आनन्दाश्रमसंस्कृतम्रन्थाविः

ग्रन्थाः आननन्दागरकुतटाकासबाटवर्चाएरभाष्यसमता-

मुण्डः गेपनिपत्‌

तथा नारयणविरचिता मुण्डकोषनिषदीषिका |

पुस्त कदयमेतदानन्दाश्रमस्थपण्डितेः संशोधितम्‌ तच्च बी, ए, इत्युपपदधारिभिः

किनि क, पेन «क गणेदा आपे दस्येतैः पण्यारूयपततने श्रीमन्‌ ' महादेव चिमणाजी आपटे इत्यभिधेय- महाभागप्रतिष्ठापिते उत््ल्दंश्रममुद्रणाटये आयसाक्षरैमेद्यिच्वा प्रकाशतम्‌

षष्ठीयं मुद्रणावृत्तिः |

शाङिवाहनशकाब्दाः १८५७ लिस्ताब्दाः १९६९

अस्य स्वेऽधिकारा राजशासनानुसारेण स्वायत्तीङ्ताः ) | मरय दश्नाऽऽणकाः ( ५१० )।

[र भदश पुस्तकटेखपत्रिका

0

अथास्या मृण्टकोपनिषद आदश पुस्तकानि येः परहितैकपरतया सस्क-

' रणाय प्रदत्तानि तेषां नामादीनि पुस्वकानां संन्नाश्च प्रदश्य॑न्त--

( क, ) इति पक्ति पुण्टकोपानपत्सर्टकमाष्योपेता, विन्िअ।यिक्रा इण्ड- केस्याख्यग्रन्थावस्यां युद्विवा पुण्यपत्तननिवासिनां के० वे० श्रा० रा० रा० देवोपाहबारश्नाक्घिणाम्‌

( ख. ) इति पेत्तिता--पुण्डकोपएनिषरसटीकम।'्योपेता, इम्दुरपुरनिबासिनां किषे शइर्युपाह्वानां श्रीयुतानां रा० रा० भारसादेव वाासाहेव इत्येतेषाम्‌

( ग, ) इति संज्ञित मुष्टक।पनिषत्सटीकमाव्यापेताः) काश्यां त्िरघ्ुद्धिता, आनन्दाश्रषपुस्तकसग्रहस्था | पुद्रणकालः--सं° १९४२। ( घ. ) इति संन्तिता-- मुण्डकोपनिषन्मृलमाता, पुण्यपत्तननिवासिनां श्रीयु- तानां रा० रा० माउसाहेव नगरकर हत्येतेषाषू

रेखनकालः- शके १७०१

( ड. ) इति संक्ञिता-- यण्डकोपनिषत्सटीकमभाप्यापेता, वटोद्रनिवासिनां श्रीयुतानां पटवधनोपाहनां रा० रा० कृष्णराव मीमारशकर इत्येतेषाम्‌

( च, ) इति सेक्निता-- युण्टकोपनिषत्सटीकमाप्यापेता, उस्नयिनीकेत्रनिवा. सिनांबे०श्ा०सं०रा० रा० सोरटीबुवा इत्येतेषाम्‌,

( छ. ) इति सेक्ञिता- युण्टकोपानेषत्सरीकभाष्यारठा, उन्लयिनीप्षत्रनिबा-

सेनां आठदटे इप्युपाह्कानां वे०रा० रा० रामचन्द्रभटट इत्येवेषाम्‌ ठेखनकालः- श्रके १६३२। ( ज, ) इति सत्तिता~- पुण्टकफापनिषद्धाप्यसमता; विचूरपुरानेवासिनां श्रीयु- तानां रा० रा० रावसादेव अण्णासाहैव इत्येतेषाम्‌ ( क्च, ) इति सत्तिता-- दुण्डकोपनिषरसटीकभापष्यापेता, वटोदरनिवािनां [ # श्रीयुतानां पटबधनोपाहवानां रा० ृष्णरावं भीमाक्रंकर इत्येतेषाम्‌ |

[२ | ( अ. ) इति सज्ञिता--यण्टकोपनिषत्सटीकभाष्योपेता, नागपुरनिवासिनां श्रीय॒तानां रा० रा० अप्पासाहेव बुटी इत्येवेषाप्‌

( ट. ) इति संज्ञिता~ मुण्डकोपनिषरसर्टकभाष्योपेवा,) करवोरपुरनिवािनां श्रीपं वे० श्ा० सं° गुरपहाराजानाम्‌ टखखन- कालः- सवतु १८७८

( क. ) इति सेक्ञिता-- मुण्ठकोपनि षदीपेका, मुम्वापुरनिवासिनां वे° श्रा० सं° रा० जयकृष्णमहाराजानाम्‌

समाप्तेयमादशंपुस्तकाद्ेखपात्रका

शि नि षि

आनन्दगिरिरतरी कासवलितशांकरकभाष्योपेता-

मुण्डकोपनिषत्‌

भद्रं कर्णेभिः शरणुयाप देवा भद्रं पश्येपाक्षभियेजत्राः ® कदे, [९ ९०, ७, ® स्थिरेरङ्केस्तुषटबां सस्तनूभिव्यरेम देबदहिव यदायुः

शान्तिः शान्तिः श्रान्विः

ब्रह्मा देवानामिस्याद्याथवेणोपनिषतु अस्याश्च विद्यासंप्रदाय- कतैपारम्प्यरक्षणसंबन्धमाद्‌वेवाऽऽह स्वयमेव स्तुत्यथैम्‌ एवे हि

यदक्षरं पर बरह्म विद्यागम्यामितारितम्‌ [ ऋष्‌ [| यस्ििञज्ञाते मवेउन्ञात्‌ सवै तत्स्यामक्चरयम्‌

भरह्मोपनिषद्रर्भो पनिषद्‌।च्या अथव॑णवेद्स्य बह्व्य उपनिषद्‌? सन्ति तातां च्ारीर- केऽनुयोगित्वेनण्याचिरूधापतितत्वाददृङवत्वादिगुणकर धर्भाक्तेरित्यादयपिकरणोपवोभि- तया मण्ठकस्य म्याचिखूयासितस्य प्रतीकमादते-ब्रह्मा , देवानाभेत्या्ायवेणोप- निषदिति ग्याचिर्यापितेपि शेषः नन्नियमु पनिषन्मन्तरूषा मन्त्राणां चेषे त्वेत्या- दानां कर्ेमबन्पेनैव प्रयोननंवत्वम्‌ एतेषां मन्त्राणां कमसु विनिषोनकप्रमाणानुष- टम्भन तत्व धानमव निप +न -=दय चिप पित्वं तमति श्चङ्म,नत्वोत्त रम्‌ सन्य ऊर्मसबन्ध मा 5 \ ब्रह्मि ~ श्च साय डि मन्नो भाञे०५ि ननु विर्न पस्षन्तु ' + तत्~काडचारतः5ः्या उपप. पारप +त्व. सङ्घ. तेजपु6- धद्‌षज-वरा 4 (माग्नद्‌या च€५.।॥त८4 न,५१यत ६२० शङ्क ३६९-- ५९१५.- भति उलायाः चन्दा ¶तत्तेषय सवपुहष ततू-जत५/ गिमताः | चदा +त वमप नाधुन,त येन" स्वात्‌ व्ित्वन +वार नोगत५| तत द्‌ तिदनसाया- पकाहाननमन् पी +द्‌ः पृष्‌ +>. तभव तकष्व।,रम्पयकलम्‌ शव तना गजा देन्य धेः शिचा -दानकेतु -मे3पुर्षणम्‌ मय विया, : पुहतबन्यःप्देनाभान१ तड याद्‌ ५रु .सबन्धा {िजसितैः पास्पे ११, रा पि त्यम्‌ ।तनन्वम्‌ चवड्न।रञन्‌ मामितः ९१५५ \व५न-१.;नघा ५क.व ६वव्‌ःते4तङ्गादित्नराङ्कयाऽऽद-- स्वयमेव

१६. च. छ. "नत्व €. च. क्ल. "तम्य ।३ फ. ख. जर श्व्यदहु। ड्ग... ° धव्यिचाऽन्य* &, ख. “छ भस्माध्ययश्र°

(र ^] “@ क्वि

आनन्दगिरिषतटीकासंवङितशांकरभाष्योपेवा- (मु०\ल०१|

क्ष _ ये

महद्धिः प्ररमपुरुषायसाधनत्वेन गुरुणाऽऽयासेन ङन्धा विधेति श्रोतु बुद्धिमर।चनाय विधां महीकरोति स्तुत्वा परोचित्रायां विद्यार्यां

स।द्‌राः प्रवतैरन्निति प्रयोजनेन तु विधायाः स।ध्यस्ताधनङक्षणस्तबन्ध- युत्तरत्र वक्व ति--“ भिद्यते हृदखम्रन्यिः ' इत्यादिना अत्र चापरश्चब्द- वाच्यायामृगेदादिरक्षणायां वि।वप्रतिपधमात्रपरावां विद्यायां ससार क।रणाविद्यादिदोषोन३तकत्वं नास्तीति स्वयमेव्‌ क्त्वा परापरतिद्ामेद्‌- करणपूवेकमविद्यायामन्तरे वत्तमाना सत्यादेना वेया परपाप्ुपाषनं सवेसाधनसाध्याविषययेराग्यपूवकं गुखपसादरभ्यां ब्रह्मविधामाह- पर्ष क\कानित्यादिना प्रयोजनं चासषृट्रवात्‌ ब्रह्मं वेद ब्रह्मव मवतीते। इतुत्यथमितरि विचास्तुतै। तात्पर्यां स्वृ तदू इत्यथ; स्तुतिर्वा किमर्यत्यत -1द--धोतृबुद्धी३ प्रवतेराति पाठो युक्तः वृतुषातोरात्मनेपदित्वीत्‌ विद्या- या यत्प्रयोजन तदेवास्या उपनिषदोऽपि प्रयोजने, मविष्तीत्यमिप्रैल्य विद्यायाः प्रयौ- जनसंबन्धमाह-१य। जनेन त्विति संसारक्यरणानिवत्तिनह्माषद्याफरं चेत्तद्यपर- विद्येव तज्िवततः सेमवान्न तद ब्रह्मवि्याप्रक।शकोपनिषद्वचयास्यातन्पत्याग्रङ्कय।ऽऽह- अन्न चेति सप्ारकारणमविद्य।दिदोषस्ताज्वतकत्वमपरविद्यायाः कम प्मिकाया; सैमवत्यविरोषात्‌ हि शतशोऽपि प्राणायामे कुवेतः शुक्तेद््चनं विना तदवि, दयानिवृत्तिश्यते ततोऽपरविदयायाः सप्तक।रणाविद्य निजतेकतव नास्तीति स्वयमेवोकत्वा ब्रह्मविदयामाहति सबन्धः ।केव॒परमपुर्पाथस।धनत्वन नक्षविद्यायाः परविधात्व निकृष्टससारफर्त्वेन कर्मव्रि्याया सपरविद्यात्वम्‌ ततः समास्या- नटाद्‌परविद्याया माक्षप्ताघनत्वामाव)ऽगम्यत हइत्थ।भिपेत्याऽऽ३- परापरेति यचच।ऽऽहुः- कमज; केवटनरह्मविद्याय।; व॑तुतिस्कारत्वन कमी द्गत्वात्पवात्ञ्पेण पुर्‌. वा^लाघनत्वे नास्त) ति तदननतरश्चसेव निरृता हवया परभा्तिसाघनानिति ब्ह्मनिद्यायाः कम॑ ङ्गत्वे कमणो ननन्दा स्यात्‌ खल्वङ्गगिधान।य प्रधानं विनि- न्यते ज्व तु समसाग्यत्ताप्रननिन्दया तद्विषमतेरग्वापषानपुरवकं परपराशि्तघनं नर्मवेद्यामाह अतो ब्रह्ममिद्याया; स्वग्रघानव्वात्ततप्रकाश्चको५नेषदां कतुः स्ताव- कत्वाभित्ययः | यद्यप[नपदं स्वतन्तर्क्मविद्य प्रका यकत्व स्यात्तं तद्ध्यतृणा सर्वै पामेव भिमिति ब्रह्मविद्या स्यारित्याराङ्कचाऽऽह-गु सुपसादकम्यामिठे रुरनु्र- हाद्सस्कारामावात्प्येषा यद्य।१ भविष्यत तथाऽ रिक्ष ३कारिणां मपिष्ताति मावः ननु स्वतन्त्रा चेद्भह्यविद्या तहि भ्रयजनप्तावन स्यात्‌ सुखदु ःखभ।६५रि- हारयोः प्रव तनचरत्तिपताप्यतायगमात्तत्र.ऽऽह~प्रयाजनं च।त स्मरणमात्रेण विस्मरत-

[9

[० नयोजन का

१क.ग. ड, च. भ. क्ष. श्तयुरिति। २क. ख. साधनसाध्यल। क, परेति वि*।# क, "द्यविदूजद्मे" ' ५२, च. स, "रणनि* ६, च, स, तत्र

[मु०१ख ०१) ण्डो पानिषत्‌ | 1

परागताः परिपस्यन्ति स्पृशति | प्ञानमात्र यथपि सर्वाभ्रमिणापाप-

कारस्तयाऽपि सेन्वासनिष्टेव ब्रह्मविद्या मोक्षसाधनं कषसहितेति मश्व च्या चरन्तः संन्यासयोगादिति च्रवन्दशेयति विध्याकपेविरोधाश्च हि ब्रह्मात्मकत्वदश्नन सद क्म स्वप्रेऽपि सपादयितुं भ्रश्यम्‌। विधायाः कारुविशेषाभावादनियतनिपिलत्वान्काठं संक चानुपपत्तिः यतु एहम्येषु ब्रह्मविध्यासंपरदायकतृस्वादि लिङ्गः तहिप्यत्न्वाये . बाधितु- मुत्सहठे नहि रविधिशचतेनापि तमःभकाश्चयोरेफैच सद्भावः श्कप्त

=+ --------- = ~ कका =

स॒वणलम्‌ स॒खप्राप्तमापिद्ध रञ्जतच्वज्ञानमात्रा्च सपेजन्यमयकम्प।दद्‌ खनिवृत्तिप्र सिद्धेश्च प्रवृत्तिनिवृत्तिसाध्यत्वे प्रयोजनस्येकेःन्तिकम्‌ अतो विश्रन्धं श्रतिः प्रयोजन सबन्ध विद्यया अपकर? तस्मात्तत्प्रकाशकोपनिषदो उथाख्ययत्वं सेभवनीत्यथः। यश्चा ९.ऽह्‌रकदा शनः म्वध्याखाध्ययनवधरथ[उब्‌चर्फटस्य तरैव५कपिकारत्वादर्पीतो- पनिषजन्ये जह्यज्ञानऽर्"येव सर्वेषामधिकारः ततः सवाँश्रमकभ॑समुच्चिनव ब्रह्मविद्या मोक्षप्ताषनमिति तना ऽऽह-- ज्ञानपात्र इति सपष्वत्यागात्मक्संन्णसानि्ठैव परब्रह्म. विद्या मोक्षपाघनामति वदा द्यति तादशसंन्यामिनां कर्मभाषनैस्य स्वस्या भावान कमेषमवः आश्रमधमयऽपि शामदमादयषमेहितविदयाम्यापानिष्ठत्वमेव तेषां शोचाचमनःदिरपि तत्तो नाऽऽश्रमघर्मो लोकपग्रहाधत्गत्‌ ज्ञानाम्यातिवाषवन त्वनेवृत्तः नाहे ज्ञानेन सदय पाेत्रमिह विद्यते हति स्मरणात्‌ त्रिषत्रण-

सर नाविध्यादरज्ञपन्यासिविषयत्वात्‌ अतः कमनिवृच्येव सारिव्य ज्ञानस्य कम॑णे- त्यथः इतथ कमत्तमच्चता [उद्या माक्षप्नाधनमत्यह-दद्याक्पावराघाचात। शकते ब्ह्मेवास्मीति कराम चति म्फटो ग्याघात इयथः यदा ब्रह्मासकत्वे विम्म- रति तद्‌।त्पन्नविद्योऽपि करिष्यति ततः समचचयः समाठ्त इति वाच्यमित्यह- विद्याया इति ननु गृहस्णनामाङ्गर.प्रमृतीनां वि्यापप्रदायप्रवतेकत्वदशन रह स्थाध्रमक्माभेः प्मुच्चय। टिङ्गादवगम्यत इत्याशङ्कय 55ऽह--य त्विति लिङ्गस्य न्यायापनरहितस्५व गमररवाङ्गीकारात्सम॒च्चये न्यायामावात्मत्य॒त विरोषदशनान्न ठेङ्गन समुच्चयसिद्धिः संप्रद्‌ायपरवतकानां गाहेस्थ्यस्याऽऽमाप्तमानर््वा्तित्वान्‌- संधानेन म॒हूमहुबाधात्‌

यस्य मे चाति प्वेत्र यस्य मे नास्ति किंचन |

मिधिटायां प्रदीप्तायां मे किंचन दृष्यते

इत्यद्ररदश्षनाव्कमामासेन समुच्चयः स्यात्तत्र वाचने दृरयत इति मावर;

१९. छ. "मृतात्परिः 1 क. न. क्च क. ल. सकरम इ. -अन्सन्क

ख. "कत्त क, ख. °नस्या° 1 ग, ग्नस्य धनस्या* $, "मेण इय क, “ण्य ई°। < कृ, जञ, “त्वानु।

आनन्दगिरिङृवथरासंवकितशांकरमाष्योपेता-- (म०१८०१]

कतुं किमुत रिकः केवङेरिति | एवमृक्तसंषन्धप्याजनाया उपानिषदोऽ- रणाक्षरं अ्न्थाविबरणप।रमभ्यते। इणां ब्रह्मविद्यामुपयन्त्यात्म माबेन श्रद्धाम- क्तिपुरःसराः सन्तस्तेषां गभ जन्पजरारोगाचनयेपूगं निश्नातयाति परं वा ब्रह्म गमयत्यविधयादिसप्तारकारणं चात्यन्तमवसादयति विनाश्षयदीत्युपनिषत्‌। उपनिपृस्य सदेरेदमर्थस्परणाव्‌

ब्रह्ला देवानां प्रथमः संवभूव रिश्वस्य कतां भुवनस्य गोपा बह्मवियां स्ववियाप्रतिष्ठामथ- वाय ज्येष्ठपुत्राय प्राह १॥

्ह्मा परिष्टो महान्धभ्नानतैराग्व्वरैः सर्वानन्यानतिषरेत इति। देवानां

द्योतनबहामिन्द्रादीनां परथमो गुणेः प्रधानः सम्पथमोभ्मरे वा सेवभूवाभमि- घ्यक्तः सम्यकृस्वातन्येगत्यभिमायः तथा यथा पर्माधर्मवकात्संसारि- ण।ऽ>प जायन्ते ^ योऽसावरीद्धियोऽग्रा्चः इत्यादिस्परतेः विश्वस्य सबस्य जगतः कतत्पादयिता भवनस्योत्पन्नस्य गोप्ता पारुपिरेति विशे- धणं ब्रह्मणो विद्यास्तुतये एवं भर्यातमहर्वो ब्रह्मा ब्रह्मवि ब्रह्मणः परमात्मनो विशां ब्रह्मविद्याम्‌ येनाक्षरं पुरुषं वेद सत्यम्‌ इति विद्ेष- णात्परमात्मविषया हि सा। ब्रह्मणा वाश््रजनोक्तति ब्रह्मविधा तां सवेबिधापतिष्ठां सवेविदधाभिग्यक्तिदेतुत्वास्सवेविधयाश्नयापित्वयः |

- ~ ७----9-=

प्ाधितं व्यारयेयत्वमुरं ग्यार्येयत्वमुपसंहरति-एबापिति अन्ये कथमुपनिषच्छन्दप्रयोग इति शङ्- यामु गनिषञ्च्छदवाच्यविधाथेत्वाह्ाक्षाणिक इति दशेभ्तुं विद्याया उपनिषच्छन्दाथै- त्वमाह-- इमामिति आत्मभावेन ति प्मास्पदतयेत्यथेः अनथंपुगं ह्ेशप्तमूहं निश्चातयति शिपिदी करोयपारिपकन्ञानादृ्वि्नन्भिरमौकप्तमवादित्थथः तानमपतिमं यस्य वैराग्यं जगत्पतेः एं चैव धमश्च सह द्धं चत्‌ष्टम्‌ हति स्मरणाद्धमेन्ञाननैराग्येश्वयः सवौनन्यार्नाः क्म्य वर्तत {ति पदिविदत्वातिद्धवित्य्थः। योऽप वती द्वियोऽग्राष्यः पृक्ष्माऽभ्णक्तः सनातनः सरवमृतम“ोऽचिन्त्यः एष स्वयमृहमो रः छ, ल, "दोऽ्यप्र* २क, बृद्धो 1 क, °तिशयनेति। क, "तियं य| ५८, ध,

| धु०{ख०१ | पुणः को [रिषत्‌ |

सबेविद्वेधं बा वस्त्वनयेव रा !ट इति 'वेनाश्रतं श्रतं मवाति अपतं परतमविन्नातं विज्नातम्‌ ` $ति श्रतेः = वेः बद्यापरातिष्ठापिति स्ताति। विधा- पथवोय श्येष्ुपुज्राय पराह जपेषटश्च घः त्रधानेकेष ब्रह्मणः खष्टिमकरिष्व न्यतमस्य छृष्टिमकारस्य प्रधुखे एषः व) इति ज्यष्ठुस्तस्भे ऽयेषठपुत्राय प्राहाक्तवान्‌ १॥ 9 # 9 अथवेणे यां प्रवदेत :हः ऽयी तां _रोवाचा- कष 2 ज्ञर्‌ ब्ह्यावयाम्र्‌ ¡ भरद्वाजाय सत्यवहाय 4५ प्राह भारदाजोऽङ्किरसे पदम्‌ २॥ यामेतापरयणे प्रचदेतावदद्रह्मरि यां त्र प्रा तामेव ब्रह्मणः पराप्तामथ्बा पुरा प्वमुवाचाक्तवानाङ्खरेऽङ्किनाम्ने यावे चाङ्धिमारद्रानाय भरद्र जगोत्राव सत्यवहाय सत्थवहनारः भह क्तवान्‌ मारद्रानोऽङ्किरसे स्व शिष्याय पुत्रायवा परावरां परस् त्एरःपाद्वरेण पराप्रीति परावरा परावर. सवेविद्याविषयन्याप्वेवां तां प्रावः माङ्खः एसे भाहेत्यनुषङ्गः २:॥ =, नत 9 > शनक हव महार ज्रम व्‌पवदुपत्तन्नः कि | नष ®= [, पप्रच्छ कसिमन्नु भगवो ! ज्ञाते सर्वमिदं विज्ञातं भवतीति ३॥ शोनक! गरुनकस्थापत्यं महाशाल भहा एदस्थोऽङ्किरस भारद्रानाशचेष्यमा- चाच विधिवद्ययाश्चाल्नपित्येतत पसनन उपगतः .सन्पपच्छ पृष्टवान्‌ शौन- काङ्किरंसोः संबन्धादवारविधिव्रा रोषणः दुपमनदत्रिधेः पृरेषामनियम इवि गम्ये मयादाकरणायं मध्य्दाी कान्य यार्यवा वि्चेषणम्‌ ¦ अस्मदादि- ष्वप्युपसदनविधेरेष्टन्वात्‌ फिपिर ह~ स्पिन मगवा विज्नाते चु हृति वितर्के भगवो हे भगवन्सर्वं यदिदं विज्ञेयं विज्ञात विशेषेण च्नातपवगतं भवरतीत्पेक- स्वयमुदधूतः शक्रशोणितक्तयोगमन्त "154 तरतः इ।ते रमृतः स्वातन्थ गम्यत्‌ इत्य्ेः वाक्योत्यनद्धिवृत्यभिन्यक्तं ; यैर > विद्या तच्च बह्म स्वीभव्यज्चक्षम्‌ ततः स्तविद्यानां व्यज्ञकतयाऽऽश्रीयत ३? स:विदाश्रयाऽयवा सविद्यानां प्रतिष्ठा परिपमाप्तिर्मवति यस्यामृत्पन्नायां ज्ञा ¶7त्ता स्व॑विद्याप्रतिष्ठयाह-- सर्वा धावे वेति १।॥ २॥

कृ, "द्मवाहूा° क, ल, त्याह \ , व्यवाहू" * क. ध. 5, च, क्षु, “रसयोः

आनन्दगिरिषृतटीकासंवश्ितशांफरमाप्यसमेवा- [म० १०१]

क्षः @

स्मिञज्ञाते सपविद्धव्ति शिषमवादं श्रतवाऽ्ोनकस्ताटशेषं विद्नातुकामः सम्करिमाभि विकंयन्पप्रच्छ अथवा रोकसामान्वषषटया त्रास्वैव प्रपच्छ | सन्ति छोके सुबणादिश्कटमेदां; सुचणस्वायेकत्वविज्गानेन विज्ञायपाना कौकिकैः तया किंन्वस्ति सवस्य जगद्धेदस्येकं कारणम्‌ यदेकस्पिन्विज्नाते सव॑ विन्न।तं भवतीति नन्वविदिते हि कस्मिन्नेति प्रश्नोऽनुपपशः किमस्ति तादाति तदा प्रश्नो युक्तः सिद्धे हस्तित्वे कस्मिन्निति स्यात यथा कास्पिन्नपेयपिति अक्षरवाहुस्यादायासमीरत्वासश्नः सभवस्येष कवक रिमान्वज्ाते सवेवित्स्वादिति ३॥

तस्मे होदाच दवे विये वेदितव्ये इति

स्म यद्रक्मविदो वदन्ति परा चेशापरा च॥ ४॥

तस्मै ्ोनकायाङ्किरा आह किंङोवाच कि मित्युस्यते दरे विये वेदितष्ये

हति एवं स्मङिक यद्रह्यविदो वेदायाभिङ्च!: परमायदश्चिनो बदन्ति।के ते इत्याह परा प्रमात्मविद्या अपग -मधमेसाधनतत्फरविषया ननु कस्मिन्विदिते सवेविद्धवतीति श्रोनवेन पृष्टे तस्मिन्वक्तव्येऽपृष्टमाहाङ्किरा दे विये इत्यादि नेष दोषः कपापेक्षत्यासरि वचनस्य अपरा हि विद्य ऽ. विद्या सा निराकतग्या ठद्विषयेःहि वदेते > किचित्त्वहो विदिवं स्वा- दिति निरादस्य हि पूवेपक्षं परश्ान्सिद्धान्तो वक्तव्यो मवतीति न्यायात्‌ ॥४॥

तत्रापरा कग्ेदो यजुवदः सामवेदाऽथवेषेदः

शिक्षा कल्पो व्याकरणं निरुक्तं छन्दा ज्योति-

पमिति अथ प्रा यया तदक्षरमधिगम्यते ॥५॥ '

-------- ------ = ~ =

्रस्ननीजमारं-- एकस्मिन्निति उपादानात्काय॑स्य पृथकपतस्वामावादुपादाने ज्ञति तत्का ततः प्रथड्नास्तीति ज्ञातं मवतीति सामान्यव्यािस्तदखद्वा पप्रच्छेत्याह- अथवेति प्र्ाक्षराज्चस्यमाक्षिप्य स्माधत्ते--नन्वविदिषे हीत्यादिना किमति तदिति प्रयोगेऽक्तरबहुस्यनाऽऽयाप्तः स्यात्तदधीरुतया कस्मिननत्यक्तराज्ञम्ये छाघवा त्प्न इत्यथः

कन

१क. "के सवणादिसक* ! क, *दाः सव क, ख, ठि त्वस्ति तयसिमित्ते० शत्वं नो षि क, च, टु~--क

[१०१०१ मुण्डकोपनिषत्‌

तत्र॒ फाऽपरेत्युर्यते ऋग्वेदो यजवदः साभवेदोऽथर्वबेद्‌ इत्येते चत्वारो वेदाः शिक्षा कस्पो व्याकरणं निरुक्तं छन्दां ञ्योतिषापैरयङ्कने षटषाऽपरा विधा अथेदानीमियं परा विद्योस्यते यया तद्रक्ष माणविश्गेषणमक्षरमधिगम्बते प्राप्यते अधिपृतरस्य गमेः प्रायशः प्राप्त्यथ- त्वात्‌ प्रप्रापेरवगमाथस्व भेदोऽस्ति | अविद्याया अपाय एव हि परमापचिनायान्वरम्‌ ननु ऋगदादिबाह्चा वहं सा कथय पराविद्या स्यान्मोक्षस।धनं या वेदबाह्याः स्मृतय इति दि स्मरन्ति कुटष्टित्वान्ि ष्फकत्वादनादेया स्यात्‌ < पानेष्दां ऋग्बदादि बाह्यत्व स्यात्‌ ऋभ्वदा- दित्वे तु पृथक्रणमनय॑करम्‌ अः! कथं परेति बे्यविषयनिन्नानस्य विवक्षितत्वात्‌ उपनिषदा प्ररबिय हि विन्नानपिह्‌ परा वियति प्राधान्येन विवक्षितं नोपनिषच्छन्दरा : ` दश्म्देन तु सवेश्र शब्दराश्चिरविंवाक्षतः। छ्रब्दरारयाधमै१ऽपि यत्नान्त रमन्त गुवेमिगमनादिलक्षणं वैराग्यं नाक्ष- राभिगमः संभवतीति पृथक्त णं ब्रप्मवे्यायाः परा विधेति कथनं चेति ॥५॥ यत्तददधश्यमग्राह्यमगो नमवणमचक्षः श्रोत्ं॑तद्‌- पाणिपादम्‌ नित्यं विकँ सवगतं सुमक्ष्मं पद. व्ययं यद्धृतयानें पारेपश्यान्ति धीराः कटपः सूत्रभ्रन्थः | अनुष्ठयक्रमः कलप इत्यथः जविद्याया जपगम एव परप्रा्ि- हपध्‌यते आावद्यापमगश्च ब्रह्मवमाततरन।त व्याख्यातमन्मा भनज्ञात§ऽपस्तञज्ञ। ३5. विधानिवृतिरित्यतद्वयाष्याना। प्रः अतऽपिगमरान्द्‌ा ऽत्र प्रा्िपयांय एवत्याह- प्ररातुरिवि साङ्गान. केदान्‌.मपरविय्यात्वनोपन्यासात्ततः प्रथक्रणाद्वेदनाह्च. तया ब्रह्मविद्यायाः परत्वं मदताःयाक्षिपति- नान्बाति। या वेदबाह्य . स्मृतो यश्च काश्च कुद्एयः | सवास्ता नि' फट. त्य तमानिष्ठा हि ताः स्मृताः

इति स्तैः कुदृषटित्वादनुपादेय' सगर व्यथेः विद्याया वेदनाह्यत्वे तदथानामुपनिष- द्‌ाभप्यभ्ेद्‌दि बाह्यत्वं प्रप्तञ्येत यथः बेदनाह्यत्वेन प्रथकएणं नँ मवति गित्‌ पदिक.

