आनन्द्‌श्रमसंस्ृतगरन्याविः । ग्रन्थाः; १० समगोडपादीयकारिकाथववेदीय- माण्डुक्योपनिषत्‌ अनिन्दगिरिरुतदीकासंवलितशांकरमाष्यसमेता । 2 शंकरानन्दभगेवत्कृता माण्डुक्योपनिषरदपिका च । << एतत्पुस्तकद्रयम्‌ ज्याचैररं ओप आदैस्‌ इत्युपपदधारिमिः अहेमदाबाद- काटेजस्थसस्छृतमाषाभ्यापकेः । काथवटे › इत्युपाहिः विष्णुतनुजेः आबाजीशर्मिः संशोधितम्‌ । तच बी. ए. ईत्युपपदधारिभिः विनायक गणेशं आपटे द्रं त्य तः पुण्याख्यपत्तने आनन्दाश्रमसुद्रणाख्यं आयसाक्षरतुद्यित्वा क प्रकाशितम्‌ । ( 4 ^ ः धमु यमड्नावसिः शारिवाहनशकान्दाः १८४३ िस्तान्दाः १९२ १ ( अस्य सर्वेऽरिकारा राजकषासनानु सरेण सख्वायत्तीकृताः ¬) रयं रूपकं पञ्चाऽऽणकाञच ( २५५ ) । आदर्शुस्तकोडेखपनिका 1 मि क +. च प" मयास्याः,“ सगोडपादीयकारिकायवैवेदीयमाण्डूक्योपनिषदः” पुत्तकानि यैः परहितै- कपरतया संस्करणारथं प्रदत्तामि. तेषां नामादीनि पुस्तकानां संश्च कृतज्ञतया प्रकाश्यन्ते | ( क. 9 इति संङ्गितम्‌-मृढं समाष्यं दीकोपेतं च › कडिकातानगरस्थमुदणाख्ये मुदिते, कैकासवािनां .“ देव ‡» इत्युपाह्वाना पुण्यपत्तन निवासिना वे. रचा. रा. रा, बाङ्जाच्िणाम्‌ | { ख. ) इति संद्ितमू-मूढं समाध्यं ठीकपेतं च, करवारपुरनिवातिनां वे, चा. रा. रा. श्रीमतां गुरुमहाराजानाम्‌ । पत्राणां संख्या १३२ । एकयपत्रस्थ- ` पङ्कस्य २८५ एकप्ङ्किस्थानामक्षराणां संख्या ९ । ॐखनकाकस्तु शतसंवत्सर भेत इत्यनुमीयते । ( म, ). उति-ं्गिता-केवडा टका करवीरपुरनेवासेनां ३. शा, रा. रा. ८ नाना- ताली द ेड ” इययेतेषाम्‌ । प्रत्रामि ३१ | पङ्कः ४०। सनक्षराणि ७६ "1 रेखनकाठः पञचाशत्संवत्सरमित इत्यनुमीयः) | ८.न. ) इति संद्गितम्‌-मूढं समाप्यं दःकोपेतं च, वटे.-रनिव।तिनां श्रः व ^^ कृष्णरावभ,माशकर »? इत्येतेषाम्‌ | पक्नाणे १४१ | प्रयः २६ । भक्षराणि ५० | ठेखनक।रः पञ्च।रातसं्रतसरमित इचय- नुभीमते। ८-ङ. ) इति सक्गितसू-मृरं सभ्यं ट.कोेतं च; अ: र्‌ा. र. ^ मह,दव निमणजी भाप्टे ?' इदयततषासू | काश्यां सुद्रणाट म्‌ द्ेतम्‌ । मुद्रणकाकः सवत्‌ १९४२ । ८ च. ) इति संह्धितम्‌- मूख. समाभ्यम्‌) ‹ इन्दरपुरानिवासिना - श्री. रा. रा, ५८ .भाङ्त . सदिव -ब।व्छासादेज ? इत्थतषाम्‌ । पत्राणि ६९ । पङ्कयः २३ । . अ्गाप्राणि, ४५ † ठेखनक्राछः.. १७७२ ( छ. ) इति सा्षितम्‌-मृकं समाभ्यं यीकोपेतं च ¦ मोहमयाराजधाना निवा ना शरी बे. रा. सं, रा. रा. ^ जगक्ृष्णमहारान ? , इदयेठेषाम्‌ । त्राणि ४९ | पद्कर्वः ४८ । अश्षर,णि ७७ सेखनकाट; संवत्‌ १९१५ । ( ज. ) इति -सज्िवम्‌-मृढ, समाष्यं दाकोपेतं .. च, अषटप्रामनिवासिनां ८‹ छिमये ? श्युपाह्नां रा. रा. गोतिन्दशच्मेणाम्‌ । पत्राण ७१ । पङ्कयः ४६ । भक्षराणि ७१ । ठेखनकाडः शफे १७४६ । २. ( ज्ञ. ) इति संत्वितमू-केवर्भाष्यं टःकोपेतं, श्री. रा. रा. ^“ रावक्षहिव अण्णासाहेवं विचूरकर +> इत्थतघाम्‌ । पत्राणि १८१ । पङ्कयः २४। भश्चराणि ३५ ।- रेखनकार$ शके १६३२... ( ख. ) शति संक्ञितभू-मृरं सभाष्यं ठीकोपेत. च । इन्दर पुरनिवासिनां ^ मिमे १» इव्युपाद्वानां श्री. रा. रा, ^ भाऊसदहिन बार्छास्प्रहेवः *? इत्ये<षाम्‌ । पत्राणि ५७ | पङ्कयः ५० । सक्षरा &७ | ङेखनकारः शके १७७३ । ( €. ) इति संङ्ञितमू-मृकं समाभ्य उकोपेतं च । मोहम्यराजधा्ीनिवोशिनां ‹ साठे # इव्युष हवानां रा. रा, “° गोपारराव ?‡ इत्येतेषाम्‌ । पत्रा!“ १४२ । ` पङ्कयः ३१ । अक्षराण ४८। रुखन- क.ः शम १७११] ( ठ. ) इति साक्षितम्‌-केवटं मृच्म्‌. | करदोरपुरनिवासिनां वे. शा. स. रा. रा, मतां गुरमह'राजानाम्‌ 1 पत्राणि १४ । पङ्कयः २२ । भक्ष रा. २~ | ठेखनकाठः साधेतसंवत्सरमित इलयवुरमयते । ( ड. ) ;ति स्ञितपू- कवठ मृरं करवीरपुरनिवासिचां चे. शा. स. रा. रा. श्रीमतां गुर्‌रहःराजानाम्‌ । पणि १२ । प्डकयः २२। अक्षराणि ३.८ । ठेखनकारूः पञ्चाश्चत्सवत्सरमित दत्यनु भयते । (क. ) इति सत्िता-माण्डक५पनिषदी पिका, मोहमयीरानधानःनिवाक्षिनां श्री. वे. शा. स. २।. रा. “: जयक्क्णमहायज ›› इत्यस्षास्‌ । पत्राणि ५५ { पड्क्यः २९४१ अक्षराण ३२। टखेखनकारः संबत्‌ १९७२ | ८ ख. ) इति सं ह्विता-मण्ड्क्यापः^षदापिका, वटेदरनिवाभिनां ¢ पठबर्धेन "इत्यु पाद्वानां श्र. रा. रा. ^: "कृष्णराव भीमाशंकर ? इत्यतेषाम्‌ | पनाब.६ । पड्कयः १८ । अक्षरा ३८ १ ठे उनकाङः पञ शत्सवत्सर मेत इत्यनुमीयते । म.) इति संल्िता-मःण्डक्योपनिषदःपिक्रा, वटेोद्रनिवासिनां «‹ पटवन ?› इ्यु- पाडा ‰।. रा. राः ८“ कृष्णराव भ॑।माश्चकर `” इत पनास्‌ः | पत्राभे &:। पङ्कयः १८ अक्षराणि २७ | अस्य नपि ङेखनकारः दातसवत्सरःभित इत्येवभेवातुररीयते 4 समियभादईवुभ्तके।र,खपभिकां | 6 ि ॐ न । नः) अयव व गाडपादीयकारिकासहिता माण्ड्क्योपनिषत्‌ । आनन्दगिरिरूतदीकासिपडितशां करकाष्यश्मेक. । ॐ भरद कर्णेभिः शृणुयाम देक. अदं पशपेमाक्षनियेजकः । स्थिरेरजञस्तषटुवासस्तनुभि््यशेम देवहितं यदायुः ॥ भद नो अपि शातय मसः ॐ श्रान्तः शन्तिः प्राम्तिः । = ति इषन्तिः | ( अथं शओीमच्छकरभमवत्पाद्विरचितं भाष्यमूं । ) अज्ञानाश्चमतायैः स्थिरवरनिकरव्यापिभिव्यौप्य लोकान भुक्तवा भोगान्स्थविष्ठान्पुनरपि धिषणोद्धासितान्कामजन्याच | पीत्वा सनीन्विक्ञेषान्स्वपिति मधुरभुच्छाययां मोजग्रशे मायासंख्यातुरीयं परमगत॑मजं ब्रह्म यचन्नतोऽद्धिम ।॥ १ ॥ ( अथाऽऽनन्द्गिरिङ्ता दीका । ) परिपूर्णपरिज्ञानपरितृतिमते सते + विष्णने जिष्णवे तस्मै ष्णनाममृते नमः ॥ १ ॥ द्ध नन्दपदाम्भोजद्रद्मददढतास्यदम्‌ । चमक पुरस्कारं त्क्ञानमहोदयम्‌ ॥ २ ॥ गौडपादीयमाध्यं हि प्रसनमित्र ठक््पते 1 -सदधैतोऽतिमम्भीरं शककरिष्ये सखराक्तितः ॥ ३ ॥ ४ ~ © नस्तौ च, | = ष © म ध | व द अ. °या मोह । २ ग. व. ज. क, ट, मव्ते । ६ $. देषः जहलनारव । २ समौडपादीयकारिकायभैवेदीयमाण्डूक्योपनिषत्‌- { अगमाख्यं- वे यद्यपि बद्धौ भ्याख्यानमिह चक्रेरे । तथाऽपि मन्दतरुद्धीनामुपकाराय यद्यते ॥ 9 ॥ श्रानोडपाद्‌चायैस्य नारायणप्रसादतः प्रतिपनीन्माण्डूकय) पनिषदर्थाविष्करणपरान पि उकानाचायप्रणीतान्धयाचिष्यासुर्ममवान्माध्यकःर च + तश्य मषष्वरस्याधिन्नपारसमाप्या - दिसिद्धये परदेवैतातत्त नुर्य व 5 तननस्करदप मङ्गकाचरणं शिष्चरप्रमःणक-मुख तः समाचरन द्ेश्षितममिधेर्याबलुवन्यमपि सूचयति--परज्ञनेत्यादिना । तत्र विधिषठलेन वस्तुप्रतिपादनमिति प्रक्रि प्रदरीयति--त्रह्म यत्तन्‌ पऽस्मीति । अस्मदैस्य तदै. क्यस्मरणरू † नमनं सूचयता ब्र्मणस्तद््य प्र्क्वं सूचितमिति तत्त्वम्योरोकं विषय व्वनितः ! यच्छब्दध्य प्रसिद्धर्थावयोतकचदवदा्न्व्रसिद्धं यद्र तन्नतोऽस्मीति संबन्धेन मङ्कलाचरणमपि श्रुया क्रियते । बरह्मणो ऽद्धितीयत्वदि त्र जननमरणक्रारणाभावादमुतमजमि ~ युक्तम्‌ } जननननरैभरेवन्धस्य संसारवात्तनिषेवेन स्वतोऽतंसारत्वं देयता संता रानथनि- छृत्तिरेह प्रयोजनमिति चयोतितम्‌ । यथद्धितीयं स्वत) ऽसंस र॑ ब्रह्म ` वेदान्तप्रमाणकं तर्हिं कथमवसथात्रयविशिष्टा जीवा. मेोक्तरोऽनुमूयन्ते भोजधेता चेश्वरः श्रूधते भोञपं च विषयजातं प्रथगुपरम्पते । ्ेदतदैते विरष्येतेदाशङ्कव ब्रह्मण्येव जीवा जगदीश्वरश्वेति लश्च काल्पनिकं -मवतीवयभिप्रेयाऽऽह --भरह्ञानेति । प्रहृष्टं जन्मादिविक्रिर्यीविरहितं कूटस्थं जञानं त्तिरूपं वस्तु प्र्ञानम्‌ । तच्च त्रच । प्र्ञान ्ह्मेति हि श्रूयते 1 तस्योरवो रईमयो जीवाशिदाभासाः समरतिविम्बक्ा निरूस्यरभणा बिम्बक्परद्रक्मगो भदेनासन्त- स्तेषां प्रताना विस्तर स्तैरपर्यधिमेव।शेषरारीरव्यापिभिः । तदेवाऽऽह--स्थिरेतिः। स्थरा बृश्चादयः । चा सनुष्पाद्य; । तेषां निकरः समृहस्तं व्याप्तं शी क्मेषामिति , तथा तेरिति यावत्‌ । रोका छोकौरीना विषयस्तान्न्याप्येति विषयसंबन्धो कतिस्तत्कङं कथयति । मोगा; सुखदुःखादिसाश्चात्क.रास्तेषां स्थविष्ठतवं स्थूउतमत्वं देवतानुगृदरी तव॑दयन्द्ियद्मारा बुद्ेस्तत्त- द्विषयाकरप^रिणामजन्यत्वं तान्भुक्वा खपितीति संबन्धः । एतेन जागरितं ब्रह्मणि कंडिि- तमुक्तम्‌ । त्त्व खप्नफब्पनां दयेयति-- पुनरपीति । जग्रद्धेतुधमोधमश्षयःनन्तर्यं पुनः- १९ ज. श्वत 1 रग. क्ल. (रैकं म । छ. रस्ठक्षणे मर । २ घ. (रूपम 1 ४ घ. ज. ट. श्यां द्‌ । ५ ग. ङ, छ. ज. &.-ट, ्द्धावः | ६ ग. ङ. ज. इ. नन्तसिः। ५ म, पे शयते \ ख. छ. ज. नशब्देन कि । < ग. क्ल. णविक्रराणामभा?। ९ ग. ज्ञ. "णसं" । ज, “णमतिव | ९० व. तदै" । ११ ग. श्या । १२ कृ, १ भुनेः । त । ङ. "ति श्रु? | १२ घ. "करानि } १४ व ज. ट. "मणि तिः | ञ्ज. 'माना। १५ ज्ञ, गयत्वेेवा” । १६ द्ध. °मेवस्थाव्रययतेः । १७ ङ छ. मान 1 । परथमप्रकरणम्‌ १ ] आनन्दमिरिङतटीकासवटित्ांकरभाष्यसमेता | ४: राब्दाथेः । खमहेतुकर्मोद्धवे च सर्वलयपिनोच्यते । न च तत्र बद्यानाीन्धयामि स्थूला षयश्च सन्ति कि तु विषणाशब्दितचुद्धवे(त्मानो बासनीतमानो विषया भासन्ते तानडुः भूय स्वपितीव्यथेः । तेषां प्रापकमुपरन्यस्यते--कामजन्यानिति । कामप्रहणं कमीवि- ययोरुपरुक्षणायम्‌ । अवस्थाद्रयकल्पनां जह्य.ण दशेयित्वा तत्रैव सुषुप्षिकल्पनां दर्शयति- पीत्वेति । सर्व॑ विशषौः स्वै निषयाः स्थृखाः सूक्ष्माश्च जागरितखभ्ररूपास्तान्पीला दात्मन्यज्ञति प्रविरप्य स्वपिति कारणमत्रेन तिष्ठतीलय्ैः ! तत्न,ऽऽनन्दप्राध।न्यमभिप्रेय | विशिनष्टि-मधुरम॒गिति { अवस्थात्रयस्य मायाक्ृतस्य मिथ्यामूतस्य प्रतिनिम्बकस्पे- ष्वस्मासम॒ संबन्धितामिवाऽऽपाद्यास्मान्भोजयद्रहम वतेते । अतो ब्रह्मण्येवावस्थात्रयम्‌ ! तद्वन्तो जीवा मायावि ब्रह्म चँ बरह्मणि परिञ्चद्धे परिकद्ितं सवेर्मियाह-- माययेति । तस्थेव ब्रह्मणोऽवस्थात्रयाततीतलेन विज्ञपतिमत्रत्वं दद्ंयति--तुरीयमिपि । चवुर्णी पूरणं तुरीयमिति व्युत्प्तेबेह्मणस्तुरीयत्वेन निर्देचापाप्तं सद्विपीयत्वमित्याशङ्कय कर््तस्थानत्रय- संख्यपेक्षया तुरीयत्वं न ॒साद्वितीयस्वनेत्याह- मायेति । मायावित्वेन निङ्ृष्टत्वमाङ्- ्ःयोक्तम्‌-- प्रमिति । मायाद्रारा ह्मणस्तस्संबन्धेऽपि स्वरूपद्वारा न तत्संबन्धोऽस्तीति कुतो निङ्ृष्टतेयर्थः ॥ १ ॥ यो विश्वात्मा विधिजविषयान्मररय भोगान्स्थविष्ठा- न्पश्चाचान्यान्स्वमतिविभवाज्जञ्योतिषा स्वेन सुक्मान्‌। सबोनेतान्पुनरपि मैः स्वात्मनि स्थापयित्वा हित्वा सवोन्विश्ेषान्विगतयुणगणः पात्वसौ नस्तुरीयः ॥ २॥ विधिमुखेन वस्तुप्रतिपादनप्क्रियामवलम्भ्च तदर्थनोपक्रम्य तस्य व्वमधेप्रयगात्ममात्रत्र मुक्तम्‌ । अमिधेयफ़ोक्या संबन्धाधिक। रणो च सूचितो । संप्रति निबेषदरारा वस्तुप्रति- पादनप्रक्रिषामाश्चित्य व्वमर्थनेपक्रम्य तस्य तदथीसंसाखि्रह्ममात्रवं प्रत्याययति-यो विश्वास्मेति । तत्र ल्रम्थैः स्वतः सिद्धश्चेद्धातुः सर्वैनान्ना परामृदयते । तस्मिञ्ञागररित- मारोधितं तमुदादरति --विन्बात्मेति । विश्वं पञ्चीकृतपञचमह भंततत्क य॑ वमक स्थूरं जगद्धैराजं शरीरम्‌ । तस्मिञ्जागर्ति चाहं ममेयमिर्रीनवानिलयथैः । तस्याथक्रियासुपन्य- (~ € स्यति-दिधिजेति । विर्धःयत इति विधिधर्मो नाऽनुबन्धेन ततो न्यतिरिक्तौऽविधिरधमे- १ छ. स्थूलवि । रे ख. छ. क्ल. °दध्यात्मना वा > छ. क्च. “नात्मनो 1 ४ क्च ` न्यसति | ५ ख. ग. घ. ङ.ज. श्च. "षाः सथू । ६ व. ह्च. ञानं प. 1७ ग. छ. ज्य. च प ८ ड, नल्पितावस्थाज2 । ९ च. ट. विविधा । ९० च न्पाप्य भोः १९१ छ. "नमिति प्रः १२ज. कष. "णौ सू । १३ ग. व उ. ज. क्ल. (ति पतिषे । १४. ज. "पितमुः । १५ क्म. भूतं त । १६ छ. मानीत्य° । १७ ग. इ. "थेप्रक्रिंः। १८ ग. ड. ज. ह्य नञनु- । समौडपादीयक्रारिकाथवेवेदीयमाण्डुक्योपनिपत्‌--~ [ अगमाव स्ताभ्यां धर्माधर्माभ्यामविदधाकामप्रंसृताम्यां विषयाः शब्दादयो जन्यन्ते ! तान्भेमयोग्य- तया मोगहाम्दितानादियाद्यनुगहीतगद्येन्दियद्रारकवद्धिषरिणामगोचरतया स्थुरुतमान्प्राश्य साक्षादनुभूय स्थितोऽयं प्रल्यगाप्मेतय्थः । तत्रै स्मरावस्थोमध्यस्यति-पश्चाद्धेति । जग्रद्धतुकमक्षयानन्तरं स्वकनहेतुकरमोद्धे च सति स्थुलेभ्यो विधयेभ्येऽन्यानस्मादेव हेतोः सृक््मन्वाह्यन्दियाणामुपरतत्वादविद्याकामकमेपरेरितात्मीयमतिग्रमावदेव प्रसूतानन्तःकरण्फा- सिनो वासनामयानादिवयादिज्योतिषामस्तमितत्वादात्मम्‌तेनैव उपरेतिषा विषयीकृतानदुभूया- पचीङृतपञ्चमहाभूततत्कायोस्मकं सूक्ष्मप्रप्ं हैरण्यगर्भं शारीरं स्वस्थाने चाभिमन्यमानस्तै- जसो वतीयथेः । तत्रैनं सुषुत्तकव्पनां दरीयति-सवौनिति । स्थुढसूक्ष्मविभागेन स्थानद्वयावच्छिन्ान्प्रकृतनितानशेषीन पि विरशेषायुपाथिद्धवैभतानपाधिद्रयद्वारकस्थानद्रयसंचा- रग्रयुक्तश्चभोद्धवानन्तरे तस्यापि परिजिदीषरीयां शनैरमुक्रमेणाक्रमेण का सखानन्यक्चीते कार- णात्पनि स्थाषयित्वोपसंहय्याभ्याकृतप्रधानः सन्पाज्ञो भवतीय्धः । तस्यैव त्यगातमनः स्थानत्रयविशिषटस्य नान्त्रज्ञं न नदिष्प्रज्ञभित्यादिप्रतिबेधराखप्रसतप्रमाणङ्खानसमारूढस्य सबौनध्यनभविशषान्कार्यकारणरूपान्प्रमाणज्ञानभावादेव हिता निरुपा्िकपरिपणशपरिज्ञान- परमातमस्वरूपेण पारेनिष्प॑नं तत्वं कथयति--हित्वेति । प्रथम्छेकेन प्रदरशितप्रणामस्य परत्युहप्रनाहम्रच्चमनालरकं प्रयोजनं स्थानन्रयघकस्पनातीतपरवस्तुप्रयुक्तं धायते द्ितीयेन- पास्विति । नोऽस्मान्न्याख्यातूवन श्रोत्‌.वेन॒ च न्यवस्थितान्पुरषाथेपरिपन्थद्तकःारणः- निरासपुरःसरं परमात्मा पराङृतश्िषकदपनो निैयेदिपिस्वमानो मेक्षप्रदानेन तदेतुङ्ञान- प्रदानेन न परिरक्षतादिल्थैः । केचितु प्रकरणचतुष्ठयाः्मनो अन्धस्य वेदान्तैकदेदासं्द्वलज्ञा- पनाय निष्प्र वाक्यप्रतिपाद्यं ब्रह्म प्रयमश्ेकेन सूचितम्‌ | दवितीयेदैर माष्डुकयशतिन्या- स्यानरूपेणाऽऽ्परकरणन प्रववमातऋणामात्मपादानां चैकीकरणेन्‌ भतिपां जह्य सूचित भिति मन्यन्ते । न च द्ितीयश्चोके चतुर्थपादे कत्तरक्षणाभावादसांगलयम रङ्कनीयम्‌ } गाथा- रक्षणस्य तत्र सुरसंपाद्वादिति दव्यम्‌ । अन्धे त्वाचश्चोकं मूलछेकान्तभरभभ्युषगच्छन्तो ४ ज, अभूता- । क्ल. "पस्तुता ¦ २ ख. °न्मोन्यमोग ३ ग. इम. पतो यः प्र ४ छ. व चस्व" । ५ य. क्ल. “स्थामुपन्यस्य^ , ६ ग. क्च. “त्मना वाः 1७ क.ख. ड. सुक्ष्म भ०।८ दङ्‌. स, °गभंराः । ९ छ, “युिक० १० छ 'ान्विो \ १ १ क. छ. यद्वा \ १२ग.घ्‌. दीर्घया इर}, ९६२ ग. क्ष. क्ञनेष्ाः \ १४ ग. घ. ज. प्वयर्थ०। १५ ज. पवार! १६ ग. छ. क्म. ष्य्नत्वे क ¦ १८ क. श्य, "्तीतंप०! १८ ख. ग. न्थिभतकार० 1 १९. त्यचिज्ञ । २०. घ. क, यन्धत्व ! ज, बन्धन्वं ज्ञानार्थं ¦ २१ ज. "परेवा । २२ ख. ग. इय, सनतु मा०। २२ ज. ^तमपए” । प्रथमप्रकरणम्‌ १ 1] आनन्दगिरिकतयैकासवखितश्चाकरमभाष्यसमवा । ५ १ दितीयश्छोर्कं माष्यकारपरणीतमभ्युपयन्ति | तदसत्‌ । उत्तरश्ोकेष्विवाऽऽयेऽपि शोके भाष्य- ङतो व्याख्यान भ्रणयनप्रसङ्गात्‌ । जे,मिव्येतदक्षरमिव्यादिमाष्पविरोधच्च । अपरे पुनरन शोकेन शाच्लप्रतिपा्यपरदेवेतातच्ानुस्मरणद्रारेण नम॑नक्रिया प्रकरणप्रारम्भोपयोगित्वेन करियते । परदेवताभक्तिवदपर्देवताभक्तेरपि भिद्याप्राप्तावन्तरङ्खत्स्य शाख्रीयस्य श्िष्यश्चि क्षये ज्ञापनाथैमवस्थात्रातीतानिलयसिद्धतिज्ञानमर्तेराचार्यानोक्षौ पयिकज्ञानपािराचार्यवा- नपुरुषो वेदेसादिश्ुव्यवषटम्भेन मुमुक्षुणा प्राध्येते द्वितीयश्चेकेनेति कल्पयन्ति ॥ २ ॥ ओमित्येतदक्षरमिद॑ स्॑तस्योपव्याख्यानम्‌ । वेदान्ताथंसार संग्रहभुतमिदं भकरणचतुषटयमोमित्येतदेक्षरमित्याच्यारभ्यते । अत एव न पृथक्संबन्धाभिः धेयभयोजनानि वक्तव्यानि । यान्येव तु वेदान्ते संबन्धाभिधेयम्रयोजनानि क भवितुमहेन्ति । तथाऽपि भकरणव्याचिख्यासुना संक्षेपतो वक्त- च्यानन | यदुदिक्य मङ्गरू,चरणं छृतं तननिर्दष्टमद व्याख्येयस्य प्रतीकं गह ति-ओभित्ये- तविति । आभित्येतदक्षरमिलयादिप्रकरणचतुष्टयविशिष्टमिदमारमभ्यते व्याख्यायतेऽस्माभि- रियुदेदयं॑प्रतिजानति । किमिदं श्रतेन वा प्रकरणेन वा व्यः चिख्यासितम्‌.। नाऽऽद्यः । शाल्लक्षणामावा्दैस्याश्चान्ञत्वात्‌ । एक प्रयोजनोपमिबद्धमरेषार्थप्रतिपादकं हि शाखम्‌ । भत्र च मोश्षलक्षणेकम्रयोजनंवत्तरेऽपि नादषौयेप्रतिपादकत्वमर्‌ । न द्वितीयः । प्रकरणङुक्चणाभावादिवाशङ्कयाऽञह--- वेदान्तेति । शाखे वेदान्तब्दार्थः । तस्यार्थोऽधिकारिनिर्णयगुरूपसदनपदाथद्रयतदेक्यविरोधपरिहारसाधनफखस्यः} तत्र सारो जीवैक्यं तस्य सम्पम्प्रहः संग्रहः सं्रायत्रिपर्यासादिप्रतिनन्धन्युदास्ेन तदुपायोपदेशो यस्मिन्प्रकरणे तत्तथेति यावत्‌ । तथा च शान्नैकदेशसंवंद्ं॑शाघ्चकायौन्तरे स्थितमः । इदं प्रकरणव्वेन व्याख्यातुमिष्टम्‌ । नि्णवस्तुमात्रप्रतिपादकत्वात्‌ । तव्मतिपादनसंक्षे- परस्यै च का्यौन्तरत्वास्प्रकरणत्वङक्षणस्य चत्र संपृणेत्रादिलयथैः । प्रकरणव्वेऽपिं निवि घयत्वादिप्रयुक्तमन्यास्येयत्वमाशङ्कयाऽऽह-- अत॒ एवेति । प्रकरणत्वादेव प्रकृतदाख्रा- दधेदेन सेबन्धादीनामवाच्यत्वेऽपि प्रकरणप्र्ेच्यङ्गतया तानि त्ववद्यं वक्तव्यामीदयाशङ्कथ १९. घ. क. ज. क, "मस्या । २ग. छ. इ. (तीतनित्फ- । २ ख. जर °न्मोक्षोपयोगिक° । ४ क. ^र्ध्यत इति दितीयश्छोकेन कल्पयन्तीति.॥ २॥५ग. क्ष. तीयेन श्छो ° । ६ क्ष, ^त्यार । ७ न्च, °व्यानीति मन्यन्ते व्याख्यातारः ! त । < इ. °ते'।;. ओमित्ये- तदृश्चरामिदं सर्वे तस्योपव्याख्यानमित्यादि । कि । ९ ख, म. छ, इ, "न. प... १९३१-६. .दृङ्ा। १९ इ, नत्वऽपं । १२ द्य, रदब्द्ः । त । १२ छ. वबह्मणार ।१४.ज. वन्यं डा. १५ ध. ज, “स्य क्‌। ५: सगौडपादीयकारिकाथमैवेदौयमाण्डूकंयोपनिषत्‌- [ आगमार्य- दााच्लीयसंबन्धादीनां तदीये प्रकरणेऽथौव्मराप्तत्वानास्ति वक्तम्यत्वमथपुनर्क्तेरियाह - याम्येवेति । श्रोतारो हि चाच्नीयं प्रकरणं प्रतिपद्यमाना; श्चःद्रीसाण्येव सबन्धादीन्यत्र वचनामवेऽपि बुध्यमानाः प्रहत तस्तिन्द्रकुरबन्तीदयर्थ; । तर्हिं प्रकरणकर्तैवदेव तद्भाल्य- कृताऽपिि विषयादीनामत्रावक्तन्यत्वाद्धाष्पकतो विषयादुपन्यौसायासो -ढठृथा स्यादिवयाद्ग- ङ्थाऽऽह-- तथाऽपीति । प्रकरणकतैरवक्तव्य।न्यपि तद्भाष्पकर्तौ तानि संक्षेपतो वक्त व्यरानीति व्यास्यातुणौं मतम्‌ । द्वाम्यामर्नुं्तवे तेष्वन। सारा ङ्कवकाशादित्थथेः । , तन्न भ्रयोजनवत्साधनाभिनव्यज्ञकत्वेनाभिपेयसंबद्धं शाद्धं पारम्पर्येण विच्ि- एसंबन्धाभिषेयपरयोजनवंद्वति । भाष्यकृता प्रयोजनादीनां वक्तव्ध्ये सिद्धे शाच्लप्रकरणयोरभक्षिरक्षणपयोजनलवं प्रतिजानीते-- तनेति । प्रयेजनत्रच्छाछ्नमिति संबन्धः । न्ञाच्म्रहणं प्रकरणोपरुक्षणा- थेम्‌ । मोक्षङक्षणं फं ब्रहम्ञर्निस्येष्यते न सशाच्नप्रकरणयोरियाशङ्कयाऽऽह--साध- नेते । सयं मोक्षस्य साधनं बह्मालैकत्वज्ञानम्‌ । तरमै जनकं चाखादि तद्भविन कानन्यवघानेन मोक्षफक्वद्भवति राच्रार्दः दर्थः । तथाऽपि ब्रह्मणा विषयेण संबन्धो वेदान्तानामेवेष्यते तत्कथमभिधेधरबद्रं राखरःदीलयाच ङ्य भ्रक्चविच।रमन्तरेण तज्जञानज- नकत्वायोर्गा्ज्ञर्नजननद्वारा वि गयसंबन्धसिद्िरियाह --अभिपेयेति । उक्तं ॒ज्ञान- न्यवाहितं प्रयोजनादि रान्न देरपसंहरति--पारम्पर्थणेति । तत्र॒ सबन्धो हयज्ञानं दाच्ञादिना जन्यमेवेल्ययोगन्यवच्छेदादुक्तः } शाच्नादिनैव जम्ध॑मिद्चन्ययोगन्यवच्छेदादि- षयोऽपि दरितः । किं पुनस्तत्मयोजनमित्युच्यते । रोगा्ैस्येव रोगनित्तौ स्वस्थता । तथा दुःखात्मकस्याऽऽत्मनो द्ैतभपञ्ोपशषमे स्वस्थता । अद्रैतमावः, भयो- जनम्‌ । दवैतमपञ्वस्याविद्याकृतत्वाद्रियया तदुपशचमः स्थादिति - जह्मवि द्यामकाशनायास्याऽऽरम्भः क्रियते । यत्न हि द्रेतमिव भवति | यत्र॒ वान्यदिव स्यात्त्नान्यो ऽन्युत्परयेदन्योऽन्यद्विनानीयात्‌ । यत्र १९ फ. “थस्य यु° । २ क. 'दीन्यन्यः । ३.क. ग. क्य. “न्यासो । ४ छ, ता स ज. ताऽत्त्त । "क, णाम, ६ज. 'नुक्तेषवेते"। ७ ल. “श्वास्शय०। < इ. ढ. ज. "डा स्याद । ९च.क्ष, (वत्‌ करिं। १० घ. ज. `नस्योच्यते। ११ ग. इ, स्ध व्य्नकं। ५९ ग. दुन्तज्ञानाना । १२ क. 'यत्वसं । १४ ग. ज. इ, 'बन्धंङ्ञाःश५ग, द्य जह्याम अनम । १६. ज, गान्जञान- । १५ न्न. नन्दाः | १८ क. छ. हितपर! १९. शन्यमे- बेत्य~ । २० क, ^त्ययो” ! ९१, ङ, ज, ट तथेव दु“ । २९ च. छ, ह. “द्येद्धि" । प्रथमप्रकरणम्‌ १ ] आनन्दगिरिकृतरीकासवङितश्चाकरभाष्यसमेता । ७ 2 स्वस्य सवंमात्येवामूत्तत्केन कं परयेत्केन क विजानीयात्‌ „> इत्यादिश्रुतिभ्योऽ- स्याथेस्य सिद्धिः यदुक्त प्रयोजनवत्त्वं तदाक्षिपति-करं पुनरिति । साध्यत्वे स्व\वदनिलयत्वं निवयले स।धनानधीनत्वान तादर्थ्यन ाच्नादि प्रयोक्तव्यमियथः । मोक्षस्याऽऽत्मसखरूपलानानि- लत्वे नापि साघनानथक्यम्‌ । सखख्पभूतमेक्षप्रतिबन्धनिवतंकसेनार्थव्र्वादिव्युत्तरमाह- उ्यत इति । यथा देवदत्तस्य उ्वरादिना रेगेणाभिभूतस्य स्वस्थता स्वरूपाद प्रच्युति रूपा स्रूपभूतैव प्रागपि सती रोगप्रतिबरद्धाऽसतीवै स्थिता चिकित्साशाच्जीयोपायप्रयोग- वज्ञायतिनरन्धमूतरोगापगमे सव्यभिन्यञ्यते । न॒हि तत्रोपायवैयथ्थं॑प्रतिबन्धैप्रध्वसाथ- त्वात्‌ । न चानिदयत्वं स्वस्थतायाः रङ्कथेत । तस्यास्तदसाध्यत्वादिय्युक्तेऽथ दृष्टान्तमाह - रोगातेस्येवेति । यथोदितद्छान्तानुरोधादात्मनः सखतःसमुत्वातनिखिख्दुःखस्य निरति- रथानन्देकतानस्यापि स्वाविदप्रसूताहंकारादिद्ैतप्रपश्चसंबन्धादात्मनि दुःखमरोप्प्राहं दुःखी सुखं मया प्राप्तव्यमिति प्रतिपद्यमानस्य परमकारुणिकाचार्योपदिष्टवाक्योत्थद्धितविदातों दैतनिङत्तौ प्रतिबरैचप्रष्व॑से स्वभावमूती परमनन्दता निरस्तसमस्तानथेता च स्वारस्यना- भिव्यक्ता भवति । सा च स्वस्थतां परिपुभवस्तुस्मावानातिरिच्यते । तदिदं श्ाञ्ीयं प्रयोजनम्‌ । तस्य च स्वरूपवेनासाध्यत्वानानियतवं शङ्कितम्यम्‌ । न च साधनवेथश4 प्रददीतप्रतिबन्धनिदृत्तिफर्लादिति दार्छन्तिकमाह- तथेति । ननु दैतस्यांहकारादा- त्मनो वस्तुत्ाद्रस्तुनश्च वि्यानपैंदयत्वाज्िलनैमित्तिककमोयततप्तनितेरकं विदयर्थेन प्रकरणारम्भेणेति तत्रा ऽऽह- तेति । आलाविद्यङ्ृतस्य द्वेतस्याऽऽत्मविद्यया कारणनि- बरर्या निवुत्तराप्मविच्याभिन्यक्तये शाच्रारम्मो युञ्पते । न च द्वैतस्याविर्य कृतस्य विथ्मा- नदेदत्वे प्रमाणमस्तीयाशङ्कथ।न्वयव्यतिरेकालुवरिधायि नीं श्रुतिसुदाहरति--यन्न हीति । इवशब्द।म्यामविद्यावस्थायां प्रतिभातद्वैतस्य तप्प्रतिमानस्य चाऽऽमासव्वेनाविद्यामयत्वमु- ` च्यते-आन्मेवाभूदि ति । विदुषो विद्याबस्थायां कलैकरणादिश्नवेमात्मात्रं नातिरिक्तम- स्तीवयुक्त्वा विद्यद्वारा स्वस्य दवैतस्याऽऽत्ममात्रखवचनाद्धियानिमित्त कायेकारणात्मक्दैत- च, छ. क, °द्थेदिजा । २क. कं तदिजा } ३ ग. छ. ज, क्च, ^त्मरू | ४ छ, °न्धकानि” । ५ घ॒ ङः. ज, 'दिरो?। ६ ग. ड. शद्धा सती स्वात्मस्थिः । ७ छ. °व स्गत्मध्थिं" < ग. घ. ज. ^न्धरूपरोः 1 ९ छ. ज. “न्ध्व 1 १० ध. शड््यते । ९१ द्ध. "न्घध्वं” | १२. ताया प । १३ क. ख. पूर्णा व । १४ घ. ङ.ज, तथेवेति। १५८७. छ. ज. "पोत्री" । १६ व. ड. ज. "मपिक्षत्वा । १७ क. तानि 1 १८ ख. धव. ङ, छ. ज, श्यावि° । १९ ख. "“=्डाम्यां त्ववि] २२ घ, "त्र 1 २९ क. °मित्तका° | | ८ सगौडपादीयकारिकाथववेदीयमाण्डुक्योयनिषत्‌-- [ अगमाख्यं - निचतिरालैवेयमिख्प्यते | तथा च विद्यातो दैतनिवृ्तिनिर्देशाचस्याविद्यश्वमेवद्योदयते । आदिश्चब्दानेद नानेदर्षिष्ठाननिष्ठायन्ताभावप्रतियो गित्वं द्वैतस्याभिदघद्वाक्यं वाचार- म्भणवाक्यं च गृहीतम्‌ अस्याथेस्येति । द्ैतगताविदयाकृत्वस्येव्यथैः । तत्र तावदोंकारनिणेयाय भथमं भकरणमागमयधानमात्मततवमतिपच्युपः- यभूतम्‌ । यस्य दवतभषश्स्योपशमे्धेतभतिपत्ती रज्ञ्वामित्र सपोदिविकरपोप- शमे रज्जुतच्चपतिपत्तिः । तस्य द्ैतस्य हेतुतो वैतथ्यपमरतिपादनाय द्वितीयं प्रकरणम्‌ । तथा्दैतस्यापि वैतथ्यपसङ्खाप्तो युक्तितस्तथात्वदश नायं तृतीयं अकरणम्‌ । अद्वैतस्य तथात्वपतिर्धत्तिभतिपक्षभूतानि यानि बादान्तराण्यवंदि- कानि तेषामन्योन्यविरोधित्वादतेथाथत्वेन तदुपपत्तिभिरेव निराकरणाय चतुर्थं भरकरणम्‌ । विषयप्रयोजनाद्यनुबन्धोपन्थासमुखेन प्रन्धारम्भे स्थिते सयाद्रौ प्रकरणचतुष्टयस्य प्रये- कमसंकीर्णं प्रमेयं प्रतिपत्तितैकर्याश सचयितव्परमियाह- तत्र तावदिति । ओंकारप्रकर- प्यस्यास्तवेण प्रमेयं सगृहयाति-ओकारेति । तन्निणेयाय प्रकरणमारग्धमिलयुक्तम्‌ ! तनि- णये प्रमाणामावात्तस्य चानुपयोगितवात्‌ । आत्मप्रतिपत्तिर्हिं पुरुषरार्थोपयोगिनीलयाशङ्कषाऽ5- गमेयादिविशेषणद्रयमर्‌ । रीदुपदश्चग्रधान माण्डुक्योपनिषदव्याख्यानरूपम्‌ । तेन सत्र प्रामाण्यादुक्तो निणेयः सेत्स्यति न विदं युक्तिप्रवानं युक्तिखेश्चस्य सतोऽपि गुगलादप्र- घ्ूनितवात्‌ । न चायमोकारनिणेयो नोपयुज्यते । यदात्मनस्तत्लमनारेपितरूपं तस्पतिप्र- चावुपायतरात्‌ । तत्मतिपत्तेश्च सुक्तिफरुत्वात्‌ । अतश्वाऽडदये प्रकरणर्मोकारनिर्गयवान्तर- पफठद्रारेण तत्त्वज्ञाने परमफटे पर्थनस्यतीव्युपदेदयवरादधिगन्तव्यमियर्थ; । वेतश्यधरक- रणस्यावान्तरतिषयविश्षेष दश्चेयति-यस्येति । अरेोपितनिषेधे सयनारोपितप्रहिपत्ति स्वाभाविकीव्यत .दष्टन्तमाह-रज्ञवामिवेति । हेतुतो दरयत्ायन्तव््वादियक्तिवश्चादित्यर्षः | अद्वतप्रकरग्स्या्थविशेषमुपन्यस्यति-तथा डैतस्यापीति | तस्यापि दैतवदुन्यवस्थानुप. प्या मिर््यीत्वपसङ्गः शङ्कते । तस्यां सत्यामैपाधिकमेदैयथस्यायाः सुस्यत्वादव्याभेचा - रादियुक्तिव्चाददवैतस्य परमार्थव्वं प्रतिपादयितुं ततीयं प्रकरणनिवर्थः । अखातन्चान्तिधरक- रणस्म्रायत्िेषं कथयति-अद्ैतस्येति । च. तस्यपः। २ छ. “पचवोप ) ३क., ख, "य प्रकरणं व्रुतीयम्‌ 1 ४ ब. "पत्ते तिपश्चमूतानि बर । ५७. स, व््॑लोथेः । ६क.व. ड, ज. क्ष. श््वर्णपर | ७ क, `मित्ुक्त । < ग. ड, छ. इय. तधा । ९ य. श्ठब्त्रात्‌ ! १० ग, ज्ञ, र्वररभिश्ष° । १५१२, दुत्ुव्यवर | १९. ग, ह्व, न्ती प्रथमप्रकरणम्‌ ] आनन्दगिरिङुतसीकासंबखितश्चकिरभाष्यसमेता । द्‌ तस्य॒ तथात्बमनाधितलेन वस्तुत्वं तत्प्रतिपक्षत्वं॑पक्षान्तराणामित्यत्र देत॒माह--अवे- दिकानीति । तेषां निराका्थखे देतुमाह--अतंथाथत्वेनेति । मिध्पद्वेतनिष्ठसेने- स्थः । तदुपपत्तिभिरेव निराकरणे हेतुमाह--अन्योन्येतिं । पन्नान्तरम्रतिषेधमुखेना- दतमेव द्ढयितुमैन्यं प्रकरणमिलर्थः थं पुनरोकारनिणैय आस्मर्तच्वभेतिपच्युपायत्वं परत्तिपद्यत इति । उ च्यते ओमित्यरत॑त्‌ । ' । ^“ एतदाटम्बनम्‌ ? । ““ एतद्वे सत्यकाभं ?› ^ ओभि- “त्यात्मानं युञ्जीत । ““ ओमिति ब्रह्म ` । “* ओंकार एवेदं सवम्‌ ›' इत्या- दिश्रुतिभ्यः । रज्ज्वादिरिव सपौदिविकर्पस्याऽऽस्यदोऽद्रय आत्मा परमौ सन्भाणादिविकस्पस्याऽऽस्पदो यथा तथा सर्वोऽपि वाक्भपञ्चः भाणाच्रास्मविक- स्पविषय ओंकार एव । ओंक।रनिर्णैयद्ररिणाऽऽरमप्रतिपत््युपायभृतमाद्यं प्रकरणमित्ययुक्तम्‌ । तननिणैयस्य तद्धीहेतुस्रायोगात्‌ । भ खस्वथौन्तरज्ञानमथौन्तरज्ञाने व्या्तिमन्तरेणोपयुञ्यते । न॒ चत्र धूमाग्न्योरिन व्यातिस्परम्यते । न चाऽऽत्मका्थत्वमेोकारस्य युक्तम्‌ । आकाशदेरवि- शेषात्‌ । तस्य च सर्वास्मत्वेनाऽऽत्मवत्तत्कायत्वब्याघातःदिति मन्वानः सन्प्रथमप्रकरणार्थं प्रारुक्तमाक्षिपति---कुथमिति । न वयमलुमानावष्टम्मादोकारनिणैयमास्मप्रतिपन्तयुपाय मम्युपगच्छमो येन व्यान्यभावो दोषमावहेत्‌ । किं तु श्ुतिप्रामाण्यत्तननिणयस्तद्धीहितु- रिति परिहरति---उच््यत इति । तत्र मृत्युना नचिकेतसं भ्रत्योमित्येतदिव्यनेन. बाकत्रेन अरह्मसेनोमि्येतदुपदिष्टम्‌ । समाहितेने।कारोच्चारणे यज्चैतन्ये स्फुरति तदोकारसामीप्यदिक शाखाचन्दधन्यायेनकारश्चन्देन क्ष्यते । तेन रक्षणयोकारनिर्णयो ब्रहमधीहेतुरितिं विव ~ क्षित्वा श्वतिमुदादरति---ओमित्येतदिति । प्रतिमायां िष्णुबुद्धिवर्दोकारो ब्रहमबुद्धयो- पास्यमानो अ्क्प्रतिपच्युपायो भवतीष्यभितरेस्य षाक्यान्तरं पठति-एतदाखम्बनमिति 1 किं चायमःकाये यदा परापरन्रहमदष्टयोपास्यते तदा तञ्जानपरायतामुपारोहतीति मत्वा पनः श्ुतिं दर्लयति--पतद्रे ( द्वा ई) ति। कै च समाचिनिष्ठो यदोमिव्युश्वायोऽ5- नयीत) वेषि किः सविधि गििदज वन नमर क १छ. स, ^तक्तवार्थ० २ क. भमन्त्यपर० | 3 च. गर्णयस्याऽऽत्म? । ४ कर तत्तवं परत्यपा । ५. 'प्रत्युपा। ६ छ. त्तदा । ७ क. भ्म परं चापरं च बह्म य्दौकारः । तस्मांदिद्ध.नतेने चाऽऽयतनेनैकतरम-वेति । ओ? । च. "्म परं चापरं च ग्म यद्‌ःकारः । तस्मादिदानेःनेकतरम- व्यतीते दषः । ओ । < छ. “स्पदेऽदै 1 ९ क. ख.ज. (भार्थतः स | १० ख. ग. इन्नो । १६ ड, "मित्य । १२ म, ठ, सुनो रन प्तत्वाच्छराति" । १४ ग, छ. "यवे ६ > १ तरीन ५.“ 2, 4009 ॥: ( ¶,{<{.416.41 ध, ( शु ५ ज १० सगौडपादीयकारिकाथवेवेदीयमाण्टूक्योपनिषत्‌- | आगमा्य - त्मानमनुसंत्ते तदा स्थूरमकारमुकारे सूक्ष्मे तं च कारणे मकारे तमपि कार्यकारणातीति प्रयगत्मन्युपसंहय तिष्ठो भवतीलयनेन प्रकारे्णोकारस्य तत्मतिपुपायतेति विधःन्त- रेणाऽऽह--आमित्यात्मानमिति । किं च योऽयं स्थाणुः स ॒पुमानितिवददेतदोभि. सुच्यते तद्वहति नाधायां सामानाधिकरण्येन समाहितो ब्रह्म बेोच्यते । तथा च युक्त मोकारस्य ्र्ञनहेतुत्वरितयाद-- ओमिति अह्मेति । किं च सर्वास्पद्वादो कारस्य ज्रह्मणश्च तथा तरदेकक्षणत्वादन्यत्वासिद्धरो कारप्रतिपत्ति्रसप्रतिपत्तिसित्याद--ओ कार एवेति । ओधितीदं सैमिलादिवाक्यान्तरतंग्रहार्थमादिपदमिलादिश्तिम्यो ब्रहप्रतिपच्यु- पायत््मोकारस्य भ्रमितमिति शेषः ¡ ननु खवालुमतम्रतिमासे सन्मातरे चिदात्मनि प्राण). दिविकस्पस्य कल्पितत्वादात्मनः सबोस्प्तवं न॒ पुनरकारस्य तदस््यननुगमादिति वनाऽऽह--रज्ज्वादि।रेवेति । यथा रज्जुः शयुक्तिरिवयादिरविष्ठानविकेषः सर्पो रजत- मिलयादिबिकत्पस्याऽ ऽस्दोऽभ्युपगतस्तथाऽऽनाऽद्रयत्वानििर्योत्वरेलभावात्पक्मरथसस्तम्‌।. वो वद्ष्यमार्ण्तस्य प्राणादिविकल्पस्याऽऽस्पदोऽम्युपगम्थते । यभष दष्टान्तस्तथेव प्राणा- दिरा्मविकस्पो यस्त द्िषयः सर्वौ वाक्प्रपञ्चो यथोरक्तोकारमात्रात्मकस्तद्‌।स्पदो गम्यत 1 न च जगत्योक'रस्याननुगमः । ओंकारेण सर्वा वाक्सं्ै्नेति श्तेः । अतो युक्मोका- रस्य सवांस्पदत्वमियर्थः | र स चाऽत्मस्वरूपमेव । तदभिधायकत्वात्‌ । ओंकारविकारकब्दािपेवथ सवः माणादिरात्मविकटपोऽभिषानग्यतिरेकेण नास्ति ¦ । १५ _ वाचारम्भणं विकारो नामधेयं › “ कैदस्येदं वाचा तन्त्या नापभि- ; सवं सितम्‌ ” । “* सर्वे हीदं नामनि ” इत्यादिश्चुतिभ्यः । नन्वथेजातस्याऽऽत्मासदत्वादोकारासपदत्वाच् वाक्प्रपञ्चस्य॒प्ाप्तमास्पददरूय[स मिति नेताह-स चेति । आत्मवाचकत्वेऽपि नस्योकारस्याऽऽत्ममात्रलवं तदवचकस्य तन्मा. तत्वमिति व्याप्यमावात्‌ । भाणदेरामविकस्पत्यामिधानव्यतिरेकदशैनादि्याशङ्कधाऽऽह- आंकारेति । तस्य विकारः सर्वो बाग्िसेषः । अक्रो वै सर्वा वागिति श्तेः । ओकारस्य च तत्मधानलाततेन प्राण। दिशब्देन वान्यः प्राणादिरात्मविकस्पः सैः स्वामिर्धानन्यतिरके नास्ति । तच्चाभिधानं प्राणादिशब्दविशेषात्मकमें कारविकार- भूतम्कारापिरेकेण न संमवतीलयकारमात्र सर्वमिति नि शीयते | आत्मनोऽपि तद्रा । पस.मेषदेन रन नवह पन्च ख. ति यदे २क. निदे) र३क ख पतिषादित' । ४ स्च. श्त्वात्‌ । न 4 क. -थ्यते"। ६ ख. "समोऽथ, प्तः ७, सार्थः । घः । ज्ञ. "नार्थः सन्तमा? । ८ घ. ज. णमा" । ९ सक्ष. "थेव । १० ज. रग्बोवा वृ | ११ क तृगोति। १२क.ख. च, छ, भिधानाभिषे । १३२ च, ज. तसयेः । १४ छ नस्योका"। १५. घ, ठ, न्न बोध्यः परार । १६ क्ष. `धानाद्व्यः । भयमप्रकरणम्‌, ] अनन्द्गिरिकृतटीकासंवलितशांकरभास्यसमेता । १९ च्यस्य तन्मात्रत्वाभिधानादिय्थैः । शब्दातिरिक्ता्थीमावे इन्दस्यार्थवाचकत्वानुपप्तेरेकतर विषयविषयित्ययोगानिर्विर्ैस्पं सन्मात्र वस्तु वाच्यवाचकविभागसयुन्यं पर्यवस्यतीव्यमिग्रेय कायस्य ॒वस्तुतोऽसच््रे प्रमाणमाह-त्राचारम्भणमिति । कार्यस्य स्र्यैवं मिध्या- त्वेऽपि कथमकारनिणेयस्य ब्रहमप्रतिप्युपायत्वति द्विरियाशङ्कयाऽऽह- तदस्येति । तदिदं विकारजातमस्य बह्मणः संबश्च वाच। सामान्यदपया तन्या प्रसास्तिरज्खुतुव्यया सितं बद्ध व्याक्तमिति संबन्धः । राब्दसामन्येनाथसामान्यस्य व्याप्तावपि कथमर्धविक्ेषस्य क ब्दविशेषन्यापिरिव्यारङ्कयाऽऽह-नामाभिरिति । चब्दविरेषेदार्ममिर्दमस्थानीयेवि- दोषरूपमपीदमर्थजातं व्याप्तं वक्तव्यं न्यास्य तुस्यादिवयर्षः । उक्तमर्थं समर्थ्धते- सवं हीति । इदं हि सर्वं सामान्यविेषात्मकमथेजातं सामान्यविशेषख्येण नाश्ना ` नीयते न्यवहारपथ प्राप्यते तेन नामनीव्युच्यते | तदेवं वागनुरक्तबुद्धिबोध्यत्वाद, व्यातं स्व वाम्जातं च सवेमःकारानुविद्धत्वाद)कारमात्रम्‌ । स चोकीरो छक्षणादिनाऽऽमर्धीहितुरित्यायप्रकरणा- रम्भः समवतीव्यथः । त्था शङ्कनेदिश्ुतिसंम्रहाथमादिपदं प्रतिज्ञातप्रथमप्रकरणाथंलि- द्विरिति ज्ञेषः । अत आह-- । ( अथ माण्डक्ये,पानेषत्‌ । ) हरिः ॐ । आमित्येतदश्चरमि* सवै तस्यो- पव्यःख्यानं भूतं भवद्भविष्यदिति सवमोकार एव । यचान्यत्रिश्मलातीतं तदर्प्याकार एव ॥१॥ ~ (~ 33 + © ॥न ~ © ~ * ओभित्येतदक्षरमिदं सवेमिति । यदिदमथेजातमाभेषेयमूतं तस्याभे- धानाग्यतिरेकात्‌ । अभिधानस्य चोकाराव्यातिरेकादौकार वेदं सवेम्‌ । परं . च ब्रह्माभिधानाभिधेयोपायपुतवरेकमेव गम्यत इत्योंकार एवः ।` तस्यै. तस्य परापर ब्रह्मरूपस्याक्षरसयमित्येतस्य)\ पव्याख्यानम्‌ । ` बह्मप्रतिपच्यु- धायत्वाट्रह्यसमीपतया विस्पष्टं भरकथनमुपन्याख्यानं भस्तुतं वेदितन्य- भिति वाक्यशेषः । भूतं भवद्धविष्यदिति काटज्रयपरिच्छेद्यं यत्तदप्यों कार ॒एवोक्तन्यायतः । यच्वान्यञ्चिकालातीतं कायोधिगसम्यं कारूपार- चछद्यमन्याद्रतादि तदप्योंकार एव ॥ १॥ | १ ग. ध. ड. छ. ज द्य ट. वद्य शब्द्त्वाः । २ ध. ट. 'धये वि । ३ ग. छ. ज. °त्वभावाभिं? । ४ ग. क्ल, "कल्पविषयस । ५ क. शस्थव मि ६ ग. व. क्ल. मस्या ७ ग. ज “यतु* । < ख. क्च, ज. ध्यति-- सः ९ख.म. हिषा । १० क. ख. य. "कार उपारसनेनाः । १९१९ छ. मिति। १२ज. टंक । १२ सगीडपादीयकारिकाथवेवेदीयमाण्डूक्योपनिषद्‌- [ आगमार्थे अधमुपपाद् तस्र श्चुतिमवतारयति-अत आहेति । शतिं न्याच्े-यद्िद- मिति । तदिदं सवै्मोकार एवेति सबन्धः ¡ अभिधानस्याभिधयत्तया व्यवद्ितमर्धनातत. मकार एवेटयत्र हेऽमाह-तस्यति । तथाऽपि प्रथगभिधानमेदः स्थास्यति नेयाह--- अभिधानस्येति । वान्यं वाचकं च सवेमोकारमात्रमियम्युपगमेऽपि धरं ब्रह्म प्रथेव स्थास्यतीत्याशङ्कवाऽऽह-परं चति । यद्धि परं कारणं ब्रह्म तक्वेदवगम्यते तदा क्रिवि. दाभिधानं तेनेदममिभेयमिलेवमात्मकोपायपूरवकमेव तदधिगमोऽभिपेयं च खामिधानान्धकि. रिक्तं तद्ुनररोकारमात्रमिव्युक्तताद्वाच्यं बऋहयापि वाचकािनं तन्मा्मेव भविष्यति येत्र ठ कायकारणातीते चिन्मात्रे वाच्यवाचकविभागो व्यावर्तते तत्न नास्त्पाकारमानित्वमोका- रेण ठ्षणया तदवगमाङ्गीकारादिय्थैः । तस्येयादिश्ुतिमवतारयं व्यकरोति-तस्थेति । भूतमित्यादिशुतिं गृहीता व्याच-कालाति । वाच्यस्य वाचकामेद्‌त्तस्य चक रमात्र- त्वादिवयुक्तो न्यायः | काठ्त्रयातीतमेकारातिस्तिं ्चडं वस्तु नास्वेवं प्रमाणाभावादिया. रङ्कयाऽऽह-- कायाधिगम्यापेति | अन्याक्ृतं साभासमन्ञानमनिरवच्यं तन्न काशिनं परिच्छिद्यते कां प्रत्यपि कारण॑त्वात्कार्यस्य क] रणयश्वाद्वा्रिनो न प्रागमाविकारणधरै- चछेदकतवं संगच्छते । सूत्रमादिपदेन गूयते तदपि न कठिन पचिच्छेत्त शक्थते । स सथ- त्सरोऽभरर्न ह पुरा ततः संवत्सर आसेति सत्रात्कालोत्पत्ि्चतेः । तदपि सर्रमःका।रमान्न वाच्यस्य वाचकान्यतिरेकन्यायादित्य्थः | १ ॥ अभिषानाभिधेययोरिकत्वेऽप्यभिधानभाधान्येन निर्देश; इतः । ओमि- त्यतदक्षरमिदं सर्वमित्या्भिधानमाधान्येन निर्दिष्टस्य पनरभिधेयपा- धान्येन निरदेशोऽभिषानामिधेययोरेकत्वभतिपतय्ै; , इतरथा हयभिपान- तन्न्राऽभिधेयमतिपत्तिरित्याभिधेयस्यामिधानत्व गोणमित्याशङ्का स्यात्‌ । पकत्वमतिपतते् , मयोजनमभिधानाभिभेययोरकेनेव यत्नेन युगधत्यदि- खप्सताद्िरक्षणं बह्म भतिपयेतेति । तथा च वक्ष्यति- ““ परष्दा माजा मानाच पादाः » इति । तदाह-- सवै लेतद्रहायमात्मा बह सोऽयमात्मा चतुष्पात्‌ ॥ २॥ स्वं हेतद्येति । स यदुक्तमेकारमानमिति तदेतद्रक्म । त्च वय श को 9 मनिनानन वने ११.न.ट.'"ति। यदिः 1 रष. ड, ज. वाच्यवाचकं स~ । स, ज. वाच्यवा०।६म, ४ 9.9 © = 2" कंसः । ४. ड. ज.ट. परन०।५ग्‌, स. ` त्युक्त्वा तदा? । ६ब, ॐ श्र, जवर | \७ ग. वननेहे। < त. ड. नहि पुः ।९ घ. इ, ट, *मिन्यभि। । म्रथमप्रकरणम्‌ ] अनन्द गिरिकतयीकासंवलितक्ताकरभाष्यसमेता । १३ ब्रह्म परोक्षाभिहिते भस्यक्षतो विषेण निर्दिक्ञति--अयमात्मा ब्रह्मेति | अयमिति चतुष्पात्वेन भविभज्यमानं प्रत्यगात्मतयाऽभिनयेन निर्दिश्चति- अयमात्मेति । सोऽयमार््मोकाराभिधेयः परापरत्वेन व्यषस्थिततुष्पात्काषा- पणवन्न गौरिषेति । त्रयाणां विश्वादीनां पूर्वपुवेभविखापनेन तुरीयस्य भतिप- त्तिरिति करणसाधनः पादश्चब्दः । तुरीयस्य पद्यत इति कमसाधनः पाद्‌- रशब्द;ः ॥ २॥। च अभिधानाभिधेययोरेकस्िनेव सति कथितत्वे तदेकरूपत्वस्थोक्तत्वाककिमिति पुनः सर्व देतद्रस्मेतयुच्यते । सत्र वृत्ताजुवादपुवेकमुत्तरवाक्यस्य सफठं तात्पयैमाह-आभिषानेत्या- दिना । वाच्यस्य वाचकत्वोकयैर्वे त्योरेकत्वसिद्धे०५तिहार निर्देशो व्येयादाङ्कय।ऽऽह- इतरथेति । वाच्येन वाचकस्थेक्यमनुक्खा व.चकेनैव वाच्यस्यैक्यवचने सव्युपायोपेयप्रयु- क्तमेकत्वं न सुर्यमेक्यमिलयाशङ्कयेत तजिवृ्यर्थं॑भ्यतिहारवचनमथंवदियथैः । परस्पराभे~ दोपदेल्चादभिघानाभिधेययोरेकवप्रतिपत्तिसस्तु साऽपि विफडा त्रह्मपरतिप्यनुपयोगिलादि - व्याशञङ्कथाऽऽह--एकस्वेति । अभिधानाभिघेययेोरेकत्वप्रतिपत्तेश्चेदं प्रयोजनं यदेकेनैव धरयत्नेन द्वयमपि विरापयन्नुभयविखक्षणं बह्म प्रतिपद्य निश्णोतीति योजना । अभिधाना- मिपेययोव्यैतिहारोपदेशे वाक्यशचेषमयुकूक्यति-तथा चेति । उक्ते वाचकस्य वाच्या मिन्नसे ब।क्यमवतार्यं॑योजयति- तदाहेति । सर्व॑ काम॑ कारणं चेयर्धः । ब्रह्मणः रुष्युपदिष्टस्य परोक्षत्वं व्यावतेयति- तच्चेति । यद्नह्म श्रुया सवौत्मकसुक्तं तन्न परोक्चमिति मन्तव्यं किं त्वयमासेति योजना । चतुष्पाखेन विश्व॑तेजसप्राज्ञतुरीयववेनेदयथैः । अमि - नयो नाम विवक्षितार्प्रतिप्यथेमसाधारणः शारीरो व्यापारस्तेन हस्ताग्र इदयदेदा- मानीय कथयतीयर्थः । सोऽयभित्यादिवाकयान्तरमवतायै व्याकरोति-ओंकारेति । स्वाधिष्ठानतया परोक्षरूपेण परत्वं प्रत्यमूपेण चप्रस्े तेन कायकारणख्यण सवौत्मना ज्यवस्थितः सन्नात्मा प्रतिपत्तिसौ कयाय चतुष्पात्कस्म्यते तत्र दृ्टान्तमाह-काषोपणव- दिति ¦ देशविरेषे काषपणशब्दः षोडशपणानां सज्ञा । तत्र॒ यथा न्यवहारभाचुयौय पादक्छस्पना क्रियते तथेहापीचयर्थः । यथा गौश्चतुष्पादुच्यते न तथा चतुष्पादादेष्टुं शक्यते निष्कख्श्ुतिव्याकोषादि्याह-न गौरिषेति। विश्वादिष तर्यन्तेषु पादश्ब्दो यदि करणनव्यु- त्पत्तिकस्तदा विश्वादवित्र्यस्यापि करणकोटिनिनेश्चे ज्ेयाप्िद्धिः । यदि तु पादशब्दः सवैत्र करमच्युत्पतिकस्तवम साधनासिद्धिरिव्याशङ्कथ विभज्य पादशब्दपरवृत्ति ैकटयति-- १, क. ट, "सिच \ ९क. ख, ग. क्य. ज. सत्वेन त । ३ ग. श्च, तत्रानु" । ४ स्य. न्व च त 1 ५ ट. ०न्ुरीयस्या । ६ छ. प्रदेयतिं 1 १४ सगोदपादीयकारिकाथवेषेदीयमाण्डूकयोपनिपत्‌- [ जगमारख्य- नयाणामित्यादिना । करणसाधनः करणन्युयचिकः कर्मसाधनः कर्मनयत्पत्तिक इति यावत्‌ ॥ २ ॥ कथं चतुष्पा्वमित्याह- जागरितस्थानो बहिष्भज्ञः सप्ताङ्ग एकोनर्पिंश- तिमुखः स्थूलभुगेश्वानरः प्रथमः परादुः ॥ ३ ॥ ष्ट जागरितं स्थानमेस्येति जागरितस्थानः । बदिष्पज्नः स्वात्मव्यतििक्त विषये भरा यस्य स बहिष्णज्ञो बहिविषैयेव भङ्गाऽविद्यकृताऽवभासत इत्यर्थः । तया सपनाङ्गान्यस्य ^ तस्य ह वा एतस्याऽऽत्मनो वैश्वानरस्य मूर्धैव सुतेजा- अश्ु विश्वस्पः भाणः पृथग्बत्मात्मा संदेहो बहो बस्तिरेव रयिः पृथिव्धेव पदि ` ईत्यभरिहोत्रकल्पनारेषत्वेनऽऽहवनीयोऽभिरस्य मुखत्वेनोक्त इत्येवं समनाङ्गनाने यस्य स स्ताङ्गः 1 तथैकोनविंतिभुखान्यस्य बुद्धीन्द्रियाणि कर्मे न्द्रियाणि च दश्च वायवश्च भाणादयः पश्च मनो बुद्धिरदैकारधित्तमिति मुखा- नीव मुखानि तान्युपटन्धद्राराणीत्य्थः । स एवंविशिष्टो वेन्वानरो यथोक्तैः दोरेः शब्दादीन्सयूलान्विषयान्धङ्कः इति स्थरमूर्‌ । विन्वेषां नराणामनेकधा नयनद्ेानरः । यद्वा वि्वश्रासो नरशरेति िन्वानरो विन्वानर एवं वेन्वानरः। सवेपिण्डात्माननधरैत्वात्स थमः पादः । एतत्पुवेकत्वादुत्तरपादाधिगमस्य भाथम्यमस्य । आत्मनो निरवयवस्य पादद्यमपि नोपपद्यते पादचतुष्टयं त॒ दृरोत्सारितमिति शङ्कते- कथमिति । परमरथतशचुषपासवामा>ऽपि काल्पनिकसुपायोपेयमूतं ` पादचतु्यमिरुद्मि- समप्रियाऽऽ्चं पादं ब्युादयति-अहित्यादिना । स्थानमस्येलभिमानस्य विरषैधमू- तमिय्थः । म्ञयास्तावदान्तरत्वपरसिद्धेरयुक्तमिदं विरेषणमियाशङ्कय व्याचष्टे-- बहिरिति । चैतन्यक्षणा ग्ज्ञ स्रूपमूता न बाहे विषये प्रतिमासते तस्या विषयान न १. ज- मस्यप्तजाः।२ष. ङ. ज. ट. शक्तिः 1 २ चच, इय, श्पयेव। ४ ख. ज. यच म>। ५ ख. अ. श्यातोऽवर | ६ छ. बस्तेरेव रयिः पृथिव्येव परादा अमिह्यत्रकल्प- नारोषत्वेनामि उत्वनाऽऽहवनीय उक्त ! ७ च, रायि थव्येव पादावथिदोजकल्पनाश्ेण्त्वेनाभिमु- ख्यत्वेनाऽऽहवनीय उक्तः | ८ कृ पादाविहोचकल्पनाश्ेषत्वेनाभिखत्वेनाऽऽदहवनीय उक्त | ज्य, -पादृद्ुर एव वेरिरित्यभ्निहोऽ क्पनाेषत्वेनाभिर्मखत्वेनाऽऽहवनीय उक्त । ९ ख. “नास्यां खत्वेऽऽहवनीय उक्तः । १० ख. च, प्रः । विन्वानरए ¦ ११९. च. क्ष. ष्ठकावे"। ९२९ धर, ज. ज. ठ, “न्यलमत्वा० |. १३ क. ` षभः । | प्रथमप्रकरणम्‌ | आनन्दगिरिदतदीकासंवछितन्ञांकरभाष्यसमेता । १५ अ कत्वात्‌ । ब।ह्स्य च॒ बिंषयस्य वस्तुंतोऽभावादित्याशङ्कयाऽऽह-बहिर्विंषयेवेति । न स्वरूपंपरह्ञा वस्तुतो बह्यविषयेष्यते जुद्धिवत्तिरूपा त्वसावज्ञानकस्पिता तद्विषया भवति! न च साऽपि वस्तुतस्तद्विषयतामनुभवतिं । वस्तुतः स्वयमभाव दास्य विषयस्य कास्प- निकत्वादतस्तद्विषयत्ये प्रातिमासिकमित्यर्थैः । पूर्वेण विशेषणेन मिरेषणान्तरं समुचिनोति- तथेति । सार्वं श्रुयवष्टम्मेन विश्वस्य विशदयति- तस्येत्यादिना । प्रकृतस्य संनिहिपप्रसिद्धत्येवाऽअमनज्ेटोक्यात्मकस्य वक्ष्यमाणरीत्या वैश्वानरशब्दितस्य सुतेजसत्व- गुणविशिष्टो श्ुखाको मूरधेवेति दुखोकस्य शिरस्त्वमुपदिरेयते । विश्वरूपो नानाविधः शेत- पीतादिगुणात्मकः सुयश्श्चुरविवक्ष्यते । प्रथङ्नानाविधं वर्म॑ संचरणमात्मा स्वभावोऽस्येति व्युत्प्या बायुस्तथोच्यते । स च प्राणस्तस्येति संबन्धः । बहृरो विस्तीणगणवान- काराः संदेहो देहस्य मध्यमो मागो रयिरनं तद्धेत॒रुदकं बस्तिरस्य मून्नस्थानं परथिन्भ्व म्रतिष्ठात्वयुणा वैश्वानरस्य पादौ तद्भक्त प्रथममागच्छत्तद्धोमीयमित्यभिहोत्रैकल्पना श्त । तस्याः शेषत्वेनाऽऽहवनीयोऽभ्चिरस्य मुखवेनोक्त इति योजना । उक्तं सकाङ्खत्व- सुपतंहरति--इत्येवमिति । विदेषणान्तरं समुचिनोति-तथेति । बुद्धबथानीन्दियाणि श्रोत्नत्वक्चश्षुजिह्वघ्रार्भानि । कमीयानीन्दियाणि वाक्पाणिपादपायुपस्थानि । तान्येतानि द्विविधानीन्दियाणि दश्च भवन्ति । प्राणादय इत्यादिशब्देनापानन्धानोदानसमाना गुद्न्ते उपरन्धिदवारार्णव्युपरुन्धिपदं कर्मोपर्क्षणार्थम्‌ । दासत्वं करणत्वम्‌ । तत्र बुद्धीन्वयाणां मनसो बुद्धश्च प्रपिद्धमुपठन्धौ करणत्वम्‌ । कर्मेन्द्रियाणां तु वदनादौ कर्मणि करणत्वम्‌ | प्राणादीनां पुनरमव॑न पारम्पेथण करणत्वम्‌ । तेषु सरस्वेव ज्ञानकर्मणोरुत्पत्तेः । असत्सु चानुत्पत्तेः । मने्बुद्धयोश्च सर्वत्र साधारणं करणत्वमहंकारस्यापि प्राणादिवदेव करणत्वं मन्तव्यं चित्ंस्य चैतन्याभासोदये करणर्वमुक्तमिति विवेक्तव्यम्‌ । पृचेक्तैधिंशेषणेरषिक्नि- टस्य वैश्वानरस्य स्थूख्मुगिति विदेषणान्तरम्‌ । तद्विमजते-स एवंविषशिष्ट इति । रब्दादोकेषयाणां स्थुरत्वं दिगादिदेवतानुगदयीतैः श्रोनादिभिगह्यमाणत्वम्‌ । इदानी वेश्वानरशन्दस्य प्रकृतविश्वषिषयत्वं विद्चदयाते--विग्वेषामिति । कमणि षी | विश्वे च ते नराश्वेति विश्वानराः । निर्वौतादर्वपदस्य दीर्घता | विर्धीनरान्भोक्तलेन व्यवस्थितान्प्रत्यनेकधा धमोधमकर्मानुसारेण सुखदुखादिप्रापणादयं कमफट्दाता वैश्वा- ९ ख.ग.ज. द. ट. ध्ये चेति! ६ क.ख. छ. अ. "्पभृतापः । २. ङ. ज. "ह्यवि 1 ४ ज. (ङ्न 1 ङ. ठ. शङ्खनत्वश्च । ५ ख. ब. ॐ. ज. ट. "स्य विराट्त्तै वि° ] ६ ख. ग. "तस्य भर ७ख. ज. शिष्ट्य । < खघ. ज. श्ति तध्य। ९ द. “वधक | २० ध. ढः. ज. जत्य क । ११ ग. छ. क्ष. “ते--एव ¦! १२ घ. ङ, ^णाख्यानि । १३ घ, च. ट, ध्यपा? । १४ घ. ज. ज. ट. शबुद्धेश्व । १५ डः. ट. “त्तस्थ प° ! १६ ग, हय, शत्वमि- ति युक्त । १५७ ड, "पातनात्पू । १८ क, खे. ङ, छ. “भ्वा्रा” । १६ सगौढपादीयकारिकाथवेवेदीयमाण्डुक्योपानिषत्‌- [ आगमस्य नर्न्दितो भवतीलर्थः । अथ वा विश्वश्वासौ नरश्ेति विश्वानरः स॒ एव वैश्वानरः । स्वार्थ तद्धितो राक्षसवायैसवदि्याह-विश्वेति । कथं विन्वश्चासौ नरश्चेति विगृह्यते जाग्रतां नराणामनेकतवात्तादात्म्यायुपपत्तेरेत्याराङ्कबाऽऽह- सर्वेति । सवेपिण्डात्मा सम- ष्िद्ये विरोड्च्यते तेनाऽऽमना विशवेषामनन्यल्ाचधोक्तसमाससिद्धिरयर्थ; । विश्वस्य जैजसादुत्पततस्तस्यैव प्राथम्यं युक्त कायस्य तु पश्वाद्वावित्वमुचितमियाशङ्कषाऽऽद-- पतादिति। परविडापनपिक्षया प्राथम्यं न रयुष्टयपेक्षपेत्य्थैः | कथमयमात्मा ब्रह्मे ते भत्यगात्मनोऽस्य चतुष्पात्वे भदरते श्रखोकादीनां भषायङ्कत्वमिति । नेष दोषः । सवस्य भपश्वस्य साधिदैबिकस्यानेनाऽऽत्मना चतुष्पास्वस्य विवक्षितत्वात्‌ । अभ्यात्नाधिदैवयोर्भृदमादाय प्रागुक्तं सपताङ्गत्वमाक्षिपति-- कथमिति । बह्माणि प्ररत तस्य परोक्षत्वे शङ्किते तन्निरासार्थं ब्रह्मायमात्मेति प्रत्यगात्मानं परक्ृय सोऽयमात्मा चतु- ष्पादिति चतुष्पाच्वे तस्य प्रक्रान्ते दुरोकादीनां मृधीयङ्गस्वसिद्धर्थं॑यदुक्तं॑तदगुक्तः भरक्रमविरोघादियथः । अष्यातमाधिदैवयोमदामावान प्रक्रमिरोधोऽस्तीति परिहरति- नेष दोष इति । तत्र हेतुमद-सर्वस्योति । आध्यामिकस्याऽऽधिदैविंकेन सहितस्य रपञ्चस्य सवस्येव स्थूरस्य पञ्चीङृतपञ्चमहामृततत्कायौत्मकस्यानेनाऽऽ्मना विराजा अरथमपाद्त्वमू । तस्येव सृकषमस्यापर्चःकृतपञ्चमदहामूततत्कायात्मनो दिरण्यगमतिमना द्वितीय पादत्वमू । तस्येव कायैरूपतां लयक्त्वा करणरूपतामापननस्याब््ाकृतात्मना तुताथपादत्वम्‌ ! तस्येव तु कार्यकारणरूपतां विहाय स्भैकल्पनाधिष्ठानतया स्थितस्य सव्यज्ञानानन्तनन्दा- सना चतुथपादतवम्‌। तदेवमभ्यात्माधिदैवयोरमेदमादायोक्तेन प्रकारेण चतुष्पालस्य ब्मिषट- त्रासूवेपुवैपादस्योत्तरोत्तरपादात्मना प्रविखपनात्ुरीयनिष्ठायां पर्यवसानं सिष्यत्ीय्ः । एवं च सति सवेमपश्चोप्दाभेऽरैतसिद्धिः । सर्ममृतस्थात्मैको शष स्यात्‌ । संभूतानि चाऽऽ्त्माने । यस्तु सर्वाणि भूर्तीनीत्यादिश्रुत्य्थं उपसंहत स्यात्‌ । अन्यया हि स्ववेहपारेच्छिन्न एव पत्यगात्मा सख्यादिभिरिव दष ५५०५ च सत्यद्ैतमिति श्रुतिकृतो विरेषेः न स्यात्‌ । सांर्यादिदर्वीनिना.- विशेषात्‌ । [न | भ. व डज. ज. -यसादिवि २ज. ^रडिन्युच्य २ ग. ज्य. "तेऽनेना०} # ख, सस्ये । ५ घ. ट. "कयो" । द ज. कप? । ७ ग. क्‌. "वका? । ८ ह्य, नतानि आसमन्येवा सुपश्यतीत्या° । | मथमप्रकरणमर्‌ १ ] आनेन्दगिरिकरतरीकासंबखितशषंकरभाष्यसमेता । १७ यं तुरीये पयैवसानं जिज्ञासोभमुक्षो शेष्यते तदा तक्छज्ञनप्रतिबन्धकस्प ॒प्रातिमा- सिकढतस्योपरमे सदयद्ैतपशिवणत्रहमाहमस्मीति वाक्यार्थसक्षात्कारः सिध्यतीति फठित- माह-एवं चेति । उक्तन्यायेन तत्वसाक्षात्करि संगहीते सघ भूतेषु ब्रह्मादिस्थावरा- न्तष्वल्मेकोऽद्ितीयो दृष्टः स्यात्‌ । एको देवः सर्वैमूतेष्विति तत्र तत्र ब्रह्म चैतन्यस्यैव प्रयक्त्वेनावस्थानाभ्युपगमात्तानि तानि च सर्वाणि प्रतिमासिकानि भूतानि तस्मिने- वाऽऽत्मनि कल्ितानि दृष्टानि स्युः । तथा च पृणेत्वमाप्मनो गूतान्तराणां च तदतिरेकेण सत्तास्फुर्णनिरहितत्वं सिष्यति । ततश्च-- ९८ सवैभुतस्थमात्मानं सनेभूतानि चाऽऽत्मनि । सपदयनतव्मयाजी वै स्व।राउ्यमधिगच्छति ?” ॥ इति स्मृतिरनुगहीता भवतीलयाह--सवेभुतस्थशरेति । न चेदं मार्नवे बचनमम।न- मिति शङ्कनीयम्‌ । यद्धे किंचन मनुरषदत्तद्धेषजमिति श्चुतेरियमिप्रेत्य दशिदस्मृतिमु- भुतां श्रत सूचयति-यस्त्विति । यो हि पाद्यं प्रागुक्तेया प्रक्रिययै। प्रविराण्य तुरीये नित्ये विज्ञतिरभत्रे सदानन्दैकताने परिपूर्णे प्रतिष्ठां प्रतिपद्यते स ब्रहीहमस्मीलयास्मानं जानानः सर्वषां मतानामाधेष्ठनान्तरमसुपरममान आत्मन्येव प्राती तिकानि तानि प्रयेति, तेषु सर्वेष्वात्मानं सत्तास्फूर्तिप्रदमवगच्छति । ततश्च न किचिदपि गोपायितुमिच्छतीति शु्येश्च यथो क्तरौलया तच्छसाक्षात्करि संगृदीते सति स्वीकृतः स्यादित्यथैः ।.अश्यात्माधि- देवये।रमेदाम्युपममद्वरेण प्रागुक्तपरिपाटचा तद्ज्ञानानम्युपगमे दोषमाह--अन्यथेति । सांख्यादिपक्षस्यापि परमणिकलात्तथेव प्रतिदेहे परिच्छिनस्य प्रयगात्मनो दरेनेन प्रामा- ऽथाऽम्युपगतों भवतति । व्यवस्थायुपपचया च प्रतिनररमात्मभेदः सिभ्यतीत्याद- थाऽऽह-तथा चेति । सांख्यादीनां दवैति्धयं दन मिष्टं तेन॒ त्वदीयदशैनस्यर्ितविष- यस्य विशचेषाभावादद्ैतं तत्वमिति श्रुतिसिद्धो विषस्त्वत्पक्षे न सिध्येदतः ` श्रुतिविरोणो भेदबदे प्रज्येत । व्यवस्था त्वौपाधिकमेदमधिकय सुस्था भविष्यतीत्यथ: । ` २९ २१ इष्यते च सर्वोपनिषदां सबोत्मेक्यतिपादकत्वमू । अतो युक्तमेवास्थाऽऽ- ९ ग. छ. “देष तु । २ ज. ट. पपुर्णी ब । ३ ङ. ज, दिषु स्था?।४ घ.ङ. ट. णनि च । ५ न्तान्यसि° । & क्ष. ^णर० । ७ घ, ट. 'हित्वं । < छ. ज, ठ. नवव । ९ ज्य अ. (तिं चसु" । ९० छ. (क्तप्र । ११ च. ऊ. ठ. ध्या बि । १२ ज. ` नित्यवि । १३२ ग छ. “मावस । १४ ध. ज. ह्यास्मी । १५ ग. ज. षच स | शद्ग. घ. क. "क्रनीत्था । १७ ग. "णिङकर्थो । १८ छ. जय. °ष प्रद्‌ । १९ व. “सज्जते । व्य । 2. ^सज्यते । व्य ।२० ब ज, ठ. ववाल्मपर | २१ च. ट, ° मेव साध्या” । । र १८ सगौदपाक्षेयकारिकाथवेवेदीयमाण्डूक्योपनिषत्‌-- [ अआगमारस्य- ध्यात्पस्य पिण्डात्मनो शुखोकाद्यङ्गत्वेन विराडात्मनाऽऽधिद विकेनकत्व॑म- भितरेत्य ससाङ्कत्ववचनम्‌ । “ मूधा ते उ्यपतिष्यत्‌ ” इत्यादि लिङ्कन्द सनाच्च । ननु मेदवदेऽपि बद्रैतश्रुतिभिरध्येत । ष्यानार्थमननं बह्मेतिवदद्ैतं तत्वमित्युपदेश्च- सिद्धेश्याशङ्कब ऽऽह -इष्यते चेति । उपक्रमोपसहरिकरूग्यादिन। सर्वासामुपनिषैदां सर्वेषु देहेष्वासैक्यप्रतिपादनपरत्वामिष्टमतो न ध्यानाथत्वमदेतश्ुतेरेष्ुं शक्यम्‌ । वस्तुपरत्व- ठिङ्गविरोधादियर्थः | भष्यात्माधिदै्वयोरेकतसुपेत्यद्वैतपर्यवसने सिद्धे ब्भवयाध्यात्मिकस्य व्यष्टषात्मनो विश्वस्य त्रैटोकयात्मकेनाऽऽविदेविकेन विराज सहैकत्वं गृहीत्वा यत्तस्य सपताङ्गवमुक्तं तदविरुद्र॑मिव्युपसंहरति-अत इति । अष्यात्माधिदेवयेरिक्ये हेत्वन्तरमाह- मरपेति । दिवादिर्यादिकं वैश्वानरावयवं वैश्वानरबुद्धय। ध्यायतो जिज्ञासया पुनरखंण्डपक्ष- मुपगतस्य मूध ते न्यपतिष्यदयन्मां नाऽऽगमिर््यं इत्यन्धोऽभविष्यो यन्मामित्यादिन्यस्तो- फसननिन्दा समस्तोपासनविधित्सया इदयते । न च दुकोकादिकं विपरीतबुद्धथा गृहीत- बतः स्वकीयमुधोदिपरिपतनसुचितं यद्यष्यातमाधिदैैधेरेकत्वं न॒ भवेत्तस्मात्तयेरेकत्वमत्र विवक्षितं भवतीय्थैः । | विराजैकत्वमुपलक्षणार्थं दिरण्यगरभाव्याकृतात्मनोः । उक्तं चैतन्मधुत्रा. हणे-““ यत्चायमस्यां एरथि्यां तेजोमयोऽमृतमयः पुरुषो यथायमध्यात्मम्रू इत्यादि । सुपुशाग्याकृतयोस्त्वेकत्वं सिद्धमेव । निर्िपत्वा त्वात्‌ । एवं च सत्ये- ततिकद्धं मविष्यति सर्वदैतो पशमे चाद्रैतमिति । ३ ॥ नयु विराज विशवनेकरत्रमेव मृखग्रन्ये दृदयते । तत्कथमविरेषेणाध्यात्माचिदै्धोरकलं विवक्षिता ेतपयवसानं मष्यकृतोध्यते ,तत्राऽऽह-विराजेति । यन्मुखतो विराजो विश्वनेकल्र दरितं तत्त॒ -दिर्यगरमस्य तेजसेनान्तयमिणश्वाव्याङ्कतोपहितस्थ शेन ` सहैकत््योपठक्षणा्थेमतो मूलमन्येऽप्यविजञेषेणाध्यात्माधिदषरेरेकसं विबक्षितमिलदवैतपर्- वसानसिद्धिरेयथः । अष्यात्माचिदैैोयैदेकत्वमिहोच्यते तन्मधुनाह्मणेऽपि दकषितमि- व्याह-उक्तं चेति । अधिदेवमध्यात्मं चैकरह्पं निर्देश प्रतिपयायमयमेव स इत्यभेदवचनादेकलमत्र क्िक्षितमिचर्थः ¡ ननु विश्वविराजोः स्थूलाभिमानित्वात्तेजस- (~न १ नञ. तमित्यमि'। रग. ब, ङ. ज. स्च. ठ, "षदामात्मै° | ३२ व. ऊ. न. "वत य” । ४ ग. ज्ञ. षदनुप'। ५ छ. ग्ववयो। ज. °्तयात्मकं। ७ ल, ग, ज. “ण्डं प०। < ष. भ्यतीत्य । ९. न्यो भविष्यतिय"। १० व. ङ, ज. गवतो, १९१ इ. ट. "योप्कः । १२ष्‌.च ज. अ. ट. -शोषातर्‌ । १३ इ. गति यत्सर्व । १४ घव. ऊ. 'वतयो ° | २५ क.ख. तं पद्‌" । १६ ज्ञ. च्वतपराः! १७. ङ, गतथोः । १६ ज, °रूपनि 7 । प्थमपरकरणम्‌ १ ] आनन्दगिरिकतटीकासवङितर्नाकरभाष्वसमताः। १९. हिरण्यगभयोश्च सृक्षमामिमानितदेकल्वं धुक्तम्‌ । प्राज्ञाग्याकृतयोस्त॒ केन साधम्धटौकवं | नकन । (= । च ष (4 ५ तत्राऽऽह -सुषुपेति । प्रज्ञो हि सर्वं विङेषमुपसंहय निर्भिंशेषः सुषुपे वर्ते प्रल्यद- ४: | ¢> शायामग्याकृतं च निःशेष्रविरेष स्वालन्युपसंहय नि्विेषरूपं तिष्ठति तेनोक्तं साधर्म्य पुराधाय तयेरेक्यमविरद्धमित्यथंः | अध्यासमापिदैवैयोरेकल्वे प्रागुक्तन्यायर्े प्रसिद्धे सव्य- पसहारप्रक्रिथया सिद्धमद्वेतभिति फलितमाह - एवं चेपि । तचाद्रैतं प्र्तिगन्धभ्वंसमा- तरेणे न स्फुरति किं तु वाक्यदेवाऽऽचार्योपदिष्टादिति वक्तुं चक्ब्दः ॥ ३ ॥ स्वमस्थानोऽन्तःपरज्नः सप्राङ्क एकोनरिंशति- मुखः प्रविविक्तभुक्तेजसो हितीयः पादः ॥ ४ ॥ स्वभः स्थानमस्य तेजसंस्य स्वग्मस्थानः । जाग्रत्मह्नाजकसाधना बषहि- विषयेवावभासमाना मनःस्पन्दनमात्रा सती तथार्भुत संस्कारं मनस्याधत्ते। तन्मनस्तथा संस्रतं चित्रित इव पटो बाह्यसाधनानयेक्षमविधाकामकमभिः भरेयेमाणं जाग्रदवभासते । तथा चो क्तमू--““अस्य रोकस्य सर्वावतो मात्रा- मपादय " इति । तथा “ परे देवे मनस्येकी भवति ' इति भस्तुत्य ५ अत्रैष देवः स्वभे महिमानमनुभवति ” इत्याथवंणे । इन्द्रियपेक्षयाऽन्तस्थ- त्वान्मनसस्तद्रासनारूपा च स्वभे ता यस्येत्यन्तः्ः । विषयन्ून्यायां अर्ञा्यां केव॑लपमरकार्शंस्वरूपार्थी विषयित्वेन भवतीति तेजसः । विश्वस्य सवि- यत्वेन र्नायाः स्थूलाया भोज्यत्वम्‌ । इह पनः केवला बासनामा्रा भङ्गा भोज्येति भविविक्तो मोग इति। समानमन्यत्‌ । द्वितीयः षादस्तनसः ॥ ४॥ दवितीयेपादमबतार्य व्याच््टे--स्वप्रेत्यादिना । स्थानं पूवैवत्‌ । द्र्टुमेमाभिमानस्य : विषयभूतमिति यावत्‌ । स्वपदार्थं निरूपयितुं तत्कारणं निरूपयति-जाग्रदित्यादिना । तष्याः खपरद्धिधम्या विोषर्णमाह-अनकेति । अनेकानि विविधानि साधनानि करणानि यस्याः सा तयेति यावत्‌ । विंषयद्रारकमपि वैषम्यं दश्ेयति- बहिरिति । बाह्यस्य शब्दा- देविंषयस्याविद्याविवर्तवेन वस्तुतोाऽभावान्न तद्विषयत्वमपि यथोक्तपरज्ञाया वस्तवे कि तु हिक्का 1 ष्णी ९८. ण्ोषंसु° 1 र२न्ल नोक्तसा । ३ ड. "वतय । ४ ग. ह्य “नसि । ५. °स्येप्ति ख० । ६ घ, ङः, ज. ट, “भृत । ७ छ. 'ददेवाव । ८ ज्ञ. 'दायेत्याद्‌ । त° । ९ छ स्वप्रपर्त्य०। १० ८. च. ङ. च. ज. ड. प्ञचेत्य-। ११ख.घ. ड. च. छ. ज. भ. “ज्ञः | तजसो कि । १२४. य, व्व प | ६२३. ङ्‌.च न. न्ष. (सख 1१९४१. | ट, ग्यां सविषय्ते । १५ इ. 'वल्वा° । १६ ग. ष. ड. ज, क्ष, (तायं पाः । १७ गर घ. ड. छ. ज. क, "णमनेः | २० समोडपादीयकारिकायर्ववेदीयमाण्डुक्योपनिषत्‌-- { आगमास्य- प्रातीक्तिकाभियभिप्ेयोक्तमिवेति । न च यथोक्ता प्रज्ञा प्रमाणसिद्धा तस्या अनवस्थानात्‌ । तन साक्षिवेदया सेति विवक्षित्वाऽऽह--अवमासमानेति । द्वैततत्मतिभासयेवस्त॒तोऽ- सत्रे हेतुं सूचयति-मनःस्पन्दनेति । यथोक्ता प्रज्ञा, स्वाचुरूपां वासना स्वसमानधा- रमुतपादयतीयाह - तथाभूतामिति । जभद्वासनावापितं मनो जागरितवदतभासते स्वभ- ्रषरतये्व्यं मनस एव॒ वासनाषतः स्वमन विषयवातिरिक्तविषयामौवादिदयाह-- तथां संस्कृतमिति । जाग्रद्मासनावासितं मनोः जौगरितवद्भातीयत्रं॑द्शन्तमाद--विचिज्न इति । यथा पट्चित्रितशित्रवद्वाति तथा मनो ज।गरितसंख्छृतं तद्रद्वातीति युक्तमियधेः । समरस्य जागरितद्विषम्धं सूचयत्ि--बाह्येति । यथोक्त॑स्य मनसो जागरितवदनेकधा प्रतिभाने कारणान्तरमाह-अविद्योति | यदुक्त स्व्रष्प जागरिर्तजनितं वासनाजन्यव्वं तत्र वृहदारण्यकशचुति प्रमाणयति--तथा चेति । अस्य खोकस्येति जागरितेक्तिस्तस्य विकेषणं स््ाबदिति । सौ साधनसंपत्तिरस्मिनस्तीति सैभैवान्सबैवानेव सवोवांस्तस्य मात्रा ठेशो वासना तामपादायपिच्छिद्य गृहीत्वा स्वपिति बासनाप्रधानं स्वममनुभवर्त- व्यर्थः । यत्तु स्वभरूपेण परिणतं मनः साक्षिणो विषयो भवतीति तत्र श्रुलन्तरं दजञ यत्ति- तयेति । पलं मनसस्तदुपाधित्वाद्राऽसाधारणकरणत्वाद्रा देवत्वं शोतनात्मक- त्वात्तन्मनोज्योतिरिति ज्योतिःराब्दात्तस्मिन्नेकी भवति । स्वप्ने दष्टा ततधःनो भवतीति स्वम प्रङृलयात्र स्वमन स्वप्रकाशो द्रष्टा महिमानं मनसो विभूतिं ज्ञानङ्ञेयपरिणात्ररक्चणां साश्नात्कयेति । तथा च मनसो विषयत्वा तत्राऽऽमम्राहकत्वक्ा्धेयर्थः । नयु विश्वस्य बाद्यन्धिर्यूजन्यपर्ञायास्तेजसस्य मनोजन्यप्रज्ञायाश्चान्तःस्थत्राविशेषादन्तःग्रकषैव विशेषणं नं व्यावतेकभिति तत्राऽऽह--इन्दियेति । उपपादितं तावद्विश्वस्य बहिष्ध्ञत्वं तोजसस्तव- न्तः्रजञो विज्ञायते ब्यानीन्दियाण्यपेद्य मनसोऽन्तःस्थत्वात्तत्परिणामत्वाच स्वभग्रह।(- यास्तद्वानन्तःपर्ञो युज्यते । कं च मनःस्तभावभूता या ज.गरितवसना तद्रूपा स्म- भरेति युक्तं तेजस्यान्तःप्ज्त्वमिय्थः । स््राभिमानिनस्तजेविकारत्वाभावात्कुतस्तैजस. स्वमियाराङ्कबाऽऽह--विषयेति । स्थुटो विषयो यस्यां वास्नामच्यां प्रज्ञायां न ज्ञायते तस्यां विषयसंस्पशेमन्तरेण प्रकादामात्रतया स्थितायामाश्नयत्वेन भवतीति स्वपघ्रद तैजसो विवक्षितः । तेजःशब्देन यथो क्तवासनामय्याः प्रज्ञाया रनिर्देरादिव्य्थः | ननु -१ ज. -नाकारा- । २ ङ, ^सितम । ३ ष. भानाद्ि। ४ ङ. ज, जायदद्धा? । ५ ख. ज सद । ६ क. ^ति । तथो । ७ घ, ङ. "क्रम | < छ. ^्तवा° । ९ ध. "ततद्ास° । १० ग. छ. ज्ञ. सर्वस । ११९ग. क्ष. ठ, र्वाः । १२. ज. ज्ञ. ट, परिच्छिः! १३ ख. ग छ. क्ष, मठ" । १४ उ, "यप्र | १५ च, ङ, छ, ज, ट, श्ञत्नं वि? | प्रथमप्रकरणम्‌ १ ] आनन्दगिरिकृतटीकासंवलितक्चांकरभाष्यसमेता । २९१ निश्वतेजसयोरविशिष्ट मविविक्तयुगिति विरेषणम्‌ । प्रज्ञाया भोज्यत्रस्य तुस्यत्वौत्‌ । मैवम्‌ । तस्या मेज्यतवाविेषेऽपि तस्यामवान्तरमभेदात्सविषयत्वाद््य्य भोज्या प्रज्ञा क + र स्थुखा ङक्ष्यते । तेजसे तु प्रज्ञा विषयसंस्पदेशून्या वासनामात्ररूपेति विविक्तो भोगः सिष्यतीव्याह-- विश्वस्येति । स्ङ्गेकोन्विशतिमुखत्रमियतदन्यदित्युच्यते ॥ ४ ॥ यत्र सुपो न कंचन कामं कामयते न कंचन स्वभ पश्यति तर्सुषुप्तम्‌ । सुषुप्तस्थान एकी- भतः पज्ञानघन एवाऽऽनन्दमयो द्यानन्दफुद्चे- तोमुखः प्रज्ञस्तृतीौयः पादः ॥ ५ ॥ दशनाद नदैच्योस्तत्वामबोधरक्षर्णस्य स्वापस्य तुल्यत्वात्सुषुिग्रहणार्थं यत्र सुप्त इत्यादि विरुषणम्‌ । अथ वा जिष्वपि स्थानेषु तच्वापरतिबोधलक्षणः स्वापोऽविश्िष्ट इति पुवाभ्यां सुधुरं विर्भजते । यत्र यरिमन्स्याने के वा समो न कंचन स्मरं पश्यति न कचन कामंकामयते । न हि ` सुषुप्ते पूवेयो- रिवान्यथाग्रहणलक्षणं स्वसदशेनं कामो वा कथन विद्यते । तदेतत्सुषुप्रं स्थान- मस्येति सुषक्स्थानः । स्थानद्रयभविभक्तं मनःस्वन्दितं द्ैतजातम्‌ । तथा रूपा- परित्यागेनाविचेकापन्नं नशतमोग्रस्तमिवादैः सभपञ्चकमेकी मूतमित्युच्यते । अत प्व स्वम्रजाग्रन्मनःस्पन्दनानि भज्ञाननि घनीभूतानीव सेयमवस्थाऽविवेकरू- - पत्वातमज्ञानधन उच्यते । यथा रा्ौ नैश्चन तमसाऽविमनज्यमानं सवं घन- मिश्रं तद्रलह्ञानघन एव । एवब्दान्न जात्यन्तरं भरहन्नैन्यतिररकेणास्तीत्यथे, } मनसो विषयविषय्याकारस्पन्दनायासदुःखाभावादानन्दमय अनन्दभायो नाऽऽनन्द्‌ एव । अनात्यन्तिकत्वात्‌ । यथा छोके निरायासस्थितः सुख्यान- न्दमुशुच्यते । अत्यन्तानायासरूपा दीयं स्थितिरनेनौनुमूयत इत्यानन्दमुक्‌ । ` 44 षोऽस्य परम आनन्दः `” इति श्रतेः । स्वादिभतिबोधवेतः प्रति द्रारी- १ ग. ह्च. 'त्वाङैषः 1 २ छ °ति प्रवि । ३ क. ड. च. छ. क्ष. चवृत्त्योः स्वा । ङ. “गस्वा° । ५ ख. °युत्तम° । ६ ख. च. ज. (भन्ते 4 ७ ख. घ. स्म. ज. ट. सुषुप्तो ॥ <-क. न कामं कामयते न कैव्वन स्वप पश्यति नहि । ९ क्ष. स्पन्द्नमानें दै १० ख. छ. द्य. ज. तयथा 1 ११. ट. °हः स्वभपपच्चमेः । १२ ङ, छ. न्च. ज. ट. च्वमेः। १३ ज, "व्‌ नच त^ । १४ च. °नघनव्य° । १५ ज्ञ, “माऽऽत्मनाऽनु" । १६ च. "बोधं चे" । २२ सगोडपादीयकारिकाथवेवेदीयमाण्डुक्योपनिषत्‌-- [ जगमाथ भूतत्वाच्ेतोमुखः । बोधलक्षणं वा चेतो द्वारं मुखमस्य -स्वमाद्यागमनं रतीति चेतोमुखः । भूतमविष्यज्जातृत्वं सवेविषथज्ञातत्वमस्यैवेति ज्ञः । सुपुप्तोऽपि दि भूतपुवंगत्या भाङ्ग उच्यते । अथ वा परह्ञप्षिमाजमस्यैवासाधारणं रूपमिति भाज्ः। इतरयोरविशिष्टमपि विज्ञानमस्ति सोऽयं भह्ञस्तृतीयः पादः ॥ ५ ॥ पादद्वयमेवं व्याख्याय तृतीय पाद्‌ व्याख्यास्यन्व्याख्यायमानश्चुतौ न कंचनेयािषिन्े- पणस्य तात्प्यमाह-दुशषनेति । द्च॑नस्य स्थृठ्रिभरयस्य दृ्तिरत्रास्तीति जागरितं द - नदत्तिरिुच्यते ' सथूखविषयदश्चेनादरनयद्नमदर्नं वासनामान्नं तस्य इतिरत्रस्तीत्यदर्च- नदति: सलपस्तयोः सुषुप्तवदेव स्वापस्य तच््ाग्रहणस्य तुस्पतरात्‌ । यत्न सुत्त इच्युक्ते तयोरपि प्रसत्त तदन्यवच्छेदेन सुषुतस्यैव प्रहणा्थ यत्र सुत्त इत्यादिवाक्ये न कंचने- त्यादिविरेषणम्‌ । तद्धि स्थानदवयं व्यवच्छिद्य सुषुपतमेव प्राहयतीत्यर्थः । न कंचन स्वप्नं परय- तील्यनेनैव विशेषणेन स्थानद्वयग्यव च्छेदसंभवाद्िशेषणान्तरमरचित्करमिवयाश्ङ्कयाऽऽद- अथ वेति । तत्त्व््र॑तिबोधः स्वापस्तस्य स्थानत्रयेऽपि तुल्यत्वाजाग्रच्छप्राम्यां विभज्य खसं ज्ञापयितुं विरोषणभित्यर्थः । एकस्यैव विशेषणस्य व्यवच्छेदकत्वसंभवादडं वरिलेषणा- म्यामियस्य कः समाधिरिवयारङ्कथ विरोषणयार्विकल्येन व्यवच्छेदकतवानाऽऽन्क्यमिति मलाऽऽह-- न ति । यनैस्यपेक्षितार्थं कथयःते-- तदेतदिति । अन्यथाभ्रहण- , शून्यत्वं काम सपर विरितप्वं च विरोषणाभ्या विवक्षितम्‌ । कथमस्य सद्धितीयस्यैकी भूत. तवविशेषगमिव्याशङ्कयाऽऽह--स्थानद्रयेति । जागरितं खनति स्थानदयम्‌ । तेन प्रविभक्त बद्ेतं स्थूढं सृकमं च तत्सवं मनःस्पन्दितमाज्रमिति वक्ते । तच यथा खकीय- रूपमात्मनो विभक्तं तथेव तस्यायागेनाव्यकृतासूयं कारणमापननं स्वकायसरषविस्तारसहितं कारणात्मके भवति । यरधाऽहर्मशेन तमसा भस्तं तमस्वेनेव व्यवहियते तथेदमपि काथ. जति कारणमावमापन्नं कारणमियेत्र व्यवहियते । तस्यां चावस्थायां तदुपाधिर्भिकीमूतत- विरूषणमाम्मवतीयर्थः | तथाऽपि कारणोपहितस्य परज्ञनघनवित्तेषणमयुक्तं निरपाधिकस्यैव तथा विशेषणसंमवादियाश््कथाऽऽह--अत एवेति । सर्य॑स्य कामप्रपञ्चस्य समन- स्कस्य सुरते कारणात्मना स्थित्वदिवेवर्थः | खंदेसावस्थायामुक्तयज्ञानानामेकमूतिलं न १.ङ. पिशरू°1 २ क्ष. 'मध्यासिि। दष. ङ, छ. ज, -तीयपा 1 ४ च. र, छ. चिरुच्य० । ५. ड. ज. "षया । ग, छ -षयाद्रा° । ६ ग. °न्यददुर्शनं बा०।७ `प्रवो° | < छ. “ञत्येतस्या० | ९ ग. छ, हितं च । १० इ. छ. ज्ञ. °नोऽविः | ११. घ. ज, -था नेदेन तमसा मरस्तमहस्तमस्तवे । १२ ध. ङ, छ. ज, ^ुष्त्यव० । प्रथमप्रकस्णम्‌ १ ] आनन्दगिरकृतदीकासंवलितंशांकरभाष्यसमेता । २३ भास्तवं पुनर्यथापूर्वविभागयोग्यत्वादिति मवोक्तम्‌--इवेति । सुरषु्यवस्थायाः कारणा- त्मकलत्वाञ्जाग्रससप्नप्ज्ञानानां तत्रैकीमावात्यज्ञानघनशन्दवौच्यतेव्युक्तमनुवदति- सेयमिति । उक्तमेवार्थ दन्तेन बुद्धावाविर्मावयति--यथेत्यादिना । कारस्य नायेगव्यवच्छि- चतिरथेः । किं तु अन्ययोगन्यवच्छित्तिरियाह-एवशब्दादेति । प्राज्गस्याऽऽनन्दविकार- त्वामावे कथमानन्दमयत्वविरेषणमिव्याशङ्कय स्रूपसुखामिव्यक्तेपरतिबन्धकदुःखाभा- वाद्पराच॒योत्वं मयटो गृहीत्वा विहोषणोपपस्सिं दरयति-- मनस इति । मयटः स्वरूपायल्वादानन्दमयत्वमानन्प॑खमेव किं न स्यादियाशङ्कयाऽऽद-नेत्यादिना-। न हि सुषुते निरपाधिकानन्दतवं प्राज्ञस्याम्युपगन्तुं शक्यं तस्य॒ कारणोपदहितत्वात्‌ ! अन्यथा मुक्तत्वाद्पुनरत्थानायोगात्तस्मादानन्दप्राचुयेमेवास्य स्ीकर्वं॑युक्तमियर्थः । आनन्दमुगिति विशेषणं सदृष्टन्तं व्याचडे-यथेति । तथा सुषुपतोऽपीति शेषः । दा्छन्ति्कं विदणोति- अत्यन्तेति । इथं स्थितिरिति सुतिरुक्ता । अनेनेति प्ाञोक्तिः । सोषु्तस्य पुरूषस्य तस्यामव्रस्थायां खरूपभूतानतियानन्दाभिव्यक्तिरस्तीस्यत्र प्रमाणमाद-पएषोऽस्येति । प्रा्गस्येव चेतोमुख इति विरेषणान्तरं तदृव्याचडे--स्वग्नादीति । स्वपो जागरितं चेति प्रतिबोधद्चब्दितं चेतस्तत्मतिद्रारभूतत्वं 'द्वारमावेन स्थितत्वम्‌ । न हि तत्छभरस्य जागर- तस्य वा सुधुसदवारमन्तरेण संभवोऽस्ति तयोस्तत्ताथत्वात्‌ । अतः सुषप्तामिमानी प्रज्ञः स्थानदयकारणवाेतोमुखन्यपदेदाभागियर्थः | अथ वा प्रज्ञस्य सुषुप्ताभिमानिनः स्वप्नं जागरितं वा प्रति क्रमाक्रमाम्यां यदागमनं तस्प्रति चेतन्यमेव द्वारम्‌ । न हि तदुब्यतिरे केण काऽपि चेष्टा सिध्यतीयभिपरेत्य पक्चान्तरमद-बोधेत्यादिना । मृते भविष्यति च विषये ज्ञातृत्वं तथा सवैस्मिननपि वतमाने बिषये ज्ञातृत्वमस्यैषेति प्रकर्षेण जानातीति रज्ञः । प्रज्ञ एव प्राज्ञः । तदेव प्राज्ञपदं ब्युप्पादयति-भुतेति । सुषुते समस्तविेषैवि- जञानोपरमाक्कुतो ज्ञादृत्वमियाशङ्कयऽऽह-सुपुप्तोऽपीति । यथपि सुषुपतस्तस्यामवस्थायां समस्तविदोषनिङ्गानविहितो मवति तथापि भृता निष्पन्ना या जागरिते स्मे च स्ैविष. यज्ञातुत्वठक्षणा गत्िस्तया प्रकर्षेण सथैमा समन्ताजानातीति प्राज्ञरब्दवाच्यो*मवतीदय्थः । तर्हि प्राज्ञशब्दस्य मख्यार्थत्व न सिष्यतीत्याशङ्कयाऽऽह-अथतेति । अक्ता्नारणमिति- विगेषणयोतितमर्थं स्छुटथति---इतरय)।रिति । आध्यालिकस्य तुतीयपादस्. व्या०।- मुपसंहरति-सोऽयमिति ॥ ५॥ | | \ 1 णि रिणी १ ग. छ. ज. ह्य. पप्र विः । २ ग. °घुप्ताव” ! ३ ग. छ. क्च, "वाच्या सेत्यु" । ४ क. , ष, °तिरित्यथःः । ५ छ. नन्द्‌ एव । ६ क. "किः सुषु" 1 ७ क, ख. हि स्वम ।८ख. “ये प्राञ्चत्वं । ९ ग, शपज्ञा 1 १०. ज, ट, दी भः! ६१ ग. छ, क, ˆस्यानम्‌' । २४ सगौढपादीयकारिकाथववेदीयमाण्डूक्योपनिषत्‌ -- [ आगमास्प- एष्‌ सर्वेश्वर एष सर्वज्ञ एषोऽन्तय।म्येष योनिः सर्वस्य भरप्वाप्ययो हि भूतानाम्‌ ॥ & ॥ एष हि स्वरूपावस्थ॑ः सर्वेश्वरः साधिदैविकस्य भेदजातस्य सर्वस्य चिता नैक्स्माल्नात्यन्तरभूतोऽन्येषामिव । ^“ प्राणबन्धनं हि सोम्य सनः” इति श्रतेः । अयमेव हि सर्व॑स्य सवेमेदावस्थो ज्ञातेत्येष सवेज्ञ एषोऽन्तयोम्यन्त - रनुप्रविश्य सर्वषां भूतानां नियन्ताऽप्येषं एव । अत एव यथोक्तं समदं जग- स्पसूयत इत्येष योनिः सवेस्य । यत॒ एवं प्रमवश्चाप्ययश्च भ्रमवाप्ययौ हि भूतमनामेष एव ॥ ६ ॥ ्रङञस्यऽऽधिदविकेनान्तयौमिणा सहामेदं गृहीत्वा विदेषणान्तरं दरीयति-एष हीति ॥ स्वरूपावस्थत्रसुपाधिग्राधन्यमव्रधुय चैतन्यप्राधान्यम्‌ । अन्यथा स््वातन्त्रयानुपपत्तेः । नेयायिकादयस्तु ताटश््यमीश्वर्स्योऽऽतिष्ठन्ते त्दयुक्तं॑पव्युरसामज्ञस्यादितिन्यायविरोधादि- व्याह-नेतस्मादिति । श्वुतिविरोधादपि न तस्य ताटस्थ्यमास्येयमिवयाह- प्राणति । भरकृतमज्ञात परं ब्रह्म सद्‌। ख्य प्राणशन्दितं तद्न्धनं बध्यतेऽस्मिन्पर्थवस्यतीति व्यत्पत्तेः ॥ न हि जीवस्य परमत्मापिरेकेण पन॑वसानमस्ति | मनस्तदुपदितं जीवचैतन्यमात्रप्राणरा- न्दस्याऽऽव्यात्मिकाथेस्य परसिनन्प्रयोगान्मनःशब्दितस्यं च जीवस्य तस्िन्पर्थवतानाभि- धान्रस्तुतो भेदो नास्तीति दयोतितमिवयर्थः | प्रज्ञस्यैव विशेषणान्तरं साधयति-अयमे वेति । नन्ववधारणं नोपपद्यते । न्यासपरार्षीरप्रमतीनामन्येषामपि सभज्ञतप्रसिद्धेरिया - वाङ्कथ विशिनि्टि-- सर्वेति । अन्तयौमिवं विरेषगन्तरं विशदयति-अन्तरिति । अन्यस्य कस्परचिदन्तरुपरवेशे नियमने च सामरध्याभावाद्वधारणम्‌ । उक्तं॑पिशोषगत्रयं हेत छला मरकृतस्य प्राज्ञस्य स्वै जगत्कारणत्वं विरोषणान्तरमाह-अत एतेति । वथोक्तः स्वमजागरितस्थानद्वयम्रविभक्तित्यथः । समेदमध्यात्मापिदैवाधिमुतमेदसदहितमिति यात्‌ । निमित्तकारणत्वनियमेऽपि प्राचीनानि विरोषणानि निवेहन्तीयाराङ्कथ अकृतिश्च प्रतिज्ञा दन्तानुपरोधादिति न्यायान्निमित्तोपादानयोजेगति न भिन्नलमिव्येनं निप्रमतः सिद्धमक्तो विशेषणान्तराभिवयाह-यतत इति । प्रमवत्यस्मादिति पमवः । अप्येत्यास्मिजिव्प्ययः | न चैतौ मूतानमेकनरौपादानादते संमाविताकितयर्थः ॥ ६ ॥ 2 १ सनव. छ. ज. क्ष. ज. ट. शस्थःसा। २ ख. ध.° हि सम्प । ३ न्च गर्वत्तः° | अत एव ए । ४ छ, सस्यावतिः। ५ व. ज. शस्य जीर । द्र. ङ. ज. -रायदना | ७ छ, रं घ्राधयति । < ध. ङ. °गत्ववि° । परथमप्रकरणम्‌ १ ] जनन्दगिरङतदीकासंवलितश्ांकरभाष्यसमता । २५ ( गोडपार्दीयेकारिकगां सखङ्तसव तरणम्‌ । ) अचैते ष्टाका भवन्ति- ध्रतरैतस्मिन्यथोक्तेऽ५ पते शोका भव्ति ¦ आ चारयरमाण्ड्क्ष्योपनिषदं पाटिता तद्छाख्यानश्टौ कावतरणमत्रेव्यादिना कृतं तदन्न भाष्पचररो न्याकरोति---एतास्मिज्निाते । ( अथ गोडपदीय॑कारिकाः । ) ब देष्पज्ञो विभुर्विश्वो हन्तःपज्ञस्तु तेजसः । घ नपरज्ञस्तथा भज्ञे एक एव जषा स्मृतः ॥ १ ॥ बदिष्मञ्च शति ! पययेण तिस्थानत्वात्सोऽहमिति स्म॒त्या प्रतिसंधानाच स्थानजयन्यतिरिक्तस्वमे शत्वं श्द्धत्वमसङ्कम्तवं च सिद्धमित्यभिपायः। महामरस्या- दिदृष्टान्तशुतेः ॥ १ ॥ विन्स्य बिमुस्े प्रागुक्ताधिदविकमेदादवषेयम्‌ । अध्यात्माधिदैव मेदे पृत्ोदाहृतां श्रतिं सुचयितुं हिशब्दः । स्थुखसृक्ष्मकारणोपाधिभेदाञ्जीबभेदमाशङ्कथ स्वस्पैक्येऽपि स्वतन्तो- पाधिभेदमन्तरेण विन्ते बरणमात्रमेदादवान्तरमेदयोक्तिरिष्पाह--पक पवेत । पदाथानां प्वैमेवोक्तत्वात्तात्पश॑ शोकस्य वक्त्यमविष्यते तदाह --पयायेणाति । यवात्मनश्चैत- न्यमिव स्वामात्रेकं स्थानत्रयं न तर्हि तद्वदेव ते व्यभिच॑रितुमर्हति व्यभिचरति चाऽऽ््मारनं स्थानत्रयं क्रमाक्रमाम्यां तस्य ॒त्रिस्थानष्ादत्तस्तच्छतिरेकलम त्मनः सिद्धम्‌ । यः सुप्तः सोऽहं जागर्मौयनुसंशान दे क्वे सस्य 'वगतमू । एकत्वेन हि स्मूध्या घटादावेकत्वमिष्यते । घमीधभरागद्रेषादिमलङस्यावस्थाधर्मैत्(तरतिरेके छ द्र्वमपि सिध्यति । सङ्गस्यापि वे्यतेना- वस्थाधमेतवाङ्गीकाराचदतिरेकिणस्तदद्वष्टरसङ्गत्वमपि संगतमेवेत्थैः | युक्तिषिद्धेऽथं शवतस - दाहरति-महामस्स्या्दीति । महान्ञदेथन खे,तसाःप्रकम्प्यमतिरतिबैखीरयास्तिमिरुभे कूले न्यः: संचरन्क्रमसंचरणाचाम्यानतिश्व्यते । न च त्य कुकद्वयगर्वदोघयुगवस्रम्‌ । नं वासी कवचिदपि सञ्जते । न च दथनो वा सुपर्णो वा नमसि परिपतन्कचिदपि प्र'तेहन्पते तथैवायमार््मा क्रमेण स्थानश्रये सचरननक्त उक्षणो युक्तोऽङ्गकदैभित्यपरः ॥ १ ॥ १ खं. ज. ठ. अथ वार्तिक्रक्रारोक्तै धाक्यं । अभ्रैः । २ छ. स्थितं. 1 ड ठ. मतः। ३ द्य. "कत्वमप° ।*४ अ. -कादिमेः । ५ ख, "बसति 1 ङ. ज. "बही तिम" । ६ छ. "तगणदोषव० ¡ ७ छ. न त्वत्तौ। < ग.घ. ङ. ज.- इ, प्त्मास्था । ९ ग.-व. ज्‌. स. श्नयं सः} १० क. -णोप॑शुः । २६ सगौढपादीयकारिकाथवेवेदीय माण्टूक्योपनिषत्‌-- [ अगमास्य॑- [कवत कि क १ न न न ६ दक्षिणाक्षिमुते शिश्वा मनस्यन्तस्तु तेजसः । क्त [ ० ध ० 2 नि थ ॥ आकाशे च हृदि प्रज्नक्षिधा देहे व्यवस्थितः ॥ २ ॥ जागरितावस्थायामेव विश्वादीनां जयाणामनुभकैधदश्चनार्थोऽयं शछोकः- र (4 कि = दक्षिगाक्चौति । दक्षिणमक्ष्येव शुखं ॒तस्मिन्प्राधान्येन द्रष्टा स्थूखानां विश्वोऽन्‌- भूयत । “ इन्धो ह वे चमेष योभ्यं दाक्षिणेऽ्षन्पुरुषः ‡> इति श्रुतेः । इन्धो दीभिगुणो वैश्वानर आरित्यान्तगेतो वैराज आत्मा चक्षुषि च द्रहैकः। ¢ = क नन्वन्यो दिरण्ययभः स्ेजज्ञो दक्षिणेऽक्षि( क्ष उण्यक्ष्णोनियन्ता द्रष्टा चान्यो द्‌ अ ९... देदस्वामी । च । स्वरवो भेदानभ्युपगमात्‌ । ““ एको देवः सबैभूतेषु गूढः इवि श्रुतेः | ८‹ क्ेचहनं चापि मां विद्धि स्ैक्भेषु भारत । अविभक्तं च भूतेषु विभक्तमित्र च स्थितम्‌ ?” इति स्मृतेः । विश्वेजसप्राज्ञानां स्थानत्रयं ऋमेण॒संचरतमेक्यमेव वस्तुत भवतीत्यत्र हेलन्तरं ट विवक्षनाइ--द्‌क्चिणेति । शक्य तास्4 संगृहाति--जागारिताति । न चैकस्या मवस्यायामेक समिनेव देहे भिच्कसमात्मनस्तद्वादिभिर गष्यते । जाग्रदवस्थायाभिति तु &हे व्यवस्थितत्वोक्लया विज्षेषण॒म्‌ । तद्धि तत्र च्यवस्थितत्वं यदत्मनः सगतस्य तदमिमौ नि- स्म्‌ । देहाभिमानश्च जागरिते पटं संभवति ॥ तेन ॒तस्ीमेवावस्थायामेकासिनेव देहे ३३ = क = अम ९ [क्‌ ® © . (4 ० नधाणामनुर्भवात्त्ं नमथ मेदो नास्तीति सिष्यतीयर्थः | मुखं॑द्वारमुपठन्धिस्थानं शरार्मात्रे दरेयमानस्व । कथमिदमुग्कब्धौ विशेषायतनमुपदिश्यते स्थानान्तरपिश्षश्ीऽस्य भ्राषन्यादवाह -- भधान्येनोति 1 अवुमूयते ध्याननिषिरिति शेषः । उक्तेऽथं श्रुतिं संवादयति -इन्ध इति । बर दद।रण्यकश्रुतेरदाहृतायस्ता्यवी्धमाह--इन्थ इत्या. दिना ॥ वैरजस्याऽऽतमनो यथोक्रुविेऽपि इषट्.