आनन्द्‌ाश्चमरसंस्कृतग्रन्थावलिः ! ग्रन्थाङ्कः 33 रेतरेयोपानिषत्‌ । आनन्यगिरिरुतरटीकासंबदटित शांकरभा ष्धसमेता । सथा विधारण्यविरवितैतरेयोपानिषद्यीपिका च । २९ एतत्पुस्तक मानन्दाश्रमस्थपण्डितेः संशोधितम्‌ । तच्च बी. ए, इत्युपपद धारिभिः विनायक गणेडा आपटे इत्येतैः पुण्याख्यपत्तने श्रीमन्महददिव चिमणाजी आपटे इत्पभिधेय महाभागभरतिषठापिति आनन्दाश्रमसमद्रणास्ये आयसाक्षरैयुद्रयित्वा प्रकाशितम्‌ । पञ्चमो यमद्धन्नाटत्तिः । छारखिवादनश्चकाब्दाः १८ ३ खिस्तान्दाः १९.३१ ८ अस्य सर्वेऽचिकारा राजश्ासनानुसारेण स्वायत्तीकृताः > । मूर्यं सपादरूपक्ः ८ १५४ >) । आदशपुस्तकोेखपतरिका । -44 44444 , भधास्या रेतरेयोपनिषद्‌ आदश पुस्तकानि यैः परहितेकपरायणमनीषया प्रदत्तानि तेषां नामग्रामादीनामृषेवः कृतज्ञतया क्रिते-- । क्‌, इति सं्विवा-रेतरेयोपनिषत्सटीकमभाष्योपेता बडीग्रामनिवाक्तिनां वे° शा० त° मार्तण्डदीलितानाम्‌ । टेखनकाडः शके १७१७। ख, शति सद्गिता-रेतरेयोपनिषत्सर्ट कभाष्योपेत। करवीरपुरनिवातिनां श्रीमता व° च्चा° ° गुरुमहारानानाम्‌ । ग, इति संङ्गिता-रतरेयोपनिषत्पर्टीकमाघ्योपेता, इन्ड्रप्रनिवाततिनां भरीयुनानां किने इर्युपाह"नां ^“ माउप्तहिन बाठसताहेन ” इत्येतेषाम्‌ । घ, इति संज्गिता--रेतरेयोपनिषस्सटीकमाप्योपेता वटोद्रग्रामनिवातिनां धीयुता- ना पटवधेनेोपाह्वानां रा० रा० ५ कृष्णराव मोौमाशंकर " इत्येतेषाम्‌ । । इः. हति संजिता रेतरेयोपनिषत्प्टीकमाप्येपिता नागपुरनिवास्षिनां शभरीयुतानां २० रा० ^“ अपप्पाप्ताहेन बुटी '” इत्येतेषाम्‌ । रेलनकाडः शके १७१४ । च, इति संद्ितभ्‌- रेतरेयोपनिषद्।ध्यम्‌› पुण्यपत्तननिवात्तिनां कै° वे° शा० सं? देवोपाइनाढ्शाज्जिणाम्‌ । डेलनकाढः शके १५७९२ । छ, इति सेद्गितम्‌--रेतरेयोपनिषद्धाप्यम्‌ , वैराजक्त्रानवा्तिनां वे° श्ा० सं* ८ ज्षिवराम वीरेश्वर शाखी मह " इत्येतेषाम्‌ । रेखनक्रारटः संवत्‌ १७९१९ । ज. इति सं्गिवमू- रेप्रेयोपनिषद्धध्यम्‌ , वटोद्रनिवासिनां श्रीयुतानां पटव्षनो- पाह्वानां रा० रा० ^ कृष्णराव मीमाक्चंकर ” इध्येतेषाम्‌ । श, इति सद्निता-रेतरेयोपनिष्दधाष्यतहिता करवीरपुरानिषातिनां श्रीयुतानां ३० शा० सं० गुरुमहाराजानाम्‌ । ख, इति संद्धिता- रेतरेयोपनिषत्सटीकमाष्योपेता काश्यां शिखामुद्रिता कै° रार रा० ५ भहादेव विमणाजी आपटे "› इत्येतेषाम्‌ । मुद्रगकाठः सवत्‌ १९४१ । ट, इति संहिता रेतरेयोपाषत्सटकिमाप्योपेता कंशिकातानगरे मुद्रणाङ्पे मुद्रिता ^जीवानन्द्‌, इत्येतेः संस्कृता #० वे° शा० सुर ५ बाढशा्ञी देव ›› इत्येतेषाम्‌ । (२) ठे, इति संत्निवम्‌- रेतरेयोपनिशद्धाप्वम्‌ , उष्यिनीसिक्ननिवा पिनां ३० शा० सं « स्ोरटीबुवा "' इत्येतेषाम्‌ । ड, इति संद्नितमू-रेतरेखोपनिषद्ध।ध्यम्‌ , अषेप्रमनिवाचधिन्रं श ०-स० “गोवि. न्द्राव छिमये, इत्येतेद्मम्‌ । क, एति सेद्गिता-रेतरेये।पनिषन्मृखमान्रा वैरामहोश्रनिवाक्तिगं वे° श्चार सेर ८८ शिकराम वीरेश्वर श्चाख्री मटर › इत्येतेषाम्‌ | ख. इति संद्विवा- रेतरेोषनिषन्मृखमात्ना एुण्यपत्तननिवातिनां श्रीयुतानां रा०-२। ० 4 मानमाह नगरकर ”” दव्येतेषाम्‌ । क, इति दक्गिता--रेतरेयोपनिषदटीपिका वटोद्रनिवाक्तिनां भरीयुतानां पथ्वर्परोष, ह्नां रा° रा० “कृष्णराव मौीमादोकर)” इत्येतेषाम्‌ । उेखन- काटः शके १७७१ । ख, इति संद्निता--रेतरेयोपनिषदीपिका विचूरपुरनिवासिनां श्रीयुतानां रा० रा ८ र।वस्ताहेन लण्णासहि् ? इत्येतेषाम्‌ । टेखनकाटः सवत्‌ १७६३ । „ इति संद्गिता-रेतरेयोपनिषहीपिका मुम्बापुरनिवा्षिनां वे शा° ६* जयङ्कष्णमहा(रानानाम्‌ । घ, इति संहिता -रेतरेयोपनिषदीपिका भान्तिनपतकाश्चादागता# । डः, इति संद्गिता- ेतरेयोपनिषदीगिकि। समूला । च. इति संक्गिता-रेतरेयोपनिषदीपिक्रा समृ । ष्व चि . #.एतत्स्कमिनो नाम त हायते । ॐ तत्सट्रक्मणे नपः। कग््ाह्मणारण्यकाण्डान्तर्गतदितीयारण्यकस्था "एेतरेयोपनिषत्‌। आनन्दगिरिरूतटीकासवलितरशांकरभाष्यस्षमेता । (न परिसमाप्ं कभ सहापरब्रह्मव्रिषयविज्ञानेनं भेषा कर्मणो त्नानसदितस्य परा गतिहक्यवि्गानद्र,रगोपसहूता । ^“ पतत्सत्यं ब्रह्म प्रणारुयम्‌ ' ^“ एष एको देवः 2 “ एतस्यैव प्राणस्य स्व देवा विभूतयः" ^“ एतस्य प्राण स्याऽऽत्ममावं गच्छन्दवता अप्यति '' इच्युक्तम्‌ । सोऽय देवताप्ययलक्षणः परः पुरुषार्थः । एष मोक्षः । स चायं यथोक्तेन ज्ञानकमैसमुं साधनेन प्राप्चम्यां नातः परमरस्तीत्येके प्रतिषन्नास्तानिराचिकीपुरत्तरं केवरातन्ञान- चधानाथमात्मा वा इदानत्याद्राह्‌ | आत्मा वा इदमित्यादिना केवहात्मपिदयारम्भस्यावक्रं वक्तं वृत्तं वरतयति--परि- [क] समाप्तमिति । तत्परिप्तमा्िः कथं गम्यत इत्याशङ्कय तत्फलोपसंहारादित्याह- सैषेति । परा शतिः परं गन्तव्य प्राभ्य फलमित्यर्थः । उप्हारमेव वाक्य) द्‌।हरणन दश्ेयति--एतदिति । तत्र सह सवण भाज्येन पयु 5 नःपि दतः ५; प्राण; सत्थेकवाच्छी मीपतीति प्राणस्वरूपमनेन वाकमनोपत्तहतमित्यथः | अनेन प्राण एक एवेत्युक्तभित्थाह--एष इति । तं वागन्नया दु" देवाः क इत्याद्ङ्कय “तस्य वात्त- नितिरथातो विमूतयोऽस्य एरुपस्य ? इत्यादिना प्राणस्यैव विभूतयो विस्तारा इत्यु नमि. त्याह एतस्थेवेति । एवं प्तः ५ ^*:55त्मत्वेन चिन्ञानात्कम॑पहितातसवेदेव- तात्मकभा लक्षण फं ^ प्रक्ञामथो देवतामयो ब्ह्ममयोऽस्तमगरः सभय देवता #* इयनतरेयोपनिषदैतरेयन्र्मणारण्यकण्डान्तयंतद्वितायारण्यकस्थ चतुय पन्चम -रेखध्याय- निंकरूपा । जस्या अष्यायतरिक्ररूपया उपनिषदः रूण्डषट्कं वत॑तेऽतोऽघ्या म. १.०१. नान्न प्रसिद्धिः । १क.ग. छ. "न! एषा २क.ग. घ. छ. प्सवः । ३ग.्णःपु* । ४्क.घ्‌. ङ, परमपु* । ५ च. "मेसा ६ ख. श्चेमेन सा । ७ च.ज. नके विप ।८च.छ.ज, "सविद्य।नि"। ९क. “ह । एषे" । १० ख. गतिरिति प । ११ क. ग. घ. श्यं फ । १२ ख, श्वति।प्र।*। १३, ग. "द्यः कः । २ आनन्दगिरिदतरीकासंवलितशांकरभेएष्यसमेता- ({ २ प्रश््यने- अप्येति य एवं वद्‌ * इत्यनेन व।क्येनोपस्ंहनमित्याह- एतस्येति । तथा च ज्ञान- सहितेन कर्मणा केवखात्मस्वपावस्थानलक्षणमोक्षस्याधिद्धेस्तत्सिद्धचं केवलात्मविद्या- रम्मस्येद्‌ानीमवप्तर इति मावः | जत्रान्तरे सवोत्मकपूतरात्मप्रा धिन्यतिरिक्तमाक्तस्या- ५।१।स २१ केवलात्माविदयारम्मो न युक्त इति केषांचिन्मतमुत्थापयति-- सोऽयमिति । एतस्यैव विषयादिमतः सुखरूपत्वेन पुरुषाय त्वान्मोक्षत्वं न निर्विषयस्य केवात्मस्वरू- पावस्थानस्यत्याह-- एष इति । अयमपि चेन्मोक्षः केवद्छत्मन्ञानेन साध्यते तद्‌ तद्‌- रम्मे।ऽ्थवानित्याश्कय सविशेषणैव साधनेन सिद्धियुंक्तेत्याह-स चेति । आत्मनः सविक्ेषत्वेन केवद्मतमविद्याया अमावाद्‌रि न तस्या हेवुत्वमित्याह्‌- नातः पर. मिति । यन्मतं प्रदश्यै तनिराकरणार्थत्वेन केवरत्माविद्यावाक्यमवतारयति-तानिति | केवा्त्मज्ञानेति निर्विशेषात्मविपयत्वपकर्िनिष्ठत्वं॑कममानङ्गरक्षणं करम॑सबन्धित्वं च केवस्यमिंह विवक्षितामित्यर्थः | कथ॑ पुनरकर्म्तवधथिकेवछात्थविङ्गानविधानायै उत्तरो ग्रन्थ ति गम्यते । अन्यायानवगमात्‌ । तया च पू्वाक्तानां देवतानामगन्यादीनां संसा रित्वं दश्चपिष्यत्यज्ञनायादिदोषवत्येन तमश्चन।पिपासाभ्यामन्वव।जेदित्या- दिना । अश्चनायादिभत्सै संसार एव परस्यतु ब्रह्मणोऽशनायाद्यत्ययश्चतः। भवत्वेवं केवखातभङ्नानं मोक्षसाधनं न तवत्राकरम्यवाभि क्रियते । विन्नषाश्रव णाप । अकण आश्रम्यन्तरस्येद।श्रवणात्‌-। कमे च बृहत सदस्रलक्षणं भस्तु- त्यानन्तरमेवाऽऽत्पन्ञानं प्रारभ्यते । तस्मात्कम्यवाधेक्रियते । ननु ^ जात्मा वा हदम्‌ ? इत्यादि कथं केवद्ात्मविषयं “स रमठ काननृभ्न इति सःच प्रतनेः । तस्याश्च सविशिषहिरण्यःना(दकतुकत्वेन पुराणेषु प्रतिद्धेः । ताम्यो मामाननरिवयाद्र वहन्‌ णां छक सविद्धेषविषयत्वप्र्िद्धेः। पूर्वत्र ^ अथात रतप्तः खटः > ‹“्रजापते रता देवाः इत्यत्र प्रग।पतिशा=-स्य ह्रण्यगमध्य प्रस्तु तत्व तस्य तदविषयत्वस्यौ वत्यादित्यात्मणृह तिरित्यभिकरणपू्वपकतन्यायेन शङ्कते- कथमिति । सविरेषविषयत्वे सत्यात्मविद्याया; कम संबन्धो ऽप्यत्तिद्ध॒ इत्यमिप्रेत्यो. ्मकम॑वन्धीति | “जात्मा वा इदमेक एवाग्र आदत्‌?" इत्यद्धितीय(त्मोपक्रमात्‌ | ५ एष ब्रह्मैष इन्द्रः? इत्यायनुक्रम्य “८ स्मै तत्परज्ञनेतन्न प्रज्ञाने प्रतिष्ठितम्‌ । ”› इति ्रज्ञानशब्दितपरत्यगात्माधिष्ठानत्मेन तदुन्यतिरेकेण बरह्मराब्दितदिण्यग माीदभपश्चस्यामा- अ = ~ < -~--- ~ 1 --------------~क १क. न्ते यद्‌ात° 1२ ग. तत्रते ३ त्मविघयेति।*क.ग. घ, शत्मन्ञा। ५ ख. देवा. । & ख. (नायापिˆ । ७ ग. ड. -मत्सस्ाः। ८ च. ज. °्मविनज्ञा ९ ग. छ. भन्वकण । च. नयु क । १० छ. °त्‌ । कु* । ११ च. ^्मविज्ञा° । १२ ख, "गभक° १३ क. ग. घ. हील । १ प्रथमः खण्डः ] देतरे योपमिषत्‌ । ३ वमुक्स्वा प्रज्ञानं ब्चेप्यद्धितीयात्मनोपसंह।रात्‌ “८ स एतमेव पुरुषं ब्रह्म ततमपश्यत्‌ "! इति मध्ये परामशद्रह्यात्माद्धितायत्वस्य मानान्तरागम्यत्वेनपुवंस्वादमुषमन्स््गे लोके स्वान्कामानाप्त्वाऽखतः सममवदिति स्वर्गशब्दितनिरतिशयमुलात्मकनक्मणेक्येन स्थितस्य तेदशमूतवेषयिनसवीनन्दपराततिश्षणकलोक्तेः ¦ सूृश्यादर्थवादात्‌ । ५ स एतमेव सीमानं विदार्यैतया द्भ।रा प्रपद्यते '› इति प्रवेशोक्तः । ८‹तस्य त्रय आवस्रथाख्रयः स्वप्नाः” इति जाग्रद्‌ायवस्या्नयस्य स्वभ्रत्वेन मिथ्यात्वोकत्युपपततश्च निर्विरोषादवितीयत्मपरत्वावगमनेन मरन्थस्याथोन्तरशङ्कानवकााष्छोकादिचष्टचुक्तेश्याध्यारोपापवादाम्यामुक्तात्मप्रतिपस्यथमा. त्मन्यध्यारेपात्परमात्मेवहाऽऽत्मक्ब्देन गृह्यत इतरवत्‌। यथेतरेषु सष्टि्रवणेषु““ तस्माद्रा एतस्मादात्मन आकाशः संभूतः" इत्येवमादिषु परस्याऽऽत्मनो म्रहणं यथा वेतरस्मिहछी- किक आत्मक्षन्दप्रयोगे प्रत्यगात्मैव मुख्य आत्मशब्देन गृह्यते तथेहापि मवितुमहति । कुतः । वाक्याद्‌ शनात्‌ । आत्मयृहीतिरेतरवदुत्तरादित्याधिकरणति द्धान्तन्यायेन केवल- त्मपरत्वनिश्वयान्न सविशषपरत्वमुत्तरम्रन्यस्येत्याह-अन्यार्थेति । येष एव मोक्ष इत्युक्तं तक्नाऽऽह-- तथा चेति । तथा स्प्ारित्वं च दहयिष्यतीत्यन्वयः । तं हिरण्यगमेस्य रूर रूपं वेराजं पिण्डमशनोयपिपासाम्यां सेयोजितवानीश्वर इति श्चत्यथैः | आशनाया- दिम्तवैऽपि निरतिशयसुलवत््वेन देवतामावस्य मोक्षत्वं स्यादित्यत अह--अशनीर्या- दीति । अश्चनायदेदुःखनियतत्वान्निरतिश्यसुखवत्वे तस्याति द्धमिति ससारित्वमित्यथैः। यच्च निर्वंशेषात्मस्वरूपावस्थानस्य विषयादिरहितत्वेन न॒ मक्षत्वमितति तदसत्‌ । तस्य योऽशनायापिपासे शोकं मोहं जरां सत्युमत्येतीत्यश्चनौयाद्यत्ययश्च तेस्तानियतदु ःखाप्रसक्त। स्वतेश्य ^ भानन्दो ब्रहयेति म्यजानात्‌ '› इति श्रुत्यन्तरादमुप्मिन्स्वर्गे खोक इतीह।प्या, नन्द्रूपतावगमात्सव्मशब्दस्य मुखप्तामान्यव।चित्वा त्‌ । '८अननते स्वर्गे छोके ब्रहमविद्‌ः स्वग डोकमित ऊर्वं विमुक्ताः"? इत्यादिश्तिषु ब्रह्मानन्दे स्वगेशब्दभ्रयोग।च्च । तस्य विषया. मवेऽपि पुरुषारथत्वान्पोक्षत्वमित्याह-परस्य त्विति । एवं निर्विशेषात्मविद्याया मोक्ष. साधनत्वमङ्गीज्त्य तस्या अकर्मिनिष्ठत्वनियमरूपं कैवर्प न तं मवतीति वदन्सेम्याप्तमाक्षि- पति-भवत्विति । विरेषाश्रवणमेव स्फोटयति-अकमिंग इति । सेन्थापिन इत्यर्थः । न केवलं विदषाश्रवणं किंतु मनिधानात.मिणः प्रतीतेः कर्मपतनन्धित्वनियमश्रवणं > परमासमेवेत्यादि वाक्षयार्थदशैनादित्यन्तं क. ख. ग. स्षितपुस्तकेषु नास्ति १क. घ. "हण्येक्ये* । २ ख. तदन्तभूंत° । ३ ख. °्मन्यासे° , * ख. स्थ॒लरू° । ५ ख. भ्नापि* । ६ ख. "खत्वेन । ७ ख. ग. श्नादी ¦ ८ ख. ग्यादिमदिति।९ ख. नाय ।१० ख. भ्ति। न ति । ११ ख. ग. कमित । ४ आनन्द गिरिषृत्टीकासं बहि तश्चकरभाष्यसमता- [ १ प्रन्ध्ययि- क „१ 9 कि क चास्तोत्याह-- कप चति । तथा च तदद्वारा कमी सनिहित इत्यर्थः । तस्मादिति । तता न कर्मत्यागरूपततन्यास्राश्रमोऽस्तीत्यथः । ( ॐ ®= (] त ५ 0. क न च कमासबरन्ध्यार्मविन्ञानं पूववदन्त उपसंहारात्‌ । यथा कमसंबान्धिनः परुषस्य सूयास्म॑नः स्थावरजङ्कमादि सवपाण्या्त्मत्वमुक्तं ब्राह्मणेन तैनतरेण च सये आस्मत्यादिना, तथेव ^“ एष ब्रह्मष इन्द्रः ' इच्याधुपक्रम्य सवप्राण्या- त्मरवम्‌ । यच्च स्थावरं सवं तत्पन्ञानेत्रमिःय॒पसंहरिष्यति । तथा च सहिता. पनिषदि- “एतं हेव बदचा महत्युक्थे मीमांसन्ते ” इत्यादिसी कर्मसब- न्धिस्वमक्त्वा “सर्वेषु मूतेष्वेतमेव ब्रह्मत्याचक्षत "” इत्युपसंहरति । तथा तस्येव योऽयमक्चरीरः पर्नात्मेरयक्तस्य यश्चासागादित्य एकमेव तदिति विधादित्ये. कत्वमुक्तभ । इहापि कोऽयमास्मेप्युपक्रम्य भन्नात्मर्वमेव पर्नानं ब्रह्मेति दशैय- ष्याति । तस्माननाकम॑संषन्ध्यात्मज्ञानम्‌ । एवमात्मविदयां केवलां कमाुबन्धिनीङ्गीक्ृत्य तस्या जकर्मिनिष्ठत्वनियमो निराकृतः | इदानीम क्षकारं परेत्यजदि-न चेति । पृवेच कमं सनन्धिज्ञानविषयस्य सवांत्मत्वोक्तरेष ब्रह्मत्यदिना त्रापि स्वात्मत्वोक्तसतनैव टिङ्घेनास्याप्यात्मज्ञानस्थ कर्मसनन्धिन्वानुमाना- ्रक्ष्यमाणस्याऽऽत्मज्ञानस्थ न कर्मासिबन्धित्व मेत्यथः | सग्रहवाक्यं विवृणोदि--ययेत्या- दिना । कर्मसबन्धिन इति । तस्य ^“ एष हीमं ठोकमभ्यार्चत्‌ ' “८ पुरुषरूपेण य एष तपति? इत्यादिना सूयोस्मत्वमुकत्वा तस्य सवात्मत्वं "“तस्माच्छतविन इत्याचक्षत एत. मेव सन्तम्‌” इत्यादिना प्प्राण ऋच इत्यव विद्यात्‌? इत्यन्तेन 4प्रणो वै सवा.णे मृतानि च इत्यनेन चोक्तमित्यथेः । जगतो जङ्गमस्य तस्थुषः स्थावरर्य सूयै जातेति मन्त्रैः | भन्नानेत्रमिति । प्रन्ताशब्दितगह्मनेतृकमित्य्थः) संदेश्चन्यायेनाप्यस्य करममस्तबन्ध्यातमविषय- त्वमिति वदन्रवाँत्मत्वटिङ्कस्य कर्म॑सेबन्ध्यात्मनियतत्वमाह-तथा चेति । तथा संहतो पनिंष॑दि चेति चकारान्वयः । महत्युक्थे वृहतीसहखाख्ये शच एतं प्रकृतमात्मान- मूग्वेदिनो विच।रयन्तीति श्रत्यथेः । सेहितोपनिषदि पर्ञात्मप्य॒क्तस्याऽऽत्मनो यो यन्ञस्योस्बण परयदित्यादिवाक्यपयांटो चनया कर्मसबन्धप्रतीतेरस्यापि प्ज्ञात्म --~ ------ -------------------- ~ 1 १ ख. ^ति ब्रहृतीसदखलक्षणमिति । त° , २च. ज. ^त्मक्ञाः ।३ क. ख. ग. ड. ^त्मन। स्था । ४ च. छ. ^त्मकत्व* ।५क.ग. ङ च. छ. न. "कतमः । ६ ग. ड. मन्त्रत्रयेण। ७ ग. ड. "ण सु*। ८ च. ज. षत्‌ 1 ए०। ९क.ग. घ. च. छ. श्टयुक्य इ । ५० छ. श्ना मीमांस. न्ते । क । ११ ख. च. ज "हरिष्यति ¦ १२ च. ज शट्युपक्रम्य य° । १३ क. ग. च भमेत*। १४३. च, ज. “म्‌ । तथेष्ा* । १५ ख. स्तेन चकि" । १६ ख. शस्य कमैस । १५ कृ. श्टयेव वि" । १८ क. स्यच र । १९कृ. ग, घ. ङ. "धर्च्चेति। १ प्रथमः खण्डः ] एेतरथोपनिषत्‌ । ५ त्वोकंत्या च कमसमन्वावगमात्तज्ज्ञानस्य कमपबन्षित्वमित्याह-- तथा तस्यति । शाङ्कामुपपहरति-- तस्मादिति । पुनर्क्त्यानथक्यापिति चत्कथ ५ प्राणो वा अहमंस्म्येते ” इत्यादिष्राह्म- णन ^“ सय आस्मा इति मन्त्रण च ननधारतस्याऽऽत्पन ““ आत्मा बा इदम्‌ ? इत्यादिव्रद्यणन काऽयमात्मात भश्चपृवक पूनानधारण पुनरुक्त. मनथकपिति चत्‌ । न । तस्यव धमान्तरविशषनिधारणाथत्वान्न पनसक्त. तादोषः । फथम्‌, सयव कमसबन्धिना जगन्छष्टिस्थितिसंहारादधमाविश्चेष- निधारणायत्वान्‌ । केवरोपास्त्यर्थत्वाद्रा । अथवाऽऽत्मत्यादिपंरो प्रन्थसंदम आपनः कर्मिणः कमणोऽन्यत्नोपासनापराप्नो कपपरस्तावऽविहितत्वात्कवरोऽ. प्यात्मोपास्य इत्यवमथः । भेदामदापास्यत्वो्रैक एवाऽऽ्त्मा कर्मविषये भद. षटमाक्‌ । स एव।कमक्राेऽभदनाप्युपास्य इत्येवर्मपुनसक्तता । श द्धः।वाद्यव [सद्धन्त्याशङ्कामा5ङत-एनरुक्तात | सम्रहवाक्य विवृणात-- प्राणो वा इत्यादिना । पूर्वत्तरब्रह्मणयोरकारथत्वे वक्ष्यमाणमपि प्राणात्मविषयं स्या- ततश्च निभौरितमिति पुनरक्तमित.्थः। स एेवाऽऽकङ्कां परिहरति-न तस्यति । तमेव ्रकपुवेकं िवृणोति-- कथमित्यादिना । जगत्छष्टीति ।“ स इरमँःलाकानसूनत " इत्यादिश्रवणादित्यर्थ; । प्रकारान्तरेण पुनरुक्ति परिहरति- केवति । पतं परिहारं वाशब्दार्थं ददन्विवृणोति-- अथवेति । कमणो ऽन्यत्रेति । कमज्गत्वं तदङ्गावथ्या- दयाश्चयत्वं च िनेत्य्थः । अप्राष्ठाविति च्छेदः| अप्राएठौ हेदुमाह-- करमपरस्ताव इति । 3. ट 7; ५ च्छेद्‌ उत्तरश्च हतुः । न चैवं रवो क्त करमसंमन्धित्वनियमत्यागापत्तिः | कमाङ्ाधितत्वमान्रस्य त्यागेऽपि कमेसेबन्धित्वस्य सविदोषविषयत्वलक्षणस्य कमंसमु चितत्वलक्षणस्थुं वाऽत्यागादङ्कधौकारवदिनास्य पक्षस्योक्तरवाऽ्मिन्नपि पे कर्मिनिषठत्वं नियन्मिति मावः | अत्रैव पक्षे विशषान्तरमःह- भदेति । भेदद्ष्टीति। इदंतयो. पास्य इत्यथः । अमदेनेति । अहेतयेत्यथेः । ,‹ विद्यां चाविद्यां च यस्तद्रदोभय> सह । अविद्यया मृत्युं तीत्वी विव याऽऽमृतमदलुते ” इति । ““ कुर्वन्नेवेह कमीणि निजीविषेच्छत५ समाः, शति च ५जिनाम्‌ । न च वभैरतात्परमायुमंस्यानापर्‌ । येन कमपारित्यागे १ ख. ड. च. चेत्प्राणो । २ ख. मस्म्येषडइः। ३ ग. छ ज श्तिच । ४८. च छ ग्यदिः प । ५ च. छ. "परतो प्र । ६ ख.ग. ड. कमै" ७ कृ. ख. घ. ङ, छ. 'ताच्चैष्ठ। च. ज. ^्त्वादेक । ८ ड. च. छ. ज. “मप्यपु* । ९ ख. एव श* । १०ख. एतमेव प । ११. °ड्गोकथ।ययिकरणत्वं । १२ ख. ^ति च्छेदेनोत्त * । १३ ख. “स्य चालयां । १४ ख. च.छ. न. "त्रि च। कु" । १५ च. बाजषनेयिन।*। १६ ख, °मू । य॒तः क । ६ आनन्दगिरिृतटीकासंबलितश्करमाष्यसमेता- [ १ प्रश्ध्याये- नाऽत्मानष्ठपासीत । दतं च “तावन्ति पुरुषायुषोऽह्वां सदक्षाभ भवन्ति" शते । ववर्त चाऽऽयुः कममणैव व्याप्तम्‌ ¦ दाश्चतं्च मन्त्रः ‹ कुवेन्नवह कर्गाणि" इत्यादिः । तथा ^ यावल्नीवमप्निदोत्ं जुहोति"? “याव्नीवं दशेपूणमासाभ्यां यजत्‌" ईत्याचा्च । “तं यज्ञपत्रिदेहन्ति ” इति च । ऋणत्रयश्चतेथ। आत्मा वा इदमित्यादिषट्कस्य स्वपक्षऽथवत्छमुक्त्वा तस्य॒ कमत्याेनाऽऽत्मज्ञाना- ्थत्वपल्ते बहुश्चतिविरोषमाह- विद्यामित्यादिना । अविद्याशब्देनाघ्र तत्कार्य॒कैर्मो- च्यते । नयु कुवन्नेवेति मन्त्रे वर्षशतस्य कर्मनियतत्वोक्तावपि तदनन्तरं संन्यासः स्यादित्यत आह-न चेति । ^“ शतायु पुरुषः ” इति श्रुतेरित्यर्थः । इहापि लृहतीसईखाख्यस्य शच्स्य पर्टूत्रशञतमक्षराणां सहस्राणीत्युकत्वा तावन्ति पुरुषायुषोऽ- हनां सदखाणीत्युक्तत्वीद्रत्सर श तमेवाऽऽयुरत्याह-- दैनं चेति । मवन्तीत्यनन्त- रमितिशब्दो द्र्टम्यः। पुरुपायुषस्याह।मिति पाठः साधु. । परुषायुषोऽहामिति तु पमा. सान्तविधेरनित्यत्वामिप्रायेण कथचिन्नेयः । पृरूषारपं॒वेद्वषशताधिकं नास्ति तर्हि तन्मध्य एव करमसन्यासः स्यादत आह- वषशतं चेत । तत्र मानमाह-दारितथेति। ननु पुराणेषु शताधिकस्याऽऽयुषो दक्षरथादेः श्रुतत्वाच्छतवषोनन्तरं कर्मन्यासः स्यादित्याश्षङ्कच शतायु श्रुतिविरोधेन तस्याथेवादत्वात्तथाङ्गीक।रोऽपि जीवनकाटस्य सव. स्यापि कमणा व्यापतत्वश्रतर्नवमित्याह-- तथा यावस्जीवामिति । जीर्णो वा विरमेदिति वचनाउजरानन्तरं न्याप: स्यादित्या्रङ्कय यज्ञपातररदहनविधानान्नेत्याह--तं यज्ञ- पात्ररिति । ननु याक्ञजीवादिव।कंयानां प्रतिपन्नगाहंथ्यविषयत्वं वक्तव्यम्‌ । अन्यथा ब्रह्मचारिणोऽपि तद्धिधिप्रसङ्गात्ततश्च गाहँर्थ्यात्पूै कमत्यागः स्यादत आह - णेति । ८५ जायमानो वै बाह्यणञ्िमिच्छणवा जायते * इति श्तेः । «५ चडणानि त्रीण्यपाकृत्य मनो मोक्ष निवेश्चयेत्‌ ”” इति स्पृतिश्रेत्य्थैः । ततश्च तदपाकरणार्थं तेनापि गादेस्थ्यमेव प्रतिपत्तव्यं न सैन्यास इत्यथः | तत्र॒ पारिव्राज्यादिश्षास्ं व्युत्थायाथ भिक्षाच्ं चरन्तीरःयासन्नान- स्तुतिपरोऽथवादोऽनधिषतर्थो वीं । न । पर्रयेषिज्ञाने फटादशने क्रिवानुपपत्तेः । यदुक्तं ^“ कर्मेण श्व चाऽऽत्मानं कमेसेबन्थि च इत्यादि तक्न । परं द्याप्रकामे सवेसंसारदोेवार्जतं ब्रह्माहमस्मीत्याम- १कृ.ख.ग. ज, “वन्ति । व २ व. तमच्र कु ३ च. श्यादि। त“! * ज. इव्येवमाया° । ५ क. कर्मेष्यते । ६ ग. शदस्रस्य । ७ ख. शत्वात्संवत्स । ८ ख. न्ति भष्यपा।९क. ग. घ, °शचतेर्वियोः । १० छ. शव्यायातम । ११ ज. ^ताथेविषयो वा। १० छ. वाऽनधिकारिपरः। न। १३ ग. छ. °माथौत्मवि* । इ. "माथेत आत्मनि । १४च. छ. ज. एवाऽऽत्म- । १५ च. ख, "वधमेव । १ पथमः खण्डः ] एेतरेयोपनिषतु । ७ त्वेन विज्ञाने कृतेन कतेव्येन वा भरयोजनमात्मनोऽपहयतः फलादश्ने क्रिया नोपपद्यते । फलादशचेनेऽपि नियुक्तत्वात्करोतीति चेत्‌ । न । नियोगाेषया- त्मदशचनादिष्टयोगभनिष्टतरियोगं चाऽऽत्मनः प्रयोजनं पदयंस्तदुपाया्थां यो भवाति स नियोगस्य विषयो दृ्टो लोके नतु तद्विपरीतनियोगाविषयव्रह्मा- स्वैरबदशष । ब्रह्म समत्वद्इपि संशरेन्नियुञ्येत नियोगाविषयोऽपि समन काथ नियुक्त इति संव कमं सरेण सवेद्‌। कर्तव्यं भामरोति । तच्चानिष्टम्‌ । न च स नियाक्क सक्यते केनाचेतु । ५ यदहुरेव विरजेत्तदहरेव प्रननेत्‌ > ¢ स्युत्यायाथ भिक्षाचर्यं चरन्ति ? ¢ ब्रह्मणः भननेदृगृहात्‌ '? ईत्यादिश्ुतिस्मृत्योः का गतिरित्यत आह-- तत्रेति । ज्ञानस्तुतीति | स्वैन्याप्तेन।प्यात्मा ज्ञातव्य इति ज्ञानस्वुतिः प्रतीयत इति तत्पर इत्यथः । विधि. त्वेऽपि कमीनभिज्ृतान्धपङ्ग्वादिविषयत्वमवेत्याह-अनधि सोपि । तस्मान्न(का्मिनिषठ विद्या किंतु कनिष्ठा तत्पबन्िनी चति स्थितम्‌ । तदेत।प्सिद्धान्ती परिहरतिनेति । एवं हि कर्मनिष्ठा विद्या स्यात्‌ । यदं विदुषोऽपि कमौनुष्ठानं स्यात्तद्पि प्रयोजनारथै- तेया वा स्यात्कम्य इव नियोगवरद्रा भरामाकरमत इव नितरथतमणि । तत्र नाऽऽ इत्याह-परमार्यति । संग्रहवाक ५ तिवरण्वमिपेध्यःध्याहार पक ननः शिवृणोति-यदु- तमित्यादिना । फभसंबन्धि चेति । कमाङ्धातथ्यायाश्रयमित्यर्थ; | परमार्थति वा- कयां वित्रणोति-परामिति । अभेत्राप्त्यथेमनयेनिवृच्ययै वा कं २.. ५ भ, वक्तु विरेषणद्धयम्‌ | द्‌षपदेन रागद्धेष।मावेन(पि प्रवृत््यमावं पूचयति। भागदुतकर्मेणाऽप्य. सेबन्पे कर्तन्पेन सनन्धो दूरापास्त इति वतत) छतेनत्युक्तम्‌ । तीथं शङ्कते-फखा- द्‌श्नेऽपाति । ममेद्‌ कामिति बोद्धा हि नियोगस्य विषयो नियोज्यः । कार्य स्वका. यत्व्ञानं च तज्जन्धफला।थनो न चा9ऽत्मन ऽ ङ्खिःवज्ञानिनो ममेदमिति बुद्धिभैवति | भतो न तस्थ नियुक्तत्वभित्याह--न नियोगेति । तदेवोपपद्यति--इष्टेति । ममेदं कार्य॑मेति बोधाम्पवेऽपि नेनियुज्येत ति राजसूयादिव, च छण। एरिना कतेन्यं स्याद्नि- छटामादिकं च समद्‌] कर्म्य स्याननिनभित्तःव। विदेषादित्याह- ब्रह्मात्मत्वेति। न कविन्न नियुक्त इति । नज्छयेन सर्वाऽपि नियुक्त एवेत्ययः । पिच नियोक्ताऽप्यस्य किं यः कथ्थन ऽरुषो वेदो वा | आये विदट्ष रधर्‌ात्मन्वज्ञान।तैनियौकतृत्वेन स्वनियोऽयेनान्ये. १ ख. च. “श्ञते ° । २ क. "दत निः ।३ख. ड. छ. शत्मद्‌° । ४ ज. पिन कः, ५ ख. ग. घ, शव्विदनि* । ६ ग. सर्वक । ७ क. ग. ध. न्जेदृन्युत्था।८ ख. व्तिश्रु।९ ख, गनिषठिव वि” । १० श्वेधार्येऽष्याद। ११ क. ख. श्ड्मोक्यायाः । १२ क. ग. घ. शितेन क । ८ आनन्दगिरिृतटीौका संवङितश्चांकरमाप्यसमेता- [ १ प्रशध्याये- नास्य नियोभ्यत्वं स्यात्तश्च विरोधान्न सेमवतीत्याह-न च सहति । तस्येव सकैनियेकतृत्वादित्यथं । आम्नायस्यापि तत्मभवत्वान्न हि स्वविद्ानोत्थेन वचसा स्वयं नियूज्यते नापे बहुविर्स्वाम्यविबेकिना भृत्यन । आन्ञायस्य नित्यत्वे सति स्वात न्डयात्सव। न्प्राति निय।क्तवत्सामथ्यामाते चत्‌ । न । उक्तदाषात्‌ । तथाऽपि सर्वेण सवेद्‌। सवपन कम कतेन्यापव्यक्तां दानासप्यपारहय एव) क तदाप श्ास्नेणव विधीयत इति चत्‌ | यथा क्मकतेव्यता राक्ञेम हृता तथा दप्यात्मज्ञनं तस्यव कर्णः श्रास्नेण विषीयत इति चन्न । वेरुद्धायब्रषध- कत्वानुपपत्तेः । न द्यकस्मिन्छृताष (स बन्धिष्वं तद्विपरीतत्वं च बोधयतु शक्यम्‌ । ई, तोप्मतामिवपः। नन्वस्य नियोज्यत्वामावेऽप्याम्नायेन (शद्वाक्निनोर्थः स्यादिति द्वितीयमाच्चङ्कय तस्याऽऽम्न।यध्येश्वरत,मापन्नस्य दूवैविज्ञानपृवेकत्वात्स्ववचनेन स्वस्य नियोज्यत्वमेकश्र यर्कतैत्वविरोधात् तमवतीत्याह-- आस्नायस्यापीति । पिन्व व्याकरणदेस्तत्कतेषा- ¢ भिन्यादिज्ञयकदे श।च पिषयत्वद्‌रनेन ॒वेद्स्यार्पीशवरजन्यस्यश्वरज्ञे५कददा।वेषयत्वेनास्पज्ञ- त्नाद्प्यमिकज्नश्वरनियेक्तृत्वमयुक्तमित्याह-- नापि बहुवि।देति । जआनवकेनत्यटप- ज्ेनेत्थथः । अचे तनत्वाद्ू। तस्याविवेकेत्वम्‌ । मृत्यन न [नयुज्यत इत्यनुषङ्गः । ननु उद्‌ रयेश्वरज्ञानपकत्वपकषे पूर्वोक्तद्‌षानुपद्धेऽपि तस्य नि्यत्वपक्षे नायं दोष इति शङ्कत आस्नायस्येति । तस्याचतनस्य निवोक्तृत्चं॑ न संमवति तस्य चेतनधम॑त्वारित्युत्तर- माह-नेति । नियोक्तृत्वमम्युषेर्५ापि द्‌।षमाह--उक्तद्‌। पादप । तद्व ।१३५.।१- तथाऽपीति । अनिन उ५१२।पि चेत्कप्तव्य॑विदुषस्तह्‌ ६१ रिष्ट॒पहित्‌ पवना कर्तवधरम्‌ । सकोमे रेत्वमावादित्यर्यः। अप्त ्चिनह्य(त्मत्वज्ञानस्य क्मकरन्यतायाश्च राच्ेण करतत्वादमयोरपि शाखो म... पत्मज्ञानं कद्‌ाचित्कमनुष्ठानं च स्यादति शङ्कते--तदकीति । तदैव विदरृणोति-- यथेति । स्वामाविकाकतरौत्मनोपेन सङ्कदत्पननेनैव कत॑तानोधन[घनान्न पुनः शाद्ेण कतुत्वबाधः समवतीत्य।ट-ने।ति । करृताकृतेत्यत्न कत।भद्‌।>।भकत।५तः पर्‌ कतर यत्तद्‌ \त । अ~~ इ ---- ~~~ १. "किभृ-।२ख.च. छ. "दाऽ्पिस"। ३ क. छ. अ. ^त्युक्तद्‌ा'। गख. च. छ जञ, गपोऽप° । ५ ख. "लेति । छ. 'जेगेवेति । ६ च. छ. ज. श्ल्ञेणेव वि* । ७ क. चेत्तन्न । ८च. छ. गनोधान्‌* । ९ च. छ, ज. "कस्य कृता । १ क, ख.ग, च. छ. ज. “करत ५“ ११ च्‌. छ. ज, न्णत्व ° । १२ क. ग. घ. “न्यनि । १३ ख. स्वज्ञा" । १४ ख. क4कमवि । १५ क, ग्डनवद्वेद०। १६९ ख. गदं विशे १७ ख. ^तं कमै सष १८ ख. "वेग सवेद्‌ाऽपि । १९ क, ग्हू---ततरेति । २० क. "तमतः ¦ । १ प्रथमः सण्डः ] एेतरेयेपनिषत्‌ । ९ न चेष्टयोगविकीर्षाऽऽत्मनोऽनिष्टवियोगविकीषौ च शाख्चद्ता सवैभाणिनां 9 वहरीनाच्छाज्ञकृतं चत्तदुभयं गोप।लारदौनां न खपेताशाचज्गत्वाततेपाम्‌ । यद्धि स्वतोऽप्राप्तं तच्छस्िण बेधयितन्यष्‌ । तबेत्छृतंकतेन्यतातिरोध्यात्मन्नानं श्द्धेण कृतं कथं तद्िरद्धां करेन्यतां पुनरुत्पादयेच्छीततामिवाप्रौ तम इवं च भानो | एवं तावन्नियोतरिषयाक्रत्रतमद्ीत्वाद्िदुषः शयेःगनःमलवःमावार्ं विदुषो नकर्भ- त्युक्तम्‌ । इदानी स्वत इष्टानिरतयोगवियोगरूपप्रयोजनायितामवेऽपि चिदुषः स्वगक।मो यजेतेति श्चाल्ञभव साऽप्याघीयत इत्याशङ्कय स्व पावतः प्र प्तप्रयाजनः।पतानुबादेन तदुषा- यमात्रं शाज्ञेण बोध्यते न तु प्ाऽप्ाधयते । अन्यथाऽशाल्लज्ञानां तद्‌(चत। न स्यादि. त्याह--न चेष्टेति । भत्र चिकीषौराब्देन फठेच्छामन्रमुच्थते * ध कतुभिच्छा फे तदयोगादिति । ननु कृता पित्वं तद्धिपरीतत्वं च विरुद्धत्वान्न बोधयति चेच्छसे तदं कृतईताप्तबन्धित्वमेव मा नोधत्याशङ्कच तसथ मानान्तर।पिद्धत्वेनावदथं श।खबे ˆ ध्यत्वे वक्तन्य तद्धिपर्यातत्वस्य मानान्तरतिद्धस्मैव न शास्ञनोध्यत्वे विरुद्धत्वादित्वाह-- यद्धि । बेदिति निश्च । कृतेपि । इदं छृनािदं कर्तयति ज्ञानरिरोषी सयः । कव्यता तच्ज्ञानित्यरथः। न बोधयत्येवेति चेतु । न। सम अपत्मति वेदयालन्गानं ब्रह्मो चोप- संहारातु । तदात्मानमेवावेत्तत्वमरस्ास्येवमादिवाक्यानां तत्परत्वातु । उत्प र्थं च ब्रह्मात्मविज्नानस्याबध्यमानत्वानानुत्पन्नं श्रान्तं वेति शक्यं वक्तम्‌ । विध्थमावेन वेदान्तानां न तादहगात्मवे(घकत्वमित्याशङ्कंय पुरुषस्य कतेन्यामिमुखीक- रणा्थत्वा दविषेरेह।ऽऽत्मन्ञान(भिमुखाक (गार्य निपिस्वरूपास्थानवादस्य सत्तात्स्वद्पनोव- कस्य तत्परवाक्यस्य।पि पत्वा नेषमित्युत्तरमाह-न बोधयत्यवेत्यादिना । उ१्त्‌।र्‌।* दित्यनेन तत्सहचरितमात्मा वा इ५१८१ाय्‌ु । १.५" 1 १लिङ्गं सूचयति । ज्ञानेत्पत्थ- युवादिकाण्वश्चतिनखदप्यनुत्प।तेशङ्का न क्षयत्याह्‌ ~ तद्‌।त्मानाभेति । तदिति जीष. रूपेणावात्थतं अन्ते । छन्दोग्यवद्दुप्येनमेमेति वद्न्यतिप्तामान्यन्याये दृरेयति~ ततत्वमस\(त | अनेन तेद्धास्य पिजज्ञाविति वाक्थरोषोऽप्युषलक्ष्थे । अधमतम म स = -- ~ "= = भ सदन १. चेदु°। २ ग. छृतं क । ३क. ग.घ. ड. "तक्म । ४ ख. °सद्धक°। ५ख. ग्व भा ।६ख.श्बन। ७क.ख.ध. ड, ्यो। ८ क. शिलाभाग। ९. श्वे वि। १० द. ग्थिलवानु° । ११क. ग.न क । १२घ. इ. तुक्रमे क । १३. "करतस॑°। १४६. ण्डु तसं । १५ ख. "धादित्या° । १६ ख. “ति । तजेदि १५७ ख. ण्याथेम्‌ । ० ।१८ क. य, च. ड. श्त्युप । १९ ख, “स्य त । २० क. °रितास्मा' । १० अआनन्द्गिरिषतरीकासंवलितश्नाकरमाष्यसमेता- [ १ प्रण््यायै- महयेत्यदिरादिशब्दार्थः । कत्रात्मनेधककर्मकण्डविरो ष।दुत्प्मपि ज्ञानं भरन्तभिय- शङ्कय तस्य यथाप्रा्ठकर्रास्मानुवादेनोपायमाश्नपरत्वान्न वस्तुपरवेदान्तजन्यनज्ञानबाधक ` त्वभित्याह--उत्पन्नस्येति । नानुत्पन्नमिति । वाक्यश्रवणानन्तरमकंतौ ऽऽत्माऽहमिति ज्ञ।नस्यानु मवतिद्धत्वान्नाहम एतत विपरीतज्ञानादशना।च्च नोमयं वक्तु शक्यमित्यथैः । त्यागेऽपि प्रयोजनाभावस्य तुस्यत्वमिति चेतु “ नादृतेनेहं कश्चन ”” इति- स्मृतेः । य आहूर्विंदित्वा ब्रह्म व्युत्थानमेव यादिति तेषामप्येष समान दोषः प्रयोजनाभाव इति वेत्‌ । न । अक्रियामात्रत्वादग्युत्थानस्य । अबि. द्यानिमित्ता हि भयोजनस्य भावो न वस्तुषमः । सवेप्राणिनां तद दद्‌ ) शनात्‌ । मरयोजनतुष्णया च परथमाणस्य वाडमनःकायः प्रदरसिदश्चनात्‌ । ¢ स।ऽकामयत जाया मे स्यात” इत्यादिना पत्रवित्तादि पाङ्क्तलक्षणं काम्यमेवेति ““ उभे दह्येते साध्यसाधनलन्षणे एषणे एव ” इति वाजसनेयि ब्राह्मणऽवधारणातु । विदुषः प्रयोजनाभावान्न कर्भूणि प्रवृत्तिरित्युक्तं तर्द तच्यागेऽपि प्रयोजनाभावात्त. त्रापि न प्रवृत्तिः स्यादिति शङ्कते-त्यामेऽप्‌ति । तस१ विदुषः कृतेर कमणाम न~ स्त्यक्ृतेन कभ मेनापीह खोकर ना्थाऽस्दीति गीतासु स्मरणात्यगेऽपि प्रय।नना- मावस्य तुल्यत्वामिति चदित्यन्वयः | शङ्कमेव वित्रृण)ति-य आहुरिति । वम॑त्याग- स्य व्यापर्‌त्मकत्वे न्थाप।रस्य हेशात्मकत्वःत्तदनुष्ठानं भो ननपैर स्यात्‌ । न त्वेतद्‌, सि। # क्रियामावमात्रभाद्‌सीन्धरूपम्‌ । तस्य च स्वास्थ्य॑प्वषूपत्वात्स्वत एव भ्रयोनन- त्वान्न भ्योनन.न्तर्‌पेकषत्वभिति परहरति-नेति । त्यागस्यान्यन्र कलपएन्यापारहेतुनन्य- त्वामावान्न म्यापारत्वभिति वक्तभन्यत्र क्छ पन्यापारहेतुमाह-भवेयेत्यादिना । यद्वा विदुषः कथ यत्तं विन। व्युत्थानमीदृप्तीन्यमात्रेण पिष्यतात्याशङ्कय (ि.य।देत्वमावात्किर यमाव ति वक्तु तद्धेतुमाह-अविग्रस्यादिना । भयोजनस्य भाव इति । प्रभ।जनस्य तऽणत्यथः । तस्या वस्वुघ्रमत्वे विदु१)ऽपे तृष्णा स्यादिति तननिषेषदि-न वस्टु- धर्म इति ] न बस्तुस्वभाव इत्यथः । वस्वुधरम॑से [३ 7द१.५.4॥ च सतमस्छितादीनां पा स्याने त्नतद्‌।रत । तन्न इेतुम(ह-सर्वेति । तद्‌ (दिति पठे वस्तुस्वम।वाज्ञानिनां मोपाङद्न.मने तुप्णादुद्चनान वस्तुवमं इति कथचिद्येज्यम्‌ । तष्णाया अवियाजन्यत्व. क्त्वा तस्या व्य।परहतृत्वमाह्‌--५ये।जनेति | द्य नादेति प्श्म्यमि्याकामद्‌षनिभि- बनी ~ ~ --- ~ = प १ख. "देश०।२ ख. "कतरौत्मा। ३ च. "देनापु*।४्ख जनतृष्णाभा-। ५. घ्‌. "टुक्ते त* । ६ ख. चक्षितं स्याः । उ ख. श्य" । ८ क. ग. घ.ङ. श्त वि १ भ्थमः खण्डः ] पसरेयोपनिषतु । ११ त्ताया इत्युरत्र हुरवेन संबध्यते । न केव ॒दर्ीनमेव कदु श्रुतिरष्यस्तीत्याद-- सोऽकामयतति । सोऽकामयतेत्यादिनोभे देते एषणे एवेति वाक्येन च पुत्रवित्तादि काम्यमेवेति वाजस्तनेयिव्राक्मणेऽवधारणादत्यन्वयः । पाङ्क्तक्षणप्िति । जायापृत्र दैवमानुषावित्तद्वयकर्मभिः प्श्चभियोगात्पाङ््तलक्षणं करमेत्यथेः. | उमे इत्यस्याथमाह-- साध्यसाधनति । अविद्याकामदोषनिमित्ताया वाङ्मनःकायभषृत्तः पाङ्क्तरक्षणाया विदु. षोऽविद्यदिदोषाभावादनुषपत्तेः क्रिाभावमात्रं व्युत्थानं न तु यागादिवदनु. ेयरूपं भावात्मकं तच विद्या वत्पुरुषधमे इति न भयोजनमन्वेष्टन्यम्‌ । न हि तमसि प्रविष्स्योदित आलोके यदवतैपङ्कन्कण्टकाश्रपतनं तरफिपरयोजनमिति भ्नाहेम्‌ । व्युत्थानं तदयैयप्ाप्ततान्न चोदनाहमिति । गाहरथ्ये % चेत्परब्रह्म. ` विज्ञानं जातं तत्ैवास्त्वदु्वत आसनं न ततोऽन्यत्र गमनमिति चेव । न। कामभयुक्तस्वाद्वाहेस्थ्यस्य । एतावान्वै कामि इति । उमे ह्येते एषणे एवेत्यव- धारणात्‌ । कामनिमि्तपुजवित्तादि संबेन्धानियमा सावमान न हि ततोऽन्यन्र गमनं व्युत्थान्ुस्यते । ततो >न गाहंस्थ्य एवाकुवैत आसनघुत्प्विधस्य । एतेन युरश्च्रूषातपसोरप्य्रातिपत्तिर्वदुषः सिद्धा । एवं क्रियाहेडं प्रद्दये तद्‌ मावादेव विदुषः क्रियामावोऽयत्नधिद्ध इत्याह-अविधा- कामेति । पाड्न्तटक्षणाया इति । जायापुत्रदैववित्तमानुषवित्तकमभिः पश्चभिरुहपते साभ्यत्त इति वैदिकी वृत्तिः पाङ्रक्षणेत्युच्यते । पश्चसंख्यायोगेन गै,ण्या वृत्या पङ्क्ति- च्छन्दः सेबन्धोपचारात्पश्चाक्षरा पङ्क्तिः । पाङ्क्तो यज्ञ इति श्रु? रित्यर्थः । पङक्तरक्ष- णाया इत्यनन्तरमनुपपत्तरित्यनुषङ्गः । व्युत्थानमित्यनन्तरमयत्नसि द्धमित्ति शेषः । एवं च क्रिया मावस्यौद्‌सीन्यात्मकस्य पुर्षस्वमावत्वेनायतनापिद्धत्वे सति न प्रयोजनापिक्े" त्याह-- त्वेति । पुरुषधर्म इति । पुरुषस्वमाव इत्यर्थे; । ञज्ञानकारयस्याज्ञाननिवू- त्तावयत्नत एव निवृत्तिरित्स्र दृष्टान्तमाह-- न दीति । म्युत्थानस्य रन्यापाराधीन- त्वामपे विधेरनवकाशाद्धिदुषो नियमेन ग्युत्थानं न सिध्यतीति 5 ङ्कते ~ व्युत्थानं # क. संक्ितपुस्तफे बर्दिरखितं--रस्थ्ये वासं कुव॑तः परब्रह्मविज्ञानं जातं वेत्तत्रैवाऽऽसनं न ततोऽन्य । > क. सं्ितपुस्तके बर्दिशटलितं--°तोऽढकुवंत । उत्पन्नवियस्य गादैस्थ्य आसनं यैव भवति । एतेन । १क.ग.घ. ड. छ. ज. "ह्‌ । सोऽकामयतेत्या । २फ.ख.ग. ध. ड. च. छ. ज. श्वाय ३ ग. ज. “पत्तेरभावादक्रिः । च. °पत्तेरभावाक्िया । ४ ज. श्यामाः । ५ख. च. छ. ज. श्या. तपुङू° । ६ च. छ. °तेक० । ७ क. ख. श्तरैव वासं ° । < च. कामः । उ । ९ च. *बन्धाभाः | १० ख, "मात्रमेव हि । ११ छ. "ते । ततो। १२ आभन्द गिरिषतदीकासंबटितशाकरभाष्यसमेता- [ १ प्रश्व्यये- तर्हीति । ततोऽन्यत्र गमनमिति । परित्रायस्व कार इत्यर्थः । किं गाहस्थ्यशनब्देन गृहस्थोऽहमित्यमिमानपुरः सरं पृत्रवित्ताद्यभिमान उच्यत उत गुहस्थटिङ्कधारणम्‌ । नाऽऽद्यः | विद्याऽविद्याकायौमिमाननिवृतेरित्याह-- न कामेति । न द्वितीयः । टिङ्गेऽप्यमिमानराहित्यस्य -तुरयत्वान्‌ । न चेवं पारित्राञ्यरिद्धेऽप्यमिमानामावात्तस्या. प्यसिद्धिरिति वाच्यम्‌ । सतोऽप्यमिमानराहित्थेन सकतबन्धराहित्यलक्षणे हि परम. हंप्तपरित्रानो क्षणं न लिङ्गषारणम्‌ । ^ न लिङ्गं धमैकारणम्‌ इति स्पते: । ततश्च टिद्गेऽप्यमिमानशन्थस्य पारित्रोञ्यं सिद्धमित्याह-क।मनिमित्तेति । गाहैस्थ्य इति। अभिमानात्मक इत्यथः । तर्हिं गुर्दुश्रषादावप्यमिमानो न ॒स्यादित्याशङ्कयेष्टपत्ति- रित्याह- एतेनेति । अत्र केचिद्श्हस्था भि क्षाटनादिभमयात्परिभवाच्च चस्यमानाः सूह्मद्टितां दशैयन्त उत्तरमाहुः । भिक्षोरपि भि्षाटनादिनियमदश्षनादेहधारणमात्रार्थेनो गरहस्थस्यापि साध्यसाधंनेषणोभयचिनिभ्रंक्तस्य देहमात्रधारणायथेमञ्चनाच्छाद्‌- नमात्रथ्ुप जीवतो गृह एवास्त्वासनमिति । न स्वगृ्हीवशेषपरिग्रहनियमस्य काम भयुक्तत्वादिस्युक्तो तरमेतत्‌ । स्वरहवि शेषपरिग्रहाभावे च शररीरधारणमात्रपयु- ्ताशनाच्छादनायिनः स्वपरिग्रहविन्नेषभावेऽथाद्धिक्षुकत्वमेव । शरीरधा- रणाथोयां भिक्षाटनादिषु भवत्तो यथा नियमो भिक्षोः श्रौचादौो चतथा गहिणोऽपि बिदुषोऽक्(मिनोऽस्तु नित्यकमसु नियमेन प्रत्तियावञ्जीवादिश्च तिनैयुक्तत्वात्मत्यवायपार्हार।येति । एतज्नियोगाविषयत्वेन विदुषः भरु 96 ( स्यु ) क्तमशक्यनियोज्यत्वाचेति । ननु यथा पुत्रादितैन्धनियमरहितस्यापि त्वन्मते देहधारणा्थिनो भितः परिग्रह म मिादना वि व्यावर्नार्थो मिन्ञाटनदिनितेति नियमोऽङ्गी क्रियते तथा गृहस्थस्याप्यमिमानदुन्यस्यैव सतो देहषारणा्यं गह एवास्त्वासन न भिन्न पत्वमत्रिशेषादरिति शङ्त-- अत्र केचि. दृशहस्था इति । तेषां न न्याये मूढे कंठ दष्टमयादिकमेव मृमित्युपहसन्नाह- भिक्षाटनादीति । परिभवः पामरैः क्रियमाणस्तिरस्कारः । सक्ष्मेति । काक्ता ग्यतिरे- केण स्थूकदृष्टय इत्यथैः । भिक्षाटनादीत्यादिशब्देन प्राक्भणीतमयाचितमित्य।द्यो गृ्यनते| १क. °तोऽभि°।२ ख. 'हित्य॑हि। २३ ज, "नोभ । ४ ख. श्रुत्व 1५ क.ग.घ. ङ, ग्थोय भि*। ९ छ. श्दिप्रण । ७ग. छ. "घोः प्रवृत्तिः शौ । ८ग.-ष. ङ. ष्दौत०।९ख. छ. "रा्थेति । १० क. ल. ग. घ. ड. "योक्त्त्वा* । ११ ख. “दिरेवे* । १२ क. ग. घ. ङ. चिदिति । १३ ग. °प्हरक्ना° । १ प्रथमः खण्डः ] पेतरेयोपनिषत्‌ । १३ देहषारणमात्रा्थिनो मिक्षोरति पूर्वेणान्वयः । सिद्धान्ती तस्थेवेमूतस्य खीपरिग्रहोऽसि वा न वेति विकटप्याऽभ्ये दूषणमाहे--न स्वेति । सवगृहविशेषशब्देन दखीविचेषो ग्यते । द्वितीये सीपरि्रहवत एव द्रन्यपरिम्रहामिकारात्तदमविऽथोददन्यपरिमहनिवृतते स्तदमवि प्रकारान्तरेण जीवनसिद्धेरयाद्धि्तारनादिनियम एव सिष्यतीत्याह--स्वग्हेति। न च पुत्रादिषारगृहीतेन जीवनमस्त्विति शङ्कचम्‌ । तैरपि स्वस्य स्वत्वेन सबन्धामवि तदीयस्यापि परकीयद्रम्यतुल्यत्वेन तश्रामि भिक्षुत्वनियम्दिति । अन्ये ठु भिक्षोरपि भिक्षाटनादौ सपठागारानसक्प्ानित्यादिनियमः शोचादौ च चदुगुण्यादिनियमश्च प्रत्यवायपरिहारार्यं यथेष्यते तथा याव््ीवादिश्च तिबङात्त्यवायपरिहाररथं नित्वकमणि ४६, नियमेन प्रवत्तिरेत्याहु्तदनुवदति-ररीरारणायथां यामिति । अकषत एव गृहेऽव. सथाने पृवमते शङ्कितम्‌ । अस्मन्मते त्वभनिहोत्रायनुष्ठानममि कर्तन्यमिति शङ्कते । या पृवै परेग्रहव्यावृत्य्थो भिक्षाटनादिविषयो दृशरीरघ।रणमप्रभोजनो नियमो इष्टन्तत्व नोक्तः | इह वु स भिक्तौटनादिगतसघ्ठागारत्वदिविषयोऽृ्टर्थो दष्टान्तत्वेनोक्त इति भेदः । दृषयत्ति-एतदिति । तस्य ॒प्तवैनियोक्ीश्वरात्मत्वा्न न नियोज्यत्वपित्या्च ्तमित्याह-अश्चक्येति । यावस्लीवादिनित्यचोदनानर्थक्यमिति चेव । न। अविद्रद्विषयत्वेनाथैव- रवात्‌ । यत्त भिक्षोः शरीरधारणमात्रपद्रततस्य भृत्तनियतत्वं ततवृक्ेनै भयो जक्रम्‌ । अओचमनमवृत्तस्य पिपासापगमवनान्थप्रयोजनायत्वमवगम्यते । न च।प्रिहोत्रादीनां तद्रदथमाप्तषटत्तिनियतत्वोपपात्तेः । तीहि तच्छृतेरपरामाण्ये मिक्ष।टनादिनियमविषेरपि तत्स्यादित्यमिप्रायेण शङ्कते-याव. उजीयेति । अविदुवि नियोज्ये तत्प्रामाण्यं घटत इति नोक्तदोष इत्याह--नेति | तदुक्तप्रतिनन्दीं पारहदुमनुवदति-यल्विति । दृषयति-- तत्प तैरिति । अचमन- विधिनाऽऽ्चने प्रवृत्तस्याऽऽथिको यः पिपासापगमस्तस्य यथा नान्यप्रयाजना्ेत्वं प्रयो जने भयुक्तिस्तदर्थत्वं नाऽऽचमनप्रनततिप्रयोभकत्वम्‌ । तद्वजीवन।य भिक्षादौ प्रवृत्तस्य यस्तन्न नियमः सतन भिक्षादिपिवृत्तेः पयोजक् इत्यथैः । एतदुक्तं मवति । निषोज्वत्वामा- व।त्किछ ब्रह्मविदो नियमविध्यनुपपत्तिरा शङ्कते । तन्न युज्यते | कथम्‌ । नियोजथो हि & [० नियोगतिद्धचर्थमेक्ष्यते नियोगश्च प्रवृत्तिसिद्धचयथेम्‌ । ` प्वृत्ति्ेदन्यतः तिद्धा किं १६. ह्‌ । नेति।