्‌ते स्मतेरेत्यथः । अन्य इत्यस्य पूवाधगतेनाऽऽ- हरत्यनन सबन्धः । उ इति तुशब्दसमानाां निपातः । परे तु तमेव विचक्षणमा- हएत्यन्क्यः । केमाहूरेत्यत आह-- सप्तचक्रं इतिं । तस्मिनिचक्षणे सप्तचक्रा- यात्मके सवामद्‌ जगदापतामत्याहूरित्यथः । मतद्वयेऽपि कीदशोऽथमेद्‌ इत्यत आह-- यदीति । पूवेमत च्तूनां पाद्त्वकर्पनया माप्तानामवयवत्वकल्यनयाऽऽदि- ` त्यात्मना पेवत्रः कार एवोक्तः । द्वितीये तु हेमन्तरिशिरो पएरथक्त्य प्ण्णामृत्‌- ` १. वादाः पर! २क. च. धङ्ल्पसा [ ९ प्रभः] प्रश्नोपनिषत्‌ । [र ११ नामरत्वकल्पनया संवत्सरस्य परिवनगुणयोगेन चक्रत्वकर्पनया कारप्राधान्येन सवोश्च- यष्वेन च प एवोक्तः । पक्षद्वयेऽपि गुणभेदेन कट्पनाभदेन च भेदा न धामभद्‌ इत्यथः ॥ ९१ | मासा वे प्रजपितस्तस्प रुष्णपक्ष एव्‌ रयिः शुङ्कः प्राणस्तस्मादेत ऋषयः शु ईष्ट कृवन्तीतर इतरस्मिन्‌ ॥ १२ ॥ यस्मि्िदं धितं बिश्व स एव प्रजापतिः संवत्सरार्यः स्वावयवे मासे कृत्घ्रः परिसमाप्यते ! मासो वै प्रजापतिर्थथोक्तलक्षण एव मिथु- नात्मकस्तस्य मासातमनः प्रजापतेरेको भागः कृष्णपक्ष रथिरन्नं चन्द्रमा अपरो मागः । च्ुक्कः शुककपक्चः प्राण आदित्योऽत्ताऽथिषंस्माच्छुङ्कपक्षा- तमानं प्राणं सवमेव परयन्ति तस्मात्माणदारिन एत ऋषयः कृष्णपक्षेऽ- पीषटं याग ङवेन्तः शङ्कपक्ष एव कृवेन्ति प्राणव्यतिरेकेण कृष्णपक्षस्तेन ` इश्यते यस्मादितरे तु प्राणं न पयन्तीतव्यदरनलक्षणं कृष्णात्ानमेव पश्यन्ति । इतर इतरस्मिन्कृष्णपक्च एव कुवंन्ति शङ्क कुवन्तांअप।।१२।॥. कारणत्वे छकोक्त जगदाश्रयत्वं हेतुमाह- यस्मिन्निति । पवत्सरस्यापि माप्ताहो- रात्ररूपन्यतिरेकेणोषध्यादिनिनकत्वाभावात्तस्य मामाच्यात्मकत्वमाह-स एवेति । यथो. क्तेति । संवत्सरखूपो रयिप्राणमिथुनात्मक इत्यथः । शकङृष्णयोरुमयोरपि दशेषणमासा- दिकमाष्ठानदरशनात्तस्मादेत चषय इत्यादि वाक्यमनुपपन्नमित्याडङ्क्यं शुङ्कस्य प्राणात्म- तवज्ञानस्तुतिपरतया व्याच््-- यस्मादिति । यस्माल्राण सर्वमेव सवात्मकमेव परयन्ति यस्माच प्राणन्यतिरेकेण कृष्णपक्षसतेनं दृश्यते तसादिव्यन्वयः । प्राणस्य शङ्कपक्षात्मकत्वा- तकृप्णपक्षादिसवेनगतः प्राणात्मत्वात्प्ाणद्वारा ङष्णपक्षस्यापि शङ्कपक्षत्वे सति कृष्णे-कुपै न्तोऽपि प्रकाशात्मके शङ्ख ९व कुर्वन्तीति शु्पक्े प्राणत्वज्ञानस्य स्तुतिरिवर्थः । एतत्स्तु- ` व्यथमेव ज्ञनरहितान्निन्दति- इतर विति । ये तु सात्मानं प्राणं न परयन्त्यन्ञत्वा- षां शु्ठप्तः प्राणत्वेनाज्ञायमानत्वादज्ञानात्मकः सन्छृष्णपक्षत्वमापदयतेऽतः शङ्के कुर्वन्तोऽ- प्यद्शनात्मकत्वात्परकारार हिते ष्ण एव कुवन्तीति ते निन्यन्त्‌ इत्यथः । उक्तम श्त्या ख्टं करोति--हतर इति ॥ १२॥ अहोरा वे प्रजापतिस्तस्याहयव प्राणो राजि- रवरायेःप्राण षा एते प्रस्कन्दन्तिये दिवा म ------~---*~~--“-~-- १क. इटि र्ख.ग. ष.षएवं\ १२ आनन्दगिरिकरतटीकासंवटितशांकरमापष्यसमेता- [ १ प्रश्नः] रत्य व व त ६ त्या संयुज्यन्ते बह्मचयंमेव तय- न „9 यङ क | द्रा श्त्या सयञ्यन्त ॥ ३२॥ सोऽपि मासात्मा प्रजापतिः स्वावयकेऽहोराे पारेसमाप्यते पूर्ववत्‌ तस्यप्यहरेव प्राणऽत्ताऽय्ी राेरेव रायेः पववत्‌ , प्राणमहरात्मानं वा एते प्रस्कन्दन्ति निगंमयन्ति शोषयन्ति वा स्वात्मना विच्छिद्यापन- यन्ति! के 1 ये दिवाऽहनि रत्या रतिकारणमतया सह सिया संयुज्यस्ते मिथुनं मेशूनमाचरन्ति म्रूढाः । यत एदं तस्मात्तन्न करत॑व्यमिति प्रतिषेधः प्रासद्धिकः । यद्वा संयुज्यन्ते रत्या छतो बह्यचर्यमव तदिति परक्स्त- त्वादतो# भायगमनं कतव्यमिति । अयमपि प्रासङ्किको विधिः, प्रक्रेतं तूच्यते सोऽहोरा्रात्मकः प्रजापतिर्बीहियवाद्यन्नात्मना प्यव- स्थितः ॥ १२ ॥ रयिः पर्ववदिति ! रथिरं चन्द्रमा इत्यथः । अहुः प्राणत्वोक्तेप्रसङ्गाद हि मेथुनं निषेषति-- प्राणमिति । प्रक्रतमिति। कतो ह वा इमाः प्रनाः प्रनायन्त इति पृष्टमिल्यथः । पूर्वोक्तं सरवमेतदुपयोगितयोक्तं न तु साक्षात्प्कृताभेति भाव; ॥ ५३ ॥ क क ० श्व, = क अन्नं वे प्रजापतिस्ततां ह दे तदेतस्तस्मा- दिमाः प्रजाः प्रजायन्त शते ॥ १४॥ एवं क्रमेण परिणम्य तदन्नं वे प्रजापतिः । कथम्‌ । ततस्तस्मद्ध वैं रतो तृबीजं तस्रजाकारणं तस्माद्योषिति सिक्तादिमा मतुष्यादिटक्षणाः प्रजाः प्रजायन्ते यदष्ठं कुतो ह वै प्रजाः प्रजायन्त इति । तदेवं चन्द्रा- दित्यमिथनादिक्रमेणाहोरा्ान्तेनांन्नासयेतोद्रारेणेमाः प्रजाः प्रजायन्त ~ >¢ इति नेणातम्‌ ॥ १४ ।। एव क्रमेणेति । रयिप्राणस्षवत्सरादिक्रमेण परिणम्य व्रीद्याद्यात्मना व्यबस्थितः पचन्नं वै प्रनापतिरतनात्मको जातः प्रनापतिरित्यन्वयः । कथमिति । अच्ररूपत्वेऽपि तस्य कृथ प्रनाजनकत्वमिलयथः । तत॒ इति । भक्षितादनादित्यथः । रेत॒ इति । शोणित. ¢ स्याप्युपटक्षणं तुल्यत्वादिति ॥ १४ ॥ * अत्र रा्नावित्यथलस्यम्‌ ) © ~. >~. १ ख. ग. ङ..स्याहः 1 २च. शन्तेमेः। ३ क, ध्यनमाः। » क, भमगादोरात्रः प्रनापति रने विपरिणम्यतेऽन्रं । ५ क. च, नान्नरेतोः । [प्रषः] प्रश्चोपनिषत्‌ ।॥ १३ षै (र + क ९ ~ थ तथे ह व तत्मरजापतितवतं चरन्ति ते मिथन ध क = =, न $ = मुत्पादयन्ते । तेषामेवेष बह्मरोको येषां तपो @ = 9 क क बरह्मचर्यं येषु॒सत्यं प्रतिष्ठितम्‌ ॥ १५ ॥ तत्त्वं रति ये गहस्थाः द वे" इति प्रसिद्धस्मरणार्थो निपातौ । ततप्रजापतेवंतमतो मायागमनं चरन्ति कुर्वन्ति तेषां दष्टफटमिद्म्‌ । किम्‌ । ते मिथुनं पुचरं दुहितरं चोत्पादयन्ते । अष्टं च फटमिष्टापूर्तद्‌- त्तकारिणां तेषामेवैष यश्चान्धरमसो बह्मलोकः पित्नुयाणलटक्षणो येषां तपः घ्नातकवतादीनि, बह्यचर्यम्‌ । कतावन्यन्न भेथनासमाचरणं बह्मच- यम्‌ । येषु च सत्यमनतवर्जनं प्रतिशितमब्यभिचारितया वतते नित्यमेव पि री सभी प्रनापतिव्रताचरणमात्रेण नादृष्टफटं चन्द्रकः प्राप्यते मुखीणामपि प्रसङ्गादत आह-इष्टापूतं ति । चान्द्रमपो व्रह्मरोक इत्यपरन्रह्मणः प्रनापतेरंरात्वाद्रयिरूपस्य चन्द्रस्य ब्रह्मरोकत्वमित्यथः । इष्टादिकारेणां तपञदिकमपि चन्द्रकप्राप्त्यथमपाक्षितमित्यत जाह-यषां तप इति ॥ ९५ ॥ तेषामसौ विरजो बहटोको न येषु जिह्यमनृतं न माया चेति ॥ ३६ ॥ द त्यथवरवृद्‌यप्रश्रपिर्नषाद प्रथमः प्रश्नः ॥ १ ॥ सस्तु पुनरादित्योपटक्षित उत्तरायणः प्राणात्मभाव विरजः शुद्धा न चन्द्रबह्मलोकवद्रजस्वलो बरद्धक्षयादियुक्त)ऽसो केषां तेषा मित्युच्यते यथा गहस्थानामनेक विरुद्ध संव्यवहारप्रय(जनवत्वानेहयं क टिल्य वक्रः भावोऽवरद्यमावि तथा न से {जह्यम्‌ । यथा च गहस्थानां काडान- म? दिनिमित्तमन्र॒तमवजनीयं तथान येषु तत्‌, तथा माया गहस्थाना- मिवनयेषु विद्यते । माया नाम बहिरन्यथाऽऽत्मान प्रकारयान्यथव कराय करोति सा माया मिश्याचारख्पा । मायेत्यवमादयां दूषा स्ष्व- िकारष बह्यचारिवानप्रस्थभिषश्चुष ने मित्तामावान्न विद्यन्ते तत्साध- नानुखूपेणव तेषामसां विरजा ब्रह्मलोक ईइव्येषा ज्ञानयुक्तकमवतां गतिः । प्रवाक्तस्त॒ बह्यलोकः केवलकाभणां चन्द्रटक्षण इते ॥ १६॥ दात अमत्परमहसपारत्राजकाचायश्रामद्वे(वन्द्‌ मगवव्पूज्यपाद्ाशष्य- भमच्छकरमगवतः कृतो प्रश्नोपनिषदद्धाष्ये प्रथमः प्रश्नः ॥ १॥ १ ख, ड. तत एवं । २ ख.ग. घ. ड. प वस्तु ॥ १५३ ख.ग. ष. ड, तेषां ॥ ५ क. च. चन्द्रसमेक ६० । 4 ४ = १४ आनन्दागारकृतर्दाकास्वटितश्शाकरमाष्यसमेता- [ २ प्रभः} तेषाम विरज इत्यादिवाक्यं व्याच्टे--य स्तवि ति । उत्तरायण इति । तेन प्राप्य इत्यथः । प्राणात्ममावोऽपरव्रह्यतयाञवस्थानमित्यथः । असौ केषां तेषामिति ¦ तेषामसो विरज इत्यत्र तेषामित्यनेन केषां निर्देश इति प्रभा्थः । न येषु जिद्यमित्यघ्न जेह्यादिषब्दं व्यतिरेकप्रदनेन व्याच्ट-यथेत्यादिना । मायाग्रहणं तादृशानां दोषा- ` णाञपटक्षणमिति वदन्वाक्याथ संगृह्य द्दीयति- मायेत्येव मिति । भिश्चुष्विति परमः सन्यतिरिक्तानां कुटीच॑कादीनां ग्रहणम्‌ । तेषां ह्यरोकाद्‌पि विरक्तत्वेन तत्रानर्थिदात्‌ । ष क कि इतिशन्दाथमाह-इस्यषेति ॥ ९६ ॥ इति श्रीमदानन्दज्ञानविरचितप्रभ्मोपनिषद्धाप्यदीकायां प्रथमः प्रभः ॥ १॥ अथ हितीयः प्रभ्रः | प्राणाजत्ता व्रजापातार्त्युक्छम्‌ । तस्य प्रजपातत्वमत्तत चास्पञ्श्- २।२ऽबधारयतन्यामत्यय बन्न जार्म्वबत- अथ हेन भागव वेदाः पप्रच्छ । भगवन्क- व्येव देवाः प्रजां विधारयन्ते कतर एतसका- शयन्ते कः पुनरेषां वरिष्ठ इति ॥ १ ॥ ` अथानन्तरं ह किठनं मा्मवो बवेदर्भिः प्रपच्छ 1 हे मगवन्कत्येव दवाः प्रजा हाररटक्षणा वधारयन्तं विर्‌।षण धारयन्ते । कतरे 82 न्दियकर्मन्द्ियविमक्तानामेतसकाशनं स्वमाहास्म्यप्रस्यापनं प्रकाश्यन्ते कोऽ पुनरषां वरिष्ठः प्रधानः कायंकरणलक्षणानामिति ॥१॥ ` प्रभान्त्रस्य प्रथमप्र्षन सगतिमाह~-प्राणाऽत्तेाते । अवधारायतव्यामति। अत्ता ` विशस्य प्त्पतिरित्यत्तत्वस्येषोऽथिस्तपतीत्यारम्यारा इव रथनाभो प्राणे सवे प्रतिष्ठितम्‌ । प्रना- ` पतिश्वरप्नि गभ स्वमेव प्रतिनायस्न इत्यादिना च प्रनापतित्वस्योत्तरत वक्ष्यमाणत्वादिल्थंः ४ इदमुपलक्षणं पै गतिध्रवणेन विरक्तस्यापि चिततेकाग्व्ये विना वक्ष्यमाणात्मन्नानापिद्धे- ` स्तदथ मन्दानां फरविरोषाथं च प्राणोपासनायं प्रद्वयारम्भः । तत्रापि श्रष्ठत्वात््वप्रना- परतित्वादिगुणनिधोरणाथं द्वितीयः प्र्षः । तदुत्पत््यादिनिषौरणपूर्वकं तद्पास्ननविधानाथ ` तृतीयः प्रश्न इत्यपि द्रष्टव्यम्‌ । प्रजागब्देन शरीरमेव गृह्यते न॒ जीवस्तस्य प्राणधारक- ` स्वेन तद्धायत्वामावादित्याह -शरीरेति । विमक्तानामिति निर्पारणे षष्टी । स्वमाहा- १क. चरणां म्रः । २क, 0थितत्वाः। ३ ल.ग. ध. ङ. च. को वैतेषां 1 * क, दस्यै- तेन प्रश्नः । । [ २ प्रश्नः] ` प्रक्नोपनिषत्‌। १५ त्म्यस्यापनमिति । अवकाशदानादिकमाकाङ्ञादीनां माहात्म्यं तस्य ख्यापनं तस्य रोकान्प्रति प्रकटनं तत्परकाशयन्ते कवन्तीत्यथः । पाकं परचतीतिवत्‌ । अवकादरादानादिकं स्वस्वकायं सवखोकप्रकटनं यथा तथा कतरे इवन्तीत्यथः | १ ॥ तस्मे सरोवाचाऽऽकाशो हवा एष देवो वायुरभिरापः पृथिवी दाङ्मन- श्चक्षुः श्रोतं च । ते भकाश्याभिवदन्ति वयमेतद्वाणमवष्ट्य विधारयामः ॥ २ ॥ एवं प्रष्टवते तस्मे स होवाच । आकाशो ह वा एष देवो वायुरथि- रापः प्रथिवीत्येतानि पश्च महाभूतानि शरसीरारम्भकाणि बवाद्मनश्चक्चः भाोजामत्यादाने कमन्यद्द्धीद्धयाणिं ते क्ायलक्चषणाः करणटक्ष- णाश्च ते देवा आत्मनो माहास्म्यं प्रकार्याभिवदन्ि स्पधंमाना *+अह- श्रेष्ठताये, कथं वदन्ति । वयमेतद्वाणं कार्थकरणसंधातमवष्टम्य प्रासाद्‌- मिव स्तम्मादयोऽविशिधथिलीकृत्य विधारयामो विस्पष्टं धारयामः । मयेषेकेनाय संघाता धियत इत्येकेकस्यामिप्रायः ॥ २ ॥ षा ककणतगतयााककातवनातक्राणकावाकणकाताकाकरायत एष देव इते । कक्ष्यमाणाभिवदनादिन्यवहारसिद्धयथं चेतनत्वं संभावयितुं देव इति विदोषणम्‌ ““ अभिमानिन्यपदेशस्तु विशेषाङगतिम्याम्‌ ” इति न्यायेनाऽऽकाराचमिमानि- देवताम्रहणाथम्‌ । तच विरोषणं वाय्वादिप्वपि सवत्र संबध्यते | वाग्रहणं कर्मन्द्रियोपटक्ष- ` णार्थ चश्षुरादि्रहणं ज्ञानेन्द्रियोपलक्षणाथमिति मत्वाऽऽह-कर्मन्दिये ति । कार्वरक्षणाः इरीराकारेण परिणता आकाञ्ादयः । करणलक्षणानीन्दरियाणि । माहात्म्यमिति । आकारादीनामवकाशदानादिरूपं शरीरधारणेकदेशात्मकं प्रकाद्यं स्वकाय प्रकार्य सर्व॑खो केप्रकट यथा तथा कत्वाऽभिवदन्ति, अमितः सवतः कत्ल शरीरधारणं प्रत्येकं वयमेव कुम इत वदन्तत्यथः । बाणामाते । ववयोरभदाद्वाति कुत्सितं गन्धं वहतीति वा [बाणम्‌) | विनाश गच्छतीति वा देशादेशान्तरं गच्छतीति वा वणं बणमेव बाणं कार्यकरणसंघातं हि शरीरमित्यथः ॥ २॥ ` # ऋ. पुस्तकछस्हपद्राहतः पाठः) १क. ध. ड. णिच शरीरं धारयन्ते ते तन्मध्ये कमंन्दियवद्धीन्ियाणि शरीरे स्वमाहा- त्म्यख्यापनं प्रकारयन्ते काः । २क. ग. "न दारीरं काः। 4 १६ अआनन्दगिरिकृतदीकासंवलितक्ांकरमाष्यसमेता- [ २ प्रक्ष] तान्वरछिः प्राण उवाच । मा मोहमापयथाह- मेदेततश्चधाऽऽत्मानं भरविभज्येतद्वाणमवष्ठभ्य विधारयामीति तेऽश्रदधाना बभ्रवः ॥ ३॥ तानेवमाभिमानवतो वरिष्ठो मुख्यः प्राण उवाचोक्तवान्‌ । मा मव मह्‌ मापद्यथावकदक्तयाजममनमा कस्त यस्मादहमवतद्राणमवषश्टभ्य {चवास्पाम पच्ववाऽज्त्सान प्राचमस्य प्राणाइवात्तमद्‌ स्वस्य क्रुत्वा 1वचधारसयमत्युक्छ्वाति च तास्सस्तऽश्रहधाना अप्रत्ययवन्ता बभव कथ. मेतदेवामिति॥३॥ कथमेतदिति । एतत्व(द)दमेवेतदित्यायुक्तम्‌ । एवं यथाभूतं कथमित्यर्थः ॥ ३ ॥ सोऽभिमानादृध्वमु्कमत इव तस्मिन्ुत्करामत्य- थतरे सवं एवोक्कामन्ते तस्मिश््व प्रतिष्ठमाने सवं एव प्रातिष्ठन्ते । तयथा मक्षिका मधुकर- राजनमुत्कमन्त स्वा एवच्कछा्मन्ते तास्मसश्व रठडसारन सवा इव्‌ बरावहन्त एव्‌ बाड्मन्‌- श्वश्च शरोर च ते प्रीताः भ्राणं स्तुन्वन्ति ॥४॥ सच प्राणस्तेषामध्रहधानतामालक्ष्याभिमानादध्वंमुत्कमत इवेदमु- त्रान्तवानिदव # सरोषान्निरपेक्षस्तस्मिन्चत्कामति यद्रत्तं तद्हष्टान्तेन प्रत्यक्षी करोति । तस्मिन्चुत्करामति सत्यथानन्तरमेषेतरे सवं एव प्राणा श्वक्ुरादय उक्का्मन्त उच्चक्रमिरे । तस्मिश्च प्राणे प्रतिष्ठमाने तृष्णीं मवत्यनुव्करामति सति सवं एव प्रतिष्ठन्ते तुष्णीं व्यवस्थिता अभूषन्‌ । तत्तत्र यथा लोके मक्षिका मधुकराः स्वराजानं मधकरराजानयुक्कामन्त प्रति सवा एवोककरामन्ते तस्मिश्च प्रतिष्ठमाने सवां एव प्रातिष्ठन्ते प्रति. तिष्ठन्त । यथाञ्य हष्टान्त एवं वाद्नश्चक्चुः भो चत्यादयस्त उत्सृ. ज्याश्रहधानता बुद्ध्वा प्राणमाहास्म्य प्राताः प्राण स्तन्वानत स्त॒चान्त पथ # सरोधतादिति वक्तु युकम्‌ । १ क. च. (त्ति चारसिमिः। २ घ. च. भ्मक्तामः। ३ क. ममुक्तामत इतोःत्मतीे०। च, ` मत्कामत इवोकरान्तः । * क, मन्त्यचक्रमः । त९। ५ क, तदयथा | # १८ आनन्दगिरिकरतदीकासंव ठितक्षांकरमाप्यसमता~ [ ररक्ष: ] ५ तिजायसते प्रजापतिलादेव प्रागेव सिद्धं तव भमातरुपितृत्वं सर्वदेहदेष्या- कृतिच्छद्मनेकः प्राणः सर्वात्माऽसीत्य्थः । तभ्य त्वदृथ याडइमा मनु ष्याद्याः प्रजास्तु हे प्राण चशक्षुरादिद्रारेवंठिं हरन्ति । यस्त्वं प्रणेश्च- पषरादिभिः सह प्रतितिष्ठसि सवेशारीरेष्वतस्तुभ्यं बछिं हरन्ती ति युक्तम्‌ । भोक्ता हि यतस्त्वं तवेवान्यत्सर्बं भोज्यम्‌ ॥७॥ दिवेति । यः प्रनापतिर्विराटसो ऽपि स्वमेवेत्यन्वयः । पितुगेभे रेतोखूपेण मातुगर्भ पुत्ररूपेण यश्चरति पश्चात्तयोरेव प्रतिरूपः सन्सदरः सन्यः प्रनायते स॒ त्वमेव प्रनायपत इत्यन्वयः । प्रतिदाब्दाथे उक्तः- प्रतिरूपः सन्निति । ननु प्राणस्य पृत्ररूपत्वमेवोक्तं न तुः # पितृमातृरूपत्वं तत्कस्मादत आह-प्रजापातत्वादेवेते ॥ तस्य प्तवात्मत्वा- दिदयर्थः । निष्कृष्टाथमाह-सबंदेहेति । अत्रापि निष्ृष्टाथमाह- मक्ता हीति । अतस्तवेवेत्यतःशब्दाध्याहारेण योज्यम्‌ ॥ ७ ॥ किच- | देवानामसि वहितमः पितणां प्रथमा स्वधा! ` ऋषीणां चरितं सत्यमथवाङ्किरसामसि ॥ < ॥ देवानामिन्द्रादीनामसि मवसि त्वं बह्वितमां हविषां भापायेततमः।॥. पितृणां नान्दीमुख श्राद्धे या पित्रभ्यो दीयते स्वधान्न सा देवप्रधान- भपेक्ष्य प्रथमा भवति । तस्याः अपि पित॒भ्यः प्रापयिता तवमेवेत्यथंः। क्षिचर्पीणां चक्चरादीनां प्राणानामङ्किरिसामङ्किरसमृतानामथवणां तेषा- मेव " प्राणो वाथवा ` इति श्रतेः । चरित च्टेत सत्यमवितथ देह धारणाद्युपकारटक्षण त्वमवास् ॥ < ॥ ( (भभा += कः +. हविषां प्रापयित्‌तम इति । वहुशब्दो वहनाद्रहिरिति यागिक इत्यथः । प्रथमा भवतीति | यन्ञादिदेवेव)कर्मणि प्रथमं नान्दीमुखश्राद्धस्याक्यकतेन्यत्वात्सा ` प्रथमेत्यर्थः | ऋष गताविति धातोरज्ञानार्थत्वादषिदाब्दस्य ज्ञानननकचक्चरा्यथत्वमित्यथः । ~ # अङ्किरसभतानामिति । प्राणाभविऽङ्खानां रोषदरनात्तषामाज्रसत्वमित्यथः । सख्य- प्राणस्याथकवचं श्चत्याञमारहते यद्यापे तथाअपं चद्घुरादनामाप तद्शत्वादथवश्यन्दा्थत्वर मिति भावः॥ ८ ॥ # मध्यमपदरेपी समासः । १क. च्छन्न एङः! २ क्‌. पितणां {3 क. च. पितणां । ४क्‌. च, प्रदान ५ख ग, ध. ड. स्यापि । [रेप्र्नः] प्र्नोपनिषत्‌ । | १९ किच~ ` इन्दस्तवं प्राण तेजसा रुदोऽसि परिक्षिता । त्वमन्तरिकषे चरसि सूर्यस्तं ज्योतिषां पतिः ॥ ९॥ इन्दः परभश्वरस्त्व हं भाण तेजसा वीर्यण रुद्रोऽसि संहरञ्नगत्‌ । स्थितो च परि समन्ताद्रक्षिता पालयिता परिरक्षिता त्वमेव जगतः साम्येन रूपेण । त्वमन्तरिक्षेऽजघ्वं चरसि उदयास्तमयाभ्यां सयस्त्वमेव च सर्वेषां ज्योतिषां पतिः॥ २९॥ इदेन््रशब्देन परमेशवरत्वमुच्यते मघवानित्यनेन चिन्द्र॒ उक्त इति भेदमाह -- इन्द्रः परमेश्वर इति । वीर्येण संहयरसामर्येनेत्यर्थः + सीमभ्येनेति । विष्ण्वादिर्- ` पमेत्यथेः ॥ ९ ॥ यदा तमाभेवषस्यथेमाः प्राणते प्रजाः । आन- न्दरूपास्तष्ान्त कामायान्न भविष्यतीति ॥ १० | यदा पजन्या मूत्वाजमेवषासे त्वमथ तदान्नं प्राप्येमाः प्रजाः प्राणते प्राणचेष्टां कुव॑न्तीत्य्थः । अथवा प्राण ते तवेमाः प्रजाः स्वात्म- वतास्त्वद्न्नसव।वतास्त्वदाभवषणदृशनमानेण चाऽऽनन्द्रूपाः सुखं धरात्ता इव सत्यास्तष्ठान्त । कामायेच्छातोऽन्नं मविष्यतीस्वेवममि प्रायः ॥ १०५ ॥९०॥ | किच~ ति ्रात्यस्तवं भाणेककषिरत्ता विश्वस्य सत्पतिः वयमायस्य दातारः पतात मतारश्वनः ॥ १३॥ ` यमजत्वादन्यस्य सस्कतुरमावादसंस्करृतो बात्यस्त्वं स्वमावत श्व शुद्ध इत्याभेप्रायः । हे प्राणकक्रपिस्त्वमाथर्वणानां प्रसिद्ध दक्पिना-- भाजः सन्नत्ता सवहावेषाम्‌ । त्वमेव विश्वस्य सर्व॑स्य सतो विद्यमा- ` नस्व एतिः सत्पतिः । साधव पतिः सत्पतिः । बयं पुनरा्स्य तवा- ` कनाचस्य हषा दातारः । त्वे पिता मातरिश्व हे मातरिश्वन्नोऽस्मा, छ कमर्‌ । अथवा मातरिश्वनो वायोस्तवम्‌ । अतश्च सर्वस्यैव जगत पपतरत्त स्द्धम्‌ ॥११॥ = ० असस्करृत इति । संस्कारहीनो व्रात्य इति स्छतेरित्य्थः । अनेन खत वस्त इ।त । प्कारटीनो व्रत्य इति स्तेरितयः । अनेन सतःशुद्ध्वं ` + १ ग, श्वन्‌, अः, अकासे ब्रह्मविष्णश्ेर्थान्तरं नोऽस्माः + २०. आनम्दगिरिकृतदीकासंवटितक्ञांकरमाप्यसमेता~ [ २ प्रभः) विवक्षितमित्याह-- स्वभावत एवेति । मातरिश्वेति 1 मातरिशधच न इत्यत्र नोप दछन्दस इत्यथः । बायोस्त्वभिति । पितेत्यनुषङ्धः । अस्मिन्ग्याख्याने वायुमात्रपितुत्वा- दप्मदा दिपतवपितृत्वमनुक्तं स्यादत आह--अतश्वे ति । अस्मदादिपतवेननकत्वाद्वायोस्तः जनकस्याऽऽकाशात्मनः प्राणस्य सर्वजनकत्वं िद्धमित्यथेः ॥ ९१ | कि बहुना-- षा त तनवाच ब्रतिष्ठिताय ज्रि म च चह्लूष्‌ | या च मनसि संतता शिवां तां कुरु मो्तमीः॥ १२॥ ` या ते.त्वदीया तनूवाचे प्रतिष्ठिता वक्तव्वन वदनवचेश्टां कुव॑त।। या भाया च चक्षुषि या च मनासि संकल्पादिन्यापारेण संतता समनु- गता तनस्तां शिवां शान्तां कर मोव्कमीरक्छमण्नाशिवां मा क्रार्षीं रत्यथः ॥ १२.१1 वाचि प्रतिष्ठितेति । वाच्यमानरूपा तनूः प्रतिष्ठिता । भरोत व्यानरूषा । चक्षुषि प्राणख्पा । मनसि पमानरूपा । स प्राणस्तच्चक्षुः स व्यानस्तच्छतरं सोऽपानः सा वाक्प समानस्तन्मन इति श्रुतेरित्यथः । उक्तमणेनेति । प्राणोत्करमणे स्त्यपाना्यास्मिका वागा- दिद्पा तनुरदिवा का्यायाग्या स्यादित्यथः ॥ १२ ॥ । किं बहूना- ` | प्राणस्येदं वशे सवे भिदिवे यस्मातिष्ठितस्‌ । मातेव क = पुत्रान्रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ १३॥ इत्यथवर्वदायपमरश्चपार्नषाद्‌ द्ररतयः प्रन्नः ॥ २॥ अस्मिर्दके प्राणस्यैव वशे सर्वमिदं यकिचिडुपभोगजातं चिदे तृतीयस्यां दिवि च यदतिष्ठत देवाद्यपभोगटक्षणं तस्यापि प्राण एवे शिता रक्षिता । अता मातेव प्ानस्पावक्षस्व पालयस्व । त्ान्नामत्ता हि बाहम्यः क्षाज्चियाश्च भियस्तास्त्वं श्रीश्च धियश्च प्रज्ञां च 'वास्स्थ- तिनि्मिंत्तां विधेहि नो विधत्स्वेव्यथं; । इत्येवं सवात्मतया वागादभः णैः सतया गभििमहिमां प्राणः परजापतिरतततयवभृतम्‌ ५ १३॥ _ इति श्रीमत्परमहंसपारबाजकाचायश्रीमद् विन्द्‌ भगवत्पज्यपाद्‌ रिष्यश्रीमच्छंकरमगवतः कृतो प्रश्नोपनिषद्धाष्ये द्वैत यप्रभ्चः॥ २॥ १ कृ, प्मना यो वा०। २ क, भ्मानः स प्रजापततिरेवेयर 1 . [३प्रधः] प्रभ्नोपनिषत्‌। २१ बाह्यच इति । ऋगादिमन्वरूपा बाह्मयः श्रियः । कचः स्तामानि यजंषि | सा हि श्रीरखता सतामिति श्रतेः । प्षाच्यः प्रिद्धा धनाचेश्वर्यरूपाः । अस्मिन्परश्रे निर्षारिति गुण स्रगृह्याऽज्द्‌--इत्यवामात । इद्‌ वारष्त्वादृस्प्क्षणम्‌ ।॥ ९३ ॥ इत्यानन्दज्ञानविरवितप्रशोपनिषद्धाप्यटीकायां द्वितीयः प्रन: ॥ २ ॥ अथ तृतीयः प्रभः अथ हैनं कोसत्यश्चाऽऽलायनः प्परच्छ । भग- वन्कुत एष प्राणो जायते कथमायाव्यस्मिञ्शरीर आत्मानं वा प्रविभज्य कर्थं प्रातिष्ठते केनोत्क- मते कथं बाद्यमभिधत्ते कथमध्यात्ममिति ॥ ३ ॥ जय हन कसल्यश्वाऽऽश्वलायनः पप्रच्छ । प्राणो दव पाणानधाः- (रततच्वरुपलन्धमाहमाऽपे संहतत्वात्स्यादस्य का्यत्वमतः प्च्छामि। भगवन्दतः क स्माव्कारणादष्‌ यथविचतः पाणा जयत । जतिश्च कथ क्न बात्तावशषणाऽऽयात्यास्मञ्शरार । [कस्ानामेत्तक्मस्य राररमहण. | मत्वथः । प्रविष्टश्च शरर आत्मान व पाकेभञ्य प्रविभाग कुष्त्वा क्थ केन प्रकरेण भातिष्ठते प्रतितिष्ठति । केन वा वत्तिषविशोषेणास्माच्छरी- रादुत्कमत उत्छामाते ! कथं बह्यमधिभूतमयिदेवतं चाभिधत्ते धारयति कथमध्यात्ममिति ॥ १॥ ` एव प्रनापतत्वानत्वादिगुणजातं निधाय प्राणस्योत्प्यादि निषारयेस्तदपास्तनां विधातुं प्रन्नान्तरमवतारयति- अथेति । वेदर्भिप्र्ानन्तरमित्यथः । प्राणैरिति । येवागादि- व्ण्रकाराद्भश्च प्राणस्य तत्वसुपर्न्ं तैरित्यथः । प्राणस्य पूर्वोक्तमहिमत्वादेवोतत्ति- राङ्काभावात्कुत. इते म्रन्नाडुपपत्तिमाराङ्कयाऽऽह-आपे सहतत्वादिति । अनेकात्मक- प्वात्तावयतत्वादत्यथः । शाररयहणामाते । शरीरप्वेदा इत्यथः । प्रातिष्ठत इति । ` आङ्प्र्ेषादीषत्वम्‌ ॥ १ ॥ ` ् तस्मं स होवाचातिप्रभान्पृच्छति बि- ठोऽप्तीति तस्मात्तेऽहं बवीमि ॥ २॥ १ क. प्राणवं निधरिततच् उप । २ ख. ध्वं निर्धारिततत्व उप ३ घ. इ, ततव उप । भ४५क. ददेवं चाः। च. प्देवं वाऽभिः?। ५क. ९ते धारयतीति चेषः। (५ २२ आनन्दणिरिक्ृतरीकासंवटितन्ञांकरमाष्यसमेता~- [ ३ रभः । एवं प्रष्टस्तस्मै स होवाचाऽऽचायः प्राण एव्‌ तावददुविज्ञेयत्वाद्र. धमप्रश्राहस्तस्यापि जन्मादि तं पृच्छस्यताजतव्रन्नान्य च्छ सि । बहि. होऽसीत्यतिश्ञयेन तवं बह्मविद्तस्तु्टोऽहं तस्मात्ते तुभ्य बाम चदधत जणु ॥ २५ < ~ ___ विषमेति । विषमं दुषेटं यथा तथा प्र ई इत्यः । अतिप्रश्रानिति । त्वद्‌- न्येषा ्रश्नानतिक्ान्तानन्यदीयप्रशरागोचरान्ुक्षमपरश्ानप्रटव्याथानित्ययः । अ तिरा यने ति । अपरब्रह्मपिक्षया ऽतिद्यायितमख्यन्रह्मविदि स्वमिति प्रोत्साहाय स्तोतीति भावः ॥ २॥ आत्मन एष प्राणो जायते । यथैषा पुरुषे छायंत- स्मिन्नेतदाततं मनोरूतेनाऽऽयात्यस्मिञ्शरीरे ॥३॥ आत्मनः परस्माद्पुरुषादक्षरात्सत्यादेष उक्तः प्राणा जायत्‌ ॥ केषाम्‌" सत्यत्र हष्टान्त । यथा लोक एषा पुरुषं 1ररःपाण्वादटस्षण निमित्ते छाया तेमित्तिकी जायते तद्रदेतस्मिन्बह्मण्येतस्राणास्य छायास्थान- अनतशूपं त्वं स्ये परुष आतत समपितामेत्यतत्‌ । छायव दहं मना क्रतेन मनःसंरद्पेच्छा दि निष्पन्नकम्‌ निमेत्तनत्यतद्वक्ष्य।त 1हं पण्येन ` पुण्यमित्यादि । तदेव सक्तः सह कमणेति च भ्रत्यन्तरात्‌ ! आयात्या- गण्छत्यस्मिञ्डारारे ॥ ३ ॥ ५५ दन्यो ह्यमैः पुरुषः, अक्षरात्परतः परः” “ एतस्माजायते प्राणः `` इति मना = वत्र संवाद्यितुं तद्रतविरोषणान्याह--परस्मा दिति । अच दृष्टान्त इ ति \ तस्याः नतत्वा्थं दष्टान्त उच्यत इत्यर्थः । छायेति । प्रतिनिम्बादिरूपत्यथः । एता स्मन्निति। प्रङ्कते जनक आत्मनि व्रह्मणीत्यथः । कथमायातीत्यस्यात्तरमाह--मनाक्रुत नेति ।॥ संधिराषः । तदेव सक्त इति । अस्य कर्मिणो मनो यस्मिन्फले निषक्तं संसक्तं आक्क्तः स्तदेव एलं कर्मणा सहेतीति श्तौ च शरीर्रहणं कर्मसाध्यसुक्तमित्यथः ॥ ३ ॥ य॒था सम्राडवाधिरूतान्वानयुङ्कं । एतान्य - मानेतान्यामानाधतिष्ठस्वेवयवमेवेष भाण इत रान्माणान्पृथक्पृथगेव संनिधत्ते ॥ १ कृ, इयेवं >ख. घ पितं मख्य ब्रह्मासि त्०।३क, द्देवेष।य्ग मगति ४ | ५ क. (तक्तमासः। [ प्रभः ९1] ` प्रभ्चापनिषत्‌। २३ यथा येन प्रकारेण छोके राजा सम्राडेव यामां दिष्वधिकृतान्विनि युङ्क । कथम्‌ । एतान्ध्रामानेतान्यामानपितिष्ठस्वेति । पमेव यथा ह्टान्तः । एष मुख्यः प्राग इतरान्पराणांश्चक्चरादीनात्ममेदांश्च परथक्षपु थगेव यथास्थानं संनिधत्ते विनिय॒ङे॥ ४४ आत्मानं वा प्र्रिमज्येलयस्योत्तरं दृषटन्तेनाऽऽह--यथेति । इतरानिति । इतरा शक्षरादीन्यथास्यानमक्ष्यादिगोटकस्थाने संनिधत्ते संनिधापयति । आत्ममेदान्मख्यप्राणस्य वृत्तिभदान्प्राणापानादीन्पाम्वादिषु नियुद्ध इति । अत्र श्रुत्या नेत्रादीनां चक्षरादिस्थानानां सपष्टत्वात्तानि नोक्तानीति द्रष्टव्यम्‌ ॥ ४ ॥ तत्र विभागः य्‌ त € = (4 पायूपस्थेऽपान चक्षुःशो्रे म॒खनाभि- काष्यां प्राणः स्वयं प्रातिष्ठते मध्येतु समानः । एष द्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति ॥ ५॥ पायूपस्थं पायुश्चापस्थश्च पायूपस्थं तस्मिन्‌ । अपानमातसममेदं मुज पुराषाद्यपनयनं छुव॑स्तिष्ठति संनिधत्ते । तथा चक्षुः भोजे चश्चुश्च भो च चरुः तस्मश्चक्षुःभ्रात्रे । मुखनासिकाभ्यां च मुखं च नासिकाच ताभ्या मुखनासिकाभ्यां च निगंच्छन्प्राणः स्वयं सम्राट्‌स्थानीयः प्राति छत प्रतितष्ठाते । मध्ये तु प्राणापानयोः स्थानयोर्नाभ्याम्‌ । समानो<- ॥रात पति च सम नयतीति समानः। एष हि यस्माद्यदेतद्धुतं भक्तं पात चाऽऽ्त्ाग्नो प्राक्षेप्तमन्न सम नयति तस्मादरश्ितपीतेन्धनादयेरौद- याद्ृदयदश्ञ प्राप्तादेताः सप्तसंख्याका अआर्धिषो दीप्तया निगच्छन्त्यो भवान्त क्ङाषिण्यः । प्राणद्रारा दृशनभ्रवणादिटक्षणरूपादिविषयपर- काका इत्यभिप्रायः ॥ ५॥ क यः कुव्तिष्ठाति ते संनिधत्ते विनियुङ्क इत्यर्थः । मध्य इति । प्राणापानयोर्ध्ये या ` नानित्तस्या समानः प्रतितिष्ठतीत्यन्वयः । समानराव्दाथमक्तं श्रलयाखूढं करोति- एष दाते । आत्माञ्याविति । आत्मनि शरीरेऽभमिर्नाटरािस्तसिमिननित्यभैः । एवे हृतद बखद्ननस्य हविषं नाठरा्राहवनीयत्वे प्रक्षस्य होमत्वं चोक्त्वा दीषण्यप्प्द्वारान्नेग- ` ॥ रि) पि 1) , रीषण्य प्राणदा चित्पारः त एव साधीयान्‌ । 4 च ल. ग. ९. ड. च. भ्मा्ययि९ । छ ५ २४ आनन्दगिरिकरतदीक्ासवटलितश्ांकरमाष्यसमेता- [ २ प्रश्नः] तानां ज्ञानानामर्धि् वकं तस्मादेता इति वाक्यं व्याच तस्मादिति । प्राप्ता- दिति । अभ्रेदयाद्धेतोः प्राप्तपरिपाकादन्नरसादन्ननाीद्वारा देहं प्राप्तं नाडीस्थानं हृदरय प्राप्तादनरसादिति शेषः । ददनद्भयं श्रवणद्यं प्राणद्वय मख चकं रप्रना(न)मिति सप्ता- विषः । जाठराधिपाकनन्यान्नरसवटेन दडोनादीनां प्रवृततसतेषु तदर्चिष्टारोप इत्यथः ॥ ५ ॥ हृदि येष आत्मा । अरेतदेकशतं नाडीनां तासां शतं शतमेकेकस्यां द्वासपततिद्रासप्ततिः भतिशा- खानादीसहस्राणि भवन्त्यासु व्यानश्वरति . ॥ & ॥ हदि ह्येष पण्डरीकाकारमांसपिण्डपरिच्छिन्ने हदयाकाश् एष आत्माऽऽत्मना सयुक्तो लिङ्घात्मा, अतास्मिन्हूदय एतदेकक्तमेकात्तर- राते सस्यया प्रधाननाडीनां मवतीति। तासां शत शतमेकेकस्याः प्रधाननाञ्या भेदाः । पनरपि द्रासपतिद्रासप्ततिद्र दवे सहस्रे अधिके सप्ततिश्च सहस्राणि । सहस्राणां द्वासप्ततिः प्रतिश्ाखानाडोसहस्राणिं प्रतिपरातिनाडीश्त संख्यया प्रधाननाडीनां सहस्राणे मबवन्ति \ आघ नाडीषु व्यानो वायुश्चरति । व्यानो व्यापनात्‌ । आदित्यादिवि ररमया हदयात्सवंतोगामिनीभिर्नाडीभिः स्वदेह संव्याप्य व्यानो वतते । संधिस्कन्धममदेशेषु विरोषेण प्राणापानव्त्योश्च मध्य उद्भूत- वुत्तिवांयवत्कमकतां मवति ॥ ६॥ व्यानस्य नाडीं स्थानं दशेयितुं नाडीनामुत्पत्तिस्थानं वक्तमाह-हदीत्यादिना । द्यस्य ` लिङ्गात्मस्थानत्वाक्तः प्रयोजने तु केचिद्योगिनो नाभिकन्दस्य नाडचु- त्पत्तिस्थानत्वं वदन्ति तन्निराकरणं, तत्वे . टिङ्गात्मनः संचरर्णर्था नाड्यः । नाडीभिः प्रयवमूप्येलयादिश्वतेः. । ततश्च टिङ्गात्मनो हदयस्थानत्वे तत्संचारमार्गमूत- नाडीनामपि तदेवोत्पत्तिस्थानमन्यथा प्रदेशान्तरस्थनाडनां तन्मार्गत्वायोगाद्रासप्ततिसदहं सराण ददयात्पुराततममिप्रति्ठन्त॒ इति शरतेश्चाति । िङ्कश्रीरस्याऽऽ्मत्वमात्मोपाधि- त्वन तद्यगादव्याह- आत्मना संयुक्त इते । यस्मा्िङ्गात्मा हदि वतते तत्संचार- मागमूतनाडानामपि तदेव स्थानमिल्याह- अचेति । नाडीनां शरीरविधारकत्वेन प्रप्षि- ` दत्वं वक्तमेतदिति विदेषणम्‌ । तस्य ॒सयष्टत्वाद्धप्ये न व्यास्यत्‌ । एकैकस्या १ कच. स्मत ।२क. त्मा जावात्मेदथंः।! अ। ३ क्ष. घ, इ, “नेवं 2} गक -णाथनाः।५क. च, प्त्मस॑०। ६ ख द्यानम्‌ । [प्रन्नः] ` प्रभोपनिषत्‌ । । २५. नाज्याः राखानाञ्यः शतं रातं भवतीत्याह-- तासामिति । ततश्च शतोत्तरमयुतं रासानाञ्य इत्यथः । शाखानाडीनां च प्रत्येकं द्यधिकप्ततिसहखाणि प्रतिशाखानाज्यः सन्तीत्याह-- पुनरपाति । सक्ततिरितिपदस्य संल्याप्रधानत्वे सहस्राणीत्यस्य तेन सामाना- धिकरण्यायोगात्वष्ठयन्ततया व्याच्टे-सहस्राणा मिति । प्रतिशाखेति । प्रति्राखाम्यो निगता अल्पशाखाः प्रतिशाखा । द्वास्ततिरित्यत्र वीप्सा्थमाह-- प्रतिप्रतीति । प्रति प्रतिनाडारातामेल्यनन्तरमकेकस्या इत्यनुषङ्गः । तथा च प्रतिप्रतिनादीशतमेकेकस्या नाङ्याः ` परतिशाखानाडनां द्वासप्ततिस्रहस्राणि मवन्तीत्यथः । तथा च मृलशाखाप्रतिहाखानाञ्यो मिकित्वा द्वा्तप्ततिकोय्यो द्वापप्ततिरक्षाणिं दसद च शातद्वयमेका च भवन्तीति द्रष्ट नयम्‌ । एव नाडस्क्त्वा व्यानस्य तत्स्ानत्वमाह-- आस्विति । सूक्ष्मासु नाडीषु विद्यमानस्य व्यानस्य कथं व्यापकत्वमित्याशङ्कय नाडीनां स्देहव्यापतेस्तस्स्यस्यापि भ्यानस्य द्रा व्याप्तिरि्याह--आदित्यादिवेति । यथाऽऽदित्याद्विनिर्गत्य रमयः स्वतो गतःस्तथा हृदयात्सवेतागामिन्यो नाञ्यस्ताभिरिति योज्यम्‌ । सामान्येन वशरीरन्याप्तावपि विशेषस्यानमाह-संधीति । प्राणेति । उच्छासनिश्वास्योः प्राणा पानवृत््योरमवे व्यानवृ्तरुद्धवतीत्यथः । वायव दिति । अथ यः प्राणापानयोः संधिः स॒ व्यान इत्यु क्त्वा यानं वीयवान्त कमाणि बख्वता पुरुषेण साध्यानि धलुरायमनादीनि तान्यप्राणक्च- नपानन्करोतीति श्रत्यन्तरोक्तेसत्यर्थः ॥ ६ ॥ अथकयोध्वे उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुाण्यामेव मनुष्यलोकम्‌ ॥ अथ यातु तनेकज्ञतानां नाडीनां मध्य ऊर्ध्वगा सषन्नास्या नाङ्ी तवकयाध्वः सञ्चुदानां वायुरापादतलमस्तकवृत्तिः संचरन्पुण्येन कर्मणा दासन विहितेन पुण्यं लोकं देवा दिस्थानलक्षणं नयति प्रापयति। पापेन ताद्रपरातेन पाप नरकं तियग्योन्यादिटक्षणम्‌। उमाभ्यां समप्रधाना्यां पुण्यपापाभ्याप्रव मनुष्यलोके नयतीत्यन्नवत्ते ॥ ७॥ स्वानसुदानत्य स्थान वद्न्केनो्तमत इत्यस्योत्तरमाह --या विति । उभाभ्यां समपरधानाभ्यामति ॥ अनेन धण्याधिवये देवकं पापाभिक्ये नरकटोकं नयतीति पूवे व्यास्यातं भवति ॥ ७ ॥ ` जालस्त्या ह व बाह्यः प्राण उदयत्येष द्येन १ क, नणि प्रसदः + | 9 ५ २६ आनन्दगिरिकरतटीकासंवटितश्शांकरमाष्यसमेता- [ ३ प्रन्नः] चाक्षषं प्राणमनुगृहानः । पृथिव्यां या व १ देवता सषा पुरुषस्यापानमवष्ट्यान्तरा न= युढ त यदाकाशः स समाना वायुव्यनिः ॥<॥ आदित्यो ह वरै प्रसिद्धो द्यपिदैवतं बाह्यः प्राणः स एष उव्यत्ुदग- छति। एष द्येनमाध्यास्मिकं चक्चपि भवं चाक्षुषं प्राणं प्रकाशेनानग- ह्वानो शूपोपलन्धौ चक्ष आलोकं कुष नित्यः । तथा प्राथेव्यामामे- मानिनी या देवता प्रसिद्धा सैषा पएरुषस्यापानमपानवृत्तिमवष्टभ्याऽऽ- कृष्य वशशीकृत्याध एवापकर्षणेनानुयहं हूर्वेती वतेत इत्यर्थः । अन्यथा हि हारीरं गुरुत्वात्पतेत्सावकाशो वोदरच्छेत्‌ । यदेतदन्तरा सध्ये दयावाप्र- थिव्योथं आकाश्षस्तस्स्थो वायुराकाश उच्यते । मश्चस्थवत्‌ । स समानः समानमनुगह्लानो वर्तत इत्यथः । समानस्यान्तराकाश्स्थत्वसामान्यात्‌ । सामान्येनच यो बाद्यो वायुः स व्यािसामान्याद्यानो व्यानमनुगु- ह्भानां वतत इत्यामेप्रायः\ €) कथं बाह्यममिधत्ते कथमध्यात्ममित्यस्योत्तरमाह-- आदित्य इति । या देवता प्रसिद्धेति । अधिदेवता ्थिव्येव यस्याऽऽयतनम्निोक इति श्चतेरभिसंबद्धा(्धा, वगमादित्यरथः । अवष्टभ्येत्यनन्तरमध्याहारेण वाक्यं पूरयति--अध एवापकषणेनेति। व ताथ स्तम्मादेरूष्वैमुखेन निखातस्य परितो विद्यमानरउजुभिरध एवापकेषेणेन परतनामावव- „. दध एवापकषणेन शरीरस्य पतनामावः पिष्यतीत्य्थैः । अनुश्रहमिति । शरीरधारणल- ` ` क्षणमित्यथः । अन्यथेति । एथिवीदेवतायां विधारणाकरणे गुरुत्वाद्पानेनाध आकषणाज्च सावकाश भृम्यादिपतनप्रतिबन्धकाभावस्थटे पतेदित्यथः । अन्तरा यदाकाश्च इति वाक्यं व्याचष्ट-- यदेत दिति । यदिति शछ्ीबतवं छान्दप्तमित्याह--य आकाश इति । मञ्चस्थव दिति । मश्चाः कोशन्तीत्यत्र मश्चहब्देन मञ्च्था यथा लक्ष्यन्ते तथाऽऽकाश- दब्देन तत्स्थो वायुरुक्ष्यत इत्यथैः । स समान इति । सामानाधिकरण्यमटग्राह्यानुमरा- हकयोरमेदोपचारादित्याह--समानमनु ग्लान इति \ एवमत्तरत्राप्यनुग्रहे हेतुमाह- समानस्येति । शरीरान्तराकाङस्त्वं समानस्य चावाष्रथिव्यन्तराकाङ्षस्थत्वं बाह्यवायो- रित्यन्तराकाशस्थत्वं तयोस्तस्यभित्यर्थः । वायुर््यान इत्यत्र त्वन्तराकाशस्यैत्वं विहेषरहित वायुपामान्येन समुच्चीयत इति न पूरवीभेद्‌ इत्याह- सामान्येनेति ॥ ८ ॥ १क. च, वृत्यर्थ । २ क. च. सस्थत्वविरोषरहितो वा । ख. ग. ^स्थत्ववि०। [पः] = प्ोषन्षत्‌। = २७ न, मो | > र तेजो ह वां उदानस्तस्मादुपशान्ततेजाः । क कष क, € (र ५१ | पुनभवमिन्दियेमनसि संपयमानैः ॥ ९॥. र ५५, छ५४ ® । यद्राह्यं ह वै प्रसिद्धं सामान्ये तेजस्तच्छरीर उदान उदानं वायुम- न॒गह्णाति स्वेन प्रकाशेनेत्यभिप्रायः । यस्मात्तेजःस्वमावो बाद्यतजोनु गृहीत उक्करान्तिकर्तां तस्माद्यदा लोकिकः पुरुष उपशान्ततेजा मवति। उपज्ञान्तं स्वामाविकं तेजो यस्य सः । तदा तं क्षीणायुषं मुम्रषु विद्यात्‌ । स पनभवं शरीरान्तरं प्रतिपद्यते । कथम्‌ । सहेद्दियेमनासि संपद्यमानेः प्रविक्द्धिर्बागादिभिः॥ ९॥ तेनो ह वां इति वाक्यं ्याचष्ट-यद्भाद्यमिति । पृवैमादित्यात्मकं विरोषतेन उक्त- मत्र तेनःपामान्यसुच्यत इति न पोनस्क्त्यमित्याह- सामान्यं तेज इति । एव मादित्यादिना सख्पेण मुख्यप्राणस्य प्राणापानप्तमानोदानव्यानारप्राहकत्वोक्त्याऽध्यात्मं णादिवृत्त्यनुप्राहकत्वमुक्तम्‌ । आदत्याग्न्याकातामान्यवायुतेजोखूपी स्न्बाह्यमधिदेव- मादित्यादिकं धारयतीत्युक्तम्‌ । तद्रपेणावस्थानमेव तद्धारणं प्राणापानाचनुयरहेण चश्चराद्य. नुग्रदाक्तस्तद्रारा तद्राद्याधिम्‌तविधारकत्वमुक्तम्‌ । स ॒प्राणस्तच्च्चुः सोऽपानः सा वाक्स व्यानस्तच्छत्र स समानस्तन्मनः स उदानः स॒ वायुरिति श्रुत्यन्तरे चक्रादीनां प्राणा- ` घात्मत्वोक्तश्श्चरायनुप्राहकत्वोक्त्या चश्युरादिरूपाध्यात्मविधारकत्वं चोक्तमिति कथं बाह्य- मभिधत्ते कयमध्यात्ममित्यस्योत्तरयुक्तमिति द्र्टग्यम्‌ । तेनप्त॒ उदानवाय्वनुग्राहकर्त्व ` ` व्यतिरेकपददोनेन साषयति-यस्मा दिति । य्मात्तनःस्भाव उत्का्तकृदप्युदानवा- ` य॒बाह्यतेनोचगृहीतः सन्नेव शारीरे वर्ते तस्माजीवनीवनहेतुकर्मोपरमे बाह्यतेजोनप्रहामके- नोपशान्ततेना सुमृषुम॑क्तीत्यन्वयः । स्वाभाविकमिति । जाठराभि्ृतं हस्तादिना स्वशरारस्पर सत्युष्णत्वनोपरभ्यमानं तेन इत्यथः 1 भवत्यत्पद्यत इति भवः शरीरमित्यथः। दरीरान्तरप्रतिपत्तिरात्मनोऽक्रियस्य न मवतीति शङ्ते-कथ मिति । इन्दरियोपाधिवङ्ा- ` दित्याह--सहे ति । मनसि संप्यमानेरिन्दिथेः सह शरीरान्तरं प्रतिपद्यत इति पूरदेणा- न्वयः ॥ ९ | | याचत्तस्तनष्‌ प्राणमायाते ्राणस्तेजस्ना युक्तः। सहाऽऽत्मना यथास्कात्पत ठकं नयाते॥३०॥ मरणकषटे यचित्ता मवति तेनैव वित्तेन संकत्पनेन्दियेः सह प्राणं ` ए त वे । ख.ग.च.वाव।२ख.ध.ढ.वा) च. वाव । ३२क.च. वाव ॥ ग्च । न्ति [ञत्वु ॥ ५ ख, प, घृ, ई, तन्‌ ञ। [ | ६ क. नृप्र जव श्चत्त ॥ । २८ आनन्द्गिरिङृतदीकासंवलितरशांकरमाष्यसमेता- [ ३ प्रभः ] मु ख्यप्राणवृत्तिमायाते । मणरकाले क्षाणेन्दरियवत्तिः सन्मुख्यया प्राण- वृत्थवावातिष्ठत इत्यथः । तद्‌ाऽभिवदृन्ति ज्ञातय उच्छ्वसिति जीव- ताति । स च प्राणस्तेजसोदानवृच्या युक्तः सन्पहाऽऽतमना स्वामिना भाक्त्रा स एवमुदानवृत्येव युक्तः प्राणस्त भोक्तारं पुण्यपापकमंवक्ाय- थासकल्पितं यथाभिप्रेतं लोकं नयति प्रापयति ॥ १० ॥ उक्तशरीरान्तरप्राप्तिमेवोत्रानितक्रमप्रदशनेन स्यष्टाकत यच्चित्त इत्यादि वाक्यं तदपेक्षि- ताध्याहार इवन्न्याच्ट-- मरणे ति । यचित्त इति । यदेव देवति्गादिशरीरं सभ्य- गिति चित्ते यस्य स॒ यच्धित्त इत्यथः । प्राणं प्रत्यागमनं रोकम्यवहारेण प्रथयति- तदेति । तना तेनोनुगृहीतयोदानवृच्येत्य्ः । एवंभूतो भाक्तो ्तरु)दानसंयुक्तः प्राणः कं नयती- प्यपक्षायां तमव भाक्तार नयतीति वदन्वाक्याथमाह- सर एवमिति । एवकारस्य तमेवे त्यन्वयः । यथासक्राल्पतामाते । कमन्नानादिसाधनानष्ठानदद्ायां सकलितं भरण काटे षास्ननारूपेण पनरभिग्यक्तं छोकं देवादिररीरमित्य्थः ॥ १० ॥ ` य एव्‌ व्द्वान्राणवद्‌ । न्‌ हास्य प्रजा हावतऽयता अवात तद्व श्टकः ॥११॥ यः काथ्चद्वं विद्वान्यथाक्तषिशेषणेर्विरिष्टमुदत्यादिभिः प्राणं वेद जानाति तस्येदं फलमेदिकमाम्रुष्मिक चोच्यते । न हास्य नैवास्य वेदुषः प्रजा पुत्रपोत्रादिटक्षणा हीयते छेद्यते । पतिते च शरीरे प्राण. सायुज्यतयाऽमृतोऽमरणधमां मवति तदेतस्मिन्नथं सक्षेपाभिधायक एष श्टोको मन््ो भवति॥ ११.॥ एवं प्राणस्ख्पं निधाय तद्पासनं विषत्ते--यः कश्चिदिति । उत्प्यादि- भिययोक्तविरोषणेर्विशिष्टम्‌ । आत्मनः प्राणो जायते, मनःकृताम्यां धर्माधमभ्िं शरार गृह्णाते । आत्मान च पञ्चधा विभञ्य पायूपस्थयोरपानं स्घठरूपं प्राणं ` चक्चःश्रो्रयोः, नाभो समानम्‌, नाडीपमृहे व्यानम्‌, उदानं च ` सषन्नायां स्थाप. यति । उदानेनोत्क्रामति, ब्ेः प्राणापानन्यानपमानोदानानुपराहकैरादिल्थिवीदिवता- कारवायुतेजोूपेरधिदेवमा दित्यादिकमादित्यादिङ्ृतान्‌परहैरध्यात्मं चश्चर्वाकधोत्रमनस्षक्च्‌ छरादग्राह्यमधिभूतं च धारयति । स एवोदानवृत्या भोका. च युक्तो भोक्तारं राकान्तर्‌ नयति । पत एव च वरिष्ठः प्रनापतिरत्ता चेत्येवं प्राणं वेदेत्यर्थः । एेहिकफट- मुक्त्वा ऽऽमुप्मकफट्माह-पातित इति । अमृतत्वं च नात्र मुख्यं किंतु प्राणप्तायुज्यमेवे- +, १क.च. दाहि ।२क. घ. ध्यन्तेऽम्‌०। ३क.ख,ग, च. इ, प्रजाः 1४ कृ. ड "यते हीयन्ते चियन्ेष। ख,ग, घ यन्ते छियन्ते प्र । [ . ५९० । पर्वं विः} [प्रभः] ` प्रश्नोपनिषत्‌ । ९ त्याह-धराणेति । इदं तु कामिनः, निष्कामस्य तु चित्तकाग्यम्‌ । तच्छदधिदरारा सख्य. मेवातत्वं भवतीति द्रष्टव्यम्‌ | ११ ॥ उत्पत्तिमायतिं स्थानं वितं चेव पञ्चधा । अध्यात्मं चेव प्राणस्य विज्ञायामृतम- श्नुते विज्ञायामृतमश्नुत इति ॥ १२॥ इत्यथववेदीयप्रश्चोषनिषदि तृतीयः प्रश्चः ॥२॥ ` उत्पात्ति परमात्मनः प्राणस्याऽऽयतिमागमनं मनोकृतेनास्मिञ्शरीरे स्थान स्थात च पाय॒पस्थाडिस्थानेष बिभत्वं च स्वाम्यमेव सम्राडिव ({) प्राणवात्तेभेदानां पञ्चधा स्थापनम्‌ । बाद्यमादित्यादिषूपेणाध्यास्मं चव चद्षुराद्याकारेणावस्थानं विज्ञायैव प्राण)ममतमरईनत इति । वेज्ञायागृतमरनुत इति द्विवचनं प्रक्नार्थपरिसमाप्त्यथम्‌ ॥ १२॥ इति श्रीमत्परमहंसपरिवाजकाचार्यभ्रीमद्रो विन्दमगवत्पज्यपादशिष्य- भ्रीमच्छैकरमगवतः कृतो प्रश्नोपनिषद्धाष्ये त॒र्तीयः प्रश्नः ॥३॥ कि कि क जआयतिमेति । आयातिमित्यथः । हस्वत्वं छन्दप्तम्‌ ॥ १२ ॥ इति श्रीमदानन्दज्ञानविरचितप्रश्षापनिषद्धाष्यदीकायां तृतीयः प्रन्नः # ३ ॥ ` अथ चतर्थः प्रश्रः । अच्‌ हम्‌ स्यायणमा ग्ब प्रच्छ | अथ हनं सोयायणी गाग्येः पप्रच्छ. प्रश्रचयेणापरवियागोचरं सष पारेसमाप्य संसारं भ्याक्रतविषयं साध्यसाधनटलक्षणमनित्यम्‌ । अथे. दानीमसाध्यसाधनटलक्षणसमप्राणममनोगोचरमतीन्दियविषयं शिवं शान्त. भावेक्रुतमक्षर सत्य परवेदययागम्य पुरुषास्य सबाद्याभ्य॑न्तरमज वक्त- व्यामत्युत्तर प्रश्रत्रयमारभ्यते। एवं कमविद्यागतिश्रवणेन विरक्तस्य प्राणविद्या चित्तेकौग्यतच्छद्धिमतोऽत एव साध- नचतुष्टयवतो सृख्याधिकारिणः परविदयोक्लथं प्र्त्रयमारमते--अथ हैनमिति। पूवेविययेवाृतत्वाक्तरु्तप्रशारम्मो व्यथं इत्यत आद- प्रश्चचयेणेति । संसार- वि १क, ख, घ, ठ. च, यमविषिः । २क, च, (काम्यं तदेक. च, ररभ्यते।४्क्‌,च, ३० अगनन्दगिरिङ्कतटीकासंवलितक्ञांकरमाष्यसमेता- [४ प्रभः] मिति । अतो न तन्मुख्यममरतस्वमित्यथः । तस्य संपारते व्याङृतत्वं॑हेतुमाह- व्याङ्रृतविषयमिति । व्याङृताश्रयं तदन्तगतमित्यथः । साध्यसाधनटक्षण- मिति । साध्यप्ताधनप्तबन्धेन रक्ष्यतेऽभिम्यजत उत्पद्यत इति तथा । यद्वा परब्रह्मणः प्राणस्य सताध्यप्ताधनोभयात्मकत्वाद्वा तथा । तस्मादनित्यमित्यतोऽपि सेप्ारत्वमित्यथः । वक्ष्यमाण जात्मा तु न तपेत्याह--असाध्येत्यादिनिा । अतीन्धिय विषयमिति । इन्द्रियविषयत्वमतिक्रान्तमित्यन्याक्रतमकायमित्य्थः । तत्र हेतु-अप्राणमिति । प्राणा- गोचरत्वेन तदात्मककर्मेन्दियागोचरत्वं मनोगोचरत्वेन ज्ञानेन्ियागोचरत्वमक्तम्‌ । सखसू- पतामाह- शिवमिति । निवृत्तानर्थत्वमाह- शान्तमिति । ततर भावविकाररहितत्वं हेतमाह--अविक्रूतमिति । अनेनोयत्तिपरिणामवृद्धयो निषिद्धाः । अक्षरमित्यपक्षय- ` विनाशो निषिद्धो । उत्पत्तिनिषेधेन तदनन्तरमाग्यस्तित्वे निषिद्धम्‌ । अत्र सर्वत्र हेतुः-- सत्यमिति । कार्त्येऽप्येकरूपमित्य्थः । तत्र ‹ अथ परा यया तदक्षरमधिगम्यते › , इत्यादि वक्यं; मानमाह--परविद्यागम्यमिति । दिव्यो ह्यमृतः पुरष इति मन््र- ` मप्याह-पुरुषाख्य मिति । कथं पुरुषदब्दोदितं पूर्णत्वं बह्याम्यन्तरवस्तुभेदादत आह- ` सबाधे ति । स एव ॒बाह्याम्यन्तरात्मकमस्तब्यतिरेकेण तदमयं नास्तीत्यर्थः । प्रश्रय मिति । यद्यपि पृश्चमः प्रभोऽपरवि्याविषय एव प्रणवोपासनविषयस्वात्तथाऽपि तस्य करममुक्तिफरत्वेन नि्िहोषात्मन्येव सविरोष्रह्प्रा्िद्वारा पर्यवप्तानात्सोऽपि परविषय एवेति मावः | तत्र॒ सुदाप्तादेवाेयस्माव्परादक्षरात्सवे मावा विस्फटिङ्ञम इव जायन्ते तत्र चेवापियन्तीत्यक्त ह्वितीये मण्डके, के ते सर्वे भावा अक्ष- राद्रमज्यन्ते | कथवा विभक्ताः सन्तस्तचैवापियन्ति । किंलक्षणं वा तदुक्षरमिति । एतद्विवक्षयाऽघना प्रश्नावुद्धावयति- भगवन तस्मिन्परुषे कानि स्वपन्ति कान्यस्मिजा- ग्रति केतर एष देवः स्वश्ान्पश्यति कस्थेतत्सुखं भवति कस्मिन्च सर्वं सप्रतिष्ठिता भवन्तीति ॥ १ ॥ मगवन्नेतास्मन्पुरुषे शिरःपाण्यादिमिति कानि करणानि स्वपन्ति स्वाप कुवन्ति स्वत्यापारादुपरमन्ते कानि चास्मिञ्ायति जागर ` णमनेद्रावस्थां स्वव्यापारं कुवन्ति । कवरः कार्यकरणटक्षणयोरेष देवः स्वप्रान्पदयति । स्वप्नां नाम जाग्रहशंनान्निवत्तस्य जागद्रदन्तःश- रारे यहरानम्‌ । तत्कि कायलक्षणेन देवेन निवत्यते किंवा कर्ण. १कृ. च. माणात्मा। २ फ़. च. ययः २३. चेस्थाव्या | कृ, न्त स्वन्यापरा = न्कुकवन्त्‌त्वथः । कः । ५ क, ज्ुणानां य एष्‌ । [6 स (£ प्रश्नः] प्रभ्रोपनिषत्‌ । _ ६१ लक्षणेन केनचिदेत्याभिप्रायः । उपरते च जारत्स्वप्रव्यापारे यत्सन निरायासलक्षणमनाबाधं खख कस्येतदद्धवति । तस्मिन्काले जायत्स्वप्र- व्यापारादुपरताः सन्तः कस्मिञ सर्वे सम्यगेकीमूताः संप्रतिष्ठिताः मधुनि रसवत्समुद्रं प्रविष्टनयादिविच्च विवेकानहौः प्रतिष्ठिता भवन्ति संगताः संप्रतिषिता सबन्तीत्य्थः ! ननु न्यस्तदाचादिकरणवत्स्वव्यापा- राुपरतानि प्रृथक्पुथगेव स्वात्मन्थव तिष्ठन्त इत्येतदयुक्तं कुतः प्राः सुषप्तपरुषाणां करणानां कस्मिशिदृकामावगमनारशङायाः प्रष्टुः । युक्तेव त्वाराङ्ा । यतः संहतानि करणानि स्वाम्यथानि परतन्नाणि च जा्र- द्विषये तस्मास्स्वापेऽपि संहतानां पारतच्छ्येणेव कस्मि्चित्सग तिन्याय्येति तस्मादाराङ्ानुखूप एव प्रश्नोऽयम्‌ । अचर तु कार्यकरणसंघातो यस्मिश्च प्रलीनः सषप्तप्रटयकालयोस्तद्विशेषं बभत्सोः स कोनुस्यादिति कस्मि- न्सवें सप्रतिष्ठेता मवन्तीाति\॥१॥ क एवं सामान्येन प्रश्चत्रयस्यापि संबन्धमुक्त्वा चतुर्थप्रभस्य प्रातििकसंबन्धमाह-त्े ति । यस्मादित्यस्य किरक्षणं वा॒तदक्षरमिति तच्छब्देनान्वयः । उक्तमिति । यथा सुदीप्ता- स्पावकाद्विस्फुटिङ्गाः सहखडशः प्रभवन्ते सरूपास्तथाऽक्षराद्विविधाः साम्य भावाः प्रनायन्ते तत्र चैवापियन्तीति मन्त्रेणेलयर्थः । एतद्विवक्षयेति ॥ मन््ोक्ताथविस्तराुवादित्वादस्य ` ज्राह्मणस्येति मावः । अवराक्षरस्वरूपस्थैव विवक्षितत्वात्तन्निर्णयाथं कानि चवपन्तीत्यादिप्रभ्रो नागरितौदिना धर्मिविरोषनिर्घारणार्थः, अन्यथा तेषामात्मधरमत्वाङ्कयां तकच्विरेषत्वनिर्ण- यापिद्धः । मावानां स्वरूपविभागादिविवक्षा तु ताः पुनः पुनरुद्यतः प्रचरन्तीति टष्टन्त- बरादत्रैकीमावस्ततो विभागेन निगैमनमि्यक्षर एकीभूतानां प्रथिन्यादिकायेकरणानामक्षरा- द्विभागप्रतीतेस्तावन्मात्रेण भाष्य उक्तंति द्रष्टव्यम्‌ । तत्राऽऽ्यप्रश्चन जागरितस्य धर्मी पृष्टः । स्वप्रे यस्य व्यापारोपरमे जागरितं नाकि स तस्य धम इति(धर्मीति) नित हक्यत्वात्‌ । द्वितीयेनावस्यात्रयेऽपि शरीररक्षणं कस्य धम इति पष्टम्‌ । जाग्रतोऽसपरत्‌+ व्यापारस्य प्राणस्य देहरक्षकत्वोषपत्तेः । तृतीयेन स्वमस्य धर्मी एषः । चरन सुषृतिषमी, सुखमहमस्वाप्ममिति सपतोत्थितस्य पराम सुखस्य सुषृप्िसंबन्धावगमात्‌ ॥ पश्चमप्रभेनाव- ` स्थात्रयविनिमुक्तमवस्थान्नयपयवपतानभूमिरूपं ठरीयमक्षरं पृष्टमिति विवेकः । कचति | कायै शरीरं प्राणो वा, करणानि मनआदीनि । पदाथीनुक्स्वा वाक्याथ पिण्डीकु- ॥ि ग. च, मद्रप्र 1 रक. (तिष्ठामः ।३क.चे. यकारः 1*क.ख. ङ. च. श्वर.) ५ क. चन साम्य ६ ग, तदनाथ } जख. गनघ. इ, मदा.) ८ कच, यक्‌ । ३२ आनन्द गिरिक्रतटीकासंबटितकशांकरमाष्यसमेता- [ ४ प्रभः] ष्याऽऽह-- तत्किमिति । तत्पदं पूर्वापरयोः संबध्यते-- प्रसन्नमिति । विषयपतपक. काटुष्यराहित्यम्‌ । [ निरायाकेति । ] निरायासेन विकषेपामावमाेण रक््यतेऽभि व्यज्यते निवातस्थापितदीपाडोकवदनानाधं विनाशरदहितं सत्यमात्मस्वरूपमित्यर्थः । पत दाति । पुषुप प्रकारमानं सुखमहमस्वाप्पमितिपरामरामृर्भूतमित्यथैः । तस्मिन्काल इति । यद्यपि पञ्चमेन प्रन तुरीयं एच्छ्यते न सुषुधिस्वथाऽपि संसारदद्चायां सर्वोपा. ` धिरहिततुरीयावस्यामावेन विवेकत एव तस्य प्रदरानीयस्वात्त्मुषुप्तावज्ञाने सत्यपातरोपा- ` धिरांहित्येन तत्रैव सर्वोपाधिविवेककरणेन तुरीयपरदर्शनस्य सकरत्वात्तस्मिन्काठे तरीयप्रद्. ना सवेप्तप्रतिष्ठोक्तति । सम्यगेकोमभूता इति । तदात्ममवप्राप्त्या विलयं गता इत्यर्थः | मधुनि रसवदिति । यथा नानापएष्परसा मधुन्येकी भवन्ति तद्वदित्यर्थः । विवेकामा- वमात्रेण दृष्टन्तावुक्तो, तत्र॒ सवत्मिना छ्याभावादित्याह--विवेकानहा इति । पूर विवेकानहोः सन्तः प्श्चात्संप्रतिष्ठिता इत्यर्थः । न चानेनापि प्रक्ेनाविद्यावासतनाभिरविविक्त = सोषुक्त एव पष्ट इति शङ्कयम्‌ । पर आत्मन्यक्षरे संपरति्ठत॒ इति वस्ष्यमाणत्वात्सषते चाज्ञान एव पुप्रतिष्ठानादेष हि द्रष्त्याघयज्ञानप्रतिविगम्बितस्य मोक्तरपि संप्रतिष्ठाया अभिः धास्यमानत्वाद्च्छायमित्यज्ञानामावाक्तेश्च तुरीयमेव पृष्टमिति मावः । नन कार्यकारणन्य- तिरिक्ते संप्रतिषठानाधिकरणे सामान्येन करिश्चिद्वगते कस्मिन्संरतिष्ठिता इति विरोष- प्रभो घटते । न च तस्यावगतिरस्ति । न च संमरतिषठानस्य साधिकरणत्वेन सामान्येनाि करणावगतिरस्तीति वाच्यम्‌ । तत्तदुपादानानामेवाचेतनानां त॑दधिकरणत्वेन तदतिरिक्तस्य चेतनस्यापतिद्धि(दध)रिति शङ्ते- नन्वि ति । दात्रं नाम सस्यादिटवनार्थः शाखविरोषः। स्वात्मनीति । सोपादान इत्यथः । सुषुप्तपुरुषाणां करणानामिति । सुषृप्तुर पाणां यानि करणानि तेषामित्ययः । एष हि द्रष्टेत्यादिना पुरुषाणामप्येकीमावस्य वक्ष्- माणत्वाद्वा पुरुषाणामित्युक्तम्‌ । अस्मिन्पक्षे करणानां चेति चकारो द्रष्टव्यः । र्ट शङ्कायाः इतः प्रा्िरित्यन्वयः । संहतानां पराथत्वेन भ्या्रतत्वात्संहतत्वेन हेतुना पर सषातामिमान्ययानीव्यर्थः । आराङ्ानरूप इति । मन विद्यमानाराङ्काचूपो वासिकः ` भ्रन्न इत्यथः | अन्न सप्रतिष्ठानविरिष्ट आत्मा न पृष्टः किंतु तदुपलक्षितः केव आत्मा पृष्ट इति वाक्यतात्पयमाह--अच्र खिति । मवन्तील्नन्तरं पृष्टमिति शेषः ॥ १ ॥ तस्मे स होवाच । यथा गाग्यं मरीचयोऽ्क- स्यास्त गच्छतः सव एतरसमस्तेनोमण्डल एकी भवन्ति । ताः पुनःपुनरूदयतः प्रचरन्त्येवं ह ` १ च, शतिष्टोकिः। स} ` [प्रश्रः] प्रश्नोपनिषत्‌ ।॥ । १३ वै तत्सर्व परे देवे मनस्येकी भवति । तेन तर्धष परुषो न शृणोति न पश्यति न निघति न रस- यते न स्पृशते नाभिवदते नाऽऽदत्ते नाऽऽनन्द- यते न विसृजते नेयायते स्वपितीत्याचक्षते ॥ २। तस्म स हावाचाऽऽचायंः। णु हि गाग्यं यत्त्वया पृष्टम्‌ । यथा मरीचयो रङमयोऽक॑स्याऽऽदित्यस्यास्तमदर्शनं गच्छतः सर्वा अङ्ोषत एत- स्मिस्तेजोमण्डठे तेजोराशिरूप एकी मवन्ति विवेकानहत्वमविकशेषतां गच्छन्त, मरौोचयस्तस्येवाकस्य ताः पुनः पनरुदयत उद्धच्छतः प्रचरन्ति विकी्यन्ते । यथाऽयं हष्टान्तः । एवं हं वै तत्सर्वं विषयेन्दियादिजातं परे प्रकृष्ट देवे योतनवति मनसि चक्षुरादिदिवानां मनस्तन्नलास्परो देवो मनस्तास्मन्स्वप्रकाल एकी मवति, मण्डले मरी वचिबद्‌ विशेषतां गच्छति जजागरषांश्च रारमवन्मण्डलान्मनस एव प्रचरन्ति ( ति ) स्वव्यापा- राय प्रतिष्ठन्ते ( ते ).। यस्मात्स्वप्रकाठे भोत्रादीनि शब्दाद्यपल न्धिकर- णानि मनस्येकीमूतानीव करणब्यापारादपरतानि तेन तस्मात्तदहि तास्मन्स्वापकालट एष देवदत्ता दलक्षणः पुरुषो न चुणोति न पश्यति न जिघ्रति न रस्थते न स्पृशते नाभिवदते नाऽऽदत्ते नाऽऽनन्दृयते न १वसृजतं चयायते स्वापतत्याचक्षते टाकेकाः॥२॥ यत्वया पृष्ट तच्छष्वित्यन्वयः । तस्येवाकंस्य ता मरीचय इत्यन्वयः । विकीयंन्त इति । दशदिश्च्॒षिप्यन्त इत्यथैः । च्प्रेऽपि चक्ुरादिव्यापारोपटब्धेरेकीमागोऽसिद्ध इत्याशङ्क्य वासनामयान्द्रयम्यापारोपर्ब्याचपि बाद्यशब्दादिश्रवणादिव्यापारामावेन तं साध- यितुं तेनेति वक्यं ्याख्याति- यस्मादिति । श्ोत्रादीनामेकीभावो नाम स्वस्वव्यापारं विहाय मन्तन्नत्याऽवस्यानमात्नं न तु सृख्यमेकत्वं तेषां मनःप्रकरृतिकत्वाभावेनाप्रक्ृतो -तदयुपपत्तरित्यभिप्रत्येवकारः प्रयुक्तः । नेयायत इति । इणो गत्यथस्य यडन्तस्य खपमे तने गच्छतीत्यथः 1 २ ॥ भराणाग्नय एवैतस्मिन्पुरे जयति । गारहपत्योह वा एषोऽपानो व्यानोऽन्वाहायपचनो यद्रा पत्यासणीयते पणयनादाहवनीयः पराणः ॥३॥ ` क = € १कृ.ग. घ. इ. मविभनेः।२ ख, घ्र. इ. क्षिपन्त । ३४ जआनन्दगिरिकरृतदीकासंबठितश्ञांकरमाप्यसमेता- [ ९ प्रभः ] सु्तवत्छ भोत्रादिषु करणेष्वेतस्मिन्पुरे नवद्वारे देहे पराणाश्चयः णाप्दुपञ्चवायवाऽय्य-इवाग्रयो जाग्रति । अथिसामान्यं हि । गाह. पत्या ह वा एषोऽपानः । कथमित्याह-यस्माद्वाहंपत्यादयेरथिहोच कालं इतरोऽयेराहवनीयः प्रणीयते भरणयनासणीयतेऽस्मादि ति प्रणयनो गाह पत्योऽिः । तथा सुप्तस्यापानवृत्तेः प्रणीयत इव प्राणो मखनासिकाभ्यां सचरत्यत आहवनायस्थानायः प्राणः । व्यानस्तु हृद्यादक्षिणसुषिरद्वा- रेण निर्गमादक्षिणदिक्संबन्धादन्वाहार्वपचनो दक्षिणाः ॥ ३ ॥ ध ` ` कानि स्वपन्तीत्यस्य विषयाणि बा्यकारणानि स्वपन्त्यपरमन्तेऽतस्तेषामेव जागरणं = “ धर इत्युत्तरमुक्त्वा कानि नाग्रतीत्य्यात्तरमाह--सप्तवस्स्विति । प्राणानामभित्व ` गौणमिल्याह--अग्मय इवेति । अपानस्य गारहपत्यत्वे य ्ाहंपत्यात्मणीयते प्रणयनादि , तीदं वाक्यं व्यबहितमपि हेतुत्वेन योनयति-- यस्मादिति । प्रणयनादिति पद गाहुपतय- विशेषणमित्याह प्रणयनो गाहपत्य इते । तत्सदशमाहवनीयः. प्राण इति वाक्यं साृद्याभिध्यानपूव व्याच तथेति । गाहपत्यत्वनोक्तेऽपानेऽन्तगच्छति सति बहि ` च्छन्प्राणस्ततो निगच्छत इव. ८ च्छन्निवे ) खक्ष्यत इते प्राण आहवनीय रत्यथः । पारं त्यक्तं व्यानोऽन्वाहायपचन इति वाक्यमिदानीं ` व्याचष्टे-- व्यानास्त्वात । छन्दोग्ये गायत्नीविद्यायां तस्य वा एतस्य हृदयस्य प्च देवसंषय इत्युपक्रम्याथ योऽस्य दक्षिण षविः स न्यानस्तच्छत्रमित्यनन व्यानस्य दक्षिणपुषितो नि्गमनमुक्तमित्यस्यान्वाहार्यपच- नपतार्य दक्तिणाद्क्पबन्धित्वं व्यानस्येति व्धानोऽन्वाहायेपचन इत्यषः | ३ ॥ भट्च्ट्वासानश्वास्विताकाहुतां सम नयतातिम समानः ¦ मनो ह वाव यजमानं इष्टफटमेवो- दनः सर एनं यजमानमहरहूमद् मममति॥ 9 ॥ जन च ठताऽब्महात्रस्य यद्यस्मादुच्छरासनिश्वासावधिहोजाहूती व नतय द्वत्वसामान्यादेव तवेताबाहुती समं साम्येन शारीरस्थितिमा- ` वाय नयति या वायुरभस्थानीयोऽपि होता चाऽऽहुत्यानतुत्वात्‌ । १ क. ह. न्यं ह्याह गाः। २ क. प्ल इतराभिहोच्नकाछ इ ३ क. च. (लयोऽभ्नियेथा त॥ "स, च. णाति ।५ख.ग. घ. इ. 'क्िणादि०।६क्‌. ग, ष. तत्संद्टमाः।५क, सुषिरा इ । ८ क. सुषिरः प्तः ९ क. (पिरतो । १० ख, य. घ, इ, व्यासो ऽन्वा) [श्प्रघ्नः] प्र्षोपनिषत्‌। _ ३५. . कोऽसो स समानः ! अतश्च विदुषः स्वापोऽप्यश्निहोजहवनपेव । तस्मा- दिदराज्ञाकर्मत्िवं मन्तव्य इत्यभिप्रायः । सर्वदा सर्वाणि मतानि विवि. न्वन्त्यपि स्वपत इति हि वाजसनेयके ! अचर हि जायत प्राणारिषपसं- हेत्य बाह्यकरणाानं बिषर्याश्चाभिहान्नफलमिव स्वर्गं बह्म जिगमिष्मनो हः वाव यजमानो जागतं यजमानवक्काय॑करणेषु प्राधान्येन संन्यवहारात्स्व- भमव तह प्रात प्र स्थितत्वायजमानां पनः कल्प्यते । 2€फट यागष्ल- मवादान। वायुः । उदाननिमित्तत्वादिषटफलप्रापैः । कथम्‌, स उदानो मनस्य यजमानं स्वप्रवत्तिरूपाद्पि प्रच्याष्याहुरहः सष्तिकाठे स्वग।मव ब्रह्माक्षरं गमयति । अतो यागफटस्थानीय उदानः ॥ ४॥ अन्न चति । जप्रहत्रस्य होता होमस्य कतो, ऋत्विगुच्यत उत्तरवाक्येने(गेति शेषः । अत्रोच्छ्वा्तनिश्वा्योरातित्वस्य पूरवमसिद्धतवेन सिद्धवननिर्देशायोगात्स समान इति तच्छन्दानन्वयाच्च वाक्यत्रयं कृत्वाऽन्वयत्रयेण योजयति--यद्यस्मादिति 1 उच्छास निशवापताकित्यनन्तरमाहूती इति पदं भाप्येऽध्याहत्येतावुच्छवासनिश्वासावाहृती आहवनी- याधिकरणा्चिहोत्राहुती(हि] व द्वि (द्वि), त्वक्साम्यदेवेतयेकोऽन्वयः । अनन्तर. माप्ये ` तशब्दशवार्थ । श्रुतिगतं इतिशब्दस्तस्मादित्यथे । यस्मदेतावाहूती यस्मचेतो समं ` नयति रीरीरस्थितिमावाय साम्येन नयति. प्रवतेयति यो वायुरयंयाऽिहोत्रे होमक- ` तीऽऽृतिद्धयमाहवनीयं प्रति स्म. नयति प्रापयति. तद्रत्तस्मादाहृत्यरनेतत्वात्स वायुहा . तेते यच्छन्दहोतृशब्द्ष्याहारेण द्वितीयोऽ्वयः । कोऽसौ वायुरिति तद्धिरोषप्रश् स॒ हता वायुः स समान ईति तुतीयोञ्वय इति विभागः । नल प्राणाश्चय इत्यत्र सवषा प्राणानाममित्वाक्तेः कथमिह मानस्य होतृत्वसुच्यत इत्याशङ्क्योक्तम्‌- न । अभरेस्थानायोऽपाति । अधिव्वनोक्तोऽपीति मावः । होता चेति । चकारोऽवधा- रण) हातेवत्यथः । आहुतिनेतृत्वाद्धोतृत्वे स्थितेऽभित्वो क्तिश्छव्रिन्यायेनाग्न्यनिमदाये खक्षाणकात्यर्थः । अवस्थात्नयवतिनामुच्छराप्तनिश्वाघप्राणानां चा्चिहोत्रावयवत्वस्पादानस्य नपास्नं प्रयाजन विविशषात्मप्रकरणत्वात्तद्विध्यदद्यना्, रविः. त्विन्दियाण्युपरमन्त श्राणा जायतीत्येवं त्व॑पदार्थशोधनरूपस्य ज्ञानस्य स्ततिरवेत्याह--- अतश्चेति ! सर्व. दात । वाजप्तनयके वहे वाक्चितः प्राणश्चितश्चक्चुश्चत इत्यादिना सर्वप्राणन्यापारेषु र. शत्यकमाभा तत्वा विधायवष्टिमतः सवाणि मूतान्यस्य॒स्वापकालेऽपि चयन अत्र सामान्यादिति युक्तं पठितुम्‌ क ^ स.ग.