्ुषस्य किमायातमिवयाराङ्कयाऽऽह- चश्चुषि चेति । अष्यत्माधिदैवयेरेकत्वादाधिदैविको गुणश्चाक्चुत्रऽप्याश्यालिके संमघर. तीव्यथं ` 1 उक्तमकलमक्षिपति--नन्विति । इिरण्यगभेः सूक्ममपञ्चाभिमानी ूर्यमण्ड - छन्तगेतः सृक्समध्िहो लिङ्गत्मा चरर्गोरुकानुगतेन्धिःनुप्राहकः ससारेणोऽशथन्तरम्‌ । ९८. बद्‌" 1 र छ. “श्विण्ष्ेः 1 २ क. श्तामात्मेद्य + ४ म्‌, दवण्वच्ा° | ५ छ, [+| भ (प £ श = 9 3 ष सिन्द ! ६ छ. भिरिष्। ७ म. इ. . "तिदे" < घ. छ देव्य" 1 ९ इ. (मानतर° । १० छ. शस्यामतर । - "भबति नेश © च + + © 0 ९९ क. भव्रतितप्रः। ब ज. क. भातेगं । २२व. ङ. ज, खाकप्र ३ १२ छ. समागयतं 1 १४ ग. छ. ज. स. न्त्म? । १५. ज्ञ. भाज।त्मनो । १६ व, ङ. ज. -णलेेऽवि । २०१. इ, न. प्तः२० १ श्ुभ-कूपांस्ञानु ° 1 | प्रथमप्रकरणम्‌ १ ] आनन्दगिरिकितयकासवक्ितशंकरमाष्यसमेता ! = -२७ .विराडात्माऽपि स्थक्परपञ्चःभिमा-) सूरयमण्डलात्मकः समष्टिरहशचकषुगे।ख्कदवयानुमरादकस्ततोऽ- यन्तरमेव । क्षतरहनस्तु व्यश्चदेहो दक्षिणे चक्षुषि व्यवस्थितो द्रा चक्षुषोः करूमानां नियन्ता काश्करणस्वामी ताभ्यां समष्दिह)म्यामन्योऽभ्युपगम्यते । तदेवं सम्टिम्य छित्वेन ग्यवस्थितजीवभेदायुक्त>कत्वमयुक्तमिलय्ः । कःस्मनिको जीवभेद वास्तवो वेति विक. स्याऽऽचगङ्ककृय दविः) दूषयात-- नेत्यादिना । एको हि परो देवः सवषु मृतेषु समत्वेन व्यक्िवेन च समावृतश्िष्ठतीति श्रवणदरस्तुता भेदा नास्प। क्तं हें साधयति- एक इति | सु छत्रेषु व्यवस्थितं दतर मामीश्वरं विद्ध॑ति ममवतो, वचनाच ताति कभेदासिद्धिस्याह- क्ेजकचं चेति । सर्वेषु मूतेषु कषत्रेदात्मेकः कथं तर प्रतिभूतं भेदप्रथेलयाश ङ्कव,ऽऽह---अविभक्तं चेति । त््तोऽविभःगेऽपि देहकःव्पनथां भेदधी- रिखश्रैः। + स्वेषु करष्वविरेषेऽपि दक्षिणाक्षि क्ष )ण्युपलम्धिपाटवदशेनात्तज विशे- वेण निर्दे्ो विश्वस्य । रक्षिणाक्षिगतो रूपं दृष्ट्रा मिमीखिताक्षस्तदेव स्मर न्मनस्यन्तः स्वम इव तदेव वासनारूपाभिग्यक्तं पर्याति । यथाञ् तथा स्वम । अतो मनस्यन्तरत॒ तैजसोऽपे विश्व एव । आकाशे च हदि स्मरंणा- रख्यव्यापारोपरमे भाज्ञ एकीभूतो घनमन्ञ एव भवति । मनोज्यापाराभाष^त्‌ । दद्नस्मरणे पर्वं हि मनःस्पन्दिते तदभावे हृयेवाविश्चेपेण भाणात्मनाऽवस्था- नमू । “ भाणो हेवैतान्सवःनसेवृङ्खेः › इति श्रुते; । नयु करणेषु समेषु विश्वस्याविरोषानन दक्षिणे चक्षि विरेषनिदेदो युञ्पते | यद्यपि करणान्तरेम्शवक्षुबि प्राधान्यमुक्तं तथाऽपि नार्थैः दक्षिणविशषणनेति तत्राऽऽह-सर्वे- ष्विति । श्रुयज्॒मवाम्भां निर्देरविरेषसिद्धिरिवमथः । यद्यपि देहदेशमेद विश्वोऽनुभूयते तथाऽपि कथं जागरिते तैजसो.ऽवुभूयत इत्याशङ्कष द्वितयं पादं व्याचष्टे--दक्षिणेति । यथा खमे जागरितवाक्तनाख्पेणाभिन्यक्तमर्थजातं द्रह्ृाऽनुभवपिं तथेव जागर्ति दक्षिणे चश्ुषि दरषलेन व्यव्थितः संनिर्षटं रूपं दृष्ट्वा पुनन छिताक्षो इष्टमेव रूपं रूपोप रछुन्धिजनितसमुद्बुद्रवासनात्मना मनस्यःतरभिव्यक्तं॑स्मरगन्विश्व' तजसो मवति । तथा च तयोर्दाशङ्का नाबैतरतीर्ः ¦ स्वप्रजागरतयार्विरक्षणस्वात्तदद्वष्टो विश्वेतेजसये,रपि वेरक्ष- ण्यमुवितमित्याशङ्कषाऽऽह-ययेति । जागते यथाऽभजातं दष्टा प्यति तथेव स्त्भेऽपे १. द्ध "यकार । रख. ङ. "त्यु । २म. छ. सल. (ज्ञ एकश्वेदात्मा \क ) % न्च, "गेषु ह्यवि 1 ५4. ङ. ज. न्च. (रण्या | दव ज. ध्वमः ।७ म. दे उपयु \ <म्‌. छ. ^कृष्टह? । ५ घ. (व क्ारवत) ` । २८ सगोडपादीयकारिकाथर्मवेदी यमाण्डुक्योपनिषत्‌-- [ आगम्य तदप्ठमते । ततो न तये्वैरक्षण्यसिद्धिव्य्थः । दवितीयपदैस्य न्वैर्योमुपसंहरति-- अत इति } स्थानद्धे दषुभदाशङ्का - निरवकः रोति दर्लपितमेवकारः } तर्टी्यं पाद वयाक्र्वजञ्जाम्तयेव सुषु दशेयति--आषएकारो चेति । यो वेश्वस्तजसमुपगतः स पुनः स्रण।स्यस्य व्यापारस्य स्यादृते हृदयाबच्छिन्ल,करो । स्थतः सन्प्राज्ञा मृत्वः तद्धक्षणरक्षितो भवति । न दि तस्थ खू्यविषयदशंनस्मरणे परह्य विश्िष्टाकाशानेा+- स्य प्ा्ञादर्थान्तरत्वम्‌ । अव्श्च स ए्वीमूतो विषयविपय्य्राकारराहेतः । यता घन परह विरोषधिन्ञानयिरदी रूपान्तररहितस्िष्टतीव्यथे; । उक्तमथ प्रपञ्चधन्मनोव्यापाराभावादेति ईवसुक्वा व्याच दर्शनेत्यादिना । अविेषेणाव्याङृतद्येगेयर्थः । अवस्थानं जागरिते सुषतमेति शेषः 1 यद्ुक्तमब्याङ्ृतेन प्राणात्मन। हृदयेऽवस्वानमिते रैन प्रमाण. माह--प्राणो ह्यति । यो हि प्राणोऽष्यास्पे प्रसिद्धः स॒ वागार्दन्प्रापानात्मनि संचुङ्ख संहरतीति प्राणस्याध्यात्सं वागारिसंहतेत्वमुक्छमू । अधिदैवं च यो वाञ्युः स्त्म सोऽ ग्यादीनात्मनि संहरतीखग्स्यादिसंहतैष्वं बायोरुक्तम्‌ । अध्यात्माधिद्‌नयोश्वकलात्प्राणस्य शायोश्च बागादिष्वनग््यादिषु सहवृत्वेनान्य,छृतस्बस्य सवगवेदयायां सृ/चततरादन्याङ्कपन म्राणासना सुषतते प्राज्ञस्यावस्थानमिति युक्तम॑वाक्त।भयशः । सैनसो हिरण्यगसों ममः स्थत्वात्‌ । लिङ्क मनः; । <“ मनोमयोऽयं पुरूषः ”† इत्यादिश्वुतिभ्यः । ननु व्या्ैतः भाणः सुषुप्ते तदात्मकालि करणानि भवन्ति कथमन्याकरदता । नेष दौषः । अव्याद्रतस्य देक्ञकाशविन्ञेषाभावात्‌ । पर्वमेव विश्वविर,जेरैक्यस्यानन्तरं च सुषुताभ्याङ्तमोरेकतस्य द्चितस्वाततैनस'दहेरण्य- ग्भयोरनुक्तममेदं वक्तव्यमिदानीमुपन्यस्यति-- तेजस इति । तत्र देतुमाह -- मनः स्थत्वादिति । हिरण्यगर्भस्य प्षमशिमनोनिष्टसात्तेजसस्य व्यश्िमनो गतत्वात्तये। श्च समश्िन्यष्टिमनसेोरेकल्ासद्रतयोरपि तैजसदिरण्यग्मररेकत्रमचितमियथैः । ॐ च हिरण्यगभेस्य क्रियाशकत्युप।धौ खिद्गः्मतया प्रसिद्धप्वात्तस्य च सामानाभिकरण्यश्चुला मनसा सहाभेदावगमान्सनोनिष्ठस्य तैजसस्य युक्तं हिरण्यगर्भत्वभित्याह-- लिङ्गमिति । {शा 1 त 1 1 17111 1 2 0 १ क. "पटम्भात्‌ । त । २ ग. इय. “द्व्या? । ३ च व्याख्येवमु? । ४ छ. "ख्यानमुः । ५. छ. छ. ज. उष्ुभेदा” । ६ क्ष. `स्य स्वरू | ७ ध॒. इ. “तन्विकी° | ग. स्य. "त्वाप्त वेषे” । < घ. ड. गदतो भ” । ९ ख. 'रहद्रुपा। । १० छ. हेतुं इत्वा व्या । १५ ग. छ, ब. `स्थानमिति जा । ६२ क. "स्थानत । १२ ख. लच्गाऽऽह । १४ व. इ, दवतं च| १५ व, इ. "वतय । ५६ क्म. "श्रुतेः । न°} ५५ क. हृतग' | भ्नभन"णम्‌ १ ] आनन्दागेरिकृतटौकासं वकता करभाप्यसमेता । २९ विः च पुरुषस्य मनोमयत्वश्रवणासपुरपविशेषत्वाच्च हिरण्यगर्भस्य तत्मधानतधिगमात्ततनिघ्र- स्तैजसो हिरण्यगर्भो भवितुमहैवीदयाह--भन)मय इति । प्राणस्य प्रागुक्तमन्याज्तत्व- माक्षिपति- नन्विति । सुषते हि प्राणो डामख्पाभ्यां भ्य'कृताों युक्तस्तद्ववपारस्य पाशवै- स्थेरतिस्पष्ट दृष्टवादिलयर्थः कि च तस्यामवस्थायां वागादीनि करणानि प्रागात्मकानि भवन्ति । त॒ एतस्यैव सरथ रूपममवननिति श्रत ¦ | अतोऽपि प्राणस्य व्याकृतलं युक्तमि- याह - तदात्मक्रानीति । उक्तन्यायेन प्राणस्यान्यःकृतःवायोगादन्या कृतेन प्राणात्मना सुपुपतस्यावस्थानमयुक्तमिति निगमयति--कथमिति । एकक्षणत्वादव्याङ़तप्राणयोरेक- सरोपपततिःशत्युत्तरमाह-- चैष दोष ईति । अव्याकृतं हि देशका्छवस्तुपरिच्छेद्ुन्यम्‌ । प्राणोऽपि सैषु्दषटस्तथा । न हि सौपुप्तदटथा तत्काटीनस्य प्राणस्य देल्ादिपरच्छेदोऽ- वगम्यते } तथा च छक्षणविदेषादन्याङ्ृतप्राणयोरेकस्वमविरुद्धमिलधः । यद्यपि भणाभिमाने सति व्याकृततैष प्राणस्य तथाऽपि पिण्डपरि- च्छिक्नविरोषाभिमाननियेषः माणे भवतीस्यव्याङृत एव भाणः सुषुम्ने परिच््छि- न्नाभिमात्वताम्‌ । यथा भराणल्ये परिच्छिन्नाभिर्मानिनां भ्राणोऽन्यादर तस्तथा आणाभिमानिनोऽप्यविरेषापत्तावव्याकृतता समाना भसवबीजात्मक्रस्वे च तदध्यक्ष्ैकोऽन्याङृतावस्थः । परिच्छिल्ाभिमानिनामध्यक्षाणां च तेनेकत्व. मिति पूर्वोक्तं विशेषणमेकीभूतः भङ्ञानघन इत्याघ्युपपन्नम्‌ । तसिथिचक्तरेरदत्वाच। तस्यायं प्राणो प्रमायमिति देशपरिच्छेदर्प्रीतिभानादकरुक्षणत्वाभावान प्राणस्याग्योक्ञ- तत्वमिलखाशङ्कवाऽऽद---यद्यपीति । परिच्छिनाभिमानवतां मध्ये प्रयेकं ममायभिति प्राणा- मिमाने सति प्राणस्य यद्यपि व्याङ्कततैव भवति तथाऽप् सुघुप्त्यवस्थारया पिण्डिन परिच्छिनो श्रो विशेषस्तद्धिषयी ममेयभिमानस्तस्य निरोधस्तस्मिन्भवतीति प्राणो ऽन्याङ्ृत एवेति योजना । प्रतिबुदधदष्टया विशेषाभिमानविवयतेन भ्याकृतत्वेऽपि सुपुपतद्वा तदुपसंहार- दन्याृतलं प्ाणस्याविसद्रमिति मावः | विदेषाभिमोननिरोधे प्राणष्यान्याक्ृतत्वं कर टष्ट- मिलयाशङ्कवाऽऽह-- यथेति । परिच्छिन्नाभिमानिनां प्राणख्यो मरणं तत्राभिमाननिरोधे ग्राणो नामदूपान्यामन्याङ्कतो ययेच्यते तथेव प्राणाभिमयनिनोऽप तदमिपननिरोधनविशे- धापन्निः श्ुष्षिः । तत्राव्याकृतता प्राणस्य प्रागुक्तदछन्तिना विशिटा । ततो विदोषामिमान- [ ब गण क 9 ग्ण १५म छ. ^त्वावम २ व. ज. ङ्च. ट. तेः। इतोऽ० । उ व. ड. ज. (प । ४वर ड. . ड. °तद्छ्या तथा। ५ घ, ङ. च. ज णः १०५ ६ स्च (मनवरता प्रा ७ क. “मजेत न ` । < ख. °तुकषत्वाच्च । ९ इ, ^त्वात्त्च । १० क. न्योऽगं म? | १११. छ. ञ्ज. णोऽगचन्या । १२ छ. °न॒व्रिधे- । ३० सगोडपादीयकारिकाथववेदीयभाण्डूक्योपनिषत्‌-- [ जागमाल्यं - १ क च क निरोधे प्राणस्याव्याकृतवं प्रसेद्रमियथः | कँ च यथाऽऽधेदैविकमनग्याक्ृतं जमगत्प्रसव- बीजम्‌ । ठद्वदं तह्॑ग्पाक्कतमासीतनामरूप।म्यामेव व्याक्रियत इपि श्रुतेः } तथा भराणास् सुषप्त जागरितस्वम्नयोभवति वजम्‌ । तथा च क।य प्रति प्रसव बीजरूपवमविशिष्पुमय - रिति रक्षणारिशिषादन्धाक्ृतप्राणथ रेकत्वस्य॒प्रसिद्धिरव्याह-- प्रसवेति । समानमिलयनु- करवां चकारः । उपाधिरव्भावाखोचनया र पृक्ताव्याकृतयेरमेदमभिधायोपहितस्वभावारो- चनयाऽपि तय)रभदमाह -तदध्यक्षश्चेति । अन्याक्ृतावस्थः सुषुप्तावस्थश्च तथोरुपहित- खभवयोराध्याक्मिकाधिदेविकयोरेकोऽधेष्ठाता चिद्धातुः | अतोऽपे तपरेरेकलरं सिष्यती- लयथेः | सुषुसान्याकृतयोरेवमेकलवं प्रसाध्य त।स्मनव्याकृते सुषते प्रगुक्त ६ दरोष०। युक्त मित्याह--परिच्छिन्नेति । यद्य विशेषानमिव्यक्तिमतणकीमूतवाद विरशेषणसुप- पादितं तथाऽपि परिच्छिनाभिमानिनामुपाधिप्रधानानां ईत तत्राध्पक्षाणां चेपहितानामन्या- कतेगकत्वम्‌ । अतोऽपि प्रागुक्तविशेषणोपपततिरियर्धः । पि चाभ्यात्माधिदवभोरकलमिति पायुक्तदेतुद्भावाच युक्तं सुपुत प्र ्ञे प्राणात्मन्यम्याङृते यथोक्तं विशेषणमिलाह -- पुवोक्तमिति । प्रन्थगतादिशब्देन सर्दश््व!दि तिरेषणं गह्यते । कथं भराणश्न्दत्वमन्याद्तस्य । «“ भाणवन्धनं हि सोभ्य मनः » इति भुतेः । ननु तत्र ^“ सदेव सोम्य ” इति भुतं सब्रह्म भाणशब्दवाच्यम्‌ । नेष दोषः + बीजात्मकत्वाभ्युपगमात्सतः । यद्यपि सद्रह्म भपाणश्षब्दवाच्यं त्न तथाऽपि बमसंवबीजात्मकत्वमपरित्यज्येव माणश्चन्दैत्वं सतः सच्छब्द- वाच्यता च यादे हि निब।जरूपं - विवक्षिते ब्ह्माभव्रिष्यत्‌ “* नेति नेति »” ^ यतो वाचो निवतेन्ते ”.“ अन्यदेव तद्विदितादथो अविदिक्तीत्‌ "› इत्य- व्यत्‌ । “ न सत्तन्नासदुच्यते इति स्थतेः । निवीजतयैव चेत्साति लीनानां सपन्नानां सुषुस॑मल्ययोः पुनरुत्थानानुपपत्ति; स्यात्‌ । मुक्तानां च पुनसत्पत्ति- मसङ्गः । बीजाभावाविशेषां मराणचन्दस्य पञ्वृत्तो वायुविकारे रूढत्वानाव्यात विषयत्वं खडि षादितति दाङ्कते- व~ ° ग. व- ङ. छ-ज. क्ल. जागत्स्वम्र- । २ ग. व. ज. क्ल. "स्य ति ३ कः. न्न्य काः । ४ छ. "भावपर्याल्ि० | ५, व. छ- ज. क्च. योरा 1६ ग. घ. ङ. छ. ज; .स्क० | ७ खर देति बिः | < ज. ता ।९ग ड. ज. "तोऽप्यन्ति परा? । १० ड. "वतयो° ॥ ९९१ ग्ल. तुसंभवाः। १२ व. ङ. श्बरादेः। १३ च. ° इतस । १४ क्ष. “पिं जग्न्जव | , च. पि जगल्यसः। १५ज. स्वंबी °| १६ व. `ब्द्वाच्यत्वं। १८ क. दिनि । १८ छ, “चीजें स । १ ९छ. ज. ताद्‌ धीत्य° | २० नलः स्मरतिः । २१ ज. गतिं सं । २२. ङ. ग.ठ. पक 1२३. ट. त्‌ । आत्मज्ञा° | । परथमप्रकरणम्‌ १ ] आनन्दगिरिषृतटीकासंबरितर्चकरभाष्यसमेता । ३१ कथमिति । अन्यत्र रूढत्रेऽपि श्रौतप्रयोगवन्नादग्याङृतवरिषथत्वं प्राणच्चनब्दस्य युक्तमिति परिदरति- प्राणवन्धनमितिं । प्रकरणस्य बह्मविषयत्वाह्ह्ण्येव प्रकते वाक्ये प्राण- ङाब्दस्य प्रयोगानान्याकृतविषयत्वं तस्य युक्तं ॒प्रकरणविरोधादेति शङ्कते---नन्विति । प्रकरणस्य बह्मविषयव्ेऽपि ब्रह्मणः सट्धक्षणस्य राचख्त्ाङ्गीकारादस्मिनपि वार्वंये तत्रैव प्राणश्चब्दप्रयोगादुत्तं तस्याच्याछ्ृतविषयस्व भित्युत्तरमाह --नेष दोष इति । संप्रहवाक्यं ्रैपचयति--यद्यपीति । तत्रेति प्राणबन्धनवाक्यं परामर्पते । जीवशम्दः स्वस्यैव कृार्थजातस्योपठक्षणम्‌ । प्रकरणवाक्यंधोरुभयोरपि परिञ्यद्ध्रह्मविषयत्वे का क्षतिरिया- शङ्कर पारि्ुद्धस्य नल्मणः कन्दपवृत्तिनिमिन्त गोचर्वात्ततर राब्दवाच्यवानुपपत्तेभ॑वमि. दाह -यदि हीति । न केवरं निरूपाधिकं निर्विशेषं ब्रह्म वाङ्मनसयोरगोचरमिति श्रते- रेव निधीयते विं तु स्पृतरपीव्याह-न सदिति । कि च कायंजतं प्रति बीजमूताज्ञा- नरदहिततया ्ुद्धसभैनेवासिमन्ध्रकरणे ब्रह्म विवक्षितं चेत्तहिं सता से,म्य तदा सपत्नो भवतीतिं जीवानां स्रापिश्रवरणाह्रब्यणः सच्छन्दितस्य ड्ुद्धत्वे सुंष््यादौ तत्र॒ डीनानामेकीमूतानां जीवानां पुनरत्थान नोपपद्यते दृस्यते च पुनरुत्थानम्‌. । तेन॒ रामे बह्मा निनक्ि- तमिव्याह--निर्बीज तयेति । सु्ष्त्यादौ द्धे ब्रह्मणि सेपन्न। नामपि पुनरत्याने मोक्षा- नुपपत्चिदोषमाह -- युक्तानां चेति । न तेषां पुनरुत्थान हेत्वभावादिवयाश्ङ्कय सुषृप्तानां प्रखीनानां च न तदि पुनरुत्थान हेत्वभावस्य तुस्यत्वादिवयाह--बीजाभावेति । ्ञानदाहमबीजामावे च ज्ञानान्थैक्यमसदङ्गः । तस्मीस्सबीजत्वाभ्बुपगमेनेव सतः भाः्वव्यपदेश्षैः सर्वश्रुतिषु च कारणत्वव्यपदेशः । अत एव “^ अन्षरा- स्परतः परः » । « सबाह्याभ्यन्तरो ह्यजः ' । “ यतो वाचो निवतेन्ते ”* । ८ नेति नेति ” इत्यादिना बीर््वच्पनयनेन व्यपदेशः । तामब्रीजावरस्था तस्यैव भाङ्गशब्दवाच्यस्य तुरीयत्बेन देहादिसेबन्धंरहितां पारमाथिकीं - पृथग्वः श्यति । बीजावस्थाऽपि न किविदेदिषमित्यु्यितस्य भत्ययद शेनद्वेहऽनुभूयत एवेति निधा देहे व्यवस्थित इत्युच्यते ।। २ ॥ नन्वनायनिर्क्यमज्ञानं संसारस्य बःजमूतं नास्येव । यद्रहमणो विकेषणं भवति । अन्रहणातिध्याज्ञानतप्संस्कारःणामज्ञानब्दबराच्यत्वात्तत्राऽऽह--ज्ञानति | अज्ञोऽहमियः- ति ९ छ. "कतव।° । र छ, (क्ये प्रा २ छ. विवृणोति 1४ क. “योर”! ५ ज. "प द| ग. द्य सुप्त्या० 1 ७ ग. ह्च, शषुादौ। < व. ड. ज. इद्धः । ९ ख. शानां पुः ॥ १० क. च. ड ज. मोक्षत्वातु° । ११ व. ^स्पद्वीजः । १२ ग. च. "णव्य । १३ छ. "राः 1 अत! १४ ख.घ. ज. इ, ट, °“जत्व।प० । १५ व. ड. छ, ज. ` इं- ट. "पनयेन । १६ क्षे ‹<न्ध नादिर । ३२ सगोडपादीयकापरिकायवेवेदीयमाण्डुक्योपनिपत्‌-- [ जागमास्य-- ्ञानमपरोक्षमग्रहणस्य च अ्रहणप्रागभावस्य नापरोक्षघ्मिन्दियसंनिकंपीमावादनुपखम्ध- गम्यवाच्च भन्तिदत्सस्कारयोश्चाभवेतरकार्यतवादुपादौनपिश्चषण।दास्मनश्च केवरस्यातद्धतु- ्वात्तदुपादानलेनानायन्ञानतिद्धिः किं च देवदत्तप्रमा तनिद्ठ॑प्रमाप्रागभावातिरेक्ताऽना. दिपष्वंसिनी प्रमात्वाचज्ञदत्तप्रमावत्‌ । न च तदभावे सम्थश््ञानार्थवस््रम्‌ । क्षणिकत्वेन श्रन्तेस्तदनिवत्थत्नस्सिस्कारस्य च सत्यपि सम्पगज्ञने कचिदनुु्तिदशेनान चाग्रहणस्य तन्निवर््यतम्‌ । ज्ञानस्य तन्निवृत्तित्वात्‌ । अतो ज्ञानदाद्यं संसारबीजम्‌ नमनाद्यनिवौच्य ‹ मज्ञानं ज्ञानस्याथवच््रायाऽऽस्थेयम्‌ । अन्यथा तदानथेक्यप्रसङ्गादिःयर्थः । शुद्धस्य ब्रह्मणो वक्यप्रकरणाम्यां विवक्तितत्वामावे फङितमाह-तस्माक्षिति । ब्रह्मणः दाबस्यैव प्राकराणकत्वादःकथेऽपि तस्मिन्प्राणद्चनब्द -दय॒क्त प्राणश्ब्दस्याव्याक्ृतमिषयत्वमिति भावः | यतोऽन।चयनिव्राच्याज्ञानशवस्स्येव कारणं बरह्मणो विवश्चयते | अत एव॒ कारणल्नि- षेषेन परछयद्र जहम श्रु तेषूपदिरपते तदेतद'ह-- अत एवेति ॥ अक्षरमन्याकृतं तच कायपेक्षया परम्‌ | तस्मात्परोऽयं परमातमा स हि का५कारणाम्पामस्ष्टो वर्त॑ते । बाह्यं कार्ममम्यन्तरं करणमिति । ताभ्यां सह॒ तत्कस्पनाधिष्ठानल्वेन वतमानश्चिद्धातुः । तथा च स चिद्धापुरतनन्मादिप्षमस्तविक्रेयान्यत्ेन कूटस्थः श्रतिस्मव्योर्ग्यपः । यतो न्रह्मणः सकादयाद्राचः सवौ मनसा सहावक्रादामपराप्य निवसन्ते । तद्रस्नाऽऽनन्दखूपे विद्यान्न बिभेति नेति नेतीति नप्सया सममारोपितमपाकियतते । अ।दिशब्देनास्थल,दि- वाक्यं गृह्यते । बीजव्वनिरासेन दुद्धं ब्रह्म व्यपदिश्यते चे्द्र॑जत्वं शाबरुद्तरे ते सिष्थर्त- धेः । आचायणाुक्तवान कःरणातिरिक्तं दं ब्रह्मस्तीयाशङ्कथ नन्तःप्रज्ञमिया- दिवाक्यशञेषान्भेवमियाह--तामिति । उक्तन्यायेन वस्तुम्धवस्थायामव्यारृतस्य देहे ऽनु- भवायावान्चिधा देह व्यवस्थित इति कथमुक्तमियाशङ्कयाऽऽह--कीजेति ॥ २ ॥ विश्वो हि स्थुलभुकनित्पं तेजसः प्रविविक्तभुक्‌ । आनन्दकुक्तथा प्राज्ञाञ्चेधा भोगं निबोधत ॥ ३ ॥ स्थूरं तपयते विश्वं भविविक्तं तु तैजसशर । कक = कि = अ, अननन्द तथा बरज्ञि चषा तृषि नेगोधत ॥ 1 उक्ताथां शोका ।॥ ३ ॥ ४॥ पवय क. -कानतापे० । २ ज्ञ. ^त्वादु° । ३ ग. ञ्च, श्या | ४ छ. '्त्वातत्धं'। 4 च. ट य्‌ भार © य ५ ° _यमाम्ब | ६ छ, तुरजो जन्मा” 1 ७ छ, “ति चवी*।८ ड, ज. द्ध दन" मथमप्रकरणम्‌ १ ] आनिन्दगिरिदतटीकासंवटित्॑ांकरभाष्यसमेता । ई; विश्वदीनां त्रयाणां त्रिधा देहे भ्यवश्थितिप्रतिषायं तेषामेव त्रिधा भोगं निगमयति-- विश्वो हीति ।॥ ३॥ भोगप्रयुक्तां तप्िमधुना त्रेधा विभजते--स्थुख्मिति । उद्टाहगश्छैकयोषपोख्यासपेश्षां वारयति--उक्ताथांविति ॥ ४ ॥ जिषु धामसु * यद्धौज्यं भक्ता यश्च प्रकीर्तितः । वेदेतदुभयं यस्तु स श्रुजजानो न रिष्यते ॥ ५ ॥ , त्रिषु धामसु जाग्रदादिषु स्थुखपभविविक्तानन्दाख्यं भोज्यभेदः तिधा्भृतम्‌ । यश्च विश्वतेनसमाज्ञाख्यो मोक्तेकः सोऽदमित्येकत्वेन मरतिसंधाना्टस्वाविशेष च भकीतितः । यो वेदैतदुभयं भोज्यमोक्तृतयाऽनेकधा भिन्ने स मुञ्ञानोन छिप्यते । भीज्यस्य सवेस्यैकस्य भोक्तुर्भोञ्यत्वात्‌ । न हि यस्य यो विषयः स तेन हीयते बधते वा। न ह्यभिः स्वविषयं दण्ध्वां काष्ठा तद्वत्‌ ॥ ५ ॥ भकृतमोक्तेमोग्यपदार्थद्वयपरिजञानस्यावान्तरफर्माह--जिष्विति । पवौ व्पचष्े-- जाग्रदादिष्विति । भोग्येनैकत्वेऽपि तरैविध्यमवान्तरमेदादुनेयमे । मोक्तुेकस्चे हेतु- माह--सो ऽहमिति । योहं सुषुप्तः सोऽहं स्परे प्राप्तः । यश्च स्वभ्रमदान्षं सोऽहमिदानीं जागलिकत्यं प्रतितधीयते | न च तत्न बाधकमस्ति । तच्यक्तं॑भोतुरेकत्वमिवय्थः । किं चाज्ञानं तत्का च प्रति प्रज्ञादिषठु द्रधुवरः विशिष्टतःद्ष्टःदे च प्रम.णामावादुक्त तदेकत्वमित्याह-द्रटत्वेति । द्वितीयं विभजत--यो वेदेति । कथमेतावता मोग- प्रयुक्कदषरादहियं तन्नाऽऽह--भोञ्यस्योपि । ययप्र भोक्तरेकश्येव सय भोग्यभिस्यवगतं तथाऽपि कथं सवै भुकाने। मोगप्रयुक्तदोषवाननन भवतीरथाद्ङ्कथःऽऽह -- न , हीति । उक्तमर्थ दृष्टान्तेन स्प्टयति--न द्यभ्भेरिति । स्वविषयान्काष्ठादीन्दग्भ्वा न हीयते चते वाऽभिरिति सबन्धः ॥ ५५ ॥ पभवः सवं नावानां सतामिति षिनिश्चंयः । सवं जनयति प्राणश्ेतोगून्परुषः पथक्‌ ॥ & ॥ सतां भिद्यमानानां स्वेनाविद्याषतनामरूपमायास्वरूपेण सवैमावानां विश्वपेजसपराज्ञमदानां भमव उस्पत्तिः । बक््यति च--““ वन्ध्यापुत्रो न॑ # भोज्यं भश्य इति सूञानुसरेणायमषं पाठः समी चीन इति भाति । १७. क, जिधा। २ख., वः ङ, ज. अ. ठ. शडोग्यंभाः £ द्य. भोग्यस्य । ४ व. ५ + ५. "छ । तद्धक्तु? । ६ च. ङ. ज, ° क्तंच॑तः) ७ द्‌, ङ, ° ते काभिः ९५ ३४ स॒गोडपादीयकारिकायववेदीयमाण्डूक्योपनिषत्‌-- { जगमाख्यं- तस्वेन मायया वाऽपि जायते ” इति । यदि ह्यसतामेव जन्म ॒स्य द्रद्यणो व्यवहायंस्य ग्रहणद्वाराभावादसच्वभसङ्कः । द॑ च रज्छसपादनामव्रिद्याकृन- मायादीजोत्पन्ना्नां रजञ्ज्वाद्रात्मना स्म्‌ । न हिं निरास्पदा रञ्जुसपेमृग- तृष्णिकादयः कचिदुपभ्यन्ते केनचित्‌ । यथा रज्ज्वां प्रादंसरपोट्पत्ते रञ्ञ्वा- त्मना सथः सननेवाऽऽसीत्‌ । एवं संबेभावानामुत्पत्तेः भाक्पराणवीजात्पसैव सत्वम्‌ । इत्यतः श्वुतिरपि वक्ति -“ ब्रह्यवेदम्‌ " ^“ आत्यैबेदभग्र आसीत्‌ ” इति । सवं जनयति भाणथेतोभूनदव इव रवेधिदात्मकस्य पुरूपस्य वेतोखूपा जलाकेसमाः भाङ्गतेनसविन्वमेदेन देवतिर्यगादिदेहमेदेषु विभाव्यमानाधेतोशनो ये तान्पुरुषः पृर्थग्विषयभावविलक्षणानभिविरफुलिङ्गवत्सटक्षणाञ्जला ईव जीवलक्षर्णास्त्वितरन्सवेभावान्माणो बीजात्मा जनयति यथोर्णनाभिः | ^ य्थाञ्चरविस्फुलिङ्गगः ^” इत्यादिश्रुतेः ॥ £ ॥ एष योनिरियत्र प्राज्ञस्य प्रप्कारणत्वं प्रतिज्ञातं तत्र सत्कार्ममसत्कायै प्रति बा कारणत्वामेति संदेहे निध।रथितुमारमते--पभव इति । तवात्रान्तरमेदमाह -- सर््मिति । पुरूषो हि सवेमचेतनं जगदुपाधिभूतं तमःप्रषानं मूर्हत्वा जनयत्ति । अत एत्र पुरुषे कारणवाचि प्राणपदं प्रयुज्यते । एवं स च चतन्यप्रधानश्ेतसश्चैतन्यस्यादयुव्रद्वथ - तान्प्रतिविम्बकल्पाज्ञीवानाभासमभूतानुन्पादयति ॥ एवं चेतनाचेननासकमशेपं जगदसंकीर्णं सपादयतीलयथेः । ननु सतां भावानां सदेव प्रभवो न सभवल्यातिप्रसङ्ग दिव्याश्षद्टूष पूष्ण व्या्ने--सतामिति । सवेनायिष्ठानासना वि्यमानानामेषाकियादनं मायामय. मारो पेतस््ररूपं तेन प्रमवः सभवतीयर्धैः | असज्जन्मनिरसनमन्तरेण कथं सञ्जन्म निधोरधितुं शक्यमिारङ्कयाऽ ऽह-- वक्ष्यतीति | जन्मनः पृथ सर्वस्य ससे च करण~ पापारसाध्यत्वासेद्ेिध्यत्वे च कथं सतामेव प्रमो मवरानामियाशङ्काऽऽद--- यदीति । कायेप्रपवस्वाखे कारणस्य ब्रह्मगः; सखरस्येन ग्यवहायैलामाव्रात्तस्य अ्रहभे दारभूतस्य ॥ि ठिङ्गस्याभवादसछमेव सिध्येत्‌ | कर्थेण हि च्ङ्िनि कारणं ब्रह्मा सटा सरलयवगम्थते । तन्वे दसद्भमेन तस्य कारणेन सबन्ध्ीस्ि्यिसदेव क।रण- सपि स्पादित्यथैः । कार्थकारणपोरमयोरपि भवत्वततस््रमित्याशङ्कय।ऽऽह---दृषटं चेति | जर्थियाऽनाचनिर्वान्यिया ताश्च ते मायानीजदुतयजाश्च तेषामत्र मावेतयङ्गी- नभमन म पनम ष नोच १ स. सदैवांभार। २ ज्ज. विभन्पमाय। ३ क्च, ° र्छनति १०। ४ च, °्वननीव० ५ ध, द. ठः ` क्षणानिवरांसत सर । ६ श्व. ष. ड. ज. न्च. ण्यःऽ छदा भिस्छु"1७ ग. छ. क्ष, “ते । ४ ध 9 पित 9 9 0 च ।<ध.ज, क्ष. "पितसव ९ ज. ञ्ल. शप्तः |. १० छ, <कव्या० । ११क. ख. श्तेक०। प्रथमप्रकरणम्‌ १ ] आनन्दगिरिकृतरदीकासंवरितक्षांकरभाष्यसमेता ! २५५ कारात्तेषां रउग्वादौ कद्पितसपांदीनामधिष्ठानमूतरञ्ज्वादिरूपेण सच्चं दृष्टमिति योजना । विमतं सदुपादानं कल्पितत्वाद्रल्नुसपैषदिय्थः । दृष्टान्तस्य साध्यत्रिकःलत्वं शङ्कित्वा परिहरति--न हीति । विवक्षितं टृष्टन्तमनृद्य॒दाष्ठौन्तिकमाह--यथेत्यादिना । प्राणदाब्दितं बीजमज्ञातं रह्म सछ्छश्चणे तदात्मनेति यावत्‌ । तदेवमचेतनं सवं जग- तप्रागुप्पत्तेर्बजव्मना स्थितं प्राणो बीजात्मा व्यवहारयीम्यतया जनयतीव्युपसंहरति - -- इत्यत इति । चतुर्थं पादं प्रतीकमादाय व्याकरेति-- वचेतोशनित्यादिना । ठे रंशवो यथा वर्वन्ते तथा पुरुषस्य स्वयंचैतन्यात्मकश्य येतोरूपाश्वैतन्याभासौँ जीवाश्वतो- श्रो निर्दियन्ते । तान्पुरुषो जनयतीष्युत्तर्न संबन्वः । तेषां चिद्‌।व्मकात्पुरुष ्तच्चतो मेद्‌ामाव विवक्षिःवा विक्िनष्टि--जदलारकाति । मेदणीस्तु तषासुपाधेभेदादित्याह- भराज्ञेति । प्रथगतिसूचितं प॒रष्रस्य जीवसतजने हेतुं कथयति-- विषयेति । यथाऽभ्रेना समानरूपा विप्फटिङ्घा जन्यन्ते तथा चिदात्मना समानस्व मार्गीं जीवास्तेनोलादन्ते | विषयविखक्षणवात्‌ । न प्र णेन बीजात्मना तेषामुत्पादनम्‌ । न चे।यादयानां जौवानामु- त्पादका्विदात्मनस्खतो भिनत्वम्‌ । जलपात्र प्रतिनिम्बितादित्यारद नां निम्बभूतात्ततस्तखतो भदाभावात्तान्विश्वादीन्पुरुषश्चित्मधानो जनयतरीत्यर्थैः । विषयमवेन व्यवस्थितन्पुनभोवा- नप्राणो जनयतीति तृतीयपादाधसुपसहरति-- इतरानिति ॥ & ॥ विभूतिं प्रप्तवं तन्ये मन्यन्ते सुष्ठिचिन्तकाः । स्वभमाय।सरूपेति सृष्ठिरन्थेर्विकल्पिता ॥ ७ ॥ विभूतिविस्तार ई्वरस्य खृष्टिरिति खष्टिचिन्तका मन्यन्ते न तु परमाथ- तकानां शष्टावादर इत्यथैः । “* इन्द्रो मायाभिः पुरुरूप भयते › इति श्रुतेः । न हि मायाविनं सू्रमाकाश्चे निक्षिप्य तेन सायुधमारुह्य चक्षर्गोचर- तामतात्य युद्धन. खण्डज्चाश्छन्न पातत पनरत्यत च परयता तत्कु तमास्मदसतः स्वचिन्तायामादरो भशवाति । तवायं मायाविनः सूत्रभसारणसमः सुषुप्तस्वमा- दिविकसस्तदारूढमायाविसमश्च स्त्स्थः भ्ाह्गतैजसदिः सूत्रतदारूढाभ्यामन्यः परमाथमायावी । स एव भूमिष्ठो मायाछन्नोऽश्यमान एव स्थितो यथा तथा तुरीयाख्यं परमाथैतच््वम्‌ । अतस्तचचन्तायामेवाऽऽदरो समुशषुणामायांणां न निष्योजनायं खष्टागादर इत्यतः खृष्टिचिन्तकानामेवते विकल्पा ९ क, ग. "कल्पत्वं ! २ क. °तुर्धपादप्रः 1 8 क. (साश्व । ४ ग. इ) रसं° । ५ क धात्परुषतत्त्व। ६ ख. "वास्ते° । ७ ज, "नोत्पथ। < क. ख. स्ततो । ९ क च. ह्य. ` यास्वरू । १० क, इत्यादिश्° । ११ ह्य. द्द्ेखंड्मनरख । १२ध.ज पातितं 1 १३२ च. यासि \ १४ क, भविष्यति । १५ छ. -काडस्त । ९६ क. तत्स्यमा । , ३६ सभौढपादीयकारिकाथनेवेदीयमाण्डूक्योपनिपत्‌-- [ आगमार्य-- शेत्याह- स्वप्नमायसरूपात । स्वप्वैरूपा पार्यासरूपा चेति । ७1 चैतनाचेतना्मकस्य जगतः सम प्रपतुते स्वमतविवेचनाथं मतान्तरमुषरन्यश्य.ते--- विभूति मसवमिति । इश्वरस्य विभू! विस्तारः स्वकीयिश्च+ख्यापरनं सृ्टरिति पक्षे दर्रा ङ्कायां पक्षान्तरमाह-- स्वप्नेति । कुतः ख ट.चन्तकानाम॑तन्मप लच््धिद।- मेव पिं न म्यात्तत्राऽऽह-- न त्विति । दटेरपि वस्तुत्वा्रस्ठ॒चिन्तकानामपि त्रा ऽऽदरो भविष्वतीत्याराङ्कषाऽऽह-- इन्द्रं इति । मायामयी दढेरद्रतरपया न मवससीयतर दृ्न्तमाह--न हीति । मायादील्यादिशब्देन तत्कार्य गुह्यते । दृष्टन्तनिविष्टमय दाष्ठीन्तिके योजयति--तथबेति । तरिं परमार्थचिन्तकानां कुजाऽऽदर्‌ इस्याशङ्कघ सदृ्टन्तयुत्तरमाह--सूतरेत्यादिना । मायाछनन्वमदङ्यमानत हेतुः । तुरीयां जाग्रत्लप्रसुषुततम्यो विश्वतैजसप्रज्ञेभ्यश्चातिरिक्त तदस्प्र्टमेनि शेषः | परमाशतच्रनिन्ता हि सम्यस्धीद्रारा फख्वती न सृष्टः । ततः सृष्टावनादरस्तच्यनिष्ठाना मित्ाह-- नेतं ॥ प्रमार्थनचिन्तकानां सृष्टावनादरःदपरम.धनिष्ठानामेव सृष्टो विरेधचिन्तेन्युक्तेऽ्ये दिवा याध- मवतारयति--इत्यत इति । जाप्रद्रतानामथोनामव स्ने प्रथनात्तस्य सल्ल मायायां मण्यादिरक्षणायाः सत्यवाङ्खीकारादनयोरिकल्पये(ः सिद्धान्तद्रषम्यमन्धेयम्‌ ॥ ७ ॥ इच्छामात्रं प्ररोः सृष्टिरिति रष्टो विनिथिताः। कालासरसूतिं चूतानां मन्यन्ते कारविन्त(; ॥ < ॥ इच्छामाच् भभोः सत्यसंकरस्पस्वाव्छष्टिषेर्यदिः सकल्पनाभानं न संकर्पनात- रिक्छम्‌ । कार्दिव छष्टिरिति केचित्‌ ॥ < ॥ सृशिचिन्तकानमेव सृष्टिविषमे विकव्पान्तरमुत्थापयति--ष्च्छामातरभिति + ्बौ©- विदां कल्पनाप्रकारमाह--कालादिति । परन्वरसेच्छामात्रं छ सवत्र हेवुमाह-- सत्येति । मथा रोके कुरारदेः संकरपैनामाजं बघटादिका न तदतिरेकेण घट) दि. काथखष्टिरेष्टा । नामरूयाम्यामन्तरेव काय॑ सकरप्य बरिस्त्निर्म णन्युपगमात्‌ ] तथा भगवतः सृष्टिः संकरपनामात्रा न तदत्तिरिक्ता काविदस्तीति के्षाचिदीश्वरादिनां मतमित्यथः ॥ ८ | पणार [0 ति 1 1 1 श । | प 0 १ 0 म 1 ९ च. इत्यत आह । २ क. छ. जय, “यारवरू? । ३ क. “ प्रस्वरू^ । ४ क, “याश्वरू० ॥ घ. इ" क्ष स्ववेदेनमे°। ६ ध. ङ. ज. 'द्रणाद्‌* } ७ ग्‌. छ. श. "श्च भणादि" । € ष. ज. टादिः । ९ग.-छ. ह, 'युपन्यस्यति ! १० ग. छ, च, भस्थेन्दर 1 १९. न्म, "त्यसार | मथमप्रकरणम्‌ १ ] आनन्द गिरिकतर्दकासंबारितकश्करभाष्यसमेता । २७ भोगाय सुष्टिरित्यन्ये क.डाश्मिति चापरे देवस्यैष स्वभावोऽपमापतकःमस्य का स्पृहा ॥ ९॥ भोगार्थं तऋडा्थःमेति चान्ये सृष्ट मन्यन्ते । अनयोः पक्षयोर्दूषणं देदस्यैष स्वभावोऽयमिति । देवस्य स्वभावपक्षमाश्चित्य सम्षां वा पक्षाणामाभकामस्य का स्पृहेति । न हि रजञ्ञ्वादीनामयविद्यास्वभावन्यतिरकेण सपौच्ाभासः कारणं शक्यं वक्तुम्‌ ॥ ९ ॥ यथा तथा वाऽस्तु सष्टिस्तस्यास्तु कि प्रयोजनमत्र विकस्पद्वयमाह--भोगाथमिति । सिद्धान्तमाह--देवस्यति । कः समवो नामेव्युक्ते नसर्गेकोऽपरोक्षो मायाशब्दाथे - स्त॑स्येयाह-- अयमिति | सपश्चाणामपवादं सूचयति-- आघ्चेति । देवस्य परमेश्वरस्य स्वमावः सृष्टिरिति समावपक्षं नेसमिकमायाविनिमिता सुष्टरिति मतं सिद्धान्तत्वेनाऽऽश्रेखय न्वे नुथेपदेन दूषणमुच्यते । पश्षये.रनयोरिति योज्यम्‌ | इश्वरस्यश्वरत्व्यापनं से रेत्थकः पक्षः । स्वभैष्ख्पा म्थस्वरूपा वा सृष्टिरिति पक्षद्वयमीश्वरस्य सव्य्कल्पस्य सरिति पक्षान्तरम्‌ । काङदेव जगतः खशिनशवरात्‌ । इश्वरस्तुदासीनः । तत्रं ५ (+ (४, विकःस्पान्तरं मोगाथुं कीडार्थं वा सृष्टिरेति फठ्गतं च बिकस्पद्वयम्‌ । तेषामेतेषां सर्वे- धमेव पक्षाणां दूषणं चतुथैपदेनोक्तमिति पक्षान्तरमाह--सर्धषामिति । नो खस्वा्त- कामस्य परश्याऽञ्मनो मायां विना विभूतिख्यापनमुपयुञ्यते । न च स्वप्नमायाम्यां सारू- प्यमन्तरेणी स्वक्नमायासरृष्टिरषं शक्यते । अवस्तुनेरेव तयोस्तच्छब्दप्रयोगात्‌ । न च परमा- नन्दस्वभावस्य परस्य विना मायामिच्छा संगच्छते । न हि तस्य स्वतोऽविक्रियस्येच्छादि- भक्तयव युक्तम्‌ | न च मायामन्तरेण भोगक्रडे तस्णेपपेते | ततो मायामयी भगवतः ख शसित्यर्थः । यदुक्त कारस्प्रसू तं मूानाभिपि तत्राऽऽह-न हति | अधिष्टानमूतरञ्ज्वा- दीनां स्वभावश्चन्दितस्वाज्ञानदेव सपद्यामासत्वं तथा परस्य स्वमायाराक्तेवशादाकाशाया- भासत्वम्‌ | आत्न काञ्चः संभूत ईद्यादिश्ुतेः । न तु कारस्य भूतक,रणत्वं प्रमाणा भावादियर्थः ॥ ९ ॥ धे चद्थैः पादः क्रमपाप्तो वक्तव्य इत्याह--नान्तःभरज्नमित्यादिना । र ~~~ , १ घ.ङ. ज. ° ति चमस, न्च. ° तिसु" \ २. ज. “वसव । र ख. (रणत्वं य । म. च, डः. ज. "मिति तज । ५ग. न्य. °स्तथेत्या० ६ क. ख. ग. छ. ज्ञ. ज. ^ति । पूरवः । ७ च. ड. °रस्येन्व० । € च. डः. क्ल. “त्वत्य ख्या । ९ज. मरू ।१० घ. ङ.ज. "यास्तरूः । १९१ छ, गगत्सुष्टि* । १२म.ध. ज.“ तं विक ! १३ ग- छ. इ. न। १४ च. ६. "ण माया ष्टु । ९५ क. ख. इति श्रु" । १९ ड. ज. छ. (तुथपा 1 ६७ क. चदे 1 घ ) ३८ समोडपादीयकारिकाथर्ववेदी यमाण्डूक्योपनिषत्‌ -~ [ आगमास्थ-- क, = चः ^ सवेशब्दभवृत्तिनिमित्तशून्यत्वात्तस्य शब्दानमित्रयत्त्रामाते = ववरपत्रातवचन च च तुरीयं निदि दिषक्षति । शुन्यमेव तिं तत्‌ । न } भमेध्याव्रकरपस्य नानाम- ्त्वानुपपत्तेः ¡ न हि रजतसपपुरुषम॒गतुष्णिकादिविकस्पाः सुत्तकारञ्नुस्या- णषरादिव्यतिरेकेणावस्त्वास्पदाः सक्याः कर्पयतुम्‌ । पादत्रये ग्याख्याते व्याख्येयलेन क्रमवक्चासप्राप्तं चरुं पादं न्यास्यातुमुत्तरग्रन्धप्रतरत्ति- रित्याह- -चतुथ इति । नज्॒॒पादत्रयवद्धिधिमुखेनैव चतुथः पाठोऽपि व्याख्यायत किमिति निषेधमुखेन व्याख्यायते तत्राऽऽह--स्वेति } सत्राणि शब्दप्रटत्तौ निमित्तानि षष्ठीगुणादानि तैः शुन्यतवात्तरीयस्य वाच्यत्वायोगानिपेधद्वारेव तनिर्दललः समवतीर्यथः साक्षद्राच्यत्वामावं चयोतयितुं निर्दिदिश्चती्युक्तम्‌ । यडि चतुर्थं ॒विधिनुग्वनं निर्न शक्यं तरह शन्यमेव तदापदययेत तन्निषे्रेनैव ॒निर्दिस्यमानल्वात्‌ । तथाक्रिधे नस्ययरबाद्रकति शङ्कते--शून्यमेबेति । न तुरयस्य शुन्यत्वमनुमातुं युक्तम्‌ । मिमत सदिश्ठानं कस्ितत्वात्‌ । तथाविधरजतादिवदित्यनुमानान्तुरीयस्य सखसिद्धेश्युत्तरम।द--तन्नापं ॥ दन्तं साधयति--न हीति | रजतादीनां सदनुविद्धबुद्धिकेष्यत्वादवस्तास्पदस्रायोगात्‌ } तद्रदेव प्राणादिवेकस्पानामपि नावस्स्वास्पदलवं ्षिथ्यतीत्यथे; । एवं तहिं भाणादिसवंविकस्पास्पद त्वात्तुरीयस्य श्रव्दकान्यत्वमिति न परति- षेधः प्रत्याय्यत्वमुदरकौधारादेस्वि घटादेः । न भाणादिविकल्पस्यासस्वाच्दु - क्तिकादिष्विव रजतादेः ¦ न हि सदसतोः; संबन्धः शब्दपमवरन्तिनिमित्तमागवस्तु- त्वात्‌ । नापि भमाणान्त॑रविषयत्वं स्वरूपेण गवादिवत्‌ । आत्मनो निरूपाधे- कत्वाद्ववादिवन्नापि जातिमच्वमद्वितीयत्वेन सामान्यविस्पामादात्‌ । नापि ्रियावच्वं पाचकादिवदविक्रियत्वात्र्‌ । नापि गुणव्रस्छ॑ मनीखादिव- निय णत्वात्‌ । यद्यधिष्टौनत्वं॑ट्रयस्येष्टं तर्हिं वारचत्वमधिष्ठानत्वादच्दिवदिति प्रक्मभङ्कः १. ङ. ज. ^त्वत्परस्य° । रच ड. श्वे तुः 1३ ख. ष. इ. ज. कतिर । ४. ङ. ठ. क. तुर्थपा ५ ग. श्टुर्थपा?। ६ घ. ट. (दि । ७ व. शत्थर्थस्तरमादयक्ष्णदार । ङ. "त्यरथस्तस्मात्साक्षा° । < क. क्ष. छ. न न निदे शचः ¦ ५ख, गद्धिपनोः । १, च- ` कायाधारप्येव । ११४. ट. “रवस्छवि" | १९ क. ड. क्ल. "त्‌ । नापि ज्रियाबस्वं पाचका बत्‌ । नापि गुणवत्वं । नीटढारिवित्‌ । अतो ! १२ इ, (छान तुः १! १४ छ. क्ष. न्यम्‌ १५ छ, °टायधिष्ठानवः । प्रथमप्रकरणम्‌ १] आनन्दगिरिकरृतदीकासवछितवकश्षकरभाष्यसमता | ३९ स्यादिति चेदयति--प्वं तर्हीति } कि प्रातिभाक्तिकमधिष्ठीनत्वं हेतृङ्कतम्‌ । कि वा ताचिकम्‌ । नाऽऽयः । तघ्य ताच्चिकवाच्यत्व।साधकस्वात्‌ | अताखिके तु वाच्यत्वे प्रमो न मिरव्येत । न द्िर्वयः । द्ुक्त्यादिश् कड्पितरजतादेर्वप्तुतववत्तुरीयेऽपि कद्पित- प्राणदेरस्तुल्रात्तद्तिधीगिकायिष्ठानलस्य ताखिकसत्वायोगादिति दुषयति-न पाणा- दीति । 1 च वाच्यत्वे तुरीयस्य निरुच्यमाने तत्र राब्दप्रवृत्तौ निमित्तं वक्तव्यम्‌ । तच षष्ठी वा शूदित्र ज.तिवाँ क्रिया वा गुणो वेति विकल्प्य परथमं प्रयाह-न हीति । तुरी ~ यातिर्किस्यावस्तुत्वात्तस्यं तुरीयस्य च वक्तमृतसनन्धासिद्धर्विषयाभवि कुतः षष्ठीयथः । दवितीयं दूषयति-- नापीति । विश्शिष्टख्येण भिषयस्वेऽपि स्वरूपेण निरुपाधिकत्मना तद विपयत्वानात्र गवादाविव रूढिरवतरतीयथः । न तृतीयः । गवादाविवाद्धितीये तुरीये सामान्यविशेषमावस्याभिधातुमयोग्यत्वादिति मत्वाऽऽह--गबादिवदिति । न चतुथः । पाचकादावित्ाक्रिये तुरीये विकियावच्स्य शब्दप्रदतिनिमित्तस्यं॑वक्तमयुक्तत्वादियाह-- नापि क्रियावच्वमिति | न पञ्चमः । उत्पक.दौ नीर दिशब्दवन्निदुगे तुरीये युणस्वस्य शन्दपरदत्तिनिमित्तस्य वक्तम॑युक्तत्रदिलयाह-- नापीति । अतो नाभिधानेन निर्देशमहेति । श्चशविषाणादिसमत्वान्निरथकस्वं तहिं । न । आस्मत्वावगमे तुरीभंस्यौ नात्मतष्णौन्यावच्विदेतुत्वाच्छुक्तिकावगम इव रजततष्णायाः । न हि तुरीयस्याऽऽत्मरवावगमे सत्यविन्यातुष्णादिदो्षौणां संभवोऽस्ति । न च तुरीधस्याऽऽत्मलबानवगमे कारणमस्ति । सव।पनिषदां तादर्थ्यनोपक्षयात्‌ । ^“ तच्वमसि "” । ““ अयमात्मा ब्रह्म ` । ^“ तत्सत्यम्‌ । सं आत्मा ”' । ““ यत्साक्षादपरेक्षाद्ब्रह्म "` । ^“ स ब्राह्याभ्यन्तरो जः ` । ४ आलत्मवेदं सवम्‌ ? इत्यादीनाम्‌ । तदेवं तुरीयस्य वाथ्यत्यायुमानं श्ञब्दप्रवत्तिनिमितायुपरन्धिवाधितमिति फञ्तिमाह-- अतं इति [ यदि वुशयस्य नास्ति विश्िष्टजलयादिमच्ं तर्हिं नरविषणादिटरिवं तदृश्ेरपि निष्फलत्वम्‌ । विशिष्टजाद्माद्िमतो राजदे्पासनस्य फएक्वसोपङम्भादिति शङ्कते--शक्षदिषाणादीति । यथा इुक्तिरिमिल्वगमे रजतादिविधैयतृष्णा सते वथा तुर्य ब्रह्माहमिव्यास्मत्ेन तुरीयस्य साक्षाव्करि सलयनात्मविषया तृष्णा 1) ररि शकियनेना 98 -कथ्ोवचनदुह ०० = नः भ ॥। १. "छान दे०। २ छ. "रुष्य 1न। ३ग. क्ल. तत्र ष” ४ छ. ^त्वाततुयै" \ ५ घ^.ज. न्त्य! ६ ज. ्वाविकरिः । ७ ग. य. रस्य व्द्दोधितुम। < व, ज. "भुणतु- 4 ९ व. छ. ज. म्रयोग्बल्वा” । १० द्य." यस्म वृष्णादिव्या? । ९१ च. °स्यातदृच्यावर" । ९२ व. ढ.ज, “ष्णानित्र । १३१. भावि" । १४ ग्‌. इ, 'दिवततद््टे° । ६५ च, छ. ज. "षया त्र" । ९६.क ख, “व्यते । ° सगोडपादीयका{्कायर्ववेदौ यमाण्डूक्योपनिपत्‌-- [ आगमाल्यं-- व्यवच्छिद्यते | तदेवमा्मस्वेन तुरीयावगमस्य सवाक, दानिवतकलादनर्थकलङ्का न॒ - युक्तेति परिहिरति-- नेत्यादिना । तरीयस्याऽऽत्वावगमे सति सवान ह [तृष्णादिदो घ - नवृ, चेटक्षणं फलमुक्तं विद्र दनुभवेन सघयति-- न हीति । नयु दरयम्रोषः वेशेषशुन्यं नाऽऽमतवेनावगन्तुं शक्यते तद्वेत्वभावादिति तत्राऽऽह-न चेति । सर््रोपनिषदामिवयक्त- मनोदाहरणदेशेन दश॑यति- त्वमसीति | सोऽयमात्मा परमाापरमायेर्पशचतुष्पादितयुक्तस्स्यापरमायरूपमविचा तं रज्जुख गदिसममुक्तं॑पादत्रयरक्षणं बीजाङ्कुरस्थानीयम्‌ । अयेदानीमवी- जात्मकं परमाथस्वरूपं रज्जुस्थानीयं स्पादिस्थानीयोक्तस्थाननयनिरा- करणेनाऽऽद-- ( उपनिषद्‌ । ) नन्तःपरजञं न बहिष्मज्ञं नोभयतःपन्नं न प्रज्ञान घनं न प्रज्ञं नाप्रज्ञम्‌ । अहृष्टमव्यवहार्ममग्ाह्य- मलक्षणमचिन्त्यमन्यपदेश्पमेकात्मपत्ययस्तारं भप- ओःपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ये स आसा स॒ किंज्ञेयः ॥ ७ ॥ नान्तमह्ञभेत्यादि । नन्वात्मनश्चतुष्यात्तं॑मतिङ्ञाय पादजयकथमेयैन चतुधेस्यान्तःमह्ञादिभ्योऽन्यत्वे सिद्धे नान्तः मरह्मित्यादिमतिषेयोऽनयकः । न । सपःदिविकरपपभतिभेयेमैव रञ्जुस्वरूप्पतिपत्तिवंडयवस्थस्यैव।ऽऽत्मनस्तुरी - यत्न भतिपिपादयिषितत्वात्‌ । ततवमसीतिवत्‌ | निषेधमुखेगव तुरीयस्य प्रतिपादनं न विधिमुखेनेतयुपपा् वृततानुव्रादपर्वकमुत्तरमन्धमव- तारयते--सोऽयमित्यादिना । बीज ङ्कु(स्थान"यं मिथो हेतुहेतुमद्धविन अवध्थित- मिलथ; | अर्बोज.त्मकं का कारणविनिमुमि ते यावत्‌ । तत्र हेय सूचयति--पर्‌- [ये (~ ~ _ = (५. ^< [क + ^ प मायात । तस्य ।>धेतुखेन मिरदेशानुपप्तं प्रागुक्त मभप्रयाऽऽह --सप।दीति । किमुत्तरेण ब्रनथेन तुरीयं प्रतिपाद्यते कि वा तस्य स्थानत्रतवेछक्षण विवक्षते | परथमे प्रपिपाद्क्य िधानाब्पतिरेकादन्थनियेध नथक्यम्‌ । द्वितयेऽमि तदानर्थकतना- ये नके ॐ ५५ ५५ (२ पञ्चत । अनुक्थगोक्तादन तिद्ध) मन्वान; राङ्क ।--न।न्राति | न तावततुरीयं विधिमुखेन बोध्यम्‌ । तस्य खरक शत्वात्‌ । तसिन्वकाराधनुद पात्‌ । तथाऽपि 2 १ङ. ज, ट, भ पावक । २च. वदृनव्यः | इष, ङ, ज, °सिद्धिरि° । प्रथमप्रकरणम्‌ १ ] आनन्दगिरिदतर्रीकासंवलितर्चांकरभाष्यसमेता | % १ -समारोपितविश्वादिषख्येण प्रतपनं तनिषेधेन बोध्यते । तद निषेधे तस्य यथावदप्रथनात्‌ । अतो न न्वरिघानथक्यमिति परिहरति--न सपोदीति । तुरीयस्य पद्रयवि- छक्षणस्याथंदेव सिद्धावपि जवाद्मनः स्थानत्नरयविरिष्टस्य तुर य ब्रह्मस्खूप- मिति नोपदेश्चमन्तरण सिष्यधीत्ति त॒रीयम्न्थोऽथेवानिदर्थः | यथा विधिभुखेन प्रदृत्तेन तत्तमसीतिव।क्थेन स्थानत्रयसाक्षिणस्त्वपदख्क्ष्यस्य तत्पद्ख्श्च्यब्रह्मता छक्षणया बोध्यते तथा निषेधश्चाल्रेणापि ताप्पयेवुच्या जीवस्य तुरीयनब्रह्मलवं प्रतिपादयितुं दृछान्तमाह-- त्वमसीति । | यदि हि यवस्थात्मातेखक्षणं तुरीयमन्यत्तत्मतिषत्तिद्राराभाबाच्छाल्लोप- देश्ानथेक्यं शून्य तापत्तिवो । नु स्थानत्रयवि शिष्ठस्याऽऽसनो नव तुरीयात्मत्वं तुरीयभ्नन्थेन श्रतिपा्यते । तुरीयस्य विशिष्टाद्िरक्षणव्वेनायन्तमिनवाचत्राऽऽह-- यदि दीति । प्रातिभासिकवैरश्षण्येऽपि वि रिष्टोपलक्ष्ययोरासन्तिकवैकक्षण्याम बान्न॒ताच्िकं तुरीयस्य विशिष्टादन्यत्वम्‌ । अन्य- धाञ्त्यन्तभिनयोभिंधःसंस्पशे विरदहिणोरुपायोपेयभावा येः गात्तरीयप्रतिपत्तौ विशिष्टस्य द्रारत्वा- भावादन्यस्य च तत्रतिपत्तिद्वारस्यादरनात्तरयाप्रतिपक्तिरे स्यादिलर्थः । शाख्नत्तस्रति- पत्ति; स्यादिति चेन्ेयाह--्ञाक्लेति । तद्विशिषटेरूपमनद्य ॒विश्ेषणांर।पोहेन तस्य तरीयत्वसुपदिश्चति । भेदे चाऽ्यन्तिके तदानथक्यान श।ज्र।त्तप्रतिपात्तिरियथैः | मा तरिं तुरीयप्रतिपति भूदिति चै तत्र ऽऽह~--शरुन्येति । विशिष्टस्यैव प्रतिपत्या तुरीयस्याप्र- तिपत्तौ श्रतिपन्नस्य विश्व देर्िंरिष्टस्य प्रस्युदस्तप्व।दन्यस्य चप्रतिपननत्वाेरास्मयर्धरेवाऽ5- पद्येतेयथैः । रज्जरिव सपौदिभिर्विकरप्यमाना स्थाननयेऽप्यात्मेक एवान्तःमज्ञादित्वेन विचःखप्यते यदा तदाऽन्तःप्ञादिर्रमतिषेधविज्ञानभरमाणसमकालमेवाऽऽत्मन्य- नर्थपपञ्चनिवततिलरकषणफलं परि्माप्षमिति तुरीयाधिगमे भरमाणान्तरं साधना न्तरं वा न मृग्यम्‌ \ ` भेदपक्षश्ेद्यथोक्तदो षवश्यान्नं संमति तद॑ मा मूत्‌ । अभेदपक्षोऽपि कथं निवेहतीति चेत्तत्र किं फठं पर्युयुञ्यते रिं वा प्रमाणान्तरमथ वा साधनान्तरमिति विकल्म्याऽऽयं दृषयत्ति--रज्जुरिवेति । यथा रज्जरधिष्ठानभूतसैधारादिमि विकस्यते तथैक एवाऽऽत्मा स्थानन्रयेऽपि यदाऽन्तःग्र्ञत्वादिना विकसम्यमाने। बहधा भासते तदा तदनुवदेनान्तःप्र्ञ- नि १ज. ग्य रूः | र्व ऊ. ज, भ्मुलपमर । ३ ग. नाति" । ४ ख. छ. वसा । ५. ङ, च, टम । चक, "भयादि । ७ घ. छ. ज. ठ. "कल्पमाः 1 < ब. ङ. च. ज, ण्य अ.लैर | ९ ट, कयत्‌ | १० =. च, ज. क्ल, क्षिणफ । ५: ॥६€11त11४ व 3 क191।1६ #1त४र0र्ीये 198२१२४ 7९२८५७९८. 1। ८141 £ 4५42001 ८/८ 0. _ 2. | 2 712 4८. #0. 22८2 1 1116 ०००६ 1§ 1 श पा7९त 091 0 0016 (06 ५२६6 12७६ 1160४068 8) ०७४९ - ०४0९ &08106 2 9 ©= 155 06 00०० ४७ ५४ ५५1 06 6011666. 0४6 6216 ज 06 ५816 1 0८6 0चा© 006 6216 4 ता शपा कता) (पात 2 . ८ -7 249 रि तवतयस्य प्रथमप्रकरणम्‌ १ ] आनन्दभिरिकरतटोकारसवलितशकिरभाष्यसमेता | ४३ -स्यादिलाशङ्कयाऽऽह-- यदेति । घटो हि तमसा समावृतो व्यवहारा मोग्यस्तिष्ठति तस्य तमसो निष्क्रम्य न्यवहारयोग्यसवापादने प्रयक्षादिप्रमाणं प्रवर्तते | तंचानुपादिस्तितस्यान- छरस्याप्रमेयस्य तमसो निवृत्तिरक्षणे यदा पयंवस्यतिं तदा घटसवेदनमाधके प्रणणफरं न भक्ति । यथा छिदि,क्रया छेद्यस्य तरोरवययकर्भिथःसंयो गनिरसने प्रवत्ता सती तयोरक च्छेदय बयवये।दधीभावे फे पयत्रस्यति न त्वन्यतरावयवेऽपि च्छिदिव्याप्रियते तथेदपे तमो।नेवृत्तौ प्रमाणं निवृणोति । घरस्फुरणं त्वाथिकम्‌ ॥ न च तस्य स्थायिवमभिव्यङक - प्रमातृव्यापारस्यास्थिर्वादियथः । न॒ च तद्द॑प्यात्मन्यध्यारोपिह्मन्तःपरज्ञत्वादिविवेककरणे भवत्तस्य भति- सृधविज्ञार्नेममाणस्यानपादे त्सितान्तःभजञत्वादिनिवत्तिग्यतिरेकेण तुरीये व्यापा- सोपपत्तिः । अन्तशभरज्ञत्वादिनिद्रत्तिसमकाटयेव भरमातत्वादेमदानटत्तेः । तथा च व्यति-- “ज्ञाते द्वैतं न विद्यते) इति । ज्ञानस्य देतनिव्‌।त्त- क्षणव्यात्रकण क्षणान्त्रानवस्थानत्तरू । अ्रस्थान चानवस्थाभ्रसद्ख- ददरेतानिवृत्तिः किं च घटादरजंडध्य संविदवेक्षत्वात्तत्र संविदो मानफर्त्येऽपि नाऽऽमन्यजडे सविदेक- तानि मानस्याऽऽरोपितधमैनिंवतैकत्वमन्तरेण संतरिजनकलत्ब्पापारः संभवतीव्याह -- स चेति । तुरी याप्मनि संबेदनजननन्यापारे न प्रमाणस्य प्रकसप्यते | तस्य संविदार्तकला- दारोपितनिवुत्तिग्यतिरेकेण मानजन्यफरेसविदनपक्षला दिल्युक्तम्‌ | तत्रैव हेः“न्तरमाह-- अन्तःभज्ञत्वादरीति । आश्रयाभविनाऽऽश्चितप्रमप्णाभावादनन्तरक्षणे तस्य व्यापारानुपप- न्तिशव्यत्र वाक्वशषमलुकर्यति-तथा चेति । भि च ज्ञाना्धीनद्वेतनिवच्यवाच्छनश्चण.ते- रेपेण न क्षणान्तरे ज्ञान स्थाठुं परयति न चारिरं ज्ञानं व्यापाराय षयाक्तम्‌ । तथा च ्ञानस्थ॒दैतनिवत्तिन्यतिरेकेण नाऽऽक्ननि व्यापारोऽस्तयाह-- ज्ञानस्येति । ननु चानं दैतनिवरकमपि न स्वात्मानं निवर्तयति { निवलय॑निवतेकमावस्येकत्र विरोधात्‌ । सता याचन्निवत्त॑क स्थास्यति तत्राऽह~-अवस्थाने चते | ।लवततकस्य कनस्य दत. निवत्तेरनन्तरमपि निवतेकान्तरमपे्ष्य।यस्थ नै च तसै तस्य॒ निबरकान्त्यपेक्षट)दाय- स्यापि विज्ञानस्य निवर्वकत्वाक्चिद्धिः । न च ज्ञानस्य स्वनिवततेकत्वानुपपात्तेः स्वपरवरोषेनां भावानां ईंहृरमुपरम्भादियथैः । १९ख. €. त्त्रानु° | ९. दद्‌च्प्याः । रज. ` स्य १: । ४ छ. रयः त त्न्दन र पच गु इन्‌ व्व तरिः । ४ क. मस्य मर । भव. न्दोयन्भा० । द छ. न्नकव्या" | ७८ज. श्य कृ '<ग प्त्मत्वा | ९. <तस्य ।९० छ. न. न्समेद\ १६ क. नज्ञाः;१२य.ड.ज. नेत १३. स्यि । ४४ रुव. र रसंव्य? { ग. ज ङ. छ. ज. शर्सथ्य. ।- १५; द्‌नवस्थाऽन्त्य य स्व-नवत॑(क)न्बाज्ञोकारे [ (लि) विन्ञानर्त्वा शेषादायस्य।प दिक्ञानम्य नि तेक } १६ ए .ग. छ. ञ्च. "बह्ृनाम्‌ 01 सगोडपादीयकारिफाथरववेदीयमाण्डुक्योपनिषत्‌-- [ आगमास्यं- तस्मात्मतिषेधविङ्ञानममाणन्यापारसमकाडैवाऽऽत्मन्यध्यारोपितान्तःप्रज्ञा- य नर्थनिवृत्तिरिति सिद्धम्‌ । नान्तःभहञमिति तेजसमतिषेधः । न बहिषमज्ञामाते विश्थभतिवेधः । नोभयतःपरहमिति जाग्रस्स्वस्रयोरन्तराखावस्थामतिषेधः । न भरज्ञानघनमिति सुषु्ावस्थाभतिषेधः । बीजभावाविवेकरूपत्वात्‌ । न प्रज्ञमिति युगपत्स्मैविषयम्र्ञतुत्वपरतिषेधः । नमज्ञमित्यचेतन्यपतिषेषः । ज्ञ।नस्य जन्मातिरिक्तन्यापराभावात्तजन्मनश्च दवेतनिषेषेनैवोपश्चय, तक्षणान्तरे भिषयस्फुर- णज ननायानवस्थानादासोपितातद्धमनिद्रस्येव ज्ञानं पर्थवसितमिलयुपरसंहरति--तस्माति। भतिबेधजनितं विज्ञानमेव प्रमाणम्‌ । तस्य व्यापारौ जन्मैव । तेन समानकाटेवानथंनवृत्ति" रिति योजना । तत्र हेतभाह--बीज भावेति । सखषुप्तं हि खपरजागारते प्रति बाजभा- बस्त स्याोषविरोषविज्ञानामावरूपत् द्विशेर्षविज्ञानानां सर्वेषां घनमेकं साधारणमविभक्त सुष्ु- कषभिति तस्प्रतिषेधो नेयादिना समवर्त॑यथः | कथं पुनरन्तःप्गत्वादीनामात्मनि गभ्यमानानां रज्ञ्वादौी सपाोदिवत्दि- पेधादसच्छं गम्यत इत्युच्यते । ज्ञस्वरूपाविरेषेऽपीतरेतरव्यभिचाराद्रल्ञ्वादा- विव सपेधारादिविकद्पितमेदवत्सवे्ाग्यभिचाराञ््गसवरूपस्य सत्यत्वं सुषुपे व्यभिचरतीति चेत्र । सुपुप्रस्यानुमूयमानत्वात्‌ । ““ न हि विज्ञातुर्विज्ञातेर्वि- परिङोपो विदयते " इति श्रुतेः ( । ( । ७ युक्तं सपोदीनां रञ्ज्वादौ श्न्तिप्रतिपननानां प्रतिबेधादसत्वम्‌ । अत्मनि त्‌ प्र्मीणन # [ (र मस्यमानानामन्तःप्र्त्वादीनां न प्रतिषेधो युज्यत मानविरोधादिति रङ्कते--कथमिति । प्रामाणिकत्वस्यासिद्धतवायुक्तमन्तःप्ह्त्वादीनामसत्यत्वमिति परेहरति--उच्यत इति । विगलमसंल्यं न्यभित्वारित्वात्संपरतिषनवदिवयाह--ज्ञस्वरूपेति । तस्याविक्ेषोऽन्यभि- चार स्तत्र रज्जवादाविब्युदाहरणम्‌ । अन्तःपङञव्वादीना्ितरेतरन्यभिचारे निदर्शनं सर्पधारा- दीति । विमते सयमब्यभिचारितवाद्रञ्जवादिव्दिवाह - सर्वज्ेति । त्य च ससे सर्व- र्पनाविष्ठानतवसिद्धिरेति भावः । न्यभिचारितवहेतोरसिद्धि शङ्ते-- सुपु इति । न त्तत्र चैतन्यस्य व्यभिचारः सुहतस्य सकुरणन्या्तया साधकस्छृरणस्याऽऽवस्यकलादि- त्याह--न, सषुस्येति । सुते साधकस्फुरणस्य से ` प्रमाणमाह--न हीति । सगअ षयम ययय भ © 1 राः १७. क. निषे" ।,२ म. घ्व. "धनतः! रष. ड. छ. ज, गनिताक्ि । ४ ग, छा । कख (तिचभरुः 1 दम. स्न, पमाणग० | ७ ऊ. न्मेनोपग। ८ गृ, छ. ज, ते पमाणावि° \ ९ छ, “सत्तं व्य । । ‰ ५ म्रथमप्रकरणम्‌ १ ] आनन्दगिरेकरृतरीकासंबखितश्चकरभएष्यसमेता | ७५ अत एवादृष्टम्‌ । सस्माददृष्टं तस्मादन्यवदहायंम्‌ । अग्राह्यं कर्मन्द्रियेः । अरक्षणमलिङ्कमिस्येतद ननुमेयमित्यथेः । अत॒ एवाचिन्त्यम्‌ । अत एवान्यप- देयं शब्दः । एकात्ममरत्ययसारं जाग्रदादिस्थानेष्वेकोऽयमात्मेत्यव्यभिचारी यः भत्ययस्तनानुसरण।यम्‌ । निग्रेधशाच्रारोचनया निधे्चेपत्वं तुरीयस्येक्तं तदेव हेतृङ्कलय ज्ञानेन्द्रियाविषयत्वमाह- अत॒ एवेति । दष्टस्वाथक्रियाददौनादद्ृष्टत्वादथैक्रियाराहिवयमिति विदोष्रणान्तरमाह-- यस्मादिति । अदृष्टमिखयनेनामग्राह्यमियस्य पौनसक्य परिदरति-कर्मेद्धियेरिति । अङक्षणमिययुक्तम्‌ । सत्यं ज्ञानमनन्तमिय।दिठक्षणोपरम्भादिव्याश्ञङ्कव5ऽद--अषिङ्क- भिति । को द्यवन्यात्कः प्राण्यादि्यादिचेङ्गपन्यासविरद्धमेताद्लाशशङ्कवाऽऽह---अनञ्चु- मेयमिति । प्रयक्षाचुमानावरिपथलग्रयुक्तं विरेपणान्तरमाह--अत एवेति । मनोधिषय- त्वामावदेव शबग्द।विषयस्वम्‌ | शब्द प्रवृततस्तत्परवु तिपू क दिलयाह्‌ -- अत एवेति । तहि यथोक्तं वस्तु नास्येव प्रमाणाभावादिष्याश्चङ्कषाऽऽद-एकः,त्मेति | अथ वैक आत्ममत्ययः सारं रमाणं यस्य तुरीयस्याधिगमे, तत्तुरीयभेकात्म- भत्ययसरारम्‌ । “ आनस्भेत्येबोपासीत ` इति श्रतेः । परोक्षाथैविषयतया विशेष्रणं व्याख्यायापरक्षार्थतयंऽपि व्याकरोति--अथ वेति । अपरोक्षाप्मप्रत्ययस्याऽऽत्मनि प्रमाणसे ब्रहदारण्यकश्चतिसुदाहरति-- आत्मेत्येबेति । यच्वा<ऽमने त्यादिना परिपृणत्वादिरक्षणस्तावद।्मक्तः | स च वाच्नसातीतः श्रुतिम्ोऽ- वगतस्तमेवैकरसं परमात्मानं प्रयक्तवेन गृहीत्वा तन्निष्ठस्तिष्ठतीलयात्मनोऽवस्थान्नयातीतस्य तुरौयस्यापरोक्षनियद्टशिष्वं श्वुतितो दृष्टमिप्यधेः । अन्त ज्गतवादिस्थानिधमे १(मै)पतिपेधः छतः । मपश्चोपशममिति जाग्रदादि स्थानधम।माव उव्यते । अत एव शान्तं शिवं यतोड्ैतं मेदविकस्परदहितं चतुथं तुरोयं मन्यन्ते । परत।यमानपादजर्यरूपवेलक्षण्यात्‌ । स आस्मा स चिज्षेये इति परतीयम'नसपंमचिद्रदण्डारिव्यतिरिक्ता यथा रज्जस्तथा तच्वमसीत्यादि वाक्याथ आत्माऽदृष्ो दरष्ठा ““ न हि द्रष्टेर्विपरिखोपो लिते ” इत्यादिभे- रुक्तो यः स विज्ञेय इति भतयपुद्रेगत्या ज्ञाते देतामाचः ।॥ ७ ॥ विकेषणान्तरस्य पुनरशकतं परिदरन्थभदमाद-- अन्तरिति । स्थानिघरमस्य स्थन- १क.ख. श्याव्याः। २. ड. ज. श्तिं प्रमाणयति । ३ क, दान्तमविकरियं शि" । ४ छ. ध्ये । ५ च. ' दिभरतिभिः। ७६ सगौडपादीयकारिकाथवेषेदीयमाण्डूक्य।पनिषव्‌- [ आगमार्भ- धर्मस्य च प्रतिषेधोऽन्तः(तः)शब्देन परामुदयते | शान्तं रागद्ेषादिर।हेत्मविक्रिय कृटस्थ- मित्यर्थः | चिवं पद्धाद्धं परमानन्दबेधरूपमिति यावत्‌ । यस्माद्र तामाव)परक्षत तस्मा- च तुर्थमिलाह--यत इति । अद्र तमियेतद्वथाचे--मेदेति । संख्याविरोपविष्रयतामावे कथं चतुर्ल्रमि्याशङ्कबाऽऽह-अरतीयमानेति । चतुर्धतुरीययेोव्यौर्यान्याख्येयत्ननपौ - नरुक्टयं तस्योक्त्ेशेषणवेऽपे मम किमायातमित्याराङ्कबाऽऽह- स आत्मोति । आमनि यथोक्तविेषणानि न प्रतिभान्तीयाश्नङ्कव।5ऽह- स विज्ञेय इति । तदेव व्याच््े- ्रतीयमानेति | न दि द्ष््र्विषःररोपो विद्यतेऽविनाशित्वादिला्वाक्यानि प्र्तकों पादनेन दरयति -न हि द्रष्रिदि । आ्मन्यन्यवहा्ये कुतो विज्ञेयत्वूमिलयाशङ्कध सूतपूवैमचिद्यावस्थायां या ज्ञेयत्वाख्याऽवगतिस्तयेदानीमपि विज्ञेयत्वमुक्तमेय।ह-भूतेति । विद्यावस्थायामेव किमिति ज्ञतृज्ञानङ्ञेपविभगेः न भवति तव्राऽऽह-- ज्ञात इति | ज्ञनेनः तत्कारणस्याङ्गानष्यापनीतत्वादियथंः ॥ ७ ॥ अनेते श्ठाका भवन्ति-- निवृत्तेः सषटुःखानामीशानः प्रङुरव्ययः । अद्ेतः सवंभागनां देवस्तं विभः स्मतः ॥१०॥ क क्न रौ १ ्राहञतेनसविन्वलक्षणानां सषेदुःखानां निवत्तरीश्चानस्तुरीय आत्मा । ईशान्‌ इत्यस्य पदस्य व्याख्यानं भरभुःरेति । दुःखनिवृत्ति भति युभवतीत्यर्थः। तद्विज्ञाननिमित्तत्वाद्‌ दुःखनिवत्तेः । अव्ययो न व्येति स्वरूपान्न व्यभिचरतीति यावत्‌ । एतत्कुतः । यस्मादतः सवैभावानां रऽजसपैवन्मृषा्वात्स एष देवो चोतनात्तरीयशतुथ। विभुव्योपी स्मृतः ॥ १० ॥ नान्तःप्रज्ञत्वाद।१(भिय।द)्व्युक्तेऽथु॑तद्धिवरणरूपाञ्छेकानवतास्यति--अत्रैति । विविधं स्थानत्रयमस्माद्भवतीति व्युत्पत्या तुरैयो विभरुच्यते । न हि तुरयातिरकेण स्थानव्रयमात्मानं धारयति । सवेदुःखानामाध्याभिकादिमेदमिनानां तद्वेतुनां तदाधाराणा- मिति याबत्‌ । ईशानपदे प्रयस्य प्रभुपदं प्रयुज्ञानस्य पौनस्कत्यमिव्याराङ्कषाऽऽह-- ईेद्ान इति । तुरीयस्य दुःखनिद्धति परति सामर्थ्यस्य निलयत्वाच कदाचिदपि दुःखं स्या।दत्यारङ्कयाऽऽह-- तद्विज्ञानेति । ससश्ख्पेण व्ययोऽरतीत्याशङ्कध विश्चिन्ि- स्वरूपादिति । तत्न परननपूैकमाद्वितीयस्वे हेवुमाई--एतत्कुत इति । मतो दिती 1 ननन ~ == ~ ~ = 9 ककः 0०००-२ ००५० © नन 09 १ ग. क्ल. मक्र । रम. ह्य. नन्दमिः। ष. ड. नन्दृरू° 1३ द्य, श्मिः ४ ड, ज क्षः प्रभव । 4 व. सप्पृष्ट- + म, क्य. संसृष्ठिरू० \ ६ ग, डः. °ह~--कुत $ ग्रथमप्रकरणम्‌ १ ] आनन्दागिरिकृतर्यीकासंवकितस्चांरभाष्यसमेता । ४७ -यस्य व्ययहेतोरभावादिति शेषः । विश्वच'दीनां द्दयमानत्वात्तरो यस्याद्विर्व।यत्वासिद्धिरिव्या- शङ्कयाऽऽह--सर्वभावानाभिति । अवस्थीत्रयात तस्य तुर यस्याक्तकक्षणत्वं चिद्रदनु- भव्रसिद्धमिति सृचयति-- स्मत इति ॥ १० ॥ कार्थकारणवद्धो ताविष्येते विश्वतेजती । प्राज्ञः कारणवबद्धस्तु द्र तो तुभे न सिध्यतः ॥ ११ ॥ विन्वादीनां सामान्यविशेषभावो निरूप्यते दुंयैयाथात्म्यावधारणार्थमू ! कायं क्रियत इति फरमावः । कारणं करोतीति बीजभावः । तत््वाग्रहणान्य- याग्रहणाभ्यां बीजफकभावाभ्यां तौ यथोक्तौ विन्वतैनसौ बद्धौ संगृहीतावि- ष्येते । भाज्ञस्तु बीजभावेनेव बद्धः । तच्वापमतिबोधमान्रमेव हि बीजं भाङ्ञत्वे निमित्तम्‌ 1 ततो द्धो ती बीजफरमावो तच्वाग्रहणान्ययाग्रहणे तुर्ये न सिध्यतो न विद्येते न संभवत इत्यथः ॥ ११ ॥ विर्व दिष्ववान्तरविशचेषनिरूपणद्वरेण तुरीयमेव निर्धार्यति- कार्येति । शोकस्य तात्पथ॑माह-विश्वादीनाभिति । विश्वतैजसयोर्भेयबद्धत्वं सामान्यं प्राज्ञस्य कारणमानत्रन- दत्वं वेशेषः { अथेदं निरूपणं कुत्रोपयुज्यते तत्राऽऽह-तुर्येति । प्रज्ञस्य कारणमा- बद्धं साधयति--तच्वाप्रतिबोधेति । अयाणामवान्तरविेतरे स्थिते प्रकृते तुरीये करिमायातमियाञ्ञङ्कय।ऽऽह--तत इति । तशेोस्तसिमिनविद्यमानत्वं॑विदरेकताने तयोर्न रूपयेतुमरक्यत्वादियाह-- न संभवत इति ॥ १२१ ॥ नाऽऽत्मानं न परश्वेव न सत्यं नापि चानुतम्‌ । पाज्ञः किंचन संवेत्ति तुर्यं तत्सषदहक्प्रदा ॥ १२ ॥ कथं पुनः कारणबद्धत्वं माज्ञस्य तुरीये वा॒तच््ाग्रहणान्यथाग्रहणलक्षणौ बन्धो न सिध्यत इति । यस्मादात्मविलक्षगमवि्याबीजपसूतं बाह्यं द्वैतं भाज्ञो न किचन सचेति यथा विन्वपेनसौ ततश्चासौ तच्वाग्रहणेन तमसाऽन्यथाग्रह्‌- णवजमूतेन बद्धो भवेति । यस्मात्तुरीयं तत्सवेदुक्सदा तरीयादन्यस्याभावा- त्सवेदा सदैवेति स्ये च तषदुक्चेति सर्वदुक्तस्मान्. तच्ाग्रहणलक्षणं बीजम्‌ । तत्न ततमस्॒तस्यान्यथाग्रहणस्याप्यत एवाभावो न हिं सवितरि सदा भकाश्ा- १९ क. ` स्थानन”। २ छ. इ. तुरीया“ । र छ. °्वा्यवा° । ४ ग, ङ. "भयोभय ° । ५ च. "पि तनाऽऽह-नाऽऽत्मान मेति । य` । ६ सष. तं वेवं प्राः । ७, छ. ज, “वीति । ७८ सगौडपादीयकार्कायभेवेदीयमण्डूकंयोपानिषद्‌-- [ जागमाल्ध- त्मके तष्टिरूढमपकाश्चनमन्यथा भकाशनं वां संभवति । ^ न हि द्रषटु्टतप- रिलेपो विद्यते ” इति श्तेः । अथ वा जाग्रत्स्वम्मयोः सवेमूतावस्यः स्त वस्तुदगाभासस्तुयीय एवेति सवेदक्सदा । ˆ“ नान्यदतोऽस्ति द्रष्टं *› इत्याद्‌- श्रतेः | १२॥ प्रज्ञस्य कारणबद्धत्वं साधयति-नाऽऽत्मानमिति । वरीयस्य कायैकारणाम्धामसेस्प- टत्वं स्पषटयति--तुयेभिति । छे.कैव्यावव्यौमाशङ्कामाह-कथमिति । वाशब्दात्कथमि- लयस्यानुवत्तिः सूच्यते । प्रथमचोदोत्तरप्वेन प'दत्रयं व्याचष्टे-यस्थ्रदिति । विरुक्षणम- नात्मानमिति यादत्‌ । अचतमिव्यस्य व्यार्यानमविचार्बाजप्रसूतमिति । द्वैतं हवितीयमसदय- मिलयथः । वैघरम्योदाहरणम-ययेति । प्राज्ञस्य विभागविज्ञानाभावे फलठ्माह-ततश्वेतिं । यथोक्ते तमसि कायैलिरङ्मनुमानं सृचयति--अन्ययेति । द्वतीयं चोर्यं चतुर्धप।दन्या- ख्यानेन प्रय स्याति-यस्मादित्यादिना । सदैव तुरीयादन्यस्याभावात्तुरयफव सवं तच सदा दुमरपमिति यस्मात्तस्मादिति योजना । तत्रेति परिपूर्ण सिदेकताने तुरीये परामू- थते । अत पतेति । कारणाभवि कार्यानुपपत्तेरेयथेः । तुरीये तच्ग्रहणान्यथाग्रहणगरी- रसंभवं दृष्टान्तेन साधयत्ति--न हीति । यत्त तुरीयस्य स्तदा दगात्मत्वमुक्त तच प्रमण- माह-- न हि द्ष्टुरिति । चतु्थैपादं प्रकारान्तरेण योजयति-अथ वेति । तत्रापि ्तिमुक्ख्यति--नान्य॑ दति ॥ १२ ॥ देतस्याग्रहणं तुल्यमुभयोः पराज्ञतुर्ययोः । जनि दायुतः प्रज्ञः सा च तुयं न विंयते॥ १३॥ नियित्तान्तरमपराश्कमनिवुच्यर्थोऽयं शोकः । कथं द्वेताग्रह्णस्य तुस्यत्वा- त्कारणबद्धत्व पराज्ञस्यंव न तुरीयस्येति पराघ्राऽऽचद्न निवत्यते । यस्माद्धीज- निद्रायुतस्तच्वाप्रतिबाधो निद्रा । सेव च विशेषप्रतिबोधमसवस्य बीजम्‌ । सा बाजनिद्रा । तया युतः भाज्ञः ¦ सदा दुक्स्वभावत्वात्त्वाप्रतिवोधरक्षणा निद्रा ठुरीये न चिश्यते 1 अतो न कारणवन्धस्तस्मिन्नित्यभिभायः ॥ १३२ ॥ अनुमानप्रयुक्ता' तुरी %ऽपे कारणनद्धत्यशङ्कं परेदरति--द्रेतस्ये।ते । शकर वपथ गृह्ण पि--निमित्तान्तरेति । विमतं कारणबद्ध दैताम्रहणत्वाखान्ञषदिव्यनुमा" नमेव ॒ददेयनिमित्तान्तरमेव स्फोरयति-- कथमिति । अनुमानकतादाङ्कानिवक्षकत्वेन [0 । जोमय ननि कतमय कनयम ०५ वकित वन १८. छ.बाभः । > क, श्स्सष्टः | दघ. ङ छ. ज. "कस्य व्रा | ४ ग. इ, छ. ज. क्म. ङ्गकमः । ५ -ङ. ज, "तीयो :। ६.व्‌, ऊ, श्त्याह---य° । ७ च. शनुरी ° । < क्ष, प्राप्तश्च । ९, युक्तः प्रा १० ग, इ, छ, ज्ञ. ०४ संगृ" | पधमप्रकरणम्‌ १ 2. आनन्दगिरिकृतटीकारसबलितर्शोकरभाष्यसमेता ! + शोकमवतारयति-- पापेति । प्रा्स्योत्तरमागिप्रबोधादिकोयौपिक्षया निपतपूरवभाकितवं कारणचद्धत्बप्रयोजकम्‌ । न ' चं तुरीयश्य तदस्मसप्रयोजको हेदुरियाह -- यस्मादिति । किं च तुरीयस्य॑॑विद्ुद्धचिद्धाठुतवप्रसाधनपरमाणन,घष्काङलययापदिषो हतुरियाह-- सदेति । न च पूवोक्तोपधेः साधनन्य,ति्तुरीयस्योत्तरभाविकायपिक्षया नियतपराग्मावि- त्वाभावादिति मत्वाऽऽह--तस्त्रेति । दोषद्वयवचेनानुमानस्यामानत्वे फञतिमाह-- अतो नेति ॥ १२॥ स्वभनिदायुतागायो भराज्ञस्तवस्वभनिंदया । न निंदां नेव च स्वभे तुर्ये पश्यन्ति निधिताः ॥ १४१ स्वमीऽन्यथाग्रहणं ` सपे इव रजञ्ञ्वाम्‌ । निद्रोक्ता तत्वामतिबोधलक्षणं तम इति । ताभ्यां स्वमनिद्राभ्यां युक्तौ विश्वतैजसौ । अतस्तौ कार्यकारणबद्धा- चित्युक्तं । मास्तु स्वभवजिर्तकेवरूथेव निद्रया युत इति कारणबद्ध इत्युक्तम्‌ । नीभयं पश्यन्ति तुरीये निधिता ब्रह्मविदो विरुद्धत्वात्सवितरीव तमः । अती न कायेकारणबद्ध इत्यु क्तस्तुरीयः ॥ १४ ॥ कायकारणवद्धौ तावित्यादिष्छोकोक्तमर्थमनुभवावषटम्भेन प्रपश्वयति--स्वोति ॥ नद तैजसस्यैव स्वरपरयुक्ततवं युक्तं न तु विश्वस्य प्रबुभ्यमानस्य तद्योगो युज्यते प्रबुध्य मानत्वव्यावातात्‌ । कथमविकेषेण विश्वतेजसौ सखमनिद्रायुताविति । तत स्वरराब्दा थमाह- स्वमर इति । यथा रञ्जवां सपो गृह्यमाणोऽन्यथा गृह्यते तथाऽऽत्मनि देहादिग्रह णमन्यथा> पररणम्‌ । आत्मनो देहादिवैरक्षण्यस्य श्रुतियुक्तिसिद्धत्वात्तेन स्वमशेग्दितेन.न्यथाप्रहणेन संसष्टत्वे विश्वतेजसयोरविश्चिष्ठमिवयथेः | तथा निद्राणस्यैव निना युक्ता न तु प्रनोधवक्ते विश्वस्येयाशङ्कथाऽऽह--निद्रेतिं । उक्ताभ्यां स्मनिवाम्यां विश्वतैजसयोवैिष्टवं मिगम- यति-- ताभ्यामिति । तयोरन्यथाप्रहणेन'प्रहणेन च तैरिष्टधं प्रागपि सुचितमिलयान्च~ ष्ट इ्थाऽऽह---अत इति । द्ितीयं पादं विभजते- -प्राज्ञस्त्विति । द्ितीया्ं व्याच्े-- नोभयमिति । तुरीये निद्रास्वभयोरदशेने हेवमाह--विरुद्धत्वादितिं । अज्ञानतत्कारय. योनियविज्ञपिरूपे ' तुरीये विरुद्ध्नादनुपर्न्धिरियत्र दृष्ट न्तमाई---संवितसवेति | वरये वस्तुतो नानि्ानत्काथैयोः संगतिरस्तीयङ्गीकृय प्रागपि ` सूचितमित्याह--- अती नेति ॥ १४ ॥ , १२. स्यदः । रच. युती! ३ ज्ञ. अतः का“ । ४ च. (तयाकेऽ।५ग. इ. न. क्ल, "भयु । ६ ग. क्ष. ^त्‌ । तज क ७ छ. देहेन्दियादै = क. ख. छ. "रियमुपेत्वं ` मा । ९ व. (तीयपा” । १.० ग, श्च, शने" । ११ व. ङ. ज, शस्तीति पार | | ५ सगौढपादीयकारिकाथवेवेदीयमाण्डूक्योपनिषत्‌- [ सागमाख्यं- ( अन्था गृहतः स्वे नड तच्वमजारमतः | विपथमसि तयः ५ नु पद्मश्नते ॥ ३५ ॥ कदा तरीये निश्चितो मवदीत्युच्यते । स्न्मजागरितयोरन्यथा. रज्ज्वां सपे इव श्रहतस्तस्वं स्वमो भवति । निद्रा ततत्वमजानत.स्तरूष्ववस्थासु ` तस्या ॥ स्वभ्ननिद्रयोस्तुस्यत्वादिश्वतेनसयोरेकरा पत्वम्‌ । अन्यथाग्रहणप्राधान्याच गुण- भूता निद्रेति तस्मिन्विपयासः स्वञ्मः 1 तृतीये तु स्थानें तच्वान्नानरक्षणो निद्रेव केवखा विषयांसः । अतस्तयोः कायेकारणस्थानयोरन्यथाग्रहणाग्रहण- छक्षणविपयांसे कायेकारणबन्धरूपे परमाथेतत्तवपरतिबोधतः क्षीणे तुरीयं पदमभ्ुते तदोभयटक्षणं बन्धरूपं तत्रापर्यंस्तुरीये निधितो भवती- त्यथः ॥ १५॥ कदा तर्हि स्वपो भवतीत्यवेक्षायामद--अन्यथेतिं | निदा तर्हिं कदेति संदिहानं पर-याह-- निद्रेति । तुरीयपरपिपत्तिसमयं संगिरते--विपयांस इति । शछोकन्याव्या - जि मौकाङ्क्षां दरयति--कदेति । कदा स्वप्ननिष् मवति कर्यो निद्रानिष्ठ;ः स्यादित्यपि द्षटभ्यम्‌ । प्रश्न ग्य्योच्तरं शोकेन दरोयति-उच्यत इति । तत्र कदा स्परो भवतीति प्रश्े -परिहरति--स्वम्ेति । अवस्थयाद्रभे स्वमर्ुरित्यः | द्वितीयं प्रश्नं समाधत्ते--- निद्रेति । विश्वादिषु त्रिषु तयोरति द्विवचनं कथमित्याश्ञङ्कवऽऽह--स्वभरनिद्रयोरेति। विश्वतेजसावेको राशिः । प्राज्ञो द्वितीयैः | ततः छेके दविवचनमविरुद्धमिव्यर्थः | प्रथमे रादौ विपयौसस्वरूपं कथयति-- अन्यथेति । दितीये राशौ विप्यौसपिचेषं दर्यति-- तृतीये ह्विति । द्िरीपाधेगवान्थक्षराणि व्याकरोति->अत इति । द्विवचनस्योपपन- त्वाद्विपयांसध्य च विभागने निधीरितत्वादित्यथैः । तृतीयं प्रश्नं प्रतिविधत्ते - तदेति । तत्वप्रचोधाद्विपयासक्षयावस्थायानित्यथं; ॥ ९५ ॥ अनादिमायया सुप्तो यदा जीवः प्रबुध्यपं । अजमनिद्रमस्वभमदवैतं बुध्यते तदा ॥ १६ ॥ सोऽयं ससार जीवः स उभयलक्षणेन तत्त्कपतिबोधरूपेम . बीजात्म- नाऽन्यवग्रहणलन्रणेन चानादिकालगप्रत्तेन मायालक्षणेन स्वयेन ममायं पिता १६. ङ.ज, शे दयोः१ २ज. "ग्रहणक 1 3 ग. न्च. 'नज्चक्षं द्‌०1 ४ ङ. छ. दाका गि 1५4५ ख. रद्‌ । दव. ङ. ज, ज्ञ. ट, द््रषरीत्य०। ७ व. ज.' वः | श्छो° < ग. ब्ल, (तीयरा - | परथमप्रकरणम्‌ १ ] आनन्दगिरिकृतदीकास वटि वश्छंकरभाष्यसमता। ५१ पुज्ोऽयं न्ता कषत्रं पक्चवोऽहमेषां स्वामी सुखी दुःखी क्षयितोऽद- मनन वधितश्वानेनेत्येवभकारान्स्वभन्स्यानद्रयेऽपि पश्यन्सुक्नो यदा वेदान्ताथे- तच्वाभिज्ञेन परमकारणकेन गुरुणा नास्थवं त्वं हेतुफखात्मकः किंतुत्‌ मसीते भरतिबोध्यमानो यदा तदैवं प्रतिबध्यते । कथं नास्पिन्बाह्यम।भ्यन्तरं घा जन्पाददिभावचिकारोऽस्त्यतोऽजं सबाह्याभ्यन्तरसवेभावविकारवनितमि- त्यथ; । यस्मान्न मादिकारणभतं नास्मि्नविद्यातमोबीजं निद्रा विद्यत इत्यनि - द्रम्‌ । अनिद्रं हि तत्तृरोयमत एवास्वसम्‌ । तन्निमित्तत्वादन्यथाग्रहणस्य 1 यस्माचानिद्रमस्वभ्नं तस्मादजमदेतं तुरीयमास्मानं बुध्यते तदा ॥ १६ ॥ कदा तक्छप्रतिबोधो विपयोसन्तयहेतुभवतीव्यपेक्षायामाह- अनादीति ! प्रतिबुध्य - मानं तच्ेभव विशिनष्ि--अजमिति । जीवशब्दवाच्यमर् नि दिशति - योऽयमिति । परमाव जीवभीवमापर्नः संसरतीस थै; | तस्य कथं जवभावापर्तिरिव्याद्ङ्कष कायेका - रणबद्धत्वादिलयाह--स इति । परमात्मोभयरुक्षणन खापेन सुपो जवो भवर्तयन्वय‡ ॥ स्वापस्योभयकक्षणत्वभेव प्रकटपति--तच्वेत्यादिना । माय,लक्षणेनेच्युमयत्र संबध्यते. । सपमे व्यनक्ति-- ममेत्यादिनां । स्वापपरिगृहीतस्यैव प्रतिनोधन।वकाच्चो मवतीलाह-- यदेति । यदा सुतस्तदा बुध्यत इति शेषः । प्रतिबेधकं विशिनष्टि --वेदान्ता्थोत्ते । थं प्रतिबे।धनं तदाह-- नासीति । अनुमुरमानत्वमेवमित्युच्यते । यदोक्तविरेषणेन गुरुणा प्रतिबुध्यमानः रिष्यस्तदाऽपावेवं वक्ष्यमाणप्रकारेण प्रतिबुद्धो भवत।पयुक्तम्‌ । तमेव प्रकार प्र्षपूषेन दित्तयाधेव्याख्यानेन विदरादयति--क्थामेत्यादिना | अस्मिन्निति सप्तम्या येध्यामरूपं परामृश्यते । बाह्यं क,येभान्तरं कारणं तचचोभयमिह नास्त । तत्तो जन्भदिभोव विकारस्य नात्राबकाशः सभवतीयर्थः । अवतारितं विशेषणं सप्रमाणं योजयति- सबाह्येति । अजत्वदेवानिद्रं कायोमवि कारणक प्रमाण।माग्न वक्तुमशक्यस्व।देति मःव।ऽऽद-- यस्मादिति । अनिद्रत्वं हेवं कृत्वा विशेषणन्तरं दद्रयति- अत एवेति । अग्रहणान्यथाम्रहणसेनन्धवषुयै हेतुं कृत्वा विशेषणद्वयम्व्याह--यस्माच्वोति । तत््वमेवं- १ब्व, "ता मनै त्ेश्च। रज. “स्येव हेः ३ छ. "दैव प्र । ४ क्ल. "तरो ह्यज इति अतेः स ड. नन्तर इति श्रुतेः ०} ५व.ड.ज न्च ^भ्ठिहि। ६८. स. हि. ती? । ७ छ, न्ख) < व. ड. ज. ग्थं दर्शयति ९ छ. "भष्वाप। १० ग. छ. क्ल. “लः सन्तंस्^। १९१५ ब्‌. दसरीत्य०\ १२ क्.ब. ज्ञ. सुषुप्तः] १२१. क. सुषुप्त । १४ म.छ. क्म. ^तिनोच्य^ । १५ ड. °माम्यन्त० । १६ ज, क्ष, °्मादिभावः । १५७ क्ल, ररित । ५२ समौडपादीयकारिकायर्ववेदीयमाण्डुक्योपनिपषत्‌--- [ आगमाख्य- लक्षणमस्तु । आत्मनः किमायातमिलाश्ङ्कथाऽऽह-- तुरीयमिति । तदा विरि्टिनाऽ5- ` चार्येण विरिष्टं शिष्यं मरति प्रतिजाघनावस्थायाभिलर्थः ॥ १६ ॥ प्रपञ्चो यदि वियेत निवष्त न संशयः । मायामात्मिदं द्वेतमदवतं परमार्थतः ॥ १७ ॥ भ्रथश्चनिवृच्या चेतमतिबुध्यतऽनिदत्ते भपश्चे कथमद्रनभिति । उच्यते । सत्यमेवं स्यात्मपञ्चो यादि विवे | रञ्ञ्वां सपे इव कचटिपतत्वान्न तुस विद्यते । विद्यमानशरे्िव्तेत न संशयः । „न हि रज्ज्वां ्रान्तिजुद्धश्रा करिपितः सर्पो विधमानः सन्विषेकतो नित्त; । नेव माया मायाकिना भयुक्छा तदरिनां चक्षुषैन्धापगमे विद्यमाना सती निदत्त । तथेदं भपश्वाख्यं मायामात्रं दतं श्ञ्जुवन्मायाविवच्रैतं परमार्थतस्तस्मान्न कथित्मपञ्चः भत्तो निवृत्तो वाऽस्ती- त््रभिप्रायः ॥ १७॥ तुरीयददवितमित्युक्तं तदयुक्तं प्रपञ्चस्य दिर्वीयस्य सत्वादियाशङ्कयाऽऽह--अपन् इति 4 प्रपञनिवृस्या तुरीयपरतिबोधात्तदद्धितीयत्वमविरुद्मिति सेद्धन्तिकीमाकङ्कां पूर्व बाद्यनुतरदत्नि--भ्रपञ्चोति । तदि पूर्व प्रपञ्निवृत्तरनिहृचस्य तस्थ सत्वानद्धितं सेद्धम्ट- तीति पू्ेनयितर जव)ति--अनिवृत्त इति । सिद्धान्ती शे केनोत्तरमाद--उच्यत हति । किं प्रपञ्चस्य वस्तुत्वमुपिव्याद्वेतायुपपत्तिरुव्यते कि वाञवस्तुत्वमित्ति विकद्प्याऽऽयशरैत।- सपपत्तिमह्धी करोति-- सत्यमिति । अद्वैतं तहिं कथमुपधधेतेयशाङ्कय प्रपन्चस्यावस्तु- त्वपक्ते तदुपपत्तिरिलाह--रञ्ज्वाभिःति । यथा सर्पौ रञ्जवां कल्पितो वस्तुतो न।स्ति तथा प्रपञ्चोऽपि कल्पितल)नैव वस्तुतो विद्यते । तथा च तास्तरिकमद्ेतमविरद्धमि- यथः । उक्तमर्थं न्यतिरेकुखेन( ण ) साधयति--विद्यमानश्रेदिति । यद्यात्मनि कारणाधीनः; सन्प्रपञ्ो वद्येत तदा कतक्रस्मनिलयत्व नियमात्तानिवृतिरवश्यंभात्रिरी । कायश च निवृत्तिर्नाम क्रणसंसर्गर"तः सति कारणे प्रप्बनिद्त्तेरनायन्तिकतवा- ददरैताचुपपक्तिराशङ्कयेत । न च कारणाधीनः सन्परपचोऽस्ति । तस्य कल्पितव्वेनावस्तु- लादयः । भरपञ्चस्य मायया विद्यमानत्वं न तु वस्तुव भित्युदाहरण.म्यामुपपादयत्ति--~ न हीत्यादिना । सपो हि रष्वं भान्त्या कल्पो नायं सर्पा रज्खुरेष बति भिवे. १. घ. ङ-ज “दिष्टिः ) रष. ङ ज. 'बोभितावः । छ. बोधाव। रेव. न्ते, एवमान । ४ ज. “तत्का रः । ५. ते । वर्तमा । ६. ङ. ज. न। ७ख.च, द. ज, ततु प्र । < च. क्ष. 'मद्रयमित््युः । ९ च. न्य. “विनिः १० ख. वादी ब १९१ ष. ड. छ, प्रत इत्या । १२ क. न्वान क । ३३ ग. ब्ल, विव्ते° । १५४. ङ. ज, श्छ नि-। १५ ध, ङ, ज, °िपतत्तन ना० । भरथमप्रकरणम्‌ १ ] आनन्दर्गिरिकृतशकासवङलितक्चकरभाष्यसमेती । ४५३ धिया निवृत्तो नैव वस्तुतो विद्यते । बाधितस्य काठत्रयेऽपि सत्वाभावात्‌ 1 माया चेन्द्रूजाङ्श्ब्दवाच्या मायाविना प्रदश्चिला पाश्वस्थानां मायादश्ेनवतां चक्षुगेतस्य यथाथ दश्चनपरतिनन्धकस्यापगमे सति समुत्पन्नसम्यग्दशनतो निवृत्ता सती नैव वस्तुतो विद्यमाना भ वितुमुररूहते । यथेदमुदाहरणद्वयं तथेदं दैतं प्रपश्वास्यं मायामात्रं न परमार्थतोऽस्तीव्य्ैः । भरपञ्चस्यासत्वे शुन्यवादः स्यादिलयाशङ्कथाऽऽह-- रञ्जुषदिति । प्रपश्चस्य काङ्त्रयेऽपि सत्त्वाभावे ताल्तिकमदैतमविरुद्रमित्युपसंहरति-- तस्मादिति ॥ १७ ॥ विकल्पो दिजिवर्तेत कल्पितो यदि केनचित्‌ ॥ उपदेशादयं वादो ज्ञाते दतं न वियते १८ ॥ नल श्षपस्ता क्षास शिष्य इति विकल्पः फथं निदे(द्ध)तत इत्युच्यते । विकर्षो विनिवर्तेत यदि केनचित्करिषतः स्यात्‌ । यथाऽयं भपश्चो मायारज्जुसपेवत्त- याऽयं चिष्यादिभेदविकरपोऽपि प्राक्परतिबोधादेबोपदेश्चनिमित्तोऽत उपदेश्लाद्य पदर; रिष्यः शास्ता श्ाख्मिति । उपदेशका्ये तु ज्ञाने निवत्ते ज्ञाते परमाथ तत्त दतं न विद्यते ॥ १८ ॥ ग्रकारान्तेणाद्ितानुपपत्तिमाशङ्कथ परिदिरति--बिकश्प इति । सदि केनचिद्धेतुन्् लन्वज्ञानेन कार्येण शाचख्ञदिविकस्पो -देतुतयौ .विकल्पितस्तथाऽप्यस्रौ बाधितो निक्तत नत तान्िकम्दैतं॑विरोद्धुमरईति । तज्ञानात्प्रागवस्थायामेव तत्त्वोपदेशं निमित्तीकृत्य. यैत; श्चाच्ञादिभेदोऽनद्यते । उषदेज्प्रयुक्ते त॒ ज्ञानि निर्वेत्ते न किंचिदपि दैतमस्तीखदैतमविरेद्ध- मिदयर्थः | शोकव्यावत्यामाशङ्कामाह-- नन्विति । तदनिवृत्तौ नाद्रैतसिद्धिने च ` दाख दिभेदस्य कल्पितत्वादविरे घः । तथा सति धुमाभासवत्त्छज्ञानेहेतुत्वाुपर्थत्तिरित्यथेः । धमाभासस्यान्रयाप्तस्यातद्धेतुतेऽपि कल्पस्य शाखरदेस्तच्वज्ञानहेतुत्वं प्रतिनिम्बादिवदुपपननन मिदयुत्तरमाह--उच्यत इति । रिष्यः दास्ता राच्नमिटण्यं विकल्पों विभागः सोऽप्रि निवत्तिप्रतियो गित्बादवस्तुखाज्ज्ञानबाध्यत्वाददैताविरोधीष्य्थैः } दिष्यादिविमागस्य कद्प- तत्वं च्न्वेन स्पष्टयति--यथेति । मायाविना प्रयुक्ता माया यथा कल्पितेष्यते यथा नव सर्पधारादिर्विकस्पितस्तथाऽयं प्रपथः सर्वोऽपि "कल्पितो षस्तु न भवतीति प्रपाच्छतम्‌ | तथिव प्रप्चेकदेशषः रिष्यादिरपि ज्ञानासाक्रद्पितः सन्नज्ञानकृतो भिथ्येसथैः } किमिति ऋानाप्ूरवमसौ करर्यते तत्ाऽऽह--पदेश्ेति । उप्देसुदिश्य यथोक्तविभागवचनं १ ख. “स्तुतः । बा । २. ढ़. क. मायेन्द्रुः । ३७. बन्धाप 1४ ख. च निवत्त इ । ५८छ, ण्या क | ६ छ. ब्रदि॥ ७ गर षर छ, पत्तिः । ८ ड. तशा ।¶ग. इ. °बलनितोच्यते + ५४ सगोडपादीयकारिकायवेवेदीयमाण्डुक्योपनिषत्‌-- [ आगमाल्य॑- मिदयुक्तमुपसंहरति-- अत इति । उपदेशाप्मरागिव तस्मादृष्वंमपि भेदोऽनुवतेतामिलयादराङ्कध - विरोधिसद्भावान्भवमियाह-उपदशचेति ॥ १८ ॥ ( उपनिषद्‌ ) सोऽयमात्माऽध्यक्षर्मोकारोऽधिमाच्रं पादा मात्रा माजाश्च पाड अकार उकाये मकार इति।॥ ८ ॥ अभिधेयभधान ओंकारथतुष्पादात्मेति व्याख्यातो यः सोऽयमात्माऽध्यक्षर- मक्षरमधिढृत्याभिधानमाधान्येन वेण्यमानोऽध्यक्षरम्‌ । क्रि पुनस्तदक्चर. मित्याह । आकारः । सोऽयमकारः पादश्चः भ.भज्यमानोऽधिमात्र माजाम- धिकृत्य तेत इत्यधिमात्रम्‌ । कथमात्मनो ये एादास्त ओकारस्य माता । कस्ताः । अकार उकारो मकार इति।॥ < ॥ तच्छज्ञानसमधौनां मध्यमानामुत्तमानां चाधिकारेणामष्यारोपापवादाभ्यां पारमार्थिकं तत््वमुपदिष्टम्‌. । इदार्न। तत्छम्रहणासमथौनामघमाधिकारणामध्यानविधानायाऽऽरोपदष्टि- मेवावषटभ्य व्याचे--अभिषेयेत्यादिना । अध्यक्षरभित्येतब्चकरोति--अक्षरमिति । अध्यक्षराभेदत्र कि पुनस्तदक्षरमितिप्रकनपर्ैकं व्युत्पादयति--र्कि पुनारेत्यादिना तस्य विरोषणान्तरं दरेयति--सोऽयमिति । मात्मा हि पादशो विभज्यते मातरा. मधेकलय पुनरकयि व्यवतिष्ठते तत्कथं पादशो विभज्यमानश्याधिमात्रवमित्ति पृच्छति--कथमिंति | पादानां मत्राणां चैकत्वदेतदविरुदमिवाद--आतमन इति ॥ ८ ॥ क थ श अ १ ०, जगगाररतस्थाना वेश्वानराऽकारः प्रथमा मान्राऽ<- = कन ॐ, क, न, (क घर द्मत्व द्वाऽऽपोति ह प स्वान्कामानादिश्च [^ >९ 5, भ भवात य एवं वद्‌ ।॥९॥ तत्र विशेषनियमः क्रियते । जागरितस्थानो वैश्वानरो यः स॒ ओंकारस्या- + ५. < च, कष क क [ क्प क छ कारः मथमा मा । न समान्येनेत्याह । अप्तिराधिर्याधषिरकारेण सवी चार्न्यास्ना । “'अक्रारो बै सवां वाक्‌"? इति श्रतेः । तथा वैश्वानरेण जगत्‌ । ६६ ॥" या अ, अय, क ॥ ज तस्य ह तस्यात्मनो वश्वानरस्य मूर्धैव सुतेजाः ?› इत्यादिश्रुतेः । अभि- धानाभिधेययोरेकस्वं चावोचाम । आदिरस्य विद्यत इत्यादिमद्यथेवाऽऽदिमद- “---------~------~---~_---~--~_~--_ १ वतेमा" । २ घ. ढ. ज. ९रमा० । ३ क. ख. १्मात्मध्या० । ४ घ. ड. ज. "मेत, क्वा 1५4 ष छ, ज. , रोऽयमव { ६७. "त्वादामो । ७ घ. ज, "थममा° । प्रथमप्रकरणम्‌ १ 1] आनन्दमिरिकरतर्दकासंवलितर्घाकरभाष्यसमेता । ५५५ कारौख्यमक्षरं तथेव वैश्वानरस्तस्माद्रा सामान्यादकारत्वं ` वैश्वानरस्य । तदेकलत्वविद्‌ः फरूमाह--आमोति ह वै सवान्कामानादिः पथमथ भवति महतां य एवं षेद यथोक्तमेकत्वं बेदेत्यथेः ॥ ९ ॥ पादानां मात्राणां च मध्ये विश्व'ख्यविरोषस्याकैराविरोषःवं निगमयति-- तत्रेति । विश्वाकारयेरेकत सादस्ये सलयारेपथितुं शक्यमन्यत्र सत्येव तस्मिन्नारोपसंदरेनात्तथा च किं तदारोपप्रयोजकं सादस्यभेति पृच्छति--केनेति । सामान्योपन्यासपरा श्ुतिमवतार- यति-- आदति वया्तमेवाकारस्य ्रत्युपन्यासेन व्यनक्ते--अक्रारेणेति । भव्या- र्म,धिदेविकयो रेकस्वै पवतुक्तुपे्य विश्वस्य वैश्वानरस्य जगद्यति श्रुत्यवष्टम्भेन स्पष्ट यति-- तथेति । कि च सामान्यद्वारा वाच्यवाचकयेरेकत्वमारोप्थं न मवति तथोरेकत्वस्य ्रागवोक्तत्वादियाह---अभिधांनेति । सामान्यान्तरमाह -- आदिरिति । तदेव च्छुट- यति--ययनेति । उकारो मकारशवेयुभयमेक्ष्थ प्रथमपाठ,दादिमत्लमकारस्य द्रटन्यम्‌ । विश्वस्य पुनरादिमत्लं तेजसप्राज्ञावपेश्ष्याऽऽचस्थने वतेमानल्वादित्यिथेः | उक्तस्य सामा- न्यान्तरस्य फट दर्लयति-- तस्मादिति । किंमथमिव्थं सामान्यद्वारा तयेरेकमुच्यते तद्विज्ञानस्य फ्व्ादिव्या ह--तदेकवेति । साद्रस्यविकट्प दिर फटविकल्पः ॥ ९ ॥ ह ' 99 स्वभस्थानस्तैजस्र उकारो दित।या मा्रोत्क- षृटुपयत्वादयोतकषीति ह वे ' ज्ञानसंततिं समा- नश्च प्रवति नास्याब्रह्मविक्कृठेः भवति य एषं वेद्‌ ॥ १० ॥ स्व्मस्थानस्तैजसो यः स ओकारस्योकारो हितीयाः याजा । केन सामा. न्येनेत्याई- उत्क्षीद्‌ । अकारादुल्छष्ट इव हयकारस्तथा तजसो विन्वादुभय्‌- त्वाद्राऽकास्मकारयोर्मध्यस्थ उकारस्तथा बिश्वमाज्ञयोमेभ्ये तेजसोऽत. उभय- -आवत्वसमान्यात्‌ । विद्रत्फरमच्यते--उत्कषति इ वै -जञानसंततिम्‌ । विह्ञानसंतिं वर्षयतीत्यथैः । समानस्तुल्यश्च मित्रपक्षस्येव॒शतुपक्षाणा- १, “राक्ष । २ ग. इ. छ. °ख्यस्य(° 1 ३ छ. क राख्यावि । ४ ध, ङ. इ. प्नियम । ५ व, -जक्रसाः । ६ व. ङ. ज. ग्दैवतयो० 1 ७ व. श्प चप्र^।