- {~~~ वृहदारण्यकोपनिषद्राप्यवातिकम्‌

( तत्र संबन्धवातिकम्‌ )

= "~ ~~~ -

आनन्दाथ्मसस्कतग्रन्थावटिः

ग्रन्थाः १६ श्रीमत्सुरेश्वराचार्यविरचितं

बरहदारण्यकोपनिषद्धाष्यवातिंकम्‌।

आनन्द गिरिरतशशाख्प्रकाशिकाख्यदटीकासंवलितम्‌

( तत्र संबन्धवातिकम्‌ ) एतदपुस्तकं ३० शा० रा० रा० काशीनाथ शाध्री आगाशे श्येतः संशोधितम्‌

त्च

प्हादेव पिमणाजी आपे इत्यनेन पुण्याख्यपत्तनं आनन्दाश्रमसुद्रणाटये आयसाक्षरेमुदयित्वा

प्रकारितम्‌

शाटिवाहनत्रकाब्दा; १८१४

द्विस्ताब्दाः १८९२ 4\ =

( अस्य सूरैऽधिकारा रानशासनानुसारेण खाय्तीकताः.) परलयं सपादरूपकरभष 6

` 04, £॥¶\१

जद्एस्तकोटेखपगप्रिका

अथास्य सटीकवृहदारण्यकोपनिषद्धाष्यवातिकस्य पुस्तकानि यैः पररितै- कपरतया संस्करणार्थ प्रदत्तानि तेषां नामादीनि पुस्तकानां संप्नाश्र कृतद्तया प्रकाश्यन्ते

(क) इति सजञितम्‌- मूलं सदीकं, षटोदरनगरनिवासिनां पटवर्धनोपाहानां श्री रा० रा० कृष्णरावं भीमशंकर इत्येतेषाम्‌ पत्राणि ८३८ एकपत्रसथाः पडङ्यः १६ एकपद्किस्था- न्यक्षराणि ५० केखनकाटः शािवाहनशके १७७२।

(ख.) इति सं्तितम्‌--गूटं सटीक, दक्षिणापथवतिषिचाटयग्रन्थसंग्रहालयस्थं ८टोक्टर' इत्युपपदधारिभिभाण्डारकरोपाहेः रामकृष्ण गोपाल इ्येतेदत्तम्‌ पत्राणि ६७२ पङ्कयः २१। अक्षराणि ५० ठेखनकालः) विक्रमस॑वत्‌ १८९४

ग.) इति संज्ञितम्‌-- केवलं मूलम्‌, अलीवागग्रामनिवासिनां श्री° रा० रा० “रावसाहेब रिवलकर' इत्येतेषाम्‌ प्रत्राणि ३७० पयः १०। अक्षराणि ५५। रेखनकालस्तु पराददर षोत्मकोऽस्तीदयतुमीयते

(घ,) इति पं्नितम्‌-फेवला टीका चतुथोध्यायस्य, एतदपि दक्षिणापथवति- विदच्याभवनग्रन्थसंग्रहायस्थं भाण्डरकरोपाहै रामृष्ण गोपाल इयतिरेव दत्तम्‌ पत्राणि ४०९। पङ्कयः १०। अक्षराणि ३५ लेखनकालः विक्रमसंवतू १७७१

समाप्तमिदं सं्नापत्रकम्‌

सेबन्धवातिकष्टीकाद्यचरणवणतुकरमः

--~---~°-क कणत व्छी-9-------~-----

-छोकाद्यचरणानि प्ष्ठाङ्ा शोकावनुरणानि ष्टाः

अकमकत्वादस्यादे

अकस्माद्धवृतः सक्त; अक्रियाकतेसंबन्धे ...

अङ्गातत्वस्यमाग्यापेः अन्गातत्वाविशेषेऽपि.... अह्गातत्वंविनामानं .... अङ्गातावगमेयदरत्‌ अद्खानान्तरितत्येन .... अतएवचरागादि अतएव सभागत्वं

अत एेकात्म्ययाथात्म्य- अतोऽशस्येव निःशेष- अतोऽत्र विध्यभावोऽयं अतोऽनधिगतावेशात्‌ अताऽन्युपुगच्छद्ध - अतोऽर्तुभव एवैको अतोऽनुभवतारन्ध अतोऽनुभवयुद्धदध्य अतोयदेवसाध्याथं अतोऽवबोधकत्वेन अतोऽदोषमहानथ- अत्यन्ताननुभूतेषु अल्यन्ताप्ाप्रम्थं हि अत्रचोपनिषच्छब्दो „~ अत्राप्यनथकं कमं अन्नोच्यतेष्ठभिपेतं „^“ अतःकृताधिकारोऽपि ^“ अतःप्रजापतोतच्चं अतःप्रमाणतोऽशक्या ,..

अतः प्षादितुस्योऽयं अतः समीहितोपाय- अतः सर्वोऽपि वेदोऽ

१९७ २२

,,,, २१५ अत, कम्राण सात वातु 8५ अय नर्भि ६. त्वक्षतिकैवन्‌' <. ^.

२६५।अथ पानान्तरापेषं

„... १९४ [५४ पेयपमेदेऽपि ... ९५ | „. २८४ | अथवस्तुपृथक्त्वेन

अथ येक्षतमिल्यादि ...

, २८५ | अथवस्त्वन्तरत्नानं ...

~. २४२ | अथशाह्ममाणत्वात्‌

„... १४४ |अथश्रवणमभावाथ

.. २३८ , १२१

अथ सोमादिसषदध व. अथातो ४५ | अथानपिगतो विति

७२ |अथानन्दः शतः साक्षात्‌

-. २८५ |अथापिकायविरहात्‌

{ | अथाप्यवगमामव ....

२६८ अथाभावऽपिनुरेव >

.... २६५ | अथाविशेषणोऽभावो .... २६५ |अथासाधारणङ्गान + १८२ | अथेकात्म्याथेनिष्ठंसत्‌

... २४१ | अथेतयोरिति तथा ... २९८।अथोपच्छन्दनाथांनि

,... २६७।अथोभयात्मकं कायं

, १२५ |अद्‌;खिनोऽपिदश्यन्ते

| अृएफटतावाऽपि ८२ अ्ाथाटिष्ा्था |अधिकारप्ेशितवं

,... १५९ |अधिकारषिचारहि . १०९ | अधिकारस्य सांटभ्य-

५८ आधिकारांऽपितस्यांच

,

१८३

` १६२

०3७

,.. १९० १९३

„„ गद्‌ ,, >७२

" १५८ . १६२ , १८६ = २२६ , १७७

७४ शध

१०७

, १९१

८६

^ २५३

०० .. २३१

०५ १२२ ०५५ >.७९१ ,.., ७0 ,. ३० १.९९

२१०

(4.

७०

,, ७७

८२

संबन्धवातिक श्टोकाचचरणानां-

छोकायचरणानि

अधिकारःस्वसिद्यथ- अधिक्रियन्ते येनेते .... अधीतवेदबेदार्थो

अनन्यायत्तसंसिद्धेः .... अनमीषफलानांच „^^. अनथेकोपिधिस्तस्मात्‌ अनात्मनीवनेच्छयं .... अनात्मनिप्रमेयर्थे

अनादिकाटमश्नानं ... अनादिद्द्धग्यवहूत्‌ .... अनादत्य यथोक्तां ....

अनारभ्योक्तितश्वापि ....

अनाटत्तिश्रकमंभ्यो .... अनित्यत्वस्य धमेस्य .... अनुन्मूदितकामो टि... अनुपादीयमानश्च अनुबन्धाभिसंबन्धात्‌ ... अनेकजन्मोपात्तस्य ... अन्तरङ्गं हि विद्वान ... अन्तरेणापिवचनं अन्य आहुःपदाथत्वात्‌ अन्यच्छरेयोऽन्यदुतैव .... अन्यतो भवने मानं .... अन्यत्रैव चाप्यत्र .... अन्यधर्मेत्वभिन्नं स्यात्‌ अन्यापेक्षं पृथक्त्वं चत्‌ अन्याभावस्यभावत्वे .... अन्याथांतुपपत्तश्च अन्येतु मन्वते काचित्‌ .... अन्येत्वाहुनशक्रोति ... अन्येनान्यस्य संबन्धः अन्योन्याभ्रयताचस्याद्‌ अन्योऽप्यनुभवोपायो अन्वयव्यतिरेकाभ्यां ...

|

ष्ठाः

४० | अन्वयव्यतिरेकोतु .... ९१ |अपविद्धद्रयोऽप्येवं .... ७२ | अपसप्यंस्य सपादे: ... ३० |अपिकाम्यकृतंसवं ... ८३ | अपिदृष्टाथतेकात्म्ये ... ७९. | अपिभेदनयावृद्धिः ....

७० |अपिशास्ातमपभनेऽस्मिन्‌ २८८ | अपिसर्वपरमाणानि

. २४० | अपुपर्थेनियोगेच . १४१ | अपुवदेवतास्वग-

. १०४ | अप्यज्गातफटसाक्षात्‌

. ११५ अप्य्नानादिनिःशेष-

, २५० अप्यनथीय कमेस्यात ,, १५७ . १३५ | अप्रहत्तपरटतेश्

अप्युपादीयमानच ....

, १८७ अप्रामाण्यप्रसक्तिश्च „^

२२ अब्रह्मानात्मते यद्वत्‌ ....

, ११४ अभावयोगंभावशवत्‌ ^“

, १३२।अभिर्धायतहत्यादि ....

१३७ अभितोऽनुभवाक्रान्ता

१४ |अभिमस्यात्मनोमोहात्‌ २९ | आभिप्रायवतां भावात्‌

,.. २४६ | अभिपेताऽपि तदा

... २५६ | अभिभूतस्वरूपाणां ... ,... २५९ अभिमानश्च यत्रायं ... २५५। अभिव्यक्तो ऽथसिद्धोऽयं

८५ | अभेदेनैववर्तेत

~ ११६ अभ्युपेताग्यभिव्यक्तिः . १०६ अमाल्वाशङ्कासद्धावा-

३९ |अमानकेकथचस्यात्‌

.... १७८ [अर्मीमांसकपित्युचचः . २११ |अयथावस्तुसपोदि ...

६४।अरण्याध्ययनाभ्चैत- ...

श्छोकाश्चरणानि ,... १५५७ | अन्वयव्यतिरेफाभ्यां

पृषठाङ्ः

१३९

© वणानुक्रमः।

छोका्यचरणानि पषठाङ्काः सि प्षठाङाः अभवादोक्तितो याऽपि .. १६५ | आत्मनस्तव, =... २९० अ्थाकषेपोऽपि. योग्यस्य „^. १३१।आत्मनोऽहेधियः सिद्धिः ... २८१ थि े.न तात्प ,.. , .... १२३ | आत्मनः कत्रवस्थाऽपि „„ १४० 129 प्रशेषः = त्वी"... २२६ | आटमनःकमंशेषत्वात्‌ २० जरषनाय १७९ |आत्पपलययमागम्य ... ४४ अविघ्नातः २६५ अतमदाभनशराजूच ^ ~ २२९ अविचाघस्मरङ्गान- .. „„ ९० | आत्माक्ीभनिमिर ट्ठ अविद्यातिपिरोच्छिततौ ... २९३ |आत्मानुभवपूर्वत्वात्‌ ^“ ५९ अविद्याया अविय्यात्व- ५७ आत्मानुभवमाभ्रिय „„ ५९ अविच्ावानविद्यातां .. ... ५७।आत्माऽपिसदिदं ब्रह्म २४७ अवियाव्युवधानस्य .;.„ २९१ |आत्मात्रसमतिपारोक्ष्य- „. २४७ अविरोधः कमेण॑सयात्‌ ˆ... ६२ |आत्माब्रहेतिविक्नानं „१८९ अविवभितनुक्त्यथ- „„ „^ १९० |आलयन्तिकसुखान्थ- „„ ९२ अविवक्षितमप्येवं ... „„ १५६ |आलयन्तिकसुखेच्छायां २७२ अविशिष्शववाक्याथः ... १९० |आधाराधेययोगेषु ... २५० अव्युत्पश्नेऽपि संबन्धे... „... २०४ |आनन्देकस्वभावत्वात्‌ „^ २७३ अशेषानथविच्छेदं ... ... २४३ | आनथंक्यभयादेव .... १७० अश्चतामनमिरेतां ... „„ ६२ आप्तारेषपुमथ॑त्वात्‌ „^. ७९ असंकुचितवित्पग्रः ... ... २८७ | आभासते ृषैवातो . „.. ८३ असष्दुःखफलतः ... ... २९२ |आन्नायस्य रियायत्वात्‌ „„. १७ असारफटसंपाप्निः .. ^ ९२३ | आघ्रेनिपितहत्यादि „३४ असिद्धाथस्य षा सिद्धिः „.. १६४ |आरभ्येकारकत्वेन . ... २७४ असिद्ध॑शाब्नुक्तिभ्यां .. ०३६ आरादेवोपढुवंन्दि .. „+ २९७ असंबेद्यसुखंनापि ... ... २७० |आरुद्याप्यथवादूरं ... २३० साः वर, ~ १९८ |आवृत्तिशवमसंख्यानं. “^ २२९ ? >, ,. २८८ |आद्ङ्ग्येततदेषैतव्‌ .. „. ६३ अस्मत्मलययसंभिन्नं ... .... २८३ आस्तविदान्तमानखं „२७८ अहंषीरात्मनः कार्य .. .... २८१ आह मानान्तरेणासो „„ १४५ आक्षिप्यते वा संबन्ध; ९७ [इतशाभ्युपगन्तव्यं ... „„ १७४ आ्षप्तत्वं नशब्दोत्थं „.. २०८ [इतिकतन्यतादानं „. „. ७९ आगन्त्वनात्मरूपतत्‌ ,... ३७ इतिभाटविकशाखायां ६७ आद्कापिताथनिष्यत्तौ „~ १४३ इतोऽन्यथाकरप्यमाने २१४ आङ्गर्थमात्रसिद्धर्थ. ..„. २७६ इच्छादीनां स्वहेतुसे ^^ ५१

संबन्धवातिकश्छोकाद्चरणानां-

श्छोकाद्चरणानि

इच्छाद्रेषादिरप्येवं .... इच्छाम्येवाथवादतवं ... इज्येते स्वगेलोकाय इत्यादिनाऽपि विद्वान

इत्यादिनामव्युत्पत्ति

इतयादिवत्मनाशास्रं .. इत्यादिश्रुतिवाक्यानि

इत्यक्तपरतिपस्यथ- .... इत्यक्तममिसधाय इत्युक्ते परिहाराय इतयेवमभिसेवन्धः, ... वामा इहत्वैकाम्यधीयोगः ... इहत्वेकारस्यवाक्येषु ....