२ क. प्वस्वग्हे वि° । ३ ख. न्ते। न द्धिः ४ क. 'तीयेऽपि ज्ञी । ख. तीयः ज्ञी। ५ख. व्वेस्व्की। ६ क.ग.ध. ड. योयेति। ७ ख. 'तेऽकशङ्कि । अ । ८ क, तयेति षू*। ९क.ग. घ. ड. 'क्षादि° । १० क. “मने प्र । ११७. “न्यठमयो"। १२ क. दि रुते" । १३ ग. घ. ङ. "बन्दि प । १४ ल, “मनप । १५ ग. ड. “जनत्व* । १६ कृ, °वेक्षते । १४ आनन्दगिरिषृतदीकासंवलितर्चांकरमाष्यसमेता- | १ प्रश्ध्याये- नियोगेन । अत एव दृण. निर.२. ,.,.एननमियमन प्रवृत्तितिद्धो तत्र न एथङ्नि- योगोऽद्खी क्रियते तद्मदवे च न नियञ्यापेश्चति ब्रह्मविदो निय।ज्यत्वामाबेऽपि न नियमविष्यनुपपत्तिरिति । अयिहोघ्रादिप्रवृत्तस्त्वन्यतोऽसिद्धत्वेन तद्धिधित एव तत्र | [^> प्रवृत्तधक्तम्येन( क्तव्यत्वेन ) तत्सिद्ध्ययं तन्न नियोगे वाच्ये तस्य तत्र नियोज्या पक्षेति वैषम्यमाह--न चाश्चिहात्रोति। अयैपापतमवुंततिनिय॑मोऽपि मयोजनामावेऽनुपपन्न एवेति चेत्‌ । न । तन्नि यमस्य पूभ्ृतिसद्त्वात्तदतिक्रमे यत्नगोारवादयप्राप्तस्य व्युत्थानस्य पुनव चनाद्विदुषः कतैन्यत्वोपपत्तिः । नियम विधौ न. ०; ^ तस्य केद्वाःरमकरनय न्प्रयेः= मपेक्ः वाच्या | तद्मा- वान्न नियमः ्तिध्यती।ते ९ छद अथप्रापुति। तन्नि मस्यापि पूवेवास्तनावशदिव प्राप्त पि त्वात्तन्नापि म नियमविषेरवक।शो येन प्रय।जनप्क्षा स्यादिति षरेहरति-न तदिति । यद्यपि नियतेन बाऽनियतेन भिक्षाटनादिना जीवनं सिध्यति तथाऽपि विद्यो- त्पत्तेः परव विद्या्तिद्धयर्थं नियमस्यानुष्टितत्वात्तद्वासनाप्राबल्याद्विद्योत्पच्यनन्तरमापि नियम [ च कक एवे प्रवतत्‌ नानकम | त्द्वास्तनाना [नसमवास्तनामर्त्यन्तमामम्‌तत्वन्‌ पनस्तदहधिनस्य यत्नप्ताध्यत्वात्ततस्तन्न न प्रवतत इति नयनाऽप्यधात्तद्ध्‌ इत्यर्थ । एतन प्रत्यवायपार्‌. [न ह।रारथत्वमपि नियमानुष्ठानस्थ निरस्तं तस्य विदषः प्रत्यवायाप्रप्क्तरिति । एवम॒क्तरीत्या व्युत्थानस्य विर्धिं विना स्वतः प्राघरत्वऽपि सति तत्कततम्यताविधिमपि विदित्वा व्य॒त्थाये- त्यादिकमनुमोदते विद्वानित्याह--अथंप्रापषस्येति । विधितः कतं््यत्वोधैपत्तिरित्य्ः । न च विधेः प्रयोजनामागो-पररदकेतवादिति वाचच्यप््‌ । प्षोच्चारणामयदानाक्िैतत. रूयधभेप्ाप्त्यधेत्वेन विषेरर्थवत्वात्‌ | न च तस्यापि वैयथ्यै॑शाङ्कचम्‌ । विदुषि परम- विक हंसे छोकसग्रहायैत्वात्‌ । तप्य तु संग्रहस्य पृवौम्यस्तमेत्रीकरुणादिवास्तनाप्रा्ठत्वेन व्रह्म विधोषदेरादाविव भन, गनःमपदःणा[ | यद्रा प्रारट्नकमःि एवेह > निमातेना. विचारितयावञ्जीवादिश्ुतिजनितकमेकतर्थताध्नान्तो तज्निवतेनेन वा विदुषो न्युत्थानवि* सेरथेवत््वोपपत्तिरिति मावः। [+ [+ ० {4 प) ५ अविदर्षौऽपि दशष्चुणा पारिव्राज्यं कतेन्यमेव । तथा च ^“ जन्तो दान्तः ” इत्यादिवर््नं प्रमाणम्‌ । शंमदमादीनां चाऽऽत्पदर्धनसाघ. ` १ख.श्यनि"। २ड.ज. 'वृततर्निय" । ३ग. यमःप्र । ४ छ. पसिः । ५ च. प्रसि । ६ ख. छ. श्स्यचन्दयु*!७ख.ग. ^तेन्योप"। ८ग.घ.डः.नवि। ९ग. ड. "यमः । त“ । १० ख. ड. त्वे स । ११ ग. "पत्तेरिः । १२. भम्‌ । प्रैषो \ १३ ग. ङ, गधध° । १४ क. ग. डः. °व्यत्वन्ना° । १५ ख. "पत्तेरि । १६ क.ग. घ, ड, श्ामपि । १७ क. ब. ग. ड. सुसुभूणां । १८ ख, च. छ. न. "चनम्‌ । १९ च, ल, दमा" । ¢ प्रथमः सण्डः ] एेतरेयोपनिषतं । १५ 9 कि नानामन्याश्रमे स्वञुपपत्ते; । “ अस्याश्रमिन्षः परमं पचित पभोवाच खम्यश्रवि संघजुष्टम्‌ ” इति च श्वेताश्वनरे विज्ञायते । न कषणा न प्रजया धनेन त्यागेनैके अभृतस्वमानश्च."” इति च॑ केवरपश्चैतिः। “4 ज्ञात्वा नेष्कम्यमाचरेतु"” हति च स्मृतेः । “ब्रह्माश्रमपदे वक्षत्‌ › इति च । ब्रह्मचयादिषियासाषनानां च साकटयेनत्याश्रमिषूपपत्तेगादस्थ्येऽसेभवात्‌ । एं बिदुषे व्युत्यान साधनेन विद्यःया अकर्मिनिष्ठत्वं साधितम्‌ । ततैव च तस्याः कमाद्बन्धेऽप्यथोत्ताधितः। इद्‌।नी विविदिषोरपि भ्युत्थानं प्रप्ताधयन्वि्यायाः कमिनि- छत्व कमेप्तजन्धित्य च दर पास्तमित्याह-अविदुष। ऽपीति । तत्र श्चतिमाह--तथा चति । उपरतस्तितिक्चः सम।रितो म८व।55त्म>१५55त्माने पदयेदिति श्तिशेषः तत्रो प्तश्चन्देन संन्यासो विहित इति भावः। शमादिप्ताधनानां पोव्कर्पेनानुष्ठानस्य गृहस्था. दिष्वपंमवात्तद्धिपिन।ऽप्यनौ द िप्यने सन्यास इति श्च नाथापत्तिनप्याह-- शमदमादीनां चेतु । चशञ् उपदूमप्मुच्चया्थः | नेदं विद्ठद्धिषयम्‌ । तस्य साघनविधिवैधथ्ात्‌ | फिंतु व१िदिषुनिषयमिति वक्तुमातमद्शन्तावनान। पैत्युक्तम्‌ । अत्याश्रमिभ्य इति। ब्रह्मच वर्दन्दसान्तानाश्चमवर्मनदं अनतिक्रम्य वर्तते परमहस इति सोऽत्याप्मश. ठदेनच्थत इति तद्धितिरत्र प्रीयत इत्पथः । ऋषि वनु€ मन्त्र समृहत्तनिप्मूहेवा सेवितं तकं प्रोवाचेत्वथेः । न कभणेति । त्यागस्य प्ताक्षद्दतत्वप्ताघनत्वामावे नन (ननं ज्ञानं लयमिनाऽजनश्चः प्राप्वन्त इत्यामि वानेन ज्ञ(नप्ताधनत्वेन त्यागोऽत्र विहित इत्यथः । ज्ञात्वेति । अ'पाततो ब्रह्म ज्ञात्वा निश्चयाय नैभ्कमप क्त्य गरूपं सैन्यासमाचरेति स्छन्यथैः | ब्रह्मेति । ब्ह्ज्ञ नप्ता पतम्‌ आश्रमो ब्रह्मश्रमः। संन्याप्त इत्यथैः । फिंच ^: एकाकी यतचित्तात्मा ” इत्यादयुक्रम्थ ५ ह्मच।रिरते स्थितः । मनः प्ैयम्य मच्चितो युक्त आक्तीत मत्परः "” इत्यन्तेन ब्रह्म उयोदिप्ताषन- विथिनलादप्यथ।त्तन्वाप्तविपिरित्याह-- ब्रह्मच पादौ ति । न चासंपन्नं सायनं कस्याविद्थस्य साधनायाछम्‌ | यद्वि्नानोपयोगीनि च गादेस्थ्याश्रपक्मागे रपी पर फल्ञुपसहूनं देवताप्ययरक्षणं संलारतेषयमेव । १ख.च. छ. ज. 'मेष्वनु°।२च. छ.ज. च! ज्ञाः ।२३ख. श्रुतेः । ज्ञाः 1 ४क. णते प्म ५ च. भ्नां सा ६ छ. गनान्त्याश्रः। ७ ख. "वंहिवि 1 ८ ख. ग्रादपा०।९क. ग, ध. ड, 'षामपी" । १० क ग. ध, ढः. °रतिश 1 ११ क. श्रुत्यथं।पप” । १२ क. ख. 'त्तिमाह । १३ क.ग. ध. शमाः! १४ ख. ^ति। आदिश । १५ °रतश्चब्दस° ।.घ. ज. “रतस । १६ ख, गन्द तसंन्यासतार । १७ ख. ववद्‌ाश्र° । १८ क. ख. श्मिश। १९.ख. °नश्न्याप्त २० ग. “ङ्ञसा" | २१ च. शवां फ । ९२ छ, परफः.। १६ आनन्द्गिरिडवटीकासंवलितश्चाकरभाष्यसमेतवा- {१ प्र रव्याये- नयु गृहस्थस्याप्युदुकाङमान्नगमनङक्षणं बरह्मचर्यं कदाविद्धयानकार एक कित्वा- दिकं च. समवतीस्याशङ्कय तस्यापृष्कर्॑पताधनत्वात्ततो ज्ञानापिद्धेष्यानकलि पत्नापन- न्धा्र्क्तस्द्विधिवेयय्याच नेवमित्याह--न चेति। अतो न कर्मिनिषठत्वं कर्मसेबन्षित्व च।ऽऽत्मन्ञानस्यत्यथः । यन्तु कमं च बृहतीसहसलक्षणं प्रसवुत्याऽऽत्मन्ञानं प्रारम्यत इत्यादिना कमेसंनन्धित्वमुक्तं तत्राऽऽह--यद्वज्ानेति । तथा च पूर्वक्तं कमंसंबन्धि जञानं पपसारफलछकमन्यदेव । तच्चोपतहनमिति न तत्परमात्मनज्ञानमित्यथैः यादि कर्मिण एर्वे परमात्मतिज्ञनपमेष्यत्सन्ताराबेषयस्येव फटस्योपसं. हारो नीपा्पैतस्यत्‌ । अङ्कफरं तदिति चेन्न । तद्िरोध्यात्मवस्तुषेषयर्त्वादा- त्माेधायाः । निराकृतसवेनामरूपकमपरमार्थात्मवस्तुविपयं ज्ञानममृतत्वसा. धनम्‌ । गुणफलप्तबन्धे हि निराकृतसव विशेषात्मवस्तु विषयत्वं विज्ञानस्य न भाप्नोति तच्चानिष्टम्‌ । ^“ यत्न त्वस्य सवमातमवाभूत्‌ ” इत्यधिद्ृत्य क्रि षा. कारफफलादि सवन्यवहारानेराकरणादिदुषः । ठद्विपरीतस्याविदुषो यत्रहि द्वेतमिबेत्युक्ट्वा क्रियाकारकफलरूपस्यैव संस।रस्य दचितत्वाच्च वाजसनेपि. ब्राह्मणे । तयेहापि देवताप्नय संसारवि्यं यर्फलमश्चग(याद्वमदरस्त्वारमकं तत्फरद्ुपसंहूत्य केवरसवांर५कवस्तुविः ज्नानममूतत्वाय वक््षापीति भरषतेते | नयु पृवेक्तमेव परमात्मज्ञानं तश्च करमसंबन्ध्येवेत्याशाङ्कै तस्य संप्तरफङ्कतवे > पसह्‌।रत्परम।त्मन्ञानस्य च मु कतफरकत्वान्न तत्परमात्मन्ञानानत्याह-ग्राद्‌ कमण पवे(ते । कभिनिष्ठत्वेनोक्तज्ञानमेव परमात्मज्ञानं चेदिल्थः । परमात्मज्ञानाङ्गमूतधू भिन्यगन्यादिदेवताज्ञानस्य तत्ततारफष्ं नाङ्गिनः परमात्मज्ञानस्येपि न तस्य मुक्तिफ- छत्वविरोष इति शङ्कते--अङ्खेति । परात्मज्ञानस्थाङ्कप्ंनन्धादिप्वंवेषराहेतनि- विशेषवस्युविषयत्वान्न तस्याद्ध(देसंबन्धित्वं येन तद्ङ्कविषयत्वमक्तफटस्य स्यादिति परिहरति--न तदिति । तदेव स्पष्टयति-निराष्ृतेत्यादिना । ता. @~ (4 ० निष्टभिति । अत्मा वा ईत्नदिमिरुप्क्रमादिचिद्धेरत्मनो नि्िरोषत्वा+ पिदधेरित्यपैः । वाजप्तनेयिब्रह्मणे च॒ प(मात्मकिदिः सर्वततबन्धश्ा ,त्वमुक्त्वाऽ- १ ख. शश्षणत्र । २ ख. "किवं सं । ३ ख. "ल.वाः । ४छ. ° ब्रह्मात्म। ५ ख.च. छ ज. "सज्ञा । ६ क, ग. घ. ङ. °नोपपर । ७ ग. छ. परह्येत्‌ । घ. "परस्येत । अ“ । ८ च. ^वाद्‌- ष्यरात्म" ९ च. “विज्ञा १०. ध. ङ. °षयमात्मज्ञा" । ज. 'षयविज्ञा" । ११ क. ग. च. °व्ययसं* । १२ छ, °य फकः । १३ छ. "नादि । १४ छ. "क फलः । १५ ख, त्मवः। १६ ख.घ, छ, धयप्वः° । १७ ख. °ङ्कथ न्न्याकारकफलकत्वे* । १८ क. ग. ध. ङ, "लत्वा । १९ ख. घ, | नोक्तं इ” । २० क, म, घ, ड. देवाऽऽद्‌ । नि । २१ ख. "दई । २२ स्ञ. परात्। १ ° खण्ड, ] रेतरेयोपनिषद्‌ । १७ विदुषः सपारफडोकेश्ह संसारफङंकस्यातीतस्य ज्ञानस्य न परमात्मन्ञानत्वं कक्ष्यमा- णस्य निविश्िषवस्युविषयस्येव प्रमात्मज्ञानत्वं मृक्तिफैढत्वं चेत्याह--यत्रेत्यादिना । तयेद्ापीति वाक्ये फट्पद्द्पाठ एकं पदं निष्पादयत्वाथकं निष्पादयत्वाद्पि संसारविषयं संस्ारान्तगेतामिति वक्तम्‌ । ऋणमतिबन्धश्चाविदुष एव मयुष्यपितुदेवलोकपार्निं परति, न विवुषः। “सोऽयं मनुष्यलोकः पत्रेणेवर ” इत्यादिरोकन्नरयसाधननियमश्रतेः। बिदुषषणे. भतिबन्धाभावो दधित आत्मरोका्थिनः ^ फ प्रजया करिष्यामः ' इत्या- दिना । पथा “ एवद्ध स्म वै तद्विदांस आहुक्रैषयः काबरेयाः, ” इत्यादि । ५ एतद्ध स्म वै तत्प विद्सोऽ्निहोनं नजुहवांचक्रुः "” इति च कोषीत- किंनाम । एवे कमौसुबन्धित्वं ज्ञानस्योकत्वा यावस्नीवादिश्ुतेः कमैव्यागो न प्मवतीति यत्पू- व॑वादिनोक्त तश्च यावल्ीवादिश्चतेरािद्ाक्िषयत्वमक्तम्‌ । ऋणक्चतेरिदानीः गतिमाह-- ऋणेति । ऋणस्यानपाङृतस्य मनुष्यादिटोकप्राधिं प्रति प्रतिबन्धकत्वात्तदेयिनोऽविदुष एव पाकरणं कत्यं न मुमुक्षोः । मु प्रति तस्यप्रतिबन्धकत्वादित्यथः | नन्बृणस्य मुरि प्रत्यपि प्रतिनन्धकत्वमस्तु विरषामावात्‌ | ^ अनपाङ्कत्व॒मक्षं तु सेवमानो ननत्यषः " इति स्पतेथेत्याशङ्कचाऽऽह-- सोऽयमिति । ^ सोऽथ मदु्यदोकः पूत्रेणव जय्य्‌। नन्येन कमेण कर्मणा पितखको निद्या देवलकः ” इति श्रतेः पुत्रा द्‌ी मनुष्यटोक।दिहेतुत्वावगम।तपत्रादिमिरपाकर्न्यानां = पुत्रा्यभावस्पाणानृणाना पुत्रादित्तास्वलोकभ। प्रति भपिनन्धकत्वमेव युक्तम्‌ । ऋणानपाकरणे पुत्दिस्।षनामा. वेन प्ताध्यलोकामावात्‌ । न मृ प्रति, तस्याप्तद्‌मावरूप पुत्रादि ताध्यत्वािवत्‌ | स्फतेश्च रागिणं प्रति सन्याप्ननिन्दारथवदमात्रत्वादित्यथंः । न केवठमुक्तन्यायत्‌। मूत भत्वप्रतिनन्धकत्वं कितु श्चतितोऽपात्याह--विडषधेति । श्रुतित्रयेण क्रमेण भनाध्व. यनकर्मेणामननुक्ितानामप्रपिनन्धकत्वं दितम्‌ | क।वषेथा इत्यनन्तरं किमथ्‌। वयमध्य- ष्यामह इति रेषो द्र्टन्वः अविद्षर्व्गानपाकरणे पारिव्राञ्यानुपपीत्ति तते चेत्‌ । न । प्रामा।६- सथ्यमतिपत्तेतरेह(गत्वासंमवादधिकारानास्ोऽप्यणी चेत्स्यात्सवैस्यणित्वाप- १ क. "फट चेह । ख. "फलध्वोके* । २ ख. ग, "ल्या । ३ ग. इ. "फटंवे*ः। ४क्‌, गमकं । ५ क, वक्तं द्वितीय पदम्‌ । ए*\ ६ च. शति यत्नोन। ७ क. ग. घ. ङ. तरेणे । ८ क, तयेवैत° । ९ च. वै पृतं) १० क. “तिकौर 1 ११कृ.ग. घ. ठ, "किनः। ज १२क.ग,, ड. “ति । म । १३७. श्णा (पि । १४ क. ग. "वरईति। १५ ग. ड. च. “ह्तदगा* \ १६ क, भ. इ, "पत्तेरि* । १७ ग. ध, °ङूढ णी । । १८ आनन्दगिरिङ्तमीकासंबङिवरशाकरभाष्यसमेता-[ १ भ ध्यय त्यनिष्टं मघतज्येत । भरतिपन्नगाहंस्थ्यस्यापि ^‹ गृहाद्वनी भूत्वा भवजेधदि बेत- रथा ब्रह्मच्यदेव प्रवजेद्हीद्रा वनाद्र। ” इत्यात्मदशचेनोपायसाषनत्वेनेष्यत एव पारिव्राज्यम्‌ । यावज्जीवादिश्चतीनामावेदरवश््कचुबिषये कृतार्थता | छान्दोग्ये च केषां विद्‌द्राद्शरात्रममिरोतरं हुत्वा तत उर्व परित्यागः श्रूयते । शङ्कते--अविदुषस्तक्टति । यद्यप्यविदुषोऽपि रोकश्यं प्रत्येव प्रतनिबन्धकत्वा" मुक्त प्रति प्रतिबन्धकत्वामावादणस्यानप।करणीयत्वा्मुमृकतोः पारित उयप्तमवादाशङ्का न समवति तथाऽपि विद्वा आहुरित्युक्तिश्चवणमत्रेणयं शङ्का । यद्वा परिहारान्तरं वक्तनिय शङ्का दम्या । गृहस्यस्यैवणेप्रतिनन्धकत्वं तस्यैव तजनिराकरणाधरिकारात्‌ । ततश्च गाहस्थ्यप्रतिपत्तेः प्र्नक्मचयै एव मुमुक्षोः पारिव्राज्यं पमवरतीति परिहरति- ९५ „न नीति । यद्यप्युपनयनानन्तरमेवष्यणनिवतेनेऽधिकारः सेमवतीति प्राग््येत्ययुक्तं 1 तथाऽपि विविदिषादन्य।सेऽधीतवेदस्यैवाधिकार इत्यधीतवेदस्यैव गादेरथ्यप्रतिपततः मरागिति द्रषट्यम्‌ । ननु ५ जायमानो प त्रादणन्लिमिक्णव्रा जायते # ब्रह्मचेयण. विभ्यो यज्ञेन देवेम्यः परजया पितृम्यः ?? हति जायमानमात्रस्यणवत्वं प्रतीयत इत्य श ङ्कयणित्वोक्तेः प्रयोजनं न सतक्षात्किविदप्ति रितु ब्रह्मचय।दिकतेव्यताज्ञापनम्‌ । न चाभिकारानारूढस्तत्कती शक्रोति जायमानमात्नस्यात्तामथ्यात्‌ | किंच ब्रज्मणन्रहणा- स्त्रियदिच्ैणामावप्रस्ग; । द्विनात्युपलक्षगत्वेऽविका्ुपलक्त त्वमेव न्यास्यम्‌ | अतो जायमानपद्माविकारं छक्षथतीति जायमानोऽधिकारौ सेप्यमान ईति तद्यैः। ततश्च ततः प्राङ्नर्ण्तनन्ध इत्याह-- अधिकारेति । अनिषटेभिति । ऋ ब्रारि- णोऽप्पृणित्वे शक्मचै एव दूतस्य नै्िकप्य च ोकपरतिबन्धः स्यात्तच्च निशम्‌ । अष्टरीतिसहस्राणीत्यारम्य तदेव गुरुवासिनामित्यादिपुरागे टोकप्रप्त्युक्त- रित्यष॑ः । न केवढं गादे९थ्वात्परनिव सेन्याप्तपिद्धिः न्तु विपिबछदूइस्थस्यामि तद्स्तीत्याद- प्रतिपन्नेति । आत्मद्चनोति । अ त्मदर्चने य॒ उपायाः भ्रवणाद्य स्तत्त्।षनत्वेनत्यथः | न चणंशचुत्या प्रतरञावियेविरोषः | तस्या भवदूनाय॑वाद्नन्नत्वेन स्वायं तात्पर्याभावात्‌ । मन्यथा तदवदूनिरेवावद्यत्ते तद्वद्‌ानानामवदानत्वमिल्यवद्‌न. मान्ननिरस्यत्वोकत्या ब्रह्मचयौदीनामप्यनवु्ेयत्वप्रपङ्ग। दिति भावः । एवमपि यावच्ची. # ब्रह्म चयैणेदादाताखन्तं क. ख. ण, ध. ड, संक्तितपुरस्तकेषु नास्ति । ~~~ १४, ग. ध. ड. “तीना चाबि*। २ख. प्व्युक्तभः। ३ख. श्दस्यग।र। ग. ड, ग हस्भ्यप्रतीतेः प्र* । ५ ख. "दह्त्यपितु ।; ९ क.ग, च. इ. "णमे । ७ कृ. ग. घ. ड. °यति। ग॒ घ. ड, इयथः। ९ ग. "दल्े। १ १० क्डः] देवरेयोपनिषत्‌ । १९ वादिश्तिषिरोषः सेन्यासश्तेरि्याशङ्कयाऽऽह-या वज्ज वेति । विरक्तमुमुुमात्रविष- यिण्या सन्याप्तशचुत्या यावज्जीवादिसामान्यशचुतेरमुमृश्षुविषये संकोच इत्यथैः । अश्निहो भरविषयकयावजजीवादिश्चतेनानयेव सेकोचः विंतु श्रुत्यन्तरेणेव द्वादश्चराश्रानन्तरमरहो- वि ^ भ्त्यागविधायिनां सा पूवमेव सकोनितेति न तां विरोद्धं शक्रोतीत्याद-छन्दोग्य हति । केषां चिच््छालिनां ^ तयोदशरश्रमहतवासता यजमानः स्वयमस्निहाधं ज॒हुयदैपर- वक्न्न तत्रैव सोमेन पृश्वाना वेद्भाऽप्ननुतमृजति ?” इति श्रयत इत्यथः । यत्वनधिषतानां पारिव्राज्यमिति । तन्न । तेषां पृथोषोत्स्नाभिरनमिको बेत्यादिभवणात्सकेस्मृतिषु चावरिशेषेणाऽऽभपविकस्पः प्रसिद्धः समुचयश्च । ननु पारिन।उश्रतिरप्यनधिक्कृतविषये सको नितेत्याह-या्वाति । वचनान्तरेणेव तेषां तद्विषेरनास्या। अनधिकारी विषयः रित्वधिकार्येवेति पारेहरति- तन्नेति । उत्सा. भिम्टाभनिरपर्गृहीताश्ररि ति भेद्‌ः । स्स्त्युपनंहितत्वाद्पि पारित्उ्यश्चुतिनेीयतीत्याह- सवेस्पृतिषु चेति । अत एव “८ ब्रहमचर्यवान्प्रननति ” ^“ बुद्ध्वा कर्माणि यमिच्छे त्मावसत्‌ ? ५ ब्रह्मच।री गृहस्थो वा वानप्रस्थोऽथ मिक्षकः । य इच्छेत्परमं स्थानमुत्तमां वृत्तिमाश्रयेत्‌ ? ॥ इत्यादि स्छतिषु विकट्पः प्रसिद्धः । ५ अधीत्य विभिवद्धेदान्पुत्रान॒त्पाद्च धर्मतः । हष च शक्तितो यन्ञेमेनो मोक्षे निवेशयेत्‌ ” ॥ इत्यादिषु प्मुचयश्च सिद्ध इत्यथः । यन्तृ बिदुषोऽयभापतं व्युत्थानमिस्यश्चाख्रायत्वे गृहे वने बा तिष्ठतो न विशेष इति दसत्‌ । व्युत्थानस्वैवायपराप्तत्वान्नान्यनत्रावस्थानं स्यात्‌ । अन्यत्रादस्था- नस्य कैपरकमेभयुक्तत्व हवोचाम । तदभावमात्रं व्युत्थानमिि च | १क.ग. ङ. "दिविधिश्र।२ड.श्नाप्‌* । ३ ख. "दयप्र । ४ ख. “भिरर्निरमि" । ५७. ग्वेश्चतिस्य*। ६ ख. ग. ह. स्यान । ७ ख. “प्रिनिरभि० । ८ स. श्निकापर । ९क.ग. घ. ड. °दखवतीत्या । १० ग. ङ. *वश्रतिस्पर* । ११ ख, श्वु वि । इ. “षु श्रुतिवि । १२ ग. घ. ड. ग्त्थानं का" । १३ इ."कायक* । १४ भ. "मप्र । १५ क.ग, घ.ङ. श्रैच न्वयः । १६ ख, श्ति य । २० भनन्दनिरिषत्टीकासंवछित्ाकरमाप्यसमेता-[ ११५० प्यये- एवं विविदिषासंन्यापतं प्रसाध्य पृव्रसाधितविद््सन्यासे शङ्कामनुवदति-यस्विति । परथत्र गृह एवास्त्वाप्रमविति शङ्का निरस्ता । इह त्‌ महै वा वने वाऽस्वासनमित्यनि यमशङ्कां निराकतं सा पुनरन्ते । यथेष्टबे्टामधिकां पाह षेति द्रव्यम्‌ । यथप्य- धप्राठस्यापि पनवंचनादित्यत्न विद्वदन्युत्थानस्यापि शास्ञार्थत्वमुक्तमेव तथाऽप्यशाज्ञा- येरवमुक्तभङ्गीकृत्याप्याह-तद्सदिति । यदि व्युत्थानवद्राहेसथ्यर्मप्ययंपराठं स्वत्स्वादे वमनियमो न स्वेतदस्तीत्याह-व्युर्थानस्यैबेति । अन्यत्रेति । गाहैरथ्य इत्ययः | नन्वन्यत्रावस्यानवद्भदुत्थानस्वपि कामादिरयुक्तत्वमनुषठेयत्वादित्यशङ्कयाऽऽह-- तद्‌- भावेति । कामाद्यमावमश्रमेव ग्युत्थानमित्युक्तत्वात्तस्य नानुषेयत्वमित्यथंः | यथोकामित्वं तु विदुषोऽत्यन्तमपा पमर्यन्तमृदबिषयत्वेनावगमात्‌ । तथा शास वोदितमपि कर्माऽऽत्मविदोऽपाप्तु( घं) गुरभारतयाऽवगम्यते किमुता- त्यन्ताविबेकनिमिततं यथाकामिस्वम्र्‌ । न दन्मादविमिरदृष्टयुपरष्धं बस्तु तद्‌. परगमऽपि तथेव स्यादुन्मादतिमिरदृष्टिनि मित्त्वदेव तस्य । तस्माद त्मिविदो व्युत्थानव्यतिरेकेण न यथाकामित्वं न चान्यत्कत॑व्यमित्येतल्सिद्धम्‌ । एवमनियमशङ्क निरस्य व्युत्यानस्याशाल्ात्वे यथेषटबेक्माशङ्कच निराकरोति-- यथाक्ामित्वमिति । वे्टमात्रमेव कामादिपरयुक्तम्‌ । निबिद्धवेश दु शान्ञयेन्ञानशू* न्यत्यन्तमूढविषया । तदुभय च विदुषो नास्तीति नेष्टामाभमेवाप्रसक्तं निविद्धा तु दृरापासतेत्वरथ; । एतदेव विवृणोति-तयेति । तथा हत्ये तथाशब्दः । गुरुमारतयाऽ- तिङ्केशतया यतोऽवगम्यतेऽतोऽप्रा्ठमित्यम्बयः । भविवेकादिनिमित्तापगमे नेमित्तिकाप. गम इत्यत्र दृष्टान्तमाहन हीति । उन्माददृ्टचुपढन्धं गन्धर्ैनगरादितिमिरद्श्युष- ङ्प द्विचन्दरौदीति विवेकः । न चान्यदिति । वैदिकं करमत्य्ैः । यत्ञ--‹ विद्यां चाविधां च यस्तदरेदोभय५ सह इति ” भं विधावतो विध्या सहाविद्याऽपि वतैत हस्य॑यमथः । कस्तर्घेकस्मिन्पुरुष एकदेव न सह सेबध्येयाताभित्यथेः । यया शुक्तिकायां रजतश्ुक्तिकान्नानि एकस्य पुरुषस्य । १क.ग.घ.ङ. टेव ।२ग.घ. ङ. च्येम।३क. ख. "तम ४क.ग. ष. ड. "मथ । ५ सख. श्यावा व्युत्थाने वि ।६ ख. “ज्ञविहित। ७ ख. “मित्वं चिति।८क.ग. इ. च्यैषि'। ९क. ग. ङ. निषेधे । १० ख, "न्द्रादिति। ११. छ. अ.न तश्र बि“) १२ ख.य. च्‌, ङ्‌, छ ज. श्यं , १३ च्‌. छ.ग. क्ष. न. कदान्‌। १ १५० खण्डः] षरे योनिष । ४१ ५ दूरमेते विपरीते बिषूथी अवि था च विया » इति इतोपि दि काठके । ६, तस्मान विध्यां सत्यामविधासंमवोऽस्ति । ^ तपस। ब्रह्म बिजिह्वासस्व "? इत्यादिश्चतेः। तपञदिविधो तपत्तिसाधनं गुपासनादि च कमीविधात्मकत्बाद्‌- बिधोश्यते । वेन वि्यामुत्पाच्च पृत्युं कममातितरति । वतो ^ निष्काभस्त्यक्तै- = नि षणो ब्र्मविधयाऽसृतस्वमरनुते ›› इति । इत्येतप्॑दर्यसाह--“ ४ अबि- या पत्यु तीत्वो विद्ययाऽगृतमशनुते ” इति । यज्ञ॒ पुरुषायुः सर्व कमेणेब व्याप्त “' कुर्नवेह कमोणि निजीविषेच्छत५ समाः?” इत्यविद्रद्िषयत्वेन परि- हबमितरथाऽसं भवात्‌ । यत्तु वक्ष्यमाणमपि पूर्वोक्ततुल्यत्वास्कमणाऽविकद्धमास्प- ज्ञानमिति तत्सविशेषनिविश्चेषात्मतया मत्युक्तमु्तरत्र व्याख्याने च दशेयि. ष्यामः। अतः केवलनिष्कियब्रह्मातमैकत्वविधाभद्नायेमूर्चरो ग्रन्थ आरभ्यते। ननु विद्ययाऽविधायाः सहमावश्रवणाह्िदुगेऽपि तन्भूखकामादिकं स्यदिवेति तन्नि. मित्ता ययेष्टवेश स्यादित्यत भाह--प सिति । यत्तु विधां चेति वचने तस्य नायमये इति तस्येतिशब्द्‌।ध्याहारेण वाक्वं योञ्यम्‌ । एकस्मिञ्षिति । काठमेदैन स्तयो. ५ रप्येकस्मिन्पुर्षे साहित्यं तदर्थं ईतयः । नन्विदं साहित्यं न स्वरत रित्वेककाडे साहित्यं स(स्व)रस्तमित्याशङ्कच श्रुत्यन्तरे विद्याविद्ययोः प्तालःत्साहित्वस्यातमवोकते. रुक्तमेव साहित्यं आक्ममित्याह - दूरमेते इति । विषूची विष्वणमने विरुद्धे इत्यथेः । द। अस्मिन्नपि मन्त्रेऽवियया मत्युं तीर्वेत्युत्तरा्पयौखोचनयाऽविधाया वियोत्पन्तदैद्त्वाव- गमात्तयोः कांमेदेनैव सहत्वमित्याह-तपसेरयादिना । यद्वा गुरूगाप्तनतपम्ती च अविधेत्युच्यते । तयोश्च शरधैणकाषटेऽनुषठेयत्वाद्विघोत्पत्तिकाढ एकरस्मिस्तयोः साहित्य मस्तीत्यथौन्तरमाह--तपसेति । अस्मिन्नर्थे मन्त्रशेषोऽप्यनुगुण इत्याह- तेनं विथामिति । सा्ष।द्विदयाया सृत्युत्वेन सृन्युतरणदेतुत्वानुपपततेरविद्याशाब्देन तपभादि. , *#अत्र क. ख. संह्धितयु्तकयोः किचिद्वािर्लन्षितमस्ति तयथा-नन्वीशभाष्ये वि्ाशाब्द उपासनापरो न तु ब्रह्मविद्यापर इत्युक्तं तेन विरोध इति वेस्सद्यम्‌ । काण्वशाखार्यां नमि विषेमे- स्युप+सनायमिवोपनिषत्समापतेस्तद्वधास्यप्यां तदनुखरेणोपासनपरत्वसुक्तम्‌ । माभ्य॑दिनिशाक्ायां त॒ योऽसावःदिखे पुरुषः सोऽसावहम ॐ सख॑ ब्रहमेयैकातम्योपर॑दारातदनुसारेणात्र सुख्यवियापरत्वमुक. भिति विवेकः । १ कष. तिङा । २च.छ.अ. श्यायाः सं", ख. *वोऽपि। त! ३ च. °ङूप सदना । ५क.ग. ष. ङ. ^्येवम* । ६ क.ग. घ. ठ. "तरग्र। ७ क. नन्मूकंकाः । ८ ग, ब. इति तथेविशब्दाष्याटारेणेय” । ९. ख. ण्ठे सहत्वं ख । १० ख. "हेत्व । ११ क, "भेदत्वेन" । १२क्‌. ख, "ये । इत्युच्यते । १३ ख, °वणादिका” । । {1 आनन्दगिरिषतरीकासंषङिवश्चांकरमाष्यसपेता- [१ १० ष्यये- कमेवोच्यते । विद्याग्यवधानं बार्यात्वर्प्यत हत्ये, । अबिद्रद्विषसस्वेनेति । नजिजी- बिषेदिति । जीवितेच्छाङूपाविय्याकायेग तस्याः सृचनादिव्य्थः । परिहूतापिति । यावच्जीवादिश्च॒तिन्यायेन परिहतभायनित्य्थैः । यद्ध नाविच्चे पदति सूत्रेण परिहत. मित्ययेः । अक्तभवषादिति । विरोषेन विद्यया सहात्तमवादित्यथैः । उदाहतश्तिस्मृत्य- सैमवादिति वा । भत्युक्तमिति । निदे षात्मन्ञानस्य कत्रदिरकरकोपमदैकत्वेन विरुद्ध त्वादुपमदै चेति सूत्रेणाविरुद्धत्वं परत्युक्तमित्यथेः । तस्माद्वक्ष्यमाणविद्याया अकर्मिनिषठत्वं क्मासिनाम्धित्वं केवखात्मविषयत्वुं च सिद्धमिति पूर्वोक्तकमेभिरविद्यया च शुद्धसरसवस्यात एव केवलात्मस्वरूपावस्थानंङक्षणमेोक्षति द्धचर्थं केवङात्मविद्याऽऽरम्यत इत्युपसंहरति अत ईते। हरिः ॐ । + वाढ्भ मनसि प्रतिष्ठिता मनोमे + वाङ्मे मनसीत्याथस्य शान्तिरूपषष्ट खण्डस्य स्याख्यानमेतदपुस्तकस्यान्ते सैगृौतविथारण्म- दौपिकायां वियते तत्र द्रटग्यम्‌ । श्यं शान्तिः सप्तमाध्यायरूपा । एतमध्यायं गृत्वाऽष्य।यच. तुष्टयकूपेयमुपनिषत्‌ । + वाङ्मे मनसीदयादिषिष्टखण्ड रूपरान्तिस्थाने ॐ भूमिसुपसशेदित्यादिवाभरसश्यन्त. शान्तेः पठने विकल्पेन संप्रदायः । सेय॑ यथा-- ॐ मूमिमुपशपशेद्च इ! नम इदा नम ऋषिभ्यो मन्ध्हृदूम्यो मन्त्रपतिम्यो नमो बो अस्तु देवेभ्यः । शिवा नः शतमा मव सुख्टीका स्तरस्वति । मा ते व्योम संदृशि | मद्रं कर्णौमिः शणुयाम देवा मदर पदयेमाक्षमियैजताः | स्थिरेरक्ञहुष्टुवंसस्तनुमिभ्यचेम देव हितं यदायुः ॥ हे नं हन्द्र्री म॑वतामवोभिः रं न इन्द्रावरुणा रातरहन्या । शमिन्द्रातेमां सविताय श्चं योः शं न इन्द्रपूषण। वाज॑पतातौ ॥ स्दुषे जनं पुनतं नव्य॑पतौमिगीभिरमित्राव- र्णा सुन्नयन्तं । त ग॑मन्तु त इह श्ुबन्तु सुक्षत्रासो वरुणो मित्रो अश्निः ॥ कयां नथित्र आर्मुवदूती सदावृंषः सख॑ । कया शविष्ठा वृता ॥ कस्तव सत्यो मदानां मंहिष्ठो मत्दन्ध॑प्तः । दृहा चिदारुजे वसुं ॥ अमीषु णः सखीनामविता ररितृणाम्‌ । शते मवा स्यृतिभिः ॥ स्थाना एधिवि मवानृक्षरा निवेशनी । यच्छ नः शमं सप्रथ॑ः ॥ ओष्ठापिधाना नकु दन्तैः परिवृता पवि । सर्व॑स्य वाच ईशाना चार मामिह वाद्षे- दिति बाग्रः ॐ शान्तिः शारिः श्चान्तिः ॥ १ ख. घ, ते। तद्िया* । २ ख. “द्वा ततीयस्य चुथेपादे सूत्रं ना । ३७, °स्कत्वोष* । व, त्वस्य तत ।५ ङ, स्याद्र । १ प्र खण्डः] पेवरेयोषनिषधं । ९३ वाचि भतिष्ठितमाविरावीमं एधि वेदस्य म आणी स्थः श्रतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्त्सं दधाम्यृतं वदिष्यामि सत्यं बदिष्यामि तन्मामवतु तद्क्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम्‌ । ॐ शान्तिः शन्ति; शान्तिः ॥ ॐ आत्मा वा इदमेक एवाग्र आसीत्‌ । आत्मेति । आलसमाऽऽप्नोतेरत्तेरततेवा परः स्ह्नः सर्ध्क्तिरथनौ यादि. स॑सारधममबभितो नित्यशुद्ध बुद्धञुक्त स्व माबोऽजरोऽमरोऽपृताोऽमयो ऽयो बा इदं यदुक्तं नामरूपकपंमेदभिन्नं जगदा्मेवेकोऽग्रे जगतः शष्ट; म्रागासीत्‌ । फ नेदानीं क्त एरकः । न । कये तद्चासीदिस्युस्यते । यद्यपीदाना स फ कस्तथाऽप्यास्ति विशेषः । भरागुत्पत्तेर्याण़तनामरूपभेदमात्पम( भेदात्म ) भूतमास्मेकशचब्द्मर्ययगोचरं जगदिद्‌ानीं व्या तनामरू्प मेदत्वादनेकञचम्दभत्य यगोचरमातमेकश्चन्दमत्ययगोचरं चेति विशेषः । नन्वात्मनः सविशषत्वम्रतीतेस्तद्धिरो धात्कथं कैवल्यमित्याशङ्कय विशेषस्य सवेस्याऽ5. , त्माने म।यया क।स्पतत्वान्न वास्तवान।वेशेषत्व।कर्‌।घ इ।ते तदथं माययाञऽत्मनः सक" ट शात्ख्ि वक्तुं षेः पूवैमात्मनो निवि रषरूपं दसयितुमात्मा वा हत्ये वाक्यम्‌ । तत्रा ऽ5- त्मशन्दायम।ह-- अ।त्मेति। आत्मेति पदेन सव॑ज्ञादिषूप अत्मीच्यतं इत्यन्वयः । अद्वय इत्यनन्तरमुच्यत ईति शेषः। नन्वात्मशन्देन कथमुक्तङक्षण आत्मो च्यत इत्याशङ्का ऽऽत्म - = ® क शन्दस्य स्मृत्युक्तब्युत्पत्तिनलादरूढया वेत्याह--आमरोतेरिति । वाशब्दश्चाथे आदानं च समुष्धेनोति | तथा च स्मृतिः-- ५ य॒श्च[ऽऽप्रोति यद्‌दत्ते यश्चाति विषयानिह । रश्वास्य सततो मावस्तस्मादात्मेति कल्यते १॥ इति। भत्राऽऽिज्॑नं म्यारिशवोच्यते । सत्तास्फुरणाम्वां सवै व्याप्नोतीति सर्वज्ञत्वं सर्वश- १ च. "नादि ।२ग. ज. दिसं । ३. ठ. श्वेधु०४ म, °रब्‌- ।५ ७. ^रोऽम्‌ ६ भ, प्रका । ङ. *पवत्वाद्‌* । ७ ख, मणग्याक° । ८ क्‌. ग. घ. ड. शेषं <° । ९ ख. शत्मोक् द° । -*° द, कीतितः। ४ आनन्दगिरिषतटीका संबलितक्षंकरभाष्यसमेता-[९ प्रज व्याये- क्तित्वं चोष्यते । सत्तापरदनिनोपाद्‌।नस्वसुचनात्सरवंशकतित्वमततीत्यनेन संहतत्वमततीत्य, नेन त्रिविधपरिच्छेद्र।हित्यमुच्यत इति । अश्यनायादिवर्भितत्वादिति विषयादनेन रूढ्या च प्रत्यगमेद्शोच्यत इत्युक्तरूप जात्मपदेनोच्यत इत्ययः । अमिन्यक्तनामरू- पव्यावतेनेनाऽऽत्ममन्नावधारणार्थो वेशब्द्‌ इत्याह-- वा इति । यदुक्त पिति । पवेत पराणशनदितपरजापतिरूपत्वेन यदुक्तमित्यथः । यदुतेति पाठः प्ताः । तघ्रोतेति पदेन ्रत्वक्षादिप्रपतिद्धमुच्यते । नन्वम्र इति विशेषणगादा्ीदिति सृतत्वो कश्च पूवैमेवाऽऽत्म- मात्रमिदानीं त्वात्ममत्रं न मवति रितु ततः पएथ॑क्सदिति प्रतीयत इति नाद्धितीय आत्मेति शङ्कते-- किं नेदानीभिति । जडस्य मायिकस्य कदाचिदपि स्वतः सत्वाय गादूत्मनोऽद्वितीयत्वस्वं न विरोष इत्याह- नेति । तद्योत्ममानंत्वस्येद।नीमपि सचे भूतत्वोक्तेः का गतिरिति ए्च्छति-- कथं तद्या सीदिति । इदमुपटक्षणमग्र इत्यपि कयमिति द्रहष्यम्‌ । अगतः काडन्रयेऽप्यात्मन्यतिरेकेणा मावो यद्यपि तथाऽपि तथा गोधने बोध्यस्य प्रत्यक्षादिविरोधशङ्कगो क्तमात्मतच्वं बद्धै। नाऽऽरहेन्‌ । अतः प्रागु- त्पसेराषीदित्युच्यते नोषस्य चित्तमनुखत्य तद्‌पि जगते नामरूपामिन्यकत्यमावमपे- कष्येव न त्विदानीमात्ममात्रत्वामावाभिप्रायेगेत्युत्तरमाह--यश्यपीत्यादिना । जम्बा- कृतो नामङ्ूपमेदौो यस्मिन्नात्मनि तथाविषात्ममृतमित्यथः । आल्मैकञ्चञ्दमत्ययगो वरमेति । यद्यपि प्रामुत्पत्तेवाम्बुद्धयोरमवेन शब्दप्रत्ययौ तावपि न स्तस्तथाऽपी. दान। तद्‌नीतनात्मतच्तवं सु्ादुत्थितः सु्िकादीनात्मतक्तामिव प्रमाणान्तरेण ज्ञात्वा 4 तदानीमाल्भेक एवाऽऽप्तीदिति वदति प्रत्येति चेति । तयोक्तश्वरं्य वाऽऽत्भेकशन्द्‌- प्रत्ययो स्त इति द्रश्म्यम्‌ । अनेकशचब्दे(ति । अविवेक्किनां घट।दिशब्दप्रत्ययग।चर्‌ं घटः सननित्यात्मराब्दपय) ५॑तच्छन्दमो चरं चेत्यथः । गोचरशन्दस्य मावभघानत्वम- ्गीङ्ृत्य गोचरत्वं यरयेति बहुतरौरेणा नपुंसकत्वं द्र्टन्यम्‌ । आल्मकशब्देति । विवेक्षिनामित्यथः | # ८ यथा सङिरास्पृथक्फेननामरूपग्याकरणात्पाक्सलिङिकश्चब्दपत्ययगो चरमेव फेनं यद्‌ा सटिलासृधंङ्नापरूपमेदेन भ्याढृतं मवति षदा सिरं फेनं चेत्यनेकशब्दभत्ययमाक्सलिखमेवोते चैकश्चब्दभत्ययम्‌।क्चव फेनं भवति तद्वु । १ग. इ, "ङिबिष०। २ग. घ. इ. “ब्दितिं ५*। ३ख. श्भुः । भत्रेदभिति । ४ ख, न्ते । अभ" । ५ ख. श्तु प्रु । ९ "धक्तदिन।५क,ग, घ. शत्रस्येः । ८ इ. शत्मत्वं बु*। ९ ख. ध्‌, ग्योक्तभीश्च° । १० ख. "रस्मैवाः । ११क.ग. ष, ढः. ग्यायः स" १२ क. ण, ज, "लि प । १३ श, क्ष, “यक्फेनना । १४ ध, ख. ज, °भाक्फेन्‌। ~+ ~~ १ प्र० शण्डः ] एतरेयोपनिषतु । २५ उक्तम. दशन्तेन विशदयति--ययेति । अन्राऽऽत्म शब्दम्युत्पत्तिषल्मत्तवज्ञादिश- ब्दे।पठक्षितः सत्यज्ञानानन्तरूपोऽखण्डे करप आत्मोपक्षिघ्ः । तस्यैवार्थस्य टदीकरणाथेमे- कादिपदानि । तत्रैकं इव्यारमान्तरामाव उच्यते । एवेत्यनेन वृक्तादूवेकत्वेऽपि शाखादिमिर्नानातत्ववदेकस्यांप्या्मनो नार्मात्मत्वामाव उच्यत इति । नार्यात्कचन्‌ षत्‌ । नान्यालकिचन न किंविदपि भिषनिपिषद्रय(पारवदितरद्रा । यथा सांख्या" नामनात्वपक्षपाति स्वतन्त्र भधानम्‌ । यथाच काणादानामणवो न तेद्रदि" हान्यदात्मनः किचिदपि वस्तु विद्यते । >, तद्यतमेवैक आसीदित्यभिपायः। स्व(से)न।तीयमेदस्वगतमभदनिराकरणायेत्वेन पटृद्वयमित्यमिमरत्य विनातीयमेदनिरा- करण।येतवेन नान्यत्किचनेति पद्‌ व्याचष्टे -- नान्यदिति । ननु जडयप्रषश्चस्य क।रणीमता जडमाया वर्तत इति कथ विजातीय मदनिषेष इत्यत्‌ आह-मिष्रदिति । मायायाः सत्वेऽपि तदानीं उगापारामावादुन्यपारवतोऽन्यस्य निषेधः सेमवततीत्यथैः । ननु निव्यांपाराया अपि तस्या अन्यस्या; सत्व आस्मशचन्दरोक्तं तस्याखण्डेकरसत्वं न सिध्येदित्यत आह--इत- रदरोति। निन्य ४६९ वेत्यथ; | ननु माया तनाक्षेवाऽस्तीति पनः पूर्वक्तदे।4 स्य;दित्याशङ्कय मिषदित्थनेन स्वतन्त्र स्वतःसत्ताकमुच्यते | तथात्रिथस्य च निषेध इति व्यतिरेक- दकनतेनाऽऽह--ययेति । अनात्मपक्षपातीति । आत्मश्शक्तितयाऽऽत्मन्येवान्तभूत. मात्मपन्लवातत्युच्यते । त द्विन मत्ययः । शक्तित्वेऽपि प्रामाकराणामिव तस्याः स्वतः हत स्यन्नेत्याह--स्वतन्त्रमिति। चथा पष्ानां प्रथरनिशक्तिभुतं स्वतःसत्ताकमास्ति, काणादूानां च तथाविधा अनवरः पतन्ति; तथाविधमात्मन्यतिरिक्तं रिषदित्येनानृद्य निषि. ध्यते | माया तु न तथामृतेति नोक्तदष इत्यथैः । दौपिक्रायां दु धातुनामनेकायैत्वेन मिषदिति घापोराक्तीदित्यभनुक्त्वा नान्यल्कचनाऽऽपीदिनरि वाक्थाथं उक्तः । त वाक्थाथः-इद्‌ं जगदग्े सज।तयविज। ती चस्वा; तमेद्‌र्‌हितात्भवाऽ5 दिति । अनेनाऽऽ त्मनोऽ्ितीयत्म जगतस्तथाविध।त्ममाजतया रषात्वं च सूनितम्‌. । अनेनाम्रे जगत्‌ आ।त्ममात्रत्वे १ (तचित्परयो ननमात्मैके एवाऽऽतीन्न।नयत्किचनेत्थतावतेव।खण्डत्वतिद्धे- सत्याशङ्का निरस्ता । जगम्पषात्वस्‌ननस्पैव प्रपोजनत्वात्‌ | न चेवमथमेदे वाकधमेद्‌ः स्याद्‌।ते व।च्थम्‌ | अ्तण्डत्दलतमावाना५५३१ न "द्‌नेवचन।यत्व्‌९५(९५) { जगद्खण्ड- ~ ---- १ 3 ५ 5 ~= १ स. *नन्व्‌ङू* । २ ख. ^त्मब। ३ ख. शस्याऽऽम । ४ क. य. ङ. °नत्व।५ च. तथाऽन्यदिष्ाऽक्ष्म° । ६ ख. ज. “पि वि°। ७ क. ख. प्त्मैक । ८ ख. क एुवाऽऽ्सी°। ९ ग घ, ड. ग्यनि । १० क, 'पारर्िह्षः । ११ ख. शि प्‌*। १२ख. "वः पुनः स्या । १३ ख. छ्न्तमाहः। १४ ख. ग्धा श २8६ आनन्द गिरि कृतटीकासबितक्चांकरभ।ष्यसपता- {१ प्र० ष्याये~ तवेति विशिष्टिरेषेणं त्वात्‌ | विशिषणानां चा्थास्िद्धेः सोमेन यजेतेत्यतरेवेति । ञत्राथद्धवस्यापि सुचितत्वदेवान्तेऽपि तस्य त्रय आवक्षधाज्जयः` स्वस्रा इति जामदरदि स्वश्रत्वेन शषात्वमुक्त्वा स एतमेव परुषं ब्रह्म तततममपदयदित्यात्मश्चब्दोक्तं तततमत्वं त्रिविषपरिच्छेद्राहित्यलक्षणमखण्डत्वं वक्ष्यति । न चेदमालेव।ऽऽपसीदिति सामानि. करण्येनाऽऽत्मनो जगदवैशिष्टचमेव प्रतीयते न तु [ जगतो ] सृषात्वमिति वाच्धम्‌ । आलतमेक एवेति पदैरुक्तेऽखलण्डेकरते तद्विषरीतजगत्प्रतीतेरतसिमस्तदूबुद्धिरूपत्वेन मृषात्व. पिद्धेजगद्वैरिष्टयस्य घटः सन्नित्यादिरूपेण परत्यक्षिद्धत्वेन प्रयोजनामावेन च तत्पतिप।द्नस्यानुपपततेश्च मुषात्वमेव तदयैः । भिषदित्यनेनं स्वातन्ञयरनिषेधेन स्वतः पत्तानिपेधाद्पि मृष।त्व्षिद्धेश्च । स्वतः सत्तावत्े स्वस्यापार्‌ स्वातन्न्यमेव स्यात्‌ । न चानेन प्रकारेणेदानीमपि मृषात्वस्याऽऽत्माखण्डत्वस्य च वक्तु शाकंथत्वादम्र इति विशे- पणं व्य्थप्रिति वान्यम्‌ । इदानीमात्मभिन्नतया प्रथवप्तच्चेन च प्रतीयमानत्वेन तस्य पहा ऽऽत्ममात्रतव बे ्रिते पिरीधिप्रतीत्या तस्य बृद्धयनारोहः स्यादिति गुडनिदहिकान्था- येन।ऽऽद्‌। प्रथङ्नामरूपानमिन्यक्तिद्रायामात्ममात्रत्वं बाध्यते । तस्मिन्बाधिते पश्चात्त. रन्यायनेदूानामिपि स्वयमेवाऽऽत्ममात्रत्वं ज्ञ स्यतत्य(मप्रायेणाग्र इति विद्ेषणेपपत्तेः। यद्व बाज सनेयक्र-“ तद्धेदं त्छ्याकृतमासरीत्‌ " इति दष्टः प्राकायस्यानमिन्यक्त- नामर्ूपास्थनीनमूताव्याकृतात्मतोच्यते, इह त्वान्ममत्रत। । तत्र श्रुत्योविरोषपरि- हारायोपप्रहारे कतमय इहा्याकृतपदमुपसरंहियते । तत्र॒ चाऽऽत्मपद्नितादमग्ेऽ* व्याङृतमापरीत्तश्च स्तद्‌ 5ऽत्मैवाऽऽघ्ीदिति वाक्ये सिध्यति । तत्रान्याङ्तश्ब्देन ८ तम आप्तीत्तमत्ता गृढमग्रे ” ¢ मायां दु प्रकृतिं विद्यात्‌ ” इत्यादिषु जगद्नाव- स्थायां तमओाद्िशब्दप्रयोगात्तम।रूपा मायोच्यते; तेन कायस्याम्रे नभिन्यक्तनामर्प।" त्मकमायार्त्मकत्वं पिध्यति । तस्याश्चाऽऽत्मतादात्म्योक्त्या सांरख्यमतवत्स्व २न्त्रत्वनि. रासेन तत्र कल्पितत्वे प्षिध्यति । तयोः कायैकारणमावाद्यमविन क।रान्तरेण ताद्‌- त्म्यानिन।हात्ततश्चाऽत्मनोऽखण्डत्वं तद्धिन्नस्य मृषात्वं चाऽऽत्मनः परिणममानाविद्या- यिष्ठानत्वेन विवर्तेपादानत्वे तस्याश्च परिणामित्वं च सूचितं मविष्यति । कार्यस्य च मृषात्वाथमेवाव्याकरत्‌। तमत्वमुच्यते । तस्य।व्याकृतस्या ऽऽत्मतादात्म्येन मायात्वेन च गृषात्वादिदानीं तु नानमिव्यक्तनामरूपनीज।त्मत्वमिय्यग्र इति विक्ेषणमप्यथंवत्‌ | तद्‌. भिप्रेत्यै माघ्ये प्रागुत्पत्तेरनभिव्यक्तनामरूपमद।त्ममृतमात्मैकशान्दप्रत्ययगोचरं जगदि- वेषे" । २ क. ग, प्दोपणो ।३क.ग.घ. ड. "न स्वतन्त्रघ्वनिः । स. ध. (रोधप्रः । ५ ग. घ. दान । § ख. "वस्थाबी। ७ ख. ष्ताऽ्तः क्र । ८ क. ग. इ. ज, "तन्वं । ९ कृष. ट, (दूय स" | १ प्र खण्डः ] दतरेयौपनिषत्‌ । ९७ दान तु ग्याक्ृतनामरूपमेदवत्वादनेकाठ्दुप्रत्ययगोचरमात्मकशष्दप्रत्ययगोचरं चेति परिशेष इतीद्‌ानींतनाभिव्यत्तनामरूपनीजत्मत्वमेवैीथरशब्दस्य व्यावत्य॑मुक्तम्‌ । नच साक्षादिदानीमेव मायात्मत्वेन मूरषात्वमुचयतामिति वाच्यम्‌ | इदानीं प्रल्क्तादिविरोषेन तथा बोधयितुमश्क्यत्वादित्यु्तत्वान्नामरूपामिव्यक्तेः सृष्टः पृवेममावेनेदानीमेव विद्यमानत्वेन कादाचित्करत्वादपि रऽनुपरपादिवन्रषात्वमिति वक्तुमपि प्रागम्याङ्ृतत्वोक्तिरथेवतीति न रकिंचिद्वद्यम्‌ । अथवा जगदिष्ठानं किं वित्सद्रपं सेमावयिदुमिदमग्र आतीदित्युच्यते । असंमाविते तसिन्रखण्डत्वोक्तर्नि- िपत्वप्रङ्गात्‌ । अनेनादतः शशविषागादोरिव सेदरूेभोत्परयतमवात्काथिस्य प्राग वस्था सदात्मिका काचित्पेमाविता । तस्याश्चाचेतनत्वे कायाकौरेण स्वतोऽप्रवृत्तरतिरि. कचेतनायिष्ठानाङ्गीक।रे च गौरवात्‌ | उपादान।पिष्ठानत्वयोरेकप्मिननेवाऽऽरैपिनि घट- सयोगाद्‌विव संमवाचच चेतनत्वमालैवेतयनेन प्रमाव्यते । एवं समावते ह्यधिंानामिनन उपादानकारण आत्मन्यखण्डेकरसत्वं तस्य वक्तुमेक एव नान्यात्छिचनेति पदानि । अस्मिन्पक्षे चेद्मग्र आत्मैवाऽऽसीदित्यशेन सेमाविते कायस्य प्रामूपमनूद्य यदात्मक. मिद्माक्षत्स एक एव नान्यात्किचनेत्यखण्डैकरसत्वं विधीयत इति न कंस्यचिद्प्यानथ. क्यम्‌ । अत एव छान्दोग्ये “८ सदे सोम्येदमग्र आपीत ” इत्यस्य पदरुपकारण- संमावनाथत्वादेव तस्िद्धच्यं॑तद्धेक आहुरित्यादिनाऽपत्कारणवादौो निरस्तः । अन्यथाऽ्भिद्धस्य स्ततोऽद्वितीयत्वमात्रविवक्षायां तस्याप्रसतुतत्वप्रपङ्गात्‌ । जस्मिन्नषि म्यार्याने कारणस्याद्वितीयत्वदिव च तद्न्यस्य मृषात्वमपि सिध्यति । कायस्य खपात्व तनिरूपितं बगरणन्वमपि तयेति तथाविषात्मन्ञानःन्पुक्तिरपि वक्ष्यमाणा स्तिः्तीति न किेदवयम्‌ । दीपिक्रायां विदमात्मैवाऽसीदिति सामान(पिकरण्पे बाधायां यश्चोरः पत स्थाणुरितिवदिदार्नं जगद्विशि्टात्मप्रतिमापेन तत्र बाधानुपपत्या स्थितिकाकं परित्यज्यामदाब्देन चेः पराचौनः काल उषावीवते | सष्टमणनाधया सिद्ध- स्याखण्डेकर सत्वस्य स्पष्टीकरणा्मेकरादिर्ंब्दा इति न कस्याप्यानथक्यमित्युक्तम्‌। तत्राग्रशचब्दस्य न प्रयजनमारोप्य प्रतीतिदश्चःयामेव भश्ोरः स स्थणुरित्यादौ बाघद्शनेनेहापि जगत्प्रतीतिदश्ञायामेव तदह्ाधनस्य न्याय्पत्मसृष्टेः प्रागप्रतीर तस्य बाघानुपपत्तेश्च । किच काडत्रयनिवेषो हि बाधः प्राक।ल एवेति निषेधे बाध दवे १क.ग. ड. नव्या ।२ ग. ^्त्ममे । ३ ग.ध. ङ. ज. ्वच्रे ब्ल 1४ ग. ध. ड. ण्ात्मत्व । ५ क. ग. ड. “सपैव! ६ ख. ग्यत्वं प्र । ५ ख. “सज्येत । अ । ८ ख. “सच्छ- शति । ९ क. ग. ण्का कदाचि! १० ग. ध. ड. ^त्मघ | ११ क.ग. घ. ड. °वितेऽधि°। १२ ख. ््टान उ 1 घ. छ्ात्रमि०।१३ क. ख. ठ. ग्व सौम्ये" १४ ख. '्त्वादिव । १५ "क. ग. घ. ड, “चीनका“ । १६ ग. घ. ड, “शब्द्‌ इ* । १७ ख. यश्चौर: । १८ क, ङ, “धेऽवा० । १९ ग. घ. ड, २८ आनन्द गिरिकृतदीकासंबटितश्चांकरभाष्यसमेता- [१ प्र० भ्यये- न स्यात्‌ | न हि पाकरक्ते टे पूव न रक्ता घट इति प्रत्यये बाधं मन्यन्ते । अत एव भाष्ये प्रगुतपत्तेरव्वाङ्ृतनामरूपमेदात्ममूतं जगदा्तीदिति जगतः कारणात्मना सतते वोक्तानतु बाघ इति। न चेः पराक्ालामवेनाम् इति कथ कालकन्धयोग इति वाच्यम्‌ | प्राकाटे घटश्रावादिकं देव ऽऽपरीदित्यादिवाकयषु काठततजन्धेनेव बोधनस्य वयुत्पन्नत्वेनेह।पि तथैव बोधयितुं कारुप्बन्धारोपोपपत्तेः । यथा देवदत्तस्य शिर हत्यदा. वक्यवावयाविभेदेन बोधनस्य दृष्टेन राः शिर इत्याद्‌।