=

# ध्यापं ज्ञानस्य वस्तात्षयस्य ' व्द् पतिरेकामेपरायगेत्याहू-न वद्यवेषयति ॥९॥

१९, ख, 'गम्येऽपि।२क.न तभ ।३क, "ति वैरग्यं चेत्र यत्नान्तरभिति शेषो व्य ५}

(व 7 ब्र ऋः --- ~~ - [ --~-~ ~-~- - 0

आनन्दगिरिषवटकः ३९ डि शांकर पाध्यसमेवा- भु०१सं०१।

यथा वाध्िषये कजोद्यनकये (रशो, पंहारदारेण बाक॑याथेन्नानकाल।द्‌. न्यत्रानुष्े योऽय ऽस्त्यभिषहोत्र।दिलक््णा -येह परविधाबिषये। बाकषाथन्नान- समकाट एव तु पय॑वसितो भवति| केवरःशब्दभकाञ्ितायेन्नानमात्रनिष्ठान्य- तिररेक्तामावात्‌ तस्मादिह परां वेद्यं +विषेषणेनाक्षरेण विश्रिन्टि-यत्त. ददेषमित्यादिना | ब्ष्षमाणं बुद्ध संह सिद्धवस्परामृरपवे-यत्तदिति। अद्रश्यमदृरयं सर्पा बुद्धीन्दरियाण, भगस (पित्येतत्‌ दरेवेदिष्महृत्तस्य पञ्चे न्द्ियद्वारकत्वावु अग्र्यं ५न.पःवें ` यापित्येतत्‌ अगोत्रं गोत्रमन्बयो मूरमित्यनयान्तरभू अगोत्र मननः यात `| हि तस्व मूङपरस्ति येना- न्वतं स्यात्‌ वण्यन्त इति वणा {र्स्य स्थृरत्वादयः शुङ्कत्वादयो बा अवधमाना वण यस्य तद्वणमक्षष््‌ पच्चुःश्रावं चक्षुश्च भोजं नापर. १।वेष्‌५ करण सवजन्तूना अन्यपःर यस्य तदचक्षुःञ्तरप्‌ यः सबेन्नः सचेविदित्या{द्चेतनावच्वाविेषणतदत्मा संसारेणामिव चश्षुभ्रोत्रा- दिभः करणेरथताधकतवं तदिहार क्षुः मिति वायते ^पर्यत्वचक्षुः ग्रणत्यकणेःः" ईत्यादद्‌ ५नात्‌ त्त दपागेपाद्‌ कभन्दिपराहेवित्येतत्‌। यत एवमग्राद्मग्रादकं चातो निर.पाःन चे वियु विविधं ब्रह्मादिस्थाब- रान्पपाणिनदमवव।॥ वियम्‌ सवे प. ।कमाकाश्वर्सुसुक््मं शन्दादिस्थृल- त्व ङूरणराईवत्वाव्‌ चन्दाद्यो 1 1२ २।य्वार्द्‌नामुचरोत्तरं स्थृरत्वकार- णाने तद्‌ मावात्पुसक्ष्पू केच द्‌ इुक्तमेस्वादेव व्यत्तीत्यम्वयम्‌ ह्मनङ्घःस्व श्वपच खत्ता 4; नवा सररस्न्व्‌ नाप शक्ना पचयटङणा व्ययः नवतत र्न {३ ॥१ युगदर(क, व्यथः समवत्य. गुणत१।६८ब्‌। पमकरवे।च्च ५६२९८५० तयन भृतना क।रणं पृथिवीव स्थावर मगमान। १९२५६५१ त३ मभू तसपेस्पाक्षरं परषन्वि षरा ५।१न्त्‌/ (१२ कन; रटतचरमक्त्‌ ५. उध१,ञभिगस्५१ स। प्रा बिपेति समद्‌।य। ५;

"4 --------- -) = ~~ = 9 9 भा जा ००११०७०० ०००

वेक [नलरणष्वा+५।-ग ,ब्‌ (५ नत्याहु--यय। जिंध{१५ ३३ अ. 16 1..ष 4 भसङ्ग'न >+वनररत्ममा+ चत + मात म.वाऽ$ ३. व्‌ः सवेत १५ ( धुणत्वादिपि | उपप्गनर हिता {त 4: ; सतर #त्व।य इवत्याि।९. ्तस्पाभ्‌गाच्वेत्य५ः

क. सपाप इ.च, उ, छ, ब, श्रापरे #। = 5.

[१०१८२०१] ण्डक पनिषत्‌

मथोणनाभिः सृजते शहणते यथा पृथिव्या

मोषधयः संभवन्ति यथा सतः पृरुषाककेशलो-

मानि तथाक्षरस्संभवतीह विश्वम्‌॥

भूतयोन्यक्षरमिच्युक्तं तत्कथं मृतयोनित्वमित्युच्यवे प्रसिद्धष्टान्वैः यथा

लोके प्रसिद्धम्‌ उणनाभिदटूताकीटः रकिंचित्कारणान्तरभनपेक्ष्य स्वयमेव सृजते स्वशरीराग्यतिरिक्तानेव तन्तून्बहिः: प्रसारयति पुनस्तानेव गृहते गह्णाति स्वात्ममावमेवाऽऽपादयाति यया पृथिव्यामोषधयो व्रीह्यादिस्था- वरान्त। इत्यथः स्वात्पाव्यतिरिक्ता एव प्रभवन्ति यथा सते। विध. मानान्जीवतः पुरुषात्केश्चलामानि केश्चाश्च रोमानि संमवबान्त विरक्त णानि यथते दृष्टान्तास्तथा विलक्षणं सखक्षणं निभित्तान्तरानपेक्षाधरयो- ्तटक्षणादक्षरारघभवति समुन्पथ्त इह संसारमण्डङे विश्वं समस्तं जगच्‌ अनकटषटान्तापादान तु स॒खायंपरदोधनायेम्‌ यद्रह्मण उत्प्यमानं विष्वं तदनेन कभणोत्प्ते युगपद्वदरपुषिप्षपवदिति

तपसा चीयते ब्रह्म ततोऽन्नमभिजायते अन्ना-

स्ाणो मनः सत्यं लोकाः कर्मसु चामृतम्‌ क्रमनियमविवक्षा्थाऽयं मन््र आरभ्यते तपसा स्नानेनोल्पत्तिदिधि- हया भृतयःन्यक्षरं ब्रह्म चीयत उपचायत उतत्पिपादयिषदिदं जनगदङ्ङ- रमिब बीजमुं्टरनतां गच्छति पुत्रमिव पिता हर्षेण एवं समन्नवया टि र्यतिसहारश्चक्तिविन्नानवत्तय। पचिताततो ब्रह्मणोऽन्नपधते भुञ्यव हत्य ज्ञपरत्याढृतं साधारणं संसारिणां न्वाचिको्वितावस्यारूपणाभिजा-

मह्य कारण पददश यत्वात्कृटटमात्रवद्त्यस्वानकारतकेत्वमुक्तम्‌०ना मदा. न्तेन | ब्रञ्म जगतो नोप।द्‌।न तद्भिन्नत्गात्स्वद्पस्येवेत्यनमानान्तरस्यातैकान्तिकव. माह-यया पृथिन्यापिाति | जगन्न बह्य।पाद्‌।न तद्विलक्षणत्व।त्‌ यद्यद्धि - क्षण तत्तदपादनकं भवति यथा घटो तन्तपादनक इति अस्य व्यमिचारा- धर्पाहि-यथ। सत इति एकिमिन्नपि टष्टान्ते स्वानभानान।मनेकान्तिकत्व याजनपिचु शक्यमिति शङ्कमानं प्रत्याह-अनेकद्ष्टान्ताति

हृश्वरत्वेपाषिम्‌त माय।तस्वं महामतादिरूपण सवर्जवैरुपरम्यत इति सवेपाघा{०५५ि

जा१त३५ना।दातद्धतवार्त्यशङ्यऽऽह-व्याचक [पतात कमौप्‌रसमर्जा ५म्‌

क. न्ताः स्वा ।२ कृ, "यतदुदृढन्तस्त°। $. 'मुच्छरन्यता ग. इ. च. ज्ञ. भ, "मुस््ज* क. “रणोऽपि

१० भनन्दगिरिषतरीकासवटिवशचांकरभाप्यसमेता- [मृ*१स०१)

धत उत्पद्यते | ततशान्याढृताद्थाचिक्रोपितावस्थातोऽनाल्ाणो हिरण्य. गर्भो ब्रह्मणो ज्ञानक्रियाश्चक्त्यपिष्टितजगत्प्ाधारणाऽपिद्याकापकपभतसम- दायवीनाङ््करो जगदात्माऽभिजायत इत्यनुषद्धः तस्माच्च प्राणान्मनो मन आख्यं सकटपविकटपसंश्चयनिणेयाद्यात्पकमाभजायते ततोऽपि संकसा- द्रारमकान्पनसः सत्य सत्याख्यमाकाच्चादिथदपश्चकमभिजायते तस्मात्स. त्याख्याद्भ॒तपञ्चकादण्टक्रमेण सप्र टोका भृरादयः। तेष पनष्यादिषा- णिवणोश्रपक्रपण कमणि कभस॒ निभित्तभतेष्वमृवं कभनजं फम्‌ यावत्कमाग करपकः। टि्चपरपि विनरयन्ति ताचत्फरं विनरयरीत्यमृ- तम्‌॥८॥

यः सवक्लः सववियस्य ज्ञानमयं तपः तस्मा- देतद्रह्च नाम दूपमन्नं जायते॥ ९॥

दृत्यथववदमयमण्डकाषपानषाद्‌ प्रथममण्डकं प्रथमः खण्डः ॥१॥

पिपी) पवो जिवदोमेभ्णवः कथिक = विधि,

~

उक्तमेवाथमपसानषहीपेभन्तरो वक्ष्यमाणायपाह-- उक्तरक्षणोऽक्षराख्यः

# ~ |

५९

सचन्ञेः सामा-सनत सवं जानाषत सवन्नः ववदपमण सव वचत्ताति

~ .--------------+~ ° -~--~-

सुक्ष्ममन्याढृतामा॥ काचत्‌ तन तस्य प्रादजाव (भेन्नत्वा दश्रत्वे।१।पिन्वाक्षमवात्‌ | सामान्यरूपण समवे प्रायञदिसामान्यानां बहत्नात्‌ | प्रकरतादकत्वश्र पिन्याक णप ताउनाडयमहाभायारूपेणव प्तमजऽपि कमपृच्समवाधिष्वम्‌ तस्याकारकत्वाद्‌ ब- - द्धयादोनमेव कारकत्वामधानात्‌ कारकःवयेप्वेव क्रेयाप्तमवाय।म्युपगमातू्‌ किच ने कायस्य सववार्‌ गर तेतव॑दृ्टनति मृनमूमस्यापश्चाकृतमूतप्रक्तितवं स्यात्‌| तरमान्महयमतस्तगासकारास्पद्‌ गणत्रयप्ताम्य मायातस्वमन्याङता६९ग्दवाय्यमि- हाम्यपगन्तम्थम्‌ | पवस्मन्क्स्प हिरण्गम्‌-रिनितित प्रहर ज्ञान कमं येना- युत तदनुग्रहाय ~+ व्ोपाधिक वद्य हेरण्यगमवस्थक्रारण विवतते ¦ सच जीप तदवध्यामिमानी (र्रण्ययम उच्यत इत्यभि)त्याऽऽई -त्रद्मण इति ्ञ।नशाक्तेमि कयाशाक्तमिश्चा एत दष्ट जगद्रयषटषटपं तस्थ पाघारणः सम।धरूपः सत्र स्तक इत्यथः मरअ रूवाभाप | समाषटह्प ववा्ितम्‌ व्य्टष्पस्य कसृष्टय तरक।र्त्वात्‌

ह्यमाणायापत | ९५ ववरमव्रकद्मप्यऽऽरम्माथमत१२।वदयः.- ए्रा५।१८तह्‌ार ३०२५: सापान्सन।त्‌ | समाप्रद्पण भासास्५न।ष१ापनत्यः चत्र ५४े।त | १२६५ न।द्ास्यनागपिनाऽनन्तजःवभावमापन्नः एव सः स्नोगवित. त्स॑सूष्ट वत्ता्याषटन्मध्ययत्मं तच्वाभद्‌ः स॒त्तः सष्टवं प्रजापतीनां तपप्ता प्रसिद्धम्‌ ठ्द्रः रऽ छष्टू-१ नपनिष्ठन वक्तव्यम्‌ | ततः; समाररन्वं प्रसञ्यते-

भिक भजा जनन 9 कज जो ~

ग, ई. +. वमस्य > क. तपश्वक्त्र 1२ क, वस्तद्‌ः।

=

जामि नहह

[०१०९] मण्डकरोपनिषत्‌ ११

सवेवित्‌ | यम्य ज्ञानमय ज्ञानाचक्रारमव सावज्ञटक्षण तपा नाऽऽयास. ष्णं तस्मा्ययोक्तार्मभ्रज्नादेतदक्त काथरक्षणं ब्रह्म हिरण्यगमौख्यं जा- यते | किंच नामासो दवदत्ता यद्नदत्त इत्यादिकक्षणम्‌ रूपापिदं शु नीरपित्यादि अन्ने चव्रीहियवादिरक्षणं जायते पवमन्त्राक्तक्रमणत्य- विरोधा द्रषन्यः ९॥ इति पुण्डकरोपनिषद्धाभ्ये प्रथपप॒ण्टकं परथमः खण्डः १॥

व. पशं 1 तदतत्तत्य मन्चषु कमाण कवर वर्यपरत्रस्तान की 9 ध्‌ * ि थ्‌ # जेतायां बहुधा संततानि। तान्धाचरथ नियते वि = = ~ न्थ ( निकुर सत्यकामा एष वः पन्थाः सरृतस्य ठकं ॥१ साङ्ा वेदां अपरा विद्यक्ता- ऋग्वद यजुर्वेद इत्यादिना यत्तद्‌द्ररय- मित्यादिना नापरूपमन्न जायत इत्यन्तेन ग्रन्थनाोक्तलक्षणपक्षर यया विच्याऽप्गम्यत इति परा व्या सविश्चेषण।क्ता | अतः परमनयावि- द्ययोविषय। विवेक्तन्यो ससारमोक्षावरित्यूत्तरो ग्रन्थ आरभ्यते तत्रापर- िद्याववषयः कत्नादसाषन।क्रयफरभ॑दरूपः ससाराञ्नादरनन्ता दुःख- स्वरूपत्वाद्धातव्यः प्रत्यकं शरारिषिः सापरस्त्येन नर्दस्ताचदन्यव- स्छेद्‌रूपसबन्धस्तदुपश्चमलक्षणा मोक्षः परविद्याविष५।ऽनाद्नन्त।ऽज- शोऽमरोऽमृतोऽमयः शद्धः प्रसन्नः स्वात्पप्रतिषएठाटक्षणः परमानन्दोऽद्रय इति पुवं तावदपरविध्ाया विषयपदरनायमारम्मः तद्चेने हहे

त्याशङ्कयाऽऽट-- यस्थ ज्ञानमयमिति सत्छप्रधानमायाय ज्ञानास्पो विकरारस्त- दुपाधिकं ज्ञानविक।रं सृज्यमानप्रवपदाथामिज्ञत्वरक्षणं तपो हेशरूष प्रजाप तनिामिवेत्यथः

इति मुण्डकागनेषद्धाष्यटीकरायां प्रथममुण्डकं प्रथमः खण्डः

अनादिरुपादानद्पेणानन्तो ब्रहमज्ञानात्पागन्ताक्षभवात्पत्येकं रारीरिभिह्‌।तन्यो दुःखूपत्वादित्यनेन यदाहुरेकनीवञ। दिन एकं चेतन्यमेकपेगमि्यया बद्धं संसरति | तदेव कदाचिन्मुच्यते नाम्मदा दीनां बन्धमोक्षो स्त इति तदगम्त भर्वाप श्रुतिबहि- पङृतत्वात्‌ सुषुप्तऽपि क्रिधाकारकफलमदरूपस्य ब्रहाण म३।ते। बुद्ध पृवकप्रहाणस्य ततो विक्नाषमाह-सापस्त्येनाति स्वोपाध्यवि्याक्रायेस्याविद्याप्रहाणेनाऽऽत्यन्तिकप्रहा्ं विद्याफलामित्यभथः | भरो ऽप्षयररितः। अमृतो नाश्चगरित ?त्यधैः | अपरविद्याभः; पर्‌ विद्यायाश्च विषय प्रदर पवमपरविद्याया विषयगप्रद्दोने श्रतरमिप्रा पमाह-पवं ताव- दिवि। यदिष्टनाधनतयाऽनिष्टसाधनतया व्‌ वेदेन बाध्यते कमे तस्यास्ति प्रतिनन्पे तत्सा-

=

नधि ---- ~ ~

9 ~ ~ नर श्डार~० ~ ~ छ-्न्य 9 -= न्गस्मो०

१९ भनन्दगिरिषृवरीकासंवङितककर माष्यसमेता- [म०१८०१]

तभ्िर्दोपपतेः तथा वक्ष्यति -"परक्ष्य रोकान्कमेचितान्‌ ' इत्वा- दिना। ह्यपरदर्िते परीक्षोपपथत हति तस्रदशचेयभ्नाह तदेतस्सत्यपवितथम्‌। टन्मन्त्षवग्बेदाद्याख्येषु कर्माण्यप्नहोश्रादीनि मन्त्ररेव प्रकाश्चितानि कषयो मेध।बिनो बसिष्ठादया यान्यपश्यन््एबन्ः य्तदेवरसत्वपकान्त- पुरषायेसाधनतधात्तानि वेद विहिताम्युविष्ष्टाने कमांणि तायां ब्रयीसं य।गरक्षणायां हान्राध्वयवेद्राग्रप्रकारायामपकरणनूहायां बहुषा बहुपकार

सताने प्रृत्तान कमिामः क्रियमाणानि त्रेतायां वा युगे पायक्षाः परवृत्ता

न्यतो युयं तान्याचरथ निवेतेयथ नियतं नित्यं सत्यफामा यथामतकपरफर-

कामाः सन्त एष वो युष्पाकं पन्था मागं; सढृतस्य स्वयं निवर्तितस्य

कमणो छोके फलनिमित्तं रोक्यवे दृष्यते भुज्यत इति कर्मफलं रोक

उच्यते | तदयं तत्माप्तय एष मागं इत्यथः यौन्येतान्यगिहात्रादीनि त्रय्यां

विहितानि कमणि तान्येष पन्था अवश्यफलमाप्तिसाघनमित्य्थः १॥ यदा ठेटायते द्यार्चः समिद्धे हव्यवाहने

% तदाऽऽज्यभागावन्तरेणाऽऽहूतोः परतिपादयेत्‌॥ तत्राप्निहयत्नमेव तावत्पमथमं प्रद्श्चना्थमच्यते स्वकर्मणां प्राथम्बात्‌ | तत्कथम्‌ यदेवेन्धनेरम्याहितैः सम्यगिद्धे समिद्धे हव्यवाहने रृङायते चठत्यार्चस्तदा तर्मिन्कारे रेरायमान चलतयार्चभ्याञ्वभागावास्य- भागयारन्तरण मध्य आवापस्थान आहुतीः प्रतिपादयतपक्षिपेदवतापु

"3 = = 9० --~ ~ (च> भ-का --न --- ---------र५। ~ - ~~ -- = ^ ~~ ०५0० ननर्द

धनत्वाव्याभिचारः सत्यत्वं स्वरूपानाध्यत्वं छत्रा दयेत इत्यादिना निन्दितत्वासस्वरूप- नाध्यत्वेऽपि चायेक्रियास।मथ्यै स्वप्नकामिन्यामिव घटत इत्याभि्रत्याऽऽह-तदेतत्घ- त्यामराते | ऋरण्वेदविहितपदार्थो होत्रम्‌ यज्वेद्विहित आध्वयेवम्‌ | सामवेदगिहित- मादवत्रम्‌ तद्रूषायां त्रतायामित्यथेः सत्यकाम। मोक्षकामा इति प्मुच्चामिप्रायेण व्याछ्यानमयुक्तम्‌ एष वः पन्थाः सुकृतस्य छोके ' इति स्वगैफङप्ताधनत्वविष- यव।क्यरोषविर।धारिति

आहवनीयस्य दक्िणात्तरपाश्चषेराज्यमागाविञ्येते अभ्य स्वाहा सोमाय २३।हइति ९४. पृणमापे तसोमध्येऽन्थे यागा अनुष्ठीयन्ते तन्मध्यमाव।पस्थानमुच्यते अयिहोत्राहु- तयोरदवितवं प्रसिद्धम्‌ सूर्याय स्वाह! प्रन।पतय स्वाहेति प्रातः अग्नये स्वाह' परज।१तये

१ग. ड. च. क्ष, “नि निवृत्तानि क. यानि यन्यि*। क, भ्येष्करृद्धया हतम्‌ २॥ ख,ग, इ, च. छ, ज्ञ, न. "ते इन््ाय स्वाहा प्रजापते स्वाहे

[०१०२] एुण्डकोपनिश्व्‌ १३

दिश्य अनेकाहषयोगपेक्षयाऽऽहुतीरिति बहुवचनम्‌ एष सम्यगाहुतिपक्ष- पादिकक्षणः कमेमागे। रोकपराक्षये चन्यास्वस्य सम्यक्तरणं दुष्करम्‌। बिप्यस्त्वनेा भवन्ति २॥

यस्याभ्रिहात्रमदशंमपीर्णमासचातुरमास्यमनाग्र- यणमतिधिवर्जिततं अहूतमेश्वदेवमविधिना हूतमासरपतमास्तस्य ठोकान्दिनास्ति ३॥

कथं यस्याद्निहोजिणोऽग्निदोत्रमदर दश्चाख्यन कमणा वाजंतप्‌ अग्निहो- त्रिणोऽवश्यकतेन्यतवादशेस्य आधहोजसंबन्ध्यप्रिहाज्ाषिशेषणपिव भवाति, तद्‌ क्रियमाणमित्येतत्‌ तथाऽपोणमासमित्यादिष्वप्यश्निहोत्रविरेषणत्वं द्रष्ट व्यम्‌ आग्निहोत्राङ्कत्वस्यावििषटत्वाद्पोणेपासं पोणमासकमेव्ितम्‌ अचातुमीस्यं चातु्मास्यकमेवा्जतम्‌ अनाग्रयणमाग्रयणं शरदादिकर्षव्पं ह्च क्रियते यस्य तथाऽतिथेवानितं चातिथिपूजनं चाहन्यहन्यक्रिय. पाणं यस्य स्वयं सम्यगनिहोश्रकाङेऽहुतम्‌ अद शोदि वद्ैश्वदेवं वेश्वरेव- कमैवजितं दूयपानपप्यविधिना हवं यथाहुतभित्येतत्‌ एवं दुःसपा- दितमसंपादितप्निहोजाशरुपरक्षितं कमे 1ॐ करोतीत्युच्यत आसप्तपान्सप्तप- साहितांस्वस्य कतुरोकान्दिनिस्ति हिनस्तीवाऽऽयासमात्रफरत्वात्‌ सम्य- विक्रयमाणेषु हि कभु कभपरिणामानुरूपेण भूरादयः सत्यान्ताः सप्त शोकाः फठं भाप्यन्पे ते छोफा एवेभूतेनाप्नहत्रादिकर्मेणा त्वभाप्यतव)द्धिस्यन्त (इवाऽऽयासप।जं त्वञ्याभि चारौत्यतां हिनस्तीत्युरयपे पिण्डद्‌।नाध्यनुग्रहेणन बा संबध्यमानाः पितुपिामहमतितामहाः पृत्रपौत्मपौत्राः स्वात्मोपकाराः सप्त टोका उक्तपमकरेणाग्निहात्रादिना भवन्तीति हिस्यन्त इत्युस्यते॥३।

-----*~------+ ~न

स्वाहेहि प्रायम्‌ तत्कथमश्िहात्र प्रकम्याऽऽहुती रति बहूुवचन॑तत्र।ऽऽह-अनेक[- हति भनेकेष्वहःसु प्रयोगानुष्ठानानि तदपेक्षयेत्यर्थः

दशेस्य।भ्निहोतराङ्तवे प्रमाणामावात्कथं तदकरणमशनिहोत्रस्य विपत्तिरित्यशाङ्कय या- वज्जीवचोद्‌ना३श।दभिहोश्रिणो ऽवरयकतेभ्यत्व त्तदकरणं भवेद्विपत्तिरित्यामित्रेह्य विज्ञे - णम्‌ | शरद्‌।दिषु नृतनाननेन केतेव्यमाग्रयण कमं अदश।दिवदवैश्वदेवमिति विरेषणम्‌ | वश्वदेवस्या्िहात्रानङ्कत्वेऽप्यावरयकतवदित्यथ; पिण्डादकद्‌नेन पित्रादीनां तरण

~ + =-----

क. "पन्थाः श्रद्धया हुतं तस्य ख, "ज हुति". ३क, प्राप्यते।» ङ्‌,

गंपूणमासस्या"

१४ भानन्द गिरीङृतटीकासेवहितश्कर माष्यसमता- [०१०२]

काली कराली मनोजवा सुखोहिता याच सुधृभ्रवणा। स्फटिङ्खिनी विश्वरुची देवी टेलायमाना इति सप्त जिहाः॥४॥ काटी कराली मनोजवा सुलोहिता या सुधृ्रवणी | स्फुलि- द्धिनी विश्वरुची देवी छलायमाना हति सप्त जिह्वाः | काटयाचा विश्व. रुच्यन्ता केटायपाना अनगनेहविर।हुतिग्रसनाथा एताः सप्त जिह्वाः ४॥ एतेषु यश्वरते भाजमनेषु यथाकालं चाऽधहु- तयो ह्याददायन्‌ तं नयन्त्येताः सूयस्य रश्मयो यत्र देवानां पतिरेकोऽिवास्षः ॥५॥ एतेष्वभ्धिजिहाभेदेषु योऽग्रि्ोत्री चरते कमोऽऽचरत्यप्रिहेत्रादि चाजमा- नेष दीप्यमानेषु ययाकाट यस्य कर्मणो यः काटस्तत्कारं यथाकाठं यजमानपाददायन्नाददाना आहूतयो यजमानेन निवेतितास्तं नयन्वि प्रापय. नस्वेवा आहृतयो या दमा अनेन निवर्तिताः स॒येस्य रहमयो भृत्वा रहविपद्रारेरेत्यथः यत्र यास्मिन्स्वर्गे देवानां पतिरिन्द्र एकः सव।नुपयं- धिवप्तवीत्यधिवापतः ५4 एद्येहाति तमाहुतयः सुवचः स॒यस्य रार्म- भिय॑जमानं वहन्ति परियां वाचमभ्भिवदन्त्याऽ- चेयन्त्य एष वः पुण्यः सुतो बह्म क:॥६॥ कथं सयैस्य रदििमभियजमानं वहन्वीत्यच्यत एदयदृत्याह्नयन्त्यः। सुव-

क. @\

चसे। दी द्विमत्यः। किच प्रेयामिष्टं वाचं स्तुस्यादिरक्षणापममिवदन्त्य उश्चा- रयन्त्योऽचयन्त्यः पूजयन्त्यश्चेष वो युष्पाकं पुण्यः सुरवः पन्या ब्रह्मरोकः पटरूपः एवं प्रयां वाचमाभेवदन्त्यो वहन्वीत्ययः। ब्रह्मलोकः स्वर्मः प्रकरणात्‌ &

(त ---- --+ ---------~---~

0म्‌१कर्‌ति यजमानः पत्रादनां बरथाणां ग्राप्ादिदानेन ततो मध्यवर्तिना यन. मानन सवध्यमानःः पू त्रय उत्तर त्रया गृह्यन्त इत्याह- पिण्डदूानादीति। | आहुतयो यजमानं वहन्तीति सबन्धः क, ख, “छतो यथा ब्र*