९]

उक्तमेवतु संशीता- „^ उक्ताधिकारविषय- ^. उक्तोऽत्र परिहारःपा-

उक्तं यदपिवेदेऽस्मिन्‌....

उच्यते छोकतः सिद्धं उच्यते विधिशब्दोटि.... उल्थितस्य पुनर्मावात्‌ ... उत्पत्तिराप्रिः संस्कारो उत्पस्याद्यथनिष्ठानां .... उत्पाद्यापि मितिशाखं उद्विनेताथवाऽङ्गानात्‌.... उपग्बादिहि पित्रादिः उपचाराथतः शासं ,... उपनीयेममात्मानं उपासनं यत्किषित उपासीतस्वमात्मान-... उपासरपिकमेलात्‌ ... उपेयषोधनं मुक्त्वा „^

| द्‌ . रर “०५ एवमेकारम्यतात्ये ...

ष्कः ४९ उपोपसगेः सामीप्ये .... ४२

४२ | एकदेशो विकारोवा „५“ ९१ एकरूपस्य मोषस्य „.. एकरूप॑च विङ्नान- ....

` १५ एकवाक्यत्वतो यद्रा

| एकवाक्यावक्ीभावात्‌

१९ 9 एकस्यामपिसत्तायां .... २७८ एकार्थोपनिपक्वात्‌

एको देवः सवेभतेषु गृढः .... ९०९५

एकं चेद्धिन्नतानास्ति एतमेवेति तथा ^ एवमत्रेकवाक्यत्वं

„. १७२ एवंकायैमुखेनैव

एवंकेचिग्यवस्थाप्य्‌ ३४ एवंच लोकतःसिद्ध .“ | एवं चसति बेदान्त- ~. ६२।एवंचसति वेदान्ता „“

१२९ | एवंचाह्गातपारा्य ....

„. २०३ |एवंते

२४९ एवं तर नकमाद्गं ... कम॑काण्डेऽपि ....

„„ ११९ एवंनिषिद्धवाक्येषु ...

७२। एवंपदात्परि शाते

२९० |एरव॑भूतोऽप्ययषलयक्‌ „.. १२७ एवं रागादिहत्र्थः १५१७ , १२८ | एवंपिपिपिेच्छनिति

४० | एवंसतिविधिः कस्मात्‌ ५४८ एकान्तः ्र्योर्‌ |एेकात्म्यपतिपत्तेःप्राङ्‌ १०० |एेकारम्यवस्तुनिष्तु “..

१३६ एेकात्म्यवस्तुयाथात्म्य-

२९५ एेकारम्यस्तुयाथारम्य-

„. २४१ | एेकात्म्यविषयान्रान्यो

छोकादयचरणानि

प्ाङ्काः

वणोनुक्रमः।

ोकायचरणानि प्रष्ठाङ्गाः छोकाद्यचरणानि एृष्ठङ्काः एेकात्म्यस्यस्वतोयुक्तः „~ २२० |काम्यारस्वगादिकंमाभूत्‌ „~. २८ ओं ˆ |काम्यादिवर्जनं त्वेतत्‌ २८

ओदासीन्याभिरेधेषु.. ... २४३ काम्येऽपिरुद्धरस्त्येवं “““ २९१

ओपगवो नृपहयः |काम्यदक्षिणमन्वेति. „^ २९३ ओपाधिकथिथ्यास्यात्‌ „.. १८७ |कारकव्यवहारे हि ^“ “~ ५२

तु कारकाकारकषियो;ः ““ ५३ कर्थवतस्यकरतवं .. ... २७९ |कारकं वा क्रिया बा स्यात्‌ २७७ कथंतेषाममानतवं ,. १९९ |कारणस्याप्यविद्राया “““ ११९ कथनित्येभवेत्तत्रो „+“ १८ |कायैकतंन्यता कायै “„ १८२ कूरणेःसंहतिचते ५० |कायैकारणता स्यात्‌ „२२ क्यताविव ` १४६। का्कारणपेऽपि .. „.. १०९

1 1 1 1 1 | ] कायकारणयोभित्तौ [५ 9 कर्तव्य्वादभीष्व. „~“ १५० ला ८१ का ससा ऽस्यस्यात्‌ ~. २४ काद्ध 8

यागटृत्येवं | ०००१ १८ कायोसिद्धा भ्रौ: 2 ८. \9 9

कर्तव्यः यां फलायोषा- ~~ १८७ कतन्यःकटइत्यादा. ““ *५९ कार्यस्य क्तितश्रतवे „२५ रपालन सिदद “„ २५ कर्येनातनासिददं „१८ कदेमोचुसवरूपेऽतो ^ २५.।कायौययदितुमानतवं „. „~ २४३ ‰७ कायान्तरस्य चाभावात्‌ {७६ ~~ ~“ _ ४८|कायोन्वयित्वे सर्वेषां... १७६ कर्ेकाण्डेऽधिकायेस्मिन्‌ „.. २७९ | कायोयेताततशर्टा „. „~ १७८ |

4 9१०० 0 (न्न १२5 -* ˆ

कर्मगोचरतेवात्र ... „~ २९४ [काये कायौन्तराभावात्‌ “. १७७ कमभिनापनीतोऽतः ... „.. २९१ |कार्येकमाअनिषटत्वात्‌ „~ १४१ कमेभ्यःफलमिच्छद्धिः .... २७९ कार्यकव्यतिषे च... „.„ १७६

कमेस्वरूपबोपेहि „. „~ २१० कार्य चान्यपरं चेति ““” २२० कमाण्यतोविधीयन्ते .. „~ ५२ कार्य तदपि विषय- „^^ १७८ कमोतोऽनयथेकपुक्ता- ... „„ ८१ कालोपबन्धः किंतवत्न „. १४९ कमोधिकारवच्ात्र .. ... २०९ |कावाकार्ेऽस्ति ते युक्तिः „~ २३४ कमोपेक्षितकादि- „„ ... १०३ कावायुक्तिः प्रदीपस्य „“ २२८ कामपविरयायातः ... „+ १०८ |किमत्रविधिना कायं- „+ १६ कामस्यच प्रधानत्वात्‌ „~“ १५२ पिच ब्ञानमह््टाथे- „^ ९० कामिनाऽप्यग्निहोज्रादि- ^“ ९० किचमानादविङ्गाता- ^^ ८९ कामेकपाशाकृष्टःसन्‌ . „~ १७२ किचसिद्धत्वसंबन्धात्‌ „“ २०० कामोपायत्वमेवाथ ^ ..„ १२७।किंचाध्यस्तादिश्एस्य ..„ १७२

संबन्धपवाफिकिश्टोकादचरणानां-

छोकाद्यचरणानि किचानुभूयमानस्य „^

किंचोपाये प्रहत्तःसन्‌ ....

कितुसाधनसाध्यत्वात्‌.... किपमाणमहंरूप- किवाक्यस्यानुवादत्वं.... रिस्वायमात्रनिप्रतव- ... कुतस्तञ््नानमिति चेत्‌ कुतृहरवतांतद्रत्‌ कतःप्राप्ठं फरमिति ... कुवीतक्रतुमिलयादिः ... कुत्सप्रपसविरयः ... कृत्छमात्रादपादान- .... केनचोक्तेक्रियापुक्तः कैवल्येऽपिचतत्सक्तेः .. क्रियाकारक्योगेच .... क्रियाकारकसंबन्धो .... क्रियाकाले गुणीभावात्‌ क्रियाचाप्श्यमाणापि क्रियातः फटपिदयेवं .... क्रियापकरणद्यानां .... क्रियाविधिपरत्वेन .. क्रियांविना संसगः इचिञ्ङ्नातेष्दुरादि- .... इयेष्टपस्यमानत्वं कृनुपरतीयमानस्य .... क्षणिकत्वाद्धियांनापि षयीकमांभिता रोकः क्षितिदेश्ेषराभावी .... || गुणप्रधानभावो हि ^^ ५५ ऽपि „..^ मोदोहनेनेलत्रापि „.. ग्रामादिकिचिदपाप्रं „^

प््ठङ्काः १३५

छोफादयचरणाति पृष्ठगाः

१७, घटदुःखादिरूपत्वं ,. „. १९० घटादयः प्रमासिद्धा- ... २६९ | पटा्यमावरतयु्तिः „„„ २५३ ` >" घटाद्याकारसंविद्रत्‌ „+ २८

१७९ [घटाभावे घटःसिध्येत्‌ „^ २५७ ९० घटाभावोविरोधित्वात्‌ ... २६२ १७ घटोऽयमितिसंवित्तेः .... २६३

१२ पदोहिसंविदं वेन्‌ „“„ २६१

११९ + २६९ चधुदरषटपि बाह्य [4 99७ 3, ©

६० चन्द्नादिसुखोपाय- ~ २७१ २१ | चिकरित्सयवसंमाए्य +, „~ ,4९ . विबा्िाम॑यागारं 1५9 4.५ २०८ ' ~. 2,

,... १९५४। गापनिषो ¦ „^ ९४ „„ १४२ चोदनाभिनियुक्तोऽ्दं .. ७३ ~~ २८१ बदनु: १९७

१२६ |जदत्वात्तनमेय॒स्य . .. ^.“ २८२

८४ | जाप्रत्स्वम्रसुषुप्रभ्या १५

१३६ | जिहासितुःस्वभावोऽसा- ४५

, १९७ |जीणकपादिवत्कतुः ... २४१

„. २४१ नुह्ाचन्यभिचारित्वात्‌ ... १०९३

,.. २०८ जुहायाकृतिसंपत्ति- ^^ १०३

, १३९ ब्ञाताथंसंगतिःबब्दो „२३६ , २५५ |हातंधुवममेनेततर॒.... „^ २७४

११५ ब्रातःसोऽ्थो पयेलयत्र ^“ १९९ २५२ ्वानकाण्डायेोषत्वं ,. „. ८६

ानबोधेन नैवात्मा... .... २८३ २२८ ्रानोत्प्यादिकालिङ्गा- „.. ६८

२२२ ्ेयन्याप्त्यतिरेकेण ००७० 9७०७

२५९ ११७।तच्चाविद्ानिरास्येव „^. ७१ २४२ तच्छक्तेरपिविध्व॑स- „^ >$

वणामुक्रमः।

छछोकाद्यचरणानि पष्ाङ्काः छोकाद्यचरणानि पष्ठाङ्ाः त्ब्रानं यस्यसंजातं .. „. ७१ तदरशाश्नतु क्ब्दाथः + „.. १४७ ततउक्तेन मार्गेण „~ ^“ ३१ तद्रासनानिरोषेऽतः .... „.. १२३ ततश्च कार्यनिष्ठत्वं॑... „^ २३२ तदिरुदरफरेबाद्न- „„ ..„ ४४ ततथपतिभामात्रं .. ..~ १३९५ |तदरिशेषेऽङ्गभूयस्तवाद्‌.... . ११२ ततश्च परातिरोम्येन ... ... २२० (तद्विशेषेकनिष्त्वात्‌ .. „. २०४ ततश्च स्वगैकामोयः ... .... १५७ |तिषेधात्तु यासिद्धिः „.. २३४ ततश्चाऽऽरोग्यकामस्य ... १५१ [तन्पूलङ्गानधातित्वात्‌ ~ ४१ ततश्ैवं समृहस्य ... „.„ २३८ |तमेतमितयतश्चोचैः ... „^ २९७ ततोऽपि बाष्ठोदेषश .. „~ २३८ तमेतमिति बाक्याशु.. „~ १०६ ततः क्षब्दस्य साम्य „.. १४२ |तमोमात्रान्तरायत्वात्‌ ... २२० ततः शरेषेणवचनात्‌ ... ~. २३२ ।तयोरव्यतिरेकत्वात्‌ .... ~ २४ तत्रात्मा रिस्वशूपेभाक्‌ ... २२१ |तस्मातकतेव्यतावेशाव्‌ „... १५१ तत्रापिनेवङब्दस्य .. „^ १७१ तस्मात्फलं नाना- „~~ ११६ तत्राऽऽद्नायाभिधानस्य „~ ८४ |तस्मात्सर्वपदार्थानां „.. २०९ तत्रेहतावन्नोपाये „.. „~ १७१ ।तस्मास्सिद्धोऽधिकारोऽत्र ... ९६ तत्साधनेन चावयं .... „. १८ तस्मात्स सारसंबन्ध- „... १३६

तस्वमस्यादितस्तस्मात्‌ „+ २८९ | तस्मादकारकः कामी „~ १५९ तस्वमस्यादिवाक्यस्य ..„ १६८ तस्मादितरतुरयत्वात्‌ „. „““ २०९

तत्वमस्यादिवाक्योत्य ५८ तस्माश्नसिद्धरत्येव „~ १९७ तथाच वस्तुयाथारम्य- १८४ |तस्यापिदब्दपुवेत्वात्‌ ~ २०५ तथा तयोरमानत्वे .. ^ ९४७ | तस्याप्यनुभवात्सिद्धिः “^ २८५

तथा परनिगित्तत्वे „. „^ ५० तस्यास्य कमेकाण्टन ... „~ २८९ तथाऽविद्योत्थक्त्रांदि „~ ४३ ।तियश्चोप्यत एवेह... „.. २७१ तथा संशयपिथ्यात्व- ^“ १९९४ तेन निःश्ेषतरेदाक्त- ~ „~ ८८ तथाऽहमेव जानामि ... ““ २६४ तेन निःसारतां बुध्वा ~ ११ तथा कारकः कामी ~“ १५३ तेनागमस्यतव्रस्यात्‌ .. ~~ २६९ तथैव पृथगयत्व-. “^ =“ ८६ तेनातुभवसिद्धानां „+ „~ २६८

-तथेव शक्तयतत्रत्वे .... .. २५ रमतययोकसमद

तथेव शाख्तयुक्ती- .... „^ २१८ तारषमियसवव तदेतत्मेयहत्यादि „^ „+ २७१ |< 1 तरेतरत्तद्मि- ` .. १७७ लक्ता कमण्यतोऽसङ्गाः „., २९७ तद्ाहीणिचमानानि ... "“” २५५ साग एव हि सवषा .. ,.. ६६ तद्धावभावतोरिङगात्‌... .... १३६ (त्वतय बहुकस्यं स्यात्‌... ५७

तदरनेनस्य संसिद्धः .. „^ ५१ (त्वदुक्तं नैतदेवं स्यात्‌ „“ २७

संबन्धवातिक शोकाद्रचरणानां-

छोकाद्चरणानि

दक्षिणोदगधागत्या .... द्ंनस्य विधेयत्वात्‌... दाक्षायणादावाहत्तेः .... दारपुत्रधनादीनि दाहपाफपरकात्राटि- „+ दिष्या तवं वते भद्र दष्टारएपटत््योशच दष्टाष्टाथसंबन्धि- देवताद्रव्यकत्रादि- .. देवताद्रव्ययाथात्म्य- .... देहात्मभावविलयः ... देहान्तराभिसंबन्धी .... देहान्तराभिसंबन्धो .... द्रव्यादिचात्मनो रूपं .... दारं नियतं युक्तेः .... रेतैकत्वमर्तीहाभिः ...

