आनन्द्‌ाश्चमरसंस्कृतग्रन्थावलिः ! ग्रन्थाङ्कः 33

रेतरेयोपानिषत्‌

आनन्यगिरिरुतरटीकासंबदटित शांकरभा ष्धसमेता सथा

विधारण्यविरवितैतरेयोपानिषद्यीपिका २९

एतत्पुस्तक मानन्दाश्रमस्थपण्डितेः संशोधितम्‌ तच्च बी. ए, इत्युपपद धारिभिः

विनायक गणेडा आपटे इत्येतैः पुण्याख्यपत्तने

श्रीमन्महददिव चिमणाजी आपटे इत्पभिधेय महाभागभरतिषठापिति आनन्दाश्रमसमद्रणास्ये

आयसाक्षरैयुद्रयित्वा प्रकाशितम्‌

पञ्चमो यमद्धन्नाटत्तिः छारखिवादनश्चकाब्दाः १८ खिस्तान्दाः १९.३१

अस्य सर्वेऽचिकारा राजश्ासनानुसारेण स्वायत्तीकृताः > मूर्यं सपादरूपक्ः १५४ >)

आदशपुस्तकोेखपतरिका -44 44444

, भधास्या रेतरेयोपनिषद्‌ आदश पुस्तकानि यैः परहितेकपरायणमनीषया प्रदत्तानि तेषां नामग्रामादीनामृषेवः कृतज्ञतया क्रिते--

क्‌, इति सं्विवा-रेतरेयोपनिषत्सटीकमभाष्योपेता बडीग्रामनिवाक्तिनां वे° शा० त° मार्तण्डदीलितानाम्‌ टेखनकाडः शके १७१७।

ख, शति सद्गिता-रेतरेयोपनिषत्सर्ट कभाष्योपेत। करवीरपुरनिवातिनां श्रीमता व° च्चा° ° गुरुमहारानानाम्‌

ग, इति संङ्गिता-रतरेयोपनिषत्पर्टीकमाघ्योपेता, इन्ड्रप्रनिवाततिनां भरीयुनानां किने इर्युपाह"नां ^“ माउप्तहिन बाठसताहेन इत्येतेषाम्‌

घ, इति संज्गिता--रेतरेयोपनिषस्सटीकमाप्योपेता वटोद्रग्रामनिवातिनां धीयुता- ना पटवधेनेोपाह्वानां रा० रा० कृष्णराव मोौमाशंकर " इत्येतेषाम्‌

इः. हति संजिता रेतरेयोपनिषत्प्टीकमाप्येपिता नागपुरनिवास्षिनां शभरीयुतानां २० रा० ^“ अपप्पाप्ताहेन बुटी '” इत्येतेषाम्‌ रेलनकाडः शके १७१४

च, इति संद्ितभ्‌- रेतरेयोपनिषद्।ध्यम्‌› पुण्यपत्तननिवात्तिनां कै° वे° शा० सं? देवोपाइनाढ्शाज्जिणाम्‌ डेलनकाढः शके १५७९२

छ, इति सेद्गितम्‌--रेतरेयोपनिषद्धाप्यम्‌ , वैराजक्त्रानवा्तिनां वे° श्ा० सं* ज्षिवराम वीरेश्वर शाखी मह " इत्येतेषाम्‌ रेखनक्रारटः संवत्‌ १७९१९

ज. इति सं्गिवमू- रेप्रेयोपनिषद्धध्यम्‌ , वटोद्रनिवासिनां श्रीयुतानां पटव्षनो- पाह्वानां रा० रा० ^ कृष्णराव मीमाक्चंकर इध्येतेषाम्‌

श, इति सद्निता-रेतरेयोपनिष्दधाष्यतहिता करवीरपुरानिषातिनां श्रीयुतानां ३० शा० सं० गुरुमहाराजानाम्‌

ख, इति संद्धिता- रेतरेयोपनिषत्सटीकमाष्योपेता काश्यां शिखामुद्रिता कै° रार रा० भहादेव विमणाजी आपटे "› इत्येतेषाम्‌ मुद्रगकाठः सवत्‌ १९४१

ट, इति संहिता रेतरेयोपाषत्सटकिमाप्योपेता कंशिकातानगरे मुद्रणाङ्पे मुद्रिता ^जीवानन्द्‌, इत्येतेः संस्कृता #० वे° शा० सुर बाढशा्ञी देव ›› इत्येतेषाम्‌

(२)

ठे, इति संत्निवम्‌- रेतरेयोपनिशद्धाप्वम्‌ , उष्यिनीसिक्ननिवा पिनां ३० शा० सं « स्ोरटीबुवा "' इत्येतेषाम्‌

ड, इति संद्नितमू-रेतरेखोपनिषद्ध।ध्यम्‌ , अषेप्रमनिवाचधिन्रं ०-स० “गोवि. न्द्राव छिमये, इत्येतेद्मम्‌

क, एति सेद्गिता-रेतरेये।पनिषन्मृखमान्रा वैरामहोश्रनिवाक्तिगं वे° श्चार सेर ८८ शिकराम वीरेश्वर श्चाख्री मटर इत्येतेषाम्‌ |

ख. इति संद्विवा- रेतरेोषनिषन्मृखमात्ना एुण्यपत्तननिवातिनां श्रीयुतानां रा०-२। 4 मानमाह नगरकर ”” दव्येतेषाम्‌

क, इति दक्गिता--रेतरेयोपनिषदटीपिका वटोद्रनिवाक्तिनां भरीयुतानां पथ्वर्परोष, ह्नां रा° रा० “कृष्णराव मौीमादोकर)” इत्येतेषाम्‌ उेखन- काटः शके १७७१

ख, इति संद्निता--रेतरेयोपनिषदीपिका विचूरपुरनिवासिनां श्रीयुतानां रा० रा र।वस्ताहेन लण्णासहि् ? इत्येतेषाम्‌ टेखनकाटः

सवत्‌ १७६३

इति संद्गिता-रेतरेयोपनिषहीपिका मुम्बापुरनिवा्षिनां वे शा° ६* जयङ्कष्णमहा(रानानाम्‌

घ, इति संहिता -रेतरेयोपनिषदीपिका भान्तिनपतकाश्चादागता#

डः, इति संद्गिता- ेतरेयोपनिषदीगिकि। समूला

च. इति संक्गिता-रेतरेयोपनिषदीपिक्रा समृ

ष्व

चि . #.एतत्स्कमिनो नाम हायते

तत्सट्रक्मणे नपः। कग््ाह्मणारण्यकाण्डान्तर्गतदितीयारण्यकस्था

"एेतरेयोपनिषत्‌।

आनन्दगिरिरूतटीकासवलितरशांकरभाष्यस्षमेता

(न

परिसमाप्ं कभ सहापरब्रह्मव्रिषयविज्ञानेनं भेषा कर्मणो त्नानसदितस्य परा गतिहक्यवि्गानद्र,रगोपसहूता ^“ पतत्सत्यं ब्रह्म प्रणारुयम्‌ ' ^“ एष एको देवः 2 एतस्यैव प्राणस्य स्व देवा विभूतयः" ^“ एतस्य प्राण स्याऽऽत्ममावं गच्छन्दवता अप्यति '' इच्युक्तम्‌ सोऽय देवताप्ययलक्षणः

परः पुरुषार्थः एष मोक्षः चायं यथोक्तेन ज्ञानकमैसमुं साधनेन

प्राप्चम्यां नातः परमरस्तीत्येके प्रतिषन्नास्तानिराचिकीपुरत्तरं केवरातन्ञान- चधानाथमात्मा वा इदानत्याद्राह्‌ | आत्मा वा इदमित्यादिना केवहात्मपिदयारम्भस्यावक्रं वक्तं वृत्तं वरतयति--परि-

[क]

समाप्तमिति तत्परिप्तमा्िः कथं गम्यत इत्याशङ्कय तत्फलोपसंहारादित्याह-

सैषेति परा शतिः परं गन्तव्य प्राभ्य फलमित्यर्थः उप्हारमेव वाक्य) द्‌।हरणन दश्ेयति--एतदिति तत्र सह सवण भाज्येन पयु 5 नःपि दतः ५; प्राण; सत्थेकवाच्छी मीपतीति प्राणस्वरूपमनेन वाकमनोपत्तहतमित्यथः | अनेन प्राण एक एवेत्युक्तभित्थाह--एष इति तं वागन्नया दु" देवाः इत्याद्ङ्कय “तस्य वात्त- नितिरथातो विमूतयोऽस्य एरुपस्य ? इत्यादिना प्राणस्यैव विभूतयो विस्तारा इत्यु नमि. त्याह एतस्थेवेति एवं प्तः ^*:55त्मत्वेन चिन्ञानात्कम॑पहितातसवेदेव- तात्मकभा लक्षण फं ^ प्रक्ञामथो देवतामयो ब्ह्ममयोऽस्तमगरः सभय देवता

#* इयनतरेयोपनिषदैतरेयन्र्मणारण्यकण्डान्तयंतद्वितायारण्यकस्थ चतुय पन्चम -रेखध्याय- निंकरूपा जस्या अष्यायतरिक्ररूपया उपनिषदः रूण्डषट्कं वत॑तेऽतोऽघ्या म. १.०१. नान्न प्रसिद्धिः

१क.ग. छ. "न! एषा २क.ग. घ. छ. प्सवः ३ग.्णःपु* ४्क.घ्‌. ङ, परमपु* च. "मेसा ख. श्चेमेन सा च.ज. नके विप ।८च.छ.ज, "सविद्य।नि"। ९क. “ह एषे" १० ख. गतिरिति ११ क. ग. घ. श्यं १२ ख, श्वति।प्र।*। १३, ग. "द्यः कः

आनन्दगिरिदतरीकासंवलितशांकरभेएष्यसमेता- ({ प्रश््यने-

अप्येति एवं वद्‌ * इत्यनेन व।क्येनोपस्ंहनमित्याह- एतस्येति तथा ज्ञान- सहितेन कर्मणा केवखात्मस्वपावस्थानलक्षणमोक्षस्याधिद्धेस्तत्सिद्धचं केवलात्मविद्या- रम्मस्येद्‌ानीमवप्तर इति मावः | जत्रान्तरे सवोत्मकपूतरात्मप्रा धिन्यतिरिक्तमाक्तस्या- ५।१।स २१ केवलात्माविदयारम्मो युक्त इति केषांचिन्मतमुत्थापयति-- सोऽयमिति एतस्यैव विषयादिमतः सुखरूपत्वेन पुरुषाय त्वान्मोक्षत्वं निर्विषयस्य केवात्मस्वरू- पावस्थानस्यत्याह-- एष इति अयमपि चेन्मोक्षः केवद्छत्मन्ञानेन साध्यते तद्‌ तद्‌- रम्मे।ऽ्थवानित्याश्कय सविशेषणैव साधनेन सिद्धियुंक्तेत्याह-स चेति आत्मनः सविक्ेषत्वेन केवद्मतमविद्याया अमावाद्‌रि तस्या हेवुत्वमित्याह्‌- नातः पर. मिति यन्मतं प्रदश्यै तनिराकरणार्थत्वेन केवरत्माविद्यावाक्यमवतारयति-तानिति | केवा्त्मज्ञानेति निर्विशेषात्मविपयत्वपकर्िनिष्ठत्वं॑कममानङ्गरक्षणं करम॑सबन्धित्वं केवस्यमिंह विवक्षितामित्यर्थः |

कथ॑ पुनरकर्म्तवधथिकेवछात्थविङ्गानविधानायै उत्तरो ग्रन्थ ति गम्यते अन्यायानवगमात्‌ तया पू्वाक्तानां देवतानामगन्यादीनां संसा रित्वं दश्चपिष्यत्यज्ञनायादिदोषवत्येन तमश्चन।पिपासाभ्यामन्वव।जेदित्या- दिना अश्चनायादिभत्सै संसार एव परस्यतु ब्रह्मणोऽशनायाद्यत्ययश्चतः। भवत्वेवं केवखातभङ्नानं मोक्षसाधनं तवत्राकरम्यवाभि क्रियते विन्नषाश्रव णाप अकण आश्रम्यन्तरस्येद।श्रवणात्‌-। कमे बृहत सदस्रलक्षणं भस्तु- त्यानन्तरमेवाऽऽत्पन्ञानं प्रारभ्यते तस्मात्कम्यवाधेक्रियते

ननु ^ जात्मा वा हदम्‌ ? इत्यादि कथं केवद्ात्मविषयं “स रमठ काननृभ्न इति सःच प्रतनेः तस्याश्च सविशिषहिरण्यःना(दकतुकत्वेन पुराणेषु प्रतिद्धेः ताम्यो मामाननरिवयाद्र वहन्‌ णां छक सविद्धेषविषयत्वप्र्िद्धेः। पूर्वत्र ^ अथात रतप्तः खटः > ‹“्रजापते रता देवाः इत्यत्र प्रग।पतिशा=-स्य ह्रण्यगमध्य प्रस्तु तत्व तस्य तदविषयत्वस्यौ वत्यादित्यात्मणृह तिरित्यभिकरणपू्वपकतन्यायेन शङ्कते- कथमिति सविरेषविषयत्वे सत्यात्मविद्याया; कम संबन्धो ऽप्यत्तिद्ध॒ इत्यमिप्रेत्यो. ्मकम॑वन्धीति | “जात्मा वा इदमेक एवाग्र आदत्‌?" इत्यद्धितीय(त्मोपक्रमात्‌ | एष ब्रह्मैष इन्द्रः? इत्यायनुक्रम्य “८ स्मै तत्परज्ञनेतन्न प्रज्ञाने प्रतिष्ठितम्‌ ”› इति ्रज्ञानशब्दितपरत्यगात्माधिष्ठानत्मेन तदुन्यतिरेकेण बरह्मराब्दितदिण्यग माीदभपश्चस्यामा-

= ~ < -~--- ~ 1

--------------~क

१क. न्ते यद्‌ात° 1२ ग. तत्रते त्मविघयेति।*क.ग. घ, शत्मन्ञा। ख. देवा. & ख. (नायापिˆ ग. ड. -मत्सस्ाः। च. ज. °्मविनज्ञा ग. छ. भन्वकण च. नयु १० छ. °त्‌ कु* ११ च. ^्मविज्ञा° १२ ख, "गभक° १३ क. ग. घ. हील

प्रथमः खण्डः ] देतरे योपमिषत्‌

वमुक्स्वा प्रज्ञानं ब्चेप्यद्धितीयात्मनोपसंह।रात्‌ “८ एतमेव पुरुषं ब्रह्म ततमपश्यत्‌ "! इति मध्ये परामशद्रह्यात्माद्धितायत्वस्य मानान्तरागम्यत्वेनपुवंस्वादमुषमन्स््गे लोके स्वान्कामानाप्त्वाऽखतः सममवदिति स्वर्गशब्दितनिरतिशयमुलात्मकनक्मणेक्येन स्थितस्य तेदशमूतवेषयिनसवीनन्दपराततिश्षणकलोक्तेः ¦ सूृश्यादर्थवादात्‌ एतमेव सीमानं विदार्यैतया द्भ।रा प्रपद्यते '› इति प्रवेशोक्तः ८‹तस्य त्रय आवस्रथाख्रयः स्वप्नाः” इति जाग्रद्‌ायवस्या्नयस्य स्वभ्रत्वेन मिथ्यात्वोकत्युपपततश्च निर्विरोषादवितीयत्मपरत्वावगमनेन मरन्थस्याथोन्तरशङ्कानवकााष्छोकादिचष्टचुक्तेश्याध्यारोपापवादाम्यामुक्तात्मप्रतिपस्यथमा. त्मन्यध्यारेपात्परमात्मेवहाऽऽत्मक्ब्देन गृह्यत इतरवत्‌। यथेतरेषु सष्टि्रवणेषु““ तस्माद्रा एतस्मादात्मन आकाशः संभूतः" इत्येवमादिषु परस्याऽऽत्मनो म्रहणं यथा वेतरस्मिहछी- किक आत्मक्षन्दप्रयोगे प्रत्यगात्मैव मुख्य आत्मशब्देन गृह्यते तथेहापि मवितुमहति कुतः वाक्याद्‌ शनात्‌ आत्मयृहीतिरेतरवदुत्तरादित्याधिकरणति द्धान्तन्यायेन केवल- त्मपरत्वनिश्वयान्न सविशषपरत्वमुत्तरम्रन्यस्येत्याह-अन्यार्थेति येष एव मोक्ष इत्युक्तं तक्नाऽऽह-- तथा चेति तथा स्प्ारित्वं दहयिष्यतीत्यन्वयः तं हिरण्यगमेस्य रूर रूपं वेराजं पिण्डमशनोयपिपासाम्यां सेयोजितवानीश्वर इति श्चत्यथैः | आशनाया- दिम्तवैऽपि निरतिशयसुलवत््वेन देवतामावस्य मोक्षत्वं स्यादित्यत अह--अशनीर्या- दीति अश्चनायदेदुःखनियतत्वान्निरतिश्यसुखवत्वे तस्याति द्धमिति ससारित्वमित्यथैः। यच्च निर्वंशेषात्मस्वरूपावस्थानस्य विषयादिरहितत्वेन न॒ मक्षत्वमितति तदसत्‌ तस्य योऽशनायापिपासे शोकं मोहं जरां सत्युमत्येतीत्यश्चनौयाद्यत्ययश्च तेस्तानियतदु ःखाप्रसक्त। स्वतेश्य ^ भानन्दो ब्रहयेति म्यजानात्‌ '› इति श्रुत्यन्तरादमुप्मिन्स्वर्गे खोक इतीह।प्या, नन्द्रूपतावगमात्सव्मशब्दस्य मुखप्तामान्यव।चित्वा त्‌ '८अननते स्वर्गे छोके ब्रहमविद्‌ः स्वग डोकमित ऊर्वं विमुक्ताः"? इत्यादिश्तिषु ब्रह्मानन्दे स्वगेशब्दभ्रयोग।च्च तस्य विषया. मवेऽपि पुरुषारथत्वान्पोक्षत्वमित्याह-परस्य त्विति एवं निर्विशेषात्मविद्याया मोक्ष. साधनत्वमङ्गीज्त्य तस्या अकर्मिनिष्ठत्वनियमरूपं कैवर्प तं मवतीति वदन्सेम्याप्तमाक्षि- पति-भवत्विति विरेषाश्रवणमेव स्फोटयति-अकमिंग इति सेन्थापिन इत्यर्थः केवलं विदषाश्रवणं किंतु मनिधानात.मिणः प्रतीतेः कर्मपतनन्धित्वनियमश्रवणं

> परमासमेवेत्यादि वाक्षयार्थदशैनादित्यन्तं क. ख. ग. स्षितपुस्तकेषु नास्ति

१क. घ. "हण्येक्ये* ख. तदन्तभूंत° ख. °्मन्यासे° , * ख. स्थ॒लरू° ख. भ्नापि* ख. "खत्वेन ख. ग. श्नादी ¦ ख. ग्यादिमदिति।९ ख. नाय ।१० ख. भ्ति। ति ११ ख. ग. कमित

आनन्द गिरिषृत्टीकासं बहि तश्चकरभाष्यसमता- [ प्रन्ध्ययि-

„१ 9 कि चास्तोत्याह-- कप चति तथा तदद्वारा कमी सनिहित इत्यर्थः तस्मादिति तता कर्मत्यागरूपततन्यास्राश्रमोऽस्तीत्यथः ( ®= (] 0.

कमासबरन्ध्यार्मविन्ञानं पूववदन्त उपसंहारात्‌ यथा कमसंबान्धिनः परुषस्य सूयास्म॑नः स्थावरजङ्कमादि सवपाण्या्त्मत्वमुक्तं ब्राह्मणेन तैनतरेण सये आस्मत्यादिना, तथेव ^“ एष ब्रह्मष इन्द्रः ' इच्याधुपक्रम्य सवप्राण्या- त्मरवम्‌ यच्च स्थावरं सवं तत्पन्ञानेत्रमिःय॒पसंहरिष्यति तथा सहिता.

पनिषदि- “एतं हेव बदचा महत्युक्थे मीमांसन्ते इत्यादिसी कर्मसब- न्धिस्वमक्त्वा “सर्वेषु मूतेष्वेतमेव ब्रह्मत्याचक्षत "” इत्युपसंहरति तथा तस्येव

योऽयमक्चरीरः पर्नात्मेरयक्तस्य यश्चासागादित्य एकमेव तदिति विधादित्ये. कत्वमुक्तभ इहापि कोऽयमास्मेप्युपक्रम्य भन्नात्मर्वमेव पर्नानं ब्रह्मेति दशैय- ष्याति तस्माननाकम॑संषन्ध्यात्मज्ञानम्‌

एवमात्मविदयां केवलां कमाुबन्धिनीङ्गीक्ृत्य तस्या जकर्मिनिष्ठत्वनियमो निराकृतः | इदानीम क्षकारं परेत्यजदि-न चेति पृवेच कमं सनन्धिज्ञानविषयस्य सवांत्मत्वोक्तरेष ब्रह्मत्यदिना त्रापि स्वात्मत्वोक्तसतनैव टिङ्घेनास्याप्यात्मज्ञानस्थ कर्मसनन्धिन्वानुमाना- ्रक्ष्यमाणस्याऽऽत्मज्ञानस्थ कर्मासिबन्धित्व मेत्यथः | सग्रहवाक्यं विवृणोदि--ययेत्या- दिना कर्मसबन्धिन इति तस्य ^“ एष हीमं ठोकमभ्यार्चत्‌ ' “८ पुरुषरूपेण एष तपति? इत्यादिना सूयोस्मत्वमुकत्वा तस्य सवात्मत्वं "“तस्माच्छतविन इत्याचक्षत एत. मेव सन्तम्‌” इत्यादिना प्प्राण ऋच इत्यव विद्यात्‌? इत्यन्तेन 4प्रणो वै सवा.णे मृतानि इत्यनेन चोक्तमित्यथेः जगतो जङ्गमस्य तस्थुषः स्थावरर्य सूयै जातेति मन्त्रैः | भन्नानेत्रमिति प्रन्ताशब्दितगह्मनेतृकमित्य्थः) संदेश्चन्यायेनाप्यस्य करममस्तबन्ध्यातमविषय- त्वमिति वदन्रवाँत्मत्वटिङ्कस्य कर्म॑सेबन्ध्यात्मनियतत्वमाह-तथा चेति तथा संहतो पनिंष॑दि चेति चकारान्वयः महत्युक्थे वृहतीसहखाख्ये शच एतं प्रकृतमात्मान- मूग्वेदिनो विच।रयन्तीति श्रत्यथेः सेहितोपनिषदि पर्ञात्मप्य॒क्तस्याऽऽत्मनो यो यन्ञस्योस्बण परयदित्यादिवाक्यपयांटो चनया कर्मसबन्धप्रतीतेरस्यापि प्ज्ञात्म

--~

------ -------------------- ~ 1

ख. ^ति ब्रहृतीसदखलक्षणमिति त° , २च. ज. ^त्मक्ञाः ।३ क. ख. ग. ड. ^त्मन। स्था च. छ. ^त्मकत्व* ।५क.ग. च. छ. न. "कतमः ग. ड. मन्त्रत्रयेण। ग. ड. "ण सु*। च. ज. षत्‌ 1 ए०। ९क.ग. घ. च. छ. श्टयुक्य ५० छ. श्ना मीमांस. न्ते ११ ख. च. "हरिष्यति ¦ १२ च. शट्युपक्रम्य य° १३ क. ग. भमेत*। १४३. च, ज. “म्‌ तथेष्ा* १५ ख. स्तेन चकि" १६ ख. शस्य कमैस १५ कृ. श्टयेव वि" १८ क. स्यच १९कृ. ग, घ. ङ. "धर्च्चेति।

प्रथमः खण्डः ] एेतरथोपनिषत्‌

त्वोकंत्या कमसमन्वावगमात्तज्ज्ञानस्य कमपबन्षित्वमित्याह-- तथा तस्यति शाङ्कामुपपहरति-- तस्मादिति

पुनर्क्त्यानथक्यापिति चत्कथ प्राणो वा अहमंस्म्येते इत्यादिष्राह्म- णन ^“ सय आस्मा इति मन्त्रण ननधारतस्याऽऽत्पन ““ आत्मा बा इदम्‌ ? इत्यादिव्रद्यणन काऽयमात्मात भश्चपृवक पूनानधारण पुनरुक्त. मनथकपिति चत्‌ तस्यव धमान्तरविशषनिधारणाथत्वान्न पनसक्त. तादोषः फथम्‌, सयव कमसबन्धिना जगन्छष्टिस्थितिसंहारादधमाविश्चेष- निधारणायत्वान्‌ केवरोपास्त्यर्थत्वाद्रा अथवाऽऽत्मत्यादिपंरो प्रन्थसंदम आपनः कर्मिणः कमणोऽन्यत्नोपासनापराप्नो कपपरस्तावऽविहितत्वात्कवरोऽ. प्यात्मोपास्य इत्यवमथः भेदामदापास्यत्वो्रैक एवाऽऽ्त्मा कर्मविषये भद. षटमाक्‌ एव।कमक्राेऽभदनाप्युपास्य इत्येवर्मपुनसक्तता

द्धः।वाद्यव [सद्धन्त्याशङ्कामा5ङत-एनरुक्तात | सम्रहवाक्य विवृणात-- प्राणो वा इत्यादिना पूर्वत्तरब्रह्मणयोरकारथत्वे वक्ष्यमाणमपि प्राणात्मविषयं स्या- ततश्च निभौरितमिति पुनरक्तमित.्थः। एेवाऽऽकङ्कां परिहरति-न तस्यति तमेव ्रकपुवेकं िवृणोति-- कथमित्यादिना जगत्छष्टीति ।“ इरमँःलाकानसूनत " इत्यादिश्रवणादित्यर्थ; प्रकारान्तरेण पुनरुक्ति परिहरति- केवति पतं परिहारं वाशब्दार्थं ददन्विवृणोति-- अथवेति कमणो ऽन्यत्रेति कमज्गत्वं तदङ्गावथ्या- दयाश्चयत्वं िनेत्य्थः अप्राष्ठाविति च्छेदः| अप्राएठौ हेदुमाह-- करमपरस्ताव इति 3. 7; च्छेद्‌ उत्तरश्च हतुः चैवं रवो क्त करमसंमन्धित्वनियमत्यागापत्तिः | कमाङ्ाधितत्वमान्रस्य त्यागेऽपि कमेसेबन्धित्वस्य सविदोषविषयत्वलक्षणस्य कमंसमु चितत्वलक्षणस्थुं वाऽत्यागादङ्कधौकारवदिनास्य पक्षस्योक्तरवाऽ्मिन्नपि पे कर्मिनिषठत्वं नियन्मिति मावः | अत्रैव पक्षे विशषान्तरमःह- भदेति भेदद्ष्टीति। इदंतयो. पास्य इत्यथः अमदेनेति अहेतयेत्यथेः

,‹ विद्यां चाविद्यां यस्तद्रदोभय> सह अविद्यया मृत्युं तीत्वी विव याऽऽमृतमदलुते इति ““ कुर्वन्नेवेह कमीणि निजीविषेच्छत५ समाः, शति ५जिनाम्‌ वभैरतात्परमायुमंस्यानापर्‌ येन कमपारित्यागे

ख. ड. च. चेत्प्राणो ख. मस्म्येषडइः। ग. श्तिच ४८. ग्यदिः च. छ. "परतो प्र ख.ग. ड. कमै" कृ. ख. घ. ङ, छ. 'ताच्चैष्ठ। च. ज. ^्त्वादेक ड. च. छ. ज. “मप्यपु* ख. एव श* १०ख. एतमेव ११.

°ड्गोकथ।ययिकरणत्वं १२ ख. ^ति च्छेदेनोत्त * १३ ख. “स्य चालयां १४ ख. च.छ. न. "त्रि च। कु" १५ च. बाजषनेयिन।*। १६ ख, °मू य॒तः

आनन्दगिरिृतटीकासंबलितश्करमाष्यसमेता- [ प्रश्ध्याये-

नाऽत्मानष्ठपासीत दतं “तावन्ति पुरुषायुषोऽह्वां सदक्षाभ भवन्ति" शते ववर्त चाऽऽयुः कममणैव व्याप्तम्‌ ¦ दाश्चतं्च मन्त्रः कुवेन्नवह कर्गाणि" इत्यादिः तथा ^ यावल्नीवमप्निदोत्ं जुहोति"? “याव्नीवं दशेपूणमासाभ्यां यजत्‌" ईत्याचा्च “तं यज्ञपत्रिदेहन्ति इति ऋणत्रयश्चतेथ।

आत्मा वा इदमित्यादिषट्कस्य स्वपक्षऽथवत्छमुक्त्वा तस्य॒ कमत्याेनाऽऽत्मज्ञाना- ्थत्वपल्ते बहुश्चतिविरोषमाह- विद्यामित्यादिना अविद्याशब्देनाघ्र तत्कार्य॒कैर्मो- च्यते नयु कुवन्नेवेति मन्त्रे वर्षशतस्य कर्मनियतत्वोक्तावपि तदनन्तरं संन्यासः स्यादित्यत आह-न चेति ^“ शतायु पुरुषः इति श्रुतेरित्यर्थः इहापि लृहतीसईखाख्यस्य शच्स्य पर्टूत्रशञतमक्षराणां सहस्राणीत्युकत्वा तावन्ति पुरुषायुषोऽ- हनां सदखाणीत्युक्तत्वीद्रत्सर तमेवाऽऽयुरत्याह-- दैनं चेति मवन्तीत्यनन्त- रमितिशब्दो द्र्टम्यः। पुरुपायुषस्याह।मिति पाठः साधु. परुषायुषोऽहामिति तु पमा. सान्तविधेरनित्यत्वामिप्रायेण कथचिन्नेयः पृरूषारपं॒वेद्वषशताधिकं नास्ति तर्हि तन्मध्य एव करमसन्यासः स्यादत आह- वषशतं चेत तत्र मानमाह-दारितथेति। ननु पुराणेषु शताधिकस्याऽऽयुषो दक्षरथादेः श्रुतत्वाच्छतवषोनन्तरं कर्मन्यासः स्यादित्याश्षङ्कच शतायु श्रुतिविरोधेन तस्याथेवादत्वात्तथाङ्गीक।रोऽपि जीवनकाटस्य सव. स्यापि कमणा व्यापतत्वश्रतर्नवमित्याह-- तथा यावस्जीवामिति जीर्णो वा विरमेदिति वचनाउजरानन्तरं न्याप: स्यादित्या्रङ्कय यज्ञपातररदहनविधानान्नेत्याह--तं यज्ञ- पात्ररिति ननु याक्ञजीवादिव।कंयानां प्रतिपन्नगाहंथ्यविषयत्वं वक्तव्यम्‌ अन्यथा ब्रह्मचारिणोऽपि तद्धिधिप्रसङ्गात्ततश्च गाहँर्थ्यात्पूै कमत्यागः स्यादत आह - णेति ८५ जायमानो वै बाह्यणञ्िमिच्छणवा जायते * इति श्तेः «५ चडणानि त्रीण्यपाकृत्य मनो मोक्ष निवेश्चयेत्‌ ”” इति स्पृतिश्रेत्य्थैः ततश्च तदपाकरणार्थं तेनापि गादेस्थ्यमेव प्रतिपत्तव्यं सैन्यास इत्यथः |

तत्र॒ पारिव्राज्यादिश्षास्ं व्युत्थायाथ भिक्षाच्ं चरन्तीरःयासन्नान- स्तुतिपरोऽथवादोऽनधिषतर्थो वीं पर्रयेषिज्ञाने फटादशने क्रिवानुपपत्तेः यदुक्तं ^“ कर्मेण श्व चाऽऽत्मानं कमेसेबन्थि इत्यादि तक्न परं द्याप्रकामे सवेसंसारदोेवार्जतं ब्रह्माहमस्मीत्याम-

१कृ.ख.ग. ज, “वन्ति व. तमच्र कु च. श्यादि। त“! * ज. इव्येवमाया° क. कर्मेष्यते ग. शदस्रस्य ख. शत्वात्संवत्स ख. न्ति भष्यपा।९क. ग. घ, °शचतेर्वियोः १० छ. शव्यायातम ११ ज. ^ताथेविषयो वा। १० छ. वाऽनधिकारिपरः। न। १३ ग. छ. °माथौत्मवि* इ. "माथेत आत्मनि १४च. छ. ज. एवाऽऽत्म- १५ च. ख, "वधमेव

पथमः खण्डः ] एेतरेयोपनिषतु

त्वेन विज्ञाने कृतेन कतेव्येन वा भरयोजनमात्मनोऽपहयतः फलादश्ने क्रिया नोपपद्यते फलादशचेनेऽपि नियुक्तत्वात्करोतीति चेत्‌ नियोगाेषया- त्मदशचनादिष्टयोगभनिष्टतरियोगं चाऽऽत्मनः प्रयोजनं पदयंस्तदुपाया्थां यो भवाति नियोगस्य विषयो दृ्टो लोके नतु तद्विपरीतनियोगाविषयव्रह्मा- स्वैरबदशष ब्रह्म समत्वद्इपि संशरेन्नियुञ्येत नियोगाविषयोऽपि समन काथ नियुक्त इति संव कमं सरेण सवेद्‌। कर्तव्यं भामरोति तच्चानिष्टम्‌ नियाक्क सक्यते केनाचेतु

यदहुरेव विरजेत्तदहरेव प्रननेत्‌ > ¢ स्युत्यायाथ भिक्षाचर्यं चरन्ति ? ¢ ब्रह्मणः भननेदृगृहात्‌ '? ईत्यादिश्ुतिस्मृत्योः का गतिरित्यत आह-- तत्रेति ज्ञानस्तुतीति | स्वैन्याप्तेन।प्यात्मा ज्ञातव्य इति ज्ञानस्वुतिः प्रतीयत इति तत्पर इत्यथः विधि. त्वेऽपि कमीनभिज्ृतान्धपङ्ग्वादिविषयत्वमवेत्याह-अनधि सोपि तस्मान्न(का्मिनिषठ विद्या किंतु कनिष्ठा तत्पबन्िनी चति स्थितम्‌ तदेत।प्सिद्धान्ती परिहरतिनेति एवं हि कर्मनिष्ठा विद्या स्यात्‌ यदं विदुषोऽपि कमौनुष्ठानं स्यात्तद्पि प्रयोजनारथै- तेया वा स्यात्कम्य इव नियोगवरद्रा भरामाकरमत इव नितरथतमणि तत्र नाऽऽ इत्याह-परमार्यति संग्रहवाक तिवरण्वमिपेध्यःध्याहार पक ननः शिवृणोति-यदु- तमित्यादिना फभसंबन्धि चेति कमाङ्धातथ्यायाश्रयमित्यर्थ; | परमार्थति वा- कयां वित्रणोति-परामिति अभेत्राप्त्यथेमनयेनिवृच्ययै वा कं २.. भ, वक्तु विरेषणद्धयम्‌ | द्‌षपदेन रागद्धेष।मावेन(पि प्रवृत््यमावं पूचयति। भागदुतकर्मेणाऽप्य. सेबन्पे कर्तन्पेन सनन्धो दूरापास्त इति वतत) छतेनत्युक्तम्‌ तीथं शङ्कते-फखा- द्‌श्नेऽपाति ममेद्‌ कामिति बोद्धा हि नियोगस्य विषयो नियोज्यः कार्य स्वका. यत्व्ञानं तज्जन्धफला।थनो चा9ऽत्मन ङ्खिःवज्ञानिनो ममेदमिति बुद्धिभैवति | भतो तस्थ नियुक्तत्वभित्याह--न नियोगेति तदेवोपपद्यति--इष्टेति ममेदं कार्य॑मेति बोधाम्पवेऽपि नेनियुज्येत ति राजसूयादिव, छण। एरिना कतेन्यं स्याद्नि- छटामादिकं समद्‌] कर्म्य स्याननिनभित्तःव। विदेषादित्याह- ब्रह्मात्मत्वेति। कविन्न नियुक्त इति नज्छयेन सर्वाऽपि नियुक्त एवेत्ययः पिच नियोक्ताऽप्यस्य किं यः कथ्थन ऽरुषो वेदो वा | आये विदट्ष रधर्‌ात्मन्वज्ञान।तैनियौकतृत्वेन स्वनियोऽयेनान्ये.

ख. च. “श्ञते ° क. "दत निः ।३ख. ड. छ. शत्मद्‌° ज. पिन कः, ख. ग. घ, शव्विदनि* ग. सर्वक क. ग. ध. न्जेदृन्युत्था।८ ख. व्तिश्रु।९ ख, गनिषठिव वि” १० श्वेधार्येऽष्याद। ११ क. ख. श्ड्मोक्यायाः १२ क. ग. घ.

शितेन

आनन्दगिरिृतटीौका संवङितश्चांकरमाप्यसमेता- [ प्रशध्याये-

नास्य नियोभ्यत्वं स्यात्तश्च विरोधान्न सेमवतीत्याह-न सहति तस्येव सकैनियेकतृत्वादित्यथं आम्नायस्यापि तत्मभवत्वान्न हि स्वविद्ानोत्थेन वचसा स्वयं नियूज्यते

नापे बहुविर्स्वाम्यविबेकिना भृत्यन आन्ञायस्य नित्यत्वे सति स्वात न्डयात्सव। न्प्राति निय।क्तवत्सामथ्यामाते चत्‌ उक्तदाषात्‌ तथाऽपि सर्वेण सवेद्‌। सवपन कम कतेन्यापव्यक्तां दानासप्यपारहय एव)

तदाप श्ास्नेणव विधीयत इति चत्‌ | यथा क्मकतेव्यता राक्ञेम हृता तथा

दप्यात्मज्ञनं तस्यव कर्णः श्रास्नेण विषीयत इति चन्न वेरुद्धायब्रषध- कत्वानुपपत्तेः द्यकस्मिन्छृताष (स बन्धिष्वं तद्विपरीतत्वं बोधयतु शक्यम्‌ ई, तोप्मतामिवपः।

नन्वस्य नियोज्यत्वामावेऽप्याम्नायेन (शद्वाक्निनोर्थः स्यादिति द्वितीयमाच्चङ्कय

तस्याऽऽम्न।यध्येश्वरत,मापन्नस्य दूवैविज्ञानपृवेकत्वात्स्ववचनेन स्वस्य नियोज्यत्वमेकश्र यर्कतैत्वविरोधात् तमवतीत्याह-- आस्नायस्यापीति पिन्व व्याकरणदेस्तत्कतेषा-

¢

भिन्यादिज्ञयकदे श।च पिषयत्वद्‌रनेन ॒वेद्स्यार्पीशवरजन्यस्यश्वरज्ञे५कददा।वेषयत्वेनास्पज्ञ- त्नाद्प्यमिकज्नश्वरनियेक्तृत्वमयुक्तमित्याह-- नापि बहुवि।देति जआनवकेनत्यटप- ज्ेनेत्थथः अचे तनत्वाद्ू। तस्याविवेकेत्वम्‌ मृत्यन [नयुज्यत इत्यनुषङ्गः ननु उद्‌ रयेश्वरज्ञानपकत्वपकषे पूर्वोक्तद्‌षानुपद्धेऽपि तस्य नि्यत्वपक्षे नायं दोष इति शङ्कत आस्नायस्येति तस्याचतनस्य निवोक्तृत्चं॑ संमवति तस्य चेतनधम॑त्वारित्युत्तर- माह-नेति नियोक्तृत्वमम्युषेर्५ापि द्‌।षमाह--उक्तद्‌। पादप तद्व ।१३५.।१-

तथाऽपीति अनिन उ५१२।पि चेत्कप्तव्य॑विदुषस्तह्‌ ६१ रिष्ट॒पहित्‌ पवना कर्तवधरम्‌ सकोमे रेत्वमावादित्यर्यः। अप्त ्चिनह्य(त्मत्वज्ञानस्य क्मकरन्यतायाश्च राच्ेण करतत्वादमयोरपि शाखो म... पत्मज्ञानं कद्‌ाचित्कमनुष्ठानं स्यादति शङ्कते--तदकीति तदैव विदरृणोति-- यथेति स्वामाविकाकतरौत्मनोपेन सङ्कदत्पननेनैव कत॑तानोधन[घनान्न पुनः शाद्ेण कतुत्वबाधः समवतीत्य।ट-ने।ति

करृताकृतेत्यत्न कत।भद्‌।>।भकत।५तः पर्‌ कतर यत्तद्‌ \त

अ~~

---- ~~~

१. "किभृ-।२ख.च. छ. "दाऽ्पिस"। क. छ. अ. ^त्युक्तद्‌ा'। गख. च. जञ, गपोऽप° ख. "लेति छ. 'जेगेवेति च. छ. ज. श्ल्ञेणेव वि* क. चेत्तन्न ८च. छ. गनोधान्‌* च. छ, ज. "कस्य कृता क, ख.ग, च. छ. ज. “करत ५“ ११ च्‌. छ. ज, न्णत्व ° १२ क. ग. घ. “न्यनि १३ ख. स्वज्ञा" १४ ख. क4कमवि १५ क, ग्डनवद्वेद०। १६९ ख. गदं विशे १७ ख. ^तं कमै सष १८ ख. "वेग सवेद्‌ाऽपि १९ क, ग्हू---ततरेति २० क. "तमतः ¦

प्रथमः सण्डः ] एेतरेयेपनिषत्‌

चेष्टयोगविकीर्षाऽऽत्मनोऽनिष्टवियोगविकीषौ शाख्चद्ता सवैभाणिनां

9

वहरीनाच्छाज्ञकृतं चत्तदुभयं गोप।लारदौनां खपेताशाचज्गत्वाततेपाम्‌ यद्धि स्वतोऽप्राप्तं तच्छस्िण बेधयितन्यष्‌ तबेत्छृतंकतेन्यतातिरोध्यात्मन्नानं श्द्धेण कृतं कथं तद्िरद्धां करेन्यतां पुनरुत्पादयेच्छीततामिवाप्रौ तम इवं भानो |

एवं तावन्नियोतरिषयाक्रत्रतमद्ीत्वाद्िदुषः शयेःगनःमलवःमावार्ं विदुषो नकर्भ- त्युक्तम्‌ इदानी स्वत इष्टानिरतयोगवियोगरूपप्रयोजनायितामवेऽपि चिदुषः स्वगक।मो

यजेतेति श्चाल्ञभव साऽप्याघीयत इत्याशङ्कय स्व पावतः प्र प्तप्रयाजनः।पतानुबादेन तदुषा- यमात्रं शाज्ञेण बोध्यते तु प्ाऽप्ाधयते अन्यथाऽशाल्लज्ञानां तद्‌(चत। स्यादि. त्याह--न चेष्टेति भत्र चिकीषौराब्देन फठेच्छामन्रमुच्थते * कतुभिच्छा फे तदयोगादिति ननु कृता पित्वं तद्धिपरीतत्वं विरुद्धत्वान्न बोधयति चेच्छसे तदं कृतईताप्तबन्धित्वमेव मा नोधत्याशङ्कच तसथ मानान्तर।पिद्धत्वेनावदथं श।खबे ˆ ध्यत्वे वक्तन्य तद्धिपर्यातत्वस्य मानान्तरतिद्धस्मैव शास्ञनोध्यत्वे विरुद्धत्वादित्वाह-- यद्धि बेदिति निश्च कृतेपि इदं छृनािदं कर्तयति ज्ञानरिरोषी सयः कव्यता तच्ज्ञानित्यरथः।

बोधयत्येवेति चेतु न। सम अपत्मति वेदयालन्गानं ब्रह्मो चोप- संहारातु तदात्मानमेवावेत्तत्वमरस्ास्येवमादिवाक्यानां तत्परत्वातु उत्प र्थं ब्रह्मात्मविज्नानस्याबध्यमानत्वानानुत्पन्नं श्रान्तं वेति शक्यं वक्तम्‌

विध्थमावेन वेदान्तानां तादहगात्मवे(घकत्वमित्याशङ्कंय पुरुषस्य कतेन्यामिमुखीक- रणा्थत्वा दविषेरेह।ऽऽत्मन्ञान(भिमुखाक (गार्य निपिस्वरूपास्थानवादस्य सत्तात्स्वद्पनोव- कस्य तत्परवाक्यस्य।पि पत्वा नेषमित्युत्तरमाह-न बोधयत्यवेत्यादिना उ१्त्‌।र्‌।* दित्यनेन तत्सहचरितमात्मा वा इ५१८१ाय्‌ु १.५" 1 १लिङ्गं सूचयति ज्ञानेत्पत्थ- युवादिकाण्वश्चतिनखदप्यनुत्प।तेशङ्का क्षयत्याह्‌ ~ तद्‌।त्मानाभेति तदिति जीष. रूपेणावात्थतं अन्ते छन्दोग्यवद्दुप्येनमेमेति वद्न्यतिप्तामान्यन्याये दृरेयति~ ततत्वमस\(त | अनेन तेद्धास्य पिजज्ञाविति वाक्थरोषोऽप्युषलक्ष्थे अधमतम

= -- ~ "= = सदन

१. चेदु°। ग. छृतं ३क. ग.घ. ड. "तक्म ख. °सद्धक°। ५ख. ग्व भा ।६ख.श्बन। ७क.ख.ध. ड, ्यो। क. शिलाभाग। ९. श्वे वि। १० द. ग्थिलवानु° ११क. ग.न १२घ. इ. तुक्रमे १३. "करतस॑°। १४६. ण्डु तसं १५ ख. "धादित्या° १६ ख. “ति तजेदि १५७ ख. ण्याथेम्‌ ।१८ क. य, च. ड. श्त्युप १९ ख, “स्य २० क. °रितास्मा'

१० अआनन्द्गिरिषतरीकासंवलितश्नाकरमाष्यसमेता- [ प्रण््यायै-

महयेत्यदिरादिशब्दार्थः कत्रात्मनेधककर्मकण्डविरो ष।दुत्प्मपि ज्ञानं भरन्तभिय- शङ्कय तस्य यथाप्रा्ठकर्रास्मानुवादेनोपायमाश्नपरत्वान्न वस्तुपरवेदान्तजन्यनज्ञानबाधक ` त्वभित्याह--उत्पन्नस्येति नानुत्पन्नमिति वाक्यश्रवणानन्तरमकंतौ ऽऽत्माऽहमिति ज्ञ।नस्यानु मवतिद्धत्वान्नाहम एतत विपरीतज्ञानादशना।च्च नोमयं वक्तु शक्यमित्यथैः

त्यागेऽपि प्रयोजनाभावस्य तुस्यत्वमिति चेतु नादृतेनेहं कश्चन ”” इति- स्मृतेः आहूर्विंदित्वा ब्रह्म व्युत्थानमेव यादिति तेषामप्येष समान दोषः प्रयोजनाभाव इति वेत्‌ अक्रियामात्रत्वादग्युत्थानस्य अबि. द्यानिमित्ता हि भयोजनस्य भावो वस्तुषमः सवेप्राणिनां तद दद्‌ ) शनात्‌ मरयोजनतुष्णया परथमाणस्य वाडमनःकायः प्रदरसिदश्चनात्‌

¢ स।ऽकामयत जाया मे स्यात” इत्यादिना पत्रवित्तादि पाङ्क्तलक्षणं काम्यमेवेति ““ उभे दह्येते साध्यसाधनलन्षणे एषणे एव इति वाजसनेयि ब्राह्मणऽवधारणातु

विदुषः प्रयोजनाभावान्न कर्भूणि प्रवृत्तिरित्युक्तं तर्द तच्यागेऽपि प्रयोजनाभावात्त. त्रापि प्रवृत्तिः स्यादिति शङ्कते-त्यामेऽप्‌ति तस१ विदुषः कृतेर कमणाम न~ स्त्यक्ृतेन कभ मेनापीह खोकर ना्थाऽस्दीति गीतासु स्मरणात्यगेऽपि प्रय।नना- मावस्य तुल्यत्वामिति चदित्यन्वयः | शङ्कमेव वित्रृण)ति-य आहुरिति वम॑त्याग- स्य व्यापर्‌त्मकत्वे न्थाप।रस्य हेशात्मकत्वःत्तदनुष्ठानं भो ननपैर स्यात्‌ त्वेतद्‌, सि। # क्रियामावमात्रभाद्‌सीन्धरूपम्‌ तस्य स्वास्थ्य॑प्वषूपत्वात्स्वत एव भ्रयोनन- त्वान्न भ्योनन.न्तर्‌पेकषत्वभिति परहरति-नेति त्यागस्यान्यन्र कलपएन्यापारहेतुनन्य- त्वामावान्न म्यापारत्वभिति वक्तभन्यत्र क्छ पन्यापारहेतुमाह-भवेयेत्यादिना यद्वा विदुषः कथ यत्तं विन। व्युत्थानमीदृप्तीन्यमात्रेण पिष्यतात्याशङ्कय (ि.य।देत्वमावात्किर यमाव ति वक्तु तद्धेतुमाह-अविग्रस्यादिना भयोजनस्य भाव इति प्रभ।जनस्य तऽणत्यथः तस्या वस्वुघ्रमत्वे विदु१)ऽपे तृष्णा स्यादिति तननिषेषदि-न वस्टु- धर्म इति ] बस्तुस्वभाव इत्यथः वस्वुधरम॑से [३ 7द१.५.4॥ सतमस्छितादीनां पा स्याने त्नतद्‌।रत तन्न इेतुम(ह-सर्वेति तद्‌ (दिति पठे वस्तुस्वम।वाज्ञानिनां मोपाङद्न.मने तुप्णादुद्चनान वस्तुवमं इति कथचिद्येज्यम्‌ तष्णाया अवियाजन्यत्व. क्त्वा तस्या व्य।परहतृत्वमाह्‌--५ये।जनेति | द्य नादेति प्श्म्यमि्याकामद्‌षनिभि-

बनी ~ ~ --- ~ =

१ख. "देश०।२ ख. "कतरौत्मा। च. "देनापु*।४्ख जनतृष्णाभा-। ५. घ्‌. "टुक्ते त* ख. चक्षितं स्याः ख. श्य" क. ग. घ.ङ. श्त वि

भ्थमः खण्डः ] पसरेयोपनिषतु ११

त्ताया इत्युरत्र हुरवेन संबध्यते केव ॒दर्ीनमेव कदु श्रुतिरष्यस्तीत्याद-- सोऽकामयतति सोऽकामयतेत्यादिनोभे देते एषणे एवेति वाक्येन पुत्रवित्तादि काम्यमेवेति वाजस्तनेयिव्राक्मणेऽवधारणादत्यन्वयः पाङ्क्तक्षणप्िति जायापृत्र दैवमानुषावित्तद्वयकर्मभिः प्श्चभियोगात्पाङ््तलक्षणं करमेत्यथेः. | उमे इत्यस्याथमाह-- साध्यसाधनति

अविद्याकामदोषनिमित्ताया वाङ्मनःकायभषृत्तः पाङ्क्तरक्षणाया विदु. षोऽविद्यदिदोषाभावादनुषपत्तेः क्रिाभावमात्रं व्युत्थानं तु यागादिवदनु. ेयरूपं भावात्मकं तच विद्या वत्पुरुषधमे इति भयोजनमन्वेष्टन्यम्‌ हि तमसि प्रविष्स्योदित आलोके यदवतैपङ्कन्कण्टकाश्रपतनं तरफिपरयोजनमिति भ्नाहेम्‌ व्युत्थानं तदयैयप्ाप्ततान्न चोदनाहमिति गाहरथ्ये % चेत्परब्रह्म. ` विज्ञानं जातं तत्ैवास्त्वदु्वत आसनं ततोऽन्यत्र गमनमिति चेव न। कामभयुक्तस्वाद्वाहेस्थ्यस्य एतावान्वै कामि इति उमे ह्येते एषणे एवेत्यव- धारणात्‌ कामनिमि्तपुजवित्तादि संबेन्धानियमा सावमान हि ततोऽन्यन्र गमनं व्युत्थान्ुस्यते ततो >न गाहंस्थ्य एवाकुवैत आसनघुत्प्विधस्य एतेन युरश्च्रूषातपसोरप्य्रातिपत्तिर्वदुषः सिद्धा

एवं क्रियाहेडं प्रद्दये तद्‌ मावादेव विदुषः क्रियामावोऽयत्नधिद्ध इत्याह-अविधा- कामेति पाड्न्तटक्षणाया इति जायापुत्रदैववित्तमानुषवित्तकमभिः पश्चभिरुहपते साभ्यत्त इति वैदिकी वृत्तिः पाङ्रक्षणेत्युच्यते पश्चसंख्यायोगेन गै,ण्या वृत्या पङ्क्ति- च्छन्दः सेबन्धोपचारात्पश्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञ इति श्रु? रित्यर्थः पङक्तरक्ष- णाया इत्यनन्तरमनुपपत्तरित्यनुषङ्गः व्युत्थानमित्यनन्तरमयत्नसि द्धमित्ति शेषः एवं क्रिया मावस्यौद्‌सीन्यात्मकस्य पुर्षस्वमावत्वेनायतनापिद्धत्वे सति प्रयोजनापिक्े" त्याह-- त्वेति पुरुषधर्म इति पुरुषस्वमाव इत्यर्थे; ञज्ञानकारयस्याज्ञाननिवू- त्तावयत्नत एव निवृत्तिरित्स्र दृष्टान्तमाह-- दीति म्युत्थानस्य रन्यापाराधीन- त्वामपे विधेरनवकाशाद्धिदुषो नियमेन ग्युत्थानं सिध्यतीति 5 ङ्कते ~ व्युत्थानं

# क. संक्ितपुस्तफे बर्दिरखितं--रस्थ्ये वासं कुव॑तः परब्रह्मविज्ञानं जातं वेत्तत्रैवाऽऽसनं ततोऽन्य > क. सं्ितपुस्तके बर्दिशटलितं--°तोऽढकुवंत उत्पन्नवियस्य गादैस्थ्य आसनं यैव भवति एतेन

१क.ग.घ. ड. छ. ज. "ह्‌ सोऽकामयतेत्या २फ.ख.ग. ध. ड. च. छ. ज. श्वाय ग. ज. “पत्तेरभावादक्रिः च. °पत्तेरभावाक्िया ज. श्यामाः ५ख. च. छ. ज. श्या. तपुङू° च. छ. °तेक० क. ख. श्तरैव वासं ° < च. कामः च. *बन्धाभाः | १० ख, "मात्रमेव हि ११ छ. "ते ततो।

१२ आभन्द गिरिषतदीकासंबटितशाकरभाष्यसमेता- [ प्रश्व्यये-

तर्हीति ततोऽन्यत्र गमनमिति परित्रायस्व कार इत्यर्थः किं गाहस्थ्यशनब्देन गृहस्थोऽहमित्यमिमानपुरः सरं पृत्रवित्ताद्यभिमान उच्यत उत गुहस्थटिङ्कधारणम्‌ नाऽऽद्यः | विद्याऽविद्याकायौमिमाननिवृतेरित्याह-- कामेति द्वितीयः टिङ्गेऽप्यमिमानराहित्यस्य -तुरयत्वान्‌ चेवं पारित्राञ्यरिद्धेऽप्यमिमानामावात्तस्या. प्यसिद्धिरिति वाच्यम्‌ सतोऽप्यमिमानराहित्थेन सकतबन्धराहित्यलक्षणे हि परम. हंप्तपरित्रानो क्षणं लिङ्गषारणम्‌ ^ लिङ्गं धमैकारणम्‌ इति स्पते: ततश्च टिद्गेऽप्यमिमानशन्थस्य पारित्रोञ्यं सिद्धमित्याह-क।मनिमित्तेति गाहैस्थ्य इति। अभिमानात्मक इत्यथः तर्हिं गुर्दुश्रषादावप्यमिमानो ॒स्यादित्याशङ्कयेष्टपत्ति- रित्याह- एतेनेति

अत्र केचिद्श्हस्था भि क्षाटनादिभमयात्परिभवाच्च चस्यमानाः सूह्मद्टितां दशैयन्त उत्तरमाहुः भिक्षोरपि भि्षाटनादिनियमदश्षनादेहधारणमात्रार्थेनो गरहस्थस्यापि साध्यसाधंनेषणोभयचिनिभ्रंक्तस्य देहमात्रधारणायथेमञ्चनाच्छाद्‌- नमात्रथ्ुप जीवतो गृह एवास्त्वासनमिति स्वगृ्हीवशेषपरिग्रहनियमस्य काम भयुक्तत्वादिस्युक्तो तरमेतत्‌ स्वरहवि शेषपरिग्रहाभावे शररीरधारणमात्रपयु- ्ताशनाच्छादनायिनः स्वपरिग्रहविन्नेषभावेऽथाद्धिक्षुकत्वमेव शरीरधा-

रणाथोयां भिक्षाटनादिषु भवत्तो यथा नियमो भिक्षोः श्रौचादौो चतथा

गहिणोऽपि बिदुषोऽक्(मिनोऽस्तु नित्यकमसु नियमेन प्रत्तियावञ्जीवादिश्च तिनैयुक्तत्वात्मत्यवायपार्हार।येति एतज्नियोगाविषयत्वेन विदुषः भरु

96 ( स्यु ) क्तमशक्यनियोज्यत्वाचेति ननु यथा पुत्रादितैन्धनियमरहितस्यापि त्वन्मते देहधारणा्थिनो भितः परिग्रह मिादना वि व्यावर्नार्थो मिन्ञाटनदिनितेति नियमोऽङ्गी क्रियते तथा गृहस्थस्याप्यमिमानदुन्यस्यैव

सतो देहषारणा्यं गह एवास्त्वासन भिन्न पत्वमत्रिशेषादरिति शङ्त-- अत्र केचि. दृशहस्था इति तेषां न्याये मूढे कंठ दष्टमयादिकमेव मृमित्युपहसन्नाह- भिक्षाटनादीति परिभवः पामरैः क्रियमाणस्तिरस्कारः सक्ष्मेति काक्ता ग्यतिरे- केण स्थूकदृष्टय इत्यथैः भिक्षाटनादीत्यादिशब्देन प्राक्भणीतमयाचितमित्य।द्यो गृ्यनते|

१क. °तोऽभि°।२ ख. 'हित्य॑हि। २३ ज, "नोभ ख. श्रुत्व 1५ क.ग.घ. ङ, ग्थोय भि*। छ. श्दिप्रण ७ग. छ. "घोः प्रवृत्तिः शौ ८ग.-ष. ङ. ष्दौत०।९ख. छ. "रा्थेति १० क. ल. ग. घ. ड. "योक्त्त्वा* ११ ख. “दिरेवे* १२ क. ग. घ. ङ. चिदिति १३ ग. °प्हरक्ना°

प्रथमः खण्डः ] पेतरेयोपनिषत्‌ १३

देहषारणमात्रा्थिनो मिक्षोरति पूर्वेणान्वयः सिद्धान्ती तस्थेवेमूतस्य खीपरिग्रहोऽसि वा वेति विकटप्याऽभ्ये दूषणमाहे--न स्वेति सवगृहविशेषशब्देन दखीविचेषो ग्यते द्वितीये सीपरि्रहवत एव द्रन्यपरिम्रहामिकारात्तदमविऽथोददन्यपरिमहनिवृतते स्तदमवि प्रकारान्तरेण जीवनसिद्धेरयाद्धि्तारनादिनियम एव सिष्यतीत्याह--स्वग्हेति। पुत्रादिषारगृहीतेन जीवनमस्त्विति शङ्कचम्‌ तैरपि स्वस्य स्वत्वेन सबन्धामवि तदीयस्यापि परकीयद्रम्यतुल्यत्वेन तश्रामि भिक्षुत्वनियम्दिति अन्ये ठु भिक्षोरपि भिक्षाटनादौ सपठागारानसक्प्ानित्यादिनियमः शोचादौ चदुगुण्यादिनियमश्च प्रत्यवायपरिहारार्यं यथेष्यते तथा याव््ीवादिश्च तिबङात्त्यवायपरिहाररथं नित्वकमणि ४६,

नियमेन प्रवत्तिरेत्याहु्तदनुवदति-ररीरारणायथां यामिति अकषत एव गृहेऽव. सथाने पृवमते शङ्कितम्‌ अस्मन्मते त्वभनिहोत्रायनुष्ठानममि कर्तन्यमिति शङ्कते या पृवै परेग्रहव्यावृत्य्थो भिक्षाटनादिविषयो दृशरीरघ।रणमप्रभोजनो नियमो इष्टन्तत्व नोक्तः | इह वु भिक्तौटनादिगतसघ्ठागारत्वदिविषयोऽृ्टर्थो दष्टान्तत्वेनोक्त इति भेदः दृषयत्ति-एतदिति तस्य ॒प्तवैनियोक्ीश्वरात्मत्वा्न नियोज्यत्वपित्या्च ्तमित्याह-अश्चक्येति

यावस्लीवादिनित्यचोदनानर्थक्यमिति चेव न। अविद्रद्विषयत्वेनाथैव- रवात्‌ यत्त भिक्षोः शरीरधारणमात्रपद्रततस्य भृत्तनियतत्वं ततवृक्ेनै भयो जक्रम्‌ अओचमनमवृत्तस्य पिपासापगमवनान्थप्रयोजनायत्वमवगम्यते च।प्रिहोत्रादीनां तद्रदथमाप्तषटत्तिनियतत्वोपपात्तेः

तीहि तच्छृतेरपरामाण्ये मिक्ष।टनादिनियमविषेरपि तत्स्यादित्यमिप्रायेण शङ्कते-याव.