<ज. स दयो । ९7. छ. क्म. फडति । ६०. ज, °तुीयमा० । ११ छ. ज. तयमा । १२ ख रसाम्याद्- 1 । ४५६ सगोडपादीधकारिकायनेवेदींयमा्द्गयोपमिषत्‌-- [ आगमस्य म॑प्यगद्ेष्यो भवति. । अत्रहमविदस्यः कुे-न मवति य पथं वेद ॥ १० ॥४ दविपीयपादस्य द्िंवीयमात्रायाश्चैकलवं .न्थपदिङदाति--स्वगरेत्यादिना | यथा ` प्रथमपाः दस्य प्रथममात्रायाश्वैकत्वं सामान्यं पुरस्करयोक्तं तथाः द्वितीयपादस्य दवितीचमात्रायाश्चै- कत्वं सत्येव सामान्ये वक्तव्यं तदभवे' तदारोपायोगारिति पृच्छति--केनेति । सामान्यो- पन्यासपूवैकमेकस्यःरेपं साधयत्ति-आंदेति । अकारस्य सर्ववाग््यापकलेनो्छृष्टत्वस्य स्पष्टत्वारकरथ॑तस्मादुक .रस्योत्कर्षो वण्यते तत्राऽऽह -- अकारादिति । अकारस्योकर्षं वास्तवेऽपि पाठक्रमादुकरस्योत्कषेवच्छमैपचारिकमिवकारशवासुमरथमुपोद्रख्यति | यथाऽकारा- दुकारस्योत्क्षो द्वितस्तथा विश्व(चेजसस्योत्कषों वक्तव्यः | सक्ष्माभिमानिनः स्थुखाभिमा- ननः सकाशादुत्करैत्य ' युक्तत्वादियाह-- तथेति । उकारतैजसयोर्म प्रवयेकसुभयल्वमर्व- लस्योभर्थत्न्याघातादिव्यासङ्कथ व्याकरोति--अकारेति । मध्यस्थत्वादुक,रतेजसयोर्‌- भयभक्त्वं सामान्यं - तस्मा्तयोरेकत्वं ` शक्यमारोपयितुमियाह--अत इतति. । यधोक्तैक- त्व्रिज्ञानं ` फठ्वत््ादुपदेयमिति ` सूचयति--विद्रदि ति । ज्ञानसंततेरुत्कर्णो नाम कुनै - क्भि्तस्यामेदावेदनं तस्येष्टस्वाभाते कर्थं फरुवच्वमित्याराङ्कथ व्याचषे--निन्नानेति । पक्च- दयतुद्यत्वमेवः प्रकञ्पति-- अप्रद्रेष्य इति- | साद््यमेदेन फर्मेदमवेदय द्ििधसाद्द्य- ्रयुकतेकैत्वावज्ञानफकमाह--अन्नह्यविदिति \ -१० ॥ सुषु्रस्थानः प्राज्ञो मकारस्तृताया माजन! भिते- रपीतेवाः. मिनोति इवा इद सर्वमपीतिश्च भवति. य एवं वेद्‌ ॥ ११॥ 93 4५ सुषुप्स्थानः भाज्ञो यः सं ओकारस्य मकारस्तर्त।या माजा । केन समाः नेत्याह सामान्यमिदमन्र 1 भितेर्मितिमानं- मीयेते. इव हि चिश्वतेजसौ -- भाज्ञेन पलयोत्पस्योः: मवेशनिगेमाभ्यां -भस्थेनेव यकाः । तथोकारखमाप्ती. पुनः पयोगे च भविश्य निगेच्छत इवाकारोकायै मकारे । अधीतैर्वा । अपीतिरप्यथं एकी भावः । ओंकरारोचारणेजन्त्येऽक्षर एकीभूताविवाकारोकारौ । तथा विश्वतैनसौ ष्का १ व~ "मपदे" । २ न्ष. "विच्ास्य । ३ स्च. धव्यापारतवे°। ४ व. ऊ. अ. शस्वीर्तर्थ लनो? । ५ क. ख. “कासेत्क० ।.६ व, ङ. क्य "कस्यो । ७ ग. यत्वे व्यार । < ख. त्वस्य व्याः । ९ छर ष.-ढः, ज. ठ. “छत्वे । १० छ. "कत्व्छ?.। ११ इअ.-व्वीयफ 1.१२ च, स. सम} व, ज. प मकार" ओंकारस्य तती । १२ ज. गतीय्भी?' । १४ ज, साम्येने^ । १५ च, ध्यनश्रेकी° 1 १९ ध, “णेऽन्त्याक्ष । यथमप्रकरणम्‌ १ 1 आनिन्दगिरिफ़तथेकासेवलितश्चांकरमाष्यसमेतां । ५९७ -सुषुसकटे भाश्च । अतो वा सामाप्यादैकत्वं माक्ञमकारयोः । विदरस्फर्माह्‌ । मिनोत्ति ह वां इदं सर्व जग्याथास्म्यं जानातीर्यथः। अपीतिश्च जगत्कारणात्मा भवतीरयर्थः । अनावान्तरफख्वचनं भधानसाधनस्तुत्यथेम्‌ ।॥ ११ ॥ तृतीयपादस्य तुत्तीयमाघ्ायश्चैकत्वमुपन्यस्यति--सुषुपतेति । पूर्ववदेकत्वप्रयोअकम- त्रापि परश्पूवैकसुपवणेयति-केनेत्यादिना । मानमेव विदृणोति-मीयेत्ते इति । ओमि- त्योंकारस्य नैरन्तर्येणोारणे सयकारोकारौ प्रथमं मकर प्रविद्य पुनस्तस्माननर्गच्छन्ता- व्रिवोपरभ्येते तेन मकरेऽपि मानसामान्वैमिति वक्त्यमिलयर्भः । एकीभावमेव स्फोरयति-- अकारेति | मकारवत्पराज्ञेऽपि तदस्ति सामान्यमियाह--तथेति । उक्तस्यापि स।मान्यस्य फठ्माह--अतो वेति । सामान्यद्वयद्वरेण प्राक्षमकारयोरेकत्वज्ञानं नाविवक्षितं फर्व- ्वार्त्याहं --बिद्रदिति । भविदुप्रोऽपि जमद्विषर्यज्ञानमस्तीत्याराङ्कय विश्चिनष्टि-- जगद्थात्म्यमिति । तचाथात्म्यं चाग्याङ्त्तत्वं प्रख्यभवनमनिष्टत्वान फठमियाञ्च- छ्ुयाऽऽह--जगदिति । तत्र ॒ततरेकतल्ञाने फठमेदकथनादुपासनामेदमाश ङ्क द्गषु फृठमेदश्रुतेर्थवादत्वसुपेदयाऽऽह---अत्रेति । पादानां मात्राणां च कमदेकौत्वावज्ञाने फठकथन सवान्पादान्मानाश्च सर्वा; स्वात्मन्यन्तमोव्य प्रधानस्य ब्रह्मन्यानस्य साधनं यदोकार्यभ॑क्षरं तस्य स्छंतावुपयुज्यते तेन॒ च तदेवेकमुषासनमितरस्य तदर्खत्वाचे,पा- स्तिभेदकत्वभिलययः ॥ ११५4 अते श्टोका भवन्ति विश्वस्पात्वकिवक्षायामादित्तामान्यमुत्कटम्‌ । माजासंपरतिषततो स्यादािस्रामान्यमेव च ॥ १९ ॥ विनश्वस्वात्वसकारपाचत्वं यदा विवक्ष्यते तदाऽऽदित्वसामान्ययुक्तन्याये- नोत्कटमुद्‌ भूतं दश्यत इत्यथः । अत्वपिवक्षायामित्यस्य व्याख्यानं मात्रासं- अतिपचाबिति । विन्वस्याकारमान्त्वं यदी संपतिपद्यत इत्यथे; । आप्िसामा- ज्यमेव चोत्कटमित्यनुवतेते चकब्दात्‌ ॥ १९ ॥ प्यानां मात्राणां च यदेकलं सनिमित्तं श्रुखोपन्यस्ते तन्न श्रुत्य्ेविवेरणूपान्पुवेवदेव छोकानवतारयति--अत्रेति । प्रथमपादस्य प्रभैममात्रायाश्वामेदारोपाथसुक्तं सामान्यद्धय पिश्चदयति--विम्बस्येति । उक्तन्यायेनाॐऽदिरस्मेव्यादाविति सेषः । पुनरक्तेपरिह्यर- द्रा विवाक्षितमर्थमाह--अत्वोति । अनुडत्ति्ोतकं दशेयति--चश्चब्दएडिति ॥ १९ ॥ प - १९५. ऊ, शधु्तिकार । २ ध. ऊ. अर °न्यमतिव्यक्तेमि । ३. ग्यल्स्लि? । ४ मं. च. ॐ ज. ञ्च. "ङ्के फरश्च- । ५ ग. छ. ड. ज. -कतक्ञाः 1 ६ ग. "मेदक ° । ५ ख. स्यमि त० | < क. ख. ज. शद विवक्ष्यते सेः । ९ ङ, "अमाया माः । न | ५८ -समौडयादीयकारिकाथवेकेदीयमाण्डूक्योपनिषत्‌-- { यागमास्यं- तैजसस्येत्व विज्ञान उत्कर्षो दश्यते स्फुटम्‌ । माज्ासंप्रतिपत्तो स्यादुभयत्वं तथाविधम्‌ । २०॥ तैजसस्योत्वविज्ञान उकारत्वविवक्षायामुत्कर्षो दुश्यते स्फुटं रुपषटं इत्यर्थः । उभयत्वं ` स्फुटमेवेति 3 पूरववैत्सवेय्‌ ॥ २० ॥ द्वितीयपादस्य ह्ितीयमात्राया्चैकत्वारोपप्रयोजकद्रयं श्चव्युक्तं व्यनक्ते-तेजसस्येति । स्फुटमिति क्रियाविशेषणम्‌ । तथाविधमित्यस्या्थं ॒स्फुटमित्याह--स्पुटमेवेति । उक्त- विज्ञान इत्यस्य व्याख्यानं मात्रासंग्र॑तिपत्ताविति तस्य व्या्यानं सवेमित्युच्यते त्पूर्वैवद्‌द्- टव्यमित्युच्यते- पूर्ववदिति ॥ २० ॥ मक!रभावे पाज्ञस्य मनस्षामान्यमुत्कटम्‌ । माचासंभ्रतिपत्तो त॒ छयसामान्यमेव च ॥ २१ ॥ पकारत्वे पाज्गस्य मितिख्यावुल्छृषटे सामान्ये इत्यथः ॥ २१ ॥ तुतीयपादस्य वृतीयमात्रायाश्वैकत्वाघ्यासे सामान्यदयं श्त्या दशितं विशदनति-- कारेाति । -अक्षराथस्य शूर्वेवदेव सुज्ञानत्वात्तात्प्यर्थमाह--मकारत्व इति ॥ २१ ५ चिषु धामसु यत्तुल्यं सामान्यं वेति निथितः। स पुञ्यः सवभूतानां बन्दश्चेव महामुनिः ॥ २२॥ (९ 1 ब्य ४ कः कि = बनि . यथोक्तस्थानत्रये तुल्यमुक्छं सामान्यं वेच्येवमेवेतादेति निधितो यः स पूज्यो बन्धश्च ब्रह्मविद्छोक भवति ॥ २२ चिश्वादीनामकारादीनां च यन्स्यं सामान्यमुक्तं॒तद्िज्ञानं स्तैति--जिष्वितिं । -यथोक्तस्थ,नत्रयं जागरितं स्वम्नं सुषुप्तं चेति त्रिवय तुद्धं प्रादानां मात्राणां चेति शोषः । उक्तं सासान्यमारिरत्कर्थो मितिरिव्यादि । महाुनिरियस्यथमाद-ब्रह्मतिदिति॥२२॥ अकारो नयते विश्वमकारश्वापि तेजसम्‌ । मक{रश्व पुनः भाज्ञं बसात विदयते मतिः ॥२६३॥ १छ.ज, शित्य 1 ९ छ. ऋरत्मयेः। पू । रज. "वत्‌ ५२०५४ छ. स्यार्थः स्फु । छ, क्ष, मित्याह पू । ९ प. ज. मेव तः 1 ७ ख,ग, छ. क्ष, "वकं स्था०। भ्रथमप्रकरणम्‌ १ ] आनन्दगिरिदतदीकासंवलितश्ांकरभाष्यसमेता । ५५९ यथोक्तैः सामान्यैरातस्पपादानां माज्नामिः सरैकत्वं कूत्वा यथोक्तोकारं भतिपद्य यो ध्यायति दमकारो नयते विन्वं प्रापयति। अकारारम्बनो- कारं विह न्वेश्वानरो भवरीत्यथः । तथोकारस्तैजसम्‌. । मकारथ्चापि पुनः आङ्गं चशब्दान्नयत इत्यनवतेते । क्षीणे त॒ मकारे बीजमावक्षयादमात्र ओंकारे गतिने प्वद्यते कचिदित्यथेः ॥ २३ ॥ पर्वाक्तसामान्यज्ञानवतो घ्याननिष्ठघ्य फरूविभागं दयतति--अकार इति | यत्र तु पादानां मात्राणां च विभागो नास्ति तस्मिर्नाकारे कुटैयगमनि व्यवस्थितस्य प्र्ठप्ाप्त- व्यप्राक्तिविभागो नास्वीत्याह--नामान्न इति । ओंकारध्यायिनमकारो विश्वं प्रापयती- सयक्तमयुक्तप्न्‌ । विश्वप्रतति्यानमन्तरेण सिद्धत्वात्‌ । अकारस्य चाध्येयस्थेक्तफल्प्रापकत्वा- योगादियाशङ्कवाऽऽह-अकारति । तदाङम्बनं तत्प्रधानमिति यावत्‌ | अकारप्रथान- मक।रं ध्यायतो यथा वैश्वानर िस्तथोकारप्रधानं तमेव ध्यायतस्तेजरसैस्य हिरण्यगभेस्य प्रात्िर्मबर्तीस्याह-- तथेति । यश्च मकारप्रधानर्मोकारं ध्यायतिं तस्य गीज्ञान्याङृतप्रात्ति- युत्तेत्याह--मकारश्चेति । क्रियापदायुवुत्तर्मयत्न वेवाच्तता | चतु्परद व्याचष्टे-- ्ीणे सिवाति । स्थूखप्रपञ्चो जागरिते विश्व्चत्येतश्चितयमकारमात्रं सृक्मपरपः स्वभस्तै- जसद्चितद्वितयमकारमानर प्रपञ्चद्वयकारणं सुष्षं पराज्ञशवत्येतच्चितयं मक।रमात्नं तत्रापि पून पसत्तरोत्तरभावमापव्यते । तदेवं सर्भमोक।रमात्रमिति ध्यात्वा स्थितस्य यदेता्न्तं काठमो . मितिखूपेण प्रतिपनने तध्परिशद्धं बरद्यवेत्याचायोपदेासमुत्थसभ्यन।नेन पू्ोक्तसथे विभाग- निमित्ताज्ञानस्य मकरतयेन गृदीतस्य क्षये ब्रह्मण्येव इद्ध पथ॑वसितस्य न कंचिद्रपिरूपप्यते परश्ष्ठेदाभावादिय्थः ॥ २२ ॥ ( उपनिषद्‌ ) अमाज्श्वतुर्थोऽन्यवहार्यः प्रपञ्चेपशमः शिबोऽ दवेत एवर्मोकार आत्मेव संविशत्यात्मनाऽ< त्मानं प एवं वेद ॥ १२॥ ( इति माण्ड्क्योपनिषत्समाप्ता । ) अमानो माजाः यस्य नास्ति सोभ्मात्र ओंकारथतुरथस्तुरीय आत्मक १ ध. छ. “म्बनमेका-। २ख.ग.छ. क्च त{सिश्वोंक।४ घ ऊ. ज. 'स्स्यध्या 1 ४ ज. ग्घहि । ५. ज. मप? । & ख. ज. ज्य. प्राज्ञस्याव्याङ्ृतस्यप्रा । ~= छ तिव. कीत्य | < घ. सज. द्देकप्ण | ९ख. 'वत्काल । १९. छ. म्यग्द्केमे ११ क. छ. (द्‌ यपूव वेद्‌ ॥ २ ॥ ६० सगोडषादीयकारिकाथर्मवेदीयमाण्डूकयोपनिषत्‌-- [ जगमास्य॑- केवलोऽभिधानाभिधेयरूपयोवाऋनसयोः स्षीणत्वादन्यवहार्यः । पपश्चोयक्चमः शिबोड्धेतः सैवृत एवं यथोक्तविज्ञानवता अयुक्त ओकारस्िमाजचिपादः । आत्मेव संविकत्यात्मना स्वेनैव स्वं पारमार्थिकमात्मानं य पव वेद । परमायथदिनां ब्रह्मविदां तृर्तीयं बीनमावं दर्ध्वाऽऽत्मानं भविष्ट हति न पुनजोयते तरीयस्यावीजत्वात्‌ । न हि रञ्जुसपेयोविवेके रज्ज्वां भविष्ठः सर्षों बुद्धिसंस्कारात्पुनः पुववन्तद्विवेकिनामत्थास्याति । मन्दमध्यमधियां त॒ मरतिपन्नसाधकभाषानां सन्मामेगामिनां(ण 9 संन्यासिनां माज्ाणां पादानां च क्टटरू्सामान्यविदां यथाबदुपास्यमान जकारो मह्ममतिपत्तय आङुम्बनी भवति । तया च व््यति-“ आश्नमाश्िविधा हीनाः * इत्यादि ॥ १२॥ ( इति माण्द्क्यमूलटमन्वभाष्यम्‌ ) ्रत्क्धैतन्यमोकारसंवेदनं त्रिमत्रेणोकरेणाष्यस्तेन तादात्मयादेःकारो निरुच्यते । तस्य परेण त्रह्ण्येक्यमात्रादिश्ुत्या विवक्ष्यते तामवतार्थं व्याकरोति---अमाज्न इत्यादिना | केवरत्वमद्वितीयत्वम्‌ । किकिषणान्तरमुपपःदयति-- अभिधाने । अभिधानं वागभियेयं मनशचित्तातिरिक्ताथोमावस्यामिधास्यमानल्ात्तयोर्मुखज्ञानकषयेण ्षीणत्वादिति हेत्वथैः । जन्यवहायश्ेदात्मा ना्येवेत्याशङ्कथ विकारजातविनाशावधित्वेनाऽऽत्मनो ऽवशेषानैवमि- त्याह-- परपञ्चैति । तस्य च सर्वानर्थोभवोपरक्षितस्य परमानन्दत्येन प्वसानं सुच. यति--ज्िव इति । तध्येव सद्रैतकस्पना धिष्ठानतेनावस्थानमभिगरेल्याऽऽह-अदैत इति । जकारस्तुरीयः सनातमैेति यदुक्तं : तदुपसंहरति--एवमिति । यथोक्तं विज्ञानं पादानां मात्राणां चेकत्वम्‌ । न च पादा मात्राश्च तुरीयामन्योकरे सन्ति पर्प विभागश्चोत्तरोततरन्तभविन क्रमादात्मनि पर्यवस्यतीव्येवंरक्षणतद्ता प्रयुक्तः सन्न कारो मात्राः पादश्च स्वस्मन्नन्तमौन्याव्थितस्याऽऽत्मनो भेदमसहमानस्तदरषो भवतीत्यर्थः । उक्तै- क्यज्ञानत्य फएकमाह-संवेश्नतीति । सुपृते -बह्मपा्तस्य पुनरत्थानवन्सुक्तस्यापि पुनजन्म स्यादित्याशङ्कवाऽऽह--परमार्थेति । शरुतस्य पुनरूथानं नौ जभूताज्ञानस्य सच्वादुपप्ते। र्द ठ बीजभूतमङ्ानं तृतीयं सुषुसादग्यैव तेषामात्मान्‌ः तुरीयं प्रविष्टो विदयानिति नासौ पुनरुथानमर्हैते | कारणमन्तरेण तदयोगा दित्यर्थः तुरीयमेव पुनरत्थानबाजमूतं मविष्यतीया- -~-------~---~--~----_-__~__् ९ ज. क्षर पवृत्त। च संगबृत्त । २ ख. व. ज्ञ. '्द्शी बह्मकित्ततीर । ३ च. सर्पः| * तरव. छ.ज. हान हइ ५ ड. नञ. दिपूर्द । ६ छ. निरुप्यते 1. ७ ङ. जदेक्य° । ४.1 <. क्षः ये्ी" | ९क. स. व, इ, छ. ज. 'नोऽवेशे- ! १० कष, ड, सुतस्य । प्रथमप्रकरणम्‌ १ ] आनन्दगिरिवटीकासवलितशांकरमाष्यसमेता। ६१ -अङ्कथ कायकारणविनिगुक्तस्य तैस्य तदयोगन्तैवभिवयाह--तुरीयस्येति ¦ स॒क्तस्यापि पृवेसंस्काराप्पुनरुत्थानमाराङ्कय दृष्टान्तेन निराचष्टे--न हीति । पवैवदियविवेकावस्थाया- भिवेयथैः । तद्विवेकिनां रञ्जुसपेविवेकविज्ञानवतामिति यावत्‌ । बुद्धिसस्कारौदियत्र बुद्धिशब्देन सपेश्नान्तिर्गृह्यते । उत्तमाधिकारिणामोकारद्वरेण परिञयद्वरैह्यालिक्यविदामपु- नराढ्रत्तिठक्षणमुक्त फकम्‌ । इदानीं मन्दानां मध्यमानां च कथं ब्रह्मप्रतिपत्या फख्पराप्ति- रिलाशङ्कथाऽऽह-- मन्देति । तेषामपि क्रममुक्तिरविरुदधेत्यथेः । तत्रैव ॒वाक्यशेषानुकूर्यं कथयति--तथा चेति ॥ १२ ॥ ( इति माण्ड्क्यमृरमन्त्रभाष्यटीका समाप्ता | ) पूवेवत्‌-- = [भ अन्रेते श्लोका भवन्ति-- ( गौडपारद्‌)यश्छोकाः । ) ओंकारं पादशो वियात्पादा मात्रा न संशयः । ओंकारं पादशो ज्ञात्वा न किंविष्टपि चन्त व, यत्‌ ॥ २४ ॥ यथोक्तैः सामान्यः पादा एव मात्रा मात्राश्च पादास्तस्मादोकौरं पादशो विद्यादित्यथः । एवर्मोकारे ज्ञाते श्ष्टाथेमदृष्टा्थं वा नँ किचित्मयोजनं चिन्तये त्छरताथत्वादिस्यथेः ॥ २४ ॥ यथा पूैमाचर्यैण श्रतयर्थप्रकाशर्काः शोकाः प्रणी तास्तथोत्तरेऽपि शोकाः शुपयुक्तऽधे एव सेभवन्तीत्याह--पृवेवदिति । ओंकारस्य पादशो विया कीटरीत्यारङ्कयाऽऽह-- पादु इति । पादानां मात्राणां चान्योन्यनेर्तवं कत्वा तद्विभागविघुरमांकारं ब्रहमबुद्धथा ध्यायतो भवति कताथतेति दरशेयति-ओंकारमिति । तस्मासादानां मात्राणां चान्यो न्यभेकत्वादित्यर्थः । तदेकत्वं पुरस्छत्योकारमुभयविमागसुन्यं ब्रह्जुद्धव। जानीयादित्याह-- ओंकारमिति । उत्तर स्य तात्पयैमाह--एवमिति ॥ २४ ॥ युञजीत प्रणवे चेतः भरणवो बहम निरभेयम्‌ । भणवे नित्ययुक्तस्य न भयं वियते कचित्‌ ॥ २५ ॥ युञ्जीत समादध्या्यथान्याख्यति परमाथेरूपे भणवे चेतो मनः । १ ग. ज. द्य. तद्‌ 1 २ क. °रादीत्य। ६३ ध. ङ. च. बहक्य । ४ ग. छ, क्ष. °क्षणं फलमक्तम्‌ । इ० । ५ ग. क्ष. °मनुक्र° 1 ६ छ. (कारे पा” । ७ च. न चिन्तये किं" । < च. "काः प्र? । ९क, एषं । ११ क, ख. कत्वात्तदि । ६२ सगौडपादीयकादरकायर्ववेदी यमाण्डुक्योपनिषत्‌-- [ अगमाय यस्माल्मणवोौ ब्रह्म निर्भयम्‌ । न हि तन्न संदा युक्तस्य भयं विद्यते कचित्‌. « विद्धन्न बिमेति तश्चन ?' इति श्रुते; ॥ २५ ॥ प्रणवानुसंधानकुशङस्य प्रणव्ञानेनैव सबद्ेतापवादकेन क्रतार्थता मववीस्युकम्‌ । इदानी तदनमिज्ञस्य परोपदेशमान्र्षरणस्य ्यानकणेव्यतां कथयति--- युद्धीतति । ननु भैनःसमाधानं ब्रह्माणि कलैम्यम्‌ । किमि।ते प्रणवे तत्कर्तव्यतोच्यते । तत्राऽऽद-- ्रणव इति । संप्रति प्रणवे समाहितचित्तस्य फर ददीयति-- प्रणवे नित्येति । तमाधानविषयमाद--यथेति । रदरीयरूपं यथो ( यद्यु ) च्यते तत्र देतमाह-- यस्मादिति । तदेव साधयति--न हीति । तत्र तैत्तिरः यकश्चुयानुक्स्यमाद--विद्रा- निति।॥ २५॥ प्रणवो ह्यपरं बह्म प्रणवश्च परः स्मृतः । अपुू- वऽनन्तरोऽबाद्योऽनपरः पभ्रणवोऽव्ययः ॥ २६ ॥ परापरे बद्मगि भणवः परमार्थतः क्षीणेषु मात्रापादेषु पर एवाऽत्मा जह्मेति न र्य कारणमस्य विद्यत इत्यपुत्रेः । नास्यान्तरं भिन्नजातीयं किचिद्विघत इत्यनन्तरः । तथा बाह्यमन्यन्न विद्यत इत्यबाह्यः । अपरं काय- मस्य न विद्यत इत्यनपर; । सबाह्याभ्यन्तरो ह्यजः सेन्धवघनवदि- त्यथेः ॥ २६ ॥ कीटदस्तर्हि प्रणवो मन्दानां मध्यमानां चाधिकारिणां ्येयो मवतीलया्ङ्कवाऽऽद-- भणवो दीति । उत्तमाधिकारेणां कीटरास्तदहिं प्रणवः सम्पश्ानगो चरो भवतिं तत्राऽऽ- ह--अपुवं इति । परापरब्रह्मात्मना प्रणवो मन्दमध्यमायधिकः रणोर्धयैयतामुपगच्छतीति पृवीर्धं॑व्याचषटे--प्रेति । उत्तमाधिकारिणस्तु सवेविशेषसुन्यमेकरसं प्रत्यग्भूतं य तद्वेण प्रणवः सम्यग्ञानाधिगम्धो मवर्तचयु्तरार्ध विभजते--परमाथंत इत्यादिना । ऊक्तेऽथ प्रमाणं सूचयति--सबाद्योति ॥ २६ 7 सवस्य प्रणवो द्यादिर्मभ्यमन्तस्तथेव च । एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम्‌ ॥ २५७ ॥ आदिमध्यान्ता उत्पच्िस्थितिभख्याः . स्ैस्यैव मायाहस्तिरञ्यखसपंमृभ- तृष्णिकास्वस्नादिवदुत्पयमानस्य वियदादिभपञ्वस्य यथा मार्यौव्यादयः । एवं (00 ए, । १. ष्वो निः । २ क्ष. समायुः । २. ङ. स. “ज्ञानेन स 1 ४ छ. ध्याने क°। ५ क. ख. मनः स । ६ ग. घ. ङ. छ. ज. शशयं रू" ! ७ ध. "तिपू? < च. व॑ कर । [ „ "नये, क © ९क. पर्वं । १ ग. रिणो ध्पेय । घ. भरणा ध्येय । ९ छ. उर््थे । देर्‌ घस. छ. ज. "तिर । १३ च. “याख्याद्‌” । . परयमप्रकरणम्‌ १ ] आनन्दगिरिङतदटीकासवदलितनश्चांकरभाष्यसमेता । ६३ ` हि प्रणवमात्मानं मायौन्याविस्थानीयं ज्ञात्वा तत्क्षणादेव तदात्ममावं व्यद्नुत इत्यथः ॥ २७ ।} यर्दोकारस्य म्रत्यगात्मत्वमापन्नस्य वरीयस्यापूषैत्मनन्तर्वमित्यादिविरेषणमुक्तं तन्न देतमाह--स्स्येति । यथोक्तविशेषणं प्रणवं वत्य प्रपद्य कृतकृत्यो मवतीत्याह-- एवं दीति । पृतोर्धं॒व्याकरोति--आदीति । सभैस्थेषोत्पयमानस्योत्तिस्थितिख्या यथोक्तप्रणवाधीना भवन्ति । अतस्तस्योक्तं॑विदोषणं युक्तमित्यथः । तत्रः पारेणामबादं व्यानरत्य विवतेवादं चोतयितमुदाहरति -मायेनि । अनेकोदाहरणमुत्पयमानस्यानेकवि- घत्वबोधनार्थं प्रणवस्य प्रत्यगत्वै प्राप्तस्याविङृतस्यैव स्वमायाराक्तिवराजगद्धेतुत्वमित्यत्र चृष्टान्तमाह--यथेति । यथा मायावी स्वगतविकारमन्तरेण मीयादस्व्यदेरिनजाख्स्य स्वमायाबश्ञादेव हेतुः । य्था वैं रञ्ञ्वादयः स्वगतविकारकिरश्णः स्वाज्ञानदेव स्पीदि- हेतवस्तथाऽयमात्भ प्रणवभूतो व्यवहारदशायां स्वाविद्यया सर्वस्य हेतुर्भवति । अतो युक्तं तस्य॒परमाथावस्यायां पूर्वोक्तविशेषणवत्वकितयर्थः । दविर्दया्ं॑विभजते-- एवं हीति । पू्वोक्तविशेषणसंपनमिति यावत्‌ । ज्ञानस्य मुक्तिहेतोः सहायान्तरपेक्षा नास्तीति सृच~ यति--ततक्षणादेवेति । तदत्ममावमित्यत्र तच्छन्ेनापृौदिविरेषणं परमार्थवस्त॒ परामृश्यते ॥ २७ ॥ प्रणवं हीश्वरं वियात्सर्वस्य हदि संस्थितम्‌ , सवेव्यापिनर्मोकारं मता धीरो न शोचति ॥ २८ ॥ सरवमाणिजातस्य स्मृतिप्रत्ययास्पदे हृदये स्थितमीश्वरं प्रणवं विच्रात्सवं- व्यापिनं व्योमवदोंकारमात्मानमसंसारिणं धीरो बुद्धिमान्मत्वा न स्ोचति। श्लोकनिमित्तानुपपत्तेः । “ तरति शोकमात्मवित्‌ ” रस्यादिश्ुतिभ्यः ॥ २८ ॥ ए ्रहमबुद्धया प्रणवमभिध्यायतों हदयाख्यं देशमुपदिकति--प्रणवापेति । परमा्- त॒॒देशादयनव्रच्छिनवस्तुदशेनादार्थिकं शोकामावं तत्र को मोहः कः शोक इत्यादिशरतिसिद्धमडबदति--सवेव्यापिनमिति । हृदयदेशे प्रणवमूतस्य ब्रह्मणो भ्थयत्वे हेतुं सृचयति--स्मृतिप्रत्ययेति । उुद्धिमानिति विवेकित्वमुच्यते । मत्वेति १ घ. डः. ज. "याख्याद्‌ ! २. ङ. ज. रवम | ३ घ. प्रत्ययं । ४ म. व. ऊ. ज. ह्य, श्थः । प । ५ ज. द्ंद्यो?। ६ छ. व्यावृत्य , ७ क. ^त्मत्वपा०। € घ. मायया ह” । ९ ग. छ. ^स्त्यादीन्द््‌° । १० घ.-छ. थार 1 ११ च. ङ. ज.क. च 1१ ग.. “त्मा परागनुभू” । १३ घ. ऊ, छ. ज. इद्ये स्थिः । १४ शष. शर्वस्य पराः । १५ क. ईेतिभु 1 १६ घ, ड, ज, रसिनो द° ! १७ क, °र्थैकरोः । ६४ समौडपादीयकारिकाथमैवेदींपमाण्डूक्योपनिषत्‌-- [ अगमास्य- साक्षात्कारसंपचचिविवैश्यते । विवेकद्वगसौ॑त्व्ताक्तात्कारे सति शोकनिवृत्ती.देतमाह--- लोकेति । स्वै हि निमित्तमाप्माज्ञानम्‌ । तस्थाऽऽत्मसाक्ा्त्कारितो `निवृक्चै; शोकानुपप्‌- त्तिश्यत्र प्रमाणमाह--तरतीति । भआदिरन्दनः भियते इदयप्रन्थिरियादिश्ुतिग- द्यते || २८ ॥ ्‌ अमानोऽनन्तमाचश्च देतस्पोपशमः शिवः । ओंकारो विदितो येन स मुनिर्नेतरो जनः ॥ २९ ॥ इति माण्डुक्योपनिषदर्थाविष्करणपरायां (सु) गोडपादौय- कारिकायां (सु) भ्रथममागमप्रकरणमर ॥ १॥ ॐ तत्सत्‌ । ` अमात्रस्तुरीय ओंकारोः मीयतेऽनयेति भाता परिच्छित्तिः साऽनन्ता यस्य सोऽनन्तमात्र । जैताव्वमस्य परिच्छन्तं शक्यत इत्य्थः,। सवदरतोर्परीत्वादेव शिवः । ओंकारो .यथान्यार्यातो विदितो येन स परमायेतत्त्वस्य मननीन्निः। नेतरो जनः शाद्ञविरदेधीत्यथेः ॥ २९ ॥ इति श्रीगोषिन्दभगवत्पूज्यषादशिष्यस्य परमहंसपरिवाजकाचायंस्य शंकरभगवतः छतावागमज्ञाख्लविवरण गोडपादीयकारिका- . सश्टितमाण्डुक्योपनिषद्धाष्ये पथममागम- भक्रणम्‌ ॥ १ ॥ ॐ तत्सत्‌ । जकार तुरीयमार्वभाषेनं यः प्रतिपन्नस्तं स्तौति-- अमात्र इति ।| यथौक्तपरणव- भरतिपचतिविदीनस्तु जननमरणमात्रमगी न पुरुषाथमाग्मवतीतिं विरहितं. निन्दति-- नेतर इति. । पादविभागस्य मात्रानिमागस्य चाभावार्देकारस्तुरीयः सनातनो भवकीत्याह--अयाज .. इति । नयु ैर्थमनन्ता परिच्छिन्तिरोकारस्य तुरीयस्योच्यते । न .दि. तत्र परिच्छिततिरवास्तीवयाजक््याऽऽह--नैतावत्त्वामिति । अनथौत्मकद्रैत- संस्प्मावादपरतिन्धेन पमानन्दत्वं . तसपरनाविर्भवतीवयभिमेत्याऽऽह--सर्वेप्ते । यथा- व्यारूयातः पूर्वाधेनोक्तनिरोषणवानित्यर्थः । ननु यथोक्तप्रणंकैपाशेजञानरहितस्यापि शा्- १ भ. ङ... “विता } पि 1 २ घव. छ.ज. ग्राप्त! ३ छ. स्स्यनिः।} ४, °त्करारानेवृ^ ) ५ घ, “समाद 1; ज. “मवत्वीदे। ७ छ. "कारु ! < ख. डः. श्वमा- जमा० । ९ क. प्परनो य. १० ख. “त-स मृनिरति । अ । १९ ख. न्भाङ््‌न पुर । १२ छ, गवज्ञा° | ४ प्रथमप्रकरणम्‌ १ ] आनन्दणार्हृतरीकासंवलितञ्चकरमाप्वपत्रेता ! ६१ परिज्ञानवस््रानन जन्भीपठ्तितस्स.रमाक्मेन परुष थ॑सिद्धि$ । मेत्रम्‌ । जशख्रमिदोऽपि तर 6 = रिः ¢ ह तत्ज्ञानामवि सुख्यपुरुपाधातिद्धि (द्ध) शि आामप्रेयऽऽह-नेतर इति । तदेत प्रण ब्रह ~ रेण निरुपाधिकमासनमनु तद्धनस्य पुरप्रथपरिस्तमाप्िर्मतरेषां बहिमैखना ८ णा ) मिति स्थितम्‌ ॥ २९. ॥ इति श्रौ मत्परमहंसपरि्रजकाचायश्रीद्युद्रानन्दप्‌ञ्यपादसिष्यभगवदानन्द- ज्ञानविराचेतायां माण्डुक्पोपनिषदाविष्करणपरमौड प।द।यक्ा- रिकामाघ्यटौकायां प्रथममागमप्रकरणम्‌ ॥ १॥ ॐ तत्सत्‌ । अथ गे।डपाश्चपकारिकायां (सु ) पेतथ्यारूषं दिनीयं प्रकरणम्‌ । हरिः ॐ वैतथ्यं सर्वभावानां स्म आहुर्मनीषिणः, अन्तस्थानानतु भावानां सत्रतसेन हेतुना ॥ १ 1, ॥ ॐ | ज्ञाते देत न विद्यत इत्यक्तम्‌ । षकमेवाद्वितीयमित्यादिभुतिम्यः)। आगममानघ्रं तत्‌ । तज्नोपपर्याऽपि द्वैतस्य वैतथ्यं श्चक्यतेऽवश्रारथितुमिति र ११ क [५ द्वितीय भकरणमारभ्यते-तैतथ्यमित्यादिना । वितथस्य भावो वैतथ्यम्‌ , अघ- त्यसमित्य्थः । कस्य । सर्वेषां बाह्माध्यां त्मिका भावनं पदाथोनां स्मर उपङभ्यमानानाम्‌ । आहुः कथयन्ति । मनीषिणः ममाणकुञ्लाः ।, वैतथ्ये हेतुमाद-अन्तःस्थानात्‌ । अन्तः करर मध्ये स्थानं येषाम्‌ । तत्र हि मावा उपरुभ्यन्ते पयैतदस्त्यादयो न वहिः शरःरात्‌ । तस्मात्ते वितथा भवितुमदन्त। नन्वपबरकाध्ःतरूपलभ्यमानेघटादिभिरने कन्तिको हेत॒रित्याशङ्कग्थाऽऽद-सं्ट- तत्वेन हेतुनेति । अन्तः सं्रुतस्थानादिस्यथेः । न खन्तः संते देहान्तनोडीषु पवैतस्त्यादीर््ौ संभवोऽस्ति । न दि देदे पताऽस्ति ॥ १॥ १. न्तं बह्व्या । २ ज. सभ्यः; न, आ 1 ३ व. जक्ष. (तकः ।४.ज. घ्व. न्त्थ? } ५ छ. रमत । ६ ख इ्च.^ते। विः } ७ च. ह्मात्मिः । स. हध्यात्मकाः । < व. "कादीनां ।९ज. ध्न स्व | १० इ. (रम ' १९ च, येषांतेत। १२ य. (वृत्ते स्थाः १३ ॐ. न्यो भागोऽ 1 ६६ समौडपादयकारिकाथवेवेदीयमाण्डुक्योपनिषत्‌-- [ वदध्यास्यं- ` ॐ ॥ आगमप्राघन्येनादरैतं प्रतिपादवैता तदत्यनीक्यै द्रैतस्य मिध्यात्वम्यीदृक्तम्‌ । इदानीं तन्मिथ्याल्वमुपपत्तिंप्राधान्यनापि प्रतिपत्तु सुक्ञकमिति दीपितं ्रकरणान्तरम तार यनात दन्ततिद्धब तस्िन्दरद्धसंमतिमाद--वेतय्यमिति | न कवटमागमेक्तिवश्चादब् ख्वप्रभिथ्यात्वं किं त॒॒युक्ति7ोऽपाव्याह-अन्तःस्थान(दिति । पूर्मोत्तरपक्ररण मः संबन्ध सिद्धय पूवप्रकरणे उत्त संषिपपानुत्रदति-ज्ञात इति । आदिशब्देन यत्न दि दैति भवती) दिश्ुतिगृह्यते । तदं द्वैतमिथ्यालश्य प्रगित्र सिद्धत.दुत्तरं प्रकर गमनर्थकमिय।श- ङ्थाऽऽह-आगमेति । यैद्दवेव॑मिथ्याचव पूर्वमुक्तं तद.गममात्रम्‌ । आगमप्रावरान्येनापरिगततम्‌ १ न युक्तितः सिद्धम्‌ । तस्मिननागमतोऽवगतें युक्तिप्राधान्येनापि तम्िथ्यातमवमन्तन्धमिति प्रकरणान्तरं प्ररन्धमियथैः । प्रमाणानुप्राहकौतात्तकंस्यानुप्रद्यपमाणस्य प्रघानस्ातदभी- नव्चिरानन्तरं तकोधीननिचारस्य सवकाशादुक्तं पैव +य पू्वेत्तरपरकरणय)्युकम्‌ । सप्रति छाकाक्षराणि योजयति-वितथस्येत्यादिना । बाह्या घटादथः । सुखादथस्यया- ध्योत्मिका भावाः । शरीरान्तरकस्थानं स्ैपानां भावानामियत्रानमवं प्रमाणयत्ि-तत्र हीति । तेष्रामन्तरुपरुम्पमानत्मेऽवे न वैतथ्यं स्थरभिचारादिन्याशङ्कमनृश्र परि्िरात- नन्वित्यादिना । हेवन्तरशङ्कां वारयति-अन्तरिति । यपि द्रहान्तः संकु देश स्यैमरा मावा भवन्ति तथाऽपि कथं तेषा मूपात्वमियत आह-न दीति । अन्नदुक्त सषटथते-सवृत इति 1 तमेव संचितं देशं विंशेपगरान्तरेण सोर्याति-दरे्ान्तना. दीष्विति । उक्तमर्थं कैमुतिकन्याभेन स्फुटयतति-न धति । यदा देटैष्यि पर्व॑तादो न सेमाब्यन्ते तदा तदन्तवैतैनीपु नाडष्वतितृक्ष्मासु ते संमाव्रना नास्तीति कितु वक्त- वयमियर्धः | \ । स्वश्रा, भीकः सया न भवन्ति उचितदशशन्यत मतमु जगाविति भावः ॥ -१ ॥ अदीषताच कालस्य गत्वा देशान्न पश्यति ! ` ` प्रतिबुद्धश्च वे सर्वस्तस्मिन्देये न रिते ॥ २॥ सवप्नश्श्यानां भावानभन्तः संवृतस्यानमित्येतदसिद्धम्‌ । यस्मान्धा- ५० पना^७८.०, षि णि, 1.1 1 1 शि गणा नि । रिति + ' | श वजन कदे, अनकक १ ग. “यतां तः! २न्य.स्वमि । ञव्र. गथाद्रकतव्यभ्‌ ) ४ श्च "प्यानुदवति । " ढः, त्वाया भ्र । ग. स्च. यदेतं वैतथ्यं धः । ७ ढ. न्तश्य निः) <क.न तुभ । ९ क. -कतक्ननु० 1 १० न्न, ्रषानस्य०। १९. क्ल. <तराक १२ छ. स्वप्रानां । १६. ड, चितवे" । १४ छ, स्मा । १५ ऊ. छन्नः | ९६ क. भवा आपममात्रं प्त । १५४ क, देश” । १८ छ. 'मत्तस्थव्रः । १९ ष. "लाच्यादिष । द्वितीवप्रकरणम्‌. २] आनन्दागिरेकतटीकासंवरितन्चाकरभाष्वसमेता । ६9 च्येषु सुकन उदक्च स्वश्नान्पदयाभनिव दृदयेतं । ईत्येतदाशङ्कन्याऽऽह्‌ । ने देहादहि दशान्तरं गत्वा स्वभान्पक्यति । यस्पात्वन्तपात्र पत्र देददेश्षाच्योजनचश्चतान्तीस्त मासमानर्पाप्ये देने स्वप्रान्ग्ध्यज्निव श्यते । न च तदेशमात्तेरागमनस्य दीधः कारोऽस्ति । अतो दीघेत्वाच्च कालस्य न स्वप्नः शान्तरं गच्छति । कि च्‌ भरतिबुद्धश्च वै सवैः स्वप्नदकस्वेष्नदशेनदेशे न विशते । यदि च स्वभे देशान्तरं गच्छे्यस्मिन्देमे स्वप्नान्पदयेत्त>व प्रतिक्ृध्येत । न चैतदस्ति । रात्रो ष्ठो न्भ मावान्पर्यति बहुभिः सगतो यंश संगतो भवति तेगृश्चेत । न च गृदते-। गृहीतशतत्वामद्य तत्नोपरन्धवन्तो वयमिति द्युः; \ न चैतदस्ति वस्मानन देशान्तरं गच्छति खप्ने ॥ २ ॥' देहाद्रदिय देश्चान्तरं गत्वा खद्छिनां मावरानामुपरम्मत्ते गां देद्यन्तः सवते न्डीप्रदेशेः दशनमसंप्रतिपन्ना मव्याङङ्कय परिदरति-अदीषेत्वाचेति । ऋहे स्वप्रोपब्थिपक्षे,द।षा- न्तरमाह - पतिबुद्धशेति । व्यावस्यमाशङ्क।मनुवदति-स्षञ्नेति । तेषां देहान्त संक्कुनिते नाडीदेशे स्थितिददरीनान्मिथ्यातनिव्येतद यसंप्रतिपन्मिलत्र - हेत॒माद-यस्मादिति। वक्यज्निमेति स्वपरदङतंनस्य निरूपणे सलयामासत्वमिवरम्देनं चोत्यते । -एतच्छम्रेन . बो परःमृद्यते । खन्नद्ा गला सपाकं पद्यतीयत्र दैतुमाह-यस्मादिवि । इवचन्दस्तु पर्ववत्‌ । तथाऽपि कथं बहिः स््प्नेपम्भो नं भक्तीति निधौ रितामित्थोश्च ङ्कयाऽऽह-न चेति | स्वपनः सस्यो न मवति उचितकारुविकठवा्संप्रतिपननवरदित्यमिग्रेय फठितमाह- अत इति । इतश्च न देदिशते सपदशेनमिाह-किं चेति । सर्वोऽपि सपन द्र देक्ान्तरे खभ्रन्पद्यनकस्मदित प्रतिबुद्धो न तत्रात किं तु श्यनदेशे `वतेते तथापि मला सखम्वनि काऽनुपपत्तिरियाशङ्कय।ऽऽह--यदि चेति ¡` अन्त स्वमरददे नामिति सिते खभरेध्यालमुचितकारशन्यला दित्युक्त प्रपञ्चयति- रात्राविति । यथपि संन निद्वमुपगतस्तथाऽपि भावानहनि ' पदनि तिष्ठति तः ` संहतचक्षुरादिकरणोऽपि प्यति । शयाने।ऽपि पशरटनं प्रतिपद्य + -यद्पि सदायविहीनः- सुस्वधा प बहूभिः र्वाः स्वप्रानुषठमते । तस्मादुचितस्य काटत्य करणस्य सहकारिणश्चमकेऽपि. सन्नः १ ज. च्च्येसुः{२ग. सुषुप्तः 1 रज तनचक्‌ ॥% ह, इत्याद । ५ छ. न बहि ६ च. ्वाप्यदेर। ७ छ देर प्रा । ८ छः “कज । 5 छ. मकु । ४०. सुषु“ \ ११.च हनि भा । १२८छ.ज.- कचभा- | १३ च. धब्रत्न । ९४ ग क. शङ्क प० | १५्‌ ग. त्याह" ` । १६ ङ. देशाद्न्र । १५७ लनम ङ सुषुप्तः । -१८ क. दकारः । १९ग. "नेष ९० क. 1 स्वः । २९१ घ. ञ्च, -स्य-कमर्‌ । &८ . सगौढपादीयकारिकाथ मके्दःयमाण्डूकयोपनिषत्‌--- [ नतथ्यास्यं - द्नास॑स्मिन्मिथ्य. वं सिद्धमिय्थः । स्वप्रमिध्यासरे हेलन्तस्माह-ये षेति । सहदरिभिर- गद्यमात्वं स्पद्ष्टरसप्रतिपनभिवयाश्च कयाऽऽह- गरही तश्वेदिति । पुर गान्तरसवादाद ~ वैःचदेशान्तरप्रािद्रारा स्वभ्रदर्नमिति वक्तमश्चक्यत्वादन्तरेव स्वघ्नदशनमिस्युचेतदेशकाखा- भर्वेन्तन्मिध्यात्वं सिद्धभित्युपसंहरति तस्मान्ेति ॥ २ ॥ अभावश्च ग्थादीनां भयते न्यायपकम्‌ । वैतथ्यं तेन बै प्रापतं स्वम आहुः प्रकाशितम्‌ ॥ ३ ॥ इतश स्वमर्हश्या भका वितथाः । यताञ्मावश्त रथादना स्वमट- इयानां श्रयते न्या ययपुवैक युक्तितः शतो “ न तत्र रथाः '” इत्यत्र । देहान्तः स्थानसंहतत्वादिदेतुना परापरं वैतथ्यं तदनुबादिन्या श्रुत्या स्वम्रे स्वयंञ्योतिषट अतिपादनपरया प्रकाशितमाहृब्ेद्यविदः ॥ ३ ॥ प्रहद्यानां भावानां मिथ्यात्ने हेव्वन्तरमाह-अभावश्वेदितिं । न तत्र रथान रथयोगा न पन्थानो भवन्तीलयादिश्रया स्वने स्वथंञ्योतिष्टुमात्मनो दङदधन्या तत्रं दृदधानां रथादीनाममावो योम्यदेशाद्यमवद्योनकन्यायपुरः सर श्रयत 1 अतस्सेन न्येन प्राप्तमेव ईवपददयभावानामस्ति भिश्यात्वमन्परपरया श्त्या प्रकाचितमिति ब्रह्मविदो वदन्ति । तथा चच स्वप्ने भावानां भिथ्ातवं श्चुतिश्युक्तिभ्यां सिद्धमिस्थैः। देतन्तरपरतं कस्य दरीप्रति~ इत्ति । इतःकब्दाधमेव स्फुटयति-यत इति । ज्ञेयाभव ज्ञानामावादथ।उ्कानस्यापि श्रतमस्तच्छमिति वक्तु चन्दः । श्रूयते न तत्रेयादययायां श्चताविति संबन्धः | न्यायवर्वका- मिपि. व्याचष्टे युक्तित इति । योग्यदेश्यनवरो युक्तिः | तर्हिं न्ायसिद्धेऽय किमन्य परया श्चुखा क्रियते तत्राऽऽह-तेनेति । अन्तःशरीरमध्यस्थानं नाडीरश्चषणम्‌ । तत्राति- सूमे सवृतत्वेन सकुचितत्वेनावस्थानं प्वतादीनामुप्टम्पते ततश्चोचितदशाभावो योम्य- काखमविश्वेलयादिना प्रागुक्केन देतुना प्राक्त स्व्द्दय। श माव'नां वैतध्यं श्टुदेष तदन्‌वा- दिन्या श्चयाऽपि प्रकाशितमित्याद्ब्रह्मविदः । जाग्रदवस्थायामादित्यादिप्रकाश्ानां बवागारि- उथोतिषां च वरिद्यमानलादासनादिव्यवहारस्य तनिभिगर्वसंमवादात्म पतन्यामेत्रन्धनो व्यव- हारो न नि।रथितं शक्येत । खमे पुनः सू्यायनवेऽपि व्यवहरदकीनात्तस्य च निमिच्तावेक्षय- (क्षफ़तरादात्मचेतन्यस्य तज्निमित्तत्वनिर्णयाक्त्राडअमनः स्वप्रञ्यो तिष्यं प्रतिपादयितुं न तत्रै गेना कण ४ग.ज. त्ता ।२घ. `छत्वद्" 1 (णत्वदृष्टः, उ ८. ग्ना) । ४ व. ऊ. वामि । ५ व. ड. “दृस्यभा ह क्कयु । ७ क्ल. °रिरिह। ८ ख. ग्यन्त्यां त°। भलनस्वद 1२०८ ग. क्ल. स्वप्नुभाः । ११ ग. °्वं। १२ ख. ग. म्मध्ये स्थाः द. छ. भनोत") १४ ज.क. नावे | एन ग, परेव ।१६ व, ड, न. श्वि अह्च । १७ ध्‌. "तन्वे मेः} दविवीयप्रकरणम्‌ २}-आनस्दगिरिकत भेकासंवखितश्चाकरेभाष्यसमेता 1 ६९. र 9 दा श्रतिः 1 त्तया तस्ररया न्यायसिद्ध स्वप्नमिध्पाल्वमनुवदन्या त्प्रतिपादितमपि प्रकारितमिष्यते । <५५। च शचं तेगुक्तेम्यां प्रतिपन्नं स्वभ्रमिध्पालमिति दष्न्तासीद्धि रित्यधेः ॥ ३ ॥ | तःस्थानान्त्‌ नदना वस्माजामारत स्मतम्‌ । यथा तत्र तथा स्वम र्वृतत्वन दर्त्‌ ॥४.॥ जाग्रदददयानां भावानां वेतथ्यमिति परतिज्ञा । इश्यत्वादिति -देतुः स्वमद्श्यभाववादिति दृष्टन्तः । यथा तत्र स्वन्ने इडयानां भावानां वेत्य तथा जागरितेऽपि इषयत्वमविशिष्टमिति देतूषनयः + तस्माज्नागरितेऽि -.वंतश्य स्मतभिति निगमनम्‌ । अन्तःस्थानात्सहतत्वेन च स्वसपहश्यानां मास्सर्नं जाग्रदददयेभ्यो मेदः । दृडयत्वमसत्यत्व चावेद्चिष्टमुमयत् ,; ४ ॥ उक्तन्य।येन दृष्टान्त सिद्धे फलितमनुमानमाह-अन्तःस्थानादिति । भदानामेयत्न सृचितमनुमौनमारचयपि-जाग्रदिति । तृतीयेन पदेन पक्षधमैसवं श्धप्तस्य हेतोर्ध्यत् दर्णयति-यर्थो) । दवितीयेन पदेन प्रतिकूल्पमाणापावसुचकं प्रतिज्ञोपसंहारचच्नं निगमनं शुत्रितमित्याह-तस्मादि ति । सवेदरेतेतथ्यतरादिनां केन वियेण प्चसपद्कनिमा- गकिद्धिरेयाशङ्कयान्तः स्थानान्त .संबतव्ेन भिद्यत इयत्र विवक्षितमथमाह-अन्तःस्था- नादिति । स्वम्नद्दयानामन्तःस्थानं सवतत्वं च न तथा जा्रदुदटहयाना. तेनो च्तदेशायभ्प- वराततेषां तेभ्यो मेषम्थं स्फुटम्‌ । सिद्धं हि ये.म्यदेलाद्यभवेन स्वभ्रस्य -मिध्पात्रमिते संप- षत्वम्‌ | जागप्तिस्य पुनरुचितदेशादिसद्धावादर्धकटभिध्यालमिति प श्चत्वभियथेः । तेद (५ (५ सवथा वैषम्प्राददष्टान्तदाष्टीम्तिकभावासिद्धि रेव्यादाङ्कयाऽऽद-दश्यत्वपमिपि ॥ ४ ॥ स्वपजागारतस्थान हकमःहुर्भन वणः । _ भेदाना हि समसेन भरसिद्धनंव हेतुना ॥. ५ ॥ प्रसिद्धेनैव भेदानां प्रह्यग्राहकतवेन- .हेषुना समत्वेन स्वञ्जजामरितस्थानः 9 = ®= ५५ य = ~ यरेकत्वमाहुविवेकिन इति पूवेभमाणसिद्धस्येव फलम्‌ ॥ ^ ॥ १ "च. ज. °संद्धस्व०। २ व. (दपि प०। २ ख. श्थाऽगि श्रः । ४ च. "ह्द्धिरिः ५५. इ. च. ज. इ. तथा जाग ! ६ क्ल. तेदः । ५७ क. ननवचयव्‌ । < खनरषन ङ. ज, "सत्थं चा । ९ छ. "मानं रः । ९० छ. व्याप्यस्य । १९.ग.- छ. इय, स॒थित । १२ घ. > देतीयेन पादेन प्रतिकृलप्रभवि" । १३ छ जोषणेन प १४ ह, हय, स्फटमि । ९५ क “रति स्था । १६ क. योरेकपत ७० , . सगौडपादीयक्रारिकाथवेवेदीयमाण्डूक्योपनिषत्‌-- [ मेतथ्यार4- स्वभ्ैवजागशतिस्य मध्यात स्वभ्ननिद्रायुताविद्ादौ ` जागरिते .स्वभ्नशब्दप्रयोगो युक्तो भवत्याह-स्व्रमेति । उभयतरैकत्वं विद्धदभिमतमियत्र हेतुमाह-मेदानाभिति । भेदय भिद्यमाना मावाः | तेषामवस्थाद्रयवर्तिनां श्रयत्वं म्राहकत्वमविशिष्टम्‌ । तेन ददयत्वनं हेतुना प्रसिद्धमेव तेषां भिध्यासरेन समतवं तन स्थानयेरेकरू त्वं विते किनामभिप्रेतमिति यत्पू- वैमनुमानास्यं प्रमाणं सिद्ध तस्थेव फं साचनस्थानद्रयाविगेपरूपपमनेन शेकिनोक्तमिति छे।कयोजनया दशेयति-प्रसिद्धेनवेति ॥ = ॥ आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ॥ वितथः सदृशाः सन्तोऽवितथा इव ठक्षिताः ॥ & ॥ इतश्च वैतथ्यं जाग्रद्द्यानां मेदानामाद्न्तयोरभावाद्यदादावन्त च नासि वस्तु मगतष्णिकादि तन्मध्येऽपि नास्तीति निथितं कोके । तये ज्र. दृष्या भदाः । आद्यन्तयोरभार्वाद्वितयेरेव मृगनुन्णिकादिभिः सदश्चस्वाद्धितथा एव तथाऽप्यवितथा इव रक्षिता मढेरनातमविद्धिः ।॥। ६ ॥ ' -जाप्रदुदद्यानां भावानां मिथ्यात्वामदयत्रानुमानन्तरमाह-आद्ाविति । यदि जाम्रदू- ~ ट्या भावा भिथ्यालेन प्रसिद्धस्वभ्रादिभिः समत्वान्मिर्ध्यो कथं तहिं तेषां कटः सन्पटः सननियमृषल्वेन प्रतीतिरियाश्नङ्कथ।55ऽह---पितथरिति । प्रकृते जाग्रन्मिध्यावे हेत्वन्त- स्परत्वं श्ेकस्योपन्यस्यति-- इतश्चेति । विमतं भि्ाऽडदिमचादन्तवच््रस्स्वभ्रादिवदि. दथः । उक्ताचुमानिद्रषटेनने व्याति कथयति-यदादविति । यदादिमदन्तवच तन्मिथ्या यथा मगत्ष्णिकादी्य्थैः । व्या्तिमतः साधनस्य पक्षघधर्मतोपन्य।सेन प्रतिज्ञोपसंहारश्िनं निगमनं दशयति-- तथति । अनुमानस्य चटादिषु सर प्राहकप्रच्यक्चत्रिरोधमाद्चङ्कष सद्न्धवनगरमितिवत्तस्याऽऽपतिकसत्यविक्यसरान्मैवमिःयाह-तथाऽपीति ॥ ६ ॥ सभयोजनता तेषां स्मे विप्रतिपयते । तस्मादायन्तवत्सेन मिश्पैव खदु ते स्मृताः ॥ ७ ॥ स्वप्नदस्यवल्नागरितद्यानामप्यसस्वमिति यदुक्तं तदयुक्तम्‌ ? यस्मा ९ ग. "नत्जागे९। र व. ज "त्यादिना? । २ स. “धरन स्था + ४ म. ज. न्च, रनद ५७ श्य.नामार। ˆ कल. "कयद्वे । ७ छ. ध्यात” । < ख. गहि व ।९ छ. सते च्छो । १० घर-ङ. ज. “्यायन्तव । ११ कृ. "नजडिद्धे। १२ छ. "दृावन्त इति । १३ ऊ. “न्वने निः । १४ क, स्वसाधक० । १५ क. "स्तं दधः | शेष्छम, ४ अ, ह, सस्थत्यति $ हितीयप्रकरणम्‌ २] आनन्दगिरिषत ेकासंवङ्तक्षकरभाप्यसमेता । ७१ ज्जा्रूया अन्नपान बाहनादयः ्षुत्पिपासोदिनिषत्ति कुबेन्तो गमना- अमनादिका्यं च सप्रयोजना दष्टाः । न तु स्वयह्श्यानां तदस्ति । तस्मा- 3 9 भन तस्वेखद्र्यवजञ्जाग्रद्‌ हृश्यानामसं्वं मनोरथमान्रमिति । कैन । कस्मात्‌ । यस्मा- त्सपरयोजनता टरा याञन्पनादीनां सा स्वम विभतिपद्यते । जमिति हि क्त्वा पीत्वा च तुपतो विनिबसिततुट्सुप्तमात्र एव भुटिप्पासाच्रातेमहोरात्रोषित- भभक्तवन्तमात्मानं मन्यते । यथ। स्वन्ने भक्त्वा पीरवं चातप्रोस्थितस्तथा तस्माज्जाग्रददद्यानां ` स्वम्ने विपतिपचिदष्ठा । अतो मन्यामहे तेषामध्यसचर्व स्वप्नषटश्यवद नाशङ्कनी यमिति । तस्मादाच्रन्तवच्वमुभयत् समानमिति मिथ्यब्‌ खद ते स्थताः ॥ ७ ॥ स्वभस्य मि्पालमाघन्तवस्वानन मवति किं त॒ फङपयन्तत्वामाबाजगर्तस्य _ फ पर्मन्तलान्न मिध्यात्रमिदयाशङ्कव,ऽ5ह - सप्रयोजनतेति । फरपयन्तताराहिलयोपाषे साधनन्धापकतरे फकितमाह- तस्मादिति । जग्रदृदस्या मावा बैर्हुकखा गृह्यन्ते । छेकस्य उपाव मुपाश्याश्षङ्कष्थ।पवति-- स्वप्नेति । जाप्रदूढस्यानामिव स्वभद।नामपि तुल्यं सपयोजनखभित्यपथरसंमभभारङ्कषाऽऽह-- न स्वित्ति । अनुमानस्य सोपाधिकलेना- साधके फःठितमाह--तस्माद्विति । हेतोः सोपाधिकत्वं दषयति--तशनेवि . 1 साधनन्यध्यादिदोषाद्ते नेपाधिनिरसनं सुदाकमिह--कस्मादिति । फठ्पथन्त- < १ [ (प | (५ ता्िरहिोपायेः साधनव्या्तमाह-यस्पादित्यादिना । तामेव विप्रतिपत्ति प्रकटयति- जागस्ति शति । उक्तमर्थ दृष्टन्तं स््टयति-- यथेत्यादिना । उपाधेः साधनन्यः कि निगमयति-तस्मादिति । हेते: सोपाधिकः्बामवे फडितमह--अत इति । शतुदयमुष- संहस्ति-- तस्मादिति 1 ७ ॥ अप+ स्थानेधम। ह यथा स्वगनिगाहनाम्‌ । तानयं गेक्षते मत्वा भवेह सुशेक्षितः॥ < ॥ स्व्रजाग्रद्धेदयोः समत्वाज्ज्रदेदानामसच्वमिति यदुक्त तदसत्‌ ॥ _ _ __-__--~------------------_-~~-~ १ छ. “सानि? । ई "जनता ₹० । ३ च. “सत्यत्वं म । ४ "क. तत्र क. 1 ५ छ. र प° | ६ क. त्वा चात्तभ। ज्य, "त्वात । ७ छ. मनुभु । ८ ख. त्वाचत्रुः। घ. क. श्व, "त्रा त । ९ क. "ऽपि विः; १० च. दुस्यतेऽनोः । १९ म. क. बहुगुक्त्वा। ६९ ख्‌. मषपाद्य० 4 १३२ ज. इयानांतु ।६४ क वपित्याज? | १५ छ. (कत्वे ॥ ६६ कर ततनेवि 1 १७ क. शत्या्तङ््याऽऽइ 1 १८ क. हहसापा । ल- ग स. हितत्वोपा ! १९ छ" प्िरुडमा० { २० क० 'नस्फुटय । २१ ^ देतोरेषा० 1 २९ क, यदैव ७२ . स्गैडपादीयकारिकाथनवेदी यमाण्डुक्योपनिषत््‌- [ वेतथ्यार्धं - कस्मात्‌ । दृष्टान्तस्यासिद्धतवात्‌ । कथम्‌ । न हि ज्रद्दश णएवेते मेदाः स्वपे द्यन्ते । फं तर्हिं । अपुब्ं स्वम पश्यति चतुदंन्तमजमारूढमष्टभु जमा- त्मानं मन्यते । अन्यदप्यवेभकारमपुत पक्ष्यति स्वप्ने । तन्नान्येनासता समनिषते सदेव । अता टृषछटन्ताऽसद्धः तस्मात्स्वप्नवजञ्जाग।रेतस्यासच्वामत्ययक्तम्‌ । तरं | स्वप्ने इष्टमपुभं यन्मन्यसे न तैत्स्वतः सिद्धम्‌ । किं तर्हि । अपूतरेस्थानि- धमो दि स्थानिनो द्रष्ट हि स्वप्नस्थानवतो धमः । यथा स््रगानेवासिना- मिन्द्रादीनां सहस्राक्षत्वादि तथा स्वप्नद स धपृव्र{ऽयं धमः । न स्वतःसिद्धो द्रष्ः स्वरूपवत्‌ । तानेवेभक्रानयुवान्स्नचित्तविकर्पानयं स्थ।न। स्वप्नदटकस्वप्न- स्थानं गत्वा मेक्षते । यथेह खोक सुशिक्षित देश्चान्तरमामस्तन मार्मण देना न्तरं मत्व तान्पद्‌।थोन्पर्यति तद्रत्‌-। तस्माद्यथा स्थानिधमांणां रञ्जुसपेमृगत्‌ ष्मिकादीनामसततवं तथा स्वप्नदरयानामपव्राणां स्थानिधमेत्वमतत्य प्रच्वपतो न स्वप्नदृष्टान्तस्यासिद्धत्वम्‌ ॥ ८ ॥ दृष्टान्तस्य साध्यविकल्त्वं शाङ्कत्वा प्ररहरनत--- अपुत्र गिति | स्था स्वर्मनिवसन- श्चौखानामिन््रादयीनां सदसक्षत्वादिधर्मस्तथा यदिदमर्पवेस्वप्नदक्षनं मन्यते तदपि स्थानिनः स्वप्रस्थानवतौ द्रष्य घमः | तन दृष्टत्रात्तस्य मिथ्पात्वक्तद्धारयशथः | कथ तरनव दृष्टत्व तत्राऽऽह-तान यमिति । यथत्रेह ठ्पवहःरमूमो रुरिक्षितो श न्तरप्राक्षिमगस्तेन मर्गिण देश्यान्तरं गत्वा तत्रलयान्पदःथीन्वीक्षते तथाऽयं स्वप्द्रष्टा स्वश्नगतन्पदार्धान्यथो- ्तपरकारान्प्रतिपदयते । ततश्च स्वनप्नघ्य स्थानिषमवाद्रग्नपैपाद्िन्मिध्यणतरनिन्यप्रैः | छेोर्दैन्यावय।माशङ्कासुपन्यस्यति--स्वभ्नेतिं । समस्रमायन्तवच्छरादि । अनुमानसिद्ध स्याधस्याुमानदेषो क्तिमन्तरेणासच्छमयुक्तमिति प्च्छति--करस्मादति । व्यान्निमूर्भिं दूषयन्ब्या्तिभङ्खं दोषमाद--दृष्ान्तस्येति । असिद्धत्वं प्रश्नवृतव्रकं विशदयति-- कथमित्यादिना । आरवदशनमेव विद्रणोति--चतुदंन्तपित्ति । अन्यदपि निने. त्वादि । दृष्टान्तस्य साघष्यविकठःमर सिद्धे प्रागुक्तुमानानुपपत्तिरिते कख्तिमाह-- तस्मादिति 1 ` द्छन्तासिद्धं दषयन्ननुमानं साधयति -तन्नेति । तप्कि- ग. व ङः. च. छ. "दन्ते ग । २ च. तान्ये 1 ३कर. दत्रातौ इ । ४ क्र. तज स्व" । ५ के. तत्त॒ स्वतः! ६ख. च. छ. ज. क्ष. 'वनत्यपुरवे स्थाः ७ षव. इ. च. ज. अ. "वस्व । ८ क. "काश्चन 1 ९ ज. नयस्व । १० ज. न्च. “क्ितंदेः । ११ व. ड. च. ज, षहा. त्वा पल्य । १२ व. ङ. ज. श्णां च स्थाः । १, स. (लाक्षादि? । १४ क. एर्वे स्व^। १५ °ति । तथे? ॥ १६ क. प्न । १७ छ "सर्वर । १८ छ. "कस्य त्या | १९. &. छ. क्ल दिति । अ? । ० कृ. पूव द“ | २१. ज. नुपम" | द्वितीयप्रकत्णम्‌ २] आनन्देगिरिकतगीकासंवलितश्चक्ररभाष्यसमेता । ७३ 2 सवमात्रतः .सिंद्धं परते वा| नाऽऽयः । , जडस्य -तदयोगादियाह-न तदिति । दितीग्रे तन्मिध्यार्वेभियमित्रेय . प्रश्नपूवैकमाद्प्दमव्रतारयति--कि तर्हीति. । तद्रतान्य- क कराणि म्याकरोत्ति- स्थानिन इति । अपृवैस्वप्रदसेनस्य - स्थानिवत्वं दन्तेन साध- यति-यथेत्यादिना । अपूर्वद्ैनं स्र्भषषरमेऽपि चेतन्यवक्कि न स्यादिव्याशङ्कषं बाधोपर्ग्पेभेवभिल्याह-न र्त इति । उत्तरार्थः विभज्ते-तानित्यादिना । अपृचौभां स्वप्रद्दयानां स्थानिषग्रेऽपि किमायातमभित्याराङ्कवाऽऽह-तस्मादिति 1 स्वभद्टान्तस्य सान्यविकङ्लामावं निगमयति-अतो नेति । पूवेस्यापुतैस्य वा स्वक्नदसेनस्य स्वपद्- छटुधमत्मेन तदवि्या विरितत्वाद्‌ दानत साध्यसंप्रतिपत्तेस्तथैव जाग्रद्धेदानां मिध्थात्वं युक्त~ मिथः ॥ ८ ॥ अ | | स्वभवृ्त(पि ववन्तश्वेतसा क्लिप वसत्‌ । बहिभेतोगरहीतं संकटं पैतथ्यमेतयोः ॥.९ ॥ उयपुषैत्वाशङ्कनं निराचछत्य स्वमदृ्टान्तस्य पुनः स्वमतुरयतां जाग्रदेदानां भपश्चयनाह--स्वमवृत्तःवरपि स्वम्रस्थानेऽप्यन्तश्चेतसा मनोरथसंकल्पितमर्सत्‌ } सविल्यानश्चरसमका खमेबादयीनात्त्रैव स्वमे बहिभेरवसा शृहीतं चक्षुरादिदरारेणो- वृग्धं पादि सदिस्येवमरत्यमिति निधितेऽपि सदसद्विभागो इषः 1 उभ- योरप्यन्तर्हिषेतःकरिपसयोैतथ्यमेव चट्‌ ॥ ९॥ | आश्रदु्यारना मि्यासं तेयु सदसद्विमागप्रतिमानविरुदरमिवयाश् कथ दशन्तेन समा धत्त--स्वश्रटृत्ताविति । छोकस्य तत्पयोथमाह-- अपुवेत्वेति । -स्वप्नदर्न्तस्यापृवेदच्व ~ ख. छ. ह्य. स्वतः। २. सिद्धिर्िवापः । देछ-ज.- क्ष. "द्ध किंवा पः.! ५ ख, ड. ज. ज्य, श्त्वरिद्धिसत्यिः । ५, ड. इ. रवस्य ख । दग. क्ष" ^ति,। तथे", ७ ज. श्वद्व 1 < छ, व्दष्ट्य। ९ज चते क्तिः । १० क गति । अपुरस्णन । १९१ कर °त्ित्बा° । ९.२ घ. च. ° त्ाऽप्य्रन्त^ 1.१३ ज. क्च. -व्प्यन्त्‌ । १४ चन ज. क्ष. "द्पितमस ˆ 1 १५ च, ज, ऊ, द. "श्वेतसाः ग + १६ च, त सदसतेर्वित५ ष्ठम्‌ ॥ ९ ॥ १७ स. “सिं द्धा? । १२८ ज. ^सत्कल्गननि । २९ घ्र. ड. च.क. - °्कल्पनान ` । २० च. न्त स््रष्च “४ २९१ च. "मेव. द्‌ । २२ न्व. "तस्नांशृ । २२ छ श्सल्वमि? । २४ च. "ततया, वैत ° ५ च छ. च, ज. ह्य. “श्र ॥ ९.॥ अ? । २६ घ. ज. मिश्चात्वे° । २५७ ज. 'इौनात्पयुः । ९८ घ. ्नवत्पयु° । २९ च. ज, नेपू॑स्य । ३० ख. वस्यापुस्य । . १९ । ७४ सगोडपादीयकारिकाथवेवेदी यमाण्टूक्योपनिषत्‌-- [ वेतथ्याख्यं- (, + ^ विरेषेऽपीय्थः । असत्वं परमार्थसद्विकक्षणत्वेन मिथ्पात्वम्‌ । तत्रापि तर्हिं विभागप्र- तिभासविरोधाक्कुतो मिध्यात्वमिष्याशङ्कवय बाधाविल्े पदियाह-उभयोरिति ॥ ९ ॥ जाग्रदब्ावँपि तन्तश्वेतत्ता कल्पितं त्वसत्‌ । बहिश्वेतोगरहीतं सय॒क्तं वेतथ्यमेतयोः ॥ १०॥ सदसतोर्वेतथ्यं युक्तम्‌ । अन्तबेहिथेतःकर्पितत्वाविश्चेषादिति । व्याख्या- -तमन्यत्‌ ॥ १० ॥ दा्टन्तिकमाह--जाग्रदिति । यक्तवे हेतमाह- अन्तरिति । शछोकस्थानामश्च- रणां व्यासूयानमनपेक्षितं व्याख्यातप्राथत्वादियाह-- व्याख्यातमिति ॥ १० ॥ उभयोरपि वैतथ्यं मेदानां स्थानयोर्यदि ॥ कं एतान्वुध्यते भेदान्को वे तेषां विकल्पकः ।॥ ११ ॥ चोदकथाऽऽह--स्वमजाग्रत्स्थानयोमेदानां यदि वैतथ्यं क एतानन्त्हि- अतः कररिपतान्वुभ्यते । को वे तेषां विकरपकः । स्मृतिज्ञानयोः क आलम्बन- मित्यभिभायः । नं चेन्निर(त्मवाद्‌ इषः ॥ ११॥ | च । १२ क त , सवेमिथ्यात्े प्रमातुप्रमाणादिव्यवहरानुपपस्यै विशेषमाक्षङ्कते---उभयोर्ति । ^| कतृकरर्णन्यवस्यानुपपत्याऽपि विरधोऽस्तीयाह--को बा इति । मिकल्पको निर्मिति यावत्‌ | छोकस्य चोयपरतवं प्रतिज नीते-- चोदक इति । अक्षरयोजनथा प्रथमाथौ- ध 9 ० भ „० ६.९ (^ वः पत्तिकिरोधं स्फोरथति--स्वभ्नेति । चतुभेपादमबतार्यार्थपियन्तरविसेधं स्फुटयति-- ४ क / (+) (4 | ९ को व तेषामिति । कर्ता दि पूव्भूते स्मृता तजातीयाजििनीति ईन समव्यनुभवा- शरयक्लिपेण कतरक्षपेः विवक्षितस्तथा च कर्न दिव्यवहारानुप यतिः स्थमिथ्याले दुषे।रे~ [| ॐ ४ ¦ य | यै यथः । योऽष्वातमं प्रमाता यश्चाधिदेवं करवश्वरस्तातुभावपि भिष्येयङ्गाकारास्ममानादेरद्ल्- भिध्याराङ्काऽऽह--न चेदिति । यदि प्रमाता कती वा नेष्यते तर्हि रा "क ---~ "~~ ~~न ˆ १ च, ङ. ज. असत्यात्वं । २ क्र. श्यति । ३. ज. $. ग्वव्यन्त। ४ च, ज, छ. <टिग्तमस | ५. ज, इ. प्सा मृ । दष. ज. श्च. तं हि सत्छदसतोर्भेतथ्यं युक्तम्‌ + ५ ख. घ. ङ" ज. न्त इति । < च. “ध्यं तिक? ९च. नो । १० क. ष्टः स्थादते प १६६१२ गज. क्ष. त्याऽी विसोमा । १२ ख. व. ङ. छ. विरोधमा० । १३. छ. क्ष. तका्ैक^ । १४ ख. ब. ङ. ्णकार्यव्य° { १५ ज, स्फोटय । १६ ख. ग. घ, श्वं स्फोर०। ३५ क. शनुवृत्तं स्म । १८ क, "तेऽनुस्मृ । १९ व, ण्दैवक° | २० घ, ्सुत्यत्वापि° | दवितीयप्रकरणम्‌ २] आनन्दगिरिङुतनीकासंवखित्चाकरमाष्यसमेता । ५. 1 ध ध । र स्म्यमिष्टमेवाऽऽपयते । न च सेदेषचु शक्यत अत्मनिराकरणस्य दुष्करवानिराकरस्वाऽ७- प्मत्वादित्यथेः ॥ ११ ॥ ५ कल्पयस्यात्मनाऽऽत्मानमात्मा देवः स्वमायया । स एव बुध्यते भेदानिति वेदान्तानिश्वयः । १२ ॥ स्वयं स्वमायया स्वमात्मानमास्मा देव॒ आत्मन्येव वक््यमाणे गेदाकारर कर्पयति रज्ज्वादाविव सपादीन्‌ । स्वयमेव ओ तान्बुध्यते भेदास्तिदरदेबेव्येवं वेदान्तनिथ्यः । नान्योऽस्ति ज्ञानस्मत्याश्रयः । न च निरास्पदे एव ज्ान- स्मृती वैनाक्चिकानामिवेत्यभिमरायः ॥ १२ ॥ कतैकायीदिज्यवस्थानुपपत्तिं परिदरति-कर्षंयतीति । करणान्तरं व्यवर्च््छिनत्ति- आत्मनेति । कमीन्तरं व्यावतैयति-भात्मानमिति । कत्रेन्तरं निवास्यति-अत्मेति १ तस्य योतकान्तरपेश्चां प्रतिक्षिपति-देव इति । विकवतवाद्‌ योतयति-स्वमाययेति ॥ सर्वस्य मिथ्यात्वेऽपि यया विंकल्पितमेदानुरोधेन कलुत्वादिव्यव॑स्था सिध्यतीति मावः | प्रमातुषमाणादिन्यवहारानुपपात्तं प्रलाह-स एवेतिं । एकस्मिनेवाद्ितीये प्रतीचि वस्तुनि काद्पनिकमेदनिबन्धना सर्वा व्यवस्थत्यत्र प्रमाणमाह-इति वेदान्तेति । यथा षछ्धय कुङारोऽधिष्ठाता मृदोऽन्यो दृष्टो न तथेहान्योऽधिष्ठाताऽस्तीत्याह-स्वयमिति ॥ यथा तत्र मृदारूयमुपादानमधिष्ठ तुरन्स्दधिगतं न तथं ऽजान्यदुपादानमस्तीत्याह-स्वमाटपानमिति ॥ तत्न च घटं कुर्वतो भूभागो मबल्याधौरो न तथेहाऽऽध योऽन्यो ऽस्ीव्याह-आत्मन्येवेत्ि ! प्रिणामवादं व्यावत्य विवऽवादं प्रकटयितुं स्वमायय्युक्त॒तत्र॒टष्ान्तमाह-रञ्ज्कादषए- विति । मायद्भारेण चिदात्मनो जगन्निमौतृत्वमुक्ता तस्यैव बुद्धिपरपिनिम्बितस्य प्रमातु- त्रमियाह-- स्वयमेव चेति । न च प्रमातृत्वस्य तािकत्वं रञ्ज्वादौ सपीदिदशेनवंदेव मिथ्यालनिधीरणादिवाह-तद्रदिति । कगौदिभेदस्य ` प्रमा्नादिभेदस्य च मिथ्यात्वे नेद १३ नानाऽस्तीलयादिशुति प्रमाणयति-इत्येवमिति । स प्वेयेवकारारथमाह--नान्यो ऽ १२ (६ स्तीति । य जगत्छष्टा यश्च प्रमाता ततोऽन्यो ज्ञानस्य स्मृतेश्ाऽऽश्रथो नास्ति । चेतनभेदे मानामावादनुमवस्मृयो ैकाश्रययस्य मरसिद्धलादितयथेः । ज्ञानस्मृयोराश्रयेक्षा विषयपेश्ता वा न।स्दीलाशङ्कबाबाधितप्रसिद्धिविरोधान्मैवभियाह--न चेति ॥ १२.1 ~ न्न १ क. तदद्ष्ठं। २क- नि क | ३ क. “मात्मदेहः स्वः ।४ छ. च तास्त । ~+ क. ॥ि | *। क [अ ०। ° दितिकर्त्र? । ६ ज. मायावि" । ख. म. छ. क्च. मायाक 1 क. नवहार ‡ सि? । ज. ग्थाऽन्य | ९ क. श्वारस्तथे° । १० ख. 'स्तीडइ । १९ ग. सष. ° तिव । १२ क, ^ते ऽ~ न्यज्ञा° १६३. छ. “त्वपर । ह ७६ सगौडपादीयकारिकाथर्रवेदीयमाण्टूक्योपनिषत्‌- [ वैतथ्याख्य-- विकरोत्यपरान्भावानन्ताश्चचे व्यवास्यतान्‌ । नियतश्च बहिश्चत्त एवे कत्पयतं प्रभुः ॥ ३२ ॥ कषैकरपयन्केन भरकारेण कस्पयत्तीत्युच्यते । विकरोति नीना करोत्यपरा- छीकिकान्भावान्पदाथीडज्ञब्दाद नन्यांश्वान्तधित्ते वासनारूपेण व्यवस्थितान- व्याङृतान्नियतांश्च पृथ्व्यादीननियरताश्च करपन(ना)कारन्वहिच्त्त; सस्दथाऽ न्तश्ित्ता मनरथादिलक्षणानित्येवं कल्पयति । भशुरन्वर आतस्मत्यश्ः । १३ ५ प्रकृता कद्पनायां विवक्षितं क्रममुपन्यस्याते-बिकरात[ति । निवतश्वितिं चका =^ {4 (५ ^< # (न = ०५ [ रादनियतांश्चेति विवक्ष्यते | प्रतिपित्सितक्रमप्रतिप्यथ पृच्छपि-सक्रसपयननिति । शका क्षरयोजनया बुमृस्सिंतं : क्रमं॑प्रया्य[याति- उच्यत इत्यादिना । अन्याश्रेति 1 काख्ीयानिति यावत्‌ । चित्तमध्ये वासनारूपण व्यव्थित॑न्‌ । अनमिग्यक्तनामखूपलतेन ग्यवदरायेोम्यत्वमाह-अनव्याकरतानिति । कस्पन।कैठन्विदयुदादीनश्थिरानियथैः } बहदि- धित्तो बहिमखो बाह्यान्व्यवहारयोग्यान्पदाथीन्कलपयति| अन्तधित्तस्तु तेम्धो ्यैवत्तबुद्धिम- नेरधौदिरक्चणाना्दैन्यवस्थितान्मावान्व्यवहूरायोग्यान्कययिखा पनि्महिन्यवह।रयेम्यताये कल्पयतीत्यर्थः | एतदुक्तं भवति ¦ यथ। छोके कुटाख वा तन्तुवाणे वा घटं पटं वा कार्य चिकीषरादौ ग्यवरहशियोग्यां व्यक्ते बुद्धावाविभोग्य पशवात्तमेव बहिन।मख्पाम्यां सपादयतति २३ तथैवायमादिकतोऽ मायाखक्षणे स्वचित्ते नामर्ः म्पामव्यक्तरूपेण स्थितान्लष्टन्यपदा- थौन्प्रथमं सिसृक्षिताकारेणान्तरविंनाम्य पशवाद्रहिः स्ैधतिरयैत्तसा्रार रूपेण सैपादयतीक्ति कल्पनायां क्रमाधिगतिरिति ॥ १३ ॥ चित्तकाला हि येऽन्तस्तु द्यकालाश्च ये बहिः । केष्पिता एव ते सः विशेषो नान्पहेतुकः ॥ १४ ॥ स्वप्नवचिर्तपरिकरिपतं सर्वभित्येतदार्ं्धन्यते । यस्माच्वित्तपारेकस्यि- १७ संक । २ च. तीत्येबेत्यु । ३ ज. नाक} ४ च. ठादूबहि- । ५ मर ्यांविः। द्म. ङ. "तिपत्षि। ५ क. ग. धव. ङ. गविपित्सिर 1८ ऊ. गति कः घ०।९ब्‌, ङः, ज. ` त्ितक्र° । १० क. "तानभि" । ११ क (ह.र्यो०। १२ ख. "्काठीनान्वि। ९३ क~ “मुलान्वाह्यः° । १४ के. व्यार्त्ु> । ५ व. ड. ज, क्ल, "थाना १९६ क, श्त्मम्यकवर १७क.घ.ज. हरये)“ । १८ क, न्नर्व्य ¦ १९९छ. ष, द कार+॥ २० ख,ग, च. ज. : ज्ञ. हारय ° । २९ ज. भचितेना । २२९ क. "पत्ति्ा २३ छ, °तक० | २४ ड, न्त्ये त । २५ क. क्ष. “डते । द्ि्तयप्रकरणम्‌ २] आनन्दगिरिषृतटीकासंवछितक्षांकरमाष्यसमेता । ७\ॐ तैमेनोरथादिलक्षणेभित्तपरिच्छे्रवरक्षण्यं बाह्यानामन्योन्यपरिच्छेत्वमिति सष न युक्ताऽऽश्खग । चित्तकाला हि येऽन्तस्तु चित्तपर्च्छि्याः । नान्यशचित्तकाल- चयतिरेकेण परिच्छेदकः कालो येषां ते चित्तकाखाः । कस्पनाकारू एवोपल्छ - भ्यन्त इत्यथः । द्रयक्रालाश्च भेदक्ारखा अन्योन्यपरिच्छ्याः । यथाऽऽगोदो- इनमास्ते यावदास्ते तावद्वा दोग यावद्भं दोग तावद्ःस्ते । तावानयमेतष- वान्सं इति परस्परर्परिच्छचपरिच्छेदक्त्वं बाह्यानां भेदानां ते दय- काराः । अन्तथित्तकाखा बाह्याश्च दयकाराः करिपिता एव ते स्वे । न बौ दयो द्रयकारत्वविशेष; कटिपितत्वग्यतिरेकेणान्यदतुकः । अत्रापि हि स्वप्न - दृष्टान्तो भवत्येव ॥ १४ ॥ | कलितानां कलसनाकाखादन्यस्िन्काठे सच्वाभावाजाग्रद्धावानां च कलत्पनंकारत्का- ान्तरेऽपि प्रयभिज्ञया सत्वावगमादनुपरन्नं तेषां मिध्यालमिवयाशङ्कन्यऽऽह-चित्तेति ६ थे करपन।काटमाविनो भावा मनस्यन्तवैतरन्ते ये च प्रलयमिज्ञायमानवेन पुत्रीपरकार्डम्ण- विनो बहि ग्पवहरयोगया इदपन्ते ते से कशसिताः सन्तो मिथ्यैव भवितुमहेन्तिं प्रयभिक्गायमानत्वखक्षणो विशेरषष्तु नाकलद्पितत्वपरयुक्तः । कल्पितेऽपि तदङ्रौनादिय्थः ॥ छोकन्यावलयौ माशङ्कां दर्दयति- स्वप्नवदिति | यथा स्वप्ने टृहयमन सर्वं कल्पितं पि्तरेष्यते तथा जागरितेऽपि दृष्ट स्वं चित्तस्पन्दितं तेन कलितं मि्यैवेलेतना्यापे निधौरितमिखन्र देतुमाह- यस्मादिति । जत्ाविदयाविवर्तेन चित्तेन त वदर्््विनिभिता मनेरथदूपा मनस्यन्तरव्तमाना बही रज्जुसर्पादयश्च ते चित्तनैव परच्छिन्ते । ते दि कट्पनाकःङमात्रभाविनो न प्रमीयन्ते | तै; सह वैठक्षण्यं मनसो बहिज)मदरयमानान्। मावानामन्योन्यपार्चछेयलं कारद्यावान्छिनत्येन प्रयमिक्गीगोचरत्वमिति यसमाटुपठम्यतते तस्मादयुक्तं जागरितस्य स्वप्नवन्मिध्य.स्वमिव्यथेः । छोका्रैरत्तरमाह-सा नेति । ये मनस्यन्तर्नोरथद पा भावास्ते चित्तकाखा मवन्तीयत्र चित्तका्छवं व्रिरदयति-चिच्ते- त्यादिना । वाच्यार्थमुकवा विवक्षिताथैमाह-कर्पनेति । द्वितीयपादमवताये न्यकररोतति- द्रयेति । ) मनसो बहिद्पटम्यन्त ते भेदकाढाः काङस्य भेदो भेदकाकः स येषां ते व १ क. बाह्यः कालद्टयत्वः । २ यव. ग्नात्का० ! ३ क. "पमे ते? । ४ व. छ्श््ि~ । ५ ब. ण्हााय्ोर 1 ६ क, °वस्तु* । ७छ, %पि तत्वे तुत । < क्ष. °न्तानि° । ५ डः, ण्नोक्°.। १० छ. “रच्छ 1 ११. °न्तेऽहि? । २२९ के. "ज्ञानगो. । १३ क. येन्द । १४ क. श्टतये विर । १९५ न्ष.येन । ६६ ख. ग. ज क न्न्तेभे०। १७ ध. षांते । नणयय ७८ सगोडपादीयकारिकाथकैवेदी यमाण्डूक्योपनिषत्‌-- [ उेतध्यार्य- तयेति व्युपत्तेः । ततश्चान्येन पूर्वेणान्येनं चापरेण परिच्छेया भिनकालावच्छिन्नतेन प्रय- भिज्ञायमाना इल्यः । प्रलयभिज्ञायमानलमुदाहरणनिष्ठतया सफुटयति-यथोति । आगोदो- हनं गोदोहनपयैन्तमापस्ते देवदत्तस्तिष्ठतीतति प्रयभिज्ञा शेपरत्रेनाभिज्ञोदाहरणीया | यावता काडेनव च्छिनो वतैते तावता कलिनानच्छिनो गोदोहनं निवैतेयत्तीयनेककारावस्थापि- त्वेन प्रत्याभिन्ञापरेषयत्व तस्य ददौयति-याबदिति | याचता क।ठेनायं घटोऽधकरिय)। निवतेयेतुं शक्रोति तावत्ता कचेनावच्छिनः सन्नेष तिषठ्तत्युदादरणान्तरमाह-तावाभिति । परोक्षतया स्थितो यावता कारेनावच्छिनः स्वका4 निवै्यं निद्रेणोयेतावता काटेना- वच्छिनः स ॒त्िष्ठतीत्यपरमुदाहरणमाह-एतावानिति । उक्तेन न्यायेन परेणपरेण च काडेन परिच्छेयत्वं जाग्रदृदयानां भावानःमुपडम्ते काढ्द्वयस्य च परिच्छेदकम्‌ । तथा च ते स्वै भावा बहिदेद्यमाना दयकार्ेन काठ्द्रयेन परिच्छेया भवन्तीखधैः । तृतीयपादं ` व्याचष्टे-अन्तरिति । चतुधेपदा्थमाह-नेत्यादिना । ब्य जाग्रदूदरथेषु बाह्यपदार्थेभर व्यवस्थितो द्यकरार्प्वेन काठ्द्वयावच्छेदेन कृतः प्रयभिज्ञायमानत्वरूपो विरेषोऽन्पहेतुको न भवति । कल्पितेऽपि तथाविधविशेषसंभवादिलयत्र दृष्टन्तमाह-अजापि हीति । ण्यपि सर्वं जाग्रदवेदजात्तं कल्पितं तथाऽपि तत्र यथोक्तो किङिषः स्फुटः सिध्यति सप्ते स्वरस्य भेदजातस्य कञितव्रेऽपि प्रत्मभिज्ञायमानलाञ्जागत्तिऽपि तदुपपत्तेरियधंः ॥ १४ ॥ अव्यक्ता एव येऽन्तस्तु स्फटा एव च ये बहिः ! कल्पिता एव ते सर्व विंशेषस्तिन्दियान्तरे ॥ १५ ॥ यंदप्यन्तरव्यक्तत्वं भावानां मनोवासनामाजाभिग्यक्तानां स्फुटत्वं बौ बहि- शअक्षुरादीन्द्ियान्तेरे भिशेषो नासौ भेदानामस्तित्वदृतः स्वमनेऽपि तथा दषै- नात्‌ । कि तहीन्दरियान्तरङरत ध्व । अतः कर्पित्ता एव जाग्रद्धाना अथि कनि कनि, स्वेप्नभाववाद्‌ातं ।सद्धम्‌ ।॥ १५ ॥ चरै सवे्रजागरिप्योरमयोरपि मिथ्यावं स्फुटास्ुर्दीवमसविभागानुपपत्तेनानिशेषेण भिच्या- तवमिवयाश्ङ्कयाऽऽह--अव्यक्ता इति । ये मनस्यन्तमौवनार्पत्वादस्फुटा ये च मनसो बहिरुपरुम्यमानाः स्फुटा भवन्ति ते स्ये मनःस्परन्दनमात्रत्वेन कल्यिता; । मिथ्यैवान्त- वहिरिन्द्रियमे ःनिमित्तः सछुटत्वास्फुटत्वपिशेषः । न मिथ्यात्वममिथ्यालं वा तत्रोपयुज्यते | १ज. न.-वाप । २ घ. ररिच्छिदया भि क यंथप्यः भ. च. योऽन्य 1 छ. येऽप्य। ४ ङ. च। ५ ल. °न्तश्बाह्याणां वि! ६ क. एवान्तः क०।५७ म. घ. ङ, च. ज्ञ, ध्योर" । ८ ग. ज. “टाव ९ क, "पनेनाविः ¦ १० ध. "सेनो विरोषणामि० । ११ ङ. नति। म । १२ ग, नन्दूमाः। | दितीयप्रकरणम्‌ २1 आनन्दगिरिकरतदीकासंवलिर्तशांकरभाष्यसमेता । ७९ मिथ्याभृतेभ्वपि तद्दनादित्यथः । छेकाक्षराणि व्याकरोति--यदपीस्यादिना मनस्यन्तमैनोरथरूपाणां मावानामव्यक्तत्वमस्फुटत्वम्‌ । तत्र॒ हेतुमाह - मन इति । जचश्ुर।दिप्राद्यवेन मनसो बहिभावानां स्फुटत्वं दृष्ट तदेषाममिध्यावकृतमिति शङ्कं वार - यति- नासाविति । सभ्रसंप्रतिपनमिय्यालेऽपि खरे स्फुटत्वस्फुरटत्वविशषप्रतिमाना- नासी विशेषो मिध्यास्ममिध्यैवं वा प्रयोजयितु भरभवतीाह--स््रप्नेऽपीति | अयं पिं्िषप्त्हिं केन सिष्यतीत्याराङ्कव चतर्थपादाथमाह--फि तदहीति । मनोमात्रसंबन्धा- दन्तमीवानां वासनामान्ररूपाणामस्फुटत्वम्‌ । बहिभीवानीं तु चक्षुरादि बहिरिन्दियसंबन्धा- दुक्तं स्फुटत्वं तदेष विशेषो मिथ्यात्वािरेबेऽपि सिष्यतीत्यथ; । स्फुटत्वासफुटलत्वप्रतिभासभे- दस्य मिध्याल्रेऽपि संमवालागुक्तमनुमानमविरुद्मित्युपसंहरति --अत इति ॥ १९ ॥ जीवं कल्पयते पपं ततो भावान्पयगिविधान्‌ । बहद्यानाध्यासिकश्चिव यथावि षस्तथास्मतिः ॥१६॥ बाद्यौध्यास्मिकानां भावानामितरेतरनिमित्तनेमिचिकतया . कल्पनायां कि मखमिति । उच्च्यते । जीवं हेतुफलात्मकम्‌ । अहं करोमि मम रुखदुःखे इत्येवं- क्षणम्‌ । असैवैरक्षण एव शुद्ध आत्मानि रउञ्वामिव स्पे कटपयते पूवम्‌ । ततस्तादरथ्यैन क्रियाकारकफशरूमेदेन भाणादीननानाविधान्मावान्बाद्यानाध्यास्मि- काव कल्पयते । तत्र कर्पनार्यां को हेतुरित्युच्यते । योऽसौ स्वर्यं कल्पितो जीवः सप्रकदपनायामधिङकृतः स यथाविद्यो यादशी विद्या विज्ञानमस्येति ययावचस्तथावितरैव स्मृतिरतस्येति तथास्मृतिमेवति .स इति । अतो हेतु. कर्पनाविज्ञानात्फरविज्ञान ततो हेतफलस्पृतिस्ततस्तद्विज्ञानं तदथेक्रियाकारक- तत्फङमेदविज्खानानि तेभ्यस्तर्स्मरतिस्तत्स्मतेश्च पुनस्तद्वै नीत्येवं बायार्नी- ध्यास्मिकौशेतरेतरनिमित्तनेमित्तिक मातरेनानेकथा करपयते ।। १६ ॥ मवतु सर्वस्य कदितत्वम्‌ । सा पुनः सवेकंस्पना केन दरेणयाशङ्कयाऽऽह-- गानाय -कमकयनक्ययसककण ९ छ. "ति । येऽपी? । २ ङ. स्त्वं प्र । ३ धज. श्नांचः । ४च. विध्यस्तः ॥. ५ ख, च, ड. छ. ज. "ह्यानामाध्या° । ६ व. "नायाः # । ७ ख. व. ङ - छ. ज. सुखं इभ्ल- [त्ये । च. सुखेत्ये* । ८ क, "नेनैव । ९ च॑. तिसः 1०. स्तथा श्छ "तिश्च । १२ ख. ष. ङ, ज. “ज्ञानमित्ये” । १२ क, “नानि तेभ्भर्तत्स्मतिस्तत्स्मु पश्च पुनस्तः ज्ज्ञानानी° । १४ ज. क्ल, “नामाध्याः । ८० सगौडपादीयकारिकायवेतेदीयमाण्डुक्योपनिषत्‌-- [ वैतय्याख्यं ~ जीवमित्ति । आत्मा हि स मायावशेन. कल्षयनादौ विशिष्टरूपेण जीवं क्पयंति | तत इति । तत्सुषटवा तदेवानुप्राविशदिति श्रुतेः स्वयमेव जीवमावमापदयते । तद्भरेण पुन- नानाविधान्मावाननिर्मिमीति । ज्ञानस्मा वैषम्यात्त्कैस्प्येषु भमविष्ु भेषम्ये पप्रत्तिरियथेः । छ कन्यावत्म प्रश्नमत्थापयति--बौद्येति । ` पदाथोः साध्यसाधनतया स्थिता बाह्याः दुखं दुःखं ज्ञानं रागशचत्येवमादयस्तवाघ्याभिकास्तेधां परस्परं॑निमित्तनमित्तिकताऽस्ति । बह्यानिमितचतीकृत्याऽऽध्यानमिका मवन्ति । तानपि निभित्तीकृत्येतरे जायन्ते । तदेवभितरे- तरनिमिर्चत्या नैमित्तिकतया च कल्पनायां मृ वक्तम्यम्‌ | निभूरकल्पनायामतिपरसङ्गा- दित्यर्थः । शकाक्षसयोजनया परिदरति--उच्यत इति । हेवफखात्मकमि्युक्तमेअ व्यनक्ति-- अहमिति . । हेतुफकभावविकङं परिदैद्धमात्रूपं जीवकल्पनाधिष्ठानं दशये- यति--अनेनेवमिति) । अआरोपस्यायिष्ठानपेश्चाऽस्तीत्यत्र दृ्न्तमाह--रज्ञ्वा- मिवेति } द्वितीयतृतीयपादौ विभजते- तत इति तादर्थ्येन प्रथमं कल्पितस्य भोकतुर्जीवस्य ञेषवेनेव्यथैः | यथपि अवः स्ैकस्पनायां मृरूभृतो हेतुस्तथाऽपि कें तत्र कल्पना- विशेषो विरषहेतुव्यतिरेकेण न संभवतीति शङ्कते-ततरेति । चतुथपदेनोत्तरमाह- उच्यत इति | कलितो विशिष्टरूयेगति शेषः । अधिकृतः स्वामित्वेन सर्वद इत्यधेः | इतिशब्दः शयीकाक्षरधोजनासमात्तिदयोतनाथः | प्रकतकद्पनामेव परप्यति-अत इत्या- दिना । सत्यन्नपानादयुपथोगे वृप्त्यादि मवति । असति न भवतीत्यन्वयन्यतिरेकरूपैन्या- यद्धोजनादिकं हेतुरिति कल्पनाविज्ञानमुत्पद्चते | तत॑स्तुष्त्यादिकं फरूमिति कल्पनाविज्ञानं जायते । तते।ऽपरेद्युक्तयोरुभय)रपि हेतुफख्यो: मृतिरुद्रषति, | ततश्च कठसधनसमान- जातीये करैव्प्रताधिज्ञानम्‌ । ततश्वामिरुषिततप््यादिफलार्थेलेन पाकादिकरिया तत्का तण्डुलादवि तत्फढननिष्यत्यादीनि विंशेषचिज्ञानीद्‌)नि भवन्ति } तते हेत्वादिस्मृतिः 1 तत. स्तदनुष्ठानम्‌ | ततश्च फर्म्‌ । इयनेन क्रमेण मिथो हेतुदेतुमत्तया कस्पना भवतीलयथेः † ॐ प्रकृतां कसनासुपसहर।त-पवामति ॥ १६ ॥ भै. १ ख. घ. ध्यते । तः | २क.ग. घ. छ. न्च. र्त्कलेषः। ३ ग. च. ड. छ. ज, नाद्यत्ममिति । इ, बाह्याध्यालिनिकानामिति । ४ क. सुखदुः ५ ज. < र भैः । ६ ज. श्न? । ७व. याच ।८ख. छंचव । ९ क. ङद्धात्म १० ज. तत्र । १९ क. स्य क | "४२ ग. ˆ षदे" । १२३ घ. विरोषरू° । १४ ड. ति विरे” । १५ ग छ. कष. "कृत्व! सवा० । २६ क, बन्धनं संबद्ध । १५ क, °रपरथो? । म. रस 1 १९८ ख. छ. °दिसभ- । १९ ख. प्राभ्यां यदधो" । छ. "पादो ° । २० क. ®तस्तुष्ट्यादे । २१ व.ङ.ज. द्य. <तभ० । २२ क, "धना । २२ कत्वेपाः । २४ क. “कतत } छ. °्रक्रारान्तरत० | २५ व, ग्टान्यन जनि । २६ ल.ग, ड, छ. ज, "नानि? । ६७ छ. ज, पुम । ` ॥ [ ०९ देतःयप्रकरणम्‌ २} अनन्दगिरिकृतरदटोकासवदलितनश्करभाष्पसमेता 1 ८ १ - अनिश्िता यथा रज्जुरन्धकारे षिकल्िता । सर्पधारादिभिभंविस्तददात्मा विकल्पितः ॥ १५ ॥ तत्र जीवकरपना सवेकरपनामूलमित्युक्तं सेवं जीवकल्पना किनिमित्तेति दुष्टान्तेन भरतिपादयति-- यथा लोके स्वेन रूपेणानिधिताऽनवधारितैवमेवेति, रज्जु्मन्दान्धकारे किः सरपं उदकधारा दण्ड इति वाऽनेकधा विकरिपता, भवसि युवं स्वरूपानिथयनिमित्तम्‌ । यदि हि पुत्ेमेव रञ्ज; स्वरूपेण निधिता स्यात्‌ । न सपोदिविकरपोऽमविष्येत्‌ । यथा स्वहस्ताङ्खरयादिषु एषं टष्टान्तः । सदद्धेतुफलादिसंसारधमांनयेवि लक्षणतया सेन वि्यद्धविक्षिमानसत्ताद्रयरू- मेणानिधितत्वाज्लीवप्राणाद्नन्तभावमेदैरात्मा विकलिपित इत्येष सर्वोपनिषदां सिद्धान्तः ॥ १७ ॥ ` ¦ इदान ज वकट्पनानिमिततं निरूपयति--अनिथितेति । शोकस्य ताप्यं दर्शित कतं कीतेयति--तजेति । पृवेश्छोकः सप्तम्यथैः । जीवकल्पनाय। नित्यत्वायोगात्सनिमि- त्वस्य वक्तन्यत्वात्तस्य च वस्तुत्वे निवृत्यनुपपत्तेः | अधस्तुत्वे च निमित्तत्वासिद्धेजःवक- स्पनाया दुर्वटल्वात्तत्कार्थभूताऽपि कल्पना नावकस्प्यत इक्षङ्कते-संबेति 1 उत्तर््वैनं श्ोकाश्चराण्यवतायं न्याचष्ट--दुष्टान्तेनेति । स्वभप्ताधरणं रूपं रञ्जते तेनेति यावत्‌ [ अनवधारितत्वमेव स्फोरयति--एममेवेति । रञ्जुरेषेयभिदयनेन प्रकरेणेयथं; । उक्ता- नघारणाराहित्ये कारणं सुचथति--मन्देति । पूर्दं॑रज्जुस्रख्पनिश्वयास्रागवस्थायामि- स्यथः । सर्पादिकस्पनायामन्वयम्यत्तिरेकसिद्धमुपादानमुंपन्यस्यति-- स्वरूपेति । एतदेवं ` ग्यतिरेकद्वारा विष्रणोति--यदि ह्यति । देवदत्तस्य हस्तीयवयवेषु तद्रूपेणैव निचितेषु सर्पीदिषि कख्पो यया नोपठम्यते तथा पुरोवर्विन्यपि रज्छस्रूयेण निश्चिते नसो युक्तः" स्तथा च रैऽ्वज्ञानदेयै' स भवती यर्थः । उपपादितं दृ्टन्तमनद्य दाष्टन्तिकमभिदधः- न्चतुधेपादाथमाह--ैष इति । देत॒फठादीयार्दि्धेन कपुत्वमे क्ततवरागदेषादि गृद्यते 1 विष्टक्षणसमेव स्पुटयति-स्वेनेति । अनारोपितेनेति यावत्‌ । विज्ञतेविं्यद्धत्न जन्मादिरा- १ छ. ण्वक.। २ द्ध. °ति चनि०। ३ च. °दे पू । ४ क. “ज्जः स्पेण। धक. "्ध्यत्‌ । स ययास्वः। &ज. क्ष. च दिष्वेवं द्ध 1 ७ क. तद्धे? + < च... क्षणः र्व? । च छ. निमित्तत्वा? । १० ग. ङद्भ्यते । ११ ग. घ. ङ. ज. क्ल. “स्ताव०। १२ ध. दिक 4 १३ ङ. अ. स. °ज्छुरूु? । १४ क. रज्छु्ञाः। १५ क. “व भ । ९६ क, छ. भिद्‌ । ५५. द, एवमिति । ज. एवपपि हे । १९१ ८२, सभडपादीयकररिकायवेवेदीयपोण्डुक्योपनिषत्‌- ` [ वेत्यस्य - हिलयमाकारान्तरशन्यष्वं तन्मात्र्वं॑चेलथैः । तन्मात्रत्वमयुक्तं सामान्यविरेषमावादियाल- इथाऽऽह- सत्तेति | न च तत्रान्यदस्ति सुखमेति मसा विशिनष्ि-अटयेति । सं्चिदरानन्दाद्रयाप्माविद्य।9ठसितं दवैतमित्यत्र प्रमाणं सूचयति--इत्येष इति । अदैत- श्रतयस्ताघत्तैत्रोपरुम्यन्ते यत्र हि द्वैतमिव मवतील्य।घाश्च दैततत्पतिमार्सयोर्भषात्वमावेद- (क्क न यन्य श्रुतयः श्रयन्ते तेन द्वत तच्छं दैतमविद्याविजम्भितमिति प्रमामसिद्धमिलयभ्वः ॥१,७॥ ० निाश्चतायां यथा रज्ज्वां रिकत्पो विनेवतंते । र्ज्जरेवोति चाद्वेतं तद्दात्मविनिश्वयः ॥ १८ ॥ रञ्जरेवेवि निथये सवेमिकर्प.नवचो रज्ज॒रवेति चाद्रेत यथा तथा “ नेति नेति ` इति सवेसंसारधमेगरून्यपतिपादकशास्रजनितनेज्ञानसयालःकक्रतात्म- भिनचयः “ अत्मेपरदं सवम्‌ › ^“ अःरवोऽनपरोऽनन्वरोऽवाह्यः › “ संबा- ह्याभ्यन्तरो कजः `” ^“ अजरोऽमरोऽमतोऽभमय एक एवाद्यः !‡ इति-1 १८ 1 ` श्याब्रद्याङृता अ।ब्रकटप१नयन्वयमुखेनाक्त तदवेद।(। व्यातरकमु चन ( ण ) दद्य।ते- निभथिताश्यमिति | रउ्जुरेषेति रज्ज्वां निशितायां तदज्ञानानेत्रतेस्तदुत्थसप।देवेकस्पः सवधा. नित्रतेदत. रञ्जुमात्र चावश्िष्यते तद्रदास्म॑नि श्रते निश्चयो यदा सेपयो तदा स. स्याऽऽत्माविद्ाकत्पतस्य जीवादेविकस्पस्य च्यावृत्तेरदैतमेवाऽऽमतक्ं॑परेकनिष्ते । तस्मादात्मानिदयाविजुभ्भता जीवक्रत्पनेयथैः । दृष्टान्तंमागं व्याच्े--रज्जुर्सिति 1 तद्वदित्यादि व्याकरोति ~ तथ॑ति । स्स्यामि सत्ारात्मनो धमेस्याऽऽत्मन्यसे परितस्वास- स्वावेदकं यननेषेधशाल्ं तेन जनितं विज्ञानमेव सुयककस्तकृतों योऽयमात्मबिनिश्वयः स.एवाद्ितयः ्ञेष्यते | द्वैतं पुनः सवमेव न्यावृत्ते भवर्तयथैः । जालविनिश्चयमेव विश्षिन्टि-यत्येबेति 4 सवैमिदमातमैवेयुक्तः पूर्णवं॑तस्येच्पते पू्धमारिना कारणेन सेस्पदश्न्थोऽपूषैः पशचाद्भविना काण संबन्धविधुरोऽनपरमननरं छिद्रे तच्छन्योऽनन्तर- श्िद्द्धरसस्स्येव प्रयक्वमनादह्यतवं का्यकारणासपष्टमुभयकसनाविष्ठाचतेन ततोऽथ॑न्तर- त्वादिव्याह-सबाद्येति । विरोषणत्रये कौटध्थ्यन्यवस्थापनाधरम्‌ । जन्मादिसंवन्ध।मयि कार- णमविद्यसंबन्धरा्ियं दसैयति-अभय हति । -न खल््रविद्या तज कारणलेन संबन्धम- युभवति | तस्य परणेःेन कारण.नयेश्नत्रादिय,ह-एक इति । द्रैतद्वितव्यावुस्यथेमवधारणं च व्ययाः | निरसृश्रमत्वपवत्तेः । अश्रयान्तरस्य च।सच्ात्‌ । तरै सा प्रविशतीति ॥ [| ४ --------((----((-(---(-(----_-(([__ ` ए. क. "सेषाभा" । ९ व. "याल ३ ख. ड. छ. “त्त्र तनो ४ क, न्द्रमानयो? । ५ ज. “न्ते ऋ । | | | | द्वितीयप्रकरणम्‌ २] आनन्दगिरिङतदी कासवखितक्लकरभाष्यसमेता ¦ < चत्ससम्‌ । अविद्रदृ्टय। तस्यास्तत्र प्रेकेऽपि वस्तुटृष्टवा नासौ तसमिन््रष्टु प्रभव्रती- याह --अद्रय इत ॥ १८ ॥ | प्राणादिभिरनन्तेश्च भविरतेर्विकल्पितः । माषा तस्य देवस्य यथा संमोहितः स्वयम्‌ ॥ १९ ॥ यद्यात्मेक्र एवेति निश्चयः कर्थं भाणादिभिरननेमोवेस्तैः संसाररक्षः णाषिकरिपत इति । उच्यते । श्रृणु मायेषा तस्याऽऽतल्मनो देवस्य ¦ यथाः मायाविना विहिता माया गगनमतिविमलं - कुसुमितैः सपलात्चैस्तस भिरा्कणेमिव करोति तथेयमपि देवस्य मायौ ययाऽय स्वयमपि मोहित इव. मोहितो भवपि । ^“ मम माया दुरत्यया "` इत्युक्तम्‌ ॥ १९ ॥ आत्मन अदतप्यत्ने कथ-नेकभानस्तस्य धरिकल्पितव्मिव्यामिप्रायाप्रतिप्रच्यां यसति. छते--माणादिभिरेति । सिद्धान्ती खाभिसंधिमुद्घाययन्ुत्तरमाह--मपयेति, ^ चोच- भागं विभजत--यदीति । उत्तराधेुत्तरञेन व्याकरोति--उच्यत इतिः । यामेव दृष्टान्तेन स्पश््यति-यथेति । तमेव माथा कयद्रारा स्फोरयति-ययेति ॥ यया छोकिंकोः मेहित मेटपरवन्तो द्दथते तथायमात्मा स्वयमेव ` मायासंबन्धान्भोहितो भवति । अतेः मोहद्वाराऽऽव्मग्थव मायाधिगतिर्यथः | मायाया मोहहेतत्वं भगत्ताऽपि सुचितामेतयाद्र-~ ममेति ॥ १९. ॥ प्राण इति ग्रणविदो भतनीपि च तदिद्‌; । गुणा इति गुणविदस्तत्वार्नःति च तद्िदः ॥ २० ॥ के ते प्राणादसोऽनन्ता मावा यैरात्मा विकल्प्यते माययेव्यवेक्ञायां प्राणादिविकल्यनमु दाहरति-श्रौण ते । प्राणो हिरण्यगरभस्तटध्येश्वरे % स जगतो देतुरिततिं प्रोणविदों हेरण्यगभीया वैल्ेपिकरादयश्च कल्पयन्ति । तदिदं कल्पनामात्रम्‌ | स्वतन्त्रस्य दिरण्यंगः. भश सर्वजगद्धेतव्वे मानाभावात्‌ । पौरपेपागमस्यपौरषरेयश्रुतिविरोषे ` स्वार्थः मानस्यो प्चरस्येश्वरवादस्य च प्रमाणधुक्तिविहीनस्य प्रतिपत्तमश्चक्यत्वादिसखधेः । कसनान्तरं दशेयात-भूतानीति चेति । पृ व्यत्तजे।वायवस्त्वानि तानि चः ` चत्वरि भूतानि जगकारणानीति छे कायतिकास्तदपि कल्यनामानम्‌ + न- हि भृतानि ` सरतः सिद्धानि १क. "रतेः 5० २ख.च. ङ. ज. याथ्यं घं'इ३छ.-ज. मार्य विं |४क. हितमाः+ ५ न्ष. तितिमं।7 च. सफल । ७ ख. व. ज. "याश्यम ।च. यास्व । <क दिते भ> ¦ न्य, हितमव । ९ व. च. ज. पाणा । १० छ. प्राणां । ११९ ग. व. ऊ. प्राणा इती ॥ १२ छ. क्ल, इतीति, ९२ घ. ङ. ज.वाज 1९४ ङ्‌. . श्व विकि (१५ द, त्यज ।१९ब्‌ न'गात्ताटस्थ्येन्व० | १७ छ. "ति । पृ । १८ गर क्ष. न चत्वा । < समौडषादीयकारिकाथवेरेदीयमाण्डूक्योपनिषत्‌- [ वेतथ्याख्य- जृडत्वषिरोधात्‌ । नापि परतः सिद्धानि । स्वगुणस्य चतन्यस्य छम्राहकतायागा द्वग - तौष्ण्यस्य वद्िविषरयत्वादर नात्‌ । अते भूतानि जगत्कनर्णीति कर्पनेनेयथेः । सखरजस्त- मातिः फे गुणाः साम्धेनावध्थिता जगतो महदादिलक्षणस्य कारणमिति सास्यास्तदपिं कल्पनामात्रम्‌ । साग्येन स्थितानां कारणत्वे प्रख्यामावप्रसङ्खात्‌ । वैषम्प्भेजनस्य च निर्दे तुकत्वे सदां तदाप।तात्‌ । सहेतुके हेतोनियते प्राचीनदोषरानुषङ्गादनियस्मे हेत्वन्तरावे-~ क्षायामनवस्थानादियाह--गुणा रईतीति । कल्पनान्तरमाह--तत्त्वौनीति चेति । सत्माऽवियिा शिव इति सै त पतर्छ्खणि तच्रानि सवैजगस्प्रवतका।नीति शौवा मन्यन्ते तदवि कल्पनामात्रम्‌ ] अत्मना मिनवे शिवस्य वट दितुसधवप्रसङ्ग।दभिननले तानां त्रित्व म्याघातादिवयर्थः ॥ | पादा इति पदामिदो रिषिया इ तद्विदः । लोका इति लोकविदो देवा इति च तद्विदः ॥ २१ ॥ एकस्थाऽऽत्मनो -विश्वादय॑ः पादाः स्वैन्यवहारहेतयो भवन्तीदयपि करपन।मान्नम्‌ निरशस्वाऽऽत्ममेऽशमेदाचपौततिर््याह-पाद्रा इतीति । व स्त्यायनम्रमृत्ीनां = केस्पर्नां कथयति- विषया इतीति । शब्द।दथौ विषया मूयो मृधो मुञ्यमानास्तत््मितिं मिभम- मातरम्‌ । % विषस्य विषयाणां च दरमघयन्तमन्तरम्‌ । उपमुक्तं विषं इन्ति विया स्मरणादपि `” इति विषयानुसधानस्य निन्दिततवात्तषां पारमार्थिकतच्वभाव नुर्पैपत्तेरियर्थ| भूमुवः स्वरिति त्रये ठेका वस्तुभूताः सन्तीति पौराणिकाः । तदपि कल्पनामात्रम्‌ | स्थानभेदेन त्रित्वे रदानन्त्यस्य दशत्तरस्वस्स्वातन्व्यस्य चासिद्धतादियाद-लोका रतीति । अ्रीन्दःदयो देवा््ततख्दातारो नेश्वरस्तथेति देवताक्डायाः | तदपि कल्पनामाननम्‌ । अस्मदादिप्रयतनमपेदषय फल्दातृत्े तेषां भूदेम्यो विरेष।भावप्रसङ्कात्‌ ॥ स्तातन्तेणोपकार्कत्वे ₹ दाराधनवैयध्यौत्‌ । तद्धक्तानामपरि विप्रतिपक्तिदर्गनातच्तपरसादस्या- किचित्करत्वादिस्याह-देवा इति चेति ॥ -बेदा ` इति वेदाविदे। यज्ञा इति च तद्विदः । भोक्तेति च भोक्तुविदो भोज्यमिति च तदिदः ॥२२॥ "णि तो निन नगर्या" क्कि ५५ ˆ ख, च, `म्येनापस्थिः। र ख. "भवन इग. व्दागा1४ ग. क्ल. हेतो । ५... इति । ६.मनघ. ड. क्ष. स्वानि बे | ७.छ. गति | आः 1 छ, क्ष. त्थ} ९ क. "यः सः | २.१ ख, रत्या पदुानुपपत्तेः । ११ ख. छ. इति । १२ ख. इति; १६३ ख. श्यो भ।१४छ, तिः अः। १५ य. स. विषयः ।रद ग, छ. -पत्तिरि°+ १७. छ. दुरस्तत्व{< । १८ ल. छ, इति । ९५. स्तत्क. । २० क, ° देवमा २१९७. र्व्ये पदेपः। त दवितीयप्रकरणम्‌ २] आनन्दगिरिकृतदीकसिबिखितर्ाकरभाष्यसयेता - १ कम्वेदादी वेदाश्चत्वारस्तत््रानीति पाठका वदन्ति | तदपि कल्पनामात्रम्‌ । न हि वेदा छ केकबणेन्पतिरिक्ता दर्यन्ते । करमवतामेव वर्णानां बेदशब्दव।