धमतवेनाप्यहबुदधः

धमबुद्धिमभेदेऽपि

धमोधमेनिमित्श्ेत्‌ ... धमांधमांवुपादान- .... धमोर्माशसाम्ये .... धिगङ्गा्भिधानेस्तु „^ धूमाभासात्तबाष्पादेः ..

न्‌ नकर्मव्यापृतिगुक्ता ..- निचित्साहसंत्वत्र .... 0 विधा...

७०७७ नचकाटज्रयास्पश्च- ... नचकेवलकर्मभ्यो नचप्रयोजनैकत्व-

५46 कभूगिसिार५

२९८ ` 2

ृष्ठाङ्ाः छोकाद्यचरणानि पृष्ठकः नचपयतंकतवेऽपि १७५

,. २९२ |नचमानेनविषये ००००-५.) „~ २३३ ,.. २११ 0 ~ „+ १८८ , 2२ ५4. ११०९५ ०००५ 1 २९) तपतीति - १३ , २५७ | नचसिदधत्वमात्रेण .. „“““ १९३ ,.. १६९ नचस्वगादिकायांणां ... „^ १२४ , १२७न चानानन्स्वसाध्याथ „~ ९४ चात्मानुभवादन्यो .. ~ १४०

५८ नचात्रचोदितःकालः... ... २३० „.. १११ |नचात्रानुभवाटुप्न ... २६९७ , ११६ चानपनयन्यायः... ~ १५७ ि चान्याग्यापृतिस्तस्य १८६ ,. २८० नचापिवाक्यादर्गानं , १०२ „.. २८३ |नचाप्यस्याथवादत्वं.. १०६ „.. १०८; नचाप्याख्यायिकारूप- २३२ , १०६ नचाप्यात्मन्यविङ्ञाते . २८४ नचाप्यकारम्यशास्स्य ~ २४७

~, चाभावपमाणात्सा ~+ १६२

चाभीषटतवकायत् १५१ चास्तयंकबिषयतवं ^ ६३

२९३ चाहमययात्सिद्धिः २८०

२९३|न चेत्कारकत्रोऽ्था २७४ ` १४४ चेत्कायं नियोग्‌ःस्यात्‌ ^ २०६ ` २४९ |नचेतस॑भाव्यतेकं „. „.. २७६ चेदानीतनाद्रोधात्‌ २६७

चेहशंपमाणतवं . २३६ ११३.न चैकात्म्यपरिङ्गान- १३२ ९६ [न चैकात्म्याभ्युपायस्य २४४

चोद्रीथादिविषय- १०१ २३९ |न जातुकामः कामाना- १०७ १८० तत्र करणापेक्षा „. ^ ७८ ““ १९२|न तावल्मक्रियेहासिि १२९ तावत्मेरणाकार्य .. „^ १८०

श्छोकादयचरणानि

तावत्संभवेत्छर्गो

तु यादच्छिकीसिद्धि

तु वेदान्तवचतां

तृपनिषदां न्याय्यं

त्वात्मनो निरंशत्वात्‌

ननुकतृत्वभोक्तत्व

ननु कृत्योऽयं

ननुकालोपवबन्धोऽ्

ननु चात्पावबोधस्य

नन दानादिसबद

नलु कवौरसंसार

ननु दोषः समानोऽयं

ननु निधृतदोकादि- ...

नत प्रपाणविरहात्‌

नतु मेदाभितेवोक्ये

ननु सिद्धेयथोक्ताथे ....

ननुशरतो .पुरोक्तानि

ननूक्तं कमेदापत्व- ....

ननूत्पततिविधियद्रत्‌

नन्वपरयुक्तमप्येतत्‌

नन्वभ्युदयवत्साध्या

नन्वभ्युदरयन्कति

नन्वेवमपिमानत्व

नन्वेवमापिसिद्धःस्यात्‌

पदार्थो वाक्याथः

प्रतयेमियतः साक्षात्‌...

प्रमाता प्रमाणं वा...

"न प्रहतिनिटत्तिभ्यां .... कामनामुक्तां ऽभावयोरष्ो

नवसंख्याहूतन्गानो

नवा अरे पत्युरिति ....

नवायोक्षिपरकारिलवात्‌

बिषिदेशनेऽपिस्यात्‌

वहाङ्काः

` 26 „.. १५० , १४९

.. १४५

२६९ नाकापितत्वादृग्रामादि- „^ : २०३ |नाऽऽकाश्चस्य विरोषोऽस्ति „^^

* १३८

|

व्णानुक्रमः।

९५ २.७ ८५ ८४

संभुययतःपादा

नहिभावातिरेकेण

9९

द्यत्सर्गेणसवषां

६२ नाकुवेत्कारणं चं

२४७ नाङ्गासिषमहपु

श्छोकायचरणानि

नव्यापारान्तरं यस्मात्‌ शोके श्ङ्तापत्तिः

स्वरूपं िडिदीनां हि तस्यानपेक्षत्वं ....

नहिस्वभावो भावानां नह्यदश्यनिषधः स्यात्‌ नद्यात्मज्ञानवषिरहात्‌

१६ | नाक्षादिपर्चके तस्य ,..

२८९ |नाताऽवतारा मानानां

१७ ३५ गति

„... २०९ नानन्तरफलाभावे , १७३ नानन्तरफलायागां

< |नानाविधपुमरथापषिः

नानिष्पनस्वभावाऽपि

नानेकस्येकत

६२

न्याय्या... ३६ नान्वयव्यतिरेकाभ्यां ... नापि चाऽऽत्मातिरेकेण

नापिचाव्यमिचारित्व- ०, नापितद्टक्षितारात्तिः .... . १४२ [नापि निःरोषवेदाथ-....

८९ |नापि वाक्येन संबन्धो

६५. नपिकतापुरणारृक्तं

, १४० गम भावयोमिथोयोगा युदयैसये पक्त

२३५ | यु

. २५१ नापिसांख्यपमासिद्ध

१८८ नाश्नारव संबन्ध

१० संबन्धवातिक्टोकाद्यचरणाना-

शछोकायचरणानि ष्ठाः छोका्यचरणानि वष्टः नालं विमुक्तये काम्यं... ... २९२ |निःशेषवान्मनःकाय- ~“ ८७ नाविद्यामन्तरेणेषां .... ४०|निःशेषसुखसंपराप्तेः ~ ~~ १६४ नाविद्याऽस्येयविधायाः ५५ |निशशेषादलादसंमाप्निः ... २८९ नाविन्यन्यताोवहिः ,^ २२ |नीलादिवदमावस्य ..“ २५३ नाविरतो दुशवरितात्‌... ६७| नीखोत्पलेतुनामायां-.... १५४ निलनेमित्तिकानीह „.“ ९९ नुविवक्नाव्यवायेन २३९. नित्य प्राप्तं वि्गानैे „+“ १११ |नेतिनेलयादिवाग्येभ्यो २७८ निलयमुक्तत्वापिन्ानं .. ६9 नेहान्यत्राऽऽत्मनो्रह्म „^ २४६ निलयस्याकरणेदोषः .... २९ |नेतत्साधुपरमाणार्नां .... „~ ५९ नित्यादिकरणानापि... २८ नैतत्साध्वभ्यधाय्युचैः „.. १३६ निलयादेःफटमिष्वेत्‌... “~ २० |नेतदेवमविन्नात- ... ३७ निदयषुशुदधेःपराधान्यात्‌ ... २९७ नैतदेवं यतोऽशेष- „~ „+ ५२ निदापेरीतवचस्मात्‌.. „~ २५ नेतदेवयतोऽगषा- ११८ नियतोपायसाध्यत्वात्‌ „““ २४२ | नैतदेवं सुखेष्सायाः ^ ~“ २८९ नियोगपक्षमाभिलय .... .„ २१९ |नैतावताऽपराधेन २३५ नियोगवत्भनायेयं „... १३७ नैवकार्यकनिष्ठानि ... १६९ नियोगं शब्दतो बुदृध्वा .... २०५ (नैवमुत्सर्गतोयस्मात्‌ „.. १९० नियोगस्यापिकार्यतं .. .... २०० नैवाविद्याकृतैवासौ .... ८२ नियोगेौकिकेचापि.. ... १९५ |तैवंकजादिदेहान्तान्‌ .... ४० नियोगोऽथपरमारूपो ,.. . २०८ |सैवंक्रियाभ्य एवास्या १९ नियोगोनप्रतीयेत ... १७६ (नेवं तद्धूतुतदरूप- २० नियोगोऽपिनियोज्यस्य ... १८० (नेवं कामसंपाप्तया ... १०७ निरन्तरायतोऽशेष- .. .. ७९ नेवं नियोगनिष्त्वात्‌ ^ ..„ १९६ निरंशस्यनचाप्यंशञ- ~. „~ २८४ |नेवं भेदेन संसिद्ध „~ «~ २७० निवर्तेतापि कामेभ्यः . १०७ नेवं मान्तरतःसिद्धेः .. „~ १२२ नि ेवनिःगप- 3; नैव शब्दाथयोरैक्यं .. «~ १९६ ~"... २६ नेवं सत्यनपेक्षतवं ... १९६ . निषिद्धकाम्ययोस्त्यागात्‌ .. १९ नेषदोपोनरन्नान- १९५ निष्पादितनियोगस्य. .. १८४ |नोष््यात्मको पितोवदविः ५३ निह्यानथेमूलस्वा- .. ... न्यायेन वक्ष्यमाणेन „.. ८७ निःसामान्यविरषेषु .. .... २८६ न्याय्यो नियोगस्ततेव „^ १७ निःशेषकरणग्राम- . „“ २६६ निःरोषक्मसंन्यासो .. “~ ६६ पटसंवेदनेऽप्येव २६४ निःरोषमातृतद्वृत्ति .. ..„ १६० 'पदार्थमात्रसंसगे १७५.

वणोनुक्रमः। ११

छोकायचरणानि पष्ठः छोकायचरणानि पृष्ठकः पदार्थतंगतेःकस्मात्‌ ~~ ... २०२ |पटयकषशरतिविध्यन्त- ... ९५ पा ध्यं... १६ ५५ भेत्‌. ~ २६२ ` £ श॒ „.. २३४ परायत्तात्मलाभत्वं ... .... २०० |रत्यक्षादिविरोषःस्यात्‌ ४५ परा्थतेवसर्वन .. ६१ प्रत्य्ताद्यभिधनिन „^ . १६७ पराथसंहतानात्म- „~ ४८ | ्रलक्षेणघटेबुदधे .. „^ २३३ परिच्छेदफलत्वं हि ~ ... २२६ प्रयक्षोपनिषद्राक्य- ... ९५ परिहार्यं तथाऽनिष्टं .. .... २४२ [परयक्षंचयथाऽऽसन्नं .... ५९ परीक्ष्यलोकान्कमेचितान्त्राह्मणो १४ |त्यग्बोधातिरेकेण - २९५ परोप्मपिसद्रस्तू _ .... „२१९. मतयग्याारम्यधीरेव ... १२ परोप्षट्याशब्दाहि „~. ... २१५ | प्रयग्िपिदिषासि्े ११ पदयेदितिपयत्रधेत्‌ „~ „~ २११ पलाधानेचरृब्देऽस्मिन्‌ १५८ पदुप्रवमवस्यात्‌ --. . “~ २१९३ (मलयेकनीरपीतादि ~ ^ २५६ पत्राचपापरिरूपंचं `“... .. २७१ |मथमश्रवणे यत्र॒... २४० पुमथमभिसंधाय „~ ... २७७ |पमाणसंए़वो ऽप्युक्तो २८८५ पमर्थपरतिपाचापि „. ..“ २३४ | प्रमाणायत्तमेतावत्‌ ... २०१ पुमानिष्स्यसंपरापरि .. „.„. २४२ ०५०००५३ २८२ ुमान्सु्ोत्थितोऽप्येवं „२६७ |भमातात्मानमानांशो ... २२७ तावाद „. ... २७२ ..„. २६८ रपा्थोपदेषत्वात्‌ ~ ~“ २४२ |ममानदित्रयुयस्मात्‌ &. ~. २१८ पुवुद्धििषयाहय्थाो ... ... १९२ “व रद यागु सदयाऽथु , _... १९१ | भय मानं २४९ सतः फलशर्द/ २९७ पमेयादितरययस्ात्‌ „~ ^ २८७ र्णनिःभेयसं तस्मात्‌ ... ८३ |मपचनाशनेनाथ ११९ पूर्ेणनिधितेचेतस्यात्‌... ..“ २८६ |भपञ्चविलयेनेव १२१

पूर्व वस्त्वितिविङ्गानं .. ... २२६ प्ाभिनिवेशित्वः .. ~~ १२७ पोनरुक्लयभयाचात्र .. .... २२२ |भयोगविधिरेषत्वात्‌ १४८ भतिपत्तिषिपिस्तापत्‌ ~ १८७ |भयोननंतत्सुकरं ... „२९५ भतिपन्नात्मयाथातम्यः ... २१७|पवतकत्वं मत्स्य „. २७७ रतीतेमांफलत्वाश्च ~~ ~ १३९ |भवतनाद्ञछ्दः .. „~ १४३ प्रल्क्त्वमद्वितीयतवं .... ... २४७ हत्तिलक्षणायागो . ६६ प्रलक्षगम्यकार्येण ... .... २०५ वृत्तिहेतुमध्वस्तेः ४३ भ्रतयक्षतवंपृथक्त्वस्य ... २५८ |षटतिहेतुमात्रं २०७ परयक्षवेदवचन-.... .... „„. १३१ [प्रृत्तषतूनिःशेषान्‌ „~ „~

१२ संबन्धवातिकछोकावचरणानां-

छोकायचरणानि

प्रहृत्तिवा निरत्तिवा ... रतेः प्रतिकूरत्वात्‌ ~“ रटन्तं विषयेमान- प्रसंख्यानेचशास्ना .... प्रसाध्य वा प्रमाणत्वं... पराक्पयोक्नभिसंसिद्धो प्राबाधकागमात्सिद्धिः पराथम्य॑चात्रदुलेक्षयं .... प्रीतेः श्रुतः प्रकर्षोऽपि पररणाऽपीहनेवस्यात्‌ ... मषादिष्वपिकृत्यानां .... परषादिभ्यो यथेतरे... पुवाष्टेते परीक्ष्येति पुवाहयेते +

फल्वच्वहिनिदयानां .... फलसाधन्‌शक्तिथेत्‌ -.- फलोक्तरथबादतवं

फलोक्तेः पणमगयांतु नण

वहुशोऽपङ्गबचसा बाष्पवन्नापिपिथ्यात्वा- बहयष्वर्थष्वनामलतात्‌ -- बुद्धितद्वृत्तिभावो ऽयं बुध्यते योऽनुमानेन ^ कं यद्बुद्धस्य .... बोधयित्वाऽपि चैकात्म्यं बोधादेवपसिध्यन्ति .... बोपाबोधो यतोर्टौ .... बोधेऽस्मिञ्शाब्दतो जाते बह्मणोऽनात्मतारूप-.... ब्रह्मण्यविदितेबोधात्‌....