वपि तत्करपनम्‌ । यथा वा पृवै- काठेऽपि काल आसीदित्यादौ काठान्तरपनन्धारोपणं तद्वत्‌ । दीपिकायां तु पररीत्या परो बोधर्नीय इति न्यायेन परमते कालस्य नित्यत्वेन प्रागपि स्वात्तद्रीत्या काटसंबन्ध उक्त इत्युक्तम्‌ । न चाऽऽर्मां वा आस्तीदिति सत्तावैशिष्टचमेव प्रतीयते कुः क्रिया्- यत्वादिति वाच्यम्‌ । प्तवित। प्रकाशत इत्यादौ कतुंवाचिप्रत्ययस्य साधुत्वमात्राथेत्वेन सविदुः प्रकाशरूपत्वप्रत्ययवद्‌।त्मन एव सदरपत्वभ्रतीतेः । अतिरिक्तपत्ताजात्वमावाच । अन्यथा सत्ताऽऽसीदित्याद्‌। वगतेरिति स्वै सुस्थम्‌ । स दक्षत लोकानु सृजा इति । स सवेज्नस्वाभाग्यादात्यैकः सन्नीक्षतं रोकान्च सृजा इति । नलु प्रागुत्य- त्तरकायैकरणत्वात्कथमी कितवान्‌ । नायं दोषः । स्ून्गस्बामाव्यात्‌ । तथा च मन्तरवणेः-^“ अपाणिपादो जवनो ग्रहीता ' इत्यादिः । केनाभिपा- रेणेत्यार्ह- टोकानम्मःपरमृरीन््ाणिकमंफलोपमोगस्यानमूताज्च सनै सृजेऽ. हमिति । एवं सूरि तमात्मनोऽखण्डेकरसत्वं साधयिदुमुपक्षिप्ं भरपश्चस्य सृषात्वं तदध्यारोषा. पवाद्‌।म्यां टदीकतुमध्यायशोषः । तत्राप्यध्यरोपार्थं स जातो मृतानीत्यतः प्राक्तनस्तद्‌।. दिरपव)दाथेः। तत्रापि वाचाऽऽरम्भणन्यायेनाऽऽत्मातिरिक्तस्य विकरत्वेन रृषात्वं वक्तु खष्टिवाक्यम्‌ । तत्न सष्टुरात्मनः सैमावितं वेतनत्व ददीकडुंमीक्षणमाह-स सकवैङ्गेपि । नम्वेकस्याखण्डस्य कथमीक्षणं साघन।मावादित्याश्ङ्कय न तस्य साधनपेक्षेत्यमिपत्यैकः सन्नपि सवेज्ञस्वामान्यौदक्षतेवयुक्तम्‌ । अत्राऽऽडागमामावदछान्दसतः । इममेवामिपरायं शङ्कापरिहाराग्यः स्पष्ट करोति- नन्विति । तत्र करणानच्धियाणि कायै शरीर- [^> मिति विवेकः | तद्रहितस्यापे सार्वद्ये श्रुतिमाह- तथा चेति । अपादो जव. ५9 १ ङ, °न्यते।२ख., घ. "ति का ३ खल. ध. बन्धायोः। ४ क. ग. ड. "क्ये का ।५क्‌. ग, घ, ङ, °र्रसिद्धय। पः ।६ ग. घ. °््माञ्सी। ७ ख.च. छ, न. त॒ 1 न०।६८क्‌. ग.चघ, ड, "ह । स दइ्म्टोका° । ९क. ग, ड. ष्वाद्‌ः। त ।१० ख. “स्यम । ११९क.ग.घ. ङ्‌, °उ्यादेक्ष° । १२ क. ग. इ, ^त्युक्तं तत्रा । ११० खण्डः ] एेतरेयोपनिषत्‌ । २९. नोऽपाणिद्ररहतित्यन्वयः ¦ पदयत्यवक्षुः स श्वुणोत्यकणेः ¦ स वेति वेद्यं न च तस्यासि वेत्ता तमाहुरग्यं पुरुषं महान्तमिति मन्त्ररषः । न तस्य क्च करणं च व्धितेन तत्समश्चाम्यधिकश्च इश्यते । पराऽस्य शक्तिर्विषिषैव श्रूयते स्वामविकी ज्ञानबरक्रिया चेत्यादिरादिशब्द्राथैः । ननु स्वामाधिकानित्यचेतन्येन कथं काद्‌।वित्केक्षणमिति । अत्र केचित््गौदौ प्राणि कमेमिरेका सुज्याकाराऽविद्यवृत्तरुत्पद्यते । तस्याम।रमचेतन्ये प्रति- विभ्बते तदेवेक्षणं तचाऽऽदिकायत्वात्स्वपर निर्वाहकमिति न तताषीक्षणान्दरपिज्षा सवै. रपि प्रथमका्येऽनवस्यापरिहारायिवमेव वक्तव्यमित्याहुः । जपे ठु प्राणिकर्मवशात्पु- िकाटेऽभिव्यकतयुनमुखीमूतानमिन्यत्तनामरूपावच्छिन्न सत्स्वरूपचैतन्यमेवोन्मुख्यस्य का. दाचित्कत्वात्काद्ावैत्कमीक्षणमित्याहुः । अन्ये त्वक्षणवाक्यस्य कारंणंस्यवैरतनयग्यावर- त्तिपरत्वादीक्षणे तात्पर्यामाव।च न तत्र मूयानाग्रहः कतव्य इत्याहुः । नुशब्द्‌ वितकोथे इति मनि निधायाऽऽह- न्विति । ठस्य विध्यादेः र्बात्मन्यप्तमवाह्कोट छडर्थ. त्वमाह-- खज इति । अहमितीत्यस्यक्षतेति पूर्वेणान्वयः | स॒ इमांदहकानसृजत । एवमीक्षित्वाऽऽरोच्य स आत्मेमा्टीकानसजत खषटवान्‌ । ययेह बुद्धिमा. न € -9 स्तक्षादिरेव॑भकारनमासादादीन खज इतीक्षत्वे्षानन्तरं प्रासादादीरङजाति तद्त्‌ । नभ [भ ५ [क क < न ईषणस्य पूवैकालीनत्वं॑वद्नखषिहेदुत्वमाह-- एवमिति । अगरक्षणपृवेकसष्चुक्त प्रयोजनं सष्टुश्चतनत्वतिद्धिरेवेत्यभित्रेत्य तथाविधस्य तक््णश्ेतनत्वमुदाहरति-यथेति । नु सोपादानस्तक्षादेः परासादादीन्नतीति युक्तं निरपादानस्त्वात्मा 1 = $© [१ १३ निभ [न क ० कथं टोकगन्सृजतीति । नेष दोषः । सलिलफेनस्थानीये आत्मभूते नामरूपे अञ्याङृते अगत्पेकशब्दवाच्ये व्याठृतफेनस्थानीयस्व जगत उपादानमूते संभवतः । तस्मादारमभूतनापरूपोपाद नुतः सन्सरवज्ञो जगननिमिंमीत देय. विरुद्धम्‌ । नन्वा्षिदुस्तक्तादेदरविद॒पाद्‌ानक्रारणप्ताहितत्वात्पाप्ताद। देखष्टत्वं युक्तम्‌ । इह त्वात्मा वा इदमेक एवेत्युक्तस्याद्धितीयत्वेनोपःदानकारणान्तरामावात्लषटत्वं न युक्तमिति शङ्कते- नन्विति । न च बहु स्या प्रनायेध्रः तद्‌ऽऽत्मा५ स्वयमकुरुतेति श्रुत्थाऽऽस्मन एवोपा १ ख. *मेवे्टन्य° । २ ड. °रणाचैः । ३ ग. घ. °णचै° । ४ ग. °तन्यात्रु* । ५ च. °रान्स्- ज्यप्रा 1 ६ क. ग. ड. शक्षित्वा<न । ७ च.. शत्वे्षणान° । ८ क.ग. ड. ^ति। तत्रे ।.९क, तक्षादेषे° । १० छ. "कादीन्स्ञ । ११ ख. "ति । नार्य दोः! १२ ख. "दानः स०। १३. छ, ल, नतःसस्व ] १४ सख. इतिन वि) १५ ख. "दादेः प्च । १६ ख, *येयोति तर । ६० आनन्दगिरिद्तरीकासंवङितक्षांकरभाष्यसमेता--१ प्र° ध्याये दानत्वान्नोपादानान्तरापेक्षेति वाच्यम्‌| वियद देम्यावहारिकत्वेन धटादिवत्परिणामित्वा. तस्य परिणाम्युपादानं वक्तव्यम्‌ । न चाऽऽत्मा तथा मवितुमहैति । तस्य निरवयवत्वेना- परिणामित्वादिति मधः | तत्र वियदादेः परिणामित्वमङ्गीकत्य तसानमिभ्यक्तनामरूपा- 4 वर्थ बजमूतमव्याक्रते तद्धेदं तद्चन्याृतमापीत्तम आपत्‌» मायां ठ प्रकृतिं वि्यादित्य- दिशरुतिषिद्धं परिणाम्युपादानमस्तीत्याह-.नेष इति । आरममूत इत्यनेनानमिग्यक्तनाम, रूपशान्दिताग्याङृतस्य(ऽऽत्मन्यध्यस्तत्वेन परिणमम।नाविद्याधिष्ठानत्वेनाऽऽत्मन। विवर्तो- पादानत्वं तयोरात्ममाश्रत्वेन मृषात्वादात्मनो ऽद्धितीयत्वं च न विरुध्यत इति दशेयति- नामरूपे इति । दद्‌।श्रयमन्याकृतमित्यथैः । अथवा यथा विज्ञानवान्पायावी निरपादान आलत्पानपेवाऽऽत्मान्तरत्वेनाऽ5- काशचेन गच्छैन्तमिव निर्मिमीते तथा स्न्नो देवः सुवैशक्तिमंहामाय आत्मान- मेवाऽऽत्मान्तरत्वेन जगद्रुेण नि्भिंमीत इति शत्ततरमर्‌ । एवं च सति काये. फारणोभय।सद्रो्यादिपक्षाथ न प्रस्नन्ते सुनिराकृताथ्च भवन्ति| इदानीं घटादिप्वपि विवतेतैव परिणामो नाम विवरतादन्यो नास्त्येव विवर्तं इति परि- णाम इति च पयोय इत्यारम्भणाधिकरणन्यायेन विवत॑तया सिद्ध विकारेऽप्यात्मकतेः परिणामादिति सूत्रकारेण परिणामङव्दप्रयागाच्च सिद्धं त्र च सत॒ एवोपादानत्वम्‌ । माया तु सहायमात्रमित्यभिपत्याऽऽत्मनि चैव विचित्राश्च हीति सत्रावषटम्भेन परि. हारान्तरमाह--अथवेति । विज्ञानवानिति । आकाश्चेन गच्छन्तमिव स्थितमात्म न्तरं खक्ष्यामीति ज्ञानवानित्यथेः । इद्‌ च विेषण्माक्षणस्य सखष्टत्वस्य च शक्ति. रजतादौ विवर्तेऽदश्ैनात्कार्यस्य तत्तस्यत्वेन वैदुभयं न स्यादिति शङ्कानिरासार्थ तन्निराप्तश्च मायाविनिर्मिते विवर्त तदुभयदशनादिति। निरुपादान इति । स्वभ्यतिरिक्तेपाद्‌।नरहित इत्यर्थः । सर्रशक्तित्वे हतमाइ- मह्‌।माय इति । अत्मान्तरत्वेति । आत्मनिन्नतवेनेत्यथैः । भंक्ततरमिति । इन्द्रो मायाभिः पुरुरूप इयते माय ह्यन्यदिव मवति बहु स्यां प्रजयिय वाचाऽऽरम्भ्णं विका. रोऽपागाद्ेर्नित्वमित्या दिबहुशरुतित्तमतत्वादित्यर्थः। एवं च सतीति । सत एवाऽऽ° त्मनः कै।यंकारणरूपेण।वस्थानाङ्गीकारा निर्ैदुकमेव कायेमुत्पद्यत इति यदच्छावादिनाम्‌, १ ख. श्वः अघ्र! २ क.ग. ट. ष्िति श्र । ३ ख. घ. श्ट । नायमिति।४क.ख.ग घ. ड. च ज. शग । ५ सख.ग. ङ. "च्छन्निव । ६ ग, ड. च. युक्त्यन्तर। ७ख.घ. द्दरादा- दि । ड. छ. द्द्रादपर । अ. (द्रादि०। ८ ख. त्र चाऽऽत्मन ए" । ९ ख. "ति द्वितीयस्य प्रथमपदे सू* । १० ग. घ. ङ. ^त्वे त° । ११ ग. तन्नस्या° । १२ क.ग. घ. छ. हेतुः । म । १३ग. ड युकंयन्तर° । १४ ख. श्या त्वन्य” । १५ ख. कारणकायैरू° । १ प्र खण्डः] एतरेयोपनिषत्‌ । ३१ अप्तदेव का्मुत्पद्यत इति नैय!यिकानाम्‌ । उभयमप्यप्तदिति शून्यवादिनां प्तः | आदिशब्देन स्तदेव कायैमृत्पद्यत इति सांख्यादीनां प।रणामपन्ष उक्तः । अत्र प्तश- ब्देन तत्तत्पक्षोक्तदोषा रक्ष्यन्ते | तत्राप्त्कारणपक्षे दध्याद्ययनां दुग्बाचवेषणं न स्यादिति दोषः ¦ अमतत्कार्यपक्षे त्वप्ततः सत्व।पत्तिः शराविषाणादेरप्युत्पत्तिप्रसङ्गश्च दोषः । १।९- णामवदि च तस्य पूवमेव कारणे. सत्वात्दुललादिकारकन्यापौरा दिवैयथ्यै पूेमक्ते कारणस्थैवावस्थान्तरापत्तिटक्षणपरिर्गामत्वानुपपात्तिः। उत्पत्त्यनन्तरमपतस्वे ततो म्यवह।- २।६। द रपर क्षत्वानपपात्तश्चात दषः । उनयाप्तस्व चामयपन्लाक्तदूषास्त [वंवतवाद्‌ न प्रत॒ञ्जन्त्‌ इत्यथ | सद्वा ऽस्मामाकवतवद्‌स्यज्ञ( क्र त्पारणामाद्पन्ञाङ्जक।र्‌ पर्‌ पक्षा. न ^ ङ्ग।कारलक्षणो दोषो भवेदिति यच्छङ्कुयते तन्न॒ समवतीत्याह-एवं च सतीति । खनिराकृताश्चेति । विवतेव। दस्यव पार्रहेण पक्ान्तरेषु दृोपपूचनाद्‌ क तीयात्मनस्त दविपरीतनपञ्चाकारतामेवा।येन्या बहु स्यामिति श्रुत्या विवतेवाद्स्येव पारैगृहीतत्वेन पक्षान्तराणां श्रुतिबाह्यसच ते निराकृता भवन्तीत्ययैः । कर्टकानखजतेत्याई-- क] ®^ , ९ की कि न अम्भा मराचामरमपा<द्‌ऽम्भः परण (काः न [9 __ 9 ^ 9 दवं बाः प्रातष्ाऽन्तारक्ष मरचयः म पृथिवी मरां या अधस्तात्ता आषः। अम्भो मरीचीभरम।प इति । आकाशादिक्रमेणाण्डधुत्पाद्ाम्मम्पभर्दीटी- फानदजत । तत्राम्भःपभतीन्स्वयमव व्यचष्ट श्रुति; । अदस्तदम्भःश्वब्द्‌. 33 ~ € वाच्यो खोकः परेण 1देषं द्युरोकात्परेण परस्तारसोऽम्मःशब्दवाच्योऽम्भीभ. रणात्‌ । च्रौः प्रतिष्टऽऽश्रयस्तस्याम्भसो लोकस्य । द्यरोकाद्धस्तादन्तारष यत्तन्मर॑चयः । एकोऽप्यनेकस्यानमेदत्वाद्वहूवचनमाद्मरचय इति । मरीचे- मिवा रदिम।भेः संबन्धात्‌ । पृथिवी मरो च्रियन्तेऽरिमिन्भूतानीति या अधस्ता- त्पृयिन्यास्ता आप उच्यन्त आभरोतेरछोक्राः । यद्यपि पञ्चमूृतात्मकत्वं लोकानां तथाऽप्यब्बाहुरयादवूनामभिरेवाम्भो मरीचीमरमाप इत्युच्यन्ते । १क.ग. घ. ड. तत्प । २ क. घ. सत्तपः । ३ पारवै* । ४ क. ग. ध. इ. "णामितव।* । ५ ख, नत्तिश्च दो ६ ख. ष्दोषः।तेषिं । : क, “रात्तः ८ ख. 'सानङ्गीः 1 ९क.ग ड. 'णोक्तदो" । १० ख, ण्पौ न सं । ११ क. ग. “च्छड्कयेत त०। १२ क. “त्वाचते । १३ ख. ङ. श्व्यो रोकः । अपां भर । च. श्च्यों खके न्याप्यान्तभैर"। १४ च. छ. ज. *मेदाद्रः ॥ १५ ख. (रौीवि" । १६ ख. ध. श्यन्ते । स्राणिकमफलोपादाना उपभोगस्थानमता भ १७ ऊ रा °टम्बनाम” | ३२ आनन्दनिरिषतटीकासंबलितशंकरभाष्यसमेता -[ १० ष्य छोकानां मौतिकत्वाद्ण्डान्तवे्ित्वाच्च मूतखिततपश्चीकरणाण्डगृ्टचनन्तरं तत्परशि- रिति गुणोपपहारन्याधमाभित्याऽऽह--आकाञ्चादिति । स्वयमेव व्याचष्ट इति तेषां रोकेष्व्रसिद्धत्वा दित्यः । दयुरोकात्परस्ताद्ये महराद्यो लोका यश्च तर“. म्भो टोकस्याऽऽन्नयो द्होकस्ते स्वेऽम्भःशब्देनोच्यन्ते । बृष्टचचम्मपतस्तत्र वय- मानत्वाहैत्याह - अद्‌ ईत्वादिना । अन्तरिक्षे मरीचय इत्यस्यायेमाह-- दुरो. कादिति । मरीचिशब्देन सूयेकिरणपत॑बन्धादन्तरिक्षछोकं लक्षयित्वा तस्थैकत्वेऽपि परदेशमेद्‌ादहुवर्चनं॑युक्तम्‌ । इदानीं बहनां मरीचीनां ठक्षकत्वात्तत्टेतं बाहुल्य गङ्भायां घोष इत्यत्र रक्षक्रगतस्लीतमिवेत्पाह-प्रारिवचिभिर्वेति । न इ मरीचि- शढदेनान्तारेतेखकस्वक्रिरे मरीचिसत्रन्यो निमित्तान्तरमुचष्रते इति भ्रमितभ्यम्‌ । एत. ड्ज्य निमित्तान्तरस्य पूरवभनुक्तत्वेन विकस्पार्थकवाशन्दायोमात्‌ । आप उच्यन्त इति । अधोलोकवाततिमिर्शवेराप्थमानत्वादामरोतेषातिारेथंयोगात्ते डोका आप इत्यु स्यन्त इत्यन्वयः । ननृक्तानां लोकानां पश्चमृत्तनन्धाविशषेषादधृतान्तरेण एथिन्धादिनो- परितनखोक्रा रक्यन्ताभन्ताशिस्य मरीविन्पतिरिक्तपद्‌ाथौन्तरेण मेघ।दिनऽपि सनन्वा. तेन प्त रोकः यिग्धाप्ततोऽषोोकानां च मरणाधिव्यतिरिक्तगमन।दिक्रियान्त्रेणापि यागा क्रेयान्तरण ते सक्वन्ताभिति शङ्कपे-- यथ्यषीति । भूतास्मकस्वभिति । मूत सबन्ित्वमित्य 4: । इदमुपलक्षण मेघ।दरिपद्‌ाथ।न्तरसनन्धो ऽपि वतत इत्यपि द्रव्यम्‌ । जम्मञ।दीनानेिव रेषु छोकेषु प्रच॒शसैरेव ते टोका लक्षणीया; प्राचयुण व्यपदेशा मवन्तीति न्यायादिति परिहरति-तथाऽपीति । अन्बाहस्यादित्युपलन्षणं मरीच्याद्‌- नामपि नाहस्यारित्यपि द्रष्टव्यम्‌ । अनल्नमिनिःरत्यत्रापिं मरी च्यादिनानभिरित्यपि द्रष्ट व्यम्‌ । यवाश्ुतेऽनात्मकत्वेन।म्भ आदिरब्दचक्षकत्वानुक्ते लकानां शङ्क।नुपपत्तर्मरी- च्य दौनामन्नामत्वामावाद्व्‌ चन्दर प्वातिक्रिधायैत्वोक्तेक्नामत्वा भारेनाठनाममिसिते परिहारानुपप पश्वेति । उष्रितन ञक्रादुतृष्टिदवरेण।ऽऽगतमम्भ एवा रमामिः सान्ञादुष म्यते न तु भूतान्तरमित्यस्मद्ष्टचाऽब्न हुस्थमुपरितनङेकानामृष्पडोके(मिप्राण्यपे क्षयाऽपोदोकगामिना प्राणनां पुराभेषु बाहुसोक्तेचहु मिराप्यन्तेऽधोोका इत्यधोडोकेषु तत्कतकाततरपि बाहुं ए्रथिव्यामतिशीधं प्राणिनां मरणात्तस्याि तत्र॒ बाहुर्यमन्तरि लस्य द १२।चन्‌हुह्य प्रात्तद्धमतात स्यम्‌ । अम्भ्‌ मरःर्चीमरमष इत्युच्यन्त इति । रतेनानमिरुच्यन्त रयन्वयः। ` क.ग. ङ "त्तस" ।२ ख. इति । अ*।३ग.चघ. ङ, नचनभिल्युक्त ।४ ख. ` "क्रत. बा । ५ क. ग. ड. "बन्धार्भिपि" । ६ क. (न्ननि. ७ ख. घ. °नित्तस्थ। ८ ख. °ग्यादौीनासुपः। ५क.ग.घ ङ. "ना ६. १० ख. श्टेगेव ल" । घ. र्रेणेव ते" । ११ ख. इति द्र"! १२क. ग. ड, श्रुतेषु, १२ क. भन्युल्म । १४ क.ग. घ. ड. सस्य्‌/$ऽन्िः । ५५ ग. °गास्यपे* ! १६ग.घ. पिबा" । १० ख. शत्यः, ५ १ षमः लण्डः ] रेतरेये।पनिष्‌ । ३३ स दैक्षतेमे नु लोका लोकपालान्नु घना इति । स्वमाणिकममफलोपादानाषिष्ठानमूतांश्चतुरो रोकान्छष्ट-स ईश्वरः पुनर. वेक्षत। इमे न्वम्मःप्रमतयो मया खषा रोका; परिपालयितुबजिता विनयेयुः तस्मादेषां रक्षणा्यं छखोकपाराटकानां पारथेतल्ु सजे खजेऽहमिति । अत्राऽऽत्मा वा इत्युक्तात्मन्ञानेन सप्तारौी माचायेतव्यरत्वेन विवक्षितः । असंप्ता- रिणो मीक्षाद्ुपपत्तेः । प्तारश्च सप्तरणाधिकरणलोकंस्तदुपाविमूतं लिङ्गशरीरं तद- मिमानिनो देवांस्तदधिष्ठानं -यृलशरीरं संप्ताररूपाञ्चनायादी्तदामिमानिन तद्धोक्तारमन्त- रेण नोपपद्यत इति तस्य स्र्ैस्य सृष्टिमयमावप्तथ इत्यन्तेन ग्रन्थेन क्रमेण वक्ष्पन्स्॑रणा. पिष्ठानरोकखष्टिमुक्छा तत्पाख्यितूदरेवतायुक्तिव्यानेन पमष्टिग्यूशरीरस्य समष्टि. लिङ्नश्चरौरस्य तद्भिमानिनां देवानां च स्ट वक्तमारमते-स इक्षतेति । तद्वयाचष्टे- सबैपराणीति । फर्स्य तदुषादानस्य तत्प्ताधनस्य चायिष्ठानमतानित्यथः | अन्ययाना- मनेकायेत्वाजञशन्दस्ठुशन्दायै वैलक्षण्ये लोकानामाहेत्याहं--इमे न्विति । अहित त्यस्ये्षतेति पूर्वेणान्वयः । १ ®. पषम।ज्ञः > { - क द्य ६ ध = सोऽद्धय एव पुरुपं॑समुद्धत्यामूछयत्‌ । € सोऽद्य एवाप्मधानेभ्य एव पच्चमूतेभ्पो येभ्योऽम्मःपमृतीन्छष्टवास्तेम्प न स 9 > , त ( एवेरययेः । पुरुषं पुरषाकारं शिरःपाण्पादिमन्तं समुद्धृत्वाद्धयः सुपादाय मृिण्डमिव इखालः पृथिन्या अपृरभन्मूितवन्संपिण्डितवान्स्वावयवसंयो- जनेनेटपथः । समष्टिटिङ्गररीरस्य तदमिमानिनां [िराडवयवनन्यत्वात्तदय विर।टुपृष्िमाह-- एव भी क्षित्वेति। यपि लोकरोपपततः पूर्वनेवःण्डेत्पत्तिरुपःाण्डमुत्पा याम्मःपमृनीरहैीकान- स॒नतेति प्रौध्येण तथाऽपि सैवोत्पतिरिहानूयते च. दयति न विसे इति ५ मावः | अद्धय एवेत्येवकाराथमाह-येः्थ इति । कुलालः पृथिव्याः सकाश्चान्षूतिण्ड. मिबेत्यन्वयः | स्व(वयवेति । मतानां परस्परावयवम॑यो मनमि तयोगम्नेने यैः । १क.ष्मेनु लम्भः २क.ग. ध. ड. देतेषां।३क. शलकदे ५ ख. शृष्टीन्षणद्रूय स ॥ ५क. ख. व्ब्दार्थो वे ९ क ण्डं । न्विति । ग. ड. ण्ड । नु त्विति। ७ क. "मिष्य । < ख नेभ्यः प । ९ ख. क. ससवरपधरकाः । १० ख. यत्तसचछ । ११क.ग. इ. वान्पण्ड । १२ग्‌, ध. ^सैप्रयो । १३ ख. भष्यक्ररेण । १८४ क्र. घ. इ. संप्रया । -~------- ३४ अआनन्दगिरिकृतटीकासंवलितशांकर माष्यसमेता- [ १ प्रभ्ध्यवे- तमर्यतपत्तस्याभ्चितपस्य मुखं निरभियत यथाऽण्डम्‌ । तं पिण्डं पुरुषविधसुदिदय।भ्यतपत्‌ । तदभिध्यानं संकस्पं कृतवानित्ययः। ५५ यस्य ज्ञानमयं तपः ?› ईत्यादिश्रतेः । तस्याभितप्चस्येश्वरसंकस्पेन तपसाऽ- [भतप्नस्य पिण्डस्य मखं निरभिद्यत खकार सपिरमजायत । यथा पाक्षणऽ ण्ड नरामेद्यतवम्‌ । विराडुत्पत्तिमुक्त्वा तदवयवेम्यो रोकपालोत्पात्तमाह--तं पिण्डमित्यादिना । तपःरब्देनामिध्यानशबन्दिते ज्ञानमुच्यते न च्छ दौत्यत्र श्रुतिमाह--यस्थति । यस्य तप ज्ञानिमत न कृच्छद्‌ात्यथः | मखाद्राग्वाचोऽभिन। निके निरभियेतां नासिकाभ्यां पणः प्राणाद्रायुरक्षिणी निरनियेतामक्षाष्पां चक्ष- श्वशषुष आदित्यः कण। निरभिवेतां कणां भोजं भ्र ्ाददिशस्तवक्निरभियत त्वचौ लोमान लोमभ्य ओषयिवनस्पतयो हदयं निर्ियत हृदयान्मनो मनसश्वन्दम। नाभिर्निरभियत नाभ्या अपानाऽपा- नान्मृ्युः शिश्रं निरक्षियत शिश्नादेत रेतस आपः॥ इत्प॑परेयापनिषय।(त्मषट्के प्रथमः खण्डः ॥ १॥ उपरनिपक्क्रमेण प्रथमाध्याः प्रथमः; खण्डः ॥ १ ॥ हति स्यामः ८४५काण्डान्तेगेतद्वितीय.रण्यके चतुधौध्याये प्रथमः खण्डः ॥१॥ तस्मांनि्िनान्प॒खाद्राकरणामिन्दरियं॑निरवव॑त तदापिष्टाताऽतिस्ततो वाचो छोकपारुः । तथा नासिके निरमिचेताम्‌ । नालिकान्यां प्राणः पाणा. दवायुरिति सवजपिष्ठानं करणें देवता च त्रयं क्रमेण निभिन्नामिति । अक्षिणी कर्णं त्वग्धुद्यमन्तःकरणाधेष्ठानं मनोऽन्तःकरणं नाभिः स्वै. भार्णवन्धनस्थानम्‌ । तस्माद्पानसंयुक्ततवादपान इति पाश््िद्धियघ्ुच्यते | १ द्‌. ज. ५ । अभि! च. "प्‌ । जनितपना ५ । छ. "त्‌ । जभितपनं सं, २ स. च, छ ज. इति ५० ।३च. ््माच नि ठक. ख.ग घ, "णतरिब। २ द्वितीयः खण्डः ] ेतेरेयोपनिषत्‌ । ३५ तस्यादिष्ठाजी देवता गृत्युः । यथान्यत्र तथा सिन्नं निरभिश्त प्रजननेन्धि- यस्थानमिन्दियं रेवा रताविसगायत्वार्सह रेत सोच्यते रेतस आप इति ॥ हति भीमद्रोविन्दभगवस्पूञ्यपाद्ञिष्यश्रीमच्छंकरभगवत्छृतावेत रेयोपनिषद्धाप्ये प्रथमाध्याये प्रथमः खण्डः ॥ १ ॥ ततो वाचो रोतवाद्धऽशिर्वामभिष्ठाना निरवतैतेल्यन्वयः । यद्यपि वागादिकरणजाति. 3 + मपश्चीङृतमूतकायै न मुखादिगोढकका्यं तथाऽपि मुखायाश्रये तदभिन्यक्तेमुखाद्वागिप्यु- क्तम्‌ । नात्तिकाम्यां प्राण इत्यत्र प्राणशन्देर्ने प्राणव्रत्तिप्रहितं घरणेन्दियमंच्यते 1 अधिष्ठानापिति । गोख्कमित्यः । त्वमोद्कम्‌ । रोमेति छोमप्रहचरितं स्परंनेन्दि- यमुच्यते । नयतवतस्पनय रन्यो व्तिूवता वायुरुच्यते । चित्तं तु चेतो हदयं हृदयज्ञं चाहृदयन्ञं चेत्यादौ हदयशन्दस्यान्तःकरणाथत्वदश्चनान्मनःशब्देनापि तस्थैवा- मिघानि पौनरकत्यमित्यत आह~- हृदय पिति । अन्तःकररणाधिषटानं हृदयकमचमुच्यत इत्यथः । सवभार्णवन्धनस्थानमिति । गुदमुद्यपित्यथः । अपानशन्देन पायिवन्दिय- रक्षणायां सबन्धमाह--अपंनेति । ननु शिश्षं निरमिदयतेति पयोये शिभ्नरेतसोरुत्प- स्याभधाने स्रीयोन्यादेरुत्पत्तिरनुक्ता स्यादित्याशङ्कय शि भ्रशब्देनोपस्पेन्दरियस्थानं टक्ष्यते रेत इति तद्विपर्गाथत्वेन तत्प्रहितमुपस्थेन्दरियमप्शन्दरेन तछ्ठक्षितपश्चमूतोपाधिकः प्रनापतिश्योच्यत इत्याह-- ययेति ! यथान्यत्र पयौयान्तरे स्थानं करणं देवता चेति त्रयमुक्तमेवमिहापि शिश्चादिशढ्देस््रयमप्युच्यत इत्यथः । रेत इति । इन्दियमुच्यत इत्यन्वयः; । तद्छलणागं सबन्धमाह--सह रेतसेति । रेता सहिते तत्पनद्धमि- त्यथः । सेबन्धमुपपाद्यति-रेतोत्रिसगाथत्वादेति ॥ इति श्रीरमपरमहसपारेन्रानका चा्य॑ध्रीमच्छकर मगवच्छष्यानन्दज्ञानविरविताया- मनमेव" नःप्यटीकायां प्रथमाध्याये प्रथमः खण्डः ॥ १॥ अथ द्वितीवः खण्डः | ताएता देवताः सृण्रा अस्मिन्महत्यर्णवे प्रापतन्‌ । ता एता अगन्यादयो देवता लोकपाटत्रेन सकरप्य खा इश्वरेणास्मिन्स. सारार्णवे संसारसमुद्रे मदत्यविद्याकामकर्मप्रभवदुःखोदके तीव्रोगजरामृत्युमहा १क.ग. घ. "्तोवि°।२् क्ल. ^तेरेतइतिरेः । ३ख. ध्य तन्न मु! ४ घ. “न प्राणद्‌ कनासप्राण* । ५ क. “मुक्तम्‌ । अ? । ६ ख. ग. "चेति"! ५ क.ग. घ. ड. "लमित्यः। ८ क, ख, "निव । ९क.ग. घ डः. "परान इतौति। १६ भनन्दगिरितटीकासंवहितशांकरभाष्यसमेता- [ १ प्रध्याये भराहेऽनादावनन्तेऽपारे निरारम्बे विषयान्द्रयजनितसुखरख्वलक्षणविश्रामे पञ्चे- न्द्रियायतरण्पारतविक्षोमोत्थितानयंश्तमहोमा महारोरवाच्चनकनिरयगनहाहेत्या दिषू।जताक्रोश्ननोद्भूतमष्ारवे'सत्याजवदानदयाहिंसाश्षमद^धृत्यात्मगुणपायेयपु णेत्नानाडुप सेन्सङ्कसवर्यागमार्गे माक्षतीर एतस्मिन्महस्यशवे भ्रापतन्पातितवत्यः। एवं समष्टानामिन्दियाणां तद्मिमानिदेवतानां चोत्पत्तिमुक्त्वाऽथ तासां देवतानां मोग योग्यार्पन्यषटदेहृटि तेषु देवतानां मोगा व्य्टिङ्पण प्रवेशे च विवक्स्तदुपोद्धातत्वेन ्षुत्पिपाप्तयोः सषि दश्षेयति-ता एता इति । तच्छन्दाथमाह-- अरग्न्यीद्य इति । एतच्छब्दार्थमाह -ख।कपाटत्वेनेति । अशनायाद्विसृ्टुपयोगित्वेनतातता स्वरूपाज्ञा- नपृवैकं सेसरे ब्रह्माण्डरूपे पतितत्वमासक्तत्व तन्मात्रत्वाभिमानेर्न यहद्वत्वं तदाह- अस्मिन्निति । अणवसतादर्यमःह-- अविध्येत्यादिना । अव्दादिप्रभवं दुःखमेव दुष््र वेश्चनगुणेनोदकमिवोदकं यरिमस्तीत्ररोगादय एव मयंकरत्वेन ग्राह्या नक्रादयो यस्मिस्त- स्वज्ञानमन्तरेण विनाशाम।व।दनन्तऽन्ञानामुत्तरावध्यमविनापरि विश्रामस्थानामविन निरा- म्बे । समीचीनविश्मास्थानामवेऽपि तदामासोऽस्तीत्याह--विषयेन्ट्ियेति । विषये- न्दियप्तन्धजनितपुखरशरूपो विश्रामो यरिमन्पश्ठन्द्रिाणामरथेषु विषयेषु शब्दादिषु या तै्‌ तप्णा सैव मारुतस्तत्कृतो यो विक्षोमस्तनोत्थितान्यनथैशातानि विषयतेपादनाद्रेना छ्श्चास्त शएवोर्मयो यसमिनहारौरवादय एवानेके निरया नरकविरषाम्तद्रतानां गरमवार्तन्निष्करमणनास्यादयो मरणान्ता येऽनेके निरया दु.खननकत्वाततद्रतानां च यानि ह हेत्यादीनि कूनितानि स्व्पध्वनय आक्रोश्नानि महाध्वनयस्तदुद्भूते महारवो यस्मिन्‌ | महापातका्नेकनिरयेति पाठे महापातकजन्या निरया इति द्रष्टव्यम्‌ । ससाराणवस्यैवभृतत्वे तस्य तरणास्नम।वान्मोक्षश्ाखानयथेप्र॑यमित्याज्ञङ्कचा विवेकिनां तथात्वेऽपि विवेक्रिनां त्रत्तरणोपायोऽस्तीत्याह- सत्यति । सत्यादयो य आत्मगृणास्त एव पाथय पथ्यशने तेन रपणज्ञानमेवोड़पं एगो यस्मिन्‌ । सत्सङ्गो भरुपतप तेः स्व. त्यागः संन्याप्तस्तविव मागो ज्ञानोडुषप्रवृ्िहेतु्यसमिन्मोक्षे सति पुनः सप्ताराणेष्ष श्यामावात्स एव तीक्तीरं यस्मिननेतसिमन्परत्यक्तिद्धऽणेव इत्यथैः । अत्र पतनं भांमाऽ5- त्मस्वरूपान्ञानेन प्सारेऽहममिमानेन सक्तत्वम्‌ । -- ~ १ख.ग. घ. ड. च. ^तष्णामाह । २क. ग. घ ड. च. 'तसहल्रोर्भिमारे महा" । ३ कर.ग.घ. ड. "हापातकाय । ४ क.ग. घ. शद्याध्यातमः । ज. द्याद्याध्यत्म*ः । ५ ध, च. छ. सत्तंयोगस° । ६ क. ग. घ. ड. °रग्न्याया इ* । ७ क. °भिधने । ८ क. ग. "न ॒वद्ध*। ९ ख. ट. तृष्णा । १० क.ग. ग. ड. “सस्तन्नि । ११ ख. क्यमाङः । १२ ग. ड. तर°। १३ क. ड. शयी येऽध्यत्म । १४ क. ख. पृण ज्ञा । १५ क. गुरूपसत्तिः ) १६ ख, °सगतिः स । १७ घ. "वस्वाभाः । १८ सख. 'रभिवतीरं । १९ख. ८, नमस्व । २० क. °हूमित्यभिः । २ द्वितीयः खण्डः ] देतरेयोपनिषत्‌ । ३७ तस्मादरन्यादिष्ेवताप्ययलक्षणाऽपि या गरिव्यारूयाता ज्ञानकमंसथुख. यानुष्ठानफलभूता साऽपे नां ससारदु;खेपशमायेत्ययं विवक्षितोऽर्थोऽज । यत एवं तस्मादेवं विदित्वा परं ब्रह्माऽऽत्माऽऽत्मनः सवैभूतानां च यो वक््य. माणविक्चेषणः भ्रकृतश्च जगदुः त्तिस्थितिसेह!रहतुत्वेनं स्चसेसारदुःखोपर्शम- नाय वेदितव्यः । तस्मात “ एष पन्था पएतत्क्भ॑तद्रहयैतत्सद्यं यरे तत्परबरह्मा- ्मज्नानम्‌ ?? | “ नान्यः पन्था विद्यतेऽयनाय” इति मन्त्रवणात्‌ । ननु संप्ताराणेवपतितःत्वं वक्ष्यम।णाहानायादियोग इत्यादि पर्व[ऽपि बन्धस्तदमिमानिनो जवस्य वक्तव्यो न देवतानाम्‌ । न च तासामपि तत्राभिमानोऽस्तीति तदुक्तमिति शङ्कनीयम्‌ । तथाऽपि प्राचान्यतोऽभिमानिन नीवं 7.८. वै निप तदुक्ते रभिप्रायो वक्तव्य इत्यत आह- तस्मादिति । यस्मात्स्राराणेवपपितत्वं तातां तस्माद. त्यथेः । महार रवा्यनेकनिरयगतिरिपेति पाठ उक्तानिरयगतिभैथा दुःखोपर्श॑माय नाहं तथा साऽपि न.ङमिति पूर्गेणान्वयः । तद्धिवश्ाया अपि प्रयोजनमाह-- यत एवमिति। एवं विदिरेवति । नामिति विदित्वेत्यथेः । आत्मानः सवेमृतानां चाऽऽत्मा य भलत्मा वा इृदमित्यादिना जगदुत्पर्यादिहेदुत्वेनं यः प्रकृतः स परं ब्रह्म वेदितव्यं इत्यन्वयः । नन्वेष पन्था एतत्करत द्रदैतत्सत्यमित्युपक्रम्योक्थमूक्मिति वा इत्यादिना कर्मसंबन्धिप्तगु णब्रह्मात्मन्ञानस्थैवोक्तवात्तसयैव मोक्षप्ताधनत्वं नोक्तकेवलात्मज्ञानमात्नस्येत्याशङ्कयैष पन्था इत्यादिना ब्रहम ज्ञानेवोक्तं न कमेसमृचितं ज्ञानं तस्योक्तवाक्येन त्तसारहेतुत्वावगमेन सत्यत्वायोगादित्याह-- तस्मादेष पन्था इति । यस्मात्कर्मसतहितस्य प्राणविन्ञानस्य सेप्तारफरत्वं तस्मादपः पन्था इत्यने %# यदेत द्रह्यात्म विज्ञानं तदेवोक्तामित्यन्वयः। ८५ तमेव विदित्वाऽति सल्युमेति नान्यः पन्था विद्तेऽयनायः' इत्यनेनापि केवलाविन्ञानन्यातिरिक्त पयनिषेधादप्युक्तमेव ज्ञानं पन्था इत्याह-- नान्य इति । एष पन्था इति ब्रहमात्मज्ञानमु- पक्रम्य मध्ये प्र णवत्ञःनेतिम्नु प्राणोपाप्तनया विततैकाग्रये स्ति तत्फटाच्च वैरा स्येष १छ. ज. ्दुःखापगमाः। २ च. “शमन । ३ छ. ज. ्येेर्ववि* । ४ ग. इ. भ्न सं* । च. ण्न सस्वैः ज. ज. ग्नससं°। ५ क्ष. ष्वेदुः° । ६ छ.ज. श्वामाय।७क.ग. ह, श्त्य॑ तदे°। ८ च. ^त्मविज्ञा° (९८. “पि प्रधानतः | १०८. श्याप्रधानतो०। ११ क. ग. ष, ड. ्टामनाय । १२ ख. ठ. श्न चयः। १३कृ.ग. घ. ड ब्रह्मेति वे । १४ ख. ट, दि ब्र । १५ ख. ट. “तमन्ना । १६ ख. ट. वई । १७ ख. ट. श्न पदेन य०। १८ ख. ट. यह" । १९ क.ग, ध, ड, श्यत इलय* । २० ख. ट. शत्मज्ञाः । ३८ आनन्दगिरितदीकासवलितशांकरभाष्यसमेता- [ १ प्रध्ये पन्था इत्युपक्रान्तं मुख्यं ज्ञानं वक्तुं शक्यमित्यमिप्रायेणेति मावः । यदयप्येतेद्वाक्यभ्या- ख्यानावतरे कपमारमोडपि पमिरव्दःतमेनःपस्ननाञपि समनमःमैपःन्मेन प्र उक्तो न प्राधान्येनेति मावः | + ¶ ध ह तमगनापिपास्नाकपामन्ववाजत्‌ । तं स्थानकरणदेवतोत्पत्तिबीजभूतं पुरुषं प्रथमोत्पादितं पिण्डमात्मानपरशरनां यापिपास।म्यामन्ववाजंदनुगामितवान्सं योजतवानित्यर्थः । तस्य कारणभत. स्याश्चनायादिदोषवस्रात्ततकायमतानामापि देवतानामश्नां यादिमक्दम्‌ । ननु पिण्डध्याशनायादियोगे देवतानां कथं तद्वत्वं येन ताप्तामन्नद्नाथमायतनप्रश्नः स्याद्यरिमन्प्रतिष्ठित। इत्यननेत्यत आह- तस्येति । ता एनमञ्चवन्नायतनं नः प्रजानीहि यस्िमिन्पति- षिता अन्नमदामेति । तास्ततोऽश्नयापिपासान्यां पीड्यमाना एनं पितामहं सष्टारमनुदञ्चक्त- वत्य: । आयतनमपिष्ठानं नोऽस्मभ्यं भ्रजानीहि विधत्स्व । यस्मिन्नायतने परतिष्ठिताः समर्था; सत्योऽन्नमदाम भक्षयाम इति । पितामहमिति । स्वननकरापिष्डजनकामित्यथंः । अधिष्ठानमिति । शरीरमित्यथैः। क~ म © ननु विराडदेद एवाऽऽयतन वतेत इत्याशङ्कय नम्रो (रमूं तत्र स्थातु वय- मप्तमथां अन्नं च तदैहपयाघं स्पादयितुमप्तमथ। अतोऽस्मयोभ्यं ग्यष्टिदेहं सुजम्बेत्युक्त- १ वत्य इत्याह--यस्मिननिति । यद्यप्यस्मदादिव्यष्िदेहं विनाऽपि चरुपुरोडाशादिहवि- 9 रदनमस्ति तथाऽपि तदपि हविरदनं व्यष्टिदेवतादेहमन्तरा नास्तीति मावः । कँ प न वर क क ताज्या मामानयत्ता अद्रव वं नाऽयमरमाते। एवमुक्त ईन्वरस्ताभ्यो देवत्ताभ्यो गं गवतिनिशिष्ठं पिण्डं ताभ्य एवा. श्यः पूवेवतिपण्डं समृद्धत्य मृयित्वाऽऽनयदितवान्‌ । ताः एनगेवाडृतिं द्ष्ाऽल्रुवन्‌ । न वे नोऽस्मदयेमाधिषएटना यान्नमत्तृपयं पिण्डों नवे | अं पर्यापनोऽत्तं न योग्य इत्यथे; । ग्यष्टिदेहस्षिमाह- ताभ्य इति । मृखयित्वे।त । निनिडतय। परस्परावयवसरंयो ७, १क ग. ^तद्न्याख्या । २ ट. श्नायाफिः। ३क. ख. ध्नापि° । यग. ड. (नादि । ५ग. ट. "नादि ।६ ग. घ. ड. छ. ज. "नापि । ७ ग. शिम! ८. द्दह) ९क.ख.च छ. ज. राय । १० च छ. ज. वै प । ११ ठ. ज. "पोऽत्तमयोः ९ द्वितीय. खण्डः ] रेतरेयोपनिषत्‌ । ३९ 9 [^ धवे + म १.९ भ € दि वि जनेन खृष्टवेत्यथः । न योग्य इति । गोशरीरस्योपरिदन्तानाममावेन दूवोदिमूरुप्यो- त्ादुमशकयत्वादित्यथैः । [२ ताण्योऽश्वम(नयत्ता अघरुवन्न वै नोऽयमठमिति । गावे भस्याख्याति ता्योऽन्बमानयत्ता अल्ुवन्न तै नोऽयमरमिति पूषैवत्‌ । अश्वमिति । तस्योभयतोद्न्तत्वेनोक्तदोषामावा त्यर्थः । न वै नोऽयपरमिति। अश्वस्यापि विवेकन्ञानामावादयोग्यत्वाित्यथैः तायः पुरुषमानयत्ता अब्रुवन्मुरूतं बतेपे पुरुषो वाव सुखू्तं ता अघवीयथायतनं भविशतेति । सर्त्यारूयाने ताभ्यः पुरुषमानयन्सवयानिभूतम्‌ । ताः स्वयोनिपुरुषं दृष्ाऽखिन्ना; सत्यः सुछृतं शोभनं कृतमिदमधिष्टाने बतेत्यन्नुवन्‌ । तस्मा त्पूरुषा वाव पुरुष एव सकृत सखवर्‌णवकमहतुत्वत्‌ | स्वय का स्वनव्राऽऽत्मना स्वमायाभिः इृतत्वास्य॒कृतपय्यते । ता देवता, इ्वरोऽत्रवीदिष्टम।सापिदम- पिष्ठानमिति मत्वा सर्वे हि स्वयोनिषु रमन्ते । अतो यथायतनं यस्य यद्रेद्‌- नादेक्ियायोग्यमायतनं तत्या शतेति । ९ गवाश्ग्रहणस्य सवैतिभग्देहपरक्षकत्वममिपरलोक्तम्‌-- सर्वेति । स्वयानिभूत- मिति । स्वगनिरभूतविर।ट्‌पुरुषदेहसजातीधमित्यथः । यस्मात्स्वकरीयपरितोषद्यो तकेन सुकृतं ननेत्यनेन शब्देन पृरुप्रहमुक्त वत्यस्तस्मात्तस्येदानीमपि सुक्ृतत्वमित्याह-तस्मा दिति । स्व वेति । इरण स्वेनैव कृतं भरत्या कृत पक्षया सुकृते सुष्टु कृतमित्यथः। परपोद्र। देत्वात्स्वयमितिस्थाने सुराठ्द्‌ इत्यथः । एवं व्यिदेहसृ्िमुक्त्वा तत्न करणानां देवतानां च म्यटिरूपेण प्रतेशमाह-ता देवता इति । इषत्मे हेतुमाह-- सरवे हीति । आयतनपिति । गोखक्रू५ स्थानमित्यभः | अभिवग्तवा मुखे पाविशद्रायुः प्रणो श्रूत्वा नासिके प्राविशदादित्यश्वक्षुषूतवाऽक्षिणी भावि १३. °रेतनद्० । २ ख. ट. न्ता । द्र, ध्वयल्मिघ्य । जल. ट. 'ह्यने ताः । ५ ख. च. छ.ज.ठ. ष्व तद्वध् । ३ ट. ध्योनि पु" । ७ ज, शनभ्रुतै पु" । ८ क.ग, “न्ते। आलोक्य य॒ \९च्‌. छ. ज. द्दवन" । १० ख. ठ. "मतं वि । ४० आनन्द गिरिकृतटीकासंवक्तश्चांकरमाष्यसमेता- [ १ परन्ष्यवे- शदिशः धरोर भूता कर्णो भ्राविशनोषधिवनस्- तयां लोमानि प्रता वचं भाविशंश्चन्दभा मनो भत्वा हृदयं प्राविशन्मृल्युरपानो श्रत्वा नारिं प्रावि शदापो रेतो भूत्वा शिश्रं भराविशन्‌ । तथाऽस्त्वित्यनुज्ञां भरतिलभ्येश्वरस्य नगयामिव बलाधेकृतदयोऽ्नि्वांग भिमानी वागेव भृत्वा स्वां योनि मुखं प्राविशत्तथाक्ताथमन्यत्‌ । वायुना।िके आदिस्योऽक्षिणी दिशः कणीवोषधिवनस्पतयस्त्वचं चन्द्रमा हृद्‌ यं मृल्युनाभि- मापः शिश्नं प्राविशन्‌ । राज्ञोऽनुन्ञां प्रतिरुम्य बला धिङकृत।दयः सेनापत्याद्यो नगयी यथा प्रवि्ञन्ति तद्व दश्नरस्यानुन्ञां प्रतिढम्या्नः प्राविशद्ित्यन्वयः । यद्यपि वागभिमान्यञ्चिने तु वागेव तथाऽपि तस्य वाचं विना प्रत्यक्षमनुपटन्पेर्तस्या अपि देवतां विना स्वविषयग्रहणसाम थ्योमावात्तयोरेकलोढी मवेन मेदो क्तारत्याह-- वागेवेति । यद्यपि देवतानं मेवेश्वरेण परवेशश्चोदितस्तथाऽपि करभषन। तातां सताक्षादद्न।दिमो शासं मवात्तेष।मपि प्रवेरोऽर्या- च्चोदित एवेति तेषामपि स्र उक्तः| & क ष [र @ क ७ तमशनांपिपिसि अत्रूतामावात्यामिप्रजानीहीति @ = भ 4 0 म ते अनब्रदेतास्वेव वां दवतास्वाभजाम्वतासु क~ न ^ २ नवि भगिन्यो करोमीति । तस्मायस्ये करस्थे चदेव कि भ [जक < क तयि हिग्रह्यणे भ।भिन्पविवास्यामशनापिपसि भ्वतः ॥ न वीना + 2 ५ ¢ ह इत्थेतरेय। पनेषयात्मषटूके द्विपः खण्डः ॥ २॥ उपनिपत्करमेण प्रथमाध्याये द्वितीयः खण्डः ॥ २॥ इति ऋग्रा्मणारण्यकराण्डान्तगंतद्धितीयारण्यके चतु्ीध्याये द्वितीयः खण्डः | २॥ एवं ठन्ध।धेष्ठानासु देवतासु निरधिष्ठाने सत्यावरनयापिषाकि तमीश्वरमनब्रतामक्तवबत्यावावाभ्याममिष्टनमभिप्रनानीहि चिन्तय विधर्स्वे. # १कृ.ग, ङ, 'स्त्वि्यक्तां। ष्क ग.घ ङ,छ. ज. शता जन्याद्‌ । ३ च. शयोऽग्न्याद्‌- योऽ्भि०, क. ग. घ. च. "त्वा स्वयो ।५ ख. ट, “नामीश्वः । ६ क.ग.. घ. शनायापि०। ७८ भ्तिसतेः, ८ ट, “नायापि०।९ ख,ग, च, "नापि" । १० क, “नीहीति चि" । २ द्वितीयः खण्डः] रेतरेयोपनिषद्‌ । ४१ स्यथः । स ईश्वर एवभुक्तस्ते अश्चनायापिप।से अव्रवीत्‌ । न हि युवयोभौब- रूपत्वाचेतनावद्रस्त्वना्ित्यान्नातुत्वं संभवति । तस्मदेतास्वेवारन्याच्यसु वां युवां देवतास्वध्यात्माषिदेबतास्वाभजापि वृत्तिसंविभागनादुगृहामि । एतासु भगिन्यो यष्वत्यी यो भागो हविरादिरक्षणः स्यात्तस्यास्तेनेव भागेन गिन्यौ मागवत्यौ वां करोमीति खृष्टचादाबीश्वर एवं व्यदधास्मात्तस्मा- दिदानीपपि यस्ये कस्ये च देबर्ताया अथय हविगृह्यते चर्पुरोडाश्चादिलक्षणं भागिन्यावेव भागवत्यावेवास्यां देवतायामश्ञन।यापिपासे भवतः ॥ इति श्रीमद्रोविन्दभगवस्पूञ्यपादशिष्यन्नीमच्छेकर मगवत्छृतावेतरे- योपनिषद्धाष्ये प्रथमाध्याये द्वितीयः खण्डः ॥ २॥ अशनौयापिपाप्तयोरपि व्यष्टिदेहेऽपि करणायिष्ठातुदेषतासेजन्धं वक्तं तयोः प्रश्षमवत।र- यति-एवमिति । निर चिष्ठाने सत्याविति कारणीभूते विराद्देहेऽधिष्ठ(नविशेषो यदि स्थाद्‌. शर्नोयापिपाप्तयेरग्न्यादीनां मुखाद्य इव तद्‌ व्यष्टिदेहेऽपि तदेव स्यात्तयोरािष्ठानं तेष(- भिव न त्वेतदस्ति । अतो निरधिष्ठाने ते इत्यथैः । विघत्स्वेत्यनन्तरं यस्मिन्परतिष्टिते अन्ञमद्‌विति शेषः। तत्राविष्ठानविशेषस्तावद्युवयोः कारणे समटिदेहेऽमाव्रदिहामि.न(स्त्येव कारणपूरवकत्वात्कार्येऽप्ययिष्ठानस्याद्नं तु युत्रयोधेभेरूपत्वाद्धामणमनानित्य धर्मस्य स्।- तन्भ्यायोग।चतनावरद््मीमृतदेवतागतमेवान्नादनं युवयोरित्याह--स ईशर इति । भाव- रूपत्व। दि।ति । ष्मैरूपत्व।दित्यथैः । घि गे।ऽप्यचेतनस्य मोक्तुत्व।दृर्शनाचेतनावद्ाल्व- ॐ" 99 त्यक्तम्‌ । अध्यात्मेति । अध्यात्मदेवता उपष्टिदेरहुगतदेवता अधिदेवताः पम्टिविर।ङ्‌ देहगता हविभनोऽगन्यादयः प्रसिद्धस्तास्वित्यथः । इृत्तीति । मोगेकदेशचद्‌नेनेत्यथः । एतदेव स्पष्ट करोति। एतास भागिन्याविति । साक्षादैवताप्ु मागवच्वायोगादेवत।* भागेन मागवस्वमंशवत्वमुक्तमिति व्याच्टे-य देवत्य इतिं । यदेवत्यो यदेवताक्तन न्धी यो मागः स्यात्तस्या देवतायाः संबन्धिना तेनैव मागेनेत्यथंः । हविरादीत्या(दशब्देन तत्तदिन्द्ियविषोऽपि गृह्यते| करोमीत्यनन्तरमुकत्वेति शेषः । उक्तमथेमिदार्नातनम्यव. हरिण टदर्दक्॑तस्मादित्यादिवाक्यं तद्वयाचर्-यस्मादिति । यस्मास्वृष्ठयाद्‌वेवं व्यद्चात्तस्मादित्यर्थः । हविग्रहणमुपलक्षणमविद्ैषतं इविगष्यतेऽध्यात्मदेवतायै शब्द दिविषये। गृह्यत इति योज्यम्‌ ! भागिन्यावेवति | यद्यति शब्दराविषयेण हविषा क. ग्नापि०। २ ख. ग. शस्त्वनधिकृदया । ३. इ. च. छ. ज. तयै देवताया।४क, °नापि° । ५ क. ग. ध. “नापि । ६ ख. ट. 'रणञ्नु" 1७ ख. ङ. "नापि ८ क. ख. ट. "दर्मिभू। ९क.ग. "देहे मता। १० घ. णहगता। ११ग. घ. ति । भि । १२क. ग. ष. तेन मा°। ४९ आनन्दगिरिषतटीकासंवङितशरांकरभाप्यसमेतां -[ {° ध्वाये- चारन्यादिदेवतातृप्तो तयो्नाशच एव दयते न इ तद्धगिन भ्रागित्वं तथाऽपि तयोः सर्वात्मना नाशे पुनः कारन्तरे ते न स्याताम्‌ | अतः स्वरूपेण स्थितयोरेव तयोः कद्ाचिदिन्द्ियदेवतानां विषयोन्मुखतया प्ररकत्वरूपं कार्थोन्मुख्यं कद्‌।चित्तद्‌मावरूपो. पशान्तिरित्यम्यु +गन्तन्यम्‌ । तथा च हविषा देवतातृक्तवक्चनंयापिप। योरपि तृिरूप- शान्ति देइत इति तद्धागेन मागवत््वमक्तमित्यभेः । न च चक्षुर दिना रूपादिप्रहण- दश्षायामशनौयापिपात्तयोनं शानितिश्यत इति न सर्वत्र मागवत्तं तयोरिति शङ्कयम्‌ । ्त्मिपाप्तातस्या्पानद शं नश्चवणादिन।ऽन्नपानमरत्यापत्तिपरितोषेण मनति तृष्णा शान्तेव माति। नतु यथाप बधत इति चक्षुर।दिष्वपि तयोर्मागवन्वमित्यक्तं स्ायणी- यद पिकायामर्‌ । वस्ुतस्त्वशर्नायापिपप्ताशब्देनेद्धियाणां रवस्वविषयगोचरौ तृष्णा. काम।वुच्येते | अन्नमदमित्यत्रा््यननादनं स्वस्वविषयग्रहणमेव चक्षुरादी द्धिदेवतानां मुखुयाद्नाप्ंमवात्‌ । तथा च रूपादिविषयग्रहणेन तत्तद्रिषयोचरयोस्तयोः शान्तिर. स्तीति सर्वन्दिेष्वपि तयोरमागवत्तवं॑युक्तमिति । न चेग्दियदेवतातृक्िन्यातिरेकेण न तयोः एथक्तपिदृरयत इति वाच्यम्‌ । इन्द्ियदेवतानां स्वस्विषयोन्मुखतया प्ररकत्वरूप- कार्यीममुरुयनिवृत्तिरूपोषशान्तिरेव प्रयक्तयेस्तृ्तिरस्तीतयुक्तत्वात्‌ । यद्प्यर्णवप्वेश्चन. मश्नायादिमत्तं तन्निमित्तमन्नाद्न।पत्यादि सवै कायकरणपंघ।तपञ्ञराध्यक्षस्य जीवस्य मोक्तरेव नेन्दियदेवतानामरन॑वाविपाप दि तथाऽपि तस्य वस्तुतोऽभोक्तृ्रह्मूतस्य खतो मोकतुत्वायोगाडन्वियदेवताद पधिज्ृतमेव तस्य भोक्तृत्वादिर्सार इति वक्तं तेष्व तमारोप्य श्चुत्योच्यत इति न दोषः ॥ इति श्रीमत्परमहंप्तपरिन।जकाचायभ्रीमच्छेकर मगवच्छिप्यानन्द्ञानापिरचित।या. भेतरेयोपनिषद्ध।ष्यटीकायां प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥ [क के व जिका प जथ तृतीयः खण्डः । ० स दैक्षतेमे नु लोकाश्च छोक- पाठाश्वान्नमेकपः सृजा इति । 9२ स पएवमीग्वर इईश्षत । कथमिमे नु लोकाच छोकपारध स्या शष्ठ अश. १क.ग. डः. भागवस्ध त ।२ क. "नापि । २ क. शतिरूप। ४ क, ग. घ. ङ, °न्तिजा. यत । ५ क. “नापि । ६ क. नापि । ७ क. ख. ग. स्ववि । < कृ. ग. ण्ण्वदं० । ९ ख, घ, उ, कि न्विमे । 0 न्ट ०-वाति० + 06 = ज ता ० ० , ^~ ~ 6. ६ तृतीयः खण्डः ] रेतेरेयोपनिषतु । ४३ नांयापिपासाभ्यां च संधोजिता;ः । अतो नैषां स्थितिरश्नमन्तरेण तस्मादभ- मेभ्यो रोकपारेभ्यः जै खज इति । एवं हि रोक ई्वराणामनुग्रहे निग्रह च स्थान्त्यं दहं स्वेषु तद्न्महेश्वरस्यापि सर्वश्वरत्वारसबान्भाति निग्रहानुग्रदेऽपि स्वातन्ञ्यमेव । एवं मोगसाघनसृष्टिमुक्त्वा मोग्यृष्टिं वक्दुमारमते-स एवमिति । नुशन्दाक्तं वित स्पष्टी करोति- रोका इत्याक्शेना । प्वेवह्ोकलोकपालप्राथंनां विना स्वयमे- वान्नं सरष्टुं वितकिंतवानित्यक्तेः प्रयोजनमीश्वरत्वज्ञापनमित्याह --एवं दीति । सोऽपोऽ्यतपत्ता$योऽक्भितप्ताण्यो मूर्तिरजायत या न्ट [+ ५ च वसा मूतिरजायताच्च व तत्‌ । स ईश्वरोऽननं सिखुस्ता एव पूर्वोक्ता अप उद्िह्याभ्यतपत्‌ । ताभ्योऽभि- तक्ताभ्य उपादानमृताभ्यो मूतिधनरूपं धारणसमर्यं चराचरलक्षणमनायतोत्प- शपमन्नं वे तन्पूतिंरूपं या वे सा मूर्िरजायत । अप हाते । पश्च मूतानीत्यरथः । अभ्यतपदिति । एतेम्यो मृतेम्णो मनुप्यादीना- मन्नमूता ब्रह्मादयो जायन्तां माजौरादीनामन्नमृतानि मृष द्नादौनि जायन्तामिति पयोरोचनं संकरे कृतवानित्यर्थः । मूतिंशब्देन करचरणादिमतो ऽमिधाने तब्रीह्यदेरम्रहणं स्यादत आह-धनरूपपमिति । कटठिनमित्यथः । नन्वमूतोनामपि वायुचन्दरकिरणादानं सर्पदी. न्त्यत्नत्वमस्तीति तत्तंग्रहाथेमाह--ध।रगसमर्थं चेति । शरीरषारणसम्थमित्यर्थः । चरोति । चरं मूषका्यचरं ब्रीक्यादीत्थथेः । या वे स्त मूरतिरनायतानं वे तदिति पूव णान्वयः । तच्छन्दार्थमाह-- मूतिंरूपपिति । तैेनतसृष्ठं पराडत्यजिधां सत्तद्वाचाऽनिधृक्षत्तन्ना- शृक्तोद्राचा अरहीतुं स॒ यद्धेनदयाचाऽग्रहेष्यदभिष्या- हत्य हैवान्नमन्रप्स्यत्‌ । तदेनदश्ं लोकलोकपा्ीनभर्थेऽभिष्से खष्ं तदथा मूषकादिमाजीरादिगो- चरे न्मम मृत्युरक्नाद इति मतवा परागश्चतीति पर।ङ्सदत्तनतीत्यानिषां सद. १क. श्नापि*। २ छ. ज. च. चयो ।३ ड. ज. 'मेवैभ्यो। *क.ख.ग. र. सजा इ" । ५ख. च. छ. ज. ट. शह स्वा! ६ क.ग.व. ड. चकं प्रकटी कः ७ ख.