[ भ०१ख०२] मुण्डकोपनिषत्‌ १५

#॥ |,

पूवा ह्येते अट्टा यज्ञरूपा अष्टादशोक्तमवरं

क: ०, = [द

येषु कम एतच्छ्रेयो येऽभिनन्दन्ति मृदा

,४. (न जरामृ्युं ते पनरेवापि यन्ति

एतच्चज्ञानरहिते कर्पुतावत्फटमविद्याकामकमेकायमताऽसारं दुःखमृरुमिति निन्द्यते पुत्रा विनाशिन इत्ययः हि यस्मादतः! अस्थिरा यत्नरूपा यन्नस्य रूपाणि यन्नरूपा यन्ननिव॑तका अष्टाद्ब्राष्टादश्चसख्याका! षोडश्च- लज: पर्न यजमानश्रेत्यष्टादश्च एतदाधरय्‌ं कमकत कथितं च्चस्रेण | येष्वष्ट(दश्चस्ववरं केवलं स्ञानवाजत्‌ कम॑ अतस्तपामवरकपाश्रयाणापष्टादश्चा- नामदढतया परबत्वात्पुवते सह फलेन तत्साध्यं क५ कुण्डविनाश्नादिवत्स्ी-

|, ~ (र ~ ल~ @

रदध्यादीनां तत्स्थानां नाश्चः | सत पए्वभतत्फम श्रयः श्रयःकरणाभाते ५5- मिनन्दन्त्यमिहृष्यन्त्यविवेकिना मृटा अतस्ते जरं मत्युं जरामृत्य किंचित्काङ स्व स्थित्वा पुनरेवापि यन्ति भू।ऽपि गच्छन्ति

[ > 4 # [च * आदद्यापमन्तर्‌ वतमानाः स्वय परः षण्डत्‌- मन्यमानाः जङ्घन्पमानाः परियन्ति मृढा

सेदि ११ भि | अन्धेनेव नयमाना यथाहन्धाः <

@~ [ि ~ ~ $ किंचाविद्यायामन्तरे मध्ये वतमाना अविवेकप्रायाः स्वय वयमेव पीरा धीमन्तः पण्डिता विदितवेदितच्याशतति मन्यमाना आत्मानं समावयन्तस्ते जङ्पन्यमाना जरारोगाद्नेकानयत्रातेहन्यमाना मञ्चं पीटयपानाः परि यन्ति, विभ्रमन्ति गदाः| ददेनविवनितत्वादन्येनेवाचक्ुष्कणेव नीयमानाः प्रदश्येमानमागो यथा लकेऽन्धा आक्षरहिता गचकण्टॐ।द्‌] पतन्ति तद्रत्‌।|८॥

अवियायां बहूधा वतमाना वयं छता इय- भिमन्यन्ति ब।टाः यत्कथिण। प्रवेदयन्ति रागात्तेनाऽतऽतुराः क्षणलोकाश्च्यञन्ते ॥९ किंच।विधायां वहुधा बहभकारं वतमाना वयमेव कृतार्थाः कतपरयो- भन। १९८२५ मामपन्यन्त्लाममाते क्व्‌ 3 वट आनन्‌; यद्मस्मादत कपण

--------- ---------~ -----=~~-~-~~+~----, ~ कं "~= -- ----न

रूप्यते निरूप्यते वद्‌श्रयतग यज्ञस्ते यन्ञरूषाः | द्वयमेऽति तेच्वददय्‌पदश्ानपलतया हवमनद्यन धः

दि का 1 णपि 4 ~ ~ 9 (क

फ, धयमति

१६ आनन्दणिर्ितटीकासंबलिवशांकरमाध्यततमेष- [१०१५०२९]

प्रवेदयन्ति तत्वं जानन्ति रागा्मेफङरागाभिमवनि पित्तं वेन कार- णेनाऽऽतुरा दुःखार्तः सन्तः क्षीणटोकाः प्षीणकमेफङाः स्वगेट।काच्च्य- वन्ते ९॥ इष्टापूर्तं ॑मन्यमाना वरिष्ठं नान्यच्छेयां वेदयन्ते प्मृढाः नाकस्य पृष्ठे ते सुङ्ृतेऽनुभरूलेमं लोकं हीनतरं वा विशन्ति १०॥

इएापूतम्‌ इए यागादि श्रातं कमे. पृतं वा्पीषुपतडागादे स्मातं पन्य- माना एतदेवाविक्चयेन पुरषायप्ताघन बरिष्ठ प्रधानमिति चिन्तयन्नगऽ>षद्‌- त्मन्नानाख्यं भ्रयःसाघनं वेदयन्ते जानन्ति प्रपृटाः पुत्रपञ्युबन्ध्वादिषु भपत्ततया हास्ति नाकस्य स्वगस्य पृष्ठ उपरिस्थाने सुते मोगायतनऽ- दुभूत्वाऽनुभूय कमफटं पुनरिप काकं मानुषमस्माद्धीनतरं वा वियङ्नरका

(क

दिरक्षण यथाकमञ्ष चश्चान्त। १०॥ (य @ भ्व तपःश्रद्धं ये द्यपवसेन्त्परण्ये शान्ता विद्रा > & @ = ®= 1 शक्ष्यचया चरन्तः सूप्दरण विरजाः ~ * ता नादाः: प्रयास्त यत्रामृतः परुषा हयव्ययाल्ा ॥११॥

पुनस्तद्विपरीता ज्ञानयुक्ता बानप्रस्थाः संन्यासिन तपःश्रद्धे दहितप स्वाश्रमविहिवं कमे श्रद्धा दिरण्यगम(दिविषया विद्य ते तपःश्रद्ध्‌ उपबस्तान्त सवन्तेऽर०्५ वतमानाः सर; शान्ता उपरवकरणग्रामाः विद्वांसा गृह- स्याश्च ज्ञानपरषाना इत्यथः मह्यचय। चरन्तः पारेग्रहामावादुषवस्तन्त्यरण्य हति सबन्धः स॒येद्रारण सूरपराक्षतनत्तरायणन प्रथा ।वरजा वेर्‌ जसः प्षाणपुण्यपापकपाणः सन्त इत्यथः प्रयान्ति पकप यान्ति यत्र यास्मन्पत्प्खाकदाबमव्‌ः परुषः प्रथमजा दरण्यमन छमव्यय्माऽष्यस स्वभावो यावत्संसारस्थायी एतदन्नास्तु संसारगतयोऽपरविध्ागम्याः | ननु-एतं मोक्तिनिच्छ-> केचनेहेव ९१ १।१दङीयन्ति कामास्ते सवेगं सतः

कं सत भवतीत्यकं, दुःखं त्च रिदते यस्मिन्नसौ नाकः १०

केबरक्मिणां फलमुक्त्वा सगुणनह्मज्ञानपहितश्रमकर्मेणां फटे सप्रारमो चरमेव द्तयाति-ये पुनस्तद्विपरीता ज्ञानयुक्ता इत्यादिना अरण्ये स्ीजनाप्तकीण देशे। मक्तानमिदेव सवैकामभविट५ सवारममा द्यन्ति श्तयः | ब्रह्मरोकपरातिष्ठु

0 शा

कृ, ख, “धरं व*।

मु०{ल०२] हण्डकोपानेषत्‌ १७

राप्य पीरा युक्तातमानः सवेपेवाऽऽविशचन्तीस्यादिश्चतिभ्योऽपरकरमार्च अपरविद्याप्रकरणे हि पत्ते ह्यकस्मान्पाक्षप्रसङ्को ऽस विरजस्त्वं त्वापेक्षिकं समस्तमपरविद्याक्रा्यं साच्यस्तधनलक्षणं क्रियाक।रकफर मेदभिन्न देवम्‌ एताषदेव यद्धिरण्यगभप्रप्त्यवसानम्‌ तया पनुनोक्तं स्थावरां ससारगतिपनुक्रापवा- ब्रह्मा विश्वसरजे। धम। पहानग्यकूमेव उत्तमां सात्विकीमतां गतिपाहूमनीषिणः इति ॥११॥ परीक्ष्य लोकन्कमचितान्बह्लणो निर्वदमायान्ना- सत्यरतः ठ्तेन तद्विज्ञानार्थं गुरुभेवाभि- गच्छेर्मिसाणिः श्रोतं बक्ञनिष्ठम्‌ १२ अपेदानीमस्मारपाध्यसाधनरूपात्सवेस्मात्ससारादिरक्तस्व परस्यां बिधाया- मधिकारमदथनायैमिदयस्यते-परील्य यदेतदग्ेदा्यपरबिधाविषयं स्वामा- विक्यविधाकामकभदोषदत्पु रषानुष्ठेयमविथ।दिदोषवन्तमेव पुद्षं भ्रति बिहि ततवात्तदनुष्टानकामभूताश छका दक्षिणोत्तरमागेरुक्षणाः फरुभता ये बिहदिवाकरणप्रहिषेध।तिक्रपदोषक्त्षा नरकतियक्मेतरक्षणास्वानेतान्प- रीय परत्यक्षानुमानोपमानागभः सवेतां याथात्म्येनावधाये। रोकान्षंसार- गतिभूवानन्यक्तादिस्याबरान्तान्न्याटृवाग्पाङवठक्षणान्वीनाङ्ङुरबदि वरेते- रोत्पत्तिनिमिचाननेकान्षदसदसरपंकठानरदरीगभेवदत्तारान्माषामरच्थु- द्‌कगन्धवेनगर(कारस्वम्रजटवुदबुदफन समान्मातिक्षणप्रध्वं सान्पृषतः कृत्वाऽ- विद "कामदो पपवतितकृमविान्धमाधमनिवेवितानिव्ये दाह्य गस्थैव विशे देशपरिच्छिन्न फं ततो मोष इत्याह-इहेबोति कऋया चतुमुलः विश्वपनः प्रजाः तयो मरीचिप्रभूतयः धम यमः महान्पूत्रातमा अव्यक्तं त्रिगुणासिका भक `; सासिं सत्त्वपरिणाभन्ञानसाहितकमफठमूतामित यथः ११ दे[देककर्मफरस्य पृतरादेनांशपिषयं प्रत्ये विमतमनित्य छृतकत्वादूघ्रटश्रदित्यनुमा- नमापम्मिकना विषयम्‌ ¡ तद्यपेह कौमैनितो रोकः क्षीयत इष्याघयागमा्ैरनित्यत्वेन सर्वात्भनाऽवधात्ययः | नेताह बाह्मगस्यापिति वित्तं यथैकता त्तमता सत्यता च। लितिदेण्डानिष।नमानेवं ततस्ततश्चोपरमः करियाम्यः॥

[रीरि भ्म 1 1 न्न्‌

ज. *मचितो

+~ ~

^ कन

6

१८ आनन्द गिरिषृररई।कासंव ठेतशंकरमाष्यापेा- [युर १०२]

तोऽपि ङकारः सर्वत्यागेन ब्रह्मवि्ायामि ब्राह्मणग्रहणम्‌ परीक्ष्य ठोकान्कि कुया दि्युस्यते--निर्ेदं निःपूव। बिदिरत्र बैराग्बा्ये वैराग्यमायातकुर्या- दिस्येतत्‌ वैराग्यप्रकारः द्ये इह स॑स्रे नास्ति कश्चिदप्यकरतः पदाय: सवे एव हि छोकाः कमोचेगः कमटतत्वाचानित्याः नित्यं किंचिदस्तीत्यामिमायः | सतु कमानितयस्येव साधनम्‌ | सस्माश्वतुर्बिध-

1

मव दि सव॑ कम कायम॒त्पाद्यमाप्यं संस्का विकाय वा नातापरं कमणो विश्रेषोऽस्ति। अहं नित्यनामृतेनामयन कृटस्यनाचर्न ध्रवेणायनाथां तद्विपरीत्न अतः ।फ छृतन कमणाऽऽषाप्चवहुरनानयस)धनेनेत्येवं निर्पिण्णोऽभयं (सिवमदष्रतं नेत्य पदं यत्तदिन्नानायं विकश्ेपणापिगमास निर्वेण्णो ब्राह्मणां गुङमव।ऽऽचा शमदमद यादि सपन्नपभिगच्छत्‌ शास्च- जपे स्वातन=५ण ब्रह्य्नान।न्वषणं कुयादित्यतद् रभवेत्यवषारणफटम्‌ समित्पाणः सम्द्धारमग्रह्‌।तहस्तः भ्र।।जयमभप्ययनश्रतायसपन ब्रह्मान हत्वा सव॑कम।णि केवटेऽदरयं ब्रह्मणि निष्ठ यस्य सोयं ब्रह्मनिष्टो जपनिष्ठस्व- पोनिष्ठु इति यद्रव्‌ दहि करिणो ब्रह्मानिष्ठता संमवाति कपोत्मन्ञानयोदि- र\धत्‌ त॑ गुरं (५।४वदुपसन्नःपर्षय १च्छदक्षरं पुरषं सत्यम्‌ ॥१२॥ [१ क~ | (प

त्नं वद्‌ नुपरत्लय सन्वक्वरशान्ताच-

तताय शमान्विताय येनाक्षरं परप वेद सपं

भ(वाच तां तरतां बह्लवियाम्‌ १३॥

त्प थव्‌दद।यम्‌ण्डके(पचषाद ब्रथममण्टकं द्वायःखण्डः॥ २॥

[कि पौ

इत्य थववेदीयमण्डकं पनिषद्‌ +यममण्डकं समाप्तम्‌

तस्म द्रान्गसनेह्यारेदुपसन्नयोपगन्ःय सम्बग्ययाश्रास्नापि्प. हत्‌ मश्चान्ताचित्ताय।परतदपादेदपि(य `मान्वि्ाप बःलेद्दियोपरभेण युक्ताय सरतो तिरक्तयेरपततु पेन विन्नानेन सयां तिधयां परयाशक्षरमद्रेरयादेविश्पण तदेवाक्षर्‌ रपश्न्द्‌१।२१ पृणेत्वात्पुरि नाच्च सत्य वदेव परमायस्वाभान्यादक्षरं चाक्षरणगादक्षरत्वादक्षयतवाष

पिरि

इति स्णप्रोह्मणप्यवापिक्ार्‌ इत्यथः कूटस्य प१रिणामरदहितेनाचडन स्पन्दर- हितेन धरुवेण प्रयत्नरहितेनाहम्थ दमित्पाणिरि) विनयो पलक्षण, १२ | री पिं

ज्रि री वी

१क्‌. त, "मोचित ख, °म॑ण विषयोऽस्ति

[१०९ख०१] गण्टकोपनिषदु १९

घेद्‌ विजानाति हां ब्रह्मवि्यां त्वतो यथावत्ौवाच पव्रूयादित्ययेः। आचार्यस्वाप्ययं नियमो यन्न्यायप्राप्रतच्छष्यनिस्नारणमविवापहोदषेः १२॥ - ९, @ [द्‌ इत्यथववेदौ षमुण्डकापनिषद्ध।ष्ये प्रथममुण्डके द्रितायः खण्डः ॥२॥

इति पण्डकापनिषद्धाष्ये प्रथपम॒ण्डकं समाप्रप्‌ १॥

तदेतत्सत्यं यथा सुदीप्तत्पावकाद्विस्कुलिङ्गाः

सहस्रशः प्रभवन्ते सरूपाः तथाशक्षरादिविधाः

(सका

सोम्य भ्रावाः प्रजायन्ते तत्र चेवापियन्ति॥१॥ अपरविध्याया स्व॑ कायेगृक्तम्‌ सच संसारो यत्सारो यस्मान्पूरा- दक्षरात्सभवति यसम प्रीयते तदक्षरं पुरषारुय सत्यम्‌ यास्मन्वि- नाते सवंपिदं निह्नातं भवति वर्परस्या ब्रह्मविद्याया विषय; वक्तव्य

कप [^ [1 ¢ | रा,

इत्युत्तर ग्रन्य आरभ्यत यद्परावद्यावषय कमफलरक्षण सत्य तदा- पिम्‌ ददं तु परविध्याविषयं परमायेसल््षणत्वात्‌ तदेवत्सस्यं यथाभृतं बिद्याविषयप्‌ अविद्याविषयत्वाचानृतामितरत्‌ अत्यन्तप- राक्षत्वास्क्थ नाम प्रत्यक्षवत्सत्यमक्षरं प्रतिपद्यरान्नति दष्न्वमाह-

~ -- ~~~ --- --------- >~ ------ ~~ ~~ ~~~ ~~ ०0० 1

अक्षरणादाह् अवयवान्यथामावलक्षणषरणामन्गान्यत्वात्‌ अक्ततत्वाद्वं | अक्षयरवाश्च।त अशरारत्गह्वकारदन्यत्वाद्त्ययः १२॥ इति मुण्डकोषनिषद्धाष्यटकायां प्रथममुण्डके द्वितीयः खण्डः २॥

णी गि 2) 8 ति

इत्यथवपदृयमण्डवेपानिषद्धाप्य्टाकायां प्रथममण्डकं समाप्तम्‌ १॥

क)

द्रे वि ठेदितस्ये इत्युपन्यस्यपरविद्यामादयमुण्डकेन प्रपञ्चय परव्रिद्यां मृत्रितां प्रपश्च- यितु दवितीयमुण्टकारम्म इत्याह अपरविद्ाय। हइस्यादिना, क्रमणो ऽपि प्राक्सत्यत्- मुक्तं तददिदं स्त्वं मन्तव्यमिन्याह-यद्‌परविद्याविषयमिाते विषयत विशेष्यते विद्याऽननेति स्यत्पत्त्ण विषयशब्दस्य वम्तुपरत्वान्नषसकटिङ्कत्व परमाथतः सलक्षण- त्वादत्यन्तानाध्थत्वादित्यथेः अत्यन्तपरोक्षत्वारेति शाघ्धैकगम्यत्वात्‌। अपूव वटूह्मणः प्रत्यक्षत्वं समवति साक्षात्काराधीनं कैवल्यं ततः कथं नाम ॒पत्यमक्षरं प्रत्यक्षवत्मतिपद्रन्म॒मक्षव इत्यभिप्रेत्य जीवन्रह्मणोरेकत्वे दष्ट न्तमाह-यथा सदीप्ता-

~ ~~~ न~~ ज्-----~-------~-

१क. थतःस ।२ ख, ब्रणद्‌.। क. छ, दयन्न)

९०. आनन्दगिरिषृषठीकासवङितशाकरमाष्योपेवा- [भ०६९०१।

पथा सुद्‌ प्तास्ुषटु दीप्रादिद्धास्पावकादमे्वि्फु'ेङ्का अग्यबयवाः सहस्रशोऽ- नेकः प्रमदन्ते निगच्छन्ति सरूपा अग्रिसरक्षणा एव तथोक्तछक्षणाद्‌- क्षरादवावेधा नानादहोपार्षिमेदमनुविपीयमानत्वाद्रिविधा हे सोम्य मावा जाबा अकाश्चादिवेदूधरादिपरिच्छन्नाः स॒षिरमेदा षटाद्यपायिभमेदषदु- भवन्ति एवं नानानामरूपटतदे देपाधिप्रभवपनु परजायन्ते तत्र चेव तस्मि कोवाप्षरेऽपियम्ति देहापाधिविर्यमुनुखीयन्ते घटादि दिर्यमन्विव सबिर- भदा; यथा.ऽकाङ्स्य साषरमेदात्पात्तप्रखयानापत्तत्वं पटाधुपाघङतमेव हद्दक्षरस्यापि नामरूपटृतदेहापाधिनिभित्तमेव जीवोत्पत्तिभररयानिमित्त, त्वम्‌ १॥

= [भ दिष्यो ह्यमृतः पुरुषः सबाद्या्यन्तरो ह्यजः ऋ,

अभ्राणा दयमनाः शुत्रा ह्यक्षरात्परतः परः ॥२॥ नामरूपबीजग्रतादन्यादताख्यात्स्वविकार पेक्षया परादक्षरार्परं यत्सर्वा- पाधिमेदवनितमक्षरस्येव स्वरूपभाफाश्स्येव सवम्‌ातवाजितं नोति नेर्तात्वादि- बिशषणं विवक्षन्नाह दिभ्यो द्ोतनवारस्वयंञ्योतिष्टवात्‌। दिवि वा स्वात्पानि भवोऽोकिको घा हि यस्मादपतेः सवेमतिवाजतः पुरुषः पृणेः पुरिश्यो वा। दिग्यो ह्यमृतः पुरषः सवा्य।भ्यन्तरः सह बाह्माभ्यन्तरेण वत इति अजो जायते कुत्चः स्वतो ऽन्यस्य जन्मानिमित्तस्य चाभावात्‌ वथा नलबुदुबुद्- देषास्वादि। यथा नमः सृषिरमेदानां घटादिसबंभावविकार।णां जननिपृरत्वा- तत्पतिषेधन सदे प्रतिषिद्धा भव्रन्ति सबाह्याभ्यन्तरो ्यजोऽतोऽजरोऽमृोऽ- दिति। एके सति प्रत्यग्ह्पस्यापरोक्षत्वाद्रह्मणो ऽपि प्रत्यक्षत्वं मविष्थति षटेक्देश- प्रत्यक्षत्वे घटप्त्यक्षवदित्यथैः मिमक्तदेशावच्छिन्नत्वेन विफुटिङ्ेष्ववयवत्व। दिग्-

वहारः स्वतः पनरग्यात्मत्वमेवाष्णप्रकाशत्वाविश्चषात्तय। विद्रुपत्वाविश्चणाञ्जं वानां स्वतो ब्रह्मत्वमेवेत्यथः

अश्षरस्यापि जीवोत्पत्तिप्रखयनिभित्तत्वम)प।धक्रमक्तमेकत्वतिद्धयथम्‌ तच्वतस्वु निमित्तनैमित्तिकमावोऽपि नास्तीत्याह -नापरूपर्बाजभतादेति देहापेक्षया यद्य मान्तरं प्रसिद्धं तेन सह्‌ तत्तदाम्येन तदधिष्ठानतया वा वतेत इति सन्य, म्यन्तर। अत एव सवीःम्वात्तम्धर्तिरिक्तानपित्तम वदन इत्यथैः जायतेऽस्ति वधते

विगरेणमतेऽपक्लीपते दिनदवतीत्येवमादिमावविशगणां निषधे तात्पय॑मनक्ाः स्या ऽह - भावदिकाराणापरति। जीगनां प्राण दिमरस्वा्तदात्मत्वे बह्मणोऽपि

१ग.घ. ङ. च.क. श्र! स्क. श्यः यथावि ०३४. ज. 'द्ाह्या्यन्त। ख, ड, च. क्ष. "वेधातत्पि^

[प०१७० १} . ण्डक पनिषत २१

तैरो धवोऽभय इत्ययः यथपि देहा पाषिभेददृष्टौनामविध्ावश्षादह मेदेषु सप्राणः समनाः सान्द्रयः सविषय इव प्रत्यवभासते तरखपलादिपदिवाऽ5- काकं तथाऽपि त्‌ स्वतः परमायदृष्टीनामप्राणोऽविद्पानः करिषाश्ञक्तिभदवांश्चः मात्मको षायुयसमिन्नसावप्राणः तथाऽप्रना अनेकङ्गानशक्तिमेदबस्प॑क- लपाद्यात्पक पमनोऽप्यदविद्यपानं यर्पिर्सोऽवममना अप्राणो ह्यमनत्रति। प्राणादिवायुमेदाः कर्भन्द्रियाणि तद्विषयाश्च हया बुद्धिमनसी बुद्धीन्दियाग तद्विषया प्रतिषिद्धा बेदितव्या! तथां श्रत्यन्रे- ध्यायतीव ङेरायतीवेति। यस्माचेवं परतिषिद्धोपाधिद्रयस्तस्मान्छचरः शुद्धः अतोऽक्षरान्नापरूपवीजोपः- पिरुक्भितश्वरूपार्सवंकायकारणवबीजत्वेनापलष्ष्थमाणत्वास्परं तदुपाधिलक्ष- णमभ्याषतारूवमक्षरं सवेविकारेभ्यस्तस्मात्परतोशक्षरात्परो नि रपाकः पुङष शत्ययेः यारिमस्तदाकाश्चारूयमक्षरं सव्यवहारविषयमोतं भतं छ्य पृनरमागादिमस्वं तस्येत्युस्यत यदि हि भाणादयः मरागुत्पत्तः पुरष हव स्वेनाऽऽत्मना सन्ति तदा परुषस्य प्राणादिना विद्यमानेन पाणादिमच्छं भवरैन्न तु ते भाणादयः परागुत्पत्तः पुरुष इव स्वेनाऽऽत्मना सनि तदा अतोऽगाणादिमन्परः पुरूषः यथानुत्पन्ने पुत्रेऽपुत्रो देवदत्तः एतस्माज्जायते प्राणो मनः सवन्दियाणि च। खं वायुज्यतिरापः पृथिवी विश्वस्य धारिणी २॥॥ कर्थते सन्ति प्राणादय इन्युच्यते यस्मादतस्पादेव पुरुषान्नाम-

(ण = ---9 "नन -- -----~---~- ~~न

प्राणादिमच्छं प्रातं तजनिवतेयति-- यद्यपीत्यादिना स्मृतिपतशयायनक्ज्ञानपु शक्त विशेषोऽप्यास्तीति तथोक्तं नामरूपयोर्बानि ब्रह्म तस्येपायितया लक्षितं शुद्धस्य कारण- त्वोयुषपस्या गमितं स्वरूपमस्येति तथोक्तम्‌ तस्मादुणविखपात्तदवि रिष्टरूषच् परताऽ- ्षरास्पर हति संबन्धः कथं मायातच्छस्याक्षरस्य परत्वित्याकाद्क्षायामाह -- सवे. कायेति काथ ह्यपरं प्रतिद्धम्‌ | तैत्क।रणत्वेन गम्यम।नत्वान्मायातच्तव परम्‌ यौक्त- कनाणाद्निवौच्यत्वेऽपि रवद्पेच्छेदामावादक्षरम्‌ तदुक्तं गीतायाम्‌-

क्षरः सवाणि भूतानि कूटस्थोऽक्षर उच्यते

उत्तमः पुरुषम्त्वन्यः परमात्मेत्युदाहतः इते

यदेव चैतन्यं निरूपाधिकं शद्धमविकस्प ब्रह्म यत्तसवन्ञ।नाज्जीवानां केवस्यं तदेव माया-

परतिषिन्नितरूपेण कारणं मवतीत्याह--यस्परादेतस्मादेवेति पाणो सपत्तरूध्वे तर्हि

[1

१क. ख. क्षयोप्र*।२क. स. ज. यथा।३चश्यावचध्रु! ४क.ज. “रं सन्य ह. °रं सन्यापार* ऊ, च. क्ष. तत्कर

९३ शानन्दगिरिृतटीकासं्बलितक्षकरभाष्यस्षमेता- [मु०९ख०१|

रूपर्व।जापाधिरक्षिताञ्जायत उत्पथतेऽविद्च।बिषयविकारमृता नामवेयोऽनू- तारपकः भाणः "“वाचाऽऽरम्पणं विकारो नापपेयमनुतम्‌"” इति श्चत्यन्तर।त्‌। हि तेनाविद्याविषयणानतन प्राणन सप्राणत्व परस्व स्यादपुत्रस्य खभ दृएनेव पुत्रेण सप॒त्रत्वम्‌ एषे मनः सवोणि चेन्द्रियाणे विषयाभैतस्पादेब जायन्ते तस्पारिसिद्धमस्य निरपचरिव मप्ाणादिपत्वमित्यथेः यथा प्ागुर्पत्तेः परमायंताऽसन्तस्तया पररीना्चेति द्रषव्याः यथा कर- णाने मनचेन्द्रिवाण तया श्षरीरविषयकारणाने भूतानि खमाकाञ्च वायुर. ;तबीह्य आवहादिमेदः ऽ्योतिरभ्चिः आप उदकम्‌ पृथिवी घरित्री विश्वस्य सवस्य धारिणी एतानि च. श्ब्दस्पशेरूपरसगन्धोत्तरात्तरगुणानि पुवेपुबगणसहितान्येतस्मादव जायन्त संक्षेपतः परविध्रावेषयपक्षरं निवि छेषं पुरुष सत्य दिव्या ह्यमुते इत्यादिना मन्त्रेणाक्त्वा पुनस्तदेव सविशेषं विर्तरण वक्तव्यमिति प्रववृते सक्तपाविस्तराक्ता हि पदाय; सृखािगम्बो भवति सत्रभाष्य।क्तिवदिति ३॥