ष्ठङ्काः

, १०० |भारवरभिपिषथक्तऽपिं

„„ २४६

४२ | ब्रह्मात्मतखनव्युत्पत्ति-

२६६ ब्रह्मावि्यावदिष्टचेत्‌ ....

२२९ व्राह्मणत्वादिविङ्गानः ९८

„. २७९ भलातकाड्वरखे „. २६९ | भवद्धिरपिचेवेतत्‌ „. २०६ | भविष्यदहसंवन्धी „^“

९३ | भागान्तरप्रवेशेन

,... १८३ | भावनातोनचान्यन्न ,... १५० |भावनावत्मनैकात्म्ये .... . १४८ मासयामावरयज

गः

९५ भावाभावाख्यपदयोः

भावाथव्िषयं कार्य... ~. २९६ भावाथाः कमेकब्दाये २०९ भाव्युच्ेत्तुमञक्यस्त

१९ भिद्यतेहृदयग्रन्थिः ४१ |भिननप्रकरणं ज्ञानं

4

२९ भिनाभिन्नंनवावस्तु ...

मित्रीथयोनं सवनयोः . ६३ भेदस्यचापुमथत्वात्‌ .... .. २४५ भेदाभेदान्मकत्वाचेत्‌ . २४५ मेदाभेदाश्रयत्वेन

१६१ भेदेवा यदिवाऽभेदे „^. २०६

६५ मतं कायोनभिव्यक्तिः

,... २५३।मतं पुमथसिद्धयर्ध ,„ २१५ मतं विषयसंसिद्ध्या „„ २६७ परनसोवानिरोधेऽसो .... „„ १६१ |पच्राथेवादनान्नांच ... , १८९ |र्रोक्तरिवलोडादेः .... पमशास्ञममाणत्वात्‌ ... पहतायद्रदाकाशे „...

-छोका्यचरणानि , १७४ | ब्रह्मवा सदमिलयादि ....

म्रहावाक्यपरयोगेऽपि ..„

मात्रादित्रयहानेऽपि पत्रादिबोधकं पानं ...

मानस्वभावमाभिय मानादतुभवः सिद्धः मानान्तरपसिद्धाथ- „..

मानान्तरानपेकषं चेत्‌ मानान्तरेणसंपराप्नं .... मानाभावस्य मानत्वं... मानेन विषयासिद्धो ... मानं हिग्यञ्चकं लोके

मान्तरानुपरवेशित्वं पान्तरेणापि संबद्ध- ~“ माभेषीरिति चोक्तेऽपि

मायोगेऽपिनमानतव- ... मिथोविरोधसिद्छथं .... परीमं पान्यायवच्वाभ्यां धक्तश्चविभ्यतो देवाः.“ पुक्त्यर्थीन रि काम्यादे- गुख्यकतैत्वपकषेऽपि „+ ..

पण्डोऽपरिग्रहऽसङ्गो ^.

गृदय्ोमघटीकुयोत्‌ „~ मेयामावःप्रमाणानां .... मेवममतिपन्नस्वात्‌ ^“

मेवं भिन्नकवाक्यत्वे „..

¢ वणानुक्रमः।

प्ठङ्ाः | श्छोकाद्यश्ररणानि , १४५ येवं मानान्तरापेशात्‌... . १९४

>१९ यञ्च हापयते वेदे ...

४८ |याप्युक्तं श्रतिस्मृत्योः

,... २०१ यस्चाप्येकारम्यविङ्गानं ... कार्य , १९४ | यच्चाभाणिषिनाक्रायं....

१६३ यचचास्यासति कतेष्ये ... ,... २८१ |यञ्क्तं पुपर्थोऽस्ि .. २०३ यजेतेति विधिङ्गानं „^ , १९२ |यजतेयोऽश्वमेधेन , १९३ यत आत्मतयवेतेः ९९ यत्‌ एवमतो नात्र „^. २५२

. १६२ ।यतो मानानिसिष्यन्ति , १४२।यतो वस्तनुरोध्येतत्‌

„... १९८ |यतो वाचो निबतेन्ते „. .. , १७२ |यतोऽसिद्धानि सिध्यन्ति ..

, १९९ | यखचादि तवयाऽपीय- १० |यच्चसाधारणं वस्य...

५८ 88

६६ यत्रापि

२७ यत्रापि चान्धकारादिः . २८० |यथा कटं करोतीति ... ,.. ६९ .... २९६

यथा चास्य विषशूद्रत्वं

४६ यथावस्त्वात्पविष्षानं ...

८१ यथैवनगराध्वस्त-

२२।यथेवमात्मनोऽब्स्य ....

२५३ |यथेवविश्वजिद्राग- ... १६१ यथोक्तपुरुषायस्य „^“ , १७४ यथोक्तफटसिद्धथ-... ८८ |यथोक्तत्िद्याबोधित्वाः ८८! यदात्वविद्ययाप्वस्त ...

यत एवमतःप्रयक्‌ „^“ ९८४ | यतोऽनुभवता विद्रा .“

यथा काये तापय...

१४ संबन्धवातिकश्रोकावचरणानां-

-छोकायचरणानि पृष्ठङ्ः छोकाद्यचरणानि यदाभ्नुभवकामस्य „. „+ २२० |योगोऽयं वस्तुनो यदाऽपिमातरिफटं .. ... १९१ यदाऽपि मानयोग्यत्व॑ .„ १९८|रचना पदाथानां .... यदाऽपिवस्तुदरेन , १२२ |रल्ज्गानादधिसपादि-... यदाऽवगम्यते नान्यत्‌ .. १४६ रागाद्रा्षिपर्टाथ- ... यदासर्वेपपुच्यन्ते ... .... १०९ रागाुत्थप्रहृत्तीनां .... यदितदस्तुयाथात्म्यं „. „^ २३१ |रागायुत्यप्रटत्तीनां .... यद्धतुकं प्रमाणत्वं ,... १६५ . प्रसिद्धश्च ... यद्धागस्याऽऽगमाययोऽथः ... २३८ रामोराजाबमूवेति .... यद्चनिङ्ातसंबन्धो .... „. १९५ यच्प्येकात्म्यधीः साप्ात्‌ .. ६० |रग्येहिभूतलेऽलग्धो ... यदर्थ कारकाधीनं .... „^. २७४ | लभ्यते छोकिकोऽपीह यद्रा तत्रैव तात्पर्यं... ... १२३ | लयनिष्े प्रमाणेनो .... यद्राऽनवगतोऽतोऽन्यः , १६१ |लिडर्थे युञ्यमानस्य .... यद्राऽतुमानमेवात्र „„ २०६ |लिडादयोनकोपादेः .... यद्रा विविदिषा्थत्वं .. ... ९८ |लिदादिश्रवणासंसः यज्निमित्तापत्तिः स्यात्‌ ... १२८ लिडयदिः भेरणावाची यमप्र।यमाणानि , १६२ लाकतः सिद्धमादाय .... यस्तुजन्मान्तराभ्यासात्‌ „~ २१ |लोकवन्ननुवेदेऽपि यस्मादसतिकारयेऽसौ .... ३९ | लोकेदशेनसंवद्धं यस्यानुभवसिद्धेव ... ... २८० |छोके दष्टं विनाऽविद्ां यस्यापसिद्धिनाङ्गानात्‌ „~ १३९ | लोकेऽपि चानमिपरतात्‌ यागादिविषयासिद्धा .... २०१ लोकेऽपि व्याधिसंताप- यागादिः सचनोकार्... ... १७८ | लोडादेरेवशभ्रवणात्‌ यागायनुष्टितिरस्य ... „.. २७६ [लौकिको वैदिकः सर्वो यागः कायाभिसंबन्धो + ; ~ १८६ व्‌ याथात्म्यावगमेऽशक्त- „. २१५ वक्तव्यं चकथंत्वेते ^ यावञ्च सम्यणिद्ञान- .. २९१ वचसामक्रिया्थानां ... यावत्किचिन्गत्यस्मिन्‌ .... २५२ |वणांदिग्रहणोपायो ... यां काण्वोपनिषच्छलेन ... वस्तुतत्वानेक्षत्वात्‌ पियासतिुधीः कशचित्‌ .. ४३ नान नां यक्लादिमान्तरं नो चेत्‌... २२२३ वसतुनोर्गीर्िनोपिं ... येषामनधिकारोऽ्र ... „““ २९४ |वस्तुमात्रावसायित्वात्‌ येषामपिष्िसामान्य- (४ ,„ २६१ वस्तुमान्तरयोग्यंचेत्‌

शछछोका्यचरणानि

पस्तुस्वरूपसंस्परि- ... वस्तुनीह भ्रमीयन्ते .“. वस्त्वन्तरमभावशत्‌ बस्त्वात्मना विरोधशेत्‌ वाक्यस्यचपरमाणत्वं ,. ... बाक्याथायेववाक्यंहि ~ वाक्येनेवाभिसंबन्धः घापदेवस्य मेनेय्या .... वाय्वभिवद्िकारान .... वारिपथ्यदनोपेतं .... „^ वासनानामभावेऽपि विफारेऽवयवे विकारोऽलयन्तनिभिनो विचार्यमाणे यत्नेन „^. विज्ञानकर्मणोसधेधा .. विङ्गानमानन्दमिति.... विङ्गानात्मविकारस्य विद्यात्ममोहतत्काय- विधयस्तु कथं रागं .... विपावस्षति वाक्यस्य विधिनात्वेकवाक्यत्वात्‌ विधिनिन्दासमावेशो विधिनिष्ठेऽपिशासनेस्यात्‌ „.. विधिनेवेकवाक्यत्वं ....

विधिमागेऽ 9 | ति २१३ | व्यञ्जकस्य समायोगो

.. २.१६ ग्यञ्जकं विरहय्यान्यत्‌ ,„. १२१ | व्यतीतानेकजन्मोत्थ- „.. १९१ |व्यपास्तानयंसंदभे- .... ,.. १६६ | व्याकृतंनापरूपाभ्यां ... „„ १९२ |व्युत्पत्यानचसंबन्धः २०२ प्रीदिशब्दस्यदहिवीहि- ....

पिधिस्वातश्रयपक्षहि.... विधिविनाशरुतेकारम्यः विधीनांचापिसर्वेषां विेर्विध्यन्तरेऽभीषट विध्यथदोषभावश्र .... विध्यथाङ्गीकृतो त्वेतत्‌ षिध्य्थाधीनसंसगाः

वणीनुक्रमः।

रष्ठाङ्ः छोकायचरणानि २४९ विनाऽपि प्रक्रियांतेन

५५ विप्येयेणयेऽप्याहुः ...

२५४ |विभिन्नाकायकर्त्रीणां २५६ विमुच्यमान इत्युक्तेः

२७५ | वियद्रस्तुस्वभावानु-

२३७ |विरक्तस्यतुजिश्गासो- . १३० | विशुद्धं मानभावेऽपि

१२ |विरोधगुणवादःस्यात्‌ ४६ विदषणं निय्यूस्य

४३ विरेषोऽस्तिषटतेश्च ...

१३८ | विश्व॑सदेव यस्येष्ठं ,...

. १३४ विषयस्यापिकायंत्वं .. ८२ विषयाभ्यांसजास्वास्थ्यः

८२ | विसंवादोऽपिनाश्ङ्न्यो ९६ वेदस्यसिद्धे प्रामाण्ये

११० वेदान्तवचसांस्वार्थे ... वेदानुवचनादीना- .... वेदानुवचनादीनां ...

७०9 ८१ ४५ वेदान्तानामतोवाच्यं

, १२५ वेदान्तानाममानत्वं .... ६१ वेदान्ता्थापवादाय ....

८९५ | वेदान्तोक्ते; प्रमाणत्वे

„. १०० वेदोऽपिदद्धमात्मानं

२१६ वेदोहिसवेएवाय- ..“ „. १६५ वेदे तु सकलक्षादि- ,... ७० वेदेऽनुष्ठानतात्प्यात्‌

१६७ वैदिकत्वेऽपियुक्तीनां

,, ५४० १३०

१8

ोका्यचरणानि बरीह्मादेषिषयं यद्वत्‌...

| रक्तितत्काययोयेस्मात्‌ शक्तिरूपेणसंबन्धो .... रक्तेरनमभिधयत्वात्‌ .... दातानिदशचेकंच „^^ शब्दसामथ्यनियमो .... शब्दात्मवतेनाबुद्धौ .. शब्दादात्मनिसंसिद्ध शब्दाद्यगोचरोऽर्थोऽतो शब्दाद्यदितदेवेद- „“.. शब्दाथत्वेहिसर्वेषां .... शब्दार्थोपापयो शेते रब्देन ज्ञाप्यतेयदरत्‌ .... दामाद्यङ्गानिितः सवे- दारीरारम्भकस्येवं शान्तोदान्त इति तथा दाख्रमावल्यमानंहि .... शास्राच्छरवणमाप्रेण दास्रात्क्थचतत्सिद्धिः राच्रेणानभिधानेतु .. शाल्ञेऽस्मिन्वस्तनिष्ठेऽपि शुांगामानयेरयुक्ते

ुतेरेकात्म्यसंवित्तौ ... ुतङ्ञातारमषत्तान्तो .... ्रुतेपिख्यतात्पर्ये .... श्रुतौ स्मृतोचविहितं ... श्रुत्याक्रयाभिसंबन्धो

्रत्यादिमानप्रमित- .... भ्रुल्यादेमानप्रमित ..... श्रत्यानैकातम्यविज्ञानं

रुलयेव तस्यचोक्तत्वात्‌

प्र्ठाङ्काः

संबन्धवारिकश्योकादयचरणानां-

छोकदचरणानि २१० | सत्तरापेक्षयामेदो

२३ |सत्तातोऽपिनमेद्‌ः स्यात्‌ ..“ २५ | सत्तावगुण्ठिताभ्रैते „. „^.