व. ड ववील्यैः । दे ३६ आनन्द गिरिक्रेतदीकासंवलितक्ञांकरमाष्यसमेता- [ ४ प्रभः} वन्तीति सा दृष्टिः स्तुता तदवदिहापील्य्थः । अचर हीति । अत्र मनो यजमानः कल्ष्यत ` इति व्यवहितान्वयः । तत्कस्नायां हेतद्वयमाह--यजमानव दिति । हतेद्रयं साध- यति--जाथ्रस्स्विति । अन्न स्व्रकाटे विषयान्करणानि चोपसंहत्य मनो जागर्ति, ` प्राधान्येन स्वव्यापारं कुवद्रतते । अश्चिहोत्रफटं स्वगे भिगमिषुरयनमान इव सुषृ्िकाडे स्वगरूपन्रह जिगमिषु च मन इत्यन्वयः । भाष्ये यजमान इत्यनन्तरमिवदाब्दो द्रष्टव्यः । ` हवावहशब्देन तत्प्रसिद्धमित्युक्तम्‌ । इष्टेति । उदाननिभित्तकमरणानन्तरं यागादिफल्प्रा्ते- स्तस्य तज्निमिततत्वात्कारणे कार्योपचारादुदान इष्टफरत्वेन कल्प्यत इत्यर्थः । न केवह ` मरणद्वारा यागफट्रापकत्वमुदानस्य किं त्वेतस्येवाऽऽनन्दस्यान्यानि भूतानि भातामुपजी- वन्तीति श्रुतेः प्वयागफटानामपि न्र्मात्मकत्वात्तद्रहयप्रापकत्वादपि । अहरहरिष्टफटप्रापक- स्वमुदानस्येति प्रषपूवैकमाह--कथ मिति । स्वर्भमिवेति । स्वगमेचेत्य्थः । सर्वयाग- फलात्मकस्वूपमेव ब्रह्माक्षरं गमयतीस्यथः । यच्प्यहरह्ह्मप्रा्िनं यागसाध्या यागरहि- तानामपि तत्प्र्ठेस्तथाऽपि ब्रह्मण एव सर्वयागफरत्वेन तस्प्रापकस्योदानस्येष्टफलप्रापतव- मस्तीति भावः } न चोदानस्य कथं तत्परापकत्वमिति शङ्कयम्‌ । तस्य सषश्नानाडीचारित्वेन प॒ मनस्तनादीं प्रवेशयंस्तद्रतं ब्रह्न प्रापयतीत्युपपत्तेः ॥ ४ ॥ एवं विदुषः भ्रोत्राद्यपरमकालादारभ्य यावस्सुप्तोस्थितो भवति ताक त्सवयागफलानुमव एव नाविदुषामेवानथयेति बिह्त्ता स्तयते नं हि विदुष एव भोादीमि स्वपन्ते प्राणाग्रयो बा जायति जायस्वप्र- वि यांमनः .स्वातच्यमनुमवदहरहः सुषुतं वा प्रतिपद्यते । समानं हि सर्व- पराणिनां पयाचण जायस्स्वप्रसुपुिगमनमतो विद्रत्तास्तुतिरेवेयमुपपद्यते । यत्पृष्ट कतर एष देवः स्वप्रान्पश्यतीति तदाह- अनरेष देवः स्वभे महिमानमनुभवति । यदृ दष्टमनुपश्यति श्रतं श्रुतमेवा्थमनशणोति देश- ` ` दिगन्तरे प्रत्यनुभतं पुनः पुनः प्रत्यनुभवति दृष्ठं चदृषटं च श्रुते चा्रुतं चानुभूतं चाननुभूतं . . सवास सवं पश्यति सर्वः पश्यति॥५॥ अतोपरतेषु भोत्रादिषु देहरक्षायै जयत्सु प्राणादिविायुषु प्राक्घुषू- ` िपतिपत्तेः । एतस्मिन्नन्तराल एष देवोऽकरस्मिवत्सवात्मानि संहतश्रो- चाद्करणः स्वप्न माहमान विभूति विषयविषयिटक्षणमनेकात्ममावग- मनमनुभवति प्रतिपद्यते । [ध्रः] प्रभ(पनिषत्‌ । ३७ नल गाहपत्यो वा एषोऽपान हत्यारम्य मनो ह वाव य॒नमान ईतयन्तेन प्रनथेन विद्रान- कमी न भवतीति स्तूयत इत्युक्तमसत्वेवं तत्रानिरो्ादिकर्मध्रतीते स्दानस्य यागफटस्थानी- यतवोकतेपतु न तत्फरत्वे तत्र कर्मापरतीतेरत आह--एवं विदुष इति । विद्त्तेति । रोत्रादीनि स्वप्र उपरमन्ते प्राणा एव जाप्रतीत्येवरूपा वियेत्यथः ¦ अस्याश्च विद्याया जाग- रणे श्रोत्रादिबाहयेन्दियधर्मः शरीररक्षणं प्राणरधर्मो नाऽऽत्मधर्म इत्येवं त्वेपदार्धविवेकषपत्वा- त््तोतव्यत्वोपपत्तिः । अत एव भाणनागरणत्यादह[दविद््‌]ताधारणत्वात्कथं विद्रत्तस्तुति- रित्यपि शङ्का निरस्ता तस्यैवभूतविवेकाभावादिति । नलु॒विद्याप्रकरणत्वाद्स्य विदुष; भ्ोरादयुपरमादिकं सवै मवतीति- विधीयतां कि तुतयेतयाशङ्कय विद्वदविद्रतसाधारप्येन स्वयमेव भवतो न विेयत्वमित्याह-न हीति । विद्रत्तास्तुतिरेवेति । शोवादिकं परे देवे मनस्येकी मवति प्राणा्चयो नागरतीत्यत् पदांविवेकरूपं ज्ञानं विवक्षितं॑तन्ज्ञानं गाहपत्यो वा एषोऽपान इत्यादिना स्तूयत उक्तप्रकरगेत्यैः । तृतीयप्र्नोत्तरप्वेन कतर्‌ एष इत्यादि सवैः पदयतीत्यन्तं व्याच्छे--यदिति । कतर इतिं । अत्रेति श्रौतं पदं गहीत्वा व्याच्छे--उपरतेषित्यादिनाऽन्तराल इत्यन्तेन । अनेकेति ॥ विषयिविषयाधनेकंमावगमनमित्य्थः | इदं च महत्वन्यास्यानम्‌ । = ` नतु महिमानुमवने करणं मनोऽनुमवितुस्तत्कथं स्वा तन्ये णानुम- ` वतीव्युच्यते स्वतन्त्रो हि क्िघन्ञः । नेष दोषः । कषेचक्ञस्य स्वातन्छ्यस्य मनउपाधिकरतवान्न हिं क्षचज्ञः परमार्थतः सवतः स्वपिति जागर्ति वा। मनडउपाधिक्रतमेव तस्य जागरणं स्वप्रशवव्यक्तं वाजसनेयके--““सधीः स्वपा मूत्वा ध्यायतीव लेलायतीव इत्यादि । तस्मान्मनसो विभूत्य- नु मवे स्वातन्छयवचनं न्याय्यमेव । मनउपाधिसहितव्वे स्वप्रकाटे क्षेनज्ञस्य के, क्न, क स्वर्यज्य। तिष्ट बाध्येतेति केचित्‌ । तन्न । धत्यथापरिज्ञानक्रता भ्रान्ति- स्तेषामू । यस्मात्स्वयज्योतिष्ट्वादित्यवहारोऽप्यामोक्चान्तः सर्वोऽविधा- विषय एव मनआद्युपाधिजनितः । न ० स्भबरर्नविस्य स्वातन्ब्ये वक्तव्य देवशब्दितमनप्तसदुक्तिः वभो मनोधर्मं नाऽऽतम- धमं आत्मनि तु तदारोषमात्रं छोकस्येति स्यापना्ेति शङ्कापरिहाराम्यामाह-नन्विति । मनडउपाधिज्कतमिति । ब्येनदिययुक्तमनउपाधिकुतं जागरणं केवर्मनउपाधिङ्ृतः सभ इत्यथः । स्वपरस्य॒धीडान्दवाच्यमन परिणामत्वात्‌ । स्वपो मूत्वेतिश्चतो सामानाधिकरण्य = निरदृस इति द्वयम्‌ । ननियं छतिर्विभूत्यनुम॑वेन मनःस्वातनव्यं वक्तुं न शक्रेति ` (न(च 9 क. इति श्रतिमार०। २ क. इतिशरय० । 3 ख, ग. घु. ढ्‌. दि मवति क्त्रः गख. ष. ` ऊ उभाप्यातीव चेलायतीव स दि स्क भूते । ५ ग, छलनुमवने म०॥ ६ च, भत्रे म ६६ अआनन्दगिरिकृतरीकासंव खित्ञांकरमाष्यसमेता- [ ४ प्रन्नः ] शरुखन्तरविरोधापततेः । अतोऽ देवहाब्देन कषेत्रज्ञ एवोच्यते । तस्यैव शतः स्वातम्ब्यमिति शङ्कते-मन इ ति \ स्वयजञ्या तिष्ट्वमिति । स्वयग्योतिष्ट्वबोधक- श्रुतिरित्यर्थः । अन्यथा द्वितीयेऽपि दीषादीनामिव कास्तवस्य तस्य॒ बाधाभावादित्यन्र किं मनसः सवे ज्योतिरन्तरस्य मनसो विद्यमानत्वादात्मनः खयंज्योतिष्ट्वबोधनं न शक्य- ` मिति श्रतेः कार्यस्य बोधनस्य बाघोऽभिप्रेत उत तद्धोषनरूपकार्यसिद्धवे मनसोऽभावोऽपि विवक्षितः श्तौ । ततश्च तत्सखे श्रुदयर्थबाध इति वा । नाऽऽ: । मनसि स्त्यप्येवे तर्हीति वक्ष्यमाणरीत्या मनसो दृद्यत्वेन ज्योतिप््वायोगेनाऽऽत्मन एव स्वय॑ज्योतिष्ट्वस्य बोधयितुं शाक्यत्वादित्याह-- त्चेति । न द्वितीयः, तदानीं मनप्रोऽमावस्तु श्ुत्यथ्‌ एव न भवतीत्याह--श्रत्यर्थति । आत्मनि ज्योतिष्ट्वबोधनात्मक्न्यवहार्‌स्य प्रकाश्या- ` दिसपिक्षत्वात्तस्मिन्सत्येव तद्रो धसाधने मनञदो च सत्येव तदोधयितुं शाक्यते नान्यथेति मनआद्यमावो न श्रुतौ विव्तितः) तथा सति तद्टोनाशक्छसित्याह-- यस्मादिति ! य्न वा अन्यद्षि स्यात्तवान्योऽन्यत्पर्येन्मा्ासंसर्गस्त्वस्य भवति ¢ यञ्च तस्य सर्वमात्मेवामृत्तत्केन कं पर्येत्‌ । '` इत्यादिश्चतिभ्यः अतो मन्द्बह्यविदमेवेयमाशङ्ा न सेकात्विदाम्‌ । नन्वेव सत्यत्रायं . पुरुषः सवयंज्योतिरिति विरोषणमनथकं भवत्य्नोच्यते । अत्यतल्पमिदं- मुच्यते य एषोऽन्तहंद्य आकाशस्तस्मिञशरोत इत्यन्तहंदयपरिच्छेदे खतरा स्वयज्योतिष्ट्वं बाध्येत, सत्यमवमयं दोषो यद्यपि स्यास्स्वप्रे केवलतय) स्वयज्योतिष्ट्वेनाध तावदपनीतं मारस्येति चेन्न \ तापि परीतति नाडीष शेत इति श्रतेः पुरीतति नाडीसंबन्धात्तचापि परुषस्य स्वयज्या- तिष्ट्वेनाघमारापनयामेप्राया मृषेव । कथं तद्यत्ायं परुषः स्वयञ्यो- विरिति । अन्यशाखात्वादनपक्षा सा श्चति।रंति चेन्न । अथकत्वस्य्ट- त्वादकां द्यात्मा सवबेद्ान्तानामथा वेजज्ञापायाषेता बभव्सतश्च ॥ तस्मादुक्ता स्वप्र आत्मनः स्ययज्योतिष्ट्वोपपत्तिवक्तम्‌, श्रतेयंथार्थ- तत्वप्रकाशकत्वात्‌ । एवं तर्हि शण श्त्यर्थं हित्वा स्व॑मभिमानं न त्वामेमानेन वर्षशतेनापि श्रत्यथां ज्ञातं शाक्यते सर्वैः पण्डितमन्यैः। तत्र मानमाह-यच बति । द्वितीयाभवे व्यवहारो नास्वीत्यत्रापि मान ` माह- मात्रेति । दृदयं मात्राव्दाथः । असग इति च्छेदः । दृद्याससरगै ` १ क. च. श्लमना ज्योः। २ख.ग. घ्‌. डः च्छेद्करणे सुः! ६ ख.ग.घ.ङ.च्‌. ` "सीतन्नाडीः । * ख, ग. घ, ड, नन्धाद्त्रा° । (व [४ प्रः | | प्रश्रो पनिषत्‌ । [र 6 सुषुो विरोषविज्ञानाभावोक्त्य द्वितीयामवे व्यवहारो नास्तीलथः । अतो न वितीयः कपः सभवतीत्वाह अत इति । ननु यदि खयं्योतिषवबोधनार्थ मनआाद्यमावो ` नापर्िता जागार्ते अपे ताहे तद्वोधनसंमवाद्त्रेति स्वम्नवाचिविदयेषणमनर्यकाभेति शङ्ते- नन्विति । किं विरोषणवहान्मनप्तोऽमावः सिषाधयिषित उत ॒विरोषणस्य गतिमान्र प्च्छ्यत । नाऽऽद्यः । मनप्ताऽमावाङ्कीकारेऽप्यन्तददयाकाशस्य तत्कृतपरिच्छेदस्य च ` श्रुतिसिद्धत्वन स्वन्मतेऽपि तत्र स्वयंज्योतिष््वबोधनासंमवाद्विशेषणानक्यं तुल्यमित्याह-- अत्रोच्यत इति । परिच्छेदोऽधिकफोन्नत इति तरपः प्रयोगः । स्वर्य॑ज्योति षटमिति । तद्धाधनाम्स्ययः । ययाश्ते वास्तवस्य तस्य बाधस्यानाशङ्कयत्वादिति 1 यद्यपि स्वमेऽनवह- द्याकारपत्वात्सम्यक्छ्यन्यातेष््व बोधयितुं न शक्यमिति दोषस्तुल्यस्तथाऽपि स्म्नेमनसोऽ- भवेन तद्ोधनप्रतिवन्धकस्याभावाद्दूरविप्रकर्पेण स्वयज्योतिष्वं खमे बोधयितुं शक्यमिति तद्धिरोषणमथवदिति शङ्ते-- सत्यमिति 1 स्यादियनन्तरं तथाऽपीति शेषः । केवल- तयेति । मनपतोऽमवेनेत्यथः । भारस्येति । प्रतिनन्धकप्येत्यर्थः । रोषबोधनं तु सुपतते भवेष्यतीत्यामेप्रायः । एवं तर्हि सुषुप्ते सवस्याप्यमावमाध्रित्य सम्यग्नोधनं विवक्षणीयंन च ` तत्भवति । तत्रापि बहुप्रतिनन्धकस्य विद्यमानत्वादित्याह- न तजा्पीति । स॒षपतेऽ- पीत्य्थः । तत्रापीति । स्ऽपीत्यरथः । सुषुते चेत्सर्वमारापनयः स्यात्तदा स्वये ऽधमारा- ` पनयामिप्रायो वर्णयितुं शक्यते न च तदस्ति । अतोऽजेति विदेषणं तदाऽप्यनर्थकमिलय्थः। = तर्हि बिरोषणस्य गरिरवक्तवयति द्वितीय शङ्कते--क्थं तर्हीति ! अत्रैष देवः स्मे महिमानमनुमतरतीस्यथर्वशाखावाक्यार्थकथनावसरे काष्बश्रतिगतकिरोष॑णस्य गतिमं॑वक्तन्या भ्रक्ृतारुपयोगादिति सिद्धौन्देकदेश्ी कश्चिन्मन्दः शङ्खते-- अन्येति । सव्वेदान्तप्रयय- ` न्याधनाथवश्चत्यविरधनकवाक्यतया -श्चत्यथस्य वणेनीयत्वात्तदविरोधोऽपि वक्तव्य इति ` पृत्वाद्याह--नार्थकत्वस्याते । तर्हि काण्वश्चुतिरथांभावात्यज्यतामत आह--श्रतेर्य- याथात । स्वाघ्यायाऽध्यतव्य इत्यप्ययनविधेरथावबोधफटकत्वात्तल्ये च पांप्रदायिकमिति न्यायाचचाक्षरमा्स्याप्यानथक्यायागादित्यथः । एवमकदेश्िनि दषिते सिद्धन्त्यत्तरमाह-- (+ द कक घव तहत । यथा हृदयाकाशे परातति नाडीषु च स्वपतस्तत्सवन्धामावात्ततो विवेच्य दुशायेतुं शक्यत इत्यात्मनः स्वयंज्योतिष्ठं न बाध्यते । ठव मनस्यावेयाकामकमनिमित्ताद्‌मतवासनावति क्मनिमित्ता बासनाऽवि १ कर. काऽ्त्राच्यत इति तेरयं अ । ग, पकोच्यते स॒तराभिति। च. 'कोऽत्र इ९।२ ख ड. स्याथस्य भावादद्र । ग. स्याथस्याभावाददृर | ३ग. घ. श्यः । अत्रा 1 ग्ख. घ, ` डः. षस्य 1५ कच, द्वान्तेकः॥ ~ ४० आनन्द्गिरिकृतदीकासंवटितक्षांकरमाष्यसमेता- [ ४ प्रभः | दयाऽन्यद्रस्वन्तरमिव पर्यतः सवेकायकरणेभ्यः परविविक्तस्य दष्टुवा- सनाभ्यो वृश्यरूपाभ्योऽन्यत्वेन स्वयंज्योतिषटं सुद पितेनापि ताकिकेण न धारयितं श्यते । तस्मात्साधूक्तं मनसि प्रलीनेषु करणेष्वप्रठीने षं मनसि मनोमयः स्वप्रास्पर्यतातं । तदादे मर्यश्रत्य्ं उच्यतां किं पूर्वोक्तरीत्या पक्षान्तराशङ्कातन्निराकरणाम्यामि व्याशङ्थ पाण्डित्याभिमानवतो यथावदरथबोधेऽनधिकारात्तस्य तद्भिमानावतारचिकीषया तदीयनानापक्षा निराकृता इति वक्तं र्वमभिमानं निरस्येत्यादुक्तम्‌ । स्वयज्योतिषवश्रुतेर नतिशङ्कत्वात्तह.खत्स्ादौ हृदयाकाशादिस्वेऽपि तत्सबन्धप्रतीत्यभावाद्वि्यमामस्याप्य- विदयमानतुस्यत्वेना ऽऽत्मनः केवरत्वात्परकाशदह्तनान्च स्वयज्योतिष्टवमिति बोधनीयं म नपोऽ- भाववादिनाऽप्येवं मनसि सत्यपि तस्य वासनामयगजतुरगादिविषयतया परिणामादृश्यत्वाश्च रषटस्ततो भेदेन विवेकतः श्त्या खप्रकाशत्वे बोध्यत इत्याह--यथेत्यादिना । मन. सीति । सत्यपीति शेषः । नु मनश्चेदविधादिनिमित्तवशाद्गनतुरगादिह्पेणाभिन्यक्तवा- सनावत्तहि नागरतीव तस्याहंतयेव प्रतीति; स्यानेदेतयाऽत आह-कमानामत्तात । तथा प्रतीति विना समे मोगासिद्धः स्वप्रमोगप्रदकर्मनिमित्तवद्षाजाग्रति गजादीनामिदतयाऽ- ` नुभवेन तद्रास्ननानामपि तथेवादमवाहत्वेन तद्रासनारूपाविद्यावशाचच वाप्तनाश्रयस्य मनत इदंतयेव व्त्वन्तरवत्प्रतीतिरित्यथः। इदं च विशेषणं मन्तो विषयत्वेन विषयित्वासंमवाद्विष- यिण आत्मन एवै प्रकादारूपत्वमिति वक्तुम्‌ । जाग्रलयादित्यादिकायंज्योतिषां चधुरादिकरण- ज्योतिषां च सत्वेन तत्संकीणत्वेनाऽऽत्मनः स्वयज्योतिष्टवं दुर्वेधं स्मे तु तदमावात्सुगोध- ` मिति वक्तं सर्वकारयेत्यादि विशेषणम्‌ । म्न आदित्यादिकार्यकरणज्योतिषां भापरमानत्वेऽपि ` तेषां वासनामात्रत्वादुश्यत्वाचच विषयप्रकादनाप्तामध्येमिति वक्तु वाप्ननाम्य इत्यादि विरेष- णम्‌ । एतैश्च विरोषणेः स्वम एवैवंमते स्वयंज्योतिष्टवस्य बोधयितुं शक्यत्वादन्यत्रापंमाद* ` -तरायमितिशचुतौ खमविरोषणग्रहणमरथवदित्युक्तमिति द्रष्टव्यम्‌ । स्वयंज्योतिष्ठमिति । सिद्धमिति शेषः । अतः काण्वशरुतौ स्वप्ने मनपोऽमावविवक्षाकारणामवेन तद्विरोषामावा- ` इत्र देवशब्देन परे देवे मनस्येकी मवतीत्य॒क्तम्‌ । भन एवोच्यत इत्युक्तमुपपंहरति-- ` तस्मादिति। कथं महिमानमनुमवतीत्य॒च्यते । यस्मिन्न पुत्रादि वा पूवं ष्ट क तद्रासनावासितः पु्मित्रादिवासनासमुद्मूतं पुत्रं पमे्मिव वाऽ $= ` ` ` १ख.ग. डः. ककेन। सर्ख.ग.घ्‌. ङ, च्‌, याति ।३फ. च, बस्वप्र ।*क, च इति वि ।५फ, च, वंभूत॒स्वर । ४ [प्रः] ` ग्रशनोपनिषत्‌। ~ ४१ विद्यया. परयतीव्येवं मन्यते, तथा श्रुतमर्थं तद्रासनयाऽनुल्णोतीव, देश्- दिगन्तरेश्च देशान्तरेर्दिगन्तरेश्च प्रव्यनुमूतं प्रनः पनस्तत्मत्यलमवतीवा- वेद्यया, तथा दुष्टं चास्मिञ्जन्मन्यवष्टं च जन्मान्तरदु्टमित्यर्थः । अत्यन्तावुष्टे वासनानुपपत्तेः । एव श्रतं चाश्रुतं चानभतं वास्मिखन्मनि कंवलन मनस्राऽनबुभूतं च मनसैव जन्मान्तरेऽनुभूत मित्यर्थः । सच्च परमा- थद्कादं । असच मरच्युदकादि। किं बहुनोक्तानक्तं सर्व पश्यति सर्वः पश्यति सवेमनोवासनोपाधिः सन्नेवं सर्वकरणात्मा मनोदेवः स्वप्रान्प- इयति ॥ ५॥ नन्विन्द्रियाणामुपरतत्वाद्विषयपंबन्धामावात्कथं मनसो महिमाडेमव इति शङ्ते-- कथमिति । पूते ज्ञातस्यैव स्तम ज्ञानात्तप्य॒वासनामाघत्वमतो नेन्द्ियपितेत्याह- उच्यत इति । यदिति । यन्मित्रं पतरं वा पूर्वं इष्टवा्तदेव दृष्टं एत्रमित्रादिविषयवा- सनापमुदूतं मित्रं पं वाऽविद्या पयतीति दृषटवानित्यादिपदाध्याहारेण षाक्यं योज्यम्‌ । जन्यथा पुत्रमिति द्वितीयाया यच्छब्दस्य चानन्वयः स्यादिति ! चक्च॒रमवेन दर्शनायो गान्मन्यत्‌ इत्यक्तम्‌ । तथेति । अत्रापि योऽ्ैः श्च॒तस्तमेव श्ुतमर्थमित्यध्याहारेणेव ्ुतियोञ्या । देशो नदीतीरादिः । दिक्प्राच्यादिरिति भावः । प्र्यनुभूतं प्रतिवारमनुभतं छनः पनरनेकदिनेष्वनेकसवपरेप्वुमवतीत्यरथः । जन्मान्तरदष्टमिति व्याए्यनि हेतुमाह-- अस्यन्ते ति । अनुमूतं चेष्यस्य प्रत्यनुभूतमित्यनेन पनरक्तिमाशङ्कयाऽऽह-केवलेने ति । पूषमिन्दरियद्वारकानुभव उक्त इ्यपोनसक्त्यमित्यथः । पर्वदशने हेतुमाह-सर्वं इति ॥५॥ स यदा तेजसराऽक्िभ्रूतो भवति । अनरेषप देवः स्वमान्न पश्यत्यथ ^तदेतस्मिञ्शरीर एतत्सुखं भवति ॥ ६ ॥ स यदा सनाशूपां दवो यस्मिन्काले सरेण पित्तास्येन तेजसाः. डीशयेन स्वतोऽभिभूतो भवति रिरस्कृतवासनाहासे भवति तका तहं करणमनसां रहमया हद्युपसहूता मवन्ति । यदा मनो दार्व िवव्‌- ` ॥विशषावज्ञानखूपेण कृत्छ शारीरं व्याप्यावतिष्ठते तदा सुषुप्तो मवति । , | # द्‌।पिकायां यदेतस्मिन्निति पाटः स्वीकृताऽस्ति स च मेऽपि क्चिद्टद्यते । भत्रापि प्त एष ब्र्य्ेदयुक्ततरो मन्येत । 9१क.च. तौवम । २र्ख.ग. घ. स्वै मड, सवो मदक, च. ववे तदृश2। ४, च, भद्‌ः 1! ५ कृ. च, स्य म्रत्ययस्यम्र। कः ४ ;. ( 0 | (ति । ¢ ४२ आनन्दगिरिकृतदीकासंवितश्ञांकरमाष्यसमेता- [ ४ प्रभः 1 अचरैतस्मिन्का एष मनओआख्यो देवः स्वप्रान्न पश्यति दृश्षनद्रारस्य निरुद्ध व्वात्तेजस्ा । अथ तदैतस्मिञ्शारीर पतल्टुखं मवति यद्विज्ञानं निरावाधमविशेषेण हारीरव्यापकं प्रसन्नं मवतीत्यर्थः ॥ ६ ॥ क्ैतत्सुखं मवतीत्यस्योत्तरं तदपेक्षितं वदन्नाह-स यदेति । वित्तार्पनति यदेति । पित्ताख्येनेति \ इदमुपरश्षणं चिद्रुपेण बरह्मणा चेत्यपि द्रष्टम्यम्‌ । तन्मनः प्राणमेवोपश्चयत्‌ इतिश्चत्यन्धैरेण प्राणदाव्िते ब्रह्माणि तस्य ख्याभिधानात्‌ । तिरस्करुतेति । वाप्तनाभिव्यक्तो द्वार स्वमभागप्रदं कम यत्तत्तिरस्करृतं तत्रोपरतं मवति तेनःश्षव्दितव्रह्मचेतन्यप्नबन्धा दित्यर्थः । ररमय इति । वाप्नना इत्यथः । अविशेषविज्ञानेति । सामान्यचेतन्यरूपेगेतय्थः । चेतनाशबव्दितप्तामान्यवृ्तिरूपेण वा । अनेन सुषुतं उक्त इत्याह-तदेति । नन्वथैतस्सुखं भवतात्ययुक्त जन्यसुखस्य तदानीमप्तमवास्स्वरूपसुख्स्य पूवेमपि प्मप्वेन तदा भवतीत्यनुपपततरिस्याशङ्कय स्वरूपपुखमेव विदोषविज्ञानरूपविक्षेपाभवे निर्वातिस्यदीपग्रमाव त्सम्यक््रकारते तदपे्षमतद्वचनमित्याह --य द्विज्ञानमिति । चिज्ञानरूपं स्वरूप, मित्यथः ॥ ६ ॥ एतस्मिन्कालेऽविदयाकामकर्म निबन्धनानि कार्थकरणानि शान्तानि मवान्त । तेषु शान्तेष्वात्मस्वङूपमुपाधिभिरन्यथा विमाष्यमानमट्रयमेकं शिवं हान्त मवतीत्येतामेवावस्थां एथिव्याद्यविद्याक्तमा्नानुप्रवेशेन दश यितुं ह्टान्तमाह- स॒ यथा सोम्य वयांसि वासवश्च संप्रतिष्ठन्ते। एवं ह वे तत्सर्वं पर आस्मि . संप्रतिष्ठते ॥ ७ ॥ स वुष्टान्तां यथा येन भ्रकारेण सोम्य प्रियदर्शन वयांसि पक्षिणो ` धासाथ वृक्ष वासोवृक्षं प्राति संप्रतिष्ठन्ते गच्छन्ति । एवं यथा दृष्टान्तो ` हवं तद्रक्ष्यमाणं सवे पर आस्मन्यक्षरे सप्रतिष्ठते॥४७॥ अननाऽऽनन्द्मयकोशशब्दितमनभिन्यक्तमनञआदिवासनावंदज्ञानं सुषुक्तपर्मीत्यक्तं पश्चम- भ्रक्षस्योचरं ठुरीयस्रूपं विवेकसतोकर्ािविच्यातेवोच्यत॒इत्याह--एतस्मिन्निति । अन्यथेति । पूवेमन्या विभाव्यमानमित्यर्थः । माचानुपरवेशेने ति । मात्राणां विवेक तो ऽक्षरेऽसुप्रवरेनेत्यथः ॥ ७ ॥ | {ॐ तत्सवम्‌-- दथवा च परधतवामान्ना चाऽ०पश्वाऽनपामात्रा ` भ१ख.ग.ध. ड, ग्न्त त्राः = क. कह नऋ्ङ्ग;- क्‌ च गन्तम न्द न्पर्त्रा । = क. ।व्तब्रह्यच 13 क, च. 'प्तमृक्तमिद्या।भग्क, च, मवत । ५क.च, वृञज्ञानं सषप्तिधः । [ शप्रपः] . प्रभ्ोपनमिषत्‌।! ` | ड च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाऽऽकारश्वाऽऽकाशमात्रा च चष्श्च दष्टव्यं च भरोत च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यं च तवक्च स्पशंपितव्यं च वाक्च वक्तव्यं च हस्तो चाऽऽदातव्यं चोप- स्थश्चाऽऽनन्दायितव्यं च पायुश्च दिसरजयितव्यं च पादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहकारशवाहंकर्तव्यं च चित्तं च चेतयितव्यं च तेन वियोत- पितव्यं च प्राणश्च विधारयितव्यं च ॥ पाथवी च स्थूला पश्चगुणा तत्कारणा च परथिवीमाज्ा च गन्धत- न्माचा, तथाऽऽपश्चाऽऽ्पोमाजा च । तेजश्च तेजोमाच्ना च । वायुश्च वायु- मात्रा च । आकाशश्चाऽऽकाङ्माचा च! स्थूलानि च रृक्ष्माणि च मूतानीत्य्थः । तथा चक्षुश्वेन्धियं खूप च दृष्टव्ययं च । श्रो च श्रोतव्यं च । घाण च घातत्यं च! रसश्च रसयितव्यं च। वस्व स्पशयित्यं च। वाक्च वक्तव्य च । हस्तो चाऽऽदातव्यं च । उपस्थश्चाऽऽनन्द्‌ यितन्यं च । पायुश्च वेसजंपितव्यं च । पादौ च गन्तव्यं च बुद्धीन्द्रियाणि कम द्दियाणि तथा # चोक्तानि । मनश्च पर्वोक्तम्‌ । मन्तव्यं च तद्धिषयः बुद्धश्च निश्चयास्मिका । बोद्धव्यं च तद्विषयः । अहुंकारश्चाभिमानल- क्षणमन्तःकरणमहंकतेभ्यं च तद्विषयः । चित्तं च येतनाददन्तःकरणस्‌ । चेतायेतम्य च तद्विषयः । तेजश्च त्वगिच्दियव्यतिरेकेण प्रकारा या त्वक्तया नेभास्याो विषया विद्याोतायेतव्यम्‌ । प्राणश्च सूच यदाच क्षते तेन वेधारायेतव्यं सयथनीय स्वे हि कायदछरणजातं पासथ्यन सहतं नामरूपात्मरूमेतावदेव ॥ ८ ॥ ~+आपामात्रा इत्यत्र विभक्त्यलोपद्न्दसः । स्थलानि चेति । ष्ीकृतानि # अच्रानुक्तसमच्चयार्थन तथाचेतिश्चब्दहयेन बद्रीनियकर्मन्ियाथां आद्याः । क, पुस्तकपाट- स्वाकारे तुन काचिदनुपपत्तिः । + सान्तापदशब्दस्वीकरणमेव सार्धीयः। ॥ | १ क. तद्ाश्चोक्ताः। 1२, ग, घ. (च्यः । प्राः । क. खग. च. व्वेकार० ४४ आनन्दरगिरिक्रतदीकासंवटितन्ञांकरमाष्यसमेता- [ ४ प्रः! चेत्यथः । ततश्च पश्चीकरणमेतच्छूतिपिद्धमितयुक्तमन्यथाऽऽकाशाकादामात्रयोः प्थगक्त्यत- पपत्तरिति । यद्यपि मन्तव्यादयो मनञदिचतुष्टयविषया अपि द्रष्टन्यादिविषया एव न पयक्तथाऽपि मन्तन्यत्वादिरूपेण प्रथगिति एङ्‌ निर्दा इति दषटव्यम्‌ । प्रकाश्ञविशिष्टा या त्वगिति । त्वगाश्रयं चमं तत्प्रकारानिभास्यं च तदेवेत्यर्थः । प्रथिवी चेत्यादिना विारयितव्यं॒चेस्यन्तेनाऽप्मन्यतिरिक्तं तदुपाधिमृतं सवै ` चोक्तमित्याट्‌-- स्व हीति ॥ ८ ॥ | अतः परं यदात्मरूप . जंलसूयका दिवद्धोक्तत्वकर्हुतेनेहानुपविष्टम- एष हि दष्टा स्पष्टा भरोता घ्राता रसयिता मन्ता बोद्धा कतौ विज्ञानात्ा पुरुषः । स परेऽक्षर आत्मनि संप्रतिष्ठते ॥ ९ ॥ एष हि व्रा स्प्रटठा श्रोता घाता रसयिता मन्ता बोद्धा कर्ता विन्ञा- नात्मा विज्ञानं विज्ञायतेऽनेनेति करणभूतं बुद्धयादीदं तु विजानातीति विज्ञानं कतुकारकरूपं तदात्मा तत्स्वभावो विज्ञातस्वमाव इत्यर्थः । पुरुषः कार्यकरणस्तघातोक्तोपाधिपूर्णखाप्पुरषः '। स ` च जलमसूर्यका- दिप्रतिदिम्बस्य सर्यादिप्रवेशवल्गद्ाधरहोषे परेऽक्षर आत्मनि ` संध- तिष्ठते ॥ ९ ॥ छते ॥९॥ एष हि द्र्त्यादिनोपदितस्वरूपरच्यत इत्याह--अतः परमिति । देति ॥ उपाधिङृतमपि द्रष्टत्वादिकमुपाधिग्यतिरिक्तेऽहपहित आत्मन्यारोपितं स्फट्कि टोहित्यवद्‌. स्ती्युपाधिभिननोऽप्यात्म द्ष्टत्यादिनोक्तः । विज्ञानातमेत्यतन द्टत्यादाविव कतृवाचकतृ- चोऽमावाद्िज्ञानं यज्ञे तत इत्यादाविव बुदधेरमिषाने पौनसक्त्यमााङ्याऽऽह- -विज्ञा- नमिति । करणभूतमिति । विज्ञानमय इत्यादाविल्ैः । एष हीति रिशब्दशश- व्दाथकः स च पमतिष्ठि{्ठोत इति क्रियानुकषंणार्थं इति वदनद्रषटरात्मनः प़रथिव्यादिवत्छ- सूपगाक्षरे छयो न संमवतीव्यादङ्कयोपाधिट्य उपहितसूपाभावमे(व एवास्य छ्य इत्याह~- सचेति॥९॥ [रि र तदेकत्वविद्‌ः फलमाह- [त 9 (अ ० न्द ना प्रमेवाक्षरं प्रतिपयते सर यो ह पै तदच्छायम- शरीरमलोहितं शुभ्रमक्षरं ेदयते यस्तु सोम्य । ` ॥ स सवज्ञः सर्वो भवति तदेषश्छोकः ॥१०॥ ` भक. च, 'न्तन्यादिः 1 २ क. जगत्सु । 3 क, "नठायाधारशोवे । जग, श्वरिश्चे० [ध्श्रनः] = भरशवोपनिषत्‌ 1 ४५ परमेवाक्षर षक्ष्यभाणविरदणं प्रतिपद्यत हव्येतदुच्यते। पसषयोहवै तत्सवषणाविनेश्चुको ऽच्छाय तमोवजितम्‌ । अशरीरं नामरूपसर्दोपा- पेशररवाजतम्र्‌ । अलोहित लोहिताहिसर्दगणद ङ्गितम्‌ । यत एवमतः शुभ्र शुद्धम्‌ । सवविशेषणरशितत्वादक्षरप्‌ । सत्यं पएरुषाख्यम्‌ । अप्रा णममनांगाचरम्‌ । रेवं शान्तं सबाद्याभ्यन्तरयजं वेदयते विजानाति । यस्तु सवत्यागा सामभ्यस सवज्ञान तेनादिडहितं किविस्समवति 1 प्र्वम- वे ययाऽप्तवज्ञ आसासुनवि्ययाऽविद्यापनये सर्वो भवति तदात(तन्त) स्मिन्नथ एष श्टोको मन्ो मवति उक्ता्थसंयाहकः ॥ १०॥ एवै जाग्रदादीनामन्यधमस्वोक्त्या ` शोधिततु्ात्मानुवादेन तस्याक्षक्याभिधानपरःसरं तज्ज्ञानस्य फटमुच्यते उत्तरवाक्यणेत्याह--तदेकत्वेति । वक्ष्यमाणरक्षणमक्षरं प्रति पद्यत इस्येवरूप फट्माहेत्यन्वयः । उत्तरवाक्यामिति शेषः । उक्तमयं श्रुप्यक्षराखूढमाह-- एतडुच्यत इति । स इत्यस्याथमाह-- सर्वेति । भत्राधिकारिणो दुर्खमतवं सयो ह वा इत्यननोक्तम्‌ । सत यः कश्चिदेवापूरघवत्तदच्छायादिविरोषणमक्षरं वेदयत इत्येकं वाक्यं समापनीयम्‌ । यस्तु वेदयते स प्व इति वाक्यान्तरं कथमन्यथा यच्छब्द्वयानन्वयात्‌ | आद्यवाक्येऽच्छायादिविरोषणन्नरयण कारणसूष्ष्मस्थूट्ररीरत्रयनिराकरणेनादस्थात्रयनिराकर्‌- णेनावस्थात्रयराहित्यमनृ्यते । ोहितादि[स्]गुणवर्भितमित्यनेन तद्रणकस्थूल्रारीरवर्भित- मिति प्रतीतेः । शु्रामित्यनेन तमेव तुरीयमनूद्य तस्याक्षरपामानाधिकरण्यनेक्यम्‌क्त मिति विवेकः । अत्राक्षरमित्यनेनाक्षरं पुरुषं वेद सत्यं प्र बाह्याम्यन्तरो ह्यजोऽप्राणो द्यमना हभ इति मन्बोक्तानि सवीणि विरेषणान्यात्मोपलक्षणान्यात्मोपटक्षणाथ संगहीतानीत्याह- सत्यामेत्यादृना । यस्तु प्वत्यागीत्यत्रापि वाक्ये वेदयत इत्यस्यादषङ्कः । अन्न सवंज्ञ इत्यनन कासञ्च भगवा विज्ञाते सवमिदं विज्ञातं भवतीति प्रतिज्ञातं सर्वविज्ञानम्‌ क्तम्‌ । सवात्मत्वस्य ज्ञानजन्यत्वेऽनित्यष्वं स्यादत आह--पएरवमिति । एवं चाऽऽरोप- निवृत्तिद्राराऽभूततद्धागे विवक्षित इत्याह- सवो भवतीति ॥ १० ॥ विज्ञानात्मा सह द्वशव स्वः प्राणा भूतानि सश्रातेष्ठान्त यच । तदक्षर वेदयते यस्तु साम्य स सर्वज्ञः सवमवाऽधवेवंशति ॥११॥ इत्यथवेवेदीयप्रश्रोपनिषदि चतुर्थः प्रश्रः ॥४॥ ` ~ ` विज्ञानात्मा सह देवेश्चारन्यादेमिः प्ाणाश्चक्षुराद्यो मूतानेप्रायथे- च्यादनं सप्रातेष्ठान्त परवि्ञान्त यच यास्मन्नक्षरे तदक्षरं वेदयते यस्तु साम्य प्रेयद्‌रन स सवेक्ञः स्वेमवाऽऽवेवेशाऽऽवेशतातस्यथः ॥ ११ ॥ ४६ आनन्दगिरिकरूतदीकासंवटितक्लाकरभाष्यसमेता- [५ प्रभः} इति भीमत्परमहंसपरिवाजकाचायश्रीमद्राविन्दमगवस्पज्यपाद्‌- ` शिष्यभीमष्छंकरमगवतः कृतो प्रश्नोपनिषद्धाष्ये ` चतर्थः प्रश्रः ॥ ४॥ (9 अग्न्यादिभिरति । ततश्च चक्षुश्च द्र्टन्यं चेदयप्रापि चक्वरा्िमिरदैवा अप्थुपरुक्षिता इति व्याख्यातम्‌ ॥ ९९ ॥ इत्यानन्दज्ञानविरचितप्रभोषनिषद्धाप्यटीकायां चतुर्धः प्रभः ॥ ६ ॥ ` अथ पञ्चमः प्रश्चः अथ हैनं व्यः सत्यकामः पप्रच्छ । अथ हैनं होष्यः सत्यकामः पप्रच्छ । एवे चतुधपश्नेोत्तमाधिकारिणः पदथंशोधनपूवंकवाक्यार्थत्तानेनाक्षरप्रातिमुक्तवाऽत्रानः धिकारिणो मन्दवेराग्यवत ओमित्येवं ध्यायत अत्मानं प्रणवो धलुदित्यादिमन्सुचितं बरह्म- छोकप्रा्िद्वारा क्मेणाक्षराप्त्यरमोकारोपासनं वक्त पृञ्चमप्रभमवतारयति-अथ हेनमिति। अथेदानीं परापरबह्यप्रापधिषाधनसेनोंकारस्योपासनविधित्सया प्रन आरम्यते- स योह वेतद्धगवन्मनुष्येषु प्रायणान्तमां- कारमभिष्यायीत । कतमं वावस् तेन लोके जयतीति तस्मे स्र होवाच ॥3॥ सयः कथ्चिद्ध वे मगवन्मनुष्येषु मनुष्याणां मध्ये तदद्धूतमिव प्रायणान्त मरणान्ते यावजीवमित्येतदांकारमभिष्यायीताऽऽभमिमस्येन चेन्तयेत्‌ । बाद्यवेषयेभ्य उपसहूतकरणः समाहित वित्तो मक्त्यवेशि- तब्ह्ममाव अकारे । आत्मप्रत्ययरसतानाविच्छेदो भिन्नजातीयपरत्यया- न्तराखेलाकृतां नेवातस्थदीपरिखासमोऽभिध्यानशशब्दार्थः । सत्य- बह्मचष हसा परग्रहत्यागसन्यासशोचसंतोषामायावित्वायनेकयमनिय- 4 कीर अन्ाक्रात्त ॥ . .. । ००11।11।11 { ६ भ्र्नः | वि प्रश्नोपनिषत्‌ । = ` ७ मानुगृहातः ष एव यावज।ववतधारणः । कतमं वावानेके हि ज्ञानष्छभम- मिजंतव्या टलोकास्तिष्ठन्ति तेषु तेनोकारामिष्यानेन कतम स लोक जयतीति पृष्टवते तस्मे स होवाच पिप्पलादः ॥ १ ॥ इदानी मिति । गाग्यप्र्निणेयानन्वरमिलय्भः । परेति । अपरब्रह्मरोकप्रापिक्रमेण पर्रहमोकप्रापतिप्ताधनत्वनेलथः । तद््दुतमिवेति । तदिति क्रियाविशेषणं ताददाम- मिध्यानमिति, तेन विशेषणेनाद्धूतत्वं दुष्करत्वं मातील्यथैः । अभिध्यानेन तत्पू्वकारीने परल्याहारधारणे सूचिते इत्याह-- बाह्ये ति । मक््याऽऽ्दरेणोपचारेणवाऽेशित भरो पितो ब्रह्मभावो यस्िन्नोकारे तस्मिन्समाहितचित्त इप्यन्वयः । अनेन धारणोक्ता । घ्यान- शब्दाथमाह-- आत्मेति । संतानाविच्छेद्‌ इष्यविच््छिन्नसेतान इत्यर्थः । प्रस्ययान्तरेण विजातीयप्रस्ययेनाखिरीकृतोऽनन्तरितः । चित्तस्याऽऽत्मविषयस्येव सत एकदेशेन विक्षेपं वारयति- निर्वातिति । ध्यानेनैव यमादिप्ताधनजातमपि सूचितमित्याह-- सत्येति \ कतममितिडतमचोऽये बहुषु निषारणें दंयति-- अनेके हीति ! ओंकाराभिध्यानं ध्यानत्वादृह्रादयपापतनवदपरप्राप्तिताधनमेवोत परप्रापतिपताधनमपीति ग्र्ट्रमिप्रायः ॥ १ ॥ ` ` एतद्वै सत्यकाम परं चापरं च बहन यरदोकारः । तस्मादिद्वानेतेनेवाऽऽयतनेनेकतरमन्वेति ॥ २ ॥ एतद्रे सत्यकाम । एतद्रह्य वै परं चापरं च बह्म परं सत्यमक्षरं पुर- षास्यमपर च प्राणास्य प्रथमजं यत्तदांकार एवोंकारालमकमोकारप्रती कत्वात्‌ । पर हं बह्म शब्दाद्यपटक्षणानहं स्वधमं विशेषवनजितमतो न शक्यमताच्धयगोचरव्वाकेवलेन मनसाऽवगहितमोकारे त विष्ण्वा- दिपितिमास्थानीये मक्त्यावेशितबह्यमावे ध्यायिनां तसस्मीदतीत्यवग- म्यते शाखप्रामाण्यात्तथाऽपर च बह्य । तस्मात्परं चापरं च बह्म थर्दा- कार ईत्युपचयते । तस्मादेवं विद्रानेतेनेवाऽऽत्मप्रातिसाधनेनेवांकारा- भिध्यानेनेकतरं परमपरं वाऽन्वेति बह्मानुगच्छति नेदिष्ठं द्याठम्बनमो- कारा बह्यणः; ॥ २॥ न“ तदभिप्रायज्ञः पिप्पङादोऽपराटम्बनतया ध्यानं चेदपरप्रापिमात्रपाधनं प्राटम्बनस्वेन चेत्करमेण पररापिप्ताधनमिष्युत्तरमाह--एतद्रा इति । एतचच्छन्दयो्नपुस्कयेरोकार विरोषणत्वायोगा्रष्यविरोषणत्वमाह--एत द्वह ति । किं तद्रघ्चे्यत आह--परं चेति । १कन्चे, द्रावे ।२ख.ग.ध. डः गाहयतु ।३ख.ग. घ, इ, इट्यच्यत्ते ` ४८ आनन्दगिरिक्रेतटीकासंवदठितंशकरमाप्यसमेता- [ ९ प्रन्नः] यदेतत्परं चापरं च ब्रह्मासि तेदुमयमोकार इति वाक्यान्वय . इत्यथः । न चैवं ब्रघमोदेशे- नोकरारप्वविधाने ` ब्रह्मण्योकारटष्टिः प्रसज्येतेति शङ्कयम्‌ । व्रह्मदष्टिरुत्कर्षादिति न्यायेन केषु सामोपारीतेष्यादाविव निक्ष अकार एव बह्वरष्टिः सिध्यतीति भावः । तयोरभदा- स्वेथमेक्यमिल्याशङ््योपचारादित्याह--ओंकारप्रतीकत्वादिति । अनेन सामानाधि करण्येनोंकारस्य प्रतीकत्वमपदिश्यत इति भावः । ननु किं प्रतीकोपदंशेन साक्षादेव ब्रह्मा भिधीयतामत आद-परं हीति । शब्डादी ति! शब्दाभेः साक्षाद्ोधनानहंमित्यथंः |` आआदिदब्देनादुमानादि गृह्यते । प्रदृत्तिनिमित्तस्य घम॑स्य छिङ्गस्य चामावादिति तत्र हेतु माह-सर्दैति । न शक्यमित्यव्मौहितामित्यन्वयः । तर्दन्दरियेमनपा वा तदहो ऽस्ि्व्यत आह--अती स्हियेति । मनसेतीन्द्रियवस्यपि द्रष्टव्यम्‌ । वर्हि तथाविषस्याकारेऽप्या- वेशातमवाक्किचिद्धिसेषमारोप्याऽभ्वेशयो वक्तव्यः । अत एव सूयान्तर्गतत्वं विदोषं वक्ष्यति ओकारतादात्म्यं च तत्कम निर्विरोषत्व]खभोऽत आह--ओंकारे विति । प्रसीव्‌- तीति । तदुपास्तनेन चित्तस्य नेम॑स्ये सति निर्विशेषं स्वयमेव प्रकाशत इत्यथः । तत्र मानमाह-श्ास्रेति । अन्यथा प्रबरह्या्थिनस्तदुक्तिविेयथ्यादित्यथः । तथाऽपर चते । प्रसीदतीत्यन्वयः । तस्मादिति । प्रतीकत्वादित्यथंः । तस्मादेवं बिद्रानिति। ब्रह्मता द्र्यत्वीहीमिति विद्रानित्यर्थः । एतनैवेत्यनन्तरमायतनेनाऽऽलम्बनेनेति पदद्वये प्रमा- दतो गलितमिति द्रष्न्यम्‌ । तस्य पदस्य पिण्डिताथमाह--अआंकारेति 1 न स्वेतच्छ. ` ब्दार्थकथनमेतादेति द्रष्टव्यम्‌ । अमिध्यानस्याऽऽयतनत्वाभावादितीतरोपासनावदस्याप्युपास नत्वात्परप्रापकत्वं न सभवतीत्यतजह--नेदष्ठा मतिं । मनञद्यपक्षयंद्‌ नेदिष्ठं समीप व्त्यन्तरङ्गं श्रष्ठमाटम्बनमेतदारम्बनं श्रष्टमेतदारप्बन परमित्यादिध्रुतेरित्यथः ॥ २ ॥ स॒ यदयेकमाजरमर्िष्यायात स तेनैव स्वदेत स्तूणमेव जगत्यामभिसपयते । तमृचो मनु- ष्यलोकमुपनयन्ते स तत्र तपसा ब्ह्मचर्यण श्रद्धया संपन्नो महिमानमनुभवति ॥ ३ स यद्यप्योकारस्य सकठमाच्राविमागज्ञो न मवति तथाऽप्योकाराः भिध्यानप्रभावाह्श्िटामेव गतिं गच्छति एतहेकदेशत्तानवेगुष्यतयोंका- ` रारणः क्॑ज्ञानोमयश्नष्टो न हुगतिं गच्छति कि तहि यदप्येवमोका- ` रभेदेकभाचाकिमागन्ञ एव देदलोऽभिष्यायीतेकमाचं सदा ध्यायीतस् । १ क. त्वामा । २ख.ग. धृ. इ. (्याहयितुः। २ क, च. प्वादेवाद्र< । * घ. स्वाद्‌, इ । ५ कं. च, मेक । ८ { ५ प्रश्चः | , ॐ प्रभ्नपिनषत्‌६ > तेनेवेकमाताविशिष्ठो काराभिष्यानेनैव संवेदितः सवो पित्त क जगत्यां प्राथेव्यामाभेसपद्यते । किं, भतुष्वलोकम । अनेकानि हि जन्मानि जगत्यां सभवान्त तत्र त साधक्तं जगत्यां मनुष्यलोकमेवर्च उपनयन्त उपनिगमयन्ति । कच सग्वेदरूपा छो कारस्य प्रथदयैकमातच्ाऽमिष्याता । तेन स तत्र मदुभ्यजन्भनि ह्विजाग्यः संस्तपस्षा बह्वचर्थण श्रद्धया च सपद्ना माहेयानं विमूतिषह्ुमवति त कीतश्रद्धा यथेष्टचे्टो मवति योग ष्टः कटाचदपि न इति गच्छति ॥ ३॥ णी नदिषठत्वमेव सस्तुवलुत्तरवाक्येण स्ाथयति--सर यदी ति । विकटस्यापि फटननक्‌- त्वाचेदिष्ठत्वमित्यथः । सकलेति । अकारादिमावियात्मक ओकारः स्न चोपाप्तितम्य इति न जानाति कि त्वकारमात्रमुपापितव्यं जानातीत्यथः । तथाऽप्येकदेशान्ञानवेगुण्य- तया इगतिं न गच्छति कि तल्याकारापभेध्यानप्रमावात्तदेकदेशध्यानप्रमावाद्िरिष्टामेव गर्ति गच्छतीत्यन्वयः । तात्पयाथमुक्त्वदानीमक्षराथमाह--यद्यप्येवमिति । यदिश्व्यो यद्च- पीत्यथ॒न्यस्यातः । एवं च प्त तनवेयतः प्राक्तथाऽपीति षदं द्रष्टव्यम्‌ । एकमा. जामते । एकमातरात्मकमाकारमकारमित्यथः । एकमात्राविरिषटेत्यवाप्येकमावरात्वविशि- त्यथः । ओंकारेति । तदवयवेत्यथेः । एकमात्राप्रधानमप्रानीभूतमात्ादभयं कत्सर्मो- कारमात्‌ केचिच्याचक्षते । दापिकायां वाचस्पत्य चाकारमात्रमित्येव व्याल्यातम्‌ । संब- धेत इति । तन्मात्राध्यानेन तन्माघासना्षात्कारवानित्यर्थः । प्रथिव्यां किमभिसंप्यत ॥ि इते कमाऽऽकाङक्षते--कि{मेति । मडप्यलोकमितिपदमिहाऽऽकृष्याऽऽकाडक्चां पर याते--मनुष्यल!(कामाते । मदप्यदारीरमित्यथः । प्रथिव्यां मङुप्यटोकस्थेव नियमा- तदुक्तवयथ्यमते आह-- अनेकान हीते । पश्वादीनि दीत्यथः । तर्हि तस्य निय मेन कथं मनुप्यत्वप्राक्तरत आह-- तच्च तामेति । छम्वेददूपा ही ति । प्रथिन्य- कारः स॒ कट्वेद्‌ इते श्रतेरकारस्य तद्रपत्वमित्यथं आभध्याताऽकारखूपा मात्रा चेरगवदरूपत्यन्वयः । तेनाते । यनरवेद्ूपत्वं तस्य तेनर्चो मनुष्यलोकसपनयन्त ` इत्यथः । वातश्रद्भ्‌ इति । श्रद्धाकिरहितः सन्नित्यथः । योगथष्ट इति । एकदे. रज्ञानाकट इत्यथः । जनेन न हिं केल्याणक्कत्कश्चिदिति मीतावाक्यसंवादः सूचितः।३॥ अथ चूड | हेमाभेण मनसि संपथते सोऽन्त- ति (र< वनुोरतायत स्षामलक्मर्‌ । समाम दक विशरूतिमनुभरूय ५न्र[वित्त ॥ ९ “|| । १ ॥ जय पुना द्रमाज्ावेभमागज्ञो द्वसान्रण [बाशेषटमकारमाभेधष्या- ५9 ५० आनन्द्गिरेङरतरीकासंवटितन्चांकरमाप्यसमेता- [ ९ प्रभः ] यीत स्वप्रात्मके मनसि मननीये यज्मये सोमदैवव्ये संपद्यत षपकायत याऽऽस्ममावं गच्छति । स एवं संपन्नो मृतोऽन्तरिक्चमन्तरिक्षाधारं द्विती- धमाजखूपं द्वितीयमाच्राख्पेरेव यज्ञ्भिरन्नीयते सोमलोकं सौम्यं जन्म प्रापयन्ति तं यजजूषीत्यथः 1 स तत्र विभूतिमनुभूय सोमलोके मनुष्य लोकं प्रति पनरावर्तते ४४॥ द्विमा्रेण विशिष्टामेतिं । द्वितीयमाचत्वेन षिदिष्टमाकारं तद्वतमुकारमित्यथः । न तु मावराष्यमकारस्य पैमेवोक्तत्वादत एव ॒द्धितीयमात्रारूपमिति वक्ष्यति । श्रततौ तततीया द्वितीयार्थ, आकारममिध्यायीतैव्युपक्रमादेति भावः | अच्ामेध्यान तादात्म्याभि- मानपयन्तीमिति वक्तु मन्ति संपद्यत इति वाक्यं तत्र साक्षान्मनःसपत्तः। साधनत्वेन वा फट- त्वेन वाऽनन्वयान्मनःब्देन तत्परिणामखम्रादिरक्षणद्वारा खप्नयजुराघात्मत्वन श्रत्यन्तर्‌ श्ुतोकार एव लक्ष्यत इत्याह--स्वप्नात्मक इति । उकारे संपत्तिपयन्तमभिध्यानं यः करोतीति वाक्याथ इत्यथैः । अत्र केचित यदीत्याियैः प्रनरित्यन्ते न स्तृतिः | किं तृक्तफटायाकारे विश्वाभिचविराडुपासतनसुंकारे तेनसामिन्नहिरण्यगर्भोपाप्तनं च षिवक्षि- ` तैमित्याहुः । तन्मते मनःशब्दनाण्डपरिणामस्वप्नाभिमानी हिरण्यगमं उच्यत इति वक्तं स्वप्नात्मक इत्यादिविद्षणानीति बोध्यम्‌ । दीपिकायां त॒ माव्राद्वयस्य भिदितस्योपासनं मनसि संपत्िश्च मनसैकाग्रतया चिन्तनमिति च व्याख्यातम्‌ ।॥ ४ ॥ पुनरेतं भिमत्रेणोमित्येतनेवाक्षरेण परं पुरुषमकनध्यायति स तेजासे सूयं सपन्नः । यथा पादोदरस्त्वचा विनिर्मच्यत एवं हवस प्मना विनिम॑क्तः स सामभिरुन्नीयते बह्ल- छक स॒ एतस्माजे[वघनास्रात्पर पुरिशयं पुरुषमक्षतं तदता श्टाका भवतः ॥ ५ ॥. यः पुनरतसाकार चमाचण (सेमान्नावेषयाबज्ञानविङषटनाोमव्येते गवाक्षरण पर्‌ सइूयान्तम्त परुष प्रतकमामध्यायात तनामध्यानन प्रतकत्वन हटस्बनत्व परक्रुतमक्ारस्य पर चापर च ब्ह्यत्यभदश्चतरा-ः कर्मात च द्रूतयाजनकशः श्रता बाध्यतान्यथा यद्याप तुतायााभः । १क.ख. ह. ध्व रख. ग. ड. शरनं ्रि०। ३, व. इ, (टमो »* ख. गष, छ. श्रयो । । अ [ ९ प्रषः ] | प्रभ्नोपनिषत्‌ ५१ धानत्वेन करणस्वमुपपदयते तथाऽपि परकरतानुरोधाचिमा्ं परं पुरुषमिति द्वता4व पस्णिवा त्वजदुक्र द्ुलस्याथ इत न्यायन, स ततायमाचारूप- स्तेजसि सयं संपन्ना मवाते ध्यायमानो मृतोऽपि सू्यास्सोमलोकादिविन्न पुनरावतते किंतु सूयं संपन्नमाच एव । यथा पादोदरः सर्पस्त्वचा विनि- मुच्यते जाणत्वग्विनेमुक्तः स पुननधों मवति । एवं हवा एष यथा हष्टान्तः स पाप्मना सपतक्स्थानीपेनाञ्युद्धिरूपेण वपिनिर्भक्तः साम- मिस्तृतायमाचाखूपरूष्वमुन्नीयते बह्यलोकं हिरण्यगभस्य बरह्मणो छोकं सत्यास्यम्‌ । स हिरण्यगमः सवेषां संसारिणां जीवानामास्मूतः स द्यन्तरात्मा लिङ्गरूपेण सवभूतानां तस्मिन्हि लिङ्कासमनि संहताः सवं जीवाः । तस्मात्स जीवघनः । स विद्वांखिमाचोकाराभिज्ञ एतस्मा- ज्नीवधघ्नाद्धिरण्यगर्मास्परात्परं परमासव्पस्यं परुषमोश्चते परिङयं सर्व- शरारातुप्रविष्टं परयति ध्यायमानः । तदेतस्मिस्यथोक्ताथप्रकाश्चकौ मश््ो मवतः ॥ ५ ॥ एवर्मोकारं स्तुस्वा तदुपासनं परत्ह्मविषयं विधत्ते--यः पन रिति । विज्ञान मि- शेष्टेनाते । विज्ञानविषयीकृतेनेल्यथः । .मात्रात्रयार्स्मकन्ञानेनेति यावत्‌ । प्थेवदत्रापि त्रिमात्रेणेलत्र तृतीया मात्रा मकार उच्यत इति भ्रमं वारयितुमोभित्येतेनेवाक्षरणेत्युकम्‌ पवतर तत्तरमात्राप्रषान आकार एवोच्यत इति मत इवेदं विरोषणमनुपपननं पृवैवराप्योकार्‌- स्यवाक्तत्वादिति तन्मतमनपपन्रमिव मातीति चिमात्रेणेति त॒तीयाश्चवणाद्ोकारा न प्रतीक तथा सति विषयत्वेन, कपतया द्वितीया स्यात्कि स्वमिध्यायकृत्वेन क्रणस्वमेव ततीयाबडा- दिति भ्रम्‌ वारयति-- प्रतीकेनेति । तस्य कमत्वेऽपि कारकत्वेनामिघ्यानकरियानिर्वर्तकष- स्वेन हेतुत्वात्तन्मात्रविवक्षया, तुतीयापपदयत इत्यथः । एवे व्याख्याने हेतुमाह--प्रतीकष- त्वेनेति । अमदति । प्रतीकत्वे ह्यधिष्ठ(नाघ्यस्यमानयोस्वादात्म्यारोपादमेदश्रवणमपप्‌. यते करणत्वे त॒ न तदुपपद्यत इत्यथः । अनेकश इति । ओंकास्मभिष्यायीत स यथे. कृमा्रमभिध्यायीतेति द्विवारं श्रतेत्यथः । अन्यथत्यस्य बाध्येते्यनेनान्वयः । अथ यदि द्विमातेण. यः षृनरेते चिमातरेणेति च तृतीयाऽपि द्विवारं श्रता हेतुत्वविक्चया करणसखन्‌ ` स्वरसा च कारकविमक्तित्वात्ततस्तेस्या अपि बाधो न युक्त इति शङ्ते- यद्यपीति द्वितीयाद्वयस्यापि कमेत्वे खारस्यादुपक्रमस्थत्वाच्च तस्येव प्राबल्यमित्याह-तथाऽपीतिः ४ ` प्रकृतेति । प्रक्मादरोधादित्यर्थः । किंच द्वितीयाद्वयमुक्ता( क्वाऽ १) मेदश्चतिः । एतेनैवाऽऽयतनेनिकतरमन्वेति आयतनेनेवान्ेतीत्यारम्बनवाच्यायतनश्रतिद्धयं वेति ` १ख.ग. ध्‌. ङ. च. रसूपेतज | >२,क. स. इ. सयस ।३ ख. ग. ध, ड. त्व।वयुक्तः ० ०५. () भख, सन्ञातेनेः। ग, (त्मना ज्ञातेन | घ. ड, “सज्ञा? । ५ क. शानोँकाः। ६ च. साच द्म\ ५२ आनन्दगिरिकतरटीकासवाटेतज्ञांकरमाष्यसमेता- [ ९ प्रभः) घहु्त्यद्रोधेन तृतीयाद्रयं॑त्याज्यमित्याह-- त्यजदेक मिति । तृतीवमाच्रा- खूप इति । यद्यपि मात्रात्रयध्यानान्मात्रात्रयरूपित्वमव तस्य॒ तथाऽपि तुतीयमा- आया एवेहापाधारण्यात्तत्पराधान्येन निर्देश इति वोध्यम्‌ } तृतीयमात्रारूप इति सप्त- म्यन्तपाठे वत्पयेविरोषणं मकारस्याऽऽदित्याप्मकत्वादिति । दिरण्यगभ्रस्य नौवघनघ्वमताग्‌ तविक्षणन्यायेनोपपादयति-- स हिरण्यगमं इति । लिङ्ख्पेणेति । समष्टि र्पेणेत्यथ; । तास्मिन्हौी ति । समष्टिरिङ्धात्मनि हिरण्यगमे व्यष्टिलिङ्गामिमानिनः स्वे जीवा गोत्वसामान्ये खण्डमृण्डादय इव संहता इत्यथः । इदानीं वाक्यं यांजयति- विद्रानिति । स विद्रानिदानीं ध्यायमानः पश्चाद्रह्याकं प्राप्तः । तत्र ब्रह्मोके स्थः .रजङ्मेभ्यः पराजीवघनात्परं पुरुषं पदयति ततो मुक्तो भवतीत्यन्वयः ॥ ५ ॥ तिस्रो मात्रा मृव्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः । कियासु बाद्याभ्यन्तरमध्य- मासु सम्यक्पयुक्तसुन कम्पते ज्ञः ॥ &॥ तस्ना्सख्याका अकाराक्तारमकाराख्या आकारस्य माराः । स॒व्यु- मत्यः, ृत्युयासां वियतेत शत्छुमत्या इृत्सुमाचसदनाोतच्छान्ता सरस्सु गोचरा एदेत्यथः । ता आत्मनो ध्यानाक्तेयास प्रयुक्ताः किचान्यो- पसक्ता इतरेतरसब्रद्धाः । अनरिप्रयक्ता विरोषेणेकेक विषय एव प्रय॒क्ता [प्रयुक्ताः । न तथा विप्रयुक्ता अविप्रयुक्ता नादिप्रयुक्ता अनविपरयुक्ताः के ताह वेशषणेकास्सन्ध्यानकाले तिुष॒ क्तेयास बाष्याभ्यन्तरमध्य- मासु जायत्स्वप्रसुषुप्तस्थानपुरुषामिध्यानलक्षणास्ु योग्यासु सम्यक्प- युक्तास्‌ सम्यग्ध्यानकाले प्रयोजिता न कम्पते न चलति ज्ञो योगी यथाक्तावमागन्ञ अकारस्येत्यथंः । न तस्येवंविदश्चलनमपपद्यते । यस्मजायत्स्वप्रसुषुप्पुरुषाः सह स्थानेसा्ाचयद्पेणाकारात्मरूपेण इृष्टाःस दयेव विद्रान्तर्बात्म्रत ओंकारमयः कुतो वा चछेत्क स्मिन्वा ॥६॥ तत्र युः पनरतमित्यादिन्‌ कतऽ आच मन्त्रं योनयति-- तिचच इति । प्रत्यभो- चरा इत । प्रलक व्रह्महाष्टे च विना तदुपासकानां म॒त्यनतिक्रमादिल्य्थः | बरह्मरष््या साछषटत्वेन च्‌ संभूय च प्रयुक्ताश्चनायं दोष इत्याह- जाम्रतपरुषो वश्वानरामिन्नो विश्वस्ततस्यानं स्थूदारीरं जागरितं च । खसपरषसतु हिरण्यग- ` भामिननस्तेनपस्तत्स्यानं चिङ्गशारीरं॑ स्मरश्च । सुषप्तावीश्वरात्मा प्ाज्ञस्तस्स्थानमन्या- $ सख.ग. घ. 5, च. पवुप्तोऽपीश्चः । [ ९ प्रक्षः प्रश्चोपनिषत्‌ . ५ तं सुषुप्तिश्च । तेषामकारादितादात्म्येन यदमिध्यानं वे्क्षणा योगक्रियास्ु प्रयुक्ता- स्न्योन्यसक्ता अनविप्रयुक्तास्तिखो मावा: प्रयुक्ताश्वे्न कम्पत इत्यन्वयः । अनेन स्वी. मके प्रतरह्मणीश्वर आकारभेदेन ध्यानमुक्तम्‌ । यथोक्तेति । तिखो मात्रा इति -छोको- ्तविमाग इत्यथः । कुतो वेति । चनं विक्षेपः स्वस्य सर्वात्मत्वेन स्वम्यतिरिक्तामावा- लनं न संभवतीति कतो हेतोः कस्मिन्वा विषये चेदित्यर्थः ॥ ६ ॥ सवाथंसयहाथों द्वितीयो मन्न काम्भरेतं यज॒भिरन्तरिश्च+ सामभियतच्त्कवयो वदयन्त्‌ | तमाङ्रणवाऽऽयतनन्‌ान्वाते द्रा न्यत्तच्छान्तमजरममृतमभय प्रं चेति ॥ ७ ॥ रत्य चकववदायत्रभ्नपार्नषाद्‌ पचमः प्रश्चः ॥५। | अहाग्भरेत लोकं मनुष्योपलष्चितम्‌ । यजर्भिरन्तरिक्चं सोमाधेष्ठेतम्‌ । सामामेयत्तद्रह्मटोकमिपति तुतीयं कवयो मेधाविनो विद्यावन्त एष नावंद्रासिां वेदयन्ते । तं चेविधं ठोकमाकारेण साधनेनापरबह्यटक्ष- णमन्वेत्यनुगच्छति विद्वान्‌ । तेनेवांकारेण यत्तत्परं बह्याक्षरं सत्य पुरुषाख्य शान्तं विमुक्तं जाय्रस्स्वप्रसुषप्त्या दि विक्षेषसवंप्रपश्चविवानत- मत एवाजर जरा्बाजितममतं भ॒त्युवजितमत एव यस्माजराविक्ेयार- हेतमतोऽभयस्‌ । यस्मादेवामयं तस्मास्पर निरतिशयम्‌ । तदप्यकार् णाऽऽयतनेन गमनसाधनेनान्वेतीत्यथः । इविशब्दां बाक््यपरसमा- प्त्यथः ॥ ७॥ इते भ्रामत्परमहसपरिवाजकाचायभ्रीमट्रोविन्दमगवप्पज्यपादाशेष्य- भांमच्छकरभगवतः कृतो प्रभ्नोपनिषद्धाष्यं ` पञ्चमः प्रश्चः ॥<॥ | अपरव्रहमप्राप्त्यथे य ओंकारः प्रयुक्तस्तेनेव न प्रथक्परयुक्तः परमपि प्राप्नोति ब्रह्मरोकः उत्पन्नानावश्यषत्रह्मप्राक्षात्कारेणोक्तस्याकारस्य क्मम॒क्तिफटत्वादित्याह-तेनवेतं । यना- परमन्वेति तेनेव परमप्यन्वेतीव्येवकाराथं इत्यथैः । तद्प्योकारेणेत्यायतनविरेषणाथं पएनरा- कारग्रहणमिति न पुनरुक्तिरिति बोध्यम्‌ ।॥ ७ ॥ | ४ इति _श्रीमदानन्दज्ञानाविरचितप्रभोपनिष्डधाप्यदीकायां पञ्चमः प्रभः ॥ « ॥ [रि % एतद्रे स इति पदं क्चिन्मूठेऽयिकं चञ्च भाष्ये दीपिकायां च नोपम्यते । 1 „न क. तत्तत्सृक्ष्मलक्ष' । २ कृ, च, ध्यादिर भ ¦ . | ५४ आनन्दभिरिकृतदीकासंव लि वक्षांकरभाप्यसमेता- [ ६ प्रषः ] अथ प्रष्ठः प्रश्चः। अथ हैनं सुकेशा भारद्ाजः पप्रच्छ | अथ हेनं सुकेशा मारद्ाजः पप्रच्छ; समसत जगत्कायकारणलक्षणं सह विज्ञानात्मना परस्मिश्चक्षरे उषुामेकारे सप्राताष्टे(छ)त इत्युक्तम्‌ । सामथ्यासलयेऽपि तस्मिन्नेवाक्षरे संप्रातिष्ठते जगत्ततं एवोव्पययत इति सिद्धं मवतिन ह्यकारणे कायस्य संप्रतिष्ठानमुपपद्यते \ उक्त च- ४ आमन एष प्राणो जायते `` इति । जगतश्च यम्मृटं तत्परिज्ञानात्परे भेय इति सर्वापनिषदां निश्ितोऽथंः । अनन्तर चोक्त स सवज्ञः सवा भवतोति ! वक्तव्यं चक्र ताह तदुक्षर सत्यं पुरुषाख्यं विक्षेयामेति। तवर्थोऽयं प्रश्न आरभ्यते । वृत्तान्वास्यानं च विज्ञानस्य दुल भतश्याप- मेन तहब्ध्यर्थ मुमुश्चुणां यलदिशेषीपादानार्थ॑म्‌ । गताः कटाः पृश्ठद्श प्रतिष्ठाः कमोणि विज्ञानमयश्येति मन्त्रे कर्मभिः सह षोदश ` कडानां परस्मिह्ठयमुक्स्वा यथा नद्यः स्यन्दमाना इति मन्त्रेण दृष्ट न्तोक्तिद्वारा प्रपा. शक्ता तन्मन्तरयोर्विस्तराभिधानाथं षष्ठ प्रश्षमारभते--अथ हैनमिति । तस्य पूर्वेण संगतिमुक्ता्थाद्वादपवकमाह--समस्तामित्यादिना । अक्षरस्य कारणत्वसिद्धयरभ प्रख्येऽपि तस्मिनेव ठ्यमाह-सामथ्यादिते । दयाधारत्वेन कारर्णैस्वमाह- तत हति । तदक्तः प्रयोजनमाह-जगत इति । यद्यप्याद्वितीयात्सन्ञानान्सुक्तिन कारण- ज्ञानात्तथाऽपि तस्य कारणत्वे ठब्यतिरेकेण कार्याभावात्तद्वितीयत्वज्ञानं सिद्धयतीति तादृशास्मन्ञानात्परं श्रेय इति । आत्मा वा इदमेक एव । स एतमेव पुरूपं बह्म ततममप- द्यत्‌ । प्रज्ञानं नह्य । स॒ एतेन प्रज्ञनाऽऽत्मनाऽखतः समभवत्‌ । सदेवेकमेवाद्वितीयमित्युप- ` कम्याऽऽचायेवान्रूषो वेद, अथ पत्स्ये, तमेवेकं जानथ । अरेतस्येष सेतुः, अहं जअह्यास्मीति । तस्मात्तत्सवेमभवदित्यादिषु निश्ितमित्य्थः । इहापि तादगात्मन्ञानादेव, ` सवात्ममावः श्रेय उक्त इत्याह--अनन्तरमिति । वृत्तमनृद्य वर्तिष्यमाणमाह-- ` वक्तव्यमिति । तदर्थोऽयमिति । तस्य श्रीरान्तस्थत्वोक्तिद्वारा तस्य प्रत्यगात्म- च्वज्ञानाथमित्यथः 1 भगवान्ह्र्ण्यनाभ्भः क्त्या राजपुत्रा मामुर्प- । १ख.ग. घ. छ. (ततान्तन्याख्या। च. प्तान्तान्वाद्या०। २क. ग, च, '्ोतपादन^४ ` | (- सर गभध, इ णत्वाथम | त्‌! ` | | | क (६ अभः] प्रश्नोपनिषत्‌ । _ ५५ = ह + अ र ्‌ र $ तयेत# प्रश्रमपृच्छत । षोडशकलं भारद्वाज पुरुषं # ® क, 9, म क म वेत्थ तमहं कुमारमवुवं नाहमिमं वेद ययहमि- 0 4 ® रि £ (~ क षः ममवेदिषं कथं ते नावक्ष्यमिति सम्‌^खो वा प | क, शु हि , क क क १ प परिशुष्यति योऽन॒तमभिवदति तस्मान्नार्हा म्यनृतं वक्तुं स तूर्ण रथमारुद्य प्वबाज । क # द क ` क (क्रे | त्वा बच्छ ईर्म पर्ब इतिं ॥३॥ ह भगवन्हिरण्यनामा नामतः कोसलायां मवः कोसल्यों राजप जातितः क्षञज्जियो मामुपेत्योपगम्पेतमच्यमानं प्रश्रमप्रच्छत । षोडशकलं षोडकसख्याकाः कटा अवयवा इवाऽऽत्मन्यबियाध्यारोपितद्पा यस्मि- नपुरुषे सोऽयं षांडशकलस्तं षोडशकलं हे भारद्वाज पुरुषं वेत्थ विजा- नासि । तमहं राजपुरं कुमारं पृष्टवन्तमन्रुवमुक्तवानस्मि नाहमिमं वेद्‌ यत्वं परच्छसीति। एवमुक्तवत्यपि मय्यज्ञानमसंभावयन्तं तमज्ञाने कारण- मवादि्षिम्‌ । यदि क्थचिदृहमिमं ववया पृष्ठं पुरुषमवेदिषं बिदितवा- नस्मि कथमत्यन्तशिष्यगुणवतेऽर्थिने ते तुभ्यं नावक्ष्यं नोक्तवानस्मिन ब्रूयामित्यथंः । मुयोऽप्यप्रत्ययमिवाऽध्लक्ष्व प्रत्याय पितुमन्रवम्‌ । समूटः सह मटेन वा एषोऽन्यथा सन्तमात्मानमन्यथा कुर्वन्ननतमयथाम्‌ता्थ- मामिवदति यः स परिङ्ष्यति शोषमपेतीहलोकपरलोकाभ्यां विच्छिद्यते विनर्यति । यत एवं जाने तस्मान्नाहाम्यहमनरतं वक्तु मूढवत्‌ । स राज- पुत्र एवं प्रत्यायितस्तृष्णां बीडतो रथमारुद्य प्रववाज प्रगतवान्यथाग- तमेव । अतो न्यायत्त उपसन्नाय योग्याय जानता विया वक्तव्येवानर्तं च न वक्तत्य सवास्वप्यवस्थास्वत्यताव्सद्ध मवते। तपरुषव्वा तां पुच्छामे मम हद्‌ वित्तेयत्वन कषल्यमिवम हद्‌ स्थित कासो वतते विक्ञेयः पुरुष इति ॥ १॥ _ प्रञ्नमिति । प्र्टन्यमित्यथः । अज्ञाने कारणमिति । अज्ञानसंमावनायां कारण- ` मत्यः । अप्रत्ययमिति । अविश्वास्मित्यथः । अन्यथा सन्तमिति । ज्ञानिनं ` ` प्न्तमन्यथा कुवचन्नानिनं कुव्नारोपयनित्यथः । कथं ते नवक्ष्यमि्यनेन सूृचितेमथं- ` माह-अत इति । समो वा इत्यनेन स॒चितमाह-अनतं चति । स्वरूपेण शल्य. 7 ० # क(चन्मृर एनासात्‌ पाठः + कैचिन्मृरु हका इत प.डः | ५६ आनन्दागेरिकरतदी कासंव छित्ञांकरभाष्यसमेता~ [ ६ प्रभः | स्वामावादाह-- विज्ञेयत्वेनेति । यावजेन्ञापितं न ज्ञायते तावत्तदधदि शल्यक्द्धासतं इति शस्यमिवे्युक्तम्‌ ॥ १ ॥ तस्मे | होवाच दहेवान्त शरीर सो घ्य स्‌ पुरुषो यस्मिचेताः षोडश कलाः प्रभवन्तीति ॥ २॥ तस्मे प्त हांवाच । इहंवान्तःशरारे हदयपण्डरीकाकाक्मध्ये हे सोभ्य स पुरुषा न देशान्तरे वेया यस्मिद्ेता उच्यमानाः षोडक्ष कलाः प्राणाद्याः प्रमवन्त्युत्पद्यन्त इते षोडश्कलामेरुपाधिभताभिः सकल इव बनष्कलः पुरुषो टक्ष्पतऽविद्ययेति तदुपाधिकलाध्यारोपापनयेन विंयया स पुरूषः केवला दृर।यितव्य इति कलानां तसखमवत्वभ्च्यते १ प्राणादानामत्यन्तानावशेषे द्यद्रये शद्धे तचे न क्क्योऽध्यारोपमन्तसेम प्रातेपाद्यप्रातेपादनादिव्यवहारः कतंमिति कलानां प्रभवस्थित्यष्यया आराप्यन्तेऽबेयाविषयाश्चेतन्याव्यतिरेकेणेव हि कला जायमानास्ति- छन््यः परलायमानाश्च सर्वदा लक्ष्षन्ते । अत एव भ्रान्ताः केचिदथि- संयागाद्धतमिव घटाययाकारेण चैतन्यमेव प्रतिक्षणं जायते नद्यती ति । ता्नेराधे शन्यामेव सवेमित्यपरे । घटादिविषयं चेतन्यं चेतयितर्भिस्य- स्या -त्मनाअनत्वं जायत हवनदहयतात्यपर्‌ । चतन् भतधम हाते टोष्ा- सातः । ` पुरुषस्य षोडशकर्त्वं न साक्षात्सावयवत्वेन किंतु कलाजनक्षत्वेन वद्पाधिमच्वादिति वक्तु यस्मिन्नेता इति वाक्यमिति तत्तातपर्यमाह- षोडशकला भिरिति । नन केवल आत्मा प्रद्र्यतां कि वक्ष्यमाणकखक्त्यत्यत आह--तडपाधी ति । तथैव स प्रदर्श नीय इत्यत्र हंठमाह-- अत्यन्तेति । अवेद्याकिषया इति । अविद्याधीना इत्यर्थः | काठत्रयेऽपि तासां चेतन्यरूपाधिष्ठानाव्यतिरेकाद्रस्जुपर्णवन्परषात्वाित्यविदा विषयत्वं साध. यति-चेतन्येति । चेतन्यान्यतिरकेण लक्ष्यमाणत्वं हेतं विन्नानवादिध्रन्त्या दी कराते--अत एवते । पृतं यथाऽच्िसंयोगाद्रवावस्यां प्रतिपद्यत एवमहमाकारमाटय. वज्ञानमच वाप्तनावशाद्धुषयाकारण जायत इति वदतां तेषां भ्रमो विषयस्य चेतन्याव्यति- रेके प्रव्ययं गमयत्ति, अन्यथा तथाभरमान॒पपत्तेरितयर्थः । विषयाणां तरेतन्याव्यतिरेकेण प्रती- तिनियमादेव विषयविन्ञानरूपेण चेतन्यामावे सुषुप्त्यादौ शुन्यभमो जातः केषांचिदिति तदी- यश्नान्त्याऽपि चेतन्याव्यतिरिक्तप्रतीतिं ददी करोति- तन्निरोध इति । चेतन्यस्यानि त्यस्य कररोपाधिष्ठानत्वं न॒संमवति कटाकायत्वादिति नेयायिकपक्षोक्तिम्याजेन १ क. च. धिरूपाभिः } २ क, च, श्नयनेन । ` [ ६ प्रभः] - प्रभ्ोपनि्त्‌ । ५७ शङ्ते--घटादीति । भूतधर्म इति । देहाकारेण संहतमृतधमं शइय्थः । अनपायोपजनधर्मकचेतन्यमास्मेव नामरूपाद्युपाथिधर्भेः प्रत्यवभासते! सत्थं ज्ञानमनन्तं बरह्म । परज्ञानं बह ` विज्ञानमानन्दं बह्य । विज्ञानघन पवेत्याहिश्च तिभ्यः । स्वरूपव्यभि चारिषु पदार्थष चेंतन्यस्याव्यभिचार- द्यथा यथायो यः पदार्था विज्ञायते तथा तथा ज्ञायमानवत्ादेव तस्य तस्य वैतन्यस्याव्यभिचारित्वं वस्ततच्ं भवति, किंदिन्न क्षायत इति शातुपपन्नम्‌ । धेतन्यस्याऽऽरोपापिष्ठानत्वक्षिद्धययं निष्यत्वमकंप्वं च वद्स्तानिराकरोति-अंभपा- येति । प्रत्यवमाषत इति । नानात्वेन कायैत्वेन चेति शेषः । सत्यं ज्ञानमिवि। तथां च श्रतिविरोधात्ते पक्षा हेया इत्यथः । विच ज्ञानकारे विषयाणां सद्धावानेयमामां याद्धिषयकाडे च ज्ञानस्य सद्धावनियमात्तयारभेद्‌ इति विनज्ञानवादिपक्षं निराङ्वन्नम्यमिचार- देव ज्ञानस्य नित्यत्वं साधयन्ेयायिकादिपक्षमपि निराकरोवि--स्वशूपेति । धरन्ञान कृषे घरोभावसभवाद्विषयाणां ज्ञानव्यभिचारितवं ज्ञानस्य तु विषयकालेऽवदयमावनियमाद्‌- व्यभिचारिस्वमित्य्थः । पटकाडे घरत्ञानमपि नास्तीति घरन्ञानस्यापि पटविषयन्यभिचारिष्व तुल्यमिप्याशषङ्कय स्वरूपेत्युक्तम्‌ । ज्ञानस्य विषयविश्िष्त्वरूपेणव व्याभचार; । ।िषयस्य मु खरूपेेवेति विरोष इत्यथः । ज्ञानस्याव्यभिचारित्वमुपपादयति--यथा यथेति । ननत्प्नविनष्टदेरमरुगहान्तवर्तिनशान्ञायमानस्वाज्ज्ञानस्यापि ज्ञेयाव्यभिचारोऽपिद्ध इत्या- शङ्कव तस्याज्ञाने तत्सद्धावापिद्धेप्तथाभूतपदारथोऽपिद्ध इत्याह-वस्तुतचवेति । क क ङ्प च ह्यते न चास्ति चश्चुरिति यथा । व्यभिचरति तु ज्ञेयं ज्ञानं नं व्यभिचरति कदाचिदपि ज्ञेयम्‌ । ज्ञेयामाबेऽपि ज्ञेयान्तरे मावाज्ज्ञा- नस्य ! न हि ज्ञानेऽसति ज्ञेयं नाम मवति कस्याचित्‌ । उषुपऽदशनाञ्ज्ञा- नस्यापि सषरतेऽभावाज्तेयवञ्ज्ञानस्वरूपस्य व्याभेचार इति चेन्न । ज्तेयावभासकस्य ज्ञानस्याऽऽलोकवञ्ज्ञेयाभिष्यश्जकत्वात्स्वव्यङ्खचाभाव आलोकाभावानुपपत्तिवत्सुषुते विज्ञानाभावानुपपत्तः । „__„_____~ ---------~----_--_-~_-_~___-~_~~~~_~__~_____~_~~~~~~~~~~~~--~--- अनप्पत्तिमेव हष्टन्तेन सटी करोति-- पं चेति । ज्ञेयस्य ज्ञानन्यमिचार्वं ज्ञानकाडठे सत्वनियमामावरूपं॒स्पष्टमित्याह --व्याभेचरते त्वात । घरन्नानकाटे कदाचिद्धयमावादित्यर्भः । पटकाटे घरन्ञानस्यापि व्यभिचार्तुस्य इत्याशङ्कय विशिष्ट- ` १क.च. श्ानमानन्दं व्रः । २ ख. ड. तस्या०।३ क. च. स्तु चभ । भक. ` प्दृस्तन्निः। ५ क. च. स्तु चेति। ६ क. च. तिवत्‌ । व्य । ५ आनन्द्गिरिकृतदीकासंवटितन्चांकरमाष्यसमेता- [ ६ प्रश्नः ] रूपेण व्यभिचारेऽपि स्वख्पेणाव्यमिचारं पूर्वत्सूचितमाह--न व्यभिचरतीति ! ज्ञानामत्यस्यहाप्यषङ्धः । पृववाक्ये द्रतीयान्तामेह त॒ प्रथमान्तमिति विदोषः | भावा. दिति । स्वह्येणेत्य्थः । ज्ञानस्य स्वरूपेण सत्तामेव ज्ञेयान्तरस्य ज्ञयत्वादेव साधयति-- न हीति । स्वरूपेणाप्यमावं रङ्ते- सुषुप्त इति । किं तदानीं जञेयामवेन ज्ञानाभाव साध्यत उत ज्ञानस्याद्शनाद्वाऽऽयेऽपि ज्ञयस्य व्यङ्गयत्वात्तदभावाच्यज्ञकाभाव इति वोत तयारेक्यादेकामाव इतरामावे इति । नाऽऽयो व्यमिचारादित्याइ- न ज्ञेयेति । न द्यन्धकारे चक्षुषा रूपानुपठब्धा चक्षुषोऽमावः शक्यः कल्पयितुं वेनाशेकेन । वैनाशिको ज्ञेयामावे ज्ञानाभावं कल्पयस्येवेति चयेन तद्भावं कल्पयेत्तस्याभावः केन कल्प्यत इति वक्तव्यं वेनाश्चिक्ठेन । व्यङ्ग्यज्ञानेककरपस्य व्यङ्ग्यामवेऽभाव उच्यत आलोकस्य प्रत्यक्षसिद्धतवानैवमिति = ज्ञानानुमेयत्ववादिनं प्रति दृष्टान्तान्तरमाह--न ही ति । वेनाशिकमते विज्ञानव्यतिरि- त्ारोकायमावान्र तेज व्यभिचार इति शङ्कते वैनाशिक इति । कल्पयस्येवेति । उक्तव्यभिचारस्यलामावेन व्यमिचारामावादित्यर्थः । एवमपि ज्ञानाभावकल्पकस्य ज्ञेयाभा- व्य ज्ञानमङ्ञा क्रियते नवा । जाये न ज्ञानाभावसिद्धिस्तस्येवामावन्ञानस्य प्रच्वादि- त्याह-येनेति । येन ज्ञयामावज्ञानेन तदमावं ज्ञानाभावं कल्पयेत्तस्य ज्ञानस्यामावः फेन कल्प्यते न केनापि कल्पयितुं शाक्य इत्यथः । तद्मावस्यापि ज्ञेयत्वाज्ज्ञानामावे तदनुपपत्तेः । ज्ञानस्य ज्ञेयाव्यति- 1रक्तत्वाञ्ज्ञदामवे ज्ञानाभाव इति चेन्न । अभावस्यापि ज्ञेयत्वाभ्यपग- ` माद्‌ मावाअपं ज्ञेया ऽभ्युपगम्यते वेनाशिकैर्भित्यश्च तद्व्यतिरिक्तं चेज्ज्ञानं | नत्वं काट्पत स्यात्तदभावस्य च ज्ञानात्मकत्वादमावत्वं वाङखाचमेवन ` परमाथताऽमावत्वमानेत्यत्व च ज्ञानस्य । न च नित्यस्य ज्ञानस्याभाव- नाममा्राध्यारोपे किंचिन्नस्छिन्नम्‌ । न द्वितीय इत्याह-- तदृभावस्यापीति । ज्ञेयाभावस्याप्यन्नातस्य ज्ञानामावकस्प क्वाप्षमवादवदयं रयत्वात्तसज्ञानाभावं तदद्धपपत्तः करपनादुपपत्तन्ञानानङ्ीक्ारपक्चो न युक्ते । श्त्यय पगमादुाद्धवाघ्य त्रयादन्यत्पस्कृतं क्षणिके च तदिति प्रतिप्स्याप्रतिक्ल्यानिरार्घा- काशर्परतन्रयन्यतिरिक्तस्यैव क्षणिकत्वेन निरोषङव्ितस्यामावस्य नित्यत्वाङ्गीकारेण तद्‌- 4 १क.