आनन्दाश्रमसंस्कतम्रन्थावङि 11111 ग्रन्थिः १३ तेत्तिरीयोपनिषद्धाप्यवातिकं सुरेश्व- -- राचायङतं सर्दीकम्‌ । एततपुस्तकमानन्दाश्रमस्थपण्डितेः संशोधितम्‌ । तच हरि नारायण आपटे इत्यनेन पुण्याख्यपत्तने आनन्दाथमयुद्रणाख्ये आयसाक्षरेमद पित्वा प्रकारितम्‌ । दितीयेयमङ्कनावृतिः। दाटठिवाहनकशषकाब्दाः १८३३ खिस्ताब्दाः १९११ | ( अस्य स्वेऽधिकारा राजदासनारप्रारेण खायत्तीकृताः ) मूल्यं सपादाधरूपकद्रयम्‌ । (२८२) क (षि शे, (क तेततिरीयोषनिपद्धाष्यवार्तिकस्याऽदरशपुस्तकानि येषां मिलितानि तेषां नामानि पुस्तकानां संज्ञाश्च प्रदश्यन्ते । (क. ) इति संन्नितम्‌-तैत्तिरीयवार्तिकं सटीक बडलीय्ामनिवासिनां भरीयुतानां वे, शा. सं. रा. रा. विद्म्बरदीक्षितङ्- लोत्पन्नानां मार्तण्डदीक्ितानाम्‌ । टेखनकालः दाक १८०९ (ख. ) इति संक्ञितम्‌-तेत्तिरीयशार्तिकं सटीक वटोद्रनिवासिनां भ्रीयु- तानां पटवधनोपाहानां रा, रा. कृष्णराव भीमा. रांकर इत्येतेषाम्‌ । ( ग, ) इति स्तितम्‌-तेत्तिरीयवार्तिकं करवीरपुरनिवासिनां वे. शा. सं. रा. रा. द्रविडोपाहानां नानाशाक्िणाम्‌ । ( घ. ) इति संक्ञितम्‌-तैत्तिरीयवार्तिकं सटीकं विंचूरपुरनिवासिनां श्रीयु- तानां रा. रा. रावसाहेष अण्णासाहेव इत्येतेषाम्‌ ले खनकालः शके १६९० ( ड. ) इति सुञितम्‌-ते्तिरी यवातिकं सटीकं पुण्यपत्तननिवासिनां भीयु- तानां खाजगीवाठे इत्युपाह्वानां तास्यासाहेव इस्ये- तेषाम्‌ । ( च. ) इति पंक्गिता-ते्तिरीयवार्तिकटीका विंचूरपुरनिवासिनां शरीयु- तानां रा. रा. रव्ताहेग अण्णासाहेष इत्येतेषाम्‌ । लेखनकालः शके १६३२ समाप्यमादशंपुस्कोषेखपमिका । [1 अथ तैत्तिरीयोपनिषदाष्यवार्तिकस्य प्रस्तावः । "षण मी श इह खलु मारते वषं सुरेभ्वराचार्थप्रणीतं वार्तिकद्रयं तिष्ठतीति सुचिरं प्रव त्तिरासीत्‌ । पएतद्वेदान्तसारभतयन्थसमय्रसदीकादहपस्तकराषूभ्यतवा- दुताऽऽदश्ंपुस्तकसंचययत्नशेथिस्याहुत वेदान्तायतास्वादानयिन्ञवाद्रा न केनाप्येतावत्काटपयन्तमेकतरमपि वार्तिकं प्रकाशितम्‌ । एताहशचै- धिद्रजलनानन्दकारणभूतेयन्थेरपसि द्धयन्धकारे नावस्थातन्यमिति मनसि क्रत्वा दुलंभाप्रसिद्धगन्थप्रकाकशनेकहे रानन्दा भमास्यमुद्रणयन्वाटया- धिपतिरेदं तेत्तिरीयकश्ारमतमटैतानन्दपरिष्टतं भीमच्छक्षरमाप्यविवे- चनरूपं सुरेश्वराचार्यप्रणीतं वातिकं परकाङतामनेषीत्‌ । अथ कोऽयं सुरेश्वराचायः कथं स बेदान्तशाखाकृतादरः कमवा- दपि तुरीयाधमदीक्षां गृहीत्वा भ्रीमच्छकराचार्याणां शिष्यत्वं स्दीक्र- तवानितिविचारः प्रस्तूयते । अथ कदाविच्छंकराचार्याः भ्रीमहूपायन- नियोगा द्विरो धवादिग्वाङ्करोन्मूढनार्थं दक्षिणां दिं प्रतस्थिरे । ततः साधितकर्मकाण्डो मडपाद इति प्राथेतः कुमारिछमड एव प्रथमं जेय इतिं मनसि कृत्वा ते तीथराजं प्रयागं जग्मुः । तत्र तिकेणीतीरे कृत- विभ्रामा आचार्या गरून्मथनप्रसक्तमहादोषमपाकरिष्णभदपादस्तषानछं प्रविष्ट रति ठोकवार्ता छुश्रुवः । तां वातां भ्रत्वाऽऽ्चा्यांः सत्वरं गच्छ- न्तस्तषराश्िसंस्थं कमारमद्राष्ठुः । अथ महइपादोऽपि हशिपशथावततीर्णा- न्परमगुखन्दध्वा पारेतुष्ट वित्तो भूत्वा शिष्यगणेस्तान्पूजयामासर । अथं गृहीतस्पयां मगवन्तः कुमारिरमिदमृचः। मो मड शुद्धदैतमागेपद- दांकाऽहं प्रसक्गार्थमागतोऽस्मीति । तच्चिशम्य मडइपादः प्राह । मो गुववन्ञादोषनिरसनाथं तुषाथिदेहदहनेऽहं गृही तदीक्षोऽस्मि । वेदोक्त. संक ल्पितवतत्यागेन यद्यवकीर्णीं मवेचं तर्हि सद्धिर्विनिन्यो मितास्मि। यद्य्टेतमागेप्रकाशनेकहेतु मग्वास्तहि मण्डनमिश्रनामा विश्वरूप इत्या- ख्यया मुवि प्रसेद्धा ममाऽऽ्वुत्तों षिजेयः ! स च यायजकपरिषसख- मुखो महागर्ी कर्मवादी काण्वश्ाखीय उदग्देशेषु माहिष्मत्याख्यायां नगया प्रतिवसति । तस्मिथिते सत्रं जगन्नितं मविष्यतीति 1 एव. मुक्त्वा स मडपादः भीमच्छकरहपमवेक्षमाणः प्राणानत्प्रजत्‌ । अथ त्यक्तमत्यलोकं महृपादे मण्डनमिशं विजिगीषवः भ्रीमहुरो साहृष्प्रतं नगर ययु; ! तत्र गला मण्डनमिभगृहं पिहितद्रारं दश्च (२) उथोममार्भैणेव तसाविशन्‌ । अथ श्रद्धविधौ प्रवत्तो मण्डनमिभ्रस्तं यतीन्द्र दक्षा संवतद्वारमपि मद्रहं प्राप्तोऽयं को मवेदिति मनसि कृत्वा तं यतिष्ठ साश्चयं पष्टवान्को मवानिति। स मस्करान्द्रो विवाद्मिक्षा- मिच्छनमवस्संनिधिमागतोऽस्मी ति तमुवाच । अथ मण्डनमिश्रोऽपि तं तथा कर्ुमतुमेने । ततः स यर्तान्द्रो मण्डनमिश्रस्य बादोस्सुकतां विज्ञाय तम्रवाच मो यद्यहं पराजेतः स्यां तर्हि संन्यास पारत्यज्य गहस्थाभ्रमी भवेयमिति । अथ मण्डनमिशभरोऽपि ताच्शम्य मवनामभदयतिम॒वाच । भो यद्यहं पराजयभाग्भवेयं तर्हिं सन्यासभा्ग स्वी कुर्यामिति । एवं कर तपरतिहयोस्तथोविवव्तोबहबो दिवसा व्यतीताः । अन्ते च क्षंफराचा- ्यर्मण्डनमिश्रः पराजितः \ अथ संप्राप्तपरिभवाय मण्डनमिभ्राय तल. तिज्ञायुसारेण मुगुष्ठुस्ा्थवाहशकराचाथाः संन्यासदीक्षां ददुः । तथा च माधवीये लंकरषिजपे- संन्यासगृह्यविधिना सकलानि कर्मण्यः ह्नाय शंकरगुरुर्विहुषोऽस्य कुवन्‌ । कणे जगः किमपि तच्छमसीति वाक्यं कणं जपश्चिखिलर्सेतिडःखहानेः ॥ १ ॥ इति । तदृप्रमत्येव मण्डनमिश्रः सुरेभ्वराख्यां टन्ध्वा भीमच्छंकराचा्यणां शिष्यत्वं स्वीकृतवान्‌ । अथ दिनेषु गच्छतस ॒सुरेभ्वराचार्येणाऽऽत्पगर पणम्पेदमवाोचे । मगवन्यन्मम करणीयमस्ति त्वं मामनुक्षाधीति । अथ तद्रचनं शरुत्वा शेकराचायास्तं प्रत्यवोचन्मम माभ्यस्य वारधिका- स्यो निबन्धस्त्वया विधेय इति । गुरुवचनं श्रत्वा स सुरेन्वराचार्यो भवद्‌ लासरमाच्च्‌ सतक द्रष्टु यदृ मे शाक्तेनास्ति तथाऽपि मवता. मनुयहादेव यथाशाक्ते नबन्धनायाहं यत इत्युक््वाऽस्वेवमित्याचार्यः पादाभ्यनुज्ञा भ्राऽऽदाय च निर्जगाम । अथ भतं सुरेश्वरं चिस्छुखायेः शिष्यैः सर्वैरपि मिटिताऽऽचार्यास्िः तद्मच । मगवन्सुरश्वराचायं आजन्मनः कर्माणि योजितात्मा खल । एताहशा जना याद्‌ युष्मद्धाष्ये निषन्धं करिष्यति तर्यसिश्चयं सर्वमेव भाष्य कर्मपर मविष्यतीति । एवं बहु विधानि निन्दावचनानि निगद्या- गन सुरश्वरण भगवतां माष्ये निबन्धो नैव किथिय इति सर्वेऽपि मग. वेता माष्यकारान्नेबन्धेन पृष्टवन्तः । अथ सर्वेषां वचनम कण्याद्रेताप- तास्वाद्परा मगवन्त आचाय यदेकस्मिन्कायं सरद परततिकुठा मवन्तयतो (न) (३) ममापि संशय उत्पन्न ह्युक्त्वा य॒रेश्वराख्यं स्वशिष्यं रहस्याटयेदं बमाषिरे। मो भिक्षो मदौीयमष्ये वातिकमा कार्षीः। इमे मे इर्वि- दग्धाः शिष्यास्तन्च सहन्त इति । एतष्चनमाकर्ण्यं पमाणीकरतगरुवचनः सरेश्वरः सविनयं गख्नवाोचत्‌ । मगवन्यदि परा मया गहस्थाभ- मिणा न्यायादों प्रबन्धा विहितास्तथाऽपीतः परं मवत्पादृपङ्जस्वां विलङ्ध्य न किंचिदपि विक्षोषुरस्मीति । एतद्विनयोपेतं सुरेश्वरव- चनं निशम्य ज्ञानप्रदीपध्वस्ताज्ञनारधकारास्तुरयाभ्रमिभेष्ठा मगवन्त आचार्यास्तमिदमचः। मो भिक्षो ययेवं तहि किंवित्करत्तं तवामाज्ञाप- यापि \ भम ते्तिरीयशाखा वतते ! तस्या अन्तगतो माष्यलक्चषणो भम निबन्पोऽप्यस्ति । तस्मान्पत्करुते तस्य बातिक त्वया कियताम्‌ । त्वमपि काण्वशशाखाध्याय्यासे । तच्छाखान्तगतमरि मे भाष्यं वर्तते । तस्यापि वार्तिके सवया विधेयमिति । तथा च माधवीये ककरविजये- सस्यं यदास्थ बिनपिन्मम याज्ुषीया शाखा तदन्तगतमाष्यनिषन्ध इश्ठः | तद्वार्तिक मम करुते मवता प्रणेयं सचोश्तिं परहितेकफलं प्रसिद्धम्‌ ॥ १॥ तद्रस्वदीया खलु काण्वश्ाखा ममापि तत्रास्ति तदन्तमाष्यम्‌ । तद्वार्पिकं चापि विधेयभिष्ट परोपकाराय सतां पव्रत्तिः। २॥ एवं गुरुभिरान्ञघः सुरेश्वराख्यो मस्करीन्द्रो बार्तिकद्यं चकार । अने- नैव विद्रहर्येण न्यायसागरेण सुर्वराचार्यण गुवाज्ञानुरोधेन नेष्कम्यसि- द्धयाख्यो द्रैतमतनिबहंणरूपो यन्थः करतः । अन्येऽपि केविनयायप्रति- धादका यन्था अनेन करता इति भगव द्धिमष्यकारेः सह तस्य संवादा- देव ज्ञायते । काण्वशाखीयवृहद्‌रण्यकवातिकमविरेणेव प्रकारं गमि- ऽयति । इदं तेत्तिरीयवातिकमव्िदामरट नाशकं बह्यज्ञानप्रकाशकं विद जनप्रेमास्पदं भयादित्येव प्राथना ठेठ इत्यपाहस्य~- वामनयुनोः काशीनाथस्य सुरेश्वरा वार्यछतं तैत्तिरीयोपनिषद्धाप्यवातिंकष्‌ । आनन्वभिरिक्रतरीकास्षषदितध्‌ । सत्यं ज्ञानमनन्तमेकममलं ध्वस्ताभ्धकारं परं निर्देतं हदि पद्ममध्यनिलयं निःरेषधीसाकषि- णम्‌ । बेदान्तोपनिविष्टबोपविषयं प्रत्यक्तया योगिनां भर्त्या तं परणिपत्य देदरिरसो व- स्याम सद्वाातरकष्‌ ॥ १॥ क्रष्णाय सखिदानन्दतमवे परमात्मने । नमो विधीयते बेधा गुरदे च तद्‌स्मने ॥ १ ॥ भद्धामत्ती पुरस्छुत्य संप्रदायाुसषारतः | श्याख्यास्येऽहं यथाशक्ति तेत्तिरीयकंवा्तिकम्‌ ॥ २॥ तेत्तिरीयकशाखोपनिषदस्तनद्ाप्यस्य च वातिकमुतासुक्तहुरुक्ताचि- ल्तार्मकं दिकीषुंरा चा्यश्चिकीषितस्य वार्तिकस्याविघ्रपरिसमापिप्रचयग- मनाभ्यां शिष्टाचारपरिपाटनायं च शाद्जीयवस्तुतच्वानुस्मरणपूवंकं तन्न. भस्काररूपं मङ्गलाचरणं खतः संपादयन्नथादपेक्षित मन्ुचन्धजातं च स॒ चयश्चदेदयस्येकदेशं प्रतिजानीते-- सत्यमित्यादिना । त प्रक्रत परमा समानं प्रत्यञ्चं मक्ति्रद्धाभ्यां प्रकषण निधा नत्वा षेदशिरसस्तेत्तिरी- यकोपनिषदः सदबाधितन्यायसंद्रन्धं दुरुक्त दिकचिन्तात्मक्त बात्तिकं वक्ष्यामीति संबन्धः । उपनिषदः स्पष्टार्थतया वस्तुतो दुरुक्तामावेऽपि दुरुकेतत्वभान्त्या तेचिन्तासिद्धिरनुक्त तु गुणोपसहरन्यायेन तत्र चिन्तितं शक्ष्यते । उक्तविन्ता त॒ सुकरेव । प्रणतिविषयस्वेन परकरतस्य परमात्मनस्तत्पदाथस्यासुतषिरोधित्वेना वितथं सम्माचत्व सवेकस्पना- पिष्ठानस्वमुपन्यस्य ति-सत्यमिति । तस्यव जाख्यविरेधित्वेन चिन्मा- घत्वं स्वयं प्रकाशत्वं दशशशयति--ज्ञानमिति । तस्येव काटतो देक्षतश्चाप रिच्छिन्नत्वेन सर्वगतत्वं नित्यतं च कथयति--अनन्तमिति । वस्तुतश्च [००००।००।०1 ण । १ख. छ. (कमकक।ग, घ, ककतक्कं ।२क. "मि तद्रा! दग, ध.श्यश्ा। ७ क, मुख्यतः । ५ ग, च, (क्ताः । ६ ग, घ, तत्सिद्धिः । ॥ ^ ~, सुरेश्वराचायंक्रतं तेत्तिरीयोपनिषद्धाष्यवार्तिकंम्‌- [ रौक्षध्यायै परिच्छेदपरिहारयाय सजातीय विजातीयमेदराहिव्यमदाहरति- रक मिति। एत्तस्येव कायंकारणसस्पश्चशन्यवेन परमोत्करृ्टत्वमाचषे- ध्वस्तेति । समारोपितसकलटविशेषवषिकलत्वमाह- निद्रेतमिति ! तत्पदटक्ष्यमर्थामि त्थमुपक्षिप्य तपदार्थ नििशति--हदीति। हदि पद्मो हत्पश्चः प्रथमार्थे सप्तमीप्रयोगादटुक्समासाद्रा तस्य मध्यमेव निटयो यस्य तं द्धिस्थः मात्मानमित्यथेः । समष्टिषुद्धिषिरिष्टं कपदवाच्यमर्थमस्वा तस्येव टक्ष्यम्थमाह-निःरोषेति । उक्तपदार्थद्रयविषयाणां पदानां मिथः सामानाधिकरण्येन सिद्धं पदार्थेक्यं वाक्यार्थभूतं शाखीयं षिषेयं विवक्षन्नाह-बेद्‌ान्तेति । योगिनो ज्ञाननिष्ठाः संन्यासिनस्तेषां प्रष्य- गमावन वेदान्तेषु तत्वमस्यादिवाक्येषु व्यव स्थिती यो बोधो बह्याहम- स्मीत्येवमात्मकस्तस्य बिषयं परमात्मानं प्रत्यञ्चं प्रगिपत्य वारविक्षं वक्ष्यामीति योजना । अत्र चेक्ये विषये सूचिते विषयविषिमादः , सन्धां ध्वानेतः । ध्वस्तान्धकारमित्यादिना सर्वानर्थनिवृ त्तिपरमानन्द्‌- प्रारूप फटे दाते । तत्कामोऽधिकारी सिध्यतीति वरष्टव्यम्‌ ॥ १॥ यस्येदं सकरामलेन्दुकिरणपस्येर्यशोरश्मिभि- व्याप्तं यश्च छृपाटुतापरवशश्चके हितं दःखि- | नाम्‌ 1 यद्राणीकुलिशावरुग्णमतयः पेतुदिश- ध स्ताकिंका भक्त्या पूज्यतमं प्रणम्य तमहं त- | द्ाष्यनीतो यते॥ २॥ यस्य देवे परा मक्तिरयथा दैवे तथा गुरावितिश्वतेरदैवतामक्तिरिव गुरुमाक्तराप वद्यायामन्तरङ्गसाधनमित्यङ्गीकृत्य विशिष्टगणसक्शीर्तन- एनकं गुरुविषयं प्रणामं प्रदुर्वन्नव शिष्टसुदेश्यमागममिदधाति- यस्पे- त्ादना । त मगवन्त माष्यकारं विशिष्टगुणविंशिष्टं पूज्यतममस्मदारा- व्यतम मक्त्वा भदद्धया च प्रकर्षेण नत्वा तेनैव गुरुणा क्तस्य तेत्तिरी- पकमान्यस्य नातिनयनं विमजनं ताह यते यत्नं करोमि । ुरुदत्या- प्दृनिरूपणदूप वातिक संपादथामीति संबन्धः । उक्तानक्त विन्ता ताव- ' इह छवटव हरुक्ताचेन्ताऽप्यापाततो घटते तजाऽऽचायस्य निरतिद्ाय- र °. च. ड, च, एकेपि । २ म, यमाह । ३ गं. घ. ड, च, प्तो बो०। ४ ग. ` घ, इः, -भिवद्ति | - ४ १ प्रथमोऽठवाकः ] आनन्दगिरिकृत्दीकासवलितंम्‌ । ` ३ व्धीतिमत्वं गणमनकीर्तयथति--यस्येति । अशेषमपि खल्विदं विश्वः यस्य भगवतो माष्यक्षारस्व यरोखूपे ररिमिभिव्यांप्तमपलभ्यते तानेव यकार इमीनशेषलोकानन्द पित्तेन विरिनषशि-सकठेति । सकलस्य सपरणस्या* मलस्य मेषनीहारादिमटसंस्परशंकिकल स्पेन्दोश्चन्मसो ये किरणा ररम- यस्तत्मख्येस्तत्तल्ये रिति यावत्‌ । तस्येव भाष्यकृता दुःखेतानां ससारर्णा ` दुःखमुपलभ्य कृपालुतया परवश्चस्याऽऽत्मतत्वज्ञानाद्न्यन्न तदुद्धरणमः- परयतस्तेषां हितं इःखनिवत्तिसाधनं भ्रति पणेतुत्वं माष्याद्यभ्यात्मयन्थ- प्रणवयनहारेण भरसिद्धमित्याह--यश्चेति । सम्यग्दशंनमागप्रतिरों घकत्वेन प्रवृत्तानां वेशेषिकवेनाशिकादीनां ताकिकाणां माप्यकारवचनसामभ्य(- देव निवत्तिरिति गणाहन्तरमाह--यद्वाणीति । यस्य बाणी यद्वाणी सेवर कलिक्षं वञ्ं तेनावरुग्णा म्या मतिर्येषां ते तार्किका पिः पेतनं्टा इत्यर्थः । तमेव विधं भाष्यकार मस््त्या प्रणस्य तदीयमाष्यनीत यतेऽ मिति योजना ॥ २॥ तेसिरीयकमसारस्य मयाऽऽचार्थपरसादतः ॥ . विस्पष्टाथरुचीनां हि व्याख्येयं संपरणीयते ॥ ३ ॥ . एवं परापरगुरुनमस्कारष्याजेन तेत्तिरयोपनिषद्स्तद्धाष्यस्य ध वार्तिकं करोमीति श्छोकाम्यामुक्तं तदेवे च स्वकीययन्थस्य संप्रदायप- वकतवं दृशेंयन्परकटयति-तेत्तिरीयकेति । तेत्तिरीयकरशाखोपनिषदस्त- दधाष्यस्य च भाष्यकारप्रसादादेवेयं व्याख्या वार्विकाख्या संरायविपर्या- सन्यातिरेकेणावाधितन्यघ्यवती कियते। ननूपनिषद्र्थस्य माष्येण माभ्या- थस्य च तदक्षररेव प्रतिपत्त राक्यत्वाक्किमनया व्याख्ययेत्याश ङ्ब विशे. षण ये स्पष्टमथ रोचयन्ते तेषामियं व्याख्योपयुक्तेत्याह-विस्पशटति । हेराब्देनास्या व्यख्याया न्यायसदुन्धत्वेनोपमिषन्तस्धाष्यार्थपकरीकर- णसामथ्यं योत्यते ॥ २ ॥ | दुसििक्षयहेतनि नित्यानि बाह्वणे ययः काम्यानि चेह कमांणि दष्टाहष्टफटानि ते ॥ ॥ ननु .एाधेकाण्डेनेवोपनिषद्‌ गताथत्वात्तत्पयोजनस्य कम्बवः सभवाद्वारोष्टाथामावादुपनिषदस्तद्धाष्यस्य च परथग्ब्याख्यारम्मो ब्र धव # कषक क न ४ ५५ ॥ = ~न ~, 0 षा ए 1 11 1 पि १ग*घ. वस्व । २. घ, चन्ते। , रेग्वराचारयकृतं तेत्तिरीयोपनिषद्धाष्यवार्तिकम्‌- | शीक्षाध्याये त्या्षङ्कच नित्यानित्यादिमाष्यमाभित्य कर्मकाण्डाथमनुवदति--दुरि- तेति । संचितस्य दुरितस्य क्षयः साध्यत्वेन हेतुरनुष्ठापकां चषा नित्यने- मित्तिकक्मणां तानि बाह्यणङष्दिते विधायके काण्डे पूवस्मिन्यन्थे सिद्धानि न हि तानि निःभेयःप्रयोजनानि धमण पापमपनुदृतीति धरुतेरुपा्जतहुरित निबहेणाथंत्वांवगमात्तथा च अथातो धमजिज्ञासेति सूचक्रता धर्मगरहणेन सिद्धवस्तुबिचारस्य पयुंदस्तत्ान्नोपनिषदो ˆ ` विधिकाण्डेन गताथतेत्यर्थः । न केवलं जीवतोऽवर्यं कत॑व्यानि पर्दकाण्डेऽपि गतार्थानि किंतु कामनानिबन्धनान्यापि वचिचाकारीर्या दीनि हफलान्यहषटफकानि च ..दर्शपूर्णमासज्योतिशटोमादीनि तत्रैव सिद्धानि न च तान्यपि मोक्षा्थानि स्वगकामः प्चुकाम इतिवन्मोक्ष- कामः सच्निवं कमं इुर्याहित्यश्रवणादतः ससारफलमेव करमेत्यभिपर व्याऽऽ्ह-काम्यानि चति ॥४॥ | [९ धक = @ि थं क (नः कष विया भस्तृयतेऽथोर्ध्वं यथाप्रुताथनोधिनी । कमोपिदानहेतंस्तान्तेवोच्छेततमटं यतः ॥ ५ ॥ कर्मकाण्डार्थमुक्त्वा तत्राविचारितमुपनिषदृर्थं बद्न्पूर्वात्तिरकाण्डयोः संगतिमिदानीमित्यादिमाप्येण दरशयति--विध्येति । ठेहिकेजन्मान्तरी. येवां पुण्यकर्मभिरन्तःकरणश्युद्धचनन्तरं तत्परिपाकतो विवेकवेराग्यासि- द्धेरूष्वं मुमुक्षते सत्यपेक्षितमोक्षसि द्वयर्थमुपरनिषच्छब्डिता विद्या परार म्यते । सा च यथामूतस्य बह्मास्मेकत्वस्य पकटी माषहेतुरतो हेतुहेतुम. क्षणः संबन्धो द्रयोरपि काण्डयोरित्यथः । ननु कमणां पुरुषार्थहेतुत- प्रसिद्धेश्च पत्यपि विशिष्टं कभवोच्यतां किमिति विदा प्रस्तूयते तत्राऽऽह~-करमेति। अन्वयष्य तिरेकाभ्यां कमानुष्ठाने कामाद्यो हेतवस्ता- न॒च्छेततुं विद्येव शक्रोति । तत्कारणाविधानिराकरणहेतुत्वादतो वियेव मुसुश्वु प्रत्यारब्धं योगपेव्यर्थः ॥ ५॥ स यथाकाम इत्येवं योऽकामश्वेति सादरम्‌ । कामाकामेकहेत्‌ नो बन्धमोक्षो भ्रतिर्जगों ॥ & ॥ कामादीनां बन्धकारणकर्मपवृ ्तिहेतुसवं विवक्षित्वा कामादिनिवृ्या मोक्षा मवतीत्य्थादुक्तम्‌ । तत्र कमादिना बन्धे तभिवु्या मोक्षे च प्रमाषामाह~--स यथेति ॥ ६ ॥ ^ १.च, पूनिवार्‌? । *&, [१ प्रथमोऽनुवाकः ] आमन्व्‌ न्तिः १7) ¡कासंवदितप्‌ | अपविद्धदये तचे सषदेवात्महूपके । “ ` िपथयोऽनभिज्ञानात्ततः कामः स्यिस्तितः ॥ ७ ॥ कामादेरपि कार्यत्वेन . कारणापेक्षया तत्कारणप्रदर्शनपृवंकं तस्य प्रवर्तकत्वेन बन्धहेतत्वं प्रकटयति-अपविद्धेति \ प्रत्यगातलमनोऽपारिन्नानं - भिथ्याज्ञात्ैकारणं तस्मात्कामादेस्ततश्च छमाञ्मव्याभिभपवृत्तिद्रारा सुखदूःखभाप्तेरत्यथः ॥ ७ ॥ | | यदज्ञानादवृ त्तया तञ्ज्ञानात््ा कुता भवत्‌ । तस्माव्छदप्रवृत्तानामट वयपशास्तय ॥ < ॥ प्रतीचः स्वातमन्यज्ञानान्मिश्याकज्ञानं तद्धतुकामादिविक्ासवत्तिरित्यु- ्तमयुक्तम्‌ । विदुषोऽपि प्रव सिदर्शनादिव्याशङ्कवाऽऽह~यदज्ञानादिति । ज्ञानादूर्ध्वं बाधितानुवत्तिव्यतिरेकेण ज्ञानहेतुकप्रवृत्तेरसं मवे फदितमाह- तस्मादिति ॥.८ ॥ "मोक्षार्थी नं प्रततं तत्र काम्यनिषिद्धयीः 1 नियनेमि्तिके कयात्त्यवायाजेहासया ॥ ९ ५ जञानान्मुक्तिरित्युक्ते सत्येक माविकन्यथिन मीमांसकस्य शङ्कां काम्य- प्रतिषिद्धयोरित्यादिमष्योक्तामम्ददावयति--मोक्षार्थीति॥ ९॥ इति मीमांसकंमन्धेः कमे(क्तं मोक्षसाधनम्‌ । परत्याख्यायाऽऽत्मविज्ञान तन्न न्यायेन निर्णयः ॥ १० ॥ प्रारब्धफट तु कमं मोगाद्व क्षयं गच्छतीत्य्गीकृत्य यथावशितचरि- तस्य ज्ञानन्यतिरेकेण मोक्षो मवतीति शरीरान्तरो्पादे हेलवमावादिति फठितमाह-इति मी््रांसकंमन्यैरिति 1 युक्तिपयाटोचनायां नावं पक्षः संमवतीति दूषयति- तत्रेति ॥ १०॥ नेतदेवं पवेन्न्यास्यं विरुद्धफर्यायिनाम्‌ । ` . स्वाक्क्मणां पृत्रो भूयसां शाद्घद्शंनात्‌ ॥ ११ ॥ तदेव. न कमानेकत्वादित्यादिमाष्यावष्टम्मेन स्पष्टयति--तैतदिति। भ क यद्यं भमष्ठुवतमाने देहे काम्य निषिद्धं वा बद्धिपर्वं नाऽऽर्मते तथाऽपि १.६, . कामाः. । २.च. नष्टरः। ३१, ध, भिरा । = कन | सुरेश्वरा ार्यक्ृतं तेत्तिरीयोपनिषद्धाष्यवार्तिकम्‌- [ शीक्षाध्याये क्न (0५ क, संदितस्यानेकस्य कमणः संमवादागामिनि देहे हेत्वमावस्यासिद्धिरि- व्यर्थः । साधारणेन प्रायणेनाभिव्यक्तानि सवाण्येव कमाणि संभूयैकं शरीरं क्वन्ति। तच स्वैकर्मणामपमोगेन क्षीणत्वान्नास्ति संचितं कर्मस्पे- तन्निराक्तं विरुद्धफलटदायिनाभित्यक्तम्‌ । स्वर्भनरकफलटानां ज्योतिष्टो. मबह्महस्यादीनामेकरस्मिन्देहे मोगासंमवास्ममाणासमवाव्पयणस्य सर्वः कर्माभिव्यश्रकत्वे च मानामावाद्रुटवता प्रतिबद्धस्य दुबटस्यावस्थानं ' सिध्यतीव्यथः । प्रायणाभिन्यक्तेन वटवता कमणा प्रथममारम्भकेण प्रतिबद्धं इबटं कमानारम्मकत्वमवाशे्टमित्यत्र प्रमाणमाह-~-शान्ञ- बुदानादिति ॥ ११ ध अनारब्धफलानीह सनि कमणि कोटिशः । तय्‌ इहेतिदचसो गम्यतां कर्मणां स्थितिः ॥ ३२ ॥ कमानवंदपर्वकं शाख्रमेव प्रकटयति-अनारभ्धेति । इहेति कर्तः साक्तः । तद्य इह रमणायचरणा इत्यादृवाक्य स्वगाद्वरोहतां स॒क्रतदु- षक्रताम्यां मनुष्याद्लोके देहयहणं दृश्यति । ततां न स्वगप्रद्देहारम्भ- फस्वेन सर्वं कमं क्षीणरित्यर्थः ॥ १२५ न चेकदेह्‌ भागोऽसि बह्महस्याश्वमेधयोः । विरुद्धफलहेतुत्वान्मटसा चिकेदेहयोः ॥ १३ ॥ गय बह्यहत्याश्वमधयः खखटु.खरूटत्वात्तवाश्चक्ास्मन्नवे दहं भागस मवा द्रुद्धफलदापेत्वं कथ कमेणामुच्यते तच्राऽऽह-नच ति । विरुद्धे देहे खखदुःखफलहंतुत्वमभ्वमेधबह्यहत्ययोरित्यभ्युपगमा च्यः सुखढुःखमान्न- फटत्वामावाद्विरद्धरलद्‌ायिनामित्यविरुद्धं विशेषणमित्यर्थः ॥ १३ ॥ सप्रजन्मानुगं कायमेकस्यापीह्‌ कमणः. । भूयते म॑शाश्ेषु किमुतनेककर्मणाम्‌ ॥ १४ ॥ ` पत्त कमारायस्यकमवेकत्व तद्‌ दरषयाते-सप्तजन्मेते ।अवयुत्यवादन -सपत्युक्तमापकजन्मय्रहणभ्वणात्‌ । भ्वद्करखरोष्टाणां गोजा विमुगप. कशषणाम्‌ + चाण्डाटपुत्कसानां च बह्यहा योनिमरच्छतीत्यादिस्मरणादे- ˆ+ ~~~] बब बब बबबबबबबब-]ब[-{~~~~~__~-~~ "अ य *गरध. च. कक्‌ 1२ घ. देददे"। ३ ट, प्वाल्ा 1, ग ग, ग्भवर्पपरमापदय +-५-ग,. धं, (तिचिद्ध । ६ च. सस्मकरणेन निब" । ७ ग, घु. प्देदमो? ।. ८ क, ख, शत्यनुवा १ प्रथमो ऽ्तवीकः ] आनन्दगिरिकृतरीकासंवटिर्तम्‌ 1 ` ` “. उ कमेव कर्मानेकं जन्माऽऽरमते । किमु नानाविधं कमं नानाविधदहारम्य. छमिति वक्तव्यमित्यर्थः ॥ १४॥ व £ ¢ क 4 द्‌ अनारब्पेष्टकायांणां निव्यं चेदृष्वस्तये मतम्‌ ।. . क क 9 @ कन क | ~ नैवं स्वातमाक्रियाहेतुं यतोऽनर्थं निहन्ति तत्‌ ॥ १५ ॥ अनारश्धफलटं श्ुममद्यम वा सर्वमिह क्रतं नित्यं कमं निवर्तयति ॥. अतो ज्ञानामावेऽपि मुमुक्षोवंतमानदेहपाते मोक्षो मवतीति शङ्कते- अनारब्धेति। इष्टानिष्टफलानामित्यादिमाष्यादिष्ट्रहणमुपलक्षणा्थं नि- त्याकरणहेतुकानथनिवृत्तिरेव नित्यानुषशठानफलठमिति मीमांसकैरिषश्त्वान्न नित्यानुष्ठानादनारन्धञ्युमाश्चमनिवत्तिरिति नाकरणे प्रत्यवायश्रवणादि- त्यादिमाष्येण पारिहरति- नैवमिति ॥ १५ ॥ छः नः [9 पापस्य कमणः कार्यं प्रत्यवायगिरोच्यते । $= 4 क [+ नत्पावराधाचद्धार्ननं त्ष्फलठदायनः ॥ १६ ॥ किंच पापस्य कमणाऽनारन्धफलस्य नित्याचुष्ठानान्निवृत्तावपि पुण्यस्य कममणो न ततो निवृत्तिरविरोधादिति वदन्यदि नामेच्यादिमाष्यं व्याचष्टे पापस्येति ॥ १६ ॥ क क क ८ $ कामश्च कर्मणो हतुस्तस्योच्छितेनं संभवः । ध ४ [> त्यग्बोधमृते यस्मादस्षम्यगिदमच्यते ॥१४॥ यत्तु काम्यानि कर्माणि वर्जयेन्मुभु्वरिति तदिदानीन च कमहेतना- मित्यादिमाष्येण दूषयति-कामश्चेति । यस्मात्कामस्य कर्महेतोरज्ञान- कायत्वात्तत्वज्ञानमन्तरेण निवृक्तेरसंभवस्तस्मायथावर्णितचारेतस्य ज्ञान- मन्तरेण मुक्ति रित्ययुक्तमतो ज्ञानादेव मोक्षो न कर्मणेत्यर्थः ॥ १७ ॥ - ® मे @ ®= _ यद्धयनात्मफलं तस्मे कर्म सर्वं विधीयते। € =. न आपत्वादात्मनः कमं नेव स्थादाप्तये ततः ॥ ३१८ ॥ किच मोक्षस्य कर्मासाव्यत्वे न तावदुत्पा्यत्वं नित्यतान्नापि संरका- यत्व नगुणत्वाश्निदषिखाच्च न च विकार्यत्वं कटस्थत्वादाप्यत्वमपि नोपपद्यते तस्मादात्मत्वेन नित्याप्तत्वादतो मोक्षे कर्म निरथकमित्याह- य दधतं । आत्मन्यतिरिक्तं फठं स्वगंपश्चुपुत्रादि ॥ १८ ॥ नि 9 ग. घ, ड, भभहेतुनेस्त । > ग, घ. श्ये स्वतः । द्द सुरेश्वराचार्यक्कतं तेत्तिरीयोपमिषद्दाष्यवार्तिकम्‌- [ शीक्षाध्ययि नित्यानां चाक्रियाऽभावः प्रत्यवायस्ततः कृतः । न ह्यभावाद्धवेद्धावो मानं यस्मान्न विते ॥ १९ ॥ यदुक्तमकषरण निमित्तप्रत्यवायपरिहारार्थानि नित्यानि कर्माणीति तच नित्यानां वेत्यादिमाष्येणोत्तरमाह--मित्यानां चेति । आगामिहुःखं भरत्यवायस्तस्य मावद्पस्थ नामावो निमित्तं ` निषिद्धावरणनिभिन्तत्वा- ददुःखस्पेत्यर्थः । अमावाद्धावोत्पत्यसंमवं मामामावेन सांधयति-- ` नहीति ॥ १९ ॥ पु्वोपचितकर्म्यस्तस्माकर्तारमेति या ¦ परत्यवायक्रिया तस्या लक्षणाथः शता भवेत्त्‌ ॥ २० ॥ अङ वेन्विहितं कर्मं निन्दितं च समाथरन्‌ । प्रसजशेन्दियाथंष नरः पतनमूच्छतीतिकातुपरत्ययादकरणस्यापि भरत्यवायनिमित्तत्वं प्रमितमि त्याशङ्कयाऽऽह- प्रवे ति । तस्मादित्यसतः सदुस्पस्यसं मवा दित्यर्थः।२०॥ ® नत्वानामाक्रया यस्पाहक्षायत्वव सत्वरा । पत्यवायकियां तस्माहक्षणार्थे शता भवेत्‌ ॥ २१ ॥ उक्तमवाथमतः पृवापाचतेत्याद्िमाष्यावष्टम्मेन स्पष्टयति- नित्यां नामिति । यदि यथावन्चित्यनैमितिकानशनं स्यात्तदा संचितद्रितक्ष- योऽपि मवेन्न चायं विहितमकार्षीत्ततः अ्रत्यवायीःमदिष्यतीति शिष्टे. क्ष्यते तेन हातुधरत्ययस्वान्यथाऽपि किद्धतवान्न तद्रलाईइकरणस्व प्रत्यवाय- हैतुत्वसिद्धि रित्यर्थः ॥ २१ ॥ सवभमाणकोपः स्यादभावाद्धावसंभवे ! तस्मादयत्नतः स्थानमात्मनीत्यतिपेटवम्‌ ॥ २२ ॥ नयु लक्षणहत्वीः क्रियाया इति शतुप्रत्ययस्थोमयत विधाने सति किमिति हेतुत्वमेव न गह्यते तच्रान्यथेव्यादमाष्यं व्याचष्टे-- सर्वेति । सतस्य मावरूपस्य कायस्य मावखूपं कारणमिति प्रत्यक्चादिभिरवधा- प्त शातुपरत्पयाद्‌ मावस्यं हेतुत्वाभिधाने संवमरमांणविरोधेः स्वा दित्यर्थः मस्मत्पक्ष तवकरणन्ञानस्यं प्रत्यवायन्ञाप्षीत्वं न तें सातावैकरणास्य- + ग, घ, साष्योत्त 1: क, तर्मा्ष" १ हेग, च, त्थान पाकर । ४ ह एवेति सर म्मतेश्ना ॥ ॥ ५०१ ह. च्‌, त्यानां नेति।६ग, ष, प्प्ेऽक०)५ ग, ध, "लात च। च, न्कल भव, ` ह पथमोऽटवाकः ] आनन्दमिरिकृतदीकासेवेठितम्‌ । . ९ स्यवायोत्पत्तिः । केवलात्पत्यवायामावप्रसङ्गायोग्यानुपट न्थिरपि ज्ञातै- चामावप्रमिपतेहेतुः । प्रतिबन्धकामावस्य तु कारणत्वमन्योन्याभयत्वाद्‌- प्रामाणिकमित्यभिमेत्य यस्मादकरण निमित्तप्रत्यवायपारिहाराथ न नित्यं कर्म किंतु श्रविप्रामाण्याच्पितृलोकाषिप्रापतिफलं तस्मान्न षथोक्तवारे तस्य स॒क्तिरिव्युपसंहरति- तस्मादति ५ २२५ . नि्धताऽतिशया प्रीतिः कमहतुरिति तया । यदक्राणि तदन्याय्यं यथा तदभिधीयते ॥ २३ ॥ `` स्वगंकामवाक्ये स्वर्गशब्देन निरतिशयपीतेभुक्तेरुक्तत्वाततद्धतुत्वेन कर्मविधानाष्कर्मसाध्यैव सक्तिरिति हितीयं पर्वपक्च माष्योक्तमनुमाष्य दूषय वि-निधतेति ॥ २३ ॥ मुक्तेः कौटस्थ्यरूपतान्न तस्याः कमं साधनम्‌ । स्वमोदिवदनित्या स्यायदि स्याकमेणः फंटम्‌ ॥ २४ ॥. मोक्षस्य कर्मकार्यस्वानुपपत्तिं नहीस्यादिम्येण साधयति-मुक्तारति। आत्मत्बेन मोक्षस्य कुरस्थनित्यत्वान्न कर्म॑साध्यतेत्युक्त्वा विपक्षे दोषः माह--स्वगो दिव दिति ॥ २४ ॥ अनित्यफलदायिववं ज्ञानहीनस्य कमणः । कूटस्यफलेदायित्वं वियेतस्येतिचेन्मतम्‌ ॥ २५ ॥ विद्यासहितानाभित्यादिमाष्ेण कर्मसाध्यसवेऽपि मोक्षस्य नानिस्य- त्वमिति समुच्वयवाद्याह-अनित्येति ॥ २५ ॥ . २.१ [+> त्यत्समन गवमार्यमाणस्व द्यानत्यत्वस्षमन्वयात्‌ । न च प्राप्तमनित्यत्वं विया वारयितुं क्षमा ॥ २९ ॥ विद्यासहितेनापि कर्मणा मोक्षश्रेदारभ्यते तहिं यत्कृतकं तेदानस्य- मितिन्यायान्मोक्षानित्यत्वं हुनिवारमितिं न बिरोधादेत्यादेना नेर स्यति-नेवमिति ! सहायीभूतबिधयासामथ्याद्नित्यत्वं निवायतामेत्या- शाङ्याऽऽह-न चेति । न तावत्ममाणजन्या विद्या मोक्षस्यार्मित्यत्व वारयति अकारकत्वात्‌ । उपासना त॒ स्वफलटानित्यत्वमपि वारपिंतुम- शक्ता कथं कमफलानेत्यत्वं वारयतीत्यथः ॥ २६ ॥ ११, ध,."्लकारित्वं। २ग, घ, (ति नावि ` सिरः १० सरेश्वराज्रार्थक्तं तेत्तिरीयोपनिषद्धाष्यबार्तिकम्‌- [ शीकषाध्यवे : - प्र्वसाभावबेत्स्यात्कर्मकायमपि धरवभ्‌ | भावात्कलान्मोक्षस्य नेव मथ्यपपयते ॥ २७ ॥ कर्मकायत्वे मोक्षस्यानित्यत्वं यच्करतकं तदनित्यमिविव्यातिवकश्षनाः दित्यत्र व्यामिमङ्ख शङते- परध्वंसेति । यद्धावंखूपं कार्य तदनित्यमिति घ्याप्तेस्तव मोक्षस्य निरतिशयभ्रीते मविरूपत्वादार्ण्यतवे स्यादेवा नित्यत्वं - * मिति दरूषयति-मविति ॥ २५ ॥ कर्य प्रध्वंसतोऽन्ययत्तेदनित्यं क्रियोत्थितिः | धटादिवप्रतिन्नापां दिशिष्ठवाददोषता ॥ २८ ॥ यश्धावत्वे सति क्रतकं तदनिव्यभिव्येतदेवं साधयति-कायमिति । आनत्यामति. प्रातैज्ञायां कार्यव्वहुतोमवित्वेन विशिष्टत्वासतिज्ञाहेवो- व्या पेमङ्गदापवत्ता नास्तीति फएलितमाह-- प्रतिज्ञायामिति ॥ २८ ॥ प्वाच्छकलटादि स्यात्तचानि्पं षटादिवित््‌ । कल्पनामाच्रतोऽभावो नेवाऽऽसयः स कर्मभिः ॥ २९ ॥ ` प्रध्वसस्प कव्लववऽपं नत्वल्वमभ्यपगम्याक्त तदवासन्ामध्याह- परध्वसादृति । नाशाकरियातः शका दिकार्यं जायते तच घरदिवद्नि- त्यमतान भवदानत्रता ०वसस्तच्कछायतव बाऽ्स्ताव्यथ१) कस्ताह मवस्पत्‌ प्रध्वसौामावस्तताऽऽह-कल्पनेते । प्रध्वसस्यास्मन्मते शषा वषाणवाद्रक- स्पमाच्रत्वान्नत्यतलवानेत्यत्वयारमावान्नासीं न्याभचारभूाररत्पथः। २९ ॥ आविभवतिरीभविधर्मिण्यां मृदि सर्वदा । धमां घटादयः सर्वे वर्तन्ते न वकभ्ावगाः ॥ ३० ॥ प्रध्वंसस्य शङशविषाणकल्पते धटादीनां सद्‌ा मदादिषु विद्यमानता- त्कपाटाद्युत्पसावनुपलन्धिनं सिध्येदित्याशङ््याऽऽह-आविमपिति । भु पराकारं विराधिकार्यनिरुद्धत्वान्नोपलभ्यते कदावि- यथः ॥ ३० ॥ | 7 । ४, त +). 171 गग्कष्कि भैः क, -मप्युप। रय. ध. चे. दत्वा ३8. च. पवेमपीति। *्य.-ष, वश्व क ५१. स्कायं षाः । ६२, ष, श्दाषादिवरंः + ७ क, पद इष्य । शुप्रथमोऽरवाकः ] आनन्दगिरिकृतदीकासंवलितम्‌। -` १६ नास््यभावस्यं संबन्धः क्रियया वो गणने वा । निरामकवाननैवाटं संबद्धं केनवित्कतायित्‌ ॥ ३१ ॥ भध्वंसामावस्य गणो मित्यत्वं प्रागभावस्य चानित्यत्वं नाशाकंयाव- त्वमितरस्य चोत्पत्तिक्रियावच्वमिति परस्य मतं तदपि न युक्तामेत्याह~ नास्तीति । तदेव स्फुटयति-निरालकत्वादिति ॥ ३१ ४ तस्मात्स्पात्कत्पनामानज् व्यवहारास्य । पध्वसाद्रभावऽय शरटापुत्रादवन्मूषा ॥ २२ #. प्ध्वंसादावमावे निरात्मके धर्मधर्भिभावस्य दुभणत्वाकल्पेनामाच- त्वमेवेत्यपसहरति- तस्मादिति । चतर्बिधाभावभ्यवहारसिद्धयथमवि- दयाकल्पितोऽभाबा न बास्तबाऽस्ताव्यथः॥ ३२॥ ` तस्मादवयाव्युच्छत्त। स्यादवस्थानमलत्सानं । नचाव॑याप्रहटाण स्याद्रह्यवियाबरूतं काचत्‌ ॥ ३३॥ काम्यप्रातेाषेद्धवजनाद्युपायाद्ात्मन्यवस्थनटक्षणस्य माक्षस्य इवच नत्वादावयातकव्कायानवत्ता तथारवेघकूवल्य ज्ञानाद्‌ वत्वुपस्षहरात~ (र क तस्मप्दिति ॥ २३ \ ~ तस्मादेवयाप्तये ज्ञेया प्रारू्योपनिषसरा । सेवावियपनु्था विषां चेवाऽऽत्गाभमिनी ॥ ३४ ॥ यतो बह्यात्तेकत्वज्ञानददेव संसारकारणात्माविधयानिवत्तिस्तस्मादात् ज्ञानाथत्वेनोपनिषदारम्भः संमवतीत्यारम्भमपसंहरति-तस्माद्धि्येति । + क~ ® र, (न तामव [व्या वादरन्ट-सबवात ॥ ३४ ॥ दियासंशीलिनां यस्मादभजन्मायशेषतः । कि = कि क उपमृद्नातं व्यय तस्माहुपानष्ड तत्‌ ॥ २५ ॥ ` बह्यविद्यायामपनिषच्छब्दपरसिद्धिरपि क्िदयाया एव निःभेयससाधः- मत्वे प्रमाणमित्यभिपरेव्योपनिषदितिविदेत्यादिमाष्यं वयाचष्टे-वियेति ४ क + हनि सकारणसंसारस्य शिथिलीकरणादत्यन्तविनाशहेतत्वाद्रा बह्यबेधयोप निषच्छब्दवाच्येत्यर्थः ॥ ३५ ५ £ ~ 0 १ ग्‌. घ.-ग्याविच्छिः । ड. “यादय॒च्छिः \ ३ ग, ध. भन्यप्यक् । दग. घ, श्यौ यैकाः + * ग, घ, -मित्युपप्रेः। ५क.,च. °दि विः) 1 १२: इरेश्वराचायंकृतं तेत्तिरीयोपनिषद्धाष्यवार्तिकम्‌- [शीक्षाध्यायः उपेत्य वा निषण्णं तच्छरेय आत्यन्तिकं यतः । तस्मादुपनिषच्जञेया अन्थस्तु स्यात्तद्थतः ॥ ३६ ॥ आत्यन्तिकं श्रेयो बह्म तद्धियानिमित्तमातनि निषण्णमात्मोनं गमयत्यनया वा विद्यया बह्मविद्योपनिषच्छब्दवाच्येत्याह-उपेत्येति # बह्मविदयया वचेदित्थमुपनिषच्छब्देनोच्यते कथं तहं अन्थे तच्छब्दः प्रय॒खते तत्राऽऽह~अन्थस्त्वि ति ॥ ३६ ५ प्राणदृचेस्तथा चाहो देवता याऽभ्िमानिनी । मिः शं नः सुं भूयादिति बह्मेह याच्यते ॥ ३७ ॥ एवमुपनिषदस्तद्धाण्यस्य च व्यारपेयत्ं प्रतिपाद्य भरविपदं व्याख्या मारमते~प्राणवृत्तेरिति । श नो मित्र इत्यत्र मिचक्ब्देन भराणवृक्तेरह्न- श्वाभिभानी देवतास्मोच्यते स च. नोऽस्माकं एुखक्रद्षलिति सून्राः तकं बह्म मुगुश्चुणा प्राथ्यते सप्तम्या वाक्यं गृष्यते ॥ ६५ ॥ रातरेरपानदृत्ेश्च वरुणश्चाभिमानभाक्‌ । शं नो भवतु सवत्र चक्षस्थश्चार्यमा रविः ॥ ३८ ॥ षं वरुण इत्यन्नापि वरुणशब्देनापानवृत्ते रत्रेश्राभिमानमागी देवतामां थ्यते \स चास्माकं ८ सुखछरद्धवव्विति पूववदेव सूतरात्मकः बह्मपराथनामासेप्रेत्याऽऽह~रात्रेरेति । एवयुत्तरचापि बह्व प्रा्थनाविषं- यमूतमित्याह-सवेनेति । शं नो मवव्वर्थमेत्यन्नायंमा वचक्षुरमिमानी रविराहित्य इत्याह- चक्षुस्थश्चेति ॥ ३८ ॥ बरे तु भगवानिन्दो वापि बुद्धो वृहस्पतिः । विष्णुश्वोरक्रमः शं नो विस्तीर्णंकमणो ह्यसौ ॥ ३९ ॥ शं न इन्द्रो बृहस्पतिरित्य् बलाभिमानी. देवतामेन्द्ो बृहस्पतिबा- गासमाना बुद्धचभिमानी चेत्याह--बल इति । शं चो विष्णुरित्यतः दिष्णुनाम पादाभिसाची देवतात्मा स चास्माकं सुखक्रदस्तु तदाह~ दिष्णुश्ेति । तस्योरक्रमत्वं स्फोरयत्ति-विस्वीर्णेति ॥३९॥ ` ` 9९. च्‌, कपूर \ २ द्‌, ध्यत द्देतिसः। ६ ग, ष भवीमू० ४ क, ष्ट्तीणाऋ । | क, [0 111 १ प्रथमोऽदवाकः ] आनन्दणिरिकृतदीकासंवलितप्‌ !*: ` `: देथ अध्यात्मदेवताः सर्वा मित्रायाः शं भवन्तु नः: ¦ सुखर्त्यु हि तासु स्याद्ि्रोपशमनं धुवम्‌ ॥ ४९२ इ्याख्यातानां वाक्यानां संपिण्डितमथमाह"~अध्यात्मेति + किमिति यथोक्ता दैवताः प्राथ्य॑न्ते बह्म जिज्ञासुमिरित्यादाङ््य तासु हीत्वाद्ि ˆ भाष्यार्थमाह-सुखङ्गस्स्विति ॥ ४० ॥ श्रवणं धारणं चेवमपयोगश्च सिध्यति । ज्ञानस्याप्रतिबन्धेन भराथनीयमतो भवेत्‌ ॥ ४१॥ तासु देवतासु स॒खक्रत्यु सतीषु वेदान्तश्रवणाथ पमुमक्षुणामविघ्रेन. गरूपादोपसपेण सिध्यति ततश्च वेदान्तानां ताव्यावधारण भ्रब्णं कनि कि ज भ्रतस्याविस्मर्णं धारणममपयोगः शिष्येभ्यो निवेदनम्‌ ॥ ४१ ॥ मह्यवयपपसगाणा शान्त्य वायुदहूषपण । बह्मजिज्ञासुना कायं नमस्कारोकतिकर्मणी ॥ ४२॥ नमो बह्मण इस्यादिविाक्यस्य तात्पयंमाह-बह्मवियेति ॥ ४२ ॥ सवारक्रयाफटठर्ना ह बह्लाधानवहतृतः वायवे बह्यण तस्म प्रह भावस्तु सवय ॥ ४२३॥ किमिति वायुङूपिणे बह्मणे नमस्कारवन्दनकिये क्रियेते अन्यस्मे कस्म चिहेवतात्मने बिघ्रोपमनार्थं ते किं न स्यातामेत्याश्ङ्कूय सर्वङ्धियाफलानामित्यादिमाष्यार्थमाह--स्वेति । कमफलस्य स्वस्य सूत्र बह्मा धीनत्वात्तस्येव नमस्कारवन्द्न क्रिये नान्पस्येत्यथेः ॥ ४३ ॥ परोक्षेण नमस्य प्रत्यक्षेण नमचस्किया । परोक्षपताक्षादूपाश्यां वायुरेवाभिधीयते ॥ ४४॥ ममो बह्मण इत्येतावतैव वायुरूपिणे बह्मणे नमस्कारस्य सिद्धत्वा- हुत्तरवाक्यमकरिचित्करमित्याशङ्याऽऽह-पारक्ष्येणे ति । स बह्येत्याचक्षत इतिश्चुतेः । बह्मणः सु्रस्याऽऽदौ पारोक्ष्येण नमस्कारः कृतस्तस्येव वायु- शाब्देन प्रत्यक्षतया निदृश्ञः। प्राणस्य प्रत्यक्षत्वादतो न पोनरुक्स्यमित्यथः। साक्षाखासाक्षाच्वाभ्यां बायुबह्मणोभदमाशङ्याऽऽह~-परोक्षेति ॥४४ ॥ 11 ६ 3 १ च, न्दते क्रियेते । २.२, ष, "ता प्रः 4. `. 1... $€ रे्वराचार्थषतं तेत्तिरीधोपनिषद्धाप्यवातिकम्‌- [शीक्षाध्याये पत्यक्षं जह हे वायो त्वमेवास्तीति संस्तुतिः । तामेवातो वदिष्यामि साक्षाखमुपलश्यसे ॥ ४५ ॥ ल्भेवं प्रत्यक्षं बह्मासीत्यस्य तात्प्यमाह--परत्यक्षमात १ हं वायो तव चुत्ररूपेण पारोक्ष्येऽपि पाणख्पेणापरोक्षमस्ति चक्षुराद हे सपद शनाद्यतुमेवसखाद्यवहितं सा्षिवे्यं भाणस्तभ्यवधानेन साक्षिवे्यः ` संनिहितश्च मोक्तरिति प्रस्क्षो विवक्ष्यते प्राणक्रतेनाशना््ना शच रदिरबृहणरसिद्धेबहयतवं च तवातिव्यक्तमतस्त्वमव त्यक्ष बह्यासीति | वायुदेवतास्तुतिर् षिवक्ितेत्यथे; \ खामेव प्रत्यक्षं बह्म व द्ष्याम(^ लयस्य तात्पयंमाह~त्वामेवेति । यथा कश्चन राजदरनाथा राज्ञा द्वा रिकं कं चिदुपठभ्य त्वमेव राजेति बूते तथा हाद॑स्य बरह्मणो द्वारपाठं प्राणं प्रतीत्य हाद बह्म दिद्वुभुुश्चरभिवदति साभेव प्रत्यक्ष बरह्म वाद्‌- प्यामीति यतस्त्वे साष्षिणा साक्षादुपलभ्यसे तस्मा्वामेवाहं बह्म वाद्‌" ध्याम ति जह्यवदनक्िया प्राणदेवतायाः स्तुतिरेषेत्यथः ॥ ४५ ॥ थ थ्‌ नि दध च ~ ® क यथाशाघ्च यथाकार्यं बुद्धा सुपरानाश्चतमपर्‌ । कतं तखदधीनवाददिष्यामीति संगतिः ॥ ४६ ॥ ऋतं व द्ष्यामीखस्य ताद्पर्या्थमाह--यथाङ्ञाखमिति । अथिदोच्छ- दिलक्ष्णं कार्यं कर्तव्यं कमानतिक्रम्य तदेव शाखानुराधेन बुद्धा सुपारः निश्चितमनुष्टेयव्वेन निधारितग्रृतमिस्छुच्यते तच्च तदधीनत्वात्तदात्मकः- साच्च त्वामेव वदिष्यामीति देवतास्तुतिरेदेत्यथः ४ ४६ ॥ निषि भ त त्य्‌ (क्‌ ^) प्रयोगस्थं तदेवतं सत्यभित्यक्भिधीयते । तदपि वदधीनवाद्रदिष्याम्येव साप्रतम्‌ ॥ ४७ ॥ सतुत्यन्तरमाह-प्रयोगस्थमिति । ऋतमेवानुष्ठीयमानं सत्यञुच्यते तद्पि लदात्मकत्वाच्वामेव वदिष्यामीति वाक्ययो स्तुत्यथयोरपुनरुक्त- तेव्यथेः ॥ ४७ ॥ । (नज ५, स॒ + = वियाथिना स्तुतं सन्मां ब्रह्मवतु गुरुं च मे। विथाग्रह 9 | विाय्रहणवक्तृवशकि्थां नो सदाऽवतु ॥४८॥ तन्मामववित्याषिवोक्यस्याथमाहु-विद्याथिनेति । उक्तपरकरिणः मय ` वह. मततिः । च. 'गहृतार। २ ड, ध्वमेराः।३ क,ख, "क्रिययां।[9ग, च, ४, च, "सस्याय । ५ च, घ. च. “तालम? ६ क, श्वाक्याथेर। : १. प्रथमोऽ्दवाकः ] आनन्द गिरिक्तरीकसिंवटितेम्‌ १ ` `: श्‌ स्तृतं सद्रंह्यंमामाचीर्यं चावतु शक्षवितिपार्थनीयां कैत खूपेणं रक्षति तिषिवक्षायामाह--विद्यायहणेति । श्रत्यादिद्रिरेणाऽभचार्योप- दिष्टस्य तत्त्वस्थं यहणे साम्यं यथा मम॑ भोतु विहन्यते यथाऽऽचा- य॑स्य वक्तुत्वसामथ्यमप्रतिहतं मवति तथा रिष्याचार्ययोः शरीरदयं तथा रक्षणीय मित्यर्थः ॥ ४८ ॥ वियप्राप्तयुपस्गांणां तिः शान्तिरभिधीयते । आचायरशिष्ययोस्तस्यां बहन ज्ञातुं हि शक्यते ॥ &९ ॥ आचार्यस्य वेयोपदेशार्थं विद्याश्हणार्थं च शिष्यस्य प्रव्तस्याऽऽध्या- सिको ज्वरादिनिमित्ः सह चक्षुः भोतादिनिषित्तश्चाऽऽधिभौतिको व्याः प्रचोरादिमयनिमित्तो वर्षगर्जनादिवियुक्तश्चाऽऽधदेविको विघ्नः संमान्यते तस्य चिविधस्योपसर्भस्य विघ्रस्य परिहारा चिः कान्तिरुच्यते तस्यां विघ्रोपश्ञान्तो सत्यामेव ज्ञानोपदेशतद्रहणसं मवादितिपुनरुक्तेशङ्कं वारयति- विद्येति ॥ ४९॥ | अ्थज्ञानपरधानवाद्वेदन्तानां विपथिताम्‌ । पाठे त्वयत्नो मा प्रापदिति शिक्षाऽभेधीयते ॥ ५०॥ प्रथमं शिक्षाध्यायारम्मे हेतुमाह-अ्न्ञानेति । वेदान्तानां बह्याव्म- परत्वात्कर्मकाण्डरस्य च कभपरत्वाद्‌ बद्धिपएवंकारिणामध्ययने स्वरोष्मध्य- खनेष्वनास्थासंमवादिवसकषितार्थासिद्धिः स्यादित्याशङ्क्य तन्निवृस्य~. थमेतदध्यायप्रव त्तिरित्यर्थः ॥ ५० ॥ शक््यर्वे ज्ञायत सान्ञादणायुच्ारण सया । स्वहा [कि कि र क, ५ कर्मणि शिक्षति व्याख्यास्यामोऽधुना तु ताम्‌ ॥ ५१ ॥ शिक्चाक्ञब्दस्य द्विधा व्युत्पत्तिं संभावनया दरंयति-- शिक्ष्यत इति । छक्षणश्ाखस्यान्पत्रेव संद्धत्वादह कमव्युत्पात्तरव मरद्यत्यङ्ाङ्त्य वाक्याथंमाह-स्याद्रेति ॥ ५१ ॥ | । अकारादक्वदण उदात्तादः स्वरस्तथा । हस्वदाधयप्छुता मात्रा प्रयत्नश्च बरं स्पृतम्‌ ॥ ५२॥ १क.खं. ह. श्कुतीति*। २. ड. "कोष । ३१. ध. इचः ङ्गौ परिदतिनि । १... च. स्वकः; ५ क. सै. मात्राप्रं । ` १६ सरेश्वराचार्यृतं तैत्तिरीयोपनिषद्धाष्यवारतिकमः | शीक्षाध्यवि 9 समतां सामव्णानिं वैषम्यस्य विवर्जनम्‌ । संतानः संहिता तुं स्यादिति शिक्षोपदिश्यते ॥ ५३ ॥ ` - शिक्षितव्यानेव विमज्य दरशंयन्वर्णः स्वर इत्यादि व्याकरो ति-अका- रादिरितिद्वाभ्याम्‌ । व्णादीनामेकस्यापि वैगुण्ये फलपर्यन्तं ज्ञानं न सिध्यति मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाहे.. तिद्ंनादृतो वणाद; सर्वे शिक्षितव्या मवन्तीत्य्थः ।॥ ५२ ॥ ५३ ॥ ४ ^ इति प्रथमोऽनुबाफः ॥ १ ॥ सृक्ष्माथानुप्रवेशाय वहिष्भवणचेतसाम्‌ । सहिताविषयं तापत्स्थूटोपासनमुच्यते ॥ ५४ ॥ अधूनेव्यादिभाष्यार्थमाह-सृष्षमार्थति । अध्येतीरो हि बहिरेव थन्थ- ॥ भ्वुत्तचित्तास्तेषामथनज्ञाने सृक्मे बुद्धिपवेशविद्धथर्थं संहिता वर्णाना सनिकषस्तद्विषयमुपासनं स्थूटशब्दससृषमादबुच्यते संनिधानाच्चातर ` स्वश्ाखासंहितेव याह्येत्यर्थः ॥ ५४ ॥ [ * ®, क क = $ ् ^, साहितादानामत्त ययशस्तत्ा सहास्वाति । आवचायशेष्ययोस्तदरद्रहवच॑समावयोः ॥ ५५ ॥ ` समस्तोपनिषच्छेषः शं नो मित्र इत्यादिराक्ञीरवादः सवृत्तः । संप्रति संहितोपनिषच्छेषमाशीर्वादान्तरं सह नौ यशः सह नौ बह्यवर्चसमिति वाक्याभ्यामुच्यते तद्याचष्टे-संहितादीति ॥ ५५ ॥ यशः स्पातिः प्रकाशः स्यादुवृत्तस्वाध्यायंेतुनम्‌ । ` ` ` बह्यवचसनमित्याहुस्तेजो यत्तनिवन्धनम्‌ ॥ ९६. ॥ यशोबह्मवचंसशब्द्योरथमेदं कथयति-यश इति । भुतिस्पतयुक्तका- रितं वृत्तं स्वाध्यायश्च नियमाध्यवनं ताभ्या जातं यजञस्तचः ख्यातिः भरकारश्चेति व्यवद्धियते । ताभ्यामेव हेतुभ्यां जातं वण्ब्याप्तं तेजो बह्म ` वचंसमिति व्यवहरन्तीत्यर्थः ॥ ५६ 1. . न | ॥ यम्यस्पाऽऽशीयियं ज्ञेया नाऽऽवारयस्य छतार्थतः । र अनापपुरुषाथानामाशीवदि हि पुज्यते ॥ ५७ ॥ - -सय प्राथना शिष्यस्याऽऽचा्स्य वेत्याकाङ्क्षायां शिष्यस्य हीत्यादि- ` न , । ह १९. छ, विसज। ९ द्वितीयोऽतवाकः ] आनन्दृगिरिकृतदीकासंवठितम्‌ 1 १७ माष्यार्थमाह-शिष्यस्पेति । कृतार्थोऽपि कस्माहाचार्यो - न पराथंयते तजाऽऽह-अनापेति ॥ ५७ ॥ वेदाध्ययनविज्नानादनन्तरमिदं यतः । नेदीयः संहिताज्ञानमतस्तदभिधीयते ॥ ५८ .॥: अथातःशब्दयोरर्थमाह---वेदेति ॥ ५८ ॥ संहिताविषयं ज्ञानमिहोपनिषटुच्यते । पश्चाधि- करणां तां तु व्यास्यास्यामोऽधुना स्फृटम्‌ ॥ ५९ ॥ आनन्तर्यमथशब्दार्थो हेव्वर्थश्चातः शब्द्‌ इत्युङ्खा संहिताया इत्यादि हथाचष्टे-संहितेति । पश्चस्वधिकरणेष्वित्यस्यार्थमाह-पश्चेति । पश्च. स्वितिसप्तमी तततीया परिणम्यते । अधिकरणशब्द्श्च विषयप्यायः । पञ्चभिः पदार्थर्विशोषितं ज्ञानं वर्णेषु प्रतिमायां दिष्णाहशिरिव कर्तव्य- मित्यथः ॥ ५९ ॥ | अधिटोकमधिज्योपिरधिवियमधिप्रनम्‌ । अध्यात्मं चेति छोकादेमेहसात्द्विदो जगुः ॥ ता महासंहिताः सवा इति ता य उपास्ते ॥ ६० ॥ विषयानेव विविच्य दुय ति-अधिलोकमिति । टोकान षिष्त्य ध्येयत्वेनोपाद्‌येत्येतज्ज्योतिःशब्देनागन्यादिगंद्यते विद्याशब्देन विधाहे तुराचा्थादिविवकितः । प्रजाशब्देन प्रजाहेतुः पितरा दविरिक्तः । अध्या- तममित्यातमानं मोक्तारमधिङ्कत्य यज्िहादि प्रवतंते तदुच्यते सं्वचं चात्र तदभिमानिनी देवतेव याद्या ततोऽन्यस्योपास्यस्वासंमवाषित्यथः । संहि तोपनिषदां महत्वं संहितातवं चार्थवादोक्तम॒पपाय तासां कर्तव्यखमस्प- िविधिना दर्शयति-टोकादेरिषि 1 लोकादिमहावस्तुविषयत्वाद्े दाक्षरसंहिताविषयत्वाच महच्वं संहितात्वं चोपनिषदा विज्ञेयं ताश्च कतंव्या इत्यर्थः । ये चोपनिषदस्तात्पर्चणायुवर्तन्ते तेषां वक्ष्यमाणं मव- तीति इष्टभ्यम्‌ ॥ ६० ॥ 9११, स॒, इ, नदि गृह्यः । 2.१, धरर, घ्‌, गदि प्र [ ` १८ सरेश्वराचारथङत तैततिरीयोपतिषदद्धाष्यवातिकम्‌-- [ रीकषाध्यामे हटिकमविधानाथौस्तवथशब्दा अमी स्मृताः । टोकादीनपिरृत्योक्तेरधिोकायतो भवेत्‌ ॥ ६१ ॥ अथाधिलोकमिव्यादौ सर्वत्राथश्षब्दाः सन्ति तेषामथमाह-हष्टीति। कतुरेकत्वाद्नुष्ठयानां बहुत्वादवक्यंमा विनि क्रमे हदयस्पा्रेऽवद्यत्यथ जिहाया अथ वक्षस इतिवत्तद्विरोषनियमाथा वाक्येष्वथहाब्दा इत्यर्थः अथिलोकादिश्ष्दवाच्यत्वं कथमुपासनानामित्यारङ्क्याऽऽह-लोका- छीमिति ॥ ६१ ॥ पृथिव्यभिरथाचार्या माता या चाधरा हनुः । पर्वं स्यात्तंहितारपं दिवादित्यायथोत्तरम्‌ ॥ ६२ ॥ संहिताया यत्पर्वमक्षरं तत्र परथिवींदु्िरियिदशिराचार्यवु्टि्मातुवष्ि- रधराहनुदृशिश्च कर्तव्येतिविनियोगवषिधिं दृर्षयति-पूथिवीति । यच्चो- क्षरं संहिताक्षरं तत्र द्युलोकहट्टिरादिव्यहिरन्तेवासिदुशिः पिपुह्ि- स्तराहनु्टश्श्च कर्तथ्येत्याह-ईइिविति ॥ ६२॥ पर्वा वर्णः पूर्वहूपमृत्तरशयो्तरं स्मृतम्‌ ॥ ६३ ॥ संहिताया इति जें ततोऽन्या काज संहिता । संधिः स्यान्मध्य्मं छिदमाकाशादिस्तथेव च ॥ ६४ ॥ ` .के ते पूर्वोत्तरे संहिताया खपे यत्च प्रथिव्यादिहषिरित्ाशङ््याऽऽह- भ पूर्व इति । उक्ताक्चरातिरेकेण संहितारूपस्य दुर्विरूपवैमाह-तत इति। -अक्षरयोमध्यमं छिद्रं संधिस्तत्र च पूर्थवदाकाशद्िजिलद्ििादृ्िः अजादृ्िवाग्दृषटिश्च करतव्येत्याह- सं धिरिति ॥ ६३ ॥ ६४ ॥ संधत्ते येन संधानं वाप्वादिरिह कीर्त्यते । इतीमा इति वाक्येन प्रदश्यन्ते यथोदिताः ॥ ६५ ॥ पवोचचराक्षरयोः संबन्धहेतुयेत्नविरोषः संधानं तच्न वायुदिषिद्युद्‌ दष्टः धव्रचनदृषटिः प्रजननेद्धियदुशटिजिहाहरशिश्च कार्यत्याह-संधत्त इति 1 इत्थं घंहितोपासनप्रकारा उक्ता इति विनियोंगदविधिमितीमा इतिषाक्यार्थकथनेनोपसंहरति-इतीमा इति ॥ ६५ ॥ कवक 9 च, ईयं विधिक्मेण इ । २ ग, ध, श्वेना क्रमेण ह्‌ । ३. ध, ठ, च, प्त्वमित्याई । ॥ द तृतीयोऽदवाकः ]: आनन्दगिरिकृतटीकासंवशितिम्‌। ` . १९ पेदोपास्ते तु यस्तेताः फलं तस्येदमुच्यते । शाश्चापितधियोपेत्य ह्तादात्म्याभिमानतः ॥ चिरासनं भवेदर्थं तदुपास्नमुच्यते ॥ ६६ ॥ यथा दरादियः षञ्यागाः समुच्चित्य फट साधनमपिकारांशेनामेदा- तथा पश्ोपनिषवुः समुचिताः प्रजादिफलकामस्यानुष्ठेया हत्यधिका- रविधिं थ एवमेता इत्यादिवाक्यस्यार्थकथनेन कथयति-- वेदेति + प्रजादि स्वगान्तमिदमापरामूश्यते । उपासनशब्दार्थमाह-शाखेेति । श्रतिस्मृतिसिद्धेऽथं तदीयं साक्षास्करणं यावदुत्पद्यते तावद्धिजातीयप- त्ययानन्तरितस्षजातीयप्रत्ययसंततिकरणपुपास्रन मित्यर्थः ॥ ६६ ॥ संधीयतेऽसो स्वगान्तेः प्रजादिभिरसंशयम्‌ । महतीः संहिता वेद यो यथोक्ताः समाहितः ॥ ६७ ॥ फलकामिनाऽनुष्ठीयमानं संहितोपासनं कामितफलटाय संपद्यते फलान भिसंथिनं त्वनुष्टीयमा्न तदेव बह्यविद्यार्थं मवतीस्यभिपरेत्य वेदोापास्ते यस्त्वित्यादिनोक्तं प्रपश्चयति-संधीयत इति ॥ ६७ ॥ इति द्वितीयोऽनुवाकः ॥ २४ यश्छन्दसामितिज्ञानं मेधाकामस्य भण्यते । आहन्तीति तदत्स्यच्छरीकामस्येह टिङ्तः ॥ ६८ ॥ यरछन्दसामित्यारभ्य श्रतं मे गोपायेत्वन्तस्य ग्रन्थस्य तात्प्यमाह~. यदछन्दसामिति । तेन हि ज्ञानमोंकारोपासनम धिक्कत्य जपो मेधाकाम-- स्योच्यते-समेन्दो मेधया स्पुणोविति लिङ्गान्भेधार्हौ नेन बह्मणो ऽवग-- न्तुभशक्यत्वात्तत्कामस्य जपाऽपि बह्यविद्याथोां भसवतीत्य्थः-अवह-- स्तीत्यारभ्यानुवाकसमाप््यन्तस्य अन्थस्य ताप्प्यमाह-आवहन्तीति ॥ यथा जपो मेधाकामस्याभिधीयते तथेवाऽऽवहन्तीत्यादिना सवंणानुक-- केन श्रीकामस्य होमो विवक्षितः स्यात्ततो मे भियमावहति- लिङ्गात्‌ ४: न हि भीविहीनेन वित्तङ्द्धयर्थं यागाद्यनुष्टातुं शक्यते ततः भीकामस्य. क (० होमोऽपि परम्परया बह्मविदयोपयोगीत्यथः ॥ ६८ ॥ ११. घ. तते सस्व रग. घ. लाञ्मुः। रग, ध, स्येति दिः २० चरेश्वराचायक्रतं तैत्तिरीयोपमिषन्दाष्यवार्तिकम्‌- [ शीक्षाध्यये छन्दःशब्दाच्चयो बेदास्तसधानवकारणात्‌ । कषभो विश्वरूपथ स्ववाग््याप्तिकारणात्‌ ॥ ६९ ॥ वेद्यं छन्द्ःरब्द्वाच्यं तस्मिन्वेदघये प्रधानव्वर्मोकारस्यास्ि तस्मादेव कारणाहषमशब्दादांकारो ग्यते । तद्यथा शङ्कृनेत्यादिश्रुते रकारस्य. सर्वासमकत्वभ्रवणादिश्वद्पश्चासावितिपद्यस्यार्थमाह~-+ छन्द्ःशब्वा इति ॥ ६९ ॥ अमृतेभ्योऽतो वेदेष्यः प्रति्ातः प्रजापतेः । ओंकारस्य हि नित्यवान्ाञ्जसोयत्तिरुच्यते ॥ ७० ॥ दोभ्योऽधीत्यादेर्थमाह-अम्रतेभ्य इति अमतादिति पदमपि षटुव चनसामानाधकरण्याद्रहुवचनत्वन यान्यत संबमवेति जन्माचके पदे श्रूयमाणं ककामोाते प्रजापतिलाकानभ्यतपदित्यादिश्ित्यन्तरमनुसृत्य भष्ठत्वेन प्रतिमानं व्याख्यायते तत्राऽऽह-भोंकारस्येति ॥ ७० ॥ ओकारः सवकामः स इन्द्‌ः परमेश्वरः । मेधया भ्रज्ञया मां स स्पृणोत्‌ प्रीणयविति ॥ ७१॥ समेन्द्रो मेधपेत्यादेरथमाह-ओंकार इति ॥ ७१ ५ अमृततेकहेतोः स्यामालन्नानस्य धारणः ॥ ७२॥ अग्रूतस्यत्यादावम्रतङब्दनामतहेतुत्वादावमज्ञानमुच्यते तस्याहं त्वत्य. सादाद्धारयिता स्यामिति प्राथनान्तरमाह-अभ्तत्वेति ॥ ७२ ॥ विचक्षणं च मे भरयाच्छरीरं देव सर्वग । मनः भ्ल्हादिनी मे स्याजिहा मधुरभाषिणी ॥ ७३ ॥ कारीरं मे विचषणमित्यस्पार्थमाह-विचक्षणं चेति । जिह्वा मै भभु" मत्तमत्पस्याथमाहु-मन इति । यदि हि शरीरपाटवं न स्यात्तदा मेधा फलस्पाऽऽत्मज्ञाचस्य सिद्धचर्थं भरवणाद्यचुष्टानयोग्यता न मे सिध्येत्‌ 4 यादृ च मदाय चागेन्द्रयं पुरुषमाषणे व्याप्रियेत तदा ज्ञानोपदेषट्यपि तत्स मवान्न मे ञानं समवेदतस्तदुमयं प्राथ्येते मुमुश्चणेत्यर्थः ॥ ७३ ॥ १, घ, रनब्दन्न 1२, घ, च, शब्द्‌ ०।३ ग, घ, च, भनति + 1 च १ ३ रृतीयो वाकः ] आनन्द्गिरिकृतदीकसवलितम्‌। ` £ कर्णाभ्यां चेव वेदार्थ भूरि विश्रणुयामहम्‌ । ब्रह्मणश्वासि कोशस्त्वमसेयि परात्मनः ॥ ४७४ ॥ ` - क्णभ्यामित्यादेर्थमाह~-कर्णाभ्यामिति । ओंकारस्य शब्वभात्नतवे- ` नाचेतनत्वात्कथं मेधादिप्रदाने सामर्थ्यं कथं चन्रशब्द्वाच्यत्वमित्याः शङ्कया ऽऽह-~बह्मणश्वेतिः। ओंकारस्य बह्मोपटग्धिस्थानतवेन बह्मसंनि- करषात्तिन सर्वमुपपन्न मित्यर्थः ॥ ५४ ॥ अपविद्ेषणा यस्मात्वयि पश्यन्ति तत्परम । अभिधानप्रतीकतद्रारेणास्योपलन्धये ॥ त्वमेव हेतुतां यासि तस्मातकोशस्तवमुच्यसे ॥ ७५ ॥ ` बह्मकोज्ञत्वमोंकारस्य साधयति । अपविद्धेति । त्वयीति सप्तमी निमित्ताथां । कथर्मोकारं निमित्तीकृत्य विरक्ता मुयुक्षवो बह्म पश्यन्ती त्यपेक्षायामाह-अभिधानेति ॥ ५५॥ ठोकिकप्रत्या यस्मान्भेधया पिहितस्ततः । नोपास्ते परा्वि्तास्वां देवममृतपरदम्‌ ॥ ७६ ॥ बह्मामेदेन मुयुक्षणामपेक्षितमेधौदिदाने रेदोकारः सामथ्यमरनुतें ताहि कमिति स्वैरेव मेधाध्यथिभिरसौ नोपास्यते तत्राऽऽह-टौङिकेति । 0 _ क, क के 1दवषया मानवा ट ककप्रन्नञा ॥ ५७६ ॥ गद्वषादंहेतुष्यः श्रतं गोपाय मे प्रभो ॥ ७७॥ यन श्रतेन संपन्नस्वामेव प्रविशाम्यहम्‌ । भापयन्त्यावहन्तीति विस्तारा्थोत्तरा करिया ॥ ७८ ॥ धुतामत्याद्रेरथमाह-रागद्वेषादीति । ज्ञानसाधनं भवणादिकमनु- त्ता मं यथा रागादिज्ञानपरतिबन्धकं न मवति तथा त्वया कर्तव्य त्वचः । मधाकामस्य जपाथान्मन््रान्व्यार्याय भीकामस्य होमार्था- न्मन्नान्ड्याचस्याघुराबहन्ती वितन्वानेतिपद्द्रयस्य कमेणाथमाह- प्रापयन्ती ति ॥ ७७ ॥ ७८ ॥ ०७० स, पव्या ।३ग. प्र, ववादः ३क. ख. गकेतपेति। ष्क, ष, गप, वस्विः _ . ९९ दरेश्वराचार्थङ्ृतं तेप्तिरीयोपनिषद्धाष्यवार्तिकम्‌- [शीसाष्यपे कुर्वाणामुभयं देव चिरमावह मे धियम्‌ । ` ततो बेदार्थकिज्ञानादन्नापानान्तदायिनीम्‌ ॥ ७९ ॥ ` शुवणित्यादेर्थमाह-र्वाणामिति । उमयं वच्चाद्यानयनं तद्विस्तारं १ चेतयर्थः । देवेत्याकारो बह्मामेदेन संबोध्यते । वेदाथविज्ञानादृनन्तरमि- विशेषः । तदमाबे भीरनर्थाय संभाव्यते ॥ ५९ ॥ लोमशां प्शुपियुकतां भवयं सर्वदेति च। ` मन्त्रान्तज्ञापना्थाय स्वाहाकारोऽयमुच्यते ॥ ८० ॥ लोमशामित्यादेर्थमाह-छोमङ्ञाभिति । अनजाष्यादियुक्ततं भियो छोामशत्वं स्वतस्तदयोगात्सवदा वासांसि सवदा गाः सर्वदाऽन्नपाने ष मामावहन्तीं विस्तारयन्तीं कुर्वाणां भियमावहेत्यन्वथं सूचयति । प्रत्य कमिति । स्वाहाकारपरयोगस्यामिप्रायमाह-मन््रान्तेति ॥ ८० ॥ तथेव चोततरचापि स्वाहा तत्संभवाद्धपेत्‌ । दवन मानुर्षेणव्‌ वित्तनाऽऽमत्रकाहुकम्‌ ॥ कमं कतुमलं यस्मासरर्थ्यते तेन तदद्रयम्‌ ॥ ८१ ॥ (प १. उत्तरष्वाप मन्नषु स्वाहाकारा मन्च्ान्तज्ञापनायेव मदेत्तत्र तञ्च स्वहिकरण मनच््रान्तज्ञापनसमवादृव्याह-तथवेति । नन केम. छ्वणा ज्ञानं धनं च प्राथ्यते तत्राऽऽह दैवेनेति । देवं वित्तं ज्ञानम्‌ । मानुषं सुवर्णादि ॥ ८? ॥ आयन्तूदिश्य मां सर्वं अधीतिभ्रवणार्थिनः ॥ ८२॥ परृष्टवार्थं भरमायन्तु यत्नतो बह्मचारिणः । ` संभूय कोटिशश्येव मामभेवाऽऽयन्तु सत्वराः ॥ ८३ ॥ आमायान्तित्वादेरथंमाह-आयन्त्विति ॥ ८२ ॥ परमायन्तु बह्मचारिणः स्वाहा शमायन्तु बह्मचारिणः स्वाहेतिवास्य- हव काचत्पठान्त तस्वाथमाह-प्हष्टयर्थमिति ॥ <३ ५ १ ग, घ, मन्नान्तेषु 1 २क.स्व, श्ृधर्य। ३, ल. कृषश॑०। षे $ तृत्ीयोऽ्वाकः ] . आनन्दुगिरि्तंटीकासैवठितम्‌। ˆ २३ जनेऽसानि यशश्वेति पूरवस्येतस्रयोजनम्‌ । ` वस्यसोऽहं सकाशा भेयान्स्यां गुणतोऽधिकः ॥ वसीयसो बस्य इतीटोपश्छान्दसो भवेत्‌ ॥ ८४ ॥ किमथेमनेकबह्यचार्यांगमं प्रार्थ्यते तन्नाऽऽह-जनेऽसानीति 1 बहवो अहयचारिणो यदि मत्तो विद्यामाद्दीरवििद्रत्समायां तवा मम ख्यातिः मवतीत्यर्थः । भया नित्यादेरर्थमाह~वस्यसोऽहमिति। वस्यस इति वसी: यस इत्य स्मिन्नर्थ हकारलोपर्छान्दसः । वसीयसः सकाशाद भष्ठः स्यामित्यर्थः ॥ &४ \। ईैयसुन्वसितुर्वा स्यात्स्थाद्वा वसुमतः परः । अभीष्टोऽतिशयो यस्मात्सजातीयादगणोन्नतेः ॥ ८५ ॥ वासतुः पुरुषाददधनवतो वा पुरुषादुत्तरत्रायमीयद्न्प्रत्ययो न धातो- रुपरिष्टादितिविवकषितस्वादित्याह-ईयसन्निति । तज हेतमाह-अमीष् इति । गुणभेष्ठतया सजातीयेभ्वः भष्ठत्वस्य विवस्ितत्वादित्वर्थः \ अथवा वस निवासे वस आच्छादन इति धातुद्रयादुषरस्ययः । ताच्छीः ल्या वसुषेसनज्ीकः पराच्छादनक्ीटो वा वसुरित्यतिशयेन वसुर्वसी- यानुक्तस्तस्माद्रसीयसोऽहं भेष्ठः स्याम्‌ । वसमान्वा वसशब्देन लक्ष्यते । ततो वसुमत्तरादहं भेष्ठो मूयासमित्यर्थः ॥ <५ ॥ बह्मणः कोशभूतं लां भगवन्परविशाम्यहम्‌ । मां च सर्वात्मभावेन प्रविशेश प्रसीद मे॥ ८६ ॥ एकात्म्यमावयोरस्तु भेदहेतुं विनाशय । अनन्तभेदे त्वय्येव निमृजे दुष्कतं ततः ॥ ८७ ॥ पवाक्तस्य धराथनस्य प्रयोजनमाह-बह्यण इति । ममक्षोः भष्ठत्वे सत्याकारवाच्यन बह्यणा सहकत्वमपेक्षत सत्स्यतात्यथः; । तस्मभ्चि- त्यादेर्थमाह-अनन्तेति । यस्मादहं तवात्ममतोऽसि तस्माच्चल्निमि- तमव मम पापक्षयः स्यादित्यथ; ॥ <६ ॥ ८७ ॥ क्षित्वा} २ ग, घ. "यः । शीटेऽय सुवेदमसु व्र च, "यः । शीेऽयं सद्धेन वमु- €~ अ बे्*। ३ स, ध्ये वेरमसु वस” । इ, भं स्वेद्मसु बस । 2 सरेश्वराचार्यङ्ृतं तैत्तिरीयोपनिष्दाष्य्यव्ट्- [ शीक्षाध्याये तमापो यथा यन्ति निन्नेन मकराटयम्‌ । तथेवाऽऽयन्तु मां सव समन्ताद्रह्चारिणः ॥ ८८.॥ यसिमिन्नहानि जीर्यन्ते सोऽब्दोऽहर्जर उच्यते । अहजेरे यथा मास्ता यन्ति सैत्सरात्मनि ॥ ८९ ॥ 