सप्रागत्व परमात्मनो भविष्यतीहशङ्कानिवृत्धय श्रत्यन्तरप्रपिद्ध प्राणस्य विह्ाषण- माह - अविद्यादिषय इति नाप्धेव इत्ति गद्मात्ना वस्तुवृत्त हृत्यथेः | प्राणादीनां णटक्रमोऽयमथक्रमेण बाध्यत | ^“ गता; कटा; पश्चदश्च १४तिष्ठाः ?› इति मूतेषु ठयश्रवगन प्राणानां मौतिकत्वावगमादृमत।त्पस्यनन्तरं प्राणोत्पत्तिद्रष्टन्येति सभिमुखमागच्छन्वायुगवहः पुरणे गच्छन्पवह इत्यादिभेद्‌ः | शठस्पशेरूपरप्तगन्धा उत्तरोत्तरस्य गणा रपां तानि तथ।क्तानि | यथा शङ्कतन्त्ववस्थापन्ना दन्वायिका।रणा- जायमानः पटः हद्गणा जायते तथाऽऽकाङ्ावम्थापन्नट्रह्याणो जायमानो वाय॒रा- काशगुमेन शाब्दनान्वतो जाय तथेव वायभावापन्नाट्रह्मणोऽभिस्तद्ग 9 नन्वितो जाथते इति द्रष्टभ्यम्‌ ननु सूक्ष्मणि मृतानि प्रथममुत्पद्यन्त | अनन्तरं ताप्तां त्रिवृत तिवृतमकेकेमकरादिति पश्चीकरण)पलक्षणाये त्रिवृत्करणश्च॒तेः पश्चात्मकत्वमवगम्थते तत एकैकम्य भूतस्य प्श्चगुणवत्त्वं वार्भतमन्यत्र कथमिह पश्चीकरणमनारत्य प्रथमतम ९वाऽऽकाहभ्येकगुणत्वे वाहि द्विगुणत्वं तज्ञसच्िगुणत्वमित्याद्यच्यते सत्यम्‌ मृतसगी तात्पय। भावसोतनाय प्रक्रियान्तर्‌ विरुध्यते | ह्यतः प्रतिबद्धं किंचित्फटे श्रुयते | अत ८व गुणगुणिमावरोऽपि वशोपिकपक्षवदिह विवक्षितः कितु रह; वार इतिवद्न्यपदश्नत्रम्‌ विस्तरेण त्वन्त्यकाय॑पयन्तं तेन तेनाऽऽकारेण बहैव विवतेन इति प्रषञ्व्यत ततोाऽतिरिक्तभ्याणुमातरप्यापतमवात्तसमिनिन्ञाते पर्बमिदं विज्ञात भवतीति प्रदं नाथमित्यथः ३॥

१ख.ग. ङ, च. क्ष. "धयान" ।२ग. ङ, च. न्न. ल, “नस्ति त्रिगु"

[ पु०२ख०१ मण्डको पानिषत्‌ २३

आग्रमूधां चक्षुष्‌। चन्दरसूो दिशः भ्राज वागि- वृताश्र वेदाः वायुः प्राणो हद्यं विश्वमस्य पद्धयां प्रथिवी येष सवतान्तरासा

योऽपि प्रथमजास्राणाद्धरण्यगम।उजायतेऽण्डप्यान्तर्पिरार्‌ त्वान्तरि-

तत्वेन छश््यमाणोऽप्येतस्पादेव पुरंषाञ्जायत एनन्पयश्वेत्पेतदयथमाह | तच विद्धिन्टि। अभ्रिधेरोकः अक्तौ वाव रोको गोतमाः " हति श्रतेः

मुध। यस्यात्तमाद्कः ररः चक्षुपा चन्द्र सूयत्रति चन्द्रस्‌ ५1 यस्यां सव त्रानुषह्भः; कतन्य; अस्त्यस्य पदस्य वक््वपाणस्य यस्यति विपारणामं त्वा दिश्चः श्रते यस्य वा।गवहृता उद्‌ष।।रेनाः भातद्धा १द्‌/ यस्य वायु; भ्राण। यस्य हुदयमनपःकरण्‌ विश्व समस्त नगद्स्य यस्यत्यतत्‌ सम॑ हार3:करणावेकारमव जगन्वनस्थव सध प्रखयद श्नात्‌ जाग।रतऽपि चत एव।परेवेस्फुिङ्वाद्रूम.तेष्टानात्‌ यस्य पद्भ्यां जातत परायवा। एष द्वो विष्णुरनन्तः प्रथपशरीरा अट(२१ददह्‌पाषेः सवषां मृतानामन्परात्म

तस्मादग्निः समिषो यस्य सुय॑ः सोमासज॑न्य ओषधयः पृथधिष्पाम्‌ पमान्रेतः. सिञ्चति योषिताया बहोः प्रजाः प्ररुषात्सप्रसूताः ५॥

सहि सवेमूतषु द्रष्ट धात्रा मन्ता विन्नाता सर्वकारणात्मा पञ्चाश्चद्रारेणं चै याः संप्तरन्वि प्रजास्ता अपि तस्मादेव पुहषातनजायन्त श््युस्पते।

स्मा्परस्पात्पुरषासजावस्थाना१२षरू१ ऽभे; विशिष्यते सन्धो यस्य सयः समिध इव समिधः सृण हि दखोकः समिध्यते ततो हि दुरोकान्ेष्पन्नातसामात्पमना एतयोऽभेः संभवति तस्माच पजेन्या- दोषधयः पृथिव्यां संमवन्ति अषधम्यः पुरुषा हुताभ्य उपादानमू- ताभ्यः पमान रतः (सश्चति पृतायां याषनते य।षाप्रा सियामेवि। पवं भेण बह्वीबह्नयः भजा ब्रह्मणाच्ाः पुरषारिपरम्पात्समसूचाः सपु 9 स्वर्षा भूतानामा | पश्चमहामूतान.म्‌। अन्तरात्मा स्थूञ्पञ्चमुतरार्‌।२। हं वैरा डित्यथः पन्चाप्निद्रारंण दुपनन्वदपिवीपुस्षमोषितनु पश्वप्वप्निद््ेः श्रत्यन्तरचो दितेत्वाच्दुद्रारेणत्यथः |, 8 ।, १ग.न.च. क्ष. "जन्यौष- क. ख, "पकर" ।३क, ज. विद्यः कं, ख,

"कदु्मिनिष्प°

२४ अनन्दगिरिषवटीकसंवकिवक्षाकरमाभ्यसमेवा- नु०२३११।

तस्माहचः साम यजुषि दीक्षा यज्ञाश्च सर्वे कतवा दक्षिणाश्च संवत्सरश्च यजमानश्च छोकाः सोमी

यच पवते य्न सूपः & किंच करमस्ताघनाने फलानि चं तस्मादेवेत्याह कथं तस्मास्पुषुषाद्चो नि पत।क्षरपाद्‌।बसाना गायजवरादिच्छन्दाविचिषठा मन्जाः। साप पाश्चम- क्तिकं सापमक्तिकं स्ताभादेगीतवि्चिषटम्‌ः। यजुंप्यानेयताक्षरपादावतसाः नानि वाक्यरूपाण्येवं तरिविधा मन्त्राः दीक्षा मोरज्वादिब्षणा करवनिय- मविरेषा | यन्न सर्वेऽग्रिदत्ादयः कतवः सयाः दक्षिण।येकगवायपरि- भतसवेस्वन्ताः संवत्सरश्च कठ; कपाङ्कः यजमानश्च कृता कोक - स्तस्य फभफठभूा ।१ शेष्यन्ते सामां यत्र येषु छोक्रेषु पवते पुनाति े।क.न्यत्र ये स॒यस्तपात्चते दक्षिणायनोत्तरायणमामेदयगम्पा बिद द्‌ा१द्रत्कतफटमताः॥ तस्माच्च दवा बहुधा संमसूताः सध्या मनुष्याः पश्वो वयाक्षि प्राणापानौ बीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मच विधिश्च तस्माच परषा(कम। क्गःभता देवा बहुषा वस्वादिमणमेदेन संसृतः सम्य- कमसृत[ः साध्या देवविशेषः मनष्याः कमायिदवाःः। पवो प्राम्षा- रण्याः वयाप पाक्षणः | जीवनं मनुभ्यादानम्‌ प्राणापाना ब्रीहि यथ॑ ६।५९य। तपन्‌ काङ्ग पुरषसतस्कःरलन्षण स्वतन्त्र फरुप्त।धनम्‌। धद्धा यःपृतेकः प्वेपुरषायसाधनमयोगधित्तम्रस।र्‌ आस्विक्यवुद्धस्तथा सत्यमनतच॑गन यथामूव।यत्चनं चापडाकरम्‌ ब्रह्मच भथुनाप्तमाचारः। ।व्‌। ५१४ ।५%तन्यत्‌ा ७॥ पाथम कमात र्किरमस्तायोद्रीवपरातिहारानेधनास्या; प्च मक्तयोऽवयवा यस्य॒तत्त५ाक्त साप्भक्तिक५१ ।हकारपरस्तावादयुद्ःथपिह्‌।रोपद्रनिष. नार्याः मक्तयो यस्य तत्तथाक्तम्‌ स्तोम'ऽथेदन्य। वणः विश्वनित्सरवमेषयो सपस्वद्‌ क्षणा भत एकां गमार्म्प प्तवस्वन्ता दृ्तिणा मवन्दरील्यथ॑ः १॥ तप्‌ फम्‌) ङ्कः(पति १य।बतं ब्रह्मणस्य यवागू राजन्यस्याऽ भिक्षा वेदयसे. ध्यािवितिते इचच्छच।नदरयणादुत्वर्ः

[नसि

न्‌ नोनि भान 0 १७०५ ७७११

१९. च. श्लकग , ज. "क्णाःक०। ज. शेषाः! यर 1३ च.ज, श्व्काद्यपर ४, "माङ्गपु" क. शून्या बणां ति" क, 'दिधृतिवि"

[भं रेखं० पण्डकापनिषव्‌ ` ४५

सप्त भाणाः प्रभवन्ति तस्मास्सततार्विषः; सप हेमाः सप्त इमे टोका येषु चराण्डक्भाणा

गरहाशया निहिताः सप्त सप्त ॥८॥ ` किंच सप्त शीषेण्याः प्राणास्तस्मादेव पुरुषातमषन्ति तेषां सप्राविषो दीश्चयः स्वविषयाग्र्योतनानि तथा सप्त॒ सपिषः सप्त विषयाः | विषय सभिष्यन्ते प्राणाः सप्त होपास्वद्धिषयाविन्नानानि ^ यदस्य विद्नानं वञ्जु- वि " इति श्स्यन्तरात्‌ किंच सप्तिमे रोका शइृ्धियस्यानानि रेषु चरन्ति संचरान्ति माणाः परणं येषु चरन्तीति पराणानां विशेषणापिदं पाणापानाई- निदश्ययंप्‌ गुहायां शरीरे हृदये वा स्वापकाले शेरत इति गुहाशयाः निहिताः स्थापिता पत्रासप्र सप्त प्रतिाणिमेदभ्‌ यानि चाऽऽलमयाजिनां बिदुर्षा कमाणिं कर्मफकानि चाबिदुषां कमणि तस्साघनानि कपेफरानि स्प वेतत्परस्मादेव पुरषात्सवज्नालसूतामिति प्रकरणायेः अतः समदा गिरयश्च सर्वैऽस्मात्स्यन्दम्ते सिन्धवः सर्वषः अतश्च स्वा ओषधयो रसश्च येनेष

्तेस्तिष्ठते ्यन्तरात्मा

अतः पुरुषात्समुदराः सर्वे प्षाराधाः। गिरय हिमवदादयोऽस्मादेव १३प।- स्स स्यण्दन्ते स्वन्ति गङ्काय।; सिन्धवो नथः सबेरूपा बहुरूपाः अस्मदेव पुरषसव अ।षधयो व्ौदिपवाथाः ।, रस मधुरादिः षट्विषो येन रसेन प्रतेः पञ्चभिः स्थरः परिवेष्ितास्तष्ठ) तिष्ठ।१५ इन्वरास्ा लिङ्क रक्षं शरीरम्‌ रद्धयन्तरारे अरीरस्वाऽःत्मनश्चाऽऽत्पवद्रतेत इत्य न्वरात्मा ९॥

पुरुष एवेदं विश्वं कमं तपो ब्रह्न परामृतम्‌ एतया बेद

निहितं गहायां सःऽवियाय्रन्थि विकिरतीह सोम्य ॥१०॥

इत्य थवेवेदःयमुण्डके पनिषदि दित यमुण्डके मथमः खण्डः १॥

वा आत्मयाजिनापिति तकटामिदमहं परमात्मेवातिमावनापुषेकं परमेश्वर।र।घने- बुद्धचा ये यजन्ति तेषामित्यथंः < क. ख, ज, "णा इति विरेषणसप्राणा* क, णि तस्वष्नानिग

२६. अनन्दगिरिकृतटीकासवखिवशनंकरमापष्यसमेता- [पु १ल०९}

५".

तसु पसूतम्‌ अतो वाचाऽऽरम्भणं विकारो नापषेय- स्वम्‌ अतः पुरषप एवेदं विभ्वं सवम्‌ विश्वं नाम परषादन्षीक।चद्‌ास्त अतो यदुक्त तदेतद्‌ भहितं कस्मिञ भगवो विद्नाते स्ैमिदं विन्नातं भवतीति एतसिमिन्हि परस्मिन्नात्पाने सवेकारणे पुरुषे भिज्नाते पुरुष पएवेद्‌ विश्वं नान्यद्स्त।ति विज्ञातं मवताति किं पुनरिदं विश्वपिस्युच्यते कमात्रिहोत्रादिरक्षणम्‌ तपो ज्ञानं तल्छृतं फटमन्पदेषा- बद्धीद्‌ं स्वम्‌ तचचेतट्रह्मणः कायं तस्मात्स्वयं ब्रह्म परामृतं परमपृतमहमे- वेति यो वेद निदितं स्थितं गुहायां हृदि सवप्राणिनां एषं विब्रानादते- द्य ग्रानि प्रन्थिमिव ददी मूतामविद्यावासनां चङ्किरति विक्षिपति नाश्षयवीह जीवन्नेव मृतः सन्दे सोम्य प्ियदश्न॥ १०॥ | हत्यथवेवद्‌। यमृण्डक।पनिषद्ध(ष्यं रत यमृण्डकं म्रथमः खण्डः; ॥१॥ 1 आविः सनिहितं गुहाचरं नाम मह्पदमतरेतत्सम- पितम्‌ एजत्माणननेमिषच्च यदेतन(नथ सदस- दरेण्यं परं विज्ञ(नायद्ररिषठं पभरजानाम्‌ अरूपं तदक्षरं केन प्रकारेण व्िक्षेयपेपूस्य१ आवि प्राक्त सनि. ` यलं किन्न भग विज्ञाते पमि तरतत मीति तनिखपितम्‌ स्मि , १२३।्मना जापते अतस्तावन्माज सम तसिनिन्ञाप सिन्ञ।ते मवतीत्यविद्यात्तयकखः. मिधानेनेपसहृतमिति १० इति मुण्डकोपन्पद्धाप्यदी काया दर्तममुण्डके प्रथमः खण्डः १॥ अघुना यस्य ञ्दुषदेशमात्रेणाद्विती बरह्मास्म तिवाक्यायन्ञीनं पर्तीति तश्वो- पायादुष्ठानेन भवितव्यभित्यभिप्रल्याऽ!इ-- अरूपं सदक्षरामि।त8 वाक्या्स्पैव पुनः पनमावना यक्त्मनुप्तघान चा१।य हत्मह-उच्यत इति। आपरि; ब्दो निपातः प्रकारवाची त्रस्य रिधापडन्ध्या रमना प्रवारमारमेव सदेति मावयेद्धिवर्थः | ञ.>- प्युक्तम्‌- यद्सिति यद्ध.ति तद्‌ात्मरूपं न^न्थत्ततो भाति षान्यद्स्ि। स्वभावक्तपिररतिभाति केवरं ग्राह्यं महीतेति सपैव कल्पन। इति सनिहितमिति सर्वषां प्राणिनां हृदये स्थिते रगादयुपाधभिः शन्दादीन्युपरममा*

१.७, ज, "त्वादध फ. ख. "तानमवगब्न्ते न।

[१०३०२ ` पण्डकोपनिषत्‌। ` :

` हितं बागाद्पाधिमिज्यैकति भजतीति श्रत्यन्तराच्छम्दादीनुपछभमानवदब- ` भासते | देनवणपनननिज्नानाधूपाभिपरमैराविभूतं सहटक््यते हृदि सवे. _ प्राणिनाम्‌ य्देतदाविग्रह्म संनिदितं सम्पकिस्यते हदि तदहाचरं नाप शष्ायां चरतीति देन्वणादिपकारेयुदहाचरामिति प्रख्यातम्‌ पहस्सबे- महस्वात्पदं पथते सर्वेणेति सवैपदायोस्पदृत्वात्‌ कथं तम्पहत्पदमित्युश्यते यतोऽत्रारिमन्ह्यण्येततसव समर्पितं प्रषहितं रथनाभाविवारा एलजश्वरत्प. ह्वादि पर णसागिहीति पराणापानादिमन्मनुष्पपश्वादे निपिषस्च यन्नि. पेषारदिकयावदयस्वानिपिषच्वशब्दात्सपस्दमतदभेव ष्रह्मणि समर्पितम्‌ एतधदास्पदं सव॑ जानय हे शिष्या अवगच्छय ठदात्मभ्रतं मव्रतां सदसत्स्व- रूपम्‌ सदसतोपेतामूतेयोः स्थृरसृष्पयोस्तदयपिरिफेणामावातरू वरेण्व ` वरणीयं तदेव हि सवस्य नित्यत्वासाथनीयं पर व्यतिरिक्तं विज्ञानातजाना- . पिति ग्यवहितेन संबन्धो यद्टकिकविद्नानागोचरपित्ययः ।.यद्ष्षटिं वर- ~ हं सर्वपदारयेषु बरेषु तद्धधेकं ब्रह्मातिश्येन वरं सवेदोषरदितत्वातु यदविमयदणुष्योऽणु यसमष्ठोका निहिता लोकिनश्च तदेतदक्षरं बरह् प्राणस्तदु वाङ्मनः ; [, ०६, ® तदेतत्सत्यं तदमृतं तदेद्धभ्य सोम्प दिद्धि॥२॥ किच यदर्चिमदीप्निषदीप्त्याऽऽदित्वादिं दाप्यत इति दौपिभद्रह्य किंच ; चदणम्यः श्यामाकादिम्योऽपप्णा सूक्ष्मम्‌ चश्चन्दास्युरेभ्योऽप्वदि- 7: शयेन स्थं पृथि्यारदभ्यः यरिग्डट का भूरादयो निहिताः स्विः |

110 षि पाग ~

. नवद्रहयैव जीवमावमापन्नमवभापतते ततः र्वनोऽपरोक्षं चेति सदा. रमरेदित्यर्षः प्ै(मद्‌ काप परिच्छिनति सास्पद्‌ कायेत्वात्परि च्छिनत्वाच घटादिवत्ततः सवास्पद्‌ं यत्तदेव मायाक्षदमा ममतमिति युक्त्यनुपघानमाह ~ प्रपदमिति . .

कि ।।

'धरादिवदादित्यादेनडप्वेऽपि यद प्िमरषं भवचिञ्यं तद दु पपत्ऽपि तकारण सम .. वनाीयमित्णह-किंच यदर्चिमादेति अर्भिमरंगवा दित्या दिवाद्‌ श्ियग्राहयत्व प्रप्र ¦ निषेषाति- यद णुभ्यं इति परणणुपरिमाणत्वं तर्हि स्यादिति नाऽऽशङ्कनारमि- त्याह--चराब्दादिति र्थुलत्वात्तजन्याघारं स्याटिति नाऽःशाद्कनीयपिर्णह-

॥} कव [न = `

१अख.ग. ङ. च. क्ष. "णिनां हृदये त* क. "विभूते ब्रह्म ~ ^>

९८ भानन्द्रिरिषुवटीकसेयह्ितपंकरभाप्वसपेता- [१०९अ०१।

ये क्ोकिनो छोकनिवासिनो मनुष्यादयशचेतन्षाथ्या हि सर्वे प्रसिद्धा. स्तदेतस्सर्वांभयम्तरं ब्रहम पाणसदु बाङ्पनो ब्व मनथ सबोणि करणानि तदन्वभरन्यं चेतन्वाथयो हि पराणेन्ध्ियादिसवेसंय।तः ^ प्राणस्य भाण्‌ " इति भरुस्यन्तराव्‌ यस्राणादीनामन्तषेदभ्यमक्षरं तदेतत्सत्वमाब- दथमतोऽएृतमविनाचि तद्रेद॒न्य मनसा ताडयिदभ्यम्‌ तस्मिन्भनःसमाघानं कदैष्यमित्य्थः | यस्मादेवं हे सोम्य विद्धय्तरे चेतः समाधत्स्व ।॥ २॥

धनुर्गृही त्वोपनिषदं महाश्चं शरं ह्युपास्ञानिरितं

संधयीत भपस्य तद्भावगतेन चेतसा लक्ष्यं

तदेवाक्षरं सम्प विद्धि॥३॥ | कथं बेद्धम्य मित्युच्यते धनुरिष्वासनं शृहीत्वाऽऽदायोपनिषदयुपनिषस्सु भवे मसिद्धं महास महच तदसं महास षनुस्तस्मिश्शारम्‌ फिविषष्टमि- स्याह उपासानििवं संतदामिष्यानेन तनूृत संस्छतपित्येततु सथयीत्‌ सवान कुयोव्‌ सधाव चाऽऽयम्याऽऽकृष्य सेन्द्रियमन्तःकरणं स्वविषवाद्वि- निबत्यं रक्ष्य एवाऽऽवर्जितं इृष्वेत्वयेः हि हस्तेनेद षनुष॒ आयपन. मिह संभवति चद्धावगतेन तस्मिन्त्रह्मण्यक्षरे ष्ये भावना मावस्तटतवेन चेवसा श्वं वदेव ययोक्तरक्षणमक्षरं साम्य बद्ध ३॥ प्रणवो धनुः शरो ह्यात्मा ब्रह्न तदक्ष्यमुच्यते अपमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्‌ यदुक्तं बनुरादि तदुष्यवे। प्रणब ओकारो धनुः सयेष्वासनं ष्ये चरस्य पवेश्चकारणं वथाऽऽ्त्पश्चरस्वाक्षरे रक््य परवेशकारणपकारः। पणवेन धम्यस्यमानेन संस्क्रियमाणस्तदारम्बनोऽपतिवन्पनाक्षरेऽबतिष्ठवे यथा षनु- वाऽस्त इषुेष्ये अतः प्रणवो षनुरिव धनुः धरो श्चात्मोपाधिरक्षणः १२ -यस्पिद्टोका इति प्राणादिपवृत्तिश्चतनाधिष्ठाननिनन्धना नडवृत्तित्वाद्रथादिप्रवृ- तिवचिद्धेदे प्रमाणामावादेकवेतनवमाश्रमस्भीति विारवेदिष्याह--वदेतस्स्वी- भयमिति प्राणाथपिष्ठानत्वाताणारिरक्ष्य आत्मा द्रष्टम्यः विच।र(समर्थप्य प्रणवमवम्ञ्य ब्रह्मात्भेकत्ये चित्ततसमाषानं करममुक्तिफटं दशोयिद्- मुपक्रमते-कयं वेद्धव्यमित्वादिना प्रणवो बह्मत्ममिष्यायत उपसंहतकरणग्रामस्य प्रणवोपरक्तं यज्चेतभ्यप्रातिनिम्बं स्फुरति सत आ्मेष्यनुपषानं प्रणवे शरसेषानं तस्य जित्प्रतिमिम्बध्य निम्बेकयानुसधाने ृक्यवेषः 9

१९. ख. इ. म. सेथीयत ।२क, ख, इ. न, संधीयत न. म. संद्धीतेलषो क्लिशितपाठः

[भ*९ख ०२) एण्डकोपनिषव्‌ १९

पव जे सुयोदिवदिह प्रदिष्ट देहे सर्पषौद्धषस्वयसाक्षिवया एष स्व।त्मन्येवारपितोऽक्षरे ब्रह्मण्यतो ब्रह्म तद्यक्ष्वपर्यते छक्ष्य इव पनःसमाधे- स्सुभिरात्पमाबेन ्ष्यप।णत्वात्‌ सत्वं सत्यप्रपसेन बाश्चविषयोपरभ्पि- तुष्माममाद्‌ जितेन स्वेतो विरक्तेन जितेन्धियेणेकाग्रवित्तेन बेद्धभ्वं ब्रह्म क्वम्‌ तशस्तदरधनादूष्यं श्वरवसन्भयो भवेत्‌ यथा शरस्य रक्ष्येकास्पतं फठं मबाति तथा देह्ा्यात्मपत्ययतिरस्करणनाक्षरेकात्मत्वं फङमापादये- दिस्यथेः यस्मिन्योः पृथिषी चान्तरिक्षमोतं मनः सह प्राणिश्च सर्वैः तमेवैकं जानथ आत्मानमन्या वाचो विमु्चथामृतस्येष सेतुः ५॥ अक्षरस्वैव दुकेक्ष्यत्वाल्पुनःपुनवेचनं सुलक्षणार्थम्‌ यस्मिन्नक्षरे पुरुषे द्यौः परथिवी चान्तरिक्षं चों सपर्वितं मनथ सह पाणेः करणेरन्यैः स्स्व मेष सवाभयमेकमद्वितीयं जानथ जानीथ हे चिष्याः आत्मानं प्रस्यक्स्व- रूपं युष्माकं सवेमाणिनां ज्ञात्वा चान्या वाचोऽपरबिधारूपा विष्ठुश्वय विमुञ्चत परित्यजत तत्पकशयं सर्वं कम ससाषनम्‌ यतोऽगृवस्येष सदुरषदात्मद्वानपमृतस्यामृतत्वस्व मोक्षस्य मर्ते सेतुरिव सेतुः संसारम- शोदधेङत्तरणहेतुत्षासथा भ्ुत्यन्तरम्‌-“ तमेव विदित्वाऽति मृरयुमेति नान्यः पन्था बिधतेऽयनाय इति ५॥ अरा इव रथनाभौ संहता यन्न नाडयः एषोऽन्तश्चरते बहूधा जायमानः ओमि- त्येवं ध्यायथ आत्मानं स्वस्ति वः प्राय तमसः परस्तात्‌ किंच अरा {व यथा रथनाभो समर्पिता अरा एवं संहताः संविष्ट

उत्तरग्न्थस्य पोनस्क्रत्थ॒षरहरति--अक्षरस्येव दुरेष्यत्वादिवि ससताघन सवै कमे पारस्यज्या$ऽत्मेव ज्ञातव्य इत्यत्रैव हेवुमाह--अमृवस्येति षनुषाऽऽयु- घेन रक्ष्यत इति तद्क्षण भात्मेकत्वसराक्षात्कार इत्यषः

कमेतगिजनसेगत्या कर्मश्रद्धा विषयश्नद्धा वाकयायेज्ञानस्यावगमार्थे प्रतिबन्धको

१७..च. स. म. ्वार्पितिऽछ* ज. °वास्यतऽ्क्च फ. हाद्नात्मः क. ढ्‌, पराय * क, छ. ह, गलन्तायाः भः

३० भानन्दगिरीकृवरीकासवकिरश्ंकरभाष्यसमेता- [मु*१स ०२]

श्र यस्पिनहूदये स्वेतो देहव्यापिन्वो न।ड्वस्तस्मिन्हूदये बुद्धिपस्यय साक्षि ~ भृतः एष धकृत आस्माऽन्तमध्ये चरते चरति वतेते पश्यज्दरण्वन्पन्बानो ` दिजानःबहुषाऽनेकषा क्रोषहषौदि प्रत्ययेजांयमान इवं जायमानोऽन्वःकरणो- ` पाध्यनुविधायित्वाद्रदन्ति छोफिका हृष्टे जातः क्रुद्धो जात इति तपात्मा- नमोपित्येवमीक)।रारम्बनाः सन्तो यथोक्तकस्पनया ध्वायय चिन्तयत (> 9 [^ क्ष @= 9. ` उक्तं वक्तव्यं रि.ष्येभ्य आच।यंण जानता | िष्याच ब्रह्मविद्याबिविद- षत्व], $ टृत्तकमाणा पाक्षपये प्रटृत्ताः। तेषां निाजरघ्रतया ब्रह्मपाप्िमश्चास्त्या- चायः स्वस्ति निविघ्रमर्तु बो युष्पाकं परायं परकरराब परस्तात्कस्माद- 1वद्ात्मस्तः अवद्याराहतेव्रह्मारमस्वरूपगमनायत्ययथः कनि [क [७ किः यः सवेज्ञः सवविदयस्येष महिमा भ्रुवि दिव्ये बह्म परे येष व्योम्न्यात्मा प्रतिष्ठितः मनोमयः क्षि भ्त क~ [, ® ध्‌ प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदय संनिधाय . तदज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं ` यद्विभापि | योऽो तमसः; परस्तात्ससारमहोदाभं तीत्वा गन्तव्यः परविधाविषय

¢

इति कग्मिन्वतेत इत्याह यः सवेज्ञ; सववद्रधाख्यातः तं पुनर्विि-

नष्ट यस्येष भरसिद्धो महिमा विभूतिः कोऽसो मदहिपाः वस्पेमे धावपृथिन्यो छासने विधूते एषितः मूयाचन्द्रमो यस्य श्रासनेऽखा- तचक्रवदजस्लं प्रतः यस्य श्नासने सरितः सागराश्च स्वगोाचरं नादे (पान्ति तथा स्थावरं नङ्घमं यस्य श्चासने नियतम्‌ तथा यत. वोऽयने अब्दाश्च यस्य शासनं नातिक्रामन्ति तथा कारः कमाण फडं यच्छासनात्स्वं स्वं काकं नारभन्ते एप महिमा भुवि छाके. यस्य एष सवन्न एवंमहिमा-देवः दिग्ये चयाोतनवाते सबब।द्ध्‌-

प्रत्ययद्ृतद्योतने ब्रह्मपुरे ब्रह्मणोंऽत्र चेतन्यस्वरूपेण नित्यामिव्य-

विः पमा मू(द्त्यद्ाननम्‌ | नतु वाक्याधरवगत। ।नेष्पन्नाय। फडप्राप्ाक््श्युङ्क' ऽ.