ख.उ.च. प्चितुमवैः। २ ग. च क क्ल्प्यस्य । ३क.च. शल्यानि०। *क. शधादाकाम वि व ६० आनन्दगिरिकृतदीकासं वलितकशशांकरमाप्यसमेता- { ६ प्रन्नः | विज्ञानततेरनिष्यत्वाङ्गीकरेण स्वया तदाऽपि तदभावो वक्तुं नश्यत इत्याह--न हुषप्त इति । अस्तित्वमिति । तथाच ज्ञानस्याद्दानमपषिद्ध सुषुप्तेऽपि तदङ्गीकारा- दित्यः । ननु ज्ञेयाभवेन तन्निरुप्यस्य ज्ञानस्याद्ोनमित्युच्यते मया॒सुषुपे च शस्व सज्ञेयत्वाज्ज्ानद्रमैमुपपदयतेऽस्मन्मते । त्वन्मते तु स्वज्ञेयतानङ्खीकारत्सुषु्ते चान्यस्याभा- दीनिरूपकरामावान्‌ ज्ञानदशषेनाक्षित्वमुपपद्यत इति शङ्कते--तज्रापीति । अभावस्थटे जानज्ञेययोरभेदस्य साधितत्वाततदृषटानतेन सर्वेत ज्ञानज्ञेययोरेदपाधनान्न छन्ञेयत्वं ज्ञानस्य त्याह-- न मेदस्येति । अमावरूपो [विज्ञेयो विषयो यस्य तस्य ज्ञानस्याभावरूपौ यो तयस्तव्यतिरेकादित्यथः । ` हि तस्सिद्धं मृतमिबोज्ीवयितुं पुनरन्यथा कठं शक्यते वैनाशिकः शत्तैरपि ज्ञानस्य ज्ञेयत्मेवेति । तदप्यन्येन तदप्यन्येनेति त्वत्पक्षऽतिप्रसङ्ग इति चेन्न \ तद्विभागोपपत्तेः सर्वस्य । यदा हि सवे ज्ञेयं कस्याचत्तवा तदतिरिक्त ज्ञानं ज्ञानमेषेति द्वितीयो दिमाग एवाभ्युपगम्यतेऽवेनाश्ि तुतीयस्तद्धिषय इत्यनवस्थानुपपत्तिः सुभावस्थञे भेदेऽपि न पर्वत्रेत्याशङ्कय न्यायस्य ठल्यत्वाने तदन्यधा कुं शक्यमि त्याह-न हीति । ज्ञानस्य स््यतिरिकतजञेयत्वनियमपूपेऽनवस्थां वेनारिकः शङ्ते- ज्ञानस्येति । ज्ञेयस्य स्व्यतिरिक्तज्ेयत्वनियमा ज्धीकारादस्मन्मते च ज्ञान्य ज्ञेयत्वान इ्कारान्न दोष इत्याह-न तदिति । सवस्य वरस्तुनातस्य विमागोऽप्तकरो ज्ञानं ज्ञान. प्व न॒ ज्यं ज्ञयमपि ज्ञेयमेव न कदाचिदपि ज्ञानमित्येवरूपस्तस्योपपत्तेरित्यथः । अथवा, द्विमागोपपत्तरिति च्छेदः । ज्ञानज्ञयरूपमागद्वयमेव रारिष्टयमवाज्गो क्रियते न तूत्तीया ज्ञानविषयकज्ञानषूपो मावरादिरङ्गी क्रियत इत्यथः । ता(त)सेवाऽऽह-यदा दहेति । यस्मिनपक्षे ज्ञेयं रवै स््व्यतिरिक्तस्य कस्यचिज्जञान्य ज्ञेयमित्यज्गी क्रियत्‌ इते श्ेयपदा- वन्या स्वन्यतिरिक्तस्येतिपदाध्याहारेण च यदा हीति वाक्यं योज्यम्‌ । . अवेनाद्विकेरिति च्छेदः । तद्विषय इति । ज्ञानविषयक्रज्ञानात्मक इत्यथ ज्ञानस्य स्वेनैवाविज्ञेयत्वे सरवज्ञत्वहानिरिति चेतसोऽपि दोषस्तस्पे वास्तु किं तन्निवर्हेणेनास्माकमनवस्थादोषश्च ज्ञानस्य ज्ञयत्वाभ्युपगमाः दवश्यं च वैनाशिकानां ज्ञानं ज्ञेयम्‌ । ता त(त्वीसपक्े ज्ञानात्मकस्य ब्रह्मणः सवज्ञत्वं न स्यप््स्वेन स्वस्यान्ञानादेते शङ्ते~ ज्ञानस्पै ति । ज्ञातं योग्यस्य स्वस्यान्ञाने हि सवज्ञत्वहानिः अन्यथा राशाव्षाणाद्रज्ञा- ` तात्सर्वज्ञसवे कस्यापि मते न स्यादतो नास्मन्मते तस्य दाषस्य प्राप्तिः कितु केनारिकस्यव, ` तेत ज्ञानस्यावद्यज्ञेयत्वाङ्गीकारात्स्वेन स्वस्य ज्ञेयत्वस्य सिद्धं हीति पूतेमन्ध , ५५ न. "११, 8 =---------~-----------------~----~---------------~------------------ `` ~ ` 9, क, च. नमत्युष {६ प्रक्ष] ` प्रश्चोपरिषत्‌।. ६१ दपितत्वादन्यत्तेयत्वस्य चानङ्गीकारात्सर्जञत्वायोगादित्याह- सोऽप ति ! तर्हि तव मते कथं सर्वतनत्वनिर्वाह इत्याश्रङ्कयास्मन्मते तस्य माथिकत्वेन तदनिवोह्‌ऽपि न दाष दत्णदह- कि तदिति । वस्तुतस्तु %सवैस्य व्यवहारहतुज्ञानवत्व पवक्त्व ततत ज्ञानस्यापि स्वप्र काशसन स्वव्यवहारहेतुत्वादस्ति ज्ञातं योग्यं सतत्तानाद्वा तदस्तीति मावः । प्वोक्तानव- स्यादोषोऽपि तस्थेवेत्याह-अनवस्थेति । स्वात्मना चाविक्तेयववेनानवस्थाऽनेव्राया । समान एवाय दृष हति चेन्न । ज्ञानस्यैकत्वो पपत्तेः । सवदेशक्राठपुरुषादययव स्थमेकमेव ज्ञान नामदपायनेकोपाधिमेदात्सविच्रादिजलाविपतिबिम्बवदनेकधाऽवमास- त्त इति 1! नासौ दोषः । तथां चहद्मुच्यत : नुं तेन स्वेनैव ज्ञयत्वाद्गीकारा्नानवस्थेत्यत जह स्वात्मना चेति । सिदध दीत्यत्र ` छन्ञेयत्वासंमवस्योक्तत्वात्परिरेषादन्यन्ेयत्वे तस्य तस्याप्येवमित्यनवस्थाऽनिवायत्यथः । ्ञानस्याज्ञेयतवे तद्वयवहारासिद्धिज्ञोनान्तरक्ञयतवे चानवस्या तेवा ५ स्यादिति श्ञङ्ते-समानं एवेति । स्वप्रकाशत्वेन स्वन्यवहार्‌ भिद्ज्ञीनमेदस्थेवास्माभिरनङ्गीकारादनवस्यायाः प्रप्तक्ति रेव नास्तीति परिहरति-न ज्ञानस्यात ॥ एकत्व मेदप्रतीतिमुपपादयति- ना मरू- पति । एवं च चेतन्यस्थेकत्वेन नित्यत्वाज्नगद्धिनत्वन तस्य सत्यत्वाच्चाधिष्ठानत्वोपपत्ते स्तस्मिन्कानामध्यारोप आत्मप्रतिपतत्यथमिहीच्यत्‌ इत्याह तथा चेहेति । चैतन्यस्य नित्यतेनाधिष्ठानते सतीह श्रताविदं कलानामध्यारषणमुच्यत ईत्यय | ० (५, =. नन श्रतेदिवान्तःशारीरे परिच्छिन्नः कुण्डबद्रवत्पुरुष हात) न प्राणाडदिकलाकारणल्वात्‌ । न हि शरारमाजपाराच्छन्चस्य प्राणश्रद्धा- दीनां कलानां कारणत्वं प्रतिपज्चं रस्युयात्‌ । कलाक त्वाच्च शारीरस्य । न हि परुषकार्याणां कलानां काय सच्छसर्‌ कारणकराद्णा स्वस्य पुरषं छण्डवद्रमिवाम्यन्तरी कुर्वान्‌, बीजवृ कुर्यात, बीजवक्षादिविर्स्यादातं चत्‌ । नच चैतन्यस्य न निघ्यत्व॒परच्छदश्चत्‌ परिच्छिन्नस्य च घटादिवदनिस्यत्वादिति शङ्खते-नन्विति । शरीरान्तःस्थत्वे प्रतयक्त्वाचवलतया त न परिच्छेदविवक्षया तथा सत्युत्तरवाक्यविरांधादेत्याह-- नात । अयोग्यत्वादपि सोऽथा न विवा्षत्‌ इत्याह - कलेति \ स्वोत्पत्तः पव स्वस्यामावात्तत्कारनपुर+ प्रिच्छेत्तं न श्क्तोतीत्यथेः । बान- ` कररयस्य वृकस्य काय फटं खकारणवृक्षकारणं वीजमस्यन्तस करतत टष्टमिति नायो- ग्यत्वभिति दङ्कते-बी जवक्षादिव दिति । | ॐ सवहस्य व्थव्रहरदेत्ञौनल्वभिति कचाः । दर्थैन्यवहारेदेतुत्वमिलयेव तु प्ति चोग्यम्‌। ` वि ए ^ । ६रे आनन्द गिरिकृतदीकासवलितक्शाकरभाष्यसमता- [ ९ प्रन्नः] यथा बीजकार्यं वृक्षस्तत्का्यं च फट स्वकारणकारणं बीजमभ्यन्तरीं करोत्याश्नादि तद्र्पुरुषमभ्यन्तरी कयाच्छरीर स्वकारणकारणमपीत्ि चेच्च । अन्यत्वात्सावयवत्वाच्च । दृष्टान्ते कारणवीजाद्‌वक्षफलसवत्तान्य- न्यान्येव बीजानि दा्टन्तिके तु स्वकारणकारणभृतः सएव पुरुषः रारीरेऽभ्यन्तरीकूतः श्रूयते । । तद्विवृणोति- यथेति । दृष्टान्ते बीनन्यक्तिमेदादविरोधेऽपीहं परुषन्यक्टयक्या- त्कारणत्वाम्यन्तरीभावयोविरोध इत्याह-- नेति । नु कारणीभूतबीजस्येव वृक्षफर्त- दन्त्गेतबीजरूपेण परिणामात्तयोः कारणकार्यबीजयोरेक्यमाक्षङ्थेवमपि तस्य सावयवत्वाद् ` क्षवत्फटाकारेण परिणतावयवेभ्यो मिन्नावयवानामेव तदन्तमैतबीजरूपेण परिणामात्तयेर्भदे नाऽऽघाराधेयमावः स्यादिह तु निरवयवत्वान्न तथात्वमित्याह--सावयववत्वाचचेति । आद्यं हेतुं विवृणोति-हष्टान्त इति । श्रयत इति । यस्िनेताः षोडश कड इति यच्छब्दोक्तस्येव पुरुषस्यान्तःशरीरे सोम्य स॒ पुरुष इति तच्छष्देनाभिधानादित्यर्थः | षीजवृक्षादौीनां साबयवत्वाञच् स्यादाधारापेयत्वं निरवयवश्च परुषः सावयवाश्च कटाः शरीर च, एतेनाऽऽकाङ्ञस्यापि शर राधारतव्दमनपपन्नं किममुताऽऽकाशकारणस्य पुरुषस्य तस्मादुसमानो दष्टान्तः । किं दृष्टा न्तेन वचनास्स्यादति चञ्च | धचनस्याकारकववात्‌ न 1ह वचन वस्त्‌- तोऽन्यथाकरणे व्याप्रियते । क्वि तहि यथामताथांवद्योतने। तस्माद्‌- ल्तःरार।र हत्येतद्चनमण्डस्यान्तव्य।मेतिवखं दृष्टव्यम्‌ । उपलछन्धिनि- मित्तत्वाच्च इ३नभ्वणमननविज्ञानािलिङ्केरन्तःश्रीरे परेच्छन्न इव ह्यपटभ्यते परुष उपलभ्यते चात उष्यतेऽन्तषशरीरे सोभ्यस परुष इति । न पनराकाशकारणः सन्डुण्डवदरवच्छरीरपरिच्छच्च - इति.मन- साऽपाच्छति वक्तं मूढोऽपि केम॒त प्रमाणभूता श्रतिः॥२॥ द्वितयं हेतुं विवृणोति-र्थजेति । निरवयवश्चे ति । तथा चेकदेरेन कडादि- ` रूपेण परिणाम एकदेशेन तत्रावस्यानं बीजवन्न संमतीत्यर्थः । किच कानां साव्य- वत्वेन परिच्छेद्‌प्पुरुषस्य तद्विपरीतत्वादपारोच्छिनस्य न परिच्छिन्नाधारकत्वं समक््ती- त्याह-सावयवाश्चेति ।! यद्रा सावयवत्वेन कार्यतया मषात्वान्निरवयवतया प्र. ` माथसत्यपुरुषाधारत्वं नोपपद्यत इत्याह-सावयवाश्चैति । नन्वाकाङ्यकार्यदरीर ` आकाशास्यापरिच्छिच््याभ्यन्तरीमावो दृष्ट इत्याद्य तस्यापि हरीराकरिणावस्था- १ख,घ. इ. व्याक्रिय । २क.च.प्तेचा० | [ ९ प्रश्रः} | प्रश्नोपनिषत्‌! ६३ नमेव च्छिद्रादिविशिष्टस्यव शरीरत्वान्न तु तदन्तःस्थत्वमित्याह-- एतेनेति । युक्त्यप्तह- मपि वचनप्रामाण्यादङ्गीकायमिति शङ्कत-- किं हष्टान्तेनेति । वचनस्यापि वस्तुनोऽन्य- थाकरणे सामथ्याभावद्रस्तुस्वरूपाविरोधेनेव बोधकत्वादन्यथा विचासैय््याद्धिरद्धर्भो न बोधाहं इत्याह-- वचनस्य ति । तरयन्तःशरीर इति श्रुतेः कथमुपपत्तिरित्याशङ्कय पर- पस्य दारीरोपादानत्वेन तदुप्युतस्य तदन्तगतवत्प्रतीतेस्तदमिप्रायेयं श्रुतिरिति सद्टान्तमाह- तस्मादेते । अण्डाते । अण्डकारणस्य ग्योस्रो यथा तदरुस्यतत्वेन तदन्तर्मतत्वप्रती- विस्तद्रदिलयथः । यद्वा लोकभ्रमसिद्धं परिच्छित्तत्वमनृयते श्चत्येत्याह--उपटब्धीति । तत्रामिव्यक्तेवा तदन्तगतत्वग्यपदेश इत्याह-उपलमभ्यते चेति ॥ २ । यास्मभ्नेताः षाडश् कलाः प्रमवन्तात्युक्त पुरुषाविरोषणाथं कलानां प्रभवः स चान्यार्थाऽपि श्रुतः केन क्रमेण स्यादित्यत इदमुच्यते- (| ® १ ४ ५ ५ वि स दैक्षांचके । कस्िन्नहम॒त्कान्त उत्कान्तो भवि- ष्यामि कस्मिन्वा प्रतिष्ठिते भ्रतिष्ठास्यामीति ॥ ३॥ चेतनपूविका च सृषटिरिस्येवमर्थं च पुरुषः षोडशकलः पृष्टो यो मारद्राजेन स दक्षांचक्र ईक्षणं दशनं चक्रे कृतवानित्यर्थः । सृशिफलटक्र- भादिविषयम्‌ । कथमित्युच्यते, कास्मिन्कतु विशेषे दहादुव्कान्त उक्करान्तो भववेष्याम्यहमेव (व) कास्मिन्वा शरीरे प्रतिष्ठितेऽहं प्रतिष्ठास्यामि प्रति षितः स्यामित्यथंः । नड यस्ित्रेताः षोडश कलाः प्रभवन्तीत्यनेनाध्यारोपस्योक्तत्वास्सं ईक्षामित्यादिना पुन सृष्टिकथनमधिकामित्यत आह-यस्मिद्चिति ।! अत इति । क्रमप्रतिपत्त्यथं स॒ इस्षामि- । त्याद्युच्यत इत्यथः । तत्प्तिपात्तश्च करोत्पत्तिप्रतिपत्तिपकयाथं विपययेण तु कमोऽत उप- ¦ पद्यते चेति न्यायेन कार्यस्य स्वस्वकारणकरमेणापवादततोकर्या्थं चेत्यर्थः । इणोक्तेः प्रयोज- नमाइ-- चेतनेति । सुष्टीति । पष्टिः प्राणादेः पष्टिः, तस्या उत्करान्त्यादि फट, कमः प्राणाच्छद्धामित्याचुक्तानन्तयम्‌ । आदिराब्देन केषु नाम ॒चेत्याधाराधेयविशेषो गृह्यते ! मन्वात्ाऽकतां प्रधान कतुं, अतः पुरुषार्थं प्रयोजनमररीक्रस्य प्रधान प्रवर्तेते महदाद्याकारेण तमरेदमनुपयपन्नं पुरुषस्य स्वातन्त्येणेक्षापूरवकं कतुंत्ववचन सत्वादगुणसाम्य प्रधाने प्रसमणापपन्चे स्राश्कतारे सताश्व- रेच्छाडुवतिषु वा परमाणुषु सत्स्वात्मनोऽप्येकत्वेन कतृत्वे साधनामा- " -----~----~-----~-----~-~-----------~-~----~-------------------____==-~~- -~--~--~~~----------- -~------ - ~ सनवथ ` १क, ल, ग, च, पद्मरन्वहः। (+ ६४ अआनन्द्गिरिकृतदीकार्सवलितर्ाकरमाष्यसंमेता~ [ ६ प्रः ¡| वादात्मन आतमन्यनर्थ॑कर्तत्वादुपपत्तेश्च । न हि वेतनाषान्बुद्धिपूर्वका- यात्मनोऽनर्थं कुर्यात्‌ । नन्वीक्षणोक्त्या न चतनपूर्वकत्वसिद्धिन्यायेन चेतनेप्याकर्वत्वेनहितुस्वेऽ्चेतनस्य प्रधा- नादर्विक्रियावत्वेन हेतुत्वे च सतीक्षणस्यान्यथा नेयत्वादिति सांख्या; शङ्क स्मेति । अकर्तेत्यस्य तत्रेदमित्यनेनान्वयः । आत्माऽकर्ता तत्न तथा सतीदं कैर्स्ववचनम- सुपपन्नमित्यथः । रिच तस्य कतृत्वाङ्गीकारेऽपि कपः कुखाखदेरिव सहकारिसाधनान्तरामा- वादात्मनो दुःखाद्नेहेतुप्राणादिसंसारकतस्वानुपपत्तेश्वातुपपन्न स्ष्टस्ववचनमित्याह-आत्म- नोऽपी ति । करृस्ेऽपीत्यपिराब्दान्वयः । तर्हिं फं कत्त आह- प्रधानमिति! ` कथिति । क्रियाशशक्तिमदतः प्रवतेत इत्यन्वयः । ननु प्रधानस्याचेतनस्य प्रयोजनापेक्षा- भावास्मवृत्त्यनुपपत्तिरित्यत आह-- पुश्षाथमिति । प्ूषस्य चेतनस्य भोगापवर्गरूपं प्रयोजनमुदिश्य प्रवतेते वत्सविवृद्धयथमचेतनस्य पेददेहगतक्षीरस्य सस्यादिविवृ द्धचर्थमम्बु* नश्चाचेतनस्य प्रवृत्तिद्शोनादित्यर्थः । ननु प्रधानस्याप्येकत्वेन सहकार्यभावात्कारणत्वा नुपष- तावगत्था चेतनस्यैव कथंचित्कतृत्वं वाच्यमिष्यत आह-सच्वादी ति । सच्वादिगुणन्- यस्य साम्यावस्था प्रधानमिति सांख्यमतम्‌ । तत्न ॒पत्वादिगुणेरनेकात्मके प्रधाने कारणे सति परुषस्य कतत्ववचर्नमगतेरमावादनुपपचचमित्यन्वयः । यदि चेतनानधिष्ठितस्याचेतनस्य प्रवृत्तिनं इष्टेति मन्यपते तरिं परमाणुकारणवादोऽस्तु तत्र्वरस्याधिष्ठातुः सच्वादित्याह-- ईश्वरेच्छेति । अघ्नापि सत्छित्यस्यानुपपन्नमिति पूर्वेणान्वयः | तस्मात्पुरुषार्थन प्रयोजनेनेक्चापूवंकमिव नियतक्रमेण प्रधतंमानेऽषे- तने प्रधाने चेतनवदुपचारोऽय स इक्षाचक्र इत्यादिः । यथा राज्ञः सर्वा थंकारिणि भृत्ये राजेति तद्त्‌ । न, आत्मनो मोक्तत्ववत्कतुत्वोपपत्तेः । यथा साख्यस्य वचिन्मा्तस्यापारेणामिनोऽप्यात्सनो मोक्तप्वं तद्रदेदवा- दिनासाक्षादिपवकं जगक्कतत्वमुपपन्नं श्रतिप्रामाण्यात्‌ । तदीं्षणश्रवणस्य का गतिरत आह-तस्मादिति । पुरूषार्थनेति । परुषस्य भोगापवगोरथनेत्यथंः । मुख्य इक्षितरि विद्यमानेन नियतक्रमेण प्रवर्तमानत्वेन गुणेन योगादेक्षतेति गोणः प्रयोगो माणवके पेङ्गलस्यगुणयोगेनाधिशब्दप्रयोगवदित्यर्थः । नन्वेवमपीक्षितरि प्रधाने परुषशब्दः कथमत आद-यथा राज्ञ इति । तद्रदिति। पुरुषस्य भोगापवगकारिणि प्रधाने पुरुषशव्द ओपचारिक इत्यथः । स्वतोऽकतुरप्या- ` त्मनो मायोपाधिककतृत्वं सभवतीति हदि निधाय प्रथममापाततः प्रतिबन्या परिह रति-नेति । बुद्धिः कत्रीं भोक्ता परुष इति वदद्धिः सतंस्येरात्मनो मोक्तुत्वसुक्त- ` १ ख,ग. घ. उ, च. सांख्यः 1 २क.च, नसंगः।३ख.ग. घ. इ, च. ्टयादि।य९। [दभरभः]; -: ` प्रमोषिः - “~ ६१ मित्यर्थः । ्रतिप्रामाण्वादिति । श्रुत्युक्तनमत्कतृंस्वमविकारिणोऽपि कथोधिनिरवाह्य- मिथः । [र $ (न, तत्वान्तरपरिणाम आत्मनोाऽनित्यत्वाश्चुद्धस्वानेकत्वनिमित्तो न चिन्मा- भ्रस्वरूपरिद्धियाऽतः परुषस्य स्वालमन्येव भोक्तत्वे वचिन्मा्रस्वरूपवि- क्रिया न दोषाय । मवतां पुनवंदवादिनां सु्िकव्रुखे तच्वान्तरपरिणामं एवेत्याल्मनोऽनित्यत्वादिसवंदो षप्रसङ्क इति चेन्न । एकस्याप्यात्मनोऽवि- द्यायां .विषयनामरूपोपाध्यनलपाधिक्कतविशेषाभ्युपगमाद्‌ विदयाकृतनाम- ष्पोपाधिकरतो हि विशेषोऽभ्यपगम्यत आत्मनो. बन्धमाक्षादिक्ञाख- कृतसव्यवहाराय परमार्थतोऽबुपाधिक्रतं च त्वमेकमेवाद्ितींयमुपादृयं सवंताकिकवबद्धयनवगाद्यममय शेवामेष्यते न तच कतुत्वंः माचलबा क्ियाक्ारकफटदं च स्यादद्रैतत्वात्सवभावानाम्‌ । सांख्यास्त्वावेद्याध्या- रोपितमेव परुषे कर्तत्वं क्ियाक्ारक फट चति कल्पपित्वाऽऽममबाद्य- त्वाप्पनस्ततसखस्यन्तः परमाथत एव भोङतवं पुरुषस्यच्छन्ति तवान्तर च प्रधानं पुरुषात्परमार्थवस्तुभतमेव कल्पयन्तोऽन्यताककङदबुद्धव- षयाः सन्ता विहन्यन्ते । सांख्यः प्रतिबन्दिपरिहारं शङ्खते--तस्वान्तरेति । भोगो नाम उखदुःखाद्नवः1 प॒ च परुषस्य स्वरूपभूत इति न त्ान्तरापत्तिटक्षणपरिणाम इत्यथः ॥ परिणामा ह पूर्वूपपरित्यागेन रूपान्तरापत्तिः । स्ता च सनातीयदूपान्तरापत्तो विनातीयरूपान्तरापत्ता वाऽनि्यत्वादिकमावहेदेषेति मोज्याविवेको पाधिकं भोक्तृत्वमद्खीकतव्यम्‌ । तेन तदात्मकक- तेऽपि तुच्यमित्याभित्रेत्य मुख्यपरिहारमाह- नेते । एकस्य वस्तुताऽसदायस्यक्तुराः ` ` प्तकामस्यापीस्यपररथः । उपाधिक्ृतकतैत्वसंमवादविद्यारूपप्तदायस्य संमवाद्धान्त्या स्वस्माः ` द्वित्रजीवानामनाप्तकामानां समवात्तत्षुरुषाथ।यं सष्टुप्व तथावेवस्याप्युपपद्यत इति नाचेतनस्य चेतनाधिष्टितस्य तदयुक्तमिति भावः । नामरूपाते । जनाभन्यक्तनामह्पत्यथः । वन्वन = -मोक्षादीत्यादिङशब्देन तत्साघनस॒च्यते । माक्षस्यापि जन्पप्रातेयागत्वन सापाधिकत्वमुक्तम्‌ 1 ` परमाथस्य श्रव्येकगम्यत्वमाह-सखवाते । एवमृतस्याऽऽत्मना न चछद्टत्वाम्याह्‌-- क : ततेति । कल्पपित्वेति । कखथतुं प्रवत्ता इत्यथः । पुरुषस्य निविरोषत्वन तस्मिन्व- ` सुतः कर्वत्वाद्योगात्तदारोपितमेवेति कसपयितुं प्रवृत्ता अपि सवविरोधनेराप्कागमप्रम + = नवनध १ख.ष. ड, छ. ज. क्ष. 'णामादात् ।२ क. भमित्तचि। ख. ध.ड.छ.ज. ज्ञः भित्तं चि२। च. १ित्तश्वि° । ३ क. च. प्याबि?। म, वकृतना । ४ख.ग. घ. ड, सुला । न | | ५ गु. ड, भ्‌, नन्धि ८ । | " । ९ ६६ आनन्द गिरिकृतरीकासंवलितश्ञांकरमाप्यसमेता- [ ६ प्रन्नः] धेकारणत्वाभावात्प्र्क्षादिविरोधापत््या ऽऽरोप्रित्वाङ्गीकाराज्च चस्यन्तः सरवै परमार्थत एवे ` च्छन्ति । तत्राप्यचेतनस्य भोक्तत्वायोगात्तन्मा्रमात्मनोऽङ्खी कुर्वन्ति । कतृत्वादिकं तु प्रधानस्याद्धी कुर्वन्तीत्यर्थः । तर्हि तस्य को दोष इत्याज्षङ्भय भोक्तृत्वाज्कारे तथेव तस्येव कर्तत्वमपि स्यादिलयन्यैः शिक्षिताः सन्तः खमतात्मच्यवन्त इत्याह्‌-- अन्येति । कृतायाः रिक्षिताया बुदधर्विषया अक्षीनाः दिक्ितवुद्धय इत्यरथः 1 १ तथेतरे ताशिकाः सश्थिरिस्येवं परस्परविरुद्धाथकल्यनात आमिषा- न इव प्राणिनोऽन्योन्यविरुद्धमानाथेदृश्शिखात्परमार्थतच्वाददरूरमेवा- पकरष्यन्ते ऽतस्तन्मतमनाहत्य वेद्‌ान्ता्थतच्चमेकत्वद्रशनं परत्यादरवैन्तां ॐ सुुक्षवः स्युरिति तार्किकमतदोषप्रदृशनं किंचिदुच्यतेऽस्मामेन तु ताक्रिकवत्तात्यण। ` ह तथेतदवोक्तम्‌- ` ''विववुस्स्वेव निक्षिप्य विरोधोद्धवकारणम्‌ । ~ _ ९ क =, क षै तेः सरक्षितसदबरद्धः सख निव।ति वेददित्‌ किच भोक्तत्वकर्वव्वयोर्विक्रिययों्विशेषानपपत्तिः । का नामासौ क्तत्वाज्जात्यन्तरमता मोक्तव्वविषशि्ा विक्िया, यतो भोक्तव परुषः कत्प्यते न कर्ता प्रधानं त॒ क्वेव न मोद्िति। तर्हि सांख्यशिक्षकस्य तार्विकस्य मतं मराह्यमत आह- तथेति । तस्यापि स्स्यिन रिक्षितत्वान्न तदपि प्राह्यमित्यथः । तहि कंस्य तार्किकस्य मत ग्राह्यमित्यारङ्कय न कस्यापीत्याह--इत्येवमिति । तर्हि त्क्य तार्विकमतं किंमथै दूष्यते । परस्परमेव ` तैरदषितत्वात्तव तद्देव द्वेषादिमचप्रसङ्ञाच्चत्यत आह्‌--अत इति । विरोधोद्धव- कारणासेति । पारमार्थिकतया मेददरानमित्यथः । सरक्षितेति । मदद्नस्य परस्परो- ्तदोषग्रस्तत्वादद्धितमेव निदुष्टमिति निध्ितवबुद्धिः सचिवांति सवेविकल्पेभ्य उपरान्तो भव- तीत्यथः । दोषप्रदरन किचित्कियत इति यदुक्तं तदेक ` प्रपञ्चयन्कतृत्वादेरार पितत्वमेव परेणापि वक्तन्यमित्याह-किं चेत्यादिना । ताऽऽदो मोक्तत्वकर्वत्वयोर्विरेषस्य वरवैतु- महरक्यत्वात्तयोराश्रयन्यवस्था न समवतीत्याह- भाक्तव्वाति\ ` ननूक्त पुरुषाश्वन्मान्न एव स च स्वात्मस्था विक्रयते मखानान तच्वान्तरपारणामन । प्रधान त॒ वचवान्तरपारणामेन विोक्रयतेऽतोऽनेक- मशुद्धमचतन चेत्यादध्मवत्तद्रपरातः परुषः नासा वेशषा बाडा १क्‌.च्‌. म्यन्यंवि। स्ख. घ.ङ, मानदः । इक, च. मतेदोषद्‌ः । , स्वात्‌, प्राग्मोगोत्पत्तेः केवल चिन्मा्रस्य पुरुषस्य मोक्तववं नाम विशेषो मोगोत्पत्तिक्षाले चेज्वायते निवत्ते च भोगे पुनस्तद्विशेषाद्पेतिन्माच एव भवतीति चेन्महदाद्याकारण च परिणम्य प्रधानं तक्तोऽपेच्य पुनः प्रधान ` स्वरूपेणावतिष्ठत हव्यस्यां कल्पनायां च कशाद्ररेष हाले वाड्ात्रेण 'प्रधानयुरूषयोवक्ञिशेाक्रया केरप्यत्‌ । आशयमविद्राज्डङ्कावसरोक्तं विदेषं शङ्ते-न न्विति । स्वातमस्थो विक्रियत हात + चद्रूपण विक्रियत इत्यथः । तच्वाम्तरातते 1 अनक्रत्वाडुद्धवा दयुक्तस्वावरक्ष- णमहदादिरूपेणेत्यर्थः । परुषस्य चिदूपेणेव प्रिणामन्न स्षान्तरापत्तिरशुद्धयाव्किं चा 1 ` घानस्य त्वाकारान्तरेण भरिणामात्पर्वरूपत्यागादद्धयादिकं स्थादित्यथः 1 रकिचिद्रुपेण्‌ परिणाम आगन्तुको वा न वा । आदय आगन्तुकविरंषवच्छनानित्यत्वाद्यापत्तया प्रधानाः दविरोषःः। मोगानन्तरं पनः स्वरूपावस्थानाच्चानित्यत्वादिदोषयेलखरधानस्यांपि प्रये तथा. त्वाङ्गीकारान्न तयोर्विेषः स्यादिति दूषयति-नासा विति । सप्रहवाक्यं चिवृणाति-- प्रागिति \ अस्यां कत्पनायाभिकि । चिदरूपण त्वान्तररूपेणं विक्रियाकरपनाया- मपि विचा्यमागेऽथतो न कथ्िदपि विदेषो ₹भ्यत्‌ इति तयाविदष्टकिक्रयते वाङ्खच्णवं कृरप्यत उच्यत इत्यथः 4 . अथ भागकाटेऽपं दन्माच एष प्राग्वल्षुरुष इति चन्न तर्हि प परमाः थतो भागः परुषस्य, भोगकषटटं चन्माच्रस्य वक्रया परमाथव तन (क्क क भोग! परुषस्येति चेन्न । प्रधानस्यापि भोगकाठे विक्रियविच्वद्धा- क्तत्वप्रसङ्कः । विन्माचस्यैव विक्रिया मोक्तृतवमिति वचेदीष्ण्यायसा- धारणधर्मवतामग्न्यादीनाममोक्तृत्वे हेव्वनुपपात्तेः ।॥ द्वितीय शङ्गते--अयेति । चिन्माज्न एवेति । न त्वागन्तुकंः र्पान्तरमित्यथः । तर्हिं कमनन्यः कादाचिस्को भागो नं सिध्येदित्याह न तदहातें । एतदाषपररहारा- याऽऽगन्तुकं -परिणाममङ्कीकृत्य ` मोगकाष्टीनविक्रियामात्नं भोगः स च पुर्पस्येव न प्रधानस्येति भोगसदप्त्वविहोषमत्रेण शङते--मोगकाल इति । तत्रापि कि मोग- ^ ई, काडनविकरियामात्रं भोगं उत ` तत्काछीनचिन्मात्रगताविक्रियां भोग इत्ति विकल्ष्याऽऽ , भोगकाडे प्रधानस्यापि सखाद्याकारेण विक्रियावाद्धामः स्यादत्याह्‌--नातं ॥. वि | ` @ (` अ, अ द्वितीयं शङ्ते-- चिरभावस्येवेति । चिन्मात्रस्येव विक्रियेत्येवकारण धम्यन्तरगत- ` विक्रियानपेक्षा चेतन्यविक्रिया भोग इत्युच्यते वा चेतन्यमात्रगता तदस्ाधारणा विक्रिया भोग इति वा । नाऽऽ्यः । सुखादिरूपप्रघानविक्रियां विना मोगासिद्धेः । न द्वितीयः । चैेतन्याप्ताधारणविकतियेव भोग इत्यत्र हेत्वमावातस्वास्ाधारणविक्रिया भोग 2 | १ क. च. ध्यवक्ंमोः। ` - ६८ आनन्दगिरिकृतदीकासेवटितर्ञांकरमाष्यसमेता~ [ ६ प्रजनः] इति वक्तम्यम्‌ } तथा चातिप्रसङ्गः । सर्वस्यापि स्वाप्राधारणविक्रियावत्त्वात्‌ ॥ भोगकाशी- नास्राधारणविक्रियाव्चवं तु प्रधानस्याप्यस्ति । ` तत्काटीनसुखादिविक्रियाव्वादिति दृष- यति-जोष्ण्ये ति । प्रधारषुरुषयोद्रयोयुगपद्धोक्तत्व मिति चेन्च । प्रधानस्य पाराध्यानुप- पत्तेः 1 न हि मोक्नोद्रयोरशितरेतरगणपधानमाव उपपद्यते । प्रकाशय. ` रिवितरेतरपरकाङने । मोगघर्मवति सत्वाद्धिनि चेतसि पुरुषस्य चतन्य- प्रतिषिम्बोद्योऽविक्रियस्य पुरुषस्य भोक्तत्वमिति चेन्न । पुरुषस्य पिश घामावें भोङ्त्रत्वकत्पनानथस्यात्‌ । ननु मोगकारीना स्ताघारणविक्रियैव भोगः । न चाग्न्यादेस्तत्कारे नियमेन .विक्कि याऽसि । न च प्रधानस्यापि प्रसङ्ग इष्टापत्तिरिति रङ्ते- प्रधानेति | भोक्ता हि हषी, उभयारपि भाक्तृप्वे शेषरोषेमावो न स्यादिप्याह- नेते । नद्ध भोगः सत्वगुणः- प्रघानचेतोरूपेण परिणतप्रकृतेरेव धमस्तस्या विक्रियोपपत्तेन पुरुषस्य त॑स्याविक्रियप्वात्‌ । न च तस्य मोगाभावप्रसङ्कत्तस्य तथाविधचित्तप्रतिविम्बितत्वमात्रेण भोक्तृत्वन्यपदेश इति ` रदङ्ते-भोगधमेवतीति । इच्वाङ्किनीति । सत््गुणोऽङ्गी प्रधाने यस्य तसिश्च तसीलयथः } तर्हि चित्तगतभोगेन चैतन्ये विशेषो जायते वा न वेति विकल्प्य न द्वितीय इत्याह- नेति । [र भोगरूपश्चेदन्थं; एरुषस्य नास्ति सद्‌ा निवशेषत्वात्पुरुषस्य कस्या. पनयना्थं सोक्चराधनं शाद प्रणीयतेऽदिद्याभ्यारोपितानथापनयनाय शाखप्रणयनमिति चेत्परमार्थतः पुरुषो मोक्तेव न कतां प्रधानं क्चव न भोक्त परमाथसद्रस्तवन्तरं पुरुषाचेतीयं,. कतपनाऽऽगमबाह्या. व्यथा चहेतुका चाति नाऽऽइतन्या मम्भः) । (ऋ पप पयययवयपिपिपर्विमो वि) 1 01 क 1 म ~ ~+ ष इ 0 0 पषा ~ + णि ककन) विंचास्मिनपक्षे प्कीयश्ाखप्रणयनं च व्यथे स्यादित्याह-भोगशूपश्चेदिति 1 अये स विशेषः सत्यो वाऽसत्यो वेति विकरप्य सस्यविशेषवत््वे पुरुषस्य विकारित्वं स्यादिति मनति संनिधायास्याऽऽरोपितविरेषवच्मस्तील्या्य शङ्कते--अवियेति \ अनर्थति । भोगरूपेस्यर्थः । तरिं मोकतृत्यविरोषवत्कव॑त्वादिविरोषस्य प्रधानादेश्चाऽररोरपत्वमेवाङ्गी कतै युक्तं नाधवेशसमस्मदुक्तरीत्या बन्धमाक्ष्यवहारसिद्ध्युपपततेः । तथा कल्पनायां प्रयोजना- मावात्प्रमाणाभावात्प्रत्युत सवेश्चतिविरोधापत्तेश्चेत्याह-- परमाथत इति । परूषाद्रस्व- स्तर च प्रधानमित्यन्वयः । उक्तदोषनातं सांख्यस्य मतं मोक्षकामिणा नाऽऽद्तन्यमिति ज्ञापनाथमुक्तं न्‌. ठ द्वेषपक्षपातादित्याश्चयनाऽऽह--इ ति नाऽऽ तव्ये{ति । १ ४ १ क.च. पवी भोगशरेष्र ( रख.घ. ड, पपि संधाः। ग, “खिनिधाः।३ग, -पात्मे। ॥ ~ [1 ~~~“ ~~~" णाक # ^ ० = ध .{६९भरभः} . : ` प्क्नोपनिषत्‌\ ` ६९ एकतेऽपि शासञप्रणयनादययानेथक््यमिति चेन्नाभावात्‌ । सस्तु हिं हा्नप्रणेजादिष तत्फलाथिषु च शाखस्य प्रणयनमन्थकं सार्थकं वेति , प्वेकल्पना स्यात्‌ । न द्याव्मेकत्वे शाखप्रणेच्रादयस्तता ममेन्नाः सन्त तदभाव एवं विकत्पनेवानपपन्ना । अभ्युपगत. आसमेकत्वे प्रमाणा. श्चाभ्यपगतो भवता यदात्मेकव्वमभ्यपगच्छता । तदभ्युपगमे च. विक- ल्पात्रपपत्तिमाह शाख ““ य्न त्वस्य सवेमात्मवाभृत्तककन क पश्यत्‌ इत्यादि । शाखप्रणयनाद्युपपत्ति चाऽऽहान्यत्र परमाभ्वस्तुश्ठङूपाष्‌- क 4 विदयाकिषयें, ““ यज हि हैतमिव भवति । ` इत्याद विस्तरता बाजस- नेयके । आत्पैकस्वप्षेऽपि निरसरीयबन्धामावाच्छाख्प्रणयनानयक्यामिति शङ्कत--एकत्वऽ- २।८ि । किमात्भेकत्वनिश्चयवन्तं प्रति तस्याऽऽनथक्यसुच्यते ताद्धपरते व्रति कतं विकरूप्याऽऽदं प्रति प्रणयनाभावादानथक्यदोषामावमाह-- नामाव दातं । द्‌ाषाणद्‌- नाभावादिलय्थः । सम्रहवाक्यं विवृणोति--न ह्यात्पैकत्व इति \ निशित इति रेषः तदभवे शाखभरणतरा्यमाव हयै ८ एवं ) [ वि ]कल्पनैवाथवद्नथकं चे( वे )ति विक ह्पनैवानुपपनेतयर्थः । नैवानुपपननेति पठे तु तदमाव इत्यननकत्वनिश्चयामावामधायत# । तदानीं निरसनीयबन्धादिस्खादियं कर्मना बन्धनिवृत्यथ शाखप्रणयनकलना नानुषपसेति योज्यम्‌ । रकिचाऽऽत्मैकत्वनिश्चये जाते तन्चिश्चयजनकत्वेन शाखराथवत्तवस्य स्वादमवसिद्ध- ` त्वात्तनेयं राङ्क कर्तुमपि न शवयेत्याह--अभ्युपगत इतिं । प्रमाणाथ इ ति ` प्रमाणस्य श्ाखस्यार्थः प्रयोजनमिल्य्थः । एकत्वनिश्चयवन्तं प्रति शाचरानथक्यकलनामावः ` “ श्त्याप्युक्त इत्याह--तद्भ्युपगमे चेति । सत्रास्युपगमों निश्चयः । एकत्वानश्वया- = भावदङ्षायां तु निरसनीयारो पितबन्धस्ान्नाऽऽनयक्यं तदपि श्वत्योक्तामेत्याह--शाख- _ प्रणयनेति 1 अनेन द्वितीयकम निरस्तः । श्रतिगते यत्रपदे व्याचषटे--अन्यत्रेति । = । अचर चं विभक्ते विद्याविद्ये परापरे इत्यादावेव राखस्यातान ` > तीकिकवाद्मटप्रवेशां वेदान्तराजप्रमाणबाहुयुत इहात्मेकत्वावेषय : इति-1 एतेनाविय्याक्रतनामरूपाद्युपाधिकृतानेकशाक्तसाधनकरृतभदव- .-* कः. पुस्तक एकृत्वनिश्चयाभावो विधीयत इति -पाटश्िप्पग्याम्‌ ॥ > भेत्रे यद्याव ताक भदः प्रवेश्य इति. तथा यपत इहाऽऽत्मेकत्वविष्रय इदयत्र ` य॒प्त आघ्मेक्रत्वविषय इताहपदरदितवः म्रथमान्तपार एवेदयतद्धकापयोलो चनाज्ज्ञायते तथाऽपि सवेषवप्यादशेपुर्तक्षु ता{कक्रवादभरप्रवेञ्च . इयेष तमेहप्दसदहितः सपतम्यन्तपाठ एव विद्यतेऽ सोऽपि ता्क्वादभटनां प्रवेश्च इदयथक्षर्ट।