1 यदुक्तं बह्मचारेणो मामायन्तविति तत हष्टान्तद्यं शरुत्युक्तं व्याचै- ` तमित्यादिना ॥ <८ ॥ ८९ ॥ आसन्नगृहपयोयः प्रतिवेश इरोच्यते । | भरतिवेश इवासि वं सवेदुःखापनोदछ्त्‌ ॥ ९० ॥ . ` परतिवेशोऽसीत्यत्र प्रतिवेशशब्दा्थमाह-आसश्नेति । संनिहितगृह- वद्शेषदुःखनिवुत्तिहेतुस्त्वमितिवास्यार्थं कथय ति-पतिवे् इति ॥९०॥ । परतिपाणिप्रवेशाद्वा प्रतिवेशोऽसि कीर्तयसे । | मां प्रत्यतः प्रभाहि ववं पमापयस् चाञ्जसा ॥ ९१ ॥ आकाङवत्सवेप्राण्यनुपवेशाद्रा प्रतिवेश्स्त्वमित्यर्थान्तरमाह- प्रतिः प्राणीति । प्रमा माहीत्यादेर्थमाह-मां प्रतीति । यतस्त्वं सर्वगतोऽतो मा भरति प्रमाहि त्वत्स्वरूपं प्रकटय मां च प्रपदयस्वेव्य्थः । भरकरतेषु मन्त्रेषु बाह्मणोत्पन्नत्वात्तद्रद्धावादार्षेयादि नासुसंधेयम्‌ ॥ ९१ ॥ _ इति तृतीयोऽनुवाकः ॥ ३ ॥ उपाप्ननमथेदानीं व्याहत्यात्मन उच्यते । स्वाराज्यफटसिद््यर्थं महिमाऽतोऽस्य की््यते ॥ ९२॥ ` ओकारवाच्यत्वेन तत्पतीकल्वेन वा बह्मणो ध्येयत्वमुक्तम्‌ । जपार्था होमार्थाश्च मन्ता व्याख्याताः । संप्रति व्याहृत्यात्मनो बह्मणोऽपरस्यो- पासनं किट वक्तव्यमित्युत्तरानुवाकस्य तासर्यमाह-उपासन- मिति । यतो भ्याहत्यालनो बह्मणोऽ्ोपासनं विवक्षितमतः समनन्तर. वाक्येन तथाविधबह्मणः स्तुतिर्विवक्ितेत्याह- महिमेति ॥ ९२ ॥ भृुवः स्तितिरेखाः परसिद्ध व्याहतीरयरेः । तिक्षस्तासां चतुर्थी तु मह इत्यपिरष्यधात्‌ ॥ ९३ ॥ एवं तात्पथगुक्त्वाऽक्षरार्थं कथयति-मूरिति । व्याहृतीरितिद्धितीया प्रथमार्थं तासामित्यादिवाक्यचयस्यार्थमाह-तासामिति ॥ ९३ ॥ ५ ५ 9 क,ख. ग, ष, नायन्तु \ रग. घ, श्रागिरोच्य० ३ ष्‌, च, प्तय्यार्थमाः?। * क, # ख, न, घ, ततुर्थी तु) २५ ४ षंतुथोऽलुकवाकः महाचमसगोचतादोत्रा्थस्तद्धितो भवेत्‌ । माहाचमस्योतः साक्षान्महो वेदयते पराम्‌ ॥ ९४ ॥ तद्धितार्थमाह-महा चमसेति ॥ ९४ ॥ उपासनाङ्गताथोंऽयमृषिनामथ्रहो भवेत्‌ । आपैयस्यृतिसंमिभमपासनमिहोच्यते ॥ ९५ ॥ ऋविनामग्रहणस्य प्रयोजनमाह-उपासनेति ॥ ९५ ॥ चतुर्थीं व्याहतिययं बरह्मत्येवमुपास्यताम्‌ । महवाद्रह्य सा ज्ञेया आत्मा चाऽऽभोति येन सा ॥ ९६ ॥ तद्रह्लेत्यस्याथमाह~-वतुर्थीति । तस्या महश्छाद्वह्त्व सवभ्यापकत्वा- चाऽऽत्मत्वमित्येतदाह-महरवादाते 1 ९६ ॥ . आदित्यचन्दबह्याल्षतेन व्यापिना यतः ॥ ९७ ॥ छखोकेरेवादयो व्यापा आत्मा तेन महो भषेत्‌ । दवताय्रहणं चार एरोगेष्टपलक्षणम्‌ ॥ ९८ ॥ सर्वव्यापकत्वं साधयति-आदित्येति ॥ ९७ ॥ व्याहूतीनां भद्धागृही तत्वात्तच्यागेनाक्त बह्म बुद्ध नाऽऽराहातं । अतो अ्याहूतिक्ञरीरं हिरण्यगमाख्य बह्य हूवयान्तध्ययत्वेनीक्त्वा महीं घ्याहूतावङ्किबह्यहटशिमिहव्वव्यापकत्वसामान्यादृतराश्च व्याहतयस्तस्य पादाद्यवयवत्वेन कल्प्यन्ते । प्रथमा व्याहतिः पादा दवताया बाह तृताया शिर इति व्याहत्यवयवं बह्योपासातेव्युत्पत्तावेधारत्युक्तम्‌ । इदानाम- क्ाल्यन्या देवता इत्यत्र देवताग्रहणस्य तात्पयमाह--दंवतेति ॥ ९८ ॥ ` राका दृवास्तथा वेदाः भ्राणाश्वाङ्खानत सरः | मह्‌ इत्यस्य ज्ञेयानं व्याहृत्यात्मन एवं 1६ ॥ ९९ ॥ परिशिष्टोपटक्षंणे सिद्धमथमाह-लोका इति ॥ ९९ ॥ महायन्त यतः स्वे आद्त्यायासना पर । मह इत्येवमृक्तेन तस्मादात्मा भवेन्मरः ॥ १०० ॥ अतुरथम्याहते्यापकव्वेनाऽऽत्मवव पूर्वोक्तम्‌ । अधुना लोकादिवृद्धि- हैदुस्वादात्मत्वमित्येतदाह-महीयन्त इति ॥ १०० ॥ क १ क. ड. छोका देः। २, भ्नोक्तं मः 1 ३ ग, कल्पन्ते । ४.४. (क्षणतिदयथः ५१, घ, च्या यधा पर| व ॥ | १९ हरेदरत्क्रै तैततिरोयीपनिषद्धोप्यवािकम्‌- (शीाष्ययि आमना हि महीयन्ते हस्तायङ्गानि सर्वशः । यथा लोकादयस्तददादित्याघात्मनेधिताः ॥ ३ ॥ उक्तमर्थं हष्टान्तेन साधयति । आत्मनेति । यथा देवदत्तस्य पादी. ह्यङ्गानि मध्यमागश्वाङ्गी तेषामद्गानां वृद्धिहेतुखाहुच्यते तथा महो- ध्याहति्ह्यणो हिरण्यगर्भस्य लोकाद्यात्मकस्य मध्यमागो लोकादैरा. , दित्याद्यासना वुद्धिहैतुखादासेतिं चोच्यत इयर्थः ॥ १ ॥ अयं लोकोऽभ्िकगेदः प्राणश्वेति चतुधा । भूरिति व्याहतिर्ञेया तथेवान्या यथाकमम्‌ ॥ २॥ उत्पत्तिविपरुक्ततवादेङ्गविशोषविधिमधूना कथयति-अयमित्या- दिना ॥२॥ अन्तरिक्षं च वायुश्च साम चापन एवच॑। चतुधा पुष इत्येषा द्वितीया व्याहतिमता ॥ ३ ॥ र क => क > (न योरादित्यो यनुश्वेति व्यानशवेति चतुर्थ्यपि । महयति पुरा भोक्ता चतक्चः स्युश्वतुिधाः ॥ ४ ॥ तथेर्वान्या इत्यादि विवृणोति-अन्तरिक्षामिति ॥ ३ ॥ व्यानश्चेत्यत्र तुतीया भ्याहतिमंतेत्यमुषञ्यते । महश्चेति चतुर्यषि प्याहृतिः । एवं पूवव्याहतिवदादित्यचन्द्रबह्मान्नमूतेनेत्यत्र चतुर्विधा पाक्तत्याह-चतुथ्यपीति । प्रदृक्ितप्रकरेण चतरो व्याहृतयश्चतुर्बिधा मवन्तीति निगमयति । चतघ्रः स्युरिति ॥ ४ ॥ उक्तानां पुनरुक्तिः स्याहुपासानिपियसया। यथोक्ता व्याहीरेता देदोपास्ते तु यो नरः ॥ स॒ वेद्‌ सकं ब्रह्न वक्ष्यमाणविशेषणम्‌ ॥ ५॥ अयं लोक इत्यादिना व्याहृतीनां प्रत्येकं चतुर्विधत्वमुक्तमेव किमि- तिपुनरुष्यते तत्राऽऽह-उक्तानामिति । व्याहृतीनां स्तुतय चतुिधतवं नाच्यत किंतु परत्यक तासां चतुविधतेनोपासनं नियतमिष्यते । तथा ५. स. तिबोच्य। रग. प. श्वेव प । ६, ५ ष भाव्यतया । ४कृ, नर । ` ० ५ पश्वमोऽरषाकः ] ` आनन्वगिरिकरतटीकासवटितम्‌ । २७ षोडशकलस्य पुरुषस्योपास्यत्वमन्न सेत्स्यति । अधिकववनस्याथं विशे- षसूचकतवा दित्यर्थः । अधिकारविधिविदक्षया ता यो वेदेत्यादेर्थमाह-~ यथोक्ता इति । व्याहृत्यनुषकफेनोाक्ते बह्मोपासने गुणविधानमनन्तरानु- वाके मदिष्यतीत्यभिपरेत्य विरिनष्ि~वक्ष्यमाणेति ॥ ५ ॥ ब्रहम वेद स इत्येवं पुनरुक्तं किमुच्यते । वक्ष्यमाणानुवकार्थविवक्षुत्वाददोषता ॥ ६ ॥ तद्रद्यति ब्रह्मण श्वतु्थञ्याहत्यामन उक्तवाव्पुनसक्तिरनथिकेतिक्ष- ङते--बह्येति । अनुवाकद्रये नैकमुपासनं विवक्षितमिति बक्तमुक्ता. चुवावान्नास्ति पुनरुक्तिरित्याह-वक्ष्यमाणेति ॥ ६ ॥ स य एषोऽन्तरित्यादि वक्ष्यमाणानुवाकगम्‌ । वस्तुपास्यमिहैवेति स वेदेति पुनर्वचः ॥ ७ ॥ सत्यमिव्यादिमाष्यमाभिव्योक्तमेव प्रप्चयति-सय इति ॥४७॥ एकवाक्यवदमेतस्माहयोरप्यनुवाकयोः ॥ ८ ॥ लोका देवादयश्चास्मा उपासिभे यथाबलम्‌ । रिं भोगे प्रयच्छन्ि फरमेतदुपासितुः ॥ ° ॥ अतो वक्ष्यमाणानुवाकेनेव्यादिमाष्यार्थमाह--एकबास्यल्व मिति । एतस्मादुपासनेकष्यादित्वर्थः ॥ ८ ॥ सर्वेऽस्म देवा वलिमावहन्तीत्यस्याथमाह-लछोका इति । उपासित स्वारोज्यप्राप्तयेत्यर्थः ।॥ ९॥ ि इति चतुथाऽनवाकः।) ४ ॥ तल्ला व्याहृतय यस्य बह्मणङ्गान्यवाददषमप्‌ । स्थानादिसिद्धये तस्य परः संदर्भ उच्यते ॥ १० ॥ उत्तरानुवाक्यस्य तात्ययमाह- तिप इति । वीाश्रेव्याध्यामिका दारताः । बरह्मणां महान्याहत्यात्मकस्य स्थानादीत्यादिशचष्वेन गण- मागा गह्यते ॥ १०.॥ । १ग्‌. घ, शविवेः1 रग. घ, च. गनोक्तत्र। ३ ग. घ. हः रस्य अआ ।-3 ड, ताश्व रोकायात्मि । ग. घ, च, ताेयायासिि" ।५ग. घ, "णो ब्पर। ` । २८ शरेश्वराारयक्ृतं तेत्तिरीयोपतिषद्व ष्यवार्तिरम- [श ध्याये स यः प्रोक्षनिरदिष्ठः प्रत्यक्षेण स दर्श्यते। अन्तर्हदय आकाशे पश्याऽऽत्मानं वमात्मना ॥ ११॥ स वेद्‌ बह्येति पू्॑स्मिन्नसुषाके परोक्षरूपेण निरिं बह्म परतयक्षे हृदयाकाशे पद्रर्यत इति पदाथेव्याख्यानं करोति-स य इति । तस्मि. छ्रये पुरुष इत्यस्य तात्पयमाह--अन्तरिति ॥ ११ ॥ पञ्माकारो हि मास्य खण्डो हदयमुच्यते । आकाशस्तस्य मध्ये यो वुद्धेरायतनं सदा ॥ ५ तस्मिन्स पुरुषो ज्ञेयो मनोमय दहाजसा ॥ १२ ॥ हृदय शब्दार्थमाह-पद्येति ! अन्तरिव्यादेर्बाद्ार्थं कथयति-आराश इति ॥ १२॥` ` शशिस्थराहुवत्साक्षान्मनस्येवापटश्यते ॥ ३३ ॥ मनुते मनसा यस्मातेनायं स्यान्मनोमयः । स्याद्रा तदभिमानिवाचदिङ्कात्तन्मयः स्मृतः ॥ १४ ॥ - मनोमयत्वं तस्य शुव्योक्तमनेकधा साधयति--श शिस्थेति ॥ १३॥ मनुते विषयजातमितिशषः-तलटिङ्कात्तेन मन्नसा लिङ्क मस्यमान- तादित्यथंः ॥ १४॥ । अमृपोऽमरणधमां स्थाद्धिरण्यं ज्योतिरुच्यते । तन्भयोऽयं पुमान्ध्येयस्तसरापरो हारथोच्यते ॥ १५॥ रब्दद्रयस्यार्थमनृद्य गुणद्वयात्मकत्वेन बरह्मणो ध्येयत्वमाह--अम्ृत ` इति \ अन्तरेणेत्यादिवाक्यस्य तात्पर्यमाह-तवा्टाविति । दारीरस्थि* व्यथकमंसमाप्त्यानन्तयमथराब्दार्थः ॥ १५ ॥ उवं प्रवृत्ता नाव्येका सुषुम्ना हृदयादपि । गला तादुकयोविद्रान्मध्ये नोदानगर्भेया ॥ १६ ॥ स्तनदषटम्बते कण्ठे मांसखण्डस्वपोमुखः। इन्दस्यासो सूतिर्त॑या रेचकेन तया ब्रजेत्‌ ॥ १४७ ॥ तमेष द्वारेशब्दितं मार्ग तनोपासकस्य गमनं च वाक्यं योजयः 3 च, प क । २१ षः, नतानि ` ॥ छः ~ „र धर * # & पशठमोश्ववाकः ] आनन्दशिरिकरतरीकासंवछितधर्‌ । . २९ | यति-ऊरष्वमित्यादिना । या हदयादारभ्य सुषुश्ना माड़ी ध्येयस्य दस्यापरस्य बह्मणः प्राप्तये प्रवृत्ता सा च सृतियागशाख्ादुसारेण ज्ञातव्या ॥ १६ ॥ ` यया दोपासको धिद्रान्कण्ठे स्थितं स्तनसहशरसधोमुखः संटम्बमानं मांसखण्डं भित्वा तालुकयोमध्ये न गत्वा प्रकृतय सृत्यादाचवायुप्रार- ततया स्वकप्राणायामबलादव्रजेदिति योजना ॥ १५७ ॥४ तया गत्वाऽथ यायात्स ैतेशान्तो विवर्तते । भिचा शिरःकपाटे दे भूरित्य्नं पपदते ॥ १८ ॥ दितीययाऽथ व्याहृत्या वायौ संप्रतितिष्ठति । आदित्ये सुषरित्येवं ठोकेशे परतितिष्ठति ॥ १९ ॥ स्थितवैवमङ्कभूतेषु भतितिष्ठव्यथाङ्गनि । मह इत्यात्मनि स्थित्वा स्वाराज्यं प्रतिपयते ॥ २० ॥ `“ कि बजेदित्यपेक्षायां यत्रेत्यादि व्याचष्ट-तयेति । फलटप्राप्त्याभि- मरस्यानन्तर्यमथहब्दार्थः । शिरःकपाठे भिचा मूधानं गत्वा तदनन्तर मङ्घाङ्किमावेन स्थितं बह्य प्राप्रोतीव्याह-मूरित्यादिनिा ॥१८।१५।२०॥ नान्यो राजाऽसि यस्येह राजा यः स्वयमेव तु । स॒ स्वराट्‌ तस्य भावश्च स्वाराज्यमिह्‌ कीत्यते ॥ ९१॥ आप्नोति स्वाराज्यमित्य्च स्वारास्यशब्दा्थमाह-~नषन्य इति ॥ ठ्यवहारमूमिवाक्यं चेहशाब्दाभ्यां परामृश्यते ॥ २१ ॥ मनो गीशवशषषां चेव ओच्रविज्ञानंयोरपि । आभोति परयंपासीनः स्वाराज्यं नाच संशयः । तत एतंकलं दिव्यं यथोकतोपांसनौ षेत्‌ ॥ २२१ आ्राति मनसस्पतिमित्यारि व्याकरोति--मनो गीरिति । एतत्ततो मवतीति भ्याकु्न्फलयुपसंहंरति--ततं इंति ॥ २२ ४ : १ रष. न्दस्यपर.1 रय, तायाः ६ ख. ग, यत्र केशाः।.जग, षं प्मोपं प्रः) ० सरेश्वराषार्यकृतं तेत्तिरीयोपनिषद्धाष्यवा्तिकम्‌- [ शीक्षाध्याये, -याहत्यात्मन एतस्य रूपसंङकपयेऽधुना । उपासनविधित्साये परो थन्थोऽवतार्थते ॥ २३॥ आकाशशरीरं बह्येस्य देवांक्यस्य तात्पर्यमाह--उ्याहृत्यामन इति । कुज हिरण्यगरमरूपसक्ल्दसिरुपयुञ्यते तत्राऽऽह--उपासनेति ॥ २३ ॥ ` वियदेहमिदं बह्म वियत्सदशमेव बा । मूतामूतंस्वभाषं च भेरोक्यायात्भतो भवेत्‌ ॥.२४ ॥ तात्पयमुक््वा पदा्थमाह-- वियदिति इदं बह्येत्याकाशोपाधिकमु- च्यते तस्थं च विता सृष्ष्मन्यापित्वादिभिः साद्रश्यं सत्यात्मेत्यस्याथं- माह--मूर्तामूतंति । सत्यचि मूतपञ्चके मूतामूर्तातमकं सत्यं तदातसा स्व मावो वस्य तद्कह्य सत्यातमेत्य्थंः ॥ २४ ५ इन्दियारमणं चेव मनआनन्दमेव च । शान्त्या समूृद्धमत्य्थं बरहमेतदमूतं प्रम्‌ ॥ २५ ॥ पराणाराममित्यादेरथमाह--इन्दियेति । प्राणेष्वि द्धियेष्वारभणमा- कोडा यस्य यत्र वा तेषामारमणं तद्गह्य प्राणारामं मनआनन्दमानन्द्‌- करमेव यस्य तद्रह्म तथेत्यर्थः । शान्तिसखद्धममूतमिति पददयस्या्थ-. माह--शान्त्येति ॥ २५ ॥ भाचीनयोग्योपास्स्वेतयथाव्याख्यातलक्षणम्‌ । माहाचमस्य आचायं अन्तेवासिनमुक्तवान्‌ ॥ २६ ॥ ' उक्तविशेषणमपरं ब्रह्मात्मतेनोपास्यमित्याचार्यनियोमं शिष्व- भरति दृशयति-पाचीनेति ॥ २६ ॥ 1. ^ > 4 4 इति पञ्चमोऽनुवाकः ४ ५४ पाटूक्तस्वरूपणेतस्य भूयोऽप्यन्यदुपासनम्‌ । उदारफलसिद्धचर्थं पृथिवीत्युच्यतेऽधना ॥ २७ ॥ प्रकुतस्येव बह्मणों हिरण्यगमंस्य पाङ्स्वरूपेणोपासनं वक्तव्यमित्यु- तरायुवाकमवृ्तिरित्याह--पाङ्धेति ॥ २७॥ ` ` व # ग. चङ. भस्य ₹०।२ क. ख. मनो भ०।३च. स्त्य वि"।! * ड, भते । + ५, घमं प्री? । ६ क, खक, न्द्क० । ७ क. ०्नं कतंन्व^ | । ८५ € ष्ठोऽवकः-] . `` आमन्द्गिरिकृतटीकासंवंठितिम्‌ 1: ` ˆ‡ ६१ पञ्चभिर्यतः आरब्धं जगत्याङक्तमतो श्षवेत्‌ । , यज्ञः पतो भवेदेवं पाङ्क्तो यज्ञ इति शरुतिः ॥ २८ ॥ कथं हिरण्यगर्मस्य पङ्क मित्याशद्ूथ पश्चंमूतारन्धत्वाजगद शिं हिरण्यगर्भः पाको मषतीत्याह~पश्चभिरिति । एवं सति जगदास्ती " हिरण्यगर्भस्य यन्ञतंमपि कप्त मवतीप्याह~यक्ञ इति ॥ २८ ॥ यज्ञन परिक्छ्मेन बेखोक्यात्मानमश्नुते । . पाह्क्तत्वसिद्धये तस्मादारब्धेषा परा श्रुतिः ॥ २९ ॥ पत्नीयजमानपुत्रदेवमानुष वित्तैः पश्चमिः संपाद्यतया त्तस्य पाङ्कुलं धक्तव्यं जगतो यज्ञतवं किमथ कल्प्यते तजाऽऽह~-य्ञनेति । पाङकालक- #यज्ञरूपपरजापव्युपासनासजाप तिरेव मवतीव्यर्थः । पाङ्ाप्मकजगदुपास- नस्य विशिष्टफटवच्वाजगतो वक्तव्यं पाङत्वमिन्युत्तरयन्थप्रवृत्तिरित्युप- पंहरति-पाङ्त्वे ति ॥ २९ ॥ दिगन्तं ठोकपाहृक्तं स्याजनक्षजान्तं च दैवतम्‌ । आत्मान्तं भूतपाङ्क्तं च विराडात्माधिकारतः ॥ ३० ॥ वाक्यत्तयमाभ्रित्य पङ्किविमागं दर्शयति-दिगन्तमिति । कोऽसावा- त्मेतिमूतप्रकरणादालशब्देन विराङ्च्यत इत्याह-विशडिति ॥ ३० ॥ उपलक्षणमेतत्स्यादैवतालोकषाङ्क्तयोः । अधिभूतमिति वक्ष्यामोऽथाध्यात्ममतः प्रम्‌ ॥ ३१ ॥ इत्यधि मूतमिस्यत् मूतय्रहणस्य विवक्षितेमाह-उपलक्षणमिति 1 अध्यातममित्यत्र तातपर्यमाह-वक्ष्याम इति ॥ ३१॥ वायुपाङकतं समानान्तं तगन्तं बेन्दियं तथा । चर्मादि धातुपाङ्क्तं च विश्वमेतावहुष्यते ॥ ३२ ॥ - वाक्य्रयमाभित्याभ्यासिकं पाङ्त्रयं विभजते-वायुषाडक्त करेति ॥ ३२ ॥ + १,घ, भिदे षः क, ल.ष्ट्म)०। १क,ष्.१, घ, कतंबेनि?। , ` ६९ रेभ्वराकायं -तं वैचिसीयोपरनिषद्धाम्यव तिक [ शीशोष्यय क ८०.३.८१ पाट्‌ क्तमवं जगत्सवामति दद्घाऽत्यधादाषः । पारकं वा इदमाबरह्मस्तम्बं नान्यदिति स्म ह ॥ ३३ ॥ एतङथिषिधोयेस्यदेरथंमाह-षाङमेवेति । कषिर्वेदो वाः यथोक्तद््ं तसंपन्नो वा कथित्‌ । निपातद्वयं वस्तवन्तरासच्वपरसिद्धयथम्‌ ॥ २३॥ आध्यासिकेन षाडक्तेनं सख्यासामान्यकारणीत्‌ । धठयस्यात्स्रवेन पाङ्क्तं बाद्यमशेषतः. ॥ ३४ ॥ उक््टहटशििक्रे कतव्येतिन्यायादा्यास्मिकं पाङ्कजयमित्रपाङ्क्त घ्रयात्मना विद्यादित्यभिपरेत्य पाङ्क्तषदट्कस्यापासनाप्रकार दशयन्पा क्तेन पादुः स्पणोतीत्यस्यार्थमाह-आध्यासमिकेनेति । राख्यासामान्यं पश्चसख्यावच्वम्‌ ॥ ३४ ॥ | इति षष्ठोऽनुवाकः \ & ॥ विः भ षित क सर्वोपास्नशेषस्य प्रणवस्याधुनोच्यते । उपाप्ननमलटं यस्माद्रूक्षणोः प्राप्तये इयोः ॥ ३५ ॥ ओमिति बह्येत्या्यनुवाकस्य तादर्यमांह- सवेति । उपासनाश्ष्ेन शाञ्ीयं सर्वं कमे लक्ष्यते । उपासनं परापरबह्यदष्टयेतिशेषः \ तथोपा- सितस्य प्रणवस्य तस्माधिसाधनत्वादितिहेतुमाह--अलमिति । वेद्वि हिताः सर्वाः कियाः प्रणवयुचायं पवत्यन्ते तेन तस्य भद्धागृहयी तत्वा त्परिहारेणोपदिष्टं बह्म न बुद्धिमार)हेदतस्तेमादायेतस्मिन्च मयविधव्रहम ह शिर्विधीयत इत्यर्थः ॥ ३५ ॥ परस्य ब्रह्मणो यस्मादपरस्य च चोयते । ।दघ्टद्‌ तया तस्मात्स एवात्राभिधीयते ॥ ३६ ॥ परापरबह्यदृष्टयाछम्बनत्वेनोंकारस्य परं चापरं चेत्यादौ विधानां कि क क तद्नुषादेन बह्यदरषटिरच षिधित्मितेत्याह-परस्येति ॥ ३६ ॥ उमित्येतच्छब्दरूपं बल्लेति मनसा सदा । ` . . धारथेत्सुतये तस्य प्रो अन्थोऽवताय॑ते ॥ ३७ ॥ आकारो ध्येयतेनान्ोष्यते न तु सर्वशेषतेनेत्येव तात्पयमुक्लोमिभि ॥,॥ £ १ग. ष. दिहिस्म) र्य, घ. भ्व्‌। कल | त। ब्छे ¡द गन्घ, तप्र । र्मी ख. रोटयेद्‌० । ५ ग, घ, इ, घ, पस्तदादा० । च, “६तदारोदायै° । . कि कनि, ७ तप्तमोऽद्वाकः } आनन्दमिरिकरृतरीकासंव रितम्‌ । 3 वह्मेत्यस्याथंमाह-ओमिव्येतदिति । उपास्यत्वादोक्षारस्य स्तुत्यहंत्वं गृहीत्वा समनन्त॑रसंदर्भस्य स्तुतिपरत्वमाह-स्तुतय इति ॥ ३७ ॥ तयथा शङ्कनेव्येवं सर्वमोमिति युज्यते । अक्भिधानाहते यस्मादभिधेयं न विते ॥ ३८ ॥ भितीदं सर्वमिव्योंकारस्य कथं सर्वत्वमुच्यते सर्वस्यांतत्कार्यतादि- स्थाङाङ्न्य तस्य सर्वत्वे श्र तियुंक्ती क्रमेण दुहोय ति-तद्यथेति ॥ ३८ ॥ अनुन्नानुरुतिस्तद्रत्सव्ोमिति कील्यते । ओश्रावयेत्यनज्ञाता यत आश्रावयन्ति च ॥ ३९ ॥ ओमित्येतदनुकरतीत्यतरासुकृ तिकब्देनायुज्ञा ठोकवेदयोरुच्यते । तथा षव तस्य स्वामत्वेनोत्क्षववृनुज्ञारूपत्वाचोत्कषंः सिध्यतीत्याह-अनु- तेति । अप्योभ्रावयेत्यादेरर्थमाह-ओभावयेती ति । अतोऽनुज्ताङूपत्वमां- कारस्य प्रकटमितिशेषः ॥ ३९ ॥ प्रसोति ह्यनुजानाति बह्लोमित्येव चिज । पवक्षयन््राह्मणो बेदमोमिव्येवं प्रयुज्यते ॥ ४० ॥ व कि क के (वे कय ओमिति बह्मा प्रसोतीत्यस्यार्थमाह-प्रसोतीति । ओमिति बाह्मण इत्यादेर्थमाह-प्रवक्ष्यन्निति ॥४०॥ उपाम्रवानि बरकषेति स च वेदमवाप्रयात्‌ ॥ ४१ ॥ परात्मा वा भवेद्र स त्दोकारपुकम्‌ । क क क भराभोत्येव न संदेह उपासीतात ओमिति ॥ ४२॥ किमभिसंधा्योकारपूर्वक वेदाध्ययनं करोति तच्ाऽऽह-उपाप्रवा- नीति । बह्मक्षब्देन वेदो गृह्यते ॥ ४१ ॥ बह्मशब्दस्यार्थान्तरमुक्त्वा तैचापि वास्यं योजयति--परात्मेति । उपासकः; स्वनान्ना परागरश्यते ॥ ४२ ॥ इति सप्तमोऽनुवाकः ।॥ ७ ॥ ---------------------------------------------------------~---~ नाभयका अ १ ग. घ, नन्तरं सेः। २च, प्त्यानुकायं०। ३ क. स, इ, व्युकिक०। *्गण, घ, ड, रतविजः । ५०।५ क. ब्रह्मेव स। ६ ग. घ, श्रोतीलक्राः } ७ ग. घ, व्तयात्राः। 1 ४ छरेश्वराघार्थङ्तं तैत्तिरीयोपनिषद्धाभ्यवार्तिकम्‌- [दीप्ताभ्यये यथेक्तोपासनादेव स्वाराज्यफलरसश्रयात्‌। ` ` नेष्फल्ये कर्मणां भि तत्साफल्याथं उत्तरः ॥ ४३ ॥ ` आप्नोति स्वाराज्वमित्वुपासनादेव स्वाराज्यभवणात्र्म णामानर्थक्य- माशङ््य तदुर्थवच्वं वक्म्॒तं वेत्यादयुत्तरानुषाकप्रवृ त्तिरित्पाह~-यथो- क्तेति ॥ ४३ ॥ . स्वाध्यायोऽध्ययनं ज्ञेयं तथाचाध्यापनं प्रम्‌ । आधातव्या यथाशाश्म्यः भरेयसे तथा । होतव्यमथिदोतरं च कुयाचातिथिपूजनम्‌ ॥ ४४ ॥ कऋतसत्यशराब्डयोरथस्य प्रथमानवाके गतत्वादिदानीं स्वाध्यायप्रवच- नशब्द्योरर्थमाह-स्वाध्याय इति । अथ्ययश्चे्यादेरर्थं कथयति-आाधा- तव्या इति ॥ ४४॥ । तथा संन्यवहारश्च मानुषं स्यादप्तशयम्‌ ॥ ४५ ॥ मानुषं चेत्यादौ माटुषरब्दाथप्राह- तथेति । लोकिकः संष्यवहारो विवाहादिः ॥ ४५ ॥ उत्पाया च प्रना योग्या प्रजनं वरतुसेवनम्‌ । निवेशनं हतस्येह प्रजातिरितिगम्यताम्‌ ॥ ४६ ॥ परजाप्रजननशब्दयारथमाह--उत्पाद्याचेति । प्रजातिक्ष्दार्थं विव- क्षितं दरायति--निबेक्ञन मिति ॥ ४६ ॥ उक्तेषु व्यापृतेनापि कर्ये एव प्रयलनतः _ _ स्प्ाध्पा्यप्रवचने तेन प्रत्येकं च हस्तयोः ॥ ¢७ ॥ पुनः पुनः स्वाष्यायप्रव्ैनयहणस्य तात्पयमाह-उक्तेष्विति ॥ ४७ ॥ , ~ .. वृयबाधनं नास्त स्वाध्यायेन विना यतः। तथा प्रवचनेनातो धर्माथं च प्रहस्तयोः ॥ ४८ ॥ .: रतन्यान्तर व्याप्रतेनापि स्वाध्यायप्रवचने कर्तव्ये इत्यत्र हेतुमाह- वेदाथति .1. अतस्तयोः प्र्येक्ष गरहणामेपशेषः । प्रवचनेन. विनेति ५१. च. क्स । २क. ख, यवर ३क, स, न्वनेप्र. ग्ग, घ न्तरव्या। प्‌ नवर्मोऽहवाकः ] . आनन्द्गिरिङ्तर्दीकासंवलितम्‌ः। ८: ६१ संबन्धः. 4 पुण्योपचयहेतुत्वाच प्रत्येक अर्हणं ' तयौ रित्याह~-पर्मार्थं चेति॥ ४८ ॥ ।: . ` ञ ~ + ध सत्यमेव तु वक्तव्यमिति सत्यवचा जगो.। ` . राथीतरो मुनिस्तद्रचप एकेत्युवाच इ ॥ ४९॥. . पुरुरिष्टस्य तनयः कर्तव्यं तु महातपाः । ;. „ . . मुद्टस्पाऽऽस्मजश्वाऽऽह कर्तव्ये यत्नमास्थितः ॥ ` स्वाध्यायप्रवचने एव ते एव तु तपो यतः ॥ ५०॥ ऋषीणां मतमेढोपन्यासेन स्वाध्यायप्रवचनयोरादरं सुचयति- सत्यमेतरेत्याङिनाः ॥ ४९. ॥ ५० ॥ 1 इत्यष्टमोऽनुवाकः ॥ € ॥ _ =! “^ ध्या्यथश्च विज्ञेयः अहं ब्ृक्षस्य रेरिवा । क [ क्‌ ९४ यादिरुत्तरा थन्थो रिशद्धिहिं ततो भियः ॥ ५१ ॥ अहं . वृक्षस्येत्यादिमच्त्राञ्नायस्य तात्पर्यमाह-स्वाध्यायार्थश्चेति । अव्र हि प्रकरणे मन््नपाठो जपार्थो गृह्यते । हषेव्वेति शाखामाच्छिनः- ती तिवदन्यच विनियोजकश्चत्या्यतपलम्भान्न चाक्षितमसीस्यादिवदुषा- सनाद शेषत्वमस्य वक्त शक्यं ज्ञानसाधनकियाविपेः प्रक्रान्ता व्यथं; । मन्न्रजपस्य फलमाह-विश्ुद्धिरिति ॥ ५९१॥ वदशुष्टमन्‌स्ना यस्पात्सम्यम्ञनद्या भर्वत्‌ । | , मन्नाज्वाऽपमारब्ष एतस्पाव्कारणात्रः ॥ २ ॥ , विदयुद्धिभयोजनमाह--विशयुद्धेति ॥ ५२ ॥ उ [च्छातच्ठक्षणस्वाह्‌ द्श्वस्य जगतः सद्‌) अस्प; संसरव्रक्षस्य ररवा जनकास्म्यहुम्‌ ॥ ५३॥ अहं वृक्षस्य रेरिवेत्यस्यार्थं कथयति-उच्छितीति ।. अहमिति मन्न्रहग्बह्मभूतो गृह्यते ॥ ५३.॥ कीर्तिः स्वातिर्मम ज्ञेया गिरेः पृष्ठमिवोच्छ्िता । ऊध्वं तत्कारणं बह्म पावच् भवहनतः ॥ “५४॥ ॐ ... कतिः पृष्ठं गिरेसिवित्यस्याथमाह-की तिरति । ऊर्ध्वपविंन्र इत्यस्या शह °` ४ = ६। 1. ४ ह ५ ५.५ । । न 1 ५ र! म्‌, ‡ घ्‌, + च वरभद् ॥ ५ । प 4" 6१४ + 9 ४ ( , {4 सुरेश्वराचार्य्तं तेत्तिरीयो पनिषद्धाष्यवार्तिकम्‌- [ शीक्षाध्याये माह-~-ऊर्ण्वमिति । तज पवि मवेदितिसंबन्धः। पवि्रतवं साधयति- मवेति । बाक्योत्थबुद्धिवृत्तिद्रारेणे तिरोषः ॥ ५४ ॥ यस्य सोऽयं भवेदध्वं पवि पावनं परम्‌ ॥ ५५ ॥ वाजमन्नमिति ज्ञेयं तद्रतीव दिवाकरे । स्वमृतं परमं ब्रह्म बुद्धावस्यामहं सदा ॥ ५६ ॥ पाकेचववं स्पष्टयति-पावनं परमिति । यस्य ममेद्‌ स्वरूपभरक्तटक्च्णं अह्य सोऽहमर्ध्वपवि्ोऽस्मी ति योजना ॥ ५५ ॥ . वाजिनीवेत्यादेरर्थमाह-बाजमिति। यथाऽन्नवत्यादित्ये प्रकरं बह्मा हमस्मीत्यादिस्यो मन्यते तथाऽस्यां बुद्धो स्वमतं शोभनममतमहमस्मी- त्यर्थः । ५६ ॥ दरविणं धनमित्याहरिह तवात्मावबोधनम्‌ । सवर्चसं सुदीपं स्यान्मोक्षामृतफटपदम्‌ ॥ ५७ ॥ दे विणमिव्यस्या्थमाह-दविणमिति । तच हेतुत्वेनोत्तरपद्मवती्थ व्याचष्टे-सवचंसमिति ।॥ ५७ ॥ | आश्षतोऽक्षीणरूपत्वादेदानुवचनं विदम्‌ । जिशङ्कोबह्लभूतस्य द्यार्षं संदशीनं परम्‌ ॥ ५८ ॥ खमेधा अशतोक्षित इत्य पदृद्रयस्य प्रसिद्धाथव्वादविवक्षित इति- पदस्याथमाह-अक्षित इति । अक्षीणरूपत्वं षद्धमावविकाररं हितत्व- मति शङ (रत्यादेरथंमाह-वेदेति । कषेखिरङोबंह्यमावं प्रासस्य बह्मवदृनमनु यर्दृतद्ाषमत्ाय पर दृश्नं तस्य स्वानमावस्य प्रकरटीक्षर णमेव तद्रचन मित्यर्थः ॥ ५८ ॥ पावनाऽस्य जपः भरयान्नह्ज्ञानस्य जन्मने । मुमुचुः प्रयतस्तस्माजपेदेतत्समाहितः ॥ कमपरसङ्ग उक्तत्वादयम्थाऽवसीयते ॥ ५९ ॥ मन्नान्नायाऽस्मन्धरकरणे जपार्थः स्यादित्यक्तमधिकविवक्षया पुनर- वद ति-पावनोऽस्येति । तदेवाधिकं वरीयति-कर्मेति । ऋतं चेत्यादौ 9 ₹, कत्यस्याय ॥ ३१, घ, तारयन्न्याच । 3 ग, घ, इ, ^रविरः । * ९8, मेत०। -१० दामोऽठवाकः ] आनन्द्गिरिकृतदीकासंवङितम्‌ । -३७ पवेत वेदमनच्येत्यादाषत्तरन्र कर्माभिधानान्मध्ये मन््ाज्नायो जपा्थं एवेति गम्यते । जपस्य कर्मत्वादित्यर्थः ॥ ५९ ॥ मुमक्षोस्तत्परस्थेवं श्रोतस्मार्देषु कर्मसु । क्ष द क आष च प्रातिभं ज्ञानमाविभेवति मोक्षदम्‌ ॥ ६० ॥ न केवलं जपस्येव बह्मज्ञानं फटं किंतु सर्वेकर्मणामित्याह--मुमक्षो. रिति । इश्वराथघु भरोतेषु स्मार्तषु च कर्मसु फलाभिसंधिवर्जितस्पेश्वरा- येत्येवं तात्पर्येण प्रवृत्तस्य परिद्ुद्धबद्धेमक्षमेवापेक्षमाणस्याऽऽद यथार्थं -परातिममपवेश्ञानपेक्ष मोक्षफलन्ञानमुद्धावयतीत्यर्थः॥ ६० ॥ इति नवमोऽनुवाकः ॥ ९॥ आरम्भो नियमार्थः स्यादात्मज्ञानोदयाप्पुरा । ्रतेवेदमनृच्येति श्रुतिश्वेवानुशास्ति हि ॥ ६१ ॥ वेदमनूच्यादेरनुवाकस्य तात्प्यमाह-आरम्म इति । ज्ञानस्याऽऽत्म- विषयस्य मोक्षसाघनस्योदयाप्पुर्वं नियमेनावश्यं मावेन कतन्यानि नित्य- नैमित्तिकानि कर्माणीत्येको नियमः । तानि पर्वमेव कतन्यानीत्यपरों नियमः । तस्योमयविधस्य नियमस्य सिद्धवर्थो बेदमनूच्येति भरुतेरा- रम्मः स्यादित्यर्थः । ज्ञानाप्पर्वमवश्यमनुष्टेयानि कर्माणीत्यस्मिक्नियमे ¢ ० क पमाणमाह-श्रुतिश्चेति । विविदिषन्तीत्यादिका श्रतिः) चश्शब्दात्कषा- यपङ्किः कर्माणीत्यादिक्रा स्मृतिश्च यथोक्तमर्थममिवदतीत्यथः ॥ ६१ ॥ वियांसत्यथमेतानि कतग्यानि मुमुक्षुणा । वक्ष्यमाणा कमाण यवदात्साद्बाधनम्‌ ॥ &२॥ आममज्ञानोदयादृध्वं पुरुषार्थावस्तानतः । स्वतः सिद्धे मोक्षस्य कम॑काण्डमनथंकम्‌ ॥ ६३ ॥ तथाऽपि प्रागेव कर्माणि कर्तव्यानीति नियमो न युज्यते। ज्तानाव्रृभ्व- भपि वावज्नीवश्चत्या तेषां कर्तव्यत्वादित्याशङ्न्याऽऽह-- वित्यादिना ॥ ६२ ॥ ६३ ॥ मी १. घ, दक गः घ. ढ़, प्स्व भौ । ३ क. ख. निदमोत्पत्यादि । इट इरेभ्वराचार्थक्ृतं तेत्तिरीयोपनिषद्धाप्यवापिकम्‌- { शीसष्याय तस्मास्सवैविशद्वयर्थ काय कमं मुमृश्षुभिः प्रागेव बह्मविज्ञानान्नियमेनेति ह भरतः ॥ &४ ॥ दइत्पच्चे ज्ञानं वेबाश्चतस्य मक्षस्य संद्धव्वाहुत्तरकष्टि कतेव्यामघ्िा, लखागेवं कर्तश्यानिः कर्माणीव्यपसहरति-तस्मादिति ॥ ६४ ५ आनथंक्यापनुच्यथंमृतादीनां पुरा श्रुतिः । . नियमार्थमिहोक्तिः स्यादासज्ञानोदयाथिनः ॥ ६५॥ ऋत चत्यादा कमाण्यव कतव्यत्वनाक््षान वद्मनचूच्व त्याद्प्रक्रुतश्चता. वपि तान्यपि कर्त॑दयव्वेनोच्यन्ते तेन पुनरुक्तिरिव्याङाङ्कुयाऽऽह-आन्थ- क्येति । उपासनादेव स्वाराञ्यश्रवणाद्‌ानर्थक्यं कमणामा्ङू्य तच्प- र्हिरार्थयृतं वेत्यादिरनुवाकों वेदमनृच्येस्यादिस्तु ` नियमद्रयसिद्धयथं ; इति न पुनसक्तिरित्यथंः ॥ ६५ ॥ अध्याप्य निखिल बेदमन्तेवासिनमादरात्‌ । सत्यं वदेव्येवमादि गरीयाननशास्ि हि ॥ ६६५ ॥ ` संगतिं दुक्षपितला बाकषयमवतारयति-अध्याप्येति । सत्यं वद्‌ धभ चरेत्याद्यनुंशासनम्‌ ॥ ६६ ॥ यथोपलब्धं यद्वाक्यं हिसाकल्कविवर्जितम्‌ । स्वेधमविदः भ्राज्ञास्तत्सत्य प्रातेजानते ॥ ६७ ॥ ! -तच्र. सत्यश्चब्दार्थमाह-यथोपलन्धमिति । हिंषाकल्काभ्यां विवाजु- तम्‌ । कल्को मावदोपः ॥ ६७ ॥ ` अधिहोत्रायनुष्टानं धममाहुर्गिपश्वितः । भ्रमाद्‌ मा रुथास्तहत्स्वाध्याय भ्रति सवेदा ॥.&<८ ॥ ,धमराब्दार्थमाह-अभ्रिहोत्ादीति । स्वाध्यायादित्यादेरथमाह्‌-प्रमा- दामेकि ४ विहिताकरणं प्रमादः । तद्रसत्यवद्नायनुष्टानव दित्यथः॥६<॥ तथाभिरषिता न्याथ्यामाचायायाथः दाक्षणाम्‌ । दसा. दारांस्वमाहत्य मा चछेत्सीः सुतसंततिम्‌ ॥ ६९-॥ अचायायत्यादरथमाह-तथते । अध्ययननवत्याऽ<नन्तयम्‌ थश भदथ: ५ ६९ ॥ ११. ध, "कालकः 1 \ च ` दिश्ुतिर्नैयः.१ हवः शद # १८. दृोमोऽदषाकः ] आनन्दगिरिकृतदीकासेवलितंम्‌ 1 ` . ३९ 4 विस्पृत्याप्यनृतं नित्यं मच वक्तव्यमण्वपि 1. ` इत्यस्य प्रतिच्यर्थं सत्यादीति -पुनवंचः ॥ ७० ॥ सत्यान्न प्रमदितव्यमित्यस्याथमाह-विस्पृत्यापीति ॥ ७० ॥ एवं रिष्टेष्वपि जञेयं प्रभिद्धार्थत्वकारणात्‌ । ` स्पष्टां उत्तरो प्रन्थः स्वयमेवावगम्यताम्‌ ॥ ७१ ॥ उक्तं न्यायं धर्मान्न प्रमदित्यमिव्यादिववक्येष्वतिदिश्चति । एव- मिति । तेष्वक्षरा्थो न वक्तव्यो अन्थस्य स्पष्टा्थव्वेन व्याख्वानानपे- क्षत्वादित्याह-प्रसिद्धार्थस्वेति ॥ ७१ ॥ . उक्तेषयोऽन्यानि कर्माणि शिष्टाचारोपगानि तु । अनाशङ्कितदोषाणि तया कायांणि यत्नतः ॥ ७२ ॥ यान्यनवद्यानीत्यादेर्थमाह--उक्तेभ्य इति । सत्यादिम्य इति अवित ॥ ५७२ ॥ | । समाशङ्कितदोषाणि शिष्टेराचरितान्यपि । सादयानि न कार्याणि कर्माणीह. कदाचन ॥ ७२३ ॥ $ ० क नो इतराणीत्यस्यार्थमाह-समाशङ्कितेति ॥ ७३ ॥ भुतिस्मृयविरुद्धानि शिष्टाचारोपगानि च । | अस्मकर्माणि कार्याणि न विरोधीनि कर्हिचित्‌ ॥ ७४.॥ यान्यस्माकमित्यादेर्थमाह-भ्रुतीति ॥ ७४ ॥ | अस्मत्तो बाह्मणा ये स्युः प्रेयांसः शाश्वेदिनः । तेषामासनदानेन श्रमापनयनं कृरु ॥ ७५ ॥ . येके चास्मदित्यादेर्थं कथयति-अस्मत्त इति । अेयांसः समां हीनाश्वेति इष्टव्यम्‌ ।। ७५ ॥ । - + तेषामाख्यायिकायां वा न वाच्यं संभ्रमाखया । तदुक्तसारं वादाय नापकार्यं यथाबलम ॥ ७६ ॥ तस्यैवा्थान्तरमाह-तेषामिति । एतेषां कायविघाताय मम साम र्यमस्तीति क्रत्वा तेषामपकाराय न प्रयतितव्यमित्याह-नापकाय- » मिति॥५६॥ १ ग्‌,.घ,. “तं चैव-त्वषा बे । २.ख, ड, "टं नैव व०।३ ख, माना हीः । ४७ सुरेभ्वराचार्थकृतं तैसिरीयोपनिषःाष्यवार्तिकम्‌- [ शीक्षाध्याये अरद्धयेव हि दतिव्यमश्रद्धाभाजनेष्वपि ॥ ७७ ॥ श्ीर्विभूतिस्तया देयं देयं चापि सदा हिया । भिया भयेन दातव्यं संविन्मेजी तयाऽपि च ॥ ७८ ॥ : अद्या देय मित्यस्याथमाह--श्रद्धयेवेति । एवकारेण भद्धापूर्वकं दान प्रशस्त न तश्रद्धया दातव्यं तस्य फट विकल त्वा दित्येतदुच्यते॥७.५॥ भिया दयमित्यादेरथमाह--भ्रीरिति । द्विया स्वापेक्षया हीनधनेषु दानं बुष्का छज्नयेवियावत्‌ । भिया राजादिमयेन विवाहादौ प्रसिद्धो टौकिकरसंन्यवहारः सं विन्मेन्रीतिचोच्यते ॥ ५८ ॥ एषं चेदर्तमानस्य भोतस्मार्तेषु कर्मसु । त्ते वा विचिकित्सा स्थात्संशयो मतिविभमात्‌ ॥ तस्मिन्कर्मणि वृत्ते वा विप्रा ये सुष्ष्मद्िनः ॥ ७९ ॥ अथ यदीत्यादेर्थमाह-एवं चेदिति । श्रुतिस्पृत्यनुसारेण तत्न तत्र वर्तमानस्य कुतः संदायस्तत्राऽऽह-मतीति । संमरिन इत्यस्यार्थमाह- सुक्ष्मेति ॥ ७९ ॥ स्वतन्त्रा अभियुक्ताश्च ऋजवः कामवर्जिताः । यथा ते तत्न पृर्तन्ते वर्तेथास्ं तथेव च ॥ < ० ॥ युक्तत्वं स्वारतचूयमपरप्रयुक्तत्वमायुक्तत्वमभिंयुक्तत्वमरक्षत्वभजुत्वम- करत्वं धर्मकामत्वमहष्ाथितवम्‌ ॥ ८० ॥ तथा शङ्ूकिंतदोषेषु यथोक्तमुपपादयेत्‌ । आदेशोऽत्र विधिर्ञेय उपदेशः सुताय च ॥ ८१ ॥ अथाभ्याख्यातेष्ित्यादेरर्थमाह-तथेति। अभिकस्तेष्व पि यथेव विधाः पुरुषा वतन्ते तथा त्वयाऽपि वतिततव्यमित्वर्थः । एष आदेश इत्यस्यार्थ- माह-अदेशोऽतरेति । सत्यं वदेत्यादिनोक्तोऽ्थो विधिरादेशोऽयुष्ठेय इत्यथः । एष उपदेश इत्यस्याथंमाह-उपदेश इति ॥ < १॥ रहस्यं सववेद ए वेदोपनिषदुच्यते । अनुशासनमीशस्य ज्ञेयमेतत्परात्मनः ॥ <२ ॥ एषा वेदोपनिषदिति व्याचष्टे--रहस्यमिति । एतदनुक्षासनमिति व्याकराति-अनुशासनमिति ॥ <२ ॥ ` १ य, ष. पदित्युच्य०। २ च, तन्न्यं १०। ३ क. ख, पमिप्रयु० + ` १९० द्शमोऽदवाकः] आनन्द गिरिक्रेतरीकासंवटितम्‌ ४१ क क [) क थते यस्मादेवमतः सद्धिर्थथोक्तं यत्नमास्थितः । क ~ + न्ये, उपाितव्यं करत॑ष्यमेवं चैतत्समाचरेत्‌ ॥ ८३ ॥ उपास्यमुपासितव्यमिति पदद्रयस्यार्थं कथयति-पस्मादिति । यथोक्तमादेशोपदेशायेवं यस्माह्ेदोक्तं तस्माद्यत्नमास्थितेः सद्धिरेत- सारगतं सत्याद्यपासितष्यं कर्तव्यतया बुद्धो ध्यातव्यम्‌ । ततश्च यथाव्याख्यातं तथा कुया दित्येतदुपास्यभित्यनेन विवक्षिवमिस्यथः॥<८३॥ इति दृकमोऽनुवाकः ॥ १० ॥ प्मादोस्थादपन्यायादुगुरुशिष्याभिरसेमतेः । प्रसक्ते यस्तयोदंषस्तच्छान्त्ये शान्तिरुच्यते ॥ ८४ ॥ संहितोपनिषदारम्भे साधारणी शान्तिरुदृहूता संप्रति तदवसाने सगणविधयानामुक्तत्वात्तदसाधारणीं शान्तिमुदाहरति-प्रमादेति ।-अप रविद्यार्थिनः शिष्यस्य तदुपदेष्टुराचा्थस्य च परस्परसंगतिं निमित्ती. कत्य प्मादकृताद्पराधा्यायातिकमसं मवाद्यस्तयोर्मिथो द्वेष॑ः राङ््यते तदुपशान्त्यथं ह नो मित्र इत्याद्या शान्तिरिहौक्तेव्यथः ॥ <४ ॥ स्याज्ज्ञानं फठवयस्माच्छान्तान्तःकरणे गुरो । तस्येश्वरेणानन्यव्ाद्धयः शान्तिरियं ततः ॥ <५॥ - भाव्ये तु परिहाराय तन्मा माबीदितीरणम्‌ । आत्मनो बह्मतां यस्मात्स्वतः सिद्धां प्रवक्ष्यति ॥ १८६ ॥ क, क [कर ~ १, . इति शिक्षाया वातिकानि समापानि ॥ गुरुशिष्ययोर्मिथो द्वेषे स्थितेऽपि को दोषः स्यात्तत्ाऽऽह-स्यारिति । गुरौ प्रसन्न वित्ते सत्येव तदुपदिष्टं ज्ञानं तस्रसादावासादितं रागद्रेषादि- रहितस्य शिष्यस्य सफलं संपद्यते तस्मात्तयोद्रंषस्थितिरयुक्तेव्यथः ॥ आचार्यस्य बुद्धिप्रसादा्थं शिष्येण प्रयत्नवता मवितव्यमित्यत हेतुमाह तस्ये ति। सह नावववित्याद्दिाम्तिपाठस्य तातवपयमाह-मूय इति । यत- स्तदपरं बह्म मामाचार्यं चावीद्रक्षदित्येवमीरणमिह मध्यमायां शान्ती हर्यते । ततः सगुणविद्याविषयशान्तेरतिपरवं्त्वादियं शान्तिभूयो ` नििहयमाना निर्युणविद्यादिषया मविष्यति । त्रापि माव्यं संमाविः [ कणीय 1" -रिीगीषिीीषपिषषीषपषियीयिणोषिरि रणि १क्‌, ड, च, प्प: शक्यते । २ग, घ, त्तिवार ४ ४२ दरेभ्वराचारयकृतं तेत्तिरीयीपनिषद्धास्यवार्तिकम्‌- (्रह्वल्य- तमेवेपस्र्मजातमतस्तत्परिहाराथं पुनः शान्तिरथवतीत्यथः \ श्र तहि निर्गणविद्या निगद्यते तच्राऽऽह-~आत्मने इति । आत्मनस्त्वपद लक्ष्यस्य तत्पदटक्ष्यव्रह्मतां नित्यसिद्धामविद्यातिरोधानम्यावृत्यथ यता बह्म विदित्याद्या श्रुतिर्वक्ष्यति ¦! अतो निशुणविद्या वहीद्रये मविष्यती- त्यर्थः ॥ १८६ ॥ इति प्रथमवहीरिक्षावार्तिकटीका समापा ॥ ब्ह्मवद्धी । ` कामादयो यदज्ञानात्ज्ज्ानात्स्यादकामतां । ` अतःपरं तदैकारमयं वक्षयतेऽज्ञानषस्मरम्‌ ॥ १ ॥ सगरुणवरिधामुक्तवा निगंणविद्यां वक्ुमारममाणो नमस्कारष्याजेन वछ। द्यां संक्षिप्य कथयति ॥ १ ॥ नृनिितमनतिद्य भ्रत्समकमकिक्रयम्‌ | अनादेयमरैयं यन्नमस्तस्मे सदाषशे ॥ २ ॥ नानागतमिति । कालत्रयानव च्छिन्नं कूटस्थमहेयमनुपादेयं चिदेक. तानमात्मतच्वं द्वाभ्यां वह्टीभ्यां प्रतिपाद्यं तस्मे अिविधोऽपि प्रह्वीमावों माक्तश्रद्धाम्यां मवव्विव्यथंः॥ २॥ यावन्त्युपासतनान्यादावविरद्धानि कमभि; । संहिताविषयादीनि स्युस्तान्य्युदयाय तु ॥ ३॥ नमस्कारव्याजेन व्टीद्रपस्य तात्प्यमुक्तवा प्रागक्तोपासनावश्ादेवा. पाक्षितमाक्षसिद्धेरलमात्मक्ञानाथनो पनिषद्ारम्मेणेत्याशङ्न्थ पर्वोक्तान्यु- पासनान्यनूद्य तेषामभ्युद्‌यफलत्वमेव न॒ मुक्तेफटत्वमिस्येतदाह-- यावचन्तीति ॥ ३॥ न चैतावदवषम्भातकामकर्मोद्धवत्वतः । स्वानर्थेकवीनस्य मोहस्यास्ति निराक्रिया ॥ ¢ ॥ उक्तानां केवलोपासनानां ुक्तिफठत्वामाेऽपि ` कर्मसषहितानें तमि मुक्तफठखमित्याशङ्कयाऽऽह-न चेति ! एतावच्छष्दे कमोंपासनः ह नि 9 १ कृ, स्र. स्तस्यप्दिः।. १ प्रथपःखण्डः] अआनन्दमिरिकरुतरीकसंवलितम्‌ । । ५३ समचयो गद्यते तदेन सर्वस्मिन्चर्थे निरपेक्चकारणस्याज्ञानस्य नेव निवात्तिस्तस्य संसारकारणकामकमप्रसवहतुत्वात्तस्य सकायस्य किरा विनो ज्ञानादेव मिवत्तियुक्तेत्यर्थः ॥ ४ ॥ तस्मास्संसारमूठस्य भशमुच्छित्तयेऽधुना । यथाभरताथबोध्यातन्ञानं सम्थकप्रवक्ष्यते ॥ ५॥ यतो ज्ञानादेवाज्ञानं निवर्तते ततस्तच्चिवर्तकज्ञानाथव्वेनोपनिषदारम्मः स्या{दृत्याह~--तस्मादषत ॥ ~+॥ निस्यकमायनष्ठानाच्छुद्धान्तःकरणः पुमान्‌ । विरकश्वायजाहभात्स्वप्रपजाद्टवत्‌ ।॥ > ॥ ज्ञानार्थत्वेनोपनिषदारम्भेऽपि ज्ञानाधिकारी कः स्यादित्याशङ्कच सर्वकर्मत्यजः संन्यासिनस्तद्‌ धिकारं बक्तमन्तःकरणष्ुद्धिषेराग्ययोराधि- कारिविरोषणत्वमाह- नित्येति ॥ ६ ॥ क करः, क्ट, व्यक्षागमलिङकेहिं ययत्कर्मोद्धवं फलम्‌ । तदक्षासाष्ण्वात ववज्ञाय करक्छ नस्कायथा । ७ ॥ द्ध वबरद्धे्वैराग्यं कथं सिध्यतीत्याशङ््य कमफलस्यानित्यत्वदृश्चंना- दिस्याह- प्रत्यक्षेति । कस्यवितपरत्यक्षेण कस्यविद्यत्कतकं तद्नित्य- मित्यनुमानेन कस्यवित्तद्यथेहेत्यादिनाऽऽगमेन कमफूटंस्य क्षयदुश्शंना- ततो नरकादिवि विरक्तो मवतीत्थथः ॥ ७॥ अपास्ताशेषदोषं यत्सवंकामनिरापरूत्‌ । तदनापं तमोमाजौप्रसिद्धयेव हि तयतः ॥ < ॥ साधनचतुष्टयसंपन्नस्य संन्यासिनो जिज्ञासोरेव मोक्षसाधनज्ञानेऽ- धिकारितिव्यच हेत्वन्तरमाह-अपास्तेति । मोक्षस्य ज्ञानव्यवाहतत्वेन नित्यसिद्धतवाञ्ज्ञाना्थिनः सन्यासिनस्तत्राधिकारो मवतीत्यर्थः। तच्च तमः शब्दितमज्ञानं मानायोग्यत्वादनमवादेव सिध्यतीत्यमिपेत्याऽऽह- प्रसिद्धयेवेति॥ < ॥ तदनापिदज्ञानष्वस्तयेऽरं न कारकम्‌ । प्रत्यगज्ञानऽधकार्यस्मपाच्यक्तपकबाच्छसाधनः ॥९ ॥ मोक्षव्यवधिमूतस्याज्ञानस्य कर्मेव निवर्तकं न ज्ञानमित्याज्ञ ङ्य १, पुरारि । रग. घ, (नफ 1३ कर्त, लक्ष । ४ गरष, त्राल्रसिः॥ # \. सरेश्वराचार्यक्रतं तैत्तिरीय पनिषद्धाष्यवार्तिकम्‌- [ बहवल्यां- क्ष म (श ज्ञानस्य तद्विरोधिव्वाकर्मणस्तद्विरोधित्कान्नेवमिव्याह-तदनाप्तीति । ज्ञानस्यान्ञान निवतंकत्वात्कर्मणस्तदनिवतंकत्वादस्मादेव हेतास्त्यक्तकर्मा एर्वोक्तविशेषणः संन्यासी ज्ञानाधिकारीस्युपसंहरति-पत्य गिति ४ ९॥ त्याग एव हि सर्वेषां मोक्षप्ाधनमुत्तमम्‌ । त्यजतेव हि तज्ज्ञेयं त्यक्तः प्रत्यक्परं पदम्‌ ॥ १० ॥ त्यज धर्ममधर्मं च तथा सत्यानृते अपि । न्यास्तो बह्ञेति च पराह तैत्तिरीयश्रुतिस्तथा ॥ ११ ॥ संस्यासिनो ज्ञानाधिकारिखे श्ुतिस्परूत्यानुकल्यं द्रायति~त्याग दति ॥ १०॥ १९१ ॥ क्षयिष्ण साध्यं विज्ञाय निःशेषं कम साधनम्‌ । तत्थागसाधनस्तस्मासत्यग््ञाने प्रवतंते ॥ १२॥ ध तिस्पृतिभ्यां फठितम्थ कथय ति--क्षयिष्ण्विति ॥ १२॥ उत्पस्याि स्वतश्रेस्स्याच्कंणा ि प्रयोजनम्‌ । स्वत एव्‌ न चेचत्स्याद्रड स्यात्कर्मणाऽच किम्‌ ॥ ३३॥ {कचोत्पच्याप्िविकृ तिसंस्कतीनामन्यतमस्य मोचि स्वतः सच्चे स्वतोऽ- सत्वे च कम्बेयर्थ्यातकर्मत्यजो मुमृश्चता विवक्ितेत्याह--उत्पच्या- द्गति ।॥ १२ ॥ उस्त्यादो तु यच्छक्तं हेतुमाजमपेक्षते । कर्मव्यपेश्षा तस्येव वटोत्पत्तौ मृदो यथा ॥ १४ ॥ गुच्छ कमानधक्यं कुज तद्ृथवच्वं तत्राऽऽह-उत्पत्यादां वि ति १४॥ प्तत्य न्‌ सतनं यस्थ सस्पवा नित्यभ्तता। न तस्य [क्रयमाणत्व खपुष्पाकाशयाोास ॥ १५ ॥ उत्पत्यष्यद्‌ स्वतश्चत्स्यादित्यादिनोक्तं प्रपश्चयति-नित्यमिति ५१५॥\. केतब्यता न्‌ साध्यस्य वदेतत्वाद्रेधायते । ङःसखत्वाच न्‌ यागस्य द्युपायस्त्ववबोध्यते ॥ १६ ॥ है क = कन [^ > ९ नजु कमकाण्डस्य कमनियोयनिष्ठत्वेन तत्न पामाण्यवज्ज्ञानक्षाण्ड- स्यापि ज्ञननियोगनिष्ठतया तन्न प्रामाण्यं नेयोगिकन्ञानसाध्यवान्मु- . ९ प्रथमःखण्डः] आनस्दगिरिकृतदीकासंबितम्‌ । ४९ कतेन तच कर्मत्यजोऽधिकारः सिध्येदित्याशङ्खय हष्टान्तं दूषय ति-के्त यतेति । स्वगांदिफटस्य पुरुषार्थत्वेन स्वानुभवसिद्धल्वान्न तन कत. व्यता वेधी यागादेरपि धातथेस्य ङशात्मकवात्कतंव्यत्वायोयान्च तत्र कर्तव्यतां वक्तु शक्ष्यते । अतो यागादेरिष्टसाघनलमाज्मज्ञातं कम॑का- ण्डेन बोध्यते । तथा ज्ञानकाण्डेनापि बह्यात्मत्वमन्ञातमेव बोध्यमिति कर्तव्यतापरपर्यायस्य नियोगस्यानवकाशतवाज्ज्ञानाषेव केवला केवश्य" (र (= मितिकर्मत्यजस्तचाधिकारसिद्धिरित्यथः ॥ १६ ॥ विजिन्नासख तदिति बहज्ञाने प्रवतंकपय्‌ । जिन्नास्थटक्षणोक्तिः स्यायतो वा इति च श्रुतिः ॥ १५७॥ क्ाण्डद्रये नियोगानङ्खीकारे कर्मणि ज्ञाने बा क्ति प्रवर्तेकभित्या- शङ्कव रागस्य प्रवर्तकत्वमभिपरव्याऽऽह-विजिज्नासस्वेति । यस्मिन्बरह्म- विशेषिते जनने रागस्य प्रवर्तकत्वमिषटं तत्र बह्यणो विशेषणस्य कि ट्ष णमित्याशङ्कयाऽऽह-जिज्ञास्येति । जगहुव्पत्तिस्थितिल यकारणं तस्य तष्टस्थलक्षणं सञ्चिदानन्दात्मकं स्वरूपलक्षणं शरुव्युक्त मित्यर्थः ॥ १७ ॥ ` कोशपरत्यक्पवेशेन पुक्पुवप्रहाणतः । कारकादिनिषेधेन द्युपायो बह्मवेदने ॥ १८ ॥ यथोक्तस्य बह्मणो ज्ञाने साधनं दशयति--कोरेति । पूवपएवंस्यान्न- मयादिकोकश्षस्य हश्यत्वपरिच्छिद्नत्वादिना त्यागेन क्ियाकारकफलात्म- कटटेतनिरासेन कार्यकारणातमककोशेषु प्रत्यक्त्वेनेवाऽऽत्मना निश्चयेन पदार्थज्ञानं बह्यज्ञाने साधनमतस्तदुपासचिन्तया न मनः; खंदूनाय- मित्यथः ॥ १८ ॥ अविवोद्धृततृष्णेन पुंसा यर्कल्पितं फलम्‌ । अनन्तफठसिद्धचर्थं तदनूक्तिः प्रवृत्तय ॥ १९ ॥ वहीष्यतास्यादि च दक्षपित्वा प्रतिपदं व्याख्यामारभमाणो बह्म- विदाप्रोति परमितिपथमं प्रयोजनोपादानस्य ताप्प्यमाह-अगिेति । स्वात्ममूतमेव नित्परापतं फलमविद्यातिरोधानादिदं मे स्यादित्युद्दूततु- ष्णावता ममष्चुणा परिच्छिन्नत्वेन प्राप्यत्वेन कंलिपितं बह्यज्ञानप्रयोजनं बह्मविदाभ्रोति परमित्यनूद्यते । तदनुवादश्च तदुपाये ज्ञाने भुमुश्चप- $ (# | ग, षृ, यय द्‌^। ॥॥ ॥ † ॥ 18 1 ४६ . षरेश्वराचायंक्तं तैत्तिरीयोपनिषद्धाष्यवातिकम्‌- [ बह्वल्यां- वत्िद्रारा . परिपूर्णस्य - फलस्य स्वरपम्रतस्याऽऽविमावाय मविष्यत्ती-ः त्यर्थः ॥ १९॥ र कर्तुः कमणि का्याथेमनात्फल्दानि हि । परोक्तानि यतो नासावन्यथाऽतः भ्रवेतंते ॥ २० ॥ मोक्षसाधने सुभ्॒युपवच्यर्थं मोक्षफलानुवादेऽपि पुरुषाथसाधनव्वेन कर्मणां प्रसिद्धत्वाचेष्वेव मुमश्चुपरवत्तिरित्याशङ्म्याऽऽह--कत॑रिति । कायं साध्यं फटं तस्सिद्धय्थ यानि कमाणि कियन्ते तानि कर्तनिर्वत. कस्य यद्नात्ममूत कलं. स्वगेपक्चपुत्रा दि तत्मापिसाधनान्येव पुरा कर्म- काण्डे प्रोक्तानि कर्मफलस्य चतुर्बिधत्वादात्मस्वमावमूतायायुक्तेस्तदि- टक्षणव्वाद्यस्मादेवं तस्मादसौ भयश्च कमसु रागेण प्रवर्तते । किंलव. न्यथा कमपरिहारद्रारेण मोक्षेच्छया ज्ञाने प्रवृत्तो मवतीत्यथंः ॥ २०॥ षपिष् साधनाधीनं फट बुद्ध्वा वितृष्णतः । वि च्छि 3 ^ ९ कामहेतोरनुच्छित्तेरपरासरमीपसति ॥ २१ ॥ म॒मुश्चुमोक्षेच्छया कर्माणि परित्यस्य ज्ञाने प्रवत्तो मवतीत्युक्तै प्रप- श्चयति-क्षयिष्ण्विति । साधनसाध्यं फलभेहिकमामभ्मिकं च क्षयशीरं वेनाशातिं ज्ञात्वा ततः साधनद्रैराग्यस्य सिद्धत्वात्कमोभिरेव राम- देषा द्हितोरज्ञानस्यानाच्छन्नत्वादृपरात्कर्मफलातकार्यकारणप्रपश्चाच् परं माक्ष कयकारणविलक्षणमाप्तुमिच्छति तया चेच्छया माक्षोपयिक- ज्ञानसाधनभवणादो सुम॒श्चव्यापतो मवतीव्य्थः ॥ २१ ॥ साध्यसाधनवद्ाक्यं तदिरुद्धा्थसिद्धमे प्रह बह्मविदभाति श्रुतिः प्रत्यक्पवोशेनी ॥ २२ ॥ शाख्रादा फटसू्णमुपपन्नाभव्युपसहरति-साध्येति । कैवसत्यं साध्यं नरतेरयफल साधनं ज्ञानं तदुमयमत प्रतिभातीति तद्विशिष्टमिदं बह्यावद्ापराते परामातवाक्य तच सूजभूतं साध्यसाधनाभ्यां विरुद्धाः थस्य केवल्यस्य सिद्धचथं प्रक्रता शरुतिमक्तिफलोक्तेद्धारेण प्रतीचीच्छां जनयन्ता तन्न परवेष्टवं हृष्टा यथोक्तं वाक्यं प्राहेतियोजना ॥ २२॥ ५ = १ श. घ. 'वत्येते 1 २७. च. स्यच चः ३ग.घ. ड, च; श्वत्यैते। भग. च. कणप 1 ५.ग, घ. तथच ॥६ च. सृचनमुः । ७ ह. च, ्छयं फ०। ८ क, ख. ग्ल्वदि* + ` %क.स.ग.घ,इ.वृदट्ष्र। १ प्रपमःवण्ः] आनन्दगिरिकृतदीकासंथलितध्‌ १ ` ` छण शिखा ते वर्षते वसं गृहच भद्धया पिबं । मातेव प्रेरयेद्राटं सदरभव्यसिद्धये ॥ २३ ॥ ` सूत्रे पौटकथनं प्रवृच्यथेमिव्येतषृ्टान्तेनं स्पष्टयति-शिसति । यथा बाटमोषधपाने बालामिप्रेतफलो क्तिद्रारेण माता प्रेरयति तथा ज्ञानातिरिक्तसमस्तसाधनासंमाव्यमोक्षसिद्ध्यर्थ ` श्रुतिमुमश्च॑प्रेरयती- त्यर्थः ॥ २२ ॥ साध्यस्ाधनसंबन्धाससक्ता येह दोषधीः । सा चैकरूपधिज्ञानरिखिष्ठुष्टा विनहक्ष्यति ॥ २४ ॥ साधनान्तरसाध्यत्वामावेऽपि ज्ञानसाध्यत्वाभ्युपगमान्मुक्तेरनिस्यतवं प्ाप्तमित्याशङ्न्याऽऽह-साध्येति । इहेतिमोक्षोक्तिः । साध्यसाधनादि- बयवहारस्याविद्याक्रतत्वादसाध्यसाधनमेकशूपं वह्येतिज्ञाने सस्पुक्ताश- ङ्‌ निवृत्तिरित्यर्थः ॥ २४ ॥ मा भ्ुदण्वपि मे दुःखं सुख्येव स्यामहं सदा । इति स्वताऽभिलाषोऽयं सत्येव विषये भवेत्‌ ॥ २५ ॥ केचित्तु मोक्षमेव नानुमन्यन्ते तदिच्छा तु दरापास्तेति तत्राऽऽह- मा मृदिति ॥ २५॥ अज्ञातमोक्षरुपोऽपि कैवल्याय प्रवते । | अटं पथोक्तकामेद्धधिषणो भवकभीषितः ॥ २६ ॥ यथोक्तेच्छा विषयस्य मोक्षत्वेन ज्ञातत्वं नास्तीत्याज्ञङ्याऽऽह-अज्ञा- तेति । स विषयो यद्यपि मोक्षतवेन न ज्ञातस्तथाऽपि यथाक्तेच्छा- संसाराद्विरक्तस्य मोक्षफटकाव्मक्ञानप्रव॒ त्िहेतुमवतीत्यर्थः ॥ २६ ॥ प्रवृत्तिजनकं यस्मात्सर्वज्ैव प्रयोजनम्‌ । भ्रतिर्बहाविदाभोतीर्याह पुंसः प्रटुभ्धये ॥ २७ ॥ प्रथममेव प्रयोजनप्रदरोनस्य तात्पयंयुक्तमुपसंहरति-परवृं्ती ति५ २५७॥। भग, ध, इ, रें र" । क. ल. परृत्तये। म। 38, भयं यः) ४ क. ल. ददुः, षनः। ` ` | | ` ४८ एुरेश्वराचाव्त तैततिरीयोपनिषद्धाष्यवातिकम्‌- [ बहमकया- फटभ्रत्यङ्कृशारूष्ः भ्रवणादों प्रवर्तते । त्र्वकं यतो ज्ञानं शरुतिश्वेवमकाषत ॥ २८ ॥ , कि (क, क, फलभ्रवणाहुपाये प्रव त्तिरिव्येतदेव स्पशट्यति-फलश्रुतिरिति। किमिति भ्रवणादौ ` साधनान्तरं परित्यज्य प्रवर्तते तवाऽऽह-तव्पूवकमिति,। भवणादिपर्धकमेव ज्ञानं ठभ्यते यतः भोतव्य इत्याद्या श्रुतिरेव भवणादिपवेकंमात्मज्ञानमुक्तव तीत्यर्थः ॥ २८ ॥ ® 2 (> लोकिकी वैदिकी चाथ प्रवृत्तियंह काचन । नर्व भ्रयोजनं यस्माततदेवातः प्रवुचिृत्‌ ॥ २९ ॥ यद्यपि प्रयोजनमनुहियेव्या दिन्यायेन पयोजनाधीना लोकिकं प्रवत्तिस्तथाऽपि वेदवकशदिव वैदिकी प्रव्ात्तिरन्तरेणापि प्रयोजनं स्यादरित्याशङ्चाऽऽह-लोकिकीति ॥ २९ ॥ | =. द ® ब्रह्ल(वद्रूह्य चपि वयः स आप्रतिं तत्परम्‌ । सत्यादिलक्षणं बह्म दश्ष्यते तदचा स्फटम्‌ ॥ ३० ॥ शाखादो प्रयोजनो क्तेस्तात्पर्यमुक्लवा वाक्यं योजय ति-बह्यवि दिति । किं तद्रह्य वेय मित्याकशङ््याऽऽह-सत्यादीति ॥ ३० ॥ फलोक्तिः परमाभोतीत्याप्रा बह्मविहुच्यते । सामथ्याद्रह्मविया तु परस्यावापिक्रापनम्‌ ॥ ३१ ॥ क, कि = कि (न तत्रेव सूत्रवास्ये विमागें दरशशयति-फलोक्तिरिति । परस्य बह्मणोऽ- वापतिसाधने बह्यविद्येति कथमवगम्यते तच्राऽऽह~-सामर््यादिति। बह्यवि द द्रान्परं बह्य प्राप्रातीत्यय संबन्धो न सिध्यति। यदि बह्यज्ञानं बह्यमरात्तिसाधनं न स्पात्तस्माच्छरत्यथादुपपत्या साधनत्वसिद्धिरि- त्प्थः ॥ ३१ ॥ स्वगं यथाऽथिरोजरेण यजमानः प्रसाधयेत्‌ । पावा तथा कूयाद्रहमविद्रह्विथया ॥ ३२ ॥ ` बह्मज्ञानाद्रह्मपापिरित्युक्तमर्थ दशान्तेन साधयति-स्वर्गमिति ।\३२॥ ध १क. ल. त्याद्घरु । २क. ख. 'रश्रः। रग. ष. ष्की वाथ। ग. घ. न्तीह्‌ यः। ५ग. घ. (प्राति भात्ताः। ६ ग, ध, गिदव" । च, नवित्पर०॥ ७ ग, ध, परस्यातः । ९ प्रथमखण्डः ] . आनाद्गिरिकरतटीकारसंवटितम्‌ । . ४९ .. बहेवाऽज परं ग्राह्यं तज्ज्ञानं नान्यसिद्धये । अन्यज्ज्ञानं हि नान्यस्य कैविदप्याप्तये यतः ॥ ६३ ॥ क, (किक क, 8 क्क क बह्मवित्परमाप्रोतीतिपरावातेशक्तस्वात्कथ बह्मविद्यया बह्मपाततिव्यी- ख्पायते तत्राऽऽह--बह्येवेति । तत्र हेतुमाह-तज्ज्ञानमिति । बह्यज्तानं बरह्मणो ऽन्यस्य न प्रापकमिप्येतदुपपाद्यति-अन्यज्ज्ञानं हीति । कथि. दृपी तिटोकबेदयोरुक्तिः ॥ ३३ ।, देशकाठादिरसेभेदपविंकाऽवातिरिष्यत । देशकालायि्नस्य कथं सेव्यु्यते यथा ॥ सवात्मनोऽप्यनार्िः स्पादृशमस्येव माहजा ॥ २४ ॥ बह्मावापिमाक्षिपति--केशेति । उभमयवाद्रिब्देन वस्त श्यते । यथो क्स्य बरह्मणो मुख्यावाप्त्ययोगेऽपि यथोपचारिकी सा घटते तथोस्यत इत्याह-उच्यत इति । यथा लोके दक्मस्य माणवकस्य दृरामव्वाना-, पिरस्तानहेतुकभ्रान्तिप्रमावाहुपलभ्यते तथेव परिपूर्णस्यापि तस्वस्य ; मोहवशाद्नािंसंमवात्तिदत्त्या प्रापिरुपचरितेत्पर्थः ॥ ३४ ॥ क क्वि क पच्वस्वन्मयायवु दयहमस्मातावल्मात्‌ ॥२५॥ . मोहवक्ादप्रापिरिप्युक्तमंश ॒षिशद्यति-पश्चस्विति । अन्नमयप्राण- मयमनोमयविज्ञानमयानन्दमयेषु कायंकारणात्मस्ु प्रत्येकमहमस्मीति मोहजन्याद्विभरमायसिद्धा बह्मानापिरित्यथः ॥ ३५ ॥ दशुमा.स्मव्यता ज्ञनादज्ञानव्वस्तवत्पना।. | दशमाषिवदाधिः स्याद्रह्मणोऽज्ञानहानतः ॥ ३६ ॥ बह्यानापिरक्ञानादिति हष्टान्तेनो क्त्वा ज्ञानात्तद्‌ापिरिव्येतद्‌पि द्ा- स्तेन दशेयति-- दृश मोऽस्मीति ॥ ३६ ॥ | विभिन्नवेत्तवेयादो गोणं बहन यतस्ततः। अभिन्नवेत्तवेथादि राद्यं मख्याथासिद्धये ॥ ३७ ॥ मुख्यामा्िं विहाय. किमित्यािरोपचारिकी गद्यते तत्राऽऽह- विभिन्नेति । प्रमाता प्रमाणं प्रमेयमित्यादो द्रते भिन्नेऽपारमाथिके बह्म ५१, घ. च. ध्यं विः। २, यदप ग. घ, च. भ्मात्सिद्धा।* ध, इ. (हषाकात्नि । # । ५० दुरेष्वरावाथक्तं तैत्तिरीयोपनिषदद्धाप्यवातिकम्‌- [्रमवष्टय- णोऽ्थान्तरभूते स्वीकृते बह्म गौणममुर्यं यस्मादापद्यते तस्मादेकतः कालतो बस्ततश्चानवच्छिन्नस्य मुख्यस्य बह्मशब्दाथस्य सिद्धयथमामन्नं च वस्ततो मेदरहिते प्रमाच्ादि हीतव्य तस्माद्विमागस्याव्द्याक्रूतता दवियोत्पत्ती तल्तिवृत्तो गौण्येव बह्यप्राप्तिरित्यथः ॥ ३७ ॥ अन्यटृष्टाविवातांऽ् न नयागा मनामाप । मोहपध्वसमात्रेण निवृत्तरोगहानिवत्‌ ॥ २८ ॥ बह्मविदोऽपि बह्मध्याने नियोगाङ्खौकारात्तदधीना बह्मपापिः स्वर्गा. दिपासतिवन्मख्येवेत्याशङ्न्याऽऽह-अन्यहष्टाविति ॥ यथाऽन्यदटष्टाववि- द्यायां सत्यां कमणि नियोगोऽवगम्यते तथाऽत्र बह्यज्ञाने समुत्पन्न विरोधित्वादेव मोहस्य प्वंसात्ताचन्मान्रेण ससारस्यापि तत्कायस्य निबरत्ततवोदद्धवानाभ्याषस्यानपेक्षितस्गान्न तत्न नियोगो मनागपि युज्यते। यथाषधप्रयोगण रोगनिवतस्या स्वरूपावस्थानवञ्ज्ञानादज्ञानतत्कायनि- वृत्या स्वरूपावस्थानलक्षणो मोक्षो निया गाद तेऽपि [सिध्यत्यतो वेदान्तेषु न नियोगावकाशोऽस्तीऽव्यथः ॥ ३८ ॥ कर्तृता प्रत्गाटिङ्खय योऽकर्ात्मानमीप्सति । [०९ $ 3 १ये (= ® व उल्कापिशाचं सोऽभ्येति शीतातेः पावकेच्छया ॥ ३९ ॥ बह्मविदोऽपि भिक्षाटनादौ कर्ततवोपटन्येक्तानामभ्यासनियोगादेवा- कतुवह्यप्रा भिर्या शङ्याऽऽह-कतुतामिति । प्रत्यगात्मनि कत्ता परः माथमूतां गृहीत्वा बह्याकत भोक्त स्व खूपत्वेन यदहीतुं योऽपेक्षतें स पारमा थिककतुंखादिनिवृरययोगान्नानाथांज्निवतते न च बह्म प्राप्रोति । यथा कषीतातः शीतापहरणबुद्धचा वद्िमिच्छड्चुल्कापिश्ाचमनुगच्छन्न शीत. निवृत्ति प्रतिपद्यते तस्यानथित्वाद्नर्थं च प्राप्रोति समीपमुपसृपतस्य पिशा. येन॒ मक्ष्यत्वसंमवात्तथाऽन्ापि द्रष्टव्यम्‌ । भिक्षाटनादौ तु बह्यषिदो वाधितानुवच्या प्रवत्तिरित्यर्थः ॥ ३९ \ करोमीति धिया चेतद्रज्ञास्मीति हि टष्यते । बरतााभेऽस्य को हेतुं ह्यतोऽन्योऽस्त्यदशनात्‌ ॥ ४० ॥ इतोऽपि नास्ति पारमार्थिकं कर्तृखं किंतु कल्पितमेवेत्याह-करोमी- १ क. ख. "तो राब्द्‌यित०। २ ग. ष, च. (्त्वाञ्जञानाः। ३ग.घ. सोऽन्वेति। ्ग.ध, । &, च, 'मीतीति । । १ प्रथमःखण्डः}) अनिन्द्मिरिङ्कतरकिासंवटलितम्‌ । ५१ ति । करोमीस्येवमासिका धीनाम कर्ताऽस्मीतिदद्धिस्तया विशिष्टस्य पारमाथकं कतृत्वमारूढस्येतद्गह्याखनं मोक्चहमस्मीति यदि लभ्यते ताह कतुंज्ञाने सत्येव बह्मप्राप्तयज्खीकाराकतुक्तानस्य च स्वापादेरन्यत् सत्वा- ब्रह्मो पदेंशमन्तरण तलाः सं मवाद्स्याऽऽत्मनस्तदलामे को हेतुरि तिपुष्टाः सन्तोहेतु ब्रत । सच हेतुर्मोपटंभ्यते। न हि कथिद्पि बह्यालाभे हेतुरतोऽस्माददशेनादृन्ञानादुन्यो हश्यते । तस्मादात्मनि कर्तुखायत्तान- क्रूतमेव न पारमाथिकमित्यर्थः ॥ ४० ॥ तस्मादवियासभूतकतृ परत्यगविकरियम्‌ । अदिदयानथततककायमत्याख्यानेन बोध्यते ॥ ४१॥ आत्मनि कतृसखाद्रविदयाक्तत्वे फठितमाह-तस्मादिति ॥ ४१ ॥ कतैज्ञ तहिं या दष्टिः सामान्याय्थसं्रया । तसरत्यगात्मदछया तां परत्यास्यायाश्नुते परम्‌ ५ ४२ ॥ कायंकारणनिराकरणेन प्रत्यगात्पप्रतिगोधफलं कथय ति-कतुरितिः ४ ज्ञाता प्रमाता तस्य कर्तृस्दं परिणामित्वं तस्य सामान्यविशेषषिषया या ह स्तस्याः स्वरूपमता या कटस्थहिस्तद्रपेण ताः पवा हरि निराकृत्य पर बह्म ूटस्थह'टेखूपमाप्रोतीत्यथः ॥ ८२॥ अशेषानन्दवद्धयथंसूजमायमिदं वचः । यस्माचस्माचद्थस्य द्याविष्छदगुदीयंपे ॥ ४३ ॥ ब्रह्मविदाप्नोति परमितिद्ज्मूतं वाद्यं व्याख्याय तदेषाऽभ्युक्तत्यस्य न म वाक्यस्य तात्पयमाह-अशषंति ।\* ४२३ ॥। विश्षणावग्बवात्सत्यदि(न्यत एव च्‌ । (4.1 चृतवायंकविभक्तनि नटरक्ासषरादवत्‌ ॥ ४४॥ सत्यं ज्ञानमनन्तं बद्चत्यत्र चतुणा पदानभिकूविमक्तियुक्तत्वे हेतुर ॥। अ माह-~वश्चषणति ॥ ४४॥ | १ग. घ. स्त्थैक त०।२ग. उ. "कतमो?! ३-क, ख, रत्ना । * क, ख. शेत्वन्ञाः ॥ ५.ग. घ. प्लक्षते । ६ च. भंत्रया ` । ५ ग, शटेस्वर्येः । ८ घ, (स्तर्स्वरूपेः । ९ ग. च, रत्र । १० ग, घ, (चरथं सू^ । ५२ सरेभ्वराचार्यकतं तैत्तिरीय पनिषःदाष्ववार्तिकम्‌- [ ब्व्य वैयत्वेन यतो बह्म भराधान्येन विवक्षितम्‌ । कि क क तस्मादिशेष्यं विज्ञेयं ततोऽन्यत्स्याद्धिशेषणम्‌ ॥ ४५ ॥ रोषण विलेष्यत्वविभागं दरशरयति-वे्ययस्वेनेति ॥ ४५॥ [ क, ल महत्सुगन्धीति विशिष्यन्त्युत्पल यथा । ` एकाधिकरणान्येवं स्त्यादानि प्रं महत्‌ ॥ ४६ ॥ | बह्मणो विशेष्यत्वं सत्याद्ीनां विलेषणत्वमिव्येतदटष्टान्तेन साधः यति-नीलभिति । परं महादित्यच्र मह दितिविशेष्यं बह्मा च्यते ॥ ४६ ॥ एवं विभज्यमानं सस्सत्यमित्येवमादि्िः । स्वविशेषविरुद्धेभ्यो धर्मिभ्यः स्यानेरारूतम्‌ ॥ ४७ ॥ उक्तं विशेषणविशेष्यत्वे फलितं कथयति--एवमिति । स्वशब्डेन अह्योक्तमस्य विशेषाः सत्याद्यस्तेर्यदा बह्म विशोषितं तदा सस्यादिषि- रद्धेभ्याऽसत्यजाञ्यपरिच्छिन्नेभ्यो निराक्रतं बह्म पसिभ्यतीव्यर्थः॥ ४७॥ एवं च सति तज्ज्ञातं यदन्येभ्योऽवधार्थते । नीरोषलादिवद्रन्न नान्यथाऽनवधारणात्‌ ॥ ४८ ॥ ` व्याव॒त्तिफल माह-एषं चेति । यथा नीलञ्जुत्पलं रक्तम॒त्पलमित्यादि प्रयोगे व्यक्त्यन्तरेभ्यो ग्यावत्तुव्पलमवगस्यते तथा यदुन्येभ्योऽसत्या- द्भ्य व्याव॒त्तमवधायते । तद्भ्धेप्येवं व्यावुत्तत्वे सति सचिदेकतनिं पारपृण बदिति ज्ञात भवति व्यावृत्तिश्चन्न ज्ञायते तदाऽच्रतादिभ्यों व्यावृत्यसि द्धनं बह्म ज्ञातं स्यादित्यथंः ॥ ४८ ॥ ननु व्यातचरदस्तु स्याद्विशेष्यं विशेषणः | बह्यान्तरादुते त्वच कृतो ब्रहि विरेष्यता ॥ ४९ ॥ बह्म विशेष्यं सत्यादि विरोषणभित्यत्र शङ्कुते-नन्विति 1 यद्स्तु श्यक्तिमेदान्भिथो व्यभिचरति तद्विरोषणर्धिशेष्यमिष्यते । यथोव्पल- व्यक्तया मूषस्यो मिथो व्यभिचारण्यो नीलरक्तादिर्धरमर्विशेष्यन्ते न तथा बह्मणोऽद्विताोयत्वाद्रृहूतं सं मवत्यतो ब्रह्मणि विहोषणविशेष्यता- नु पपत्तिरित्यर्थः ॥ ४९ ॥ १ क, न्यव ।२ ८ ज्लनंय।३म, घ, व्यक्तमित०। ४ ध, ^तानन्द्ष९। च, त्मनन्द्‌ प८। ५ कृ, ष, (ङ्ज्गानं स्यार। १ प्रथमखण्डः ] आनन्दृगिरिकृतटीकासंवठितम्‌ । ५ विरेषणविशेष्यत्वे सति दोषः प्रसज्यते । ठक्ष्यं टक्षणतां यातु न दोषोऽ मनागपि ॥ ५० ॥ विरोषणविक्षेष्यपरत्वाभावाद्राक्यस्य लक्षणकथनेन वह्यप्रतिपादन. परत्धान्न चोद्यावकाशोऽस्तीति परिहरति~विरेषणेति ॥ ५० ॥. अनेकात्मविशेष्यस्थमागृहीतविशेष्यकम्‌ । सजातीयािराकतृ विशेषणमिहोच्यते ॥ ५१ ॥ किं तहि विशेषणं तदाह--अनेकेति । एकरसस्य विशेष्यत्वादृक्ञ- नादनेकात्मनि नानारसे विशेष्ये स्थितं ततैवोपरक्तं समानजातीयाद्या- वर्तकं व्यवहारम्रमो विशेषणं प्रसिद्धमित्यक्षरा्थंः । विशेष्यबुद्धयपर. तमेव विरेष्यव्यावर्तकं विजेषणभित्यधंः ५ ५१ ॥ सामान्येतरसंयुक्छमनेकगुणसयतम्‌ । संभग्यसंभविगुणं िशेष्यं तस्चक्षते ॥ ५२ ॥ किं तहि विशेष्यं तदाह-पामान्येति । सामान्यविशेषसबद्धमनेकेः गुङ्कतादिभियणेयुक्त विशेष्यमित्यथः । ते गुणा यदि तत्र नित्यं संम- न्ति तदा न तस्य विशेष्यत्वं विकेषामावाद्यदि सवेथा तन्नन सम वन्ति तदाऽपि न विशेष्यत्वमसतां व्यावतकत्वायोगादेति मव्वाऽऽह- समवीति । सजातायमानाद्यावातित विशेष्य भिव्यथंः ॥ ५२॥ विशेष्यान्तरगशेषं यस्स्वषिशष्यान्यवृद्धिृत्‌ । परिकलिपतसेवन्ं रक्षणं प्ावरक्षणम्‌ ॥ ५३ ॥ संप्रति लक्षणस्य लक्षणमाह-विशेष्यान्तरेति ! विशेष्यान्तरं षिर,- ध्यादुन्यत्तस्य रोषमित्यस्यैवाथमाह्‌- स्व विरोष्याते । स्वेन वविरेष्य स्वनं लक्ष्यं यत्तस्य सर्वस्माइन्यबद्धि व्यादत्तबुद्धि करोतात्यथः । लक्ष्षणा- संबद्धस्यं टक्षणत्वानपपंत्तेः स्वटक्ष्येण सह पारेकस्पिता नेष्पन्नः सव- न्धस्तादाप्म्यं यस्य तदेवविधलक्चषणं वस्तु भावलक्षणं पदाथटक्षणामे- . -व्याहु-परिकल्पितेति । सजातीयाद्िजातीयाच सर्वस्माद्यावतक लक्ष णमित्यर्थः ॥ ५३ ॥ ४ # १गघ, ङ, च, "दिगः। २. घ्‌. धपिचन्‌ | उद. ग. ध, चन्धद्क । शर्य °वत्तिव । ५ ग, घ, पर्तेयत्र 2 । - < दरेष्वराचार्यक्रतं पत्तिरीयोपनिषद्धाष्यवार्णिकम्‌- [ ्हमवहपा- य, + १०६. निरस्यति यथेवैकं तेथवान्यदिरोपि यत्‌ । स्वारमनैवैकर्पेण लक्ष्म निगयते ॥ ५४ ॥ लक्ष्वलक्षणमधना कथयति-निरस्यती ति । यथावकाराप्रदमाकाङमि- युक्ते सत्याकाशं स्वलक्षणेनावकाशदानेन स वस्माद्यार्वत्य॑ते तचरैकमि- स्येकजतीयमुच्यते । अन्यदिति । भिन्नजातीयमत एव विरो धीन्युक्त तथेर्बाऽऽकाश्चादन्यदपि स्वात्मनेवैकख्पेण स्वलक्षणेन सवंस्माद्यावतिते यत्तलक्ष्यं विवक्षितं सर्वस्माद्यावतितं लक्ष्यमित्यथेः ॥ ५४ ॥ सत्यादयः परा्थत्वादितरेतरनिस्पृहाः । एकैकस्तत एवैषा विशेष्यार्थन बध्यते ॥ ५५ ॥ विशेषणादीनां चतुर्णां स्वरूपमुक्तवा विशोषण विशेष्यत्वपक्षमुपपाद्‌- यति--सत्यादय इति । सत्यन्ञानानन्ता विशेष्यपारतन्छयादन्योन्यनिरषे" , घ्चखान्न मिथः संबध्यन्ते तथा च मिथोऽसंबन्धात्परतन्नत्वाचेषां मध्ये प्रत्येकमेव सत्यारहिविरोष्यार्थन बह्यणा संबध्यते ततश्च सत्यादि विशेष- णागि प्रत्येकं बह्मणा संबद््धानि बह्यासत्यादिभ्या व्यावतंयन्तीत्यथ॑ः॥५५ सरृसमितहपायद्रपमन्यत्कदा चन्‌ । नेव प्रपयते स्यं तस्मात्कायविलक्षणम्‌ ॥ ५६ ॥ सत्यशब्दा्थं द्रयति-सक्रदिति ॥ ५६ ॥ यावान्कशिद्धिकारोऽज बह्म तस्मानिवतितम्‌ । भजते कारणत्वं तत्तथाचेतन्यधरमंकम्‌ ॥ ५७ ॥ र सत्यमितिषिरोषणेन बह्म कायादन्यदिति निधांयते चेत्तस्य कारणत पाप्त ततश्च मुदादिविज्नडत्वं पसक्तमितिशङ्ते-पावानेति ॥ ५७ ॥ तदोषद्रयनुचर्थ ज्ञानं बह्ञतयुदीय॑ते । अनेका्थाभिसंवन्धाक्किमर्थं ज्ञानमुच्यते ॥ ५८ ॥ कारणत्वं जडत्वमितिपराप्तं दोषद्यं निराकर्टु विशेषणमवतारयति- | # तहोषेति । कतुंकर्मकरणभावविषयस्वेन ज्ञानशब्स्यानेकार्थत्वसंमवात्तः द्‌५वेरोषनुयुत्सया पृच्छ ति-अनेकार्थैति ॥ ५८ ॥ ` भग. ध. तथाचान्व रग, घ, शयसय ठ ॥ ३ क. ख, “वतते रग, भ. वावक्रः। ५ ख. इ, (तुत्स्यात्काः । | । १ प्रथमखण्डः ] आनन्दगिरिक्रतदीकासवलितम्‌ । ५५ बरह्मणो भेदकं यस्मादानन्त्येन च संगतेः । ज्ञातिज्ञानमितिन्याय्यमन्यथा दोषदशनात्‌ ॥ ५९ ॥ बहहविशेषणत्वेन ज्ञानपद्प्रयोगाज्ज्ञानमनन्तमित्वनन्तपदसयोगात्क- त्रादिविषयत्वे तदयोगाद्धाव विषयं ज्ञानपदमिप्युत्तरमाह-बह्मण इति। ज्ञानपदस्य ज्ञपिविषयत्वं परिहत्य कत्रा दिविषयत्वे ब्रह्मविशेषणत्वाया- गादानस्त्येन संगतेरसङ्गतलाच ज्ञपिविषयत्वमेव युक्तमित्युपपादयति- अन्यथेति ॥ ५९ ॥ तस्मात्सत्यमनन्तं यज्ज्ञानं तदिह ग्यते । भावसाधनमेवातः स्यादेतयुक्तिदशनात्‌ ॥ ६० ॥ पदद्रयार्थमुपसंहरति-तस्मादिति । ज्ञानपदं मावस्ाधनमेव स्यादि त्यजातःशब्दापात्तं हेतु दशेयति--युक्ती तिं ॥ &० ॥ ज्ञानं बज्ञेति वचनादन्तव्वमवाप तत्‌ । ज्ञानस्य ठोकिकस्येह हन्तवसमन्वयात्‌ ॥ ६१ ॥ ज्ञानस्य बह्यस्वे तस्य क्षणिकत्वेन ब्रह्मणोऽपि तद्रूपस्य क्षणिकत्वं स्यादिति शङ्कते । ज्ञानमिति ॥ ६१ ॥ | अतस्तस्रतिषेषार्थमनन्तमितिशम्यते । अन्तः सीमा तथेयत्ता तचिषेधस्त्नन्तता ॥ &२ ॥ (क दे कूंस्थं चेतन्यं ज्ञानं न क्रिया ततः शङ्कितदोषस्य निरवकारात्वमि- त्यनन्तपदेन परिहरति- अत इतिं ॥ ६२ ॥ अनृतादिनिषेथेन सत्यादीनामुपक्षयात्‌ । बह्मणश्वाप्रभिद्धवान्मिथ्यार्थं चेद्चो न तत्‌ ॥ ६३ ॥ विशेषणपक्षे सत्यादिशब्दा्थानामनृतादिनिवृस्यथत्वाद्विशेष्यस्य च बरह्मणो मानान्तरासिद्ध्वात्सत्यादिवाक्यं शुन्यार्थनिष्ठ प्राप्तमित्याश्. ङ्ामनूद्य प्रतिषेधति । अनृतादिति ॥ ६३ ॥ प्रमाथंमनालिङ्गय न दृष्टं वितथं चित्‌ । भह (= (न तस्माद्रा वितथ स्वं परमार्थेकनिष्ठितम्‌ ॥ ६४ ॥ -न तदित्युक्तं सिद्धान्तं प्रपश्चयति-परमा्थमिति । निरधिष्ठानभ्रमा- १ क, ख, धये ज्ञाः } २क, ख, दटस्थचेः । ६ ˆ रेश्वराचार्यक्तं तैसिरीयोपनिषद्धाष्यवार्तिकम्‌- [नह्यवषट्या- संमवात्तदािष्ठानस्य परमार्थवस्तुनो वक्तव्यत्वे सत्यादिव चनस्य तदर्थ त्वान्न दुन्यार्थतेत्यर्थः ॥ ६४ ॥ | | पदात्पदार्थवद्धिरनं उसटादो भ्रनायते । तदभावधिये नाटं पदवाकष्याथरूपतः ॥ ६५ ॥ सत्यादिपदादसत्यादिप्रतिषेधप्रत्ती तिषङ्गीक्कत्योक्तमिद्ानी मङ्कार परित्यजति । पदादिति । पदाथंविषया बुद्धिरेव पदादुत्पययमाना लोक्षे हर्यते 1 न तु पदं वाक्यार्थविषयां बुद्धि मुत्पादवितुमुस्सहते । अनृतनि. धो जाङ्यनिषेधः परिच्छेद निषेधश्चेत्यस्य सर्वस्य वाक्यार्थरूपत्वात्तथां विधामावज्ञानाथ सत्यादिपद्‌ं नच पयाति तथाच परमाथतवस्वयंप्रम- ्वपुणत्वाख्यानथान्वो धयन्ति सत्यादूनि पद्ानीत्व्थः ॥ ६५ ॥ भ्रातपव पदचध हह वरावाचद्याधनः | पश्चादभावं नानाति वध्यदातकवत्पदात्‌ ॥ ६६ ॥ सत्यादिपदेभ्यश्चेदृसव्यादिनिषेधानधिगतिः कथ तहि तद्धीः सिध्ये दित्याङङ्चाऽऽह--प्रतिपदयेति । यथावच्छयेनम्रंषकादिना दूषितां भूमिमुपटभ्य तद्वेरोधेना पातकस्य माजारादेरमावोऽ्थादवगभ्यते तथा सत्यादिपदत्पदार्थं परमार्थत्वादिकं प्रतीत्य प्रतीतपरमा्थत्वादि विरोधिनोऽप्त्यत्वादेरमावोऽ्थांपच्या ज्ञायते न हि सत्यदिरसत्यादें शका धकरणत्वे पटते तेन मानान्तरासिद्धत्वादुन्यव्यावृत्तरशब्दा्धते त्यथः ॥ ६६ ॥ शब्दास्मतीयते तावत्संगतिरर्मधमिणोः | | मानान्तरादपोदस्तु न शाब्दस्तेन स स्मृतः ॥ ६५७ ॥ अथापत्तासद्धाथस्यापि शब्दाथत्वकिंन स्यादत्याशरःक्यानन्यदटः भ्य त्वामावानवामत्याह-श्ञब्दाद्‌ति । सत्य वब्रह्मत्यादेना बह्यशब्डु समानाधकृतसत्यादृशब्दाद्धमस्य सत्वाद्धामणश्च बह्यणस्तादास्म्यः र्षा सगातस्तावद्वगम्यते तथाच सत्यादखू्पचद्वष्य क्थ तदस्या ० १ग-घ. याभा 1 २ग.ध. ङ. व.शनपः(३ख.ष. इ. ङ च. धमष | *य भ. रात्पर । ५ च. तीत्या परमा्थत्वाषयदेः । ६ क, ख, "यैसत्मादिः.+ ग, ध, “यदे: ॥ < ग, 'त्याटपरत्वा९ । | क्रम ९ प्रथमःखण्डः}] .आनन्दगिरिकरतदीकासंषलितम्‌। . ~ - ५७ स्वादित्य्थापत्तिरूपान्मानान्तराद्सत्याद्यपोहो मासते ततश्च तस्यापूर्ब- त्वामावान्न शब्दगस्यत्वं युज्यते । यश्चार्थादर्थो न स चोदना्थं इति ल्यायात्तदेवं सत्याद्वास्यं परमाथांदिषूपे बह्मणि पर्यवसितमशन्यार्थं 1{सद्धामत्यथः ५६५७॥ न नीटवदनादाय नीठधीरुपलायते । विशेष्यन्ञानमप्येवं नान्तरेण विशेषणम्‌. ॥ ६८ ॥ सत्यादिवाक्यस्याश्चून्याथत्वे हेतखन्तर्राहु-न नीटवदिति । यथा नील मित्यक्ते नेल्यपिरोषणविरिष्टं वस्त भाति दिदेष्यमन्तरेण विकोष- णायोगात्तथा विशेष्यभिष्युक्ते विहोपणवष्ुस्तु गस्यते तथो्भिथोबद्धत्वा- देवं प्रकृतेऽपि सस्यं बह्म ज्ञानं बह्मानन्तं बद्येत्युक्ते शन्थनिष्ठव्वं सत्यादि. वाक्यस्य नोपपद्यते विशेषणावेशेष्ययोर्िथोबद्धत्वादित्यर्थः ॥ ६< ॥ वाक्याथांनभवाऽस्माकं नीलदेरुपजायते । फं नीलमिति चाऽऽकाटश्चा सत्येवमपपयते ॥ ६९ ॥ इतोऽपि सत्यादिवास्य शुन्यनिष्ठं न मवतीत्याह--वास्यार्थेति । अन्वितोऽथां वाक्याथस्तत्ानमवोऽस्माकमन्विते पदशक्तिमवगच्छतां नीलमुच्लमित्यादिपदादइल्पदयतेऽन्या म्विते शक्तिग्रह सध्पेव नील मित्यक्ते किं नीलमेत्याकद्खा इश्यमानोपपद्ते तच्छे च नीलादिपदार्थे ` नालादेपद्‌ स्वाथशन्यमितरान्वितं नाभिधातुं शक्रोति । तच्छस्य केन- क, क चिदन्वयामावादतश्रेतरान्विते सगतिसवेद्नसामथ्य।न्न सत्याद्वास्यस्य सान्यार्थत्वाशङ्केत्यथः ॥ ६९ ॥ न यक्च स 4 ५५ भव्य्लता अवरस्चयत्वादवं सवेस्ष वस्तुनः । च ® + * [द्‌ कृः # $ मृव्‌ साधयतु शक्य क्षणकव कथचन ॥ ७० ॥ ज्ञान बह्याते सामानाधकरण्याञ्ज्ञानस्य क्षाणेकव्वाद्रास्यस्य शम्य. ॥नेष्ठत्वामाबेऽपि क्षणिकवस्तुनिष्ठता दुवारेत्याशङुन्याऽऽह--प्रत्यक्षत इति । न हे क्षाणकतवं कस्यचिदपि पदार्थस्य कष्टाचिदपि साधयितुं शक्य प्रमाणाभावान्न तावसव्यक्चषमच्च प्रसाणी भवति तेनान्ञातस्यार्थस्य ज्ञात्त्वाभ्युपगमादेनधिगातेसमये चाधिगतेर्विरुद्धत्वादवस्थामेदेन वस्तु. १ ग. अोवनोध्यला° |" ग, श्थोवनोध्यत्वा० । ३ ख, प्न, ~ध, -नतिताका } ॐ क, ख, श्त्वेवं तीः । | | 1 | । 1 ५८ सुरेष्वराचार्थकरतं तैत्तिरीयोपनिषगद्धाध्यवारतिकम्‌- [ब्रघवल्या- नि ज्ञातत्वाज्ञातत्वयोवंक्तम्यत्वादेवमनुमानाष्ेमानान्तरस्या शि बस्तन्य- ज्ञाते ज्ञापकव्वाविकशेषान्न क्षणिकत्वसाधकतव हषटट्यकिपरिलोपश्रतेश्च नित्यह्टिख्पस्य बह्मणोऽक्षणिकलतवान्न सत्याद्वास्यस्य क्षणिकार्थ मिष्ठत्व मित्थं; ॥ ७० ॥ | सति कुम्भे न नाशोऽस्ति नाशोऽपि न तेदाश्रयः। अस्ति चेप्ववद्धमीं न नष्टः पृवहटः ॥ ७१ ॥ घस्तुनि नाशस्य दुर्भिरूपत्वाच क्षणिकत्वायोगान्न क्षणिकार्थनिष्ठता सत्यादिवाक्यस्य सिध्यति न तावदसति घटे तन्न नाशो वर्तिुमहति नैर्थक्यावाभ्रयामाधाञ् नापि सति घटे तच नाशोऽस्ति सस्ववन्नाशस्य तदाभयत्वायोगादेकन्च सवासस्वयाोरपयायेण षिरद्रतादित्याह- सतीति! यदि नशे पवत्तेऽपि तद्ाभ्रयत्वेन नांशप्रकैत्तिप्रागवस्थायामिवं कुम्मोऽभ्युपगम्येत तहं पएवेवदेव कुम्भस्य नं्टत्वामावान्नश्ञास्माक्पुर्श तरकाठयोरविंशोषो धटे स्यादित्याह~-असि चेदिति ॥ ७१ ॥ इष्टो नाशस्य नाश्रेदस्तु जीव शतं समाः । घटोऽनाशीति मत्पक्षः स च नैवं विहन्यते ॥ ७२ ॥ सति धटे नाशस्य प्रवृत्तत्वेऽपि घटगतें सत्वं स्वविरुद्धं हषा पन- नष्टः स्यादेत्याशङ्क्याङ्घी करोति--इष्ट इति । नाशस्य नाक्ाङ्खीकारे घटस्यावेनारित्वपश्चक्षतिनास्तीति हेतुमाह-घंट इति ॥ ७२ ॥ न नारा हान्त नष्ठार गन्तारामव तद्रतिः यस्मिन्तत्येव यः भिध्येनिरुणद्धिं स तं कथम्‌ ॥ ७६ ॥ किंच नाशो न स्वाश्रयं घरं निवर्तयति । तक्किधात्बान्न हि गनि. किया स्वाश्रयं गन्तारं निवर्तयन्ती वृषेत्याह-नं नाकच इति । नाज्ञास्य स्वाश्रय निवर्तेकत्वा मावे साधयति-यस्मिन्निति ॥ ५७३ ॥ लक्षणाथमिदं वाक्यं यस्मातरषमुदाहतम्‌ । विशेषणाश्रयान्नातः शुन्यताऽज प्रसज्यते ॥ ५४ ॥ सत्याद्वाक्यस्य वविशेषणाथत्वमरपेत्य शन्याथत्व क्षषणकभ्त्ववच गिन [नि नास्त्युक्तम्‌ । अधुना स्वरूपटक्षणाथमिदं वाक्य मित्युक्तत्वान्न श॒न्या- # इ, भाराःपूचततरकाखूविष। धटे न स्वा०। २क. क, "प्च क्ष । ३२. घ, द्विकं शतम्‌ श कि, १ १ प्रथमखण्डः} आनन्दगिरिकृतरीकार्चवठितम्‌ । ४) थतं क्षगिका्थंतवं वा वाक्यस्याऽऽशङ्कितव्यमिस्याह-लक्षणार्थमिति । अन्नेति वाक्याथ।क्तिः शुन्यताग्रहणं क्षणिकतोपटक्षणाथम्‌ ॥ ७४ ५ विशेषणत्वेऽप्येतेषां ठक्षणार्थत्वमात्मनि । | लक्ष्येऽसति न तादर्थ्यं सत्यादीनां प्रसज्यते ॥ ७५ ॥ सत्यमाकरा्ं सानं गणोऽनस्ता पृथिवीत्यत्न सत्याष्िपदस्य विशेषः णा्धत्वदृरछनाद्नापि तथा स्यादित्याश्ञङ्क्याऽऽह-विशेषणत्वेऽपीति 1 परत्यम्बह्याणे ववेशेषण विशेष्यत्वस्याब्रभात्ततत्वात्त्च सत्यादषपद्‌ बुभु स्सितस्वरूपटक्चषणाथमेवेत्यर्थः । वाक्यस्य टक्षणा्थत्वेऽपि श्युन्यमेष क्ष्यं रि न श्यादित्याश्चङ्क्याऽऽह-टक्ष्येऽसतीति ॥ ७५ ॥ अतो रक्षणवाितवान्न शन्याथंमिदं वचः । विरेष्यत्वेऽपि नेवं स्वात्स्वाथासंव्यागकारणात्‌ ॥ ७६ ॥ वाक्यस्य लक्षणार्थतवादसतश्वासच्वादेव टक्ष्यत्वायोगान्ना स्ति वाक्य- स्य च्युन्यार्थत्वाशङ्कत्यपसंहरति-अत इति । सत्यादिभिबह्यणां टक्ष्यत्व- मङ्खगक्रुत्य वाक्यस्य नास्त शुन्याथतत्युक्तम्‌ । इदान। बह्मण * सत्वा1इ- भिर्धिशेष्यत्वेऽपि नास्ति वाक्यस्य शन्यार्थत्वं सत्यादिपदानां स्वाथाप- रित्यागेन विशेष्यार्थनियामकत्वादिप्याह-विशेष्यव्वेऽपी ति ॥ ५६ ॥ स्वाथंऽसति न सत्यादेविशेष्याथनेयन्तृता । नियम्पा्थनियन्तृवं स्वां सव्युपपयते ॥ ७७ ॥ यादिपद्स्य स्वार्थनिष्टस्यैव विशेभ्याथंनियासकर्वभित्येतवृन्ययपः ठ्यतिरेकराभ्यां साधयति-स्वार्थंऽसतीतिं ॥ ५७ ॥। स्वेनार्थनार्थरवाश्रात्र बह्मशब्दः सहेतरः । तच्ानन्तोऽन्तवदस्तव्यावृस्येव रिशेषणम्‌ ॥ ७८ ॥ स्वार्थार्षणपनल्यिव परिशिंटो विशेषणम्‌ । तद्िरोष्य्थंसव्यागः सामथ्यात्स्थान्न शब्दतः ॥ ७९ ॥ किंच परमार्थत्वादिसिम्पकेः सस्यादिशब्दैः सह बह्यशब्दोंऽस्मि- ` न्वाक्ये बुहद्रस्तुवाचिव्वेनाथर्वानालक्ष्यते ततश्च कुतो वाक्यस्य शून्या- १ ग. स्त्वंवाक्षः। २ ङ. (क्यस्य श्ः। ३ क. ग. (कत्वोपः। ग्ग. घ. शशरन्यतेः ५ ष, 0धतवनिः । ६ ग, घ, इ, ^नाख्या च १० ७ क, ^किटविश्चेः । < ग, घ, व्वर््रि्पः । &० . दरेश्वराचार्थ॑कृतं तैत्तिरीयोनिषद्धाप्पव र्तिकमट- [बह्यवल्वा- ` थतत्याह~- स्वेनेति । सत्यां दीनि पदानि चीणि बह्मणो विशेषणसमर्प- काणीव्यच्ावान्तरबिशेषमाह- तत्रेति । सत्यत्वं ज्ञानत्व पूणत्वभिति वद्सत्यादिन्यावत्तिरपिशब्दा्थंः स्यादित्याराङय पूवाक्तं स्मारयति- भ क कि तद्विरोधीति ॥ ७८ ॥ ७९. ॥ गहायां निहितं यस्मदितस्सादात्मनस्तथा । बह्मासमशब्दयोस्तस्मदेका्थ्यमवसीयते ॥ ८ ° ॥ ननु वैर्णस्वेन बह्मणो यदानन्त्यमुच्यते तदयुक्तं बह्मात्मश्ञब्दयोरथमे- दाद्ात्मना बरह्मणः परिच्छेदसिद्धेरिति तच्राऽऽह-गुहायामिति । शो वेद्‌ [नेहेत गहायामात वक्ष्पमाणलाद्वह्यणा बुन्द्रसााक्षत्वनाजज्व्क त्वागमात्तस्माद्रा एतस्मादात्मन इात चाऽऽत्मशब्दस्य बह्याण प्रचायः द्रह्मालश्ञब्दयारेकाथ्याध्यवसायान्नाऽऽत्मना पारच्छदा बह्यणः समवः तात्यथः ॥ <० ॥ [वज्ञानात्सातंरकेण ज्ञाप्यत बह्व चपरम । नियागगम्यः सन्केदो वद्‌ केन नेवायते ॥ ८१ ॥ य आत्मनि ति्ठन्नित्या दिश्रत्या विज्ञानाकनो भेदेन परस्य बरह्मणां ज्ञापनान्न वत्ह्ात्मक्षब्द्‌ योरेकाधव्वासि द्धि ररत्याश्चङ्क्य नियोगतो निय- स : लाञछ्लमेन्यो सतौ "यदी रस्वि तस्य निवारणाजुपपततेर्भदस्य भ्रानि. यः ५ नवति ~ मः सिद्धस्यासुवदादृद्पमव शाद्ला्थः स्यारित्याह-विज्ञानास्मेति ॥८१॥ न चेदात्मा परं पल्ल स्वतः स्यादस्य हुःखिन । नियेगो वाऽनियोगो वाकं विशेषं करिष्यति ॥ <२॥ शाच्रगम्योऽपि जीवब्रह्मभेदस्तत्वमसीति चेता धारयदिति नियोगा घषटम्भात्तथाविधमावनाप्रमावाह्ा नवत्या मविष्यतीत्याराङ्क्याऽऽह- न चेदिति । यद्याल्नो बह्यत्वं न स्वाभाविक तदान तन्नियोगभाव- नाभ्यां कतु शक्य न हि बहवे दोत्यमन्येन क्रियते नापि जीववब्ह्मभेदो व्नद्रामाद्ना (नवता्यतु शक्यते शाख्गम्यत्वाभ्युपगमादित्यथः॥ ८२४. ©. = ,". १ डं. यादिप क, ख, पव॑ते ३ ख, ग, घ, व्वोरेक्याथोग * क, भ्द्रः + संभेदो ५ ग,.च. ननोर्भेदे॥ . 7 ॥.8। ड १९ ।& दः अ | [1 १1 ॐ १ (न ~ >, ६ ९ ४ ॥* | ध ५ ी न्‌ 1 मः ष - "‰. प्रयमःखण्डः } आनन्दगिरिकरतर्कासंबटितम्‌ \ १. पश्यतः भ्रत्यगात्मानमपविद्धान्यवस्तुनः \` अहं बक्मेति चेज्ज्ञानं शाघादन्यत्परं कथम्‌ ॥ ८३ ॥ ` जीवबह्यमेदस्य श्ाख्रगम्यत्वमङ्गीकस्योक्त तदेवं नास्तीत्याह~पर्यत इति । नेति नेत्यस्थूलमनण्वित्यादिवाक्वादपाक्रुतानात्मवगस्य धत्य गात्मभूतमात्मानं परिशुद्धं पर्यतस्तच्वमस्ययमात्मा बदह्येति शाखात्ता- त्प्यपितादहं बद्येत्यात्मनि विज्ञानं जायते चेत्परं बह्मात्मनोऽन्यन्न भवे. दाठ्म{ वा बह्यणोऽन्यां न स्याद्य आत्मनीत्याद्वाक्यस्यास्यपरत्वप्छ- धानवाक्ष्पविरोषे प्रामाण्यायोगादित्यर्थः ॥ ८३ ॥ .. (२ न (9 थलः कोर + आत्मनोऽन्यस्य चेद्धमां अस्थूटवादयां मताः । ध तवे क® अ स ह क ६ अनातमवेऽस्य रिं तैः स्पादात्मवे वन्यधी हेनुतिः॥८४॥ नन्वस्थलत्वादिषर्मकं बह्म स्थूलादिधर्मकस्त्वात्मा तयोर्मिथो विरो- धदेक्यासिद्धिरिति तचाऽऽह-आतमन इति! वमथादात्सनः सकाशाद्‌- न्यस्य बह्मणो यद्यस्थुटत्वादयो धर्माः स्वी क्रियन्ते तदा तषामस्थुल- त्वादीनामात्मविश्ेषणत्वराहित्ये सत्यस्याऽऽत्मनस्तंपदाथस्य तेरस्थूट- त्वादिभिर्न किंचिद्धवति यदि पुनरस्थूलत्वादीनामालसविशेषणत्वं तदाऽऽत्मबह्मणोरन्यधीरभदबद्धिस्तस्या निवातः सेस्स्यत्यात्मवबह्मणाट- क्षणा भदादतः विरुद्ध धमलामावान्न भेदा ङ्कःव्यथः ॥ <४ ॥ यत्साक्षाददेत्युपकम्य प आंल्धस्युपस्चहृत; । | अन्योन्याथसमापेश्च व्यतिरेके वसंभवात्‌ ॥ <५ ॥ यत्साक्षादपसेक्षाद्रह्य य आत्मा सवान्तर इत्यत्र बह्यणोपकम्याऽऽ- तमनोपसंहारदक्षनाद्‌पि बह्लात्मनोरे्यमुपपन्नमित्याह--यस्साक्षादिति\ बह्मशञब्दार्थस्य ब्ह्यमणो चह्यशब्दपयालोचनायामात्मनि समापेरात्- ` शब्द्पर्यालोचनायां चाऽऽत्मरब्दार्थस्याऽऽत्मना बह्यणि समापेश्च तयो- / रेक्यं मेदे समातिश्वत्योरसंभवान्न हि तयोर्मिथो मेदे बह्मशब्दा्थस्याऽऽ- त्मन्यात्पकशब्दाथंस्य च बह्मणि समा नियुंक्तेव्याह-~अन्योन्य इति ॥८५॥ १. "छद त्वयोच्त । २ ग. ध. व्व नेद्याः। ३. घ, ^कृतस्यानाः। जग, कन्‌, ` श्त्माचअ०।५. घ. ठ, स्यूलादि"। ६ य. ष. धात । ७ म, च. श्राग्दस्यारथः | ् ॥ ६२ षुरेभ्वराचार्यक्कतं तै्िरीयोपनिषद्धाष्यवातिकम्‌- [ बहमवल्या- आतव चेप॑रं बह्म भवताऽभ्युपगम्यते । आत्मनो ज्ञानकतृंताज्ज्ञानं स्यात्कतृसाधनम्‌ ॥ ८६ ॥ | अनन्ते बह्यत्युक्ते तदानन्त्यसमर्थना्थं बह्माव्मनोरेकयमुक्तमुपेत्य चों य ति-आत्मैवेति । रेक्यपक्षे ज्ञानं बद्येत्यत्र जानावीतिज्ञानमिति। सानपद्‌ कतु साधनमात्मनस्तत्कतृत्वादता ज्ानशताश्न्त्मा बह्मत्युक्त भद्‌ तीत्यथंः ॥ ८६ ॥ पारतन्प्यमनित्यत्वं धाववर्थतवे प्रसज्यते । तरकशाश्चप्रसिद्धेश्व कर्वृतेवाऽऽव्मनो भवेत्‌ ॥ ८७ ॥ ज्ञानपदस्य कतंसाधनत्वं मावसाधनत्वे दोषप्रदशंनद्रारा प्रकटयति पारतनच्छयमिति । ज्तानङ्भिया ज्ञानशब्देनोक्ता चञ्ज्ञानस्य परतन््रवाद्‌- नित्यत्वा द्रह्मणोऽपि ज्ञनं बह्येति सामानाधिकरण्यात्तद मेदा नित्यतादि प्रसद्गात्कतसाधनं ज्ञानपदमित्यर्थः । तकंशाखावष्टम्भाच् कतंत्वमाव्मनः स्वीकतव्यमित्याह- तकं वि ॥ <७ ॥ उवाह समुदधत्य इत्याहुश्वोयचुश्ववः । यथोदेतमिंदं सवं नैतदेवं भवेत्कतः ॥ << ॥ ज्ञानकरतांऽऽत्मेव बह्म नान्यद्रह्यास्तीति पर्वपक्षमपसंहरति--उै रिति । ज्ञानस्य कार्यत्वमङ्धीङ्कत्य कर्तेत्वमात्मनः शङ्कितं क्िथिलयति- यथादृतामेति । ज्ञानस्य का्यत्वासंमषे कथं कार्यत्वप्रतीरिरिति, यच्छति-कुत इति ॥ << ॥ स्वरूपाव्यतिरेकेऽपि का्यत्वमुपचारतः । बुद्ध्युपाभ्रयकाय।णि कल्प्यन्तेऽ्ाषिषेकतः ॥ ८९ ॥ सबेदनापरपयांयस्य ज्ञानस्याऽऽत्मस्वरूपाभेदेऽपि का्य॑त्वमौ पचार कमत्युत्तरमाह-स्वरूपेति। कार्यत्वस्योपचारिकत्वं स्फोरयति-बुद्धीति। अत्र हे सवेदने बु द्धवृस्यविवेकत्तद्रतान्येव जन्मविनाशादीनि कायांणि केल्प्यन्तं वस्तुतस्तु न तच्र जन्मादयो विकारा; सन्ति तेन कूटस्थे सवे. क क दन कावत्वमासोपतामेत्यथः ॥ ८९ ॥ मूकाय = क ध । 5 काकि 9 ग, त्रः । २ #, घ, ननत्तुतःक2 । ३ ग, च, कल्पन्ते । क लः १ प्रथमखण्डः] आनन्दभिरिकृतटीकासंवलितप्र्‌ । - ६३ स्वरूपमात्मनो ज्ञानं न तस्माद्व्यतिरिच्यते । बुद्धेः प्रत्ययकारिवं तत्साक्षिण्युपचयते ॥ ९० ॥ पस्वात्मनो ज्ञानं प्रति कर्तृत्वसुक्तं तददूषयति-- स्वरूपमिति । वुत्ति अदन्तःकरणोपाधिकभासनि कतृत्वमारोपितमिव्यथः ॥ ९० ॥ आत्मचेतन्यसंग्याप्रा वृत्तीर्धीः कुरुते यतः चैतन्यारिङ्किताः सर्वास्तप्तायोविस्फुलिङ्गवत्‌ ॥ ९१ ॥ कूरटस्थमात्मसंवेदनं बुद्धिबच्युपाधिक कायत्वमास्कन्द तीव्युक्त विषु- णोति-अस्मति । यथा तप्तस्यायसो षिस्फलिङ्का बह्वयाकारा हरयन्त तथा परिणामिनी बद्धिरात्मचेतन्येन व्याप्ता सती नानाविधा वत्तीश्चे- तन्थामासव्याप्ता यतो निवेतेयत्यतां बुद्धि व्रच्युपा्धेचेतन्य कायत्वेनं मातीत्वर्थः ॥ ९१ ॥ चेतन्यखचितान्दष्षा भत्ययान्वुद्धिकतकान्‌ । जानं क्रियत इत्यत्नाः कृटस्थमपि मन्वते ॥ ९२ ॥ यज्ञ वुत्तिमदन्तःकरणोपाधिकभात्मवेतन्यं कतुस्बेन भातीति तदुप पादयति-चेतन्येति ॥ ९२ ॥ आविभावतिरोभावो वुदध॑त्स्िको नृणाम्‌ । ततोऽन्यं कं समाश्रित्य साक्षिकतंत्वमृच्यते ॥ ९३ ॥ बुद्धेः प्रत्ययकारितवं तत््राकषिण्युपच्यत इव्युक्तमधुना प्रपञ्चयति- आविमकिति॥ ९३॥ बु द्धिभवानवच्छिनं तादृशं यथा पुरा । युत्पत्तावपि तथाऽविक्रियं ्यनुभूयताम्‌ ॥ ९४ ॥ आत्मनः सविदुात्मकस्य कतुत्वकार्यत्वयोरारो पितत्वे कूटस्थं फल- तात्याह-बुद्धीति । यथाहि पूर्वं बुद्धञ्चपाध्युत्पत्तेस्तेद्धावेनानवच्छिन्न- मकरूपमेव बुद्धय मवसाधकमव तिष्ठते तथा बुद्धधरुत्पत्तावपि तद्धावसा- धकमेकरूपमेव चेतन्यमास्थेयं बुद्धिमावामावयोरपि साधके साक्षिचे तन्ये विशेषस्य दशेयितुमहक्यत्वादतश्च सूटस्थमेव चैतन्यमनुमवबला- दास्थेयं तस्य सवक्रियासाधकत्वा दित्यर्थः ॥ ९४ ॥ = 2 ११... न्द्यता । र्ग. घ.च.न्तोवृ३च. न्यं कतैत्वे-। “श, ष, बद्ुयभाः। ५ १, च, ्तद्भा-। ६ क, भकं वैः च, 'मेकचे०। ७ इ, च. वविं . &. सरेश्वराचाय॑करतं तैत्तिरीयोपनिषद्‌ ष्यवार्िकम्‌-[ नद्यव | | कर्तकार्यावभासित्वाव्कतुंकायभिधायिनः | रक्षयन्ति परं बह्म नाजसा तत्रचक्षते ॥ ९५॥ | वाच्यखाद्‌वटादिविदेव सक्षियं वह्यं न कूर्टस्थमित्याशङ््या5ऽह-~ कर्थचिति 1 कर्तकर्मादीनां कारकाणां साक्षितेनं बरह्मणो भासकत्वाकः, अदिवाचिनः सत्यादिष्ब्दा बह्य पर लक्षयन्ति । न तु साक्षाद्रक्ुमस्स ते हाब्दुप्रवृत्तिनिमित्तानां . जात्यादीनां , बह्मण्यस्खादता वाच्यं ब्ह्मण्यसिद्ध मित्यर्थः ॥ ९५ ॥ यत्त॒ तद्रह्मणो ज्ञानं स्बानन्यदविकिंयम्‌ । बह्मणोऽव्यतिरिक्तं तत्सषपरत्यक्पस्मापितंः ॥ ९६ ॥ ज्ञानक्षाब्दस्य बह्यणि लक्षणया प्रवृत्तिं प्रकटय ति-यच्िति। बेद्यणो' यत्तज्ज्ञानं चेतन्यं न च षष्ठीप्रयोगाद्रद्यणस्ताद्धयते तद्धि बह्यणः सका- शादन्यतिरेक्तं ज्ञानव्यतिरेके जडत्वाद्ह्यमणोऽवह्यत्वप्रसङ्गगत्तच्च बह्मा त्मकं ज्ञानं सर्वानन्यदद्ितीयं बह्मणः सवानन्यत्वाद्तश्चाविक्रियं विक्षि याहत मावाच्च सर्वर प्रत्यक्त्वेन वर्तेते त्र तच्राऽऽस्मत्वेन समाप्तत्वादतो स्ानपदं बह्याण टक्षणयव वतते तच जव्यादृरसमवादंत्यथः ॥ ९६॥ प्रत्याख्पाताखलनात्सभ्दसत्पर्थवात्ना । तथेव सत्यशब्देन लक्ष्यते तन्नं तूच्यते ॥ ९७.॥ सत्यपदस्यापि बह्माभे लक्षणयैव प्रवृत्तिं प्रत्याययति--प्रत्याख्या- तेति । निरस्तः समस्तोऽनासभविशेषोऽनृतवगों यास्मिन्परमाथांथं तस्व] धाचकेन सत्यशब्देनापि ज्ञानशशब्देनेवः बह्म लक्ष्यते न तु तत्तेनः वक्तु श्यते मिमित्तामावस्य तुल्यत्वादित्य्थः; ।। ९४७ ॥ एवं सत्यादयः शब्दाः स्वाथासित्यागिनः परम्‌ । लक्षयन्ति विरुद्धा्थनिवृ्याऽज्ञानहानतः ॥ ९८ ॥ सत्यज्ञानशब्दबदानन्दाद्याऽपि शब्दलक्षणयेव बह्म बोधयवन्तीत्याह- एवामते । सवं खल्वेते शब्दाः स्वार्थस्य परमा्थत्वं ज्ञानव्वमानन्दतव पणत्व मित्यस्य स्वाथस्यापरित्यागिनो भस्वा विरद्धार्थप्रतीतिहेत्वन्ञान # ' १य्‌.च. ह्य क्तृ।२ग. धः (तोऽ्त्राच्यतवं ब्रह्मणः सि 1.३ ग, घ, श -सच्यर।४१, ॥। धच, भ्त्मवगौडन । ५ क, `चद्यज्ञाः । । ( ९ प्रवमःखब्डः ]` ` सततच्छरमेस्कितदीकासवलितम्‌। ` ६५4. निरासहारा विरुद्धस्यार्थस्यानृतजडंदुःखपरिष्छेदं निवृत्तिवत्मेनाः परैः बह्म लक्षयन्ति न त॒ साक्षादेव ब्रह्य वषु क्षमन्ते परागुक्तन्यायातैशार धादित्यथः ।॥ ९८ ॥ | निवतपभेदाद्धिनोऽर्थोरसत्यायथनिषर्तिनाम्‌ । सत्वदिन्मतः िद्धमवारक्पाथलमात्सनः ॥ ९९ ॥ सत्या दिशब्दाः स्वाथांसंत्यागिनश्चेत्स्वाथानां सत्यानां भेदाद्वा. नयनादिवाक्यवषस्मिन्नपि सत्णादिवाक्षे वाक्यार्थः संसगः संसृष्टो वा स्थादिष्यारङ्याऽऽह-निषर््वेति । सत्यादि्ब्दानामसस्या्ययथाने- वतेकलेनोक्तानां निवस्य॑भेदादेव यदपि भिन्नोऽर्थोऽभ्युपगम्यते तथाऽपि विरुद्धोौर्थं परिहारायाटक्ष्ये बह्माभि तेषां पर्यवसानादाखनो बह्यणः सत्यादिवाक्ष्यार्थस्य संसर्मसंसुष्टाभ्यामन्यत्वेनेकरस्यं वाक्पादेव सिभ्य- तीत्यर्थः ॥ ९९ ॥ यतो वाचो निवर्तन्ते नेति नेतीति चापरम्‌ । एवं सव्य्थवत्सर्वमन्यथा तदनर्थकम्‌ ॥ १०० ॥ यत्पत्यग्बह्मणः शाब्दा विषयत्वं जातिमस्वादिविशेषश्यन्यसधादुक्तं तथेव , सा स्मन्नभ्युपमते सत्यावेषयध्वस्य नेविशेषत्वस्थ च प्रतिपाक््क वाक्य. जातमुपपन्ञाथं बह्मणो ऽषिपयस्वे विशषवस्वे चानुपपन्नार्थमभरमाणमेव तदापदयेतेच्यात्मनो विषयस्वाद्य मावे प्रमाणमाह~-यत इति ॥ १०० ॥ कोटस्थ्यं सत्यमिन्युक्तं तदगृणं ज्ञममुच्यते । स्वतो बोधस्य कोटस्थये ज्ञादुरानन्त्यमेकता ॥ १ ॥ याद्शब्दानां बह्याणे लक्षणया बोधकत्वमपपादयय पदाथं्चयघुक्त- मुपसहरते--कोटस्थ्यामेते । तदेव सध्यं गणो यस्यं ज्ञानस्य तञ्ज्ञानं तट्ुणं सत्यत्व ज्ञानस्य स्वरूपमित्याह- तदृ गुणमिति । सत्यस्वेनोक्तस्य ` # पदार्थानां परत्परसंघगेः संबन्धः स एव वाक्याथ ईत्यभिधानवादिनो भह; 1 परस्परं संबद्धाः संसुटाः पदाथा एव संमुथ्यंज्को वाक्याथ इयमिदितान्वयवादिनः प्रभाकराः। इति भीमांपकमके द्विविधो भाक्याथेः ~ ¢ | - 2 १.३. स्त्यः । + ध. £. च. दृक्ष्यति + क,ख, शद्धिन्नार्यो०4 = क, ख... निभाया । ५९, त, प्दर्थपर्य६ग. ष, च, ग्यत्त पर्या ७ क, वः ष्टवाम सष, भ, ण्म दु | ध । । ॥ + ह २ र के ६६ सुरेश्वराचार्यकृतं वेत्तिरीयोपनिषदद्धाप्ववार्तिकम्‌-- [नकल ज्ञानस्य . स्वारस्येन कोटस्थ्ये स्थिते ति विधमानन्त्यं तस्य सिद्धचती- व्याहु-स्त्रत इति । यथोक्तं ज्ञानं ज्ञातुः साक्षिणो बह्मणः स्वरूपं तस्याऽऽनन्त्यं कीह गित्यपेक्षायामुक्तम्‌-एकतेति ॥ १ ॥ ल्ातृभेदात्त तद्ह्न दनीम्तिततमं परम्‌ । | ज्ञातुरन्यस्य चाभावाथो वेदेत्यच्यते कथम्‌ ॥ २॥ सत्यं ज्ञानमनन्तं बह्यतिवाक्यमेवं व्याख्याय समनन्तरवास्यगतं यो वेदेति मागमाक्षिपति-ज्ञात॒भदादिति। तद्धि प्रक्रत बह्म ज्ञानात्मत्वेन वते ज्ञानकर्तः सकाशाद्‌भिन्नत्वाम्युपगमान्न च तस्य ज्ञानकर्तुत्वमंबि- यत्वान्न च बह्यातिरेकेण ज्ञाताऽभ्युपगम्यते न चेक कर्मकर्तुभावः सेमवत्थतो थो वेदेत्यनपपन्नमिस्यर्थः ॥ २॥ सत्यादिलक्ष्यात्नानोच्थाऽसत्याय्थीनिषेधधीः । वत्मन वाऽऽ त्तमामरात कवटज्ञानहानतः ॥ ३॥ र सत्यादििब्देन यद्भ्य लक्ष्यते तदृन्ञानोत्थं यदस्त्यादि तन्निषेधिका याऽहं बह्यास्मीत्यविषयाकारा धीरत्पद्यते तया प्राप्तमेव बह्याप्रा तिह रज्ञाननिकस्या प्र प्रोतीत्युपचारह्च्यतेऽज् क्म॑कर्वत्वस्याविवक्षितवा- भेवति परिहरति-सत्यादीति ॥ ३॥ एवं ज्ञातं विजानाति विमुक्तश्च विमुच्यते । निवतंते निवृत्त च विवः शपथयाम्यहम्‌ ॥ ४ ॥ नन्वज्ञातं बह्म ज्ञायते बद्धं च मच्यते निवतते च निवत्तमेवाज्ञानं तथेवाप्राप्तमेव्‌ बह्म प्रापु युक्तं तजाऽऽह-एवमिति । प्राप्तप्रा्िवदिति यावत्‌ । बह्येव सन्बह्माप्येति प्रज्ञानं बह्म विपुक्तश्चं विमुच्यते । एक- मेवादितींय मित्यादशाख्रमच प्रमाणमित्यमिप्रेत्याऽऽह~-चिरिति ॥४॥ तस्मादास्न्नकतुत्तिमिरोऽयमवियया । सत्यादिलक्षणं बह्म प्रत्यक्स्थमपि नेक्षते ॥ ५॥ आज्ञादानेनित्यनिवृत्तत्वे किमिति सर्वदा बह्मणि न प्रतिपत्तिरि- | र्याशङ्चाऽऽह-- तस्मादिति । निवृत्तस्येवाज्ञानादेरनिवृत्तबद्धानादिति | याचत्त्‌ ॥ ५ ॥ ~ ( १ ड, ह्य्‌ सयत्वन नव ॥२ग..धघ. ह. च, कतृ ।३ग. ध, राद । ग्क्ञ, "ते, तच । ५च. तभावः । त । गध, अमु । । | ३ `श्रभमःखण्डः | आनः दगिरिकृत्दीकासंवटितम्‌ , , ६५७ अतोऽवियानिषेषेन सदा विंस्फुरितेक्षणः । पिवञ्ज्ञात्रादि नानां प्रत्यगात्मानमीक्षते ॥ £ ॥ ` असन्नत्वमारोपितसव्वमविद्याध्यस्तकर्तुखादिकृतं परस्यग्दह्मणोऽस्फु- कि ®, रणामात्‌ स्यतं कदटतमाह-अत हात ॥& प श्रूतमानोपरसन्टेषसमुत्थं यत आत्मनः । कतुभोक्तृत्वविज्ञानं बुद्धो तन्निहितं ततः ॥ ७ ॥ एवं यो वेदेतिबास्यभागे संमवत्यपि निहि तशब्दो न संभवति कुण्डे बदुरवदनाधारत्वाद्रह्यणा बुद्धा निहितत्वासि द्धे रिव्याश्षङ्न्याऽऽह-मूत- माचेति । भोतिकमन्तःकरणं भूतमावराकब्देनाच ग्यते । अविया- ध्यस्तदुद्धिसबन्धकृतकतृतवादिधर्मवच्वादा त्मनो बुद्धौ निहितखोक्ति- रित्यर्थः ॥ ७ ॥ तमोरजो विनिर्मुक्तं तदवृ्या चोपलभ्यते । बह्लातो निहितं बुद्धो मनसेवेति च श्रुतिः ॥ ८ ॥ साचिकबुद्धिवस्यांऽहं बह्यास्मीति वाक्योत्थया बह्मणो दशनाद ह्यबुद्धिस्थमुक्तमितिपक्षान्तरं प्रमाणमाहू-तम इति ५८५ निगदमस्यां तद्रह्न कामावियायुपपुवात्‌ । परत्य र्धियोऽनुपश्यानि तस्मादूबुद्धिगुंहीच्यते ॥ ९ ॥ निहितशब्डार्थमित्थमुस्तवा बुद्धे गंहात्वं साधयति-निगूढमिति॥ ९ ॥ परमं व्योम हाद स्याद्वद्यातयरमं यतः । श्रुतय (ऽय कहुधतं तच वृद्धः समान्नयमर्‌ ॥१०॥ परमे व्योमन्नित्यस्यार्थमाह-परममिति । हदयवच्छिन्न यूताकाश् परम ` व्योमेत्यत्र प्रमाणमाह-श्रुतेरिति । उक्ते हृदयाकाशे या गहा बुद्धि स्तस्यां बह्म नित्यं संनिहितिमिति सप्तम्यर्थं सचयति-तज्चाते1\१०॥. १ इ, विस्फार? ! २ ख. (्तवक्ल्ाः। ३ य. घ, ङ, च, त्वात्र 1 ४म्‌, घ, च्‌ “च्छिननम्‌ः। ५ ग. ध, ध्यावकाः । । ६८ सुरेन्वरावा्यङ्त तेत्तिरीयीपनिषद्दाप्यवार्तिकम्‌--[-बंदतषथो- गुहायां परमे व्योमन्वस्तुवृत्तमपक्ष्यबा) सत्यादिरक्षणानान्यद्धियः प्रत्यक्परतीयते ५ ११॥ `. ` चरमे व्योमन्ञित्यस्या्थन्तरमाह-गुहष्याभिति + अन्तःकरणे कावा. पेक्चवपा प्रक्‌ व्योमान्याकृताकाङमन्ञतं ह्य तज कापंकारणरिनि. मुक्तं शुद्धं बह्म व्यवस्थितमिति वास्तवं वृत्तमपेक्ष्य बाचोयुक्तिरिष्यर्थः वस्तुवृत्तमपेक्ष्योक्तमेक व्यवक्कि-सत्यादुौी ति । अन्तःकरणात्कार्यभ्रतोद. त्यमान्तर यदज्ञातं बह्मकारणं तत्र सत्य्ञानानन्तानेन्दालसमकास्परिश्च द्वात्काथकारणविरुद्धाद्रहल्णोऽन्यन्न पामाणिकमस्तीत्यतो बुद्धिशहार्या परम व्याम्ञातं बह्म तत्स्वरूपत्वेन स्थितं तन्न छार्व॑रपरपदिद्क्चणं बह्म निहितमित्य्थः ॥ ११५ सत्याथर्थविरुद्धेभ्यः सम्यग्व्यावृत्तधीर्यातिः 1 नि धियः भरत्यक्छविश्याथ सत्यात्मानं प्रपश्यति ॥ १२.॥ बुद्धिकारणे बह्मण्यज्ञाते कायकारण विनिर्भुक्तस्य बह्मणोऽबस्थाम- कथनप्रयोजनमाह- सत्याद्‌ ति । अनुतजडपरिच्छिन्नदुःखेभ्यः संशय -विपयासन्यतिरकेण व्यावृत्तबुद्धिरुत्तमो सानाधिक्ारी पियोऽम्नःकर पास्रतीचि कारणे बह्मणि भ्रविदय .कायेमाचस्य तदुणायिक्षामावस्प च तद्‌।तेरेकेणाभावमालोच्याज्ञातस्य बह्मणोऽपि कारणस्य कार्यका- रण विलक्षणव्रह्मभ्यतिरेकेणामावं ज्ञात्वा सत्यज्ञानानन्तानन्वात्मक्षः बह्येव बुद्धिसाक्षिणस्तच्छ मितिं निशिनोतीत्यर्थः ॥ १२ ॥ पस्मादुपायसिद्ध्वथ वृद्धेः प्रत्यक्प्वेशनम्‌ । गुहायां परमे ग्योमञ्शरुतिरस्मानतोऽन्वशात्‌ ॥ ३३ ॥ यर्मदिवं इुद्धिकारणे निहितं बहो्युक्ते इुद्धिस्क्षिणो बह्यतवै | सिध्यति तस्मादबुद्धेः प्रतीचि कारणे कार्यकारणविलक्षंणव ह्यप्रवेशन | ए्नहेतं शुहावामित्याद्या श्ुतिरहं -बह्मास्मीतिप्रतिपच्युपायसेनानुशा- | स्त्यता चा वेदेत्याद्या शरुतिरुपपन्नार्थत्वाह- तस्मादिति ॥ १३.॥ [1 | + 7, घ, तत्मिनाणान्त्‌ । २ ग, घ, त्फकत्दयलयः। ३ ग, च, सकतवमति ४ म, पथिकस्य ॥ ५१०४. इ, श्नं अ १ प्रथमःखण्दः ] . आनन्दुगिरिक्ितटीकासवटितम्‌ + . ६१ रादु परं बह्म भेदवुद्धयपनुत्तये । गुहायां प्रमे व्योमञ्जेयं ज्ञातरि शिष्यते ॥ १४॥ सप्रति प्रथमव्याख्यानमेवानुत्य वाक्याथ कथयति-ज्ञातुरिति । आआलनो बुद्धिसाक्षिणो ज्ञेयं परं बदह्येत्पुक्ते तयोभद्बुद्धिरुपजायते तनिवृस्यर्थं बुद्धौ बाह्याकाशापेक्षया प्रकृष्टं यदाकाङञ तन्न निहितं ब्ह्यत्युच्यते तथा च ज्ञेयं बह्म साक्षिणि तावन्माजमवशिष्यते सोऽपि साक्षी बह्यमा्रमिति न तयोभद्शङ्ाऽस्तोत्यथः ॥ १४ ॥ ्पुस्ापनसबन्धवत्सनदानुधावतः । साध्यस्ाधननिमक्तं स्वात्मन्या विशते परम्‌ ॥ १५ ॥ ज्तातुज्ञेययोर्जाव बह्मणोरभेदे जीवस्य संसारेत्वाद्वह्मणोऽपि ससा- रित्वप्रसङ्गात्तत्मासिरसमी हिता स्यादित्याश्चद्ुचाऽऽह-साध्याते । यागा- दिना स्वर्गादि साध्यमितिसाध्यसाधनसंगातिदारेण परवृत्तस्य संसारिणः स्तदुमयष्िलक्षणं परं बह्म स्वरूपत्वेन यदा भात्तं मवति तदा संसारे" णोऽपि संसारित्वं निवतैते तक्कथं तहूारा बह्मणः ससारितवं शित शक्यभित्यथंः ॥ १५ ॥ | सोऽश्नुते निखिलान्कमान्कतृवे तदसंभवम्‌ । आशङ्न्य बह्मणेत्याह युगपत्स्यात्सरेति च ॥ १६ ॥ ब्ह्यासेकत्व विदशेषं परुषार्थमाप्रोतीत्यस्मिन्नथं सोऽश्नुते सर्वान्का. मानितिषाक्यैकदेशं व्याचष्टे-सोऽश्नत इति । कततुत्व सर्वपुरुषाथ सि" द्धिर्नं संमवतीव्याशङ्कय तस्याविदयाध्यारोपितत्वाद्रह्यख्पेण विदुषः सर्वपुरुषाथसिरद्धिरविरुद्धव्युत्तरवाक्यावषटम्मेन दृयति-कतुंत्व इति । सहुरब्दा्थमाह-युगपदिति ॥ १६ \ प्रताव न स्वातच्तद्रघ्म पषदयथा चत्तहयचता | संभाव्यत .प्रमरूव नाय सत्यायदमत्पर्‌म्‌ ॥ ३७ ॥ को । सहशब्दस्य यथाश्चुताथत्वं किं न स्यादित्याशङ्क्याऽऽह--प्रती- दीति सहशब्दस्य मस्यार्थत्वे सत्यामबद्यणोभदाद्धेदाथंता सहश्ष्स्य ५ , ११. अ. यपे २ख. ड, च. यदाद ३ ग. च, श्च पभ, *क, ख. पद्धिरिर ष्वरिः । ५, ध, प्तं दद्य मिध्या च ष्यक + १७५ , ७० पुरेभ्वराचाय॑करतं तैतिरीयोपनिषद्धाष्यवातिकम्‌- [ ब्रह्मवल्यां- स्यादेवं सहृशब्दश् तिरभदार्थां ततश्च. सहशब्दस्य भेदेनार्थेनाथंवत्तेति | बेदुच्यते तदानि स्वरूप्तं बह्म न सिध्यति तथा च तत्वमस्यादि- | वाङ्यविरापाद्यगपद्थतायाः सहशब्दस्य . युक्तत्वादेकास्मन्नव . क्षणे | सवान्पुरुषाधान्बह्मरूपेण बह्मविद्नुमवतत्यथः । आलनः. सरशाद्र- | क कने स्क ह्मणो मेदे दोषान्तरमाह-समान्यत इति ॥ १७ ॥ नापि मोप्सहते वक्तं निपातवास्सहाथताम्‌ । तस्मादुगपदथस्य वाचक स्वात्सह्यतं यत्‌ ॥ < .॥ ` ;. सहदाब्दस्य युगपदर्थं सामथ्यांमावान्न ` तदुर्थत्व मित्याशङ्क्याऽऽह~ । नापीति । सहशब्दः सहार्थतां वदन्युगपदर्थं वकत नेव रशाक्तोतीतिन| निपातानामनेकाथंतवाद्स्य च निपाततादित्यर्थः । एटितमुपसंहरति- । स्मादिति ॥ १८ ॥ = ज्ञानादस्तत्यायुच्छिततेरात्मनोऽन्यन्न विते । तस्माद्विपश्चिद्र््यां कामान्त्वान्सहाशुते ॥ १९ ॥ . . | सहशब्दस्य युगपद्थत्वेऽपि यौगपद्यस्य मेदसपेक्षत्वाद्धेदपसक्तिरि. | व्याशङयाऽऽह-ज्ञानदिति । अदं बह्यास्मीति ज्ञानादन्ञानमिवस्या तत्काथासत्यपरिच्छेदादिनिवृत्तेः साक्षात्कूतवंह्याः बह्यविदातमखूपेण | बह्मरूपेण च सवानानन्दान्यागपद्येनानुभवति । अविद्यावस्थायायु- | 1प्यवच्छेद्‌ाद्विमक्तवदमिव्यक्तेबहुक्तिरित्यर्थः॥१९॥ ` | ज्ञातुहादगुहान्तस्थं परती चोऽन्यन्न रीयते । सत्यादिमदतो बहन भरत्यगत्मिव तद्विदः ॥ २० ॥ । विपश्चिद्बह्मभ्यामिव्युक्तता दिद्द्रह्मणा भदः स्यादित्याराङ्याऽऽह- | सञातुरति। य। वेदं निहितं गुहायामिति बरह्मणो इद्धिस्थत्वाभिधाना | दासनश्चं तथाव्वात्तयाभद्‌गन्धाऽप नास्तव्यथः ॥ २०॥ ॑ विपश्चिद्व्यतिरेकेण ज्ञेयतायपनुक्तये । सामानाधिकरण्येन बह्मणां ह विपथिता ॥ २३ ॥ बद द्‌बह्मणेभदामावे हेतन्तरमाह-विपधिदिति । ज्ञेयत्वादीत्या" | | दिशब्देन प्राघ्यत्व भह्मणा गह्यतं ॥ २ १ ॥ लक्यते । ६ क, “णा हि वि । ७ इ, ^विपशिद्र० । - = चा = चण = अव १ इ, सते 1२ च. प्कषाद्रहमः।३घ. श्रह्यवि। ४क. ख, शद ग०।५क ष, १ ° दशमोऽनवाकः ] आनन्द्गिरिङेतटीकासवंछितवर † ` ‰ -- ७ एकयाऽकमवर्तिन्या व्याभोति कमवर्तिनः । अग्गत्वयासलान्कामान्याऽकाम इति चं श्रतिः ॥ २३२ ॥ सपव न्कामान्पमरशर्नत इत्यस्याथमनय तयेवा्थं शत्यन्तरस्वाद्‌ इञश्च यति--एकयेति । विदुषो विषयसखपाक्तौ साक्रयत्वमाशशङ्कयावगति, विशेनष्टे । अक्रमवातिन्येति ॥ २२॥ ए अदविन्त तथा मध्ये पियोऽनेकशर्र रमाः | नातरर्पेकवचिद्व्यात्ता ह्यनन्यानुभवात्मना ॥ २३ ॥ अव गतरुक्तं कूटस्थत्वं साधयति-आदाविति॥ २३२ ॥ सवप्रव्राचहत्‌श्च यस्माहदह्मपिदश्नते | कामान्नललवेदस्तस्मान्न भवृत्तिरहेतुतः ॥ २४ ॥ बह्म वदाऽप प्रवृत्तिमेच्छतां वथोक्तश्चतिविरोधः स्यादित्याधिकं वार्यतात्पवमाह--सवमवुत्तींति । विदुषा सुखानां कामशबष्दितानाभा- पत्वात्तस्य कामामावात्तन्निबन्धना परवृत्तिनं सिध्यतीत्यर्थः ॥ २४ ॥ आवववाहुतवः कामाः काममा भवत्यः । माधा च तन्मूखं दहाऽनथाभ्रपस्ततः ॥ क| अताऽवियानिरोधे स्याभिरोषो विदुषः सदा, नःरषकमहूतूना विकाराणा तयेव तु ॥ २६ ॥ बह्मविदो वि्ययाऽविद्यानिवृच्या कामादिनिवत्तिरयतनतः सिभ्यती त्यतदुपपादयति । अविर्त्यादिनिा ॥ २५ ॥ २६॥ ` रत्स्नपानषदथस्य सूत्रामत्यभ्यधात्परा । सक्षरपतस्तदथश्च सम्यङ्मन्ब्रंण वणितः ॥ २७ ॥ तस्माद्वा एतस्मादित्यादृरुत्तरस्य संद्मंस्य संबन्धं वक्तु वृत्तं कीत यति । कृत्स्नेति । बह्मिदाप्रो ति परमितिवास्यं वट्धादयाथस्य बह्मण- स्तज्ज्ञानस्य तत्फटस्य च सत्रभिति माष्यक्रदुक्तवाच्‌। तच सभितम्थ- चब सत्यमित्यादिना मन््रेण संश्यविपर्ययापोहेन संक्षेपतो व्यास्यात- अ ॥ २७ ॥ ` । "... .9 ग, च दो ह्यवि छदे दरेन्वराचार्वङ्तं तैत्तिरीयीपनिषद्धाष्यवा्तिकभ्‌- (वषय = १ अनेन ताथसूत्रेण पावानथाऽतं सूजितः । आसमापेयियं वृत्तिर्तस्मादिव्युच्यतेऽधुना ॥ २८ ॥ ब्रह्मविदाप्नोति परमितिषञेण योऽथः सूचितो यश्च॑ मन्नेण चकष | एतो व्यारयातस्तस्थार्थस्य प्रपञ्चनार्थं त स्मादित्वादिसमापिपर्यन्तं अन्य जातमिति सेबन्धं दशंयति-अनेनेति ॥२८॥ | सत्य ज्ञानमनन्तं च रसादे पञ्चकाः त्परम्‌ । स्यामदश्यादिशाशोक्तमहं बेह्ञेति निर्भयम्‌ ॥ २९ ॥ सथुदायतात्पर्यमुक्त्वा मन्नोक्तमनुषदति । सत्यमिति ॥ २९॥ ` ननु सत्थमनन्तं च कथं सम्यक्मतीयते । दशकाठादहतुत्वताडइदाना वक्नाव्यर्ष ॥ २० ॥ | कोरापश्चकषिलक्षणं सत्यज्ञानानन्तामन्दाप्मकं निर्विजोषं निर्भवं.| बह्यात्मत्यात्मबह्मणोरिक्ये मन््रेणोक्तें चोदयति । नन्विति । सर्वपदाः | थानां तिधा परिच्छिन्नत्वाद्‌बह्यणोऽपि वस्तुत्वेन विमक्तत्वाप्रज्ज्सर्प. | घदृव सत्यत्वायोगाद्सत्वत्वादेव जडत्वादुक्ता मन्वाथ। न सिध्यतीत्यर्थः} | सवे जगस्कारणत्वादू बद्यणखविधमानन्त्यं सिभ्यत्यतश्च सत्यत्वं ज्ञानत्वं | च तस्मिन्ुपपद्यते तचचानन्त्यं सवेक्षारणत्वकरुतमनन्तरमेव प्रकटीक्तव्य- मिति परिहरति-देशेति ॥ ३० ॥ | न क वस्तुतो देशतश्वेव काटतश्च जरिधोच्यते । | आनन्त्य ब्रहणश्डातः सत्यायपि च सिध्यति ॥ ६१ ॥ . , तदिदानीं विमाभ्यत इत्युक्तं भरपञ्चयति--वस्तुत इति । अतःशब्दा- | एुपरिष्टाच शष्द्‌ः संवभ्यते परिच्छिन्नस्येवासत्यतवजडत्वदर्लनान्नापरि- | च्छिन्ने तसरापिरिष्वर्थः ॥३१॥ | अनन्तं देशतो भ्योम देशवस््ृतित्तः। = ` ` ` | न नेकेदेश 9 4 त्र न कारणनेकेदेशं हि कायं नान्यत्र वतेते॥ ६२ ॥ . .. आकाङवदेव गह्मणोऽनन्तत्वं न निरङ्कुश मित्याशङ्कध वैषम्यमाह~ । अनन्तमिति । वश्वर्तां पथिव्यादीनामुपादानव्वैऽपि कथमाकज्ास्थं १क, श. दूचितेः । २ क, स, ^वात्द्ूु 3 १ प्रयमःखण्डः] आनन्दागिरिकृतरीकासंवटितप्‌ 1 | ५७३ .. देशषतोऽनन्तत्वमित्याशङ््व कायाणां सर्वेषामाकालेऽन्तर्मावादिव्याह- कारणेनेति ॥ .३२॥ कायवात्कारूतो नास्य वस्ततश्च विहाय सः वर्तवन्तरस्य सद्धकादनन्त्यं वस्तुताऽप्न ॥ ३३२॥ तहि तथेव कालतो वस्तुतश्च तस्याऽऽनन्त्यं नेत्याह-कार्यतादिति। वस्तुतश्चऽऽकाज्ञस्य नाऽऽनन्त्यमिव्युक्तं स्पष्टयति--वस्त्वन्तरस्येति । आकराशब्यातारक्तस्य बरह्मणः सद्धावादितव्यथः ॥ ३३२ ॥ काठ कशादयाारनवात्सवात्मतवात्तथाऽऽत्पन्‌ः। वस्न्तरस्य चासचान्मुख्यानन्त्यं परात्मनः ॥ २४ ॥ बह्यण्याकांशद्विषम्यं दरोयन्नाह-काठेति ॥ ३४ ॥ कल्पितेन परिच्छेदो न ह्यकलसिितवस्तुनः । कलत्पितश्वेह काटादिबाचारम्भणशाश्रतः ॥ ३५ ॥ कायण कालाद्िना परिच्छिन्नस्य बह्मणो न युक्तं मख्यमानन्त्यमि- त्याशङ्क्य कल्पितवात्कालादैर्नैवमिव्याह--कल्पितेनेति । कट्पित- त्वमेव कालदेरसिद्धं मानामावादित्याशङ्क्याऽऽह-क ल्पितश्चे ति । विकारस्य बाचारभ्मणस्देन मिथ्यात्वाद्विकारताच कालादेरपि मिभथ्या- त्वसि द्धिरिस्यर्थः ॥ ३५ ॥ । तस्मात्तत्यादि याथास्म्यं तस्मादिव्येवमादिना । ` वक्ष्यते बक्मणः सम्यक्ष्टिव्याजेन यततः ॥ ३६ ॥ तस्मादित्यादिना सुश्िप्रतिपाद्नात्कार्थकारणप्रपञ्चस्य सत्यत्वसि- द्विरित्याक्ङ्स्य सशिकथनव्याजेन बह्मयाथात्भ्यं सव्यत्वादिटक्षणं भरत्या प्रतिपायतेन त सष्टिरित्याह-तस्मादिति! बह्मणसिवि धमानन्त्यं क ंकारणयोश्च कल्पितव्व भिव्यस्यार्थस्य विवक्षितत्वादिति यावत्‌॥३६॥ तस्माद्त्याद्‌ वाक्याच वशब्दः स्मरणाय वु । एतस्मादितिमन्नोक्तं सत्यादिगुणटकषितम्‌ ॥ ३७ ॥ तस्मादित्यादिवाक्यस्येवं ताव्पर्यम॒क्ता पद्यां कथयति-तस्मा- हितीति ॥ ३४ ॥ ` 9 च. (्लमिद्याः । > € ७ सुरेश्वराचार्यक्रतं तेत्तिरीयोपनिषद्धाष्यवातिकम्‌-[ बह्मवल्या~+ तदिष्विपित्सामथ्यात्तदेतद्धयां भतीयते । आत्मध्ते्न मुख्योऽर्थः परतीचोऽन्यत्र लयते ॥ ३८ ॥ परकरतस्य बह्मणस्तच्छब्द्‌परासृष्टस्य प्रत्यक्त्वेन संनिहितत्वादेतच्छब्दे. | नोपाद्ने कारणमाह-तषहिदिति । बह्यविदाप्रोति परमितिब्रह्मज्ञानमा- जादूबह्मप्रािभ्रवणाद्रह्मणा विपश्ितेति च बह्मविदो विपधितो बरह्मणा | सामानाधिकरण्यभ्रवणाद्रह्यासनोरेक्यावगमाप्पूर्वोक्तसामानाधिकरण्य- | सामथ्यात्तस्मादित्य्ोक्ताभ्यां तदेतच्छन्वाभ्यां समानाधिकरणाभ्यां | बह्यातमनोरमेद्रूपं प्रत्यक्तवं ब्रह्मणो माति तेन तस्मिन्न तच्छब्द्प्रयोगो- | पपत्तिरित्यर्थः 1 किंचास्मिन्वाक्ये बह्मण्यातमशब्दप्रयोगो हदयते स | चाऽऽत्मत्वे सत्येव बरह्मणो यज्यते प्रतीचोऽन्यच्ाऽऽव्मकब्दप्रयोगायोगा- ' दतो युक्तं बह्मात्मनोरेकष्यमित्याह-आत्मश्रुतेरिति ॥ ३८ ॥ मत्तः सर्वमिदं जातं मथ्येवान्ते प्रलीयते । अहमेको बिभर्मीदमिव्येवं च प्रसिध्यति ॥ ३९ ॥ किंच बह्मणः सर्ववेदान्तेषु जगत्कारणत्वश्रवणादात्मनश्चाऽऽत्मा वा | इदमेक एवाय आसीदित्यादाविवाच्र तदभिधानात्रारणद्कयस्यायुक्तताः | ज्नगत्कारणत्वालिङ्गा दू ब्रह्मात्मनोरेक्यं सिध्यतीत्याह~-मत्त इति ॥ ३९.॥ | सवानन्यादिकार्यकमकायकारणं परम्‌ । बह्मस्वभावमाटम्न्य सृषिवक्तं न शक्यते ॥ ४०॥ € ®. आकाशः संभूत इत्यादिश्रस्ुक्तवादाकाज्ञादिपृषटिर्वास्तिवी्याश्च- | ङन्याऽऽह- सदे ति ॥ ४० ॥ | बह्मणोऽन्यदतः सर्वं कार्यत्वेन विवक्ष्यते । क र) $ भ्‌ बरह्मणोऽकारणत्वाच धृष्टो हेतोरसंभवः ॥ ४१. ॥ न बह्मस्व मावमनुसुत्य सृष्िरच्यते किंतु कारणानुरोधनेत्यारशङ््य | कारणां बह्मणोऽन्यदनन्यद्रेति विकद्प्य. प्रथमं प्रव्याह--बह्मणोऽन्य- | दिति । अतःशब्देन बह्यातिरिक्तःय सर्वस्य कार्यत्वे बह्मान्यतमेवः हेत्‌- । © श । ५.०९ [९ १९ > ढ गुद्याथः । र्ना, घ, प्रपक्तेन । ३२, प्र, णिः । * ग, ध, °इत्पद्यते । = न - पव १ भरथमःलण्डः } आनन्दगिरिकृतदीकसिंवलितेम्‌ ६ ४७९ क्रियते तथाच भूलकारणत्वासिद्धिरितिशेषः । तदि बद्धैव कारणनि- -ष्द्वितीयं पक्षमाशङ्वाऽऽह~-बह्मण इति। अकारणं कूटस्थत्वम्‌॥४१।४ = न चेत व ^ कर ॑ बहस्वभागो हतुशत्ृष्टेस्तत्संनिधेः सदा । ४ क दः भ 9 $ च सवेदा बह्मवत्समान च दशावस्षभभवात्‌ ॥ ४२॥ कूटस्थस्यापि कारणत्वमयस्कान्तव दित्याशङ््य बह्मसत्तासंनिधिसा- ष्‌ ध ट ० भृ ० ~~ ~~ (~ [ति तत्याद्बह्मवद्‌व जगतः सगाऽपि सातत्येन स्यादिति दूषयां ते-बह्मेति ॥ न चास्तु सवदा सृष्टिरिति बाच्यं सर्व॑ हि जायमानं देशे कालेच जायते न चं तथा देशकालादि संभवति देशस्य देशान्तराभावात्कालस्य च काठान्तरामावान्न चा्वेस्थान्तरमवस्थायाः सिष्यत्यनवस्थानादतोः ति सव॑दा सृष्टिरित्याह-न चेति ॥ ४२ ॥ नाभूत्टरष्टरभरूतत्वादश्रूतं काटहेतुतः । न भरविष्यत्यकषाव्यवादकाव्यं चाक्रियोल्थितेः ॥ ४३॥ किच मूतकालपरिच्छेया वा मविष्यक्राटपर्च्छियावा वतमान- कालपर्च्छिया वा सृष्िरे्टव्या नौऽभ्या स्षटसवेनेष्टस्य बह्मणोऽसङ्कत्वेन मूतकालस्तबन्धाभावादित्याह--नामूदिति । अमृतत्वे बह्मणो हेत्वन्तर- माह-अमूतमिति । कालकारणत्वादभरतं काटपारच्छेयं बह्म कारणत्वेन कालान्वयस्य मायात्मकत्वाबह्यणो घवटादिवन्न काटन्याव्यतेत्यर्थः- द्वितीयं दरूषयति-न मविष्यतीति । बह्मणो भविष्यत्कालापरिच्छेयसवा- दिति हेतुमाह-अमाब्यत्वादिति । तस्याभाव्यत्वै हेत्वन्तरमाह-अमा्यं चेति । अक्रियोचस्थितिरकार्यत्वम्‌ ॥ ४३ ॥ न अ, र | नदन्र्सिददतयतक्काटस्थ्यादात्मनः सरा । क र ५ & | ५ भवष्यत्यस्त्यभ्रून्नातां तस्तुव्रत्तमपक्ष्ष तु ॥ ४४॥ तुतीयं प्रत्याह-नेदानीमिति ॥ ८४ ॥ श शं ति शे भविष्यव्यस्त्यभ्रचेति यतो बन्ध्यं विशेषणम्‌ । क क उत्र[दवदणास्तस्मादापेयंवान् कारणम्र्‌ ॥ ४॥ इद्‌ च हेतुं पूर्वजापि तुल्यं कालटजय विशेष्यत्वं यतः सृषटेरश्लि- । मतो मायास्मिकैव सष्टिरितिफलितमाह--मदिष्यतीति 1 यथा 1 क; $ ग. घ. न्तीयपः। रगे, घः स्तत्येन ब्रह्म 3 ग, ध, "नायुः ज्ञ (4. ` ७६ सरेश्धराचार्यक्रतं तेत्तिरीयोपनिषद्धाष्यवार्तिकम्‌-[ नह्मवछ्या-८ करमो रासमो वा परमाणरितिपरमाणोर्विशेष्णं निरर्थकः तथा काट. यमपि सष्िदिशेषणं न सिध्यत्यतः सष्टावविदयेव कारणमित्यत्त स्पष्ट- यति-उश्चादिवदिति ॥ ४५ ५ असतः कारणं नास्ति सतोऽनतिशयवतः । कोटस्थ्यालन्मनाशानामनवस्था जनेर्जनौ ॥ ४६ ॥ किच सदसदा जायते न तावद्सडूत्पद्यते तस्यासत्वादेव कारणा. सबन्धेनं जन्मायोमान्नापि सज्नायते तस्य पूर्वमेव सस्वाजनन्मातिशाया- मावादतः सष्टिरपारमार्थिकीत्याह-असत इति जन्मादिमिावविका- राणां जन्माद्यमावात्तेषां कूटस्थत्वाच्च सृशिरपारमाधकीस्याह-कौर- स्थ्यादिति । जन्मनाशयहणमितरेषामपि मावविकाराणामपलष्चणाश जन्मादेजन्माद्यङ्खाकारे दोपमाह-अनवस्थेति । यथा जन्मनो जन्मा. भ्युपगमेऽनवस्था तथा नाज्ञस्य नाशेऽपक्षयस्यापक्षये परिणामस्य दार- णामे विवृ द्धववृद्धाव स्तित्वस्य स्तित्वे चानवस्थासाम्याजन्मादेज॑न्मा- ययागात्कृटस्थत्वमास्थयं न च तथेष्यते ततः सृश्चादि कल्पितमेव त्यथः ५ ४६॥ काटचयस्यावियायाः समत्थानादहेतता । कमेदवेश्वरार्दौनामत एवानिमित्तता ॥ ४७ ॥ काट। जगतां हेतुरति केचित्तजाऽऽह-कालजयस्येति । धर्माधम किकारणासत्वपर तान्मत्याह-- कर्मति । अत एवं तेषामाविद्यायाः सम त्थानाद्‌वेते यावत्‌ ॥ ४५७ ॥ जानास्थत्यप्यया द्यते जगतः स्युः प्रतिक्षणम्‌ । धवा जनयत कता कृमाभमेश्वति ह श्रतिः ॥ < ॥ कालादुरकारणत्वे बह्मणश्च कूटस्थत्वे मायामयीं सृशििद्याकमवकश्ा- € त्पतिक्षणं जगतो भवती ति श्॒त्यन्तरावष्टम्भेन दृशय ति-जनीति ॥ ४८ ॥ जनादमध्यानधनावियासद्‌ा वृतात्सनः । नल्मणा जायते व्याम तामराद्व चस्दमाः ॥ ४९ ॥ सूट श्न्मायामयां ताहे कथमात्मन आकाज्ञः संभूत इति प्रस्यग्बह्मणः | सकाञ्ाद्ाकाल्ादिस॒षिरुप दिश्यते तन्नाऽऽह- अनादीति ॥ ------- व र्पाविक्यते तज्ाऽऽह--अनावीति ॥ ४९॥ ५११. घ. च, रणस-३२ग, घ; ह, च. सनन्यते । ३ च, वमेते रग, घ, १दिड०। ^ प्रथमःसष्डः] आनन्दगिरिक्रतदटीकासंवटितम्‌ । ७७ नार क्षणमपि स्थातुं कार्यं तद्धुवता कृतः । रज्ज्वेव भोग्यविधोत्थं मदद्ट्धरवायते ॥ ५० ॥ आकाशादेबह्यणा जायमानत्वेऽपि पध्वंसवदनाशित्वं किं न स्यात्त- ज ऽऽह-नाल मिति । ताह कथमाकाराधवतवबुद्धिस्तनाऽऽह--रज्ज्वे- वेति ॥५०॥ | तिमिरोपप्डुतो यद्रद्धिन्नामिव समीक्षते । चन्दिकामात्मनस्तद्रत्कार्यं भिन्नं समीक्षते ॥ ५१ ॥ बह्यकार्यत्वे जगतो बह्ममेद्प्रतिमानासंमवाद्वटस्य भरदा मेवानुपल- म्मासक्रूते च भेदप्रतीतेन बह्यकाय जगदित्याशङ््याऽऽह-तिभिरेति॥५१॥ यबद्धूत सथास्चख्प तत्तत्तावह्गण स्मृतम्‌ । वेव्यप्राने कायत्वादुत्तराणि यथाक्रमम्‌ ॥ ५२ ॥ आकाशा जायमानः स्वगुणेन शाब्देन सह जायते वाच्वादौीनितु स्वर्कीयेगुंणेः स्परोनादिभिराकाशादिपूर्वप्रवगणेश् राब्दादिभिः सह संम- वन्तीति भाष्योक्तमनुवद्ति-पद्यदिति। माष्यार्थं समर्थयते-पूर्वैरिति । पर्वपव।कारादमूतव्याप्तव्वेनात्तरोत्तरवाय्वादिभूतोत्पत्तेस्तत्तदाकाशादि भूतगुणवच्वमूत्तरोतच्तरवाय्वादिभूतस्यो वितमित्य्थः ॥ ५२॥ आकाशदेश्च कायलान्न वाय्वादि परजायते । ` वियदूपान्मरुज्जन्म तस्मादात्मन एवं तत्‌ ॥ ५३ ॥ आकाश्चाद्रायुरित्याद्‌ावाकाशादुर्बाय्वादिकारणत्वं श्रूयते तन्न थथा. श्रुत. य्ाह्यमनन्वयाद्नवस्थानाच्च कायंस्योपादानत्वासंमवादित्याह-- जआकाशादेश्वेति । आकाशाद्रायुरित्याद्या श्रुतिस्ता्हं कथमित्याशङ्क्य तत्तदपापन्नं बह्मेवानादि तत्तदुपादानमितिशरुतेरुपपत्तिमाह-वियद्रूपा- देति ॥ ५३ ॥ पञ्चैव खलु श्रुतानि व्योमादीन्युपलक्षयेत्‌ । कायकारणरूपेण भूते्यो नान्यदिष्यते ॥ ५४ ॥ दशेव .भूतमात्रेति क्रचिदुक्तत्वाक्किमिति पञ्चानामेव भरतानामिहो- त्पत्तिरुक्तेत्याशङ््य पश्चीकरतापञ्चीकरताभिप्रायेण दश्संख्याव्यपवृशात्प- 3 १ ग. ध, श्योत्था मू २ ग, घ-द्दादूधरुव॥ ३ ग. ष. गद्धेदा५* ग, घ, च, "कीयगुणैः ५क, म्‌, ध्ये] का वि ७८ सुरेश्वरा चार्यक्रतं तेत्तिरीयोपनिषद्धाष्यवा तिक म्‌-[ नह्मवल्या~ ४०. थ्वेव वस्तुतो मूतानीतितेषामेवाच्रात्पात्तेरुक्तेत्याह--पथ्चेवेति । मतानां ष । पञ्चत्वेऽपि तदतिरिक्तमस्ति काय का्यभेदुस्यासंख्यत्वादित्याराङ्कष कि न, फ कार्यकारणरूपेण वतंमानमूतपञ्चकातिरेकेण नान्यदस्ति, कार्यमित्याह । कार्येति ॥ ५४ ॥ 1 वाय्वादिषु तु यः शब्दः स्वस्थं तमविचक्षणांः }. वाय्वादीनापिवेक्षन्ते सग्गणानिवं भोगिनः ॥ ५५ ॥ आका्ञस्य सहजः शब्दो वायोः सहजनस्पशस्तजाऽऽकाशसंबन्धेन श्वो | , इश्यते तेजसः सहजं ख्पं तस्मिन्नाकाशवायुसंबन्धेन शब्दस्पर्शौ ह्येते । | अपां सहजा रसस्तास्वाकाशादिमूतत्रयसबन्धेन राब्दंस्प॑शंरूपाण्युषल- | भ्यन्ते । प्राथन्याः सहजां गन्धस्तस्यां पूवमूतचतुषटयसंपकंद्रारेण शब्द्‌ स्पशखूपरसाः गृह्यन्ते न स्वतं इंत्ययक्तं गद्यमाणगणोनां तनन तत्र स्वामाविंकत्वसं मवादित्याकशङ्कयाऽषह-वाय्वादिष्विति । दाब्दयहणं स्पशाद्‌ नामुपलक्षणाथमकेकन्ैकेकगुणस्य स्वतोमावाह्रुणान्तरस्य मृता. न्तरसपकप्रयुक्तत्वान्न स्वामातविकत्वसिद्धिरित्यर्थः॥ ५५ ॥ चतुयुणाल्सका पृथ्व। नं चतुष्वापे सा यथा| बहमात्मकं जगत्सर्वं बह्ेवं न जगन्मयम्‌ ॥ ५६ ॥ त समध न प क स कम त ५ मह्यणा मूतकारणत्वं मूतमयत्वेन सविरोषत्वप्रसक्तिरेत्याशङ्कचाऽऽह~ | दुगणात ।! चणदब्देन मतान्युच्यन्ते आकाशाईमतचतश्यकास" | प्वात्परा थत्या भूतचवुष्टयाव्मकत्वेऽपे न भूतचतुश्टयस्य प्रथिव्यात्मकद्दं प्राथतकायत्वामावात्तथामूतमातिकं जगद्भह्यका्यत्वादशेषमपि बह्या- तमके तद्य तर्केण नास्ति न हहे शुक्त्याद्व्यितिरेकेण रजतादि संभवति बरह्म तु न जगद्ासकमतत्कायत्वान्न हि शुक्त्यादिरिजताचात्मकमतो. बरह्मणो नेवज्ञेषत्वम विरुद मित्यर्थः ॥ ५६ ॥ सत्य ज्ञानमनन्तं यसत्यज्ञापि परेकलम्‌ । अनन्यानुभवं बह्म तस्िद्धं न्यायतः स्फ़टम्‌ ॥ ५७ ॥ : बरह्मणः सवकारणत्वेन स्॑स्य जगतो बहव्यतिरेकेणासत्वस्याऽऽरम्भ- | णाार्धकरणन्यायेन सिद्धत्वायतिज्ञातं सत्यस्वादिकतद्ध मित्युपसंहरति- | सत्यमिति ॥ ५७॥ १ च, ष्व्न्यास्च । २३ कृ, च. इत्युक्त । ख, इति युः । ३ घ. "दयत्कब० । क~~ = १ प्रथमखण्डः} आनन्दमिरिक्रतदीकासवटितम्‌ \ ७९ दिगादिकारणो देवः प्चभूतशरीरभुत्‌ । सर्वोऽस्मीत्यभिमानेद्धो विराडेवमजायत ॥ ५८ ॥ प्रथिव्या ओषधय इत्योषधीनां पश्वीकृतपथिवीकायत्वश्रवणात्यश्चीः- करतंपश्चमहामूतोत्पत्तेरिहदाक्तत्वेऽपि परथगेव विराडात्मोत्पत्तिवक्तव्ये त्याशङ्क्य पञश्वीक्तमहामूतशरीरत्वाद्विराजस्तदुत्पच्येवोत्पत्तिः सिद्धे- त्याह-ईदिगादीति ॥ ५८ ॥ 0 वेः सू ४. क स्मन ॐ = अस्माप्पूवं भवेत्सुत्ं तस्मिन्सति विराब्यतः । शत्यन्तरानुरोषाच विज्ञानमिति लिङ्गतः ॥ ५९ ॥ तहि विराजः चू कायत्वात्कारणस्य सूचस्योत्पत्तिरूच्यतां तजाऽऽह ~ अस्मादिति । स्मच विवक्षितमित्यत्रैव हेत्वस्तरमाह-श्रत्यन्तरेति ५ कस्मिन्ं खलु बह्मलोका ओताश्च पभ्रोताश्रेतिश्रुत्यन्तरे विराडाधारत्वेन सूचस्य विवक्षितत्वादिह सूच्ाधारविरार्परतीतेः सूत्रम विवक्षितं प्रति. मातीस्यर्थः । विज्ञानं यज्ञं त्रुत इति विज्ञानपद्स्य सूजचरवाचकतवाचान् सुत्रममिमरेतमित्याह--विज्ञानमितीति ॥ ५९ ॥ व्युत्थाप्यानमयादिभ्यो ह्यन्नं भाणमितीरणात्‌ । उपासनोपदेशाच सूत्रमत्र विवक्षितम ॥ ६० ॥ मृगुवह्छ्यामन्नं प्राणं चक्षुः भोर मनो बाचमितिप्राणादिशब्दैः सूज. स्याभिधानाच सूच्रमच्ामीष्टमिव्याह~--व्युव्थाप्ये ति । विज्ञानं देवाः सर्वे बह्यज्येष्ठमपासत इत्य विज्ञानपदेनोक्तस्यापासनपदेक्ाच सूच पञ्ची- कृतभूतोत्पत्तेः पलं विवकषितमेवेत्याह-उपासनेति । न हि धात्वथस्या- नोपासनमुच्यते बह्मभ्येष्ठमितिषिशेषणविरोधात्कर्तुरात्मनश्च कम॑त्वायो- गात्कारणबह्यणश्च विज्ञानपदेनाय्हणादइतो विज्ञानशब्देन स्मेव गृहीतमित्यर्थः ॥ ६० ॥ शुष, [ क्प र्द कायाताद्यत्पुरा चूत मृद्रत्सदावभार्गवत्‌ । . व. ५ य्‌ (० [८ कारणं का्यमुत्पाय कायतामिव गच्छति ॥ ६१ ॥ पूवमेव ववेराङत्पत्तेः घूजोत्पत्तिरमीष्टा चेत्तत्र पूवमेव किमिति काय- च्यवहाराो न ब मूवेत्याडाङ्क्याऽऽह- कायति । विराङत्पत्तेः पर्वं का्य- १ ख, ग, च, पदेकरः। २म.. ष, ष. "तम०। दग. “कतः * ङ, वमतः । का .. # ब्र क्व ० ` ` सुरेश्वराचार्यक्रतं तेत्तिरीयोपनिषदाध्यवातिंकम्‌-[ नह्यवष्या- | भपि सूतं स्वकारणेन सता परमात्मना सह विभागामावादतिसृक्ष्मत्वा त्कार्थब्यवहारक्षमं न मवति तदेव पुनधिराडात्मकं कार्यसुर्पाद्य सुदि | घटादिकार्यं कायतां कार्यव्यवहारं गच्छति तद्यवहारक्षमं मवरयेव विराडात्मद्रारा स्थूलतालामादित्यथः ॥ ६१ ॥ कायेऽप्तति तु तत्सत परज्ञानघनरुूपत्‌ । अवच्छन्नं स्वकार्येण समषटिव्यषटितां बनेत्‌ ॥ ६२ ॥ | विरात्पत्तौ घते सामान्यविरोषव्यवहारोऽपि सिध्यतीस्याह-कार्वेऽ- | सतीति । विराडाख्यं कायं चेदसिद्धं तदा तत्पूवं कियाकिज्ञानशल्ति- | रूपेण स्थितं नोम्य॑विघव्यवह।राय प्यति यवा तु विराडत्पस्या तदद. | च्छिन्नं ख्रमवतिष्ठते तदा तदुम्धविधव्यवहारमाग्भवतीत्यर्थः ॥ ६२॥ वृष्ठयादिस्व्यपेक्षाया भुवः पश्चगुणासिकाः । ॥ न[हुतरभतयषः सवा भवन्त्याषधयः कमात्‌ ।॥ ६३ ॥ आकाशादिसृष्टिश्रुतेस्तात्पर्यार्थो दशितः । संप्रति प्रथिव्या ओषधय | यस्याथंमाह--वृश्यादीति । भुवो वृष्वादिसष्यपेक्षत्वं पञ्ीक्रत- | त्वम्‌ ।॥ ६३ ॥ | अदनाहं तैथाऽं च ताभ्यः समभिजायते । जग्धादन्नाद्‌सोत्पत्तिः शोणितं जायते रसात्‌ ॥ ६४ ॥ जायते रुपिरान्मांसं मेदसश्च ततो भवः । मेदसोऽस्थीनि जायन्ते मजाऽप्यस्थिसमुद्धवा ॥ ततः शुक्रस्य निष्पत्तिवी जं मात्रसृना सह ॥ ६५॥ जापषम्याऽन्नामेत्यस्याथमाह--अदनाहमिति । अन्नाद्पुरुष इत्युक्तं | न्‌ {हं कवल दन्नात्पुरुषोत्पत्तिहं श्यते तन्न रेतोरूपेण परिणतादन्नात्पुरु । पौत्पात्तेरिति वक्त र्ता जन्मक्रममनुक्रामाते-जग्धादते ॥ ६४ ॥ ६५॥ | 9, घ, वत्य ।२कृ. ख. दलेवंविः। ३ च. ध्यन्य०॥* ग, शहारप। ५ क. ख. , गच्छन्त 4 ६ च, 'यन्यः। ५ तद्ते।८ग, घ, ङ, च, श्ह्पप०। ` | १ प्रथमखण्डः] -आनैम्दभिरिकृतर्दीकासंवलितम्‌ ॥ . <१ निजाषिथामहाजालसंवीतपिषणः पमान्‌ । ` मोहोत्थानटकामास्यबडिशापहताशयः ॥ ६६ ॥ उक्तेन क्रमेणोव्पन्न रेत मातः शोणितेन सहितं परुषोद्पत्तोः बीजं- मित्यक्त्वा तस्माप्पुरुषात्पात्तिक्रम दशशयति-निजा विदयेत्यादिना । आत्म- न्यनाद्रिनिवाच्याविया निजावियेव्य॒च्यते ।-मोहशब्देना विवेको गद्यते ततो जातस्य कामस्यान्तं कद्ाचिदप्यटंप्रत्ययविकलटत्वम्‌ ।॥ && ॥ तमसा कामशाङ्गण संकल्पाकषणेन सः । रागाख्यविषरेपेन ताडितो विषयेषणा ॥ ६४७ ॥ अहाषिष्ठ इवानीशश्वोदितो जन्यकर्मणा । = क अट योषिदर्थिं पतत्याश ज्योतिखभात्पतङ्कवत्‌ ॥ ६८ ॥ तमस्तृतीयो गुणः कामरागयोरविप्रकृष्टसंनिकरृष्ट विषयत्वेन भेदो कि क ^ ५ क, रागाख्यं विषं तेन लेपो यस्मि्िति बहूबीहिणा विषयेषुर्धिशेष्यते ॥ ६५७ ॥ ६८ ॥ आरूष्य देहात्तच्छक्रं यथाकमम यथाश्रुतम्‌ । रतोवहपमनाब्याऽथ योन पुंसा निषिच्यते ॥ ६९ ॥ परवशस्य योषिष्नुषङ्क. पश्वात्तनं क्त्यं दर्शीयति-आक्रष्येति । तच्छुकमितिप्रागुक्तप्रकारेण निष्पन्नमिव्यर्थः । तयोर्जन्यजनकयो्वी खीपुसयोवां यथाकमं यथाश्रुतं. तथा रेतः सवेभ्योऽङ्कभ्यः समाक्रुष्य रतोवहया प्रजननेन्दियदूपया नाञ्या पुरुषेणानन्तरमेव योनो निषिक्तं मवरतीत्यथः ॥ ६९ ॥ तस्य योनो निविक्तस्य निमित्तवशवरिंनः । जायते कललाऽवस्था ततो वुदव॒दरूपिणी ॥ ७० ॥ निमित्तवशवर्तितवं पएर्वोक्तन्ञानकर्मानसारित्वमर ॥ ७० ॥ १ क, स. "पहता- 1 २ १, घ. -जमुक्लाः। ११. घ, प्मनोऽनाः ! »* च, (नादनिः ५ ग, घ, च, 0विरिष्यः । ६ क, ख, "जनेः । | + ८२ इरे्वराचार्यक्ृतं तैत्तिरीयोपनिषद्धाप्यथातिकम्‌- [वल्य वुदवुदाजायते पेशी पेशीतो जायते घनम्‌ । .., धनादङ्गाभिनिष्पत्तिः केशरोभाणि चाङ्गतः ॥ ७१ ॥ पेशीतो मांसाद्‌घनं फडिनं कायं ततोऽङ्गं शरीररूपं निकतेते ॥७१॥ । पुषेजन्मनि यान्यासन्भूतानि करणानि .च । तान्येवेहापि देहाय तयथेति शरतर्बलात्‌ ॥ ७२॥ ` .. | अनेन क्रमेण जायमानस्य शरीरस्य पूर्वोपात्तदेहारम्मकथ्रतपश्चकमे- वोपादानं करणानि च तच्रत्यान्येवाच्ाभिष्यज्यन्ते । तद्यथा पेशस्का- रीत्यादिश्चतेरिव्येतमथमाह-पूर्वजन्मनीति ॥ ७२ ॥ सवांत्मनोऽप्यवच्छेदो विराजः सूत्रजन्मनः । इयानस्मीति संमोहात्कामकर्मसमन्वयात्‌ ॥ ७३ ॥ यतुक्तक्रमणान्नादुत्पन्न शरार तच यः स्थूटा भागः स सू्रकायस्य | विराजोऽनवच्छिन्नस्यापि संमोहात्कामकर्मवजादियानेव तावन्मा्ोऽ १ स्म त्यवच्छदा मवतत्याह-सवाव्मन इते ॥ ७३ ॥ लङज्गात्मक्तया तद्त्समाष्टव्याष्टृदधापणः । ` तदवच्छेदहेतोः स्यादग्यक्तस्य सुषुप्तता ॥ ७४ ॥ । तथेव तसमिन्नेव शरीरे यः सृक्ष्मो मागः सप्तद्लिङ्गात्मक्रस्वेन वतते स समष्टिव्यष्टयात्मकसूत्स्यावच्छेदः स्थादित्याह-खिङ्केति । तस्यावच्छेददरयस्य देतुरभ्यक्तं तस्य सोधुतरं रूपमच्न शंरीरेऽवच्छेदो । गृह्यतामेत्याह-तद्वच्छेदेति ।॥ ५४ ॥ | परात्मनोऽप्यनन्तस्य कषेचन्ञत्वमवियया । कचज्ञं चापि मां विद्धीत्यवं सत्युपपथते ॥ ७५ ॥ | यश्चात्र रारारे क्षतज्ञाख्यश्चतन्यामासो गद्यते स परस्व कायकारण | व टक्षणस्वाचच्छद्‌ां ज्ञायतामित्याह--धरात्मनोऽपीति । षरमास्वाच् | रार क्षत्रज्ञा नाऽन्योऽस्तीत्यत्च मगवद्वाक्यमनुकूलयति--क्षे्नज्ञं | चाते ॥ ७५ ॥ | णी १ क. “न॑ः कार । २ चे. नरिलन्तम० । ३१. ङ. ` गकलिः । ग, घ. श्चकलचि० । च, च्छद्कःस्या । ५ च्‌, यदहः । ६ च रीरावः। ५कृ, परम्राहमि । < कृ, स, परमात्म) ९ प्रथमखण्डः] -आनन्दगिरिक्रतदीकासंबलितम्‌ । . ८३ न्‌. जनामात्यावर्यकाऽनत्या तत्कारण मता । ^: स्वत्रातदध्यव सा सिध्यान्रशदकवि वासरे ॥ ७६ ॥ पूवाक्तनामवच्छेदानां किं कारणमित्याशङ्न्य क्षेचज्ञत्वमवियपेत्य- क्तामविद्या विव्रण्वन्नाह-नेत्यादिना । क्षेचज्ञत्व हेतुरविधैव पूर्वोक्ता. नमवच्छेदाना कारणमित्यथः । प्रमाणनिवरत्यत्वाद विद्याया न प्रमाणतः सिद्धिरत्याज्ञङ्न्य स्वपासेद्धरात्मचेतन्यं तद्रलादेवाविद्या सिभ्यती व्थाह-स्वपासद्धयेवेाते । स्वानुमवाद्‌ किद्यासिद्धि हष्ान्तेन साधयति निरति । उलूक स्थयमालृको निशा यथा दिविसेऽन्धकारबद्धया राति. रुलृकस्य स्वानुभवाद्धात्यवं विदेकताने वस्तुन्यविद्यया स्वानभवादेव सिध्यतीत्यर्थः । ७६ ॥ प्रमाणात्न्नया द्या योऽवि्यां दष्ठमिच्छति । दापनासो धुवं पश्येद्गहाककषिगतं तमः ॥ ७७ ॥ यस्तु स्वानुमवमवेधाय प्रमाणसिद्धामविद्यामादियते तं प्रत्याह प्रमाणात ॥ ४७५७ ॥ अनात्मतीह यद्धाति तद्वियाविजम्भितभ्‌ | तस्मादविया साऽप्युक्ता विया वालेकरूपिणी ॥ ७८ ॥ अवेदययाया मानस्द्धत्वामावेऽपि मानसिद्धव्वादनात्मनो नाव्या. कायतत्याशङ्य हरयत्वादेना तस्याप्ववेद्यान्तमांवममिपरेत्याऽऽ्ह-~ अनोस्मेतीतिं । का तर्हिं विदयेत्याशङ्ग्य विद्या अचैतन्यं तद्‌ात्मेवेत्याह- ेयास्विति ॥ ७८ ॥ आत्माय्रहातिरेकेण तस्या पं न वियते | अमित्रवदवियेति स्येवं घटते सदा ॥ ७९ ॥ क चेत्तु ज्ञानप्रागभाषमकिदययामाचक्षते तान्पत्याह-आत्मेति १ आत्मनाऽग्रहोी नामाऽऽवरणमाच्छादनं न तदतिरेकेणाविदयोया हपमस्ति न खल्व भावस्याऽऽच्छादकत्वं संमवत्यतो वस्त्वाच्छादकत्वमविधथायाः स्वसरू्पामत्यथः । अविद्यति । नजस्तार्ई कोऽर्थः स्यादित्याक्शङ्चय यथाऽ कस. स्वप्रति ।२ स. क्वः ।३ क. ख. स्वप्र) ग्ग. घ. "देव सिर। ५क वशीऽन्ध०। ६ इ, च. वधायेर | ७ ग, घ, सा युक्ताः। ८ क, ख. नमिन्रादिष०। ९ च चारू र सुरेभ्वराचार्यकरतं भेत्तिरीयोपमिषद्धष्यकातिकम्‌-- [ ऋ्वटयां- मितराधर्माको तदन्यवं तद्विरुद्धवै का नजोऽथस्तथा विद्यातोऽन्यतवं विधाविरुद्धतवं वा नजोऽ्थो न तद्मावत्वमित्याह-अमिन्नवदिति।\७९॥ क < (= षि तस्मात्सदसदित्यादिर्विकस्पो मृदचेतसाम्‌ । निरूप्यमाणो निर्वाति न वेद्रीत्यग्रहासमनि ॥ € ० ॥ . एवममावविलक्षणत्वम विद्याया दक्षंपित्वा यदनात्मबभस्यां वे्ादिःः जम्मितत्वभुक्तं तदुपसंहरति--तस्मादिति । सदसवाद्यात्मकमनातमजतिः निरूप्यमाणमविद्यायामेव यस्मात्पयवस्यति तस्माद्विद्याविटसिवं तदेष्टव्यमित्यथंः ॥ ८० ॥ तया संदीतचिततोऽयं त्यक्त्वा दहं पुरातनम्‌ । ठिङ्गातमां प्राविशेयोनिं क्मादिमरूतेसिः ॥ ८१ ॥ ` आलाविद्याया वस्त्वाच्छादकव्वेऽपि प्रकरे शरीरजन्मनि किं सिद्ध मित्याशङ्चाऽऽह--तयेति । चित्तशब्देन विवेकज्ञानं गृह्यते ष्ठङ्गामा ठिङ्गोपहितो जीवः ॥ ८१ ॥ अन्नमम्भास्तथा तेजो भुक्तं प्रत्येकशश्चिधा । तरिवृत्छतं तथेवेकं परिणामं भरपयते ॥ ८२ ॥ पुरीपमासवुद्धयगेमच्ासरकपाणरशिभिः । तथाऽस्थिमनावासागेरनाषेनांपि कालतः ॥ ८३ ॥ ` योपिदयोानिं पविष्टस्यानुश्ापिनो जीवस्य द्विविधज्ञरीरयहणं भरति वादयितुं माना भुक्तस्यान्नादेखिधा पारणां दृश यति-अन्नमित्याः- दिनि ॥ ८२ ॥ <३ ॥ 1 मनोवृद्धीन्डिपाणां स्याक्कमंशक्तेश्च भारती । प्राणश्च भाणमेदानामुपलक्षणसिद्धये ॥ ८४ ॥ „ योऽणिषठस्तन्मन इत्यत्च मनःशब्देन दध, द्दियाप्युपलक्ष्यन्ते \ यांऽ- णिष्ठः सा वागित्यत्न वाङ्पदेनावशिष्टानि कर्मद्धियाण्युपलष्षितानि ।. योऽणिष्ठः स प्राण इत्यत प्राणशब्देन प्राणादिवृत्तीनासुपलक्षणं विवः. (कि) (प क्षित मित्याह~मन इति .॥ ८५ ॥ | | व = १ ग, घ. स्त्वंचनः। र्ग. घ. ष्ठवंच कः \ ३ क,ख. डं, च. (भमित्रादुष ४क, स, ` ० दमा.१५०।५ क. ख. च, (्योनिप्र। | तः नमेः गृ १ प्रथमखण्डः ] आनन्दगिरिङकृतटीकासंवलितम्‌ । .. .. ८५. कमाल्थक्रावनाभिस्तु चोयते ययदिन्दियम्‌ । जायते तदरहैकारायथाकर्मं यथाश्रुतम्‌ ॥ ८५ ॥ मनअदेशेतन्यामासानुविद्धस्यैव जन्मेर्येतद्धना सख्यपश्चप्रतिक्षिः पार्थं कथयति-कमोत्थेति ॥ ८५ ॥ 1 भ्रोताऽस्मीत्यभिमानाद्धि जायते ्रवणेन्दियमू । परिरिष्टेषु चाप्येवमिन्दरियेष्पधारयेत्‌ ॥ ८६ ॥ सामासादहंकारात्तत्तरिन्दियजन्मेस्येतदेव विरशदयति--भोतेति । सप्टाऽस्मीत्यभिमानाद्धि जायते स्पशेनेन्दियम्‌ । द्टाऽस्मीत्यमिमा- क स कि भानान्न जायते चष्ुरिन्दरियमित्या दि द्रष्टव्यमित्याह-प। रशिषटध्वि ति॥८८६।४ देहोत््तिमनूत्पननो व्योमवदषटज्‌न्मना । - अस्त्यादयोऽप्यतो न स्युः सति जन्मनि ते यतः॥ ८७ #. अन्तःकरणादिविदामनोऽपि जन्म स्यादित्याशङ्क्य तस्योपाधिकं जन्मेत्याह-देहेति । आत्मनः स्वतो जन्मभिरासादितरेऽपि मावविका- गस्तस्य निषिद्धा मवन्तीत्पाहु-अस्त्यादय इति ॥ ८७ ॥ | यावयावदयं देहो वर्धते गभंशायिनः । तावत्तावदभिग्यक्तिटिङ्गस्याप्यपजायते ॥ ८८ ॥ ˆ देहोत्पत्तिमनृत्पन्न इत्यन्न लिङ्कोत्पस्यपेक्षया अीवोत्पत्तिर्दिवक्ष्यते चेदसदेव लिद्धः कथमुत्पयेतेत्यारङ्कयाऽऽह--यादयाव दिति ॥ << ॥ समय्मरकस्णस्पयाच गकम मास दहनः व्य॒तातानेकजन्माव्था व्यज्यन्ते वासनाः कमात्‌ ॥ < ॥ टिङ्खोपहितैस्य जीवस्य गमाशियं प्रविष्टस्य तत्रैव बतमानस्य संसा रोपवणनं प्रराग्यार्थं रोति । समभेत्यादिना ॥ देहिनो देह लिङ्कवतों धर्माधर्मवकशाद्मे प्रविष्टस्य ततैव शयानस्य सव॑रव करणेरुपतस्य नवम दक्चमे वा मासे जन्मप्रापतो तस्मापपू्वमेवातीतनेकजन्मप्रवृत्तवासनाम- व्याक्तेमवतात्यथः । अथशब्द मासवेकत्पाथः ॥ <२ ॥ नन" ~ (ह) . ११, घ, निरेध्या भर २ ड, (त्याप्यमिजा । 3 करस, तजी । ४ ग. ष, च. कथयति । | 1 ८&. इरेश्वराचार्यङ्तं तेत्तिरीयो परनिषद्धाष्यत्रार्तिकम्‌~ [नष्मवल्यां आविकतप्रवधोऽसो गभडुःखादिसस्छतः । हा कष्टमिति निर्विण्णः स्वात्मानं शोशुचीत्यथ ॥ ९०॥ गम्रस्थस्य. बासनताद्मकनज्ञानाव्पच्यनन्तर तव्कायस्य महतः शाकस्य स्वात्मन्यत्पात्त ददयात-जावचभ्रूतत ॥९०॥ अनुभूताः पुराऽसद्या मया मम॑च्छिदोऽसछ्त्‌ ।.. .. करमावदटकस्तित्ता चा द्ह्त्यशुत्रयाच्‌ ॥ म९१३.॥ डोकप्रकारमटुवदति-अघुमूता इति । `पुरा गर्भप्रवेशाप्पूर्वमतीतेष जन्मस्विति यावत्‌ । मर्मच्छिदो बेदना इति शेषः । या हि .करम्मवा- लुका मृशं त्ताः सत्योऽद्युमाश्यान्पापक्मवतो जनान्दहन्ति ताश्वास- कृन्मयाऽनुभूता इति संबन्धः ॥ ९१ ॥ | जाठरानटसतपाः पित्ताख्यरसविप्ठृषः । ` गर्भाशये निम ता दहन्त्यतिभुशं तु माम्‌ ॥ ९२॥ पूवानुमूतवेदनाभ्यः समधिका वेदना गर्माये शयानस्य ममास्ती- व्याहं-जादरेति ॥ ५२ ॥ ओदर्यरुमिवक्ताणि कूटशाल्मटिकप्टंकैः । तुल्यानि वितुदन्त्यातं पाश्वास्थिककचादितम्‌ ॥ ९३ ॥ न केवलं गभं वर्तमानस्य मातुरौदर्येणा्िना दग्धत्वमेव रितु दुःखान्तरमपि दुःसहमस्तीत्याह-ओद््यति ॥ ९३ ॥ (प ® ®> गभे दुगन्धभूयिष्ठे जाठराभिभदीपिते । इख मयाऽऽ यत्तस्मा्कन(यः कृम्भपाकजम्‌ ॥ ९४॥ छम्मापाकदुःखापक्षया गमवासदुःखस्याऽऽधिक्य वशयन्गमवासस्य हेपत्वमाह-गम इति ॥ ९४ ॥ पूयाक्सृश्टष्मपायत्वे बान्तारवं च यद्धषेत्‌ । शुचा के(मभावश्च तसाप्त गभशायेना ॥ ९५ ॥ ` यद्रभं रायनं तद्नेकेषु नरकमेदष्ववस्थानादतिपिच्यते--अतोऽपि भृभ्वासानरासाय भरयाततन्यामत्याह-पयाते॥ २९५॥ ध व १. घ, भृता मयाऽबह्यापुरा ममेः। २क, ख, ्सस्यदुःखापि०। इग. च. न्नी ` क्मिभाः। त ९ प्रथमःसण्डः ] आनादगिरिकृतदीकासेषटितम्‌। ` <७ गर्भशय्यां समारुह्य इःखं यादुङमयाऽपि तत्‌ । ` नातिशेते महद्दुःखं निःशेषनरकेष॒ यत्‌ ॥ ९६ ॥ किच सर्वेष्वेव नरकेषु यद्दुःखं महेददुष्टे तन्न गर्मवासक्कताद्हुःलाद- तिरिच्यते तेनापि गमे शयन परिहतेन्यमित्याह-गर्भेति ॥ ९द्‌ ॥1 अस्थियन्नषिनिषििष्टः परीतः कृक्षिषदहधिना । हेदसृण्दिग्धसवांङ्गो जरायुपटसंवृतः ॥ ९७ ॥ गर्म प्रविष्टस्य जीवस्य गर्मस्थितिमुपसंहरति-अस्थीति ॥ ९७ ॥\ निष्कामन्भृशदुःखार्तो रुदलुचेरथोमुखः । यन्जादिव विनिमुक्छः पतव्युत्तानशाय्यधः ॥ ९८ ॥ तस्य जन्मप्रकारं दरयति- निष्क्रामति ॥ ९८ 1 अर्किंचिनज्ज्ञस्तदा बाटो मांसपेशीसमः स्थितः । श्वमार्जारादिरदेष्टिभ्यो रक्ष्यते दण्डपाणिभिः ॥ ९९ ॥ पितृषदाक्षसं वेत्ति मातृवड्डाकिंनीमपि । पूयं पयोवदश्नाति पिक्पापिषरं हि शेशवम्‌ ॥ २०० ॥ जातस्य धालयावस्थां विवृणो ति-अकिं चिज्ज्ञ इति ॥ ९९ ॥ २००॥ द्ोऽथ योवनं प्राप्य मन्मथज्दरविहलः । गायत्यकस्मादुचैः स तथाऽकस्मा वल्गति ॥ ३ ॥ आरोहाति तरु वेगाच्छान्तानुद्रेनयत्थपि । कामक्रोधमदान्धः सन्न किंचिदपि वीक्षते ॥२॥ घाल्यानन्तरं यौवनावस्थां प्रपञ्चयति-दत्त इति ॥ १॥ २॥ । महापरिभवस्थानं जरां प्राप्याथ दुःखितः। = श्केष्मणा पिहितोरस्को जग्धमननं न जीर्यति ॥ *३॥ भप्रदन्तो भप्रदष्टिः कटतिक्तंकषायभ्क्‌ । † वातश्ु्रकटिग्रीवाकरोरुचरणोऽवरः ॥ ४ ॥ ` १ ङ, दक्ष । ष, ^हदनिष्ठं । २ क, श, घ, "परितः। ८८ इरेभ्वरावाय॑क्ृतं तैततिरीयोपनिषद्वाष्यवातिकम्‌- वह - गदायुतसमाविष्ठः परिभूतः स्वबन्धुभिः । निःोचो मरदिग्धाङ्ग आरिङ्कितिधरोषितंः ॥ ५ ॥ कासाधोवायुमरजा सितश्सश्रुकचाम्बरा । श्रासोस्थस्यनवंशां च जादरध्वनिगेयिका ॥ ६॥ वटीपलितवश्मवरकञ्चुकंधारिणीं । दण्डत॒तीयपादयं प्रस्खलन्ती मुहुमहुः ॥ ७ ॥ यौवनानन्तरं निरतिश्षयस्य परिमवस्याऽऽस्पदमूतां जरां प्राप्यातिद खतो मवतीव्याह-महापरिभ्वेति । तामेव जरां स्फोटयति~श्टेष णेत्यादिना ॥ ३।४॥।५॥६॥७॥ अभ्रिपाकिकरुक्माल्या सूक्ष्मत्वक्पटसवता । गुल्फजान्वस्थिसंपषचलक्पुरषोषिणी ॥ < ॥ अथिपाक्िकरब्देन शरीरे हर्यमाना मांसयन्थयो गृद्यन्ते ॥ < ॥ रज्ञां मेधां पतिं शौर्यं यनां जग्ध्वा बटं तथा ङताथव प्रहषण जरायो पित्न॒त्यति ॥ ९ ॥ प्रज्ञा शरुतग्रहणसामथ्यम्‌ । मेधा गहीताविस्मरणसामथ्यां वृत्तिः, धतिराब्देन शरीरेन्दियावसादप्राप्तो पेयम्‌ । शौर्यं परक्रमकरतं बम्‌ बटं शरीरा दिसिामर्थ्यम्‌ ।॥ ९॥ ततोऽपि मृतिदुःखस्य रष्टान्तो नोपटभ्यते । यस्माद्विण्यति भृतानि प्राप्ान्यपि परौ रुजम्‌ ॥ १० ॥ जरानन्तर मरणावस्थां वेवणां ति-ततोऽपीति । मतिदुःखमेव र्वि नाष्टे-यस्मादिति ॥ १०॥ हियते मृप्यना जन्तः परिषक्तोऽपि बान्धवः । सागरान्तजेखगतो गरुडेनेव परन्रगः ॥ ११ ॥ बान्धवेरव पृतिदुःखं परिहतं शक्यभित्याङ्क्य सवृधान्तमाह- वियत इति ॥ ११॥ १ क. ज. ठ. मङ्जा।२ग. घ्‌. च्‌, आप्य द।३क्‌, ख, स्फोरयति ॥ * घ, शव चट ।५क, ख, भरकषृः | १ भथमःखण्डः ] आनन्दगिरिकृतदीकासवटितम्‌ । ` ८्द्‌ हा कान्ते हा धनं पु कन्दमानः सुदारुणम्‌ । मण्डूक इव सर्पण गीयते मृत्युना नरः ॥ १२॥ भ्रियमाणस्य पुत्रकठत्रादिविषयं दारुणं रोदनं दृष्टा पत्युर्नाऽऽगमि ष्यतीत्याक्षङ्क्याऽऽह-हा कान्तेति ॥ १२॥ मर्मसूत्छत्यमानेषु मुच्यमानेषु संधिष॒ । यद्दुःख पद्रथनाणस्य स्मयता तन्मुमुक्षुभिः ॥ १२३॥ यथोक्तमरणावस्थाप्राप्त्यपेक्षया पूवमेव स्वस्थावस्था्यां तत्पातिप रिहारार्थ ह्ुमाचरणाय मुमृश्चुभिः स्मर्तव्यं दशशयति-मस्विति ॥ १३॥ दृष्टावाक्षिप्यमाणायां संज्ञया हियमाणया । ` मृत्युपाशेन बद्धश्च चातारं नोपटप्स्यसे ॥ १४ ॥ मरणे प्राप्ते शुमाचरणद्रारेण दुःखं परिहतेव्यमित्याशङ्क्याऽऽह- दृशाविति ॥ १४ ॥ संरुध्यमानस्तमसा महच्छुभ्रमिवाऽऽविशम्‌ । उरो घ्रतस्तदा ज्ञातीन्दक्ष्यसे दीनचक्ुषा ॥ १५॥ ` तदा ज्ञातयचखरातारो मबिष्वन्तीत्याङङ्क्याऽऽ्ह--संरुष्यमान इति ॥ १५॥। अयःपाशेन काटेन सेहपाशेन बन्धुभिः । आत्मानं छुष्यमाणं त्वमभितो दक्ष्यसे तदा ॥ १६ ॥ [कच तस्यापमवस्थाया शमाचरण नास्त स्वातन्न्यामत्वह--भव पाकेनेति ॥ १६ ॥ हाककाबिाध्यमानस्य शवासन पारशुष्यतः। छृष्यमाणस्य पाशेन न खल्वस्ति परायणम्‌ ॥ १५७ ॥ भियमाणस्य मरणावस्थामपसहरति-हिषक्षिकेति । पाशो द्विविधां विवक्षितो मुमृषोँः ॥ १७ ॥ ११, घ्‌, -त्यनाड्वरः। 2७. खं, रस्यत ॥ १४॥ ध, ठप्त्यत ॥ ५४॥३के.्खं ¢ दाश्ङ्गथाह ॥ १९ ९० सुरेभ्वरादा्यक्रतं तैत्तिरीयीपनिषद्धाष्यवार्तिकम्‌-~ { मद्स्य. सेसारयन्त्रमाखूढो समदूतेराधेष्ठितः। कृ यास्पामीतिदुःखार्तः काटपाशेन योजितः ॥ १८ ॥ - स्थूलदेहान्निष्कान्तस्य कमम॑फठमोगाथ गच्छतोऽपि नास्ति स्वच्छ न्दतत्याह-संसारेति ॥ १८ ॥ ॥ मातापितागुरुसुताः स्वजनो ममेति ` , मायोपमे जगति कस्य भवेत्मतिज्ञा । एको यदा ब्रजति कर्मपुरःसरोऽयं विश्रामवृक्षस्दृशः खलु जीवटोकः ॥ १९ ॥ | माजादिजीवटोकोऽस्य तस्यामवस्थायां सहायो मदिष्यतीत्याक्नः ङ्क्याऽऽह~-मातेति ॥ १९ ॥। , सायं सायं वासवृक्षं समेताः भ्रातः भरातस्तेन तेन प्रयानि । त्यक्त्वाऽन्योन्यं तं च व्रक्षं विहङ्गा यद्रत्दज्ज्ञातयोऽज्ञातयश्च ॥ २० ॥ उक्तं विभ्रामवृक्षसहशत्वं जीवलोकस्य व्यक्ती करोति सायं साय. ` मिति ॥ २०॥ मृतिवीजं भवेज्जन्म जन्मवीजं तथा मृतिः घट (यन्तवदभान्तां बम्भरमीत्यनिशं नरः ॥ २१ ॥ गभमजन्मबाल्ययाबनजरामरणाद्यवस्थासं जीवस्य वैराग्यार्थं प्रप. चितां संसारगतिमुपसंहरति-श्तीति । २ १॥ + युपजन्यपरामत्ययोषिदभरिषु देवतैः । ` अद्धाडुराजवषानरेतभख्यं हितम्‌ ।॥ २२ ॥ प्वम्यामाहूतावव पुवचा नायते पुमाच्‌ । ` कमात्तस्य महानथसंसृव्युच्छितिरुच्यते ॥ २३ ॥ ` -श्नात्फुरुष इत्यक्तायां पुरुषोत्पत्तौ शरुत्यन्तरसंमतिमाह-द्पर्जन्येति ॥ दटाका्यां देवतेयजमानप्राणैः श्रद्धा <--- य ववत्वजमानम्राणेः अद्धा हूयते तस्थाश्चाऽऽहृतेः सोमो १५. १, स्थूटद्हा 1 रग. घ. च, वस्य ।३ग. ष. न्सङ्वे। एकः ख पवा्च जा १ भथमःसण्डः] आनन्दृगिरिङृतदीकारसवटितम्र ६ : ९१ राजा जायते ततश्च पर्जन्या तेरेव देकैः सोमो हूयते तस्वाश्चाऽऽहूतेबुः ` दिर्जायते ततश्च प्राथिवीलक्षणे ततीयेऽभौ देवाः वर्षं जुह्वति वर्षाहुतेश्वां्ं ` संमवति ततश्च पुरूषो चतुथं प्रकृता देवास्तदन्नं जुह्वति तस्याश्चान्ना- हुते रेतः. संपद्यते ततां योषिद््ो पश्चमे यजमानप्राणा रेतः सिश्चन्ति तदेव पञ्चम्यामाहुतौ हृतायां पुमानित्येववाच्यः सन्पुरुषो जायत इत्यथंः । स वा एष पुरुषोऽन्नरसमय इत्यादिपश्चकोशोपन्यासवास्यस्य तात्प्यार्थमाह--क्रमा दिति । उत्तरेण अन्धेन कोशपश्चकोपन्यासक्र- मेण पर्वपूर्वस्योत्तरोत्तरस्मिन्प्रविटापनमुस्त्वा कार्यकारणविलटक्षणबह्या- तसकत्वज्ञानं सकायाविद्यानिवर्तेकं बह्म पुच्छं भ्रतिषठत्यादाबुच्यत इत्यर्थः ॥ २२ ॥ २२ ॥ इत्थाया विक्रियाः स्वां लिङ्गदेहसमाश्रयाः । . अतद्वानपि संमोहाचदयानित्यभिमन्यते ॥ २४ ॥ समनन्तरवाक्येषु पुरुषग्रहणस्य तात्पर्य वक्त यथोक्तस्य संसारस्य पाधिनिष्ठत्वादात्मानिष्ठत्वा मावात्तस्मिन्वेराग्योपयोगित्वेन तदुपवर्णनयु- चितमित्याशङ्च परिहरति- इत्याद्या इति । यद्यपि प्रागुक्ता गम वासायया विक्रियाः शरीरद्यनिष्ठा नाऽन्त्मनि तिष्ठन्ति. तथाऽ्प्यासा वस्तुतो गर्भवासादिविक्रियारहितोऽपि देहद्रयादात्मनो विवेकाय्रहणा- द्हमेव गर्भवासादिविक्षियावानस्मीत्यात्मानं मोहमाहास्यादमिमन्यते तेन तच्र संसारो इश्यमानों वैराग्यं मावपिष्य तीत्यर्थः. ॥ २४ ॥ ज्ञातास्मीत्यभिमानाडि चेष्ठते ज्ञानकमणी । न्ताऽस्मीति ततो मोहाक्रूते मानसीः करियाः ॥ २५ ॥ कथ देहृद्रयेऽहमामेमानः स्यादित्याशङ्क्य बुद्धावहमामेमानमज्ञान- कृतं तत्कार्यं च प्रकटयति- ज्ञातेति । मनस्यहसाभिमानमविवेकङत तत्वाय च केथयति-मन्तेति ॥ २५॥ प्राणायात्माभिमानेन कमचेष्टां प्रपयते । चक्ुरायभिमानी च खपायाखोचनापरः ॥ २६ ॥ ` प्राणा्पानादा कतास्मात्याव्पाभेमानं तत्काय चाज्ञानप्रयुक्तमुपल्य्‌- १क. खं, “न्नं भः।२क. ख. ये पु५३ग. ध. ह. च. गुक्तग 1 र्च्‌, ` निष्टास्तथा+ ग. घ, (मणि) ६ ग. घ. "मविढेकक1 ४ क, सं, व्यल्म्यार्भि + - ९२ छुरेष्वराचार्वक्ृतं तेत्तिरीयोपनिषदद्धाभ्यवार्तिकम्‌- [नहवल्या> स्यति-प्राणादीति । इन्दियेषु ममाभिमानं तत्कायः चाज्ञानक्रृतं दृं यति~चक्चुरादीति ॥ २६ ॥ तथा देहस्य दाहादौ दग्धोऽस्मीति च मन्यते । | श्यामोऽस्मीति च देहस्य श्यामलं मन्यतेऽबुधः ॥ २७॥ स्थूठे देहे मोहादभिमानं तत्कार्यं च परकटयति- तथेति । देहादा. त्मनो विवेकयहविहनतवमबुधत्वम्‌ ॥ २५ ॥ | गोधनायभिमानेन तद्वानस्मीत्यवियया । बरह्मचारी गृहस्थोऽहं तापसोऽस्मि तथा मुनिः ॥ देहलिङ्गात्मसस्कारान्मन्यते सङ्गकारणात्‌ ॥ २८ ॥ ` ` गवादौ ममामिमानाद्वि्या विद्यमाना्यत्कार्यं जायते तडुदाहरति- १ गाधनादीति । देहे लिङ्गात्मनि च ये संस्कारा बह्यचारिव्ादयः स्नाना चमनाद्यश्च तानवियाक्ररतास्तयोरेव सह्गाद्धतोरात्मनि कल्पयतीत्याह- ब्रह्मचारीति ॥ २८ ॥ भिन्नात्मनां तु भृतानां शरीरं कथमुच्यते । ममाहामितिसंमोहादनर्थं प्रतिपयते ॥ २९ ॥ किं बहुना । पश्चमूतमयं शरीरं तस्मिन्नहं ममाभिमानादात्मनो | नेत्यगक्तस्यव संसारा मोहमाहार्स्यासतिमातीव्युपसहरति-भिश्नास नामिति ॥ २९ ॥ सर्वेषां चान्नका्य॑तवे बह्मनवे समे तथा । क्मज्ञानाधिकारितवाद्पुमानेवेह गद्यते ॥ ३० ॥ एवमात्मनि संसारं दर्शयित्वा समनन्तरवाक्ये पश्वाद्यहणं वहाय पुरुषग्रहणस्य तात्पयंमाह- सर्वेषां चेति ॥ ३० ॥ अनेकानर्थनीडेऽस्मिन्निमभरं बह्मवियया । सकामपितुमिष्ठववाद्रह्मान्तरतमं नरम्‌ ॥ ३१ ॥ कमज्ञानाधिकारित्वस्य पुरुषग्रहणहेतुवं साधय ति--अनेकेति । (क खब्द्वान्तःकरणस्य बह्मन्तानान्माक्षोऽत्र विवक्ष्यते तस्मादनेका- म्म्‌, १ क, ख. सूले । २२, घ, च. विदयाव्रि०। ३ ग, घ, ध्योरिव* । १. प्थमःलण्डः ]. अआरनैन्द्गिरिकतदीकासंवरितम्‌ । ` ९३ ® किन क थाश्रये सस्रसागर पातत नर बह्मास्मातक्दययया सवान्तरतम बह प्रापयतामषटत्वायस्य कमज्ञानयारधचकारः समाव्यते तस्यवान्र गहण युक्तभित्यथंः ॥ २१ ॥ तरुशाखाग्ररश्येव सोमं यदसरदंशंयेत । निष्कोशं कोशदृष्टयेव प्रतीचि बह्म दश्यते ॥ ३२ ॥ बह्यविद्यपा मोक्चस्याच विवक्षितत्वे सेव वक्तव्या कोशापश्चकोप- ध्यासस्त वथ्त्यशङ्ःक्याऽऽह-तस्ल्ाखात ॥ ३२॥ अनादाविह संसारे वासनारजिता मतिः । प्रतीच्युपायतः कर्तं शक्या तस्मात्स उच्यते ॥ ३३ ॥ बह्यविदययोपायव्वेन कोश्चपश्चकोक्तरत्यक्तमेव व्यक्ता कराति-अना- दाविति ॥ २२ देतास्प्रक्परत्यगात्मेकः भरतीचीव प्रागपि । क = क क युष्मदस्माद्रभागाश्या यतऽवयया मृषा ॥ २४ ॥ बह्मविद्ययोपायत्वनं कोशापश्चकोपदेशे बह्यकोशयोरभेदादद्ेतहानि रित्याशङ््याऽऽह-द्रैतास्पमिति । यथाऽयं प्रत्यगात्मा प्रतीचि स्वात्मनि भेदस्पशमन्तरेणेको ऽव तिष्ठते तथा परागपि कोशापक्षया दवेतस्पशा न मवतीत्यच हेतुमाह-युष्भादेति । युष्म कमस्मत्पश्चकं चेति कोश दृश्क्षरूपेण स्वाविद्यया प्रत्यगात्मन किभक्तत्व द्धेदस्य सवेप्रकार- स्याऽऽत्माऽविद्याक्रतववेन मिथ्यात्वान्नद्वैतहानिरित्यर्थः ॥ ३४ ॥ ® ् अस्मादभाग पञ्चास्य यथवानमयादयः। तथा तसत्यगासानो युष्मदन्नादयः स्पृताः ॥ ३५ ॥ युष्मदस्मद्धमागेन सूचेतान्दश काशानेव दुरशयात-अस्मादात । यथैवास्य प्रत्यगात्मनोऽस्मद्विमागे पश्चान्नमयप्राणमयमनोमयविज्ञान- मयानन्दमया मयडथमूताः काशा मवन्त्यहबुद्ध्‌य्ाह्यास्तथा तषा प्रत्यमगाव्मानोऽन्नप्ाणमनो विज्ञानानन्दाः प्रकरत्यथमूता युष्मद्धावनाम- मतास्तेष्वहेबुदद्धचमाबादेवमास्त काशदशकामेत्यथः ॥ ३५ ॥ १ ह. वदरस्यते । २ क, ख, य दरयते। ३.ग. ध, °येत्यत आह । » क. खल. (कोक्युप । ५१. ध, “पश्चा न। | + ॐ, 4 | ९४ परेश्वराचार्यक्ृतं पैत्तिरीयो पंनिषद्धाष्यवां्तिकम्‌- [ बहला आध्यासिकानवेखप्याथ यथास्वं प्रत्यगात्म । अन्नादीन्पयुपासीत द्युत्तरान्तरसूपगान्‌ ॥ ३९६ ॥ कवोक्पश्चकस्य प्रकतिप्रव्ययविमागेन दुक्षधा करण दुत्राप्रयुक्तामः त्याशङ््याऽऽह-आध्यास्मकानेते + प्रवाक्तरात्या कोकानां दशधा प्रतिपतच्यनन्तरमाध्यास्मिकान्नमयप्राणमयमनामयवेत्ञानमयानन्दृमयाः न्मयडर्थान्धकव्यर्थेषु प्रत्येकं कारणेष्वात्ममूतेष्वन्नप्राणमनावेज्ञाना- नन्देषु कारणातिरेकेण कार्य नास्तीति विवेकबुद्ध्या पावेलाप्य तन्मा- त्रतया ज्ञात्वा पनरन्न प्राणतया प्राणं मनस्त्वेन मनो वेज्ञानतया वेज्ञा- नमानन्दशब्दितिमटकारणमाजतया निखूपयदित्यथः ॥ ३६ ॥ जरध्वा कायात्मतार्मवं कारणात्मतया स्थितः| आत्मनाऽऽटिङ्गते बह्न वाक्पाज्जग्ध्वा च तमि ॥३७॥ प्रदहितया प्रक्ियया कार्यावतां कारणात्मतयोपसंहत्याक्ञातबह्यर- पेण स्थितो विद्वानहं बह्यास्मी तिवाक्योत्थक्ञानेन तामपि कारणा त्मतां प्रविलाप्य स्वरूपेण कार्यकारण विलक्षणं बह्म प्राप्रोतीव्येतदाह- जग्ध्वेति ॥ ३७ ॥ 9 क क्न, क अ क क्ष | क अन्न वराडि ज्ञय पाणात्तदाशवधत | कण्यनुःसामदूपोऽतो वेदात्माऽन्तर्मनोमयः ॥ ३८ ॥ अन्नादीन्पर्यपासीतेत्यक्तानन्नादीन्कथयति--अन्नमिति । शिया ज्ञानशक्तिमति सूचात्मनि प्राणशब्देन क्िथाशक्तेमागों गद्यते ततोऽ न्नस्योत्पत्तिरित्याह-प्राणादिति । विज्ञान क्तिमागांऽपि मना विज्ञान चेति देषा भिद्यते तत्र सविकलत्पकज्ञानात्पादनङ्ञाक्तेमदृन्तःकरण मनः. राब्द्‌बाच्यमित्याह-कग्यजुरिति । अतोऽस्मास्ाणाद्न्तारितिसंबन्धः । मनोमयशब्देन मना गशृद्यते ॥ ३८ ॥ न ९ क क कद # कि ॐ वद्मथवकिषया बृ द्धविज्ञान नश्वयात्मकम्‌ । ज्ञानकमाभिनि्ंत्त आनन्दः फटलक्षणः ॥ ३९.॥ ` प्रक्रतिप्रकरणान्निर्विकल्पज्ञानोत्पादनराक्तिमदन्तःकरणं विज्ञानम त्याह-वेदाथति । अनन्दशब्देन कारणमुच्यत इव्यङ्गीकरत्याऽऽह- [मिष पगययपिीप गिण णग १६. त्युक्त्वाञ्त्रा । > ड. (क्तिविभा-।३ क. ख. (बास्मिकरा).. ` ४. प्रथमखण्डः] अनन्दगिरिकृतदीकाररवलितम्‌ । ` ~ ९५ क भ (न ज्ञानेति । तच्र प्राणों मनो विज्ञानं चेतिकोशजचयं सू्ातमरूपमन्नं विरा. टको आनन्दः कारणकोशा इति संहः ॥ ३९ ॥ त्रीण्येवान्नानि चैतानि प्राजापत्यानि सर्वशः । भाणो मनस्तथा वाक्च विराडन्ना्मतां गतः ॥ ४० ॥ एतच कोशापञ्चकमुक्तं बहद्ारण्यकेऽपीत्याह-जीण्येवेति । वाक्श- व्देन विज्ञानं गृह्यते । कनीयोऽन्नं करिष्य इत्यत्रान्नराब्देन विराद्ुच्यते तद्धेदं तर्हीत्यच् कारणमक्तमिति चराब्दार्थः॥ ४० ॥ चतुणा तत्यमात्सवमानन्द्मय उच्यते । प्रज्ञातवनह्पतवात्स्पाद्द[ऽप्यस्य कायंतः ॥ %१॥ . यथाञन्नाद्ृनां चतुणा प्रक्कत्यथानामानन्दस्वरूपमेवमन्नमयादीनां परत्ययाथानामानन्दमयः प्रत्यभात्मा स्वरूपमित्येतद्ाह-चतणामिति । तत्र कांशचतुष्टयस्य जीवव्यतिरेकेणामावादितिहेतुमाह-- परज्ञानेति । जीवस्य प्रज्ञानघनत्वे कथं शिरःपुच्छादिकित्पनेत्याशङ्कय कर्मफटमेदा- दित्याह- स्यादिति ॥ ४१ ॥ शिरआदिप्रक्दपिस्तु स्याइपासनकर्मणे । तस्मादेवं वितीरेता मानसी्याचच्चिरे । ५४२॥ सवा एष पुरुष इत्याद तात्पयार्थमुक्त्वा तस्येदमेव शिर इत्यादे- स्तात्पयमाह--शिरआदीति । उपासनानुष्ठानौ्थं शिरआदिकिल्पनामा- भित्य वृद्धानामपि प्रसिद्धिरिव्याह-तस्मादिति॥ ४२॥ शिरो मूर्धा भुजो पक्षावात्मा कायश्च मध्यमः । शेषं पुच्छमिति ज्ञेयं वितिमेवं विचिन्तयेत्‌ ॥ ४३ ॥ तस्येदुमेवेव्यदेरक्चरोत्थमर्थं कथयन्पश्चप्रकारां वितिमेव वचिन्तनीर्यां स्फ़रोरयति- शिर इति । ४३ ॥ -उपाक्मीनश्ितीरेवं विद्वानेता यथाक्रमम्‌ । धुवपुरप्रहाणेन दह्यन्तरन्तः प्रपते ॥ ४४ ॥ | एश्चप्रकारवित्युपासनेन किं फलतीत्यपेक्चायामाह-उपासीन इति पथ्चविधकोशानां चित्यात्मका्नां नेरन्तर्येणाजुसंधानाद्बुद्धिश्चद्धथति- 4 ग, घ, €, “लादेस्तात्य । २ म, घ, "नाये क्षिः । ३ क, क्षरं । ९६ सुरेश्वराचार्य॑क्रतं तेत्तिरीयोपनिषदद्धाष्यवातकम्‌~ [ बह्मव्या~ शये विवेकडुद्धिर्मवति । तद्रटाच पूरव पर्वं कोरमपहायोत्तरमुत्तरं प्रति- पद्यते तदेवं स्वानपि कोङान्पविाप्याहं बह्यास्मीति ज्ञानान्मोक्षम- पिगच्छतीप्यर्थः ॥ ४४ ॥ भरुतेरनतिशङ्न्यत्वात्सेभाष्येत यथोदितम्‌ । लिङ्परवयक्षगस्ये हि स्यादाशङ्ा नृबुद्धितः ॥ ४५॥ कथं तहि सर्वं वे तेऽन्नमा्रुबन्तीत्याहि यथाश्रुतं फलमुपासनस्य संमवेदेकस्योमयफटत्वासंमवादित्याशङव फट द्रयमेकस्योपासनस्य श तिसिद्धखादविरुद्ध मित्याह -श्ुतेरिति। धुतेर्निदाषत्वात्तदुक्तेऽथं शङ्ा- मावे कुच शक्याः सावकाश्ञत् मिव्याशङ्क्य पुरुषबुद्धिवशाद्पत्यक्षा- दिषु करणदाषस्ममवदाशङ्का स्याद तु तदमाबान्नेवमित्याह-- टिङ्ति ॥ ४५ ॥ स्वभावतो वा संप्राप्तमनूयोपासनं शरुतिः । नामादाविव भूमानं विधत्ते ज्ञानमास्मनि ॥ ४६॥ पश्चविधकोकशोपासनोपदेश्स्य तात्पयान्तरमाह-स्वमावतो वेति। यथा छान्दोग्ये सप्तमे प्रपाठके स्वमावतः सिद्धमुपासनमुचनीचभावेन नामादिविषयमनूय भमविज्ञानं बिधीयते तथा कोशेष्वालाभिमानिनों यथोक्तष्यानासुष्टानादेव पर्वपर्वस्योत्तरोत्तरस्मिन्विलापनं कुत्वा श्त- फल विवक्षामन्तरणेव बह्याप्मेकत्वं विज्ञानं प्रधानलादत्र षिवक्षितमि त्पथः ॥ २६ ॥ श्रत्यन्तराद्वा संभात्तं मोक्षादर्वाकफलाय तु तदनूय परं भ्रेयः प्राप्तये ज्ञानमुच्यते ॥ ४७॥ क दडिपञ्चक पिन्यास्षस्यापर ताप्पवमाह--श्रुत्यन्तरादिति ॥ याद्ध्‌ मक्षाद्बाचनन ससारन्तभूत फट तत्ाप्तयं विराडत्मनः सूत्रात्मनश्च बृहद्ारण्यकादवुपास्न सद्धं तदनबादन मोक्षफएट ज्तानमत्रोच्यत इत्यथः ॥४७॥ ©>, ^^© ५ गध. येनवि। दग, ध, ने सतिम दक. ख. ुकार। जग, १, इ, च. शे ब्र | ५ घ, । मु ४0 त्वङ्न । ^ = ~ | ~ ४ ९ प्रथमःखण्डः] आनन्दगिरिकरतदीकासंवलितम्‌ । ९.७ | ब्रमवियोडुपेनेव कोशानर्थमहोदधेः । निनीषन्ती परं पारं सष वा इत्यभ्यधादथ ॥ ४८ 1 एवं तात्प्वमक्षत्वा तवेवार्थं वाक्यं पदार्थकथना्थमवतारयति-~-बह्य- ` विद्येति । ननिनीषन्ती श्रुतिरितिशेषः । पुरुषस्येव ज्ञानकर्मणोराधि कारो न पश्वादैरिति निधांरणानन्तरमित्यथशब्दार्थः ॥ ४८ ¶ मृलात्मानं स शब्देन स्पृष्चा तस्स्मृतपेऽथ वै । कोशात्मतां समापन्न एष इत्यभिधीयते ॥ ४२ ॥ तच पद्च्रयस्यार्थं कथयति-मूलालानमिति 1 कार्यकारणवटश्चणं भरत्यगात्माने स्वशब्देन गहीत्वा तस्यैव सर्वोपनिषलसिद्धस्य वैशब्देना- नसंधानं करत्वा स एव स्वाविद्यया पश्चकोशात्मंकत्वं प्राप्तः सन्नपरो- स्खादेष शब्देनो पादश्यत इव्यर्थः ॥ ४९ ॥ अविद्यया तदह्‌[ऽपि रज्जुः सपात्मतामिवै । कोशपञ्चकतां यातस्तमनुक्रोशतीव हि ॥५०॥ कार्यकारणविलक्षणश्रेलखत्यगावा तर्हिं कथमसावविद्ययाऽपि पश्च- कोश्चात्मतां गन्तुम्हतीव्याशङ्कयाऽऽह-अकिद्यययेति ॥ ५० ॥ मयडच विकारार्थ निषिद्धोऽसो परात्मनः । यर्वत्यागमाण्यामच्स्य कार्यं देहः प्रतीयते ॥ ५१ ॥ ` चथोक्तप्रत्यगात्मनोऽन्नरसमयत्वं कथमित्याङ्याऽऽह-मयडघरेति । भक्ते वाक्ये प्रयुक्तो मयड्िकाराथं प्रयुज्यते । विकारश्च परस्य भत्यभात्नो निरवयवत्वासङ्कत्वादियक्त्या न जायते भ्रिपते चेत्याया- गमाच निषिद्धत्वान्न सिध्याति । अतः शरीरस्यान्नरसविकारत्वपतीतेरा- त्मनोऽपि तदुपाथित्वात्तथा व्यपदेश्सिद्धिरिव्यर्थः ॥ ५१ ॥ इदमेवं शिरस्तस्य मा भदध्यासलक्षणम्‌ । प्राणकोशवदेवेति तस्मादेवावधार्यते ॥ ५२ ॥ प्रासेद्धमेव शिरआदिप्रथमकोशे यद्यं न प्राणादिध्विव कल्पनेति दशायेतु तस्येदमेवेत्यत्रावधारणमित्याह-उदमेवे पि ॥ ५२ ॥ “ १ क. ख. भनैवं दरो २ग. ध. श्ततं। ३ ग. च. न्तीहवै। भग. घ. ग्याद।५ ख €, राधा निः ।६ ङ, क्रमस्व अरः । ७ च: र्‌ः स्परषरन्यस्य अ०। .१३, कि नि दष ७.८ सरेश्वराचा्यक्तं तैत्तिरीयोपनिषद्धाष्यवातिकम्‌-- बहमवल्या- विराटपिण्डात्मनोरेकेयं श्रुत्यन्तरवशादिह । उप(सनोपदेशाच जानीयापिण्डदेवताम्‌ ॥ ५३ ॥ अन्नेरसमयक्ब्देन न प्रसिद्धमेव शरीरं यद्यं कितु षिराडात्माऽपी- स्याह-विराडति । आसमेवेदमय्र आसीप्पुरुषविध इत्यादिश्रुत्यन्तरे शरीरविराजोरेकर्त्वस्य विवक्षितत्वायेऽन्नं बह्योपासत इत्यचः ध्यानोप- देदाच्छिरजादिकल्पनायाश्च ध्यानार्थव्वाद्विराइ्देवताऽत् यरहीतव्ये- त्यथः ॥ ५३ ॥ विराडात्मकतां याते पिण्डेऽध्यात्मावसापिनी । प्राणो बाय्वात्मतामेति प्रध्वस्तवटदी पवत्‌ ॥ ५४ ॥ विराजो देहस्य च किमर्थमेफत्वमुच्यते तच्ाऽऽह-पिराडात्मकता- पिति। उपासनातः श्रीरस्य पिराडात्सममावे संवत्ते प्राणोऽपि शररारान्त- ` गतो हिरण्यगमों मवति ततश्च तदुपाधिरात्माऽनवच्छन्नः सिध्यति यथा घटे प्रध्वस्ते कपालादिमावमापन्ने तदन्तर्गतो दीपस्तनोमाचता- मापद्यते तद्रदित्यथैः ॥ ५४ ॥ वियादन्नमयेनैष मृषार्यां इंतताम्रवत्‌ । स्वान्प्राणमयादीस्तान्राचेतान्पुरुषाङ्तीन्‌ ॥ ५५ ॥ अन्नमयस्य प्रसिद्धमेव रिरआदि प्राणमयदेस्त॒ कथमित्याक्ष- हुचाऽऽह-- विद्यादिति 1 चथा मूषायां दुतं ताभ्रादहि प्रक्षिप्तं मूषाकारं भजते तथा शरीरस्य शिरभादिमचवात्तदन्तवंतिप्राणमयदेस्तदयुक्तमपा- सनार्थं पदाथविवेकसोकर्यार्थं चेयं कलत्पनेत्यथः ॥ ५५ ॥ यथोदितानुवादी तु श्लोकोऽप्यत् निगयते । ाह्मणोक्ता्थविज्ञनददिभ्ने हितकाम्यया ॥ ६ ॥ तदप्येष श्छोको भवतीत्यस्याथमाह- यथो दितिति ॥ ५६ ५ इति प्रथमः खण्डः ॥ १॥ अन्नादेव भरजाः सवां जायन्तेऽननेन वंहिताः । र्षन्ते त्वक्नमेवेताः प्रविटीयन्ति सर्वशः ॥ ५७ ॥ भ क (क तिः : याजबात-जन्नाद्बादत ॥ ५७ ॥ १ क, ख. त्वाच्च येऽ । रइ, “दकि प्राः) 3 इ. ९ जायत्ते। गम, घ. र्ते. तेन. ` ९. द्वितीयः खण्डः ] आनन्दगिरिकरतदीकारवलितम्‌ । ९९ भूतेशः पूवनिष्पत्तेज्यंष्ठमनं पिराद्भवषेत्‌ । स वे शरीरी प्रथमस्तथा पौराणिक स्मृतिः ॥ ५८ ॥ अन्नं हि भूतानां अयेष्ठमिति कथमन्नस्य च्येष्ठवमुच्यते तज्ाऽऽह- भूतेभ्य इति । विराजो भूतापेक्षया पूव॑निष्यन्नत्वे पभ्रमाणमाह-स वा इति ॥ ५८ ॥ ओषणादधिरोषः स्याद्धातुनुष्यति येन सः । धानातस्योन्नत्ज्ञेरोषधं शब्यते सदा ॥ ५९ ॥ अन्नस्य सवौषधव्वं श्रत्योच्यते तत्कथमित्याशङ्याऽऽह-ओंषपणा- दिति । दहनादिति यावत्‌ । अभेरोषतं साधयति--धातूनिति) उष्यति दहतीव्यर्थः । अन्नालामे जर्ठरोऽचिधातूनेव दहति तस्याये- रन्नेन धानाव्पानादुपकमनात्तृिस्ाधनादन्नमौषधमित्येतदाह--षाना- दति ॥ ५९ ५ सर्वेषां जाठराग्न्याख्यं वत्सं चोष्यादिभिः स्तनैः । नि अन्नं मोर्पयते यस्मास्सर्वोषधमतो भषेत्‌ ॥ ६० ॥ = सर्वौषधभित्यस्य संपिण्डितमर्थमाह-स्दैषामिति । चोष्यादिभिरि- त्याङ्ञाब्देन लेद्यमक्ष्यमोज्यानां गरहणं घयते पाययतीत्यथः ॥ ६० ५ उद्भृतिस्थितिहानिभ्यो जगतोऽन्नं हि कारणम्‌ ॥ ६१ ॥ कार्यस्य कारणाद्भक्च तये नित्यमुपासते । आप्नुदन्त्यखिटं तेऽन्नमध्यालं देवतात्मना ॥ ६२ ॥ क क क क येऽन्नं बह्मोपासत इत्यवान्ने बह्यदाब्दप्रयोगे निमित्तमाह-उद्मूर्तीति। अन्नबह्मोपासनस्य फलमाह-तदय इति । तदन्नं पिराडात्मक ये दीधं- कालमाद्रनैरन्तर्याभ्यामहयहेण ध्यायन्ति ते विराडात्मरूपेण सवमे- वाऽऽध्यास्मिकमन्नमाप्रवन्ति । विराड्पासको हि विराडात्मवदेव सरवे- घामन्नानामत्ता मवतीत्यथंः ॥ ६१ ॥ ६२॥ # १ इ शत्यान्नं ते?। > ख, ®ढराप्नि ३ ग. घ, ङ, प्लमं देव १०० छरेश्वराचायङ्कतं तेत्तिरीयोपनिषद्धाप्यकातकम्‌- [ बहवल्यां- मेषा विराडिति ह्क्तमननातततवं हि ताण्डिकेः । कार्थं सर्वं यतो व्यापं कारणेनान्तरूपिणा ॥ इति हैतपदेशायं ह्यन हीत्युच्यते पुनः ५ ६३ ॥ विराजोऽन्नात्तत्वे प्रमाणमाह-तेषेति । अन्नं हि मूतानामित्याहि पनर्वचनं किम्थंभिव्याशङ््याऽऽह-कायंमिति । उपासकस्य ।वेराडा- त्मरूपेण सर्वान्न मक्षणसमथनार्थमुपास्यस्य विराडात्मनः कायभ्यापिठ- क्षणो हेतः पनर्वचनेन चोच्यते । दृष्टं हि सर्वं कार्य कारणेन ग्यात्त प्रकते चचद्पेण विराजा सवैमन्नं यतो व्याप्यते ततश्चान्नोपासकस्य विराडालरूपेण सवाच्चमक्षणं समवतीतिहेतुकथनाथमन्न हीत्यादि पुन वचनभुचितमित्यथः ॥ ६३ ॥ अयतेऽननं प्रधानववादंदितिवात्तथाऽतचि च । अन्नान्नादत्वहेतोस्तदन्नं हीत्युच्यते बुधैः ॥ ६४ ॥ अद्यतेऽत्ति चेत्यादिविाक्यद्रयस्याधमाह-अद्यत इति अद्नाद्धमा- नताचान्षमिति ॥ ६४ ॥ वि ४ ४१. क आम्रात सुवकाषाण कारणात्मतया वरट्‌ ॥ ततोऽप्यन्तः प्रवेशाय तस्मादित्यभिधीयते ॥ ६५ ॥ प्रजापतिरूपमेषोक्त मिव्यन्नान्नादस्वेन विराजो ब्याप्तिमुक्तामुपसह- रति-आप्ोतीति । प्रकरुतासङ्कत्य्थादन्नादन्नमयाच्च प्रव्ययाथांदन्तरव- स्थितात्मनि बुद्धिपवेशनाथ प्राणपर्यायस्य भवृत्तिरित्याह--ततोऽ पीति ॥ ६५ ॥ क ० ण वैशृब्दर्नव संस्माय दवायादेश्बातनम्‌ ॥ ६९ तस्माच्छब्दन्‌ वेराजमादायाध्यात्मह्यपरेणः । एतस्मादितिशब्देन वैराजं प्रबोध्यते ॥ ६७ ॥ प्रस्तावित वाक्ये राब्द्त्रयस्यार्थमाह-वैङब्देनेति 1 द्ुरतरे देशो व्यव. स्थते प्रकृत्यथमूतमन्नासमकं विरडातमानं वेक्षब्देनं संस्मायं तत्रेव १ग,घ.ङ, ण्ड्कि। रग, इ. भ्य लन्नं। ३ ढ. च. ^नेनोच्य। ग्ग. च, , चात्र । ५ घ. ड, रूपिणा विः । ६ ग, घ, द्द्नाच् तथा ॥ ७ ग, शृत्ति चादयः क । « म, घ. प्वितवादक्यज्रः। ९ म, ध, "्न स्मा० । र्‌. द्वितीयः खण्डः ] अनेन्दगिरिङक्रतरीकासंव हितम्‌ । १०१. तस्माच्छब्द प्रयुज्य तेन वेराजमात्मानं गहीत्वा पुनरभ्यात्मङूपिणो देहस्य ` प्रत्ययाथंस्य संनिहितत्वादेतस्मादिव्युपादानच्छब्दसमानाधि- क्ुतेतच्छन्देन षिराडेकत्वमेतस्य प्रदश्यते । पदद्रयसामानाधिकरण्यस्य- कत्वमन्तरेणायोगादित्यर्थः ॥ ६& ॥ ६७॥ कार्याणां कारणात्मत्वमेवं स्यादुत्तरेष्वपि । 29 ॐ कन, @ 1 मर ब्रह्मानन्तं भवदव सास्यराद्धान्तमन्यथा ॥ £< ॥ यथाऽत्र तदेतच्छब्दाम्यामध्यात्मदेहस्य विराडेक्यं विवक्ष्यते तथो- (य किष (- त १ च तरचापि तदेतच्छब्दाभ्यां कारणेन प्राणादिना कायस्य प्राणमयादर- क्यमभिपेतमित्याह-कार्याणामिति । कार्यस्य कारणमाच्नतवे फलि- तमाह-बह्येति ! उक्तन्यायेन द्वैतप्रपञ्चस्याज्ञातबह्यमाञ्चत्वे तस्य काय- कारणविलक्षणानव च्छिन्नवस्तमाच्रव्वेन पयवसानं सिध्यतीत्यथः । जगद्वह्मणोभभेदे त॒ सांख्यादीनां सिद्धान्तो निर्णयो यास्मिन्द्रते तदेव स्यात्ततश्चानेकागमयुक्तिविरोधो भवेदिव्याह-सांस्येति ॥ ६८ ॥ पुवेकायांतिरेकेणं स्वात्मना चान्वयोक्तेतः अन्वयव्यतिरेकाभ्यां येथोक्ता्थः समथितः ॥ ६९ ॥ ` कायंस्य कारणात्मत्वं हेत्वन्तरेण साधयति-पूर्वकार्येति । पवस्मा- दृन्नमयादिकायदितिरेकेणोत्तरस्य प्राणमयादिकारणस्य सिद्धेव्यतिरेक- सिद्धिः पर्वस्य च कार्यस्योत्तरेण कारणेनान्वयात्तदव्यतिरेकादन्वय- सिद्धिः । एवमन्वयव्यतिरेकाभ्यां कार्यकारणयोरेक्यं समाथतमि- त्यथः ॥ ६९ ॥ यथोक्तान्नमयादस्मादन्यः स्यात्तद्रिरक्षणः । अन्तरः प्रत्यगित्येतदात्मा चात्मस्मन्वयात्‌ ॥ ७० ॥ अन्योऽन्तर आत्मेतिश्षब्दानामर्थमाह- यथोक्तेति ॥ ७० ॥ क [शश्वतः सव्पात्र वथ्वचमयः पररय जानपटुत्तरानवे जन्यकाथस्मन्वयाव्‌ ॥ ७१ ॥ अक्नमये दरशितन्याय प्राणमयादिष्वतिदिराति-कोशेरिति । यथा ` १ क. ख. न्ज्यततेः। २क. ङ, राजामा! ३क. “नन्दं भः 1 ण्ग. घ.ङ, ण व्यामः । ५ ग. ध, पव॒थोक्तोऽथः । | [र १०२ सुरेश्वरा चा्यङ्तं तेत्तिरीयोपानेष द्धाष्यवातकमू-[ बरहम ` प्रथमे पर्याये व्यवस्थितोऽन्नमयः प्राणमयमनोमय विज्ञानमयानन्द्‌मयेश्च- त्रिः कोक्ञेव्याप्यते तथा प्राणमयो मनोमय विज्ञानमयानन्दमयोलखिांभे- ठया्ति मनोमयो विनज्ञानमयानन्दमयाम्यां द्वाभ्यां विज्ञानमयस्त्वेकेनान- न्द्मयेल व्याप्तः । ततश्च पृवपूर्वस्योत्तरोत्तरेण व्याप्ते रज्ज्वा सपवत्पूवस्य पर्वस्योत्तरमत्तरं स्वरूपं सिध्यतीत्यथः ॥ ७१ ॥ तेन प्राणमयेनेष पर्णा रज्ञ्वेव पन्नगः । कार्यतोऽन्नमयः क्टप्तो वाचारस्भणशाच्तः ॥ ७२ ॥ अन्नमयस्य प्राणमयेन व्याप्तव्वे तेनेष पूर्णं इति वाक्यं प्रमाणयति- तेनेति! अन्नमयस्य कल्पितत्वासिद्धेरुदाहरणमननुगुणमित्याशङ््याऽऽह~- कार्यत इति ॥ ७२ ॥ ® ण क स वै परूषविधा द्यक्तो योऽयं प्राणमयः स्मरतः "ॐ क व अमतव्वात्कत[ऽन्वतद्धतस्तस्यात भण्यत ॥ ७२ ॥ सवा एष पुरुषविध षवेत्यस्यार्थमाह-ष वा इति । निरत्रयवत्वास्ा- णमयस्य शिरःपाण्यादिमखेन पुरुषविधत्वमयुक्त मित्याह-अमूर्तत्वा- दिति । तस्य परुषविधतामित्यदेना परहरति-हेतुरिति । स्थलटदे- हस्य पुरुषाकारतवात्तदन्तर्गतस्य प्राणमयस्यापि मूषानिषिक्तेद्ुतताश्र- वत्परुषविधत्वं प्रकल्प्यते ततोऽस्य परुषदिधत्वे हेत॒रनेन वाक्येनोच्यत इत्यथः ।॥ ७३ ॥ (क र ४.) + प्राणस्तस्य शरःश्रह्यास्ाणा वस्मास्मुखादटषः । व्यानोऽस्य दक्षिणः पश्च उत्तरोऽपान उच्यते ॥ ७४ ॥ तस्य प्राण एव रिर इच्यादेरथमाह-प्राणस्तस्येति ॥ ७४ ॥ सामान्यं वीयवत्ता स्यादितरस्यातथात्मता । आकाश इति चाच स्यात्समानोऽम्बरसाम्यतः ॥ ७५ ॥ कोऽसो व्यानः स्यादित्युक्ते देहधममंसामान्यं वीयंवत्ता व्यानस्य स्यादितिधमद्वारा धर्थिणं निर्दिदडाति-सामान्यमिति \ न प्राणदेस्तर्था- विधधर्मवक् मित्याह-इतरस्येति । आकाश आत्मेत्यनाऽऽकाशशब्देन 9 च. पंडव पूरवे । २ ग, -लाशङ्ामाह। दग. ध, (तप्राः। ४ क, ख, °कगतद्रूः + ५ ख, च, (कल्पत । ६ य, घ, ध्या धः | । \ तृतीयः खण्डः ] अआनन्दगिरिष्रतटीकासंबलितम्‌ ॥ १८३ समानो गह्यते समानस्य व्यापफवेनाऽऽकाशरसदुंशत्वादित्याह-- आकषक इति चेति ॥ ७५५ ॥ प्राणानां तसतेष्ानादात्पाऽस श्रतता भवत्‌ । पृथिवी देवता पच्छ सेषोते भ्रूतेदशनात्‌ ॥ ७६ ॥ असोराध्याससकस्यषा स्थरतहतः भरकाततः ॥ अन्नात्मनाकेहाप्याह्‌ श्टाकं प्राणमयात्मान | ७७ ॥ कतः समानस्य व्यापकस्वमित्याक्ङ्कयं कस्मिन्प्राणः परतिष्टित इति श्रव्या प्राणादिवत्तीनां समानप्रतिष्ठत्वावगमास्सषानो वृत्तीनामालसाति शयज्चत्तरमाह-प्राणानामिति । प्रथिवी पच्छ प्रपिषठेतिवाक्यमवतार- यति । प्रथिवीति । प्राणमयस्येतिश्ेषः । सेषा पुरुषस्यापानमवष्टभ्येति भ्रतेराध्यामिकस्य प्राणस्यैषा प्रथिवी देवता पृच्छवतस्तिष्ठास्थतिहेतु- रितिवाक्यं योजयति । सैषेति । तदर्येष श्टोकाो मवतीत्यस्याथमाह- अंन्नाह्मनीवेति ॥ ७६ ॥ ५७ ॥ इति द्वितीयः खण्डः ॥ २॥ प्राणं प्राणं तमन्वेव देवाः प्राणन्ति न स्वतः ॥ ७८ ॥ क्र क प्राणं देवा अतुप्राणन्तोत्यादेश्टाकाक्षराण व्याचषशट-प्राणामातजल वषसह यदव तमथमाः प्राणत चनाः । मनष्याः प्रवाऽन्यं च प्राणन्त्यञुसमान्रयात्‌, ॥ ज ॥ प्राणाधीना देवादीनां वृत्तिरित्यत्र श्रुत्यन्तरमुदाहराते-वषसाते॥७९५ [ (क्वि | > क अध्यात्ममधिदेवं च करणान्यधिदेवताः । प्राणस्वहपमांपय जहमृव्यामिति शरुतिः ॥ < ° ॥ तन्नवाथ बहुडारण्यकश्चात दृश्चात-अन्याच्मामात्‌ | ८० ध घटतेऽसाविदं सवं सवेस्यायुयतो द्यसुः । तस्मात्तं तदहिदः प्राहुः सवांयुषमनेकशः ॥ < १ ॥ अथेना मृस्यमत्यवह दित्याया श्रतिः श्रतिशब्देन गृद्यते । तस्मात्स धीयुषमच्यत इत्यस्यार्थमाह-घटतेऽसाविति । प्राणवेषया निःमत्ताथां (यनयो ~----------~--~-~------------------------- ~ ना 9 उक ० । ©^ ^~ १ ख, डः, गतता १ २ग. ध. "छादिस्थिर।३ग. घ. ररितिश्चुः1१४ग., घ, इ, धि द4०। ५ ड, नता! प्रा । ६ क, ख. "मापाद्च 1 ७ इ, भनांष्। | १०४ छरेश्वराचार्यक्ृतं तेत्तिरीयोपनिषद्धाष्यवार्तिकम्‌- ब्रहवल्यां- सप्तमी । प्राणनिमित्तं सर्वं परस्परं वर्धयन्तो वर्तन्ते तेन भाणः सर्व स्यायुर्भवत्तीत्यर्थः ॥ ८१ ॥ | स्वायुषगुणेनासुं य आत्मानमुपासते । ते तं सर्वायुषं पभराणं प्रायुवन्त्यंभेयोगतः ॥ ८२ ॥ स्वमेवेत्यादेरथमाह--सर्घायुषेति ॥ <२ ॥ | ये क $ तस्य वन्नमयस्यष योऽयं प्राणमयः स्मृतः । भवः शरीरं शारीर आत्मा तेनाऽऽत्मवान्यतः ॥ ८३ ॥ नोपासनविधानमस्मिन्प्रकरणे विवक्षितमुपक्रमोपसंहारयोर्बह्यालैक- त्वप्रतिपादनेनेवोपक्षयान्मध्ययन्थस्योपासन विधौ तात्प वाक््यमेदप्रस- ्गादतस्तत्र तत्र _फलश्रुतेर्थवाद्मात्तेत्यभिपरेत्य तस्यैष एबेत्याद्रर्थ- माह-तस्य व्विति ॥ ८३ ॥ (> ् सत्यादिलक्षणो वाऽऽत्मा गोणो ह्यात्माऽमतोऽपरः । ^ व 2 ‰ $ € क क (प सवन्तरत्वान्न्याभ्येवं यः पूरवंस्येति हि श्रुतिः ॥ < ॥ पूवं पूर्वकोह्ञस्योत्तरोत्तरकोशशो भवत्यात्मेत्याप तवश्ञनेन व्याख्यातं तद्युक्तमात्मशब्द्स्यामुख्याथतपरसङ्गासक्कतपरामरश्येतच्छब्दव्याकोपा- चातः सर्वकोशाध्यासायिष्ठानभूतं चिदालवात्राऽऽत्मशब्देन विव स्ित इत्याह -सत्या्ुीति । प्रत्यगमूतस्य . परमात्मनो ख्यातसलात्तस्य सवान्तरत्वात्तदभ्यन्तरवस्त्वन्तरामावात्कोशात्मनश्च गौणातमत्वा्यः पुर्व- स्थेति धुतेश्ैवमुपपन्नत्वादेष शब्दस्य च प्रक्रुतपरामश्शिनो द्‌ शितन्यायेन युक्तत्वाचचिद्त्मेवात्र सत्यादिलक्षणो विवक्षितं इव्यर्थः ॥ < ॥ मिथ्यात्मनां हि सर्वेषां सत्यादिगुणलक्षणम्‌ । व्याविद्धारोषसंारमात्मानं तं भरचक्ष्महे ॥ ८५ ॥ कोशपश्चकस्य कल्पितलाच्च परमात्मेवात्राऽऽस्मशब्देन गह्यत इत्याह- मिथ्यालनामिति ॥ <५ ॥ [र । मिनन ` र हः >,क. ज. सवः पः । २ ख. धयुष्वगु?। ३ क. ख. प्म्यैव यः ठग, घ, नात्म ५क, मुल्यत्वा- । ६ म, घ, प्त्मता तस्य । ` च देतृतीयः खण्डः] अनन्दगिरिकरतरीकासवलितम्‌ । १०५ न द्यामवान्पवेत्सर्पो दण्डाबध्यासरूपिणा । आत्मना दितथेनैव सर्पो रज्ज्वात्मनाऽऽत्मवान्‌ ॥ ८६ ॥ इक्तमर्थं दृष्टान्तेन साधयति-न हीति ॥ ८६ ॥ प्ाणाद्येवेत्यतो न्यायाद्वक्ष्यमाणश्रुतीरितात्‌ । वयुर्थाप्या्नमयं तुच्छं प्राणोऽस्मीतिव्यवस्थितः ॥ यस्तं मनोमयात्मानं संक्रामपितुमुच्यते ॥ ८७ ॥ तुतीयपययस्य तात्प्यमाह-प्राणाद्धीति । प्राणा द्यैव खल्विमानि मूतामि जायन्त इति म॒गुवहछयामुक्तेन न्यायेनान्नमयं निरस्य भाणोऽ- स्मीति यो यवस्थितस्तं मनोमयमात्मानं प्रापयितुं तुर्तीकोरापरवृत्ति- रित्यर्थः ॥ <७ ॥ क ९ @ पः ९ ९ तस्मादित्यादिवाक्यस्य त्वथ पूवेमवादिषम्‌ । प्राधान्यं यजषो ज्ञेयं हविःप्रक्षेपकारणात्‌ ॥ ८८ ॥ तस्मादितिपरक्रव्यर्थमुपादाय तमेव वैशब्देन स्प्ृत्वा प्रत्ययार्थस्यैतस्मा- दित्युपादानात्तदेतच्छब्दयोश्च सामानाधेकरण्यात्यक्रतिप्रत्ययार्थयोरेक- स्वावगमात्कायंस्य कारणव्यतिरेकेण भावात्कार्यकारणविलक्षणं बह्व तत्व मित्येतदच पदत्रये विवक्षितमिति पूवमेबोक्तमित्याह-तस्मादित्या- दीति । अन्तं मनोमयस्य प्राणमयादृत्यन्तविलक्षणवत्वमन्तरतवममभ्य- स्तरव्वं प्रत्यगात्मत्वं तु परमा्थात्मिष्याप्तत्वात्तदतिरिक्तस्वरूपामावादि- व्यवधेयम्‌ । तस्य यजरेव शिर इत्यज् यञ्चषः शिरस्त्वं प्ाघान्यादित्या- दिमाष्योक्तं व्यक्ती करोति- प्राधान्यमिति ॥ ८८ ॥ भ मिः भि स्वाह स्वधा वषट्‌ चात सानपत्यरपकरुकवते ॥ < ॥ शिरभादिपरक्टषिंस्तु वाचनिक्यथ वाऽस्त्विह ॥ 4 (( पो क, क ए वचनं बठवयस्मातोरुषेयी हि कल्पना ॥ ९० ॥ हविषो यजुषौऽयौ प्रक्षेपमेव प्रकटयति-स्वाहेति ॥ ८९ ॥ कल्पनातो वचनस्य बलीयस्त्वमङ्कीक्कत्य पक्षान्तरमाह-शिर- आदीति | ९० ॥ | | १ इ, प्मत्वमात्मत्वं तु । २ग. ध. च. न्जुः शिः! दग. श्वाश्रः।॥ “` `: ॥ 8 ॥ ११द्‌ दरेभ्वरावार्यक्रतं तैत्तिरीयोपनिषदाष्यवार्तिकम्‌~ [नह्मवल्या- पदवाक्यस्वरस्थाननादवणांदिसंयुता । यत्नोत्थमानसी व्रतियजुःसंकेतवर्त्मना ॥ ९१३ ॥ रेश्वरज्ञानसंर्धा पदवाक्यानुराज्िता । शरोत्रादिकरणद्रास्था यनुरित्यभिधीयते ॥ ९२ ॥ द ॐ यज्ञःराब्देन बाह्यो यचुर्वेदो गृह्यते तस्य कथमान्तरं मनोमयं भरति शिरस्त्वमित्याराङ्च मनसो हीत्यादिभाष्येणोत्तरमाह- पदेति । सा च पकाद्यतुरक्ता विरिष्टा मानसी वृत्तिः रों मनश्चेतिकरणाधीना गृह्य मापा यज्ञःसकेतमहंतीति विशिनष्टि ! पद्वाक्येति ॥ ९१ ॥ ९२॥ ज्ञानात्मत्वे हि मन्बाणां घटते मानसो जपः ¦ ज्ञनस्याशब्दरूपत्वाहगावत्तिनं सिध्यति ॥ अशक्यत्वान्न चाऽपवृत्ति्धटदेरिव शक्यते ॥ ९३ ॥ चेतन्योपरक्ता विरि्टा बुद्धिवृत्तिशैतन्यं वा प्रागुक्तबुद्धिवृत्तिरि- शिष्टं यजुरादिश्ञब्दवाच्य मित्यत्र युक्तिमाह--ज्ञानात्मत्वे हीति । य जु- रादिमिन््राणां ज्ञानस्वरूपत्वं तेषां मानसो जपो 1वेधीयमानो युज्यते शानस्य श्ब्दृत्वमन्तरेण करियात्वादृवृत्तियोग्यत्वादित्य्थः । यदि तु यजुरा दिशब्दानां घटादिवद्वाद्यद्रभ्यत्वं गृह्यते तदा मनसो बाह्येऽर्थे स्वातन्ञ्यामावात्तेषां मनोविषयत्वायोगान्मानसो जपो न सिध्येदि- त्याह--कगावृत्तिरिति । अआकाश्ञव्वं प्रपश्चयति- न चेति । कि वाऽऽवत्यते न द्रन्यं शब्दस्य च घटादिवदूदरष्यत्वेन मानस्याबत्तिरयुक्ते- स्यथः ॥ ९३ ॥ भावृतिश्वोयते चर्चा श्रुतौ जिः पथमामिति ॥ ९४ ॥ कगादेरावृत्तिरेव मा मूदित्याशङ््च चिः प्रथमामन्वाह जिरुत्तमा- मितिभुतितिरोधन्मिवमित्याह-आव त्तिरिति ॥ ९४ ॥ १ख.घ. ड. ल्नोत्थामा९। रग. ध. नन्तस्मः। ३ग. घ. श्मयतवंभ्र०। नग, च, | भात्रस्य मनसश्वे" । ५क, ख, "नङ । ६ च. '्नसज०। ७ डः, न बावात्तिरिति। < ग. ध धात्रैव । | ` ३ तृतीयःखण्डः ] आनादृगिरिकृतदीकार्सवटितम्‌ ! ४ अथच विषयत्वेऽपि स्ृतेराद्ततिरिष्यते | कगर्थविषयायाशन्मेवं गोणीं हि स भवेत्‌ ॥ ९य्‌ ॥ अआवृत्तिसद्धचन्यथानुपपत्वा करियातभ्रगादेर्वाच्यमित्यचान्यथाऽप्यु- पपत्ति चोदयति-अथेति । मन्बेभ्यः स्मरतेरन्यत्वाद्न्यावृत्तिर्गोणी प्रस- ज्यतातो नान्यथाऽप्युपपत्तिरिव्युत्तरमाह-मेवामिति ॥ ९५ ५ ¶्थोऽत्पीयःफरतं च बाह्यमानसयाजपे । अतो मानसमुख्यतवमितरस्यास्तु गोणता.॥ ९६ ॥ किंच वाचनिकजपस्याल्पफटैत्वं मानसंस्य जपस्य साहसो मानसः स्मृत इतिबहुफलत्वं स्मयते ।. तदपि. यजुरादेर्मनोवत्तिवे युक्तरमि्याह- भूय इति ॥ ९६ ॥ नाऽऽत्मानं टके गोणी मुख्यार्थं सति कल्पना ¢ तस्मदेश्वरविन्नानं युर्दधयायुपाश्रयम्‌ ॥ ९७ ॥ ग(णेऽपे जपं का क्षतिरित्याशङ्कच मुख्यक्नापेक्षतवात्तस्य तेमैव चरि- ताथत्वादानथक्यामेत्याह~-नाऽऽव्मानामिति । मन्वाणां मनोवत्तिवस्था- वरयकत्वान्मनावृत्त(नां च सदा विदात्भग्य।पतत्वेनेव सिद्धे शिदात्म्त्- भिंटमित्याहु-तस्मादिति ॥ ९७ ॥ एवे च स्षाते नेत्यवं वेदानां षरतऽजसः | वाचकतवमशब्दस्य सिद्ध न स्फोटरुपतः ॥ ९८ ॥ म केवट मस््ाणा मनाव।त्त्षं सत्यावृ्तररयव घटत क्त पर्परया चदा सति नत्पव्वमापं एध्यत। त्याह-पवे चतं । यदा वदस्य 1चदात्मत्वमुक्तरतत्या कस्तध्याते तदा तस्य जड शब्दरूपं परिहाय वचिवाः तभ रूपण्ञेवास्थतस्य धमाद्यथमाधक्लमाण सन्यतात्टलामान्तरमाहु-- वाचकत्वामाते । ननु रफोटरूपेणाथप्रतिपाद्कत्वेऽपि बेदस्याशम्पस्य 1 १ छः च. वृत्या न्यायवृकत्ति । २ ग. ध. 'लक्रत्वं। 3 ड, च, वज * च, भूनियत 8 आ ।५ खे. ङ. ज स्याद्‌ बदध्युषा 1 ६ ड, त्मत्वन्या-ः। जग, चं ज्यनत्यल्वं. । .८.क खर. ˆ तत्वमभीष्टमिः । ९. क, स, जडाः । १० क, ख, प्तास्वङः |. ११-म्‌, ध वाऽऽस्थि 1:१२. गर घ, “न्दा ४ १० १०८ सुरेश्वरार्थक्ृतं तेत्तिरीयोपनिषद्धाष्यवा्तिकम्‌-- [नहमवल्यः- बोधकतवं सिध्य॑ति। स्फोटस्य वर्णेभ्योऽथांन्तरत्वादित्याशङ्कय स्फोटस्या- प्रामाणिकत्वौन्नैवमित्याह-न स्फोरेति ॥ ९८ ॥ सर्व वेदाश्च यत्रैकं भवन्तीति श्रुतेभचः । अदेशो बाह्मणं वियायस्मात्स विधिरूपपात्‌ ॥ १९ ॥ बरह्मणो वा परस्येयमान्ना बाह्मणलक्षणा । तस्माददिश इत्येवं बाह्मणं संप्रचक्षते ॥ ३०० ॥ अथवाङ्गिरंसाभ्यां ये दष्टाः पुष्टवादिकारिणः । एतएव हि मन्ाः स्युरथवांज्किरसोऽ तु ॥ १ ॥ मनोवक्तिष्यापक विदातमते बेदानाय॒क्ते परमाणमाह-सवं इति । यत्र साक्षिमूते पिदात्मनि सवे वेदास्ताद्ात्म्यनेकतां गच्छन्त स मानसीनः साक्धितया मनसि भवो जनानां स्वषामात्मेव्यथः ॥ ९९ ॥ ॥ २००॥ १ ॥ मनोमयात्मसनाक्ष्यत्र श्टोकः पूर्व॑वडच्यते । यथोक्तवेदसिद्धयर्थं लिङ्ग श्टोकोऽपि कीर्यते ॥ २॥ मनोवृत्तिनि्ठमालदेतन्यमनादिनिधनं यज॒रादिशब्दवाच्यत्वमिस्यु- क्तेऽथं मन्त्रमवतारयति-मनामयेति । तदेव स्पष्टयति-यथोक्तेति ॥ २५ अभिधाननिवृत्तिहिं बरह्मणो नान्यतो यतः। सदावगमरूपतवान्मनो यस्मान्निवतंते ॥ ३ ॥ अवतारेतस्य मन्त्रस्य विवक्षितमर्थं दरशयति-~अभिधानेति । काचं मन॑सा चावेषयत्वमच्र मनोमयस्याच्यते तच्च परमात्मपरिग्रहे परमपप- यतं तस्य कूटस्थावगतिद्पस्य वागाद्यगोचरत्वायस्भादेषं तस्मादद्य वाच्च ग्राह्य न शब्डरा।ररिव्यथः ॥३॥ इति तृतीयः खण्डः ॥ ३ ॥ 9 क, ख, श्व्यतीति? 1 २ ग. च. श्त्वात्ैवः त्वानैव । ३ग. ध. ^रतो-दष्टाः शान्ति पुः + * ग~~ । 0, ~ = ४ ° केऽपि । ५ १, ध, इ, ननोऽप्यस्मा" । ६ ड, च, ग्यत्वं मनोर} ५ ग, घ, रस्मात्तस्मा ॥ ४ चतूर्थःलण्डः ] ` आनन्दगिरिङृतरीकासंवटितय्‌ । १०९ यद्धि वाचाऽनश्युदितं मनुते मनसा न यत्‌ । बरह्मणोऽविषयत्वं हि शरुतिर्वाङ्मनसोऽवदत्‌ ॥ % ॥ : बरह्मणो वागाद्चगोचरतव श्रत्यन्तरमसूक्रुलयति-षद्धीति॥ यतो वाचो निवर्तन्त इत्यादिश्रुतिः ॥ ४ ॥ नागोचरं ययोरस्ति बह मुक्तवा निरन्‌ । ते मनोमयनिर्िष्टे वियाद्वाङ्मनसे बुधः ॥ इतीममर्थं चोदिश्य श्टोकं श्रुतिरुदाहरत्‌ ॥ ५ ॥ बह्मेव वाड्नसयोरविषयो व्यतिरिक्तं सर्व ययो्वषयत्वेनैव घतते ते वादनक मनोमयकोशे निर्दिश्येते यज॒रादयश्च प्रसिद्धा गृह्यन्ते ख्डि- ® प्रबठ्यादितेपक्षान्तरमाह-नत्पाष्दना ॥ <~ ॥ बह्मणोऽनवरत्वाततु नेह मन्वाभिधेयता । वृत्तिप्रथानो वेदात्मा वृत्तिमान्स्यादथोत्तरः ॥ & ॥ बह्येव मन्त्रे प्रतिमातीत्याशंङ्च काक्प्रकरणावेराधान्मवामत्याह- बह्मण इति । न हि मनसः साक्षिवेद्यतवेनानपेक्षस्य वागााद्‌1द्षयत्व वत्तिविरोधाच् न स्वविषयत्वं सूत्रस्य महच्वात्तदात्पकं मनस बह्यराब्द्‌- श्रोपपद्यते तस्य बरह्मणो मनोमयस्याऽऽनन्दमुपासनाफल वद्वानुपास- नातो बह्यानन्दं च प्राप्य हिरण्यगमांबस्थायां कदाचद्पपिन मिमेती- तिभन्न्राक्षराण्यपि कोक्ञपक्षे निर्व॑कष्यन्तीतिमावः 1 चतुथ पयायगुत्थाप- यति-वत्तीति ॥ ६॥ व्यवस्तायामिका बुद्धिषत्तिमानित्युदीयते । यज्ञं तनत इत्येतत्कवेतवे सति युज्यते ॥ ७ ॥ कोऽसतै वत्तिमानित्यपेक्षायामाह-व्यवसायेति 1 विज्ञानशब्देन व॒त्ति- प क रेवोच्यते न वत्तिमानित्याक्ङ्क्य वाक्यरोषविरोधान्मवामत्याहु-यक्- कि मिति ॥७॥ ---~ " १क.ख.न्मोः। रग, घ, न्तेवा० दग. घ, प्टूय प्रज *्ग. घ मेति ।५म.चध. ५, 3. 0 हः, जात्व । € वी ११० सुरेश्वराचार्यकरृतं तैत्तिरीयोपनिष द्वाष्यवार्तिकम्‌-~- [ बहमव्छया- आत्मचेतन्यद्पा धीः कर््यात्मा न ध्रवततः। यज्ञारम्भस्य हेतत्वात्दभावद्रथा यजिः ॥ < ॥ ` विज्ञानशब्देन कतुं ्रहणेऽपि यन्ञादिकतुंत्वमातमनः स्यादित्याशङ्क्य बु द्धिरेवाऽऽत्मामास्ा करीं न तात्मा कूटस्थत्वादित्याह-आत्पेति । वचिडामासाया बुद्धेरेव कतुंतं प्रकारान्तरेण प्रतिषादयति-यक्तेति । ङट- स्थत्वादात्मनाऽकत्रत्वात्तदामासाया बुद्धेरेव यन्ञानुष्टानकतंलात्तत्कर्तु- त्वानङ्ग (कारे कतुरन्यस्यामावाधययागादिस्वरूपामावात्तदीयफलारम्मस्य दूरा नैरस्तत्वाचेदामासापरक्छो बुद्धेरेव कर्ची वक्तव्येत्यर्थः ॥ ८ ॥ श्रद्धाया उत्तमाङ्लतं स्मतिरश्रद्धयेति च ॥ ९ ॥ सत्यं हि भ्रदिति प्राहुधंतते धीः प्रत्यगात्मनि ॥ तयतस्तां महात्मानः श्रद्धामिव्यूचिरे धियम्‌ ॥ १० ॥ एव वेत्ञानरन्दाथमुक्त्वा तस्य श्रद्धेव शिर इत्यस्यार्थमाह-मरद्धाया दात ।शरषः रारारवयवानामुत्तमल्वादब्ाद्धवत्तनां च भ्रद्धायास्तथा. प३द्भ्रद्धया हूत दत्तामेत्यादृस्मृतेश्च भनद्भाप्राघान्याधगमादुक्तन सामा. न्५न ररास कतव्या भद्धादुषिरत्यथः॥९॥ भद्भाशब्दाथमाह-सत्यं ही ति । भच्छब्दवाच्यं सत्यवचनं तदात्मनि स्व स्मन्नव धत्ते विवेकर्ध।रित्यसौ शद्धेत्युक्त्वा यद्वा भ्रच्छब्देन सत्यम. प्तय बह्याच्यतं तस्त्यगात्माने शमादिसस्कृता धीधरयत्यतो यथोक्ता धमस्व भद्त्पथः ॥ १ +, | यगा युक्तिः समाधानमात्मा स्यात्तहूपाश्रयात्‌ । शद्धादीनि यथोक्ताथपरतिपतिक्षमाणं च ॥ ११॥ पाग जसत्यस्याथमाह~- यांग इति । देहावयवानां मध्यमासमा तत वागहाष्टः कतेतन्वत्यथः ॥. तदेवापपाद्यति-तहुपाश्रयादिति । यथा हस्तायङ्गानं दंहमभ्यमाभ्ित्य स्वव्यापारसमर्थानि तथा सत्यादीन पथाक्तं वागाश्रयाणे सान्त यथाथप्रतिपत्तो समर्थानि मवन्तीत्यनेन सामान्यनात्नि योगहिरित्यर्थः ॥ ११ ॥ १, व. स्ट्पर । रग. घ. 0ीरसो ।उख.ग. च. ड, ^णि हि०॥ ५ १॥। . १ पश्नमःखण्डः } आनन्दमिरिकरतदीकासंवटितम्‌ ॥- १११ महत्त्वं महो थाद्यं नीडं कायस्य तयतः । व्याचष्टे तन्महयक्षं शतिः प्रथमजं तु यत्‌ ॥ १२ ॥ महः पुच्छं प्रतिषठेत्य् महःशब्दार्थमाह-महदिति । सूं महत्त्वं तस्य सर्वकायाभ्रयत्वान्महच्व मित्यत्र श्रुत्यन्तरं प्रमाणयति । व्याचष्ट इति ॥ १२॥ इति चतुर्थः खण्डः ॥ ४॥ क ® भ * श क (९ विज्ञात तनुत सन्न कमाण्यन्पान्‌ पान च। स्वे च देवा विज्ञानं बह्म जेष्ठमुपासते ॥ १३॥ विज्ञानमयस्य महत्ततवं पुच्छवदतिष्ठातवेन ध्येयमित्युक्तवा बाह्यणो- ऽथे मन्त्रमवतारयति- विज्ञानमिति ॥ १३२॥ परमेव हि तद्रल् वुद्धिकञ्चुकभुत्स्वयम्‌ । घटादाविव विज्ञप्तो धीरातमानं ततोऽपंयेत्‌ ॥ १४ ॥ जह्यरब्दा्थमाह- परमेवेति । यथोक्तस्य बरह्मणो यहणे प्रयोजन- मह-पटादाविति । यथा घटादौ षिपये धीरात्मानमपयन्ती घटादि. विषयं प्रकाशयति तथा वि्ञसिद्पे बह्याणि धीरालसानमपयन्ती बह्य क क भ्रकाश्याते ततो बुद्धञ्चपरक्तं बदह्येप्युकते थुमुक्षोबह्यप्रतिपत्तिः सुकरा मवतात्यथः ॥ १४॥ | अग्रज ब्रह्न वज्ञान दग अग्न्पादयः सदा| उपासते तदाप्त्यर्थं ते देवा इति च शतिः ॥ १५॥ बह्मणो यत्करृतमुपासर्ने ततकटयति-अग्रजमिति । तत्रेव श्रुत्य. न्तर सवादयति- ते देवा इति ॥ १५॥ यथोक्तेन भरकारेण विज्ञानं ब्रह्न वेद चेत्‌ । प्मायति न चेचस्मादक्तकाभात्मशक्तितः ॥ ३६ ॥ प्रक्रलस्योपासनस्य पापक्षयः सर्वकामावापिश्वेति द्विविधं फटम्‌ । त्न पापक्षयं फलं विज्ञाने बह्म चेत्यादिवाक्यव्यास्यानेन कथयति- क कष, कि यथोक्तेनेति । प्रकरतोपासनस्य प्रमाद्प्रसङ्क दरशयति-उक्तंति । प्रथमजबु- द्भश्ुपाधिवबह्मोपासने प्रवृत्तो यद्यात्मबुद्धि पाचने कोशा्ये न करोति तदहापासकस्य शरीराभिमानाभावात्पापक्षयः सिध्यतीत्यर्थः ॥ ११२ सरेश्ट्ट्य्प तेत्तिरीयोपनिषद्धाष्यवार्तिकम्‌~ [ ब्रहमवछ्यां- पाप्मनामाश्रयो यस्मादूपनामक्रियात्कः । देहोऽतस्तसहाणेन हामिः स्यात्स्व॑पाप्मनाम्‌ ॥ १७॥ शरीरे पाप्मनो हितवेत्यस्यार्थं प्रपश्चयति--पाष्मनामिति। देहाभि- माननिमित्तत्वात्पाप्मनां देहामिमानामावे सर्वपापहानिः सिध्यती- त्यथः ॥ १७ ॥ विज्ञानमहमस्मीति तावन्भाजाभिमान्यतः। शरीरे पाप्मनो हिता स्वान्कामान्समश्नुते ॥ १८ ॥ अवशिष्टमुपासनाफलं सवन्किामान्समश्चत इतिवाद्यव्याख्यानेन कथ- यति- विज्ञानमिति ॥ १८ ॥ क क क क अणिमादिगुणेश्वया बुद्ध्यात्मा काययंरूपिणः । कायं हि कारणव्याप्तमतः कामान्मश्नुते ॥ १९ ॥ उपासकं हिरण्यगर्मदपमापन्नं विशिन~-अणिमादींति। कामानां विशेषणं कायरूपिण इति कामानां कार्यरूपित्वे कथमुपासकस्य तत्रा- मिरित्याज्ञङ्चाऽऽह-कार्य ही ति। उपाप्षकस्य हिरण्यगममावं प्राप्तस्य स्वकमफठकारणत्वात्कारणस्य च का्यव्यापकत्वादुपासकस्य युक्ता सवकामावािरित्य्थः ॥ १९ ॥ जञानकमफलोपाधिविज्ञानं प्रत्यगात्मनः । आनन्दमय इत्यन्न भण्यते कर्तशान्तये ॥ २० ॥ पश्चमपयायस्य तात्पयाथमाह--ज्ञानतं । सखा ज्ञनक्मफटे तदात्मक यदन्तःकरण तदपाधे यतत्यगात्मनां [वक्खनन चतन्याभास्ः साऽत्राऽऽनन्दमय शब्देनोच्यते । आत्मानि यत्कतरुत्वमुक्तं तन्निवृत्यर्थं मक्तत्व तस्व कथ्यत इव्यथः २० ॥ विज्ञानमयशब्देन कतां व्याख्यायि पर्वया। तस्य प्रत्यक्तया चाथ भरत्या भाक्तोच्यतेऽधना ॥ २१ ॥ उक्तमेव व्यक्तां करोति-- विज्ञानेति ॥ २१॥ $ ग. घ. मानतः। २ क. ख. “पाप । ६ स. स्स्य पूर्वै ग्ग. ष, न्ैकामफ० ।~ ५ भ © 9 © 0 ५. ०ध. स्यकाः।६&, च, श्पयैमाः। । ` «५ वषःलण्डः] आनन्दुगिरिद्ृतेटीकासवछितम्‌ 1 ११३ शुद्धस्यापि स्वतो ब॒द्धो भियायाकारतोदये । जायते तहुपाधिवाद्धोकताऽऽत्मा स्यादवियया ॥.२२.॥ नित्यशुद्ध बुद्धमुक्तंस्वमावस्याऽऽप्मनो न. मोक्तत्वमित्याज्ञङू्याऽऽह- शुद्धस्यापीति । प्रत्यगात्मनः शुद्धस्वमावस्यापि बुद्धा भियादिपरिणा- मद्ये क्षति तदुपरक्ततया चेतन्यामासो जायते तदा तदूपाधित्वादवि- द षाऽऽत्मा मोक्ता स्यादित्यर्थः \ २२॥ अपरे पण्डितंमन्याः परमेतं प्रचश्चते । हृहेवोपरमादर््वं भगोश्च वरुणस्य च ॥ २२ ॥ जानन्दमयशग्देन चेतन्यामासो जीवो गद्यत इति स्वैसिद्धान्तमक्त्वा पूवषक्षमाह-अपर इति ! आनन्दवह्यामानन्दमयङ्ब्देनोक्तस्य मगव- हयामानन्दा द्धेषेत्यानन्दव्वेन परामश । भगवरुणयोश्चं रेषेति पश्चमपययेणेवोपसहाराद्‌ानन्दमयस्या ब्रह्मत्वे तव्यो गादि्युक्तेऽरथं हेत्‌- माह--ददहेवेति ॥ २३ ॥ अपि चाऽऽनन्दखूपस्य ब॑ह्वत्वं बहुशः श्रुतम्‌ । तथा चाऽऽनन्द्वह्टीति व्यपदेशोऽपि युज्यते ॥ २४॥। अनन्दमयङब्देनोक्तस्याऽऽनन्दशब्देनाभ्यासाच तस्य बह्मत्वमिति हेखन्तरमाह-अपि चेति । जानन्दृबलीतिसमाख्यायाश्चाऽऽनन्दम- यस्य बह्मव्वं प्राधान्येन व्यपदेशाद्कह्यणः प्रधानत्वा्नीवस्य तदभावा न्भयटश्च प्राचुर्याथत्वेना विरुद्धत्वादहिव्यमिप्रेत्याऽऽह- तथा चेति 1३४५ क पाधकारगल्वात्त नतद्रह् षर भवत्‌ । अनादमयवत्कार्थ स्पादनन्दमथाऽप्ययम्र्‌ ।॥ २५ ॥ विकषारप्रकरणमाभित्य सिद्धान्तयति-का्येति॥ २५ ॥ मयट्‌ चाच विकारार्थे यथंवान्नमयादिषु । वेरूप्यलक्षणो दोषः प्रायोऽर्थतवे प्रसज्यते ॥ २६ ॥ ` ` धिकारार्थमयदशब्दश्तेश्चाऽऽनन्दमयो नं परमास्मेत्याह-मयद्‌ चेति । ५ आनन्दमय मयट न वकाराथ्ल् क्तु प्राचूुयथ्ल्वामल्युक्तमादश्ः ५ कृ, खं, "ह्यतप्राः। २क, रार्थय- ` १५ ११४ यरेश्वराचार्थक्रतं तेत्तिरीयोपनिषद्धाष्यवार्तिकम्‌- [ ्रहमवल्यां ~ हूयाऽऽह-ररैरप्येति । न चा्रार्थविरोधोऽस्त्यानन्दस्य बह्यवेऽपि मयडन्तस्य तस्य बह्यत्वे ` हेत्वभावात्तस्मासंकरणश्रुतिर्या कायास- वाऽऽनन्दमय इत्यथः ॥ २६ ॥ अपि सकमणादस्य करयताऽध्यव्तीयते । कार्यासिनां हि संकरान्तिर्युज्येते कारणात्मनि ॥ २७ ॥ आनन्दमयस्य परमत्मत्वामावे हेत्वन्तरमाह--अपीति । एतमान- न्दमयमात्मानमुपसंक्रामतीति संक्रमणकमंत्भ्रवणेऽपि कथमानन्दमवस्य कार्यतत्याशङ्याऽऽह--कार्यात्मनामिति ॥ २५ ॥ अत्ययो वाऽथ संप्रा्िः संक्रान्तिः स्यासरात्मनः । नाऽऽत्मत्वादात्मनः प्रािस्तदु नात्येति कश्चन ॥ २८ ॥ आनन्दमयस्य परमात्मनः संक्रान्तेरसंमवमभिधातं संक्रान्ति षिक- ल्पयति ! अत्ययो वेति । जीवस्य परमात्मनोऽभिन्नलान्न परमात्मनि प्राि्नाम संक्रान्तिः संमवतीति द्वितीयं प्रत्यादिक्षति । नाऽऽलमल्ा- दिति । तद्रह्य कञथिदपि नाव्येतीतिश्चतेन बह्याद्क्रिमणं जीवस्य घटते बह्मा मेदात्‌ । बह्यणः सवेगतत्वाचेति प्रथमं प्रत्याह-तदुनेति । २८॥ न चाऽऽत्मना स्वमास्ानमुपसंकामतीश्वरः । नां स्वस्कन्धमारोदुं निपुणोऽपीह साधकः ॥ २९ ॥ स्वेनेव स्वस्यातिकंमो वा प्रा्िवां न संमवतीव्युक्तमर्थं हष्टान्तेन ० क साधयति-न चेति ॥ २९॥ ९ १, ॐ शिरआयारूतेरतर मृतामृतां यसंभवात्‌ । % न „न अ क न । आसवः प्र्‌ तत्व नात नतातशाश्चतः॥ २० ॥ इतश्चाऽऽनन्दमयस्य नास्ति बह्यत्वमित्याह-शिरआदीति । आन- न्दमथ िरञाधवयवकल्पनया सविशेषत्वसिद्धेबह्यणि च परस्मिन्नेति नेतातेशाखान्यूतीयकेषविशेषासभवान्न सविशेषस्याऽऽनन्दमयस्य बह्म स्वमित्यर्थः ॥ ३० ॥ ११.घ. त्वेमः। २ क, पमन दि०।३क.ग. घ. माताम । ४ ग, घ, मणं ` बा +५म,ध. "कृतेः ककपतेरत्रमू*1 ६ क. ख. शतोमूर्तायः । ध [म ९ प्मःलण्डः ] आनन्दगिरिकृतरीकासैव ठितप्‌ । ११५ अरश्येऽनात्म्य इत्येषं परवात्तरविरुद्धता । न स्यादाकारवचवाद्ध आस्त नास्तातस्शेयः ।॥ ३३ ॥ पर्वापरविरोधप्रसङ्ाचाऽऽनन्दमयस्प्र न बह्मत्व मित्याह-अवुश्य इति। आनन्दमयस्य सविशेषत्वेनास्ित्वस्य . परसिद्धत्वात्तजास्ति नास्तीति सक्मयायागद्भह्यण च तहूश्चनान्नाऽऽनन्द्‌मयस्य बह्मलामत्याह-च स्यादिति ॥ ३१ ॥ कार्यात्माऽयमतो ्राद्यो यथोक्तन्यायंगोरवात्‌ । भगोरुपरमाचेति कायांसमवेऽपि युज्यते ॥ ३२ ॥ उक्तयक्तिफटं कथयति-कार्यासमेति । यदुक्तमानन्दमाचमुक्ता- सेषा भार्मवीति मगवर्णयोरुपरमणमानन्दमयस्य बह्यव्वं गमयति स्थानप्रामाप्यादिति तज्ाऽऽह-भृगा{रिति ॥ ३२॥ आनन्दव॑ह््यां बह्ञोक्तं तदुपायविभित्सया । अ्थीहि भगवो बह्ञेव्यवोचद्रुणं भगुः ॥ ३३ ॥ तदेवोपपादयितुं संप्रतिपन्नम्थमाह-अनन्देति ॥ ३३ ॥ व्धारुयातत्वादपेयस्य द्यपायोऽज्विशिष्यते | उपायाः कोशाः पच्चापि यदस्पात्तस्त प्रपयत ॥ २३४ बह्यातनेक्यज्ञानोपायविधानार्थं भूृगुबहचारम्म इत्यत्र हेतुमाह- द्याख्यातत्वादिति ! तमेवोपायमुपन्यस्यति-उपाया इति ॥ ३५ ॥ अन्वेयव्यातिरकाभ्पा कृशिरात्मसम।क्षणम्‌ । क भ क क्रियते हि यतस्तेषामुपायतवं प्रतीयते ॥ ३५ ॥ ` कोक्षानामामन्ञानोत्पत्तिहेतव्वेनोपायत्वमुपपादयति- अन्वयेति आनन्द्वह्वयां बह्मात्नेक्यज्ञानमुपेयमुक्तं भृगृवह्छयां तदुपायत्वेनान्नप्राणाः दिकोशपञ्चकोक्तेद्रारेणान्वयव्यतिरेकख्यव्यापारो विहितस्तथा चोप्रा योपेययोः सिद्धव्वाद्रक्तव्यानवरोषाद्चेव भृगोरुपरमणमुचितं.ब तु पश्च मप्यावस्य बह्मविषयत्वादानन्दमयस्य बह्मतं राङ्धितव्यमानत्दश्चब्दस्या- (4 क| (० जापि काश्च विषयत्वादित्यथः ॥ ३५ ॥ ` १ग.घ. ग्यसंभवात्‌ । > क, जञ, चवघठय। त्रः ।, ३-द. प्तैस्तसर्फ़ ॥*ग, ध, ङ. चै, "्काष्यो व्च । ११६ सरेश्वराचार्यङतं तैत्तिरीयोपनिष्छष्वा्तिकम्‌- [ बह्वकट्या-~ स्वातन्त्यं यत्र कर्तुः स्यात्तत्वासो नियुज्यते । फटे कर्जनधीनत्वात्संबन्धायेव शक्यते ॥ ३६ ॥ . अन्वयव्यतिरकाख्यो व्यापारा नार बिधीयते । आनन्दे जह्येति ष्यजानपदितिषिज्ञानस्योक्तत्वात्तस्येव विधेयत्वादित्याशङ्क्फाऽऽह-- स्थातन्छव्मिति । ज्ञानस्य किधेयत्वामाबे बह्यविदाप्रोति परमित्यादौ ज्ञानसंदीतनं किमथंमिति चेत्त्ाऽऽह--~फल मिति । अन्वयव्यतिरेक व्यापारस्य साधनत्वमेक्यज्ञानस्य च साध्यत्वमिव्येवं साध्यसाधनसंब- न्धासिद्धवथ भरकरते वाक्ये फलमेक्यज्ञानलक्षणं विवक्ष्यते न तु बिधेय- त्वसिद्धचर्थं तदुच्यते तस्य कञंधीनत्वराहित्यादेव विध्ययोस्यत्वादि- त्यर्थः ॥ ३६ ५ श ९ क स पच कशनतस्तस्म ताक्पायमत्रातपत्तय । स्वतः प्रासिद्धेः शेषस्य द्युपरेमे भगस्ततः ॥ ३७ ॥ यता ज्ञानस्य षिधेयर्त्वं नोपपद्यतेऽतो वाक्ष्यार्थप्रतिपच्युपायलवे नान्ना- दीनानन्दान्तान्पश्च कोल्चान्भृगषे बरुणनोक्तान्परतिपायावशिष्टस्य ज्ञान- स्य स्वतां विंधिव्यतिरेकेण वाक्यादेव सिद्धत्वादभगरुपरतवान्न त्वान- न्द मयस्य बह्यत्व प्रातेपन्नवानित्युपसंह रति-पञथ्चकोशश्ानिति । ततःराब्देनं सचक्तव्यरषासाकवः परायुश्यत ५३७ बह्मताऽऽनन्दरूपस्य कैन बा भरतिषिष्यते । निस्स्ताशेषभेदस्य रपं तत्परमात्मनः ॥ ३८ ॥ आनन्दा बह्मेति पजानादि््यचाऽऽनन्दशब्डस्य कोराविषयत्वमक्त- मदाना तस्य बह्यवेषयत्वेऽपि नानुपपत्तिरित्याह-बह्यते ति । पियमो- दादसर्ववशषभुन्यस्याऽऽनन्द्स्याच्ाऽऽनन्दशब्देन यहणात्तस्य बह्यै- त्वात्तदुवाऽऽनन्दृशब्द्वाच्य न साभासमज्ञानमित्यर्थः ॥ ३८.॥ मरियाव्रानन्दरूषाणां भेदो यत्र निवर्तते । अमनोविषयेऽत्यन्तं तमानन्द्‌ प्रचक्ष्महे ॥ ३९.॥ अ 9, आनन्दो निर्विशेषो बहवेव्येतदेव ्रक्टयति-पियादीति ॥ ३९ ॥ १ म. घ. दास्यते । इ. राग्यते । २ ग. घ, च, ¶तिपद्या० | ३ ग ^निप्यथमपर जक. ग (खान । ५.क.च, त्रेनाः। ६, ङ. श्वान!» ग, घ, श््विष्रल्यव्मः। ग... सन्तं त° । , ९ पधमःखण्डः | , ` आनन्द गिरिङरतटीकासंदठि तम्‌ । ११७ क क न कोशपथक एतस्मिन्निषिद्धेऽज्नानहेतुके ।' नाऽऽनन्दमयता न्याय्या पिया वाचामगोचरे ॥ ४०॥ आचन्दो बद्येत्यवाऽऽनन्दशब्देनाऽऽनन्दमया गृह्यते स्थाचप्रामाप्या- दित्याशङकयाऽऽह~कोशेति । आनन्दस्य निर्विशेषत्वेन बाडूमनसयोरगो- चरत्वदृज्ञानतत्कार्यात्मककोशपश्चकानन्तमांबान्न तस्याऽऽनन्दमयल्व- मतो नाऽऽनन्दमयस्य स्थानावष्टम्माद्वह्यत्वं तस्य प्रागक्तश्चत्यारिविरुद- स्याप्रमाणत्वादित्ष्थंः ॥ ४०५ परानन्दस्वभावेन पूर्णां ह्यत्नमयादयः । कायात्मानोऽपि तद्धेतोरानन्दमयता भवेत्‌ ॥ ४१ ॥ तेनैष पूर्ण हंतिवाक्यावष्टम्मेनाऽऽनन्दमयस्याबह्यव्बे हेत्वन्तरमाह परानन्देति । यथा कार्यत्मानोऽन्नमयाद्यश्चत्वायेऽपि कोक्ञा ` बरह्मणा परानन्दृस्वभावेन पूर्णा वर्ण्यन्ते तथाऽऽनन्दमयस्यापि कार्यांत्सत्वाविशे* पांत्तद्धेतोरानन्देन बह्मणा पर्णत्वादृनन्दमयता न तु ब्रह्मतवादतो यथा विज्ञानमय अआत्राऽऽनन्दमयेन प्र्णस्तथाऽऽनन्दमयोऽपि पुच्छब्रह्मण पूर्णो न स्वयं जक्मेत्यर्थः॥ ४१॥ माऽ (९ @ (> तस्मस्ज्ञिनक्रवाका्य प्रयायार्क्छ्बुद्धगम्‌ । आनन्दमयमात्मानं श्रुतिः सोपाधिकं नगो ॥ ४२॥ अ(नन्दमयस्योक्तप्रकारेण बह्यत्वासमवे फलितं निगमयति तस्मा- दिति॥ ४२॥ । प्रियादिवासनाहूपो ह्यानन्दमय इश्यते । ` विज्ञानमयरसंस्थो यः स्वपे पे स्वभदर्िंभिः ॥ ४३ ॥ स्वप्नावस्थायां प्रत्यगादमना दुरयत्वा्ाऽऽनन्दमयस्य न ॒बह्मलवमि- त्याह~-प्रियाद्‌+ति ॥ ४३ ॥ पूतरादििषया प्रीतिवास्नना शिर उच्यते । परियलाभनिमित्तोत्थो हर्षा मोदः भकीतिंतः ॥ ४४ ॥ क, ग. च. श्वसो" । २ ग, च. इदद्ाकयस्ाव० । ३ च, ग, घ, श्ौतनो° * ग, धृ, प्रमान? । ५ ग. घ, शद्धे" । ६ च, घ, इष्यते । ॐ अ क्न ११८ डरेश्वराचार्वक्कतं तेत्तिरीयोपनिषद्धाष्यवार्तिंकम्‌- [हवलया ~ प्कर्षमुणयुक्तः भरमोदः स्यात्स एव तु ! सुखसामान्यमात्मा स्यादानन्दो भेवसंश्रयात्‌ ॥ ४५ ॥ तस्य प्रियमेव शिर इत्यादिविाक्यचतुष्टवाथं संक्षिप्य दुर्रयति--पुश्ा- ्रीत्यादिनिा ॥ ४४ ॥ ४५ ॥ उक्छष्यमाण अनन्दो निष्ठां य्ापिगच्छति । तदेकं सकटं बह्म पुच्छं सर्वाश्रयत्वतः ॥ ४६ ॥ ब्रह्य पच्छ प्रातष्ठत्यस्वाथ क्ययत--उकव्करुष्यमाण इत ॥ ४६ ॥ आनन्दः पर एवाऽ९त्मा भेदसंसर्गेवर्जिंतः । स एव सुखहूपेण व्यज्यते पुण्यकर्मभिः ॥ ४७ ॥ कर्मफलस्याऽऽनन्दस्य सातिशयत्वान्चिरतिशयात्परमानन्दादथन्तिर- त्वमापतेदित्याश्चङ्क्याऽऽह- आनन्द इति ॥ ४५७ ॥ यावयावत्तमोऽपेति बुद्धौ धर्मसमाहतम्‌ । तावत्तवद्धियः स्वास्थ्यं तावत्तावत्सुखोचतिः ॥ ४८ ॥ आसरूपस्येवाऽऽनन्दस्य पूण्यकरमवशञात्तत्फल तवेनाभिव्यक्तिमुक्तां प्रकटयति । चबदबददात ४५४८ ॥ तारतम्पं सुखस्यापि वैचि्यंदुपपयते । पुण्यस्य कर्मणस्तस्मादात्मेवाऽऽनन्द्‌ उच्यते ॥ ४९ ॥ . तस्माक्ामादिहानेन दयुत्तरोतच्तरवृद्धितः। श्रोजरिपस्येतिवाक्येन काष्ठाऽऽनन्दस्प भण्यते ॥ ५० ॥ बह्मानन्दस्येव कर्मफलस्े कथं तस्य तारतभ्यमित्याह-तारतम्य- मिति ॥ ४९१ परमानन्दस्य परमत्माभेद्‌ाज्नीवपरयोश्च मेदाभावाद्वह्यविदि नि स्तकामसबन्धे बह्यानन्दस्य काष्ठां परेसमािं सर्वालमनाऽभिष्यरकिश्चति रादृशयतव्युक्तऽथ टङ्माह-तस्माद्‌ति ॥ «५० ॥ ष ~~~ ~~~ ---~---~------- ------~~----_~_~_ ~ (न) ५ ग. घ. यत्र निणः। र्ग. घ. “देतत्््ठ। ३ ङ, यादुप । * ड, ध्याशङ्षाह्‌ !\ ५ क, ख, (मात्मना । ६ च. वामाः । ६ पष्ठ.खण्डः ] आनन्दगिरिकृतदीकासवठितभ्‌ ।. : १११ तत्ेतसिन्यथोक्तेऽथे श्टोकोऽप्युचेर्निंगयते । मन्दरेण वाक्यार्थं कथं नाम प्रपत्स्यते ॥ ५१. ॥ असत्समोऽसो भवति योऽसृद्रज्ञेति वेद चेत्‌ । असि बह्मेति चेद्ेद सन्तं तं बाक्मणा विहः ॥ ५२ ॥ स्थस्य प्रतिष्ठामूते स्वप्रधाने बह्मणि बाह्यणोक्ते मन्त्रमवतार्यं तदर्थं संक्षिपति । तथेति ॥ ५१ ॥ इति पञश्चमः खण्डः ॥ ५ ॥ ५२॥ सदप्यात्मस्वरूपेण बल्लासदिति वेद चेत्‌ । सोऽसननेवेह भवति कोशात्मस्वाभिमानभाक्‌ ॥ ५६३ ॥ असन्नेव स मवति । असद्रह्येति वेद ॒चेदित्यस्य श्टोकमागरयार्थं प्रपश्चयति-खदपीति ॥ ५२ ॥ न हि कोशात्मना स्मृते बह्म समश्नुते । कृतः सर्पात्मना स्वमते रज्जं सदासिकामर ॥ ५४ ॥ ` किमित्यात्मनोऽसत्वं कोक्ञख्पेण सच्वा दित्याशङ्न्याऽऽह-न हीति । € कि, च हष्टान्ते सर्पो दार्णन्तिके चाऽऽत्मा कर्तत्वेन संबध्यते ॥ ५४ ॥ असद्धयः खल्‌ कोशेभ्यः सदेकं बरह्म वेद्‌ चेत्‌ । ` दशे सूपान्तरासखात्सन्तं तं बाक्षणा विडः ॥ ५५ ॥ अस्ति बह्यतिवेदरेह । सन्तमेनं ततो विदुरितिश्छोकस्योत्तरारधं प्रपथ्चयति-असम्दय इति । हशोरात्मनो बरह्मणः सकाक्ादूपान्तरस्या- सच्वाद्रह्मणश्च सच्वाभ्युपगमादिति हेखथंः ॥ ५५ ¶ यस्मादवमतो हित्वा कोशानन्नानकल्पिताम्‌ । . निषिकारमनायन्तं परमात्मानमाश्रयेत्‌ ॥ ५६ ॥ यतो बह्यरूपेणेवाऽऽतनः सच्चं न कोशशूपेण कोकानां क ल्पितत्वे- नासच्वादतश्च कोक्षान्विवेकन्ञानेन विहाय परमालमानमास्त्वेन जाना- यादेत्याह~-यस्मादिति ॥ ५६ ॥ १, ल, (सत्वान्न कोः। १२०. द्रेश्वरावार्यक्कतं तेत्तिरीयीपनिषंद्धाष्यवांतिकम्‌.- [ बहवल्या~ थतः कोशातिरेकेण नासंखं वियते परम्‌ । मत्युर्बा असदिेवं घटते श्रद्युदीरणंम्‌ ॥ ५७ ॥ धरमालषरूपेणापि कोकशरूपेणेवाऽऽतमनोऽसच्वं स्या दिव्या शेह््या ऽऽह- थत इति ! क्ोश्षास्मनैवासचव मित्यत्र प्रमाणमह~मुच्यु्वां इति ॥ ५७ ॥ भस्तीत्येवोपन्धव्यः सदेवेति च शासनम्‌ । बरह्मात्मव्यतिरेकेण सखमन्यत्र दुरम ॥ ५८ ॥ कोशं पञ्चकं स॒त्युशब्वेन विवक्षितं बह्यात्मनां तु नाऽऽत्मनोऽसच्व- मित्यपि प्रमाणमाह~भस्तीव्येवेति । श्छोकार्थमपसंहरति-बह्या- स्मेति ॥ ५८ ॥ तेस्येषं एव शारीरो योऽशरीरः -सदेकलः आनन्दान्तस्य पवस्य यासा नाऽऽत्मवतः प्रः ॥ ५९ ॥ तस्येष एव शारीर आत्मा । यः पूरवस्येत्यस्यार्थमाह-तस्पेति ॥ ५९॥ उक्तं बह्मधिदाभोति परं नाज्ञोऽसदाश्रयः । | इत्यस्य निणंयाथांय परो भन्थोऽवतार्यते ॥ ६० ॥ अथातोऽबुपरश्चा इस्यादेरुत्तरथ्न्थस्य तात्पर्य माह~उक्तमिति । बह्य- विदापरोि परमित्यत्र बह्मविदेव परं बह्य प्राप्रोति नाज्ञोऽविद्वान्कल्पि- तेकोशपञ्चकमात्मत्वे गतत्वादित्छुक्तमस्यैवार्थस्याऽऽ्षिपद्वारा समाधा- नाथमुत्तरग्रन्थप्रवत्तिरित्यर्थः ॥ ६० ॥ साधारणं परं ब्रह्न विदुषोऽविदुषश्च चेत्‌ । | पाप्त्यप्राप्ती समे स्थातां नियमे हेतवसंभवात्‌ ॥ ६१ ॥ श्त्या विवक्षितमाक्षेपमेव दश्शवति-साधारणमिति-किदुषोऽबिडु घश्च साधारण स्वरूप यदि परं बह्म तदा द्वयोरपि बह्यप्रातिस्तद्प्रा- धिवां समाने युज्येते न तु विदुषो बह्यप्रासिरविदुषश्च तदुप्रािरिति नियमा नियामकामाबाद्त्याक्षिप्य ` नियमसमर्थनार्थमुत्तरयन्थप्रवसिं रित्यर्थः ॥ ६१ ॥ १. घ्‌, तमाकाः । २ क. ख, पदिचुक्तंः।३रं, ध, च, ङः) ९ षष्ठः -लण्डः ] आनन्द गिचिल्सीत्त पल हितम्‌ 1 १९१ कायेमान्नाववद्ान्तःकरणत्ा्तमस्विनः। ` न शक्याऽस्तीति धीः कतुं स्वतःसिद्धात्मवस्तुनि ॥ अतोऽस्यास्तिसिकयर्थं कल्पनातीतरूपिणः ॥ ६२ ॥ उचरयन्थस्येव तात्प्यान्तरमाह-का्यमातेति । केोक्षपश्चकस्याऽ5- ्मत्वेन प्रतिपन्नत्वात्परमासा नास्त्येवेतिशङ्गा्यां तदस्तित्वसाधनायाव शिषटमन्नद्रथसमाधानाय च समनन्तरयन्थसमुत्थानमित्यर्थः ॥ ६२ ५ अथात इत्यनुप्रभ्रा वक्ष्यन्ते निणयार्थिने ॥ ६३ ॥ अथानन्तरमस्येव साधारण्यापभरमेयतः । आचार्याक्तिमनुप्रश्ाः शिष्यस्य गुरुसंनिधो ॥ ६४ ॥ एवं ताखयमुक्त्वा पदार्थान्कथयति-अथेति । बह्मालेक्यज्ञानस्य फल- चच्वकथनानन्तयंमथशञब्दाधंः । यतो विदुषोऽविहुषश्च 'साधारणं बह्म यतश्चापरमेयमतः प्रश्ना मवन्तीत्यतःशब्दार्थः । आचायेक्तिरनन्तरमित्य- यश्चब्दा्थः ॥ ६३ ॥ ६४ ॥ अप्यविद्वानमुं लोकं मत्य कथित्समश्नुते । न भेदविद्रानाभोति विद्रानेतीतिकाभ्रमा॥ स्यान्न वेत्यपरः प्रभ्रकिताद्धि बहूवागियमू ॥ ६५ ॥ प्श्चानेव विम्य कथयति-अपीति । अविद्रन्कथिन्मृतः सम्केवल्यं ~+ भ्राप्रो्युत न प्राप्रोतातव्येकः प्रन्नः । आत्मसे सत्यपि बह्यणोऽिद्राम्वि- द्याबलामावान्न प्राभोतीति चेत्तदा विद्वानपि प्राप्रोत्य॒त नेति द्वितीयः जह्प्रा्ैरविदयानिवृत्तेरतिरेकाद्रह्मास्ति नास्तीति तुतीयः । तेन बहव- चनमित्य्थः ॥ ६५ ॥ प्ठतिश्वाज् विचारार्था विचारथं वसिविदं यतः एतेषां खल चोयानामत्तरार्थात्तरा शतिः ॥ ६६ ॥ प्टुतेविच्रारविषयतोक्तिपर्वकं सोऽकामयतेत्याद्युत्तरसंदृर्भ॑स्य तात्प यंमाह-प्टुतिश्चेति ॥ ६६ ५ ॥ 9 क, ख. ग. च, -यसाधनाः । २ ग. ड. गथिने । भः} उङ्‌. च. दरतिद कः । *ख. म, ध. इ, श्रोतिचेः । ५ क, स, ग, घ, च, रर्नंति । ‡ क, च, "त्युत । ` १६ १२२ दरेश्वराचार्यकरतं तेत्तिरीयौपनिषद्धाष्यवातिकम्‌-[ नह्यव्या~ हयोः सद्धायपूर्वतादस्ितं तावदुच्यते ॥ ६५ ॥ घटाङ्करादि यत्कार्यं इष्टं सत्कारणं हि तत्‌ । . आकाशादि चं नः कार्थं तदप्येवं प्रतीयताम्‌ ॥. ६८ ॥ क्रममतिक्स्य तुतीयप्रभ्रस्य प्राथम्येन निर्णये हेतुमाह-दयोरिति॥६७ बरह्मणः सत्वमनुमानेन साधयति-घटेति । आकाक्ञादि सत्पूवकं कार्थत्वाद्धरादिवरिति लोकिकव्याप्स्यवष्टम्मेन सत्कारणं तावद्‌ धिगतं तस्य च देशादिकारणव्वेन देश्चाद्यनवच्छिन्नस्वाद्बह्यत्वं सिद्धमि त्यथः ॥ ६2 ॥ | असतशवेदिदं कार्य स्वं स्यादसदन्वितम्‌ । अस्तः कारणत्वं च निरात्मत्वान्न सिद्धयति ॥ ६९ ॥ जगत्कारणस्य बह्यणो विशेषतोऽनुपटम्भेनासच्वादंसदेव कारणं जगतः स्यादित्याशङ्कथाऽऽह-असतश्चेदिति । किंच कारणव्वं का्या- पेक्षया नियतप्राक्षालस्छं तन्न चुन्यस्य संमवतीत्याह-असत इ ति॥६९॥ वीत शः न ® {£ धवः सन्कुरुते कायंमयस्कान्त मणियथा । कारणत्वं भवेदेवं कर्व॑तोऽतिशयः कृतः ॥ ७० ॥ बह्यापि जगतो न कारणं कूटस्थत्वादित्याकङयाऽऽह-धुंवः सन्निति । चुवंत्कारण मित्यङ्गीकूरणान्न कूटस्थस्य कारणत्वमित्या्ञङ््याऽऽह- कुर्वत इति । सदा कुवंचेत्कारणं तदाऽतिशयस्य विेषस्यामावादृकरू- पत्वाल्ल्दस्थस्यैव कारणत्वमापयेत कदाचिक्कुवचचेत्कारणं ताह कारण- त्वमक्ुवेत एव बुवदरूपस्याकुर्वत्कायंत्वादित्यथैः ॥ ७० ॥ सावियः परत्यगासा यो विययोनिः पुरोदितः। सोऽकामयत नावियां विना कामोऽस्ति कस्याचित्‌ ॥७१॥ आकाशादिकारणस्य प्रत्यगात्मनः सद्भावं प्रसाध्य तत्रैवार्थे सम- नन्तरवाक्यमवतारयति-साविदयय इति । आकशादिकारणस्याज्ञातस्य प्रत्यगात्मनः सङब्ेनोपादाने हेतुमाह-नाविद्यामिति ॥ ८१ ॥ १ कृ, दिचत्का । २ड^च. च मत्काय॑।३ग. घ, च, णत्वेदेः। * ड, “वं सत्कु + ५ च. युवं सदिति । ६ च, शैव वाक्ये स । | ३ षष्ठः खण्डः } . आनम्दगिरिङतरीकासंवटितम्‌ । १२३. अलातस्येकरूपस्य देश्वरूप्यं यथाऽन्यतः ( रूपासवनजनन्त्युत्या बहूतय परात्मनः ॥ प्रजायेयेयतो वक्ति नामरूपात्मना प्रभुः ॥ ७२ ॥ अकिद्या कामपित्रत्ववत्परस्थाऽऽत्मनो बहुमवनमपि तथेवेति दृश- यन्नन्तरं वाक्यमुत्थापयति-अलातस्येति । तस्य नैश्चट्पे सति तेजो माचत्वेनेक्पस्य बहुखूपत्वं दी ैत्ववक्रत्वा दिचलमविरशोषाद्यथोत्पद्यते तथा परस्याऽऽत्मनः स्वारस्येनेकरूपस्य नामरूपात्मकाविदयाजरितभ्रान्ति- वकशाद्हुभवनं मवति । अतो बहुमवनस्याविद्यामन्तरेणायोगान्नामाद्या- त्मना प्रजायेयेति श्रतिरित्यर्थः ॥ ७२ ॥ आत्मस्थे नामरूपे ये देशकारायपेक्षिणी । जगतकमंवशादीशाद्वयज्यते बहुधाऽऽत्मनः ॥ ७३ ॥ व्यारूतियां तयोरदिष्णोः रत्वं नामहषयोः । भूया भवनभेतत्स्यान्मायिनोऽनेकता यथा ॥ ७४ ॥ अविधया बहूमवनं परस्य प्रपश्चयति-आत्मस्थ इति । जगच्छब्देन प्राणिजातं गह्यते । वार्तिकद्वयेऽपि नामरूपशब्दे ना विद्योच्य ते॥७३।७४॥ न दयनवयवस्यास्य बहूवव युज्यतेऽसा । तस्माद्ाक्तं बहूं स्याद्वयोप्नो यद्रदवटादिभिः ॥ ७५ ॥ परिणामित्वाद्रह्यणो मुख्यमेव बहुभवनं नाविद्याकरतमित्याज्ञ- ङ्क्याऽऽह-न हीवि ॥ ७५ ५ श्रितिं दखदहयाददकिषयस।श्वराङच्ने तपः । कायत्वाहाककस्पह्‌ तपसाऽसभ्वा भर्व ॥ ७2 स तपोऽतप्यतेत्यच तपःशब्दार्थमाह-भ्रौ तमिति \ किपिति. तपःक्ष- च्देन प्रसिद्धमेव कच्छा नोच्यते तस्य कार्यत्वेन वर्णा्मादिसिगोत्त- रकालत्वाद्रह्याणे चासंमवादित्याह-कार्यस्वादिति ॥ ७६ ॥ यथाश्रुति समालोच्य ससजं जगदीश्वरः । यथाकमं यथारूपं यथाकमं यथारूति ॥ ७७ ॥ स सपस्तप्त्वेत्यादेरथंमाह-यथाश्चतीति ॥ ५५.॥ ~~~] ~~] ~] {ब -]{-~्‌]~]{~ब-~~-~]बब~~=~__~_~~~~-~~~~~~-~-~~~-~----~-~--- क 0 १ ख, दि ययवेः। २ग.घ. -स्स्थे ये नामरूपेदे-ः।! २. च, समवाद्धवेः# १२४ शरेभ्वराचायछतं तै्िरीयोषनिषनद्‌ाष्यकातिकम्‌-[ नहषल्यां-~ मायावी जगदत्याय माययेवेश्वरेश्वरः । सर्पादीन्कल्पितान्सगत्तदेवानुविवेश सः ॥ ७८ ॥ , तत्सृष्टेस्यादेरथं कथयति-मायावीति ॥ ७८ ॥ मृद्चेत्कारणं बह्म कायं सवं तदात्मकम्‌ । तदार््मतातिरेकेण प्रवेशोऽन्यो न विते ॥ ७९ ॥, जगत्सृष्टाऽ प्रविष्ट स्ट बह्येत्युक्तं प्रवेशमाक्षिपति-पृष्ठदिति ५७५४ न चोन्यः प्राविशद्िष्णोः श्रूयते द्येककतृंता । `सृष्ा जगत्तदेवानुभराविशचेति हि श्रतिः ॥ <° ॥ कायस्यपिङानान्वातर्कादुपादनस्य बद्यणाशप्रादष्टदशामावासख वडा न सन्यत चत्ताह बह्मण्डन्यस्य कस्याचत्पवश्त्वमपषटव्यामत्या- राङ्क्य सुशिप्रवेरायोरेककतुकत्वश्चुतिविरोधान्नेव मित्याह-न चेति॥८०॥ कपालायात्मना कम्मं मृद्रचेत्ापिशजनगत्‌ । मृदोऽनेकात्मकत्वात्त॒ घटते नेकतो दशैः ॥ ८१ ॥ यथा घटस्य समवायिकारणमेव कंपालचू्णादर्षटे प्रवेशे सति तदा- त्मना षट धावहतात व्यपाद्रयतं तथा जगतः समवाायक्ारणमेव बह्म जगदुत्पाद्य तत्र प्रविष्टमिति. व्यपदेशः सिध्यतीति शङ्कते- कपाटाद्ाति 1 वषम्यप्रदरानन परत्यादृश्ञाति । मद इते ॥ < ॥ अनाप्तदेशवन्मृदरत्पवेशो व्यापिनः कथम्‌ । प्ेशश्रवणात्तहिं परिच्छिन्नं प्रकत्पताम्‌ ॥ ८२ ॥ वैषम्यमेव स्फोरयति । अनातेति । पवेशशरुत्या परिच्छिन्नत्वं घष्ुरि- ध्यतासत्याश्ङ्कत--प्रवश्ाते ॥ द २ ॥ । मुखे हस्तादिवच्चायं प्रवेशोऽपि षरटिष्यति । अमृतस्यापि नैवं स्यात्काय॑व्यापित्वहेतुतः ॥ ८३ ॥ पारे च्छन्नत्वाङ्गीकारेऽपि कथं प्रवेश्षोपपत्तिरित्याशः दःक्याऽऽह-भुख हात । मृतस्य मतान्तरे परवेशदृङानाव्परस्य चामूर्तत्वान्न कर्यं प्रवेशो [1 १ ह. त्मनाऽतिः ॥ २ क, ख. °्वान्यतप्रावि# ३ क. च, प्दैतवश्र), = म, घु, न्कत्प्यता। \ ५क. ख. स्काटय-॥६ग. घ. (कारयप्रः | 8 ६ षष्ठः सण्डः] . भानन्वगिरिङृतरीकास॑वरितिम । . १२५ युज्यते । तस्य क्ंब्यापित्वादेन्याप्तकायदेश्ामावादित्युत्तरमाह-अग्र्त- स्येति ॥ ८३ ॥ | > वा क व्यापि बाऽव्यापि कवा कायं ग्याभोत्येव हि करणम्‌ । न ह्यात्शुन्यो देशोऽस्ति यं जीवेनाऽविशेत्परः ॥ <४ ॥ तस्य परिच्छिन्नत्वाङ्खीकारात्कथं कार्यव्यापित्वमित्याकशङ्क्याऽऽह-- स्यापि वेति । समवायिकारणं परिच्छेदेऽपरिषच्छेदे च स्वकार्यं व्याप्रा- त्येव तथा च दयुष्रा प्रविष्ट इव्येतद्निष्टमित्यथंः । परस्य व्यापितवेऽपि जीवस्यान्यापित्वात्तेनाऽऽत्मन(ऽस्य काये भरवेशः स्यादित्याशङ्क्याऽऽह~ न हीति ५८४॥ ५१ ९ ® ( (९ अथ कारणरूपेण कायमीशः समाविशेत्‌ 1 अहं बह्ेतिवनह्वात्कार्यं कार्यात्मतां तथा ॥ <५ ॥ यथा काय कारणरूपेण प्थवस्थति तथेश्वरो जगदुत्पाद्य तच प्रवि- हशातीत्यभ्युपगमान्न प्रवेक्ञानुपपत्तिरिति चोदयति । अथेति 1: यथाऽह बह्यास्मीत्यताहं कत्त्वनिरासेनात्मनो बह्मत्वं बोध्यते तथाः यथोक्त पवेशे कायस्य कायालमतात्यागः स्यात्तथा सति न कयं प्रवेशः सिध्य तीत्यत्तरमाह-अहमिति ॥ < ॥ मत जवित्मके काय यात कयनस्तर याद्‌ । वसवचवयल्यतन्चात कुम्भः शरवताम्‌ ॥ <& ॥ परमात्मकायंस्य जीवस्याहंकारादिकायत्मिकव्वं परस्य प्रवेशो नामेति धुनः राङ्कते । मतमिति । घटस्य दारावत्वाद्रनादुन्यस्यान्यभावासंम- वाच्च जीवस्याहकारांद्यात्मत्वमिति दूषयति-षिरोधादिरि ५ <८& ४ मूर्मद्षाद्कपव्र व्वातरकचवाददार्न । श्रुतिः कृष्यते म्ञत्र तदपा सुटुक्भः ॥ < ७ ॥ केच जावस्य परमात्सक्ायस्याहकारादकायभाव सत्यनन जब नाऽऽत्मनाजनुप्रावद्यात नामरूपद्छवात्सककायातरक ज वस्यातवदन्ती अूतद्हष्यतत्वाह-नामात । सारस्य जवस्व काथान्तरयापत्ताः तस्व १ग; घ. प्द्काः। इग. घ श्वापिःसुः। ३.ढ. च, श्ना तस्यः} *क, खं, काये † भु ख. ^रात्म । ६ ग, (लसकमि? । ष. प्त्मङत्वः } ह | १२६ सुरेश्वराचार्यक्ृतं तैिरीरयीपनिषद्ीष्यवातिंकम्‌- [नह्मवल्या- बह्मभाषो सोक्षोऽपि दुरंभो मवेस्स्वरूपनाज्ञमन्तरेणान्यस्यान्य मावासं.- मवादतोऽपि यथोक्तप्रवेशानुपए्पत्तिरित्याह-माक्षश्चेति ॥ ८७ ॥ जलाकंवत्पवेशश्चेनापरिच्छिसरूपतः । अमूतताब नास्वं पवेश उपपंयते ॥ ८८ .॥ भरकारान्तरेण प्रवेशमाशङ्क्य प्रस्यादिराति-जलाकवदिति ॥ <८ ॥ एवं तरि भवेशोऽस्य श्छिष्यते न कथचन । न च गत्यन्तरं विद्मो यन वाक्यं समण्यते ॥ ८९ ॥ यथोक्तानां प्रवेशप्रकाराणामन्यतमोऽपि प्रकारो दर्शितरीत्या नोपप यते चेत्तर्हि परस्याऽऽत्मनो न कथंचिदपि प्रवेशो युज्यत इत्यप- सह रतप तहाति । परवशवाक्य ताह परागुक्तान्प्रकारान्पारहाय प्रक्ारान्तरण समथभ्यतामत्याश्ङ्क्याऽऽह-न चात ॥ ८९ ॥ भआनथक्यादिदं तहि व्यज्यतां शिशुवाक्यवत्‌ । भवरुवाक्य नवे तदह्व्यन्तरसमाश्रषथाति ॥९०॥ कथ तहि प्रवशवाक्यस्य प्रामाण्यमित्याशङ्कय पर्वपक्षमपसंहरति- आनथक्यादिति । पवेशवाक्यं न त्याज्यं तस्य गत्यन्तरसभवादिति सिद्धान्तयति । नैवमिति ॥ ९०॥ रह्म वत्परमामतिादक्वा सत्यादटठश्चणम्‌ । भविशयद्गृहा तब तदनास्मत्शान्तये ॥ ९१ ॥ बह्यात्मनारकत्वज्ञानाथ प्रवेकश्षस्याप्रतिपायस्यव कल्पितलान्नोक्त- क क दाषाणामवकाशोऽस्तीति गत्यन्तरमेव रफोरयति-बह्यविदिति ॥ ९१॥ अव्रह्मलनिवृत्यथ बज्ञातमतिविशेषणप्‌ । तानव्रत्ताववाक्याथ कैवल्य प्रतिपद्यते ॥ ९२॥ पा वद्‌ नाहेत गृहायामिते गहप्रवेशवचनं बह्मणोऽनालमत्वनिव- त्यथामातं यथोच्यते तथंवायमात्मा बद्धेति बरह्मणो विरशेष्यलमातमनोऽ प्यबह्मतराङ्कानेवच्यथमित्याह-अब्ह्यवेति । बह्मणोऽनालल्वनिवः- त्सत्मनश्चवरह्यत्वानवत्तियदा चरषणत्तामथ्वाहृम्पतं तदा 1सद्धम्थ | कथयात-तान्चवृत्तावोाते ॥ ९२५ ६ षषठःखण्डः] -आनन्दमिरिङ्कतदीकासंबलितम्‌। -. १२७ यस्मादेवं फढं तस्माज्ज्ञानमन्र विवक्षितम्‌ । गुहायामदयं बहन तस्मानिहितमुच्यते ॥ ९३ ॥ मोक्षफलस्येक्यज्ञानस्या्र विवक्षितत्वे तादर्थ्यन मन्ते बाह्यणे च भेक कल्पनेत्याह- यस्मादिति ॥ ९२ ॥ तदपानुगमायान्नमयान्तं कायमाह हि ॥ ९४ ॥ पवपूर्वातिरेकेण चीन्कोशानतिलङ्घ्य च । विज्ञानमयहपायां गुहायां दशितः परः ॥ ९५ ॥ कथमेकत्वन्ञानमच्न विवक्षितमित्युच्यते कोंरापश्चकोपन्यासस्यापीह दरशनादित्याशङ्क्याऽऽह--तद्रपेति । बह्यासेकत्वस्वरूपानुगमस्तदव- गतिस्तदुर्थमानन्दमयाद्यन्नमयान्तं कोश्चपश्चकमिहोपन्यस्यते तस्माद क्यज्ञानेमेवा्च विवक्षितं कोज्पश्चैकवचनस्य तदुपायत्वादित्यर्थः॥ ९४॥ परवेकशवचनमेकत्वज्ञानाथमिद्यक्तं प्रपश्चयति-पूर्वपुर्वेति 1 पूरवस्मा- दन्नमयाद्राह्यादतिरेकेणान्तरं प्राणमयं ततोऽपि चातिरेकेण मनोमयं ततश्चातिरेकेण विज्ञानमय गृहीत्वा जीन्कोशान्पुरवोक्तानेवमतिक्रम्य विज्ञानमयरूपा या बुद्धिलक्षणा गुहा त्र परमात्मा प्रविष्टो दुद्वीत- स्तथा च जीवपरयोरेक्यं सिध्यतीत्यर्थः ॥ ९५ ॥ क & ५ न्द तत्राऽऽनन्दमयो यस्माहक्ष्यते राहुचन्दवत्‌ । [क ॐ, @ + क $ १ मानुषादधि यत्रेदं सुखं निष्ठां प्रपयते ॥ क्षि ® क उत्छृष्यमाण कर्मशस्तद्रह्लासाति बाधयत्‌ ॥ >£ ॥ कोशान्तरं परित्यज्य बद्धावेव परस्य प्रवे्वचने हेतुमाह- तवेति । अह्यालमकत्वन्ञानस्याजच विवक्षितत्वादाचार्या योग्य शिष्यं दृषा त्वं बद्ये- स्युपदिशे दित्याह-मानुषादिति ॥ ९६ ॥ विकल्पयोनावेतस्यां निर्विकत्पोऽपिगम्यते । तस्मात्तस्यां प्रवेशोऽस्य कल्प्यते नाखसोच्यते # ९७ ॥ एकत्वज्ञानाय प्रवेशकर्पनेत्युक्तमेव प्रकारान्तरेण प्रकटय ति-विक- तपेति । एषा हि बुद्धिर्बिकत्पयोनिः सवे विकर्पा्रयत्वात्तत्च प्रत्यगा- 9 ग, “थमेक्मक्त्व? ¦ घ. प्थमेकमेव ए २ ग, ध्‌, न्मत्र ३ ग, घ. शकं च तस्य. | १२८ स्रेभ्वराचार्वकृतं तैत्तिरीयोपनिषग्धाप्ववातिकम्‌- [नघव्छया- स्मप्रवेशे सत्येव निर्धिकत्पः सर्घाविद्यात्तत्का्यविनिर्ुक्तोऽहं बह्यास्मीति यस्मात्परो ज्ञातुं शस्यते तस्मात्तत्र प्रवेशकल्पना मवत्येक्यज्ञानार्थ- त्यर्थः ॥ ९७ ॥ परकीशात्मके एतसमिन्दष्टरो्रादिलक्षणम्‌ । मोहादीक्षामहे यस्मासविषठस्तेन कल्प्यते ॥ ९८ ॥ कि क्न क अत्मिनो दृष्षेनभवणादिषिशेषज्ञानस्यान्तःकरणद्रारा वचष्ठुःभरोत्रा- दिकूतत्वाच्च तस्य तच प्रवेश्षो मवतीत्पाह-प्रकाश्ातमक इति । एत- स्मिचित्यन्तःकरणमुच्यते तस्य च प्रकाज्ञात्मकत्वं ज्ञानाकारपरिणा- जमद णात्तच द्रष्टा भरोतेत्यादिरूपं मोहास्मतीयते तस्य च परश्च द्धस्य परमात्मभाव्रखादेक्यसिद्धयथतवेनेव प्रवेश्कल्पनेत्यथः 1 ९८ ॥ तस्य एवं शर आत्सत्यव बरवाणया 1 एकात्म्यमुच्यते श्रत्या हसविष्टाप्रविष्ठयोः ॥९९ ॥ इतश्चात्र बह्मातसमनोरेकत्वं विवक्चितमित्याह-तस्येति। यो हि परभा- त्माऽसन्नेव स मवतीत्यादिश्टोके निदिर्यते तस्य संनिधानादेषशब्देन पराग्र्ं शक्यत्वादसविषव परमात्मा तस्य पूर्वोक्तस्य कोरापश्चकस्य दारीर आम्मेल्युक्ते जीवब्ह्मणारेकत्वमेव सिध्यति परस्यैव कोश्चपश्च- कानुप्रवेशेन जीवमावादित्यथः ॥ ९९ ॥ ६ श = [ परवेशहेतुदोषाणामध्यस्तानां परात्मनि । यदाहीत्यादिना ध्वंसत एवं सत्युपपयते ॥ ४०० ॥ जीवबह्मणोरेकान्तेनेकत्वे प्रवेशनिमित्तकर्तत्वादिदोषाणां बह्यण्य- ध्यारोपितानां यहा हीत्यादिविाक्योत्थन्ञानानिवृत्तिः सिध्यतीति फलि. तमाह-प्रवेशेति ॥ ४००॥ अप्रविष्टस्वभावस्य परवेशस्तेन कल्प्यते । ® र क मेजननेश्वरहानेन चेकात्मयं स्यात्कथं विति ॥ १॥ जीव बह्यणोरेकत्वे जह्यणोऽसंसारिवात्तदमेदाज्जनीवेऽपि मातसंसा- शस्य फल्यितत्वादेकत्वज्ञानान्मोक्षोपपत्तेरकत्वज्ञानाय प्रवेश्कल्पना , १ ग. ध, ^दिकएणत्वाः । २ क, च, पककेन निः। ३ क. ड, (^तमषटं रा? । ४ श, ध, (त्कथ- न्विति । ५४, रेकान्तेतैक° । ६ ण, ध, भूपे नातः घं" } च, भये भ्रान्तेः सं" ॥ ॐ ६ षष्ठःखण्डः ] ` आमन्दगिरिङतदीकसंबटितयप्‌ । १२९ .. कि, क कि युक्तत्युपसंहरति । अभरविषटेति-तनेस्युक्तं प्रवेश्शकल्पनाकारणमेव स्कोर. यति-क्षे्ज्ञेति ॥ १ ॥ मृतामूतोत्मकं कार्य यत्सृष्वा भाविशलयभरः । रजतं शुक्तिकेवाऽऽत्मा तदातमेवाभवन्मृषा ॥ ९ ॥ तदनुप्रविश्य सच व्यच्ामवदिव्यस्य तातंयां्थमाह-मूर्तेति । यत्का. य॑मूतामूर्तातके भूतपञ्चकं तद्विद्या सष्ट्वा परमात्मा भाबिकसरविक्य वचायमात्ा तत्तदालेव भिथ्या संवत्तः। यथा शुक्तिका मिथ्या रजत मवति तद्रदित्यर्थः। २॥ मर्व भूतत्रयं सत्स्यादितरत्यदिहोच्यते । अव्याङृतादाशरीरदेतावद्रस्तु नापरम्‌ ॥ २ ॥ परथिव्यापस्तेजश्चेति भूतत्रयं मूर्तं सच्छष्दवाच्वं बायुराफाक्षश्चोति मूतद्रयममूर्तं त्यच्छब्द्वाच्यमित्यवान्तरवि मागमाह~-मूतंमिति। प्रतीचो भतपश्चकात्मकत्वकथनेऽपि कार्यान्तरं पथगवशिषटमस्तीत्याशङ्चाष्या- करतादवौगन्स्यकार्यपर्यन्तं सर्वं मृतपश्चकात्मकमित्याह-अव्याकृता- दिति ॥३॥ समानेतरजातीयाचिधार्यद॑तयोच्यते । यन्निरुक्तं तदच स्यादनिरुक्तमितोऽन्यथा ॥ ४ ॥ निसक्तं चानिरुक्तं चेत्यस्यार्थमाह-समानेति । सजातीयाद्िजाती- याच्च परथक्करत्य येन विशेषेणदृतया वस्तु निर्दिश्यते स॒ विशेषो नि कशब्देनोच्यते । सजातीय गिजातीयोभ्यामव्यावतेको दिशेषस्वनिखुक्त- दाब्दवाच्यो भवतीत्यर्थ; ॥ ४॥ साक्षात्परोक्षरूपे तु मूर्तामूर्तं पुरादिते । निरुकतेतरसूपे ये तयोरेव विशेषणे ॥ ५. ॥ ` निरुक्तानिरुक्तयोः स्वातश्डयं व्यावर्तयति । साक्षादिति । भूतन्रय- ५ १ ग, च. किङ्ेवा०। २ ड, 'त्पय॑मा० ३ ग. घ. 0कं पच्च । ४ क. छ. सृतेभ्‌" । ५ग. घ नथिव्यप्तेज' । ६ ग. ध. ॐ, ्टमत्व । ७ ग. घ, "मिला । < ग. ष, (मतोऽ । ९ श, ष पाभ्यां व्याः1 १०२, ध, च, “रेषोऽनिः । ११. घ. पंणमू । 2 १.1 1 १२३० दरिश्वराचार्थकृतं तैत्तिरीयोपनिषद्धाष्यवातिकम्‌- [ बह्व्या „ मपरोक्षं सच्छब्दवाच्यं भूतद्वयं परोक्षं त्यच्छब्दबाच्यमिव्युक्तयोरेव निरुक्तानिरक्ते यथाक्रम विशेषणे स्यातामित्यथः॥ ५॥ नियो मूत॑धर्मः स्यादुत्तरोऽमूतंसंश्रयः विज्ञानं चेतनं वियादविन्ञानमचेतनम्‌ ॥ ६ ॥ मिरक्तानिरुक्तयोरुक्तन्यायं निटयथन चानिलयनं चेत्य्ापि योज. यति-निलय इति । विज्ञानं चाविज्ञानं वचेत्यस्यार्थमाह~- विज्ञान „ ` मिति ॥६॥ व्पवदह्यास्कमवान सत्य स्वादवकारतः पारमार्थिकसत्यस्य वाक्यान्ते समदीरणात्‌ ॥ ७ ॥ सत्य चाच्रत च सत्यममवादत्यन्न प्रथमस्त्पशन्दार्थमाह-व्यावहाार कमिति । सस्या दिव्यावहारिकपदाथाक्तिप्रकरणे सत्यमित्यक्ततवादनत- सानेधानलिति हेतुमाह--अधथिकारत इति । ततैव हेखन्तरमाह- क भे _ (नि पारमाथक्त॥ ७॥ मृगतृष्णादिवनिमिथ्या तदिहानुतमुच्यते । इत्येतदभवत्सष्ठा ह्यरियोत्थमषियया ।॥ < ॥ अनृतशष्दाथमाह--पगत्ष्णादी ति । सच व्यचचेत्यादिवाक्यानामु- त मथमुपसहरति--इत्येतदिति ॥ ८ ॥ प्रत्याख्यानेन सवस्य सत्यदायात्मकस्य हि । भ्यात्रत्तसिरनानाखमहं अह्ञेति बोध्यते ॥ ९ ॥ परत्यगालनोऽविद्यया समस्तजगद्ालमत्वभिव्युक्ते फटठितमर्थं कथयति- र्याख्यानेनेति । सर्वविशेषनिराकरणेन स्व॑स्याऽऽ्मभूतमखण्डं बस्त यदा द्येवेत्यादिना बोध्यते तदेवं सत्यपपन्नं मवतीत्यर्थः ॥ ९ ॥ नतदास्त न नास्तद्‌ दयामाहाद्धवत्वतः । न्‌ सत्तन्नाप्तद्त्यव प्राहु विश्वेश्वरोऽपे ह ॥ १०॥ सतत्यदाद्यात्मकस्य जगतां दि कल्पितत्वं तहि बह्मणोऽपि कल्पि- श क तत सदन्त मवादृत्याशङ्याऽऽह-नेतदिति । न तावदनच सच ” मि 4 श्स॒ल्यं नाः १अ. ठा छविः 1६ च. ग्विषयनि०) ३१. घ, "गे स} क, ख, न्तमतपननं। ५६ ^> सप्तमलण्डः ] आनन्द्गिरिक्रतदीकारसवलितप्र्‌ १३१ निषेध्यं तस्य सिसाधरिरितत्वादतों भ्यभिचारित्वात्कार्यक्मरणयोस्व- ह्यत्वे श्ुतिस्यृत्यारमिपेतमित्यर्थः ॥ १०५ क क अ स क £ क क आविभांवतिरोपावो वुद्धेत्साक्षिकाविह्‌ । तमेकमन्तरात्मानं वियादम्यभिचारिणम्‌ ॥ ११॥ ज्ञानात्कार्यवक्कारणस्यापि व्यभिचारे कस्याव्यभिचारः स्यादरित्याङ ङुःयाऽऽह-आविमविति ॥ ११ ॥ तस्मादसि परं बह यस्याषिबादिकसििताः । सन्तीव सचतामालम्ब्य कायकारणलक्षणाः ॥ १२॥ सर्वानात्मकत्पना कूटस्थवह्यचेतन्याघीनेस्युक््या प्रकृतं बह्यणोऽ स्तित्वं सिद्धमिति फटितमाह-तस्माद्ति ॥" १२॥ विवादगो चरापन्नं यक्किचिद्‌ चनात्मकम्‌ । तत्सर्वं बुद्धिमस्र्वं तदास्मत्वाद्घटादिवत्‌ ॥ ९३ ॥ पकरते. बह्मणोऽस्तित्वे संभावनाहेतुत्वेनानुमानमारचय्र ति--विवा- देति । यकिविद्विशिष्टरचनात्मकं तत्सर्व बुद्धिमपूर्वकं यथा घटयटि- कादि तथाऽभिमतं जगदपि देतनपृर्वकं विशिष्टरचनात्मकत्वात्समतव- दित्यथः ॥ १३ ॥ = (न थू नि > ततरेतस्मिन्यथो क्तेऽथं श्लोकः पूवंवदुच्यते । रुत्युक्छर्थानुवादी तु उन्न पुंधियोऽधुना ॥ १४ ॥ बह्मणः सचे बाह्णानुमानाभ्याभुक्ते तदप्येष श्टोको मवतीतिम- न्त्रमवतारयति-तभ्रेति ।॥ १४५ ति शष्ठ; खण्डः ॥ & ५ यदिरदंशब्द्धीगम्यं भरागस्चदक्रनगत्‌ । ध) र असच्छब्दंन चातर स्यद्रर्हवानामरूपकमर्‌ ५१५ ॥ असहा इदमय आसी दित्यस्यार्थमाह-यादेति । दर्दर ब्देने द धियाऽक गम्यमानं यदिदानीं जगवुनुमूयते तल्मागवस्थायामसदमूदित्यथः । अस- च्छब्दस्य शन्यविषयत्वं म्यावतंय ति-असच्छब्देनेति । शुन्यस्य जगज््‌- ` न्महेतुस्वायोगादिप्यथः \॥ १५ ॥ | #। धयनक्करडे र 7 % क, (हानका० । ३ क. ख, - श्याप्रक० 1 ३ च. त्मत्वा° 1 , १६९ सुरेश्वराधार्थङतं तेत्तिरीयोपनिषदद्धाष्यवार्तिकम्‌- [ नहमवल्या- नामरूपात्मकं कायंमनात्मतवात्स्वतो ह्यसत्‌ । ` यत्सदेकं प्रं बह्म ततो वै सदजायत ॥ १६ ॥ जगतः स्वतःसच्वसं मवात्ततो वे सदजायतेत्ययुक्तमित्यारङ्क्याऽऽह- नममेति ॥ सख बुच्छव्यावृत्तत्वम्‌ ॥ १६ ॥ - सत्यं ज्ञानमनन्तं यत्तदुपेतमवियया । + स्वात्मनेव स्वमात्मानं सस्यदूपमचीक्ट्पत्‌ ॥ १७ ॥ ` ` तदात्मानं स्वययङुरुतेत्यस्याथंमाह--सस्यमिति ॥ १७५ यस्मात्स्यमिदं सर्वेमकरो्निपुणः प्रभुः । सुरतं प्रषुमेवातो महारमानः प्रचक्षते ॥ १८ ॥ तस्मात्तस्सुक्रतसुच्यत #इतिवाक्यस्याथमाह-यस्माद्ति ॥ १८ ॥ यदि वेश्वरनिवरत्तं कार्यं घुरृतमंच्यते । निष्ठासभ्रवणात्साक्षान्न तु कपश उच्यते ॥ ३९ ॥ तस्ुकरतमिति सष्टबह्मविषयत्वेन व्याख्यायार्थान्तरमाह--यदि ति १९ ॥ टोकेऽपि स्वामिना साक्ायच्छृतं कमं यत्नतः । तदेवं सुतं पाहून तु भत्येस्तथा छतम्‌ ॥ २० ॥ ईश्वरेण क्रतं युक्त मित्यत्र लोकप्रसिद्ध दुशंयति-लोकेऽपी ति।।२०॥ यद्वै तत्सुतं भोक्तं सच्यदादिस्वभाव्कम्‌ । ` नीरसस्यास्य कार्यस्य रसोऽसो परमः स्मतः ॥ २१ ॥ यह तत्युक्रतमित्यादेर्थमाह-~-यद्रै तदिति ॥ २१ ॥ रसः सारोऽमतं ब्रह्म आनन्दो हाद उच्यते । निःसारं तेन सारेण सारवद्क्ष्यते जगत्‌ ॥ २२ .॥ स्सदाब्दा्थं इरोयशचुक्तमेवं विदादयति-रस इति ॥ २२ ॥ - भत्र. यपि स्पेष्वप्याददोपुस्तकरेषितिकाष्टरयं नास्ति तथा ऽपि--तस्मात्ततसुकृतमुच्यत इतीतिषाक्यस्याथमाद--इत्यपेक्षितम्‌ । श्रतौ-तस्मात्तत्सुरतसुच्यत इति--एतादशवाक्यस्य ह्त्थतत्वादनुकरप्याधं द्वितीयतिश्चब्दस्व पेक्षित॑त्वात्‌ । # प १ १ग,घ.सत्यतु 1 र गर द्देवं सुः ३ क. ख, धव ददेय । ` ७ सप्षमःखण्डः ] आनादगिरिङक्ृत्दीकार्सवटितम्‌ । १६३२ रसस्यातीन्धियस्यास्य तानन्दत्वं कृतो निति । अतस्तततिपत्य्थं रसं ही्युत्तरं वचः ॥ २३ ॥ रसस्याऽऽनन्दत्वमुक्तमुपपादपिदुमनन्तरवा्यमाद्त्ते-रसस्येति॥२३॥ एतस्मादपि हेतोस्तदस्तीत्यभ्युपगम्यताम्‌ । इतश्चास्ति परं बह्म रतस्य भरिद्धितः ॥ २४॥ रसं हीत्यादिवाक्यस्याथान्तरमाह-एतस्मादिति । न केवरं कारण- त्वादेव बह्यास्ति किंतु बह्यणो रसत्वस्य श्रुतिसिद्धत्वाच तदस्तीत्युक्त- मेव प्रपशथ्चयति--इतश्चेति॥ २४ ॥ तृषित रसो नाम मधुराम्लादिलक्षणः ॥ २५ ॥ अन्नादिरसटाभेन यथा तृप्ताः समासते । आनन्दिनिः कामहीना निरीहाः साध्यसिद्धये ॥ २६ ॥ प्रसिद्धरसशब्दार्थकथनमखेन बद्यणि रस्तवस्य सच्वसाधकत्वं साध- यति । त्ुिदहेतुरिति । अतस्तु पिहेतुत्वायोगाद्रह्यणश्च रसत्वेन तुसिहे- तुत्वाद्‌ स्ति बह्मेत्यर्थः ॥ २५ ॥ तदेव स्पषटपितुं दष्टान्तमाह-अन्नादी ति ॥ २६ ॥ [क्क न (= () अपार्दलषणास्तद्रहलषादनबाजताः ॥ निःसंबोधं परानन्दं प्राप्ताः संन्यासिनोऽमहलाः ॥ २७ ॥ वा्टान्तिकं दशंयति--अपविद्धेति ॥ २७ ॥ नून तेषां परं स्वास्थ्यं चेतास्याहादयन््यटम्‌ । ` प्रहादचेतसरां यानि तानि लिङ्गानि तेषु हि॥ २८ ॥ पिषयोपमोगविहीनानां क्िशेषविज्ञानरहितं परमानन्दं प्राप्तानां परमहसपरिवाजकानां परमं स्वास्थ्यमस्ती तिस्थिते किं सिध्यतीत्याज्ञ- ङु्याऽऽह--नू नमिति । तत्र गमकमाह-प्रह्वादेति ॥ २८ .॥ उपाभि पामनस्येव सुखसंसक्तचेतसः | टिङ्ग कण्डयमानस्य ठक्षयाम्यात्स्वादषु ॥ २९ ॥ ताम्येव लिङ्गानि हष्टान्तोपन्यासेन स्पष्टयति-उपायी ति । अस. ~> भप बतमानस्य पन्ना न्याधवकवदषण पछयुक्तस्व विशषताऽअ्सताषः १य, ध्‌, प्तुर०। २क. ख, सुखं सं । ३ ङ, "यास्यात्म । 1 १३४. ` दरेश्वराचार्थङ्कतं तेत्तिरीयोंपनिषद्दाष्यवातिंकम्‌- [्ह्मवल्या + पूर्वकं लिङ्ादिकण्डूयने प्रवत्तस्य जायमाने सुखे संसक्तान्तःकरणस्य परमं स्वास्थ्यं प्राप्तस्य यदिन्दियबद्धयाद्प्रसन्नत्वयपलभ्यते तदेव विष- यरसानाध्रातचेतःस्वात्मवेवेदिषु परम्हुसपरिवाजकेषु लक्ष्यते- तस्मादस्ति यथोक्तरीत्या तृ्िकारणं बह्येत्यथः ॥ २९ ॥ अन्नातानन्दतखानामनुमानमिदं भवेत्‌ । साक्षात्छतात्मतवानां प्रत्यक्षतममेवं तत्‌ ॥ ३० ॥ परत्यक्षस्याऽऽतमसवे्यस्य सुखस्य पुरुषार्थत्वाभ्युपगमादनसखस्य पाग- ्रटिङ्ानमेयत्वे पएमर्थत्वासिद्धिरित्याशङ्याविद्रर्‌दष्टयाऽनुमानोपन्या- साद्धिद्रदद्या चाऽऽनन्दस्य परत्यक्षत्वान्नेतदिव्याह--अन्ञातेति ॥ २० ॥ बादयेन्दिपाणामध्यालं संहतिरयेह टक्ष्यते । क _ अ एकाथवराचर्पण सा रष्टाऽसहूतं सर ॥ ३१३ ॥ रसं॑हीत्यादिवाक्यमेवं व्याख्याय को दहीत्यादिवाक्यमवतारयिरतुं ( (० ॥ ॐ, क उ. = (न क क . मूमिकां करोतिं--बाद्येन्धियाणामिति । या हि व्यवहारमूमो शाथनास- नादीनामेकस्मिन्मोगाख्ये ऽं संहत्य वृत्तिख्पेण संहतिहष्टा सा रायना- दिभिरसंहते शेषिणि देवदत्ते सत्येव भवतीत्यपलब्धं तथा च वायुमे दानामिद्धियाणां बद्ध्वादेश्चाध्यात्पं शरीरे सहतिरालक्ष्यमाणा कस्मि- धिदसहते सत्येव मवितुमहंति षिमता संहतिरसंहतचेतनार्थां विशि ्संहतितव्स॑प्रतिपन्नकशषयनादरिसंहतिवदयदथ॑यं संहतिस्तदसि ब्य त्यथः ॥ ३१ ॥ = = 9 न, म क 0 ~ अवः साक्षेपमाहेयं को दयेवान्यादिति श्रुतिः न क भ भ क आकाशे परमे व्योध्चि द्यानन्दो न भवेयदि ॥ ३२॥ उक्तेऽथं वाक्यद्रयमवतारयति-अत इति । संहतेरसहताथंत्स्यामु- मानसिद्धत्वादिति -यावत्‌ । सप्तम्यन्तं पदं छिता श्रतिं योजयति- आकाश इति । यदि हदयाव च्छिन्ने सर्वदोषरहिते व्याभि भताकाशख्ये समस्तबुद्धवृत्तिसाक्षिमूतो निरतिशयञचुखत्मकः प्रत्यगात्मा न मवेत्तदा प्रणापानादसहातद्ारय चटा न ससध्याद्ृत्यथः \ अथवा प्रथमान्त १ ग. ध. वाप्विन्धिः। रग.घ,च, पति वायन ३म. घ. शनादना) *य, | 2» ध, श्बात्मश्चः। ५. घ, *सिद्रेख० । ७ सप्तमः चण्डः! आनम्शभिरिकरतरीकासंवडितम्‌ \ ` १६३५ माक्रापद्मानन्दृपदसमानाधिकरणं ततश्चा ऽप्काक्ामिधानः परमानन्दः परमात्मस्वमाचो यदिन स्यात्तदा प्राणादिसंहतिद्वारा परवृत्तिरनुपप- सेत्यर्थः ॥ २२॥ आबह्मस्तम्बलोकेऽस्मिन्पुण्यकमानुरूपतः । आनन्दः परमो यस्मादानन्दयति नः सदा ॥ ३३ ॥ एष दयवानन्द्‌यातीत्यस्यार्थमाह-~-आवबह्येति । स्ातिशयस्य लोकि. कानन्दस्य निरतिकशयवह्यानन्दग्यतिरेकेणायोगात्तेन मवितव्यभित्यर्थः ॥ $ ण क १} सोऽयं खोकिक आनन्दो निष्ठां साधन्तपदा । यच भ्रषयते भरन्नि सोऽस्त्यानन्दः परो रसः ॥ ३४ ॥ तदैव प्रपश्चयति- सोऽयमिति । साधनस्पदेत्यत्र लन्धात्मकः सन्नि- स्पध्याहरणीयम्‌ ॥ ३४ ॥ । असिते हतवः सम्पग्नह्मणोऽभिहिता यतः [ 493 क क उताकद्रानातं प्र्चः चत्सयाऽऽवष्कयतऽधना ॥ ३५॥ यदाहीत्यनन्तरवाक्यस्य संगतिं वक्तु वत्तं कीतयति-अस्तित्व इति । सोऽकामयतेत्यारमभ्यातीतेन यन्थन बह्मणोऽस्तित्वे यतो बाध विधरा हेववो दशितास्ततोऽस्ति नास्तीति प्रश्रस्योत्तरं सिद्धमित्यथः परिशिषटप्रश्चद्रयनिर्णयार्थतेनोत्तरयन्थयवतारयति- उतेति ॥ ३५ ॥ विद्रानेवैति तद्रह्न दयभयं भयहेतु यत्‌ । तमोमाजावरुद्धत्वा्तत्यपिनान्यदस्िति हि ॥ ३६ ॥ तच विद्वानेव तद्रह्य प्राप्रोतीत्यस्यार्थस्य समथनाथ यदा हीत्यायथ सोऽमयं गतो मवतीत्येतदन्तं बाक्यमित्याह-विद्रानेवेति । विद्वानेव जह्य प्राप्रोतीत्यत्र हेतमाह-तमोमाचरेति। बह्यप्रात्तेस्तमोमातध्यवहितत्व- क ची अ मासद्ध देशकालादृरपि तद्यवधानत्वादेत्याशङ्याऽऽह-नन्यादं ते ३६ ठपवृधानं {ह ययस्मात्तचन्माहकहतकम्‌ । [० क न (€ क + यस्मपात्तस्मादवकियवं माक्षाप्व्पवा्भर्वेत्‌ ॥ ३७ ॥ अदिद्यातिरिक्ते मोक्षव्यवधानं नास्तीत्येतदुपपाष््याते । व्यवधाय , इति ॥ ३७ ॥ १. घ. प्देवंप्रः\ २ म. घ, ध्ववद्धः।३ग, घ, श्वस्य । * ग, ष, क्षापय व्यव । ड, कि (ि, - ज १३६ इरेश्वरावार्धङ्कतं तेत्तिरीयोपनिषद्धाष्यवातिकम्‌- [हवया अवियासाक्ष्यपि भत्यकंसदाऽनस्तमितोदितः । (कद (न भ च द आवयया व्यकवाहतस्तद्वटर्नव तद्चः ॥ ३८ ॥ | आत्मनः स्वयंप्रकाङस्याविद्यासाधकस्य कथमविद्याऽपि व्यवधानं स्यादित्याशाङयऽऽह-अंविधेति । आत्मनो यथोक्तलक्षणस्येवाविद्या- व्यवहितत्वमविद्यबलादेवोच्यते । तस्मादातमविद्यावशाद्रह्यात्पासति. विदुष एवेत्यर्थः ॥ ३८ ॥ | विद्ताव्यतिरेकेण यदि तत्मापिरुच्यते । चोयमेतत्तदा युक्तं न त्वेवं सति युक्तिमत्‌ ॥ ३९ ॥ बह्मणः सवेस्वरूपत्वादविदुषोऽपि तस्पािः स्यादित्याशङूम्य किं संसारहेवविद्यानिरासेन बह्मपा्तिरविदुषोऽपि स्यादित्युच्यते कि वा बह्मणः स्वरूपत्वेन प्रािरविदुषोऽपि समानेति विकलप्याऽऽद्ं दूषयति । विद्वत्तेति । ज्ञानस्य बह्मपराततावकारणस्वे स्थाद्विदुषोऽपि बह्यप्रा भिरिति चोदयते । स्नाद्नथंहेतज्ञाननिवत्तिद्रारा बह्मपरासिरिप्यङ्गीकारे त नाविहुषो बह्यपराप्तिचोधगुह्टसतीव्यर्थः ॥ ३९ ॥ यातु साधारणी पापिरातमवाद्रह्मणः स्वतः। ® € क विदुषोऽविदुषो वाऽपसतावस्माभिर्नं नियम्यते ॥ ४० ॥ दितीयमङ्गी करोति-या विति ॥ ४०॥ । अतोऽवियानिषेधेन सर्वदाऽवांतिरूपिणः । भातिः स्यादात्महेतुत्वादिति पूर्वमवादिषम्‌ ॥ ४१ ॥ ` ज्ञानादनर्थहेत्वज्ञाननिराकषरणेन अ्लपराति विद्रदसाधारणीत्यत्र बह्म- विद्प्रोति परमितिवाक्यं प्रमाणयति । अत इति । तचन्ञानं पश्चम्या परामृश्यते । आतहेतुखादिति । बह्मणः सवप्रत्यगास्वाद्धेतोरि- त्यथः ॥ ४१ ॥ | अतः प्रीक्षयते शत्या तदिदानीं ्रयलनतः । ` क, अ क [० क, अ दकद्वानवात नावदहान्यदा हाव्येवमायया ॥ 9 २॥ यतो विदुष एवाविद्यानिवृत्या बह्मपरातिर्नाविदुषः संमवत्यतस्तदेव वस्तुनिरूपणद्रारिण प्रतिपाद्यते समनन्तरवाक्षयेनेव्युत्तरवाक्यमादत्ते-अत इति ॥ ४२॥ | _ £ ग, च, "काश्चावि"। २ ङ, न्केयेत । ज्ञा 5. ग, घ,.शापतङू*। ` ` = सपमःलण्डः] आनन्द्गिरिकृतदीकासंवठितम्‌ { १३७ विषयानुपातिनी या तु ह्यशेषकरणाभ्रया । टोकिकत्वातदारथंस्प दशिरत्राभिधीयते ॥ ४२ ॥ तस्मिन्वास्ये पदानि व्याङ्ु्वन्नहरयपदाथंस्य हश्याधीनस्वात्तस्य च हरिनिबन्धनवाद्दरशिशब्दा्थमाह-- विषयेति । अहस्य इत्यजच ह शि- शाब्देन विषयविषयं चष्षुःशोच्रादिजन्यं सर्वं ज्ञानमुच्यते । पदार्थस्य खो किकस्वेनापूर्वत्वायोगा दित्यर्थः \॥ ४२॥ विशेषवद्धषेददश्यं तद्धि दशंनमहति । नित्या दृष्टिरभाषो वा नेव दशनमर्ति ॥ ४४॥ द रयशब्दाथमाह--विंरोषव दिति । सविशेषस्य वस्तुनः सवदन. योग्यत्वादित्युक्तेऽर्थं हेतुमाह-तद्धीति । न कटस्थबोधो नापि शयुन्थं दुरयं तयोः साधारणद्क्नेयोग्यत्वौमावादिति व्यावत्यमश्चं दक्चयति- नित्येति । अद्ररयं यथोक्तहटर्यरहितं तस्मिन्बह्यणीत्य टरयशब्दार्थः ॥४४॥, दश्यान्वयि हि यद्स्तु तदात्स्यमिति भण्यते । स्वतो द्स्याऽऽस्दास्िादहार्थं ठभते च यत्‌ ॥ ४५ ॥ आत्मरब्दार्थं कथयति--हर्पेति । सामान्यमास्म्यशञव्द्वाच्यं नस्य व्याक्तिपरतन्नत्ात्तदतिरेकेण स्वरूपामावादात्मानमहंतीत्यासम्यमिति यस्पत्यया्थमाह~-स्वतो हीति । अनात्म्यमि ति निःस्ामान्यं बह्य तस्मि- वित्य, ॥ ४५ ॥ स्याद्रा नाय्दवस्थेयं दृश्यत्वेन प्र्िद्धितः । कोश्रयमिहात्म्यं स्यादात्माथतसमन्वयात्‌ ॥ ४६ ॥ हर्यराब्देन पश्चीक्रर्तपञ्चमहाभरूतात्मको विराडासा जागरितक्ञब्दवा- च्योऽन्नमयकोडाो गद्यते ततश्च समस्तमेव स्थूलं कायं हरयराब्दबाच्यमि- तिपक्षान्तरमाह--स्याद्रेति । आस्म्यश्चब्देनापि प्राणमयमनोमयविन्ञान- मयाख्यं सूत्रमपश्चीकरतपश्चमहा मूतात्मकं विवक्ष्यते । तथा च सवमेव सक्षम कार्यमातम्यशाब्दवाच्यं तस्याऽऽस्मशेषत्वादित्याह-कोकशचय- मिति ॥ ४६॥ ॥ १ग. घ. ध्न्यंत०।२रग. घ. श्डनायोः। 3 ग. घ. प्त्वादि०। * ग. ड, सस्तु ताद०। ५ ग. द्यस्वात्म< । ६ उ, प््यत्मादाः । ७ ग, घ. च, क स्वः। < ग, घ (तमः। ग. घ, 'त्मिेः । ष @ ~ १३८ ररेभ्वेराचार्धक्ृतं तेत्तिरीयोपनिषदद्धाध्यवार्तिकम्‌-- बरवलया- प्मोऽज निरुक्तः स्यापारिरेष्यात्फलात्कः । अत्पानन्दमयं ब्रह्म निरुक्तं षरं पदम्‌ ॥ ४५७ ॥ आनेन्वमयकोशः शरीरद्रयवच्छिन्नो सौीनकर्मफंलालसर्कश्चेतन्याभासो जीवाऽत्र पारिशेष्यान्निरुक्तशब्दवाच्यो मवतीत्याह--पश्चम इति । कायंकारणविनिगक्तं वंपदलक्ष्यं चिन्माजमनिरुक्तशब्डवाच्यपित्याह- अव्यानन्देति । तस्मिन्ननिसक्तै व्वपदलक्ष्यालमके वचिन्मावे बह्मणी. त्थथः ॥ ४५७ ॥ निखीयते जं्गयसिमिनिङीनं जायते यतः । नेटयं तत्पर तमः कोंशपश्चककारणम्‌ ॥ ४८ ॥ अन्ञातं बह्म सर्वस्यापि जगत; कारणं निलयंनक्ब्दवाच्यमित्याहं~ निलीयत इति । अनिलर्यनशब्देने तत्पदलक्ष्यं निप्यज्द्धश्द्धमक्तस्व- माव ठक्ष्य त्वपदाथस्वरूपभूतं बह्मोच्यते । तंस्मिन्ननिरुक्तंऽनिलयने बह्मणातसामानापेकरण्यात्तत्वमथंयोरेकयं टक्ष्ययो धिवक्षितमित्यथः ॥ सचत्यच्चाद वाश्पेक्ष्य निषधोऽयमिहोच्यते । भापिद्यभवदित्युक्ता चार प्राप्तनिेधनम्‌ ॥ ४९ ॥ अह्हयादिवाक्यस्यार्थान्तरमाह-सन्चेति । सच्च त्यचामवेदित्यादिनां ष्ण सावदयस्य जगतः सवस्य प्रापिरुच्यते । तस्य च प्राप्तस्याह- हयादेवाक्ये निषेधः क्रियते । वाक्यस्य निपेधखूपत्वासप्तनिषेधस्य च युक्तत्वादत्यथः।॥ ४९ मृतामूता हि राशी दो सबत्यचादिनोदितो । (र वुत्पन्तरण सगानात्तयारेवास्त्वपहूनुतिः ॥ ५० ॥ निषधपक्षे श्रुत्यन्तरेण नेति नेतीत्यादिना संहैशवाक्यतसिद्धिरिति लामान्तरमाह-मर्पति ॥ ५० ॥ ककण = = ~ १. ष. निटयन्ते बथंत्रू ।२ ड. वध्यंतंवयंब्रू। ३कृ.ग. प. व्यद ४क मद व, यशं 1 ५क्‌. ख. त्राप्षिनेः। | ७ म॒म: खण्डः ] आनन्द्गिरिक्ृतरीकार्दव ठितम्‌ ! १३९ - अस्मिन्पक्षे तु निटयो वासनानिरयो भवेत्‌ । एवं च नेति नेतीति साक्षास्स्पाद्रह्मदशंनम्‌ ॥ ५१ ॥ ` नषेधपक्ष च मूलकारणं निटयनशब्देन न गह्यते किंतु वासनानां निटयत्वादन्तकरणं सवासनं निठयनशन्डवाच्यं ततश्च सवासनमन्तः करण॒मनिष्टयंनरब्देन निषिध्यते । अहर्यादिपदैरेव मूर्तामूर्तभतिषे- धन कारणस्यापि निषिद्धत्वा्निराकाङक्ष बह्यपतिपत्तिसिद्धिरित्थ मिप त्याऽऽह-अस्मिन्निति । सर्वप्रतिषेध्यानामुक्तन्यायेन प्रतिषिद्धववे सति वाक््याथज्ञानं निराकाङ्खं सिध्यतीतिफलितमाह-ए्वं चेति ॥ ५१ ५ भावाभावात्मिका बुद्धियंत आलसापचारिणी । भावाभावनिषेधन प्रतीचि स्थाप्यते ततः ॥ ५२ ॥ नतर प्रत्यगात्मप्रतिपच्येव पएरुषाथपरिसमातिसंमवात्कायंकारणप्रप- पश्चप्रतिषेधो वथेत्याशङ्क्यानात्मप्रपश्चस्याऽऽव्मन्यनथंहेतुत्वान्निषेधेन ततो भ्यावत्यविन्येव उद्धिः स्थिरी कतेव्या ततोऽनात्मनिषेधोऽ्थवा. नित्याह-मावामावेति । प्रत्यगात्मन्यन्तःकरणे प्रविष्टे सति तस्य बह्यव्वबद्धया पुरुषार्थपरिसमा्षि,रेत्यथः ॥ ५२ ॥ टश्यादिपरतिषेषोक्त्या प्रतीचि बह बोध्यते । न्‌ तदन्यत्तदन्यस्य प्रमाथातसपता कृतः; ॥ ५२३॥ अहर्यादिवास्यस्य निपेधपरसे प्रतीयमाने कुता वस्तुपरत्वमित्था शाङुथाऽऽत्मबरह्मणोरेक्यं स्वतः सिद्धं निषेधमुखेन बोध्यतेऽतो निषे- धस्य वस्त॒सिद्धौ द्वारलान्न निषेषपरं वाक्यं कितु वस्तुपरमित्याह- हरयादीति । प्रतीचि बह्म बोध्यमितिनिदशादातमनोऽ्थान्तरं बह्येत्या- दाङ्क्याऽऽह-न तदिति । तद्धि बह्म नाऽऽस्मनोऽन्यद्धदितुमलमा- त्मनोऽन्पस्य भिथ्यात्वाद्रह्मण्मोऽप्यन्यत्वे तत्मषङ्गाद्रह्यात्नोरक्यमेवे- त्वर्थः ४५३॥ _ _ _ न ननथा विकल्पो वा परमाथमकस्िपितम्‌ । अपप्रविश्य संसिद्धिं ठभते कचिदन्यतः।॥ ५४ ॥ तमनोऽन्यस्य नास्ति परमा्थत्वमितिकल्पितत्वामिधानातकल्पिता-~.. --कणिवितयोरभदः स्यादित्य रङ्क्याऽऽह-नेत्या दिना । दयन्यस्य कल्पितस्य . 7 वय. घ, ग्यदर। २ ग. घ. च, ्वरः। ३ क. ख. व्यक्षः। ग. घ. क्षत्रः । ५१ शत्व । ५, . घ, वेत्र पर| ६ ख, भभात्मोप । ७ ग, घ, च, °व्ावृलात्मः । < च. ठे तेतो° । ` ९४० दवरेश्वराच यंतं तैत्तिरीयोपनिष॑द्धाप्यवातिङम्‌- [नक्षव्या- क वा कटस्थानमवादन्यत्र सच्वोपटच्ध्योरस्द्धंः सचेदंकतानः कूटस्थं तच्वपास्थेयमिव्यथेः ॥ ५४ ॥ टश्यादि गुणहीनस्य स्वत आत्त्कारणात्‌। पत्ति विन्दत इत्यस्मदिकाथ्यांदुपसंहतिः ॥ ५५ ॥ बह्मविदप्रोति परमितिविदिनोपक्रम्यामयवं प्रतिष्ठां विन्दत इति विन्दतिनोपसंहरि श्रुतेरभिप्रायमाह-हर्यादीति । अदुहयदिवाक्यो- त्स्य बह्मणः स्वारस्येनाऽऽत्मस्वरूपत्वात्तस्व वेदनव्यतिरेकेण लामा- घोगाद्रत्ति विन्दत हत्यनयोरेकाथव्वाद्धेतोवत्तीदुपक्रस्यं वेनदत इद्युप- संहारे न कथिह्ोषोऽस्तीत्यथंः; ॥ ५५ ॥ हश्यादिगणहीनेऽस्मिनिरंवियो यदाऽभयम्‌ । साक्षद्वित्ति तदेवायमभयं विन्दते परम्‌ ॥ ५९. ॥ ॐःघयं दिन्दत इत्यस्याथमाह-दुश्यादीति । निर्विशेषे बह्यणि प्रकते यदा ाक्षादहमस्मी तिप्रस्यम्मेदसवगच्छति तवैव विद्रान्निरषिदयः सन्न मयं कैवल्यं लब्ध्वा करुतक्रत्यो भवतीत्यर्थः ॥ ५६ ॥ बरहम पुच्छ प्रतिष्ठेति यदभाणि पुरा सूत्‌ । तेनैकवाक्यताथाय प्रतिष्ठामिति भण्यते ॥ ५७ ॥ प्रतिष्ठापदप्रयगे बह्मज्ञानफलं ज्येव नान्यदितिपदक्ष॑नममिसंहित- भित्याहु-व्ह्येति । बह्यवियापरततिरनन्तरं स विद्रानमय बह्य प्राप्य कृतकृत्यो निवण्णो मवतीत्यथ सोऽमयं गतो मवतीतिर्बास्यमथाब्या- रूपातमितिभावः ।\ ५७ ॥ अथाधुना यथा विद्रान्ेत्य नैति परं पदम्‌ । व्याख्यायते तथा स्पष्टं यदा हीव्येवमायया ॥ ५८ ॥ विदरान्ब्रहम प्राप्रोद्युत नेतिपरश्रे प्रारोत्येव बिद्रान्बह्चेति निधांरितम्‌ ॥ इदान मविद्रानपि बह्म प्राप्रोति न वेतिप्रश्च प्रत्पाह-अथेति ॥ ५८ ॥ ५ ग. घ. 'छन्वेरः | २ ग. घ. इयेतयोः । ३ म. श्वयो । *क, ख, र्नाम ५ क्‌. च. ्दहुत्‌०।.६ क, ब, ष्वक्वार्था १ मै ७ सप्तमः एण्ड: ] आनम्दभिरिकृतरीकासंवछितम्‌ ! १४९१ सदा छन्धात्मकस्यापि यतोऽज्ञानमनापिरत । भ क अ क@\ क अवावुचरतः श्रुत्या वद्रानताते सादरम्‌ ॥ ५९ || ज्ञानस्य बह्मपासिहेतुत्वाविधानादृक्ञस्यं बह्यपातिरयुक्तेव्येतदूपपाद्‌- यति-सदेति॥ ५९ ॥ यस्मादेवं ततो विद्ा्ंभते न्‌ तमीश्वरम्‌ ¦ अवियान्यवधानाद्धि रन्ध एव न टकयते ॥\ ६० ॥ विद्यावतो बह्मलामे सिद्धे फलितमाह~-यस्मादिति । अबिद्राद्न लभते बह्मेत्ययुक्तं तस्याऽऽत्मलेन सदा टन्धतादित्याशङ्कबाऽऽह-- अविध्ेति ॥ ६० ॥ यदा देवेष आस्मेको दश्यत्वादिविवर्बितः। एतस्मिन्वतंमानोऽपि व्ितोऽविययेव हि ॥ ६१ ॥ यद्‌ा ह्येवैष एतस्मिन्नितिवाक्याक्षराण्यपेक्षितं पूरयन्योजयति-पद्ए ® लयेवेति । ततश्च स्वरूपमपराप्तमिव परयतीतिकशेषः ॥ ६१ ५ हस्तप्राप्तमपि इनव्यमप्रा्तमिव मन्यते । मोहादेवमनापिः स्यादात्मनोऽपि ममाऽऽत्मनः ॥ ६२ ॥ | आत्मत्वेन प्राप्तमेव वत्ह्य मोहभ्यवहितत्वाद्पा तवद्ध वतीत्येतद्दृशा- न्तेन स्पष्टयति-हस्तेति । मभाऽऽत्मनोऽपि बरह्मणः प्रत्यग्भूतस्य माहाद्‌- ® @ क नापारति संबन्धः ॥ ६२ ॥ (क ति 0 छ क आवयया तदाद्धत्य रज्ज्वा रज्जुमिव स्वयम्‌ । (अक ० €^ = (त अहिवेनादयाद्रा धत्कृरुते कतृभोकभिः ॥ ६२ ॥ एवममिद्यया वश्चितत्वे किं स्यादित्याह-अविद्ययेतिं । यदाऽयमात्मा प्रागुक्तेन न्यायेनाविद्यया बञश्ितो वतेते तदा यथा रज्जुः स्वावेयया स्वासानमहितेन करोति तथाऽयमप्यात्मा स्वाविद्यया स्वमात्मानमह्रया- द्रो धाद्‌बह्मणः सकाज्ञाद्पथक्रत्य क्व मोक्त्वरूपेण करोतीत्यथः॥ ६३ ॥ .१ ग, धःश्त्यचव्र। २ग., घ. रज्ज्वांरः ३क, ख, ध्यमास्ा। ४ क,ख, शयो स्वात्मा । ५. ड, च, “तुरू । | ॥ 3 १४२ दहरेश्वराचार्यज्कतं तेत्तिरीयौपनिष्दाष्यव्मति कम] नसपल्य+ १ अरं छिदं भिदाऽन्यतं वेयवेतृवलक्षणम्‌ । यस्माद्त्कृरुते मोहादात्मनो बरह्मणः स्वतः ॥ ६४ ॥ ` उदरमन्तरं ङुरुत इत्यस्यार्थमाह-अरमिति । यद़ाऽऽखन्यविद्यया कतुत्वादिकमारोप्य परयति तडा बह्मात्मनोरभेद्‌ यस्मान्मन्यते तस्मा- न्िथ्या ज्ञानी मवतीत्यथ॑ः ॥ ६४ ॥ अन्योऽसाषीश्वरो मत्तस्तस्माचाहमनीश्वरः । @ क्रः इति च्छिदयतोऽच्छिदं छिदेऽनथा पवेद्धयम्‌ ॥ ६५ ॥ मिथ्यान्ञानपफटं कथयन्नथ तस्येत्यादिविाक्यस्यार्थमाह-अन्योऽसा- विति ॥ ६५ ॥ निर्भयोऽपि स्वतो विद्रानेकं सम्तमनेकधा । प्कल्प्याविययाऽऽ्मानं तमेवं भयमाम्ुयात्‌ ॥ ६६ ॥ आत्बह्यणोर्मेदं पर्यतः संसारमयप्रा्िरिव्येतदेव परपश्चयति ५ तिर्मयोऽपीति । विभागेन हष्टमास्मानं तच्छब्देन परामृशति ॥ ६६ ॥ । = क क) ® पयहेतोद्धितीयस्य हिशब्देन परिय्रहात्‌ । दितीयद्वे भयं हीति श्रुतिरुचेरतोऽन्वशात्‌ ॥ ६७ ॥ यदाहीत्यत्र हिशब्देन योतितमर्थं कथयति--मयहेतोरिति । दित यद्र्िनो मयमवरईयं मावीस्येतदिहोच्यते तदेव शरुत्यन्तरेऽपि दरति त्याह--द्वितीयादिति । यतो द्वितीय मयकारणमतः श्रुतिरेवमनुज्ञास्ती- त्यथः ॥ ६७ ॥ ईगितव्यादिभकी ययस्मादशो भयंकरः ॥ इति कत्पयतस्तस्मादभयं जायते भयम्‌ ॥ ६< ॥ तच्वेवेत्यादिवाक्यमवतारयितुं भूमिकां करोति--दईरितव्यादिति + यस्मान्मदिच्छेदादीशितन्पाजीवाद्विमक्तत्वेव दष्टः सन्नीश्वरो विमाग- दुक्िनो भयकरो मवति तस्मादभयमेव बह्म विभागेन परिकल्प्य षिमक्त परयतस्तदेव मयं जायते मेददुरशंनस्य मयकारणत्वादित्यथंः ॥ ६८ ॥ ५ क. ख. वेदिठङ० । २ क. ख. “च्छिद्रं य०। ३ ड. दयं भवती््येः । च. श्यं . भवत्ये -1. * कृ, ख. देतच्छर० ।.५ ग. व. रे द्‌० । ६ क, ख, त्तीये भः॥ ७ क्‌, श, ८१ ४ # द्‌ को मयः । « इ. ^नमच्छनदितादी° । ५ च, रोति । । ` ०.सपमःतण्डः ] आनन्द्गिरिफतटीकासंवटितम्‌ । ` १४२ ( जोक अहो बलमवियाया अतिशेते न कश्चन । अन्न्यादिभयहेतोयां बह्मणोऽपि भयंकरी ॥ ६९ ॥ बेह्येवामवयमात्मा चेत्कुतस्तस्य मयमित्याङङ््याविद्यासामर्थ्यादिः त्याह~अहो इति ॥ ६९ ॥ निभयो भयरूदेव शईश्व॑राणामपीश्वरः । भयं तस्यापि जनयेननाज्ञानस्पास्त्यगोचरः ॥ ७५ ॥ अत्िदययासामथ्यं प्रपश्चबति-नमिमेय इति \॥\ ७० ॥ यञ्ज्ञावा दिन्दते विद्रानभयं हीत्यवादिषम्‌ | तचेवाभयरुद्रह्च स्यान्मोहादात्मनो भयम्‌ ॥ ७१ ॥ उक्तेऽथं तत्वमेव भयमितिवाक्यमागं वि मजते-यन्ज्ञावेति॥ ५१ ॥ निषिद्धदश्यत्वायेकमभयं मोहनिहवात्‌ । यत्तस्येव भयं तत्स्यादषिथावशवतिंनः ॥ ७२ ॥ तदेव स्पष्टयति~-निषिद्धेति ॥ ५२ ॥ अपि वाग्रमात्रेण विदुषः प्रत्यगासमनः। भिन्नं बहेतिरसमोहादात्मेवास्य भयं भवेत्‌ । व्याख्यानं वा परोक्तस्य च्छिद्धस्य क्रियतेऽनया ॥ ५३ ॥ विदषो मन्वानस्येतिमा्ग योजयति-जपाति । प्रत्यगात्मनः सका- कादाषन्मान्नणाप मन्न बहत परयत समाहवशवातना मह दात्मव्‌ भय भवताच्यथः । अशब्यासा नस्त इष्करामत्वव परस्त्वन तच्वबदत्या. दिवाक्यं व्याख्याय व्याख्यानान्तरमाह-भ्याख्यानं वेति ॥ ७३ ॥ मन्वानस्य तद्रज विदुषोऽपि भयकरम्‌ ॥ ७४ ॥ वेयषेनृत्वशून्यत्वाद्िद्त्ताऽपिं तमोमयी । रजतत्वादिवच्छुक्तावमन्वानो भवेदतः ॥ ७५ ॥ व्याख्यानप्रकारमेव प्रकटयति-अमन्वानस्येति । यथा शुक्त्यादौ (प (व रजतत्वादि तमोमय वस्तुतो नास्ति तथा बह्यण्यात्मनि विद्रत्ताऽपि ~~ तमोमयी वस्ततो न क्िद्यते ब्ह्यात्मनाो वेयवेत्तत्व विभागश्चुन्यत्वादत- १. ध्‌, निय । >२ड, वादतुत्वेः ॥ १४४ धरेभ्वराचार्यक्रुतं तेत्तिरीयोपनिषद्धौष्यवार्तिकम्‌-| शर्ल्या~ श्यावे बह्माव्मलेनामन्वानो यो मवेत्तस्येकतवेन वबह्मामन्वानस्य वेय" मेव तद्रेयतया भिन्नत्वेन परयतोऽपि मयंकरमापद्यते । अन्यथादरिला- दित्यर्थः ॥ ५९ ॥ ७५ ॥ | यस्यामतं तस्य मत मत यस्पन्‌ वद्‌ सः [वेद्तावदता्या तदन्यदकवात [ह श्रातः ॥ ७६ ॥ बेद्यवेत्त॒त्वशुन्यं बह्येत्य्न शुत्यन्तरयुदाहरति-पस्येति ॥ ५६ ॥ अन्यदेव हि तदहेयादवेयादन्यदेव तत्‌ । | वेयवेतुद्रयाचान्यदितिशरुत्यनुशासनम्‌ ॥ ७७ ॥ क क क | उ दहु तश्चत्पन्तर्रस्य वबाद्तमथमाह-अन्यदवात ॥ ५५७ ॥ वेयावेयात्मता यस्माच्छब्दावर्थानुपातिनी । वेयवेततुतमप्येवभन्यथा तदसंगतेः ॥ ७८ ॥ बह्यातनो वेद्यत्वमवेद्यत्वं वेचत्वं च नास्तीत्यत्र श्रुतिमुदाहृत्य तनैव श्रतिसिद्धेऽथं युक्तिं सम॒चिनोति-वेयेति । ज्ञानोदये वेद्यरूपता जडेषु शब्वार्थष्वनुप्रविश्य वतैते ज्ञानानुदये च तदविषयत्वमवेयाततवं तेष्वेव तिष्ठति । एवमेव वेयेष्वथपु वेत्तत्वं ज्ञानकर्तुस्वं च सामासान्तःकरणस्य परेणामवतो जडस्येव युज्यते यस्मादात्मनः सदिदेकतानस्याजडस्य वेद्यत्वादि नो पपश्ते तस्मात्तस्य कूटस्थहष्टिरूपस्य सिद्धमविषयत्व- मिच्यथः । यद्यातमनो वेद्यताद्यभ्युपगम्येत तदा तस्य कूटस्थाद्रयहष्ि- बह्मत्वं शास्र सिद्ध मसंबद्धमापयेतातो न तस्य वद्यत्वादीत्युक्तामेव युक्ति व्यनक्ति-अस्यथेति ॥ ७८ ॥ व्यः ० ० 9) ~. त्थाप्प व्याद्वयाया व्चश्वाङ्ञानकल्पतात्‌ । तदन्येश्यश्च जानीयादहं बह्षतिवाक्यतः ॥ ७९ ॥ आत्मनः सर्वेविशोघवषिलक्चषणत्वे कथं प्रतिपत्तव्यते्याश्ङ्याऽऽह- सयुत्थाप्येति । वेधं विद्यावेत्तेति चयमवेद्यमविद्याऽवेत्तेति. च चयं १ ग, घ. त्वेन मः । २ग.घ. (ता या स्यात्सा शब्दाथा । ६ ग, घ, त्मनो ॥ ४ क. ५ ख. त्वच । ५ क,ख. च, ब्दादथः | ६ ग. ध, मविद्याः। ५१, ध, सकते । < क,ख, ॥ त्पृपदरै ८ अष्टमःखण्डः] आनन्दगिरिकृतरीकासवटितप्‌ । १४५ तस्मादेतस्मादज्ञानकल्पितादशेषाव्थक्त्याऽऽव्मानं तच्वमस्यादिवाक्या- दहं बह्मास्मीति षिद्यद्धेदेन तु सविहेषतया दष्टं बह्म भयावहं भवतत्यथः ॥ ७९ ॥ इति सप्तमः खण्डः ॥ ७ ॥ यथोक्तवोधविरहादीश्वराणामपीश्वराः । परतीचो बह्मणो भीताः स्वकर्माणि प्रकुवेते ॥ ८० ॥ । ब्राह्मणोक्तेऽ्थं तदप्येष श्टोको मती ति मन््रमवतायं मीषाऽस्मा- दित्यादि श्टोकाकश्चषराणि व्याचष्टे-यथोक्तेति ॥ ८० ॥ वातादयो महावीर्याः स्वतन्नां बाहुशाठिनः । तेऽपि भीताः प्रदतेन्ते बह्मणोऽपि महत्तमाः ॥ ८१ ॥ उक्तमेव प्रपश्चयति-वाताद्य इति ॥ ८१ ॥ यस्माद्रक्मण आनन्दाद्धीता वातादयोऽवशाः । स्वकमसु भवतेन्ते भव्याः स्वामिभयादिव ॥ तस्याऽऽनन्दस्य मीमांसा विचारः क्रियतेऽधुना ॥ ८२॥ सेषाऽऽनन्दस्य मीमांसा मवतीतिषाकयं भ्याचष्ट-यस्मादिति।॥ ८२॥ उत्करषतरहीनोऽसो य आनन्दोऽधिगम्यते ॥ ८३ ॥" दृष्टः सातिशयस्तावदानन्दः कम॑हेतुकः न आब्रह्मनरपमन्त ठककऽस्पाभः प्रमाणतः ॥ <४॥ यो विचरेणाऽऽनन्दोऽधिगम्यतेऽसावृत्कषापकषरहितः सवविशेषवः- जितो निरतिहायों मवतीतिविचारसिद्धानन्छस्य स्वरूपं कथयति- 9.0) क उक्षति ॥ ८३ ॥ बह्यानन्दस्य मिरतिकयत्वे कथं प्राणिंनिष्ठानन्दस्य सातिकशयत्वप्रती तिरित्याशङ्कय कमफलमूतानन्दस्य सातिशयत्वं प्रतिमातीत्याह- हृष्ट इति ॥ ८४ ॥ भ इ ५ १, ध्याय भः । २ ङ, प्दितिश्ोः ३३, न्न्त्रा बहुः। जग, घ, न्दस्व०। ५१. ङ. च, 'णिष्वानः | १४६ दिरेष्वराचा्य॑कृतं तेत्तिरीयोपनिषद्धाष्यवातिकम्‌- [ हव्या उत्कष्यमाणो यज्ायं परां निष्ठां प्रपयते । अनापन्नादिमध्यान्तं तद्रज्ेत्पवधारयेत्‌ ॥ ८५ ॥ बह्मादिषु मनुष्यपर्यन्तेषु सातिशयश्चेदानन्दो हश्यते तदि बह्यान- न्वोऽपि सातिशयः स्थाद्ानन्द्त्वाविशेषादित्याक्ङ्य निरतिङयानन्वं जह्याहमस्मी तिनिर्घारणार्थं बह्यानन्दस्य निरतिशयत्वमाभितन्यमि- स्याहु-उत्करष्यमाण इति ॥ ८५ ॥ बह्ादिनरपर्यन्तं पुण्यकर्मानुरूपतः † उपजीवति ठाकोऽयं यस्याऽऽनन्दस्य विप्रषम्‌ ।॥ ८६ ॥ तहि सातिन्चयानन्दो निरतिक्ञयानन्दशवेत्यानन्दुभेदप्रसक्तिरित्याश्षङ्चैः वस्येवाऽऽनन्दस्यान्यानि भूतानि माच्रामुपजीवन्तीति श्रुत्या परिहरति- बह्यादा ति । स एव बह्मानन्दः श॒ भकर्मजनितबुद्धिवत्यवच्छिन्नः साति- शयो ऽऽनवच्छन्नो निरतिशय इति न मेदप्रसक्तिरित्यर्थः।॥ ८६ ॥ उत्तरोत्तरव्द्धयेवं मनुष्यादधि तं वयम्‌ । भरतिपयामहे साक्षादानन्दं स्वात्मनि स्थितम्‌ ॥ <७ ॥ कल्पितेन सातिक्यानन्देन निरतिह्ायानन्दस्याकल्पितस्य प्रतिपत्ति. परत्युपायोपेयभावमरपन्यस्यति-उत्तरोत्तरेति । वक्ष्यमाणेन प्रकारेण मन- (शि (नि ष्याद्ारभ्य।पारषटाद्रह्यपयन्तमुत्तरोत्तरमूमां शतगुणाभिवरद्धिद्रारेण निर- बतरयानन्द्‌ स्वात्मने पयवसितं स्वरूपत्वेनापरोश्चतया प्रतिपथयामहे तेन विचारद्रारा निरतिरायानन्दप्रत्यग्भ्रूतबह्यभरतिपत्ति रित्यर्थः; ॥ <७ ॥ विषयेन्दियसंबन्धसमुत्थो वा भवेदयम्‌ । खोक्िकानन्दवत्स्याद्रा सर्वस्ापननिस्पृहः । ८८ ॥ विचारस्वखूपं दद्य ति-विषयेति ॥ ८८ ॥ त्र लोकिंक आनन्दो बाद्याध्यालिकसाधनः । संपन्निमित्तो यो दृष्टः सेषेति स इहोच्यते ॥ ८९ ॥ सषाऽऽनन्दुस्येत्य्ाऽऽनन्दशब्दार्थमाह- तचे ति ॥ &९ ॥ ॥ , क [भ १, इ, विष्डुषः । रग, ध, इ, च. दयमान" । ३ क, ख, ° तं स्वस्व, ८ अष्टमःखण्डः] आनन्द्गिरिकृतदीकासवङितम्‌। १४० ््, १ क क. उत्ठृष्यूमाणनानन्‌ द्यस्मद्राचरवातना । अप्नाधनमस्राध्यं तमानन्द्‌ व्याचचक्ष्हं ॥ ९० ॥ किमिति कम॑फटं सुखमानन्दशब्देनोच्यते निर तिशायानन्दब्रह्माहम- स्मीं तिप्रतिपत्तरेवाभिप्रेतत्वा दित्या ङ्याऽऽह--उक्करृष्यमाणेने ति ॥९०।॥४ निष्ठां सातिशयं यस्मात्स्वतोऽनतिशयात्मनि । गच्छ दी न र ¢ & च्छ द[क्षापह्‌ यस्पाददमान्‌न्द्‌ रक्ष्यताम्‌ ॥ ९३. ५ सातिशयानन्देन निरतिकयानन्दस्य प्रतिपात्तिमेव हष्टान्तेन स्पष्ट याते-निष्ठामिति । सातिशयं परिमाणादीतिशेषः । द्वितीयो यस्माच्छ- ब्द्स्तस्मादित्यस्मिन्नथं द्भ्य; ॥ ९१ ॥ ० [द $ ७ थ क येयं सातिशया संस्था संख्येयाथौवस्तायिनी | र ४ ध ~ ¢ सथवृसस्सदनन्द्‌ः स्पातरामन्दनाहतः ॥ ९२॥ उक्तमेव दष्टान्तदार्णन्तिकरूपमर्थं समथंयते- येयमिति ॥ ९२॥ + ^ लि (> आवष्कार्व्यन्त्पह्मत इममर्थ चुत. स्वयम्‌ | [कर ^ * ट ५ वरहिष्प्रवणटृष्ठीनां स्वतो ऽसामभ्यदशनात्‌ ॥ ९३ ॥ उक्तस्येव निरतिश्यानन्दस्य प्रतिपादकत्वेन युवा स्यादित्यादिश्रुति- मवतारयति-आविष्करिप्यन्तीति । यतः साति्यानन्देनएऽऽनन्दो निरतिशयो गम्यतेऽतश्चेममेव निरतिशयानन्दाख्यम्थं सातिशशयानन्द्‌- दारेण प्रकटीकरिष्यन्ती श्रुतियुंवा स्यादित्पाद्याहेतियोजना। ननु निर- तिशेयानन्द्स्य स्वप्रकाक्प्रत्यगात्मूतस्य स्वारस्यन समधिगतिसंमवा- दुनर्थिका सातिरायानन्दोक्तिरिति चेभेत्याह-बहिरिति ॥ ९२३ ॥ क्‌ युवा प्रथमवयाः स्यायूनः साधुयुेतिकिम्‌ । ® ठ [द्‌ 9९ न पथरविशौष्दिकः साधुरिति साधुयुषोच्यते ॥ ९४ ॥. एवं तात्पर्यमुक्तवा युवशब्दाथमाह--युबेति । साधुयुदेत्मन्न. यूनः: साधुरिति विशेषणं किमर्थमिति प्रच्छति-युन इति ।तत्नोत्तरं वक्त प्रथमं प्रथमवयस्तवं पर्वोक्तं प्रकटयति-पश्चपिशोति ।साधुश्रासौ युवा. . चेति ब्युत्पच्या साधुरितिपूर्वक्तस्य यूनो विशेषणमिति तावदाह~ \ साधुरितीति॥ ९४॥ ५ ग, घ, च, 'पत्नरे २ इ. शयस्यःऽ०न०। ३ ग. ्ञालकः ।, * क. ख. ग. प्रथसः । ` द १४८ दटे्वपचार्यक्ृतं तेत्तिरीयोपनिषद्धाष्यवार्तिकम्‌- [नव्यां - मिथः सव्यभिवारितात्साधुयोवनयोरतः | वृशेषृणामेद्‌ तस्मात्न: साधयकवातं ह ॥ «५. ॥ दानीं प्रक्नस्योत्तरमाह-मिथ इति । युवत्वं पररत्यज्य स्थविरे साधुत्वं हदयते । साधत्वं विधयोन्मादवति पश्चरविंश्ाष्दिकि यथेष्टचष्टाविशिष्टे यवत्वमपटभ्यते। अतः साधैयावनयारन्यान्यव्याभेचारत्रायनः साधार- तिविश्ञेषणमर्थवद्धवति तस्माद्विशेषणवेयथ्५ चोदय नास्तत्यथः ॥ ९५ ॥ अध्येति सर्वमध्येयमतोऽध्यापक उच्यते । क्िप्रकाथतिशापित्वादाशिष्ठोऽसो भवेदतः ॥ ९६ ॥ अध्यापकशब्दाथंमाह--अध्येतीति । आशरिष्ठकश्षब्दाथमाह--कषिपरेति। 1क्षपरकाए्रषु मध्य स्वयमातरायवस्वाददात चवत्‌। अतःरब्डस्तु पञ्छम्पा संबध्यते ॥ ९६ ॥ समयाशेषचार्बङ्ञो दण्डि; परिकीत्यते । अभिभूय यतः सव्‌ा(न्वठिनो वतेते ततः ॥ बटिष्ठस्तेनं विदद्धिः कत्थते पृथकीर्तिभिः ॥ ९७ ॥ ह। दे शान्दाथ माह-समये(ते । बलिष्टशञ्डं योजयति-अभिमयेति । ~+ कि क तन बदटाातरक्णात सवद ॥ ९.७ यवदाध्यालिकं फिचिद्यंभिरापेक्ष्यते कचित्‌ । ह्टदषेष्ठभोगाय तेन सर्वेण संयुतः ॥ ९८ ॥ युवेत्याद्वाक्यस्पाक्षराथमुक्लवा ताव्पयार्थमाह-पावदिति ॥ ९८ ॥ तस्येयं पृथिवी सवां पूर्णां वित्तस्य चेद्धवेत्‌ । इति साधनमक्तं स्याद्र्टादष्टा्थकमणः ॥ ९९ ॥ बाद्यपकरणरप सपन्नत्वमनन्तरवाक्यावष्टम्भेन दशयाते--तस्याते । दि यथोक्त दित्तसंपत्तिस्तदा बाह्यप्राधनसंपत्तिरित्यर्थः । वाक्यचयार्थ- मुपस्हरति । इताति । साधनभित्याध्यातलिकं बाह्यं चेत्युभयं साधनं गद्यते ॥ ९९ ॥ ५ ग. ध. च. प्रश्नोत्तः। २ ड, च. "धप चोन्माः। 3 क, न्धत्वयौः। खग, ध. गयध््ु धि । च। ।५क. ङ, कायति} ६ इ, "न तर्द्वद्धः।1 ग. च, च, स्संपरतिरिः) ८ अष्टमःलण्डः}. आनन्दगिरिङ्तदीकासैवलठितम्‌ ! ` १४० बचचैराध्यात्तिकैग्वेव सपननः साधनैः पुमान्‌ । लभते यमसो हादं नरानन्दः स उच्यते ॥ ५०० ॥ स एको मानुष आनन्द इत्यस्यार्थमाह -बाद्येरिति ॥ ५०० ॥ य एते शतमानन्दा मानुषाणां समाहताः । नरगन्धर्वकाणां स्यात्तावानेकः प्रमाणतः ॥ १॥ ते ये शतमित्यादिवाक्वंद्रयस्यार्थमाह-य एत इति ॥ १ ॥ सुगन्धिनः कामरूपा अन्तधानादिशक्तयः । नत्यगीतादिकुशला गन्धर्वा; स्युनृंटोकिकाः ॥ २ ॥ मनुष्यानन्दपेक्षया रातगुणितो मुष्यगन्धवाणामानन्द मवतत्यज् कारण वक्त मलष्यगन्धवेस्वरूपमाह~-सगान्यन दात | २॥ भूयोद्वद्रभतीषातशक्तिपापनरसपदा । नारंगन्धर्विको भयानानन्दो मानुषादपि ॥ ३॥ तेषामानन्दापिशषये विवक्षितं कारणमाह-भूयोद्रद्रोति । मूयसां हद्रानां प्रतीघाते प्रतिक्षेप शक्तिश्च साधनानि च तेषां सपदा साम ग्येति यावत्‌ ॥३॥ आविरिथाद्धवेदेवं पूरव॑स्मादुचरोऽधिकः । सहस्रदशभागेन द्यत्तरोत्तरतः कमात्‌ ॥ ४ यथा मान्त॒षानन्दन्मन्ष्यगन्धवानन्दुस्व सातगणसमाधक्य साधननः- इ्ुत्वादुक्तमव हरण्यगभपसन्त पाठक्रमायचुस्ास्ण [त्तरात्तरभम पर्पवा- पक्षया शतमणतः सन्चानन्दरः साषनबहसवमव प्रयाजक क्त्य प्रवृत्ता स्ताव्यातदश्त 1 आवारश्चाददत ५४॥ श्रोभियोऽधीतवेदः स्यात्साध्वाचारः प्रसिद्धितः । कामानर्पहतात्माशपे स्यादकामहतस्तथा ॥ ५ ॥ भरो निवस्य चाकामहतस्येव्यस्यार्थमाह-भोधिय इति । तस्य साध्वाः च रत्वविरोषणं कुतो ठब्धमित्याश्षङ्घाधीतस्वाध्याये स्वाचारवति ` बद्धानां भरोियखपरसिद्धेरिव्याह-प्रसिद्धित इते ॥ ५॥ न न १ ख. इ. श्शैवं सं" ॥ २ ग. घ. नन्दा मनुष्ा्णा०। 3 ड. कपरस्याः । -४ इ, रथान्ध । ५ग.घ, (नितः ६ क, ख, °मेवदहिः1 ७ ख. इ, "पहता । १५० रश्वराचार्यक्करत तैत्तिरीयौ पनिषद्धाप्यवार्विकम्‌- [नह्मवल्या- मात्पाद्धो गादिरकतस्य दयत्तराह।दकामिनः । सह्दशभागेन मानषादगुणतो भवेत्‌ ॥ & ॥ इत्येतस्य प्रभिद्धयथमादावग्रहणं कृतम्‌ । अकामहत इत्यस्य हेतोरानन्दव्रद्धये ॥ ७ ॥ प्रथमे पयांपे भोचियत्वादेरय्रहणे कारणमाह-मात्यादिति ।-मनष्य- सबन्धनः सुखमागाच्छदितान्नादेवद्विरक्तस्य तदपेक्षयोत्तर्न च मनु- घ्यगन्धवानन्दे तत्पान्िसाधनानछानव्यतिरेकेणाचैव प्रापिभिच्छतो मानुषानन्दाच्छतगुणतां मनुष्यगन्धवण तुल्यः सन्नानन्द्ं मवेदित्येत- स्याथस्य प्रतिपच्यथमकामहतत्वादेरग्रहणं प्रथमे पययि क्रतं ततश्च मानुषा द्भागाद्वैराग्यहेतोमंनुष्यगन्धवेण तुल्यानन्दलामान्मानषा द्विरक्छस्य मनुष्यापक्षया खख विवृ द्धिसिद्धयर्थं भाधियस्य चाकामहतस्येत्यादौं नोक्तं यादृ प्रथम्रपयाय एवाकामहतां गृह्यते तदा तस्य सार्वभौमानन्दे- नाऽऽनन्द्‌ः समः स्यात्‌ । ततश्च व्याघातो मानुषानन्दे विरक्तो मान्नषा- नन्दृमागमागां चेति ततो मनुष्यगन्धवानन्दन तुस्यमानन्दं सनष्यान- न्दाद्िरक्तस्य दशयतु प्रथमपयये श्रोतरियत्वादेरयहणमित्यर्थः॥ ६।॥७॥ भ्रोजियावृजिनत्वे दे सवेनेव समे अपि। कामानुपहतवस्य ब्रद्धो हादो विवर्धते ॥ < ॥ भों धियत्वमवरजिनत्वमकामहतत्वभित्येतानि जीणि ससप्राप्तौ साध. नानं तेष्ववान्तरविशेषमाह-भरो त पेति। अपिशब्दो द्विशब्देन स्वशब्देन कै च सन्यत । पवशब्दुस्तु समशब्दन सबन्धनयः । कथ ताह सखव द्धिरत्याशङ््याऽऽ्ह-कामेति ॥ < ॥ यताऽकामहतवं स्यात्सर्वातिशयिनोऽञजसा । मुखस्य प्राप्तये तस्मारदेवोत्छषटिरूद्धेत्‌ ॥ ९ ॥ तद्व स्पष्टयातं । यत इति । न्सतदयाचन्दधात्ता नरातशयाक्ाम. हेतत् यता हतुस्तस्माद्ानन्दुस्यावान्तरोत्कषाऽपि तस्यवाकामहतत्वस्या- वान्तरात्कषाघननः स्यादित्यथः | २ ॥ | १ गध. दुणितो ।२ग.घ. इ, प विरः 3 पे. घ. ्गात्रप्रार। ग्य, घ थमे १४. ५क्‌. स्र, "तत्वे स्यार । ८ जष्टमःखष्डः] अआनन्देगिरिकृतदीकासैवटितम्‌ । १५१ तस्मायथोदितदन्य प्ये साधनत्रयम्‌ । भ्रोजियावृजिनवे दहे तथाऽकामहतास्मता ॥ ३०॥ आज्नयत्बदाना चयाणामवा(न्तरादशषमत्त्वा साघास्ण रूपमाह तस्मादिति । श्तव्वाविेषादिव्यथः । अवृजिनल यथाक्तकाारत्व तद्त्रानुक्तमपि ्त्यन्तरसिद्ध संगरह्यते॥ १० ॥ तुल्ये आबह्मणः पूवं उत्कष॑स्तूचरस्य च । अकामरततेवातः पर्वाष्यां साधनं परम्‌ ॥ ११ ॥ यदुक्तं भोधियावृजिनत्वे दे सवने वेत्यादि तदेव स्पशटय ति-तुल्पे इति । भरो जियत्वावृजिनत्वयोस्तुल्यत्वमुकर्षश्वाकामहतव्वस्येति रस्थते फटठितमाह-अक्ामहततेति ॥ ११ ॥ चिरकास्थितिर्थषु पितृरोकेषु तें स्मृताः । विरलोकलोकास्तेऽपि स्युः पितृश्राद्धादिकारिणः ॥ १२॥ स एकः पितृणां वचिरलोकलोकानामानन्द्‌ इत्यत्र पतरृणा [चस्टा, कटोकतवं विशेषणं तदपपाद्याते-चेरकालातं । क ते वचेरकट ®+ पितुलोकेषु वसन्ति तानाह-तेऽपाते " १२ १ आजानो देवलोकः स्यात्तजा आजानजाः स्मृताः । स्मातंकमरूतस्ततर जायन्ते दवक्रामषु ॥ १२ ॥ स एक आजानजानां देवानामित्यादावाजानक्ञब्दाथमाह-ञआजान इति । केषां देवलोके जातत्वमिल्युक्ते वापाकूपतटाकाद्सुङ्कतकाास्मा- मित्याह-स्मा्तति ॥ १३ ॥ कृमणेव व्वावेद्वास्ा ये जताः एरसच्षु । कर्मदेरवास्त तान्वियाहेवाश्चोत्तरमगमान्‌ ॥ १४ ५ सख एकः कर्मदेवानामित्यादौ कमदेवशब्दाथमाह-कमणवाति । कम- ङब्देनायिहोजादि केवलं क्म गद्यते । स एको दंवानामत्यादा दवक्‌- ग्दार्थमाह-देवानिति । देवाः समुचयकारणां द्वयानमागगामना देवाच्विद्यादितिसबन्धः ॥ १४ ॥ ¶ $ म, घ. “न्तरं सि०। २ क. ख. च. 'नजशः। ३ क, इ, (देवास्तु । १५४ स्रेश्वराचा्करतं तेत्तिरीयोपनिषंद्धाष्यवार्तिकम्‌- (अ्रह्वट्याम्‌~> अकामहत इत्येवं निरवियोऽभिधीयते । गस्यामसत्यां तद्रह्म स्वयमेषानुभूषते ॥ २४ ॥ भ्रोभियस्य .चाकामहतस्येव्यन्त्ये पययि ज्ञानान्निरस्ताकिद्यस्य प्रत्य- गात्मनः संनिहितत्वादपि बह्माऽऽव्मा प्रत्यगात्मेवायशब्देन निरदृयतः इत्याह--अकामहत इत्येवमिति । विद्यया निरविधतवं चेदुच्यते ` कथं बष्टि बह्मसिद्धिरिति तच्राऽऽह-तस्यामिति ॥ २४॥ अन्नातं ज्ञायते यच प्रमातत्वायनिहवात्‌। = .. तत्र मानान्तरापेक्षा न स्वतोऽवगमात्मके ॥ २५ ॥ नह्य स्वयमेव दिष्यतीत्ययुक्तं तस्य वस्तुत्वेन घटादिवन्मानान्तरसार पक्षव्वान्ुमानादित्याशङ्कव जडत्वोपाधेरमेवमित्याह-अन्ञातमिति ॥२५॥ द [अर क प्रमवाऽऽत्सात्सका यत्र त्वनन्याचुभवात्सका । नाज मानान्तरापेश्षा सेवानस्तमितोदिता ॥ २६॥ साधनस्यारिपरिहारार्थ न स्वतोऽवगमात्मक इव्युक्तं तत्पपश्चयति- परमेवेति । श्रुतिः स्वविषयमात्मानमविषयस्वेनेव बोधयन्ती तद्रतादिद्या- निवतकवेन. तत्र प्रविशतीति मावः) २६॥ | आधेयाथप्रधानेयं सप्तमी पुरुषात्परा । याऽयमित्यादिना तद्रच्छृतिरें भमादिनी ॥ २७ ॥ वाक्ष्यष्येऽपि सप्तमीप्रयोगस्याऽऽधारपधानत्वामावान्नोपासनापरतव- माधबात्मबह्यपरत्वात्तु तयोरेकत्वपरत्वं पुरुषग्रहणस्याऽऽददेत्यांपलक्षण- त्वादित्यभिप्रत्याऽऽह~-आधेयेति । आधाराथंत्वं परितव्यज्याऽऽधेयप्रधाना ` सप्तमीन ृष्टेत्याशङ्बय योऽयं विज्ञानमयः प्राणेष्वित्यत्राऽऽधेयात्मभ- धाना खत्तमी दृषटेत्याह-योऽयमित्यादिनेति ॥ २५ ॥ अकमहतधामम्या साऽय ब॒द्धः सदक्षकः भय पुरूष इत्यन्न स एव ताक्नधायत ॥ २८ ॥ स यश्चायं पुरुष इतिवास्यस्य त्वंपदलक्ष्यमथमुक्तमुपसंहरति~~ ` अकामेति ॥ २८.॥ | त 4 नि. १ ग, ध, "दिखाऽ§० । ` ८-जष्टमः सण्डः ] अनन्दगिरिक्रतरीकासंवङितम्‌ । १५५ परध्वस्तास्मदिभागश्च रोचिष्णुयंश्च भास्करे । सूय आलतिमन्वाअपं यासरार्वतिं च साक्ष्षथ।॥२९॥ यश्चास्ावादेत्यं इतेवाकष्यस्य तव्यदलक्ष्पाथविषयत्वमाह- प्रथ्व- ~ क = स्ताते । आदत्यमण्डठे परमातमा संनि हितोऽस्तीत्यत् श्रुतिस्मती प्रमा- णयति-सूयं इति ॥ २९ ॥ ` षचन्नश्वरभेदेन ह्यभिन्नं वस्त्रविदयया । तस्मात्द्धानतश्वेक्यं घटेतरखमोरिव ॥ ३० ॥ स एक इतिवाक्ष्यस्य ताव्धयार्थमाह-क्षेचज्ेति । अभिन्नमेव वस्ततो वस्तु क्षेज्ञश्चेश्वरश्रेत्यविध्यया भिन्नं यस्माद्धासते तस्मादविद्यानिरास- द्वारा घटाकाशमहाकाङ्ञयोरिव जीवेश्वरयोरेक्यमघ बोध्य मित्यर्थः॥ ३०॥ ९ {ति क मृतामुतात्मकस्यास्य युत्करषः परमो रविः । २ „र | (> [स ४ स्वान्तगतन तस्यैक्यं तचिमित्तनिषेधतः ॥ ३१ ॥ आदित्याधारं तत्पदाथमुक्त्वा त्वंपदार्थं चान्तःकरणाधारमुपषिशष तयोरेक्यकथने फटितमाह~ूर्तेति । मूतपश्चकस्य प्रधान कार्यं तहु- तेन लिङ्खेन सहाऽऽदित्यमण्डल तत्र संनिहितस्य बह्मणस्तत्पदार्थस्य साक्षिणा वंपदाथनेक्यमध्यारो पितोत्कषांपकषंकारणावियानिराङरणे- नात्र बोध्यते ततश्चाऽऽदित्याधारवात्तदथंस्योत्करष्टत्वं त्वमर्थस्य चान्तः करणाधिकरणस्वेन रागाद्किलु षितत्वािक्रुष्टस मित्यादाङ्ष्ा न कतभ्वे- प्यर्थः॥३१॥ | अनय स य इत्येवमपरृषठं नवुद्धिगम्‌ । उत्कृष्टनश्दरणाव वशनहय हिरस्यवत्‌ ॥ ३२ ॥ ` तच्वंपदा्थयोरेकलत्वबोधनप्रकारमच्ाभिगरेतं परकटयति--अनुयेति । वथा यः सपः सा रज्जुरित्युच्यत तथाः बद्धिस्थमपकरष्टत्वेन कल्पितं स्वैपदार्थमनययाऽऽदित्यमण्डलटस्थेन प्रक्रष्टतया कल्पितेन तत्पदार्भत्नैस्य. मन बोध्यते तथा सोत्कषापकपर्टयनं सबिद्ानन्दात्मकं वस्तु परिशिष्टं -कवतीतय्थः ॥ ३२ ॥ | 9 च. त्पयमा । कृ, गन्‌ क% {३ क्ख, एस्ववु ।४न्‌. धच, रमत्रा + १५६ रै्वराचा्॑कृतं तेततिरीयोपनिषद्धाष्यवोपतैकम्‌- [बहवल्याम्‌- उत्छृष्टो यदपक्येशस्तत्ावद्वाध्यते बखात्‌ । जहाति पश्वदुत्कषमपरृष्टाभ्रयो हि सः ॥३३ १ विोषणफलं विक्षदयति--उक्छरृ्ट इति । ईश्वरो हि जीवगतमपक्रः हत्वमपेक्ष्य स्वथमत्करष्टो व्यपदिश्यते । तच्च जीव गतमपकृष्टत्वं जीवानु- घादेन तस्य बह्मणा विशेष्यत्वे भ्यावतते । बह्म हे जीवस्य धिशेषणं तद्तमपकरृष्टत्वं बलादेव बाधते । उत्कृष्टस्य निकरं प्रति विरोषणत्वा ोगाजीवमतापकषनिवत्ती च बह स्वगतमुत्कर्ष्‌ परिव्यजति । तस्या. पष्षसापक्षत्वयादृव्यथः ॥ ३३ ॥ नाऽऽदिव्यस्थस्तदोत्कषां नापरुष्ठिस्तथाऽऽत्सनि । हितवोभपमवाक्या्थं नेति नेतीति विन्दते ॥ ३४ ॥ धत्कर्षापक्षनिवत्ताषात्मनो बह्मत्वं बह्यपश्चाऽऽत्मतवं सिध्यतीत्यु- त्करषापकर्षनिवस्यनुवादेन तत्फलं कथयति-नेत्याद्ना । विशेषण ० शष्यत्वावस्था जविव्रह्मगस्तदहात पराप्रुरवत ॥ ३४ ॥ उत्छृषटिवाऽपरुष्टिवां नेह स्वात्मनि वियते । तमोपहतदृष्टानामत्कर्षेतरवीक्षणम्‌ ॥ ३५ ॥ क = कि (षि इक्करष्टतवापकरष्टलदयोवेस्तुतवे कुतो निवृत्तिरित्याशङ्त्याऽऽह~-उकत्कृषटि- रिति ५२५ ॥ अविधेव यतो हेतुरत्कंष्टयादेनं वस्वतः । जरायां वियया तस्यां नानात्वं विनिवतंते ॥ ३६ ॥ ५ ¢ = कि उत्कषद्रावयाकयवव फट तमाह-जावद्यवात ॥ ६ ॥ अतिशेते यतः सर्वानानन्दाना्रनादपि । विकेत्पभमेव्यांृततेरकयं स्वात्परविस्थयोः ॥ ३७॥ ज्ञानफटमपकष।यनथनिधत्तिरेव न मवति किंतु निरतिशयान प्ा्तिरपीत्याह-अतिशहेत इति । अग्रजो हिरण्यभर्भो बह्मा तत्परं य काचदुनन्ास्तान्क्मफटमूतातशेषांनतिशेते यस्मादुपरिषंदयवस्थितो निरातशषो बह्यानन्दस्तस्मादातव्मन्यन्तःकरणे साक्षितेनावास्थितस्य स्वपदृलक्ष्यस्याऽऽदित्यमण्डलेऽस्थितस्य बह्मणस्तत्पदटक्ष्यस्यं निरतिशः. ११, च, स्पदाऽऽत्ः। ६. ध्‌ श्रतं । ३. घं व्कृभदेः ति 9 ५ | ~: ८ अष्टमःखण्डः } आनन्दमिरकरितटीकार्सवलितम्‌ ॥ ` १५७ चानन्दातमङस्य वाक्यदेक्यमास्थेभं तज्ज्ञानाच्च सर्यविकल्पाध्रवस्याज्ञा- नस्य व्यादृत्तेरनथनिवृच्युपल क्षितं निरतिशेयस्खमा विभव तीत्यर्थः सत्यं ज्ञानमिति ह्यस्मादसत्यायथवारणात्‌ । भदाभ्रयस्य व्यावृ्तेरेकयं स्वात्मरविस्थयोः ॥ ३८ ॥ यदुक्तं बह्मासपनोरेक्ये तदेव स्राधवति- सत्यमिति । सत्यं ज्ञानम- नन्तं बहयेत्यस्माद्वाक्याहृह्यणः सत्यादिरूपत्व विधानादसत्यादेरथंस्य निवारणाञ्ज्ञानत्व विधानादृज्ञानस्य मेदादिकारणस्य निराकरणद्ह्या- त्मनेरिक्यं युक्तमित्यर्थः ॥ ३८ ॥ कार्येण रसभन प्राणनायुपपत्तििः । अस्तीत्यपाकियेतस्य प्राहुौष्यरूतः स्वयम्‌ ॥ ३९ ॥ पर्रयोरस्ति नास्तीति व्यास्यातवादथाधुना । आहो विदानम्‌ ठोकमित्यस्यापाकरियोच्यते ॥ ४० ॥ संप्रति माष्यकारीयं भ्याख्यानमनुवदति--कायणेति । सोऽकामय- त्रत्यादिना प्रागुक्तोपपत्यनुरोधेन बह्मस्तीत्यस्याथंस्य सिद्धत्वादस्ति नास्तीस्पेतस्य प्रश्नस्य व्याख्यातत्वादपाक्रतत्वादनन्तरमव शिष्टयोः प्रश्न धोश्वीऽपाकरिया कर्तेष्या तदवसरे प्राते सत्याहो विद्वानित्यादिथा द्वितायः परभ्रस्तस्यैतस्यापाक्रिया स यश्चायमित्यादिनिच्यते । विद्वानेव बह्म पाप्रोतीद्यक्ते चार्थाद्विद्रान्च प्रापोतीत्युताकिद्रानित्यादिपरश्नोऽपि निर्णीतो मवतीति स्वयं माष्यकरत्‌ः प्राहुरिति बार्तिकयोरक्षरयाजना ॥ २९ ॥ ४०॥ ६ तद्वाणीभानुरंष्टुष्टबहुटाज्ञानधीरहम्‌ । यदा हीत्यादिना मन्ये उतेत्थादेविंनिणेयम्‌ ॥ ५९ ॥ इदानीं स्यव्याख्याने दरोयति-तद्राणीति ५ ४१ ॥ कर ®> £ उताविद्वानमुं ठोकमितिप्रश्षविनिणयात्‌ । असि नास्तीति सिद्धः स्पाघ्पश्चयोरपि निणयः ॥ ४२॥ उताविद्रानित्यादिप्रश्नस्योत्तरं यदा दयेवेष एतस्मिन्नित्यादिना शब्दै मेवोच्यते न त्व्थादिति स्थिते समान्तरमाह-उताविद्रानिति । १क.ख, श्यं यज्जः रग. घ, च॑. श्यं सुर क,ख. मति यस्माः। > ड. . शा्मीत्व' } \ च. योहयपा? । ६ ग, च, ्योऽपक्षि ७ ग. घ. श्टादिविनिः। १५८ सुरेभ्वराचार्यकृतं तेत्तिरीयोपनिषदद्धाष्यवार्तिकम्‌- [नहवल्याम्‌- उताविद्वानित्यादिना प्रश्नयोरुमयोर्विनि्णयादास्ि नास्तीत्यस्यापि प्रक्षस्य निर्णयलामाञ्चयाणामपि प्रक्चानामवेव निर्णयः सिद्धः स्यादिति योजना । असतोधर्थस्य ्तानाज्ञानाभ्यां. मुक्तिवन्धयोरयोगाद्ययदा- हीत्याडि वाक्यं जयाणामपि पर्नानां मवल्युत्तरमित्य्थः ॥ ४२॥ विदत्ताव्यतिरेकेण फटे भिन्नं यथा तथाः । अकामहततायास्त षरानन्यो न भियते ॥ ४२३ ॥ स यश्चायमित्यादिवाक्येन बह्यालसनोरेकत्वमुक्तं तज्ज्ञानफठं सम्रला- नथनिवृत्तिरनतिकशयानन्दश्रेतिमावामावात्मकं ` मिथी भिन्नमित्याङा- ङून्याऽऽह--विद्रत्तेति । विद्रत्ता विदुषो भावो बह्यत्वं तस्या व्यतिरेकेण पर्णत्केन हेतुना तस्माद्वह्यभावाद्विद्रवपास्फएटं यथा.भिन्नं न मवति तस्या द्रितीयत्वान्नकारस्तपारिष्टात्ततोऽचानुषज्यते तथेवाकामहततायाः समूलानर्थनिवत्तेः सकाशशात्परमानन्दी न भिद्यते समस्तान्थनिवच्यप- क क लितस्य बह्मणो मिरतिशयानन्दत्वस्य निधारितत्वातस्मारैस्यज्तान- फटे नास्ति मेदशङ्केत्यर्थः ॥ ४२ ॥ अनेकजन्मसंसिद्धः स यः कथिद्धेदिह । वि यथो रिताथवित्पाक्षादस्मादागेतरात्सकात्‌ ॥.४४ ॥ ९ [क दश्यादसकलत्य यश्च स्पदाध्ातकः | तदुत्कान्तेभषेद्धतुरचसशिस्थितिक्षयः ॥ ४५ ॥ सय एवषिदित्यादेरथमाह-अनेकेति। अनेकेष्वतिक्रान्तेषु जन्मसु ज्ञानसाधनानुष्ठानद्रारा क्षपितज्ञानोत्पत्तिभातिबन्धकः संसिद्धो टब्धज्ञा- नसाम्ीको मनुष्याणां सहस्रेषु कश्चिदेव. योऽ संसारमण्डठे यथो- काथ सवानथंराहिमे निरतिश्यानन्दे बह्मालन्यहमस्मीति. साक्षादेव वादता समाबेतः साऽस्मादनुमवारूढाद्‌ाघ्याल्िकाहेहादनेकानर्थकल- पितादाधिमातेकाद्ाषिदेविकाच सबस्मादेव कोरापश्चकासपेत्य ज्ञान क कीः = क धलात्तत्राभेमनं परित्यज्यामये निविशेषे स्वाति प्रतिष्ठां प्राप्नो. तात्यथः ॥ ४४॥ ४५ ॥ | | च = † ^ । -________~_~_~_~_~_~_~_~-~__~_--~--[-~-~~_--~----~-----~--~-_---~--_ ष , ११. ध. वृत्तिः सातिः रग, घ. ह, च, भमेदाश्च। ३ क,ख, तिकात्‌' । न ग क्षयाः ३ ५५५, घ, "क्तायसुः। ६ वच. पतिष्टामाप्रोः . * 0 अ ट अष्टमःखण्डः ] अनन्दगिरिङ्कतरीकासंवटितप्‌ । १५९६ लोकादस्मात्समृत्कम्य दयवंविदितिवाचकः । सवशेषमितिन्यायं तव्याख्यानाय चोत्तरम्‌ ॥ ४६ ॥ विद्वान्देहाभिमानं परित्यज्य क्कि करोतीत्यपेक्षायामाह-लोका. दिते । एव विदित्यवंश्ब्दो वाचको यस्य स विद्रानेवंदिच्छब्दवाच्यो देहादृमिमानतः स्वीक्रतादध्यारमादिभिव्भिन्नात्तत्वन्ञानवलमवलम्ब्य समुक्करम्य तत्राभिमानमपचबाध्यासङ्गोदासीनः स्थितः सवच वक्ष्यमाणो- पसंक्रमणे शेषत्वेन कर्तेत्येवमभ्युपगन्तु युक्तं सर्वघ्रोपसंक्रमणकर्ता बिद्वा- नेवेत्येतस्याथंस्य व्याख्यौनार्थमन्नमय मित्यादिवाक्यमित्यर्थः ॥ ४६ ५ गववेहा्चमयात्मानं तत्कार्यं यदत्यगात्‌ । अभेनान्नमयं तदद्विद्ान्भाणमयात्मना ॥ ४७ ॥ तस्यापि ह्यन्तराल्मानमही रज्जुमिव स्वतः । मन्‌मवात्पना बद्यसपरस्तक्ामताश्वरः । पूवपूवप्रहण स्याटुत्तरात्रगामाक्षः ॥ ५८ ॥ व्याख्यानप्रकारं प्रकटयंति--गस्ेत्याद्निा । अत्र सर्वन्रेत्थभावें तुत्तया । उत्कमणं कोशपञ्चकेऽभिमानापबाधः संक्रमणं कोशपश्चक- स्यव बाधय हइति भेदः । पदाथपरिशोधनावस्थायां प्रथमं बिराडात्मान मात्मत्वेन प्राप्य तत्कार्य पुत्रपोत्रादिकं सर्व त्न्मा्रव्ेनापवाध्य यथाऽ. च्रमयोऽस्मी्यवतिष्ठते तेयेवान्नमयमपि प्राणमयमायत्वेन बाधित्वा प्राणमयमात्मरूपेण वबिद्रान्वतंते प्राणमयस्यापि पुनरभ्यन्तरमात्मानं मनोमयं प्राप्य तेनाऽऽत्मना बाह्यं प्राणमयं स्वसामथ्यदेव जहाति यथा का्पितः सपा रज्जं प्राप्य तत्स्वमावसामथ्यादेव सप्त्वं मुञ्चत्येवमेव पवस्य मनोमयस्य विज्ञानमयाव्सना प्रहाणं विज्ञानमयस्य च पएवंस्याऽ5- नन्दमयात्मनाऽवस्थानं तस्य चाऽऽनन्द्मयस्थं पुच्छव्ह्यमाञत्वेन स्थिति- रिति पदाथंविवेकङुश्षा मिरूपयति । तथा निरूपणानन्तरं वाक्या. द्राक्यार्थं प्रतप्य कोशपश्चकमपवबाध्य निर्भये बह्यणि तिष्ठती. त्यथः ॥ ४७ ॥ ४८ ॥ १५७. घ, 'दितिश्चः। २ क. ख. (हाभिः। ३ क. ख, शष्यार्थः॥ ग, घ. शभिः । ९ ५ च. (त्रयोषारदि?+ ६ ग..घ. द्यत्राव) ७ ग, ध. तथान्नः। < ग, ध, (ल्पितसः1 ९. घ्‌. ज्ञासात्मः । ५०१, भ. °देस्य चाऽऽनः । ११ ग, घ, स्त्व च पुः | १६० इरेभ्वराचार्यक्ृतं तैत्तिरीयोपनिषःदधप्यवातिंकम्‌- [महमकंयाम्‌- टश्यादश्यादिहीनेऽथ ` पतिष्ठां षिन्दतेऽभयम्‌ ॥ ४९ ॥ . योऽसषिवंविदित्युक्तः प्रस्माक्किमसो भवेत्‌ । स्वतो भिन्नोऽथ वाऽभिन्नो यदि. वोभयलक्षणः॥ ५.० ॥ वोकयार्थश्षातसपसंहरति-दंदयेति ।॥ ४९ ॥ स य एवंविदित्वादेरित्थं पदार्थव्याख्याने करत्वा बिचारभवतारयति योऽसाविति -। . बह्यविद्रह्मणः सकाशद्धिन्नो बा स्यादामन्नो षा भिन्नाभिन्नो चेति विमर्षनार्थः । सवतः. स्वमावद्ठुंपपाधेपरामरेमभ्तरेः णेति .यावत्‌॥ ५०॥ ` भेदे श्रुतिविरोधः स्यादन्योऽसावितिनिन्दनात्‌ । कर्मकर्तलमेकस्य दोषोऽमेदेऽपि वियते ॥ ५१ ॥ त्वमस्याद्विाक्य विरोधो मेदनिन्दाश्रतिविरोर्धश्रेति मेदपक्षे दाष सचयति-मेद इति । उपसंक्रमणमतिकमणं प्राकषिवां द्विधाऽ- प्यानन्दमैयं परमात्मानमुपादाय क्म॑कततवविरोधममेदपक्षे दकयति- कमत ।॥ 4१ ॥ परस्य दुःखिता चेवं पराभावः प्रसज्यत । तस्मान्निधारणाथांऽयं विचारः कियतेऽधुना ॥ ५२ ॥ | जीवप्रयोरमेदे जीवस्य संपारिखात्परोऽपि संसारा स्यात्‌ । ततश्च परासच्व मित्यमेदपक्षे दोषान्तरमाह--परस्येति ! विद्रच्छब्देनाऽऽलमा- अ्मच गद्यते । भेदाभेद्पक्चे त॒ षिरोधोऽतिस्फुटव्वान्नोद्धान्यते । ` पक्ष येऽपि दोषस्य सच्वाददुषटपक्षनिधांरणार्थं विचारः कत्य इत्याह- तस्मादिति ॥ ५२॥ निशितं हि पशिन्ञानं फट्वत्स्याससिद्धितः ॥ ५२ ॥ नान्यस्यान्यात्मता यस्माध्ट्वंसे वाऽव एव वा । तस्मादन्यो विज्ञेयः परस्मादात्मनो बुधः ॥ ५४ ॥ ` "अदु्टपक्षनिरधारणं किमर्थमित्याशङ््याऽऽह-निश्चितं दीति.। -परासि- कि द्धितो निधितस्य ज्ञानस्य फलटवत्ताया वृद्धम्यवहारे भसिद्धत्वपवि त्यथः ॥ ५३ ॥ "व्व ~ थ का णि तन्वगीणीीनणणकि . १, (म्ये ॥ *६॥२ग. घ. च, "नफक्तमु य, ग, नथमा। ज ज्ञ, -मिलयंः) अमं । ५, घ्‌, "मन्नं गुः। 4 क्‌, ख, पपक्ष तिः4 ए 1 ४ भ ५ # ५ ५५. 5 र ॥ र | ध मी ह ८ अष्टमः खण्डः] आनन्द्गिरिकृतरीकासंबलितम्‌ १ १६१ बह्य वेद्‌ बह्मेव मवतीतिश्रवणादन्यो जीवो ज्ञानद्वारा बह्म पाप्ो- तीत्यभ्युपगमाद्धेदपक्षे प्रापे सिद्धान्तमाह नान्यस्येति । न हि नष्ट स्यान्टस्य बाऽन्यस्यान्यमावो युज्यते । घटे नषटेऽनष्े च पटमावानप- छम्मात्तस्मादात्मा सदा बद्व न ततोऽन्यो मवतीत्यर्थ; ॥ ५४ ॥ + 4 (क अनन्यश्वद्धुबाद्रद्रान्भूतवाद्धवतातिं किम्‌ । वाटं भाप्त पर बह्म नानात्माऽऽप्रोति येन तत्‌ ॥ ५५ ॥ जीवस्य सदा बह्यभावे बह्म वेद्‌ बह्येव मवतीतिश्रुविरनुपपन्नेति शाङ्ते--अनन्यश्चे दिति । तच्रानन्यत्वमन्यस्यान्यमावानुपपत्तरवाङ्गी कराति- बाढमिति ॥ <५ ॥ दशमापिवदज्ञानात्स्वरूपादिव वण्यते । वियया तदवामोति यदनाप्तमविया ॥ ५६ ॥ शङ्कितश्रुतिविरोधं इष्टान्तेन निराचष्टे-दकशमेति । यथा दक्षमो "माणवकः स्वस्वरूपाद्विद्यया विमक्तवद्धातीति तदृवासिज्ञानाडुच्यते तथा जीवोऽपि बह्मस्वरूपादज्ञानाद्विमक्तबद्धातीति ज्ञानात्तद्धाबो वण्यते शास्रेणेत्यथः । बह्यण्यप्राकिरविद्याक्ता बिदयाङृता तन्निव त्तिरेवं प्रा्िरित्य॒क्तमेव व्यक्ती करो ति-विद्ययेति ५९५ तमोहनुत्यतिरेकेण नेह ामादवापिवत्‌ । तत्मापिस्ाधनं ज्ञान थाममाेपरवोधवत्‌ ॥ ५७ ॥ इत्येवं चेन्न वेधरम्या्न हि तत्रोपदिश्यते । गन्तव्यविषयं ज्ञानं यथा सत्यादिलक्षणम्‌ ॥ ५८ ॥ गामा दिप्रािवद्रह्यण्यपि परापतिमंख्येव किं न स्यादित्याशङ्क्य प्र्य॑- बमूतत्वा द्रह्मणस्तव्राज्ञान निवृच्यतिरेकेण' नास्ति पापिरित्याह-तमेोद्रु- तीति । यथा यामस्य मार्ग्॑ानं गमनद्वारेणेव प्रा्िसाधनमेवं बह्यनज्ञा- नमपि स्वाभ्यासद्रारेणेव बर्हभापिसाधनमिति बरह्मणि सुख्यावारिः सिध्यतीति शङ्कते-तस्राक्तीति । उपदेरावेषम्योपन्यासेन परिहरति-न वेधरम्यादिति । यथा सत्यज्ञानानन्तानन्दात्मके बह्म तत्वमसीतिप्रौप्यं १ग. घ. ्राप्तपः। २ क. ख, ^स्यान्योमाः। ३ ग. घ. "कः स्व । * ग, यज्ञा ५ च.- तयन्रपत्वा-। ६ गर्व, द्क्ञनिप्रा । ७ ग, घ, 'प्राप्यत्रः । १६२ इरेश्वराचार्थकृतं तेत्तिरीचीपनिषद्धष्यिवातिकम्‌- [हमवल्याम्‌~ बह्मायिक्रत्य ज्ञानमुपदिश्षयते न तथा ब्रष्टान्ते गन्तव्यं यामं विषयीकृत्य ज्ञानमपदिश्यमानं दयते । तसरापिमाभस्तु तन्नोपादेरपते तेन तच्च गमन- द्वारा मुख्या प्रािः 1 इह तु ज्ञानादज्ञाननिवृच्या प्रापिरोपचारिको त्यथः ॥ ५५७ # ५ .॥ कमपिक्षं परपराप् ज्ञानं स्यादिति चेन्न तत्‌ । मक्तो न कर्मणः कार्थं यस्मादण्वपि व्रियते ॥ ५९ ॥ उपदेदातैषम्येऽपि ज्ञानस्य कमपिक्षस्य बह्यप्रा भिहेतुसवात्तसपरातेमुंख्य- त्वसिद्धिरिति.शङ्कते--कमापेक्चमिति । मक्षे कम कायस्य कस्यचिदृपि वक्तमराक्यत्वान्न तन्न क्मपिक्षा ज्ञानस्येति दूषयति-न तदिति ॥ ५९॥ बद्धं यस्मात्स्वतस्तखमतः शुद्धं स्वतो भवेत्‌ । अतो मुक्तं स्वतो बहन वद्‌ स्यात्कर्मणाऽज किम्‌ ॥ ६० ॥ चतुविधम पि कर्मकार्यं मुक्तौ नास्तीत्येतदेव साधय ति-बुद्ध मिति॥६०॥ सष्टपवेष्टोश्चैकत्वादभिन्नः स्यात्पराद्बुधः । विपश्िद्यतिरेकेण यदीशोऽन्यो न वियते ॥ ततः स्यादभयपरापिर्दितीयादे भयश्तेः ॥ ६१ ॥ _ विद्दरहमणोदपक्ष निराक्त्याभेदप्षे समथिते प्रमाणमाह-स्ष्िति। मा्चान्यथानुपपस्याऽपि तयोरेक्यमास्थेयमित्याह-विपश्चिदिति।\ ६१ दितीयं चेदवियोस्थमेकं वस्तु स्वतो यदि । न स वेदेकथेवेति विभागोक्तिस्तदा भवेत्‌ ॥ ६२ ॥ अमेदुस्य प्रारमाथिकलत्वं भेदस्य भ्रान्तत्वमित्यभ्युपगमे सत्यश्र योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेदेति भेदद््शने तस्वाप्यविद्याकरतसवेन मेदस्यावर्मुत्वोक्तिरेकयेवानुदशटव््रमित्यमेदषि- धान चपपद्यतऽतांऽपे जावपरयारेक्यमभ्युप्रगन्तव्यमित्याह--ददितीय- मिति ॥ ६२॥ ९५0 १.कृ. स, कर्मकायति। कृ. तिं । स॒क्ताचिति ॥ ५९ उगर्चध, -ष्रारेक। = ग, भयं त) ५. घ, "तिमेः । ६ च, शनं त । ७.क, ख, °विद्रया ° । ८ इ, च. भ्येतातो+ ` , < अषटमःलण्ड ] आनन्द्गिरिकतटीकासंवलितप्‌ । १६३ [क रते क क द) क्‌ अ 8 क यदि तेमिरिकादन्येद्धितीयो नेक्ष्यते शशी ॥ ६३ ॥ चन्द्‌ एक इति ज्ञानं तदा स्यावारमार्थकम्‌ं । तदृगृह्यते द्वितीयं चेन्न सुषपेऽग्रहः श्रतेः ॥.६४ ॥ यथा चन्द्रैकत्वज्ञाने संत्यदशनाचन्द्रद्धित्वस्य भ्रान्तिदर्शनसिद्धववं तथा द्रत न कदाचिदपि न गद्यते तस्माद्धान्तद्रेतमिति राङ्ते-पदीति । भ हि नहुष्टा्ट माद्रतायश्चन्द्रा हर्यते तेन दोषजन्यभ्रान्तिवेषयताद्‌- द्वेता्श्चन्द्रो मिथ्येति युक्तं चन्दरैक्यक्ञानस्य निर्देधिकरणजन्यत्वेन सम्यक्त्वाचन्द्रक्य पारमाथक न तथा द्वितीयं कदाचिन्न ग्यते तस्मा- दद्रैतस्य परमाथत्वायोगादद्रैतस्येव परमार्थतेव्य्थः । न तावत्सपषुप्त्यव- स्थायां द्ेतस्य यहोऽस्तिन तु तद्द्वितीयमस्तीतिश्रुतेरता दतस्य कवा- चिद्वहेऽपि कदाविद्यहाव्यभिचारादुक्तं मिथ्यात्वमिति दूषयति-न सुषुप्त इति ॥ ६३ ॥ ६४ ॥ न चेहान्यमनस्ता स्यात्सर्वषमयरहो यतः । अस््येवेतष्ितीयं चेद्रहणास्स्वभवो पयोः ॥ ६५ ॥ सुषपे विद्यमानस्यैव द्ैतस्यान्यमनस्कतादग्रहणं न तमावादित्या- शङ्कःयाऽऽह~न चात । यादं सषु ह्वतस्वाग्रहणाद्स्च्व ताह जाम्रत्स्व प्रवाग्रहण त्तस्य सत्व कर न स्यादत शङ्त-जस्त्यवत ॥ &4॥ आवबत्वानता नव तद्म तद्ध विभक्तिः हयाबे[धः सृषपेऽपि वज्ञाादोति चेच तत्‌ ॥ स्वाभाविकलात्तस्यापि निमित्तस्ानपेक्चषणात्‌ ॥ ६६ ॥ अनज्ञोऽहमिति स्फुटतराविद्याप्रतिभाने दवैतप्रतिमानात्तदमावे च तस्- तिमानामावादविद्यक्रतं द्वैतं न परमार्थतोऽस्तीति परिहरति-अवि- याति । यथाऽन्धकारावतो षटादिर्विद्यमानाऽपि तदावृततवान्नापलभ्यते तथा द्वैतमपि किद्यमानमेव सुष॒प्त्यवस्थायामनज्ञानावतत्वादनुपटन्धामति १ ख. ड. नेक्षते 1 २ड. श्‌! न गृह्यः।३ग. घ. सति द्‌) *च. द्वितीयस्य ।५च. द्वत त?। ६ छ 'यचन्द्रो । ७ ग. च. ध्यद्वारार्विः। < इ. श्यचन्द्रोः। ९ ग, घ. जः । ५०7 च ^ भानान्तटै | १६४. इरेभ्वराचार्यङ्कर्तं तेत्तिरीयोपनिषद्धाप्यवातिकम्‌- [षह्मवल्वाम्‌- शङ्कते--द्रयेति । सोषुप्तस्याय्रहणस्य निमित्तनिरपेक्षत्वेन स्वमावतः सिद्धलान्न तच द्वैताय्रहणमावतवत्वप्रयक्तमिति दइषयति~न तदि ति॥६६॥ अन्यापस्न {ह्‌ यद्रू न तत्तस्य स्वता भवत्‌ | विकियाऽविकिया वस्य तखमन्यानपेक्षणात्‌ ॥ ६७ ॥ किंच ग्रहणस्य विक्तियांत्वेन हेत्क्रतत्वादस्वामाविकतवात्त द्विषय- स्थापि द्रेतस्य हर्यत्वदेव रज्जञसर्पादिर्वत्कल्पितत्वात्तस्य सुषपे यहणा माबादृक्रिपत्वमेवास्य स्वामाविकं रूपमित्यभिभेत्याऽऽह-अन्यापेक्षं हीति ॥ ६७ ॥ | स्वभवन्न सुषुप्ोऽतः स्वत एवाष्टयत्वतः । १ ७ = % त दषठदृ्टेन ठोपः स्यात्सत्यमेवं श्रतेवंचः ॥ ६८ ॥ जथा स्वाप्र रूपं मिथ्या तथा सोषृप्तमपि खरूपं भिथ्येवेति यक्तमव- स्थावाच्छन्नत्वाविरेषा दित्यारङ्क्याऽऽह~-स्वप्रब दिति 1 अन्यापेक्चाम- न्तरेण सोषुपत्तमात्म॑रूपं परमाथंतोऽद्वितीयसान्न स्वप्रतस्यमि्यर्थः । विनाशमेवापीतो मवतीतिध्रवणादात्मेव सुषते नास्तीत्याशङ्क्य विना- शश्रुतवरोषावेज्ञानविनाशाभिप्रायतान्मेव मिव्याह-द्रष्टुरिति ॥ ६८ ॥ आत्मनोऽन्यो परवेधेषामीश्वरः कारणात्तथा । काय भयानिवृत्तिः स्यादन्यरैतुतवसंभयात्‌ ॥ ६९ ॥ एव॒ जवेश्वरयारमेदपक्षं प्रसाध्य भेदपक्षे दोषान्तरमाह-आत्मन इति । जीवेश्वरयो मदे कार्यकारणयोश्च भिन्नत्वे भेदेन द्टादुश्वराजी- वस्य मय भवेदन्यस्य हेतोरुप्टन्धस्य मयहेतुत्ाद द्वितीयाद्वै मयं मवती- त्यादिश्ुतेरित्यथः ॥ ६९1 अन्यस्य भयहैतुतवमधमपिक्षयेति चैतं । मवृ तस्यापि तुल्पत्वाचवृत्तः स्यादभवः ॥ ७० ॥ दश्वरस्यान्यत्वेऽपि सहायीमूताधर्मायमावान्न मयहेतुरिति शङ्कते- अन्यस्यात । सहकायमावाद्‌श्वरस्य भयं परत्यकारणत्वमित्येव नापपः प १ तस्यम्र ।२ग. ध, क्रयतवं स्यात्तत्रम ३8. यवव्ए्वने ।ग्च. वं कहि१ ५क.च. द्रिक्रि 1 ६ ग. भेवश्रुः। ७ग. घ, श्वाद्वि्ेः। ८य्ब्‌ मस्व । ९ग.ध. ` री प्त । १०१.ध, त्‌ । नेवं । ११ क. ख. इ, हारम्‌ १६१, व, श्वेव नो०। ८ अष्टमः खण्डः } आनन्द्िरिरत्पतत्तद्तसत्यः । १६५ यते सहायीभताधमादेरपि जीबगतस्य जावत्ादां कारणे सति सत्वस्य तल्यत्वान्निवत्तेरसं मवा यस्माद्धवतीति दूषथति-मेवमिति ॥ ७० ॥ निर्निमिचं भयं चेस्स्यान्न तस्यास्ति निवारणम्‌ । ध्व॑सेन वा निवृत्तिः स्यादात्मनो नेष्यते तथा ॥ ७१ ॥ _ संसारमयस्य निमित्तनिरपेक्चत्वान्न तस्येश्वरक्रतत्वमिति शङ्कते- निर्भिमित्तमिति। तहि संसारभयं सदा स्यादिति दूषयति---न तस्येति । किंच स्वामाविकं मयमात्मन्यभ्यपगम्यते चे्तस्याऽऽमनिवचस्येव निवृत्तिः स्यान्न चाऽऽतमनो निवर्तिविदिकोरष्यते तस्माब्देदपक्च मोक्षस्यवानुपः पत्ति रित्याह-ध्वसेन वेति । वाराब्दश्चाथ ॥ ७१ ॥ एकस्वपक्चे वेतेषां दोषो नान्यतमो भवेत्‌ । भयस्याज्ञानरेतुत्वात्तिवरत्तौ निवतते ॥ ७२ ॥ अमेदपक्षे यथोक्तसर्वदोषराहिव्य मिव्याह-एकववेति । सवदा ससा- रत्वं न कदाचिन्मुक्ततं बन्धहेतोरमोक्षहेतो श्वाऽऽनर्थक्यं शाखविरोधश्े- स्येतेषा मिति यावत्‌ । तच हेत सचयति-मयस्येति ॥ ५२ 1 अन्यहेतुः सवता वा स्याद्य नाभययाअ्प ह । स्वातन्त्याभावारन्यास्मन्स्वात्पहान्‌ च ष्यत ।॥ ७२॥ किच मेद्पक्षे मयस्यान्यक्कतव्व मात्मक्रततवं वेति विकल्प्या मयथाऽपि तिवुत्तिर्नं संमवतीव्याह-अन्येति । अन्यास्मन्भयानेमेत्ते स्वाक्रत सत्यात्मनः स्वातन्ञ्यामावादन्यनिमित्तं संसारभयं सदा स्यादवेत्य- न्यहेतत्वपक्षे भयौन्निवत्ति साधयति-स्वातन्स्येति । आसमहेवुत्वपक्ष त॒ भयस्याऽऽत्मनाशानङ्कीकारात्तक्छत भय सदा सभाव्यत ईत्याह- स्वात्मेति । ५७३ ॥ अनिवस्यं स्वमात्मानं न भयस्य निराक्रया । निव्र्ावपि नैव स्यानिवृच्येव समापितः ॥ ७४ ॥ कलटाटकरृतस्य वटस्य कटाटनार्मन्तरण मश वदात्मकरूतस्य भय भ अ स्याऽऽनमनाश्ाषतेऽपि नाचः स्यादित्याश्ञङ्क्याऽऽत्मेनो मयं भ्रति निर- स ग, घ, ^ति । नैव? । २ क. ख. ड. च. (ह्यति । नि । ३ ग. स्यात्तवत्म ।४च श्त यल्मा०। ५ ग. घ, ड, च. श्वेनेवे° । ६ क. ख. ड. °दतुः स्व ७ ख. ग. घ. च, यानिवृ ॥ < ख, प, घ. (भाव्येतेया- । ऽ ग. च. च. त्माने ॥ . १६६ इरेग्वराचार्यक्कतं तैत्तिरीयोपनिषद्धाष्यवार्तिकम्‌ः- [नद्यक्छ्याम्‌-- पेश्चहेतत्वा्े व भित्याह-अनिवत्याति । तर्हि स्वात्मनिवस्या मयनिव- त्तिरित्याशशङ्क्याऽऽत्मनो निक्स्या मयानिवत्तावपि निवत्तिर्पेणेवाऽऽ- सनः समाप्तव्ाद्धयनिषत्तिफटेन फएलिततायोगन्नेतद्यक्तमित्याह-निव- ताविति ॥ ७४ ॥ क अविधामाचरहेती तु सर्वमेतत्समञसम्‌ । तस्यामसत्यां तच स्यात्सत्यामेव हि भीयतः ॥ ७५ ॥ त्वत्पक्षेऽपि यथोक्तं सर्वं समानमित्याशङ्क्यैकत्वपक्षे व्वेतेषामित्य- चोक्तं स्मारयति-अविद्येति ॥ ७५ ॥ यदज्ञानादयं यत्स्याचञ्ज्ञानाचकुतो भवेत्‌ । रञ्जु्षपादिवत्तस्मादवियेव भयोद्धवः ॥ ७९ ॥ ` विदुषोऽपि मयदृरनान्ना विद्याहेतुत्वं भयस्येत्याशङ्क्याऽऽह-यद्‌- ज्ञानादिति। विदुषो मयस्य बाधितानुवच्या मानेऽपि वस्तुतस्तद्सं- भवे फलितमाह-रज्जुसपेति ॥ ७६ ॥ वियाविचात्मकं बह्म मतं चेच्च विरोधतः । पुथक्च दश्यमानल्वादातमो षररूपवत्‌ ॥. ७५७ ॥ अत्मन्यविद्यया मवप्रतीतिर्विद्ययां च तन्निवत्तिरित्यज्खीकारे विथा- व्यि च तत्र स्वीक्रुते स्याताभिव्याश्ङ्स्य तयोरामनि स्वख्पत्वं धमत्व वेति विकत्प्याऽऽययमनय दषयति-ग्यिति । तयोरसात्मत्वाभावे हेत्वन्तरमाह-पुथक््‌ चेति ॥ ७७ ॥ रत्यक्षेण हि दृश्येते वियाविये मनोगते । न तयोरात्मधर्मतवं तस्मात्ते नामरूपयोः ॥ ७८ ॥ क क क कल्पान्तरं प्रत्वाह-प्रत्यक्षेणेति ।. विधया कादाचित्क ज्ञानमविदया मिथ्याज्ञानम्रहणं - च तयोर्मनोनिष्ठत्वानुमवात्तदुपादानभूतानाय- गनवाच्याज्ञानगतखमेव साभ्रययातिदयाविद्ययोरत्याह-- तस्मादिति । नामरूपरान्डरनानायन्ञानमुच्यते ॥ ५८ ॥ = -- - - - ~ -------- १ ख. ग, घ, %दित्वायो० । २ ग, च, श्य-गतं 3 ` # ८ अशमःलण्डः ] -यआनन्दरगिरक्रुतटीकासंवलितम्‌ । १६७ अन्तरा नामरूपे ये ब्रह्मवाद्ये तयाहं तत्‌ | न स्तो बह्मणि ते भानावृदयास्तमयादिवं ॥ ७९ ॥ तामरूपयोबह्यणश्च मिथो विलक्षणत्वे प्रमाणमाह-अन्तरेति । ये नामख्पे ते बह्यमणः सकाज्ञाद्वाह्ये विटक्षमे तयोश्च नामरूपयोस्तद्‌ बह्या- न्तरा विलक्षणमित्यर्थः । विलक्चषणत्वेऽपि नामद्पयोर्बह्यमि संगतिमा- शङ्कयासङ्घत्वश्रुतिषिरोधान्नेवमित्याह-न स्त इति ॥ ७२ ५ कर्मकर्तकतेकस्थ दोषः स्यादिति चेन्न तत्‌ | संक्रानेज्ञास्माचत्दात्द्धि भेदनिरासि नः ॥ ८० ॥ यस्त जीवबह्यभोरमेदश्चेदेतमानन्द्मयमात्मानयुपसंकामतीत्यच कर्म- कतुत्व विरोधः स्यादिति तदृनृद्य दूषयति-क्मति । अत्र दहि वाक्ये संक्रान्तेरहं बह्यास्मीतिज्ञानमाच्त्वात्तस्य च बह्यात्मन्यध्यस्तस्काया- विदयानिवतंकवास्पाप्तायां विद्यायां क्मंकनंत्वविरोधाश्ङ्ा नास्तीति क किणः कि इषणमव प्रपञ्चयात-सङक्रान्तारत ॥<० ॥ सुखटुःखादस्वद्धमात्माऽभ्त्मन न वचि चत्‌ । भवता मुमुक्षुता कस्माद्रसखछम्भाद्तदुच्यताम्‌ ॥ < ॥ बह्मात्मनि नित्यमुक्ते संसारस्येवामावाक्छुतस्तन्निवृत्तिर्विद्याफलमि- त्याशङ्क्य बह्यव्यतिरिक्तसंसापंमावाद्‌बह्मणः संसारामावे सुमृक्षोरमा- ' वान्मोक्षशाखानथक्यं स्या दित्याह-खखेति † <१ ॥ ० नयेत्‌ त जागत्स्वमसुषुपेषु वस्तुवृत्तानुरोधतः । ॐ न ® क ४४ १ श्यामः सखा न्‌ वद्मातं वच्यत्मान प्रासाद्धतः ॥ <>॥ न केवलं मोक्ष्षाखानुपपच्येव बरह्मणि संसारसिद्धिः कितु स्वानु- भववरादपीत्याह-जायदिति । बवस्त॒वत्तानरोधतः प्रसिद्धित इति संबन्धः । वस्त॒नो वत्तं स्वरूपभतं चेतन्यं तदन॒सारात्सिद्धिः स्वानुभ- घस्तद्रशशादि ति यावत्‌ ॥ ८२ ॥ ५ १ग. ध. "गोद २ च, धति विज्ञाः। ३ क, °सोधः। * क. ख. संबन्धमा ५ क. 2 द, द्रिभम्मा? । -१६८ सरेन्वराचार्थ्कतं तैत्तिरीयोपनिषद्धष्यवारतिकम्‌ः- [हवल्याम्‌- कार्यकारणहानाच न र्भागः परात्मनि । अभावात्कर्मकञदिर्बोध एवावशिष्यते ॥ < ३ ॥ बह्मात्मन्युपपत्तेरनुभवाच संसारसमारोपमुक्सवा कर्मकतुविरोधामावे हेवन्तरमाह-कार्यति । आलमनि क्मकततकरणादिविमागामावे किम- वशिष्टं मवतीत्याशङ्न्याऽऽह~-अभावा दिति ॥ <३ ॥ क(रकाण्यपमृद्वातं वया बद्धामवाष्र्‌ । कारकठमवेयात्थ स्वतश्चाकारकात्मता ॥ < ॥ किंच कटस्थस्याऽऽलमनः स्वाभाषिकत्वातकतत्वादेरविधयाकरतत्वात्त- न्निवृच्या निवत्तेनं कमकतत्वषिरोधाशङाऽस्तीत्याह-कारकाणाति ।। < ५ यद्धि यस्थ स्वतो ह्पं न तसाप्तावपेक्षते । कियामन्यनिमित्वादपेक्षा कर्वपहवे ॥ ८५ ॥ आर्वहपमेव कूटस्थत्वं क्रियापेक्षमित्या शङ्याऽऽह-- यद्धीति । विक्रिथायाञ्रत्पच्यादिख्पायां कियाया निमित्तत्वादि तिहेतुमाह-अन्येति। तर्हिं तत्पक्षे कर्मश्ाखरमनर्थकमित्याङ्ङ््य बुद्धिशचुद्धिद्रारेण सवजग- ्निर्माणकारणाज्ञानापनोदिज्ञानपात्तो क मपिक्षेत्यवेयथ्यं कर्मकाण्डस्ये- त्याह-अपेक्षति ॥ ८५ ॥ नेषेहान्नमयासानं जंटकावत्परोऽअसा । उपर्करामतीत्यस्माद्राणी संकान्तिरिष्यते ॥ ८६& ॥ ; किमित्युपरसकमणं गौण्या वस्या ज्ञानमात्रमिति व्याख्याते पसिद्ध- ` त क (त मेबोपसंक्रमणं कस्मान्न स्यादित्याशङ्याऽऽह-नैवेति ॥ ८६ ॥ वाहैः प्रवृत्तः सत्णानतः भ्रत्यावृत्पात चन्पतम्‌ । ~, = क क क क मनोमयादिवननेवं विरुद्धा स्वात्मनि करिया ॥ ८७ ॥ यथा मना बुद्धवा स्ववृत्तिद्रारण षिषयपयन्त गत्वा तस्मास्मत्यावुत्य स्वात्मानमेवोपसक्रामति तथाऽऽस्माऽपि मनोद्रारेणं देहादौ बहिमूतवा ततो निष्करम्याऽऽत्ानमेवं प्रविरातीति श्ुख्या संक्रान्तिरज संमवतीति १ख. ग.घ. ड. वांखर्‌ । २ ग. घ. स्स्थत्वस्याः । ३ ग. घ. °निवत्तेः । ४ म, घ. न्त्म स्वरू ॥ ५ क, ख, ^ह्थःवक्रि० । ६ ख, भ्मुतपायादिरू° ॥ ७ क, ख, जरीका? । ८ 5, मुद्ध, संकामतिरः । < अ्टमःसण्डः] आनन्द गिरिङरतरीकासंवदितम्‌ । १६९ शङ्ते--वहिरिति.1 कर्मकतंभावस्थैकनर विरुद्धत्वान्न हि तदिति दष- याते-नेवमिति ॥ ८७ ॥ स्फुरन्ती न जलकाऽपि स्वासानं स्वात्मनाऽज्जप्ता। उपस्षकामतीस्यत्र निभगवात्तथाऽपि न ॥ << ॥ विरोधमेव दृष्टान्तेन स्पष्टयति-स्फुरन्तीति । जलक्ाथाः सावयवतवा- दकनशन संक्रमण रतत्वमरान्तरण कमव पाविरद्ध [मत्वशङ्कामङ््‌(- कत्य नवमात्मान.समवातं नरवयवत्वाइव्याह-अन्रत । << ॥ तस्मासािन संकान्तिनं च कोशात्मकततंका । प्चकोशातिरि्छत्मकत्रंका परिशिष्यते ॥ ८९ ॥ अआव्मान मख्यसक्न्तरातक्रमणस्य धात्व यथक्न्यायनतायक्ववा- दा क्यायज्ञानमबवान्न स्क्मण न च तत्क शपश्चककतुक पञ्चाना क शानामचतनत्वारज्ञानकतुतव्वायमादत्युपस्हरात-तस्मादात । तह ककतुक्ा चवथाक्ता सक्राण्न्तारत्याशङ्ख्याऽऽह-पथ्चकश्त । काय- क {र्णात्मककशपश्चकन्यातारक्तङ््‌रस्थाचन्माचवह्यकतुका सर्क्र{न्तरहू मदयास्मातकज्ञानसखू्पा बद्पक्ुता स्व्तान च करस्थस्याज्ञानमन्तरण क तुत्वामत्वज्ञन ज्ञानाच्चवृत्त तदत्य कत्त्वमाप ननवत्तमवत्यात्मनः स्वन बनावङषाव्सनाऽवस्थ(निसद्धाररत्यथः ॥ ९ ॥ कोशातिरिक्तरूपस्य सर्वान्तरतमात्मनः । अक्रियस्येव संकान्तिर्नभोवत्स्यासरात्मनः ॥ ९०॥ आकारामवकाश दवातातबदाव्मना ज्ञानकततव ङ्रस्थस्याज्ञानाः त्यमास्थयामात साधयात-काशातं ॥९०॥ गुहाश्रयािसंबन्थो योऽवियाविभ्रमाद्धषेत्‌ । आत्मन्ञानाद््रमध्वस्तो संकान्तिरिति गीरियम्‌ ॥ ९१ ॥ जआल्नि सक्रमणमोपवारिक न म॒ख्यमित्यत्रेव हेत्वन्तरमाह गहाभ्रयेति । गुहा बुद्धिराभ्रयो यस्याऽऽमासस्य तद्रता साभासेन १ क. ख, तत्वभा- । २ ख. ग. शट्ुयाङ्गाः । घ. च. श्राद््थमः । दग. घ, श्त्वमङ्ञीः । ग्ग, घ. मेवात । ५. ष, मायते-॥ ९१.॥ ६ क, च. त्तामा । , _ १५० दरेश्वराचार््ृतं तैत्तिरीयोपनिषद्धाध्यवार्तिकम्‌- [ नहवल्या~ कोशपश्चकफेनाऽऽव्मनो यः संबन्धोऽविद्याकरतविभ्रमप्रयुक्तो भवति स एनैवर्योत्थास्मन्ञानात्तदज्ञाननिवत्या तदुत्थविभ्रमध्वस्ती कोशपञ्च- कारिकमणादात्मा ब्रह्मेव भवतीत्यतः संक्रान्तिरित्योपचारिका व्यपदेश इत्यथः ॥ ९१ ॥ तस्मात्सत्यमनन्तं यत्सवंदाऽविकलेक्षणम्‌ । तदस्मी तिप्रबोधार्थं बहू स्यामिति कल्प्यते ॥ ९२ ॥ ब्मालमनि कर्तृत्वं वास्तवमेव सृष्टिश्ुतिवज्ञादेष्टभ्यमिस्याशङ्क्य परशक्षितप्रकारेण ज्ञानोव्यस्यर्थत्वेन सुशिप्रवेशादेरारोपिततवान्मेवमिव्याह- तस्मादिति ॥ ९२॥ । ० [क 3 प्श्चकोशातिवत्य।त्मा ज्ञानभानृदयाक्कमात्‌ । जग्ध्वा पञ्चापि कोशांस्तान्निवात्यात्मनि दीपवत्‌ ॥ ९३ ॥ ज्ञानफलटमिदानीमुपसंहरति-पश्चकोशेति ॥ ९३ ॥ तदेतसिमिन्यथोक्तेर्थे श्लोको मन्बोऽपि विधते । अशेषानन्दवह्वयथसारस्यास्य भरकाशकः ॥ ९४ ॥ निरतिक्षयानन्दरूपं निःरेषानथनिवस्युपल क्षितं बह्म तदज्ञानाकात्मा संसरति तञ्ज्ञानाच मुक्तो भवतीत्यस्मिन्बाह्यणोक्तेऽथं तदृप्यष श्छोकों भवतीति मन््रमवतारयति-तदेतस्मिश्चिति॥ ९४ ॥ इत्यष्टमः खण्डः ॥ ८ ॥ यतो वाचो निवर्तन्ते तद्भल्लेति प्रतीयताम्‌॥ ९५॥ शब्दप्रवृत्तिहेतूनां परत्यगात्मन्यसंभ्रवात्‌ ॥ शब्दा्थासंभवं प्राह द्यपाप्येत्यादराच्छरतिः ॥ ९६ ॥ -शब्दातिरिक्तप्रमाणागम्यं बह्माहमस्मीति प्रतिपत्तव्यमिस्यस्मिक्चर् यत्‌ इत्यादिवाक्यमाकाङ्क्षां पूरयन्यांजयति-यत इति ॥ ९५ ॥ अप्राप्पेत्यत्र विबक्षितमथं कथयति--शब्दप्रवृत्तीति । षष्टीगुण- करियाजातिरूढयः शब्दप्रवुत्तिहेतवः। शब्दार्थांसंमवः । शब्दवाच्यत्वास- मवः॥ ९६ ॥ वकम १ म॑; ध, धनर्नावाक्षयो?। २, इ, दह्पते॥ ९२॥ ३ ख, ्यालक्नाः। ५ ॥ गक ~ ९ नवमःखण्डः ] आनन्द गिरिकरतर्दीकारसवटितम्‌ । १५१ तस्माह्क्षणवाचीनि सत्यादीनि पुराऽवम्‌ । पिशेषणविशेष्याणां निषेधात्कोशशापिनाम्‌ ॥ ९७ ॥ कथं तर्हिं बह्मणः शाब्दपमाणकत्वमित्याशङ्क्यापक्रमे दशितं स्मार यति-तस्मादिति । वाच्यलासंमवादिति यावत्‌ ॥ ९५७ ॥ नि्भमं निरहंकार बस्ैवाऽऽस्मव्युपास्महे । द्व्यादिविषये यानि प्रयुक्तानि भयाकतृभिः ॥ स्वा्धहेतो निवृ चेव निवर्तन्ते वचांस्यतः ॥ ९८ ॥ टक्चषणावत्या बोधकशब्दवशादुतव्पन्चज्ञानासत्यक्त्वेनेव बह्मप्रातपात्त- रिति विशेषं दर्शयति-निम॑ममिति । यत इत्यादृषाक्यस्याथ पूवाक्त मपसंहरति-द्रव्यादीति। यानि लोके द्रष्यगुणाद्यनात्मवेषयं भ्रातु- उ द्धिसिद्धय्थ प्रयोक्तभिवद्धवैचांसि प्रयुक्तानि प्रतीयन्ते तानि स्वाथ प्रवृत्तिहेतोः षष्ठया दनिवुच्येव ब्रह्मण निवतन्ते तस्माच्च ब्रह्मणा वाच्यतेत्य्थ; ॥ ९८ ॥ न मातृयायिनो यस्मासत्यया बुद्धिकवेकाः । तचिवरतौ निवर्तन्ते तस्मात्ते मनसा सह्‌ ॥ ९९ ॥ मनसा सहेतिमागस्यार्थमाह--नेत्यादिना । प्रत्यया विपरिणामा बुद्धिकवैकाः सर्व बुद्धितद्वृत्तिसाक्षिणि मातरि यस्माद्रन्तु न पारवान्त तस्मात्तेषां प्रत्ययानां साक्षिणः सकाशान्निवृत्ता तज्ननकाः राष्दाः स्वकार्यमूतैमंनःश्ञ ्दितैस्तैरेव प्रत्ययः सह निवतन्ते । अतः; शब्दत जक्ञानयोरविषयो बह्येत्यथंः ॥ ९९ ॥ यतो वाचोऽभिषानानि प्रयुक्तान्युपरन्धये । सर्वाण्यनभिधायेव निवर्ैन्तेऽवषोध्य च ॥ ६०० ॥ तहि कतां बरह्मणः शाखप्रमाणकत्वामत्याशङ्कक्य दश्चणनुस््ा ब्रह्माण शाखस्य बाधक्त्वामव्युक्त स्मारयाते--यत. इात । वाचक वाभावेऽपि लक्षणया भोधमाधायेव नेवृत्तनः शब्द्प्रमाणक्छत्वदहान- ... रिति शेषः ॥ ६०० ॥ कै \ 7 ४५ १, घ, ड, "्कव० | २ ग, घ. तदति ख्य ३. ग. ष. ` तत्तज्न ४ ड. च. णत्व क किष १ नि , १७२ र्ण्वराचायकरतं तेत्तिरीयीपनिषमदाष्यवार्तिकम्‌~ [ नव्य भ उदयादि च यच्छब्देज्ञ(नमाकारवद्धियः । स्वतो वृद्धं तदाप्य नाभ्ना सह्‌ निषतंपे॥ १॥ ज्ञानेन सह शब्डानां मिवत्तिम॒कतवा शब्देन सह ज्ञनस्य निवत्त दृशयति-उद्यादीति ॥ १ ॥ गह्यत््प्मतच्छब्दस्य्‌ यद्या नरस्यात)। सुषुप्त इवं निद्राया दुवा बाध्यते ॥ २ ॥ बह्मणः शब्दतजनन्यज्ञानाविषयतवे कथं तद्रताविद्यानिवर्तकतवं शब्बुस्य सिध्यतीत्याशङ््याऽऽह- माहात्म्यमिति । तच्वमस्यादहिबाक्य- स्याऽऽत्ात्तषयत्वमन्तरण तदतावयानेवतकव्वे हटान्तमाह-सषुत इात। यथा सुषुप्ते पुरुषे देवदत्तो ज्ति्ठेत्यादिस्तद्रोधकः शब्द्स्त म विषयीकुवेननेव तद्तनिद्ाथा निवर्तको हश्यते तथाऽत्रापीत्यर्थः ॥ २॥ दुब॑लत्वादवियाया आत्मवाद्वोपरूपिणः । शक्तेरचिन्त्यत्वाद्वियस्तं मोहहानतः ॥ ३ ॥ अशयाया दुबललाच प्रत्यगासनि राब्दीत्थविदया तद्वाधिके्याह~ टृबटठत्वाचेति । दार्शंन्तिकं प्रपश्चयति-दुर्बलव्वादिति। बोधेकरसस्याऽऽ- त्त्वात्तताभिधयाया दुस्थत्वाद्विषमन््रादिषु हषटत्वादेष शब्दसाम््यस्या- चेन्त्यत्वादृत्मिनो विषयीकरणमन्तरेण तदाकरज्ञानोदयमाच्रेण तत्ा- विर्यं शब्दो निवर्तयतीत्यर्थः ॥ ३ ॥ अगरी तवेव संवन्पमभिधानाभिधेययोः । हेवा निदां प्रबुध्यन्ते सुपे बोधिताः परैः ॥ ४॥ दषुपटष्टान्तं पूवापादेष्टं प्रपश्चयति-अगृहीत्वैवेवि । स॒ते हि स्थाने पाश्वस्थेर्बोधिताः स॒षुप्तास्तत्काले शब्दार्थयोः सवर्यं परवबिदि- तमाप स्म्रणेनाप्रतिपद्येव शब्डोत्थज्ञानानिव्रां पररत्यज्योत्तिष्ठन्ती* व्यथ, ॥&४॥ | जाग्रह यतः शब्दं सुषुपे वेत्ति कश्चन । । .धस्तेऽतो वचसाऽज्ञाने बहास्मीति भवेन्मतिः ॥ ५ ॥ _धुषुतिकाठे संबन्धास्मरणे शब्दास्मरणं कारणमाह जाग्रदिति १ १. ध, न्यनि ।२ग्‌. घ्‌. च, "ददोत्थातरि"} ३ ग. घ. प्व विदित० । च, पूतरवित 1 1 भ्य. ष, रणमप्र।५ङ, ष्प्तोवेः। वि 4 & ˆ ९ नवमःकष्डः } -आनन्वगिरिक्रतरीकासंवचितम्‌ ! . १७३ यथा सुषुशतिकाले संबन्धस्मरणमन्तरेण फलवती शब्दार्थपरतिप वः तथाऽखण्डेकरसवाक्याथांन्वयित्वमायर्थे संबन्धय्रहणादूत एवः शवले तमायथं शक्तिग्रहणमा्रेण लक्षणावत्या प्रत्यग्भूते बह्यण्यविषये शब्दो बुद्ध जनयति तया बुद्धया ध्वस्ते सत्यन्ञाने बह्याहमस्मात्यनु- भवो मवतीत्याह-ध्वस्त इति ॥ ५॥ नाभेदः रिययोरतर कियातत्फटभेदषः । किं पवेमितिचोयस्य नाजातः संभवो भषेत्‌ ॥ ६ ॥ ज्ञानस्य कारणववादन्ञनष्वसस्य कायं्वातकार्यकारणयाश्च पवां" परी मादस्य व्यवस्थितत्वाचोद्याभासस्य निर्वक्राशतवमित्याह--नेत्या- द्निा॥६॥ [क क (4 ॐ, किनि कद (९ क, अवियाघातिनः शब्दीदहं व्रह्मेतिधीभषेत्‌ । न नश्यत्यवियया सार्धं हता रोगमिषोषधम्‌ ॥ ७ ॥ कि क्य £ ज्ञानस्याज्ञानानिवतंकवेऽपि निवतंकार्तरं तस्य मृग्यमित्याराङ्चाऽऽ- ह--अविद्येति ॥ ७ ॥ अवशिष्टं स्वतो बुद्धं शुद्धं मुक्तं ततो भेत्‌ । नातः स्याद्धवनपिक्षा नापि मानान्तर प्रति ॥ < ॥ ` सकायाविद्ानिवृत्तौ किमवशिष्यते तद्ाह-अवशिषटमिति ! यथो- ` क्तस्य वस्तुनोऽवशिष्टतवे तत्न नियोगमावनयोरन्यतरापेक्षा मानान्तरा- } पेक्षा वा नावतरतीति बिचारान्तरं प्रस्तौति--नात इति। भावनाह्ाब्देन नियो गोऽपि गृह्यते नित्यत्वादुक्तस्य युक्तिरूपस्य वस्तुनो नियोगमावन- योरपेक्षा न युक्ता बुद्धलान्मानान्तरं प्रत्यपि नापेक्षा तच सिध्यती- अठ ककत्वाद्पस्प स्वतश्चाकवममात्सन्‌ः । | बास्प [ह्‌ काकक्+पन्ञा परताअमगता तथा ॥ ९॥ मानान्तसंयोग्यत्वाचोक्ते वस्तनि तदपेक्षा नास्तीत्याह-अलोकषिक- त्वादिति । ततैव हेत्वन्तरं पर्वोक्तं स्मारयति- स्वतश्वेति । मानान्तरा- (० [९] |. ट ९.५, 9.ग, घ. शब्दस्य । २ इ, न मे०। ३.ग, घ, ्न्दादादं * ख, ग. घ, शदरोध्यस्य + : ५, घ, रनर्पक्षत्वा १७४ दरेश्वराचारवङ्ृतं तेत्तिरीयौपनिषद्ध ष्यकातिकृम्‌- [बसवल्वां- पेक्षा तदि कबेत्याशङ्क्य मानान्तरयोग्पं स्व्रकाकशत्वरहिते च तदपक्ष- व्याह-बोध्ये हीति ॥ ९॥ नयास्तार्‌ फटानवि प्रव्यक्षायनपक्षतः किमिवेहान्यमनिषु तवपेक्षाऽभिधाश्रुतेः ॥ १० ॥ उक्तस्य वस्तनो मानास्तरापेक्षामावं व्यतिरेकष्टान्तेन स्फोरकति-~ नद्या इति । यथा नद्यास्तीरे फलानि सन्तीति ठ ।किंकाभधाश्रूतरात्त प्रयक्ताया -मदप्रमाणापक्चा हर्यते न तथा तच्वमस्याद्यायचघाश्चुतरन्य- मानेषु तव्रापक्षा युक्ता तदर्थ प्रत्यक्षायपन्षाया चक्तमश्चक्यत्वादत् वस्तु तन्मानं चानपेक्षमित्यथः ॥ १० ॥ प्रमाता च प्रमाणं च प्रमेयो निंशितिस्तथा \ यत्सा निध्यास्रक्िभ्यन्ति तलस्सिद्ध किमपेक्षते ॥ ११ ॥ किंच सर्व॑साधकत्वाप्पूाक्तस्य वस्तुनो नास्ति मानान्तरापेक्षखमि- त्याह-~पमाता चेति ॥ ११॥ जा्रःस्वपसुषुपेषु घटोऽयमितिसविदः । व्यवधानं न वचेहास्ति तद्धावाभावसाक्षितः ॥ १२॥ ® क = यथा घटोऽयमितिसंविदों देशकाटन्ञानबुद्धिवचतिलक्षणं व्यवधान. मस्तिन तथा जागरिताद्यवस्थाच्ये प्रत्यगात्मनः सिद्धां किंचिद्रयवधा- नमुपलभ्यतेऽतो व्यवधानमावामावसाक्षित्वादात्मनः सदाभानान्न तत्र. , मानान्तरापेक्षेव्याह-जाथ्दिति ॥ १२ ॥ | श इदमवार्मद्‌ गवम(तवब द्ध विभ्ागक्नाक्‌ । अनातसकाऽऽत्मवत्यत्र यनासा ।कंमरपक्षत ॥ ३२॥. किंचेदं कर्तव्यमिदं न कर्तव्यमित्येवंभरकारा बुद्धिम।गमागित्ती सार स्थेन स्वरूपश्यूल्या येन चिदात्मना स्वषूपवत्याटक्ष्यते नासावात्फा मात्रा नियाम मानान्तर वा किंविदुपेक्षितुं क्षमते तस्य सवप्रकारदुदददसत्ताप्र- द्त्वादित्याह-इदमिति ॥ १३ ॥ 9 ड. क्षकः । कि । २ क. ख, °रे पच्च फ०। ३ क. धक्षितमिः ४ = क. स, स्मावात् ४ | ५ ग. घ, श्रमातभ्वा । च, श्रदादरतरा । {५ ९ नवमःसण्डः ] आनन्दगिरिक्रतरीक्षासेवलिर्तम्‌। १७५ कचादिव्यापतेः पवेमसंकीणं उपाधिभिः । अविक्षिपो ह्यसंयुप्तोऽनभवः किमपेश्षते ॥ १४ ॥ कश्चादिकारकव्यापारादूर्वमेव स्वापाद्ावात्मनः सद्धावोपलब्धेश्च म तलत्तिद्धौ नियोगमावनामानान्तरेष्वपेक्षाऽस्तीत्याहं-कत्रादी ति \ १४॥ [२ ४. यस्त 2 | कते अभिधेयं न यद्वस्तु प्रत्ययश्च न दीकते । नियुक्तोऽपि नियोगेन कथं तदुदष्ुमहति ॥ १५ ॥ किचाऽऽलनी नियोगापेक्षा न स्वसत्तासिद्धये युक्ता तर्दौयसत्ताया नित्यत्वाच्च च तदक्षनाय मियोगापेक्षा संमवतीत्याह-अभिपेय- मिति ॥ १९५ ॥ अपि मानान्तरपाप्तं वस्तुवृत्तं निवतंयेत्‌ । नियोगाथानुरोधेनं यदि वस्त्ववबोध्यते ॥ १६॥ अपिच वधन्ञानानुंरोधेन यदि वस्तुसिद्धि रिष्यते तदा तच्वमस्यादि वाक्यं द्रष्टव्यादिवाक्यपिक्षया मानान्तर तेनावगतं यद्षत्यग्मूत बह्य तदयं वादी निरा$यांन्नियोगानुरोधेन वस्तुबोधनें तस्वमस्याद्वास्य- स्यापि नियोगसिद्धवेवोपक्षाणत्वादन्यपरस्य प्रत्यक्षाष्िषेरोधे वस्तुनि मानत्वानुपपत्तरित्याहं-अपि मानान्तरेति ॥ १६ ॥ भाव्यतेऽसननपीहार्थः प्रिद्धर्टाकवहिवत्‌ । बह्मणस्तवप्रसिद्धत्वात्तथाऽप्यत्र सुदुटभम्‌ ॥ १७ ॥ बह्मज्ञाने विध्यसेमवे हेत्वन्तरमाह-भाव्यत इति । यद्य॑प्यसन्नपिं द्छोकस्याथित्वटक्षणोऽथो व्यवहारभूमावसो वाव टोका गातमा्- रिति श्रव्या भाष्यते य॒लोकोऽथिश्वेति पदार्थयोरच प्रसिद्धत्वात्तथाऽपि बह्यणोऽभिप्रेतस्य नित्यश्यद्धत्वादिटक्षणस्य काकवदथिवच्ाप्रासद्धता" द बह्यज्ञाने विधानमतिदुट ममनुपपन्नमित्यथः ॥ १७ ॥ १ग. प्वेकष्येत। २ग.घ. ध्यस्तुन। 3 च.चद््ौ०। मग. घ. ङ. “गानुप्रवेशेन। = क म, छ ति चु ग. घ. पेक्षाया। ६ ग. घ. द्वाबिवो०। ७ क. ख. श्यतरस्य 1८ क. ख, श््षाविः।९ग. ष, वियासं। १०६. च, दयसु-। १११. घ, “को गोतः । १७६ एरेश्वराचायङ्कतं तेत्तिरीयोपनिषद्ध प्यवार्तिकंमू-- [ हवलया करियते ठोकिंकोऽप्यथः पदाथान्वयरूपतः । अवाक्ष्यांथतिमिकं बह्म तथाऽप्यत्र सुदुष्करम्‌ ॥ १८ ॥ छतश्च बह्यस्तषने विधातुमङ्ञक्यभित्याह-कियत दहंति । षदप नियोगो मावनौ वेत्यलोङिकोऽप्यथः कर्व शक्यते पदार्थान्वयष्ारा संसष्टरूपतवात्तथाऽपि बह्यावाक्याथत्मिकमखण्डेकरसमतो न तन्त्ाने विधानं सकरमिव्यर्थः ॥ १८ ॥ प्रमाणमप्रमाणं च प्रमाभासस्तथेव च । कर्वन्तयेव प्रमां यच तद्भावना कृतः ॥ १९ ॥ अंवाक्याथीलसकं बह्येत्ययुक्तं बद्यणोऽसं मावितत्वादित्याशङ््‌- क्याऽऽह-प्रभाणमिति । प्रमाणादिस्ाधकत्वेन नित्यहशिस्वमावस्य बह्यणः सिद्धत्वात्तदसमावना नास्तीत्यर्थः ॥ १९॥ प्रामाण्यमेतव्पृष्ठेन कस्मासेत्यभिपाश्रुतिः । नियोगस्थापि मानत्वं नानपेक्ष्य परमामिमाम्‌ ॥ २० ॥ वेदान्तेषु ज्ञाननियोगानङ्खीकारे कथ प्रामाण्यामित्याशङ्धक्य पूवाक्त- क्टस्थानुमवस्थिताविद्यातत्कायनिवतंकन्ञानकारणत्वेन वेदान्तप्रामाण्य मियोगमन्तरेणा विरुद्धं सिध्यतीत्याह- प्रामाण्यमिति । किच निया गस्य संस्गाक्चपकव्वेन तस्ामाण्यं त्वयेष्यते न च जडस्य नियोगस्य यथोक्तमनमवमन्तरेण मानतवमनमन्त शक्यते तस्मान्नेयांगसाधनत्वेन प्रागक्तानभवस्याभ्युपगन्तन्यतादल जाननियागाङ्खंकारणेत्याभेप्रत्याऽ5 ह~-नियोगस्येति ॥ २० ॥ प्श्येदात्मानमित्यारि वाद्यं यस्स्यादिषायकम्‌ | ्ानकरतव्यतायां तनियोज्यपरूषं प्रति ॥ २१ ॥ किंच वेदान्तेष विध्यभ्युपगमे विधिवाक्याद्राश्ष्यान्तराद्रा बह्यासद्ध- {रात दक्ल्प्य (बधायद्स्य ववस्य वधवाकवद चरतथत्बरन् भ कि (श वस्तुनि मानतेत्याद्यं दुषयति-पहयेदेति ॥ २१ ॥ १ ग, घ. च, "नाचे । २ कृ. ख. गपिक्षकः । ३ गध. ननुमातुंश्च । *्च, रल विज्ञा! ५ग.ध. ज्ञानंनिः । ६ क, ख. श्ञानं क । ७ क. ख, न्त्यतांयां।८ (4 फति 1 इ, ध्वं हृता । ९ म, घ, %विश्च वा०। १० ग. श्धायैव । ९, नवधःखण्डः } ` आनन्दमिरिक्रतदीकासंवटितम्‌ । १७७ | ८ [षि क =, कः, ष) $ ध स्वव्यापारेऽनपेक्षयेव वसवृत्तं वचो यतः । [ ® ध (. रैः नियुङ्क्ते पुरुषं तस्मादस्तुढततं सुदुठंभम्‌ ॥ २२ ॥ , पुरुषव्यापारे वस्तुवृत्तमनपेक्ष्येव पुरुषस्य भवतंकत्वा द्वि धायकं ॑वाक्वं चस्वुनः साधकं न मवतीत्येतदेव साधयति--स्ववष्यापार इति ॥ २२॥ -. ® चेः @ ह प स्वशक्त्यननुरूपं चेत्कार्थं वाक्यशतेरपि । ॐ नप [क 4 कणि >, नियुक्तोऽपि न तस्सिद्धावरु शक्ये स हीश्वरः ॥ २३ ॥ + ज्ञानस्य विधेयत्वमङ्गक्रत्योक्तं तदेव नास्तीत्याह-स्वश्शक्तीति ! यद्धि ज्ञानाख्यं कार्थ पुरुषस्य कर्तुमकतुंमन्यथां कर्तुमशक्यं तज्च दरषटव्या- दिवास्पेरनेक्ेर्मिधुक्तोऽपि पुरुषो नं स्षानसिद्धौ स्वातन्ञयमवटम्बते । ज्ञानस्य प्रमाणवस्तुपरतन््रस्य पुरुषाधीनव्वामावाद्यागादीं हे पुरुषः स्वाधीने स्वतन्त्रो मवति तस्माद्धिधिषटनायोग्यत्वाज्ज्ञानस्य न तच रिधिरस्तीत्प्थः ॥ २२ ॥ | [क ~ क ज य प ० अभिधाश्रतितस्िद्धो व्यापृच्छेत प्रयत्नतः । ॥ १ ( [ॐ०्स्‌ क (+> (2 ८ विधवाक्यानुमार्मतान्नाभस्पकस्यात्स्वतन्ततः ॥ २४ ॥ तच्वेमस्याद्िवाक्याद्धिधिवास्यातिरिक्ताद्रस्तसिद्धिरिति द्धितीयं क- स्पम्ुत्थापयति-अभिषेति । अभिधाश्चुतेरपि किध्यनुसारित्वान्न स्वात- न्ञ्येण वस्तुसाधकव्वमिति दूषयति-विधीति ॥ २४ ॥ (णका ०५ क क (क, (+ स्वमास्नान्पाप खादन्त नयमिानवटङ्मधनः ॥ २५ -॥ जहत्यपि मियान्पाणाञ्शक्याथत्वात्ततोऽपि हि । अशक्ये विनियुक्तोऽपि रष्णलाञ्श्रपयेदिति ॥ २६ ॥ ज्ञानस्य पुरुषतन््नत्वा मावात्तत्कर्त पुरुषो न शक्तये तीत्यञ्च वेधर्म्य- ह छान्तमाह-स्वमांसानी ति । यथा करष्णलाङ्भपयेदि ति विक्घत्तिफलके करष्णटपाके सवथेवाश्क्ये नियुक्तोऽपि बुद्धिपएवेकारी न प्रवतंते तथा ततोऽपि कृष्णरपाकादशस्ये ज्ञाने नियुक्तो विवेकी तदहाक्यत्वबुद्धया १ क. ख. प्वं यस्माः। २ग. ध. ड. व्यद्विज्ञाः) ६ ग.ध.च. श्या वा.क्। ग. ष, , न सिः । ५ ग. घ. इ. भन्यायच्छेत 1 व्यापारं कुयोदित्ययेः । ६ ग. ध. ई, "थिवेत्मोन्‌? 1 ५ ङ» ` न्क्ष स्वतः । ८ चर, घ. ने तेन नि°। भि क जि कष्के = ५४८ सुरेभ्धराचार्यकृतं तैततिरीयोपनिषद्धाष्यवारतिंकम्‌- [ प्रहमवल्या- तैव तन्न प्रवर्तितं प्रमवति ततः स्वानधीने ज्ञाने न यन्तो विधिरिति साधम्यहष्टान्तेन स्पष्टयति-ततोऽपीति ॥ २५ ॥ २६ ॥ सर्वासनाऽप्यसो कृवन्कुयाच्स्करकन्दुवत्‌ ॥ २५७ ॥ ¶ अ क, - धिप [वे नैचोपासान्तराधीनो बहन्नानोदयो भवेत्‌। तं पथा तं तमेवेतिन्यायदैब्धशरुतेः स्मृतेः ॥ २८ ॥ यदि पुनः सर्वात्मना कतुमशक्यमपि जञानमसौ नियोऽयो नियोग- घल देव रयात्तदाऽयं सामर््यमनपेकष्य नियोगमेवानुरुध्य कुर्वन्केवलब्रु- शमागी भूत्वा स्वपिक्ितं पुरुषार्थं न प्रतिपद्यत इति सदष्टान्तमाह- स्वात्मनेति । कश्चिच कृत्वा स्वकीयचोरयेसंवरणा्थं सनिहितं कन्दु- गहं प्रविष्टो गृहस्वामिना कन्दुना कन्दुकर्मणि निथुक्तस्तत्कर्मण्यशकये विनियुक्तत्वात्रूर्वन्यजपुरपेस्तस्करमन्वेषमाणेस्तत् इटिति समागतै- सुकते क्मण्य्ुकश्षलतां समालोच्य तस्करोऽय मिति ज्ञाता गृहीतो व्यथङ्क- क्मागी यथा तस्करकन्दुः सवृत्तस्तथा बह्यन्ञाने नियुक्तोऽपि तस्य क तुंमशक्यत्वात्त्छर्वन््य्थङ्कशामागी मवेदित्यथः ॥ २७ ॥ जाने विध्यभावेऽपि वेधोपार्सनातो ज्ञानं मवतीत्याश्य भ्रुतिस्थू- तिम्यामुपासनस्य जञानातिरिक्तफटश्रवणान्मैवभिव्याह-नचेति । न्वाय- शब्बेन तच्कतुन्यायो ग्यते ॥ २८ ॥ नाथस्पृम्भावना वेतस्याद्रञधीजन्मने न सा । स्वश्यस्ता राजती नो धीः शुक्तिकाज्ञानजन्मने ॥ २५९ ॥ दिचोपासनस्या्थसाधकत्वे ज्ञानानतिरेकौदुर्थासैस्परित्वं वक्तव्यं ततश्च ज्ञानसाधनत्वासिद्धिरित्याह-नार्थति । उपासनस्याथस्पिरिषिऽ- प्यभ्यासप्रकषद्धवति सम्ग्धीहेतुतेव्याश्ञङ््‌क्थाऽऽह-स्वभ्यस्ते ति ५२९ ्षठव्यशवद्धेदात्मा स्यानियोगस्तदाऽऽसनि । निरेधादर्शनस्येह न नियोगोऽस्त्यतः प्रे ॥ ३० ॥ द्र्व्यश्रुतेरात्मनज्ञाने तदुपासने वा नियोगः स्यादित्याशङ्न्य न हष्टे- रित्यादिना दक्षनादिविषयत्वनिषेधान्नाऽऽसन्ञाने तडुपासने वा नियोगोऽ- ~ म १गः घ, नमेोषा।२ग. घ. टष्श्रु। दग. घ. ड नगवा? । * घ. च. ध्यं स्वसा । ५ग.घ. न्दुःशसंभ ९ ग. घ. सनतो 1७क, ख, न्कार्था० ८ ग, ग, घ. वेत्वभ्याः। ५ । (मे +~ र {>© र "९० + ९ नवमःलण्डः ] ` आनन्डगिरिकरृतटीकासंवलितम्‌ ! ` ` १७९ ¦ स्तीत्याह-दष्टव्यश्चेदिति । आत्मनीव्यात्मन्ञाने तदुपासने वेव्यर्थः। दर्श- नस्यत्युपासनस्याप्युपलक्चषणमतः परे दकनादेरगोचरे वस्तनि दशनाद न नियोगोऽस्तीत्यर्थः ॥ ३० ॥ नियागानुप्रवेशेन वस्तुत्वं प्रबोध्यते । न हि विध्यनपेक्षस्य प्रामाण्यमनवादिनः ॥ ३१ ॥ नयामानय्युपगभ वद्ान्तानापनुवादकत्वनाप्रामाण्यप्रसङ्खलज्नयाग. दवारेव तेषां वस्तुबोधकत्वमिति श ङ्ते-नियोगेति ॥ ३१ ॥ नेवं यतः कियेवेह चोदनाभिर्विधीयते | क क क स्वव्यापारे यतस्ताभिनियोक्तं शक्यते पमान्‌ ॥ दग्यस्वरूपेऽसाध्यतात्कथं ताभिः प्रवत्यते ॥ २२ ॥ + | किं वेदान्तेष्वात्मनि तज्ज्ञाने वा दिधिर्विवक्ष्यते नाऽऽय इत्याह कि = किन क [6९ ¢ ५ क ५ नि क क नेव मिति । दिधिव्यवहारभूमो क्रियाया एव कतंव्यत्वेन विधेमिरभि- धानान्नाऽऽव्मनि विधिशङ्ककेत्यर्थः । साध्येऽथं नियोगस्य सावकाशतवा- दासनि सिद्धेऽथं तस्य निरवकाङ्ञत्वपिव्येतदुपपाद्यति--स्वव्यापार इति ॥ ३२ ॥ नचापीहाऽऽत्मविज्नानं चोदनाभिरिधीयते। स्वाध्यायोऽध्येतन्य इति दयेतस्मात्तस्य सिद्धितः ॥ ३३ ॥ न द्वितीय इत्याह-नचेति। किं शाब्दमात्मज्ञानं विधेयं किंवा ज्ञानान्तरं प्रथममपि स्वोत्पत्यर्थं स्वफटाथं वा विधीयते नाऽऽयय इस्याह-स्वाध्याय इति ॥ ३६॥ कमाववोधो न यथा नियोगान्तरमीक्षते । ` तथेवाऽऽत्मावबोधोऽपि न नियोगान्तराद्धवेत्‌ ॥ ३४ ४ दाब्दस्याऽऽताविज्ञानस्याध्ययनविध्यनुरोधादेवोत्पत्तेरुपपत्तेस्तदर्थं ना भ अ, क {स्त वव्यन्तरापक्चत्वतदव हशहनन्तन साधयात---कमत ॥ ३४६. + १२ग. घ. “त्वेन प्राः । २ क. “मिद्याश-। ३ ग.घ. “व्यस्य ^ 1 * ऋ. लिते । ५गर विधेर० । ६.ड, दा'ब्द्‌त्मः । छ ॐ ५ १८० सुरेश्वरा चार्थक्रतं तैत्तिरीयोपनिष्द्‌ाष्यवार्तिकम्‌~ { बहवल्या- स्यदेतदात्मबोधस्य नियोगविरहायदि । पुमर्थकारिता पुंभिटेश्यते न तु कयते ॥ ३५ ॥ नियोगेकाधिगम्यवाज्ज्ञानकार्यस्य नान्यतः प्रमान्तरादिदं सिध्ये्नापि स्यादभिधानतः ॥ ३६ ॥ अ{ताज्ञानस्य षिधेयत्वमन्तरेण फलवच्ं चेन्न तसय विधेयत्वं िध्ये- घ्रचान्तरेण विधेयत्वं फटवस्वं तस्य लभ्यते तेन तस्य फटसिद्धयथं विधेयतेति कत्पान्तरमुत्थाप्यति--स्यादेतदिति ॥ ३५.॥ ३६ ॥ ` नैतदेवं यतो मेह ज्ञेयाथव्यातिमात्रतः । ` फलान्तरं प्रबोधस्य फचित्संभाव्यते<ण्वपि ॥ ३७ ॥ ज्ञेयनिश्वयस्यं ज्ञानफत्वात्तस्य च ज्ञानोत्पत्तिनान्तरीयकतवाक्च फलाय ज्ञाने विधिरिति परिहरति-नेतदिति ॥ २७ ॥ अन्तरेण नियोगं च स्वौ सवोधस्य सिद्धितः स्वाध्यायोऽध्येतग्य इति ब्रूहि स्याकिं नियोगतः॥२३८॥ ज्ञानं चेदुत्पद्यते तदा ज्ञेयाभिभ्यािखूपं फटे दिधिमन्तरेण सिध्यतु तट र्दाततेरेव विध्यमवं कथं सिध्येदि्यारङ्क्य न चापत्यत्राक्तं स्मार यपि-अन्तरेणाति ॥ ३८ ॥ नेवं यतोऽन्यद्वेदं विन्नानान्तरमातमनि । ` र त. ` क सपाय कपानत्य॒वे चादययतं केव प्रम्‌ ॥ २९ ॥ न वय शाब्दृज्ञानं विधेयं बुमः किंतु ज्ञानान्तरमेव शमदमाद्यपाय- साहृंत ।वघयमातेमतान्तरमुत्थापयति-नेवमिति ॥ ३९.॥ ` शृब्दाजनितविज्ञानांह््यतिरेकं परात्मगम्‌ ॥ ४० ॥ -अप्ृष्टापराक्षबस्तुगाचरत्वे केवलत्वं ज्ञानान्तरमेव विशदयन्परत्वं स्फोरपति- शब्दादिति ५ ४० ॥ | | = \ भा १९. तराथ 1 २ग.त्र च. स्ब्रलाः। ३३, स्वात्मनो ४7. घ, इ, तं देतदु?। ट, च, शम्द्‌ ज्ञाः । ६ इ, ननाद्तिः नी ` € नवमः रण्डः ] आनन्द्गिरिृतटीकासंबठितम्‌ १ - ˆ १८१ न हि शब्दतमुत्थेन बह्म ज्ञानेन शक्यते ! तस्पावाक्याथरूपत्वाप्परिच्छततं घटादिवत्‌ ॥ ४३ ॥ शाब्दज्तानेनेव बरह्मणः; सिद्धत्वादनर्थकं ज्ञावान्तरदिधानमित्या, ज्नड्‌ःस्याऽऽह-न हीति ॥ ४१ ॥ ` नुनापदार्थसंस्गलक्षणोऽयं यतः स्मृतः । वाक्यार्थो बाक्यविद्धिहिं प्रमावाक्यं च नो मवम्‌ ॥ ` [9 १ ¢ तस्व चार्वषयत्ातचु बह्लवक्यिथस्पत्रत्‌ ॥ ४२॥ कथमवाक्यार्थहपत्वं बह्मणः स्यादित्यारङ्क्याखण्डेकरसतवाङ्गी- कारादित्याह-नान्येति । बह्लणि वाक्यं प्रमाणमित्यम्युपगमाद्वाक्या- धत्वं तस्यासिद्धमित्याशङ्क्य वाक्यं बह्मणि प्रमाणमित्येतदङ्गीकत्य ब्राक्या्थत्वं तस्य निरस्यति-प्रमेति ॥ ४२.५ धिज्ञानान्तरगम्यं तद््युपेयं बलादपि । नचेदराक्योत्थविज्ञानयोदयं बल्ापयुपेयते ॥ नाऽऽन्नायार्थो कषेत्रं नेवं वेदाथं एव च ॥ ४३ ॥ अवाक्यार्थतव बह्मणः सिद्धे राब्दुज्ञानातिरिक्तन्ञानगम्यत्वं तस्य चलादेव प्रापभोतीति फलितमाह~-विज्ञानान्तरेति । बह्मणा वाक्योत्थ- ज्ञाना विषयत्वे वेदवाक्यं तत्र प्रमाणमित्पङ्कीकारो विरुध्येतेति शङ्ते- न चेदिति । वेद्व्राक्योत्थज्ञानाभ्याससाध्यस्ताक्षात्कारटक्षणन्ञानगम्य- त्वाद्वेदा्थंत्वं बह्मणः सिध्यतीति परिहरति-नेवमिति ॥ ४२ ॥ । । $ ० ह ४५९ ६ न कथं वेदार्थतेतस्य न वचेद्रक्याथं इष्यते ॥ ४४ ॥ पुव्यापारानधीनलान्न नियोगादयं भवेत्‌ । पदाथौनन्वयान्नापि वाक्योत्था बोध आसनि ॥ ५४५ ॥ उक्तमेव सैद्धान्तिकं चोद्मनुवद ति-कथमिति ॥ ४४ ॥ ..वेदोत्थज्ञानगम्यत्वेन वेदाथंत्रमितिं भवन्नियोगाद्धवदाज्ञाबछीन्ना- यमर्थः सिष्येदयमस्य वाक्वस्पाथ इत्यस्यार्थस्य पुरुषव्यापारसाध्य- तामावादिति परवेवादुी परिहरति-पुव्यापारेति । धमस्य वाक्शेल्ध- सितो ाग म िनिििािननिि न्‌ ३ प. ०। रक, च, शरदम्‌ 1३१. वे 4 रप. पृरदवंन\ १८२ श्रेश्वरचार्थङ्ृतं तैत्तिरीय पनिषद्धष्यवार्षिकम्‌- [ बहवल्यां ज्ञानगम्यस्वेन वाक्यार्थत्ववद्रह्यणोऽपि स्या दित्याशङ््याऽऽह-पदार्थपि। ९ ५4९ १. ^ पदुस्यार्थत्वेन पदानन्वयाद्रह्मणोऽपदार्थताद्धम्बेलक्षण्यान्न वाक्यज- न्यज्ञानगम्यत्वमित्यथंः ॥ ४५ ॥ तदन्वयेऽपि नैवायं वाक्यार्थं समश्नुते । सामान्यमाजवादिवये पदानां संक्षयो यतः ॥ ४६ ॥ पदेन पदार्थतया बह्मणोऽन्वयेऽपि न तस्य वाक्यगम्यत्वं पदस्य सामान्यमाचविषयत्वाद्राक्यस्य विशरेषविषयत्वाद्ृह्यणश्च सामान्यस्वेऽपि विशेषत्वाभावादित्याह-तदन्वयेऽपीति । वस्तुतस्तु बह्म त्वया सामा. न्यविशेषमावश्यून्यमभ्युपगतं तन्न कुतः इाब्दप्रवृत्तिरित्यथंः ॥ ४६ ॥ पदार्थव्यतिरेकेण न चावाक्याथवाचकः | अतीऽवाक्यार्थरूपोऽयं योऽहं बह्मेति निश्चयः ॥ ४७ ॥ (क पकक किंच पदवाच्यादृर्थाद्यतिरेष्ेण बह्मणोऽपदार्थत्वादपदार्थस्य चावा- कयार्थत्वादवाक्यार्थस्य बह्यणों वाचको बोधकः शब्दो नास्ति। नच लक्षणया शब्दो बह्म बोधयति । सर्वथा वाच्यत्वरहितस्य लक्ष्यत्वायो- गादतो न बह्मणि ज्ञब्दपवृत्तिरित्याह-पदाथंति । यस्मादेव शाब्दज्ञा- नाविषयो बह्य तस्माद्वाक्याथंरूपमकशान्द्‌ ज्(नान्तरमसंसूशपरोक्षाकारं विधेयं तच शाब्दज्ञानाभ्यासोपायसाध्यापरोक्षज्ञानलक्षणमिति तद्भयं बह्म वेदप्रमाणकमुपचारादित्युपसंहरति-अत इति । योऽहं बह्मास्मी- त्यसंस्शपरोक्षाकारो निश्चवयोऽभ्यासादुत्पद्यते स यद्यपि शाग्डो बोधो न मवति तथाऽपि तथादिषबोधाभ्यासप्रचयप्रच्तत्वात्तङ्गम्ये बह्माभे शाखं प्रमाणमिति शस्यमेवं वक्तमित्यथः ॥ ४७॥ नियोगानुप्रवेशेन वस्तुतचमितीरितम्‌ । (= € => ® ` यत्तस्य परिहाराय श्टोकोऽस्माभिर्यथोदितः ॥ ४८ ॥ 41 ५ ॐ, € नियोगानुरोधाद्रस्त॒सिद्धि वाचो निवर्तन्त इत्यादश्टोषे नियोगेति ॥ ४८ ॥ .. वेदुप्रसादादिति व्वदीयचोद्यस्य यतो नोक्त समाधानमिति सिद्धान्तमाह-> ११, घ, सृष्टयप"। २ ग, प, द्यत्र ।.३ ग, घ; श्म्प्रते ब्र ग्ग. षृ. व्वेदे प्र! ` [ ९ नतरमःलष्डः | . आनन्द्गिरिकृतदीकासैवटितम! १८३ दद्‌ ज्ञेयमिदं जानं ज्ञाताऽस्मीति विभागतः | ¢^ । [क क ०९ सर्वंदा दशनात्तावननाषिथाऽस्येषु वियते ॥ ४९ ॥ कथमस्य श्टाकस्य यथा क्तचाद्यपारेहारहेतुत्वमित्याशङ््य तस्मि द्धर्धथनातमप्रपञ्चस्य कल्पितत्वं साधयति-उदमिति । सेयादितवितय- स्यासकणत्वेन सदा भासनादस्याऽऽतमनस्तद्विषयाज्ञानामावात्तस्मिन्न- ज्ञातव्वायोगात्तस्य प्रमाणगम्पयतासिद्धः सर्पादिवदवियाविजम्मितव- मित्यथः ॥ ४९ ॥ । अः [अजक 1 चिन्मातरव्यतिरेकेण सर्वप्रत्यपराक्षिणः । रूपान्तरं न संभाव्यं परमाभासात्तथा हूनुतिः ॥ ५०॥ चिदात्मनांऽपि सद्‌ासिद्धत्वाषिशेषालमाणागम्यत्वादज्ञातत्वमन्त- रेण तदयोगाद्विद्याविजम्मितवं तुल्पमित्याशङ्क्याऽऽह-चिन्मातेति। प्रत्यगात्पनः सवेकल्पनाधिष्टानत्वादषियाकल्पितत्वं शूपान्तरमसमाव्य- व्यथः । आत्मा बिद्रूपश्चेत्कथं यथावद्स्फुरण मित्याशङक्याज्ञानादि- त्याह~प्रमाभासादिति । दरूतुतिरित्यस्फू तिरुच्यते ॥ ५० ॥ धी (क भ 6 क हानोपादानहीनोऽयं तस्साक्षिवात्स्वता धरवः। दष्टादिरसाक्िताऽप्यस्य तत्कारणस्षमाश्रयात्‌ ॥ ५१ ॥ कल्पितसं जगतो वदता प्रत्यगात्मनोऽधिष्ठानतवेनाकल्पितत्वं स्वयं- प्रमवत्वं चोक्तमर । इदानीं तस्य कूरस्थत्वमाह--हानेति । कटस्थस्य कथ साक्षित्बमित्यारशङ्क्य हानोपादानायात्मकस्य द्वैतस्य कारणं सामासमन्ञानं तद्वषटम्मादस्य साक्षिखमित्याह-द्रष्दीति ॥ ५१ ॥ $ ०, क = @, _ क क की क द इदं वेञ्चि न वेद्रीदमिति वुद्धिविषतते। [र द क बत्पाभन्ञाच्रपा सरा स्यादूढष्ठवाभयष्पभार्‌ ॥ ५२॥ अज्ञानादातसनः साक्षित्व मित्युक्ते सानान्ञानयोरेकाश्रयत्वादात्मन्यक्ञा- नसंचन्धवज्ज्ञानसंबन्धस्यापि वक्तष्यतया निविरशेषत्वहानिरित्याक्ल- ङुम्थाऽऽह-इदमिति । बुद्धिरहंवत्तिः सेव ज्ञानाज्ञानखूपेण भातीति नाऽऽ पनः सविशेषत्वप्रसिद्धि रित्यर्थः । अहंवत्तेरात्माश्रयत्ादात्ममि सविशे- घत्वं दुष्परिहरमित्याशङ्कच प्रत्यभिन्ञावृत्तरन्तःकरणाभ्रयतासत्भिज्ञाश्- कक 9. घ. नायः) २ग. ध, (त॒ त्वम । १८४ दरेश्वराचारयक्रतं तैत्तिरीयोपनिषद्वीप्यवार्तिकम- [ बह्वछ्या- ब्दितान्तःकरणाश्रयाऽहंवुत्तिरित्य्धीकारान्ना$ऽव्मनि सविंरोषत्वशङ्कै- त्याह-र्रत्यमिज्ञेति । अहवत्तेरन्तःकरणाश्रयत्वे सामासमेन्तःकरणमेवं स्ञानास्तानरूपभगभ्युपगन्तव्य मित्याहु-्ररेवं तिं ॥ ५२ ॥ निर्विभागात्मक्स्वात्त सर्वकोशातिवर्तिनः | रपं नानात्मवन्न्याय्यं परत्यभिज्ञसिमाभ्रयम्‌ ॥ ५३ ॥ जानक्ञानयोरासगतव्वेन प्रतिमानादालमाभरयत्वमेषटव्यनित्या्" डुः्याऽऽह-निवि मामेति । अन्तःकरणंस्येवाऽऽस्मना नानाविधं ख्पं नोपपद्यते सवकोक्ा तिबातत्वाइतो यदृन्तःकरणं सामास परत्यमिन्नाश्च- {ब्द्त तदेव ज्ञानाज्ञानबिकत्पाहैमित्यथः ॥ ५३ ॥ पतिस्मृत्यान्यतः भाप रुपं यत्पारिणामिकम्‌ । ज्ञाता प्रत्यभिजानाति प्रतयक्षार्थोपरसंस्तः ॥ ५४ ॥ यगात्मना ज्ञानाज्ञाने विकल्पाभ्रयत्वं न्यायद्यन्यमित्युक्तै प्रकटयति~ प्रतस्परत्याते । अहंकतां परिणामी सामास ज्ञातेत्युच्यतै स च पर्व. प्वृत्तप्रत्ययामवप्रसूताथसस्कारसस्क्रतो विषयद्रष्टत्वेन पराप्तं पारिणा- मेके रूपं प्रतिस्मृत्य तदनुस्मरणप्वकं सोऽयमिति वा सोऽहमिति वा प्रत्वमिजानार्ततश्च सामासान्तःकरणगतानुसंधानप्रत्ययवदन्ञानादेरपि तद्रतत्वेन कूटस्थानुमवनिष्ठववा मावात्तच कल्पनया प्रतीतिरित्यर्थः॥५४॥ वुः स्यादपराधाऽय यद्राह्याथानुकारेता | रत्पक्त्व चन्नित्वं च केटस्थ्याचयमात्मनि ॥ ५५ ॥ केचित्तु परत्यगात्मेव ज्ञातेत्याचक्षते तान्पत्याह-द्धेरिति । विषया- कारणाऽऽत्माकारे्णं च परिणामो बुद्धेरेव सिध्यति । न वात्मनि परि णामा युज्यते । तस्य कूटस्थत्वादित्यर्थः ॥ ५५ ॥ अन्वयव्यतिरेकाभ्यां जायत्स्वभसुषुपिषु । नाद्ये निरस्य धीरपं चिन्मवत्मावभास्या ॥ धियोपटक्ष्यावाक्यार्थं सर्वदाऽव्यभिचीरतः ॥ ५६ ॥ ` १ च. "मागिलभ्यु २क. ङ. 'गस्येवा 3 ग. घ. च, भ्ये 7०1४. घ्‌, न्यवा प्न, ५ क. ग, ्टक््य षा०। ६ इ, वारितः । . { |; नीः न ` ९-नवमः खण्डः ] .. आनम्द गिरिकृतरीकासंवलितम्‌ । १८५ व्यभिचारिणश्च बाधेन तखमस्यादिषूपिणी । दहन्त्यखिलमज्ञानं बोधयत्येव केवटम्‌ ॥ ५५७ ॥ परत्थगप्मनो नियोंगगम्य॑त्वानिराकरणेन केषलङब्दगम्यत्वपतिपाद्‌- नार्थं स्वयप्रकाशवत्वं निर्विशेषत्वं कटस्थत्वं ज्ञेयादिद्वैतस्य कल्पितत्वेनाः द्वितीयत्वं चोक्तम्‌ । इदानीं केवलशब्डगम्यत्वं प्रतीचः साधयति- अन्वयेत्यादिना । मननज्ञब्दितान्वयव्यतिरेकाख्यभ्रोतयुक्त्यवष्टम्मादबु द्धियाद्यं बुद्धयाकारं बाद्यं सर्वमनालसजातमवस्था्रये व्यमिचारित्वा- न्निराङ्कत्य चिन्माच्स्य सदेवाव्यभिचारित्वात्केवठल चिदाकारज्ञानेनावा- क्याथांत्मकं वाक्या्थान्वंयायोग्यं तदैव चिन्मात्रं खंपदार्थखूपं गृहीत्वा दयवर्श्रितस्य मुपुक्षोस्तच्वमस्यादिवाक्यात्था बह्माहमित्येवख्पा इुद्धि- वुत्तिरातमगतमन्ञानं तत्कार्यं च स्वोदंयनान्तरीयकत्वेन दहन्ती त्वमर्थस्य बह्यत्व बह्यमणश्चाऽञत्मत्व सकट वश्षयुन्य बाधवचत्यवत्वङ्खकाराद्यक्त अह्मणः शब्द्क गम्यत्वामत्य्थः ॥ ५६ ॥ 4७॥ सामानाधिकरण्यादेरधटेतरखयोि । .व्यावृत्तेः स्यादवाक्यार्थः साक्षान्नस्तचखमथयोः ॥ ५८ ॥ £ ग क बह्या्मनोरन्योन्यान्वयः राब्दबोष्यश्चेन्च शब्दाद्वाक्याथधीरित्याक्. `. ङन्याऽऽह-सामानाधिकरण्यादेरिति । यथा घटाकाशो महाकाश इत्यश्च विरद्धांशनिराकरणेनाऽऽकारामाचं बोध्यते तथा तच्वमसीत्य्न तच्च पदयोः सामानाधिकरण्यात्तदथयोश्च वाच्ययोविरोषणविशेष्यमावात्प- दतद्थवाश्च टक्ष्षटक्षणमाचात्तरवसमथयवरूद्शव्यवत्तरवाक्याथाऽ खण्डकरसटक्षणा बाक्याद्व सन्षास्ातघन्न. स्वाइदत्वर्थः ॥ ~< ॥ वाक्यदेवमंवाक्याथा यस्मात्साकश्चायसिष्यति । ` यदेवेदमित्यादि ' सवं स्यात्तषकण्डनम्‌ ॥ ५९ ॥ रशब्डाद्व वाक्याथप्रातपत्तावत्य समवन्त्या ज्ञानान्तरस्य शब्दृज्ञाना- तिरेक्तस्य विधेयत्ववचनमनचितमिति फलितमाह-वाक्याद्ति ॥५र 9 ग. ड. न्वययो०} २क. श, 8. न्न्मात्रत्व । ३ ह, ग्दयान्तग च, दुरेना९। , ५ ^ 9 भ अ 4, ~ ~ च १८६ रेश्वराचायंकतं पततिरीरयोपनिषद्धाप्यवो तिकप- ( बहषल्या~ अज्ञानमन्यथान्ञानं संशयज्ञानमेव चं ॥ चटादावेवं तद्द न ज्तृज्ञानसौक्िषु ॥ ६“ ॥ - शाब्वक्ञानादेवावाक्ष्याथं सिद्धावपि ज्ञानार्न्तरमन्ञानादिनिकृत्य्थ विपेयमित्याहोङ्याऽऽह-अन्ञानमिति ॥ &० ५. . अक्ञानादिः चयं तावस्रत्ययेऽपि न वियते । तस्यं ह्यव्यवधानेन परव्यक्षाान्यमानतीं ॥ ६१ ॥ ्ञातुरव्यवधानेन संशयो निश्वयोऽपिवा। ` प्रत्ययः प्रथते यस्मान्न मानान्तरकाङ्क्ष्यतः ॥ ६२ ॥ , अज्ञानादि चितयं ज्ञाने नास्तीव्येतदादौं संक्ेपविस्तरीरम्यां वार्तिक: दयेन दृशेयति--अन्ञानावतिं ( वक्ष्यमाणकेमुतिकन्वाययोतनार्थोऽरि राब्दुः ॥ ६१ ॥ ६२ ॥ अन्नानादि जयं तावज्ज्ञातर्यपि नं वियते । किमङ्ग सवेदाऽलुक्तचक्षु्यात्मनि केवटे ॥ ६३ ॥ प्रमातर्थपि नं त्रितयमस्ति तस्यार्प्यव्यवधानेन साक्षिपरत्यक्षतादि- त्याह-अन्ञानादि बयमिति। यत्तु साक्षिणि जयं नास्तीति प्रतिज्ञातं तदि दानीं केयुतिकन्यायेन साधयति-किमङ्केति । प्रमाचदिरप्यात्मप्रसादादेवे सिद्धत्वात्तत्रापि नान्ञानादि चयं संमाव्यते किमत साक्षिण्यात्पनीतिं ततां नाज्ञानाददेनिवृतच्यथ ज्ञानान्तरं विधेयं शब्दादेव प्रमाणन्ञानादा- त्मनि प्रातिमासिकाज्ञानादिनिवत्तिरित्वर्थः ॥ ६३ ॥ निधृताशेषभेदोऽयमवाक्यार्थांत्मकस्तथा । सुषुपरे गम्यतेऽस्माभिनर्ितं श्रतिगोरवात्‌ ॥ ६४ ॥ निविशेषस्यावाक्था्थासकस्य बह्मात्मनः सुषुष्त्यवस्थायामनुभूयमः- नत्वा तत्सिद्धये ज्ञानान्तरं न विधेयमित्याह-निधतेति । न च सौपुं यथोक्तं वस्तु पतिज्ञातं मिथ्येति वक्तव्यं तसपतीतेषहवे तन्न पर्यतीत्यादिः शुतिग्रटत्वादित्याह-मानतमिति॥ ६४ ॥ [ श्ण + =, कः ¶ ५ ५ वष्ष्वपव्यवय्ि 2 ११. घ. च. भनद्माषि। २. (काुक्षतः। ३ क. ट, च. १विस्तारा० ५१. घ °त्यद्य | ५१. च वदाति १! &४, ख. उ, "तत्साक्षि" । ५१, ष, ° वा । ॥ ९ .मवमःखण्डः ] अआनन्द्मिःरिकृतटीकासंवखिकम्‌ । १८७ सर्वदा चाऽऽत्मरूफ्त्वदयभिचाराद-्८३ । जह्यासमानि स्वतः सिद्धं ज्ञानं मोहापनोदि यत्‌ ॥ ६५ ॥ ग्रत्त ज्ञानन्तरमनज्ञानादिनिवच्यर्थमात्फनि -विधेयमित्याशङ््य निरा- क्रतं तत्रेव हेव्वन्तरमाह-सर्वदा चेति । आत्मस्वरूपचेतन्यस्येव वाक्यो- स्थबुद्धिवृत्त्यमिव्यक्तस्या्ञानादिनिवर्तकत्वात्छुतो ज्ञानान्तरे दिष्यपे- ्षेत्यर्थः ॥ ६५ ॥ . ८, =, पड ज्ञाताज्ञाताकव¶गानस्सञ्ज्ञावाज्ञानात्सता तथा । थ्‌ # क ऊ ९ क ज्ञाजज्ञातृतखमप्येवं स्वरतः सिद्धेनं साक्षिणः ॥ ६६ ॥ नन जगतो -ज्ञाताक्ञातन्ञानाज्ञानात्मकस्याऽऽस्मनि वस्तुतो किंदयमा- नत्वा्तन्निवच्यर्थं वेधन्नानापेक्चेति चेन्नेत्याह-- ज्ञातेति । ज्ञातान्ञातज्ञा- नाज्ञानालकस्य जगतः स्वतः साक्षिणः सकाद्ादेव सिद्धः सत्वोप- छन्भ्योः सक्ष्यधीनतवेन -तस्य कल्पितत्वान्न त्र परमाथतो दहतं -सिश्यति । तथेव साक्षिणः साक्िव्वमपि वस्तभूतं नास्ति \ तथाच स्तुतो जगतः -साध्यसाधनात्मकस्य निवस्यथं ज्ञानविधिनं सभवता- त्यर्थः ॥ ६६ ॥ पापारे नियोगोऽपि नियुङ्क्ते पुरुषं बरात्‌ । यथाभरूताथेता बुद्धवास्तवी न तु पोरुषी ॥ ६७ ॥ प्रमाणज्ञाने नास्ति विधिरित्यत्र हेत्वन्तरमाह-स्व्यापार इति । विधिर्हि पुरुषस्य व्यापारे स्वङामर््यास्पुरुषं प्रवतंयति 1 प्रमाणन्ञानं :तु प्रमाणवस्तुपरतन्नत्वान्न विधियोग्यमतांऽपि न विधेयमित्यथः । ज्ञानस्य यथाथबाोधकत्वार्थं विधयत्वमेष्टव्यमित्याश्ञङूत्य निराचष-यथां -भूते तिः ॥ ६५७.॥ इदमेवमदो नेति यथेवार्थमूते विधिम्‌ । वोत्ति तत्वमसीत्येवं किं न वेत्यभिधाश्तेः ॥६८॥ किंच. कर्मृकाण्डाद्विधिव्यतिरेकेण कमवास्यार्थज्ञानवद्रह्यकाण्डाव्‌पि (ष क, क ,विधिष्यतिरेकण बह्मज्ञानं सेभवत्यविशेषादित्याह-इद्मिति ॥.६८ ॥ १.१, घ, शत्थेवुक्रा ५२ ग्‌. च. जातुङ्गाद्र 1... .... १८८ इुरेश्वराचार्वकृतं तैत्तिरीवीपनिषद्धाष्यवार्तिकम्‌- [ ब्हमक्ट्या- ` क्रियायां विधिसंपातः कर्बादिषु न सिद्धितः । त चानेकार्थतेकस्य वाक्यस्य भवतेष्यते ॥ ६९ ॥ आत्मेतसज्ञानयो षिधेयलाभावे हेतन्तरमाह-कियायामिति । किंच ज्ञानस्य विधेयत्वे वाक्यस्य ज्ञानविधिपरत्वात्तस्मादेव वस्तुसिद्धेस्यो- शयत्ाद्रास्यान्तर वस्तुचाधक्मष्टल्यापत्याह-न चात | ६९ || परत्यक्षादेव भेदोऽयमभिधाननियोगयोः। : ' ` तस्य चेद्यभिचारिवं व्यथं सवक्तभाषितष्र । ७० ॥ विधायकमेव सवं वाक्यं न वस्तुबोधकमस्ती व्याशङ्कचाऽऽह-प्रत्यक्षा- देवेति । नियोगरब्देन विधायकं वाक्यं ग्यते । तच्वमस्यादेरमि- धासवाक्यस्य वेधायकवक्ष्थिस्य च भराबेच्छियेण मेदय्रहणाद्विधायक- मेव सवं वाद्यमिति भ श्यं वक्तम्‌ \ केवलवस्तबोधिनोऽपि तत्वम- स्शादृवास्यस्य प्रव्यक्षत्वादित्यथंः । प्रत्यक्ष व्यभिचारि भ्रान्तमित्या- दङ्कय सत्सप्रयागे पुरुषस्येन्द्रियाणां बुद्धिजन्म प्रत्यक्षमिति प्रत्यक्षटक्ष- णसूत्रस्य तद्धाष्यस्य च यद्यमिचरति न तस्मत्यक्ष.यन्च व्यभिचरति तस व्यक्षमित्यस्य विरोधान्ञेवमित्याह-तस्य चेदिति ॥ ४०.॥ „¦ कतुः क्रियायां स्वातन्त्यं स्तुवृत्ते यनीश्वरः \ वस्तुवृत्तं चः नो मुक्तिः फियातशेदनित्यताः॥ ७१ ॥ वस्तुनि तज्ज्ञाने च विपिर्नास्तीत्यक्तम्‌ । इदानीं. वस्तुनि विध्यभाप हेव्न्तरमाह--कहुरिति । क्रियायां पुरुषस्य . स्वातच्छयात्तत्र युक्तो विधः । वस्तुस्वखूपे तु पुरुषस्यानेश्वर्यान्न तत्र शिपिः संमवतीत्यर्थः। वस्तुन .विध्यमावेऽपि मुक्तर्वेयक्ियासाध्यत्व भित्या्नङ्कव तस्या वरतु- स्वखूपत्वान्नवामत्याह--वस्तुवत्तं चेति । वस्तुत्वेऽपि श्ियास्ाध्यत्वे तस्या विवक्षिते नित्यत्वानुपंततिसित्याह--क्रियातश्वेदिति ॥ ७१ ॥ यथावस्तु हि या वृद्धिः सम्पम्ानं तदेवं नः । परषायातस्तमात्राष्थमन्ञानं रजतादधवत्‌ ॥ ७२ ॥ वस्तुनि विधेयत्वं निराकृत्य तज्ज्ञानस्य विधेयले दूषणान्तरम!ह- १९ त्मत्वक्ञा । २ग. घ. क्वत्याप्रः१ दकं, ख. श्वद्व्रमा-ज्गःपं, च, क भै तव । ५ग्‌, धृ, भनी वि ६ क, ग, ध्‌, तस्व पि१:७ ग, घ, प्पत्तरि । ८ इ, तुषिऽय" ।{4 ६ नवर्मःलष्डः] -आनेन्द्गिरिकृतटीकासंवरिततम्‌ ! ` ` - १८९६ चथावरितवति । प्रमाणवस्तुतच्छं ज्ञानं न विधेयम्‌ ! विंधेबतवे तु पुरुष- तन्त्रत्वेन रजतादिज्ञानवद्प्रमाणमेव स्यादित्यर्थः ॥ ७२ ॥ वस्तुमात्रानुरोधित्वास्सम्यग्ज्ञानस्य इष्करम्‌ । बचयामानुप्र्वशेन्‌ वस्ततच्वावबधनम्र ।॥ ७३२ ॥ सम्यम्न्ञानस्य मानवस्स्वनरााधलवाजन्यामानुप्रव्रश्द्रारा बस्तस्वरूपः बाधन वदृान्ताना इष्करामव्युपसहरात-वस्तमान्नात ॥ ७३ ॥ नियोगानुप्रवेशे बा हेतोव्यातिः प्रदश्य॑ताम्‌ ।. गमकतव्वभृते व्यासिं नव हेतोः भरसिध्यति ॥ ७१ ॥ {कच बदृान्तंष्ु नयागमाचुप्रवश्च बवाक्यत्व प्रमाणत्व बा दहतु कतुन हाक्यते । पैरपक्े प्रत्यक्षादौ च भ्याप्त्यमावादित्यांह-निथोगेति। यद्यपि परपक्षरूपे वाक्ये नियोगानुप्रवेशामावाद्राक्यत्वस्य न व्यापि; परत्य क्षादौ च प्रमाणत्वेऽपि नियोगानप्वेक्षामावास्रमाणत्वस्य न व्यापि. रि रास्त तथाप हतुद्रयस्य गमकत्वं का क्षातारत्याशङ््य व्यात्रमन्तरण गमकत्वस्याप्रास्द्धत्वान्मवामत्याह-गमक्त्वामात ।॥ ७४ ॥ कावरटन्यस्य वाक्यस्य प्रामाण्य तरत्वमात्मान । यषा प्रकाश्यत इत न तषा मातरराहशा॥ ७५॥ वेदान्तेषु त्वयाऽपि क्रवचित्कविन्नियोगाङ्गीकारान्नियोगिराकरणम- स्थाने संभ्रममाचमिव्याशङ्क्याऽऽह-विधिशून्यस्येति ।. उषमिषट्ा- ` क्यस्य वेधिविधुरस्य प्रत्यगात्मविषये प्रक्राइयते प्रतिपाद्यते प्रामाण्य- मिति येषां मतं तेषां वेदान्तेषु नियोगोऽस्तीत्येवप्रकारय मतिनंमवति.। त्न कचित्कचिन्नियोगाङ्गीकारस्तु -.भवणादिक्रियाविषियो ज्ञानविषय- निोगनिषेधाविरोधीत्यर्थः ॥७५॥. , _.. <; . . +कशवत्वान्चवश्वाय व्यापारः सर्वे एवच) ` तस्मिन्नसति तन्मिथ्या यदेतद्धवतेरितम्‌. ॥ ७& ॥.. "न (क किच शाब्दज्ञाने वा तदभ्यासे वा तदुत्थे ज्ञानान्तरं वा विधिन्या- १ ग, घ.वेशोद्राक्य^ । २ घ. च. प्पक्षरूपे वाक्ये प०। ३ ङ. "काशत ज्ग.-ध. श्टेदः 4 ५.कः मघ, कारम । ६ ग, घ, नै सभ । ७ इ, (्कारचत्वा? । ८ क, ख, श्द्ेमासे । : १९० रेश्वराचार्बङतं तैत्तिरीयोपनिषद्वाष्यवातिकम्‌- [ न्नवल्या~ पाते बह्मणो ज्ञानगम्त्वसापेक्षत्वात्तदमाबे न संमवतीत्याह^प्रकोरय- त्वेति ॥ ७६ ॥ [ 2 अस्थूलाशब्दतावादिपरकाश्यत्वादि कृष्यति । ` नियोमानुप्रवेशेन यरि वस्तु भकाश्यते ॥ ७ ॥ किंवास्थूलाशब्दतावादिना वाक्येन बह्मणः सर्वविशेषनिेधदरिण परतिपद्यस्व तत्फलं च विधेयन्ञानगम्यत्वे विरुध्येत तस्फादस्थूटाशिवा- क्थ विरोधो बह्मास्मनो विधेयज्ञानषोध्यतवे स्यादित्याह-अस्थुटेति१७५५॥ न चाप्रमाणता तस्य नियोगोत्सङ्कसंश्रयात्‌ ॥ एदमप्यप्रमाणं चेननियोगोऽविषयो भषेत्‌ ॥ ७८ ॥ किंचास्थूलादिवाक्ये नियोगानुधरवेशे तस्व नियोगनिष्ठत्वेन स्वरूपे प्रामाण्यं न स्यान्न च प्रमाणस्यं सतोऽन्यसंश्रयादुप्रामाण्यं युक्तमित्याह- न चेति । नियोगानसुपरवेशेऽपि वाक्य विधिरहितिवाक्यत्वादनाप्तवाक्य- वद्प्रामाण्यमेवेत्याद्ामनृद्य दूषयति-एवमपीति + विधिरहितवाक्य- स्पाप्रमाणत्वे बह्मणस्तद्रम्यत्वाभावादृन्यस्य च तच प्रमाणस्यानेटत्रा- तदसिद्धौ तद्विषयन्ञानासिद्धेक्ञाननियोगो निर्विषयों निरवकाशः स्यादिति दूषणमागस्यार्थः ॥ ७८ ॥ भहश्यं प्श्य इत्येवं नियुक्तोऽपि न शक्नुयाम्‌ । शक्नुयात्सनियोगाचेत्कयात्तस्करकन्दुवत्‌॥ ७९ 1 अंविषयत्वेऽपि बह्मणस्तज्ज्ञने नियोगः स्पा दित्याश्चङ्क्य -वस्त्वन्य- धाकरणे पुरुषंस्थासामथ्यान्नेवभित्याह~-अदुहय मिति । नियो गसाम- ध्याद्विषयमपि विषयीकर्तुं पुरुषः राक्ष्यतीव्याशङ्क्याशक्येऽर्थ पवृत्तस्य अ्रासैफल्य मित्युक्तं स्मारयति-न शक्नुयादिति ॥ ७९ ॥ ` ` विदितेतरातिरेकिवाद्रहमरूपानवादिभिः \ नियोगगरभैव चनः पश्येदिति विरुध्यते ॥ ८ ° ॥ यन्त॒ नियोगसहितवव्वेवंह्य परयेदिव्युच्यते तदम्बदेव ` तद्विदितादि-' त्यादिवाश्पेर्बह्मणोऽविषवत्ववादिभिषिरध्यते 1 ततोऽपि न बह्य्ानस्य ` विधेयत्व मित्याह-विरितेति ॥ <० ॥ १ कृ, ख, “स्यतवे सञा"। > (क्रातात्वे° । ३.६. १ ङ. "म्यते घा । २ काव्रलेः ठ. ऋज मक ज नृबामा ५ तः 1 ज.क... शदवि्वाः। -५.च. इष्वते.त०। ६ क. “व्य-स्वतो। ७ च. श्रयणाद५.८ ङ. भियोक्ताऽपि,। +९ग.. च, ड. “वात्स निग्रो.4.4०.क, भस्य श्ा१..११-ग., य, शदितन्यतिरेकिलं जश्न. .१२.ख.-ड, मिर््मे४ ९ नमः लण्डः } आनन्द घाशतवीलतसटितेग्‌॥ ` १९१६ विज्ञातारमरे केन विजानीयादिति भरतिः। ` न इष्टे हश्यतवं नियोगेरेष वार्यते ४ ८१ प नियोमसहितवास्पैवह्यणो विषयत्वनिपेधाच तज्ज्ञानस्य. विधेयत्वा- स्सच्चिरिस्याह-विज्ञातारमिति ५८१५ सदावंगतिरूपस्य ज्योतिश्वकावकभासिनः । स्वयेज्योतिःस्वभावस्य न्याय्यं तस्मान्न दर्शनम्‌ ॥ <२॥ इतश्च बह्मणो वुंश्यत्वासुपंपत्तेनं तज्ज्ञानस्य विषेयत्वसिद्धिरित्याह- सदेति ॥ ८२ ॥ बष्ठा चेद्दृश्यते दृश्यं भरत्यक्षाविषयः कथम्‌ । कर्मकर्तत्वभेकस्य दोषो बह्मात्मदैनें ॥ ८२ ॥ दष्रात्मना खूपादिजगतो इद्यत्वात्तस्य वाह मितिप्रत्यक्षावेषयत्वाद्‌- विंषयत्वस्यैवामावादात्मन्ञाने बिधिः संमवतीति शङ्कते-द््रा ेदिति । बह्मात्मनो दर्शनकेमत्वे क््न्तरामावात्कमकतुविराधः स्यादिति दूष- यात-~-कमात ॥ ८३ ५ अदृष्टं तदकर्मवात्कोटस्थ्या्ापि दष्िरत्‌ । जन्यादिविक्छिपाषटनिषेधोऽप्येवमथंवान्‌ ।॥ ८ ¢ ॥ वैह्यामनश्चेदेकस्वो भयदूपत्वमयुक्तं तहि कर्मत्वं कतंत्वमेव बा स्यादि स्थाश्चङ्क्याऽऽह-अरष्टमिति । बह्मात्मनो न कर्मत्वं नापि कर्तृत्वमित्वन्र हेत्वन्तरमाह-जन्यादीतिं ॥ <४ ५ परमात॒त्वादिभेदेन यत्स्वरूपं प्रतीयते । तसकाश्यत इत्याहूरपकाशस्वरूपतः ॥ ८५ ॥ आत्मनो दैर्शनकममत्वामावे करस्य दृक्ञनकमत्व मित्याशङ्क्यऽऽह-~- भरभातुत्वादिति । अप्रकाज्ञस्वपत्वं जडत्वम्‌ ॥ ८५ ॥ ४ ~= + भय. च. शतेः।नं। २१. ध, गिता । ६क, ख, आसनः । » क, °दक्दि"। भग, च, फरद्रतवे । १९२ ईरिश्वराचायैकृतं तेत्तिरीयौपनिषदद्धाष्यवातिकम्‌- [ न्यक्वा प्रमातेव प्रमेयं चेखमाणं प्रमितिस्तथा । स्वरूपाचेकरूपतवा्न तदेभिरनिंरुच्यते ॥.<६ ॥ यन्त॒ पूर्ववादिना प्रमेयत्वं द्टरुंपदिष्टं तदन्न दूषणान्तरमाह~प्माते- वेति । प्रमेयस्य प्रमातुत्वे ` प्रमाणतत्फठयोरपि साक्षिमाचत्वं स्यादि व्यर्थः । यदि साक्षिस्वरूपाचैतन्यमाचान्मेयत्वादेरेकत्वं तदा मेयतवाद्‌- धिन्मात्रव्वेनाद्यत्वादेभिर्मयस्वादिरशब्देर्मयत्वादिरनीच्यते । मेयत्वादेश्ये. तन्यातिरिक्तस्याभावाद्तो न मेयतादि साश्चिणो युक्तमिति फएटित- माह--स्वदूपादिति ॥ ८६ ॥ ` प्रामाण्यमनवादार्नां न बेत्स्वविषपेः मतम्‌ । पयोगणस्य संबन्धो न प्राभोति ज॒होतिना ॥ ८७ ॥ किंच पदानामर्थवादानां चान॒वादश्ब्दितानां स्वार्थं प्रामाण्यमे्- व्यमन्यथा पयोदन्यस्य दधिद्रन्यस्य च जुहोतिना संबन्धो न सिध्येत्त- तत्पदेन तत्तदथस्यासिद्धत्वात्तथा च पयसा जहाति दधा जुहीत।- स्यादिवाक्यमप्रमाणमापधेतातश्च पदप्रामाण्ये विधिरहितवाक्ष्यस्य किञ्च वक्तव्य पामाण्यामल्यामेत्रत्याऽऽह-पामाण्वाम)। ते॥ ८७ ॥ | स्वगण्वास्बन्धः पयसश्चदनुत्तरम्‌ । स्वगस्य संद्धय नार इउव्यमात्र परया यतः ॥ << ॥ पयोदध्यादेर्जहोतिना संबन्धो न मवति कितु स्वग्णेति शङ्त- स्वर्गेणेवेति । अनवादाप्रामाण्ये दध्यादिगुणस्य ज्होतिना सबन्धो न सिध्यतीति भचोयस्य स्वर्गेण संबन्धो दध्यादेरव्युत्तर न मवते। अनु- वादाप्रामाण्ये स्वगेणापिं दध्यादिगणस्य संबन्धासिद्धरप्युत्तरमाह--ः अनुत्तरमिति । पयोद्ध्यादेः स्वर्गेण सबन्धमङ्खक्ृत्यादुत्तर मित्युक्तं न च तस्य क्रिया्वारमन्तरेण संबन्धोऽस्तात्याह-स्वगस्येति ॥ << ॥ प्रणयः सापनतं च प्राप्तं तस्मादनूयते । वशष्ठापाश्रय उव्यमताऽर पशुसंद्धय ॥ < ॥ पदानां प्रदार्थस्मारकवेऽपि ` पदार्थस्मतीनामधिगतपदार्थासाधार+ ण्येन तच्च प्रामाण्योपपत्तेस्तद्धेतनां तेषामपि प्रामाण्यं दुरपहवामत्यामे-ः ` १ग्‌. ध. च. ‹र्पादिः1२क. ख, (नोच्येत ।मेः। 3 क. ग, घ. शस्वायेप्राः । ड्ग म: -मराण्यविः ॥-५ ङ. “ति तचः }:६ च. “रिव्येतदत्तः 1; ७ ग. रभः । ८ क्ख. णद्‌ ई ९ग.घ.चर्पिदयुः। १०. घ. ष्टे; स} ११२. घ, (दाथस्रा ॥ 0 द. => [एनषमःकण्डः ] ` आनन्दगिरिङ्‌तदीकासैवटिरतमे 1 १९९ भेत्य द्रव्यस्य कियाद्रारेणेषं पुभर्थसोधंनत्वभिव्येतत्रसद्गेन बंमसेनापः प्रणशेदित्यच्च विवक्षितं विशेषं दृक्षयति-प्रणय इति । अतश्षष्डो यस्माप्थं । थस्माद्रोदोहनदष्यं स्व्गसाधनी मूतदरशेपुणंमासकरत्वर्थषिश्लि छमणं परमयनमपाभित्य पञ्चुकासस्य पद्युसिद्धये समर्थी भकपि वस्मा- हरशणैमासप्रररणे चमसेनापः प्रणयेदित्य् प्रणयस्तस्यापर्व साधनत्वं षव प्राप्तमेव पद्युकामबास्येऽनरद्ते ¦ तचचोमयमाभित्य गोदोहैनदष्यं पश्चथं वि धीते । कियोपराणमन्त्रेण व्यस्य पुमर्थंहा उमत्यायुपपत्ते- रित्यर्थः ॥ ८९ ॥ | गोदोहनस्य भिनवाद्धिसं चेत्साधनं मतर्‌ । प्राप्ता प्रणयतीत्यस्य साध्यरेदादिभिलता ५ ५५ ॥ रदंदसातणयतिकारकात्तथादिधस्य गोदोष्टनष्ट मिद्वध्थादणवना- ख्यणारि. साधनं भिद्यतेदि शङ्कते-गोदोदटनस्येटि । प्रहि गोक्ोहनदम- सण्टदलणयतिमेइस्तदा स्वर्गपश्युघाध्य्मेदादपि प्रणयतिमेपः स्याज्ज्पयो- विक्षेमदृक्शपूर्णमासकडुरयथाऽप्याभित्य अिधानप्रक्तिगं पाभ्येतेति इष- यङि--पएाहेति ॥ ९० ॥ हानोपादानशुन्यतादभामाण्यं पते यदि। ब्रह्मस्मा शरन्नानमनमएः प्रसज्यते ॥ २ ९ 4 अरुवाद्प्रामाण्य परसङ्ग्िमेवं एरिसमाव्याभिपाश्चतिपरामाण्यं भक्तं भरतिषाहशितं पर्वपेक्चयति-हानेहि ॥ पतक निषर्धकं बास्वं प्रमाणं टषटपुखशरूपत्वबिरहे नास्ति भादाप्य अक्यस्येश्यभ्युएण्पमेऽपि किं र्यादिस्वाश्ङ् वेदान्तानां प्रदतंरूत्व भिकतकस्वविररितस्बाकेष्यो अात- महं बह्चास्मीरि ज्ञानमेप्रमाणं स्वादित्वाह--पद्येवि ४ ९१ ४ आललादनुपादेयमनन्यत्वादहेयतेः ! अश्भिधाश्रतेश्वदेतक्किशन्यत्पार्थ्यते विषैः \ ९२ ॥ वेदान्तेभ्यो बह्मातसेकत्वज्ञाने सति कतंव्यप्रः-त्िनिवस्योरमावे सर्ष- कतंन्यतानिवत्या ुतङ्कत्यत्वसिद्धेबिध्यपेक्षामन्तरण तच्वमस्यादिश्चते- १ च. न्य नचोम०॥ २. घ, प्प्रिलययागोः। ६ ग.ध. च. न्हुनं द। “क, ख. न्ता अण । ५ घ. च. न्वा बोध्ये ६ग. घ. प्रापतं मेयं प ७ च. पक्षं स्मारेय०। « ग, घ, श्धेकनि* ९१, घ, भप्रामाण्यं स्याः । १० ग, घ, ङ, (तत्स्ाकिः । २५ १९४ ररि्वणचारयक्तं तैत्तिरीयोपनिषद्धाप्यवातिकम्‌- [्यवटया- रनतिशयपुरुषार्थहेदुज्ञानजनकत्व स्विमाण्यसि द्धि रिद्युत्तरमाह--आन्म- त्वारहिति ॥ ९२॥ अनक्तेरपि मानत्वं नेव ध्वारशचैविंटुप्यते । नियोगानपरषिष्ठस्वायथेवेहाभिधाश्रुतेः ॥ ९२ ॥ अभमिधाश्रतेधिध्यपेक्षामन्तरेणेत्थे परामाण्पेऽपि यदृञ्नुवादृक्षब्दितानां पदानाम्थवादानां च स्वां प्रामाण्यमुक्तं तन्न सिध्यति तेषा नियागा- नुप्रिष्टतवादित्याश्चङ््याऽऽह-अनूक्तेरिति । यथाऽभिधाश्चुतेः स्वाथ प्रामाण्यं नियोगानुप्रवेक्ञमन्तरेण संमवतीत्युक्तं तथेवानूक्तिशब्दितानां पदानामथंवादानां च स्वाथ मानव नियागानपरविष्टत्वावषम्भेन काका- परमर्मीमासकेनं निवारयितुं शक्यते । पदानामथवावानां च नियोगनिर- पक्षमेव स्वार्थं भरतिपाद्य . पश्चाकेम्थक्यवशेन नियोगानुपवेकाभ्युपग- मादित्यर्थः ॥ ९३.॥ एवं च सति दृष्टान्तो भ्रषतां नोपपयते । नियोगादेव विज्ञानमित्येवं नियमः कुतः ९४ ॥ अन॒वादस्यापि नियोगाविरेकेण पभरामाण्ये सिद्धे नियोगानुप्रविष्टमेव वाक्यं प्रमाणमित्यत्र हष्टान्तो नास्तीति फलितमाह -एवं चेति । वृट- न्तामावे च नियोगनिष्ठादेव वबाक्यासमा भवतीतिनियमासिद्धिर त्याह-मियोभादिति ॥ ९४ ॥ वादानुवादयोर्था यदि भिन्नः प्रतीयते । „ अगताथाधिगन्तृलादस्तवनूकेः प्रमाणता ॥ ९५ ॥ किंच वादानवादयोर्थक्ये बादवदनवादस्यापि प्रामाण्याभ्युपगमभौ- व्यादथमेदे वक्तव्ये प्रामाण्यमविशिष्टमेष्ट राक्यमिव्याह-वादेतं ॥२५॥ अन्वक्ष भिन्नरूपा धाररह्‌ काडानुवादयाः | अपूवािगतिः.पुवमिह वुद्धादबोधनम्‌ ॥ ९६ ॥ अचरक्तिकब्देन पदृान्य्थवाद्वाक्यानि च गृहीतानीत्ङ्गीक्रत्योक्तमेव प्रपञ्चयति-अन्वक्षमिति ॥ ९६ ॥ नन + न श प अ व र. # की 9 ग. श्रतिः ॥ ९३ ॥ २ग. ष. इ, पस्वार्माः । 3 च. श्येवाक्यः। » च. "यवि 4 --\._ ॐ_ ~> ' = १३. व्याविः ॥*५९॥ २ क; ड, व्वादाभ्य्रा+ ३ ग. ध्‌, च, द्द्क१०१.ग ग. जालं ८.६ ९ नवमःखण्डः 1 आनय्दगिरिकतवीकासैवटितम्‌ ॥ १९९५ मृगतोयादिवन्मिथ्या ययनुकतेभवेन्मतिः । विधेनिंविंषयत्वं वः सर्वमेव प्रसन्यते ॥ ९७ ॥ किच पदोत्था बुद्धिर्भिथ्या चे्नियोगस्य निकिषयत्वं स्यायागांयनु- वादेन तस्मि्नियोगाभ्युपगमात्पदजन्यबुद्धेर्मिथ्यात्वे च तदयोगादि व्याह-प्रगतोयेति ॥ ९७ ॥ स्वाभिषेयं निराकाङ्क्षो हनुवादः भवोधयेत्‌ । .. तत्र चेदप्रमाणं स्यात्स्यात्तदुचारणं वथा ॥ ९८ ॥ अन्यापेक्षामन्तरेण स्वाथबोधकत्वाच्च पदस्य प्रामाण्यमप्रत्यास्येय- (क) क्ष छ = क र मित्याह--स्वाभिधेयमिति । विपक्षे दाोषमाह- तच चेदिति ॥ ९८ ॥ साकाट्क्षत्वानुवादत्वे कुतश्वावगते त्वया । भपामाण्यान्न चेत्ताज्यां विधेयपरक्षयोद्विधेः ॥ ०९1 किंच पदस्य साकाङ्क्षतवमनुवादत्वं चेष्यते तच्चोमयं .पदाद्रा विधेरवा ज्ञातव्यमिति पच्छति-साकाङ्खतव्वेति । ताभ्यां ` साकाङ्क्षत्वानुवाद- भ्यां विशिष्टाव्पदादेव तदरतम्रुभय ज्ञायते चेत्तन्न युक्तं पद्प्रामाण्या- नङ्धीकारावन्यथा तस्रामाण्यप्रसङ्खा दिस्याह-अप्रामाण्यादिति । नष विधिव्ञादेव साकाङ्क्षत्वमन॒वाद॑त्वं च पदगतं ज्ञातव्यं तस्य विधेया. € अ कछ क, स क, थप्रतिपादनोपक्षीणत्वा दित्याह-विधेयति । नञ्पदमच्राप्यनुषनज्यते।