उजीयेति अविदुवि नियोज्ये तत्प्रामाण्यं घटत इति नोक्तदोष इत्याह--नेति | तदुक्तप्रतिनन्दीं पारहदुमनुवदति-यल्विति दृषयति-- तत्प तैरिति अचमन- विधिनाऽऽ्चने प्रवृत्तस्याऽऽथिको यः पिपासापगमस्तस्य यथा नान्यप्रयाजना्ेत्वं प्रयो जने भयुक्तिस्तदर्थत्वं नाऽऽचमनप्रनततिप्रयोभकत्वम्‌ तद्वजीवन।य भिक्षादौ प्रवृत्तस्य यस्तन्न नियमः सतन भिक्षादिपिवृत्तेः पयोजक् इत्यथैः एतदुक्तं मवति निषोज्वत्वामा- व।त्किछ ब्रह्मविदो नियमविध्यनुपपत्तिरा शङ्कते तन्न युज्यते | कथम्‌ नियोजथो हि

& [० नियोगतिद्धचर्थमेक्ष्यते नियोगश्च प्रवृत्तिसिद्धचयथेम्‌ ` प्वृत्ति्ेदन्यतः तिद्धा किं

१६. ह्‌ नेति।२ क. प्वस्वग्हे वि° ख. न्ते। द्धिः क. 'तीयेऽपि ज्ञी ख. तीयः ज्ञी। ५ख. व्वेस्व्की। क.ग.ध. ड. योयेति। ख. 'तेऽकशङ्कि क, तयेति षू*। ९क.ग. घ. ड. 'क्षादि° १० क. “मने प्र ११७. “न्यठमयो"। १२ क. दि रुते" १३ ग. घ. ङ. "बन्दि १४ ल, “मनप १५ ग. ड. “जनत्व* १६ कृ, °वेक्षते

१४ आनन्दगिरिषृतदीकासंवलितर्चांकरमाष्यसमेता- | प्रश्ध्याये-

नियोगेन अत एव दृण. निर.२. ,.,.एननमियमन प्रवृत्तितिद्धो तत्र एथङ्नि-

योगोऽद्खी क्रियते तद्मदवे नियञ्यापेश्चति ब्रह्मविदो निय।ज्यत्वामाबेऽपि

नियमविष्यनुपपत्तिरिति अयिहोघ्रादिप्रवृत्तस्त्वन्यतोऽसिद्धत्वेन तद्धिधित एव तत्र |

[^>

प्रवृत्तधक्तम्येन( क्तव्यत्वेन ) तत्सिद्ध्ययं तन्न नियोगे वाच्ये तस्य तत्र नियोज्या पक्षेति वैषम्यमाह--न चाश्चिहात्रोति।

अयैपापतमवुंततिनिय॑मोऽपि मयोजनामावेऽनुपपन्न एवेति चेत्‌ तन्नि यमस्य पूभ्ृतिसद्त्वात्तदतिक्रमे यत्नगोारवादयप्राप्तस्य व्युत्थानस्य पुनव

चनाद्विदुषः कतैन्यत्वोपपत्तिः नियम विधौ न. ०; ^ तस्य केद्वाःरमकरनय न्प्रयेः= मपेक्ः वाच्या | तद्मा- वान्न नियमः ्तिध्यती।ते छद अथप्रापुति। तन्नि मस्यापि पूवेवास्तनावशदिव प्राप्त

पि

त्वात्तन्नापि नियमविषेरवक।शो येन प्रय।जनप्क्षा स्यादिति षरेहरति-न तदिति यद्यपि नियतेन बाऽनियतेन भिक्षाटनादिना जीवनं सिध्यति तथाऽपि विद्यो- त्पत्तेः परव विद्या्तिद्धयर्थं नियमस्यानुष्टितत्वात्तद्वासनाप्राबल्याद्विद्योत्पच्यनन्तरमापि नियम

[ कक

एवे प्रवतत्‌ नानकम | त्द्वास्तनाना [नसमवास्तनामर्त्यन्तमामम्‌तत्वन्‌ पनस्तदहधिनस्य यत्नप्ताध्यत्वात्ततस्तन्न प्रवतत इति नयनाऽप्यधात्तद्ध्‌ इत्यर्थ एतन प्रत्यवायपार्‌.

[न

ह।रारथत्वमपि नियमानुष्ठानस्थ निरस्तं तस्य विदषः प्रत्यवायाप्रप्क्तरिति एवम॒क्तरीत्या व्युत्थानस्य विर्धिं विना स्वतः प्राघरत्वऽपि सति तत्कततम्यताविधिमपि विदित्वा व्य॒त्थाये-

त्यादिकमनुमोदते विद्वानित्याह--अथंप्रापषस्येति विधितः कतं््यत्वोधैपत्तिरित्य्ः विधेः प्रयोजनामागो-पररदकेतवादिति वाचच्यप््‌ प्षोच्चारणामयदानाक्िैतत.

रूयधभेप्ाप्त्यधेत्वेन विषेरर्थवत्वात्‌ | तस्यापि वैयथ्यै॑शाङ्कचम्‌ विदुषि परम- विक

हंसे छोकसग्रहायैत्वात्‌ तप्य तु संग्रहस्य पृवौम्यस्तमेत्रीकरुणादिवास्तनाप्रा्ठत्वेन व्रह्म विधोषदेरादाविव भन, गनःमपदःणा[ | यद्रा प्रारट्नकमःि एवेह > निमातेना. विचारितयावञ्जीवादिश्ुतिजनितकमेकतर्थताध्नान्तो तज्निवतेनेन वा विदुषो न्युत्थानवि* सेरथेवत््वोपपत्तिरिति मावः। [+ [+ {4 प)

अविदर्षौऽपि दशष्चुणा पारिव्राज्यं कतेन्यमेव तथा ^“ जन्तो दान्तः इत्यादिवर््नं प्रमाणम्‌ शंमदमादीनां चाऽऽत्पदर्धनसाघ. ` १ख.श्यनि"। २ड.ज. 'वृततर्निय" ३ग. यमःप्र छ. पसिः च. प्रसि ख. छ. श्स्यचन्दयु*!७ख.ग. ^तेन्योप"। ८ग.घ.डः.नवि। ९ग. ड. "यमः त“ १० ख. ड. त्वे ११ ग. "पत्तेरिः १२. भम्‌ प्रैषो \ १३ ग. ङ, गधध° १४ क. ग. डः. °व्यत्वन्ना° १५ ख. "पत्तेरि १६ क.ग. घ, ड, श्ामपि १७ क. ब. ग. ड. सुसुभूणां १८ ख, च. छ. न. "चनम्‌ १९ च, ल, दमा"

¢ प्रथमः सण्डः ] एेतरेयोपनिषतं १५

9 कि नानामन्याश्रमे स्वञुपपत्ते; अस्याश्रमिन्षः परमं पचित पभोवाच खम्यश्रवि संघजुष्टम्‌ इति श्वेताश्वनरे विज्ञायते कषणा प्रजया धनेन त्यागेनैके अभृतस्वमानश्च."” इति च॑ केवरपश्चैतिः। “4 ज्ञात्वा नेष्कम्यमाचरेतु"”

हति स्मृतेः “ब्रह्माश्रमपदे वक्षत्‌ इति ब्रह्मचयादिषियासाषनानां साकटयेनत्याश्रमिषूपपत्तेगादस्थ्येऽसेभवात्‌

एं बिदुषे व्युत्यान साधनेन विद्यःया अकर्मिनिष्ठत्वं साधितम्‌ ततैव तस्याः कमाद्बन्धेऽप्यथोत्ताधितः। इद्‌।नी विविदिषोरपि भ्युत्थानं प्रप्ताधयन्वि्यायाः कमिनि- छत्व कमेप्तजन्धित्य दर पास्तमित्याह-अविदुष। ऽपीति तत्र श्चतिमाह--तथा चति उपरतस्तितिक्चः सम।रितो म८व।55त्म>१५55त्माने पदयेदिति श्तिशेषः तत्रो प्तश्चन्देन संन्यासो विहित इति भावः। शमादिप्ताधनानां पोव्कर्पेनानुष्ठानस्य गृहस्था. दिष्वपंमवात्तद्धिपिन।ऽप्यनौ िप्यने सन्यास इति श्च नाथापत्तिनप्याह-- शमदमादीनां चेतु चशञ् उपदूमप्मुच्चया्थः | नेदं विद्ठद्धिषयम्‌ तस्य साघनविधिवैधथ्ात्‌ | फिंतु व१िदिषुनिषयमिति वक्तुमातमद्शन्तावनान। पैत्युक्तम्‌ अत्याश्रमिभ्य इति। ब्रह्मच वर्दन्दसान्तानाश्चमवर्मनदं अनतिक्रम्य वर्तते परमहस इति सोऽत्याप्मश. ठदेनच्थत इति तद्धितिरत्र प्रीयत इत्पथः ऋषि वनु€ मन्त्र समृहत्तनिप्मूहेवा सेवितं तकं प्रोवाचेत्वथेः कभणेति त्यागस्य प्ताक्षद्दतत्वप्ताघनत्वामावे नन (ननं ज्ञानं लयमिनाऽजनश्चः प्राप्वन्त इत्यामि वानेन ज्ञ(नप्ताधनत्वेन त्यागोऽत्र विहित इत्यथः ज्ञात्वेति अ'पाततो ब्रह्म ज्ञात्वा निश्चयाय नैभ्कमप क्त्य गरूपं सैन्यासमाचरेति स्छन्यथैः | ब्रह्मेति ब्ह्ज्ञ नप्ता पतम्‌ आश्रमो ब्रह्मश्रमः। संन्याप्त इत्यथैः फिंच ^: एकाकी यतचित्तात्मा इत्यादयुक्रम्थ ह्मच।रिरते स्थितः मनः प्ैयम्य मच्चितो युक्त आक्तीत मत्परः "” इत्यन्तेन ब्रह्म उयोदिप्ताषन- विथिनलादप्यथ।त्तन्वाप्तविपिरित्याह-- ब्रह्मच पादौ ति

चासंपन्नं सायनं कस्याविद्थस्य साधनायाछम्‌ | यद्वि्नानोपयोगीनि गादेस्थ्याश्रपक्मागे रपी पर फल्ञुपसहूनं देवताप्ययरक्षणं संलारतेषयमेव

१ख.च. छ. ज. 'मेष्वनु°।२च. छ.ज. च! ज्ञाः ।२३ख. श्रुतेः ज्ञाः 1 ४क. णते प्म च. भ्नां सा छ. गनान्त्याश्रः। ख. "वंहिवि 1 ख. ग्रादपा०।९क. ग, ध. ड, 'षामपी" १० ग. ध, ढः. °रतिश 1 ११ क. श्रुत्यथं।पप” १२ क. ख. 'त्तिमाह १३ क.ग. ध. शमाः! १४ ख. ^ति। आदिश १५ °रतश्चब्दस° ।.घ. ज. “रतस १६ ख, गन्द तसंन्यासतार १७ ख. ववद्‌ाश्र° १८ क. ख. श्मिश। १९.ख. °नश्न्याप्त २० ग. “ङ्ञसा" | २१ च. शवां ९२ छ, परफः.।

१६ आनन्द्गिरिडवटीकासंवलितश्चाकरभाष्यसमेतवा- {१ प्र रव्याये-

नयु गृहस्थस्याप्युदुकाङमान्नगमनङक्षणं बरह्मचर्यं कदाविद्धयानकार एक कित्वा- दिकं च. समवतीस्याशङ्कय तस्यापृष्कर्॑पताधनत्वात्ततो ज्ञानापिद्धेष्यानकलि पत्नापन- न्धा्र्क्तस्द्विधिवेयय्याच नेवमित्याह--न चेति। अतो कर्मिनिषठत्वं कर्मसेबन्षित्व च।ऽऽत्मन्ञानस्यत्यथः यन्तु कमं बृहतीसहसलक्षणं प्रसवुत्याऽऽत्मन्ञानं प्रारम्यत इत्यादिना कमेसंनन्धित्वमुक्तं तत्राऽऽह--यद्वज्ानेति तथा पूर्वक्तं कमंसंबन्धि जञानं पपसारफलछकमन्यदेव तच्चोपतहनमिति तत्परमात्मनज्ञानमित्यथैः

यादि कर्मिण एर्वे परमात्मतिज्ञनपमेष्यत्सन्ताराबेषयस्येव फटस्योपसं. हारो नीपा्पैतस्यत्‌ अङ्कफरं तदिति चेन्न तद्िरोध्यात्मवस्तुषेषयर्त्वादा- त्माेधायाः निराकृतसवेनामरूपकमपरमार्थात्मवस्तुविपयं ज्ञानममृतत्वसा. धनम्‌ गुणफलप्तबन्धे हि निराकृतसव विशेषात्मवस्तु विषयत्वं विज्ञानस्य भाप्नोति तच्चानिष्टम्‌ ^“ यत्न त्वस्य सवमातमवाभूत्‌ इत्यधिद्ृत्य क्रि षा. कारफफलादि सवन्यवहारानेराकरणादिदुषः ठद्विपरीतस्याविदुषो यत्रहि द्वेतमिबेत्युक्ट्वा क्रियाकारकफलरूपस्यैव संस।रस्य दचितत्वाच्च वाजसनेपि.

ब्राह्मणे तयेहापि देवताप्नय संसारवि्यं यर्फलमश्चग(याद्वमदरस्त्वारमकं तत्फरद्ुपसंहूत्य केवरसवांर५कवस्तुविः ज्नानममूतत्वाय वक््षापीति भरषतेते |

नयु पृवेक्तमेव परमात्मज्ञानं तश्च करमसंबन्ध्येवेत्याशाङ्कै तस्य संप्तरफङ्कतवे > पसह्‌।रत्परम।त्मन्ञानस्य मु कतफरकत्वान्न तत्परमात्मन्ञानानत्याह-ग्राद्‌ कमण

पवे(ते कभिनिष्ठत्वेनोक्तज्ञानमेव परमात्मज्ञानं चेदिल्थः परमात्मज्ञानाङ्गमूतधू

भिन्यगन्यादिदेवताज्ञानस्य तत्ततारफष्ं नाङ्गिनः परमात्मज्ञानस्येपि तस्य मुक्तिफ-

छत्वविरोष इति शङ्कते--अङ्खेति परात्मज्ञानस्थाङ्कप्ंनन्धादिप्वंवेषराहेतनि-

विशेषवस्युविषयत्वान्न तस्याद्ध(देसंबन्धित्वं येन तद्ङ्कविषयत्वमक्तफटस्य स्यादिति

परिहरति--न तदिति तदेव स्पष्टयति-निराष्ृतेत्यादिना ता. @~ (4

निष्टभिति अत्मा वा ईत्नदिमिरुप्क्रमादिचिद्धेरत्मनो नि्िरोषत्वा+ पिदधेरित्यपैः वाजप्तनेयिब्रह्मणे च॒ प(मात्मकिदिः सर्वततबन्धश्ा ,त्वमुक्त्वाऽ-

ख. शश्षणत्र ख. "किवं सं ख. "ल.वाः ४छ. ° ब्रह्मात्म। ख.च. ज. "सज्ञा क, ग. घ. ङ. °नोपपर ग. छ. परह्येत्‌ घ. "परस्येत अ“ च. ^वाद्‌- ष्यरात्म" च. “विज्ञा १०. ध. ङ. °षयमात्मज्ञा" ज. 'षयविज्ञा" ११ क. ग. च. °व्ययसं* १२ छ, °य फकः १३ छ. "नादि १४ छ. "क फलः १५ ख, त्मवः। १६ ख.घ, छ, धयप्वः° १७ ख. °ङ्कथ न्न्याकारकफलकत्वे* १८ क. ग. ध. ङ, "लत्वा १९ ख. घ, | नोक्तं इ” २० क, म, घ, ड. देवाऽऽद्‌ नि २१ ख. "दई २२ स्ञ. परात्।

° खण्ड, ] रेतरेयोपनिषद्‌ १७

विदुषः सपारफडोकेश्ह संसारफङंकस्यातीतस्य ज्ञानस्य परमात्मन्ञानत्वं कक्ष्यमा- णस्य निविश्िषवस्युविषयस्येव प्रमात्मज्ञानत्वं मृक्तिफैढत्वं चेत्याह--यत्रेत्यादिना तयेद्ापीति वाक्ये फट्पद्द्पाठ एकं पदं निष्पादयत्वाथकं निष्पादयत्वाद्पि संसारविषयं संस्ारान्तगेतामिति वक्तम्‌

ऋणमतिबन्धश्चाविदुष एव मयुष्यपितुदेवलोकपार्निं परति, विवुषः।

“सोऽयं मनुष्यलोकः पत्रेणेवर इत्यादिरोकन्नरयसाधननियमश्रतेः। बिदुषषणे. भतिबन्धाभावो दधित आत्मरोका्थिनः ^ प्रजया करिष्यामः ' इत्या- दिना पथा एवद्ध स्म वै तद्विदांस आहुक्रैषयः काबरेयाः, इत्यादि एतद्ध स्म वै तत्प विद्सोऽ्निहोनं नजुहवांचक्रुः "” इति कोषीत- किंनाम

एवे कमौसुबन्धित्वं ज्ञानस्योकत्वा यावस्नीवादिश्ुतेः कमैव्यागो प्मवतीति यत्पू- व॑वादिनोक्त तश्च यावल्ीवादिश्चतेरािद्ाक्िषयत्वमक्तम्‌ ऋणक्चतेरिदानीः गतिमाह-- ऋणेति ऋणस्यानपाङृतस्य मनुष्यादिटोकप्राधिं प्रति प्रतिबन्धकत्वात्तदेयिनोऽविदुष एव पाकरणं कत्यं मुमुक्षोः मु प्रति तस्यप्रतिबन्धकत्वादित्यथः | नन्बृणस्य मुरि प्रत्यपि प्रतिनन्धकत्वमस्तु विरषामावात्‌ | ^ अनपाङ्कत्व॒मक्षं तु सेवमानो ननत्यषः " इति स्पतेथेत्याशङ्कचाऽऽह-- सोऽयमिति ^ सोऽथ मदु्यदोकः पूत्रेणव जय्य्‌। नन्येन कमेण कर्मणा पितखको निद्या देवलकः इति श्रतेः पुत्रा द्‌ी मनुष्यटोक।दिहेतुत्वावगम।तपत्रादिमिरपाकर्न्यानां = पुत्रा्यभावस्पाणानृणाना पुत्रादित्तास्वलोकभ। प्रति भपिनन्धकत्वमेव युक्तम्‌ ऋणानपाकरणे पुत्दिस्।षनामा. वेन प्ताध्यलोकामावात्‌ मृ प्रति, तस्याप्तद्‌मावरूप पुत्रादि ताध्यत्वािवत्‌ | स्फतेश्च रागिणं प्रति सन्याप्ननिन्दारथवदमात्रत्वादित्यथंः केवठमुक्तन्यायत्‌। मूत भत्वप्रतिनन्धकत्वं कितु श्चतितोऽपात्याह--विडषधेति श्रुतित्रयेण क्रमेण भनाध्व. यनकर्मेणामननुक्ितानामप्रपिनन्धकत्वं दितम्‌ | क।वषेथा इत्यनन्तरं किमथ्‌। वयमध्य- ष्यामह इति रेषो द्र्टन्वः

अविद्षर्व्गानपाकरणे पारिव्राञ्यानुपपीत्ति तते चेत्‌ प्रामा।६- सथ्यमतिपत्तेतरेह(गत्वासंमवादधिकारानास्ोऽप्यणी चेत्स्यात्सवैस्यणित्वाप-

क. "फट चेह ख. "फलध्वोके* ख. ग, "ल्या ग. इ. "फटंवे*ः। ४क्‌, गमकं क, वक्तं द्वितीय पदम्‌ ए*\ च. शति यत्नोन। क. ग. घ. ङ. तरेणे क, तयेवैत° च. वै पृतं) १० क. “तिकौर 1 ११कृ.ग. घ. ठ, "किनः। १२क.ग,, ड. “ति १३७. श्णा (पि १४ क. ग. "वरईति। १५ ग. ड. च. “ह्तदगा* \ १६ क, भ. इ, "पत्तेरि* १७ ग. ध, °ङूढ णी

१८ आनन्दगिरिङ्तमीकासंबङिवरशाकरभाष्यसमेता-[ ध्यय

त्यनिष्टं मघतज्येत भरतिपन्नगाहंस्थ्यस्यापि ^‹ गृहाद्वनी भूत्वा भवजेधदि बेत- रथा ब्रह्मच्यदेव प्रवजेद्हीद्रा वनाद्र। इत्यात्मदशचेनोपायसाषनत्वेनेष्यत

एव पारिव्राज्यम्‌ यावज्जीवादिश्चतीनामावेदरवश््कचुबिषये कृतार्थता | छान्दोग्ये केषां विद्‌द्राद्शरात्रममिरोतरं हुत्वा तत उर्व परित्यागः श्रूयते

शङ्कते--अविदुषस्तक्टति यद्यप्यविदुषोऽपि रोकश्यं प्रत्येव प्रतनिबन्धकत्वा" मुक्त प्रति प्रतिबन्धकत्वामावादणस्यानप।करणीयत्वा्मुमृकतोः पारित उयप्तमवादाशङ्का समवति तथाऽपि विद्वा आहुरित्युक्तिश्चवणमत्रेणयं शङ्का यद्वा परिहारान्तरं वक्तनिय शङ्का दम्या गृहस्यस्यैवणेप्रतिनन्धकत्वं तस्यैव तजनिराकरणाधरिकारात्‌ ततश्च गाहस्थ्यप्रतिपत्तेः प्र्नक्मचयै एव मुमुक्षोः पारिव्राज्यं पमवरतीति परिहरति-

९५ „न

नीति यद्यप्युपनयनानन्तरमेवष्यणनिवतेनेऽधिकारः सेमवतीति प्राग््येत्ययुक्तं

1 तथाऽपि विविदिषादन्य।सेऽधीतवेदस्यैवाधिकार इत्यधीतवेदस्यैव गादेरथ्यप्रतिपततः मरागिति द्रषट्यम्‌ ननु जायमानो त्रादणन्लिमिक्णव्रा जायते # ब्रह्मचेयण. विभ्यो यज्ञेन देवेम्यः परजया पितृम्यः ?? हति जायमानमात्रस्यणवत्वं प्रतीयत इत्य ङ्कयणित्वोक्तेः प्रयोजनं सतक्षात्किविदप्ति रितु ब्रह्मचय।दिकतेव्यताज्ञापनम्‌ चाभिकारानारूढस्तत्कती शक्रोति जायमानमात्नस्यात्तामथ्यात्‌ | किंच ब्रज्मणन्रहणा- स्त्रियदिच्ैणामावप्रस्ग; द्विनात्युपलक्षगत्वेऽविका्ुपलक्त त्वमेव न्यास्यम्‌ | अतो जायमानपद्माविकारं छक्षथतीति जायमानोऽधिकारौ सेप्यमान ईति तद्यैः। ततश्च ततः प्राङ्नर्ण्तनन्ध इत्याह-- अधिकारेति अनिषटेभिति ब्रारि- णोऽप्पृणित्वे शक्मचै एव दूतस्य नै्िकप्य ोकपरतिबन्धः स्यात्तच्च निशम्‌ अष्टरीतिसहस्राणीत्यारम्य तदेव गुरुवासिनामित्यादिपुरागे टोकप्रप्त्युक्त- रित्यष॑ः केवढं गादे९थ्वात्परनिव सेन्याप्तपिद्धिः न्तु विपिबछदूइस्थस्यामि तद्स्तीत्याद- प्रतिपन्नेति आत्मद्चनोति त्मदर्चने य॒ उपायाः भ्रवणाद्य स्तत्त्।षनत्वेनत्यथः | चणंशचुत्या प्रतरञावियेविरोषः | तस्या भवदूनाय॑वाद्नन्नत्वेन स्वायं तात्पर्याभावात्‌ मन्यथा तदवदूनिरेवावद्यत्ते तद्वद्‌ानानामवदानत्वमिल्यवद्‌न. मान्ननिरस्यत्वोकत्या ब्रह्मचयौदीनामप्यनवु्ेयत्वप्रपङ्ग। दिति भावः एवमपि यावच्ची.