१८३। विश्ाने <.

~ १४१ |सदात्मतवं ०,७.९.९..६ , १४३, भ्यः

„.. २८० |सदेवेदमितिरषषं ...

. १९८ |सदरूपत्वापरिद्यागात्‌

वि.

५५५ १४७| सनि

समवायाच्सबन्धे सम्यग्धीमृदिताशेष-....

५६ शः [11

१७४

. २११ | सत्रमात्मेतिवाक्यस्य

४२। सववादापिरोधीच ६६ सवेवेदान्तविषय- ....

„. २२७ सर्वनथिनिर्ुक्ते .... „. २३२ स्वानथीमिसंबन्धे „.. . २३१ सर्वेपामपिचनृणां .... .. २१६ सर्वपादष्टताचेःस्यात्‌

२१७ सर्वोऽपििदहलयादि- ...

,„ ७३ „. २२२, सहक्तरी भवेच्छाक्तेः ....

प्वगेतीतप्ये "` ...

सर्वोऽप्यनुभवात्सिदां

१६६ साक्षादसतिसंबन्धे ....

२४८५ | साक्षादात्मावबोधेन .... २१४ | साक्षादेवंचसंबन्धः ...

„„„ १२० साक्षाद्रस्िनिषेऽपि ,... १६९ साक्षिसा्ष्याभिसेबन्धः , १८५ | साक््यसंबन्धतः सप्ती

9१ | साधनादिजयाद्वाह्ं .... ४५ | साधनं चाधिकारीच....

, १०१ | साध्यमानं प्रसंख्यानं

९८ | साध्यसाधनसंबन्ध- ....

. २९८ सीयते शति तथी <*८..

पष्ठङ्काः

छोकाद्यचरणानि सापराधत्वतोमुक्तिः .... सामान्येनषधं यदत „. सिद्धत्वहेुकोयोऽपि ... सिद्धसाध्यादिभेदेन .... सिद्धस्यव्यञ्जकं मानं ... सिद्धिषिषयसिद्धो चेत्‌

सिद्धेऽनवगते यस्मात्‌ सिद्धेऽसति विरिष्टेन

प्ष्ठाङ्ाः

वणोनुक्रमः।

छोकाद्यचरणानि ३५ संसगेधमैतानापि

२१२ संसगेेत्पदाथांां ,... . २०१ |संसारकारणाविद्या „..

१७९ |संसारफलताकाम- ,...

२७५ | संस्कारमात्रकारित्वं .... १८१ स्थाणुं संभावयलयज्ञो ...

.. १६७ स्वकार्योपक्षयादेव ....

१७७

सिद्धे सामान्यतो लिङ्गात्‌ „.“

सिद्धेऽसिद्धेऽथवेकात्म्ये ....

सिद्धचेदशंयदरदः

सुखादयत्पत्तिहेतूनि .... सुषुप्तादेशसंसिद्धिः ... सेवासग्रहणीहावत्‌ „.“ सोऽपि ज्ञानेन संयुक्तो

सोऽरोदीत्यादिवाक्यानां संगतावविरोधी चत्‌ .... संदिग्धनिश्चयायेवं ....

संनिङृष्टाथसंसृषट

संपदां चाथवादत्वं .... संबन्धकरणाशक्तेः ... संबन्धावगमोनापि ..-. संबन्धिविरदेऽसिद्धो ....

संबन्धं मन्यते योऽपि

संभाव्यतेऽनपेक्षत्वं .... संभाव्यमानसिदधेदि .... संभाव्यं नानपेक्षत्वं ..-. सभूयफटकारित्व- “... संभूय यदि सवांणि ... संवित्सेवेह मेयोर्थो ....

संविदेका स्वतःसिद्धा संविद्रूपे भमेये संशयस्तु भवत्येव

गकल्पनाशून्य 4/1)

स्वत एव प्हत्तत्वात्‌ ... स्वतोऽनवस्थितो यत्र

१०४ १८८

. १६९ स्वतःसिद्धस्य मोक्षस्य

१२५ स्वपरोभयरैतुत्वे

१६२ [स्वधमं पदं जह्यात्‌...

.... २९५ सा 1 .. २५१ |स्वमेयमात्रशूरत्वात्‌ ...

.... २६५ स्व्यज्योतिः स्वभावत्वात्‌ . २४१ |स्वयंप्रबोधितेऽप्य्थे ....

८९ | स्वरूपञआलत्मनःस्थान-

,, २४० |स्वरूपपररूपाभ्यां ....

१४२ स्वरूपलाभःसिद्धभत्‌ २५५ |स्वरूपेऽवस्थितियुक्तिः

.. २०८ स्वरूपं यद्यसाध्यं तत्‌

. १३८ स्वगशब्दाभिधश्ायं .... . १८१ |स्वगोदिकाम्यपियतो , १३९ |स्वगौदिकायमार्गेण ... . २२४ [स्वगोदौ यदिताप्य..

. २२४ [स्वग एुमथयुदिषश्य ...

५१ |स्वव्यापारतिरोधानं ...

„... २६१ | सखव्यापारपुखेनैव ... २८२ |स्वसामथ्योधथाकार्यं .„ २६ |स्वात्मसाध्यातिरेकेण .... २१६ स्वानन्दाभिमुखःस्वापे

स्वतोनुभवतः सिद्धेः .... .. १८८ [स्वतो मुक्तान्तरायस्य

| ९.

संवन्धवातिकश्टोकाथचरणानां रणीनुकरमः

भेकाधचरणानि पङ्काः छोकादचरणानि षष्ठाः तैबलादेष , „.. ११८ स्वापिकोप्रसादादि-.... „^“ १४४ कःपरपथशेत्‌... „.„ ११८|स्वामी सन्न हि भृत्येन „~ क्यप्यविद्येय- „„ २८८ | स्वायेमाज्ावसायित्वे „„ १७९ तनयस्यैव „„ „„ २०८ |स्वाविद्याविभवपरसूत- „~

समा्मिदं सूचीपत्रकम्‌

तत्पदब्रह्मणे नमः|

भ्रीमस्सुरेश्वराचा्यविरचितं बृहदारण्यकोप- निषद्वाष्यवातिंकम्‌

मानन्दमििकृतघासयकाधिकास्यरीकासंवषितम्‌

खाज्ञानोदुतमूतपएलबहुमुखैतदेहद्रयोच- न्मातृत्वादिग्रपञ्चप्रचयपरिचयप्राप्तसंप्ारयश्रम्‌ नेत्यम्यापप्रसूतप्रबलमतिबलप्रास्तमोहप्रभाव- प्रोत्थप्रत्यथिसाथैचुतिकथमकयं धाम कामं प्रपद्ये शरत, कारुप्यामृतवारिपरलहरीद्‌ री कृतख्ाध्रित- खान्तध्वान्तनिरन्तरान्तररजोरारि्य॑डाःरोवधिः भाखद्धानुसहस्रमानुगहनोऽवन्ञाततिग्मदयुति देवः श्रीपुरुषोत्तमो विजयते नीलाद्विचूडामणिः -नाभल त्य्गततुङ्गभुजंगसङ्गहनप्रत्यु्यदङ्गद्युति ्यद्विश्वदिगन्तरालबहलपरोढान्धकाराङ्करः सोमः सोमकलाकलपकरितो लावण्यकारुण्यभू- भूयान्नो निरवद्यबोधविधये देवो भवानीपतिः ३॥ » बन्धूकबन्धुरुचये रचये नमस्यां हेरम्बनाम वहते महते गजाय ्रत्यूहमङ्गविधये निधये गुणानां शलोमामतीव मजते सृजते जगन्ति मातरनतोऽस्मि भवतीमथ वाऽथये त्वां चेतः सरखति सुरेश्वरवार्तिके मे वाचा सहेव सदनुग्रहपंप्रपन्- मेकाग्रमस्तु परिहाय पराश्चमथम्‌ . श्रीमद्याप्पयोनिधिनिधिरमो सतपृक्तिषड्िर्ुर नुक्तानामनवदयहयविपुप्रधोतिति्यामणिः शान्तिः क्षान्तिधृती दयेतिसररितामेकान्तविश्रानतम्‌ भूयाः सततं मुनीन्दरमकरभेणीश्रयः श्रेयते ॥.*९

== ------^- ननन कान 9

ए-न् = ¶।॥६ हतत ५१९१।5५।4३ 5510088 5111५116 «ह (५ 1५ (1 न.र९६१

सुरेशवरावार्यङृतं बरहदारण्यकोपनिषद्धाष्यवातिकं- [ पंबन्ध-

यद्धाप्याम्बुनजातजातमधुरप्रयोमधुप्राथना- सारथव्यग्रधियः समग्रमरुतः खर्गेऽपि निवेदिनः यस्मिनमुक्तिपयः पथीनमुनिभिः संपातः संबभौ तस्मे माष्यङृते नमोऽस्तु भगवत्पादामिधां बिभ्रते पंसाराम्भोधिपारप्रकटनपटुतागादमुदागमान्त- व्याख्याव्याख्यातविदरन्निवहमहिमसेव्याप्तसरवावकाडाः शाशवद्विश्वात्ममोहप्रवहहुतवहः संदुहानः पुधानां धारां गीभिः परेशः स॒ .जयति यमिनामग्रिमग्रामणीन्द्रः यत्पादाम्बुनचश्चरीकधिषणा निर्वाणमार्गोधिगा पङ्कि्मुक्तनिसगेदुगदरिता वाच॑यमानामियम्‌ यसि्निल्मिदं शमादि सममूहटोधाङ्करो मे यतः शाद्धानन्दमुनीश्वराय गुरवे तस्मे परस्मै नमः कारुष्याम्भोनिपिम्यो विधिङतवहगान्प्राणिनो मोचयन्यो विधयापारंगतेभ्यो गतवितततमस्तोमवग्यो मह्यः भा भूमेरा सत्यात्परयितप्रथुयराःभ्रेणिनिश्रेणिमागम्य- स्तेभ्यः स्यो गुरुभ्यल्िविधमपि नमः संततं संविदध्मः १० संप्रदायविदामुक्तीरनुपुत्य प्रणीयते शाखप्रकारहिका पेयं सुरेश्वरवचोनुगा ११

स्वाविद्याविभवपसूतविपुरुदरैतपपशाहित- स्पष्टान्तितिरोहितात्ममतयो यं भागशो मन्वते निभागिं सकलाभिधानमनननव्यापारदूरस्थितं

बन्दे नन्दितविश्वमव्ययमनं भक्त्या तमेकं बियुमर ?

हह खलु निखिदान्नायार्थपारेशोधनार्थ काण्वोपनिषद्धाप्यं व्याविकीपराचार्यश्चिकी- पितपरिसमाप्त्यादिषरिपन्थिटुरितनिबर्णसिद्धये वृद्धाचारप्रमाणकमिष्टदेवताप्रणतिरक्षणं मङ्गला चरणं मुखतः समाचरत्नथाच व्याचिख्यापितमाष्यारथ पुसप्रतिपर्यर्थ संक्षिपति स्वादिग्रेत्यादिना। तं विभ बन्दे भक्येति संबन्धः। तच्छब्देन परस्य छोकवादिग्रसिदधि- रुक्ता। ननु परशत्प्रसिद्धिषिषयो तर्हि शाख्रप्रतिपाद्योऽनन्यलम्यत्वाभावात्तत्र विष्यं व्यपदिशतु्तरमाह। विभुमिति। सामान्येन प्रसिद्धोऽप्यनतिरयेशवयशाटी परो नानन्त- सखविदानन्दात्मकविदोषाकारेण शाघ्नाहते शिष्यति तथा ध्॑वत्तस्य शाख्लगम्यतो- चितेति भावः आराध्यानां हि परा काषटेशवरोऽतस्तत्रामिवादनं युक्तमिति मत्वा वन्दनं प्रायुङ््‌ मक्तिशनद्धानिबन्धनममिकदनमभिमतफटवदित्यमिप्रेत्याऽऽह भक्त्येति