ग.र. "्कपा०।८ क ग. ङ. शपतः! ९ ख. ट. “दीनामपि सख । १० क. तदन्नं सृष्टं । ११२. 'देतदभिृष्टं। १२ क ख. ग. छ. ज. ट "देतद* , १३ ख. ग. “कपाः । १४ च. “लान्नाध्यभिमखादृ्टं सय* 1 छ. ज, “छामा्येभिमुखे ९४ सद्यः । १५ ठ. “ममि । १६ ख, "सन्मे सू" । ४४ आनन्दगिरिषृवटीकासंव लितश्ंकरभाष्यसमेता- [१ प्र ध्याये तिगन्तुमैच्छत्पलायितं भारमतेत्यथेः । तदल्लामिपरायं मत्वं स रोकलोकपा- संघातः कायेकारणलक्षणः पिण्डः परथमजत्वादन्यांधान्नादानपश्यंस्तद्न्नं वाचा वद्नैव्यापारेणानिषक्षद्रदीतुमेच्छत्तदश्नं नारक्तो समर्थोऽमव. द्वाचा बदनक्गियया ग्रदीतुम्ुपादातुम्‌ । स प्रथमजः शरीरी च्दि ईैनद्रा- चाऽग्दष्यद्गृहीतवान्स्यात्सर्वोऽपि कोकस्तत्कायथमृतत्वादन्नममिव्याहत्य हेवा न्नमतरप्स्यत्तप्ोऽभविष्यतु । नै चेतदस्त्यतो नारक्रोद्राचा ग्रहीतुमित्यवगच्छामः पूैजोऽपि । समानमुत्तरम्‌ । | राब्दादिमोक्तृत्वमिनिद्रयदेवतोपाधिकं न स्वत आत्मन इत्यभिप्रायेण तेषां शब्दा. दिमोगमुकतदानीमन्प्नमोकृत्वमप्यपानवृत्तिमतपाणो पाधिकं न स्वत आत्मन इत्यमि- प्रायेण तस्या मोकतृत्वं॑परिशेषाश्निषौरयितुमाह--तदैनदिति । स्ट तत्पराङ्पद. त्यजिघां ्तदित्यन्वयः। उक्तार्थे ददान्तमाह-यथोति । प१र।द्पद्‌ व्युत्पादयति- -पराग- श्चतीति । मत्वेत्यनन्तरं पराडश्वति तद्वदिति शेषः । अतिगन्तुमैच्छादेति । यद्यपि ्ीह्याद्चेतनान्नस्य नैवमिच्छा सेमवति तथ।ऽपि मोक्तृश्चरीरान्तने भ्रविष्ट॒रकतु बहिरेव स्थितमिंत्यत्र तात्पयैम्‌ । कायैकारणरक्षणः पिण्डस्तदन्नं व।चाऽजिघृक्षदित्यन्वयः | नन्विदानीमिव प्रथममे वापानेनैवान्नजिधरक्षा तस्य किमिति नाऽऽपीदित्याङ्कय तस्ये. दार्नींतनश्षरीरपिक्षयैं प्रथमजत्वात्तदानीं चापनिनान्नित्वस्यानिश्वयात्तम्य वागादिनाऽ. जिघृक्षा युक्तेत्याह--प्रथमजत्वादिति । अस्मदादपेक्षयेत्यथैः । यस्मिन्परतिर्ठित। अन्नमदमित्युपक्रान्तस्य व्यष्टिशरीरस्य समष्टपिण्डापेक्षया प्रथमजत्वा भावाद्पयन्नजान- नित्यर्थः । वद्नक्रियया प्रथमै्य पिण्डस्य कारणस्यान्नग्रहणासामथ्यै कार्यगतापताम, थ्युन द्रढयति--स प्रथमज इति । अत्र प्रथममन्नपद्‌ं गृहीतवान्प्यादित्यत्न कर्मत्वेन संबध्यते । तत्कायैभूतत्वादेति । तदनन्तरमृतत्वादित्यथेः । इदानीतनशरीरस्य पूर्व. काठीनन्यषटिशरीरकायेत्वा भावादिति । अभिन्याहृत्योति । वाचकराब्देनामिषावेत्वरथः | पुज) ऽपात्यस्य नाशकत दिति पृवेणान्वयः । तस्राणेनाजिवुक्षचननाशक्रोखाणेन ग्रहीतुं स यदधे- नस्माणेनागरेप्यदक्निभाण्य हेवानमन्रष्स्यत्च्चक्च- १ ख. ण्त्वा लोकपा 1२ छ. ज. "कपा । च. °नद्रररि 1 ४ च. यद्धैदरत्तदभ्न वावा । ५ ङ. च. न तैत । ६ क. ग, “धिकमात्म°। ७ क. ख. ट. ग्देतदि*। ८ क. ग. &ै परा । ख. गछ सत्प । ९ ख. घ. "दजि° । १० क. ग. घ. ड. शशड्क्येद्‌ा* । ११क., ध. ङ. ग्या त॑स्य भर । १२ क. ख, °दनत्व° । १३ क, ग. &. “जपि 1 ६तृ° सण्डः] तरे योपनिषत्‌ | ४५ षाऽजिवुक्षततन्नाशक्रोच्चक्षषा ग्रहीतुं स यद्धेन चक्षुषाऽगररैष्यदूहष्ा देवा न्नम्रप्स्यतच्छतरेणानि- घुक्षततन्नाशक्राच्छोत्रेण अहीतुं स यद्धेनच्छोेणाभ्र- हेष्यच्छरला = देवा्नमन्रप्स्पतत्वचाऽनिपकषत्तन्ना- शक्रोरचा यहीतुं स यद्धेनचवचाऽगरहेष्यस्स्पृष। हेवान्नमत्रप्स्यत्तनमनसाऽजिषृक्षत्तन्नाशक्रोन्मनसा ग्रहीतुं स यद्धेनन्मनपाऽग्रहेष्यद्धवात्वा हैवान्नमत्र- प्स्यत्तच्छिश्रनानिवक्षत्तन्नाशक्राच्छिश्रेन अ्रहीतुं स यद्धेनच्छिश्चनागररैष्यद्विसूज्य `हेवान्नमव्रप्स्यसदपा- नेनाजिवुक्षत्तदावयत्तैषोऽन्स्य ग्रहो यद्।युरन्न- युवां एष यद्वायुः । ततपाणेन तच्चक्षुषा तर्छ्ोत्रेण तनच। तन्मनसा तच्छिश्नेन तेन तेन करणव्यापारेणान्नं ग्रहीतुमक्चक्नुवन्पश्चादपानेन वायुना युखच्छिद्रेण तदन्म. निषृष्षत्तद्‌ावयत्तदं शञमेवं जग्राहाच्तवान्‌ | तन स एषाञपानवायुरनस्य प्रह ननग्राहक इत्येततु । यद्रायुर्या वायुरननायुरन्नवन्धनोऽन्रजीवनो वे भ्रसिद्धंस एष या वुः प्राणेन घ्रणेनामिप्राण्याऽशघ्रायेत्वर्थः । अपानेनाति । मुखच्छिद्रेणान्तरगच्छता वायुर नेत्यर्थः | अन्नात्तत्वत्षपि श्वप्तनबरृत्तिमतः प्राणस्य धर्मो नाऽऽत्मनः स्वत इत्येतत्तदेनत्सए पराडत्यादिनोक्तं सैदर्मस्य प्रयोजनमुपपतंहरति--तेन स एष इति । येन कारणेना- पानेनान्नमशितवास्तेनेव्यथं;। अपानवृ्तिमतः प्रणस्यान्नम्राहुकत्वं प्रतिद्धया दर्दीकवमन्न" युरिति वक्यं ग्यावष्ट-अन्नायुरोति । अन्नमदामेत्यादिश्रुत्यन्तरे प्राणस्यान्नायुष्टं प्रि द्धमित्यर्षः । स शक्त कथं न्विदं महते स्यादिति स ईक्षत १ क. 'छुष्या्र* । रच. “योऽ वा । ३ ङ. च. "मपश्च । ४ ख, ट. "देतत्स° । ५ ख, ठ, “नोक्तम्‌ । अस्य सं । ६ ग. “क्तं सदन्नस्य प्र । ४६ आनन्दगिरिष़तदीकासंबल्ितक्नांकरभाप्यसमेता-{१ प्रण ध्याये कतरेण प्रप्या हाति स दक्षत यदि वाचाऽभिष्या- हृतं यदि प्राणेनाभिभराणितं यदि चक्षुषा दृष्टं यदि भरोतरेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभयपानितं यदि रिश्चेन विचृष्ठमथ कोऽ हमिति । स एवं लाकलोकपारुसंघातस्थितिमन्ननिमित्तां कृत्वा पुरपोरतत्पाखयितु- स्थितिसमां स्वामीवेक्षत । कथं जु केन भरकरारेणेति षितकंयनिदं मष्टते मापन्त- रेण पुरस्वा्िनम्‌ । यदिदं कायैकारणसंघाते कार्यं वक्ष्यमाणं कथं नुखलढु मामन्तरेण स्यात्परार्थं सत्‌ । यदि बाचाऽभिग्याहृतपित्यादि केवरमेव वाग्न्य- वहरणादि तजनिरथैकं न कथंचन भवेद्धरिस्तुत्यादिेवत्‌ । पौर बन्दिभिः भयुज्यमानं स्वाम्यर्थं ॒सं्तत्श्वामिनमन्तरेणासत्येव स्वामिने तद्रत्‌ । तस्मा न्मया परेण स्वामिनाऽपिष्ठात्रा कृताङृतफरसाक्षिमूतेन भोक्त्रा मवितनव्यं पुर. स्येव राह्ना । यदि नामैतत्संहतकाय॑स्य परायेत्वं परायन मां चेतनमन्तरेण भबेरदरपोरकायमिव तत्स्वामिनंम्‌ । अथ कोऽदं स्वरूपः कस्य वा स्वामी । यद्यहं कायेकारणसेघातमनुपविद्य वा गा्यभिव्याहूतादिफलं नोपमेय राजेव पुराविहयाधिकृतपुरुषटृताकृ तावेक्षणम्‌ , न कथिन्मामयं सन्ञेदरूपेत्यधिग- च्छेद्विचारयेत्‌ । विपयेबे तु योऽयं वागाद्यभिव्याहृतादीदमिति बेद स सन्वे. दनरूपभेत्यधिगन्तन्योऽहं स्याम्‌ । यद्थमिदं संहतानां वागादीनामभिव्या- हतादि । बथा स्वम्भदुड्यादीनां प्रास्रादादिसंहतानां स्वावयैरसंहतपरा- धत्वं तद्रदिति । एवभीिस्वऽतः कतरेभं भपद्या इति । भपदं च मूरा चास्य सेघातस्य भ्रवेश्चमागौवनयोः; कतरेण मागेणेदं कायेकारणसंघातलक्षणं पुरं प्रप प्रप्ेयमिति( येयेति ) । १७.ज. श्यै सक्षत कथंनु।२ग,ङ.ज. श्त व^*।२३क. ग. घ. छ. शद्यदीव। पौ*।४ ग. ज. सत्स्वा°। ५ क. ग. घ. "येत्वत्परा° । ६ ग. ध. ज. परमार्थे । ङ. परम्थि° ७क. ख, ट. °नमन्तरेण । अ* । ८ च. छ. ज. किंरू° । ९ ड. च. छ. ज. श्येकर° । १० क. ग. न्ब. त्वं सत्तद्र* ! ११ च. ज. "त्वाऽन्तभ्क* । १२ ख. च, छ,ज. शण । प्रदं ।१३च. छ.ज. °येकर* । ६.१० कण्टः ] रेतरेयीपनिषद्‌ । ४७ एवं मोगादिकरणमूतानां छोकानां भोगायतनस्य प्तमहिन्यषटिश्चरीरस्य मोगोपकर- णानां वागादीनां स्म्टिशरीरे छोकपारत्वेन व्यष्टिश्षरीरे करणाविष्ठातृत्वेन च स्थितानां देवतानां मोग प्रेरकयोर्‌शनै।यापिपाप्तयोस्तत्रयुक्तस्य करणानिष्ठस्य शब्दादिविषयप्रह णङक्षणस्व मोगस्यापानवत्तिमत्प्राणानिष्टस्यान्नपानग्रहणलक्षणस्य च मोगस्याऽऽत्मनः सेश्तरित्वसिद्धचयै सृष्िममिषायेदानीं संसारिणं मोक्तारं दशयित खष्टुरीश्वरस्य विर्चारं दशेयितु स इस्षतेति वाकथं तद्वयाचषे-स शवापेति । परस्य पराणां पुरवासतिनां तत्पा. खयितृणां राजनियुक्ताधिकरिणां स्थितिप्तमां तन्तस्यामन्ननिमित्तामन्नाघीनां सेषातस्थितिं करतवेत्यन्वयः । कृत्वेत्युपठक्षणं रोकादीन्सष्रत्यपि द्रष्टव्यम्‌ । षदाथानुक्त्वा वाक्या ेमाह- यदिदमिति । बष्यमाणपिति । वाचाऽमिन्याहृतमित्यादिना वक्ष्यमाणम, मिम्याहरणादिकमित्यर्थः । हेदुगितमिद्‌ं शब्दाधस्य विशेषणम्‌ । परार्थ सदिति । परार्थत्वास्वरंमर्थिनं मामृते कथं स्यादित्य्ैवार्थस्य कर्थशब्दपूचितं न्यतिरे कमाह-- यदीति । केवरं मोक्तुरहिर्ख्यवहरणादि यत्तन्न कथंचन मवेत्कथ॑चिदुपि न भवेदित्य- न्वयः । ततन हेवुः-- निरथकमिति । अर्थयत॒ इत्यर्थः । पचाद्यन्यित। पुरुषस्तद्र- हितमित्ययेः । अथेयिता हि परुषः स्वस्थ प्रयोजनाकेद्धचयै वागादिकं परयति । तद्‌ मवि प्रेरकाभावाद्वाग्यवहार।देकं न मवदित्यथंः । यद्वाऽथैः प्रयोजनमर्थिनोऽमवि तस्थायत्वामावाननिष्प्रयोजनं सत्त्र मवेत्परयोननप्रयक्तत्वात्सर्वपवृत्तेरिति । तत्र द्टन्तः- बलिस्तुत्योदिवदिति । एतदेव वि्रणोति-पौरोति । अत्र॒ ययाशब्दरो द्रटम्वः | यथा वौरादिभिः प्रयुज्यमानं बलिस्तुत्यादिकं स्वामिनमन्तरेण न मवेत्तद्दिस्यन्वयः । स्वामिनमन्तरेणेतिं । अस्य व्याख्यानमपतत्येवेति । विचारस्य फठ्माह-तस्मादिति । परेणायादन्येन स्वामिनाऽ्थिना वागादिव्यवहारकृतोपकार माजाऽचिष्ठात्रा । वागादिपर- रकेणा( कत्वेना )षिष्ठातृत्वं॑शायस्कान्तवच्चेतनस्य संनिषानमात्रमेव स।क्षितया न व्यापार इत्याह- कृतेति । कृताकृत योस्तत्फटस्य वेत्यर्थः । फरप्ताक्ित्वमेव मोक्तृत्वभपीस्याह -- भोकत्रति । राज्ञेत्यस्येतिपदाध्याहरेणेक्षतेति पूर्वेणान्वयः । एवं वाग्न्यवह्रणा।द्कायौिद्धवथः मया पवेषटव्यमित्युक्त्थ ऽऽत्मस्वरूपनोधार्य च मया प्रेव. ष्यमिति वक्तुं स इतत यदि वाचाऽमिन्थाहतमित्या्यय कोऽहनित्यन्तं वाक्यं तत्प वेशप्रयोजनकथनाथक्वने कथं न्विदभिति्कयदुस्यत्वात्स ह्क्षत कतरेणेति व।क्येन व्यव, हितमपीहैवाऽऽ कृष्व व्याच्टे- यदि नामेति । संहतस्य वागादिरक्षणस्य कायस्य १४. ग.च. ङ. गलेनावस्थि । २९.ग.घ. ड. न्नांचं देवानां । ३ ग. °नापि*। ४ख. ट. चारा ९० ५ ख. ८. "कयं भ्याच*। ६ ख. ट. श्ठ्रार्थंय ।५ग. ष. °रमार्थि*। ८ ख. €. °तव्याह* । ९ क. ध. "त्याद।वेति। १० क. ध. ट. "दिस्वा ।११ ख. ग. ड शत्वमिद्या १२ क, श्ल, ठ. 'गेतीक्त" । १३ क, ग, ड, “क्त्वा भरस्व" ! १४ फ, ग, वार्यं तु" । .४८ आनन्दगिरिद्धदटीकासंबहितक्षाकरमाष्यसमेता-[१ प्र ध्याये- पराधत्वं परोपकाररूपामिन्याहरणा दिकारित्वं वैराथिनमुपकार माजमन्तरेण भवेदित्यथेः। अनेन यदि वाचैव केवर्यौऽभिन्याहूतं मवेदित्यवकाराध्याहारेण व।क्यं योजतम्‌ । एव. मत्तरघ्न।पि यदि प्राणेनेवामिप्रागितं मवेदित्यादि द्रषटम्यम्‌ । अभिप्रागितमाघातमम्यपानि- तमन्तगैते मक्ितमित्यथेः । उक्तमेव वाक्यायै स्पष्ट करोति- यद्यहमित्यादिना । अयं सन्निति । अयमात्माऽप्ि सं चैवरूपश्चेति नाविगच्छेदित्यर्थः । अप्रवेशे स्वस्या विगमो न स्थादित्युक्त्वा प्रवय तु सोऽस्तीति प्रवेशफरमाह-विपर्यये त्विति । प्रविदया" भिन्याहुताद्युपश्म्मे तिवत्य्थः | वेद्नरूपः तेशवेत्यविगन्तन्योऽहं स्यामित्यन्वयः । वेदन- रूपत्वमुपपादयति-योऽयमिति | योऽये वागाद्यभिन्याहतादि वेद्‌ स वेद्नरूप इत्याधिग- र्पस्यः स्थारित्यन्वयः | न च वेदितुः कथं वेदनरूपत्वमिति वाच्यम्‌ । वेदितुरबेदनङ* पतव तस्य वेदनान्तरकर्मेतवं वाच्यम्‌ । तमिम्ेदने वेदितैव कती बेदेकसिन्वेदितरि करतत कमेत्वं च विरुद्धं प्र्ज्येत । अन्यो वेदिता करता वेत्त्याप्यन्यो वेदितेत्यनवस्था स्यादिति बेदितुर्ेदनरूपत्वं पति 4ति । अत एव श्रुत्यन्तरे यो वेदेदं जिघ्राणीति स आत्मेति घ्ातूघरेयत्र।णवेद्नस्याऽऽत्मत्वमुक्तमिति मावः । तस्य वेद्नरूपत्वे प्रमाणमक्वा ऽस्तित्वे प्रमाणमाह-यदयौपति । संहतानां वागादीनामभिम्याहतादि यद्य सोऽन्यो वागादि. भिरतहतः संश्येत्यधिगन्तव्य इति पूतरेणान्वयः । संहता नामपंहतपरायत्वे दष्टान्तमाह- ययेति । एतदुक्त भवति । वागाद्यमिव्याहनादि स्वासंहतरायं मवितुमहंति । संहतत्वा- तकुड्यादिवत्प सादादिवश्ेति । ताद्वदित्यनन्तरं श्रतिगतं स॒ इतेति पदं द्रष्टम्यम्‌ । मध्य तु स्पष्टतया त्यक्तम्‌ । प्रयोजनद्भयवशात्प्रवेशषस्य कतं्यत्वे तिद्धे प्रवे्द्रारस्य विचारस्यावपतर इतीदानीं स इक्षत कनरेणेति वाक्यं म्याचष्टे--एवमीक्षित्वेति । अत इति । यतः प्रवेशस्य वागादिम्यवहा र िद्धि्ेत्रूपनोधव्चेति परयोजनद्वयतिद्ध यथं कतेर््यत्वमत्‌ इत्यथः । अन्तरिति पठे इरीरस्यान्तः प्रपद्या इत्यन्वयः । कतरेणेति पदं गृहीत्वा तद्वयार्यातुं मागंद्रये द्शयति-प्रपदं चेति । इदानीं गृहीतं पदं व्याख्याति अनयोः कतरेणेति । प्रपद्या इत्यनन्तरं श्रौतं स इश्षतेति पद्‌ द्रष्टम्यम्‌ । स एतमेव सीमानं विदार्भतया द्वारा भाषत । एवमीक्षित्वा न ताबन्मेद्मृत्यस्य माणस्य मम॒ सवौ्थाभिहृतस्य १ क „३ [] भबेश्षमा्गेण मपदाभ्यामधः प्रपद्ये । किं तदहि पारिशेष्यादस्य पूर्धानं १. ध, परमि । €. परमाण । २ ग.ष.श्यान्याः। ३. ट सएष", "कम्म इष्य । ५ क. प्त्मेन त । ६ ड. “रवि । ७ ख. “निद्धिः सतस्य ८ क. ग. ड. “न्यते ! ९८, ल. ^भ्मम भष्य । १० ख. ठ. "मागैपर | ३ वृहीयः सण्डः ] रेतरेयपनिषत्‌ । ४९ बिदाये भपव्येयभिति ल्मेक इवेक्षितकरी स षे श्वर एतमेव मूषसीमानं केश. विभागावसानं बिदायं च्छिद्र कृत्वैतम्रा दारा मार्गेणेमं रोकं कायैकारणसं' यातं भाष्यत भविवेक्च । अनन्तरं स दंसतत यदि वाचेत्यादिवा कये पूर्वैमेव उ्यारूयातमिति तदुत्तरं स एतमेव समानमिति वाक्यं भ्याख्याडुं तद्पेत्तितमाह - एवमी श्निस्वेति । पयोदखोच्पेत्यथः । मृत्यस्थ भ्वेशचमर्गिण स्वामिनः भवेशोऽनुचित इत्यनेनेव मार्गेण प्रवेशे निभ्ितवानि- त्याह- न ताबदिति । अस्येति । पिण्डस्येत्यर्थः । प्रप्येयमित्यनन्तरं निशित्येति ५ शेषः । एवमपे्ितम॒कत्वा स एतमिति वाक्यं ग्याचष्टे- इाति रोक इवेति । एव- क = &@ मीक्षित्वा मूधानं विदायै प्रपद्येयापिति निध्चित्येमं घाते प्रापयतेत्यन्वयः । सेषा विहतिनाम द स्तदेतन्नान्दनम्‌ । £. सेयं हि प्रसिद्धा द्वाः। बून तेकादिधारण्क।ङ तद्रसादिसंबेदनात्‌ । सेषा विष्टतिविदारितत्वाष्दतिनाम परसिद्ध द्राः । इतराणि तु भरात्रीदिद्वाराभे भृत्यादिस्थानीयसाधारणम गत्वान सश्द्धीनि नाऽऽनन्दहतूनि । इदंतु द्वारं परमेन्वरस्येव केवषटस्येति । तदेतन्नान्दनं नन्दन मेव ना्नरदनामिति देष्यं छन्द सम । नन्द्त्यनेन द्वारेण गतव परस्मिन्ब्रह्मणीति | ननु नव वै पुर्षे प्राण: पष्ठ वै शीर्षण्याः प्राणा द्वाववाश्चौ । नवद्वारे पूरे देदीत्या दिषु द्वारनवक्रं प्र्िद्धं न दु मूभेनि द्वारान्तरमित्याशङ्कच प्रतयक्षतस्तयोष्वैमायन्नय्‌- तत्वमेतीपति श्रुतितश्च तस्य द्व।र६4 प्रतिद्ध>तमिति वकुं ैषेति वाक्यं तद्वयाच्टे-- ५९९ सेयमिति । प्रत्यक्षतः प्रिद पैवेति षदाम्यां दरेयति--रपध्नीनि । भूधेनि रं विरववृक्षतैटादिरणकारे तिक्तादतद्^ नवदलं ददयत इति सा द्वाः प्रत्यक्षतः प्रपिद्धेरयं न॒ केव द्धर्‌ प्रत्यक्षत एव प्रपिद्धिः कवु तस्था वे. हतिरिति न।न्नाऽपि प्र्िद्धिरित्याह ~ बिष्टतिरिति । अनेनश्वरेण स्वपरवेशाथ. मप्ताचारणतया विद््‌ारित्वाल्न शन्यस्थानीयचक्षरादिप्रेशद्वरिः पतह नव वे एरर प्राणा हृत्यादिपूरवोचिश्चत्षु परिगणितमेत्युक्तम्‌ । श्रोतप्रपिद्धि वत्तु तदे. ---------- १ख. ड. श्रीयः क्ष ।२ख. डः. श्रः सए । ३च.ज.्मकाः।ग्ग.घ. ड. च, छ. अ. ध्येकर० । ५ ख. ट. शे! ले । ६ ङ. श्यप्रः । जस. ठ. मूषेनि।८ष.च.छ.ज, नकेऽन्तस्तद्र । ९७. ज. ष्वा । इ । १० ऊ. ज. श्त्रार्दनि द्वाः । ११७. “मृद्धिनन्दनदे* । १२ फ्‌. च “नि नन्दने । १३, “न्दने । १४७. न. "न्दं दै०।१५ छ. ज. °न्द्न्त्यने" १६ ग. छ. "्वाऽदिमि* । १७ ग. घ. ह. “छद्धं से" । १८ ख. ट. मूभेनीति । १९ क. मूर्ध्नि । १० क. ग. "वतै । २१ ख. घ. णेति । २२ क.ग. इ. "ले त“ । ५ ५० आनन्द्गिरिषतटीकासंबलितशांकरभाष्यसमेता- [ १ प्रशध्वाये~ तन्नान्दनमिति वाक्यं कैत्रैतदेव नान्दनं नान्यानीत्युक्तमिति छत्वा॒न्याचष्ट-- इतराणि स्विति । समद्धीनीति । स्म्यगृद्धिरानन्दो येषु तानीति विहः । हेदु" शाब्दं मावभ्रानं स्वाकृत्याऽऽनन्दं प्रति हेवुत्वे येषामिति बहुत्रहिणा हेतूनीति नपस- & > [3 द कत्व द्रष्टम्यम्‌ । नन्दत्यनेन द्वारेण गत्वेति । अनेन तथोध्वमायन्नमूतत्वमेतीति श्रुती 3 प्रिद्ेदरिता। तस्य तत्र आकस्षथास्यः स्वभा अय- ष भ [43 मविसथऽयमवक्षथाऽवमावरस्थ इति ॥ तस्यैवं खषा भविषटस्य जीवेनाऽऽमना रज्ञ इवे पुरं त्रय आवसथाः । नग. रितकार इन्दियस्थानं दक्षिणं चक्षुः । स्व्नकालेऽन्तर्मनः । सुषु्िकाठे हद- ५9 [क्प [+ ८ स [) याकार इत्येतदरहष्यमाणा वा जय आवप्तथाः। पितृश्चरीरं मातुगमोज्चयः स्व॑ च शरीरपिति । त्रयः स्वभ्रा जाग्र्स्छमएुषुप्त्याख्याः । ननु जागरितं प्वोधरू. पत्वान्न स्वभः। नैवम्‌ । स्वभन एव । कथम्‌ । प्रपाथेस्वात्मपरबोधामावात्स्वमव- बदसद्रसतुदचयेनाच्च । अयपेवाऽऽवसथश्चक्ुदैक्षिणं मथमः | भनोऽन्तरं द्वितीयः । हृदयाकाशस्तृर्ताय ; । अयमावसय हत्युक्ताचुकीतेनमेव तेषु ह्ययमावसयेषु पयो. १२ येणाऽऽत्मभावेन वर्तमानोऽविद्यया दीधकाटे गादं परसुप्ठः स्वाभाविक्या न भवुध्यतेऽनेकश्चतसहस्र(नय॑संनिपातनदुःखमुद्रराभिघतानुमवैरपि । 93 इश्वरस्थेव प्रेशमुकंत्वा तस्य पूर्नेक्तकायकारणसतघातोपाधिकं संस्ारमाह-तस्येति । एवं पुरं खषा जीवेनाऽऽत्मना प्रविष्टस्य तस्य राज्ञ ह्व वरय अववक्तथाः कीडास्थानानी- त्यन्वयः । तान्येवाऽऽइ-- ज,ग रितेति । चक्षुरिति । चक्षुलकमित्यथैः । मन इति । मनप्तोऽधिक्ररणं कण्ठस्मानमित्यधैः । कण्ठे स्वे संन दिरोदिति श्रतेः । हृदयाकाश्च इति । हदयावच्छिननमूताकाश इत्यथैः | यद्यपि ब्रह्मण्येव सुप्तो जीवो वतैते सता सौम्य तद्‌। सपनन इति श्रुतेष्तथाऽपि बह्मणोऽपि डदथ।वकाशचेऽवस्थानात्त्संपन्नोऽपि तत्रैव वतेत इति तथोक्तम्‌ । अन्यथा हृदयाका शश ड्दनैव दहराधिकरणन्यायेन गह्या. भिधाने तस्य त्रयः स्वप्ना इति वक्ष्यमाणस्व्रतुर्यत्वानुपर्त्तिरित्यत एव पक्लान्तरमाह्‌ - क --- व १क. ख. तद्धैत । २ क. ड. 'ति। त०।३क.ग. ष. इ. 'ईदितेति। ई । ४च.ण्वस्व्‌- धु । ५ ख. ट. श्वुप्ठका । ६ क. ख.ग.घ द. ट. श्काठ दद हु" । ७ क.ख.ग.ध. ड. च. ट. "रमिदये । ८ च. श्यते वक्ष ! ९ ख.च. छ. ट. “ुप्ताख्याः । १* ख. ठट. “स्तुत्वद° । ११८छ. ज. मनध्व(न्त° । ठ. मन आन्त । १२९ छ. ज, "ढे सु* । १३ ख. ध. ध्येकर। १४क.ग. घ. ड. स्म रा०। १५ ग. घ. इ. "माविश । १६ ख. उ. सौम्य । १७ ख. ट. ग्याक/° । १८ क्‌, ग, ध. इ, °पत्तेरि° । ह ततीयः खण्डः ] एेतरये।पनिष्‌ । ५५१ षकष्यमाणा वेति । तनेवाऽऽह-पितृशररिामीति । नम्वात्मा वा इदमेक एवत्यद्विती" यत्वेनोक्तस्य कथंभावमभगोग इत्याशङ्कर्याऽऽवप्तथानां सषात्वान्न पारमार्थिका द्वेतीधत्वा, योग इति वक्तुं चयः स्वप्ना इत्युक्तं तद्वयाचष्टे-- त्रयः स्वभ्रा इति । ख्म्नतुल्या इत्यथः । जाम्रदित्युपलक्षणं पित्रादिशरीरत्रयं चेत्यपि द्रष्टव्यम्‌ । तेषां स्वभ्नतुर्यत्व नास्तीति शङ्कते - नन्विति । अत्रापि शारीरत्रयैमिव्युपलक्षितं तत्परनोधस्य स्वप्नप्रबो- धतुरेयत्वात्स्वप्नत्वमवेत्याह--नेवपरिति । तथा प्रसिद्धिनोस्तीति शङ्कते-फथमिति । अविवेकिनां तथा प्र्िद्धय मवेऽपि विवेकिनां तद्छक्षणज्ञत्वात्तथा प्रधिद्धिरस्तीत्याद-- घरमार्थति । वस्तुतत्वतिरोधानेनासद्वस्वुप्रतिम।सः स्वप्न इति तद्छक्षणम्‌ । ज।गरितमपि तथामूतमेव नहास्वरूपतिरेधानादविद्यमाननगतपरततिशवत्यथैः । अन्तर यन्मनस्तद्‌द्धितीय आवप्तथ इत्यन्वयः । अयमावप्तय इत्यादिनाऽथोन्तरं नोच्यते । प्रासादमूमिकावदुपय- घोमावेन स्थिता एव चक्षुरादयोऽङ्कस्या निर्दिद्य प्रदद्यन्ते बाह्यावस्थभरार््तिवारणाये- त्याह- अयमावसथ इ्युक्तानुकीतेनमेवेति । नन्वावस्थशब्दस्य गृहविशेषवानिनः कथमक्ष्यादविषु प्रयोग इत्याशङ्कयाऽऽवसतथस्थस्येवैषु स्थितस्य दीरघनिद्रादश्चंनाततेषु सुखं सुपस्येव शीधपरचो पद रोनादरोण्या वृतयाऽऽवस्तथत्वमाह-- तेषु ह्ययमिति । स्वामावि- कयाऽविदययेत्यन्वयः । अनु मवैरित्यनन्तंरमित्येत आवप्तथां उच्यन्त इति शेषः । स जतो प्रतान्यभिव्येख्य- त्किमिहान्यं वावदिषदिति। स जातः शरीरे भवि जीवात्मना भतान्यभिन्ये ख्यद्वयाकरोर्‌ं । ननु जागरितादिकं भूतकायैस्य कायैकारणम्तघातस्य घर्मो न त्वात्मनः । तद्धिन्न- स्यापि ततिमस्ताद्‌ातम्याभिमानत्तद्धमैवच्छमिति वकुं स्त जात इति वाक्यं तद्वचानष्ट-- स जात इति । मृतान्येवाऽऽभिमुख्येन तादात्म्येन म्याकरोद्भयक्तं ज्ञातवानुक्तवाश्च मनुष्योऽहं काणोऽह सुरुयहमित्यादिप्रकारेणेत्स्यैः । तथा च श्रुत्यन्तरम्‌-- “अनेन जीवेनाऽऽत्मनाऽनुप्रविरय नामरूपे व्याकरवाणि" इति । ननु व्यतिरिक्तात्मन्ञाने सति कथभुक्ततादात्म्यश्रम इत्याश्ङ्कय।ऽऽह श्रुतिः- किमिदान्यमिति । इहास्मिङ्शरीरेऽन्यं व्यतिरिक्तमात्मानं वावदि षत्किमिति काका नाक्तवानित्यर्भः | न ज्ञातवानित्यपि द्रष्ट. -------~ १ग. घ. ड. ^थमवस्थायो* । २ ग. ध. ड. “ट्क्यवस्थानां 1 ३ क. ग. "थिकरोऽद्वि" । ठक. ग्यत्वयो° । ५ ख. ट. श्यमुप० । ६ ख. ट 'त्प्रपि बो ७४. श्यः । आन्तः) ८ क. “न्तिनिवा*। ९ख.ट, "था इत्युच्य-। १० घ. ड. ज. ^त्‌ । किमिहान्यं ववेदिषदिति । स।११क ग. ङ्‌, “यकार । १२ क. ग. ध. “मुक्तं ता । ५२ आनन्द गिरिदृतदीकासंबलितक्षांकरभाष्यसमेता- [ १ प्रश्ध्यवे- व्यम्‌ ! इतिशब्दो यस्मादित्यर्थे यस्मादेव तरमादमिभ्यैख्यदित्यध्यारोपप्रकरणप्तभा- प््यर्भो वा । इदं वाक्यं माप्यकारैः स्पष्टत्वादुपे्षित टेखकद्‌पित्वक्तितं वा | स एतमेव पुरुष बह्म तत- ममप्श्यदिदमदशंभिती- ३। स कदाचित्परम्क। रणिकेनाऽऽचार्येणाऽऽत्मज्ञानपमबोधङ्ृच्छद्धिकायां वेदा. न्तमहौवाक्यभेर्या तरकर्णमृे ताड्यमानाययैमेतमेब सष्टयादिकतत्वेन प्रतं पुरुषं पुरि श्चयानमारमानं ब्रह्म बहत्ततमं तकारेणेकेन टुेन तततमं व्याप्ततम परिपणेमाकाञ्चवत्मत्यवुभ्यतापशयत्‌ । कथम्‌ । इदं ब्रह्म ममाऽऽत्मनः स्वरूपम- दं दृषटवानसि्मे । अहो इति विचारणा थां टुतिः पूर्वम्‌ । एवमध्यारोपं प्रदश्यं॑तस्यापवादार्यं स॒ एतमि्यादधिवार्वय तद्रचाचष्टे--स कदा- चिदित्यादिना । य्द्वास् जात इत्यादिरपवादस्तसिमिन्पक्ष एवं योजना । मृतानि ग्याकरोद्धिविच्याकरोत्‌ । किमेषां स्वतः सत्ताऽस्तिं नेति विचारितवाभत्यथः । विचायै च किमन्यमात्मन्यातिरिकतं स्वतःसत्ताकं वावदिषद्वदिष्यामि न किंचिद्प्यात्मन्यातिश्क्तिं वकु शक्तोम पै निथितवानित्य्ैः | एवं पदारथश्चोषनवतो वाक्याथन्ञानमाह स इति। आचायवान्पुरुषो वेदेति श्रुतेस्तेन तिना स्वतो वाक्याथेज्ञाने न सेमवततात्यमिपरत्याऽऽह- परमोत । वेदान्तेति । उपनिषत्काण्डश्य समुदायस्य मेरीस्थानत्वं तद्रतानां त्वम सीत्य दिवकंयानां प्रन घजनकशब्दत्वभिति चेयम्‌ । पुरि शयानामिति । मूर्धन्यया द्।रा प्रविदयेति शेषः । टुैनेति । तेन सहेत्यथेः । किं परोक्षतया ज्ञातमिति एच्छति-- कथमिति । तस्य कतार्थताप्ररूयापकेन वाक्येन ब्रस्यापरोक्षत्वमाह--इद्‌- मिति । इती इति प्टुतेरथेम।ई-- अहो इति । विच रीथ ष्टुतिः । पृवमिति विचारणार्े प्टुतेविंहितत्वात्‌ । प्डुत्या सम्यश्रह्म ज्ञातं न वेति विचय सम्यम््ञातमिति निश्ित्याहो इति स्वस्य कृतारथत्वे प्रख्यापितवानित्यथेः । तस्मादिदन्द्रो नामेदन्दो ह बै नाम तमि- दन्द सन्तमिन्द्‌ इत्याचक्षते परोक्षेण । १ छ. "च्छब्द्कार्यांयां । ज. “च्छब्द्कारिण्यां वे । २ ख. छ, न. ट. हामेः ३ ख.र ठ. “नायां स्त एत° । ड क. “स्मि । आह) । ५ ड. "णायां प्ट । ९ क. ड. ्पटुतिप्‌० । ७ ख. ठ न्तिः । ए! ८ ख. ट. श्क्यं व्याः ९ कृ. शस्तिनवेति। १० ख. ट. स एतभिति। ११ क. ग घ. इ. "पवा । १२ कृ. ग. घ. ङ. श्‌ । अहो । १२३ क, ख. ङ, ग्णायां प्डतिप। न. ष णायां प्ति , तृतीयः खण्डः 1 रेतरेयोपनिषत्‌ । ५९ यस्माद मिरयेवं यत्साक्षःदपरोक्षाद्रहम सर्वान्तरमपहयदपराक्षेण तस्पारिदैं प्यतीदीदन्द्रो नाम परमात्मा । इदनद्रो ह वै नाम प्रसिद्धो डोक ह्वरः । तमेवमिदन्द्रं सन्तमिन्द्र इति परीक्षण परोक्षाभिधानेनाऽऽचक्षते ब्रह्मविदः संव्यवहारार्थं पूज्यतमत्वासत्यक्षनामग्रहणभयात्‌ । तस्येदन्द्रनामप्रततिद्धयाऽपि तस्य ज्ञानस्यापसेक्त्वमिति वकुं तस्मादिदन्दर इति वाक्य क द्‌ र्य [4 ५ 9 क्न व € तद्वयाचष्ट-- यरमादिति । तस्मात्स्वान्तर्‌ ब्रह्मेदं नित्यमेवापरोक्षेण प्रत्थगात्मव्येवम. पर्यादित्यन्वयः । कथमिदन्द्रनामत्वमत आह-इदन्द्रो हइ वां इति । नन्विन्द्रो माया. भिरित्यादाविन्द्र इति प्रभिद्धो न त्विदन्द्र इत्यत शआह--तमेवमिति । इदन्द्र्यैव सतः परोकषत्वाथेमक्षरदपिननद् इत्याहुरित्यषेः । परोकषोक्तः प्रयोज ,माह-- पूज्येति । क~ नकि [> पराक्षपिया इष हि देवाः परोक्षमिया इव हि देवाः ॥ (३ क वि ^ इत्येतरेयों पनिषयात्मषट्‌के तुतीयः खण्डः ॥ ३ ॥ उपनिपक्रमेण प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥ > [3 ध्‌ ६ इत्येतरेयोपनिषदि प्रथमोऽध्यायः ॥ १ ॥ इति ऋश्राह्णारण्यकाण्डान्तगंताद्वितीयारण्यके चतुथोध्याये तृतीयः खण्डः ॥ ३ ॥ इत्यैतरेयत्राह्मणारण्यकाण्डे द्वितीयारण्यके चतुर्थोऽध्यायः ॥ ४ ॥ तथा हि परोक्षप्रिया परोक्षनामग्रहणमिय इव ह्येव हि यस्मादिवाः । किम सवैदेवानामपि देवो महेश्वरः । दविरैचनं भङताध्यार्यपरिसमाप्त्य्यमू्‌ ॥ इत्येततरेयोपनिषद्ध। ष्ये भथमाध्याये तृतीयः खण्ड; ॥ ३ ॥ इति श्रीमद्भाबिन्द मगवत्पूज्यपादाशैष्यश्रीमच्छंकरमगवत्छृतावैत- रेयोपनिषद्धाष्ये प्रथमोऽध्यायः ॥ १ ॥ प्ञ्थानां परोक्षतयैव नाम वक्तव्यित्यत्र प्रमाणमाह --तया ईति । देवा इति । पज्या इत्यथः। जत एव।ऽऽचायौ उपाध्याया इत्युक्तामे(क्ता एव प्रति कुर्वन्तिोके न इ १ख. च, छ. ज. ट. °त्येव य° ।२क.ग. घ. “द्यति तेनेदं । ३ क. ख. ग. द. “रोका । ४ ख. ट. °ति । यस्मा" । ५ ख. उ. “द्वेदमित्यप^ । ६ ख. ध. ^व्येवाप*। ७ध. च, ७, ज. “सुत स । ८ क. घ. ग. घ. इ. °यस° । ४४ आनन्द गिरिषतदीकासंवलितश्चांकरभाष्यसमेता- [ २ दिश्ध्याये- विष्णुमिश्रादिनामग्रहण इति मावः । नास्लः परोक्षत्वं नाम॒ यथार्थेनास्नो रूपान्तरकरणेन स्वरूपाच्छादनामिति ज्ञेयम्‌ ॥ इ्येतरेयोपनिषद्ध।प्यधकायां प्रथमाध्याये तृतीयः खण्डः ॥ २ ॥ इति श्रीमत्परमहप्तपरिनानकाचारयश्रीमच्छंकर मगवच्छष्यानन्दत्ञानविरवितावा- मेतरेयोपनिषद्ध।'ष्यटीकायां प्रथमोऽध्यायः ॥ १ ॥ अथ द्दितीयोऽध्यायः । ( आरण्यकक्रमेण पश्चमोऽध्यायः ) | तश्र प्रथमः खण्डः । अस्पिथतुर्थेऽध्याय एष बाक्यार्थो जगदुस्पात्तिस्थितिप्रखयषृदससारी स- न्न; सर्भशक्तिः सवेवित्स्भैमिद्‌ जगर्स्वतोऽन्यद्रस्त्वन्तरमनुपादायेवाऽऽकाश्चा. दिक्रमेण खषा स्वात्म॑भवोधनार्थं सर्वाणि च प्राणादिमच्छरीराणि स्वयं भवि- वेश्च भविष्य च स्वमात्मानं यथाभूतमिदं ब्रह्मास्मीति सान्ञात्मत्यबुध्यत । तस्मात्स एव सर्शरीरेष्पेक एवाऽऽत्मा नान्य इति । अन्योऽपि सम आत्मा ग्रह्मास्मीर्येवं विद्यादित्यास्मा वा इदमेक एवाग्र आसौदिति । ब्रह्म ततममिति चोक्तम्‌ । अन्यत्र च स्रगतस्य सवत्मनी वालाग्रमात्रमप्यप्रविषटे नास्तीति कथं सीमानं विदा प्रापद्यत पिपीरिकेव सुषिरम्‌ । ` अस्मिन्नध्याय आलैकत्वलोकलोकपाटखष्टयक्षनंयापिपाप्ताप्तयोजनादीनां बहून.म थौनामुक्तत्वान्सवैषामपि विवक्षितत्वक्षङ्कवारणाय विवक्ितमथेमाह~- अस्मिन्निति । सर्वेष्वपि शरीरेष्वेक एवाऽऽत्मा स एव परमेश्वर इति दश्ष्यमाणोऽथं एतच्छन्द्रार्थः । वाक्याथ इति । विवक्षित इति शेषः । कथमयमेवार्भो विवक्षित इत्याशङ्क्य पूव संदरभपयौखोचनयेत्याह - जगदिस्यादिना । यद्यपि छोकाददपुध्चाऽन्नपृषट्या चोत्पत्ति- स्थिती एवोक्ते तथाऽप्युत्पत्तिस्थित्युक्त्या ऽथात्प्रलयोऽप्युक्तप्राय इति प्रख्यक्रदित्युक्तम्‌। टोकपाङादौनामेव मीकुत्वोक्त्याऽस सारीत्युक्तमित्यथेः । सामान्यतः स्वं जानातीति स्वै्तः । विशेषतः पर्बप्रकारेणापि सर्वै वेत्तीति प्तबैवित्‌ । सुष्टेत्यन्तेन जगतस्तत्क।य- त्वात्द्वचतिरेकेण नस्तत्युकत्वा प्रत्यगात्मनस्तद्‌मेदमाह--स्वारमेति । न केवलं भवेशेकत्यैव तद्भेदः कं तु तदभेदन्ञानोकतेश्चत्यह -- प्रविश्य चेति । यस्मात्स. वशरीरेष्वेकस्थैव प्रवेश उक्तः । यस्माच प्रविष्टस्य ब्रह्मतया ज्ञानमुक्तं तस्मोत्सवैशरीरे- प्वेक ९वाऽऽत्मा सत च वज्ञ इश्वर एव नान्य इत्येष वाक्यार्थो विवक्षित इति पूर्वेणा- न्वयः | सम॒ अत्मेति विद्यादिति संहितापानिषद्रतवाक्यरेषोऽप्येतमेवा्थमाहत्याह- १क.ग.घ. ङः ग्मित्र इत्यादि", २ छ. ज. नतुयौध्या।३व. न्त्मबो। ४ च. छ. ज. ग्वोधाये । ५ क. "सीत्‌ । व्र" 1६ क.ग. ड. ननोऽप्यस्य वा । ७ क.ग. (नपि , ८ ख, स, ^ति । प्रत्यबुध्यतेति । य“ । ५५भः खण्ड; ] एेतरेयोपनिषत्‌ । ५५ न्योऽपीति । सम हति । स्ैमतेष्वेक इत्यथः । स इषतेत्यादितदमादयमयेः भती. त इत्युक्तं पूव॑मिदानीमुपक्रमेपसहाराम्थामप्येष एवाथः प्रतीयत इत्याइ-- आत्मा [ इति । सदेव सम्येदममर आपीत्तदेतद्रह्मपृवमित्यादौ चाद्धितीयत्वमुक्तमित्याह-- भ्यत्र चेति । प्रवेशवाक्यारात्मन एकत्वमुक्तं॑तद्युक्तं॑त्थवापतगताथेखादिति इते-सबेगतस्येति । जशरीरत्वाद्विदारथितृत्वं सवैगतत्वात्प्वेशश्च न सग. उत इत्यरथः । नन्वत्यलपमिदं चोद्यं बहुं चात्र चोदितव्यम्‌ | अक्रणः सम्रीक्षिताञ्चु- [दाय किविद्धोकानसजनाद्‌मभ्यः पुरुषं समुद्त्यामूङैयत्‌ । तस्यामिष्याना- पुखादि निभिन्न मुखा दिः्यश्च।गन्यादयो ल।कपाास्तेषां चाश्चनायापिपा्ादि योजनं तदायतनमाथनं तदय गवादिभदशनं तेषां यथायतनमवेश्चनं सष्स्या- [स्य पलायनं बागादिभिस्तञ्नघक्षा । एतत्सव सीमाविद्‌ारणमरच सममेव । स्त॒ तदहं सवेमेवेद्‌ मनुपपन्नम्‌ । न । अत्राऽऽत्मावबोधाथमान्नस्य विवक्षितत्वा- तर्वोऽयमथंवाद्‌ इत्यदोषः । मायाविबद्रा महामाया देवः सर्बज्गः सर्वशक्तेः मेतच्चकार सुखावबोध नभातिपच्य्यं कोकवद्ाख्यायिक।दिभपञ्च इति युक्त, रः पक्षः। न हि खष्टयारूयायिकादिपारिन्नानाक्रचित्फलामिभ्यते । रेकात्भ्य- वरूपैपरिन्नान चि मरतेत्वं फलं सरवोपनिभत्मसिद्धम्‌ । स्मृतिं च गीताचाश्चं मं सर्वेषु भूतेषु तिष्ठन्तं परमेश्व र्मित्यादिना । किं प्रतीयमानार्येऽततगतत्व मुत पिष.तेतार्थे। आये प्वै्याप्यतगतारथत्वेन सवस्वाघ्य" [माण्यं स्यात्‌ | न च वेदस्य तद्युक्त परत्यमिप्रत्याऽऽह -- नन्विति । चक्चुर.दिकरणै- क्षणं प्रसिद्धे मृदाद्युपादानवत एव सष्टृत्वं॑हस्ताम्यामेव रमुद्धरणसंमूषठैने इत्यशरी- स्य तद्गतम्‌ । शाखरादिना मूर्तेन विदारणं न त्वमूतोध्यानान्मुखादिम्थोऽग्न्यादयत्पत्ती स्य दाहादिः स्यात्‌ । मूरत॑स्थेवान्येन संयाननं कत शक्यं ना्ान(यदेरमूर्तस्य । मम्यादीनां शरीरसषटेः पै प्राथनाया अयोगस्तद्‌। गवादिश्चरीरामावात्‌ । स्वयं १७. ज. द्यत्र 1२ छ ज. ष्दिमत्वेनप्रः 1 ३ख.ट.णश्षांच यः । ४ क्र,ग. ष, >. श्तने प्र । ख. ट. श्त्नं प्र । ५ ज. श्प्रश्षस ९ ख ट. ्वप्र।७ख., ग. ष. ड, चै, धनिकाः । ८ क. ग. ड. “नाद्मृ° । < च. "तप्वहूपं फः । ९० छ. ज. “वस्सिद्ध° । ११ क. ग, ड. श्षु गी । १२ क. ग, घ. इ. सु चस । १३से. च. ट द्दि। नः । १४ चख. द यिन्थधा०। ५६ आनन्दगिरिङृतरीका संबित कर पाष्पसमेता- [२ दि० ष्यये- चाशरीरत्व।दानयनायोगः । तेषामश्चरीरत्वादमूतैत्वात्पवेशानुपपात्तिः । अन्नस्याचेतनस्य पलयनानुपपाक्तः । वागादीनां हस्तादिवद्वस्त्वादानापतामथ्यतिरजघरतानुपपात्तरिति सव. म्तनताभेमित्यथः । तदि सवेमप्रमाणमस्त्विति कथिच्छङ्कते- आस्त्बाति । विवक्ि- 9 तर्येऽपि विषं मृक्ष्व स प्रजापतिरात्मनो वपामुदभङ्खिद्दित्यादीनामिव प्रामाण्यपतंम- वेनाप्रामाण्यं न कस्यचिदपि युक्तम्‌ । विवक्षितार्थे च नाक्गतिरिति द्वितयं दूषयति-- नेति । टकर स्वयमेव द्वारं कृत्वाऽनेकेषु गृहेषु प्रविष्टस्य देवदत्तस्थैकत्वदशेनात्ददा- त्मन एकत्वमिति बोधयितुं विद्‌ारणप्रवेशने उच्येते । न वु सोऽर्थो विवक्षितः । विव- ल्ितालकत्वनो द्वार तयोक्तत्वात्पराशचस्त्याथंद्रारतयोक्तवपोर्लनन।दिवद््भवाद्‌ इत्यर्थः । असत एव प्रवेशादेरिदोक्तरित्यङ्गीकृत्य तस्य॒ गणार्थवादत्वं॑वपोत्छननादिवाक्यर्वेदि- त्युक्त्वाऽ्चिहिमस्य मेषजमित्यादिग्ड्ूताथवाद्त्वमङ्गाक्त्याऽऽह-- मायावी ति । माय- याऽ्रटितमपि सवेमुपपद्यतेऽप्रटितघ्रटकतवात्तस्या इत्यथः । अनेन सषटयदे्रघटितारथं त्वा द्रन्धर्वेनगरादिकरमुषात्वमेवेति स्प्टीकतुमघटितमपि खष्टयादिके श्रुत्या द्ितमि- त्युक्तम्‌ । नन्वात्मावनोषश्चेद्धिवतितस्ताहं ताक्षादेवं प्त उच्यतां किमनेन वृथा प्रपश्च- १6 नेनेत्यत आह--सुरखेति । जवबोधनं प्रतिपादनम्‌ । सुखेन वक्तुः प्रतिपाद्‌न।यं सुखेन शरोदुः प्रतिपत्य चेत्यथः । ननु खाकसुष्ट्च(देमानान्तरागोचरत्वेनापूवेत्वात्तत्परत्वमेवा ऽऽ- रूयायिक्राया अहित्वत्याशङ्कय। परव॑त्वेऽपि तत्प्रतिपत्त्या फट डामात्फछ्वत्यज्ञते श्रतेस्ता- तप्यनियमात्‌ । अन्यथा रुदररोदनादेरप्यपृवत्वेन तत्नामि तात्पयोपत्तेने सष्ट्चादौ तात्प. सूमित्याह--न दति । आत्मप्रतिपत्तौ तु फल्द्शौनात्तत्परत्वमेव युक्तमित्याह-- रेकात्म्येति । सदेति । एतावद्रे खख्वश्नत्वं तमेवं विद्रानत इह मवति विद्धा नगरतः सममवदित्यादिषु ज्ञानादमतत्वं प्रसिद्धमित्यथः | समे सर्॑षु मृतेपित्यनेनेका त्म्यमुकत्वा समं पश्यन्हि पनेर न॒हिनर्त्यात्मनाऽऽत्मानमिति ज्ञानाद्मृतत्वमुक्तमि. त्याह-स्मरातषु चेति । यञ्न्ञात्व।ऽमतमनभ्त इत्यादिर।दिन्दार्थं 1 = ~~, #* अत्र सरदेष्रप्यादशोपुस्तकेष॒ “ उदसिदत्‌ ” इत्येव पटो दुरेयते स दु लेखकप्रमाद्‌देव। " उदद्खिद्त्‌ । ” इत्येव तैत्तिरीय पाठः । अत्र च्छान्दसो वर्णोपजनः । तथा च प्रातिज्ञाख्ये- “उप. सर्भपथ एषः " इत्यादि ` भत्र करिकातामुद्रितपुस्तके ““ उदकिखदत्‌ ” इति वतेते । तत्त॒ प्रामादि कमम । चर्खनतुरिव्यादेवदत्रापि रूकारश्रवणस्यैव सिद्धत्वाततत्तिरीये द्वितःयखकारयुक्तस्थैव प।ठ- प्योपरितनसंगृद्धीतभ्रतिशाख्यसत्रेण सिद्धत्न "च । १ख.घ.ट. प्यंवि०। रध.्यं नाः ।३ख. ट. ्दरदिहाऽऽत्मर। ४ ख. ट. "वदुरक.व।5०। ५ ख. ट "मितिवर।६ क.ग. घ. ड. “तिस्फुरटीक* । ७ख.ठट, शद्वु ८क. ग. घ.ङ, “व तदुच्य* । ९ ग. घ. इ, "पन्ने ! १० ख, ट. "बोधो बोधः । ११ ख. ठ “लाभ'वतः्फ । १ प्र खण्डः] रेतरेयोपनिषव्‌ । ५७ « सोऽहं स चत्व स्त च सर्वेमेतदात्मसूपं त्यन भेदमोहम्‌ । # इतीरितस्तेन स राजवरयस्तत्याज मेदं परमार्थदृष्टिः ' ॥ इत्येकात्म्यमुकत्वा ५८ स चापि जातिस्मरणी तनोधस्तमरैव जन्मन्यपवगंमौप ? इत्यादिविष्णुपूराणमौदशब्दायैः । ननु जय आत्मानो भोक्ता कता संसारी जीव एकः सवलेकक्चास्नपसिद्धः। अनेकपाणिकमफरोपमे.गयोग्यानेकापिष्ठा नरवेह्टोकदे हनिमाणेन लिङ्केन यथा शाल्ञमददितेन एरमासादादिनिमीणलिङ्गेन तद्विषयकौशरन्नानवांस्तत्कता तक्षा दिरििश्वरः सरभज्ञो जगतः कती द्विती यश्रेतन आत्माऽवगस्¶ते | यतो वाचो- निवतेन्ते नेति नेतीत्यादिशाख्मसिद्ध आपनिषद्‌ः पुरुषस्ततीयः । एवमेते य आत्मानोऽन्योन्यविलक्षणाः । तत्र कथपेक एवाऽऽत्माऽद्िती योऽससारीति ज्ञातु श षयते । तत्र जीव एव तावत्कथं ज्ञायते । नन्वेवं ज्ञायते श्रोषा मन्ता 8 ऽऽदेष्टाऽऽघोष्टा विज्ञाता भज्नतिति । आलमैक्यमेवास्याध्यायस्यार्थं इत्युक्तवेतदेव स्थि लकपुमाशङ्कते-- नन्विति । जीव ९. ईश्वरो निरविरेषन्रह्म चेति त्रय आत्मान इत्यथैः | तत्र जीवोऽ कर्तेति खोक एष हि इषा सप््टा यजेत स्वगेकाम इप्यादेशासे च प्रप्िद्ध इत्याद -- क्तेति । एक इति । | त्रयाणां मध्य एकं इत्यथैः । यो -> ह्नि जन ठलिद्धेनाकाम्यते त्त शृधरः स द्वितीय इत्याह-- अनेकेति । अनेकेषां वितित्राणां च प्राणिनां न ^ तिचित्रने कमे फडानि तदपमौगयोग्थानि यान्यनेकानि तिनित्रणण्यिष्ठान.नि स्थानविशेषास्तदवम्तो छेका देहाश्च तेषां निमाभेन लिङ्गनेत्यथैः | इदं विरेषणं कतुः सवेक्ततायेम्‌ । यथारशान्नपद [पितेनेति । स ईमहोकानपरनतेत्याद्धि्ालप्रदातलिङ्गनेत्यथेः । जनुमनि इष्टन्त माह--पुरेति । अचेतन प्रधानं (वयमेव विचित्रन गदाक्ररेण परिणमते न तु सवज्ञोऽधि- छता कश्चिदिति सांख्याः) तननि राप्तायाऽऽह्-- चेतन इति । चेतनानविष्ठितस्याचेतनस्य स्वतः प्रदृच्यद्देनाद्वदय सवेज्ञव्यतन।ऽवष्ठाताञज्ञकरय इत्यथः | तृताचमाह-- ` १क. ग्णावबो* । ग. "णान्तबो । ड. "गास ।२क.ग. घ. . श्मापेति पि । ३ क, ग,घ. ड. ग्मादिश 1४ छ. "नं नतुदेशलोकः , ५ च. ज. "वच्तुदशरेक०। ६ ख. ग. ध, नेति चेधा । ७क.ग. ध. ठ. श्वं विज्ञा । <ग.घ. द्रष्टा स्पष्टाऽ्ब्दे"। ९ख. ट. शेषं अर । १० ग. श्हु---कर्तति। ११ क. न्तेसस। १२ख. ठ. णां प्राः । १३ ग. ध. इ, न्भोग्या । १४ क.ग.घ. ढः, न्ता" । १५ क.ग.घ. ठ, दवतन कि १६ क.ग, ध, इ, °ट्गीकतेन्य इ । ५८ आनन्द गिरि तटीकासंबलितश्चाकरभा्वसमेता- [२ द्वि° ध्वये- यत इति | एकयैव रूपपेदेन मेद्‌ इत्याशङ्कय।ह-- एवमिति । अन्योन्येति । अन्योन्याविरुद्ध वमवत्छादहनत्‌ ईनवाद्धिनना इत्यथः । तत्र जीवस्य यत्कतृत्वमोक्तत्वा- दिना वैछक्षण्यमुक्तं तदसिद्धम्‌ । तस्य म।न। न्तरा विषयत्वेन तद्धमेवत्तया भम।तुमशचक्यत्वात्‌। अतोन मेद्‌ इत्यभिप्रायेण परिहरति सिद्धान्ती-- तन्न जीव एवेति । कथमिति। तस्य ज्ञेधत्वाभतरि कर्तैलवादि वर्मुविरिष्टतयःऽपि त ज्ञतुमशक्य इत्यथ; | अविज्ञातामि प्रायः प्रक्षप्रक।रं मत्वा शङ्ते- नन्विति । अदृष्टा वणात्मकश्चन्दक्क्ता । अपोषा ध्वन्यात्मकशन्दवक्तेत्य्भः । नु विपतिपिद्धं ज्ञाय यः भ्रवणादिकतृत्वेनमतो मन्ताऽगिज्ञति विज्ञा तति च । तथान मतेमन्तारं मन्वीयान्‌ वि्ञातेर्विन्नातारं विजानीया इत्यादि च । सत्यं विप्रतिषिद्धम्‌ । यादि प्रत्यक्षेण ज्ञायेत सुख।दिवत्‌ । प्रत्यक्षज्ञानं चं निवायेते न मतेमन्तारभित्यादिना । ज्ञायते तु श्रवणादि{लङ्घन तत्र कुता विभ्रतिषेधः पूञैवावये घ ९१3 धनैः ऽमतअव्िज्ञ(त इति विन्ञेयत्वस्य प्रतिपेषात्तरिमप्तद्विरद्धं ज्ञेय. # क त्वित्याह-- ननु विमत्तिषिद्धामेति । यः श्रवणादिकतत्वेन ज्ञायते प्त एवामतोऽवि. ज्तात्ेपयतद्धिपतिषिद्धात्यन्वथः । श्रव्यन्तर विप्रतिषिद्धं ेत्याह-- तथा न मतेरेति। तेभनोवृत्तेमेन्तारं "1.17; | आदिपदेनामतो मन्ताऽविन्नातो विन्ञातेत्यादिरग्रहः। श्रुत्योः प्रामाण्याविेषाद्विप्रतिषेघानुपपत्तः भ्रत्यन्ेणाविज्ञिधत्वं लिङ्गन विन्ञेयत्वं चोच्यते । ताम्यामिति शङ्खे पूरववादौ--सत्यभिपि । नु भ्रवणादिलिङ्गैनापि कथं ज्ञायते यावता यदा शरृणौत्यात्मा श्रौतच्यं षष्टे तदा तस्य श्रदणक्रिययव वतेमानत्वान्मननविज्नानाक्रिये न संभवत आत्माने परत्र वा । तथान्यत्रापि मननादिक्रियासु भ्रवणादिक्रियाश्च रवि. पयेष्वेव । न हि मन्तव्यादन्यत्र मन्तुभननक्रिया संमवति । आत्मनि युगपञ्ज्ञानद्५ा धागाच्छ्वण। दकाल मननविज्ञानयेरसेभवाच्छूवणादिना मन. नसः तदभमःत्मविष कमन्यवषयकं वाऽनुपितिज्ञानं न परमवतीत्याह सिद्धन्ती- ननु श्रवणाद्‌ौति । श्रवणक्रिययेव सतह्‌ वतेम।नत्वाच्रूवणक्रियाध। रत्वाद्‌।त्मनि विषये परविषये वा तस्य मननविज्ञानकरिय न सभवत इत्यर्थः | अत्र प्रकरणे मनननिन्नानरन्द्‌।म्यामनुमितिरुय्यत्‌ आात्मनप्ताद्िषयत्वस्थैवेह शङ्क।व। दिनो क्तत्व। दिति १ख.द८. दिर्षेः। २ ख. ट. ज्ञातुं न शक्यत इ । ३. ड. छ. ज. ग्नीथा इ । ४ क. ख. ग. च. ट. ज्ञायतते। ५ कर. च. छ. ज. च वा ९ ग. घ. ड. स योऽनोऽश्षतोऽगतोऽमतेऽनतोऽ- दृध्रोऽनिज्ञातोऽनादिष्ट इति । ७ ख. ट “यत्वमनुमानेन ।! ८ ख. ठ, "णादि । ९ छ, “क्रियाया. मैव! १० च. ज, स्वेप्वृवि" । 