# ब्रह्म चयैणेदादाताखन्तं क. ख. ण, ध. ड, संक्तितपुरस्तकेषु नास्ति

~~~

१४, ग. ध. ड. “तीना चाबि*। २ख. प्व्युक्तभः। ३ख. श्दस्यग।र। ग. ड, हस्भ्यप्रतीतेः प्र* ख. "दह्त्यपितु ।; क.ग, च. इ. "णमे कृ. ग. घ. ड. °यति। ग॒ घ. ड, इयथः। ग. "दल्े।

१० क्डः] देवरेयोपनिषत्‌ १९

वादिश्तिषिरोषः सेन्यासश्तेरि्याशङ्कयाऽऽह-या वज्ज वेति विरक्तमुमुुमात्रविष- यिण्या सन्याप्तशचुत्या यावज्जीवादिसामान्यशचुतेरमुमृश्षुविषये संकोच इत्यथैः अश्निहो भरविषयकयावजजीवादिश्चतेनानयेव सेकोचः विंतु श्रुत्यन्तरेणेव द्वादश्चराश्रानन्तरमरहो-

वि ^

भ्त्यागविधायिनां सा पूवमेव सकोनितेति तां विरोद्धं शक्रोतीत्याद-छन्दोग्य हति केषां चिच््छालिनां ^ तयोदशरश्रमहतवासता यजमानः स्वयमस्निहाधं ज॒हुयदैपर- वक्न्न तत्रैव सोमेन पृश्वाना वेद्भाऽप्ननुतमृजति ?” इति श्रयत इत्यथः यत्वनधिषतानां पारिव्राज्यमिति तन्न तेषां पृथोषोत्स्नाभिरनमिको बेत्यादिभवणात्सकेस्मृतिषु चावरिशेषेणाऽऽभपविकस्पः प्रसिद्धः समुचयश्च ननु पारिन।उश्रतिरप्यनधिक्कृतविषये सको नितेत्याह-या्वाति वचनान्तरेणेव तेषां तद्विषेरनास्या। अनधिकारी विषयः रित्वधिकार्येवेति पारेहरति- तन्नेति उत्सा. भिम्टाभनिरपर्गृहीताश्ररि ति भेद्‌ः स्स्त्युपनंहितत्वाद्पि पारित्उ्यश्चुतिनेीयतीत्याह- सवेस्पृतिषु चेति अत एव “८ ब्रहमचर्यवान्प्रननति ^“ बुद्ध्वा कर्माणि यमिच्छे त्मावसत्‌ ? ब्रह्मच।री गृहस्थो वा वानप्रस्थोऽथ मिक्षकः इच्छेत्परमं स्थानमुत्तमां वृत्तिमाश्रयेत्‌ ? इत्यादि स्छतिषु विकट्पः प्रसिद्धः अधीत्य विभिवद्धेदान्पुत्रान॒त्पाद्च धर्मतः हष शक्तितो यन्ञेमेनो मोक्षे निवेशयेत्‌ इत्यादिषु प्मुचयश्च सिद्ध इत्यथः यन्तृ बिदुषोऽयभापतं व्युत्थानमिस्यश्चाख्रायत्वे गृहे वने बा तिष्ठतो विशेष इति दसत्‌ व्युत्थानस्वैवायपराप्तत्वान्नान्यनत्रावस्थानं स्यात्‌ अन्यत्रादस्था- नस्य कैपरकमेभयुक्तत्व हवोचाम तदभावमात्रं व्युत्थानमिि |

१क.ग. ङ. "दिविधिश्र।२ड.श्नाप्‌* ख. "दयप्र ख. “भिरर्निरमि" ५७. ग्वेश्चतिस्य*। ख. ग. ह. स्यान ख. “प्रिनिरभि० स. श्निकापर ९क.ग. घ. ड. °दखवतीत्या १० ग. ङ. *वश्रतिस्पर* ११ ख, श्वु वि इ. “षु श्रुतिवि १२ ग. घ. ड. ग्त्थानं का" १३ इ."कायक* १४ भ. "मप्र १५ क.ग, घ.ङ. श्रैच न्वयः १६ ख, श्ति

२० भनन्दनिरिषत्टीकासंवछित्ाकरमाप्यसमेता-[ ११५० प्यये-

एवं विविदिषासंन्यापतं प्रसाध्य पृव्रसाधितविद््सन्यासे शङ्कामनुवदति-यस्विति परथत्र गृह एवास्त्वाप्रमविति शङ्का निरस्ता इह त्‌ महै वा वने वाऽस्वासनमित्यनि यमशङ्कां निराकतं सा पुनरन्ते यथेष्टबे्टामधिकां पाह षेति द्रव्यम्‌ यथप्य- धप्राठस्यापि पनवंचनादित्यत्न विद्वदन्युत्थानस्यापि शास्ञार्थत्वमुक्तमेव तथाऽप्यशाज्ञा- येरवमुक्तभङ्गीकृत्याप्याह-तद्सदिति यदि व्युत्थानवद्राहेसथ्यर्मप्ययंपराठं स्वत्स्वादे वमनियमो स्वेतदस्तीत्याह-व्युर्थानस्यैबेति अन्यत्रेति गाहैरथ्य इत्ययः | नन्वन्यत्रावस्यानवद्भदुत्थानस्वपि कामादिरयुक्तत्वमनुषठेयत्वादित्यशङ्कयाऽऽह-- तद्‌- भावेति कामाद्यमावमश्रमेव ग्युत्थानमित्युक्तत्वात्तस्य नानुषेयत्वमित्यथंः |

यथोकामित्वं तु विदुषोऽत्यन्तमपा पमर्यन्तमृदबिषयत्वेनावगमात्‌ तथा शास वोदितमपि कर्माऽऽत्मविदोऽपाप्तु( घं) गुरभारतयाऽवगम्यते किमुता- त्यन्ताविबेकनिमिततं यथाकामिस्वम्र्‌ दन्मादविमिरदृष्टयुपरष्धं बस्तु तद्‌. परगमऽपि तथेव स्यादुन्मादतिमिरदृष्टिनि मित्त्वदेव तस्य तस्माद त्मिविदो व्युत्थानव्यतिरेकेण यथाकामित्वं चान्यत्कत॑व्यमित्येतल्सिद्धम्‌

एवमनियमशङ्क निरस्य व्युत्यानस्याशाल्ात्वे यथेषटबेक्माशङ्कच निराकरोति-- यथाक्ामित्वमिति वे्टमात्रमेव कामादिपरयुक्तम्‌ निबिद्धवेश दु शान्ञयेन्ञानशू* न्यत्यन्तमूढविषया तदुभय विदुषो नास्तीति नेष्टामाभमेवाप्रसक्तं निविद्धा तु दृरापासतेत्वरथ; एतदेव विवृणोति-तयेति तथा हत्ये तथाशब्दः गुरुमारतयाऽ- तिङ्केशतया यतोऽवगम्यतेऽतोऽप्रा्ठमित्यम्बयः भविवेकादिनिमित्तापगमे नेमित्तिकाप. गम इत्यत्र दृष्टान्तमाहन हीति उन्माददृ्टचुपढन्धं गन्धर्ैनगरादितिमिरद्श्युष- ङ्प द्विचन्दरौदीति विवेकः चान्यदिति वैदिकं करमत्य्ैः

यत्ञ--‹ विद्यां चाविधां यस्तदरेदोभय५ सह इति भं विधावतो विध्या सहाविद्याऽपि वतैत हस्य॑यमथः कस्तर्घेकस्मिन्पुरुष एकदेव सह सेबध्येयाताभित्यथेः यया शुक्तिकायां रजतश्ुक्तिकान्नानि एकस्य पुरुषस्य

१क.ग.घ.ङ. टेव ।२ग.घ. ङ. च्येम।३क. ख. "तम ४क.ग. ष. ड. "मथ सख. श्यावा व्युत्थाने वि ।६ ख. “ज्ञविहित। ख. “मित्वं चिति।८क.ग. इ. च्यैषि'। ९क. ग. ङ. निषेधे १० ख, "न्द्रादिति। ११. छ. अ.न तश्र बि“) १२ ख.य. च्‌, ङ्‌, ज. श्यं , १३ च्‌. छ.ग. क्ष. न. कदान्‌।

१५० खण्डः] षरे योनिष ४१

दूरमेते विपरीते बिषूथी अवि था विया » इति इतोपि दि काठके

६, तस्मान विध्यां सत्यामविधासंमवोऽस्ति ^ तपस। ब्रह्म बिजिह्वासस्व "? इत्यादिश्चतेः। तपञदिविधो तपत्तिसाधनं गुपासनादि कमीविधात्मकत्बाद्‌- बिधोश्यते वेन वि्यामुत्पाच्च पृत्युं कममातितरति वतो ^ निष्काभस्त्यक्तै- = नि

षणो ब्र्मविधयाऽसृतस्वमरनुते ›› इति इत्येतप्॑दर्यसाह--“ अबि- या पत्यु तीत्वो विद्ययाऽगृतमशनुते इति यज्ञ॒ पुरुषायुः सर्व कमेणेब व्याप्त “' कुर्नवेह कमोणि निजीविषेच्छत५ समाः?” इत्यविद्रद्िषयत्वेन परि- हबमितरथाऽसं भवात्‌ यत्तु वक्ष्यमाणमपि पूर्वोक्ततुल्यत्वास्कमणाऽविकद्धमास्प- ज्ञानमिति तत्सविशेषनिविश्चेषात्मतया मत्युक्तमु्तरत्र व्याख्याने दशेयि. ष्यामः। अतः केवलनिष्कियब्रह्मातमैकत्वविधाभद्नायेमूर्चरो ग्रन्थ आरभ्यते। ननु विद्ययाऽविधायाः सहमावश्रवणाह्िदुगेऽपि तन्भूखकामादिकं स्यदिवेति तन्नि. मित्ता ययेष्टवेश स्यादित्यत भाह--प सिति यत्तु विधां चेति वचने तस्य नायमये इति तस्येतिशब्द्‌।ध्याहारेण वाक्वं योञ्यम्‌ एकस्मिञ्षिति काठमेदैन स्तयो.

रप्येकस्मिन्पुर्षे साहित्यं तदर्थं ईतयः नन्विदं साहित्यं स्वरत रित्वेककाडे साहित्यं स(स्व)रस्तमित्याशङ्कच श्रुत्यन्तरे विद्याविद्ययोः प्तालःत्साहित्वस्यातमवोकते. रुक्तमेव साहित्यं आक्ममित्याह - दूरमेते इति विषूची विष्वणमने विरुद्धे इत्यथेः

द।

अस्मिन्नपि मन्त्रेऽवियया मत्युं तीर्वेत्युत्तरा्पयौखोचनयाऽविधाया वियोत्पन्तदैद्त्वाव- गमात्तयोः कांमेदेनैव सहत्वमित्याह-तपसेरयादिना यद्वा गुरूगाप्तनतपम्ती

अविधेत्युच्यते तयोश्च शरधैणकाषटेऽनुषठेयत्वाद्विघोत्पत्तिकाढ एकरस्मिस्तयोः साहित्य मस्तीत्यथौन्तरमाह--तपसेति अस्मिन्नर्थे मन्त्रशेषोऽप्यनुगुण इत्याह- तेनं विथामिति सा्ष।द्विदयाया सृत्युत्वेन सृन्युतरणदेतुत्वानुपपततेरविद्याशाब्देन तपभादि.

, *#अत्र क. ख. संह्धितयु्तकयोः किचिद्वािर्लन्षितमस्ति तयथा-नन्वीशभाष्ये वि्ाशाब्द उपासनापरो तु ब्रह्मविद्यापर इत्युक्तं तेन विरोध इति वेस्सद्यम्‌ काण्वशाखार्यां नमि विषेमे- स्युप+सनायमिवोपनिषत्समापतेस्तद्वधास्यप्यां तदनुखरेणोपासनपरत्वसुक्तम्‌ माभ्य॑दिनिशाक्ायां त॒ योऽसावःदिखे पुरुषः सोऽसावहम सख॑ ब्रहमेयैकातम्योपर॑दारातदनुसारेणात्र सुख्यवियापरत्वमुक. भिति विवेकः

कष. तिङा २च.छ.अ. श्यायाः सं", ख. *वोऽपि। त! च. °ङूप सदना ५क.ग. ष. ङ. ^्येवम* क.ग. घ. ठ. "तरग्र। क. नन्मूकंकाः ग, ब. इति तथेविशब्दाष्याटारेणेय” ९. ख. ण्ठे सहत्वं १० ख. "हेत्व ११ क, "भेदत्वेन" १२क्‌. ख, "ये इत्युच्यते १३ ख, °वणादिका”

{1 आनन्दगिरिषतरीकासंषङिवश्चांकरमाष्यसपेता- [१ १० ष्यये-

कमेवोच्यते विद्याग्यवधानं बार्यात्वर्प्यत हत्ये, अबिद्रद्विषसस्वेनेति नजिजी- बिषेदिति जीवितेच्छाङूपाविय्याकायेग तस्याः सृचनादिव्य्थः परिहूतापिति यावच्जीवादिश्च॒तिन्यायेन परिहतभायनित्य्थैः यद्ध नाविच्चे पदति सूत्रेण परिहत. मित्ययेः अक्तभवषादिति विरोषेन विद्यया सहात्तमवादित्यथैः उदाहतश्तिस्मृत्य- सैमवादिति वा भत्युक्तमिति निदे षात्मन्ञानस्य कत्रदिरकरकोपमदैकत्वेन विरुद्ध त्वादुपमदै चेति सूत्रेणाविरुद्धत्वं परत्युक्तमित्यथेः तस्माद्वक्ष्यमाणविद्याया अकर्मिनिषठत्वं क्मासिनाम्धित्वं केवखात्मविषयत्वुं सिद्धमिति पूर्वोक्तकमेभिरविद्यया शुद्धसरसवस्यात एव केवलात्मस्वरूपावस्थानंङक्षणमेोक्षति द्धचर्थं केवङात्मविद्याऽऽरम्यत इत्युपसंहरति अत ईते। हरिः

+ वाढ्भ मनसि प्रतिष्ठिता मनोमे

+ वाङ्मे मनसीत्याथस्य शान्तिरूपषष्ट खण्डस्य स्याख्यानमेतदपुस्तकस्यान्ते सैगृौतविथारण्म- दौपिकायां वियते तत्र द्रटग्यम्‌ श्यं शान्तिः सप्तमाध्यायरूपा एतमध्यायं गृत्वाऽष्य।यच. तुष्टयकूपेयमुपनिषत्‌

+ वाङ्मे मनसीदयादिषिष्टखण्ड रूपरान्तिस्थाने भूमिसुपसशेदित्यादिवाभरसश्यन्त. शान्तेः पठने विकल्पेन संप्रदायः सेय॑ यथा--

मूमिमुपशपशेद्च इ! नम इदा नम ऋषिभ्यो मन्ध्हृदूम्यो मन्त्रपतिम्यो नमो

बो अस्तु देवेभ्यः शिवा नः शतमा मव सुख्टीका स्तरस्वति मा ते व्योम संदृशि | मद्रं कर्णौमिः शणुयाम देवा मदर पदयेमाक्षमियैजताः | स्थिरेरक्ञहुष्टुवंसस्तनुमिभ्यचेम देव

हितं यदायुः हे नं हन्द्र्री म॑वतामवोभिः रं इन्द्रावरुणा रातरहन्या शमिन्द्रातेमां सविताय श्चं योः शं इन्द्रपूषण। वाज॑पतातौ स्दुषे जनं पुनतं नव्य॑पतौमिगीभिरमित्राव- र्णा सुन्नयन्तं ग॑मन्तु इह श्ुबन्तु सुक्षत्रासो वरुणो मित्रो अश्निः कयां नथित्र आर्मुवदूती सदावृंषः सख॑ कया शविष्ठा वृता कस्तव सत्यो मदानां मंहिष्ठो मत्दन्ध॑प्तः दृहा चिदारुजे वसुं अमीषु णः सखीनामविता ररितृणाम्‌ शते मवा स्यृतिभिः स्थाना एधिवि मवानृक्षरा निवेशनी यच्छ नः शमं सप्रथ॑ः

ओष्ठापिधाना नकु दन्तैः परिवृता पवि सर्व॑स्य वाच ईशाना चार मामिह वाद्षे- दिति बाग्रः शान्तिः शारिः श्चान्तिः

ख. घ, ते। तद्िया* ख. “द्वा ततीयस्य चुथेपादे सूत्रं ना ३७, °स्कत्वोष* व, त्वस्य तत ।५ ङ, स्याद्र

प्र खण्डः] पेवरेयोषनिषधं ९३

वाचि भतिष्ठितमाविरावीमं एधि वेदस्य आणी स्थः श्रतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्त्सं दधाम्यृतं वदिष्यामि सत्यं बदिष्यामि तन्मामवतु तद्क्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम्‌

शान्तिः शन्ति; शान्तिः आत्मा वा इदमेक एवाग्र आसीत्‌

आत्मेति आलसमाऽऽप्नोतेरत्तेरततेवा परः स्ह्नः सर्ध्क्तिरथनौ यादि. स॑सारधममबभितो नित्यशुद्ध बुद्धञुक्त स्व माबोऽजरोऽमरोऽपृताोऽमयो ऽयो बा इदं यदुक्तं नामरूपकपंमेदभिन्नं जगदा्मेवेकोऽग्रे जगतः शष्ट; म्रागासीत्‌ नेदानीं क्त एरकः कये तद्चासीदिस्युस्यते यद्यपीदाना कस्तथाऽप्यास्ति विशेषः भरागुत्पत्तेर्याण़तनामरूपभेदमात्पम( भेदात्म ) भूतमास्मेकशचब्द्मर्ययगोचरं जगदिद्‌ानीं व्या तनामरू्प मेदत्वादनेकञचम्दभत्य यगोचरमातमेकश्चन्दमत्ययगोचरं चेति विशेषः

नन्वात्मनः सविशषत्वम्रतीतेस्तद्धिरो धात्कथं कैवल्यमित्याशङ्कय विशेषस्य सवेस्याऽ5. ,

त्माने म।यया क।स्पतत्वान्न वास्तवान।वेशेषत्व।कर्‌।घ इ।ते तदथं माययाञऽत्मनः सक"

शात्ख्ि वक्तुं षेः पूवैमात्मनो निवि रषरूपं दसयितुमात्मा वा हत्ये वाक्यम्‌ तत्रा ऽ5- त्मशन्दायम।ह-- अ।त्मेति। आत्मेति पदेन सव॑ज्ञादिषूप अत्मीच्यतं इत्यन्वयः अद्वय इत्यनन्तरमुच्यत ईति शेषः। नन्वात्मशन्देन कथमुक्तङक्षण आत्मो च्यत इत्याशङ्का ऽऽत्म - = ®

शन्दस्य स्मृत्युक्तब्युत्पत्तिनलादरूढया वेत्याह--आमरोतेरिति वाशब्दश्चाथे आदानं समुष्धेनोति | तथा स्मृतिः--

य॒श्च[ऽऽप्रोति यद्‌दत्ते यश्चाति विषयानिह रश्वास्य सततो मावस्तस्मादात्मेति कल्यते १॥ इति। भत्राऽऽिज्॑नं म्यारिशवोच्यते सत्तास्फुरणाम्वां सवै व्याप्नोतीति सर्वज्ञत्वं सर्वश-

च. "नादि ।२ग. ज. दिसं ३. ठ. श्वेधु०४ म, °रब्‌- ।५ ७. ^रोऽम्‌ भ, प्रका ङ. *पवत्वाद्‌* ख, मणग्याक° क्‌. ग. घ. ड. शेषं ख. शत्मोक् द° -*° द, कीतितः।

आनन्दगिरिषतटीका संबलितक्षंकरभाष्यसमेता-[९ प्रज व्याये-

क्तित्वं चोष्यते सत्तापरदनिनोपाद्‌।नस्वसुचनात्सरवंशकतित्वमततीत्यनेन संहतत्वमततीत्य,

नेन त्रिविधपरिच्छेद्र।हित्यमुच्यत इति अश्यनायादिवर्भितत्वादिति विषयादनेन रूढ्या प्रत्यगमेद्शोच्यत इत्युक्तरूप जात्मपदेनोच्यत इत्ययः अमिन्यक्तनामरू- पव्यावतेनेनाऽऽत्ममन्नावधारणार्थो वेशब्द्‌ इत्याह-- वा इति यदुक्त पिति पवेत पराणशनदितपरजापतिरूपत्वेन यदुक्तमित्यथः यदुतेति पाठः प्ताः तघ्रोतेति पदेन

्रत्वक्षादिप्रपतिद्धमुच्यते नन्वम्र इति विशेषणगादा्ीदिति सृतत्वो कश्च पूवैमेवाऽऽत्म- मात्रमिदानीं त्वात्ममत्रं मवति रितु ततः पएथ॑क्सदिति प्रतीयत इति नाद्धितीय आत्मेति शङ्कते-- किं नेदानीभिति जडस्य मायिकस्य कदाचिदपि स्वतः सत्वाय गादूत्मनोऽद्वितीयत्वस्वं विरोष इत्याह- नेति तद्योत्ममानंत्वस्येद।नीमपि सचे भूतत्वोक्तेः का गतिरिति ए्च्छति-- कथं तद्या सीदिति इदमुपटक्षणमग्र इत्यपि कयमिति द्रहष्यम्‌ अगतः काडन्रयेऽप्यात्मन्यतिरेकेणा मावो यद्यपि तथाऽपि तथा गोधने बोध्यस्य प्रत्यक्षादिविरोधशङ्कगो क्तमात्मतच्वं बद्धै। नाऽऽरहेन्‌ अतः प्रागु- त्पसेराषीदित्युच्यते नोषस्य चित्तमनुखत्य तद्‌पि जगते नामरूपामिन्यकत्यमावमपे- कष्येव त्विदानीमात्ममात्रत्वामावाभिप्रायेगेत्युत्तरमाह--यश्यपीत्यादिना जम्बा- कृतो नामङ्ूपमेदौो यस्मिन्नात्मनि तथाविषात्ममृतमित्यथः आल्मैकञ्चञ्दमत्ययगो वरमेति यद्यपि प्रामुत्पत्तेवाम्बुद्धयोरमवेन शब्दप्रत्ययौ तावपि स्तस्तथाऽपी. दान। तद्‌नीतनात्मतच्तवं सु्ादुत्थितः सु्िकादीनात्मतक्तामिव प्रमाणान्तरेण ज्ञात्वा

4 तदानीमाल्भेक एवाऽऽप्तीदिति वदति प्रत्येति चेति तयोक्तश्वरं्य वाऽऽत्भेकशन्द्‌- प्रत्ययो स्त इति द्रश्म्यम्‌ अनेकशचब्दे(ति अविवेक्किनां घट।दिशब्दप्रत्ययग।चर्‌ं घटः सननित्यात्मराब्दपय) ५॑तच्छन्दमो चरं चेत्यथः गोचरशन्दस्य मावभघानत्वम- ्गीङ्ृत्य गोचरत्वं यरयेति बहुतरौरेणा नपुंसकत्वं द्र्टन्यम्‌ आल्मकशब्देति विवेक्षिनामित्यथः |

#

यथा सङिरास्पृथक्फेननामरूपग्याकरणात्पाक्सलिङिकश्चब्दपत्ययगो चरमेव

फेनं यद्‌ा सटिलासृधंङ्नापरूपमेदेन भ्याढृतं मवति षदा सिरं फेनं

चेत्यनेकशब्दभत्ययमाक्सलिखमेवोते चैकश्चब्दभत्ययम्‌।क्चव फेनं भवति तद्वु

१ग. इ, "ङिबिष०। २ग. घ. इ. “ब्दितिं ५*। ३ख. श्भुः भत्रेदभिति ख, न्ते अभ" ख. श्तु प्रु "धक्तदिन।५क,ग, घ. शत्रस्येः इ. शत्मत्वं बु*। ख. ध्‌, ग्योक्तभीश्च° १० ख. "रस्मैवाः ११क.ग. ष, ढः. ग्यायः स" १२ क. ण, ज, "लि १३ श, क्ष, “यक्फेनना १४ ध, ख. ज, °भाक्फेन्‌।

~+ ~~

प्र० शण्डः ] एतरेयोपनिषतु २५

उक्तम. दशन्तेन विशदयति--ययेति अन्राऽऽत्म शब्दम्युत्पत्तिषल्मत्तवज्ञादिश- ब्दे।पठक्षितः सत्यज्ञानानन्तरूपोऽखण्डे करप आत्मोपक्षिघ्ः तस्यैवार्थस्य टदीकरणाथेमे- कादिपदानि तत्रैकं इव्यारमान्तरामाव उच्यते एवेत्यनेन वृक्तादूवेकत्वेऽपि शाखादिमिर्नानातत्ववदेकस्यांप्या्मनो नार्मात्मत्वामाव उच्यत इति

नार्यात्कचन्‌ षत्‌

नान्यालकिचन किंविदपि भिषनिपिषद्रय(पारवदितरद्रा यथा सांख्या" नामनात्वपक्षपाति स्वतन्त्र भधानम्‌ यथाच काणादानामणवो तेद्रदि" हान्यदात्मनः किचिदपि वस्तु विद्यते >, तद्यतमेवैक आसीदित्यभिपायः।

स्व(से)न।तीयमेदस्वगतमभदनिराकरणायेत्वेन पटृद्वयमित्यमिमरत्य विनातीयमेदनिरा- करण।येतवेन नान्यत्किचनेति पद्‌ व्याचष्टे -- नान्यदिति ननु जडयप्रषश्चस्य क।रणीमता जडमाया वर्तत इति कथ विजातीय मदनिषेष इत्यत्‌ आह-मिष्रदिति मायायाः सत्वेऽपि तदानीं उगापारामावादुन्यपारवतोऽन्यस्य निषेधः सेमवततीत्यथैः ननु निव्यांपाराया अपि तस्या अन्यस्या; सत्व आस्मशचन्दरोक्तं तस्याखण्डेकरसत्वं सिध्येदित्यत आह--इत-

रदरोति। निन्य ४६९ वेत्यथ; | ननु माया तनाक्षेवाऽस्तीति पनः पूर्वक्तदे।4 स्य;दित्याशङ्कय मिषदित्थनेन स्वतन्त्र स्वतःसत्ताकमुच्यते | तथात्रिथस्य निषेध इति व्यतिरेक- दकनतेनाऽऽह--ययेति अनात्मपक्षपातीति आत्मश्शक्तितयाऽऽत्मन्येवान्तभूत. मात्मपन्लवातत्युच्यते द्विन मत्ययः शक्तित्वेऽपि प्रामाकराणामिव तस्याः स्वतः हत स्यन्नेत्याह--स्वतन्त्रमिति। चथा पष्ानां प्रथरनिशक्तिभुतं स्वतःसत्ताकमास्ति, काणादूानां तथाविधा अनवरः पतन्ति; तथाविधमात्मन्यतिरिक्तं रिषदित्येनानृद्य निषि. ध्यते | माया तु तथामृतेति नोक्तदष इत्यथैः दौपिक्रायां दु धातुनामनेकायैत्वेन मिषदिति घापोराक्तीदित्यभनुक्त्वा नान्यल्कचनाऽऽपीदिनरि वाक्थाथं उक्तः

वाक्थाथः-इद्‌ं जगदग्े सज।तयविज। ती चस्वा; तमेद्‌र्‌हितात्भवाऽ5 दिति अनेनाऽऽ त्मनोऽ्ितीयत्म जगतस्तथाविध।त्ममाजतया रषात्वं सूनितम्‌. अनेनाम्रे जगत्‌ आ।त्ममात्रत्वे (तचित्परयो ननमात्मैके एवाऽऽतीन्न।नयत्किचनेत्थतावतेव।खण्डत्वतिद्धे- सत्याशङ्का निरस्ता जगम्पषात्वस्‌ननस्पैव प्रपोजनत्वात्‌ | चेवमथमेदे वाकधमेद्‌ः स्याद्‌।ते व।च्थम्‌ | अ्तण्डत्दलतमावाना५५३१ "द्‌नेवचन।यत्व्‌९५(९५) { जगद्खण्ड-

~ ---- 3 5 ~=

स. *नन्व्‌ङू* ख. ^त्मब। ख. शस्याऽऽम क. य. ङ. °नत्व।५ च. तथाऽन्यदिष्ाऽक्ष्म° ख. ज. “पि वि°। क. ख. प्त्मैक ख. एुवाऽऽ्सी°। घ, ड. ग्यनि १० क, 'पारर्िह्षः ११ ख. शि प्‌*। १२ख. "वः पुनः स्या १३ ख. छ्न्तमाहः। १४ ख. ग्धा

२8६ आनन्द गिरि कृतटीकासबितक्चांकरभ।ष्यसपता- {१ प्र० ष्याये~

तवेति विशिष्टिरेषेणं त्वात्‌ | विशिषणानां चा्थास्िद्धेः सोमेन यजेतेत्यतरेवेति ञत्राथद्धवस्यापि सुचितत्वदेवान्तेऽपि तस्य त्रय आवक्षधाज्जयः` स्वस्रा इति जामदरदि स्वश्रत्वेन शषात्वमुक्त्वा एतमेव परुषं ब्रह्म तततममपदयदित्यात्मश्चब्दोक्तं तततमत्वं त्रिविषपरिच्छेद्राहित्यलक्षणमखण्डत्वं वक्ष्यति चेदमालेव।ऽऽपसीदिति सामानि. करण्येनाऽऽत्मनो जगदवैशिष्टचमेव प्रतीयते तु [ जगतो ] सृषात्वमिति वाच्धम्‌ आलतमेक एवेति पदैरुक्तेऽखलण्डेकरते तद्विषरीतजगत्प्रतीतेरतसिमस्तदूबुद्धिरूपत्वेन मृषात्व. पिद्धेजगद्वैरिष्टयस्य घटः सन्नित्यादिरूपेण परत्यक्षिद्धत्वेन प्रयोजनामावेन तत्पतिप।द्नस्यानुपपततेश्च मुषात्वमेव तदयैः भिषदित्यनेनं स्वातन्ञयरनिषेधेन स्वतः पत्तानिपेधाद्पि मृष।त्व्षिद्धेश्च स्वतः सत्तावत्े स्वस्यापार्‌ स्वातन्न्यमेव स्यात्‌ चानेन प्रकारेणेदानीमपि मृषात्वस्याऽऽत्माखण्डत्वस्य वक्तु शाकंथत्वादम्र इति विशे- पणं व्य्थप्रिति वान्यम्‌ इदानीमात्मभिन्नतया प्रथवप्तच्चेन प्रतीयमानत्वेन तस्य पहा ऽऽत्ममात्रतव बे ्रिते पिरीधिप्रतीत्या तस्य बृद्धयनारोहः स्यादिति गुडनिदहिकान्था- येन।ऽऽद्‌। प्रथङ्नामरूपानमिन्यक्तिद्रायामात्ममात्रत्वं बाध्यते तस्मिन्बाधिते पश्चात्त. रन्यायनेदूानामिपि स्वयमेवाऽऽत्ममात्रत्वं ज्ञ स्यतत्य(मप्रायेणाग्र इति विद्ेषणेपपत्तेः। यद्व बाज सनेयक्र-“ तद्धेदं त्छ्याकृतमासरीत्‌ " इति दष्टः प्राकायस्यानमिन्यक्त- नामर्ूपास्थनीनमूताव्याकृतात्मतोच्यते, इह त्वान्ममत्रत। तत्र श्रुत्योविरोषपरि- हारायोपप्रहारे कतमय इहा्याकृतपदमुपसरंहियते तत्र॒ चाऽऽत्मपद्नितादमग्ेऽ* व्याङृतमापरीत्तश्च स्तद्‌ 5ऽत्मैवाऽऽघ्ीदिति वाक्ये सिध्यति तत्रान्याङ्तश्ब्देन तम आप्तीत्तमत्ता गृढमग्रे ¢ मायां दु प्रकृतिं विद्यात्‌ इत्यादिषु जगद्नाव- स्थायां तमओाद्िशब्दप्रयोगात्तम।रूपा मायोच्यते; तेन कायस्याम्रे नभिन्यक्तनामर्प।" त्मकमायार्त्मकत्वं पिध्यति तस्याश्चाऽऽत्मतादात्म्योक्त्या सांरख्यमतवत्स्व २न्त्रत्वनि. रासेन तत्र कल्पितत्वे प्षिध्यति तयोः कायैकारणमावाद्यमविन क।रान्तरेण ताद्‌- त्म्यानिन।हात्ततश्चाऽत्मनोऽखण्डत्वं तद्धिन्नस्य मृषात्वं चाऽऽत्मनः परिणममानाविद्या- यिष्ठानत्वेन विवर्तेपादानत्वे तस्याश्च परिणामित्वं सूचितं मविष्यति कार्यस्य मृषात्वाथमेवाव्याकरत्‌। तमत्वमुच्यते तस्य।व्याकृतस्या ऽऽत्मतादात्म्येन मायात्वेन गृषात्वादिदानीं तु नानमिव्यक्तनामरूपनीज।त्मत्वमिय्यग्र इति विक्ेषणमप्यथंवत्‌ | तद्‌. भिप्रेत्यै माघ्ये प्रागुत्पत्तेरनभिव्यक्तनामरूपमद।त्ममृतमात्मैकशान्दप्रत्ययगोचरं जगदि-

वेषे" क. ग, प्दोपणो ।३क.ग.घ. ड. "न स्वतन्त्रघ्वनिः स. ध. (रोधप्रः ग. घ. दान § ख. "वस्थाबी। ख. ष्ताऽ्तः क्र क. ग. इ. ज, "तन्वं कृष. ट, (दूय स" |

प्र खण्डः ] दतरेयौपनिषत्‌ ९७

दान तु ग्याक्ृतनामरूपमेदवत्वादनेकाठ्दुप्रत्ययगोचरमात्मकशष्दप्रत्ययगोचरं चेति परिशेष इतीद्‌ानींतनाभिव्यत्तनामरूपनीजत्मत्वमेवैीथरशब्दस्य व्यावत्य॑मुक्तम्‌ नच साक्षादिदानीमेव मायात्मत्वेन मूरषात्वमुचयतामिति वाच्यम्‌ | इदानीं प्रल्क्तादिविरोषेन तथा बोधयितुमश्क्यत्वादित्यु्तत्वान्नामरूपामिव्यक्तेः सृष्टः पृवेममावेनेदानीमेव विद्यमानत्वेन कादाचित्करत्वादपि रऽनुपरपादिवन्रषात्वमिति वक्तुमपि प्रागम्याङ्ृतत्वोक्तिरथेवतीति रकिंचिद्वद्यम्‌ अथवा जगदिष्ठानं किं वित्सद्रपं सेमावयिदुमिदमग्र आतीदित्युच्यते असंमाविते तसिन्रखण्डत्वोक्तर्नि- िपत्वप्रङ्गात्‌ अनेनादतः शशविषागादोरिव सेदरूेभोत्परयतमवात्काथिस्य प्राग वस्था सदात्मिका काचित्पेमाविता तस्याश्चाचेतनत्वे कायाकौरेण स्वतोऽप्रवृत्तरतिरि. कचेतनायिष्ठानाङ्गीक।रे गौरवात्‌ | उपादान।पिष्ठानत्वयोरेकप्मिननेवाऽऽरैपिनि घट- सयोगाद्‌विव संमवाचच चेतनत्वमालैवेतयनेन प्रमाव्यते एवं समावते ह्यधिंानामिनन उपादानकारण आत्मन्यखण्डेकरसत्वं तस्य वक्तुमेक एव नान्यात्छिचनेति पदानि अस्मिन्पक्षे चेद्मग्र आत्मैवाऽऽसीदित्यशेन सेमाविते कायस्य प्रामूपमनूद्य यदात्मक. मिद्माक्षत्स एक एव नान्यात्किचनेत्यखण्डैकरसत्वं विधीयत इति कंस्यचिद्प्यानथ. क्यम्‌ अत एव छान्दोग्ये “८ सदे सोम्येदमग्र आपीत इत्यस्य पदरुपकारण- संमावनाथत्वादेव तस्िद्धच्यं॑तद्धेक आहुरित्यादिनाऽपत्कारणवादौो निरस्तः अन्यथाऽ्भिद्धस्य स्ततोऽद्वितीयत्वमात्रविवक्षायां तस्याप्रसतुतत्वप्रपङ्गात्‌ जस्मिन्नषि म्यार्याने कारणस्याद्वितीयत्वदिव तद्न्यस्य मृषात्वमपि सिध्यति कायस्य खपात्व तनिरूपितं बगरणन्वमपि तयेति तथाविषात्मन्ञानःन्पुक्तिरपि वक्ष्यमाणा स्तिः्तीति किेदवयम्‌ दीपिक्रायां विदमात्मैवाऽसीदिति सामान(पिकरण्पे बाधायां यश्चोरः पत स्थाणुरितिवदिदार्नं जगद्विशि्टात्मप्रतिमापेन तत्र बाधानुपपत्या स्थितिकाकं परित्यज्यामदाब्देन चेः पराचौनः काल उषावीवते | सष्टमणनाधया सिद्ध- स्याखण्डेकर सत्वस्य स्पष्टीकरणा्मेकरादिर्ंब्दा इति कस्याप्यानथक्यमित्युक्तम्‌। तत्राग्रशचब्दस्य प्रयजनमारोप्य प्रतीतिदश्चःयामेव भश्ोरः स्थणुरित्यादौ बाघद्शनेनेहापि जगत्प्रतीतिदश्ञायामेव तदह्ाधनस्य न्याय्पत्मसृष्टेः प्रागप्रतीर तस्य बाघानुपपत्तेश्च किच काडत्रयनिवेषो हि बाधः प्राक।ल एवेति निषेधे बाध दवे

१क.ग. ड. नव्या ।२ ग. ^्त्ममे ग.ध. ङ. ज. ्वच्रे ब्ल 1४ ग. ध. ड. ण्ात्मत्व क. ग. ड. “सपैव! ख. ग्यत्वं प्र ख. “सज्येत ख. “सच्छ- शति क. ग. ण्का कदाचि! १० ग. ध. ड. ^त्मघ | ११ क.ग. घ. ड. °वितेऽधि°। १२ ख. ््टान 1 घ. छ्ात्रमि०।१३ क. ख. ठ. ग्व सौम्ये" १४ ख. '्त्वादिव १५ "क. ग. घ. ड, “चीनका“ १६ ग. घ. ड, “शब्द्‌ इ* १७ ख. यश्चौर: १८ क, ङ, “धेऽवा० १९ ग. घ. ड,

२८ आनन्द गिरिकृतदीकासंबटितश्चांकरभाष्यसमेता- [१ प्र० भ्यये-

स्यात्‌ | हि पाकरक्ते टे पूव रक्ता घट इति प्रत्यये बाधं मन्यन्ते अत एव भाष्ये प्रगुतपत्तेरव्वाङ्ृतनामरूपमेदात्ममूतं जगदा्तीदिति जगतः कारणात्मना सतते वोक्तानतु बाघ इति। चेः पराक्ालामवेनाम् इति कथ कालकन्धयोग इति वाच्यम्‌ | प्राकाटे घटश्रावादिकं देव ऽऽपरीदित्यादिवाकयषु काठततजन्धेनेव बोधनस्य वयुत्पन्नत्वेनेह।पि तथैव बोधयितुं कारुप्बन्धारोपोपपत्तेः यथा देवदत्तस्य शिर हत्यदा. वक्यवावयाविभेदेन बोधनस्य दृष्टेन राः शिर इत्याद्‌।वपि तत्करपनम्‌ यथा वा पृवै- काठेऽपि काल आसीदित्यादौ काठान्तरपनन्धारोपणं तद्वत्‌ दीपिकायां तु पररीत्या परो बोधर्नीय इति न्यायेन परमते कालस्य नित्यत्वेन प्रागपि स्वात्तद्रीत्या काटसंबन्ध उक्त इत्युक्तम्‌ चाऽऽर्मां वा आस्तीदिति सत्तावैशिष्टचमेव प्रतीयते कुः क्रिया्- यत्वादिति वाच्यम्‌ प्तवित। प्रकाशत इत्यादौ कतुंवाचिप्रत्ययस्य साधुत्वमात्राथेत्वेन सविदुः प्रकाशरूपत्वप्रत्ययवद्‌।त्मन एव सदरपत्वभ्रतीतेः अतिरिक्तपत्ताजात्वमावाच अन्यथा सत्ताऽऽसीदित्याद्‌। वगतेरिति स्वै सुस्थम्‌

दक्षत लोकानु सृजा इति

सवेज्नस्वाभाग्यादात्यैकः सन्नीक्षतं रोकान्च सृजा इति नलु प्रागुत्य- त्तरकायैकरणत्वात्कथमी कितवान्‌ नायं दोषः स्ून्गस्बामाव्यात्‌ तथा मन्तरवणेः-^“ अपाणिपादो जवनो ग्रहीता ' इत्यादिः केनाभिपा- रेणेत्यार्ह- टोकानम्मःपरमृरीन््ाणिकमंफलोपमोगस्यानमूताज्च सनै सृजेऽ. हमिति

एवं सूरि तमात्मनोऽखण्डेकरसत्वं साधयिदुमुपक्षिप्ं भरपश्चस्य सृषात्वं तदध्यारोषा. पवाद्‌।म्यां टदीकतुमध्यायशोषः तत्राप्यध्यरोपार्थं जातो मृतानीत्यतः प्राक्तनस्तद्‌।. दिरपव)दाथेः। तत्रापि वाचाऽऽरम्भणन्यायेनाऽऽत्मातिरिक्तस्य विकरत्वेन रृषात्वं वक्तु खष्टिवाक्यम्‌ तत्न सष्टुरात्मनः सैमावितं वेतनत्व ददीकडुंमीक्षणमाह-स सकवैङ्गेपि नम्वेकस्याखण्डस्य कथमीक्षणं साघन।मावादित्याश्ङ्कय तस्य साधनपेक्षेत्यमिपत्यैकः सन्नपि सवेज्ञस्वामान्यौदक्षतेवयुक्तम्‌ अत्राऽऽडागमामावदछान्दसतः इममेवामिपरायं शङ्कापरिहाराग्यः स्पष्ट करोति- नन्विति तत्र करणानच्धियाणि कायै शरीर-

[^>

मिति विवेकः | तद्रहितस्यापे सार्वद्ये श्रुतिमाह- तथा चेति अपादो जव.

५9

ङ, °न्यते।२ख., घ. "ति का खल. ध. बन्धायोः। क. ग. ड. "क्ये का ।५क्‌. ग, घ, ङ, °र्रसिद्धय। पः ।६ ग. घ. °््माञ्सी। ख.च. छ, न. त॒ 1 न०।६८क्‌. ग.चघ, ड, "ह दइ्म्टोका° ९क. ग, ड. ष्वाद्‌ः। ।१० ख. “स्यम ११९क.ग.घ. ङ्‌, °उ्यादेक्ष° १२ क. ग. इ, ^त्युक्तं तत्रा

११० खण्डः ] एेतरेयोपनिषत्‌ २९.

नोऽपाणिद्ररहतित्यन्वयः ¦ पदयत्यवक्षुः श्वुणोत्यकणेः ¦ वेति वेद्यं तस्यासि वेत्ता तमाहुरग्यं पुरुषं महान्तमिति मन्त्ररषः तस्य क्च करणं व्धितेन तत्समश्चाम्यधिकश्च इश्यते पराऽस्य शक्तिर्विषिषैव श्रूयते स्वामविकी ज्ञानबरक्रिया चेत्यादिरादिशब्द्राथैः ननु स्वामाधिकानित्यचेतन्येन कथं काद्‌।वित्केक्षणमिति अत्र केचित््गौदौ प्राणि कमेमिरेका सुज्याकाराऽविद्यवृत्तरुत्पद्यते तस्याम।रमचेतन्ये प्रति- विभ्बते तदेवेक्षणं तचाऽऽदिकायत्वात्स्वपर निर्वाहकमिति तताषीक्षणान्दरपिज्षा सवै. रपि प्रथमका्येऽनवस्यापरिहारायिवमेव वक्तव्यमित्याहुः जपे ठु प्राणिकर्मवशात्पु- िकाटेऽभिव्यकतयुनमुखीमूतानमिन्यत्तनामरूपावच्छिन्न सत्स्वरूपचैतन्यमेवोन्मुख्यस्य का. दाचित्कत्वात्काद्ावैत्कमीक्षणमित्याहुः अन्ये त्वक्षणवाक्यस्य कारंणंस्यवैरतनयग्यावर- त्तिपरत्वादीक्षणे तात्पर्यामाव।च तत्र मूयानाग्रहः कतव्य इत्याहुः नुशब्द्‌ वितकोथे इति मनि निधायाऽऽह- न्विति ठस्य विध्यादेः र्बात्मन्यप्तमवाह्कोट छडर्थ. त्वमाह-- खज इति अहमितीत्यस्यक्षतेति पूर्वेणान्वयः |

स॒ इमांदहकानसृजत

एवमीक्षित्वाऽऽरोच्य आत्मेमा्टीकानसजत खषटवान्‌ ययेह बुद्धिमा. -9 स्तक्षादिरेव॑भकारनमासादादीन खज इतीक्षत्वे्षानन्तरं प्रासादादीरङजाति तद्त्‌ नभ [भ [क <

ईषणस्य पूवैकालीनत्वं॑वद्नखषिहेदुत्वमाह-- एवमिति अगरक्षणपृवेकसष्चुक्त प्रयोजनं सष्टुश्चतनत्वतिद्धिरेवेत्यभित्रेत्य तथाविधस्य तक््णश्ेतनत्वमुदाहरति-यथेति

नु सोपादानस्तक्षादेः परासादादीन्नतीति युक्तं निरपादानस्त्वात्मा

1 = [१ १३ निभ [न कथं टोकगन्सृजतीति नेष दोषः सलिलफेनस्थानीये आत्मभूते नामरूपे अञ्याङृते अगत्पेकशब्दवाच्ये व्याठृतफेनस्थानीयस्व जगत उपादानमूते संभवतः तस्मादारमभूतनापरूपोपाद नुतः सन्सरवज्ञो जगननिमिंमीत देय. विरुद्धम्‌

नन्वा्षिदुस्तक्तादेदरविद॒पाद्‌ानक्रारणप्ताहितत्वात्पाप्ताद। देखष्टत्वं युक्तम्‌ इह त्वात्मा वा इदमेक एवेत्युक्तस्याद्धितीयत्वेनोपःदानकारणान्तरामावात्लषटत्वं युक्तमिति शङ्कते- नन्विति बहु स्या प्रनायेध्रः तद्‌ऽऽत्मा५ स्वयमकुरुतेति श्रुत्थाऽऽस्मन एवोपा

ख. *मेवे्टन्य° ड. °रणाचैः ग. घ. °णचै° ग. °तन्यात्रु* च. °रान्स्- ज्यप्रा 1 क. ग. ड. शक्षित्वा<न च.. शत्वे्षणान° क.ग. ड. ^ति। तत्रे ।.९क, तक्षादेषे° १० छ. "कादीन्स्ञ ११ ख. "ति नार्य दोः! १२ ख. "दानः स०। १३. छ, ल, नतःसस्व ] १४ सख. इतिन वि) १५ ख. "दादेः प्च १६ ख, *येयोति तर

६० आनन्दगिरिद्तरीकासंवङितक्षांकरभाष्यसमेता--१ प्र° ध्याये

दानत्वान्नोपादानान्तरापेक्षेति वाच्यम्‌| वियद देम्यावहारिकत्वेन धटादिवत्परिणामित्वा.

तस्य परिणाम्युपादानं वक्तव्यम्‌ चाऽऽत्मा तथा मवितुमहैति तस्य निरवयवत्वेना-

परिणामित्वादिति मधः | तत्र वियदादेः परिणामित्वमङ्गीकत्य तसानमिभ्यक्तनामरूपा- 4

वर्थ बजमूतमव्याक्रते तद्धेदं तद्चन्याृतमापीत्तम आपत्‌» मायां प्रकृतिं वि्यादित्य- दिशरुतिषिद्धं परिणाम्युपादानमस्तीत्याह-.नेष इति आरममूत इत्यनेनानमिग्यक्तनाम, रूपशान्दिताग्याङृतस्य(ऽऽत्मन्यध्यस्तत्वेन परिणमम।नाविद्याधिष्ठानत्वेनाऽऽत्मन। विवर्तो- पादानत्वं तयोरात्ममाश्रत्वेन मृषात्वादात्मनो ऽद्धितीयत्वं विरुध्यत इति दशेयति- नामरूपे इति दद्‌।श्रयमन्याकृतमित्यथैः

अथवा यथा विज्ञानवान्पायावी निरपादान आलत्पानपेवाऽऽत्मान्तरत्वेनाऽ5- काशचेन गच्छैन्तमिव निर्मिमीते तथा स्न्नो देवः सुवैशक्तिमंहामाय आत्मान- मेवाऽऽत्मान्तरत्वेन जगद्रुेण नि्भिंमीत इति शत्ततरमर्‌ एवं सति काये. फारणोभय।सद्रो्यादिपक्षाथ प्रस्नन्ते सुनिराकृताथ्च भवन्ति|

इदानीं घटादिप्वपि विवतेतैव परिणामो नाम विवरतादन्यो नास्त्येव विवर्तं इति परि- णाम इति पयोय इत्यारम्भणाधिकरणन्यायेन विवत॑तया सिद्ध विकारेऽप्यात्मकतेः परिणामादिति सूत्रकारेण परिणामङव्दप्रयागाच्च सिद्धं त्र सत॒ एवोपादानत्वम्‌ माया तु सहायमात्रमित्यभिपत्याऽऽत्मनि चैव विचित्राश्च हीति सत्रावषटम्भेन परि. हारान्तरमाह--अथवेति विज्ञानवानिति आकाश्चेन गच्छन्तमिव स्थितमात्म न्तरं खक्ष्यामीति ज्ञानवानित्यथेः इद्‌ विेषण्माक्षणस्य सखष्टत्वस्य शक्ति.

रजतादौ विवर्तेऽदश्ैनात्कार्यस्य तत्तस्यत्वेन वैदुभयं स्यादिति शङ्कानिरासार्थ तन्निराप्तश्च मायाविनिर्मिते विवर्त तदुभयदशनादिति। निरुपादान इति स्वभ्यतिरिक्तेपाद्‌।नरहित इत्यर्थः सर्रशक्तित्वे हतमाइ- मह्‌।माय इति अत्मान्तरत्वेति आत्मनिन्नतवेनेत्यथैः भंक्ततरमिति इन्द्रो मायाभिः पुरुरूप इयते माय ह्यन्यदिव मवति बहु स्यां प्रजयिय वाचाऽऽरम्भ्णं विका. रोऽपागाद्ेर्नित्वमित्या दिबहुशरुतित्तमतत्वादित्यर्थः। एवं सतीति सत एवाऽऽ° त्मनः कै।यंकारणरूपेण।वस्थानाङ्गीकारा निर्ैदुकमेव कायेमुत्पद्यत इति यदच्छावादिनाम्‌,

ख. श्वः अघ्र! क.ग. ट. ष्िति श्र ख. घ. श्ट नायमिति।४क.ख.ग घ. ड. ज. शग सख.ग. ङ. "च्छन्निव ग, ड. च. युक्त्यन्तर। ७ख.घ. द्दरादा- दि ड. छ. द्द्रादपर अ. (द्रादि०। ख. त्र चाऽऽत्मन ए" ख. "ति द्वितीयस्य प्रथमपदे सू* १० ग. घ. ङ. ^त्वे त° ११ ग. तन्नस्या° १२ क.ग. घ. छ. हेतुः १३ग. युकंयन्तर° १४ ख. श्या त्वन्य” १५ ख. कारणकायैरू°

प्र खण्डः] एतरेयोपनिषत्‌ ३१

अप्तदेव का्मुत्पद्यत इति नैय!यिकानाम्‌ उभयमप्यप्तदिति शून्यवादिनां प्तः | आदिशब्देन स्तदेव कायैमृत्पद्यत इति सांख्यादीनां प।रणामपन्ष उक्तः अत्र प्तश- ब्देन तत्तत्पक्षोक्तदोषा रक्ष्यन्ते | तत्राप्त्कारणपक्षे दध्याद्ययनां दुग्बाचवेषणं स्यादिति दोषः ¦ अमतत्कार्यपक्षे त्वप्ततः सत्व।पत्तिः शराविषाणादेरप्युत्पत्तिप्रसङ्गश्च दोषः १।९- णामवदि तस्य पूवमेव कारणे. सत्वात्दुललादिकारकन्यापौरा दिवैयथ्यै पूेमक्ते कारणस्थैवावस्थान्तरापत्तिटक्षणपरिर्गामत्वानुपपात्तिः। उत्पत्त्यनन्तरमपतस्वे ततो म्यवह।-

२।६। रपर क्षत्वानपपात्तश्चात दषः उनयाप्तस्व चामयपन्लाक्तदूषास्त [वंवतवाद्‌ प्रत॒ञ्जन्त्‌ इत्यथ | सद्वा ऽस्मामाकवतवद्‌स्यज्ञ( क्र त्पारणामाद्पन्ञाङ्जक।र्‌ पर्‌ पक्षा.

^

ङ्ग।कारलक्षणो दोषो भवेदिति यच्छङ्कुयते तन्न॒ समवतीत्याह-एवं सतीति खनिराकृताश्चेति विवतेव। दस्यव पार्रहेण पक्ान्तरेषु दृोपपूचनाद्‌ तीयात्मनस्त दविपरीतनपञ्चाकारतामेवा।येन्या बहु स्यामिति श्रुत्या विवतेवाद्स्येव पारैगृहीतत्वेन पक्षान्तराणां श्रुतिबाह्यसच ते निराकृता भवन्तीत्ययैः कर्टकानखजतेत्याई-- क] ®^ , की कि

अम्भा मराचामरमपा<द्‌ऽम्भः परण

(काः [9 __ 9 ^ 9

दवं बाः प्रातष्ाऽन्तारक्ष मरचयः

पृथिवी मरां या अधस्तात्ता आषः।

अम्भो मरीचीभरम।प इति आकाशादिक्रमेणाण्डधुत्पाद्ाम्मम्पभर्दीटी- फानदजत तत्राम्भःपभतीन्स्वयमव व्यचष्ट श्रुति; अदस्तदम्भःश्वब्द्‌.

33 ~ वाच्यो खोकः परेण 1देषं द्युरोकात्परेण परस्तारसोऽम्मःशब्दवाच्योऽम्भीभ. रणात्‌ च्रौः प्रतिष्टऽऽश्रयस्तस्याम्भसो लोकस्य द्यरोकाद्धस्तादन्तारष

यत्तन्मर॑चयः एकोऽप्यनेकस्यानमेदत्वाद्वहूवचनमाद्मरचय इति मरीचे- मिवा रदिम।भेः संबन्धात्‌ पृथिवी मरो च्रियन्तेऽरिमिन्भूतानीति या अधस्ता- त्पृयिन्यास्ता आप उच्यन्त आभरोतेरछोक्राः यद्यपि पञ्चमूृतात्मकत्वं लोकानां तथाऽप्यब्बाहुरयादवूनामभिरेवाम्भो मरीचीमरमाप इत्युच्यन्ते

१क.ग. घ. ड. तत्प क. घ. सत्तपः पारवै* क. ग. ध. इ. "णामितव।* ख, नत्तिश्च दो ख. ष्दोषः।तेषिं : क, “रात्तः ख. 'सानङ्गीः 1 ९क.ग ड. 'णोक्तदो" १० ख, ण्पौ सं ११ क. ग. “च्छड्कयेत त०। १२ क. “त्वाचते १३ ख. ङ. श्व्यो रोकः अपां भर च. श्च्यों खके न्याप्यान्तभैर"। १४ च. छ. ज. *मेदाद्रः १५ ख. (रौीवि" १६ ख. ध. श्यन्ते स्राणिकमफलोपादाना उपभोगस्थानमता १७ रा °टम्बनाम” |

३२ आनन्दनिरिषतटीकासंबलितशंकरभाष्यसमेता -[ १० ष्य

छोकानां मौतिकत्वाद्ण्डान्तवे्ित्वाच्च मूतखिततपश्चीकरणाण्डगृ्टचनन्तरं तत्परशि- रिति गुणोपपहारन्याधमाभित्याऽऽह--आकाञ्चादिति स्वयमेव व्याचष्ट इति तेषां रोकेष्व्रसिद्धत्वा दित्यः दयुरोकात्परस्ताद्ये महराद्यो लोका यश्च तर“. म्भो टोकस्याऽऽन्नयो द्होकस्ते स्वेऽम्भःशब्देनोच्यन्ते बृष्टचचम्मपतस्तत्र वय- मानत्वाहैत्याह - अद्‌ ईत्वादिना अन्तरिक्षे मरीचय इत्यस्यायेमाह-- दुरो. कादिति मरीचिशब्देन सूयेकिरणपत॑बन्धादन्तरिक्षछोकं लक्षयित्वा तस्थैकत्वेऽपि परदेशमेद्‌ादहुवर्चनं॑युक्तम्‌ इदानीं बहनां मरीचीनां ठक्षकत्वात्तत्टेतं बाहुल्य गङ्भायां घोष इत्यत्र रक्षक्रगतस्लीतमिवेत्पाह-प्रारिवचिभिर्वेति मरीचि- शढदेनान्तारेतेखकस्वक्रिरे मरीचिसत्रन्यो निमित्तान्तरमुचष्रते इति भ्रमितभ्यम्‌ एत. ड्ज्य निमित्तान्तरस्य पूरवभनुक्तत्वेन विकस्पार्थकवाशन्दायोमात्‌ आप उच्यन्त इति अधोलोकवाततिमिर्शवेराप्थमानत्वादामरोतेषातिारेथंयोगात्ते डोका आप इत्यु स्यन्त इत्यन्वयः ननृक्तानां लोकानां पश्चमृत्तनन्धाविशषेषादधृतान्तरेण एथिन्धादिनो- परितनखोक्रा रक्यन्ताभन्ताशिस्य मरीविन्पतिरिक्तपद्‌ाथौन्तरेण मेघ।दिनऽपि सनन्वा. तेन प्त रोकः यिग्धाप्ततोऽषोोकानां मरणाधिव्यतिरिक्तगमन।दिक्रियान्त्रेणापि यागा क्रेयान्तरण ते सक्वन्ताभिति शङ्कपे-- यथ्यषीति भूतास्मकस्वभिति मूत सबन्ित्वमित्य 4: इदमुपलक्षण मेघ।दरिपद्‌ाथ।न्तरसनन्धो ऽपि वतत इत्यपि द्रव्यम्‌ जम्मञ।दीनानेिव रेषु छोकेषु प्रच॒शसैरेव ते टोका लक्षणीया; प्राचयुण व्यपदेशा मवन्तीति न्यायादिति परिहरति-तथाऽपीति अन्बाहस्यादित्युपलन्षणं मरीच्याद्‌- नामपि नाहस्यारित्यपि द्रष्टव्यम्‌ अनल्नमिनिःरत्यत्रापिं मरी च्यादिनानभिरित्यपि द्रष्ट व्यम्‌ यवाश्ुतेऽनात्मकत्वेन।म्भ आदिरब्दचक्षकत्वानुक्ते लकानां शङ्क।नुपपत्तर्मरी- च्य दौनामन्नामत्वामावाद्व्‌ चन्दर प्वातिक्रिधायैत्वोक्तेक्नामत्वा भारेनाठनाममिसिते परिहारानुपप पश्वेति उष्रितन ञक्रादुतृष्टिदवरेण।ऽऽगतमम्भ एवा रमामिः सान्ञादुष म्यते तु भूतान्तरमित्यस्मद्ष्टचाऽब्न हुस्थमुपरितनङेकानामृष्पडोके(मिप्राण्यपे क्षयाऽपोदोकगामिना प्राणनां पुराभेषु बाहुसोक्तेचहु मिराप्यन्तेऽधोोका इत्यधोडोकेषु तत्कतकाततरपि बाहुं ए्रथिव्यामतिशीधं प्राणिनां मरणात्तस्याि तत्र॒ बाहुर्यमन्तरि लस्य १२।चन्‌हुह्य प्रात्तद्धमतात स्यम्‌ अम्भ्‌ मरःर्चीमरमष इत्युच्यन्त इति रतेनानमिरुच्यन्त रयन्वयः। ` क.ग. "त्तस" ।२ ख. इति अ*।३ग.चघ. ङ, नचनभिल्युक्त ।४ ख. ` "क्रत. बा क. ग. ड. "बन्धार्भिपि" क. (न्ननि. ख. घ. °नित्तस्थ। ख. °ग्यादौीनासुपः। ५क.ग.घ ङ. "ना ६. १० ख. श्टेगेव ल" घ. र्रेणेव ते" ११ ख. इति द्र"! १२क. ग.

ड, श्रुतेषु, १२ क. भन्युल्म १४ क.ग. घ. ड. सस्य्‌/$ऽन्िः ५५ ग. °गास्यपे* ! १६ग.घ. पिबा" १० ख. शत्यः,

षमः लण्डः ] रेतरेये।पनिष्‌ ३३ दैक्षतेमे नु लोका लोकपालान्नु घना इति

स्वमाणिकममफलोपादानाषिष्ठानमूतांश्चतुरो रोकान्छष्ट-स ईश्वरः पुनर. वेक्षत। इमे न्वम्मःप्रमतयो मया खषा रोका; परिपालयितुबजिता विनयेयुः तस्मादेषां रक्षणा्यं छखोकपाराटकानां पारथेतल्ु सजे खजेऽहमिति

अत्राऽऽत्मा वा इत्युक्तात्मन्ञानेन सप्तारौी माचायेतव्यरत्वेन विवक्षितः असंप्ता- रिणो मीक्षाद्ुपपत्तेः प्तारश्च सप्तरणाधिकरणलोकंस्तदुपाविमूतं लिङ्गशरीरं तद- मिमानिनो देवांस्तदधिष्ठानं -यृलशरीरं संप्ताररूपाञ्चनायादी्तदामिमानिन तद्धोक्तारमन्त- रेण नोपपद्यत इति तस्य स्र्ैस्य सृष्टिमयमावप्तथ इत्यन्तेन ग्रन्थेन क्रमेण वक्ष्पन्स्॑रणा. पिष्ठानरोकखष्टिमुक्छा तत्पाख्यितूदरेवतायुक्तिव्यानेन पमष्टिग्यूशरीरस्य समष्टि. लिङ्नश्चरौरस्य तद्भिमानिनां देवानां स्ट वक्तमारमते-स इक्षतेति तद्वयाचष्टे- सबैपराणीति फर्स्य तदुषादानस्य तत्प्ताधनस्य चायिष्ठानमतानित्यथः | अन्ययाना-

मनेकायेत्वाजञशन्दस्ठुशन्दायै वैलक्षण्ये लोकानामाहेत्याहं--इमे न्विति अहित त्यस्ये्षतेति पूर्वेणान्वयः

®.

पषम।ज्ञः

>

{ -

द्य = सोऽद्धय एव पुरुपं॑समुद्धत्यामूछयत्‌ सोऽद्य एवाप्मधानेभ्य एव पच्चमूतेभ्पो येभ्योऽम्मःपमृतीन्छष्टवास्तेम्प 9 > , ( एवेरययेः पुरुषं पुरषाकारं शिरःपाण्पादिमन्तं समुद्धृत्वाद्धयः सुपादाय मृिण्डमिव इखालः पृथिन्या अपृरभन्मूितवन्संपिण्डितवान्स्वावयवसंयो- जनेनेटपथः समष्टिटिङ्गररीरस्य तदमिमानिनां [िराडवयवनन्यत्वात्तदय विर।टुपृष्िमाह-- एव भी क्षित्वेति। यपि लोकरोपपततः पूर्वनेवःण्डेत्पत्तिरुपःाण्डमुत्पा याम्मःपमृनीरहैीकान- स॒नतेति प्रौध्येण तथाऽपि सैवोत्पतिरिहानूयते च. दयति विसे इति

मावः | अद्धय एवेत्येवकाराथमाह-येः्थ इति कुलालः पृथिव्याः सकाश्चान्षूतिण्ड. मिबेत्यन्वयः | स्व(वयवेति मतानां परस्परावयवम॑यो मनमि तयोगम्नेने यैः

१क.ष्मेनु लम्भः २क.ग. ध. ड. देतेषां।३क. शलकदे ख. शृष्टीन्षणद्रूय ५क. ख. व्ब्दार्थो वे ण्डं न्विति ग. ड. ण्ड नु त्विति। क. "मिष्य <

नेभ्यः ख. क. ससवरपधरकाः १० ख. यत्तसचछ ११क.ग. इ. वान्पण्ड १२ग्‌, ध. ^सैप्रयो १३ ख. भष्यक्ररेण १८४ क्र. घ. इ. संप्रया

-~-------

३४ अआनन्दगिरिकृतटीकासंवलितशांकर माष्यसमेता- [ प्रभ्ध्यवे-

तमर्यतपत्तस्याभ्चितपस्य मुखं निरभियत यथाऽण्डम्‌

तं पिण्डं पुरुषविधसुदिदय।भ्यतपत्‌ तदभिध्यानं संकस्पं कृतवानित्ययः। ५५ यस्य ज्ञानमयं तपः ?› ईत्यादिश्रतेः तस्याभितप्चस्येश्वरसंकस्पेन तपसाऽ-

[भतप्नस्य पिण्डस्य मखं निरभिद्यत खकार सपिरमजायत यथा पाक्षणऽ ण्ड नरामेद्यतवम्‌ विराडुत्पत्तिमुक्त्वा तदवयवेम्यो रोकपालोत्पात्तमाह--तं पिण्डमित्यादिना तपःरब्देनामिध्यानशबन्दिते ज्ञानमुच्यते च्छ दौत्यत्र श्रुतिमाह--यस्थति यस्य तप ज्ञानिमत कृच्छद्‌ात्यथः | मखाद्राग्वाचोऽभिन। निके निरभियेतां नासिकाभ्यां पणः प्राणाद्रायुरक्षिणी निरनियेतामक्षाष्पां चक्ष- श्वशषुष आदित्यः कण। निरभिवेतां कणां भोजं भ्र ्ाददिशस्तवक्निरभियत त्वचौ लोमान लोमभ्य ओषयिवनस्पतयो हदयं निर्ियत हृदयान्मनो मनसश्वन्दम। नाभिर्निरभियत नाभ्या अपानाऽपा- नान्मृ्युः शिश्रं निरक्षियत शिश्नादेत रेतस आपः॥ इत्प॑परेयापनिषय।(त्मषट्के प्रथमः खण्डः १॥ उपरनिपक्क्रमेण प्रथमाध्याः प्रथमः; खण्डः

हति स्यामः ८४५काण्डान्तेगेतद्वितीय.रण्यके चतुधौध्याये प्रथमः खण्डः ॥१॥

तस्मांनि्िनान्प॒खाद्राकरणामिन्दरियं॑निरवव॑त तदापिष्टाताऽतिस्ततो वाचो छोकपारुः तथा नासिके निरमिचेताम्‌ नालिकान्यां प्राणः पाणा. दवायुरिति सवजपिष्ठानं करणें देवता त्रयं क्रमेण निभिन्नामिति अक्षिणी कर्णं त्वग्धुद्यमन्तःकरणाधेष्ठानं मनोऽन्तःकरणं नाभिः स्वै. भार्णवन्धनस्थानम्‌ तस्माद्पानसंयुक्ततवादपान इति पाश््िद्धियघ्ुच्यते |

द्‌. ज. अभि! च. "प्‌ जनितपना छ. "त्‌ जभितपनं सं, स. च, ज. इति ५० ।३च. ््माच नि ठक. ख.ग घ, "णतरिब।

द्वितीयः खण्डः ] ेतेरेयोपनिषत्‌ ३५

तस्यादिष्ठाजी देवता गृत्युः यथान्यत्र तथा सिन्नं निरभिश्त प्रजननेन्धि-

यस्थानमिन्दियं रेवा रताविसगायत्वार्सह रेत सोच्यते रेतस आप इति हति भीमद्रोविन्दभगवस्पूञ्यपाद्ञिष्यश्रीमच्छंकरभगवत्छृतावेत रेयोपनिषद्धाप्ये प्रथमाध्याये प्रथमः खण्डः

ततो वाचो रोतवाद्धऽशिर्वामभिष्ठाना निरवतैतेल्यन्वयः यद्यपि वागादिकरणजाति. 3

+