- समासस्वीकारेण छापयितं शक्य इव्यतश्च स एव स्थापितः ; एतत्पःट्टापनटीका तु धथ्द्‌।। भिति । ५ ज्ञातन्यम्‌ । अथवा ठीकानुपरारी पाठ एप्राञऽरणीयः। = . १] (म 1 = 4 1 न, ध ५१ 17) \ } गि * १६ = क + क ७० अनन्दृगिषरक्रतटाकास्वाटतश्चाकरमाप्यसमता- [ € प्र ] स्वाद्रह्यणः सषट्यादिकर्तुस्वे साधनाद्यमावों दोषः. प्रव्युक्तो वेदित परस्तं आत्मानथकतुष्वाददाषश्च। ध अथवंणीयमन्नोपनिषदि द्रे विद्ये बदितव्ये इत्युपक्रम्यापरविद्या ऋष्वदादिरूपा पराः स्वरश्यस्वा दिगणकप्रत्यस्तामेतस्षवद्वेतवस्तुविषयत्यक््या ¶वद्याविद्ययावेषपयमद्‌ः शाख्या ऽऽ “~ दवेव सूचित इत्याह-अत्र चेति । अद्वैतवादे सवराङकानां श्चतिप्रामाप्येनेव निरापता- ` ` चम (५ त्तार्विकोप्परक्षिवरङ्काश्स्यापि नात्र प्रवेद इत्युपसंहरति-- अत ` इति । राजव्रमा- . ` णेति । प्रमाणरनेत्य्थः । राजदन्तादित्वात्परनिपातः । वेदन्तप्रमाणमेव राजव राजा ~" तद्वाहवस्तदुक्तन्यायास्तेगप्त आत्मकत्वमेव विषय इव देश ह्व दशां रक्षणायत्वात्स तार्विकभैेिर्न प्रवय इत्यन्ययः । पूर्ववाद्युक्तं दोषं निराकरोति--एतनेति । उपाधि- रता अनेकाः शक्तयः साधनानि च तत्कृतस्य भेदस्यानेकत्वस्य सच्वादि्यथः । आस्मेति । आत्मनो योऽन्थः संपारस्तत्कतैत्वमित्यथंः । आदिशाब्देनाऽऽप्तकरामत्वन प्रयोजनापेक्षानुप- पत्तिः संगृहीता । कल्पनया स्वव्यतिरिक्तस्य जीवस्य सच्वात्तस्य सप्तारा नाऽऽत्मनः । तदी यकमफट्दानाथं चाऽऽप्तकामस्यापि सश्यादिप्रवृत्तिः संभवति । प्वेम्यवहारस्यापि स्वमतु- ल्यत्वाद्वा स्वप्र इव स्व॑मप्युपपदैत इति सूघ्रमाप्यादावेव परिह इत्यथैः । यस्त हष्टान्तो राज्ञः सवांथकारिणि कतयुपचाराद्राजा कतत साऽ च्रानपपन्नः 1 स दक्षाचक्र इति श्रतेुख्याथबाधनात्ममाणमूतायाः 1 तत्र हि गौणी कल्पना श्ब्डस्य यच मख्याथ( न संभवति । इह तवचेतनस्य मक्तबेद्धपरुषविशोषापेक्षया क्तकर्मदेदाकालनिमित्तापेक्षया च बन्धमा- क्षादिफलार्था नियता परुषं प्रति प्रवत्तिनापपद्यते । यथोक्तसवेज्ञेश्वर- कतंत्व पक्षे तूषपन्ना ॥ २॥ सांख्येन स्वपषे पुरुषशब्द्स्यक्षणस्य चोपपत्तरक्ता तामनृ्य निराकरोति-य स्त्विति । सनमानः प्रस्तर .इत्यादावपचारो दष्ट इत्यारङ्याऽऽह-- तच हि गोणीति । प्रषान- पले न केवलमीक्षणश्चत्यनुपपत्तर्वस्त॒तस्तस्य खष्टत्वमपि न संभवतीत्याह-इह स्विति ।` सुक्तान्वनीयित्वा बद्धान्मत्येव प्रवृत्तिः कतृकर्मायपेक्षया बन्धमोक्षारिशन्दितमोगापवगौयां व्यवस्थितं प्रवृत्तिनेपिपद्यत इत्यर्थः ! अनेन पुरुषार्थं ॒प्रयोजनसररीकृलय प्रधानं प्रवर्तत्‌ ` इति यदुक्तं शङ्कावसरे तन्निरस्तम्‌ । इशधरकारणवादे तु न कोऽपि दोष इत्याह-- ` यथोक्तेति।॥ ३॥ क च ५ च 9 १ दख.ग.घ. ड, “रा तुद । २ क. च. ववेश द ३ ख. ग. घ. ङ. छ. व्यते स । ४्ख, ध. इ, भन्यपु ।५ सखन मरघ. इ, मन्न । ६ सखन.ग. ध्र, इ, ।तमुक्ता | ७ क. तस्तुतस्य ॥. [ष्प्षः] प्रश्नोपनिषत्‌! ७ स प्राणमसजतं प्रणेच्छद्धां खं वायुज्याति- रापः पृथिवीन्दिं मनः । अन्नमन्नाद्रर्यतपो ` ४ । चाः कर्म लोका छोकेषु च नाम च.॥.४.॥ .. . इश्वरणेव सवधेकार प्राणः परुषेण सन्यत । क्थः स पुरूष .उर्त क ग्रकारेणेश्षित्वा प्राण हेरण्यगभाख्यं सवप्राणिकरणाधारमरतरात्मान- मसृजत सष्टवान्‌ । अतः प्राणाच्छ्रद्धां सवप्राणेनां शुमकमप्रवृात्तहतु- भताम्‌ । ततः कमफलोपमागसाधनाधषछानाने कारणमूतान बहामू- तान्यस्जत । खं शब्दगणम्‌ । वायुं स्वेन स्पेन कारणगुणेन च विशि द्विगुणम्‌ । तथा ज्योतिः स्वेन रूपेण पूवाभ्यां च विशृष जरिगणं शब्दस्पशभ्थाम्‌ । तथाऽपो रसेन गुणेनासाधारणेन पृव॑गुणीनुपरवेशेन च चतर्गणाः । तथा गन्धगणेन पर्वगणानुप्रवेशोन च पश्चगुणा परथिवी। तथा तैरेव भतैरारन्धमिन्दियं द्विप्रकार बुद्धचथ कमाथं च दृशसख्यम्‌ । तस्य चेभ्वरमन्तःस्थं सदायसकत्पटक्षण मनः| एर्वे प्राणनां काय कारणं च सष्ट्वा तच्स्थित्यथं वं॑हियबादृलक्षणमन्नम्‌ । ततश्चान्नादृद्य- मानाद्रीर्यं साम्यं बलं सवंकमप्रवृत्तिसाधनम्‌ । तद्रीयवता च प्राणना तपो विश्द्धिसाधन सकायमाणानां) मन्नास्तपावश्चुद्धान्तबाहं*कर- णेभ्यः! कर्मसाघनमभता कग्यज्ःसामाथव।ङ्रसः । ततः कमा्हात्रा- दिटक्षणम्‌ । ततो लोकाः कमणां फलम्‌ । तेषु च सुष्टाना प्राणिना नाम च देवदत्तो यज्ञदत्त इत्यादि । एवमेताः कलाः प्राणिनामावद्या- दिदोषबीजापेक्चषया सष्टास्तामारकटाषटसृष्टा इव द्वचच्दमशकम्ति- [याः स्वप्रहक्सश्ा इव च सवपद्ाथाः पुनस्तास्मन्नव पुरुषं प्रटविन्त हित्वा नामरूपाददिविमागम्‌ ॥४१५॥ एवं प्रपक्षं निराक्रत्य प्रकृतश्च॒तिव्यास्यानं वन्त प्राणमदनतेत्यस्य तात्वयाभमाह-- $श्वरणेवे ति । रैज्ञवित्य्थः । अक्षराय प्रकषपूषैकमाह--कथमिति । हिरण्यगमा- ` ख्यमिति 1 हिरण्यगर्भं इत्याख्या येनोपाधिनाऽऽत्मनो भवेति तं बद््यमिनं स्वप्राणं समष्टिप्राणमित्य्थः । यथाश्चते कमिनहमुच्ान्त इत्यादिनाऽऽत्मन उत्कान्त्यादुषाधिखष्टः प्रस्त॒तत्वाद्धिरण्यगभस्य जक्स्यातथाल्वादुपत्रसावस्‌ घापत्तः । हिरण्यगभास्यामत्युाक्तस्त्वा- नि ५क्‌.ख.च,. डः, च. छ.ज. द्ध, ९रेणेव। रक. -त्वास्वेश्रा-+ खे.ग-ध. ड. त्वा-स प्रा । ३ ख. ग. ध. इ. ¶गकः । * ख. ग. घ. ड. च. णाव ।५क. च, कृतपादड । ६ क °रेभैत्रेः। ७ ख, घ..उ. श्ज्ञेवेः । ८ ख.ग.घ उ.च, स्मिन्वह्‌ ॥ ७२. आनन्दगिरिकृतटीकासंवकितक्षांकरमाष्यसमेता- [ ६ प्रक्ः]: ` त्मनो हिरण्यगर्मादिससारिमागेऽप्येतदुपाधिक इति सुचयितुमिति. बोध्यम्‌ । तस्य समष्टि व्वमाह--स्वे ति । अन्तरात्मानमिति । सवस्पृषदारीरान्तरत्वादात्मवुद्धिगाचरत्वा- चान्तरात्मा स॒ इत्यथः । तत शृस्यानन्तर्यीयेयं पश्चमी । एवमुत्तरत्रापि । न च मूतकार्य ष्वात्माणस्य कथं ततः पवकाटीनत्वमिति वाच्यम्‌ । सत्यम्‌ । सुक्ष्ममूतसष्ट्यनन्त्र प्राणः+ मरसजतेति ` कल्पनीयत्वात्‌ 1 न चेचदनन्तरं मूतमरष्टयुक्तिविरोधदङ्का । ` तस्याः पश्चीकृतं- ` सपूरभूतविषयत्वोपपत्तेः । अत एव मोगसाघनाधिष्ठानानीत्युक्तम्‌ । सूष््माणां तयाष्वाया- गात्‌ 1 न चैवमपि स्थूलभुतसृष्टयनन्तरमिन्द्रियमनःसृष्चुक्तिविरोषः ` । मूतारन्धदेहाधिष्ठि- ¦ तानामेव तेषां कार्यक्षमत्वन तेषां तदनन्तरत्वोक्तिरिति मावः । मोगसताधनाधिष्ठानत्वं मृतानां ` तस्कारणत्वादित्याह- कारणम्‌ तानीति । तेषां भूतानां . रक्षणत्या खं इाब्दगुणभि त्यादिनाऽपसाधारणगुणा- उक्ताः । - पूर्वपर्वगुणादवत्ति्तु ूवैपर्वस्योत्तरोत्तरोपादानस्वसुनाध - स्मौस्यतारतम्यसिद्धबं चोक्तेति बाध्यम्‌ । वायुमिति । शतो वायुरित्यादिप्रथमा ` द्वितीयार्थाः । भराणममृनतेति द्वितीययोपक्रमात्‌ । तेरेवेति ! .अपश्चीकृतावस्यायामित्यथः तस्य वश्वरमिति । नियामकमित्यथः ¦ संकायंमाणानामेति । अविह्ुद्धसस्व" ` तया -पापाचरणन तैः पपिः सकीर्यमाणानां संकरपरिहाराय चित्तरुद्धिप्ाधनं :. तपोऽपूनते : व्यधः । फलमिति । ठोक्यते भज्यत इति रोकः फलमित्यथः । नाम चात । ब्राह्म" ~ णादिनास्नोक्तन्यवहारासकरार्थमित्यर्थः । नन्वीश्वरमष्टत्वोक्त्या कानां सत्यत्वमङ्गीकतेष्यम्‌ः। आरोपे श्क्तिरनतदिौ सृष्त्वन्यवहारभावादिप्याशङ्कयास्छुल्यवषटम्भनेतरमव्नादिना प्रयत्नेन - सषठस्य द्विचन्द्रमरकमक्षिकादेरारोपत्वदशेनात्‌ । अथ रथान्रथयोगान्पथः सजत इति पृष्ट त्वनोक्तस्व्पदार्थस्य च ्रमत्वदरनानेवमित्याह-एवमेता इति । अविद्याकामक्मा- दिदोषरूपं यद्धनं तदपेक्षया तत्साथनीकृव्यत्यथः । तेमिरिकराब्दो नेत्रेऽङ्गुस्यवषटम्माद्युप- . खक्षणाथैः । एवमात्मप्रतिपत्यथमप्यारोपरुक्स्वा तद्पवाद्मवतारयात--पुनस्तास्मन्च- साति ।॥४॥ | | कथम्‌- स॒ मथेमा नयः स्यन्दमानाः समुदायाः ; समुदं प्राप्यास्तं गच्छन्ति. भिवेते तक्ता ` नामरूपे समुद इत्येवं भोच्यते । एवमेवास्य ` ` परिदष्टरिमाः षोडश कटाः पुरुषायणाः पुरुष ध ॥ . +कः. ख. घ. "नत्विति भावः। भू? 1 २क.ख.घ. ड, च, रषयो । > क. ख. ष, ॐ. च.ष्दौल्ष्कः। *क.ख. घ.ङ, च. नतिष्वषटूतवे। 2 ५ [ ६ प्रभः] प्रश्नोपनिषत्‌! ७ प्राप्यास्तं गच्छन्ति भियेते चाऽऽसां नाम- रूपे पुरुष इत्येवं परोच्यते स एषोऽ कलोऽमृतो भवति तदेष श्टोकः ॥ ५ ॥ स एटष्टान्तः। यथा लोक इसा नद्यः स्यन्ुमानाः सवन्त्यः समुत्रायणाः समुदोऽयने गतिरात्ममावो यासां ताः समुद्रायणाः समृद्ध प्राप्यापग- बयास्तं नामश्पतिरस्कारं गण्छन्ति । तासां चास्तं गतानां भिद्येते विन- श्यते ( श्यतो १ ) नामरूपे शङ्कायमुनेत्यादिलक्षणे । तदभेदे समुद्र इत्येवं श्यते तद्स्तदकलक्षणमेवं यथाऽच हष्टान्तः । उक्तलक्षणस्य भङृत- स्यास्य परुषस्य परिद्रष्ुः परि समन्ताद्र्टुदशंनस्य कवु; स्वरूपमूतस्य यथाऽर्कः स्वात्मप्रकाश्षस्य कर्ता सवेतस्तहुदिमाः षांडक्ञ कलाः प्राणाद्या उक्ताः कलाः पुरुषायणा नदीनामिव समुद्रः पुरुषोऽयनमात्ममावगम्‌न यासा कलानां ताः प्रुषायणाः पुरुषं प्राप्य पुरुषात्ममावमुपगभ्य तथे शस्तं गच्छन्ति । भियेते चाऽऽसां नामरूपे कलानां भ्राणाध्यासख्या रूप च्व यथास्वम्‌ ! मेदे च नामरूपयोर्यदनषटं तच्छं पुरुष इत्येव प्रोच्यते बह्य- द्धिः । य एवं विद्वान्गुरुणा प्रवशितकलाप्रठयमागः स एष विधया प्विलापितास्वविद्याकामकर्मजनिताखु प्राणादिकलास्वकलोऽविद्याङ््‌- तकलानिभिचो हि मस्युस्तद्पगमेऽकटत्वदेवामृतां मवति, तदेतास्म भ्नथ एष श्टोकः॥ ५॥ क्थ पष श्टकः॥4॥ ~ प्रामादिवद्धेदेन गन्तन्यत्वभरमं वार्यति-आव्ममाव इति ॥ भस्तशन्देन नाशा नाभिधीयते मेदकोपाधिनामरूपयोनाशेऽपि स्वरूपस्य प्मुद्रात्मना विद्यमानत्वाश््याह-- ` नामङूपतिरस्कारमिति । पवंहपतिरस्कारमित्यथः । तद्भास्त्वातं ॥ नामरूपनारा- नन्तरं परिरिष्टमुदकरुक्षणं वस्तु समुद्र इस्येवाच्यत इत्यन्वयः । परुषस्येति कमणि षष्ठी । पुरुषं स्वात्मरूपम्‌ । परितः सव स्वरपत्वेन पद्यत इत्यथः । द्रहुरित्युक्त आगन्दुकस्य दश्नस्य कतो श्रतीयत इत्यत आद--दुश्नस्य क्तः स्वरूप मूतस्येति 1 स्वरूपत द्शीनस्य तत्र कर्तप्वादुपपत्तेसतदर्थकतृच्प्रत्ययविरोघ इत्याशङ्कयाकंः सवतः छपरकारक ृत्यभ्र यथा कनर्थकस्य प्रत्ययस्योपचरितस्वं तद्रदिहापीत्याह--यथाऽकं इति । नद्ीनामिवेति । शवशषब्दस्तथारन्दार्थे । यया नदीनां समुद्रोऽयनं तथा पुषोऽयन- ` मित्यन्वयः । अस्तगमनखरूपमाह-- भिद्येते इति । नामरूपनद्‌ एवास्तगमनमिहेत्यथः। यथास्वमिति । यस्य यस्रूपं प्राणादयास्मकं तद्पि भिद्यते इप्यन्वयः । र इत्येवं १क.च्‌, छ. ^ते तासां । र्क्र.च. छ, ते तासा । रे कणच" रूप्णप । त ७४ आनन्द गिरिक्रतदीकासंवठितकशषांकरमाष्यसमेता~ [ ९ प्रभः ] प्रोच्यत इत्यस्यार्थमाह--भेदे चेति ! यदनष्टमिति । कानां हि कूपमाशप्याधि छठानोमयात्मकं सत्यानतमिथनरूप, तत्रा ऽऽरोप्यस्य नामरूपात्मकस्य भेदेऽथिष्ठानाप्मकं श्यं पुरुषात्मनोच्यत्‌ इत्यथ; । यथा सम॒द्रस्वरूपमतं जरं मेधरेराकृष्याभिवृष्टं॑गङ्गादिनामरूपो पाधिना प्तम॒दराद्धि्मिव व्यर्वाह्ियमाणे तदुपाधिविगमे समुद्रस्वरूपमेब प्रतिपद्यत एवमवि- द्यङ्कृतनामरूपोपाधिवद्ादात्मनो भिन्नमिव स्थितं सवै जगद्वि्ययाऽविद्याक्ृतनामरूपविगमे ्रह्ममात्रतयाऽवरिष्यत इत्यर्थः । एवं प्राणादिकोपाधिक आत्मन उत्करमणादिशशब्दितम- रणादिन्यवहार इत्युक्तः प्रयोजनं प्राणादिनिवृत्तावुत्करमणादि्वंसंसारघमेरहितात्मखहपा- वस्थानरूपं दशयित सं एष इति वाक्यं व्याच््-- य एवं विद्ानित्याद्ना ॥ ५॥ अरा इवं रथनाभो कठा यस्मिन्प्रतिष्ठिताः । त देय प्रुष वेद यथामावो मत्यः परखियिथा इति॥&। अरा रथचक्रपारेवारा इव रथनाभौ रथचक्रस्य नामौ यथाप्रवेशि तास्तदाश्रया भवन्ति यथा तथेव्यथंः । कलाः प्राणाद्या यस्मिन्पुरुषे प्रतिश्िता उत्पत्तिस्थितिलयकालेषु त पुरुषं कलटानामात्ममूत बेद्यं बेदु- नीय परणंताुरुषं पुरि शयनाद्रा वेद्‌ जानीयात्‌ । यथादहे शिष्यामा वो युष्मान्मृल्युः परिव्यथा मा परिन्यथयतु । न चेद्विन्ञायेत पुरुषो मत्यु- निमित्ता व्यथामापन्ना दुःखिन एव यूयं स्थ । अतस्तन्मा मूदयुष्माकमि- त्यमिप्रायः॥ ६ ॥ परिवारा इति । नाभेः परितो नामो नेम्यां च प्रोतास्तिर्यक्काष्ठविशेषा इस्यथः | यथाप्रवेरता इति । यथावत्रम्यक्प्रवेरिता इत्यथः । माडोऽथे व्यतिरकम्रद्ानेन 9 (न क स्पष्टयति- न चेदिति ॥ ६ ॥ तान्हवारचतावद्वाहमतत्पर्‌ ब्ल वद्‌ । नातः परमस्ताति ।॥ ७ ॥ तानेवमनशेष्य शिष्यांस्तान्होवाच पिप्पलादः किटेताबदेव वेयं परं बह्म वैद विजानाम्यहमेतत्‌ । नातोऽस्मात्परमस्ति प्रक्र्टतरं वेदित $ क उयमित्येवभुक्तवाड्किष्याणामविदितिशेषास्तिवाशङ्कानिवृत्तयं कृताथब्रु- द्विजननार्थच॥७॥ १ ग. ररिवारा। २ ग. ररिचाय। [प्रभः] प्रश्नोपनिषत्‌ . ५५ शिष्याणां कृतार्ताबुद्धिजननार्थ तानिलयादि वाक्यं व्याचष्टे-तानेवमितिं ॥ ७ ॥ ते तमचयन्तस्व {ह नः पिता याऽस्माकम- दिायथाः पर पार तारपक्तातं । नमः पर मृकरषिर्यो नमः परमक्रषिष्यः ॥ < ॥ कद क कनि (न ॐ भद्रु कणाभ्रारतं शान्तः ॥ इत्यथर्यवेदीयग्रश्रोपनिषदि षष्ठः प्रश्नः ॥ ६ ॥ इत्यथर्ववेदीया प्रश्रोपनिषत्समाप्ता ॥ ततस्ते शिष्या गरुणाऽनशिष्टास्तं गुरं कृतार्थाः सन्तो विद्यानिष्करय- अपश्यन्तः किं कृतवन्त इत्य च्यते--अर्चेयन्तः पूजयन्तः पाद्या: पुष्प्‌. श्रटिप्रक्घिरणेन प्रणिपातेन च शिरसा; कम्‌ ; उचुर्त्वाह-त्व हि नोऽस्माकं पिता बह्यक्ञरीरस्य विद्यया जनायतुत्वा्ैत्यस्याजरामरस्या- मयस्य ! यस्त्वमेवास्माकमविद्याया विपरीतक्ञानाजन्मजरामरणरागटुः खादियहा्विद्यामहोदपेर्विद्याप्रवेन परमपुनरावृत्तिठक्षण माक्षा्य महोदधेरिव पारं तारयस्यस्मानिव्यतः पित्त्वं तवास्मान्प्युपपन्नामतरः स्मात्‌ \ इतरोऽपि हि पिता शरीरमाच्े जनयति तथाऽपि स प्रपूज्यतमा के किमु वक्तव्यमात्यन्तिकामयदातुरिव्यभिप्रायः) नमः परमक्ाषम्या बह्यविद्यासंपरदायकर्तभ्यो नमः परमक्रषिभ्य इति द्रैवचनमाद्राथम्‌प८५ इति प्रश्नोपनिषदि षष्ठः प्रश्नः ॥ ६ ॥ ष क इति भीमत्परमहंसपरिवाजकाचायभरोमद्रावेन्दमगवस्पूज्यपाद्‌ जिष्यभीमच्छंकरमगवत्करतं प्रश्रोपनिषद्धाष्य समािमगमत्‌ ॥ प्राङ्षिरणेनेति । प्रघ्ेपणेत्यथः । अतः पित्त्वं तवेति । ४५ जनकश्चोपनेता च यश्च विद्यां प्रयच्छ । अन्नदाता भयत्राता ष््वेते पितरः स्मृताः ” ॥ एति स्मतेरित्य्थः । योऽस्माकमितिहेतृक्तस्तात्पथं वदन्पितृत्वाक्तमाच्रण षिदानिष्कयाय किं दत्तमिप्यपेक्षायां ख्रीरमेव परिचारकतया दासमावेन . गुर दत्तमित्याह-इ तर“ १क,प्विरसंप्रः। २क.ख. ग, ध. ड. च, दस्यम ७६ आनन्दभिरिकृतदीकारसवटितक्ांकरमाष्यसमेता- [ ९ प्रधः ¦ स्मादिति वितृत्वादेव किं पूर्यतरस्वं( परिचार्थस्वं स्वामित्वं) किमु वक्तन्यमिप्यरथः | अत एव वाजसनेयके मां चापि सह दास्यायेतीष्युक्तमिति भावः ॥ ८ ॥ इत्यानन्दज्ञानविरचितप्रभ्नोपनिषद्धाष्यटीकायां षष्ठः प्रभः ॥ ४ ॥ इति श्रीमत्परमहसपरिाजकाचारयैशरीम॑दानन्दज्ञानाविरचिताऽऽरवण्‌- प्रश्नोपनिषद्धाप्यटीका समाप्ता ॥ इति सदीकभाष्योपेता भरभ्रोपनिपत्समापता । १ दख. ग. घ. ङ, च भ्मत्ववत्यन्दरषिष्यत्तमिन्द्रगरुचरंणसेनिनारायणेनरसरस्वतीषिरभितं अरह्लोपनिषद्धाप्यविषरणं समाप्तम्‌ । ` + ॐ तत्सद्गहमणे नमः॥ = `अथ शंकरानन्दविरचितप्रशोपनिषदीपिकापरारम्भः | प्र्ममुण्डकमन्त्राणां ब्राह्मणं कोऽहमीदशम्‌ । | इत्यादप्रभननोमापे व्याख्यास्ये ब्रहवोषकम्‌ ॥ १ ॥ प्रथमतो बर्मविद्यस्तुस्य्थमास्यायिकामवतारयति--्ुकेशा[ च] नामतो भाश- हाजो मरद्रानस्याप्यं शेष्यश्च शिवेरपत्यं सत्यकामः सस्ये ब्रह्मणि कामो यश्य प सत्यकामो यथाथकामः । सौर्यायणी च सू्यस्यापत्यं पोर्यायणिः, ईकारश्छन्दपतः । गार्ग्यो गर्गगो्रः । कोश्ञल्यश्च कौशल्यो नामतः । आश्वलायन आश्वटस्यापत्य. माश्वटायनः । चकारचतुष्टयमुक्तानां सुकेशादीनां वक्ष्यमाणद्वयोः पिप्पङादं प्रति प्रञनस्मु- चयाथम्‌ । मागेवाो मृगुगोत्रो मृगोरपत्यं वा । वैदुभिविंददेशोद्वः । कषन्धी कबन्धो नाम कात्यायनः कल्य(तस्यापस्यं कास्यस्तस्य यवापत्यं कात्यायनस्ते भरिद्धा महाशाडा महाश्रोत्रियाः षट्‌ । ह किरैत उक्ताः पुकेदाप्स्यकामसर्यायणी(गि).- कोदाल्यमागेवकनन्धिनः । घह्मपरा वेदपरा वेदेकदारणा इत्यर्थः । बह्म निष्ठा वेदाथता- स्पयवन्तः | परमुसछृष्टं निरुपचरितमित्वर्थः। बह्म देशकाल्वस्तपरिच्छेदशुन्यमन्वेषमाणाः कीटे तदिति बुमृतमां कुर्वाणा एवं प्रतिपन्नाः । ततप्तिपत्तिमरकारमाह--एषो ऽष्टौ वाचि च वतमानः प्रिपादो ह किठ वै सर्यमाणस्तदस्मद्गुद्धस्यं सर्वमस्मामिरबमु तितत निखि पृष्टं वक्ष्यति कथयिष्यति । इत्यनेन प्रकारेण पर्याटोच्य त उक्ताः उकेशादयो ह किड समित्पाणयो गुरूपाप्नायै समिषः पाणौ येषां ते प्तमित्पाणपो मगवन्तं पूनावन्तं पिप्पलादं पिप्यटाद्नामानमुपसक्नाः शाखच्ेन विधिना प्षमीषे प्राप्ताः ॥ १॥ . तान्सप्रति पमागतान्प्रभकतृन्ह किट स पिप्माद्‌ ऋषिरतीन्दियार्थस्य द्रटेवा- ` चोक्तवान्‌ । मूय एव यथपि पृष मवन्तस्तपदिभिः संपन्नार्तथाऽपि ब्रहमविधयाप्रहणार्य धनरेष । तपसा शरीरशोषणादिना । ब्रह्मदयेण योषित्सरणकीर्तनकेच्परिकषणगष्यमा- पणप्तकस्पाभ्यवसायक्रियानिददत्तिवर्जनरूपेण । शरद्धया वेदार्थासिक्यवुद्धया वत्सरं दवाद्शमोरपंकान्तिकाल्सक्तेः साधनैः संपन्नाः सन्तः । संवत्स्यथ सम्यग्वात्तं करिष्यथ ` पम्यग्वाप्तं कुबन्तिलयरथः । ततो यथाकामं काममनतिक्रम्य प्वेच्छालपररेणेलर्थः । भ्नान्मष्न्यायान्पृच्छत*# प्रभाुदिश्य वाचं विपृनत । इदानीं शठस्य गर्वपरिहाराथ- % पच्छ्येति कचिन्मृके पाहः॥ = 9 ५ । ख, स्नानार्थं | 4 ` ५4 २ शंकरानन्दविरचिता- [ १ प्रश्नः] माह्‌--एव पृष्टे भवद्धिर्थहि पक्षान्तरे मवदुक्ते ज्ञानाभावे मीनं करिष्याम इत्येकः पक्ष; | द्वितीयं प्षमाह-विज्ञास्यामोंऽय चोक्तविन्ञानवन्तो भविष्यामः} सर्वं निखि ह प्रसिद्धं बो युष्मभ्यं वक्ष्यामः कथयिष्यामः । इत्यनेन प्रकारण ॥ ९ ॥ अथ तपोनह्यचर्यश्रद्धासंपत््या संवत्सरनिवासानन्तरं प्रं कतौ मृदास॒त्सुकः स्वेररन्नातः न्धी कात्यायनः, व्या्यातम्‌ \ उपेत्य पिप्पलादस्य समीपे शास्नोक्तमार्गेण पसमागलय । प्रच्छ प्रभ्र कृतवान्‌। मगबन्हे पूजावनिपप्पराद । कतः । कस्मादुपादाना- निमित्ता कारणाद्ध प्रभिद्धाद स्मय॑माणाहिमा विविधहन्दप्र्ययगम्याः । प्रजाः श्ाव्‌- रजङ्गमाः प्राणिनः । प्रजायन्त उत्पद्यन्ते । इत्यनेन प्रकारेण ॥ ३ ॥ तस्मा एवं पृष्टवते कास्यायनाय । स पिप्पडादो ह किलोवाचोक्तवान्‌ ॥ वदु- क्तिमाह- प्रजाकामः प्रनासु कामो यस्य प्त प्रनाकामो वै प्रसिद्धः स्मर्यमाणो वा प्रजापतिः प्रजानां पाटयिता हिरण्यगर्भो जन्मान्तराद्ठितापराविद्याकमं्मुषयः । स पर्‌ मात्मनो भेदरहितः प्रनापतिस्तपः सष्टव्यविषयं पयाशोचनमतप्यत # तवान्‌ । छ तपता विनज्ञातनिमित्तोपादान आत्मोपादानमात्मनिमित्तं च मिथुनं ्ममुत्पाद्यते गे सगे जनयति ।। मिथुनमाह-रयिं च चन्द्रमसं सवा्भूतमप्मरधानं प्राणं बाऽऽदित्य- मत्तारमभिप्रधानम्‌ । चकारौ परिणामयोर्मिथूनत्वसमृष्वयार्थौ । इत्यनेन वक्ष्यमाणेनाभिप्राये- णोत्पादयत्‌ इत्यन्वयः ॥ तदभिप्रायमाह--एतौ रयिप्राणौ । मे मम प्रनापतेषहुधाऽनेक- प्रकाराः प्रजाः स्थावरजङ्गमाः प्राणिनः करिष्यत उस्पादयिष्यत्‌ _इति - घस्मात्तस्मात््त- ` ` श्ष्यामीति शेषः | अथवाऽऽ्य इतिकार एवकाराधेः । अयं त्वभिप्रायाथेः ।। ४ ॥ शृदानीं प्राणरयिकब्दयोर्थमाह--आदिव्यश्चन्किरणमण्डरत्मा ह प्रपिद्धो वै स्म्यमाणः । प्राणः प्राणशब्दाभियियः । रयिरेव चन्द्रमाः { स्ष्टम्‌ ] ॥ रयिशब्दा- भिधेयस्य चन्द्रमसो ऽ्ररूपस्य सावास्म्य माह- रयेश्चन्द्मा वे प्रसिद्ध एतत्परिदश्यमानं | सरव निखिलम्‌ । सर्वशब्दा्थमाह--य्परमिद्ध भूर्तं च तेनोन्ररूपमप्यमूतं च वाया- काशरूपमपि । चकारौ मूर्तामृतंयोरभिरितयोः प्रत्येकं च रयिखरूपस्व्मुयाथां । थप्मा- म्मूर्तामूतीत्मके जगति मूर्तराधिक्यं तस्मात्ततो मूर्पिरेव रयिशवन््रमासेनेोनन्नरूप एव न त्वन्यः । अथवा मूर्तिः स्थूटमद्यमाने रयिरेव न षु प्राणः । अमूर्तिः. सुक्ष्म प्राणस्यापि सहूपमिति व्याख्येयम्‌ ॥ ९ ॥ ८. नलु ताहि किं रयेन्धूलवृक्तिः प्राण इत्याशङ्कय तस्यापि सावात्म्यमाह--अथ हेती, आदित्य उक्त उदयनन्वमागच्छन्दिवसे दिवसे प्रातः प्रातयद्यस्ासाच। ` दिकं भिति, सषटम्‌। तेन प्राचीदिकपरेदोन सैः किरः । प्राच्यान्धाचीदिगगताः ` एत्‌दम्र मल स तपस्तप्त्वात्‌ प्द्त्रयम्मापरकेमुपदङच्यत्‌ ६ [ \ प्रभः प्श्चोपनिषहीप्क्षि। ड न्प्राणान्प्राणचश्ुरादीन्रासमषु किरणेषु । संमिधते संबद्धान्धस्ते किरणेर्यामोतीत्यः | यद्यस्मत्ेः किरणेदीक्षिणां सष्ठ दिद प्रविराति तेन दाक्षिणात्यान्प्राणानदिमष सनि धत्त इति रषः । यद्यस्मात्मतीचीं स्ट दिद प्रविदाति तेन पाश्वात्यानप्राणात्रमषु सनिधत्त इति शैषः । यद्यस्मादुदी चीं स्पष्टं दिर प्रविदाति तेनोत्तरन्प्राणानरदमिषु सनि. धत्त इति देषः । यद्यस्मादधोऽधोवर्तिनीं दिशं प्रविशति तेनाघोदिग्मवान्प्राणान्रदिमष सनिधत्त इति रोषः । यदस्मादुष्वमृध्ववर्तिनीं दिशं प्रविशति तेनेध्वदिगमवान्प्राणानददिमषु संनिषत्त इति शेषः । यद्यस्मादसन्तरा मध्ये दक्षो दिशामन्तरादिश् इत्यवान्तरदिदो वा भविशति तेनान्तरादिग्मवान्प्राणानदिमषु संनिषत्त इति शेषः । यद्यस्मात्सर्वै निचि दिग्नातं स्वैः किरणैः प्रकाक्यति सतेनपोऽवुप्रहेण नयनगोचरत्वयोग्ये कारयति । तेन सवेकादानेन स्वांञ्चिखिटदिग्मवानविरेषेण भाणांशचघ्रादीन्रश्मिषु संनिधत्ते म्याए्यातम्‌ । आधन्तयोः समग्रवाक्यस्य पाठो मध्येऽपहितस्यापि पाठार्थमवगन्तव्यः ॥१॥ ` स परोक्ष एष प्रत्यक्षः किरणेः सर्वदिग्व्यापी। वैश्वानरो विश्वे नरायस्यद विशवनरः विशश्चात्तो नर इति वा । विश्वनर्‌ एव कैशानरः ॥ वैधानर्‌प्वे देतुमाह-- रिश्वरूपः सर्वरूपः सवत्मिलय्थः । प्राण आदिष्योऽभिदाहपावकप्रकाशहेतुरत्तोदयत उध्वमागच्छति । तद्‌ दित्यस्य प्ावात्म्यमेतद्राह्मणोक्तम्रचा पादवद्धेन मन््ेणाभ्यक्तं सवतः कथितम्‌ ॥ ७ ॥ विभ्वदूपं पर्रूपं हरिणं हरणदीरं स्वोपहारकारणं जातक्ेदसं जातानि वेदांसि विज्ञानानि सवविषयाणि यस्मात्स ॒जातवेदास्ते नातवेदसं सर्वस्थितिपंहासेत्पत्तिकारणमिति वाक्याथः । परायणमुत्कृष्टाश्रयमूतं विश्वरूपत्वं तु स्थितो सहार उत्पत्तौ च पमाने परायणत्व तु स्थितावेव विरोष इति न पृनरुक्तम्‌ । ज्योतिस्तेनोमण्डलसूपमेकं विश्वस्य ृष्टिस्ितिप्तदारान्कुवद्विात्मकमपि भेद्ुन्यं तपन्तमन्तबहिस्तापं कुर्वन्तं जानाम्यहमिति रषः । खज्ञानमवर्षिदशयति--सहस्ररश्मिरनन्तकिरणः शतधा वर्तमानो ऽनन्तप्र- कारण वतमानः प्राणः प्रजानां स्थावरजङ्गमानां सवेन्यवहारनिर्वाहकारणमन्तर्जन्मनि जन्मानि बरहिद्विपे दिवसे प्रातरुदयति, उध्यै गच्छति । एष प्रत्यक्षः सुर्थः शोमनाया गतैः कतो प्तविता । एवं रथिप्राणौ सर्वात्मानौ मिथुनमित्यक्तम्‌ ॥ ८ ॥ | अद्मापांमात्मकस्य मिथुनस्य रूपान्तरं काटरूपं द्रोयति प्रनोत्यादं विवक्ुः--संव" ` त्सरा व्याख्यातः । अत्र प्रथमान्तत्वं विदोषः । वै प्रपिद्धः । प्रजापती रयिप्राणावस्थो हिरण्यगभस्तस्य संवत्सरात्मन आदित्यचन्द्रनिष्पायस्यायने भवत इति रोषः ॥ ते आह- दक्षिणं च माप्तषट्ं दक्षिणायनमपि, उत्तरं च तावन्तं काठमुत्तरायणमपि । ष | । चकारो द्नम्या त्मुचताम्या स्वत्सरस्वखूपनेष्पात्तप्मसुचयाथो ॥ दाक्षणात्तरमपङ्कन दक्षि गोत्तरगती संवत्सरपाध्ये आह--तत्तत्राधिकारिषु धरेव ये छर्गामिलाषिणो ह ॥ ४ शंकरानन्दविरविता- ` [ १ प्रभ्रः1 | प्रधिद्धा 8 सर्यमाणास्ततसिदं कमे । प्रसिदध(स्वमेवोपपदायति--हृष्टापूर्ते कृत- मिति यस्मात्तं भ्यत्ननिष्पादितं ततस्तदिष्टापूर्ते इष्टं यागादि श्रौतं करमेत्यथेः । पूते कूपारामादिकरणं स्मातै कर्मत्य्ः । इ्ठ॑च पूतौ वे्पूर्त । उपासत _उपापननं ककत फटकामास्तात्प्येण वदेवातुतिष्ठन्तीस्यर्थः । त॒इष्टापूतोपासकाश्चान््रमसमेव चन्द्रमसि मवं न त्वन्यं छोकमिष्टपर्तफटमभिजयन्तेऽमिजयन्ति सवैतः प्रा्ुवन्ति । त॒ एव चान्द्रं प्राप्ता एव न छ्न्ये पुनरावर्तन्ते छङृतकमौदारेण ब्राह्मणादियोनिं भूय आगच्छन्ति । यस्मात्त एव पृनरावतैन्ते तस्पात्तत एते कर्मिण ऋषयः छगद्रष्टार प्रजाकामाः प्रनामु कामो येषां ते प्रजाकामा वृक्षिणं धूमादिमागै चनद्ररोकप्रात्िफकं प्रतिपद्यन्ते प्राप्ुवनिि । अस्तु तेषां त्प्रा्िः किं प्रस्तुत इत्यत आह--एष दक्षिण- मारगप्राप्यश्वन्दररछोको [ ह ] वै प्रसिद्धः सर्वान्नमृतो बुद्धिमञ्जेयो रयौ रयिरान्दामिधेय प्रकातिमागो यः प्रसिद्धः पितुयाणो पूमादिमागः ॥ ९ ॥ अथ प्रनाकामन्यतिरिक्तः प्राप्यः प्रकृतादन्य उत्तरेणार्चिरादिमागेण तपसा ब्रह्मचर्येण भद्धया व्याख्यातम्‌ । विद्यया प्रनापत्यादुपासनरूपयाऽऽत्मानमा- दिष्यं स्थावरनङमप्राणमन्विष्याऽऽचार्योपदेशानन्तरं प्रत्ययसंतानेनादमस्मीति पपराप्य | विद्येत्यस्य व्यास्यानमिदमवगन्तन्यम्‌ ! आदित्यं बाहं प्राणमभिजयन्ति (न्ते) सेत प्राष्ठवन्ति । एतदादित्यस्वरूपं वै स्मर्यमाणं प्रसिद्धे वा, श्ाखतः । प्राणानां प्राणहाव्दाभियेयानां प्राणचक्चरादीनामायतनमाश्रयभूतमेतसाणानामायतनममरुतमवद्या- दिकारणवर्मितम्रमयमावृत्तिदुःखमयरहितमे तद खतमयं परायणं परेषामश्वमधादिफटानां सपताघनानामाश्रयमृतमेतस्मास्ाणायतनादग्तादभयात्पराश्रयान्न पुनरावतंन्ते । यथा चनद्रमसस्तद्रद्रयो नाऽऽवतेन्ते । इत्यनेन प्रकारेणोक्त इति शेषः । एष सवत्सरात्मप्राण- प्रा्तिखूषो निसोधो विनाश्चो मोक्ष इत्यर्थः । तत्तस्मिन्संवत्सरात्मन्युत्तरायणदक्षिणायन- साम्येनोत्तरदक्षिणमागग्यापिन्येष वक्ष्यमाणः श्टोकों मन्तः ॥ १० ॥ पञ्चपादं संवत्सरपरिवत्सरेदावत्सरानुवत्सरवत्( स्रद्वत्स )रा काटागन्यादिषत्यचन्द्र- भोवायुरूपाः पश्च पादा धस्य स पन्चपादस्तं पितर सवस्य ननकं दादृशाक्रात हाद्श- मापताकारं दिवि आहुः परे अर्धं पुरी पिणं दिवः स्वगौप्परे परस्मिन स्थाने प्रीषिण परीषशब्दं सवणभमिसंनिहितं ब्रहमाण्डगोककावरणं यस्य स पुरीषी तं प्रीषिणमाहुः कथ- चन्ति । अथवा पश्च शरहतुवर्जिताः पादा यस्येति व्याख्येयम्‌ । अथ प्तान्तर्‌ इमे काटचक्रविरोऽ्ये पूरवम्यो व्यतिरिक्ता उ परे, उ अपि प्रेऽ्य इत्यस्य उ्यास्या । त उक्तव्यतिरिक्ता उक्कृष्टा वा विचक्षणं शं सर्वेषद्रवदयल्यामिस्यथः १ स. ॑ °^रेडाव । व: [ श प्रश्रः] ` परभ्रोपनिषदह्ीपिका ५ मित्यथः । सप्तचक्रे सप्त गायत्री तरिष्ग्नगत्यनषटप्पङ्किर्बहती ककुबिति च्छन्दांसि पर- पमश्चक्रः नतृत्वन सबद्धाने तत्सप्तचक्र तस्मिन्‌ । अथवा वणव्यत्यासात्सपंचके गमनवति चक्रं इत्यथः । षडर पडुतुरूपा अरा यस्य त्वर्‌ तस्मिन्नाहुः कथयन्ति पर्‌ इत्यन्वयः । अतं पतचराचरं जगदर्पितं नानाकिचिाराः€) । इति मन्त्रसमाप्तौ ॥ ९९ ॥ यथा सवत्र रयिप्राणात्मकस्तथा मासो पीत्याहोपासना्थम्‌ । मासः पक्षद्वयात्मकः । वे प्रपिद्धः । प्रजापती रयिप्राणामिन्नो हिरण्यगरमस्तस्य मासस्य । करुष्णपश्च ठव चन्दरक्षयपक्ष एव न त्वन्यो रयिश्वन्दमाः । शुक्कश्चन्द्रवद्धिपक्षः । पाण आदित्यो यस्मच्छुह्कः प्राणस्तस्मात्तत एत ऋषयः प्रिद्धाः प्राणग्यतिरिक्तानवरोकिंनः कष्णप- दज कुवन्तः । शुक इष्ट कुवन्ताट्रमष्टापृताद्के शकक पक्ष कृवान्त कृष्णपक्षस्यतर्‌- द्रानाद्त्यथः । इतर प्राणम्यतिरेक्तदहनः र पक्षेऽपि कुवन्त इष्टा पतोदिकमितर- {स्मन ङष्णपक्ष कुवन्तीत्यसुषङ्ः ॥ १२ ॥ अहोरात्राशन्मुहूतत्मिको मनुप्यपितृदेवत्रहममेदभित्तः । वै प्रजापति््याख्यातम्‌। तस्याहोरात्रस्याहरेवाऽऽदिव्यस्योद्यादास्तमयं का ए प्राण आदिल्यों. राचिरे- वाऽऽदत्यास्तमयादादय कार एव॒ रायेश्वन्दरमाः ॥ प्रपत्भादिवसे मेथुनं मिषेधति- भ्राणमादित्यं सवजीवनकारणं वै प्रसिद्धमेते दिवामेथुनरताः स्वोपकारिणं प्रस्कन्दन्ति भक्षेण शोषयन्ति घन्तीत्ययः । ये प्रिद्धाः कारका दिवा ` दिवे रत्या युवतिनन- संभोगरूपिण्या । संयुज्यन्ते सम्यक्संवध्यन्ते प्राम्यधर्मेण योषिता सह संबध्यन्त इत्यर्थः । नलु तहि किं स्वयोषित्सु गमनं गृहस्थेन करणीयमित्याशङ्कय रात्रो तत्करणीयमित्येतद्रक्तं रात्रिगमनं स्तोति- बह्मचर्यमेव मेथुनामावरूपमेव न तु भेथुनं तत्परोक्षं वक्ष्यमाण यतपरतिद्ध गृहस्थानां मेगुनं रत्नो क्रियमाणम्‌ । तदेतदाह--राच्नौ रत्या संयुज्यन्ते पपष्टम्‌ ॥ १३ ॥ इदानीं प्रजोत्पत्तिप्रकारं वक्तं रेतो मेथनं च स्तेति-अन्नमदनीयं तै प्रसिद्धं सर्व. प्राणिनां प्रजापातिः काटात्मा रयिप्राणात्मकः । ततस्तस्मादन्नादयमानाद्ध प्रसिद्ध वै स्मयमाणं सवनगदुत्पाद्कत्वेन तस्पराणख्पं सवनगद्ीनमन्नरकायं रेतः खीपुपयोवीं्यम्‌ । तस्माद्रेतस्र इमाः प्रजाः प्रजायन्ते व्याख्यातम्‌ । इत्यनेन रेतोवस्थावच्छिनेनाऽ5 त्मोपादानन चन्द्रादित्यस्तक्त्सरमाप्ताहोरात्रमेथनावस्थात्मनिमित्तेन प्रकारेणेमाः प्रजाः प्रना- यन्त॒ इत्यन्वयः ॥ १४ ॥ एवं प्रक्ननिणयं कृत्वा प्रसङ्गान्मेथुनव्रह्मचर्ययोविमागेन फलमाह-- तत्तच्च सपारम- ण्डे । ये प्रपिद्धाः कामभ्वरापह्तचित्तपर्वस्वा ह प्रसिद्धा वै सर्यमाणे तत्परोक्षं प्रजा- पातव्तं प्रजापतिना मनुना सवाथभूतायाः शतखूपाया योषितो ऽधापहासवस्छयोषिद्घाप- ` हाप प्रनापतिन्तं चरन्त्याचरन्तीत्यरुतिष्ठन्तीलरथः । ते प्रजापतित्रतचारिणो मिथुनं ६. शंकरानन्द बिरिचिता- [ २ प्रश्रः] नारीपुरुषं नए़ंसकं नोमयं- षा श्रयं बोत्पादयस्ते जनयन्ति इष्टफटमिदम्‌ ॥ इदानीमदष्टफ- टमाह- तेषामेव प्रजापतिव्रतचारिणां न त्वन्येषामेष दक्षिणमागप्राप्यो बह्मलोको ` ब्रह्मणः प्रजापते रयिरूपस्य चन्द्रमसो छाकः ॥ इदानीं ब्रह्मचर्ये फलमाह--येषामविरा- दिमारयाथिनां तपो मनस इन्दियाणं चैकाग्रयादि । बह्यचयंुक्तम्‌ } येषु निवृत्तिमाग- निरतेषु सत्यं प्रियहितयथार्थमाषणं प्रतिष्ठितं प्रतिष्ठां प्राप्तं ये प्रमादेनाप्यसतत्यं न वहन्तीत्ययः । १५ ॥ तैषां तपोब्रह्मचर्यसस्यनिरतानामसी परोक्ष आदिल्यमार्गप्राप्यो विरजो विरनाश्च- द्ररोकवस्क्षयिष्णुत्वादिदोषदूषितो नबह्मलोकः कार्यबरह्मलोकः ॥ इदानीं तपोन्रह्म- शर्यपतत्यवचनादीनां सद्धवेऽपि जहम्यादिद्धावि न ब्रह्मटोकं इ्यनुमतमथमाह-- न येषु तपोत्रह्मचर्य्ततयपपन्नेषु । जिह्यं कोटिल्यं स्वेन नोच्यमानमपि परर्तायमाने न येष्वित्य- न्वयः । अनरुतं पण्डितमान्यत्वेन न विपरीतं वाक्यं सत्यवादिन एव न येप्वित्यनुषद्धः । म माया च कार्यमन्तरेण परैज्ञायमाने कोटिल्यं माया न येष्वनुवपते । चकारः सास्तेयादिकमपि नेत्यवगन्तन्यम्‌ । [ इत्यनेन प्रकरेण ] ॥ १६ ॥ इति भ्रीमत्परहंसपरिवाजकाचार्यश्रीरहांकरानन्दयतीन््‌ षिरचिताया- माथवणप्रभोपनिषहीपिकायां प्रथमः प्रभ्नः\॥ १॥ नसा जनना भिपनि अथ दितीयः ्रश्चः | अथ कात्यायनप्रशानन्तर पूर्वदुस्ुको ह किछेनं पिपरादम्‌ । मार्गवो वेदर्भि पप्रच्छ भगवन्‌, व्याख्यातम्‌ । कत्येव कियस्संख्यादिका एव निधारिता देवा देष- श्ब्दामिधेयाः । प्रजां स्यावरजङ्गममृतर्पां विधारयन्ते विधारणं कुवन्ति } कतर एतेषु देवेष्वदेवेषु षा कतर . एतच्छ्रीरं संसारयावानिर्वाहकं प्रकाश्यन्ते प्रकाशं छनि । कः पनरेषां बरिष्ठ एषां देवानां को नाम श्रेष्ठः । इत्यनेन प्रकारेण पप्रच्छष्यन्वयः ॥ १ ॥ तस्मे मार्गवाय । स होधाच व्याख्यातम्‌ ॥ प्रथमप्रभनस्योत्तर ` प्राण एव हारीरस्य ` विधारकः 1 दितीयतृतीययोश्वा्थादगन्यादिरूपेण स॒ एव प्रकश्चको वरिषठश्चति वक्तु भूते- ` न्दियप्राणवादरूपामाख्यायिकामक्तार्यति-- आकाशो भूताकाशो ह किट वै प्रषिद्ध ` एष प्रपारितनयनप्रत्यक्षः साक्िप्र्क्षो वा देवो देवशब्दामिधयोऽन्यविनिगीषृत्वेन, बायुरभिरापः परथिवी स्षटम्‌ । बाग्बागिन्द्ियमुपरक्षणमेतत्याणिपादपायुषस्यानाम्‌ । [ ९ प्रन्नः प्रश्रोपनिषदहीप्किा । ७. भनोऽन्तःकरण ज्ञानशक्ति चतुर्विधं मनःशब्दोपटक्षितं चक्षुः भोतं च स्पष्टं चकारा- | त्वग्ध्राणरसनानि, ते पश्चमहाभूतन्नानेन्ियकर्मेन्दरियचतुर्विधान्तःकरणरूपा मख्यप्राणसंनि पिप्राप्रपापथ्यान्मख्यप्राणप्रसादमजानतः(न्तः) प्रकारयद्‌ ` रारीरमवकाश्चादिन्यव्हार्‌- क्षमत्वेन सर्षस्य लोकस्य दरोयित्वाऽभिषद्न्ति । स्वन्यतिरिक्तान्सवीन्तर्वतस्तिरस्कत्य प्रष्येके स्वात्मनि बहूुवचनप्रयोगेणावकाशायेकेककायन्षमा अपि सनीवनमवकाडयादिसक्रका- = यंक्षमत्वं खवात्मन्यारोप्य वदन्ति वल्गन्ति ॥ तद्रदनमाह-वयमाकारादय पतत्सर्वप्रा- णिप्रतयक्षं बाणं बाणव््कर्मणा प्रापिते बाणमथवा ववयोरकेयाद्वाति कुत्सितं गन्धं वहन्ब- ` द्)णति शब्दं करोति गच्छति वा कम्॑षये सति सत्यपि कर्मणि देशादेशान्तरं चेति वा बणं बणमेव बाणे शरीरमित्यथः । अवष्टभ्यावष्टम्मनं कत्वा दढतमं कृवेत्य्षः । विधा- रयामों विविधावक्राशादिकार्यक्षमत्वेन धारणं कुमः ॥ २ ॥ तानाकाश्षादीन्प्रत्येके ररीरविधारणामिमानेन वदतो वरिष्ठ स्वऽप्यका्चादयोऽ- वकारादिकायकारित्वेन वरास्तत्कायाणामपि मुख्यप्राणनिमित्तत्वान्मख्यप्राणो ऽतिदयिन [वरो बरिष्ठः समीचीनः प्राणो पुख्यप्राणः प्राणादिपच्चवृत्तिरुवाच हस्त्या च निवा- रयन्ुक्तवान्‌ ॥ मृख्यप्राणोक्तिमाह-- मा निषेधाथः । भो विपरीतन्तानमापद्चथ स्म न्तान्मा गच्छत ॥ तत्र हेतुमाह-अहमेव मुख्यप्राण एव न स्वन्य एतदेवं खप्रत्यक्ं वक्ष्यमाणमात्मानं पञ्चधा प्राणापानन्यानोदानमानैः पञ्चप्रकौरिरात्मानं सख्यप्राण- स्वरूप प्रावेमञ्थ प्रकर्षेण स्थानक्रियानामादिभिर्विविधमेदवन्तं कतवेतद्वाणमवष्टभ्य व्याख्यातम्‌ । विधारयामि विविधक्रायन्षमत्वेन जीववन्तं देह करोमि । अयमर्भः- मवन्तोऽवकाश्चादिप्रातिखिककायक्षमा न त सवकार्यक्षमा अहं त भवतामपि कर्ये निमि- त्तत्वाद्धवत्कायक्षमो मया क्रियमाणे जीवनादौ तुन कोऽपीति । ह्यनेन प्रकारेण । -एवमुक्तं सति त आक्राश्चादयः परसरमुखाषखोकनहास्यकरताडनादिचेष्टावन्तः प्राणोक्तेऽ“ ्थेऽश्रहधाना इदमित्थमेवेध्यास्वियबुद्धिरन्याः । घ मवु स्पष्टम्‌ | ६॥ अनन्तरं तेषां पद्पपापमवटक्य तच्छन्त्यथ स॒ सुख्यप्रमाणो ऽभिमानादात्मनः स्वेका- सित्विरक्षणाययथावस्तुविषयादहकारात्‌ । ऊध्वमष्टत्तरशतममेस्थानानासुपरि स्थानचल्नं - क्रतवानिलयथः । उत्कमत इवोत्कामतीव स्ाप्मनः साक्षी, उत्क्रमणे प्रतिसमाधेयः शरीरविनाशः स्यादिति मन्वान उत्कमणमिव कृतवान्मृतानां स्कारणानां स्वस्यानचल्नेन ` व्याकुट्त्वं कृतवानित्यर्थः । अथवाऽयमिवकरारः प्रतिपत्तः प्रतिषच्यैव प्राणुसंवादमाह ।. न ह्याकाादिदेवानां वागादयः सन्ति तेषां तदङ्गीकारे च न्यायादिविरेधात्‌ । तास्मिन्मुख्ये ` प्राणिऽभिमानिन्युत््रामल्यष्वं गच्छति .सत्यथानन्तरमितरे स॒ल्यप्राणादन्य आकाद्चादयः सवं एव निखिटा अपर पाराबद्धा विज्ञ इव पाशस्योध्यं नयनादुल्कामन्त॒ उत्का- ८ शंकरानन्द विरविता- | [र्प्रभनः] मन्ति पराधीनाः सन्तः स्वस्थानेभ्यश्चर्ति बमवुः । नेकोऽप्यात्मानमवष्टन्धवानिद्यर्ष; ] नेतत्तदा जाते कितु सवकारीनमित्याह-तस्मिश्च त्षिन्मुख्यप्राण एव यथोत्कामति सत्युत्करामति(न्ति) तथा सर्वदा प्रतिष्ठमाने प्रकरेण ॒स्वस्वकायक्षमत्वेनावस्थानं कुर्वन्ति (ति)सवं एद प्रप्रा) तिष्ठन्ते ष्टम्‌ । तत्तन्न प्राण उत्कामत्युतकरामन्ति प्रतिष्ठमाने च प्रतितिष्ठन्त इत्यस्मिनर्थे दृष्टन्तः । यथा दृष्टान्ते, मक्षिकाः क्षद्रा मधकरा जीवा अमरा वा मधुकरत्वसतामान्यान्मधुकरराजानं मधुकरराजं मधु मध्वपुपान्तस्थं मधुररसं तत्क- वन्तीति मधघुकरास्तेषु प्रधानभूतस्तेदष्टातिरायः कश्चन जीव इत्यथः । तस॒त्करामन्तं मध्वपृषं परित्यज्योध्वे गच्छन्तं सवां एव निखिखा अपि मक्षिका उनव्छामन्त उत्कामन्ति तम- नुगच्छन्तीत्यथः । तस्मिश्च मधुकरराज एव मध्वपूपे प्रतिष्ठमाने सर्वां एव प्राति. न्ते स्पष्टम्‌ ॥ दाष्टान्तिकमाह--एवं तथा वाङ्मनश्चक्ुः भोचं च चकारोऽचक्ता- नामाकाश्चादीनां संप्रहाथः । न्यास्यातमन्यत्‌ । त उक्ता आकाश्चादयः परित्यक्तशारीरविधा- रकत्वाभिमानाः । प्रीताः प्राणस्येव शरीरविधारकत्वनिश्चयेन परममोदमपगताः । प्राणं मधुकर्राजसमं मुख्यप्राणं काठ्त्रयेऽपि परोक्षं प्रत्यक्ष च स्तुव(न्व)न्ति सति कुर्वन्ति ॥ ४ ॥ तत्स्तुतिमाह--एष मुखनासिकाम्यां संचरन्स्परीनस्य साक्षिणो वा ॒प्रत्यक्षोऽथिर- घ्यात्मादौ नाटरमोमादिमेदभिन्नो वैधानरस्तपति संतापं करोति । एष . व्याख्यातम्‌ । सुय: शोमनाया गतेः कता चनद्रमण्डलस्मैष व्याख्यातम्‌ । पर्जन्यो वृष्टयभिमानिनी देवतेष इत्यनुवतेते । मघवान्मघवा त्रिोकीपतिः, अथवा पर्जन्यस्येव विरोषणं मघवान्‌ । तथा च पजन्यन्द्रयार्यं स्यात्‌ । एष भ्याह््यातम्‌ । वायुः प्रमञ्ञनः । एष ॒व्याख्या- तम्‌ । पथेव क्सुर, एष इत्यनुवतेते वक्ष्यमाणेषु स्वेषु । रयिश्चन्दमाः । देवो विजिगीषापरो दयोतनात्मको वा॒तपन्नधिसुया्यात्मकत्वेन । कि बहूना सदसचासि नास्तीतिन्यपद्दाभूषैतं चकारात्सदसद्विलक्षणमज्ञानमपि । अमतं चामरणधर्मात्मवे ब्रह्माप्यनुपचरितप्तदेकछमावं चकाराददपचरितासत्समावं नरविषाणादिकमपि । यस्य सिद्धम्‌ ॥ ९॥ न ॒केवटमय स्वात्मा र्वितु प्वाधारोऽपीति टष्ानेनाऽऽहुः-अराश्चक्रस्य नाभिनेम्योरन्तराख्व्तीनि चतुप्कोणानि वर्वुछानि वा तीक्ष्णाग्रपुच्छानि काष्ठानि । इव दृष्टान्ते । रथनामो रथचक्रस्य मध्यप्रदेशे प्रतितिष्ठत(न्त) इति शेषः ॥ दार्टानिकमाह- पराणे संसारचक्रनाभिमूते मुख्ये प्राणे । सर्वं निखिलमधिसूर्याविकिं प्राणात्मकम्‌ । प्रति ष्ठत स्ष्टम्‌ ॥ अभिमूयादिकमेव सव प्राणे प्रतिष्ठितं न त्वन्यदिति शङ्कां वारयितं सषै- शन्दाथमाह-- कचः पादबद्धा मन्त्राः । यजुष्यविवतितच्छन्दस्का मन्त्राः । सामानि ` गीतिप्तहिता ऋचो यज्ञो ज्योतिष्टोमादिर्पः क्षत्रं कषत्रियत्वनातिबंह्य च ब्राह्मणत्व. नाति; । चकारादुक्तमनुक्तं च सर्वम्‌ ॥ ६ ॥ । | (र ५, | | र + श्च ] | 4 स | प ॥ । प्रश्नः 1 प्रभ्रोपनिषदहदीपिका। + . --~- यथा प्रना महाराजमेवेष इत्यङ्गुछिनिदेशेन परस्मरं॑द्दीयित्वा ` तदूर सत्यै" ` पश्चात्त नः पिता मातेप्यादिना स्तुन्वन्ति तथेषोऽिः सूर्यश्च तपतीत्यादिना प्राणं दश्यित्वा द्वास्तद्गुणांश्च प्वप्रतिष्ठादिरक्षणान्सकीरत्यवं स्तुवन्त इत्याहुः--प्रजापतिर्विराट्तरिखे- कीशरीरः प्रनानां पाटयिता । चरसि गच्छसि वर्तस इत्य्थः। गर्भ ब्रह्माण्डगोटकनटरे । नयु गमस्थोत्तानशायिनोर्विमिदाद्माद्विनि्गतो नाहमित्यत आटुः--त्वमेव प्राणः प्रनाप- तिरूपो गर्भस्थ एव न त्वन्यः । प्रतिजायसे खस्माजाताद्रह्माण्डगोखकात्पुत्रभूतात्मति प्रातिलोम्येन पिता सन्पतरत्वमङ्गीकृत्योत्पद्यते( से ) । तभ्यं प्रनापतिरूपायोपकारादर्थम्‌ | प्राण हे प्राण प्रजनास्तिमाः प्रत्यक्षाः स्थावरनङ्गमास्तवदरूपभूताः । तोरेवकारार्थः । ता इमाः प्रनस्तुम्यमेवत्यन्वयः । | बि हरन्ति स्पष्टम्‌ ] ॥ नद बह्मलोकावस्थि- ताय मह्यं कथमिमाः प्रना [ बि हरन्ति ] इत्यत आहुः-- यः प्रसिद्धः प्रनापतिर्हस्ति- पत्तिकादिरारीरेषु समः । प्राणैः प्राणापानादिभि पञ्चभिवायुभद्‌ः सवेष भतेप्वेक एव । प्राततष्ास्ष । प्रातिकूल्यन भदन वत्तं ॥ ७ ॥ इदानामस्थेव प्रषानमूता विमूतीराहुः-- देवाना मिन्द्रादीनामधि मवसि । बहित- मोऽतिशयेन हविषां वाहको देवतृप्तिकारणमित्यथैः । पितरणामभ्निप्वात्तादीनां पितटोक- निवाक्तिनां प्रथमा पृवमाविनी नान्दीमखश्राद्धादावन्यक्मापेक्षया । स्वधा स्वान्यनमा- नस्य पितुन्हविष्यदानेन धवेति गच्छतीति स्रधा, कषीणां गोतमभरट्राजप्रमतीनां चारत चषष्टतम्‌ । कं परसरीद्रनादिकमपि प्राण इत्याङ्कय नेस्याह-अत्यमवितं ` गुरूपादावटकनादिकमित्यथः । अथवा मुख्यप्राणप्ताहचर्यात्सत्यं शरीरविधारणम्‌ ॥ ऋषि. वरपणमाहुः--अ थवा ङ्गुःरसामथवाङ्धिरमप्राणप्ताहचयोद्थवङ्खिरस्त्वं गोतमादीनाम्‌ । असि भवसि ॥ ८॥ | इन्दः परम॑शयप्तपननस्त्वं प्राणः प्रनापतिः । प्राण हे प्राण । तेजसा सपैसहारका- ` रिणा वीर्यण त्रिनगद्धेदकेन । रुद्रौ रोदनहेतुमूतोऽसि मवसि । स्थितिकाे जगतः ` परिरक्षिता प्तषैतो रक्षकः । त्व॑॑प्राणः प्रनापतिः । अन्तरिक्ष आकाशे वाखादि- रूपण चरासे गच्छसि । सूयः रोमनाया गतेः कतौ दिवाकरस्त्वं प्राणः प्रनापतिः । सयविरेषणं ज्योतिषां पति दीनां पाटयिता । न केवट ज्योतिषां पतिः वितु प्रनानामप्यानन्दकारीव्येवमाहः ॥ ९ ॥ यदा यस्मिन्काले त्वं प्राण सुर्यगोभिरभिवर्षसि सवैतो नीरधारा सश्चसि । अथ तदेमाः प्रत्यक्षाः । प्राणते प्राणन्ति प्राणनादिचें कु्वनीत्यथः । अथवा हे प्राणते तवेमाः प्रना इति क्क््यमाणेनान्वयः । प्रजा; स्थावरजङ्गमा अ नन्दरूपा आनन्दः मात्मा स्र एव सपं यापनं ता आनमद्रूपा निरतिशयुलपूण स्त्यः । तिष्ठन्ति १० शंकरानन्द्विरविता- [ २ग्रक्षः} स्म्‌ ॥ आनम्दरूपावस्यनि हेतमाह--कामायामिटाषाय यथाकाममित्ययैः ! आश्न- मदनीयं ब्रीह्यादिकम्‌ । मविष्यति सूष्टम्‌ । इत्यनेनामिप्रायेण ॥ १० ॥ इदानीमस्य स्वात्मनोऽपि पापटेराशन्यत्वमाहुः-- बत्य; सवस्मात्प्रथमनस्वाध्थाका- रमुपनयनादिपस्कारदुन्यः, पितृपितामहादेरभावाद्वा त्सोमपानशून्यः, संस्कारशून्योऽपि सर्वदा शद्ध इत्यथः । त्वं प्रथमजः प्रजापतिः । प्राण हे प्रणेकक्रषिराथर्वणानामेव प्रसिद्धोऽथिरत्ता भोक्ता सहता वा॒दिश्वस्य चराचरस्य जगतः । सत्पतिः सवां ब्र्लादीनां पाटयिता संश्चाप्नो पतिश्येति वा | वयमाकाशाद्या देवाः । आद्यस्यादनी- यस्य विषयजातस्य । दातारः समपकाः । पिता जनकस्त्वं प्राणो मातरिश्व मात- याकाशे श्वसितीति मातरिधा वायुरूप इत्यथः । नोऽस्माकमाकाश्चादीनाम्‌ । अथवा सर्वनगत्कारणस्य मातरिधनो षायोस्सवं पिता ॥ ११ ॥ एवं स्तुति कृत्वा कायमाहुः--या प्रसिद्धा । ते तव प्राणस्य तनुस्तदरपानरूषा । `: या प्रसिद्धा । वाचि वागिन्द्रियेऽरो प्थ्व्यां च वागिन्दियसह्वरितायां प्रतिष्ठिताऽव- स्थिता, या प्रसिद्धा व्यानरूपा भोरे श्रात्रेन्दरिये तत्सह्वरितचन्दमस्याकशे च, थाश प्रतिद्धा प्राणख्पा चकारः पूवेत्र वक्ष्यमाणे च पर्याये तनुः प्रतिषठितेलयेतदुवृच्यर्ः । चक्ष षि चकषुरिन्दिये तत्सहचरितेषु॒तेनोबन्नात्मकेषु स्पेष्वादिष्ये च, या [ च ] ्रिद्धा समानरूपा मनि मनटन्दरिये तत्सहचरितेषु मूतमोतिकेषु। संतता सम्यग्वस्तता प्राणादिपच्चवृत्तिगर्भिणीव्यथः । शिवां रिवानां मङ्गहानां खस्थानादचटितामिप्य्थः | ता वागादिस्थितां तयुं कुर्‌ शष्ट त्वं च मोद्धमीरुत्तमं मा कार्षीः ॥ १२॥ नास्माकमिदानीं पूवेवत्सातन््यवुद्धिरित्याहः-- प्राणस्य पश्चवृततेर्भवत इदं विविधपर- त्ययगम्यमस्मदादेकं नगद्ररोऽधीनत्वेन स्वं निखिलम्‌ । सवरब्दाथमाहुः--चिदिर्षे तिदिवोपरृक्षितत्रिरोक्यां ब्रह्माण्डनठर इत्यथः । यलत्परपिद्धमाकाञ्चाद्किं प्रतिषहठितमव- ति = स्थितम्‌ । यदस्माद्वे तस्माद्ध प्राण स्वमस्मान्मातेव एत्रान्स्ष्ट रश्चस्व शष ह स्वतोऽनर्थेम्यः पाहि । तद्रक्षणं खयमेवाऽश्टुः-- श्रीश्च श्रियश्च विविधा रक्षाः प्रज्ञां च रोक्रवेद्विषयिणीं रोकद्वयेष्टकारिणीं बुद्धि चकारौ तयोः स्थिरस्वोपयोऽयत्वे आहतुः । वि धाहि विविधास्वस्यासु धेहि प्रयच्छ । नो ऽस्मम्यमाकाश्चादिम्यो विगता ` भिमानेभ्यः [ इति; अनेन प्रकारेण ] ॥ ५२ ॥ इते भ्र।मत्परमहसपरिाजकाचार्यश्ीरकरानन्दयतीन्धविरविता- यामाथवेगप्रश्नापनिषहपिक्षायां द्वितीयः प्रश्नः ॥ २५ - लारा क ०७७ कमम पतकनन्मः [दप्र्षः] भश्रोपनिषद्ीपिक्ा। ` ११ अथ तृतीयः प्रभ्रः। प्राणस्य प्रनापतेस्तु सवंनगदात्मत्वं निर्धारिते यद्यपि तथाऽप्यस्य संहतत्वादनात्मत्वमि- सयेतदुपपाद्ना् तृतीयः प्रश्न आरम्यते--अथ वेदार्भमश्नानन्तरं हेनं कौश(स)त्प- भ्ाऽऽभ्वलायनः पप्रच्छ मगवन्त्याख्यातम्‌ । कुतः कस्मादुपादानान्निमित्तादैष भत्यक्षः क्रियावान्प्राणः पच्चवृत्तिर्जायत उत्यते । कथं केन प्रकारेणाऽऽयात्याग- च्छत्य स्मिनस्यूढे प्रत्यक्षे शरीरे विनाशिनि कठेवरे केन निमित्तेन शरीरं गृहातीत्य- ` मिप्रायः । आत्मानं वा सुख्यप्राणस्वरूपं वाशब्दः प्राण एव वघमान्त्र्रशनार्थः | प्रविभञ्य प्रकर्षेण विमागे कृत्वा । कथं केन प्रकारेण । प्रातिष्ठते वर्तत इत्यर्थः । केन दृत्तिविरेषेणोत्कमत उत्कामत्यस्माच्छरीरादपसर्पति। कर्थं केन प्रकारेण बाह्य- मधिमृतमधिदेवं चामिधत्ते सर्वतो धारयति । कथं केन प्रकारेणाध्यात्ममात्मानमधि. कृष्य वतेमानभिदं शरीरेन्दरियादिकम्‌ । इत्यनेन प्रकारेण ॥ १ ॥ तस्मे कोक्ष(स)स्याय । स होवाच व्याख्यातम्‌ । अतिप्रश्रानभ्यथिकारार्था- (काथो)पिहिताथौन्वाऽन्यप्रभविषयान्वा प्रष्टव्यानर्थान्पच्छसि प्र्रं करोषि यतस्ततो ब द्िष्ठोऽतिदयेन वेदाज्ञोऽन्तसुंखो वाऽसि मवति । इति यप्मात्तस्मात्ततस्ते तमभ्य- माश्वरायनायाहं पिप्छादामिधो बीमि सष्टम्‌ ॥२॥ आत्मन आस्मनोऽमिन्ननिमित्तोपादानात्‌ । एष प्राणो जायते व्यास्यातम्‌ ॥ आत्मनः प्राणो जायमानो न वास्तव इत्यतदृष्टान्तेनाऽऽह--यथा दृष्टान्त एषा प्रक्षा ` पुरुषे रिरपाण्यादिमति च्छाया प्रसिद्धा पुरुषाकोरैवमेतस्मिन्प्राणकारण आत्म येत- ` स्प्राणसूत्रमाततं समन्ताद्धिस्तृतं न वास्तवमित्यथः ॥ कथमायात्यस्मन्दारीर इत्यध्योत्तर- माह--मनोकरुतेन मनःकृतेन करणं(ण)क्ृतडुमाहुमकमांवियावसनानिमित्तनाऽऽयात्य- स्मिञ्शरीरे व्याख्यातम्‌ ॥६॥ आत्मानं वा प्रविभज्य कथं प्रातिष्ठत इत्यस्योत्तरं दष्टान्तएरःसरमाह- यथा दष्टानते सभ्राडेव सम्यग्रानत इति स॒म्राटूपैटक्षणसंपत्नः । सार्बभोमो राजैव न तन्योऽनि- छृतान्मन्तिबररस्षकाधिकाश्पिमृतीन्विनियुङ्क विनियोगं कुरते ॥ विनियोगप्रकारमाह- एतान्यरामानेतान्यामान्ुरुपाश्चाखादिदेरागतान्सवेपत्समद्धान्पञ्चददारातं सहस्रं वा अ्रामानू , विनियुज्यमानानां बहुत्वाभिप्राया वाक्यवीप्ा मन्तिबटरक्षकाधिकारिनिति प्रत्येकमाधितिष्ठस्वाधितिष्ठाधिष्ठाने कुर्वित्यनेन प्रकारेण ॥ वाष्टीन्तिकमाह-एवमेवा- नेनेव प्रकारेणेष . सुस्यः प्राण इतरान्छात्मन्यतिरिक्तान्पाणान्माणङन्दान्वागादी- ज्परृथक्पथगेव निहवादिगोरकेष्वन्यत्रान्यत्रैव न तेकत्र संनिधत्ते संनिधानं ङस्ते स्थापयतीत्यथः ॥ ४ ॥ १२ हांकरानन्द्‌ विरचिता- [प्रन्नः] तेषां -संनिधानस्यातिस्ष्टत्वात्परित्यज्य वागादीन्मुख्यस्यैव प्राणस्य पश्चवृत्तिसनिधान- माह-पायपस्थे पायुश्चोपस्यश्च पायूपस्थ तास्मन्मटमूत्ादिकारित्वेनापानमपश्चारिणं स्वात्मनो वृत्तिभेदे संस्थाप्येति शेषः । चक्षुःश्रोत्रे चघ्चुश्च भ्रात्रं च चक्षुः्रोत्रं तकिं निधानं कृत्वेति शेषः । मुखनासिकाभ्यां खष्ं प्राणो सख्यप्राणः स्वयं वृत्तिमान्वृ = ्तिमन्तेण स्वेनेव ख्पेण प्रातिष्ठते प्रतिष्ठते शरीरदेशाद्हिगच्छति । मध्ये तु शरीरस्य मध्यमाग एव नामो न त्वन्यत्र समानोऽरितपीतसमनयनवृततिः, तिष्ठतीति शेषः ॥ समानदाब्द्थमाह-एष नाभिस्थः प्राणव्रत्तिभेदो है यस्मादेतन्द्धक्तास्यं प्रत्यक्ष हृतं विधिनाऽविधिना वाऽऽस्याहवनीये प्रक्षिप्तमन्नमदनीयं सर्म यावता नीयमानेन ` तत्तत्स्थाने न्दरियादीनां बाधा न मवति तावत्त्ततस्थानेन्द्रियादो । नयति प्रापयति । तस्मात्समानेन समत्वेन नीतादननादेताः साक्षिणः प्रत्यक्षाः श्रोत्रचक्चुनासकासखद्वारख्पणास्मदादीनां वा सप्त सक्तसस्याका मृधन्यद्रारस्था आ चषांऽवचियि विषयप्रकाहारूपत्वाच्छन्दादिवुद्धयः । मवन्ति ख्षम्‌॥५॥ इदानीं व्यानवृत्तेः स्थटं क्कतुमाद-हूदि मासपिण्डे कमटकारे हि यस्मादेष साक्षि प्रत्यक्ष आत्माऽऽत्मसहवरितः पश्चवत्तिः प्राणी दिङ्गात्माऽन्रास्मिन्हदय आत्माधिष्ठान पतत्सवेशरीरपणेस्य शङ्कमूतमेकशतमेकाधिकं रतं नाडीनां प्रघानमूतानां सच्छ्द्रिणां हिराणाम्‌। तासां प्रधाननाडीनां शतं शतमेकेकस्या एकोत्तरदतपतख्याकाना प्रत्येक दातं श्तं तथा चेकोत्तरदातनाडीनां शाखाभूता नाञ्यो दशसहस्रं शताधिकं मवन्ति । ` पृनश्च शताधिकानां ददाप्रदखाणामेकोत्तरशतनाडीशाखानाडीनामकेकस्या शद्रासप्ततिं द्रासत्ततिं प्रतिशाखनाडीसहस्राणि शाखानाडीनां शाखामूता नाञ्यस्तासां प्रत्येके द्विदा धिकप्पतिप्हखाणि । द्वासप्तति द्वासप्ततिमिति वीप्सा प्रत्येकं शाखानाडीसब- न्धाथां । प्रतिश्ाखानाडीनां सहल्राणि प्रतिराखानाडीसहलाणि । तथा च मृलदाखा प्रति- शाखा।नाञ्या द्वापसप्तातेकोया द्वापसप्तातेख्क्षाणि दररासहख च शतद्रयमेका चति भवान्त। आसक्तसंख्यामु मृट्शाखाग्रतिशाखा"प्रतिराखानाईषु । व्यानो वीयवत्कर्महेतुः प्राण. व॒त्तिभेदश्चराते गच्छति ॥ ९ ॥ केनोत्क्रमत्‌ इत्यस्योत्तरं वक्तुं पन्नम्याः प्राणवृत्तेः संचरणमागमाह-अथ सर्वनाडीषु ` व्यानप्तचारेणेव देतुनेकया सुषृम्नाख्ययोध्वं उध्वचारी उदान उध्वचारित्वादेवीदानना- मधेयः प्राणवुत्तिमेदेन पुण्येन शाखीयेण कर्मणा । पुण्यं श्चुभकर्मफटं सुसप्रायं लोकं ` भगमूमिभूतम्‌ । नयति प्रापयति । पापेन शाख्रनिषिद्धेन कर्मणा । पापमश्भकम- रोकं नयतीति देहीप्रदीपन्यायेन संबध्यते । उमाभ्यामेव पृण्यपापाम्या- | पि पोपप पप पि पि पोप 11 १ द्वासप्ततिर्रासप्ततिरिति कचिन्मूठे पाठः । > एकः प्रतिश्ाखाशब्दोऽधिकः । , . * ८ ॥ ५ ५ ॥ ॥ 11011111 व आता तक पागवनकाकागााााावाा कानानानि | [परमः] -प्रभोयनिष्ठपिका। १३ सवेन तु क्व्टन पुण्यम पपन वा मनुष्यलोक मानवं शरीर पुखदुःखफछ नयतीत्थसु- पङ्कः ॥ ७ || कथं बह्यममिधत्ते कथमध्यात्ममित्येतैयोहृत्तरमशिष्यते । तत्र प्राणादिपंचचवृत्तिमिरध्या स्मममिधत्त इत्येतदत्मिनं वा प्रविभज्य कथं प्रातिष्ठत इत्यतस्योत्तरेणेवार्थास्माणादिभिरभि धत्त इत्यत्तरमुक्तेमिदानीं कथं. ब्यमभिधत्त इत्यस्योत्तरं प्राणापानपमानन्यानोदानामिननेरा. दि्यप्रथिन्याकादावाथ्निभिरभिधत्त इत्याह-- आदित्यो मण्डरामिमानी पुरूषो ह ` प्रभिद्धो वे स्मयमाणो बाह्यो ऽध्यात्मन्यतिरिक्तः । प्राणो मख्यप्राण उद्यति, .उदयं गच्छति ! एष बाह्यः प्राणो मण्डरात्मा परतः स्थितं इति हि यस्पदिनं साक्षिप्रत्यश्च चाक्षुष चश्चुषि भवं प्राणं प्राणवृत्यख्यमनुगरह्ानोऽचप्रहं कवचुद्यतीत्यन्वयंः । धि. व्या पश्चगुणायां विस्तीणायां मुवि या प्रसिद्धाः बाह्यपानरूपा देवताऽधिष्ठात्री । सा _ थिवी देवतेषा प्रस्यक्षेव पुरुषेणातुमृयमाना । पुरुषस्य रिरपाण्यादिमतः शरीरस्या पानमाध्यात्मिकमपानवृत्तमेदम बष्टभ्य स्वशक्त्या सर्वात्मना ` गच्छन्तं विधायामिषत इति ` शषः । अन्तराऽऽदित्यपृथिव्यामध्ये च्यः प्रसिद्धः समानसम आरक्षाः स्वसमावकव्रा- कमा सो ञन्तराकाश्चः समानो बह्यप्तमानवृत्तिमदो वायुः प्रतिद्धः प्रभञ्नो वीयव्कर्मा ` व्यानो ग्यानवृत्तिमेदो बह्म: ॥ ८ ॥ " ष तेजो दाहपाकप्रकाशकरं हृ प्रसिद्धं श्व्तिवतेन एव न स्वन्यदुदानो बद्य उदानवृकत्तिमेदः । तेजप्त उदानत्वे हेतुमाह- तस्मा्वस्तेन एवोदानसत उपशान्त. तेजा उच्छिन्ननाठरनातवेदाः करस्परोनारुपलभ्यमानोष्णिमा पुनर्भवमेतच्छरीरं प्रतिपद्यत इति शोषः । अथवा प्राणस्येतद्विषेषणं ग्यषहितं पुनः पुनः शरीरे श्चरीरे भवतीति पनभवत युनभवम्‌ । प्रतिपत्तिकारं सप्रकारमाह--इन्दयेवार्गादिभि्मंनस्यन्त करणे स्वस्वच्यृपर- मेण सपद्यमानेः संपत्ति कुद्धः , यदेन्दरियाणि मनसि संपदन्ते तदेत्यर्थः । ९1 यच्चितो यदेव देवतिर्यगादिशरीरं सम्यगिति सर्वदा चित्ते यस्य स -यच्ित्तस्तेन देवतियगादिपतकर्पविरिष्टेन मनप्ता सेन्दियेण सहैषोऽन्तःकरणामिमानी अमूषु । प्राण ` पश्चवृत्त सुख्यप्राण मपुकरराजस्तममायात्यागच्छति ज्ञानदयुन्यः सन्‌, श्वासेकप्तहाय परिशिष्यत इत्यथैः । प्राण उक्तः श्वापोच्छरस्कता । तेजसा शारीरेण पाक्परकाशोष्ण- कारिणोदानवृत््यात्मकेन । युक्तः संबद्ध उदानवृत्तिप्रधान इत्यर्थः । सहाऽऽत्मनाऽन्त- ` केरणाभमानना साकम्‌ । यथासकाल्पित कतकमविदाकराघातसरमुत्थितपूवेपरज्ञाछ्चविष ` यकृते देवतियगादि यादशसकल्पविषये यथाप्तकसितम्‌ ! लोकं कर्मविद्याफटं भाविद्ारी रमित्यथः । नयाति प्रापयति ॥ १० ॥ 4 | # भाष्ये “हवे.” इति पाठ एव्‌ धृतः. | ,, ` १३ ए. १४ शकरानन्द विरचित ~ [ % प्रभः ] प्रासङ्गिकं श्राणोपोसनेस्य कटमाह-- यः प्राणोपास्कं एवमुक्तेन प्रकारेणाऽऽत्मनः भ्राणो जायते मनःकृताम्यां धमोधर्माम्यां शरीरं गृहात्यात्मानं च पश्चा विभज्य पायुषस्य- ` योरपानं स्वं च्षुःरोत्रथोरनामो समानं व्यानं नाडीपमूह उदानं चं सुषश्नायां स्यापयत्थदा- मेनोत्करामति. बयः प्राणापानप्तमानन्यानोदानेः सूर्यए्िव्याकाश्चवावभचभिरन्तरोपकारैरः “ ध्यातमष्य॒तिरिक्तमान्तरेश्च बाह्मोपकारकरष्यात्मं धारयति स॒ एव चोदानवृत्तिप्रधानो टोकान्त. रमपि नयतीति विद[न्त्ञानवान्‌ । प्राणं , पश्ठवृत्तिमात्मनद्छायारूपम्‌ । बेद्‌॒ जानाति | न ह. निशितं नेलयस्य निषेधाथस्य्‌ हीयत हृत्यनेन प्बन्धः । अस्य प्राणविदः । प्रजा पृध्रषान्नादिपतततिरूपा । न हीयते न विनश्यति संततेरुच्छेदो न भवतीप्यर्थः | स्वयं चं माणविज्ञानेन विशुद्धान्तःकरणसमुत्प्नत्रहज्ञानोऽमतो मरणकारणाविधाशून्यो मवति स्पष्ट तत्तत्र प्राणविन्नाननोक्तोऽ्रतो भवतीत्यस्िन्रथे । एष वक्ष्यमाणः । श्टोको मन्त्रो भवतीति शेषः ॥ ११॥ उत्पत्तिं प्राणस्याऽऽत्मनो जनिमायतिमायामं धर्माधर्मनिमित्तमागमनमिल्र्थ अवा छन्दसो .दीषटापः , जायातिभागमनम्‌ । अथवाऽऽगमनस्योत्तरकाटमावित्वादायत्या मननमेवं लक्षयते । स्थान पायुपस्यचश्ुः्रोत्रनाभिनाडीसमूहसषुन्नास्यमपानपाणसमान- 11 3 समानं शरीरमधिंत्य वतेत इत्यध्यात्मं चकाराद्धिदेवमधिभूतं च । एवकारो भिन्नक्रमः ` श्राणल्यत्यनन सवध्यते । प्राणस्य यद्यपि ` सुयादयश्चक्ुरादयश्च मुख्येन प्राणेन मेदरहि- तासतत्रा( धाऽ )पि मुख्यस्य प्राणस्यैवेतद्विमूतिनातं न त्वन्यस्य. सूयदिर्विज्ञाय विरोषे- गाक्तन प्रकारण ज्ञात्वाऽग्रतं माक्षमदनुते व्यामोति स्वेन प्रकाशेनाऽऽनन्दात्महूपेण युक्तो भततत्यधरःः । विज्ञायाश्रृतमरनुते व्याख्यातं पादाभ्याप्तः प्राणविद्यापरितमाप्यथः । इतिः .प्र्रसमाप्त्य्थः॥ ९२ ॥ | इति श्रीमत्परमहंसपरिवाजकाचार्यभीक्ं क रानन्द्यतीन्दरविराचेता- यामाथवणप्रभ्नापानेषहापक्रायां तुतीयः प्रश्नः ॥३॥ अथ चतुर्थः प्रश्रः वय पवय भ्राणस्यानात्मत्वे निर्धारिते तव्यतिरिक्तात्मखवस्पनिर्षारणार्थमत्तरो प्रन आरभ्यते प कोश( स )स्याश्वलायनप्रशनानन्तं हेन सायायणी गारग्य॑ः पप्रच्छ मग- ` वन्‌; व्यारूयातम्‌ । एतस्मिन्भरयक्षे। पुरषे रिरपाण्यादिमति । कानि करणानि ' [र [ ४ प्रभः] प्रभ्नोपनिषद्ठी पिका । १५. ` समतानि स्वपनिति स्वापं कुर्वन्ति! कानि व्याख्यातम्‌ । अस्मिन्पुरुषे जाग्रति जाग- ` रणं क्र्वनि."कतरः करणमभतयोमेष्ये क. एष ज्ानवानहं पश्यामीतिप्रत्ययेन प्रयक्षो देवो “ -द्योतनात्मकः ¦ स्व प्रान्वासननाविलासाद्रथरथयोगादीन्पश्ष्यत्यवटोकयतिः }- कस्य > मूतक ` रणा्यन्यतमस्य तथ्तिरिक्तस्य वैतस्सोपुतं सुखमरबुरप्रस्ययनेदनीयस्‌ । भवति रूष्‌ । ` कस्मिन्डुत्र न वित्रे सवोधारस्यापि प्राणस्य जायमानाद्धि -( मानत्वं तक्र: । सवं -सप्राणम्‌तरूपा देवा निखिलाः । ` सप्रातेष्टताः पम्यक्प्रतिष्ठा -प्राप्ताः 1 भर्छन्त स्पष्टमित्यनेन प्रकारेण । ` अयम्थः- वागादीनां . साकाडादीनाः.प्राणपररतन्त्रस्कास्प्राणस्य ` शाऽऽमरणमटुपरमात्छम्नागरणयोश्योपटम्भात्छमेऽपि - जामरणवद्यवहारदशेनात्करणे ` परतेषु स्मस्यासंमवाच् स्मे चक्षुरादीनामुपरमस्य जागरणेऽटपरमस्य चं द्रीनेऽपिः: कानि ` स्वपन्ति कानि जाग्रतीति प्रभ उपपन्नः -। . आत्मगोऽपङ्गोदाप्तीनत्वात्पराणस्यः भतस्याप्य- ` चेतनत्वाच्च चश्चुरादीनां चोपरतत्वास्स्वमाद्चमवस्य चाध्यक्षत्वात्कतर एष दवः स्वपरन्पद्यती- ` त्यभि(पि) प्रश्-उपपन्नः । सुषुऽपि सवंकरणोपरमादात्मनश्च -सुखरूपत्वाप्पूववत्कस्येतःपुखं . देहोनश्ुणोरि न पटयति न जिघ्रति न रसयते न स्पृशते नाभि विधाः सौम्य मावा इति मन्भेणोक्ताक्षध्य प्राविलक्षणस्य मावानां च सधाणानां व्या ` नमप्युत्तेणापि मन्थेन त्यत्‌ इति ॥ १ ॥ । पृस्पपायुपादान््ं कमनिषेधक्छानिः दश-वाक्याने स्पष्टानि.) नेयायते. इत्यत्र, न्‌. गच्छतीति ` भ्यास्येयम्‌ । स्वपिति शयनं . करोति; सेव | विद्वा ॥ २ ॥ म वु १ (५ 0 ध ध्वन भवतीत्यपपननः प्रक्ष: । प्राणविलक्षणस्याद्याप्यनधिगतत्वात्कस्मिन्नत्या्यपि . प्रष्टमुपपन्नमेव ! वागादीनां सप्राणमतानामनात्मत्वकथनानन्तर॒क्ता वेते प्रभाः, तथा च तथाऽतराद्ि तस्मे गग्योय । स होवाच व्याख्यातम्‌ । मनःप्राणव्यतिरिक्तानि सवोणि .कर्‌- ` णानि खपन्तीत्यभ्प्रायेण दष्टन्तपरःसरम॒त्तरमाह्--यथा दृष्टान्ते । गाग्यं ह गाग्यं। | ~ .मरीचयः किरणाः । अकस्याऽ‹दित्यस्यास्त गच्छत, पायंकाटे नयनप्यामाचर्‌ दक जनतः । सर्वा नखि एतस्मिम्मयक्षे. तेजोमण्डले ज्योतिर्विम्ब एक मवन्ति, . एकतां गच्छन्ति तेनोमण्डट्ाद्रेने न द्यन्त , इत्यथः । ताः. पुनरादित्यमण्डल ..