1) ख, ट. "पारम । १२ कर. ग. प्‌. “यकं वाल्य । १ प्र० खण्डः ] देतरेयोपनिषव्‌ | ५९ तहिं ्रवणमननयोयुंगपदसं मवऽन्यविषयमननक्रिययाऽऽत्मा मन्तव्य इत्याशङ्कय विना- तीयक्रियाद्वयवत्पजातीयकरियाद्वयममि युगपन्न संमवतीत्याह-- तयेति । मनना- दिक्रियास्विति । मननादिक्रियान्तरमपि न सेमवतीति शेषः । ननु मनागि हि लिङ्गम्‌ | न च लिङ्गं करणमतीतषिङ्गेनाप्यनुमितिदशेनात्‌ । कितु लिङ्गज्ञानं करणम्‌ । न च तस्याप्यनुमितिकाके सत्वनियमः । पूवक्षणप्तस्तरमात्रेण करणत्वोपपत्तारेति तगो- यो गपद्यामविऽपि न दोष इति चेत्‌ ! न । भवणमननादिटिङ्गविन्ञानस्य साक्षिरूषस्य स्वतो विशेषामावेन श्रवणादिद्ौपितत्ववरेनव तस्यानुमापकत्वस्य वक्तम्यत्वेन॒तावत्स॒- ताया अपि तत्काले वक्तव्यत्वादिति मावः। ननु तहिं बाह्यगोचरश्रवणादिक्रियया मन्तु रनुमानं मा मूत्‌ । किंतु बाह्यगोचर्रवणादिक्रेयैवाऽऽत्मानमपि विषयी कारेष्यतीत्यत आह--श्रवणादिक्रियाश्वेति । स्वविषयगोचरा एव न तु स्वाश्रयगोचरा इत्यधैः । किंच न मतेमैन्तरं मन्वीथा इत्यात्मनो मन्यः तनिमेयान्मन्रनःते न मननक्रिया संमवतीत्याह- न हीति | अन्यत्रेति | आत्मनीत्यभैः | कुठारादिक्रियाया दारुणोऽ- न्यत्र व्यापाराद्शैनाद्ित्यथेः । 1.1 ननु मन॑सा सवमेव मन्तव्यम्‌ । सत्यमेवम्‌ । तथाऽपि सवंमपि मन्तव्यं मन्ता- रमन्तरेण न मन्तं शक्यम्‌ । ययेवं किं स्यातु । इदमत्र स्याच्‌ । सर्वस्य योऽयं मन्ता स मन्तेवेतिनंस मन्तच्यः स्यात्‌ । नच द्वितीयो मन्तुमेन्ताऽस्ति यदाँ स आर्मनेव मन्तव्यरस्तदा येनं च मन्तव्य अ।त्माऽऽत्मना यश्च मन्तभ्य आत्म तौ द्रौ भसज्येयाताम्‌ । एक एवाऽऽत्मा द्विधा मन्तुमन्तन्यत्रेनं द्विश- कटी भवेद्रंश्षादिवदुभयथाऽप्यनुपपात्तिरेष । यथा प्रदपयोः भकारयप्रकाश्क- त्वानुपपत्तिः समत्वात्तदरतु । न च मन्तुषन्तव्ये मननन्यापारसचूल्यः कालोऽस्त्या. त्ममननाय । यदाऽपि लिङ्केनाऽऽत्मानं मनुते मन्ता तद्‌।ऽपि पू्वैवदेव लिङ्गेन मन्तव्य आत्मा धं तस्य मन्तातौ द्रौ प्रसञ्येयाताम्‌ । एक एवा द्विषेति पूर्वोक्तो दोषः न त्यकषेण लौप्यनुमानेन ज्ञायते चेत्कथमुच्यते सम आत्मेति विद्यादिति | कथं वा श्रोता पन्तेत्यादि । १ख. ट. श्ननक्रिः। २ ग. ध. ड. रूषित*। ३ ख. छ. ज. ट. “नसः स । ४ च. °व॑मे- व म ५च. छ. ज. श्वं किमन्रध्या ६ ख. च. ट. श्न म ७ क.ग. घ. च. छ, न. ग्दाऽऽ्म ८क.घ.ज.ष्दा च.ये" ९ क.ग.घ. येनाऽऽ्मना मन्तन्यो य” १० ख. ट, “न चाऽऽत्मना मन्तन्यौ य । छ. ज. "न मन्तम्य आत्म । ११ ख. ट. प्त्मानैौद्धौ। १२ छ.ज. "न विश्च! १३. यस्तस्य । १४ कृ. ग. ध. च. श्व च द्विः । १५ क. ग. घ. दोपश्च । न! १९ छ. नानु । १७ क, ग, च. °दिश्रोतृत्वादिषमेवानात्मा 1 ६० आनन्दगिरिदरटीकासंर्बारतक्चांकरमाप्यसमेता-[९ द्वि०ष्यये- भ ननु मनो बे पवेमिदं अमूवेति श्रुतेः सवस्य मनोविषयत्वाद्‌।तेनोऽपि मन्तडपत्व. वेष भ ४, ति + 9 मेवेति शङ्कते-- ननु मनंपतेति । एवमपि मनसः करणत्वात्करियायाश्च कतारमन्तराऽ. ५ नुपपत्तमैन्ताऽवदयमङ्ीकरतम्य इति वदन्नाह सिद्धान्ती-सत्यमेवमिति । तथाऽषीति । न मन्वीथा इति विशेषश्चत्या मन्तभ्थत्वनिषेषादम्युपगम्यो च्यत इति सूचयत्यपिन्द्‌ः । अस्तु मन्पुरावदयकत्वं तावते। तेव किं स्यादिति शङ्कते-- यद्येवमिति । एवे सव्या. त्मनो मन्तव्यत्वामावः सिध्यतीत्याह इद मिति । कुत एतदिति चेत्तत्र वक्तव्यं किमात्मनो मनने स्वयमेव मन्तेतान्यो वेति विकरप्याऽञ्ये दुषयति-- सर्वस्येति । एकत्र कतृकम मावस्व विरोधान्मन्तुमेन्तव्यत्वे न संमवर्तात्यथैः । द्वितीये स मन्ताञनात्माऽऽत्मा वेति विकल्प्याऽऽद्य आह-न चोति | द्वितीय इत्यनन्तरमना. त्मेति शेषः । अनात्मनोऽचेतनस्य मन्तृत्वानुषैपततेरित्यथः । द्वितीयमनुवदति- यदेति। असिन्पक्च एकस्मिन्शरीर आत्मद्वयं स्यादित्याह - तदेति । चश्ञन्दौ परस्परपमुश. यार्थो । येन चाऽऽत्मनाऽऽत्मा मन्तव्यो यश्चाऽऽत्मा ईन्तम्य इत्यन्वयः । तृतीया. न्तप्रथमान्तयच्छन्द्‌।म्यामुक्तौ द्वावात्मानौ स्यातामिल्यर्थः । एतदोष गरहारायेकस्यैवाऽ 5 त्मन एकांशेन मन्वृत्वमश्ञान्तरण मन्तम्यत्वमित्युक्तौ सावयवत्वं स्थादित्वाह -- एक एवेति । अस्तु को दोष इत्याशङ्कचाऽऽत्ममेदे तयेरेकमल्यायोगादधिरंदिकिकियतथा कारीरमुन्पथ्येत । सावयवत्वेऽनित्यत्वेन कृतहानादिकं स्यादिति दोषमाह-उभय. योति। भिन्नयोरपि समानस्वमावयोद्‌ौपयोः कतुकमंमावादरोनादात्मभेदपक्ष भत्मशकरमे- दपक्षे वा तयोः स्मानस्वमावत्वादभिन्नपक्ष इव करतकममावो न स्तमवतीत्यनुपपत््यन्तर“ माह-- यथेति । विच ^“ पराञ्चि खानि व्यतृणत्स्वयंभूर्तस्मात्परा ङपरयति नान्तरा. त्मन्‌ ”› इति श्रुत्या करणानां बहिर्विषयत्वनियमस्याऽऽत्मविषयत्वामावस्य चोक्तत्वात्‌ | यन्मनसा न मनुत इति श्रुतेश्च । मनसो बहिविंषये मन्तम्य एव व्यापारो नाऽऽत्मनी- त्याह-न च मन्तुरिति । न चैवं सति कथिद्धौरः प्रत्यगात्मानमक्षन्मनसतवानुद्र्टम्य- मित्यादीनां का गतिरिति वाच्यम्‌ । मनमो बहिर्िक्षेप।मवेनेकारमरे सत्यात्मा स्वयमेव प्रकाशत इति तद््ैत्वात्‌ । अन्यथा पूव क्तन्यायोपवृंहितामतोऽविज्ञषत इत्या दिबहुश्च तिन्याकोपः स्यादिति मावः । एवमात्मनः सक्षान्मनप्ा मन्तव्यत्वपक्ष एकस्मिञ्शरीर आत्ममेद्रतस्य राकी मावो वा स्यादित्युक्तदौषमन्‌मितिविषधत्वपक्षेऽप्याह-यदाऽपीति। एवममतोऽविज्ञात इति श्चुत्या स्यासपबृहितया प्तवात्मना ज्ञेयत्वामाव इति स्थितम्‌ । १ ख. ट. ^त्मन्यपि। २ख.ग. ध. ड. ठ. “नस इति। ३ क. ग. ध. ड. °वर्यं वक्तम्य* । ख. "ति तावदाह.) ५ ख. ट. "ताकि ६ क. ग. घ. ड. कमैकतुभाः । ७ ख. ट. °पत्तिरि*, ८ ख. ट, मन्तेत्य° । ९ ग. ड, °खद्रादि° \ १० क. "्धद्धिक्रियः । ११ख. ट. ग्युप०। १२ कृ, ग ध. ड. क्षेऽप्यस्तीत्य।ह्‌ ! १३ क, °ति । स ए । १ प्र शण्डः] रेतरेयोषनिषव्‌ । ६१ घ्र पृवैवादी शङ्कते-- न भरत्यक्षेणेति । कथमिति । हेयत्वम्रतिपाद्कशचतेः श्रोत्‌. त्वादिषमेवत्त्वप्रतिपाद्कश्चतेश्चानुषपंन्तिरित्यथः । नु भोतुर्वादिषमेवानासमाऽ्रोतृत्वादि च भरसिद्धमास्मनः किमत्र विषमं पश्यसि । यद्यपि तव न विषमं तथाऽपि ममतु विषमं मरतिभाति। कथम्‌ । यदाऽसौ श्रोता तदा न मन्ता यदा मन्तातदान श्रोता । तत्रैवं सति पक्षे भोता मन्ता पकं न श्रोता नापि मन्ता । तथान्यत्रापि च यदेवं तदा भोतु स्वादिषमंवानात्मा ऽशरोतृत्वादिषमेवान्वेति संशयस्थाने कथं तव न वैषम्यम्‌ । यदा देवदत्तो गच्छति तदा न स्थाता गन्तव । यदा तिष्ठति तदान गन्ता 1 पक्ष एव गन्तृत्वं स्थातुत्वं च न नित्यं गन्तृत्वं स्थातुतवं वा तद्त्‌ । तत्र विद्यादिति श्ुतातितरनिषेषे सति स्वप्रकाशत्वेन स्वतः स्फुरणमेवोच्यते न बु करम तया वेदयत्वमिति परश्हारं वक्ष्याम इत्यमिप्ेहय श्रे तृत्वादिश्चते परिहारमाह- नन्विति। तत्न किं धर्मवत््वप्रातिपादनस्य का गतिरिति पच्छते किं वा श्रोतृत्वाद्िप्रतिपादनेनाश्रो- तृत्वादिकर्भततिद्धमिन्युच्यते वेति विकरप्थ नाऽऽद्यः | नित्यमेव श्रोतृत्वादिषमाङ्गाकारादि त्याह-श्रोतृत्वादीति । न श्रोता न मन्तेत्यादिश्चुतेनिंत्यमेवाश्नोतृत्वादेरपि भर ५५५, ~ त्वान्न द्वितीयोऽपीत्याह--अश्रोतृत्वादीति । उभयोरविरोधं चोत्तरत्र वक्ष्याम इति मवः । एवं च श्रोता मन्तानश्रोता न मन्तेति चोभयश्रवणे प्ति श्रोतृत्वादिषर्मवाने- वेत्यन्यतर परिग्रहुवैषम्ये तव न युक्तमित्याह --किमत्रोति । नन्वशरोतृत्वश्चुतेरन्यपरत्वो- पपतेनं वैषम्यमित्याशाङ्कय काटमेदेनो मयोरपि दृशेनादन्यतरस्यान्यपरत्वे हेत्वमावाच्छतै. वेत्यक्वीकारे वैषम्यं स्यदेवेत्याह-- मपीति । „>... ~ ^ मसिद्धमनात्मन इति णडे नन्विति वाक्यमपि शङ्कान्तगेतमेव । श्रोतित्यादिश्चत्या श्रोतृत्वादिधमभवानात्मा ननु तत्कथं स्यादित्यन्वयः | ननु न भ्रेतित्यादिश्तेरभोतृत्वा देव मेवत््वमात्मन इत्याशङ्कच रोकेऽपर- तिद्धेनैवमिति सर एवाऽऽह--अश्रोतत्वादीति । उमयेरप्यात्मधर्मैत्वश्रवणे समानेऽ- न्यतरस्यानात्मघमेत्वामिषानमयुक्त मेति सिद्धान्ती दुषयति--किमन्रोति । ननु छोकभ- सिद्धिजखाद्नात्मधर्मत्वानिश्वयान्न वेषम्धमित्याशङ्कय निराकरोति-यद्यपीति । अधरो तृत्वदिरात्मधर्मत्वेऽपि प्रति द्वेरविशेषच्छूत्यनुरोचेनो मयोरम्यात्मघमैत्वनिति प्रञनपूवैक- माह-कथमिति। इतरत्सवै समानम्‌ । त्वया हि काद्‌ चित्कज्ञानेन नित्यमेव श्रोतृत्वादि कमङ्गी क्रियते तदयुक्तमित्याह--यद्‌।ऽसाविति । न मन्तेत्यनन्तरं न तु नित्यमेव १ग. टः. °पत्तेरि।२ख.च छ.ज प्ममम३२च.छ.ज.ष्दाचमः 1! ४क.ग.घ. डः श्वे षश्रो०। ५७. ज. श््षे नापिश्रोः ।६ च. छ.ज. ्पि । य०।७ ख, छ. ट. भमैवाश्वेति। ८ ख. ट. तिन ।९ च, ट, 'द्रत्तयैव । भ । १० ख, ठ. "मप्रक्ि। ११ख. ट. वेत्यादिश्रुख ६९ आनन्दगिरिकृतदीकासंबहिवक्चाकरभाष्यसपेता- [२ दिशध्यये- - क्षिः कि श्रोता मेन्ता वेति शेषः । तथाऽन्यत्रापि । व्ृतवविज्ञतत्वाद्‌वष्येवमेव कादाचि- त्कत्वमित्यथे; । श्रोतृत्वादेः पािकत्वं दृष्टान्तेन स्पष्टी करोति--यदेति । तदाऽस्वे- त्य यदेवमिति पदमध्याहृत्य यदैवं भ्यवस्था तद्‌।ऽस्य पक्त एव ॒गन्तृत्वमिति वाक्य योज्यम्‌ । तद्वदिति । तथेव श्रोतृत्वादिकमपि न नि्यमित्यथेः । अत्र काणादाद्यः पदयन्ति । पक्षप्रततिनैव भरोतृत्वादिनाऽऽत्मोच्यते श्रोता मन्तेत्यादि संयो गजत्वमयौगप्यं च ज्ञानस्य ह्याचक्षते । दश्चंयान्ति खान्यन्रमना अभूवं नादश्षेमित्यादि युगपञ्ज्ानानुत्पत्ति्मनसो लिङ्कपिति च न्याय्यम्‌ । भवस्वेषं फं तव नष्टम्‌ । यच्ेवं स्यादस्त्वेवं तवेषं चेत्‌ । श्त्यथस्तु न॑ संभ. वति किंन श्रोता मन्तेत्यादिश्त्य्थैः ¦ न । न श्रोता न मन्तेत्यादिषचनात्‌ । अत्रान्तरेऽविदिताभिप्रायाः काणादाद्य उमयमपि कादाचित्कमेवान्त्विति चोद्य. न्तीत्याह -- अत्रेति । ननु सिद्धान्तिनाऽपि शरोतुत्वाश्रतृत्वयोरङ्धीकाराद्स्य सिद्धान्ता. त्कथं मेद्‌ इत्याशङ्कय तन्मते निर. दो नित्यमेव श्रोतृत्वं कादाचित्कन्ञानस्य सषा- त्वेन तदभावेन च नित्यमेवाश्रोतृत्वम्‌ । अस्मन्मते तु काद्‌वित्कन्ञनेनेव श्रोतुत्वाद्िक मिति विशेषमाह-- सं योगजत्वमिति । ज्ञानस्य कादाचित्कत्वेऽयौगपयये च चथा क्रमे प्रमाणमाह--दृश्चेयन्ति चेति । युगपदिति । यदि मनो न स्यात्तर्हि चक्ष. रादीद्धियाणां युगपदेव रूपादिमिः संबन्धे युगपदेव स्वेन्द्ियेः सवैविषयकन्ञानानि स्युः। सामग्र्याः सत्वात्‌ । न च तथाऽसि | अतः क्रमेण तत्तदिन्द्रियप्तयेगथणुपरिमाण मन ङ्गीकरतम्यम्‌ । तथा च युगपत्सर्वन्दरियेर्मनःसयोगामावैत्तामम्यमावान्न युगपत्सवंविरषयकं ज्ञानम्‌ । अते युगपदूषादिस्वेविषयकन्ञानार्ुत्पत्तिचिङ्गिन मनोऽस्तीति वदन्तो युगपत्सवे- ज्ञानानुत्पत्तिरित्युक्तवन्त इत्यथः । इमम न्याय्यं परयन्तीति पुवेणान्वयः । काणाद्‌ादि- मते सिद्धातिना प्रदरिंति स्ति तहिं काण।द्‌,दिरीत्या श्रतिद्धयोपपत्तेरात्मेनि श्रोतृत्वादि> धमैवत्वमिदधेश्च तथैवारिस्वति पूवेपक्षी तटस्थो वा सिद्धान्तिन प्रति शङ्कते-भवत्विति। यदेवं न्य.्यै स्यादेनमेव भवदु कं तव नष्टमित्यथैः । आत्मनः कादाचित्कन्ञानेन श्रोतृ. त्वादिधमैवर स्य श्त्यनमिमतत्वान्न तन्न्याय्थमिति सिद्धान्ती तं पक्ष दृषयति- अस्त्वेवमिति । ननु श्रोता मन्तेनिति श्रुत्या तद्धमैवत्वप्रतिषाद्नादनमिमतत्वमतिद्ध. १क. ग. ड. मन्तवे \ २क.ग. ध. ड. छिदं वेति! ३छ.ज, न भव! ठ क. ण. घ. ड, ^ न्ताद्धेदः कथमित्या० । ५ ख. ट. ष्वान्न | ६ ग. च. ड, श्यकज्ञाः । ७क. ग. घ. ङ, ग्यज्ञा° । ८ ङ. "नुपपत्ति । ९ ख, ट, "त्मनः श्रो° । १० ख. द. भ्मसि* । [1 १ पर खण्डः ] एतरे योनिषु । ६३ मिति शङ्कते-- किं नेति । न ्रोतित्यादिश्रत्याअविरोषतः काठश्रयेऽपि शरोतृत्वादिषमै- राहित्यप्रतिणदनात्तद्धमैवच्व मनभिमतमेवत्युत्तरमाह तिद्धान्ती--न, न भोतेति । नजु पाक्षिकत्वेन भत्युक्तं त्वया न नित्यमेव ' भोतुत्वाद्यभ्युपगमातु । न हि श्रोतुः श्तेविं परिरोपो विद्यत ईत्यादिश्रतेः । एवं तर्हिं नित्यमेव श्रोतुत्वा- द्यभ्युपगमे प्रत्यक्षविरुद्धा युगपञ्ज्ञानोत्पत्तिरन्नानामावशाऽऽत्मनः करित स्यात । तचानि्टीमति । नोभयदो पोपरत्तिरात्मनः श्रत्यादिधभेवत््वश्चुतेः । अनित्यानां मूतीनां च चक्षुरादीनां दृष्टयाद्यनित्यमेव संयोगवियोगधर्िणाम्‌ । यथा्ेञ्बेखनं तृणादित्ेयोगंजत्वात्तदरत्‌ । यद्‌ाऽघ्तो श्रोतेतयादिना श्रोतृत्वादेः पाक्िकत्वस्य त्वथवोक्तत्वात्काणाद्पप्रदशेन वेखायां च कादाचित्वज्ञानेन तदुपपाद्नात्प।रि थ श्रना तदमावविषयत्तया श्च॒ति- दयस्योपपति शङ्कते---नन्विति । अपाक्षिकत्वेन श्रोतृत्वतद मावयो; श्रुतिभ्यां स्वरप्ततः प्रतीते; पाक्षिकष्वेन तत्तकोचो न युक्त इति स्वाभिप्रायं विवृण्वन्नाह षि द्ान्ती-न नित्यमेवेति । ननु श्चुतेरनित्यत्वे हति तद्द्ररितं॑श्रोतृत्वमप्थनित्यमिति सकोच अवद्यकोऽन आह--न द्वति । श्रुतेः श्रोतृत्य चानिस॑त्वभ्नं [> विप ्चतिविरुद्धमित्ययः । श्रुतिमत्यादीनां नित्यत्वे युगपत्ह्वं ज्ञाने स्यत्कदाचि- द्पि कत्यचिदेपि सगन्वेभी न स्यात्‌ । श्रुत्यादिशच्दितानां सर्वेषां ज्ञानानां नित्यत्वात्‌ । न वेष्टापतिः । प्रत्यक्षविरोधात्‌ । अतो न हि श्रोदुः श्रुतेरित्यादि. ्रुतेरन्यपरत्वं वक्तञ्थमिति शङ्कते-एवं तदंति । इतिशब्दः शङ्कास्माप्त्यथेः । षरि. हरति-नोभयेति ! युगपञज्ञानो त्पत्तिरज्नानाभावश्चत्य॒मयदोपध्योैदत्तिः समवो नास्ती- त्यथः । श्रातृत्वदेनित्यत्वे कथममयदोषरामाव इत्याक्नङ्कयाऽऽत्मस्वरूपम्‌तपाक्षिख्पश्च- त्यादेरनित्यत्वेऽपि वृ्तिङ्पकाद्‌।चित्कश्ुत्यादेरप्यम्युपगमादुक्तदौषामाव इति परिहरनि. त्यश्रोतृत्वादिकं दशेयति--अ(त्मन इति । आत्मनः स्वरूपभूतं यच्छृत्यादि घोतुन. १५९ ० ॐ 1) 43 न्यवृत्तिपताकषिखूपं तद्रईचच्छो तुत्वादि तद्धर्मवत्वस्य श्रोत। मन्तेत्यादिना श्रुतेरित्यथैः। अनित्यशचत्यादिकं तद कथनित्यारुङ्कच तदर॑यति-- अनित्यानामिति । तेषामनि १ ख, 2. °तेति र । २ ग. च. ज. प्रयुक्तं ।३छ.ज. इतिश्रु* ४ क, ग. श्प्वाभ्युः । ५ क. ग. ङ. °दोषाजुष° । छ. °दोषानुत्पत्ति। ६ डः. "पत्तेरा° । ५ घ. च. छ. न्ना चक्षुः । ८ ख. 2, श्त्यत्वमे° । ९ च. °.बत्वात्तः । १० क. क्षद। ११क. ग. द. श्त्वस्यानि । १२ग. घ, ग्त्यव° । १२ क, ह, ्वर्णनै । १८ क. ग, ग्नाज्ञाः , ५५ फ. णपस्यानुपपत्तिरपर 1 १९ क, ग, ण्पत्तिख॑° । १७ ख. घ, ठ. प्नोत्रज" । १८ क. ग. श्छ । १९ क. ग. ड, दिषेः । २० ध, "दिश" । ~ ६४ आनन्दगिरिकृतटकासंबलिरश्चाकरमाप्यसमेता-[ २ द्वि° ध्याये- त्यत्वमाह-- मृतांनामिति । द्टयदिरनित्यत्वे हेदमाह-- संयोगेति । संयोगजन्य. त्वाद्य देरनित्यत्वमित्यर्थः | जउ्वछनमित्यनन्तरमनित्यमित्यनुषङ्गः । { ^~4 न तु निस्यस्यामूतस्यासयोगविमागधरपरिंणः संयोगजदृष्टयायनिस्यपमेवस्छं संभवति । तथा च श्चुतिः-“ नहि द्रषृृटेर्विपरिखोषो विद्ते ' इत्याद्या । एषं तह दरे ष्टी चशक्षुषोऽनिस्या इष्टनित्या चाऽऽर्मनः । तथा चदे श्वम श्रोत्रस्यानितस्या नित्याऽऽतमस्वरूपस्य । तथ द्वे मती तिज्ञाती बाह्या बाह्ये । एवं हेव तया चेयं श्चतिरुपपन्ना भवति ट्षटदरेष्टा श्रुतेः भरोतेत्याद्या । लोकेऽपि माननिद्धं चक्ुपस्तिमिरागमापाययोनैष्टा दृषटजौता दृष्टिरिति चकषुैष्टेर नित्यत्वम्‌ । तथा च श्रुतिमत्यादीनामारमद्ष्यादीनां च नित्यत्वं प्रसिद्धमव खके बदति ह्यद तचष्ुः स्वप्नेऽद्य मया चातता दृष्ट इति । तयाऽवगतवाधियेः स्वप्नं श्रुतां भन्त्ोऽेत्यादि । नयु यद्यनित्य दष्टयाद्यम्युप गम्यत तहँ तदेवाऽऽत्मनोऽपि षर्मोऽस्ु १ नित्यद- ए्ादिनेत्यत्‌ जाह- न त्विति । नित्यत्वादमूतेतवममूतंसवा्सुयोगापिपमेराहितत् ततः प्योगजदृष्ट्चाद्यप्तमष इत्यत आत्मनो † त्यदृष्टचाद्यम्युपगन्तव्यमित्यथः । श्रुतितोऽपि नित्यदृषटयादिपिद्धिरित्याह- तथा चेति । नित्यानित्यदिद्रयाङ्गाकारे रैरच्भेति शङ्ते-एबं तर्दति । श्रतिप्रामण्यादुद्धैविभ्याङ्गीकारे गौरवे प्रामागिकमित्याह-एवं हयवेति । तथा चेति । चोऽवधारणे । तयेवेत्य्थः; । दृष्टेति । ड्टिविषयकदष्रानिति तदथः । तत्र विषयविषयिमावस्येकमिन्नप्तमवादहषिद्रयं प्रतीयत इति दष्टदरेविभय सत्येवेय श्रतिरुपपद्यते नान्ययेत्यथे; । तिमिररोगस्याऽऽगमे नश्श दष्टिरपये च जाता दृष्टिरिति प्रतीतेजन्मनाश्योगिन्यनित्या दृष्टिरेका तदीयनन्मनाश्चप्ताक्िभूता द्वितीया दशिरस्तीति केऽपि प्रतीयत इत्याह-- छ) केऽप।त । चशष्टेरित्युपठक्षणमात्मदृटैर्नित्यत्वं च प्रतिद्धमित्यपि द्रष्टम्यम्‌ । तथा च श्च॒तिमस्यादूौनामिति । अनित्यत्वं नित्यत्वं च॒ प्रतिद्धमित्यनुषह्कः । आत्मदृध्च।दनां नित्यत्वे हेत्वन्तरमाह-आत्भ- दृटयादःनां चेति । स्मे चक्षषोऽमावेऽपि दृष्टेः सत्वान्न सा वक्षु्नन्पेति नित्थै- वेत्व्ैः । चक्षुः स्वेऽप्यनुपरतामिति यदि काश्चिद्‌ब्रूथात्तं प्रत्युक्तम्‌--उद्तच- १. छ, ज, “वियोग । २ ख. ट. भत्वं सं ।३क. ख.ग. ध. श्त्यादि । ए०।ड. शत्यादिः । ए* 1 छ. ज. शत्या नियाऽऽत्म । ५७. ज. शला चाऽऽमनः। त । ६ ख.च. छ, ट. श्याम ज छ. ज. मतिरविज्ञातिशवेति । ए < ष. 'ल्याऽबाह्या चेत्यादि । ए ९ ग. ङ, "ह्येति । चेत्यादि । ए! १० च. ज, शने म ११क.ख. घ. ङ. मन्त्र श््या। ग मन्त्र इति। य । १९ ध, °नित्यदृ* । १३ क. ग. तो नि०। १४ क. ग. इ. ध्ये जा" । १५ क.ग. व. इ, के भ्र" । १ खण्डेः } रेतरे पनिषद्‌ । ६५ ्ुरिवि । तस्य चक्षुःसक्तशङ्कव नास्तीत्यर्थः । अवमतेति । अवगते निधितं बाधियै यस्येत्यथः । न च स्वम्नदष्टयादेश्क्षुरायनन्यत्वात्कथं दषटश्चत्यादिशन्द्वाच्यत्वमिति वाच्यम्‌ । रूपादिविषयकापरोक्षन्ञानस्येव दष्टयादिश्चब्दवाच्यत्वादिति भावः । यदि चक्षुःसंये।गजे्राऽऽत्मनो नित्या दष्टिस्तन्नाश्चे नश्यत्तदोद्धतचक्षुः स्वमन नीरूपीतंदिि न पर्येतु । न हि दर्ट्टरित्यार्याः च शरुतिरनुपपन्नो स्यात्‌ । १७.५५ तशवक्षुः पुरुषे येन समरे पहयतीत्या श्रुति; । उक्तमर्य॑विपर्यये बाधकोकत्या द्वदयति-यदौति । न परयेदिति । दशैनहेतोश्च- ्षषोऽमावादित्यर्थः । न चेदं ददन स्यरतिरिति वाच्यम्‌ । तर्थो सति संनिहितत्वेनापरो- षावमासो न स्यात्‌ ¡ न च तदंशे भ्रम इति वाच्यम्‌ । बाघकामावाःपूवैमननुभूतेा. भ्रादिदशेन न च स्यादिति मावः । इदमुपलक्षणं सुपोत्थितस्थ पुखमहमस्वाप््मिति परामरेदेदुरधूतः सुषु धिकादीनानुमवोऽपि नित्थोऽम्यपगन्तम्थः। तदान सवेकरणानाममा, वेनानित्यानुभवा मावादित्यि द्रष्टव्यम्‌ । न केवलं प्रत्यक्षस्यानुपपततिः श्चुतिरप्यनुपपन्ना ९५।दित्याह-न हि द्रष्टुरिति । न हि धरोदुः श्रुतेविपरिखोषो विद्यत इत्य) दिया चेत्यनेन गृष्यते । तज्चक्ुरिति । वष्ट इति चकुषा सरा्षी पुरुष आत्मनि शरीरे व। येन समरे ण्डयति तक्षः साक्षीत्याद्या चानुपपन्ना स्यादित्यनुषङ्गः । स्वक्न।न्तं जागर तान्ते चामी येनानुपरयतीत्य'दिरादरिशन्दयः | निस्यासमनो दष्टिबाह्यानित्यद्षटे्राहिका । बह्मद्ेथोपे्नापायाधनित्यषम- बस्वात्तद्ग्राहिकाया आत्मदृष्टेस्तद्रदव मासत्वमनित्यत्वादि चान्तिनिपित्तं कक स्याति यक्तम्‌ । यथा श्रपणादिषभवदरातादिवस्तवि्यद्ष्टिरपि श्रमतीव तेद्बू । तथा च श्च॒तिः--ध्यायतत।ब ङेखायताबेति । तस्म,दालमदृषटेर्निस्यलान योगपद्यपय।गपद्यं बाऽस्ति । नन्वात्मदृषेित्यत्वे कथं तत्रानित्यत्व्रतीतिः कथं ‰ऽस्य कोकभ्यानित्येव स।५ दृष्टिरिति निश्चयश्चत्या्ङ्कय अ्रह्यनित्यदृष्ठिगतमनित्यत्वादि 6५१ अऋहिकायां नत्यद। ------+ १ख. ट. स्वप्ने दण २ च. छ. ज. ण्दे दि च। ३ ख. ट. निष्यड०।४ च. जै, श्रोन नः] ५ क. ग, घ. इ. श्दयेथये,दधु* । ख. ट. दयेत तदोः 1 ६ ख. 2. ^तार्दनिन । च. "तार्दन्न पर । ७क.ग. घ. इ. 'टेर्विपरिखपे। विद्यत इत्यादिश्च ।८छ.ज. श्या! ९च.ज. “न्ना । त° । १० कृ.ख. ठ. स्वप्नं । ११@. ण्या श्रतिरनुपपन्ना स्यात्‌ । नि १२च.ज.च निः।१२करग. ड. छ. तिः, यद्‌ नि । १४ क. ग.ध, इ. श्यांचस्* । १५ ख.द. मूत्रा । १६ ख. ठ, °मूतञु" । १७ क. “व्यया । १८ ग, घ. ङ. °रथिलय । १९ क. खं. ट. स्वम । २०क.ग. घ, ङ, दि“ 1 २१ ख. ठ. 'त्मद० । २२ च. °पसजेना* । २३ क. "जनना । रक. ध.च.छ,ज, न्वया ० । २५ ख. ठ. वारो" २६ क, ख. ग, सवेप्राः । < | ^ 4 ६६ भनन्दगिरिषृतदीकासंबङितशा कर माष्यसमेता- [२ द्वि° ध्यायै- मप्तते । आह्ययःपिण्डगतवतुंत्व देघर्माणां प्राहकागन्यादौ मानदर्चनादतो छोकस्य तथा प्रतीतिरपपद्यत इत्याह-- नित्यत्यादिना । तद्रदवभासत्वमिति । अआद्यवद्वमाप- मानत्वमित्यथैः । राह्म वर्मस्य ग्राहके मानं दन्तेन स्यष्टयति-यथ। अरमगादीति । लादिशन्देन गमनादि गृह्यते । द्वितीयेन घ।वत्पक्षयादि । ध्यायतीवेति । अ््यबुद्धिगतं ध्यानादिकं आहके स्ताक्षिणि माप्त इति श्रुत्यर्थः । एव॑ च यत्पूषैवादिना युपदने र- ज्ञानोत्पत्तिः प्रत्यक्षविरुद्धा स्यादित्युक्तं तत्पारेहृतमिव्याह- तस्मादिति । तस्माद. त्य्यायेमाह-- आत्मृटेरिति । अनेकनिङप्यत्वाधी गपचचस्य तद मावर्ूप्व।द्यौगप* दस्थेकस्यां ष्टौ तदुमयमवि न.स्तीत्यर्भः | 3 बाह्य नित्यष्््पाधिवरश्चाज्ञ रेकस्य ताकिकाणां चाऽऽगमसपदायवनि- तत्वादानित्याऽऽरमनो दृष्टिरिति क्रान्ति रुपपन्नैब । जीवेन्वरपरमात्ममेद्‌कस्पना चेतन्निमित्तेब । तथाऽस्ति नास्तीत्याद्य(श्च यावन्तो बाङ्मनसयो्भेदा यत्र भवन्ति तद्विषयाया नित्याया शृषटेनिर्विरेषीयाः। # नन्वात्मदधर्नत्यत्ये कथं परीक्षाकुशलानां नैयायिकानां सनैस्य छोकस्य च भ्रमः स्यादित्याशङ्कय ¢ न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः । नैषा तरेण मपिरापनेया परोक्ताऽन्येनेव सुज्ञानाय प्रेष्ठ ” इत्यादिश्रुतेः स्वनुद्धच। ज्ञातुम्षकंयत्वावग- मात्सप्रदायपरस्परथैव ज्ञातन्यत्वावगमाच्च तेषां तद्रहितत्वाद्धमो युक्त इत्याह-- बाह्मा- नित्येति । न केव ज्ञानभेद्‌कदपनैव तेषां भमः कित्वात्मभेद्कस्पनाऽप्येतन्भूरो भम एवेत्याह~-जीवेश्वरे ति । एत ममित्तेति । ज्ञानानिसय्त्वतद्धेद्कस्पन।तै(मेतैव, नित्या नित्यज्ञानवते.जीवेश्वरय। विचित्रज्ञानवतां च जीवानां परमात्मनध्धैकत्वं न संमवतीति युक्त्यामातेन तेभदकरसनादित्यवैः । पिन्वाऽऽत्मनैवाथं॑ज्योतिषाऽऽश्ते । अयमात्मा नह्य सवोदुमूः प्रज्ञानघन एवेत्यादिश्तिम्य आत्मन एव नित्यदृषटिरूपत्वादात्मनश्च सवाः प्रजा यत्रैकं भवन्पीत्यादिना सथेकस्पनानां तन्मान्रसेन; तद्रयतिरेकेणामगे कन. विरे षत्वात्तद्ूराया जपि दृषटनिरविरेपत्वात्तस्यामस्पीत्यादयाः सर्वाः केदपना भान्ति. मित्ता एवेत्याह-तयथाऽस्तति | यावन्तो वारमेदा नामविशेष। प्रनत मेद्‌। ङपङ्रिषा। यननाऽऽत्मन्थके मवन्ति सद्‌ वेदा यत्रैकं भवन्ति सवाः प्रा येके भवन्तोत्यादिश्चते. स्तद्धिषयायास्तत्स्वरूपाया अत एव नित्याया निर्विशेषाया दषटेरस्तीस्थादिकसपन।ऽ5- --- ---____------~--“ १ क.ग. इ, स्वादीनां प्रा । २क.ग. ज. क चसतिय०। ३ ख, ठ. °रूपितत्वा°। षक्‌. ग. ध, इ. "शालोक 1 ५ ख. इ. च. छ. ठ. नस्यस्ति नास्ती । ६ ङ च छ, ज, ण्वाम्‌। भस्ति नास्ति । ज" ( ७ ङ, "वैरो" ! ८ क. 'त्ववत्तदधे" , = # त त र भ १५५; सण्डः ] वरे यापनिषत्‌ । ६७ स्तिङनाम्‌ । नास्तीति कटपना शुन्यवाद्धिनाम्‌ । असति नास्तीति करपना दिगम्बरा णाम्‌ । अन्येषां च यथायथं सावयवत्वादिकडपन। । सा सर्वोऽपि तथा रान्तिनिमिते- वेति पूर्वेणान्वयः । अस्ति नाँस्तीत्यकं नानागुणवदगुणं जानाति न जानाति क्रियाबद्रियं फलवदफरं सबीजं निर्बीजं सुखं दुःखं मध्यममध्यं चय्यमश्ूल्यं परोऽन्य हति बा सर्ववाक्ययागोचरे स्वरूपे यो बिकरपयितुमिच्छति स नूनं खमपि चमेवदष्टधेतुपिच्छति सोपानमिव चँ प्द्धचमारोईम्‌ । जखे खे च मीनानां षयसां च पदं दिदृक्षते । नेति नेति यतो वाचो निबतैन्त इत्यादिश्चुतिभ्यः। फो अद्ध बेदेत्यादिमन्त्रवणात्‌ । ननु ते ते तार्किका आत्मनोऽस्तित्वादीस्तककैण साघयन्ति । अतौ न तेषां भन्ति निमित्तत्वमित्याश्ङ्कय श्रुतिविरुद्धत्व।द्सङ्ग आत्मन्यनुपपत्तस्तेषां केद्पनानां सत्वे मोक्षानुपपत्तेश्च तेषां तारकाणां कल्पना न प्रमाणपथमारोहतीत्याह-आस्ति नास्तीति। सुषौ न जानात्यन्यत्र जानातीति कादाचित्कन्ञानवत्वकस्पना वेशेषिकादीनाम्‌ । आत्मा परलोकं प्रति गच्छतीति केषांविरिक्रयावत्तवकदपन। । इहैव स्थित्वा शरीरान्तरं गृह तीत्यन्येषाम्‌ । देह।त्मवादे क्षाणिकविज्ञानवादे वा5ऽफलं परटोकस्याधेनोऽमावात्‌ । अ- न्येषां फख्वत्‌। देहात्मत्षणिकव। दिपक्ष एव कर्मतद्रापस्तनानःमाश्रयामावात्परद्धोके निर्बानि नित्यात्मवादिनां सबीज, दुःखममु खरूपं वैशेषिकादिवादे । यद्रा विन्ञानवादे सोषड्कव- वित्तप॑ततिखूपस्य सेप्तारिणो हेयत्वाङ्गाकार द दुः लंरूपत्वमात्मनः ¦ शरीरमध्य एव वतंत इति दिगम्बराणां मते मध्यम्‌ । अन्येषां तु तहदिरप्य्तीत्य॑मैध्यम्‌ । परोऽहमिति मत्तः परोऽयमहं ततोऽन्य इति प्रत्यक्परागेद्‌ा दिकरषना अस्तीत्याद्याः परोऽयमहमन्य इत्यन्ता; करपना वाक्रत्ययागो चरे व/ङूमनसागो चरे यो विकल्पयितुमिच्छतीत्यन्वयः । भारोदुकित्यत्र खमित्यनुषङ्गः | जले मीनानां से वयप्तामित्यन्वयः | वाङ्मनसमेदा आत्मनि न पतन्ति तदगोचरेश्चा ऽऽत्मेत्यत्न क्रमेण श्रुतिद्वयमाह-- नेति नेदीति । वाङ्मनप्तागोचरत्े श्चत्यन्तरमाह--को अद्धेति । अद्धा ॒साक्षात्को वेदेति मनोगो- चरत्वं क इह प्रवोचदिति वागगोचरस्यं च निवेधर्तत्यरथः । १क.ग.ध. ड. पिभ्रा ,२्न्न. नास्येकं ।३ ख. ट. मध्यमं श । ४ क. “ति याः स ५ ख. ट. रे पररेयो*। च. °रे योः, ६. "वप ।७घ.ट. चलं प ८ ख. ट. "दुमिच्छति। ज° | ९ क. ष्देति मर 1 १० कृ.ग.ध. ङ. तेता ११ ग. इह वा स्थि १२ क. “रान्न दुःख. । १३ क. ग. ध. ङ. "खस्वरूप° । १४ ख. ट. ्ते,खः। १५ क.ग. ङ. श्वांत*।१६क.ग,. ङ. °रस्ती० । १७ ख. ट. "मथ्य प १८ ग. ष. ङ्‌. ^्रेयो। १९ सर. ट. "रत्वादिद्य। २० क, ग. ड. श्तं निः)! ६८ आनन्द्गिरिवदीकासं बलितशंकरभाष्यसमेता- [ २ दि०घ्याये~ कथं तहिं तस्यसम आसमेति वेदनं बरहि केन प्रकारेण तमहं सम आत्मेति विम्‌ । अत्राऽऽख्यायेकामाचक्षते । कधिक्करिर मवुष्यो मुग्धः केथिदुक्तः करिमधिदपराये सति भिक्स नासि मनुष्य इति । स मुग्ध. तयाऽऽत्मनो मनुष्यत्वं भत्याययितुं कंवचिदुपेत्या ऽऽह । वीतु भेवान्कोऽहम - स्मीति | स तस्य प्युग्धतां ज्ञात्वाऽऽह । क्रमेण बोषयिष्यामीति । स्थावराया- त्मभावमपोद्य न त्वममनुष्य इत्युक्त्वोपरराभ । सतं ग्धः पर्या । भवान्मा बोधयितुं ्टत्तस्तूष्णीं षभूष फं न बोधयतीति । तादगेव तद्भबतो वचनम्‌ । नास्यमनुष्य इत्युक्तं ऽपि मनुष्यत्वमात्मनो न भरतिपद्यते यः स कथं मनुष्योऽ' सीतर्युक्तोऽपि पनुष्यत्वमात्मनः प्रतिपद्येत । वाङ्मनसागोचरत्वे श्रवणमननयोरपमव।दात्मनो वेदनं न सेमवततीति शङ्कते-कथ+ मिति । तर्हि माऽस्त्वात्मवेदनमित्यार कच श्रुतेरनतिशङ्कचत्वादात्भवेदैननिषेषायोगात्त- ध्रोपायं ए्च्छामीत्याह- नहीति । केन प्रकारेण स्त म आस्मेति विद्यां तं प्रकरं बृहीत्य- न्वयः । नेति नेतीत्यादिश्च्युदाहरणेनैवेतरनिषेषेनैव तस्य स्वप्रकाशस्य बोध इति वेद्‌. नप्रकारस्योक्तत्वत्परकारान्परापमवादनेनैव प्रकारेणाविष्रयतया वेदितव्य इति मत्वा सोपहासमुत्तरमाह-अत्राऽऽख्यायिकामिति । युग्ध इति । मृढ इत्यथः । स्थावरा. दीति । नत्व स्थावर्‌दिरूप दैत्यैः । नमिवितरनिेषेन तदधेदन्ञ नेऽपि त्वमेव॑मूत इत्यनमिधानेऽहमेव॑मूत इति ज्ञानामावात्तद््य॒॑विधिमुखेन बोधनं कायेमत आह-- नासीति । अपरोक्षतया प्रतीयमाने वस्तुनि विपर्ययेण गृहीते विपययनिरासमत्रे यतैनैः कार्यो न तु स्वरूपनोधे तस्य स्वयमेव प्रतीतेः । तथाऽपि चेन्न बोद्धुं शक्रोति तद्येति- मूदत्वादुपदेशांहं एव स इत्यरथः । तस्माधथाशास्ञोपदेश्च एवाऽऽत्मावबोधविधिनान्यः। न देद्ं तृणाचन्येन केनचिदग्धुं शक्यम्‌ । अत एव शाक्लमात्मस्वरूपं बोधयितुं प्रत्तं सदपलुष्य- त्वभतिषेधनेव नेति नेतीर्पुक्त्वोपरराप । तथाऽनन्तरमबाह्यपयमार्मा ब्रह्य सवोलु्ररित्यजुश्षासनम्‌ । « तत्त्वमसि ” ^ यत्र त्वस्य सवेमात्मेवाभूत्केन कं पर्येत्‌ ” इत्येवमाद्यपि च । १ ख. च. छ. ज. स्त्मेत्यादि वेः । २क.ग. इ. च. छ. ज. श्ये धि । ३क.ग.ष. ङ. धिक्ङृत्वा स्वं ना*। * इ. ल. °क्त्वांत्वं ना, ५ग. ध. ङ. भगवन्कोऽ° । ६ च. छ. ज. *गेत° । ७सख.च.छ.ज.ट. "केम । ८ ख.च.ट. “व्युक्तेऽपि)९घ. शदो नि*। १० ख. ट. “न्तर. स्यात्राभावा* । ११ ख. ट. इत्युक्त्वेद । १२ क. ग. ध. ड, ^त्नः कतेव्यो न । १३ क. ४, ङ. न्नः स) १४ग.घ. इ. च. छ, ज. भनेरदाह्यं । १५ ख. च. छ. ज, ट, °पे । या. । १ प्रथमः खण्डः ] एेतरेयोपनिषतु । ` ` ६९ क, क अतः प्रकृत आत्मनो नित्यापरोक्षस्याहं मनुष्य इत्यादिन।ऽऽरोपितरूपेण प्रतीतिस्तस्य नेति नेति यते। वाचो निवर्तन्त इतीतर निषेधे कृते स्वप्रकाशस्य स्वयमेव प्रतीतिपतमवा. दयमेवोपदेशभ्रकारो नान्य इत्युपनहरति- तस्मादिति । ननु शाज्ञं विनाऽप्यन्यतो विषिमुखेनाऽऽत्म।वबोषोऽसत्वत्यत आह--न हभ्रैरिति । शखिकसमधिगम्धत्वाद्‌- त्मनो न हेत्वन्तरेण बोधः समवतीत्य्थः | शान्ञीयोऽप्यदबोधप्रकारोऽयमेव नान्य इती तरनिषेषमत्रेणे परमानैश्चीयत इत्याह- अत एवेति । इत्यनुशासनितिपदेना- थौदनुशास्तनान्तरनिषेषादप्येवमेवेत्याह- तथाऽनन्तरमिति । तत््वमसीत्यत्रापि तत्व दाथसामानापिकरण्येन त्वपरे कतैत्वादिनिपेधेनैव तस्य ब्रह्मत्वबोष इत्याह-सर्वम- सीति । तत्केन कं प्येदिति दर्शनक्रियाकर्मत्वनिषेधादप्यवेधतेयेवाऽऽत्मने ज्ञानमि, त्याह--यच्र त्वस्येति । एवमाधपीति । वेदत्वं निषेधतीति शेषः । „ यावदयमेवं यथोक्तमिममात्मानं न वेत्ति तावदयं बाश्चानित्यद्टिरक्षणयु. पायिमारमस्वेनोपेत्यादिथयो पाथिधमनास्पनो मन्यमानो ब्रह्मादिस्तम्बपरयन्तेषु देवतियङ्नरस्थानेषु एनः पुनरावतेमानोऽविधाकापकमबशातसं्तरति । तस्माद्‌।त्मनः कतृत्वादिषर्मवत्तया प्रमाणेन ज्ञतुमशक्यत्वा्द्धमेवत्वप्रतीतिरज्ञानम्‌- छत्वेन भमत्व।त्ससारित्वेनं प्रतीतस्य वम्तुतो बह्ममाघ्रत्वाद्नेनैव न्यायेनेश्वरस्यापि स्वं ज्ञत्वादिकोपाधिकर्पनस्य अमत्वाद्धेदे मानामावात्तस्यापि वस्तुतो ब्रह्ममाश्रत्वान्न श्रय आत्मानः कित्वात्मैके एवासण्डेकरसर इत्यमिप्रत्थेवंमूतम्य कथं सेसरप्रतीतिरित्यःश- ङ्ग्य।5ऽत्मनः संप्तारस्याज्ञानत ओ पाधिकत्वमुत्तराध्यायसंगत्युपयोणितयाऽऽह-याषद्‌- यमिति । बाह्यानित्यदृषटेखक्षणमिति । प्रत्यगात्मनो बाद्यामन्तःकरणवृक्ति वृक्तिवू त्तिमतोरमेदादन्तःकरणमित्यर्थः । स एव संसरञ्ञपात्तदहेन्दरियसंघातं त्यजति । त्यक्तवाऽन्यमुपादत्ते। पुनः पुनरेवमव नदीस्रो तोवन्नन्ममर शमबन्धाविच्छदेन वतमानः काभिरवस्थामि- वैतेत इत्येतमर्यं दश्च॑यन्त्याह श्रतिर्वैराग्यहेतो ( अपक्रामन्तु गभिण्वः ) ॐ पुरुषे ह वा अयमादितो गर्भो भवति यदेतदेतः अयमेवाविद्याकामर्कमाभिमानवान्यज्ञादिकमं छृत्वाऽस्माह्टोकादधूभादिक्र मेण चन्द्रमत्ं भराप्य क्षीणकमा दृष्टयादिक्रमेणेमं ठकं भराप्यान्नयूतः पुरुषाप्नो [00 १६. ड, "दाथेक । २ ख. छ. ज. "्यैगादिस्याः। ३क.ग. घ. "न पतित ४ ख, ट. शत्वादेरौपाधिकत्वेन ज" । ५ च. छ. ज. "न्दियादिष॑ । ६ क. °णब“ । ७ ग्‌. "प्रतिब*। ८ ज. छ. ज. ठ. "कमेवा* । ७० आनन्दगिरिङृतदीकासंबक्ितश्नांकरभष्यसमेता- [ २ दि°ष्यये~ इतः । तस्मन्दुरुषे ह वा अयं संसारी रसादिक्रमेणाऽऽदितिः भ्थ॑मतो रेषो. रूपेण गर्भो भवतीस्येतदाई । यदेतःपु षे रेतस्तन सूपेगेति । एवमध्यारोपापवाद्‌भ्यामात्मतच्वं निरूप्यो क्तार्मतच्ज्ञाने वैर।भ्यं॑हेदुरिति तदर्थ जीवावस्थाः प्रपश्चयन्र्थोत्तस्य त्रय आवसथा इत्युपक्षि्ठं शरीरत्रयं च प्रपश्चयितुं पश्च. माध्यायमवतारयन्भूमिकां करोति--स एवमिति । यावद्यमित्यारम्य वोक्तराध्यायस्य भूमिका । इदानीमध्यायमवतारयति-- स एवमिति । हत्येतमथमिति । इति जिज्ञासायामवस्यारूपम्थमित्य्थः । वै तम्यहेतोरति । वैराग्याथेमित्य्थः । जीवावस्था रूपस्य जन्मत्रयस्यात्यन्तबीमततारूपत्वात्तद्धिवार वैराग्यं मवतीति मावः । परुषे हवा सयमित्यतरेदंशब्द्‌थमाह--अयमित्यादिना । यो मूर्घानं विदारय प्रविह्य स्थितः सोऽयमिस्युरयत इत्यथैः । यज्नादीति । अथ य इमे भराम इष्टापूर्ते दत्तमित्युपासते ते धुमममिपमवन्तीत्यादिना प्श्वाभिवि्यायामयमर्थः रिद्धः । अन्नमूत इति । त्र्या. यलपेन्छिष्टः पुरषाभ्नो हूतः पुरुषेण मक्षित इत्यथः. । तस्मिन्निति । येन पुरषेण मलितस्तस्मिजनित्यथः । पुरुषे ह वा अयं सप्तायदितः प्रथमतः खीगभ॑प्रवेशात्पुव गमो मवतीति प्रथममन्वयः | पुरुषे ्ियामिव गमो न इयत इत्याशङ्कय मक्षितस्यान्नस्य रसा- दिकरमेण रेतोरूपेण परिणामे स्ति तत्पश्छिषटस्यापि तथैव रेतःसछेषण रेतोमवे सति तेन स्पेण पुरूषस्य शरीरे विद्यमानस्तस्य स गमे इत्याह -- रसादीति । रपादीत्या- देशब्देन शचोणितमांप्तादि गृह्यते । रपादिक्रमेण यदेतःत्पुरुषे सेतस्तनै ; ख्पेण गर्म मर्ध. तीत्येतद्‌हेति पश्चादन्वयः कायः । तदेतस्सरवपयाऽङ्ग+यस्तजः सं्रतमात्मन्ये- वाऽऽत्मानं विरतिं तथदा चिं सिन्च- 99 त्यथेनज्जनयति तदस्य प्रथमं जन्म। तशवेतद्रेतोऽ्नमयस्य पिण्डस्य सर्वेभ्योऽङ्कःभ्योऽवयवेभ्यो रसादिरक्षणेभ्य- स्तेजः साररूपं शरीरस्य संभूतं परिनिष्पन्नं ततपुरुषस्याऽऽत्ममुतत्वादात्मं । र ॐ ५८ ९ 1 ॐ तमात्मानं रेसोरूपेण गमौ भूतभ त्मन्येव स्वश्चरीर एवाऽऽत्मानं विमतिं धारयति। नकन ---------------------------- १च. छ. ज. ट. "मं र०,२ ख. ट. *तीति तद्‌ ३ .च. "ति । यकच्चै*। क. ग, घ. ड, °ति । एवमेषेति । ५ क. ग. ड. °न्मनोऽदय° । घ. नन्मनच्नय* । ६ ख. र. “सिद्ध इयथः , अ*। ७ ख. ट. श्नरेतोरू* 1८ ख. ट. श्वति त° । ९क.ग.ध. ङ. कदेव्यः । १०क.ख। . ट. °यैतज* । ११ ग. ध. शत्मानमा० । १९ क. ग. घ, °मात्मनि रे* । १३ ख, ट. °मात्मानमात्म* । १४ क, स, घ. छ, रीरे वि" । १५ ख. ट. एव नि" । १ प्रथमः ण्डः ] रेतेरेयोपनिषत्‌ । ७१ तद्रेतो यदा य्षिन्काले माथेद्ैमती तस्यां योषाभौ लियां सिशवस्युपगश्छन्‌ । अथ तदेनदेतद्रेत आत्मनो गर्भभूतं जनयति पित्ता । तदस्य पुरुषस्य स्थाना. निगमनं रेतःसेककारे रेतोरूपेणास्य संसारिणः पथमे जन्म प्रथमावस्यामि- न्यक्तिः, तदेतदुक्तं पुरस्तादसाबात्माऽमुमात्मानमित्यादिना । नु तस्य गभेत्वमरतिद्धापित्याशङ्कय श्ियेव तस१ पुरुवेण तत्वा्रौणया वृत्या गमेत्वनिति वक्तं॑तेदेतद्ित्यादि निम्तत्यन्त वाक्यम्‌ । तद्वच।चे ~ तस्चेतादेति । रसादिलक्षणेर्य इति । र्तादिषातुप्तमुद्‌ यह्पत्वाच्छरीरस्य तेषां तद्वयवत्वं चरम- धातुतत्वाच्छरीरस्य सतारख्पत्वं चेत्यर्थः | आत्मभूतत्वादिति । भत्मामिमानविषयशरी- रमूतत्वादात्मनं गभीमूतं निमर्तीति वक्ष्यमाणानुङ्घेण वाक्यं पूरणीयम्‌ । उक्तमर्य ्रयक्षरारूढं करोति-- आत्मनीते । अत॒ ओँत्म।नमित्यस्य न पुनरुक्तिदोषः । एवं पितृ शर।ररूपमाव्तथं तत्र रेतोरूपेणावस्यां चक्त्व। मातृदेहरूपाव्तथं तश्र गमेस्पेणा- वस्थां च दशयतु पितृशरीरानिगेमनरूपं जन्म दश्चयति तद्रेत हति । यदेस्युक्तं काठ विदद्यति-- भार्येति । पश्वािविद्यायां योषा वाव गौतमाञ्निरित्यादिनाऽयमर्यो द्‌।र।त इति वक्तुं योष।ाकित्युक्तम्‌ । उपगच्छानजनाति । माया संगच्छन्नित्य्; । अस्य रेतोरूपेण स्थाना्निगंमनमित्यन्वयः | रेतो मायायां तिश्वतीत्यश्न वाक्यान्तरं कवाद्‌- यति- तदेतदिति | अपतावात्मा पुरुषोऽमुमात्मान स्वीयं रेतारूपमात्मानमस्मा आत्मने मायोरूपायं प्रयच्छतीति श्रुत्यथेः । तस्खिया आस्मकूयं गच्छति यथा स्वमङ्गं तथा तस्मादेनां न हिनस्ति सा<स्थेतमात्मानमन्र गतं पावयति । दद्रेतो यस्यां खिधां सिक्तं स्॑स्या आत्मभृयम।त्माग्यातिरेकतां यथां पितुरेवं गच्छति प्राप्नोति यथा स्वमङ्खः स्तनादि तयथा तद्देव । तस्माद्धेतोरेनां [1 9४ + वं १3 मातरं स गर्भो न हिनस्ति पिटकादिवत्‌ । यस्मात्स्तनादि स्वाङ्खबदात्मरयं गतं १क. ग. ष. ड, “्छःयुपगच्छन्‌ .. २ ग. ध. “मसिः। ३क ग. ङ. शे यदेतदि।य ख. २. ण्त्वान्न हरी ५ क. ग. इ. शत्मात ग । ६ क, "आल्मनीत्यर। ७ ग. व्देनदि°।८क.ग, ध. ढ. न्नस्वर्वं। ९ ख. ध्यसंप्रः । १०ग.ध. भ, तदेतद्रेः।११क. ख, ण्यां सक्कं सत्त ॥ १९ ॐ. "तस्याः लिया ज" । १३ ख. ग. ध. च. "दिव" 1१४ ग. ष. शते मः। ७२ आनन्द गिंरिदतटीकासंबटितक्चाकरभाष्यसमेता- [ रदविरध्याये- तस्मान्न हिनस्ति न बाधत इत्यर्थः । साऽन्तवरनयेतमस्य भतुरात्मानम॑ाऽऽत्मन उदरे गतं भविष्टे बुद्ध्वा भावयति वर्धयति परिपारयति गर्भविरुद्धौश्चनादै- परिहारमलुषुराश्चनाद्यपयोगं च इवैती । ननु ज्ञीशरीरे प्रविष्ट पुरुषस्य रेतः जिया उपद्रवकारि स्याच्छरीरटभ्नबाणवदित्या शङ्कयोक्तं तत्ज्ञिया इत्यादि तैदेतद्रचाच्ट-- तद्रेतो यस्यामिति । पिरका बरणरूपन्र. | .8 न्थिविशेषास्तद्वन्न हिनस्तीति व्यतिरेकेण दृष्टान्तः । अक्षराथमुक्त्वा पिण्डितार्थमाह- यस्मादिति । अत्र प्रसङ्गात्लिया सावधानेन गमैरस्रणं कतेन्यमिति विधत्त-सेति । मावयति मावयेदित्यर्थः । पारनोपायमःह-- गभेविरुद्धेति । ॐ क धा क (1 क © सा भावयन्न भावयितव्या भवति तं घ्री गभ न विभति सोऽग्र एव कुमारं जन्मने ऽग्ेऽधिक्नावयति। सा भावयित्री वधैयित्री भतुरात्मनो गभैभूतस्य भावयितन्य रक्षयितन्या च भत्रं भवति । न ह्युपकारमत्युपकारमन्तरेण टोके कस्यचित्केनचिरसंबन्ध उपपद्यते । तं गर्यं सी यथोक्तेन गभेषारणविधानेन बिभर्ति धारयत्यग्र भाग्जम्मनः । स पिताऽग्र एव पूतरेमेव जातमात्रं जन्मनोऽध्यर्ध्वं जन्मनो जातं कुमारं जातकमीदिना पिता भावयति । तस्याप्यन्तवेत्नीरक्तषणं विषरे-- सा भावयित्रीति । चशब्दस्य सेत्यत्र सबन्धः । साऽपीत्यथेः । तस्या माषयितव्यत्वे हेठुमाह-न हति । जीरुषयोः परस्परोपका- रकत्वमुकत्वा तयोः पुर साध्यवक्ष्यमाणपुण्यकरमप्रतिनिधिद्ूपप्रस्युपकारसिद्धचवै पुत्र ्रत्युपकारकत्वमाह-तमिति । अग्र ईत्यत्रैकोऽगरशब्दो जन्मनः पृवेकरालं वदति | हे) द्वितीयो. जननकालम्‌ । अधिशब्दो ऽनन्तरकारं वदतीति व्याचषटे-अग्रे प्राग्जन्मन इत्या दिना । पृवैमेवेत्यस्य विवरणं ज नमाःभितनि । जायमानमित्यथः । जातकमीदिनेति जन्मनः प्राक्तीमन्तादिना जननकाठे पुखनिष्क्रमणायेमन्तरनलपरोक्षणादिनाऽनन्तं जात. कमौदिनित्यर्थः | त्क र भक कौ न्‌ न 1 नी स यत्कुमारं जन्मनऽगरेऽधिभवयत्यात्मानमेव म . : (4 ड ॐ 4 तद्धृवयत्येषां छोकानां संतत्या एवं संतता थि ~ ® ५ हीमे रोकास्तदस्य द्दितीय जन्म । १ छ, °मच्र पुत्रात्मानम॒दे । २ छ. ज.- द्धान्नोदि । ३क.ग. ध. ड. तद्धा । ४ क, न्रेकी द्‌" 1 ग. घ. ङ. रेकु" । ५छ. शीली भ । ६ च. छ. ज. “म्या वरधैयितन्या र° + ७ग. न्र्‌ भाः ८ क.