मपश्चीङृतमूतकायै मुखादिगोढकका्यं तथाऽपि मुखायाश्रये तदभिन्यक्तेमुखाद्वागिप्यु- क्तम्‌ नात्तिकाम्यां प्राण इत्यत्र प्राणशन्देर्ने प्राणव्रत्तिप्रहितं घरणेन्दियमंच्यते 1 अधिष्ठानापिति गोख्कमित्यः त्वमोद्कम्‌ रोमेति छोमप्रहचरितं स्परंनेन्दि- यमुच्यते नयतवतस्पनय रन्यो व्तिूवता वायुरुच्यते चित्तं तु चेतो हदयं हृदयज्ञं चाहृदयन्ञं चेत्यादौ हदयशन्दस्यान्तःकरणाथत्वदश्चनान्मनःशब्देनापि तस्थैवा- मिघानि पौनरकत्यमित्यत आह~- हृदय पिति अन्तःकररणाधिषटानं हृदयकमचमुच्यत इत्यथः सवभार्णवन्धनस्थानमिति गुदमुद्यपित्यथः अपानशन्देन पायिवन्दिय- रक्षणायां सबन्धमाह--अपंनेति ननु शिश्षं निरमिदयतेति पयोये शिभ्नरेतसोरुत्प- स्याभधाने स्रीयोन्यादेरुत्पत्तिरनुक्ता स्यादित्याशङ्कय शि भ्रशब्देनोपस्पेन्दरियस्थानं टक्ष्यते रेत इति तद्विपर्गाथत्वेन तत्प्रहितमुपस्थेन्दरियमप्शन्दरेन तछ्ठक्षितपश्चमूतोपाधिकः प्रनापतिश्योच्यत इत्याह-- ययेति ! यथान्यत्र पयौयान्तरे स्थानं करणं देवता चेति त्रयमुक्तमेवमिहापि शिश्चादिशढ्देस््रयमप्युच्यत इत्यथः रेत इति इन्दियमुच्यत इत्यन्वयः; तद्छलणागं सबन्धमाह--सह रेतसेति रेता सहिते तत्पनद्धमि- त्यथः सेबन्धमुपपाद्यति-रेतोत्रिसगाथत्वादेति इति श्रीरमपरमहसपारेन्रानका चा्य॑ध्रीमच्छकर मगवच्छष्यानन्दज्ञानविरविताया- मनमेव" नःप्यटीकायां प्रथमाध्याये प्रथमः खण्डः १॥

अथ द्वितीवः खण्डः |

ताएता देवताः सृण्रा अस्मिन्महत्यर्णवे प्रापतन्‌ ता एता अगन्यादयो देवता लोकपाटत्रेन सकरप्य खा इश्वरेणास्मिन्स. सारार्णवे संसारसमुद्रे मदत्यविद्याकामकर्मप्रभवदुःखोदके तीव्रोगजरामृत्युमहा

१क.ग. घ. "्तोवि°।२् क्ल. ^तेरेतइतिरेः ३ख. ध्य तन्न मु! घ. “न प्राणद्‌ कनासप्राण* क. “मुक्तम्‌ अ? ख. ग. "चेति"! क.ग. घ. ड. "लमित्यः। क, ख, "निव ९क.ग. डः. "परान इतौति।

१६ भनन्दगिरितटीकासंवहितशांकरभाष्यसमेता- [ प्रध्याये

भराहेऽनादावनन्तेऽपारे निरारम्बे विषयान्द्रयजनितसुखरख्वलक्षणविश्रामे पञ्चे- न्द्रियायतरण्पारतविक्षोमोत्थितानयंश्तमहोमा महारोरवाच्चनकनिरयगनहाहेत्या दिषू।जताक्रोश्ननोद्भूतमष्ारवे'सत्याजवदानदयाहिंसाश्षमद^धृत्यात्मगुणपायेयपु णेत्नानाडुप सेन्सङ्कसवर्यागमार्गे माक्षतीर एतस्मिन्महस्यशवे भ्रापतन्पातितवत्यः।

एवं समष्टानामिन्दियाणां तद्मिमानिदेवतानां चोत्पत्तिमुक्त्वाऽथ तासां देवतानां मोग योग्यार्पन्यषटदेहृटि तेषु देवतानां मोगा व्य्टिङ्पण प्रवेशे विवक्स्तदुपोद्धातत्वेन ्षुत्पिपाप्तयोः सषि दश्षेयति-ता एता इति तच्छन्दाथमाह-- अरग्न्यीद्य इति एतच्छब्दार्थमाह -ख।कपाटत्वेनेति अशनायाद्विसृ्टुपयोगित्वेनतातता स्वरूपाज्ञा- नपृवैकं सेसरे ब्रह्माण्डरूपे पतितत्वमासक्तत्व तन्मात्रत्वाभिमानेर्न यहद्वत्वं तदाह- अस्मिन्निति अणवसतादर्यमःह-- अविध्येत्यादिना अव्दादिप्रभवं दुःखमेव दुष््र वेश्चनगुणेनोदकमिवोदकं यरिमस्तीत्ररोगादय एव मयंकरत्वेन ग्राह्या नक्रादयो यस्मिस्त- स्वज्ञानमन्तरेण विनाशाम।व।दनन्तऽन्ञानामुत्तरावध्यमविनापरि विश्रामस्थानामविन निरा- म्बे समीचीनविश्मास्थानामवेऽपि तदामासोऽस्तीत्याह--विषयेन्ट्ियेति विषये- न्दियप्तन्धजनितपुखरशरूपो विश्रामो यरिमन्पश्ठन्द्रिाणामरथेषु विषयेषु शब्दादिषु या तै्‌ तप्णा सैव मारुतस्तत्कृतो यो विक्षोमस्तनोत्थितान्यनथैशातानि विषयतेपादनाद्रेना छ्श्चास्त शएवोर्मयो यसमिनहारौरवादय एवानेके निरया नरकविरषाम्तद्रतानां गरमवार्तन्निष्करमणनास्यादयो मरणान्ता येऽनेके निरया दु.खननकत्वाततद्रतानां यानि हेत्यादीनि कूनितानि स्व्पध्वनय आक्रोश्नानि महाध्वनयस्तदुद्भूते महारवो यस्मिन्‌ | महापातका्नेकनिरयेति पाठे महापातकजन्या निरया इति द्रष्टव्यम्‌ ससाराणवस्यैवभृतत्वे तस्य तरणास्नम।वान्मोक्षश्ाखानयथेप्र॑यमित्याज्ञङ्कचा विवेकिनां तथात्वेऽपि विवेक्रिनां त्रत्तरणोपायोऽस्तीत्याह- सत्यति सत्यादयो आत्मगृणास्त एव पाथय पथ्यशने तेन रपणज्ञानमेवोड़पं एगो यस्मिन्‌ सत्सङ्गो भरुपतप तेः स्व. त्यागः संन्याप्तस्तविव मागो ज्ञानोडुषप्रवृ्िहेतु्यसमिन्मोक्षे सति पुनः सप्ताराणेष्ष श्यामावात्स एव तीक्तीरं यस्मिननेतसिमन्परत्यक्तिद्धऽणेव इत्यथैः अत्र पतनं भांमाऽ5-

त्मस्वरूपान्ञानेन प्सारेऽहममिमानेन सक्तत्वम्‌

-- ~

१ख.ग. घ. ड. च. ^तष्णामाह २क. ग. ड. च. 'तसहल्रोर्भिमारे महा" कर.ग.घ. ड. "हापातकाय क.ग. घ. शद्याध्यातमः ज. द्याद्याध्यत्म*ः ध, च. छ. सत्तंयोगस° क. ग. घ. ड. °रग्न्याया इ* क. °भिधने क. ग. "न ॒वद्ध*। ख. ट. तृष्णा १० क.ग. ग. ड. “सस्तन्नि ११ ख. क्यमाङः १२ ग. ड. तर°। १३ क. ड. शयी येऽध्यत्म १४ क. ख. पृण ज्ञा १५ क. गुरूपसत्तिः ) १६ ख, °सगतिः १७ घ. "वस्वाभाः १८ सख. 'रभिवतीरं १९ख. ८, नमस्व २० क. °हूमित्यभिः

द्वितीयः खण्डः ] देतरेयोपनिषत्‌ ३७

तस्मादरन्यादिष्ेवताप्ययलक्षणाऽपि या गरिव्यारूयाता ज्ञानकमंसथुख. यानुष्ठानफलभूता साऽपे नां ससारदु;खेपशमायेत्ययं विवक्षितोऽर्थोऽज यत एवं तस्मादेवं विदित्वा परं ब्रह्माऽऽत्माऽऽत्मनः सवैभूतानां यो वक््य. माणविक्चेषणः भ्रकृतश्च जगदुः त्तिस्थितिसेह!रहतुत्वेनं स्चसेसारदुःखोपर्शम- नाय वेदितव्यः तस्मात एष पन्था पएतत्क्भ॑तद्रहयैतत्सद्यं यरे तत्परबरह्मा- ्मज्नानम्‌ ?? | नान्यः पन्था विद्यतेऽयनाय” इति मन्त्रवणात्‌

ननु संप्ताराणेवपतितःत्वं वक्ष्यम।णाहानायादियोग इत्यादि पर्व[ऽपि बन्धस्तदमिमानिनो जवस्य वक्तव्यो देवतानाम्‌ तासामपि तत्राभिमानोऽस्तीति तदुक्तमिति शङ्कनीयम्‌ तथाऽपि प्राचान्यतोऽभिमानिन नीवं 7.८. वै निप तदुक्ते रभिप्रायो वक्तव्य इत्यत आह- तस्मादिति यस्मात्स्राराणेवपपितत्वं तातां तस्माद. त्यथेः महार रवा्यनेकनिरयगतिरिपेति पाठ उक्तानिरयगतिभैथा दुःखोपर्श॑माय नाहं तथा साऽपि न.ङमिति पूर्गेणान्वयः तद्धिवश्ाया अपि प्रयोजनमाह-- यत एवमिति। एवं विदिरेवति नामिति विदित्वेत्यथेः आत्मानः सवेमृतानां चाऽऽत्मा भलत्मा वा इृदमित्यादिना जगदुत्पर्यादिहेदुत्वेनं यः प्रकृतः परं ब्रह्म वेदितव्यं इत्यन्वयः नन्वेष पन्था एतत्करत द्रदैतत्सत्यमित्युपक्रम्योक्थमूक्मिति वा इत्यादिना कर्मसंबन्धिप्तगु णब्रह्मात्मन्ञानस्थैवोक्तवात्तसयैव मोक्षप्ताधनत्वं नोक्तकेवलात्मज्ञानमात्नस्येत्याशङ्कयैष पन्था इत्यादिना ब्रहम ज्ञानेवोक्तं कमेसमृचितं ज्ञानं तस्योक्तवाक्येन त्तसारहेतुत्वावगमेन सत्यत्वायोगादित्याह-- तस्मादेष पन्था इति यस्मात्कर्मसतहितस्य प्राणविन्ञानस्य सेप्तारफरत्वं तस्मादपः पन्था इत्यने %# यदेत द्रह्यात्म विज्ञानं तदेवोक्तामित्यन्वयः। ८५ तमेव विदित्वाऽति सल्युमेति नान्यः पन्था विद्तेऽयनायः' इत्यनेनापि केवलाविन्ञानन्यातिरिक्त पयनिषेधादप्युक्तमेव ज्ञानं पन्था इत्याह-- नान्य इति एष पन्था इति ब्रहमात्मज्ञानमु- पक्रम्य मध्ये प्र णवत्ञःनेतिम्नु प्राणोपाप्तनया विततैकाग्रये स्ति तत्फटाच्च वैरा स्येष

१छ. ज. ्दुःखापगमाः। च. “शमन छ. ज. ्येेर्ववि* ग. इ. भ्न सं* च. ण्न सस्वैः ज. ज. ग्नससं°। क्ष. ष्वेदुः° छ.ज. श्वामाय।७क.ग. ह, श्त्य॑ तदे°। च. ^त्मविज्ञा° (९८. “पि प्रधानतः | १०८. श्याप्रधानतो०। ११ क. ग. ष, ड. ्टामनाय १२ ख. ठ. श्न चयः। १३कृ.ग. घ. ब्रह्मेति वे १४ ख. ट, दि ब्र १५ ख. ट. “तमन्ना १६ ख. ट. वई १७ ख. ट. श्न पदेन य०। १८ ख. ट. यह" १९ क.ग, ध, ड, श्यत इलय* २० ख. ट. शत्मज्ञाः

३८ आनन्दगिरितदीकासवलितशांकरभाष्यसमेता- [ प्रध्ये

पन्था इत्युपक्रान्तं मुख्यं ज्ञानं वक्तुं शक्यमित्यमिप्रायेणेति मावः यदयप्येतेद्वाक्यभ्या- ख्यानावतरे कपमारमोडपि पमिरव्दःतमेनःपस्ननाञपि समनमःमैपःन्मेन प्र उक्तो प्राधान्येनेति मावः | + तमगनापिपास्नाकपामन्ववाजत्‌

तं स्थानकरणदेवतोत्पत्तिबीजभूतं पुरुषं प्रथमोत्पादितं पिण्डमात्मानपरशरनां यापिपास।म्यामन्ववाजंदनुगामितवान्सं योजतवानित्यर्थः तस्य कारणभत. स्याश्चनायादिदोषवस्रात्ततकायमतानामापि देवतानामश्नां यादिमक्दम्‌

ननु पिण्डध्याशनायादियोगे देवतानां कथं तद्वत्वं येन ताप्तामन्नद्नाथमायतनप्रश्नः स्याद्यरिमन्प्रतिष्ठित। इत्यननेत्यत आह- तस्येति

ता एनमञ्चवन्नायतनं नः प्रजानीहि यस्िमिन्पति- षिता अन्नमदामेति

तास्ततोऽश्नयापिपासान्यां पीड्यमाना एनं पितामहं सष्टारमनुदञ्चक्त- वत्य: आयतनमपिष्ठानं नोऽस्मभ्यं भ्रजानीहि विधत्स्व यस्मिन्नायतने

परतिष्ठिताः समर्था; सत्योऽन्नमदाम भक्षयाम इति पितामहमिति स्वननकरापिष्डजनकामित्यथंः अधिष्ठानमिति शरीरमित्यथैः। क~

©

ननु विराडदेद एवाऽऽयतन वतेत इत्याशङ्कय नम्रो (रमूं तत्र स्थातु वय- मप्तमथां अन्नं तदैहपयाघं स्पादयितुमप्तमथ। अतोऽस्मयोभ्यं ग्यष्टिदेहं सुजम्बेत्युक्त-

वत्य इत्याह--यस्मिननिति यद्यप्यस्मदादिव्यष्िदेहं विनाऽपि चरुपुरोडाशादिहवि- 9 रदनमस्ति तथाऽपि तदपि हविरदनं व्यष्टिदेवतादेहमन्तरा नास्तीति मावः

कँ वर ताज्या मामानयत्ता अद्रव वं नाऽयमरमाते। एवमुक्त ईन्वरस्ताभ्यो देवत्ताभ्यो गं गवतिनिशिष्ठं पिण्डं ताभ्य एवा. श्यः पूवेवतिपण्डं समृद्धत्य मृयित्वाऽऽनयदितवान्‌ ताः एनगेवाडृतिं द्ष्ाऽल्रुवन्‌ वे नोऽस्मदयेमाधिषएटना यान्नमत्तृपयं पिण्डों नवे | अं

पर्यापनोऽत्तं योग्य इत्यथे; ग्यष्टिदेहस्षिमाह- ताभ्य इति मृखयित्वे।त निनिडतय। परस्परावयवसरंयो

७,

१क ग. ^तद्न्याख्या ट. श्नायाफिः। ३क. ख. ध्नापि° यग. ड. (नादि ५ग. ट. "नादि ।६ ग. घ. ड. छ. ज. "नापि ग. शिम! ८. द्दह) ९क.ख.च छ. ज. राय १० छ. ज. वै ११ ठ. ज. "पोऽत्तमयोः

द्वितीय. खण्डः ] रेतरेयोपनिषत्‌ ३९ 9 [^ धवे + १.९ दि वि जनेन खृष्टवेत्यथः योग्य इति गोशरीरस्योपरिदन्तानाममावेन दूवोदिमूरुप्यो- त्ादुमशकयत्वादित्यथैः [२

ताण्योऽश्वम(नयत्ता अघरुवन्न वै नोऽयमठमिति

गावे भस्याख्याति ता्योऽन्बमानयत्ता अल्ुवन्न तै नोऽयमरमिति पूषैवत्‌

अश्वमिति तस्योभयतोद्न्तत्वेनोक्तदोषामावा त्यर्थः वै नोऽयपरमिति। अश्वस्यापि विवेकन्ञानामावादयोग्यत्वाित्यथैः

तायः पुरुषमानयत्ता अब्रुवन्मुरूतं बतेपे पुरुषो वाव सुखू्तं ता अघवीयथायतनं भविशतेति सर्त्यारूयाने ताभ्यः पुरुषमानयन्सवयानिभूतम्‌ ताः स्वयोनिपुरुषं दृष्ाऽखिन्ना; सत्यः सुछृतं शोभनं कृतमिदमधिष्टाने बतेत्यन्नुवन्‌ तस्मा

त्पूरुषा वाव पुरुष एव सकृत सखवर्‌णवकमहतुत्वत्‌ | स्वय का स्वनव्राऽऽत्मना स्वमायाभिः इृतत्वास्य॒कृतपय्यते ता देवता, इ्वरोऽत्रवीदिष्टम।सापिदम-

पिष्ठानमिति मत्वा सर्वे हि स्वयोनिषु रमन्ते अतो यथायतनं यस्य यद्रेद्‌- नादेक्ियायोग्यमायतनं तत्या शतेति

गवाश्ग्रहणस्य सवैतिभग्देहपरक्षकत्वममिपरलोक्तम्‌-- सर्वेति स्वयानिभूत- मिति स्वगनिरभूतविर।ट्‌पुरुषदेहसजातीधमित्यथः यस्मात्स्वकरीयपरितोषद्यो तकेन सुकृतं ननेत्यनेन शब्देन पृरुप्रहमुक्त वत्यस्तस्मात्तस्येदानीमपि सुक्ृतत्वमित्याह-तस्मा दिति स्व वेति इरण स्वेनैव कृतं भरत्या कृत पक्षया सुकृते सुष्टु कृतमित्यथः। परपोद्र। देत्वात्स्वयमितिस्थाने सुराठ्द्‌ इत्यथः एवं व्यिदेहसृ्िमुक्त्वा तत्न करणानां देवतानां म्यटिरूपेण प्रतेशमाह-ता देवता इति इषत्मे हेतुमाह-- सरवे हीति आयतनपिति गोखक्रू५ स्थानमित्यभः |

अभिवग्तवा मुखे पाविशद्रायुः प्रणो श्रूत्वा नासिके प्राविशदादित्यश्वक्षुषूतवाऽक्षिणी भावि १३. °रेतनद्० ख. ट. न्ता द्र, ध्वयल्मिघ्य जल. ट. 'ह्यने ताः

ख. च. छ.ज.ठ. ष्व तद्वध् ट. ध्योनि पु" ज, शनभ्रुतै पु" क.ग, “न्ते। आलोक्य य॒ \९च्‌. छ. ज. द्दवन" १० ख. ठ. "मतं वि

४० आनन्द गिरिकृतटीकासंवक्तश्चांकरमाष्यसमेता- [ परन्ष्यवे-

शदिशः धरोर भूता कर्णो भ्राविशनोषधिवनस्- तयां लोमानि प्रता वचं भाविशंश्चन्दभा मनो भत्वा हृदयं प्राविशन्मृल्युरपानो श्रत्वा नारिं प्रावि शदापो रेतो भूत्वा शिश्रं भराविशन्‌

तथाऽस्त्वित्यनुज्ञां भरतिलभ्येश्वरस्य नगयामिव बलाधेकृतदयोऽ्नि्वांग भिमानी वागेव भृत्वा स्वां योनि मुखं प्राविशत्तथाक्ताथमन्यत्‌ वायुना।िके आदिस्योऽक्षिणी दिशः कणीवोषधिवनस्पतयस्त्वचं चन्द्रमा हृद्‌ यं मृल्युनाभि- मापः शिश्नं प्राविशन्‌ राज्ञोऽनुन्ञां प्रतिरुम्य बला धिङकृत।दयः सेनापत्याद्यो नगयी यथा प्रवि्ञन्ति तद्व दश्नरस्यानुन्ञां प्रतिढम्या्नः प्राविशद्ित्यन्वयः यद्यपि वागभिमान्यञ्चिने तु वागेव तथाऽपि तस्य वाचं विना प्रत्यक्षमनुपटन्पेर्तस्या अपि देवतां विना स्वविषयग्रहणसाम थ्योमावात्तयोरेकलोढी मवेन मेदो क्तारत्याह-- वागेवेति यद्यपि देवतानं मेवेश्वरेण परवेशश्चोदितस्तथाऽपि करभषन। तातां सताक्षादद्न।दिमो शासं मवात्तेष।मपि प्रवेरोऽर्या- च्चोदित एवेति तेषामपि स्र उक्तः| & [र @ तमशनांपिपिसि अत्रूतामावात्यामिप्रजानीहीति @ = 4 0 ते अनब्रदेतास्वेव वां दवतास्वाभजाम्वतासु क~ ^ नवि भगिन्यो करोमीति तस्मायस्ये करस्थे चदेव कि [जक < तयि हिग्रह्यणे भ।भिन्पविवास्यामशनापिपसि भ्वतः वीना + 2 ¢ इत्थेतरेय। पनेषयात्मषटूके द्विपः खण्डः २॥ उपनिपत्करमेण प्रथमाध्याये द्वितीयः खण्डः २॥ इति ऋग्रा्मणारण्यकराण्डान्तगंतद्धितीयारण्यके चतु्ीध्याये द्वितीयः खण्डः | २॥

एवं ठन्ध।धेष्ठानासु देवतासु निरधिष्ठाने सत्यावरनयापिषाकि

तमीश्वरमनब्रतामक्तवबत्यावावाभ्याममिष्टनमभिप्रनानीहि चिन्तय विधर्स्वे. # १कृ.ग, ङ, 'स्त्वि्यक्तां। ष्क ग.घ ङ,छ. ज. शता जन्याद्‌ च. शयोऽग्न्याद्‌- योऽ्भि०, क. ग. घ. च. "त्वा स्वयो ।५ ख. ट, “नामीश्वः क.ग.. घ. शनायापि०। ७८ भ्तिसतेः, ट, “नायापि०।९ ख,ग, च, "नापि" १० क, “नीहीति चि"

द्वितीयः खण्डः] रेतरेयोपनिषद्‌ ४१

स्यथः ईश्वर एवभुक्तस्ते अश्चनायापिप।से अव्रवीत्‌ हि युवयोभौब- रूपत्वाचेतनावद्रस्त्वना्ित्यान्नातुत्वं संभवति तस्मदेतास्वेवारन्याच्यसु वां युवां देवतास्वध्यात्माषिदेबतास्वाभजापि वृत्तिसंविभागनादुगृहामि एतासु भगिन्यो यष्वत्यी यो भागो हविरादिरक्षणः स्यात्तस्यास्तेनेव भागेन गिन्यौ मागवत्यौ वां करोमीति खृष्टचादाबीश्वर एवं व्यदधास्मात्तस्मा- दिदानीपपि यस्ये कस्ये देबर्ताया अथय हविगृह्यते चर्पुरोडाश्चादिलक्षणं भागिन्यावेव भागवत्यावेवास्यां देवतायामश्ञन।यापिपासे भवतः

इति श्रीमद्रोविन्दभगवस्पूञ्यपादशिष्यन्नीमच्छेकर मगवत्छृतावेतरे- योपनिषद्धाष्ये प्रथमाध्याये द्वितीयः खण्डः २॥

अशनौयापिपाप्तयोरपि व्यष्टिदेहेऽपि करणायिष्ठातुदेषतासेजन्धं वक्तं तयोः प्रश्षमवत।र- यति-एवमिति निर चिष्ठाने सत्याविति कारणीभूते विराद्देहेऽधिष्ठ(नविशेषो यदि स्थाद्‌. शर्नोयापिपाप्तयेरग्न्यादीनां मुखाद्य इव तद्‌ व्यष्टिदेहेऽपि तदेव स्यात्तयोरािष्ठानं तेष(- भिव त्वेतदस्ति अतो निरधिष्ठाने ते इत्यथैः विघत्स्वेत्यनन्तरं यस्मिन्परतिष्टिते अन्ञमद्‌विति शेषः। तत्राविष्ठानविशेषस्तावद्युवयोः कारणे समटिदेहेऽमाव्रदिहामि.न(स्त्येव कारणपूरवकत्वात्कार्येऽप्ययिष्ठानस्याद्नं तु युत्रयोधेभेरूपत्वाद्धामणमनानित्य धर्मस्य स्।- तन्भ्यायोग।चतनावरद््मीमृतदेवतागतमेवान्नादनं युवयोरित्याह--स ईशर इति भाव- रूपत्व। दि।ति ष्मैरूपत्व।दित्यथैः घि गे।ऽप्यचेतनस्य मोक्तुत्व।दृर्शनाचेतनावद्ाल्व-

ॐ" 99

त्यक्तम्‌ अध्यात्मेति अध्यात्मदेवता उपष्टिदेरहुगतदेवता अधिदेवताः पम्टिविर।ङ्‌ देहगता हविभनोऽगन्यादयः प्रसिद्धस्तास्वित्यथः इृत्तीति मोगेकदेशचद्‌नेनेत्यथः एतदेव स्पष्ट करोति। एतास भागिन्याविति साक्षादैवताप्ु मागवच्वायोगादेवत।* भागेन मागवस्वमंशवत्वमुक्तमिति व्याच्टे-य देवत्य इतिं यदेवत्यो यदेवताक्तन न्धी यो मागः स्यात्तस्या देवतायाः संबन्धिना तेनैव मागेनेत्यथंः हविरादीत्या(दशब्देन तत्तदिन्द्ियविषोऽपि गृह्यते| करोमीत्यनन्तरमुकत्वेति शेषः उक्तमथेमिदार्नातनम्यव. हरिण टदर्दक्॑तस्मादित्यादिवाक्यं तद्वयाचर्-यस्मादिति यस्मास्वृष्ठयाद्‌वेवं व्यद्चात्तस्मादित्यर्थः हविग्रहणमुपलक्षणमविद्ैषतं इविगष्यतेऽध्यात्मदेवतायै शब्द दिविषये। गृह्यत इति योज्यम्‌ ! भागिन्यावेवति | यद्यति शब्दराविषयेण हविषा

क. ग्नापि०। ख. ग. शस्त्वनधिकृदया ३. इ. च. छ. ज. तयै देवताया।४क, °नापि° क. ग. ध. “नापि ख. ट. 'रणञ्नु" 1७ ख. ङ. "नापि क. ख. ट. "दर्मिभू। ९क.ग. "देहे मता। १० घ. णहगता। ११ग. घ. ति भि १२क. ग. ष. तेन मा°।

४९ आनन्दगिरिषतटीकासंवङितशरांकरभाप्यसमेतां -[ ध्वाये-

चारन्यादिदेवतातृप्तो तयो्नाशच एव दयते तद्धगिन भ्रागित्वं तथाऽपि तयोः सर्वात्मना नाशे पुनः कारन्तरे ते स्याताम्‌ | अतः स्वरूपेण स्थितयोरेव तयोः कद्ाचिदिन्द्ियदेवतानां विषयोन्मुखतया प्ररकत्वरूपं कार्थोन्मुख्यं कद्‌।चित्तद्‌मावरूपो. पशान्तिरित्यम्यु +गन्तन्यम्‌ तथा हविषा देवतातृक्तवक्चनंयापिप। योरपि तृिरूप- शान्ति देइत इति तद्धागेन मागवत््वमक्तमित्यभेः चक्षुर दिना रूपादिप्रहण- दश्षायामशनौयापिपात्तयोनं शानितिश्यत इति सर्वत्र मागवत्तं तयोरिति शङ्कयम्‌ ्त्मिपाप्तातस्या्पानद शं नश्चवणादिन।ऽन्नपानमरत्यापत्तिपरितोषेण मनति तृष्णा शान्तेव माति। नतु यथाप बधत इति चक्षुर।दिष्वपि तयोर्मागवन्वमित्यक्तं स्ायणी- यद पिकायामर्‌ वस्ुतस्त्वशर्नायापिपप्ताशब्देनेद्धियाणां रवस्वविषयगोचरौ तृष्णा. काम।वुच्येते | अन्नमदमित्यत्रा््यननादनं स्वस्वविषयग्रहणमेव चक्षुरादी द्धिदेवतानां मुखुयाद्नाप्ंमवात्‌ तथा रूपादिविषयग्रहणेन तत्तद्रिषयोचरयोस्तयोः शान्तिर. स्तीति सर्वन्दिेष्वपि तयोरमागवत्तवं॑युक्तमिति चेग्दियदेवतातृक्िन्यातिरेकेण तयोः एथक्तपिदृरयत इति वाच्यम्‌ इन्द्ियदेवतानां स्वस्विषयोन्मुखतया प्ररकत्वरूप- कार्यीममुरुयनिवृत्तिरूपोषशान्तिरेव प्रयक्तयेस्तृ्तिरस्तीतयुक्तत्वात्‌ यद्प्यर्णवप्वेश्चन. मश्नायादिमत्तं तन्निमित्तमन्नाद्न।पत्यादि सवै कायकरणपंघ।तपञ्ञराध्यक्षस्य जीवस्य मोक्तरेव नेन्दियदेवतानामरन॑वाविपाप दि तथाऽपि तस्य वस्तुतोऽभोक्तृ्रह्मूतस्य खतो मोकतुत्वायोगाडन्वियदेवताद पधिज्ृतमेव तस्य भोक्तृत्वादिर्सार इति वक्तं तेष्व तमारोप्य श्चुत्योच्यत इति दोषः इति श्रीमत्परमहंप्तपरिन।जकाचायभ्रीमच्छेकर मगवच्छिप्यानन्द्ञानापिरचित।या. भेतरेयोपनिषद्ध।ष्यटीकायां प्रथमाध्याये द्वितीयः खण्डः

[क के जिका

जथ तृतीयः खण्डः

दैक्षतेमे नु लोकाश्च छोक- पाठाश्वान्नमेकपः सृजा इति 9२ पएवमीग्वर इईश्षत कथमिमे नु लोकाच छोकपारध स्या शष्ठ अश. १क.ग. डः. भागवस्ध ।२ क. "नापि क. शतिरूप। क, ग. घ. ङ, °न्तिजा. यत क. “नापि क. नापि क. ख. ग. स्ववि < कृ. ग. ण्ण्वदं० ख, घ, उ,

कि न्विमे 0 न्ट ०-वाति० + 06 = ता , ^~ ~ 6.

तृतीयः खण्डः ] रेतेरेयोपनिषतु ४३

नांयापिपासाभ्यां संधोजिता;ः अतो नैषां स्थितिरश्नमन्तरेण तस्मादभ- मेभ्यो रोकपारेभ्यः जै खज इति एवं हि रोक ई्वराणामनुग्रहे निग्रह स्थान्त्यं दहं स्वेषु तद्न्महेश्वरस्यापि सर्वश्वरत्वारसबान्भाति निग्रहानुग्रदेऽपि स्वातन्ञ्यमेव एवं मोगसाघनसृष्टिमुक्त्वा मोग्यृष्टिं वक्दुमारमते-स एवमिति नुशन्दाक्तं वित स्पष्टी करोति- रोका इत्याक्शेना प्वेवह्ोकलोकपालप्राथंनां विना स्वयमे- वान्नं सरष्टुं वितकिंतवानित्यक्तेः प्रयोजनमीश्वरत्वज्ञापनमित्याह --एवं दीति सोऽपोऽ्यतपत्ता$योऽक्भितप्ताण्यो मूर्तिरजायत या

न्ट [+ वसा मूतिरजायताच्च तत्‌

ईश्वरोऽननं सिखुस्ता एव पूर्वोक्ता अप उद्िह्याभ्यतपत्‌ ताभ्योऽभि- तक्ताभ्य उपादानमृताभ्यो मूतिधनरूपं धारणसमर्यं चराचरलक्षणमनायतोत्प- शपमन्नं वे तन्पूतिंरूपं या वे सा मूर्िरजायत

अप हाते पश्च मूतानीत्यरथः अभ्यतपदिति एतेम्यो मृतेम्णो मनुप्यादीना- मन्नमूता ब्रह्मादयो जायन्तां माजौरादीनामन्नमृतानि मृष द्नादौनि जायन्तामिति पयोरोचनं संकरे कृतवानित्यर्थः मूतिंशब्देन करचरणादिमतो ऽमिधाने तब्रीह्यदेरम्रहणं स्यादत आह-धनरूपपमिति कटठिनमित्यथः नन्वमूतोनामपि वायुचन्दरकिरणादानं सर्पदी. न्त्यत्नत्वमस्तीति तत्तंग्रहाथेमाह--ध।रगसमर्थं चेति शरीरषारणसम्थमित्यर्थः चरोति चरं मूषका्यचरं ब्रीक्यादीत्थथेः या वे स्त मूरतिरनायतानं वे तदिति पूव णान्वयः तच्छन्दार्थमाह-- मूतिंरूपपिति

तैेनतसृष्ठं पराडत्यजिधां सत्तद्वाचाऽनिधृक्षत्तन्ना- शृक्तोद्राचा अरहीतुं स॒ यद्धेनदयाचाऽग्रहेष्यदभिष्या- हत्य हैवान्नमन्रप्स्यत्‌

तदेनदश्ं लोकलोकपा्ीनभर्थेऽभिष्से खष्ं तदथा मूषकादिमाजीरादिगो- चरे न्मम मृत्युरक्नाद इति मतवा परागश्चतीति पर।ङ्सदत्तनतीत्यानिषां सद.

१क. श्नापि*। छ. ज. च. चयो ।३ ड. ज. 'मेवैभ्यो। *क.ख.ग. र. सजा इ" ५ख. च. छ. ज. ट. शह स्वा! क.ग.व. ड. चकं प्रकटी कः ख.ग.र. "्कपा०।८ ग. ङ. शपतः! ख. ट. “दीनामपि सख १० क. तदन्नं सृष्टं ११२. 'देतदभिृष्टं। १२ ख. ग. छ. ज. "देतद* , १३ ख. ग. “कपाः १४ च. “लान्नाध्यभिमखादृ्टं सय* 1 छ. ज, “छामा्येभिमुखे ९४ सद्यः १५ ठ. “ममि १६ ख, "सन्मे सू"

४४ आनन्दगिरिषृवटीकासंव लितश्ंकरभाष्यसमेता- [१ प्र ध्याये

तिगन्तुमैच्छत्पलायितं भारमतेत्यथेः तदल्लामिपरायं मत्वं रोकलोकपा- संघातः कायेकारणलक्षणः पिण्डः परथमजत्वादन्यांधान्नादानपश्यंस्तद्न्नं वाचा वद्नैव्यापारेणानिषक्षद्रदीतुमेच्छत्तदश्नं नारक्तो समर्थोऽमव. द्वाचा बदनक्गियया ग्रदीतुम्ुपादातुम्‌ प्रथमजः शरीरी च्दि ईैनद्रा- चाऽग्दष्यद्गृहीतवान्स्यात्सर्वोऽपि कोकस्तत्कायथमृतत्वादन्नममिव्याहत्य हेवा न्नमतरप्स्यत्तप्ोऽभविष्यतु नै चेतदस्त्यतो नारक्रोद्राचा ग्रहीतुमित्यवगच्छामः पूैजोऽपि समानमुत्तरम्‌ |

राब्दादिमोक्तृत्वमिनिद्रयदेवतोपाधिकं स्वत आत्मन इत्यभिप्रायेण तेषां शब्दा. दिमोगमुकतदानीमन्प्नमोकृत्वमप्यपानवृत्तिमतपाणो पाधिकं स्वत आत्मन इत्यमि- प्रायेण तस्या मोकतृत्वं॑परिशेषाश्निषौरयितुमाह--तदैनदिति स्ट तत्पराङ्पद. त्यजिघां ्तदित्यन्वयः। उक्तार्थे ददान्तमाह-यथोति प१र।द्पद्‌ व्युत्पादयति- -पराग- श्चतीति मत्वेत्यनन्तरं पराडश्वति तद्वदिति शेषः अतिगन्तुमैच्छादेति यद्यपि ्ीह्याद्चेतनान्नस्य नैवमिच्छा सेमवति तथ।ऽपि मोक्तृश्चरीरान्तने भ्रविष्ट॒रकतु बहिरेव स्थितमिंत्यत्र तात्पयैम्‌ कायैकारणरक्षणः पिण्डस्तदन्नं व।चाऽजिघृक्षदित्यन्वयः | नन्विदानीमिव प्रथममे वापानेनैवान्नजिधरक्षा तस्य किमिति नाऽऽपीदित्याङ्कय तस्ये. दार्नींतनश्षरीरपिक्षयैं प्रथमजत्वात्तदानीं चापनिनान्नित्वस्यानिश्वयात्तम्य वागादिनाऽ. जिघृक्षा युक्तेत्याह--प्रथमजत्वादिति अस्मदादपेक्षयेत्यथैः यस्मिन्परतिर्ठित। अन्नमदमित्युपक्रान्तस्य व्यष्टिशरीरस्य समष्टपिण्डापेक्षया प्रथमजत्वा भावाद्पयन्नजान- नित्यर्थः वद्नक्रियया प्रथमै्य पिण्डस्य कारणस्यान्नग्रहणासामथ्यै कार्यगतापताम, थ्युन द्रढयति--स प्रथमज इति अत्र प्रथममन्नपद्‌ं गृहीतवान्प्यादित्यत्न कर्मत्वेन संबध्यते तत्कायैभूतत्वादेति तदनन्तरमृतत्वादित्यथेः इदानीतनशरीरस्य पूर्व. काठीनन्यषटिशरीरकायेत्वा भावादिति अभिन्याहृत्योति वाचकराब्देनामिषावेत्वरथः | पुज) ऽपात्यस्य नाशकत दिति पृवेणान्वयः

तस्राणेनाजिवुक्षचननाशक्रोखाणेन ग्रहीतुं यदधे- नस्माणेनागरेप्यदक्निभाण्य हेवानमन्रष्स्यत्च्चक्च-

ख. ण्त्वा लोकपा 1२ छ. ज. "कपा च. °नद्रररि 1 च. यद्धैदरत्तदभ्न वावा ङ. च. तैत क. ग, “धिकमात्म°। क. ख. ट. ग्देतदि*। क. ग. &ै परा ख. गछ सत्प ख. घ. "दजि° १० क. ग. घ. ड. शशड्क्येद्‌ा* ११क., ध. ङ. ग्या त॑स्य भर १२ क. ख, °दनत्व° १३ क, ग. &. “जपि 1

६तृ° सण्डः] तरे योपनिषत्‌ | ४५

षाऽजिवुक्षततन्नाशक्रोच्चक्षषा ग्रहीतुं यद्धेन चक्षुषाऽगररैष्यदूहष्ा देवा न्नम्रप्स्यतच्छतरेणानि- घुक्षततन्नाशक्राच्छोत्रेण अहीतुं यद्धेनच्छोेणाभ्र- हेष्यच्छरला = देवा्नमन्रप्स्पतत्वचाऽनिपकषत्तन्ना- शक्रोरचा यहीतुं यद्धेनचवचाऽगरहेष्यस्स्पृष। हेवान्नमत्रप्स्यत्तनमनसाऽजिषृक्षत्तन्नाशक्रोन्मनसा ग्रहीतुं यद्धेनन्मनपाऽग्रहेष्यद्धवात्वा हैवान्नमत्र- प्स्यत्तच्छिश्रनानिवक्षत्तन्नाशक्राच्छिश्रेन अ्रहीतुं यद्धेनच्छिश्चनागररैष्यद्विसूज्य `हेवान्नमव्रप्स्यसदपा- नेनाजिवुक्षत्तदावयत्तैषोऽन्स्य ग्रहो यद्।युरन्न- युवां एष यद्वायुः ततपाणेन तच्चक्षुषा तर्छ्ोत्रेण तनच। तन्मनसा तच्छिश्नेन तेन तेन करणव्यापारेणान्नं ग्रहीतुमक्चक्नुवन्पश्चादपानेन वायुना युखच्छिद्रेण तदन्म. निषृष्षत्तद्‌ावयत्तदं शञमेवं जग्राहाच्तवान्‌ | तन एषाञपानवायुरनस्य प्रह

ननग्राहक इत्येततु यद्रायुर्या वायुरननायुरन्नवन्धनोऽन्रजीवनो वे भ्रसिद्धंस एष या वुः

प्राणेन घ्रणेनामिप्राण्याऽशघ्रायेत्वर्थः अपानेनाति मुखच्छिद्रेणान्तरगच्छता वायुर नेत्यर्थः | अन्नात्तत्वत्षपि श्वप्तनबरृत्तिमतः प्राणस्य धर्मो नाऽऽत्मनः स्वत इत्येतत्तदेनत्सए पराडत्यादिनोक्तं सैदर्मस्य प्रयोजनमुपपतंहरति--तेन एष इति येन कारणेना- पानेनान्नमशितवास्तेनेव्यथं;। अपानवृ्तिमतः प्रणस्यान्नम्राहुकत्वं प्रतिद्धया दर्दीकवमन्न" युरिति वक्यं ग्यावष्ट-अन्नायुरोति अन्नमदामेत्यादिश्रुत्यन्तरे प्राणस्यान्नायुष्टं प्रि द्धमित्यर्षः

शक्त कथं न्विदं महते स्यादिति ईक्षत

क. 'छुष्या्र* रच. “योऽ वा ङ. च. "मपश्च ख, ट. "देतत्स° ख, ठ, “नोक्तम्‌ अस्य सं ग. “क्तं सदन्नस्य प्र

४६ आनन्दगिरिष़तदीकासंबल्ितक्नांकरभाप्यसमेता-{१ प्रण ध्याये

कतरेण प्रप्या हाति दक्षत यदि वाचाऽभिष्या- हृतं यदि प्राणेनाभिभराणितं यदि चक्षुषा दृष्टं यदि भरोतरेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभयपानितं यदि रिश्चेन विचृष्ठमथ कोऽ हमिति

एवं लाकलोकपारुसंघातस्थितिमन्ननिमित्तां कृत्वा पुरपोरतत्पाखयितु- स्थितिसमां स्वामीवेक्षत कथं जु केन भरकरारेणेति षितकंयनिदं मष्टते मापन्त- रेण पुरस्वा्िनम्‌ यदिदं कायैकारणसंघाते कार्यं वक्ष्यमाणं कथं नुखलढु मामन्तरेण स्यात्परार्थं सत्‌ यदि बाचाऽभिग्याहृतपित्यादि केवरमेव वाग्न्य- वहरणादि तजनिरथैकं कथंचन भवेद्धरिस्तुत्यादिेवत्‌ पौर बन्दिभिः भयुज्यमानं स्वाम्यर्थं ॒सं्तत्श्वामिनमन्तरेणासत्येव स्वामिने तद्रत्‌ तस्मा न्मया परेण स्वामिनाऽपिष्ठात्रा कृताङृतफरसाक्षिमूतेन भोक्त्रा मवितनव्यं पुर. स्येव राह्ना यदि नामैतत्संहतकाय॑स्य परायेत्वं परायन मां चेतनमन्तरेण भबेरदरपोरकायमिव तत्स्वामिनंम्‌ अथ कोऽदं स्वरूपः कस्य वा स्वामी यद्यहं कायेकारणसेघातमनुपविद्य वा गा्यभिव्याहूतादिफलं नोपमेय राजेव पुराविहयाधिकृतपुरुषटृताकृ तावेक्षणम्‌ , कथिन्मामयं सन्ञेदरूपेत्यधिग- च्छेद्विचारयेत्‌ विपयेबे तु योऽयं वागाद्यभिव्याहृतादीदमिति बेद सन्वे. दनरूपभेत्यधिगन्तन्योऽहं स्याम्‌ यद्थमिदं संहतानां वागादीनामभिव्या- हतादि बथा स्वम्भदुड्यादीनां प्रास्रादादिसंहतानां स्वावयैरसंहतपरा- धत्वं तद्रदिति एवभीिस्वऽतः कतरेभं भपद्या इति भपदं मूरा चास्य सेघातस्य भ्रवेश्चमागौवनयोः; कतरेण मागेणेदं कायेकारणसंघातलक्षणं पुरं प्रप प्रप्ेयमिति( येयेति )

१७.ज. श्यै सक्षत कथंनु।२ग,ङ.ज. श्त व^*।२३क. ग. घ. छ. शद्यदीव। पौ*।४ ग. ज. सत्स्वा°। क. ग. घ. "येत्वत्परा° ग. ध. ज. परमार्थे ङ. परम्थि° ७क. ख, ट. °नमन्तरेण अ* च. छ. ज. किंरू° ड. च. छ. ज. श्येकर° १० क. ग. न्ब. त्वं सत्तद्र* ! ११ च. ज. "त्वाऽन्तभ्क* १२ ख. च, छ,ज. शण प्रदं ।१३च. छ.ज. °येकर*

६.१० कण्टः ] रेतरेयीपनिषद्‌ ४७

एवं मोगादिकरणमूतानां छोकानां भोगायतनस्य प्तमहिन्यषटिश्चरीरस्य मोगोपकर- णानां वागादीनां स्म्टिशरीरे छोकपारत्वेन व्यष्टिश्षरीरे करणाविष्ठातृत्वेन स्थितानां देवतानां मोग प्रेरकयोर्‌शनै।यापिपाप्तयोस्तत्रयुक्तस्य करणानिष्ठस्य शब्दादिविषयप्रह णङक्षणस्व मोगस्यापानवत्तिमत्प्राणानिष्टस्यान्नपानग्रहणलक्षणस्य मोगस्याऽऽत्मनः सेश्तरित्वसिद्धचयै सृष्िममिषायेदानीं संसारिणं मोक्तारं दशयित खष्टुरीश्वरस्य विर्चारं दशेयितु इस्षतेति वाकथं तद्वयाचषे-स शवापेति परस्य पराणां पुरवासतिनां तत्पा. खयितृणां राजनियुक्ताधिकरिणां स्थितिप्तमां तन्तस्यामन्ननिमित्तामन्नाघीनां सेषातस्थितिं करतवेत्यन्वयः कृत्वेत्युपठक्षणं रोकादीन्सष्रत्यपि द्रष्टव्यम्‌ षदाथानुक्त्वा वाक्या ेमाह- यदिदमिति बष्यमाणपिति वाचाऽमिन्याहृतमित्यादिना वक्ष्यमाणम, मिम्याहरणादिकमित्यर्थः हेदुगितमिद्‌ं शब्दाधस्य विशेषणम्‌ परार्थ सदिति परार्थत्वास्वरंमर्थिनं मामृते कथं स्यादित्य्ैवार्थस्य कर्थशब्दपूचितं न्यतिरे कमाह-- यदीति केवरं मोक्तुरहिर्ख्यवहरणादि यत्तन्न कथंचन मवेत्कथ॑चिदुपि भवेदित्य- न्वयः ततन हेवुः-- निरथकमिति अर्थयत॒ इत्यर्थः पचाद्यन्यित। पुरुषस्तद्र- हितमित्ययेः अथेयिता हि परुषः स्वस्थ प्रयोजनाकेद्धचयै वागादिकं परयति तद्‌ मवि प्रेरकाभावाद्वाग्यवहार।देकं मवदित्यथंः यद्वाऽथैः प्रयोजनमर्थिनोऽमवि तस्थायत्वामावाननिष्प्रयोजनं सत्त्र मवेत्परयोननप्रयक्तत्वात्सर्वपवृत्तेरिति तत्र द्टन्तः- बलिस्तुत्योदिवदिति एतदेव वि्रणोति-पौरोति अत्र॒ ययाशब्दरो द्रटम्वः | यथा वौरादिभिः प्रयुज्यमानं बलिस्तुत्यादिकं स्वामिनमन्तरेण मवेत्तद्दिस्यन्वयः स्वामिनमन्तरेणेतिं अस्य व्याख्यानमपतत्येवेति विचारस्य फठ्माह-तस्मादिति परेणायादन्येन स्वामिनाऽ्थिना वागादिव्यवहारकृतोपकार माजाऽचिष्ठात्रा वागादिपर- रकेणा( कत्वेना )षिष्ठातृत्वं॑शायस्कान्तवच्चेतनस्य संनिषानमात्रमेव स।क्षितया व्यापार इत्याह- कृतेति कृताकृत योस्तत्फटस्य वेत्यर्थः फरप्ताक्ित्वमेव मोक्तृत्वभपीस्याह -- भोकत्रति राज्ञेत्यस्येतिपदाध्याहरेणेक्षतेति पूर्वेणान्वयः एवं वाग्न्यवह्रणा।द्कायौिद्धवथः मया पवेषटव्यमित्युक्त्थ ऽऽत्मस्वरूपनोधार्य मया प्रेव. ष्यमिति वक्तुं इतत यदि वाचाऽमिन्थाहतमित्या्यय कोऽहनित्यन्तं वाक्यं तत्प वेशप्रयोजनकथनाथक्वने कथं न्विदभिति्कयदुस्यत्वात्स ह्क्षत कतरेणेति व।क्येन व्यव, हितमपीहैवाऽऽ कृष्व व्याच्टे- यदि नामेति संहतस्य वागादिरक्षणस्य कायस्य

१४. ग.च. ङ. गलेनावस्थि २९.ग.घ. ड. न्नांचं देवानां ग. °नापि*। ४ख. ट. चारा ९० ख. ८. "कयं भ्याच*। ख. ट. श्ठ्रार्थंय ।५ग. ष. °रमार्थि*। ख. €. °तव्याह* क. ध. "त्याद।वेति। १० क. ध. ट. "दिस्वा ।११ ख. ग. शत्वमिद्या १२ क, श्ल, ठ. 'गेतीक्त" १३ क, ग, ड, “क्त्वा भरस्व" ! १४ फ, ग, वार्यं तु"

.४८ आनन्दगिरिद्धदटीकासंबहितक्षाकरमाष्यसमेता-[१ प्र ध्याये-

पराधत्वं परोपकाररूपामिन्याहरणा दिकारित्वं वैराथिनमुपकार माजमन्तरेण भवेदित्यथेः। अनेन यदि वाचैव केवर्यौऽभिन्याहूतं मवेदित्यवकाराध्याहारेण व।क्यं योजतम्‌ एव. मत्तरघ्न।पि यदि प्राणेनेवामिप्रागितं मवेदित्यादि द्रषटम्यम्‌ अभिप्रागितमाघातमम्यपानि- तमन्तगैते मक्ितमित्यथेः उक्तमेव वाक्यायै स्पष्ट करोति- यद्यहमित्यादिना अयं सन्निति अयमात्माऽप्ि सं चैवरूपश्चेति नाविगच्छेदित्यर्थः अप्रवेशे स्वस्या विगमो स्थादित्युक्त्वा प्रवय तु सोऽस्तीति प्रवेशफरमाह-विपर्यये त्विति प्रविदया" भिन्याहुताद्युपश्म्मे तिवत्य्थः | वेद्नरूपः तेशवेत्यविगन्तन्योऽहं स्यामित्यन्वयः वेदन- रूपत्वमुपपादयति-योऽयमिति | योऽये वागाद्यभिन्याहतादि वेद्‌ वेद्नरूप इत्याधिग- र्पस्यः स्थारित्यन्वयः | वेदितुः कथं वेदनरूपत्वमिति वाच्यम्‌ वेदितुरबेदनङ* पतव तस्य वेदनान्तरकर्मेतवं वाच्यम्‌ तमिम्ेदने वेदितैव कती बेदेकसिन्वेदितरि करतत कमेत्वं विरुद्धं प्र्ज्येत अन्यो वेदिता करता वेत्त्याप्यन्यो वेदितेत्यनवस्था स्यादिति बेदितुर्ेदनरूपत्वं पति 4ति अत एव श्रुत्यन्तरे यो वेदेदं जिघ्राणीति आत्मेति घ्ातूघरेयत्र।णवेद्नस्याऽऽत्मत्वमुक्तमिति मावः तस्य वेद्नरूपत्वे प्रमाणमक्वा ऽस्तित्वे प्रमाणमाह-यदयौपति संहतानां वागादीनामभिम्याहतादि यद्य सोऽन्यो वागादि. भिरतहतः संश्येत्यधिगन्तव्य इति पूतरेणान्वयः संहता नामपंहतपरायत्वे दष्टान्तमाह- ययेति एतदुक्त भवति वागाद्यमिव्याहनादि स्वासंहतरायं मवितुमहंति संहतत्वा- तकुड्यादिवत्प सादादिवश्ेति ताद्वदित्यनन्तरं श्रतिगतं स॒ इतेति पदं द्रष्टम्यम्‌ मध्य तु स्पष्टतया त्यक्तम्‌ प्रयोजनद्भयवशात्प्रवेशषस्य कतं्यत्वे तिद्धे प्रवे्द्रारस्य विचारस्यावपतर इतीदानीं इक्षत कनरेणेति वाक्यं म्याचष्टे--एवमीक्षित्वेति अत इति यतः प्रवेशस्य वागादिम्यवहा िद्धि्ेत्रूपनोधव्चेति परयोजनद्वयतिद्ध यथं कतेर््यत्वमत्‌ इत्यथः अन्तरिति पठे इरीरस्यान्तः प्रपद्या इत्यन्वयः कतरेणेति पदं गृहीत्वा तद्वयार्यातुं मागंद्रये द्शयति-प्रपदं चेति इदानीं गृहीतं पदं व्याख्याति अनयोः कतरेणेति प्रपद्या इत्यनन्तरं श्रौतं इश्षतेति पद्‌ द्रष्टम्यम्‌

एतमेव सीमानं विदार्भतया द्वारा भाषत

एवमीक्षित्वा ताबन्मेद्मृत्यस्य माणस्य मम॒ सवौ्थाभिहृतस्य „३ [] भबेश्षमा्गेण मपदाभ्यामधः प्रपद्ये किं तदहि पारिशेष्यादस्य पूर्धानं

१. ध, परमि €. परमाण ग.ष.श्यान्याः। ३. सएष", "कम्म इष्य क. प्त्मेन ड. “रवि ख. “निद्धिः सतस्य क. ग. ड. “न्यते ! ९८, ल. ^भ्मम भष्य १० ख. ठ. "मागैपर |

वृहीयः सण्डः ] रेतरेयपनिषत्‌ ४९

बिदाये भपव्येयभिति ल्मेक इवेक्षितकरी षे श्वर एतमेव मूषसीमानं केश.

विभागावसानं बिदायं च्छिद्र कृत्वैतम्रा दारा मार्गेणेमं रोकं कायैकारणसं' यातं भाष्यत भविवेक्च

अनन्तरं दंसतत यदि वाचेत्यादिवा कये पूर्वैमेव उ्यारूयातमिति तदुत्तरं एतमेव समानमिति वाक्यं भ्याख्याडुं तद्पेत्तितमाह - एवमी श्निस्वेति पयोदखोच्पेत्यथः मृत्यस्थ भ्वेशचमर्गिण स्वामिनः भवेशोऽनुचित इत्यनेनेव मार्गेण प्रवेशे निभ्ितवानि- त्याह- ताबदिति अस्येति पिण्डस्येत्यर्थः प्रप्येयमित्यनन्तरं निशित्येति

शेषः एवमपे्ितम॒कत्वा एतमिति वाक्यं ग्याचष्टे- इाति रोक इवेति एव- = &@

मीक्षित्वा मूधानं विदायै प्रपद्येयापिति निध्चित्येमं घाते प्रापयतेत्यन्वयः सेषा विहतिनाम स्तदेतन्नान्दनम्‌

£. सेयं हि प्रसिद्धा द्वाः। बून तेकादिधारण्क।ङ तद्रसादिसंबेदनात्‌ सेषा विष्टतिविदारितत्वाष्दतिनाम परसिद्ध द्राः इतराणि तु भरात्रीदिद्वाराभे

भृत्यादिस्थानीयसाधारणम गत्वान सश्द्धीनि नाऽऽनन्दहतूनि इदंतु द्वारं परमेन्वरस्येव केवषटस्येति तदेतन्नान्दनं नन्दन मेव ना्नरदनामिति देष्यं छन्द सम नन्द्त्यनेन द्वारेण गतव परस्मिन्ब्रह्मणीति |

ननु नव वै पुर्षे प्राण: पष्ठ वै शीर्षण्याः प्राणा द्वाववाश्चौ नवद्वारे पूरे देदीत्या दिषु द्वारनवक्रं प्र्िद्धं दु मूभेनि द्वारान्तरमित्याशङ्कच प्रतयक्षतस्तयोष्वैमायन्नय्‌- तत्वमेतीपति श्रुतितश्च तस्य द्व।र६4 प्रतिद्ध>तमिति वकुं ैषेति वाक्यं तद्वयाच्टे--

५९९

सेयमिति प्रत्यक्षतः प्रिद पैवेति षदाम्यां दरेयति--रपध्नीनि भूधेनि रं विरववृक्षतैटादिरणकारे तिक्तादतद्^ नवदलं ददयत इति सा द्वाः प्रत्यक्षतः प्रपिद्धेरयं न॒ केव द्धर्‌ प्रत्यक्षत एव प्रपिद्धिः कवु तस्था वे. हतिरिति न।न्नाऽपि प्र्िद्धिरित्याह ~ बिष्टतिरिति अनेनश्वरेण स्वपरवेशाथ. मप्ताचारणतया विद््‌ारित्वाल्न शन्यस्थानीयचक्षरादिप्रेशद्वरिः पतह नव वे एरर प्राणा हृत्यादिपूरवोचिश्चत्षु परिगणितमेत्युक्तम्‌ श्रोतप्रपिद्धि वत्तु तदे.

----------

१ख. ड. श्रीयः क्ष ।२ख. डः. श्रः सए ३च.ज.्मकाः।ग्ग.घ. ड. च, छ. अ. ध्येकर० ख. ट. शे! ले ङ. श्यप्रः जस. ठ. मूषेनि।८ष.च.छ.ज, नकेऽन्तस्तद्र ९७. ज. ष्वा १० ऊ. ज. श्त्रार्दनि द्वाः ११७. “मृद्धिनन्दनदे* १२ फ्‌. “नि नन्दने १३, “न्दने १४७. न. "न्दं दै०।१५ छ. ज. °न्द्न्त्यने" १६ ग. छ. "्वाऽदिमि* १७ ग. घ. ह. “छद्धं से" १८ ख. ट. मूभेनीति १९ क. मूर्ध्नि १० क. ग. "वतै २१ ख. घ. णेति २२ क.ग. इ. "ले त“

५० आनन्द्गिरिषतटीकासंबलितशांकरभाष्यसमेता- [ प्रशध्वाये~

तन्नान्दनमिति वाक्यं कैत्रैतदेव नान्दनं नान्यानीत्युक्तमिति छत्वा॒न्याचष्ट-- इतराणि स्विति समद्धीनीति स्म्यगृद्धिरानन्दो येषु तानीति विहः हेदु" शाब्दं मावभ्रानं स्वाकृत्याऽऽनन्दं प्रति हेवुत्वे येषामिति बहुत्रहिणा हेतूनीति नपस- & > [3 कत्व द्रष्टम्यम्‌ नन्दत्यनेन द्वारेण गत्वेति अनेन तथोध्वमायन्नमूतत्वमेतीति श्रुती 3 प्रिद्ेदरिता। तस्य तत्र आकस्षथास्यः स्वभा अय- [43 मविसथऽयमवक्षथाऽवमावरस्थ इति तस्यैवं खषा भविषटस्य जीवेनाऽऽमना रज्ञ इवे पुरं त्रय आवसथाः नग. रितकार इन्दियस्थानं दक्षिणं चक्षुः स्व्नकालेऽन्तर्मनः सुषु्िकाठे हद- ५9 [क्प [+ [) याकार इत्येतदरहष्यमाणा वा जय आवप्तथाः। पितृश्चरीरं मातुगमोज्चयः स्व॑ शरीरपिति त्रयः स्वभ्रा जाग्र्स्छमएुषुप्त्याख्याः ननु जागरितं प्वोधरू. पत्वान्न स्वभः। नैवम्‌ स्वभन एव कथम्‌ प्रपाथेस्वात्मपरबोधामावात्स्वमव- बदसद्रसतुदचयेनाच्च अयपेवाऽऽवसथश्चक्ुदैक्षिणं मथमः | भनोऽन्तरं द्वितीयः हृदयाकाशस्तृर्ताय ; अयमावसय हत्युक्ताचुकीतेनमेव तेषु ह्ययमावसयेषु पयो.

१२ येणाऽऽत्मभावेन वर्तमानोऽविद्यया दीधकाटे गादं परसुप्ठः स्वाभाविक्या भवुध्यतेऽनेकश्चतसहस्र(नय॑संनिपातनदुःखमुद्रराभिघतानुमवैरपि 93

इश्वरस्थेव प्रेशमुकंत्वा तस्य पूर्नेक्तकायकारणसतघातोपाधिकं संस्ारमाह-तस्येति एवं पुरं खषा जीवेनाऽऽत्मना प्रविष्टस्य तस्य राज्ञ ह्व वरय अववक्तथाः कीडास्थानानी- त्यन्वयः तान्येवाऽऽइ-- ज,ग रितेति चक्षुरिति चक्षुलकमित्यथैः मन इति मनप्तोऽधिक्ररणं कण्ठस्मानमित्यधैः कण्ठे स्वे संन दिरोदिति श्रतेः हृदयाकाश्च इति हदयावच्छिननमूताकाश इत्यथैः | यद्यपि ब्रह्मण्येव सुप्तो जीवो वतैते सता सौम्य तद्‌। सपनन इति श्रुतेष्तथाऽपि बह्मणोऽपि डदथ।वकाशचेऽवस्थानात्त्संपन्नोऽपि तत्रैव वतेत इति तथोक्तम्‌ अन्यथा हृदयाका शश ड्दनैव दहराधिकरणन्यायेन गह्या. भिधाने तस्य त्रयः स्वप्ना इति वक्ष्यमाणस्व्रतुर्यत्वानुपर्त्तिरित्यत एव पक्लान्तरमाह्‌ -

---

१क. ख. तद्धैत क. ड. 'ति। त०।३क.ग. ष. इ. 'ईदितेति। ४च.ण्वस्व्‌- धु ख. ट. श्वुप्ठका क. ख.ग.घ द. ट. श्काठ दद हु" क.ख.ग.ध. ड. च. ट. "रमिदये च. श्यते वक्ष ! ख.च. छ. ट. “ुप्ताख्याः १* ख. ठट. “स्तुत्वद° ११८छ. ज. मनध्व(न्त° ठ. मन आन्त १२९ छ. ज, "ढे सु* १३ ख. ध. ध्येकर। १४क.ग. घ. ड. स्म रा०। १५ ग. घ. इ. "माविश १६ ख. उ. सौम्य १७ ख. ट. ग्याक/° १८ क्‌, ग, ध. इ, °पत्तेरि°

ततीयः खण्डः ] एेतरये।पनिष्‌ ५५१

षकष्यमाणा वेति तनेवाऽऽह-पितृशररिामीति नम्वात्मा वा इदमेक एवत्यद्विती" यत्वेनोक्तस्य कथंभावमभगोग इत्याशङ्कर्याऽऽवप्तथानां सषात्वान्न पारमार्थिका द्वेतीधत्वा, योग इति वक्तुं चयः स्वप्ना इत्युक्तं तद्वयाचष्टे-- त्रयः स्वभ्रा इति ख्म्नतुल्या इत्यथः जाम्रदित्युपलक्षणं पित्रादिशरीरत्रयं चेत्यपि द्रष्टव्यम्‌ तेषां स्वभ्नतुर्यत्व नास्तीति शङ्कते - नन्विति अत्रापि शारीरत्रयैमिव्युपलक्षितं तत्परनोधस्य स्वप्नप्रबो- धतुरेयत्वात्स्वप्नत्वमवेत्याह--नेवपरिति तथा प्रसिद्धिनोस्तीति शङ्कते-फथमिति अविवेकिनां तथा प्र्िद्धय मवेऽपि विवेकिनां तद्छक्षणज्ञत्वात्तथा प्रधिद्धिरस्तीत्याद-- घरमार्थति वस्तुतत्वतिरोधानेनासद्वस्वुप्रतिम।सः स्वप्न इति तद्छक्षणम्‌ ज।गरितमपि तथामूतमेव नहास्वरूपतिरेधानादविद्यमाननगतपरततिशवत्यथैः अन्तर यन्मनस्तद्‌द्धितीय आवप्तथ इत्यन्वयः अयमावप्तय इत्यादिनाऽथोन्तरं नोच्यते प्रासादमूमिकावदुपय- घोमावेन स्थिता एव चक्षुरादयोऽङ्कस्या निर्दिद्य प्रदद्यन्ते बाह्यावस्थभरार््तिवारणाये- त्याह- अयमावसथ इ्युक्तानुकीतेनमेवेति नन्वावस्थशब्दस्य गृहविशेषवानिनः कथमक्ष्यादविषु प्रयोग इत्याशङ्कयाऽऽवसतथस्थस्येवैषु स्थितस्य दीरघनिद्रादश्चंनाततेषु सुखं सुपस्येव शीधपरचो पद रोनादरोण्या वृतयाऽऽवस्तथत्वमाह-- तेषु ह्ययमिति स्वामावि- कयाऽविदययेत्यन्वयः अनु मवैरित्यनन्तंरमित्येत आवप्तथां उच्यन्त इति शेषः

जतो प्रतान्यभिव्येख्य- त्किमिहान्यं वावदिषदिति। जातः शरीरे भवि जीवात्मना भतान्यभिन्ये ख्यद्वयाकरोर्‌ं

ननु जागरितादिकं भूतकायैस्य कायैकारणम्तघातस्य घर्मो त्वात्मनः तद्धिन्न- स्यापि ततिमस्ताद्‌ातम्याभिमानत्तद्धमैवच्छमिति वकुं स्त जात इति वाक्यं तद्वचानष्ट-- जात इति मृतान्येवाऽऽभिमुख्येन तादात्म्येन म्याकरोद्भयक्तं ज्ञातवानुक्तवाश्च मनुष्योऽहं काणोऽह सुरुयहमित्यादिप्रकारेणेत्स्यैः तथा श्रुत्यन्तरम्‌-- “अनेन जीवेनाऽऽत्मनाऽनुप्रविरय नामरूपे व्याकरवाणि" इति ननु व्यतिरिक्तात्मन्ञाने सति कथभुक्ततादात्म्यश्रम इत्याश्ङ्कय।ऽऽह श्रुतिः- किमिदान्यमिति इहास्मिङ्शरीरेऽन्यं व्यतिरिक्तमात्मानं वावदि षत्किमिति काका नाक्तवानित्यर्भः | ज्ञातवानित्यपि द्रष्ट.

-------~

१ग. घ. ड. ^थमवस्थायो* ग. ध. ड. “ट्क्यवस्थानां 1 क. ग. "थिकरोऽद्वि" ठक. ग्यत्वयो° ख. ट. श्यमुप० ख. 'त्प्रपि बो ७४. श्यः आन्तः) क. “न्तिनिवा*। ९ख.ट, "था इत्युच्य-। १० घ. ड. ज. ^त्‌ किमिहान्यं ववेदिषदिति स।११क ग. ङ्‌, “यकार १२ क. ग. ध. “मुक्तं ता

५२ आनन्द गिरिदृतदीकासंबलितक्षांकरभाष्यसमेता- [ प्रश्ध्यवे-

व्यम्‌ ! इतिशब्दो यस्मादित्यर्थे यस्मादेव तरमादमिभ्यैख्यदित्यध्यारोपप्रकरणप्तभा- प््यर्भो वा इदं वाक्यं माप्यकारैः स्पष्टत्वादुपे्षित टेखकद्‌पित्वक्तितं वा |

एतमेव पुरुष बह्म तत- ममप्श्यदिदमदशंभिती- ३।

कदाचित्परम्क। रणिकेनाऽऽचार्येणाऽऽत्मज्ञानपमबोधङ्ृच्छद्धिकायां वेदा. न्तमहौवाक्यभेर्या तरकर्णमृे ताड्यमानाययैमेतमेब सष्टयादिकतत्वेन प्रतं पुरुषं पुरि श्चयानमारमानं ब्रह्म बहत्ततमं तकारेणेकेन टुेन तततमं व्याप्ततम परिपणेमाकाञ्चवत्मत्यवुभ्यतापशयत्‌ कथम्‌ इदं ब्रह्म ममाऽऽत्मनः स्वरूपम-

दं दृषटवानसि्मे अहो इति विचारणा थां टुतिः पूर्वम्‌

एवमध्यारोपं प्रदश्यं॑तस्यापवादार्यं स॒ एतमि्यादधिवार्वय तद्रचाचष्टे--स कदा- चिदित्यादिना य्द्वास् जात इत्यादिरपवादस्तसिमिन्पक्ष एवं योजना मृतानि ग्याकरोद्धिविच्याकरोत्‌ किमेषां स्वतः सत्ताऽस्तिं नेति विचारितवाभत्यथः विचायै किमन्यमात्मन्यातिरिकतं स्वतःसत्ताकं वावदिषद्वदिष्यामि किंचिद्प्यात्मन्यातिश्क्तिं वकु शक्तोम पै निथितवानित्य्ैः | एवं पदारथश्चोषनवतो वाक्याथन्ञानमाह इति। आचायवान्पुरुषो वेदेति श्रुतेस्तेन तिना स्वतो वाक्याथेज्ञाने सेमवततात्यमिपरत्याऽऽह- परमोत वेदान्तेति उपनिषत्काण्डश्य समुदायस्य मेरीस्थानत्वं तद्रतानां त्वम सीत्य दिवकंयानां प्रन घजनकशब्दत्वभिति चेयम्‌ पुरि शयानामिति मूर्धन्यया द्।रा प्रविदयेति शेषः टुैनेति तेन सहेत्यथेः किं परोक्षतया ज्ञातमिति एच्छति-- कथमिति तस्य कतार्थताप्ररूयापकेन वाक्येन ब्रस्यापरोक्षत्वमाह--इद्‌- मिति इती इति प्टुतेरथेम।ई-- अहो इति विच रीथ ष्टुतिः पृवमिति विचारणार्े प्टुतेविंहितत्वात्‌ प्डुत्या सम्यश्रह्म ज्ञातं वेति विचय सम्यम््ञातमिति निश्ित्याहो इति स्वस्य कृतारथत्वे प्रख्यापितवानित्यथेः