स्तात्यामप्रत्याऽऽह्‌--परस्तादात मदुपददा,द्चमेत्यथः॥ सक््धरत्वमनमयत्वादगुणविाश्टन्ह्मणा दह्दयपुण्डर क्रं स्यान क्रममुक्तफर

मन्दन्रह्मपिदौो विषयत इति दश॑रित॒माह-सखोऽसौ तपसः परम्हादित्यादिना।५७॥

१क. ज. “दिषषो निन्रू" क. ड. ज. "पाराय*। षच. जं; श्यं कष्यावि" डक, ज, विष्यो व्य्या° +

[०९०९] ण्टक्रोपनिषत्‌। ३९

त्तरगट्रह्मणः पुरं हृदयपुण्डरोकं तरिमन्यदरयोम तस्मिन्व्योभन्याकशचे हृत्पु- ण्डरीकपध्यरये प्रतिष्टित इवे परूभ्यते ह्याकाशबत्सवगतस्य गतिरामतिः तिष्ठ! बाऽन्यया संभवाति। सद्य।त्मा तत्रस्थ) मनात्तिमिरेव विमाग्यत इति मनापयो मन डउपापित्वासाणशरीरनेता प्राणश्च छरीरं प्राणश्चरीरं ठस्यायं नेता स्थुलाच्छर्राच्छररिान्तरं प्रति १्तिष्ठितोऽवस्थितोऽम यञ्यमानाभ्नवि- परिणामे पतिदिनमुपच॑यमानेऽपची यमाने पिण्डरूपान्ने हृदयं बुद्धि पण्डरी- च्छिद्रे ९।नधाय समवस्थाप्य | हृद्यावस्थानमेव हय त्मनः स्थिरिनं ह्यात्मनः स्थि(तेरमे वदात्मच्वं वेद्नानेन विरष्टेन स्ाञ्जाचायपिदेश्चनानितेन ज्ञानेन श्मद्मध्यानसवत्यागवेराग्योदूमूतन परिपरयान्ति स्वेतः पृण पवन्त्युपल- भन्ते धौरा विवाकेनः आनन्दरूपं सव्‌।नयदुःख।यासप्रह।गममृतं

भाति विश्रेषेण स्वात्मन्येव माप सवदा ७॥

[॥द्यत हद्व्ग्रन्वारख्वन्त स्वसगशषाः।

क्षीयन्ते चास्य कमाण तसिमिन्ट्टं परावरे

अस्य परमात्पन्गानस्य फटमिदमामधौ भयते हृदयग्रन्यिरात्रधा-

ध।सनाप्रचया बुद्धयश्रयः कामः ^ कामा सञ्स्य हृदि श्रता; `` इवि श्रत्यन्तरात्‌ दृदयाभषाऽसो नाऽऽत्मान्नयः | भिद्यते भद्‌ तरिनाश्रमायावि। छिन्ते सवेन्नेयविषयाः संशया कोक्षिकानामामरणान्न गङ्गास्लोपो बलदा विच्छेदभाय।नव अस्य चि।स्छन्नसंख्यस्य नटत्ताविद्यस्प यानि किना नोस्पत्तेः माक्तन।नि जन्मान्तर चाप्रटत्तफल।ने त्ानात्पत्तिसहभावीनि हीयन्ते कृष्‌।(ण स्वेतनलन्मारम्भकागि मवुचफरटत्वात्तस्मिन्सर्षङनेऽषसा- रिणि पराबरे प्ररं कारणात्मनाऽवरं कायात्मना वसिपिपरावरे साक्षा द्‌ हमस्म्‌।त टट सकप्तररशरण।च्छदच्चुस्यत इत्ययः ।॥ < |

हिरण्मये प्रे को विरजं बरह्म निष्कटम्‌ 9 „~ ___ ^~ => तच्छन्न ज्पातिषां उपतिस्तयदात्मविदा विः उक्तस्पैवाथर१ सप्तेप।भिध।यक। उत्तरे मन्ास्नयोऽपि (्रण्मये ज्योति. मये बद्धविन्नानपकाम परे काशे कोश {इवासेः। आत्मस्वरूपोपल।भ्स्था-

26

अस्य प्रम।त्मन्नाचस्पोति जीवन्मुक्तिफटस्यद्धेतवाक्यायातगमर्‌य क्रमुक्तिफ- हस्य चोपापतनस्येत५५; अगिद्यवातनाप्रच 4 मियत इति कोऽथः बुद्धौ शधि

| गमय "~ * \

क्‌, ^ सू्मं प्र 1२. स. बुद्धिषु" ग. च. “ज्रं घ"

३९ आनन्देगिरिषवरकषासे्बकितशंकर भाभ्यसमेता- [१०९९०१६]

नत्वात्परं वस्सवाभ्यन्रत्वात्तस्मिरषिरजम वैध घशेषदोषरजोपमढषर्मितं ब्रह्म सवेमहस्वार्स बात्मत्वाचच निष्कङं निगैताः करा यस्मा तभिष्करं निरव- यव मत्ययः यस्मादिरजं निष्कलं चातस्तच्छुशरं शुद्धं ज्योतिषां सवेपरका- शास्पनाप्ररन्यादौनामपि तञ्ज्योतिरवमासकम्‌ अगन्यादीनापपि जपोवि- पन्वगेतब्रह्मात्मचेतन्पञ्योतिनिंपमित्तमित्ययेः तद्धि परं ऽयोवियेदन्वानब- भास्यमात्पज्यादिस्तचदार्माबिद आल्मन स्व शब्दादि बषयबुद्धपत्यय- साक्षिणं ये विवेकिना बिदुर्बिजानान्वि त॒ आलत्पावदस्तद्रिदुरारममत्वयानु- सारिणः। यस्मारपरं जयोतिस्तस्मा्त एव तद्विदुमेतरे बाह्यायेपत्ययानुसा- रिणः ॥९॥ मानायामविष्रिमेदो ज्ञानफलं कंवा तन्निवत्त। नाऽऽद्यः सत्यषादाने कायस्थं त्यन्तोच्छेदाप्तभवात्‌ द्वितीयः ज्ञानस्यान्नानेनैव पाक्षाहिरोध५सिद्धेः। किंच बुद्धिरप्यनाद; सादिवा। नाऽऽदयः। एतस्माजायतते प्रणो मनः सर्वेद्धिथाणि ?? हतिश्रतिषिरोधा्‌ नान्त्यः प्रये ब्रह्मज्ञानं विनेव बद्धेन शसमवात्तदानथेक्यप्र- सङ्गात्‌ सादित्वे बुद्धेरुपारानं प्ाक्ताद्रह्य वेत्तन्न/श विनाऽत्यन्तोच्छेदो स्यात्‌| माग चेत्सा द्र्टुगतन्ञानेन नोच्छेद्मदेति री किकमायिगतमा वाया द्रष्टुगतज्ञनेनो- च्डेद्‌।दशेनात्‌ फिच बुद्धरुच्छेदो त्याः फं स्वनाश्याफडत्वात्‌ नाऽऽ त्मनः | तस्य बुद्धपरसङ्गामावेन तद्च्छेद्स्याफरत्वात्‌ फिचाऽऽत्मनोऽविद्यायना-

यत्वाभिधानं श्रुतिविरुद्ध प्रक्रभे-अविद्यायःमन्तरे वतमाना इति श्रवणादुपकषहारे ~^ अनीशया सचति मुद्यमाभ; '' इते प्रवणात्‌ | बु द्धेगतभवेवद्याधास्मन्व- घ्यस्यत चेदध्यस्यत इति कोऽर्थः नि्तिप्णते अ्रन्त्पा ददयते वा नाऽभ्यः। अन्पधमेस्यान्यत्र निक्षेषा भवात्‌ भान्त्या चेत्फैन दृशयते | ताव्द।त्मना तस्या- ॥वद्याश्रयत्वानङ्कीक)।रात्‌ बुद्धया बुद्धेरात्मविषयत्वाप्तमवेन तद्वतदश्चना6 भवात्‌ तद्ानतेश्च स्वाश्रयगतेन तत्त्वा नुभवेन निवरवत्वपरतिद्धबद्धनुमवाश्रयत्वम. सङ्गत तस्मान्नास्य माप्यश्य सैम्पमथं पदयाम इति बेदुच्थते चित्तन्तराऽनादि- रनिवंचयाऽवि्ा चेतन्थमवाच्छिय स्वावच्छित्तचेतन्यस्य बुद्धयादिता पात्म्यद्पेण निव- तेते तस्याश्च त्रह्म(रमतापरात्तातकारनिवत्येरूपाङ्गाका रात्ताजेवृ तौ तदुत्यहृदयग्रन्पि- मेद्‌; श्रुत्योच्यते | भाष्यकारीयं नुद्धचाश्रयत्याभेषानमहुकारावरषणत्वेनविधा- देभ्योवहारिकामिप्रायेणाङऽत्मानो प्रयत्वाभिषानं च।ऽऽत्मने निर्गिकारत्वामिप्रयम्‌ नाेतानुबृत्तिशच प्रकटय प्रीति जीवन्मुक्ते विरुध्यते

` भग. ब.प.न. ग्वे रच. मद इद्धः (रक ब. रन्क्बा न्ब

अदुर्ितेति

[१०१०२ पृण्डकोपनिषैतं ३१

तत्र सूर्या भाति चन्दतारकं नेमा वियुतो भान्ति कृतोऽयमभ्निः तमेव क्ान्तमनुत्ताति सर्व तस्य भासा स्वमिदं विभाति १०॥ कथं तज्ज्योतिषां उब तिरिर्युखयते तज तस्मिन्स्वारपगते अह्याण सषावभासकोऽपि सूर्यो मावि।॥ तद्रहम ब्रकाश्चयतीत्ययेः हि दस्यैव भासा सवेषन्यद्नास्मजत्ति भकाश्चयवात्यर्थेः तु तस्व स्वः प्रकाश्चन. सामथ्येमू तथा चन्द्ृहारकं नेमा दिद्युतो भान्ति कुवोऽयमश्भिरस्मद्रो चरः कं बहुना यदिदं जगद्धाति तत्तमेव परमेश्वरं स्वतो मारूपत्वा- (न्त दप्वमानमनुषात्यदुदीप्वते यथा जठारपुकाचश्निसयागद्‌परं दहन्व- मनुदहति स्वतस्तद्रत्तस्थव भासा द्त्वा सदमिद्‌ सृयादेनगरद्विमावि | यत॒ एनं तदेव ब्रह्म भावि तमाति कायगतन बिविधेन मासान ना)तस्तस्व ब्रह्मणो म।रूपत्वं स्वतोऽवगम्यते हि स्वत्ोऽविधमानं मासनपन्यस्य शक्रोति पटादीनामन्याबभासफत्वादश्नाद्धारूपणं चाऽऽदित्वारदीनां तदशनाद्‌ १०॥ बहेवेदभभृतं परस्ताद्रस पशवाद्रह् दक्षिणतश्वो ततरेण। =, @ _ वे, $ ¢ _ अधश्चोर्ध्वं प्रसृतं बहववेदं विश्वमिदं वरिषठम्‌॥११॥ इत्यथवेवेदी यमण्ड कापानिषदि द्ितीयमुण्डके दित्यः खण्डः

[1 8 1

हत्यथरेदीयमण्ड क) १निषदि &०यमुण्डक्‌ समप्त्‌ ॥२॥

= 6 = 0 [4 ® (4 यत्तञ्ञ्य) (तषां उथा तिग्म तदेव सत्य पपं तद्विकार वाचाऽऽरम्भणं गिकारो. नापरषेपमातरमन॒तमितर दिव्येतमयं मिस्तरेण हेतुत; प्रतिपादित निगमनस्यानःयेन मन्जेग पुन रपसं ६२९ व्रहषवोक्तरमक्षणामिद्‌ं यत्पुरस्वादगर ब्रस्येव। वानां भत्ववम। समानं वथा पश्चाद्रह्म तथा दक्षिणतम्‌ तयो-

^ चक

भात्रीत गिगन्तानो५५।९,२५ -व तम्‌ तसय माता सवेमिद्‌ ववभात्रीत्यस्य

प्रक्षणः स्वतो सरूपे ८५५ केथन।त~-यत्‌ एव तदेव ब्रह्म भाति चदि ॥१०॥ उपतदारमन्तरह्ष तत~ पत्तर्स्[पषा उषौ।तेप्तन ह्मणा [गविषे 4

भ्‌, \ | # | "अश्याः | , # 0 तिशिति तेन |

२४ अनन्द्गिरिष्व।कासंबङित्राकरमाष्योपेदा- [मु०६स १1

तरेण वयेवाधस्तादध्थं सर्बतोऽन्यदिव कायोकारेण प्रतं भगवं नामरूप- वदभासमानम्‌ कं बहुना ब्रह्मेदं विन्वं समस्वामिदं जगद्ररिषटं वरतमम्‌ अब्रह्मभत्ययः सर्वोऽविद्यामाजो रज्ज्वामिव सपेपरत्ययः ब्रह्मवेक परमाय- सत्यमिति वेदानुन्चासनम्‌ ११॥ |

इत्यथ वैबेदीयग्ुण्टको पनिषद्धाप्ये द्विशीयमुण्डके द्वितीयः खण्डः २॥

0० ०१,

इत्य यवेवेद्‌यपुण्डकापनिषद्धाष्ये द्विगेय मुण्डकं सपाप्ठम्‌ ॥२॥

~

द्रा सुपणां सयुजा सखाया समानं वृक्षं परिषस्व- ज।ते तयोरन्पः पिप्परं स्वादरयनश्चन्नन्यां अभि. चाकशाति १॥ परा वेधोक्ता यया तदक्षरं एरुपाख्यं सत्यमधिगम्यते यद्थिगमे ह्य प्रन्थ्यादिसंसारकारणस्याऽऽत्यन्तिकबिनाशः स्यात्‌ तदृश्चनापायश्च योगो धनुरा यपादान करपनयोक्तः अयेदान। तत्सहकारगि सत्यादि साधनानि वक्तन्यानीति तद्॑पत्तरारम्भः | प्राधान्येन वतस्वनिध।रणं भकारान्तरेण कयत अत्यन्तदुरवगाहत्वाढृतमाप तत्र सूत्रमूता मनः परमायकवस्त्वव्‌- ध।रणाथम॒पएन्यस्यते द्र! £ सृपणां सपण। ्षोभनपतनो सपण पक्षिसामन्याद्रा सु१०॥ सयुजा सयुज। सदैव सव॑दा युक्त सखाषा सखाय। समानाख्यानों समानाभिन्यक्तिकारणावेवंमृतो सन्तो समानमाचिरेषमुपषटन्ध्यपिष्ठानतयैकं टृक्षं॑दक्षमिबोच्छदनसामान्याच्छर।रं वक्षं परिषस्वजाते परिष्वक्तबन्तौ | इति तादैक।र सय जगत्सवे ब््मनति बाधानं सामानापेरर०्य या54 स्वणः पमः नपावितिवद्न्वयम्यतिरेकाम।वषारिह्‌।रेण तावन्मान्नत्व बध्यते ११ दूत्यथववेदी वम॒ण्डक)पनिषद्धाप्यटीकायां द्वितविमण्डने द्विरतीवः खण्डः

९० ®

इत्यथवेवर्द्‌ यम॒ण्डके पानषद्ध'प्वटी यां 1४त।य मण्डकं समाप्तम्‌ २॥

प्राधान्येति अपृत्वेन तात्पयैतिष्यतयत्यथैः द्। सुप्भत्याद्‌) द्विवचनस्या$ऽ- क।ररछान्दपः जीवस्थान्ञतवेन नियम्यत्वेन योग्यत्वादीश्वरप्य सवैन्ञत्येन नियामक्रत- शक्तियोगाच्छामनमुचतम्‌ नियम्थनियामकमावगमनें ययोस्तौ शोमनपतनै पाक्षि सापरान्याद्रोति वृक्षाश्चरवण.दिश्निवणारित्ययः ऊध्वमुनृषट ब्रह्म मृटमाधेष्ठानमध्ये- त्युःवमृट।ऽवाश्चः प्रणाद्यः शाखा इवास्पत्यवाक्छालः; श्वः स्थानं नियन्पुमप्य

श्म --7" ~~ ~ ----~ न~ ----- ~ =^-~- ~~

१, ग. इ, त, जञ, "न्तदुःखगा' २7. इ. च. क्ष. श्रते बो*।

४१.३०१ पण्डको पाने१त्‌ १५ 0 स॒ पणांबिवकं क्तं फषोपभोगायम्‌ अयं हि ह्त उवप लोऽवाक्शखोऽश्व- त्थो ऽव्यक्तमटपरमवः सित्रसंन्नकः सवैपाणिकमभफराश्रयस्तं परिष्वक्तो सुपणा - विवाविद्याकापकमबास्नाश्रयषिङ्कापाध्यात्मन्वरो तयोः परिष्क्तयारन्य

एकः पेश्रन्नो रिङ्खोपापिदक्षपाभितः पिटं फमनिष्पन्नं सुखदुःखर्षणं फट स्वादरनकवाचन्रवदनास्वादरूप स्वप्राच्च मक्षयत्युपमुदुक्तऽववकतः | अनश्नन्नन्य इषर्‌ ईश्वरो नित्यशचुद्धबुदधगुक्तस्वमावः सवेन्नः सवंसस्वोपाषे- रीश्वरो नाक्षति मेरयिता हसावुभयोर्मोज्यिमोक्त्रानित्यसाक्षित्वसचा. मात्रेण त्वनश्नन्नन्योऽभमिचाकश्ीति पयस्येव केवरम्‌ | दशेनपात्रं हि तस्य पेरयितुतं राजवत्‌ १॥

समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति

मुह्यमानः जुष्टं यदा प्श्यत्यन्यर्माशमस्य

महिमानमिति वीतशोकः २॥

सत्रेव साति सपरनि दक्ते यथोक्ते शरीरे पुरुषो भोक्ता जीबोऽविधा- कापकप्फररगाीदगुरुमारा कान्तोऽलाबुरिव साुद्रे जरे निमग्नो निश्चयेन देशत्प भावमापक्नोऽयमेवाहममष्य पुब्रोऽस्य नप्ता कृश्चः स्थूलो गुणवान्नगुणः सुखी दुःखीस्येवपस्ययो नास्त्यन्योऽस्मादिवि जायते न्नर ते संयुज्यते वियु- ज्यते संबन्धिवान्धवैः अतोऽनौश्चया कस्यचित्समर्थाऽहं पुत्रो मप विनष्टो मृषामे भाया मे जीवितनेस्येदं दीनमाबोऽनीशा तया क्ोचति संहप्यते शह्यमानोऽनकेरन्रपकरेरविवेकतया चिन्वामापद्यपानः एवं भततियङ्पन॒ष्यादियानिष्वाजवं जवी भावमापन्नः कदाचिदनेकजन्पसु श्ुद्- धमसचितनि पित्ततः केनवचिरपरमकाराणकन दश्चितसोगमाग(ऽदहिसासत्ष- ब्रह्म चयंसवेत्यागनश्नमदमादिसंपन्नः सपाहिवात्पा सन्जुष्टं सेवितमनेके

~, -----------~~~--~=> ००,

दाकंयमित्यश्त्थः अव्यक्तमव्या छृतं मूटमुपाद्‌नमन्वयि तस्मात्परमवतीति तथोक्तो याव दज्ञानभावीत्यथः अविद्याकामकमेवापनानामाश्रयो हङ्गमुपापिथस्याऽऽत्मनः जीवस्तथोक्तः चेश्वरश्च तावित्यथः सरवे मायाख्यमुपाविरस्येति सत््वोपाधिः ज्ञानार्मकंस्यामरप्त्वराशेरिति शुक्तम्‌

आवरण विक्षपश्च द्वयमविधायाः कायम्‌ तत्रेश्वरमावाप्रातिपात्तिरनीशावरणं श्रोष- तीति विक्षेपस्तदुमयहेतुरनिव।च्यमज्ञाने मोहः तेन विक्ि्टोऽनकेरनयेपरकारैरहं करो-

ति 11 ~~ ~--~--------*--~ “~

कन्था =-=

१ग. ड. च. क्ष, ष्ट फट ु*। क. न. ्वेकित ग. ठ. च. छ. क्ष. ग्यक या।४ इ. च. सस्वमा च. म, 'कतयाऽभ°।

३६ आनन्द्गिरिषतटीकासंवरितशंकरमाप्यसमेता- (मू०३० 1

कषान; कमिमिश यदा यस्मिभ्काले ववति प्यावभानोऽन्षं ठक्षोपराधै- छक्षणाद्रिरक्षणमीरमसंसारिणपशनायापिपासाशोकमो हजरा्रस्वतीवपीशच कर्चेस्य जगतोऽयमहमस्म्यात्मा सर्षस्य समः सववेभृतस्थो नेदरोऽकिधाजनि- होपाविपरिच्छिन्नो मत्पाक्े विभूतिं महिमानं जगतरुपमस्वेव मम परमे. श्वरस्येति यदेषं दष्टा तदा बातश्षाको मवति सवेस्माच्छाकसागसदिभमू च्यते कतद्स्या मबदात्ययेः यदा पश्यः पश्यते रुक्मवणे कतार्माशं पुरुषं (क कि = (५ (4 बरह्मयानिम्‌ तदा विदवान्युण्यपापे वेधूय निर- ञ्जनः परमं साम्यमुपेति अन्योऽपि मन्त्र दमभेवायमाह सविस्तरम्‌ यदा यस्पिन्कारे पश्य! पर्य- तीति विदरान्ाधक इत्ययः पयते पश्यति पूषवदूक्पवण स्वयञ्यातिः स्वभावं दक्मस्येव वा ज्योतिरस्याविनाश्चे कतीरं सर्वस्य जगत इश्च पुषं ब्रह्मयोनिं ब्रह्म वद्ानिश्वासो ब्रह्मयोनिस्तं ब्रह्मयोनिं बह्मणो बाऽपरस्य यानि खदा चवं प्यति तदा सर विद्रान्परवः पुण्यपापे बन्धनमभूते क्मणी समे विधूय निरस्य दग्ध्वा निरञ्जना निर्टखेपो बिगवद्कश्ठः परम पर्ष निरतिश्चयं साम्यं समतामदयलक्षणं दतीवषयाणि साम्यान्यतोऽबोन्स्वेबा- ठ} ऽद्रयटक्षणमतत्परमं साम्बद्चुपेति परविषद्यते १, (43 न्भ भामो ह्येष यः सरवभतर्विभाति विजाननिवद्वानकते [त (^ के नातिवादी आत्मक्रीड आलत्मरातिः क्िियावानेष बह्मविदां वरिष्ठः किच योऽयं भाणस्य माणः प्र रहश्वरो ह्ेष भवः सवेभृतेव्रंमादि- श्तभ्बपयन्तेः इर्थंमूवलक्षणे तृतीया सवेभूतस्थः सव।त्मा सन्निधेः विमति बिविष दीप्यते। एवं सवेभूदस्थं यः साप्तादातममादनायमहम- मीत्यादिमिरविवेकतया तादारम्याप्नतयेत्यषः | आजबमनवरतं जवीमावं॑निङरमाच ध्वे छक्षणया ठधुमावें कम वायुपरेसिततया जवोमावं कप्रधमाप्रस्ः पूर्वबास्यमेदेनेष्ययैः २॥ ६॥ भस्मनि एतिरात्मरतिस्तत्पुरुषः सैव क्रिया ऽस्यास्तीत्यात्मरतिक्रिफवानिति मर्‌

क. “योगिमाˆ क. ख. ग. क्ष. ल. कमभि" ग. ङ. व, -ज. क्ष. `. मृ्युमलती भ. "वकित ख. ग. इच. छ. क्ष. म. कैष्रमाः

[१०९० १] पुण्डफोपनिषत्‌ ३७

कभ ति विजानन्विटान्वाक्वा्यन्ञानमात्रण भवते भवति मवतीस्वेल- स्किमतिबाचतीर्ष सथोनन्वान्वादितं शीरमस्येत्वतिबादी यस्त्वेवं साक्ञा- हात्मानं प्राणस्य प्राणं दिद्रानतिवादी सन भवतीत्ययथः। यदात्मब नाम्यदस्वीति ष्टं तदा श्वसाबदीस्य षदेत्‌ यस्य स्बपरमन्यद्ष्षटटमस्ति एदतीस्य दाति अयं तु विद्रानात्मनोऽन्पश्न प्यति नान्यच्छुगाति नान्यद्िनानाति अतो नातेबदति चाऽऽत्पक्रीड आत्मन्येव क्रोडा प्रीढनं यस्य नान्यत्र पुष्रदारादिषु आत्पक्तीडः | तथाऽऽत्परतिरात्पन्येब रती रपरणं प्रीतिर्यस्य आत्मरतिः क्रीट। बाह्यसाधनसापक्षा रतिस्सु साधनानिरपेक्ला बाद्याविषयप्रीतिमात्रमिति विश्चेषः तथा क्रियावान्कनानध्या- नवैरागम्यादिक्रिवा यस्य सोऽयं क्रथावान्‌ , समासपाठट आत्मरतिरेब क्रि पाऽस्य विश्वत पति वषहुव्रीहिमतुबथेयोरन्यतराऽतिरिच्यते कचिर्वभि्ा्रादिकमे- ब्रह्मविदधययोः समरचायाथापिच्छान्ति त्येष ब्रह्मविदां बारेष्ठु इत्यनेन परुषा येव चनेन विरष्यते हि ब्क्राड आत्मरातेख भवितु शक्तः कथि- हवाद्वक्रयाविनिदृत्तो हारप्कडो भवति बा्क्रियात्मक्ंडयाविरोधात्‌ हि वमःपरकाक्चयोध गपदेकन्न स्थिति; संभषति तस्मादसरदापिवमेषेतदनेन ्ञानकर्थसमुखयप्रतिपादनम्‌ ^‹ अन्या वाचो विमुच्य 7” ^ संन्यासयो- मात्‌ इर्वादिश्चति भ्यश्च तस्पादयमेवेह ।केयावान्यो ब्ञानध्वानादिक्र- यावान्सोऽमिक्नायेप यादः सन्यासी एदंरक्षणा नात्तिवाचात्पक्तीड आष्म- विः किषाबान्ब्रह्मानेष्ठुः ब्रह्मावदां सवषा बार; प्रधनः॥ ४॥

= वि सत्येन ठणयस्तपस्षा चेष आत्मा सम्पन््ञानेन & = ®= ब्रह्मचर्येण नित्यम्‌ अन्तःशरीरे ज्यातिर्मयां शु च्व # ( ~प 4 कै ¢ हि शुभ्रो यं पश्यन्ति यतयः क्षाणदाषाः ॥५॥ अघुना सत्यादीनि भिक्षोः सम्यन्न्नानखहकारीणि साधनानि बविधी- यन्ते निद््तिभधानानि सच्यनानृतत्यागेन भृषाबदनत्वागेन रछम्वः - यते कथमन्तं बहन्वीहिमतबरयारन्यतयेऽतिरिच्यत इति सल्यमपमाप्परि नेवैकः प्रतोयते कथमुक्तं बहुत्रीहिमतुनययोरन्यतरोऽतिरिच्यत इति सत्यमत्माप्तप दरयोर्वच्वमापीत्तमाप्तणठे त्वन्यतरो मतुबतरेच्यते गिशप्यते बाह्यक्रियानिवृत्ति- टामादित्वर्थः | एकदेिभ्यास्यामद्धाग्य निर।चष्ट-केचिर्वित्यादिना अनेन वचनेन ज्ञानकर्मतमुश्वयप्रतिपादनं क्रियत इत्य तदसत्पररषितमेवेति योजना सम्यग््नानसहक।रीणीति अश्र सम्बर्ञानशन्देन वसतुविषयावगतिफटावसनानं जक कद्रासात्तिः।

६८ भनन्दगिरिषरटीकासंवहितशा कर माप्यसमेता- [मु०६सल० १1

प्ाप्ठन्यः किच तपसा हीन््रियमन एकाग्रतया मनसरेन्दरिवाणां चैशका- रथे परमं तपः इति स्मरणात्‌ वद्धयनुदूरपात्पदश्चनाभेमखौ पावात्प- रपर साधनं तपा नेरस्चान्द्रायणादि एष आत्मा ठभ्य इत्यनुषङ्खः सवेश्र सम्यग्नानेन यथामृतारमदशेनेन ब्रह्मचर्येण मेथुनासमाचारेण नित्यं सवेदा नित्यं सत्येन नित्य॑॑तपसा नित्यं सम्यग््नानेनेति सपत्र निस्यछष्दाऽन्तदीं पिकान्यायेनानुषक्तव्यः वक्ष्याति च-““ येपु निह्ममनतं माया '› इति कोऽसावात्मा एतैः साधनैरंभ्यं इत्युच्यते अन्तः- छरीरेऽन्तमंध्ये शरीरस्य पृण्डरीकाकाशचे ज्योतिर्मयो हि खवमवर्णः; शुषः छ्युद्धो यमात्पानं प्यन्त्युपल मन्ते यतयो यतनश्वीखाः सेन्यासिनः प्षीण- दोषाः क्ीणक्रोधादिचित्तमलाः आत्मा निस्य सत्यादिसाधनेः सन्या. सिभिरेभ्यत इत्यथः कादाचिकत्केः सत्यादिभेरुभ्यते सत्यादिसा- धनस्तुत्य्थऽयमथवाद्‌ः ५॥ भि * कीर | 9 सत्यमेव जयति नानतं सत्येन पन्था विततो देव- यानः येनाऽऽक्रमन्त्युषयो दह्यप्तकामा यत्र तत्स-