कतिकम्‌ ] आनन्दगिरिङृतदाज्ञपकारिकाख्यटीकासंषणितम्‌।

मीमांसकास्तु भोक्तुमोग्यविमागमनुमवन्तोऽतिरेकिणं प्ररयितारमपश्यन्तस्तस्य शाखप्रति- पा्यतवाद्यसत्यां मित्तो चिग्रकर्मतिवद्र्णयन्ति तान्प्रत्याह स्वाबिवेति। खरब्दः खीयविषयो मेभ्रस्य खमितिवत्स मीमांस्यात्मगतोऽविद्याख्यो विभवस्तेनोपादानेन प्रसूता विपुटेन मोक्तुमोग्यात्मकद्वतप्रपञ्चेन प्रतीतेन निमित्तेनाऽऽहिताऽऽपादिती या स्पष्टा घुदृदा भ्रानिरीश्वरो नास्तीतयेवमात्मिका तया तिरोहिता प्रतिबद्धा परस्मि- नरस्ित्वधी्येषां ते मीमांसका यमीश्वरं मोक्त्रादिविमागेनैव करपयन्ति तं॑वन्दे क्तयेति योजना अयं भावः तावदीश्वरो नास्ति तख श्रुत्वा्यधिगतत्वादतसस्य शाश्चीयता युक्तेति केचित्तु तस्य परिणामित्वं क्षीरवदानक्षते तान्प्रत्याह निभोग- मिति सावयवं हि क्षीरादि परिणमते तु परो निरवयवत्वश्रतेस्तथेति भावः अन्ये तु सक्तकत्वानुमानादत्यतिष्ठरितयादिश्रुतेश्च तटस्थमीश्वरमाहस्तान्दूषयति सकेति हि वाचां मनपतां चागोचरं परमनुमानागमाम्यां तटस्थमातिष्ठामहे अनुमानं हि तत्र संभावनाहेतुने शतच मानं जन्मादिमूत्रविरोधात्‌ आगमोऽपि तमगोचरयनेव तस्यासङ्गत्वमद्विरति तु साक्षादेव तत्राऽऽगमानुमाने क्रमेते वा्नसातीतत्वश्रुतेः तनेश्वरस्य ताटस्थ्यमित्य्थः। ननु छेशाकमविपाकादायैरपरागष्टः पुरुषविरोष शश्र इति पतञ्जलिना भगवताऽभिधानात्तसिन्दुःखादिवन्न पुखमपीति कुतस्तस्य शाखार्थता एहि तन्मते परानन्दतया पुरुषाथतामावे शास्ीयता तत्राऽऽह नन्दितविश्वमिति यो हि धनवतोऽन्यान्करोति खयमनवधिकधन इति, प्रतिद्धम्‌ तत्र परोऽपि विश्वमान- नदयजनतिशयानन्दः खयमिति गम्यते एष धवा अन्दंयातीति श्रुतेः अतोऽस्य योगसूत्राुःखादिवद्रैषयिकमूखामावेऽपि शाल्राथ॑ता युक्तेति भावः अय॒ यथाऽन्वं धनिनं कुर्वतः खस्यापि तदरत्वमेव धनत्वं तथा प्रस्य सवं पुखयतः सुखित्वमेव पुखत्वं तथा परानन्दयो ूपरूपिणोरिव गुणगुणित्वमत आह एकमिति एक- मेवेति स्भेदासहत्वश्रतेन परस्मिनुणगुणित्वम्‌ आनन्दो ब्रह्मेति व्यजानादित्यादाव-, मेदश्रवणाच पुस॒सरुपस्यापि तत्तदरत्यवच्छिन्नतवेन सुखहेतुतेति भावः सौगतासतु सर्ज्तमीश्वरं स्वरसनिर्वाणमविरतोदयं शाख्प्रणयनादिव्यवहारनिरवाहकमाहुस्तानपर्ाह अब्यय्रजमिति हि परस्य स्वतो जनिविनाशौ हेतूषादानस्याम्यत्रापि वैयथ्यौ- पातात्सत्ताकाठे तदभावात्त्काठे स्वयममावात्‌ स्वतः पिष्यतोश्च तयोः स्वप्रका- शवस्तुमातरत्वापततेः तौ परतः पिष्यतः परेणासंबन्धात्‌ आदन्तविकारव्यातसे- भेन तदन्तवतिसरमैविकारव्यासेधः। तथा नित्यकूटस्थस्य परस्य यथावदप्रतिपञनस्य युक्ता शाखीयतेति मावः॥ अथवा तमिति प्रतीचः स्वतःपिद्धतयां सिद्धिरुक्ताऽन्यथा धटव- (>) दनात्मत्वापततेरतरायं पुरुषः स्वयं ज्योतिरिति श्रुतेः तस्याणुत्वमेकदेशिनो दिगम्बराश्च मध्यमपरिमाणत्वमाह्दपुदति विथुमिति अगुले सषेदेहन्यापिकायायोगा-

1 1 1 ----~~--- ~~~ ~~ ------ -

\ ख. ्त्याऽ्ि" | २क. हिते) क. “्याप्रसि"।

~ = ~ल

सुरेशवराचार्यकृतं बहदारण्यकोपनिषद्धाष्यषातिकं- ( पमन्ध-

न्मध्यमपरिमाणत्वे धटवदनित्यत्वापत्तेरनन्तपरिमाणं प्रत्यश्चं प्रतीमः स्त॒ प्यगादिः त्या शरुतिरित्याशयः पूरणे प्रतीवि स्तोतव्यान्तरामावात्तस्येवाभिवादनं योभ्यमिति मत्वा वन्दतिः प्रयुज्यते तदभिवादनं भक्तिश्रद्धे विना फलवदिति भक्त्येत्युक्तम्‌ ननु प्रतीचो पुण॑त्वमध्यात्मादिषु तद्धेदप्रतीतेस्तत्राऽऽह स्वाविवेति स्वराब्देन ्रतयगात्मोच्यते बलषत्यप्तति बाधके तस्य तस्िन्पुख्यत्वात्तस्याविचेव विभवः हि तस्याविद्यातिरिक्तं सामर्थ्यम्‌ वक्ष्यति चाऽऽत्माऽवियैव नः शक्तिरिति तेन प्रसृतो विपुरोऽध्यात्मादिभविन विस्त दवेतप्रपश्चस्तेन निमित्तेनाऽऽहिता स्पष्टा भान्तिरात्मभेदा- वगाहिनी तया तिरोहिता प्रतीचि पूणा मतिर्येषां ते जीवाः सूत्रं हिरण्यगर्भो विराडि- स्यादिना मेदेन यं प्रत्यश्चं चिन्तयन्ति तं वन्दे भक्त्येति संबन्धः अयमाहायः। ताव- तीच वास्तवो भदो मानामावातपतीतिराविद्यत्वात्तया तस्य पूणताहतिरिति ननु यथाप्रतिभासं विभागो वास्तवो छोकिकपरीक्षकृिद्धविभागवुदधेरपहस्तयितुमदाक्य- त्वा्त्राऽऽह निभागमिति | तावत्तत्र देशादिङकी विभागो विमुत्वाजनित्यत्वाद-

' द्रयतवाश्च यतश्वाऽऽत्मा व्यावतैते तस्य निःस्वहूपत्वमात्मस्वरूपस्य ततो व्यावृततस्तस्मा-

स= ~-~ ~

सस्िन्मेदधोरविचेवेतय्थः आत्मा निर्विभागश्वेत्तथेव सर्वषां प्रथेतेत्याश्ङ््याऽऽह

, सकरेति यदवाऽऽत्मा सर्वमानाविषयः स्वप्रकाशस्तसिन्भेदो प्रामाणिको

{

खल्वमेये तद्धेदस्यं प्रमेयतेत्याह सकलेति अव्यवहार्यश्वेदात्मा शाार्थः ्वृततिनिवृक्तिम्यामपरागरष्टस्यापुरुषाथत्वादिति नेत्याह नन्दितेति आत्मना हि सरव जगदापादितप्रहर्ष निरानन्दात्मकस्य तदयोगादेतस्येवाऽऽनन्दस्यान्यानि भृतानि मात्रा मुपजीवन्तीति श्वुतिः अतौ युक्तमानन्दतया पुमर्थ्य प्रवृत्तिनिवृत्तिम्यामपराम- रहोऽपि प्रतीचः शाखाथत्वमिति भावः यद्वा पुख्यहं दुःख्यहमिति प्रतीतिः संसारी शाख्राथैः स्यादित्याशङ्क्याऽऽह नन्दितेति। सामापतमन्तःकरणं पुवादयाश्चयो प्रय- गात्मा तत्साक्षित्वात्परानन्दत्वाश्चातौ युक्ता तस्य शाल्रगम्यतेत्यथः आत्मा चेदान- न्दस्तस्य जम्मादिमावादात्मनोऽपि तत्प्रसक्तिरिप्याशस्क्याऽऽह अग्ययमजपिति जायते प्रियते वेत्यादिना सवैविक्रियानिषेधेन कोटस्थ्यमस्योच्यते तत्कृतोऽयं जन्मा- दिमागी चाऽऽनन्दस्यापि तदस्वयुपाध्यपरामर्शे तदप्रतीतेहःखादौ त्वात्मत्वाप्रमि- तेस्तस्य खाभाविकत्वेऽप्यदोषतेत्यथः अभिवायामिवादित्ोभदस्य गुरुशिष्यादो दृष्टम प्रत्यगभिवादनमिति चेत्तत्र $ऽह एकमिति प्रतीति वस्तुतो भेदाभावेऽपि भेदं करष-

„, यित्वा तदमिवादनमिति भावः। अपरा योजना सदेव सोम्थेदमित्यादिशरुतिदरितं सत्य-

ज्ञानादिलक्षणं तत्पदलक्ष्यं निरूपयति तमिति काय॑कारणस्वामिनं तत्साक्षिणं त्वं

क, "याऽत्र श्रु ख. "रिक्तता ख. "गोस्तु ठी" * क. "तेतेनतः।५ख. श्स्यमरेः। क. 'तीचोव।

बर्िकम्‌ ) आनन्दगिरिकृतन्नाज्ञपकाशिकाख्यटीकासंबरितष्‌

पदलक्षयं योऽवं विज्ञानमयः प्राणेोधित्यादिश्ुतििद्धं ददीयति विभुमिति पदद्वय- सामानाधिकरण्यात्तत्यमथेयोरेक्यं वाक्याथमविदयति एकमिति कल्पितकर्मस्वमेव प्रत्यग्भूतं परं तच्वमभिवाद्यमित्यभिप्रेतय द्वितीयाप्रयोगः। तत्र वाक्ायचेतसामेकाग्रतया ऽ- वस्थानमभिवादनम्‌ मक्तिश्रद्धाम्यामेव क्रियमाणं तदमिवादनं फट्वदिति क्ेत्यक्तम्‌ नन्वात्मा भोक्ता तयोरन्यः पिप्पले स्वद्रत्तीति तेः ईङास्तु नेवम्‌ अनश्नन्नन्यो अभिचाकीतीति भूतेः अतो मिथो विरुद्धयोस्तयोनामेदत्तत्राऽऽह स्वामि. थेति स्वशब्देन प्रत्यश्रह्मोच्यते स्वमपीतो मवतीति श्रुतेः तदाश्रया तद्विषया चाविद्याऽन्यस्याऽऽविद्यत्वेन तदाश्रयत्वाययोगात्‌ यथाऽऽ; आश्रयत्वविषयत्वमा- गिनी निरषिमागचितिरेव केवरेति तस्या विभवः समाच्छादनराक्तिरन्या विकेपराक्तिः। चाऽऽमाऽविचव पर शकतिरित्युक्तेरवियाया शक्त्यन्तरमनवस्थानादिति वाच्यम्‌ कार्येकसमधिगम्या हि शक्तिः अविद्यायाश्वाऽऽच्छादनविक्षेपार्यं कारयद्रयं लक्ष्यते उक्तं च--आच्छाय विक्षिपति परोतिरूपमिति तस्मात्तदतुरोधिदाक्तिद्वयं तस्याः शक्तेरपीष्टम्‌ चानवस्था शक्त्यन्तरकर्पकाभावात्‌ तेन प्रसुतो विपुलः समष्टि- र्पः पूक्ष्मस्यूरभेदेन द्विधागतो योऽयमुपाधिरपश्चीकृतपञ्चमहामूततत्कार्यात्मकं सप्तद- दकं लिङ्गं पृक्षमं शरीरं पञ्चीकृतपश्चमहामूततत्कायौत्मकं वैरानं स्यं शरीरं तद्धा- वेन दवैतेनोपाधिना प्रपञ्चेन व्यष्टिरूपेणाऽऽहिता देहद्रयोपहितासदैक्याध्याप्तादेव कती भोक्तेतिस्पष्टभरान्तयो भ्रान्तत्वादेव तन्निदानाज्ञानावृतस्वखूपस्फरणश्चिदामासा यं जीवो जगत्परमात्मेति भेदेन कल्पयन्ति तं वन्दे भक्त्यत्यन्वयः उक्तं च-खि्फरिपतेभेगेत्पमेशवरत्वजीवत्वभेदकटुषीकृतमूमभावेति खस्य खस्मि- न्वाऽविद्या सखाविद्या तस्या विभवस्तेन प्रसूतश्च विपुलश्च द्वेषागतश्च स॒ प्रपञ्च्र ताभ्यामाहिता स्पष्टा भरानिर्येषां ते स्यष्टभ्रान्तयः आत्मेव मतिरात्ममतिः सा तिरो- शिता येषां ते तथा सखाविद्याविमवप्रमूतविपुलद्रेतप्रपश्चारिताश्च ते स्पष्टभ्रान्तयशच ते तिरोहितात्ममतयश्वेति विग्रहः तश्र खाविद्त्येकरमे वस्तुनि मृराविद्याध्यासो दिती विभवङब्देन तस्याः शक्तिद्वयमुक्तम्‌ प्रसूतेत्यादिना भरान्ती्यन्तेन विक्षेपशक्तार्षेकारो विक्षेपो व्याख्यातः तिरोहितेत्यादिनाऽऽच्छादनराक्तिकायमुक्तमिति विभागः अवि- द्ोत्थपुरद्वयवेषटनरम्धभेदप्रत्ययस्याऽऽत्मनो मेदभ्रान्तिमनुभाषते यं भागञ्च मन्यत इति इमामेव भेदभ्रान्तिमादाय, बहुवचनमुनेयम्‌ अयमभिसंधिः आत्मनि भोक्तु त्वादिभानस्थाऽऽविद्यत्वात्तस्य विपरीतरूपेण परेणाऽऽत्मना वाक्यीयमेक्यमविरुद्धमिति। अथ मिथो ब्रह्मात्मानौ भिन्नो विरुद्धधमेवत्त्वात्पयःपावकवदित्यनुमानस्य किमुत्तरं तत्राऽऽहं निरभागमिति तावदिह वास्तवो भेदः पाध्योऽग्रतिद्धविरोषणत्वान्नापि प्रातिापिकः सिद्धपाध्यत्वाद्विरुद्धधमेवत्त्वे प्रामाणिकमपिद्धमितरद्धिम्बप्रतिमिम्बयो- ि क. ल. 'स्मिप्नवि"

सुरेश्वराचारयङृतं बृहदारण्यकोपनिषद्धाष्यवातिकं- [ संबन्ध-

रौकान्तमतो नानुमानादपि भेदो जीवपरयोरित्यथः किच वाब्मनमातीतं ब्रह्म श्रुतं प्रत्यगात्मा तथाऽन्यथा घटवदनात्मत्वापातात्तथा नासो परस्मात्तत्वतोऽतिरिच्यते वाव्मनप्तातीतत्वात्तद्ररिति प्रत्यनुमानमाह सकरेति किंचाऽऽनन्दो ब्रह्मेति म्यनाः नादित्यादिश्रुतेरानन्दो ब्रह्म एतस्यैवाऽऽनन्दस्येत्यादिश्रवणात्परपरमास्पदत्वाज्ा ऽऽ त्माऽपि तथाऽतो नायं परस्मात्तत््वतो भिन्नः परमानन्दत्वात्तद्रदितयनुमानान्तरमाह नन्दितेति किंच श्रुतिस्मृतिम्यां परस्तावत्कूटस्थो, जीवो ऽपि ताम्यामेव तथा, तेन परस्मात्तखतो भिन्नः कूटस्यत्वात्त्वदित्याह अव्ययमजमिति $चेशोऽनपेक्षोऽ न्यथा तत्वायोगाज्ीवोऽपि तथाऽऽत्मत्वाततदरत्परतश्नताश्रुतिस्मृतिवादास्तु ओीवशब्दि तुिशिष्टविषया अतस्तवदान्दलक्षितं प्रत्यक्चैतन्यं परस्मादभिन्नं स्वतन््रत्वात्तदरनन सापनवेकट्यं दृष्टान्तेऽपि तहक्षयस्य विवक्षितत्वादित्याह एकमिति यद्रा भेदान मानस्य श्वुतिविरोधमाह एकमिति तत्र ते विभूमेकमिति शाश्रीयं तत््मर्थयोरेकय विषयः श्रुत्योक्तो विषयविषयीमावः संबन्धोऽपि सूचितो नन्दितविश्वमित्यनतिशयान. न्दाप्तिः फटमधिकारी तत्कामो ष्वनितः अतोऽनुबन्धचतुष्टयापिद्वेर्दमारम्यमिति द्रष्टव्यम्‌