तस्मादिदन्द्रो नामेदन्दो बै नाम तमि- दन्द सन्तमिन्द्‌ इत्याचक्षते परोक्षेण

छ. "च्छब्द्कार्यांयां ज. “च्छब्द्कारिण्यां वे ख. छ, न. ट. हामेः ख.र ठ. “नायां स्त एत° क. “स्मि आह) ड. "णायां प्ट क. ड. ्पटुतिप्‌० ख. न्तिः ए! ख. ट. श्क्यं व्याः कृ. शस्तिनवेति। १० ख. ट. एतभिति। ११ क. घ. इ. "पवा १२ कृ. ग. घ. ङ. श्‌ अहो १२३ क, ख. ङ, ग्णायां प्डतिप। न.

णायां प्ति

, तृतीयः खण्डः 1 रेतरेयोपनिषत्‌ ५९

यस्माद मिरयेवं यत्साक्षःदपरोक्षाद्रहम सर्वान्तरमपहयदपराक्षेण तस्पारिदैं प्यतीदीदन्द्रो नाम परमात्मा इदनद्रो वै नाम प्रसिद्धो डोक ह्वरः तमेवमिदन्द्रं सन्तमिन्द्र इति परीक्षण परोक्षाभिधानेनाऽऽचक्षते ब्रह्मविदः संव्यवहारार्थं पूज्यतमत्वासत्यक्षनामग्रहणभयात्‌ तस्येदन्द्रनामप्रततिद्धयाऽपि तस्य ज्ञानस्यापसेक्त्वमिति वकुं तस्मादिदन्दर इति वाक्य द्‌ र्य [4 9 क्न तद्वयाचष्ट-- यरमादिति तस्मात्स्वान्तर्‌ ब्रह्मेदं नित्यमेवापरोक्षेण प्रत्थगात्मव्येवम. पर्यादित्यन्वयः कथमिदन्द्रनामत्वमत आह-इदन्द्रो हइ वां इति नन्विन्द्रो माया. भिरित्यादाविन्द्र इति प्रभिद्धो त्विदन्द्र इत्यत शआह--तमेवमिति इदन्द्र्यैव सतः परोकषत्वाथेमक्षरदपिननद् इत्याहुरित्यषेः परोकषोक्तः प्रयोज ,माह-- पूज्येति क~ नकि [> पराक्षपिया इष हि देवाः परोक्षमिया इव हि देवाः (३ वि ^ इत्येतरेयों पनिषयात्मषट्‌के तुतीयः खण्डः उपनिपक्रमेण प्रथमाध्याये तृतीयः खण्डः > [3 ध्‌ इत्येतरेयोपनिषदि प्रथमोऽध्यायः इति ऋश्राह्णारण्यकाण्डान्तगंताद्वितीयारण्यके चतुथोध्याये तृतीयः खण्डः इत्यैतरेयत्राह्मणारण्यकाण्डे द्वितीयारण्यके चतुर्थोऽध्यायः

तथा हि परोक्षप्रिया परोक्षनामग्रहणमिय इव ह्येव हि यस्मादिवाः किम सवैदेवानामपि देवो महेश्वरः दविरैचनं भङताध्यार्यपरिसमाप्त्य्यमू्‌ इत्येततरेयोपनिषद्ध। ष्ये भथमाध्याये तृतीयः खण्ड;

इति श्रीमद्भाबिन्द मगवत्पूज्यपादाशैष्यश्रीमच्छंकरमगवत्छृतावैत- रेयोपनिषद्धाष्ये प्रथमोऽध्यायः

प्ञ्थानां परोक्षतयैव नाम वक्तव्यित्यत्र प्रमाणमाह --तया ईति देवा इति पज्या इत्यथः। जत एव।ऽऽचायौ उपाध्याया इत्युक्तामे(क्ता एव प्रति कुर्वन्तिोके

१ख. च, छ. ज. ट. °त्येव य° ।२क.ग. घ. “द्यति तेनेदं क. ख. ग. द. “रोका ख. ट. °ति यस्मा" ख. उ. “द्वेदमित्यप^ ख. ध. ^व्येवाप*। ७ध. च, ७, ज. “सुत क. घ. ग. घ. इ. °यस°

४४ आनन्द गिरिषतदीकासंवलितश्चांकरभाष्यसमेता- [ दिश्ध्याये-

विष्णुमिश्रादिनामग्रहण इति मावः नास्लः परोक्षत्वं नाम॒ यथार्थेनास्नो रूपान्तरकरणेन स्वरूपाच्छादनामिति ज्ञेयम्‌ इ्येतरेयोपनिषद्ध।प्यधकायां प्रथमाध्याये तृतीयः खण्डः इति श्रीमत्परमहप्तपरिनानकाचारयश्रीमच्छंकर मगवच्छष्यानन्दत्ञानविरवितावा- मेतरेयोपनिषद्ध।'ष्यटीकायां प्रथमोऽध्यायः

अथ द्दितीयोऽध्यायः ( आरण्यकक्रमेण पश्चमोऽध्यायः ) | तश्र प्रथमः खण्डः

अस्पिथतुर्थेऽध्याय एष बाक्यार्थो जगदुस्पात्तिस्थितिप्रखयषृदससारी स- न्न; सर्भशक्तिः सवेवित्स्भैमिद्‌ जगर्स्वतोऽन्यद्रस्त्वन्तरमनुपादायेवाऽऽकाश्चा. दिक्रमेण खषा स्वात्म॑भवोधनार्थं सर्वाणि प्राणादिमच्छरीराणि स्वयं भवि- वेश्च भविष्य स्वमात्मानं यथाभूतमिदं ब्रह्मास्मीति सान्ञात्मत्यबुध्यत तस्मात्स एव सर्शरीरेष्पेक एवाऽऽत्मा नान्य इति अन्योऽपि सम आत्मा

ग्रह्मास्मीर्येवं विद्यादित्यास्मा वा इदमेक एवाग्र आसौदिति ब्रह्म ततममिति चोक्तम्‌ अन्यत्र स्रगतस्य सवत्मनी वालाग्रमात्रमप्यप्रविषटे नास्तीति कथं सीमानं विदा प्रापद्यत पिपीरिकेव सुषिरम्‌ `

अस्मिन्नध्याय आलैकत्वलोकलोकपाटखष्टयक्षनंयापिपाप्ताप्तयोजनादीनां बहून.म थौनामुक्तत्वान्सवैषामपि विवक्षितत्वक्षङ्कवारणाय विवक्ितमथेमाह~- अस्मिन्निति सर्वेष्वपि शरीरेष्वेक एवाऽऽत्मा एव परमेश्वर इति दश्ष्यमाणोऽथं एतच्छन्द्रार्थः वाक्याथ इति विवक्षित इति शेषः कथमयमेवार्भो विवक्षित इत्याशङ्क्य पूव संदरभपयौखोचनयेत्याह - जगदिस्यादिना यद्यपि छोकाददपुध्चाऽन्नपृषट्या चोत्पत्ति- स्थिती एवोक्ते तथाऽप्युत्पत्तिस्थित्युक्त्या ऽथात्प्रलयोऽप्युक्तप्राय इति प्रख्यक्रदित्युक्तम्‌। टोकपाङादौनामेव मीकुत्वोक्त्याऽस सारीत्युक्तमित्यथेः सामान्यतः स्वं जानातीति स्वै्तः विशेषतः पर्बप्रकारेणापि सर्वै वेत्तीति प्तबैवित्‌ सुष्टेत्यन्तेन जगतस्तत्क।य- त्वात्द्वचतिरेकेण नस्तत्युकत्वा प्रत्यगात्मनस्तद्‌मेदमाह--स्वारमेति केवलं

भवेशेकत्यैव तद्भेदः कं तु तदभेदन्ञानोकतेश्चत्यह -- प्रविश्य चेति यस्मात्स. वशरीरेष्वेकस्थैव प्रवेश उक्तः यस्माच प्रविष्टस्य ब्रह्मतया ज्ञानमुक्तं तस्मोत्सवैशरीरे- प्वेक ९वाऽऽत्मा सत वज्ञ इश्वर एव नान्य इत्येष वाक्यार्थो विवक्षित इति पूर्वेणा- न्वयः | सम॒ अत्मेति विद्यादिति संहितापानिषद्रतवाक्यरेषोऽप्येतमेवा्थमाहत्याह-

१क.ग.घ. ङः ग्मित्र इत्यादि", छ. ज. नतुयौध्या।३व. न्त्मबो। च. छ. ज. ग्वोधाये क. "सीत्‌ व्र" 1६ क.ग. ड. ननोऽप्यस्य वा क.ग. (नपि , ख, स, ^ति प्रत्यबुध्यतेति य“

५५भः खण्ड; ] एेतरेयोपनिषत्‌ ५५

न्योऽपीति सम हति स्ैमतेष्वेक इत्यथः इषतेत्यादितदमादयमयेः भती. इत्युक्तं पूव॑मिदानीमुपक्रमेपसहाराम्थामप्येष एवाथः प्रतीयत इत्याइ-- आत्मा [ इति सदेव सम्येदममर आपीत्तदेतद्रह्मपृवमित्यादौ चाद्धितीयत्वमुक्तमित्याह-- भ्यत्र चेति प्रवेशवाक्यारात्मन एकत्वमुक्तं॑तद्युक्तं॑त्थवापतगताथेखादिति इते-सबेगतस्येति जशरीरत्वाद्विदारथितृत्वं सवैगतत्वात्प्वेशश्च सग. उत इत्यरथः

नन्वत्यलपमिदं चोद्यं बहुं चात्र चोदितव्यम्‌ | अक्रणः सम्रीक्षिताञ्चु- [दाय किविद्धोकानसजनाद्‌मभ्यः पुरुषं समुद्त्यामूङैयत्‌ तस्यामिष्याना- पुखादि निभिन्न मुखा दिः्यश्च।गन्यादयो ल।कपाास्तेषां चाश्चनायापिपा्ादि योजनं तदायतनमाथनं तदय गवादिभदशनं तेषां यथायतनमवेश्चनं सष्स्या- [स्य पलायनं बागादिभिस्तञ्नघक्षा एतत्सव सीमाविद्‌ारणमरच सममेव स्त॒ तदहं सवेमेवेद्‌ मनुपपन्नम्‌ अत्राऽऽत्मावबोधाथमान्नस्य विवक्षितत्वा- तर्वोऽयमथंवाद्‌ इत्यदोषः मायाविबद्रा महामाया देवः सर्बज्गः सर्वशक्तेः मेतच्चकार सुखावबोध नभातिपच्य्यं कोकवद्ाख्यायिक।दिभपञ्च इति युक्त, रः पक्षः। हि खष्टयारूयायिकादिपारिन्नानाक्रचित्फलामिभ्यते रेकात्भ्य- वरूपैपरिन्नान चि मरतेत्वं फलं सरवोपनिभत्मसिद्धम्‌ स्मृतिं गीताचाश्चं मं सर्वेषु भूतेषु तिष्ठन्तं परमेश्व र्मित्यादिना

किं प्रतीयमानार्येऽततगतत्व मुत पिष.तेतार्थे। आये प्वै्याप्यतगतारथत्वेन सवस्वाघ्य" [माण्यं स्यात्‌ | वेदस्य तद्युक्त परत्यमिप्रत्याऽऽह -- नन्विति चक्चुर.दिकरणै- क्षणं प्रसिद्धे मृदाद्युपादानवत एव सष्टृत्वं॑हस्ताम्यामेव रमुद्धरणसंमूषठैने इत्यशरी- स्य तद्गतम्‌ शाखरादिना मूर्तेन विदारणं त्वमूतोध्यानान्मुखादिम्थोऽग्न्यादयत्पत्ती स्य दाहादिः स्यात्‌ मूरत॑स्थेवान्येन संयाननं कत शक्यं ना्ान(यदेरमूर्तस्य मम्यादीनां शरीरसषटेः पै प्राथनाया अयोगस्तद्‌। गवादिश्चरीरामावात्‌ स्वयं

१७. ज. द्यत्र 1२ ज. ष्दिमत्वेनप्रः 1 ३ख.ट.णश्षांच यः क्र,ग. ष, >. श्तने प्र ख. ट. श्त्नं प्र ज. श्प्रश्षस ट. ्वप्र।७ख., ग. ष. ड, चै, धनिकाः क. ग. ड. “नाद्मृ° < च. "तप्वहूपं फः ९० छ. ज. “वस्सिद्ध° ११ क. ग, ड. श्षु गी १२ क. ग, घ. इ. सु चस १३से. च. द्दि। नः १४ चख. यिन्थधा०।

५६ आनन्दगिरिङृतरीका संबित कर पाष्पसमेता- [२ दि० ष्यये-

चाशरीरत्व।दानयनायोगः तेषामश्चरीरत्वादमूतैत्वात्पवेशानुपपात्तिः अन्नस्याचेतनस्य पलयनानुपपाक्तः वागादीनां हस्तादिवद्वस्त्वादानापतामथ्यतिरजघरतानुपपात्तरिति सव. म्तनताभेमित्यथः तदि सवेमप्रमाणमस्त्विति कथिच्छङ्कते- आस्त्बाति विवक्ि-

9 तर्येऽपि विषं मृक्ष्व प्रजापतिरात्मनो वपामुदभङ्खिद्दित्यादीनामिव प्रामाण्यपतंम-

वेनाप्रामाण्यं कस्यचिदपि युक्तम्‌ विवक्षितार्थे नाक्गतिरिति द्वितयं दूषयति-- नेति टकर स्वयमेव द्वारं कृत्वाऽनेकेषु गृहेषु प्रविष्टस्य देवदत्तस्थैकत्वदशेनात्ददा- त्मन एकत्वमिति बोधयितुं विद्‌ारणप्रवेशने उच्येते वु सोऽर्थो विवक्षितः विव- ल्ितालकत्वनो द्वार तयोक्तत्वात्पराशचस्त्याथंद्रारतयोक्तवपोर्लनन।दिवद््भवाद्‌ इत्यर्थः असत एव प्रवेशादेरिदोक्तरित्यङ्गीकृत्य तस्य॒ गणार्थवादत्वं॑वपोत्छननादिवाक्यर्वेदि-

त्युक्त्वाऽ्चिहिमस्य मेषजमित्यादिग्ड्ूताथवाद्त्वमङ्गाक्त्याऽऽह-- मायावी ति माय- याऽ्रटितमपि सवेमुपपद्यतेऽप्रटितघ्रटकतवात्तस्या इत्यथः अनेन सषटयदे्रघटितारथं

त्वा द्रन्धर्वेनगरादिकरमुषात्वमेवेति स्प्टीकतुमघटितमपि खष्टयादिके श्रुत्या द्ितमि- त्युक्तम्‌ नन्वात्मावनोषश्चेद्धिवतितस्ताहं ताक्षादेवं प्त उच्यतां किमनेन वृथा प्रपश्च- १6

नेनेत्यत आह--सुरखेति जवबोधनं प्रतिपादनम्‌ सुखेन वक्तुः प्रतिपाद्‌न।यं सुखेन शरोदुः प्रतिपत्य चेत्यथः ननु खाकसुष्ट्च(देमानान्तरागोचरत्वेनापूवेत्वात्तत्परत्वमेवा ऽऽ- रूयायिक्राया अहित्वत्याशङ्कय। परव॑त्वेऽपि तत्प्रतिपत्त्या फट डामात्फछ्वत्यज्ञते श्रतेस्ता- तप्यनियमात्‌ अन्यथा रुदररोदनादेरप्यपृवत्वेन तत्नामि तात्पयोपत्तेने सष्ट्चादौ तात्प. सूमित्याह--न दति आत्मप्रतिपत्तौ तु फल्द्शौनात्तत्परत्वमेव युक्तमित्याह-- रेकात्म्येति सदेति एतावद्रे खख्वश्नत्वं तमेवं विद्रानत इह मवति विद्धा नगरतः सममवदित्यादिषु ज्ञानादमतत्वं प्रसिद्धमित्यथः | समे सर्॑षु मृतेपित्यनेनेका त्म्यमुकत्वा समं पश्यन्हि पनेर न॒हिनर्त्यात्मनाऽऽत्मानमिति ज्ञानाद्मृतत्वमुक्तमि. त्याह-स्मरातषु चेति यञ्न्ञात्व।ऽमतमनभ्त इत्यादिर।दिन्दार्थं 1

= ~~,

#* अत्र सरदेष्रप्यादशोपुस्तकेष॒ उदसिदत्‌ इत्येव पटो दुरेयते दु लेखकप्रमाद्‌देव। " उदद्खिद्त्‌ इत्येव तैत्तिरीय पाठः अत्र च्छान्दसो वर्णोपजनः तथा प्रातिज्ञाख्ये- “उप. सर्भपथ एषः " इत्यादि ` भत्र करिकातामुद्रितपुस्तके ““ उदकिखदत्‌ इति वतेते तत्त॒ प्रामादि कमम चर्खनतुरिव्यादेवदत्रापि रूकारश्रवणस्यैव सिद्धत्वाततत्तिरीये द्वितःयखकारयुक्तस्थैव प।ठ- प्योपरितनसंगृद्धीतभ्रतिशाख्यसत्रेण सिद्धत्न "च

१ख.घ.ट. प्यंवि०। रध.्यं नाः ।३ख. ट. ्दरदिहाऽऽत्मर। ख. ट. "वदुरक.व।5०। ख. "मितिवर।६ क.ग. घ. ड. “तिस्फुरटीक* ७ख.ठट, शद्वु ८क. ग. घ.ङ, “व तदुच्य* ग. घ. इ, "पन्ने ! १० ख, ट. "बोधो बोधः ११ ख. “लाभ'वतः्फ

प्र खण्डः] रेतरेयोपनिषव्‌ ५७

« सोऽहं चत्व स्त सर्वेमेतदात्मसूपं त्यन भेदमोहम्‌ # इतीरितस्तेन राजवरयस्तत्याज मेदं परमार्थदृष्टिः ' इत्येकात्म्यमुकत्वा ५८ चापि जातिस्मरणी तनोधस्तमरैव जन्मन्यपवगंमौप ? इत्यादिविष्णुपूराणमौदशब्दायैः ननु जय आत्मानो भोक्ता कता संसारी जीव एकः सवलेकक्चास्नपसिद्धः। अनेकपाणिकमफरोपमे.गयोग्यानेकापिष्ठा नरवेह्टोकदे हनिमाणेन लिङ्केन यथा शाल्ञमददितेन एरमासादादिनिमीणलिङ्गेन तद्विषयकौशरन्नानवांस्तत्कता तक्षा दिरििश्वरः सरभज्ञो जगतः कती द्विती यश्रेतन आत्माऽवगस्¶ते | यतो वाचो- निवतेन्ते नेति नेतीत्यादिशाख्मसिद्ध आपनिषद्‌ः पुरुषस्ततीयः एवमेते आत्मानोऽन्योन्यविलक्षणाः तत्र कथपेक एवाऽऽत्माऽद्िती योऽससारीति ज्ञातु षयते तत्र जीव एव तावत्कथं ज्ञायते नन्वेवं ज्ञायते श्रोषा मन्ता 8 ऽऽदेष्टाऽऽघोष्टा विज्ञाता भज्नतिति आलमैक्यमेवास्याध्यायस्यार्थं इत्युक्तवेतदेव स्थि लकपुमाशङ्कते-- नन्विति जीव ९. ईश्वरो निरविरेषन्रह्म चेति त्रय आत्मान इत्यथैः | तत्र जीवोऽ कर्तेति खोक एष हि इषा सप््टा यजेत स्वगेकाम इप्यादेशासे प्रप्िद्ध इत्याद -- क्तेति एक इति | त्रयाणां मध्य एकं इत्यथैः यो -> ह्नि जन ठलिद्धेनाकाम्यते त्त शृधरः द्वितीय इत्याह-- अनेकेति अनेकेषां वितित्राणां प्राणिनां ^ तिचित्रने कमे फडानि तदपमौगयोग्थानि यान्यनेकानि तिनित्रणण्यिष्ठान.नि स्थानविशेषास्तदवम्तो छेका देहाश्च तेषां निमाभेन लिङ्गनेत्यथैः | इदं विरेषणं कतुः सवेक्ततायेम्‌ यथारशान्नपद [पितेनेति ईमहोकानपरनतेत्याद्धि्ालप्रदातलिङ्गनेत्यथेः जनुमनि इष्टन्त माह--पुरेति अचेतन प्रधानं (वयमेव विचित्रन गदाक्ररेण परिणमते तु सवज्ञोऽधि- छता कश्चिदिति सांख्याः) तननि राप्तायाऽऽह्-- चेतन इति चेतनानविष्ठितस्याचेतनस्य

स्वतः प्रदृच्यद्देनाद्वदय सवेज्ञव्यतन।ऽवष्ठाताञज्ञकरय इत्यथः | तृताचमाह--

` १क. ग्णावबो* ग. "णान्तबो ड. "गास ।२क.ग. घ. . श्मापेति पि क, ग,घ. ड. ग्मादिश 1४ छ. "नं नतुदेशलोकः , च. ज. "वच्तुदशरेक०। ख. ग. ध, नेति चेधा ७क.ग. ध. ठ. श्वं विज्ञा <ग.घ. द्रष्टा स्पष्टाऽ्ब्दे"। ९ख. ट. शेषं अर १० ग. श्हु---कर्तति। ११ क. न्तेसस। १२ख. ठ. णां प्राः १३ ग. ध. इ, न्भोग्या १४ क.ग.घ. ढः, न्ता" १५ क.ग.घ. ठ, दवतन कि १६ क.ग, ध, इ, °ट्गीकतेन्य

५८ आनन्द गिरि तटीकासंबलितश्चाकरभा्वसमेता- [२ द्वि° ध्वये-

यत इति | एकयैव रूपपेदेन मेद्‌ इत्याशङ्कय।ह-- एवमिति अन्योन्येति अन्योन्याविरुद्ध वमवत्छादहनत्‌ ईनवाद्धिनना इत्यथः तत्र जीवस्य यत्कतृत्वमोक्तत्वा-

दिना वैछक्षण्यमुक्तं तदसिद्धम्‌ तस्य म।न। न्तरा विषयत्वेन तद्धमेवत्तया भम।तुमशचक्यत्वात्‌। अतोन मेद्‌ इत्यभिप्रायेण परिहरति सिद्धान्ती-- तन्न जीव एवेति कथमिति। तस्य ज्ञेधत्वाभतरि कर्तैलवादि वर्मुविरिष्टतयःऽपि ज्ञतुमशक्य इत्यथ; | अविज्ञातामि प्रायः प्रक्षप्रक।रं मत्वा शङ्ते- नन्विति अदृष्टा वणात्मकश्चन्दक्क्ता अपोषा ध्वन्यात्मकशन्दवक्तेत्य्भः

नु विपतिपिद्धं ज्ञाय यः भ्रवणादिकतृत्वेनमतो मन्ताऽगिज्ञति विज्ञा तति तथान मतेमन्तारं मन्वीयान्‌ वि्ञातेर्विन्नातारं विजानीया इत्यादि सत्यं विप्रतिषिद्धम्‌ यादि प्रत्यक्षेण ज्ञायेत सुख।दिवत्‌ प्रत्यक्षज्ञानं चं निवायेते मतेमन्तारभित्यादिना ज्ञायते तु श्रवणादि{लङ्घन तत्र कुता विभ्रतिषेधः

पूञैवावये ९१3 धनैः ऽमतअव्िज्ञ(त इति विन्ञेयत्वस्य प्रतिपेषात्तरिमप्तद्विरद्धं ज्ञेय.

#

त्वित्याह-- ननु विमत्तिषिद्धामेति यः श्रवणादिकतत्वेन ज्ञायते प्त एवामतोऽवि. ज्तात्ेपयतद्धिपतिषिद्धात्यन्वथः श्रव्यन्तर विप्रतिषिद्धं ेत्याह-- तथा मतेरेति। तेभनोवृत्तेमेन्तारं "1.17; | आदिपदेनामतो मन्ताऽविन्नातो विन्ञातेत्यादिरग्रहः। श्रुत्योः प्रामाण्याविेषाद्विप्रतिषेघानुपपत्तः भ्रत्यन्ेणाविज्ञिधत्वं लिङ्गन विन्ञेयत्वं चोच्यते ताम्यामिति शङ्खे पूरववादौ--सत्यभिपि नु भ्रवणादिलिङ्गैनापि कथं ज्ञायते यावता यदा शरृणौत्यात्मा श्रौतच्यं षष्टे तदा तस्य श्रदणक्रिययव वतेमानत्वान्मननविज्नानाक्रिये संभवत आत्माने परत्र वा तथान्यत्रापि मननादिक्रियासु भ्रवणादिक्रियाश्च रवि. पयेष्वेव हि मन्तव्यादन्यत्र मन्तुभननक्रिया संमवति आत्मनि युगपञ्ज्ञानद्५ा धागाच्छ्वण। दकाल मननविज्ञानयेरसेभवाच्छूवणादिना मन. नसः तदभमःत्मविष कमन्यवषयकं वाऽनुपितिज्ञानं परमवतीत्याह सिद्धन्ती- ननु श्रवणाद्‌ौति श्रवणक्रिययेव सतह्‌ वतेम।नत्वाच्रूवणक्रियाध। रत्वाद्‌।त्मनि विषये परविषये वा तस्य मननविज्ञानकरिय सभवत इत्यर्थः | अत्र प्रकरणे मनननिन्नानरन्द्‌।म्यामनुमितिरुय्यत्‌ आात्मनप्ताद्िषयत्वस्थैवेह शङ्क।व। दिनो क्तत्व। दिति

१ख.द८. दिर्षेः। ख. ट. ज्ञातुं शक्यत ३. ड. छ. ज. ग्नीथा क. ख. ग. च. ट. ज्ञायतते। कर. च. छ. ज. वा ग. घ. ड. योऽनोऽश्षतोऽगतोऽमतेऽनतोऽ- दृध्रोऽनिज्ञातोऽनादिष्ट इति ख. “यत्वमनुमानेन ।! ख. ठ, "णादि छ, “क्रियाया. मैव! १० च. ज, स्वेप्वृवि" 1) ख, ट. "पारम १२ कर. ग. प्‌. “यकं वाल्य

प्र० खण्डः ] देतरेयोपनिषव्‌ | ५९

तहिं ्रवणमननयोयुंगपदसं मवऽन्यविषयमननक्रिययाऽऽत्मा मन्तव्य इत्याशङ्कय विना- तीयक्रियाद्वयवत्पजातीयकरियाद्वयममि युगपन्न संमवतीत्याह-- तयेति मनना- दिक्रियास्विति मननादिक्रियान्तरमपि सेमवतीति शेषः ननु मनागि हि लिङ्गम्‌ | लिङ्गं करणमतीतषिङ्गेनाप्यनुमितिदशेनात्‌ कितु लिङ्गज्ञानं करणम्‌ तस्याप्यनुमितिकाके सत्वनियमः पूवक्षणप्तस्तरमात्रेण करणत्वोपपत्तारेति तगो- यो गपद्यामविऽपि दोष इति चेत्‌ ! भवणमननादिटिङ्गविन्ञानस्य साक्षिरूषस्य स्वतो विशेषामावेन श्रवणादिद्ौपितत्ववरेनव तस्यानुमापकत्वस्य वक्तम्यत्वेन॒तावत्स॒- ताया अपि तत्काले वक्तव्यत्वादिति मावः। ननु तहिं बाह्यगोचरश्रवणादिक्रियया मन्तु रनुमानं मा मूत्‌ किंतु बाह्यगोचर्रवणादिक्रेयैवाऽऽत्मानमपि विषयी कारेष्यतीत्यत आह--श्रवणादिक्रियाश्वेति स्वविषयगोचरा एव तु स्वाश्रयगोचरा इत्यधैः किंच मतेमैन्तरं मन्वीथा इत्यात्मनो मन्यः तनिमेयान्मन्रनःते मननक्रिया संमवतीत्याह- हीति | अन्यत्रेति | आत्मनीत्यभैः | कुठारादिक्रियाया दारुणोऽ- न्यत्र व्यापाराद्शैनाद्ित्यथेः

1.1 ननु मन॑सा सवमेव मन्तव्यम्‌ सत्यमेवम्‌ तथाऽपि सवंमपि मन्तव्यं मन्ता-

रमन्तरेण मन्तं शक्यम्‌ ययेवं किं स्यातु इदमत्र स्याच्‌ सर्वस्य योऽयं मन्ता मन्तेवेतिनंस मन्तच्यः स्यात्‌ नच द्वितीयो मन्तुमेन्ताऽस्ति यदाँ आर्मनेव मन्तव्यरस्तदा येनं मन्तव्य अ।त्माऽऽत्मना यश्च मन्तभ्य आत्म तौ द्रौ भसज्येयाताम्‌ एक एवाऽऽत्मा द्विधा मन्तुमन्तन्यत्रेनं द्विश- कटी भवेद्रंश्षादिवदुभयथाऽप्यनुपपात्तिरेष यथा प्रदपयोः भकारयप्रकाश्क- त्वानुपपत्तिः समत्वात्तदरतु मन्तुषन्तव्ये मननन्यापारसचूल्यः कालोऽस्त्या. त्ममननाय यदाऽपि लिङ्केनाऽऽत्मानं मनुते मन्ता तद्‌।ऽपि पू्वैवदेव लिङ्गेन मन्तव्य आत्मा धं तस्य मन्तातौ द्रौ प्रसञ्येयाताम्‌ एक एवा द्विषेति पूर्वोक्तो दोषः त्यकषेण लौप्यनुमानेन ज्ञायते चेत्कथमुच्यते सम आत्मेति

विद्यादिति | कथं वा श्रोता पन्तेत्यादि

१ख. ट. श्ननक्रिः। ग. ध. ड. रूषित*। ख. छ. ज. ट. “नसः च. °व॑मे- ५च. छ. ज. श्वं किमन्रध्या ख. च. ट. श्न क.ग. घ. च. छ, न. ग्दाऽऽ्म ८क.घ.ज.ष्दा च.ये" क.ग.घ. येनाऽऽ्मना मन्तन्यो य” १० ख. ट, “न चाऽऽत्मना मन्तन्यौ छ. ज. "न मन्तम्य आत्म ११ ख. ट. प्त्मानैौद्धौ। १२ छ.ज. "न विश्च! १३. यस्तस्य १४ कृ. ग. ध. च. श्व द्विः १५ क. ग. घ. दोपश्च न! १९ छ. नानु १७ क, ग, च. °दिश्रोतृत्वादिषमेवानात्मा 1

६० आनन्दगिरिदरटीकासंर्बारतक्चांकरमाप्यसमेता-[९ द्वि०ष्यये-

ननु मनो बे पवेमिदं अमूवेति श्रुतेः सवस्य मनोविषयत्वाद्‌।तेनोऽपि मन्तडपत्व.

वेष ४, ति + 9 मेवेति शङ्कते-- ननु मनंपतेति एवमपि मनसः करणत्वात्करियायाश्च कतारमन्तराऽ.

नुपपत्तमैन्ताऽवदयमङ्ीकरतम्य इति वदन्नाह सिद्धान्ती-सत्यमेवमिति तथाऽषीति मन्वीथा इति विशेषश्चत्या मन्तभ्थत्वनिषेषादम्युपगम्यो च्यत इति सूचयत्यपिन्द्‌ः अस्तु मन्पुरावदयकत्वं तावते। तेव किं स्यादिति शङ्कते-- यद्येवमिति एवे सव्या. त्मनो मन्तव्यत्वामावः सिध्यतीत्याह इद मिति कुत एतदिति चेत्तत्र वक्तव्यं किमात्मनो मनने स्वयमेव मन्तेतान्यो वेति विकरप्याऽञ्ये दुषयति-- सर्वस्येति एकत्र कतृकम मावस्व विरोधान्मन्तुमेन्तव्यत्वे संमवर्तात्यथैः द्वितीये मन्ताञनात्माऽऽत्मा वेति विकल्प्याऽऽद्य आह-न चोति | द्वितीय इत्यनन्तरमना. त्मेति शेषः अनात्मनोऽचेतनस्य मन्तृत्वानुषैपततेरित्यथः द्वितीयमनुवदति- यदेति। असिन्पक्च एकस्मिन्शरीर आत्मद्वयं स्यादित्याह - तदेति चश्ञन्दौ परस्परपमुश. यार्थो येन चाऽऽत्मनाऽऽत्मा मन्तव्यो यश्चाऽऽत्मा ईन्तम्य इत्यन्वयः तृतीया. न्तप्रथमान्तयच्छन्द्‌।म्यामुक्तौ द्वावात्मानौ स्यातामिल्यर्थः एतदोष गरहारायेकस्यैवाऽ 5 त्मन एकांशेन मन्वृत्वमश्ञान्तरण मन्तम्यत्वमित्युक्तौ सावयवत्वं स्थादित्वाह -- एक एवेति अस्तु को दोष इत्याशङ्कचाऽऽत्ममेदे तयेरेकमल्यायोगादधिरंदिकिकियतथा कारीरमुन्पथ्येत सावयवत्वेऽनित्यत्वेन कृतहानादिकं स्यादिति दोषमाह-उभय. योति। भिन्नयोरपि समानस्वमावयोद्‌ौपयोः कतुकमंमावादरोनादात्मभेदपक्ष भत्मशकरमे- दपक्षे वा तयोः स्मानस्वमावत्वादभिन्नपक्ष इव करतकममावो स्तमवतीत्यनुपपत््यन्तर“ माह-- यथेति विच ^“ पराञ्चि खानि व्यतृणत्स्वयंभूर्तस्मात्परा ङपरयति नान्तरा. त्मन्‌ ”› इति श्रुत्या करणानां बहिर्विषयत्वनियमस्याऽऽत्मविषयत्वामावस्य चोक्तत्वात्‌ | यन्मनसा मनुत इति श्रुतेश्च मनसो बहिविंषये मन्तम्य एव व्यापारो नाऽऽत्मनी- त्याह-न मन्तुरिति चैवं सति कथिद्धौरः प्रत्यगात्मानमक्षन्मनसतवानुद्र्टम्य- मित्यादीनां का गतिरिति वाच्यम्‌ मनमो बहिर्िक्षेप।मवेनेकारमरे सत्यात्मा स्वयमेव प्रकाशत इति तद््ैत्वात्‌ अन्यथा पूव क्तन्यायोपवृंहितामतोऽविज्ञषत इत्या दिबहुश्च

तिन्याकोपः स्यादिति मावः एवमात्मनः सक्षान्मनप्ा मन्तव्यत्वपक्ष एकस्मिञ्शरीर

आत्ममेद्रतस्य राकी मावो वा स्यादित्युक्तदौषमन्‌मितिविषधत्वपक्षेऽप्याह-यदाऽपीति। एवममतोऽविज्ञात इति श्चुत्या स्यासपबृहितया प्तवात्मना ज्ञेयत्वामाव इति स्थितम्‌

ख. ट. ^त्मन्यपि। २ख.ग. ध. ड. ठ. “नस इति। क. ग. ध. ड. °वर्यं वक्तम्य* ख. "ति तावदाह.) ख. ट. "ताकि क. ग. घ. ड. कमैकतुभाः ख. ट. °पत्तिरि*, ख. ट, मन्तेत्य° ग. ड, °खद्रादि° \ १० क. "्धद्धिक्रियः ११ख. ट. ग्युप०। १२ कृ, ध. ड. क्षेऽप्यस्तीत्य।ह्‌ ! १३ क, °ति

प्र शण्डः] रेतरेयोषनिषव्‌ ६१

घ्र पृवैवादी शङ्कते-- भरत्यक्षेणेति कथमिति हेयत्वम्रतिपाद्कशचतेः श्रोत्‌. त्वादिषमेवत्त्वप्रतिपाद्कश्चतेश्चानुषपंन्तिरित्यथः नु भोतुर्वादिषमेवानासमाऽ्रोतृत्वादि भरसिद्धमास्मनः किमत्र विषमं पश्यसि यद्यपि तव विषमं तथाऽपि ममतु विषमं मरतिभाति। कथम्‌ यदाऽसौ श्रोता तदा मन्ता यदा मन्तातदान श्रोता तत्रैवं सति पक्षे भोता मन्ता पकं श्रोता नापि मन्ता तथान्यत्रापि यदेवं तदा भोतु स्वादिषमंवानात्मा ऽशरोतृत्वादिषमेवान्वेति संशयस्थाने कथं तव वैषम्यम्‌ यदा देवदत्तो गच्छति तदा स्थाता गन्तव यदा तिष्ठति तदान गन्ता 1 पक्ष एव गन्तृत्वं स्थातुत्वं नित्यं गन्तृत्वं स्थातुतवं वा तद्त्‌ तत्र विद्यादिति श्ुतातितरनिषेषे सति स्वप्रकाशत्वेन स्वतः स्फुरणमेवोच्यते बु करम तया वेदयत्वमिति परश्हारं वक्ष्याम इत्यमिप्ेहय श्रे तृत्वादिश्चते परिहारमाह- नन्विति। तत्न किं धर्मवत््वप्रातिपादनस्य का गतिरिति पच्छते किं वा श्रोतृत्वाद्िप्रतिपादनेनाश्रो- तृत्वादिकर्भततिद्धमिन्युच्यते वेति विकरप्थ नाऽऽद्यः | नित्यमेव श्रोतृत्वादिषमाङ्गाकारादि त्याह-श्रोतृत्वादीति श्रोता मन्तेत्यादिश्चुतेनिंत्यमेवाश्नोतृत्वादेरपि भर ५५५, ~ त्वान्न द्वितीयोऽपीत्याह--अश्रोतृत्वादीति उभयोरविरोधं चोत्तरत्र वक्ष्याम इति मवः एवं श्रोता मन्तानश्रोता मन्तेति चोभयश्रवणे प्ति श्रोतृत्वादिषर्मवाने- वेत्यन्यतर परिग्रहुवैषम्ये तव युक्तमित्याह --किमत्रोति नन्वशरोतृत्वश्चुतेरन्यपरत्वो- पपतेनं वैषम्यमित्याशाङ्कय काटमेदेनो मयोरपि दृशेनादन्यतरस्यान्यपरत्वे हेत्वमावाच्छतै. वेत्यक्वीकारे वैषम्यं स्यदेवेत्याह-- मपीति „>... ~ ^ मसिद्धमनात्मन इति णडे नन्विति वाक्यमपि शङ्कान्तगेतमेव श्रोतित्यादिश्चत्या श्रोतृत्वादिधमभवानात्मा ननु तत्कथं स्यादित्यन्वयः | ननु भ्रेतित्यादिश्तेरभोतृत्वा देव मेवत््वमात्मन इत्याशङ्कच रोकेऽपर- तिद्धेनैवमिति सर एवाऽऽह--अश्रोतत्वादीति उमयेरप्यात्मधर्मैत्वश्रवणे समानेऽ- न्यतरस्यानात्मघमेत्वामिषानमयुक्त मेति सिद्धान्ती दुषयति--किमन्रोति ननु छोकभ- सिद्धिजखाद्नात्मधर्मत्वानिश्वयान्न वेषम्धमित्याशङ्कय निराकरोति-यद्यपीति अधरो तृत्वदिरात्मधर्मत्वेऽपि प्रति द्वेरविशेषच्छूत्यनुरोचेनो मयोरम्यात्मघमैत्वनिति प्रञनपूवैक- माह-कथमिति। इतरत्सवै समानम्‌ त्वया हि काद्‌ चित्कज्ञानेन नित्यमेव श्रोतृत्वादि कमङ्गी क्रियते तदयुक्तमित्याह--यद्‌।ऽसाविति मन्तेत्यनन्तरं तु नित्यमेव

१ग. टः. °पत्तेरि।२ख.च छ.ज प्ममम३२च.छ.ज.ष्दाचमः 1! ४क.ग.घ. डः श्वे षश्रो०। ५७. ज. श््षे नापिश्रोः ।६ च. छ.ज. ्पि य०।७ ख, छ. ट. भमैवाश्वेति। ख. ट. तिन ।९ च, ट, 'द्रत्तयैव १० ख, ठ. "मप्रक्ि। ११ख. ट. वेत्यादिश्रुख

६९ आनन्दगिरिकृतदीकासंबहिवक्चाकरभाष्यसपेता- [२ दिशध्यये- -

क्षिः कि

श्रोता मेन्ता वेति शेषः तथाऽन्यत्रापि व्ृतवविज्ञतत्वाद्‌वष्येवमेव कादाचि- त्कत्वमित्यथे; श्रोतृत्वादेः पािकत्वं दृष्टान्तेन स्पष्टी करोति--यदेति तदाऽस्वे- त्य यदेवमिति पदमध्याहृत्य यदैवं भ्यवस्था तद्‌।ऽस्य पक्त एव ॒गन्तृत्वमिति वाक्य योज्यम्‌ तद्वदिति तथेव श्रोतृत्वादिकमपि नि्यमित्यथेः

अत्र काणादाद्यः पदयन्ति पक्षप्रततिनैव भरोतृत्वादिनाऽऽत्मोच्यते श्रोता मन्तेत्यादि संयो गजत्वमयौगप्यं ज्ञानस्य ह्याचक्षते दश्चंयान्ति खान्यन्रमना अभूवं नादश्षेमित्यादि युगपञ्ज्ानानुत्पत्ति्मनसो लिङ्कपिति न्याय्यम्‌ भवस्वेषं फं तव नष्टम्‌ यच्ेवं स्यादस्त्वेवं तवेषं चेत्‌ श्त्यथस्तु न॑ संभ. वति किंन श्रोता मन्तेत्यादिश्त्य्थैः ¦ श्रोता मन्तेत्यादिषचनात्‌

अत्रान्तरेऽविदिताभिप्रायाः काणादाद्य उमयमपि कादाचित्कमेवान्त्विति चोद्य. न्तीत्याह -- अत्रेति ननु सिद्धान्तिनाऽपि शरोतुत्वाश्रतृत्वयोरङ्धीकाराद्स्य सिद्धान्ता. त्कथं मेद्‌ इत्याशङ्कय तन्मते निर. दो नित्यमेव श्रोतृत्वं कादाचित्कन्ञानस्य सषा- त्वेन तदभावेन नित्यमेवाश्रोतृत्वम्‌ अस्मन्मते तु काद्‌वित्कन्ञनेनेव श्रोतुत्वाद्िक मिति विशेषमाह-- सं योगजत्वमिति ज्ञानस्य कादाचित्कत्वेऽयौगपयये चथा क्रमे प्रमाणमाह--दृश्चेयन्ति चेति युगपदिति यदि मनो स्यात्तर्हि चक्ष. रादीद्धियाणां युगपदेव रूपादिमिः संबन्धे युगपदेव स्वेन्द्ियेः सवैविषयकन्ञानानि स्युः। सामग्र्याः सत्वात्‌ तथाऽसि | अतः क्रमेण तत्तदिन्द्रियप्तयेगथणुपरिमाण मन ङ्गीकरतम्यम्‌ तथा युगपत्सर्वन्दरियेर्मनःसयोगामावैत्तामम्यमावान्न युगपत्सवंविरषयकं ज्ञानम्‌ अते युगपदूषादिस्वेविषयकन्ञानार्ुत्पत्तिचिङ्गिन मनोऽस्तीति वदन्तो युगपत्सवे- ज्ञानानुत्पत्तिरित्युक्तवन्त इत्यथः इमम न्याय्यं परयन्तीति पुवेणान्वयः काणाद्‌ादि- मते सिद्धातिना प्रदरिंति स्ति तहिं काण।द्‌,दिरीत्या श्रतिद्धयोपपत्तेरात्मेनि श्रोतृत्वादि> धमैवत्वमिदधेश्च तथैवारिस्वति पूवेपक्षी तटस्थो वा सिद्धान्तिन प्रति शङ्कते-भवत्विति। यदेवं न्य.्यै स्यादेनमेव भवदु कं तव नष्टमित्यथैः आत्मनः कादाचित्कन्ञानेन श्रोतृ. त्वादिधमैवर स्य श्त्यनमिमतत्वान्न तन्न्याय्थमिति सिद्धान्ती तं पक्ष दृषयति- अस्त्वेवमिति ननु श्रोता मन्तेनिति श्रुत्या तद्धमैवत्वप्रतिषाद्नादनमिमतत्वमतिद्ध.

१क. ग. ड. मन्तवे \ २क.ग. ध. ड. छिदं वेति! ३छ.ज, भव! क. ण. घ. ड, ^ न्ताद्धेदः कथमित्या० ख. ट. ष्वान्न | ग. च. ड, श्यकज्ञाः ७क. ग. घ. ङ, ग्यज्ञा° ङ. "नुपपत्ति ख, ट, "त्मनः श्रो° १० ख. द. भ्मसि*

[1

पर खण्डः ] एतरे योनिषु ६३

मिति शङ्कते-- किं नेति ्रोतित्यादिश्रत्याअविरोषतः काठश्रयेऽपि शरोतृत्वादिषमै-

राहित्यप्रतिणदनात्तद्धमैवच्व मनभिमतमेवत्युत्तरमाह तिद्धान्ती--न, भोतेति

नजु पाक्षिकत्वेन भत्युक्तं त्वया नित्यमेव ' भोतुत्वाद्यभ्युपगमातु हि श्रोतुः श्तेविं परिरोपो विद्यत ईत्यादिश्रतेः एवं तर्हिं नित्यमेव श्रोतुत्वा- द्यभ्युपगमे प्रत्यक्षविरुद्धा युगपञ्ज्ञानोत्पत्तिरन्नानामावशाऽऽत्मनः करित

स्यात तचानि्टीमति नोभयदो पोपरत्तिरात्मनः श्रत्यादिधभेवत््वश्चुतेः अनित्यानां मूतीनां चक्षुरादीनां दृष्टयाद्यनित्यमेव संयोगवियोगधर्िणाम्‌ यथा्ेञ्बेखनं तृणादित्ेयोगंजत्वात्तदरत्‌

यद्‌ाऽघ्तो श्रोतेतयादिना श्रोतृत्वादेः पाक्िकत्वस्य त्वथवोक्तत्वात्काणाद्पप्रदशेन वेखायां कादाचित्वज्ञानेन तदुपपाद्नात्प।रि श्रना तदमावविषयत्तया श्च॒ति- दयस्योपपति शङ्कते---नन्विति अपाक्षिकत्वेन श्रोतृत्वतद मावयो; श्रुतिभ्यां स्वरप्ततः प्रतीते; पाक्षिकष्वेन तत्तकोचो युक्त इति स्वाभिप्रायं विवृण्वन्नाह षि द्ान्ती-न नित्यमेवेति ननु श्चुतेरनित्यत्वे हति तद्द्ररितं॑श्रोतृत्वमप्थनित्यमिति सकोच अवद्यकोऽन आह--न द्वति श्रुतेः श्रोतृत्य चानिस॑त्वभ्नं

[> विप

्चतिविरुद्धमित्ययः श्रुतिमत्यादीनां नित्यत्वे युगपत्ह्वं ज्ञाने स्यत्कदाचि- द्पि कत्यचिदेपि सगन्वेभी स्यात्‌ श्रुत्यादिशच्दितानां सर्वेषां ज्ञानानां

नित्यत्वात्‌ वेष्टापतिः प्रत्यक्षविरोधात्‌ अतो हि श्रोदुः श्रुतेरित्यादि. ्रुतेरन्यपरत्वं वक्तञ्थमिति शङ्कते-एवं तदंति इतिशब्दः शङ्कास्माप्त्यथेः षरि. हरति-नोभयेति ! युगपञज्ञानो त्पत्तिरज्नानाभावश्चत्य॒मयदोपध्योैदत्तिः समवो नास्ती- त्यथः श्रातृत्वदेनित्यत्वे कथममयदोषरामाव इत्याक्नङ्कयाऽऽत्मस्वरूपम्‌तपाक्षिख्पश्च- त्यादेरनित्यत्वेऽपि वृ्तिङ्पकाद्‌।चित्कश्ुत्यादेरप्यम्युपगमादुक्तदौषामाव इति परिहरनि.

त्यश्रोतृत्वादिकं दशेयति--अ(त्मन इति आत्मनः स्वरूपभूतं यच्छृत्यादि घोतुन. १५९

1) 43

न्यवृत्तिपताकषिखूपं तद्रईचच्छो तुत्वादि तद्धर्मवत्वस्य श्रोत। मन्तेत्यादिना श्रुतेरित्यथैः। अनित्यशचत्यादिकं तद कथनित्यारुङ्कच तदर॑यति-- अनित्यानामिति तेषामनि

ख, 2. °तेति ग. च. ज. प्रयुक्तं ।३छ.ज. इतिश्रु* क, ग. श्प्वाभ्युः क. ग. ङ. °दोषाजुष° छ. °दोषानुत्पत्ति। डः. "पत्तेरा° घ. च. छ. न्ना चक्षुः ख. 2, श्त्यत्वमे° च. °.बत्वात्तः १० क. क्षद। ११क. ग. द. श्त्वस्यानि १२ग. घ, ग्त्यव° १२ क, ह, ्वर्णनै १८ क. ग, ग्नाज्ञाः , ५५ फ. णपस्यानुपपत्तिरपर 1 १९ क, ग, ण्पत्तिख॑° १७ ख. घ, ठ. प्नोत्रज" १८ क. ग. श्छ १९ क. ग. ड, दिषेः २०

ध, "दिश"

~

६४ आनन्दगिरिकृतटकासंबलिरश्चाकरमाप्यसमेता-[ द्वि° ध्याये- त्यत्वमाह-- मृतांनामिति द्टयदिरनित्यत्वे हेदमाह-- संयोगेति संयोगजन्य. त्वाद्य देरनित्यत्वमित्यर्थः | जउ्वछनमित्यनन्तरमनित्यमित्यनुषङ्गः

{ ^~4

तु निस्यस्यामूतस्यासयोगविमागधरपरिंणः संयोगजदृष्टयायनिस्यपमेवस्छं संभवति तथा श्चुतिः-“ नहि द्रषृृटेर्विपरिखोषो विद्ते ' इत्याद्या एषं तह दरे ष्टी चशक्षुषोऽनिस्या इष्टनित्या चाऽऽर्मनः तथा चदे श्वम श्रोत्रस्यानितस्या नित्याऽऽतमस्वरूपस्य तथ द्वे मती तिज्ञाती बाह्या बाह्ये एवं हेव तया चेयं श्चतिरुपपन्ना भवति ट्षटदरेष्टा श्रुतेः भरोतेत्याद्या लोकेऽपि माननिद्धं चक्ुपस्तिमिरागमापाययोनैष्टा दृषटजौता दृष्टिरिति चकषुैष्टेर नित्यत्वम्‌ तथा श्रुतिमत्यादीनामारमद्ष्यादीनां नित्यत्वं प्रसिद्धमव खके बदति ह्यद तचष्ुः स्वप्नेऽद्य मया चातता दृष्ट इति तयाऽवगतवाधियेः स्वप्नं श्रुतां भन्त्ोऽेत्यादि

नयु यद्यनित्य दष्टयाद्यम्युप गम्यत तहँ तदेवाऽऽत्मनोऽपि षर्मोऽस्ु नित्यद- ए्ादिनेत्यत्‌ जाह- त्विति नित्यत्वादमूतेतवममूतंसवा्सुयोगापिपमेराहितत् ततः प्योगजदृष्ट्चाद्यप्तमष इत्यत आत्मनो त्यदृष्टचाद्यम्युपगन्तव्यमित्यथः श्रुतितोऽपि नित्यदृषटयादिपिद्धिरित्याह- तथा चेति नित्यानित्यदिद्रयाङ्गाकारे रैरच्भेति शङ्ते-एबं तर्दति श्रतिप्रामण्यादुद्धैविभ्याङ्गीकारे गौरवे प्रामागिकमित्याह-एवं हयवेति तथा चेति चोऽवधारणे तयेवेत्य्थः; दृष्टेति ड्टिविषयकदष्रानिति तदथः तत्र विषयविषयिमावस्येकमिन्नप्तमवादहषिद्रयं प्रतीयत इति दष्टदरेविभय सत्येवेय श्रतिरुपपद्यते नान्ययेत्यथे; तिमिररोगस्याऽऽगमे नश्श दष्टिरपये जाता दृष्टिरिति प्रतीतेजन्मनाश्योगिन्यनित्या दृष्टिरेका तदीयनन्मनाश्चप्ताक्िभूता द्वितीया दशिरस्तीति

केऽपि प्रतीयत इत्याह-- छ) केऽप।त चशष्टेरित्युपठक्षणमात्मदृटैर्नित्यत्वं प्रतिद्धमित्यपि द्रष्टम्यम्‌ तथा श्च॒तिमस्यादूौनामिति अनित्यत्वं नित्यत्वं च॒ प्रतिद्धमित्यनुषह्कः आत्मदृध्च।दनां नित्यत्वे हेत्वन्तरमाह-आत्भ- दृटयादःनां चेति स्मे चक्षषोऽमावेऽपि दृष्टेः सत्वान्न सा वक्षु्नन्पेति नित्थै- वेत्व्ैः चक्षुः स्वेऽप्यनुपरतामिति यदि काश्चिद्‌ब्रूथात्तं प्रत्युक्तम्‌--उद्तच-

१. छ, ज, “वियोग ख. ट. भत्वं सं ।३क. ख.ग. ध. श्त्यादि ए०।ड. शत्यादिः ए* 1 छ. ज. शत्या नियाऽऽत्म ५७. ज. शला चाऽऽमनः। ख.च. छ, ट. श्याम छ. ज. मतिरविज्ञातिशवेति < ष. 'ल्याऽबाह्या चेत्यादि ग. ङ, "ह्येति चेत्यादि ए! १० च. ज, शने ११क.ख. घ. ङ. मन्त्र श््या। मन्त्र इति। १९ ध, °नित्यदृ* १३ क. ग. तो नि०। १४ क. ग. इ. ध्ये जा" १५ क.ग. व. इ, के भ्र"

खण्डेः } रेतरे पनिषद्‌ ६५

्ुरिवि तस्य चक्षुःसक्तशङ्कव नास्तीत्यर्थः अवमतेति अवगते निधितं बाधियै यस्येत्यथः स्वम्नदष्टयादेश्क्षुरायनन्यत्वात्कथं दषटश्चत्यादिशन्द्वाच्यत्वमिति वाच्यम्‌ रूपादिविषयकापरोक्षन्ञानस्येव दष्टयादिश्चब्दवाच्यत्वादिति भावः

यदि चक्षुःसंये।गजे्राऽऽत्मनो नित्या दष्टिस्तन्नाश्चे नश्यत्तदोद्धतचक्षुः स्वमन नीरूपीतंदिि पर्येतु हि दर्ट्टरित्यार्याः शरुतिरनुपपन्नो स्यात्‌

१७.५५

तशवक्षुः पुरुषे येन समरे पहयतीत्या श्रुति;

उक्तमर्य॑विपर्यये बाधकोकत्या द्वदयति-यदौति परयेदिति दशैनहेतोश्च- ्षषोऽमावादित्यर्थः चेदं ददन स्यरतिरिति वाच्यम्‌ तर्थो सति संनिहितत्वेनापरो- षावमासो स्यात्‌ ¡ तदंशे भ्रम इति वाच्यम्‌ बाघकामावाःपूवैमननुभूतेा. भ्रादिदशेन स्यादिति मावः इदमुपलक्षणं सुपोत्थितस्थ पुखमहमस्वाप््मिति परामरेदेदुरधूतः सुषु धिकादीनानुमवोऽपि नित्थोऽम्यपगन्तम्थः। तदान सवेकरणानाममा, वेनानित्यानुभवा मावादित्यि द्रष्टव्यम्‌ केवलं प्रत्यक्षस्यानुपपततिः श्चुतिरप्यनुपपन्ना ९५।दित्याह-न हि द्रष्टुरिति हि धरोदुः श्रुतेविपरिखोषो विद्यत इत्य) दिया चेत्यनेन गृष्यते तज्चक्ुरिति वष्ट इति चकुषा सरा्षी पुरुष आत्मनि शरीरे व। येन समरे ण्डयति तक्षः साक्षीत्याद्या चानुपपन्ना स्यादित्यनुषङ्गः स्वक्न।न्तं जागर

तान्ते चामी येनानुपरयतीत्य'दिरादरिशन्दयः | निस्यासमनो दष्टिबाह्यानित्यद्षटे्राहिका बह्मद्ेथोपे्नापायाधनित्यषम- बस्वात्तद्ग्राहिकाया आत्मदृष्टेस्तद्रदव मासत्वमनित्यत्वादि चान्तिनिपित्तं कक स्याति यक्तम्‌ यथा श्रपणादिषभवदरातादिवस्तवि्यद्ष्टिरपि श्रमतीव तेद्बू तथा श्च॒तिः--ध्यायतत।ब ङेखायताबेति तस्म,दालमदृषटेर्निस्यलान योगपद्यपय।गपद्यं बाऽस्ति नन्वात्मदृषेित्यत्वे कथं तत्रानित्यत्व्रतीतिः कथं ‰ऽस्य कोकभ्यानित्येव स।५

दृष्टिरिति निश्चयश्चत्या्ङ्कय अ्रह्यनित्यदृष्ठिगतमनित्यत्वादि 6५१ अऋहिकायां नत्यद।

------+

१ख. ट. स्वप्ने दण च. छ. ज. ण्दे दि च। ख. ट. निष्यड०।४ च. जै, श्रोन नः] क. ग, घ. इ. श्दयेथये,दधु* ख. ट. दयेत तदोः 1 ख. 2. ^तार्दनिन च. "तार्दन्न पर ७क.ग. घ. इ. 'टेर्विपरिखपे। विद्यत इत्यादिश्च ।८छ.ज. श्या! ९च.ज. “न्ना त° १० कृ.ख. ठ. स्वप्नं ११@. ण्या श्रतिरनुपपन्ना स्यात्‌ नि १२च.ज.च निः।१२करग. ड. छ. तिः, यद्‌ नि १४ क. ग.ध, इ. श्यांचस्* १५ ख.द. मूत्रा १६ ख. ठ, °मूतञु" १७ क. “व्यया १८ ग, घ. ङ. °रथिलय १९ क. खं. ट. स्वम २०क.ग. घ, ङ, दि“ 1 २१ ख. ठ. 'त्मद० २२ च. °पसजेना* २३ क. "जनना रक. ध.च.छ,ज, न्वया २५ ख. ठ. वारो" २६ क, ख. ग, सवेप्राः

<

| ^ 4

६६ भनन्दगिरिषृतदीकासंबङितशा कर माष्यसमेता- [२ द्वि° ध्यायै-

मप्तते आह्ययःपिण्डगतवतुंत्व देघर्माणां प्राहकागन्यादौ मानदर्चनादतो छोकस्य तथा प्रतीतिरपपद्यत इत्याह-- नित्यत्यादिना तद्रदवभासत्वमिति अआद्यवद्वमाप- मानत्वमित्यथैः राह्म वर्मस्य ग्राहके मानं दन्तेन स्यष्टयति-यथ। अरमगादीति लादिशन्देन गमनादि गृह्यते द्वितीयेन घ।वत्पक्षयादि ध्यायतीवेति अ््यबुद्धिगतं ध्यानादिकं आहके स्ताक्षिणि माप्त इति श्रुत्यर्थः एव॑ यत्पूषैवादिना युपदने र- ज्ञानोत्पत्तिः प्रत्यक्षविरुद्धा स्यादित्युक्तं तत्पारेहृतमिव्याह- तस्मादिति तस्माद. त्य्यायेमाह-- आत्मृटेरिति अनेकनिङप्यत्वाधी गपचचस्य तद मावर्ूप्व।द्यौगप* दस्थेकस्यां ष्टौ तदुमयमवि न.स्तीत्यर्भः |

3

बाह्य नित्यष्््पाधिवरश्चाज्ञ रेकस्य ताकिकाणां चाऽऽगमसपदायवनि- तत्वादानित्याऽऽरमनो दृष्टिरिति क्रान्ति रुपपन्नैब जीवेन्वरपरमात्ममेद्‌कस्पना चेतन्निमित्तेब तथाऽस्ति नास्तीत्याद्य(श्च यावन्तो बाङ्मनसयो्भेदा यत्र भवन्ति तद्विषयाया नित्याया शृषटेनिर्विरेषीयाः।

#

नन्वात्मदधर्नत्यत्ये कथं परीक्षाकुशलानां नैयायिकानां सनैस्य छोकस्य भ्रमः स्यादित्याशङ्कय ¢ नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः नैषा तरेण मपिरापनेया परोक्ताऽन्येनेव सुज्ञानाय प्रेष्ठ इत्यादिश्रुतेः स्वनुद्धच। ज्ञातुम्षकंयत्वावग- मात्सप्रदायपरस्परथैव ज्ञातन्यत्वावगमाच्च तेषां तद्रहितत्वाद्धमो युक्त इत्याह-- बाह्मा- नित्येति केव ज्ञानभेद्‌कदपनैव तेषां भमः कित्वात्मभेद्कस्पनाऽप्येतन्भूरो भम एवेत्याह~-जीवेश्वरे ति एत ममित्तेति ज्ञानानिसय्त्वतद्धेद्कस्पन।तै(मेतैव, नित्या नित्यज्ञानवते.जीवेश्वरय। विचित्रज्ञानवतां जीवानां परमात्मनध्धैकत्वं संमवतीति युक्त्यामातेन तेभदकरसनादित्यवैः पिन्वाऽऽत्मनैवाथं॑ज्योतिषाऽऽश्ते अयमात्मा नह्य सवोदुमूः प्रज्ञानघन एवेत्यादिश्तिम्य आत्मन एव नित्यदृषटिरूपत्वादात्मनश्च सवाः प्रजा यत्रैकं भवन्पीत्यादिना सथेकस्पनानां तन्मान्रसेन; तद्रयतिरेकेणामगे कन. विरे षत्वात्तद्ूराया जपि दृषटनिरविरेपत्वात्तस्यामस्पीत्यादयाः सर्वाः केदपना भान्ति. मित्ता एवेत्याह-तयथाऽस्तति | यावन्तो वारमेदा नामविशेष। प्रनत मेद्‌। ङपङ्रिषा। यननाऽऽत्मन्थके मवन्ति सद्‌ वेदा यत्रैकं भवन्ति सवाः प्रा येके भवन्तोत्यादिश्चते. स्तद्धिषयायास्तत्स्वरूपाया अत एव नित्याया निर्विशेषाया दषटेरस्तीस्थादिकसपन।ऽ5-

--- ---____------~--“

क.ग. इ, स्वादीनां प्रा २क.ग. ज. चसतिय०। ख, ठ. °रूपितत्वा°। षक्‌. ग. ध, इ. "शालोक 1 ख. इ. च. छ. ठ. नस्यस्ति नास्ती छ, ज, ण्वाम्‌। भस्ति नास्ति ज" ( ङ, "वैरो" ! क. 'त्ववत्तदधे" ,

= #

१५५; सण्डः ] वरे यापनिषत्‌ ६७

स्तिङनाम्‌ नास्तीति कटपना शुन्यवाद्धिनाम्‌ असति नास्तीति करपना दिगम्बरा णाम्‌ अन्येषां यथायथं सावयवत्वादिकडपन। सा सर्वोऽपि तथा रान्तिनिमिते- वेति पूर्वेणान्वयः

अस्ति नाँस्तीत्यकं नानागुणवदगुणं जानाति जानाति क्रियाबद्रियं फलवदफरं सबीजं निर्बीजं सुखं दुःखं मध्यममध्यं चय्यमश्ूल्यं परोऽन्य हति बा सर्ववाक्ययागोचरे स्वरूपे यो बिकरपयितुमिच्छति नूनं खमपि चमेवदष्टधेतुपिच्छति सोपानमिव चँ प्द्धचमारोईम्‌ जखे खे मीनानां षयसां पदं दिदृक्षते नेति नेति यतो वाचो निबतैन्त इत्यादिश्चुतिभ्यः। फो अद्ध बेदेत्यादिमन्त्रवणात्‌

ननु ते ते तार्किका आत्मनोऽस्तित्वादीस्तककैण साघयन्ति अतौ तेषां भन्ति निमित्तत्वमित्याश्ङ्कय श्रुतिविरुद्धत्व।द्सङ्ग आत्मन्यनुपपत्तस्तेषां केद्पनानां सत्वे मोक्षानुपपत्तेश्च तेषां तारकाणां कल्पना प्रमाणपथमारोहतीत्याह-आस्ति नास्तीति। सुषौ जानात्यन्यत्र जानातीति कादाचित्कन्ञानवत्वकस्पना वेशेषिकादीनाम्‌ आत्मा परलोकं प्रति गच्छतीति केषांविरिक्रयावत्तवकदपन। इहैव स्थित्वा शरीरान्तरं गृह तीत्यन्येषाम्‌ देह।त्मवादे क्षाणिकविज्ञानवादे वा5ऽफलं परटोकस्याधेनोऽमावात्‌ अ- न्येषां फख्वत्‌। देहात्मत्षणिकव। दिपक्ष एव कर्मतद्रापस्तनानःमाश्रयामावात्परद्धोके निर्बानि नित्यात्मवादिनां सबीज, दुःखममु खरूपं वैशेषिकादिवादे यद्रा विन्ञानवादे सोषड्कव- वित्तप॑ततिखूपस्य सेप्तारिणो हेयत्वाङ्गाकार दुः लंरूपत्वमात्मनः ¦ शरीरमध्य एव वतंत इति दिगम्बराणां मते मध्यम्‌ अन्येषां तु तहदिरप्य्तीत्य॑मैध्यम्‌ परोऽहमिति मत्तः परोऽयमहं ततोऽन्य इति प्रत्यक्परागेद्‌ा दिकरषना अस्तीत्याद्याः परोऽयमहमन्य इत्यन्ता; करपना वाक्रत्ययागो चरे व/ङूमनसागो चरे यो विकल्पयितुमिच्छतीत्यन्वयः भारोदुकित्यत्र खमित्यनुषङ्गः | जले मीनानां से वयप्तामित्यन्वयः | वाङ्मनसमेदा आत्मनि पतन्ति तदगोचरेश्चा ऽऽत्मेत्यत्न क्रमेण श्रुतिद्वयमाह-- नेति नेदीति वाङ्मनप्तागोचरत्े श्चत्यन्तरमाह--को अद्धेति अद्धा ॒साक्षात्को वेदेति मनोगो- चरत्वं इह प्रवोचदिति वागगोचरस्यं निवेधर्तत्यरथः

१क.ग.ध. ड. पिभ्रा ,२्न्न. नास्येकं ।३ ख. ट. मध्यमं क. “ति याः ख. ट. रे पररेयो*। च. °रे योः, ६. "वप ।७घ.ट. चलं ख. ट. "दुमिच्छति। ज° | क. ष्देति मर 1 १० कृ.ग.ध. ङ. तेता ११ ग. इह वा स्थि १२ क. “रान्न दुःख. १३ क. ग. ध. ङ. "खस्वरूप° १४ ख. ट. ्ते,खः। १५ क.ग. ङ. श्वांत*।१६क.ग,. ङ. °रस्ती० १७ ख. ट. "मथ्य १८ ग. ष. ङ्‌. ^्रेयो। १९ सर. ट. "रत्वादिद्य। २० क, ग. ड. श्तं निः)!

६८ आनन्द्गिरिवदीकासं बलितशंकरभाष्यसमेता- [ दि०घ्याये~

कथं तहिं तस्यसम आसमेति वेदनं बरहि केन प्रकारेण तमहं सम आत्मेति विम्‌ अत्राऽऽख्यायेकामाचक्षते कधिक्करिर मवुष्यो मुग्धः केथिदुक्तः करिमधिदपराये सति भिक्स नासि मनुष्य इति मुग्ध. तयाऽऽत्मनो मनुष्यत्वं भत्याययितुं कंवचिदुपेत्या ऽऽह वीतु भेवान्कोऽहम - स्मीति | तस्य प्युग्धतां ज्ञात्वाऽऽह क्रमेण बोषयिष्यामीति स्थावराया- त्मभावमपोद्य त्वममनुष्य इत्युक्त्वोपरराभ सतं ग्धः पर्या भवान्मा बोधयितुं ्टत्तस्तूष्णीं षभूष फं बोधयतीति तादगेव तद्भबतो वचनम्‌ नास्यमनुष्य इत्युक्तं ऽपि मनुष्यत्वमात्मनो भरतिपद्यते यः कथं मनुष्योऽ' सीतर्युक्तोऽपि पनुष्यत्वमात्मनः प्रतिपद्येत