च्यत्वाङ्गीकारात्‌ ॥ क्रमन्चाचारणोपरन्ध्रन्यतरगतो वर्णष्वारेष्यते । तथा च तथाविधक्रमवतां वणीना- मारोपितसरूपेण बेदशब्दवाच्यत्राक्ुतो वेदानां परमार्थतेवयाह- वेदा ईति । उोतिटेमा- दग्रो यज्ञा वस्तुभूता भवन्तीति बैधाधरनप्रमृतयो याज्ञिका मन्यन्ते | तदपि श्रान्तिमात्रर्‌ । यज्घ भ्या्यास्य।मो दन्य देवता त्याग इन्यनेपेकस्मिन्यज्ञविज्ञानाभवात्समुदायस्यावस्तुत्रा + दिवयाह--यज्ञा इतिं चेति । मोक्तेवाऽऽत्मा न कर्तेति सांख्याः । तन्न. भोगो यदि विक्रिया स्वी क्रियते तर्हिं कथं नानिलयत्वादिप्रसङ्कः स्वभावत्वे सदा स्यादिति विषयसं- निधो भोक्ततं आन्तिरेषेव्याह-- भोक्तेति चेति । पुपकारस्तु मोउथं वस्ति प्रति- जानते । तदपि न । मधुरादिरसब्यज्ञनदिस्तदेषान्यथात्वद्बीनदिकरूप्यासंमवादियाह- + भोज्यमिति चेति ॥ सुक्ष्म इाति .सृष्ष्मवषिदः र्थेर इति च तद्धिदः । मृत इति मृत विदऽमतं इति चं तद्िद्ः॥ २३॥ । कछ ऋ) आत्मा सृक्ष्मोऽणुपरेमाणः स्यादिति के। चत्‌ | तन्न । युगपदशेषद्यरीरन्यापिवेदनायुस् धानासिद्धेरिव्याह-सूक्ष्म इतीति .। स्थो देदोऽदप्र्ययाद्मेति खोक्रायतमेदः । तर्च न । यृतसुडघ्तयोरपि संघातैः विदोषभ्वैतन्यप्रसङ्गात्‌ । एकेकस्य च भूतस्य चैतन्वादशेनास्संबा- = यैस चावस्तुत्वादिवयाह-स्थुरु इति चेति । भूतेन्िरुढदिधारी मदेश्वरश्चक्रादिधायी वा परमार्थो मवर्तयागमिकाः । तदपि शआन्तिमात्रम्‌ । अस्मद दि शरीरवत्तस्यापि शरीरस्य पाञ्चभै तिकत्वात्‌ । छडाविग्रहकल्पनं -च विम्रहामावे डरीभावादयुक्तमिसाह - मूते इति । अमसः सर्वाक।रद्ान्यो निःसखमावः परमार्थं इति शन्यव।दिनस्तदपि -कलत्पनामानम्‌ | 49 ~€ (च परमैर्थो निःस्लभावश्चति व्याघःतदियाह-अमरते इति चेति ॥ - ` कार इति कारवद्‌ दिश इति च तादः । | वादा इति वादविदो भुवनानीति तदिद्‌: + २४ ॥ | १ग.घ. ङ. ज, €, इतीति। २ग. ह्च. “ति 1 भो ३ ग. व. ङ. ज. न्च. दि पि? । ४ छ. "यन्ते त 1 ५ ङ. छ. ज. ग्दैक्यरू° ६ ग. घ. °वे ।'७ छ. रत्मथेः । सू । ठ. स्रः । ९ ङ. °सुघ्त ॥ १० घ. 'ताद्भिवे* ।- ११. ड. ^तस्योव १२. -स्यःन्व अ? १३ च. ड. ज. मूरति)" 1 १४ छ, “दिक्च” । १५ ष. शरे षा 1 ९६ ख. म. च क न. क्ष. "टां गोगा । १७ व. ज. (मार्थतो निः।. “` 4 ८& सगौडपादीयकारिकाथतेषेदीयमाण्ड्क्योपनिषरत्‌- ` [ वैतथ्यास्यं- (~+ (4 काः परमार्थं इति ज्योतिर्विदः । तच्च न | कारेकये मुहतादिभ्यवहार।योमात्‌ । तना | ह 4 नालेऽपि न स्वातन्त्रयम्‌ । अन्यविधयसेन प्रतीतेः । उदयक.रू इत्यादिना क्रियाधमैष्वेनं (> र => = ना त्ष ध प्रतीतेः स्फुटत्वात्‌| न च क्रिथाधमेत्वे क .छेऽपरे तदुत्पत्तिदशेनादन्यथा कारोनवच्छिन्नत्वैन ्रर्यौनिव्यत्वापातादि्याह--क।र इतीति । स्वरोदयविदस्तु दिशः परमोर्थ इद्याः । (4 {~ €. (~, (* ध, तदपि श्रान्तिमात्रम्‌ । तद्विदामपि ५राजयदशेन'दियाह-- दिश इति चेति । धातु. वादो मन्त्रवादश्वेयादयेः वादा वस्तुभूता भवन्तीति केपित्‌ । तदपि कल्पनामात्रम्‌ |` ताम्रादिस्वभावे स्थिते नषे च कनका द्विस्वमार्वासिभवात्‌ । मन्मवदेऽपि कार्डदष्टो न जीव्ति. ९ द्‌ © 9 अकाङदष्टः स्व्मेवेत्थास्यतीयभ्युपगमाढ्यःमेहमात्रमियाह-- यादा इतीति । भंव. नानि चतुर्दश वस्तुनीति सु नकोदागिदः । तदपि कल्पनामात्रम्‌ । नेषामंत्वात्‌ | न तेभ्यस्तदशनम्‌ । तेषां मिथो विप्रतिपत्तिदश्ेनादिव्याह--भवनपनीति॥ मन इति मर्न।विदो बुद्धिरिति च तद्दिदः चित्तमिति वित्तविदे धमाधमा च तद्विदः ॥ २५॥ - मन एवाऽऽमेति छोकायतभद । तदपि. श्च।न्तिमात्रम्‌ । तस्य स्वातन्ब्ये क्ेशप्राप्य- युपपत्तः । अघ्ातन्न्यं च घटबदनाध्मत्वात्करणत्वाचच दीपवदात्मत्रायोगादिय)ह--मन्‌ इति । बुद्धिरेवाऽऽ्मेति बद्धाः । तेषामपि श्र न्तिमात्रमेव | तत्सुषुसे व्यभिचाराद्रैयस्य च घटवदतिरिकतैवेय।दियाह--बुद्धिरिति । चित्तमेव बाद्याकारदन्यं विज्ञानम्‌ ॥ तदेवाऽऽ्मेयपरे । तत्रापि प्रगुक्तन्यायाविंशेषर्चुल्यं ओ.न्तिवंमिय,ह-चित्तैमिति † ¢, (५ धमाधम विधिनिषेवचोदनागम्यौ परमार्थाबिति म॑ मालकाः | तदपि कल्पनामात्रम्‌ । देशकारदिषु धर्माध्योर्विप्रतिपन्तिदर्यनादियह-घरति ॥ पञ्चमि राक इत्येके षडपंश इति चापरे ! एकर्चैशक इत्याहुरनन्त इति चापर ॥ २६ ॥ प्रधान मृछप्रक्ृ तेः । महदहकारतन्मात्रार्णमि सप्त. प्रकृतिविकृतयः । पञ्च ॒ज्ञनेन्दि- याणे । प्च कभेद्धियाणि । पञ्च॒ विषयाः 1 मनश्चेकमिति षोड विकाराः । पुरस्तु १क. शत्व प । २ ग. "तीते। उः । ३ ध. ° लावच्छिः । ४. "यायां निः। ५ ख, मार्थं इः छ. °वण्द्‌ नात्‌ । ७ ख.-ग. घ. क्य, लद । < ख. ग. घ. ज, "्लदष्टः ॥ ९छ.. भेव व्यत्था। १० ख. इति । १ छ. " दार्थत्वा? 1 १२ ख. च. वचनेभ्यः । १३ व, नातीति । १४ व. च, छ. मनेः १५. ग, डः, सल, 'क्तत्ववे० । १६ ग, तुल्यश्च” । ४ ~ द्ितयप्रकरणस्‌ र ]-आनन्दमिररिकृतशेकांसंवखितर्षाकरमाष्यसपेता-! ८9 दरिसरभाव इति पञ्चमि्ैतिसंरूयाकः प्रपश्चो चक्विति सांख्याः ¦ तच्च - कल्यनःमारम्‌ } प््चविरातिरिरेषणस्यान्यावतेकते वैय {व्छ.वसकसे च व्यावप्रमियपमिचयोरनुपपत्ते- रियाद- पञ्चविंशक इति । पतञ्चलः पुनरीश्वरमधिक -परयन्तः षड्वि्तिषदाथी इति कल्पयन्ति । तदयुक्तम्‌ । इश्वरस्य पुरुषान्तमीवादधिकत्वाजुपपत्तेः'। अनन्तभवि च घटवदन.श्वरतवप्रसङ्गादिव्याह-- षडुर्विंश इति चेति । पाञ्चुःत्तस्तु -रागाविद्यानियति- क्रार्कस्ममायाधकरास्त एवैकनिदातसदाथौ इति च्रवते । तन । छरत्वेऽपि राग'विद्ययो- रवान्तरभेदवदस्मितादेरपिं तद्धिगनत्वेन संख्यातिरेकात्स्य रागोपरक्ितत्रे तस्यप्यविद्ये पङ- सितति न्युनत्तापात्तादविद्यामाययोश्चकत्वादवान्तरभेदे च नियतावपि तदुपपत्तेः सख्याः तिरेकतादवस्थ्वम्‌ । क।रुकखघ्र च तत्प्रसिद्धेरिवयाह--एकञ्चिं रक इति । अनन्तः पदाथमेदो न नियतोऽस्तीति केचित्‌ । तदपे न | वादिनं विवादद्शेनात्‌ | - विवादस्य चज्ञनमूटकत्वादिवयाह-- अनन्त इतीति ॥ । | क | [य - क क रोकाद्ोकविदः प्राहुरा्मा इति तदिद: । खी पंनपेक्तकं सङ्गाः परापरसथापरे ॥ २७ ॥ ' छेकाुरज्ञनमेव तच्रभिति ठ किकाः' | तदपि विश्रममात्रम्‌ । रोकरस्य भिनरचि- त्बत्तिदनुरञ्जनस्येश्वरेणापि कृ $मच्यक्यत्वादिवयाह-~-खोकानिते । दक्चप्रमत्तयस्स्वाश्चमाः पर- माथी इति समयन्ते । तदसत्‌ ` । येषस्याऽऽश्रमरन्द थत दूष्रदेर।पे प्रसङ्गा्जशेश्च ुर्विमेच्ात्न्मृखर पाऽऽश्रमस्य दर्यथितुमशञक्यल्ा्स्कःरस्य च देहसमना धित्वे पास्छोकि- कल्योगादस्क च। ऽऽत्मनि तदसमवाकादियाह--आश्रमा रतीति । वेयाकर्दणास्तु खीपुनपसतके लय्दजातं व्ररभिति वयन्ति | तदस्ययुक्तम्‌ । सन्यदि; चअन्दस्त्रमावल्कं . सर्वादीनां न्रिटिङ्गव्वायोगदेकस्यामेकः्वभावलासमवादौपाधिकधमेत्वे च तस्यावस्तुखग्र- सङ्क(दरिव्याह-ल्ीपनपरखकपमिति । दे बह्म चेदेतन्ध प्र चापर नचेति. के।चेत्‌ । तश्च न । परिच्छेदे कवचिदपि ब्रह्मल्वाय।ग'द्रस्तुतोऽपरि।च्छनस्धं -तद्भवा।दलयाह-~परः परमिति ॥ व सि त [क ४ # | आव सु(शे(रति सष्टव्‌द। खम इष्तं व ताद . स्थितिरिति स्थििविदः स्व चेह तु स्वेदय ॥ २2८ ॥ „~~~ --------- ~ # अनन्तः पद्ध इत्यादिरन-त इत्यन्तो मन्थो ग पुस्तके-र तीत्यस्य पश्चाद्‌ दुस्यते । [क न व ४ ह 1 पी १ च. शच॑ 1 २ थ. "च्चैःऽस्त्वि- । २ग. छ. जल. (ङातिः-प। ४ कः. ति विक} ५४, ज, न्तारा० 1 ६ कं. श्न चं हन्यत्ता। ७ छ. इति 1 < ज, (रणम्तु ॥ ई चर ड" छ ज. शकश । १० ज, यति। तः १९११. ह.ज. स्य द्य । <८८ सगौडपादीयकारकाथववेदीयमाण्डुकयोपनिषत्‌- [ वैतथ्यारूभ-- सि यो बा स्थितिर्वा तच्छरमिति वपोराणिकाः । तदपि कल्पनात्रम्‌ । सतोऽस- त्वोतपत्यायभावस्य वक्ष्यमाणत्वादिति मल्राऽऽह--सष्टिरित्यादिना । ययोक्तक- सपनौनामयिष्ठानं सृचयत्ि-- सर्व चेति । उदाहृत।शनुदाहृताश्च कट्पनामेदा यावन्तो विन्ते ते सर्वेऽपि प्रकृता्मन्येव कल्पनावस्थायां कर-यन्ते नाऽअमनः कल्पितलरम्‌ । रुवैस्य कल्पिततेनाधिष्ठ(नत्वायोगादिययः ॥ प्राणः भराह्ञो श्रीजात्मा तस्कायेभेदा हीतरे स्थित्यन्ताः । अन्ये च सवे लौकिकाः सवेपाणिपरिकल्पिता मेदा रज्ज्वामिव सर्पादयः । तच्छरन्य आत्मेन्यात्मस्वरूपानिश्वयहेतोरविद्यया कलिता इति पिण्डी- कृतोऽथेः. । . भणादि छोकानां अस्येक पदार्थव्याख्याने फव्गुभयोजन्त्वा- त्नौ न छृतः ॥२०॥२१॥२२॥२३॥२४॥ २५ ॥ २६॥ 1 २७ ॥ २८ ॥ प्राणादिश्चेकेषु प्राणकशब्दाथमाह--भाण इति । तस्येव बीजत्मनो विकारविेषत्वा. दतरेषां न ततोऽव्यन्तभिन्नतेत्याह--तत्क्रार्येति [ अन्तिंमपदाथ स्फुटयति-अन्य इति । कुर्र्मो प्राम्मो देशधमेश्वेलेते सवै्ञब्देन गृह्यन्त ॥ तेषामत्मनि तदज्ञानदेव कदि. सवं सदशन्तं ्पष्टयति-रञ्ज्वामिति । ज(सनोऽधिषठार्नयोग्यतार्थं कल्पनारून्यत्वमाह- तच्न्य इति । किमिति समुदायाः शकानामुच्यते | शक-न्तरेभ्िव प्रयेकं पदार्थ व्यास््यानमेतेषु किं न स्यादिवयाशङ्कव।ऽऽह--भत्यकमिति । ॥ २० ॥ २१ ॥२२॥ ॥ २६ ॥ २४ ॥ २५ २६ ॥ २.७ २८॥ यं भावं दशेयेयस्य तं मावंस त॒ पश्पति। , तं चाक्ति स्र भ्रूतवाऽसो तद्य्रहः समयेति तम्‌ ॥ २९॥ किः बहुना भराणादीनमन्यतमसुक्तमनुंक्ते वौऽन्यं मावं पदार्थं द्ये. अस्थाऽऽचार्योऽन्थो बौऽऽप्न इदमेव तत्वापिति भं त॑ भावमात्ममुतं प्यत्य- यमहप्रिति बा ममेति वा तेच द्रष्टारं स भावोऽवति यो दक्चितो भावोऽसौ भत्वा रक्षति । स्वेनाऽऽत्मना सवतो . निरुणद्धि । तस्मिन््रहस्तद्वहस्तदभिनि- ४५८ । श्दमेव तच्वभिति स तं अ्रहीतारमुपैति । तस्याऽऽत्ममावं निगच्छती - त्यर्थः ॥ २९ ॥ चऋणा्ाकरकानषयकृधनष्नकके १ क. नाि”1र२ क, ^तानु1 ड. र्वेऽपीह प्रः । ४ ख. जीवात्मा । ५ क, “त्मसाऽऽत्म* । ६ द. त्त्वात्मसिद्धपदार्थत्वाच यत्नो । ७ ड. ज. "न्तिमं प । ~ भ, मो देर । % म॑ स्फुटयति । १० ख. छ, “न्वयो । १९१ क. न्तं चान्यं) १२ ऊ.वायं भार) १३ ख, घ. ज, 'न्यो वेत्थमि" । १४ क.वा सुप्त! @, वा प्राप्त! ५५ छ, सन्तं भाः । ज. सततं। दितीयप्रकैरणम्‌ २] आनन्दगिरिकृतरीकासेवद्ितचकिरभाष्यसमेता । ८९ कोक्तिकानां परीक्षंकाणां श्च कतिपयकस्पनमेदवुदाहृ्यानैन्तचःदशेपतस्तषौपुदादष- मराक्यत्व द्रा सक्षेपमन्रमाच--यं भावमिति । पादत्र विमजते-- किं बहनेस्या- ष्दिना । तमेव भावं विशिनष्टि--यो दधित इति । सख कथं द्रष्टारं रक्षतीच्यपेश्चाया- माह-असाविति । साधकपुर्ष्रतादात्म्यमापयेयर्धः । रक्षणप्रकारे अरकटयति-- स्वेनेति । साक्षादसाधारणरूपव्वेन तत्रैव निष्ठामोपाद्य ततोऽन्यत्र प्रहच्तिमुपासकरस्व निवारयतीव्यथः । चतथपादं व्याच -तसिमिन्निति \ २९ ॥ एतेरेभोऽपृथग्भाविः पु थगेवेति लक्षितः । एवं या वेद तत्सेन कल्पयेत्त्,ऽविशङ्कितः. ॥३० ॥ एतेः भाणादिभिरात्मनोऽपुयैरभूपेरपृथग्मावैरेष आत्मा रज्जुरि् सपौदिवि- करपनारूपेः पृथगेवेति क्ितोऽभिरुक्षितो निथित्तो मदेरित्यथेः । निवेकिनां तु रज्ज्वामिव कटिपिताः सपोद यो नाऽऽत्सनव्यतिरेकेण भाणादयः सन्तीत्यमिमायः। ०८इद सर॑ यदयमात्मा" इति श्रुतेः । एवमात्मव्यतिरेकेणासच्वं रज्जुसपंवदा- स्मनि करिपतानामारमानं च केत्ररुं निर्विकदं यो वेद्‌ तच्वेन श्रुतित यक्तितश्च सोऽचिश्रङ्किन्तो वेदार्थं विभागतः करपयेत्कस्पयतीत्यथेः.† इदमेर्वपर वाक्यमदोञन्यपरमिति । न हयनध्यात्मविदरेदज््ञातुं शक्रोति तत्त्वतः । न ध॑न- ध्यात्मानित्कश्चिच्क्रियाफलमुपाद्नुत इति हि मानवं वचनम्‌ ॥ ३० ॥ {५ ४ ० एतेनान्यत्र प्र्वत्तिनिरोघे देतरुक्तस्तारईै प्राणःदीनामासवदेव ताचिकतं प्राप्तमियारङ्कव कृसिितानामधिष्ठ"नातिस्फेणावस्तरछनैवमिवयाह -एतैरिति । उक्तङ्ञानस्तुत्यथेमाद-- वमिति । पृवीर्थं व्याकरोति--एतेरिति । कल्ितानामधिष्ठ'नातिरेकेण सेत्ताग्फुरण - यो<मावाच्वददररेणाऽऽत्मनि भेददरोनमविवेकिनामस्तु तदन्येषां कथमुपरन्धरिव्याश्ङ्कया - ऽद विवेकिनां सिति । प्राणादीनार्मीस्मातिरेकेणास््े प्रमाणमाह--इदभिति । श. °दनेदान्‌” । २ व. "नन्तास्तेः । र क. षामिहाऽऽ्ह ॥ ४ ख~ चव. ङ्ज माद व्याच ! ५4 घ. ङ. च. (मापदा | ^ ग-षव. ङ.ज.ङ्- खवा }= क थरभा- वरष्यगभूतेरे" । < क. 'तोऽप्यजक्षितो नि । छ. तोमर" 1 ज्‌. क्ल-तो तिः) ९क. प्रप्रा? । १० ख. घ, च. छ. ज, द्ाथतच्ं द्वष्तुं! ११ ग. हनत्म ॥ १९ ख~ व. ज तरति निल । १९३ ह. ङ, °त्मत्वादू ॥ १४ कः, ^तान्मव 1 १५ क... सच्वात्स्यु । १६ ख. छ. °मात्मन्याप्तैः १२ १० सगोढपादीयकारिकाथवेषेदीयमाण्डूकयोपनिषत्‌- [ वैतथ्याख्यं- | 9 क क उत्तराधं योजयति--एवमिति । तचखेनाऽऽत्मयेदनोपायं सुचयति--तच्वेनेति | स्वभ- दर्यवज्नम्द्‌दररेथानां भिथ्यातवेस्ाधको दस्यत्वादिहितरत्र युक्तिरिव्युच्यने | यथोक्तविज्ञानवा- ६ न्वेदक्रिकरो न मति कितुसयंवेदार्थत्रूते सर एव वेद्धौ भवतीलर्थः | विभागो बेदा्न्यारूयानमभिनयति -- इदमिति । ज्ञानकाण्डं साक्वाददैतवस्तुपरम्‌ । कतकाण्डं तु साभ्यसाधनसनन्धबोधनद्वारा परम्परया तसिन्पर्यैवस्ितम्‌ । स्वे वेदा यत्पदमःमनन्तीति ्तेरेयथः । जत्मक्रिदो वेदार्थवित््मुक्तं व्पनक्ति- न द्यति । तदेव हि वेदत द & ६ यत्प्रलयगत्मिछरूपमतश्चाध्यात्मिदेव याथातम्येन त्त ज्ञाने प्रभवतीलयथंः । उक्तेऽरथ स्मृति- शुदहरपि-न हीति । क्रियाशब्देन प्रमाणमुच्यते | तत्फठं तत्तज्ञानमम्निहोत्रादि क्रिया- यार शचद्धदरास तस्मन्पैवस्षान'दिष्यश्ः ॥ ३० ॥ | त (6 स्वममाये यथा दष्टे गन्धवैनगरं यथा। (क्कु कि, क 1, ध क दो ९ तथा विश्वामेदं दष्टं वेदान्तेषु विचक्षणैः ॥ ३१ ॥ यदेतदू्रैतस्यात्त्वमुक्तं युक्तेतस्सैदेतद्रदान्तममाणावरगतमित्याइ । स्वसश् भ्राया चं स्वभरमाग्रे असद्र्त्ा.त्मके अरसैत्यो सद्रस्त्वास्मिके इतरे लक्ष्येते अवि. वक्रिभिः । यथा च मसारितकैष्यापणख॑मासादद्खीपुंजनपदग्यवहाराकीर्णमिव् गन्धवेनगरं -दरयमानभेव सदकस्माद भावतां गतं इष्टम्‌ । यथा च स्वभरमाये इष्टे असरूप तथा विश्वमिदं द्वैते समस्तमसद्दष्टम्‌ । त्याह । वेदान्तेषु । “‹ नेह ष किचन '” । ^ इनदरो मायाभिः ›' । आत्मैवेदमग्र आसीत्‌ ' "“ ब्रह्मवेदमग्र आसीत्‌ ? । ^“ द्वितीयद्धै भयं भवति »। “४ न तु तदृ द्वितीय ५ ६* ¢ ८०५, मास्त ” । “ˆ यत्न त्वस्य स्रेमात्मेवाभत्‌ ` इत्यादिषु । विचक्षभेनिपुणतरब- (4 9 । स्तुदशिभिः पण्डितेरित्य्थः । ० @ 9 ध क # ६. ¢ . ^ तमः श्वश्ननिभं ५ वषबुदूबुदसंनिभम्‌ । | नारपरायं सुखाद्धीनं नाञ्चोचरमभावगम्‌ "” इति ॥ व्यासतः ॥ ३१ ॥ याभिदुक्तिभिरस्मिन्करणे ैत"य॒मिथ्याव्वं कथ्यते तासां प्रमाणानुम्राहकल्वादना- ९ स. छ. -नि-श्तित इति 1२ छ. कित्वसौ यं! 3 ग. छ. स्म. तदर्थ्पे। ४ ख, “दान्ता \ ५4 य, ऋं. (त्मरू° । ६ ज्ञ. नेन पर | ७ छ. ` तिमवतारयाते १ < ख. ग, छ, “श्व बुद्धि ` । ज. दद्धि 1 ९ क. 'स्तद० ‹ १० च. "गममिः। ११. छ. ञ्ल. “सत्ये सर । १२ च. छ. प्पण्ययु-1 ९२ ङ. च.छ. ज. हमसा०। १४ क. गक्िभिरेमिः। १५ च. थः [ नभस्य 1 १९ क. भति हि न्या १७व. च. ज्ञ, सपतेः ३९५ द्वितीयप्रकरणम्‌ २] आनन्दगिरितदीकासंवखितक्षाकक्नमाष्यसमेवाः। ९.१ भासत्वमवसेयामेयाह--स्वम्रोति । शोकस्य ॒तात्प्ार्थमाह--यदेतद्ैतस्येति । असत्त्व स्छत्रल्रातेभानं कथमित्याशङ्क्य छेकाक्षराणि व्याचररे-स्वभ्रश्ोति । प्रसार तानि तत्र तत्र प्रकटतां प्रापितानि पण्यानि कऋयविकरथद्रभ्कणि येषामापणेद देष ते प्रसारितपण्यापणास्ते च गृहाश्च प्रसादश्च रखपुजनपदश्वेषरां स्यवहारारैतैराकी्णमिति जना । दष्ट न्तत्रयमनृ्च दाष्टान्तकमाद-यथा चेति । गन्धनेनगराकारं चकर्थ: । नेह नानाऽस्ति किंचनेयादयो वेदान्ताः | दैनस्य वस्नतोऽसच्छरे स्मतिमपि दश्चंयति-तम इते । तमसि मन्दान्धक।रे रञ्ञ्यामधिष्ठने भद्रमिति सदश्राम्त्या भाति तन्निभं तत्तस्य विवेकिमिविश्वं दृष्ठं तच्चातीव चञ्जकम,छक्षितं नाश्प्रायं वसमानकाङेऽपि सयोग्पतासखत्‌ | न च द्रत कदाचेद्‌पे सुखकम्मुपकम्यते दुःखाकरन्तं तु दृदयते | तच्च ॒नश्म्रस्तम्‌ । नाशाद्‌ न्वेमसत्त्रमेवापगच्छति न तहिं तस्य परमा्थंलं प्रमाणामावादियथेः ॥ ३१ ॥ न निरोधो न चोत्पत्तिं बद्धो न च साधकः । न मुमृश्रुनं १ मुक्त इत्येषा परमार्थता ॥३२॥. भ्रकरणार्थोपिसंहरार्थोऽयं शोकः । यदा वितथं. द्रैतमासितेकः ` परमाथेतः संस्तदेदं निप्पन्नं भवि सर्वोऽयं लौकिको वेदिकथ उ्यवहारोऽचविच्ाविषय एवेति तदा न विरोधः । निरोधनं निरोधः भरुय उत्पत्तिजेननं बद्धः संसंरी जीवः साधकः साधनान्मोक्षस्य ममुश्ुर्मो चनाथीं मुक्तो विमुक्तन्धः । उत्पति परख्ययोरमावा्धद्धादयो न सन्तीत्येषा परमाथेता । कथमुत्पत्तिमख्ययोरभाव इत्युच्यते 1 द्वैतस्य सन्वत्‌ । “ यत्च हि दैतमिव भवति ” । ^^ य इह नानेत्र पश्यति ' । “ अत्वैवेद्‌ सर्वम्‌ । ““ ब्रह्येवेदं सवम्‌ '? । ““ एकमेवादि तीयम्‌ ” | ^“ इदं सवं यदयमात्मा 2 इत्यादिना श्चत्तिभ्यो द्वतस्यासच्वं सिद्धम्‌ । भषतो हयत्पत्तिः भ्यो वा स्यान्नासतः शदाविषाणादेः । नाप्यदेतमु त्पश्रत छीयते बा । अद्रय चोत्पत्तिमरुयवच्चेति विभरतिषिद्धम्‌ । यस्तु पुनर्देत- संव्यवहारः स रज्जसर्पवदात्मनि प्राणादिलक्षणः कल्पित इत्युक्तम्‌ । न हि ययनकचवयययरायतय १. छ. वेय ¡रल ग. शप्र । इग. ड. ज. य. "्षुते० 1 ४ व. ङ. दाश ।त। ५ ग. व. ऊ. ज. शि > । ६ छ (सग्रहर्थो०। ७ व. ङ, चज. क्ष. हा तेऽयं व, श्त्मेकः | ९ च. निङ्कृष्टं। १० च. मक्षिनाव्रनाः । ११ खर इः. छज. जन्धनः | ॐ०। १९१. च. छ. ज. दय. बन्धद्‌"। १३ क. स्यास्या्त । ९४ क. द्निःनाच्रु ॥ थ. १५ रत उत्प । १६ख ग. च्‌. ज. ते प्री" । ९२ समोढपादीयक।रिकाथवेपेदीयमाण्डूक्योपनिषद््‌- [ रैतथ्यार्य॑- मनोविकरपनांया रस्जुसपादिरक्षणःया रज्ज्वां मख्य उत्पत्तिं । न च मनसि रञ्जुसपस्योत्पत्तिः भख्यो वा न चोभयतो वा । तथा मानसस्वारिक्ञेषादतस्य । न हि नियते मनसि सुषुपे वा द्वैतं शरृ्यते । अतो मनोविकरपनामात्रं द्वैतमिति सिद्धम्‌ । तस्मात्सूक्तं॑दतस्यासस्वान्निरोधाद्यभावः परमौथंतेति। प्रमाणयुक्तिभ्यां दैतमिथ्यावप्रसाधनेन दतमेव पारमार्थिकमिति स्थिते निधौसितिमर्धं संगृहति-नेत्यादिना । कस्य तात्पयर्थमाह-प्रकरणेति । कोऽसौ प्रकरणा्स्तस्य या संग्रहे कि सिध्यति तदाह-यदेति । व्थवहारमात्रस्याविद्यामिषयववेऽपि वि स्यादिति चेत्तदाह-तदेति । चुथपदार्थमाह-- उत्पत्तीति । उक्तमेवार्थं प्रश्नप्रतिवचनाम्यां भपञ्चयति --कथमित्यादिना । दैतास् श्रुत्यवष्टम्भेन स्पष्टयति-यत्र दीति । दैतस्यासन्े कथमुत्पत्तिप्रख्यौ न स्यातामिलयाशङ्कय किं द्रैतस्य ती विं वादेत स्येवयाथं विकल्पं दृषयतति-सतो हीति । दितीय॑ प्रयाह-नापीति । व्यावहारकदरैता. ङगीकारात्त्यवोत्पत्तिपररयाविल शङ्कया ऽऽह- यस्त्विति | विमतस्तत्वतो नोवपततिप्रथवान्क- द्ितत्वाद्रज्जसपेवदियत्न शछन्ताससिद्धिमारङ्कथ रञ्जुसर्पस्य रञ्ञ्वामुत्पत्निप्रख्यौ मनसि वा द्रयोरवेति विकल्प्य प्रथमं प्रव्याह-न हीति । र॑ प्द्यतां सर्वेष मुपडश्धिप्रसङ्गादि~ वय्थैः । दितीयं दूषयति--न चेति । बहिरपठञ्धिविरोधादियर्थैः । तृतीयं निरस्यति- न चेति । उभयतो मनेरज्डुक्षण न रख्जुसर्पस्योप्तिप्रल्यौ युक्तौ दयाधारत्वानुपल- म्भादिलर्थः | र्ुसरषवदू्ैतस्य मानसत्वाविरेषान तत्वतो जन्मविनाशौ दर्शयितुं शक्या- [वेति दाषटान्तिकमाह-तथेति । दतस्य न कुतश्ित्तखिकौ जन्मविनाद्ाविति केष; | मानसरभसिद्धिमाशङ्कथाऽऽद-न हीति । अन्वयव्यतिरेक.म्थां द्वैतं मनोविकल्पनामान्न- भ्रति निगमयति-अत इति । नच मनो द्वैतस्य ददीनमत्रे निमित्तमिति शुक्तम्‌ । श्नमसिद्धस्याज्ञातसत्तायां प्रमाणामावादियमिप्रेय प्रकृतमुपसतहरति-तस्मादिति । ९ १० यदेवं द्वैताभावे श्रा्ञन्यापारो नाद्वैते रोधात्‌ । तथा च सत्यद्रेतस्य स्तुत्य भमाणामावाच्छरन्यवादपरसङ्खः । दैतस्य चाभा- वान रज्जुसपोदिविकरपनाया निरास्पदत्वानुपपत्तारेति भव्युक्तमेत- वरदम्‌ . २ नासः । रक्ष. निद्धिते। रघ. ्मर्येति । ग. द्ध पादमा | ५ग. °न स्फुटय । ६ म. तो किमे । ७ ज. चज प्रधमं प | <ग्‌, ज्ञ, न्न्मना०। ९ ज्ञ, ध्वे शाज्ञादिष्य। १० च “रेन स्वाद्‌" । हितीयप्रकरणम्‌ २] अनन्दगिरिषरृतदीकासंबकितश्ांकरभाप्यसेमेता । ९३ त्कथमुंञ्जीवसीत्याह | रज्जुरपि ्षप॑विकरपस्याऽऽस्पद भूता विकैरिपतेषेति दष्टान्तानुपपचि;ः । न । विकर्पनाक्षयेऽविकल्पितस्याविकट्पितत्वादकः सत्वोपपत्तेः । रञ्जुसपेषद्सच्यमिति चेत्‌ । न । एकन्तनातरिकल्पितत्वाद्विक- दिपवरज्ज्वं शवर््माक्सप।मावविज्ञानात्‌ । विकरपयितुश्च पराग्विकल्पनोत्पत्तेः क्ि्धत्वाभ्युपगमौोद सच्वानुपपत्तिः । निरोघाद्यभावस्य परमार्थत तत्रैव शाद्नव्यापारादेत तदब्यापारादमावबोधने व्यप्र तस्य भावबोधेने व्यापारवितेधाददैतमप्रामाणिकं प्राप्तमिति शङ्कते-यद्यवमिति | अद्वैतस्य धमाणिकत्वामव किं स्यादियरिङ्कवाऽऽद- तथा चेति । अद्धितस्याप्रामाणिकलैऽपि कुतः इुन्यवादो दतस्य सचादियाश्ङ्कधथाऽऽह--द्वेतस्येतति । नाप्रामाणिकशुन्यवादो युक्तो यथा रञ्ञ्वामारेपितसपीदे रजञ्जुरधिष्ठानम्‌ । न हि निरधिष्ठानो चमोऽस्ति | तथा दैतकंरस्पनाया निर्धिष्ठानत्वायोगात्तदधिष्ठनवेनद्वितमास्थयमियकारप्रकरणे परिदहृतमेत- वयं कथमुद्धावयसीति सिद्धान्तवाचय'ह-- नेत्यादिना । तत्र यन्यवादी स्वमताचुसारेण दृष्टन्ताकप्रतिपत्या चोदयति-- अदिति । स्वमतसैमतस्यैव दष्टान्ततेखनियमास्मकिद्धि- मात्रेण वैरपरतिनोधनसंमवैःद्मन।ये परिशिष्यमाणस्याव्रधेः सलैताया रञञ्वादौ ष्टतवददवै- तश्नमबाधसाक्षितया स्फुरतश्वैतन्यस्याकत्पतस्वादेव सत्वान बृन्यताप्रसक्तेरिवयुत्तरमाह-- नेत्यादिना । अदैतमसदप्रामागिकवाद्रज्जुसर्षवदिति तदकसितववाप्षिद्धे शङ्कते-- रल्ज्विति । रम्जुर्पस्यासचे भान्तिविषयत्वं प्रयोजकमात्मनस्तु मसाक्ितवाननियमेन भ्रमा विनयल्वान्रासच्वमिव्युत्तरमाह-नैकान्तेनेति । अप्रामाणिकस्वहेतोरने कान्तिकत्वं दोषान्तरमाद-अविकर्पितेति । नायं स्रौ रज्जखेति सपौमावज्ञानपूतैकपुरोवर्तिर उ्नुत्वनिश्वयस््गवस्थायां प्रामाणिकत्वामवेऽपि सननरवीज्ञातो रज्ज्वंरोऽम्धुपगम्यते | तथा देव प्रामाणिकतवाभावेऽपि सनेवाऽऽ्मा भविष्यतीस्थे; | आलमनोऽसत्त्वामावे . हेलन्त~ रमाह -- विकल्पायितुश्वेति । कथं पुनः स्वरूपे व्यापाराभषवे शाञ्चस्य दैतविज्ञाननिवतेकत्वम्‌ । नष दोषः । रज्ज्वां सपोदिवदात्मनि हैतस्यावि्याध्यस्तत्वात्‌। कथं सुरं दुभ्खी भरो जातो मृतो जीणीं देदवान्पश्यामि न्यक्तोऽव्यक्तः कतो फर १ ज्ञ श्ुद्धावयसीः । २ क. च. छ. क्य. र्वप्रि । १ छ. “कल्पिता चेति। ४ छ. श्त्पफभाव्रः । ५4 क. °मदधेव स | ६ ग. क्य. त्याह । ५ ग. द्य. सत्वे क्कः । ८ ज. व्पनया ॥ ९ज. प्रप्र । १० ख. छ. परप" । १९१. च. वादना १२ घ्र व्यतया! १३ खर “वाऽ्त्मा । १४ प्र. ज. शदे } १. व. मि दणोनि च्य ९४ सगौडपादीयकारिकाथवेवेदीयमाण्डूकयोपनिषत्‌-- [ वैतव्या््य- संयुक्तो वियुक्तः प्ीणो टद्धोऽदं ममैत इत्येवमादयः सवं आत्मन्यध्यारोप्यन्ते } आकैतष्वनुगतः सर्वजाव्यभिचारात्‌ । यथा सपेधारादिभेदेषु रज्ञः । यदा चैवं विरेष्य्वरूपभत्ययस्य सिद्धत्वान्न कतैव्यत्वं श्ाल्ञेण । अकृतकतु च जञास ङतान॒कारित्वेऽ “माणम्‌ । यतोऽवि्याध्यारोपितसुखित्वादि विशेषभतिब- न्ध।देवाऽऽत्मनः स्वरूपेणानवस्थानं स्वरूपावस्थानं च अय इति | आत्मनो द्वैतथ्रमाधिष्ठनत्वेन संमावितत्वाद्वावसाक्षितेन परेशिष्ठत्वाप्पू+ आमोत्पत्तेः स्वतः सिद्धत्वाच्च प्रमाणाविषयत्वेऽपि नास्ति श्युन्यतेव्युक्तम्‌ । इदानी प्रमिते धर्मिणि ग्रतिघददीनादात्मनोऽप्रमितत्वे तत्र. दैतामावप्रमापकं चाल्रमयुक्तमिति शङ्कते--कथ- मिति | प्रतिपने धर्मिणि प्रतितेधास्मरमिते प्रतिषेधस्य विशेणवेफस्यदेवानम्युपगमादा- त्मनश्च सर्कस्पनास्वधिष्ठानाकरेण स्फुरणाङ्ख करणात्तस्मिन्परतिपन्न द्ैतप्रतिषेधः संभवतीति परिहरति--नैष दोष इति । श्माविपयस्याऽऽमनोऽव्यासानुगततया स्फुरणमघटमा- नमिदयाक्षिपति--कथमिति । स्वप्रकाव्वेन स्वतो निर्विकस्पकस्फुरणे ऽपि सविकल्पक व्यवहरे समारोपितसंसष्टाकरेण मविषयत्वमभिरुद्रमिव्याह-- सुख्यहभित्यादिना । उक्तन्यायेनाऽऽसप्रतीतेः सिद्धतस्तिपन्ने तस्िन्दरैतप्रतिषेधस्य सुकरतेति फडितिमाह-- यदा चेति । न केवरुम।रोपितविद्ेषणे विंशेष्यस्याऽऽत्मनः स्वरूपस्फुरणस्य सिद्धत्वाद्य न श.च्रम कर्वव्यत्वमनुबादत्वेनाप्रामाण्यप्रसङ्गाच्चैवमियाह--अक्रतेति । -स्फुरयात्म्निं दवेतनिषिधकवे ऽपि. शाखस्य फटाभावादप्रामाण्यं तदवस्थमिलयाशङ्धाऽऽद-अविथति । प्रतिवेधद्याख्रादपनीते प्रतिबन्धे स्वख्पावस्थान फकतीय्थैः | निःदाषदुःखनिदत्तिनिरति- द्रायानन्दावाक्िश्च परं श्रेयो न सखख्पनस्थानमियाच्रङ्कथाऽऽद--स्वरूपेति । इति प्रतिद्धं मोक्षदाचेष्वित्ति रषः | सुखिरदादिनिवतकं शाच्चमात्मन्यसुखस्वादिमत्ययकरणेन नेति नेत्यस्यूला- दिवावयैरात्मस्वरूपवदसाखित्वाद्यपि सखित्वादिभेदेषु नालुचृत्तोऽस्ति धमः । यद्ययुव॒त्तः स्यौनाध्वैंरोपितसखित्वादि छक्षणो विशेष; । यथोष्णत्वैगुणविशेष- वत्यभ्रौ शीतता । तैस्माननिर्विशेष पएवाऽऽत्मानै सुखित्वादयो विश्षेषाः कटिपंहाः । यच््वस॒खित्वादिशाखमात्मनस्तत्पुखित्वादिषेशेषानिवृच्यथमेवेति सि- द्धम्‌ । ““ सिद्धं तु निवतंकत्वात्‌ ”” इत्यागमविदां सूत्रम्‌ ॥ ३२ ॥ च "नैतदि । २ छ. °स्यानोऽध्यापोप्यत । ३-न्च “च्य.रोपेत। ४ व. ज. “येप्येत्‌ ५ दे, “सुलत्वा । \ च. "त्ववि. 1 ५.-क. तस्मान । ह्ेतयिप्रकरणम्‌ २] आनन्दगिरिकरतदयकासंवलितश्षांकरभाष्यसमेता | ९४५ हेतनिवतेकत्वे शाच्नघ्य कारकत्वं स्यादि्य; रशङ्कधथाऽऽह--सुखित्वादति । असुशि- स्वदिः स्वाभाविकत्नादात्मानि स्फुर्यस्फुरणमनुपपनमिलयशङ्कय श्रमविषयद्यक्तीदमंशिश्व स्वाभाविकोऽ रजतादिमेदो दोषमाहत्म्याद्यथा न प्रतिभाति तथाऽचिन्यशक्यविदाप्र- भावादात्मनि स्फुरत्यपि सुखित यष्यासविरध्यसुचित्वादिख्पेणास्फ़रणमविरुद्रमिलाह ~ आत्मेति । विपक्षे ्रमानुपपत्तिरियाह-- यदीति । उक्तम संश्निप्य निगमयति-- चस्मादेाते । असु खित्व)द्रकःद्पतत्वमस्सद्धमाशङ्कवय निरस्यति-यच्िति । अस्थुख्म- ओकान्तरमिलयादि वाक्थ॑शाखशब्देन गृह्यते । उक्तेऽर्थे द्रविडाचार्यसंमतिमाह- सिद्धं स्विति। ऋणि पदानां ब्युसत्यमवेऽपि सिद्धमेव शाद परामाण्यममावनोधनन्यस्पन- नञ्पदसंखृषः. स्थूटादिव्युत्पन्पदैः स्ाभाविक्देताभावनोधनेनाष्यस्तनिवर्तकस्रादिति सूत्राथः ॥ ३२ ॥ . भावैरसद्धरेवायमद्येन च कलितः । भवा अप्यद्रयेनेव तस्माददयता शिवा ॥ ३३ ॥ युवे श्छोकाथस्य हेतुमाह - यथा रज्ज्वापसद्धिः सर्रधारादिभिरद्रयेन च रज्जु द्रव्येण सताऽयं सपं इयं धारा दण्डोऽयमिति वा रज्जद्रन्यमेव कल्प्यत त्र भाणार्दिभिरनन्तरसद्धिरेवा विद्यमानैः, न परमाथत; । न ह्यमचर्िति मनसि कथेद्धाव उपलक्षयतुं शक्यते केनचित्‌ । न चाऽऽत्मनः ` मचलनमरस्वि । भच- खितस्येवोषरभ्यमाना भावा न परमार्थतः सन्तः कदपयितं शक्याः । अतोऽ- सद्धिरेव भ्राणादिभावैरदयेन च परमाथंसताऽऽत्मना रज्जवत्सर्बविकेटपःस्प- द्‌भूत्नाय स्व यमवाऽऽत्पा कलखिपतः । स्देकस्वभावोऽपि सस्त च प्राणादि- भावा अ्यदयनव सताऽऽत्मना विकसिताः; । न हि निरास्पदा धित्कस्प- नोपलभ्यते । अतः सनकट्पनास्पदत्वात्स्मेनाऽऽत्मनाऽद्रयस्यानव्यभिचारात्कस्प- नाचस्थायामव्यद्रयता सिवा । करपन। एव त्वङधिवांः । रज्जसपोदिवन्नासा- दिकारिण्यो हि ताः । अंद्रयताऽभ्यतः सैव शिवा ॥ ३३ ॥ पुश यदुक्तं नर्‌।घायभावस्य परमाथतेते त दयुक्तम | सामन्यपिरोषास्मक वस्तु नाना- प्म १ क. तस्मिनिति। २ ङ. ज. “ख्स्यप्राः 1 २ क.ग. च. न्नैः, १९1४ व. ज. “स्ति । अप ५ च. (कःपस्थाऽऽस | ६ घ. °पि संश्चतशप्ा९ ॥ ५ क, अद्ध ! < क. येने । ९ खे. ज. सत्तत्म° । १० चः काऽपि विकल्प ¡ ११ख. व, ड. ज. “पपयते । १२ ख. घ, ङ, ज. °वेदिक्र° 4 १२ व. अद्धेतताऽ० ¦ १४ च. 'याञ्त एव सै* ¦ ९५ [4 ठ क र्य ९६ सगौडपादीयक्ारिकाथर्भवेदी यमाण्डुक्योपनिषत्‌-- [ वेतध्यास्यं-- रसमिति मते निरोधदेः ससौष्यत्वादिव्याशङ्कयाऽऽद--भावेरि ति । भावा भ्यावृत्ता विषाः । ते च व्थमिचारितरादसन्तो रज्न॒सर्पवत्‌ । अद्रयमनुवरंत्तं सामान्यं विशेषाकार- रबललमतैः सामान्याकरेण च ताद्ररोनायमन्पारवँतानयुगतपूणसत्ताविदेकतार्न; सन्न'त्मेव मिरमोहमाहासम्यात्कस्मयते | न वस्तुतः सामान्यविंशेषमावोऽस्ति परस्परीर््रवसरादित्य्थेः ॥ विरेषाणामसचे कथं सच्रेन व्यवहारः स्यादि्याश्ङ्कव सत्त।तादास्म्येन क। सतत्वं सच्त्रेन व्यवहारोपपत्तिर्ाद--भावा इति । अचुगतसत्ताकरेण कल्पिताः सत्त्रभ्यव- हारा भवन्तीति शेषः । सामान्यविश्चषमावस्य कस्ितत्वादखण्डेकरसस्वे वस्तुनः सिद्धे निरोधदर्दुःक्षाधनत्वसुचितमिति फञछ्तिमाह-तेस्मांदिति । शछोकताव्य॑ददेयति-- पूर्वेति । निरोधादिसवैविशेषानावोपरक्षितं वस्तु वस्तुभूतमिति पूत्रो काधस्तस्य सामा- न्यविेषात्मके वस्तनि विहेषानाश्चिय निरेघदेः सुस।घनत्वादसत्छमाशङ्कयते तेन तस्य साधनापक्षायां तत्प्रदशंनपरोऽयं छेक इद्धः | तञ पुव।धेगतान्यक्षराणि द्टान्तावष्टम्भन व्याच्े--यथेत्यादिना । सस्ष्टख्पेण कल्ितत्वेऽ॥व स्ख्यणानारेपेतत्माद्उजुद्रन्यस्य न्यावहारिकरसयत्वमनेयम्‌ 1 अविद्यमनैरयमाप्मा करूनते न प्ररमाथतस्तिषां सत्वमिति दोषः । कथं प्राणादीनां परमाधतोऽसत्वमियाशङ्कवा(न्वयन्यतिरेकाभ्यां तेषां मनःस्पन्दि- तभानवमतीतिरमृषात्वं स्वभवदिव्याह--न हीति । आत्मपरिणामत्वान्मनश्चरुनमन्तरेणापि म्राणादिमावामां परमाध॑तः सत्वमिवयशङ्कधाऽऽह--न चेति । न हि विभोरास्मनो नभो चच्चऊन अस्तवमवकल्यते | न च तदभि निरवयवस्य परिणामसंभावनेदर्थः । प्राणादी* नामात्मपरिणामत्वासंमवे फञितमर्ह्--पभरचलितस्येति । प्रणतं चङ्ति यस्य स तथां कूटस्यस्यैवाऽऽमनो मासमाना भावा न परमा्थैत; सन्तो ममितमत्सहन्ते । दृदवजडस्वा- दिना स्वपन्मिध्यात्सिद्धेरियर्थः । एवं प्राणादिमावानां पिध्पाचं प्रसाध्य फलितं द्य नपूवीधाक्षुराणां व्यस्यानमुपसंहरति--अत इति । अद्वयस्य परमार्थतात्तदात्मना द [द कयम कलितः स्यादियाबाङ्कक्ै स्व्येणाकध्ितस्य संस॒षटर्पेण कल्यिततमि्- , मियाह--परमाथेसतेति । अविया्रज्लादिष्टा कल्पना न स्वभाववकशादियाह-.- „ - . शग. व. ज. ६९ -साधकत्वा" ] \ ख. घ. श्वत्तप्ता? । 3 ग. प्वृत्यन । ४ क, "नः -शूवात्मेः 1 ५ व. शराङ्य । ९ ग. ङ. ज. “प्रयादि } ७ ख. ड. छ. "्रादाते" < ख. - पाध्यत्वे 1९. तिश्छा । १० क. षरेणथिः 1 १९१ ख. इ. छ. शताध्यन-वा० | व्र. द, साधकत्वा । १२ सर. ` पत्वमु" । १३ व. "यस्ते । १४. °न्दित्वमा” । १५ ग. "तत्तवन7 : १दे ग. जप । १७ क. भावानि । १८ व. ज. 'ह--अप० १९४, ऊ. °धस५ ग, ज. वि -शसतो भ २०.८७. य त्वाज्जह° । २९ व. (पमेथ्याः । दद्‌ कृ. भमात्मकः } २२ छ, , इन्यस्रस्व “। २४ घ. गृणाक? । २५ म. न्म, "निथ्यार | दितीयभकरणम्‌ २] आनन्द्भिरिकृतदीकासंबखितक्षाकरभाष्यसमेता । ९७ सर्दोपि । प्राणाद्धीनामसचरे सच्वेन कथं व्यवहारगोचरघ्वमि्याशङ्कव तदीयपादा्थमाह- ते चेति । कथ्पितानां प्राणादिमावानामधरष्ठनसत्तया सच्तेन॑न सत्ताऽवकस्प्यते | तेषा- मधिष्ठानवपक्षानियमामवादिवयाशङ्कषउऽह- न हीति । सेर्वनिकद्धना साधिष्ठौनैव इश्यते | न चसतोऽधिष्ठानसरमासेपितानुवेषा(म वात्तदवुबेध।तु सततोऽधिष्ठानत्वमेषटन्म्‌ । तथा च प्रार्णोदिमावानां वस्तुताऽसचेऽपि सति कल्पितानां सवेन ज्यवहारसिद्धिरिय्थः । चथे- पादाथेमाह--अत इति । स्वेनेति विशेषणं स॑सष्टरूपेण व्यभिचाराङ्गकारार्थम्‌ । कटपना- राशिव्यदकायामेवादयता शिवेत्या्ङ्कथ कस्पनामात्रस्याश्चिवत्वान्मैवमिवयाह-कर्पनेति । नरास।दीलयादिशब्देन दषशोकादयो गृह्यन्ते । यदुक्तमद्वयता शिवेति तदुपपादयति -- अद्रयतेति ॥ २२ ॥ | | नाऽऽत्मकावेन ननेदं न स्वेनापि कथचन । क्षनकी पृथङ्नापृथक्किचिदिति तत्वविदो विदुः ॥ ३४ ॥ कुतथाद्रयता शिवा । नानाभूतं पृथक्तमन्यस्यान्यस्माद्यन्न दृष्टं तजाश्धि भवेत्‌ । न इयत्रादये परमाथसत्यात्मनि मराणादिसंसारजातमिदं जगदात्मभविन षरमराथस्वरूपेण निरूप्यर्मीणं नाना वस्त्वन्तरभतं भवाति । यथा ‡ज्जस्वस्पेण भकाशैन निरूप्यमाणो न नानाभूतः करिपितः सर्पोऽस्ति तद्वत्‌ । नामि स्वेन भाणाद्यालनेदं विद्यते कदाचिदपि रण्जुसपेवत्कल्पितस्वादेव । तथाजन्योन्यं न पथक्माणादि वस्तु यथाऽन्वान्पदिषः पृयग्विद्यत एव । अतोऽस्वान्नापृथग्वि- त्तेऽन्योन्यं परेण वा किंचिदिति । एवे परमायेतत्छमात्मविदो ब्राह्मणा विदुः । अतोऽचिवहेतुत्वाभावादद्वयतेव श्िवेत्यमिमायः ॥ ३४ ॥ किं च किमिदं नानाभूतं द्वतमात्मतादान्म्धेन वा सि्यति सातनतयेण वेति विपेकत- ल्शरम्‌ । नाऽऽय इवययाह--नाऽऽत्मभाचेनेति ! इदं हि नानाभतं द्वैतं नाऽऽस्मतादात्म्येन सिद्धम । जडाजडयोरधिरुद्धस्वमावयोस्तादात्म्यायोगात्‌ 1 भेदादिश॒न्यात्मतादाव्ये च दतस्य नानात्वातिद्धेश्यथैः । दवितीयं दूषयति-न स्वेनेति । सेन सन्ता्रतीत्योरम्था- नपिश्चवारुक्षपरस्वतन्त्थेण्‌।पि नेदं दतं सेद्धुं पारयति । तथा स्नातन्त्रये सव्यातत्वप्रसङ्गाद- नात्मनोड्दैतत्वापाताद्विय्थेः । ऊ च किमिदं द्वैतमन्योन्यं पर्ध॑गघएथम्रेति विवेक्तन्यं वटाव ग. ग्न सः 1 २ छ. सर्जावि । 3 छ. छानिनैः। ४ छ "णादीर्ना। 4छ. गततं बिक । ६ध्र, षा, 'सादित्थाः। ७ ज. नमेद्‌ । < च. भमाणेना। ९ त्र. छ. ज. रज्ज स्वर} १० च, पप । ११ छ. त्ववि" । १२ ख. “भूतदैः। १३ व. सिद्ध्याषवा स्वा०। ५४ क. ति खतन्नेण । १५ ज. नाऽस्त्मभ्‌? । १६ =, "त्म्येन इ° । १७ क. "थद्पू१०। १२ ९८ सभौडपादीयकारिकाथवेवेदीवमाण्डूक्योपनिषत्‌-- [ वेतथ्या्यं- नाऽऽ इवयाहे-न पृथगिति 1 न हि किचिदपि दल ॒परस्थर॒पए्रथगेव सिध्यति प्रथ. क्स्य र्घािप्रतियोभि रूपावच्छिनतरेनान्योन्श्चयत्व-दध्मलष्वरूपत्वयोर्वैचनत्वादिलसथेः 1 नापि किचिदन्योन्यमप्रभूत्वा श्लिष्यति । घट पट. दिशब्दानां पयोय््वप्रसङ्गाद्च ब्रहाररपो- 'पातादिव्याह--नापृथगिति । अतो वास्तवाकारेण सवधा निर्प्रण।सहमेव द्वैतमिति -फडितभाह-इति तच्वेति । युक्तमद्रयला शिवेति तत्र हेत्वन्तरोपषन्यासपरत्वं श्यकस्य दशयति- कुतश्चेति । तदेव स्फरटयति-न।नाभूतनित्यादिना 1 नानामृत्तमिलयस्य वेयीयो प़दानं प्रथक्त्वंमिंति । तस्य॒ भवकारणववं प्रकटयति-- अन्यस्येति । तत्र ्यत्र- चोरादाविति यात्व्‌ | तद्धपकारणं मेददशेन्टये वस्तुनि नास्तौयाह-न हीति + अष्यस्तमधिष्ठानरूपेण ` तत्त्वतो निरूप्यमाभमसदेव भवतीदयतर दृष्टन्तमाह-यथेति । प्रदीपप्रकःरेनाधिष्ठानमाश्रतया सम.रोपितः सप यदा निरूप्यते तदा नासे तक्कतिरेरण सिध्यते. | "तथा जगयदपीदं तदात्मस्वर्ूयण निरूप्यमाणं नान्येन सिन्येदिव्यर्थंः. । एत्र ग्रथमपाद्‌ व्याख्याय द्वितीयप्रदं व्यचशे--नाप्रीति । कदाविद्पीत्रि । कल्पना- वस्थायां प्रगृषं च्यक; | न शरधगिलयस्याथमाह -- तथाति । प्रथक्त्वस्यान्थोन्याश्रयत्वेन दुवेचनत्वात्‌ | वेधर्म्योदाहरणं तु प्रातीतिकं प्रथक्लमधिङ्ृन्याविरद्धम्‌ । नापृथभित्यादि व्यकरोति--अते इति । दतस्य प्रागुक्तन्यायेनासर्स्वीनि तदन्येन्धरं बा पेरेणाऽऽ्मना नासं हापृथग्मूता सेद्धमहेति । अती दुर्निकूयत्वानन किचिद्ह्ैतं नामास्तीति जह्मविद्यं मत- "भिदः । इटं हिं दपं मयहेतुस्तरदेस्पषटं॑पुनददैतमभयमेवेतयुपरसंदरति-अत इति ॥ २४॥ ` ६ तरागप्तयकरो षरैमुनिभिर्वदप्रारथेः 1 2 -निंगिकल्पो ह्ययं दष्टः भपञ्ोपशमोऽद्थः ॥ २५ ॥ -तदेतत्सम्यग्दश्ेनं सतुय्ै । विगतरागभयद्वेषक्रोधादिसवेदीकैः सवेदा सुनि ५. ५ वि (नभ नि ^ * ९ ध -िमेननक्ीछेनिवेकिभिरवद पारगैरवगतवेदातससैजञीनिनि.मिध्रिकरपरः सवं विकर- योऽयमात्मा च उपररन्धो वेद्‌ न्ता्थैतत्परैः मपञ्चोपशषमः मपश्च दैतमेदविस्ता- रस्तस्योपरशमोऽभाको यस्मिन्स आतप थफ्ोयशमोऽत एवाद्थः। विगोचैरेव ~ न `~ ९९. -स्परष्२ य. "र्याणदा ५६३७. व्यव दिको) 7. ड, ° पीदमातल^ । र ग. च्छ तादृत्म्धस््" 1 ६क. ' त्व.तद्‌ ! ७ ग. व. दस्मं 1 ऋ. द्दृप्र््‌ । <न्. प्ते] ताति ५ ब. छ. ज. ^ते। वीतो -रागभगदेषकेधापरिदोषा येषां तः.स्ेदा + ९. न्य. °दःे- सनि । १० स, वकल्यानाश्चः | १ १९ ख. श्वो ६ 1 ५२. श्यः तेन वि? 4१३ त्तद्ेपैः। द्ितीयप्रकरणम्‌ २] मानन्दगिरिकृत्दकासंवलितर्चाकरभाष्यस्मेता । ` ९९ पण्डितेर्वेदान्ताथेततवैरेः सन्यासिभेः पस्मात्मा द्रष्टं क्यो नान्य रामा देक- टाततचता।+५; स्वपक्षपगप्दश्नंस्तपक्घका्भरित्यमिपमायः ।॥ २५॥ कामेति यथेक्तमद्रैतं सर्वेषां न प्रव तिगे चरतामाचर्तःवयाशङ्कवाऽऽद-वौतेतिः |. सगादिप्रतिबन्धविषुराणमेव यथोक्तमदैतदर्शनं न सपरा । शधेकस्य ताध्प्यमोद- वर तदिति । स्व॒तिश्च तदुपायपरवृ्ताबुपकरोतीति शोषः । ।दिपदेन सम्यग्दर्शनप्रति- नन्धकः। सर्व दोषाः संगृह्यन्ते । रगदिभिमोको यदा कदाचिदनवरिकास्णामपि संमवद्यतो विंरिनशि-सवेदेति । सदा रागादिन्यण्ृत्तौ विवेकं हेतु. प्रपञ्पन्नि--मनिभिरेति। विवेके च पदशक्तरवाक्यितात्पर्थस्प च परिज्ञानं कारण मेयाह--तेदेःते । एवं सम्पग््ञा- ना चकं।रणं साधनचतुष्टयसपनमुक्व। तद्विषयं निरूपयति, -नि्िकस्प इति । भतम- नश्वाषयुषैत्वशङ्कां वारयति--उपरन्ध इति । दिशब्दवीशवमर्थमद--बेदान्तेति । सवेविकरं {शून्यत्वमाएमनः स्फुटयितुं प्रप्ोपरंमेविरेषगम्‌ । आतमनोऽभावतवं बहक्महिणा प्रत्युदस्पते । हेपुदेतुमद्धावेन पनरक्तिं विरेषभपव्यासिधति-अ३ एवेति । सम्धण्द्दो नाधेकार.॥ `दर्बितानुषसंहरपति-- विगतेति । अनधिकारेणो दर्धन्यैरोधिक्तरैनान्निका- दिशाच्ञ।भिज्ञानामापि तरदन्तमीवं सुचपति-नान्यैमिति ॥ ६८ ॥ तस्मादेवं विदिसनमदैते योजपेत्स्मृतिम्‌ । अद्रत स्षमनुपा य जडवह्ाकमा चरत्‌. ॥ ३६. ॥ यस्मात्सवां नथंयशमरूपत्वाददरयं -शिवमभयय्रत रवं प्रिदितैनमद्रैत स्मतिं योजयेत्‌ । अदद्रेतावंमायैव स्मृतिं कुर्यादित्यर्थः । तच्वद्रैतमवगम्याहमसिमि षरं ब्रह्मेति विदित्वाऽशनायाद्यवीतं साक्षादपरोक्षादजमारमानं सवंलोकन्यवहारा- त।तं जडव(कमाचरत्‌ । भमख्यापयन्नातमानमहमेवंविध इत्यनिमरायः ॥ ३६ ॥ मिथया्र्न्रंवयसंस्कारद्वेद।न्ताथतातपैवतां पण्डितानामपि नद्धिते परलयदः द्वं दिभ्य १ व. =. ज. 'त्परेयमा। \ख. ्. गिभियमाः । ३ इ. ग्भः प०। क खै. च छ पतर्द। ५ क, विगतेति । ६ छ. “क्तसप्यग्दुर्शीः। ७ दल. सर्वगो । < क. च. "समन ९. छ. "वेके । ज. 'वेकेहे। १० छ ववं हिप, ११ ख. छ. "षत्वाक्च° | ९२ ख, ड ण्डोतिम | ९९ द्म त्त्यर्थः । १४ क. “पन्वा? ] १५. च. ङ्ज म्म दानिविंः | १६ग ज. ^णयोह प्रतिषेधयाति। १७८ व. ज “धयति । ५८ स" '्द्भावं । १९. एनं विदित्वा ` ।.२०.क. कत्तऽ" । २९१५ ब.च.ज न्तेयोः। ररव. ज. “गमनेन । २३ क, छ न्तीतो ज. । ९४ यस. नप्रपश्चिप्र । २५ ग. प्रपश्चसंः। १०० समौडपादी यकारिकाथ्वेदीयमाण्डुक्योपनिषत्‌- [-वैतथ्याख्यं- | तीष्याद-तस्मादिति । ज्ान्नदद्वैतमवगम्प स्मृतिसंततिं छुवतो छोकानुवतेने विधिनि- यममाह--अद्ेतमिति । तस्मादि्यस्यार्थमाह-- यस्मादिति । एतमिति निर्विक्र- दपत्वादिपरामर्शः | परिदित्वा ज्ञाख्रतेऽवगम्येवय्थैः | उद्वैतावगतिदःढ्र्थं॑स्मृतिसंततिक तव्यतायां नियमविधिमम्यनुजानाति-- अद्वैत इति । अद्ेतमित्यादयुत्तरार्धं विभजते- तच्वेति । जडपदस्य कथं ठे काचरणमबुद्धिपर्वका रित दिर्योशङ्कयाऽऽद--सवंखो- केति । ठो किकम्पवहारानतीत्य विदुषो जडवदाचर्णं क.टशभियपेक्षाथां चतुधं पाद्‌- मनूद्य तार्ल॑यैमाद--जडवदिति । . एवेविधोऽहमित्यातमानं ` विद्याभिजनादिभिरैपरर्या- -पर्खडवदेव .विद्धद्धोकमाचरेदिति योजन ॥ ३६ ॥ निस्तुतिरनिंनंमस्कारो निःस्वधाकार एव च । चलाचखनिकेतश्च यतियादच्छिको भवेत्‌ ॥ ३९७ ॥ , छया चर्यया कोकमाचरेदित्याई--स्तुतिनमस्कारादिसवैकभेवर्जितस्त्यक्त- खवेवाशेषणः मतिपन्नपरमदंसपारिवास्य इत्यभिभायः । “ पतं तरै तमात्मानं विदित्वा ”” इत्यादिश्रुतेः । ^“ तदूबुद्धयस्तदात्मानस्वन्निष्टास्तत्परायणाः इत्यादिस्मृते् । चकं बरीरं पतिक्षणमन्यथाभावातरू । अचरमारत्ैतत्म्‌ । यदा कद्‌।चिद्धोजनादिन्यवहारनिमित्तमाकाञनवद शैख स्वरूपमा्धतत्त्वमात्मनो निके- तभार््रैमात्मस्थितिं विस्मृत्यादमिति मन्यते यदौ तदा चख देहो निकेतो यस्य सोऽयमेवं चलाचङनिकेतो विद्रा्न पुनर्बाह्मविषयाश्नयः । स च यादच्छिकषो भवेत्‌ । यद्च्छापाप्तकोषीनाच्छादनग्रासमात्रदेस्थितिरित्य्थः ॥ २७ ॥ नु पर।परदेवयोः स्तुतिपूधैकृश्र॑नाणस्य श्राद्धादिक्रियायाश्च कर्तव्यतया प्रतिब- न्धात्कथं विदुषो जडवदाचरणमिति तत्राऽऽह-निस्त॒तिरिति । तथाऽपि जीवक्ची कपि स्थातव्यतवादाश्यमुद्य प्रवृत्तेरावस्यकत्वक्छुतो जडस'दस्यमियाराङ्कथाऽऽहद---चशेति । चरु. चाचरं च चद्‌( चर ते नकि यस्याऽऽश्रयः सं तथेति यावत्‌ । तथाऽपि १. ज. ह्य. "कल्गदि०। ९ के. ततिं क> । ३ क. °डसादृर्यस्य । च. “दर । ४ ज. ग्वंकत्वाः । ५ ङ. ह्य. ^त्वाह । ६ ग. ह्य. स्त्पर्थना० । ७ क. नर्व प्र! < क, न्ना। न? । , ९ ऊ. (जपारमहेस्यप।० । १० ८. च. ज. क्ल. -सपरि? । ११ घ. ङ. च. ए चैत । १२, , "त्मत्वम्‌ । १२३ च. चलकर । १४ ब. ज त्नी! षच्‌ क. (तनमा”। २६ ज, "अममा । १८छ. दा च। श१८च. इ. "्कोयः। १९ "्छयाः नाः । २० प. -पमाणमम्य्य । २१ क. क्ष. "वतां क्रा । ग, व्वतावाः क्षार । २२ व. @. ज. छे निः । दितीयप्रकरणम्‌ २] आनन्दगिषरेकृतटीकासंबखितक्षांकरभाभ्यसमेता ! १० १ कैीपीनाच्छादनाश्नपानादिदेहस्थितिषरयोजकपिक्षयः मवृत्तिधोग्धान विदुषो जडतुख्वतेत्या. शङ्कषाऽऽट्‌-यति रिति । जाकाङ्कतापूवैकं पूथीधौक्षराणि व्याचे--कयेत्यादिनाः । ठ 9 विशे वणोश्रमाभिमानतै तस्तत्तत्कमेसु वतेमानस्य कथमिदं विेषणमिर्वयौशङ्कयाऽऽह-त्यक्तति । परमहसस्य॒ पारिराज्यं प्रतिप्तुमदाक्यमप्रामाणिकत्वादिति चेन्मैवं श्ुतिस्मृतिसिद्धलादि- स्याह--एतमिति । विदिष्ेत्यापाततकं वेदनं ब्युत्थानहेतुतवेनोच्यते ¡ तस्मिनेव परस्मि. न्वस्तुने विषयान्तरेम्यो व्याङ़त्ता बुद्धियैषामिति तथा । तदेवं परं वस्त्वालमा निर्पचारतं स्वरूपं येषां ते तथोच्यन्ते |` तक्षिनेव परस्मिन्नासनि निष्ठा निश्वोःन स्थितिर्थेषां ते तथे- सयाह-- तन्निष्ठा इति । तदेवाऽऽ्मभूतं धर वस्तु परमयनं परा' गतिर्येषां ते .तयेदाह- तत्परायणा इति । आदिशन्देन सबैकमाणि मनसेयादिवाक्यं गदते. | कदा ` पुनश्वरो देहो विदुषो निकेतो भवति तत्राऽऽह-यदेति । अविवक्षिते हि. काविरेये विवक्षितं न्यकहारं निमित्त छत्याऽऽत्मस्थिपियुक्तविशेषणवती विस्मत्याहंकारममकारेपखश्चे यद विद्धानव तिष्ठते. तदेति योजना । स्वमावतस्वचरमासस्वरूपमेवास्य निकेतनम्‌ । च फनः शरीरमुपदशितविस्मरणद्वारेणेति निगमयति--सोऽयमिति । भविदुषो विषाय ५ 99 । च्यावत्थं कीतेयति---न पुनरिति । चतुथपादाथमाह -स चेति ॥- ३७. ॥ तच्छ माध्याल्मिकं दृषा तत्वं ष्वा तु बाह्यतः । तत्छीभरतस्तदारामस्त्यादभच्युतो भवेत्‌ ॥ ३८ 1 ॐ म्भ, क्ष # „` = ` 1, इा१ ग[डपादीयकारिकायां(सु) वेतथ्याख्यं दितीयं प्रकरणम्‌ ॥ २ ॥ १ + बाह्यं पृथिव्यादि तच्वमाध्यास्मिकं च-देादिलक्षणं -रञ्जुसपीदिवत्स्वपम- मायादिवच्वासत्‌ । ^“ वाचारम्भणं विकारो नामधेयम्‌ इत्यादिश्रुतेः 1. आत्मा च सब्राह्माभ्यन्तरो चजोऽपुवःऽनन्तरोऽबाह्य; छत्स्न आकाश्चवत्सवेगतः सृक्ष्मोऽ- चसो निगणो निष्करो निष्छकियस्तत्सत्यं स आत्मा ^“ तच्वमाि ” इति श्रुतेः। इत्येवं ततत्वं दष्टा तत्त्वीभूतस्तदारामो न बाह्मरमणो यथाऽतच्दृक्ञीं कथिदित्त- मात्मत्वेन पृतिषन्नश्चि्तचरनमनु चितमात्मानं मन्यमानस्तचत्वा्ङ्ितं देदादि- भूतात्मानं कदाचिन्मन्यते भच्युतोऽहमात्मतत्वादिदानीमिति ¦! समाहिति तु मनसि कद्‌ाचितंस्वभूतं प्रसन्नात्मान मन्यत इदानीमस्मि तच्वीभूत इति । न १ ङ. पेक्षायाः प्र । च. गोक्षायांप्रः। २ज, प्रतिशभ्ौ । २घ.ज. ^स्तत्छ०। ४ म. .^ल्याह-ए० ! ५ छ -"वस्वात्मा । ६ घ. ज. परव । ७ ज. आत्मश० < छ.ण्डो निके ९ च, °प्प । १० ग. क्ष. शथमाः 1 १९१ व. ्णचरंः। १२ व. ङ. ज. तर्त्वीभू^ । १०२ सगौडपादीयकारिक्ाथवेनदी यपाण्डुक्यो पनिषत््‌- [वैतय्यास्यं-ि०२) ६। तथाऽऽत्मविद्धवेत्‌ । आत्मन एकरूपत्वारस्वरूपपच्यवनासंभवास्च । सदेव अश्मास्मीस्यभच्युतो भव॑त्तच्वात्सदाऽमच्युतात्मैतच्वद्ीनो भवेदित्यभिपायः। “५ शुनि चेव श्वपाके च ' । "“ समं सर्वेषु भूतेषु ` इत्यादिस्मते; ॥ ३८ ॥ इ।ते श्नीगोचिन्दभगवत्पञ्यपद्शिष्यस्य परमहंसपरि्रानकाचा- येस्य दैकरभगवतः पे गोडपादीयागमशाद्धभाष्ये वैत- थ्याख्य द्वितीयप्रकरणम्‌ ॥ २॥ अहमेव परं च्ञ न मत्तोऽन्यदस्ति रि"चिदिति स्छृतिसंततिकरणमपि न कार्डविरचैषनि- यतं रं तु नेैरत्यैण , कर्त्यनिव्याह--तच्वमिति । आध्पालिकं ज्रीरादि कच्तं तत््वमधिष्ठनमात्र दृष्ट बाह्यतो देहाद्रहिरवस्थितं परथिष्धादि च कल्पिततवेनावरस्तुत्वादधि- छानमात्नमेतेसनुभूय स्वयमपि द्रष्टा परमाथवस्ुस्वभावमापनस्ततरैवाऽऽसक्तचेता ब्येभ्यो विषयेभ्यो व्यादृत्तबुद्धिस्तस्मिभनेव तचे परमाथम्‌ते प्रतिष्ठितस्तदरंननिष्ठः स्यादिदयर्थः । परथिव्यादेश्च प्रये परमाथेत्वसंभवे कथमदैतनिष्ठा सिष्पेद्ियाशङ्कष व्याचे-वा्च- मित्यादिना । किं तदुमयोस्तत्तं॑तदाह--रस्जुसर्पवदिति । उक्तस्य विकारजात- स्यासत्वे श्रमाणमाह-- वाचारम्भणमिति । द्ष्टरात्मनोऽपि दद्यप्रतियोगित्वातुच्यं वाचारम्मणतमित्याशङ्कयऽऽह-आस्मा चेति । भवतु परस्याऽऽ्मनस्तत्तदागमवन्वन. निर्देशादुक्तरक्षणव्वं तथाऽपि व्र्टरास्मनो न यथोक्तरूपत्वमित्याञ्ङ्कथ.ऽऽह-- तत्सत्थ- भिति । विंरेषणानि तु प्रा्चनानि तत्तदागमोपात्तान्यपुनरक्तानि । द्वितीयां व्याचष्टे इत्येषपरितिः । मत्मारामर्त्वकथमियाद्चङ्कवय बाह्यविषयासाक्ति यक्ता प्रयगातमन्येव ॐ परितृ्त्वादिर्याह-न बाक्चेति । तय्खाद्॑र्युतो रअवतीस्यतद्विरेकसुखेन (ण) ग्पाक- रेति-- यथेत्यादिना. । अतच्दर्धीति च्छेदः । अःसविदो नाव्यवस्थितमातमदर्दीन- मित्यत्र हेतुभाह-्रात्मन इति । सति स्वरूपे स्वरू पाल्च्युतेरप्रसक्त्वात्त्य।तिषेधो युक्तो न भवतीत्याशङ्कवाऽऽद-सदेति । स्तनः स करूपते स्मतिमदाहरति--क्नि चेति । समदर्शिनः सैकरूपवस्तुदर्खिन एव पण्डिता नान्ये तथेत्यर्थः । स््रपाप्रच्यवने च स्मृत द्ह॑यति-सममिति । तत्न हि विनञ्यस्स्रविनश्यन्तमिति स्वहूपाप्रस्यव- गमुक्तम्‌ ॥ २८ ॥ इति श्रडुद्धानन्दपूञ्यपादश्चिष्यभगवदानन्दज्ञानतिरचितायां गौडपादी- यकारिकाभाष्यर्टीकायां वैतध्याख्यं दिती- प्रकरणम्‌ ।। २ |}. ‰ भवेदित्येताङते पाठान्तरम्‌ | न ९ कन दैवेन । २क- त्मद्‌ । दग. कालादि! ४ ख. ङ. छ. भवेदित्ये ~+ अ. वस्तुतः । ९& क. इः, (कृस्वरू “ । ७ क. शखूपृप [वतीयप्रकरणम्‌ ३] आनन्दगिरिवर्दकासंवछितश्चांकरभाष्यसमेता। १०३ अथ म्‌।डपादयकारिकास्वक्टताख्यं ततीयं प्रकरणम्‌ । ॐ ॥ उपासनाभितो धमां जाते बह्यभे वर्षते | भागुत्पत्तरजं सवं तेनास छषणः स्मृतः ॥ 9 ॥ ओकारनिणेय उक्तः भपश्चोपदमः शिबोद्धैत आत्मेतिमतिह्गामाजेण ! ज्ञाते दतं न विद्यत इति च । तत्र द्वैतामावस्तु वैतथ्यभकरणेन स्वञमार्याग- न्धभनगरादि दृष्टान्तैदेहयत्वाद्यन्तवच्वा दिदैतुभिस्तर्केण च भतिप्रादितः । सदत किमागममन्रेण प्रतिपत्तन्यमाहोस्ि्र्धैण पीत्यत आह । हक्यते तरेणापि ज्ञातुम्‌ 1, तत्क्रथमित्यद्रेतपरकरणमारभ्यते । उपास्मोपासनादिभेदजातं सरव वितथं केवटंथाऽऽत्माऽ्टयः परमाय इति स्थितमतीते परकरणे । यत उपासना- भित उपार्सनाम॑।तस्मनो मोक्षसाघनसेन गत उपासक्ोऽदहं ममोपास्य ह्म 1 तदुपासनं छृत्वा अति ब्रह्म्णःदानी वतेमानोऽजं बरह्म श्ररीरपातादूर्ष्व मतिपत्स्थे -भागुत्पचेश्वाजभिदं सवेमहं च । यदात्मकोऽदं भागुत्पत्तेरिदानी भीतो जाते ब्रह्मणि च वतमान उपासनया पुनस्तदेव प्रतिपत्स्य हरयेवमुपासनंधितो धमः साधको येनैव श्ुद्रबरह्मवित्तेनासौ कारणन कृपणो दःनोऽल्पकः स्मतो -चित्याजब्रह्यदर्षिभिरित्यभिभायः । ^“ चद्वाचैीऽनभ्युदितं येर्भ वागभ्युद्यते तं अद्य त्वं विद्धि नेदं यदिदमुपासते ›' इत्यादिश्रुतेस्तङ्वकाराणाप्र्‌ ॥१॥ तक्वष्ठम्भेन द्ैतवरैतश्यनिखूपणं परि तमापपद्वतमार्भिकमपि तकेतः संभावितं प्रकरणान्तरं प्रारिष्घुकपास्योपासर्कभेदद्टं ताबदपवदति-उपस्नेति । देदस्य घारणा- मो जीवो भूतसंघाताकरेण जते ब्रह्मनि तदमि्ँनित्वेन वैते । स प्रागुष्पत्तरजं सरवै, भिव्येवं कारावन्छिनं -व्तु मन्यते | स पुनरुपासनां पुरुषार्थसाधनस्वेनाऽऽभ्रितस्तदेष ब्रह्म प्रतिपस्ये शरःरपातादुष्वैमिसेवं यते भिच्याज्ञानत्रानवतिष्ठते तेनासौ कपणोऽल्पको त्रस" श्घ्र, द्ते। रच. ध्या ग 1 3 छ. ह । अद्धाक्र्यतः 1 च. ष्ह नु । ४ च. ^त्यत अदि । ,\ क. "ल आत्माऽ ६ घ. ङ. च. ज. क्य. यत इः । ७ क. ° तीतप । < ॐ. छ. शस ममा 1 ९ख. ग. ज, समन्त्य । उपासनामाः । १० घ. इ, ज. ज्ञाते । ११ द. नति\ ९२ च. ह, “णिव? 1 ९३ म. ङ. ज. (नामान्निः । १४ व. ह्याचे । ९५ क... ध्वा बास्म्यु । १६ च.श्नचव्रा 1 १५७ क-ख. छ. द्वैतं परमा! १८१. "कवु { ९९ य. मानत्पे" 4 ६० क. श््जः सः 1 २१५ ख, ःश्रित्पर तस्तः । १०४ सगौडपादीयकारिकाथवेषेदीयमाण्डूकंयोपनिषत्‌-- [ -उदैतार्यं- विद्धिः स्मतश्चिन्तित इत्यर्थः । प्रकरणान्तरमवतारयन्वत्तमनुद्रवति-ओ{करेति । तस्यहि निर्णये प्रथमे न्ैकरणे प्रपञ्चोपशमः शिवोड्धैत इति विशेषैरात्म प्रतिज्ञामत्रेणो द्वितीयो व्याख्यात इयथः । दितीयप्रकरणा्थ संक्षिप्यानुबदति-ज्ञात इति । तत्रेवाऽश्ये प्रकरणे ञाते हैतं न भ्रियत इलत् प्रतिज्ञामात्रेण द्वैतामाव उक्तः । स तु द्वितीयेन प्रकरणेन हेतदृष्टन्तात्मकेन तर्केण च प्रतिपादितो नत्र प्रतिपादयितम्यमवशिष्टमस्तीयथेः | ततीय ग्रकरणमाकाङ्क्तापूर्वैकमवतारयति--अद्धेतमिति । >षा तर्केण मतिरौपनेचेति श्रुतेरदेतं कथं तर्केण ज्ञातुं शक्यमित्याक्षिपति-- तत्कथमिति । स्वतन्त्रतिकौप्रवेशेऽपि तस्षिनग- मिकतकैस्य सहकारितया संमावनाहेतुत्वात्तर्केणापि ज्ञातुं राक्थमिति व्यवहारो पपत्तिरेति मत्वाऽऽह--अदैतेतिं । यदि तर्केणद्रैतं संभावयितुं प्रकरणमारभ्यते तर्हिं किमित्युपा- सकनिन्दा प्रथमं प्रस्तूयते तत्राऽऽद-उपास्येति । उक्तवक्ष्यमाणविरोधित्वादुपासकर्स तन्निन्दा प्रकृतीपयोगिनीय्थैः । कथं तर्हिं तेत्र तर्त्रीजत्रमात्मनो दज्घेयन्ती श्रुतिघेटिभ्यते तत्राऽऽह-भाभिति । प्रागवस्थायां सर्वेमिदमजमहं च तथेव्युपासको यतो मन्यतेऽतश्च भ्रगवस्थत्रह्मनिषया मविष्ययजत्वश्चुतिरिय्थेः | काय॑स्थिल्यवस्थायां यदि जहम तन्मात्र मिष्टं तहिं किमुपासनया प्राक्तन्यमियाश्रङ्कवयाऽऽद-यदात्मक इति । इदानीमुत्पस्यव- स्थायां जातो जाते ब्रह्मणि स्थित्यवस्थायां वतैमानोऽहं प्रायुत्पत्ते॑दात्मकः सन.सं तदेत पुनः प्र्यावस्थायामुपासनया प्रतिपत्स्ये रै्तुन्यायादिति संबन्धः । तख्वकाराणां श्ाखा- यामुपासवस्य ब्रह्मत्वनिषेधददौनाचेपासकनिन्दा युक्तेयाह -- यद्राचाति । अनभ्युदितमन- भिप्रकाक्लितमम्यु्तेऽभिप्रकाश््यत रास्ते वाचा विषयी कुर्बन्तीलयः । आदिशब्देन यन्मनस्यादि गृह्यते ॥ १ ॥ | अतो वक्ष्याम्यकार्पण्यमजाति स्मतां गतम्‌ । यथा न जायते किंचिष्नायमानं समन्ततः ॥ २॥ सबाह्याभ्यन्तरमजमात्मानं प्रतिषत्तुपङ्क्नुवन्नविद्यया दीनमात्मानं मन्य- मानो जातोऽहं जाते अह्याण ववै तदुपासनाश्रित;ः सन्ब्रह्म भतिपर्स्य इत्येवं भतिपन्नः कृपणो सबपि यस्मादतो वश्ष्याम्यकापेण्यमकृपणमाव- मजं ब्रह्य । ताद्धै कापेण्यास्पदम्‌ ^“ यत्रारधीऽन्यत्पशयरधन्यश्छणो- ॥ मारि छ. ज. परप! २ क्य. “णद्वैतीर 1 २ज. शतेततंन। ४६. तिप । ५क. रापनधे° । ६ ऊ. तेकाप० । ७ व. ० स्तू 1 ८ छ. शस्य निन्दा ९क तवा । १०. आङ्त्व 4 ११ क. सके य 1 १२ क. तुन्य।याः । १३ क. श्स्यब | १४ क. ज, उपा स्यते (१५ च. “हं ज । १६ च. पण्यमस्य । १७ च. न्योऽन्यं प्र । १८ =. 'त्यन्यं चणो? तूर्तःयप्रकरणम्‌ ३] आनन्दगिरिषकृतर्दीकासंवदितर्शांकरमाष्यसमेता । १०५ त्यन्यद्धिजानाति तदल्पं मत्येमसत्‌ ” “ वाचारम्भणं विकारो नामधेयम्‌ »» इत्यादिश्रुतिभ्यः । तद्विपरीतं सबा्यार्यन्तरमजमकापेण्य भूमाख्य ब्रह्म यत्पाप्वाविद्याकृतसर्मक्रापैण्य निवृत्तिस्तदकाषेण्यं वक््यामीर्यथेः । ब्रदजाति, अविद्यमाना जातिरस्य । समतां गतं सयैसमम्यं गतस्‌ । कस्मात्‌ । अवयवे षम्याभावात्‌ । यद्धि सावयवं बस्तु तदवयवस्य गच्छजञ्जएयत इत्युच्यते । इदं तु निरवयवत्वात्समतां गतमिति न कंथिदवयवैः स्फुटत्यतोऽजत्यकप- ण्यम्‌ । समन्ततः समन्ताद्यथा न जायते रिरधचिद्‌ल्पमपि न स्फुटति रज्डसपे- चद्‌विद्याङृतदष्ट्या जायमान , येन॒ भकरेण न जायत्त सवेतोऽजमिव ब्रह्म भवति तथा तं भकार बृण्वित्यथःः. ॥ २ ॥ मेददरिनमुपासकमद्वैतविरो धिननं निन्दिल्वा संत्रय्तपतिक्ञां करति--अत इति 1 जातिर्जन्म तद्वहितमजाति । तत्र हेधुमाह-समतामिति । जन्मराहित्यं स्षाघयति- यथेति । अतःरब्द,धमाह-सबराह्येति । प्रतिज्ञामःगं विंमजते-अकृषपणेति । तदेव न्यतिरेकसखेन(ण) स्फेरयति- तद्धीति । दशीनादिविशेषव्यवह रगो चरी भृतं कायजातं पारच्छिनं नान्चि चोच्यते | तदेव कृपणत्व.रम्बनमियथंः । तच मिथ्यामृतमिलत्र प्रमा- णमाह-वाचारम्भणमिति । करपैण्यमुक्त्ा तदभावङूपमकपेण्यं प्रकटयति-तद्विपरी- तमिति । प्राप्य ज्ञात्वेति यावत्‌ | द्वितीयपादं व्पराचष्टे-तदजावीत्यादिना । सर्र त्मना सम्धं निर्वेषस्वं गतभिल्यत्र हेतुं एच्छति-कस्मादिति । निविशषवे हेतुमाह-- अवयवेति । हेतुमेव प्रकटयन््पतिरेकमुखेना(णा) जत्वं प्रपञ्चयते-यद्धीत्यादिना । समन्तत इति पूर्णत्रसंकीतेनम्‌ । द्ितीयाधं व्याचषटे-यथेत्यादिना ॥ यथा रज्जव सर्पो न्या जायते तथा स श्नान्तिद्टय। जायमानत्वेन भ।समानमपि यथा येन प्रक्ा- रेण वस्तुतो न जायते तथा गि तु सवैतो देशतः काठ वस्तुतश्च पूर्णं कूटस्थमेकर वस्तु भवति त॑था त प्रकारमिति संबन्धः ॥ २ ॥ आत्मा ह्याकाशवरज्जवेर्धदाकारौरिवोदितः ।. घट,दिवस्च सव्‌ातेर्जातापरेतलिदशनम्‌ ॥ २ ॥ अजाति बह्माकपैण्यं वक्थार्म ति भतिङ्ातं तत्सिद्ध्यै हेत दृष्टान्तं च चक्ष्याभीत्याह--आत्मा परो हि यस्मादाकाश्चवर्सृक्ष्मा। निर्रयवः सवेगत आकाञ्चवहुक्तो जीवैः सेत्रततैघेटाकाश्चैरिर्वै घराकाश्तुस्य उदित उक्तः । स १ क. "मेव ब | २ च. <ति यत्ति ।३ क. नन्तं व्रः | ४ छ. “म्यत आह । ५ च. -तस्तस्मादृका ° । ६ च. ' जोमिरवयनवटःकाः ! ७ क्च, व महाक।* । १४ १०६ समोडपादीयकारिकाथनवेर्दःयमण्डूक्योपभिषत्‌-- [ ग्द्वैताख्यं - ब्‌ पवाऽऽकाशसमः परं आस्मी । अथ-वा प्रयाकारौयैथाऽऽकाञ्च उदेत उत्पन्न स्तथा परो जीवात्मभिरुतपन्नो जीवात्मना परस्मादात्मन उत्पत्तियां श्रुयते वेदान्तेषु सा महाकाञ्चादूघटाकाड्चोत्पत्तिसम। न परमाथत इत्याभमायः । तस्पादेवाऽऽकाक्ञादषटादयःः संघातां यथोत्पद्यन्त एवमाकार्स्थानीया- त्रमात्मनः पृथिव्यादिभुतसंधाता आध्यात्मिका कायेकारणलक्षणा रञ्जुसपेवद्रिकरिपता जायन्ते । अत उच्यते घटादिवच्च संघातैरादित इति । यदा मन्दबुद्धिपभरतिपिप(द यिषया श्रत्याऽऽत्मनो जातिरूच्यते जीवाद्यीनां तद्‌ा जातावुपगम्यमानायामेतान्नदशेनं दृष्टान्तो यथो दिताकाश्चवदित्यादेः ॥॥ प्रतिज्ञावाक्ये ब्रह्मशब्देन परमात्मा प्रकृतः स कीद्गत्पेक्षयामाह-आत्मा हीति । जीवमेदप्रतीतिस्तर्हिं कथमिलयशङ्कवाऽऽद-जीवेरिति । यथाऽऽकाज्ञो वि सुत्वादिधमेः स्वरगततात्िकमभेदवान भवति तथा परमात्ना व्रिोषाभावात्‌ | यथाच मह। काशो घटाकाश्चाक)रेण प्रतीयते तथा परमात्मा नानाविधजीव।कारेण प्रतीतिगे चये भवतील्यथैः । कथं संघातानां परस्मादुसत्तिरत्याशङ्कब।5ऽह--घटादिवदिति । यथा मृदः सकाङाद्वटादयो जायन्ते तथा परमल्मिव प्रथिव्यादिसंघाताकारेण जायत इव्यथः । यद्‌ाऽऽत्मनो जीवादीनामुत्पात्तरि्टा तदा तध्यामुतत्तौ टृष्टान्तवचनमेतदियःद-जाता- विं । छोकस्य वुत्ताचु्रादपूर्व॑क तात्पर्यमाह--अजातीत्यादिना । प्रथमपादस्या- श्षराथमाद--आत्मेत्यादिना । विमतः स्वगतताचिकभेदशुन्यः स्‌ देमत्वानिरवयवत्वा- दि युत्वादयकाङ्गवत्‌ | न च परमाण्वादौ सूद्धमत्वादेन्धभिरचरः | तस्थैवासंमतत्वात्‌ । कन्ति दपि ताचिकभेदासंप्रतिपत्तेश्वेयथैः । ज॑वैश्यादि व्याचे-जीतरैरिति । ज'व,करेण पर- मात्म॑वोक्तः । ^ प्षिननज्ञं चापि मां विद्धि *” इति स्मतेखिदर्थं दितशान्दश्चदुक्ताथंस्तर्हि परस्थवाञऽत्मनः सघतखूभणेक्तत्वे सप्रपश्चत्वं॑प्रसज्येतेव्याशङ्कवया5ऽह-अंथ वेति । तर्हि नाऽऽ्माऽश्चुतरितिन्यायविरोधः स्यादियासङ्कयाऽऽह - जी््रत्मनाकेति । तती- यपादं व्याचश्-तस्पादेषेति । उक्त्य वाक्यमत्रतारथति-अत इति | आकाशस्याव- काराषरदनि च (1) घटाद्युत्पत्तौ कारणत्वं नििकःरस्यैव दष्टमिति दष्न्यम्‌ । जात।विया- देरथेमाह-यदेति। २ ॥ ~ --~-~--~-~--~----------~------ ~~ ~ _ ष १ ज. `रमात्मा° , ह्य. °र एवाऽत्मा) क, ऊ, वथो । ३ क “मानं प । ४ द्ा.. "थे इ । ५ ज. ^ताच्वाऽऽध्याः । चछ. क्च शनुद्धिं म | ७. चारास्तस्यै" । < क छ. "दिनि व्या । ९ ज. अत्त एवे । १० क. छ, श्वात्माननि | चर्तायप्र रणम्‌ ३ ] आनन्द गिरितरीकासंबलितर्छाकरभाष्यसमेता। १०७ कि (> अ ट घटादिषु लीनेषु घटाकाशादयो यथां | = „क क 9 5 श णाक > आकारौ संभरट।यन्ते तद्वज्नीवा इहाऽऽत्मनि ॥ ¢ ॥ यथा घयराच्युत्पस्या षटाकशाचयुत्पक्तिः । यथौ घयदिग्र्ये. घटाक्ञाः शादिमलयस्तदवदेहादिसंघातोत्पर्या जीवोत्पत्निस्तत्मकये च जीवानभि- हाऽऽत्मनि भख्यो न स्वत इत्यथः ॥ ४ ॥ व अद्वैतस्य ज वसृष्श्ुतिविरेधं १२६ तध्व जीवप्रख्यश्चुलया विरोधमशाङ्कव. पारह- रति घटादिष्विति । जै।पधिकौ जवानामुपत्तिप्रस्यौ न स्वाभाविकौ । तथा चोत््ति- ध्या विरोधामाववददैतस्यं प्रखथश्रत्याऽपि न विरोधोऽस्तीति शछोकाक्षरव्याद्यानेन प्रकटयति-यथत्यादिना ॥ ४ ॥ क ६ यथेकस्मिन्धटाकाशे रजोधूमादिभिय । न स्वे संभयुज्यन्ते तद्र््वाः सुख।दिभेः ॥ ५ ॥ सबेदेदेष्वात्मेकत्य एकस्मिञ्जननमरणसुखादिमत्यारमाने सर्वात्मनां रस बन्धः क्रियाफलस्य च स्यादिति य॒ आहेतिनस्तान्तीदमुच्यते । यथै- कस्मन्यटाकाशे रजोघ्रूमादिभियते संयुक्ते न सव घटाकाशादयस्त द्रनोधूमा- दिभिः संयुज्यन्ते तद्रननीवाः सुखादिभिः | इदानीमद्धैतस्य ज्यवस्थानुपप््या विरोधमाशङ्कथ परदरति-ययैकस्मिनिति 1 उक्तेटष्टान्तव्रश्चदेकिर््जःवे सुखादिसंयुक्ते सलपर जौवाससैय सुखादिभिरय सयुञ्यन्त, ओपाभिकमदादिवयाह--तद्वदिति । शे कन्यावर््यामशङ्कां दर्शयति-सर्देरेष्विति । एेका्म् कतर्येकसिन्कर्तरः स्वे भोक्तरि चैक्मिन्भोक्तरः स वेयुरिस्यभ्यवस्थान्तरमा- दे-क्रियेति । ग्थवस्यानुपपरा दतमे्टन्यमिति वदन्तं पर्युत्तरतेन श्लोकमवतारयति तान्भतीति । किमिदमेक।त्मे सकरम किमेकसिजीवे व्यवस्थितेन सुश्रादिना जीवान्त- रणां तद्रसं स्यादिषयुच्यते कि वा स्थोप धिष्वापमैक्यत्तस्य स्वरूपेण सर्वुखादिमच् स्यादिलयापाय तत्राऽपयं प्रयाह-तददिति | मन्वेक यत्रोऽऽत्मा । बाढम्‌ । ननु न श्रतं त्वयाऽऽकाश्वत्पषसंवाते- १क व्नीवि इ) \क. ख. ध्यःचव.।चन्थावावः | च. न्य. वेन जी] ४ ग, हयौ । ५ ख. स्वि । दघ. ङ. ज, तत्तत । ७ च. ग्फकञे सां ८ क, र्म युर । ९ ख. वेट । १० घ. प्तेवात०। १११. न्च. ग्वाऽञ्कराह्मो बा? । च, व्वाऽऽकाशो्ति नौ । १९२ स, ^तर्विषु पः । ०८ सगौडपादीयकारिकाथत्रदेदीयमाण्डूक्योपनिपत्‌-- { अद्वेताल्यं- ९ द्‌ च्वेक पवाऽऽत्मेति । ययेक एवाऽत्मा तर्द सवेत्र सुखी दुभ्खी च स्यात्‌ । न चेदं सांख्यचोच्यं संभवति । न हि सख्य आत्मनः सुखदु खादिमत्वमिच्छति बद्धिखमवायाभ्युपगमात्सुग्वदुःखादीनाम्‌ । न च।पठन्धि- स्वरूवस्याऽऽत्मनो मेदकटपनायां भरमाणमस्ति । मेदाभात्रे प्रकानस्य पार।थ्यां लुपपात्तेरेति चेत्‌ । न । भधानङृतस्याथेस्याऽऽत्मन्यसमवायाद्‌ । यादि हि भषानक्रतो बन्धो मोक्षो वाऽथ; पुरुषषु भेदेन समेति ततः; अरधानस्य पारा- भ्यमात्मेकत्वे नोपपद्यत इति यक्ता पुरूषमेदकल्यना । न च सांख्यबन्धों मोक्षो काञथै पुरूषसमवेतोऽभ्यपगसभ्यते । निर्विंश्चषाश्च चेतनमात्रा आत्मा- नोऽभ्य॒पगम्यन्ते । अतः पुरुषसनत्तामात्रपय॒क्तमेव मरवानस्य पारा्यं सिद्धं न तु पुरुषभेदपयुक्तमिति । आत्मनः सर्ैत्रैकत्वात्तस्य स्वख्येण सवेसुखादिमक्वमिति द्वितीयं पक्षं दिवक्चनान्ञङ्कते- नन्विति । स्वत्राऽऽलमैकत्वमुक्तमङ्गी करोति-काढमिति. । तदेकत्वसुपपत्तिशुन्ये कथमर्ख कतमियारङ्याऽऽह-ननु नेति । यदि सवैतरेकत्वे निंयतमिष्यते तरह ततत्र तत्र [ अ + 5। सुखितं दुःखितं च तंस्थेवैकस्य प्राप्तमिति व्यव्रस्थासिद्धिरिति चोदयति- यवे एवेति । ® रः ®> सत्मस्वस्यपस्य सवेत्रैकत्वेऽपि कसिितभेदाद्ञ्यवस्थाशिद्रेरेयमिप्रेय किमिदं सा््यस्य चोयं किं वा वेरोधिकादे.रेति विकस्म्याऽऽ्यं प्रव्याह-न चेदमिति । कं चैकात्म्ये दूषयता सख्यिन तद्भदोऽभ्युपगम्यत । स च नाभ्युपगन्तुं शक्यते वैन्मानामावादिवयाद-न चेति । प्रधानं हि कस्यचिद्धागमपरवर्म च कस्यचिदादधत्पुरैशषेषमिष्यते } तच्वे परुषभेदीमिवे नोप- पद्यते | तेनाथापत्या पुरुषमेदः सिध्यतीति शङ्धते-मेदेति । अर्थापत्तेरनुदयं वदनननत्तर- माह-नेत्यादिना । संक्षिप्तमेवोक्तं विङणोत्ि-यदि हीति । प्रधानस्य पाराथ्येसामर्ध्या- देव पुरुषेषु कश्चिदतिशयो भविष्यत लारङ्कवापसिद्धान्तप्रसङ्कान्मैवमियाद- निर्विषा इत । अतः पुरुषभेदकल्पना न पधानस्य पारार्थ्यं हेतुः । न चान्यत्पु- खुषभेदकरपनायां भमाणमस्ि = सांख्यानाम्‌ । परसत्तामात्रमेव ैर्भीनिभि- ` १ व. क्म, पुजा} र ख. छ. “पमःचध्याऽऽ०° । ३ ऊ. °बृन्थमो० । ४ क.च. छ ज. आल्मनोऽ” } ५ क. तस्य चेक । देख. "तिनं व्यः | ७ च. ज. न्मेद्श्कः | ८ ग. क्ज, "ख्ये । ९ वहम. ज. तव मानाः} १० छ. "षवे | ११५ ग. त्तेः सनचपु°। १२. ` इ “दृब्वोप” । १२ क. व. ऊ.ज.भ्े क. १४ क, न्यांप्र | १५ च. व्व केन्निमिः। १६ ख, चन्यानि - वृतीयप्रकरणम्‌ ३] आनन्दगिरिकृत कासंबलितश्चाकरभाष्यसमेता 1 १०२ ` ्तोरत्य स्वयं बध्यते मुच्यते च प्रधानम्‌ । पर्ोपरञ्धिमात्रसत्तास्वरूपेण भधानपवत्तो हेतुने केनचिद्िशे णेति । केवखप्रढतयेव पुरुषभदकट्पना वेदाथप- रेत्यागश्च । ये त्वाहुवशेषिकादय इच्छ;ःदय आत्मसमवायिन इति । तर्दप्यसत्‌ । स्मृतिहेतूनां संस्काराणाममदेशवत्यास्मन्यसमवायात्‌ । कि च प्रधानस्य पार।४५ परं शे षरिणमपेक्षते । न तर्मिन्भेदमपे काङ्श्चते | अतोऽ. न्यथाऽ्पयुपपत्तिरिव्याह-अत इतिं । जन्ममरणादिव्यवस्थानुपपया पुर्ष्रमेदकस्पनमविं न युक्तं व्यधिकरणत्वादिति मत्वाऽऽद-न चेति । न केर प्रमाणश्ु-या पुरूपमेदकच्यना किं तु प्रयोजनशुन्या चेदयाह-परति । नु न पुरुप्रसत्तामाते निभित्तीकृय प्रधानं प्रवपेत | र व्वीश्वराधिष्ठितभिति सेश्वररदिमतमाशङ्कय तस्यापि पुरुपरवाविरोष्रादुपरु- न्धिमात्रत्वमम्यपेव्याऽऽह--परश्ेति । वेदार्थो वेदपरति गद्यण्दैनम्‌ । दितीयमुल्थापयति- ये {त्विति } वुद्धिसखदुःखेच्छद्वेपप्रयत्नघमोधभेसंस्कारा नव विरोपगुणाः | ते च प्रये- कमात्मसु व्यवस्थया समवेताः स्य क्रियन्ते । तेषां न्यवस्थानुपप्रस्या प्रतिदेहमाव्मभदासे- द्विस्यर्थः | कि बुद्धधादयेो ख्पादिवदास्न्यापिनः किं वा संध्रोगादिवदेकदेशवुत्तयः । नाऽञयः । ज्ञानादिगुणानामाश्रयन्य।पेनामाश्रवसयुक्ते सत्रैस्मिनतययेण ज्ञाततादिन्यवदह्यार- जनक प्रसङ्गादिव्याह-तदप्यसदिपि । दिते सेकः सथयोऽसध्यो वा | प्रथमे घट।दिवदालमनः सवयैकर्वीत्वात्कायत्वादिपरसङ्गः । दिपीयै कदपरतेकदेशानापव ज्ञानादि गुणवत्त्वमात्मनस्तु न तदत सिध्यतीयाह~-स्मर्त।(ते । स्मृतिहेतवः संस्कारा मावरना- र्यास्तेषरां प्रहणमितरेप.मुपरक्षणा५ तेषामात्माने समवायाभावापरस्य सिद्धान्तासद्धि- [रति जेधः आत्ममनःसंयोगाच्च स्मत्युत्पततेः स्मतिनियमानुपपाक्तेः । युगपद्वा सवं स्मरत्युत्पत्तिमसङ्क;ः । न च भभननजातीयानां स्पक्षादिषहीनानामात्मनां मनआदिभिः संबन्धो युक्तः । न च द्रव्याद्रूपादयो गुणाः कमंसमान्य पिशेषसमनापां वा भिन्नाः सन्ति परेषाम्‌ । यदि द्यर्ैन्तभिन्ना एव दरव्यात्स्युरिच्छादयश्वाऽऽत्मनस्तर्था च सति द्रव्येण तेषां सबन्धाञुपपत्निः अयुतासद्धाना समवायलक्षणः सकरन्धा न त्र्ध्यत इति चत्‌ । नं । द्च्डादिभ्योऽनित्येभ्य आत्मनो नित्यस्य पूवसिद्धत्वान्नायुतासेद्ध- पन्ण्यनययनणयकयनकयणर्दकयतो १ च, "दत्तः । २ क. ¦ ररणव्य 1 रघ. “नं व । ४ क. “न्वराद्‌ः। ५ख.ग स्म. शावत्ग्राल्का? । ६ ज. श्ट्यपभः| ७ च. "पत्वात्तर्ब । ८ क. संनेधोः | ९क.ख. च. ध्या भिं । च. यामभवा परिः १० व. इ. ज. ्त्यतं भिः । १९ क. च्थास् | भा-क कर (म वणरणरीौकगीगगीणरीीषीणणी री ग ॥ ११० सगोढपादीयकारिकाथवैवेदीयमाण्डूकपोपनिषत्‌- [ बद्वैतार्प त्वो पषत्तिः । अत्त्मनाऽयुतसिद्धते चेच्छादीनामात्म7तमदच्ववान्नेत्यत्वमसङ्ः } स चानिष्टः । आत्मनोऽनिमेक्षपसङ्खगत्‌ । किं चाऽऽत्ममनःसयोगासमवायिकारणाज्क्ञानानासुसत्तिरिष्ा । तथा च सति प्रहणसंमये स्ृतिने संमवयेवेति नियमो नोपपद्यते म्रहणकारणसंयोगेनैव स्म्यपपात्तिसंमवादियाह- आत्मेति । किं चाऽपभमनसोः संयोभदकस्मदेकस्याः स्मृतेः समुत्पत्तित्तमये स्मृयन्तरा- ण्यपि समुत्पदयेरन्‌ । अस्तमव्रानकारणस्य तुसत्रात्‌ } न च स्थद बुद्धसस्कारायोगपयद्यग- पदनुत्पात्तिः । तेषां तदुद्धेधस्यं चाऽऽमनि विप्रतिपन्नतेन स्मतिसामग्न्पन्तभौर्वासिमवादिय - भिपरव्याऽऽह-युगपद्रेति । ।# च समनजतीयानां स्पशादिमतां च परस्परं सबन्धो दृष्ट; । यथा मह्टानां मेषाणां रञ्जुघटादीनां च तदुमयाभवादात्मनां मनआदिभिः संबन्धा- सिद्धेनांक्तादसमवायिकारणादूवु द्वादिगुणोतपत्तिः सिध्यतीत्याह-न चेति । गुणादीनां साजःत्यस्य स्पशादिमक्वस्य चाभावेऽपि द्रव्येण संबन्धवद्‌,मनो मन, दिभिः संबन्धः सिध्यदिति चैननेत्याह-न चेति । स्वतन्त्रं सन्मात्रं दव्यराब्देनात्र विवक्षितं न ततो भेदेन गुणादयो वेदान्तिमते विन्ते । दृः पटः खण्डो गौरिवयादिसामानधिकरण्यदर्शीनात्‌ । दन्यमेव तु कस्मनया ततचदाकरिण भातव्यम्युपगमात्‌ | अतो दष्टन्तासंप्रतिपत्तिरियर्थः । विपक्षे दोषमाह--यदि द्वीति । गुणादयो वऋ्यादत्यन्ताभिना हिमवदिन्ध्पयो।रिब यदिः स्युधदि चाऽऽमनः सकाद्यादिच्छदथोऽयन्तं भिन्ना भवेयुस्तदा गुणादीनां द्न्येण तावदेव संनेन्धानुपपत्तेः । इच्छादीनां चाऽऽत्मना तदयोगात्पारक्तन्ब्याक्तिद्धिरियर्थः । जव्यन्तनिनना- नामपि समवायस्बन्धासारपन्तप्रोपपत्ति,रेति चङ्कते-अयुतेति । किमिदमयथुतसिद्धत्म- एथक्ताङत्व किं वा प्रथग्द्कात्वमुतापथक्छ्वमावरमादो सित्संयोमविग्रीगाये ग्यम्‌ | नाऽऽदयः | ।वंकद्पास्तहतवात्‌ | ।केमेच्छायपेक्षयाऽपृथक्छःख्वं रि वाऽङ्मवरक्षयेच्छद)ना- मिति विकट्न्याऽऽद्यं॑दृषयति-- नेत्यादिना । यद्याना सहापृथक्षःखत्वमिच्छादीनां तदाऽऽत्मनोऽनादित्वाततद्वतमद्वनित्यत्वं तेषामापततीयाह--आत्मनेदि । प्रसङ्खघ्ये- छत्वमाराङ्कय निराचष्ट-- स चति । समवायस्य च द्रन्यादन्यत्वे सति द्रव्येण संबन्धान्तरं वाच्यं यथा द्रव्यगुणयोः । समवायो नित्यसंबन्ध एवेति भ॑ वाच्यमिति चेत्तथा च समवाय सबन्धवतां नित्यसंबन्धमसद्खगत्पुथक्तवामुपपन्तिः । अत्यन्तपुथ 2 १ ख~ गृद्ध" । २ स. ग. ज्ञ. °त्टुल्पत्ति। ३ ग. श. 'गादक० | ४ क, “मुत्रत्ति- बुद्धिस" । ५ ग, “स्य त्वात्म । ६ ख. ण्वः । ७ क. तिष्यति। < ग. छन्न. दि का$ऽन्भ | ९ क, "तन्ज्यक्षि । १० म. “त्वमहो द्या । १" छ. न्च. ण्डो संयो । १६२ इ. °भामयोः १५२ ख. स. इ. नच द्यः। . | तृतीयप्रकरणम्‌ ६ ] आनन्द गिरिकृतर्टकासंबलितर्चकरभाष्यसमेता | १११; वत्वे च द्रग्यादीनां स्पश्ैवदस्परेद्रव्ययोरिव षष्ठटयथालुपपत्तिः । इच्छाद्युपर्जना- पायवद्‌ गुणवत्त्वे चाऽऽत्मनोऽनित्यत्वपरसङ्कः । देहफखादिवत्सावयवरवं विक्रिः यावच्वं च देदादिवदेवेति दोषावपरिहार्थो । यथ। त्वाकार्स्यावि््योध्यारो- पितरजोध्रममरूत्वादिदोषबच्व॑तर्थाऽऽत्मनोऽविच्राध्यारोपितबुद्धयाश्ुपाधिकृत- स॒खदुःखादिदोषवत्तवे बन्धमोक्षादथो व्यावहारिका न. विरुध्यन्ते । सवेषादि भिरविधाङृतन्यवहाराभ्युषगमात्परमा धानभ्यपगमाच 1 तस्मादात्मभेदपरिकद्पना छथंव तार्किकः क्रियत इति ॥ ५॥ न चाप्रथग्दे्चत्नमयुतसिद्धत्वम्‌ । तन्तुपटदीनां प्र ध्देश्चानामयुतसिद्धधभावप्रसङ्गात्‌ । न नचाप्रथकसभावत्रमयुतसिद्धत्वम्‌ । मेदपक्षपरिक्षयात्‌ | न च स्यो गविश्रौगाये।ग्यल्वमयुत- सिद्धत्वम्‌ । देवदत्तस्य हस्तादीनां चायुतसिद्धधभावापातादियभिप्रेय समवायस्य द्त्वा दये तावन्मात्रत्वेन तत्संबन्धत्वन्याघःतींत्ततोऽन्यत्वन संबन्धान्तरमस्ति न वेति विक खप्याऽऽये स्यादनवस्थेति मत्वाऽऽद- समवायस्येति । दिती उाङ्कत--समवाय डाति । न वाच्यं संबन्धान्तरमिति शेषः | समवायस्य नित्यसंबन्धतवे समव्रायवतां द्रन्पगु- णादीनामपि ्चखद्धेदस्य कदाचिंदप्यनुपङम्भत्पधक्त्वप्रथानुपपक्तिरिति दृषयति-तथा चेति । सयोगस्थापि समवायसाम्यं चकरिण सुच्यते । समवायस्य समवायिभिगुणादीनां च द्रभ्येणाखन्तभेदे हिमवद्िन्ध्ययोरिव सबन्धानुपरप॑ततेस्तेषु परतच्चतान्यवबहारापतद्धोरवयाह - अत्यन्तेति । क चेच्छादयो नाऽऽत्मगुणा उपजनापायवत््राद्रुमादवत्‌ | यद्धाऽऽत्मा नानियगुणवानिलयववाद्रयतिरेष्ण देह।दिवदेवयाह--इच्छादीति । न केवङ्मात्मनं 5- नियमभलेऽनि यद्खप्रसक्तिरेव दोषः | क्षिं खन्यदपि दोषद्वयं दुष्परिहरमिति व'धकन्तर- माह--सावयवत्वमिति । यद्यासन्ते नेच्छादिगुणवच्छं तदा तर्घ्पं बन्यामावान्मोक्षो न स्यादतो बन्धमोक्षभ्यवस्थानुपपत्या प्रतिदेहं सुषदुःखादिविशिष्टाल्मेदकिरियाश- ङ्य।ऽऽह~--यथा त्विति.। अवस्तुत्वादाक्रेया यास्तत्छृतग्यवहारायोर्गादावहारिकबन्धा - यम्युपगमासिद्धिशियाशङ्कयाऽऽह-- सवैवादिभिरिति । अवियारृतमलुष्यलै।ध्यारो ° १ च. "कत्वेन च दः । छ पक्त द° । २ ड, °ननना? 1 ३ घ, त्वे वोऽऽन्म । ज. °त्वनाऽऽत्म° 1 ४ ख. घ, ज. न्त्व करि । ५4 च. "यौ स्याताम्‌ । य" 1 द च. "थाऽऽङ। ७ ज, यारो । < ख. "था चाऽऽन्म^। ९ क. श्यो व्यव | १० क्ष, शश्दिया क| ९१ ऊ. °थानीत्यपर । १२ ज. क्रियन्त । १२ क्ल. “भागय । ` ४ छ, €व्य नन्य^ । ५५ ग. क्ल. न्यत्वं ता° | १६ ग. क्ल, “तान ततोऽ० । १७ ऊ. छ. क्ष. (लेतेन। १८ छ. नवचेतं। १९ग. ह्म. तावत्‌ । २० ग. ज्ञ, पत्तिः । तेः । २१ छ प्फेदे०। रग. छ. ज. ह्य. णवत्वेऽनिः; २२ छ. त्वद्लोष्प्रः । २४ घ. “स्य स्वः । २५ कं. -गब्यव° । ६९६ ग, छ. क्ष, (त्वायध्या- } ११२ सगोढपादीयकारिकाथववेदीयम ण्डूक्योपनिषत्‌- [ अद्वितास्यं- केण ख किकतैदिकन्यवहैरः सर्ववादिभिरिर््वते तत्कृता च व्यवस्थाऽऽस्थीयते | तस्माद्‌- स्माकमपि दयेव सभैमविर द्र भेद्यः । परमार्थं च मोक्षे केनापि वादिना व्यवहारो नाभ्युप- गम्यते | तथा च मोक्षे परेषां व्यवहारस्यैवाभावात्तन्निव।हकपारमा्थिकमेदाभ्युपगमा बृथ- ल!ह--परमार्थेति । कल्पितमेदवल्यादपि पुर्वेक्तसवैन्यवस्थासौषस्थ्पात्पारमायक।व्मभेद्‌- कट्पना प्रमाणप्रसोजनदून्यव्युपसंहरते-- तस्मादिति ॥ ५ ॥ रूपकार्यसमाख्याश्च भिन्ते तन्न तत्र वै । आकाशस्य न भेदोऽस्ति तद्रनीवेषु निणेयः ॥ ६ ॥ कथं पुनरात्मभेदनिमिर्ते इव व्यवहार एकस्मिन्नात्मन्यविद्याकूत उपपच्यतं इति । उच्यते । यथेदाऽऽकाञ्च एकस्मपिन्यटकरकापवरकाद्ाक।श्ानामल्पत्व- महच्वादिरूपाणि भिच्रन्ते तथा कायेमदकादर॑णधारणज्ञयनादिसमाख्याथ घट- काशकरकाकाशच इत्याच्रास्तत्कृताच भिन्नां ददयन्ते । तन्न वर्ज वे व्यवहारविषय इत्यथेः । सर्वोऽयमाकाशि रूपादिभदकृतो व्यवहारो न परमाथं एव । परमाथ तस्त्वाकराञ्चस्य न भेदोऽस्वि । न चाऽऽकाभ्षंमेदनिभित्तो व्यवदहारोऽस्त्यन्तरेण परपाधिकृत द्ररम्‌ । यथतत्तद्रदेहोपाधिभेदकृतेषु जीपेषु घटाकाशस्थानीयेष्वा- त्मसु निरूपणीत्छृतो बुद्धिमद्धिनिगंयो निश्चय इत्यथैः ॥ & ॥ अदह्ितस्य श्रुसख(दिषिरोधामवेऽप्यनुमानविरोधमाशङ्कब।नकान्तिकत्वेनानुमानं दूषयति रूपेति । शकन्यावययामाश्ञङ्कामाह -- कथमिति । यथधाऽऽत्मभेदवदे तद्धेदनिमित्तो ख्पा- दिन्यवहारस्तथेकस्मिनेवाऽऽत्मन्यात्मैक्यपक्षे खूपादिम्यवहारो नोपपद्यते । तथा च विमता जीवास्तत्वतो भिन्ते भिननामकात्राद्धिननकायकरत्वाद्धिनरूपलःदटरपटादिबाद्यनुमानविर्‌- मद्ैतमिलर्थः | घट कारारिष्वनैकान्तिकःवं विवक्षित्वा छोकाश्षराणि व्युत्पादयति उच्यत इत्यादिना । शयनादेसमाख्याशच भिद्यन्त इति संबन्धः | तत्कताश्चयन तच्छब्देन विक पि १. ङ. ज. "हाराः प्त । २ व. ङ. ज. ष्यन्ते त । ३ ग. क्च. तद्देव 1 ४ ऊ. तव्य" १५. ज. रणाद श । ६ क. नाश्व दुः 1७ व. ऊ. छ. ज. तैव व्य । < च, क्ष जन्य} ९ क. "कारू । १० च. °दिक्ृ०। ११. "त ए०। १२ छ. "कारे मे'। १३ च. क्च. णाङ्त्लुः। १४ छ. ध्त्याविः। १५ ग. छ. न्ष. ददि भे;व्य० । १६ ग. छ. स. त्वच घट । १७ क. क्षितत्वात्‌ 1 गोः । १८ ख.ग, च. ङ, शद भिघत हूः । ज, -द्मिरभव० 1 १९ गर. बिकत्परतो | 1 ह ` तृतीयपकरेणम्‌ २] आनन्दगिरिकृतगीकासवङितज्ंकरभाष्यसमेता । ११३. गलो घट।कडिभेदो गृह्यते । ` चकारोऽवधारणा्थः 1 घटाकाश नाुक्तदेवैखेऽपि पश्च ४ ध ० ˆ ~ ¢ ~ त्वामात्े कथमनक्मन्तिकत्वमिव्याशङ्कंष ऽऽह -- सर्बोऽयमितिः । उक्तऽ्थं॑तुतीयं पाद्‌ ४6 नते-न चेति । परोपाधिशब्देन घटकरका दि श्यते | दृष्टन्तंमनुय दाष्ठन्तिकं न्यचष्टे-यथेतदित्यादिना ॥ ६ ॥ | नाऽऽकाशस्य वटाकाशो विकारावयवौ. यथा । नैवाऽऽत्मनः सदा जीवे विकार वयद तथा ॥ ७ ॥ नलु तजन परमार्थत एव घंटाकाह्षादिषु रूपकायादि मदन्यवशार इति । नैतदस्ति । यस्मात्परं थोकास्य घटाकाशो न विक्रार; । यथा सुवणेस्य ` रुचकादि यथा बाऽपां केनबुदूबुदहिमीदिः । नाप्यवयचो थथा वक्षस्य शाखादिः न तथाऽऽकाशस्य घटाकैश्चो विकार व्थवो यथा तथां नवाऽऽस्मनः परस्य परमार्थसता महाकाच्चस्थानीयस्य घटाकाशस्थानीयो जीवः; संद सषेद्‌ा अथोक्तदष्टान्तवन्न विकारो नाप्यवयवः । अत आत्मभेदो व्यवहष्रो मुषेबे- , त्यथः ॥ ७ ॥ धटाकाल्चादीनां तिपक्षत्वाभावमान्नङ्कब परिहरति-नेत्यादिना ॥ षंयाकाञ्चादिराक्ष- द्यस्य विक्ररोऽवयचो वेत्य कारःत्तत्रापि मदस्य ताच्िकत्वान बिपन्तेति'- कष्य व्यावर्त्यं चोघसुच्थापयति-नन्विति-.। -जःका्चस्य नि्धिक,ख्वं॑निरवयक्छ्वं त्र छोकक्तिदध गृहीत प्ररिह्छनि- नैतदस्तीति । तत्र भधंस्योदाहरणद्यमाह---ययेपि । -वदाकाशदिरा- काञ्चाूपस्य भहयक्राहास्यावयवो न. मवतीयत्र व्यतिरेकदशन्तमाह--यथा - . वृक्षस्येति । उक्तदशन्तानां दार्न्तिकमाह-न तथेति । घट,कारस्य. . महाकाशं . प्रति व्रकारत्वमव . यचत्वं च नास्तीस्युक्ते दृशान्तस्वेनानुद्य दा्छन्तिकं दच्येयज्चततरर्धं व्याकरो ति-यथेत्यादिना । छनिकान्तिकत्वेना नुमानस्यम्रनवे ` स्थिते पकेतमाह-अत इकति” ७ ॥ + ० क + + क्कि ५} ” षै " ॐ "मदि र यथाः त्रवात बाना गमन बदन मर्दः । थ्‌ ध [र [ क९ क्म = क, ५ तथा भवत्मबृद्धानामात्माऽपि माङ्ना-मर्खः ॥ < ॥ ९ घ. श्टयाद्यकाः.। २ ख. ग. ङ. ऊ.. ज, °तुमत्तवे वि° 1, .३. ड. ज... श्तीयपा । ४. स्च, ^ति अन्तरेणोपाः,1.५ च. °ति चेन्तनेत्याह मेति. । द च, माद्रः । ७ ख. ष. ङ, ज, स्च. गदि क्था । .< ख. घ. इ... ^मादिनाऽप्य°. । ९-क. . "था चृ-वु०। १० ज. "कादौ बि । ११ घ. "यवौ य! १२ ज. "कारत्वं च =,“ । १३.ग्‌. - धम्योद्‌ा° । १५ | ११४ सगौडपादीयकारिकाथवेर्दयनाण्डुक्योपनिपव्‌- [ अद्वितास्यं - यस्माधयथा धटाकाज्ादिमेदधुद्धिनिबन्धनो सूपकायंदिभदन्यवहारस देहोपाभिजीवमेदकृतो जन्ममरेणादिग्यवहे(रस्तस्मात्तत्छृतमेव न सवमात्वनो न परमार्थत इस्येतमर्थ दृष्टान्तेन . मरतिपिपदयिषन्नाह --यथा . रोके षाङानामपिवेकिनां गगनमाकाच्ं॑घनरजोधूमादिमकमेखिनं मर्वे मगन मलर्द्याथास्म्यविवेकरिनाम्‌ , तथा भवत्यात्मा परोऽगरि यो वचिन्नात भस्यकहश्चकर्मफलयैरेमेखिनोऽबद्धानां भरत्यगात्मविवेकरदितानां नाऽऽत्मविवेवः ताम्‌ । न श्रषरदेश्षस्तृडत्माण्यध्यारोपितोदकफेनतरङ्कगदिर्मास्तथा नाऽऽत्माऽ- धर॑धारोपितष्ठिश्ादिभटैमखिनो भववीत्यथंः ॥ < ॥ जीयो ब्रह्मणो नारि न विकतेऽपि तु ब्रह्मवोपाध्यनुप्रविष्टं जीवश्लब्दितमिव्युक्तं॑तद्‌- युक्त ब्रह्मणः शद्धल्राजीवस्य रागादिमवस्वादनेकल्वायोगदियानञङ्कब परमा्तो, जीवस्यापि नास्ति मर्धैवच्छमिव्याह-यथेति । शोकस्य ताररवमाह- यस्मादिति । वट'काे। भछकाशः सूर्व॑पाशाकाराश्चेयुपाधिनेभित्तो भेदस्तद्विषया बुद्धिस्तस्युक्तो ङपरभरेदोऽ्थ क्रियाभेदो नामभेदश्वेति व्यत्रहारो नभरक्षि यथेपङम्यते तथा . देहाद्यपाधिमेदपरयुक्तों जीवभेदस्तकरतो जननमरणसुखदु;ःख।दिग्यवह्यरो व्यवस्थिते यस्मादास्थीयते तस्मात्तेन त विधाविद्यमानेन कृतमेवाऽऽमनो रागादिमरखैस्ं न वस्तुतोऽस्तीयेतमर्थं दश्ान्तद्वारा पर्विपिपादयिषननादौ दृष्टान्तमहिनि योजना । दष्टन्तभागनिगिषटन्यक्षराणि व्याचष्टे- यथेत्यादिना । दाछ्यन्तिकमभागगतानामक्षराणामथम ह--तथेति | यो हि प्रयगात्मा धिन्ञाता सोऽप्यब्रुद्धानां मलिनो भवतीति सबन्धः | अबुद्धानामिव्येतच्य(चष्ट-पत्यगा स्मेति । भकनिेकेभिर्यारोपितेऽपि प्र्यमात्मनो मख्वत्से मष्प्रयुक्तं फं तत्र वास्तवं मनिष्यतीत्याशङ्कयःऽऽह-न दहति ॥ ८ ॥ मरणे संगवे चेव गत्यागमनयोरपि । स्थितौ सर्वशरीरेषु आकाशेनाविटश्चषणः ॥-९ ॥ २ क, यामिः! २च. स्च. °रणमेद्व्य । ३ क्ल. “हारो यप्मा० । ४ च. °त्यनेमः । ५५. छ. क्ष. "तिषा । ६ व. छ. य. शयिष्यनाः । ॐ क. गमने । < क. "त्तया? । क्च. +बत्‌ । यथात्मवि । ९ज. मन्म । १० ख. व इ. च. क्ष. 'द्यूखरः । ११ च. ञद्धथारो १२ ध. 'ङुत्वाद्‌० १३ । छ. जय. “त्वदेकत्वा १४ क. टत्वमि* १५ गरज इ. महक । १६ ग. "नाक्िधि १७ क. "त्थं न.{ १८ म. व. तिमः { १९ ग. सल. दाक्ष +. २०क्ष, -हुश्याका ` -र्ृतीयप्रकरणम्‌ ६. ]. आनन्दमिसकतरीकासंबक्ितन्चाकरभाष्यसमेता । ११५ ०रपु्रपयुक्तमेवार्य मपञचयति--पटाकारजन्मनाश्चगमनागमनस्थितिषत्सष- श्रीरेष्वात्मनो जन्ममरणादिराकाश्चेनाविलक्षणः भत्यतव्य इत्यर्थः ॥ ९ ॥ , ननु जीवो मरणानन्तरं धमायुरोघेन स्वर्गं गच्छति । अधमेवश्ञा चच नरकं प्रतिपद्यते । भौधभेयोश्च भोगेन क्षये पुनरागलय योनिविरेषे संभवति । तत्र याबद्धोगं स्थित्वा पुन न्क्भ्े परलोकाय प्रतिष्ठते । एवमिह छोकपरखोकसचरणत्यवहरदिरुद्रमदैतमिति तत्राऽऽद- एण इति ! शोकस्य तात्पयेमाह--पुनरपीति त्मनि सर्वो व्यवहारोऽविद्यक्ृतो . ध्वस्तवो नेः<क्तोऽथैः | आत्मनो हि गगनोपमस्य गयदेभस्त॒तोऽसभवाद विद्याङतस्तस्मिन्गर दादिशिय्ैः ॥ ९ ॥ संघाताः स्वभवत्सर्व आत्ममायाविसर्जिंताः । आधिक्यं सर्वसाम्ये वा नोपपत्ति्िं विदयते ॥ १०५ घरादिस्थानीयास्तु देहादिसंघाताः स्वरभटदयदेहादिवन्मायाविकरव- देहादिवचाऽऽत्ममायाविसनिता आस्मनो मायाऽविथा तया भत्युपप्था- पिता न परमार्थतः सन्तीत्ययथेः । यथ्ाधिक्यमयिकभ्रावस्ति्देहाद्पे- क्षया देवादिकायेकारणस्षपातानां यदि बा सर्वेषां समतैव नैषामुपर्पैचिः समवः सद्धावभतिपादको हेतु्चिच्ते । नास्ति हि यस्मात्तस्मादविद्यढरता पत न परमाथतः सन्त(त्य्थेः ॥ १०॥ ननु सघा।तराब्दितानामुपाधीनां सलत्वात्तदयुक्तमेदस्यापि तथाघ्वादद्रैताजुपपत्तितादब. स्थ्यमिति चेत्त॑त्राऽऽह-- संयाता इति । देवादिदेह।नां पञ्यतमवेनाऽऽधिक्याम्युपगमाना- सत्मत्वसिद्धिरियादङ्कय देहभेदे केषुचिदाधिक्ये मढदृष्टथा कस्पितेऽपि विदेकदृषटया सवदेह।नां प्चभूतात्मकत्वविशेर्वैदशेषसम्थे वा स्वीकृते नात्ति सेषतेषै' स्यतवे काचिदु ध चरस्याह- आपिक्य इति । पू्ीाक्षरात योजयति---घटादीति । म्गिर्भैम्ना- दिरूपां मायामिनद्रजार्प्रथोजकमृतां व्यावतेयति- अविद्येति । त्रिमता देहा न सवय, देहत्व.ससंग्रतिपन्नवदित्यथेः । ब्ह्मदिदिहानामुक्कष्टत्ान्नाविद्याङ्खित्वमित्याशङ्कष द्रितीयारषं व्याचश-- यदीत्यादिना ॥ १०॥ १ ज्ञ. ˆनरक्तमेः । २ ख. सर्वव्य। 3 कय. '्ट्युक्तार्थः। ४ क. विवर्जिं ! ५ क, पेक्षाया । ६ क. यकर । ७ क. ख. ग. प्तिः । <नच, स्तिय०। ९क. ध्वष्^ | ह. -सिस्तद्‌०। ११ क क. "वु बिः | १९२7. क. वेकिदु°। १९६ ख. श्हाप। १४ ज "वादि । १५ खर छ. “षु पुवः स^ । १६ छ. °णि व्याच्े--प* । १७- ज्‌, °मन््ररू° | १८ कृत्मि ` । ११६ सगौडपादीयकारिकाय ¶वेदीयमाण्डूक्योपनिपत्‌-- { भदतास्यं - > रसाद्योः.हि ये कोशा व्याख्यातास्तेसिरीयके । ` तषामात्मा परो जवः खं यथा स्प्रकारितः॥ ३३ 4 उत्पच्यादिबभितस्याद्रयस्यौस्याऽऽत्मतच्तवस्यः श्रुतिममाजैकलत्वभदञ्ेना्ं वाक्यान्युपन्यस्यन्ते । रसादयोऽजनरसमयः प्राणमय इत्येवमादयः कशा इवं कोरा अस्यादेरिवोत्तरोत्तरस्यापेक्षया बहिमोवात्पतेपूवस्य व्याख्याता िस्पट- माख्यातास्तैततिरीयेके तेकतिरीयकन्चाखोपनिषद्रर्ल्थां तेषां कोशानामात्मा यनाऽऽ- त्मना पञ्चापि कोशा आत्मवन्तोऽन्रतमेन । स॒ह सर्वेषां जीतननिमित्तत्वा- ज्जीवः । कोऽसावित्याह-पर. एवाऽऽत्मा यः पूम्‌ “ सत्यं ज्ञानमनन्तं ब्रह्म "” इति भकतः । यस्मादात्मनः स्तरम्ममायादिवदाकाच्चादिक्रमेण रसादयः कोरररघणाः सघाता आत्ममायाविसनिता इत्युक्तम्‌ । स॒ आत्माऽस्माभियया ख॑त्येति संमक्राशित आत्मा द्याकाच्चवदित्यादि शकैः । न ताकिकपरिक- दिपतासेमवत्परुषवबुद्धिममाणगस्य इत्यभिप्रायः ॥ ११ ॥ जीवस्याद्वितीयत्रह्यतमुपपच्यव्र्टम्मेनोपपाितम्‌ । इदानीं तत्रैव तैत्तिरीशश्चुेस्तात्यर्य- माह --रसप्रदयो हीति । शोकस्य तात्पर्थमाह--उत्पस्यादीति । यक्षर्धं कथयति- रसादय इति 1 -आदिश्नब्देन मने मयविज्ञानमयैनिन्दमया गृह्यन्ते । खड्गादेय॑था क्या स्तदपेश्षया बहिभवन्ति तद्देते पश्च कोश्ना व्यपदिश्यन्ते । तत्र हेत॒माह---उन्तरोनच्र- स्यति । पूर्वपू्ैस्णननमयादेरत्तरोत्तरप्राणमयादपेद्वं बहिभावाद्रलय सवोन्तर्‌ं प्रतिष्ठाभृतम- पेक्ष्याऽऽनन्दमयस्यापिं बहि्भावःविरेनादविशिष्ठं पञ्चानामपि कोश्रत्वभियशः । अवाशि- छान्यश्चराणि व्याच््े--उ्पाख्याता इत्यादिना } तत्र॒ जीवकशषब्दपर तिं ब्युत्पादपरति- स हीति. विरिष्टं जी वशनब्दाथंमाकाङ्क्षाद रा व्यावतयति--कोऽसावित्यादिना । प्रकर्णाविच्छेदनार्थं प्रकरणमनुसंधत्त-यस्मादिति । प्रकृतस्य परस्याऽऽत्मनः श्रीतस््रे पराठतमाह--नत्याददना ॥ ११॥ दयोद्रयोमेभृज्ञाने परं बह्म प्रकाःशतम्‌ । पुथिव्यामुद्रे चेव यथाऽऽकाशः भरकाितः ॥ १२ ॥ गो न "कायि? अभिनयेन ० | १. श्वः घ यथा खं प्रः} ९व्व- क. शस्याऽऽत्म । ३ म. णत्व । ४ क. वस्य व्याः । ख. ङ. ज. क्य. गर्वस्य पु 1 ५ क. “यकरा०। ‰ क्ष. वद्वह्मवटस्यां । = द्म. ^न्तरा- त्मसा स | ८ 'छ. क्षणसं' | ९ न्म, "ति प्र १० च. पगकरष्यः) ११ ख. व. `@छ. ज. "ङिभिः शलो 1 १२ क्ष. शत्य 1 १२ ख. छ. श्यकश्रुः । १४ ज, च्या गः | ६५ क. श्या व< । १६ क. रणते । १.५ =. छ. न्च. "च्छेद । | तृतीयप्रकरणम्‌ ३] आनन्द गिरिङततीकासंवकितक्ाकरमाष्यघमेता | ११७ किं चाधिदैवमध्यात्मं . च तेजोमयोऽमृतमयः पुरूषः. पथिन्या्यन्तर्गतो चो विज्ञाता प्र एवाऽत्मा. जह्य सवेमिति द्रयोद्रभोरा दैतक्षयात्पैर बह्म भकाि- तम्‌ । केत्याह-त्रह्मविद्याख्यं मध्व तममतत्वं मोदनदेतुताद्ज्ञायते यस्मि- निति मधुज्ञानं मधुत्राह्मणं तस्मिन्नित्यर्थः । किमिवेत्याह-पृथिव्यामुदरे चैव यथैक आकार्चोऽनुमानेन भक्रा्चितो रोके तद्रदित्यर्थः ॥ १२॥ ` (५ (^ मनुष्याऽह प्राण्यहं॒प्रमाताऽहं कत। ऽहं भोक्ताऽहमिति पञ्चानां विशिष्टानां यदेक स्वरूपमनुगत मल्यकधेतन्यं तद्रहयेधेति जीबपरयोरेक्मे तैत्तिरीश्ुतेस्तात्पयैमु््वा तत्नैव वृहदारण्यकश्चः रपि तात्पैमाह--द्रयो रिते । मधुर षणे बहधषु पर्यायेष्वविदैवाष्यातम- विभक्तयो; स्थानयीरयमेव स इति ` धरं ब्रह्म प्रथ॑क्प्रकाशितम्‌ | यतेऽस्मन्वहदारण्पकश्र - तैरपि न्ह ्मेक्ये तात्पथमिलर्थः । तत्र दान्तमाह--पथिव्यामिति | न . केञ्भक्ये तेत्तिरीथ्चुतेरे तात्पर्यं वि तु बृहदारण्यकश्चतरपीयाद-- कवि चेति | अधिदैवं पथिव्या - दावध्यात्मं च रार ॑तेजोमयो ज्योतिभयश्चेतन्यप्रघानोऽमृतमयो ऽमैरणधर्मा पुरुषः पर्णैः पुथिव्याद शरीरे चान्तगैतो यो विज्ञाता स पर एवाऽऽत्मा । तेन स विज्ञाता सर्ब पण- मपरिच्छिनं बहवेति परं ब्रह्म प्रकारितमिति संबन्धः | अपवादावस्थायामध्यारोपासंभवा- दूदयोद्धेयरिति कथमुच्यते तत्राऽश्द॑--आ द्ैतक्षयादिति । दवैतक्षयपथन्तं बह्म भका- शितम्‌ । दयोद्धधोश्ते पुनरनुवादमानमिलय्थैः । मधुज्ञाने मध्वेव प्रद्शितं न नदयेलया- शङ्कव मधुज्ञानशब्दार्थं व्युर्ादयति--केतयादिना । शाब्दस्य क्चिदा्रितत्वं दप दनु- मीयते | तच्च शब्दाधिकरणे साम।न्यत तिद्ध परिशेष्यादाकाशमिति सिद्धमिति । तच्च कद्पनाकछाधवादेकमेवेति गम्यते | तथा च बहिरन्तश्चैकमेवाऽऽका दरामन॒मानप्रामाणवदिधि- गततमूं । तथाऽधिदैवमव्यात्मं च ब्रह्म प्रयग्भूतं सिद्धमित्यत्तराध पाचश्--किमे(मि) वृत्यादना ॥ १२॥ जी वात्मनोरनन्यखमभेरेन परशस्यते । नानतं निन्यपं यच्च तदवं हि समञ्जसम्‌ ॥ ३३ ॥ १ क. “योद । २ ड. छ. प्त्परव। 3 च. श्तं मो ५४ ज. तेतस्मिः) ५4ग. च दक" । दग. ध. क्ल. "देकस्व° 1 ५ त. "यकन" । < घ. "क्त्वाबृः } ९ घ. "ण्य । १०. परव ।११ग. ङ. ज. न्च. ^त्यग्भूनं पकाः । १२ज बहमक्ये । १३ ज. श्मः त्मैक्धे । १४ ख. श्यक्श्रु- । १५ क. शभ्ुतिरेः 1 २६ घ. शध । ९७. र्ण सन्पूथि १८खे.छ. १ रप्‌ । १९ ख. ह-अ" । २० क्ष. “ने न्लेः। २१. ङ. "काडति न । ९९८. सद््याऽश्ठम । २२ थ. ङ्न. दं परिरषादा । ९४.ब. जञ, "ण्यधि । २५ ध्‌. म्र । यथाऽर 1२६ च. देव हिः, ११८ सगौढपादीयकारिकोयरववेदीयमाण्डूक प्रोपनिषत्‌- [ अदेतार्य- यद्यक्तितः श्रतितथ निधांरितं जीवस्य परस्य चाऽऽत्मनो जीवारमनोरन- न्यत्वमभेदेन भकषस्यते स्तूयते श्ा्घेण व्यासादि भि ! यचच , सेमाणिसाधा- रणं स्वाभाविकं श्रासरवषहिष्ठृतेः कुतारकिंकैविरचितं नानौसदशेनं निन्दते ^ न तु तद्द्वितीयमस्ति '? । ^° द्वितीयद्र भयं भवतिं । ““ उद्ररमन्तरं कुरूते । अथ तस्य भयं भवति ?> । ““ इदं सर्व यदयमार्मा "' । ““ मृत्योः स मृत्यु - माम्मोति य इह नानेव परयति ?› इत्यादिबाक्यैश्चान्येश्च ब्रह्मविद्धिः । य्चैतत्त- देवं दि समञ्जसमृञ्ववबोधं न्याय्यमित्यथेः । चास्तु तार्फिकपरिकद्पिताः कुद- एयस्ता अनुजञ्ग्यो निरूप्यमीणा न बटनां भश्छन्तीस्यभिपायः॥ १३॥ इतश्चेकसने श्रुतीनां तात्पथमिाह--जीवात्मनोरिति । अभेदेन नहा वेद बहैत भवेतीयादिना ब्रह्मभावफक्वादेनेय्थैः । य्श्स्यते तद्विष्रेयमिव्य, दिन्यावदिकतवदर्शने फठवादोपपद्युपरम्भदेकच्ं प्रशस्तत्वाद्विवक्षितमिति भावः | यचनेकत्वं स्मप्राणिक्षाधारणं तन्निन्यमानं दस्यते । यन्निन्यते तन्निक्िध्यत इति न्यायान,नाचं श्ाख्राधौ न भवत- स्याह - -नानात्वमिपि । तदुभयमेकत्वप्रश्चंसनं नानानिन्दनं चैयहवमेव श्राख्ीय- भियम्युपरगमे सति युक्तमिति कैङितमाह-तदेवं हीति । शछोकाक्षरानि म्याचदटे-- यदिति | अनन्यत्रमावशङ्कां व्यावर्यकरसत्वं॒दर्शयति--अभेदरेनेति । तल्मशस्यते दाख्ञेणत्ति तत्पदमादाय व्याख्येयम्‌ । श्राच्ेणाभेदपरदनेन फञव्रदेनेयय्थः । व्यास्तपारश्चरा- दिभिश्च वेदा व्याचक्षाभरेकत्वं स्तूयते ^“ बाञुदेवः सचमिति स महात्मा सुदुभः ? | ¢ अहं॑हरिः सवेमिदं जनादैनो नान्यत्ततः कारणकार्यजातम्‌ । ?? इध्यादिवाक्यैरि- स्ाह--ग्यासादिभिथेति # । द्वितीयार्थं॑विभजत--यच्वेति । तच्निन्यत इति यच्छब्देनोपक्ररमदुदषटन्यम्‌ । ^ अविदाम हितात्मानः पुरमा मिनदकिनः १ ॥ « तेन॒ न छृतं पापं चोरेणाऽञनापहारेणा * इत्या दिनाकपै््यासादयोऽपि हदतदश्नं निन्दन्तीलयाह---अन्येश्ेति । एवमनेरै्वदर्चनस्य निन्दितव्वेन निविद्धवाननि- कत्वं शाद्लीयमित्युक्तवा चतु्यपादाथैमाह--यज्चैतदिति | विषयभेदेन प्रशंसनं निन्दनं पष्य 1 कष च्छ मि क 1 * एतत्युर्तः--““ रकङभिद्महं च वासुदेव इतिं । सोऽ्टं स च त्वं म्र ख सर्वैमतकृात्मस्व. सपं त्यज भेदृमोहमित्यादि ›> इत्ययिकं ङ. युस्तके । 1 | १ ~ । "५ कर छ. क्ष नार । वर ऊ. "नोर्जवा | २. "नातव द्‌-। १ क्ष. "नं तनिन्य” । ४ख. तीयेदि'। ५ च. द्देवदहि! द्वच. यस्तु। ८ च. न्मानानं षरीः पाः < के, ज. वटानां । ९ग. क, ज. सः व्यनाह--) १० छ. "्त्वभावनिर । ° २२७. "कत्वं हि शा १९ छ. फलमा । १३८. त्त्व प्रस्न्‌ १४. ठ. ज, मादिति बः । १५ ख. “कृद । दतीयप्रकरणम्‌ ३ ] आनन्दगिरिकृतटीकासंवलितर्चाकरभाष्यसमेता । ११९ ५ श्वः श # त्यथः | एवं हीति । दैतस्याश्ञाल्ञीयत्वम्ैतस्यैव तत्तातपभरगम्यसमिलङ्खकरि सतील्यथैः । भेदषछषीनामपि न्याय्यत्वाविरेषाद्धेददरैननिन्दनस्य कुतो न्य।य्यस्रमिलयाश- ङ्‌ थाऽऽद -- यास्त्विति । ‹« या वेदबाष्याः स्मृतयो याश्च काश्च कुदृष्टयः | [+*९ > ् क [$ स्रोस्ता निष्फर्छाः त्रेय तनेमृल्य हि ताः स्मृताः ?› | इति मनु्चनादिलयथे; । न्यायविरोध।दपि मेद वादानामसमज्ञसत्वमिययर्द-निरूप्य- = माणा इति । वेरोक्रिकयेनाशिका दिकत्पना भदनुारिण्णो मदश्च परस्पराघ्रपतादिदोषर- & दूषितो न प्रमीयते । तेन मेदबरादानामुद्परे्षामृखानामसमञ्ञसपेयथैः ॥ १३ ॥ ह) [5 ~ श जी ब्रात्मनोः पृथक्तं यत्पागुत्पत्तेः परकीतिंतम्‌ | भविष्यदुवृत्या गाणे तन्मुख्यत्वं हि न युज्यते ॥ १४ ॥ ननु श्रुत्याऽपि जीव्रपरमात्मनोः परथक्टंवं यत्पागु्प्॑तरुत्पच्य्थोपनिष- दाक्येभ्यः पूर मकीतितं कमेकराण्डे । अनेकशः कामभेदत इदंकामोऽद्‌;- ११ +< काम इति । परथ “ स दाधार पृथि्ीं द्याम्‌ › इत्यदिमन्त्रवर्णेः । तत्र कथं कमेज्ञानकाण्डवाक्यविरोधे ज्ञानकाण्डवाक्या्थस्यैवैकत्वस्य सामञ्ञ स्यमवधायेत इति । अत्रोच्यते--“ यतो वा इमान भूतानि जायन्ते ” । “ यथाञ्ेः शुद्र विस्फु लिङ्गः ” । (तस्माद्रा एतस्मादात्मन आकाश; संभूतः ” । ^“ तदैक्षत '” । ^ तत्तनोऽसृजत "> इत्यौ्युत्पस्यर्थोपनिषद्राक्येभ्धैः माक्पृथक्त्वं कमेकाण्डे यकीर्तितं यत्त परमैथंम्‌ । किं तरिं गौणम्‌ | महाकाशघरकाश्चादिभेदवत्‌ । यथोदनं पचतीति मविष्यद्वुत्या तद्त्‌ । न हि भेदबाक्यानां कदाचिदपि मुख्यभेदाथेत्वमुपपद्यते । स्वाभाविकानि- द्यावत्माणिभेददष्धनुवादित्वाद्‌त्ममेदबाक्यानाम्‌ । ईई चोपनिष्सूत्पक्ति- भरूयादिवाक्येजीवपरमात्मनोरेफत्वमेव अतिपिपादयिषितम्‌ । “ तक्छ- मासे ? ^“ अन्योऽस्रावन्योऽदमस्मीति न स वेद्‌” इत्यादिभिः अत उप्‌- निषत्स्वेकत्वं॒श्रुत्या मरतिपिपादयिषितं मविष्यतीति भाविनीमेकवृ्ति- -पवययपणठनै्ये शकम त गिगक १ क. “्टृष्टितामः। २ग. न्ष. "न्दुकस्य। ३ छ. "छाः प्ोक्तास्तमो° । ४. डः. ज. “ह-अनि* ! ५ छ. गदिभेदरक? । ६९ क. थः॥ १२ ॥भे०। ७ छ, भौगत्वे मख्य । < ड, ज. "तंन हि यु! ९ व. (क्त्वं प्रागु १५ ख घ. ज. शलत्तेः) च्युत्पः । १९ ख. क्ष. धिवर ° । च. ढः. ज. “थिवी चामुतेमाम्‌ › इ । १२ व~ ड. ज. तत्यादिश्युत्प^ } १३ ज, “न्यः परथ ९४ व, छ, "मां भविष्यदिति फि। १५ च, इवोप 1 १२० ` ` स्गौडपादीयकारिकायवेदीयमण्डूकयोपनिषत्‌- ` {' अदैताख्यं - माभित्य रोक मेददषटयनुबादो गैःण एवेत्यभिप्रायः । अथ वा ““ तदैक्षत › | ८८ तत्तेजोऽसृजत `” इत्यादयुत्पत्तेः भाक्‌ “* एकमेवाद्ितीयम्‌ '" इत्येकत्वं भकी- वितम्‌ । तदेव च ““ तत्सत्यं स॒ आत्मा तच्छमसि »” इत्येकत्वं भ विष्यतीति तां मविष्यद्वुत्तिमपे्ष्य यज्जीवात्मनोः पृथक्त्वं यत्र कचिद्राक्ये गम्यमानं तद्धौणम्‌ । यथोदनं पचतीति तद्वत्‌ ।॥ १४ ॥ ~ ॐ. ॥ कृष न भेदवादानामुेक्षौमात्रमूरलवं शरुतिमृत्वादिलाकैङ्कय परिदरति-रजबात्मना- रिति } उतयत्तिवधुपत्तिः सम्यन्ञानं तदर्थोपनिर्षदां ्वृ्तथयेषतया प्राकपर्ुत्तकभेकाण्डिन यत्परापरयोनीनातसुक्तं॑तंदोदनं पव्वति मविष्पपवुत्या तण्डुढेष्वोदनतबद्वोणमेव न सुख्यभेदात्वं शरुतेथुज्यते । मेदस्यापषत्वपुराथत्रयोरभावादिल्‌ 4: . । छ कौन्यावर्व्यामा- शङ्कामाह-नन्विति. । न केवक्मस्माभिरतमे्षितमिदं किं तु श्वुसाऽपि दितमि्पे- ` ९ ध € + र्थः । भेदं बद्गः शरुतेस्तासरथेलिङ्गमम्यासं सुचयति-अनेकक्‌ इति । कमेकाण्डे तत्तत्कामनासेदेन नियोञ्यभेदसिद्धावपि कथं जीवपरयेर्भेदः सिध्यति पैरेस्य तत्राचुक्तत्वा- दियाशङ्कबाऽऽह--परशचेतिं । दिरण्यगर्मः समवर्तताग्र इति मन्त्रे ` प्रकृतो दिरण्पगभः सैनाश्ना-पंरामृद्यते } सँ इमां 'एथि्ी मपि वृतवान्‌ । अन्यधा गुरुतवात्तयोरवस्थाना- योगात्‌ | न च दिरण्यगमीतिरिक्तमीश्वरं परे बुध्यन्ते मन्त्रवर्भः । परश्च प्रकातित इति संबन्धः | कर्मकाण्ड ज्ञनकण्डेनापवाैये ज्ञानकाण्डा्थस्यत्ैकत्वत्य सामज्ञस्यमव्रधाय- तामियाशङ्कब बाध्यनाधकभावनि्धौरणे कारणानवधारणन्भेवमियाह-त तति । ® का~ क्षर्चरमाह-अत्रेत्यादिना । परधक्त्वस्य गैणले प्रागुक्तमेव इष्ट न्तमाह--महा - काकरोति | तत्रैव छेकसूचितसुदोदरणमाह -- यथेति । सह्यत हीयादि व्वाचषट-- न दीति ` | मेदस्यापूतैखाद्यमावान्न वाक्यानां ` त्प तत्परातत्परयोश्च तत्परं वाक्यं बकवदिति न्यायादखण्डवाका्स्यैव साम्गस्यमिदयथः ॥ अद्वैतव(कथान।मपि कथमेते तात्पयमितयाजङ्कय पुव त्वादुपपत्तिमतरचेवाह---इह चेति । अदत ताकन्माना- न्तरागोचसवादपूत्रमकमेवाद्वितीय मिति प्रागवस्थयां नह्मद्वितीयं श्रुतम्‌ । ्देवेद सृष्ट तत्सष्टरा तदवानुप्राविद्चदिति ुतेरनुबिष्टंजीवोऽभिक्यते | १ क श्षामृषमा्त्वं । २ छ. °तिस्पु-युक्तत्वा° । २ छ. दर्याऽऽह--यी? । ४ क्र. व. ष. "पदु; प 1५ घ. छ. पेक्षाया । ६ छ. व्रते क| ७ त. ` ण्ड य| <ख.ग्र. छ. इञ, “ष्यद्भवृत् 4 ९ ख. "करस्य व्या । ज. कद्रयव्या° । १० ख. घ, शत्यपरेऽ्थः । ११ क. भदृवत्याः ° । १९ ज. (रत्या्रानु । १९३ क. सहि इः। १४ ख, '्डार्थं ज्ञा | "न. $डार्थज्ञा° ।* १५ ज. “ध्य यज्ज्ञान° ` । १६ ल. एताति । १७ ध. ऊ. शत्पवा° | १८क. ल. भेवा०। १९. द्‌ दृष्टवा २० ज्ञ प्मविष्टजीर। २१ क, “विद्धो जीर] वृतीयपरकरणम्‌ ३] आनन्दगिरिदतगरीकासंनखितक्चाकरमाष्यसर्मेता। १२१ तेन जीवस्य ब्रह्मतां (ता) संमवतीद्युपप्याऽपि श्चतेरदैताथत्वं गम्परते ] सृ्टयादिश्चतीनाम- देते तात्प न सृष्टयादावियनन्तरमेव वक्ष्यते । तस्मदद्ैते श्वुतेस्तात्यीतच्तदर्थस्यैव ताशि- कतेत्यथं न केवमुपपत्तरेवाद्रते श्रुतस्तात्य . कि तु नवङृत्नोऽभ्यासादपीय!ह-- तत्त्वमिति । मेदद्ेरपवादाच् श्रुतरदैते तात्पथ॒॑प्रतिभातीदयाह--अन्योऽसावेति + आदिन्देनद्वितवादीनि द्वैतनिषधीनि च वचनान्तराणि गृह्यन्ते । एकत्वमेव प्रतिपिपादयि- धितमिति पूर्वेण संबन्धः । एकत श्रुनस्तासये सिद्धे तृतीयपादावष्टम्भेन फञङितमाह-- अत इति । छोकस्य साध्याहारं व्यस्यानन्तरमाह -अथ वेत्यादिना ॥ १४ ॥ मृष्छोहविस्फलिङ्काथेः सृष्ठिं चोदिताऽन्यथा । उपायः साऽवताराय नास्ति पदः कथंचन ॥ १५ ॥ नु यद्युत्पच्चेः भागजं सनेमेकमेवाद्वितीयं तथाऽप्युस्पचेरर्ष्व जातमिदं सर्वै जीवाश्च भिचा इति । यैवम्‌ । अन्यार्थत्वादुत्पन्तिशरुतीनाम्‌ । पूरयैमपि परिहूत एवाय दोपः | स्वम्नवद्‌ात्ममायामिसजिताः सघाता घटकाश्ञोत्पत्तिमेदा- दिबस्नीवानामुत्पत्तिमेदादिरेति । इत एवोत्यत्तिमेदादिश्रुतिभ्य आदष्येह पुनरुत्पन्तिश्ुतीर्ममिदपयेमतिषिपादयिषयोपन्यासः । मृष्धोदविस्फु छिङ्गमादेद्ण- न्तोषन्यासैः सृष्टया चोदिता भकारितींऽन्यथीौऽन्यथा च सं सवेः सृष्टिमिकारो जीचपरमात्मेकत्वबुद्धचवतारायोपायोऽस्माकम्‌ । यथा प्राणसंवादे वागाध्ासुर- पाप्मवेधाधाख्यायिका कल्पता पराणवंशिष्टवबोधावताराय तदप्यसिद्धमिति चेत्‌ । न । शाखाभेदेष्वन्यथाऽन्यथा च भाणादिश्ष॑वादभ्रवणात्‌ । यदि ह सेचादः परमाथे एवाभूदेकरूप एव सवादः सवेशखार्खश्रोभ्यद्विरद्धानेकमका- रेण नाश्रोष्यत्‌ । भ्रूयते त॒ । तस्मान्न तादर्थ्यं सेवादश्वुतीनाम्‌ । तैभोत्पत्ति वाक्यानि भव्यतव्यानि । कल्पसगेभेदात्सवादश्चतीनाय॒त्पत्तिश्चु तीनां च अतिसः गेमन्यथात्वमिति चेन्न । निष्पयोजंनैत्वादयथोक्तबद्धयवत।रभयेोजनव्यतिरेकेण 1 मीरे रिग 1 ९ क. "पेवानि बर ख. तिं" । > छ. य. शुतितात्प? † ४ घर. {दीयमिति श्त्या त्‌“ । ५ कृ, °तिभद्का" । ६ ज. गद भुतिः । ७ छ.रितिए। ङ स्तितिषएु। < क. छ.ज. "्नामिदेपारयर्य" 1 इ. नाग्रिदप० । ९ क्ष. "हिचर्याः ! १०. ज. शतान्य? । १९१९ क. शा न्व! ९२ ज. सवः । १३ ज. (राय।स्माः १४ ड. ल. शघास्या। ६५ क. चथा च. }, दन. हि बा १४७ च्‌. श्ासखश्रोषद्ि। १८. व. “स्वश्रौषद्ेः। १९ च. शद्िुद्धा 1.० च. ज. नाश्रौषत्‌ । २१ स्न. तथा चीत्प । २२ क. तीनां प्रः । २३ ख. नवच्छश्चैर । २४ छ, "क्रप्रयोजनदुदधयप्रतारःय° । १२२ सगौडपादीवकारिकाथर्वेदी यभाण्दङ्योपनिषत्‌-- { अदेताख्यं - न छन्यप्रयोजयै व्यं सवादोत्पत्तिश्चुतीनां शक्यं कर्पयितुम्‌ । तथात्वभतिपत्तये ध्यानाभमिति चेन्न । कर्होत्पत्तिपरर्या्नै भ्रतिपत्तेरनिष्टत्वात्‌ । तस्मादुंत्पच्या- दिश्चुतय आत्वैकत्वबुद्धथवतारायैव नौन्यथोः कर्पयितुं युक्ताः ! अतो नस्त्यु- स्पच्यादिषतो मेदः कथचन । १९५ ॥ स्टथ।दिश्वतिषु शाब्दशक्तिवदादेव सष्टवादिमेदद््टरैेतानुपपात्तेरिव्याश्ञङ्कय ऽऽह -- भृद्धोहेति । उत्प्यादिश्चुतीनां स्वरा्थनिष्ठत्रमुपेख व्यावर््य॑चेद्यमुत्थापयति- नन्विति । तासां स्वार्थनिषठत्वामावाननिरवकाशं चेयमिति परिदरति-- मैवमिति । परिहतत्वा्च नेदं चोद्यं सावकाहमिद्याह--पृवैमपीति । यदि प्रकृतोत्पच्यादिशरुतिभ्यः सकारादुपक्रमो - पसंहरिकर्टप्यं॑तावप्थलिङ्गमाद्ेष्योद्धौष्य मषा सृ्वादिश्चतेः स्वरार्थपरस्वं परिहतं तरि पुनरूपन्यासो वृथा स्यादेलयाश्ङ्कते---इत एवेतिं । सत्पच्यादिश्चुतीनां भिथ्यासुष्टिपरत्व पैमुक्तम्‌ । इह तु तासां ब्रहमत्मैक्ये तातरयंप्रतिपादनेच्छर्था पुनरुपन्पासः सिध्यतीत्युत्त- रमाह--इह पुनरिति । पादत्रयगतान्यक्षराणि योजयति --मुदित्यादिना } यः दान्द्राक््या प्रतीयते न स श्चुलयधे। भवति किं तु तासर्यगम्यस्थैत्र श्रयथतेखन दथन्त- माह- यथेति वागादीनां प्राणानामहं ऋपरौनहं त्रयानिति मिर्धः संघर्षः संवदस्तन्न याऽऽख्यापिका श्रुयते न।सौ श्र्यर्थो भवति वागादी नामयेतनलात्‌ | तथा सष्टयःदिश्चुति' रपि न स्वर्थं तासर्यवतीलय्थैः । उदाहरणान्तरं सुचयति-वागादीति । देवासुरसङ्ममि दे - वास्ताषदसुरानभिभवितु यज्ञमुपचक्र भिरे । वागादश्चोद्वातस्वेन वनत्रिरे | तांश्च वागाद। न्कट्थाणै- सङ्गेन पाप्मनाऽसुरा विविघुरिथीयाख्यायिका च न यथाश्च॒ता्थी । वागादीनां बागमावे- नोद्वानसामर््यात्‌ । किं श्ुररधवितत्वास्माणोत्कान्ते देहपातप्रसिदधेच प्राणः भेष भव- तीति प्राणनैशिषटवनिश्वथ बुद्धवनतारशेष्वेन सा कलिता । तथेव प्रकृतेऽपि सृष्टयादिश्ुतेः स्वार्थे तात्पयौमावात्तत्काचस्य तद्छतिरेकेणामावाच्तदेवास्तीयद्वितबरद्धववतारोपायत्वेन सुश्च ^ - [ १,1 [ १ घ. "नत्वं सं ¡ २ छ. ₹रक्यतेक.1 ३ क्ष. ननां तत्र भः 1 ४ इ. दुपपत्यादि 1 ५ च. नान्यथा क. ¦ ६ ख. °न्याथकविक्र । ७ ग. क्ल. "रयता । < क्ष. ^रूपता०।९ग. “कष्येद्धाष्ये सु । स. “कृष्ये श्र" । १० व. छ. (द्ाव्य भाग्ये सः 1 ङ. "दाव्य भ्रु । ११. ख. गदिस्पध्याहत्य च> । छ. °दिते.शः। १२ स. उत्पादेतश्चु° । १६ छ. नेच्छायां पुर ॥ ९१४ ग. "या रूप । १५ क. ग्यानि?। १६ छ. "थः सवाद्‌ 1 १७ ग. क्य. स्वाथंता० । च. स्वर्थं ता? । १८ क, 'वितुमुः। १९ य. क्ष. "्चकिरे। २० भ. क्ष. ग्दौनकरल्पाणक्तः । २९१ ज. ` णार्तमतेन । २९ ग. न्च, त्याख्या । दद्‌ क. ख. “मुरः । २४ ब. -रेद्धार्षिः । ज, स्थधधः | तृतीयप्रकरणम्‌ ३] आनन्दभिरिषृतटीकासंवरखितरकांकरभाष्यसमेता । १२३ दिप्रक्रिया कल्यितेय रैः | देवतादान्दप्रथागाच्चेत॑नतं वागादीनामिति मख्यार्थत्वं संवादा दिश्रवणस्य । अतोऽसिद्धमदाहरणमिति शङ्कते- तदपीति । संवादविसंवादयोरसतो; शतेऽं प्रामाण्यमथवादानामियङ्खकारादगिरोधपेक्षमेवार्थवादप्रामाण्यम्‌ । इह तु प्ररस्पर- व्योहािदर्शनान्न प्रामाण्यमिति परिहरति--न श।खाभेदेष्विति । प्राणादीलयादिशब्देन मुख्यप्राणाततिरिक्ता वागादयो गृह्यन्त | उक्तमेव समाधान व्यतिरेकमुखेन ( ण ) विक्‌ णोति- यदि हीति । क्चिद्िषदमानानां प्राणानां स्वयमेव निर्भनुमदक्तानां प्रजापति- सुपगतानां यरिभन्ुकरान्ते शरीरमिदं पपिष्ठतरमेध तिष्ठति स वः श्रेष्ठो मवर्तति तेनो- क्तानां प्रवासः श्रुधते । कचित्तु स्वातन्न्येण । यस्िनुत्कान्ते शरीरमिदं पतति स नः श्रेयानिदयाछोच्य प्रवासो व्यपदिरयते । कचित्पुनव।कचक्षुःश्रोत्रमनीसीति मुख्यप्राणातिरि- काश्चत्वारः श्रयन्ते | कवचिखगोदयोऽपीवयेवं विरुद्धानेकप्र करेण सवादश्रवणमस्तीलयाह- श्रूयते तिति । प्राणसंवादश्रुतीनां मिथो विरोधानास्ति सीर्थे प्रामाप्यमिल्युपसंहरति- तस्मादिति । उक्तद्न्तानुरोध,दुत्पक्तिवाक्यन्यपि न वि्रक्षिताथीनि | क्विदाकाश्चा- दिक्रमेण स॒ष्टिः क्चिद्ग्न्यादि क्रमेण क्चित्प्राणादिक्रमेण क्रशचदकमणेयेवं परस्पैरमराहति- दरनादिव्ाह-तथे।ते । र्भरतिकदं सष्टिमेदस्येष्टल्रादुक्तश्चतीनामपि प्रतिसर्ममन्यथात्वा- दुज्यवस्थयाऽथेवत्तं स्यादिति शङ्कते-कर्पेति । सिद्धे प्रामण्थे व्यवस्था कम्यते । तदेव नादापि सिद्धमिव्यत्तरमाद--नेत्यादिना । तासां प्रयोजनवस्यं॑ त्वयाऽपि स्वीकृतमि- ल्याश्ङ्कथाऽऽद--यथोक्तेति । प्रयीजनान्तराभषं परकटयति--न ष्टति | प्रणादि- {+ (५ भावप्रात्तये ध्यानार्षं प्राणादिसंकीतेनभिति रङ्कत--तथात्वेति । तं यथा यथोपासते तदेवै* भवतीति श्चुपेः | न्यायर्सैम्ाक्रर्हादिध्यानात्तत्ीति; ` फं स्यात्‌ । तचानिष्ट- २०५ मिति परृहरति-- नेत्यादिना । प्राणसंवादश्तानां प्राण्यैरिष्टवावबोधावतारथेत्वमुप- पाय दा्टीन्तिकमुपसंदरति- तस्मादिति । उपच्यादिश्चतःनम॒त्पस्यादिपरत्वाभावे फडितं चतुथ ,1दावष्टम्मेन स्प्टयति- अत इति ॥ १५ ॥ आश्रमाशिरिधा हीनमध्यमोत्छष्टदष्टथः । उषासनोपदिष्टे4 तदथमनुकम्पया ॥ १६ ॥ १ ग. जय. ^तनावच््वं वा? । २, त्वं यागा? । ₹ च. ङ, अत्यर्थ । ४ क. घ. “व्याव सेद्‌ । ५ ग. दय. “न्ते स्वहा? } ६ क. सर्वः अरे! ७ छ. नासे मु'। < ख. चिन्त्‌ त्वगा? । ९ घ. ज. "गादीत्येः । १० ज. स्वार्थपरा । १९१ छ. स्पराह । १२ क. रापहः । १३ स्र ति सं-ति वाक्यं सु" । ९४ ग. प्रतिवक्यं सु? १५ छ. स्थाः कल्पन्ते तः । १६ छ, गति । य । १७ ऊ. व च भः । १८ ख. ध, (तामान्यन्त्क० ।.१९ क. न्त्मात्निफ } २० अ. थमु? 1 । ९२४ संगौडपादीयकारिकराथनेवेदीयमाण्डूक्योपनिषत्‌-- |[ अहिताय ` यदि पर एवाऽऽत्मा नित्यशुदधबुदधमुक्तस्वभाव एकः परमाः सन्‌ “‹ एक- मेवाद्ितीयम्‌ » इत्यादिश्ुतिभ्योऽसदन्यत्किभर्थयमुपासनोपदिष्टा । ^ आत्मा वा अरे दृष्टव्य; » । ^ य आत्माऽपहतपाप्मा ” “स क्रतुं कुवीत ”। आस्मेतयेबोपासीत ›› इत्यादिश्रुतिभ्यः । कमोणि चाभिहोत्रादीनि । णु ततर कारणम्‌ । आश्रमा आश्रमिणेऽधिकृताः । बणिनश्च भीगेगाः । आश्नम्न्दस्य भदर्बनारभेत्वान्चिविधा । कथम्‌ । हीनमध्यंमोत्कृष्दष्टयः । हीना निषृष्टा मभ्य- मोष्टा च दृष्टिदसं नसा््यं येषां ते मन्द्मध्यमोत्तमबुद्धिसामथ्येपिता इत्यथेः। उपासनोपदिष्ेयं तदर्थं मन्दमध्यमदषटया्रमाचर्थं कमौणि च । न चाऽऽ्त्मेक एवाद्वितीय इति निधितोत्तमदषटय्थं दयादुना वेदेनानुकम्पया सन्भागगाः सन्तः कथमिमामुत्तमामेकत्वदृष्टं पाप्नुयुरिति । ० यन्मनसा न मनुते येनाऽऽदुंभेनो मतम्‌ । | तदेव बरह्म त्वं विद्धि नेदं यदिदमुपासते ` । ५८ तच्वभ॑सि ” ““ आत्मैषेदं सवेम्‌ > इत्यादिश्रुतिभ्यः ॥ १६ ॥ उत्पत्यादिश्चतिविरोधमद्ैते परिह्योपासनविष्यनुपपत्ति विरोधं पर्दरति--आश्चमा इति । आश्रमिणो वर्णिनश्च कायंत्रह्मोपा्तका हन्य | कारणत्रह्मोपासका मर्थमद्य- टयः । अद्वितीयन्रह्दर्धनर्कस्तृत्तमद्छ्यः । एवमेतेषु त्रिविवेषु भैध्ये तेषां मन्दानां मध्यमानां चोत्तमदृ्िप्रवेशा्थं दयाद्धुना वेदेनोपासनोपदिश् | तथा चोपासनायुष्ठानद्रारे- णोत्तममिकलदृष्टिं क्रमेण प्राप्ता उत्तमेष्वर्भान्तमेविष्िन्ीत्यर्थः । @ कव्यावर्त्यामाराङ्क,माह- यदीति । तस्यैव परमातः सचे प्रमाणमाह -- पएकैमेवेति । दैतप्रततिर्भिथ्यद्वितवि- षयत्येना्ररोधमाह--असदिति । गद्रैतस्थेव वस्तुतखे ध्यानविधिविरोधमाह---किम- यति । उपासनोपदेशमेव विक्रदयत्ति-- आत्मेति । तत्र हि निदिन्यासितव्य इत्युपा- सनोपदिर्यते । य अन्मित्यादो तु स विजिज्ञासितव्य इति ध्यानविधिः | स कतुमियत्र॒सशब्देन शमादिमराचधिकारी . परामर्यते । अद्वैतस्येव वस्तुत्वे कमै विधिविरोधोऽपि प्रसरतीव्याह--कमांणि चेति । किमर्धान्युपदिष्टानीति संढन्धेः | इद्वैताधिकारिणो ऽधिकर्थिन्तरं प्रति विषिद्धं सावकरामिति परिहरति-- १ छ. सअ. दमः ए? 1.२ ख. @, भमा्थेतः स । > ऊ. "वेदगाः । ४ च ञ्च, °मोत्तम- दु ५ घ. ङ. ज. डाक साः। ष ङ. ज. मथ्यमेषां1 ५ कृ, भथ्यचये | ८ ख. घ. नतीषापिकतै। ५१ज. "ना देवेनाः 1 १० च. 'मसीति आ | १९ ड. श्ध्यद्रुः } १२ घब ज. “व्ये म - १३ ज. वाऽऽ्विर्भ" । १४ छ क्च. व्यतीत्य । १५ ग. ज्ञ. "कमिति । १६ नञ, -कायःन्तः। पुतीयप्रकरणम्‌ ३ ] आनन्दणिरङतदीकासंबङितश्चकिरभाष्यस्षमेता । १२५. कण्विति । तेत्रदयुषपसनोपदे्ः कर्मोपदेशश्च गृह्यते । पदेव कारणमक्षरयेोजनया = प्रक- स्यति आथमा इति । अश्रमरन्देनाऽ<श्रमिणो गह्यन्तां वणिनस्तु कथं गृह्येरनिया~ चाङ्कथऽऽह--आश्नमेति ! शूद्रानम्यावल्यै तरैवर्णिकानामेव प्रहणा्थ॑मागंगा इति विच्चे वणम्‌ । > विष्यमेवाऽऽक.ङ्क्षद्रारा फोरयति-कथमित्यादिना । कये्रह्मविषयत्वान्ने- ङष्टतनम्‌' । मध्यमत्वं क रणत्रह्मविषयतवात्‌ । उच्छृष्टस्वमद्वैतविषयत्वादिति द्रष्टव्यम्‌ । एवं पथे उ्याख्यायोत्तरार्पं व्याकरोति --उपासनेति ।. कर्मोपदेकस्यापि तदथत्वमाह-- कमोणि चेति । व्पर्व्य रुद्धां दरोयति-न चेति रेदेनोपासना्ुपदेरे मन्दान मध्यमानां च कथमनुग्रहः सिध्यतालयारङ्कवाऽ ऽह-सन्मामेगा इति । प्रप्नुयुरिव्युपास- नोपदिष्ट कर्माणि चेति पूर्वेण संबन्धः | उपस्थं ब्रहैव न भवतीति प्रपिषघान्मन्दमव्य- मर्ष्टिविषयत्वसुपासनस्य प्रतिमातीलयाह-यन्मनसेति । अद्रैतदृष्ठीनां त॒ वणोश्चममेदामिः मानाभावदिव नो गसनं कम वा समवतीदयाह-तच्वमसीति ॥ १६ ॥ स्वसिद्धान्तग्यवस्थासु इतिनो निशिता दृट्‌ । परस्परं विरुध्यन्ते तैरयं न विरुध्यते ॥ १७ ॥ श्ाद्धोपपत्तिभ्यामवधारितत्वादद्रयात्मदशेनं सम्यग्दशेने तद्भाहयत्वान्मिथ्या- दर्ैनमन्यत्‌ । इतश्च मिध्यादश्नं द्वैतिनां रागदवेषादिदोषास्पदत्वात्कथं स्वसि- ान्तव्यवस्यासच॒स्वसिद्धान्तरचनानियमेषु कपिरुकणादवुद्धीदेतादिदष्टयनुसा- रिणो दैतिनो निश्चिताः । एवमेवैष परमार्थो नान्यथेति तन्न ॒तन्नानुरक्ताः मति पक्षं चाऽऽत्मनः पश्यन्तस्तं द्विषन्त इत्येवं॑रागद्रेषोयेताः स्विद्धम्तिदशेननि- मि्मेव परस्परमन्योन्यं विध्यन्ते | तैरन्योन्यविरोधिभिरस्मदीयोऽयं वेदिकः स्बीनन्यत्वादासकत्वदशनपक्षो न विरुध्यते यथा स्वहस्तपादादिभिः । एवं दागद्रेदिदोषानास्पदत्वादात्मैकत्वबुद्धिरेव सम्यण्दशेनमित्यमिमायः ॥ १७ ॥ उद्ैतदकषीनस्योपासनादिविधिविरोधाभावेऽपि मतान्तरैरविेधोऽस्तीप्याशञङ्खधथ तेषां शनान्तिमूढत्वान्मैवभिव्ाइ--स्वसिद्धान्तेति । छे कस्य ता्पर्य॑वक्तु भूमिकां करोति---~ शाद्धेति 1. तद्रा्यतवादि्थत्र तच्छब्देन शाच्ेपपत्ती गद्यते । दैतदशेनस्य भिथ्याद्चे- १ क. तनाप्युषा० । २ क, तदैव । २ ज. स्फोय्यति । ४ च. छ. ज. वत्या । ज, "र्त्यालचिं द° । ५ ग. ज, क्ष. वेदनो । ६ व. दश्च 1७ ज. "मां च कः! <नच. षी दि 3 ९य. न्थ सिः। १० च. द्धादि। ११ च. नन्तप्रद्‌ 1 १२ क. .षाना। १२६ सगौडपादौयकारिकाथवेवेदी यमाण्डूक्योपनिषद्‌- [ गद्धैतार्यं- नले हेत्वन्तरैपरत्वमवतारेतस्य शोकस्य दर्शयति--इतश्चेति । इतःशब्दाथेमेव दर्च. यति-द्रैतिन येति । आदिशब्देन मदमानादयो गृहीताः । स्वीयं द्वीयं सिद्धान्तं व्यव- स्थपधितुं तच्छज्ञानमधिकृत प्रवृत्तानां ब'दिनां कुतो दोषास्पदत्वभित्याक्षिपति-कथमिति | छोकाक्षरयाजनया परिदरति-स्वसिद्धान्तेत्यादिनाँ । निश्वयमेव रफेरयति-एवमेवेति। रागासदसेऽपि तेषौं दवेषास्पदत्वं कथमिलयारङ्कवयाऽऽह--भरतिपक्चमितिं । उत्तरां धिभ.- जते-स्वसिद्धान्तेति । यद्धि वादिनां प्रयेकं स्विद्धान्तवयेनोपसगृीतं दर्शनं तननिषौ- रणार्थमन्थोन्यं वादिनो रिरोधम।चरन्ता दृश्यन्ते | न च तैरदैतदरेन विरुष्यमानर्मध्यत्र- सीयते । > यथा स्वेकीयकरचरणा!देभेराघते कदाचिदाचरतऽपि द्वेषो न जायते | परबुद्धयभावात्तथा दवैतःभिमानिभिस्पद्छे क्षुद्रे तेऽपि नद्वितदर्िनस्तेषु द्वेषो जायते | संवोनन्यत्ात्परलुद्धय मावादिलयर्थंः । अद्वैतदशैनस्य सम्प्ददीनत्वं प्रतिज्ञातं कथं प्रदर्धि- तया प्रक्रियया प्रतिपन्नभिलयःरङ्कयाऽऽह-एषमिति ॥ १७॥ द्रत प्रमा हृ द्वैत तद्द्‌ उच्यत | तब्सभयथा द्वत तनत्य न्‌ जरृष्यते ॥ ३2 ॥ केन हेतुना तने विरुध्यत इत्युच्यते । द्रैं परमार्थो हि यस्माद्ैते नानात्वं तस्यद्ेतस्य भेदरसपद्धेदस्तस्य कायेमित्यथेः । ““ एकमेवाद्वितीयम्‌ ? । “ तत्तेजोऽसृजत ?” इति श्रुतेः । उपपत्ते । स्वाचित्तस्पन्द नाभावे समाधौ ६ 4 १३६ ऋ गूछःयां सुषु चाभावात्‌ । अतस्तद्धेद उच्यते द्वैतम्‌ । द्वैतिनां तु तेषां परमायतंश्वापरमायेत्थोमयथाऽपि दतमेव । यदि च तेषां श्रान्तानां द्तदृष्टिरस्माकमद्वेतद्‌ हिरश्रान्तानाम्‌ । तेनायं दहेतुनाऽस्मत्पक्ये न विरुध्यते तैः । ^“ इन्द्रो मायाभिः पुरूपं इयते” ८ नतु तदृद्वितीः $ मिष 3३ यमस्ति ` इति श्रुतेः । यथा मत्तगजारूढ उन्मत्तं भूमिष्ठं परति गजारूढं वाहय मां प्रतीति ज्रुवणमपि तं भ्रति न बादयत्यविरोधबुद्धया तद्त्‌ । भ अचर = नाक्नि पुष्क रिप्पणम्‌-^‹ भ गव-¬कादृ्चस्क-थे--जिद्वां कवित्त॑दद्याति स्वद्‌- दिस्तरेद्नायां कतमाय कुप्येत्‌ ?› इति । । १ ग. द्य रम । २ ग. ज्ञ. न सहमा? । ६ छ. ना } उत्तराधौने- । ४ ज. स्फो- र्याति । ५छ. षां दोषाः | ६ छ. 'त्परेकस्र° । ७ क. °सिद्धान्तेना" । < श्च. नन्योन्यवा 1 ९ग. क्ष. मव । १९० इ. °वाननन्य। ११ ग. इ. तक्र! १२ क. "नात्वमस्यादै } १३ क. दृस्तस्य 1 १४ ङ. थ: । केनं हेठुना तन विरुष्यत इत्युच्यते ¦ ८९० । १५ च. क्ष, "पौ वाऽभा- । १६ क. (तश्वो° । ङ. "तश्वापराथतश्चोभ० ॥ १७ इ. न्थैश्वोभरः । १८ ज. न्ते । ५ इ" । १९ ज, "हं गजं दा । नृतीयप्रकरणम्‌ ३ ] आनन्दगिरिकृतरटीकासंबलितशांकरमाष्यसमेता । १२७ ततः परमाथतो अद्यंबिद स्मैव द्रैतिनाम्‌ । तेनायं हेतुनाऽस्मत्पक्षो न विर- च्यत तः ॥ १८॥ देतपक्षैरदैतपक्षस्य विषयद्रारके विरो्ैऽधिगम्यमाने कथमविरोधत्राचेयुक्तिरेयारा ङ्क स्वमतपयोरोचनया तावदविरोधमाह-- अद्रेतपिति । मिथ्यामृतेन द्तेनादैतस्यािराधेऽपि परमाथमूतेर्य तेन विरोधः स्यादियादङ्कथ तथाविधं द +मेव नास्तीति मत्वाऽऽह-- तेषामिति । दैतिनां परमार्धयेनापरमार्थत्रेन च द्वैतमेव व्यवहारगोचरीभूतम्‌ । तच ५ क (५, _ क, सपरतिपन्द्वैतर्वन्मध्येयेवं स्थिते न दैतेनादैतस्य विरेधः शाक्य ङ्को भवतीयथंः | शोक. क्ष्य क ® ह 9१ ४ प्रतिषेष्यं प्रश्चं॑करोति--केनेति । श्यकाक्षराणामर्थमाचक्षाणो हेतुमाह--उच्यत इति । द्वैतस्यहितकाथसरे प्रमाणमाह-- एकमेवेति । श्वतिप्रामाण्यद्वितस्यद्ैवकयत्रा- वगमात्कायंस्य च क।रणद्वेदेन सच्वनिषेधात्तत्सलयमिव्यवध रणानद्वितदैनं द्वैतदश्नेन विरुदधामिदैधेः । अद्धैतदर्शनं दैतदरशनेरविरुद्रमि्यत्रच युक्तिमाह---उपपत्ेश्वेति । तामेष परपर्चि संक्षिप्य दद्ययति--स्वपित्तेति । सुषप्यायवस्थायां स्वकयचित्तस्पन्दना- मवि भिध्याज्ञानोपर्मे सति द्ैतद्नाभावाददधैतं सिद्धम्‌ । ततश्च स्वक्रपनम्रदधेदानासुतत्ति- दद्येनादि्युपपतदतम्दैतका4 न च कारणं तत्कार्थप्रतिभसि वैरध्यते कयस्य वाचरम्भण- मात्रलात्करणातिरेकेणामावादिलश्रः | तेषामियादिमागं॒विभजते-द्तिनां तिति । परमाशदैतविनद्वैतमिरधमाशङ्धब द्विधा व्यवहरेऽपि विमतस्य द्वैतस्थ दवैटसवदेव संपरति- शवन्मिध्याचसिद्धेर तेन विरोधो ैतस्येति मन्वानः सन्नाह--यदि चेति । चन्ति खद्रैतदस्ेनैरदैतदस्चनं प्रमाणमृमविरुद्धमिव्येतदष्टान्तेनोपपादयति-यथेत्यादिना । काय- कारणभृतये्त दितयरर्थतिभे सिद्वे फडितमाह--तत इति । अद्वैतिनौं द्वैतिनां च परातिध्िकपक्षपयीङोचनातो दैतपननरदैतपक्षो विरुद्धो न मवतीति फडतमुपसंहरति-- तेनेति ॥ १८ ॥ भायया भवत दतन्नान्पथाऽजन कथचन । तत्वतो भियमाने हि म््य॑ताममृतं बजत्‌ ॥ ३९ ॥ ैतमद्ेतभेद इत्यक्ते द्ैतमप्यद्रैतवस्परमायेसदिति स्यात्कस्यचिदाशङ्कन्त्यतं [रीर १ क, ' ह्याचद्‌ा“ । २ च. ज्ञ. °तिनस्तेना" । > ख. व, ङ. ज. पे ग 1४ ङ. नं देते" । ५ च. भमेवास्तिः । ६ क्ष. दवैतिकःनां । ७ घ. दैतानां । < छ. “रोधः । ९ छ. शङ्का भ । १० य. श्रं प्रक । ११ ग. इञ. '्दीने०।.१२ छ. स्त्यत्रेः ! १३ ग. स. परना्र । २४ क्ष, "जमिथ्या० । १५ छ, वन्न मिथ्या । ९६ ख. ग. छ. क्च. पपुररदेत° 1 १७ ज. शैतविष्द्धत्वे सि? । १८ ख. घ. छ. शविरुद्धत्ने सि" । १९ खन्नांप्राः | २० क. पक्षःतपक्षां 1 २१ स, व्तड १२८ समौड पादीयकारिकाथर्वेदीयमाण्डूक्योपनिषत्‌- [ चद्वेतारप- आह-- यत्परमा्थसदद्वैतं मायया भिच्यते शयेतन्तेमिरिकानेक चन्दरबद्ेञ्चः संपे- धारादिभिर्भदैरिव न परमार्थता तिरवयवत्वादात्मनः } सावयवं ह्वयवान्यया- स्वेन भिद्यते । यथा मृद्घटादिमेदेः । तस्मान्निरवय वमजं न न्यथा कथचन्‌ केनचिदपि भकारिण न भिद्यत इत्यमिभायः । त्व गे भिच्माने यमृतमजमद्य स्वभावतः सन्मत्थतां बेत्‌ । यथाऽभभिः शीतताम्‌ । तच्चानिष्टं स्वभावत॑पस्‌- त्यगमनम्‌ । सर्मभमाणविरोधात्‌ । अजमनव्ययमारमतच्वं मार्य॑येव भिद्यते न परमार्थतः । तस्मान्न परमाथसद्‌द्वेतम्‌ ॥ १९ ॥ उद्धैतमेव दैतात्मना परिणमते चेदद्वैतमपि ताच्तिकं स्यादिवयाशङ्कय।ऽऽद--माय. येति । विवसैवादानङ्गीकरि दोषमाह--तच्वत इति । पू्ार्थन्यावव्यामाशङ्कामादशे- यति-- द्वैतमिति । तत्र पूौधोक्षराण्यवताये व्याकरोति--अत्‌ आहेति । बिमतो सदो मिथ्यमिदत्वा्न्द्रादिभदवदिव्धः । विमतं तत्वतो मेदरहितम्‌ । निरवयवत्वप्रशञेय. स्वादजत्वाच्च व्यतिरेकेण गृदादिवदिस'ह--नेर्यादिना । निरवयवल्वेऽपि वस्तुनः फुट नधर्मल्माशाङ्कवाऽऽह- सावयवं दीति । उक्तमनुमानं निगमयति--तस्मादिति । अन्यथा परमार्थवेनेयर्भः । पुनर्जनुकर्षणमन्वय। थ, काभैत्वधर्मवातनित्वादिरत्र प्रकारोऽ- भित्रेतः 1 विपक्षे दोषं बदन्दितीयार्भंपिवृणोति--तस्वतं इति । प्रसङ्गस्येश्स्वमाशङ्कय निराचे--तच्वेति । विव्नादमुपतंहरति--अजमिति । स्थिते विवतैवदे फञित- माह-~तस्मादिति ॥ १९ ॥ अजातस्यैव भावस्य जातिमिच्छन्ति वादिनः । अजातो ह्यमृतो भावो मत्तां कथमेष्यति ॥ २० ॥ ये तु पुनः केचिदुपनिषदन्यारख्यातासरो ब्रह्मवादिनो वावदूका अजासस्यै- वाऽऽत्मतक्तवस्यामृतस्य स्वभावतो नातिमुरपकतिमिच्छन्ति परमाथेत एवं तेषां जातिं चेचदेव मत्यतामेष्यत्यवक्ष्यमर्‌ । स चाजतो ह्रुतो भावः स्वमावतः सन्नात्मा कथं मत्येतामेष्यति । न॒ कथं चनं मस्त्वं स्वभाव्रवेपरीत्यमेष्य- त्पत्यथः ॥ २० ॥ | स्मपक्षमुक्त्वा , स्वयृथ्यपश्चमयुमाष्य दुषयति---अजातस्येतिं । यनुव कविमागं विभजत्ते-- यै स्विति । स्वभावत रधौजातस्य स्वभावत एवायतस्य चाऽऽत्मल्ष भ 1 क „१. ` दन्छस' । २.क. सर्पादिषा० । ३ ज. "ववत्वं ह्य । ४ छ. यवा भि ५८. “प्तं चेः! ६. शकल्वा" ७ व. ^तं चैतदेव ! < क. “तभा” । ९ क. तत्यत्वश्लर | २० तरय. ङ. ॐ. दभा । १२१ छ एवज! 1 १२ ड, श्व ऽजस्य । तृत्तीयप्रकरणम्‌ ३ ] आनन्दगिरिषृत्दीकासंवखितिशांकरभाष्यसमेता । : १२९ त्वस्य परमाथेत एव जातिमुत्पत्तिं ये स्वयृध्याः स्वी कुवैन्तीव्यथः | जातस्य हि श्वो मृत्यु- रितिन्यायेन दूषयति-- तेषामिति । अजातो हीवादक्षराण्णुक्तेऽ्य योजयति--स चति ॥ २० ॥ भ्नवत , मत न्द त्यं | क क न न्वत्यसृत मत्य न मत्यमसृत तथा| को । निप @ क, कश [> प्ररुतरन्यथाभवा न कथोचदवच्पातच ॥ २१५ यस्मान्न भवत्यमतं सैर्त्य रोके नापि मत्यममतं त्था. । ततः श्रते स्वभवेस्यान्यथामावः स्वतः भरच्यतिने कथंचिद्धविष्यति । अश्रेरिबा- ष्ण्यस्य ।॥ २२ ॥ पदार्थानां स्वभाववैपरीयगमनमनुपपनमित्युक्तं प्रप्चयति-न भवतीति पवी देतुत्ेन व्याच्-यस्मादिति । उत्तरां हेदीमच्ेन योजयति--तत इति । यथाञ्े; स्वभावमर्दस्योष्णत्वस्यान्यथावं नञैद्यगमनमयुक्तं तथाऽन्यत्रापि ्वमवस्यान्यथेतः मनचित्तं स्वरूपन।राप्रसङ्गादियथः ॥ २१ ॥ स्वभविनामृतो यस्य भावो गच्छति मर्त्यताम्‌ । छतकेनामृतस्तस्यं कथ स्थास्यति नश्रलः ॥२२॥ यस्य पुनवादिनः स्वमावेनामृतो भावो मस्यैतां गच्छति परमाथतो जायते तस्य भागत्पत्तः स भावः स्वभ्रीवतोऽमत इति मतिज्ञा मुषेव । कथं तदं छृतके- नामतस्तस्थं स्वभावः कृतकेनामृतः स कथं स्थास्यति निश्ररोऽमृतस्वभांवतया न कथंचित्स्थास्यत्यात्मजातिवादिनः सवेदाऽजं नाम नास्त्येव सवमेतन्मत्यम्‌ । अतोऽनिर्मोक्षपरसङ्खः ईत्यभिपरायः ॥ २२ ॥ नन ब्रह्म कारणस्येण प्रागुत्पततेरमतमपि कार्याकरेणोत्पत््युत्तरकाक मस्येतां गमिष्यति ॥ ततो रूपमेदादमधंमविरुद्मिति ई्राऽऽद -- स्वभावेनेति । पूवो साध्याहारं योजः यत्ति-यस्येति । परागवस्थायामपि कारणस्यैव कायौकारेण जन्मयोग्यतया मलसलत्वावगमान्मू- तेव प्रतिज्ञा स्यादिः । कथं तदि तस्य प्रतिज्ञा युक्तत्याश्चङ्कव छतकेन मसविख्येनाभर- क्तस्य वादिनः स कारणाख्यो भावो भवतीति प्रतिज्ञा युक्तेयाह-कथामेत्यादना 1 ______ ~~~ १ ख. =. ङ, छ. ज, “ण्युक्तार्थे 1 २ क. मत्यको” । ३ च. था 1 यतः1४ क. क्ते स्व । ५ च. "भावः स्व । ६ क. ए--तस्मा । ७ ख. तत्वेन ॥ < क. तस्येषटत्व° 1 ९. ग्ल. ह्य, न्ते: स्व । १० ज. श्भवोप्रु" । ११९ ख. वनज. स्यना 1" छ- ल्व सभा" । १२ च. “तः सन्कथं । १३२ ख. ध.ज. कृ. वस्तथा 1 १४ सख. वनज इति भावः ॥ २२॥ १५ ग. प्म, व्यतः; विः \ १६ ग. इ. तदाह 1९ त्रस्य | १५ १६३० समौदपादीयकारिकाथर्ववेदी यथाण्डक्योपनिषत्‌- [ ज्देताख्यं - अरु प्रुयावस्थायाममृताक्स्थापरारेणमिनामृतत्वं ततश क्रि स्यादित्याशङ्क्राऽऽद-- ऋवक्रेचेति 1 इतक्रसस्य ग्रत्ृतकं तदनियभिक्ति त्रिनासित्वेन नयाक्तत्वादिलयथैः । जत्रस्वामवस्थधायां कर्मात्र ब्रह्य अद्यस्मीतिङ्खानामादन्मोक्षो नर स्याद्वित्याह--~ आसति ॥ २२ ॥ भ्रततोऽमुतततौ वाऽपि सृज्यमाने समा श्रुतिः ! निश्रितं युक्तिक च यन्तद्धृवावि नेतरत्‌ ॥ २३ ५ नन्वज्छतिवादिचः सृष्टिमितिपादिका श्रुतिनं संगच्छते प्रामाण्यम्‌ } बाढ़ पिद्यतरे सृष्टिपतिप्रादिका श्रुतिः । स्म स्वम्यपख । उपफ्मयः सोऽवतारायेत्म्रवो- च्चाम्‌ । इद्ानौमुक्तेऽपि परिद्यरे पुनश्रोच्र परिहारो भिवक्षिताथं पति सृष्टश्रुत्यक्ष- राण्ममानुरोम्यवितेध्राशङ्कमात्प्रिदारार्थो । भूततः परमथेतः सुञ्यमाे वस्तुन्यभूततो मायी वा ध्रायाविनेव खञ्यमाने वस्तुनि सरमा तुर्या सृष्टिश्ुतिः प्नन मौणमुर्ययोमरूये शब्दाथेधरतिपत्तिंगं्ता । न । अन्यथा सृषटेरभसिद्धत्वा- निष्पद्मोजनत्वाचेत्यद्येचाम । अविच्रासृष्टिविषथैव सतो गौपी मुख्या च शृषटिनं परमर्तः 4 ^ सबाह्याभ्यन्तरो इनः इति श्रुतेः । तस्माच्छूल्या निशितं देकमेवाद्वितीयमजमम्‌वभिति युक्तियुख्ख च 1 युक्त्या च संपन्नं तदेवेत्प्वरो- वाम पूर्वेन; । तदेव शरुल्यश्; पवति नेतरत्कदाद्िदपि ॥ २३॥। भरिणामवादस्य घुष्टिश्रलनुसोरेण स्तीकार्यल्ममाशङ्कय निरस्यति--मूतत इति परिणामक्नद्रि तरिबतैवदे तर सष्िश्चुतरविशचिषाद्डैतानुरोधिश्र॒तियुक्किवशचाद्विवतैवादस्यैव स्वीक तैघ्यतेति मावः | खष्टश्रुतेरदैतायुगुष्ये प्रमाणयुक्त्यनुगृहीतमेतमवाम्युपगन्तव्यमिति फलि- तमाह-निथितभिति । छोकन्यावेव्यी शङ्कां -दरेयति-नन्विति । म्र्यात्मा कायौ कारेण न जायति तर्हिं सृष्टशरुतिरष्चिष्टा स्यादियधंः ॥ खष्टमलुबादिनी श्वुतिरस्तीत्यङ्ग करीति--च्राढभिति 1 तस्या मिथ्यासृष्टयनुवरादितेन कथमुपपत्तिश्वयङ्कय।ऽऽद-सं तिवितति ॥ कथम्द्वैतपरत्वेन सुषिशचुतेरुपपत्तिरिसयाशङ्कवाऽऽह --उपाय इवि । यदि स्शिश्ुतेरदैतपवेन तद्विरोधक्तमाधी अधस्तदिवोक्तौ तहिं पुनश्चेच्चं तत्परेहोर श्वायुक्तौ नरुकतरिमाशङ्कय,ऽऽह---इदानीमिति .\ मिष्यासष्िवदिे शरतिपद्‌- अ. किमक 1 > ख. दिक्श्रुः । रेज. ध्यामा० ¡४ क. मामां वि०।५च्व. | त्ति ध © ` 9 ० ततिनेयुक्तेति वेत्र 1 न५ ददा. भार्यः स ।-७ छ. पर्वग्रन्धैः 1 ८ द. वभः । ९ब्र, ड. ज. “वत्य स? । छर. ब्रतर्यामा्ञ° । ५० क; छ. श्टश्च यु° १ | ततीयव्र॑करणम्‌ ₹ ] जार्नन्दगिरिद्तेगीकारसवङखितचांकरभान्यससता} १३१ मामद्ुजतायवदित्यादी ना्मलाम्स्यविरोकासङकरया तौवन्मात्रं पररहर पुनशोदैपरिहर- विदयः । शोकस्य तासप्वमुक्त्वाः पूवौवाक्षराणे व्याकरोति--मू्तैतं इतिं ॥ माया द्येषा मया सष्टेयादिवत्तत्तेजोऽसजतेति श्रतिः । सर्च खच्चभवदिति श्रतिस्तु रवद व्याप्रोऽभवदितिवत्‌ । न च सयत विशेषणमत्रोपरम्पते } तेन मायामय्या सष्टाविष्ट-~ यामपि सृष्टिश्रुतिः शिरेयथेः । गौणमुरूयये हये सप्रेयय इतिः न्यायमाश्ि्य रङ्कते-- नम्बिति । अभ्चेमाणवक इव्यत्र माणवकोऽयिरग्दर्परती गेऽ्यिमानययादिग्रयागे पथमः वद्धिप्रतीतिमुखूयमेव प्रथमं प्रतिमातीति मुख्ये पदन्युरपत्तमुंल्यार्थतय। सत्याः सुष्टिरषटण्येः । मरूयसष्टधङ्गीकारेऽपि सला सेनं पिष्यति ॥ अस्मसक्ते. सलयाणः सषटेः खुषटि- शाब्दाथत्वेनाप्र सिद्धत्वादिति पार्हर।१ --नत्या7दना ॥ ढ। (केकां मुख्यसुष्ट सय शतिनः प्रसिद्धसैऽपि फछःम,वानः तत्र श्तितात्प्मिष्याह - निष्प्रयो जनत्वाचेति ® अन्यथा सष्टेरप्रसिद्धघ्वमव स्पष्टयति -- अविद्येति । गणी स्मे स्थादिसुष्टिः । मुख्याः जागरे घटादि सौष्टिः सवोऽन्यविचीवंस्यायामेव तस्यां स्यामेव भोकाननं॑ तद्वद्वा काऽपि सदि; संमवति ¦ तथाभूतस्यान्यधाभृतस्य स्वतः परत का वस्तुनो ऽन्यथामकवासमका-~ दतिरेेण च स्ष्टरयोग।दियथैः । वस्तुस्वरूपाद्मेचनया वास्तव्याः सृषटरा््त्के ्रुतिमवुदल्यति-सबाद्येति । सृष्टरविीवि्मानलरेऽगि किं वस्तुः विवश्षितमित्या्- योत्तरा ५ मिभजते-- तस्मादिति ! निरवपवलं .विभुत्वमिदयाद्ुक्तिः ॥ तेनाद्रेतमेक, ्रुतितात्पय॑गम्पं न द्वैतमिति फडितिमाह-- तदेवेति ।\ २३ ॥ नेह नानेति चाऽऽ्नायादिन्दो मायापिरित्यपि ॥ अनायमानो बहूधा मायया जायते तु सः ॥ २४ ॥ कथं श्रुतिनिश्वय इत्याह---यदि. दिं भूर्पैत एवे सृष्टिः स्यातः सत्यमे नाना वस्त्विति तदभावभदशेनौधमान्नायो न स्थात्‌ । अस्ति च. ^“ नेषु नानाऽस्ति फिचन " इत्यादिरान््मयो द्वैतभावमतिषेधायंः । तस्मष्दात्मकखप्र- लिपर्च्यथौ कटिपिता सुष्टिरमूतव भाणसवादवत्‌ / ˆ इन्द्रा मायाभिः ° २ग. ज. "मजः । २म. क्ल. सेध रज. "तइ" 1 ४ क. ब्व स्म ॥ ५ क. नमति तन्न । न। द्‌ ग. व. °मोबे्मर 1 ७ क. “प कार्यतः +< क. योगेऽप्यः ९ जर या सुः! १० ख. `सिष्येत्‌ ॥ ग. व श्न. सिष्ये्स्मिन्पके + छ. । दरथ्यतीत्यस्मिन्यश्े । ज. धि ध्यत्यस्मिन्पञ्चे + ११ ग.न्वः स्फुटयः० । १२. गदिदटः.। द व. (सृष्ठिं वदि पष्टिः १५ ख. च. ङ. छ, ज. (तस्यः ख. । १५ खघ. ज. ययोः किः | २६ क. "तषु ह १७ त, च. ङ. जः (नार्थं आशः । १८ व, “त्यं क~ + ९३२ सगोडपादीयकारिकाथवेवेदीयमाण्डूकंयोपनिषत््‌- < अद्वेतास्थं- इत्यमूतायेमातिषादकन मायाशब्देनं व्यपदेशात्‌ भज्ञावचनो मायाशब्दः । सत्यम्‌ 1 इन्दरियभङ्ञाया अविद्यौमयत्वेन मायात्वाभ्युपगमाददोषः । मायाभि- रिन्द्रियपज्ञाभिरविद्यारूपाभिरित्यथेः । ““ अजायमानो बहुधा विजायते *? इति श्रते; । तस्मान्माययैव जायते तु सः । तुशब्दोऽवधारणायथेः--माययं- वेति । न हजायपानत्वं बहधा जन्म चेक संभवामि । अभ्रातेव शेत्यमा- ष्यं च । फलवत््वाच्वाऽऽत्मेकत्वदशंनमेव श्रतिनिधितोऽथंः । ^“ तत्र को मोहः कः श्लोक एकत्वमनुपर्यतः `” इत्य दिमन्न्रवणात्‌ । ““ मृत्योः स मुत्युमा- ओति ` इति निन्दितत्वाच सृष्टयादिभेददुष्टः ॥ २४ ॥ सष्टभषावस्पर्टकरणद्रेणाद्वैतमेव श्रत्यथतया नि्धरियितुं श्रोतनिश्चयमेव विव्रणोति~- नेहोति । ्मकाङ्क्षां प्रदद्यं॑छोकाक्षरणि व्याकरोति--कथमित्यादिना । तत्रौऽऽ. दयपादे व्यतिरेकं दरयित्वा पुनरन्वयास्यानेन व्याचष्टे---यदि हीति । दैतभावशरेसपति- क विध्यते कथं ताद सष्टिरुपदिद्यते तत्राऽऽट-- तस्मादिति । सथा प्राणवेरिटयदष्टयर्थं प्राणसंवादः श्रति् कल्प्यते तथा सष्टिरेकत्व प्रतिपत््यध॑व्वेन कासपता | वास्तव्यः सृष्टेरथा- गस्यो पदिष्टत्वादिय्ैः । कलिता सश्टिर्यत्र हेतन्तरं दशेयन्दितीयं पादमवताये ताप माह--इन्द्र इति । मायाज्ब्देन सृष्टेऽ्मपदशादसो कस्पिता युक्तंति देषः । सामेधा- नभ्रन्थे प्रज्ञानामघु प,ठन्मायाश्चब्दो म्थ्याथ। न मवतीति शङ्कते---नन्विति | माया. ब्दस्य प्रज्ञानामसु क्राचित्कं पाठनङ्गी करोति--सत्यमिति । कथं तर्हिं मिभ्वथेषवं तन्नाऽऽह-- इन्द्रियेति | न हि मायाक्ञन्दिता प्रज्ञा बह्मचेतन्यम्‌ | भूयश्चान्ते विश्वमा- यानिशरवृ्तिर्यादौ निवन्तिश्रवणात्‌ | कै व्वसाविन्छियजन्या तस्याश्चाविद्यान्वयन्यति- रेकाल्ुविध।यितया विर्यीत्विन मिथ्प्रात्वीन्मायाशब्दघ्य मिथ्यार्थसेनानुपपत्तिरयथंः । तास- योथमुक्व। तत्रवराक्षरान॒यण्यमाह--मायाभिरिति । पुरुरूपः सन्ीयत इति संबन्धः । मायामयी सृष्टिरिव्त्र हेत्वन्तरपरत्वेन तुतीयपादमवतारपति-न्मजायमान इति । जा- # डः. निवृत्तिरेव निधा नरयाति चाऽऽत्ममायोति श्वेताश्वतरोपनिषाद्, इत्यादौ नि त्ति्रः | २ ख. छ. ङ. °त्यप्यभ°। २ स्म. °न सषटर््यप०। ३ ज. क्च. ध्दयात्वे । ४ छ. रोत्यष्णयं । ५ग. श्व. यारत । ६ ज. आकाङ्क्ष 1 ७ ग. क्ष, श्ाऽऽयं पादृं व्यः । < ज. रिष्यार्थे । ९ ख. णस्तन्यायाः स । १० द्य. पयादितत्वादिः । ११ नञ. श्यमा । १२व. ङ. ज. 'त्प्या- अमा? | १३ ग. इ. “थ्यात्वं । १४ ख. रिति निः । १५ क. जन्यतया तः । १६ ख. दयामयत्वेन 1 १७ म, ज, शत्वाथ० । १८ क्ष, रत्वे" । तृतीयप्रफरणम्‌ ३] आनन्द गिरिकृतटीकासंवरितर््चकरभाष्यसमेता । १३३ यमानस्य बहधा विजायमानत्वं विरुद्रमिवयाशङ्कथ चतुध॑पादमुत्थापयति-- तस्मादिति । खष्ुतस्य॒ कथमेवकारंस्याऽऽवापः स्यादित्याशङ्कथाऽऽह--तुशब्द इति । अवधारणरू- पमर्थमेवामिनयति- माययेवेति । कस्माद्ःथमवधा्यते । वास्तवे जन्मनि का वस्तुक्षति- स्यिायङ्कथाऽऽह-न ह्लजेति । सलिकलज्ञानमेव सृष्टशचुतितात्पयगम्यं सृष्टिस्तु तच्छेष त्वादविवक्षितेयत्र हेत्वन्तरमाह-फ़रुवच्वाख्चेति । तस्य फख्वच्े प्रमाणमाह-तनेति । एकत्वमाचारयोपदेशमनुपश्यतः साक्षत्कुर्वतस्तत्रैकत्वसाक्ात्करे सति शओोकमोहोपरुष्वितः संसारो न भवतीः । न केवट विफटस्वाद्धेददृष्िरविवश्षिता किंतु निन्दितलवेन - ष (व । कनि निरिद्त्वादनथकरत्वाच्चेयाह-मृत्योरिति ॥ २४ ॥ संशरतेरपवादाच संभवः प्रतिमिध्यते । को न्यैनं जनयेदिति कारणं प्रतिषिध्यते ॥ २५ ॥ ८ अन्धं तमः भरभिरन्ति ये संभूतिमुपासते "' इति संभूतेरूपास्यत्वा- पवादात्संभवः अतिषिध्यते। न हि परमाथतः संभूतायां संभूतो तदप- वाद्‌ उपपद्यते । ननु विनाशेन संभूतेः समुचयविध्यथेः संभूत्यपवादः । ^ यथाजन्धं तमः भपिशन्ति तेऽचिद्यामुपासते इति । सत्यमेव देवता- दरनस्य॒संभूतिविषयस्यं बिनाशकब्दवाच्यस्थं कर्मणः समुच्चयविधानाथंः संभूत्यपवादः । तथाऽपि विनाश्चाख्यस्य कर्मणः स्वाभाविकाज्ञानभवृत्तिरू- पस्य मत्योरतितरणार्थत्ववदेवताद््ौनकर्मसमुच्चयस्य पुरुषसंस्कराथस्य कमे- फलरागभवृत्तिरूपस्य साध्यसाधनैषणाद्रयलक्षणस्य मृत्योरतितरणायथेत्वम्‌ । एवं हेषणाद्रथरूपान्मत्योरुद्धेवियुक्तः पुरुषः संस्कृतः स्यादतो प्रै्योरतितरणाथां देवतादश्चेनकमेसमुस्चयरक्षणा विद्या । एवमेषैषणालक्षणौद विद्याया मत्यो- रतितीर्णस्य विरक्तस्योपनिषच्छाख्.थौकोचन प्रस्य नान्तरीयकी परमात्मेकत्व- विद्योत्त्तिरिति पूर्वभाविनीमविययामप््य पश्ाद्धाविनी ब्ह्मविच\ऽमृतत्वसाधें- नैकेन पुरुषेण संवध्यमानाऽविद्यया समुचीयत इत्युच्यते । अतोऽन्याथंत्वाद्‌- १ ज. °रस्यापवाद्‌ः स्या । २ छ. पमेवार्थ । 3 म. श्च. ° दित्यवतार्य- । ४ क. नित्य+ त्वेन 1 ५ ग, श्च. “कत्वा” । ६ क. तिं श्रतेः दं । ७ च. शविधानार्थः । <. ज. °ति । भेवे विना सत्यदे° । ९ ज, "स्य शब्द्‌? १० छ. "स्यच कः ११ क. गयलक्षणाद्‌ ।१२ ष, ्॒त्युर” । १३ च. "णादि । १४ क. °विदया । १५ ख. च. `धनमेके° । १३४ समौडपादींयकारिकाथवेदौयमाण्डूक्योपनिषत- [- सदेतास्यं मृतत्वसाधनं ब्रह्मविच्यानये्य निन्द्यं एव भवतिं संभूत्यपवादेः ॥ यद्यप्य द्धि वियोगहेतुरताश्ठत्वात्‌ । अत एव संभूतरपवादत्समूतरापोक्षकमव सरव मिति ।. परमथेसदात्मैकस्वमवेक्ष्याम॒ताख्यः संभवः प्रतिषिध्यते । एवं माया- निर्मितस्यैव. जीवस्याविच्यया प्रस्युषस्थापितस्यार्वि्यान,जे. स्वभावचरूपतत्वात्फ्रमा- येत; को न्वेनं जनयेत्‌ | न हि. रज्जञ्वामविर्धारोपिततं सप पुनविवेकतो नष्टं जनयत्कर्थिंत्‌ । तथा न कथिदेनं जनयेदिति को न्वित्याक्षेपायेत्वात्कारणं भति- षिथ्यते । अविद्योद्भूतस्य नस्य जनयितुं कारणं न कवचिदस्तीत्यमिमरायः ॥ नय कुताञन्न. बभूव कच्चित्‌ ' इते. नुतः ॥ २५ ॥ भदषृ्टेर्मिथ्यात्वे हेत्वन्तरमाह---संभतेरिति । सम्यग्मूतिरैश्॑षं यस्याः सा संभूति- दवता हिरण्यगभीख्या । त्याश्च कार्यमध्ये श्ष्ठाया निन्दितत्वासप्रधानमद्छनिबदेणन्यायेन संमधश्न्दितं कार्थतेव निषिध्यते । तथा च सिद्धं तस्यावस्तुन्वमिवयथैः | कास्णप्रतिषेधेन, तदवस्तुत्वसिद्धेश्च यथोक्ता्थसिद्धिरिवयाह--कये. न्येनमिति । पूार्ध भ्याकरोति--अन्ध- मिति । सभुल्युपासनाया मच्नार्षनाऽग्येन निन्दां विधाय तता भूय इवेसादिनोत्त~ रार्घेन संमृतेरुक्ताय। देवताया हेयत्वमुपपाद्यते } ततश्च प्रधानभूतदेवतोपास्यत्वापवादात्ततोंऽ- वाक्तनं स्ैभेव संभवशब्दितं कार्यमात्रं निषिध्यते । तथा च त्दवस्तुत्वसिद्धिसियथेः {` सेभूतरपवदिऽपि रस्मिनिथ्यात्वनियमामावान्न कायैमात्रस्य मिथ्या दाक्यं प्रतिज्ञातुमि- ्याशङ्कघष!ऽऽह- न हीति समृति निन्दा तदवस्तुल्रख्यापनाथी न मवति, । कि तु. विनःश्चेन कर्मणा देवतोपास्नस्य समुच्यविध्यथी । समुच्चयविघानस्य फर््च्वादिति शङ्कते- नन्विति । अपवादस्य सपुचपविध्य्थत्रे द््टान्तमाद-यथेति । अत्र खल्विद्याशब्दि- तकमीपबादो विद्याकमणोः सम॒च्चयविष्यथैः स्थितो विद्यां चाविद्यां चः यस्तद्द्रो भयं सहेति वणा्देयथेः | उक्तं चोयमनुजनाति-- सत्यमिति ॥ ताहं सभूट्यपवादस्तदवस्तुखस्या- पको न मवतीद्युक्तं स्थितमेनेवयाशाङ्कथ समच्चयस्यावि्यावस्थायामवस्थतफखवत्त्वाद्यदव स्तत्वं ब ® संमत्यादे(नन्दाधीनमुक्तं ` तत्तदवस्थमेेति मन्वानः सनाह-तथाऽप।ति । यथाऽज्चेदोत्रदेः शाच्नीयस्य कमणोऽशास्जीयप्रवुत्तिरूपमव्युतरणाधेलवं तथा स।धनायेषणाखूपयृल्युतरणाथेत्कं द्ध. सत्यमे । २ ङ. क्ष. 'क्ष्यानृता । द छ. (नि भावः | व. नाश्यः स्व ४ च. इड. च. छ ज. ्याध्यारो। ५ ख. “पित्तप्तः । & द्य. “श्विन्न क । ७ ख. न्वर्ये यः < ग. क्ष. र्न निः ९ ज. °ब्दितिकाः । १० ख. ग. छ. क्ष. तनि । ११ ख. ‹ तिर्नि्दा $ १२ ग.घ, स्म. “ट्त्व ९३ कर. नर्दति । १४ ग. ज्ञ. द्र्त्वब १५. क्ल, ` निवेधा्धीः १६ भ. क्ष. तद्‌. १ सं, द्य, -्िस्वरूः । तृतीयप्रकरणम्‌ 2 ] आनन्दगिरिषृतरीकासंवङितक्शांकसपाप्यसमेतम 1 ९३४५ -समुच्चयस्यांपि ्राच्यम्‌ ॥ भ्रा च समूयदेखरस्तुत्मविरुद्धभिल्ैः । मरल्युतशणाथत संस्काराथस्वं कथमिययााङ्क्र.ऽऽह -- एवं हति । काभचारेकामवा्देकामभक्च गादिरक्ष> -णस्वाभाविक्रप्रत्तिरूपाद्ाद्धिनियोगः संस्कारो यश्चा जित्याभ्िहोत्रादिफठ तथा निष्कामि- णाघ्व्ठितस्तमुष्त्रयक्कं कामाख्य्बुद्धिव्यात्ृ्तिरवयधेः ॥ अविद्यया मृधुँ तीरंति मन्ते मृ्युतरणहेतुरवियेति श्रवात्‌ । संभूस्याऽमृतमद्नुत इति च संमूतेरमृतत्वफल्।भिखाषा. "त्कथं समुच्वयष्ठ मत्मोरतितरणमि लाश ङ्कथाऽऽह-अत् इति । मतो न समुच्च. परान्मुद्यमम्‌तत्वं श्नटते तस्य विद्नयाऽमृतम्दनुत -इति वक्ष्पमापत््रात्‌ । अतः समुचयलक्ष- णाऽविद्याऽ्ियपा मृत्युं त्वंन निरिरपते । अपिद्षिकम्‌च्युतरणहेतुतसंभ्नवाद्रिथैः \ यर्यविद्याशब्देन सघ्युच्चये विवक्षते । -कथं तर्हि विद्यां चाविद्यां चेत्यनेन विद्याविद्ययो ससम॒चमरो निर्दक्ष्यते । न हि देवत्मदशेनकमेसमुस्चयस्मर ब्रह्मविदयायाः समुच्चयः संभवती- ष्यादाङ्कथाऽऽह-पचमिति । नान्तरीयकत्वमवदयेमावित्वं प्रतिब्रन्धकामवे कायैत्यत्तरुपपत्ते रित्यर्थः । एवे मन्नार्थे स्थिते प्रकते फक्ितमाह-अत इति । अँन्यारतवं समुच्यस्यारुद्धिश्ष- यहेतु्े तच्तेदिष्ठं .किमित्यपवराद्रस्तज्राऽऽह-यद्यर्प(ति । तयाऽप्यताननिष्ठत्व।सरमाथ, मृ तत्व पंडछैवामावात्तदपव्रादसिद्धिरेयथः | अपवादफछं दशेयन्न.यभागविभजनमुपसंहरति -अत एवेति । को न्वेनं जनयेवयुनरिति श्रव्यधमाचश्चाणो द्वितीया तरिमजते-एवं मायेत्या- दिना 1 उक्तमद्च दृष्टान्तेन स्पष्टयति-न हीति । न कश्चिदेनं जनयेदिति करणं प्रति. बेभ्यत इति संब्नन्धः | प्रश्रयं विशब्दे ददयमाते कथं कारणप्रतित्रेघ्तिद्धिरिलयाशङ्कुव(55- ह--को न्विति । भन्षरार्थसुक्त्वा द्विवीयाधेस्पम तासपेमाह-अविद्येति । ततश्वदुद्मूतो जीव्रः कर्थं तस्य जनयित कारणं नेत्युच्यते न्याघातादिव्याश्रङ्कया!ऽऽह--नष्स्येत्ति । जीवस्य जनयितकारणामवे 'प्रमाणमाह-ज्नायमिति । तस्यात्रिद्रामन्तरेण स्वतो ज्नन्मा- मा3 -सूतच्रयति--त्र बभूवेति ॥ २५.॥ स एष नेति नेतवाति व्याख्यात निहुनते यतः) सर्वमथाह्यपविन देतुनाऽजं भ्रकाशते ॥ २९ ॥ १ग. ज. इय. न्वा ग. व. क्ल, द्म । 8 छ. शक्षणस्वा०। ४ घ. रूप,सिद्ध । छ, रूपविद्या । ५ ग. 'तत्वम° । € व. ढः, ज. ^त्यत्राविया नि" । ७ क °्ते । अयेक्षि- तम । < क. श्वि बि । ९ ग. क. रविद्या हाः ।. १० ग. हयः दवि्यासः 1.११ ख. वयत सं । १२ क. "तरि ।-१३ग इ. अन्यथा । १.४ क. द्विक्ष है 4 ९५ ग णआेद्मिष्ठं । १६ क. र्थाध्नुक् । १५ ख. ग. छ. ज. कचत्वभाः । १८ कन द्वज । ६३ ज. को वेति । १. छ. कोव्विततीति । १३६ समौढपादीयकारिकायपवेदीयमणण्डूकंयोपनिषत्‌- [ गद्वेतार्ं- सर्वविश्चेषतिषेधेन ^ अथात अआदेश्चो नेवि नेति ” इति परतिपादिह- स्याऽऽत्मनो दुरबोध्यत्वं मन्यमाना श्रुतिः पुनः पुनरपायान्तरत्वेन तस्येव भरतिपिपादयिषया यबद्व्यारूयातं तत्सर्व निहते । आद्यं जनिमद्ुदधि- ४ विषयमपढपत्यर्यात्‌ “ स एष नेति नेति ” शत्यात्मनोऽदश्यतां दरयन्ती शतिरुपायस्योपेयानिष्ठतामजानत उपायत्वेन व्याख्यातस्यो५यवद्भाह्ता मा ~ भदितयग्राहममायेन देना कारणेन निषूुत इत्यथः । ततश्रैवुपायस्योपेय- निष्ठतामेव जानत उपेयस्य च नित्येकरूपत्वमिति तस्य सब्याभ्यन्तरमनमातस- त्वं भकाशते स्वयमेव ॥ २६ ॥ ॥ | इतोऽपि दैतं वस्तु न भवतीप्याह--स एष इति । द ववित्यादिना व्या्यातं मूतौमृतीदि कमेव त्याज्थमप्राहयं नेति नेतीति वप्या यतो निषेधति ` श्ुतिरतः स एष इत्युपक्रम्य प्रतिपादितस्य ऽऽत्मतक््रस्य॒कुट्यस्यामिषयत्वेन र्रथे।पपत्तिस्वथ; । नेति नेतीतिवीप्सातावपर्यमाद--सर्वेति । रूपद्योपन्यासानन्तरं ताननेषेधमन्तरेण निर्विशेषवस्तुप्रतिपत्तेरयोगात्त्मतिपस्या च पुरुषाथेपरिसम्तिषमवादादेशो नि शेषस्याऽऽ- स्मतेखस्योपदेरस्तावत्पस्तृयते । शवं प्रस्तुत्य नेनि तैतीति वप्या सर्वस्य मूतमूतीदि- निरोषस्याऽऽरोपितक्य निषेधो दश्चितस्तेन चाऽऽत्मा जिज्ञासितो विशिष्ट निदि इयथः । स चेदेवं मूर्तमूताधिकरि प्रतिपादितस्तहिं किमिति प्रदेशान्तरे पुनः पुनरेव प्रतिपाद्यते पुनरु्तरित्या्ञङ्कय व्याख्यातमित्यादि च्य, चष्टे--परतिपादितस्येति ॥ यद्यपि मूतौमूरकरणे प्रतिपादितमाप्मतत्त्े तथाऽपि तस्य॒ प्रमसूक्ष्लादुक्ञं नतं मन्यते श्रुतिः । सा पुनरुपायविरेषसद्भावामिप्रायेण तस्यैव पुरैः पुनः प्रतिपाद्‌- १५७ नेच्छया यद्यद्‌ रोपितं तत्तदशेषमपहतवश्िष्टमासैसरूपं निवेदयतीखथेः । सनेमि- त्यादि स्प्ीुर्बाणः स एष इति व्याच्छे-ग्राह्यमिति । स॒ एष इत्या शरुतिर इर्यताममारमनो विशेषं निषेनसुखेन दर्शयन्ती यद्यं कार्यं मनसां वि. च गोचरी- , भूतं -तदशेषमथौदपठपति । सा डि परमाथैवर दस्यनिति बुवाणा द्र स्य वस्तुत नो प्रप्ते तथा चानुपपत्तेदंडयवर्मस्यावस्तुलं॒सिद्धभि्यथेः । ननु किमि ति शरुतिरव्यी- ह 1 071 ता 1 १ ख. घ. छ. च. छ. न, ह्य. "थातोऽरेः 1 = घ. दुर्बोधत्वे । ३ ध. ज. `यतिश्रु' । ४ ष, शिष्ठा ता० । ५ ज. शेवो । ६ छ. ति! दे वाव ब्रह्मण्ये सूपे मूत चामूतं चे- त्यादि 1 ७ घ. क. न. सरवे त्या" * < क. प्रथमोपप° । ग. क्च. प्रतिपत्ति + ९ क. "तत्त्वो. १०। १० कष. नेति ¦ ११ ग. मूर्तादि ¦ १२ घ. ङ. ज. ण्तोऽवश्चि । १३ ज. “ट इष्ट इ ॥ १४ क. पबे । १५ छ. ^दे तरिं यु? 1 १९६ ग. ज. श्नः प्र । १७ ख म. ज. "पितमूक्तं त । छ, ^पितमुकं तद्‌” । १८ म. छ. न्च. ° त्या विञ्चि। १९ छ. °त्मरू० ¦ ९० सष.“ चां गो° | २१ क. श्येतस्त्व° । २२ य. “हयक 1 २३ भ. श्यः ५ २.५५ न° 1 २४. “ति व्याख्या +, तृतीयप्रकरणम्‌ ३ }] आनन्दगिरिषृतरीकासंबखितशांकरभाष्यसमेता । १३७ ख्यातं विशेषजातं निदनुे पङ्कप्रक्षाकनन्यःयापातादिव्याश्लङ्कबम्राद्यपावेनेदादि व्याकरोति- उपायस्येति । दे बदरव्यादिना ब्याख्यातघ्य रखूपप्रपञ्चस्याद्वितीयन्रह्यात्ममर्वि्थे+व- सायितामप्रतिपा्ययमानस्य ब्रह्यव्रदेवोपायसरनामिमद्वस्यापि प्रपञ्चस्य वस्तत्वेन प्राह्यघाक्ङ्का यासामा भदिदयरो्ष॑भिशेषर।हियेनाद्वितीयनर्खस्वखूपनिध)रणाथेमरेपितं प्रपञ्च प्रतिषेधति श्रतिसत्र्थ; } उपायस्य कश्पतत्रेन वस्तुत्वामावादुपेयस्य॑ च संद्करूपत्वत्कथं तथाविध- वस्तुप्रतिपत्तिरियान्लङ्कब।जमिलयादि व्यचष्ट ततश्चेति । समरोपितस्य स्वस्य निष धादेव स्वातन्व्येण वस्तुववाभावनिश्चयादारो पितसपदिरधि छठानातिरेकेण।सच््रवदुपायस्य मूत ५9 देर्पेयाद्विदीयब्रह्यमात्रतामेव प्रतिपद्यमानस्य बह्मणश्च सदैकर्पत्वकूटस्थनिवयदृिस्वमाव- त्वादि जानतस्तस्योत्तमस्याधिक।रिणः स्वयमेवान्यापेन्षामन्तरेणाऽऽत्मत खमु कविरौषणं | क ‰>. प्रकाशी भवति | कल्पिं्॑स्य चोपायतवं प्रतिविम्बादिवदविरुद्रभियथंः ॥ २६ ॥ सतो हि मायया जन्म युज्यते न तु तत्वतः । ` तचत जायते यस्प जातं तस्थ हि जायते ॥ २७ ॥ एवं टि श्रुतिवाक्यशतैः सबाद्याभ्यन्तरमजमात्पतच्वमद्रयं न॒ ततेऽन्यद- स्तीति निथितमेतत्‌ । युक्त्या चाधुनैतदेव पुन्मिंधौयैत इत्याह । ततैकषैरस्या- त्सदाऽग्राह्यमेव चेदसदेवाऽऽत्मतत््वमिते । तन्न । कायंग्रदणात्‌ । यर्थः सतो मायाविनो मायया जन्मकौयम्‌ । एवं जगतो जन्मकार्यं गृह्यमाणं मायापिनमिव परमीथेसन्तम त्मानं जगन्म मायास्पर्मगगमयति । यस्मा- त्सतो दहि विद्यमानात्कास्णान्मायानिभितस्य हस््यादिक्रायेस्येव जगन्म युञ्यते नासतः कारणात्‌ । न तु तत्वत एवाऽऽत्मनो जन्म युज्यते ¦ अथ वा सतो विद्यमानस्य वस्त॒न। रञ्ञ्वादेः सपादिवन्मायया जन्म य॒ज्यतेनतु तच्वता यथा तथाञ््राह्मस्यापि सत पकञऽत्मनो रञ्जुसपेषन्नगद्रयेण पायया जन्म युज्यते | न तु तचत ॒एवाजस्य!ऽऽत्मनो जन्प । यस्य पुनः परमौथ- सद्जमात्मतच्वं जगद्रुपेणः जायते वादिनो न दहि तस्याजं जायत इति ऋक्यं श क. डः. (तिष्यः ४२२ ग. छ. (तप्रप? । इ. (तस्पयथ०) ३ ख. व. इ, -षरा? ४ ग. छ. द. ह्यरूः ! ५ ङ्ध. स्यःरस्र्व्स्यच। ६ सन्ञ. "ति । ससाराध" ; ७ ख. °तिप्य < क, छ. क. सदेकर ४ ९ क. कालिम}! १५० छ. (तस्योपा?ः | १९ छ. निश्चयादिति १२ छ. -तस्मात्स + १३ चं. "ति चेच । १४ च. था हि विदययमानीत्कारण।त्छ्तो॥ १९५ क, न्कार्ये गुः । १६ क. छ. मार्थं सर ६७ क. छ. (जन्मना + १८ क, व्द्मेक । १९ च. छ. नो यु + २० घ. भमूरयं °| 9.3 १२८ समौडपादीयकारिकाथववेदीयमाण्डूक्योपनिषतर- [ यद्ैतास्यं-- व्क दिरोधाव्‌ । वतस्तस्यायौल्चातं जायत इत्यापन्नं ततश्चानवस्थ। जाताज्ना- यमानत्थेन । तस्माद ज॑मेकमेवाऽऽत्मतस्वमिति सिद्धम्‌ ॥ २७ ॥ आसमतन्वमजमद्धितीयं परमार्थमूतम्‌ । दतं तु मायाकलितमसदिति प्रतिपादितम्‌ | तत्रैव दन्तरमद- खतो हीति । यदात्मतत््वं सदा रैरेकरूपं तस्या मायाया जगदाकारेण जन्म युक्तम्‌ मायाया दुर्निख्पार्थसमथैनपटीयस्त्रासरमाथतस्त्वेकरूपमनेकरूपतया नेत्पत्तं पारयति विरोघास्ध्यर्थैः । विपक्षे दोषमाह--तच्वत इति । यस्य वादिनो मते ब्रह्मेव परमार्थतो जगदात्मना जायते तस्याजस्य जायमार्येखप्रतिज्ञाया व्याहतत्वाज्नातस्यैव जायमानत्वे स्यादनवस्येयर्थः । सद्वैतमावेदयन्या दैतनिषेधकश्ुलया इस्यत्रजडत्वादेयुक्या च तथा-~ विधया निधी रितम छोकाक्षरार्थकथनार्थमनुवदति---एवमिति । उक्तमेव वस्तु युक्व्य- न्तरेण पुनर्भिषीरयितुमुचरमन्धप्रवृत्तिरियाह--अधुनेति । पुत्ीर्धं शङ्केतरत्वेन व्याख्यातुं शङ्कयति तनेति | छोकः सप्तम्या परामृद्यते । न्न कद्‌।चिदपि गृह्यते तदत्यन्ता- ४9 = (५ सदेव श्चशविषाणादिवदेष्टव्यं प्रमाणामवि प्रमेयािद्धे स्यथः | काय॑ यिङ्गकानुमानवरादा = ततच््वैस्य कारणवेन स्वनिणैयान्ना्तं चेयमिति दूषयति -- तन्नेति । संगृहीतमर्थं दृ्टन्तेन विदणे ति-- यथेति । षिमते सदधिष्ठान काय॑त्वात्संप्रतिपनव।देयथंः ॥ उक्तेऽर्थं पृवधौक्षराणि येजयप्--यस्मादिति । तस्मात्कारणस्य सत्त्रमविवादमिति शेषः । नासत इति तस्य निःस्रभावल्वात्कारणवायोगादिलयथेः । न त्विति । तथाभू- तस्यान्यथामूतस्य च ज॑न्मायोमादियथैः । सत इति पञम्थन्तं पदं गृहीता निमित्तका~ रणपरतया व्याख्यातम्‌ । सप्रति सत इति षष्ठबन्तं पदमादायोपादानपरतया व्याख्यां कृरोति-अथ वेति 1 यथा रजो ; सर्पधार'याकरेण मायाकृतं जन्म तथेवाम्राह्यस्य।पि सद्रूपस्याऽऽत्मतच्त्स्य जगदात्मना जन्म मायाप्र्ुक्तं प्रतिपत्तव्यम्‌ । जन्मरदितस्य वस्तुतो जन्मव्याघातादिवय्ैः । उत्तरार्धं विमजते--यस्येत्यदिना । मायिकं जन्म न तालिकमिति स्थिते फङ्तमाह- तस्मादिति ॥ २७ ॥ अस्तो मयया जन्म त्वतो नैइ युज्यते ! 43 [र की 1) क वन्ध्यापुत्रो न तत्येन मायया वाऽपि जायते ॥ २८ ॥ १ क. छ. स्थापाताः 1 रच. "ज्मेषाः । रव. ङ. ज. सदैक । ४ ज. (नस्य प्र । ५ ख. छ. °तिं । पूर्वैच्छो* 1 ६ क. यच क । ७ ग. च. ह्य. 'सिद्धिरिः। <ग. क्य. "लिङ्खानु" । ९ क. "त्वस्याका^। १० क. ङ, (सरवचीः | ११ ग, ज, जन्मयो० । १२ व. न. वस्तुनो 1 १३ च. “न्ध्यासुतो न । त॒सीयप्रकरणम्‌ ३] आनन्दगिरिदतदीकासंवङितशांकरमाष्यसमेता । १३९ असद्रादिनामसतो भावस्य मायया तच्वतो वा न कर्थंचन जन्म युज्यते । अष्टषत्वाद्‌ । न हि वन्ध्यापुत्रो मायया त्वतो वा जायते तस्मादत्रासद्रीदो दूरत पवानुपपन्न इत्यथः ॥ २८ ॥ स्पूवेकं कायोमिति न व्या्तिः | असद्यदिभिरत्ततः सल्नन्माम्युपगतादित्याशङ्कयाऽऽह- सत इति । तच्रतोऽतच्वतो वा नासतः सदाकरेण जन्मेत्यथः । तत्र दृ्टन्तमाद-- वन्ध्येति । पूवाचं व्याकरोति--असद्रादिनामिति । असतो निःस्वस्य स्वरूपामा- वादेव तच्छरतोऽतच्तो वा कार्याकारेण न युक्तं जन्मेत्यत्न हेवुमाह-अदृ्त्वादिति । उत्तरा व्याकुवैनदंर्छःवमेव दृष्टन्तेन स्टयति--न हीति । सद्वादो मायया संमवति | जसद्रादस्तु तयाऽपि नेति विरेष दशयन्लुपसंहरति-- तस्मादिति । कायेकारणनिरूप- एमत्रेति परामर्यते ॥ २८ ॥ यथा स्वभे दयाभासं स्पन्दत मायया मनः। तथा जा्रदद्याभासं स्पन्दते मायया मनः ॥२९॥ कथं पुनः; सतो माययैव जन्येत्युच्यते । यथा रज्ज्वां विकलितंः सर्पो = ५ रूपेणा + रज्जुरूपेणावेक्ष्यमाणः सनेव मर्जः परमाथविङ्गप्त्याऽऽत्मरूपेणावेष्यमाणं सद्धाद्यग्राहकखूपेण द्वय [मासं स्पन्दते स्मरे मायया रज्ज्वामिव सप; । तथा तद्रदेव जाग्रज्नामारेते स्पन्दते मायया मनः स्पन्दत इवेत्यथंः ॥ २९ ॥ सत्त्छ्रस्यैव मायया जन्भेव्युक्तमुपपादयति- यथेति । सत एव मायया जन्मेव्ययुक्तम्‌ + अवस्थाद्वयेऽपि दतस्य मनःस्पन्दितत्वस्रीक।रादिति शछेकब्पावर्य चोचमुत्धापयति- कथमिति । अधिष्ठानसरूपेण मनोऽपि सदिति सदृ्टान्तमुत्तरमाह-उस्यत इतिं । मनसः सन्मात्रत्वेऽपि कथमनेकधा स्पन्दनभित्याशङ्कय स्वपरदछन्तं न्याचष्टे--ग्राह्येति । दा्ट- न्तिकमाह-तयेत्यादिना । मायाधीनं मनःदवन्दनमव्रस्तुभूतमिति यौतयिवुमिवेयुकतं मनो न्रह्म चेति कारणद्रयम्‌ ॥ २९ ॥ अद्यं च दयां मनः स्वभे न संशयः । अद्वयं च दयाभ्ासं तथा जाग्रन्न संशयः ॥ २० ॥ १ ङ. ज. (दिनं तु अस । २. द, । ३. दादू"! ४ घ. पनाइ- ५८७. ज. न्तेवा। व. मे । ८८. ज. ववं पारमाथ्यैविक्दृश्यत्म । < घ. नः परमाथ्य-. विददट्ञ्यात्प° । ९, ख, "थद््ट्य त्म । १० ग. छ. क्च. त्वे क| ११ ग. क्ष, -स्पन्द्तिम*। १२ ञ्ञ, योतितमि । १४० सगौडपादीयकारिकाथवैवेदीयमाण्डूक्योपनिषत्‌-- [ उद्वेताख्यं - रज्जुरूपेण सर्पं इव परमाथेत आत्मरूपेणाद्रयं सदद्रयाभासं मनः खन्न न संजयः । न हि स्वमन हृस्त्यादि प्राशं तद्ग्राहकं वा चक्षुरादिद्रयं वविज्ञानव्यतिरे- केणास्ति । जाप्रद पिं तथैवेस्यथैः । परमाथंसद्धज्ञानमाज्ाविषशेषात्‌ ।। ३० ॥ - तर्हि हैतस्य स्वीकृतमिव्याश्चङ्कय दन्तेन निराचष्टे-- अद्रयं चेति । दृटन्तमाम विभजते--रल्ञ्विति । दष्टन्ते चेतन्यातिरिक्तस्य प्राहयग्राहकमेदस्य मनःस्पन्दितस्या- सत्वं साधयति--न हीति । तथव जागस्तिऽपि परमायौप्मस्व ख्पेणाद्रयं सन्मनो माद्य आहकद्टेताकरेणावभासत । तथा च परमार्थसतो विज्ञानमात्रस्यावस्थद्रयेऽपि विरेषाभा-~ वात्तस्मिनवाधिष्ठनि मायाकच्ितं मनः स्पन्दते । द्रयाकारमित्यङ्गीकारात्‌ | न कारणद्धयं काङ्कधितन्पमिवयाद--जाग्रदपीति ॥ ३० ॥ मनोदृश्यमिदं देत यत्कि चित्स चराचरम्‌ । मनसो ह्यमनीभावे द्वैतं नेवोपरुभ्यते ॥ ३१ ॥ रञ्जुस्वद्विकल्पनारूपं द्वैतरूपेण मन एवेत्युक्तम्‌ । तत्र कि भमाणमित्यन्व- न्यत्तिरेकरक्षणमनुमानमाह । कथं तेन हि मनसा विकस्प्यमानेन दद्यं मनो- हदयमिदं द्वैतं सर्वे मन इति भतिज्ञा । तद्भावे भावात्तद मावेऽभावात्‌ । मनसा ह्यमनीभावे निरुद्ध(रोषे) भिवेकददोनाभ्यासवैराग्याभ्यां रज्ज्वामिव सर्पे रूयं गते वा सुषु द्वैतं सैवोषरभ्यत इत्यभावारिसद्धं दैतस्यासतत्वमिर्यथः ॥ २१ ॥। मनोत हैतमियत्र प्रमाणमाह-मनोदश्यमिति । इत्तमनु्य शछोकतात्प्यमाह--- रञ्ज्विति । यथा रज्जुः सपैख्येण परिकद्पते तथा मनो द्वैतरूपेण विकद्पनात्मकम्ब्‌ । तच्चाविद्याकद्पितमिद्युक्तेऽभ॒पर्मणगवेषणायां विरिष्टमनुमःनसुषन्यस्पतीव्यर्थ; । तदेव पर्नपुवेकं धरकटयन्प्रधमा्वक्षराणि व्याचष्टे-कथमित्यादिना । विमतं मनोमात्रं तद्भावे नियतमावल्ात्‌ ! यथा मृद्धावे नियतमावो म॒न्मान्नो घटादिरिखनुमानमौस्चयति-दरैतमिति उक्ते व्यतिरेकं॑शोरयन्दितीयार्थं॑विमजते-मनसो दीति । समाधिस्वापयोदेतस्या- सुपटरम्भेऽपि नासच्मिदयाश्ङ्कय मानाधीना मेयसिद्धिश्यिमि्रेव्याऽऽद--इत्यभाकवा ~ नि श्नि, दाति ॥ २३५॥ १ क. सत्तद्द्र` । २.क. "ह्य गाह च०। ग. घ. ज. ञ्च. 'तत्त्वं सा । ४क- शये ` ० | ५ ड छ, -कलयम(? | ६ न्च. अ चाभा। ७ छ, "्मावानिढं दैः । ८ छ. क. माप्य न्वेष ! ९ इ. 'माचसते। १० ग, ज्ञ. स्फोटय । | तृतीयप्रकरणम्‌ ३] आनन्दमि्कतदीकासवरखिवश्चांकरभाष्यस्मेता । १४१ आल्मसत्यानुबोधेन न संकल्पयते यदा । अमनस्ता तदा याति अ्राह्यभवि तदहम्‌ ॥ ३२ ॥ कथं पुनरंमनीभाव इति । उच्यते । आत्मैव सत्यमात्मसत्यं सृत्तिका- वत्‌ ““ वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्‌ ›' इति श्रुतेः । तस्य॒ शाख्ाचा्योपदेशमेन्ववबोध आत्मसत्यानुबोधः । तेन संकरप्याभौनत्तयां न संदरपयते । दाह्याभावे ज्वखनमिवामनेः । यदा यस्मिन्कारे तद्‌ तस्मि- न्कारेऽमनस्तामूयनोभावं .याति ग्राह्लाभावे तन्मनोऽग्रहं अरहणविकटपनावाजित- मित्यथः ॥ ३२ ॥ | मनसो य्दमनस्वमुक्तं तदुपपादयपमि-आत्पेति | समाधिस्वापयोरनयुमवेऽपि मनसः स्वरूपेण निलयव.न्नामनस््वमिव्याक्षिपति--कथ भिति । सकत्पो हि मनसो उग्रावहासवि खूप्रम्‌ | सकत्पश्च सकस्प्यवेक्षत्रात्तदभवे न मवति | क्षवैमातेवेयवगमे च संकस्प्यामा- वान्मनसो मनक््वं न वतते तथाऽपे स्फुरति चेदासैवेति न विवेकिद्षटवः मनो नामास्तीति छेक ्षरैरत्तरमाह--उच्यत इति । तस्थैन सतवे दृटान्तमाह-मत्तिकावदि ति । यथा घटृशरावादिष्वसयेषु मनत्तिकामात्रमनुस्यूत सत्यमिष्यते तथवानात्मस्वसवयेष्व।