९९॥ स्वशब्दानभिधेयं यत्तदेवापेक्षते पदम्‌ । स्वाथं तदप्रमाणं चेदाद्याथस्यान्वयः कृतः ॥ ७०० ॥ स्वाभिघेय निराकाङ्क्षो दयलवादः प्रवोधयेदित्यच पदस्य नेराका- ङक्चत्वमक्तं साधयति-स्वकशब्देति। वाक्या्थप्रतिपत्तिजिननाथ पद्‌ स्वश- व्दानभिधेयं पदाथोन्तरमपक्षते । स्वाथं तु पदं निराक्राङ्श्चमवेत्यतः स्वामिषेयं निराकाङ्क्षो बोधयेदिति युक्तमेषेत्यथः । पदस्य पदाथ निराकाङ्क्षपामाण्यामावे वाद्ष्याथप्रातपात्तरयुक्ा स्वादत्याह~ स्वाथ इत ॥५००॥ [त मणी पि 4 ग, च, शिर्पेक्षप्राः \ १९६. र्व चावक्त तैतिरीपीपनिषद्धाष्यवातिकम्‌~ [ बह्वयो अप्रमाणमिति ज्ञां कस्मादज्नायिं कथ्यताम्‌ । वियमानोपठेम्भ्ानि न दह्यभावं प्रमिण्वते ॥ १॥ पहुमप्रमाणमिति पदस्य प्रमाणलामावज्ञानं प्रत्यक्षादिभ्या वा पदा हदं धा सिध्यतीति पुच्छति-अप्रमाणमिति । प्रथमं प्रत्याह-विदय- मनति ॥ २५ | परस्वभावविष्वं्वत्मैनेवाऽऽत्मवस्तुनः । वक्ष्यत्यवगतिं चोर्ध्वं विधिनैवेति दुस्थितम्‌ ॥ २॥ द्वितीये पदप्रामाण्यमप्रतिहतमित्यभिप्रत्यामिधाश्चुतेविध्यनपेक्ष प्रापा ण्य मित्यत्र हेव्वन्तरमाह-परस्व मावेति । अन्नप्राणमनोविज्ञानानामना- त्मस्वमावानां प्रतिषेधद्रारेणेवाऽऽत्मवस्तुनो बह्मणोऽवगतिमुत्तर मृुगु- षटयां श्रुति्क्ष्यति । अत्रोऽपि विधिं षिनेवावगतिरित्यस्याथस्य स्थित. त्वादुमिधावाक्यमेवाच्च प्रमाणमित्यर्थः ॥ २॥ व्यावृत्तिः परतोऽक्नावो न च तस्येन्दियेण हि । संवन्धोऽस्ति ततो मेदः भ्रमाणे्नोपलभ्यते ॥ ३ ॥ कि कि ककि किन अन्नप्राणाद्नेराकरणेन वस्तुसिद्धिर्विधिवादिना नेष्यते किंतु ततो भन्नत्वेन तत्सिद्धिरिति चेत्तवान्नादेवस्तुनो भेदो व्यावत्तिभवाोऽ- मावा वा । मावश्वत्प॒थक्त्वादिरूपस्य तस्य परस्पराश्रयत्वादिदुशत्वाद- प्रामााणेकत्वमित्यभिपरेत्य द्वितीयं परत्याह--व्यावृत्तिरिति । अमावस्ये- ` न्दरयसभरयामामावे तस्पूवकस्य प्रमाणान्तरस्यापि तन्न प्रवत्तिरि- ` त्याद्रल्न्तैत इति ॥ ३ ॥ प्रमाभावस्वरूपतवान्नाप्यभावाद्धिरेष्यते । सवित्यभरावो नैवेह परकाशयति किंचन ॥ ४ ॥ अमावात्ममो भेदस्य मावैप्रमाणादेव सिद्धिरित्याशङ््य पमाणामा- पारा पाद्वा संविद्माबाद्वा तस्तिद्धिरिति विकल्प्याऽऽ्यं दूषयति- परमेति । का 19 111 | ११. घ. उम्भीनि। २च. फितीति। ३ क. ख. श्क्षयाव। जग. ग्थितः ॥ २१५. ५२, ण्यप्रः) ९ इ, आवृ" । ७ग, घ, श्ुप्रामाण्यादे०1. ८ ग, घ, गविदाभाव्रात्तत्सिर 4 ९ नवमःखण्ः ] . आनन्वमिरिः7तदीकासवालतम्‌ । १९७ प्माणामावस्य प्रमाणत्वं व्याहतमित्यर्थः। न दितीयः ! पदाङ्ामावस्य प्रकाशकतवविरोधादित्याह-संवित्तीति ५ ४॥ इति स्वाभिमतं सर्वं तेन चास्य विरुता । वस्तुवृत्तानुरोधेन व्यापारः फदवानिह्‌ ॥ ५ ॥ ह किंच प्रमाणामावः संविदृमाषो मेयामावश्चेत्यमावमाचमेव पभ्रामाक- रेनाभ्युपमम्यते । तथा रामाबाद्मावात्मनो मेदृस्य सिद्धिरिति स्वोक्त विरुद्ध मित्याह-इति स्वामिमतमिति । अन्नप्राणादिभ्योः भिन्नतवेनाऽऽत्मवस्तुनो बोधनं यतः शरुत्या नोपपद्यतेऽतस्तनिषेधेनेवा- भिधायकवास्यस्याऽऽत्बोधने व्यापारः स्यादित्याह--वस्तुवृत्तेति ५४ कृलाटदशाद्व्योम श्रावायाप्यटं यतः 4 आमङ्ञानं प्रसिद्धं चेद्विधेरेव षिधिः कृतः ॥ अथाप्रसिदं नितलं विधिर्नेवोपपयते ५ ६ ॥ अभिधाश्रुतिज नितस्य ज्ञानस्य स्वतोऽप्रमाणतवात्तलामाण्याय ज्ञाने. विधिरित्याशशङ्क्याऽऽकाह्ं स्वतः शरावयवनायाग्यं कुलाटखवशान्न शरावो मवति तथा स्वतोऽप्रमाणस्य विधिवशशात्पामाण्यायागान्नेव- मित्याह-नेत्यादिना । किचाऽऽव्मज्ञानस्य प्रासद्धतवेऽ्रसद्धव्वे चन तत्न बिधिः समवतीव्याष्-आत्मज्ञानमिरि ४५६५ केवल्यकारिता वुदधर्नियोगादेव चेद्धवेत्‌ । नियोगार्थावगतरे नियोगोऽन्योऽपि मृग्यताम्‌ ॥ ७ ॥ ज्ञानस्य मोक्चपस्ाधनत्वसिद्धये ज्ञाने दिधिः स्यादिति शङ्कते- केवल्येति । ति नियोगस्यापि पुमर्थसाधनव्वाभ्युपगमान्निपोगात्पुमथ- [९ सिद्धये नियोगे नियोगान्तरमन्वेष्टव्यमिति निराचष्टे-नियोगा्थं ति \॥७॥ तसवमस्पादिवाक्योत्थं विज्ञान स्वफलं स्वतः । अतोऽवगम्यतेऽस्माभिस्तप्त्यास्यफलवद्युजेः ॥ < ॥ अतिपसङ्गपरिहारार्थं वाक्योत्थं ज्ञाने स्वारस्येनेदं पुमर्थं साधयतीति ` फठितमाह-तचमस्यादीति ॥ < ॥ ५, चककि क ज अणशषयशयरकीरीरशरिष शि गषेभीि म मिष न 0 ग प न का्रणकषकवानकूगल ¶ ` १. च. प्वेननाः। २ ड. ते तत्तक्गि" ३ग. ष. च. ववाविषाभ र्ग. ध, त्यावबो ५ग पे, च, श्वोधेन च्याः ६ क, ख, 0वेरिव्‌ः। ७, घ्‌, (तोऽ्ामाभ्यत्य । ` | ९८ हुरेभ्वराचार्य॑करतं तेत्तिरीयोपनिषद्धाष्यवातिकम्‌- [ ब्मवषटया-यं स्वाध्यायोऽध्येतम्य इति विध्यन्तरमृते यथा । विध्यथावगमस्तददस्त्विहाप्यभिधाशरतेः ॥ ९ ॥ अभिधाश्ुतेः स्वाथबोधकतवं विधिव्यातिरेकेण नास्तीत्याश्ङ्क्या- ध्ययनवि धिह शान्तेन परिहरति-स्वाध्याय इति ॥ ९ ॥ नियोगिरहादस्य ययर्थावगमा मृषा । इहापि तदमानत्वमक्भिधानश्तेरिव ॥ १०॥ ` नियोगमन्तरेणागिधावाक्यादथावगमो मिथ्येत्याश्ङ्क्याभ्ययनि- धिवाक्यादृपि तहि बिध्यन्तरमस्तरेण बाक्याथप्रतिपत्तिर्मिथ्या स्यादि- त्याह-नियोगेति ॥ १० ॥ | भविदि्यनुकूढा वा अभिधा यदि वा विधिः| अभ्भिधावत्मंयायी स्यात्तत्र दोषगुणाविमोः ॥-११ ॥ वेदान्तवाक्ये दिध्यभ्युपगमेऽपि किं विधेरभिधानगुणत्वं कि वाऽभि- धाया विध्यनुगुणत्वमिति विकल्पयति-सवेदिति । तच्ाभिधाश्चतेर्वि- ध्यनुगुणत्वे त्वव्पक्षसि द्धि म॑त्पक्षासिद्धिश्च बिधेरभिधाश्रुत्यतुगुगलखे त्वत्प- क्षासिद्धिमस्पक्षसिद्धिश्चेव्यमिपरेव्याऽऽह- तनेति ॥ ११॥ स्याद्युखोकञरिवज्जञानं यदि विध्यनुरोभरिनी । अभिधाश्रिरदष्ाथां सम्यग्ज्ञानं त॒ दुटेभम्‌ ॥ १२ ॥ आभवाया वध्यनुगुणत्वं साचेत दाष वंशद्याते-स्यादति। १२॥ श ण अयापिवनुरषा स्याज्चयागाऽप तथाप च । आभ्रवानुवषायलाद्वध्यथाऽज सदुटभः ॥ १३ ॥ वेधेरमिधानुरोधित्वेऽपि सूचितं दोषे प्रकटयति-अथेति ॥ १३ ॥ भाक्त वाक्याथविज्ञानात्तनिविष्ठपदाथयोः ® ® , ९ अन्वयव्यातरकास्याववकाय वाधभवेत्‌ ॥ १४ ॥ जात्मज्ञानं वकध्यमावेंऽप वेदान्तेषु वेध्यमावे मुमुक्षूणां प्रवृ्तियाह- च्छिकी स्यादित्याशङ्क्य पदा्थविवेके , विध्यम्यपगमान्मेवमित्याह- प्राक्त्विति ॥ १४॥ क, ०८ थ १ कल. ण, ह्वये गोः । २३. "वाक्यैविध्यंः। 3.8, १तिद०।*ढ. श्थातु ई ~ न रायि स्या०। ५ ग.-घ, "ात्मवि° ^ „न ९ मधमःलण्डः| आनन्दगिरिकृतरीकासवकितम्र्‌ ॥ १९५ घाक्याथप्रतिपत्तो हि पदोर्थाज्ञानमेव च । प्रतिबन्धो यतस्तस्मादन्वथायवटोकनम्‌ ॥ १५ ॥ वाक्याथन्ञानस्यापेक्ितर्त्वात्तसतिबन्धनिवच्यथं किधावथ्यंमानें क क = ण कि कि कि किमिति पदार्थपरिशोधने ` बविधिरिष्याङद्न्याऽऽह--बाङ्यार्थति ॥१५॥ वारक्पाथक्नानकाठ यः पदाथा नव पयत । क कतेव्यः कारकापेक्षो विधेयः स न संशयः ॥ १६ ॥ कर्मकाण्डे विधेय्म॑शं यागादिकं दशेयति-वाक्याथज्ञानेति ॥ १६॥ विपरीतस्ततो यस्तु वाक्यादेवावगम्यते । निव्योऽकमविमुक्तः सन्न विधेयः कथचन ॥ १७॥ कमकाण्डवञ्ज्ञानकाण्डेऽपि किदिद्धिधेयं मविष्यतीत्याशङ्कय ञानं वा तद्विषयो वा निदिभ्यासनं वाऽत्र विधेयमिति षिकल्प्य ज्ञाने विधे- निरस्तत्वात्तदिषये च बह्मात्म मावे नित्यसिद्धं विधरसंमवान्च कल्पद्रय मित्याह- विपरीत इति ॥ १७॥ स्वासद्धः करण नान्यज्ज्ञानपक्ञानहयनय । यस्मादपक्षत तस्माच्च नीद्ध्यास्नाय तत्‌ ॥ १८ ॥ ज्ञानस्य निदिध्यास्रनापेश्चस्याज्ञाननिर्तकत्वात्तस्य तच्छेषत्वान्निदि ध्यासनं विधेयमितिकल्पान्तरं प्रत्याह--स्वसिद्धेरिति । ज्ञानस्य स्वा- त्पत्तिमारेणान्ताननिवरतंसत्वान्नि दिष्यासनशेषत्वामवान्न तस्य विधः संद्धमप्यात्सकायस्य कारण सिद्धप न. चत्‌ । विभ्यपेक्षं तदेव स्यान्न सखसिद्धिप्रकाशकम्‌ ॥ १९ ॥ उक्तमेव प्रपञयति-सिद्धमपीति । कारणमज्ञाननिवत्तौ ज्ञानं तद्यदि लण्धात्मकमपि स्वफटस्याज्ञाननिवत्तिठक्षणस्य प्राप्तये ने मवति तहि तदेव निदिध्यासन विध्यपेक्षं स्वसिद्धेः स्वफटस्य प्रागुक्तस्य प्रकारक साधकमित्येतन्न स्यात्‌ । न हि स्वतोऽसती शक्तिः कतुमन्येन शक्यत इतिन्यायादित्यर्थः ॥ १९ ॥ ~ . १क, ख. ऋ्यार्थाप्र। २ क.ग. घ. प्दार्थक्ञाय ३ ग.ष. ध्यविलोचन * ग, घ, त्वात्म । ५ ग. घर्न्नंचतः। ६ ग. घ, रकं सिः।७बग, घ, च, नन प्रम ९२०० हरिग्यराचार्यङृतं तेत्तिरीयोपनिषद्नैध्यवातिकम्‌- [वध्या तस्मात्कूटस्थविज्ञानं पष्यास्यातासिलदयम्‌ । आनन्दं बरह्मणो विद्वान बिभेति कुतश्चन ॥ २० ॥ विषेयज्ञानाद्युरुषाथसिद्धिरिति वक्ुमरकयत्वाद्वाक्योत्थक्ञानदेव परिपर्णपुरुषाथं सिद्धिरिति वाक्यदषोपाद्ानपूर्वकं विचारफलगुपसंह- रति- तस्मादिति ॥ २० ॥ बह्मणो बाह्मणस्येति भेदश्वाजोपचारिकः । राः शिरोवन्मुरुयस्तु नेव स्याननिर्गृणततेः ॥ २१ ॥ अगनन्दं बहमणां विदवानितिभेदनिरदैज्ादानन्दबह्मणोर्गणरुणी मावः स्यादित्याशङ्क्याऽऽह--त्रह्मण हति । बह्मविदो बाद्मणस्व बक्मी- शूतस्ब स्वरूपमूतमानन्द्‌ साक्षाल्र्वतो मयहेत्वभावबाङ्ञास्ति भयमि- त्यस्याथस्वात्र विवक्षितव्वाद्वह्यगि गुणगुणिमावस्यामाबाद्धेदस्यात्र राहोः शिरोवक्करिपितत्वाहस्तुतोऽमावाद््थ्युन्या षष्ठीत्यर्थः ॥ २१ ॥ महिमा बाह्मणस्येष हाहि्द्धिविवर्जितः। स्वतः सिद्धविजा्यस्तं न बिभेति कृतश्वन ॥ २२ ॥ विद्धानित्यादेर् बिकृणणोति-मदहिमेति ॥ २२॥ विद्वान्न दिषैतीति वियाकारं भवेत्फलम्‌ । न तु स्वगादिवित्ाध्यं परुञजानस्तृप्यतीतिवत्‌ ॥ २३ ॥ विद्वान्न षिमेतीति विद्यातत्फरयोः मानकालतवनिर्द्स्य तात्य्व- ' भाह-विद्धानिति !; २३॥ यतोऽवियातिरेकेण पतिबन्धो न वियते । तन्नाशानन्तरां भुक्तिं दिदवानिति ततोऽवदत्‌ ॥ २४ ॥ ज्ञानोईैयनान्तरीयकत्वेन मुक्तिव्यवधानस्याज्ञानस्य निवृत्तश्च ज्ञान- समानकाला पुक्तिर्वक्तष्येत्याह--यत इति \॥ २४ ॥ १ ण, च. योधि । २ ग, प्वाक्याद्द्रः । ३ ग. ण्ठमिटयुप | * क. ख. स्येव हा० । | ५, घ, प्मजेत्फ । ६ भ, घ. ङ, शररन्वाय्यं भु*।-७ ग, घ, कतर मुः ८, ङ, श्वयो ४1 ॥ ९२. घ, (कठ मू?। ध न. ९ नवमः खण्डः ] आनन्दमिरिक्ृतटीकासंवलितम्‌ । २०१ भयहैतेद्रेयं यस्मातचावियासमुद्धवम्‌ं । पटुष्ठायां वियया तस्यां न कुतश्चन भीभवेत्‌ ॥ २५ ॥ इतीऽपि ज्ञानतत्फलयोरेककाटैत्वं युक्त मित्याह-मयेति \\ २५ ॥ परमात्मधियेतस्मिन्परत्यगात्मनि केवले । निरस्तायामरिवायां भयं नास्ति कृतश्चन ॥ २६ ॥ उक्तमेवार्थं विवृणो ति--परमात्मेति ॥ २६ ॥ निर्धृतपदषाक्याथेमिव्येवं भरतिपत्तये । यतो वाचो निवतंन्त इत्येवं वचनं श्रुतेः ॥ २७ ॥ तथा मनोविकल्पानां निषेधाय परात्मनि । धिया सहत्यतो वक्ति शतिर्याथात्म्यवाधिनी ॥ २८ ॥ एवं मन्त्रं भ्याख्याय तदीवपू्वारधस्य ता्प॑यथंमाह- निपतति ॥ २७ ॥ २८ ॥ ` निषिध्य नायमात्मेति भिन्नमात्मोपटम्भनम्‌ । अनन्यानुभवं बह्ञ यमेवेत्याह नः श्रुतिः ॥ २९ ॥ भरत्वगात्मा न पदार्थो न वाक्यार्थो नापि बिकल्पज्ञानार्नां विषयो मवती्यस्मन्नेवाथं नायमात्मा प्रवचनेन लभ्य इत्यादिश्रुत्यन्तरसवाद्‌ दशंयति-मिषिध्येति ॥ २९ ॥ 9 पत्यग्बह्मावप्तायिवाद्धेदानां रज्जस्षपवत्‌ । उदाहारि ततः श्रत्या ह्ययं श्लोको मनोमये ॥ ३० ॥ यदि कोशपश्चकातिरिक्तप्रत्यग्बह्मविषयोऽयं श्छोकस्तर्दिं किमिति मनोमयकोशे यथोक्तश्छोकस्योदाहरण मित्याशङ्य कोर पञ्चकस्य प्रत्य गात्मातिरेको नास्तीति प्रतिपादनायेत्याह-प्रत्यगिति #॥ ३० ॥ विद्वानेव परं बह्म आत्मनाऽऽत्मानमद्रयम्‌ । न बिभेत्येकटोऽदन्द्रो भयहेतोरसंभवात्‌ ॥ ३१ ॥ ४१ दवेतस्य मयकारणत्वान्तस्य चाविधाकार्यतवाद्विधयाऽविद्या निवृत्तः 9, । द्गधाथां । ९ ग, घ. तो का ३ च, 'टत्मुकत° 1 * च, पलो । ` १६ २०२ सुरेभ्वराचार्थकृतं तैत्तिरीयोपनिषद्धाष्यकातिकम्‌- [ नह्षवषटयां~ मयहेतोरमावाद्विद्रानमयं बद्यैव मवतीति मन्त्रार्थमपसंहरति-विद्रा- नात । अद्यमात्मानमवगच्छतात शषः ॥ ३१॥ ननु साध्वक्रियाहेतुः पापानुष्ठानमेव च । ` इत्येतस्य निषेधार्थमेतं हत्युच्यतेऽधना ॥ ३२ ॥ पतं हेत्याद्वाक्यस्य ग्यावर्स्यामाशक्कामाह~नन्वि ति, हेतुर्विहषोऽपि मवस्येति शेषः । तचो त्तरत्वेन बास्यमवतारयति--इत्येतस्येति ॥ ६२ ॥ नेतमेवविदं यस्मादावितीहावधारणे । न्‌ तपत्यन्तकाठे तमकर्तखात्मवेदिनम्‌ ॥ ३३ ॥ अवतारितस्य वास्यस्यार्थमाह-नेतमिति । यस्मादेवंविदमकतंला- भोक्तुत्वोपलक्षिततह्यात्मवेदिनं नि षिद्धसेवनं विहिताकरणं चान्तकाठे नेव तपति प्रक्रत वाक्ये वावेतिनिपातस्यावधारणे प्रयुक्तत्वात्तस्मान्निषि- द्धसेवनाडि विदुषोऽपि मयकारणमस्तीव्येव न शङ्कितभ्यमित्यर्थंः ॥२३॥ करंपाफृस्य सवस्य कतृ गामित्वकारणात्‌ ॥ ३४ ॥ धिटमां योऽहं शुरं कमं जीवन्नाकरवं कवित्‌ । अकार्षं च सदा पपं ह्यतो भयमुपस्थतम्‌ ॥ ३५॥ षिहितानगुष्ठानं निषिद्धानुष्ठानं च विदुषोऽक तरपि किमिति मयका- रणं न मबदतारयाश्ङचाऽऽह- कियति । किमह मित्यादिवाक्यद्रयं योज- यति-~धेशिति ॥ ३४ ॥ ३५ ॥ अस्माद्धतोमंहास्तापोऽविाकषवीतचेतसाम्‌ । क = कि क भपित बर तिकाट 1ह हककविशवातनाम्‌ ॥ ३६ ॥ पुण्वस्यक्ररणात्पापस्य करणाच महद्धय कदा केषां चेत्पपक्षाया- माह-अस्माद्िते ॥ ३६ ॥ फटस्पायं स्व्ावो हि यत्स्कर्बनुगामिता । अतो न तपता ज्ञोत्थावकरतारं शुकराशु्ौ ॥ ३७ ॥ एण्यपापयोमरणकाठे तापकत्वं विदोषामावाद्विुषोऽपि मविष्यती स्थाशङ्क्याऽऽह-फट स्येति ॥ ३७ ॥ 1 -^\ ९. नवमःखण्डः ] आनन्वगिरिक्रतरीकासंवटितम्‌ । २०३ कस्मान्न तपतस्तो चेद्धर्मापर्मो विपथम्‌ । कोटस्थ्यादद्रयत्वा प्टुष्यत्येव शुभाशुमे ॥ ३८ ॥ दुषोऽपि पृण्यपापयोरतापकववें हेत्वन्तरं वक्तु प्रच्छति-कस्मा- दिति । विवक्षितं हेव्वन्तरमदाहरति-कोटस्थ्यादितिं । वस्तसाम- ध्यादेव सवेप्रकारविक्रियाविरहितत्वाहता मावो पल क्षितपणंस्व मावत्वाञ्च विद्योदृयनान्तरी यकत्वेन विद्रानविद्यया सहं पुण्यपापे दग्ध्वा स्वस्थोऽ- व तिष्ठते । तथा च पुण्यपापयोनास्ति विदुषि तापकत्वमित्व्थः ॥ ३८ ॥ सय एवं यथोक्ता्थं विद्वानेते शुभाशुभे ॥ ३९ ॥ साधुक्माक्रिया या च पपानुष्ठानमेवं च । @ (> क अकर्ताऽस्मीतिविज्ञानहुताशेनाजजसां इतम्‌ ॥ ४० ॥ द्र्धवा निरन्वये छता ह्यात्मानं स्पृणुदे यतः स्पृणोतिबंलकमांऽयमात्मानं वलयत्यतः ॥ ४१ ॥ उक्तेऽथं सय हत्पादिवाक्यं योजयति-स य रहति । यथोक्तार्थं सत्यज्ञानादिटक्षणमेवमुक्तेन भ्रकारेण परत्गात्मतया यो विद्रानवतिष्ठते स पुनरविद्ाकायं ह्ुभाद्यभे द्ग्ध्व?ऽऽव्मानं स्पृणुते बलयतोत्यथः । श॒माश्ुमे दण््वेत्युक्तमेद ध्यमक्ति-साधुकर्मेति । यस्साद्ात्मानं विद्रा नुक्तरीत्या स्पृणुते तस्मान्नास्ति तस्मिन्धमदिस्तापकत्व मिति शेषः । स्पणुत इति क्रियापदस्य विवक्षितमर्थमाह~स्पणोतिरिति । अत इत्यहं बद्येविज्ञानारित्स्थः ॥ २९५ ॥ ४०॥ ४१५ अषियासंश्रयादासा बरीयानपि इबछः । अविया राजयक्ष्माऽस्य काश्यमेति तया यतः ॥ ध्वस्तायां वयया तस्यामात्मानं बठयत्यवः ॥ ४२॥ जल्सना] बलस्य स्वाभाचकत्वात्क षवद्यद्कुतन बदहचत्वद्धि* डुःयाऽऽह-भव्दयात । अआस्मबटस्य स्वाभाकदत्वऽ्ल्यद्य्कितदहादः ल्यस्य वययानरसन स्वामादक्बटान्व्यक्छवद्ययावनमस्यब्डटममः मित्यर्थः ॥ ४२॥ णण भभम पम भम १ ममम ०० [त न 0 4 बे प०। ३ क. ठ, भक्षितहूः। *ग. घ. व्यार | ग, घ. दग्ध्वा तूक्त? । ७ ग. श्च, ध, श्त्रास्मिः । | १ इ. स्त्येकशुः। रग.घ. च ५५. च. “घा. हुतः।.७, स्रा ठतः । ` च. विद्या कूः । ४ ६ २०४ दुरेश्वराचार्थक्रतं तेत्तिरीयौपनिषदद्धाप्यवार्तिकम्‌- [ हव्या बोधेनेवं निरस्तायां निदायां स्वभदशनम्‌ । बृद्धात्मशेषतामेति तथेहैकटशेषताम्‌ ॥ ४२३ ॥ जबिद्यातत्काययोर्विद्यया निरस्तयाराटमनः सकाराबद्धेदेनावस्थान- माश्ङ्कच दृष्टान्तेन निराचषटे-बो धनेति ॥ ४२ ॥ अथवा एष एवोभे सत्यादृश्यादिटक्षणः ! शुभाशुभे यतस्तस्मादात्मानं वलयत्ययम्‌ ॥ ४४ ॥ एते पण्यपपे विद्यया दग्ध्वाऽऽत्मानं बटयतीतिप्ववाक्ष्यस्यार्थो व्याख्यातः 1 संप्रत्युमे हीत्यादिसमनन्तरवाक्यस्यार्थं कथयति-अथ- वेति । उक्तलक्षणो विद्राजिद्याबलादुमे परण्यपापे स्वात्मानमेव कसे तीति ह्युतस्तयोस्तापकत्वाराङ्कत्यथः॥ ४४॥ ` रिङ्गदेहाभितं काश्यं तच्च कर्मनिवन्धनम्‌ । कमं कवा दिसंभतं क्नांयज्ञानहेतकम्‌ ॥ ४५॥ अहं ब्र्मत्यतो ज्ञानादध्वस्तायां प्रत्यगात्नि। काश्यंहेताववियायामेकत्वाद्रटयत्ययम्र ॥ ४६ ॥ वाक्यद्रयाथसुपस्ह रात-लङ्नदहातं ॥ ४५ ॥ ४ & ॥ स्वतो वृद्धं स्वतः शुद्धं स्वतो म॒क्तं यथोदितम्‌ । वेदेवं यः स्वमात्मानं फटं तस्पेरशं स्मृतम्‌ ॥ ४७ ॥ य एव वेदेत्यस्याथमाह-स्वत इति । इदुशमविद्यानिरासद्वारेण बला- तक्रमिति यावत्‌ ॥ ४५७ ॥ | इतत्युक्तपरामरा बह्मणादयदूपिणः सतात्तद्रापहतुत्वादहा द्यपनिष्द्धवंत्‌ ॥ ४८ ॥ इत्युपानप दत्यने तिरब्दाथमाह--इतीय्युक्तेति । उपनिषच्छब्द्स्यौ- पचारकम्थ कथयति-साक्षादिति,॥ ४८ ॥ विथेवोपनिषज्जेया तयेवोपेत्य निरयम्‌ । विन्दत (नभवात्मान्‌ तस्माटूपानषत्स्मृता॥ ९॥ भुखययुपानषच्छब्दाथ कथयति--विद्येवेति ॥ ४९ ॥ | ४. घ. धेनेव। क, व, बुद्धः स्व" । १ ग, घ, पनिरवनद्वा० 1 ४ क, क. ख, शव † यु? । ग, ध, दपिरुक्तप०। व ॥ + ` ६. ्रयमःलण्डः ¡ आनन्दगिरिक्रतटीकासंवलितमर्‌ । २०५ दमां वी तु ताद्यांत्परबहविदो गुणात्‌ । सदोपानिषदित्युचुस्त्यक्तसवषणाः शुभाम्‌ ॥ ७५० ॥ इति बह्मवहया वातिकानि समाप्तानि ॥ वहयामुंपनेषच्छब्दप्रवत्तिमोपचारिकीमक्तामपसंहरति--इमामिति ॥ ७५० ॥ ` ॥ हाते बह्यवद्छीवातिकरीका समाप्ता ॥ अथ भुगुवह्वी । सव्यं ज्ञानमनन्तं यद्रूह्लोक्तं प्रत्यगात्मनि । तदभिन्नं परं ज्ञानमुक्तं मोहापनोदि यत्‌॥१॥ पवोत्तरवह्योः संगतिकीतंनार्थं वत्तं संकीतंयति- सत्यमिति ! यद्रह्य सत्यज्ञानाधात्मकं तल्पत्यगासनि स्वरूपभतं यो वेद निहितं गहायाम्त्यन्नाक्त तन च बरह्मणा प्रत्यग्भतनाामन्नमक्ामृत यत्पर ज्ञान ४ क, क व तद्व महनवतक्ामत चाक्तम्‌ । स्वरूपज्ञानस्यव वाक्यत्थकब्राद्धदत्यः वाच्छन्नस्याज्ञाननिवतंकत्वादित्यथः ॥ १ ॥ अभिधित्सुरथेदानीं यथोक्तन्ञानसिद्धये । यत्ापकतमं तस्य प्राप्त्ये भ्रववृते शतिः ॥ २॥ आनन्द्वष्ातात्पयाथमनृद्य मृगरवह्णीतात्पयाथमाह-भभिधित्मुरिति। सकायांज्ञाननिवर्तकस्य बह्मात्मेकत्वज्ञानस्य साधनोपन्यासाथं मृगुव- ीपरव्॒तिरिव्यर्थः ॥। २॥ गुरुद्रारेव वियेयमाचायद्धिति नः शतिः । भिष्योपाध्यायरूपेयमत आख्यायिकोच्यते ॥ ३ ॥ किमित्येषा बही. शिष्या चार्यक्रमेणोपन्यस्यते - तजाऽऽह-गृरुदा- "रेति ५.३ ॥ १ ग. सेषः । २ म. घ, सभम्‌ । ३ गरष, (नत्र ।* च, द्यगुःत्मर्मतेण १५ इ ध्यव प्रवृ । | । २०६ परेश्वराचार्व॑क्तं तेत्तिरीयोपनिषद्धाष्यवार्तिकम्‌- (मृगव्यं अधीहि भगवो ब्ेत्येतन्मन्नाभिशब्दितम्‌ । [कस ^ १ ® ® = अन्तर्णीतिणिजथस्थं ह्यधीहीति भवेयतः ॥ ४ ॥ आख्यायिकाताप्पर्य दर्शयित्वा वाक्यद्रयामिप्रायमुस्तवा तृतीयं वाक्यमुपसद्नमन्त्प्रदर्शनार्थमित्याह-भधीहीति । अध्यापयेत्यास्मिन्नथं मवत्यधीहीति पद्म्‌ । यथाश्युताथस्यातासंमवादिव्याह--अन्तर्णी- तेति॥४॥ | जिज्ञासुः परमं बह्म भरद्धाभक्तिपुरःसरः । उपसीदेदररी यांसं मन्त्रेणानेन शुद्धधीः ॥ ५ ॥ उक्तीर्थ मन्वस्य विनियोगं दक्शयति-जिनज्ञासुरिति ॥ ५॥ मोक्षादवाक्षु भोगेषु व्यावृत्तकरणो भरगुः । अध्यापय परं बहेत्यपच्छद्ररुणं गुरुम्‌ ॥ ६ ॥. यथोपसदने उुद्धिद्युद्धिरधिकारेविशेषणं तथा वैराग्यमपीत्याह- मोक्षादिति । अध्यापय स्मारय ज्ञापयेति यावत्‌ ॥ ६ ॥ अन्नं प्राणमितीत्यादि वरुणो भृगपेऽवदत्‌ । देहकारणमनं स्याव्माणः प्राणादिकारणम्‌ ॥ चक्षुः श्रोत्रं मनो वाक्च करणान्युपरन्धये ॥ ७ ॥ तस्मा एतदित्यादिवाक्यद्रयमुत्थापयति-अन्नमिति । अन्नप्राणचक्षुः रादिशिब्दानामसंकीणंमथं कथय ति-दृहेति । प्राणादीन्पश्च व॒त्तिमेदा. ` न्करोती ति प्राणाद्कारणो व॒त्तिमान्वायुरेवेत्यर्थः ॥ ७ ॥ अन्वयव्यतिरेकोचिविह्यणो वोपटम्धये ॥ ८ ॥ अनिर्दश्यस्य वा शप्र लक्षणस्य प्रवृत्तये । अननं भाणमितीत्यादि प्रत्यग्धर्मोपदिश्यते ॥ ९ ॥ बह्म मां ज्ञापयेति प्रषे मृगषे किमितयन्नादिसंकीर्तनमित्याशङ्क्या- प्प्राणाद्नव्यिभिचारितादनात्मा स्रमादिविदात्मा त्वव्यभिचात्पेवंवि- धान्वयव्यतिरेकयो्बंह्यज्ञानोपायववेन कथनाथमन्नादिसकीर्तन . कियते । १ ग..घ. इ, “स्य लभी । २.ग, ष. शुध्यति ।. 3 ग्‌. ष, इ, ^ाथस्य म०। ४ च, च शद्ध वृदधिरः । ५ ग, रणः । च । ६१, घ, 0द्किरणव्‌° 1 ७ क, ख, ग्द्क्षार | , .: =^ १ प्रथमखण्डः ] . ` आनन्द्मिरिकरृतदीकासवलितव्‌ । ` ` २०७ न हि तदश्नादिनिा.. विनाऽन्वयेव्यतिरेकवचनमुचितमित्याह “अन्वयेति । वाराब्दो वक्ष्यमाणविवक्षया प्रयुज्यते ॥ < ॥ अन्नपराणांदिसंकीतनं बह्यस्वरूपविवक्षयेति पेक्षान्तरमाह--अमिद- संयस्यति ॥ ९ ॥ प्राणस्य प्राणमिव्येवं श्॒तिरप्या भरता भवेत्‌ । केमश्रुतिश्च ब्रह्मवे बाचमित्यादि युज्यते ॥ १०॥ प्रत्यगात्मस्वरूपलक्षणा्थस्वेन प्राणादिसंकीर्तने शरुत्यन्तरमपि संगृहीतं मवतीत्याह-प्राणस्येति । प्राणादिशब्देन प्रत्यग्मूतवब्रह्मयहणे प्राणं वाचमित्यादिद्वितीयाश्रयणमन्यशेषत्वमन्तरेण मुख्यार्थं सिध्यतीति दिती- यपक्षस्य गमकमाह--करमेति ॥ १० ॥. अनादयः पदाथां वा अन्वयव्यतिरेकृयोः । इहोच्यन्ते प्रब्रयर्थं सौकर्यं स्यात्कथं जिति ॥ ११॥ भ्रथमपक्षमुपसंहरति-अन्नादय इति ॥ ११॥ उत्पत्तिस्थितिनाशेषु बह्ादिस्थावरादपि । नात्येति बह्महूपं यत्तद्रह्येति भरतीयताम्‌ ॥ १२ ॥ तं होवाचेत्या(देवाक्यतात्पयमाह-उत्पत्तीति । यत्पु्टं बह्म तस्य लक्षणं यतो वा इत्यादिनोच्यते । जगहुत्पत्निस्थितिटठयकारणं ब्रह्मेति बह्मणस्तरट॑स्थलक्षणमित्यथंः ॥ १२ ॥ विजिन्नासस्व तद्रह्म यदेवंलक्षणं भवेत्‌ ¦ अनुसन्नमहीनं च जगदुसततिहानिभिः ॥ १३ ॥ त द्विजिज्ञासस्वेत्यादे विबश्षितमाह-विनजिज्ञासस्वेति ॥ १६ ॥ तपश्चचार तच्छत्वा प्रगुबह्योपटन्धये । प्रतिपेदे तपोऽनुक्तं सावशेषोक्तिकारणात्‌ ॥ १४ ॥ ` स॒ तपोऽतप्यतेत्यस्यार्थमाह--तप इति । पित्राऽनुक्तस्य तपसो ज्ञान- साधनत्वेन हणे कारणमाह-प्रतिपेव्‌ इति ॥ १४ ॥ $, १ क. ख. शरवण०। २. नन्यत्व। ३. घ्र. “यं तिति।. »* ग, ष. ०८६६ ०१ ५ च, श्धकत्वेः। | ८ ` षरेश्वराचाय॑ृतं तैत्तिरीयौपनिषद्धाष्यवातिकभ्‌~ [ मृगुव्था- ` शृङ्क्ाहिकयोक्वाऽपि ह्यन्नं बहति क्षणम्‌ । पितोवाच. यतस्तस्मात्तपो भेजे स्वयं भ्गुः ॥ १५ ॥ सावक्ेषोक्तिकारणा दित्युक्तं प्रकटयति-~शङ्गेति + अन्नं प्राणमित्या^ दिना बह्म प्रत्यक्त्वेन सक्षादुकष्छवाऽपि यतोवा इमानीति बह्मटक्षणं तटस्थत्वेन योंतकमुक्तवान्‌ । अतस्तस्य प्रत्यक्तया प्रतिपत्तिसापनमनुक्त मपि तपः स्वयमेव मगुरवगतवानित्यथः ॥ १५ ॥ बह्म साक्षान्न निदिष्ठं ठक्षणोक्तेरतो भृगुः नूनमाकाङ्क्षते योग्यं साधनं ब्रह्मवित्तये ॥ १६ ॥ यद्यन्न प्राणमिस्यादिना साक्षादेव बह्म प्रत्यक्त्वेन पिता निर्दिष्टं तार यतोवा हमानीत्पादिना लक्षणोक्तिरषिवक्षिता स्यात्‌ ! अतो बरह्मणः भरत्यक्त्वेन साक्षासयतिपत्तिसिद्धये योग्यं साधनं प्रायेणाऽऽकाङ्कते पितिति तपश्यरणकाटे कलिपितवान्भगुरित्याह-बह्योति ॥ १६ ॥ तपावशषादत््ा स्पात्तत््ाषनमतस्वतः। यद्दुस्तरं यददुरापमितिस्सृत्यनुशासनात्‌ ॥ १७ ॥ बह्यप्रातिपि सौ योग्यं साधनं पितराकाङ्क्षितमस्त्‌ तथाऽपि भृगोस्त" पोविशेषन्वेर्षणा कुतः स्यादित्याशङ्क्याऽऽह-तपे विशेषेति । तपसः साधकतमत्वं सप्रमाणं प्रकटयति-यददुस्तरमिति ॥ १७॥ मनसश्वेन्दियाणां चेत्येवमाध्यास्मिकं तपः । इहं न्याय्यं प्रसिद्धं तु द्यारादुपकरोति नः ॥ ३८ ॥ तपःशब्दा्थमाह-मनसश्वेति 1 इहेव्यध्यात्माधिकारो गृह्यते । कृच्छ- चान्द्रायणादेरनुपयोमं व्यावर्तयति- प्रसिद्धं विति ॥ १८ ॥ अन्वयव्यतिरेकादिचिन्तनं वा तपो भवेत्‌ । अहं बह्मतिवाक्याथंबोधायालमिदं यतः.॥. १९.॥ ` तपःरशब्द॒स्य पक्रतोपयोगिव्वेनाथान्तरमाह- अन्वयेति । वाक्यता- त्प्पर्यालोचनं साधनदिकेषानुसंधानं फलविशेषचिन्तनं चाऽऽदिशब्देन गह्यते ॥ १९ ॥ १ ग. ष. स्त्यत्वद्यो? । ड. च. ^त्थतवे यो र ग. ष, नप्त्या । ३ ग, ध भग का. * १. घ, वणं कुः । ५ ग, इ, श्त्या । ६ ग, धर शबनत० । ॥ [ २1०1।11।11 कनककयवकाकयरकाकरथाककककाथककाकणय 1 पा 1 0 ०।२1।२1ि ॥ र । २ द्वि्ैयःखण्डः ] अआनन्दगिरिफतदीकासंवटितप्‌ । २०९ कोऽहं कस्य कृतो वेति कः कथं वा भवेदिति । प्रयाोननमतिर्नित्यमेवं मोक्षाश्रमी भवेत्‌ ॥ न ९ व्यासः भराहात एवेद मुमृक्षामुक्तये तपः ॥ २० अन्वयष्यतिरेकव्यापारस्य वाक्यार्थबोधं प्रत्यन्तरङ्खसाधनत्वे भरमाण- माह-कोऽहमिति ॥ २० \ यतो वा इति चेवं स्यदुक्तमेव परं तपः ॥ २१ ॥ उक्तटक्षणस्षपन्न तपस्तप्त्वा प्रयत्नवान्‌ । अन्नं बहञेति परृतानामुतपस्यादिसरमन्वयात्‌ ॥ २२ ॥ उत्पस्यादिमाक्सवाद्‌मूतानामनात्मत्वं बह्यणस्तु तद्वाहित्याकात्मत्व- मित्येवमन्वयव्यतिरेकरूपं तैपो विवक्षितव्वाहक्षणवास्वमपि पवृत्तमि- त्याह-यत इति ॥ २१ ॥ स तपस्तप्तवेत्यदिरर्थं कथयति-उक्तेङि । इति प्रथमः खण्डः । १॥ अन्वयव्यतिरेकाख्यं तपो बह्मज्ञानसाधनत्वेन निरधर्यं गुरुणीक्तं लक्षणमन्नस्यास्ती ति संमाव्यान्नं बह्येति प्रतिपन्नवान्मृगुरित्यथः ! अन्ने बह्यलक्षणसंपत्तिमेव साधयति-मूतानामेति ॥ २२॥ उक्तान्यन्नमयादीनि यानि तेषां तु कारणम्‌ । अन्नारि प्रतिपत्तव्यं न हि कायऽस्वि लक्षणम्‌ ॥ २३॥ आनन्दवह्याभुक्तानां मयडर्थानां कारणान्यन्नादिशाब्डवाच्यानी- स्याह-उक्तानीति । कार्यत्वादन्नमयादेः सर्व॑मूतोत्पस्या द्हेतुत्दासभवा- दिव्युक्तेऽथं हेतुमाह-न हीति ॥ २३ ॥ क क शुङ्ग दयलमयायेतदन्नदरुपजायते । @ $ भ कायभविटयश्रुत्या कारणानन्दमेत्यतः ॥ २४ ॥ कार्यत्वमन्नमयादेरुपपादयति-दङ्कमिति । अथं कार्य शुङ्गमिति पर्यायाः । अन्नमयादेरुक्तकार्यप्वे फठितमाह- कायति ।॥ २४ ॥. $ ५. ध, अपश्नषृ०।॥२च्‌. तयोर्विवः।>ग., ध. शगोक्तकः। ४ग, घ, "यस्मा ! ५ ग. घ. सन्नका। ६ ग, ध. ध्यायः) मः ।७ब,घ. ड. च. टके काः। २७ २१० उरश्वराचायङ्तता रीयोपनेषद्धाष्यवातकम्‌- [ मृगुव्ट्या~ € ॐ = ऋ क ® च ॐ क कायाणि कारणष्ववं तानं चवात्ररत्तरम्‌ । प्रविठाप्य परानन्दं यायाद्ाचामगो चरम्‌ ॥ २५॥ कार्याणां प्रविलयद्वारेण कारणभूतमानन्दमेति विद्वानिति वदता कार्यक्षारणविलक्षणं त वं सुक्तोपसप्यभिव्येतदुपेक्षितमित्याशदयाऽऽह~ का्वांणीति । अन्नमयादान्मयडथानन्न1दषु प्रकृतिषु म्रावलाप्वान्न प्राणे प्राणं मनसि मनो विज्ञाने विज्ञानं समस्तजगत्कारणं बह्मण्या- नन्दे तचाक्षातं कारण कार्यकारणविलक्षणे नित्यच्युद्धत्वादिलक्षणे बह्मगि प्रयगासमनि ज्ञानबटासविलाप्य तत्रूपण विद्ान्पयवस्य- तीच्यर्थः ॥ २५ ॥ अन्नं बरक्षेति विज्ञाय कायं तस्य वीक्ष्य सः|| संशयोच्छित्तये भ्यो गताऽपृच्छद्गुरं भुगुः ॥ २६ ॥ तष्टिज्ञायेत्यदिश्तात्पयंमाह-अन्नमिति ॥ २६ ॥ => भरः $ = + ज अन्नदेत्रह्मणश्ववं दोषं दष्क सकायताम्‌ । भूयो भूयः प्रं बरह्म पपरच्छाऽततृण्णिदतेनात्‌ ॥ २७ ॥ यथाऽन्नस्य बह्यत्व विज्ञानानन्तरपपि तस्य कायत्वोपलम्मान्नेराका- ङक्ष्यामावाप्पुनरपि वरुणं प्राप्याधीहि मगवा बह्चति भगरप्राक्षीत्तथेव प्राणस्य मनसो विज्ञानस्य च ब्रह्मत्वं ज्ञात्वाऽपि प्च तश्र कार्यत्वपर- लीत्या निराकाङ्क्षत्वासंभवाव्पुनरपि गुरु गत्वा मृगराशाङ्क्षाशान्त्यर्थं प्र्टवानेव वद्येत्याह-अन्नादेरिति । प्राणादेरिव्यथः । एवमित्याद्यं पर्यायं ह्टान्तयति ॥ २७ ॥ याषत्साक्षासर ब्रह्म करविन्यस्तविल्वबत्‌ । न वेनि निवुृलुः सन्न तावद्विनिषतते ॥ २८ ॥ तदहि प्रभ्रस्यापर्यवसानाभित्याश्ङ्कय तच्वसाक्षात्कारानन्तरमाकाङ्क्षो- परमादश्चपरिसमाप्िरित्याह--यावाद्‌ति ॥ २८ ५ विजिज्ञासस्व तद्रल्न तपसेति पुनः पुनः । ® ‡ भ. १ ब्रवञ्ज्ापयताद्यस्मास्तपस्षवाऽऽत्मवाक्षणम्‌ ।॥ २९ ॥ | श्गोराकाङ्क्षोपकशान्तिपयन्त प्रश्चाभ्पासेऽपि तपसा बह्म षिजिज्ञा- ग घ, (ज्ञानं काः। २ ग. घ भ्यात्कग्णान?। { ६ षष्ठः खण्डः ] आनन्दभिरिक्रतरीकासंवटितम्‌ । २११ सस्वति पुनः पुनर्वचनं वरुणस्य केनाभिप्रायेणेत्याशङ््याऽऽह-विज- ज्ञा्षस्वेति ॥ २९ ॥ इति द्ितीयतुतीयचतुथपश्चमखण्डाः ॥ २॥३।४।॥ ५॥ अन्वयष्यतिरेकाश्यामेषं स शनकेर्भुगुः । तपेव प्रं बह्म विजज्ञौ भव्यगात्मनि ॥ ३० ॥ आनन्दो बद्धेति ध्यजानादित्पादेस्तात्प्यमाह-अन्वये ति ॥ ३० ॥ यस्मदेवमतः कार्यं संसारं प्रजिहासुभिः। परत्यग्ब्रह्मावबोधाय सदा निष्कल्मषं तपः ॥ ३१ ॥ अन्वयव्यतिरेकाख्येन तपसा प्रत्यगात्मनि प्रतिशतं बह्य वाक्येन ज्ञातुं शक्थामिति स्थिते कटितमाह-यस्मादिति ॥ ३१ ॥ व्युत्थायाऽऽख्यापिकारूपातनिवृत्तमथाधुना । शरुतिः स्मेनेव रूपेण व्याचष्टेऽथं प्रयत्नतः ॥ ३२ ॥ सैषत्यादि वाक्यद्रयमवतारयति-्युत्थायेति ॥ ६२ ॥ गुणा विदिता यस्माद्धागेवीयं भवेदतः । वारुणी वरुणोकूतादिया स्याष्रह्यवेदनात्‌ ॥ ३२ ॥ मा्गवीत्यारि पद्यं व्याचषटे-मृगणेति ॥ ३६३ ॥ युष्मदस्मद्विभागोऽयं यत्र व्यावतंतेऽजस्रा । | स॒ आत्मा तत्रं व्योम ततर विया प्रतिष्ठिता ॥ ३४॥ 9) आनन्दाद्धथेवेव्यादिदशनादानन्दरशब्दस्य कारणविषयत्वात्कार्यका- रणावेटक्षणवब्ह्मविषयत्वासि द्धिरित्याश्षङ््च परमे व्योसन्पराति8ितेत्यत्न व्योमरब्द्स्य कार्यकारणविनि्युक्तप्रत्यगासविषयलवान्भवरमित्याह-- युष्मदिति ॥ ३४ ॥ आत्मता बह्मणो यर आस्नो बहलता तथा । अहं बह्ेत्यवाक्याथमेवं वाक्यातस्रपयते ॥ ३५ ॥ यथोक्तस्य बह्मासेकवस्यालौक्िकसखादसिद्धिरि्याशरङ्स्याऽऽव्सनों बह्यत्वं बह्मणश्वाऽऽत्मत्वं वेदान्तवाक्यादेव सिध्यतीत्याह--जास- पतति ॥ ३५ ॥ नी | १ च, प्याह । > ग. घ. ध्यतो व्याः । २१२ ररेभ्वराचार्यक्ृतं तेत्तिरीयोपनिषद्धाप्यवातिकम्‌- [ मृगुषल्य- अन्योऽपि भुगुवत्तप्तवा तपं एेकाग्यरक्षणम्‌ । कोशानिरस्य पश्चापि प्रतिष्ठां टभते पराम्‌ ॥ ३६ ॥ य एवं वेद प्रतितिष्ठतीस्यस्य्थंमाह~-अन्योऽपी ति ॥ ३६ ॥ ब्रह्मपुच्छं प्रतिष्ठेति वह््याक्तं पुर्वया तु यत्‌ । तस्यामेव प्रतिष्ठायां विद्वान्सपरतितिष्ठति ॥ ३७ ॥ कार्यकारणविटक्चषण बह्यत्वेन परां प्रतिष्ठामेव प्रकटय ति-बह्येति॥३५४ अन्नायपास॑कानां वा एटमेतदिहो च्यते । न्याय्य नव्ात्तकामानामन्नराद्फटकतिन्‌म्‌ ॥ ३८ ॥ अन्नवानित्थादिना प्रक्रृतस्यैव विज्ञानस्य स्तुत्यर्थं सगुणविद्याफल- . कीतेनमङ्क्स्य फलान्तरमाह-अन्नादी ति । यदेतवन्चाद्युपासकानामन्न- वत्वादिफलं तदिह बह्मविद्यायाः स्तुत्यथंमुच्यते । सगुणबिद्याफठेन निर्गुणक्यायाः स्तुतिसेमवादित्य्थः । मुख्यमेव वबह्मविदोऽन्नादिष्टल- कोतनं ॐ न स्यादित्याश्ङ्न्याऽऽह~न्यास्यमिति ॥ २८ ॥ भयोऽन्नवान्दी ्वहिमंहांश्च स्यात्नादिभिः | शान्तिदान्त्यादिरहतस्तविइवल्यवचसमच्यते ॥३९॥ अन्नषानित्यादि व्याचष्टे-मुयोऽन्नवानिति ॥ ३९॥ इात षष्ठः खण्डः ॥ & ॥ अन्नमेव गुरन्या्यमुत्तरज्नानहेतुतः। अन्नं न निन्यात्तेनाऽदो तं स्पाचदुपासितुः ॥ ४०॥ अन्न न नेन्याष्त्याद्रथमाह-अन्नमिति। अन्नस्योपमुक्तस्यो क्तवक्ष्य- माण्ञ्ानहंतुत्वन गुरुवदानेन्द्‌नमन्नापास्षकस्याऽऽवरयक मित्यर्थः ॥४०॥ अन्यान्यास्थतिहेतुवादन्नान्नादत्वमच्यते । शरीरप्राणयेरेवमुततरेष्वपि निर्णयः ॥ ४१ ॥ प्राणो वा अन्नमित्यादेरर्थं सक्चिपति-अन्योन्येति । प्राणो वा ® क अन्नम्‌ । शर(रमन्नादममिति पाणशररयाररन्नान्नादव्वमुक्तम्‌ । तन प्राण १. ख. ड, पएुका( र्ग. ध. रन्त उदक. ख. प्रकाश्य ४ग, घ. (सनानां, ५ग.घ. च, बार्बदयङ्ग। । ६ च, गदपदानि ग््राः। १० दशमःखण्डः ] आनन्दगिरिक्कतदीकासंवणितम्‌ । २१२ हारारं प्रतिष्ठितमित्यादिना हेतुरुच्यते । अन्नवत्वादिसंकीर्वनं तु सर्वञ्च पूवेवन्नेतव्यमित्यर्थः। आपो वा अन्नम्‌ । ज्योतिरन्नादम्‌ । पृथिवीवा अन्नम्‌ । आकाशोऽन्नादः । इति पर्यायद्रयेऽपि यथोक्तन्यायमतिदि- दाति-एवमिति । अभ्म्यो तिःपरथिव्याकाशेष्वन्नान्नादत्वमन्योन्यस्थिति- हेतुत्वादिति निर्णेतव्यम्‌ । अन्नवच्वादिफठस॑कीर्वनं तु परववक््व त्रापि नेतव्य मित्यर्थः ॥ ४१ ॥ इति सप्तमः खण्डः ॥ ७॥ प्राप्तं न परिचक्षीत वन्नवरताभेदं भवेत्‌ । अँ सुबहु कुर्वीत तथवेहोत्तरं चतम्‌ ॥४२ ॥ शर॑रपाणयोरन्नान्नादत्वोपासकस्य प्राप्तान्नाप्रत्याख्यान व्रतमित्यन्न न पररिचक्षीतेत्यादिवाक्यद्रयस्यार्थमाह-पाप्तमिति ॥ इत्यष्टमः खण्डः ॥ ८ ॥ अपां ज्योतिषश्ान्नान्नादलोपासकस्यान्नबहुकरणं वत मित्यन्न बहू कुर्व(तेत्यादेर्थमाह-अन्नमिति ॥ ४२॥ इति नवमः खण्डः ॥ ९॥ पसत्यर्थं तथाऽऽयातं प्रत्याचक्षीत नैव तम्‌ । वसते चान्नदानार्थं कुयांदनं गृही बहु ॥ ४२ ॥ परथिष्याकाशयोरन्नान्नादत्वोपासकस्य वसत्य्थमागतस्याप्रत्याख्यानं तमिति न कंचन वस्ततावित्यादेर्थमाह-वसव्यर्थमिति । तस्माढि- क क कि त्याद्विाक्यस्य तात्पया्थमाह--वसते चेति ॥ ४३ ॥ एतद्रे मुखत इति सत्कारोक्तिक्चिधा भवेत्‌ । वयोवस्था जिधा वा स्यादन्नदानादिवक्षया ॥ ४४ ॥ उत्तममध्यमाधममेर्दृनान्नसत्कारोक्तिखंधा मवति 1 तत्कथनाथमे- तद॑ म॒खतोऽन्नमित्यादिवाकंधभित्याह--एतदिति । अन्नदानविवक्षया सत्कारोक्तेखेविध्यमुक्त्वा तद्धिवक्चयेव बाल्ययोवनवार्धकरूपा वयसोऽ- वस्था .चिविधा विवक्षितेति पक्षान्तरमाह-वयोवस्थेति ॥ ४४ ॥ १ग. घ. भ्नं च स०। २च. व्देवापि। 3 क. ड. तवकनं त्रः! ४ग, घ. दं चद: ५क. खरश्ेसवः। ६ क, (्तरत्रः। ७ क. श्तेः! ८ ग, घ. (क्यमाह। ६ ष्ठे (न, क २१४ सुरेश्वराचारथङर्त तेत्तिरीयीपनिषदद्धाष्यवारतिकम्‌- [ भगुवल्या- राद्धं सिद्धं भवेदन्नं पत्रेभ्यो यस्य तस्य तु! यथास्षत्कारवयसी अन्नदानफलं भषेत्‌ ॥ ४५ ॥ ` तेष्वेव वाक्येष्वक्षरार्थं संगह्णाति-राद्धभिति ॥ ४५॥ गृहिणो ह्य्चवन्तोऽपि यत आचक्षते सदा । अरापि सिद्धमेवान्नमतिथ्य्थं न संशयः ॥ यत एवमतः कायं बहन्नं यत्नतः सदा ॥ ४६ ॥ तस्मादित्यादिवाक्येनान्नस्य बहुकरण मित्युक्तम्‌ । तत्र हेतुतेनारा- धीत्यादिवाक्यं संबध्यते । तथा च हेतुहेतुमद्द्धावेन वाक्यद्वयं नेतन्य- मित्याह-गृहिणो हीति ॥ ४६॥ अपि चान्नस्य माहास्यमिदमन्यंयथावयः ॥ ४७ ॥ यथाभरद्ध यथाकालं यथासतत्कारमेव घ । अननं दददवाभोति तत्तथेव न संशयः ॥ ४८ ॥ , एत्वे सुखतोऽन्नमित्यादिवाक्यषटूकस्य पूवोँक्तमेवार्थं संक्षिप्यानुष- वृ(त~अजप चति" ४५७॥ ५८ उपात्तरक्षणं क्षेमो बह्ञेतद्वाचि संभितम्‌ । षेमहेतुयतो वाक्यं तदुपासीत वाच्यतः ॥ ४९ ॥ कषेम इति वाचीत्स्यार्थमाहु-उपात्तेति ॥ ४९ ४ अप्राप्तप्रापणं योगः क्ेमश्वोभयदूपभृत्‌ । पाणापानाश्रयं बरह्म तदुपासीत तो हतः ॥ ५० ॥ योगक्षेम इति प्राणापानयोरित्यस्यार्शमाह-अपराेति ॥ ५० ॥ योगक्षमात्मकं ब्रह्न भराणापानसमाश्रयम्‌ । कर्मेति हस्तयोस्तद्रदुपासीतापमादवान्‌ ॥ ५१ ॥ ू कथं प्राणापानाभ्रयत्वं यथोक्तस्य बह्मणः सिद्धमित्याशङ्याऽऽह- ०, ( ५ न = (० क 'ववााकप यागातं । ज।वताो योगक्षेमाविति करता प्राणापानाभ्रयौ योगक्षेमौ ११. घ. ति तथैतन्नसं( २क.ख, (तु यतो) ~ १० दशमः सण्ः ] आनन्दभिरिकरृतदीकासवलितम्‌ । २११्‌ विवक्ष्येते । तस्मासाणापानात्मैना व्यवस्थितबह्महष्ट्या योगक्चेमाबुपा- स्यादित्यथ, । कमंति हस्तयोरित्षस्याथ सुचयति--कमति ॥ ५१॥ तथा गतिरिति ध्येये पादयोवक्न सवदा । (क विमूकरोते पाया च समाज्ञा मानुषाः स्मरताः ॥ ५२॥ गतिरिति पादयोरित्यस्यःशमाह-तथेति । विमुक्तिरिति पाथाषित्य- स्यार्थं सूचयति-विमुक्तिरिति मूपुरीपविसर्गो विमुक्तिः 1 तव्ूपेण बह्म पायो व्यवस्थितमिति ध्ययामत्यथंः 1 इति मानुषीरित्यादैरथं वक्तं वाक्यमपादत्ते-समाज्ञा इति ॥ ५२॥ मनष्यर्वषया सस्मादा्ज्ञा दिष्णारय ततः । समाज्ञा मानुषीस्त्वेवं सदेवाऽऽचक्षते बुधाः ॥ ५३ ॥ तदेव व्याचष्ट- मनुष्ये ति ॥ ५३ ॥ अथ देवीः समाज्ञास्त॒ उपाहीत यथाक्रमम्‌ । वृष्टो तृ्िरिति ध्येयं तृपिषृष्टिसमन्वयात्‌ ॥ ५४ ॥ अथ वैवीरित्यस्वाथमाह-अथेति । वृप्तारति वृष्टावित्यस्पाथमाह- वृश्टाकात ॥ ५ ॥ तेन तेनाऽऽत्मना तददुत्तरेष्वपि चिन्तयेत्‌ । बरह्यापस्थ उपासत प्रजाव्यादगुणत्सकम्‌ ॥ ५५ ॥ बलमिति विद्यतीत्यादिवाक्येषूक्तन्यायमतिदिशशति- तेनेति । बटरू- पेण विद्यति यक्षोखूपेण पद्युषु ज्योतीरूपेण नक्षत्रेषु व्यवास्थत बह्मत्यु- पासनानि कर्तत्यानीत्यर्थः । प्रजातिरित्यादि व्याचष्ट-बह्याते ॥ ५५ ॥ प्रजातिः पुत्रपोतादिरमृततवं ततः पितुः । आनन्दः परुषार्थोऽ सोऽप्यपस्थाश्रयो भवेत्‌ ॥ ५६ ॥ आदृशब्डा्थ कथवयात-प्रजा तोरिति । सतानाबच्छच्या शनद्या द्द्कस्ण पतज्ञानात्पर्या मवत्यसम्रतत्वम्‌ । आनन्दश्च वषायक सुखयमुप- स्थब्लादति भ्रास्द्धम्‌ } तथाच प्रजात्यदेगणाचशष्ट ब्रह्यापस्थ व्यवास्थतामति ध्यातव्यामत्यथः ॥ “६ ॥ व १क.ख. ठ. व्वक्षेते। रग. ष, त्मव्यः। ३१, तयाग! भग. घ. व्यं यतः। ५ ग, घ. श्त्या भः। किः (गदि के २१६ दरेभ्वराचा्यकृतं तैत्तिरीयोपनिषद्धाष्यवार्तिकम्‌- [ मृयुवल्यां- आकाशे सबमिव्येवं बह्मोपास्यं समाहितैः । सवाश्रयं तदाकाशं उपाक्तीनस्य शिष्यते ॥ ५७ ॥ `" सव मित्याकाड इत्यस्यार्थमाह-आकाश इति । सर्वाधयत्थादाका- शस्य सर्वप्रपञश्चात्मना बह्माऽऽकाज्े ष्यवस्थितमित्युपासीनस्य स्वासं भेव फलं तं यथा यथेत्यादिश्रुतिसिद्धमित्याह-स्वांभ्यमिति ॥ ५७ ॥ [6 [क = तत्ातिष्ठेसयुपासीत भ्रतिष्ठावानसो भषेत्‌ 1 उपास्षनानुरूपं स्यात्फल यादमिद तथा ॥ ५८ ॥ आकाशशात्मना व्यवस्थितं बह्म प्रतिष्ठागुणविशिष्टमित्युपासकस्य परतिष्ठेव फलमिति तसरतिषठेत्यादेर्थमाह-तत्मतिषठेती ति । परतिष्ठागुणक- जह्मोपासने दुशितन्यायं सर्वो पासंकेषु दरयति-उपासनेति ॥ ५८ ॥ तद्रह्म मह इत्येवमुपापीत ततः फलम्‌ । ` पजादिभिमहान्त स्यात्तं यथेति श्ुतिस्तथा ॥ ५९॥ तन्मह हत्यावर्थं कथयति-तद्भह्येति ॥ ५९ ॥ तन्मन इत्युपासीत मनस्वी मानवान्भकैत्‌ । प्रहीभावो नमो्थः स्यात्फलं तस्येदमुच्यते ॥ नम्यन्तेऽस्य यथाकामं विषया भोगकारिणिः ॥ ६० ॥ - तन्मन इत्यादैरथंमाह-तन्मन इति । आकाशात्मकं बह्म मनोगुण- विशिष्टमित्युपासकस्य मनस्त्वं फल मित्यर्थः 1 तन्नम इत्यादेर्थमाह- प्रह्वी माव हति ॥ ६०॥ यस्तु बल्ञेति तद्र द्युपाक्तीत यथोदितम्‌ ॥. ६१ ॥ फलं तस्य तदेव स्यादिति पूर्वमवादिषम्‌ ।. बह्मणो बाह्ञणर्येव परिमिरं बह्म तत्तदा ॥ ६२ ॥ ¦ तटब्रहमत्यादेरथंमाह यस्त्विति ॥ ६१ ॥ [प ` ` यथोदितमित्याकाश्ञात्मव्वं बद्धणो निविश्यते । तं यथा यथेति श्रुति मोभिस्य फलश्चतिं व्याचषटे-फल मिति । पूव महं प्रजादिभिरुक्तम्‌ । ^ & १ क-ख. ङ, तमुपाः।२घ. च, प्छषु"। ३ङ.म्तंतये०। *क.ख. यतु ५ । र ५. ५ग., घ. ह, सत्येष प०। ६ क. च, ग्यसिति। १९ द्दमःखण्डः | अनम्दगिरिक्रतदीकासंवकितम्‌ । २१७ ह तु विद्ययेति विशेषः । तद्बह्मण इत्यादिवाक्वस्यारथं दशयति बह्मण इति । तद्‌ाकाश्ात्मकं बह्मणो बाह्यणस्य पारेमरगुणविशिष्ट- मुपासकस्य तस्यामुपास्ना्ां वक्ष्यमाणं सिध्यतीत्यर्थः ॥ ६२ ॥ वियुद्दष्टिः शशी भनुरभिश्वेति यतः भ्रतिः | पायो भ्रियन्त इत्याह परिमरस्तन कीर्त्यंते ॥ ६३ ॥ कथमाकाशस्य पारेमरत्वमित्यारङून्य वायोरादौ संवर्भश्त्यवष्टम्मेत परिमरत्वं दशयति- विद्युदिति ॥ ६३ ॥ अनन्यश्वायमाकाशो वायुना बरह्मणां च खम्‌ । दिषन्तश्चादिषन्तश्च भ्रियन्ते तस्प शचवः ॥ ६४ ॥ वायोरेव परिमरत्वेऽपि किभायातमाका्स्येत्याशङ्कयाऽऽह-अनन्य- श्वेति । अयमाकाश वायुना सहानन्यो भवति । तत्कारणत्वेन तदात्म त्वात्‌ । आकाशश्च बरह्मणो नं भिद्यते तत्कायत्वेन ततोऽतिरेकामावातै । तनाऽऽकाशो बरह्मणः पारेमर इति बह्म परिभरगणक मित्यर्थः । तथा- गुणकं बह्यव्युपासकस्य फटमाह--द्वेषन्तश्चे ति ॥ ६४ ॥ प्राणो वा अन्नमित्यादिवियदन्तस्य पूर्व॑या । अन्नान्नादववं भ्रुत्योक्तं कायवात्संहतस्य हि ॥ अन्नान्नादत्वमस्येव कथं नाम प्रतीयते ॥ ६५ ॥ पयणमित्यादिवाक्यद्रयस्याथंमुक्त्वा प्राणो वा अन्नमित्यारभ्याऽऽ- काङाऽन्नाद्‌ इत्यन्तेन यन्थेनान्नान्नाद्व्यवहारस्य प्राणाद्िगतवदर्न- स्यामेप्रायं प्रकटयति-प्राणो वा इति ॥ ६५ ॥ र मा शृष्ल्लाण तत्साक्तमनावाचामगांचर ॥ ६& ॥ अवियापिषयस्तस्माद्धोकतभोज्यादिलक्षणः । ग्यवहारोऽवसेयः स्यान्न तु सत्यादिटक्षणे ॥ ६७ ॥ अस्येवेत्यवधारणार्थं कथयति-मा भूदिति ॥ ६६ ॥ ह व्यवहारविशेषस्याविद्याक्रतत्वं न वास्तवंत्वमित्युपसहरति-अषिद्येति। १ ग. गति भाकाः ॥ च, "ति । यदा? । २ क, ख, रत्वेग। ३ च. ््टमित्यपार! ग्ग ५ माणार्या भिः । ५ग.घ. "णाच ख ६ ग. ध. न मेघ ७ बग. न्त्‌ । आ < क, प्रमीयः। ८... © ९.ग, ध, च्‌, ध्त्वमद्ः। १०, चं, "वमि 2 ^ २१८ रेश्वराचायंक्ृतं तेत्तिरीयोपनिषद्धाव्यवार्तिकम्‌- [ भृगुवर्य ~ प्रस्यगविद्याविलसितवेनानात्मगतः संसारो नाऽऽत्मनि संमवति । आत्पन्यविद्ययाऽध्यस्तो मातीत्यथंः।॥ ६७ ॥ अवियोत्थं हयाभासं भोज्यभोकृवलक्षणम्‌ । , यत्र हि द्तमित्याया श्रुतिनं; भर्यपीपदत्‌ ॥ ६८ ॥ ¦ . यद्विद्योत्यत्वं संसारस्योक्तं तत्र प्रमाणमाह--अविद्योत्थमिति॥६८॥ यत्र तस्यात विध्वस्तस्वाद्यातहक्षण | (नषधातवं सदावयाध्यस्त दतामहाऽऽत्मन॥ ६९ ॥ अविद्ामन्तरेण वस्तुतस्त्वामनि संस्तारो नास्तीत्यपि श्रतियुदा- हूरति- यन्न धिति ॥ ६९ ॥ एकतवाच न्‌ संसारः कियाकारकटक्षणः । कृतस्तदिति चेत्तत्र सर यश्चायमितीयते ॥ ७० ॥ आसनि संसारस्य विद्याक ल्पितवे श्रुतिमुक्त्वा तरेवोपपत्तियुपन्य- स्यति--एकत्वाञ्चेति । आत्मनो बह्माभिश्चत्वेन तत भातसंसारस्य स्यादेव काल्पितव्वं न चाऽऽसनो बह्याभिन्नत्वं मानामावादिति शङ्ते- कुत इति । आत्मनो बरह्मणा सहैकत्वे प्रमाणत्वेन वाक्यमवतारयति- तेति ॥ ७० ॥ म क ॐ $ ® ९ ‡ सह्‌ बद्वमात बच्ाक्त नणवस्तस्य्‌ साप्रतम्‌ । कथं नु सकठान्कामानश्नुते युगपदवबुधः । परतिपत्तयेऽस्याथस्य शरुतिः प्रववृते परा ॥ ७१ ॥ ऊ वाङ्यत्रयमाच्नस्य तात्पर्यमुक्त्वा समनन्तरसंदर्मस्य समस्तस्यैव तात्प यमाह-सहेति । सोऽश्नुते सर्बान्कामान्सहेति यदुक्तं तन्निर्णयार्थस यश्चायमित्यादिरुत्तरो यन्थः सर्वाऽपीत्यर्थः । तदेव प्रश्रद्रारा प्रकटयति- कथमिति ॥ ५१ ॥ म्‌ सहाथ तृतायय न्यायाऽत ब्रक्समास्तः | यतोऽतोऽत्र तृतीयेयं अ्रा्चेत्थभूतलक्षणा ॥ ७२॥ सवकामोवाभिर्विडुषो बह्यरूपेणोक्ता तत्मपश्चनार्थः स यश्चायमि- त्यादिरुत्तरो यन्थ इत्युक्तमेव व्यक्तीकतुं बह्मणा विपशितेति त्ुतीया्थ ५१. न्‌ त्वात्म ।>गनग्च, मानापत्ि । ९० दशमःखण्डः] आनन्द्गिरिकृतटीकासव ठितम्‌ । २१९ मविवक्षितमपाक्रत्य विवक्षितं कथयति-नेत्यादिना । विदुषो बह्मण॑श्च मेदासमवो न्यांयः ॥ ७२ ॥ थ्‌ ¢ (4. न हेतवर्था वा भवेदेषा त॒तीया बह्मणेति या । । ॥ = व ० ` भव्‌का[माग्न्‌ यस्माद्रह्णवापपदयत ॥ ७२॥ अर्थान्तरं तृतीयाया दर्शयति-हेवर्थंति 1 तमेव देतुरूपमथं स्फोर- यति--सर्वकामेति । सर्वस्य बह्यमाचरताद्ह्यणा हेतुना बह्यविद्ः सर्व- कामाङ्ञनमपपन्न मित्यर्थः ॥ ५३ ॥ [ | ग [ नरात्सकस्य सवस्य बरघ्ाऽस्त्मा वन वत्परम्‌ | (क क क सत्यज्ञानादिरूपतात्तदेतदधुनोच्यते ॥ ७४ ॥ सर्वस्य बह्ममावत्वं साधयति-निरावसकस्येति । सवस्य प्रपश्चस्प बह्याऽऽ्त्मा स्वषूपं यस्मा दिष्यते तस्मात्तस्य स्वता ख्पहीनस्य बह्यमाचतवं युक्तामित्यर्थः । सत्यज्ञानानन्तानन्दात्मकत्वेन परमाथत्वं बह्यमणो यस्मा- दिष्टं तस्माद्रह्याऽऽत्मा सर्व॑स्य प्रपश्चस्येत्येतदुपपाद्य तिस्ये ति । स्वंस्य प्रपञ्चस्याऽऽत्मा बदह्येत्व॑त्र वाक्यमवतारयांते-तदतदिति ॥ ७४ ॥ स यश्वायमिति द्यक्तिरन्नान्नादादिकस्य हि । न्थस्य प्रप्नाथांय बह्मवियापरस्य तु ॥ ५५। | सख यश्चायमित्यादेरुत्तरस्य गन्थस्य तात्पयान्तरमाह-स यश्चेति \ अन्नान्नादस्वेन प्रस्तुतस्य समस्तस्य प्रपञ्चस्य गसन ज्ञानबलेन बाधनम्‌ । + तदर्थ च स यश्चायमित्यादिकस्योत्तरयन्थस्य बह्मविद्यापरस्योकसिरत्न क्रियते तस्माज्ज्ानबाध्यं द्वैतमद्वैतं पारमाथिकमित्षथः ॥ ७५ ॥ # [स 1 , छ संकरम्य वियया स्वानवियोत्थाननात्मनः । आत्मनाऽऽव्मानमापन्नः सव्याहश्यादिलक्षणम्‌ ॥ ७६ ॥ एवं ताप्पर्यं प्रद्हयक्षरार्थं कथयति-संकम्येति । स॒ यश्चायमित्था- दिवास्योत्यबरह्यात्मैकत्वज्ञानाककोरापञ्चकमनात्मभूतमुपम्र्याऽऽत्मनाऽऽ- त्मानमद्वितीयं सत्यज्ञानादिरूपमप्रपञ्चं बह्म प्रतिपन्नो विद्रानास्ते करता- . थंतयेत्यर्थं; ॥ ७६ ॥ . जेः + `" ^ १ ग. न्यु्यः।२क.. ख. स्फोटय । ३च. प्यथ वाः गग. घ. शति चान्तोकिः। ५ ग.घ. छ. यज्ञाः । २२० रउुरेश्वराचायंङृतं तेत्तिरीयौपनिषद्धाष्यवातिकम्‌- [ शगुवल्यां- उक्छृष्टतरहीनः सन्निमाडीकान्कियोद्धषान्‌ । कामान्नी कामरूपी सन्नुपाधीननुस्चरन्‌ ॥७७ ॥ इमाटीकान्कामान्नीत्यादेरक्षराथमाह-उक्कृष्टीति । प्रकृतो हि विदा- न्बह्मभूतः सन्चत्कषापकषहीनो बाधितानुदृत्या भतिमाकसमामानुपाधी- ननुसंचरघ्नास्त इति सबन्धः ॥ ५५८७ ॥ मृ {ह्‌ सचस्ण सक्षद्रह्ममः(-स्त्वारवकास्णः | यत्र {ह व्ययतकातं तथा च त्रातरास्नम्‌ ॥ ७८ ॥ परमा्थतोऽनुसंचरणमिव्याक्ञङ्ख्य श्रतियुक्तिविरो धान्भेषमित्याह- न हीति ॥ ७८ ॥ सवात्मवादिमाीकान्पश्यन्नासतया बुधः। एतद्रू समं साम गायन्नास्ते छतार्थतः ॥ ७९ ॥ विडूषोऽङ्रियस्य कथं लोकानुस्तचरणमित्याशङ्च गत्यथां बुद्धवा इ तन्यायादुनुसचरणमनुमवमान्ामत्यङ्घुः ङत्यतत्सामव्याद बवयाचद्--- सर्वात्मत्वाडिति ॥ ५२ ॥ दधा भिन्नमिदं सर्वमन्नमन्नाद एव च । सत्याहश्यादिरूपात्मा अहमेवेतदीक्ष्यताम्‌ ॥ < ° ॥ अहमन्नमहमन्नाद्‌ इत्यादि सामद्रयं तस्या्थमाह--द्रपेति । अन्नान्ना- दविभक्तं समस्तं जगत्सत्याद्र्याद्यात्मकमात्सङूपमेवेति दष्टव्यमिति दूषा वचनामत्यथः !॥ ८० ॥ ॥ तयोः श्लोकश्च संबन्धो भोज्यभोक्तवलक्षणः | अहमेव यथोक्ता न मततोऽन्यस्ततोऽस्ति हि ॥ ८१ ॥ भ ® क अहं श्टाकक्रदाते सामान्तर ष्याकरा ति-तयोरिति । मोक्ता मोज्यं तयाः सबन्धश्चाहमेवेत्यथंः ।॥ ८१ ॥ क्रषकारकनरमुक्तं पश्यन्नात्मानमात्साने । तरेरही इति प्वेत्स्तोभो विस्मयार्थश्च स स्मृतः ॥ ८२ ॥ यचाक्तं जगदृात्मत्वेन कोऽनुमवतीत्यपेश्चायां विद्रनेवेति वक्तं तं 'वेरिनषि-क्रियेति । हा बुहार बुहा३ बु । इति स्तोम्यम्‌ । तस्याथमाह- निरिति ॥ <२॥ ५ च. गमास । २, द्विक्वमाच ३, द्दक्षताः। रग, घ, ड, न्धाक्जं | “~ = "नी ` म " य १ ०द्शमःखण्डः } आनन्दभिरिकरतदीकासंवलितम्‌ । २२१ तिरुकिश्वाऽऽदराथयमहमन्नमितीष्यते । अश्रहषानरोकस्य प्रतिपर्य्थमुच्यते ॥ < ३ ॥ अहमन्न मित्यादावभ्यास वितमसि तस्य तात्पयंमाह-चिसक्तिरिति अन्षग्रहणमन्नाद्लोकङरतो रुपटक्षणम्‌ ॥ ८२ ॥ मूताम्‌तात्मकस्पास्य द्यनानादत्वरूपिणः । अतद्रानयजोऽदं षै न तदश्नाति हि शरुतिः ॥ <४ ॥ अहमस्मीत्यादिविक्यस्या्थमाह-मूर्तति । कतं सत्यं मूतपञ्क तस्थ मूताम्रतरूपस्यान्नान्नादातमदस्य प्रसिद्धस्य समस्तस्य प्रपश्चस्य प्रथमजोऽये विद्यमानोऽहं वस्तुतस्तद्विटक्षणोऽस्मीत्यत्र प्रमाणमाह-न तदिति 1 कार्याक्कारणाच् ब्रह्ममूतस्य विदुषो विलक्षणत्वात्तबूपस्य च तद्यतिरेकेणामावाद्युक्तं विदुषो द्दिधामूतात्मपञ्चात्तद्स्पशित्वेनाभे स्थितत्व मित्यर्थः ॥ <४ ॥ देवेभ्यः पुवमेवाहं नाभिरस्म्यमृतस्य च । कारणत्वाद्धषेन्नाभिमीनिष्ठां वाऽमृतात्मता ॥ ८५ ॥ पर्वं दृवेभ्य इत्यस्यार्थं कथयति-दृवेभ्य इति । कतशब्देनोपाधीनां गृहीतस्वादेवरब्देन चेतन्यामासानां जीवानां यहणात्तभ्योऽहमामासा- मासिदिमागविकलः शुद्धः सन्ने स्थितोऽस्मीव्यथः । अमरतस्येत्यादे- र्थमाह- नाभिरिति । प्रसिद्धमम्रतं ग्रहीत्वा पत्यगासनस्तद्‌ाश्रयत्वं नाभित्वं साधयति- कारणत्वादिति । अभतशब्दस्य केवल्यौ थंत्वं गृहीत्वा कैवल्यस्य बरह्मणः स्वरूपं प्रत्य सेवेत्वथान्तरमाह-मान्ने- हेति ॥ <६ ॥ _ अदां तु पात्रेभ्यो यो मामश्राति घस्मरः । अहमन्नमदन्तं तं भरत्यब्मीदान्नवन्नरम्‌ ॥ < & ॥ अहमन्नमन्नमदन्तमित्यादेरथं कथय ति-अदच्वेति ।॥ <& ॥ यो मां ददाति पात्रेभ्यो देशकालसमान्वतम्‌ । द्द्दित्थम्ावन्नं मामवत्येव सव॑दा ॥ ८७ ॥ देशकालपाजानुरूपमन्नदानमकूर्बन्परत्यवायात्युक्त्वा तद्नुसारणान्न- दानं कुर्वन्नभ्युदयमागी मवतीव्येतदाह--यो मामिति 1। <७ ॥ ^ १क््‌, ख, व्वक्या्थः। स्ट, छा चाम ३. घ. --१कः च. न्वाक्बान रह. षा चास।३म. घ. स्ल्यार्ये गृ०। ग... च. । ४ग.च्‌, ठ. च, ग्म्य । २२२ रेश्वराचायकरतं तेत्तिरीयोपनिषद्धाष्यवार्तिकम्‌- [ भव्यां सव्यज्नानादिष्पोऽहमषियोव्थमशेषतः । अह्‌ द्यभतवाम्यक( दनरुच्छवर्‌ यथा ॥ << ॥ , यमां ददातीत्यादिना सविशेषरूपस्याक्तत्वाद्रह्य सप्रपञ्चं प्राप्तमि त्याशडुन्य तन्निवुच्यथमहं विश्वमित्यादेरथंमाह-- सस्येति । कायकारण- विरही प्रत्यगात्माऽहमित्युच्यते। स चाविद्ामवियाकायं च सवं वैीक्यो- त्थन्ुद्धिवच्यमिव्यक्तः सन्नथिमवतवि बाधत इत्यर्थः । वाक्योत्थब्द्धि- वुच्यमिव्यक्तोऽपि प्रत्यगासा कमं ज्ञानाभ्यास वा.सहकारिखेनोपादाया- ज्ञानमज्ञानका् वाँ परिहरिष्यति न स्वातन्छय णत्याङङ््य सुवरित्यादि वाक्यस्य तात्पयमाह-अहं हीति । एषा तावदुपनिषदेवं भवत्ता । यश्चे- : तामुपनिषद्मुक्तेन पकारेण परतिपद्यते स विद्रान्यथोक्ते पस्मानन्द , निर्भये बरह्मणि तन्मा्त्वेन प्रतिष्टित . निकणोतीत्यर्थः ॥ <८ ॥ | इति दशमः खण्डः ॥ १० ॥ ध्यानैकताननिविडाहितचेतसोऽजं परध्वस्तरृत्स्रनिनमोहसमस्तदोषम्‌ । त्यक्तया शुभषियो यतयोऽभ्युपेत्य यं देवमेकममलं प्रविशन्ति सोऽव्यात्‌ ॥ <€९.॥ इदानां ब्ीदरयस्यार्थं संक्षिप्य रक्षणव्याजेन दर यन्ुपसंहरति-~ ध्यानेति । परमात्मनि प्रत्यग्भूते प्रत्ययप्रवाहो ध्यानं तस्येकतानं नामेक. विस्तारः सजातीयप्रत्ययनिष्ठत्वं तस्य च निषिडतवं विजाती वप्रत्ययान- न्तरत्रत्वन नैरन्तय तचरं ध्यानस्येकताने निबिडे विशेषणत्रयवति .विष- ` यभ्यः सवेभ्या व्यावत्याऽऽहितं तदेकनिष्ठमापादिते चेतो येषां ते ध्यानैक- « ताननिबिडाहितचेतसः भ्रवणमनननिद्ध्यासनाभ्यासवन्तो यतयो ` मुख्याः सन्यासेनां य परविशन्ति सोऽव्याद्ृति सबन्धः । सुक्तोपस्यप्यं परमात्मान जन्मादिसमस्तविकरियाद्युन्यत्वेन कूटस्थं दशयति-अज- मिति । तस्येव निराक्रृतस्वाविद्ातत्कार्थव्वेन नित्य्चद्धस्वमाह-प्रध्व- स्तात । पुनरुन्मज्लनायोग्यत्वेन ध्वसगतों विशेषा वाक्योत्थबद्धिवरत्ति- वश [द्‌ खण्डां दण्डायमानो निजे स्वात्मन्याश्रयविषये च वर्त॑मानो मोहरे न सागकस्तजन्यदाषश्च कताः समस्तः संसारो यन्न. नं परमात्मान- क क क ` (नात याजना । तस्यव शाखयुाक्तासद्ध स्वयम भत्वमाह--दवामात ॥ 1 ग. ध, च. “व चापद । २ ड. वाऽप ॥ ३ ग. ध. (्तानता.नार। 'ण््क. ख. नवि- } स्तरः 1.५4 चर त्र च ध्याः। ६क, परत्माः। ७ ह. परेष्व? । ८ म, ध. श्रमावत्वे० । ९ दध ड, ` भवत्व । | | र ५ = ९.०द्शमःखण्डः] ओनन्दमिरिकतरीकसवलितंम्‌। ९२३ तस्येव सर्वप्रकारमेवद्युन्यतवेनाद्वितीयत्वमाह-एकभिति । प्रध्वस्तैत्या- दिना नित्यञ्चुद्धत्वस्योक्तघान्नित्यमुक्ततवं कथयति-अमलमिति । केन॑ मार्गेण संन्यासिनो यथोक्तं परमात्मानं प्रविहन्तीत्यपेक्षायां पदाथपरि- क्षोधनद्रारेण प्रकरतपरमात्मानमभ्युपेत्याऽऽभिमुख्येनं प्रत्यगासत्वेनं वाक्याञ््ताघ्वा तेन ज्ञानमार्गेणं तें प्रविश्न्तीत्याह~प्रत्यगिति ! येषां यतीनां ज्ञनप्रािद्रारा परमात्मप्रवेशस्तान्यथोक्तक्तानप्राक्ियोग्यान्वि- रिनशि-श्चमेति । वर्णाश्रमानुरोधिद्चुमकर्मानुष्टानापेक्षया निम॑लान्तःक- रण विवेकवेराग्यद्रारेण सर्वकर्मस्न्यासिनो मूता शमद्मादिसाधनसाम- गीसंपन्ना मोक्षमेवापेक्षमाणा यथोक्ततच्छन्ञानद्रारा यं प्रविशन्ति सोऽ व्यात्‌ । आत्मप्रदानेन युयुकषन्रह्मनिष्ठान्परिरक्चषतादित्य्थः ॥ ८९ ॥ तेत्तिरीयकसारस्य वातिंकामृतमृक्तमम्‌ । मस्करीन्द्भणीतस्य भाष्यस्येतदिवेचनम्‌ ॥ ९० ॥ आश्ीर्वादव्याजेन बह्टीद्रया्थं संक्षिप्योपसंहत्य प्रक्रतं बाक्तिकमि- दानीमुपसंहरति-तैत्तिरीयकेति । मस्करो वैणवो दण्डः । तदुपेतानां सन्याकिनां भष्ठो मगवार्माष्यकारः। तेन प्रणीतं यत्तेत्तिरीयकलशाखासा- रस्योपनिषदो भाष्यं तस्यैत द्विवेचनम्‌ । वार्तिकामतं सर्वदोषरहितं निर तिदायपुरुषाथंसाधनम्‌ । सुरेशाख्यो य तिश्चकारेति सबन्धः ॥ ९० ॥ ममृषुसार्थवाहस्य भवनामंभरुतो यतेः । शिष्यश्वकार तद्धक्त्या सुरेशाख्यो महाथंवित्‌ ॥ ९१ ॥ इति श्रीमत्परमहंसपरिवाजकाचायश्रीमच्छकरभगवत्पादपज्यशि- प्यस्य भ्रीमत्सुरेश्वरा चायस्य रतिषु तैततिरीयकोप- निषद्धाष्यवातिकं सेपणम्‌ ॥ । सेमदायपूवकत्वेनास्य वातिकस्य विदवदुपादेयत्वं सूचयति-गूमु्चुसा- „ यवाह स्यात । समुमुक्षवा मक्षमवापक्षमाणाः साधनचतुश्याबश्डा 8 *सेन्यापिनस्तेषां सार्थः समहस्तं वहति तैत्र निवांहकत्वेन वतेते मगवा- ४ . भ५क.ख."णतेभ्रः। २ इ, दद्विलोचः। ३ क, ख, 'रेराद्यो। ग्ग, घ. (धृतो । ५क, ख, ?रेश्रराष्यो । रर शुरिश्वेरावार्वङर्त तेत्तिरीयोपनिषद्धाष्यवा्तिकम्‌ । स्माष्यकारस्तस्य यतीनाममरेसरस्य म्वंस्य मगवतो महादेवस्य तैम शंकरस्य बिभरतस्तेनेव नाश्चा सर्वत्र प्रख्यातस्य सुरेश्वरसक्षथा लक्षे विख्यातो यतिः शिष्योऽमूत्‌ । स च तस्येवाऽऽचायस्याऽऽ्ञां परप यन्नाचार्यमक्तिमेव प्ररस्कृत्व यथोक्तं वातिकं चकारेति योजना । मक्ति मात्रेण कृतस्य वािकस्य कथं विद्र द्धिश्पदेयलं तत्राऽऽह~--महाथवि दिति) महान्त बहुभकारमबाधितं चार्थं वेत्तीति तथोच्यते । तथा च तेन प्रणीतमिदं वातिकापृतं वद्धः भद्धयमवेत्यथः॥ ९१ ॥ परापरगदल्नत्वा संप्रदायानुसारतः। व्याकृतं संयरहेणेव तेत्तिरीयकबातकम्‌ ॥ १ ॥ सा चेयं व्याक्रिया प्रीतिं मगवस्येव कुर्वती । चिराय बरवतां कृष्णे तुष्णां त्यक्त्वाऽन्यगामिनीम्‌ ॥ २॥ ति श्रीमव्परमहंश्षपरिवाजका चायश्राश्ुद्धामन्दुपूज्यपाव शिष्यमगवदानन्द्तानविरविता तेत्तिरीयक- वार्तिकरीक्षा समाप्ता ॥