वाङ्मनसागोचरत्वे श्रवणमननयोरपमव।दात्मनो वेदनं सेमवततीति शङ्कते-कथ+ मिति तर्हि माऽस्त्वात्मवेदनमित्यार कच श्रुतेरनतिशङ्कचत्वादात्भवेदैननिषेषायोगात्त- ध्रोपायं ए्च्छामीत्याह- नहीति केन प्रकारेण स्त आस्मेति विद्यां तं प्रकरं बृहीत्य- न्वयः नेति नेतीत्यादिश्च्युदाहरणेनैवेतरनिषेषेनैव तस्य स्वप्रकाशस्य बोध इति वेद्‌. नप्रकारस्योक्तत्वत्परकारान्परापमवादनेनैव प्रकारेणाविष्रयतया वेदितव्य इति मत्वा सोपहासमुत्तरमाह-अत्राऽऽख्यायिकामिति युग्ध इति मृढ इत्यथः स्थावरा. दीति नत्व स्थावर्‌दिरूप दैत्यैः नमिवितरनिेषेन तदधेदन्ञ नेऽपि त्वमेव॑मूत इत्यनमिधानेऽहमेव॑मूत इति ज्ञानामावात्तद््य॒॑विधिमुखेन बोधनं कायेमत आह-- नासीति अपरोक्षतया प्रतीयमाने वस्तुनि विपर्ययेण गृहीते विपययनिरासमत्रे यतैनैः कार्यो तु स्वरूपनोधे तस्य स्वयमेव प्रतीतेः तथाऽपि चेन्न बोद्धुं शक्रोति तद्येति- मूदत्वादुपदेशांहं एव इत्यरथः

तस्माधथाशास्ञोपदेश्च एवाऽऽत्मावबोधविधिनान्यः। देद्ं तृणाचन्येन केनचिदग्धुं शक्यम्‌ अत एव शाक्लमात्मस्वरूपं बोधयितुं प्रत्तं सदपलुष्य- त्वभतिषेधनेव नेति नेतीर्पुक्त्वोपरराप तथाऽनन्तरमबाह्यपयमार्मा ब्रह्य सवोलु्ररित्यजुश्षासनम्‌ « तत्त्वमसि ^ यत्र त्वस्य सवेमात्मेवाभूत्केन

कं पर्येत्‌ इत्येवमाद्यपि

ख. च. छ. ज. स्त्मेत्यादि वेः २क.ग. इ. च. छ. ज. श्ये धि ३क.ग.ष. ङ. धिक्ङृत्वा स्वं ना*। * इ. ल. °क्त्वांत्वं ना, ५ग. ध. ङ. भगवन्कोऽ° च. छ. ज. *गेत° ७सख.च.छ.ज.ट. "केम ख.च.ट. “व्युक्तेऽपि)९घ. शदो नि*। १० ख. ट. “न्तर. स्यात्राभावा* ११ ख. ट. इत्युक्त्वेद १२ क. ग. ध. ड, ^त्नः कतेव्यो १३ क. ४, ङ. न्नः स) १४ग.घ. इ. च. छ, ज. भनेरदाह्यं १५ ख. च. छ. ज, ट, °पे या.

प्रथमः खण्डः ] एेतरेयोपनिषतु ` ` ६९

क,

अतः प्रकृत आत्मनो नित्यापरोक्षस्याहं मनुष्य इत्यादिन।ऽऽरोपितरूपेण प्रतीतिस्तस्य नेति नेति यते। वाचो निवर्तन्त इतीतर निषेधे कृते स्वप्रकाशस्य स्वयमेव प्रतीतिपतमवा. दयमेवोपदेशभ्रकारो नान्य इत्युपनहरति- तस्मादिति ननु शाज्ञं विनाऽप्यन्यतो विषिमुखेनाऽऽत्म।वबोषोऽसत्वत्यत आह--न हभ्रैरिति शखिकसमधिगम्धत्वाद्‌- त्मनो हेत्वन्तरेण बोधः समवतीत्य्थः | शान्ञीयोऽप्यदबोधप्रकारोऽयमेव नान्य इती तरनिषेषमत्रेणे परमानैश्चीयत इत्याह- अत एवेति इत्यनुशासनितिपदेना- थौदनुशास्तनान्तरनिषेषादप्येवमेवेत्याह- तथाऽनन्तरमिति तत््वमसीत्यत्रापि तत्व दाथसामानापिकरण्येन त्वपरे कतैत्वादिनिपेधेनैव तस्य ब्रह्मत्वबोष इत्याह-सर्वम- सीति तत्केन कं प्येदिति दर्शनक्रियाकर्मत्वनिषेधादप्यवेधतेयेवाऽऽत्मने ज्ञानमि, त्याह--यच्र त्वस्येति एवमाधपीति वेदत्वं निषेधतीति शेषः यावदयमेवं यथोक्तमिममात्मानं वेत्ति तावदयं बाश्चानित्यद्टिरक्षणयु. पायिमारमस्वेनोपेत्यादिथयो पाथिधमनास्पनो मन्यमानो ब्रह्मादिस्तम्बपरयन्तेषु

देवतियङ्नरस्थानेषु एनः पुनरावतेमानोऽविधाकापकमबशातसं्तरति

तस्माद्‌।त्मनः कतृत्वादिषर्मवत्तया प्रमाणेन ज्ञतुमशक्यत्वा्द्धमेवत्वप्रतीतिरज्ञानम्‌- छत्वेन भमत्व।त्ससारित्वेनं प्रतीतस्य वम्तुतो बह्ममाघ्रत्वाद्नेनैव न्यायेनेश्वरस्यापि स्वं ज्ञत्वादिकोपाधिकर्पनस्य अमत्वाद्धेदे मानामावात्तस्यापि वस्तुतो ब्रह्ममाश्रत्वान्न श्रय आत्मानः कित्वात्मैके एवासण्डेकरसर इत्यमिप्रत्थेवंमूतम्य कथं सेसरप्रतीतिरित्यःश- ङ्ग्य।5ऽत्मनः संप्तारस्याज्ञानत पाधिकत्वमुत्तराध्यायसंगत्युपयोणितयाऽऽह-याषद्‌- यमिति बाह्यानित्यदृषटेखक्षणमिति प्रत्यगात्मनो बाद्यामन्तःकरणवृक्ति वृक्तिवू त्तिमतोरमेदादन्तःकरणमित्यर्थः

एव संसरञ्ञपात्तदहेन्दरियसंघातं त्यजति त्यक्तवाऽन्यमुपादत्ते। पुनः

पुनरेवमव नदीस्रो तोवन्नन्ममर शमबन्धाविच्छदेन वतमानः काभिरवस्थामि- वैतेत इत्येतमर्यं दश्च॑यन्त्याह श्रतिर्वैराग्यहेतो ( अपक्रामन्तु गभिण्वः ) पुरुषे वा अयमादितो गर्भो भवति यदेतदेतः अयमेवाविद्याकामर्कमाभिमानवान्यज्ञादिकमं छृत्वाऽस्माह्टोकादधूभादिक्र मेण चन्द्रमत्ं भराप्य क्षीणकमा दृष्टयादिक्रमेणेमं ठकं भराप्यान्नयूतः पुरुषाप्नो

[00

१६. ड, "दाथेक ख. छ. ज. "्यैगादिस्याः। ३क.ग. घ. "न पतित ख, ट. शत्वादेरौपाधिकत्वेन ज" च. छ. ज. "न्दियादिष॑ क. °णब“ ग्‌. "प्रतिब*। ज. छ. ज. ठ. "कमेवा*

७० आनन्दगिरिङृतदीकासंबक्ितश्नांकरभष्यसमेता- [ दि°ष्यये~

इतः तस्मन्दुरुषे वा अयं संसारी रसादिक्रमेणाऽऽदितिः भ्थ॑मतो रेषो. रूपेण गर्भो भवतीस्येतदाई यदेतःपु षे रेतस्तन सूपेगेति

एवमध्यारोपापवाद्‌भ्यामात्मतच्वं निरूप्यो क्तार्मतच्ज्ञाने वैर।भ्यं॑हेदुरिति तदर्थ जीवावस्थाः प्रपश्चयन्र्थोत्तस्य त्रय आवसथा इत्युपक्षि्ठं शरीरत्रयं प्रपश्चयितुं पश्च. माध्यायमवतारयन्भूमिकां करोति--स एवमिति यावद्यमित्यारम्य वोक्तराध्यायस्य

भूमिका इदानीमध्यायमवतारयति-- एवमिति हत्येतमथमिति इति जिज्ञासायामवस्यारूपम्थमित्य्थः वै तम्यहेतोरति वैराग्याथेमित्य्थः जीवावस्था रूपस्य जन्मत्रयस्यात्यन्तबीमततारूपत्वात्तद्धिवार वैराग्यं मवतीति मावः परुषे हवा सयमित्यतरेदंशब्द्‌थमाह--अयमित्यादिना यो मूर्घानं विदारय प्रविह्य स्थितः सोऽयमिस्युरयत इत्यथैः यज्नादीति अथ इमे भराम इष्टापूर्ते दत्तमित्युपासते ते धुमममिपमवन्तीत्यादिना प्श्वाभिवि्यायामयमर्थः रिद्धः अन्नमूत इति त्र्या. यलपेन्छिष्टः पुरषाभ्नो हूतः पुरुषेण मक्षित इत्यथः. तस्मिन्निति येन पुरषेण मलितस्तस्मिजनित्यथः पुरुषे वा अयं सप्तायदितः प्रथमतः खीगभ॑प्रवेशात्पुव गमो मवतीति प्रथममन्वयः | पुरुषे ्ियामिव गमो इयत इत्याशङ्कय मक्षितस्यान्नस्य रसा- दिकरमेण रेतोरूपेण परिणामे स्ति तत्पश्छिषटस्यापि तथैव रेतःसछेषण रेतोमवे सति तेन स्पेण पुरूषस्य शरीरे विद्यमानस्तस्य गमे इत्याह -- रसादीति रपादीत्या- देशब्देन शचोणितमांप्तादि गृह्यते रपादिक्रमेण यदेतःत्पुरुषे सेतस्तनै ; ख्पेण गर्म मर्ध. तीत्येतद्‌हेति पश्चादन्वयः कायः तदेतस्सरवपयाऽङ्ग+यस्तजः सं्रतमात्मन्ये- वाऽऽत्मानं विरतिं तथदा चिं सिन्च- 99 त्यथेनज्जनयति तदस्य प्रथमं जन्म। तशवेतद्रेतोऽ्नमयस्य पिण्डस्य सर्वेभ्योऽङ्कःभ्योऽवयवेभ्यो रसादिरक्षणेभ्य- स्तेजः साररूपं शरीरस्य संभूतं परिनिष्पन्नं ततपुरुषस्याऽऽत्ममुतत्वादात्मं

५८ 1 तमात्मानं रेसोरूपेण गमौ भूतभ त्मन्येव स्वश्चरीर एवाऽऽत्मानं विमतिं धारयति।

नकन ----------------------------

१च. छ. ज. ट. "मं र०,२ ख. ट. *तीति तद्‌ .च. "ति यकच्चै*। क. ग,

घ. ड, °ति एवमेषेति क. ग. ड. °न्मनोऽदय° घ. नन्मनच्नय* ख. र. “सिद्ध इयथः ,

अ*। ख. ट. श्नरेतोरू* 1८ ख. ट. श्वति त° ९क.ग.ध. ङ. कदेव्यः १०क.ख।

. ट. °यैतज* ११ ग. ध. शत्मानमा० १९ क. ग. घ, °मात्मनि रे* १३ ख, ट. °मात्मानमात्म* १४ क, स, घ. छ, रीरे वि" १५ ख. ट. एव नि"

प्रथमः ण्डः ] रेतेरेयोपनिषत्‌ ७१

तद्रेतो यदा य्षिन्काले माथेद्ैमती तस्यां योषाभौ लियां सिशवस्युपगश्छन्‌ अथ तदेनदेतद्रेत आत्मनो गर्भभूतं जनयति पित्ता तदस्य पुरुषस्य स्थाना. निगमनं रेतःसेककारे रेतोरूपेणास्य संसारिणः पथमे जन्म प्रथमावस्यामि- न्यक्तिः, तदेतदुक्तं पुरस्तादसाबात्माऽमुमात्मानमित्यादिना नु तस्य गभेत्वमरतिद्धापित्याशङ्कय श्ियेव तस१ पुरुवेण तत्वा्रौणया वृत्या

गमेत्वनिति वक्तं॑तेदेतद्ित्यादि निम्तत्यन्त वाक्यम्‌ तद्वच।चे ~ तस्चेतादेति रसादिलक्षणेर्य इति र्तादिषातुप्तमुद्‌ यह्पत्वाच्छरीरस्य तेषां तद्वयवत्वं चरम- धातुतत्वाच्छरीरस्य सतारख्पत्वं चेत्यर्थः | आत्मभूतत्वादिति भत्मामिमानविषयशरी- रमूतत्वादात्मनं गभीमूतं निमर्तीति वक्ष्यमाणानुङ्घेण वाक्यं पूरणीयम्‌ उक्तमर्य ्रयक्षरारूढं करोति-- आत्मनीते अत॒ ओँत्म।नमित्यस्य पुनरुक्तिदोषः एवं पितृ शर।ररूपमाव्तथं तत्र रेतोरूपेणावस्यां चक्त्व। मातृदेहरूपाव्तथं तश्र गमेस्पेणा- वस्थां दशयतु पितृशरीरानिगेमनरूपं जन्म दश्चयति तद्रेत हति यदेस्युक्तं काठ विदद्यति-- भार्येति पश्वािविद्यायां योषा वाव गौतमाञ्निरित्यादिनाऽयमर्यो द्‌।र।त इति वक्तुं योष।ाकित्युक्तम्‌ उपगच्छानजनाति माया संगच्छन्नित्य्; अस्य रेतोरूपेण स्थाना्निगंमनमित्यन्वयः | रेतो मायायां तिश्वतीत्यश्न वाक्यान्तरं कवाद्‌- यति- तदेतदिति | अपतावात्मा पुरुषोऽमुमात्मान स्वीयं रेतारूपमात्मानमस्मा आत्मने मायोरूपायं प्रयच्छतीति श्रुत्यथेः

तस्खिया आस्मकूयं गच्छति यथा

स्वमङ्गं तथा तस्मादेनां हिनस्ति

सा<स्थेतमात्मानमन्र गतं पावयति दद्रेतो यस्यां खिधां सिक्तं स्॑स्या आत्मभृयम।त्माग्यातिरेकतां यथां पितुरेवं गच्छति प्राप्नोति यथा स्वमङ्खः स्तनादि तयथा तद्देव तस्माद्धेतोरेनां

[1 9४ +

वं १3 मातरं गर्भो हिनस्ति पिटकादिवत्‌ यस्मात्स्तनादि स्वाङ्खबदात्मरयं गतं

१क. ग. ष. ड, “्छःयुपगच्छन्‌ .. ग. ध. “मसिः। ३क ग. ङ. शे यदेतदि।य ख. २. ण्त्वान्न हरी क. ग. इ. शत्मात क, "आल्मनीत्यर। ग. व्देनदि°।८क.ग, ध. ढ. न्नस्वर्वं। ख. ध्यसंप्रः १०ग.ध. भ, तदेतद्रेः।११क. ख, ण्यां सक्कं सत्त १९ ॐ. "तस्याः लिया ज" १३ ख. ग. ध. च. "दिव" 1१४ ग. ष. शते मः।

७२ आनन्द गिंरिदतटीकासंबटितक्चाकरभाष्यसमेता- [ रदविरध्याये-

तस्मान्न हिनस्ति बाधत इत्यर्थः साऽन्तवरनयेतमस्य भतुरात्मानम॑ाऽऽत्मन उदरे गतं भविष्टे बुद्ध्वा भावयति वर्धयति परिपारयति गर्भविरुद्धौश्चनादै- परिहारमलुषुराश्चनाद्यपयोगं इवैती ननु ज्ञीशरीरे प्रविष्ट पुरुषस्य रेतः जिया उपद्रवकारि स्याच्छरीरटभ्नबाणवदित्या शङ्कयोक्तं तत्ज्ञिया इत्यादि तैदेतद्रचाच्ट-- तद्रेतो यस्यामिति पिरका बरणरूपन्र. | .8 न्थिविशेषास्तद्वन्न हिनस्तीति व्यतिरेकेण दृष्टान्तः अक्षराथमुक्त्वा पिण्डितार्थमाह- यस्मादिति अत्र प्रसङ्गात्लिया सावधानेन गमैरस्रणं कतेन्यमिति विधत्त-सेति मावयति मावयेदित्यर्थः पारनोपायमःह-- गभेविरुद्धेति धा (1 © सा भावयन्न भावयितव्या भवति तं घ्री गभ विभति सोऽग्र एव कुमारं जन्मने ऽग्ेऽधिक्नावयति। सा भावयित्री वधैयित्री भतुरात्मनो गभैभूतस्य भावयितन्य रक्षयितन्या भत्रं भवति ह्युपकारमत्युपकारमन्तरेण टोके कस्यचित्केनचिरसंबन्ध उपपद्यते तं गर्यं सी यथोक्तेन गभेषारणविधानेन बिभर्ति धारयत्यग्र भाग्जम्मनः पिताऽग्र एव पूतरेमेव जातमात्रं जन्मनोऽध्यर्ध्वं जन्मनो जातं कुमारं जातकमीदिना पिता भावयति तस्याप्यन्तवेत्नीरक्तषणं विषरे-- सा भावयित्रीति चशब्दस्य सेत्यत्र सबन्धः साऽपीत्यथेः तस्या माषयितव्यत्वे हेठुमाह-न हति जीरुषयोः परस्परोपका- रकत्वमुकत्वा तयोः पुर साध्यवक्ष्यमाणपुण्यकरमप्रतिनिधिद्ूपप्रस्युपकारसिद्धचवै पुत्र ्रत्युपकारकत्वमाह-तमिति अग्र ईत्यत्रैकोऽगरशब्दो जन्मनः पृवेकरालं वदति | हे) द्वितीयो. जननकालम्‌ अधिशब्दो ऽनन्तरकारं वदतीति व्याचषटे-अग्रे प्राग्जन्मन इत्या दिना पृवैमेवेत्यस्य विवरणं नमाःभितनि जायमानमित्यथः जातकमीदिनेति जन्मनः प्राक्तीमन्तादिना जननकाठे पुखनिष्क्रमणायेमन्तरनलपरोक्षणादिनाऽनन्तं जात. कमौदिनित्यर्थः | त्क भक कौ न्‌ 1 नी यत्कुमारं जन्मनऽगरेऽधिभवयत्यात्मानमेव . : (4 4 तद्धृवयत्येषां छोकानां संतत्या एवं संतता थि ~ ® हीमे रोकास्तदस्य द्दितीय जन्म

छ, °मच्र पुत्रात्मानम॒दे छ. ज.- द्धान्नोदि ३क.ग. ध. ड. तद्धा क, न्रेकी द्‌" 1 ग. घ. ङ. रेकु" ५छ. शीली च. छ. ज. “म्या वरधैयितन्या र° + ७ग. न्र्‌ भाः क.ग. ष. इनितत्रैः, ख. ट. शे प्राः

१० खण्डः ] देतरेयोपनिषतु

पिता यद्यस्मात्कुमारं जन्मनोऽध्यूष्वैमग्रे जातमात्रमेव जातकमीदिना यद्धावयति तदास्मानमेव भावयति पितुरत्मे4 दहि पूत्ररूपेण जायते तथा क्तं पतिजौयां भविक्ञतीत्यादि तत्किमथेपात्मानं पत्ररूपेण जनयित्वा भावयतीति उच्यते--एषां लोकानां संतस्या अविच्छेदायेत्यथैः। विच्छि येरन्हीमे कोकाः पुत्रत्पादनादि यदि इयुः केचन एवं पृत्रोत्पादनादै- कमौविच्छेदनैव संतताः भवन्धरूपेण वर्वन्ते हि यस्मादिमे खोकास्तस्मात्तद्‌- विच्छेदाय तत्कर्तव्यं मोक्षायेत्ययः तदस्य संसारिर्णः ङुभाररूपेण पातु. रुदरा्यननिर्ममनं तद्रेतारूपपेक्षया द्वितीयं जन्म द्वितीयावस्थाभेवग्यक्तिः

पिन्र। जातक्रमादिकं कर्मव्यमित्यमिधाय तत्स्तौति -स पितेति प्रविश्चतीरयादीते। गर्भो मत्क स्त मातरम्‌ तस्यां पूनमैवो भत्वा दृह्ामे मासि जायत इति मन्ररेषः। ५२ ^+..9 पूत्रोत्पादनस्य विधानात्पुत्रोत्पादनं मोक्चपाघनमित्यमिप्रायेण पृच्छति-- तस्किमथोपिति कमणा भ्रजया धनेनेत्यादिश्चतेमेक्षप्रकरणे पब्रेत्पाद्नोक्तिव॑र- ग्य्यत्यनिपरेत्य प्रङृतश्रुलयोत्त पमाह--उच्यत इति अत्र खोकशब्देन लोकप्ताषनी.

न,

मूनाः पृत्रपोत्रदयो गृह्यन्ते | तेषां संतत्या इत्ययः पूत्रत्प।दनेनेवोक्तानां टोकाना सततत्व प्रिद्धमिति वक्तेव सतता हीति वर्कं तद्वयाचष्ट-एवमितिः स्वेन पत्रो त्पादने विधितः कृते प्ति .स्वपुत्रोऽपि तभा तत्पुत्रोऽपि तयेत्येवं रोकपततति भवर्तात्यथेः पत्रोत्पादनस्य छोकप्तततिरेव प्रयोज नमिति वद्न्त्या श्चत्या तस्ष॒ भोरनाव्रनत्वं निर्‌ स्तमित्याह--न मोक्षायेत्यभ् इति एवं प्रसङ्खाद्रम यणा दिपिपिमुकन्वा प्रकृतं वैरा, ग्या द्वितीय जन्म दृशयति--तद्‌स्योति

सोऽस्पायमात्म। पुण्येभ्यः कर्मभ्यः प्रतिधीयते अस्य पितुः सोऽयं पुत्रात्मा पृण्पेन्यः शाख्रोक्तेभ्यः केभ्यः कमनिष्पाद्‌- नाय॑ प्रतिधीयते पितुः स्थाने पित्रा यत्कनेन्यं तत्करणाय मरतिनि्धीयत इत्ययः, तथा सभरत्तिविद्यायां बाजसनेयके-“पित्राऽनुशिष्टोऽदं ब्रह्म दईं यज्ञ॒ रत्यादि प्रतिपद्य [ ते ,” इति

3 एवे पितृशरीरेऽत्यन्तडाचावत्यन्ताश्ुचिरेतोषूपेणावस्थानं तत।ऽपि निनं तते म।तुर-

१ख.च.ट.ण्वपु०\२ख.ट.यति।! उ०। ख. श्न ।तेचैवै।! क, ख. द. ष्णः पुस कु ।५ ख. ठ. "जया" 1 ग. घ. ङ. "करतंश्रु" ख. ट. "क्यं व्याच खट. ष्टे, तेचेति।९क.ग.घ. ड. न्तिस पु ! १० ग. घ. ङ. तथे ११कः श. ड. ग्रणत्रिः १२ग ध. ग्ह्माहमस्मीदल्याः १३ च. इति प्रः १४क.ग.घ. ङ. तौ नि

११

७४ आनन्द गिरिकृतटकासवलितर््चकरम।ष्यसरता- [२ ग्ध्यय-

न.

द्रे मदमूत्राकरन्ति तिदमे दवन्थानं ततो योनिद्वारं निगमनं वेत्या्यत्यन्तकषटमि- क्न @,

ते त्युक्त्वा जन्मानन्तरमपि स्वात्तं रितु पितृनियोगात्तत्पारतन्डधेण सवेदा कमोनुष्ठा-

५.

तव्यमिति वद्न्द्रेण कतेन्य पितुरुपरं दशयति सोऽस्येति वाक्य ॒तद्रयचश-- - अस्येति पितद्धावात्मानौ देहौ स्वदेहः पृत्रदेहश्ेति तत्र पृत्रस्यापयागमाह-- सोऽ. यामति पुत्रस्य ५।प१नपित्वमन्यत्र।प्युक्तभत्वाह-- तया चाति प्प्रात्ता पप्रद्न स्वकर्तव्यस्य पृते स्थापनं यत्रोच्यते सा संप्रततिविदयेत्यथः यदा परप्यन्भन्यते स्वस्य परलोकगमनं निधिनोति, अथ प्त्रमाह--त्वं ब्रह्म त्वं यज्ञस्त्वं छक इति मयाऽ. ध्येतव्यं ब्रह्म वेदस्त्वं त्वयाऽध्येतेव्यम , मया कतेन्योऽथ सज्ञत्वं त्वया केभ्यः) मया पायो ठोक्त्वं॑त्वया पपा; इत्येवं पित्रऽयशि्ः सन्पुत्रऽहं बह्मा यज्ञाऽहं दक इति प्रतिपयते अहं ब्रह्याध्यप्ये यत्तान्करिष्ये लोकं द्पादधिष्यानाति सती १०५ = कंर्‌।तीत्युक्तमित्यथः अनेन स्वशर्‌।* 4.4१ त। | अथ ¢ _ [स्पयार्मतर्‌ आत्मा रुतदर्त्य] = वयमतः भवत इतः भ्रयचव [^ कन पन्‌ज।यत्ं तदस्य तपय जन्प्‌। अथानन्तरं पुत्रे निवेदयाऽऽत्मनाों भारमस्य पुच्रस्यतराऽय यः पितास्मा कृतकृत्यः कतन्य। टणत्र 41 द्वयुक्तः कृतकतेव्य इत्यथ वयमा गप. वया जीण; सन्मति न्यते इतोऽस्पास्मयन्ैव श्र)र्‌ परित्यजन्नेव तृणभलूकावदेदान्तरमुषाद्द्‌ा नः भ्वितं पुनजायते तदस्य मृत्वा भरपिपत्तरय यत्तत्ततीयं जन्म ननु संसरतः पितुः सकाश्चादरेतारूपेण परथपं जन्म तस्यव कुमाररूपेण मातुद्वतायं जन्। क्तम्‌ तस५व तता जन्मनि वक्त५4 मतस्य

पिहुयनज्नन्म तत्ततयाभित्ति कथमुस्यते नैष दोपः ! पितापुत्रमोरेकारम्यस्य विवक्षितत्वात्‌ स।ऽपि पचः स्वपुरे मारं निधायेतः मयन्नेव ५नज।यते यथा पिता तद्न्यत्रोक्तमितर्राप्युक्तमेव भवतति मन्यते श्रतिः पितादृत्रयोरेका- स्मकत्वात्‌

नद किम पतं ५तिनिद्‌ध।ति स्नयनेव करोत्वित्याशङ्कच स्वस्य मरणात्कठुमश.

१क.ग., घ. इ. छक्रिमे" रक ररानिगेः।३क.ग. घ. ड, चेदयन्त०।४्क. न्पत्र रूपेण ख. ट. 'कारान्तरं क. ग. घ. 2. %तितद्ववा। ७ख. ट. तथेति। ८ख.ट. तु न्यः क. "तव्यः १० ख. घ. ष्टी त° ११ च. ण्याम्भुक्तः। १२ च. जलायका°। १३ ज. कमार्जिते १४ क. इ. च. प्रयतः

प्र छण्डः ] ेतरेयोपनिषत्‌ ७4

क्तरित्यभिप्रायेणोक्तमथास्यायमिति तद्रचाचषे- अयेति एवकारापं मध्ये विलम्बा मां दशयति-- तृणजङृकेति तृणजद्का तृणस्यान्तं गत्वा तृणान्तरमाक्रम्याऽऽ- त्मान दह्‌ पृवस्मात्तृणादुपप्तहरति पृवतृ्णं मुश्वति एवमेवायमात्मा देहान्तरं परिगृह्य पवेदेहं मुश्वतीति मध्ये विरम्बामावः श्रुत्यन्तर उक्त इत्यर्थः कुमीचितं देहान्तरमुपाद्‌* दानः पुनजाचत इत्यन्वयः यद्यपि देवयानपिनृश्णमा्गाभ्यां गच्छतां छोकान्तर एव शरारग्रहणमू कतमुमयन्याम।हात्तत्सिद्धरिति सूत्रे आकाश्चाचन्द्रमसमेष सोमो राजति श्तेः तु पवद्हल्यागकाङ एव | तथाऽपि सविज्ञानो मवति सविज्ञानमेवान्ववक्राम*

1

तावति श्रता वासनार्मृय भावरर्‌रमुत्ऋ(न्तकाट एव ग्ध तीत्यक्तत्वात्तदामिप्रायं तण.

दो

9

नलूकानदृशनःम नं व्र्टम्यम्‌ | दस्यति | यन्दत्वा प्रतिपत्तव्ये तदस्य तृतीयं नन्मे.

त्यन्वयः | यस्य जन्मद्वयमुक्तं त्येव तृतीयं जन्म वक्तव्यम्‌ ओचित्यात्‌ | अन्यथाऽ-

स्य पितुः पूवेनन्मदवयस्यानुक्तत्वेनेदमस्य पितुस्तृतीय जन्मरथनन्वया्पत्िरिति शङ्ते-- 1

नान्वति मेतस्योति च्रियमाणस्येत्यथैः | यत्कुमारं मावयत्यात्मानमेव तद्ध।वयति

सोऽस्यायमात्मेति पितापुत्रयोरभेदस्थोक्तत्वातपत्रस्योक्तं जन्मद्वयं पितुरेव तस्यैव

तृतीयं जन्माच्थ॑ते नान्यस्येति तृतीयत्वविरोष इव्याह-नैष दोष इति यद्वा

पितुमरणानन्तरं पुनजेन्मत्युक्तेः पूष्तस्याप्येवमेव जन्म ज्ञातं शक्यत इत्यमिप्रयेण पित्‌- 1रत्युक्तामत्याह- साऽपि पुत्र इते यथा पितेत्यनन्तर ततश्च पत्चस्येव तर्तीयं जन्माक्तामेति शेषः एवं तदस्य ततीयं जन्मेति वाक्ये तच्छब्देन तत्प्रकारकत्व- मुच्यते अस्याते पुत्र उच्यते अप्य पुत्रस्य तत्प्रकारकं ततीयं जन्मेति वाक्याथ इति मावः ननु पयायद्रयाक्तं जन्म यथा पूत्रगतमतैवं त॒तीयपर्यायोक्तमपि साक्षात्पुत्र गतमेव।च्यतां 1कै तयोरेका त्मत्वविवक्षयेत्थ। परिह रे दाषमाशङ्कयाऽऽह--तद्भ$धत्रो.- क्तामाते जय मावः~- पुत्रस्य पितरे प्रत्युपकारप्रदशेन।धं तत्पमतिनिधित्व उक्ते पिता स्वयमेव कर्मं करोदु किं प्रतनिनिभिनेः्या्चैःदने तत्परिहारार्थं पिदुरमरणामिधानं प्रपतक्त-

मिति मरणानन्तरं वर्क्ये तृतीये जन्म छाधवार्यं॒तस्तिन्नेोक्तमिद्‌ जन्मत्रये स्वैष पूर्वेषापप्यस्ाति प्रदर्शयत्‌ पुत्रे वक्तःयमपि ततीयं जन्म पिवुर्यक्तमिति

गे

क. उक्तः, ।२क.ग. घ. ड. कमार्जित्त। ग.घ. ठ. ग्यानमा०। ४क.ग. ड, "मयम ग. ड. (जलायुका ख. ट. भमिदंद्रः। ग. श्टयन्व। क.ग.घ. श्प त्तिरि°। क. ग. ङ. ति प्रयत इति १० ग. ह. श्च्यत इते नास्य तृ०। ११क. “ति नास्य तृ° १२ ख. ट. "जन्मन्युक्ते पु १३ क. ध. ड. शाय पर, १४ क. घ. ङ. °न्यत्रोति ख. ट. शश्ङ्क्य त° १६ ट. ख. "व्यमिति तु १७ ख. ट. ब्द तुजः ५८ कृ.ग.घ. 'म्रस्ती* १९ ग. पितयं? २० ख, ठ. °ति भावः

9, कि

५६ आनन्द गिरिदृतर्दकासवलितग्रांकरमाष्यसमेता-[ द° घ्यये~

दुक्तमृषिणा-- गरे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा शतं मा पुर आयसीरगक्षन्नधः श्येनो जवस्षा निरदीयमिति

गभं एवैतच्छयानो वामदेव एवमुवाच

एवं संसरक्नवरथामिव्याक्तित्रयेण, जन्ममरणपबन्धारूढः सर्वा लोकः संसा. रसमुद्रे निपतितः, कथचिद्ययाश्रत्यृक्तमारमानं विजानाति यस्यां कस्यांचदव रथायां तदैव पुक्तंसर्वससारबन्धनः तद्यो भवतीत्येतद्रम्तु तदहषिणा मन्तणाप्युक्तमित्याह- म्भे नु मोतुगेभौक्चय एव सन्‌ गवति वितकै। अनेक जन्मान्तर भावनापरिपाकवक्चादेषां देवानां वागरन्यादीनां जनिमानि जन्मानि धिश्वा विश्वान सवौण्यन्ववेदमहमहो अनुवुद्ध वानरमीत्ययः शतम- नेकं वंहव्यो मा मां पुर आयसीरायस्यो रोहमय्य इव।भेद्यानि शरीराणीत्य- भिप्रायः अरक्षनरक्षितवत्यः | संसारपार्निगेमनादधीऽधः शयेन इव जारं भित्त्वा जवताऽऽत्मङ्ञानकुत सामर्थ्येन {-रदीय॑निगेतोऽस्मि अहो मभ एव शयानो वामदेव ऋषिरेवमुवाचैतत्‌

पृवोध्यायेऽध्यारोपप्रकरणोक्तमाव्तथत्रयं ‰राग्यार्थमिह प्रपञ्चय तस्िन्नेवाध्याये तस्य सेप्तारस्य नित्यत्वेन तंदपवाद्‌ा्ं यत्त्वक्ञानमुक्तं एतमेवेत्या1देन। तत्सफ(क)ड प्रपश्च" पेतु तदुक्तखषिणत्यादिप्न्थः तत्न तच्छन्दार्थेमाह-एवमित्यादिना एतद्रस्त्विति। संसारसमुद्रे पतनं सैतस्तच्वज्ञान।च तज्नवृक्तिरेयेतद्वस्त्वित्यथैः आहेति बाह्मण" मिति शेषः भावनेति आत्मानात्मविवेकमावनेत्यर्थः वागरन्यादीनािति। उक्तानि जन्मानि श्चरीरग्रहणरूपाणि तदुषडक्षितः सर्वोऽपि सतारो वागादिकरणतद्‌-

भि्ातुदेवतादितघातस्य लिङ्गशरीरस्यैव त्वपङ्गस्य व्यापिनो ममेत्यर्थः अनेन पदाथैविवेकपृवेकमात्मज्ञा नमुक्तम्‌ यद्वा पवेज्ञादात्मनः सकाश्चादेवेषां जंन्मानीत्यन्व. वेदम्‌ एतजन्महेतुभृतं मुल कारणम।त्माने ज्ञातेवानस्मीत्ययः यद्यपि गर्भ श्रव णादिज्ञानप्तामप्री नास्ति तथाऽपि पृवेजन्महृतश्चव्णादिप्तामग्रीवशादेव प्रतिबन्ध निवृत्तौ सत्यां गर्भृऽपि ज्ञानोत्पत्तिः संभवतीति मावः इतः पृवैकाछनं बन्धं दशेयति--शतापिति अभेदानीति तच्चज्ञानमन्तरा॒तत्प्वाहाविच्छेकषदित्यर्थः |

१ख.ग. ङ. ठ. “स्थान्य° ड. 'मात्मतच्तवं॑वि°।.३क. ग. ड. च. "तसं ।४ख, न. प्टर्त्ृषि° क. ग. ध. इ. मात्ग्भा ग. ङ. बहवो मा क. ग. घ. ह. “ल्यः अˆ। क. ख, ज, "घोऽथ दये° ख. ट. "्वतेकत्वेः ' १०क.ग ध. ततच्वः।११ ख.ट, ण्दवादि° १२ क, ग, ङ, जनिमानीः

१० खण्डः) तरे योपनिषत्‌ ७.9

4 अधोऽध हति अभी लोकेस्नैव निङृ्टकोकेष्ववारसनत्यर्भः यद्वाऽर इति भौतं पद्मयेत्य्थे व्याचषटे-- अधोऽयेश्नि जथानन्तरमिदानीमिल्य्थः मन्तर्षुरमिपाय- माह- अहो इति इदमाश्चर्वं मम॒ संवृत्तमित्यभिप्रायेण मन्तरमुक्तवानित्यथैः | मन्त्द्व्नामनिर्दशपूरवकं तस्य तात्प वत्तु गमे एवैतदित्यादि ब्रह्मणम्‌ | तद्वयाचष्टे गमे इत्यादिना एतत्पूवत्राह्मणोक्त१य॑नातमेवं मन्त्रोक्तपरकारे- णोवाचेत्यन्वयः |

एवं विद्रानस्माच्छरीरभेदादु् उत्कम्थामुष्मिन्स्वर्गे लोके सर्वान्का- मानाप्ताऽमृतः समभवत्समक्षवत्‌॥

( यथःस्थानं गर्मिण्यः )।

दत्येतरेयोपनिषय।त्मषट्के चतुर्थः खण्डः उपनिषत्कमेण द्वितीयाध्याये प्रथमः खण्डः १॥ इत्येतरेयो पनिषदि द्वितीयोऽध्यायः

इति ऋण््राह्मणारण्यकाण्डान्तगंतद्वितीयारण्यके पञ्चमाध्याये प्रथमः खण्डः इत्यैतरेयत्राह्मणारण्यक।णे द्वितीयारण्यके पञ्चमोऽध्यायः

वामदेव ऋषिथथोक्तमात्मानमेवं विद्रानस्माच्छरीरमेदाच्छरीरस्या- विद्य परिकस्वितस्यऽऽयसवद्निर्मेद्यस्य जननमरणायनेकानयश्चताष्ठशरीर- भबन्धमस्य परमात्मह्ञानामृतोपयोगजनितवीयेृतमेदाच्छसी रोत्पत्तिबीजाविर्धा

निमित्तोपमदेहेतो; शरीरविनाज्ञादित्ययेः उर्ध्वः परमारममृतः सन्नो. वात्संसारादुत्करम्य ज्गनाव्द्योतितामलसर्बात्मभावमापन्नः सन्नमुष्मिन्ययोक्तेऽ-

जरेऽमरेऽमृतेऽभये सरवतनेऽपूर्वेऽनपरेऽनन्तेऽवाघ्चे पर्नानार्यतकरसे प्रदीपवन्निवाग.- मतथंगमत्सवगे लोके स्वस्मिश्नात्मानि स्वे स्वरूपेऽमृतः समभवदासन्नानेन पुव

कृ, "धोऽधो निङृष्टखो° क. ग. घ. ङ, ष्वेवा° ग. ध. इह. "धोऽध इति ख, श्दरषटूनाम°।५क.ग. ड. ज. "याक क-ग. घ. ङ. शस्यायोव*। क. ख. ग. °रब* | ग. ध. ज. श्यावि०।९क.ग. ध. “धोभवाः। १० च. °भावकंसा°। ११ ग. घ. ज्ञान्य्॒वैवि- योतितात्मा स° १२ च. ज. “केऽजेऽज° १३ च. ज. °नन्तरेऽबा° १४ ड. च, ज. “डते स्वगे १५ फ. ग. ध. "लयवग° १६ क. ग. पव समाः ख. ट. पूरव प्राप्त"

७८ आनम्द्गिरि तटी कारबलितेककरभाप्यसमेता- [३ तृरप्याये~

माप्तकामतया जीवन्नेव सर्वान्कामानाप्तवेत्यर्थ; द्विवचनं सफरस्य सोदा- हरणस्याऽऽत्मज्ञानस्य परिसमाप्निपदशचेनार्थम्‌ 1 इत्ये तरेयोपनिषद्धाष्ये द्वितीयाध्याये प्रथमः खण्डः १॥ दाति श्रीमद्रोबन्द मगवत्पुञ्यपादक्षिष्यश्रीमच्छंकर भगवत्ृतावैत रेयापनिषद्धाष्ये द्वितीयोऽध्यायः

= (क [1 > ज्ञा नश्याभ्५मिचरितफर्त्वनज्ञाषनाय वामदेवेन ज्ञानफटं प्रापमिति वक्तुं एवं विद्वा. निति वाक्यं व्याचष्ट वामदेव इति | शरीरस्य पृनरुत्पातिशङ्कां वारयति-- श्रीरोर्पत्तीति तक्चन्ञानेनाविर्यादिन। रादित्य: परमात्मिभूतः सन्निति ऊरध्वैशाव्दस्योपारेतनव।वित्वात्परमांत्मवस्तुन एवं कदाचिदप्यधोमावरूपनिकष मावेन निरङ्करु्लोपरितनमावादृष्वेशन्दाथत्वमिव्य्थः प्रिद्धं॑सगंखकं वारयति-अमुष्मि- न्ययोक्त इति इन्द्रियागोचरत्वेनामुभ्मिनिति निर्देशः स्वशब्दस्य निरतिशयपु खपता मान्यवाचित्वा द्रष्य नन्दस्थैव तथाविधत्वात्तस्थैव मुख्यं॒स्वर्गत्वम्‌ वेषयिकस्य तु स्वगैत्वमापोक्षिकमित्यथः उक्तस्य स्वगस्य ब्रह्मरूपस्य स्वस्माद्धेदमाशङ्कयाऽऽद- स्वस्मिननिति आत्मशब्दस्यान्तः करणो यथेत्वं वारयति-- स्वे श्वरूप इति अमु. प्मिन्प्व्गे मत्यैदेहादिमावं विहाय स्वात्ममावेनैव (श्थत इत्याह- अमृत इति 9० उक्तस्वगैरोके सवैकामावातिरिति भ्रमं॑बारयति-- पूवौपति जीवन क्तिदशायामा- पकामतयः सर्वातत्वेनेत्यथैः सोद्‌ाहरणस्येति उदाहरणं वामदेव इत्यर्थः ॥। इत्थैतरेसो पनिषद्ध्‌।प्यरीकायां द्वितीयाध्याये प्रभमः खण्डः इति श्रीमद्धगवःपूज्यपादशि० यश्रीमदानन्दज्ञान्ृतावेतरेयोपनिष- द्।ष्यटीकायां द्वितीयोऽध्यायः <~ त्‌) 3 अथ तृतीयोऽध्यायः ( आरण्यकक्रमेण षष्टोऽध्यायः ) तन्न प्रथमः खण्डः | [व ^ ॥ि = कोऽयमात्मेति वयमुपास्महे कतरः आत्मा

क. °भिषघारित्वफ ख. “मिचारितया फलटवत्वक्ञा* 1 २ग. ध. ङ. श्याना*,३ख, ग. ङ. "माथे ख. ग. ङ. ट. गमथेव*। ख. ड. °सिद्धस्व*।६ ग. ध. स्वर्गं लो। क. ग. ट. ण्णार्धं“। क. ख. ड. ने म्यैदेः। ९क.ग. ध. "स्वगे लो १. ख. २, णके स्वगेका° ११ क. “मुक्तद्‌° १२ क, “त्मभ।पने*

११५० खण्डः] रेतरेयोपनिषव्‌ ७९, [९ ~ ¢ मह्मविध्ासाभ्रनङृतसवौरमभावफेखावा्ि वामदेवाच्ाचायेपरम्परया

श्रत्यऽवद्योत्यमानां ब्रह्म वित्परिषयत्यन्तप्रसिद्धामरुपल ममाना पुपुक्षवो ब्राह्मणा अधुनातना ब्रह्म जिन्नासबोऽनित्यारपाध्यसाधनरक्षणात्तसारदाजीवमावा- द्रथ।विदत्घबो विचारयन्तोऽन्योन्यं पृच्छन्ति कोऽयमात्मेति कथं यमार्मान- मयमात्मेति साक्षद्रयमुपास्महे कः अत्येति यं चाऽऽत्पानमयमातमेति

साक्षादुषासना वामदे बोऽमृतः समभवरच्पेव वयपप्युपास्षह का चुख्डु

आत्मोति ) एवं जिह्ञासरापूवेमन्योन्यं पृर्छतापतिक्रान्तविश्चेषविषयश्चुतिसंस्का-

(न

रजनिता स्मृतिरजायत्त तं प्रपदाभ्यां भापदयत व्रह्मेमं॑ पुरुषम्‌ एतमेव सीमानं विदार्थेतया द्वारा प्रापयत एतमेव पुरुषम्‌ अत्र द्वे ब्रह्मणी इतरे- तरभातिकूटयेन प्रतिपन्ने इति ते चास्य पिण्डस्याऽऽत्मभूते तयोरन्यनर आत्ोपास्यो भवितुमहति योऽत पारस्य; कः आत्मेति विद्चैषनिधौरणार्य पुनरग्योन्यं पपच्छर्बिंच(रयन्तः |

प्ैसमन्नध्याये जन्मत्रयनिरूषणेन वेर।२५ निरूपिते ज्ञानेोत्पत्यभम्‌ पदै" शोधनं विना वेराग्यमात्रेण ज्ञनोत्प्॑तिरिति पद्ःथशोधनपूरवकं वाकाय कथयितुं वैषठोऽ- ध्याय इत्यभिप्रेत्य पद्‌ाथ॑शोघनेऽधिकःरिणं दश॑यन्वाक्यमवतारयति-- ब्रह्मविद्येति

नो ध)

बामदेवाद्य।चार्येति आदिश्चन्देन तदा यो देवानां प्रत्यबुध्यत स्त एव तद्‌मवदित्या-

दिनोक्ता देवादयो गृह्यन्ते अधुनेति पूर्वोक्तरीत्या पैर(गधोतवत्यनन्तरमित्यवैः १२८.

आजीवमावादिति पारस्य हेतुमूत।त्े्यातत्कायष्वाल्ममावपरहिताद्वचाध्रतितुं सतारं परित्यक्तमिच्छन्त इत्यथैः विच।रग्रकारमेव वाक्यान्वयेन स्पष्टीक पएरति--कथ. पिति नन्वयम।त्मेति विश्ञेषनो निश्वये सरक इति प्रश्रानुपपत्तिः | तद्धिचारेमवान पिचिलायोजनमित्याश्ङ्कया ऽऽ त्मानं विशिनष्टि--यं चेति उपास्मह उपाप्ितु प्रवृत्ता इत्यथः वामदेवे। यमात्मानमुपःस्याद्तोऽमवद्वयमपि तमात्मानमुपा(ितु प्रवृत्ताः इति प्रश्ाथं इत्यर्थः उपासनं नामोष सानीप्येनेक्येन तस्यैव निस्पचरितसाभीप्यत्वा- देक्येनपरोक्षीकृत्याऽऽसनं तद्रुपेणावस्थानं यत्तदुच्यते यद्वाऽहं॑सुखौ्यादिन्यवहरेषु तमेव वर्धुभप्युपास्महे तमेव(5ऽत्मत्वेन ध्वाृत्य स्थिताः अनात्मनोऽहमिति भ्रतीत्यनु

१. ज. फलप्रक्ति। च. श्या चाव ग. ध. ^सिद्धिमु ख. च. अ. ट. “न्ति कः। छ. श्यं परमा क.ग.घ. ड. "यदुपा" 1 ७क.ग. घ. ङ. व्वैकम ८क.ख ग. डः ख. ज. ट. स्यः क्तरोनस् ।९क.ग. ध. इ. "त्पतिः पः १० ख. षष्टाध्या। ११क.ग. ट. “ति अधुना पू 1 १२ ख. "तदवि" १३ क. ख. ठ. "वतुंयितु। १४ क. ख. ट. “च्छ. न्ति १५ स, ्नेक्यं त” १६ ख. ्यमुप।° ,

८० आनन्दे गिरिष्धरटीकासंवरितशषांकरमाष्यसमेता-[९ तृण्ष्यये-

पपतेः आत्मा इति जिचारा्थः चायमत्मेति निश्चये विचारायोगः

तस्यैव कायैकारणसकीणतेन विचारोपपतेरिति ननु मृतानां व्याकरणायै यः प्रविष्टः स॒ एष।ऽऽत्मेति निर्षारणततमवाद्धिवारानुपपत्तिरित्य।शङ्कयेवमपि द्वयोः प्रविष्टत्वेन स्मये. म।णत्वान्न निर्घरणतिति वक्त दयोः भवित्व स्छतमित्याह-एवं जिज्ञासेति अति. कान्तेति अतिक्रान्त पूरवमु्तौ चौ विषौ देहे प्रविटौ पराणात्मानै) तद्विषया श्रुति, जन्यानुमवजन्यपतंस्कारजनिता रखतिरित्यथः तामेव स्मृतिं स्वरूपतो दरंयति-तं भपद्‌ाभ्पामिति तमिमं पुरुषं शरीरं प्रषदाम्यां पादाप्रःम्यां ब्रह्मापरनह्मखेपः प्राणः प्रविष्ट इत्यथः | अन्यस्य प्रवेशे श्रुतिमाह- एतमिति श्रुतिभ्यां ठन्धमयथेमाह- पतमेवाति अत्रेति श्ुतिम्याित्यध्याहत्येति श्रुतिम्यापितरेतरपरातिकूस्येनेतरे तराभि- मखतयेतमेव पुरुषशरीरं प्रतिपन्ने प्रविष्टे दव ब्रह्मणी इति स्मृतिरजायतेत्यन्वयः; त्वेतमेवेत्यनेनैतमेव परुषं ब्रह्म ततमम१दइयदिति वाक्यं द्वे ब्रह्मणी इत्यनेन द्वे ब्रह्मणा वेदितव्ये इति वाक्यं द्वयोः प्रवेश मानतयोपन्वस्तानिति, भ्रमितम्यम्‌ | आ।द्यव।क्ये द्योः प्रवेश्ाश्रतीतेः द्वितीये शब्दब्रह्मपरम्ह्यणोरभिधानेन तयोद्धंयोः प्रवेशे मान, त्वायोगादिति | तथाऽपि तयोद्ध॑यो; कथमात्मत्वशङ्केतयत्‌ आर्ते चेति तये।रन्थ. तरेण विना शरीरस्थित्यमावात्तयोरात्मत्वकशङ्केत्यथेः एवं विचारपिक्षितमात्मह्वयस्मु. तिमुक्त्वा तिचारमाह-- तयोरन्यतर इति आत्मा वा इदमेक एवेत्येकस्थ्ज्ेषत्वोप. क्रमान्न द्योरुपास्यत्वमित्यर्थः कः आत्मोति उपास्य आत्मा स्क इत्य- न्वयः पृपरच्छुरिति कतरः प्र आत्मेति वाक्येनेति शेषः। पेन वं। पश्यति येन बीं शणोति येन बा [९ (4 अ, गृन्धानाजघ्रत +ना कच व्धाकरात येनवास्वादु चास्वादु विजानाति

१३ > पुनस्तेषां विचारयतां विक्षेषविचारणास्पदविषया मपिरभ्रूत्‌ कयं, दवे वस्तुनी अस्मिन्पिण्ड उपलभ्यते अनेकमेद्भिन्नेन करणेन येनो. षद्‌ परमते यथैक उपरमते करणान्तरोपरन्धविंषयस्मृतिप्रतिसंषानात्‌ तत्र + „4 तावधेनोपदभमते आत्मा भवितुमहेति केन पुनर्परुमत इति।

१, श्येकार०, ग. घ. ड. देदै।३ क. ण्तो निदिशति। ग. ङ. °रङू०।५ग. घ, गहपप्रा क. ग. ध. 2. प्रतिपत्तेः द्वि ग. घ. न्नेत० ख. ट. इतति, ख. ट. रेणापि वि १० क, ग. ध. "वेय , ११८ वारूपंषप। १२८. वाशब्द शु*। १३ गविधृयानिच्छया १४ ग, इ. "विषय।निच्छत तद्विष १५ ग. इ. ज, "तिस" |)

प्रथमः लण्डः ] रेतरेये(पनिषत्‌ ८१

उच्यते येन वा चक्षुभृतेन रूपं पयाति येन वा शृणाति श्रोत्रभूतेन शछज्डं येन वा घ्राणभूतेन गन्धानाजिघ्रति येन वा वाक्ररणमभूतेन वाचं नामात्मिकां व्याकर।ति गोरश्व इत्येवमाय्ां स्ाध्वसताध्विति येनवा जिह्वाभतेन स्वादु चास्वादु विजानातीति। एवं विचरे क्रियम।णेऽतिपरिशरुद्धान्तःकरणत्वात्तेषा प्रपद्‌(म्थां प्रपन्ने करर्णतिनाना- त्मत्वनिश्वयो मृध्नो भरविष्ठ॒ उपन्धृत्वेनाऽऽत्मत्वनिग्वयश्चामृदित्याह--पुनरित्या दिना। विशेषेति विचारणास्पदप्राणात्मद्यविषंयेकसिन्करणस्वेन।परसमिननुपरन्धु- त्वेन प्रकारेण विशेषरूपा मतिरजनयतेत्यथः;। चनु द्वयोः सत्व इयं विशेषमतिः स्यात्त- देव नास्तीति शङ्कत-कथमिति चक्षषा पर्यामीत्यादिप्रकरेण द्योः. प्रतीतेरनँव. मित्याह--द्े इति येनोपङमते यथ्धेपटमते ते द्र उपटन्षिकतुंकरणे वस्तुनी उप. छम्येते इत्यन्वयः तत्र करणमित्यन आ।ट-अनेकेति चक्षः्रो्ायनेकमेदमिने- नेत्यर्थः अनेन यद्ने कत्म शचशुर्‌ दिक एण्तवात।त्मक्रं॒॑प्रार्भस्वरूपं तत्दहतत्वात्मराये, मिति परयेषत्वेन करणभित्युक्तम्‌ उपटन््ररि त्वनेकात्मक्रत्वामावान्न पराथत्वेन शेष. त्वम्‌ रितु शेषित्वमेवेति वक्तुम एपेत्युक्तम्‌ अनेन करणस्य पराथत्प "रं शेषि. मन्तराऽवुपपन्नं स्तर्‌ व्वातिरिक्तमुपङब्ध।रं गमयतीति त्िन्नपि तत्प्रमाणमित्युक्तम्‌ इद्‌।न करणानामेवोपङन्धुत्वं तद्वयति।रफ।परुञ्वा नास्तीति वदन्तं नात्कं प्रति प्रमा णन्तरमाई्‌-करणान्तरपि १३ चक्षुषा रूप दषटर। पश्चाद्‌ द्रूतचक्ष; समरति रूपमद्र्ष" मिति तथा योऽहमद्वत दुवेदानी यशाभाति प्रतिततदूषाति | तदुभय व्यिरि क्तेपरन्धुर मावे स्थात्‌ जन्यानुमूतेऽन्यघ्य स्मतित्तवानयोरदशेनादित्यर्थः श्वम नेकात्मकट् करणत्वमुक्त्वा तत्‌ एव त६५।५5-मत् न।स्ती5५।ह-तत्र तावदिति वो्मेघ्य इत्यतः अहततवनन्तर्‌ (तु परिरिपादुपडन्वाऽऽत्मा मवितुमहेतति वक्ष्यमाणान्क्येन वाक्यं पूरणावम्‌ एवमत मुप०१ तमयं श्ुत्वन्षदरूदं प्रच्छति ~ केन पुनरिति श्रुत्यारूढं कति उच्यत्‌ इति यनेत्ति वृततीवया करणत्व चक्षुरदेरुकतमित५य॑ः व्‌,क (णगेति-- मू रकरणेनेत्यथैः वाचमिति करण नच्धते तस्य येनेत्यनेनो क्त्व स्कितु वच्छर्वमुच्यत इत्याह-न(म(स्मिका(मिति साध्वि

नि +

०।।।२०।द्‌ नम त्तषु ३॥ नमाता लवर व्याकरोति व्धाकरणेन व्यत्त करीति चाः |

, शशवश्वेटञ° म. इ, °लब्धत्वे ग, (कन्यते क. ग, घ. इड. ननूभयं क. द्रे बस्तुनी ₹° ख. ग. घ. इ. (त्मकं ७क.ग. इ, दिसं क. "णक्‌ ९ख.ट. "क इत्वु* १० कृ. परश ११ ख. ट. ^रेक्त उप" १२ क. गणष. ड. एव्‌ स्यू" १३क.ग.ण्ड्‌।न 1१४ क. ग. तत्रेति तयो* घ. तत्र तयो १५ स. °व्यनित्या ड. °न्यमित्यत जह्‌

८२ आनन्दगिरिदबटीकासंबितक्चांकरमाष्यसमेता- [ तृणप्याये- कि पुनस्तदवेकमनेकधा भिन्नं करणमिति, उच्यते- त(व)देतद्धृदयं मनश्चैतत्‌ यदुक्तं ९रस्तास्मजानां रेतो हदयं हृदयस्य रेतो मनो मनसा खषा आपच्च वरुणञ्च हृदयान्मनो मनसश्वन्द्रम।स्तदेवेतदडदयं मन्ैकमेतदनकधा एतेना. न्तःकरणनेकेन चक्षुभूतेन रूपे पटयति ्रोत्रभूतेन श॒गोति प्र,णभूतेन जिघ्रति वारमूत्तन वदाति निह्व।भूतेन रसयति स्वेनेव विकरटपनारूपेण मनस। विकस्प- यति हृदयरूपेणाध्यवस्यतिं तस्मात्सवेक्ररणविषयन्यापारकमेकमिदं करणं सर्वोपटन्ध्यथमुपलब्धुः तया कं।षीतक्िनिाम्‌--'ज्ञया वचं समार्य वाचा क्लष।णि नापाग्याममोति प्रन्नया चक्षुः समारुद्य चक्षुषा सवोणि रूपाण्या म्रा” शत्या वाजसनेयके च-““मनसा दयेव पयति मनसा णाति हृद्‌- येन हि रूपाणि जानााक्ते इत्यादि तरमाद्धदयमनोवाच्यस्य सर्वोपल. न्धिकरणत्वं मसिद्धम्‌ तदाद्मक्थ पाणोयोवेप्राणः साभ्न्ञायावै मङ्गा

प्राण इति ब्राह्मणम्‌ करणसंहतिरूपशच प्राण इत्यवोचाम प्राणसंबादादां तस्मार्चत्पद्‌म्मां प्रापतं तदत्रह्य तदुपरग्धुरुपलत्िकरणत्वेन गुणमूतत्वाने्

द्रस्तु ब्रह्यापास्यात्मा माबतुमदत पारर्प्याद्यस्याष्टन्धुर्पदन्र्वया एतस्य हृद्‌ ५€्य मन रूपस्य कर्णस्य इत्तया वक््वषाणाः; स॒ उपडङन्व।पस्य आत्मा नाङस्माक्‌ मावचतुमदेततत [नेश्चय कृतवन्त;

१४

नन्‌ चक्षरादानां करणत्ेऽपि प्रपदाम्यां प्रविष्टस्य प्राणस्य करणत्वे किमायतमि.

त्याक्षङ्कते-किं पुनस्तादति तत्र भाणस्थेव करणत्वं वक्तुं तावदृधुदयमनः न्य्व.

"यस्य बक्षरादिभेद्मिच्त्वमाह-उच्यत इति यदेतद्धुद्यामित्यत्र सच्छन्द्‌।यथमाह-

यदुक्तामेति रेच इति। ह्ारभूतं य्नित्यथः प्रजानां रेतो हृ्यमित्यादिषु मन्त. श्वनद्रम। इत्यन्तासु श्रुतिषु यदुक्तं हदयं मनश्चेत तदेवैतत्वया रष करणः ५चः | तदमेक , धन कृ [न ^ [^ ल~ नम _ _ १८ ०१५. भ, = ® मेव स्चक्ुरादिभदेनानेकधामृत।भति श्र॒तिगतद्ितीयेतच्छन्दथमाह-५ुकमेतेदनेकषेति। अत्र यन चक्षुरादिना द्दनादिक्रियां करोति संघ्रातात्मकः पुरूषः, तच्चक्षु एदं प्रजानां

--- ----- - = ` ~~~ [र

१ज. ्देक० क. 'खेतदेकमनेः। ख, तत्तद्‌ ।४ज. न्सासंक०।५ग.ष, च. °क।म१०। च. ज. "ति दहि व्रा श्द्यटपदाम्धं; ख. ट. "त ब्रहैतदु* ड. च. ज. "त ब्रह्म ग. ज. ट, शलड्िप° 1 १० ख. ट, °नैत° ११ च. “व वस्तु ।ज. श्वत्र०। ११ 2. पि परिच्ेषाय° च. °ति तस्मा्परेश्ञेषाद्य १३६. ड. ठ. “ध्प्यथमेत्‌र १४ ख. ङः ट. ग्यम १५ख.ग.च ज.ट.नौ मः १६ क.ग. ध. ड. “मिति शः १७ ख. द. ्ः। पत्‌" 1८ 7. एुतदव्रमन ` १७ ग, "तत्तद्‌" |

११० खण्डः ] पेतरेयोपनिषवै ८३ रेतो हृदयमित्यादिष मनपतशवन््रमा इत्यन्ता श्रुतिषु यदुक्तं हृदय मन्ति करणे तदे. स्वया ए्टमेतदेवेकं सदनेकधा भिन्न चेति, तिगतयेनेतितृतीयान्तयदितिप्मान्तयच्छ- व्वद्वयस्येतदितिप्रधमान्तै तच्छब्दद्वयस्थ चान्वय दरितः। एकस्थैवानेकात्मकत्वं विशद्‌- यति-एतेनेत्यादिना सबेकरणेति सवंणि करगानि विषयाश्च व्यापारो यस्येति. विग्रहः करणानां विषयाणां हृद्यशाठ्दवाच्नुद्धिम्याप।रेकत्वे श्चतिमाद-- तथा चेति प्रज्ञया चिद्‌ मासयुक्तय। बुद्धया वाचं करण स्तमारुद्य बुद्धेवगात्मना परिनि सति तद्नुद्धिद्ारा स्वयमप्यात्मा वागभिमानी भूत्वाऽनन्तरं वाचोऽपि लुद्धिग्यापारङ्- पाया नामात्मन। वक्तव्यशल्दखूपेण परिणामे सति वाना वाद्ररा प्नौणि नामान्या- सोति तत्स्फुरणात्मना स्वयमवि वतत इति श्रुव्य्थः एवं प्रज्ञया चश्षुरित्यादिष्वप्यरथो द्रष्टव्यः अत्र बुद्धे {भाश्रान्मना परिणामो वादश्च नात्मना परिणाम उक्त इत्यथैः| मन्ता ह्यव पदयतीत्यत्र मन्तः मराद. दकरण. वयोगः नकश्चरादिम।वमापन्नस्य दरोनादिकरणलमुक्तपमिति मावः एवं हदयेन हीत्यत्रापि द्रष्टव्म्‌ आदिशब्देन हये ह्येव रूपाणि प्रतिष्ठितानि मवन्तीति रूपाणां इ्यशब्दितवुद्धयात्मकत्वमुक्तं संग्राह्यम्‌ एवं हृद्‌ पस्य स्वे ररणात्मत्वमुक्त्वेद्‌ानी तप्य प्राणात्मत्वबाह- तद्‌!त्म- कः

कशचोति एवं रयम गदरा प्राणस्य स्वेकरणात्मकत्वमुक्तवा;सराक्षदेव प्राणस्य तदाह करण्संहतीति | तव वय स्मो शष्ष्यामिस्त्वहते जीधिदम्‌ इतरे चक्षुरादयः प्रभा इत्येवाऽऽख्यायन्त इत्यादि प्राणपतंवादस्थवचननछात्करणप्रहतिरूपत्वं करणसमृहरूकश्वं प्राणस्यवमृतमित्यर्थः | आदिशब्देन प्रवभैविद्यादिपते प्राणमेव वागप्येति प्राणं चक्षुः प्राणं श्रोत्र प्राणं मनः यद्‌। प्रतिनुध्यते प्राणादि पुननौयत इरैादिवाक्यं ग्राह्यम्‌ | करणस्यानत्मत्वमुक्तमुपतंहरति- तस्मादिति ब्रह्मेति ब्रह्मत्वेन ष।स्यो ज्ञातन्य आन्मे- त्यथः तर्हिं कस्तथा ज्ञ।त्पर इत्यत आह्‌ पारिशेष्यादिति बक््यमाणा इति मः नमिन वक्ष्यमाणा इत्यथैः

तदन्तःकरणोपाधिस्थस्योपलन्धुः भज्ञानरूपस्य ब्रह्मण उपलन्ध्यर्थां या अन्त;करभत्तयो बाह्ान्तवैतिविषयविषयास्ता इमा उच्पन्ते--

सज्ञानमाज्ञानं विज्ञानं परज्ञानं मेधा

दष्टिधृतिर्भतिर्मनीपा जतिः स्मृतिः

१क.ग.घ. “घुश्च° ड. 'रणमेतत्व ३ख.ट. तदे" ।* ख. ड. भ्येन वेति

५क.ग ध. ड. रत्वे, °मादयत्म ख. पत्वभिः क. ट. प्रथिताः ° ड, "त्मक-व* १० ड. ग्वैकार° ११क. ग. घ. उ. "मस्त्वागरृते १२ ख. ट. “गम्यत इय" १३ ख. ट. “व्यायुच्यते १४ ख.ग. न. ट. “ह्‌ परिरेषादि*। १५ च, ज. “णस्य द“

<४े आनन्द्गिरिषृतटीकास्ंबङ्तक्षांकरभाष्यसमेता- [ तृशव्याये-

संकल्पः क्रतुरसुः कामो वश हति संज्ञानं संज्न्षिश्चेतनमावः। आङ्घानमाङ्गप्निरीग्बरमावः विज्ञानं कटादि.

पारज्ञानम्‌ प्नानं प्रज्नत्निः प्रज्ञता ! मेधा ग्रन्थधारंणस्ापरथ्यम्‌ दष्टिरिन्द्र यद्रारा सभ्रविषयोपन्धिः धति रणमवसन्नानां शरीरोन्दरियाणां ययोत्त.

म्भनं भवति धृत्या शरीरमुद्रहन्तीते हिं उदन्ति मतिमननम्‌ मनीषा तत्र स्वातन्त्यम्‌ जुतिध्रेतसो रुज।दिदुःखितभावः स्मृतिः स्मरणम्‌ संकरः श्ुक्कृष्णादिभविन संकल्पनं रूपादीनाम्‌ कतुरध्यवसायः असुः भाण. नादिजीवनक्रियानिमित्ता इत्तिः कापोऽसनिहितविषयाकाष्वय तष्णा वश!

व्यतिकरायमिलाषः इत्येवपाथ्ा अन्तःकरर्णटच्यः प्ज्गिमात्रस्योपर्ब्धु-

रुपटन्ध्यथत्वा च्छद्धप्ज्ञानरूपस्य ब्रह्मण उपाधि यूतास्तदुपाधेजनितगुणनामधे

यानि भवन्ति सेज्ञानादीने।

येन वा प्यर्तीत्यादि मनश्चेतदित्यन्ते प्राणस्य करणत्वेनानात्मत्वाथैमित्युक्त्वा संज्ञानमित्यादि वश्च इत्यन्तमन्तः करणवृत्तिद्रा तद्रयतिरिक्तमपरन्धारं दशौयेमाह- तदन्तःकरणेाति ! निर्विशेषस्य कथं वृत्तिविषयत्वमन्यथा कथं तदुपरन्ध्यथंता ताप्तां

स्यादत आह ~ बाष्यान्तवेिविषयेति तहिं तास्तामन्यविषयत्वे ततो बह्यारर्पविषय. प्रतीतिरेव स्यान्नाऽऽत्मन इत्यत आषह--उपलन्ध्यथी इति निर्विेषत्वेनाविषयत्वं चैतस्य साक्षादिद्‌तया ज्ञानाप्तमवेऽपि सज्ञाना्यनतःकरणवृत्तिप्ताक्षितयाऽविषयत्वेतैव तस्यो - पटन्धिः समूव्रतीत्य्थैः। अविपयत्वार्थ प्रज्ञानरूपस्याति विशेषणम्‌ प्रकृष्ट ज्ञतिः स्वप्रकाश- बतन्यं तस्य विषयत्वे स्वप्रकाशत्वन्याहातिरित्यर्थः ह्मण इति विरोषणे निरकिशिषत्वाषम्‌। सविशेषत्वे हि तस्य परिच्छेदेन ब्रह्मत्वं स्यादित्यर्थः नन्वसङ्गस्य कथमन्तःकरणवत्ति" नन्धः स्यादत आह-अन्तःकरेणो पाधिस्थस्योति असद्गस्याप्यन्तःकरणप्रतिबिग्द्वाशं तद्ृत्तिसंबन्ध इत्यथः चतनभाव इति यया वृत्या चेतन इत्युच्यते जन्तुः सा वृत्तिः सर्वदा पत्रश्चरीरमग्यापिनी सज्ञानमित्यर्भः कटार परिज्ञानं चतुःषष्टिकखयादिजन्यं ठीकिकं ज्ञानमित्य्ः | परन्नतेति। तात्कालिकप्रतिमेत्यरथः। ययोत्तम्मनं मवति {। व॒त्ति-

®

धृतिरित्यन्वयः शरीरायुत्तस्मकस्य वुत्तिविराषस्य धृतित्वे लोकिकं भ्यवह्‌।रं मानमाह-