स्ममार््रं सलयमेष्टव्यम्‌ । तत्सल्यमिवयवधारणद्वका।रस्य दृ्टान्तनिविष्टस्य दाष्टौन्तिकेऽनुषङ्गादि वयथ; | ञक्त दृष्टान्ते प्रमाणम.ह-- वाचारम्भणमिति । अवश्िष्ठान्यक्षराणि व्पाच्टे-- तस्येत्यादिना । तन तखज्ञनेनाऽऽत्मातिरिक्ता्थाभावे निशिते सकेस्पविष्यामावनि- धौरणया संकल्पामयि दन्तमाह- -दा्ेति । यथाञ्ेदद्याभवे उरनं न भवतति तथा संकरप्यामत्रे संकल्पो निरवकाशः स्यादियथैः । सकस्प्याभावे किं मनसो भवति तदाद- यदेति ॥ २२॥ अकल्पकमनजं ज्ञानं ज्ञेयातिन्नं प्रचक्षते । बह्मज्ञेपमजं नित्यमजेनाजं विबुध्यते ॥ ३३ ॥ यद्यसदिदं दतं केशरं स्वभजसमा (जमा)त्मतच्वं षिबुध्यत इति । उच्यते । अकटपक्रं सचैकल्पनावर्भितमत एवाजं ज्ञानं इसिमान्ं हेयेन परमाथेसता बह्मण।(ऽभिन्न भचक्षते कथयन्ति ब्रह्मविद्‌; न टि विज्ञातु्विङ्गाेर्विंषरिरोपो २ क्र. भ्य म० | २ख.घ.ज. `मनुबो- । ३ दक्र न्त्वमर | रख. व. ज. "मनुनो- । इ क. "मावात्तया । ४ क. कल्न्यते। 1 ४ क. कल्य्यते 1 ५८, च. छ °ते थद्‌। दद्या क्च. ^ते यदा यथा द्‌ा°। & ख. ददाऽपम । ७ ख. मनीमा- । < क. सवत्मि° । ९ग. ज्ञ. 'वेकटः । १० च. छ. ज. उक्त । ११५ ग. क्ल. हाश्च । श्२ग छ. कष. "कलप्पवि०। व. ङ. छ. "कल्म्याभाः 1 १३ ग. क्य, सकर्प्परामवि । १४. न्वं तर्हिषेः। १५क “न समजजक्षमार। १६ ज. हि सा" 1 १४२ सगौडपादीयकारिकाथवेषरेदी यमाण्ड्कपोपनिषत्‌- [ सदेताख्यं- विध्यतेऽ्युष्णवत्‌ । “ विज्ञानमानन्दं ब्रह्म ” । ““ सत्यं ज्ञानमनन्तं ब्रह्म ?? इत्यादिश्चतिभ्यः । तस्थव विद्येषणं बरह्म ज्ञेयं यस्य स्वस्य तदिदं ब्््ञे्य॑म- ष्णस्येवाभिवदभिन्नम्‌ । तेनाऽऽत्मस्वरूपेणाजेन ज्ञानेनाजं जेयमात्मतच्वं स्वय- मेव विबुभ्यतेऽवगच्छति नित्यभकाशस्वरूप इव सविता । नित्यविन्ञानैकरस- यनत्व.न्न ज्ञानान्तरमपेक्षत इत्यथः ॥ ३३ ॥ मनसश्चन्मनस्तं व्यावतैते तर्हिं कथमात्नोऽवबोधो व्यज्ञकामाव। दित्याशङ्कयाऽऽह-- अकलर्पकमिति । छोकन्यर्वत्या राङ्कामाह-- यदीति । मनोमुख्यस्य दैतस्यासचे व्यज्ञकाभावार्नाऽऽत्मबोधः संभवति मनसेवानुद्र्टन्यमिति श्रुतेः ` । मनसश्वासच्वाङ्घीका- रादि्यर्थः । स्वरूपमृतेन ज्ञानेनेवाऽऽसनोऽवनेोधसमवान।तिरिक्ते मनस्यपे्षत्युत्तरमाह-- उच्यत इति । ज्ञेयाभिनं ज्ञ।नमियत्र श्रुतारदाहरति- न हीति । सयञ्नौ तदात्म कमोष्ण्यं नै परिदुप्यते तयव्युत्तरमाह--अग्न्यष्णव दिति । परज्ञानं ब्रद्ेत्यादिश्चतिसम्रदा्थ मादिपदम्‌ । जञेयामिन्नमिदुक्तं स्फुटयति--तस्यवेति । मात्मनः स्वयमेवावगतिरूपत्वा- न्नार्थान्तरपेक्षिव्यतमर्थं दृ्टन्तन स्फटयति--मित्येति ॥ ३३ ॥ निग्रहीतस्य मनसो निर्विकल्पस्य धीमतः । # प्रचारःस्ष तु विज्ञेयः सुषुप्तेऽन्यो न तत्समः ॥ ३४॥ आत्मसत्यानुबोधेन संकरपमङुवद्राहमनिषयामावे निरिन्धनाभिवत्मशान्तं निगृहीतं निरुद्धं मनो भवतीत्युक्तम्‌ । एवं च मनसो ह्यमनीभावे द्वेताभाव- अक्तः । तैस्येवं निगृहीतस्य निरुद्धस्य मनसो निर्विकल्पस्य सषैकल्पना- वजितस्य धीमतो विवेकवतः भरचरणं भचारो यःसतु भर्चरो विक्चेचेण ज्ञेयो योगिभिः । ननु सवेमत्ययाभावे यादश्चः धुर्यस्य मनसः परचारस्तादश्च पव निरुदधस्यापि मत्ययाभाव।विशेषात्कि तत्र दिद्ञेयभिति । अत्रोच्यते । नेवम्‌ । यस्मात्सुषुपतेऽन्यः भचारोऽविव्रामोदतमोग्रस्तस्यान्त। नानेक नथभदत्तिबीजवास- १ .ज. बह्म" इ” । २ क. छ. स्वस्थं । रे क. ग. इय. ग्यमोष्ण्यस्ये° । ४ क. "जना ० पु ख. गरत्थेते । ६ छ, नवर््यामा० । ७ ग. श्च. सत्तमे व्य । < ख. "नाऽऽत्मावबो? । ९ म. छ. श्रतिमुदा* । १० ग. ह्य. नवि । ख. छ. न शपिः। ११ क. नुरोधेः । च. °नुबाये । १२ र. ज. ञ्ञ. "वन्बाह्यः । १२३ च. तस्येव । १४ न्य. सर्वसंगः । १५ क. श्वर वि १६ च. सुप्तस्य । ज. सुप्तस्थानस्य । १४७ क. "ुप्तिस्थः । १८ छ. "पततम । १९ च, ति चे- द््ोः । २० च. मवप्‌ ¡ २९१ श्च. तेऽवप} २२ घ, ज, व्कार्थ°। दतीयप्रकरणम्‌. र ] आनन्दगिरेकृतटीकासंवकितज्चांकरभाष्यसमेता । १४ 3 नावतो मनस आत्मसत्यानुबोधडुताशविष्ठ्ाविद्यौ नयमवृत्तिबीजस्य निख्द- स्यान्य एव प्रशचान्तसवेद्छेररनसः स्वतन्त्र; भचारः । अतो न तत्समः । तस्मा- दयुक्तः स विज्ञातुमित्यभिप्रायः ॥ ३४ ॥ । मोक्षमाणस्य ज्ञानफठं स्वगेवन परोक्षं किं तु तुधिवसरलयक्षम्‌ । अतश्च प्रङरैज्ञानफ- रस्य मनेनिरोधस्य प्रत्यक्षत्व म्रसङ्गं॒॑प्रकरोति-निगुीतस्येति । न तस्य निज्ञयत्वं सुषुप्ते प्रसिद्धत्वादिव्याशङ्कयाऽऽह-सुषु्र इति । शछोकाक्षराणि व्याकु वृत्तं कीतर्यति- आत्मेति । तस्य सवयस्य प्रागुक्तेनाजुबोधेन सम्य्ञानेन बाह्यस्य विषयस्य सकस््यस्या- भवे निराङम्ननस्य प्रचारासंभवे च मनः संकस्पमकुवैत्प्रयान्तं निदद्धं चै प्रभवतीलन्वयः | नि्िंषयं मनः रशाम्यतीलयत्र दृष्टान्तमाह-निरिन्धनेति । मिरुद्रे मनसि मनस्वन्या- बत्ती मनःस्पन्दितस्य दै तस्थामवसुक्तं स्मारयति--एवं चेति । पव॑ दृत्तमनृद्य पदत्रय स्याथमाह-तस्येति । एवं विषथाभविनेति यावत्‌ । आत्मस्यमनुबोधो विवेकरब्दार्थः प्रखगा्मन्येव पयवसानं प्रचारस्तस्य विद्धस्मयक्षववं विवक्षिता योगिभिरिव्युक्तम्‌ । चतुर्थ पादन्याचत्य।माराङ्कामाह -- नन्विति । निरुद्रस्यापि मनसः प्रचार इति संबन्धः । विश्ेषप्रलययाभान्स्य निरोधे स्वपि च विदोषाभावादिति हेत्वथैः । तत्र प्रचर सिद्धि सतीति यावत्‌ । चतु्थपादमुत्तरतवेनावतारयति--अन्रेति । निरुद्धस्य मनसः सुषुप्तस्येव म्रचारस्य सुन्ञाचत्वानन तत्र ज्ञातन्यमस्तीव्यक्तं प्रयाह- नैवमिति । विद्याभावन्यादृ्यरथं मोहविकेषणं चित्तभमं व्यावर्तयितुं तमेविदोषणम्‌ । अन्तर्छना गुध अनेकानर्थफखानां प्रवृत्तीनां नीजमूता वासना यक्सिन्मन्ि तस्येति सुषुप्तस्य विशेषणम्‌ । आत्मनः सलयस्यानुबोधो यो व्याख्यातः स एव इताश्चोऽभ्िस्तेनं . विष्ठुष्टान्यविद्यादीन्यनेकैौ नधपर्य- न्तप्रहृत्तीनां बीजानि यस्य तस्येति निरुद्धस्य विेषण, प्रकर्षेण शान्तं सवैङ्केशात्मकं रजो यस्येति तस्यैव विक्ञोषणान्तरम्‌ । स्वतन्त्रो नह्मस्वरूपावस्थानात्मक इत्यधेः । यथोक्तस्यं प्रचारस्य सुंडप्रचारविसदशस्य दुज्ञानते स्थिते फडितमाह-तस्मादिति ॥ २४ ॥ लीयते हि सुषुप्ते तज्निग्रहीतं न लीयते । तदेवं निश्चयं बह्म ज्ञानाटोकं समन्ततः ॥ ३५ ॥ चारभेदे ह [> 3८ भिरविद्या क दभर य्‌ भर हेतुमाह--रीयत रषु दि यस्मात्‌सव।भिरविद्यादिपस्य- १ छ, ध्यानर्थ | २ घ. °तन्रप्र* | ३ ज. "तहनफठमस्य । ४ म, ड. ज. द्धं भः । ५ गछ. क्च, च भर | द्ग. ^स्य विसे । ७ ख. रोतिप्रः। < चव. प्रतिषद्धे। ५ग.- ङ्ज. °्त्वात्तचर ढिंज्ञाः। १० ग. ता भवतीति अ। ११ इच. नष्टः] १२ग. ज, "कार्थ? 4 - १३ ख. -एपिपः। १४ छ. सुसुतौ । १५ क. छ. क्ष. ^ते हि । १६ च. सुय । १४४ समौडपादीयकारिकाथमेवेदीयमाण्डुक्यो परनिषतर- 1 अहैताख्यं- यवीजवासनाभि; सह॒ तमोरूपमविकेषरूपं ब्री जभावमापद्यते तद्िवकविज्ञान- रवकः निर्दं निगरतं सन्न रीयते. तमोबीनभावं नऽऽग्चते तस्माद्युक्तः भचा(- रभेदः सुषक्तस्य समाहितस्यं मनसः । यद। गराहयग्राहकावि्याङृतपङ्दयवसितं तदा परमदवयं ब्रह्मैव तरसंवत्तमित्यतस्तदेव निमैयम्‌ । द्ेतग्रहणस्य भयनिभि- तस्याभावात्‌ । शान्तमभयं ब्रह्य । यद्रा बिभेति कुतश्चन । तदेव विशिष्यत, सिङ्गी नमात्मस्वभावचैतन्यं तदे ज्ञानमाखकः भका शे यस्य तद्रह्म ज्ञानाखोकः विङ्ानैकरसथनमिः्य्थः । समन्ततः समन्तात्सबेतो व्योमवन्ैरन्त्येण व्यापकछ- मित्यथेः ॥ ३५ ॥ मनसः सुषुप्तस्य समाहितस्य च प्रचारभेदोऽस्त। युक्तं तत्र हेतुमाह-ङीयते हीति । (५ तमाहितस्य मनसो दवैतवर्जितस्य खरूपं कथयति-तदेवेति । पूत्राचस्य ता्पयेमाह -- भ्रचारेति । मनसः सुषुक्तस्य समाहितस्य चेति वक्तव्यम्‌ । यस्माद्यस्य तस्मादिस्युत्त- रेण सबन्धः । अविदयादीय दिशब्देनास्मितारागादयो गृह्वन्ते । सुरते मनसो वासनाभिः सह खयप्रकारं कथयति-तमोरूपमिति । आप्त इति संत्रन्धः । ज'ङ्य रूपपवस्था- न्तरेऽपि तुल्यभिलयतो विरिनि-अविरेषेत्यादिना | एवमा पादं भ्याद्याय द्ि.तीयं पादं व्याच-तदिति । पू्वविभागविभजनेन फडितमाह- तस्मादिति । तदे निभैयं नरहवयस्या्थमाद-यदेति । समाहितं मनोभ्रीदयं प्राहकैमियविय ङतं यन्मर्दरयं तेन वर्जितं यदा तदेति संबन्धः । मनसो रह्म नियतं तस्य फएडितमियाह-इत्यत इति । तत्र हेतुमतःश्ब्देन सूचितमाह --द्ैतेति । यदुपशान्तं ब्रह्मामयमिद्युक्तं तस्य भयत्व ्भ्रणं सूचयति-यद्ध्रानिति । नलु यथोक्तं दा रवशते न र्थी प्रकाशते । प्रका चेदुपायपेक्षायामदरैतच्याघातः । न चेसप्रकाञ्ञे पुरषाथेत्वासिद्धिरिति तत्राऽडद्‌--~ तदेषेति । तस्य ब्रह्मसिद्धये परच्छिनलं ग्पवच्छिनत्ति-समन्तत इति ॥ २५ ॥\ अजमनिदमस्वभमनामकमरूपकम्‌ । सरृद्धिभातं सर्वज्ञं नोपचारः कथंचन ॥ ३६ ॥ जन्मनिमित्तामाबात्सबाह्माभ्यन्तरमजम्‌ । अविद्यानिभित्तं॒हिं -जन्म न यतयः | वतन मनन . १९ख. ष्टं ग?! २च नोपपद्यते । ३ख.च.छ. इ. स्यचम 1४. त्सं व्र 1 ५५ छ. वि्धष्यते । ६ ग. क्ल. स्परपर।७ग. क्य. तिच व । ८ ग्र "षुष्तमः ¡ ‰९ ग. क्च. न्ेगेत्या° ¦ १० क. व्याहर । १२ ग. ज्ञ. 'कमविः । १२ग. क्ष. त्वेऽपि निः 1 ९द क. व. क. ठ. न, ज. ट न्तमाह { १४ क्य. "त्वेन प । १५ ख. "वणान्तर्‌ सू" । १६६ ग. कत्‌ . न्वे । १७ हय. वा च^। दतीयप्रकरणम्‌ ३] आनन्दगिरिकृतरीकासंवङितन्चांकरभाष्यसमेता । १४ रञ्जुसपेतरदित्यवोचाम । सा चाविद्याऽऽत्मसत्यालुबोधेन निरुद्धा । यज्गोऽ- जमत एवानिद्रम्‌ । अविद्याटक्षणाऽनादिमाया निद्रा । स्वापात्पबुद्धऽदयस्वरू पेणाऽऽत्मनाऽतोऽस्व्नम्‌ । अभबोधटृते हस्य नामरूपे भबोधाच्च ते रज्जुसर्ष चद्विनष्े इति न नाम्नाऽमिधीयते ब्रह्म रूप्यते वा न केनचित्पकारेणेत्यनापक रूपक च तेत्‌ । ^“ यतो वाचो निवतन्त ” इत्यादिश्रुतेः । किच सद्द्धि भात सदव विभातं सदा भारूपमग्रहणान्यथाग्रहणाविभोवतिरोभावषनितत्वात्‌ । अदणाग्रहणे हि राञ्यहनी तमश्चाविद्यालक्षणं सदाऽपभौतत्वे कारणं तदमावा- न्नित्यचतरन्य॑भारूपत्वाच्च युक्तं सकृद्धिभातमिति । अत एव सर्वं च तञ्ङञस्वरूपं चेति सभैजञमूं । नेह बहमण्येवंविष उपरचरणमुपचःरः कतव्य: यथाऽन्ये धामात्मस्वरूपव्यतिरेकेण समाधानाद्युपचारं; । नित्यश्रुद््ुद्धमुक्तस्वभोवत्वा- इणः कथंचनं न कथंचिदपि कतेच्यसंभवोऽविद्यानाश्च इत्यर्थः ॥ ३६ ॥ प्रकृतमेव ब्रह्म प्रकारान्तरेण निरूपयति -अजमित्यादिना । न च तस्मिनिरु- पाधिके ह्मि ज्ञात कतेव्यशेषः संभवतीलय।ह- नेति । अजत्वसुपपादयति-जन्मेति | करं तव्नन्मनिमित्तं यदमावादजलमुपपायत्रे तदाह --अविधेति । कुतस्तहिं तनिवुर्चधीऽ- जच्वसिद्धिस्तत्ाऽऽह-- सा चेति । निमित्तनिशृत्याऽजत्वसिद्धर्युंक्तमनिद्त्वं॑निद्राशब्देना ' वियामिरुपिादिवयाह-अत पएवेति । विरोषणान्तरं साघयति--अविध्ाटक्षति । उत्तरविदिर्वैेणद्धयं विदृणोति-अपबोधेति । ब्रह्मी नामरूपवचाभवे प्रमाणमाह---यत इति । विरेषणान्तरमाह-- फ चेति । सदार्भोरूपते हेतुमाह--अग्रहणेति । जवि दयुपािस्येऽदंरूपग्रहणालुदये तिरोभावः | कतीऽहमित्यन्यथाम्रहणोद्‌ये चःऽऽविभावो मवति , तदभावादधौस्वरूपमे त्र सदा ब्रह्त्यथः । श्ुत्याचा्योपदेकापप्ष॑त्रहण्यम्रहणं तदुपदेशा- दूर्व तदूग्रहणमिति प्रसिद्धे ब्रह्मण्यपि प्रहणाग्रहणे स्यातामित्याशङ्कयाऽऽह-ग्रहणेति । यथा स वित्रपश्षया रच्यहनी न स्तः किं तुदयास्तमयकस्पनया कस्प्ेते तथा ब्रह्मसभा १ क. घ. ङ. ज, ऽतोऽतोजमः । च. °तोऽतोऽयम्जम? । २ क. गद्माया। २ कर स्वस्य । ४ क. छे न° । ५५. “भूनत्वे | ६ च. नन्यप्रभार । ७ ख. “मू । नहि \!< घ. विधे यडउः1 ९च. श्रः कर्तैव्यः। निः । १० क. भावाद्‌ । १९ च. ज. (न्‌ क? । १२ ज. श्वो वियमनि ना ॥ १३ ज, "कारे १४ छ °ते सति क| १५ ज. स्यात्वसि .‰‰ क, (टाषादि । १७ ग. इय. "षणं किः। ९८ क. भापरू- । १९९ म. इय. हयः २० गर स, “ातमेर । छ. °डावरू° । ९१ ग. इ. °िद्धर्बद्म" । घ, सिद्धं ब? । २२ ज. पेक्षाया । १३ | १४६ सगौडपादीयकाारकाथवेरदीयमाण्ड्क्योपनिषत्‌- [ अद्धैताख्यं- वाखोचनया अहणाभ्रहण न विदत कं तुरपाघिद्व।र। कर्पते | तन ब्रह्मणः सदा माख्- पत्वमविरुद्रमियथेः 1 इतश्च निरुपाधि बह्म सद।विभतर्माषतन्यमिव्याह -- तमश्वे'वे । ड प्रमातसल्र इति च्छेदः । तदभावो जह्वदष्टया तमः संबन्धाभावः | उक्तमेव हवैङृल्य विदे- सणान्तरं विश्दयति--अत एवेति । निदुषो निरुद्मनसो बह्मस्ररूपावस्थानसुक्तम्‌ । ये तु विदुषे.ऽपि समाध्यादि कतेव्यमाचश्चते तनन्प्रसादं--नेहोति । एवोवर्धत्वं निरूपा- धिकल्वसुप्चारः समाष्यदिः 1 निरुपाधिके ब्रह्मणि विदुषा न कतेव्यदोषोऽस्तीव्येतमर्थं वेधम्य।दाहरणेन साधयति- यथेत्यादिना । अन्येषामनातनविदामिति याचत्‌ । अवि- दयाददायामेव सर्वो व्यवहारो विद्यादद्यायां चाविद्याया असत्वान कोऽपि व्यर्हःर्‌ः | जाधिताचद्रतच्य त व्यबहाराभासतिद्धेरेखथंः | ३६ ॥ पसवाभिखपविगतः स्वाचिन्तास्रप्रात्यतः । सुप्रश।न्तः सखछज्ञ्योतिः समाधिरचलोऽभयः ॥ ३७ ॥ अनामकत्वाद्युक्ताथसिद्धःये हेत॒माह--अभिलप्यतेऽनेनेत्यभिखापो बाक्षरर्णं सवेपक्ारस्याभिधानस्य तस्माद्वितः । वागन्रोषलक्षणाथौ सवैबराह्यकरणवांजत इत्येतत्‌ । तथा सवंचिन्तःसमुलत्थितः+ 1 चिन्त्यतेऽनयेत्ति चिन्ता बुद्धिस्तस्याः [न [अ <€ ४ ५ [५ ४०० समुल्थितोऽन्तःकरणवर्जित इत्यथः ' «“अभा«पे हमनाः शुश्ः ` इति श्रते । «° अक्षरात्परतः परः ? । यस्मात्सवेविक्ेषवजतोऽदः सुनखान्तः । सढृजञ्ज्योतेऽ सदैव ज्योतिरास्मचैतन्यस्वरूपेण, समवः । समाधिनिपेत्तमज्ञावगम्यत्वात्‌ 4 समाधीयतेऽस्मिन्निति वा समाधिः अचखोऽविक्रियः । अत एवाभयो विक्र याभावात्‌ । २३७ ॥ । विद्रनिव अहोष्यङ्गीकैय प्रकृतं बह्म पुंलिङ्गेन निर्दिशति- सर्वेति । ऊ्व्छस्य तत्पयंमाह--अनामेति । अत्रेति प्रकृतप्रदोपादौने तर्हिं सरवक्ररणवार्तत्वस्यामैव सिद्धत्वादुत्तरविरोषणमन्भकमिवयाशङ्कयाऽऽद--सवेवाद्चेति । बाद्यकरणसंबन्धराहि- त्यवदन्त$करणलबन्धराहिष्यं दश्यपि-- तथेति । उभयविधकरणसंबन्धवेधुर्येणा 55 - स्मनः सुद्धे प्रमाणमाह--अप्राण हुति । कारणसंबन्धरादहित्पमाह-~-अक्चषरा- दिति । वस्य परत्वं क.यायेक्चथा दष्टन्यम्‌ ] उक्त देतृक्ृ् विद्चिषणान्तरं तिच्चद्- जु भ नामान, नन 1 1 १ग. क्ल. (कभा ¦ र ज्ल- अमा? 1 > छ. हे छ? । ४ ग. छ. इ. "दधत्य म । ५ ख. 'ह-नहीति। क. "ध्वनिः 1 ७ छ "ध्या1 नि! क. अमाणो । २ च. "णा हययद्ध इ) । १० क. विष्य 1 ११ ख. माणिनिः। १२. "छोऽक्रिः 1 १५६९ ख. "छते । १४ ग. ज्ञ. "कनात्मयश्रमा० ! १.५. च. ड. ज. "दाने त + १९६. शर्वबाह्यक° | १.७ छ. °रं दुर्य 1 ततीयप्रकरणम््‌ ३ ] अनन्द गिर दतर्द(कासवतक्चाक्ररभाष्यसमेवः। १५४७ यति च यस्मादिति । अस्िन्परस्मिनातसमनि समाधीयते निक्षिप्यते जीवस्तदरपाधिश्वेति समाधिः परमात्मा । समाधिनिभित्तैया प्रज्ञया तस्यावगम्पत्वाद्वा समाधिसमवगन्तव्यम्‌ । ५ एवेच्युं 9 (५, चि (0 अ, (५, ` अत एेव्युक्त स्फुटयति -चिभ्रियेति ॥ २३७ ॥ भ = _ ~ छ ग्रहो न तत्र नात्पगशिन्ता यत्र न विते । आत्मस्थं तदा ज्ञनमजाति समतां गतम्‌ ॥ ३८ # यस्पाह्रद्येव सभाथपेरचलोऽभय इत्यक्तमतो न तज तस्मिन्ब्रह्मणि ग्रः ग्रहणमपादानं, नोत्सगे उत्सजन ह्न वा विद्यते | यत्न दहि विक्रिया तद्विषयः चा तत्र हानोपादाने स्यातां न तदद्रयमिह्‌ बह्मणि संभवति । विकारदेतोरन्य- स्याभावान्निरवयवत्याच्च | अरो न तत्र हानोपादाने इत्यथः । चिन्ता यन्न विद्यते ¦ सवेभरकारेव चिन्ता न संमवति यन्नाम्नस्त्वा्छुतस्तत्र हानोपादाने इत्यथः । यदेबाऽऽत्मसत्यालवाधो जातस्त वाऽऽत्मरस्स्थं विषयामावाद्ग्न्युष्ण- वद्‌त्मन्येव स्थितं ज्ञानम्‌ । अजाति जापिवजितम्‌ । समतां गतं परं साम्य मापन्नं भवति । यदादौ परतिज्नातनतो वक्ष्याम्यकापेभ्यमजासि समतां गतमिः (दं तदुपपत्तितः ‰खतश्ोक्तप्रपसदहियते । अजाति समता गता्त्येवस्पादा- त्मसत्यान॒बोधात्कापेण्यिपयमन्यत्‌ । “यो वा एतदक्षरं गम्पेवरिदित्वाऽस्मा- घ्यो कायति सख कृपणः ` इति श्तेः । भरप्थततशतेः कृतद्त्यो ब्राह्मणो भवरत रथाभपायः ॥ २८ ॥ (^ (0, (4 (न प्रङृते बह्मण्ययिक्रिये विधिनिवेधाधीनय)4।द्कपे। छ।तकप।व्‌। हानोपफादानयारनवः ` का्र्मिःपाह-ग्रह्ये नेति । मनोभिषयत्वामावाच्च ब्रह्मण तयारवकशिं - नस्तिव्वाह्‌ - निन्तेति । यथोक्ते ब्रह्मणि ज्ञाते फञ्तिपाह-आत्मेति । प्रकसणादा प्रतिज्ञातमुपर- सहर! ०-अज्‌(ति(ते | ।कम।त ट केकौ वैदिकौ वा महेत ब्रह्मणि न मवतस्त- त्रऽह-सस्मादिति । उक्तमेवाथमुपपादथति--यत्र ह्वीति । ब्रह्मणि विक्रियाभावे (~ ५५ १९ ॥ हेवमाह-विकःरेति । तस्य विक्रिपाविर्यिलामावेऽपि दें कथयति--भिरवयवत्वा- चेति । वरि िथायास्तद्विषग्रखस्य च.मवे फडेतमाह -अत इति । द्िरतयं प्रादमव- १११ श 91 पि १. तप्र! २ख.ग. छ. क्ष. क्तस्तंस्फु ४३ ज. हई क्रि । ४च.घ्, या विष? । ५ इ. त्वत । ६. ने संभवतः | (च । ५ ते, इति स^ । < च. "न्त य्न । ९ क्र. ति ।य7। १० क. नशत कृत । ६१ य. ष्द्ानः: न्तादुय इः | १२ छ. स्यतामि५० । १२ ज. परसा० । १४ ज. शाखेत । ६८५ क्ष. मतान । ६९ चव. दय, त्वय 5० । १७ घ्र, व्त्यर्थः॥ ३८ ५ १८ सष पवना ।६१०ॐ के ह्‌> । १४ समौढपारदी^्यकारिकाथववेदीयमाष्डूक्योपनिषत्‌-- [ ब्देताख्यं- ताथ॑व्याच्छे--चिन्सेत्यादित्रा + तृतीयं पादं चिभजते--यदेषेति । चतुर्थपादं व्याकरोति-अजातीति । नन्विदं प्रकरणादाकुक्तं किमर्थं॒॑पुनरिहोच्यते तत्राऽऽह-- यदादाविति । नलु भ्रहो न त्त्रेल्यादौ पूर्वत्र तच्लज्ञानमुक्तं न त्वकापेण्यं तत्कथमका- ण्यं वकष्यामीत्युपकान्तस्यात्रोपसंहारः संमवतीदयाशङ्कथ तन्लनज्ञानस्यैवाकपेण्यरूपवैदुक्तो- पसंह्यरसिद्धिरियाद- तस्मादिति । तक्छह्वानातिरिक्तं ञानं कोपण्यविषयमिलत्र लिङ्ग दर्चयति--यो वा इति । तच्छज्ञानरादिसे ङपणतवमुक्वा तद्रचवे फञ्तिमाह-- प्राप्येति ॥ ६८ ॥ | अस्पश्‌यम १ नाम द्दशः सनयोगिभिः। कि या।गना [नभ्यमत द्यस्मडमय्‌ भवदधरन्‌ःः ॥ २९ ॥ यद्येष दभमिस्थं परमाथरच्वम्‌ । अस्पर॑योगो नामायं सवंसंबन्धाख्यस्पद्येव- जितत्वादस्पशेयोगो नाम वे स्मयते भरसिद्धमुपनषत्सु । दुःखेन इद्यतं ` इति दुदेशेः सर्वेयोपीभेः, वेदान्तविषितविज्ञानरक्षतिः सभयोगिभिरात्मसत्यानुबोधा- यासङूभ्य एवेत्यथः । योगिनो बिभ्यति इ्यस्मात्संबेभयवा्जतादप्यात्मनीश्चरू- . पमिमं योगं मन्यमाना भयं कुवन्ति अभयेऽस्मिन्भयदशचिनो भयनिमित्तात्मना+ अद दोनशीका अविवेकिन इत्यथः ॥ ३९ ॥ परमार्थ्रह्मस्वरूपाः स्थानफखकं चदद्वेतदशनं किमिति तर्हिं संर नाऽऽद्धियते तत्राऽऽद- अस्पर््ेति । परमात्र कर्मनिष्ठानां बहिभखानां ( णां ) दुदर नभियत्र हेतुमाह --- योगिन इति । यदुक्तं तच्वज्ञानं स्वरूपावस्थानफठ्कभिति तदङ्ग कर ति-यद्यपीति ॥ परमार्थतच््वं ब्रह्मेदं प्रयग्मूतम्‌ । इत्थं प्रागुक्तपरिपाव्या कृटस्थस ेदानन्दात्मक यद्यपि तत्वज्ञानत्प्राप्यते तथाऽपि मूर्द॑स्तज्निष्ठा न भवन्ती देषः । सस्य तच्ानुभवस्य स्वरूपा - बस्थ।नं फठमुक्तं तमिदानः विशिन्ि--अस्पशेतिं । तत्र वणाश्नमादिधमेण पापादिम- टेन च सशो न मवयस्मादित्यदधैत नमवे ऽपः । स पव योगो जीवस्य त्रह्मभवेन योजनादियाह--सर्वैति । नमेतिनेपातस्य पयायं गृहीत्वा विवक्षितमथ॑माह-नामे- च्यादिना । उपनिषत्सु न ट्िप्यते कमणा षापकेनेयादयसु । दुखं ्रवणमननादिखक्षणम्‌ ॥ १ ग. छ. ज्ञ. 'त्वदुक्तोः । २ च. "तत्वं तथाऽपि तस्मि-केचिन्मह्यन्तीत्याह ! अ० } ३२ क. "विज्ञा ॥ ४ ख, "वमल्व | ५ ज. न्नाऽभः । दग पति मः । ७ क्ल, (त्मलत्वं य । < क. दास्तुष्टास्तः 1 ५ छ. ज. 'स्थापक०। १०. ज. ण्‌ स्यः १९ च, संस्परा,। १२ छ. ` चुभावऽ०° । १३ म, क्ष. एष योर । वृतीयप्रकरणम्‌ ३ ] आनन्दगिंरिङतदीकसिंबखितनश्चांकरभाष्यसमेता । १४९ योगिचब्दस्य ज्ञानिविषयत्वं व्यावतेयति- वेदान्तेति । कैस्तिं यथोक्तस्यालुमवस्यः छमभ्यतलमित्याशङ्कवऽऽद-- आस्मे।ति । उत्तरार्धः विभजते--योगिन इति । कर्मिणो हि श्रोत्रिया ब्राह्मण्याद्यस्माकं नंङ्क्यतीति मत्वा तच्छज्ञानाद्विम्यतीव्यथैः । अभयनिमि- तमेव तत्वज्ञानं मिध्याज्ञानवदाद्भथनिसित्तं परयन्तीयाह--स्वेति । भयदार्यसे विशद ° यति--अभयाति ॥ ३९ ॥ मनसो मि्रहायत्तमभयं सम्योगिना(णा) मू । दुःखक्षयः भवोधश्चाप्यक्षया शान्तिरेव चं ॥ ४० ॥ येषां पुनब्र॑ह्यस्वरपन्यतिरेफेण रज्जुसप॑वत्कसियतमेर्वे मन इन्द्रियां च च परमार्थतो गद्यते तेषां बह्मस्वरूपाणाममयं मोक्षाख्या चाक्षया शान्तिः स्वभावत एव सिद्धा नान्यायत्ता नोपचारः; कथंचनेत्यवोचाम । य॑ त्वतोञन्ये योगिनो माभेगा दहनमध्यमदुष्टयो मनोऽन्यदात्मन्यतिरिक्तमात्मसंबन्धि पश्यन्ति तेषामात्मसत्यानुबोधरदहितानां मनसो निग्रहायत्तमभयं सर्वेषां योगि- नाम्‌ । कि च दुःखक्षयोऽपि । न द्यात्मसबन्धिनि मनसि भचति दुःखक्ष- योऽस्त्याविवेकिनाम्‌ 1 1; चाऽऽत्मभवोधोऽपि मनोनिग्रहायत्त एव । तथाञक्ष याऽपे मोक्षाख्या श्रान्तिस्तरषां भनोनिग्रहायचैव ॥ ४० ॥ | ३३ | उत्तमदृध्नामदैतददनमदैतदृटिफकं च मनोनिरोधमक्वा मन्ददृर्छीनां मने(नरोधार्ध, नमात्मदशेनमुपन्यस्यति- मनस इति । अभयमियशेषभभनिवृत्तिार्धनमात्मदरेन- मुच्यते । सवेयो गि (गा) सर्भषां योगिनां कमीनुष्ठाननिष्ठानां नद्धियद्धिमतामियभैः | म्नौ निरोषाधीनं प्रागुक्तमनुय॒ तक्फड कैरट्धं कथयति- दुःखेति । शोकस्य. विषयं परिनि --येषामिति | अमे मनर हिलयमसंत्रासत्मकमियधंः ॥ उक्तः क्षणा चा न्तिनिरतिशचयानन्द्‌।भिन्यक्तिः स्वभावतो विद्यास्वरूपसामर्या दर्थः । विदुषां जवन्मुक्त नां सुक्तेः सिद्धत्वान्न साधनापेक्षेयाह-नान्यायत्तेति । तत्र वाक्योपक्रमः मनुक्ठ्यति-नेत्य।दिना । उक्तेभ्यो ज्ञानवद्भधोऽधिकारिम्यो व्यतिरिक्तानि "वार णोऽतारयत्ति--ये स्वाति । योनः सुहृतानुषठधिनस्तदनुष्ठन।देव सन्मागंगापिणस्ते- | एग. च. क्षरता" 1 \चरवा। रे ज, “रूपेणव्य०। ४ इ. "व बर; म । ५ न्ष. "क्ष्या द्या०॥ ६ च. "बन्धं १०। ७ =. शन्ति तेषां भ॑क्षफलमाह मनस इतिते ॥ < ख. मनोति* ।. ९च. त्मवे" 1 १० छ, ह. मनसो निः । १९ च. “यतेव । १२ ^तदुष्टेफै म । १३ ह, © म” । १४ क. ^धनात्म । १५ व. श्नांक०। १६ ज. ` द्धिम^। १७. श्नः ॥ ©. = © © (७ १८ घ्‌. शरितिशि° । १९ ग घ, शन्तिरनाति 1 २० क, (कारेणा 1 कि १५० सगौडषादीयकारिकाथवेवर्दयमाण्डुकयोपनिषत्‌-- { अद्ैताख्यं- घामपे तज्ञानं कथंचिदुपजातं चदं मनोनिग्रटेणेव्यारङ्याऽऽह-- तेषामिति । ममयं प क, (५ ऋ, क्ष तदेव तचखज्ञानम्‌ | दुःखनिद्त्तिरपि मनो निग्रहमपेक्ष्य भवतीव्याह--करि चेति | तदेव व्यत्तिरेकमुखेन(ण) स्फोरयति--न ई\ति । इतश्च मना निग प्रोह।तव्यमिव्याह--- किं चेति । अमयनमित्यत्र सूचित स्पष्टं विदणोति--आत्मेति | इतश्च मनोनिभ्रदोऽ. थवानित्याह-- तयेति । तेपां साधकानां मुमक्षण।मिति यावत्‌ ॥ ४० ॥ ध = अ, क उत्८क उद्व्‌^५ दक राश्रणक।जन्टुना | क, द भ ~ मनसा नग्हस्तद्वख्‌१दपारलदतः ॥ ४१३ ॥ ११ ध क क, ष) [किः प = न मन) निग्रहोऽपि तेषायदयेः कुशभरणकाभन्दुनोत्सेचनेन शओोषणन्यवसाप- [न @ । ने ॐ हि =, क 8; & वदूव्यवसायवतामनवसंन्नान्तःकरणन।(मने्वेदादपरिखेदतो भवत।त्यथः ॥ ०५ १॥ कथं मुमक्षुणां जिज्ञासूनां मनोनिग्रहः सिष्येदिव्याशङ्कय।5ऽह---उत्सेक इति । दृष्टान्तदा्टन्तिकमूतष्छेकनििष्टाश्तराणि व्याचष्टे-भ नोनिग्रहो ऽपीति । तेषां व्यवसाय वतामुद्य,गभागिनामनुद्रेणवत। भिति संबन्धः | चक्षु ग निमाने तमे ददते तस्य चेोन्भो-~ ख्ने घटःचेपटम्पते न कदाचिदपि ब्रह्मघयुद्रेणपःर्वजेनात्यागुदः रतानां मनोनिग्रहः संभवात तदाह-अपरिखेदत इ ॥ ४१ ॥ उपायन्‌ निगृर्हयादिक्षिप्ं कमपोगमोः । सुपरसन्चं छे चव यथा कामो कस्तथा ॥ ४२॥ किमपरिचिन्नव्यवसायमाजमेव मनोनि प्रह उर्पायो नेत्युच्यते । अपरिखि- 4 (न > क, 4 प 9 नन्यवसायव।न्सन्वल््यभ;भनोपायेन कायमोगतरिषरषु विक्षिप्ते मनो निगर्ह- याजिसन्ध्यादात्मन्येवेत्यर्थः । किः च छीयतऽस्मिनिति सुषुप्तो क्यस्तस्मि- छेयं च सुमसन्नमायासवभैंतमपीत्येतनिगृहणीयादित्यङुवर्ते । सुमसन्नं वचेत्क- स्मान्नेगहयत्तं इति । उच्यते । यस्माच्चथा कामोऽनथेहेतुस्तया र्योऽपि । अतः कामविंषयस्य मनसो निश्रदवबह्छयादपि निरोद्धव्यमिरययः; ॥ ४२ ॥ (+ 5 समानि करुनरास्तच्स्षात्कारप्रतिबरध॑का उयवि्तयै्ुलरागास्तिम्थो मनसः वक्ष्य १. 1 '। तदेव्राभः । २ च. मनो निग्रहे पेदामपायम ह--उत्सेक इति + मनो । २ ख. ग. ०द्‌ः्यदल्छुडाः 1 ४ च. ने हो । ५4 च. “यब्रुद्धयवतः । ६ च. °वङान्ः> । ७ &. मनसो नि । < ज. पाये नः । ९ च. ज. इय. "न्व । ९० च. माणणेपा०। ११. ध्येविः। ९२ क्ष. ते यर्िः। १३ च. न्न 'तमित्मेः। १४ छ. नन्धकठः { १५ग्‌. घ्‌, इः, ज, `पकषायसु" 1 ठतायप्रकरणम्‌ ३ ] आनन्द णिरिकृतयीकासंवछितश्चांकरभाष्यसमेता ¦! १५९१ माणेपायेन निग्रहं कुत्‌ । अन्यथा समाधिस!फट्पानु पपततेरेयाह --उपायेनोति । भागुक्तदुपायदिव मनो नेग्रहप।रग्रहे श्रवणादिविष्यानथैकपमिति मन्वानः शङ्कते-- किमिति । पूररक्तेपायवतः श्रवरणाध्ुतिष्ठतो मनोनिग्रहद्ररा तत्ञानसि द्विश्युत्तरमाह- नेत्युच्यत इति । ततीयपादं व्याचे--किं चेपि | डीयते स्थानद्रयमिति शेषः | चतथपादमाकाङ्क्ल.द्रारा वि -णेति--सुभरसन्नमित्यादिना ॥ ५२॥ र £ न [ श दुःखं सवेमनुस्मृत्य कामभोमाल्निवर्तयेत्‌ । * @ न, क अजं सवमनुस्मृत्य जाते नैव ठु पश्यति ॥ ४३॥ क; स उपाय इति । उच्यते । सवं द्रतमविद्याविजुभ्भितं दुःखमेषेत्यन्‌- स्शृत्य कामभोयात्कामनिभित्तो भोग इच्छाविषयस्तस्माद्विपसृतं मनो निवरतये- दराग्यभावेनयेस्यथः । अजं ब्रह्म सवैमित्येतच्छाख्ाचार्योपदेशतोऽनुस्मत्य तद्वि रीतं अहे, # श्रे [^ प्रात द्रतजातं नव तु परयति । अमावात्‌ ॥ ४३ ॥ उपायेन निगृहणीयादि्यक्तम्‌ । तमेषोपायं वैरार्म्रूपमुपदिशति--दुःखमिति । क्ञानाभ्यासास्यमुपायान्तरसुपन्यस्यति--अजमिति । भक्षर्पाख्यानाथंमाकाङ्क्षां निक्षि- पति--कः स इति । तत्र पूरवा्ष॑व्याकरोति--उग््यतं इत्यादिना । वैराग्यमावनां =£ र © ५, व (५ । क तत्र तन्न द्ैतविषये दोषानुसंधानने वैतष्ण्यभावना । तया कािमोगान्मनो निरेदधन्य- मिथः । द्वितीया ज्ञानाभ्यासविपयं व्य करोति--अजमित्यादिना ॥ ४३ ॥ न ० ८ + ~ ९ येः ख्ये सनेधयेचित्तं विक्षिपं शमयेत्पनः । # क, क्म ॥ि + 93 ०५ सकषाय विजानायात्सछमभ्राप्र न चाटयत्‌ । ¢ ॥ , एवमनेन ज्ञानाभ्यासवेराग्बदयो्ीयेन ख्ये सुपुत्र ङीनं संबोधयेन्मनः | आ्पविवेकदशनेन येगजयेत्‌ । चित्तं मन इत्यनर्थान्तरम्‌ । विक्षिप्तं च काम- भोगेषु तमयेत्पुनः । एवं पुनः पुनरर्स्यतो कयात्संभरोधितं विषयेभ्य च्यावततितं नापि सौम्यापन्नमन्तराखावस्थं सक्रषायं संगं बीनसंयुक्तं मन इति यरो वि 1 1 ाक्ग्ककाक षणेरीीि गष "7 ९ ग. ज. साक्रल्ा 1 रक. ज्ञ. "नृष्ठितोी। 3 च. "तजातम०। ४ ख, "भावं नयेल्य च. ज. “भाव ननत्य” । ५ ह्य, (वमानयेदित्य" । ६ ह्य. अजनि" 1 ७. “ग्यमु। <ग. ने चवै! ९छ. क्ष चवे श्न. ड. ज. (मणद्ान्म ) ११. न परिचार । १२. पानेन । १३ व. ज. 'त्पद्‌० । १४ व, ङ. च. 'भ्यष्तो। १५, साम्यमाप० 4 १६ छ. रारन | १५२९ . समौडपादीयकारिकाथवेवेदीयमाण्डूक्योपनिषत्‌-- 1 उद्वैताख्यं- निजानीयात्‌ । ततोऽपि यत्नतः साम्यमापादयेत्‌ । यदा तु समाप्तं भवति । समथाप््यभिगुखी भवतीत्यथैः । ततस्तन्न विचाटयेद्विषयाभिमुखं न कृया- दित्यथेः ॥ ४४ ॥ । - ` ` ज्ञानाभ्यास्तैराग्याभ्यां खयाद्िक्षिपाश्च व्यावर्तितं मनो रागप्रिबदधं शरत्रणमनननिदिष्धा- सनभ्यासप्रसूतकपरजञातसमीधिना.ऽसेप्रज्ञातसमाधिपरथन्तेन ततोऽपि प्रतिबन्ध.द्‌ठ्पावतेनीय- मियाह-- छ्य इति । कछेकाक्षरणि व्धाकरोति--एवमित्यादिना । ज्ञानाम्पस- अ्रवणाद्यवु्तिविंषयेषु क्पिष्णुलवादिदोषददनिन वै तुष्ण्यं वैराग्यं ख्यो निद्रा । संम्रबोधन. मेवाभिनयति-आस्मेति । म~ सि व्रते किमिति चित्तमुच्यते तत्राऽऽह- चित्तमिति । शिक्षि विप्रसृतं शमयेदूष्यावतैभेदिति यावत्‌ । पुनरियत्र विवक्षि तमथम --एव्रमिति। उभयतो व्यावतितं मनस्तदहिं निर्विेषैब्रह्मरूपतां गैतमियाशङ्कथाऽऽह--नार्प।ति । अन्तराखबस्थमनसः स्वर्पं ततीय गादावटम्भेन स्पष्टयति --सकषायामिति । रागस्य जीजलं पराचीनविषयप्रदत्ति प्रति प्रतिपत्तव्यम्‌ } यथोक्तं मनो ज्ञाा किं कतैन्यमिलयपे- क्षायामाह --ततोऽपीति । अन्तराखवर्स्था पञ्चम्या परामृश्यते । ख्यावस्थादि दृ्टन्त- यितुमपिशब्दः । यत्नतः संप्ज्ञातसमधिरिति यावत्‌ । साम्पमसंपरज्ञातसमाधिमियथः। चतुधेपादस्य॑थमाह--यदा त्विति । समाधिद्रयद्वरेण समं निविङेष परेपूर्णं ब्रह्मरूपं प्राप्य मनस्तन्म.्रतया समाप्तं चेदप्राप्तप्रतिषेधः स्यादियाराङ्कयाऽऽह--समराप्तीति । ततो निर्विेषवस्तुप्राप्याभिमुख्यादनन्तरमियथैः । कि तन्मनसश्वाख्नं यत्पतिषिध्यते तज्ाऽऽह-- विषयेति ॥ ४४ ॥ नाऽऽस्वादयेत्सखं तत निःसङ्गः भज्ञया भवेत्‌ । ` निश्चलं निश्वरित्तमेकी कुय।सयत्नतः ॥ ४५ ॥ समाधित्सतो योगिनो यत्सुखं जायते तस्नाऽऽघ्वादयेत्‌ । तत्र न रञ्येतेत्यथेः। कथं तहिं । निःसङ्खे निस्पृहः अद्भया चिवेकबुद्धथ। यूपलम्ते सुखं तद्‌- विद्यापरिकरिणतं मृषेषेति विभवयेत्‌ । ततोऽपि सुखरगानि गृहीयादि- सवथः ¦ यदा पुनः सुखराग।शिदटतचं निश्वलस्वमावं सनिधरद्रहिनिगंच्छद्धव्रवि चिन्वं ततस्वतो नियभ्योक्तेपयेनाऽऽत्मन्येवैकी कु योसयत्नतः । चित्स्वरूपरस- सतामाज्मेबाऽऽपादेदित्यथेः ॥ ४५ ॥ | ९ श. भर्तितम०! २ क. भ्माषिप। 3 ज.. व्याचष्टे । ४ छ. °नेनेवे बे 4 ५ व. प्तं भ०\ ६ ग. क्षः ्ह्वरू° ॥ ७म. क. ममित" \ < म. स्थापि प^। ९ ल. च. खं 1 १० व. ° वतं तत्राऽऽह निःङ्क दति नि" 4 | | दतीचप्रकरणम्‌ ३ ] आनन्दणिरिङ्तयीकासंबाितशंकरभारेसभकः । = ६५५ समाधित्सायां यत्सुखमुत्पदयते तद्धिषयाभिकषदपि मनो नित # स्वादयेदिति । तत्रेति समाघ्यवस्थोष्यते । किं तुं तस्यामवस्थायां £ |६ तदज्ञानविजम्भिते मिथ्यैवेति प्रहया विव्रक्ञनेन निस्पृहः सन्मावयेदिःः इति । क च यच्चित्त प्राचीनवेराग्या्युपायेन निश्वकं प्रयमात्मप्रवणं प्र स्वभावायुसरेण बहिर्निगेन्तुिच्छे्तदा संपरज्ञतसमायेरसंप्रह्ातस्षमाधिपयेन्तात््यः. नयवेकीङय तन्म्ररमपाय परिडुद्धपरिपूणेव्रह्मत्मकः स्यं तिषटदियाद--निन्फः दिति । प्रथमपादाक्षराणि योजपति-समाधित्सत इति 1 तस्य॒ समाध्यव- स्यायामिति रेषः । दवितीयपादमाकाङ्कषद्वारा विवृणोति--कथभित्यादिना । निः यथोक्ते सुखेऽनुरागरहितः सन्निधेः । विवेकरूपा बुद्धिरागन्तुकस्य रञ्जुसरवत्काधितस्र- मियेवमाभिका तया भावयेदिति संबन्धः ॥ भावनाप्रकारमःभनयति-यदित्यादिना । प्रथमास्याश्षराधेमुक्खा तासर्थाथ॑निगमयति-ततोऽपीति । उत्तरा विभजते स्यादिना । प्रवे क्तसमाध्यनुरोशदःत्मन्येव निश्च स्वभावं सचित्तं यथोक्त सुखरागनिमित्त तदुपायरागनिमित्तं वा निश्वरद्ववतीति संबन्धः । तच चित्ते बाद्यविषयमिसुख्यदुक्तोपायैन ्ञानाम्पासादिना व्याबल्योऽऽत्मन्येव परस्िन््रह्मणि प्रयत्नत; सेप्रज्ञातसमाधिव्यददिक कुर्यात्‌ । असंग्रज्ञातसमाधियुक्त परिपूर्णं ब्रहमवा ऽऽपाद्येदियभः । तदेव स्पष्टयति -- चिर्स्वरूपेति ॥ ४५ ॥ ` यदा न टीयते चित्तेन च विक्षिप्यते पुनः। अनिङ्ननमनाभासं निष्पन्नं बह तत्तदा ॥ ४९ ॥। यथो्तोपयेन निरदीतै चित्तं यद्‌ सुषुते न कीयते न च पुनविषयेषु विक्षि- प्यते, अनिङ्कनमचछं तिवाक्षमदीपरैदपम्‌ । अनाभासं न केनचित्करिषितेन विष यभावेनावभासत इति । यदैवक्षणं चित्तं तदा निष्पन्नं नदय जद्यस्वरूपेण निष्यमनं चित्तं भवतीत्यथेः । ४६ ॥ | | कदा पुनारेदं चित्ते ्र्ममाल्रमाप्यते तत्राऽऽह-यदैति + त्रिविधप्रतिबन्ध विधुरं विष- आकारित यदा चित्तमवातिष्ठते तर्द ब्रह्म सपनन मवतील्थैः । अक्षराणि व्याचे- यथोक्तेनेत्यादिना । उपायो जञानाम्यासादिः ॥ निगृहीतं विषयेम्यो विमुखीृतं न ॥ $ तेन निपान कानता मतम । न ---- न निद्रापारवच्येनं कारणात्मतां गतमिव्यथ; । अच रागादित्ासनाशुन्यमिवय्ः ॥ १ छ तु समाध्यव । २ क. ग. द्य. "कविज्ञा । २ ख. "तताम? । ४ के. खर गक्नापद्य । ५ ग. क्ल. सत्प निः 1 5 क. ययेत्या? 1७ क. तत्तथा । < ङ छ“. °थोक्तेनो पा? 1 ९ख.च. ङ. ज. ध्वुप्तौन । १० लनच. छ "निवीत? } १९ ऋ. (तदी 1 १२ क. न्कल्यना० । १२ ख. च. ह्य स्व } १४ खर ग. छ, ई ग्द तद्ज 1 - २०५ रि ¶दीयकारिकाथरथवेदीयमाण्डूकयोपनिषत्‌- [ -उद्ितार्थ-- ॥-) नवातेति + क त॒ ब्रह्माकसयायेवंरक्षणं चित्तं -यदा सप्ते -तदे{लि ्र्यपयुक्तमेव सटयति-- व्रह्यस्वरूपेणेति ॥ ४.६ ॥ स्वस्थं शान्तं सनिवाणमकथ्यं सुखमुत्तमम्‌ । अजमञेन ज्ञेये सर्वज्ञं प्ररित्रक्षते ॥ ४७ 1 यथोक्ते प्रमाथेसुखमात्मप्तत्यानुदोधलक्षणं स्वस्थं स्त्रत्मनि स्थितम्‌ ॥ शान्तं सवीनर्थोपश्चमरूपम्‌ । सनित्रौण॑ नित्िलिर्मिवःणं केवरयं सह नित्रौणेज वतेते । तच्चाकथ्यं न श्षक्यते कथयितुम्‌ । अत्यन्तासाधारष्पाविषयत्नात्‌ ॥ सुखमुत्तमं निरतिशयं हि तच्योगिपरत्यक्षमेव । न जातमित्यजं यथा विषयौनि ~ श्रयम्‌ । अनजेनार्मुस्पन्नन ज्ञेयेनाज्यविरिक्तं सैस्सेन सवेह्गरूपेण सयज्ञं बह्म क सुखे परिचक्षते कथयन्ति ब्रह्मपिद्‌ः ॥ ४७ 4 असेप्रज्ञाततसमाध्यवस्थायां येन सू्पेण चिच्तमभिनिष्पयते तद्रर्ख्खूपं विंशिनिि-- स्वस्थमेति । केयेनाव्पतिरिक्तमिति शेषः । तत्र विपां संमतिमुदादरति -सबेज्ञ- पमिति । यथोक्तमियसंप्रज्ञातसमाधि्क्चणं ब्रह्मेयथेः ,। तस्य परमपुरषाधथखूपतामाद-- खमिति । वैषयिकं सुखं व्यवच्छे्ं परमां विशेषणम्‌ । किं तत्र ज्ञनेनेाच्र- ङथाऽऽद- आत्मेति 4 त्य सदयस्याऽञगमाच्यानुसेधिना बोधेन रक्ष्यते प्रात्य ब्रह्मेति तथोच्यते । तस्य स्वमहिमप्रतिषठत्रमाद--स्रात्मनति । सप्रस्य जिविधस्यान- धेस्योपकशमेनोपरक्षित्वादपरि पुरुषा्त्वसिद्धिरियाह--सर्वेति । निरतिच्थानन्दाभ्िि - च्यक्तिर्निरवक्े्ानर्थीच्छिचिश्वव्येवेखक्षणं मोक्षमाचक्षते । तत्कथमिदं ब्रह्मेत्याश इूया55ह -- -सनिषांणमिति । तस्य श्षीरराडादिमाघुर्ैमेदस्ये्र स्वालुमवमाराधिरगौम्यत्वादवाच्यस्व्व - माह--तच्जेति । यदुक्तं परमा्थञकमिपि तदिद्‌नीमुषपादभति-सुखभिति । तरि # र सवेषामेव तद्भूयादिव्याशङ्कषाऽऽह-योगी ति 4 ज्ञनस्थाजातत्वे वेषम्बद्छन्तमाद---- ययेति ॥ &७ ५4 | ` ९ ख. ग. च. छ. ज्ञ. निवत । २य्‌. सम. निवृत्तिर्न" 1 न. निद्ठ्निनिर्वाः । २ कच्छ छ. °यम्‌° । ४ ज. “नुपपन्ने° | ५ च. छ. पत्पुषेन । ६ ग. क्ल. ह्मरू । ७ ग. क्ल. (नत्य- जाऽडह ! <ग. क्च. "ति यथो 1 ९. न्च. शङ्मनो 1 १० ख. गन्ल्ब्यत्वाः । १९१९ म. मेवेभावा । व. "षाभेव मायादि । तृतीयप्रकरणम्‌, ६. ] आनन्द्गिरिङ्तदीषासंबखितशंकरभाष्यसमेसख्ः। १५५ न कशिजायते जीवः संभवोऽस्य न्‌ वियति! एतत्तदुत्तमं सत्यं यत्र किंचिन्न जायते ॥ < ।६ इति गदपादीयकारिकायामदैतास्यं ततीयं - । प्रकरणम्‌ ॥ ३ ॥ ॐ तत्सत्‌ ॥ सर्वोऽप्ययं मनोनिग्रदयदि श्छोधदिवत्सष्टिरुपासना चोक्ताः परमार्थस्वरूफः भरतिपच्युपायत्वन. न परमाथेसत्येति । परमाथंसत्यं तु न. कथिनलायतें जीवः कतों भोक्ता च नोत्पद्यते केनचिदपि प्रक्रारेण'। अतः स्वभाकतोऽजस्यास्येक- स्याऽऽत्मनः संभवः. कास्णं न विद्यते नास्ति । यस्मान्नः विद्यतऽस्य कारणं तस्मान्न. कथिल्लायते जीवर. इत्येतत्‌ । पूर्वषुपायतवेनोक्तानां स्त्यानामेर्तदुत्तम, ॐ द, 0 सत्य. यास्मन्सत्यस्वरूप ब्रह्मण्यणप्रात्रमाप. चन्न जाग्रत. इत ॥ ४८ ॥ इत नगावन्द्मग्वत्परूल्यपाद।रष्यस्य पस्महसपार्त्ज काचायंस्य शंक्ररभगवतः तो मोडपार्दयभाष्य आगमक्षास्नविवरणेद्रैताख्यं त॒तीयप्रक- रणभाष्यं समाप्तम्‌ ॥ ३.॥. ॐ तत्सत्‌. । उक्तानामुपायाना परमाधसलसरे सददवैतहानिः । अन्यथा तदयप्रमितिरियाशङ्कयाऽऽह--. न कथिददिति। तत्र दहेवप्राह-सभवाऽस्यात । हक्तिराण व्याकर भमिकां ग्यावरोति-सर्वोऽपीति । व्याब्रहारकसयत्वोवोप्रायानां न॒ परमा्थैसयर्यमिव्यङ्गीकयं पारमार्थिकसत्यस्य प्रतिपच्युपायतेनैवोक्तंसाह-मदिति । यदुक्तं, मनोनिग्रहादीनां परमाथ तवेऽदरेतहानि।शति तत्राऽऽह- नेत्यादिना । तेषामपमाथैखे कथमहतप्रतिप्तिररःसपि, न व्यावहारिकसप्यानामपि- तत्रमितिदहेतत्वस्य प्रतिनिम्बव्रदुपतत्तोशते भावः । उपायानां व्यावह्‌ारिकिसत्यले्चैव पारमधिकं सत्यलं क्रि. न स्यादिति तत्राऽऽह--परमा्थंति । तदेव द्ष्टयति-करतैति ।. स्वभावतोऽ जत्वं हेतृकर्तन्यम्‌, । तत्रैव हत्वन्तरमाह- अत इति ! हेलन्तस्मेव स्पषटयति-य स्मारित । उत्तरार्थं व्याचष्टे -पूर्वोधिति । पू अन्थ- ष्विति क्ञेषः । इतिशब्दो ददवैतप्रकरणपरिसमार्िं योतयाते ॥ 9८: ॥ १ च. 'तिश्रीडग्देगमन्थेऽद ` । घ. ड. °ति माण्डूक्योपनिषदि तुतयमदवैताख्यं भ. ।' 2 ह्य, गट्टिपाबास" । २ ज. (ति कार । ४ क्ष. °तत्तदु*।५च धपर्णुः | & छ. प्यव । ७, घ. ङ. च. ब्ल, "तावा । ८ ग. छ. क्ष, ष्का क 1९ छ. थेत्व । ६० घ. न्तवमह्गी° । ११ ग. ठ. शत्य सृषटिःपाः। १५६ सगोडपादीयकारिकाथववेदीयमाण्डूक्योपनिषत्‌-- [ अरतशान्त्याूयं- इति श्रीमत्परमहंसपरित्राजकाचाथ्श्रञ्युद्धानन्दपृज्यपादश्चिष्यमगवदानन्द- ज्ञानविरचितायां गौडषाद [ कारिका ] भाष्यटीकायमदेताख्य तृतीयं प्रकरणं समम ॥ ३ ॥ अथाटातदान्त्याख्यं चतुर्थपरकरणम्‌ ॥ ज्ञानेनाऽऽकाशकल्पेन धमान्यो गगनोपमान । ज्ञेयाभिन्नेन सबद्धस्तं बन्दे द्विपदं वरम्‌ ॥१॥ आओकारनिणेयद्ारेणाऽऽगमतः मतिह्वातस्यद्वैतस्य बाह्विषर्वभेददैतथ्यड्व सिद्धस्य पुनरेते शाखयुक्तिभ्यां साक्षानिधरितस्यैतदनत्तमं सत्यमित्यपसं्ारॐ छतः । अन्ते तस्येतस्याऽऽगपाथेस्यद्वितद्ेनस्य भतिपक्षमृता टदरैतिनो दैनाक्षि- फोश्च तेषां चान्योन्यनिरोधाद्रागदेषादिङ्केशास्पदं दर्शनमिति मिथ्वादर्नत्वं सूचितम्‌ । केशानासपदत्वात्सम्यम्दश्ष नमित्यदैतदचचैनं स्तयते ¦ तदिद विस्तरेणा- न्योन्यविरुद्धतयाऽसम्यग्दशेनत्वं परदक्षयं॑तत्पतिषेयेनद्धेतःशनसिद्धिख्पसं श व्याऽऽवीतन्यायेनेत्यखातज्ञान्तिर।रभ्यते । तत्रद्वैतददयैनं (न) संमदायकरुरद्रैत स्वरूपेणैव नमस्करार्थोऽयमा शोकः । अ चायेपूजा हभिमेतार्थसिरदधयर्थेष्यते साखारम्भ । आकारोनेषदंसमाप्तमाकाक्षम (क) ल्पम्ाकाश्चतुल्यमेतच्‌ । तेनाञडका- शकरयेन ज्ञानेन, किमू , धमोनात्पनः › किविरिष्टान्गगनोपमानगगनमुपमा येषां ते गगनोपमास्तानात्मनो धमान । ज्ञानस्यैव पुनर्विशेषणमू्‌- जेयेधमैरात्माभिरभिन्न- मनरन्युस्णवन्सवितुपकाशवच्च ज्ञानं तेन ज्ञेयाभिन्नेन ज्ञानेनाऽऽकाशकसपेन ज्ञेया- त्मस्वरूपाव्यतिरिक्तेन गगनोपमान्धमोन्यः संबुद्धः संबुद्धवानित्ययम्केन्वरो यो न।(रायणाख्यस्त चन्देऽभिवादये द्विपदां वरं द्विप्दोपलक्षितानां पुरूषाणां वरं पधानं १ख. ग. घ. ड. छ. ज. क. °ादायभा० । ९ क्ल. न्यविदषवै° ¡ ३ क. "च प्रसि | 9 च.च. शदेनञ्चा । ५ ख. ज. "कादृयध्तेषां । व. "कस्तेषां । सल. कबिते। द "थ्ात्वक्‌०) ७ छ. “त्वावृत्मेकत्वबुदधिरेव सभ्य । < छ. द्धवमिष्य” । ९ उ, शदस्रामान्याा० । १० ष. तुल्य" । ६६ ज, "सध । - । चतुधप्रकरणम्‌ ४] आनन्दगिरिषतटीकासंवकितशंकरभाष्यसमेता । १५७ पुरुषोचमभित्वभिभायः । उपरेषटनमस्कारमुखेन८ण) ज्ञानजञेयज्ञातुमेदरदितं पर- माथत्देशनामिह पकरणे मतिपिपाद्‌ायेोषेतं भ्रतिपक्षमत्तषेधद्रारेण भतिङ्ञातं भवात्‌ ॥ १॥ आचन्तमध्यमङ्गटा ग्रन्थाः प्रचारिणो मवन्तीयमभिप्रेयौ ऽऽदाय) कारोचारणवदन्ते परदेव- ताप्रणामवन्मध्येऽपि परदेवत।रूपसुपदेष्टरं॑प्रणमति--ज्ञानेति । पूर्वोत्तरपमकरणसबन्ध- सिद्धवर्थं पूत्रेप्रकरणत्रये इत्तमर्थं॒॑क्रमादनुँदवति-- ओंकारेति । अद्भत इव्यद्वैतोपलक्षितं तृतीयं प्रकरणसुच्यते । चतु प्रकरणमवतारयितुमुपयुक्तम्थीन्तरमचुव्रदति-- तस्येति । द्वैतिनो भेदवादिनो वेनाशिकन्पतिरिक्ता गृह्यन्ते | वैनारिका भैरात्म्यवादिनः । रागदेषा- दीदादिशब्देनातिरिक्तकशोपादानम्‌ । पक्षान्तर।णां भिध्यादर्थनत्वसुचनं कत्रोपयुञ्यते तत्राऽऽह-- देति । पातनिकामेवं ङत्वा समनन्तरप्रकरणप्रवृत्ति प्रतिजानीते-- तदिहेति । तदसम्यग्दध्नत्रमिति संबन्धः | आवीतन्यायों व्यतिरेकन्यायः । यथा यत्कृतकं तदनिदयमिस्यन्वयादनिलय.वेऽवगतेऽपि यन्नानियं न तत्छतकमिति व्यतिरेकोऽपि व्यमिचार- शङ्कानिरयीसेव्येन व्याक्तिनिश्वयार्थमिष्यते | तथा त्कैतः संमावितस्याऽऽगमेनावगतस्यापि ग्रतिपक्षभृतवादान्तरपाकरणप्रपञ्चनन्तरेण पाक्षिकास्म्यक्त्वराङ्क स्यादद्ैतदशेनस्येति तस्र- तिषरेषेन तत्सिद्धिरपरसहतव्येत्यखातश्चान्तिदृष्टान्तोपरुक्षितमारम्यते प्रकरणमिध्यधैः | विरैषेण स्पष्टमितो वीतः स य मववीत्यवीर्तः | अवीत एवाऽऽवातः । तेन न्यायेन व्यतिरेकेणेति य।वत्‌ । प्रकरणस्य त।त्पथमेवं दशेयिसवा प्रथमश्छेकस्य तात्परयमाह-- तन्नेति । तन्न च ्प्रकरणं सम्या परणश्दयते । किमित्यद्धैतख्यणाऽऽन्चार्या नमस्यते तत्राऽऽह--~ आचारयति । अभिपरिता्थः चाल्ञस्याविष्नेन परिस्माप्िस्तदर्थे विपरतिपत्यादिव्यावृक्तिश्च | अकाक्चस्य जडत्याधिक्रयाज्ज्ञानं स्वपरकाश्चमाकशेनेषदसमाप्तं वक्तव्यम्‌ । धिभत्वादादुपमा द्रम्या | ब.वचनमुपाधिकल्ितभेदामिघायम्‌ | तेषामपि चिन्मात्रत्वं ॒विवक्षितवोक्तम्‌ । श्ञानस्यैत्रोति । तेनेत्यादि पुनरलुवदिनान्ययमन्ाचष्े । आचार्या हि पुरा बदरिकाश्चमे नरनारायण येषते नारायणं मगवन्तमभिग्रत्य तपो महदतप्यत । शन्नो भगवानतिप्रसन- स्तस्मं विद्यां प्रादा दिति प्रसिद्धं परमगुरं परमेरश्वरस्यति मावः । ननु प्रकरणे प्रारम्यमाणे प्रतिप प्रमेये वक्तव्भ किभित्युपदे्टा नमर्क्रियते तत्राऽऽह--उपदे षिते ॥ १ ॥ [| क] १ "गीष [1 1, 2, .। [१ त त 1 त [1 १. “ त्याऽऽह--ओंक्ा० । २ ग. क्ष. न्ने चप ।३ छ. °नुष्दाति । ४ ज. "न्धः। अ्बी° । श्च “न्धः । अविनीत । ५ ज. ग्परतिरेकरा । दक. ,रापितत्वे” । ७ग.क न संभ | ८ ज. न्तः ते०।९ग. छ, क्य. "ति च। त^। १० घ. “डास्याजत्वा। १६व.'तेन ना० | १२९ इय. तखतो । १३ ख. "ति ि"। १४ क “वर्‌ इति \ १५८ सगोडपादीयकारिकाथवेवेदीयमाण्डूकपोपनिषत्‌- [ अटात्ान्याख्यं-- अस्पशंयागो वे नाम सर्वसत्वसुखो हितः । अविवादोऽविरुद्धश्च देरितस्तं नमाम्यहम्‌ ॥ २ ॥ अधुनाऽ््रेतदशेनयोगस्य नमस्कारस्तत्स्तुतये । स्पदीनं स्पदः संबन्धो न विद्यते यस्य योगस्य केनचित्कद्‌ाबिदपि सोऽस्पशेयोगो बद्यस्वभाव एव, वै नामेति बह्मविदामस्पशेयोग इत्येवं भसिद्ध॒इत्यथेः । स॒ च सर्वसच्वसुखोः भवति । कशिदत्यन्तसुखसाधनविशिष्टोऽपि दुःखरूपः, यथा तपः । अयं तुन तथा । किं तर्द सवेसस्वानां सुखः । सैयेह भवति कथिद्धिषयोपभोगः सुखा न हितः । अयं तु सुखो दित । नित्यमभचङितस्वभावत्वात्‌ । कं चाविवादों विरुद्धवदनं विवादः पक्चपरतिपक्षपरिश्रदेण यस्मिन्न विद्यते सोऽविवादः। कस्मात्‌ । यतोऽविरद्ध्च य ईशो योगो देश्चित उपदिष्टः श्राल्चेण तै नमाम्यहं परणमामरीत्यथेः ॥ २ ॥ इदानीमदवैतदर्शनयोगगस्तुतय तननमस्कारं प्रस्तैति---अस्पर्शेति । शछोकघ्य तात्प. येमाह--अधुनेति । तस्य च स्तुतिस्तत्साधनेष प्रवृत्ताबुपयुज्पते । संप्रव्यक्षराणि व्याकु - वनस्पदीयोगश्चब्दं॒व्याकरोति--स्पक्षनमिति । योगस्यान्यसंबन्धप्रसङ्गामावात्कथमस्प ~. दत्वमित्याराङ्कय!ऽऽह--बद्यति । निपातयोर्थं कथयति-वै नामेति । सर्वषां सत्वानां देहभृतां सुखयतीति ब्युत्पस्या सुखतर ॒ब्रह्मस्वभावसप सु खविदेषणेन दरयति -- स चेति । सुखहेतावपि बह्मस्वमवि विवक्षितं विशेषं दरयति -- भवतीति । दितवि.- ष्णस्य तात्येमाह--र्तैयह भवतीत्यादिना । तस्य हितवे हेतुमाह- नित्यमिति । तस्थैव निरेषणान्तरमाह--कि चेति । तत्र हेतु प्रक्षशू्ैकमाह--कस्मादेति | अ।स- प्रकारा्वाद्रलस्वभावस्याविररदवम्‌ । न हि कस्यचिदात्मप्रकाशो विरुद्धो मवतीव्य4: यथो- पयोग्ञानमा्गस्य संप्रदायागतत्वमाह--य ईदश इत्ति। तन्नमस्क।रव्याजेन तस्य स्तुसि- । ® क स्तदुपायेषु शरोतुमदृस्यथमन्र विवक्षितेत्याह --तं नमामीति ।! २ ॥ भरतस्य जातिमिच्छन्ति वादिनः केचिदेव हि। अभ्रुतस्याप्रे धीरा विवद्म्तः परस्परम्‌ ।॥ ३ ॥ च. छो दुः । २. छ. -खस्वरूः ! २ ख. घ. ज, यथह । ४ च. वदः प्रतिप $ ५ ख. क्ष, “ग्रहो य । ९ क्ष, “योगः स्तयते त° । ७ ख. घ. क्च यथेह । < स्च, द्धम्‌ । ९ ग. छ. क. “तस्य योः । १० ज. तितद्ु । ११ च. श्रं धी. । चतुथप्रकरणम्‌ ४1 आनन्द णिरिकरतटीकासंबखितर्चाकर माष्यसमेता । १५९ कथं द्ेतिनः परस्परं विरुध्यन्त इति । उच्यते । भूतस्य विद्यमानस्य वस्तुनो जातिमुत्पत्तिमिच्छन्ति वादिनः केचिदेव हि सख्या न सवै पवर द्रेतिनः । यस्मादभूतस्याविद्यमानस्यापरे वेशेषिका नैयायिकाश्च धीरा धीमन्तः भज्ञाभिमानिन इत्यथे; । विवदन्तो विरुद्धं वदन्तो इन्योन्यमिच्छन्ति जेतु- भित्याभिपरायः ।\ ३ ॥ अद्धेतददीनप्याविरुद्धसरेनाविवादत्वं विश्दीकरदं देतिनां विवादं तवदुदाहरति-भ्रत - स्येति । णवं षिरुद्धं वदन्तो मिथो जेतुमिच्छन्वीवयाह--पिवद्‌न्त इति । परश्च वेकं शछोका्षर।णि योजयति--कथमित्यादिना । एवकारार्ये हेत॒माह---यस्मादिति । भाज्ञामिम निनो जतिमिच्छन्तीति पूर्ण सबन्धः । चतुभेषादं साध्याहारं व्याकरोति-- विवदन्त इति ॥ २३ ॥ भृतं न जायते फिचिद्षुतं नैव जायते । विवदन्तो हवया द्येवमजातिं ख्यापयन्ति ते ॥ ४ ॥ तैरेवं विरुद्वदमेनान्योन्यपक्षमतिषेधं छर्मद्धिः कि ख्यापितं भवतीति । उच्यते 1 भूतं विमानं वस्त॒ न जायते किंचिद्वि्चमानत्वदिवाऽऽत्मवदिस्ये्व वदन्नसद्रादी सांख्यपक्षं भतिषेघति सज्नन्म । तथाऽभूतमविद्यमार्नमविद्यमरान- त्वामेव जायते शशविषाणवदित्येवं वदन्सांख्योऽप्यसद्वादिपक्षमसन्ञन्म मति- सेधति । विबदन्तो विरुद्धं बदन्तो द्रया द्ैतिनोऽप्येतेऽन्योन्धस्य पक्षो सदस- तोजन्मनी भतिषेषन्तोऽजातिमत्पत्तिमर्थात्ख्यापयन्ति भरकाञ्चयन्ति ते ॥ ४॥ पकषद्वयनिषेषमुेन सिद्धम कथयति--शरूतमित्यादिना । शछोकाक्षरन्याल्यानाथं- माकाङ्क्षां निक्षिपति-- तैरिति । तत्राऽऽयं पादमवता् व्थाकरोति--ड'सच्यत इति । - द्वितीयपादं विमजते--तयेति | द्वितीयार्धं विभमजत--विवदन्त इत्यादिना । सद्‌- € (~ सदतिरक्तवस्त्वभाव।द्रस्तुत उत्पत्तेरनुपपत्तिरियाह--अथादेति ॥ ‡ ॥ ख्याप्यमानामजातिं तेरनुमोदामह वथम्‌ । विषदामो न तैः सार्थमरिवादं निबोधत ॥ ५॥। | तैरेव ख्याप्यमानामजातिमेवमस्त्वित्यनुमोदामहे केवरं न तेः साधं पणा "व छ व ' " " -गगषषरमीकिगेषोििं 1 १ क. °न्ताऽन्यो । २ च. छ. क्ल, न्तोऽ्न्योः 1 ३म. छ. क्ष. "ति। परज्ञा । ४ ग. ज्ञ. “नो भूतस्य जार! ५4 च. 'तिबेधं । ६ क्ष. किं व्याख्यातं 1 ५ ^त्वदात्म 1 < क ख, ध. ज. “न्क । ९ के. ध्या अद्ध" । १० च. क्च. ल्यपः । १६० स्षगौढपादीयकारिकाथवंवेदीयमाण्डूकयोपानिषत्‌- { भखतश्ञान्यारूयं- विवदामैः पक्षमतिपक्षत्ैरणेन । यथा तेजन्योन्यमित्यभिभायः । अत- स्तमविवादं जिवादरहितं परमा्थद्शनमनुज्ञातमस्मा्भिनिबोधत हे शिष्याः ५॥ ताह प्रतवा।दामरक्त्लवादजाातराप भत्रता प्रयास्ययलयरङ्कयाऽऽह्‌-र्याप्यमाः नामिति । प्रतिवादिभिः सह॒ विवादामाते फचर्तिमाह--अविवादमिति । अक्षराणि व्याच्े-- तैरित्यादिना । अद्ितवादिनो दैतवादिभिविवाद्रामवे वेधर्द्ान्तमाद--- यथा त इति । चतुथेपादाधमाह--अत इति ॥ ५ ॥ अजातस्यैव धर्मस्य जातिमिच्छन्ति वादिनः । अजातो ह्यमृतो धमा मत्य॑ता कथमेष्यति ॥ & ॥ सदसद्रादिनः सर्वेऽपीति । पुरस्तान्कृतभाष्यछो ( ष्यः छा ) कः ।६॥ जातस्यैव जन्मनाऽऽनधकयादनवस्थान'चाजातस्थेव पद थस्य जन्म सद्ादिनोऽसद्यदि~ नश्च सर्वैऽपि स्वी कुर्वन्तीति परपक्षमयुव्रदति--अजातस्येति । तत्र शिष्टभ्रीषटदोघं प्रदक्याम्यनुजानाति- अजातौ हीति । के ते वादिनो येरेवमिष्यते तत्राऽऽह-सदस- दिति । अव्रशिष्टानि शछोकाक्षरयाणि व्याख्यात्रा पुनन्योख्यानसपिक्षाणीयाद-- युरस्तादिति ॥ & ॥ न भवस्यमूृतं मर्त्यं न मर्त्थममृतं त्था । , भररूतेरन्यथाभावो न कथ चद्भविष्यति ॥ ७ ॥ स्वभावेनाभृतो यस्य धर्मो मच्छति सत्यताम्‌ । छतङकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ < ॥ | इक्ताथानां श्टोकानामिहोपम्यासः परवादिपक् णामन्योन्यविरोघरूयापितानु- मोदनपरद्‌श्नाथः ॥ ७॥ < ॥ ५ ई परिणामि्रह्मवदे र्यदन्रह्मवादिभिदषणमुच्यते तदष्यनुज्ञातमेवेति मत्वाऽऽह--नं भवतीति । अमृतं हि त्रस न तद्रूपे स्थिते मर्य॑ भवितुमदैति । स्थितरूपविरोघात्‌ ॥ न च मर्त्यं क।य स्वर्पे स्थिते प्रख्यावस्थायाममतं ब्रह्मं सपद्यते | नष्टेऽपि स्वरूपे | @ि ~ १ तस्येवाभावान्नान्यधात्वमिव्याभेप्रेयाऽञह- प्रकृतेरिति । रि च यस्य पारेणामच।द्नः १ क्ष. “मः परतिपक्षपश्चपस्मि० । २ख. ब ङ. शश्षपरिमि० । ३ घ. डः. च. ज. ^अहेण $ . अ० 1४ ल. क. श्छोकाः। चछ. ग्नी केर । ६ क्ष यथा\ ७ खल. च, ऊ. नपपत्यनुमो छ. °नुपपत््याऽनुमो° ! < घ. ड. छ. यदुह" । ९ ज. कार्यस्व” । १० ख, "य॑ कायेस्व ॥ ११९ क. °रूपस्थिः 1 १२ क. स्थिति! चतधेपरकरणम्‌ ४ } आनन्दगिरिकरतकासवखितक्षांकरभाष्यसमेता ! १६१ स्वभविनाकृतः सन्परमालसाख्यो धभेरबन्दितो मावो मर्यैतां कारम वापस्या गच्छति तस्य छतकेन समुचयानुष्ठानेनामरतो जातो सक्तो वक्तव्यः | स च कर्थं निश्वछः स्थातुं पार- यति | यनकृतक तदनिः्यमितिन्यायविरोधादियाह--स्वभावेनेति । पुनरैक्तमायङ्कय प्रयादिकरपि-उक्ताथानामिति ॥ ७॥ ८ ॥ सांसिद्धिकी स्वाभागिक। सहजा असता चया । पक्तिः सेति विज्ञेया स्वप्नां न जहातिया ॥९॥ यस्माद्धौकिक्यपि भकृतिने विपर्येति काऽसावित्प्राद-सम्यकिक्िदधिः संसिद्धिस्वत्र भवा सांसिद्धिकी यथा योगिनां सिद्धानामणिमायेश्वयेभा्िः भदरृतिः सा भूतभविष्यत्काख्योरपि योगिनां न विपर्येति वथेवं सौ । तथा स्वाभाविक द्रव्यस्वभावत एव यथाऽग्न्यादीनामुष्णमरका्दिरुक्षणा, सऽपि न कालान्तरे व्यभिचरति देश्ञान्तरे च 1 तथा सहज।ऽऽत्मना सहेव जाता यथ 32 केनजिन पक््यादीनामाकाच्चगमनादिलक्षणां । अन्याऽपि या काचिदकृता केनचिन्न छता [04 [क \ [ यथाऽपां निख्नदेशगमनादिरक्षणा । अन्याऽपि या कावित्स्वमाव न जहाति ॐ विह मिथ्याक्रहि क न्ति किकेष्वपि ॥ सा सवौ भकृतिरिति विज्ञेया रोके । ेपतेषु॒कवि वस्तुषु भकृतिनीन्यथा भवति किञुताजस्वभावेषु परमाथवस्तुष्वमृतत्वलर्घमा अटृतिन।- १.9 न्यथा भवर्तत्यभिपायः ॥ ९ ॥ ॥ ¢ प्रक्तरन्यथामाबो न कथंचिदिष्युक्तं तत्र म्रकृतिशब्दा्थ कथयति-ससिद्धिकोति । श्ेकाक्षराणि व्याकुवैन्प्रक्तेर्यथस्वाभवे हेत॒म,ह- यस्मादिति । तस्माद्‌ जाऽमृतस्व- माव। प्रकृतिसं विपथतीति किमु वक्तव्यमिति योजना । कैमुतिकन्यायद्योतनाथऽपिशचब्दः। मिवक्षितं हेतुं स्फुटयितुं प्रश्नपूवकं ॥॥ मजते-काऽसावित्यादिना । साङ्गयोगमयुष्टाय र व परसिमापनं संसिद्धिः । सिद्धानामणिनचिशव्परा्त समम्रीसेपन्नानाम्‌ | या काचिछर्मवं {1 ष २ अ ध न जहाति घटस्य घटनं पटस्य पटत्वमियादिकेति शेषः । प्रासङ्गिकं प्रकःप१रज्यथ- १९ | ‰.। कक [ वैपु । नम्य 0 कथ म॒क्स्वा प्रकृतेरन्यथात्वामावे प्रागुक्तं स्व सद्धन्ते यत्रर्ति तदिदार्न किंपुनन्य।येन कथ यति--मिय्येति ॥ ९ ॥ [ताकत १. धर्मबादिनो । २ क. कतक्रेस ॥ ज. “च्वयोऽनुः । ४ | घ. छ. क्ष. जीवो ॥ ५ च. "सक्तमा । ६य्व. °ज।[ऽप्याङ्क° । क्च) "जा इतका यथा । प ~ क सा} < घ. च. णद्विषद्धिस्त । ९ च. पवस्वा । ख. ज, ्दयास्वा०। १० घ.सास्वा । ११ ज- च्छ (कः न का | १४ पि काः \ १९५ वंन छ. तिर्या ह न । ९२ द. "जाप्ता अत्म । १२ क्ष. 11 क । १ | न १६. क्षगप्र ६७ क ग~ (तीति भावः ४९५ ख" द. ऊज. तीति ५९४ < कर ' घ, ०नाका्न ज?०५९ ए. (के स । २६. १६२ सगौढपादीयकारिकाथवेबेदौयमाण्डूकंयोपनिषत्‌-- [ अलातशान्याख्यं- जरामरणनिगुक्ताः सर्वः धर्माः स्वकावतः। जरामरणमिच्छन्तश्च्यवन्ते तन्मनीषया ॥ १० ॥ किंविषया पुनः सा भ्रकृतियेस्या अन्यथाभावो वादिभिः करप्यते कपना वाको दोष इत्याह- जरमरणनिमक्ताः । जरामरणादिसर्षविक्रियःव्जित। इत्यथः । क । स्वे धमाः; सवे (तमान इत्येतत्स्वमावतः भरकृतितः । पव॑स्व भावाः सन्तो धमां जरामरणमिच्छन्त इच्छन्त इदेच्छन्तो रज्ञ्वाधिव सर्पमा- त्मनि कर्प पन्तह्च्यवन्ते स्वभावतथखन्तीत्यथेः । तन्मनीषया जन्ममरणचि- वुभावितत्वदोषे ऋ अ न्तया तद्धावमावितत्वदोषेणेत्यथैः ॥ १० ॥ | परासङ्गिकीमेव जीवानां प्रकृति दशधितु प्रक्रमते-जरेति । अप्मानो हि सर्वभि्रि- यारहिताः स्वम वतो भवन्तीः | तेषार्युक्त +कृतेरन्यथास्रे का क्षतिरिलयाश्च ङ्कथा5ऽह - जरामरणमिति । सवेविक्रियादून्ये र्वःसनि विक्रियाकलसनायां तद्वासनया स्वभावहानिः स्यादिसथेः । छेकाक्षराणे व्याक्ठमाका ङ्क्षां दर्शयति-किविषयेति । आश्रयविषथो विषयशब्दः | अप्रकृतं प्रकृतेराश्रपनिरूपणमिलयाशङ्कब।ऽऽह- यस्या इति । रान्तः प्रकरोति-करपौयामिति । तत्र पृवौधृमुततरवेन व्पाकरोति- आहित्यादिना । उच- रां विभजते-पएवंस्वभावा इति ॥ १० ॥! कारणं यत्यवै कार्वं कारम तस्य जायते । जायमानं कथमन भिं नित्यं कथं च तत्‌ ॥ ३१ ` कथं सञ्जातिवादिभिः सख्येरयुपपन्नमुच्यत दत्याह त्ैश्चेपिकः | कारणं द्रदुपादानलक्षभं यस्य -वादिनो वै कार्यं कारणमेव कार्याकारेण परिणमते यस्य॒ वादेन इत्यथः । तस्याजपमरेव सतमधानादि कारणं महदादि कायंक्पेण जायत इत्यथः । महदाद्याकरिण चेज्जायमार्नं मधान कथमजमुच्यते तेविप्रतिषिद्धं चेदं जायतेऽजं चति । नित्ये च तैरुच्यते । भधानं भिनं विदीर्ण स्फुटितमेकदेशेन सत्कय॑नित्यं भवे. ` १नज. न्ष. ध्यांको। र छ. ्यारहिता 1 ३ च.केते सः । ४ क. आत्मन ।५ ज. मेवं जी" । दग. गतिं द्‌ जनत दिभिः । < व, ङ. क्ते प्र०। ज. मक्तः प्र०।९ग क्ष. “सनाया; स । १० ख. ^ क| ११ ग. छ. घ. "नायां वेति ॥ १२ च. इत्यत आह ॥ १२ च. स्पंना"। १४ ब. @.च. त्ते विप्रः | चतुथप्रकरणम्‌ ४ }]` आनन्दभिरिकृतटीकासवषटित्छंकरभाष्यसमेत् \ १६३ दित्यथे । न दि सावयवं घटादि एकदेशरफटनधमि नियं दष्टं लोक इत्यथः । विण च स्यादेकदेश्षेनाजं नित्यं चेति । पएतद्िभतिषिद्धं तेरभिधीयत इत्य- मिपायः ।॥ ११॥ प्रासङ्गिकं परिदयञ्य सांल्यपक्षे भेशेषरिकादिभिरुच्यमानं दृषणमम्यनु्ञातमनुभापते-- कारणमिति । कारणस्य जायमोत्तवे का हानिरयाशङ्कय।ऽऽह-जायंमानमिति 1 साव- यवत्वःच प्रधानस्य नियव्वानुपवेत्तिस्याद- भिन्नमिति । छेकस्य तात्पयेनाह-- कथमिति । तत्न प्रथमप.दाक्षराणिं योजयति-कारणमित्यादिना । तदेव स्पष्ट यति-कारणमेवेति । द्वितीयणद निमजते-- तस्येति । प्रघानादीयादिशब्देनः तदवयवाः सत््रादये गृह्यन्त । महदादीत्यादिशब्देनाहंकारादिग्रहणम्‌ । तुत।यपाद्‌ ञ्पाक- रेति- महदादि । विपरतिषरिधं विदादयति-जायत इति । चतुथेपादाथेमाह-निरेयं चेति। विमतमनियं सावयवत्वाद्धटरदिवदित्यमिप्रेय दृष्टन्तं साघयति--न्‌ दपि । सांख्यस्मृति - विरुद्धमनुनानमित्याचङ्कयऽऽह-विदीणं चेति ॥ ११ ॥ क।(रणाययनन्यखमतः कायंमजं यदि+ .__ जायमनाद्धे वै कार्यात्कारणं ते कथं धुवम्‌ ॥१२॥ उक्तस्यैवायस्य स्पशकरणाथमाद--कारणादजात्कायेस्य यद्यनन्यत्वमिट त्वया ततः कार्यमजिति धराप्चम्‌ । इदं चान्यद्विमाति चद्धं कायेमजे चेति तवर 1 कि चान्यत्का्कारणयोरनन्यस्वे जायमानगद्ध वै कायोत्कारणमनन्यन्नित्यं धुर्व चते कथं मवेत्‌ । नदि कुक्कुट्या एकदेशः पच्यत एकदेशः भसवाय कँरप्यते ॥ १२ ॥ तः च काथकारणयोरमेदे मि कारणाभिन्नं काथ किं चा कायोमिन्नं कारणमिति विक- स्थाडऽयनुष्दति-कारणादिति । अताऽ्िन्पश्चे कयमनं स्यात्‌ | तथाविधकारणा- भिन्नत्वादिति दृषयति-अत इति । द्वितीयमर्ुवति--यदीति । जायमानत्क यौत्कार- णमभिनने यदीति योजना । न तिं कारणं धुत मबरितुमडेति कायोभिन्त्वत्तस्य चष्वत्वा- दिति दुषयति--कारणमित्ति । छकस्य तातपपरमाह--उक्तस्येति । काथुकूरण- योर मेदवबदि विप्रतिरेधो दश्चितः 1 तस्यैव दर्टकरणाथमयं छक इयर्थः । पवौधोक्षरोत्य- मभ्रषाह- कारणादिति । प्रक्तरनिष्टपयेवसापिखमाद -- ईद चेति । प्रधानस्याजत्वं [ "गीष गि न्मन व श १ छ. दिरिः । \ छ. "दश्च स्फु । ३ ख. सु. च. ज. त्य च. द 1 ४ सव. न्दी च ५ क. सध्यता 1 ६ल.ष्. ड ग्वुरस्थैकर ।- ५. च्‌. छ कतषते 1 < छ. जु दति । ९ ब. त्का" । १६४ सगौडषादीयकारिकाथववेदीयमाण्डुक्योपनिषत्‌-- [ अरातक्चान्यख्य-- जायमानत्वं॑च विप्रतिषिद्धमिव्युक्तम्‌ । ततोऽन्यदिव्युक्तमेव व्यनक्ति--कायेमिति । प्रभेदऽपि मायाबादे नैष दोषः कारणस्य कार्यादनन्यत्यनम्युपगमात्‌। कार्यस्यैव कारणमा- ्रत्वा्गीकारादिति मतराऽऽह--तवोति } दितीयाध विभजते--क्रिं चान्यदिति । अभेदवदेऽपि कायस्यानिलयत्वं कारणस्य निव्यस्यमिति व्यवस्था किमिति न मववीलयाश- इवाऽऽह-न दाति ॥ १२॥ अजादे जायते यस्य रष्टान्तस्तस्य नास्तिवे। थ्‌ जाता जपमानस्य न व्यवस्था त्रस्यते ॥ १३२ ॥ फ चान्यदर्जं्नुत्पर्न्रस्त॒नो जायते यस्य वादिनः काथ दष्ान्तस्तस्य नास्ति वै, इष्टन्तामावेऽथोदजान्न किंचिज्जायत इति सिद्धं भक्तीत्य्थः । यदा पुनजांताज्नायमानस्य वस्तुनोऽभ्युपगमः, ैदप्यन्यस्माज्नातात्तदप्यन्यस्मा- क (त = $ (न ¢ दिति य व्यवस्था प्रसज्येत । अनवस्थानं स्यादित्यथ; । ›\३॥ किच यस्य प्रधानवादिनो मते प्रधान।दजादभिन्नं कार्यं जायते महदादीयम्युपगम्यते । तस्य पक्षे तसिनर्थं दृष्टान्तो वक्तव्यः, तदव्ष्टम्भेनेव तेनाधव्यवस्थ'पनात्‌ । न चोत्रोभय- संप्रपिपन्नो चन्तो दृटोऽस्तीयाह--अजादिति । यद्यजाननिदयद्वस्तुनो जायमानमम्यु- परगन्तं न राक्यते तहिं जातादेव जायमानममभ्युपगम्यताभियशङ्कबाऽऽह-जातार्२ेति । सांख्यस्तमये दे प्रान्तरप्रदशेनपरस्यं छकस्य प्रतिजनीत-करिं चान्यदिति । तत्र पृ घाक्षिराभि योजयत्ति-अजादिति । द्न्ताभेविऽपि प्रमाणान्तरादथप्रतिपात्तिमैविष्यती - व्याशङ्कयाऽऽह-टृष्टन्तेति 1 परस्य खस्नुमानार्थीनमर्थपाशज्ञानम्‌ । न च दृान्तार्भविऽ-~ युमानमव्रवस्पते तस्मान्न सांख्यसमयः संभवतीयश्ैः | द्वितीयार्धं व्याच््े-यदा पुन रित्यादेना ॥ १३॥ न = 9 करके 9 हेतो गदिः फलं ेषामादिरहैतुः फटस्य च । कद पि) ~ 9, क ¶ ० हताः फएटस्य्‌ चानादः कथ्‌ तर्क्वण्वत ॥ 3३%॥ “ यत्र त्वस्य सनेमाल्मैवाभूत्‌ ? -इति परमाथतो द्वै णमाकः श्रत्योक्त- स्तमाभित्याऽऽह--हेतोधभाोधमोदेरादिः कारणं देहादिसंघातः कैठैटं येष © "4. १ ध. "णकाः। < ख. ° भेदेऽपि । २ छ. -जाद्त्पः । ४ श्च. "नाननत्याद्रः ॥ ५4 इ. ¶नि प्रि } ६ ज्ञ. तदाऽन्य, ७ ग, नन्तानुभा । <ग. क्ल. नन्तानमाः । ९ व ङ. ज. "कट्प्यते । १० छ. श्रुत्युक्त । १९ क. व. ज. मदेः । १२ न्ध. देह" १३२ घ. ङ फलमेष | चतु धप्रकरणम्‌ ४ ] आनन्दभिरिकृतटीका संबकितशषाकरभाष्यसमेता } १ ६५ वादिनाम्‌ । तथाऽप्दिः कारणम्‌ । हेतुर्धमीषमीदिः । फरस्य च देहदिसघा- तस्य । पवं हे<ऽफख्योरितरेतरक।यंकारणस्रेनाऽऽदिमस्मं अवद्धिरेवे इतो फरस्य चार्नादित्वं कथं तैरुपवण्थेते विभतिषिद्धमित्यर्थः । न हि नित्थस्य कूटस्थस्याऽऽत्मनो देतुफलार्मता संभवति ॥ १४॥ # 4 (५ रन्ये न {4 (५ ॐ देतवा1द्‌।भरन्येन्यपन्षप्रतिक्षिपसु ऽन(ण) ख्यापितं वस्तुनोऽजन्यत्वमदैतवादिनाऽम्यनु- ज्ञातमिदानं दैतनिरसनमपि श्रौतं वि ददनुभवानुसारित्वात्तनाभ्यनुज्ञातमेने याह-देती- रिते । हेतुफकात्मकः ससारोऽनादिरैति बदद्धिस्तस्यानादित्वस्वमावे नैव वक्तु शक्यते | देतुफट्योरादिमत्तरस्यं कण्ठक्तत्वादतो हेतुफलत्मकं द्वेतभनिरूपितरूपमवस्तुमूनमिर्थः । शोकस्य तादे्वनाह--यतज्र सिविति । तमाश्रिय काभ्कारणात्मकस्य द्वैतस्य दुर्विहमत्व- मादेति योजना । इहेतुफल्यःराघ्मपरिणामत्रादादिमच्मुपादानसखू्ण चानादखमियाद्य ्याऽऽमनो निरंश कूटस्य निस्य परिणामादुपपत्तर्मेवमियाद--न दीति ॥१४॥ हेतोरादिः फं येषामादिहतः फलस्य च । तथा जन्म भवेत्तेषां पुत्रजन्म पितुयथा ॥ १५ ॥ कथं तेरविरुद्धमभ्युपगरधत इति । उच्यते ।. हेत॒जन्यदिव॒ फलाद्धेतोजन्मा- भयुपगच्छैतां तेषामीदृशो विरोध उक्तो भवति यथा पुत्राज्जन्म पितुः ॥ १५ ॥ हेतुफर्योरनयोन्धमादिमचं ब्रुवता तदःतकस्य संसरस्या्नादितवं विप्रतिषिद्धमित्युपपा- दितम्‌ । संप्रति कार्थकारणमावोऽपि तयोने समनतीयाह-दहेतोरित्यादिना । देुफर्यो- स्योन्धं कारणस्वमम्पुपच्छद्धिरम्युपगम्पनं निरुद्रमिखेतत्मन्न वैकं प्रकटयति --कथमि- त्यादिना । ईशतमेव विशदयति --ययेति ॥ १९ ॥ सभवे हेतुफरयोरेषितग्यः कमस्त्वया । के माने विष्‌ युगपत्संभवे यस्मादसबन्धो विषाणवत्‌ ॥ १६ ॥ यथोक्तो विशेषो न युक्तोऽभ्युपनतु मेति चेन्मन्यसे -संमचे हेतुफलयासु- १क. क्ष. ग्मादिः" | २ इय. देहसं । रक तरका-ः । ४ च. क्च. नादिः क । ५ खं. © ~ 9 च, ड. ज. "त्यक° । ६ क. छ श्त्मकता। ७ क. "रि ञेतेन[° } व्व. ज. °रिचतेनाः + म, न्नी [| ५ ८५ € क, भ क ज नल्पयप्यमा? । 4 १ 9 गरेधादिनार । < ग. इच “स्य त्वधकेक्त । ५९ व. म्युकू । १ छ" | न ०, ४ च्रं 19 ~ ध "द(पितलयमा० । १९४. रदिमल्यनिः। १३ गअ. स्यप । एय 2. स्थनि २५ र ५५ ) ° छता १ =, प. ड. ज स्यस्वदाप० ।१- छ सम्यत | देः । ९७ क. च्छाया । ६८ क्य. गन्तुं $ १६६ सगोदपादीयकारिकाथरवैरेदींयमाण्डूक्योपनिषत्‌- [ अखातचान्कस्य॑- त्पत्त। ऋम एषितव्यस्त्वयाऽन्वेष्टव्यो देतुः पूवं पश्चात्फरं चेति } इतथ युग ¢ = = । । म चक पुनय भक चू ० ची ग ऋ च च्छ 9 ) =“ ॥ 17 १ कि श्वाना यक्नः सव्येतरगोविषाणयोः ;। १६॥ प्रतीतितो हेतुफछ्ये सुत्पत्तेरुपगन्तन्यत्वान युक्त तननिराकरणमिलयाराङ्कवऽऽह- संभव ईति । तय।रुदये प्रातः तेन नियतदूतरेभावी हैतुरनियतोत्तरभावि फकमिलम्युपगम हेतुम,ह--युगप{दिति । यथेक्तो व्रिरोधो हेतुफठमावस्यासंमवः सै न युक्तोऽम्युपगन्तुं प्रत तिविरोधादिति व्याच्य राङ्क'मनुवदति--यथेतिं ! तत्रोत्तरत्वेन छेकक्षराणि पोजयति-- संभव इति । प्रतीलया क्रमस्वरीकारदुपपत्तेथेाह--इतश्ोति ॥ तमे- वोपपि स्फेरथति--युमपदिति । ययोयुगपत्समवस्तयोने कयैकारणव्वं यथ विषाण - योरिति व्पपिन्यक्तत्वाव्कमस्याऽञत्ररं वकतेलयथैः ॥ १६ ॥ फलादुत्पयमानः सन्न ते इतुः भररिध्यति । अप्रसेद्धः कर्थं हेतुः फटशृत्पादभिष्यति ॥ १७ ॥ कथमसंबन्ध इत्याह-जन्धारस्वतोऽखब्धात्मक्रात्फखादुत्पचमानः सज्श्- विषाणादैरिवासंतो न दैपः भरसिध्यति जन्म न रभते । अरन्धात्प को ऽपसिद्धः सञ्टाद्विषाणादिकर्पस्तव कथं एटमृत्पादयिष्यति । न दीतरेतरापेन्ष सिद्धयो क्श्विषाणकस्पयोः कायकारणमावेन सबन्धः कचद्दृष्टः; अन्यथा वेत्य भिभायः ॥ १७॥ उक्त्पाततिरचुग्रःह+ तकमपषन्यस्यति-फङखादिते । हेतुफलख्योर्भिथो देतुफक्त्वक घवतो मते हेत्वधीनतयाऽरुग्धरात्मकात्कङादुयभानो हेतु नं ततो ङन्धासमको भवयङ्न्बः- त्मकश्च(सत्वान फटमृत्पादयितुं शक्नोति | अतो हेतुफकूभावध्यैवातिद्धिरियथैः । दरतरल . योरक्रमवरततोने कायकारणमातरेन संबन्ध; सिष्यतीलेतदाकाङ्क्षपृतेकं साघयति-कथय- भित्यादिर्ना । तो हेतुस्वरूप,ज यं फं तदधीनघ्रेन ङम्ब,समकं स्वतश्चाङन्धात्मकम्‌ तत॒ उत्पद्यमानः सन्नेष हेतुने प्रसिध्यति । न खदु शरा्रषाणादेरप्ततः सका ~ सात्विचिह्धव्धाप्मकमुपरम्यते । हेतुशरेदप्रसिद्धोऽरन्धात्मकोऽभ्पुपगतः स॒ तह यथा- विधोऽसदरूपः सनन फठमुत्पादपितुमुत्सहते । न हि सद्वादिमते फल्मसत> सकाशादुपर्न्धचरमिदयर्थः । तथाऽपि कथं देतुफल्योरसंबन्वः सिध्यतीया ~ ऋ, °्तन्वक्तोऽ° । २५. छ. इध. `वत्यमाङ्; ३ व. तोहे?! ४ क. टः पिर. ॥ घतः 1 फटे प्र । ५ च. 'कोऽनिः + ६ च. गद्ेकिक)। ७ च. .च्था च्ट्यः। क ष. ज. ना । दे? चतुधेपरकरणम्‌ ४ ] आनन्दगिरिकृतटीकासंबङितक्षांकरमाण्यसमेता ! १ ६७ | शङ्कथाऽऽह-- न हीति । अन्यथा वेलयाघाराधेयमाव।दिकथनं हेवफड्योयग प्ये सव्यन्यतरप्यापि न पूवेश्षणे रसततेष्यसतोः राराविषाणयोरिवान्योन्ययिक्चया जन्यजनकन्वं नापपद्य रजत्रिषाणादिष्वपि प्रसङ्गादिष्युक्तम्‌ ॥ १७ ॥ यदि हेतोः फठाल्सिद्धिः फरतिद्धिश्च हेतुतः । कतरप्पुवानेष्पन्नं यस्य सिद्धिरपेक्षया ॥ १८ ॥ असबेन्धतादोषेण।।पोदिपऽपि देतुफख्योः कायेकारणमभावे यदि हेतुफल- योरन्योन्यसिद्धिरभ्पुपगम्थत एव त्वया कतरस्पव्िनिष्पन्नं देतफल्योर्य॑स्य पथाद्धाविनः सिद्धिः स्यात्पुतेसिद्धयपेक्षया तदब्रहीत्यथेः ॥ १८ ॥ इदार्न पुण्यो वे पुण्येन कर्मणा भवतीत्यादिशरतेधैर्मादिषु हेतुफारमावमादाङ्कय श्रुते- रसंमावितार्थे प्रामाण्यायोगादवदयं पैवौप्यं॑वक्तव्यमिदयाह--यदी{ति ! श्येकाक्षराणि येजयति-असबन्धेत्यादिना ॥ १८ ॥ अशक्तिरपरिज्ञानं कमकोपोऽथ वा पुनः । एषं हि सर्वथा बुद्धैरजातिः प्रिद पिता ॥ १९ ॥ अथेतन्न शक्यते बक्तमिति मन्यसे सेयमश्ाक्तेरपरिज्ञानं तच्वाविवेको मदर तेत्यथः । अथ वा योऽयं सख्योक्तः क्रमो हेतोः फटस्य सिद्धिः फराञ इदेतोः सिद्धिःरेतीतरेतरानन्तयलक्षणस्तस्य कोपो पिपयासोऽन्यथाभावः स्यादि- स्यमिभायः । एवं हेतफल्योः कार्यकारणभावानुपपत्तेरजातिः सवेस्यानु- त्पत्तिः षपरिदीपिता भकाशिताऽथोन्यपक्षदोषं चवद्धिवादिभिवुद्धंः पण्डिते रत्यथंः ॥ १९ ॥ हेतुफरषो रेदं पत्रे।मेद पश्चाद।ते न ज्ञायतं | परस्पराश्रयात्‌ । अत्र पृचनिष्प* नमिति वक्तेमशक्यमियाह--अश्चक्ति रिति | उत्तरा्रसरे चदुतराप।रज्ञान त।ट क मराक्तेसू चकं तजिग्रदस्थानमप्रतिभामिधानीयमापतवीव्यथः । कि च यदि क्रमस्य नयतत पर्विल्मावालनो ऽपररिज्ञानं तदा पृ कारणमुक्तरं कथमिति ` प्रतिज्ञा ह्येत \ तथा च प्रतिक्ञाहानिनिग्रहान्तरमापयेतेयाह- क्रमेति । अन्योन्यपक्षप्रपिक्षिपमुखेन (ण ) सतोऽसतश्च „~~~ `~ १ ख. गह । अ०।२ग. न्च. श्येयाभाग ।' दग. इ. सत्त्रमित्य । ४ च. स न्लाविद्धिः । ५ छ, ग्वद्धता० । ६ घ. शवे मयोदि"। च "णाऽऽषादि? । < ख. घ. त्ष नि०। ९ब. ज. न्न्यप्रइय। १० क.छ नन्योन्यापेश्च + ११९ ख. ड. र्ध निः । १२ग. ड. &. चेत्तु । १३ क्ष. थकारः । १४ ग क्ष, पना ॥ १.९ च॒ ज. ईयते । १६९म, तिपक्षमः 1 १६८ सणौडपादीयकारिकायनैवेदीयमाण्डुक्योपनिषत्‌-- [ अरतश्चान्यास्य॑- जन्मनी प्रल्ाल्याते । कऋ्रमाक्रमाम्पामुषत्तरयुपपत्तरंजातिरेवास्मदभिभ॑ता वादिभिरादरिता अवतीप्युपसंहरति--श्वं हीति । तत्राऽऽयं पादं भ्यकरोति-अथेत्यादिना । क्रमपश्वि पनिष्यन्नमतच्छन्देन परामृदयते । दित 4पादं योजयति--अथ वेत्यादिना । द्वितीयार्थं विदणोप--एवमिति ॥ १९ ॥ बीजाङ्कृराख्यो इष्टान्तः सदा साध्यसमो हि सः। न हि साध्यसमो हेतः सिद्धो साध्यस्य युज्यते ॥ २० ॥ ननु हेतुफलयोः कार्यकारणभाव इत्यस्माभिरक्तं शब्दमात्रमाभरेस्य चछर - मिदं योक्त प॒ताज्जन्म पितुयेथा । विषाणवस्वासबन्ध इवादि । न ह्यस्मा- भिरसिद्धाद्धतोः फरसिद्धिरसिद्धाद्रा फखाद्धेतुसाद्धेरभ्यषगता । फ तर्हिं । बीजाङ्कुरवत्कायेकारंणभावोऽभ्युपगम्यत इति । अत्रोच्यते-बीजाङ्कुराख्यो दृष्टान्तो यः क्ष साध्येन तुल्यो ममेत्यभिप्रायः । ननु अत्धक्षः कायेकारणमावो बीजाङ्कुरयोरनादिनं पुत्रस्य पूतरर॑थाप॑रवद्‌ादिमच्वाभ्युपगमात्‌ । यथेदानीमु- त्पन्नोऽपरोऽङ्कुरो बीजादादिमान्बीजं चापरमन्यस्मादङ्कुरादिति क्रमेणोत्पन्न- त्वाद दिमव्‌ । एव पै पूर्वोऽल््कुरो वीजं च धुत पूवेमादिमदेवोति भत्येकः सवे- स्य बीजाद्ककुरजरिस्याऽऽदिमससवात्कस्यविदप्यनादित्वानुपपत्तिः । एव हेतुफला- नम्‌ । अथ बीजाडनकुरसंततेरनादिमत्तवमिति चेत्‌ । न । एकत्वानुपपत्तः । न हि वीजाङ्कुरव्यतेरेकेण वीजा्कुरसंतति नौ मैक [ऽभ्युपमम्यते हैतुफकसंततिवःः तदनादिव्वादिभिः । तस्प्रत्मृक्तं हेतोः फलस्य चानादिः कथं तेरुपवभ्यैत इति । तथा चान्यदप्यनुपपत्तेने चछरूमित्यभिप्रायः । न च लोके साध्यसमो देतु; साध्यसिद्धौ सिद्धिनिमित्तं भयुञ्यते भमाणकृशङेरित्यथः । हेत िति टृष्टान्तोऽजाभित्रेतो गमकत्वात्‌ 1 भकृतो हि दृष्टान्तो न हेतुरिति ॥ २० ५ बीजाङ्करयोरिव हेतुफख्योरन्योन्यं कायेकारणभावाम्युपगमान्ान्योन्वश्रयत्वामेद्या - १ छ, “नत्पत्तेरतोऽजा० । २ ग. इ. °रतोऽजा० । ३ म. क्ष. °वे तर्हीति । ४ च. नः ॥ ५ क. दरणाभा- 1 ६.च. स साध्यत्मः सा | ७ क्ष, न स्मस्तुल्यो । < च, स्यक्ं का ॥ ९. च. "दिनपुर । १० च. "स्याऽऽवि°। ९१ क. (खाः १२ क. इय. पूर्धप्रू 1 १२ च. पुग॑ल्कुः | १४ च्‌. कष. “तस्य चाऽऽद्‌'। १५ छ. (दिमत्वानु° ज, १६९ ग. च~ संमाति । १७ च. क्ष. ^रमनत्सुष्क 1 १८ च. च क्षा! १९ च. हेतो.र। ९० व, “वि च्च ६० | | । च्वतुधंप्रकरणम्‌ ४ ] आनन्दगिरिकृतटीकासंवखितशाकरभाष्यसमेता । १६९ शङ्कथाऽऽह-- बीजेति । दछन्तस्पर साध्यसमवेऽपि साधकवौत्वमस्िवित्याश्चङ्कथाऽऽह- नं दीति । छेक चेद्यमुद्धाव्रयति --नन्विति 1 शब्दम विवक्षित्तार्थशन्यम्‌ । शन्द- माननिय च्छर्प्रयोगमेवोदाहरति--पुत्रादिति । आदिशब्देन फकादुत्पथमोँनः सन ते देतु: प्रसिष्यतीत्यादि गृह्यते । कायंकारणभायो हेतुफल्यो,रेयत्रानमिव्रेतम्ध कययति- न दीति | तत्रेव प्रन्नपूवेकमभिप्रेतमथैमदाहरति--िं तर्हीति । इष्टन्तासंपरतिपच्या परिहरति -- अत्रेति । मायावादिमते क्वचिदपि कायकारणमःवस्य व्तुमृतस्यासपरतिपे- ततेभमेत्युक्तम्‌ । प्रयक्तावषटम्भेन दृष्टन्तं साधयनाशङ्कते-- नन्विति } कि ःज,ङ्कुरः व्यक्त्ये।रदं काथैकरार गत्वमिष्यते रकि बा बीज।ङ््‌कुरसंतानयोरिति विकद्प्याऽयं 'दृष- यति--न पूवेस्येति । तदेव प्रपञ्चयति-- यथेत्यादिना- । बीजग्यक्तेरङ्कुरव्यक्त- च्थोक्तप्रकरेणानादित्वस्यान्धोन्यकारणरस्छस्य चानुपपत्तिरिति शोर्षः । कस्पान्तरमुत्थापयति ~ अथोति । बीजतततरङ्करुरसंततेश्वाना दि्वमन्योश्थकारणैत्वे चाविरुद्धं सिष्यति । बीजज।- तीयादङ्कुरजातीयभङ्कुरजातीयाद्क जजातीयमुत्पदयमानमुपकुम्यते ॥। तथेव हेतुजातीया- तफ़ल्जातीयं फएक्जादीयाच्च दहेतुजार्तःयमविरुद्धमियथः । दन्ते दान्ति च॒ सततरे- कस्य शकेन्धतिरेकेणासंमवान्मैवमिति दुप्रयति-- नेत्यादिना । तदेव परपञ्यति-- न हीति । तदनादित्ववादिभिस्तास्ु व्यक्तिषु मिथो हेतुत्वमनादित्वं तद्व्धनशचखरिति यावत्‌ । अन्योन्याश्रयत्वादनवस्थानाद्ा हेवुफख्योरभिथो दहेतुफकमावस्य व॑क्तुमराक्पत्वा- दृ्टान्तदा्टीन्तिकशररवपपत्तिः सिद्े्युपसेहरति--तस्मादिति । ट्ान्तस्यासंप्रतिपन्ल स्थिते कार्यक्रारणस्य कचिदपिं संप्रपिपच्यमावाप्पुत्राज्ञन्म पितुयेथेदयादि न च्छखप्रयुक्त- मिति फएडितमाह-- तथा चेति । एवं शोकस्य पूत्रो व्याख्यायोत्तराधं व्याचष्टे--न चेति । किमिति देतुशब्दस्य रयहयमर्धं यक्सा गौणेऽथां ` गृह्यते , प्रकरणसाम्यीदि- न+ (नि, लयाह--भङ्रतो हीति । देतफङमधानुपपत्तिमुधपदिताधुपसंहतैमितिक्षब्दः ॥ २० ॥ पुवपंरापरिज्ञानमजातेः परेदापकमू । ० ९ ९ ० जायमानाद्धि वै धमोत्कथं पूष न गृह्यते ॥ २१ ॥ =-= ~ १ छ, "कम ( २ ख. श्पोह्य चो । 3 ग. “मानो हे 1 ४ ग. ज्य. तैं ¦ ५ ग. क्ष. # | कसि ४, (4। © (*। "¢ (| छ °घ्‌ | विछ? | ९ ग, 0 पततिर्मः ३६. किं बी? । ७ न्च. 'त्वप्याप्यनु । ८ खन छ. मदिमत्त्वम । ९२० ग. इ. <न्यकार्यका । १९ ग. ज्ञ. णत्वं वा वि०। १“ ग. ह्य. च्यमु"। २२ ख. सं" । ६४ ग. ज. क्ष. व्यक्तिव्यतिः । १५ द. नक्तरव्यक्तिव्यातिः । १६ क. श्दनुदी° ॥ ५५७ क. खे. छ. ` णत्वस्म । १८ छ. मख्यार्थं । १९ ज. तिकः २० व. परप । २२ ख. व. ड, ज. द्धि चेद्ध । २९ छ. वै कायात्क । षद्‌ १७९ सगौडपादीयकारिकाथनवेदीयमाण्डूक्योपनिषत्‌-- [ अटातकान्याख्यं - © क . कथं बुँदधेरजातिः परिदीपितेत्याह-- यदेतद्धेतुफल्योः पुत्रापरापरिज्ञानं तञ्चैतदजातेः परिद्षपकम्रवबोधकमित्यथंः । जायमानो हिच धर्मों गह्यते कथं तस्मापर्रं कारणं न गृह्यते । अवश्यं हि जायमानस्य ग्रहीत्रा तज्जनकं ग्रहीतव्यम्‌ । जन्यजनकयोः संवन्थस्यानपतत्वात्‌ । तस्मादजातिपरिदीपकं यत्पनरन्योन्यपक्षं प्रतिक्षिपद्धिरज।तिन॑स्तुतो ज्ञापिता परीक्षपैिषयुपक्षेप्तं तत्र कथम. तिवेस्त॒तो ज्ञापितवयाङङ्कबाऽऽह--पूव्रापरेति । कायस्य गृह्यमाणत्वादजातिरकिद्धेया- दाङ्कथ .कङणस्यापि ठह ग्राह्यत्वादितरेतरश्रणदज।पिर्रतिव्यक्ता सिध्यतील्याह-जाय- न 4 मानाहिति । तत्र पवराध प्रश्नद्रारा विवृणोति - कथमित्यादिना । तेन्ते पीपय निधी रिते जातिः सिर्ष्यति | तदमवे तदस्तिद्धिरियथः । दितीया्भ॑त्रिमजते--जाय- मानो हीति । कायेग्रहणे क रणं ग्रहीतव्यमिति कुतो नियम्धते तत्राऽऽह- अवद्यं हीति । कायैकारणयोर्नियतसंबन्धव्रतेररेतराश्चय। दुप्रहत्व(दजातिरेव वस्तो ज्ञापित्ेत्यु- पक्षहरते-- तस्मादिति । कायकरर्ण॑पोदुज्ञनवं तच्दैन्देन परःमृर्यते ॥ २१ ॥ स्पतो वा परतो वाऽपि न किंवचद्रसत जाये । सदप्तत्सदसद्ाऽपि न रिचिद्रस्त जायते ॥ २२॥ इतश्च न-जायते ्भिचित्‌ । ५ञ्जायमानं वस्तु स्वतः परत उभयतो का सदसत्सदसद्रा न जायते न तस्य केनचिदपि पकारेण जन्म सुं मवति । न तावस्स्वयमेषापरिनिष्पैन्नार्तः स्वरूपात्स्वयमेव जायते यथा घटस्तस्मादेव घटात्‌ । नापि परतोऽन्यस्मादन्यो यथा घटात्पट; पटात्प- टान्तरभर ।. तथा नोभयतः । विरोधात्‌ । यथा घटपटाम्यां घटः पटो बं न. जायते । ननु मृदो घटे जायते पितुश्च पुत्रः । सत्यम्‌ । अस्ति जायत इति मत्ययः शब्दश्च मूढानाम्‌ । तावेव श्ब्दभत्ययौ विचिकिभिः प्रीक्ष्येते किं सस्यमेव तावत मृषेति यतव्रता परीस््मौणे । शरब्क्मत्यय- षिषयं _ वस्तु घटपत्रादिलक्षणं शन्दथात्रमेव तत्‌ । : वाचांरम्भ- म 1 का अका काककरवाः , १ इय बुधेर ।२ छ र्दुपिक । 8 ख. घ.च. छ. ज. हि चेद्धमः । क्च. हि वें ध॒ । ४ ख.्ध. इ. ज. रभेव्य। ५ ग. ध्यत 1 € म, ज्ञ. ष्यतीति । ७ ग. ज्ञ. वेन तं] < म ग्ज्ञ । ९ स्स. च्छलेन । १० धु. यता यज्जा० । ११ ज. ^पनत्वा- ल्स्तःस्व । १२ क. छ. त्स्वरूः । १६३ क. च. छ वाजा । ५४ ज. ष्टो पि"! १५ स. माषख्च्च | ॥ चतुभप्रकरणम्‌ ४ ] आनन्दणिरिषतीकासंवलितर्चाकरभा्यसमेता। १७१ णम्‌ *› ई ते श्रुते; । सच्चेन्न जायते सच्वान्यृतिपित्रादिवत्‌ । यच्सत्तथाऽपे नं जायते सत्वादेव शकष विषाणादिवत्‌ । अथ सद सत्तथाऽपिं न जायते चिर स्यकस्यासंभवात्‌ । अतो न किंचिद्रस्तु जायत इति सिद्धम्‌ । येषां पुनजेनिरेव जायत इति ्रियाकारकफलेकत्वमभ्पुपगम्यते क्षणिकत्वं च वस्तुनः, ते दूरत एत्र न्यायापताः । इदषमत्थामत्यवधारण लणान्तरानवर्थानादनचुभूतस्य स्म्रत्य- नुपपसेश्च ॥ २२ ॥ वस्नो वस्तुता जन्म नस्वीति तिकल्पपक्कं साधयति-स्वती वेत्यादिना) कस्यचिद्‌परे वस्तुन॑। जन्म नास्तील्यस्िन्नर्थ हेत्वन्तरपरलं छ कस्य दरौयति-इतश्चेति । इतः शब्दाम स्फोरयितं जायमानमनृद्य षोढा विकलखयति-यजञ्जायपानमिति । सवैष्यपि पक्षेषु दोषसंभावनां सृचयति-न तस्याति । तत्राऽऽय दूषयति-नं तावदिति । स्वय- मेव जायमानं का4 स्वस्मादेव स्वरूपा तावज्नायते स्वयमेव स्वविक्षामन्तरेण स्कारणा- धीनतया परिनिष्पन्नत्वात्‌ । अन्यथा स्वसिद्धे: स्वसिद्धिरियास्माश्रयात्‌ । न दहि घटदिव धटो जायमानो ष्टो ऽस्तीव्य्धः । द्विपीय प्रयाद- नापीति । न खस्रम्यत्वं जनकत्वे प्रयोजकम्‌ । घटादपि परटोव्पत्तिप्रसङ्गात्‌ । न चेत्पादकत्वयोग्यव्वव्रिरोषितमन्यत्वं तथेति वाच्यम्‌ । उत्पत्तिमन्तरेण तद्ये,गपत्वस्य दुरवगमतरादिदय्थैः । तृतीयं निरस्यति-तथति 1 बिरोधमेव दृएान्तद्ारा स्पष्टयति---यथेति । न हि घटवटाभ्यां घटः पटा वा जयमान। दई“ ते । तथा जग्यमानं स्स्मादन्यस्मा्च भववीत्यनुततपन्नमिय; । अन्यत्व सयपि जम्यजल्ञनकमावस्य प्रव्यक्षवामासी शक्यते प्रतिक्षप्तमेति चङ्कते-नैन्विति । किं प्रयक्ता- (५ ¢ लुस्।रिण शब्दप्रययावधिवेकिनामिष्येते किं वा किविकिनामिति विकस्प्याऽऽमङ्ग करौ ति-सत्य(पिति । दितीयं प्रयाह-तावेचत । मृषेति परीक्ष्यमाणे सतीत सबन्धः | हष जन्मशन्दधीमिषयं वस्तु चन्दर्मात्रमेवः वचारम्भणशन्नवणान परमाथत्यं यावत्तां धिश्चते. तस्मादसत्य.टम्बनमेव जनब्दग्रत्ययथरिषन्यामिति ` योजना । चुर्थं शिथिख्यति- सशचेदिति } प्वम निराकरोपि-- यदीति । ' षष्ठं प्रः 4.“ अयत्यादना 1 ~ ४.५५ वण्णां मकखन निरस्ते फटितं निगमयति--अतो नेति । क्रियाक रकफकनानाल्र . । १ क्र. ख. ध. ज, रव्पिण्डादि?। २ क. ख. ^ते (यतेऽ ' ४ क. छ. इ. पाण । # च श्प जाः। ५ च "स्ततस्ते" । ६ लखन मत्य ।५८ब रणा । € ज. -गलक्षः । ९. क्ष. स्स्तुमोऽवर। ५० ङ. छ इ. न, वम्तुता ज । १२१ क्र. ज. "पि धटा। । १२ क. "पत्तिरत्य^ । १३ च. छ.-ज- भ मनिष्बति | ६४ ग. कृ. तज । १५ ज. विकाराणां ४ १९ स. नां फ? । ९५७. कज. तम [य १७२ सगौदपादीयकारिकायवेवेदी यमाणडूव पोपनिषत्‌- [ भसततरान्यारूयं -- थ | क ॐ, ॐ | > ऋ ००) ~, धृक्षे जन्मानुपप॑त्तिदोषमुक्ला पक्षान्तरमनृद्य द्क्य, ते--येषां पुनारतिं । बद्धान ४ ५ वि ॥ | न्प न्यायावष्टम्भेन वस्तु व्यवस्थापयतां कुता न्यायन हत्व मिलयाचङ्कयाऽऽह--इद मिति (4 (4 (५ 9 (^_ (~ एव ध „भ इदमा वस्तु परामृष्टम्‌ । इत्थाम।ते क्ष।णक्तव । वेव।क्षेतसमू । एमवधारणव।चछनम ष्ठष्ठ वरववच्छेदकक्चषणातिरिकते वस्तुनोऽवस्थानाभावा न तसिन्ननुभवः सिष्यतीत्यथः } न च्छ तस्मिनरैननुमृतेऽथ स्मतिरखूपदयते । तथा च वस्तुनि प्रययद्रयाप्िद्धौ व्यवहारसिद्धिष््- यःह--अननुभूतस्यति ॥ २२ ॥ हेतुं जायतेऽनदिः फठं चापि स्वभावतः । आनि विते यस्य तस्य ह्यादिनं वियते ॥ २३ ॥ । किः च हेतुफरुयोरनारदित्वमभ्युपगच्छता त्वया _ कलद्धेतुफख्योरजन्मेवका- स्युपगतं स्यात्‌ । तत्कथम्‌, अनादेरादिरदितात्फलद्धेतुनं नायते । न खरष्ड- ननाद नादेः फलाद्धेतोर्जन्मेध्यते त्वया । फटं चाऽऽदिरदितादनादे्तोरनात्स्वन्दा - चत एव निर्निमित्तं जायत इति नाभ्युपगम्यते । तस्मादनादित्वमभ्युपगच्छक्ह त्वया हेतुफख्योरजन्येवाभ्युपगम्यते । यस्मादादिः कारणं न विद्यते यस्य रू केर तैस्य शदिः पूर्वोक्ता जातिनं विद्यते । कःरणवत एव ह्यादिरभ्युषगम्यते नाक्मर्‌- ण्त्‌; ॥ ८३ ॥ - वस्तुनो वस्तुतो जन्मराहियि हेतवन्तरमाह-हेतु्ने(ति ] नानादेः फढद्धेठुजायते ¶ न हि फडस्यानादित्वे. ततो हेतुजन्म युक्तं सदा तज्जन्मप्रसङ्गादियथैः । फषपि न देतो- रनादेर्जीयते दोषसाम्यादियाह-- फं चेति । नापि स्वरमात्तो निमित्तमन्तरेण कच्छ हेटुब जायते .| तत्र देतमाह-आदिष्रिति । क्रारणरदहितस्य जन्मानुपटन्धेरिव्य्थः वस्तुनो वस्तुता जन्माभावे हेलन्दरपरत्वं छेःकस्य सृचयति--रिं चेति । देत्वन्त- स्मेव दशयि प्रथमे प्रतिज्ञं करात--हेत्विति । फङ्द्धेतुजोयते तत्क्व फ़टमियम्युपगमात्कथमजन्माम्यु गतमिति प्ृच्छति--कथमिति । तत्राऽऽद्यपाद्यव्लर- योजनया परिहरति--अनादेरिति । तदेगोपपादयत्ति--न हीति | फं काथै- कारणसंघःतः । हेतुभमौदिः । फं चाप ति भागं विभजते--फटकै चेदि जअजांज्जायत इति नाभ्युपगम्यत इति द॑बन्धः । स्वभावत इति पद्‌ योजयति-स्कञ्कह- बत एवेति । कडित निगमयतिनतस्मादिति । न देवफटोजन्मवतेरनादित्वमम्चुप - (य त ग ५. 'क्षे अनः । छ. शरेऽनस्याजः २ग. क्ष. "प्त दो | ३ भर वमेवा । ४ च्छ “बनानु ` +" क, व्‌. ज, ननु | ६.चच वाऽपि | ५७ इ, गदपभस्वमः 1 € द. "तज्ज वना । ९ क्लः तस्याऽऽद् । १० म. ज्ञ. नन्तरं, ! १९८ इ. यृक्करः । | ई सवलितर्ाकर (~> चतुधप्रकरणम्‌. £ ] आनन्द गिरेकृतटीकःसंबलितरशाकरभाप्यसमत } १७ ३ # ६ वोप | का {+ गन्तुं शक्यम्‌ | अभ्युपगमे च जन्नैव तयीराकस्मिके स्यादिः } स्वमावकौद्‌निराकरणं प्रतिज्ञातमुचराधोबष्ठम्भन प्रतिफदयति--यस्पादिति ॥ २२॥ प्रज्ञतेः स{निमित्तत्वमन्यथा हयनाशतः । सक्र शस्योपलन्पेश्च परतन्बास्तिता मता ॥ २९४॥ उक्तस्यैवार्थस्य इदटीकरणचिकीषया पनरक्षिपति-- परज्ञानं भन्ञसिः चन्दा- दिमतीतिस्तस्याः सनिमित्तत्वम्‌ । निमित्तं कारणं विषय इत्येर्तत्सनिभित्तत्वं सविपयत्वं स्वाठमव्यतिरिक्छावेषयतेव्येतत्मतिजानीमहे । न हि नि्रषया मनज्ञ्चिः रब्दादिप्र्तःतिः स्यात्‌ । तस्याः सनिभित्तत्वात्‌ । अन्यथा निर्विषयत्वे चब्दस्पशम। खरप,तरो हतादविमत्ययवोचिड्वस्य द्वयस्य नातो नाशोऽमाबः असच्यतत्यथेः । न च अत्ययवेचिञ्यस्य द्रयस्याभावोऽस्ति अत्यक्षत्वात्‌ । अतः भत्य यचैव्ि्यस्य द्वयस्य दश्चेनात्‌ । परेषां तन्त्रं परतन््मित्यन्यङ््ं तस्य परतश्चस्य परतन्त्राश्रयस्य बाद्यायेस्य ज्ञानव्यतिरिक्तस्यास्तिता मताऽ {ितरेता । न दि भज्ञतरः परकाश्चमाच्रस्वरूपाया नीलपीतांदबाद्यारम्बनोच्रिञ्य- मन्दरण स्वभावमेदेमव तैचिच्यं स॑मवति । स्फटिकस्येव नटाय पाध्याभ्रयै- विना >+चिञ्यं न घटत इत्यभिप्रायः | इतश्च परतन्त्राश्रयस्य. बाद्याथस्य ज्ञानव्प्रतिरक्तस्यास्तिता । संङ्केशनं संङेशो दुःखमित्ययथेः । उपलभ्यते इभि- दाहादिनिभित्तं दुःखं यच्यग्न्यादिरबीद्यं हादिनिमित्तं चिज्ञानव्यतिरिक्तं न स्थाचदी दाहादिदःखं नोपरैभ्येत । उपरभ्यते तु; अतस्तेन मन्यामहेऽस्ति बाह्योऽथ इति । न हि विज्ञानम संङो युक्तः । अन्यजादक्ञंनादित्यभि भ्रयः ॥ ४ वस्टुनो वस्तुता जन्मायोगादजं विज्ञानमात्रं॑ततत्रमित्युक्तम्‌ । इदान बाद्याथवाद~ मध्थापयति-- भज्ञत्ररिति । ज्ञं मिर्विपरयसे प्रययवैधचिच्यानुषपक्ति प्रमाणयति अन्येति । अभ्रिदादा दिप्रयुक्तदुःखेपटर््ध्यनुपपत्तेश्वस्ति बाद्याथ इवय।द--संङ्कश्च- स्येति । परतनं पर्थ्या तस्यास्तित्ता तद्धिषयस्य `बाह्यथस्व विद्यमानतेलि ५. ज ह्य. भ्मे तज? | २ क. ग, क्ल. ववन्दिनि" 1 देष. मत्तक; ४ क. ब क्रर० । ५ क. न्तस नि-। & च श्यं तदेत । ७ च इन किः स्य ल्छनि? 1 < क. “व्यद 4 ९ क्च. नन्यथा 1 १५० क. न्तन्वाः । १९१ द्य. तेः सप्र । धष्रच-स्ष. नैतद व? ४ १३ छ. नीदमताचः 1 १४ च. (चिच्यमित्य । ९५. चस्या. ६६ न्व. “व्यह्यद्ा? । १७ क दाष्रारि । १८ स्च. ^मित्तडिः 1 १९ज भ्यते । उ> । २० ग. “नस्यासविष^ । २६ क. खर स्य सिक! २५ ग. इय. शह्या्र्धरित्य्‌.° । २६३ ख- 'क.यद्चा । १७४ संमौरपादीयकारिकाथर्भवेदी यमाष्डुवंयोपनिषत्‌- [ अडातशन्तयास्यं-- यवत्‌ | शोकस्य तात्यथमाह--उक्तस्येवेति । ` वस्तुनो नास्ति वस्तुतो जन्भदयुक्ताथ- स्तस्यैव ददकरणं पूञ्वौत्तरपक्षाम्यां विचः ष्यैते तया पुनरक्षपसुखेन(ण). बाहा दिनः भरस्थानमुल्थापयंतीयर्थः । ्रहमस्लर्पमूतां परज्ञा प्रतिषेधति-- शब्दादीति । साकार- वादं व्युदस्यति -- स्वात्मेति । प्र्सेविष्रयनिरपेक्षतवान स्वातिरिक्तमिप्रयतेयाशङ्कथाऽऽह- न हीति । सनिमित्तत्वं सविषयत्वेन स्फुरणम्‌ । तमेव हेतु द्वितीयपादयोजनया विडद- येति-- अन्यथेति । प्रसङ्गघ्य्वं प्रयाचे -न चेति । प्रयये चिच्यानुपपत्तिप्रयुक्क कटं चतुधपादन्याल्यानेन कथयत्ति--अत ऽति । नयु प्रकत: स्वभावभेदेनैव बाद्या- न्बेनं॑तचिव्यमन्तरेण स्वगतं धरैचि्यं घटिष्यते तत्राऽऽह--न दषते | ओपाधिक तर्हिं ` प्रलययंतरैचिञ्यमिलयाश ङ्य ब द्याथीतिरिक्तोपाध्यनधिगमाभ्निवभियादह--स्फरिक- स्येति । तृतीयपादं हेलन्तरपस््मेनावतःरयति--ततश्वेति । तस्योपङश्वमुपपादयति--- उपरभ्यते दीति । तदुपटम्भेऽपि कतो बाह्य धसिद्धिरत्याशङ्कव। ऽद --यदीति { दपठभ्धिस्व तरि दुःखस्य मा मूदिति चेन्न । स््ाजुमवैविरोधादिया६--उपलभ्यत्ते त्विति । विश्चिष्टदुःखो८छभयनुपपत्तिशद्धं फरूमाह--अत इति । शिज्ञानातिश्क्त- नाह्या्थाभवेऽपि हचोपरन्धरनिरद्धेयाशङ्कब5ऽट---न हीति । अन्यत्र द।हनच्छेदा- दिग्यतिरिक्ते चन्दनपङ्करेपाद। विति यावत्‌ ॥ २४ ॥ कि कि कि, (व | के धज्ञतेः सनिमित्तखमिष्यते युक्तिदशनात्‌ । [क ~ क क क र भुः निमित्तस्यानिमित्तलमिष्यते भूतद्रानत्‌ ॥ २५ ॥ , अत्रोच्यते--बादमेवं मह्क्ेः सनिभित्तत्वं॑द्रयसंकेशोपरन्धियुक्तिदेशेना- दिष्यते त्वया । स्थिरौ भव तवचं युक्तिदरशेनं वस्तुनस्तथत्व्राभ्युपगमे कारण- मित्यत्र । ब्रूहि कि तत इति । उच्यते। निमित्तस्य पर्प्त्याखम्बनाभिमि(म)तस्य घ~द्रनिमित्ततंवमनारुम्बनस्य वैचिञ्य्ेतुत्वमिष्यतेऽस्माभिः, कथं, भूतद शे- € ५५९ [»> >० £ [> नप्तय॑रमाथदशनादित्येतत्‌ । न हि घटो यथामूतमृदूपदश्चेने सति तद्वयतिरेके- ॥ ५ ॥ न कवा णास्ति.] यथाऽन्वान्महिषः, पटो वा तन्तुव्यतिरेकेण । तन्तवरशाशुन्यतिरेकेणो -. त्येचमृ्तरो विकन१ श्न ; १ ^ क~ (= - त्वेवयुक्रो्तरम्रतर्दैशेन अ शबम्दभत्यय निरो धंनेव निमित्तयुपरमामह्‌ इत्यथे: । अथं बा भूतदशेनाद्वाह्ययैस्यानिमि्तस्वमिष्यते । रञ्ञव.दाविष सपौदेरित्यथेः । गयि पणर पणय पि ् ॥] | ९ धं, ग्हरू० । २ ग. ज. क्ष. गति । -स्वाकरा। ३ क्र. छ. °्ननवै° । ४ क. कृता । ५५ छ. व्वत्िद्धत्वतरिः 1 ६ ग. ण्ठव्यानु> । ७ च. "क्िर$र्चः । ८ क्य. ति । अवोच्य^ । > क. ग्हत्वाल 1-० क-केमति ¡त । ९६ख डच छ. नन्तवो वाऽ" । ५२ च. °वुचने रा । १, छ. आदिरा" । ¦ । चतुरथप्रकरणम्‌ £ - आनन्द्गिरेकृतटीकासंवखितश्ांकरभाष्यसमेता । १७५ आन्तिदश्नविषयत्वाच्च निमित्तस्यानिमित्त्वं भवेत्‌ । तद्भातरेऽमौवात्‌ । न हि सुपुप्रसमाहितमुक्तानां चान्तिदहेनाभाव आत्मग््र तेरेक्तो अङ्षोऽप उप भ्यते । न छुन्मत्ताव.“तं॑वरस्त्वर्ुन्मत्तेरपि तथाभूतं गम्यते । एतेन द्रयदकनं सङ्ेशोपरूच्विश्च भरत्युक्ता ॥ २६ ॥ | | दाम्यामधापनतभ्यां बह्याथेवदि प्रति विज्ञानवादमुद्धावयति--र्प्रिति 1. जस्तु का नाम वस्नुश्चतिरिल्यारङ्कबाऽऽह--निभित्तस्येति । मतान्तरे प्राते तन्निराकरणसुच्यते-विज्ञानवादिनेति । छेकस्य ताल्थैम,ह-अत्रेति | तत्र पूव, विभ- जते--बाढमित्यादिना । देतिनस्तव॒त्प्रधानत्वान प्रतोतिमा्रश्रणता युकेवि मत्वाऽऽह--स्थर भवेति । वस्तुनो ब्यस्या्स्य तथात्वं प्ञपिविषयततर तस्थाम्यु- पगमे कारणं प्रागुक्तयुक्तिदशनभिसे तस्मिनर्थ त्वं॑च्थिरी भवेति योजना | विचारटर्टि- मेवाब्रहम्याहं वर्ते किं ततो दषणं ब्रह ति पच्छ१--बरहीति । तत्रोत्तरा्थं सिद्धान्ती न्यदुनैलुत्तरमाह---उच्यत इत्यादिना । षटदिभचिचैदेतंसे प्रश्चपूषैकं हेतुमाह--~ कथमित्यादिना । परमार्थददैनं प्रपञ्रपति--न हीति । तन मधम्पद्न्तमाह-- यथेति ¦ ष्टे दातं न्यायं प्टऽपि दीष पि--पयों पति । तन्तुष्वपि न्यायासतम्यमु- द।हरति--तन्तवर इति । परमाथेदक्षेन फकमुपसंहर।त--इर येवमिति । घटादीनां स्वक।रणन्परेकेणःसतां न प्रययनकिरियदे तुत्वमतो घटादिप्र्ययत्रत्मयगन्तरेण्यमि प्रय- यलरावरिशेषाद्रास्तत्राटम्बनवरसितानि .मन्तव्पानीयर्धः । भूतदर्चनं यौक्तिकं तत्छदर्शनं ततो निमित्तस्या निमित्तमिति व्याख्यातम्‌ । इदानीमभृतदङ्रीनादिति पदच्छेदेन व्यारूथानान्तर- माह--अथ बते" । यथा रञ्ज्वादावधिष्ठाने "सपौदेरारोपितस्थ दरनान्न `तस्य वद्यतो दशेनं भ्ारम्बनत्वभिष्टम्‌ ।` तथेवाभिष्ठान्ञानपिक्षया परमाथतो ` दर्शन दःदयस्यर्थस्य' ज्ञानं ` प्रयारम्बनत्व वास्तवमम्युपगन्तुमरक्धा मदथ; । ।प च विमतो बाह्यार्थो न त्तो -ज्नं परत्यारम्बनं शान्तिविषयत्व।द्स्ज्वां सपौदिषदिवयाह--भ्रान्वीति + दितं साधयति-- तदभाव शते । शन्त्यमाने बष्यार्थो न मातीप्युक्त हेतु परय्चयति-न- हति । देदा-+ मिमानत्रतो बाह्याथप्रतिमनधेव्याददरैतदारनोऽपि तत्प्रतिमानमपरत्यहं॑प्रामेतीखाश्च- ्ष।ऽऽह-- न ह्यन्मत्तोति । बाह्याधेखमर्धधमुक्तमथी पत्निद्रयं कथं निरसन यमिह“ १ क, (भानात्‌ । २ च. बाह्यार्थं ।.-२=, “गतव । ४. क, °चुत्परेरः । ५ स्म, श्ड्ी+ नसं । ६ च, रन्धिश्चत्यु । ७ क, छ. प्रत्युक्ता । < ग. छ. क्म. बष्ह्यार्थः। ९च श्मुक्तंयुः1 १० ग. क्ष. र्थं "स्थिः । ११ ज. तिं । त । १२ ख. “व्यद्धेतु°। १३ व. ज. “रईितन्या। १४ म. प्म, पटे द्र । १५ य. घ. इ. श्सामान्यमुः । १६.ख. ङ. ^ति। एवं । १ छ. प्रत्यद्रालः 1 १८ छ. 'द्वाह्यार्थ । ५९ छ. प्रत्यया । २० ज, "ति। दै । २१ व. ङ. भ न्नार्यमवा | २२ ग. छ. ज, (८1 न्ङ््या<जह । १७६ सगौढपादीयफारिकाथवेबेदीयमाण्डूक्योपनिषत्‌- { जरतन्नान्मारयं- च तेनेति ! तत्लद्चिनां स्फुरणातिरिक्तबस्वनुपरम्म प्रदशनेन भेचिर दशनं दुःखे.परूच््वश्च पत्यक्ता । तेनानुपपद्मानार्थापत्तद्भयस्यानुत्थानम्‌ । व्यवहारदृष्ट्या तु पूवैश्रमसमारो पित- स्वभवेदवैँ संवेदने वैचित्यं दुःखं च न्यवहाराद्गमिखयन्यथ। ऽत्युपपत्तिरेय 4: ॥ २५ चिच न सस्पृशत्यथ नाथाकासतं तव च। अश्रतो हि यतश्च ५ नाथाभ्नासस्ततः पृथक ॥ २६ ॥ यस्मान्नास्ति बाह्यं निमित्तमतथित्तं नं स्पृशत्य्थ बाह्याङम्बनविषयम्‌ । नएष्य- यामास चिन्तस्वात्स्वस्मचित्तवत्‌ । अभूतो हि जागरितेऽपि स्वभ्राथवदेव चाय शब्दार्थो यत उक्तदेतुत्वाच्च । नाप्यथोमासथित्तात्पृथक्चित्तमेव हि घटाद्य- थेबदब भासते यथा स्वरे ॥ २६॥ ज्ञानस्य साङम्बनघ्वप्रतिद्धस्तच्वद्रश्व। ज्ञेयामावे ज्ञानमपि न स्यादियाकङ्कव ऽ5ड--- चिचमिति । न हि स्फुरणं सकमेकं तस्य सकभेकत्वप्रसिद्धयभान त्‌ । जानतेस्तु सकम- कत्वं व्दियाप्ैल्लकस्पनया स्वीकृतमिति मावः । चित्तस्याथस्पर्थिवामाव्रेऽपि तद्या मास. स्पदविलवं स्थादिवयाशाङ्कवाऽऽह--नार्थोति 1 तत्र देतुमाह--अभूत इति । प्रश्यमपादं व्याच््-- यस्मादिति । विमतं चित्तमर्थ।मासमपि न स्ृरति चित्तत्रस्सप्रतिपन्न च दितिं द्वितीयं पादं विभजटे-- नापीति । नहि टृटन्त तस्यार्थामासस्पश्चित्वं तस्यैव तद्धा्मना मानादियर्थः । वतीयपादं व्याकरोति-अभतो हति । विमत्‌।ऽथ‡ सनन भवस्पश्चस्वात्‌ सप्रतिपजवदिलयचुमानान ज्ञानस्याऽऽढम्बनमियथंः । विमतोऽथेः स्वधिषय॑न्ान जनको न मेति जान्तिविषयतरस्संिपनवदिष्युक्तमनुमानं स्मारयति--उक्तेति । जथेजनयल्य- अवे विज्ञानस्याथौमाक्तजन्यवं स्यादियिाच्चङ्कव चतुथेपाद।थमाह--नार्पीति ॥ २७ ॥ . निमित्तं न सदा चित्तं सस्पृशत्यध्वस्नु जिषु । , ` आन्मित्तो षिप्याप्तः कर्थं तस्य भरिष्यवि ॥ २५ॐ ॥ ननु विपर्यासस्तक्ेसति यदौ षयच्ाभासता चित्तस्य । तखा च अत्य विपयास; कचिद्रक्तन्य इति .। अजोच्यते । निमित्तं विषयम्ब्तीता- 6 क 099 मजि = १ग.@. ज. ग्वभआान्तिघठ° 1 २. म, ङ. इ. गपते स्रः । 3 स. ङ ज. ~व चै" । ४ ल. गचिच्ये दु” । ५ च, स्स्तथा ए । ९ ख. व. ज. नसंश्पृः। ड. च. न सस्पद्धत्यर। ७ज प्ति हि स्व ८ इ. स्मरणं । ९ त. ज. +कः } १० क्ल, सर्वकर्मकत्वक्रेः 4 २. 'लक° १ १२ ड. न. ग्चित्वाः । १२६ घ.ज. वेतः 1 १४ घ. ङ. ज “र्त्वं । १५ ख, इ, “भूतो हति । १६ व. ड. ज, भन्तेऽस्पाः । १७ स, तीयेवच्याः 3 २८ कन ण्यः वि \ १९, ध्ये ज्ञाः {२० व, इ. ज. बे व्रः । । वतुथेप्रकरणम्‌ ४ 1 आनन्द्गेरिषृत्टीकासंबकितक्ोकरभाष्यसमेता | १७७ नागतनतमानाध्वसु जिष्वपि सदा चित्तं नै स्पृशदेधै हि । यदि हि कवित्वं स्पृशेरसोऽविपयासः परमाथत इति । अतस्तदयेक्षयाऽसति धरे घटाद्याभासता विपथासः; स्यान्न तु तदस्ति कदाचिदपि 1 चत्तस्याथसंस्पश्चेनम्‌ । तस्मादानि- प्मत्ता चपयासः कथं तस्य चित्तस्य भविष्यति न कथंचिद्धिपयीसोऽस्तीत्याभि जसः । अयच !ह स्नमावथिच्स्य | यड्तासात (नामत्त वरद्‌ तददब- भासनम्‌ । ८५७ 1 ज्ञानस्य सारम्बनत्राभवि तस्य तव्रातप्रथा भान्ति्मेवेत्‌ । शान्तिश्च. न्तिप्रयोगिनीय- न्थथास्यातिमशाङ्कयाऽऽह-निमित्तमिति । काठत्रयेऽपि ज्ञानस्य वस्तुतोऽशर्यक्गिलामवि तद्ासनाभवात्तजन्या नान्यथाख्यातिः सिभ्यति । शान्तिस्तु विधान्तरणःपि मविष्यतीयाह- अनिमित्त इति । रोकन्यावय्यीमाशङ्कां दशयति-- नन्विति । यदि बट, ६ न्योऽथ न गृद्यते तर्हिं तस्मन्सैत्येव तदामाद्ैता ज्ञानस्य विपर्यसः | अतस्मिस्त- दूलुद्रस्तथात्वात्‌ । विपयोसे च स्वीकृते क चिर्यनिपयातो वक्तव्यः, च न्तरश्रान्तिप$क- स्वस्यन्पथाख्यातिवादिमिरेटव्वादिलभरैः । तत्र पू्वौधेयोजनया परिहरति--यत्रातति । उक्तमेवाधयुत्तराषयोजनया सघयति--यदीति । अभ्र.न्तरमावादसंभव च्रन्तरसति घटादौ घटाद्याभासता ज्ञानस्य कथं निर्षहतीव्याशङ्कषाऽऽह -- अयमेषेोति | स्वमत- रब्देनाविद्योच्यते । न हि भन्तिरान्तिपूर्यरेदि नियमः । सविषयाणां जमाण,मविद्या- स्व।भ्युपरयमादियधेः ॥ २७ ॥ तस्मान्न जायते चित्तं चित्तदृश्यं न जायते। तस्य प्श्यन्ति ये जार्पिं खे वं पश्यन्ति ते पदम्‌५२८॥ भहेसः सनेमिच्त्वमिर्याद्येतदन्तं शिज्ञानवादिनो बौद्धस्य वचनं बाह्यय- चादेपक्षपरतिषेषपरमाचार्थणाचुमोदितम्‌ । तदेव देतु रत्वा तत्पक्षपतिषेधाय दमुच्यते तस्मादित्यादि । यस्मादसत्येव घदो पटाद्याभासता चित्तस्य ग्चज्ञानवाद्‌नाऽभ्युपगता तदञुमादितपस्माभिरपे भूतदशचनत्‌ । तस्पात्तस्यापि चित्तस्थं जायमानाऽत्रमासताऽसत्येव जन्मनि युक्ता भवितुभिव्यतो न जोयते चित्तम्‌ । यर्थ चिचष्टयं न जायतऽतस्तस्य चित्तस्य ये जातिं परयन्ति श्न 0 8 । [व ("णमि वव. नरसस्परृ" 1 ज. टेः! । ३ख.व. ङ. 'वय । च. व चित्त यः। क. छ. क. गाभा ।५च ज्य. स्यं । च. य अपरे प 1७ घ. ङ ज. श्ये विज्ञा* < ख. ग्देवाह्यो ! + व. डज. बह्यर्थो । १० क. "सत्मेव । ११ क. "सत्वा चान । १२. ह. ज. प्दवि० । दक ग.ज न्च. "जनार्थ स्ता 1 १४ च. ध्वेषयत्ति। अक्तस्ादि" ॥ १९५. "दि ह्यस्मःत्सत्येः । १६ क. स्स्यज्ञाय 1१ घ वित्तं तथा| १८ घु, श्क्षा २ ! ९९ जअ. चित्त टु" | ९० व. "ते यतः | 4. ९७८ सगौडपादीयकारिकायवैवेदीयमाण्डूकयोपनिषत्‌- [ जातशन्यार्‌पं-- कत्यैदं निज्ञानवादिनः क्षगकलयटुःखत्वदन्यतवा नात्मता दे च तसैव चित्तेन च्चेन्त- इ्वरूपं द्रष्टमशकयं पर्यन्तः खे वै पश्यन्ति ते पदं प्यादी ताभ । अत इतद- योऽपि प्रतिभ्योऽत्यन्तसाहसिका इत्यर्थः । येऽपि भून्यवादिन पड्यन्त ष्च सर्वशून्यतां खदशरनस्यापि शून्यतां भतिनान॑ते ते ततोऽपि सदसिकतराः ख्व मुष्टिनाऽपि जिधृक्षन्ति ॥ २८ ॥ ब ह्यार्थवरदिपक्षमेव्रं विज्ञानवादिमुखेन प्रतिक्षिप्य भिज्ञानव्रादमिदानीमपवदण्- तस्म दिति | प्रतिक्षणं विज्ञानस्य जन्म ददते विज्ञानवादिभिरियासङ्कय।5ऽद्‌ -- तस्येति ॥ छत्तसंकीतैनपूर्वैकं शोकस्य तात्पथेमाह--म्ञपतेरिति । तच्च नाद्याधैवादिभो द्ये < विज्ञानवदस्त) प षप्रतिषध3> न प्रहृत्तं॑तत्पुनराचर्थण मर्मलेवमिलनुज्ञातम्‌ , व, ~ यवादद्षणस्य स्वमतेऽपि संमतत्वादिसाह --बाह्माये इति । बह्यधदद्चप्णा ~ जुमोदनप्रयोजनमाह--तदेवेति । असेव घटादौ घट.य।म।सलं विज्ञानप्य यद्धुत्छः तदेव देतुविनोपादाय विज्ञानवादनिमघ।५ बाह्याथप्षदूष गमनुरोदितमितयधेः । सप्रति विज्ञानवाददूषरणमवतारयति-- तदिदमिति । तस्गदिवयादि व्यच--यस्मादि्ति ॥ सृतद्ैनाद्घददेभदादिमात्रं ५तं वस्तुत तयापि क््िमात्रं तच्च तस्य॒ शा्नतो दन्य - नादिति यावत्‌ | द्वितीयपादं दृष्ट न्तस्रेनः विभजते--यथेति । विमतं विज्ञानजन्म न तासि ददयतार्नडपीतादिव दित्यर्थः + विपक्षे दोषमाह---अत इति । तत्तो विज्ञा- नस्य जन्ध्रयोमाचे त्तस्य ताचिकं जन्म पदपन्ति ते प्यार नां खेऽपि पदं पदयन्तीस्यन्वय > ॥ . स्मनालमत्वादीत्य।दिशब्देनन्योन्यमिटक्षणलमम्योन्यसाद्ये च गुह्यते । तत्र हेतुं सुचत।ते-- तेनैवेति ।स्वदृत्तेरनुपपत्तस्तदृद्यतामन्तरेण च तद्धमैदस्यतासंमवाषि्य्थैः । विदान द कडित विरषे. दशंपति--अत इति । शू-यत्रादिन परति विशेषं कथयति-येऽपी्ते ॥ पद्यन्त पेत्यविटुतदयमूपता चोत्यते । इम्बरुदिव सर्वाम: सिध्यति । दीमावस्नु च्छं सिष्येत्‌। न च तावदव तदभावं साघेन्‌ | तथेरेककाठ्वानुपपततेसियर्थैः। क्षै च सचे - . ्ूत्यतां वदन्तः शून्यतादरनस्थ खात्मदशेनस्य च शुन्तां वदन्त । तथा च स्वप ल भिप्रेयाऽऽह--स्वदशेनस्येति । ततोऽवीति । विज्ञानवरिम्येडवी- व्यधः ॥ २८ ॥ "गारः मान कान नन कादनसाषयानययनिरयापडरस्यतदयकचकार नतव == = ॥ न~ कम मनि [1 ठ { ट 1 । 1) , १ छ. त्वद्य । २च. क्ल. ष्दुः -त्व । ज घ. क. ज. (तरू 1४ अष. इयन्त ऽतः खे । ५छ. गनन्तिते। ६ ग. छ. क्ल. कतार | ७ग.न्नोविः। < छउवचह्यार्थो किं" 1 © © #५ ~ 9 ह्य. 'वाह्यार्थत्रि । ९ क. छ. प्सेनापरः 1 १०ग व. ङ. ज. ° वयेषर" | १९ क. छ. द्य. ©; त्पभ्यतुः । १२ ख.स पः । १३ क. छ. रभववस्तु । १४ बव. ङ. ज. शस्य स्यः | चतुधेप्रकरणम्‌ ४ ] आनन्दगिरिटत्यीकासंवटित्ांकरभाप्यसयेता । १७ अजातं जायते यस्मादजातिः भररुतिस्ततः । प्रकतेरन्यथाभ्नावो न कर्थंविद्धविष्यापि ॥ २९ ॥ उत्तेर्दतुभिरजमेकं अरह्येति तिद्धम्‌ । यत्पुनरादौ मतिज्ञातं॑तत्फ खोधसंदारा- | + क थो ऽयं शोकः । अजातं यचित्तं ब्रह्मैव जायत इति वादिभिः पररिकरप्यते तद्‌ जातं जायते यस्मादजौतिः भरदृतिस्तस्थ॑ततस्तस्मादनातरूपायाः भद्तेरन्य- थाभावो जन्म न कथंचिद्धविष्यति ॥ २९ ॥ | यदि विज्ञ.नर्ईयं बाद्याटम्ब नं क्षणिकत्वं शुन्यं च न समवति किं . तर्हि त्मेक्ष- रूप भवतीयारङ्कयाऽऽह--अज.तमिति । तस्याश्च प्रकृतेरन्यधात्वं॑ पुरस्तादेव निरस्त. मिवयाह--भद्रतेरिति । छे.कस्य॒तात्पथमाह---उक्तेरिति । वूटध्यमद्ितीयं बरहयेति यत्पूवेन मतिज्ञातं तज्जन्मनो दुर्विरूपत्वाटुक्तहेतुभिः द्धम्‌ ¦ तस्यैव सिद्धस्या्स्य फल- मुषसंहटुमेष शोक इव्यर्थः । पूर्वीथं योजयति-- अजातमिति । यदि चित्तं स्फुरणम- जातरभषट तदहि तद्रह्ये्र॒ तस्य कौटेस्थ्थकस्वामान्धत्तत्पुनभस्तुतो न जतम मायया जन्मवदिति कटप्यते चेत्तस्याजीतिरेवाजातत्व्यरृतिर्मवतीसर्धैः । द्वितीयार्धं योजयति-- अजातरूपाया इति । तस्याश्चःन्यधाघवं स्वरूपहानिरापतेदिव्यैः । = __ „+ ५ न अनादेरन्तषेखं च संसारस्य न सेत्स्यति । १३ क ५ ` क, [२ अनन्तत। चऽ अदमता मिस्य न भ(वध्पात-॥ ३०॥ अयं चापर आत्मनः संसारमोक्षयोः परमाशैसद्धववादिनां दोष उच्यते । अनादेरतीतकोटिरहितस्य संसरस्यान्तवच्वं समाने सेत्स्यति युक्तितः व ३४ । (० ५५ अ च ४ सिद्धि नोपयास्यति । न ह्यनादिः सन्नन्तवान्कथित्पदार्थो दे रोके । बीजा- ०१६. ० (=, क । (५ इरसंबन्धनेरन्तयविच्छेदो इष्ट इति चेत्‌ । न । एकर्ैश्त्वभावेनापौदितत्वात्‌ । तथाऽनन्तताऽपि विज्ञानमाक्निकाल्भभवस्य मोक्षस्याऽऽदिमतो न त्रेष्यति । १ नल १ क्ष. ते य~ 1 २ च. °ज^तिस्ततत्तः । ३ ड. छः °स्य चित्तस्य त° \ ४ ग. ङ्म. “नव।दस्य 1 ५ ग. क्ष. स्त्व शु०। द ग. क्ल. 'कत्वरूपं च संभम। ७ग. ज्ञ. तत्तन्ज० < गक्ष. मर्पष्ठं। स्म व्‌. ङ. ज. “टस्थक० | १; व. व्यु । ११९सख.घ ड. न, तमिति मा । १२ छ. -जायमानत्वा। १३ च. न्ता आदि?। १४च. “क्वि, तर्यनार । १५ व. ढः. ज. (चित्त्प० । १२च. ज. क्च. श्ये तै! १७ च. ववस्तुभावेनाऽऽपाःद° । १८ चस. पक्ता" ज १९८. व्र. ड. ज. ?„सव”। २;.ज. भवाति । | । १८० सगौडपादीयकारिकाथववे्द यमाण्डूक्यो पनिषत्‌-- [ अल्यतदरान््याख्यं घयादिष्दश्ेनात्‌। घटादिषिनाशवदवैस्तुत्वाद दोष इति २त्‌। तथा च मोक्षस्य पर- मायेसद्धावमतिङ्गाहानिः। असत्त्वादेव अश्वि षाणस्येवाऽऽदिमच्वामावशर ॥२०|$ कूटस्थं तत्वे तात्तिकमियत्न हेलन्तरमाह--अनादरिति । विमतः संसारो नान्त- वाननादिभावत्वादात्मवदियथैः । 1 च मौक्षोऽनन्तो न मात्रे सयादिमच्ताघटवदि- दयाह-- अनन्तेति । शछोकस्य तात्थमाह--अयं चेति । तत्र पत्रा व्याकरोति- अनादेरिति । अतीतकोटिरहितस्य पृव॑नाऽऽसीदिवयवच्छेदवार्जतस्यलथैः । याऽनादि- मावः सोऽन्तवानेति व्याहिरास्मनि व्यक्तेवाह-न हीति । वीज।्कुरयोर्हेतुकर्भावेन सबन्धस्तस्य नैररनतथ स॑तानस्तस्यानादिभाव्वेऽपिं विच्छेदस्यान्तस्य द्ट्वादनैकान्तिकते सङ्कते--बीजे।ते । भावत्वविरेष्यांहास्य तत्रावर्तनान व्यभिचारषद्कति दपयति- - नैकेाति | द्वितीयार्धं व्याच्े--तथेति । यत्राऽऽदिमच्वं तत्र नानन्तत्रमिति व्याक्तिम- मिमाह--घटादिषिति । यथा इतकोऽपि घटादिष्वंसो निव्यस्तथा बन्धष्ठसोऽपि भाभिष्यत) यनेकान्तिर्कत्रमाशङ्कते--पटादीति । मोक्षस्याभावघ्े सति परमःथसच्प्रतिज्ञा भज्येतेति दृषयति-- तथा चेति । 1 च प्रागप्ततः सत्तसमवायरं॑कार्यलरं तद्‌पि मीक्षस्यासतसे न सिन्यतीयाह--असच्वादेवेति । ३० ॥ आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ¦ वितथः सदृशाः सन्तोऽवितथा इष लक्षिताः ॥ ३१ ॥ सथ्रथोंजनता तेषां स्वभे विधतिपयते । ६ कन न, तस्मादायन्तव्छेन मिथ्यैव खल्‌ ते स्मृताः ॥ ३२ ॥ वैतथ्ये कृतव्याख्यानौ शछोकाविह संसारमोक्षभावभसङ्ेन पठत ॥ २९१९ ॥ ३२॥ अषु तदहि मोक्षस्याऽऽयन्तवचे तत्राऽऽह-- आदाविति । यदिधष्योदक्रादि {त , गृह्यते । तथा वस्तुतो नास्येवेति यात्रत्‌ | वितथस्य मरीच्युदकाडिभिः | सादद्यमाय- न्तवत्वम्‌ | विमता मक्षादयो न परमार्थसन्तो भवितमर्हन्यायन्त्रान्मरीनयदका - 9 त 1 ल "के ज. वस्तु । छ. वद्वस्तु । ९२च. च सतिमोः। ३ उ. दिष्त्यन्ताभागाश्र)अ के तथा इब भावाः सपरय।जनत्कादे त्यते अह । आद्बन्तेति ॥ ३१ ॥ सवयाजनतां तं निषेधयति पप्रयाजनतेति । वे । ४ ग. ज्ञ. न भरिष्पत्या० छ. छ न भ. भा । ५ घं, &. ज वक्त्वे स" । दग. छ. ज. दृ्ररादि्वि} ७ ख. ग्दिनीकः। <भ, श्य, नर्य ९ छ ध 1१०. कमा । ११५. इ. रूप्यः | १२८. रि द्यप । १३ य्‌. स. वत्वेन मे चतुधप्रकरणम्‌ 2 ] आनन्दगिरिकृतदीकासंवखितक्षांकरभाष्यसमेता । १८१ वदिवथेः । कथं तिं मेक्षादौनामपरि तथाप्रयेलाशङ्कयाऽऽह--अवितथा इति । सक्षिता मुढरविचारकै।शति रषः । ऊप्ररोदकादीनां स्नानपानाद्धिपयोजनानुपरम्भान्मोकश्षख - गीदीनां तु सुसदिप्रात्तिप्रयोजनग्रतिखम्मान मोक्षादिवैतथ्यमिवयाशङ्कवयाऽऽद--सप- योजनेति । तेषां मोन्षादीनामिति यावत्‌ । पुनरक्तेशङ्कां वारयपि--वैतथ्य इति ॥ ३१ ॥ ३२ ॥ "नूः ¶. क्क श सवे धमा मृषा स्मे क(यस्यान्तनिंदशनात्‌ । सेवते ॐ मज ~ = । 3 __ ९.५ ऽर्मन्प्रदेरे वे भ्रुतानां दशनं कृतः ॥ ३३ ॥ निभित्तस्यानिमित्तत्वमिष्यते भूतदशेनादित्ययमथेः प्रपञ्च्यत पतैः | शोकः ॥ २३ ॥ के च येन हेतुना खम्नस्य मिध्प्रात्वमिष्ट॑ तस्य॒ जागरितेऽपि वुल्यत्वाजन्मादिरदिनं सेविन्मान्ं तच्वमे्टन्थमिति विवक्षित्वाञऽह--सवे इति । यदि देहन्तैद्शनान्मिथ्पातं स्वभ्रस्येष्ं तर्हि वैराजदेहे स्वैस्य जागरितस्यः दशेनान्मिथ्पासरं दुवरिमियर्थः । किं च योग्यदेरवैधुर्यान्मिथ्यात्वं स्वस्य यद्यभ€ं तर्हि. सेते प्रदेशे प्रयग्मृते ्ह्मप्यखण्डैकरसे भतानां विद्यमानानां दद्ंनं न कुतोऽपि स्यद्नहषणोऽनवकःकत्वादियाह - संत इति । अवतारितश्छोकसदहितानासुत्तरशोकानां जालय।भसमियस्मासराक्तनानां तात्पथेमाह-- निमित्तस्येति ॥ २३ ॥ न युक्तं दशनं गता काठस्यानियमाद्ूतो । प्रतिबुद्धश्च वे सर्वैस्तस्मिन्दशे न वियपे ५.३४ ॥ जागसिति गत्यागमनकखरो नियतो देश ; प्रमाणतो यस्तस्यानिर्यमान्नियम- स्यामावात्स्वमे न देकखान्तरगमनमित्यथेः ॥ ३४ ॥ . - . - उक्तमेवाथं प्रपश्चयति---न यक्तमित्यादिर्ना | स्वप्ने देक्यान्तरगतां नियतकालामा~ वनि गल्या दर्बनमिष्टं तश्चा मरणादु्मर्चिरादिमार्गेण गस ब्रह्मदशेनमयुक्तं . काडखनव~ च्छिनत्वादित्य्थः । [क च यदेशस्थः सपरं परयति भर॑तिबुद्धस्तस्मिन्देशे नास्तीति मिथ्या मभीष्टम्‌ । श्ैधा यस्िन्देशचे स्थितः संसारमर्युभवति ब्रह्मभावं प्रतिपनस्तसिमन्देहदेशे नास्त 8 1 वो मणिक [1 7 [वि क | [न १ व. °ति विके । २ क्च. ति विवक्षितत्व,दिति। ३ ज. क्ष. नन्तदद"। ४ ख. प्रत्य । . भध. न्नं कु" दक. छ. "काटो निवतौदेः। ५७ छ. श्ना-किंच स्वः । < क, वच्च ग । ९.ख. प्रनुः। १० ख. प्त्वमिष्ं तश्रा । ११९ क.ज. यथा। १९ ज. (नुवदति। १२ स, नास्तीति प । १८२ समौढपादी मकारिकराथर्ववेदी माण्डूक्योपनिषत्‌ [ अलतच्ान्लार्प- परिपूणेब्रहमरूतेणाबस्थानादतो जागरितस्यापि मिष्यात्वमेष्टन्यमियाद-परतिबुद्धश्वेति । शोकस्य तास्॑रवीर्षं कथयति-जागरित इति ॥ ३४ ॥ 1 क 9 ~ । क क [मिजायेः सह्‌ समन्त्य सुबद्धा न प्रपयत | क (क कक क बद्ध हीः 4 (क गृहीतं चापि यत्किचिस्रतिवुद्धो न पश्यति ॥ ३५ ॥ ५ ८.६ मित्राच्ैः सह समन्त्य तदेव मन्चशं भतिबुद्दो न भपद्रते । गृर्दतं चं यालिद्धिरण्यादि न भामोति । गत न देशान्तर गच्छतं स्वम ॥ २५ ॥ किं च यथा स्वत्ते विरवादादप्रामाण्यमिष्टं तथा जागरितेऽ'प परं श्रयो ऽस्माभिः ४ - "व ^. <«._. र साधनीयमिति स ब्रह्मवादिभिः सह॒ समारेच्यावियनिद्रातः प्ररिुद्धो नव प्रयःसीष्धै- त्वमारोचितं परतिपद्यते । सस्य निव्यमुक्ततनिश्वपात्‌ 1 अतो मुुष्चुत्वं श्रव्रप्रादिकत- ञ्यता च श्रान्यवेत्याह-मित्रागरैरिति । फ च स्भव्देव गृदीतपुपदेशादे विद्वान पश्यति तत्ताश्यरफलामाव।दितयाह गृहीतं चेति । जथ वा लोकट्षटया- यक्किचिद््ीतं वच्नानेदकादि तद्धिदराननैव किचित्कयेमीति भ्रतिबुद्धोऽन्यप्रययवाघाननन स्वर्तव।न्धत्वेना- ए नप 9 = ० + १ - (म छ प क्ष भिगच्छति । तेन तदामाक्मात्रेवेयाह--शवतं चेति । उक्तमथ विवक्षा छाकाक्ष- राणि योजयति -- मिज्राद्येरित्यादिना ॥ २५ ॥ स्वभे चावस्हकः कायः पृथगन्यस्य दशनात्‌ । यथा कायस्तथा संबु चित्तदश्यमवस्तुकम्‌ ॥ ३६५ ॥ स्वम चाटन्ड्श्यते यः कायः सोऽवस्तुकस्ततोऽन्यस्य स्वापदेशस्थस्य पृथ- कायान्तरस्य दर्चनात्‌ । यथा स्वञ्मदृश्यः कायोऽसंस्तया सर्वै चित्तदश्यमव- स्तक जागरितेऽपि चित्तदृश्यत्वादित्यथैः । स्वभ्रसमत्वादसञ्जागरितमर्पति मरकरणाथः ॥ ३६ ॥ ` कि च स्वमरावस्थयां येन देहेन नाञ्य'दिपषु पर्यटति स निथ्या पृशग्मृतस्य निश्च छ्य -देहस्य दनात्‌ । तथा जागस्ति येन पराजकादिशरःरेण रोक्ष्य पुञ्यो ेष्यो वा द्यते स मिथ्या कथ्यते । परथगेव कृटश्त्रह्माख्यश्षरीरश्याछुनवादित्माद-- स्वम चेति । किं चं यथा स्तने देद्य मिध्परा तथा चिचद्दयं जडं सवैमवस्तुकं मिथ्या- 0) पौ 2 ण्त्वमिष्टमि 1 २ म, स्व. श्त्पु कः । ३ ख. ध, च. ज. “न्थ्य प्रु} ४ द. वणन । ५,ख. व. ऊ. ज. प्रतिप । दख. ध. ङ. ज. तंय” । ७ ख. व. ऊ. च. ज. ण्याय । < ज्ञ. विया ग°। ९ ग. ज्य. "तः सकश्चात्मति'। १० ल. °साधनत्व^ + १.१९ छ- “ध्यमा० । १२ म.. प्च । १३ ग. व. शमे" । ६४ च. सनेभ्चित्तः | १५ क. स्वपदे । \६क.छ. क न नथादि०। १५ ख. क्षु 1 १८ व. नुभावा° । चतुथप्रकरणम्‌ ४ 1] आनन्द भिरिंरतर्टकास॑वक्तर्चाकर माप्यिसमेता ! १८२ मृतमेवेतन्प्रमिस्पाह-- यथेति । पुवौर्ैगतान्यक्षराणि योजयति-- स्वर इति । ` उत्त. राधेगतानि व्याकरोति--यथत्यादिना । प्रकरणाथंमुपसंहरति-स्वम्र इति 1 ३६ ॥ ध कष क अहण,जागरितंवन्तद्धेतुः स्वभ इष्यते 1 = ॥ ष १ क , (>, । तदधत॒त्वात्त तस्थव्‌ सजनाम्‌ रतामव्यर्तं ॥ २७ ॥ इतश्चासत्वे जाग्रद्रस्तनो जागरितवज्जागारितस्येव ग्रहणाद्ग्राह्मग्राहकरूण स्वमस्य तञ्जाग.रेत हेतुरस्य स्वञ्नेस्य सं स्वभ्रस्तद्धेतुजोगरितकायपिष्यत । तद्धेतुत्व ज्जागरितक्रायेत्वात्तस्यैव स्वर्थेद्श एव सस्नागरितं॑न त्वन्येषाम्‌ । यथा स्वर इत्यभिपायः । यथा ्वञ्रः स्वमदशच एवे सन्साधारणविश्मानव- स्त्वदवभासत तथा तत्कारणत्वात्साधारणविश्भानवस्तवदवभासमान नतु साधारणं विच्मानवस्तु स्पथवदेषव्याभपायः | ३७ ॥ यथा जागतं तथा स्मे गृह्यते | तथै च खद्र॑घ्य जागरितिकधित्वायः स्वपरद्र्ा (+ ई तस्यैव जागरित सदिति स्वभपैत्तन्मिथ्याल्मिलयाह-ग्रहणादिति । किं च जागतस्य त्रि्यमानघ्रमनेकताधर्हिणसं च तुनो नास्ति स्व्रकारणलाह तु तथा मासमानतरन* त्याह-तद्धेतत्वादिति | जाग.रतस्य वस्तनोऽसच्वे हेव्वन्तरपरतव' छ।कस्य दद वात--- इतश्चत्‌ । ईइतःराब्द, धन स्फ।रयन्पूत्राल यजपात्त-जाग ।रतबदिति ॥ उत्तर याज यति-तद्धेतत्वार्दिति.। सति प्रमात।२ बध्यत स्वर्तय मिध्पाघ्रं जाग रतस्य पुनस्तद- परम्भास्परमा्भेः सतम्‌ । कार्यस्य निथ्पप्वे कारणस्यापि भिथ्यत्वमिति मानामात्रात्‌ ६ न हि स्भैसाधारणं विद्यमानं न जाग१त.भिथ्पा भवित युक्तभियराङ्कव,55द--य टय दिना ॥ २७ ॥ (प वि % | 9 उत्पादस्पाप्रासद्धत्वार्दज समुदाहृतम्‌ । [। षी + [ । न च भतादुपतस्य रभव।थस्त कथचन ॥ २८ ॥ ` मन स्वस्कारणत्वऽपे जागारतवस्तुना न स्वम्मदवस्तृत्वष्‌ |“ अत्यन्त- चरो हि स्वभन जागतं तु स्थिरं लक््यते। सरत्यमचमनेनाकरना इयात्‌ । ध्न ५० कयाय ना क न = क न [व 11 1 १९. छ. श्तान्यक्षराणि व्या । २ क. व. छ. (तस्व । ३ ख. स्वमस्नज्ना ।* व ङ्‌, ज. शस्य जाग | ५4क. मस्त । + चव. ङ. ज सचस्व}. ज प्रषटध 1 च स्वप । ९ च. क्ष. व्व तत्साधाः । १०च न्नंतु। १९१ क. था स्व । ५९ क. मजा। १२ ध, ङ. ज. "वन्मि? ' १४ ग. स. शरण च । १५ क. त्वव । दग, ड वस्त॒नो १७ ग. छ का. (व स्फ्य” । १८ ग. क्ल. प्नमि 1 १३ सन्घ. व स्तङ्ष । २० मूल. छ. ज. खवप प्रति श्वा? | २६ कृ. त्र. ष्त्वेजा | ९६९क. मिवा | १८४ सगौडपादीयकारिकायवैवेदौयमाण्डूकपोपनिषत्‌- [ अटातशान्याख्यं विभेकिनां तु न कस्यचिद्रस्त॒न उत्पादः भसिद्धोऽतोऽप्रसिद्धत्वादुत्पादस्या 55. स्वैव संवेमित्यजं समैमुदाहूतं वेदान्तेषु सबाह्याभ्यन्तरो ह्यन इति । अदपि मन्यसे जागरितात्सतोऽसत्स्वभो जायत इति तदसत्‌ । न भूताद्विच्रमानाद्‌भूत- स्यासतः संभवोऽस्ति रोके । न ` सतः शशनिषाणदे; संभवो दृष्टः कथंचि- दपि ।॥ ३८ ॥ । .कार्यकारेणभवेऽपि स्प्रजागारेतयो्न॑ मिथ्पात्वमविशिष्टमत्यन्तैषम्याद््याशङ्कय। 55 ह-उत्पादस्येति । यत्तु कार्थकारणतरं ससासर्ययौ,रव खमजागरितये,रिष्युक्तं ट्ट रूक्त- मिव्याह-नं चेति ¦ शोकन्यावयोमाशङ्कामाह-नन्विति । किमिदं वेकक्षण्यमविते किना प्रतिमाति किं वा विवेकिनामिति विकर्य।ऽऽयम्ग करोति-- सत्यमिति । दवितीयं ग्याह-विवेकिनां विति ॥ -द्वितीयभागमाकाङ्क्षाद्)रा विभजते-यदपीत्यादिना | संभवो नासतोऽस्तीत्येतदुद्ष्टानतेन साधयति--न हीति । कर्थचिदपि सतोऽसतो वेल्थ: ॥ ३८ ॥ | । | । अस॒ज्जागरिते . ष्टु स्वभे पश्यति तन्मयः । असत्स्वमेऽप्रि दृशु च भपिबुद्धे न पश्यति ॥ ३९ ॥ ननूक्तं त्वयेव स्वभ्रो-जागरितकायेभिति. तत्कथमुत्पादोऽपसिद्ध इत्युर्यंते ¦ सृणु वेच यथा कायेकारणमावोऽस्माभिरमिभेत इति । जसद्विधर्मानं रञ्लु- सपवद्विकरिपतं वस्तु जागरिते दुष्ट तद्धावभावितस्तन्पयः . स्वञयेऽपरि जागर्रित- बद्धाञय्ादकरूपेण विकरपयन्पश्यति तथाऽसत्स्वम अपि श्रवा च भतिबुद्धो न पहय- त्यविकरपयत्‌ । चशब्दात्तथा जागरितेऽपि दृष्ट्वा स्वभे न परयति कदाचिद त्यथः । तंस्माज्जागरितं स्वमदेतुरुच्यते न तु परमार्थसदिति कृत्वा ॥ ३९ ॥; यटुक्तमुादस्याप्रसिदधलं तद्युक्तम्‌ । स्वम नागरितये्या ` काथकारणत्वाङ्गी- करणादिसाचङ्कव ऽऽह --असदिति. । जार्गारते दृष्टस्य दत्रे दर्चनाञ्जागरि- तस्य स्वं प्रति कारणसरं चेत्त्िं समने दस्य जागरितेऽपि दर्शनात्तस्य ज,ग[्तं ग्रति -कारणत्वं . फं न स्यादिद्यशङ्कथाऽऽह-- असत्स्वमेऽपीति 1 छ कव्पानव्यी- म॒कषद्भमुष्थापयति--नन्विति । पुवपरशररोभे चोदिते परिहारे ` कथ्यमनि मनःसखमा- धानं पीर्थयते--ञुण्वितति # तभेव प्रक.रं॒प्रकथ्यन्नक्षरागि योजपति--असदिति - १ २. यपि । २ग. शणाभा” । ३ हा. रणं ख"! ४ ग. न्त्यकोः स्व । ५ क. स्व. योरेव 1 दख. तद््‌पुक्त । ७ च. स्वपे हेः ॥ ८ क. °त्वका० | ९. "रतव । १० ग. श्वप्नेद्‌" । ११ ग. प्रा्यते । | च तुथेप्रकरणम्‌ > } आनन्दगि्छृतदीकासंवकितशांकरभाष्यंसमेता । १८५ तुच्छत्वं ज्यवन्छिनत्ति--र ञिज्वाति । दर्शनध्याऽऽमासत्वं सूचयति तरि कैरिपव- मिति 1 यथा जञाग्रृष्टस्य विशेषस्य खमे दशेनाञ्जगरितत्रासनार्धःनः सभो :जागरिव्र- ऋायैप्वेन. उथवङ्किथते तथा खद्धे दृष्टस जागरितेऽपि दक्चनात्तत्क यत्वं जागरितस्य प्राप्तभनि. व्याश्चङ्कय द्वितीयाय व्याच्े-- तयेति । यत्त॒ स्वम्रजागरितयोरुक्तं क।थकरणत्वं तदपि न नियत्तमिति निपता्थं कथयति-- चशचष्दादि्ति । तस्मात्परायशः स्वप्नस्य जम्रद्रास- नाधीनत्वादित्ति यावत्‌ | जागरितस्य परमार्थसेच्छ)व्कायस्य स्वप्नस्यापि तादात्म्याच्तथं चवं विवक्षित्वा कार्यकारणैत्वपथा कथं न भवतीति ग्यावरल्ये कथयप्ि--नन्विति 1 २९ ॥ नःस्त्यसद्तुकमस्त्छदसद्धतुकं तथा । सच स्तुकं नास्ति सद्धतुकमसत्क्‌तः ॥ ४० ॥ ` परमार्थतस्त न कस्य चत्केनविदषपि भकारेण का्येकारणभानः उपपश्रत ॥ कथम्‌ । नास्त्यसद्धतुकपसच्छरविषाणादि हेतुः कारणं यस्यासत एव खेकुसु- मदेस्तदसद्धेतकमं ५ बिद्यते । वथा सदपि घटादिवस्तु असद्धतु$ सशविषा- णादिकार्यं नां । वथा सच विद्यमानं घटादि विद्यमानघटादिवंस्त्वन्तरका्य नास्ति । सत्काथैमसत्त एव संभवति । न चान्यः कायेकारणभाकः संभ॑चतिं क्यो वा कल्पयितुम्‌ । अतो विवेकिनांभंसिद्ध॒ पव कायकारणभावः कस्य. विदित्यमभिपरायः ॥ ४०॥ | म्यवहारदटव। काभकारणत्वं स्वभ जागरितियोरु्तम्‌ | तच्छद््वा स्व॑सिद्धमेत कवचिदपि काथैकारणलमिति बदन््हनोऽङ्ञानःदयस्वेव कार्यं मवतं।ति मतं व्यावतेयत्ति- नास्तीति । शचन्यवादिनस्तु सदेव कार्थं जायत ईन्यारिति मन्यन्ते तान्प्रलयाह--षदिति । तथयनेनं नारदीयेतदनुकृष्पवे । सां ल्यादयस्तु का्यकारणनोद्यीरपि सं सगिरन्ते ततन्प्रत्युक्तम्‌- सख्येति । सड कारणं मिथ्प्राभ्पच्ष्टरियेके वयन्ति तानिराचटे-सद्धेतुकभिवि । १ ल. "कल्पयते ! २ ख. जागरे इट । ३ -ग. छं. कष. “जनादन । ४ गर थं न्व क° । ५ द्य. सत्यत्वा?। & व. °्बात्तत्का^ । ७ ख. घ. क्च. “णत्वं क. 1 ग. (णत्वंकथा न्‌ । = च. रथं तचाऽऽह । ना? । ९ क. स्पुष्मदे" । ५० च. द्देरस। ११. 'सद्वेदा 1 १२ स. न्तु श्च । घ. "तकरा । २२ छ. °स्ति। त्का" । न्य. °स्ति स? । २४ क. व. "दिं वर । १५ छ. भ्मप्रमि ; १६ क. प्रबद्ध । .७म. `स्दुतेऽज्ञाः । १८ ज. ज्ञ. चन्यत्वा- दि 1 १९ म. क्ष. °्दीत्यनु । | ` ९४ १८६ स्ौडपादीयक्रारिकोंथववेदीमाम्डूक्योपनिषत्‌- { अलतशान्यार्डयं- शोकस्य तात्यधमाह~--परमार्थतस्त्विति । प्रसिद्धं कार्यकारणल्ं यया कया च श्यक्रि- यया प्रतिपादयितुप्नुचितमन्यथा परसिद्धिपकोपादि्याक्षिपति--कथमिति । अनि वकीच्यं मायामयं कार्यकारणत्वं प्रतीतिभात्रसिद्धमयौक्तिकमधिकृय प्रसिद्धिरविरुदधेयभिसंधाया 5 ऽं पादं व्रिमज-नास्तीत्यादिनः। हितीयं प्रदं व्याचष्ट--तथेत्यादिना । तुस्ती पादं व्याकरेति- तथा सच्यैेति । चतुथेपादाथमाद-- असदिति । अस्तु त्तरं प्रकारान्तरेण कार्यकारणभाव इलय्नद्कथ येम्यानुपठन्धिविरुद्धतवान्भवमियाह-- न चेति ॥ ४०॥ रिपय।सायथा जाय्रदाचिन्त्यान्भतवत्स्पृ शत्‌ । तथा स्वम विपय।साद्धर्मास्तित्रेव पश्यति ॥ ४१ ॥ पुनरपि जा्रस्स्वभ्रयोरसतोरपि कायकारणभावाक्ञद्कगमपर्मयन्नाह । विपयो- सादबिवेकतो यथा जाग्रजागरितेऽचिन्त्यान्भावानशक्यचिन्तनीयान्रज्जुस पा- दीन्भूतवत्परमाथंवस्स्पशान्नव विकर्पयेदित्यथेः । कचिद्यथा तथा स्वमरे विचयः सीदधस्त्यादीन्धमौन्पद्य्निव विकल्पयति तत्रैव पश्यति न तु जागरितादुत्पश्य- मानादित्यथंः ॥ ४१॥ । सप्ननागरितयोभसतो नस्ति काथकारणत्वमिलत्रैव हेवन्तरमाह--विपर्यासादि ध्ते। छोकस्य तावथैमाह--पुनरषीति । अक्षरा्थ॑कथयति--विपर्यांसादित्यादिना । कशिदित्यस्य पूष्ण ज्रिपापदेन संब घः । टष्टन्तमनृद्य दार्छन्तिकमाह--यथेल्या- दिना ॥ ४१॥. | । उपलम्मात्समा चारादस्तिवस्तुत्ववादिनाम्‌ । जातिस्तु देशिता बुद्धेरजातेश्चस्ततां सदा ॥ ४२ ॥ याऽपि बुद्धैरद्रेतवादिभिजातिरदेकषितोपदिष्टा । उपरम्भनयुपरम्भस्तस्माद्प- न्धेरित्ययेः । समाचारादर्णाभ्रमादिषर्मसमाचरणात्‌ । ताभ्यां दरतुभ्यामस्तिव स्तु- त्ववादिनामस्ति वस्तुभाव इत्यर्ववदनकीखानां दढाग्रहवतां श्रद्धानानां मन्द. विवेकिनामर्योपायस्वेन सा दिता जातिः । तां गन्तु तावत्‌ । वेदान्ताभ्या- सिन्पं सु स्वयमेवाजाद्रयात्मविषयो विवेको मविष्यतीति न त॒ परमा्थबुद्धया । ते हि भोत्रियाः स्थूरबुद्धित्वादजातेरजातिवस्त॒नः सदा चस्यन्त्यात्मनष्च्ं मन्यमाना अविवेकिन इत्यथः । उपायः सोऽवतारायेत्युक्तं ॥ ४२ ॥ गयाच । रम... 'द्धिकार। ३. यथा। ४च. ्नयं्तमाह्‌ + = क. द्विवि" । ६ ख. 'पादिदवान्हरत्या० । ७ क. ण्दीन्य। ८ ज्ञ, शक्यति । ९ म.ज. स्त. नोरनीन्ति । १० क, °म्‌ । ये" | चतु सैप्रकरणम्‌ £ } आनन्द गिरिकतटीकास्तवरितक्षाकरभाष्यसिमेता । १८७ तच्छदृष्टधा कार्यकारणत्वस्याप्रसिद्धतै कथं जम्मादिसूत्रपपरुलैः सत्रेजगत्कारणं ब्रह्मं सृत्रितमिव्याशङ्कथ।ऽऽद--उपलरम्भादिति । अविवेकिनां विचेकोपायत्वेन काथकार~ णत्वमुपेय सूत्रकारग्रहृ्तिरियिथैः । छकाक्षराणि व्पाच्े--याऽपीत्यादिना । अस्ति चस्तुभावो दैतस्येति शेषः । -क।यकरणभावमुपेदय जन्मोपदिशताम्दवैतवादिनां मन्दविवेकिषु जिवेकदा्व्योपायत्वेन कथं तदुपदेशः स्यादिलयाशङ्कयाऽऽह - तामिति 1 यदा ह्मणः (र ऋ, क, सकाश्चादरोषं जगद्भवतीलयम्युपेतं तदा तदतिरेकेण जगतोऽमावान्रसेव सवेमिति निथितम्‌ | | | तदिष्रयेडं च वेदान्तेषु पैषबपर्येणाऽऽखो चितेषु तदम्यासिनां तेषां तदम्थासप्रसाददिव कूटस्था. दवितीयवश्यैविवेकदा््यं सेत्स्यतीत्यभिप्रतयादरैतवादिमिर्जातिरुपदिष्ा न तु दतस्य श्रुतितो न्यायतश्च निरूपयितुमरक्यस्य परमार्थैत्वं गृदीत्वा जातिरुपदिष्टेव्यनातिरेव पःरमार्थिंकीत्यथः | 1 नतु्धपादार्यमाह--ते षीति । तेषां भिवेकोपायत्वेन जतिरुपदिष्टे यतरोपक्रममनुकूख्यति- £ उपाय इशत ॥ ऽ२॥ | अजाते खक्षतां तेषामुषरम्भाद्ियन्ति ये क ० क, क पृ क ॐ, क जावदाषा न सत्त्यान्त दषषऽप्वत्पा भववष्याता ४२ ये चेवमुपरम्मात्समाचाराच्चाजातेर जापिवस्तुनक्ञसन्ताो अस्ति वरसतवत्यद्र- यदात्मनो नियन्ति विरुद्धं यन्ति द्वैतं भतिपद्यन्त इत्यथः । तेषामजातेखसतां £ म्बिनां क = [> अद धानानां सन्मागाकख। जातिदोषा जत्युपटस्मछरता दोषा न सेत्स्यन्ति 4 [च [नकृ € [९ धिदोष सिद्धि नपयास्यन्ति । चिवेकमगेभवत्तत्वात्‌ । यथपि कविद्दोषः स्यात्सोऽ- क ४ प्रप एव भविष्यति । सम्यग्दशचेनामतिपाचिदेतुक इत्यथः ॥ ४२ ॥ उदरमन्तरं कुरत । अथ तस्व भयं .भवतीव्यादिश्रुतिम्यो ब्रह्धणि विकारदरिनां भव. प्रतिः श्रूयते । तथा च श्रोनियाणामपि भर्ददचिनां नानुप्राह्यतेदाशङ्कवाऽऽह--अजा- तेरिति । न हि कल्याणङृत्कश्विहुग पि ` तात गच्छतीति स्मृततस्तेषामायन्तिकपतनाभा. शवदे ५ ॥ ॥ ४ र । नेऽपि निन्दानुपपत््या कश्वदोषटेशः संभवतीत्याराङ्कव सम्पग्ददोनाप्र्षिपरयुक्तं गभेवासा~ दिदोषमम्यनुननति--दोषोऽपीति । अन्बयमादशेयन्पादत्रयगतान्यक्षराणि योजयति- ये चेत्यादिना । च्त॒थपादे व्याच्े-- यद्यपीति । कशथिनिन्दायुपपत्तिसूचित इति यावत्‌ | ४३ ॥ | | १ग.भ्येच। २८छ. श्षु२०।3ग. छ. क्ष. ^स्तुविषयि" ॥४ क. “ति॥ ४२५ ते 1 ५ इय. त्यत्र पादोपः । £ क. "ति । उ । ७ घ. “स्विते सद्धयमात्मः 1 < क, ल. छ. ग्यात्म° । ९ ख. च, क्ष. रुद्धय” । १० क. घ. &. ज. ददुद्नाननु7? 1 १६९ खरम, घम ङ, छ, “भिदेव ठे" । १८८ समौडपादीयकारिकाथवेवेदीयमण्टूक पोपनिपत्‌- { अटातन्चान्याच््यं उपलम्भात्समाचारान्मायाहस्ती यनच्यते। उषटम्पातसमा चारादस्ति वस्तु तथोच्यते ॥ ४४ ॥ ननूपरम्मसमाचारयोः अरमाणत्यःदस्नयव द वर्त्विति } न । उण. भ्मसमाचारयोव्यभिचाराद्‌ । कथं व्यभिचार इत्युच्यते । उपकभ्यते हि मायादस्ती । हस्तीव हास्तिनमिवात्र सयाचरन्ति । वन्धनार(दणादिदहस्तसव- न्िमिश्भहैस्टीति चोच्यंतेऽसम्नपि यथा तयैवोपकम्भात्समाचाराद्त मेद्रूप्‌- स्वि वस्सवित्युच्यते । तस्मानोपलम्भसनाचारौ द्ैतवस्तुसद्धावे हेत्‌ भवत इत्याभिमायः ॥ ४४ ॥ | यत्तु॒हेतुम्ां द्वैतस्पास्तित्वमुक्त तदुदुषयति--उपटखम्भादिति । शकव्यावत्यी- माशङ्कामनृद्य.. दृष्यति--नान्पित्यादिना । व्यमिचारस्यासिद्धिमाराङ्कष परिहरति-- कृथपित्यादिना । उणटम्मसमाचरौ मायामये हस्तिनि वस्तुत्वामविऽपरि भवतः, तथः हतेऽपि न तयोरस्ति वस्तुलवसाधरकत्वमिद्युप्रतदरति-- तस्मादिति ॥ ४४ ॥ जात्याभासं चलाभासं वस्त्वाासं तेयेव च । अनाचलमवस्तुत्वं विज्ञान शान्तमद्रयम्‌ । ४९५ ॥ किं पुनः परमायेसदरस्तु यदास्पदा जात्याद्सवृबुद्धय ईत्वा । अनाति सञ्जातिवदवभासत इते जात्याभासम्‌ । तथा देवदत्तो जायतं श्वे । त्रखाभासं चर्छमिवाऽऽमासत इति । यथा स एव देवदत्तो गच्छतीत्ति । वस्त्वाभासं वस्तु द्रव्यं धर्मि तद्रदवभासत इति वस्त्वाभासम्‌ । यथास पञ देबदन्तो गौरो. दीधे.इति । नायतं देवदत्तः स्पन्दते दीर्घो गौर इत्येदमवभासतते परमाथतस्त्वजमचरमवस्तुस्वमद्रव्यं च । किः तदेर्वपरछरिं विज्ञानं विसिः । जात्यादिरदितत्वाच्छान्तम्‌ । अतत एवादरयं च तदित्यथ; ॥ ४५ ॥ भूतद्रेनावषटम्भेन निमित्तस्यानिमित्तवैभुक्तमेतदन्तेः . शिर्मप्रपनितम्‌ । संमति शूतदथेनमुपसंहरति--जात्यामासमिति । शछाकाक्षराण्पाकङ्क दरार वडणोति-- ~ कि पुनरित्यादिना । मौरतदी्सरोक्या देकदचस्य गाणवत्तन द्रग्यलं च्छट मि मि 1 ह) ~+ ॥ + अ [ नम्याः कोके भ~ न्क ५् न १च. जञ. दैत" । २ च. "ददेनरू" श्च. ददेतभे" ¦ ३ क्ष, "कर । # च. इत्यत आष । धक. इजा" । ६ क. "लनपेः । ७ ल. दुर्भरः } दज. "कागदे १ ९. श्न. | भायि | चमे" । | चतुरथमरणम्‌ ४ ] आनन्द्णेरिषतदीकासंबरितक्चीकरंभाप्यसंमेतौ १ = १८९. | 3 क्रियते । पू्वार्र्थाडवादेनापराधं `योजयति-जायत ` इत्यादिना । विचयेष्यं प्रश्नपूर्वकं विश्दयति-रकिः ताद्त्यादिना ॥ ४९ ॥ एवे न जायत चित्तभषं धना अजाः स्मृताः । एवमेर्वं विजानन्तो न पतन्ति विषयम्‌ ॥ ४६ ॥ एवं यथोक्तेभ्यो हेतुभ्यो न जायते चित्तमेव धमां आत्मानोञजाः स्मृता बरह्मविद्धिः । धमा इति वहुवचनं देदमेदान॒विधायित्वादद्वयस्यैवोपयारतः । पवमेव यथोक्तं विज्ञानं जात्यादिरदहितपद्रयमात्मतच्ं विजानन्तस्त्यक्तबाह्देषणाः पैनने पतन्त्य विद्याध्वान्तसामरे विपयये । “ तत्र को मोहः कः शोक पकत्व- भनुपक्ष्यतः; '‡ इत्यादिमन्नवणात्‌ ॥ ४६ ॥ ह्मणश्चिद्रुपस्याजत्वमुपपादितमुसंहरति--वं नेति । सित्प्तिनिम्बान जीवानां बिम्बमूतन्रक्षमानत्वादजतप्रेशि्भिवयाह-एवमिति । उक्तम्र्मासैक्यज्ञानस्य फञ्माद- एवमिति । शकाक्षराणि व्याकरोति--पएवित्यादिना। कायेकारणभावस्य दुभेणं ५ त्वादयो यथोक्ता हेतवः । चित्तं चैतन्य ब्रह्मेति यावत्‌ । एवमिति । प्रतिनिम्बानां विम्ब मात्रत्वं जीवानामपि प्रतिनिम्बकल्पानां निम्बभतब्रलैमात्रत्वादियथैः † अद्रयस्य ब्रहुबचन- भाक्त्वमयक्तमिवयाश्चङ्कध।5ऽह-धमां इतीति । उन्तर,ध योजयति एवमेवेति । विज्ञानं विङ्गप्तिखपं ब्रलव्यथः । यथोक्तज्ञने मरहैपानधिकारिणो व्यप देदराति-त्यक्तेति ! उक्तन्ना- नवतां संसारसत्रासाम.वे प्रमाणमाह- तनति ॥ ४६ ॥ । र कजुवकादिकाभासमलातस्पन्दितं यथा । गहणग्राहकात्सति विक्निस्फन्द्ते तथा ॥ ४७ ॥ यथोक्त परमाथदशेनं पपञ्चयिष्यन्नाह-यथा हि खोक ऋऋजुयक्रादिभकाराः भासमरातस्पन्दितमुरकाचरनं तथा ग्रहणग्राहकामासं विषयविषयाभातस्तमे- ` स्यथः । किं तद्ज्नानस्पन्दितम्‌ । स्पन्दितमिव स्पन्दितमावेद्यया । न इचरस्य विज्ञानस्य स्पन्दनमस्ति । अंजाचरुमिति ह्युक्तम ॥ ७७ ॥ १ ग. न्च, धीन | २ ग. न्च. द्देनपर"। उच. व च विज्ञात न। ४ क. देहेमे । ५१्व. शचारात्‌ । ए । ६ पनः पुनभिप?! ५. ङ ज एत्रमिति। < छ. क. रिति प्रति? | ९ ब्म, नां बः ।.१० घ. भमवाश्चिः । ११ छ. स्त्मकत्सज्ञाः । १२ ग. छ. ह्य. °ट्वत्वमा० । ३ घ. ्योग्धायः | १४ छ. श्थोक्तषै । १५. ख. ध. ङ. ज. “द्यत्वा? | १६ .ध. ङ. ज. ग्नं ज्ञ. १७ ग. छ. ज्ञ. अक्ववित्य° । १८ ख. छ. क्ष. ^ख्याये” ।' १९ च. ज, स्म, ज्ञानं स ६० क. "षया" ¦ २९ छ. गवेयायाम्‌। . १९० सगौदपादीयकारिकाथर्ैवेदीयमाण्डूक्योपनिषत्‌- [ अङातशान्त्याख्यं- विज्ञानमजमचल्मेव जत्यामांसं चखाभसं वेघ्यक्तं तदिदार्न दृ्टन्तन प्रपश्चयति- ऋलुवक्रादिकेति । अप्रचयुतपूवेस्वरू स्यासलयनानाकारावमासो विवतैस्तदत्र विज्ञाञ्जस्य स्पन्दितत्वम । शोकस्य तात्पैमाह- यथोक्तमिति । तत्र द्टन्तमागं व्याच्टे-यथा हति | दा्टन्तिकं योजयति-तयेति । किभियविद्यामन्तरेण मुख्यमेव स्पन्दनं विज्ञानस्य नेष्यते तत्राऽऽद--न ईति । निरवयवस्य विभुनो विज्ञानस्य वस्तुतश्चटनविकैङस्यावि- मानमेव स्पन्दनमियत्र वैक्योपक्रमानुकूद्थं कथयति -- अजेति ॥ ४७ ॥ अस्पन्दसार्नैमखातमनाभास्मजं यथा । अस्पन्दमानं विज्ञानमनाभ्ासम्ज तथा ॥ ४८ ॥ । ध < अस्पन्दमानं स्पन्दनवजितं तदेवारातमृजञ्वाद्याकारेणाजायमानमनाभास- क्‌ नमविनद्ध क स्घाध्ाका २.१ मजं यथा तथाऽ्विधया स्पन्दमानमविद्योपरमेऽस्पन्दमान जास्याद्याकारणाना- भासमनमचरं मनिष्यतीत्यथेः ॥ ४८ ॥ विक्ञनिं शन्तमिव्यक्तं॒॑दष्टन्ते स्प्टय्ति--अस्पन्दमानमिति । शछेोकाक्षरःणि ग्याकरोति-अस्पन्दमानमित्यादिना । तथाऽविययेयत्रावि्यति च्छेदः ॥ ४८ | ५5 = वद 92 श अटति स्पन्दमाने वे नाऽऽन्नासा अन्यतोभुवः । व । ® ॐ + ॐ (क न ध न ततोऽन्यत्र निस्पन्न्नालातं प्रविशन्ति ते॥ ४९ ॥ कि च तस्मिननेवालाते स्पन्दमान ऋजुवक्राद्याभासा अङरूतार्दन्यतः कुत- श्चिदागत्याातेनेव भवन्तीति नान्यतोभुवः । न च तस्मान्निस्पन्दादरू(तादन्यज्न निगेताः । न च निस्पन्दभरातमेव भविचन्ति ते ^ ४९ ॥ अकातदृष्टान्ते कथमूलुवक्रादीनामसत््रमियाशङ्क(यां निख्पणंहत्वादियाह -- अत इति । यदा- खल्वङतं स्पन्दमानमव्रतिष्ठते तदा तस्िन्नन्यतो देश्षान्तरा- दागयाऽऽमासिा भवन्तीति न शक्यं वक्तुमजुवक्रायाभासानां देलान्तरद्ागमनस्यानव- नि न क षि 71, | 0 वि | , कि । ० पि क । . १ क. ध.ज. वेः | र ख. ज. "नस्य ३ क "कल्पस्व # ख. व. छ, °तिच्या विमा” 1 ५ ध. वाक्यकृ" । ६ ज. अजस्येति । ७ ड. च. ज. "नमाला । < च. "रेण जा ९ क्ष. वियास्पः | १० ङ. ज. द. त्यार। ११९ च. शरेणना। १२. घ. ङः. जन, -साश्वन्य' । १३ घ. "स्पन्दनाः । १४, 'तत्वादेः । १५ घ, श्यागम° § चेतुथेपवरारणम्‌ ¢ | आनन्दागिरेकृतरीकासवङितक्चांकरभाष्यसमेता । १९१ गमात्‌ । यदा तदेवाढातं निस्पन्दनं स्पन्दनवितं वसेते तदा ततोऽन्यत्राऽऽभासा भव- रा + ¶ 9 ते न्ता त्यपि न युक्तं धक्तुमनुपखम्भाविरेषात्‌ | न चाऽऽभासास्तस्मिननेवाखते रीयन्ते तद्‌- युपादान्त्वात्‌ । यदि हि स्पर्न्दननिमित्तमरतसुपादानं तदा निमित्ताभौवमात्ानैभित्तिका- भौवादरीनाद्जुवक्राद्याकाराः स्न्दनाभवेऽप्यखाति भवेयुरिलयर्थैः । इतश्च टृश्न्ते द्टना- माभासानां मिथ्यात्वमेष्टन्यमिसाह--किं चेति | हेवन्तरमेव स्टप्पर्वाधौश्चराणि व्था- चष्ट-तस्मिन्नेवेति । भःभासानां देशचान्तरादागमनस्यानुपलरम्भो हेतुः कर्तव्यः । अनुपष- रुन्धिभेवे हेतृङ्त्य वृतीयपादार्थमाह-न चेति । चतुशपादार्थमाह-नं च ॒निस्पन्द्‌- मिते ॥ ४९॥ कू ९ न नेर्गता अङातात्ते दव्यत्वाक्नावयोगतः । कि क = क =. ०५. विज्ञानेऽपि तथ॑व स्युराभास्स्यािंशेषतः ॥ ५० ॥ किंचन निगेता अखातात्त आभासा श्हादिषदद्रव्यत्वामावयोगतः । द्रग्यस्य भागो द्रव्यत्वम्‌ । तदभावो द्रग्यत्वामावः । द्रव्यस््रामावयपगतो द्रव्य त्वाभावयुक्तवेस्तुत्वाभावादित्यथः । वस्तुनो हि भवेश्चादि संभवति नावस्तुनः । विज्ञानेऽपि जात्याद्याभासास्तयेव स्युराभासस्याविरशेषतस्तुल्यत्वात्‌ ॥ ५० ॥ ` ऋजुवक्रायाभासानां टृष्टन्ते निग मनप्रवेशैयोरसंमवं साघयति- नेत्यादिना । शट ८4 < (५. १३१ < 4 = ® , न्तनिविष्टाभासतवदाएान्तिकेऽपि जन्माद्यामासा मिथ्यैव भवेयुश्याह--विज्ञानेऽपीति । 4 अ ऋजुवक्रायाकरिषु जन्भाद्याक)रषु चाऽऽभास्स्य तुस्यत।दिति हेतुमाह-आमासस्येति । इतश्च दृष्टान्ते मिथ्पर्त्वमामासानमषटन्यमियाह--क्रि चेति । तदेव पूक्रषेयोजनयै विश - दयति --नेति । ऋलजुत्रक्रा्याभासानां व्तुतोऽमावेऽपि किमिति प्रवेद्मयसिद्धिरियाश- था ऽऽह-वस्तुनो हीति । रितं र्थ योजयन्द्न्तिकमाचट-विज्ञानेऽपीषि ॥५०॥ कथं तुल्यत्वमित्याह- | विज्ञाने स्पन्दमाने वे नाऽऽ्नासता अन्यतोभुषः । न ततोऽन्यत्र निस्पन्डान्न विज्ञानं विशन्िते॥ ५१ ५ १ ख. युक्तम । २. छ. न्दनंनिः । ३ क. "भास्तमा० । ४ द्य. "भाववृ । ५ कर गन्तारा | ६ ज, चनि ।७क. ज, °द्धिवि द्न्यः। < छ. नक्ते वस्तु । ‰ घ. ^त्याभा-। १० ग, क. शटानयो । ५९ ज. (निमित्ताभाः। १२ ख. पि । जत्वाभाः । १३. ^त्वतु। १४ व, प्त्वभा० ¡ १५ छ. श्या द्य । १६ क. ध॑द्‌/ष. | | ६९२ सगौडपादीयकारिकायगेषेरदयमाण्डूक्योपनिषत्‌-- { अव्यतचाम्त्या सय ~ न निमतस्तिं षवेज्ञानाददन्यत्वापनियागतः । | काथकारणतान्ावायता ऽ चन्त्याः सव्व त ॥ २९ ॥ अरातेन समानं सर्वं विज्ञानस्य । सदाऽचरत्वं तु विज्ञानस्य विच्चे षः । जात्याद्याभासा विह्घानेऽच्ये कुता इत्याह । कयेकारणताभावाज्नन्यजन- कत्वानपयत्तर मावरूपत्वाद चिन्त्यास्ते यतः सदैव । यथाऽसत्सस्वाद्या भासेषु ऋञ्वादिबुद्धिद््टाऽखातमत्रि तथोऽसत्स्वेव जात्यादिषु विज्ञानमाज्रे जात्यादि ुद्धि- यृतैवेति समुदायाः ॥ ५१ ॥ ५२ ॥ तुस्यत्वं स्ध॑नोतच्तरश्छोकेन स।धयति--कथमित्यादिना । न हि तस्मिन्विक्घने यथा कथनिचदधनवति ततोऽन्यस्य त्कस्मान्विदा।गलय जन्माद्ामासास्तत्र भ्रधितुमर्हन्ति तथ प्रैधामावान्न च तस्प्राद्विज्ञानादचङतयाऽतरस्थितादन्यत्राऽऽभासा भवितुमुत्सहन्ते पर्तलय- अावस्य तुस्यत्वः्ापि शदेव विज्ञानं प्रविन्चन्ति तस्य केबङस्य तदुपाद'नतवालुपगमांतै भ च ते विज्ञाने प्रवेष्टुं समथीस्ततो निगन्तं वां पारयन्ति | तेष।मवस्तुखादिय्थैः ॥ कर्थं तहिं विज्ञाने प्रथां ( था ) तेषामिल्याशङ्कब मुषेवेव्याह--कार्येति । अमसानां विज्ञ नस्य च कानकार्णंताया दुवैच॑नलादामाक्ताः सप्दैव निरूप्यितुमन्चक्यत्वान्मायासयाः सन्तो भिथ्व भवन्तीलयथैः । सधेश्छोकतावपर्थमाह--अछ तेनेति । वर्हि सक्रिःयत्वमपि विन्ञानष्य प्रसज्यतेाशङ्कयाऽऽद--सदैति | यदि शिज्ञानमचरूमभीष्टं॑तर्हि तत्र ज्यदया- यमासा हेत्वभावान्न स्युरेत्यारङ्कषान्तिमार्धेन परिदरति--जात्थीद्याभासा इत्यादिः ना । यतः सदेवाचिन्त्या अतो मृ्दरेति शेषः । संक्षेपतस्तातर्थमाह --ययेत्यांद्‌ना ५१ ५२॥ - दर्यं दंव्यस्थं हेतुः स्वादन्यदन्यस्य चेवं हि । कव्यत्वमन्यक्नावो वा घमोणां नोपपयते ॥ ५३ ॥ अजमकमरात्मतच्वमिति स्थितं त्र येरपि कायकारणभावः कर्प्यते तेषां दद्य द्रव्यस्यान्यस्यान्यद्धतुः क्रारणं स्यान्न तु तस्येव तत्‌ । नाप्यद्रव्यं चऋस्य- १५क-द्य. ता 1 २क. क्च. "न्ते दन्य ।३ख व. ज. श्सद्रजा° ॥ ¢ ज भन्रात ।५ व. थाऽपत्सत्स्ये" । ६ज. ग्दिबु-। ७ ज्ञ "लनं संभ्रर | छ. "छनं भः | < ग्ल स्मा'च्च । ९ ग. "यथनाभा” ! १० क. तदैव । ११८७. नते । १२ ऊ. "ण. ` सथा) १२ क्ष, चत्वा । १४ ख. "ज्यत नेत्याह | १५. ङ. ज, न्त्याह । १६ म, इ. त्पभा 1 १ च, भाषः कृर्प्यन्ते तषां तह {द्र । १८ च. न्यस्यक््तुः} ` ४ चतुय प्रकरणम्‌ % | आर्नन्दगिरिदृवदीकासंवङितश्ांकरमाष्यस्पेता ॥ १९३ वि्कारणं स्वतन्त्रं दृष्टं रोके । न च द्रव्यत्वं धमौणामात्मनामुषपदतेऽन्यसवं चा कृतथिध्नान्यस्म कारणत्वं कायें बा पतिरेव । अतोश्न्यत्वादनन्य- स्वा न कस्यचित्कार्यं कारणं वाऽस्त्मेत्यथेः । ५२ ॥ (+ यदुक्तं कायक।रणताभावादिति तदिदानीशुपपादयितमुवैक्रमते--द्रन्थमिति । अवय- चद्रन्यमवयनविद्रन्यस्योपादानम्‌ । अवयवगुणाश्चःवयविगुणेषु समानजातीयेष्वसमवायिनो दृष्टाः ॥ न चवमात्मनो दन्यत्वं यन समवायत्वम्‌ । न च तद्रुपाणां कचि्दसमवायिववं ूणगुणिमावस्यान्यत्वस्य तस्मिन्दुर्बचनत्वादिवयर्थः । शोकाश्षराणि योजयति-अजमि- त्यादेना । सवयवावयविविभार्गविरहिखमजस्वम्‌ । एकतरं गुणयगुणिभावरून्यत्वम्‌ । तत्रेद्यात्मतच्वं परामदयक्रे । तत्र कायेकारणमावं दबयितुं सामान्यन्पायमाह--तेषामिति। अद्रग्यस्यापि ख्पादस्तन्तादिद्धारा पटश्चोजृयादो कारणत्वं टृष्टमिदयतो विश्िनष्ि-स्वत्‌- न्त्रमिति । अस्तु तर्हि द्ग्यत्वेनान्यतेन चाऽऽलनि काथकारणत्वं नेयाद-न चेति । न हि तत्र गुणवच्रेन द्घ्यत्वं नियणत्वानापि समवायित्विन तथात्वमन्योन्याश्रयत्परसङ्गात्‌। न च तत्र कुतथ्िदन्यत्वं सर्वे्य सन्मान्रलवेनकरूपष्वप्रतिमानात्‌ | अतो न तत्र कारणत्व कायेत्वं वा प्रतिपत्तं शक्थामेति फडितमाद-अत इति ॥ ५३ ॥ वं न विच्तजा धर्माश वाऽपि न धर्मजम्‌ । एवं हेतृफटाजातिं प्रविशन्ति मनीषिणः ॥ ५५४ ॥ यवं यथोक्तेभ्यो हेतुभ्य आत्मविज्ञानस्वरूपमेव चित्तमिति न चित्तजा काद यमो नापि बाह्मधमेजं चित्तम्‌ । विङ्ञानस्वरूपाभासमात्रत्वात्सवधमाणाम्‌ । चवं न हेतोः फर जायते नापे फराद्धतुरिति हेतुफल्योरजातिं हेतुरुराजातिं अविश्चन्त्यभ्यवस्यन्ति । आपस्मनि हेतुक योरभावमेव अतिपद्यन्ते बह्मविद्‌ इत्यथैः ॥ ५४ ॥ ` चिद्ीर्षितक्ुम्भसंवेदसमनन्तरं कुम्भः संभवति । संमृतश्चासो कभ॑तया स्वसंविदं जन- य॑तींति ' व्यवहारोऽपि नोपपद्यते । केस्थविदपि विद्रद्दृष्टनुरोधनानन्यत्वार्वाह-षव्‌- मिवि | यश्च घमीदेः ज्ञरीरादेश्च काथैकारणमावो विद्रद्दृष्टया पुरस्तान्निरस्तः सोऽप्यन्य त्वाममवेन सिष्यर्तयाह--पवं हेत्विति । तत्र पूर्वाथं योजयति--पएवमित्यादिना । १ क. छ. न्या । २च. छ. त्वं परः । ३ च्‌, "पयन्ते ततोऽ \ ४ च. छ. -णं न्वा ऽऽ मे । ५ ग. क्ष, °पचदक्रम० | ६ ज. व्द्पि सः । ५ वङ्‌. ज. गुभिगुणनाः । < चर ` °गरदितत्व° । ९ ख. ग, छ. क, ^हितत्व ° । १० इ. (त्वे कऽऽत्म' । २५ १-९.४ -समैडपार्दः चंकारिकाथवेवेदीयमाण्डूक्योपनिष्रत्‌-- { अखातशान्स्याख्य॑- -आा्मस्वरूपस्य 'निर्विकारवमद्वन्यस्वमप्रसिद्धत्वमिल्वाद्यो यथोक्ता हेतवः, ५ बाह्या धर्मा द्रा दयो नाऽश्त्मनः । न च धर्मशब्दितानां जीवानां चित्तश्चच्दितात्परस्मादात्मनो जन्मेति युक्तम्‌ । तेपां प्रतिनिम्बकस्पानं निम्ब्रभूतत्रह्ममात्नव्वादिसभिप्रसाऽऽह--त्रिज्ञानेति \ उत्तरा -योजयति-- पत्रं तेति ।॥ ४ ॥ ,. यावद्धतुफस्मवेशस्तावद्धतुफ रोद्धवः 1 शण हेतफलविशे नर्धस्त हेतुफलोद्धवः ॥ ८ ॥ प्दतुफकयारभिनिविष्टास्तेषां क्रि --स्प्रादित्युच्यते--धमोधमोखूयस्य हेतोरहं कती मम धमधमा तत्फटं काखान्तरे छचित्पराणिनिकाये जातो -स्रोक्ष्य ` इति याबद्धेतफल्योर वेशो देतुफखाग्रह आत्मन्यध्यारोप्रण तच्िचत्ततेत्य्थैः । -तावद्धेतुफ ख्योरूदरबो धमोधमयोस्तत्फस्प्र चानुच्छेदेन भव्रृत्निरित्यश्नः । यदा युनमेन््ोषधिवीर्येणेव ब्रहविश। यथोक्तद्वितद च ननाविचयोदधूतदेतुफरवेश्चोऽपनीतो भवति तद्य तस्मिन्क्षीणे नास्ति देतुफरोद्धवः ॥ ५५ ॥ न फलठद्धेतु नायते नाप्रि एक हेतोरित्नि कच्दषट्ोपदिष्टम्‌ ॥ इदान सुमश्षणां तदभि. -निवेश्चव्याब््यर्थं तद्रभिनिवेकाभावाभावयोस्तदुद्रवानद्धवो दद्रायति-ग्रावदिति । श्ोका- श्षराण्याकइष्तपरदशेनपुरःसरं विवुणोति--ये पुनारत्यादिना ॥ ५५५ यावद्धतुफकषिशः संसारस्तावदमयतः । क्षीणे हेतुफङगिशे संसपरं न पषयंते ॥ *५६& ५ यदि हैतुफलद्धवस्तदा की दोष ॒रत्युच्यते -यावत्सम्यग्दक््नेन देतुफङा- ५ क वेशो न निवतेतेऽक्षीणः संसारस्तावदायतो दीर्घो भव्रतीत्यैः । क्षीणे प्तं तुफरवेश ससार न प्रपद्यते कारणाभावात्‌ ॥ ५६ ॥ ५ = ऋ चमे क, [ >+ | ® बदति मसिनिवेसवशाद्धेतुफद्ेद्धषे वि भवति तदाह-या र्भिचितेक्ननिकंत्या -तदनुद्धे वा किं स्यादिव्याशङ्कयाऽऽह-क्षी ग इति ॥ आकाङ्क्षपू्चदं पूर्वां ्रोज- सति--यदीपि 4 उत्तरार्धं व्यन्र्े--क्षीगे पनरिति ॥ ५६ ॥ सवृत्या जायते सवं शाश्वतं जास्तितेन वे, सद्धागेन ह सर्वमुच्छेदस्तन नास्ति वे ॥ ५७ ॥ कि निष्कानां , च. “दे प्र९॥ ~ नन .मि। 2 च. इति तवाऽऽह य । ४ ख. वेद्ध 1 ५ -क, "वञ्चव्रद्धेः । € न्न. व, न्तं तेन नणस्तितै) -चतुधेप्रकरर्णम्‌ 9] आनन्दनमिर्करतर्दकासंवलितकशाकरभयष्यसमेत्ः १ ` ९९५ नेन्वेजीदत्मनोऽन्यन्नास्त्येव तत्कथं हेतुफलयोः संस्त्ररस्य चोह्पत्तिविना च्ाङ्ुच्येते त्वया । शृणु । संवृत्या ` संवरणं संवृतिरविद्याविषये, रे..क श च्यबहारस्तया सत्या जरयर्त. सवं तेनपविद्याविषये शाश्वतं नित्यं, नान्तिके; ॥ अत उत्पर्िविनाञ्चलक्षणः संस।र आयत इत्यच्यते । परमाथस्द्धविनः त्वजः सवेमात्भव्‌ यस्मात्‌ / अतो जात्यमावादुच्छदस्तेन. नास्ति. वे कस्य विद्धेतुफक्छः दैरित्यथ १ 1 ५७ । कूटस्धमद्वि्तौयमासतत्वमिश्छता कुतो जन्मनाङ्ौ ्यवद्धिेते ठत्राऽऽद---संदेत्थेति ¢ अविद्यया सधस्य जायमानत्वे सयवियाविभेये नियं नम॒ नास्यैवेखाह-क्ाश्वतमिति ॥ परमाथेतस्तु सर्वमज. कुटस्यमास्ययते तेन कनां. पिश्रौ विनाशो नमेव हेतुफछदेरि- साह-सद्धवेनेति । पुत्री परबिरोधमारङ्कति-नन्वित्ति, । न ताव्रदात्मनो जरै्ैविना्ीं तस्यः कूरस्यलानापि तत्तोऽन्यस्य तौ. युत्त. तस्थाद्धितीयत्नात्‌. । त्थ च देत्वदिनन्धस्यं जन्मनाश्चौ नः त्वमा -वक्तन्याविययथैः | उच्पमानेः समाधाने मन-समाघ्मनमधेयते- ण्वि. । तत्र पुेमागाक्षरा५ कथयति -सदत्थत्यादिनरं । अविचाविषये नखस्य वर्तुनोऽभवि फडञ्तमाद-अत इति । दितीयावीक्षसथमाद-परम्परयेति । जीत्य माधो जन्मादिविन्विपामावस्तमेवोच्छेदामावे- हेतुं, कथयति- तेनेति ॥ यथा पुसेवर्तिनि भँजगा- भावमनुमवन्वितरर्का. नास्ति स॒जंगो रज्जुरेषा कथं इृयैव निभेषीति भान्तममिद्धाति + श्रान्तस्त ्वर्कीयादपराधदिव भुजंगं. पश्किल्ष्य भातः सन्परर॑ते न. च. तत्र॒ कितरिकिनो वचनं मृढदट्प विरुध्यते } त्थी ` पसनाथकृटश्थास्मदशेनं, व्यवहा रकजन्मादिवचनेनानिर- द्ध८५ति भाक. ॥ ५७. ॥ धूर्मा य इति जायन्ते जायन्ते ते न तखतः. ॥ जन्भ मायोपमं तेषां साःचमायान्‌. पियत ॥ ५८ ॥ येऽष्यलमानोञ्न्ये च. धमां जायन्त इति कल्प्यन्ते त. इत्येवेप्रक(रा यथोक्ता संवतिर्मिर्दिदहयत. इति ।. संवतभव. धमा. जायन्ते. न. ते तच्वतः करमार्थतो जायन्ते । यत्पनस्तत्संब्रत्या जनः तेषं घमाण्पर यथोक्तानां १९. ड. ज, °्नो ह्येता" । ~ व. ध्योः संभवः सः । २ च. त्वेते चेच्छणु ४ तज कारणमित्याह । सं । ४ ध. (त्तिल° ।' य. "तिना 1.५ ज: इ. (सरो जाय । ६ ख. कः. ज. जत्वायभा० 1: ७ छ. .स्थमा? | ~ घ. च्छतां कु" । ९. षय.निः ।' १० म. न्धस्तु.। २१ ज्ञ. ते । कर । १९ घः प्नारो । १रेग. छ. क्च. न्मन । १६४ जः थाहेः ४ २८५ छ. पूर्ब्वक्ष2 । १२ ग. च. ज. क्ष. जत्यायमा-। १७ ब-छ.ज भुर्जगा ॥ १८. छ द्य. व्यति न. १९ क, ग्रथ । ९२० व. छ. ज. क्ष. प्वालननाऽ 1 ९६५ का यथाक्ताः वृत्या निदिश्यन्त इ?! र्२च.तु1 ३२ च न्प येषां षे" १९६ सगोढपाद्रीयकारिकाथर्ववेदीयमाण्डूक्योपनिषत्‌-- [ अरातकान्ययाखूवं यथा प्रायथा जन्म तथा तन्मायोपमं मत्येतन्यम्‌ 1 माया नाम वस्तु तहिं । सैवम्‌ ।-सा च माया न विद्यते, मायेत्यविच्रमानस्याऽऽख्येत्यमिमायः ॥५८॥ संवत जायते सर्वमित्युक्तं तदिदानीं प्रप्चयति-धमो इति । तत्राऽऽवं पादं व्रिभः जते- येऽपीति । प्रसिद्धावयोतकत्वमितिशन्दस्य द्यति-त इत्येवंमकारा इते । एवंप्रकारत्वमेव स्फोरयति-यथोक्तेति । अनन्तरप्रकृता सं इ¬ रिभिरब्देनोक्ता । तथा च सवदैव ते धमी जायन्ते न तु तेषां तत्वतो जन्मास्तीवय्थः | न ते तत्वत इत्यक्तं प्रपञ्चयति-परमाथंत इति । संद्वयाऽपि जन्म परमा्धिकमेवरेयाराङ्कष तृतीयपादं योज* यति--यत्पुनारेति । प्रयेतव्यं जन्मेति शेषः । चतुथपादा्थमाकाङ्क्षाद्रारा स्फोरयति भायेत्यादिना ।॥ ५८ ॥ यंथा मायामयाद्वीजाज।यते तन्मये(ऽङ्करः । नासो नित्पो न चोच्छेदी तदद्धमषु योजना ॥ ५९ ॥ कथं मायोपमं तेषां धमाणां जन्मेत्याह । यथा मायामयादाच्रादिबीजाजा. यते तन्मयो . मायामयोऽङ्कुरो नासाबङ्कुये नित्यो न चोाच्छेदी विनाशी वएऽभूतत्वीचददेव धर्मेषु जन्मनश्ादियोजना युक्तिः । न तु परमार्थतो धमोणां जन्प नाश्चो वा युज्यत इत्यथः ॥ ५९ ॥ जन्म॒ मायोपमं तेषामिव्युक्तं॒ददेव दष्टन्तावष्टम्भेन साधयति-ययेत्यादिना । श्योकाक्षराण्याकाङ्कतां दशेयन्थोजयति -कथमित्यादिना ॥ ५९..॥ नाजेषु सषधन॑षु शाश्वताशाश्वताभिषा | य्न वणां न वतन्ते रिवेकस्तज नोच्यते ॥ ६० ॥ परमाथेतस्त्वात्मस्रजेषु नित्यैकरसविज्प्निमात्रसत्ताकेषु शाश्वतोऽशाश्वत इति वा नामिष। नाभिधानं भवतत इत्यर्थः । यन्न येषु वण्यन्ते यरथीस्ते वर्णा शब्दा न भवतेन्तेऽभिधातुं मकाश्चायेतुं न मवतेन्त इत्यथः; । इदमेवमिति षिचेको विविक्तता तजर नित्योऽनित्य इति नोच्यत । “ यतो वाचो निदर्हन्ते % इते अतेः | ६० ॥ ९ घ. रया ९ ख... घ्र.-ज. द्य. "ति इत्ये}. ३ ग. भेव स्फः । ४. तु+ “५ न^.स्फोटयाति ।, ६ क. ख. ग. व. ङ. छ. न्लदे"॥७ ख, म, छ. ज. “वेवं ध { < क तदपि । ९ सख, घ. च, "वाने । ह. "धामि {२०१ ज, तुमि ! २१ क. चिताः ¢ चकुधप्रकरणम्‌ ७ ] आनन्दभिरिषेतरीकासंबखितश्नांकरभाष्यंसयेता । ` १९७ ^ यदुक्तं सद्भावेन द्यं `समिति' तत्प्पञ्चयति--नाजेष्विति -! आत्मनि निलयानिर ख कथा नावत्तरतीयत्र हेतुमाह--यन्रेति । शोकस्य पूवाय व्याचट-परमार्थतस्त्विति। दितीयाधं न्याकरोति-यच्रेत्यादिना । तत्रेति प्रकृतेषु धरम्विति यावत्‌ । आलम निवा नित्यकथामवे भन्दागोचरखं हेतुस्तत्र प्रमाणमाह-यत इति ॥ ६० ॥ यथा स्वभे द्याभासं चित्तं चलति मायया । तथा जायददहयाभासं चित्तं चरति मायया ॥ ६१ ॥ अद्वयं च दयाभास्त चित्तं स्वभे न संशयः । अद्रयं च यभा तथा जाग्रन्न सशयः ॥ ६२ ॥ - यत्पुनवै।ग्गोचरत्वं परमायेतोऽद्रयस्य `विज्ञानमाजस्ये तन्मनसः स्पन्दनमा न प्रमाथेत ईति । उक्तार्थो शोको ॥ ६१ ॥ ६२ ॥ सत्मनः शब्दागोचरत्वे कथमस। ग्याख्यातुभिः रन्ध्रेव प्रतिपार्यतामाचरतीप्वाशङ्कय चित्तस्पन्दनमात्रमविच।रञुन्दरं प्रतिपा्प्रतिप'दकरूपं दैतमिति दृष्टन्तम॑ाद--यथेति । श्वभ्रे प्रतिपाधयप्रतिपादकद्वै तत्य चित्तस्पन्दितमात्रत्वेऽपि जागर्ति कैर्थं तथा स्यादियश्ि- इथाऽऽह-अद्रयं चेति । पौनस्क्टयं शोकयोराङ्व शङ्कान्तरनिरासार्थत्वान्येकमिकति मन्वानः सनाह--यत्पुनारिति ॥ ६१ ॥ ६२॥ # ५ स्वभरक्भ चरन्स्वेमर दिक्षु वै दशसु स्थितान्‌ । अण्डजान्स्वेदजान्वाऽपि जीवान्पश्यति यान्सदा ॥ ६३ ॥ इतश्च वाग्गोचरैस्यपभावो द्ैतस्य । स्वप्नान्पश्यतीति स्वप्नदक्मचरन्पयेट- नस्वप्ने स्वप्नस्थाने दिश्चु वै दशसु स्थितान्वतेमानाञ्जीवान्भाणिनोऽण्डजान्स्व दजान्वा यान्सदा पञयतीति । चेवं ततः किम्‌ । उच्यते ॥ &द॥ वचो गोचयीमूतस्य द्वैतस्यासचते हेत्वन्तरमाचक्षाणो द्टन्तमाचटे--स्वभहगिंवि + यान्पर्यति ते न विद्यन्ते पृथगि्यत्तरत्र संबन्धः ॥ शोकस्य तात्पथमाइ---इतश्ति 1 इतःशब्दाथैमेव स्फुटयनक्षराभिं व्याचषटे-स्वभ्रानिति । न ते विद्यन्त इति `पूवेवदन्वय | स्व्रदशो विषयभूतानां भेदानां तत्न इस्यमानलेऽपि तमेदमिच्यादे' किमायातमिति ` ९ छ. श्त्मसु नि । र क. शब्दो" । र छ. र्वाचागोच्‌ ।४ च. श्स्यतंन स्प । 4 न्वि तं ४ = ट । " ५५ व, इत्याह †? ६१ ॥ ६ क. ^यदाब्दताः । ७ छ. (रगन्दितिमा-।॥८ग. घ. -छद्का ४ ९ च. 'ददव्काऽऽच । १० १, रत्वाभा 1 १९ ग. च. वाचा) ९९ सगौडपादीयकारिकाथवेवेदी यमाण्डूकेयोपनिषत्‌-- [ अलातरानन्द्यछ्व~ पृष्छति-यदीति । उत्तरश्टेकेनेत्तरमाह-उच्यते इति ॥ ६२ ॥. | स्वभरकिचित्तदश्यास्ते न वियन्ते ततः पृथक्‌ तथा तददश्यमयेदं स्वप्नदादिचत्तमिष्यते ॥ ६.४. ॥ स्वप्नषटशिनं स्वष्नदटकिचित्तम्‌ । तेन इषयास्त जीवास्ततस्तस्मात्स्वप्नदकिच- तात्पृथङ्न विद्यन्ते न सन्तीत्यथः `। चित्तमेव द्मनेकजीवादिमेदाकारेण विव स्यते । तथा तदपि स्वप्नदकिचत्तमिदं तददर्यमेत्र, तेन स्वप्नद्छा खयं; सबृष्दयम्‌ । अतः स्वप्नटर्न्यतिरेकेण चित्तं नाम नास्तीत्यथः।। ६४ ॥ शोकाश्चराणि योजयन्कमधारयं व्यावतेयति-- स्वगतिं । जीवादिभदानां ' स्वन्ने डरय- भानानामुक्तानां चित्तात्पृथगसच्वं स.धयति - चित्तमेचेति । तदि द्रष्टा वचिरत्त, चेति द्यं इवग्र स्वतस्‌ , नेव्याह- तयेति । तच्छब्दस्य चित्तवेषयत्वे व्यावतेयति~-तेनेषएते . । स्वपवस्थस्य चित्तस्य स््दग्विषयत्वे फकितमाह--- अत्त इति ॥.६४.॥ चरजागर्ति जायरादेक्षु वै दशसु. स्थितान्‌ । अण्डजान्ध्वेदजान गशऽपि जीवान्पश्यति यान्दय ॥ ६९९ ॥४' जायचित्तेक्षणीयास्पं न वियन्ते ततः पृथक््‌-।. तथा तदहश्यभवेदं जाग्रताशित्तमिष्यते ॥ ६६. ॥. जाग्रतो दृश्या जीवास्तचित्ताव्यतिरिक्ताधित्तक्षणीयस्वात्स्वभदक्वन्तेक्षी- यजीढवत्‌ । तच्च जीवेक्षणात्मकं चित्तं दरषटुरव्यतिरिक्तं ्ष्टदश्यत्वत्स्वम्मचिन्तत्त्‌। उक्तायेमन्यत्‌ ॥ ६५ ॥ ६६ ॥ -- - ्टन्तनिविष्टमर्थं॒दाष्टीन्ति योजयति-चरन्नित्यादिना । जग्रदवध्थो हि पुरुप याओीवन्पश्यतीयत्र जीवक्ञब्देन कायैक।रणसंवाता गृह्यन्ते चेतनानां दृदयत्वामावादिति ड्न्यम्‌ | छकद्वयं विवक्षतमनुमानद्रयमःर्वयते- जामत शातं । अन्षरन्य(स्वार्न च. . चृ्टान्तच्यास्यनेनेत्र॒ स्पष्ट वान परथगपेक्षितमिति चिवक्षित्राऽऽह - उक्थे मिलति । १¶1 = ॥ ६६ ॥ । [1 द चर क्ष. द्रया सप्रदक्चत्तद्र्या । २क. वतहिननज) । २, कलत ॥ ॐ ख. समिति. । ५ वर्ज. पे प्रः | च. चिते} अ ° तद्द््यी < सख. "मित्यष्ड ॥ ५५ ॥ चतुधेपकरणम्‌ "४. ] आनन्द्गिरेकृतदीकासंबङितर्चाकरभाष्यसमेता । १९९ उभे ` छन्योन्यदश्ये ते किं तदस्तीति नोच्यते । 'लक्षणाशुन्यमुभयं तन्मतेनेव गह्यते ॥ ६७ ॥ जीतरचित्ते उभे चित्तेचेत्ये ते अन्योन्यदश्ये इतरेतरगम्ये । जीबादि 'प्लपरयापक्ष दे चत्त नाम भवति । -खित्तापेक्षं हि जीवादि दृश्यम्‌ । तस्ते अन्योन्यष्टद्ये । तस्मान्न किंचिदस्तीति चोच्यते चिच्तं॑वा चिन्त सषणोयं व कि तदस्तीति .षिवेकिनोच्यते । न हि स्वप्ने हस्ती श्स्ति- -चित्ते ` चा "विद्यते तथेहापि विर्वेकिनामित्यभिमायः । ऋथमर्‌ । लक्षणा- -अून्य ` ररूयतेऽनयेति लक्षणा भमाणं भरमाणङगुन्यमुभयं क्तं चैत्यं द्यं यतस्तन्मतेनेव त्िंत्ततयेव त्रदूर्मह्यते । न हि वटति भत्याख्याय पटो -गृ्त्त नापि घटं प्रत्याख्याय प्रट्मातिः। न हि तन्न प्रमाणममेयमेदः श्षक्यते कर्वयतुमेत्यभिभायः ॥ &७ ॥ ९ दृरयददोनन्यत्तरेकम्राहकप्रमाणप्रतिहतं ` देतुद्रयभियारङ्कयाऽऽह- उभे ` शीदि 14 -दरयद्शेने परस्पर पेक्षसिद्धिके दरे सिद्धे ददवच्छिनं न्दर्शनं । सिष्यति तसं च सिद्धौ 'तदवषच्छि्नं दृदयं ` सिष्पतीलयन्योन्याश्चयान दृदयं दर्शनं वा सिध्यतीयतो विभागावगाहि- प्रमाणामावान्न तद्धि देतुद्यस्येयर्थः | क च समावनायां परमार्णपरटततिर्वक्तव्या म च दृह्यदशेनयोरन्यतरस्यापि -तरैसषयेण सभावन्‌। भवत्यन्योन्याश्रयदोषात्‌ | तथा च पर. स्परपुरस्करेर् सिध्ेदुं भयं कलसिितमेव स्यादिति मत्वाऽऽह--कि तदिति । तदृश्यं दशनं त्रा . किमस्तीति पृष्टे विवेकिना नास्तीयेवोच्यते प्रागुक्तदोषादिलय्थः । किं क प्रामाभिकस्यैव प्रामाणिको मेदः समवति } म॒ च दृदयदशैनयोः स्वख्ये प्रमाणमस्ती- च्याह--खक्षणेति । क्वं तर्हि प्रमाणप्रम॑थैविभामे बादिभिगद्चते तचचित्ततादोषेगव्याह-- चन्मतेनेति । तत्न प्रथमं पदं विमजते--जीवेत्ति । ते जीवचित्ते इति संबन्धः । अन्योन्यदरप्चभितरेतरमःद्यतवं तदव सखष्टपते--जं(वादिपि । द्वितीयपादं व्याचष्टे- तस्मादति । तदेव स्फुटयति--चित्तं वेति । किं तदस्तीति पृष्टे सति. न. करिचिः दस्तीस्युच्यते बिवेकिनेति योजना | उक्तमेवाश्॑टृष्टन्तेन विदरणोति-न .. हीति । इ्दवि ॥ १ च. ^श्येत किं । २-ङ. ग. च. छ. °ति चोच्य । चच. यंत} ४ खन्ध. ङ्‌; ल.षा। न ङचिद । ५ च. "मित्याश्चयः। ६ घ. यित्तच्त्यं । ७ ष. शनिं तथेव । द छ च, श्यते तच हि। ९ख. ग. सम, “कि । ते हिद! १२ ग. क्म. स्य सि। ११ गन. स्म. ध्यत्थ° 1 १२ क. नट ।.१६ ग. क्ष. “ना मस्यान्यो९) १४ क. “ण .बियेत यदु ॥१५ ग क्ष. सिध्यदु 1 १९ छ. भसः क. 1. १७ छ. ध्यमेदो वा । १९८ गन छ. क, तराबगद्य ४ ३९ छ. (तीयं पादं विभजते त° । ० सगौर्पदीयकोरिकाथवेदेदीयमाण्डूक्योपनिषत्‌- [ अटातशान्स्याख्य- जागरितोक्तिः । द्वितीभराषं॑व्याचिद्यासुतया पृरष्छति--कथमिति । तदेवावतारयं च्याकरोति--छक्षणेत्यादिना । यतस्ततो न रवद्भदस्य प्रामाणिकत्वमिति शेषः |. कर्थं तर्हि ऊौकिकानां परीक्षकाणां च प्रमाणप्रमेयविभागप्दृत्तिप््याश्ङ्कय चतुथपादाथैमाद- ज्ञन्मतेनेति । तदेव प्रपश्चयति--न हीति । घटे किं प्रन'णमिद्युक्तं ज्ञानमिव्युत्तर्‌- अतिप्रसङ्गानपि घटज्ञानमन्योन्याश्रयप्रसङ्गादत। न घटतञ्ज् नयोर्मानतेयभाव सम~ च्तायधेः ॥ ६७ ॥ यथा स्वेभरमयो जीवो जायते भ्रियतेऽपि च । \ $ तथा जीवा अमी सर्वं भवन्ति न भवन्ति च ॥६८ ॥ य॒था मायामयो जीवो जायते त्रियतेऽपि च । तथा जावा अमा स्वं भवन्ति न भवास्त च ॥ 2२ ॥ यथा निमतक। जवा जायत जरपर्तजप व । तथा जीवा अमी सर्द भवन्ति न भवन्ति च ॥ ७० ॥ मायामयो मायाविना यः छतो निर्भितको मन्त्रोषध्यादििर्भिष्पा- दितः । स्वप्नमायानिर्भितका अण्डजादयो जीरा यथा जायन्ते जियन्ते व॒ तथा मनुष्यादिलक्षणा अविद्यमाना एव चित्तविकट्पनामात्रा इत्ययः ५ 1 ६८ 1 &९ ॥ ७० ॥ हदृश्ष्याभामण्डजादीनां दर्शनातिरिक्तानामस्तच्छानुमानस्य॒मेदग्राहकप्रमाणवाध पारेदय्य दर्शनातिरेकेण तेषामस्च्वे जन्मादिप्रलययनाधः स्थादिवयाशङ्कय परिहरति-यथेत्यादि्ना । मायामयस्य निर्भितकस्य. च जीत्रस्य विशेष बुभत्समानं प्रयाह- मायेति । संविदति- , रेकेणाण्डजादीनां परमार्थतः सच्वाभावानुमानस्थं , न जन्मादिप्रातिमास्तबाधः | सत्वा भावेऽपि स्वप्रदिष्ु जन्मादिविकदलनाडइव्थोपरम्भादिति शेकत्रयस्य ताव्पर्यमाद---स्वष्नेरया- दिना ॥ ६८ ॥ ६९ ॥ ७० ॥ | न कथिजनायते जीवः संभवोऽस्य न विते । एतत्तदुत्तमं सत्यं यन्न फिचिन्न जापते ॥ ७१ ॥ १ ख,ग क्ष, °याव्याचिख्यासया । व. ड. ज. ग्यार्थं व्याजिंरूग्सया। रम. क्ष. तद्व 1. ३ घ. दद्व तात्पर्थव्याः | ४ ग. छ. इ. तभद्‌? । ५ख घ. कष. ज. <न , भवन्ति भ । ६च.छ.वा1 ७ख.घ. छ. ज. व्व न भव॑न्तिभः | <. श्व) ९ च. नना क्रतो यो निः। १० र, "निमित्तका 1 ११ ज, 'स्यं जः | .खतुथप्रकरणम्‌ 9 ] आनन्दागिरिछृतरीकासंवङित्षांकरभाष्यसमेतताः। २०५१ ` स्यवहांरसंत्यतरि॑ये जीवानां जन्ममरणादिः स्वादि जीववदित्युक्छमू । उत्तम तु परमाथसत्यं न कथिज्वायते जीव ईते । उक्ताथेमन्यत्‌ ॥ ७१ ॥ यस्तु जन्मादि सत्यमिति मन्यते तं ग्रति प्रागुक्तं स्मारयति--नच कथिदेति। चुत्तानुघादपृर्व॑कं छोकतावर्यमाह - व्यवहारेति । अक्षरानि न उ्पाख्येयानि ग्यारूधा- तत्वदियाह-उक्ताथमिति ॥ ७१ ॥ न चच्स्पान्दतमतद अद्वमहकवस्द्रयम्‌ । [चच नयफ्षय चत्यमसङ्ग तन्‌ कातितय्‌ ॥ ७२ ॥ सर्म ्रखब्राहकवष्वित्तस्पन्दितमेव दयं वित्तं परमायेत आत्मैवेति निर्विषयं सेन निर्विषयत्वेन नित्यमसङ्कः कीतितम्‌ । ^“ असङ्खे शयं पुरूषः ›? इति श्रुतेः । सविषयस्य हि विषये स्कः । निविषयत्वाच््वित्तमसङ्नमि- स्यथेः ॥ ७२. ॥ संवेदनस्य कद्पितेदृदयोपहितसूयेण दृदयता्न दष्ुभ्येतिरेके ग सत्तरमिति स्वभदृश॑न्ते- नोच्छमिदानी ततः संवेदनस्य विषयसंबन्धामावादात्भेव सवेदनमियाद-चिचोति । अश्वरथ कथयति-सवमित्यादिना । निर्विषयलसेनासङ्गस्वे सिद्धे श्रुतिमपि संवादयति- असङ्को दीति । ्तियुक्तिसिद्धमसङ्ग्वं सधयति-सविषयस्येति ॥ ७२ ॥ ऽस्ति कल्पितसंब्रत्या परमार्थेन नास्त्यसौ परतन्ना्िप्व॒त्या स्यास्ति परमार्थतः ॥ ७३ ॥ ननु निर्विषयस्वेन चेद सङ्कन्त्वं चित्तस्य न निःसङ्खःता चति यस्माच्छास्ता आदं शिष्यब्ेत्येवमादर्विषयस्य भिद्यमानत्वात्‌ । नैष दोषः । कस्मात्‌ । यः पदाथः शाखादिधि्यते स करिपतसंवृत्या कटिपिता च सा परमायेमतिपर्युपा- यत्वेन संवृतिशथ सा तया योऽस्ति परमार्थेन नास्त्यसौ न विद्यते । ज्ञाते ` दतं न विद्यत इत्युक्तम्‌ । यश्च परतन्त्राभिसंवत्या परशाद्खन्यव्रहारेण स्यात्प - दार्थः स परमाथतो निरूप्यमाणो नास्त्येव । तेन युर्कयुक्तमसङ्खः तेन कीर्ति तमिति ॥ ७३ .५। १ ध. “हेऽ? । २ ख. “सत्ये बिः! ३ क, “वयजा- । ४ च. क. इत्यायक्ा ॥ ५५ ब. छ. ज. “तद्‌ टृश्योपात्तरू" 1 क्च. तदुद्धरयोपात्तरू- । & क, अ दृष्टन्पात ।५ चछ षटान्तत्वेनो” 1 < ख, ज, "कमः } ` ९६ २०२ सगोडपादीयकारिकाथनवेदीयमाण्डूक्योपनिषत्‌-- [ अख्तलान्त्ाख्यं- निर्विषयत्ेन चित्तस्यासङ्गल्वं सर्गत॑ तदसगतं शाल्दिभिंषघयस्य सच्वादियाशङ्कथा ऽ5- ई-योऽस्तीति । नलु परमार्थतो वैशेषिकाः षटूपदाधोन्द्रभ्यादिसमवायान्तानातिष्ठन्ते तथा च चित्तस्य कथमसङ्खते तत्राऽऽह-परेति । वैरेषिकप।रिमपिकरन्यवह।राचुरोधेन पदार्थो यो -दन्फदिः समवायान्तः स्यान्न स परमार्थोऽस्ति कष तु संवृया प्रतिभाति तस्मादवि- रुद्धमसैङ्घतवमिय्ैः । व्यावर्य चोदयपत्थापयति-नन्वितिं । तत्र य^मादिति सामान्येनोक्तं हेतु विरोषतों व्यनाक्ष-शास्तेति । आदिशब्देन प्रमाता प्रतणं प्रमेयमिदयादि गद्यते । बरक्षेपं परिदरति-ैँष दाष इति । तत्र निर्विषर्थेत्वेतं प्रश्नयूवैकं पुत्र॑धैयो जनय। साधयति- कस्मादित्यादिना । परमार्थतो दैतस्यासत्चे वाक्यातक्रममयुगुणमादच्ैसति- ज्ञात इति । द्वितीया योजयति-यश्चेति । न हि द्रव्यस्य छ्त्षणं युणादिपञखकरस््पं च ( ५9 {^ तत्तो व्यावतकप्रातिशसिकलक्षणप्रतिपत्तिमन्तरेण प्र्कद्प+ते । तथा च तद्न्नणतस्तत्प्रति- पत्त तदिर्ैरमतिपात्तिः। तत्मतिपत्तौ च शैह्छश्रणतस्प॑द्व वृत्ततत्ततप्रतिपत्तिरिति परस्पराश्रयान किचिदपि वस्तुतः सिष्यदिल्य्धः । वस्तुता निर्विषधस्मेव सिद्धत्वादसङ्खवं चित्तस्य भागुक्तं सेगतमेतरव्युपसंहर्य्- तेनेति | ७३ ॥ अजः कलपतर्चवृत्या परमान न्यर्जः | परतन्ाभनष्पत्या स्व्रूत्या जापर्ततु सः ॥ ७४ ॥ + चै ५ ५. ननु शाख्रादीनां सेवेतित्वेऽन इतायमयपि कटपना सवतिः स्यात्‌। सत्यमेचम्‌ | शाख्लादिकरिपतरसंवत्येवाज इत्यच्यते । परमा्थन नाप्यजः । यस्मात्परतन्त्या- भिनिष्प्या परश्ारखसिद्धिमपेष्य योऽन इत्यक्त; स संघत्या जायते । अतोञज इत यमपि कर्पना प्रमाथेविषये नैव क्रमत इत्यर्थः ॥ ७४ ॥ शच्च दिभेदकैल्पनायाः संत्रँतिसिद्रतवे तदधीनात्मन्यजत्वकलपनाऽपि संबैतिसिद्धैव स्यादिदयाशङ्कघङ्गी करोति--अज इति 1. कद्पतमालन्यजत्वमिलत्र हेतुमाह--परत- ग्छ्रोति । पश्णामवादप्रसिद्धजन्मना श्ान्यैवाऽऽ्मा जायते जन्मनश्च विश्नमत्वे मी मे वणी षि 8, 1 ति वि 1 1 ति १ ख. ह 'प०।२क.ख.व ङ. छ. श्न प०। इग. °सतवमि°}४ शव. यत्वं हे 1 ५ क्ष, व्वौवयोः} ६नज स्यतः 1 ७०. न्तकप्रा | ८ घ. डः. “कल्प्यन्ते 1 त । ९क.खे ङ ज. तत्त ! १० छ तरेतरः।.११ घ. ड. ज. तत्त! १२६. ^स्तत्तच््या९। १२ ग. स्येन मिर | १४ क. "तन्बोऽभिः। १५. ङ. च. छ. “बुत्तितवेऽ° । १६ ऋ. छ. ज. य. वृत्तिः स्या। १७ ख. ड. ज. (खमि 1 १८ क. "सिद्धम । १९ग. इ. द्‌विक°। २० ग. ष, ङ. ज, ज्य, 'व्तिपमिः। २६५ ग. घ. छ. अ. स्र. श्वृ्नि्ि°। | १५ ] गिरिकृतरद [ ‰१ @ क्र, त क । चतुधप्रकरणम्‌ 2 ] आनन्दागारेकतदीकासंबचितश्ांरभाष्यसमेता । २०६ तक्िषिधस्याजल्वस्यापि तथात्वं युक्तमेनयर्थः । शछकन्यावसमाशङ्कामाह --नन्विति | ौच्नादिभेदस्य कद्पितत्रे तत्परयुक्तमात्मन्यजत्वमपि कल्पितं स्यादिलसर्थः 1 किंमजो.ऽयमा- त्माति ग्यवहरस्व काट तत्व कं वा तदुप ्षतैस्य रखूपस्य।तं वेकल्प्या ऽऽद्यमद्धी करोति--सत्यमिति । अजोऽयमिदयभिधानस्य संवैतिप्रयुक्तात्तःव्यवहारस्य कल्पित स्वमिष्टमित्यथेः । कैवद्प्रावस्थायामजोऽयमित्यां भेघानाभावमभ्युपत्य व्यावत्य॑दरेयति-- परमाथनेति । आात्मन्यजत्वन्यवहारस्य कस्तस्म दितीयिन्यास्यनिन हेतुमाह- यस्मादेप्ति । परेषां परणामवाद्नां शच्रे या षारणामप्रसिद्धिस्तामपेष्य . तन्निधनं योऽज इव्याोक्तः स संवव्येव यते। जायतेऽतश्च प्रतियोगिनो जन्मनः संर्वतिसिद्धतात्त. न्ििधरूपमजत्वमपि ताद्गेवेत्यथः । अजल्वादिग्य एह्‌ारोपलक्षितंस्वरूपस्याकल्ितत्वम्‌ } तस्य कस्पनाधिष्ठानल्रात्त्‌ । न च कल्पितस्य राख्रदिरकल्यितेन प्रमितिहेतुखं प्रतिवि्द विम्बादिप्रमितिंहेतुत्वस्य सप्रतिपनत्व दिति द्रष्टञ्यम्‌ || ७५ ॥ अभ्रूताभिनिवेशोऽस्ति हं तत्र न वियते । दयाभाव स बुदभ्येव निर्निमित्तो न जायते ॥ ७५ ॥ यस्माद्‌ सद्विषयस्तस्माद्‌ संत्यभूते द्रै)ऽभिनिवेशऽस्ति केवख्मभिनिवेस आग्रह. माननम्‌ । दयं तत्न न वेद्यते । मिथ्याभिनिवेज्ञपाजं च जन्मनः कार्णं यस्मा- तस्पाद्याभावं बुद्ध्वा निर्निमित्तो निवत्तमिथ्याद्वयाभिनिक्श्ो यः स ने जयत । ७ | ननु ज्ञानस्य कद्ितद्याच्रादिजन्यव्वे मिथ्पाल।न्ःपुनरद्ृतेफरसाघनत तत्राऽऽह--- अभूतेति 1 यदि द्वितीयः संसारः सव्यः स्या्तद तनि साधनमपि वस्तुभूतमभि- धीयते मिध्याभिनिवेद्ामानत्रस्य तु भिथ्परोपायजन्येनापि ज्ञानन वस्तुनिष्ठेन निवृत्तिः सिध्य तीति शछेकाश् कथयति-यस्मादित्यादिना ॥ ७५ `॥ यदा न कक्षं हतूनुत्तमापमर्मच्वनान्‌ । तदा न जायते चित्तं हेत्वभावे फट कुतः ॥ \७६ ॥ जात्या्नमविदिता आश्ती्वजिरनुष्टायमा्नौ धमो देवत्वादिभािदेतव 1 11 १ 1 क पवि न अ स १. ड. ज. ^त्यद्धः । २ ग. कष. राल्लभ । रग. छ. ष. "तस्वरू° । ४ ख. ॐ. ज. श्स्य स्वरू । ५ ग. घ. छ. ज. ज्ञ. °वृत्तिप । दढ. मित्य ।«७ग. क्ल. °^त्मो कस्त त्सव । < ग. घ. ङ. छ. "ठत्तििंः । ९ ग. क्च. "तस्या । १० ज. ^ल्पितल्वेन । ९१ कभ ग्न्वादि । १२ ख. च. छ. क्च. सष्देतविष्‌ । ५२१. ङ ज. “सदने । १४ क्ष. "दा तनिद्ा त । १५ ग. छ. क्च. चृत्तयेप्ा । १९ब. ङ. ज. न्स्थर्थसाः । १५७ क. नाद्धमद्च्र" । २०४ समौडपादीयकारिकाथपैवेदी यमाण्डूकयोपनिषत्‌- ( अटातन्चान्त्याख्यं- उतमाः केवलं मीः । अधरम्यामिश्रा मलुष्यत्वादिपाप्त्यथा मध्यमाः | तिर्यमादिमापिनिभित्ता अधर्मैरक्षणा मत्तिविरेषाश्चाघमाः । तानुत्तममध्यस्ाध- मानविद्यापरिकरिपतान्यदैकमेवाद्ितीयमात्मतच्तवं संवेकल्पनावजितं जान मते न पक्ष्यति यथा बाठैषश्यमाने गर्गेने मरुं विवेकी न पश्यति तद्रत्तदा न जायते नोत्पद्यते चित्तं देवाधाकरैरत्तमाधममध्यमफलरूपेण । न ह्यरूति हेतो फरयु- त्पद्यते बीजाय माव इव स्यादि ॥ ७६ ॥ निनिमित्तो न जायत इ्यक्तं तदेतत्प्पश्चयति-- यदेति । उत्तमन्हेतून्विभजतते-- जातीति ¦ आीबीजतैः फख्तुष्णारहिपेरधिकारिभिरिति यावत्‌ । देवत्वादिय दि्ञब्देनो- ष्ट जन्म गृह्यते । केवरं धर्माणां प्राधान्यम्‌ । मनुष्यत्वा्दया'देशब्देन मष्यमयोनयो गृह्यन्ते । तियेगादीलयादिशब्देताधमं जन्म संगृह्यते । व॑ कंयीयज्ञानादज्ञाननिड्ततौ तजिकुत्यर्थ विशिनशि--अिदयेति । अविदुषां प्रतीयमाना हेतवे निदुषां न प्रतिभन्तीस्येत इछान्तेन क न स्टयति-यथेति । उक्तेऽं हेतुत्वेन चतुथंपादं व्यच्े--न हीति ॥ ७६. ॥ अनिमित्तस्य चित्तस्य याऽनुत्पत्तिः समाऽद्या । अजातस्यैव सरस्य चित्तदश्यं हि तद्यतः ॥ ७७ ॥ हेत्वभावे चित्तं नोत्पद्यत इति शक्तम्‌ । सा पुनरनुत्पत्तिशधि्स्य क्देटशी- सथुष्यते । परमार्थदर्शनेन निरस्तधमोधमोख्योत्पत्तिनिमित्तस्यानिमित्तस्य चित्तस्येति या मोक्षाख्याऽसुत्पत्तिः सा सवेदा सवोवस्थासु समा निर्विच्चेषाऽ- दया च । पूमप्यजातस्यैवानुत्पन्स्य चित्तस्य सवैस्याद्रयस्येत्यथेः । यस्मा- त्मागपि बिह्ठानाचवत्तद्रयं तयं जन्म॒ च तस्मादजातस्य सवस्य सवेद्‌ चित्तस्य समा येवारत्प्तिसं पुनः कदाचिद्धवति कदाचिद्वा न भ्रति । सवे- दैकरपैबेत्यथंः ॥ ७७ ॥ तदा न जायते चित्तमिति काल्परिच्छेदप्रतीतेरागन्तुकत्वमाशङ्धव परिदरति-अनि- मित्तस्येति । चित्तस्य हि निमित्तवर्जतस्य नित्यसिद्धस्य या सर्वदाऽचुत्पत्तिः सा निर्िेषाऽद्धितीया चेयत्र हेतुमाह-अजातस्येति । सपैस्य द्वैतस्य चित्तद् [णाकवकक न क 9 िि्षाीषिं 1 1 1 17 1 1 1 १ छ. 'तमा इत्यर्थः । के° । २ क्म. ष्टा 1 ३ क. छ. श्वरमां ध । ४ च सर्व के° । ५ ख. गनतलम° । ६.क. च. इ. स्यादिः ॥ ६॥ ५७क. ख. क्ष, "त्छृषन- ६ < कर छ, °हत्मेन ध. । ९ ख. ज, वाक्पार्थज्ञा° १० य. ज. श्य नद्यै । २१ छ. "दया स्वानु* | १२ ज. 'नुपपत्ति" | १२ख.व. €, ज, वतीति 1 १४ छ, शस्पेत्यः । चतुथे प्रकरणम्‌ ] आनन्दगिरिषतदीक्रःसंवलितरांकरभाष्यसमेता । २०५ -> 4 ४ +१4 य्‌ (+ कव | ®„१ य जः ० नुः स्येन मिथ्यात्वानियसिद्धप्यः परिपूणैस्य ॒चित्ताल्यस्य रफुरणस्य जन्मायोगौ चद नुत्पात्त- भ प €. 9 व = (५, रक्तङश्चणा क्तेयथः । उक्तमनृद्याऽऽकाङ्क्षपूषकं शछेकमवताये व्याकरोति-- हेत्वभाव इत्यदिना । यथा ₹प्यकस्पन,काटेऽप्रि छक्तेरर्प्यत्ये स्वामाविकं तथा जन्मकस्पना- | $थ करेऽपि संविदो निर्विहेषाद्धितीयतब्रह्मता स्वाभाविकी) जन्मभ्रमानेव्च्यपेक्षया तु तदान जायत इव्युक्तमिलयाह--सबेदेति । न केवल मोक्षाव॑स्थस्यव चतन्यस्याजतं किं तु चटाद्युपरक्तस्यापलयभिपेलयाऽऽह-- सवो वस्थास्विति । सरमस्यैव चित्तप्रनिम्बस्य बिम्ब- कट्पनह्मरूपत्वादिति हेतुमभिप्रियाऽऽह--अद्रया चेति । तृतीयपादाथं कथयति-- पुवेमपीति । तत्न हेवमाद-- यस्मादिति । तस्माद्रज्च॒सभवद तस्य॒ जन्मनश्च दृदयत्वा- द्रस्तुतो ऽसच्ादिति यात्‌ ॥ ७७ \ बु्ध(ऽनिभित्तां सत्यां हेतु पृथगनाप्नुवन्‌ ! वीतशोक तथा काममय पदमश्चते ॥ ७< ॥ यथोक्तेन न्यायेन जन्पनिमित्तस्य ईयस्यामावादनिमेत्ततां च सत्यां पर- मा्ैरूपां बुद्ध्वा हेतुं धमौदिक।रणं देवादियोनिमाप्षये पृथग॑नाप्तुवन्ननुपोद- दानस्त्यक्तबाहेषणः सन्कामश्नोकादिवजितमविधादिरितमभयं पदमश्रुते पुनने जायत इत्यथः ॥ ७८ ॥ द.यामावं स बुदृष्वैव निर्जिमित्तो न जायत इत्युक्तं तदिदार्म प्रपञ्चयति-बुद्ध्वेति । छेताभावोपलरक्षितां सत्तामनाद्यनन्तां परमाथंमृतां प्रतिप देवादियोनिप्राप्तौ धमादिदेत- मर्साकर्येणाननुतिष्ठन्यदा विद्रानवतिष्ठते तदा सवसतसारकारणरदहितं पदमश्वुबानो न पुन श्रशरं गृह्धतीलय्थः । शोकं व्याचष्ट--यथोक्तेनेति । दश्यत्वादिना हेतुना दतस्य रञ्जुसपादिवदेव कतत , यथे'क्तो न्यायस्तेन॒चैवन्यस्य , जन्मनि यदयं निभितत तस्याभावतामभावोपलक्षितां सत्तां निमित्ताभावादेवाना्यनन्तां तस्मदेव सदां बुट्ष्वरेप्ति योजन । पथगिति दे्त्नादिप्रक्ृष्टजन्मप्राक्तये घर मलुर्यतप्रा्तये धमोधम। ति्यगाद् धमयोनिप्राप्तये चाधममसाकरयेणाननुतिष्ठननिति यावत्‌ । प्रकृतस्य ज्ञानवतो धमानुष्ठाना- योगे हेतुं सूचयति-त्यक्तेति । कयेगूतसवोनधेरादियमुकंवा पुनरभय लयस्याध्रमाह-- अषिद्ेति ॥ ७८ ॥ 8 8, १ छ. “गाद्‌ । २ छ. रूपक । रेज दोऽपि नि। ४ स्च, ्वस्थेव । ५७. विम्ब त्रस्य । ६ छ, ^तोऽमावादि" । ७ ध. °थोक्तन्याः 1 < क- याभा । १ छ. पादा । १०चद्‌. न्तेन पुन्जीय । ११ क्ष. सरकारणसंतार 1 २ ख. रकर । ४ ३ क, "वता भर ॥ १४ ख. “प्वन्वाद्धिाः 1 णक. ष्यप्र } एम. योगाद्धेतठ । २०६ सगौदपादीयकारिकाथवैवेदीयमाण्डूकंयोपनिषत्‌- [ अतचान्त्या्यं- अश्रूताभिनिषेशाद्धि सदर तस्मवरतैते । वस्स्वभावं स बुद्धेव निःसङ्ग विनिषत॑ते ॥ ७९ ॥ यस्मादमूताभिनिवेश्चादसामि दयेऽद्रयासितित्वमिथयोऽभूताभिनिवेश्चस्तस्माद्‌- विधान्यामोहृरूपाद्धि सद्शे तद्‌ नरूपे तान्तं अवतेते । तस्य द्यस्य वस्तुनोाऽभावं यदा बुद्धरवांस्तदा सैस्मानिःसङ्ख निरयेक्षं सद्विनिवतेतेऽभूताभि- निवेशविषयात्‌ ॥ ७९ ॥ यथोक्तपदपरात्तिः सदाऽस्तीलयाशङ्कथाऽऽह-- अभूतेति । व्यभिचारि्वादिहेतुभिरद्या - त्मदशेनेन वा साध्यसाधनात्मनो द्वैतस्य वस्तुनोऽभावं यदा पुमान्बुद्धवांस्तदा वस्वभावं पुरुषो बद्धैव निःसङ्गं चित्तं थथा पुनन प्रवसते तथा तननिव्र्तिमर्जुृत्तो भवतीयर्भः । क्षरौणि बिभजते-- यस्मादित्यादिना । यस्मा दभूताभिनियशात्तदनुरूपे चित्तं प्रवते तस्मानिःसङ्गँ निवेतेत इति संबन्धः | अभमूताभिनियेदमेव विश्चदयति--असततीति । अभिनिवेशञस्याविर्योन्यामोहरूपत्वमन्वयन्यतिरेकसिद्धमिति वक्तु हीव्युक्तम्‌ । तदनुरूपं इत्र तच्छन्देनाभिनिवशो गद्यते | तस्येति । अभिनिवेश्यवि पयस्येय्थः | ७९ ॥ निवृचस्यापवत्तस्य निश्चला हि तदा स्थितिः । विषयः स हि बुद्धानां तंत्स्ाम्यमजमद्वयम्‌ ॥ < ° ॥ निवृत्त्य दवैतविषयाद्विषयान्तरे चामवृत्तस्यामावदश्ेनेन चेत्तस्य निशसा चरुनवनि। ब्रह्मस्वरूपैव तदा स्थितिर्येषा ब्रह्मस्वरूपा स्थिति धित्तस्याद्रयवि- जञानंकरसघनटक्षणा । स हि यस्माद्विैयो गोचरः परमार्थदश्चिनां बद्धानां तस्मात्तत्सास्पं परं निर्विशेषमजमद्रयं च | ८० | अभय पदमश्चेत इत्र हेतुमाह --निवृन्तस्येति । विद्धदन॒भेवेकगम्यत्ादरोपकत्प- नत्तित्वा सिद्धं माक्षस्यामयादिशूपत्वभिलयाह--विषय इति । अक्षरार्थ॑कथयति-~ निवृत्तस्येत्यादिना ॥ <० ॥ षि ययी 1) ग = श चः को ना व ॐ = षक = क क्म 0, 7, । ह ~ १. ज॒. परचित्त । रघ. च. ड. न. तरिमिज।3 क्ष. बुद्धयेव । ४ छ. “नुनिवु | ५छ. २५ वि । दग. छ. ल. ङ्गं विनि ¡ ७ ग. क्च. "धामोः। < ल. व. ङ. "पमित्य। ९ प. नि्वरं । १० क. तत्स्वत्म्यश्र्‌ । ११ ख. च. क्ष. र्रवाऽऽ० ) १ इ, ज. "ठव । ५३ क. तास्वः) १४ च.सा। ६५ क. "्षयमो') च, ` पयाम्‌ ° । चतुभेप्रकरमम्‌ ४ ] आनन्दगिररेकतरीकासंनखितक्चांकरमाष्यस्वेता | २०७ अनमनिदुमस्वभं प्रभातं भवति स्वयम्‌ । शसटगहमत। दर्वेष धमा धातस्वभावतः ॥ ८१ ॥ पनरपि कीदुल्श्चासो बुद्धानां विषय इत्याह--स्वयमेघ तत्मभातं भवतिं नाऽऽदित्याच्पेक्षं स्वयंञ्योतिःस्वभावमित्यथः । सङ्रद्िभातः सदैव विभात इत्येतत्‌ । एष पएर्वलक्षण आत्माख्यो धर्मो धौँतुस्वर्भोवतो वस्तुस्वभावतं इत्यथः ॥ < १ ॥ यो मोक्षो विदुषां विषयो दरिंतस्तमेष पुनर्व॑शचिनष्टे--अजमिति | स्वयंप्रभ।तव्वे हेतुमाह-त्कृ{दाते । कस्पितस्य सतस्य घारणःद्धर्मो नासौ कथमपि परतन्त्रो मवितुमर्ई- (+ सयनवस्थानादतः स्वयञ्यातिरियाह-धमं इतिं । रँ रच धीयते निधीयते सर्व॑ निक्षिप्यते घुष॒प्तादावस्मिन्निति धातुरात्मोच्ते | तथा च समस्य ज्ञानसाधनस्योपसंहरिऽपि सुषु. सादो साक्षितयाऽऽत्मनः सिद्धेः स्वरय॑व्योतिष्टमष्टन्यमिवयाह-धातुरिति । कष चाऽऽ्- त्वाद्वाऽ<त्मनः स्वयच्यातष्कनन्यथा वटवदनात्नप्वप्रसङ्खदलयाह--स्वभावत इत्‌ | आकाङ्कापूनके छे.कमवतायं तदक्षराणि येजयति- पनस्पीत्यादिना । षातस्वमावत [ के इत्थकं पदं गृहीत्वा व्याचष्टे-बस्त्विति । विवक्षितार्थस्तु पर्वस्मान'तिरिच्यते ॥ ८१ ॥ सुखमावियते नित्यं दुःखं विवियेते सदा । यस्य कस्य च धर्मस्य ग्रहेण भगवानस ॥ < २ ॥ ` एवमुच्यमानमांप परमायथेतखं कस्मा्टौकिकैने गद्यत इत्युच्यते--यस्मा- यस्य कस्यचिहयवस्तुनों धमेस्य ग्रहेण ग्रहणावेशेन मिथ्यामनिविषटतया सुखम(व्रियतेऽनायासेनाऽऽच्छाद्यत इत्यथः । द योपरन्धिनिपत्तं हि तेत्राऽऽव- रण न यत्नान्तरमपेक्षते । दुखं व विव्रियते भकटा क्रियते । पंरमाथज्ञानस्य दुरेभत्वाच्‌ । भगवानसावात्माड््यो देव इत्यः । अतोः बेदन्तैराचा्येश्च बहुश उच्यम नोऽपि नेन ज्ञातुं शक्थ इत्यथः । ““ आच्या वक्ता कुशलोऽस्य न्धा ? इति. श्रुतेः ॥ <२॥ १क. च. छ धातुः स्र । व. धा्ुस्व 1 २ क्ष. पुनः की | ईक च. छ. धातुः स्व° । ४ ख. भवेव । ५ च. श्रयपाधाः । ६ ख. ग.चव. ङ. ज. इ.च निः! ७ ङ, छ. “बुप्त्यादौ । < ख. ^त्मल्मरस । ९ क. प्त्येकरप० । १० क्ल. “पि बहज्ञः प। ११९ च. च्व यस्मा? । १२ च, "चिद्वस्तु. । १३ व. भ्माद्धियः । १४ क. °थः। अद” १५ ख. घ. ड. ज. तचत्वाव” । ५६ च. च नरि" ।ज. च ववि? । १७ ज्ञ. ते दितीयाद्वे भयं भवतीति श्रतेः 1 प । १८ च, (ननेऽि । १९ क्ल, (कवत इ! २2 व. ठन्धइते। २०८ सगौडपादीयकारिकाथववेदीयमाण्डूक्योपनिषत्‌- [ जरतन्ञान्त्याख्धं-- आत्मा बेदुक्तकश्षणो विवक्षितस्तर्हिं किमियसौ श्ुगयाचार्योपदिष्टस्तथेव सर्म गृह्यते तत्नाऽऽद-स॒खामेते । मिथ्याभिनित्ेदादात्मतचखस्वखू्पसुखं सदेवा ऽऽच्छा्ते तस्मादव वस्त॒तोऽसदपि दुःखं सवैदा प्रकटी क्रियते तेनसि। भगवानात्मा श्रुलाचाय।पदिष्टोऽपि न विस्पष्टो भववीव्यर्थः । @ कौन्यावै््य दाङ्कां दर्शयति-एवमिति । स्यंञोतिष्दि- प्रागुपदिषटप्रकरेणेति याबप | तन्न छोकमवताथं व्याकर ति--उच्यत इत्यादिना । दते गृद्यमागेऽपि कथमात्मस्वरूपस्य सुखरस्वरूपस्यानायसिनाऽऽच्छाचयमानत्वं तत्रा ऽऽद- दरयेति । इतश्वाऽऽप्मतच्छं यथावन प्रतिमातीय'द-दुःखं चेति ॥। यथावद त्मप्र॑थाभवे हेतमाह-प्रमार्थेति । देवो याथातथ्येन न मातीति रोषः | सुखस्य विद्यमानस्याऽऽव- रणमनिद्यमानस्य दुःखस्य विवरणमिति स्थिते फ'ठेतमाह-अत इति । श्रयाचार्योप- देशस्य तात्पय॑शन्वत्वं षारयति- बहुश इति । आत्मानि प्रवचनस्थ॑परेज्ञानस्यं दुकभत्वे प्रमाणमाह-अश्यं इतं ॥ <२ ॥ अस्ति नास्त्यस्ति नास्तीति नास्ति नास्तीति वा पुनः । चटस्थिरोभयाभावेरावृणोत्येव बाटिशः ॥ < ३ ॥ आस्ति नास्तीत्यादेसृष्ष्मविषया अपि पण्डितानां ग्रहा भगवतः परमात्मन आवरणा एव किमुत मृढजनानां बुद्धिरक्षणा इत्येवमथ प्रद रयन्नाह-अस्तौ ति। अस्त्यात्मोते वादौ कश्चित्मतिपद्यते । नास्तीत्यपरो वैनाधिकः । आसति नास्तीत्यपरोऽधंवनाशिकः । सदसद्रादी देम्बास । नास्ति नास्तीत्यत्यन्त- दुन्यवादा । तत्नास्तिभावश्चखःः घराद्यनित्यविलक्षणत्वात्‌ । नारस्तिभाव स्थिरः सद्‌ाविशेषत्वात्‌ । उभयं चरूस्थिरविषयत्नात्सदसद्धावोऽमावोऽत्यन्ता- भावः । भकारचतष्टवस्यापि तेरेतेथरस्थिरोभयामवेः सदसदादिवादी सर्बोऽपि भमवन्तमावणोत्येव बाखिशोऽबिकेकी । यद्यपि पण्डितो बालिक्च पव पस्माथे- तच्वानवबाधात्कयु स्वमावमूढां जन इत्याभभायः ॥ <३ ॥ परीक्षकराभेनिवेन्ञानामप्पाप्मावरणत्वे सति छैकिकपुरूषाभिनिवेक्ानां तदावरणस्वं किसु चक्तन्यमिति साधयति--अस्तोत्यादिना । शोकस्य तात्पर्थमाह--अस्तीति । १ग. क्ल. "कस्य व्पावर्त्या्च° । २ छ. ववर्त्यामाह्न । 3 क्च. °त्‌ । श्त्पाचा्येपिि- शस्य तात्पयंशन्यत्वं वारयति । बहु इति । तः । ४ ग. छ. क्य, ग्सस्याः । ५ ख. ज. प्रत्ययाभाः । ६ इय. ति। आ । ७ ख. स्यदुः |< ग. छ. क. स्य चदु । ५ ख. क्ष. अस्त्यात्मोक्ते । १० च. अस्ति द्यात्मे । ११ क्ष, विषयत्वा । १२ च. -भयच। १३ ब, 'त्वात्तदडाः 1 १४ च. ^त्यन्तः १० १.५. स्दासद्रदी सदसदा अम्दृसद्धादी । चतुधभ्रकरणम्‌ ४ । आनन्दगिरिकृतटीकासंबङ्ितिस्ांकरभाष्यसमेता । २०९ प्रमाता देहादिन्यतिरिकोऽस्तीलय।दौ वैशञेषिकादिपक्ष क क देहादिव्यतिरिक्तोऽपि नासै खुदधभ्यूगिरिव्यते क्षणिकस्य विज्ञानस्यैवाऽऽत्मत्वा्िति द्वितीयो विज्ञान्थादिपक्षः । ततीय दिगम्बरपक्षः । चतुथं तु॒रन्यवादिपक्षि शुन्यस्याऽऽसन्तिकत्व्ोतनौथी वप्ता | द्विती यार्घ विभजते-तत्रेत्यादिना | मनिसेभ्यो घटादिभ्यः सुखाद्ाकारपरर्णोमितया वैरक्तण्या- दस्तिमावे। योऽयं प्रमातोक्तः स चरुः सविशेषः सन्परिणामीत्य्थः | उेहयतिरिकऽपि रमाता बुद्धवतिरिक्तो नास्तीति यो नास्तिमावः स स्थि निर्विशषत्वात्तदमावस्येयाद-- नास्तभाव इति । प्रक।रचतुष्टयस्यस्तित्वस्य, नास्तित्वस्यास्तिनास्तित्वस्य नास्तिनास्ति- त्वस्य चेति यावत्‌ | बादिदर्वे सिद्धे फठितं न्यायमुपसंदरति--किम्बिति ।॥ ८३ ॥ ` कोय्यश्चतस्च एतास्तु महै्यासां सदाऽऽवृतः । भगवानाभिरस्पष्टी येन दष्टः स सवंहक्‌ ॥ < ॥ कदक्पुनः परमाथेतस्व यद वबोधाद बाटिश्चः पण्डितो ' भवतीत्याह-- कोय्यः भपावेदुकज्ाख्ननिणेयान्ता पता उक्ता अस्ति नास्तीत्याद्याश्चतखो यासां कोटीनां अरदैग्रहणेरुपरग्धिनिथयैः सदा सर्वदाऽऽत आच्छादित- स्तेषामेव पावादुकानां यः स मगवानाभिरस्तिनास्तीत्यादिक्ोटिभिश्रतस- भिरप्यस्पृष्टोऽस्त्यादिविकर्पनावनित इत्येतद्‌ । येन मुनिना दो ज्ञातो वेशन्त ष्वौपनिषपर्दः परुषः स सवेहक्सवेश्षः परमायेपण्डित इत्यथः ॥ ८४ ॥ आत्मनो यदावरणमुक्तं॑तदुपसंहरति--कोव्य इति । यासां कोर्टानां परीक्षकपरि- कश्पितनिणैयनिरूपणी यानां प्रहेरभिनिवेज्ञ विरेषिरात्मा सदा समाद्त॑स्ताः खस्वेताश्चतस्नः कोटयः सन्ति । त्थी चाडऽत्मनो न स्थरदात्मप्रथनमिय्ेः | यदि सदाऽऽत्मा समाष्तो न तरिं तस्य ज्ञानं ज्ञाने वा नास्त नैराकाङ्क्ष्यं ज्ञातव्यान्तरपरिंशिषादिलाश्ङ्कधाऽऽह-- भगवानिति । भस्मा हि वस्तुतीऽस्तीलय)दिकव्पर्भरहितो येनो वनिषस््रवणेन प्रतिपनः सः सभरजञो ज्ञातृन्यान्तरमपञ्यन्परमाथैपण्डितो निराकाङ्क्षो भवतीव्यधः । छेकनिरस्यामा [ १ 11 1 ति 11) 0 पिं ई श © १. ऊ. ज. 'वाद्प । २क. यद्य" । ३. ऊ. नाथवा । ४ गरक. -णामत^। ५ ग्‌, छ. "हाद्ध्यति? ॥ नेषात्तः । ५ व्व. व तेत्पसययास्तु महेस्ताप्नां 1 < च. (ताश्च अः! २, वत्परयास्तासां । २० ख. यःपुनःस । १९ क. ररस्परृ। १२ख. वन ड “द्विक° ! १२ च, "दान्तद््टौपर । १४ च, (दुः स । १६५ च तस्ताश्च। १६ घ. थाऽऽत्म । १७ ख. ग्वत्मथ० । १८ क, "नाहि? 1 १९ ग. सवं" । ५७ २१० समौडपादीयकाःस्कायतेदौयमाण्ड्क्योपनिपत्‌- [ अटातदयान्व्याख्य॑- काङ्क्षा द्चयति-- कीमपि | किमति परनाधतत्त ।जक्ञास्पा उज्ञ,नात्पााण्डलय- सिद्धवर्भमियाह--- यद वबोधादितिं । तत्र & कमव्ताय च्य कर त--उहेत्या- दिना | तेषामेव प्रावादुकानामुपकुन्धिनिश्चयरेपे सबन्धः । यो भगवानुक्तविन्चेषण स येनेति याजना | ८४ ॥ प्राप्य सर्वज्ञतः छत्खां साह्मण्यं पदसद्वयम्‌ । अनापन्नाटिमिष्यान्तं तः परभ दतं ॥ < ॥ प्राप्यैतां यथोक्ञां द्रस्खां समन्तं सयज्ञं ब्द्धण्यं पदस ऋद्णः। ५ एष नित्यो महिमा ब्राह्यणस्य ? दति धुतः । आदिमध्यान्ता उत्पत्ति स्थितिख्या अनापन्ना अपरप्ठा यस्वाद्रुवेस्य पदस्य न व्ेचन्ते तदना- पन्नाद मध्यान्तं ब्राह्यण्य पदन | तदत भ्प्षि टन्ध्त्रा तपतं परम्‌ स्मादात्मलाभादुष्पैमीहते चेषते निष्ययोजनमित्यथेः । ““ नत्र तस्य छृते- नाथः >” इत्यादिस्मृतेः ॥ ८५ ॥ ज्ञानवतोऽपि यावल्नीवादिश्रतिवशादश्चिटःत्रदि क~^न्यमित्याराद्धय।55ह---पःप्ये।ते | यथोक्तां चतष्कोटिविनिशक्तामिति यावत्‌ । समस्त वं ज्ञातन्यम परुन्यत्वं परपूणज्ञतिरूप्रत्रम्‌ । तत्न ब्राह्मण्यपदप्रयोगे प्रमाणमाद--ख ब्ाद्यण ऽति | स विद्वानतरश्नीकृतन्रह्मसत्तः सन्फखावस्थो मुख्यो ब्राह्मणे भवत्यः । बाह्मणस्य ब्रह्मविदो विदयःफराकतस्थस्यैव स्रमावो महिमे्युक्तो निर्विकारो ब्रद्धहासाभावादेकरूपो भवर्तनि वाक्षान्तरस्याश्रैः | तदेव पदं धिशेनछे-अनपल्ला(देम ध्यान्तनि{ति । तद यक२।।त१- आद ति । अन्वव दरीयन्नवरिष्टं॒व्याचटे-तद्ेव प्राप्येति । ज्ञानवान्फलछावस्थः सनः न त्प किंचिदस्ति कर्वव्यमियस्मिन्नर्थं भगवद्वाक्यं प्रमाणयति -यव तस्य्‌ ॥ ८ ॥ विभराणां विनय दह्येष शमः भारत उच्यते । दमः पररू(पिद्‌न्नत्डाद्‌म [4दह्‌ःञ्र्म वनद ॥ <& ॥ गिभाणां ब्राह्मणानां विनयो विनीतत्वं स्वामाविकं यरदेतदन्मस्वरूपेणा- वस्थानम्‌ । एष विनयः शमोऽप्येप एव भाढरनः स्वाभापनेकाऽकरतक्र उच्यते । दमोऽप्येव पर्वं पदतिदान्तत्वास्स्वभावत एत्र चोपश्चानमरूपत्थाद्रद्मणः ) एवं यथोक्त स्वभावोपज्ञान्तं व्रह्म वचिदराल्दरपमपशान्ति स्वामावि+ बद्यस्नरू्पा वरजहह(स्वरूपमावाप्छत इत्यथः || < & ॥ 0 11 7 97 हि) नोयते व नकन म नैज १. "ष्प्रमाणातर । २च. ध्व स्वगतस्थःप- वना परत्तश्ण्डनं न संमव्रात । परमत त्पाटनतं विना स्वमदस्थपनं न संभवत्तःतिप्र { ३ तशय । ४ छ. "त्दःदनाह्य ॥ ५६, “ह्व | स । क रटतरद क _ क, । ताकरभाष्यसये † चतुधश्रकरणम्‌ 2 ] आनन्दगि। [कासबलितक्नांकरभाष्यसमेता ! २११ यावज्जवादिषचुतरनिदवद्विषयत्वाद्विदुपो नाञ्निरोत्रादि कर््यमिचयुक्तम्‌ 1 इदार्म। तस्यापि नेयोगतोऽस्ि कतेन्यमियाशङ्कथाऽऽह-विमाणाभिपति । बरह्मविदां बाह्मणनामेष विनयः स्वम(त्रता न ।नेय,माघीनां कततव्यतामधिकराति । शमोऽपि स्वाभाविको न नियोगेन क्रियते दमोऽपि स्वभावरसिद्धत्रान्न निपोगनपेक्षते | एवं कटध्थमालतच्तं विद न्पमानशेष- ~ ॐ विक्रय) द नयन्रह्मस्ख्येण ततेष्ठतीलयथः । अक्षरा कथयत्ते-विपाणीपित्यादिना । तमेव स्वामाषेकं निनथं विदणोति-यदेत दिति । एष एतरे्मासमस््रमावे गृह्यते [| <६ ॥ ४ ¢ यं मों ष्क वनि सदतु ।पट्भं च हयं लद्िकभिष्यते । । र (व .#* न (भवर ५ अवस्तु ९।१८स्५ च शु काकिक्लभिष्यतं ॥ <७ ॥ पवमन्योन्यविरुद्धत्वात्संसारकारणा ने रागद्रेषदोषास्पदानि भावादुका्नां शेनानि । अतो ्रिथ्यादहोनानि तार्नःति तैश्ुक्छिभिरेव दरयित्वा चतुष्को- रिवाजितत्वाद्रागादिदोषानस्पदं स्वभावक्रान्तपदरैतदश्चनमेव सम्यग्दशेनभित्युप- संहतम्‌ । अयद न; स्वपक्रिय पदनीयं आरम्मः-- सवस्तु संर्व्॑ति । सत वस्तुना सह वतत इति सवस्तु । तथा चोपरबन्धिरुपरम्भस्तेन सह॒ वतेत इतिः सेःपरम्भं च शास्रादिसरैव्यवहार'स्पदं ्रह्ग्रादक लक्षणः दयं रोककर ोकाद- नपेतं कोक्रिके जागरितामेत्येतत्‌ , एवंलक्षणं नागरितामेष्यते वेदान्तेषु । अवस्तु सधत्तरप्य भावात्‌ । सोप परतुबदुपरस्मनमुपरम्भोऽस्त्यपि वस्तुनि तेन सह बतत इति सोपलम्भं च । दुद्धं कवरं विभ जागरतात्स्थूरुद्ध ककः सपेपाणिसाधारणत्वादिष्यत स्वप्न इत्यथे; ।। ८७ ॥ परमतनिराकरणमुखनाऽऽस्मतसयमवधारिनम्‌ 1 अधुना स्वप्रकरिययाऽवसवीत्रयोपन्यास~ मखे. पि तदवधारयितुमवस्थाद्वयमुपन्धस्यति-सवस्त्विति । वृत्तानुवःदपृवैक प्रकर- णच ताय दरीयति--एवभिप्ति । शिष्यस्याध्य.रोपदष्िमाश्रिय जाम्रदादि- पदाशपरेद्धद्व्प्वको बोघप्रकारः रवप्रक्रिथा तया तस्पैनाऽऽत्मतच्स्य प्रदशेनपरो प्रन्थ- रीष इल्ण्शवः | शत्च जागरितमुदाहरति -सवस्त्विपि । यद्धे प्रातिमासिक, व्यात्र^ जमो मयम मभ गन ? च ग्भाव्रोऽनो' २ षन । ३ भ. 'शुन्येन ब्रु" । ४ ल. “भारित तः । ५. दध. ज. ततय । द ण्द्‌ वीनस्वपाक्रिययर ! अ छ शनाथ्ेनर1 < क. "वृत्तिः सं । व. न्व. श्रि सत्ताव० । ङ. “वृत्तिप्त' । ९ क. ष. ~रः । ९० ध. ठम्भक 1१९१. स्तत उप । १२ क. प्रतिःवेविक्तै ¦ ड. छ. प्रविक्िक्त । १2 क. स्थर मो? | १४ ग, इय, ` षता --४ १५ छ. य कथय? । १६ व्‌, तच्च ज" । क्ल. तञ्ना\ । - २१२ समौडपादीयकारिकायकेवेदीयमाण्डरूक्यो पनिषद्‌-- [ अलातदान्त्याख्यं- , दारकं च स्थुटमर्थजातमादिय।दिदेवतःलगृीतेरिन्व्िरुपलभ्यते तजागरितमिवयर्थः । द्रयमियस्याथेमाह-शाक्नादीति । तत्र श्येके लोकप्रसिद्धमिव्येतदुच्यते-ख फिकमिति । तद्धच्ट-खोकादिति । न केवटमिदं जागरिप टोकप्रसिद्धम्‌ } किं तु वेदार्तेष्वपि परम्परया ज्ञानोपायत्वेन प्रसिद्धमिलयःह--एवं छक्षणभिपि । स्वप्रोपन्यासपरमुत्तरार्धं योजयति--अदरित्दति । बश्येन्द्िसप्रयुक्तो व्पवहारः संव्रत्तिशन्दाथैः सोऽपि स्थुटार्थनन्न स्पे संभवति । तथा च बद्येु करणेषपसंहतेघु जागार. तवासनानुसारेण मनसस्तदर्थःभासाकरावभासनं स्वप्नशब्दितमित्यथंः । शुद्धमिलयस्य केवर्मित्ति पयीयं गृहीत्वा विवक्षितमधेमाह-परमिभक्तमिति । तस्यापि टोकथसिद्धतवं ठोकिकमिलनेनोक्तं तद्धिदणोति-सयषराणीति ।॥ ८७ ॥ 1, क क) किः कि, अवस्त्वनुपम्भं च ठोकोत्तरमिति स्मृतम्‌ ¦ | । [1 क क =, [५ प ज्ञानं ज्ञेयं च दिज्ञेयं सदा ब्दः प्रकीपितम्‌ ॥ << ॥ अवस्त्वनुपरम्भं च ग्रहंग्रहणवजितभित्येतद्छो कोत्तरम्‌ । अत एव लोका- हि अ, ऋ तीतम्‌ । ग्राह्मग्रहणनषयो 18 ॐोकस्वद भावात्सवेषवुत्तिबरीजं सुचुप्ामत्यतदव स्मृतं सोपायं परमाथेपच्वं खोक्िकम्‌ । शुदधलोकिकं लोकोत्तरं क्रमेण येन कि, भे, भे नेन श्ायते तज्ज्ञानं ज्ञेयमेतान्येव णि । एतदृव्यतिरेकेण ज्ञेयानपपत्तेः । सवेभावादुककटिपतवस्तुनौञतेवान्तभावाद्विज्ञेयं परमाथेसैसयं तुयारूयमद्यमन- मात्मतच्छमित्ययः । सदा समैदेतद्धाकिरकादि बिद्यान्तं बुद्धैः परमा्थदरिभि बेष्ययिद्धिः परक. तितम्‌ ।! ८८ ॥ संप्रति सुत दर्शयति-अयस्त्विति । स्थरं सुषम च वस्तु विपयभूतं शरन विश्चते तत्तथा | इन्द्ियार्थक्तमयोगजन्थो वा स्थुीथीवगाद्ी वासनात्मको बीं यतरोप- टम्भो न संभवति तदशञेषविशेषविज्ञानदयुन्यं सुपुप्तमिति विशिनशि-अनुपरम्यं .चेति । नैनिदं कारणान बुद्धेरव्पीनम्‌ । न च कारणं रोम प्र्िद्धम्‌ । काथ स्पैवावस्थाद्रुयात्मकस्थ तथात्रादित्यभिग्रेया ऽऽह-कोकोत्तरमिति । तस्य साक्षिप्रसि- = च द्रत्व विवक्षिलवो्कम्‌-र्त स्मृतमिति । ज्ञौनज्ञेयात्मकावस्थात्रयं तुरीयं च परमार्थ १ द्ध -कारत्वभाः । २क. ऊ. छ. ज. परविरिक्तमिति। ३२ छ. श्ह्यप्राह्कतर | ४ ख. छोकों कोक्राभा- । ५ क. छ युद्धो! € च. र॑ च जायद्‌दिकःः । ७ख. शाय । < @. वरीण्येव त? । ९ घ. "नत्वं तुः । च 'सल्यतुः ) १० ज. (कवि । ११ च श्य तद्बुद्धैः । ५२८. सनिं । श्द न्च. यमे विग १४ ग. ग्टयर्थत्ेर | १५ ष. वाऽन सोप । २६ ल. छ. तच्च । ग. नतत ` ५७ ग. स्थाद्‌ ¦! ५८ क. कमित्यटू---स्पः + १९. क. ज्ञान शे" । £ म क, | + ॥ क क ४1 ५ च्वतुधप्रकरणम्‌ 9 ] आनन्दागरेषतटीकासंबछितक्षाकरभाष्यसमेता ¦ २९१३ तत्त्वं विद्रदनुमवसमाधिगम्पमियाह - क्ञानमिति } शछोकगतं पदद्रथमनृद्य॒ विवक्षितमर्थं कथयति--अवस्त्विति । म्र द्यप्रहणविभाग॑वर्जितत्वादेव कुतो लोकातीतत्वमिलयाश- यऽ ऽह-~- ग्राह्यते ¡ सषप्त चेद ङ।केक कथ तदवगम्पतामसाश्ङ्कवाऽऽह- सवेभवत्तीति । सवस्थादयवीजं सुषृप्तभिव्येतत्पसिद्धं श्ाख्रविद,भमियाह--एवभमिति | सवस्थात्रयमेवसुक्लवा ज्ञानपदा्थं कथयति--सोपायापिति । ज्ञानमत्र मनोति रूपं विवक्षितमवस्थात्रयाति।श््तमपि परीक्षकपरिकद्पितं ज्ञेयं संमवतीयाश्चङ्कय55ऽद-सर्वेति । र चे ध्य सर्वरेव पर।वादुकैः शुष्कतर्कञट्यनरीडैः पारेकल्पितक्य कायैकारणादिरूपैवस्तुनोऽवस्थातरये 8 कि चन किप 2 नियमेनान्त्मांवाञज्ञेयान्तरं नास्तीत्यथंः । ज्ञेयमेव विदेषेण ज्ञेय विक्ञेयमुच्यते तेन तदपि नावस्थात्रयातिरिक्तमस्ती्याशङ्कवय। ऽऽह - विज्ञेयमिति । उपायोपेयभूते यथोक्तेऽर्थं॒विदु- धामभिमतिमादर्सथति -- सदेति ॥ ८८ ॥ ` क क य क. ज्ञाने च त्रेविप ज्ञेये कमेण विदिते स्वयम्‌ । शू क [9 क सवज्ञता हि सव॑च भवतीह सहाधेयः ॥ <° ॥ ७ वर्ध, पश्च सौतिं ्ञाने च छौकिकादिविषये । क्ेये च टौकिकादौ जिविवे। पत्रं रौ स्थलम्‌ । तदभावेन पश्चाच्छुद्धं छोकरिकष््‌ । तदभावेन रोकोत्तरमित्येदं क्रमेण स्थानत्रयामावेन परमाथेसत्यं दु4द्रयेऽजेऽभये विदिते स्वयमेवाऽऽत्मस्वसूप१- भव सवेज्चता सवेश्वारां ज्ञश्च सवेक्षस्तद्धावः सधेज्ञता । इहास्मिह्धाके भवति महाधियो महाबुद्धेः । सवंलोकातिज्लयवस्तुविषयबुद्धित्वादेवं वेदः सवेत्र सवेदा भवाति 1 सषद्िदिते स्वरूपे व्यभिचारामावबादित्यथेः । न दहि परमाथविदो ञ्ञानाद्धवाभिमनां स्तो यथाऽन्येषां प्रावादुकानाम्‌ ।॥ <९ ॥ १० 1 सास्मनि विज्ञाते सवेमिदं विज्ञात भवतीति श्रुत्या यततिज्ञातं तदुक्तवस्वज्ञाने फ. १ (५ तीति कथयति--ज्ञाने चेति । ज्ञानज्ञय॑बेदने निवक्षितं ममनुक्रामति--पूर्वमित्या- दिना । यत्पुनरवस्थात्रयातीतं तुरीयं तत्शेज्ञाने भिवक्षितं क्रमं दशेथति--स्थानेति । तुर्ये विदिते सतीति सबन्धः । तस्य स्थानत्रयासद्वैतामावोपकक्षितत्वमाह-अद्य इति । जन्मादिस्ैविक्रियारहितस्मेन कटध्थ्यं कथयति-अज इति । कायेसंबन्धस्तत्र नास्तीति वक्तुं कारणमूताध्यासंबन्धामावमभिदधाति-अभय इति 1 यथोक्ततच्छज्ञानस्य पर- न १ ग. ग्मविव । २ग. घ. ज. “नमाज दव “जनन । ग. ञ्च. ठैः क°। ५ख.ग. छ व. "पस्य व” । ६ छ. तेनेदूमपि । ७. ननेलोः! < क. क्च. श्ये चं पूर। च ऊ. ध्ये स \ ९ च. "च्छ्वोः । १० छ. ० तं वस्तुतः । १९१ ग, स्न, “यज्ञाने। १२ब. ङ. शति ! ख) १३ कृ. कोरस्थ। २६४ सगौडपादीयकारिकाथवेवेदीयमाण्डूकयोपनिषत्‌- [ अटातश्ञान्या्य- [प पृणेत्रह्मरूपेणावस्थानं फकमाह--स्वयमेवोति । ज्ञानवनो यथोक्तं फटमविरादिमागःयस- मिति शङ्कां वरयपति--इदहाति | उक्तन्ञानवता महःवुद्धव्वे हतमाह~-~सचखोकति | ज्ञानवतो यथोक्त ज्ञानं कदः।चेद्धवे ( वदप ) काखान्तर्‌ऽमभृतमसत्कस्य भविष्यता ङ्वाऽऽह-- एवंविद्‌ इति । श्रयाचयप्रसादाद्विदिते स्वय स्वरूपस्फुरणंल्य व्यभि. चाराभावात्परिपृणेज्ञपिरूपता विदुषो मवतीच्युक्तं स्फटयति-न हीति ॥ << ॥ हेयज्ञेयाप्यपाक्याने विज्तेयान्यय्यपामतः । तेषामन्यच रिज्ञेयाहुपरम्भल्िष स्मृतः २८० ॥ क(क्रिकाद्‌।नां क्रमेण ज्ञेयत्वेन निर्दे शादस्नित्वायद्कन परमाथतो मा शरदि. त्याह-हेयानि च खोकिकिन्दीनि रभि जभरिनस्यय्मयपुप्रान्यात्मन्यसस्पेन रज्ज्वां सपेवद्धातव्यानीत्यथेः । स्ेयमिह चतुष्कोटिवामितं परमार्थतस्वम्‌ । आप्यान्याक्व्यानि तपक्तवाष्ेपणाच्रवण मिन्नणा पाण्डिर्यवास्यमौनार्यपनि साधनानि । पाक्याने रागद्रेषमाडादमरो दपः क्पायाख्वानि ( जि ) पर्छ. व्यानि । सवाण्येताने देयज्ञेयाप्यपाक्यानि विज्ञेयानै प्मिक्चणोपायच्वेनेत्यथः । अग्रयाणतः पथमतस्तेषां हेयादीनाभन्यन्न विश्चेयात्परमार्थसत्थं विद्धेयं दह्ये वजेयित्वा । -उपषलम्भनर्दुषरम्मोऽविद्याकरपनामाम्‌ । देयाप्यपाक्येषु॒निष्ववि स्मृतो ब्रष्यविद्धिने परमाभसत्यता ्याणाभित्य्भः ॥ २० ॥ अवस्थात्रयस्य ज्ञयत्वाचेदेकात्परमाथत).ऽस्तित्वमाश्लङ्कव परिद्रति-हेयैति । शद्धो त्तर- तेन शोकमवताय देयशब्दरार्थं व्यच (ककादानानिनि । तान्येव अभि विम | चि म त-जाय।रत्रषत । प।।ण्डदय चदान्तन। प भङ्खसमद् । वस्तु त4चारचातुचमारनभ्धन्न्‌ ६ | तरणम्‌ । बाल तम्बदपार्हकारादिर'दियम्‌ ;, युक्तिनः शु मवीनुसधानकुशय्धम्‌ | मीनं मुनेः क ज्ञानाम्यासटक्षणं निदिष्ासनदाश्दितम्‌ | तान्यनान्धाक्तभ्यानि । यदप ज्ञेयस्य निङजवं युक्तं तथाऽपि कथं देयानां विक्ञेषवतेवाशद्ुषा55 --उषपायत्तेनाति तत्व व्रकटा चनु प्रथमत इद्युक्तम्‌ । उत्तरा व्प्राचष्ट-पेपापिति | देवद्ौनां रऽज्जुसश. वदाषेदयाकस्पितताननास्ति परमाधत्वद्मद्धुलखः | ९० || पिः भन भा जयि म क ष = = क (गं ज क [ये 11 न नि कि 0 0 , 9 ति स | ग पी) क, । | । | १. भल । २ छ. "हम्वक् । ३ ग. ल. न्ुफल्मा । ४ क. छ, ^वेऽपि ५२४ ५ 1 दस. उपल । ७ अ. मुग्छ । लक. व. ड. ज, नल्यनमा 1 ९ म क च्छाकाथम | ६०२ ग, व्च्चातुः । ५५८. दुम्ब | १२१. डः, ज, तश्च । १९१ क. ५ [जेः १४ छ. शवन्वमक्त । ५५. ऊ. "थ्य © क क (५ #@ ५ 9 चठुध्प्रकरणम्‌ ® ] आनन्द भररछतटीकासवकितश्चकररमाष्यसमेता । २१५ भरुतयाऽ०क(शचञ्ञगाः स५ पमा अनाद्य [चवत न {ह नान्व तक चन किचन ।॥ २.१ ॥ परमायतस्तु भद्रत्या स्वभावत आकाश्चवद्‌ाकाश्चहुल्याः सक्ष्मनिरञ्जनस- चगतत्वैः सवे घमां आत्मानो ज्ञेया मुमृक्षुभिरनादये नित्याः; । बहुवचन- कृतभदाशङ्कन नरकुयेन्नाह-क चन किचन किचिदणुमाजमपि तेषां न वियते नानात्वमिति ।॥ ९१ ॥ यदुक्तं ज्ञे चतुष्कोटिवजितं परमा्तच्मिति तदिदान; स्फुट्यति-भर्त्येति । अट्ृचचनप्रयागप्राप्त दाव प्रत्याद्लात-विद्यत शतं । काट्पतमदनिबन्धनं बहूवचनमि- स्थं: । कचनेति देशक।कवस्थाम्रहणम्‌ | अणुमाच्रमपीति काकारणमावस्यांशांशिभ।वस्य न्व पादानम्‌ ५ ९१॥ | आदिबुद्धाः परत्व सवे धमं: सुनिभ्विताः । यस्येवं भवपि क्षान्तिः साऽमतताय कल्पते ॥*९२॥' ` ञ्ेयताऽपि धमाणां संव॒त्यैव न परमाथत इत्याह-यस्मादादौ बद्धा आदिः द्धा पदरत्थव स्वभाचत एव यथा नित्यपरकाक्ञस्वरूपः सवितेवं नित्यबोध- स्वरूपा इत्यथः । सर्वे धमां; सवे आत्मानः । न च तेषां नियः कतेन्यो नित्यनिधितस्वरूपा इत्यथः } न संदिषमानस्वरूपा एवं नवं चेति । यस्य मुयु- क्षोरेवं यथोक्तप्रकरेण सवेदा वोधनेश्वयनिरपेक्षताऽऽत्मार्थं परां वा यथा सविता नित्यं अक्ाल्लान्तरनिरपेक्षः स्वार्थं पराम चेत्येवं भवरापि क्षान्तिषबे।धक- तेव्यतानिरपेक्षता समद स्वात्मानं सोऽमृतत्वायागृतभाव्राय कल्पते । मोक्षाय समर्थो भवतीत्यथः ९ ९२ ॥ | ज्ञेयक्शच्दप्रयेगान्मुख्यत्व ज्ञेयध्व प्रां पर्यदस्यति--आदिबुद्धा इति । यथो- क्तथैलया समुतनस्य ज्ञानस्य फङमःह-- यस्येति । प्रथमपादस्य तात्पथमाह--ज्ञेय- ताऽपीति । उक्तम दृष्ट न्तेन ₹।यपि-यथेति । पादान्तरस्यार्धं कथयपि-नं चेति निथितस्वष्वरूपखमेव व्यतिरेकद्ारा स्फोरयति-नेत्यादिना । न खस्तरात्भा स्वरसत्तायामेवं मैवमिति संदिद्यमानस्वरूपा भवितुमलम्‌ । तस्य स्फुरणाव्यमिचःराततद्रैतस्य प्रागेव साधि. | १ छ. °वत्सवं ज्ञेया धˆ । २ गतत्वे स । छ. "गत्व स" । ३ क. च छ. ज. आत्मनो ॥ ४ व. 'मेद्द १५ख. क्वि । द्ग क प्राप्तद्रौः । ५ क्ष छुद्धाः। < च. न्दः | न स । ९ छ. सर्मधः 1 १० छ. ज. इ, आत्मनः! १९ छ. निश्चवयस्व 1१२ स्ञ. नं बेत्ये° | १२ च. दाऽऽल° । १४ ज. र्थो नभः 1 १५ ज. घं व्युद्रः । ५९६ज. त्मा छ ! १५७ करच. द. परह्य 1 २१६ सगौडपादीयकारिकाथवेवेदीयमाण्डूक्योपनिषत्‌-- { अरातशान्सारूय -2 तत्ादियर्थः । दितीयधं व्याकरोति-यस्येत्यादिना } भध्मस्छखूपस्य स्फुरदुपत्वं यध्क्तप्रकारः । बोधाख्यो निश्चयो बोधनिश्वयस्तस्मिनिरपेश्षव्वं स्वाथमन्यार्थं वा युस्यः भवति सोऽमृतघ्राय कल्पत इति संबन्धः । तदेव दृष्टान्तेन साधयति--ययेत्यादिना । इतिकाब्दो यथेखयनेन सबध्यते ॥ ९२ ॥ आदिशान्ता ह्यनत्पद्चाः भ्रङूत्येव सुनिवृंताः सर्व धर्माः समाभिन्ना अजं साम्यं पिशारदम्‌ ।॥ ९३ ॥ तर्थौ नापि श्रान्तिकतेव्यताऽऽत्मनीत्याह- यस्माद्‌ दिशान्ता नित्यमेव शान्ता अचुत्पम्ना अजाश्च प्रकृत्यैव सुनिवैताः सुष्टपरतस्वभावा इत्यथः । सर्वे धर्माः समाशथाभिन्नाथ समाभिन्ना अजं साम्यं व्ेश्चारदं विकश्षद्धमात्मतच्वं यस्मात्त- स्माच्छान्तिर्मोक्षो वा नास्ति कतैग्य इत्यथः । न टि नित्यैकस्वभावस्य कृतं किचिदथेवस्स्यात्‌ ॥ ९३ ॥ सोऽमतत्वयियादिवचनादागन्तुकममृतवं प्रदयुदस्यति--आदिक्षान्ता इति । छे।कस्य तात्पयपद्रथ च निर [ततथा न्त्व । उक्तनवा५। चतुथप।देन स।त्षप्व दशेयति- अजमिति | छेकथमपसहदरति- रिङ्बुद्धाभिति । उक्तङपतानङ्गीकरि मोक्ष स्यापुरुषाथता स्यदिलाह-न दीति । संसारदुःखे पर मनं ध्ुखजन्म व। यदि कियेतः तदा कतकंस्यानियत्वमवदयमावीय्थैः | ९३ ॥ वेशारयं तु वै नास्ति पदे विचरतां सदा । भदनिन्नाः पृथग्वादास्तस्मात्ते छपणाः स्मृताः ॥ ९४ ॥ ये यथोक्तं परमाथेतच्वं प्रतिपन्नास्त एवाषरूपणा लौके कूपणं। एवान्य इत्याह-- यस्माद्धद्‌नेन्ना भेदाचुयायेनः स्सारालुगा इत्यथः । के । पृथ. ग्वादाः पृथङ्नाना चैसत्वस्येवं वदनं येषां ते पृथग्वादा दरैतिन इत्यथैः। तस्मात्ते कृपणाः क्ुद्राः स्मता यस्मादश्षारद्यं विञ्चुद्धिनास्ति तेषां भद्‌ विचरतां दैतमार्मेऽ- विद्याकसिपिते सर्वदा वतेमानानामित्यथेः । अतो युक्तमेव तेषां कापण्यामित्य- भ्धिायः ॥ ९४.॥ इदानीं मुमुषचुप्ररोचनाथेमविद्ननिन्दं द्यति वैशारद्यं स्विति । शोकस्य तत्पर्य॒द्रेयति-ये यथोक्तमिति । उन्तरार्धमादौ योजयति--यस्मादिति । [क १क, -याकत प्रः २ इ, बोद्धव्यो निः । ३ ज. निर्धताः} ४ च. "थाऽपिन शाः | च.क. र्वः ! द ग. छ, ह्य. “त्व पराप्तं तत्पल्यु* । ७ द. °सूपानः। < ज. क्ष, सुल जर ९ घ. . द्यं भवतीत्य । १० च, ^के अन्ये करपणा एकत्या? । ११ क. "णासत्वन्य । १२ च, वस्त्वस्तीत्येवं ¦ चतुथप्रकरणम्‌ ४ ] भानन्दागिरिद्धतदैकासंवङितश्वाकरमास्यसमेत्ततः। २१७ तस्मादिस्युत्तरेणास्य संकन्धः । प्रथमार्धमुक्तेऽये देतुवेन न्याच्े--यरमादित्यादिना। समनन्तरोक्तस्य यस्मादियस्यपे क्षितं पूरयति--अत इति ॥ ९४ ॥ अजे साम्ये तु ये केचिद्धविष्यन्ति सुतिशचिताः 1 ते हि ठोङे महज्ञानस्तच् छोकोा न गाहते ॥ ९५ ॥ यदिदं परमा्ैतत्त्वममहात्मभिरपण्डिरैवंदान्तबदि्ैः शुदररपंमहैरनवगाहमभि- त्याह-- अने साभ्ये परमायेतरव एवमेवेति ये केचित्स्छयादयोऽवि सुनिंथिता भविष्यन्ति चेच एर्वे हि रोके महाज्गोना निरतिश्चयतच्वाविषयज्ञाना इत्यर्थः । सच तेषां वत्मं तेषां विदितं परमाथेतच्वं सामान्यबुद्धिरन्यो कोको न मावे नावत्तरति न धिषैयी करोतीत्य्थः । “ सचेभूतात्मभतस्य. सवंभूतहिवस्य च । दर्वा अपि मार्गे म॒ञ्षन्त्यपदस्य: षदैबिणः । ्र्युनीनामिबाऽऽकाञ्चे गतिर्नेवोधंरुभ्यते ?” इत्यादिस्मरणात्‌ ॥ ५५ ॥ एवमविद्रन्निन्दां प्रदस्य विद्रत्पशचसां प्रसारयति--अनज ` इति । कूरै्य वस्सुनि निर्विज्ञेवे येषामसंमावनाविपरीतभावन विरहि निर्धीरशरूपं विर्न संभावनोपनतमत्ति ते हि व्यवहारभूमौ मदति निरतिशये तत्वे परिक्ैनवखान्महायुमावा . मवन्तीलयधेः | ननु तस्व बिषयज्ञानस्य स टके साधरणत्वात्तज्ञानवतां . किमिति प्रशंसा प्रस्तूयते तत्राऽऽह-- तद्वेति । शोकस्य तात्पयैमाह-- यदिदमिति । यदिव्युपक्रमात्तदम्ात्मभिरनवगा- ह्यमिति . योजनीयम्‌ । अमहात्मत्वं श्ुदरहदयत्वम्‌ । तत्र इेतुः--अपण्डितेरिति । अपाण्डियं विवेकरहितस्वम्‌ । तत्र हेवुर्बैदन्तेव्यादिना सूच्यते । तेषां पौवापयंग पयांङो- श्ैनापस्वियपराङ्रुखै यर्थः । विचारर्ध॑तुपाभावदिव पदार्थवाकथाथविभागावगम्युन्यत्व- म।ह--अल्पपरह्तरिपि । तर्द पारमार्थके तचे केषामैव मनीषा समुन्मिषेदिलयाशङ्कष १च. “हिषतः , च २क. "ल्य ~ श्व. स्तत षव, ४ क. "व छो ५ ज. गज्ञाननि । ६ ष्व. तदेषां । ७घ. षयं क । ८ क, बामार्गऽपिमु । क्ष. वाभि । $ क. स. "ह्मन्ति द्यप! १० व. ङ. ज. स. ङ्कुनाना \ १२१ "पपद्यते । २ खं. व. क. ^टस्थव। १७ ज्ञ. "रणं रू ५४ क. छ. “ज्ञानसं” ज. "क्षमि ˆ स. 'शचष्तस्वसं*। १६५ व~ ङ. ' कपतव य्‌ ग. स. "लोकपा । १८७ ग. इ. चनप । १८ ग. क. चयेमा | १९ग. मब । -{- २१८ सगौढपादीयकारिकारमेदीयमाष्डूवथोपनिषत्‌- [ नङ तन्चान््यारू-- येषां केषांचिदेव तज्निष्ठःनामियाह--ये केचिदिति । सन्थादीनामुपनिषदद्रारा क्ष नौधि- कारामवेऽपि द्वारान्तरपरयुक्तस्तदधिकःरः संभवती्यमिपरेवयापीत्युक्तम्‌ । तत्वज्ञानस्य दुेभमतवमम्बुयेय चेदिचयक्तम्‌ । चतुर्थपादं व्याचष्टे - तच्चेति । ज्ञानवतां विगतं परभाथेतत्त्वमन्येषामनवगद्िमिदयत्र प्रमणमाह--सेभूतेति । सर्वेषा .भूनानां ब्रह्मादीनां सतम्न-यन्तानामात्मा परं ब्रहम तद्भूतस्य विदुषः सैवैत्राऽममूतस्य सर्वेषु मृतेषु निरुपच,र- तस्वरूपत्वदिव धुरमहितस्यः परमव्रेमास्पदत्वादेव॒परमसुखात्मकस्य प्राप्यपुङ्षाथविरदिणी मागे देवा विद्यवन्तोऽपि पदमन्वेषमाण। विविधं मोहमुपगच्छन्तीयरधः । महात्मनो ज्ञान- ब गन्तम्यपदरदितस्य पृरप्ैत्य॒गतिरवभन्तुमशक्येति निदर्शनवशेन त्रिशदयति-- धरकु्ननामिति ॥ ९५ ॥ | | अनजेष्वजमसंकान्तं धर्मेषु ज्ञानमिष्यते । यणो न क्रमते ज्ञानमसङ्गं तेन कीर्तितम्‌ ॥ ९६ ॥ कथं महाज्ञानत्वमित्याह--अजेष्वनुत्पन्ेष्वबठेषु धर्मष्वार्मस्वजमचश्ं च ज्ञानमिम्यते समितरीवोष्ण्यं भकार यतस्तस्मादसंकरान्तमर्थान्तरे ह्ञानमज- मिष्यते । यस्माच क्मतेऽथौन्तरे हानं तेन कारगनासङ्ग तत्कीतिवमाकार . कटपमित्युक्तम्‌ ॥ ९१ ॥ नजं साम्धनित्युक्तं प्रमेयम्‌ | तद्धिषयनिश्चयवान्परमाता | प्रमाणं तथ) विर्धिश्चयज्ञान मिति । वस्तुपरच्छेदे कथं महज्ञानत्रमियशङ्कय।ऽऽइ-अजेष्विति । अजा धर्मा. श्धित्पातिनिम्ना जीवा विवक्ष्यन्ते | तेष्वजं ज्ञानं कूटस्थदष्टरूपं निम्बकव्पं॑त्रह्माचर्मात्म- भूतमम्ुपगम्यते । तथा च मानमेयादिमावस्य कल्पितेऽपि वस्तुतो वस्तुपरिच्छेदामवा- दुपपननं ैश्ञानवतां महाज्ञपिलमियर्थः | क्रं च।स्मन्मते ज्ञानस्य यदसङ्गत्नमङ्गीकतं तदपि विर्षधामावादेव सिष्यति | ततश्च युक्त्यै निरविंषयं मन इति यदुच्यते तदप्यविरुदध मिवयाह--यतो नेति | अक द्क्ष,पु्रकं पूर्वार्धं ये जयति--कथमित्यादिना । उत्तरा व्याच््ट--यस्मान्नेति | निलयविज्प्िरूपस्याऽऽत्मनो ऽसङ्गत प्रागपि सूशितमियाह--- आकाश्चैति ॥ ९६ ॥ | | =^ ^ 9 (~ क अणुमत्रेऽपि वैधर्म्यं जायमामेऽविपशितः । अङ्गता सदा नास्ति किंमुताऽऽवरणच्युतिः ॥ ९७ ॥ गज न „~ पि । ` › 1 „छ. नमाः | २ ल. व. ड. स्वभूता्म० । छ. सर्वात्म 3 ग. न्त. स. । = कः + । [ना प * @& > ~ च [4 9 । ५ व. छ. ज. न. शकुनानामिति। देच. न्यं तेषा मह ज्ानवक्त्रामित्यत अ€ । ७ क्ष. न "© ~~ १७ क 4 # छशा 1 < च. चकर { ९. ङ, ज, “तिति । हयक 1 १०व.'ज. “धज्ञा ११. तत्क । १२ छ. -नक्तमिम। १६ क. षथभा।१४म्‌. स, मक्तेर्निर्बेः। १५ ज, °तिस््ररू | तुधप्रकरणम्‌ ४ ] आनन्दगिरिकृतरीकासेवलिवश्चाकरभाष्यसमेता1 २१९ इतोऽन्येषां वादिनामणुमातेऽस्पेऽपि बेधम्ये वस्तुने बहिरन्तवां जायमान उत्पाधमानऽविपथितोऽविवेकिनोऽसङ्खन्ताऽसङ्कनतवं सदा नास्ति किमुत वक्तव्य- माबरणच्यतिबन्धनाश्चो नास्तीति ॥ ९७ ॥ ` बुटस्थं ब्रह्मैव तत्वमिति स्वमते क्ानमसङ्गं सिध्यर्वीध्युक्तम्‌ | मतान्तरे पूर्नः सविषय त्वाज्ञानस्यासङ्गवमसंगतं प्रसभ्यतेवयाह--अणुपात्रेऽपीति । अनिद्वदृ्टधा कस्य- , चिदपि पदाथस्य जन्माङ्गीकःे ज्ञानस्य तदनुषङ्धिखेनासङ्गतायोगे बन्धभ्वसरर्ष शं प्रयो- जनं दूरापास्ते मववलयाद - किमुतेति । शोका क्षराणि भ्याकरोति-- इत दति । विद्रान+ देतवादी पञ्चम्या परामृश्यते ॥ ९७ \ | अलन्धावरणाः सर्वे धर्माः भरुतिनिमलाः । आदो बुद्धास्तथा मुक्ता बुध्यन्त इतिं नायकाः ॥९८॥ तेषामाव्रणच्युतिनास्तीति ज्रुबतां स्वसिद्धान्तेऽभ्युपगतं तरिं धमोणामावर- म । नेत्युच्यते । अछन्धावरणाः । अछङून्धमपःप्मावरणमविच्ादिषेन्धनं येषां ते धमो अरुन्धाद्रंणां बन्धनरहिता इत्यथः । भकृतिनिमेखाः स्वभावः शुद्धा आदौ बद्धास्तथा मक्ता यस्माननित्यशुद्धबुद्धमुक्तस्वभावाः । यश्चेवं कथं तिं बुध्यन्त इत्युच्यते । नायकाः स्वामेनः समथा बोद्धुं बोधक्क्तिमत्स्भावां इत्यथः । यथा नित्यथकाञस्वरूपोऽपि ` सविता भकश्चैत इत्युच्यते यथा वा नित्यनिवत्तगतयोऽपि नित्यमेव शैखारितष्ठन्तीरधुच्यते तद्वत्‌ ।॥ ९८ ॥ न ॒चेदावरणच्युतिरिम्यते तरिं स्वीरृतमावरणमियाक्नङ्कषाऽऽद-अखन्धेति बेरं तदं कथमिवयाशङ्कय बोधनशक्तिमच्वादियाह--बुध्यन्त इति । शैङ्कोत्रव छोकमवतारयति- तेषामित्यादिना 1 दष्टयैवावि्याकरणं सिभ्यति न तत्छद- छयेव्यभिप्रेय व्याच्े--अङ्ढ्धोति । उक्तेऽय हेतुकथनाथै विरेषगत्रयमित्याह-- यस्मादिति । तस्माद्न्धनरदहिता इति पृतण संबन्धः ' | ससमनो यथोक्तस्वमानस नेत्वं न सिध्पतीलाक्षिपति--यथव्िति । पा्दन्तरणेत्तरमाह--उच्यत इतिं | मुल्यविव क्रियाक-रौ प्रृतिप्रययाम्पामभिघरेपाविलयाशद्कय नियममुदाहरणाम्धां निर स्यति-- यथेत्यादिना ॥ ९८ ॥ | १ख.व. ऊ. ज-ण्षांतुषाः।\ख. क्त्वं) स्न. त्वंनाः1 ४ कछ. किषु-।, ५ च. °ति॥ ९७ ॥ अछम्धाव्ररणाः । ६ क “नः स्ववि । ७ क्ष. मेऽत्र" दू" । ८ सख, श्रणप । ९ ध. “णतेत्थु° । १० ज. ज. शरणव?ः। ११ च. त्यज । १२९ क्ष. बीधः १३ व. श्टइः । १४ ख. छ. क्व. £त्युच्यन्ते त” । ९५ ग. श्च. शङ्‌ "न्तरं ५. १९ क.- बोध, त्व॑। १७ क. वेषा" २२० सगौटपादौयकािका्थवेवेदौ यमाण्डूक पोपनिषत्‌- [ अखरातसान्त्यास्यं- कमते न हि बुद्धस्य ज्ञानं धर्भषु तापि(पि) नः। सर्वे धर्मास्तथा ज्ञानं नेतद्बुद्धेन भाषितम्‌ ॥ ९९ ॥ यस्मान्न हि क्रमते बुद्धस्य परमाथदक्षिनो क्ानं विषयान्तरेषु धर्मेषु धरम संस्थं सवितंरीवं भभा । तापि(यि)नः, तपि(योऽ)स्यास्तीति तपि (यी), सतीनवतो निरन्तरस्याऽऽकाञ्चकरपरयेत्यथैः । पुजावतों वा भह्वावतो वा सर्वै धमो आत्मानोऽपि त्था ज्ानधदेवाऽऽका्ञकर्फ्त्वानन क्रमन्ते कचिदप्यधीन्तर इत्ययं; । यदादावुपन्यस्तं ज्ञनेनाऽऽकाश्षकस्पेनेत्यादि तद्विदमाकाशकसर्पस्य तापि(चि)नो बुद्धस्य तदनन्यत्वादाकान्ञकस्पं ज्ञान न क्रमते क विदप्यथीन्तरे । तथा धमो इति । आकाशमिवाचर्मविक्रियं निरवयत्रं नित्यमाद्धिरीयमसद्क- यश्श्यमग्राश्मश्चनाया्यतीतं ब्रह्मात्मतत्वभ्‌। “ न हि द्रषेिपरिलोपो वियते ? इति श्रुतेः । ह्ानङ्ञेयज्ञातुभेदरदितं परमाथतच्वमदवयमेतर्ं बुद्धेन भावषित्तभ्‌ । यथपि बाक्लायनिराकरंणं ज्ञानमै्रकरपना चाद्रयवस्तुसामीप्यमुक्तम्‌ । इदं तु परमाथेत्वमदरेतं वेदान्तेष्वेव विद्ञेयमित्यथंः ॥ ९९ ॥ किमिति मुख्ये बेोदत्वे संभाविते तदेव नेष्टमियाराङ्कय ज्ञानस्य विद इष्टया विंषयसं- जन्धंसंमवादिवयाद---कमत इति । क च जीवानां ब्रह्मात्मना विभत्रादाकाश्चवक्रि- यासमवायायोगान मुषूयं बेोद्ध्वं सेद्ूमरमित्याह--सवे इति । ज्ञानमात्रं पारमार्थिक तत्रैव हञातृह्ेयादि कर्पितामिति सौतमतमेव मवताऽपि सेगृहीतमित्याशाङ्कयाऽऽह -- क्ानभिति । तत्न पूवाधाोश्षराणि न्याकरोति- यस्मादिति । यद्धि परमार्धदर्षिनो ज्ञानं तन्न विषयान्तरेषु क्रमते क तु सवितरि प्रकाश्चवदात्मन्येव प्रतिष्ठितं यस्मादिष्यते तस्माज्ञासिमनपुल्यं बोदतवं सदुमहैतीव्य्थः । परपीरथदर्चिनो विरेषणम्‌--तापि(यि)- न शते । तद्याच तापोऽ(योऽ) स्येत्यादिना । आत्मनो मुरस्य बेद्धतल- स्याभवे इवन्तरम्‌-डं धमौस्तयेति । तद्विभजः-सबै इत्यादिना । भकरणःदाबुक्त- मेव किमर्थं ॑पुनरिदोभ्यते तनत्ाऽऽइ--यदादाविति । तदिदमिहोपसंहतभिति देषः } ऋमते न हीत्यदरक्षरार्थमुपसहरति--आकाक्तकरपस्येति । स्वै धर्मास्तयेत्यस्यार्थं निगमयति-- तथेति । धमा न क्रमन्ते कैविद्पति देषः | तथा च नाऽऽ्मनि सुं १ ष. तरि.प) २७. ्पायस्याः। श क.छ, ष्पी तस्य सं । ४ क. च, "तापर" । ५ क. ग, व. ज. अआत्मनोऽ० 1 ६ सष. र्थन्त इ । ७ छ, "मस } < छ, “ल ऋधिते -छद्धेन य° । ९ च. भावितम्‌ । १० च. "रणज्ञा० । १९ वद. माघं क० । १३२. सर. न्थभाग" + १३ ग. द. तदेव} १४.अ. "केव । ६५ क. न्न्पख्यस्वं । १९. ज. -भात्मद्‌ । १७ छ. "धो यश्य । १८ ग. स. 'ख्यनो? १ १९ ऊ. सर्वभः चतुर्थमकरणम्‌. ४ ; आनन्दमिरिकृतर्दीकायवरितिशंकरमाष्यसमेता । २२ १ बोद्धूत्वं फ त्वौपेचारिकमिति प्रकतमुपसंह्तमितिश्रब्दः । पृवौभस्य तातवैपमाद--आका- शमिति [कभ क शमिति । ज्ञानमिवयादि न्यच््े--ज्ञानेति । सकल्मेदबिकरं प,रपणीमनादिनिधनं क।घमात्रमुपानतदकन्तमावगम्य तत््रमेह प्रतिपाद्यते | मतान्तरे तु भवमिति कुतो मत- सांकथाशङ्काऽबकाशमासादयेदिवयर्थः ॥ ९९ ॥ ददश मतिगम्भीरमनजं सःम्पं विशारदम्‌ । वुदूध्वा पदमनानातं नमस्कुर्भो यथाबर्पू ।; १०० ॥ इति गोडपादाचार्यरूता माण्डक्पेपनिषत्का^काः पूः ॥.ॐ तत्सत्‌ ॥ शाख्रसमान्नौ परमाथेतत्वस्तुरप य॑ नमस्कार उच्यते । दुर्ं॑दुःखेन दशेनमस्येति दुदेशेम्‌ । अस्ति - नातीति चतुष्काटिवलितस्वाददुभिज्ञेयापि- ` स्यथः । अत॒ एवातिगम्भरं॑दुष्पवेश्चं महासमरद्रवदकृतशक्गैः । अजं साम्यं विश्चारदम्‌ । इदक्पदमनानात्वं नानास्ववर्जितं बुद्ध्याऽवगम्थं तद्धूताः सन्तो नमस्कृमस्तस्मं पदाय । अन्यवहायपपि व्यवदहारमोचरपापायः यथाबङं यथा श्रक्तीत्यथेः ॥ १०० ॥ | । प्रकरणचतुष्टधभशिष्टस्य शाख्स्याऽऽदाविवरान्तेऽपि परदेवतात्रमनुस्मरस्त नमस्काररूपयं भङ्गराचरणं सपादति-ददेशेमिति । दुगिज्ञेयत्वे प्रयक्षदिपरमागान्िगम्पत्वं हें विवक्षित्वा विशिनि- अतिगम्भौरमिति । प्रयक्षादिमिरनवगद्यवे कूटस्थत्वं निशे- वल्धं सर्सबन्धविधरत्वं चेति देतुत्रयमभिमेवयाऽऽद-अजित्यादिना । विदैषणत्रेयं तहिं कुतध्िदनवर्भंतं तननास्वयेवेति निवतं युक्तम्‌ , प्रमैणाघीनत्ासमेमर्थसिद्धिरियाशङ्कथो- पनिषद्धिरतद्धमध्यासापाकरणद्ररेणावगम्यमानलान्मैव मित्याह -- पदमिति “1 त्त्र "तंहि संक्षछविभागविकठे कुतो नमस्कारक्रिया सखीक्रिधामहेतीयासङ्ककाऽऽहः--अनीनात्व ^ मिति ! यद्यपि वर्सूुतस्ताक्मिनानावं नवकस्य तथाऽपि यथासामर्थ्यं ` मायाबल्मवर्म्ब्य ` कास्पनिर्क नानाल्वम्चशचूप्य नमस्करकरिया प्रचयादिप्रयोजनवती प्रामाणिररमिप्रेतेत्यथः + छोकस्य तात्यधमाह-चास्ञेवि । यदि परात्र श्त्या ऽऽदाविवान्तेऽपि. नम॑क्कियते". .. ___ ^ ~ ---~-~-~-----~--~-----~~--------->=~----~-~-~----~ ~~ + न १ क. न्पका( । २ ग. स. "°शन्दपयोगः । पू । २. क. "त्यायमा- ४४ ग्डकल्यस्येति । ५ख. ग. द्य, "न विंशतेः । £ स. ब. ङ. “षदेक । ७ च. ^त्यथनः < श्व, -स्तीत्यादिच । ९ क्ल. ष्टदुरतेः । २० जल, “म्य शात्वरात 1 ९१ .स. छ. रतमा 1 १९७. ऊ, ज, गदे विः । १३ छ. गतत्वाचा 1) ६४ स. माधी १५ खै. व ङ." ज~ रवद ! १६ ख. 'श्वुतोऽस्मि' । १७ क, “स्मृत्य । ८ ब, क. ज. साज्ञःवा 1 २२२ सगौडपादीयकारिकाथवेवेदीयमाण्डक्योपनिषद्‌-- [ भटातश्मन्बास्यं ~ तदा तस्या ऽऽयन्तमध्येष्वनुमभेयतय। ध्नुतति निध्परत्ति | तन तदथमादाविवावसनेऽपि) इद्ध मावस्तद्िषैवश्योकेनोपदिदते । तथा च प्रतिपश्य बरह्मणो महामहिमत्वं समधिगरत+ मित्यर्थः | दुर्दर्बतवपुक्तं व्यनक्त-अस्तीति ) स्वेष्रमिव यथोक्ते परमाथतचत्े प्रवेश।- नुपपत्तिमादाङ्कथ सप्रदायरहितानां तथातरेऽपि तद्रतां भवमित्याह-अङ्ताति । काटस्थ्या- दिसिद्धव्थं व्याख्यातमेव पदत्रयमनुवदति-अजमिति । उक्तं बदान्तेकगम्यं तशं दत।भावेपठक्षितमित्याह-दृहशगिति । यथोक्तं ब्रह्म ज्ञात्वा ज्ञानसःमध्थाद्र्ही मृत्चेदाचार्य- स्तर्हि कथं तस्मै नस्मकत प्रवतेते | न हि परर्णं वस्तु वस्तुतो व्यवहारगोचर्तामाचरती- त्याशङ्कयाऽऽह-अव्यवहायेभिति ।- परामर्थ॑तो व्यवहीरगोचरत्रेऽपि परभार्थ॑तचस्य मायाशक्तिमनुसृत्य व्यवह"रगोचरतां प्ररिकद्स्य . नमस्कारक्रिया तस्मिन्प्रयोननवश्ादा- शितव्यर्थः | १००॥ अजमपि जनियीगं भापदैश्वयेयोगा- द्गति च गतिमत्तां भापदेकं ह्यनेकम्‌ । विविधविषयधमग्राहिमुगधेक्षणानां परणतभयावेदन्त जह्य यत्तन्नतोऽस्म ॥ १॥ इदानीं माघ्यकःरोऽपि भाप्यपरिसमातो श्ाज्चप्रतिपादेतपरदेवर तच्छम्स्मृय तन्न + मस्कःररूपं मङ्खलाचरणमाचरति-अजमर्पाति । यद्रसःरेषोपनिषत्प्रसिद्धं स्वधा परिच्छेदरहितं तदहं प्रम्मूतं नमस्ये ( नतेऽमि ) तद्विषथं पै्मावं करोमीति संबन्धः म्रणामप्रयोजनमाह-प्रणतेत्ति । येहि प्रणता ब्रह्माणि प्रकर्टामृतास्तनिष्ठास्तिष्ठन्ति तेषां यद्विद्यातत्कायप्मकरं भवं तद; चाये।पदेशजनितबुद्धित्तिफङ्कारूढं ब्ह्नेव हन्ति | न खड्‌ जड] वद्धिवृत्ति स्तसामथ्यमन्तरेणाज्न सकायमपनेतुमल्म्‌ । बर्दद्धो बोधो बेधेद्धौ बा बुद्धरक्तं फठमादधातीयथैः | तस्येव ब्रह्मणः संप्रति तटस्थकक्षणं विवदति- अजमित्यदिना । यद्यपे जन्मादिसवैविक्रियाशान्यं वस्तुतो ब्रह्म कटस्थमा. स्थायते तथाऽपे तदश्चयण तदीयशक्यात्मकेन।निरवाच्याज्ञानवैमवेन योगादाकाश्ादि- कायात्मना जन्मसबन्धं प्राप्य जगतो निदानमिति व्यप्रदेलभाग्भवति तथ। च श्रति- सूत्या" जगत्कारणं प्रसिद्धमिवय्थः । यथपि चेदं ब्रह्म कूटस्थतया विभुतया १ क. अतः २ क. पकलभा । २३ लत. षदः छा. ! ४ ग. घव. ˆह्तिं। ५ ख. च. ढ‹ज थक्तय० । दज. प्पूष्व । ७. ङ. ज. रना । < क, श्हारमोः ९ च. -योगयभा^ । १० छ. “नमस्ये ॥ १० ॥ ११ व. दितं देः । १२ ङ. 'तात्रम० | १३ म. छ; प ॥ १४ क. प्रक्ट्मभा । १५ क. इडात्रुः | १६ क. न स्का १,.. क. द्ध चु । १८ स.ज- ञ्ज. सकफ +१९ द्ध. प्ते ।भ. । २०. छ. क्ल. वके) २११, च, ` क्ञणः कर * | चतुै्रकरणम्‌ ® { आनन्द्गरिकृतधकासंवश्ितश्चांकरभाष्यैसमेता | २२३ च मतिवजितमवतिष्ठ॑ते तथाऽपि यथेन्ताज्ञानमाहत्म्यास्कार्यव्रह्मतां प्राप्य गतिरतता मन्तन्यतां बदयैधिक्ररणन्यायेन प्रतिपद्यते तदाह--अगलति चेति । यद्यपि चेदं बह्म वस्तुतो निरस्तसमस्तनानात्वमेकरसमद्ितयसुषनेषद्धिरभ्युपगम्पते तथौऽपि जीवो जगदी. श्वरश्चत्येतद्यदनायनिर्वाध्याविद्यावकशादनेकमिव प्रतिभातीलयाद--पएकपमिते । केषां दृटा पुनरनकत्वं ब्रह्मणञवगम्यते तदाह--विविधोति । विविधाश्च ते विषयधर्मश्च तदूम्रहि- तया सुग्धं विपर्यस्तं विवेकतिकरमीक्षणं येषां तेषां इष्टया ब्र्मणोऽनेकल्वधौरन तु ततः न्तदृटया तु तस्मिनेकत्यमेव प्रामाणिकमियर्थः ॥ १ ॥ ्रह्ञावेश्चाखवेधक्चभितजकनिपेरवेदनाश्नोऽन्तरस्थं भूतान्याङ.क्य भग्रान्यविरतजननग्रादघोरे समुद्रे । कारुण्यादुदधारामतमिदममरदुरेभं भृतहैतो यस्तं पुञ्याभिपुञ्य परमगुरूममुं पादपातनतोऽस्मि ॥ २॥ सप्रति प्रन्थप्रणयनप्रय।जनपददीनपर्मकं परमभुङ्धनागमराख्नत्य ध्याष्यातस्य प्रणतृतेन च्यवस्थितन्धणमति-मङ्खेति । यो हि कारुण्यादिदं ज्ञानाख्यममृतं मृददेतेस्तदुपकारार्थं सुदधार त परमयुरं नतेऽस्मीति सबन्धः | अमुमिति तस्य पुरोदेथे संनिहितस्वेनापरोक्षलं सूचितम्‌ । परमगुरु्वं पृञ्यानामपि गुरूण।मतिक्षयेन वैयत्वादाचायैहय समधिगतमिवयाह- पूज्येति । नमस्कारपरक्रियां व्रैकटयति-पादपापेपरिति । पदौ त्दयों पादौ तयो स्वकीयस्येत्तमाङ्गम्य पातै भूयो भूयो न््रभवास्तैरेति यावत्‌ । आचार्यो ज्ञानास्यममृतं कथमृतमुद्घतेवानिव्यपेक्षायायुक्तम्‌-अन्तरस्थमिति । कस्यान्तरस्थमिति चिवत्ताया- माह-वेदेति । कथमियत्राऽऽह--मज्ञेतिं । मेधासहिता प्रैव वैशाखो रल्थास्त्य वेधो वेधनं क्षेपणं तेन क्षुभितो विरोडितो जकनिधिैदन।मा तस्यान्तरेऽम्धन्तरे स्थितमिद- मम॒तमिति यावत्‌ | उक्तस्य ॒ज्ञानामृतस्य भसिद्धदमृतादवान्ततरैषम्यमादर्शपति-अमर रति । यद्धि भगवता नारायणन्‌ क्षीरसागरान्तरावस्थितभम॒तं समुद्धत तदेव कथचिद- मरा ठेमिरे | इदं त तैरनायासखम५ न मवति । ज्ञानसामभ्रसेपन्नेरव छम्पत्व।दिवयथेः । यदे कारुण्यादिदममृतमाच्‌यंण वेदोदपेमूतेपकाराधुद्‌वृतं कथं तदं कारुण्यं तस्य प्रादु रभूदिवयाशङ्कय।ऽऽह- भूतान ति । योऽयं समुदथहरुत।रः संस।रस्तस्मिन्नविरतमनवरतं १ क. ्छठति त । २ छ. "मतां ग | ३. श्थार्जी९ । ४ ८. ` णोराग 1 ५ ग. न्च. भविकरला? । ६ ख. इ. छ. ज. शाल ई । घ. साचछचतो ट| ७ घ, शगृरुगम्यञ्चाः 1 व. ऊ ज. 'रोचसंः 1 ९ज. सूनयति। १० ङ. दायत्ञेन । १९ ड, पुज्धवचाः ¦! १२ ङ. प्रक्‌ थयति । १३ ख. श्यौ त । १४ ख. 'कीयोचः 1 १५ ग. क्ष. ता भृयोनः ¡ १६ ख. मन्थस्त । २२४ सगौदपादीयकारिकाथर्ववेदौयमाण्डूक्योपनिषत्‌-- [ सरततश्षन्यास्य- सततमेव यानि जननानि विप्रहभेदप्रदणानि तान्येव प्राह जञ्चरं्ते्वेरे कूरे भयंकरे मुञनानि भप्मसंकत्पानि परवक्ानि सतान्युपरम्य कारण्यमाचार्यस्य प्रदुरासीत्‌ । ततश्चेदभ-~ मृतमृद्‌धत्य भूतेभ्यो दत्त्वा तानि रक्षितवानिलधंः ॥ २ ॥ यत्मङ्ञारोकमासा भतिहतिमगमत्सान्तमोहान्धकारो मल्नोर्न्मेज्नच घोरे हसटृदुपजनोदन्वति जासने पे | यत्पादाचाश्निवानां श्रुतिक्रमविनयभासिरग््या शमोपा तत्पादौ पावनीयौ भवभयविचुदौ सवेभावैनमस्ये ॥ ३ ॥ इति श्रीमोविन्दभगवत्युश्यपादरिष्यस्य परमदसपरिद्ान- काचार्यस्य शंकरभगवतः कृतौ गौडपादीयागमक्रा- स्रविवरणेऽकातश्चान्त्याख्यं चतुथेमकरणां समाप्तम्‌ ॥ ४॥ ॐ तत्सत्‌ । सथाधुना स्वगुरभक्तर्ियापराप्तावन्तरङ्कत्वमङ्गीकय तद्‌।यपादसरस।रुहयुगरं प्रणमति - यलमह्ेति । तेषामस्महुखूणां पादौ सवेभविनोङ्मनेदेहानां दह्यौभविनेमस्ये नम्र भवामीति सबन्धः । तौ च जगतः सवैस्यापि गवनीये। पवित्रता पवित्रतवर्मपैश्च निवैणते तौ च स्रसबन्धिनां सर्वषां भवः संसारस्तव्पयुक्तं मयं स्वकरणेन सहापनुद्य पुरुषाथपश्समाकति रवते । तनि गुखून्विचिनषटि-- परस्ह्धेत्ति । म भैम खान्तमन्तःकरणं तस्मिन्मोदय व्यकुङत दि रविवेकस्तस्य कःरणं यदनःदज्ञानं वयग प्रैवाऽऽखोकस्तस्य मा दी्तिस्तया श॑तिहति विनाङ्गामग,द्रनवत्तसादाविति संबन्धः| न केवरूमङ्ञानमेवाऽऽचरयप्रसादादपगच्छ- त॒च्छी भवति 1 तु तत्कायननथेजातमपि कारणनेद्रतैः स्थितिमरभमानमामासी भवती- , साह-मन्नोन्मन्न देति । असकृदनेकशो देवपिनगादिश्रीनिषरु योञयमुपजनो नान।विध- देहभेदसंग्रहेऽसावेवोदन्ययुदधस्तस्मिनतिग्रीसने भावहे कदाचियधेक्तमज्ञानं कार्यस्पेणं मन्नदनभिन्यक्तमवतिष्ठते तद्व चाव स्था शेषे तदुपेणोन्मजदनिन्यक्तमन करं परेवतेते । तद्रवमतिकरूरे संसारसागरे परतैमानमङ्ञानं सकार्वमाचाथपरसादादपनातमासीदिःय्थैः । न केवङभेकस्य मभव यथोक्तफठप्रा्िराचार्थप्रतदादाविरभून्कि तु तच्चरणपरिचर्यापरायणाना- ग छ. क्य. °रदृयस्पे"। २८छ. विमभ्रानि। 3 घ. न्तमा ।४ख. ड. न. क्न. “न्मजं (ज्जं) श्वयो । ५ ग. क्ल. अघुना । ६ क, प्रकटीभा । ध. ऊ. ज. "तः स्वस्याः 1 < ग. ज्ञ, "माप्य | ९. न. "्पायेते निः । १० ख, निदण्वति । ११ क. कुर्वनेता° ॥ १२ ख. छ. “व स्वगुः। १३ ष. "म तत्सान्त । १४ घ. ज. तदेषां । १५ छ. प्र२। क २६ ख. "ति नाः १७ ज. श्वासेन भ । १८ क. विषये त । १९ क, न्नं स्वक्रार | चेतुथप्रकरणम्‌ ४ ¡ आनन्दगिरिङतर कासंवलितर्शाकरभाष्यसपैता | २२५ मन्येष्रामपि भूयसामिययाह---यत्पादाविति । येषां ुरूणां पादद्वयमाश्चितानामन्येषामपि > ॐ यु ४ 1 ~प सुपां ~ (+ ० शिष्याणां तदीयञ्चश्रूषाप्रणैयिमनीषाज्पां शचुतिमनननि दिभ्यास्नसहकृतं श्रवणज्ञानम्‌ । शमः (+> १ काक ^~ * ~ न [> ^> 4, ८ श्वान्तिरिन्दियोपरतिः । रिनयोऽवनतिरनीद्धव्यं तेषां प्रा्तिरथ्या ्रष्ठा प्रतिष्ठिता सिध्यति | यस्मादमोघा सफटा भवणादौनां प्रािस्तस्मादग्न्यल्वं शस्या समान्यते तदेवमाचार्यप्रसादा- दात्मनोऽन्येषां च बहूनां पुरषौथे परिसिमातिसंमवादाचा्पास्वरणं पुरपा्यकमिराचरणीय- ( प & म्खथंः ॥ २३॥ विष्णु कष्णे स्वमायाविरचितविविधदै तवर्ग निसर्गा- दई्यातानर्थसार्थं निरवधिमधुरं सिदेकस्वमावम्‌ | आज्ञायाऽऽत्मानमेकं विधिमुखविमुखं नेति नेतीति गीतं वन्दे वाचां धियां चापरभपि जगतामास्पदं कल्पितानाम्‌ | १ | गोडपादीयमभार्ष्यस्य व्यारूथा व्याख्यातुसंमता | संमिता निर्भेता सेयमार्पिता पुरुषोत्तमे ॥ २ ॥ इति श्रीम्रमहंसपरित्राजकाचायंश्रीञ्द्धानन्दपूञ्यपादशिष्यभगवदानन्दज्ञान- विरचितायां ग#डपादीयभाष्यटीकायामलातचान्द्याख्यं चतु्थप्रकरणम्‌ ॥ ¢ ॥ ॐ तत्सत्‌ | समापेयमानन्दगिरिरूत्टदीकासवटितशांकरभाष्यसमेता समोडपादीयकारिकाथरववेदीय- माण्डुक्योपनिषत्‌ । ~ [क १ १ फ, "णमय° । ख. णाथिनां म° । ग. क, णयनर्मं? ॥ ज. णवयिनीम” ॥ । २ ग, तस्या थ | ९ ष भा । १ फक. घ, ज, '्षार्थप० | ४ ख. ऊ, 'ुत्वतां 1 ४. छ, कष, उद्धता । भ १. शकरानन्दभ्रगवत्छता माण्डक्योपनिषदीपिका । माण्डुक्योपानषद्यार्यां करिष्ये पदचारिणीम्‌ । अओमात्माभेदसंबोधादानन्दात्मप्रकारनीम्‌ ॥ १ ॥ नामनामिनोरके मदस्याप्रसिद्धत्वादरस्तुतश्वोकारस्य बह्मविवर्तेवाद्विवर्तानां च विवती- धिष्ठानेन भेदशन्यत्वादत अकारं ब्रह्मनामघेयं ब्रह्दध्याऽऽह-ओभ्र्‌ । अवति ब्रह्म खुद्धथा दृष्टो द्रषटनित्योम्‌ । इति, ओकारानुकरणार्थः । एतत्‌ । उक्तमौकाररूपं, जग सपणस्य शद्कुस्थानीयं नद्यणा तादात्म्यं भ्रां ब्रह्मणो विकारो नामधेयं च । अक्षरम्‌ । वर्णात्मकम्‌ । इद्‌ विविधप्रत्ययगम्यं चेतनाचेतनप्मकं जगत्सर्वं निखिटं. तस्य सर्वा~ र्मकरस्योकारस्योपन्यार्यानसुप सामीप्येन विस्ष्टमा समन्तात्कथनसुक्तार्थविवरणमि- दर्यः । भतमतीतं भवद्रतैमानं भविष्यदनागतमित्यनेन प्रकरेण सर्व निखिढ- मोकार एव प्रणव एव न तन्यत्‌ ] यच्च॒ यदपि प्रसिद्धं सदसदामकमन्यदुक्ताद्ञ्य- तिरिक्त निकाछातीतसुक्तकाखत्रयासंमृट तदप्युक्तं. बह्म. नेरविषाणादिकमपि । ॐ,.भरशब्द्‌ः पूर्वेण समुच्चयमाह । ओंकार एव व्याख्यातम्‌ | ज।कारस्य ब्रह्मणो नाम. न्वादिसव्याप्षिरियभिप्रयेणाऽऽई-- सवं निखिठ हि निश्वितमेदत्मपद्जत ब्रह्म सयज्ञानादेलक्षणं वृहत्‌ । जडस्यैव ब्रह्मासत्वमुक्तं न चेतनस्पेतिशङ्कानिराकरणाथंमाद- अयमनुमूयमान आत्माऽस्ममलययाखम्बनशवेतनस्तदार्थः । ब्रह्मोक्तं तत्पदा्थः । सं कायकारणभावमम्तरेण ब्रह्मणा तादात्म्यं प्रक्तेऽयमाटमा व्यास्यात्तम्‌ । चतुष्पा्चत्वारः पादा यस्य स चतुष्पात्‌ । गौरव क्षि चतुष्पादिाराद्कयः नेत्याह--जागरितस्थानो जागर्ति स्थानं यस्य स जागप्तस्यानः । = बहिः्थज्ञो बही रूपादौ चश्षुरदिग्र्चे परज्ञा यस्य स, बादेः- प्रः सप्ताङ्कः सप्तसख्याकानि युसरथवाम्बाकारोरयिषथिन्याहवनीयासूयानि मूरपचक्षुःप्राणश्च~ रीरान्त्मागमूत्राशयपादास्यान्यङ्गानि यस्य स॒सपाङ्गः । एषुोनविंशतिमुखः, पञ्च~ जञानकमेन्दियप्राणन्तःकरणचतुष्टयरूपाणि मुखन्येकोनर्विं्ञतिसंस्याकानि यस्य स एको- नवि्ततिप्रखः । स्यृलशक्‌, स्यृठं रूपादिकं मुङ्क इति स्थूटम॒क्‌ । वैश्यनरो. विश्वः धघामथं नते विनवे भा नरा यस्य विश्वश्चासौ, नरशति|का] शिश्वानरः , स एव वेश्वा- ॥ +) 1 नि =-= ~~~ = अन्न नित्यं समामेऽनुत्तरपद्स्यस्यनिषत्वाभावस्तु च्छन्क्‌ते टष्टानुिषेराश्रसमात्‌ + ह = ५- 1, ति, 1 रि पि १ग. “श््यत्याह) रग च. शं मक्ति । ओज ५३ म. रसष्पष्ठं। ४ ग. -इ--- शरीयन्तर्भाय् प ५ ग (दवार । 2 शंकरानन्दभगवत्करता-- नरः । सथ वा विश्वेषां नरदब्दवाच्यानां चतुर्विधानां स्थृानां देदानामधिष्ठाताऽयं वन्वानरः भरथमः पाद्‌ । मत्मनोऽयं सवैः सुकरावगमलालथर्मोऽगः | इदानीं द्वितीय पादमाह~--स्वद्मस्थान; स्वप्नं जागरेतवासनाजन्यं स्थान यस्य स स्वन्नस्थानः । अन्तःपरज्ञोऽन्तमानसवासनाविखासे प्रज्ञा बुद्धिर्थस्य सोऽन्तःप्रज्ञः । सप्ताङ्ग एकोनविं शतमुखः । व्याख्यातम्‌ । भवि विक्त भुक्प्रविविक्त सुक्ष्मं॒युङ्कख इति परवियिक्तमक्‌ । तैजसस्तेजोऽन्तःकरणं कर्तैकरणकार्यादिभविन परिणतं तदेव स्थख्का - रीरादिद्यीनं यस्य स तेजसः । अन्तशकरणस्थ ॒स्परामीययथैः । जागरितानन्तरमाक्षेवात्‌ | हितीयः पद; | स्पष्टम्‌ | इदानी तुयं पाद वक्तुमाह-- यत्र यस्मिन्कणे सुम उपरतेन्दियप्रामो न कंचन कामं कामयते कमर पुण+पापदेतुमू पुत्रक्षित्रा््कं नाभिरुषत्ति । नं कंचन स्वं पटश्रति कमपि ज्युममश्युभ. वासनानिखाप्तं नव्ररु.कयनि तत्कामाकामनस्लन्नानवङोकनसरूपं सरषप्ं गाढनेद्राभराक्तिस्थानम्‌ । इपुद्स्यानः । रष्रुनं स्वयं श्रुला व्याछत्यातं स्थानं यस्य स सुद्भूप्तत्य नः, सूक थूतः । सवन. दूजभूतत्याऽऽबरण.त्मकस्याज्ञानस्याचुपरमा~ दनेकोङन्यन्तःकररण वेक्षप'परमादकतां ग~: प्रङ्खानध्रन पत्र प्रज्ञानमातमनो ख्यं ब्रह्मणा भेदरहेतं स्वसप्रकरश्च तस्य घनः पिण्ड इव स एव न त्वन्तःकारणदिबद्यं च । न ख निरानन्द इव्याई---आानन्पमयो विक्षिपाणामुपरमाद।वरणस्यानुदृत्तेशच स्वरूपानन्दपचुरो हि यस्मास्स्मादानन्दश्रुगानन्दो विक्षेपामःवेपरक्षित अस्मा ठपेव भङ्कःऽज्ञानद्त्तिभिरव- गच्छतीत्यानन्दमुक्‌ । चतामुखश्व॑त सामस्वरूपनोधः स एव्राऽऽवरणशक्तिसदितो मुखं यस्य स चतःयुवः | भराज्गः प्रर स्वयंप्रकःश आनन्दात्मनि साज्ञाने ज्सिरङ्गानब्रत्ति- रूपो बधो यस्य स प्रज्ञः प्रज्ञ एव प्राज्ञः । उक्तावस्थाद्वयामवेनावगम्यमानल्रात्‌ । तृतीयः षद्‌" । स्पष्टम्‌ । इदानी प्राज्ञं प्रस्तौति सपक'रणलवात्तप्य । पुष उक्तः प्राज्ञः सर्वश्वरः स्वेनयमक एष पाह्नः सर्वज्ञः सरवश्वासौ इ्येति स््रकार्यामकत्वादज्ञा- नह१ वा जानाताति सबज्ञः । पुष प्राज्ञोऽन्तयौस्यन्तयमयिता | पष प्रज्ञो योनिः रणे सवेस्य निखिरुश्य चतनाचेलनात्मकस्य जगतः । योनिते हेतुमाट-वभवाप्य १ किन, $ भे [ + प यःवुन्प।त्त'वन.दो। [ई यर । इ्रूतानां चेतन।चेतनरूपाणामिनो भवत इति शेषः | इदान तरीय पादमाहु-नन्वृश्रज्च न मानमतासमनः।वद् सदश्च नख।रसं ५1 वदि मङ्ख नान + विकतनपर्‌ नभयतःपत्व्‌ ज गरणस् स -तर्‌.खवरस्थावरबोधश्ुन्यं न ॒भनज्ञा- गधन न ज्ञनमप्रवय नु प्र्े निः44.सयं चदानं गप्र न वधामावख्पम्‌ । अदृ प्रस दप्रतगैरनवलोकिनम्‌ । अ्पवरार्य वचनादानादिव्यवह्।रग- माण्डुक्योपनि षदीपिका । ३ न्धरदितम्‌ । अग्राह्यं सप्प्रकारमरहणायोभ्यम्‌ । अङ्क्षणं ग. .एवस्वादिनोधशुन्यम्‌ + अचिन्त्यमन्तःकरणष्स्यविषयमूतम्‌ । अन्यपदेश्य॑परथिवीव्यादिव्यपदेशवदयपदेश्षा- योग्यम्‌ । एकात्मपरत्ययसारं सवी देतप्रस्ययः सारमूतोऽवगतिहेतुत्वेन यरिमस्तदेकात्मध- स्ययसारं वाश्मनसातीतमप्यास्मबोघेनावगन्तं शक्यमियथः । भपश्चोपक्ञमं प्रपञ्चस्य कायेकारणात्मकस्यापरामोऽमावो यरिमस्तत्मप्ोपल्मम्‌ । [ शान्तं स्पष्टम्‌ । ] शिवं स्वयंप्रकाशमानन्दात्मस्वरूपत्वान्मङ्गटम्‌ । अद्रेतमानन्दात्मन्यतिरिक्तशन्यं चतुर्थ॒॑तरीयं पद॒ मन्यन्ते संसत्याशुन्यमपि पतरपिश्षयाऽवगच्छन्ति स॒ वस्तुतल्वतुरीयरूपोऽप्यवि- अया चतुष्पादात्माऽऽनन्दात्माऽसूप्प्रययन्यवदयारयोग्यः स तुरीयरूपोऽपगतसमस्तवि- षो विज्ञेयो विशेषण सक्षत्कतैन्यः | | इदा मा्मोकारयेरभेदं कण्ठत अ!ह--सोऽयमात्मा व्यारूयातम्‌ । अभ्यक्षरमक्च- राण्यकाेकारमकराेमात्राख्यानि स्पादसंमितान्यधिकृलय वषत इयष्यक्षरम्‌ । ओंकार ९५कारस््ररूप भे कारस्याऽऽत्मस्वरूपत्े साम्यम्‌ । अभयिमात्रमकारायाश्चतसरो माता िश्च॥ द्पादसमसंख्याका ` अधिङ्ृत्याधिमात्रम्‌ । मास्म कारयोरभेदै कारणमाद-पादा निश्वतेजसप्राज्ञतुरीयाल्या माच्रा सकारोक रमकरार्धमागः | तादात्म्यं इदीकरुमुक्तं तरिपर्ययेण निर्दिश्रति-मात्राश्च पादाः; । चकार एवकारार्थः | नायं विपर्थयनिर्दशसत्व- मग तिषदुप्चःराधः कि त॒ घटः; कठशः कठशो घट इतिवनिरुपच,रेतं मात्राणां पादानां नच ताद्‌ छ .मिवेषकार,: | व्याख्यातमन्यत्‌ । सधेमात्रायास्तुरीथपादरूपत्वात्तरी यस्य च पत्रैपादत्रय।दल्यन्.येखक्षण्यादतेःऽ पमात्रां पारेयञ्य शेषमात्रा माह-अकार उकारो मक्रारः, स्पष्टम्‌ । इति मात्नाजयनिर्दयाथः | इदानी विभागेन माज्ञाणां पादरूपतामाह- जगःरितस्थानो वैश्वानरोऽकारः पथमा माजा | पवौ मात्रा । व्याख्यातमन्यत्‌ | अकर य पूर्वेनात्रात्व उपपन्तेमाह---अप्ष््प्तः । अकारो हि जागरित्तस्थानादिकृ सर्वम प्रति । प्रकारान्रेण पुनरकतिम.ह--आदिमच्ाद्रा । अ भा इ इसेवमा- दिदि: ख यक्षिनस्ति दऽयम।रिमांम्तस्य भ.व॒ म।दिम्मादिसामान्यवत्वभेययेः । प्रथमप्दे>पि यथा पाद्‌ान।मादिरेत एत्र तस्सामान्यवानाप्ो ति चेतरत्पादजातं पूवेमावि- २५।त्‌ । वादन्दः पक्ष न्तर।4: । दिश्चाक।ररैक्धम,ते4;ऽऽदिमच्द्रेयथैः । इदानीं विश्र.कारयोर.ता ८ प्या ) दिमसन्ञानात्फ ठमाह-आ प्नोति । प्राभोति ह प्रसिद्धान्वे २५९१, र्व नि.वेक.न्कामाःकाम्धमनान्पुत्रक्षे 4द्‌ःन्‌ । आतः फ़ मुकवा ऽऽ देमत्स्य कमा दिश स्वानां मध्ये सरेषु कारषु प्रधमगण्यः । नचकारादपि प्रथमं ४ भवत, स्पष्टम्‌ । यस्य॒ फं तम,ह-य; पादमातःताद्ास्धज्ञ एवमुक्तेन पकोरेणो- यदवयवा ५क. ल. मेदक. २\ग. रोषा मा" ४ कंकरानन्दमगवस्छृता माण्डूक्योपनिषदीपिका । क्तयोः पादमात्रयोः सामान्यं दद्‌ जानाति स॒ यपनोतीयन्वयः | स्वप्नस्थानस्तेजस् उकारो द्वितीया माजा । स्पष्टम्‌ । तैजसोकारयेस्तादाम्मये हेतमाह-उत्कष्डौ- ुष्वेभाविलनोक्कृष्टलात्‌ । पुनरन्यत्सामान्यमाह-- उभयत्वाद्रा । विश्वाकारभ्यां तेजसो- कारयोद्ितीयतवात्‌ | वाश्दः पूर्ववत्‌ | इदानीमुक्तज्ञानस्य फठ्माह--उत्कर्षति इ वै ज्ञानसंततिं शिष्यप्रकिष्यादिज्ञानसंतत्योक्कृ्टो भवति । व्याख्यातमन्यत्‌ | उभयतवज्ञानस्य फल्माह--समानश्च भवति, यो हि स्वावश्थानदेशे काठे वोत्क्ृषटस्तत्समान्छऽ ॥ चकारात्तस्मादुत्कृष्टोऽपि मवति । इदानीमुमयज्ञानस्य साधारणं फर्माह-नास्थाकद्य- चित्कुरे भवाति । भस्थोत्क्षोभयत्वज्ञानवतः कुडेऽन्वये रशिष्यप्रशिष्यादिर्पपे ऽदं न्ञास्मीव्येतज्छानरून्यो न भवति । य एवं वेद्‌, व्याख्यातम्‌ । सुषुप्तस्थानः भाज्ञो मकारस्तृतीया मात्रा, स्पष्टम्‌ । प्राज्ञमकारयोस्तादात्म्ये हेत॒माह-मितेर्मिनोति दहि प्रज्ञः सवेमात्मनि ताद्मेन सकारोऽप्यकरोकारौ प्रक्चिपयवमात्मखस्पेऽन्यधोकारस्या- निष्पत्तेः | अ्पीतेवो मकारो द्योकरे वर्वमानः स्पष्टं नोपरुम्यते ततः प्रख्यः प्राज्ञश्च प्रख्यः प्रसिद्धः प्रख्यसामान्यात्‌ | वाङब्दः पूववत्‌ | इदन मितिज्ञात८न)स्य एटठमाह- मिनोति ह वा इदं सवेम्‌ । इदं विविधप्रत्ययगम्यं जगन्नििङं प्रस्थमिवर यावत्‌ ,. मिनोति सवोत्मभवेन स्वात्मनि प्रक्षिपति । अपीतिज्ञानस्य फल्माह--अपीतिश्व भवाति, सनाधिक्येन प्रख्यः सस्य, चकारातस्वयं परल्यचून्यश्च त्ति । य एवं वेद + व्याख्यातम्‌ | जमाजराया जवयवस्येकारष्यावयविनथमिदमुररकृय चतुर्थपादसख्पानिर- खनात्मछरूपता्मोकारस्याऽऽह-अमात्रोऽकारादिमात्रारून्यतुथोऽव्यवह्य्यः भषञ्ो- पदामः चिवोऽदरे;, सम्‌ । एवमुक्तेन मातादान्येनोकार आत्मेव, स्पष्टस्‌ । सविंञ्चति सम्यक्भशं करोत्यात्म्नोकरिणाऽऽत्मानमानम्दात्मखख्परं य॒ आंकारास्मज्ञ- एवमुक्तेन सकरिण्कारातमनेस्वदास्् वेद्‌ नानाति तस्योक्तोकारर्मानन्दातमप्रात्ति- फलमथसिद्धं ततः श्रुला नेक्तमू । जथ वा संविद्चयातनाऽप्मनमितीदं फएर्वा- क्यमस्तु | इतत श्रीमतपरमहंसपारनाजकाचाययनिन्दाव्मपूउयपादाशिष्यस्य श्रीशंकरानन्दभगवतः छतो माण्डुक्योपनिषद पिक समान्ना ॥ 4“ ८५ ६०) ॥ 009