त्यस्य परमं निधानम्‌

सत्यमेव सत्यवानेव जयति नानृतं नानृतवादीत्यथः। हि सत्वानूयोः केबखयोः पुरुषानाश्चितयाजेयः पराजयो वा संभवति पसिद्धं छोके सत्यवादि. नाऽनृ तबाद्यमि भूयते विपययोऽतः सिद्धं सत्यस्य बङषत्साधनत्वम्‌। किंच छाद्तोऽप्यवगम्यते सत्यस्व स।धनातिश्चयत्वम्‌ कथम्‌ सत्यन यथाभूत- वादग्यवस्थया पन्था देवयानाख्यो विततो विस्तीणेः सातस्येन प्रत्तः येन वथा ह्याक्र्मन्ति कमन्त ऋषयो द्‌शनवन्तः कुहकमायाशाठथाहंकारदम्माठृतव- जिता ह्याप्तकामा विगततन्णाः सवतो यत्र यास्मिस्तत्परमा्थतक्वं सत्पस्योत्तम-

वाक्याथेज्ञानमुच्यते अवगातिफरप्य स्वकर्येऽगिधानिवृत्तो सरहकाभक्ात्तंमवात्‌ शतो ऽपरिषकज्ञानस्य प्त्याद्‌।नां परिपकविद्याङामाय समुच्चय हष्यत एव नैता- वता मास्करामिमतसिद्धिः परिपक्रविद्यायाः सहकायेप्तायां मनामावात्‌ ततः कमोस्टेषश्रवणादेवार्दानां कमविहीनानां मुक्तिश्चवणाचचेति

कुहकं परवश्चनम्‌ अन्तरन्यथा गृहीत्वा बहिरन्यया प्रकहाने माया शाठचं विम- वान॒प्तारेणाप्रदानम्‌ अहंकारो मेथ्यामिमानः दम्भो धरमध्वनित्वम्‌ ¦ अन॒तमयथा-

१८, ख, च, “भयत ६°।२ क, यते ३. जयते ४ग. ङ. भ. "मन्त्या्।

[य०३व०\ 1 ण्डक पनिषत्‌ ३९

साधनस्य संबन्धि साध्यं परमं प्रकृष्टं निधानं प्रुष।यरूपेण निधीयत जत्‌

निधान वत्ते तत्र येन पथाऽञक्रपान्ति सत्येन वितत इवि पूर्वेण संबन्धः

बृहच तदिव्यमचिन्त्यरूप सूक्ष्माच्च तत्सृक्षम-

तरं विभाति दुरात्सुद्रे तदिहान्तिके पश्य

त्सछ्वहव चाहत गहषम्‌

कं ता््कधमेकं तादत्युच्यप-- वुहन्महच ततभृतं व्रह्म सत्याद साषनं

सव॑रोग्याप्रस्वात्‌ दिव्यं स्वयप्रमपनिद्ध्िसगोचरमत एव चिन्तयितुं ककंयतऽस्य रूपमित्याचन्त्यरूपम्‌ सष्मादाकाश्चादेरपि तत्सृष्षपवरं निरति- वयं हि ह्म्यपस्य स्कारणत्वाद्िमाति विविधमादित्यचन््राद्यकारेण भति दीप्यत कैच दृराद्विपङ्टदेशन्सुदूरे विप्रहृष्टतरे दथ ष8१ऽबिदषा- मत्वन्तागम्यत्वात्तद्रह्म इह देदहेऽन्तिके समौपे विदु षामात्पतवात्‌ सव- न्तरत्वाचाऽऽकश्रिस्याप्यन्तरश्रतः इह पश्यत्सु चतनावात्छलरट्व्तान्नाहत स्थिते दश्चनादिक्रिषावतवेन योगिभिरक््यमाणम्‌ गुहायां बुद्धिरक्षणा. पामर तत्र हे निगूढं रष््यवे ॥पद्राद्धः तयाऽप्यावद्यया संत सन्न ङक््यवे तज्नस्थमेवाविद्राद्रः॥

चक्षुषा गृह्यते नापि वाचा नान्येदवेस्तपसा

कभणा वा ज्ञानप्रसादेन विशुद्धसखस्ततस्तु

तं पश्यते निष्कट ध्यायमानः <

पृनरप्यसाषारणं तदुपरन्धिसाधनमुच्यते यस्मान्न चश्ुष्‌। गृह्यते, केन

[चदप्रूपत्वान॥५ गह्चत वचाञ्नाभवयक्तन्न चर्पदवारतर्‌्द्रधा | तपसः सवम्‌ प्तिप्ताधनत्चऽ।१ तपसा गृह्यते तथा वेदिकेनापिहांत्रादि कमणा प्रसिद्धमदृतेनापि गद्य 1 1 पुनस्तस्य प्रहणे सापनभित्वाह-- हरनमसादेना३ऽत्ाववोधनसभयेमापि स्वमावेन सवप्र।णनां ब्नानं बह्यबि- षृयर।गाददषक्टोषतममरसन्पद्युद सनदबाचयाोत नत्व सबि ईतपप्वालमः

किन

टष्टमाषणम्‌ ९०द्‌षिजत्‌। इप्यथः सत्यस्य 1११।न स्दक्त त८पनाशडष्वत इत्याहू तात्क त१२६॥॥७॥ न! न१५।५९१।५ अन्न ज्ञ।^तऽ५[ऽननापति व्युत्पा जुः दस्च्पत भ्यायमा्‌ क्षामप्रप्ाद्‌ छखमत ज्ञानप्रप्ताद्‌न'ऽऽत्मान १९यत।त कम। द्रष्टःयः | सश्च वादमर- रहिवप्य परम्‌,णन्ञानस्य॑व तक्तक्ष।त्कःरहे 7 त्वादृध्यनक्रेदधाशाः प्रमिति त्राघनत्वप्र- पिद्धर८५५; <

पा -------------- ०-५4-9० ००७०००५, ०००७०००१. ^, 0 "मभ

न, द्ध" चु. म्‌, "त॒नषर्त्वि्ये" |

~ ----^ ~ ---~-^ न~ = --- ~

~~ -- ~~~ ~ ---- ----- ~ 9 भन ज्‌ ००

भन्ये

४० आनन्दाणरिङवरीकासवरिशचाकर माप्योपेवा- [१०१६०१1

तत्वं मावनद्धमिवाऽऽद्‌श्म्‌ विटुछितामिव सरिरप्‌ वथरन्द्रियिषिव- संसगेजनितरागादि मरकाटुष्यापनयनादादश सलि कादि बलसादेतं॑ स्वच्छं शान्तमवतिष्ठते तदा ज्ञानस्य प्रसादः स्यात्‌ वेन ब्खानपरसादन बिद्चुद्धसत्व विद्युद्धान्वःकरणे योग्यो ब्रह्म द्र यस्माच्ततस्तस्पात्ु तमात्मानं १६यते परयत्युपकमते निष्करं सबाचयचमेद वार्जत्ं ध्यायमानः सत्यादिसाधनबानु- पसंहूतकरण एकाप्रेण मनसा ध्वायमानधिन्वयन्‌ एषोऽणरात्मा चेतसा वेदितव्यो यरिमन्पाणः # द, ® # 4 पञ्चधा संविवेश पराणेश्ित्तं सवंमातं भजाना (कप शु > यस्मिन्विशुद्धे विभवत्पेष भसा ९॥ चमारमानभवं परहवत्येष) ऽणः सृषष्मघेतसा वि्युद्ध्गानेन केवरेन वेदितव्यः,

कासो यर्मिन्श्ररीरे प्राणो वायुः पश्चा पाणपानादिमदेन स्विवेश्र संम्यक१्‌३९स्त।र्भभेव शर।र हदये चेतसा प्रय इत्यथः कीदश्ेन चेतसा बेदितव्व इत्याह--प्ाणे; सदेन्दियथित्तं सममन्वःकरगं परजानामोवं न्यक्त येन क्षारामव सेहेन काष्टु।मवा1भना सष हि पजानामन्तशकरणं चेवना- वससिद्ध खोक सस्मिश्च चित्त छश्च दमर वियुक्त शुं विभवत्येष उक्त आस्मा विश्चेषेण स्वेन।ऽऽत्मना विमवत्यातमानं भकाञ्चयतात्यथः

#

य॑ यं लोके मन्ता सेदिभाति विशुद्धः; क(म-

यते यांश्च कामान्‌। तं तं लोके जयते तांश्च काममा. स्तस्मादासन्ञं हयचपदापक.मः १०

इत्यथववेदौ यमृण्ड [षदे तुत यमुण्डके पथमः सण्डः॥ १॥

117

भौ द्र द्ित्तादी वेतनत्वभरमदशनाभिंत सििन्सप्रमिमि वैतन्यामिन्यज्ञकत्यै स्वमावत एब योग्यम्‌ | ततश्चित्ते ५रमःत्म #5मिव्यक्ति्षमवाचचेतस्ता ज्ञयत्वमच्यत हति तम्‌।वनायमाह-प्राणे; सह.नद्५थित्तपिति ओतं चेतन्येन सवर तदं चत्ते किमिति जरह स्वत एवापरं "वतीत्यत अ।ह-- याम वित्त इहि

१९, “सं तकि“ फ, ८, छ, “स्मिन्श्वप॑प

[०६०२] ुण्कोपनिषत्‌ | ४६

एषगृक्तरक्षणं सर्वात्मानमात्मत्वेन परतिपन्नस्तस्य सर्बास्पत्वादेष सबी- वाध्निरुक्षणं फटरमाह ययं रोकं पिन्रादिरक्षणं मनसा सविमाति संक- रपषावि मष्मन्यस्भे वा मेदिषि पिश्चुद्धसतवः क्षाणङ्केश्च आत्मविभिषरा- न्तःकरणः कामयते यां कापामनाथेयते मोगांस्वं तं रोक जयते भाभ्नोवि तांश्च कामान्संकारपवान्भागन्‌ तस्माद्विदुषः सत्यसंकरपत्वादात्मन्नमात्म- ज्ञानेन विश्युदधान्वःकरणं ह्चयेत्पूनयेत्पादमक्षाटनशरुश्रषानमरस्कारादिभिर्थ- तिकामो विमू(तिपिच्छः ततः पजाह एवासो १०

हत्ययभैमदायमण्डकोपनिषद्धाप्ये तृतीयमुण्डके मथमः खण्डः १॥ स॒ वेदतत्परमं बह्म धाम यत्र विश्वं निहितं प्राति शुभम्‌ उपास्ते पुरुषं ये दयकामास्ते शुक्रमतदति- वृतान्त परः १॥

यस्मात्स वेद्‌ जानादीव्येत्योक्तलक्षणं ब्रह्म परमदल्छृषटं घाप सर्वकामा. नामाश्रयमास्पद्‌ यत्र यास्मन्ब्रह्यगि षाल्ञि विन्वं समस्तं जगनिहितमर्पिष यश्च स्वेन ज्योतिषा माति शुषं शुद्धम्‌ तपप्यवमात्म्नं पुरुषं ये प्रकामा िभूतितृष्णाव्जिता द्ुपुक्षवः सन्त उपास पराभव सेचन्ते शुक्र नृबजं यदेतत्मासद्धं शरःरपादानक्रारणमातवतन्त्यतिगच्छन्वि पौरा धमन्तो पुन्यानि प्रसपेन्वि पूनः कविद्रदि करोति ' {ति श्रतेः अतस्तं पूजयेदित्यामिप्रायः॥ १॥

रौ [मान्यः कमयत मन्यमननः कामामनर्त तज तजन परय्‌।प्क(मस्य छतात्मन।स्त्पेहव सर्व परविट। यान्ति कामाः २॥

पुम॒क्ताः कापत्याग एव प्रधान सघनानत्यहदुशयातव | कामान्या शटा दए विषयान्कापयत्‌ पन्यमानस्त्द्गुणाक्चिन्स्यानः पभराथयत सवे; कामाः का५्पभ वमभ तदत्‌ ५विषयेच्छास्पेः सह जायते तजर तन्न यन्न यन्न बिषयभाप्तिनिमितच्ं कामाः कभस पुरषं नियोजयान्ति तन्न तत्र तेषु तेषु विष.

जिता णि

हृत्यथवेवेद्‌ यम्‌ण्डकगेपनेषद्ध।४वट।काथां तु7।वमुण्डकं प्रथमः खण्डः

१ग.ङ७्‌, अ. सल, "मिच्छः भ. म, "मिष्ठंस्ततः। रग. &. च. क्ष. शद्वि ६७. घ. "न्तयमानः। ज्म, ङ. ष. क्ष, थ. "लति \ नि!

७२ आनन्द गिरिषवरीकासंवलितशांकरमाष्यसमेवा- [१०६ख ०१]

येषु तेरिव कामिर्वेष्टितो जायते यस्तु परमा्थतस्ताविज्ञानात्पयाप्तकाम अ।त्मकामत्वेन परि समन्तत आप्ताः कामा सस्य तस्य पयाप्नङूमस्य ृता- स्मनोऽविध्ारक्षणादपररूपादपनीय स्वेन परेण रूपेण कृत अता विद्यया यस्य तस्य कृतात्मनस्त्विहेव तिषठव्येव शरीरे सये धमाधम परटरचिहेतव। प्रविीयान्ति भिकचमुपयानिति नश्यन्धत्ययंः कामास्तन्नन्परेतुविनाश्ान्न जायन्व इत्यभिप्रायः २॥

नायमात्मा प्रवचनेन कश्या मेधया बहूना भरतेन यमेवेष वृणते तेन लश्यस्तस्येष आसा विणते तनुं स्वाम्‌ ३॥

यदेवं सवेराभात्परम अत्मखुभस्तह्ामाय प्रवचनादय उपाया बाहू- स्येन कठेन्षा इति परापर इदमुच्यते योऽयमात्मा व्याख्यातो यस्वङामः परः पुरषाया नास्त वेदशास्ध्ययनव।हुरपन प्रदचनेन रुभ्यः तथा मेधया ग्रन्याथधारणश्चक्त्या वहुना श्रुतेन नापि भूयसा श्रवणेन त्यये; केन वदं रभ्य इत्युद्पते। यमेव परमातानभवेष विदरान्छणवे पष्ठ मिच्छति तेन बरणनेष परमात्मा भ्यो नान्यन्‌ साधनान्तरेण नित्यछन्ध- स्वभावत्वात्‌ के।दशोऽप। मिदुष आल्मद्ाम इत्यु२११ तस्येष्‌ आत्माऽबि- धसछन्नास्वांपरां प्रथु स्व।त्मव्त्वं स्वरूप५। व्वणगुतं भकाञ्चयाते परकाश्च

क~ ~^~ "~~~ ~~~ ~~ ---~----- ---~ ~ + न~~ -----~--- ~

परमायतच्वविज्ञानादि(प उपपेषु यमासितदोपदरशनात्पय।पकामः क्षीनगरयागो विरुद्ध लक्षणयाऽऽत्मकानल्याऽऽत्ननुमुत्ततव वर) कृतवित्तर१ विषञ्५ः कामा तिवृत्ता एव मवन्ती्ययै; पानस्य वगम्यते स्वहे दमिनाशात्पुनः काना जायन्त इति जातानां ज्ञान पिनाऽपि क्षयस्तमवादत्यषः २॥

णि किष ^+

बहुना श्रुतेन उपनिषद्धिच(रव्यतिरिक्तनेत्यथः। तेन वरणेनेति कयं उवास्या पत्तदानिन्त।यत्व साघनविवक्षाय।; प्रस्तुतत्वारिरयय बूमः परमात्माऽस्मीत्यमेदान५. भान वरणम्‌ तन वर्णग आतमा छम्नां भते बाहमृलन(ण) शतक्च। ५१ भवणाद्‌। [क्रमण ऊम्ते | अतः परमात्माञस्मीत्यभद्‌न॒ धानं प्रमात्ममजनं प्रस््ृ?५१ श्रवणादि पपादनीयमिति मावः | अथवाऽयमेव परमात्मानं वृणते तेन पर- मात्मना मुमृक्षुरूपन्यवास्वपन प्रवणेन।भदानु षानरक्षणेन प्राचनेन कत्वा ठम्यः प्र-

-- --~ ~न = = --9 नकद

१क, ङ. "त्मा" \२क. ख. तमू ग. इ. च. सष. "ङिन्न ४. ख. तनूं,

[ भ०३ख०२] पण्डकोपनपत्‌ ४१

इव पटादविधायां सत्यापाविमवतीस्वर्यः | तस्मादन्यस्यागेनाऽऽतसमराभषा- यनवाऽऽत्पराभस्ाधनमित्ययः ३॥

नायमात्ा बलहीनेन टश्यो प्रमादात्त- पस्चो वाऽप्यलिङ्गात्‌ एतेरुपयेरयतते यस्तु वद्रास्तस्यष आत्मा विशते बह्मधाम॥ 9

आत्मरप्रायनासहायभूतान्यतानि साधनानि बलखप्रपादतपांसि छिङ्क- युक्तान सन्याससाहतानि यस्मादयमात्मा वरकदीनन वरप्रहीणेनाऽ5- त्पानष्ाजनतवायहागन छभ्यो नापि छोफिकपुत्रपन्वादिविषयसङ्नि- पत्तम्रमादात तथा तपसा वाऽप्यालङ्ालिङ्खराहतात्‌ तपाञत्र ब्रानम्‌ रङ्गः सन्यासः सन्यासराहेताञ्ज्ञानान्न कभ्यत इत्यथः पएतेरुपायवटा, पमादसन्यासङ्गानेयेतते तत्परः सन्भयतते यस्तु विद्रान्विवेक्यात्मविततस्य विदुष एष आत्मा विश्वते संमविश्चति ब्रह्मधाम ४॥

सेप्राप्येनमृषयो ज्ञानतृत्ाः छतात्मानो वीत- रागाः प्रशन्ताः ते सर्वगं स्वतः प्राप्य पारा युक्तात्मानः सवमेवाऽऽविशन्ति ५॥

कर्थं ब्रह्म संतश्रत इत्युच्यते संप्राप्य समवगम्यनमात्मानमृषयो दशन. वन्तस्तनेव ज्ञानेन त॒प्ता बल्चेन तर्चिसाघनेन शरीरोपचयकारणेन कृता- त्मानः परपात्मस्वरूपेणेव निष्पन्नारानः सन्तः वीतरागा विगतरागादि- दोषाः १७।न्ता उपरतेन्दियाः एवमता! स्वगं सवेग्यापिनमाकाश्च- बत्सवतः स्तर प्राप्य नोपायिपरिच््छिनेनैकदेशेन तहिं तद्रहयबादय- मात्मत्वेन मातेपद् धारा अल्यन्तविवोकेनां यक्तात्पाना नित्पसपादेदस्व- भावाः सवेमेव समस्तं श्रीरपातकाडऽप्याविन्चान्व भिन्ने पटे घटाकाश्चवद-

विधाटृतोपाधिपरिच्छेदं जहति एवं ब्रह्मरिदो ब्रह्मषाप पविक्चन्त ५॥

मातेव ममक्षरूपर्थवस्थित इत्यमेदान्‌ तध. नतव छम्यो कर्मगेलय्भः

वा माति(मन्र) भथ्यन्ञानानामभाव्यतालक्षणोऽपिश्यः अलिङ्कादिति कथम्‌ | इन्द्रननक्रणर्गेप्रतीनामप्यातमलमश्रवणात्‌ सत्यम्‌ सन्यासो नाम सवै त्यागामकेस्तेषामपि स्वत्वामिमानाभावादस्त्येवाऽऽन्तरः सन्यासो ब्य लिङ्गमवि. वहितम्‌ “५ सिङ्ग घमेकारणम्‌ 1! इति स्मरणात्‌ ४॥९॥

४४ आनन्द्गिरीषवदीकासंषश्ितश्राकरभाभ्यसमता- [मु* १०२]

वेदान्त विज्ञनसुनिभशिनाथाः संन्यासयोगा- यतयः शुद्धस्वाः ते बह्मटोकेषु परान्त- काले परामृताः परिमुच्यन्ति सर्वे ६॥

कंच बेदान्तजानितािन्नानं बेदान्ताविज्गानं तस्यायेः परमात्मा बिद्रेयः सोऽथ सुनिथितो येषां ते वेदान्तविद्नानसनिविताथीः ते संन्यासयो- गात्सवेकपपरित्यागरघ्षणयोगात्केवलव्रह्मानिष्ठास्वरूपाग्रोगा्यतयो यतन- छाछाः शुद्धसत्वः शुद्धं सक्तं येषां संन्यासयागात्त श्ुद्धसच्वाः तै ब्रह्म- ोकषु संसारिणां ये परणकारास्ते परान्तास्तानप्य मुपु्णां संसाराव- साने देहपरित्यागकालः परान्तकारम्तस्मिन्परान्तकारे सापकानां बहुत्वा- द्रष्मेब रोको ब्रह्मढोक एकोऽप्यनेकवद्टृश्यते प्राप्यते वा अतो धहुवचनं वब्रह्मोकेष्विति ब्रह्मणीत्ययेः परामृताः परमगृतमभरण- धमक ब्रह्माऽऽत्मभृतं रेषां ते परासृता जीवन्त एव ब्रह्मभूता; पराएृताः सन्तः परिमुच्यन्ति प्रि समन्तात्मदीपनिवोणबद्घटाकाश्चवच्च निषत्तिमुप- यान्ति परिुस्यन्ति १२ समन्तान्ुच्यन्ते सरे देशान्तरं गन्वन्यमपेक्षन्ते

ककन नापिवाऽऽकाश्चे जले बारिचरस्य पदं यथा दृश्येत वथा ज्ञानवलां गतिः

4 अनघ्वगा अध्वम्‌ पाराखष्णवबः हति श्रतिस्पृतिन्यो दश्चपरिच्छ्ला हि गतिः ससारा्ेषयेव परिस्छिन्नसाघनसाध्यतवात्‌ बरह्म तु सपस्त- स्वान्न देशप्रेच्छेदेन गन्तव्यम्‌ याद हि देश्परिच्छिन्न बरह्म स्यान्ूतद्र- व्यवदाद्यन्तबदन्पा श्रतं साबयवप्रनित्य कृतकं स्यात्‌ स्वेवविषं ब्रह्म मवितुपहोति अतस्तत्र कि सेब देशचपरिच्छिन्ना भवितु युक्ता अपि चाविद्या दिसपसारबन्धापनयनम्ब मोक्षामच्छान्ति ्रह्मविदो तु कायभूतम्‌॥६॥

गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सवे परति देवतासु कमाणि विज्ञानमयश्च आत्मा परेऽत्पये सवं एकी भवन्ति ७॥

श्रैष्कम्द्साहत्य विव)प्ततं प्रलपस्य वर्दिक्रताग्च्द्वते यथा तनः सामान्या.

पत्तिस्तदरदित्याह-- पदी पानबाणबादिति | पद्‌ पादन्याप्प्रतिनम्बं दश्येतामा- वदेवेत्यषः अध्वस्विति सेसाराध्वनां पारायेष्णवः पारायितु समापपिदुमिच्छ- न्तात्‌ समािकामा अन्वगा भवन्तीत्यर्थः तकं ताऽपीहेव मोक्षो वक्तभ्य इत्याह -+ देषपरिष्िन्ा ह॑स्वादिना १॥

[मृ०६ल ०९) पुण्डक।पनिषच्‌ | ४५

किच मोक्षकर चा देहारम्मिकाः कलाः भाणायास्ताः स्वां स्वं प्रतिष्ठ गाः स्वं स्व कारणं गता भवन्दीत्ययेः प्रतिष्ठा हाति द्विती याबहूबचनम्‌ पच्छदश पशचदश्रसख्याका या अन्त्यप्रश्षपरिपटिताः प्रसिद्ा देवा देहा- भयाथष्षुरादेकरणस्थाः सर्वै प्रतिदेवतास्वादिस्यादिषु गता भवन्वीस्यथेः यानि य॒मष्चुणा छृताने कमाण्यमप्रहृत्तफलानि परदत्तफरानापुपमोगेनेष क्षी यमाणस्वादिन्नानमयश्चाऽऽत्ाऽविदयाढृतबुद्धचाद्चपाधिमात्मलवेनं मत्वा न- ादिषु सृयोदिपततिबिम्बद्दिह प्रविष्टो देहभेदेषु फणां तत्फकाथत्वात्सह तने विह्गानपयेनाऽऽत्मना अतो विज्ञानमयो विह्नानपायः एते माणि विज्ञानमयशाऽऽत्मोपाध्यपनये सति परेऽन्ययेऽनन्तेऽक्ये ब्रह्मण्या काश्चकर्पेऽजेऽज ऽन नतरेऽपृतेऽभयेऽपूऽनपरेऽबहविष््रये शिवि श्चान्ते सर्व एकी मवन्त्यविशेषतां गच्छन्त्येकत्वमापश्चन्ते जदछा्चाधारापनय इव सूया- दिपतिबिम्बाः सूय घटाचपनय हवाऽऽकाशे घदाद्याङाश्राः

यथा नयः स्यन्दमानाः समुदेऽस्तं गच्छन्ति नामख्ये विहाय तथा विद्रानामरूपादिमुक्तः परात्परं पुरुषमुपोति दिष्यम्‌

दिच यथा नधो गङ्मधाः; स्वन्दभाना गच्छन्त्यः सदयदरे सुद्र पाप्यास्त- मदद नमविरेषात्मभावं गच्छान्ति प्राप्युवन्ति नाम रूपं नामरूपे विहायः हित्वा तथाऽबिधाङृतनापरूपादिषक्तः सन्विदरान्परदक्षरात्पू्ोक्तात्परं दिष्य पुरषं यथोक्तरुक्षणधुपेत्युपगर्छति

स्वाः प्रतिष्ठाः प्रति गता मवन्तति मूतांशानां मोतिकानां महाभूतेषु ख्या ददतः अन्त्वमश्नेति ाह्मणग्रने षषठमशन प्राणाद्या याः कठाः पठता इत्यथः। मायामयमहामूनानामशाव्टनमैरजीवाविद्यामयमूतसृक्षेः प्रातिभ्विकेरदृष्टसहकृतेः भाति- सिकाः प्राणादय जरम्यन्ते ते कुक्षेः सूय रिमिरपिष्ठीयन्ते कमण ` मोगेनावसामि ते देवाः स्वस्थानं गच्छन्ति यचच प्राततिसखकं, स्वाविद्याकाय तश्च सरवै ब्रह्मैव सप्त हत्याह--यानि चेत्यादिना

१यख.ग, द, च. भ. क्ष, ल, गत्वा.

४६ ˆ भनन्दगिरिषृरटकासवह्ितिशाकरभाप्यसमेता- [म०६त६०]

प्षयोह वै तत्परमं ब्रह्म वेद ब्रह्मेव भवति

नास्याबह्मवित्कृटे भवति तरति शाकं तरति पाप्मानं गुहाय्मन्थिष्या विमुक्तोऽमृतो भवति ॥९॥

ननु श्रेयम्यनेके शिष्नाः भरसिद्धा अतः दशानामन्यतमनान्यन वा देषा- दिना बिध्नतो ब्रह्यविद्रप्यन्यां गतिं मरता गच्छति ब्रह्मेव षिध- येव सवेप्रठि बःधस्यापनीतत्वात्‌ अविद्याप्रिबन्धमाजो हि मोक्षा नान्यः प्रतिबःधः नित्यत्वादान्पभरत्वाच्च | तम्मान्स यः कथिद्ध वे लोक तस्प- रमं ब्रह्मवेद साक्षादद्मेवास्मीति नान्णं गरि गच्छाति दवरपि तस्व ब्रह्मानि परति विघ्ना शक्यते कतुम्‌ आला द्येषां भवति तस्मा- ह्रह्य विद्रान्ब्रह्मब भवति | फिच नास्य विदुषोऽब्रह्मविछुटे भवति किंच तरति शोकमनेकेष्टवेकर्वनिमित्तं मानसं संतापं जीवन्नेवातिक्रान्तो भवाति तराति पाप्मानं धमाघमोख्यं गुहाग्रन्थिभ्यो हृदयाविचाग्रन्थिभ्यो विमुक्त सक्ञमृतो भवतीत्युक्तमेव मिधयते हृदयग्रान्थिरित्यादि

तदेतरचाऽयक्तम्‌--करियावन्तः श्रोतिया ब्रह्मनिष्ठाः स्वयं जहत एके श्रद्धयन्तः तेषामेवेतां बह्मवियां वदेत गिरोव्रतं बाधे वयेस्तु चणिम्‌ १०

0 =

अथेदानीं ब्रह्मविद्य।सप्रदानविध्युपप्रदश्चनेनापसंहारः क्रियते | वदेत- द्वि्यासंप्रदानविधानमृचा मन्त्रेणाभ्युक्तपभिप्रकारितम्‌ क्रियावन्तो यथो- तकपोनुष्ठानयुक्ताः श्रोत्रिया ब्रह्मनिष्ठा अप्रस्पिन््रह्मण्यमियुक्ता; परब्रह्म बुभृत्सवः स्वयमकर्षिमेकषिनामानम््रिं जुह्वते जुह्वति भ्रद्धयन्तः

च,

एतदुगरन्थद्वारकवियाप्रद्‌नेऽय विथिराथवाणिकानामिति प्रजृतपरामशैकादेतच्छन्दाद्व- गम्यते ग्रन्थदरारेण विद्याया; प्रकृतत्वं मवान्न सवत्र ब्क्षविद्यातरप्रदानमिति सृचयन्नाह-

रा-क + ~ ~~ ~ = = ^ ७-७०-५ > (1) ------+ ~न न° ~ पात ५५०७१००५ 99 > 97 जक

१ग. इ, च. क्ष, 'कृच्छरषिं अ°।

[भु०३स ०२ पण्डको पनिषत्‌ ४७

भधानाः सन्तो ये तेषामेव संस्छृतात्मनां पात्रभूतानापेहां ब्रह्मविथां बदेव बरूयाच्छरोव्रतं शिरस्यश्निध।रणलक्षणम्‌ यथाऽयर्वणानां वेदव्रतं प्रसिद्धम्‌ यस्तु येच तच्चीणं विधिवययाविषानं तेषामेव १०॥ तदेतत्सत्यमूषिरङ्गराः प्रोवाच नेत- दर्चणेवतोऽधीते नमः परमक्र- पिशा नमः परमकरपिष्यः ११॥ इति तर्तायमुण्डक द्वितीयः खण्डः

[व

भदे कणभिरिति शानिः

इत्यथववेदौया मृण्डकोपनिषत्समाप्ता

णे. (८

तदेतदक्षरं पुषं सत्यपृषिरङ्घरा नाम पुरा पूवं शानकाय विधिवदुपसं-

कलाय पृष्टवत उवच तद्रदन्य)ऽपि तयेव भ्रयार्थेने युपक्षवे मोक्षाय विधि. बदुपसन्नाय ब्रूयादित्ययः नेतदग्रन्थरूपमचणेत्रतऽचरितव्रतोऽप्यघीते पठति। चीणेव्रतस्य हि विध्रा फलाय सेस्छृता भवतीति समाप्ता ब्रह्मविदा सा येभ्यो ब्रक्मादिभ्यः पारम्पय॑क्रमेण सपराप्ता तेभ्यो नमः परमक्रषिभ्यः।

परमं ब्रह्म साक्षादृदृषटवबन्त ब्रह्मादयोऽवगतवन्तश्च ते परम्षयस्वेभ्यां मृषऽपि नमः द्विवैचनम॑त्य।द्‌ राथ युण्डकसमाप्त्ययं ११ इति तृती यपुण्डकोप(नेषद्ध्ये द्विव; खण्डः २॥

इति श्रीपद्रोविन्र मग गस्पूञ्यप।दशिष्यस्य परपहसपरेत्राजक चा.