~

१६. ड. च. ज. "प्तिः प्रज्ञ, २ख.च ट. ^रणेसा०।३क.ग. घ. ड. "तिव ।४क. छ. "णस्य वृ कृ. ख. ङ. "नि सं ख. ट. "तुभित्याह।७क्.ग.घ. ड. ग्वैतीति,

ग, च. ड. °न्तरविष° ग. °र्दिंषयत्वे १० उ. ११ ख. "रणेति। १२क.ग.घ. ड, “रा बरृति-। १३क.ग. इ. "कं निज्ञाः | १४ ग.घ. ड. थः प्राज्न! १५, ६, सा धृति"

प्रथमः खण्डः ] देतरेयापनिषत्‌ ८५ धुत्योति तत्र स्वातन्डयमिति मनस हंषा मनीपेति व्यत्प्तरित्यथैः रुजादिदुः" खित्वभाव इति। रोगादिजन्यदुःखित्वप्रात्तिरित्थयैः। सकरस्पनापिति सामान्येन परति. पन्ञानां रूपादीनां शुष्चादिरूपेण सम्यक्रलपनमित्यथेः जीवन।करेयेति जीवनप्रयत्न इत्यर्थः सीन्यतिकरोति खीपतेप॑कं इत्यथैः इतिशब्दस्य प्रदरोना्थतवमाह-- इत्ये बमाद्या इति एवमाद्या वृत्तयः प्रज्ञानस्य नामगेयानि मवन्तीत्यत्तरेणान्वयः | जत्र ज्ञानशब्देन पवत्तता वृतति्पा नोच्यते तस्याः सज्ञानादिनामव्तानुपरषत्त | कितु शद्धचेतन्यमुच्यत इत्याह - प्ज्ञपषिमा्रस्येति नन्वन्तःकरणवृत्तीनां शाब्द्रू- पत्वामावात्कथं प्रज्ञाननामवेयत्वमित्याशङ्कय नामधेयस्य नीम।योपरन्धिहेतुत्वात्सं्ञा- नादिवृततीनामति प्रज्ञानोपङन्धिहेतुत्वात्ते गुणेन तन्नामयेयत्वमुपचारादुच्यते मुख्यया ृर्येत्याह-उपटब्धु सुपछन्ध्य यैर्वा दिति उपन्धुरुपङन्ध्ययेत्वं वा कथमित्याशङ्क्य तदुपायित्वादित्याह-शुद्धेति यत उपाभिभूतै उपृन्ध्यभां अतो गण्या वृत्त्या नाम. येयानि मवन्तीत्यर्थः यद्भा श्र॒रो सेज्ञानादिशब्देनै वृत्तय उच्यन्ते किंतु सेज्ञानादि- शाब्दा एव छक्षणयाऽमिघीयन्ते गामुच्चारयतीत्यतेव | तथा सन्ञानादिशन्दाः सन्ञा- नादिवृर्तिविशिऽ-परज्ञानस्य नामधेयानि सन्ति, तदद्वारा शुद्धस्यैव ्ञानस्य॒कक्षणया नामवेयानत्यिःह--तदुपाथिजनितेति वृत्युपधिजनितो गुणो वृच्युपहितरूपं तन्ना- मयेयानि सन्ति सर्वाण्येवैतानि सज्ञानादीनि संन्ञानादिशन्दाः प्रज्ञानस्यैव नामवेयानि मवन्तीत्यन्वयः। सवाण्येवेतानि प्रज्ञानस्य नामधेयानि भवन्ति

सर्वाण्येवैतानि प्रज्ञक्षिमाज्नस्य ज्ञानस्य नामधेयानि मवन्तिन स्वतः साक्षात्‌ तथा चौक्तं प्राणन्नेव प्राणो नाम भवतीत्यादि

भाणन्तेवेति प्राणनक्रियां कुर्वन्धराणो नाम॒ भवतीत्यनेन प्राणवृच्युपाविकमात्मनः प्राणनामवन्वमुक्तम्‌ यद्यपि संज्ञानादिन।प्नं तत्र नोपाधिकत्वमुक्तं तथाऽपि तुरवन्श- यतयेतेषामप्यौपाधिकत्वमुक्तप्रायमिति मावः एतदुक्तं भवति संन्ञानादेशब्द्‌ाः प्रका- शात्मकवस्तुवाचिनः साक्षादृन्तःकरणवृ्तीनां जडानां प्रकाशात्मकत्वं संमवतीति प्रकाश्ात्मकवम्तुन्यघ्याप्तादेव तातां प्रकाशात्मकत्वमिति कल्पयन्तोऽचिष्ठानमूतमतिरिक्ति प्रकाशां गमयन्त पर्यवस्तानात्या प्रकाशात्मनः प्रज्ञानस्यैव न।मचेयानीति अत्र संज्ञाना.

- ~-- ---~- ~~~ ---~

१ख.ग.घ ड. ट. "परलय ध. 'वल्ाज्ञः। २३ ड. 'त्मज्ञा व° क, °रूपता नो°। ५क. न्ते सं क.घ. डः न. "पत्तेनन्तिःकरणं किं०७ ग. घ. ङ. शछ्धं चै ठ. नारन्यर्थो*। ख. ट. “ठ्यवृ°। १० क. ग. घ. ड. "न्ध्य" ११ ख. ङ. ट. (ताअतउः। १२ख.ट श्न अवन्ति १३ क.ग. घ, श्दस्य विङ्ञा। +४ख.ग. घ. शितं रू ५५ग.घ. ङ. प्रज्ञा भिधःनस्य“

८६ अनन्दगिरिङृतदीकासं वहितश्चाकरमाष्यसमेता- [६ वृ भ्पाे-

दीनामनित्यत्वेन जडानां वृत्तीनां प्रकाशात्मकवस्तुवाचकततन्ञानादिन।मैत्वानुपपत्तस्तद्कय. तिरिक्तः कथिसकाराहूपोऽस्तीत्युक्तम्‌ ¦ त्था संज्ञानादिश्ाब्दवाच्यत्वोक्त्या त्प्ज्ञानं

विज्ञानं परज्ञानमिर्यत्रवं प्रज्ञतारपा वृत्तिनै मवतीव्युक्तम्‌ | तस्याः सज्ञानादिवाच्यत्वा- नुपपतेः तथा संज्ञानादीनि सर्वाण्येकस्य प्रज्ञानश्य नामानीत्युकत्या तत्मन्ञानमेकं

सवेवृ्यनुगतमित्युक्तं तदनेकलवे तततद्ृततेगतानांपरजञाननां तत्तन्नामकत्वेन प्तवेनामकत्वा नुपपत्तेः प्रज्ञनस्येत्यकवचनानुपपत्तश्च अतो येन वा परयतीत्यादविना नामधेयानि मवन्तीत्यन्तेन सर्वेकरणतःवृत्तिग्यतिरिक्तः स्प श्त्मक : स्वेपतक्षी स्नवृप्यनुगत एक अत्मा शोषितः

एष ब्रलेष इन्द एष प्रजापतिरेते सर्वे देवा इमानि पञ्च महश्रूतानि पृथिदी वायुराकाश आपो ज्योर्तषीतेतानौमानि क्षदमिश्राणीव

एष भ्नानरूप आत्मा ब्रह्मापरं सवेशरीरस्थर्रणः भज्ञात्माऽन्तःकरणो. पाषिष्वनुरािष्टो जरभेदगतसूयप्रतिविम्बवेदधिरण्यगभेः भाणः मन्गात्मा एष एवेन्द्र गुणादेवराजो वा एष परजघ्षतियेः प्रथमजः श्चरीरी यतो पृखादि- निर्भदद्वारेणागन्यादयों खोकपाल। मताः प्रजापतिरेष एव येऽप्येतेऽ- गन्यादयः सर्वे देवा एष एव दमाने सवैशरीरोपादानभ्‌तानि पश्च पृथि. व्यादीनि महायुतान्यन्नान्ना्देत्वजक्षणान्येवानि किंचेमानि क्षुद्रमिभ्राणि षुदरस्पके्मिं श्रा इवशब्दो ऽनयकः

एवं शोधितस्याऽऽत्मनः प्रतिशरीरं नानात्वं वारथितुमेष ब्रहमल्यादि वाक्य तद्व्याचष्टे- एष इत्यादिना एष इत्यस्याथमाह ~ प्रन्नानरूप आत्मेति प्रज्ञाने ब्रह्मेति मुरुयनरह्मताया वक्ष्यमाणत्वादिह मृधेद्रार।ऽनुपविष्ट समष्टिडिङ्गशरीराभिर्भीनी हिरण्य. गभे: पणः प्रज्ञ त्मादिशब्दैस्तत्र तत्रोक्तमपरं ब्रह्म च्यत इत्याह-अपरमित्यादिना। स्वैशरीरेत्यनेन क्मषिस्युल्शारीरमुच्यते अन्तःकरणोपाधिष्वित्यनेनापि समष्टि. लिङ्गशरीरमुक्तम्‌ आयामं प्राणप्रज्ञत्मशन्द।म्थां क्रियाञ्चक्तिन्ञानश्क्तिम.

१क. ख. गमकत्वाः ।२ ङ. श्थाच सं ३. ङ. ग्नं सन्ना ।४ख. ज. ट. ग्ट्यत्रैव। ५ग. घ. “व प्रज्ञः इ. र. “रूपव ख. "पस्यात ८ख.ट. स्तवेन त०।९ख ज. °रस्थं प्राः सल. रस्थः प्रा १० क. ग. ड. च. श्प्राणप्र। ११ च. छ. ज. श्वद्धैर*। १२ कः ख. ग. ध. च.छ.ट. वेन्द्र इन्द्रगुः १३ क.ख. ग.घ. इ. '्द्क* १४ख.भम.घ्‌. ङ. °मानिदि" १५ ख. इ. "गभेप्राः १६ ख. श््राणप्र*। १७६. ठ. श्ञानाला°

प्रथमः खण्डः ] फेतरेयोपनिषत्‌ ८७

स्वमुक्तम्‌ द्वितीयाम्यां तु तत्र तत्न तथ॑। निर्दिष्ट इत्युच्यत इत्यपौनरुक्त्यम्‌ नरक्तप्र. ज्ञानातमवाप॑र ब्रह्मेत्यत्र किं प्रमाणित्याशाङ्कय प्रवेशवाक्यै प्रमाणमिति वक्तुमेष इन्द्र इति बर्थ व्याचषे-एष इति गुणादिति हृदमदसैमिति श्ुत्युक्तगुणयोगाग्त्यथेः | प्रवेदावाक्ये प्रविषटस्यन्द्रत्वामिधानाद्धिरण्यगर्ष्या्पनद्त्वोक्ती प्रविषटपरत्यामिज्ञानात्प्ेष्टुरेव प्रविष्टसपेरूपप्वादमेद्‌ः तिष्यतीति मावः ' तु पारमैश्वरयगुणयोगान्ज्ञानात्मेन््रः परमेश्वर इत्यर्थो श्रह्यः। प्रज्ञानात्मनः परमेश्वर। [द्‌)मेद्स्य भ्ज्ञानं बरहमेत्थनेन वक्ष्यमाणत्वात्परमे. शवरेत्वगुणवत्छप्रतिषाद्‌नस्य प्रकरणविरोधात्‌ | हिरण्थगम।द्यात्मवन्मायाविशिष्टप- मेश्वर्‌।त्मत्वमनेनोच्यत इति वाच्यम्‌ तथा सतति भाप्योक्तगृणादितिहैत्वनन्वयादेष नहमष इन्द्र एष मजापतिरिति पूर्ोत्तर्पयायैष्वित गुणयोगामावेऽप्युपपत्तश्ेति अस्य व्याख्यानस्य धित्वं मन्ति निघायायान्तरमाह-देवराजो वेति प्रजापतेर्हिरण्यग- मोदधेदमाह-यः मथमज इति सत॒ जिद्गशरीराभिमान्ययं स्थूरुशरीरामिमानीति

मेद हत्यर्थः | तत्राद्धच एव एरुषं समद्धत्यामछ ` -मखं निरमिद्यतेत्यादि वाक्यं प्रमाण- माह~- यत्त इते देवग्रहण मनुष्यादीनामुपटक्षणम्‌ तथा सर्वे जीवात्मान एष एवेत्यर्थः एवमेष ब्रह्मेत्यादिव।क्थेष्वैक्ये साम।नािकरण्यं गृहीत्वा स्वैमृतस्थस्याऽऽत्मन एकत्वमुकत्वा सनात्तीयभेद्‌ं निराकृत्य तदुपाधीनां मूतमैतिक्रानामपि बाधाया सामाना, धिकरण्यम।प्रित्याऽऽस्मव्यतिरेकेणाभावं तरय विजातीयमेदनिर।करर्णायं ॒वक्तुमिमानि चेत्याडिवि,क्य तद्वयाच-- इमानि चेति एतान्यन्नान्नादत्वेन पूवमुक्तानीति वक्तु निशिन्ि- अन्वेति बीजानीतराणि चेतराणि चाण्डजाने जासु जानि स्वेदजानि चोद्धिजलानि चश्वा गावः पुरुषा हस्तिनो य्किचेदं भ्राणि जङ्गमे पति यच स्थावरं सर्वं तत्मज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्ज्ञानेजां लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं बह्म सर्पादीनि बीजानि कारणानीतराणि चेतराणि चद्रेराश्येन निर्दिश्य. मानानि कानि तानि उच्यन्ते अण्डजानि पक््यार्दानि जारुजानं जरायुजानि मदुन्यादौनि स्वेदजानि यूकदानि। उद्धिन्ानेच वृक्षा.

1

१ख. ण्या तथा नि°।२ ख. र. नक्तं ५०।३ग.घ. ्परब्र। ख. ट. वाक्यमिति व्याः ख. ट. श्रगु ^ ख. ठ, देतुवचनन"। क. षट.ग. घ. ढ. राज इति। ८क.ग, घ. न्थः, अत्रा ९क.ग.घ. प्म्‌ १० ख. द. "्णा्वमि ११ क्ष. ट. °र्‌।द्यत्वेन १२. "निच पः ।१३च.ज. “निच १४ च. छ. निच" १५क.ग,घ. ड्‌,

च. मशी" ! १९ क. गच, इ,च, निद"

4८ आनन्दगिरिटीका संबलितश्ं कर माप्यसमेता- [ वृ ध्याये

दीनि अश्वा गावः पुरुषा हस्तिनोऽन्यन्च यकचेदं प्राणिजातम्‌ तत्‌

जङ्घमं यश्चरति पद्‌भ्यां गच्छति यच्च पतत्रि आकाशेन पतनश्चीलम्‌ यच्च स्थावरमचलं सर्वं तदशेषतः प्रज्ञानेन भन्न; भ्ना तच्च ब्रह्मेव नीयतेऽ ननोति नेत्रं मज्ञा नेत्र यस्य तदिदं मन्नानेत्रम्‌ प्रन्नाने ब्रह्मण्युत्पत्तिस्थितिखय- कालेषु भतिष्ठिते पर्ां्रयापित्ययैः भङ्ञानेत्ो लोकः पूर्वत्‌ | भङ्ञाचक्षुवां सवे एव रोकः पन्ना मतिष्ठ। सर्वस्य जगतः तस्मासन्नानं ब्रह्म

सपादीनां केवटे क्द्रमिनश्नत्वं कितु सपोन्तरादीन्प्रति नीनत्वं॑वेत्याह्--क।र- णानीति दरैरीइ५नेति स्थावरजङ्गमभेदेन निरदिहयामानानत्वर्थः सेदन।[न्त- नि जङ्गमान्युद्धिज्ञानि स्थावराणीत्याह--उच्यत(न्त) इति जङ्गममित्यस्य व्यारूषा यच्चरतीति स्थ।वराणामपि व।य्व।दिना चलनमस्तीत्य। शङ्क याऽऽह--पद्धय(पमिति स्थावरमचरमित्थनन्तरं ६१ तदेष एवेति शेषः तत्सवैमेष एवेत्यत्र हेदु॑वक्तु पै तत्प्ज्ञनित्रमित्यादि प्रति्ठेत्थन्तं वाक्य तद्रचाचष्टे-सभ्मित्यादिना नीयतेऽनेनेति अनेन भरज्ञानेन सत्तां नीयते सत्तां प्राप्यते सत्तावत्किथत इत्यथः यद्रा स्वस्वन्यापा, रेषु भरवत्थेत इति वा नन्वेवमूतं रदयगेत्युपनिषत्पु प्रपिद्धं वु प्रज्ञनभि्याशङ्कच वस्तुतः प्रज्ञातस्थैव तज तत्र बर्यर्देनामिषानान्न दोष इत्युक्त प्रज्ञानं॑ब्रदैवेति | यद्धा को ऽयमात्मत्यारम्थेते सर्वे देवा ईत्यन्तं त्वंपदारथश्ेषनाभमिमानि चेत्यादि प्रतिष्ठे" त्यन्त तत्पदायशोघन।य॑म्‌ | तत्न पक्े प्रकृष्ट ज्ञान प्रज्ञानमिति तत4दूरथो ब्रह्मैवोच्यते। पश्चमूत।दि स्थावरान्तं तत्प्र्ञानेजं बरह्मनेनेमित्थथः | प्रज्ञ. तत्तथव समस्यापि सत्ता. ववं साधयितुं प्रज्ञाने प्रतिठितमित्युक्तम्‌ तद्वचय।चश्-परज्ञाने ब्रह्मणीति केव भ्रज्ञात्त्तयेव पत्म प्षपप्य रितु प्रृत्तिरपि तद्ीनेवेत्यःह-- भन्ने इति परैवदिति नीपे प्रवत्५तऽनेन ति व्वुत्पत्तेनतं प्रवतेक्रमित्यथः छक इति स॑ जगदित्यर्थः ,.यद्‌/ ११ नेनशरेन सवस्य सत्तन्यापाररेतृत्वुक्तमिद्‌। पवत्य रफुरणहेवु\पधयमवेत्युच्यत इत्याह--प्रज्ञ। चक्षदे चक्षुरिति स्पुरणनित्यय॑ः जगत्‌ इव प्रज्ञानस्यापि स्फ्रणप्रतिष्ठयोरन्याघीनत्वमाशङ्कय तस्य स्वभ्रकारात्वा. स्छमहिमप्रतिष्ितत्वेन!ऽऽश्रथ सरा भावाच्च नवमित्याह--प्रज्ञापतिष्ठेत्ति यद्वा सवस्य जगतः स्त्तास्फू्मा; भरे न(।नत्वादुत्पतादिष्वप्पवस्थमु _ प्रज्ञाने

~ -~ ---- = =

१च. छ. भ्म चय च.मरक्षैव ने ।३ख.च. ज. श्ज्ञानाघ्र° ४क. ग. घ. इ, पाद्‌।* ख. "णानि चेति ख. ख. ग.घ. ड. ट. °र्‌।दयत्वेने° क. ग. ध. ब्रह्मेत्यु“ क. ग. इ. ध्वेस! क. ख.ग. ड. श्यः १० ख, ठ, भ्भेवोच्यः। ११ ख, ट, तिषटतवे" १२ क, °न्तरतलाभा* ! १३ क, "ज्ञाषी* 1

° खण्डेः] रेतरेयोपनिर्ष॑व्‌ ८६

तेदेतसत्यस्तीमतसर्वौपाधििश्चेषं सन्निरञ्ञनं निर्मलं निष्क्रियं शान्तमेक- मदथ नेति नेतीति सबविरेषापादसंबे्यं स्वैश्चब्दपत्ययागोचरं तदत्यन्त- बिश्ुद्धमन्नोपाधिसंबन्पेन सव्नमीश्वैरं सवेसाधारणान्यादतजगद्धीनप्रवर्ेकरं निैन्तृत्वादन्तयोमिसंक्गं भवति तदेव व्याकृतजगद्भीनमूतबुद्धयात्मा परतिष्ठितत्वेन तदुपादानत्वाचच वाचाऽऽर्म्भणन्यायेन प्रज्ञ(नन्यतिरेकेणामावास्प्रज्ञानमेव स. पदै रज्ञ्वा्षारेव परयैवपतानमूमिरित्याह-- म्ना भतिष्ेति ) परतिषठा धुवं पर्यवसानमूमिः परिशेष वस्विः एवं प्रज्ञानस्य प्रत्यगात्मनो निर्विशेषः दिकं सिद्धमित्याह - तस्मादिति प्रज्ञानस्यैव परिशिष्टत्वेन परमाथप्तत्यत्वादित्यथैः जह्य शन्दाथेमाह-- भत्यस्तमितेति अस्मिन्पक्षे ब्रह्मशब्देन प्रत्यगःत्मनो निर्विशेषत्वादिकमेव पामाना. विकरण्येन समथ्य॑ते ब्रह्शन्दस्यापि निर्विशेषत्वादिकमेवा्ः ब्रह्मशब्दस्य हि व्युत्पा. दयमानस्य नित्यशाद्धत्वादयोऽ्ौः प्रतीयन्ते बुहतेधतोरथानुगमादिति शारीरकभाष्य उक्तत्वान्न तु प्रत्यम्नह्यणोरेक्यमनेन वाक्येन च्यते आत्मा वा हृदुमेक एवाग्र आपी दित्यात्माद्विवीयत्वेनैवापक्रमाद्रूदखपद्‌ थानुपक्रमा चच | एवे चा ऽऽत्भैव स्वाविद्यया पिप्रति स्वाविद्यया मुच्यत इत्ययं पक्षोऽत्र स्फुर्टीकृत इति द्रष्टव्यम्‌ चदा तिविभाति प्च महाभूता नीत्यारम्य तत्पदाथशोधनायत्वेन ग्वाख्यायते तद्‌! तत्पदाथंशोषनानन्तरं वा. कंयार्थकयनायं प्रज्ञाने ब्रह्मेति वाक्यमिति व्याख्येयम्‌ | अत्र पक्ेऽत्रत्यपरन्तानशब्देन ज्ञानस्य नामषेयानत्यत्नत्येन प्रत्यगात्मोच्यते | भत्र बरह्मश्चञ्देन॑' नगत्कारण- त्वोपटक्ितं चेतन्यमुक्तमिति द्रष्टव्यम्‌ “127 चोमयोनिर्िरेषावेदरपतवात्िशेषादि- त्यथः | ननु प्रज्ञानस्य बरह्मत्वोपदेशचे किं सिष्यतीत्याशङ्कय तस्य निर्विरेषत्वादिकत सिध्थ. तीति फर्तिभकथनपरत्वेन स्याख्येय ५-^~7भिन0 अन्यत्समानम्‌ उषाधिविन्े. षमिति उपाधिकृतकतृत्वभोक्तत्वदुःखित्वादिपिरेषमित्यर्थः तस्य॒ पुरुषर्थत्वमाह- शवान्तमिति। परितृं परमानन्दरूपामेत्यथः निनि पत्ते भानम।ह्‌-ने ¶ीति सरमेति यतो व।चो निवर्तन्ते आनन्दं नह्मणो, विद्वानिति श्चतिर्नविरोषानन्दत्वे मानमित्य्ैः | नन्वेव॑मूतस्य॒ प्रज्ञानस्य कथं सरवज्ञादिस्तम्बान्तनानाविषमेद्‌ इष्याशङ्कय नान. विषोपाविसबन्वादित्याह्‌ - तदत्यन्तेत्यादिना विशद्धोपाधिसंमन्धाविरेवेऽप्यन्तर्या- मिहिरण्यगरभप्रजापती गां सरवज्ञादेदमाह- -सवैसाधारणेति व्याकृते सम॑नगत्करेण.

१क. ख. ग. ज, ^त्परज्ञानं ब्रह्म प्रवय क. ख. ट. शश्वरसज्ञं भवति ३च. छ. ज, ग्यन्त्रन्त , ख. ट. (ति श्रु क. ध. ङ. शशिष्टवे" ख. ट. न्क प्रि ग. घ. "शेषा. हि क. ग. घ. यद्वि ९ख. 2. वक्यं व्या १० ग.घ. इह. अन्यत्र ११ख. द. ण्न १२. ध. इ. श्डोषत्वादि° १३ क. ववैक्षत्वा(द० १४ ख, ट. °रणे स°

१३

९० ` आनन्द्गिरिकृतटीकासंवछित्चांकरमभाष्यसमेता- [३ तृ °्यायै-

भिमानरक्षणदहिरण्यगभेसंज्नं भवति तदेवान्तरण्डोद्धतभथमक्चरीरोपाधिमद्िरा- दप्रनापातेसन्गं भवति तदुद्धृतागन्यादुपाथिमदहेवतासंज्गं भवति तथा विक्चेष-

शरीरोपाधिष्वपि ब्रह्मादिस्तम्बपयेन्तेषु तन्तन्नामरूपलामों ब्रह्मणः तदे वेकं सर्वोपाधिभेदभिन्नं सवैः पराणिभिस्ताकेश्च सर्वभकारेण ज्ञायते विक्र- प्यते चानेकषा

एतमेके वदन्त्य मनुमन्ये प्रजापतिम्‌

इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम्‌

इत्याद्या स्मुतिः २॥ 1

सम्टिबद्धावात्मत्वामिमान एव लछक्षणमुपावियवत्य तद्त्य्थः। अन्तरण्डाते। अण्डा. पापकं विराट्‌ तदन्तमतप्रथतरारारापावेकः भजग प- गतम्‌ | तट्‌ तात तस्माद्‌- ण्ड दुद्धूता इमऽग्याद्‌ानाम्‌पाधयः समष्ट्वागा यस्तदुपाषम्प्रज्ञा मगन्याद्द्‌वताप्तन्ञ मव

तात्ययः | आदिशब्देन ८८ तग. नमानिन्‌। गृह्यन्तऽघुरादयश्च व्याष्टमनुष्यादि दाररातावन्रु मनुष्यादृत्तज्ञ मवत।त्याह~ तथाते अर्पात्यनन्तरं तत्तत्सन्ञ भवतीति दपः उपसदरति--व्रह्मादीति अत्वामति शषः | एव :.च.: ५.१ ने याोरयम्‌।

नच साखूयाद्भिज।वानामव नानात्वमुच्चतं | अन्थश्च(न्ये च) जविश्वरनानात्व जगत्कारणं

चान्यथाङन्यधाऽप्याहुत्तत्कयभकस्५व ब्रह्मी नानाङ्प) वमत आह--तदृवेकमिति | ज।द्मन्नथ प्रमाणमाह--एतमेक इति

स॒ एतेन पर्ेनाऽऽ्मनाऽस्माष्टोकादुतकम्पाम्‌- स॒ वामदवोऽन्यो १५ ययोक्तं ब्रह्मं वेद्‌ पत्ननाऽऽत्मना भैनव

भ्ेनाऽऽत्मना पूरे दद्रांसोऽमृता अमूस्तथाऽयमपि विद्रनेतेनैव

एवे तावत्कोऽयमात्मेव्यारम्य प्रज्ञानं ब्रद्येत्यन्तेन विच।रपुरःप्तरम।त्मतत्व निर्षा रतम्‌। जपत्मा करणप्तघात।त्मक्प्राणव्यातिीर््तः सृज्ञानादिह्तर्वान्तःकरणवस्यतिसरिक्ति- स्तदनुगतः स्वभ्काशः प्तवररीरेष्वेकः स्वेप्रपञ्चाविष्ठानम्‌तोऽद्धितीयः प्रज्ञानं ब्रह्म नित्यङद्धबद्धमुक्तष्वमाव इति | इदानीमेवभूतन्रह्य।९विद्‌ः वक्तं एतेनेत्यादि धुतिवाक्यम्‌ तनैतच्छन्ेनेकवचन।न्तेन प्रङ्ृतानामपि कोऽयमात्मेत्येवं क्चिारयत्‌। बहूनां १राम२।।५।गयत्व। ददान, तनस्य विदुषश्च इति भू विना परामर्श. योभ्यत्वात्यूव।ध्यायेक्तो वामदेवः परखश्यत इत्याह--स वामदेव इति ब्रह्मविदः फठमित्यस्य वाकथत्य तात्पयंद्व(मदेवादिपुरुषविशेषे तात्प्यामावायः कश्चन ग्राह्य इत्वाह- अन्या वेति एवामिमि कोऽयमात्मेत्युक्तप्रकारेण तं

१६.च. छ. ज. श््षणं हिः ख. छ. ज.ट. ण्तादिसं" ख. ड. ष्देव चैक ।। ल. तदुद्ू" ह. षिसमष्टिम" 1 ख. ग. घ. ड. "णं वाऽन्यः ७ख.ग.घ. ड. ट. ब्देव नेक ख. ट. ्ययो वे च. श्रज्ञानेना १० क. परज्ञानाख.ग. घ. ड. छ. ज. भ््रह्नत्म। ११ क, घ, "त्मतवकि" १२क. ग. ध, ड. “यौ्वा° १३ ख. 2, “क्यता°

१० खण्डः] एेतरेयोपनिषत ९१

प्मिन्स्वर्भं लोके सर्वान्कामानाप्त्वाऽमृतः सम. भवत्समभवत्‌ ॥४॥ इति पश्चमः खण्डः ५॥ इत्येतरेये द्वितीयारण्यके षष्ठोऽध्यायः हरिः श्वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमापिरावीमं एधि बेदस्यम

#

णीस्थः श्रतं मे मा प्रहासीरननाधीतेनाहो- भङ्गे नाऽऽत्मनाऽस्पा्ोकादुत्क्रम्येरयादि व्याख्यातम्र्‌ अंस्माह्ोका दु््रम्यास ष्मिन्स्व्गे लोके सवौन्कामानाप्त्वाऽमृतः समभर्वदित्योमिति इति पश्चमखण्ड माष्यम्‌ ५॥ इत्येतरेये द्वितीयारण्यकभाष्ये षष्ठोऽध्यायः प्रज्ञानरूपं यथोक्त नह्य प्रज्ञनेनाऽऽत्मना वेदेत्यर्थः | एतनैवेलतच्छन्दक्तं प्रकृतत्वं भ्यक्ती करोति-येनैवोति। यनव न्तन ऽऽत्मन। ब्रह्म विद्धं सः परवेऽग्ता अमुवंस्तेनैतेनेव पजञेना ऽऽ त्मना यथोक्त ब्रह्म वेद्‌ वामदेवोऽन्यो वा सोऽष्तोऽमवत्‌ तथाऽयमपीद(नीतना.ऽपि विद्वा नेतेनैव प्र॑ज्ञिनाऽऽत्मनाऽस्मछोक)दत्कम्या सृतः सममवदित्यन्वयः अत्रोत्क्रमणं पक्षिणा नीडाद्विवोध्वंगमनं भं भवति कितु देहात्ममावत्यागेन प्रज्ञानात्ममाव एवेत्यमिग्रत्य प्रज्ञा- नात्मनोत्कम्येत्युक्तम्‌ प्रज्ञानात्मना विद्वानिति वाऽन्वय उक्तमात्मतत््वमङ्गीकारवाच- नकारेण स्वानुमवप्रकटनेन दद कुर्वन्‌ आंकारश्चाथशचब्दश्च द्रवितो बरह्मणः पुरा कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गलिकावुनौ इति स्थतेरोौकरेण ब्रधषीत्मानुपेधानलक्षणं मङ्गं कदुमोमित्यु्ौमिति इति पश्चमखण्डमाप्यटीका इत्थेतरेये हितीयारण्यकमाष्यदीक्रायां षष्ठोऽध्यायः इति श्रीमदानन्दज्ञानविरचितायामेतरेयोपनिषद्धाभ्यटीकायां षष्ठोऽध्यायः।।

*# षष्टलण्डस्य भाष्यं स्प्टलाद्‌ात्मतस्वाप्रतिपाद्नाच श्रीमच्छकराचार्येने कृतमिस्येतद्चका? एव ज्ञायते सातु टीका दीपिशखतोऽभिनैवेति ज्ञास्वाऽ्र संगृहीता अस्य खण्डस्य व्याख्यान- मेतत्पुस्तकसंग्रदीतदीपिक्ायां विद्यत एव

च. °वत्समभवदि २क.ख. ग. घ. अर्ञानेना डः. प्रज्ञाना* ३क.ख.ग. ध, अभु ट. "वदिलयोम्‌ ।५ ख. ट. °ब्दोक्तप्र। ट. प्रज्ञाना ।७ख.ट. भ्नैव।८ख. ट. भ्रज्ञाना ख. ट. प्रज्ञानाः १० ख. ट, नभः ११क.ग. ष, ड. टानु ।१२क. ग, ध. ड. "क्तम्‌ ॥४॥

९२ अआनन्दगिरिङृतदीकासंबरितशांकरभाष्यसमेता- [३ वुरध्याये-

रात्रान्संदधाम्युतं वदिष्यामि स॒त्यं वदिष्यामि तन्मामवतु तदक्तरमवत्ववतु मामवतु वक्तारमवतु वक्तारम्‌ शान्तिः शान्तिः शान्तिः हति षष्ठः खण्डः इत्येतरेये द्वितीयारण्यके सप्तमोऽध्यायः इति श्रीमत्परमदहंसपरिव्राजकाचार्यश्रीमद्भोतरिन्द भगवत्पूञ्यपाद शिष्य. धीश्च॑करभगवतः कृतो बदृटचब्राह्मणोपनिषद्धाष्यं समाप्तम

गर

उदितः शक्रियं दधे तमहमात्मनि दधे अनु मात्मेविन्दियम्‌। मयि श्रीमीयि यशः सर्वैः सप्राणः सबलः उत्तिष्ठाम्पनु मा श्रीः उचिष्ठतनु माऽऽ- यन्तु देवताः अदन्धं चक्ष॒रिषितं मनः सूर्यां ज्योतिषां श्रेष्ठो दीक्षे मामा हिसीः तचक्षरदेवहितं शुकमुचरत्‌ पश्येम शरदः शतं जीवेम शरदः शतम्‌ त्वमग्रे बरतपा असि देव मर्व्यष्वा तवं यज्ञेष्वीड्यः शान्तिः शान्तिः शान्तिः

इति ऋक्शाखीयायमितरेयोपनिषदि द्विती यारण्य-

क।(न्त्गंतमात्मषट्कं द्वितीयारण्यके समाप्तम्‌ तत्सत्‌

तरसुद्रह्मणे नमः| अथ विय्यारण्यरृतेतरेयोपनिषदीपिका भौर्बयिन्क्‌ > कन यस्य निःश्व्तितं बेदा यो वेदेभ्योऽखिरं जगत्‌ नि्ेमे तमहं बन्दे विध्यातीयेपदेन्वरम्‌ इत्यमध्यायत्रयेण प्राणविद्या प्रपञ्चिता तानता ब्रह्मविदां पुरषस्य मख्याधिकारः संपन्नः कमेकाण्डोक्तः फमेमिरविंविदिषाया उत्पननत्वादुपास. नया चित्तेकाग्रयस्य संपन्नत्वाच्च तत्संपत्तौ शमदमादयो गुणा अथसिद्धाः ते चाऽऽत्मविध्यायामन्तरङ्कभूताः शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पयतीति श्तेः अनो मुरूयाधिकारिणमुपर्क्षय श्ुतिरध्यायत्रयेण ब्रह्मत्वं विस्पष्मुपेदेुपादी तच्छं संग्रहेण सूचयति-- आत्मा वा इदमेक एवाग्र आप्षीत्‌ नान्यत्किचन मिषत्‌ इति आल्प्ैब्दस्यार्थो महर्षिभिरेवं स्मयेते-- यच्चा ऽऽप्राति यदादत्ते यच्चात्ति विषयानिह यखस्य संततो भावस्तस्मादातेति कीतिंतः इति द्विविधो ह्यात्मा व्यवहारत्रिशिष्टः केवलश्ोति व्यवहारोऽपि त्रिबिधः--जागरणं स्वम्नः सुपृपतिशरेति तत्र सुषुप्तावयं जीवः स्वोपाधिविरये सति परमानन्दरूपं ब्रह्म प्रामोति तथा कैवरस्योपनिषादे भ्रयते-सुषृधि-

कटे सकर विलीने तमोभिमूनः सुखरूपमेतीति तस्मादामोतीस्यास्मेति

स्ममाणं भयं निर्वचनं दषटभ्यम्‌ स्वावस्थायामयं जीवो जागरणस्यपदाधै- वासनाः स्रौ आदत्ते तथा वानसमेयिन आमनन्ति यत्र परस्वपि- त्यस्य खोकस्य स्वावतो माश्यपपादाय स्वर्यं विहत्य स्व्यं निरपाय स्वेन भासा स्वेन ज्योतिषा परस्वपितीति अस्यायमधः--यदाऽयं जीवो वाक्चक्ष रादिदशविधबराह्मकरणोपरतिरूप स्वापं प्राप्नोति तदानीं सर्वावतो गिरिनदीः समुद्रमयुष्यपन्वादिसवैपदायेपितस्य लःकस्येन्द्रियैरवटोक्यमानस्यास्य जगती मात्रां लशरूपां ब्रासनामप(दाय तत्तत्पदार्थभ्योऽबार्छ्य् स्वयं स्वीकृत्य ततो जागरणाभिमानं स्वयमेव विनाइप स्वम जगद्रूप स्वयमेव निमय जगद्‌. कारेण परिणमते स्वेन भासा स्वकीयेनान्तःकरणेन तथा स्वेन ल्योतिषा

१ग. शमा ग. °हितः श्रद्धान्वितो भ।३ क. "तिज, ४क.ख. ग्लभ्य ५ग पदिशति तत्राद्‌। ६ख. शब्दो मग. शब्दाथा ।७ ख. यदस्य ध. कील्यते ध. श्ण निवचनं प्रथमे ब्र! १० घ. श्व्रामाद्‌।° 4१ ख.घं, ग्पं प्रस्वार ग. पं स्वपनंप्राः। १२ ख. ग, °म्योऽपच्छि १३ ख, ग॒ “गतेन स्वे"

[1

[न

(] विध!रण्यदता-

स्वरूपचेतन्येन करिपतपदा्थावमासकेन युक्तः सन्प्स्वपितीति तस्माद्रासनां स्वीकारादादत्त इत्यातमेति द्वितीयं निर्वचनं द्र्टव्यप्‌ जागरणावस्थायां

चक्षुरादीन्दियेश्रह्यन्रूपं दिविषयानत्ति भर्क्ते तथा चाऽभयर्भृणिकैरेवाऽ5 श्नायते- छयन्नपानादिविचित्रभोगेः एव जग्रत्परितुप्िपेतीति ततो बाह्यविषयभोगानक्तीत्यात्मेति तृतीयं निर्वचनं द्रष्टव्यम्‌ उपाधिविशिष्टस्या. वस्थात्रय्रुपजीव्य निवेचनत्रयमुक्तम्‌ अथ केवलस्य निवेचनमुच्यते--यय- स्मार्कारणाद्स्याऽऽत्मना भावः स्वभावविशेषः संततः परिच्छेद्रहितः तथा सत्यं ज्ञानमनन्तं ब्रह्मेस्यत्र श्रुत्यन्तरे देश्क!टवस्तुपरिच्छेदरादहित्यल क्षणमानन्त्यमभिहितम्‌ तस्मादतति सांतस्येन सवत्र संगच्छतीरयात्पोति चतर्थं निवचनं द्रष्टव्यमिति एवं सत्यत्राऽऽत्मतस्वनिर्देशस्य पस्तुतत्वाद्‌ खण्डकर-

स्वन सततत्वमत्मश्चन्दप्रहात्तानमत्तभू

यादि धातुपरत्ययजन्यमवगयवायेप्येकष्य रूढदिभाभिस्य स्वरूपवाचित्वमर्यते तदाऽप्यध्यस्तस्य निखिटस्य जगतोऽधिष्ठनत्वेन सवेसरूपत्वमस्ति ह्यारोपितानां सप्धारादष्डमााबलीवदमृत्रितादी नामधिष्ठानभूतां रज्जुमन्त रेण किंचिदन्यद्रास्तवं स्वरूवमस्ति किं बहुना यद्ययमा्मक्ञब्दो यौगिको यादेवा रूढः सवेयाऽपि संतताऽखण्डकरसः सवेजगदधिष्ठानेत्वेन तदीयवा. स्तवस्वरूपमूर्तः पदाथ आतमशब्देनात्र विवक्षितः वेशब्दोऽवधारणा्थः इद- मिदानीं सावेजनीनमत्यन्ञादिभमाणः; सषरपि मतीयमनं नगद्गरे खषटेः पूर मारमवाऽऽसीत्‌ तु तत्कायभूतं नामरूपात्मकं नगदासीत्‌ नाप्यात्मगो. चरो शन्दपरत्थयावास्ताम्‌ रोके मृत्कायभृतपटशराबाद्यत्पत्तेः पूर्वं मृदेवासिति तु घटादिकम्‌ तथाऽपि मृद्धःचरो शब्दप्रत्ययो विद्येते एव तद्वदत्रापि भरसक्ती सत्यां शन्दभत्ययावपि वेशचब्देन व्यावर््येते देहेन्द्रियादीनामभावेत जिह्वानिष्पाच्यश्चब्दस्य मनानिष्पा्स्य प्रत्ययस्य चाभावः सतरामषपद्यते नन्विदमातमाऽऽसीदिति सामानाधिकरण्येन जगदशिष्टयमात्मनः प्रतीयते नी. गुत्परमिति सामानाधिकरण्यश्रवणे सत्युत्पलद्रव्यस्य नीशगुतेचिष्टयस्य भरतिभासात्‌ भवम वेरिष्टधे सत्यग्रश्चन्रवेयथ्यप्रसङद्खमत्‌ | इदानी जग.

~~

१ग. नानां स्वी"! ख. "बह्यादीनरू"। ग. "वह्याविषयान्छ° ग. "पाद्न्विष* क. रकेरन्राः 1५ ख. ग. "ह्येति श्रुः `^स्तवतच्वस्य स्व ख. °नतच्वेन ।! ख, “तस्तं प” ^तस्तत्प“ ख. ग. ^त्ययौ पृषैमास्ता० ! १० ग. गयैघ० ११ख. ग्न जीवेन जे १२ ग. “लन्वगु* १२ ग. च. “णाषीक्षे°

एेतरेयौपानिषदीपिका

[ +~

दवििएट अत्मा भरतिभसित इत्यनुपपत्त्या स्थितिक)रं परित्यज्य केबरम।त्मानं वक्तुमग्रश्ब्देन सृष्टेः पराचीनकार उपादीयते तदे वमनेन वाक्येनाखण्डेकर- समात्मतत्यं सूचिते भवति एकादिश्न्देरखण्डेकरसत्वमवं स्पष्ट क्रियते लोके दक्षादिपदार्यैषु स्वगतः सजातीयो विजातीयश्च त्रिविधो मेदोऽस्ति। तत्र शाखास्कन्धपत्रादीनां परस्परमरतियोगिको दक्षस्य स्वगतो भेदः रक्षान्तरभ. तियोगिकः सजातीयः पाषाणादिपभतियोगिक्रो विजातीयः तद्रदात्पमनोऽपि भसक्तवेकच्चब्देन स्वगतो भेदो व्यावरत्य॑तं टक्षवन्नानात्मको भवति कित्वेका्मक इत्यथः एवकषब्देनाऽऽत्मान्तरमग्याष्ात्तः योऽयमेकःस एव त्वन्यः कथित्ताहश इत्यथः नान्यदित्यादिना विजातीयभेदो निषिध्यते | अन्यत्रकरतादात्मनो विलक्षणे चन 1$चदापि वस्तु मिषत्‌ धातुनामने. कायेत्वान्नाऽऽसीदित्युक्तं भवति च॑ जगदुत्पादनाय मायाख्याया शक्तरङ्गकार्यत्वादन्यसद्धावः शङ्कनीयः आत्मश्क्तितवेनावर्तुत्वेन मायायाः पृथगगणनानहत्वात्‌। हि ग्रत्येभ्यो वितं भयच्छन्तः स्वामिनस्तवे

तावद्धनं त्वदी यश्चक्तेथेतावदिति भज्य गणयन्ति नाप्यव सतुभूने चद्द्रपतिि. म्बादरिकमभिलक््य द्रो चन्द्रमसो वस्तुमूतावित्येवं बुद्धिमन्तो व्यवहरन्ति तस्मा. दङ्गीङृतायामपि मायायामात्मनोऽखण्डेकरसतायां कोऽपि विघ्नोऽसिति इश यदि तत्रापि जगददुवर्तेत तदान व्यर्थोऽयमग्ररूब्द्मयातस्तः स्यातु सापा- नाधिकरण्यं तु ब।ध(य(भप्युपपद्यते यस्त्व दोयश्ोरः स्याणुरित्येवं बाधद्‌- शनात्‌ तद्वदत्रापि यजगस्वेनेद मिदानीं मरति भासते तज्जगन्न भवति ित्वा- मेवेत्येवं योजनीयम्‌ नन्विदानीमपि तत्त्वदृष्ट्या नेद्‌ जग्कित्वार+व बाढभू्‌ तथाऽपि बुमत्सोमूढस्य जगतमत्ययद्‌ाढच दनुभवविरोधञ्चमो मा दिति खृष्टेः भाचीनक।ल उपन्यस्यते कारृस्यापिं ष्टयन्तमावात्काटवा- गिऽग्रशज्दोऽनुप्पन्न इति चेन्न परम्रसिदधचयुसरणायत्वात्‌ परमसिद्धधा परो बोध्म।य इपि न्यायः परस्य तु बमुत्तोः; पृवषटेवतेमानष्टयोष्ये प्रखयकालभरसिद्धिरस्ति अतस्तदीयभापया बोषयितुमग्र इत्युस्यते अनेनैव

न्यायेनाऽऽत्माऽऽघीदिति शब्दद्वयं परपरसिद्धय। योजनीयम्‌ अन्यया पुनस

ति ठः

१ग प्रतौयत ।२ग.ण्वप्रकटी क्रिः ग. च.तदु* ।४ग. चच्छनःस्वाः।५ग, (धिति धु घ. ्यासुष^ ख. घ. °रिति < ख. "नाधाद्‌” ग, “व्वस्मैषेति यो? च. ण्तवालैवं ह्येवं १० ख, श्येव यो ११ख.ग. घ. ्ठ्ौनु*। १२९ ख. ध. 'दोधादश्रमो।

१३ ग, "ति प्रद्दर"।

¢ विद्यारण्यदता-

क्तिपरिहाराय शन्दद्रयस्यार्यभेदेऽङ्गकृते सति सत्ताविशिष्ठ आमेतयेवं परति- भासादखण्ड।थंत्वं दीयेत ुैस्त्वातमशब्दसच्छन्दौ पयीयत्वेनामिमतौ अत एव-““ आत्मा वा इदमक एवाग्र आसीत ' इत्यस्य स्थने छन्दोग।ः- सदेव सोम्येद्भग्र आसीतु "' इति पठन्ति सर्वेथा सर्वमेदशचूनय आत्माऽत विवक्षितो तु दिरण्यगमादिरौकिक आत्मा

परचोत्तरमीभां सायां तृतीयाध्यायस्य तृतीये पद्व चिन्तितमू-

« आत्मा बा इदमित्यत्र विराट्‌ स्यादयवेश्वरः भूतच्षटेनेश्वरः स्याद्ववाद्यानयनाद्विराद्‌ भूतोपसंहतेरीश्ः स्यादद्रेताव्रारणाव्‌ अथेवादो गवाग्युक्तित्र॑ह्या्मत्मं विवक्षितम्‌

«4 आत्मा वा इदमेक एवाग्र आसीत्‌ इत्यत्र बिर्रीट्‌ स्याद्थवेश्वर इति संदेहे विराडवाऽऽत्मश्ब्द वाच्यो नेन्वरः इतः ¢ ईक्षत लोकाच्च छने " इति पञ्चमूृतखष्टिमनुक्त्वा रोकम्‌। जखुष्टेरमिधानादीन्वसभकरणेषु ते्तिरीषच्छा- स्दोग्यादिषु मूतदृष्टथमिधानद्शनात्‌ ताभ्यां गामानयादेति चोक्तगवाद्यान यनं शरीरिणो विराजो घटमे त्व्चरीरस्य परमेन्वरस्येति प्ते तुषः-एक एवाग्र आसीदित्यदरैनाबधारणादीश्वरोऽत्राऽऽत्मशन्दायेः तथा सति शाखा. न्तस मूतसृष्टिरत्रोपसंही शकपते यत्त॒ गवाद्यानयनं तद्येवादरूपभ्‌ तद्र द्नस्य स्वातन्त्येण पुरुषायेत्वामावत्‌ अथ भूताये्वोदं मन्येथाः) तहिं विराडादिद्रारा परमेश्वर एव गवादिकमानयतु श्रूयमाणस्य गवदिमपश्वस्य स्रस्यायैवादत्वे श्चते्विवक्ितोऽयेः कोऽपि सिध्येदिति चेत्‌ न। जीवत्रक्ै. क्यस्य विवक्षितत्वातु आत्मा वा इत्युपक्रम्य एतमेव पुरुष ब्रह्म ततमपप. श्यत्‌ प्रह्नानं ब्रह्म्युपसहारात्‌ तस्मादीन्वं एवाऽऽत्मशचन्दबाच्यः

इत्थ संग्रहेणाऽऽत्मतततवं शत्रितम्‌ तच्च(ध्यारोपापवादाभ्यां मपञ्च्यते तत्र रक्षतेत्यारभ्यायमावसथ इत्यन्तेन प्रन्येनाध्यारोपं प्रपञ्चयितुकाम अबा रोपं सष्लाति-

दक्षत छोकान्नु चना इति इमाछिकानसनत, इति

= =

+~~~----~------ -

१४. ^तेथाऽऽत्म ।२ ङ. च. गवत क, ख. "यने विरा ।४ ढः. *रडे०।५क. “रकार°। क. ख. घ. “यच्छन्दोगादि° घ, "वाना ग. “ति यच्चोक्तं उ. "मू लपन १० इ, “वादत्वं म* ११ ग. "वाद्यानयनादि ष. 'वाद्यानयनभ्रः १२ ख.ग. श्र आत्म“ १३ ख. च. सूचितम्‌ १४ ग. "द्‌ वध्यारो

[>

एेतरेयोपनिषषीपिका धु

आत्मा बा इत्यनेन सूत्रेण सूत्रितः परमेश्वरः पृथिव्यादी्धीकान्स्ष्या. मीत्येवमीक्षत) इंश्षणं विचारं कृतवान्‌ नुशषब्दो विते इत्थं विचार्यं परमेश्वर इमा्टीकानखजत यथ्प्यज्ाऽऽतमेत्रेति केवरं तत्त्व॑प्रकृतं तथाऽपि निर्विक्रारस्य जगद्धाबापस्यसभवाच्छाखान्तरोक्तमायाश्ाक्तेरप्यथीदत्रोदिते द्रष्टथ्यम्‌ ““ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्‌ इति श्चत्यन्त- रथ ।५ इन्द्रो भायाभिः पुररूपः 2 इति मायासहितस्यो पादार्वत्वस्य विवक्षिवस्वादविवर्ततराद एवाज्राभ्युपेतव्पो त्वारम्भपरिणामवादौ यच्यपि सृजा इत्येतायन्मात्रविचारेण कुल।लब्रन्निमित्तकारणत्वमेव प्रतीयते तथाऽपि “सोऽकामयत बहु स्यां प्रजागेयःः इति श्षाखन्तरगतस्य स्वकीयवः हुमावविचारवाक्यस्य गुणोपसंहारन्णायेनाजरोपसंहारादुपादानत्वमपि सिध्य ति एत मगवता व्यापन सूजितम्‌-'श्रहृतिश्च प्रतिज्ञादृष्टान्तानुपरेष।प” भ्र°सृ० १। २३] इति योऽयं परमात्मा नासौ केवरं निमित्तमेव कतु १ृतिरपादानमपि कुतः येनाश्चतं श्रतं भवर्त(त्येकविन्गा नेन सवैविज्ञानं प्रतिङ्ञायोषादानरू1दृषान्तस्य चानुसरणातु तदेतत्सृत्रोक्तं स्वपक्षसाधनं परपक्षदूषणञुखेन स्मतिपादेन तकप।देन प्रपञ्चितम्‌ सखष्व्यानां लोकानां मोतिकत्वेन मृतव्यतिरेकेणासं मयद्‌ 7खृष्टरप्यत्रोपसंहरणीया सा चान्यत्रैवमान्नायते-“ तस्माद्वा एतस्मादात्मन अकश्चिः संभूतः आङ्श्ञा. द्रायु; , वायोरभि; अग्नेरापः अद्धयः पृथिवी इति एतदीयविचारश्च दविसीयाप्पायस्व तृतीयपादस्य पृ्रभागे प्रतिप।दितः परमेश्वरस्य सत्यसंक एत्वा द्तसषटे। लोकस वा संकरपन्यतिरिक्तं साधनान्तरं नपिक्षितम्‌ अत पवामन्बत्र श्रूयते--“स्त्यक(मः सत्यसक्ररपः '' इति ^ तपस्तप्त्वा सर्व५स नतः" इत्यन्यत्र श्रवणारपोरूपं साधनमपेकषिनमिति चेत्‌ मेवम्‌ ह्र छृच्र बानद्र(यणादिकं तपः (सितु सष्टन्यसकस्प एव (यस्य त्रानमयं पः” इति श्रत्यनउर।त्सकरपस्य निरङ्ङकखतवान्नार्वीन्वरस्4 भूयान्भयासः। तस्य संकल्पस्य सत्यत्वाज्नगतो मनोराञ्यतुस्यत्वम्‌

ये लोकाः परमेश्वरेण रष्टास्तान्गवस्वनान्न। निदथा) -

१२, "तरिते यण्पर।२क.ख.घध च, "तःप 1३ ख. ग. स्रोक्तामाग्ग. "म, धथेन्द्रौ ग. °प दयत इत्यादि माः। 5. "प देयत ह! ग. ५. "नस्य, ग. चयब्रह्मः ग, °रख्य वा” 1 ग. घ.णलाता उपा

विद्य(रण्यत।-

अम्भो मरीचीमैरमाप) इति एतेषां शब्दानां रोकवाचित्वभसिद्धेर मावार्स्वयमेव श्रतिर्व्याचे - अदोऽम्भः परेण दिवं द्यौः प्रतिष्ठाञन्तारिक्ं मरी. चयः परथिवी मरो वा अधस्तात्ता आपः, इति।

दिवं परेण द्ोकस्योपरि मदरछाकजने.रोकतपोरोकसत्वलोका ये सन्ति याच द्यौः मरतिष्ठा सर्वेषां देवानामाघ्रयभूतो श्ुलोकोऽदोऽ्ष एतत्सवेमम्भः. शब्द वाच्यम्‌ लोकेषु प्ञ्चमृतानां साधारणरवेऽपि जरस्यास्मदुपरुभ्धियो.- गप्रत्वेन पाधान्यमभितरेत्यादोऽम्भ इतयुक्तमू उपरितनरोकादृष्टदवारेणाऽऽगत- मम्भ एवास्माभिः साल्षादुपरभ्यरते तु भूतान्तरम्‌ सूयैमरीर्चानामा- धारत्वादन्तरिक्षलोको मरीच इति शब्देनोच्यते भरखोक्रवर्तिनां भीणिनां सहता न्रियमाणत्वान्मरश्चन्देन पृथिव्युपटक्ष्येत पृथिन्वा अषस्तात्पाताल- किशेपरूपा भोगभूपयो याः सन्ति ताः सकस्तल्लोकवासिभिर्नागादेमिराप्या- यमा (राप्यपा)नत्वाद्‌ाप शइत्युचगरन्ते |

रोकखष्टमुक्त्वा पालकाभावेन लोकानां विनश्ञो माभूदिति लोकपाल खष्ठि दकशेयति--

श््ततेमे वु लोका लोकपालान्नु सना इति। सोऽद्भय एव पुरषं समुद्ुत्यामूैयत , इति

यै एव परमेश्वरः पुनरप्येवं विचारितवान्‌ इमे खट टोका निष्यन्ना- स्तेषां भोगस्थाननिामचेतनानां लोक्रानां रक्तां चेतन्छीकपालान्देवान्स्बैथा सक्ष्पाभीति विचारयुक्त ई्वरोऽद्य एव जरोपलक्षितपश्चभूतेभ्य एव पुरुषं पुरुषाकारं विराजं विरारूिण्डं समुद्धुतयामृयन्भू कटिनमकरोत्‌ यथा कुल।लस्तरटाके जस्याधस्तादाद्री मृदमानीय शोषयित्वा कठिने पिण्डं करोति तद्रदेवायं त्रिराट्‌ पुरुषः सपटिरूपो ब्रह्माण्डरूपलोकस्य पटकः

अथ तद्वान्तरलोकपालानां चेतनानमग्न्यादिदेवतानां खद दर्ययति-

तमम्यतपत्त्याभितप्तश्य मखं निरभिद्यत यथाऽणड मुखाद्र २।चोऽ.

~ @ ~

भनिनोत्िके निरमियतां नात्तिकाम्या प्राणः प्राणाद्भायुरक्षिणी निरभिये-

= =:

०उस्य लो! ख. ड. च. "वध्य रो ख. ष. अभेतरदेवा° |

देतरयोपनिषदीषिक्ना भरोत्रादिशस्स्वडनिरमिद्यत त्वचो छोमाने खोमभ्थ ओषधिवनस्पतमरो हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नामिर्निरमिच्यत न।भ्या अपानोऽपानान्सृत्युः क्िश्चं निरमिद्यत चिन्द्रेतो रेतप्त आपः' इति हत्येतरेयोपनिषद्यात्मषट्‌के प्रथमः खडः उपनिषत्कमेण प्रथमाध्याये प्रथमः खण्डः | इति क्ब्राक्मणारण्यकाण्डान्तगंतद्धितीयारण्यके चतुथाध्याये प्रथमः खण्डः तं बिराटपुरुषंभभ्यतपत्‌। अभितस्त॑त्तच्छद्रतद्रनन्द्ियतदाभिमानिदेवताखष्टयर्ं परमेश्वरः पयोलोचितवान्‌ पयीरूो वनमेव तप ईति पूररमुक्तम्‌ आभितः पर्थालोचितस्य बिराटूषिण्डप्य सुख छिद्रं निरभिद्यत मुखच्छद्रं वरिदारितमः भूत्‌ यथा पक्षिसफोदीनां पकमण्टं भिन्नं भवति तददस्मान्ुखच्छिदराद्रागि- नदिं निष्पन्नम्‌ तस्माबेन्द्रियादाप्नेदवता निष्पन्ना एवघुत्तर पर्यायेष्वपि च्रिन्दियदेबता व्यारूपेयाः। प्राणो प्रणेद्धियम्‌ छोमशब्देन तदाधारभूतत्व- दनिष्ठं स्पशेनेन्दरियगुच्यते हृदयमष्टदटं कम्‌ अपानोऽघ.सेच।री वायुः रेतो गुदयेन्दरियम्‌ इति श्रीपद्धिधारण्यञ्ुनितविरवचितायभितरेयो पनिषदीपिक्रायां दिनीयारण्यकरे चतुर्थाध्याये प्रथमः खण्डः इन्द्रिपाणामभिमानिदेवतानां खष्टिरक्ता अथ तासां देवतानां भोगयो. ग्याल्पश्चरीर्षटतरिवक्वुस्तदुपोदूघ(ततवेन क्षुतिपासयोः सृष्टं दशेयति- ता एता दवताः चष्टा असिनपहत्यणवे प्र।प- तेस्तमहान।पिपासराम्यामन्ववाज॑त्‌ , इति या इद्धियतदाभेमानिदेवतास्ता एताः सृष्टाः सत्योऽस्मिन्पू्बोक्त महत्य णवे सयुद्रवदत्यन्तविस्तृते विराददेहे भापतन्भकर्पेण पतिता अभूवन्‌ तं सर्वे- न्दरियतदेवतापिष्ठानभूतं त्रिराड्देहं क्षुत्पिपाघाम्पामनयवानजेदनुगमितवान्संय।- जिववानित्येः | अयारददेहङृष्टिगाइ-- ता एनमन्ुउन्न।यतन नः भरजाना[ह्‌ या्वनप्रत. छिना अन्नमदामेति ताभ्यो गामानयत्ता अन्रुवन्न वै नोऽयमलमिति तम्योऽश्वमानयत्ता अन्नुवन्न वै नोऽयमङमिति तास्वः पुरवनानवना अनरुव- सुकृतं चतेति पएरषो वात सुक्तम्‌ , ३५ १ग. ड. "देदेदम० २. "स्तत्र च्छिद्र ड. द्रतस्माः ङ. च. गिरैव ग, शन्दियाभि° ग. “निन्यो दे*। ड. च. अभवन्‌

दिद्यारण्यङ्ता-

५, क, क्म देव्‌ ६4 4 ता विर।द्देहे पतिता इद्धियाभिमानिन्यो देवेताः खार परमेश्वरं परत्येबष चबन भोः परमेश्वरायं विराद्देहो ऽस्माकं भोगक्षमो भव्रति अतिपोदं तं (1 3 ।( 4 विराद्देहमापूर्यं तत्र तिष्ठं भाषतु वयपसमर्थाः अन्नं बैतदेहपया्ं संपादयि मसमय: अतो यस्मिन्नसपश्चरोरे परतिष्ठिताः सत्यो बयं तदेहपयाक्षममभलुं

शक्ता भवामस्तादृशचपायतनं शरीरं नोऽस्मद्‌ यं भजानाद्मवधारय संपादयेत्ययः। ततः परमेश्वरस्ताभ्यो देवताभ्यो भोगाय गां गोदेहमानयह्‌ ताश्च देवता अघ्रुवल्लोऽस्माकमयं देहो नैव।टमुपरितनानां दन्तानाममावेन दृबीदिमृलस्यो. त्खातुमशक्यत्वादतोऽयमपि गोदेहस्तिष्ठतु इतोऽश्यमप्युभयतोदन्तं देहं खजेत्ये वमन्रुवन्‌ ततः परमेश्वररतदथमश्वमानयत्ता्च देवता विवेकह्ञानाभावादयमश्व देद्योऽपि पयौप्त इत्युक्त वत्यः ततः परमेश्वरस्तद्े विवेक संपशनं पुखषदे- हमानयत्‌ ताश्च देवतास्तावता परितुष्टा आश्र्यवाचकेन बतश्नब्देन स्वकी- यपरितोषं सूचयन्त्यः सुष्टु छृतं परमेश्वरेणेत्यत्रुवन्‌ यस्मान्पनुष्यदेह एव्‌ विवेर्कसपन्नः तथा पू्रमुदाहत्- “पुरषे त्वेवाऽऽविस्तरामात्मा स॒ हि ज्ञानेन स॑पन्नतमो विज्ञातं बदति विज्ञातं पश्यति वेद श्वस्तनं वेद लेक.लोकौ मत्यनामृतमीप्पत्येवं संपन्न; ' इति तस्पान्मनुष्यदेह एव सुङृतमित्यनेन शब्देन परितोषद्योतकेन वक्तु योग्यः ई्वरख्टषु भोगक्षमशरीरेषु देवनानां भवेश्ञयेश्वरमेरणं दश्रयति- ता अव्रवीद्यथायतनं प्रविशतेति, इति यस्पिन्नायतने चिरे यदिन्द्रियमुत्पन्नं या चाभिमानिनी देवताखन्ना तदाय- तनमनतिक्रम्य दे देवताः पदिश्चत | इत्थमनुज्ञातानां देवतानां प्रवेशे दरेयति- अभिवांगमूत्वा मुखं प्राविशद्वायुः प्राणो मृत्वा नापिके प्राविशदादित्यश्क्षुभृत्वाऽ्तिणी प्राविशदिशः श्रोत्र भूत्वा कर्णो प्राविशन्नोषधिवनस्पततयो लोमनि मृत्वा त्वचं प्रावि रोश्व्द्रमा मनो मुत्वा ह्य प्रा्िशन्दन्युरपानो भूत्वा नामि प्राविशदापो रेतो मृत्वा रिन्त प्राविशन्‌, इति योऽयमस्निवोगिन्दरियाभिमानी देवः सोऽयं बरगभूत्वा बाच्यन्तमूय मुख. च्छिद्रं भाविश्चत्‌ एवमृत्तरत्रापि योज्यम्‌ नखलु वागादिष्विन्दिये-

१ग. च्वताएन रग. ^रंतैषपः। ३ट. श्टृहे पः क. ख. ग.घ. च. न्न नोऽ ५ग. घ. "नीहि संपाद्यावधारयेः। ख. °न्यमुभ ख. श्यै वि०। ख. ग, "कन्ञःनप्तं* ध. °र्षसे" १० इ, च. व।भिन्दिय एवान्त“

रेतरेयोपनिषदीपिका

ध्वरन्यादिदेवताः; परयक्षमुणलभ्यन्ते नापि देवताभिरेमरिवानामिन्दिवाणां स्वस्वविषयग्रहणसामथ्येमसति एवच भगवता व्यासेन सुभितपू-“ऽयोति- रााधिष्ठानं तु तदामननाु [ब्र सू° २। 9 १४] इति। योतिरादिभिरग्न्यादिदैवतेरभिषठानं बागादीन्धियाणां मेरणर््युंपगन्तम्यम्‌ डतः तद्ामननात्तस्य देबतमेरणस्याभिवोरपृत्वेत्यादिना श्रयमाणत्बातु यथाऽयं विचारो द्वितीयाध्यायस्य चदुथेपादे चिन्तितः एवमन्येऽवीन्दियवि. वयवि वारास्तस्मिन्ेव पादे द्रषव्पाः। छ्त्पिपासयो विर इदेहे नियतस्य स्थानविषेषस्य पूरमभरवणात्छृत्सक्चरीरे भवश्च दशंयति- तमशनापिपाते अनरूतामावाम्पामभिप्रजानीहीति ते अन्रवीदेतास्वेव > वां देवतास्व मजाम्येतामु मागिन्वौ करोमीति तस्माचस्यै कस्यै दैवताये हविगद्यते भागिन्यदिवास्यामशचनापिप ते मवतः, इति

इत्येतरेयोपनिषद्यात्मषटूके द्वितीयः खण्डः उपनिषत्क्रमेण प्रथमाध्याये द्वितीयः खण्डः २॥ इति कऋम्राह्मणारण्यकाष्डान्तर्गतद्ितीयारण्यके चदुथौध्याये द्वितीयः खण्डः २॥

ये क्षुत्पिपासे परमेश्वरेण विराददेह संयोजिते ते उमे परमेश्वरं प्रति स्वथं स्थानविशचेषमनुगुहाणेत्यन्रृताम्‌ ई्वरस्त॒॒स्थानविश्ेषमदृष्वा बापुमे अप्पेतास्वेवार््यादिदेवतास्वामजामि, ततस्तास्वेव भागिन्यौ बिषयभागयुक्ते करोमीत्यत्रवीत्‌ यस्मदेवीन्वरेणोक्तं तस्पा्टोके यस्यै कस्या अरन्यादिदेव- तायै हविगृ्यते भोग्यं वस्तु समभ्येते, अस्यापररन्यादिदेवतायामेते श्चुत्पिपासे भागयुक्ते एव भवतः अश्रिवायवादिदेवतानां ्ररीरेष्वप्याहारस्वीकरे क्षुलि- पासयोरेव तृश्निमेवति तथा मलुष्यञ्रीरेऽपि चक्चुरादिदेवतायै इविःखवीकारे छ्त्पिपासे तुप्यतः यदा पात्रे पतिते समीचीनमन्षमज्ञकाम आदरेण पयाति तदार मोग्यस्व भत्यासक्॑त्वपरितोषेण मनति तृष्णा शरन्तेव भवति तु यथापरं बाधते एवमस्यन्तमिया्नवार्ताश्रवणस्वरीनादौ यथोचितं तृष.

~ --------“

# ^तिसरते, इयि क्रविस्पुस्तके पाठः

१ख.ग. ह- च. ^रनमिप्र 1२ ख. प्रता ३. "मय्युपः। ग. भभ्युपेतव्य क.ख.ग. च. ले विभा-।६ख, ग. शकरत्वातरि*।७ इ, शान्तैव ग. श्तं शुदि नाशो द्रः |

विशारण्यङृता-

9 (4 हु मो (ध शो द्रष्टव्यः तदेवं सर्वैदेवतास॒ क्षुतिपिपासयो मो(मौ)गोपेतत्वम्‌ इति भ्रीमद्धिथारण्यमुनितिरचितायामेतरे योपनिषरपिकायां द्विवीया- रण्यके चतुथाध्याये द्वितीयः खण्डः ॥२॥

यानि मोर्गषिष्ठानानि गवाश्वपुरव्रधरीराणि यानि भोगकरणानि बद्वद्यदिदे बताधिषितानि वाक्चश्चुरादीनि गवरादिदेदेषु भविष्टानि तानि सवौ- ण्यमिधाय मोग्यशष्टिमभिषत्त-