ग. ष. इनितत्रैः, ९ ख. ट. शे प्राः । १० खण्डः ] देतरेयोपनिषतु । ७ स पिता यद्यस्मात्कुमारं जन्मनोऽध्यूष्वैमग्रे जातमात्रमेव जातकमीदिना यद्धावयति तदास्मानमेव भावयति पितुरत्मे4 दहि पूत्ररूपेण जायते । तथा क्तं पतिजौयां भविक्ञतीत्यादि । तत्किमथेपात्मानं पत्ररूपेण जनयित्वा भावयतीति । उच्यते--एषां लोकानां संतस्या अविच्छेदायेत्यथैः। विच्छि येरन्हीमे कोकाः पुत्रत्पादनादि यदि न इयुः केचन । एवं पृत्रोत्पादनादै- कमौविच्छेदनैव संतताः भवन्धरूपेण वर्वन्ते हि यस्मादिमे खोकास्तस्मात्तद्‌- विच्छेदाय तत्कर्तव्यं न मोक्षायेत्ययः । तदस्य संसारिर्णः ङुभाररूपेण पातु. रुदरा्यननिर्ममनं तद्रेतारूपपेक्षया द्वितीयं जन्म द्वितीयावस्थाभेवग्यक्तिः । पिन्र। जातक्रमादिकं कर्मव्यमित्यमिधाय तत्स्तौति -स पितेति । प्रविश्चतीरयादीते। गर्भो मत्क स्त मातरम्‌ । तस्यां पूनमैवो भत्वा दृह्ामे मासि जायत इति मन्ररेषः। ५२ ^+..9 पूत्रोत्पादनस्य विधानात्पुत्रोत्पादनं मोक्चपाघनमित्यमिप्रायेण पृच्छति-- तस्किमथोपिति । न कमणा न भ्रजया धनेनेत्यादिश्चतेमेक्षप्रकरणे पब्रेत्पाद्नोक्तिव॑र- ग्य्यत्यनिपरेत्य प्रङृतश्रुलयोत्त पमाह--उच्यत इति । अत्र खोकशब्देन लोकप्ताषनी. न, मूनाः पृत्रपोत्रदयो गृह्यन्ते | तेषां संतत्या इत्ययः । पूत्रत्प।दनेनेवोक्तानां टोकाना सततत्व प्रिद्धमिति वक्तेव सतता हीति वर्कं तद्वयाचष्ट-एवमितिः । स्वेन पत्रो त्पादने विधितः कृते प्ति .स्वपुत्रोऽपि तभा तत्पुत्रोऽपि तयेत्येवं रोकपततति भवर्तात्यथेः । पत्रोत्पादनस्य छोकप्तततिरेव प्रयोज नमिति वद्न्त्या श्चत्या तस्ष॒ भोरनाव्रनत्वं निर्‌ स्तमित्याह--न मोक्षायेत्यभ् इति । एवं प्रसङ्खाद्रम यणा दिपिपिमुकन्वा प्रकृतं वैरा, ग्या द्वितीय जन्म दृशयति--तद्‌स्योति । सोऽस्पायमात्म। पुण्येभ्यः कर्मभ्यः प्रतिधीयते । अस्य पितुः सोऽयं पुत्रात्मा पृण्पेन्यः शाख्रोक्तेभ्यः केभ्यः कमनिष्पाद्‌- नाय॑ प्रतिधीयते पितुः स्थाने पित्रा यत्कनेन्यं तत्करणाय मरतिनि्धीयत इत्ययः, तथा च सभरत्तिविद्यायां बाजसनेयके-“पित्राऽनुशिष्टोऽदं ब्रह्म दईं यज्ञ॒ रत्यादि प्रतिपद्य [ ते ,” इति । ९ 3 एवे पितृशरीरेऽत्यन्तडाचावत्यन्ताश्ुचिरेतोषूपेणावस्थानं तत।ऽपि निनं तते म।तुर- अ न ध १ख.च.ट.ण्वपु०\२ख.ट.यति।! उ०। ३ ख. श्न ।तेचैवै।! ४ क, ख. द. ष्णः पुस कु ।५ ख. ठ. "जया" 1 ६ ग. घ. ङ. "करतंश्रु" । ७ ख. ट. "क्यं व्याच खट. ष्टे, तेचेति।९क.ग.घ. ड. न्तिस पु ! १० ग. घ. ङ. तथे । ११कः श. ड. ग्रणत्रिः । १२ग ध. ग्ह्माहमस्मीदल्याः । १३ च. इति प्रः । १४क.ग.घ. ङ. तौ नि ११ ७४ आनन्द गिरिकृतटकासवलितर््चकरम।ष्यसरता- [२ द ग्ध्यय- न. ड द्रे मदमूत्राकरन्ति तिदमे दवन्थानं ततो योनिद्वारं निगमनं वेत्या्यत्यन्तकषटमि- क्न @, ऋ ते त्युक्त्वा जन्मानन्तरमपि न स्वात्तं रितु पितृनियोगात्तत्पारतन्डधेण सवेदा कमोनुष्ठा- ५. तव्यमिति वद्न्द्रेण कतेन्य पितुरुपरं दशयति सोऽस्येति वाक्य ॒तद्रयचश-- - अस्येति । पितद्धावात्मानौ देहौ स्वदेहः पृत्रदेहश्ेति । तत्र पृत्रस्यापयागमाह-- सोऽ. यामति । पुत्रस्य ५।प१नपित्वमन्यत्र।प्युक्तभत्वाह-- तया चाति । प्प्रात्ता पप्रद्न स्वकर्तव्यस्य पृते स्थापनं यत्रोच्यते सा संप्रततिविदयेत्यथः । यदा त परप्यन्भन्यते स्वस्य परलोकगमनं निधिनोति, अथ प्त्रमाह--त्वं ब्रह्म त्वं यज्ञस्त्वं छक इति । मयाऽ. ध्येतव्यं ब्रह्म वेदस्त्वं त्वयाऽध्येतेव्यम , मया कतेन्योऽथ सज्ञत्वं त्वया केभ्यः) मया पायो ठोक्त्वं॑त्वया पपा; इत्येवं पित्रऽयशि्ः सन्पुत्रऽहं बह्मा यज्ञाऽहं दक इति प्रतिपयते । अहं ब्रह्याध्यप्ये यत्तान्करिष्ये लोकं द्पादधिष्यानाति सती १०५ = कंर्‌।तीत्युक्तमित्यथः । अनेन स्वशर्‌।* 4.4१ त। | अथ ¢ ध _ न [स्पयार्मतर्‌ आत्मा रुतदर्त्य] = न न वयमतः भवत स इतः भ्रयचव श न [^ कन ५ पन्‌ज।यत्ं तदस्य तपय जन्प्‌। अथानन्तरं पुत्रे निवेदयाऽऽत्मनाों भारमस्य पुच्रस्यतराऽय यः पितास्मा कृतकृत्यः कतन्य। टणत्र 41 द्वयुक्तः । कृतकतेव्य इत्यथ । वयमा गप. वया जीण; सन्मति न्यते । स इतोऽस्पास्मयन्ैव श्र)र्‌ परित्यजन्नेव तृणभलूकावदेदान्तरमुषाद्द्‌ा नः भ्वितं पुनजायते । तदस्य मृत्वा भरपिपत्तरय यत्तत्ततीयं जन्म । ननु संसरतः पितुः सकाश्चादरेतारूपेण परथपं जन्म । तस्यव कुमाररूपेण मातुद्वतायं जन्। क्तम्‌ । तस५व तता जन्मनि वक्त५4 मतस्य पिहुयनज्नन्म तत्ततयाभित्ति कथमुस्यते । नैष दोपः ! पितापुत्रमोरेकारम्यस्य विवक्षितत्वात्‌ । स।ऽपि पचः स्वपुरे मारं निधायेतः मयन्नेव ५नज।यते यथा पिता । तद्न्यत्रोक्तमितर्राप्युक्तमेव भवतति मन्यते श्रतिः । पितादृत्रयोरेका- स्मकत्वात्‌ । नद किम पतं ५तिनिद्‌ध।ति स्नयनेव करोत्वित्याशङ्कच स्वस्य मरणात्कठुमश. १क.ग., घ. इ. छक्रिमे" रक ररानिगेः।३क.ग. घ. ड, चेदयन्त०।४्क. न्पत्र रूपेण । ५ ख. ट. 'कारान्तरं । ६ क. ग. घ. 2. %तितद्ववा। ७ख. ट. तथेति। ८ख.ट. तु न्यः । ९ क. "तव्यः । म । १० ख. घ. ष्टी त° । ११ च. ण्याम्भुक्तः। १२ च. जलायका°। १३ ज. कमार्जिते । १४ क. इ. च. प्रयतः । १ प्र छण्डः ] ेतरेयोपनिषत्‌ । ७4 क्तरित्यभिप्रायेणोक्तमथास्यायमिति तद्रचाचषे- अयेति । एवकारापं मध्ये विलम्बा मां दशयति-- तृणजङृकेति । तृणजद्का तृणस्यान्तं गत्वा तृणान्तरमाक्रम्याऽऽ- त्मान दह्‌ पृवस्मात्तृणादुपप्तहरति पृवतृ्णं मुश्वति । एवमेवायमात्मा देहान्तरं परिगृह्य पवेदेहं मुश्वतीति मध्ये विरम्बामावः श्रुत्यन्तर उक्त इत्यर्थः । कुमीचितं देहान्तरमुपाद्‌* दानः पुनजाचत इत्यन्वयः । यद्यपि देवयानपिनृश्णमा्गाभ्यां गच्छतां छोकान्तर एव शरारग्रहणमू कतमुमयन्याम।हात्तत्सिद्धरिति सूत्रे । आकाश्चाचन्द्रमसमेष सोमो राजति श्तेः । न तु पवद्हल्यागकाङ एव | तथाऽपि सविज्ञानो मवति सविज्ञानमेवान्ववक्राम* ह 1 तावति श्रता वासनार्मृय भावरर्‌रमुत्ऋ(न्तकाट एव ग्ध तीत्यक्तत्वात्तदामिप्रायं तण. दो 9 ऊ ९ नलूकानदृशनःम नं व्र्टम्यम्‌ | दस्यति | यन्दत्वा प्रतिपत्तव्ये तदस्य तृतीयं नन्मे. त्यन्वयः | यस्य जन्मद्वयमुक्तं त्येव तृतीयं जन्म वक्तव्यम्‌ । ओचित्यात्‌ | अन्यथाऽ- स्य पितुः पूवेनन्मदवयस्यानुक्तत्वेनेदमस्य पितुस्तृतीय जन्मरथनन्वया्पत्िरिति शङ्ते-- 1 नान्वति । मेतस्योति । च्रियमाणस्येत्यथैः | यत्कुमारं मावयत्यात्मानमेव तद्ध।वयति सोऽस्यायमात्मेति च पितापुत्रयोरभेदस्थोक्तत्वातपत्रस्योक्तं जन्मद्वयं पितुरेव तस्यैव च तृतीयं जन्माच्थ॑ते नान्यस्येति न तृतीयत्वविरोष इव्याह-नैष दोष इति । यद्वा पितुमरणानन्तरं पुनजेन्मत्युक्तेः पूष्तस्याप्येवमेव जन्म ज्ञातं शक्यत इत्यमिप्रयेण पित्‌- 1रत्युक्तामत्याह- साऽपि पुत्र इते । यथा पितेत्यनन्तर ततश्च पत्चस्येव तर्तीयं जन्माक्तामेति शेषः । एवं च तदस्य ततीयं जन्मेति वाक्ये तच्छब्देन तत्प्रकारकत्व- मुच्यते । अस्याते पुत्र उच्यते । अप्य पुत्रस्य तत्प्रकारकं ततीयं जन्मेति वाक्याथ इति मावः । ननु पयायद्रयाक्तं जन्म यथा पूत्रगतमतैवं त॒तीयपर्यायोक्तमपि साक्षात्पुत्र गतमेव।च्यतां 1कै तयोरेका त्मत्वविवक्षयेत्थ। परिह रे दाषमाशङ्कयाऽऽह--तद्भ$धत्रो.- क्तामाते । जय मावः~- पुत्रस्य पितरे प्रत्युपकारप्रदशेन।धं तत्पमतिनिधित्व उक्ते पिता स्वयमेव कर्मं करोदु किं प्रतनिनिभिनेः्या्चैःदने तत्परिहारार्थं पिदुरमरणामिधानं प्रपतक्त- मिति मरणानन्तरं वर्क्ये तृतीये जन्म छाधवार्यं॒तस्तिन्नेोक्तमिद्‌ जन्मत्रये स्वैष पूर्वेषापप्यस्ाति प्रदर्शयत्‌ च पुत्रे वक्तःयमपि ततीयं जन्म पिवुर्यक्तमिति । गे १ क. उक्तः, क ।२क.ग. घ. ड. कमार्जित्त। ३ ग.घ. ठ. ग्यानमा०। ४क.ग. ड, "मयम । ५ ग. ड. (जलायुका । ६ ख. ट. भमिदंद्रः। ७ ग. श्टयन्व। ८ क.ग.घ. ङ श्प त्तिरि°। ९ क. ग. ङ. ति प्रयत इति । १० ग. ह. श्च्यत इते नास्य तृ०। ११क. “ति नास्य तृ° । १२ ख. ट. "जन्मन्युक्ते पु १३ क. ध. ड. शाय पर, १४ क. घ. ङ. °न्यत्रोति । ५ ख. ट. शश्ङ्क्य त° । १६ ट. ख. "व्यमिति तु । १७ ख. ट. ब्द तुजः । ५८ कृ.ग.घ. ड 'म्रस्ती* । १९ ग. पितयं? । २० ख, ठ. °ति भावः 9, कि ५६ आनन्द गिरिदृतर्दकासवलितग्रांकरमाष्यसमेता-[ २ द° घ्यये~ त दुक्तमृषिणा-- गरे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा । शतं मा पुर आयसीरगक्षन्नधः श्येनो जवस्षा निरदीयमिति गभं एवैतच्छयानो वामदेव एवमुवाच । एवं संसरक्नवरथामिव्याक्तित्रयेण, जन्ममरणपबन्धारूढः सर्वा लोकः संसा. रसमुद्रे निपतितः, कथचिद्ययाश्रत्यृक्तमारमानं विजानाति यस्यां कस्यांचदव रथायां तदैव पुक्तंसर्वससारबन्धनः तद्यो भवतीत्येतद्रम्तु तदहषिणा मन्तणाप्युक्तमित्याह- म्भे नु मोतुगेभौक्चय एव सन्‌ । गवति वितकै। अनेक जन्मान्तर भावनापरिपाकवक्चादेषां देवानां वागरन्यादीनां जनिमानि जन्मानि धिश्वा विश्वान सवौण्यन्ववेदमहमहो अनुवुद्ध वानरमीत्ययः । शतम- नेकं वंहव्यो मा मां पुर आयसीरायस्यो रोहमय्य इव।भेद्यानि शरीराणीत्य- भिप्रायः । अरक्षनरक्षितवत्यः | संसारपार्निगेमनादधीऽधः शयेन इव जारं भित्त्वा जवताऽऽत्मङ्ञानकुत सामर्थ्येन {-रदीय॑निगेतोऽस्मि । अहो मभ एव शयानो वामदेव ऋषिरेवमुवाचैतत्‌ । पृवोध्यायेऽध्यारोपप्रकरणोक्तमाव्तथत्रयं ‰राग्यार्थमिह प्रपञ्चय तस्िन्नेवाध्याये तस्य सेप्तारस्य नित्यत्वेन तंदपवाद्‌ा्ं यत्त्वक्ञानमुक्तं स एतमेवेत्या1देन। तत्सफ(क)ड प्रपश्च" पेतु तदुक्तखषिणत्यादिप्न्थः । तत्न तच्छन्दार्थेमाह-एवमित्यादिना । एतद्रस्त्विति। संसारसमुद्रे पतनं सैतस्तच्वज्ञान।च तज्नवृक्तिरेयेतद्वस्त्वित्यथैः । आहेति । बाह्मण" मिति शेषः । भावनेति । आत्मानात्मविवेकमावनेत्यर्थः । वागरन्यादीनािति। उक्तानि जन्मानि श्चरीरग्रहणरूपाणि तदुषडक्षितः सर्वोऽपि सतारो वागादिकरणतद्‌- भि्ातुदेवतादितघातस्य लिङ्गशरीरस्यैव न त्वपङ्गस्य व्यापिनो ममेत्यर्थः । अनेन पदाथैविवेकपृवेकमात्मज्ञा नमुक्तम्‌ । यद्वा पवेज्ञादात्मनः सकाश्चादेवेषां जंन्मानीत्यन्व. वेदम्‌ । एतजन्महेतुभृतं मुल कारणम।त्माने ज्ञातेवानस्मीत्ययः । यद्यपि गर्भ श्रव णादिज्ञानप्तामप्री नास्ति तथाऽपि पृवेजन्महृतश्चव्णादिप्तामग्रीवशादेव प्रतिबन्ध निवृत्तौ सत्यां गर्भृऽपि ज्ञानोत्पत्तिः संभवतीति मावः । इतः पृवैकाछनं बन्धं दशेयति--शतापिति । अभेदानीति । तच्चज्ञानमन्तरा॒तत्प्वाहाविच्छेकषदित्यर्थः | १ख.ग. ङ. ठ. “स्थान्य° । २ ड. 'मात्मतच्तवं॑वि°।.३क. ग. ड. च. "तसं ।४ख, न. प्टर्त्ृषि° । ५ क. ग. ध. इ. मात्ग्भा । ६ ग. ङ. बहवो मा । ७ क. ग. घ. ह. “ल्यः । अˆ। ८ क. ख, ज, "घोऽथ दये° । ९ ख. ट. "्वतेकत्वेः ' १०क.ग ध. ततच्वः।११ ख.ट, ण्दवादि° । १२ क, ग, ङ, जनिमानीः । १० खण्डः) तरे योपनिषत्‌ । ७.9 र 4 अधोऽध हति । अभी लोकेस्नैव निङृ्टकोकेष्ववारसनत्यर्भः । यद्वाऽर इति भौतं पद्मयेत्य्थे व्याचषटे-- अधोऽयेश्नि । जथानन्तरमिदानीमिल्य्थः । मन्तर्षुरमिपाय- माह- अहो इति । इदमाश्चर्वं मम॒ संवृत्तमित्यभिप्रायेण मन्तरमुक्तवानित्यथैः | मन्त्द्व्नामनिर्दशपूरवकं तस्य तात्प वत्तु गमे एवैतदित्यादि ब्रह्मणम्‌ | तद्वयाचष्टे गमे इत्यादिना । एतत्पूवत्राह्मणोक्त१य॑नातमेवं मन्त्रोक्तपरकारे- णोवाचेत्यन्वयः | स एवं विद्रानस्माच्छरीरभेदादु् उत्कम्थामुष्मिन्स्वर्गे लोके सर्वान्का- मानाप्ताऽमृतः समभवत्समक्षवत्‌॥ ( यथःस्थानं गर्मिण्यः )। दत्येतरेयोपनिषय।त्मषट्के चतुर्थः खण्डः ॥ ४ ॥ उपनिषत्कमेण द्वितीयाध्याये प्रथमः खण्डः ॥ १॥ इत्येतरेयो पनिषदि द्वितीयोऽध्यायः ॥ २ ॥ इति ऋण््राह्मणारण्यकाण्डान्तगंतद्वितीयारण्यके पञ्चमाध्याये प्रथमः खण्डः ॥ १ ॥ इत्यैतरेयत्राह्मणारण्यक।णे द्वितीयारण्यके पञ्चमोऽध्यायः ॥ ५ ॥ स वामदेव ऋषिथथोक्तमात्मानमेवं विद्रानस्माच्छरीरमेदाच्छरीरस्या- विद्य परिकस्वितस्यऽऽयसवद्निर्मेद्यस्य जननमरणायनेकानयश्चताष्ठशरीर- भबन्धमस्य परमात्मह्ञानामृतोपयोगजनितवीयेृतमेदाच्छसी रोत्पत्तिबीजाविर्धा निमित्तोपमदेहेतो; शरीरविनाज्ञादित्ययेः । उर्ध्वः परमारममृतः सन्नो. वात्संसारादुत्करम्य ज्गनाव्द्योतितामलसर्बात्मभावमापन्नः सन्नमुष्मिन्ययोक्तेऽ- जरेऽमरेऽमृतेऽभये सरवतनेऽपूर्वेऽनपरेऽनन्तेऽवाघ्चे पर्नानार्यतकरसे प्रदीपवन्निवाग.- मतथंगमत्सवगे लोके स्वस्मिश्नात्मानि स्वे स्वरूपेऽमृतः समभवदासन्नानेन पुव १ कृ, "धोऽधो निङृष्टखो° । २ क. ग. घ. ङ, ष्वेवा° । ३ ग. ध. इह. "धोऽध इति । ४ ख, ट श्दरषटूनाम°।५क.ग. ड. ज. "याक । ६ क-ग. घ. ङ. शस्यायोव*। ७ क. ख. ग. °रब* | ८ ग. ध. ज. श्यावि०।९क.ग. ध. “धोभवाः। १० च. °भावकंसा°। ११ ग. घ. ज्ञान्य्॒वैवि- योतितात्मा स° । १२ च. ज. “केऽजेऽज° । १३ च. ज. °नन्तरेऽबा° । १४ ड. च, ज. “डते स्वगे । १५ फ. ग. ध. "लयवग° । १६ क. ग. पव समाः । ख. ट. पूरव प्राप्त" । ७८ आनम्द्गिरि तटी कारबलितेककरभाप्यसमेता- [३ तृरप्याये~ माप्तकामतया जीवन्नेव सर्वान्कामानाप्तवेत्यर्थ; । द्विवचनं सफरस्य सोदा- हरणस्याऽऽत्मज्ञानस्य परिसमाप्निपदशचेनार्थम्‌ 1 इत्ये तरेयोपनिषद्धाष्ये द्वितीयाध्याये प्रथमः खण्डः ॥ १॥ दाति श्रीमद्रोबन्द मगवत्पुञ्यपादक्षिष्यश्रीमच्छंकर भगवत्ृतावैत रेयापनिषद्धाष्ये द्वितीयोऽध्यायः ॥ २ ॥ ५ क = (क [1 > क ज्ञा नश्याभ्५मिचरितफर्त्वनज्ञाषनाय वामदेवेन ज्ञानफटं प्रापमिति वक्तुं स एवं विद्वा. निति वाक्यं व्याचष्ट स वामदेव इति | शरीरस्य पृनरुत्पातिशङ्कां वारयति-- श्रीरोर्पत्तीति । तक्चन्ञानेनाविर्यादिन। रादित्य: । परमात्मिभूतः सन्निति । ऊरध्वैशाव्दस्योपारेतनव।वित्वात्परमांत्मवस्तुन एवं कदाचिदप्यधोमावरूपनिकष मावेन निरङ्करु्लोपरितनमावादृष्वेशन्दाथत्वमिव्य्थः । प्रिद्धं॑सगंखकं वारयति-अमुष्मि- न्ययोक्त इति । इन्द्रियागोचरत्वेनामुभ्मिनिति निर्देशः । स्वशब्दस्य निरतिशयपु खपता मान्यवाचित्वा द्रष्य नन्दस्थैव तथाविधत्वात्तस्थैव मुख्यं॒स्वर्गत्वम्‌ । वेषयिकस्य तु स्वगैत्वमापोक्षिकमित्यथः । उक्तस्य स्वगस्य ब्रह्मरूपस्य स्वस्माद्धेदमाशङ्कयाऽऽद- स्वस्मिननिति । आत्मशब्दस्यान्तः करणो यथेत्वं वारयति-- स्वे श्वरूप इति । अमु. प्मिन्प्व्गे मत्यैदेहादिमावं विहाय स्वात्ममावेनैव (श्थत इत्याह- अमृत इति । 9० उक्तस्वगैरोके सवैकामावातिरिति भ्रमं॑बारयति-- पूवौपति । जीवन क्तिदशायामा- पकामतयः सर्वातत्वेनेत्यथैः । सोद्‌ाहरणस्येति । उदाहरणं वामदेव इत्यर्थः ॥। इत्थैतरेसो पनिषद्ध्‌।प्यरीकायां द्वितीयाध्याये प्रभमः खण्डः ॥ १ ॥ इति श्रीमद्धगवःपूज्यपादशि० यश्रीमदानन्दज्ञान्ृतावेतरेयोपनिष- द्।ष्यटीकायां द्वितीयोऽध्यायः ॥ २ ॥ <~ त्‌) न 3 अथ तृतीयोऽध्यायः । ( आरण्यकक्रमेण षष्टोऽध्यायः ) । तन्न प्रथमः खण्डः | ॐ न [व ^ न ॥ि = ॐ कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा । १ क. °भिषघारित्वफ । ख. “मिचारितया फलटवत्वक्ञा* 1 २ग. ध. ङ. श्याना*,३ख, ग. ङ. "माथे । ४ ख. ग. ङ. ट. गमथेव*। ५ ख. ड. °सिद्धस्व*।६ ग. ध. स्वर्गं लो। ७ क. ग. ट. ण्णार्धं“। ८ क. ख. ड. ने म्यैदेः। ९क.ग. ध. "स्वगे लो । १. ख. २, णके स्वगेका° । ११ क. “मुक्तद्‌° । १२ क, “त्मभ।पने* । ११५० खण्डः] रेतरेयोपनिषव्‌ । ७९, [९ ~ ¢ मह्मविध्ासाभ्रनङृतसवौरमभावफेखावा्ि वामदेवाच्ाचायेपरम्परया श्रत्यऽवद्योत्यमानां ब्रह्म वित्परिषयत्यन्तप्रसिद्धामरुपल ममाना पुपुक्षवो ब्राह्मणा अधुनातना ब्रह्म जिन्नासबोऽनित्यारपाध्यसाधनरक्षणात्तसारदाजीवमावा- द द्रथ।विदत्घबो विचारयन्तोऽन्योन्यं पृच्छन्ति कोऽयमात्मेति कथं यमार्मान- मयमात्मेति साक्षद्रयमुपास्महे कः स अत्येति । यं चाऽऽत्पानमयमातमेति र साक्षादुषासना वामदे बोऽमृतः समभवरच्पेव वयपप्युपास्षह का चुख्डु स आत्मोति ) एवं जिह्ञासरापूवेमन्योन्यं पृर्छतापतिक्रान्तविश्चेषविषयश्चुतिसंस्का- (न रजनिता स्मृतिरजायत्त । तं प्रपदाभ्यां भापदयत व्रह्मेमं॑ पुरुषम्‌ । स एतमेव सीमानं विदार्थेतया द्वारा प्रापयत । एतमेव पुरुषम्‌ । अत्र द्वे ब्रह्मणी इतरे- तरभातिकूटयेन प्रतिपन्ने इति । ते चास्य पिण्डस्याऽऽत्मभूते । तयोरन्यनर आत्ोपास्यो भवितुमहति । योऽत पारस्य; कः स आत्मेति विद्चैषनिधौरणार्य पुनरग्योन्यं पपच्छर्बिंच(रयन्तः | प्ैसमन्नध्याये जन्मत्रयनिरूषणेन वेर।२५ निरूपिते ज्ञानेोत्पत्यभम्‌ । न च पदै" शोधनं विना वेराग्यमात्रेण ज्ञनोत्प्॑तिरिति पद्ःथशोधनपूरवकं वाकाय कथयितुं वैषठोऽ- ध्याय इत्यभिप्रेत्य पद्‌ाथ॑शोघनेऽधिकःरिणं दश॑यन्वाक्यमवतारयति-- ब्रह्मविद्येति । नो ध) बामदेवाद्य।चार्येति । आदिश्चन्देन तदा यो देवानां प्रत्यबुध्यत स्त एव तद्‌मवदित्या- न दिनोक्ता देवादयो गृह्यन्ते । अधुनेति । पूर्वोक्तरीत्या पैर(गधोतवत्यनन्तरमित्यवैः । १२८. आजीवमावादिति । पारस्य हेतुमूत।त्े्यातत्कायष्वाल्ममावपरहिताद्वचाध्रतितुं सतारं परित्यक्तमिच्छन्त इत्यथैः । विच।रग्रकारमेव वाक्यान्वयेन स्पष्टीक पएरति--कथ. पिति । नन्वयम।त्मेति विश्ञेषनो निश्वये सरक इति प्रश्रानुपपत्तिः | तद्धिचारेमवान पिचिलायोजनमित्याश्ङ्कया ऽऽ त्मानं विशिनष्टि--यं चेति । उपास्मह उपाप्ितु प्रवृत्ता इत्यथः । वामदेवे। यमात्मानमुपःस्याद्तोऽमवद्वयमपि तमात्मानमुपा(ितु प्रवृत्ताः स क इति प्रश्ाथं इत्यर्थः । उपासनं नामोष सानीप्येनेक्येन तस्यैव निस्पचरितसाभीप्यत्वा- देक्येनपरोक्षीकृत्याऽऽसनं तद्रुपेणावस्थानं यत्तदुच्यते । यद्वाऽहं॑सुखौ्यादिन्यवहरेषु तमेव वर्धुभप्युपास्महे तमेव(5ऽत्मत्वेन ध्वाृत्य स्थिताः । अनात्मनोऽहमिति भ्रतीत्यनु १. ज. फलप्रक्ति। २ च. श्या चाव ३ ग. ध. ^सिद्धिमु ४ ख. च. अ. ट. “न्ति कः। ५ छ. श्यं परमा । ६ क.ग.घ. ड. "यदुपा" 1 ७क.ग. घ. ङ. व्वैकम । ८क.ख ग. डः ख. ज. ट. स्यः क्तरोनस् ।९क.ग. ध. इ. "त्पतिः पः । १० ख. षष्टाध्या। ११क.ग. ट. “ति । अधुना पू 1 १२ ख. ट "तदवि" १३ क. ख. ठ. "वतुंयितु। १४ क. ख. ट. “च्छ. न्ति क । १५ स, ्नेक्यं त” १६ ख. द ्यमुप।° , ८० आनन्दे गिरिष्धरटीकासंवरितशषांकरमाष्यसमेता-[९ तृण्ष्यये- पपतेः स आत्मा क इति जिचारा्थः । न चायमत्मेति निश्चये विचारायोगः । तस्यैव कायैकारणसकीणतेन विचारोपपतेरिति । ननु मृतानां व्याकरणायै यः प्रविष्टः स॒ एष।ऽऽत्मेति निर्षारणततमवाद्धिवारानुपपत्तिरित्य।शङ्कयेवमपि द्वयोः प्रविष्टत्वेन स्मये. म।णत्वान्न निर्घरणतिति वक्त दयोः भवित्व स्छतमित्याह-एवं जिज्ञासेति । अति. कान्तेति । अतिक्रान्त पूरवमु्तौ चौ विषौ देहे प्रविटौ पराणात्मानै) तद्विषया श्रुति, जन्यानुमवजन्यपतंस्कारजनिता रखतिरित्यथः । तामेव स्मृतिं स्वरूपतो दरंयति-तं भपद्‌ाभ्पामिति । तमिमं पुरुषं शरीरं प्रषदाम्यां पादाप्रःम्यां ब्रह्मापरनह्मखेपः प्राणः प्रविष्ट इत्यथः | अन्यस्य प्रवेशे श्रुतिमाह- प एतमिति । श्रुतिभ्यां ठन्धमयथेमाह- पतमेवाति । अत्रेति श्ुतिम्याित्यध्याहत्येति श्रुतिम्यापितरेतरपरातिकूस्येनेतरे तराभि- मखतयेतमेव पुरुषशरीरं प्रतिपन्ने प्रविष्टे दव ब्रह्मणी इति स्मृतिरजायतेत्यन्वयः; । न त्वेतमेवेत्यनेनैतमेव परुषं ब्रह्म ततमम१दइयदिति वाक्यं द्वे ब्रह्मणी इत्यनेन द्वे ब्रह्मणा वेदितव्ये इति वाक्यं च द्वयोः प्रवेश मानतयोपन्वस्तानिति, भ्रमितम्यम्‌ | आ।द्यव।क्ये द्योः प्रवेश्ाश्रतीतेः । द्वितीये च शब्दब्रह्मपरम्ह्यणोरभिधानेन तयोद्धंयोः प्रवेशे मान, त्वायोगादिति | तथाऽपि तयोद्ध॑यो; कथमात्मत्वशङ्केतयत्‌ आर्ते चेति । तये।रन्थ. तरेण विना शरीरस्थित्यमावात्तयोरात्मत्वकशङ्केत्यथेः । एवं विचारपिक्षितमात्मह्वयस्मु. तिमुक्त्वा तिचारमाह-- तयोरन्यतर इति । आत्मा वा इदमेक एवेत्येकस्थ्ज्ेषत्वोप. क्रमान्न द्योरुपास्यत्वमित्यर्थः । कः स आत्मोति । य उपास्य आत्मा स्क इत्य- न्वयः । पृपरच्छुरिति । कतरः प्र आत्मेति वाक्येनेति शेषः। पेन वं। पश्यति येन बीं शणोति येन बा [९ क अ (4 अ, क गृन्धानाजघ्रत +ना कच व्धाकरात येनवास्वादु चास्वादु च विजानाति । १३ > पुनस्तेषां विचारयतां विक्षेषविचारणास्पदविषया मपिरभ्रूत्‌ । कयं, दवे वस्तुनी अस्मिन्पिण्ड उपलभ्यते अनेकमेद्भिन्नेन करणेन येनो. षद्‌ परमते यथैक उपरमते करणान्तरोपरन्धविंषयस्मृतिप्रतिसंषानात्‌ । तत्र र [® ४ + „4 न तावधेनोपदभमते स आत्मा भवितुमहेति । केन पुनर्परुमत इति। १, श्येकार०, २ ग. घ. ड. देदै।३ क. ण्तो निदिशति। ४ ग. ङ. °रङू०।५ग. घ, ड गहपप्रा ९ क. ग. ध. 2. प्रतिपत्तेः । द्वि ७ ग. घ. ङ न्नेत० ८ ख. ट. ह । इतति, ९ ख. ट. रेणापि वि । १० क, ग. ध. "वेय , ११८ वारूपंषप। १२८. वाशब्द शु*। १३ गविधृयानिच्छया । १४ ग, इ. "विषय।निच्छत तद्विष । १५ ग. ध इ. ज, "तिस" |) १ प्रथमः लण्डः ] रेतरेये(पनिषत्‌ । ८१ उच्यते । येन वा चक्षुभृतेन रूपं पयाति येन वा शृणाति श्रोत्रभूतेन शछज्डं येन वा घ्राणभूतेन गन्धानाजिघ्रति येन वा वाक्ररणमभूतेन वाचं नामात्मिकां व्याकर।ति गोरश्व इत्येवमाय्ां स्ाध्वसताध्विति च येनवा जिह्वाभतेन स्वादु चास्वादु च विजानातीति। एवं विचरे क्रियम।णेऽतिपरिशरुद्धान्तःकरणत्वात्तेषा प्रपद्‌(म्थां प्रपन्ने करर्णतिनाना- त्मत्वनिश्वयो मृध्नो भरविष्ठ॒ उपन्धृत्वेनाऽऽत्मत्वनिग्वयश्चामृदित्याह--पुनरित्या दिना। विशेषेति । विचारणास्पदप्राणात्मद्यविषंयेकसिन्करणस्वेन।परसमिननुपरन्धु- त्वेन प्रकारेण विशेषरूपा मतिरजनयतेत्यथः;। चनु द्वयोः सत्व इयं विशेषमतिः स्यात्त- देव नास्तीति शङ्कत-कथमिति । चक्षषा पर्यामीत्यादिप्रकरेण द्योः. प्रतीतेरनँव. मित्याह--द्े इति । येनोपङमते यथ्धेपटमते ते द्र उपटन्षिकतुंकरणे वस्तुनी उप. छम्येते इत्यन्वयः । तत्र फ करणमित्यन आ।ट-अनेकेति । चक्षः्रो्ायनेकमेदमिने- नेत्यर्थः । अनेन यद्ने कत्म शचशुर्‌ दिक एण्तवात।त्मक्रं॒॑प्रार्भस्वरूपं तत्दहतत्वात्मराये, मिति परयेषत्वेन करणभित्युक्तम्‌ । उपटन््ररि त्वनेकात्मक्रत्वामावान्न पराथत्वेन शेष. त्वम्‌ । रितु शेषित्वमेवेति वक्तुम क एपेत्युक्तम्‌ । अनेन करणस्य पराथत्प "रं शेषि. मन्तराऽवुपपन्नं स्तर्‌ व्वातिरिक्तमुपङब्ध।रं गमयतीति त्िन्नपि तत्प्रमाणमित्युक्तम्‌ । इद्‌।न करणानामेवोपङन्धुत्वं तद्वयति।रफ।परुञ्वा नास्तीति वदन्तं नात्कं प्रति प्रमा णन्तरमाई्‌-करणान्तरपि । १३ चक्षुषा रूप दषटर। पश्चाद्‌ द्रूतचक्ष; समरति रूपमद्र्ष" मिति । तथा योऽहमद्वत स दुवेदानी यशाभाति प्रतिततदूषाति | तदुभय व्यिरि क्तेपरन्धुर मावे न स्थात्‌ । जन्यानुमूतेऽन्यघ्य स्मतित्तवानयोरदशेनादित्यर्थः । श्वम नेकात्मकट् करणत्वमुक्त्वा तत्‌ एव त६५।५5-मत् न।स्ती5५।ह-तत्र न तावदिति । वो्मेघ्य इत्यतः । अहततवनन्तर्‌ (तु परिरिपादुपडन्वाऽऽत्मा मवितुमहेतति वक्ष्यमाणान्क्येन वाक्यं पूरणावम्‌ । एवमत मुप०१ तमयं श्ुत्वन्षदरूदं क प्रच्छति ~ केन पुनरिति । श्रुत्यारूढं कति । उच्यत्‌ इति । यनेत्ति । वृततीवया करणत्व चक्षुरदेरुकतमित५य॑ः । व्‌,क (णगेति-- मू रकरणेनेत्यथैः । वाचमिति करण नच्धते तस्य येनेत्यनेनो क्त्व स्कितु वच्छर्वमुच्यत इत्याह-न(म(स्मिका(मिति । साध्वि । नि + । ०।।।२०।द्‌ नम त्तषु ब ३॥ नमाता लवर व्याकरोति व्धाकरणेन व्यत्त करीति चाः | , शशवश्वेटञ° । २ म. इ, °लब्धत्वे । ३ ग, (कन्यते । ४ क. ग, घ. इड. ननूभयं ५ क. द्रे बस्तुनी ₹° । ६ ख. ग. घ. इ. (त्मकं च । ७क.ग. इ, दिसं । ८ क. "णक्‌ ९ख.ट. "क इत्वु* । १० कृ. परश । ११ ख. ट. ^रेक्त उप" । १२ क. गणष. ड. एव्‌ स्यू" । १३क.ग.ण्ड्‌।न 1१४ क. ग. तत्रेति तयो* । घ. तत्र तयो । १५ स. °व्यनित्या । ड. °न्यमित्यत जह्‌ । क ८२ आनन्दगिरिदबटीकासंबितक्चांकरमाष्यसमेता- [ ३ तृणप्याये- कि पुनस्तदवेकमनेकधा भिन्नं करणमिति, उच्यते- त(व)देतद्धृदयं मनश्चैतत्‌ । यदुक्तं ९रस्तास्मजानां रेतो हदयं हृदयस्य रेतो मनो मनसा खषा आपच्च वरुणञ्च हृदयान्मनो मनसश्वन्द्रम।स्तदेवेतदडदयं मन्ैकमेतदनकधा । एतेना. न्तःकरणनेकेन चक्षुभूतेन रूपे पटयति ्रोत्रभूतेन श॒गोति प्र,णभूतेन जिघ्रति वारमूत्तन वदाति निह्व।भूतेन रसयति स्वेनेव विकरटपनारूपेण मनस। विकस्प- यति हृदयरूपेणाध्यवस्यतिं । तस्मात्सवेक्ररणविषयन्यापारकमेकमिदं करणं सर्वोपटन्ध्यथमुपलब्धुः । तया च कं।षीतक्िनिाम्‌--'ज्ञया वचं समार्य वाचा क्लष।णि नापाग्याममोति प्रन्नया चक्षुः समारुद्य चक्षुषा सवोणि रूपाण्या म्रा” शत्या । वाजसनेयके च-““मनसा दयेव पयति मनसा णाति हृद्‌- येन हि रूपाणि जानााक्ते ” इत्यादि । तरमाद्धदयमनोवाच्यस्य सर्वोपल. न्धिकरणत्वं मसिद्धम्‌ । तदाद्मक्थ पाणोयोवेप्राणः साभ्न्ञायावै मङ्गा स प्राण इति ब्राह्मणम्‌ । करणसंहतिरूपशच प्राण इत्यवोचाम प्राणसंबादादां तस्मार्चत्पद्‌म्मां प्रापतं तदत्रह्य तदुपरग्धुरुपलत्िकरणत्वेन गुणमूतत्वाने् द्रस्तु ब्रह्यापास्यात्मा माबतुमदत । पारर्प्याद्यस्याष्टन्धुर्पदन्र्वया एतस्य हृद्‌ ५€्य मन रूपस्य कर्णस्य इत्तया वक््वषाणाः; स॒ उपडङन्व।पस्य आत्मा नाङस्माक्‌ मावचतुमदेततत [नेश्चय कृतवन्त; । १४ नन्‌ चक्षरादानां करणत्ेऽपि प्रपदाम्यां प्रविष्टस्य प्राणस्य करणत्वे किमायतमि. त्याक्षङ्कते-किं पुनस्तादति । तत्र भाणस्थेव करणत्वं वक्तुं तावदृधुदयमनः न्य्व. "यस्य बक्षरादिभेद्मिच्त्वमाह-उच्यत इति । यदेतद्धुद्यामित्यत्र सच्छन्द्‌।यथमाह- १ ॥ यदुक्तामेति । रेच इति। ह्ारभूतं द य्नित्यथः । प्रजानां रेतो हृ्यमित्यादिषु मन्त. श्वनद्रम। इत्यन्तासु श्रुतिषु यदुक्तं हदयं मनश्चेत तदेवैतत्वया रष करणः ५चः | तदमेक , ष ष धन कृ [न ^ [^ ल~ नम _ _ ९ १८ ०१५. भ, = ® मेव स्चक्ुरादिभदेनानेकधामृत।भति श्र॒तिगतद्ितीयेतच्छन्दथमाह-५ुकमेतेदनेकषेति। अत्र यन चक्षुरादिना द्दनादिक्रियां करोति संघ्रातात्मकः पुरूषः, तच्चक्षु एदं प्रजानां क --- ----- - क = ` ~~~ [र १ज. ्देक० । २ क. 'खेतदेकमनेः। ३ ख, तत्तद्‌ ।४ज. न्सासंक०।५ग.ष, च. °क।म१०। ६ च. ज. "ति दहि व्रा । ७ श्द्यटपदाम्धं; ८ ख. ट. "त ब्रहैतदु* । ड. च. ज. "त ब्रह्म । ९ ग. ज. ट, शलड्िप° 1 १० ख. ट, °नैत° । ११ च. “व वस्तु ।ज. श्वत्र०। ११ ज 2. पि । परिच्ेषाय° । च. °ति । तस्मा्परेश्ञेषाद्य । १३६. ड. ठ. “ध्प्यथमेत्‌र । १४ ख. ङः ट. ग्यम । १५ख.ग.च ज.ट.नौ मः १६ क.ग. ध. ड. “मिति शः १७ ख. द. ्ः। पत्‌" । 1८ 7. एुतदव्रमन ` । १७ ग, "तत्तद्‌" | ११० खण्डः ] पेतरेयोपनिषवै । ८३ रेतो हृदयमित्यादिष मनपतशवन््रमा इत्यन्ता श्रुतिषु यदुक्तं हृदय मन्ति करणे तदे. स्वया ए्टमेतदेवेकं सदनेकधा भिन्न चेति, तिगतयेनेतितृतीयान्तयदितिप्मान्तयच्छ- व्वद्वयस्येतदितिप्रधमान्तै तच्छब्दद्वयस्थ चान्वय दरितः। एकस्थैवानेकात्मकत्वं विशद्‌- यति-एतेनेत्यादिना । सबेकरणेति । सवंणि करगानि विषयाश्च व्यापारो यस्येति. विग्रहः । करणानां विषयाणां च हृद्यशाठ्दवाच्नुद्धिम्याप।रेकत्वे श्चतिमाद-- तथा चेति । प्रज्ञया चिद्‌ मासयुक्तय। बुद्धया वाचं करण स्तमारुद्य बुद्धेवगात्मना परिनि सति तद्नुद्धिद्ारा स्वयमप्यात्मा वागभिमानी भूत्वाऽनन्तरं वाचोऽपि लुद्धिग्यापारङ्- पाया नामात्मन। वक्तव्यशल्दखूपेण परिणामे सति वाना वाद्ररा प्नौणि नामान्या- सोति तत्स्फुरणात्मना स्वयमवि वतत इति श्रुव्य्थः । एवं प्रज्ञया चश्षुरित्यादिष्वप्यरथो द्रष्टव्यः । अत्र बुद्धे {भाश्रान्मना परिणामो वादश्च नात्मना परिणाम उक्त इत्यथैः| मन्ता ह्यव पदयतीत्यत्र मन्तः मराद. दकरण. वयोगः नकश्चरादिम।वमापन्नस्य दरोनादिकरणलमुक्तपमिति मावः । एवं हदयेन हीत्यत्रापि द्रष्टव्म्‌ । आदिशब्देन हये ह्येव रूपाणि प्रतिष्ठितानि मवन्तीति रूपाणां इ्यशब्दितवुद्धयात्मकत्वमुक्तं संग्राह्यम्‌ । एवं हृद्‌ पस्य स्वे ररणात्मत्वमुक्त्वेद्‌ानी तप्य प्राणात्मत्वबाह- तद्‌!त्म- कः कशचोति । एवं रयम गदरा प्राणस्य स्वेकरणात्मकत्वमुक्तवा;सराक्षदेव प्राणस्य तदाह करण्संहतीति | तव वय स्मो न शष्ष्यामिस्त्वहते जीधिदम्‌ । इतरे चक्षुरादयः प्रभा इत्येवाऽऽख्यायन्त इत्यादि प्राणपतंवादस्थवचननछात्करणप्रहतिरूपत्वं करणसमृहरूकश्वं प्राणस्यवमृतमित्यर्थः | आदिशब्देन प्रवभैविद्यादिपते प्राणमेव वागप्येति प्राणं चक्षुः प्राणं श्रोत्र प्राणं मनः स यद्‌। प्रतिनुध्यते प्राणादि पुननौयत इरैादिवाक्यं ग्राह्यम्‌ | करणस्यानत्मत्वमुक्तमुपतंहरति- तस्मादिति । ब्रह्मेति । ब्रह्मत्वेन ष।स्यो ज्ञातन्य आन्मे- त्यथः । तर्हिं कस्तथा ज्ञ।त्पर इत्यत आह्‌ पारिशेष्यादिति । बक््यमाणा इति । मः नमिन वक्ष्यमाणा इत्यथैः । तदन्तःकरणोपाधिस्थस्योपलन्धुः भज्ञानरूपस्य ब्रह्मण उपलन्ध्यर्थां या अन्त;करभत्तयो बाह्ान्तवैतिविषयविषयास्ता इमा उच्पन्ते-- सज्ञानमाज्ञानं विज्ञानं परज्ञानं मेधा दष्टिधृतिर्भतिर्मनीपा जतिः स्मृतिः १क.ग.घ. “घुश्च° । २ ड. 'रणमेतत्व । ३ख.ट. तदे" ।* ख. ड. भ्येन वेति ५क.ग ध. ड. रत्वे, ६ °मादयत्म । ७ ख. पत्वभिः । ८ क. ट. प्रथिताः ° ड, "त्मक-व* । १० ड. ग्वैकार° । ११क. ग. घ. उ. "मस्त्वागरृते । १२ ख. ट. “गम्यत इय" । १३ ख. ट. “व्यायुच्यते । १४ ख.ग. न. ट. “ह्‌ । परिरेषादि*। १५ च, ज. “णस्य द“ । <४े आनन्द्गिरिषृतटीकास्ंबङ्तक्षांकरभाष्यसमेता- [ ३ तृशव्याये- संकल्पः क्रतुरसुः कामो वश हति । संज्ञानं संज्न्षिश्चेतनमावः। आङ्घानमाङ्गप्निरीग्बरमावः । विज्ञानं कटादि. पारज्ञानम्‌ । प्नानं प्रज्नत्निः प्रज्ञता ! मेधा ग्रन्थधारंणस्ापरथ्यम्‌ । दष्टिरिन्द्र यद्रारा सभ्रविषयोपन्धिः । धति रणमवसन्नानां शरीरोन्दरियाणां ययोत्त. म्भनं भवति । धृत्या शरीरमुद्रहन्तीते हिं उदन्ति । मतिमननम्‌ । मनीषा तत्र स्वातन्त्यम्‌ । जुतिध्रेतसो रुज।दिदुःखितभावः । स्मृतिः स्मरणम्‌ । संकरः श्ुक्कृष्णादिभविन संकल्पनं रूपादीनाम्‌ । कतुरध्यवसायः । असुः भाण. नादिजीवनक्रियानिमित्ता इत्तिः । कापोऽसनिहितविषयाकाष्वय तष्णा । वश! व्यतिकरायमिलाषः । इत्येवपाथ्ा अन्तःकरर्णटच्यः प्ज्गिमात्रस्योपर्ब्धु- रुपटन्ध्यथत्वा च्छद्धप्ज्ञानरूपस्य ब्रह्मण उपाधि यूतास्तदुपाधेजनितगुणनामधे यानि भवन्ति सेज्ञानादीने। येन वा प्यर्तीत्यादि मनश्चेतदित्यन्ते प्राणस्य करणत्वेनानात्मत्वाथैमित्युक्त्वा संज्ञानमित्यादि वश्च इत्यन्तमन्तः करणवृत्तिद्रा तद्रयतिरिक्तमपरन्धारं दशौयेमाह- तदन्तःकरणेाति ! निर्विशेषस्य कथं वृत्तिविषयत्वमन्यथा कथं तदुपरन्ध्यथंता ताप्तां स्यादत आह ~ बाष्यान्तवेिविषयेति । तहिं तास्तामन्यविषयत्वे ततो बह्यारर्पविषय. प्रतीतिरेव स्यान्नाऽऽत्मन इत्यत आषह--उपलन्ध्यथी इति । निर्विेषत्वेनाविषयत्वं चैतस्य साक्षादिद्‌तया ज्ञानाप्तमवेऽपि सज्ञाना्यनतःकरणवृत्तिप्ताक्षितयाऽविषयत्वेतैव तस्यो - पटन्धिः समूव्रतीत्य्थैः। अविपयत्वार्थ प्रज्ञानरूपस्याति विशेषणम्‌ । प्रकृष्ट ज्ञतिः स्वप्रकाश- बतन्यं तस्य विषयत्वे स्वप्रकाशत्वन्याहातिरित्यर्थः । ह्मण इति विरोषणे निरकिशिषत्वाषम्‌। सविशेषत्वे हि तस्य परिच्छेदेन ब्रह्मत्वं न स्यादित्यर्थः । नन्वसङ्गस्य कथमन्तःकरणवत्ति" नन्धः स्यादत आह-अन्तःकरेणो पाधिस्थस्योति । असद्गस्याप्यन्तःकरणप्रतिबिग्द्वाशं तद्ृत्तिसंबन्ध इत्यथः । चतनभाव इति । यया वृत्या चेतन इत्युच्यते जन्तुः सा वृत्तिः सर्वदा पत्रश्चरीरमग्यापिनी सज्ञानमित्यर्भः । कटार परिज्ञानं चतुःषष्टिकखयादिजन्यं ठीकिकं ज्ञानमित्य्ः | परन्नतेति। तात्कालिकप्रतिमेत्यरथः। ययोत्तम्मनं मवति {। व॒त्ति- ® धृतिरित्यन्वयः । शरीरायुत्तस्मकस्य वुत्तिविराषस्य धृतित्वे लोकिकं भ्यवह्‌।रं मानमाह- ~ १६. ड. च. ज. "प्तिः प्रज्ञ, २ख.च ट. ^रणेसा०।३क.ग. घ. ड. "तिव ।४क. छ. "णस्य वृ ५ कृ. ख. ङ. "नि सं । ६ ख. ट. "तुभित्याह।७क्.ग.घ. ड. ग्वैतीति, ८ क ग, च. ड. °न्तरविष° । ९ ग. °र्दिंषयत्वे । १० उ. न च त । ११ ख. "रणेति। १२क.ग.घ. ड, “रा बरृति-। १३क.ग. इ. "कं निज्ञाः | १४ ग.घ. ड. थः प्राज्न! १५, ६, सा धृति" १ प्रथमः खण्डः ] देतरेयापनिषत्‌ । ८५ धुत्योति । तत्र स्वातन्डयमिति । मनस हंषा मनीपेति व्यत्प्तरित्यथैः । रुजादिदुः" खित्वभाव इति। रोगादिजन्यदुःखित्वप्रात्तिरित्थयैः। सकरस्पनापिति । सामान्येन परति. पन्ञानां रूपादीनां शुष्चादिरूपेण सम्यक्रलपनमित्यथेः । जीवन।करेयेति । जीवनप्रयत्न इत्यर्थः । सीन्यतिकरोति । खीपतेप॑कं इत्यथैः । इतिशब्दस्य प्रदरोना्थतवमाह-- इत्ये बमाद्या इति । एवमाद्या वृत्तयः प्रज्ञानस्य नामगेयानि मवन्तीत्यत्तरेणान्वयः | जत्र ज्ञानशब्देन पवत्तता वृतति्पा नोच्यते । तस्याः सज्ञानादिनामव्तानुपरषत्त | कितु शद्धचेतन्यमुच्यत इत्याह - प्ज्ञपषिमा्रस्येति । नन्वन्तःकरणवृत्तीनां शाब्द्रू- पत्वामावात्कथं प्रज्ञाननामवेयत्वमित्याशङ्कय नामधेयस्य नीम।योपरन्धिहेतुत्वात्सं्ञा- नादिवृततीनामति प्रज्ञानोपङन्धिहेतुत्वात्ते गुणेन तन्नामयेयत्वमुपचारादुच्यते न मुख्यया ृर्येत्याह-उपटब्धु सुपछन्ध्य यैर्वा दिति । उपन्धुरुपङन्ध्ययेत्वं वा कथमित्याशङ्क्य तदुपायित्वादित्याह-शुद्धेति । यत उपाभिभूतै उपृन्ध्यभां अतो गण्या वृत्त्या नाम. येयानि मवन्तीत्यर्थः । यद्भा श्र॒रो सेज्ञानादिशब्देनै वृत्तय उच्यन्ते किंतु सेज्ञानादि- शाब्दा एव छक्षणयाऽमिघीयन्ते गामुच्चारयतीत्यतेव | तथा च सन्ञानादिशन्दाः सन्ञा- नादिवृर्तिविशिऽ-परज्ञानस्य नामधेयानि सन्ति, तदद्वारा शुद्धस्यैव ्ञानस्य॒कक्षणया नामवेयानत्यिःह--तदुपाथिजनितेति । वृत्युपधिजनितो गुणो वृच्युपहितरूपं तन्ना- मयेयानि सन्ति सर्वाण्येवैतानि सज्ञानादीनि संन्ञानादिशन्दाः प्रज्ञानस्यैव नामवेयानि मवन्तीत्यन्वयः। सवाण्येवेतानि प्रज्ञानस्य नामधेयानि भवन्ति । सर्वाण्येवैतानि प्रज्ञक्षिमाज्नस्य ज्ञानस्य नामधेयानि मवन्तिन स्वतः साक्षात्‌ । तथा चौक्तं प्राणन्नेव प्राणो नाम भवतीत्यादि । भाणन्तेवेति । प्राणनक्रियां कुर्वन्धराणो नाम॒ भवतीत्यनेन प्राणवृच्युपाविकमात्मनः प्राणनामवन्वमुक्तम्‌ । यद्यपि संज्ञानादिन।प्नं तत्र नोपाधिकत्वमुक्तं तथाऽपि तुरवन्श- यतयेतेषामप्यौपाधिकत्वमुक्तप्रायमिति मावः । एतदुक्तं भवति । संन्ञानादेशब्द्‌ाः प्रका- शात्मकवस्तुवाचिनः । न च साक्षादृन्तःकरणवृ्तीनां जडानां प्रकाशात्मकत्वं संमवतीति प्रकाश्ात्मकवम्तुन्यघ्याप्तादेव तातां प्रकाशात्मकत्वमिति कल्पयन्तोऽचिष्ठानमूतमतिरिक्ति प्रकाशां गमयन्त पर्यवस्तानात्या प्रकाशात्मनः प्रज्ञानस्यैव न।मचेयानीति । अत्र संज्ञाना. - ~-- ---~- ~~~ ---~ १ख.ग.घ ड. ट. "परलय । २ ध. 'वल्ाज्ञः। २३ ड. 'त्मज्ञा व° । ४ क, °रूपता नो°। ५क. न्ते । सं ६ क.घ. डः न. "पत्तेनन्तिःकरणं किं०७ ग. घ. ङ. शछ्धं चै ८ ठ. नारन्यर्थो*। ९ ख. ट. “ठ्यवृ°। १० क. ग. घ. ड. "न्ध्य" ११ ख. ङ. ट. (ताअतउः। १२ख.ट श्न अवन्ति । १३ क.ग. घ, श्दस्य विङ्ञा। +४ख.ग. घ. शितं रू । ५५ग.घ. ङ. प्रज्ञा भिधःनस्य“ । ८६ अनन्दगिरिङृतदीकासं वहितश्चाकरमाष्यसमेता- [६ वृ भ्पाे- दीनामनित्यत्वेन जडानां वृत्तीनां प्रकाशात्मकवस्तुवाचकततन्ञानादिन।मैत्वानुपपत्तस्तद्कय. तिरिक्तः कथिसकाराहूपोऽस्तीत्युक्तम्‌ ¦ त्था संज्ञानादिश्ाब्दवाच्यत्वोक्त्या त्प्ज्ञानं क ॐ विज्ञानं परज्ञानमिर्यत्रवं प्रज्ञतारपा वृत्तिनै मवतीव्युक्तम्‌ | तस्याः सज्ञानादिवाच्यत्वा- नुपपतेः । तथा संज्ञानादीनि सर्वाण्येकस्य प्रज्ञानश्य नामानीत्युकत्या च तत्मन्ञानमेकं सवेवृ्यनुगतमित्युक्तं तदनेकलवे तततद्ृततेगतानांपरजञाननां तत्तन्नामकत्वेन प्तवेनामकत्वा नुपपत्तेः । प्रज्ञनस्येत्यकवचनानुपपत्तश्च । अतो येन वा परयतीत्यादविना नामधेयानि मवन्तीत्यन्तेन सर्वेकरणतःवृत्तिग्यतिरिक्तः स्प श्त्मक : स्वेपतक्षी स्नवृप्यनुगत एक अत्मा शोषितः । एष ब्रलेष इन्द एष प्रजापतिरेते सर्वे देवा इमानि च पञ्च महश्रूतानि पृथिदी वायुराकाश आपो ज्योर्तषीतेतानौमानि च क्षदमिश्राणीव । स एष भ्नानरूप आत्मा ब्रह्मापरं सवेशरीरस्थर्रणः भज्ञात्माऽन्तःकरणो. पाषिष्वनुरािष्टो जरभेदगतसूयप्रतिविम्बवेदधिरण्यगभेः भाणः मन्गात्मा । एष एवेन्द्र गुणादेवराजो वा । एष परजघ्षतियेः प्रथमजः श्चरीरी । यतो पृखादि- निर्भदद्वारेणागन्यादयों खोकपाल। मताः । स प्रजापतिरेष एव । येऽप्येतेऽ- गन्यादयः सर्वे देवा एष एव । दमाने च सवैशरीरोपादानभ्‌तानि पश्च पृथि. व्यादीनि महायुतान्यन्नान्ना्देत्वजक्षणान्येवानि । किंचेमानि च क्षुद्रमिभ्राणि षुदरस्पके्मिं श्रा । इवशब्दो ऽनयकः । एवं शोधितस्याऽऽत्मनः प्रतिशरीरं नानात्वं वारथितुमेष ब्रहमल्यादि वाक्य तद्व्याचष्टे- स एष इत्यादिना । एष इत्यस्याथमाह ~ प्रन्नानरूप आत्मेति । प्रज्ञाने ब्रह्मेति मुरुयनरह्मताया वक्ष्यमाणत्वादिह मृधेद्रार।ऽनुपविष्ट समष्टिडिङ्गशरीराभिर्भीनी हिरण्य. गभे: पणः प्रज्ञ त्मादिशब्दैस्तत्र तत्रोक्तमपरं ब्रह्म च्यत इत्याह-अपरमित्यादिना। स्वैशरीरेत्यनेन क्मषिस्युल्शारीरमुच्यते । अन्तःकरणोपाधिष्वित्यनेनापि समष्टि. लिङ्गशरीरमुक्तम्‌ । आयामं प्राणप्रज्ञत्मशन्द।म्थां क्रियाञ्चक्तिन्ञानश्क्तिम. १क. ख. गमकत्वाः ।२ ङ. श्थाच सं । ३. ङ. ग्नं सन्ना ।४ख. ज. ट. ग्ट्यत्रैव। ५ग. घ. “व प्रज्ञः । ६ इ. र. “रूपव । ७ ख. "पस्यात । ८ख.ट. स्तवेन त०।९ख च ज. °रस्थं प्राः । सल. रस्थः प्रा । १० क. ग. ड. च. श्प्राणप्र। ११ च. छ. ज. श्वद्धैर*। १२ कः ख. ग. ध. च.छ.ट. वेन्द्र इन्द्रगुः । १३ क.ख. ग.घ. इ. '्द्क* । १४ख.भम.घ्‌. ङ. °मानिदि" । १५ ख. इ. "गभेप्राः । १६ ख. श््राणप्र*। १७६. ठ. श्ञानाला° । १ प्रथमः खण्डः ] फेतरेयोपनिषत्‌ । ८७ स्वमुक्तम्‌ । द्वितीयाम्यां तु तत्र तत्न तथ॑। निर्दिष्ट इत्युच्यत इत्यपौनरुक्त्यम्‌ । नरक्तप्र. ज्ञानातमवाप॑र ब्रह्मेत्यत्र किं प्रमाणित्याशाङ्कय प्रवेशवाक्यै प्रमाणमिति वक्तुमेष इन्द्र इति बर्थ व्याचषे-एष इति । गुणादिति । हृदमदसैमिति श्ुत्युक्तगुणयोगाग्त्यथेः | प्रवेदावाक्ये प्रविषटस्यन्द्रत्वामिधानाद्धिरण्यगर्ष्या्पनद्त्वोक्ती प्रविषटपरत्यामिज्ञानात्प्ेष्टुरेव प्रविष्टसपेरूपप्वादमेद्‌ः तिष्यतीति मावः ' न तु पारमैश्वरयगुणयोगान्ज्ञानात्मेन््रः परमेश्वर इत्यर्थो श्रह्यः। प्रज्ञानात्मनः परमेश्वर। [द्‌)मेद्स्य भ्ज्ञानं बरहमेत्थनेन वक्ष्यमाणत्वात्परमे. शवरेत्वगुणवत्छप्रतिषाद्‌नस्य च प्रकरणविरोधात्‌ | न च हिरण्थगम।द्यात्मवन्मायाविशिष्टप- मेश्वर्‌।त्मत्वमनेनोच्यत इति वाच्यम्‌ । तथा सतति भाप्योक्तगृणादितिहैत्वनन्वयादेष नहमष इन्द्र एष मजापतिरिति पूर्ोत्तर्पयायैष्वित गुणयोगामावेऽप्युपपत्तश्ेति । अस्य व्याख्यानस्य धित्वं मन्ति निघायायान्तरमाह-देवराजो वेति । प्रजापतेर्हिरण्यग- मोदधेदमाह-यः मथमज इति । सत॒ जिद्गशरीराभिमान्ययं इ स्थूरुशरीरामिमानीति मेद हत्यर्थः | तत्राद्धच एव एरुषं समद्धत्यामछ ` -मखं निरमिद्यतेत्यादि वाक्यं प्रमाण- माह~- यत्त इते । देवग्रहण मनुष्यादीनामुपटक्षणम्‌ । तथा च सर्वे जीवात्मान एष एवेत्यर्थः । एवमेष ब्रह्मेत्यादिव।क्थेष्वैक्ये साम।नािकरण्यं गृहीत्वा स्वैमृतस्थस्याऽऽत्मन एकत्वमुकत्वा सनात्तीयभेद्‌ं निराकृत्य तदुपाधीनां मूतमैतिक्रानामपि बाधाया सामाना, धिकरण्यम।प्रित्याऽऽस्मव्यतिरेकेणाभावं तरय विजातीयमेदनिर।