४,

पस्य श्रीमच्छंररमगवतः ढृतावायप्रणमुण्डको- पनिषद्धान्य समापष्‌

एतां ब्रह्मविधां बदेतेति १० ११ इति तृतीयमुण्डके वितीयः खण्डः १॥|

हति श्रीमत्परमहंसपसिान काचायश्रीपदानन्दज्ञानमिर्‌ नितं मुण्डकोपनि- षद्धाप्यतप्र्यानं समप्तम्‌ याम =

ननन ~ क्क जन 8 1 पि

९, °मत्यन्त।द्‌*

भथं नारायणविराचेता मृण्डकोपनिषदीपिका (णी अको णनि जारायणपदददं नारायणपरायणः नरं नारायणे नत्वा नरे। नारायगाह्यः १॥ आथभ्रणरहस्येषु नानाश्खान्वितेषु तनुते तलुवाक्पेन निगृढ'ये्रद।पिकमू युग्म चीर्ण शिरोवरवेऽ६५य तेन मुण्डयते खण्डषट्‌क त्रिपुण्ड श्चानक्रय श्रुतः रः ततरोपनिषदां तावदनुवन्धचत्यम्‌ ्रक्षाबतां प्रवृरषथ गाप दध्म गुरूक्तितः ४॥ अत्र द्ोपनिषर्सष्टिञ्चतिरथवश्र खौ यानि | तदुक्तमधवपरिशिटे-'अष- विं्त्युपनिषदानि ब्रह्मवेदस्य पण्डा; प्रश्नाः रे ब्रह्मत्रिधा। क्षुरिका चूकिक। अथरैशिरः अथवेगिखा गमे पनि- षत्‌ पहापनिषत्‌ ९. ब्रह्मोपानषत्‌ १९१ माणाद्रैहत्रम्‌ १२ नादबिन्दु १३ बरह्मवि्दुः १४ अगृवविनदुः। १५ ध्यानबिन्दु; १६ तेजबिन्दुः १७ योगधशिख। ९८ योगतवत्छषू १९ नारुरुद्रः। २. काकापिर्द्रः २१ ता २२ एकदण्डी २३ सन्यसे; २४ -अआदणगिः। २५ दः २६ पर५६सः। २७ नारायण)पनिषदमू्‌। २८ नेदध्यं चः धपे उपनिषञ्ानं तादध्याद्रर५।ऽप्यु पिष दुपते वस्य विषयो ब्रह्म प्रयोजनं पक्त प्रये जनन विद्यायाः भकरिप पकशकङक्षणः सवन्धः। साधन- चतुष्टवसपन्नोऽधिकार। | सावनानि यय-दृदःमुत्रायफङ मोग्रं सग। नत्पा- नित्पवस्तुविकः शपदपादिसवन्मृपुद्ुतवं २।५ दयायाः स][पद्‌ायिकताम्‌- दनायाऽऽख्यायिकारूपमितिदा समाद तमा दवानामिति व्रह्मा विरश्िः। ब्रह्मा विरग्विद्वेन मेहत्वक्चन्द्रकवोगयो; व्रह्म भदः तपेऽध्यत्पवेद्‌न। पपु सूरिभिः विश्वः। देया हृद्रादयः अध्यात्मम्‌ व्रब्माऽता देव्‌! वागादयः प्रतिष्ठाऽ शयः | सभवियाभिन्पकदतुत्वादु अधरन्दोऽहारान्त नान्तश्च | पराह कथितवान्‌ छन्दसि काढानियम्‌ः भबदेत भावदत्‌ आश रऽङ्गिनान्ने स।$ङ्गरा मरदाजाय भरदराजगा-

(वि

राय सत्वव्नान्नं परा निगणबरह्मपदिपादिक। अव्र म॑ःघसाधन. दत्फङगुणबरह्मपदिपा रिका तयोः क५थ(रमे परवरा तमू बद-पस(- त्परस्मादबरेण प्रः परवरा ताम्‌ ~

५० नारायणविरविती--~

विधिषदुपसश्नः समिरपाण्षादिषरपणोपरगतः ३॥

दरे विये बेदिदञ्य इति यत्तद्रह्यविदो वदन्वीस्यन्वषः तत्राऽऽह--१२।- चैवापरा चेति अपराऽबरेतयथेः ४॥

स्वगोदिफरसवेङ्नानसाधनविष षाऽपरेत्याह- ऋमेद्‌ हत्यादिना |

पुराणन्यायमीपां साधमश्नाल्ञाङ्खःमिभिताः बेद्‌ाः स्थानानि विधानां षस्य चतुदेश्च

इति स्मृत्युक्ताः ब्रह्मवेदोऽथवेवेदः अथववेद इत्येवं वा पाठः| हति. हासादीनि पश्चाऽऽचार्यैनं व्वारूवातानि तेन प्रषप्तानीति गम्यते अव परेति परा विधा ब्रह्मप्ताक्षा्कारः नतु वद्धेतुभूतो बाक्यसदमे।ऽपि परा विवक्षिता अन्यथा ऋग्ेद(दि व्यता स्यात्‌ वया हि ब्रह्म पराप्यते! तदाह--ययति ५॥

अद्रेशयं ज्ञान न्द्रियाविषयमग्रद्य कमन्दरियातिषयम्‌ यद्धा अद्रेहयमद्दप चश्चुरविषयम्‌ दञ्चिर्‌ परप्षणे ' ण्यत्‌ , छान्दस ऋकारस्य रेभाषः। अग्र हयमिन्द्रवान्तराविषयम्‌ अगेत्रपपृलम्‌ अचक्षुःभोच ब्रानेन्दिसरदहितष्‌ अपागिपादं कभ॑न्द्रिषरहितम्‌। नित्पपविनाय। विं विविधं भवति प्राणि- भेदेन सवगत व्यापक परिपहषन्ति षीरा ययासा परेत्यन्बयः। यद्पेष्य स्वाभिन्नस्वमिन्नकायसषटिससारयोचेषान्ता = यथोणेनाभिरित्यादष, पृथिवी पुरषान्ताञ्चषः 8

ऊभनाभिटेषाकीटः गृहन उपसंहरति ओषघयः स्वाभिनाः सवो जं।बतः कशचरोमान विजास्(यानि ७।॥।

सृष्टो क१नेयम्‌।य मन््रमाह-तपतेति तपो बाय व्यस्य ब्गानमयं तपः इत्यक्तेः ५१ वहु स्यामितीक्तणवद्धवाते ब्रह्माप्षरम्‌ अन्नपव्प्रादृतं सवमागप्तावारणपू प्राण। दहेरण्यगमः प्राणान्मन; सकरपविकस्पसश्च. यनिणयाद्य।ःपक्म्‌ मनसः सत्य ॑भ्र॒तपञ्चक्रम्‌ वतो रोका रोकभ्यः कमज तेषु चामृतं भोम ।वनाञननश्वरं फं जायते

उक्तभवायेमपसहाररूपेण द्विवीयो पन्ब अह-प्र इति स्वङ्गः सामान्यतो ता सवेविदूतिशेषत वेत्ता ज्ञानमयं ब्ानविकारं तपोऽनायासकृक्षणम्‌ ब्रह्म हिरण्यग५ः। नाम देवदत्त॥द रूपं शढ।द्‌ अन्न प्रह्यादि ॥९॥

इति श्रीनारायणकिरिचिताथववे रोयमुण्डक्रोपनिषदह्‌पिक्रायां प्रथ- ममुण्डक अ्रथमः खण्डः

भृण्टकापानेषदीपिका | ५१

अतयो्िथयोविंषयो संसारपोक्षाविति वक्त्रो ग्रन्थः दत्र निर्वेदाया- परविद्याविषयस्खाव दुष्यते-तदेतत्सत्यमिति सत्यमदिचथं फलङाविसंवाहि कं तत्सस्यपरत आह- मन्तरष्विति मन्त्रेषु प्रकाशितानि कमौण्वश्िहोग्रा्दीनि कवयो विष्ठादयोऽपररन्दष्टवन्तो यत्तदेतत्सत्यमेकान्तपुरुषायस।धनत्वात्‌ यद्रा तेदेतर्सत्वपिस्यस्यापसंहारः सत्यमबाध्यं तरेतायापृगयजुःसापस- महे ञेताख्ये युगे वा। बहुधा सततानि कर्मिभिः क्रियमाणाने अवो युं तान्याचरथ निवेसैयय नियतं नित्यं सस्यकामा यथामृतकमफलकमा भवन्तः एष बो युष्माकं पन्था मागः | सुतस्य स्व्यं निववितस्यक्मणः। रोके ेक्यवे हृदयते भुज्यते रोकः कभफटभू निपित्त सप्तषी कम. फटपराप्षय एष वो माम इत्यथः १॥

कमेषक।रमाह- यदेति रेङ।यते रोकं भवति चछङत्याश्यभागाबन्हरेण बिनाऽिहोतर तद भावात्‌ अन्यत्र ऽऽज्यभागयोमेध्य आबापस्यान आहुती) रतिपादयेतु अनेकाहपरय)ग पेक्षया ऽऽह) रिति बहुवचनम्‌ तस्व सम्य करणं दुष्करं विपत्तिबहुटं चति वैराग्याय २॥

यस्येति आग्रषण शरदि वसन्ते कतेव्यः कमेवित्तेषः आपप्तमानिति भूरादिस्पान्वान्हिनार्त। अभाकषिरेव छोक्ानां दक्षा अथवा रोकाः पित पिवामहमरपितापहाः पुत्रपौत्रपपौत्राधाऽऽत्मना सह सप्त तान्हिनिस्ति सेठति- विच्छेदात्‌ ३॥

पिषेवविष्यर्यप्र्रेः जिह्वा अनुषदति- कालीते

एतेष्यप्रिजिह्कामेदेषु योऽगनि्ोषाचरते कमांऽऽचरति आददान, इत्यस्य चरविना संबन्धः दैप्‌ शोषने श्रज्न्तः आत्मनः सच्छघयुदधं ब- स्म करोतीत्ययः अथवाऽनेकायश्ेति दायतिरेब खण्डने वतेते | हावः ककद्ानि र्वन्‌ अ।ददायन्नाददाना यजमानमाहुतयो वहन्तीस्याचासां भ्वाचर्युः आहूतयस्ं नयन्ति हन्ति सूयस्य रइमयो भूत्वेति शेषः नबन्तीत्वजा ऽऽह यत्रेति देबानां पतिरिन्द्रः भजापतिवां आ1हुदीनां स्वरूपपाह~ सूंस्येति इत्यमूते तृतीया | रदिरूपेण रविरहिमरूपाः सत्यो वहन्रीत्थयेः ५॥

कौदश्यः पएशही त्युक्त्वा ऽऽहुतय आह्ृयन्त्य इत्यथः एवं मियां वाच- मभिबदन्त्य इत्यन्वयः अ्चैयन्त्यः पूजयन्त्य; ब्रह्मरोकः स्वगे; रथात्‌ ६॥

एवत्कर्मफखनिन्दां नि्भदायाऽऽह-- वा हीति ब्ञानरदिता इवि छेषः

५२ नारायणबिराविता-

पुषा नाबोऽय पुषन्ते नदयन्त्यनित्या इत्यर्थः हि यस्मादेतेऽश्डा अषाः | अष्टादशाक्तं षोडशत्विजः पत्नी यजमानश्च तेषामुक्तं तत्साध्वमवरं केष- छमन्ततो येषु सन्नेषु कमे वतेते यदुक्तम्‌-““सप्तदशावराश्तर्विश्ातिपरमा ऋत्विजः इति यद्रा अवरं हने ज्जानरष्ितं भयः श्रेखस्कारणं ये जना अभिनन्दान्त मन्यन्त | जरामृत्युं जरासहितं मृत्युम्‌

अविध्यायामन्तरेऽविद्यारूप अवरणे स्वयं धीराः स्वयमेव विय दशाः परेरका गरुनिरवेक्षा जङ्घन्यमाना भृश्चं पीड्यमाना जरा रोगाध्नेकानयथेजाते। परियन्ति परितः स्वगनरकादां यन्ति गच्छन्ति ण्डा अन्ना अन्धनेवाचेत- नेन प्रकृतेन कमणा परियन्तत्यन्वयः यथाऽन्धा इति षष्टान्वस्वेषापपि दिशेषणमन्पेनेव नीयमाना इति ` षयमेव कृताया इत्यभिमानं कुषेन्ति वाडा अत्नानिनः यथस्मादेवं कर्मिणो प्रवेदयन्ति तत्वं जानन्ति रागात्कपेफटरागामिभवनिमि- तम्‌ ९॥

इषापूतपिष्ठं यागादि श्रोतं कमे स्मा वापीकूपतडागादि सु तेन मत्वा पुण्यनात्पच् शरीरं बध्वा अनुभूस्वोति पठे तु सुरते सति फपमेफरपनुभय छन्दसो स्ववभावः पमं लोकं मनुष्यलोकं हीनतरं वा मनुभ्वतोऽपि दीनं वा वियंङ्नरकादिलक्षणं करमशषेषवश्ेन विश्षन्ति १०

वानपरस्थसंन्यासिनोषहस्थसाधूनां विश्षेषमाह-तपःधद्धे इति तपः स्वाभमविदितं कभ शद्धा दिरण्यगमादिविषयास्तिक्यबुद्धिपएर्विका विधा ते ये हुपवसन्त्यरण्ये तपःषद्धे भितास्तृतीयाश्रमिणो ये शान्ता उपरव- करणग्रामा विद्वांसा गरहस्थास्र ब्नानप्रधानाः सन्त उपवसान्ति मोगांस्त्यजन्ति। ये भक्षचयां चरन्तो यतय उपवसन्त्यपारेग्र्ा इत्यन्वयः तेषां फषट- माह- सयति ! सथद्रारेणोत्तरेण पथा विरजाः क्षीणपुण्यपापकमांणः सन्तः रजःशब्दोऽज।कारान्तः ते वत्र प्रयान्ति यत्र सत्वदोकादां पुरुष प्रथमजोऽव्ययारमाऽऽसंप्तारक्षयात्‌ एतदन्तः ससारगतयोऽपरबिधा. गम्याः ११॥

इदानीं साध्यसाधनरूपास्संसारद्‌ विरक्तस्य परस्यां विधायामाषेकार- परददीनायैमाह-परीष्येति निर्देदमायप्रराग्यं गच्छेदिते विषे; | वैराग्ये हेतुमाह~- नास्तीति कृतेन कमेणाऽकृतों नित्यो छोकों नास्ति वद्ित्राना- येमदतनिरयत्रहम्नाना्यं गुरभेवाभिगच्छेतु अनेन स्वयं धीरा इति षरि- हृतम्‌ सपित्पाणिः पुनरुपनयनायम्‌ | श्रोत्रियेषछन्दोऽषीते छन्दसः भोध-

पुण्डकोपनिषदीपिका ५३

भाषा षच प्रत्ययः | षाक्यार्ये वा पदवचनम्‌ प्रवक्तारपित्वयेः | बह्म निष्ठ षरह्मेकाग्रचित्तमित्यर्थः १२॥

उपसन्नायापगताय सम्यग्यथाशास्चं श्पागम्बिताय बाह्मन्द्रियोपरमयुक्ताय येन विन्नाननाप्षरमद्रेश्यादिविशेषण परुष पणं पररश्चयं षा-सत्यं परमाथस्व- भावे यन ज्ञानन वेद्‌ [बजानाति तां ब्रह्मविदां तस्वतां यथवलप्रावाच प्रत्र यादित्ययेः आचायस्याप्ययं नियमो यन्न्यायप्ाप्िष्यस्य निस्तारणम- विद्याया इवि भावः १३॥

इति मृण्डकापनिषद्‌ पिकाया प्रथममृण्डके द्वितीयः खण्डः हृति नाराय्णीवर्शाचते मुण्डकोपनिषद्वीपिकायां प्रथममुण्डकं समाम्‌

परबिधादिषयब्रह्मविन्नानाथ उत्तरो ग्रन्थः अत्वन्तपरोक्षत्वात्कषं नापर प्रत्यक्षवत्सत्यमक्षरं प्रपयेरन्निति दृष्टान्माह-ययेति हे सम्प सोमम. हेति कोपलत्वादिति साम्बः, सोमाद्यः इदं शौनकं प्रस्यङ्किरसोक्तं संबेधनम्‌ बिग्फुरिङ्का इत्यन्न स्फुरतिस्फुरत्योर्निरनिदिभ्यः ' इत्यनेन वकटिपकःत्वारषत्वामाबः | भावा जीवादयः जीवोर्पत्तिस्तु घटाकाश्रस्येव महाकाशादोपाधिकी वदितव्या १॥

दिग्यो द्योतनदान्स्वयज्योतिषटर्तु दिवि स्वात्मनि मवो बा दिष्य अदौक्षिफो वा दिव्यः सह्‌ बाह्माभ्यन्तरेण वतते सबाद्माभ्यन्तरः अजः सवेमाबविकाराणां जनिमृत्वात्तत्मातषेषेन सर्वे भावविकारा जायतेऽस्ति दर्घते विपारेणमतेऽपक्षायते नत्यति चेति यास्फाक्ताः प्रतिषिद्धाः यथपि देहाद्यपाधेमेददृष्टीनामविद्यावश्चादहमेदषु सप्राणः समनाः सेन्द्रियः सबिषय इव प्रत्यवभासते रटमप्रखादिमादेवाऽऽकाच्चं तथाऽपि तु स्वतः परमा्थद्ष्टीनामपाणोऽक्रिवाश्क्तिरमनाः संकरपादिज्नानश्चक्तिरहितः अनेन सजी बधर्मरहित श््युक्तं मवति अत एव श्रुः शद्धः अक्षरात्परतः परस्मादक्षरादनग्यक्तं प( क्तात्प )रः ^“ अव्यक्तात्पुरुषः परः इति मन्त्र. षणोत्‌ २॥

कयं प्राणादयो सन्तीस्यन्नऽऽद--एतस्मा दिति भ्ररीयते चेत्यपि द्रह- व्यम्‌ धारिणी दधात्यवश्यम्‌ आदस्यकाषमण्येयोणिनिः `

केव स्वजानिहेतुरपि त॒ सवमयभरत्याह--अभिरिति अश्न रोकः। असौ बाव ङोको गौतमाश्चिः " इति श्रतेः पषाऽस्योत्तमाङ्खम्‌ यस्य षिता उदघारेताः परसिद्ध वेदा बाग्धदयमन्तः करण 'वेश्वं समस्तं जगदस्य सर्व न्वःकरणविकार एव जगत्‌ मनस्येव सुपुपे मरयदश्चनाद्‌ जाग. रितेऽपि दत एवाश्निनिस्फुलिङ्घवद्धि परप्रषठानादस्य पदूम्यां जता पथिक |

५५ नाराथणविरवदा-

एष दवा दिष्णुररन्तः प्रथमः शरीरी बरोक्यदेहोपाधिः सर्वेषां मृतानामन्व, रात्मा सबभतेषु द्रष्टा श्रोहा मन्ता विज्ञाता सवकरणात्मा ४॥

पञ्चापिद्रारेण याः संसरन्ति परजास्ता अप्यस्पादेव पुरुषात्मनायन्त इत्याह-- तरमादिति तस्मास्पु रुषासजावस्थान विक्षेषरूपो धुटोकोऽर्बिस्तश्य विशेषण समिधि यस्य सयः समिध इव समिषः सूर्येण हि द॒रोक, स।मध्यते ततो हि दलोकाक्निष्पन्नात्सोमात्पजन्यो दरतीयाऽभिः समबति | ठस्माच्च पजन्याद्‌। धयः पृथिस्यां त॒वायाभ्ना सम्वन्वि। आषाघम्यः पुड- षाप्री हुत।भ्य उपादानभूताभ्यः पुमानप्नी रेतः सिश्ति योषितायां योषाभरौ पश्चमे सखयाप्त्यिवं क्रमण बह्काबहयः प्रजा ब्राह्मणाधाः परुषात्परस्मास्स- प्रसृताः समुत्पन्नाः ५॥

किंच कमेसाधनानि फलानि तस्मादेबेत्याह -तस्मारच इति नि. ताक्षरपाद्‌ावसाना नियत्ताक्षरपादा गायडयादिच्छन्दाविशिष्ठा मन्त्रा ऋचः साम पाश्चभक्तिकं साप्मक्तकं स्ताभादिगीहविाश्ष्म्‌ अनिवताक्षर- पादावसानानि बाक्यरूपाण यजषि ¦ दीक्षा पोञ्जञ्यादिलक्षणा नियमदबि- षा; यद्नाञ्चायुपा अत्रिहोत्रादयः। क्रतवः सयुपाः। अत्त एष च्िष्ट- प्रयोग करतुयन्नास्यभ्यभेति | दक्षिणायेफगवाद्यपारमिवसदस्वान्ताः संब- त्सरः काः यजमानः कतां रोका: फरमृताः ते विक्ेष्यन्ते सोमो यत्र येषु केषु पवते पुनाति कोकान्‌ यत्र सूयेस्तपति ते दक्षि. णोसरमागेद्रयगम्या विदरदविद्रस्कतृफरभूताः

दस्मात्पुरुषाहेवाः कमोङ्कभूता वहुधा वस्वादिगणमेदेन सम्बक्मसृवाः साध्या देबाविश्ेषाः मतुष्वाः कमोधिहृताः पशवो ग्राम्या आरण्वाश्च। ब्यांसि पक्षिणः भाणापानौ मनुष्यादीनां जीवनम्‌ व्रीहियवौ दविर | तपश्च कमाङकः पुरपसंस्कारटक्षणं स्वतन्त्रं फकसाघनम्‌ श्रदाऽऽस्वि- क्यबुद्धिः सत्यमनृतबजेनं यथागतं बचनं चपीडाकरष्र्‌ ब्रह्मचयैप. एाङ्कमथुन दजनष्‌ वेविश्वेविकठेन्यता

किच सप्तं छीषण्याः प्राणास्तेषां सप्तार्चष। दीप्ठवः स्वदिषयावद्ो- तननि ज्ञाना तथा सप्र समिधः सम विषया बिषयेहिं सपिध्यम्ते प्राणाः सप्त॒ हामास्तद्विषयविद्गानाने ^“ यदश््य बिन्नाने वज्जुहावि ` इवे शरत्थन्तरातु सपेम ठाका इन्द्रियस्यानाने इमेग्रह्णाम वाह्नः | येषु चरन्ति प्राणा इति विशेषणाच्च करं प्रणापानादवो नेत्दाहइ-- गुह्यकाः | प्राणा; गुहायां शरीरे हृदये गा भरते स्वापकाक इति रुर

पुण्टकोपनिषदीपिका ५५

कया निहिताः स्थापिता धात्रा सप स्त परविपराणिभेदं शर्पण्याः सर्वरूपा बहुरूपाः

येन रसेन भूतैः पश्चमिः स्थरः परििष्टितिस्तिषटते तिष्ठाति हन्वरास्मा हिङ्घः सृत्ष्मररीरं छन्तरारे शरीरस्याऽऽत्मनशाऽऽत्मवद्रषैत इत्यन्त- रात्ा।॥९॥

विभ्वं सवं विश्वं नाप पृरूषादन्याःकाचिदास्ति। अतो यत्पृष्टं ^ कस्मिशच भगवो चिन्नाति सवेमिदं चिज्ञातं भवाति "' इवि तदुत्तरम्‌ पुखपे इरति शुखुष एवेदं नान्यदस्तीति तन्नातं मबतीति विश्वस्वरूपमाह फम्‌ तपः कपािहोत्रादि तपो ज्ञानं जडाजडत्मकं जगद्रह्म परामृतमेब ततोऽन्यत्कारयस्व कारणाव्यतिरेकातु एतन्नगदारभक ब्रह्म स्वैपागिनां हृदि निहितम यो पेद सोऽविधाग्रन्िपन्नानवासनां विकिरति नाश्चयतीह जीवमभ्नेष मृतः सन्दे सम्य भियदश्चन १०

दति भण्डकोपनिपदीमिकायां द्वितीयमुण्डके प्रथमः खण्डः

अरूपं सदक्षर केन प्रकारेण विद्नयमपत आह---आपिरिति | आविराविभूत- प्रकाञ्चं संनिहितवागाद्यपाधिमजरति यता गुहाचरं गुहायां चरति हृदि चरति दृछचनश्रव्णादिषकारेः | पमरत्सवेमहच्वातु पदं शयते सर्वेणति सर्व- पदाथ स्पदत्वात्‌ कथं मदरपदभित्यत आह--जत्रेतदिति अर्पि संने- बेश्चितं रथनाभाविवार।! एजचकत्प्यादि भाणन्मदुष्वपश्वादि निपि- वननिमषादिक्रियावतु चकर।रादनिमिषश्च यत्तद्नेव ब्रह्माणि समापतमतदा, स्पदं सस्य जानथ हे रिष्या अवगच्छत सदसन्मृतामूवं स्थृटसूक्षमं तद्र्यतिरेकेण तयोरमावाद्यतमजानां विद्गानादन्द्रयकन्नानात्परं दूरे वतेते

रा खाना श्रत; बारहपातशयनार ॥९॥

खद्‌ चमा पिमत्‌ अ।चशम्द्‌ ईकारान्तः अणुभ्योऽणु स्थूकबियामग- म्यस्वात्‌ छोका भूरादयो छोक्िन। मदुष्याद्यः स्त प्राण इृचयादि। अन्वैतन्यो हि माणद्धियसतघातः प्रागस्व पराणामपि श्रुत्यन्तरात्‌ यल्राणा- दनामन्दशतन्यमक्षर तत्सत्यमार्बतय तरदद०्प मनस्ता माजावतव्यार्मत्वच। | हे सौम्य सोमाद्यश्छन्दासि 'स।पमदहति यः' शते सूत्रेण विद्धि बिद्‌ इष- क्षिरे चतः सपाघरस्व।॥

कथं देद्धम्यमत आह-षनुरिति अ।पानषदपुपानपस्ु भर्व ब्नपुषासानि

विहं सवतामिथ्यानेन तनृषवं इुद्धिकक्षण संषयीत सषानं इवात्‌ भाष-

५६ नाराथणविरविश ~~

म्याऽऽङृष्य सेन्धियमन्तःकरणं स्वविषयाद्िनिषत्य रक्ष्य एवाऽऽबर्जितं कुत्वत्ययः

यदुक्तं धनुरादि तदाह~-प्रणव इति धलुखया शरस्य र्ये प्रवेश्चकारणं तथाऽऽत्पश्नरस्वाक्षरे टक्स्ये प्रवेश्फारणपभ्यस्यपान आकारः अय मन्त्री ध्यानविन्दौ चाऽऽश्नातः। आत्मा जटसूय॑कादिवदिह पविष्ट देहे सवेवोध्य- परत्ययसाक्षी ब्रह्म पूर्वाक्तपक्षरमपमत्तन वद्यविषयोपरुब्धितृष्णामरमादवाज- सेन सवतो विर्न नितेन्दरियणेकप्रचित्तेन ब्रह्म रक्ष्यं वेद्धव्यं वेधनादृ्वं शरवत्तन्परयो भवेत्‌ ¡ यथा शरस्य ल््यैकात्मत्वं फठं भवाति तया देदादा- स्मपरस्ययतिरस्कारेणाक्षरकःत्मत्वं फकमापादयदित्यय॑ः। ठक्ष्यं सवगतं चेषे- त्या, ऋधयुयजबाणेनेत्यादि मन्त्रद्रयं विद्‌ थपाठे इश्यते सवेत्रेति श्विष्टेन्यांख्यातम्‌