यां काण्वोपनिषच्छलेन सकलान्नाया्थसंशोधिनीं

संचकरगरवो ऽनुटत्तगुरवो एतनि सतां शान्तये

अथोविष्करणं कुताक्िककृताशङ्ासमुच्छित्तये

तस्या न्यायसमाभ्ितेन वचसा प्रकम्यते लेतः

एवं देवतानमस्कारव्याजेन खाविद्यया प्रतीच्यनात्मवर्गोऽध्यस्तो वास्तवः सत तु

नितयशुद्धगुद्वमक्तसखमावो ब्रह्मेति भाष्यार्थः संकिप्तः.संप्रति व्याचिषख्यापितमाष्यस्य सवैदोषराहित्योक्त्या तदथेप्रकटीकरणात्मनो वातिकस्यापि निर्दोषत्वं निदिशच्देयं प्रतिजानीते याप्रि्यादिना यां वृत्तिं गुरवः संचक्रुस्तस्या रेदातोऽथौविष्करणं प्रक्रम्यते न्यायप्तमाश्ितेन वचसेति संबन्धः वृत्तिदाम्ितस्य भा्यस्यातिरोहिता्ः त्वादग्याख्येयत्वमाराङ्थ प्रसन्नगम्भीरत्वमाह काण्वेति तस्या व्याख्यानग्यानेनाः ध्ययनविध्युपात्तस्वाध्यायमात्नस्य ब्रह्यत्मन्यदपर्यं वक्तुं वृत्तिः प्रवृत्ता कमकाण्डं हि कमोनुषठानप्रयुक्तशद्धिद्वारा ब्रह्माधिगतावारादुपकारकं विविदिषन्ति यज्ञेनेति श्रुतेः सवपे्षाधिकरणन्यायाच;ज्ञानकाण्डं तु साक्षादेव तत्रोपयुक्तं परस्योपनिषदत्वशरुते समन्वयाधिकरणन्यायाच्च स्व वेदा यत्पदमामनन्तीति श्रुतिः तदापातेन प्रस न्नाऽपि वृत्तिराभ्नायमात्रस्य ब्रह्मपरत्वावेदकत्वादतिगम्भीरा व्याख्यानार्हेति भावः ! एतेन विषयसंबन्धो वृत्तेरुक्तो आपतप्रणीतत्वादपि वृत्तेपि व्याख्येयत्वमित्याह

ख. 'यामोदाप्तिः

वत्निकम्‌'] आनन्दगिरिङृतशाक्षषकाशिकाख्यदीकासंबक्ितम्‌।

गुरवं शति सांप्रदायिकप्रणीतत्वादपि सा व्यास्येयेत्याह अनुद्रततेति शश्रषारि- द्वारा गुरवोऽनुवत्ता येसतेऽनुवृत्तगुरवस्ततो ब्धविद्या वृत्ति चुरतः पता व्यास्येये- त्यथः साधनचतुष्टयस्ंपनाधिकारिणां सत्त्वादपि तानुदिश्य प्रवृत्ता वृत्तिव्यास्येये- त्याह सतापिति तेभ्यो वृत्तिरेषा कथमुपकारमुपनयेदित्याशाङ्कथ फलमाह जञान्तय इति शान्तिः सनिदानसंसारनिरातसतत्प्रप्तये तेषामेषा वृत्तिरित्यथः वृत्तेर- व्याख्येयत्वे हेत्वभावात्तदथाविष्करणे वातिकस्य प्रवृत्तिर्युक्तेति प्रतिजानीते अर्थेति ननु वृत्तिफटमेव तद्वार्तिकफलं फलान्तरं वाऽऽये वृत्तिमात्रखन्धफटानां परे्षावतामुपे्षा तदवािकि स्या्ितीये तद्वाच्यं तत्राऽऽह कुताक्षिकेति श्रोतं तदनुमाहकं तकं रित्वा . खधीप्रभवं तर्कमास्थाय तत्त्वं व्यवस्थापयितुकामा भेदवादिनः कुता्फिकास्तेषामैत्परेि- ` कतरकोत्थासंभावनादिनिवृक्तिवीतिकावान्तरफटे, परमफटं तु शान्तिरिति भावः ननु माष्याक्षरेरेव खा्थीसमर्थैरवन्तरफलस्यापि सिद्धेवेा वार्िकमिति चेन्नेत्याह न्यायोति मन्दमध्यमयेोर्भाष्यार्थेऽपि विपरीतधीसंभवात्ततनिरापिन्यायपेक्षायां भाष्यस्थ- न्यायविदादीकरणात्मनो वार्िकस्याऽऽरम्भात्तत्साफल्यमित्यथंः वचसेत्यक्तानुक्तद्ि- रुक्तादिचिन्तात्मकेनेति यावत्‌ उक्तं च-- ““उक्तानुक्तद्विरुक्तादिविन्ता यत्र प्रवते तं ग्रन्थं वार्तिकं प्राहूवार्तिकज्ञा मनीषिणः" इति

यथोक्ताया वृत्तेः वरथमकटनमशक्यमित्यतिगम्भीरतां दरठयक्नन दं सूचयति लेश्षत इति काण्वोपनिषद्धाप्यस्य व्याख्येयत्वोक्त्या तदीयवातिकस्याप्यारम्यत्वमु- क्म्‌ २॥ ननु अरन्थारम्भ प्रवृत्त्यङ्गतवेनाधिकायादि वक्तयम्‌ तदभावे पर्षावतामप्रवृत्तः यथाऽऽुः-- “सिद्धार्थ सिद्धसेबन्धं श्रोतु श्रोता प्रवतेते शचाख्रादौ तेन वक्तव्यः संबन्धः सप्रयोजनः,, इति यद्यपि संमारव्याविवृत्सुभ्य इत्यादिमाप्याम्यामधिकारिविषयावुच्येते तथाऽपि फा- ुक्तेनं प्रवृत्तिविश्रम्भः उक्तं हि- 'प्पपस्येव हि शाखस्य कर्मणो वाऽपि कस्य चित्‌ यावत्प्रयोननं नोक्तं तावत्तत्केन गृष्यते' इति माष्यद्रयं तदप्यर्षयति वाक्यभेदान्न चाथीत्तदणाददोषः। आधिकस्याहहा- व्दत्वेनानास्थापत्तः नाममाष्यं फलनिषयं तस्य तन्निरुक्येवावसानात्न तदेव

स. सवेधाऽथे ख. मिति। ३क.यंचतृ

सुरेश्वरावार्यकृतं बहदारण्यकोपनिषद्धाष्यवातिकं- = (-पंमन्ध-

कषमिष्टत्वामावाततन् प्याख्येयं माष्यमिति तत्र सवैव्यापाराणां फलार्थत्वात्त्प्राधान्या- दधिका्याद्र्पकमाष्ययोश्च वाच्यबाहूल्यात्त्यागेनाऽऽदौ नामभाष्यस्य फलपरत्वमथे- ऋमबटीयस्स्वन्यायेन दीयति अत्र चेत्यादिना पुक्तिमाग्रं प्रयोजनमित्यन्तेन अत्र चोपनिषच्छब्दो ब्रह्मविेकगोषरः तत्रैवं चास्य सद्धावादभिषायेस्य तत्कुतः ेयमित्यादिमाष्यं विमजते अत्रेति असिन्भाष्ये चशब्दाद्मरन्यातिरे अआऽऽध्या- स्मिके वृत्तपुपनिषत्यदं ब्रह्मवि्यामात्रमाहेति प्रतिज्ञातम्‌ तत्पराणमित्यादिमाष्योक्त हेतुमाह तत्रेति उपपर्गद्यं किबन्तः संदिरित्यमिधानामरथस्य वक्ष्यमाणरीत्या त्र्य विधायामेव संभवादूषनिपूर्वस्य सदेः कपि निष्यन्नमुपनिषत्पदं तामेव खार्थवतीमधिक रोती्यर्थः उपनिषदं मो बरहीत्यादौ ब्रह्मविद्यायां तच्छब्दप्रयोगसमुखयार्थश्चकारः तच्छब्दस्याऽऽन्नायविरेषे शढेस्तामतिलदष्यावयवार्थेन कुतोऽथान्तरे वृत्तिः१“ रियो गमपहरर्तीतिन्यायादपरित्यज्येव रूट श्येनादिब्दानामन्यत् वृत्तरङ्गीकारादिति बोद- यति तत्कुत इति उपोपसगैः सामीप्ये तत्पतीषि समाप्यते त्रिविधस्य सदस्य निशग्दोऽपि विशेषणम्‌ तद्यपदेदाश्चतयत्राभिधावृत्तेस्तात्पयैवृत्तिवरीयक्ीतिन्यायेन तात्पयौरोचनया ङदिम- त्यक्त्वा यथा वै श्येनो निपत्याऽऽदत्त एवमनेन द्विषन्तं भ्रातव्यमित्या्या्वादिक- सादृश्येन श्येनादिशब्दानां करमनामत्वगुक्तं तथाऽत्रामिषावृत्तिः समुदायरक्तेरस- ्वात््सिद्धस्तु गतिरव्षयते तत्रेह न्यायोऽवतरतीत्यमिप्रत्योपनिपूर्वस्येत्यादिमाष्यं वा्िक- चतुष्टयेन व्याकुरवनरपेत्युप्गेवाच्यमाह उपेति तस्यैव लक्ष्यमथमाह तसतीचीति। सामीप्यमव्यवहितत्वमन्तमहिरविमागशुन्ये प्रतीचि प्रयवस्यति अनन्तरोऽबाह्य इति श्रतेः। उक्तं च-आत्मत्वादात्मनः केन व्यवधानमिति विदयामूतरे चैतश्चक्तीकरिष्यते। अवतः समतोन्यवधानाभावोपलक्षितं चैतन्यमुपोपसगैलक्ष्यमिय्थः उपसरगान्तरस्य धातोश्वा्थमाह ति षिधस्येति क्िप्प्रल्ययान्तस्य सदेधीतोर्विशरणादिकतृत्वारूयशि विधोऽथेः षद विशरणगत्यवपतादनेष्वितिस्मृतेः तस्योपशब्दवभिशब्दोऽपि वक्षय- माणरीत्या त्रिविधस्वायौर्पणद्वारा विरोषणमि्य्थः ` उपनीयेममात्मानं ब्रह्मापास्तद्रयं यतः निहन्यविन्रां तलै तस्मादुपनिषद्धवेत्‌ कयमित्थमवयवार्थेऽपि विद्यायामेवोपनिषत्पदमित्यादाङ्योपसर्गयोधतिश्वा्थावनुवद वि्गोषणविदोष्ययोर्वि्यागतत्वात्मेवोपनिषदित्याह उपनीयेति। त्वमथ शुद्धमुपोपस-

=----~: ~~~ ---- ~~

रमन > ~ --~-- ~ ~~

१क. तत्र व्या |

व्लिकम्‌ | आनन्दगिरिकृतज्ञाज्पकारिकाख्यदीकासंवछितम्‌

गैटक्षितमप्रपञ्चं ब्रह्म आहयित्वा विद्या सकायामविद्यां पूर्वावस्थातः शिथियति उक्तं च-तत्समीपात्मनां विदशातेनी गभीदीनौमिति अतोऽवयवार्थस्य तस्यां पोष्क- ल्यात्मेवोपनिषदित्य्थः अत्रेममित्यादिषदचतुष्टयेनोपोपसगी्थ उक्त उपनीयेति निदा- न्दर्थो निहन्तीति विरणकरत्वमिति मेदः

निह्यानथमूलं स्वाविवरां पभरलक्तया परम्‌ गमयत्यस्तसंभेदमतो वोपनिषदवेत्‌ उपसगौर्थं धात्वर्थ गतिहेतुत्वमनुवदन्वियायामेवोपनिषच्छब्दप्रवृत्तौ प्रकारान्तर- कतृत्व- भोक्तत्वमिति तस्य मूलमविद्या तामात्मानह्मत्वधहेतुं निरस्य विद्या परमात्मानं भदा- भावोपलक्षितं प्रत्यक्त्वेन प्रापयति यथोक्तम्‌--निगमनाद्वमनाद्रोपरिष्टात्सर्वविद्यानां कार्यवैरोप्यादिति तस्मादमिधात्रयाथ॑स्य तस्यां पूर्तः मेवोपनिषदित्य्थः , प्रहत्तिहेतृभिःशेषांस्तन्मूरोच्छेदकत्वतः यतोऽवसादयेद्धिद्या तस्मादुपनिषन्मता संप्रत्युपपर्गा्थं धात्वर्थ चावसादकत्वमनुवदनस्यामेवोपनिषच्छन्दप्रवृत्तो प्रकारान्त- रमालम्बते प्रदत्तीति शुभाुमव्यामिश्रप्रवृत्तीनां हेतवो रागादयस्तानरेषेण तद्ध त्वत्ञानस्य प्रत्यब्मात्रतया निरासद्रारा विद्या नादायति उक्तं हि--अवप्तादनार्थस्य चावसादादिति तस्मादवयवार्थस्यास्यां पूतैः तेवोपनिषदित्यथः

यथोक्तविन्राबोधित्वाद्धन्थोऽपि तदभेदतः भवेदुपनिषन्नामा लाङ्गलं जीवनं यथा वियैव चेतुपनिषदिष्टा कथं तर्हि मन्थे तच्छन्दोऽन्यायश्चानेकाथत्वमित्याशङ्कच तादथ्यादित्यादिमाप्यं योजयति यथोक्तेति पा हि विशरणादिरहेतुत्ह्यात्मधीस्त- दोधित्वं मन्थस्य तद्युत्पादकत्वमतो व्युत्पाययन्युत्पादकयोरभेदोपचारादुपनिषद मधीमह इत्यादो ग्रन्थेऽपि तच्छब्दो युक्तः एतेनोभयत्र तच्छाक्तकल्पना प्रत्युक्तेत्यथः साध्य- साधनयोरभेदोपचारेण ाध्यज्ब्दस्य साधने प्रयोगे दृष्टान्तमाह खाङ्गरमिति॥ अरण्याध्ययनाचैतदारण्यकमितीर्यते वृहत््वाद्भन्थतोऽथांच बृहदारण्यकं मतम्‌ यथोक्तविद्याजनकत्वे गन्थस्य तदध्येतृणां सर्वेषां किमिति सा मवतीत्याशङ्कय श्रवणादिपराणामेवारण्यानुवचनादिनियमाधीताक्षरेम्यस्तजन्मेत्यारायेन सेयं षड्ध्यायी त्यादिभाप्यार्थमाह अरण्येति केवलमुक्तनियमाधीतः स्वाध्यायो षिद्याहेतरवेदत्र-