करर्णायं ॒वक्तुमिमानि चेत्याडिवि,क्य तद्वयाच-- इमानि चेति । एतान्यन्नान्नादत्वेन पूवमुक्तानीति वक्तु निशिन्ि- अन्वेति । बीजानीतराणि चेतराणि चाण्डजाने च जासु जानि च स्वेदजानि चोद्धिजलानि चश्वा गावः पुरुषा हस्तिनो य्किचेदं भ्राणि जङ्गमे च पति च यच स्थावरं सर्वं तत्मज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्ज्ञानेजां लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं बह्म । सर्पादीनि बीजानि कारणानीतराणि चेतराणि चद्रेराश्येन निर्दिश्य. मानानि कानि तानि उच्यन्ते । अण्डजानि पक््यार्दानि । जारुजानं जरायुजानि मदुन्यादौनि । स्वेदजानि यूकदानि। उद्धिन्ानेच वृक्षा. 1 १ख. ण्या तथा नि°।२ ख. र. नक्तं ५०।३ग.घ. ्परब्र। ४ ख. ट. वाक्यमिति व्याः । ५ ख. ट. श्रगु । ^ ख. ठ, देतुवचनन"। ७ क. षट.ग. घ. ढ. राज इति। ८क.ग, घ. न्थः, अत्रा ९क.ग.घ. प्म्‌ । स । १० ख. द. "्णा्वमि । ११ क्ष. ट. °र्‌।द्यत्वेन । १२. छ "निच पः ।१३च.ज. “निच ज १४ च. छ. निच" । १५क.ग,घ. ड्‌, च. मशी" ! १९ क. गच, इ,च, निद" । 4८ आनन्दगिरिटीका संबलितश्ं कर माप्यसमेता- [ वृ ध्याये दीनि । अश्वा गावः पुरुषा हस्तिनोऽन्यन्च यकचेदं प्राणिजातम्‌ । क तत्‌ । जङ्घमं यश्चरति पद्‌भ्यां गच्छति । यच्च पतत्रि । आकाशेन पतनश्चीलम्‌ । यच्च स्थावरमचलं सर्वं तदशेषतः प्रज्ञानेन भन्न; भ्ना तच्च ब्रह्मेव नीयतेऽ ननोति नेत्रं मज्ञा नेत्र यस्य तदिदं मन्नानेत्रम्‌ । प्रन्नाने ब्रह्मण्युत्पत्तिस्थितिखय- कालेषु भतिष्ठिते पर्ां्रयापित्ययैः । भङ्ञानेत्ो लोकः पूर्वत्‌ | भङ्ञाचक्षुवां सवे एव रोकः । पन्ना मतिष्ठ। सर्वस्य जगतः । तस्मासन्नानं ब्रह्म । सपादीनां न केवटे क्द्रमिनश्नत्वं कितु सपोन्तरादीन्प्रति नीनत्वं॑वेत्याह्--क।र- णानीति । दरैरीइ५नेति । स्थावरजङ्गमभेदेन निरदिहयामानानत्वर्थः । सेदन।[न्त- नि जङ्गमान्युद्धिज्ञानि स्थावराणीत्याह--उच्यत(न्त) इति । जङ्गममित्यस्य व्यारूषा यच्चरतीति । स्थ।वराणामपि व।य्व।दिना चलनमस्तीत्य। शङ्क याऽऽह--पद्धय(पमिति । स्थावरमचरमित्थनन्तरं ६१ तदेष एवेति शेषः । तत्सवैमेष एवेत्यत्र हेदु॑वक्तु पै तत्प्ज्ञनित्रमित्यादि प्रति्ठेत्थन्तं वाक्य तद्रचाचष्टे-सभ्मित्यादिना । नीयतेऽनेनेति । अनेन भरज्ञानेन सत्तां नीयते सत्तां प्राप्यते । सत्तावत्किथत इत्यथः । यद्रा स्वस्वन्यापा, रेषु भरवत्थेत इति वा । नन्वेवमूतं रदयगेत्युपनिषत्पु प्रपिद्धं न वु प्रज्ञनभि्याशङ्कच वस्तुतः प्रज्ञातस्थैव तज तत्र बर्यर्देनामिषानान्न दोष इत्युक्त प्रज्ञानं॑ब्रदैवेति | यद्धा को ऽयमात्मत्यारम्थेते सर्वे देवा ईत्यन्तं त्वंपदारथश्ेषनाभमिमानि चेत्यादि प्रतिष्ठे" त्यन्त तत्पदायशोघन।य॑म्‌ | तत्न पक्े प्रकृष्ट ज्ञान प्रज्ञानमिति तत4दूरथो ब्रह्मैवोच्यते। पश्चमूत।दि स्थावरान्तं १ तत्प्र्ञानेजं बरह्मनेनेमित्थथः | प्रज्ञ. तत्तथव समस्यापि सत्ता. ववं साधयितुं प्रज्ञाने प्रतिठितमित्युक्तम्‌ । तद्वचय।चश्-परज्ञाने ब्रह्मणीति । न केव भ्रज्ञात्त्तयेव पत्म प्षपप्य रितु प्रृत्तिरपि तद्ीनेवेत्यःह-- भन्ने इति । परैवदिति । नीपे प्रवत्५तऽनेन ति व्वुत्पत्तेनतं प्रवतेक्रमित्यथः । छक इति । स॑ जगदित्यर्थः ,.यद्‌/ ११ नेनशरेन सवस्य सत्तन्यापाररेतृत्वुक्तमिद्‌। न पवत्य रफुरणहेवु\पधयमवेत्युच्यत इत्याह--प्रज्ञ। चक्षदे । चक्षुरिति स्पुरणनित्यय॑ः । जगत्‌ इव प्रज्ञानस्यापि स्फ्रणप्रतिष्ठयोरन्याघीनत्वमाशङ्कय तस्य स्वभ्रकारात्वा. स्छमहिमप्रतिष्ितत्वेन!ऽऽश्रथ सरा भावाच्च नवमित्याह--प्रज्ञापतिष्ठेत्ति । यद्वा सवस्य जगतः स्त्तास्फू्मा; भरे न(।नत्वादुत्पतादिष्वप्पवस्थमु _ प्रज्ञाने ~ -~ ---- = = ५ श १च. छ. भ्म चय । २ च.मरक्षैव ने ।३ख.च. ज. श्ज्ञानाघ्र° । ४क. ग. घ. इ, पाद्‌।* । ५ ख. "णानि चेति । ६ ख. ख. ग.घ. ड. ट. °र्‌।दयत्वेने° । ७ क. ग. ध. ब्रह्मेत्यु“ । ८ क. ग. इ. ध्वेस! ९ क. ख.ग. ड. श्यः । १० ख, ठ, भ्भेवोच्यः। ११ ख, ट, तिषटतवे" । १२ क, °न्तरतलाभा* ! १३ क, "ज्ञाषी* । 1 १ ° खण्डेः] रेतरेयोपनिर्ष॑व्‌ । ८६ तेदेतसत्यस्तीमतसर्वौपाधििश्चेषं सन्निरञ्ञनं निर्मलं निष्क्रियं शान्तमेक- मदथ नेति नेतीति सबविरेषापादसंबे्यं स्वैश्चब्दपत्ययागोचरं तदत्यन्त- बिश्ुद्धमन्नोपाधिसंबन्पेन सव्नमीश्वैरं सवेसाधारणान्यादतजगद्धीनप्रवर्ेकरं निैन्तृत्वादन्तयोमिसंक्गं भवति । तदेव व्याकृतजगद्भीनमूतबुद्धयात्मा परतिष्ठितत्वेन तदुपादानत्वाचच वाचाऽऽर्म्भणन्यायेन प्रज्ञ(नन्यतिरेकेणामावास्प्रज्ञानमेव स. पदै रज्ञ्वा्षारेव परयैवपतानमूमिरित्याह-- म्ना भतिष्ेति ) परतिषठा धुवं पर्यवसानमूमिः परिशेष वस्विः । एवं च प्रज्ञानस्य प्रत्यगात्मनो निर्विशेषः दिकं सिद्धमित्याह - तस्मादिति । प्रज्ञानस्यैव परिशिष्टत्वेन परमाथप्तत्यत्वादित्यथैः । जह्य शन्दाथेमाह-- भत्यस्तमितेति । अस्मिन्पक्षे ब्रह्मशब्देन प्रत्यगःत्मनो निर्विशेषत्वादिकमेव पामाना. विकरण्येन समथ्य॑ते ब्रह्शन्दस्यापि निर्विशेषत्वादिकमेवा्ः । ब्रह्मशब्दस्य हि व्युत्पा. दयमानस्य नित्यशाद्धत्वादयोऽ्ौः प्रतीयन्ते । बुहतेधतोरथानुगमादिति शारीरकभाष्य उक्तत्वान्न तु प्रत्यम्नह्यणोरेक्यमनेन वाक्येन च्यते । आत्मा वा हृदुमेक एवाग्र आपी दित्यात्माद्विवीयत्वेनैवापक्रमाद्रूदखपद्‌ थानुपक्रमा चच | एवे चा ऽऽत्भैव स्वाविद्यया पिप्रति स्वाविद्यया मुच्यत इत्ययं पक्षोऽत्र स्फुर्टीकृत इति द्रष्टव्यम्‌ । चदा तिविभाति च प्च महाभूता नीत्यारम्य तत्पदाथशोधनायत्वेन ग्वाख्यायते तद्‌! तत्पदाथंशोषनानन्तरं वा. कंयार्थकयनायं प्रज्ञाने ब्रह्मेति वाक्यमिति व्याख्येयम्‌ | अत्र च पक्ेऽत्रत्यपरन्तानशब्देन ज्ञानस्य नामषेयानत्यत्नत्येन च प्रत्यगात्मोच्यते | भत्र बरह्मश्चञ्देन॑' च नगत्कारण- त्वोपटक्ितं चेतन्यमुक्तमिति द्रष्टव्यम्‌ । “127 चोमयोनिर्िरेषावेदरपतवात्िशेषादि- त्यथः | ननु प्रज्ञानस्य बरह्मत्वोपदेशचे किं सिष्यतीत्याशङ्कय तस्य निर्विरेषत्वादिकत सिध्थ. तीति फर्तिभकथनपरत्वेन स्याख्येय ५-^~7भिन0 । अन्यत्समानम्‌ । उषाधिविन्े. षमिति । उपाधिकृतकतृत्वभोक्तत्वदुःखित्वादिपिरेषमित्यर्थः । तस्य॒ पुरुषर्थत्वमाह- शवान्तमिति। परितृं परमानन्दरूपामेत्यथः । निनि पत्ते भानम।ह्‌-ने ¶ीति । सरमेति । यतो व।चो निवर्तन्ते । आनन्दं नह्मणो, विद्वानिति श्चतिर्नविरोषानन्दत्वे मानमित्य्ैः | नन्वेव॑मूतस्य॒ प्रज्ञानस्य कथं सरवज्ञादिस्तम्बान्तनानाविषमेद्‌ इष्याशङ्कय नान. विषोपाविसबन्वादित्याह्‌ - तदत्यन्तेत्यादिना । विशद्धोपाधिसंमन्धाविरेवेऽप्यन्तर्या- मिहिरण्यगरभप्रजापती गां सरवज्ञादेदमाह- -सवैसाधारणेति । व्याकृते सम॑नगत्करेण. १क. ख. ग. ज, ^त्परज्ञानं ब्रह्म प्रवय । २ क. ख. ट. शश्वरसज्ञं भवति । स । ३च. छ. ज, ग्यन्त्रन्त , ४ ख. ट. (ति । श्रु ५ क. ध. ङ. शशिष्टवे" ६ ख. ट. न्क प्रि ५ ग. घ. "शेषा. हि । ८ क. ग. घ. यद्वि । ९ख. 2. वक्यं व्या । १० ग.घ. इह. अन्यत्र ११ख. द. ण्न ज । १२. ध. इ. श्डोषत्वादि° । १३ क. ववैक्षत्वा(द० । १४ ख, ट. °रणे स° । १३ ९० ` आनन्द्गिरिकृतटीकासंवछित्चांकरमभाष्यसमेता- [३ तृ °्यायै- भिमानरक्षणदहिरण्यगभेसंज्नं भवति । तदेवान्तरण्डोद्धतभथमक्चरीरोपाधिमद्िरा- दप्रनापातेसन्गं भवति । तदुद्धृतागन्यादुपाथिमदहेवतासंज्गं भवति । तथा विक्चेष- शरीरोपाधिष्वपि । ब्रह्मादिस्तम्बपयेन्तेषु तन्तन्नामरूपलामों ब्रह्मणः । तदे वेकं सर्वोपाधिभेदभिन्नं सवैः पराणिभिस्ताकेश्च सर्वभकारेण ज्ञायते विक्र- प्यते चानेकषा । एतमेके वदन्त्य मनुमन्ये प्रजापतिम्‌ । इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम्‌ ॥ इत्याद्या स्मुतिः ॥ २॥ 1 सम्टिबद्धावात्मत्वामिमान एव लछक्षणमुपावियवत्य तद्त्य्थः। अन्तरण्डाते। अण्डा. पापकं विराट्‌ तदन्तमतप्रथतरारारापावेकः भजग प- गतम्‌ | तट्‌ तात । तस्माद्‌- ण्ड दुद्धूता इमऽग्याद्‌ानाम्‌पाधयः समष्ट्वागा यस्तदुपाषम्प्रज्ञा मगन्याद्द्‌वताप्तन्ञ मव तात्ययः | आदिशब्देन ८८ तग. नमानिन्‌। गृह्यन्तऽघुरादयश्च । व्याष्टमनुष्यादि दाररातावन्रु मनुष्यादृत्तज्ञ मवत।त्याह~ तथाते । अर्पात्यनन्तरं तत्तत्सन्ञ भवतीति दपः । उपसदरति--व्रह्मादीति । अत्वामति शषः | एव :.च.: ५.१ ने याोरयम्‌। नच साखूयाद्भिज।वानामव नानात्वमुच्चतं | अन्थश्च(न्ये च) जविश्वरनानात्व जगत्कारणं चान्यथाङन्यधाऽप्याहुत्तत्कयभकस्५व ब्रह्मी नानाङ्प) वमत आह--तदृवेकमिति | ज।द्मन्नथ प्रमाणमाह--एतमेक इति । ३ ॥ स॒ एतेन पर्ेनाऽऽ्मनाऽस्माष्टोकादुतकम्पाम्‌- स॒ वामदवोऽन्यो १५ ययोक्तं ब्रह्मं वेद्‌ पत्ननाऽऽत्मना भैनव भ्ेनाऽऽत्मना पूरे दद्रांसोऽमृता अमूस्तथाऽयमपि विद्रनेतेनैव एवे तावत्कोऽयमात्मेव्यारम्य प्रज्ञानं ब्रद्येत्यन्तेन विच।रपुरःप्तरम।त्मतत्व निर्षा रतम्‌। जपत्मा करणप्तघात।त्मक्प्राणव्यातिीर््तः सृज्ञानादिह्तर्वान्तःकरणवस्यतिसरिक्ति- स्तदनुगतः स्वभ्काशः प्तवररीरेष्वेकः स्वेप्रपञ्चाविष्ठानम्‌तोऽद्धितीयः प्रज्ञानं ब्रह्म नित्यङद्धबद्धमुक्तष्वमाव इति | इदानीमेवभूतन्रह्य।९विद्‌ः फ वक्तं स एतेनेत्यादि धुतिवाक्यम्‌ । तनैतच्छन्ेनेकवचन।न्तेन प्रङ्ृतानामपि कोऽयमात्मेत्येवं क्चिारयत्‌। बहूनां १राम२।।५।गयत्व। ददान, तनस्य विदुषश्च स इति भू विना परामर्श. योभ्यत्वात्यूव।ध्यायेक्तो वामदेवः परखश्यत इत्याह--स वामदेव इति । ब्रह्मविदः फठमित्यस्य वाकथत्य तात्पयंद्व(मदेवादिपुरुषविशेषे तात्प्यामावायः कश्चन ग्राह्य इत्वाह- अन्या वेति । एवामिमि । कोऽयमात्मेत्युक्तप्रकारेण तं १६.च. छ. ज. श््षणं हिः । २ ख. छ. ज.ट. ण्तादिसं" ३ ख. ड. ष्देव चैक ।। क ल. तदुद्ू" । ५ ह. षिसमष्टिम" 1 ९ ख. ग. घ. ड. "णं वाऽन्यः । ७ख.ग.घ. ड. ट. ब्देव नेक । ८ ख. ट. ्ययो वे ९ च. श्रज्ञानेना १० क. परज्ञानाख.ग. घ. ड. छ. ज. भ््रह्नत्म। ११ क, घ, "त्मतवकि" । १२क. ग. ध, ड. “यौ्वा° । १३ ख. 2, “क्यता° । १ १० खण्डः] एेतरेयोपनिषत । ९१ प्मिन्स्वर्भं लोके सर्वान्कामानाप्त्वाऽमृतः सम. भवत्समभवत्‌ ॥४॥ इति पश्चमः खण्डः ॥ ५॥ इत्येतरेये द्वितीयारण्यके षष्ठोऽध्यायः ॥ ६ ॥ हरिः ॐ । श्वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमापिरावीमं एधि बेदस्यम # णीस्थः श्रतं मे मा प्रहासीरननाधीतेनाहो- भङ्गे नाऽऽत्मनाऽस्पा्ोकादुत्क्रम्येरयादि व्याख्यातम्र्‌ । अंस्माह्ोका दु््रम्यास ष्मिन्स्व्गे लोके सवौन्कामानाप्त्वाऽमृतः समभर्वदित्योमिति ॥ ४ ॥ इति पश्चमखण्ड माष्यम्‌ ॥ ५॥ इत्येतरेये द्वितीयारण्यकभाष्ये षष्ठोऽध्यायः ॥ ६ ॥ प्रज्ञानरूपं यथोक्त नह्य प्रज्ञनेनाऽऽत्मना वेदेत्यर्थः | एतनैवेलतच्छन्दक्तं प्रकृतत्वं भ्यक्ती करोति-येनैवोति। यनव न्तन ऽऽत्मन। ब्रह्म विद्धं सः परवेऽग्ता अमुवंस्तेनैतेनेव पजञेना ऽऽ त्मना यथोक्त ब्रह्म वेद्‌ वामदेवोऽन्यो वा सोऽष्तोऽमवत्‌ । तथाऽयमपीद(नीतना.ऽपि विद्वा नेतेनैव प्र॑ज्ञिनाऽऽत्मनाऽस्मछोक)दत्कम्या सृतः सममवदित्यन्वयः । अत्रोत्क्रमणं पक्षिणा नीडाद्विवोध्वंगमनं भं भवति कितु देहात्ममावत्यागेन प्रज्ञानात्ममाव एवेत्यमिग्रत्य प्रज्ञा- नात्मनोत्कम्येत्युक्तम्‌ । प्रज्ञानात्मना विद्वानिति वाऽन्वय । उक्तमात्मतत््वमङ्गीकारवाच- नकारेण न स्वानुमवप्रकटनेन दद कुर्वन्‌ आंकारश्चाथशचब्दश्च द्रवितो बरह्मणः पुरा । कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गलिकावुनौ ॥ इति स्थतेरोौकरेण ब्रधषीत्मानुपेधानलक्षणं मङ्गं कदुमोमित्यु्ौमिति ॥ ४ ॥ इति पश्चमखण्डमाप्यटीका ॥ ९ ॥ इत्थेतरेये हितीयारण्यकमाष्यदीक्रायां षष्ठोऽध्यायः ॥ ६ ॥ इति श्रीमदानन्दज्ञानविरचितायामेतरेयोपनिषद्धाभ्यटीकायां षष्ठोऽध्यायः।। ६ ॥ *# षष्टलण्डस्य भाष्यं स्प्टलाद्‌ात्मतस्वाप्रतिपाद्नाच श्रीमच्छकराचार्येने कृतमिस्येतद्चका? एव ज्ञायते । सातु टीका दीपिशखतोऽभिनैवेति ज्ञास्वाऽ्र न संगृहीता । अस्य खण्डस्य व्याख्यान- मेतत्पुस्तकसंग्रदीतदीपिक्ायां विद्यत एव । १ च. °वत्समभवदि । २क.ख. ग. घ. अर्ञानेना । डः. प्रज्ञाना* । ३क.ख.ग. ध, अभु । ४ ट. "वदिलयोम्‌ ।५ ख. ट. °ब्दोक्तप्र। ६ ख ट. प्रज्ञाना ।७ख.ट. भ्नैव।८ख. ट. भ्रज्ञाना । ९ ख. ट. प्रज्ञानाः । १० ख. ट, नभः । ११क.ग. ष, ड. टानु ।१२क. ग, ध. ड. "क्तम्‌ ॥४॥ ९२ अआनन्दगिरिङृतदीकासंबरितशांकरभाष्यसमेता- [३ वुरध्याये- रात्रान्संदधाम्युतं वदिष्यामि स॒त्यं वदिष्यामि तन्मामवतु तदक्तरमवत्ववतु मामवतु वक्तारमवतु वक्तारम्‌ । ॐ शान्तिः शान्तिः शान्तिः ॥ हति षष्ठः खण्डः ॥ ६ ॥ इत्येतरेये द्वितीयारण्यके सप्तमोऽध्यायः ॥ ७ ॥ इति श्रीमत्परमदहंसपरिव्राजकाचार्यश्रीमद्भोतरिन्द भगवत्पूञ्यपाद शिष्य. धीश्च॑करभगवतः कृतो बदृटचब्राह्मणोपनिषद्धाष्यं समाप्तम ॥ १ गर ॐ उदितः शक्रियं दधे । तमहमात्मनि दधे । अनु मात्मेविन्दियम्‌। मयि श्रीमीयि यशः । सर्वैः सप्राणः सबलः । उत्तिष्ठाम्पनु मा श्रीः । उचिष्ठतनु माऽऽ- यन्तु देवताः । अदन्धं चक्ष॒रिषितं मनः सूर्यां ज्योतिषां श्रेष्ठो दीक्षे मामा हिसीः । तचक्षरदेवहितं शुकमुचरत्‌ । पश्येम शरदः शतं जीवेम शरदः शतम्‌ । त्वमग्रे बरतपा असि देव आ मर्व्यष्वा । तवं यज्ञेष्वीड्यः । ॐ शान्तिः शान्तिः शान्तिः ॥ इति ऋक्शाखीयायमितरेयोपनिषदि द्विती यारण्य- क।(न्त्गंतमात्मषट्कं द्वितीयारण्यके च समाप्तम्‌ ॥ ॐ तत्सत्‌ ॥ ॐ तरसुद्रह्मणे नमः| अथ विय्यारण्यरृतेतरेयोपनिषदीपिका । भौर्बयिन्क्‌ > कन यस्य निःश्व्तितं बेदा यो वेदेभ्योऽखिरं जगत्‌ । नि्ेमे तमहं बन्दे विध्यातीयेपदेन्वरम्‌ ॥ इत्यमध्यायत्रयेण प्राणविद्या प्रपञ्चिता । तानता ब्रह्मविदां पुरषस्य मख्याधिकारः संपन्नः । कमेकाण्डोक्तः फमेमिरविंविदिषाया उत्पननत्वादुपास. नया चित्तेकाग्रयस्य संपन्नत्वाच्च । तत्संपत्तौ शमदमादयो गुणा अथसिद्धाः ते चाऽऽत्मविध्यायामन्तरङ्कभूताः । शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पयतीति श्तेः । अनो मुरूयाधिकारिणमुपर्क्षय श्ुतिरध्यायत्रयेण ब्रह्मत्वं विस्पष्मुपेदेुपादी तच्छं संग्रहेण सूचयति-- आत्मा वा इदमेक एवाग्र आप्षीत्‌ । नान्यत्किचन मिषत्‌ । इति । आल्प्ैब्दस्यार्थो महर्षिभिरेवं स्मयेते-- यच्चा ऽऽप्राति यदादत्ते यच्चात्ति विषयानिह । यखस्य संततो भावस्तस्मादातेति कीतिंतः ॥ इति । द्विविधो ह्यात्मा व्यवहारत्रिशिष्टः केवलश्ोति । व्यवहारोऽपि त्रिबिधः--जागरणं स्वम्नः सुपृपतिशरेति । तत्र सुषुप्तावयं जीवः स्वोपाधिविरये सति परमानन्दरूपं ब्रह्म प्रामोति । तथा च कैवरस्योपनिषादे भ्रयते-सुषृधि- कटे सकर विलीने तमोभिमूनः सुखरूपमेतीति । तस्मादामोतीस्यास्मेति स्ममाणं भयं निर्वचनं दषटभ्यम्‌ । स्वावस्थायामयं जीवो जागरणस्यपदाधै- वासनाः स्रौ आदत्ते । तथा च वानसमेयिन आमनन्ति स यत्र परस्वपि- त्यस्य खोकस्य स्वावतो माश्यपपादाय स्वर्यं विहत्य स्व्यं निरपाय स्वेन भासा स्वेन ज्योतिषा परस्वपितीति । अस्यायमधः--यदाऽयं जीवो वाक्चक्ष रादिदशविधबराह्मकरणोपरतिरूप स्वापं प्राप्नोति तदानीं सर्वावतो गिरिनदीः समुद्रमयुष्यपन्वादिसवैपदायेपितस्य लःकस्येन्द्रियैरवटोक्यमानस्यास्य जगती मात्रां लशरूपां ब्रासनामप(दाय तत्तत्पदार्थभ्योऽबार्छ्य् स्वयं स्वीकृत्य ततो जागरणाभिमानं स्वयमेव विनाइप स्वम जगद्रूप च स्वयमेव निमय जगद्‌. कारेण परिणमते स्वेन भासा स्वकीयेनान्तःकरणेन । तथा स्वेन ल्योतिषा १ग. शमा २ ग. °हितः श्रद्धान्वितो भ।३ क. "तिज, ४क.ख. ग्लभ्य ५ग पदिशति । तत्राद्‌। ६ख. शब्दो मग. शब्दाथा म ।७ ख. यदस्य । ८ ध. कील्यते । ९ ध. श्ण निवचनं प्रथमे ब्र! १० घ. श्व्रामाद्‌।° । 4१ ख.घं, ग्पं प्रस्वार ग. पं स्वपनंप्राः। १२ ख. ग, °म्योऽपच्छि । १३ ख, ग॒ “गतेन स्वे" । [1 [न (] विध!रण्यदता- स्वरूपचेतन्येन करिपतपदा्थावमासकेन युक्तः सन्प्स्वपितीति । तस्माद्रासनां स्वीकारादादत्त इत्यातमेति द्वितीयं निर्वचनं द्र्टव्यप्‌ । जागरणावस्थायां चक्षुरादीन्दियेश्रह्यन्रूपं दिविषयानत्ति भर्क्ते । तथा चाऽभयर्भृणिकैरेवाऽ5 श्नायते- छयन्नपानादिविचित्रभोगेः स एव जग्रत्परितुप्िपेतीति । ततो बाह्यविषयभोगानक्तीत्यात्मेति तृतीयं निर्वचनं द्रष्टव्यम्‌ । उपाधिविशिष्टस्या. वस्थात्रय्रुपजीव्य निवेचनत्रयमुक्तम्‌ । अथ केवलस्य निवेचनमुच्यते--यय- स्मार्कारणाद्स्याऽऽत्मना भावः स्वभावविशेषः संततः परिच्छेद्रहितः । तथा च सत्यं ज्ञानमनन्तं ब्रह्मेस्यत्र श्रुत्यन्तरे देश्क!टवस्तुपरिच्छेदरादहित्यल क्षणमानन्त्यमभिहितम्‌ । तस्मादतति सांतस्येन सवत्र संगच्छतीरयात्पोति चतर्थं निवचनं द्रष्टव्यमिति । एवं सत्यत्राऽऽत्मतस्वनिर्देशस्य पस्तुतत्वाद्‌ खण्डकर- स्वन सततत्वमत्मश्चन्दप्रहात्तानमत्तभू । यादि धातुपरत्ययजन्यमवगयवायेप्येकष्य रूढदिभाभिस्य स्वरूपवाचित्वमर्यते तदाऽप्यध्यस्तस्य निखिटस्य जगतोऽधिष्ठनत्वेन सवेसरूपत्वमस्ति । न ह्यारोपितानां सप्धारादष्डमााबलीवदमृत्रितादी नामधिष्ठानभूतां रज्जुमन्त रेण किंचिदन्यद्रास्तवं स्वरूवमस्ति । किं बहुना यद्ययमा्मक्ञब्दो यौगिको यादेवा रूढः सवेयाऽपि संतताऽखण्डकरसः सवेजगदधिष्ठानेत्वेन तदीयवा. स्तवस्वरूपमूर्तः पदाथ आतमशब्देनात्र विवक्षितः । वेशब्दोऽवधारणा्थः । इद- मिदानीं सावेजनीनमत्यन्ञादिभमाणः; सषरपि मतीयमनं नगद्गरे खषटेः पूर मारमवाऽऽसीत्‌ । न तु तत्कायभूतं नामरूपात्मकं नगदासीत्‌ । नाप्यात्मगो. चरो शन्दपरत्थयावास्ताम्‌ । रोके मृत्कायभृतपटशराबाद्यत्पत्तेः पूर्वं मृदेवासिति न तु घटादिकम्‌ । तथाऽपि मृद्धःचरो शब्दप्रत्ययो विद्येते एव । तद्वदत्रापि भरसक्ती सत्यां शन्दभत्ययावपि वेशचब्देन व्यावर््येते । देहेन्द्रियादीनामभावेत जिह्वानिष्पाच्यश्चब्दस्य मनानिष्पा्स्य प्रत्ययस्य चाभावः सतरामषपद्यते । नन्विदमातमाऽऽसीदिति सामानाधिकरण्येन जगदशिष्टयमात्मनः प्रतीयते । नी. गुत्परमिति सामानाधिकरण्यश्रवणे सत्युत्पलद्रव्यस्य नीशगुतेचिष्टयस्य भरतिभासात्‌ । भवम । वेरिष्टधे सत्यग्रश्चन्रवेयथ्यप्रसङद्खमत्‌ | इदानी जग. ~~ १ग. नानां स्वी"! २ ख. "बह्यादीनरू"। ग. "वह्याविषयान्छ° । ३ ग. "पाद्न्विष* । ४ क. रकेरन्राः 1५ ख. ग. "ह्येति श्रुः । ६ घ `^स्तवतच्वस्य स्व । ७ ख. °नतच्वेन ।! ८ ख, “तस्तं प” । ध ^तस्तत्प“ । ९ ख. ग. ^त्ययौ पृषैमास्ता० ! १० ग. गयैघ० । ११ख. ग्न जीवेन जे । १२ ग. “लन्वगु* । १२ ग. च. “णाषीक्षे° एेतरेयौपानिषदीपिका । ३ [ +~ दवििएट अत्मा भरतिभसित इत्यनुपपत्त्या स्थितिक)रं परित्यज्य केबरम।त्मानं वक्तुमग्रश्ब्देन सृष्टेः पराचीनकार उपादीयते । तदे वमनेन वाक्येनाखण्डेकर- समात्मतत्यं सूचिते भवति । एकादिश्न्देरखण्डेकरसत्वमवं स्पष्ट क्रियते । लोके दक्षादिपदार्यैषु स्वगतः सजातीयो विजातीयश्च त्रिविधो मेदोऽस्ति। तत्र शाखास्कन्धपत्रादीनां परस्परमरतियोगिको दक्षस्य स्वगतो भेदः । रक्षान्तरभ. तियोगिकः सजातीयः । पाषाणादिपभतियोगिक्रो विजातीयः । तद्रदात्पमनोऽपि भसक्तवेकच्चब्देन स्वगतो भेदो व्यावरत्य॑तं । न टक्षवन्नानात्मको भवति कित्वेका्मक इत्यथः । एवकषब्देनाऽऽत्मान्तरमग्याष्ात्तः । योऽयमेकःस एव न त्वन्यः कथित्ताहश इत्यथः । नान्यदित्यादिना विजातीयभेदो निषिध्यते | अन्यत्रकरतादात्मनो विलक्षणे चन 1$चदापि वस्तु न मिषत्‌ । धातुनामने. कायेत्वान्नाऽऽसीदित्युक्तं भवति । न च॑ जगदुत्पादनाय मायाख्याया शक्तरङ्गकार्यत्वादन्यसद्धावः शङ्कनीयः । आत्मश्क्तितवेनावर्तुत्वेन च मायायाः पृथगगणनानहत्वात्‌। न हि ग्रत्येभ्यो ज वितं भयच्छन्तः स्वामिनस्तवे तावद्धनं त्वदी यश्चक्तेथेतावदिति भज्य गणयन्ति । नाप्यव सतुभूने चद्द्रपतिि. म्बादरिकमभिलक््य द्रो चन्द्रमसो वस्तुमूतावित्येवं बुद्धिमन्तो व्यवहरन्ति । तस्मा. दङ्गीङृतायामपि मायायामात्मनोऽखण्डेकरसतायां न कोऽपि विघ्नोऽसिति । इश स यदि तत्रापि जगददुवर्तेत तदान व्यर्थोऽयमग्ररूब्द्मयातस्तः स्यातु । सापा- नाधिकरण्यं तु ब।ध(य(भप्युपपद्यते । यस्त्व दोयश्ोरः स स्याणुरित्येवं बाधद्‌- शनात्‌ । तद्वदत्रापि यजगस्वेनेद मिदानीं मरति भासते तज्जगन्न भवति ित्वा- मेवेत्येवं योजनीयम्‌ । नन्विदानीमपि तत्त्वदृष्ट्या नेद्‌ जग्कित्वार+व । बाढभू्‌ । तथाऽपि बुमत्सोमूढस्य जगतमत्ययद्‌ाढच दनुभवविरोधञ्चमो मा दिति खृष्टेः भाचीनक।ल उपन्यस्यते । कारृस्यापिं ष्टयन्तमावात्काटवा- गिऽग्रशज्दोऽनुप्पन्न इति चेन्न । परम्रसिदधचयुसरणायत्वात्‌ । परमसिद्धधा परो बोध्म।य इपि न्यायः । परस्य तु बमुत्तोः; पृवषटेवतेमानष्टयोष्ये प्रखयकालभरसिद्धिरस्ति । अतस्तदीयभापया बोषयितुमग्र इत्युस्यते । अनेनैव न्यायेनाऽऽत्माऽऽघीदिति शब्दद्वयं परपरसिद्धय। योजनीयम्‌ । अन्यया पुनस ति ठः १ग प्रतौयत ।२ग.ण्वप्रकटी क्रिः । ३ ग. च.तदु* ।४ग. चच्छनःस्वाः।५ग, (धिति धु । ६ घ. ्यासुष^ । ५ ख. घ. °रिति ब । < ख. "नाधाद्‌” । ९ ग, “व्वस्मैषेति यो? च. ण्तवालैवं ह्येवं । १० ख, श्येव यो । ११ख.ग. घ. ्ठ्ौनु*। १२९ ख. ध. 'दोधादश्रमो। १३ ग, "ति प्रद्दर"। ¢ विद्यारण्यदता- क्तिपरिहाराय शन्दद्रयस्यार्यभेदेऽङ्गकृते सति सत्ताविशिष्ठ आमेतयेवं परति- भासादखण्ड।थंत्वं दीयेत । ुैस्त्वातमशब्दसच्छन्दौ पयीयत्वेनामिमतौ । अत एव-““ आत्मा वा इदमक एवाग्र आसीत ' इत्यस्य स्थने छन्दोग।ः- “ सदेव सोम्येद्भग्र आसीतु "' इति पठन्ति । सर्वेथा सर्वमेदशचूनय आत्माऽत विवक्षितो न तु दिरण्यगमादिरौकिक आत्मा । परचोत्तरमीभां सायां तृतीयाध्यायस्य तृतीये पद्व चिन्तितमू- « आत्मा बा इदमित्यत्र विराट्‌ स्यादयवेश्वरः । भूतच्षटेनेश्वरः स्याद्ववाद्यानयनाद्विराद्‌ ॥ भूतोपसंहतेरीश्ः स्यादद्रेताव्रारणाव्‌ । अथेवादो गवाग्युक्तित्र॑ह्या्मत्मं विवक्षितम्‌ ॥ «4 आत्मा वा इदमेक एवाग्र आसीत्‌ ” इत्यत्र बिर्रीट्‌ स्याद्थवेश्वर इति संदेहे विराडवाऽऽत्मश्ब्द वाच्यो नेन्वरः । इतः । ¢ स ईक्षत लोकाच्च छने " इति पञ्चमूृतखष्टिमनुक्त्वा रोकम्‌। जखुष्टेरमिधानादीन्वसभकरणेषु ते्तिरीषच्छा- स्दोग्यादिषु मूतदृष्टथमिधानद्शनात्‌ । ताभ्यां गामानयादेति चोक्तगवाद्यान यनं शरीरिणो विराजो घटमे । न त्व्चरीरस्य परमेन्वरस्येति प्ते तुषः-एक एवाग्र आसीदित्यदरैनाबधारणादीश्वरोऽत्राऽऽत्मशन्दायेः । तथा सति शाखा. न्तस मूतसृष्टिरत्रोपसंही शकपते । यत्त॒ गवाद्यानयनं तद्येवादरूपभ्‌ । तद्र द्नस्य स्वातन्त्येण पुरुषायेत्वामावत्‌ । अथ भूताये्वोदं मन्येथाः) तहिं विराडादिद्रारा परमेश्वर एव गवादिकमानयतु । श्रूयमाणस्य गवदिमपश्वस्य स्रस्यायैवादत्वे श्चते्विवक्ितोऽयेः कोऽपि न सिध्येदिति चेत्‌ । न। जीवत्रक्ै. क्यस्य विवक्षितत्वातु । आत्मा वा इत्युपक्रम्य स एतमेव पुरुष ब्रह्म ततमपप. श्यत्‌ । प्रह्नानं ब्रह्म्युपसहारात्‌ । तस्मादीन्वं एवाऽऽत्मशचन्दबाच्यः । इत्थ संग्रहेणाऽऽत्मतततवं शत्रितम्‌ । तच्च(ध्यारोपापवादाभ्यां मपञ्च्यते । तत्र स रक्षतेत्यारभ्यायमावसथ इत्यन्तेन प्रन्येनाध्यारोपं प्रपञ्चयितुकाम अबा रोपं सष्लाति- स दक्षत छोकान्नु चना इति । स इमाछिकानसनत, इति । = = व +~~~----~------ - १४. ^तेथाऽऽत्म ।२ ङ. च. गवत । ३ क, ख. "यने विरा ।४ ढः. *रडे०।५क. “रकार°। ६ क. ख. घ. “यच्छन्दोगादि° । ७ घ, "वाना । ८ ग. “ति यच्चोक्तं ग । ९ उ. "मू लपन । १० इ, “वादत्वं म* । ११ ग. "वाद्यानयनादि । ष. 'वाद्यानयनभ्रः । १२ ख.ग. श्र आत्म“ । १३ ख. च. सूचितम्‌ । १४ ग. "द्‌ वध्यारो । [> एेतरेयोपनिषषीपिका । धु आत्मा बा इत्यनेन सूत्रेण सूत्रितः स परमेश्वरः पृथिव्यादी्धीकान्स्ष्या. मीत्येवमीक्षत) इंश्षणं विचारं कृतवान्‌ । नुशषब्दो विते । इत्थं विचार्यं स परमेश्वर इमा्टीकानखजत । यथ्प्यज्ाऽऽतमेत्रेति केवरं तत्त्व॑प्रकृतं तथाऽपि निर्विक्रारस्य जगद्धाबापस्यसभवाच्छाखान्तरोक्तमायाश्ाक्तेरप्यथीदत्रोदिते द्रष्टथ्यम्‌ । ““ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्‌ । › इति श्चत्यन्त- रथ ।५ इन्द्रो भायाभिः पुररूपः 2 इति च । मायासहितस्यो पादार्वत्वस्य विवक्षिवस्वादविवर्ततराद एवाज्राभ्युपेतव्पो न त्वारम्भपरिणामवादौ । यच्यपि क सृजा इत्येतायन्मात्रविचारेण कुल।लब्रन्निमित्तकारणत्वमेव प्रतीयते तथाऽपि “सोऽकामयत बहु स्यां प्रजागेयःः इति श्षाखन्तरगतस्य स्वकीयवः हुमावविचारवाक्यस्य गुणोपसंहारन्णायेनाजरोपसंहारादुपादानत्वमपि सिध्य ति । एत मगवता व्यापन सूजितम्‌-'श्रहृतिश्च प्रतिज्ञादृष्टान्तानुपरेष।प” भ्र°सृ० १। ४ । २३] इति । योऽयं परमात्मा नासौ केवरं निमित्तमेव कतु १ृतिरपादानमपि । कुतः । येनाश्चतं श्रतं भवर्त(त्येकविन्गा नेन सवैविज्ञानं प्रतिङ्ञायोषादानरू1दृषान्तस्य चानुसरणातु । तदेतत्सृत्रोक्तं स्वपक्षसाधनं परपक्षदूषणञुखेन स्मतिपादेन तकप।देन च प्रपञ्चितम्‌ । सखष्व्यानां लोकानां मोतिकत्वेन मृतव्यतिरेकेणासं मयद्‌ 7खृष्टरप्यत्रोपसंहरणीया । सा चान्यत्रैवमान्नायते-“ तस्माद्वा एतस्मादात्मन अकश्चिः संभूतः । आङ्श्ञा. द्रायु; , वायोरभि; । अग्नेरापः । अद्धयः पृथिवी ” इति । एतदीयविचारश्च दविसीयाप्पायस्व तृतीयपादस्य पृ्रभागे प्रतिप।दितः । परमेश्वरस्य सत्यसंक एत्वा द्तसषटे। लोकस वा संकरपन्यतिरिक्तं साधनान्तरं नपिक्षितम्‌ । अत पवामन्बत्र श्रूयते--“स्त्यक(मः सत्यसक्ररपः '' इति । ^ स तपस्तप्त्वा । इ सर्व५स नतः" इत्यन्यत्र श्रवणारपोरूपं साधनमपेकषिनमिति चेत्‌ । मेवम्‌ । न ह्र छृच्र बानद्र(यणादिकं तपः । (सितु सष्टन्यसकस्प एव । (यस्य त्रानमयं पः” इति श्रत्यनउर।त्सकरपस्य निरङ्ङकखतवान्नार्वीन्वरस्4 भूयान्भयासः। तस्य च संकल्पस्य सत्यत्वाज्नगतो न मनोराञ्यतुस्यत्वम्‌ ये लोकाः परमेश्वरेण रष्टास्तान्गवस्वनान्न। निदथा) - १२, "तरिते यण्पर।२क.ख.घध च, "तःप 1३ ख. ग. घ स्रोक्तामाग्ग. "म, धथेन्द्रौ । ५ ग. °प दयत इत्यादि । माः। 5. "प देयत ह! । ६ ग. ५. "नस्य, ७ ग. चयब्रह्मः । ८ ग, °रख्य वा” 1 ९ ग. घ.णलाता उपा । ६ विद्य(रण्यत।- अम्भो मरीचीमैरमाप) इति । एतेषां शब्दानां रोकवाचित्वभसिद्धेर मावार्स्वयमेव श्रतिर्व्याचे - अदोऽम्भः परेण दिवं द्यौः प्रतिष्ठाञन्तारिक्ं मरी. चयः परथिवी मरो वा अधस्तात्ता आपः, इति। दिवं परेण द्ोकस्योपरि मदरछाकजने.रोकतपोरोकसत्वलोका ये सन्ति याच द्यौः मरतिष्ठा सर्वेषां देवानामाघ्रयभूतो श्ुलोकोऽदोऽ्ष एतत्सवेमम्भः. शब्द वाच्यम्‌ । लोकेषु प्ञ्चमृतानां साधारणरवेऽपि जरस्यास्मदुपरुभ्धियो.- गप्रत्वेन पाधान्यमभितरेत्यादोऽम्भ इतयुक्तमू । उपरितनरोकादृष्टदवारेणाऽऽगत- मम्भ एवास्माभिः साल्षादुपरभ्यरते न तु भूतान्तरम्‌ । सूयैमरीर्चानामा- धारत्वादन्तरिक्षलोको मरीच इति शब्देनोच्यते । भरखोक्रवर्तिनां भीणिनां सहता न्रियमाणत्वान्मरश्चन्देन पृथिव्युपटक्ष्येत । पृथिन्वा अषस्तात्पाताल- किशेपरूपा भोगभूपयो याः सन्ति ताः सकस्तल्लोकवासिभिर्नागादेमिराप्या- यमा (राप्यपा)नत्वाद्‌ाप शइत्युचगरन्ते | रोकखष्टमुक्त्वा पालकाभावेन लोकानां विनश्ञो माभूदिति लोकपाल खष्ठि दकशेयति-- स श््ततेमे वु लोका लोकपालान्नु सना इति। सोऽद्भय एव पुरषं समुद्ुत्यामूैयत , इति । यै एव परमेश्वरः पुनरप्येवं विचारितवान्‌ । इमे खट टोका निष्यन्ना- स्तेषां भोगस्थाननिामचेतनानां लोक्रानां रक्तां चेतन्छीकपालान्देवान्स्बैथा सक्ष्पाभीति । स विचारयुक्त ई्वरोऽद्य एव जरोपलक्षितपश्चभूतेभ्य एव पुरुषं पुरुषाकारं विराजं विरारूिण्डं समुद्धुतयामृयन्भू कटिनमकरोत्‌ । यथा कुल।लस्तरटाके जस्याधस्तादाद्री मृदमानीय शोषयित्वा कठिने पिण्डं करोति तद्रदेवायं त्रिराट्‌ पुरुषः सपटिरूपो ब्रह्माण्डरूपलोकस्य पटकः । अथ तद्वान्तरलोकपालानां चेतनानमग्न्यादिदेवतानां खद दर्ययति- तमम्यतपत्त्याभितप्तश्य मखं निरभिद्यत यथाऽणड मुखाद्र २।चोऽ. क ~ @ ~ भनिनोत्िके निरमियतां नात्तिकाम्या प्राणः प्राणाद्भायुरक्षिणी निरभिये- = =: न क ०उस्य लो! ६ ख. ड. च. "वध्य रो । ७ ख. ष. च अभेतरदेवा° | देतरयोपनिषदीषिक्ना । ७ भरोत्रादिशस्स्वडनिरमिद्यत त्वचो छोमाने खोमभ्थ ओषधिवनस्पतमरो हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नामिर्निरमिच्यत न।भ्या अपानोऽपानान्सृत्युः क्िश्चं निरमिद्यत चिन्द्रेतो रेतप्त आपः' इति । हत्येतरेयोपनिषद्यात्मषट्‌के प्रथमः खडः ॥ १ ॥ उपनिषत्कमेण प्रथमाध्याये प्रथमः खण्डः | १ ॥ इति क्ब्राक्मणारण्यकाण्डान्तगंतद्धितीयारण्यके चतुथाध्याये प्रथमः खण्डः ॥ १ ॥ तं बिराटपुरुषंभभ्यतपत्‌। अभितस्त॑त्तच्छद्रतद्रनन्द्ियतदाभिमानिदेवताखष्टयर्ं स परमेश्वरः पयोलोचितवान्‌ । पयीरूो वनमेव तप ईति पूररमुक्तम्‌ । आभितः पर्थालोचितस्य बिराटूषिण्डप्य सुख छिद्रं निरभिद्यत मुखच्छद्रं वरिदारितमः भूत्‌ । यथा पक्षिसफोदीनां पकमण्टं „ भिन्नं भवति तददस्मान्ुखच्छिदराद्रागि- नदिं निष्पन्नम्‌ । तस्माबेन्द्रियादाप्नेदवता निष्पन्ना । एवघुत्तर पर्यायेष्वपि च्रिन्दियदेबता व्यारूपेयाः। प्राणो प्रणेद्धियम्‌ । छोमशब्देन तदाधारभूतत्व- दनिष्ठं स्पशेनेन्दरियगुच्यते । हृदयमष्टदटं कम्‌ । अपानोऽघ.सेच।री वायुः । रेतो गुदयेन्दरियम्‌ ॥ इति श्रीपद्धिधारण्यञ्ुनितविरवचितायभितरेयो पनिषदीपिक्रायां दिनीयारण्यकरे चतुर्थाध्याये प्रथमः खण्डः ॥ १ ॥ इन्द्रिपाणामभिमानिदेवतानां च खष्टिरक्ता । अथ तासां देवतानां भोगयो. ग्याल्पश्चरीर्षटतरिवक्वुस्तदुपोदूघ(ततवेन क्षुतिपासयोः सृष्टं दशेयति- ता एता दवताः चष्टा असिनपहत्यणवे प्र।प- तेस्तमहान।पिपासराम्यामन्ववाज॑त्‌ , इति । या इद्धियतदाभेमानिदेवतास्ता एताः सृष्टाः सत्योऽस्मिन्पू्बोक्त महत्य णवे सयुद्रवदत्यन्तविस्तृते विराददेहे भापतन्भकर्पेण पतिता अभूवन्‌ । तं सर्वे- न्दरियतदेवतापिष्ठानभूतं त्रिराड्देहं क्षुत्पिपाघाम्पामनयवानजेदनुगमितवान्संय।- जिववानित्येः ॥ | अयारददेहङृष्टिगाइ-- र ता एनमन्ुउन्न।यतन नः भरजाना[ह्‌ या्वनप्रत. छिना अन्नमदामेति ताभ्यो गामानयत्ता अन्रुवन्न वै नोऽयमलमिति तम्योऽश्वमानयत्ता अन्नुवन्न वै नोऽयमङमिति तास्वः पुरवनानवना अनरुव- सुकृतं चतेति पएरषो वात सुक्तम्‌ , ३५ । १ग. ड. "देदेदम० । २. "स्तत्र च्छिद्र । ३ ड. द्रतस्माः । ४ ङ. च. गिरैव । ५ ग, शन्दियाभि° । ६ ग. “निन्यो दे*। ७ ड. च. अभवन्‌ । ८ दिद्यारण्यङ्ता- ५, क, क्म क देव्‌ ६4 4 ता विर।द्देहे पतिता इद्धियाभिमानिन्यो देवेताः खार परमेश्वरं परत्येबष चबन । भोः परमेश्वरायं विराद्देहो ऽस्माकं भोगक्षमो न भव्रति । अतिपोदं तं (1 3 ।( 4 विराद्देहमापूर्यं तत्र तिष्ठं भाषतु वयपसमर्थाः । अन्नं बैतदेहपया्ं संपादयि मसमय: । अतो यस्मिन्नसपश्चरोरे परतिष्ठिताः सत्यो बयं तदेहपयाक्षममभलुं शक्ता भवामस्तादृशचपायतनं शरीरं नोऽस्मद्‌ यं भजानाद्मवधारय संपादयेत्ययः। ततः परमेश्वरस्ताभ्यो देवताभ्यो भोगाय गां गोदेहमानयह्‌ । ताश्च देवता अघ्रुवल्लोऽस्माकमयं देहो नैव।टमुपरितनानां दन्तानाममावेन दृबीदिमृलस्यो. त्खातुमशक्यत्वादतोऽयमपि गोदेहस्तिष्ठतु । इतोऽश्यमप्युभयतोदन्तं देहं खजेत्ये वमन्रुवन्‌ । ततः परमेश्वररतदथमश्वमानयत्ता्च देवता विवेकह्ञानाभावादयमश्व देद्योऽपि न पयौप्त इत्युक्त वत्यः । ततः परमेश्वरस्तद्े विवेक संपशनं पुखषदे- हमानयत्‌ । ताश्च देवतास्तावता परितुष्टा आश्र्यवाचकेन बतश्नब्देन स्वकी- यपरितोषं सूचयन्त्यः सुष्टु छृतं परमेश्वरेणेत्यत्रुवन्‌ । यस्मान्पनुष्यदेह एव्‌ विवेर्कसपन्नः । तथा च पू्रमुदाहत्- “पुरषे त्वेवाऽऽविस्तरामात्मा स॒ हि ज्ञानेन स॑पन्नतमो विज्ञातं बदति विज्ञातं पश्यति वेद श्वस्तनं वेद लेक.लोकौ मत्यनामृतमीप्पत्येवं संपन्न; ' इति । तस्पान्मनुष्यदेह एव सुङृतमित्यनेन शब्देन परितोषद्योतकेन वक्तु योग्यः । ई्वरख्टषु भोगक्षमशरीरेषु देवनानां भवेश्ञयेश्वरमेरणं दश्रयति- ता अव्रवीद्यथायतनं प्रविशतेति, इति । यस्पिन्नायतने चिरे यदिन्द्रियमुत्पन्नं या चाभिमानिनी देवताखन्ना तदाय- तनमनतिक्रम्य दे देवताः पदिश्चत | इत्थमनुज्ञातानां देवतानां प्रवेशे दरेयति- अभिवांगमूत्वा मुखं प्राविशद्वायुः प्राणो मृत्वा नापिके प्राविशदादित्यश्क्षुभृत्वाऽ्तिणी प्राविशदिशः श्रोत्र भूत्वा कर्णो प्राविशन्नोषधिवनस्पततयो लोमनि मृत्वा त्वचं प्रावि रोश्व्द्रमा मनो मुत्वा ह्य प्रा्िशन्दन्युरपानो भूत्वा नामि प्राविशदापो रेतो मृत्वा रिन्त प्राविशन्‌, इति । योऽयमस्निवोगिन्दरियाभिमानी देवः सोऽयं बरगभूत्वा बाच्यन्तमूय मुख. च्छिद्रं भाविश्चत्‌ । एवमृत्तरत्रापि योज्यम्‌ । नखलु वागादिष्विन्दिये- १ग. च्वताएन ख । रग. ^रंतैषपः। ३ट. श्टृहे पः ४ क. ख. ग.घ. च. न्न नोऽ । ५ग. घ. "नीहि संपाद्यावधारयेः। ६ ख. °न्यमुभ । ७ ख. श्यै वि०। € ख. ग, "कन्ञःनप्तं* । ९ ध. °र्षसे" । १० इ, च. व।भिन्दिय एवान्त“ । रेतरेयोपनिषदीपिका । ९ ध्वरन्यादिदेवताः; परयक्षमुणलभ्यन्ते । नापि देवताभिरेमरिवानामिन्दिवाणां स्वस्वविषयग्रहणसामथ्येमसति । एवच भगवता व्यासेन सुभितपू-“ऽयोति- रााधिष्ठानं तु तदामननाु ” [ब्र सू° २। 9 । १४] इति। योतिरादिभिरग्न्यादिदैवतेरभिषठानं बागादीन्धियाणां मेरणर््युंपगन्तम्यम्‌ । डतः । तद्ामननात्तस्य देबतमेरणस्याभिवोरपृत्वेत्यादिना श्रयमाणत्बातु । यथाऽयं विचारो द्वितीयाध्यायस्य चदुथेपादे चिन्तितः । एवमन्येऽवीन्दियवि. वयवि वारास्तस्मिन्ेव पादे द्रषव्पाः। छ्त्पिपासयो विर इदेहे नियतस्य स्थानविषेषस्य पूरमभरवणात्छृत्सक्चरीरे भवश्च दशंयति- तमशनापिपाते अनरूतामावाम्पामभिप्रजानीहीति ते अन्रवीदेतास्वेव > वां देवतास्व मजाम्येतामु मागिन्वौ करोमीति तस्माचस्यै कस्यै च दैवताये हविगद्यते भागिन्यदिवास्यामशचनापिप ते मवतः, इति । इत्येतरेयोपनिषद्यात्मषटूके द्वितीयः खण्डः ॥ २ ॥ उपनिषत्क्रमेण प्रथमाध्याये द्वितीयः खण्डः ॥ २॥ इति कऋम्राह्मणारण्यकाष्डान्तर्गतद्ितीयारण्यके चदुथौध्याये द्वितीयः खण्डः ॥ २॥ ये क्षुत्पिपासे परमेश्वरेण विराददेह संयोजिते ते उमे परमेश्वरं प्रति स्वथं स्थानविशचेषमनुगुहाणेत्यन्रृताम्‌ । ई्वरस्त॒॒स्थानविश्ेषमदृष्वा बापुमे अप्पेतास्वेवार््यादिदेवतास्वामजामि, ततस्तास्वेव भागिन्यौ बिषयभागयुक्ते करोमीत्यत्रवीत्‌ । यस्मदेवीन्वरेणोक्तं तस्पा्टोके यस्यै कस्या अरन्यादिदेव- तायै हविगृ्यते भोग्यं वस्तु समभ्येते, अस्यापररन्यादिदेवतायामेते श्चुत्पिपासे भागयुक्ते एव भवतः । अश्रिवायवादिदेवतानां ्ररीरेष्वप्याहारस्वीकरे क्षुलि- पासयोरेव तृश्निमेवति । तथा मलुष्यञ्रीरेऽपि चक्चुरादिदेवतायै इविःखवीकारे छ्त्पिपासे तुप्यतः । यदा पात्रे पतिते समीचीनमन्षमज्ञकाम आदरेण पयाति तदार मोग्यस्व भत्यासक्॑त्वपरितोषेण मनति तृष्णा शरन्तेव भवति न तु यथापरं बाधते । एवमस्यन्तमिया्नवार्ताश्रवणस्वरीनादौ यथोचितं तृष. ~ --------“ # ^तिसरते, इयि क्रविस्पुस्तके पाठः १ख.ग. ह- च. ^रनमिप्र 1२ ख. प्रता । ३. "मय्युपः। ग. भभ्युपेतव्य । ५ क.ख.ग. च. ले विभा-।६ख, ग. शकरत्वातरि*।७ इ, शान्तैव । ८ ग. श्तं शुदि नाशो द्रः | ० विशारण्यङृता- क 9 (4 न क हु मो (ध शो द्रष्टव्यः । तदेवं सर्वैदेवतास॒ क्षुतिपिपासयो मो(मौ)गोपेतत्वम्‌ ॥ इति भ्रीमद्धिथारण्यमुनितिरचितायामेतरे योपनिषरपिकायां द्विवीया- रण्यके चतुथाध्याये द्वितीयः खण्डः ॥२॥ यानि मोर्गषिष्ठानानि गवाश्वपुरव्रधरीराणि यानि च भोगकरणानि बद्वद्यदिदे बताधिषितानि वाक्चश्चुरादीनि गवरादिदेदेषु भविष्टानि तानि सवौ- ण्यमिधाय मोग्यशष्टिमभिषत्त- स इं्षतेमे न्‌ लोकाश्च लोकपाटाश्चान्नतेम्यः सृ। इति सोऽपोऽम्यतपत्ताम्योऽभिष्ठाम्यो मूर्तिरनायत यावैपतामूर्तिरजायतान्ने वै तत्‌, इति। स परमेश्वरः पुनरप्येवं विचारिनवान्‌ । ये पृथिष्यादिखेका ये च रोकः पालाः सर्वन्द्रियक्षरीरदेवतारूपास्ते सर्देऽपीमे शष्ट. खद । अतः परभश्वरस्ते- षामन्नमन्तरेण जीवनासंमवादेतदथपन्नं सक्ष्यामीति विचयांन्ननिष्पाद्ना् तत्कारणभूतानि जलपरधानानि परशं पद।भृतान्यभ्यतपत्‌ । स्वेतः पर्यालोचन- मकरोत्‌ । इटशाज्जर सहितात्ेत्रादव्रीह्यादयो जायन्तां स दइद्श्चानि मृषकादि- शरीराणि मानजरादीनामन्नभूतानि जायन्तामित्येवं संकल्पं कृतवान्‌ । ताभ्योऽ- वे जलोपरक्ितमृतेभ्यो व्रीहियवादिरूपा मूषकादिरूपा च मूर्तिरजायत । तत्न व्रीदियवादिमूिमेनुष्ादीनमन्नं तेरयमानत्वात्तथा मूषकरादिमूतिंमीजौरादि- भिरद्यपानस्वात्तेषामन्नम्‌ । अन्नसृष्टिमुक्त्वाऽन्वयठ्यतिरेकाभ्यां तत्स्वीकारसाघनं निधिनाति- ॐ तदेनत्ख् १२।ङत्यजिधां सत्तद्वाचाऽजिघ्क्षत्तन्नाशक्तद्र।चा ्रहीवुं `स यद्धे नद्वाचाऽग्रहे्यद्भिव्याहत्य हैवानमत्रप्प्यत्तत्राणेना। निघुत तन्नाश क्ता भर.णेन म्रहीतु स यद्धेनत्पराणेनाग्रेष्यद्मि बाण्य हेवान्नमतरप्स्यत्तचकष षाऽजिघुकत्तन्नाशक्रोश्क्षषा अरहीदुं स यद्धे नचक्ु१5गरहैष्यद्‌ षट हैवा- नमव्रप्प्यचच्छोत्रेणानघृतत्तनाशक्त)च्योत्रेण ्रहीतु स यद्धैनच्छोत्रेणा- मरहैष्यच्छत्वा हेवान्नमत्रप्स्यत्तत्चाऽजिधघुशत्न्नाशक्ते त्वचा महीदु स यद्वेनचखचाऽमरहैष्यत्शष्टरा = दैवान्नमत्नप्स्यत्तन्मनपाऽजिघुतत्तन्नाश्को- न्मनस्ता गृहीतु स यद्धैनन्मनपताऽमहैष्यद्धचात्वा हैवान्मनत्रप्स्यत्तच्छि- श्ेनाजिघुसत्तन्नराक्तोच्छिक्निन अरहीतं स यद्धैनच्छिमेनामरैऽपदविस्‌ञ्य हैवा्मत्रप्ध्यत्तदपनिनानिवरत्तदावथत्‌ , इति । # ““ तदन्नं ष्टम्‌ * “ तदेतदभिस्म्‌ » इति च क्रचित्पुस्तके पाठः ! ` ` ~ १ ग, ड. °देतत्सवै° । २ ढः "गायि । ३ ख. घ. "निदे०।४ख.ग,घ श" । ४ भ ~ + ^ ४ ि पेतरये।९निपदीपिक। | ११ यरखष्टमन् व्रीहियवादिकं मृषकादिकं च तच व्रीह्याद्यलस्य स्वकोयवध. विषये विवेकङ्ञानाभावादरन्तुमसम्थतवा्च नास्ति जनात्पलायनमू । यञ्च मूष- कादिरूपं तदन्नं तदेतन्माजार।दीनां भोक्तणां स्ववधहेतुत्वं निधित्य तेभ्यः पराङ्शुख सदत्याजयसदातश्यन हन्तु गन्तुमच्छत्पखायतु भरारभतेत्यथः | पर (वयतुश्वद्यक्तं तन्पूषक[द्रूपपन््‌ टट बाक्तरकवर्गा माजारादेबीगिद्धियेण ग्रहीतुभच्छतु । ततः स्वैपयत्नेन वागिद्धियं भरयुज्ञानोःपि तेन तदन्नं प्रदीतु नाशक्रोत्‌ । इदा्नींतनोदाहरणेन खष्टिक।लीना तदेशक्तिः स्पदी त्रिय? । स भाक्तृबगं आदिद कले ययेतम्मृर्कादिरूपमन्नं वाचा श्हीयात्तदेदानीमपि भाक्ता तदन्नवाचके; शन्दररीटशमित्युक्तिमात्रेण तुतो भवेत्‌ । न हि वागिन्दि यस्याभिधानन्यतिरेकेणाऽऽक्षंणसामथ्म किंचिदास्ति । न चेवरमननव।चकश- ञ्दोख।रणमात्रेण तापिद॑ह्यते । तस्मारख टकाटेऽपि वाचोऽननस्वीकौरे साप्यं नास्तीत्ययुमेयम्‌ । भाणेन घ्रणेद््ियेणेतदारभ्प शिक्नन्तेषु षटसु पयायेषु पूषैवद्रधार्येयमर्‌ । अभिप्राण्याऽऽच्रायेस्यथेः । अत्रापानशन्दनान्नस्य मुखबिल।- दन्तःपवेशनरूपं निगरणं इवननन्त्मुखो यो वायुः सोऽभिधीयते । तेनापनिन तदन्न प्रदीतुमेच्छत्ततस्तदश्नमाव 4जजग्राहारितवान्‌ । अन्वयन्यतिरेकाभ्यां बायोरेवाननग्र्दणे साधनत्वं निधित्य द्दढयायं वायुं भश्चसति- पिषोऽन्तस्य प्रहो यद्वायुरनायुवौ एष यद्वायुः, इति । मखबिखादन्तःसंचारी वायुरिति यदस्ति स एषोऽ्नस्य ग्रहो ग्राह अयमर्थोऽस्मदनुमवसिद्ध इत्यथः । कचायं वायुरन्नायुरा अननद्ररिणाऽऽयष्य- हेतुरेव । अन्नरसेनं हि प्राणो देहे बध्यते । अत एव वाजसनेयिनः शिद्चुत्र- ह्मणे पाणवणनप्रस्तवे- “अन्न दामः' इति वाक्येनान्नस्य प्राणबन्धनरज्जुत्व. मामनन्ति । तथाऽन्नबन्धनशथेरये सति जीवस्य देहपरित्यागे सदष्ान्तमाम- नन्ति--““तद्चथाऽऽन्नं वोदुम्बरं पिप्पदटं बा बन्धनास्मश्ुच्यत एवमेवायं पुरुष एभ्योऽङ्कःभ्यः संपमु्यतेः" इति । अन्नबन्धनष्रयुक्तस्य प्राणावस्यानस्याऽऽ्यु हितुत्व रोके भसिद्धं कोषीतकिनः समामनन्ति--““वाबद्ध्स्मिज्धरीरे भाणो १ ढ्‌. "पयि । २ ग. "्तदेतदन्नं माजौ । ३ ख. घ. "देतन्माजा ङ. षदेव माजार ।