एकतां ~ गता एव मरीचयः ।. पुनरुदृयतः सवितुभयो ;नयनपथमागच्छतर द्वितीये दिवसे-।-पच- ` रन्ति प्रकरेण दिमायरूपेणः गच्छन्ति सकसु दिक्च, एवमनेन प्रकारेण: हृ प्रसिद्ध वै स्मर्यमाणं तद्वागादिकै मरीचिस्यानीयं सर्वं निखिटं ` परः उत्कृष्टे, बागादिवृतयु्पल्लिनिरो ` धनिमेत्ते | 1 स्ैव्यवहारकारणे | भमनस्यन्तःकरणरक्स्यानीध. स्वसवस्मर्‌ एकी भवति स्पष्टम्‌ \ तेनेकीमवनेन हेतुनाः तहु तदा खम्रावप्तर्‌ एष प्रत्यक्षः. पुरुषः -स्थुल भेषदते यते. पिसजते नेयायते । श्रात्रचश्ु्रोणरनत्कर्कग्घस्ती- नाऽ०दत्ते.नाऽ५नन्द्‌ £ ¦ द प्रक्स्म 58 रि च्च श्त ( दन्न ण पथ न य 0 दत्य सुन्‌. भ्र ति ५९ ए मे 4 (^. 9 भ ० १६ हंकरानन्दविरषिता-- ं ४प्रभ्ः १ कानि स्वपन्तीत्यस्य बाहयज्ञानकर्मन्दियाणीत्युत्तरं जातै कान्यस्मिज्ञा्तीस्यस्ोत्तर- माह- प्राणाग्य एव प्राणाः प्राणवृ्तिमेदाः षश्च त एवाम्नयः । यद्यपि जागरणे ` ` .ोत्रादीनां जायरणे जागरणस्वपरथोश्च मनसस्तथाऽपि सुपुपे नेकस्य, प्राणस्य पनरव स्पन्नयेऽपि जागरणमेव तदृभिप्रायसूक्यमेक्कारः ! एत स्मिनमत्यते पुरे नन्वे शरैर जाग्रति जाग्रणं ङुषैन्ति । प्राणानामशचित्वमुपपाद्यति प्रसङ्खेनोपासनार्थम्‌-- शाप्यो गाहपत्याभिषेयोऽशिनिरनतरं रक्षणीयोऽधिहोतरिभ परपिद्ो वै स्मर्यमाण सष साक्ष रत्यक्षोऽपानो मलमत्रापनयनकारी प्राणवृत्तिमेद्‌ः । व्यानो दक्षिणसुषिरस्यः श्राणवृक्ति- भेदोऽस्वाहायंपचनो दक्षिणाशचिः । इदानीमफातस्य गारहपत्यसवे प्राणस्य चाऽऽहवनी- यत्व उक्ते वृक्यमाणे च्‌ सारणं हेतमाह--यद्यस्मादाहपत्यादुक्तादयेः प्रणीयते ` प्रकर्षेण नीयते ल्यानात्तर श्थक्‌न्सियत इत्यः । प्रणयनाद्ाहवनीयः प्राण आधा- षाः ्षणाऽऽस्यङुष्डमद्नीयाहुति्कषेपा्थमाहवनीयो नीयत इति रस्याद्पााहहपत्यस्वानीयात््कर्वेणा ऽस्य प्रम्यनेन्‌ हेतुनाऽऽहवनीयोऽधचिः प्राण्‌ इति ॥ ३ ॥ ` अपाक्यानप्राण गादैषत्यद्तिणारन्याहुवनीयार्याधित्रय इ(र)शिमकतवेदानीं सम नेवापोच्छाप्मनउद । चछासमनउदानानामपर्ातियनमानेषटफर्वदिमाह--यदयस्मादुच्छासनि- सवासा पराणत्य रारीरादिर्गमने पतः शरीर आगमने चैतादुक्तातुच्छरापनिखाप्रौ द्वित्वसवापामान्यादृाहूती कदे कले प्यपमृतिदरम्यप्रहेपेणाऽऽवनीये सृपत्ने दे , आहृती ते स्म. नयति वातपित्तछेष्मणां त्वगादीनां च धातुनामशितपीतयोश्च समं :समतवं क्षोमराहित्यं यथा मवति त्था नयति प्रापयति शरीरादषिदेशं शरीरं वाऽऽदहुतिज- नयाूष्वदिति यस्मात्त्मादपूषै स॒ समानः समानाय: प्रणदृततमेदः । मनौ ह वाव प्रसिदवमन्तकरणमेवःसरवव्याप्रनिमित्ततवसामान्ेन्‌ यज्ञमानो यागस्य कतौ । इष्टफ्‌- टमेव यागफलमेवोधत्वप्ामान्यादुद्‌ानः सुम्नाचारी श्राणवत्तिद्‌ः । स॒ उक्त उदान्‌ एन॑ सवाताभिमानिनमात्मानं यजमानं मनउपाधिकमहरहनि्यं नित्यं सुषपिकारे बह्म ` सृत्यजञानादिरलणमानन्देकरतसवमावं बरह्म ममयति प्रापयति । गारहपत्योऽपान इत्या छत भरणा कुततो हजञनोलादद्रा पुकि फटं भवतीत्येव, ` व्यम्‌ ॥९॥ ह + ` ` कलर एष देकः स्वमान्परयतीत्य्योत्तरमाह--अत्रास्य - वायादयुषरमरूपायां खा ` कस्यायामेष ` वागादयुतपत्िविनाशनिमित्तमूतः सराषिप्रतयकषो . देवः -सर्वसंारन्यवहारका- -रणमनजास्यः.। स्वमन स्वस्थाने महिमानं स्वात्मनो यिरिनदीपमुदरादिरूपेण ह्व चुभवति यमेव कत्वं राप्य सप्रलादकगच्छति ॥ महिमावमनुमवतीत्यक्तं तदेत, ` ` इपादयति--यसिद्धं करिनरतर्णादि हषं हष्टं गयनप्यमागतं पदमा बापतना- ` आत्पमाह्‌ । अनु पातवे नागरणे च्यः । पडयत्यवलोकयति ¦ शरुतं ` नोगेरणावस्थाया श्रवणपथमागतं [श्रातमेव कुतमेव न तन्यमर्थु विषयनातमनुज्ञु- णीति स्म्‌ । देशदिगन्तरेश्च देदान्तरेगृहादिभिर्दिगन्तरत्तरादयाशादिभिः, चकारा द्रि काठादिभिर्निमत्तमूतः प्रत्यनु मूतं प्ति परक्मेण न कवलमिल्थः। आ चुभूतम] धिगतं पुनः पुनभूयो भूयः समर दिवे दिवसे प्रत्यनुभवति अनेकवारमनमवति ।} यथेवं तहि खम्पतिः स्यादित्यत आह--हषे चाद्रे च इष्टं नयनपथमागतमदष्टं नयं. ` नसप्रयोगमन्तरेण ख्रादिवददृष्टमत्यन्तादष्टे वाप्नानुपपत्तेः । चकारौ प्रत्यनमवतीति क्रिया- पदस्य संनन्धारथा । श्रतं चाश्रुतं चानुभूतं चाननुमूतं च श्रतं प्रेत्ेनवियसबद्ध तद्विपरीतमश्चतं प्रमाणन्यवधानेनान्तःकरणमवद्धमनभूतं तद्विपरीतमननुमृतम्‌ । चकारौ पौ. ` येऽपि पूववद्यास्येयो । सच्चासच्च ष्ट ्तमनुभूतं सत्तद्िपरीतमपत्‌ । चकारौ . पथ, बत्कियापदारषङ्गाथो । अथवाऽसमिज्न्मनि ' दष्टं -श्तमनुमृतं जन्मान्तरविषये सतीष्वपि वासनासु स्मृतेरमावादृषटं श्चतमन॒मूतमप्यदटमश्वतमननुमृतम्‌ । क्षिं बहुना सर्व `निखिढं ` परयाते स्पष्ट, स्वयं च सवा निखिद्देवां तेयेगादिरूप सन्परयाते स्पष्टम्‌ ॥ \॥ ˆ इदानीं कस्येततसुखं भवतीत्यस्योत्तरमात्मने* एव॒ भवतीत्यमिप्रायेणाऽऽह-- स मन. आख्यो देवो यदा यस्मिन्काङे तेजसा नाडीगतेन पित्तास्येन . ब्रह्मणा वाऽभिभत^ ` स्तिरसकृतवाततनो मवति सष्टम्‌ । अच्नास्यां सर्ववाप्तनोपरमहूपायां सषप्तावस्यायामि ष द्वः स्वप्नान्न परयति स्ष्टम्‌ । अथ तदा यत््तिद्धं ब्राह्मं स्वरूपं मनरपायिक- ` मात्मनस्तद ता स्मञशर।र एतत्‌, स्पष्टम्‌ । सुखं पुखस्वरूपं पूर्वमपि तद्रपः सत्वि. ` ,( १ सद्वि ) शेषन्ञानामाबाद्धषति स्पष्टम्‌ ॥ ६ ॥ कस्मि सवे संप्रतिष्ठिता भवन्तीलयस्योत्तरमाह दृष्टन्ेन--स आत्मानि सरवसप्रतिष्ठादे ` प्रसिद्धो दृष्टन्तः । यथा दन्ते, सोम्य प्रियद्शन गाग्यं वयांसि पक्षिणो वासोः 4 रक्ष सरायवासाथ वृक्षं वापतवृक्षमिल्यथः । नित्यं नित्यं सर्वतो गत्वा . पुनः सायके ` संप्रतिष्ठन्ते सम्यक्तत्प्रापतिफटत्वेन गच्छन्ति । "एवमनेन भ्रकरेण.ह वरै प्रसिद्धं सर्थ- ` भाण तदुक्त वागादिकं पप्राणमुतं सवं निखिं परेऽवियातत्कार्यतत्ंस्करेम्यो व्यति- ` क्ति आलमनि स्ववंप्रकाश्मान.आनन्दात्मनि परतिष्ठते सम्यगवतिष्ठते ॥ ७ ॥ [४ प्रक} सर्वशब्दाथमाह-परथिवी च पृथिवीमात्रा चाऽप्पश्चाऽऽपोमा्ाचतेजश्च ` तेजोमात्रा च वायुश्चःवायुमात्रा चाऽऽकाशश्चाऽऽकांशमात्रा च चक्षुश्च द्रष्टव्यं च भोतं भरोतव्यं च घराणं च घातभ्यं च रसश्च रसयितव्यं, च त्वक्व क ` स्पशेयितभ्यं च वाक्च वक्तव्यं च हस्तो चाऽऽदातव्यं चो पस्थश्वाऽऽन न ` पित्त्यं च पायुश्च; विसर्जयितव्यं च पादौ च गन्त्यं च मनश्च मन्तव्यंच ` ॐ मले क्रचित “ तमेव “इत्यपि पाले-वतते + : २ = १८ शंकरानन्दविरादिता- ` [४ प्रभः] बुद्धश्च षाद्धष्यं वाहकारश्वा्हकर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारायितभ्यं च \ आपोमात्राऽन्मात्रा । रसो रसंनम्‌ \ तेनो ज्ञानशक्तिपतामान्यमन्तकरणचतुष्टयानुगतम्‌ । विद्ोतयितव्यमन्तःकरणचतुष्टयसा- विधारयितम्यं सुत्रात्मन्योतं च प्रोत च प्राणन्यतिरिक्तं निखिलं विश्वम्‌ ! द्वा चत्वारिशच्- .. कारास्तावद्धिः पादैः पर आत्मनि पपरतिष्ठन्त इति वाक्याट्षङ्कार्थाः `; वाक्यादषङ्गाश्च „ ~ यथावच्नं करणीयाः, ।. एथिव्यादिपञ्चमहामूतस्युटसुषज्ञानकर्मेन्धियत्धिषयान्तु.करणच- # 6 ५ ५:5५. ॥ ;. ठष््यतद्धिषयाभिषायकानि पदानि स्ष्टायानि ॥ ८ ॥ इदानीं सवधारस्य .परस्याऽसत्मनो जीवादुपाधिक्रतमेदमन्तरेण भेद्‌ .वास्यति-- एष हि एष एव सवीधारः पर एव न त्वन्यः कश्चन क्सतुतश्वभर्र्मानात्मन्यध्यस्यन्द्रष्टा चक्षषः ज्ञानस्य कतां ॥ एवं प्वकधरोत्रघ्ाणरसनाहमतिवुद्धिक्रियाश्चक्तिषमानात्मन्यध्यस्यत्यन्तः- कंरणोपाधिकः सन्वस्तुतः पूणं एवोक्तेन्द्ियज्ञानानां क्रियायाश्च कर्ता मवतीत्याह- स्प्रष्टा भाता घाता रसयंता मन्ता बाद्धा कता, स्पष्टम्‌ । मन्तृस्वादिपदन्रय उपटक्ष- < -्ादिन्यायेन .ग्यास्येयाः (2) । विज्ञानात्माऽन्तःकरणोपाधिकः । पुरुषः परिपूर्ण परमात्मेव सन्ननायविदावद्रादन्तःकरणविरिष्ठः प्रियो मनघ्यत्वाद्यमिमानीत्यर्ष सऽपि मेदविवक्षायां परेऽक्षर आत्मनि सृप्रतिष्ठतइति शेषः ॥ ९ ॥ '" ` ननु ययेष विज्ञानात्मा पुरुषो. द्रटत्वादिगुणकस्तरि द्रष्टा धोतेत्यादिज्ञानासुषार्ः स्यादित्याशङ्कय नेत्याह--स प्रपिद्धोऽधिकारी यों यः' कश्चनाधीतवेदान्तवाक्यो हः प्रसिद्धं वै स्मयैमाणं तत्सर्वाधारम्‌तं विन्ञानात्मस्वरूपं द्र्टत्वादिगुणकं शरीरे वर्तमानभ. च्छाय छायाऽविद्या प्राणा तया वर्जितमच्छायमशरीरं शरीरमात्ररन्यमलो हितं रोहित्यं तु रागस्तद्वाचिना रोहितशब्देन तत्कारणमन्तःकरणं ` लक्ष्यते तेनान्तःकरणदा- न्यमहाहितमत एव सवापाधिराहित्याच्छु भ्रं स्वोंणधिराहितं स्व्यप्रकाशमानानन्दात्मस्वरु पमक्षर्‌ व्रिनारारहितं व्या्िमद्भा वेदयते वेत्ति । योऽच्छायादिगुणक देत्ति स॒ वत्तीलय- च्छायादिविन्ञानिनः पुरुषाथंमाह--यस्तु यः . पुनरच्छायादिविज्ञानीं ( @>१ भिप्रायः ॥ इदानीमच्छाय | . .स्राम्य हे प्रियद््न गार्ग्यं स उक्तोऽच्छायादिर्पज्ञानी सर्वज्ञः सर्वमस्मीति जानातीति सवज सवो भवति वर्तमाने शरीरे सवस्य वर्तमानोऽपि वतुतः सर्वरूपो भवति । तत्त- = ` सिरे प॒वीधा रात्माच्छयादिषूपविज्ञानाप्पुरषारथप्ात्तवेष श्टोकः [मन्तः] १२ ॥ ४०४९ क न्न, व्यास्यात॒म्‌ |. यद्यप्येष एव विज्ञानात्मा तथाऽपि. विज्ञानस्याध्कर- 1वज्ञानात्मा-> श्-----------------------~~--------------------------------------------------------- (८. ५५५ 4) ष # 4..9५ ? # “ इति शेषः `` इति प्रदद्रयस्थाने स्पष्टमिति पदमयेक्षितं `पचैतदभे-“ परमेवाक्षरं प्रति ` एवते ” इति पदचतुष्टयं शुरितम्‌ [स्कः] = प्रभ्नोएनिषदी पिका । १९. भरस्य वैरिष्ट्ं प्रथगङ्गीकृत्य तस्यापि तस्मिन्प्रतिष्ठोच्यत इत्यविरोधः । परमात्मेवान्तःकर्‌- णविशिष्टः -सह. . देवैश्च सर्वर्निसिठेः करणेवागादिभिर्दवदाब्दामिधेयेरपि . साकं , प्राणाः .प्राणवृत्तिमेदाः पश्च भूतानि एथिव्यादीनि प्च महामृतानि स्थूलानि सुक्ष्माणि ` स्थावरनङ्गमानि च सप्रतिषठंन्ति संप्रतिष्ठन्ते । यज्ञ॒ यस्मिन्पर आत्मनि विन्ञानात्मा- ` भिनेऽच्छायादिषूपे तत्सर्वाधारमतमक्षरम्‌ । बेदयते यस्त॒ सोम्य स सवनो व्याख्या- तम्‌. । स्मेव निखिरमेवाऽऽत्मत्वेनाऽऽविवेङञ॒समन्तात्परवेशो कृतवान्करोतीत्यथः । ` [ इति मन्रस्माप्त्यथः ] ॥ १९ ॥ इति भ्रीमत्परसहंसपरिवाजकाचायश्रीक्शंकरानन्दयतान्द्रविराचेताया- माथवणप्रभ्नोपनिषदहीपिकायां चतुथः प्रन्नः ॥ ४॥ अथ पञ्चमः प्रश्नः! |. 1 अक्षरविन्ञानात्परपुरुषारथप्रापिरूक्ता तत्परसङ्गनोकारस्याप्यक्षररूपत्वादोभिलेतदक्षरमिदं सरषमित्यादिना बह्मसमानलयेमोक्तत्वाच्र तदिज्ञानास्परः पररुषाथः स्यान्न वेति सदेहस्प्र- श्चोस्यने' तष्ठिज्ञानादपि परः पुरुषार्थः प्रकारान्तरेण मवतील्येतदथंमयं प्र् ` आरम्यते--.. अथ गार्ग्प्रभ्ानन्तरं हैनं रशेष्यः सत्यकामः पप्रच्छ व्याख्यातम्‌ । स ओकार्‌- नरह्मणोऽक्रश्चब्दाभिषेयत्वाभिज्ञो यो यः कश्चन तरव्िको ह वै प्रसिद्धः स्मयमाणोऽधि कारिणः, [तदद्धतमिव] मगवन्है भगवन्मनुष्येषु मठ॒नषु मध्ये प्रायणान्तं मरणपयन्त्मोकारं प्रणवमभिध्यायीतामिष्यायेत्सवतो ध्यानं इयात्कतममेषु तेषु परा- परविद्याफलमतेष कं वावैव परमपरममयं चेतवे)ल्थः । स॒ अओंक्राराभिष्याता तेनोंकोर- ` ध्यानेन लोक विचाफरं जयति प्राोतीत्यनेन प्रकारेण । तस्मे शेव्याय स हावाच व्याख्यातम्‌ ॥ १ ॥ । एतद्रा एतदेव सत्यकाम हे सत्यकाम परं चापरं च [बह्म] परं निरतिशयम- परस्ग्षेदादिरूपं चकारो यदस्ति यन्नास्ति च तदप्येतदवेत्याहतुः ॥ ब्र्मशब्दवाच्यमेतच्छ- व्दार्थमाह-- यत्परसिद्धः सर्ववेदेष्‌, ओंकारः प्रणवस्तस्मात्परमपरं च त्रद्योकारस्ततो विद्रानों कारव्यापिन्ञानवानेतेनेव स्वेदे प्रसिद्धेनाक्तेनाकारेणेव न॒ त्वन्येनाऽऽयत- ` नेनाऽऽश्रयेणेकतरं स्वाभिप्रेतं परमपरं वा त्र्य परापरयोनहमणोमध्येऽन्वेति । श्री- ` पिष्टेन मार्गेणोपास्य पश्चाट्च्छति ॥ २ ॥ हि इदानीं मात्रामेदनज्ञान्टिशेषफखन्याह-सोऽभिभ्याता यदि पक्षान्तर एकमात्र मेकमात्राकाटमकारमात्रं वाऽभिध्यायीत भ्याख्यात स एकमात्रामिध्याता तेनवेकमा- भाध्यानेनेव न लन्येन सेवेदितं एकपात्राव्याप्ति सम्यग्बोधितस्तुणेमेषषं शीघमेव न ह शंकरानन्द विरविता- [ ९ प्रकरः] तुःविलम्बेनं जगत्यां स्यावरजङ्गमभ्यापतिमत्यां -मूमो ` तादाष्प्येतं तदेषिष्ठातृष्वन वाऽ- नभेस्रपद्यते सवतः. सपत्नो भवति । ते प्रथिवीप्तपननम्रुचः पादबद्धा मन्त्रा ऋग्वेदाख्या मनुष्यलोकं मनुनशरीरफटं प्वगुणसपत्ं सावभोमानन्दमित्यथः । उपनयथस्ते सत्कृत्य ` समीपतः प्रापयन्ति । स ऋग्मिमरप्यरोकं प्रापितस्तत्र तस्मिन्मनप्यरेके तपसा स्वधम- ` वतेनादिना बह्यचर्येण स्वात्मना मेथुनवननेन श्रद्धया वेदोक्ता्थः आक्तिक्यबद्धया संपन्नः संप्राप्तो महिमानं महव स्वात्मामिन्नं मादुषमानन्दमित्यथः ।. अनुभवति साक्षात्करोति । एतदुक्त भवति--ऋग्मिमंरप्यरोकं प्रापितोऽपि तपञदिवर्जितो न तं ` लोकमनुभवति.राजमन्तिभिः ज्लिधो राभश्चियं प्रातिः पान्थ इव पष्यहीनो न राजश्रियमनु- ` भवतीति ॥ ३ ॥ | ध (कप केनचिदे अथेकमात्राव्यतिरिक्तेन यदि केनचिदेवयोगेन दह्विमाचेण द्विमात्रकाटेनाकारोका- राभ्यां वा मनसि सपद्यतेऽन्तःकरणे संपन्नो मवति, अमिध्यायेदित्य्थः । स मनसि पेप्नोऽन्त रिक्षमन्तरिक्षाषारं यजभिरविवक्षितच्छन्दसकैमन्त्रर्यजवेदशन्दवाच्यैरन्नी यत ऊध्व प्राप्यते सोमलोकं सोमस्य प्रियदहीनस्य रोकं प्रियदने मनप्यानन्दादम्यधिका- मेन्दं पित्रादिररीरमित्यथः । स यजुर्भिः सोमलोकं प्रापितो ब्न्नानहीनः ` सोमलोके व्याख्याते शरीरे विभूतिं परमेशर्यमनुभूय साक्षात्कृत्य दुरमन््रीवं महारान(ना) प्रादे पनरावत॑ते पूर्वमपि तस्मास्म्च्युतस्तमारूढो मूयः खरशुकरादियोनिं ब्राह्मणादि. योनिं वां स्वकमोतुसारेणाऽऽगच्छति ॥ 8 ॥ यः पनयस्तु प्रसिद्धः पूरवेम्यो ऽन्योऽभिध्यातैतं बदधर्रष्टारमानन्दात्मानं विमात्रेणा- कारोकारमकाररूपेण ॥. तरिमात्ररूपमाह--ॐ अवतीप्यो मित्यनेन प्रकारेण चिमात्रः | एतेनेवोक्तेन तिमातरेणेव परमप्रुषाभिधानेनाभिनेनाऽऽलम्बनेनाक्चरेण वर्णात्मकेनावि- ` नारिना व्याप्तिमता . वा ` परभविदयातत्कायतत्त्कारेम्यो व्यतिरिक्तं पुरुषे परिपर्णम- ` भिध्यायीत व्याख्यातम्‌ । सोऽमिध्याता तेजसि तेनोमण्डले सर्य शोभनाया गते कतरि संपन्नः सम्यक्प्ाप्तः ॥ इदानीं सुय प्राप्तस्य पापविनिमेक्षि. ट्टान्तमाह-यथा दृष्टान्ते पाहादर उदरमव .पादा यस्य स पादोद्रः सपं - इत्यथः । त्वचा जीर्णेन ` कल्चुकेन वि निमुंच्यते विशेषेण निःशेषेण. मुक्तो - मवति ।. एवमननेव प्रका- रेण ह प्रपिद्धो वे. स्म्यमाणः स सूर्य प्राप्तः पाप्मना पापाविनामतेन पुण्येन पापेन्‌. च ¦ विनिमुक्तो विरोषेण निःशेषेणासंनद्धः स. पापरहितः साममिगीति- भ्रधानेमन्तेः पामवेदामिवानेरुक्ीयते सूर्याद्वै प्राप्यते ब्ह्यलोकं कार्मस्य ` ब्रह्मणा ववास्भूतं दम्‌ । स ब्रह्मरोक प्राक्च एतस्मा द्रह्यरोकस्थानाद्धिरप्यगमोज्जीष- धनाजीवानां कायकारणात्मनां घनोऽखिलो जीवप्रनः सर्वकार्यकारणादिकारणमिह्यथः ` तस्मत्परात्स्थावरजङ्गमभ्य उल्ृ्ात्परशुदृषटमत्डृ्टलीवघनात्पुरिकायं सवैशरीरे शयाने ` [६ प्रभ्नः ] ५ ॥ि प्रश्नोप निषद्ीपिका | त 4. । परुषं परिपणमीक्षते साक्षात्करोति । एवसुक्तं भवति, ब्रहमरोक उत्यन्नत्रह्माक्ात्कारो ` विदेहकैवल्यं प्रातीति । तत्तस्मिङक्तेऽ्थ एतौ कक्ष्यमाणो श्टोकौ मन्त्रो मवतः स्पष्टम्‌ ॥ ५ ॥ | विस्खिततख्याका भात्रा मीयन्तेऽध्यात्ममधिमृतमधिदैवं च याभिस्ता अकारोकारम- काराख्या मस्युमत्यो ब्रह्मदषटिमन्तरेण दृष्टा मरणवल्यः प्रयुक्ता एता एव ब्रहमज्ञानमन्त- रेण स्वातन्व्येण ध्यानाय प्रकर्षणावगता अन्योन्यस्क्ताः परस्परसबद्धाः ॥ अन्योन्य सक्तत्वमाह--अनविप्रयक्ता विशेषेण प्रयुक्ता एकस्मितर्थे ध्यानकाले संबद्धा विप्रयुक्ताः (न विप्रयुक्ता अविप्रयुक्ता नाविप्रयुक्ता अनविप्रयुक्ताः। विप्रयुक्ता एवेत्यथः। ) क्रियासु कमेख्यास ! त्रिया आह-बाह्याभ्यस्तरपध्यमाद जाग्रत्सम्रसुषुप्तएसूषविषयासु । अथवा यागादिक्छिया बाह्याः प्राणायामाद्या आभ्यन्तरा मानसनपाद्या मध्यमास्तासु बाह्या- म्यस्तरमध्यमाप । सम्यक्प्युक्तास्वह ब्रह्मारम्येता अपि ब्ह्मणोऽमिन्ना इति पम्यग- वगत्य प्रकर्षेण तास न कम्पते न चरति ज्ञो तह्मवित्‌ ॥ ६ ॥ ग्भिः पादबद्धमन्नेरेतं मनुष्यलोकं यज भिर विवक्षितच्छन्देर्मन्तररन्त रिक्चम- न्तरिक्षाधारं# सोमखोकं साम भिर्गीतिप्रधनिमेन्नरेयत्ततकवयो वेदयन्ते यत्म्रिरध कृवयः करान्तदरिनो ब्रह्ज्ञानिनोऽवगच्छन्ति तत्स्थानं ब्रह्मोकाख्यमन्वेतीति त्रिष्वपि संबध्यते । किं बहूना तं स्वयंप्रकाशमानन्दात्मानमोकारणेबाऽऽयतनेनान्वेति विद्वान्‌ , स्म्‌ । तच्छब्दाथमाह--यस्परसिद्धं वेदान्तेषु तत्तत्तमस्ीत्यादिनोक्तं ` कान्तं रागादिदोषरहितमजरं जरा शरीरेरूप्यकारणं तया रहितममुतं मरणादिदोषर- हितमभयं द्वितीयामावाद्धयवर्ितं परं चोलत्कृष्टम्‌ । चकारपपूर्वोक्तमृग्यजुःसामप्राप्यम- परमपि [ इति वाक्यस्माप्तो । ] ॥ ७ ॥ इति भरीमत्परमहसपरिवाजकाचायश्रीक्षकरानन्दयतीन्् विरचिताः यामाथवेणप्रश्नोपनिषहीपिकायां पञ्चमः प्रभ्नः॥५॥ अथ षष्ठः प्रश्रः। ओकारेणावाप्यं परं ब्रह्मेत्युक्तं न वत्खरूपं निधारितं तन्निधारणाथमय प्रभ आर्‌ म्यते--अथ रैन्यप्रशानन्तरं हैनं छकेशा च मारद्राजः पप्रच्छ मगवन्‌ ; व्याख्यातम्‌ । हिरण्यनामो नामतः कौसल्यः कोपररायां मवो राजपुत्र श्षत्रियः कस्यविद्राज्ञस्तनयो मां मारद्वानमुपेत्य प्मीपमागत्यः विधिवदेनं (त) # एतदन्रे “ पः > इति पद्मधिक कचिन्मरे तच्च भाष्यदीपिकयोने गीतम्‌, [र ५३ | | कि = -२२ शंकरानन्दविरवचिता- [ ६ प्रभ्रः ] # वक्ष्यमाणं प्रश्च प्रन्याथमपुच्छताप्च्छृष्टवान्‌ । षोडशकलं षोडरस- ख्याकाश्न्द्रस्येव कडा उपचयापचयहैतुमूता यस्य स॒ पोडरकल्स्ं भारष्राज हे भाददरान पुरुषं परिपू वेत्थ जानीषिः त॒ हिरण्यनाभं मा पृच्छन्तमहं मारद्वानः कुमारं राजबाल्मङ्घुवमुक्तवान्‌ । नाहमिमं वेद्‌; इमं पोडदाकटं त्वतपष्ठं॑पुरुषमहं मारद्रानो न जानामि । स्वाज्ञानेऽन्यथाऽनुपपत्तिमाह-- यदि पक्षान्तरे, अहमिभ व्याख्यातम्‌ । अषेदिषि ज्ञातवानसमि कर्थं केन हेतुना ते तस्यं रजकूमाराय रिप्याय नावक्ष्यं न कथायेप्यामे तस्मात्र जानाम्येवेत्यथः । इत्यनेन प्रकारेण । मेवं शङ्किष्ठा अयमनुतं वदर्तीत्येवमाह- समूलो वे+ सह मूटेन शाभकर्मविद्यादिना वतमानः समूढ एवेषो ऽनृतवादी परशयुष्याते सवतः रोषे गच्छति; इह परत्र वा मुखटेशेन दुर्य; स्थावरजङ्गमेभूतेवाकायमनोभिस्तिरस्छृत्िविधदुःखाश्चिना ददह्यमानपरवदेहेन्दियोऽयं भ्रमतीत्य्थः । कः, यः प्रिद्धोऽनृतवागन्‌ तमयथादृ्टाथवच- नमभिदइति सर्वतो ब्रूते । यस्मादेवं तस्मात्ततो नाहामे न योग्यो भवाभ्बनूतमय- थामतार्थं वक्त भाषितम्‌ । अयमथेः-- यो दह्यनृतवदनजं दोषं न जानाति सतु वदतु नामान॒तमहं त॒ तदभिज्ञः कथमनृतं वदामीति । एवं मद्वाक्यं श्रुत्वा स॒ राजपुत्रोऽयमपि या ८ मा) ददा इति मत्पमीपागमनेन र्ञ्नितस्तरष्णीं पस्ताध्वसताधु वेति मां प्रतिवचनम- दत्वैव रथमारुद्य स्वयानारूढः स्वं नगरं प्रवदाज प्रकषण शीघ्र जगाम । अनयाऽऽ- ल्यायिकयतदर्ीतं महद्धानां राज्ञां तपःश्रद्धादेयुक्तानां मुनीनां च ब्रह्लवया दंट्ना किमतान्येषामिति । त षोडशकं पुरुषं हिरण्यनाभेन मां प्रति पृष्ठ त्वा त्वां प्राति पिप्प टखादं पृच्छामि क्र कुत्र प्रदेरोऽसा षोडरकटः पुरुषः पापूणः ; ईस्यनन प्रकारण ॥ १॥ कि क 4 = 49 तस्मै मार्रानाय ए्च्छते । स होवाच व्याख्यातम्‌ । इहेवास्मिन्नेव स्थाने. न त्वन्यत } सामान्यत उक्तं विशेषत्‌ आह्‌-- अन्तःशरीरे रारीरस्य मध्य॒ हृद्य पुण्डसक इत्यर्थः । सोम्य हे प्रियदृशन स हिरण्यनाभन भवन्तं परषष्टः पुरूषः चाडरकरः पुरुषो य स्मिन्ददयप्ण्डरीकस्थे पुरुष एता वक्ष्यमाणाः षोडश्च षाडकरुसस्याकाः कठा कु ब्रह्म रीयते तिरस्कियते याभिस्ताः काः प्रमबास्त प्रकषण वान्त) यतं उत्व यस्मिन्वतैन्ते रीयन्ते चेत्यर्थः । इत्यनेन प्रकारेण ॥ २ ॥ संक्षपेणोक्तवा विस्तरणाऽऽह- स इदयपुण्डरोकस्थः षाडाकटः पुष ईक्षाचक्र चिन्तनं कृतवान्‌ ! तच्विन्तितमर्थमाह--कस्मिञ्च>‹ विचारे केन नाम तत्वेन क्रियावता हमसङ्गाकसीनोऽद्वितीयः क्रियाकाखफरशुलयः स्वयप्रकारमान अआनन्दातसाक्करान्त 9) ॐ कचिन्मृञे “ एनम्‌ ” इति पाठो वपते । + कचिन्ूठे “ इ । इति पाठः 1 >भाष्य- कृता नुशब्दरदितः पाठ एव स्वतः । ए. [६ प्रश्नः) प्रभ्नोपनिषहीपिका । २३ उत्करानेनोध्चै गतेन यथाश्चतं वा कस्िनुत्कामति सति, उक्करन्ता मार्वघ्याभम्यूष्व गतः स्याम्‌ । कस्मिन्वा कर्दिमस्तचवान्तरे वाशब्दः कियान्तरनदशा्थः । प्रातषठतऽ- वस्थिते । प्रतिष्ठास्यामि, अवस्थस्य इत्यनेन प्रकारेण विचिन्त्य प्राणस्य क्रिययाऽऽ- त्पनि क्रियामवलेक्य च ॥ २ ॥ ५ ५, (५. सोऽन्यक्रिययाऽऽत्मनि क्रियाकामी षोडशकः पुरषः प्राणम्‌ (1 व नक सवध्रा- णिपूद्मूतमस्रुजतोत्पादितवान्‌ ॥ तक्ता च सत्तारयात्राया निवाहमपरयन्श्रद्धा्ा अप्यन्याः पददा कटाः सप्तर्नयाह-प्राणादुक्ताद्रण्यगभाद्ूतपूषात्तवक्रस्ना- टह्यणः प्रथमनाच्छ्रद्ध माषिक्यबुद्धमखनतल्यडवतेत ॥ इदाना दोपाण्यपि गणयति- खं दायर्स्योतिसपः परथिवी, स्थूटानि पच्च महाभूतानि । इन्द्रिय मन) भति ज्ञानकर्मास्यं चक्षुरादिकं वागादिके च दरकामान्दरय मनानत्‌करणमन्च बद्ध ब्रह्मादिकमदनीयमन्नादक्ताद्रीय शरीरेन्द्रयस्तामध्यं तपः शस्रशापणादल्प मन्ना ऋग्यजःसामायरवाङ्धिरसः कम ज्योतिष्टोमादिष्पं लाका: कमफटमूताः सामटकादया लोकेष चोक्तेषु चशब्दादन्येष्वपि नाम [च | देवदत्तो यज्ञदत्त इत्याद नामधयम्‌।।४ स्दानीं पुरूषस्यास्य निमित्तमातरत्वे न तूपादानत्वामेतामां राङ्क! वारयितुं दृष्टान्तेन पोडदकटानां पुरूष उपपंहारमाह--ख टष्टान्तः, यथा दृष्टान्त इमाः प्रत्यत नया गङ्गायाः सरितः स्यन्दमानाश्वटन्त्यः समुद्रायणाः समुद्रं गमन याकता ताः समुद्रा यणाः समदं सिन्धुराज प्राप्य तादात्म्येन सवध्यास्तं गच्छन्त जद्रन भशुवन्त॥ अस्तगमनं स्वयमाह-भिद्ेते विनद्येते ता (द्यतस्ता)सा नदानां नामरूप गङ्गल्या- दिकं नाम शभ्रमधुरनीकत्वादिकं रूपं नाम च ङ्प च नामरूप । नामरूपमदानन्तर्‌ सथुत शाब्दादकरणमिति, अदुकरणाथेः । एवमनेन प्रकारण प्रोच्यते न्रकत्ण कथ्यत्‌ । एव~ तरेवानेनैव प्रकारेणास्य षोडशकस्य परूषस्य पारद्रष्टुः सवतः सक्ता इमा, प्राणाद्या नामान्ताः षोडश कटा व्याख्यातम्‌ । पुरुषायणाः पुरुष तराघ्वास्त्‌ गच्छन्ति भिधेते चाऽऽसां नामस्प पुरूष इत्यवे प्राच्यतं । तदुत्रर पुरुषेति तासाभितिस्थढे चाऽऽपामिति पार्तो विरेषः । ततः स्थुद्रनदवावयवत्यटतकटा- वाक्यं व्याख्येयम्‌ । नदीनां सव; प्राणाम प्रतयक्चाकतैमहक्यत्वात्तासामितिः नदशः । कलानां च प्रतिप्राणिप्रत्यक्षत्वादासामिति । चकारः कैसुतन्यायाथः । नदनामल्न्नाना ^ मपि समदे टयो दष्टः किमुत पुरुषनानां कटानां एषे ख्य इत्‌ } न॒ चाननवं निदङ्नन्‌ परषस्याटपादानत्व, लयमाचत्वस्य निदशेनत्वात्‌ । विवक्षितांशपरिलयगेनान्यत्र निद्शना- ङीकारे सर्वत्रातिप्रसङ्गात्‌ । स कलोपादान एष बुद्धद्र्टाऽकद्छा वस्वुतः कररता _________ -----~-------------- # ‹ भविष्यामि ` इत्येतद्प्र इतिशव्दोऽधिकः कचिन्मृर । २४ ` शंकरानन्द्विरचिता- [ ६ प्रश्नः) यतो ऽवि्यातःकार्यतत्संस्कारमरणहेठय्यो मवति स्म्‌ । तत्तसमिन्पोडशकटाषारेऽ- के पुरूष एष श्ाको [ व्याख्यातम्‌ । ॥ ५ ॥ अरा इव रथनामी व्याख्याते, कला यस्मिन्प्रतिष्ठिताः स्पष्टम्‌ तं कखाधारं वेदं वेदनीयं साक्षात्करणीयं परुषं परिपू बेदश््यथा हे शिष्या मद्वचनाद्वगच्छ- तान्ये ययं महद्धयः स्वरिप्येभ्यो वेदयत ब्रह्मविदयासप्रदायं प्रवतैयते्यथेः । ब्रह्मविद्या. प्रदायग्रवतनेऽस्माकं संसारो मविप्यतीति मीति मा कुरुत मवतामयं मया वरो दत्त इत्याह- ` मा वो मत्यः परेव्यथा वो युप्मान्त्रह्मविद्यासप्रदायग्रवतेकान्परत्युविपरीतनज्ञानखूपो मा परिव्यथा मा परिष्यथयत्‌ । अथवा वेदयथ(था) जानीथ ॥ वज्ज्ञाने छाभमाद- वो ब्रह्म- त्नानिनो म्रत्यमा परिव्यथाः ।} इदानीं श्रुतिराह-इत्यनन प्रकारण ॥.६ ॥ तान्मार्रानक्तयकामगाग्यीश्वलायनवेदरभिकात्यायनान्ह किलोबाचोक्तवानेतावदे- वेत्थमेवाहं परिपाद्‌ एतत्परं बह व्याष्यातं वेद्‌ जानामि || एव्व्दल्यावत्यं स्वेय- माह्‌--नातः परमस्ति, जतोऽप्मादुक्ताद्रदयन्ञानात्परमधिक मम॒ वाऽन्यस्य वा नास्ति [ इते छाकसमाप्तां | ॥ ७ ॥ एवे पिपठदेनोक्ते सति ते पिप्पडादहिप्या भारद्वानादयस्तं स्वगुरुं पिप्पखादमच- यन्तो मनोवाक्कायेयथोचितं पूजयन्त इदसुक्तवन्त इत्याह--त्वे पिप्पराद्‌(दौ) हे निशितं नोऽस्माकं भारद्राजादीनां पिता ननकः । पितृत्व उपपत्तिमाह-यः प्रसिद्धो गरूरस्माकं भारद्रानादीनामविद्याया आवरणविक्षपाक्तेः सवानथ॑मूटायाः पर पार- मगाधजङायाः सिन्धोरि प्रतीरमवियाखेदादयुन्यमानन्दात्मानमत्यथः } तारयास्च दश यसि 1 इत्यनेन प्रकारेण । नमी नमस्कारः परमर्षिभ्य रत्छृष्टेम्योऽतीन्द्रियत्रह्य- विधरसप्रदायकतेम्यो तब्रह्मादिम्यः । नमः प्ररमषिभ्यां व्याख्यातम्‌ । वाक्याम्याप्त उपनिषत्परिसमाप्प्यथः || ८ | (कि इति प्रभ्रोपनिषदि षष्ठः प्रश्नः ॥६॥ लि ` इति श्रीमदानन्दात्सपृज्यपादिष्यस्य श्रीशंकरानन्द्रग- ` वतः छतो प्र्नोपनिषदीपिका समापा ॥ । ४. ह ति ५ 4 १ । * 4 धि तः ४ २ । ॥ ४ च , 8 # „` , ॥। 1 2 च क #ऋभाष्ये वेदे यथाः इति श्रेयक्पषै। ` आदशषुस्तकोदेखपनरिका । 5 | नकः - "गीं ५ पर्ोपनिषद आदर्शपुस्तकानि ह्द्धीकरणा्थ येषा (मटेतानं तषा नामानि पुस्वकार्मा सक्ञाश्च भदरयन्ते-- । ( क. ) इति से्निता-प्रभोपनिषत्सटीकमाप्योपेता बिष्छिओथेकाइ- भ ० ण्डका" इतिथ्रन्थावह्यां श्रद्धित, केलासबासिरनां दे० श्ा० सं० देवोपाहबाछराखिणामर । ( ख. ) इति सक्ञिता--प्रभो पनिषत्सटीकमाष्योपेता, भायुताना शिवि हत्यपाह्नाना मिन्हुरपुरनिदासिनां रा० रार भाः सहेवं बालसाहेव इत्यतषाम्‌ \ (ग. ) इतिप ता-- प्रश्नोपनिषस्दीकमाष्योपेता, कार्यां शिलामुदरिता रा० रा० “महादेव चिमणाजी आप्टे हत्यत घाम्‌ \ ुद्रणकाटः सवत्‌--१५४ | | ( घ. ) इति सक्ञिता- प्रश्नोपनिषत्पटीकमाष्योपेतां, वटोदुरणनिवासिनां श्रीयुतानां पटवर्धनोपाह्यनां रा० रा० ““कूष्णराव भीमाक्कर` इत्येतेषाम्‌ \ ( ङः. ) इति संज्ञिता--धरश्रोपनिषत्सटौकमाष्यापता वटोद्रमिबासिनां श्रीयतानं खेडकसेपाहानं रा० रा० “आनन्द्राकं न टक्ष्मण'' इव्येतेषाम्‌ । (च. ) इति संक्ेता--परश्नोपनिषत्सदीकमाष्योपेता; बडलीयामनिवासिनां ॥ श्रीयतानां बे® र० रा० “' मातण्ड द्ाक्षित इत्येतेषाम्‌ ! टेखनकाठः शके- १५६९ ( छ. ) इति संक्ञिता--केदलप्रक्षापनषद्धष्वमव दिंचरथाःमनिवापसिनां श्रीमतां रा० रा० '"राबस्ाहैव ` इत्यतेषाम्‌ । (ज. ) इति सं्ञिता--परश्रोपनेषस्सटाकमाघ्याचता नागपुरमिवासिनां | श्रीयता्ां रा० रा० “ अप्पासाहेव बुटी ` इत्यते- धाम । ( ज्ञ. ) इति संत्निता--गप्र्नोपनिषत्सरटकमाष्यापताः. करव, रपुरनिवष्सनाः श्रीमतां वे० शा०सं०रा० रा०गुरुमहाराजानमष् टखनमक्ट $ सवत ९ ८७८ (२) केवटमटपस्तकानि । ( क. ) इति पंज्ञिता-- प्रश्नोपनिषत्‌, पुण्यपत्तननिवासिनां भीयुतानां भाङसाहेष नगरकर इत्येतेषाम्‌ । ( ख. ) इति संज्िता-- प्रश्नोपनिषत्‌, पुण्यपत्तननिवासिनां भीयुतानां भाङसाहेव नगरकर इत्यतषाम्‌ । ( ग. ) इति ेक्निता--प्रश्रोपनिषत्‌, वटोद्रानेवा(सेनां भ्रीयुतानां रा० रा० ावासाहेव फडणवीस इत्येतेषाम्‌ । दीपिकायाः पुस्तकानि । ( क, ) इति पक्तिता--श्रभ्नोपनिषहीपिका, बटोद्रनिवासिनां पटव्धनो- पाहानां भीयतानां रा० रा० कृष्णराव मांमाज्ञ- छर हत्येतेषाम्‌ । (ख, ) इति पंश्गिता-रक्नोपनिषद्ीपिका समूला, मुम्बापुरनिवासिनां वे० हा० सं° रा० रा० जयकरष्णमहाराजानाम्‌ । समापेयमादशपुस्तकोदेलपनिका ।