इं्षतेमे न्‌ लोकाश्च लोकपाटाश्चान्नतेम्यः सृ। इति सोऽपोऽम्यतपत्ताम्योऽभिष्ठाम्यो मूर्तिरनायत यावैपतामूर्तिरजायतान्ने वै तत्‌, इति।

परमेश्वरः पुनरप्येवं विचारिनवान्‌ ये पृथिष्यादिखेका ये रोकः पालाः सर्वन्द्रियक्षरीरदेवतारूपास्ते सर्देऽपीमे शष्ट. खद अतः परभश्वरस्ते- षामन्नमन्तरेण जीवनासंमवादेतदथपन्नं सक्ष्यामीति विचयांन्ननिष्पाद्ना् तत्कारणभूतानि जलपरधानानि परशं पद।भृतान्यभ्यतपत्‌ स्वेतः पर्यालोचन- मकरोत्‌ इटशाज्जर सहितात्ेत्रादव्रीह्यादयो जायन्तां दइद्श्चानि मृषकादि- शरीराणि मानजरादीनामन्नभूतानि जायन्तामित्येवं संकल्पं कृतवान्‌ ताभ्योऽ- वे जलोपरक्ितमृतेभ्यो व्रीहियवादिरूपा मूषकादिरूपा मूर्तिरजायत तत्न व्रीदियवादिमूिमेनुष्ादीनमन्नं तेरयमानत्वात्तथा मूषकरादिमूतिंमीजौरादि- भिरद्यपानस्वात्तेषामन्नम्‌

अन्नसृष्टिमुक्त्वाऽन्वयठ्यतिरेकाभ्यां तत्स्वीकारसाघनं निधिनाति-

तदेनत्ख् १२।ङत्यजिधां सत्तद्वाचाऽजिघ्क्षत्तन्नाशक्तद्र।चा ्रहीवुं `स यद्धे नद्वाचाऽग्रहे्यद्भिव्याहत्य हैवानमत्रप्प्यत्तत्राणेना। निघुत तन्नाश क्ता भर.णेन म्रहीतु यद्धेनत्पराणेनाग्रेष्यद्मि बाण्य हेवान्नमतरप्स्यत्तचकष षाऽजिघुकत्तन्नाशक्रोश्क्षषा अरहीदुं यद्धे नचक्ु१5गरहैष्यद्‌ षट हैवा- नमव्रप्प्यचच्छोत्रेणानघृतत्तनाशक्त)च्योत्रेण ्रहीतु यद्धैनच्छोत्रेणा- मरहैष्यच्छत्वा हेवान्नमत्रप्स्यत्तत्चाऽजिधघुशत्न्नाशक्ते त्वचा महीदु यद्वेनचखचाऽमरहैष्यत्शष्टरा = दैवान्नमत्नप्स्यत्तन्मनपाऽजिघुतत्तन्नाश्को- न्मनस्ता गृहीतु यद्धैनन्मनपताऽमहैष्यद्धचात्वा हैवान्मनत्रप्स्यत्तच्छि- श्ेनाजिघुसत्तन्नराक्तोच्छिक्निन अरहीतं यद्धैनच्छिमेनामरैऽपदविस्‌ञ्य हैवा्मत्रप्ध्यत्तदपनिनानिवरत्तदावथत्‌ , इति # ““ तदन्नं ष्टम्‌ * तदेतदभिस्म्‌ » इति क्रचित्पुस्तके पाठः ! ` `

~

ग, ड. °देतत्सवै° ढः "गायि ख. घ. "निदे०।४ख.ग,घ श"

~ + ^ ि पेतरये।९निपदीपिक। | ११

यरखष्टमन् व्रीहियवादिकं मृषकादिकं तच व्रीह्याद्यलस्य स्वकोयवध. विषये विवेकङ्ञानाभावादरन्तुमसम्थतवा्च नास्ति जनात्पलायनमू यञ्च मूष-

कादिरूपं तदन्नं तदेतन्माजार।दीनां भोक्तणां स्ववधहेतुत्वं निधित्य तेभ्यः पराङ्शुख सदत्याजयसदातश्यन हन्तु गन्तुमच्छत्पखायतु भरारभतेत्यथः |

पर (वयतुश्वद्यक्तं तन्पूषक[द्रूपपन््‌ टट बाक्तरकवर्गा माजारादेबीगिद्धियेण

ग्रहीतुभच्छतु ततः स्वैपयत्नेन वागिद्धियं भरयुज्ञानोःपि तेन तदन्नं प्रदीतु नाशक्रोत्‌ इदा्नींतनोदाहरणेन खष्टिक।लीना तदेशक्तिः स्पदी त्रिय?

भाक्तृबगं आदिद कले ययेतम्मृर्कादिरूपमन्नं वाचा श्हीयात्तदेदानीमपि भाक्ता तदन्नवाचके; शन्दररीटशमित्युक्तिमात्रेण तुतो भवेत्‌ हि वागिन्दि यस्याभिधानन्यतिरेकेणाऽऽक्षंणसामथ्म किंचिदास्ति चेवरमननव।चकश- ञ्दोख।रणमात्रेण तापिद॑ह्यते तस्मारख टकाटेऽपि वाचोऽननस्वीकौरे साप्यं नास्तीत्ययुमेयम्‌ भाणेन घ्रणेद््ियेणेतदारभ्प शिक्नन्तेषु षटसु पयायेषु पूषैवद्रधार्येयमर्‌ अभिप्राण्याऽऽच्रायेस्यथेः अत्रापानशन्दनान्नस्य मुखबिल।- दन्तःपवेशनरूपं निगरणं इवननन्त्मुखो यो वायुः सोऽभिधीयते तेनापनिन तदन्न प्रदीतुमेच्छत्ततस्तदश्नमाव 4जजग्राहारितवान्‌

अन्वयन्यतिरेकाभ्यां बायोरेवाननग्र्दणे साधनत्वं निधित्य द्दढयायं वायुं भश्चसति-

पिषोऽन्तस्य प्रहो यद्वायुरनायुवौ एष यद्वायुः, इति

मखबिखादन्तःसंचारी वायुरिति यदस्ति एषोऽ्नस्य ग्रहो ग्राह अयमर्थोऽस्मदनुमवसिद्ध इत्यथः कचायं वायुरन्नायुरा अननद्ररिणाऽऽयष्य- हेतुरेव अन्नरसेनं हि प्राणो देहे बध्यते अत एव वाजसनेयिनः शिद्चुत्र- ह्मणे पाणवणनप्रस्तवे- “अन्न दामः' इति वाक्येनान्नस्य प्राणबन्धनरज्जुत्व. मामनन्ति तथाऽन्नबन्धनशथेरये सति जीवस्य देहपरित्यागे सदष्ान्तमाम- नन्ति--““तद्चथाऽऽन्नं वोदुम्बरं पिप्पदटं बा बन्धनास्मश्ुच्यत एवमेवायं पुरुष एभ्योऽङ्कःभ्यः संपमु्यतेः" इति अन्नबन्धनष्रयुक्तस्य प्राणावस्यानस्याऽऽ्यु हितुत्व रोके भसिद्धं कोषीतकिनः समामनन्ति--““वाबद्ध्स्मिज्धरीरे भाणो

ढ्‌. "पयि ग. "्तदेतदन्नं माजौ ख. घ. "देतन्माजा ङ. षदेव माजार ।४ग भुतं त° 1 ङ. "दन्न 1 6 स. ग. शते सृष्टिकाले वा ड. "करस ख, ड, ग्टूणसा° स. ग. "ेऽन्नमदा*

१२ विच्ारण्य$8--

वसति तावदायुः '” इति तदेतर्सममाभिमेत्याज्ायुवा एष इत्युष्यते भोगाधष्ठान मोगसाधनमोग्यमोगानां खष्टिममिधाय भोगस्वाभिनं दक्षय तुभीश्वरस्य विचारमाद-

हतत कथं न्विदं मदते स्यादिति, इति

यदिदं दे हेन्दियतदभिमानिदव[ता] तद्य यान्नतरस्वीकाररूपं उयवहारज।तमस्ति तदिद स्रं मते मोगस्वामिनं जीवरूपं मां दिना कथं लु नाम स्यान्न कर्थं चिदुपपधत्ते हि नगरस्वामिनं राजानं विहाय पुरस्य पीरजनानां ष। श्नोभते तस्माद्धोगस्वामिना मया जीदरूपधारिणा देहे प्रबेष्व्यः मित्यथेः।

मबेशद्(रविचारं दश्चयति- शतत कतरेण प्रपद्या इति, इति

दात्र मवेशमा्् पादाग्रं मूधिनि ब्रह्मरधं तयोमेध्ये कतरेण केन मगिग मपये भविक्षानि

कथं न्विद्मिति वाक्येन जीवरमवेश्चस्य देहेन्दियादिग्यवहारपारनरूषं भयो. जनं बिचारेतम्‌ इदानीमात्मबोषस्वरूपस्य प्रयोजनान्तरस्य विचारं दशयति-

सर ईक्षत यदि वाचाऽभिव्याहृतं यदि प्राणेनाभिप्राणितं यदि चक्षुषा दृष्ट यदि श्रोत्रेण श्चुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यषानेनाम्यपानिते यदि जिन्न विमय कोऽहमिति, इदि मां स्वामिनमनपेक््य बागादयोऽभिवद्नादिन्यापारेषु स्वतन्त्रा; कतीरः श्थुस्तदानीमहं को नाम स्वां कोऽपि भबेयबरू। अस्ति कथिरेहादिष्यतिरे कतथिदात्मा परब्रह्मस्वभाव इत्येव कञ्चिदपि जानोयावु यदा त्वह मेव सवेल्यापाराणां कतो वागादयस्त॒ मया परेरिता सन्तोऽमिवदनादिक्रियाः डुयुस्तदानीं वागादिकरणको व्यापारः सकतेको भवितुमहैति क्रियातबाद्धोकभ- सिद्धगमनादिक्रियावदिति मम सद्ध।वोऽनुमातुं श्क्यते। सोऽयमनुमानेनाऽऽत्म. सद्धाष उषस्तत्रह्मणे सम।ज्नायते-- ध्यः; पराण्न भागति सत आत्मा

--- - -------~~------

१क्‌.ख.ग. घ. "वतादौ त! र्ग. घ. श्न्धं चेति डः. "विदेष देहाः ४्षं "वैन्यवह्‌(रा०। घ. "न्या इ, च. द्वासन।० ख. ग, घ. प्रातः! युः

(९ काका,

रेतरेयोपानिषदपिका १३

शैशीन्तरः "” हवि ' वस्मादात्म बोभोऽपि जीगंरूपपतेश्षस्य पयोजन तदेतद

भिमेत्यान्यत्र श्रूयते--“ सूपं रूष भरतिरूपो बभूब तदस्य रूपं प्रतिचक्षणाय "

[ इति } इति परेशद्वारं॑देहेन्दरियादिपारनस्वात्मावक्रोधरूपपरवेशभ योजने बिचारिवबान्‌

अथ भवेन्न दश्चेयति- एतमेव सीमानं विदार्यैतया द्वारा प्रपद्यतः, इति

पूर्रं॑भ्रपदभ्यां प्रापद्चतेर्यन्न प्राणरूपक्रियाशक्त्युपाधिक्रस्य पादाग्रे पवे- [4 ~ 3. [ष

क्षोऽभिहितः इदानीं ज्ञानश्चक्त्यु पथिकस्य मूषमध्यास्थितच्छिदरमवश्चोऽत्राभि- धीयते ययोक्तविचारोपेतः सर परमेश्वर एतमेव पूधमध्यमागमेव्र कपारसं- भिरूपं सीमानं स्थानविशेषे विदारय च्छिद्र त्वा तच्छिद्ररूपंद्ारा ह्वानशक्ति- सहितः सन्देदमध्ये भाविश्चवु यस्माज्ज्ञानोपायिकस्य मूवेमध्ये भवेशस्तस्मा- न्मूषनि ज्ञनेन्दियबाहुर्युपरभ्यते क्रियाशक्तयुपाधिकस्य पादरग्रिपेसात्क- ण्डादधोमागे कमरद्दियव।हुरयमुपलंभ्पते

मूरगतं पबेक्दरारं भशंसति-

सैषा विदतिरनाम द्वस्तरेनन्नन्द्नम्‌, इति

अत्षिश्रोत्रादिगोलङानां भृत्यादिस्थानीयेश्क्षुरादीद्धियेरषिष्ठितत्वास्घ्वा भिनः स्वस्य प्रवे्षाथमसाषारणं किंचिद्द्ररमपेक्षितमित्यभिमेत्य भीपिपू कर विदारिततत्वदेकमुत्कपं॑भरकटपितुं तस्य द्वारस्य विष्टपिरेति नाम संपन्न तेन द्वरेण निगैतस्य ब्रह्मलोकमापषदरार मुस्यमानत्वाद्‌नन्द्हेतुत्वेन तदे तददवारं नान्दनपिस्युरयते शरीरे भविष्टप्य सचारस्यान(ने तेष्यबस्थाविशेषांश्च ददच्यति- तस्य त्रय आवप्तयाखरयः स्वभ्ना अयमावप्त- योऽयमावप्तनोऽयमावत्तथ इति, इति

यथा महाराजस्य कऋीडायेमुपयेधोमगेन वतमानाः मौसाद्स्य भूमयो निमी. [+ @\ [९ यन्त॒ एवमस्याऽऽत्मनः क्षरीरमध्ये क्रीड।य॑ त्रय आवसयारणि स्थानानि

च. '्वपश्वदुद्राः ड. च. दात्रे प्रः घ. "लक्ष्यते < ग. “तद्धिक"। ग. "दस्यक्"।

१४ विथारण्न्ता --

वसथ इत्यादिना नेत्रकण्ठहूदयाखूयाने स्थानानि दस्ताग्रेण प्रद्हयन्ते 1 तेषु हि जागरणाद्यवस्थानां निष्पत्तिः तथा ब्रह्मापनिषद्याश््न(यते- नेतर जागारेतं विद्यात्कण्ठे स्वमन समादिशेत्‌ स॒प॒प हृदयस्थं तु तुरीयं मृधन संस्थितम्‌ इति जागास्तादीनां मह्‌ार।जस्प पासाद््॑यकीडावज्ीवक्रीड(रूपत्वं केवरयोप- निपद्रान्नायते- रुयन्नपानादि विचित्रभोगैः एव जाग्रस्परितृक्षिमेति स्वम्रे जीवः सुखदुःखमोक्ता स्वमायया करिपताविश्वलो के सपृषिकारे सक्ररे बिटीने तमोभिमूतः सुखरूपमेति पन्च जन्पान्तरकमेयो गात एव जीवः स्वपिति भ्रवुद्धः रत्ये ऋीडति यश्च ज)वस्ततस्तु जातं सकं विचित्रम्‌ इति ननु जागरणसुपुक्तयोः रवम्नादन्यत्वे त्रयः स्वप्ना ईत्ययुक्तमिति चेत्‌ न। स्वप्नलक्षणोपेतत्वात्‌ विच्मानवस्तुनत्वं तिरोधाय सदयुत्पन्नोऽन्यथामति- भासः स्वप्न इति तक्षणम्‌ जागरणसुषुप्तयोरपि विच्मानस्य ब्रह्मतत्त्वस्य तिराघारनान्ययाभूतस्य जीवतच्वस्य चावमास ईत्यसि तक्षणम्‌ तस्म ्रकररसिद्धस्य स्वप्नस्येकतवेऽपि रक्षणसिद्धाः स्वम्ाञ्जयः रय आवसथा इत्यनेन पितश्च रीरमतश्चरीरस्वश्चरीरंरूपाणि रीणि स्थानानि विवक्ष्यन्ते तथा चोपरितनाघ्याये प्रपञ्चिष्यते-ससारो द्विविधः देनदिनन्यवहारा जन्पान्तरस्यीकारश्रोति तत्र दैनंदिनव्यवहारस्य नेत्रादीनि स्थानानि जन्मा न्तरन्यवबहारस्य तु पिर्वशरीशदिस्थानानीति विरेकः | इतिशब्दः ससारसूपा- यारोपप्रकरणस्य समाप्त्ययः। अयापवादमकरणायं सेक्िप्य दशेयाते-- स्र जातो भूतान्यमिन्धरूयत्किमिहान्ये वावदिषदिति एतमेव एर¶ ब्रह्म ततममपइयत्‌ , इति परमात्मा जातो देदपवेशेन जन्ममरणजागरणस्भ्रसपुभिभिः संसा. सभूतः सन्कदाचिदीन्वरातुग्रदाद्‌युरुभाख्मस्रदेन भृतान्याकाश्चादीनि

१. च. नेचस्थ ।२ड.च्‌. शस्थचिति। ङ. श्रये की ग. ्लेम्यं श्रः ,५ ख. ग. इन्य॒क्त क. ख. ° स्य जीवल्वस्याव ७३.च. श्मिवात्नी*,८ ड, श्नि स्क्ष्यः ९च. "निवि" १० इ. च. °तृमातुस्वीयदा ११ द. च. ^ागिस्था 1 १२ ङ्‌.च. गङ्परस्व.भ्याः

ठेतरेयोपनिषदीपिकरा १५

[3

भाणिनभाभिन्वेरूयत्‌ सैवेतो विवेकेन ज्ञातवान्‌ दहयमानान्याङाक्ञारीं भूतानि प्राणिदेहा इत उत्पशचन्ते केन वा रक्ष्यन्ते कस्मिन्वा पररी यन्त इयेवं शासं विविच्य सस्य संसारस्य मायाकलिपतत्वा्रन्नेव सर्वैस्यापि वस्तुनत्तं तस्मादिह जगति ङ्गिवा वस्तु ब्रह्मणोऽन्यद्राबदिष्यद्ईेष्यापि किंचेदपि ब्रह्मव्यतिरिक्ततया वक्तु शक्रोमीति निधित्य जीव तमेव शरीरे विषं पुरुषं द्र दहादिसाक्षिणं ब्रह्म पच द्रहयत्वेन निधिनवान्‌ कौदये ब्रह्म ततम्‌ एकस्तक्रारो लुप्नः। अतिश्चयेन ततं विम्तृरं तततपरम्‌ दऽषस्य सब- स्य जगतो द््टुनाबस्य ब्रक्षिव तस््वमित्यपवाद्‌भकरणस्य सैस्य तात्पयांयैः। यथोक्तं ब्रह्मसाक्तात्कारं नामनिवंचनेन मशघति- इृदमदश्ञेमितः ६३ तस्मादिदन्द्रो नामेदन्द्रो वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण परोक्षप्रिया ह्व हि देवाः परोक्षप्रिया इव हि देवाः, इति इत्यैतरेयोपनिषद्यात्मपट्‌के तृतीयः खण्ड. | \॥ उपनिषत्क्रमेण प्रथमाध्याये तृतीयः खण्डः ३॥ इत्येतरेयोपनिषदि प्रथमोऽध्ायः इति ऋम्बाक्मणारण्यकाण्डान्तगेतद्ि तीयारण्यके चतुथौभ्याये तनीयः खण्डः ६॥ इत्थेतरेयत्राह्मणारण्यकाण्डे द्वितीयारण्यके चतुर्थोऽध्यायः | छरीरे भविष्टः जीवात्मा ब्रह्मात्परवं साक्षाच्छृत्येदमदश्चपिति वाक्येन स्वकीयमपरोक्षाजुभवं पकटयन्परितुतोष परितोषधोतना्थां पूतिः यस्माद. दमदश्चेभिस्युक्त वांस्तस्मादिदं दृष्टमित्यनयेब व्युत्पस्या सोऽयमिदन्द्र इति नाम माक्तवाम्‌ तस्य नाश्नो निर्वचनालुपारेण भोगत्वपरति!द्ध॑द्योतयितुमिदन््रो चै नामेत्युक्तमू। छोके परमेन्वरमिन्द्रमित्ये्र उयवहरन्ति त्विदन्द्रामिति शङ्कनीयम्‌ परमायेतो यथोक्तरीत्यदन्द्रमेव सन्तं परोक्षत्वायमेकपक्षरं विलो. पयनदर हइयेषं व्यवहृतवरान्‌( बन्वः; ) नापि परोक्षत्ववेयथ्यं शङ्कनीय यस्मादेवाः पृञ्याः सदं स्वकीयं नाम गुं छृत्वेपाध्याया आचाय इत्यादिके

0)

ग, अभितो ख. एवमे ! ड, योग्यत्व ड, म्‌ 1 त्मा

१६ विधारण्यकश-

परोक्षनामन्येव भीतं र्वन्ति दिकषब्देनास्मिन्नरये खछोकथतिद्धिर्दिता अभ्यासोऽध्यायपरिसमाप्त्व्थः

दाति श्रीमद्वि्यारण्यमुनिनिरचितायपितरेयोपानेषहीपिक्रायां द्वितीणा-

रण्यके चतुथीध्याये तृतीयः खण्डः हति भरीमद्धिथारण्यमुनिविरचिनायामेतरेयोपनिषद्दीपिकयां द्वितीयारण्यके चतुर्थोऽध्यायः ४॥

“५ अध्मारापापवादाभ्यां निष्पपज्चं प्रपञ्न्यते " हति पूर्वाचर्यैः इत्ल. वदान्तानां तात्पर्यं संगृहीतम्‌ तान्न चतुर्थाध्याये विस्पष्मुदीरितम्‌ आत्मावा इदमेक एवाग्र आसीन्नान्यरिकचन पिषदिर्येतन्निष्मपञ्चव्रह्मात्म- तत्वस्य पत्िपादकं सूत्रम्‌। तस्य सूत्रस्याथंमवबोधयितु दक्षत लोका खजा इत्यारभ्यायमावसथ इत्यन्तेन ग्रन्थेन छर्लप्पखस्याध्यारोपः प्रतिपादितः ब्रह्माण्डस्य मध्ये पते चतुर्दश्च रोका यवरैताीकानात्मश्चरीरत्वेनाभिमन्य- मानो वरिर।टृपुरषो यानि च॑ तहेहचदद्रषूतपन्लानि वाक्वक्षुरादीद्धिषागि या तदिग्द्ियाभिमानिन्योऽभ्निवाय्वादिदेबता यानिच तासां देवतानां भोगयो- ग्यानि गवश्वपनुप्यादिशचरौराणि यज्व तेषु शरीरेषु प्रविष्टानां देवतामन्नं यश्च वायुनैव तदन्नस्वीकारो यदपि जीदरूपेणं तेषु देषु भरविदय जागरणाय. वस्थात्रयस्य शरीरान्तरसंचारस्य चानुभवनं सोऽयं सर्बोऽप्यद्वितीये परमात्म न्यध्यारोपितः परप; चाऽऽ्मवोपोपयोग्यः एतेन हि जगेद्ङ्कृरेण तेन्मृरमात्मतचवमस्तीरयवगन्तुं क्यम्‌ एतदेवाभिमेत्य च्छन्दोगा आमनन्ति अन्नेन सोम्य शुङ्धेनाऽऽपोमूलमन्विच्छाद्धिः सोम्य शुङ्गेन ठेजोमूलमन्विच्छ तेजसा सोम्य शुद्धेन सन्मूलमचनिच्छ सन्मूलाः सोम्येमाः सयाः मनाः सदायतनाः सत्मतिष्ठाः इति तदेवमध्यारोपेणादिती यस्याऽऽत्मतस्वस्षा. स्तित्वमात्रं सिद्धम्‌ तस्याध्यारोपस्यापतरादेन तत्बस्येरथं भौवो बक्तं शकते तस्मात्स जातो मूतानीत्यारभ्य परोक्षपिया इब हि देवा इत्यन्तेन ग्रन्येनाध्या- रोपस्यापवादः संग्हीतः तत्राध्यारोपभागें तस्य तरय आसयो इति वाक्येन

® , , कि

शरीर।न्तरसंचारोऽपि संग्रहेण प्रतिपादितः तदेततिवतृशरीरं मातृश्चरीरं

१ड तदेवात्र २ख.ग चदेह्‌ः।३ख.ग, "णद" इग, "बोध इष ।५ग. ङ्‌, *भावोऽवगन्तुं

पेतरेसोपनिषदीपिका १७ स्वशचरीरमिर्येतदावसयश्रयं पञ्चमाध्याये विवरिष्यते तश्राऽध्दौ पितृशरीररू, पपादस्थं द्च॑यति%--

पुरुषे वा। अयमदितो गर्मो मवति यदेतद्रेतः, इति योऽयं शरीरं िधृक्षुजीं बार्मा सोऽयं पुरे पितृशरीरे भयमतो गर्भो भवति। चात्र द्वीगभेवदुदरवृद्धया सोऽभिच्यञ्यते किंतु यदेततिपतृश्चरीरे सप्तमधा- तुरूपं रेतोऽस्ति तदेव गभ इत्युच्यते तस्मिन्रेतसि जनिष्यमाणस्य जीवस्य भविष्टरवात्‌ स्वगंद्रा नरकाद्रा इृष्टिदरारा भूमौ समागतो जीवो व्रीहियवाश्चन्न. दारा वितुक्चरीरे भविशति एतञ्च पञ्चाभ्िविद्यायां प्रप्ेनाऽऽन्नातम्‌ , तरिमश्च पुरुषश्चरौरेऽस्ररसशोणितमांसादिक्र पेण परिणते रेतस्यवस्थितो भवति सोऽयं पुरषे गभं इत्युच्यते तस्य गर्भस्य जन्पपकारं दशैयति- तदेतत्पदम्योऽङ्धम्यस्तेजः सैमूतमात्मन्धवाऽ ऽत्मानं निभिं तद्यदा ल्चियां िश्चत्यथेनज्जनयति तदस्य प्रथमे जन्म, इति युपे गभेत्वेन व्यवस्थितं यदेत्रनोऽस्ति तदे त्तस्मिनपुरुषश्चरीर आपा- दपस्तर्वः सरदेभ्योऽवयवेभ्यः सारभृतं सत्संभूतं निर्गतं मवति तश्च सीव. यवनिगैवं॑रेतोरपमन्नपतारमारमानं स्वस्यैव रूप।न्तरभृतमास्पन्येव स्वशरीर एवातो परषे। बिभति पोषयति तत्पोपित॑ रेतोऽभ्िसंपरङण घृतमिव काम भिना ्रीनं सद्घृदये समागत्य व्पबस्थितं भवति तादृशे रेतो यदतुका- लीनगमनेन स्रीयोनो गभौश्चये सिश्चति, अथ तदानौमयं पुरुष एनञ्जीवा- न्वराविष्ट रेतोरूपं शरीरं जनयति तदेतद्रेनोनिःसरणरूपमस्य रेतस्यवर्थि- तस्य संसारिणो जीवस्य प्रमं जन्मेस्युच्यतते तस्य त्रय आवसथा इत्यु. तानां मध्ये भरथमादावसथातिितृश्षरीररूपात्सपन्नामेति कवा प्रथमं जन्प भवति। ननु खीकश्चररे भविष्ठं परकीयं रेतः लिया उपद्रवकारि स्याच्छरीरटम्रा. णादिवदित्यान्गङ्न्याऽऽद-- तत्ज्ञिया आत्ममूय गच्छति यथा स्वमङ्ग तथा तस्मादेनां हिनस्ति, इति

"~ -------------------~-- - =

# एतदग्रे च. पुस्तके अपक्रामन्तु गर्भिण्यः " इत्यधिकम्‌

१क. ड. विचारयिष्य-। क. ख. ग. ^रुषग° ङ. °दषग°। क. ङ, तं तत्सं | ख, घ. “तं यत्स च. ^तै नि" ड. “तोकृतं सा च. °रू्पं स।°।

१८ विद्यारण्यदवा-

नि

स्लीयोनौ प्रविष्ट तद्द रुषरेतस्तस्याः सिया अत्नमूवं स्वररीरमावं गच्छति। यथा स्वपङ्खः हस्तादेकं न॑ शरीरात्पृथगभूतं तद्त्‌ तस्मात्स्वश्रीरलेनेकीभा. वात्कारणादेनां खयं हिनस्ति, उदरलग्रबाणवद्धिसां करोति तद्रमदारेण स्ीपुरुषयोः परस्परथुपङा्योपकारकमावं द्तरैयदि- साऽस्थैतमात्मानमत्र गते मावयति ता मःवयित्री मावयितव्या, इति सा गभेषारिणी स्ञयत्र गतं स्वशरीरे प्रविष्टभस्य पुरुषस्य रेतःसेक्ुरेतमा. त्माने धुत्ररूपं भावयति परिपालयति चिरुद्धाशनादिपरित्य गोऽनुद्ल साद्यु- पयोगश्च परिपालनम्‌ यस्मात्सा खी गमेपरिपाटनेन भावयित्री पुरषस्यैव पारुयित्री तस्माकारणात्तेन परुपेणं सा स्री मावयितव्याऽभीष्टान्नपानवक्ञा- दिपरदानेन पारयितन्या भवनि सखीपुरुषयोरुभयोरपि टं प्रत्युपकारशूत्वं ददै यति-- तंस्री गप निमिं सोऽग्र कुमार्‌ जन्मनोऽगरऽपरिमावयति, इति ते युतररूपे गभे मातृरूपा रू पत्यन्तं भयास सोद नवर दश्च वा मासाः न्स्वोद्रे धारयित्वा पोषयति सच पिताञ्प्र एव प्रसवा्मागेव निष्पन्नं कुम।रं जन्मनोऽगरे घसवादृष्व॑मधिभावयति अधेकत्वेन शास्ीयजानकर्मा- दिना संस्कारं करोति कुमारतस्करण पितुरपगोगै दश्रयनि-

„११

यत्कुम्‌।रं जन्भनोऽगरेऽविभावयत्यात्म।नमेव तद्ध. वथति, इति

[3

पुत्रसंस्कार्‌ इति यदस्ति तेन पिता स्वस्यैव संस्कारं करोति पुत्रस्य स्वदे हरूपत्वात्‌ तथा चान्यत्र श्रूयते-- ^“पत्तिजयां भविश्चति गर्भो भूत्वा मातरम्‌ | तस्यां पुननेवो मृत्वा दशमे मासि नायते ' इति “आत्मा वै पुत्रनामाऽसि" इति ननु परुषस्योपनयनादिना स्वक्री यसखस्कारः पूवमेव संपन्नः किमनेन पुत्र. संस्कारेण पुत्रोत्पादनेन चेत्यत आद- एषां डोक्रानां सतत्या एवं सतता हीमे

थेप ॥। 1

काः, इति

क, स्वरा उर पुरुषरू ।३क,ख. ग.घ. गन्नी। जड, पुसं प्रः 1५, बुरररू°

देतरेयोपनिषदी पिका | १९

ुत्ररी्ादय इमे जना लोकास्तेषां रोकानामदिच्छेदाय संस्छृतपुत्रोत्पा- दनम्‌ अनेन पित! स्वोत्पादे पुत्रे संस्कृते सति तथेव पुज्रोऽप्यन्यं पृतरमु. स्पा संस्करोते ¦ सोऽप्यन्यं पुत्रमित्येवमिमे कका अविच्छिन्ना भवन्ति। अन्यथा विच्छथेरन्‌ मातृशरोरान्निगेमनस्य पूर्वोक्तजन्मपिक्षया द्वैतीयतवं दशेयति-- तदस्य द्वताव जन्म, इति जनकस्य पुत्रपयुक्तयुपयोगं दश्चेयति--

किन किप ४७ ¢ _ [4 साऽस्यायमात्मा एण्मम्यः कमम्यः प्रार्तवाचत; इ।त

अस्य पितुदरौबत्मानौ देहौ तयोमध्येऽयमात्मा पुत्ररूपो देहः; पुण्येभ्यः कमेम्पः शास्रोक्तकपेनिष्पादनायं प्रतिशीयते स्वस्य भरतिनिषिस्वेन गुहेऽ्व- स्थाप्यते

ननु किमनेन प्रतिनिधिना स्वयपरेवर कुरो करोतीत्यत आद-

अथास्याथपितर्‌ आत्मा कृतक त्यो वधोगतः भ्रति, इति

अस्य पितुरितर आत्मा स्थविरो देहः ृत्रत्यः, कृत.न्येतज्न्मषयुक्ताने

सवाणि कृच्यानि येनाप्तौ करतङ्खत्पः लौकिकःनां कुटम्बपोषणादीनां शाख. (णापरो बादीनां निष्पादितत्वात्छरृतकरत्यत्वम्‌ वयोगतो वयता पूत्रैक-

मसंपादितेनाऽऽयुषा ईनः पति ज्िपते अतः पुतरदेदेनैव्र पुण्यं कैव्यं नतु भृतेन पितुर्देहैन कव शकंयव्‌

पूर्वोक्तजन्मद्यमपेष्प जन्मान्तरं द्चय7--

इत; प्रयन्नेव पुनजौयते तदस्य तृतीय जन्म, इति 3 ~ ¢

वद्धः पितिनोऽस्मालजरठयेह्‌।त्मयन्नेवरं निगेच्छन्नेष स्वर्ग नरके मनुष्यलोके वा स्वकमानुसरेण पुनजांयते त्वस्मादेह निष्क्रान्तस्य जन्पान्तराय काल- ८प१वध।नमरस्ति अस्मिन्नेव श्ररीरे स्थित्वा मनसा देहान्तरं स्वीषत्य पश्चदद्पुं देहं परित्यजति यथा तृणजलक। मुखेन तुणान्तरमवष्टम्य ततः पृष्ठमागमुष्‌ संहरति तेद्रतु तथा वजसने।येनः सपापनन्त-"' तद्यथा तृणजल।युका तृणस्यान्त गत्वाऽन्यमाक्रममाक्रम्पाऽऽत्मानव्रुपपंहरत्येबमवायमातमेदं शरीरं निहत्थाषिद्यां गमयित्वाऽन्यमक्रमपाक्रम्याऽऽस।नपुपक्हरति'' इति तव्रथोक्तं

१क न्पौतरप्रपात्रा २७. श्न पुनः स्मो ! क. ध्व गच्छ ।४क “ग लेके न*। ५६. जष्स 1 ङ. "लाधरूा

विधारण्यकृता-

पुनभममरूपमस्व संसारिण अत्मनस्तृत्तीयं जन्मेत्युच्यते यश्चापि पर्षा जन्पद्रयं पुत्रदेषस्मेदं तु देष्ान्तरस्य तथाऽपि पितृपुत्रोपाध्योरेब भिज्ञत्वा. दु पाध्युपलक्षितस्याऽऽत्मन एकत्वमभिमेत्यैकस्य जन्धन्रयमित्युपवयेते यद्रा पितु; सक्राश्चद्रेतोरूपेण मातुः सकाचात्कुपाररूप्रेण पुत्रे यञ्जन्पहयश्चदाहतं तेनैव न्यायेन पितुरपि स्वफीयपितृपातृतकाशचाज्जन्मद्वयभयादुक्तापित्याभिपरत्य तदपेक्षया पिदुरिदे तृतीयं जन्भ पुत्रस्य तु नन्द्य सक्षट्चषटं पितृद शन्पेन तु मरणादु्म तृतीयं जन्म भविष्यति एवं सर्वस्यापि जन्मचर्यं पूनः पुनर. तेते , अनेन जन्मन्रयोपवणेनेन सेसाराद्रिर क्तिरुपजायते हि मातुपितुमखद्रय- रूप्देहस्य निरन्तरं षारणादन्यदधिकं जुगुप्सितं ्ैराग्यकारणमुदाहप क्यम्‌ अत एव विष्णुपुराणे प्थते- स्वदेदाशुचिगन्यन रिरञ्येत यः पुमान्‌ विर(मक्रारणं तस्य रिमन्यदुपदिशयते इति तस्यैतस्य जुगुप्सितस्य संसारस्य ज्ञानपन्तरेण विनाक्ञाभावं तच्च न्नानेन निष्टात्तं योतयेतत्‌ मन्न्ुदाहर त~ तदुक्तमुषेगा) इति पुरषे वा दृर्यारभ्य ततीय जन्पत्यन्तेन ग्रन्थेन संस।रस्य यत्कष्टत्वभुप. वाभिते यच्च॒ सत्तारनिवतेकं तच्छन्नानमुत्तरत्र विवक्षितं तदुमयमेप्यथेजातं केनचिन्मन्त्रेणामिाहितम्‌

तमेतं मन्त्रं पठति- गभ नु सन्नन्वेषामवेद्महं देवानां जनिमानि वशा |

(१

शतं मा पुर आयस्तररक्तन्नघः इयनों नवस्ा निरदीयमिति, इति अरं वाम्देवाख्यो मनिर्मभ जु मातुगेमं एवावस्थितः सनेषामभि- वाथ्वादित्यादीनां देवानां विश्वा जनिमानि सर्वाण्यपि जन्मान्यन्वबेद्‌- मनुक्रमेण विदितवानस्मि अुखाद्रारवाचोञतिरित्यादिश्चतिभतिपादितं परमात्मना संपादितं देवानां जन्म ज्ञातबानस्मि ओपनिषदमात्मन्नानं

ङः, *जेननह* ग, शत्य देहस्य क्ष ग. “्यमुक्त ग. श्षाष्ट्तं पि*।५ग. घ, "मथ ग, भ्मेवम।

रेवरेयोपानिषदौपिका ९१

अप संपननमिरपमेः अयैतस्माञ्रानोद पादधस्तान्मां बापदेवमायसीर्छोह- मि्भितशुङ्गलासमानाः शतं पुरः -खतसंरुयानि करीराण्यरकषन्यद्ा कारागृहेऽ- बर्थापितं "तस्करं भवं बद्धशङ्कराः पलायनाद्रकषनत्येवं शतसंरूपोपलक्षिहा. ज्यनम्तानि छरीहाणि वयाऽहं मुक्तोःन वामि तथेषारक्षन्‌ इदानीं गुर साखपसादाछटम्बतस्वबिथायुक्तोऽविदापयात्संसार।खछयेन इव जारे भिस्वा जवसा निरदीयं स्वरया निगे्तोऽस्मि ।. इतिशब्दो मन्त्रसमाप्त्थेः अस्य मन्त्रस्य तात्पर्यं दश्चेयति- गम एवैतच्छयानो वामदेव एवमुवाच एवं विद्वान. स्माच्छरीरभेदादूवं उत्करम्पामुमिमन्स्वभं ठोके सवो- न्कामानाप्त्वाऽगतः सममवत््ममवत्‌ , # इति इत्यैतरेयोपनिषात्मषट्‌के चदुशैः खण्डः

उपनिषत्क्रमेण द्वितीय।घ्ययि प्रथमः खण्डः

इस्पेतरेयेपनिषदि दितीषोऽध्यायः २॥

इति च्डत्राह्मणारण्यकाण्डान्तरगेतद्धितीयारण्यके पश्चमाध्याय प्रथमः खण्डः !} १॥ इत्येतरेयत्राह्मणारण्यकाण्डे द्वितीयारण्यके पश्चमोऽध्यायः

अहमिति मन्त्र योऽभिषहितः बामदेो मातृगर्भं एव चयानः समेतत्परोक्त मन्तराथजातमेवमुबाच वामदेव एवं मन्त्रार्थो क्तपकरिणाऽऽत्मतस्वं विदर(- न्मारन्धकमणि प्ीगे सस्यस्माष्छरीरमेदारेहविनाश्ादूष्वेमुततरक्षालेऽबस्थितः स्ेस्पात्सक्ारबन्धादुत्करम्यामुम्मििन्द्रियागोचरे स्वगे सष्ठ तसन्नानेनार्जि- ते शोके स्थभकाशतवेनायणोकयमाने स्वरूपे सवान्कामास्तैत्िरीयोक्तान्तारथमौ- मादिहिरण्बगभपयन्तान्सवीनानन्दानाप्त्वा परमानन्दस्वररूपन्रह्मात्मस्वेन भा- स्पामृतो मरणरहितः सममवतु यथपि गर्भे गुरुखाल्ञोपदेश्चो नास्ति तथाऽ जन्मान्तरोषदेश्चस्य केनचिसय॑तिब.धककमणा तदानीं भतिबद्धस्य गर्भे मरतिषन्ध- क्षयमपेष्य ब्गानोत्पादक-वं संभवति तथा भगवता व्यासेन सृजितम्‌- ^ रेहिकपप्यभस्तुतमतिबन्धे तद्थंनत्‌ [ त्र सू° ३। ४। ५१ ] इति भस्तुतपरतिबन्धाभावे सति यस्मिज्न्मन्युपदेश्चस्तस्मिन्नेव जन्मनि

= -- ~~~ = --- -- - -----------------~

# अत्र मृले--““ यथास्थानं

गर्भिभ्यः इत्यधिकं वतैते १३७. च्‌. "दौीयप्रोक्तः° इ. च, 'टप्रचरुङ।

4

१५

२२ विथ्ारण्यङ्कतै(---

वानं मबति अन्यथा जन्मान्तरे कुषः वामदेवे तद्चनादिति ` सूजाः यश्चपि एुक्तौ कामा बिषयानन्दा सन्ति तथाऽपि विषयानस्दानां जह्मान॑- न्दे कंदे शत्वन वस्मिशनन्तमीबाद्रह्यानन्दभाप्त्या स्थैकामपार्तिष्फवर्मते वस्व ज्ञानिनो व्मानदेहपातादुध्वं देहान्वरसंबन्धस्याभावेन देहपाणकिगरोयङूपक्य मरणस्यामसक्तत्वादमृतरवं द्रष्टव्यम्‌ सममवदित्यभ्यासोऽष्यायसमाप्त्वषः इत्थेतरेयोपनिषददीपिकायां द्वितीयारण्यके पश्चमाध्वाये भयमः खण्डः १॥

इति श्रीमद्विशारण्यमुनिविरचितायपेतरेयोपनिषषहीपिकायां दितीयारण्यके पञ्चमोऽध्यायः

अथाध्यारोपप्रकरणे तस्य जय आवसथा इति वाक्येन पवा स्वश्षरीरसूपं संसरणायं स्थानत्रयं यदुक्तं तत्पुनः पञ्चमाध्याये वेराग्योत्पत्पर्थं पुरषे हवा इत्यादिना भरपषञ्चितम्‌ जातां मूनान्यभिन्येख्यदित्यादिनाऽपवादभरकरणन

यत्तच्वज्ञानं संगृहीतं यश्च वामदेवोदाहरणेन ज्ञानफरं संक्षिप्तं दर्धितं तदुभयं विश्दीकतु वषठाध्याय आरभ्यते | तन्राऽऽ-मा वा इदमित्यध्यायेन सामान्य- तस्रत्मक्गत्य पुरुषे वा इत्यध्यायीक्तजन्भङ्केश्चवरिचारेण परं वैराग्यं भाक्षानां जिङ्गसूनां विचारं दरैयदि-

कोऽयमात्मेति वयमुपास्महे कतरः पत॒ आत्म, इति

आत्मा वा इदमेक एवाग्र आीदिति श्रुतो कथिनिरपाधथिक आस्मा श्र्वः तथा ^“ एनमेव सीमानं विदावया . दारा भापद्यत ›› स्ति श्रुतो कञ्चित्सो पािक आत्मा श्रुतः वयं तु मतिदिनं म्रतिक्षणमात्मोति यष्ुपास्महे सकः सोपाधिको निद्पाधिको बेत्यथैः उपासनं नमम नैरन्तर्येण तात्प्यपुरःसरो व्यवह्‌।रः अहं गच्छाम्यहमागसरूछामि ममायं देहो मर्दं शहपिति निरन्त. रभादरेणाऽऽस्मर्वहुःरो लोके दधयते सोऽयमन्नरोपास्नत्वेनोपचर्यते वथा आत्मा श्रताबात्मा वा इत्यादिना श्चतः कतरः सोपाधिक्निरुपापिकयो- मध्ये कतरः कोऽसावित्ययेः

ननु कतरः अस्मित्यये विच।रोऽस्तु भरुत्थ( त्ये )कगम्वस्य तस्य पिषारमन्तरेणानिश्वयात्‌ कोञयमात्मेत्ययं तु विचारो युक्तः। त्या

~ ०७

१३. च. "नन्दलेच ग. "कलेश ढ.च. रुक्षिप्य द०। ड. धष्ठोऽष्या*। ५१. च्योक्तं ज" ह. "तः

रेरेयोपनिषहीपिका ` २३

दपर्वयगम्यस्येन ` पसिद्धस्वादिस्याश्रद्कय विवारदेतुमनेककोटथात्क संशयं दशेयति- | येन वाः पयति येन व। दराणोति येन वा गन्धानानिघति -येन वा वाचं व्याकरोति येन वास्वादु बास्वदु विजानाति यदेतदूपुद्4 मनथेतत्संज्ञानमाज्ञानं विज्ञाने मेधा दष्िधृतिमेतिर्मनीषा जूतिः रखतिः सेकरपः क्रतुरसुः कामो वश इति, इति यद्यप्यहंमत्व मम्यञेतन्बरूप अस्मेति सामान्याकारेण भरसिद्धिरस्ति तथाऽपि तद्विशेषे संश्चयोः बिथते बश्च न्तःकरणेषु सर्वेष्वपि चैतन्यं पृथक्पृथ. गभिष्दज्यने यथा जरूपत्रषु पस्येकं सुयाद्रिमतिबिम्बस्तदरत्‌ टया सति चक्ष- रिन्दरिमाभिव्यक्तवेदन्येन देहेन्दिषादिसेषातामिमानी छौक्किकः पुरुषो ोलपी- तादिरूपं प्यति अतो येवां चाश्ुषचेनन्येन पयति तवेतन्यं किमासे - स्पेका कोटः तथा येन श्रीजाभिन्यक्तचेतन्येन शन्दं कृणोति ततिकिभात्मेति द्विवीया कोटिः एवं प्रणब्राग्निह'दी न्दियाभिव्यक्तवेतन्यदिशेषाणामासमत. स्वरुूपदेदकोटित्वं द्रष्टव्यम्‌ चेतन्पस्येव रूपरसादिङ्ग।पक्षत्वं कठवद्यीष्वा. क्नायते-““ येन रूपं रसं गन्धं शञ्दान्स्प शश पेयुनान्‌। एतेनेव विजानाति" इति भोत्रादीनद्धियद्रारा बिषयग्राहकत्वमाभपेत्य तलवकारैरप्याम्नायते-- «५ भरोज्नस्य श्रो मनसो मनो यद्राचो वाचं प्राणस्य प्राणथक्षुषथक्षः '? ३।प ब।जसनेयिनोऽपि तचदिन्द्रियसाक्षिचेतन्येन तत्तदिान्द्यद्वारकं विषयग्र- हमसिमेत्य तचदिन्द्रि्रनाम्ना व्यवहारमामनान्ति-“ भरणस्य प्राणमुत चक्षुषध. कत भस्य भत्रमश्नस्याननं मनसो ये मनो विदुः इति ब्न्दरियाभि. व्यक्तवेतन्यष्वात्थत र्द सशबं दश्च वित्वाऽन्तःकर णद्रयतद्‌्रतिविशेषाभिव्यक्तवै. तन्येभ्वात्महस्वसंक्षवमाभिमेत्य सदेतदधुदयमित्यादिना तत्तु पाधिकस्वरूपमुप- न्यस्यते) तत्र हृदयं बुद्धिः सा `चाऽऽत्माने करतवादिषपारोपताधनलादन्तःक- रणभिस्युच्यवे तस्य बुद्धिविशिष्ठस्य कतुरात्मनो रूपादिविषयसंकरपविकरगा.

१ग. ङ. श्न वचा०।२ च. वा शुत ख. घ. श्रोत्रेन्दियाभि $ ग, "पत्व्त* ख. ग. ङ. ननोर भन*। सर. ग, °्मसं* घ. "तत्वत

विारण्यष्टडा-

दिसाधने भन इस्युस्यते बुद्धिमनसोदयोरन्तःकरणविकेषयोः . समुकथश्वे कः कारः पएतदेवान्तःकरणदै(^ध्यमपितेत्य तेत्तिरीयके-“ तस्थष्टा एत, स्मान्मनोमयात्‌। अन्योऽन्तर आत्मा बिह्धानमगः'” इति कोकषद्यपुषन्यस्तमू। तस्य मनसो इत्तिबिशेष एतरसंज्गानमिस्यादिना भ्रपञस्यते यन्भनोऽस्त्पेतदेव इचि. रूपेण परिणतं सत्सह्वान मित्युच्यते सम्यगिदं वस्त्विति इतिः संन्नानम्‌ आन्ञानमाज्नतिरीश्वर भावः विज्गानमिदमस्माद्रिलिष्टमित्येवभादि विरेकः परह्नानं ग्रन्थार्थाद्‌युन्येषः मेधा अ्रन्यतदर्थधारणा दृशिशक्षुद्ररा रूपोःपरम्धिहेतुमे- नोषत्तिः धृतिर्थ पआरा्षायामप्यापदि तदिशेषगणनाराहिस्यम्‌ मतिर््नं राजकायांधारो चनम्‌ मनीषा तत्र स्वातन्डयम्‌ | जूतिर्जवः भाप्तकार्येबु मनसो ष्यग्रता यद्रा जूतिभेनसो रोगादिजनितदुःखित्वम्‌ स्मृतिरनुभृताधेवस्तुस्म रणम्‌ संकर्पोऽसमीचीनेऽपि वस्तुनि सम्यक्त्वेन कर्पनप्‌ करतुर बध्यं करिष्यार्भरस्ध्यवसायः। असुः प्र।णनादिजी बनक्रियानिमित्ता दत्तिः कामोऽ- संनिहितव्रिषयाकाङ्क्ता वश्चः सीर्य॑तिकराच्भिलाषः इतिञ्जब्दः पदश्च - नायः इत्येवपा्या अन्येऽपि साच्विकराजसतामसदट सिमेद! बहवो विचक्षभे. द्रष्टव्याः अत्र सर्वत्र क्िमेतदूवृत्युपरि चेतन्यम।तमत्येषे संक्चयकोटथो योजनीयाः इत्थं संश्चयमुपन्यस्य निणंवं दश्चेयति- सवोण्येमेतानि प्रज्ञानस्य नामपरेयानि मवन्ति, इति

येन बा परयतीत्यादिना कतुरसुः कामो वश्च इत्यन्तेन ग्रन्थेन यान्युष. न्यस्तान्येतान्येव सवीण्यपि तत्तद्दरयु पाधिद्रारोपलक्षितस्य परह्वानस्य शयुद्धवेत. न्यस्य नामधेयानि सेपद्न्ते भृष्टं ब्रानं प्रज्ञानं चेतन्यं ` [तस्य] हि स्वतो निमेलस्वास्यङृषटस्येवाधमोपाधिसंपकेवक्चादषकर्षैः प्रतीयते यदा ` तृषाधिवि- शिषटस्वे परित्यञ्य तत्तदुपाधिभिङषलक्ञितं श्षाखायन्दरस्पायेन विविश्यते तदा. नीमुपाधिषतस्यापकषेस्याभावास्पमकर्षं एष परिशिष्यते तच्च अहृष्टं चतम सदष्वप्युक्तोपाधिष्वनुगतमिति कृत्वा तस्यैव पुख्यमात्मत्वपिवि निर्णयः 1 .

` १च. “हेषा ए*। च. उच्यन्ते! य*। ३, ख.ग.ष. न्तं तस्व 1४. ख. ग.

ध. "ननर।* , ड. च. प्राणादि घ. ङ, “ग्यक्स्पाक्सन" ख. घ. भन्या भपि। ख, घ. "समेद्‌ा इृत्तयो बि°

रेतरेपारनिषरीपिका १५

उष्चिविशिष्ठस्य बुरूयमात्मत्वं शदवेवन्वस्येव पुख्यारमस्वपित्पयमेव बि. चेकोः बुहदारण्यके-“ एष॒ इह भविष्टः त्यादिना पविष्ट जीग्रात्मानं प्रहस्यैवमान्नायते-,“ तं पयन्त्यद्त्खो हि पराणजे पाणो नाम भवति बदन्वाक्पदयंशशचुः शण्वकश्रोत्रे मन्वानो मनस्तान्यस्येतानि कपेनामान्येव "” इति अयमयैः--देरे नखाग्रपयैन्ते पविष्ट ब्ञानकरियाशक्त्युपाधिकं तमात्मानं विवेकिनः पुरुषाः स्वात्मतया पश्यन्ति हि यस्मात्स आत्पोपाधिधििष्ठः छरेखो भषति तस्माश्न युरूषास्मत्वभ्‌ अह्रंसलत्वमेव कुत इति वेत्तदुच्य- ते| भाणन्नेव श्वासे कुवैनेव पागोपाभिविशिष्टतया प्राणनापरको भवति। चासौ वाग्ुपाभिविशिष्टेष्वनुगच्छति एवं वागादिष्प्येकेकोपाधिना तिशष इतरघ्र नानुमच्छाति अभिबदनकाल एव वागुपाभिकः रूपदस्षनकारु एव चश्चुरुपाधिकः। एवमितरत्रापि कयं॑तद्चौरमनः त्सत्वमित्याकाङ्क्षायां भाणवागश्पाशिवेशिष्टयपरित्यागे सति दृस्लत्वमित्ययमर्थो बृहदारण्यक पवाऽऽच््रातः-*“आस्मित्येवोपासितान्र हेते सरव एकी भवन्ति? इतिं एवमा- दपाधिषु चतन्यविशेषास्ते सदऽपि निरुपाधिक आत्मन्यन्तमेबन्तीति यथा जलपाज्रगताः सुया; सर्वेऽपि तत्कस्पनाधिष्ठानभूते एख्ये सूर्येऽन्तर्भवन्ति तद्त्‌ तदेवं कोऽयमास्मेत्पेतस्मस्त्वंपदाथंप्रिचरि मिरपाधिक साक्तिचैतन्पं भरह्ञान-

शन्दाभिषेयमात्मेति निणेयाऽभिहितः अथ कतरः आसस्येतस्मिस्तत्प- दार्थविचारे निणेय दश्चयति--

एष ब्रहष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि पञ्च महामृतानि

परथिवी वायुराकाश्च आपो ज्योतीर्षीत्येतानीमाने क्ुदरभिश्चाणीव बी-

जानीतराणि चेतराणि बाण्डजानि ज।रुनानि स्वेदनानि श्रोढि-

जनानि चाश्वा गावः पुरुषा हस्तिनो यर्किबेद्‌ प्रणि जङ्गमं पत्रि

यच्च स्थावरं सर्वै तश्रज्ञनेत्रम्‌ इति

अह्यादिस्थाषरन्तं यच्जगदस्ति ततस पर्नानेत्रम्‌ निरुपािकत्वेन भ- कृष्टा ज्ञः पन्ना नीयते स4 जगदनेनेति खष्टिस्थितिभल य्यषहाराणां पृख- कारणं नेत्रषू। प्रतीव नेत्रं यस्य जगतस्तत्मङ्गानेत्म्‌ अश्तैवैजगतो मूल शारण- भूपं यचैतन्ये तदेव कतरः स॒ आत्मेस्यस्मिस्तत्पदायैदिचारे मुरूपात्मत्वेन निर्भतव्यमिति तात्पयार्थः एष ब्रह्मेतयनेन पंलिङ्खब्रह्मश्म्देन ^“ दिरण्य-

~ -----~ --------- -- ----- ~~~

१ख., ध्‌. प्रदयेव* 1२ ख. ध. एक भः।

----------------------- “>

९६ विचारण्वङ१1--

गमैः सपवतेतन्रे ' इर्यादिश्चास्ञषसिद्धः मवमन्चरीरी विकैकषित वस्व॑ः पराञ्च परसिदि योतयितुमेनच्छब्दः इन्द्रो देवराजः ` प्रजापति; ` पृक्तः द्दरियतदभिमानिदे ब॑तात्मको तरिर।द्देहः स्वे देवा अभरिवाय्ाद्यः पृथि व्यादीनि पञ्च महाभूतानि मसिद्धानि इमानि पञ्च महभूतानीरयेतस्वै बा- कयस्य पृथिवीत्यरैभ्यत्येतानीत्यन्तं विवरण पू इमानि चान्यानि श्ुरैररपकषै. शकपिपीरिकादिदेहरमिश्राणि इवश्म्दोऽनयकः बीजानि कारणाक्ते | मनुष्यादिपिषीटिकान्ताः स्ये दे; स्वयं पज्लभूतरकावाः सन्तः सजातीय. . देदान्तरहेतुत्वेन बीजश्ब्दाभिषेयाः तेषां बीजानां नानाजातीयस्वरमिवरागे चेवर।गि वेत्यनेन प्रतिज्ञे परस्परविरक्षणवहुमेदयुक्तानीपर्यः अण्ड- जानीत्यादि पतिङ्नातमेब ननात्वं प्रपजच्यते पक्षिसपोदीन्वण्डजाने जार, जानि जरायुजानि मनुष्यगवादीनि छृमिदे शादीति स्वेदजानि तस्गुरम।* दीन्युद्धि रनानि यथोक्तष्मेव जरायुज नामनश्वा गवः पुरुषा हस्तिन इत्य॒द- ` हृत्य भरदद्नम्‌ उक्तानापनुक्तानां संसेपणोपमंग्रहायं यक्छिवेदं भागी. त्यादि बवाक्यपू |

यदेतज्जगदत्पत्तिस्थितिखयकारणेत्वं चेतन्यस्य पङ्गाने्मिति पदेन संग. ह्नोक्तं वदेव विदणोति-

ज्ञाने प्राती्ठितं प्र्ञनेत्रो खकः प्रजा प्रतिष्ठा, इति

भज्ञाने. निङ्पविकबेतन्ये पूर्तं सर्व -जगत्मतिष्टितं रज्ज्वां सर्पादिबदारो. पितम्र अनेनोत्पततिहेतुत्व क्तम्‌ रकः स्ेभागिसमृहः मङ्ञनेन्; भङ्गः चैत. न्यमेव नेन उपरूवहारक।रणं यस्यासौ भन्ानेत्रः अनेन स्थितिहेतुत्वष्क्तम्‌ भङ्ञा चेतन्यमू 1 मतिष्ठ रयस्थानमू मतिति्ठति विरीयतेऽनेति व्युत्पचेः अनेन संहा।रहेतुत्वक्त¶ एता्रता श.ख(न्तरभसिद्ध॒जगज्ञजन्मास्थिविरयकारण- त्वार्यं ब्रह्मणस्तटस्यलश्नणमक्तं भवति पंत ङक्षणं तैत्तिरीया बिस्पटना. मनन्ति-“ यते बा ईमानि मू 1नि जायन्ते येन जातानि. जीवन्ति. |. यत्परयन्त्यजिसंबिश्चन्कषि-नगीति) तद्विनिङ्।सस््र तद्रक्ष?” इतिः।

क. ग. “वतोत्पाद्ष्टो ख. घ. शस्य ३ख.घ. श्रम्यैता) जग. ब, "का भता, स°।५ क. ख. ग. ७. शङञायेत क. ङ. “दिना प्र ख. ष. “णत्वेन वै" क. ख. ग, ध. “मुक्तं भवति ए“ कृ. ख,ग.ध, ज"। १० ड. एतच्च च.

एवं तु

रतर्यौपनिषदीरिका १७ "वेवं वि चारद्रयेन तत्त्ददाथौं सओधितौ अथ महावाक्येन तस्वैपद्श्यं योरेक्यं द्षम्रवि- प्रज्ञानं ब्रह्म) इति

सबोण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्तीति वाक्येन देहेन्दियादिसाक्ि. रूपं यह्भानं त्वेपदायेरूपं निर्ण तदेबेष तद्मेत्यादिषाक्येन जगत्कारणवतया निणींतं परं ब्रह्मं नानयोरीषदपि. भेदोऽस्ति अदेमरययगम्यत्वाकारेण यद्‌ विवक्ष्यते .वद्‌। जीव इत्युच्यते. यदा .तु क्ाक्ञपतिपाचत्वाकारो बिवक्षितस्त- दानीं ब्रह्मेत्ययिधीयते अतो व्यवहारयेदमात्र तु दच्वतो मेदोऽस्ति। चैवं सति पुनरेक्तिपसङ्खः अबरह्मत्वपरोक्षत्वयोठ्याबत्थयोरमेदेन पददयोष योगात्‌ एतश्च वाक्यतो विस्पषटमभिहितम्‌- भत्यग्बोपो आभाति सोऽ्धयानन्दरुक्षणः अद्यानन्द रूपश्च परत्यग्बोधेकलक्षणः इत्थमन्योन्यतादारम्यपतिपत्तियैदा भवेत्‌ अब्रह्मत्वं त्वपथस्य व्यावर्तेत तदेब हि। तदयथेस्य पारोक््पं यथेव किं ततः न्नणु। पूणानन्देकरूपेण प्रत्यग्बोधो ऽबतिष्ठुने इति हत्य चतुर्थाध्याये स॒ जातो भूनान्यपिष्येरूग्रदित्यादिनाऽपबादपक्ररणेन सशटीतमात्मतच्वमसिनेध्याये त्वपद्ायैविचारर्भुखेन(ण) परपाञ्ितम्‌ अय तत्न्गानफरं ययति-- एतेन भज्ञनाऽऽत्मनाऽम्माह्लोकादुत्कम्धामु्मिन््सवगे टके सर्वान्कामानाप्त्वाऽष्तः सममवत्सममवत्‌ , इति इत्यैतरेयोप निषद्यात्मषट्के पश्चमः खण्ड. ||

- उषनिषत्क्रमेण तृतीयाध्याये प्रथमः खण्डः १॥ इत्पेतरेयोपनिषदि तृतीयोऽध्यायः इति ऋ्र्माक्षणारण्यकाण्डान्तर्मतद्धि तीयारण्यके षष्ठाध्याये प्रथमः खण्डः इतयैतरेयन क्यणारण्यकाण्डे द्वितीयारण्यकाण्डे षष्ठोऽध्यायः यः पुपान्भङ्गानं ब्रह्मेत्येव जानाति ॒पुमानेतेन पद्ेनाऽऽत्मना चेनन्यस्व

१७.ग.ष ड. च. द्हान चान) ध. ^सक्तप्रः।३ख. ध. “अदिध्यते। ग्क.ख.ग शुख्येन

५८ वि्ारभ्यकृती- पेण -स्वयपारिभेवति तैत ऊर्ध्वं विदेदएटठक्ति -अतिषथते - सम्छुकिपति- पादकमस्माह्छोकादिति वाक्यं पूरिमन्यश्चमाध्याये व्यारूवातमर्‌ तरपव वाक्यस्य व्याख्यातस्य पुनरप्यभ्रक्तिस्तरत्रविथोपसंहाराथा समभवदित्य- भ्यासोऽध्यायसमाप्त्वयेः इत्यैतरेयोपनिषदीपिकार्या द्वितीयारण्यके षष्ठाध्याये भयमः खण्डः १॥ हति श्रीमद्धिधारण्यश्ुनिविरचिवायामैतरे योपनिषदीविकायां द्वितीयारण्यके षष्ठोऽध्यायः & षष्ठे तत्वविथां परिसमाप्य सप्तमे शान्तिकरं षन्त्रं पठति- वमे मनति प्रतिष्ठिता मनो मे वाचि प्रति. छितमाविर।वीमे रवि वेदस्य आणी स्थः श्रुतं मे मा प्रहापतीरनेनाघीतेनाहोरात्रान्त्तद्ध्यामृतं वदि ष्यामि स्तस्य वदिष्यामि तन्ममावतु तद्रक्तारम वत्ववतु मामवतु वक्तारमवतु वक्तारम्‌, हति शान्तिः शान्तिः शान्तिः इत्थैतरेयोपनिषद्यातषट्‌ षष्ठः खण्डः उपनिषत्क्रमेण चतुथोध्यरे प्रयमः शण्डः

ह्येतरेयोपनिषदि चतुर्थोऽध्यायः

इति चऋम्ाह्मणारण्यकाण्डन्तगेतद्धितीयारण्यकरे स्तमाध्याये प्रथमः खण्डः इत्थतरेयत्राक्मणारण्पकाणड द्वितीयारण्यके सष्ठमोऽध्यायः यथोक्ततत््वविद्चःमतिपाद्कग्रन्यपाठे पुत्ता मदीया बाकतवेदा मनसि प्रति षिता मनसा सथ्ज्छम्दजातं विवक्षितं तदेव पठति मनश्च पदीयं वाचे भतिष्ठितम्‌ यथ्द्विधाप्रतिषादकत्वेन वक्तध्यं श्चञ्रज। तमस्ति तदेव मनसा विव स्यते एवमन्यान्यानुगहीते वाङ्मनसे विश्रथिग्रन्थं साकरयेनावधारयितुं छकंनुतः मनसः सावधानत्वामाग्रे सुपोन्भत्तमलाप।दिबध्स्किजिदसंमते ब्रू यात्‌ त्था वाचः पटाभाव सति गद्वदरूपया बाचा बिवत्तितं सर्व यथागश्नोचायेते। अतस्तयोरन्योन्यानुष्रपमस्स्स्वि्येवं प्रध्येते आवःब्देन

ड. च. तदु वि", २ख.ग. ष. 'दिष्यदिरूपं वा क. न्याये श्रः। ४७.५१ वागिन्धियं सु"

पतर योषनिषदापिक्षा | २२

स्वभकाञं ब्रह्मयितन्यमुच्यते ज्ञानशब्देन व्यवहुतत्वात्तस्याऽऽविभूतरूप- त्वम्‌ तथाविष हे आत्मन्मे मदयेमाविरेषि अविद्यावरणापनयेन भकटी भव हे बाङ्मनते मे मद्यं बेदस्य ययोक्ततरबविद्यापरतिपादकस्य ग्रन्थस्याऽऽ- णी स्य आनयनसम्ै भवतम्‌ मे श्वतं मया भ्रोत्रेणावगते ग्रन्थतदयेजातं मा अहासीमौ परित्यजतु विस्मृतं मा भृदित्ययेः अनेनाभीतेन अन्येन चिस्म- रणरहितिनादोरात्रान्संदधामि संयोनेयावि अहनि रात्री चाऽऽङस्यं परि. त्यज्य निरन्तरं पठाभीर्ययेः अस्मिन्पठिते ग्रन्थ ऋनं परमा५मूतं बस्तु बदि- भ्यामि विपरीताथेवदनं कदाचिरपि मा भूदित्ययेः,, मानसं सत्यं वा- चिक मनसा वस्तुत्वं विचायं वाचा वदिष्यामीत्यथेः तन्मया वक्ष्यमाणं ब्रह्मतस्वं मां सिष्यमवतु सम्यम्बोषेन पालयतु तया तद्रह्मत्स्वं वक्तारमा- चायैमवतु बोधकत्वसामथ्येमदानेन पाल पतु पुनरप्पवतु पामिस्दुक्तिः फल- विक्या पूर्वं साधनङरे सिष्याचाग्रेयोः पालने भ्रायिनपरू इदानीं फल. कारेऽपि मास्यते तज्र रिष्यस्यात्रिद्याकार्यनिवुत्तिः फशषर अवचयेस्य तु ता्रर्षिष्यदरनेन विच्ा्तमद्‌।यपट्रतिपधुक्तः परितोषः फलप्‌ अनेन. मन्त्र. पाठेन विद्योत्पत्तेः पुरा विध्ापरतिबन्धक। वन्नः; परिहि पन्ते षिययेतत्पततेरू- ध्वेभेसेभावनाविपरीतमावनोत्पादका विघ्ना; परिदहि पन्ते अवतु वक्तारमित्य. र्यासोऽध्यायस्षमाप्त्यर्थो दिती यारण्यक्समाप्त्यथश्च

वेदास्य मरकशिन तमो हाद निवारषन्‌ | पुमर्था्तुरो देयाद्विथातीयेपहेश्वरः

शते भ्रीमत्परमहंसपरित्र,जक।चायरिध्यारण्यमुनितरिरचितायामेतरेयोप- निषहापिकायां द्वितीयारण्यके सप्तमोऽध्यायः ॥७॥

ति द्वितीयःर१५कं सप्तम्‌ २॥ सम।त्ता चेयमेतरेयोपनिषर्दपिका

(----------

१. श्यः 1 तस्मि*। ल. ध. "विकर्परधिकं घ" शष. ध, च्यः कले शिष्याचायेये.ः पालयायीखयेः कं. ख. ग. घ. बै. युक्तप* खे. घ. ^त्वनारूपा दि"