४ग भुतं त° 1 ५ ङ. "दन्न 1 6 स. ग. शते सृष्टिकाले वा । ७ ड. "करस । ८ ख, ड, ग्टूणसा° । ९ स. ग. "ेऽन्नमदा* । १२ विच्ारण्य$8-- वसति तावदायुः '” इति । तदेतर्सममाभिमेत्याज्ायुवा एष इत्युष्यते । भोगाधष्ठान मोगसाधनमोग्यमोगानां खष्टिममिधाय भोगस्वाभिनं दक्षय तुभीश्वरस्य विचारमाद- स हतत कथं न्विदं मदते स्यादिति, इति । यदिदं दे हेन्दियतदभिमानिदव[ता] तद्य यान्नतरस्वीकाररूपं उयवहारज।तमस्ति तदिद स्रं मते मोगस्वामिनं जीवरूपं मां दिना कथं लु नाम स्यान्न कर्थं चिदुपपधत्ते । न हि नगरस्वामिनं राजानं विहाय पुरस्य पीरजनानां ष। र श्नोभते । तस्माद्धोगस्वामिना मया जीदरूपधारिणा देहे प्रबेष्व्यः मित्यथेः। मबेशद्(रविचारं दश्चयति- स शतत कतरेण प्रपद्या इति, इति । दात्र मवेशमा्् पादाग्रं मूधिनि ब्रह्मरधं च । तयोमेध्ये कतरेण केन मगिग मपये भविक्षानि । कथं न्विद्मिति वाक्येन जीवरमवेश्चस्य देहेन्दियादिग्यवहारपारनरूषं भयो. जनं बिचारेतम्‌ । इदानीमात्मबोषस्वरूपस्य प्रयोजनान्तरस्य विचारं दशयति- सर ईक्षत यदि वाचाऽभिव्याहृतं यदि प्राणेनाभिप्राणितं यदि चक्षुषा दृष्ट यदि श्रोत्रेण श्चुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यषानेनाम्यपानिते यदि जिन्न विमय कोऽहमिति, इदि । मां स्वामिनमनपेक््य बागादयोऽभिवद्नादिन्यापारेषु स्वतन्त्रा; कतीरः ॐ श्थुस्तदानीमहं को नाम स्वां न कोऽपि भबेयबरू। अस्ति कथिरेहादिष्यतिरे कतथिदात्मा स च परब्रह्मस्वभाव इत्येव कञ्चिदपि न जानोयावु । यदा त्वह मेव सवेल्यापाराणां कतो वागादयस्त॒ मया परेरिता सन्तोऽमिवदनादिक्रियाः डुयुस्तदानीं वागादिकरणको व्यापारः सकतेको भवितुमहैति क्रियातबाद्धोकभ- सिद्धगमनादिक्रियावदिति मम सद्ध।वोऽनुमातुं श्क्यते। सोऽयमनुमानेनाऽऽत्म. सद्धाष उषस्तत्रह्मणे सम।ज्नायते-- ध्यः; पराण्न भागति सत आत्मा --- - -------~~------ १क्‌.ख.ग. घ. "वतादौ त! र्ग. घ. श्न्धं चेति । त । ३ डः. "विदेष देहाः । ४्षं "वैन्यवह्‌(रा०। । ५ घ. "न्या । ६ इ, च. द्वासन।० । ७ ख. ग, घ. प्रातः! युः । (९ काका, ॥ रेतरेयोपानिषदपिका । १३ शैशीन्तरः "” हवि ' वस्मादात्म बोभोऽपि जीगंरूपपतेश्षस्य पयोजन प । तदेतद भिमेत्यान्यत्र श्रूयते--“ सूपं रूष भरतिरूपो बभूब तदस्य रूपं प्रतिचक्षणाय " [ इति } । इति परेशद्वारं॑देहेन्दरियादिपारनस्वात्मावक्रोधरूपपरवेशभ योजने च बिचारिवबान्‌ । अथ भवेन्न दश्चेयति- स एतमेव सीमानं विदार्यैतया द्वारा प्रपद्यतः, इति । पूर्रं॑भ्रपदभ्यां प्रापद्चतेर्यन्न प्राणरूपक्रियाशक्त्युपाधिक्रस्य पादाग्रे पवे- [4 ~ 3. [ष क्षोऽभिहितः । इदानीं ज्ञानश्चक्त्यु पथिकस्य मूषमध्यास्थितच्छिदरमवश्चोऽत्राभि- धीयते । ययोक्तविचारोपेतः सर परमेश्वर एतमेव पूधमध्यमागमेव्र कपारसं- भिरूपं सीमानं स्थानविशेषे विदारय च्छिद्र त्वा तच्छिद्ररूपंद्ारा ह्वानशक्ति- सहितः सन्देदमध्ये भाविश्चवु । यस्माज्ज्ञानोपायिकस्य मूवेमध्ये भवेशस्तस्मा- न्मूषनि ज्ञनेन्दियबाहुर्युपरभ्यते । क्रियाशक्तयुपाधिकस्य पादरग्रिपेसात्क- ण्डादधोमागे कमरद्दियव।हुरयमुपलंभ्पते । मूरगतं पबेक्दरारं भशंसति- सैषा विदतिरनाम द्वस्तरेनन्नन्द्नम्‌, इति । अत्षिश्रोत्रादिगोलङानां भृत्यादिस्थानीयेश्क्षुरादीद्धियेरषिष्ठितत्वास्घ्वा भिनः स्वस्य प्रवे्षाथमसाषारणं किंचिद्द्ररमपेक्षितमित्यभिमेत्य भीपिपू कर विदारिततत्वदेकमुत्कपं॑भरकटपितुं तस्य द्वारस्य विष्टपिरेति नाम संपन्न । तेन द्वरेण निगैतस्य ब्रह्मलोकमापषदरार मुस्यमानत्वाद्‌नन्द्हेतुत्वेन तदे तददवारं नान्दनपिस्युरयते । शरीरे भविष्टप्य सचारस्यान(ने तेष्यबस्थाविशेषांश्च ददच्यति- तस्य त्रय आवप्तयाखरयः स्वभ्ना अयमावप्त- योऽयमावप्तनोऽयमावत्तथ इति, इति । यथा महाराजस्य कऋीडायेमुपयेधोमगेन वतमानाः मौसाद्स्य भूमयो निमी. [+ १ @\ ८ [९ यन्त॒ एवमस्याऽऽत्मनः क्षरीरमध्ये क्रीड।य॑ त्रय आवसयारणि स्थानानि ५ च. '्वपश्वदुद्राः । ६ ड. च. दात्रे प्रः । ७ घ. "लक्ष्यते < ग. “तद्धिक"। ९ ग. "दस्यक्"। १ १४ विथारण्न्ता -- वसथ इत्यादिना नेत्रकण्ठहूदयाखूयाने स्थानानि दस्ताग्रेण प्रद्हयन्ते 1 तेषु हि जागरणाद्यवस्थानां निष्पत्तिः तथा च ब्रह्मापनिषद्याश््न(यते- नेतर जागारेतं विद्यात्कण्ठे स्वमन समादिशेत्‌ । स॒प॒प हृदयस्थं तु तुरीयं मृधन संस्थितम्‌ ॥ इति । जागास्तादीनां मह्‌ार।जस्प पासाद््॑यकीडावज्ीवक्रीड(रूपत्वं केवरयोप- निपद्रान्नायते- रुयन्नपानादि विचित्रभोगैः स एव जाग्रस्परितृक्षिमेति । स्वम्रे स जीवः सुखदुःखमोक्ता स्वमायया करिपताविश्वलो के ॥ सपृषिकारे सक्ररे बिटीने तमोभिमूतः सुखरूपमेति । पन्च जन्पान्तरकमेयो गात एव जीवः स्वपिति भ्रवुद्धः ॥ रत्ये ऋीडति यश्च ज)वस्ततस्तु जातं सकं विचित्रम्‌ ॥ इति । ननु जागरणसुपुक्तयोः रवम्नादन्यत्वे त्रयः स्वप्ना ईत्ययुक्तमिति चेत्‌ । न। स्वप्नलक्षणोपेतत्वात्‌ । विच्मानवस्तुनत्वं तिरोधाय सदयुत्पन्नोऽन्यथामति- भासः स्वप्न इति तक्षणम्‌ । जागरणसुषुप्तयोरपि विच्मानस्य ब्रह्मतत्त्वस्य तिराघारनान्ययाभूतस्य जीवतच्वस्य चावमास ईत्यसि तक्षणम्‌ । तस्म ्रकररसिद्धस्य स्वप्नस्येकतवेऽपि रक्षणसिद्धाः स्वम्ाञ्जयः । रय आवसथा इत्यनेन पितश्च रीरमतश्चरीरस्वश्चरीरंरूपाणि रीणि स्थानानि च विवक्ष्यन्ते । तथा चोपरितनाघ्याये प्रपञ्चिष्यते-ससारो द्विविधः । देनदिनन्यवहारा जन्पान्तरस्यीकारश्रोति । तत्र दैनंदिनव्यवहारस्य नेत्रादीनि स्थानानि । जन्मा न्तरन्यवबहारस्य तु पिर्वशरीशदिस्थानानीति विरेकः | इतिशब्दः ससारसूपा- यारोपप्रकरणस्य समाप्त्ययः। अयापवादमकरणायं सेक्िप्य दशेयाते-- स्र जातो भूतान्यमिन्धरूयत्किमिहान्ये वावदिषदिति स एतमेव एर¶ ब्रह्म ततममपइयत्‌ , इति । स परमात्मा जातो देदपवेशेन जन्ममरणजागरणस्भ्रसपुभिभिः संसा. सभूतः सन्कदाचिदीन्वरातुग्रदाद्‌युरुभाख्मस्रदेन च भृतान्याकाश्चादीनि १. च. नेचस्थ ज ।२ड.च्‌. शस्थचिति। ३ ङ. श्रये की । ४ ग. ्लेम्यं श्रः ,५ ख. ग. इन्य॒क्त । ९ क. ख. ° स्य जीवल्वस्याव । ७३.च. श्मिवात्नी*,८ ड, श्नि स्क्ष्यः । ९च. "निवि" । १० इ. च. °तृमातुस्वीयदा । ११ द. च. ^ागिस्था 1 १२ ङ्‌.च. गङ्परस्व.भ्याः । ठेतरेयोपनिषदीपिकरा । १५ [3 भाणिनभाभिन्वेरूयत्‌ । सैवेतो विवेकेन ज्ञातवान्‌ । दहयमानान्याङाक्ञारीं भूतानि प्राणिदेहा इत उत्पशचन्ते केन वा रक्ष्यन्ते कस्मिन्वा पररी यन्त इयेवं शासं विविच्य सस्य संसारस्य मायाकलिपतत्वा्रन्नेव सर्वैस्यापि वस्तुनत्तं तस्मादिह जगति ङ्गिवा वस्तु ब्रह्मणोऽन्यद्राबदिष्यद्ईेष्यापि न किंचेदपि ब्रह्मव्यतिरिक्ततया वक्तु शक्रोमीति निधित्य स जीव तमेव शरीरे विषं पुरुषं द्र दहादिसाक्षिणं ब्रह्म पच द्रहयत्वेन निधिनवान्‌ । कौदये ब्रह्म ततम्‌ । एकस्तक्रारो लुप्नः। अतिश्चयेन ततं विम्तृरं तततपरम्‌ । दऽषस्य सब- स्य जगतो द््टुनाबस्य च ब्रक्षिव तस््वमित्यपवाद्‌भकरणस्य सैस्य तात्पयांयैः। यथोक्तं ब्रह्मसाक्तात्कारं नामनिवंचनेन मशघति- इृदमदश्ञेमितः ६३ । तस्मादिदन्द्रो नामेदन्द्रो इ वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण परोक्षप्रिया ह्व हि देवाः परोक्षप्रिया इव हि देवाः, इति ॥ इत्यैतरेयोपनिषद्यात्मपट्‌के तृतीयः खण्ड. | \॥ उपनिषत्क्रमेण प्रथमाध्याये तृतीयः खण्डः ॥ ३॥ इत्येतरेयोपनिषदि प्रथमोऽध्ायः ॥ १ ॥ इति ऋम्बाक्मणारण्यकाण्डान्तगेतद्ि तीयारण्यके चतुथौभ्याये तनीयः खण्डः ॥ ६॥ इत्थेतरेयत्राह्मणारण्यकाण्डे द्वितीयारण्यके चतुर्थोऽध्यायः | ४ ॥ छरीरे भविष्टः स जीवात्मा ब्रह्मात्परवं साक्षाच्छृत्येदमदश्चपिति वाक्येन स्वकीयमपरोक्षाजुभवं पकटयन्परितुतोष । परितोषधोतना्थां पूतिः । यस्माद. दमदश्चेभिस्युक्त वांस्तस्मादिदं दृष्टमित्यनयेब व्युत्पस्या सोऽयमिदन्द्र इति नाम माक्तवाम्‌ । तस्य नाश्नो निर्वचनालुपारेण भोगत्वपरति!द्ध॑द्योतयितुमिदन््रो ह चै नामेत्युक्तमू। न च छोके परमेन्वरमिन्द्रमित्ये्र उयवहरन्ति न त्विदन्द्रामिति शङ्कनीयम्‌ । परमायेतो यथोक्तरीत्यदन्द्रमेव सन्तं परोक्षत्वायमेकपक्षरं विलो. पयनदर हइयेषं व्यवहृतवरान्‌( बन्वः; ) । नापि परोक्षत्ववेयथ्यं शङ्कनीय । यस्मादेवाः पृञ्याः सदं स्वकीयं नाम गुं छृत्वेपाध्याया आचाय इत्यादिके 0) १ ग, अभितो । २ ख. एवमे ! ३ ड, योग्यत्व । ४ ड, म्‌ 1 त्मा । १६ विधारण्यकश- परोक्षनामन्येव भीतं र्वन्ति । दिकषब्देनास्मिन्नरये खछोकथतिद्धिर्दिता । अभ्यासोऽध्यायपरिसमाप्त्व्थः ॥ दाति श्रीमद्वि्यारण्यमुनिनिरचितायपितरेयोपानेषहीपिक्रायां द्वितीणा- रण्यके चतुथीध्याये तृतीयः खण्डः ॥ ३ ॥ हति भरीमद्धिथारण्यमुनिविरचिनायामेतरेयोपनिषद्दीपिकयां द्वितीयारण्यके चतुर्थोऽध्यायः ॥ ४॥ “५ अध्मारापापवादाभ्यां निष्पपज्चं प्रपञ्न्यते " हति पूर्वाचर्यैः इत्ल. वदान्तानां तात्पर्यं संगृहीतम्‌ । तान्न चतुर्थाध्याये विस्पष्मुदीरितम्‌ । आत्मावा इदमेक एवाग्र आसीन्नान्यरिकचन पिषदिर्येतन्निष्मपञ्चव्रह्मात्म- तत्वस्य पत्िपादकं सूत्रम्‌। तस्य सूत्रस्याथंमवबोधयितु स दक्षत लोका खजा इत्यारभ्यायमावसथ इत्यन्तेन ग्रन्थेन छर्लप्पखस्याध्यारोपः प्रतिपादितः । ब्रह्माण्डस्य मध्ये य पते चतुर्दश्च रोका यवरैताीकानात्मश्चरीरत्वेनाभिमन्य- मानो वरिर।टृपुरषो यानि च॑ तहेहचदद्रषूतपन्लानि वाक्वक्षुरादीद्धिषागि या तदिग्द्ियाभिमानिन्योऽभ्निवाय्वादिदेबता यानिच तासां देवतानां भोगयो- ग्यानि गवश्वपनुप्यादिशचरौराणि यज्व तेषु शरीरेषु प्रविष्टानां देवतामन्नं यश्च वायुनैव तदन्नस्वीकारो यदपि जीदरूपेणं तेषु देषु भरविदय जागरणाय. वस्थात्रयस्य शरीरान्तरसंचारस्य चानुभवनं सोऽयं सर्बोऽप्यद्वितीये परमात्म न्यध्यारोपितः परप; । स चाऽऽ्मवोपोपयोग्यः । एतेन हि जगेद्ङ्कृरेण तेन्मृरमात्मतचवमस्तीरयवगन्तुं ९ क्यम्‌ । एतदेवाभिमेत्य च्छन्दोगा आमनन्ति ५ अन्नेन सोम्य शुङ्धेनाऽऽपोमूलमन्विच्छाद्धिः सोम्य शुङ्गेन ठेजोमूलमन्विच्छ तेजसा सोम्य शुद्धेन सन्मूलमचनिच्छ सन्मूलाः सोम्येमाः सयाः मनाः सदायतनाः सत्मतिष्ठाः ” इति । तदेवमध्यारोपेणादिती यस्याऽऽत्मतस्वस्षा. स्तित्वमात्रं सिद्धम्‌ । तस्याध्यारोपस्यापतरादेन तत्बस्येरथं भौवो बक्तं शकते । तस्मात्स जातो मूतानीत्यारभ्य परोक्षपिया इब हि देवा इत्यन्तेन ग्रन्येनाध्या- रोपस्यापवादः संग्हीतः । तत्राध्यारोपभागें तस्य तरय आसयो इति वाक्येन ® , , कि शरीर।न्तरसंचारोऽपि संग्रहेण प्रतिपादितः । तदेततिवतृशरीरं मातृश्चरीरं १ड तदेवात्र । २ख.ग चदेह्‌ः।३ख.ग, "णद" । इग, "बोध इष ।५ग. ङ्‌, *भावोऽवगन्तुं श । पेतरेसोपनिषदीपिका । १७ स्वशचरीरमिर्येतदावसयश्रयं पञ्चमाध्याये विवरिष्यते । तश्राऽध्दौ पितृशरीररू, पपादस्थं द्च॑यति%-- ॐ पुरुषे ह वा। अयमदितो गर्मो मवति यदेतद्रेतः, इति । योऽयं शरीरं िधृक्षुजीं बार्मा सोऽयं पुरे पितृशरीरे भयमतो गर्भो भवति। न चात्र द्वीगभेवदुदरवृद्धया सोऽभिच्यञ्यते । किंतु यदेततिपतृश्चरीरे सप्तमधा- तुरूपं रेतोऽस्ति तदेव गभ इत्युच्यते । तस्मिन्रेतसि जनिष्यमाणस्य जीवस्य भविष्टरवात्‌ । स्वगंद्रा नरकाद्रा इृष्टिदरारा भूमौ समागतो जीवो व्रीहियवाश्चन्न. दारा वितुक्चरीरे भविशति । एतञ्च पञ्चाभ्िविद्यायां प्रप्ेनाऽऽन्नातम्‌ , तरिमश्च पुरुषश्चरौरेऽस्ररसशोणितमांसादिक्र पेण परिणते रेतस्यवस्थितो भवति । सोऽयं पुरषे गभं इत्युच्यते । तस्य गर्भस्य जन्पपकारं दशैयति- तदेतत्पदम्योऽङ्धम्यस्तेजः सैमूतमात्मन्धवाऽ ऽत्मानं निभिं तद्यदा ल्चियां िश्चत्यथेनज्जनयति तदस्य प्रथमे जन्म, इति । युपे गभेत्वेन व्यवस्थितं यदेत्रनोऽस्ति तदे त्तस्मिनपुरुषश्चरीर आपा- दपस्तर्वः सरदेभ्योऽवयवेभ्यः सारभृतं सत्संभूतं निर्गतं मवति । तश्च सीव. यवनिगैवं॑रेतोरपमन्नपतारमारमानं स्वस्यैव रूप।न्तरभृतमास्पन्येव स्वशरीर एवातो परषे। बिभति पोषयति । तत्पोपित॑ रेतोऽभ्िसंपरङण घृतमिव काम भिना ्रीनं सद्घृदये समागत्य व्पबस्थितं भवति । तादृशे रेतो यदतुका- लीनगमनेन स्रीयोनो गभौश्चये सिश्चति, अथ तदानौमयं पुरुष एनञ्जीवा- न्वराविष्ट रेतोरूपं शरीरं जनयति । तदेतद्रेनोनिःसरणरूपमस्य रेतस्यवर्थि- तस्य संसारिणो जीवस्य प्रमं जन्मेस्युच्यतते । तस्य त्रय आवसथा इत्यु. तानां मध्ये भरथमादावसथातिितृश्षरीररूपात्सपन्नामेति कवा प्रथमं जन्प भवति। ननु खीकश्चररे भविष्ठं परकीयं रेतः लिया उपद्रवकारि स्याच्छरीरटम्रा. णादिवदित्यान्गङ्न्याऽऽद-- तत्ज्ञिया आत्ममूय गच्छति यथा स्वमङ्ग तथा तस्मादेनां न हिनस्ति, इति । "~ -------------------~-- - = # एतदग्रे च. पुस्तके “ अपक्रामन्तु गर्भिण्यः " इत्यधिकम्‌ । १क. ड. विचारयिष्य-। २ क. ख. ग. ^रुषग° । ३ ङ. °दषग°। ४ क. ङ, तं तत्सं | ख, घ. “तं यत्स । च. ^तै नि" । ५ ड. “तोकृतं सा । ६ च. °रू्पं स।°। १८ विद्यारण्यदवा- नि स्लीयोनौ प्रविष्ट तद्द रुषरेतस्तस्याः सिया अत्नमूवं स्वररीरमावं गच्छति। यथा स्वपङ्खः हस्तादेकं न॑ शरीरात्पृथगभूतं तद्त्‌ । तस्मात्स्वश्रीरलेनेकीभा. वात्कारणादेनां खयं न हिनस्ति, उदरलग्रबाणवद्धिसां न करोति । तद्रमदारेण स्ीपुरुषयोः परस्परथुपङा्योपकारकमावं द्तरैयदि- साऽस्थैतमात्मानमत्र गते मावयति ता मःवयित्री मावयितव्या, इति । सा गभेषारिणी स्ञयत्र गतं स्वशरीरे प्रविष्टभस्य पुरुषस्य रेतःसेक्ुरेतमा. त्माने धुत्ररूपं भावयति परिपालयति । चिरुद्धाशनादिपरित्य गोऽनुद्ल साद्यु- पयोगश्च परिपालनम्‌ । यस्मात्सा खी गमेपरिपाटनेन भावयित्री पुरषस्यैव पारुयित्री तस्माकारणात्तेन परुपेणं सा स्री मावयितव्याऽभीष्टान्नपानवक्ञा- दिपरदानेन पारयितन्या भवनि । सखीपुरुषयोरुभयोरपि टं प्रत्युपकारशूत्वं ददै यति-- तंस्री गप निमिं सोऽग्र ९ कुमार्‌ जन्मनोऽगरऽपरिमावयति, इति । ते युतररूपे गभे मातृरूपा रू पत्यन्तं भयास सोद नवर दश्च वा मासाः न्स्वोद्रे धारयित्वा पोषयति । सच पिताञ्प्र एव प्रसवा्मागेव निष्पन्नं कुम।रं जन्मनोऽगरे घसवादृष्व॑मधिभावयति । अधेकत्वेन शास्ीयजानकर्मा- दिना संस्कारं करोति । कुमारतस्करण पितुरपगोगै दश्रयनि- त „११ क स यत्कुम्‌।रं जन्भनोऽगरेऽविभावयत्यात्म।नमेव तद्ध. वथति, इति । [3 पुत्रसंस्कार्‌ इति यदस्ति तेन पिता स्वस्यैव संस्कारं करोति । पुत्रस्य स्वदे हरूपत्वात्‌ । तथा चान्यत्र श्रूयते-- ^“पत्तिजयां भविश्चति गर्भो भूत्वा स मातरम्‌ | तस्यां पुननेवो मृत्वा दशमे मासि नायते ॥ ' इति । “आत्मा वै पुत्रनामाऽसि" इति च । ननु परुषस्योपनयनादिना स्वक्री यसखस्कारः पूवमेव संपन्नः किमनेन पुत्र. संस्कारेण पुत्रोत्पादनेन चेत्यत आद- एषां डोक्रानां सतत्या एवं सतता हीमे थेप ॥। 1 काः, इति । १ क, न स्वरा । २ उर पुरुषरू ।३क,ख. ग.घ. गन्नी। जड, पुसं प्रः 1५, बुरररू° । देतरेयोपनिषदी पिका | १९ ुत्ररी्ादय इमे जना लोकास्तेषां रोकानामदिच्छेदाय संस्छृतपुत्रोत्पा- दनम्‌ । अनेन पित! स्वोत्पादे पुत्रे संस्कृते सति तथेव पुज्रोऽप्यन्यं पृतरमु. स्पा संस्करोते ¦ सोऽप्यन्यं पुत्रमित्येवमिमे कका अविच्छिन्ना भवन्ति। अन्यथा विच्छथेरन्‌ । मातृशरोरान्निगेमनस्य पूर्वोक्तजन्मपिक्षया द्वैतीयतवं दशेयति-- तदस्य द्वताव जन्म, इति । जनकस्य पुत्रपयुक्तयुपयोगं दश्चेयति-- किन किप ४७ ¢ न _ न [4 साऽस्यायमात्मा एण्मम्यः कमम्यः प्रार्तवाचत; इ।त । अस्य पितुदरौबत्मानौ देहौ । तयोमध्येऽयमात्मा पुत्ररूपो देहः; पुण्येभ्यः कमेम्पः शास्रोक्तकपेनिष्पादनायं प्रतिशीयते स्वस्य भरतिनिषिस्वेन गुहेऽ्व- स्थाप्यते । ननु किमनेन प्रतिनिधिना । स्वयपरेवर कुरो न करोतीत्यत आद- अथास्याथपितर्‌ आत्मा कृतक त्यो वधोगतः भ्रति, इति । अस्य पितुरितर आत्मा स्थविरो देहः ृत्रत्यः, कृत.न्येतज्न्मषयुक्ताने सवाणि कृच्यानि येनाप्तौ करतङ्खत्पः । लौकिकःनां कुटम्बपोषणादीनां शाख. (णापरो बादीनां च निष्पादितत्वात्छरृतकरत्यत्वम्‌ । वयोगतो वयता पूत्रैक- मसंपादितेनाऽऽयुषा ईनः पति ज्िपते । अतः पुतरदेदेनैव्र पुण्यं कैव्यं नतु भृतेन पितुर्देहैन कव शकंयव्‌ । पूर्वोक्तजन्मद्यमपेष्प जन्मान्तरं द्चय7-- स इत; प्रयन्नेव पुनजौयते तदस्य तृतीय जन्म, इति । 3 ~ ¢ स वद्धः पितिनोऽस्मालजरठयेह्‌।त्मयन्नेवरं निगेच्छन्नेष स्वर्ग नरके मनुष्यलोके वा स्वकमानुसरेण पुनजांयते । न त्वस्मादेह निष्क्रान्तस्य जन्पान्तराय काल- ८प१वध।नमरस्ति । अस्मिन्नेव श्ररीरे स्थित्वा मनसा देहान्तरं स्वीषत्य पश्चदद्पुं देहं परित्यजति । यथा तृणजलक। मुखेन तुणान्तरमवष्टम्य ततः पृष्ठमागमुष्‌ संहरति तेद्रतु । तथा च वजसने।येनः सपापनन्त-"' तद्यथा तृणजल।युका तृणस्यान्त गत्वाऽन्यमाक्रममाक्रम्पाऽऽत्मानव्रुपपंहरत्येबमवायमातमेदं शरीरं निहत्थाषिद्यां गमयित्वाऽन्यमक्रमपाक्रम्याऽऽस।नपुपक्हरति'' इति । तव्रथोक्तं १क न्पौतरप्रपात्रा । २७. श्न पुनः स्मो ! ३ क. ध्व गच्छ ।४क “ग लेके न*। ५६. जष्स 1 ६ ङ. "लाधरूा । ५ विधारण्यकृता- पुनभममरूपमस्व संसारिण अत्मनस्तृत्तीयं जन्मेत्युच्यते । यश्चापि पर्षा जन्पद्रयं पुत्रदेषस्मेदं तु देष्ान्तरस्य तथाऽपि पितृपुत्रोपाध्योरेब भिज्ञत्वा. दु पाध्युपलक्षितस्याऽऽत्मन एकत्वमभिमेत्यैकस्य जन्धन्रयमित्युपवयेते । यद्रा पितु; सक्राश्चद्रेतोरूपेण मातुः सकाचात्कुपाररूप्रेण च पुत्रे यञ्जन्पहयश्चदाहतं तेनैव न्यायेन पितुरपि स्वफीयपितृपातृतकाशचाज्जन्मद्वयभयादुक्तापित्याभिपरत्य तदपेक्षया पिदुरिदे तृतीयं जन्भ पुत्रस्य तु नन्द्य सक्षट्चषटं पितृद शन्पेन तु मरणादु्म तृतीयं जन्म भविष्यति । एवं सर्वस्यापि जन्मचर्यं पूनः पुनर. तेते , अनेन जन्मन्रयोपवणेनेन सेसाराद्रिर क्तिरुपजायते न हि मातुपितुमखद्रय- रूप्देहस्य निरन्तरं षारणादन्यदधिकं जुगुप्सितं ्ैराग्यकारणमुदाहप क्यम्‌ । अत एव विष्णुपुराणे प्थते- स्वदेदाशुचिगन्यन न रिरञ्येत यः पुमान्‌ । विर(मक्रारणं तस्य रिमन्यदुपदिशयते ॥ इति । तस्यैतस्य जुगुप्सितस्य संसारस्य ज्ञानपन्तरेण विनाक्ञाभावं तच्च न्नानेन निष्टात्तं च योतयेतत्‌ मन्न्ुदाहर त~ तदुक्तमुषेगा) इति । पुरषे ह वा दृर्यारभ्य ततीय जन्पत्यन्तेन ग्रन्थेन संस।रस्य यत्कष्टत्वभुप. वाभिते यच्च॒ सत्तारनिवतेकं तच्छन्नानमुत्तरत्र विवक्षितं तदुमयमेप्यथेजातं केनचिन्मन्त्रेणामिाहितम्‌ । तमेतं मन्त्रं पठति- गभ नु सन्नन्वेषामवेद्महं देवानां जनिमानि वशा | (१ शतं मा पुर आयस्तररक्तन्नघः इयनों नवस्ा निरदीयमिति, इति । अरं वाम्देवाख्यो मनिर्मभ जु मातुगेमं एवावस्थितः सनेषामभि- वाथ्वादित्यादीनां देवानां विश्वा जनिमानि सर्वाण्यपि जन्मान्यन्वबेद्‌- मनुक्रमेण विदितवानस्मि । अुखाद्रारवाचोञतिरित्यादिश्चतिभतिपादितं परमात्मना संपादितं देवानां जन्म ज्ञातबानस्मि । ओपनिषदमात्मन्नानं १ ङः, *जेननह* । र ग, शत्य देहस्य क्ष । २ ग. “्यमुक्त । ४ ग. श्षाष्ट्तं पि*।५ग. घ, "मथ । ६ ग, भ्मेवम। रेवरेयोपानिषदौपिका । ९१ अप संपननमिरपमेः । अयैतस्माञ्रानोद पादधस्तान्मां बापदेवमायसीर्छोह- मि्भितशुङ्गलासमानाः शतं पुरः -खतसंरुयानि करीराण्यरकषन्यद्ा कारागृहेऽ- बर्थापितं "तस्करं भवं बद्धशङ्कराः पलायनाद्रकषनत्येवं शतसंरूपोपलक्षिहा. ज्यनम्तानि छरीहाणि वयाऽहं मुक्तोःन वामि तथेषारक्षन्‌ । इदानीं गुर साखपसादाछटम्बतस्वबिथायुक्तोऽविदापयात्संसार।खछयेन इव जारे भिस्वा जवसा निरदीयं स्वरया निगे्तोऽस्मि ।. इतिशब्दो मन्त्रसमाप्त्थेः । अस्य मन्त्रस्य तात्पर्यं दश्चेयति- गम एवैतच्छयानो वामदेव एवमुवाच स एवं विद्वान. स्माच्छरीरभेदादूवं उत्करम्पामुमिमन्स्वभं ठोके सवो- न्कामानाप्त्वाऽगतः सममवत््ममवत्‌ , # इति । इत्यैतरेयोपनिषात्मषट्‌के चदुशैः खण्डः ॥ ४ ॥ उपनिषत्क्रमेण द्वितीय।घ्ययि प्रथमः खण्डः ॥ १ ॥ इस्पेतरेयेपनिषदि दितीषोऽध्यायः ॥ २॥ इति च्डत्राह्मणारण्यकाण्डान्तरगेतद्धितीयारण्यके पश्चमाध्याय प्रथमः खण्डः !} १॥ इत्येतरेयत्राह्मणारण्यकाण्डे द्वितीयारण्यके पश्चमोऽध्यायः ॥ ९ ॥ अहमिति मन्त्र योऽभिषहितः स बामदेो मातृगर्भं एव चयानः समेतत्परोक्त मन्तराथजातमेवमुबाच । स वामदेव एवं मन्त्रार्थो क्तपकरिणाऽऽत्मतस्वं विदर(- न्मारन्धकमणि प्ीगे सस्यस्माष्छरीरमेदारेहविनाश्ादूष्वेमुततरक्षालेऽबस्थितः स्ेस्पात्सक्ारबन्धादुत्करम्यामुम्मििन्द्रियागोचरे स्वगे सष्ठ तसन्नानेनार्जि- ते शोके स्थभकाशतवेनायणोकयमाने स्वरूपे सवान्कामास्तैत्िरीयोक्तान्तारथमौ- मादिहिरण्बगभपयन्तान्सवीनानन्दानाप्त्वा परमानन्दस्वररूपन्रह्मात्मस्वेन भा- स्पामृतो मरणरहितः सममवतु । यथपि गर्भे गुरुखाल्ञोपदेश्चो नास्ति तथाऽ जन्मान्तरोषदेश्चस्य केनचिसय॑तिब.धककमणा तदानीं भतिबद्धस्य गर्भे मरतिषन्ध- क्षयमपेष्य ब्गानोत्पादक-वं संभवति । तथा च भगवता व्यासेन सृजितम्‌- ^ रेहिकपप्यभस्तुतमतिबन्धे तद्थंनत्‌ ” [ त्र सू° ३। ४। ५१ ] इति । भस्तुतपरतिबन्धाभावे सति यस्मिज्न्मन्युपदेश्चस्तस्मिन्नेव जन्मनि = -- ~~~ = ल --- -- - -----------------~ # अत्र मृले--““ यथास्थानं गर्भिभ्यः ” इत्यधिकं वतैते । १३७. च्‌. "दौीयप्रोक्तः° । २ इ. च, 'टप्रचरुङ। स 4 क क १५ २२ विथ्ारण्यङ्कतै(--- वानं मबति । अन्यथा जन्मान्तरे । कुषः । वामदेवे तद्चनादिति ` सूजाः यश्चपि एुक्तौ कामा बिषयानन्दा न सन्ति तथाऽपि विषयानस्दानां जह्मान॑- न्दे कंदे शत्वन वस्मिशनन्तमीबाद्रह्यानन्दभाप्त्या स्थैकामपार्तिष्फवर्मते । वस्व ज्ञानिनो व्मानदेहपातादुध्वं देहान्वरसंबन्धस्याभावेन देहपाणकिगरोयङूपक्य मरणस्यामसक्तत्वादमृतरवं द्रष्टव्यम्‌ । सममवदित्यभ्यासोऽष्यायसमाप्त्वषः ॥ इत्थेतरेयोपनिषददीपिकायां द्वितीयारण्यके पश्चमाध्वाये भयमः खण्डः ॥ १॥ इति श्रीमद्विशारण्यमुनिविरचितायपेतरेयोपनिषषहीपिकायां दितीयारण्यके पञ्चमोऽध्यायः ॥ ५ ॥ अथाध्यारोपप्रकरणे तस्य जय आवसथा इति वाक्येन पवा स्वश्षरीरसूपं संसरणायं स्थानत्रयं यदुक्तं तत्पुनः पञ्चमाध्याये वेराग्योत्पत्पर्थं पुरषे हवा इत्यादिना भरपषञ्चितम्‌ । स जातां मूनान्यभिन्येख्यदित्यादिनाऽपवादभरकरणन यत्तच्वज्ञानं संगृहीतं यश्च वामदेवोदाहरणेन ज्ञानफरं संक्षिप्तं दर्धितं तदुभयं विश्दीकतु वषठाध्याय आरभ्यते | तन्राऽऽ-मा वा इदमित्यध्यायेन सामान्य- तस्रत्मक्गत्य पुरुषे ह वा इत्यध्यायीक्तजन्भङ्केश्चवरिचारेण परं वैराग्यं भाक्षानां जिङ्गसूनां विचारं दरैयदि- ॐ कोऽयमात्मेति वयमुपास्महे कतरः पत॒ आत्म, इति । आत्मा वा इदमेक एवाग्र आीदिति श्रुतो कथिनिरपाधथिक आस्मा श्र्वः । तथा ^“ स एनमेव सीमानं विदावया . दारा भापद्यत ›› स्ति श्रुतो कञ्चित्सो पािक आत्मा श्रुतः । वयं तु मतिदिनं म्रतिक्षणमात्मोति यष्ुपास्महे सकः सोपाधिको निद्पाधिको बेत्यथैः । उपासनं नमम नैरन्तर्येण तात्प्यपुरःसरो व्यवह्‌।रः । अहं गच्छाम्यहमागसरूछामि ममायं देहो मर्दं शहपिति निरन्त. रभादरेणाऽऽस्मर्वहुःरो लोके दधयते । सोऽयमन्नरोपास्नत्वेनोपचर्यते । वथा स आत्मा श्रताबात्मा वा इत्यादिना श्चतः कतरः सोपाधिक्निरुपापिकयो- मध्ये कतरः कोऽसावित्ययेः । ननु कतरः स अस्मित्यये विच।रोऽस्तु । भरुत्थ( त्ये )कगम्वस्य तस्य पिषारमन्तरेणानिश्वयात्‌ । कोञयमात्मेत्ययं तु विचारो न युक्तः। त्या ~ ०७ १३. च. "नन्दलेच । २ ग. "कलेश । ३ ढ.च. रुक्षिप्य द०। ड ड. धष्ठोऽष्या*। ५१. च्योक्तं ज" । ६ ह. "तः । स । रेरेयोपनिषहीपिका । ` २३ दपर्वयगम्यस्येन ` पसिद्धस्वादिस्याश्रद्कय विवारदेतुमनेककोटथात्क संशयं दशेयति- | येन वाः पयति येन व। दराणोति येन वा गन्धानानिघति -येन वा वाचं व्याकरोति येन वास्वादु बास्वदु च विजानाति यदेतदूपुद्4 मनथेतत्संज्ञानमाज्ञानं विज्ञाने मेधा दष्िधृतिमेतिर्मनीषा जूतिः रखतिः सेकरपः क्रतुरसुः कामो वश इति, इति । यद्यप्यहंमत्व मम्यञेतन्बरूप अस्मेति सामान्याकारेण भरसिद्धिरस्ति तथाऽपि तद्विशेषे संश्चयोः बिथते । बश्च न्तःकरणेषु सर्वेष्वपि चैतन्यं पृथक्पृथ. गभिष्दज्यने । यथा जरूपत्रषु पस्येकं सुयाद्रिमतिबिम्बस्तदरत्‌ । टया सति चक्ष- रिन्दरिमाभिव्यक्तवेदन्येन देहेन्दिषादिसेषातामिमानी छौक्किकः पुरुषो ोलपी- तादिरूपं प्यति । अतो येवां चाश्ुषचेनन्येन पयति तवेतन्यं किमासे - स्पेका कोटः । तथा येन श्रीजाभिन्यक्तचेतन्येन शन्दं कृणोति ततिकिभात्मेति द्विवीया कोटिः । एवं प्रणब्राग्निह'दी न्दियाभिव्यक्तवेतन्यदिशेषाणामासमत. स्वरुूपदेदकोटित्वं द्रष्टव्यम्‌ । चेतन्पस्येव रूपरसादिङ्ग।पक्षत्वं कठवद्यीष्वा. क्नायते-““ येन रूपं रसं गन्धं शञ्दान्स्प शश पेयुनान्‌। एतेनेव विजानाति" इति । भोत्रादीनद्धियद्रारा बिषयग्राहकत्वमाभपेत्य तलवकारैरप्याम्नायते-- «५ भरोज्नस्य श्रो मनसो मनो यद्राचो ह वाचं स उ प्राणस्य प्राणथक्षुषथक्षः '? ३।प । ब।जसनेयिनोऽपि तचदिन्द्रियसाक्षिचेतन्येन तत्तदिान्द्यद्वारकं विषयग्र- हमसिमेत्य तचदिन्द्रि्रनाम्ना व्यवहारमामनान्ति-“ भरणस्य प्राणमुत चक्षुषध. कत भस्य भत्रमश्नस्याननं मनसो ये मनो विदुः ” इति । ब्न्दरियाभि. व्यक्तवेतन्यष्वात्थत र्द सशबं दश्च वित्वाऽन्तःकर णद्रयतद्‌्रतिविशेषाभिव्यक्तवै. तन्येभ्वात्महस्वसंक्षवमाभिमेत्य सदेतदधुदयमित्यादिना तत्तु पाधिकस्वरूपमुप- न्यस्यते) तत्र हृदयं बुद्धिः । सा `चाऽऽत्माने करतवादिषपारोपताधनलादन्तःक- रणभिस्युच्यवे । तस्य च बुद्धिविशिष्ठस्य कतुरात्मनो रूपादिविषयसंकरपविकरगा. १ग. ङ. श्न वचा०।२ च. वा शुत । ३ ख. घ. श्रोत्रेन्दियाभि । $ ग, "पत्व्त* । ५ ख. ग. ङ. ननोर भन*। ६ सर. ग, °्मसं* । घ. "तत्वत । ४ विारण्यष्टडा- दिसाधने भन इस्युस्यते । बुद्धिमनसोदयोरन्तःकरणविकेषयोः . समुकथश्वे कः कारः । पएतदेवान्तःकरणदै(^ध्यमपितेत्य तेत्तिरीयके-“ तस्थष्टा एत, स्मान्मनोमयात्‌। अन्योऽन्तर आत्मा बिह्धानमगः'” इति कोकषद्यपुषन्यस्तमू। तस्य घ मनसो इत्तिबिशेष एतरसंज्गानमिस्यादिना भ्रपञस्यते । यन्भनोऽस्त्पेतदेव इचि. रूपेण परिणतं सत्सह्वान मित्युच्यते । सम्यगिदं वस्त्विति इतिः संन्नानम्‌ । आन्ञानमाज्नतिरीश्वर भावः । विज्गानमिदमस्माद्रिलिष्टमित्येवभादि विरेकः । परह्नानं ग्रन्थार्थाद्‌युन्येषः । मेधा अ्रन्यतदर्थधारणा । दृशिशक्षुद्ररा रूपोःपरम्धिहेतुमे- नोषत्तिः । धृतिर्थ पआरा्षायामप्यापदि तदिशेषगणनाराहिस्यम्‌ । मतिर््नं राजकायांधारो चनम्‌ । मनीषा तत्र स्वातन्डयम्‌ | जूतिर्जवः भाप्तकार्येबु मनसो ष्यग्रता । यद्रा जूतिभेनसो रोगादिजनितदुःखित्वम्‌ । स्मृतिरनुभृताधेवस्तुस्म रणम्‌ संकर्पोऽसमीचीनेऽपि वस्तुनि सम्यक्त्वेन कर्पनप्‌ । करतुर बध्यं करिष्यार्भरस्ध्यवसायः। असुः प्र।णनादिजी बनक्रियानिमित्ता दत्तिः । कामोऽ- संनिहितव्रिषयाकाङ्क्ता । वश्चः सीर्य॑तिकराच्भिलाषः । इतिञ्जब्दः पदश्च - नायः । इत्येवपा्या अन्येऽपि साच्विकराजसतामसदट सिमेद! बहवो विचक्षभे. द्रष्टव्याः । अत्र सर्वत्र क्िमेतदूवृत्युपरि चेतन्यम।तमत्येषे संक्चयकोटथो योजनीयाः । इत्थं संश्चयमुपन्यस्य निणंवं दश्चेयति- सवोण्येमेतानि प्रज्ञानस्य नामपरेयानि मवन्ति, इति । येन बा परयतीत्यादिना कतुरसुः कामो वश्च इत्यन्तेन ग्रन्थेन यान्युष. न्यस्तान्येतान्येव सवीण्यपि तत्तद्दरयु पाधिद्रारोपलक्षितस्य परह्वानस्य शयुद्धवेत. न्यस्य नामधेयानि सेपद्न्ते । भृष्टं ब्रानं प्रज्ञानं चेतन्यं ` [तस्य] हि स्वतो निमेलस्वास्यङृषटस्येवाधमोपाधिसंपकेवक्चादषकर्षैः प्रतीयते । यदा ` तृषाधिवि- शिषटस्वे परित्यञ्य तत्तदुपाधिभिङषलक्ञितं श्षाखायन्दरस्पायेन विविश्यते तदा. नीमुपाधिषतस्यापकषेस्याभावास्पमकर्षं एष परिशिष्यते । तच्च अहृष्टं चतम सदष्वप्युक्तोपाधिष्वनुगतमिति कृत्वा तस्यैव पुख्यमात्मत्वपिवि निर्णयः 1 . ` १च. “हेषा ए*। २ च. उच्यन्ते! य*। ३, ख.ग.ष. न्तं तस्व 1४. ख. ग. ध. "ननर।* , ५ ड. च. प्राणादि । ६ घ. ङ, “ग्यक्स्पाक्सन" । ७ ख. घ. भन्या भपि। ८ ख, घ. "समेद्‌ा इृत्तयो बि° । रेतरेपारनिषरीपिका । १५ उष्चिविशिष्ठस्य न बुरूयमात्मत्वं शदवेवन्वस्येव पुख्यारमस्वपित्पयमेव बि. चेकोः बुहदारण्यके-“ स एष॒ इह भविष्टः ” त्यादिना पविष्ट जीग्रात्मानं प्रहस्यैवमान्नायते-,“ तं न पयन्त्यद्त्खो हि स पराणजे पाणो नाम भवति बदन्वाक्पदयंशशचुः शण्वकश्रोत्रे मन्वानो मनस्तान्यस्येतानि कपेनामान्येव "” इति । अयमयैः--देरे नखाग्रपयैन्ते पविष्ट ब्ञानकरियाशक्त्युपाधिकं तमात्मानं विवेकिनः पुरुषाः स्वात्मतया न पश्यन्ति । हि यस्मात्स आत्पोपाधिधििष्ठः छरेखो न भषति । तस्माश्न युरूषास्मत्वभ्‌ । अह्रंसलत्वमेव कुत इति वेत्तदुच्य- ते| भाणन्नेव श्वासे कुवैनेव पागोपाभिविशिष्टतया प्राणनापरको भवति। न चासौ वाग्ुपाभिविशिष्टेष्वनुगच्छति । एवं वागादिष्प्येकेकोपाधिना तिशष इतरघ्र नानुमच्छाति । अभिबदनकाल एव वागुपाभिकः । रूपदस्षनकारु एव चश्चुरुपाधिकः। एवमितरत्रापि । कयं॑तद्चौरमनः त्सत्वमित्याकाङ्क्षायां भाणवागश्पाशिवेशिष्टयपरित्यागे सति दृस्लत्वमित्ययमर्थो बृहदारण्यक पवाऽऽच््रातः-*“आस्मित्येवोपासितान्र हेते सरव एकी भवन्ति? इतिं । एवमा- दपाधिषु चतन्यविशेषास्ते सदऽपि निरुपाधिक आत्मन्यन्तमेबन्तीति । यथा जलपाज्रगताः सुया; सर्वेऽपि तत्कस्पनाधिष्ठानभूते एख्ये सूर्येऽन्तर्भवन्ति तद्त्‌ । तदेवं कोऽयमास्मेत्पेतस्मस्त्वंपदाथंप्रिचरि मिरपाधिक साक्तिचैतन्पं भरह्ञान- शन्दाभिषेयमात्मेति निणेयाऽभिहितः । अथ कतरः स आसस्येतस्मिस्तत्प- दार्थविचारे निणेय दश्चयति-- एष ब्रहष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्च महामृतानि परथिवी वायुराकाश्च आपो ज्योतीर्षीत्येतानीमाने च क्ुदरभिश्चाणीव बी- जानीतराणि चेतराणि बाण्डजानि च ज।रुनानि व स्वेदनानि श्रोढि- जनानि चाश्वा गावः पुरुषा हस्तिनो यर्किबेद्‌ प्रणि जङ्गमं च पत्रि च यच्च स्थावरं सर्वै तश्रज्ञनेत्रम्‌ › इति । अह्यादिस्थाषरन्तं यच्जगदस्ति ततस पर्नानेत्रम्‌ । निरुपािकत्वेन भ- कृष्टा ज्ञः पन्ना । नीयते स4 जगदनेनेति खष्टिस्थितिभल य्यषहाराणां पृख- कारणं नेत्रषू। प्रतीव नेत्रं यस्य जगतस्तत्मङ्गानेत्म्‌ । अश्तैवैजगतो मूल शारण- भूपं यचैतन्ये तदेव कतरः स॒ आत्मेस्यस्मिस्तत्पदायैदिचारे मुरूपात्मत्वेन निर्भतव्यमिति तात्पयार्थः । एष ब्रह्मेतयनेन पंलिङ्खब्रह्मश्म्देन ^“ दिरण्य- ~ -----~ --------- -- ----- ~~~ १ख., ध्‌. प्रदयेव* 1२ ख. ध. एक भः। ----------------------- “> ९६ विचारण्वङ१1-- गमैः सपवतेतन्रे ' इर्यादिश्चास्ञषसिद्धः मवमन्चरीरी विकैकषित । वस्व॑ः पराञ्च परसिदि योतयितुमेनच्छब्दः । इन्द्रो देवराजः ` । प्रजापति; ` पृक्तः द्दरियतदभिमानिदे ब॑तात्मको तरिर।द्देहः । स्वे देवा अभरिवाय्ाद्यः । पृथि व्यादीनि पञ्च महाभूतानि मसिद्धानि । इमानि पञ्च महभूतानीरयेतस्वै बा- कयस्य पृथिवीत्यरैभ्यत्येतानीत्यन्तं विवरण पू । इमानि चान्यानि श्ुरैररपकषै. शकपिपीरिकादिदेहरमिश्राणि । इवश्म्दोऽनयकः । बीजानि कारणाक्ते | मनुष्यादिपिषीटिकान्ताः स्ये दे; स्वयं पज्लभूतरकावाः सन्तः सजातीय. . देदान्तरहेतुत्वेन बीजश्ब्दाभिषेयाः । तेषां बीजानां नानाजातीयस्वरमिवरागे चेवर।गि वेत्यनेन प्रतिज्ञे । परस्परविरक्षणवहुमेदयुक्तानीपर्यः । अण्ड- जानीत्यादि पतिङ्नातमेब ननात्वं प्रपजच्यते । पक्षिसपोदीन्वण्डजाने । जार, जानि जरायुजानि मनुष्यगवादीनि । छृमिदे शादीति स्वेदजानि । तस्गुरम।* दीन्युद्धि रनानि । यथोक्तष्मेव जरायुज नामनश्वा गवः पुरुषा हस्तिन इत्य॒द- ` हृत्य भरदद्नम्‌ । उक्तानापनुक्तानां च संसेपणोपमंग्रहायं यक्छिवेदं भागी. त्यादि बवाक्यपू | यदेतज्जगदत्पत्तिस्थितिखयकारणेत्वं चेतन्यस्य पङ्गाने्मिति पदेन संग. ह्नोक्तं वदेव विदणोति- ज्ञाने प्राती्ठितं प्र्ञनेत्रो खकः प्रजा प्रतिष्ठा, इति । भज्ञाने. निङ्पविकबेतन्ये पूर्तं सर्व -जगत्मतिष्टितं रज्ज्वां सर्पादिबदारो. पितम्र । अनेनोत्पततिहेतुत्व क्तम्‌ । रकः स्ेभागिसमृहः । मङ्ञनेन्; भङ्गः चैत. न्यमेव नेन उपरूवहारक।रणं यस्यासौ भन्ानेत्रः । अनेन स्थितिहेतुत्वष्क्तम्‌ । भङ्ञा चेतन्यमू 1 मतिष्ठ रयस्थानमू । मतिति्ठति विरीयतेऽनेति व्युत्पचेः । अनेन संहा।रहेतुत्वक्त¶ । एता्रता श.ख(न्तरभसिद्ध॒जगज्ञजन्मास्थिविरयकारण- त्वार्यं ब्रह्मणस्तटस्यलश्नणमक्तं भवति । पंत ङक्षणं तैत्तिरीया बिस्पटना. मनन्ति-“ यते बा ईमानि मू 1नि जायन्ते । येन जातानि. जीवन्ति. |. यत्परयन्त्यजिसंबिश्चन्कषि-नगीति) । तद्विनिङ्।सस््र । तद्रक्ष?” इतिः। १ क. ग. “वतोत्पाद्ष्टो । २ ख. घ. शस्य । ३ख.घ. श्रम्यैता) जग. ब, "का भता, स°।५ क. ख. ग. ७. शङञायेत । प । ६ क. ङ. “दिना प्र । ख. ष. “णत्वेन वै" । ८ क. ख. ग, ध. “मुक्तं भवति । ए“ । ९ कृ. ख,ग.ध, च ज"। १० ड. एतच्च ल । च. एवं तु =° । रतर्यौपनिषदीरिका । १७ "वेवं वि चारद्रयेन तत्त्ददाथौं सओधितौ । अथ महावाक्येन तस्वैपद्श्यं योरेक्यं द्षम्रवि- प्रज्ञानं ब्रह्म) इति । सबोण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्तीति वाक्येन देहेन्दियादिसाक्ि. रूपं यह्भानं त्वेपदायेरूपं निर्ण † तदेबेष तद्मेत्यादिषाक्येन जगत्कारणवतया निणींतं परं ब्रह्मं नानयोरीषदपि. भेदोऽस्ति । अदेमरययगम्यत्वाकारेण यद्‌ विवक्ष्यते .वद्‌। जीव इत्युच्यते. । यदा .तु क्ाक्ञपतिपाचत्वाकारो बिवक्षितस्त- दानीं ब्रह्मेत्ययिधीयते । अतो व्यवहारयेदमात्र न तु दच्वतो मेदोऽस्ति। न चैवं सति पुनरेक्तिपसङ्खः । अबरह्मत्वपरोक्षत्वयोठ्याबत्थयोरमेदेन पददयोष योगात्‌ । एतश्च वाक्यतो विस्पषटमभिहितम्‌- भत्यग्बोपो य आभाति सोऽ्धयानन्दरुक्षणः । अद्यानन्द रूपश्च परत्यग्बोधेकलक्षणः ॥ इत्थमन्योन्यतादारम्यपतिपत्तियैदा भवेत्‌ । अब्रह्मत्वं त्वपथस्य व्यावर्तेत तदेब हि। तदयथेस्य च पारोक््पं यथेव किं ततः न्नणु। पूणानन्देकरूपेण प्रत्यग्बोधो ऽबतिष्ठुने ॥ इति । हत्य चतुर्थाध्याये स॒ जातो भूनान्यपिष्येरूग्रदित्यादिनाऽपबादपक्ररणेन सशटीतमात्मतच्वमसिनेध्याये त्वपद्ायैविचारर्भुखेन(ण) परपाञ्ितम्‌ । अय तत्न्गानफरं द ययति-- स एतेन भज्ञनाऽऽत्मनाऽम्माह्लोकादुत्कम्धामु्मिन््सवगे टके सर्वान्कामानाप्त्वाऽष्तः सममवत्सममवत्‌ , इति । इत्यैतरेयोप निषद्यात्मषट्के पश्चमः खण्ड. || ९ ॥ - उषनिषत्क्रमेण तृतीयाध्याये प्रथमः खण्डः ॥ १॥ इत्पेतरेयोपनिषदि तृतीयोऽध्यायः ॥ ३ ॥ इति ऋ्र्माक्षणारण्यकाण्डान्तर्मतद्धि तीयारण्यके षष्ठाध्याये प्रथमः खण्डः ॥ १ ॥ इतयैतरेयन क्यणारण्यकाण्डे द्वितीयारण्यकाण्डे षष्ठोऽध्यायः ॥ १ ॥ यः पुपान्भङ्गानं ब्रह्मेत्येव जानाति स ॒पुमानेतेन पद्ेनाऽऽत्मना चेनन्यस्व १७.ग.ष ड. च. द्हान चान) २ ध. ^सक्तप्रः।३ख. ध. “अदिध्यते। ग्क.ख.ग शुख्येन । ५८ वि्ारभ्यकृती- पेण -स्वयपारिभेवति । तैत ऊर्ध्वं च विदेदएटठक्ति -अतिषथते । - सम्छुकिपति- पादकमस्माह्छोकादिति वाक्यं पूरिमन्यश्चमाध्याये व्यारूवातमर्‌ । तरपव वाक्यस्य व्याख्यातस्य पुनरप्यभ्रक्तिस्तरत्रविथोपसंहाराथा । समभवदित्य- भ्यासोऽध्यायसमाप्त्वयेः ॥ इत्यैतरेयोपनिषदीपिकार्या द्वितीयारण्यके षष्ठाध्याये भयमः खण्डः ॥ १॥ हति श्रीमद्धिधारण्यश्ुनिविरचिवायामैतरे योपनिषदीविकायां द्वितीयारण्यके षष्ठोऽध्यायः ॥ & ॥ षष्ठे तत्वविथां परिसमाप्य सप्तमे शान्तिकरं षन्त्रं पठति- ॐ वमे मनति प्रतिष्ठिता मनो मे वाचि प्रति. छितमाविर।वीमे रवि वेदस्य म आणी स्थः श्रुतं मे मा प्रहापतीरनेनाघीतेनाहोरात्रान्त्तद्ध्यामृतं वदि ष्यामि स्तस्य वदिष्यामि तन्ममावतु तद्रक्तारम वत्ववतु मामवतु वक्तारमवतु वक्तारम्‌, हति । ॐ शान्तिः शान्तिः शान्तिः ॥ इत्थैतरेयोपनिषद्यातषट्‌ ऊ षष्ठः खण्डः ॥ १ ॥ उपनिषत्क्रमेण चतुथोध्यरे प्रयमः शण्डः ॥ १ ॥ ह्येतरेयोपनिषदि चतुर्थोऽध्यायः ॥ ४ ॥ इति चऋम्ाह्मणारण्यकाण्डन्तगेतद्धितीयारण्यकरे स्तमाध्याये प्रथमः खण्डः ॥ १ ॥ इत्थतरेयत्राक्मणारण्पकाणड द्वितीयारण्यके सष्ठमोऽध्यायः ॥ ७ ॥ यथोक्ततत््वविद्चःमतिपाद्कग्रन्यपाठे पुत्ता मदीया बाकतवेदा मनसि प्रति षिता । मनसा सथ्ज्छम्दजातं विवक्षितं तदेव पठति । मनश्च पदीयं वाचे भतिष्ठितम्‌ । यथ्द्विधाप्रतिषादकत्वेन वक्तध्यं श्चञ्रज। तमस्ति तदेव मनसा विव स्यते । एवमन्यान्यानुगहीते वाङ्मनसे विश्रथिग्रन्थं साकरयेनावधारयितुं छकंनुतः । मनसः सावधानत्वामाग्रे सुपोन्भत्तमलाप।दिबध्स्किजिदसंमते ब्रू यात्‌ । त्था च वाचः पटाभाव सति गद्वदरूपया बाचा बिवत्तितं सर्व यथागश्नोचायेते। अतस्तयोरन्योन्यानुष्रपमस्स्स्वि्येवं प्रध्येते । आवःब्देन १ ड. च. तदु वि", २ख.ग. ष. 'दिष्यदिरूपं वा । २ क. न्याये श्रः। ४७.५१ वागिन्धियं सु" । पतर योषनिषदापिक्षा | २२ स्वभकाञं ब्रह्मयितन्यमुच्यते । ज्ञानशब्देन व्यवहुतत्वात्तस्याऽऽविभूतरूप- त्वम्‌ । तथाविष हे आत्मन्मे मदयेमाविरेषि । अविद्यावरणापनयेन भकटी भव । हे बाङ्मनते मे मद्यं बेदस्य ययोक्ततरबविद्यापरतिपादकस्य ग्रन्थस्याऽऽ- णी स्य आनयनसम्ै भवतम्‌ । मे श्वतं मया भ्रोत्रेणावगते ग्रन्थतदयेजातं मा अहासीमौ परित्यजतु विस्मृतं मा भृदित्ययेः । अनेनाभीतेन अन्येन चिस्म- रणरहितिनादोरात्रान्संदधामि संयोनेयावि । अहनि रात्री चाऽऽङस्यं परि. त्यज्य निरन्तरं पठाभीर्ययेः । अस्मिन्पठिते ग्रन्थ ऋनं परमा५मूतं बस्तु बदि- भ्यामि । विपरीताथेवदनं कदाचिरपि मा भूदित्ययेः,, ऋ मानसं सत्यं वा- चिक मनसा वस्तुत्वं विचायं वाचा वदिष्यामीत्यथेः । तन्मया वक्ष्यमाणं ब्रह्मतस्वं मां सिष्यमवतु सम्यम्बोषेन पालयतु । तया तद्रह्मत्स्वं वक्तारमा- चायैमवतु बोधकत्वसामथ्येमदानेन पाल पतु । पुनरप्पवतु पामिस्दुक्तिः फल- विक्या । पूर्वं साधनङरे सिष्याचाग्रेयोः पालने भ्रायिनपरू । इदानीं फल. कारेऽपि मास्यते । तज्र रिष्यस्यात्रिद्याकार्यनिवुत्तिः फशषर । अवचयेस्य तु ता्रर्षिष्यदरनेन विच्ा्तमद्‌।यपट्रतिपधुक्तः परितोषः फलप्‌ । अनेन. मन्त्र. पाठेन विद्योत्पत्तेः पुरा विध्ापरतिबन्धक। वन्नः; परिहि पन्ते । षिययेतत्पततेरू- ध्वेभेसेभावनाविपरीतमावनोत्पादका विघ्ना; परिदहि पन्ते । अवतु वक्तारमित्य. र्यासोऽध्यायस्षमाप्त्यर्थो दिती यारण्यक्समाप्त्यथश्च । वेदास्य मरकशिन तमो हाद निवारषन्‌ | पुमर्था्तुरो देयाद्विथातीयेपहेश्वरः ॥ शते भ्रीमत्परमहंसपरित्र,जक।चायरिध्यारण्यमुनितरिरचितायामेतरेयोप- निषहापिकायां द्वितीयारण्यके सप्तमोऽध्यायः ॥७॥ ति द्वितीयःर१५कं सप्तम्‌ ॥ २॥ सम।त्ता चेयमेतरेयोपनिषर्दपिका । (---------- १. श्यः 1 तस्मि*। ९ ल. ध. "विकर्परधिकं घ" । ३ शष. ध, च्यः । कले शिष्याचायेये.ः पालयायीखयेः । त । ४ कं. ख. ग. घ. बै. युक्तप* । ५ खे. घ. ^त्वनारूपा दि" ।