अक्षरस्यैव दु क््यत्वात्पुनः पुनवचनं सुरक्षणायोपित्वमिप्रापेणाऽऽद-- यस्मिन्निति षं समातं प्रणेवागाद्मिः करणेजनय जानीत हे डिष्या आत्मानं भत्यक्स्वरूष न्न त्वाऽन्या वाचोऽपर वे्ारूपा विमुश्चथ पारेस्यजव यत्र।ऽमृवस्येष सतुमक्षस्य संतुरिव सेतुः ससारमदहादये रुचरणटेतुत्वात्तमेष बि।द्‌त्वेतिश्चत्यन्तरात्‌ ५॥

सहाः समविष्टाः यत्र यस्मिन्हदय नाङ्यस्तनराते षः एष प्रहत आत्मा चर॑ चरत्यन्वहृद यमध्ये जायमान इव जायमानोऽन्वःकरणोपाध्यनु- बिध। त्वात्‌ बद्न्ति छक्का दृष्टे जावा मग्धो जाब इति ओमि- रथबम्‌;कारारम्बनाः सन्तो प्यायय चिन्तयत पाराय प्रकूट(य तमसः पर

स्तात्‌ ससारमहो ब्रीत। यो गन्तञ्य; प१२९।५यादिषयः कर्मिन्मदिष्ठिव हत्य अ।ह-यः सवेन्ञ इति स॑ विन्द्‌।प कमते सवबिरपमान्याबेव्रेषमा-

बेन बा वेदनम्‌ दन्य सदेवद्धिभत्यययःतके अद्यपुरे बक्मणथेतन्यस्य स्थाने हृदयपुण्डरीके व्योम्न्पाकारे पण्डरकमध्यस्ये परपिष्ठित उपकम्यः। पने(पयो दत्तिमिरेव विमान्य इपि भनउपापेत्वासाणश्चरीरनेवा पराणानां करीरान्तरं परति भापकः १पितोऽने पत्यदं मुञ्यपानेऽन्नेन बिन। दह त्यागात्‌ हृदय बुद्धि एण्ड कच्छिद्रे स्(नपाय समवस्थाप्य हृद्‌ वाबस्वा- नेन ह्यात्मनः स्थितिरने वदाल्मतस्यं बदिन शस्गाचाय।पदेश्जनिषेन ्रानेन इमद्मध्पानवेराग्यसंस्छृतेन परि स॑दः पणं पदयन्त्युपरभन्वे पीरा

बिबेकिनः 1

ण्ट पनिपद्रपिकि | ५१

क्रियावाश्त्रानध्यानवेराग्या चषःयुक्तः। सपाप्रान्तपाद आस्मग्तिरव कड्‌ त्यक्तः एष सन्यास ब्रह्म -यध्वालनिष्ठानां बरिष्ठ गरिष्ठः अष्ठः॥४॥

इदानीं स्यादाने भिक्षोः चम्यम्नानसहकारीणि विदघावरि-सत्येनेति मृषाव दनत्यागेन तपसा «८ गनस्रेद्धिवाणां हमक्काग्य परमं तप,” इवि सृतिः तेन तपसा तदेवःऽऽ०."ग्‌कनानुकूं चान्द्रायणादि सम्पभ््ा- नेन यथा भूतात्मदशनेन नित्यमिति समैत्र स,वध्यते | क! सावात्मा एतैः साघनैरेभ्यतेऽन आ1ह-अन्तःकषरीर हति शरीरमध्ये हृद याक्राश्च इत्ययः | ञ्यो तिमयो सेव्मवणः ¦ शभ्रः। शद्धः प्षीणदोषा रागदरषपाहराहिनाः॥

सत्यारूयसाधनस्य स्तुतिमाह -सन्स्मकति सत्पवाज्ञयाति नारृतं नानु- तबादीत्ययः सत्येन यथाभूरवादन्यवस्थया पन्था देबयानाख्यो विततो विस्तवीणेः येन यथाभूतसत्पारित्वेनाऽऽकमन्त्याकभन्त ऋषये दृश्ेनव- न्व आद्ठकमा विगरतृष्णा यत यसमिन्सत्पवातवे रत्परमायेतचत सत्यस्यो- तपसाधनस्य संवन्ि साध्य परमं प्रकृष्टं निषानं पुरुषायेरूपेण निधीयत इति निधानं वतेते तत्र चयेन पथा क्मान्ति सस्येन हितत इदि पूर्वेण संवन्धः

कि तद्र किंधम॑कं चेत्यत आद-वृहचेति विविधमादित्वचन्द्राधाकरिण भाति दीप्यते दूरल्छदूरेऽविदुषामगम्यत्वात्‌। अन्तिके समीपे विदुषामात्म- त्वात्‌ सदौन्तरत्वाच्च पश्यत्सु चेतनावरिसतरहैव दुरे निहिते र्तं गहायां बुद्धिरक्षणायाम्‌ ७॥

देवैरिन्दिथैः अप्ताधारणमुपलबन्धिशाधनपाह--ज्ञानति अ।त्पाचवोधेन विश्चद्धसस्वो निर्मटाम्तःकरणस्ततस्तस्मारसत्वाननिष्कटमव यवमेद्‌र हितं ध्यायपानधिन्तयन्‌

सौ चेतसा वेद्योऽत आह-यस्मिन्निति। सर्मिज्शरीरे दृत्पगरे पाणो वायुः पश्चघा ग्यानादिभेदेन कीटेन चेतसा बदिवन्य इत्यत आह-प्रणेरिति। प्राणैः सहन्धियेशित्तं सवेमन्तःकरणं प्रजानामोतं व्याप क्षीरमेव सहेन काघुमिवाभनिना सर्व दि परजानाबन्तःकरण चेतनावत्मसिद्धं कोके | यस्मि भित्ते विश्चदधे शोकादिमटविषुे विभवति विशेषेण स्वेनाऽऽत्मना भवत्या- त्मानं परकाश्चयतीत्ययः ९॥

एवं सवात्मानमात्पसयेन भतिपन्नस्तस्य सवोत्मत्वादेव सवावाक्षिकक्षणं फठमित्याह-य यमिति ठोकं पित्रादिलक्तणं सेषिभाति संकरपयति जयते

8१ नारायणविरविता-

पामि यादे पितृोककामो मधति संकस्पादेषास्य पितरा सयुर न्वे शत्या दिश्चत्यन्वराव्‌ अचेयेत्पादपरक्षारनश्चश्षणनमस्कारादिभि।॥१०॥ इति मृण्डकोपनिषद्‌ीपिकायां तृतीयमुण्डके प्रथमः खण्डः १॥। सोऽचेको बवेद्‌ जानाति यथोक्तरक्षणं ब्रह्म धाम सथेकामानापाशषदं निहतमपितम्‌ यचच स्वेन व्यातिषा भावि शयुं शुदं पुरषमालन्ने परमि देवमकामा विमृतितृष्णारहिताः सन्तः शुक्रं बीजं शरीरो पादानकारणमतिवः- हन्त्य तिगिरछान्त धीरा षौमन्वः। अपुनर्मवमिच्छस्तं पूजयेदिति मा४।।१॥ कामरयाग एष प्रधानं साघनपिति दशेयति-कामान्य इति | भन्थपनस्तस- दुर्णािन्वयमानः कमेभिः काम्यकमभिस्तत्र त्र स्वगेनरफादो पयोप्काप- र्या कामरवेन पारे सबन्तत आप्ताः कापा येन तस्य कृतस्मनो बिधवा परेण रूपेण कृत आत्मा यस्येहेव तिष्ठत्येव शरीरे कामा जन्पहेतवः भविद्धी, यन्ि नयन्ति २॥ यदेवं सवेराभास्परम आत्मकामस्तहिं तदछामाय प्रवचनादयः उपाव बादेर्येन" कतेभ्या इति पाक्त इदयघुच्यते- नायमिति भषचनेन बेदश्ाच्ा- ध्ययन वाहट्येन मेषया प्रन्थायेधारणशक्त्या बहुना शतेन भूयसा कस्- यौ वघारणन केन तिं ₹भ्यत हत्यत आह-यमेवेति यं साधकमेवाऽऽ- त्मा हृणते वरं ददाति पयति तेन कभ्यः ये साघु निनीषति तं साधु कारयति यमसाधु निनीषति वमसाधु कारयति ? इति श्रुत्वन्तरावु कं दणुत इति चेत्तत्र तन्त्रणदमवोत्तरम्‌ यं परसिद्धमारमानमेष साधको वृणुते मजा दङ्‌ संभक्तौ संभाक्तः सेवा तेन ठभ्वः ^ स्वकमेणा वमभ्कर्यं सिद्ध बिन्दति मानवः" इति स्मृतेः तस्मादन्यस्यीगेनाऽऽत्मलामप्राये- नैबेकाग्रतयाऽऽर्मङामसाधनमित्यथः विद्रणुते परकाश्चयत्यवियाबर्डिनां स्वां तनुम्‌ २॥ आस्ममायनासहायमूतानि साधनानि बलापमादव्पाक्षे शिङ्कयुक्तानि सेन्याससहितानीत्याह--नायमार मा बरुहीनेनेति बक्ीनिनाऽऽत्मनिष्ठाज- नितर्वीचदहीनेन भमादातपु्रपश्वाधा सङ्खादरिङ्कास्संन्यासरहिवाचपसो ब्वा- नात्‌ एतैरूपायेवराममादसंन्वासन्गाने विंदरान्वियेक्यास्माबि सस्यं विदुष एषं आत्मा जीबो ब्रह्माख्यं धाम विश्चते मविशपि ४॥ कयं जन्म भविश्दीत्याशञङ्कयेतिषेनात्तरयति- प्राप्येति छृतात्मानः परमात्परूपणेव निष्पशात्मानः सन्तः सर्पे सं्बैव्यापि स्वेतः सर्वत्र भराप्व नोपाधिपरिच्छकेनेकदेशेन युक्तात्मानो नित्यं समारिविस्वभाषी

पण्टकापनिषरद पिका ५७

अस्व पर्पतिमन्ञानस्व फरपराह- मिद्य इति हृद यग्रन्थिरवियावासना- मचय बुद्धधाश्रयः ^“ कामा येऽस्य हृदि स्थिताः” इति ्रस्वम्तराव्‌ कमोणि श्रक्तनान्यग्रहत्तफल।नि त्वेतञ्जन्मारम्भकारीणि परदृ्तफरत्वात्‌ प्रसरे परं कारणास्मनाऽवरं काय।त्मना तस्मिन्पाक्तादहमस्मीवि दष्टे संसारकारणोच्छदान्धुस्यत इत्यथ;

उक्तस्येवायेस्य संप्तेपाभिध।यका उत्तरे मन्त्रास्रयोऽपि दिरण्ममे ज्योति- भये बुदिङ्गानपरकाशे पर उत्कृष्टे परमातमस्वरूपोपलान्षिस्यानत्वाव्‌ कोत्र कोश्चतुस्ये पृण्डरीके विरजमवि्याद्‌।षरजोमलवनिवं निष्के निरबयवमत पच. द्युचं उप्रातिरगन्वादौनामपि मकश्चकमर्वविधं यत्तदात्मविदप्तादारम्य- म्रस्ययानुसारिणो नेतरे बाह्यमत्ययानुस्ारिणः अत्र तत्र चद्द्राकवपुः अरकाश्चते '” हवि क्षपक भन्तरस्तस्यायः | पकाश्चवे मास्तरं मव्‌ वानिति -बाता व्यापारं कुषेन्ति देवता यान्ति देवानामप्वगम्पप्र्‌

यत्र स्वरूपे भृतिमावन। यन्नफरूप्रद्‌ा तक्कय॑ ञथातिषां ज्योतिरत आह- तत्रेति भाति प्रकाञ्चयति तस्य स्वतःप्रकाश्नसामस्वाभावाव्‌ यया स्द्ोरधुकायमिसंयोगादपिं द्दन्तमचुदहापि स्ववरस्तत्तस्थव मासा दीप्त्या समिदं सृय।द जगद्भाति यज्ञ एवं तदेव ब्रह्म मापि भस्तयाते काये. गदेन निविषेन भासाऽ(सनना)तस्तस्व ब्रह्मणा मरूपत्वपवगम्बते नाहि स्वतोऽविथभानं मासनमन्यस्ष कए शक्रोति पटाद नामन्पाव मासक्त्बा- ुरधृनाद्‌ भारूपाणां त्वारिस्यादीनां ददञेनात्‌ १०

प्रतिपादितमक्षरं निगपनस्थानयेन मन्त्रेण पुनरूपदहरत-त्क्षवेति पतं परगतं नामरूपबद्‌ बमासमानामित्ययः (क बहुना ब्रह्मतर्‌ वन्बभिद्‌ अक्ष , बरिषटय॒रतमप्‌ अत्रह्मभत्ययः सवऽब्िधामाजो रञ्ञधामिव सपतवय

मूकः परमाय घत्यपिति वेदानुशासनम्‌ ११॥ इति मुण्डकोपनिवदपिकायां दितीयमुण्डक दितीवः सण्डः इति नारायणाविरिताथां मुण्डकोपनिषदौपिकाथां दिती 4 मुण्डकं प्तमाठम्‌ ॥२॥

परा जधोक्ता यया तदक्षरं पुरषार्यं सत्यमधिगम्षप पद्‌भगमे हदयगरन्ध्वादिसंसारकारणस्याऽऽत्पन्तिको विनाशः स्व्‌ तयन पाय योगे धयुराद्यपाद्‌ानकसपनय। क! अयेद्‌।१। वत्सक ।९।५ .सस्वादिस्ापनानि बक्तव्यानीति तदयथत्तरारम ्रभान्पून निध( इण ना(बा)त्यम्तदु,ख्राह्मतवा्ट वमपि पकृरन्तरेण करपते वत्र सूत्र

५८ नारायणािरचेरा-

मन्त्रः परोऽयमुषन्यस्यते- द्वा स॒पणीति अँ विभक्तरात्वं छन्द॑सप्‌

दरौ सुपणौ सहैव सवेदा युक्तौ स्खायी समरानार्यानौ सपानामिग्याक्त-

कारणा तवेवंमृहो सपमानमविश्चेषयुपम्ध्यधिषटठानतयेकं दृक्षपुच्छेदसामा- न्याच्छरीरप्‌ ओव्रहच्‌ छदने परिषस्वजाते परिष्वक्तवन्ती स॒पणौ- विवैकवृक्षं फलोपमोगायेम्‌ तयोम्येऽन्य एकोऽविदाकामकपरवासना- भरयह्ङ्गोपापेरासा पिष कमफ स्वाह प्र पम्ुपभुङ्क्तेऽवि कतः नान्नन्ननश्नन्नन्य इये नित्यशद्धबुद्धुक्तस्वभावो यः सवतः सवसखा- पापिरीनश्वरो नान्न मेरयित। द्यसावुमसभ।ञ्यभोकतानित्यप्रात्तित्वस. तापात्रेण सन्नाभिचाकश्ीति परयत्मव केरलम्‌ दशनमा हि तस्य परर चितत्वं राजवत्‌

समाने ततेव वक्ते पुरता मोक्ता जवो नेभप्रो निश्वयेन मभ्रःऽङावु(रव सामुद्रे जरेऽविद्याकामकमफररगाियुरमाराकन्तोऽनी श्य) दीन माबोऽनी- श्रा तया श्नोचवि संतप्यते मुह्यपारोऽनेकेरनभपकरेरमेयेकितया चिन्तामापच्. मानः जुष्टं सेतितमनेकैयोगमामेण कपय यदा यसिन्क।ठे परयति ध्यायमानोञन्यं वृक्षपाविरक्षगद्रिलक्षणमरात्रारमस्प महिमानं जगद्रूषम- स्येव मम परस्यैव पनन्वरस्यति यवं द्ररा दा वीतशोका भवति सर्वस्ष- सछ।कसागराद्रम॒च्यप ह? भवतातवयः

अन्योऽपि मन्त्रः सपिस्तरमिपपबायमाद-यरेति यद्रा यसमिन्कारे पश्यो दिद्रान्साधकः पश्यते पर्याप सकमव्रण सज्योतिः लमावं ब्रह्मधोनि ब्रह्म तद्यःनेधास। ते ब्रह्मणां बाऽप्रस्य यानं साम्पपद्रयलक्षणम्‌ ॥२॥

सवमतः चन्‌ तब्रह्यापद्रर् स्ठवननपः | पमृतरस्षण ततया सवभत" प्रकारः सवे(त्मा सानित्ययः 1 मा 7 वषं दीप्यते एवं मतस्थं य; साक्नादालमादनायमहूम जान" दून्वाक्यायङ्ानपामेग भवते भवतति भववारववातक वाद) अपात्र सवानन्प।न्वदितुं श्वीकमस्पत्य- (तवाद यस्त्व साक्नाद्‌च्मानं माणस्य भः 4 पिजानन्तोऽतिवादी मवती- त्यये; समं यद्‌ाऽत्भव ना>पद्त्तापि दथ तदा पुनरतावतीत्य १६. द्यस्य त्वेप्रपन्यद्दृष्टमास्व दः प्दपस्य वर्‌ प। अम्तु विद्रानासनोऽन्यन्न पहयवि नान्यच्छृणो।त नानः द्विनानातयत्‌। तात्य वदाति किच अ।त- क्रीडो पत्रककत्रादेषु ॐ.ड.१ ¦ आलय त्रात्ममाततिः कडा बाद्- साचनसातक्ता। रत्तस्तु कावना दरतता। बर जावषयम्‌।तमात्रानाते ।वष।।

अथास्या मुण्डकोपनिषदः खण्डान्तगगतमन्त्रपरतीकानां वणानुक्रमणिका

मन्तरप्रतीकानि मू, अ,

अभिमधा चक्षुषी ...२ अतः समुद्रा मिरयश्चर्‌ अथवेणे यां प्रवदेत अरा इव रथनामौी आविद्यायामन्तरे ... अविद्यायां बहुधा ,... आविः संनिहितम्‌

इ. ष्टा पतै मन्धमाना

ए,

एतस्माउ्जायते प्राणः एतेषु यश्चरते... ! एषोऽणुरात्मा चेत्ता एदयरीति तमाहुतयः

क, कामान्यः कामयते

क| कराटीच

ग, गता; कटाः पच्नदश्च

तत्रापरा ऋग्वेदः ,.. तदेतत्सत्यमृषिः ,..,२ तदेतस्पस्यं मन्त्रेषु... तदेतत्सत्यं यथा ,...२ तदेतदषा$भ्युक्तम्‌ त्रपा चीयते नह्य

स+

द) „९ ,-९) ह; © ~= ~>

~

६) > ६) = ०2

थेव >

यथ नमनाय. 9

म,

ए. || मन्मप्रतीकानि मु. तपःश्रद्धे ये हुपवप्तमिति ! २२ | तस्माच्च देवा बहूधा २९ नसमदशच पभिधः ९। पमे पाम यन्‌पिर्‌ २९ | तर विद्वानुपसन्नाय! ११९ तपम सह्गच ,.. १९ द्‌ ९६९ |देष्यो ह्यमृतं; पुरुषः द्रा सुपणा प्युना...९

१६|| ध, घनुगृहीपनौपनिषदम्‌ ९२६. न.

१४ | चक्षषा गृह्यते | 1 तन्न छया भाति नाथमातमा प्रवचनेन

| नायमात्मा बरृहीनेन

४१|| प.

^ (भ.

१४ | पर्य ठोकरन्कमचि-

तान्‌

४४ | पुर एवेदं विश्वम्‌ दा छेते अदृढाः

| प्रणवो धनुः शर

४७ | प्राणो ह्येष यः सवेम्‌त९

११ ब्‌.

१९ | बृहच तदिभ्यम्‌

४६ | बरहा देवानां प्रथमः

| ्रहयवेदमतम्‌, ,,,२

१९ १०

म्पतीकानि पु. भ,

मिद्य हृद्यग्रनिः य, यततददेरथमग्राहमम्‌ ! यथ। नधः स्यन्दमागः\ यपोणनामिः पनते ! यद्विमदयद्णुम्यः ,.,.१ दद्‌ ए६यः परते... यद्‌ ठेटायते ह्निः ! यं ठकं मनपा,,.\ द? वततः सवैविधस्य ! यः पूवजतः सवेवि्स्यर एिन्धोः एषिवी....२ पत्यगनिहत्रमदशषम्‌

[ २]

ख. म, ए,| मंशप्रतीकाति मु. वु

६! | षेदानोवित्तानपुनिश्ि. पथाः ,

च,

| स,

| प्यमेव जयति.

पित्थन ठम्यस्तपप्ता पत्त प्राणाः प्रमवन्ति ५१ हनि वृक्ते प्रषः ।० ४०|प्येह्‌षै ततरमम्‌ \ !°| त्र वेदैतत्परमम्‌ ,., ६० | पुप्राप्यनमूषयः,, 4 २९

क्त = अवि नि = अठ 9 = अनि

१६ हिण्मपेपरे केशे २.

पमाक्नपामहि { वण नुक्रपणिकी

= हो हवे महाशरः! `

कि र्द रन्धि = अनिः = कनि = अनवि कनि

धृण्डकोयानिररीविक्षाः। ६१.

सवेमेव समस्तं एरीरपारकार जाविशान्ति भिभवसयाकारषद षियाहते- पार्बिंपरिस्छदं जहति ब्रहमेष कोको त्रह्मणोकः एकोऽप्यनेकषवृषटरयत इति बहुववनम्‌-। तेषु परान्तकाङः संसाराषसानें देहपरिस्यागक्रारटस्तस्विन्काले पवृतः. परमभृत जरह्याऽउत्मभृतं चेषां ते जीवन्पुक्ताः सन३; परिः समन््षल्मदीपनिकागवदूध- टाकाशबश्च मुस्यन्ति ब्रह्मणि निरततिमुपबान्ि देशान्तरे गमनपयेक्षनते। इकुनीनामिवाऽऽकाङे जके वारि्रर्व का | पदं यथा द्यत तथा ब्ानवतां गतिः॥

क्कि मोक्चकारे षा. देहारम्मिकाः कठाः पाणादचस्ताः भदिषठाः स्वानि कारणानि गता भवन्ति पशवद्श्च पश्चदशसरूयाका; प्रभरोपनिषदि षष्ठम भकास्ताः यथ--

कठाः षोदश्च भूतानि प्राणोऽते जन्मकपे च। शद्धा यद्गस्तपो मन्ता मनोमात्र शरीरकम्‌ इवि

षोदष्चं दारीरं तु पतितं तिष्ठति देवा्क्षुरादिकरमायिष्ठातारः प्रचिदे- घतास्वादित्थादिषु गता मवान्ति कर्पाण्यपहतकलानि विद्नानमवधाऽऽ- त्माऽविद्याृतबुद्धघाधयुपाविमात्मत्वेन मत्वा जद्धादिषु सृयोदिभवििम्बव- दिह भविष्टो देहभेदेषु कमणां तत्फरायेत्वादणे बिद्नानमये विद्नानप्राय आत्मा तिष्व उपाध्यपनये सति सर्वे परेऽन्ये ब्रह्मण्येकी भवन्त्यविशचे- पत्वमापथन्ते जङाधाधारापनय इव सू योदिभतितिभ्वा, स॒यौदौ घटाधपनय इवाऽऽकाश। महाकाशे

दष्टान्वान्वरमाह-- यथेति अस्तसदशच नमबिष्ेषात्पमभावं गच्छन्ति भाप्लुबन्ति परादक्षरास्पू्वाक्तारपरं दिष्य पर्ष ययोक्तरक्षणमुपेत्युपगच्छति

ननु अवस्यनेके विप्राः भसिद्धा अतः ह्श्वानामन्यतमेनान्येन बा देबादिना बिप्रितो ब्रह्मषिदप्यन्यां गति मृतो गच्छेन्न ब्रहमेवेति चेम विद्यैव सवैष- तिबन्धस्यापनीतस्वादविधाप्रति बन्धमात्रो हि मोक्षा नान्यपरतिबन्धो नित्य. त्वादात्म्ूतत्वाबेत्याभिमेत्याऽऽह-स इति बेद्‌ साप्षादहमस्मीति विना- नावि बः अमैव मवति। नान्यां गवि गच्छाति देवैरपि वस्व ब्रह्मभातनिं पवि शिघ्नो शक्यते कतुमास्मा देषां भवति तस्माद्विद्रान्बह्येव मवति। फर- न्वरमाह- नास्येति फकान्तरं तरपीति, तरति जीबनेबातिक्रान्तो भवति गुहाग्नन्विभ्यो हृद साविधाग्रन्यिर्मः

६९ नारायणारिरविषा-

अयेदानीं ब्रह्मषिधासंप्रदानविध्युपपरदशेनेनोपसंहारः कियते-तदेतदिषि पचा एन्त्ान्तरेणाभ्युक्तमभिमकारित क्रियावन्तो यथोक्तकमीनुष्ठानयुक्ता बरह्मानेष्ठा अपरस्मिन्ब्रह्मण्यभियुक्ताः परब्रह्म बुभुत्सवः स्वयमेकषिनामा- नपरध्चं जुहृते जुह्वति श्रद्धयन्तः थद्धां कुवेन्तः सन्तस्तेषाभेव संस्छरतात्मनां पाश्रसूतानामेतां ब्रह्मविधां बदत त्रूयाच्छिरोत्रते शिरस्यद्निषारणरक्षण परसिद्ध व्रतम्‌ १०॥

तदेतदक्षरं सत्यं पुरा पूवैमुवाच श्रौनक।य वििवदुपसन्नाय पृष्टवते निग. दिषबान्‌। अन्योऽपि तथेवोपसन्नाय त्रयादित्यथः पएतद्धन्थरूपपचीणेतरतोऽ- वरसी नार्ीत्ति पठति चौणेव्रतस्य हि सस्ता फडाय विद्या मवतीति समाप्ता ब्रह्मविधा सा येभ्यो ब्रह्मादिभ्यः पारम्पयक्रपेण संपमराप्ना वेभ्यो नभः परमर्पिम्यः परमं ब्रह्म साक्षादृष्वन्तो ये ब्रह्मादयोऽवगतवन्वश्च वे परमपयस्तेभ्यो भूयोऽपि नमः द्विरक्तिरत्यन्हादराथा शिरस्यश्भिधारण- व्रतादस्य अन्यस्य मुण्डकापाख्या प्रसिद्धा ११॥ इति मुण्डकोपनिषदीपिकायां तृतीयमुण्डके द्वितीयः खण्डः इति त॒तीगमुण्डक समाम्‌ नारायणेन रचिता §ंकरोक्त्युपजीविना अस्पषटपद्‌ वाक्यानां दीपिका प्रण्डके श्यभा॥ १॥

इति श्रीनारायणविरचिताऽथवेषेदीयमण्टकोपनिषदी- पिका समाप्ता

काकिकककृत चिवि शककिगग्कणणकेे कोके

लाल बहादुर शास्त्री रष्टौय प्रशासन अकादमी, पुस्तकालय 1. 6.9. (४८110010/ 4८44६771} 0 44/7110175 1411071, 1.10/4/1

स्न स्तयो }\11199000२४

यह पृस्तक निरम्नाकित तारीख तक वापिस करनी है

115 {00 )5 10 प्रात्‌ 01) {1€ ५२1८ 1851 5196

| दिनांक उधारकर्ता दिनाक की संख्या {21९ 3010 \,८7* {2६1६ [रा (0.

(- 94॥५9294.59218

॥॥

(89५44

उधारकर्ता को संख्या {30110 *+"€ा" ५0

-\ - + 4 च्‌ ॥। | | त्‌ [७ ि ि . | | | | . (` [ 1 ८१ धित | 1. | ॥। [कि {3 ८) ६) |, ^) कः कर (1 ८३५ १५ ( # # 9 # ® * ® # [, ति #ि 8 भ. शै 9 1 @ # [५ ।३। 1) ( ) < ~ = ) | ६. 9३ 18

००४५५ (क त्र + (त णापर ~ = |... "~ 9 "+

| मत्र ` }॥ इध 0

= = 9५ )

कक" `. 5 "रः 4 ^ 4 ५१५ ~^ 9 ०००० कक ^ 0 > # 9 [क

1950०१1६

[

4८९551071 ‰#©.. = 1 2-3

1. 8००८8 8798 {5560 †01 15 085 011 ०५१ 118 08४6 {० 06 6681166 €211167 ॥1 ५८980 - 11# 64५176५.

2. 00 ०४९-06 ©0808 21 25 28156 ©61 08# 0817 0141106 ५४।।। 08 6081086.

ॐ. 68००७ 11)8‰# 08 ।®06 ५४66 00) 4५७65£, 8१ {116 ५1866101) 01 {06 1{10181190.

4. 8110016818. 98817 80 808816176066 00०0६६8 08४ 0०६ ७8 18886 876 (718४ 86 605५1६९५ ०१1४ 1) ४06 1101819.

७. 8 ००1८8 108, 6518666 01 171४760 10 80४ ५४/8४ 5081| 9४७ {० 08 ।९ 186९५ 15 ५०७41018 01168 5811 068 0816 0# ६08 0०170५९1.

1/0 10 (८९९९ {/115 000 //९5/1, ८/९८)! £ 77101011