---- “~ -----~------~----- ~ -ज्न

१क. तनादरभा | क्र. नामपीति ॥:

१० सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवार्विकम्‌ [ पंबन्ध-

तादिनियमाधीतश्वेति चाः एतदिति ग्रन्थजातोक्तिः। अथारण्यानुवचनादिनियमाधी तवेदान्तानामपि केषांचित्तत्वाज्ञानात्कुतो यथोक्ताक्षरेम्यो विद्याजन्मेत्याराङय बृहत्त्वा दित्यादिमाष्या्थमाह बरहत्वादिति उपनिषदन्तरेम्यो प्रन्थाधिक्यादग्रन्यतोऽस्य बहस्वमथतस्त्वलण्डस्य ब्रह्मणोऽत्र प्रतिपादयत्वात्तज्ज्ञानहेतूनां चान्तरङ्गबहिरङ्गाणां भूयसां प्रतिपादनादतो वृह््वादारण्यकत्वाच बृहदारण्यकम्‌ तस्मादनेकजन्मसुकृत- ्षाछितचेतप्रो नियमाधीतखाध्यायस्याऽऽपादितश्रवणादेराचायादिष्टो वेदान्तो विदयाहे- तने त्वशुद्धुदधेरिप्य्ः इत्यादिनामग्युत्पत्तिच्छयना प्रकृतोचितमर सर्वेपनिषदामाह पुक्तिमातं प्रयोजनम्‌ १० नाममाप्यतात्वयमुपसंहरति इत्यादीति। इत्थं न्थादावुपनिषलूवृहदारण्यकनाभ्नो- व्यत्पादनम्याजेन प्रकृतरासखारम्भोपयिकं सरवोपिनिषदुत्पायत्रद्यव्ि्यायाः सहेतुबन्धष्व- स्तिरनतिदायानन्दावापिश्वेति फट मौध्यफलान्तरमिव्येतदाह भगवान्भाष्यकारः उपनिषदूग्रहणं वियाग्रन्थयोरेकफटलवं ददयितुमित्यायः १० पिथोवरिरोधसिच्छर्थं कम॑त्नानाधिकारणोः संसारग्याविदत्सुभ्य इत्युक्ति भाष्यकृजगों ११ ननु नामभाप्येण फलमुक्तं वेत्तत्कामोऽथीदधिकारी सिद्धोऽतो व्यथमधिकारिमाप्य- मित्याशङ्कय तस्य तात्पयमाह मिथ इति कर्माभिकारी ज्ञानाधिकारी तयोर- न्योन्यं विरोधो वैलक्षण्यं तत्मिद्धयेऽधिकारिमाप्यमिलक्षरार्थः यद्यपि फलमाप्येऽथा- दधिकारी सिद्धस्तथाऽपे कमौधिकारिणो ज्ञानाधिकारेणं मेततुमाधिकारिभाप्यमिति भवः ११॥ | ल्क्ताशेपक्रियस्येब संसारं प्रजिहासतः जिङ्गासोरेव चैकात्म्यं जय्यन्तेष्वधिकारिता १२ अय ज्ञानकर्मणोर्नाधिकारिभेदः शाचखरार्भत्वादमिहोत्रदश्षादिवदेकाधिकारिनिवैत्यत्वः मंभकात्तत्रा ऽऽह त्यक्तेति अनेकजन्मारजितङ्ुमकमेवशादुपजाततुद्धिशुदधर्नित्यानितय- विवेकिनः संमारमेहिकमामुप्मिकं भोगं प्रकर्षण हातुमिच्छतो विरक्तस्य कायीः सवाः क्रियाः कृप्णव्रिपाणव्रद्िितस्त्यक्त्वा स्थितस्य संन्यासिनः शमादिमतो मुमृकषो्मो्षोपा- 'यमपेक्चमाणस्याऽऽत्मरूपमेकरसं ज्ञातुमिच्छतो वेदान्तेष्वधकारः अर्थी समर्थो विद्रा- नपयुदस्तश्च विभिप्वधिक्रियते ज्ञानकरमणोः शाल्ञाथत्वदेकाधिकारित्वं वृहस्पति सवराजमुयादिपु म्यभिनारात्तद्यक्तं ज्ञानकमणोरधिकारिविरक्षण्यमित्यथः १२

<्------~ = जनक

क. ्र्मात्मत्रिः। क. पाध्यं क. रनिवि

म्नि [~

वाकम्‌ ] आनन्दगिरिकृतशास्रभकारिकाख्यटीकासंवितम्‌

“एतमेवेति तथा भरतयग्याथातम्यवित्तये सवेकर्मत्यजं भाह शुतिषिद्याधिकारिणम्‌ १३

उक्ते ज्ञानाधिकारिणि मानमाह एतमिति प्रतीचो याथात्म्यं त्वं बह्म तननि- अयार्थमधिकारिणम्थयमाना श्रुतिरेतमेव प्रन्ाभिनो लोकमिच्छन्तः प्रननन्तीत्यादि- वाक्येन शमादिवाक्येन चोक्ताधिकारिभदानुरोषेन संन्यासिनमुक्तविरेषणं विदयाप्राप्त्य- धिकारिणमाहेत्यथः १३ प्रयणिविदिषासिद्धये बेदानुवचनादयः ब्रह्मावाप्तय तु तत्त्याग ईप्सन्तीतिशरुतेवंखात्‌ १४ ननु कमत्यजो ज्ञानाधिकारे धमत्सुखं ज्ञानं चेत्यादिस्परत्या कथ धर्मश॒ब्दितक- मणां ्ञानहेतुत्वमुक्तं॒तत्राऽऽह प्रत्यगिति !॥ वेदानुवचनारिषर्माः सच्वदयु- द्विविविदिषादिद्रारा धीहेतवो विविदिषन्ति यन्ञनेतिश्रुतेरतः सति विविदिषादो कृतकायौणां तेषामर्विनित्करत्वात्तत्यागिद्धिः, स्म्रतिस्त परंपरया तेषां ज्ञानटे- तुत्वार्थेति भावः किं तर्द साक्षाज्ज्ञानपाधनं तदाह ब्रह्मेति बह्मणोऽ- वाधिज्ञौनं तदुत्प्त्ये तेषां कर्मणां त्यागः श्रवणादिपरहितः सक्षाद्धेतुः ˆ योगाह- टस्य तस्यैव शमः कारणमितिस्मृतेरित्य्ैः संन्यासस्य पाक्षाज्ज्ञानदेतुत्वे मानान्तर- माह इष्सन्तीतिशरुतेरिति ।“एतमेव प्रत्ाजिनो लोकमीप्सन्तः प्रननन्तीति माध्यंदि- नश्रुतेः संन्यासस्याऽऽत्मधीप्रा्तो साक्षद्धतुते श्रुता्थापत्तिमीनम्‌ हि पारिनाज्यस्य तदनुपायत्वे तदथिनस्तदाश्रयणम्‌ तत्कामिनो तद्धेतावप्रवृत्तेः न॒हि ग्रामकामस्थैव तत्कामनानिरोधेनापृवैकामनया भोजने प्रवृत्तिरिति मावः १४

उक्ताधिकारविषयगरतिपत्त्यथमीरितम्‌ संसाररेत्वितिवचः स्फुटन्यायोपवंहितम्‌ १५ अथिकारिमाप्यं व्याख्याय विषयाद्यष॑कं भाप्यमवतारयति उक्तेति वृत्तिरार- म्यत दतिमाप्योक्तोऽधिकारो माप्यारम्भस्तस्यपेक्षितो विषयो वेदान्तगम्यमेक्यं तज्ज्ञा- नार्थं भाप्यम्‌ यद्वा उक्तोऽधिकारोऽस्येत्युक्ताधिकारोऽनन्तरभाप्यादिष्टः साधन- चतुष्टयविरशिष्टोऽधिकारी तस्य विषयः साक्षात््रतिपत्तिरक्यधीस्तदथं भाप्यम्‌ अथवो- क्तोऽधिकारो नामभाध्योक्तं फलं तस्मे रि ज्ञानमधिक्रियते तस्य फट्स्याविद्यानिवृ- ततरूपस्य हेतुर्ैदान्तविषयप्रतिपत्तिेक्यधीस्तदथं माप्यमिति त्रिविधोऽथेः माप्यस्यो- ्ता्थोक्तिपामथ्यं कथमिति तदाह स्फुटेति न्यायस्य स्फुटत्वमनाभासत्वम्‌ १९॥ एेकात्म्यविषयान्नान्यो वेदान्तवचसां यतः॥ , लभ्यते विषयः कशचित्तद्धीस्तस्मात्तमोपनुत्‌ १६ ननु वेदान्तानामिक्यं विषयः संपदादिपरत्वात्तथा वेक्यधीरप्मात्वादफरेति

१२ सुरेश्वराचार्यङृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ संबन्ध-

तत्राऽऽह ठेकात्म्येति उपक्रमोपसंहारेकरूप्यादितात्पयैलिङगेरेक्यपरत्वे वेदान्ताना- मवगम्यमाने संपदादिपरत्वायोगादेक्यज्नानस्य प्रमात्वेन फल्वत््वमित्य्थः १६

संसारकारणाविद्याध्वंसङृज्ज्ञानरबग्पये परारब्धयं प्रयत्नेन वेदान्तोपनिषत्परा १७ ननु तमोनिवतैकत्वेऽपि संसारहेत्वनिवर्तकत्वादैक्याधियो विफलता तदवस्था धमाधम हि बन्धहेत्‌,ुण्यो वै पुण्येनेत्यादिशतेस्तो वस्तुत्वान्न ज्ञानावहेयावित्यत आह संसारेति। हि धमीधरमौ तद्धेतु असङ्गस्याऽऽत्मनस्ताम्यां विनाऽविचामसंबन्धादतोऽ- विद्येव धमीदिद्वारा तद्धेतुः अविद्या चाऽऽत्मेक्यविद्यापोयेति युक्तं तस्या बन्धहेतुष्वंसि त्वमिति भावः ननूत्पत्न्ञानस्यापि बन्धोपरुब्पेनं तद्धतज्ञानध्वं्कमात्मज्ञानं हि हेतुध्व॑से कार्यस्थितिरत आह ध्व॑सकृदिति हि परोक्षं साधारणं चाऽऽत्मज्ञानं बन्धहेतुध्वंमि कितु ब्रह्मसाक्षात्कायो, यत्सिद्धं गरन्यङूपोपनिषत्तात्प्यण प्रवृत्ता सति तसिन्वन्धोपटन्धिरामासमा्रमित्यथः साऽपि कथं वाचामगोचरे पराक्षात्कारं जनये- त्त्राऽऽह परति सा खल्वतिशयवती येनागोचरेऽपि मुख्येतरपृच्या धियमादध्या- दि्य्थः यद्रा विषयायरपकत्वमाप्यस्य तात्पयमुक्तवा वृ्तिरारभ्यत इत्यनेन संबन्ध- यनक्षराणि योजयति संसारेति १७॥ प्रल्ग्याथात्म्यधीरेव प्रल्यगङ्ञानहानिकरत्‌ ' सा चाऽऽत्मोत्पत्तिता नान्यदध्वान्तध्वस्तावपेक्षते १८ कमपिक्षात्मधीस्तदज्ञानध्वंपिनीति समुच्यवादी मन्यते तं प्रत्याह प्र्यगिति अन्ञानाविरोधित्वात्क्मणो तद्ष्व॑सिज्नानपरहायत्वं, निरसिष्यते समुच्चयोऽतो पंभवतीत्यथः ज्ञान्या्ञानध्वंमे कमापहायत्वेऽपि प्रसंख्यानं सहायो भविष्यती त्याशङ्कयाऽऽह सा चेति अन्यत्प्रसंख्यानम्‌ हि मानस्य खफटे तदितराभ्या- पापिक्षेति भावः १८ साधनं चाधिकारी कम॑विन्नानकाण्डयोः मिथो विरोधतः सिद्धावधुना तत्र चोद्यते १९॥ माप्यत्रयार्थमनुवदति साधनं चेति अविवेकादिपरवकं कमं कर्मकाण्डे पुमथता- धनम्‌ | ज्ञानकाण्ड विवेकादिपूर्वकं ज्ञानमिति काण्डयोरमिथो वेक्षप्येन साधनं सिद्धम्‌ ' अधिकारिमेदस्तु मिथोिरोधसिद्धर्थमियत्रोक्तः चकाराम्यां विषयादिमेदमनुकषंति एवमुमयत्रापि साधनादीनि विलक्षणानि स्िद्धानील्यथैः सप्रति माधनादिमेदमाक्षिपति। अधुनेति तत्रेति प्राधनादिर्नरदेशः १९

वार्तकरिम्‌ ] आनन्दगिरिकृतकास्पकारिफाख्यरीकासंवरितम्‌। १३

नन्वभ्युद यबन्ुक्ति शहीमो विधिलक्षणम्‌ कार्यं विना नाधिकारी नापीज्याफलसंगमः -२० स्गादेरभ्युदयस्य कर्मसाध्यत्ववन्मक्तेरपि शाखरीयफठत्वेन तत्साध्यत्वानुमानात्मा-

धनाधिकारिणोरेक्यमिति मन्वानश्वोयं प्रपञ्चयति नन्विति करम्युत्प्या कर्म- विधिलक्षणं लक्षणया साधनमतो विधिलक्षणां कर्मसाधनामियर्थः शाच्ीयफतवेऽपि ुक्तेरकरमसाध्यत्वे का हानिस्तत्राऽऽह कार्यमिति के शाखरानपे्षोऽप्यधिकारी कार्यधीविषयमनुष्ेयं विना पिष्यतीत्यधिकारिप्रवतस्तद्विषयत्वात्‌। इज्याश्ब्दो याग- वाची साधनगोचरः २०

लभ्यते रोकिकोऽपीह, किमङ्गाऽऽगमसं भ्रयः २०॥

पिधिखक्षणसिद्धयं सन्ति वाक्यानि शरुतो २१॥

लोकिकसाध्यप्ताधनपंबन्धोऽपि कार्यं विना युक्तोऽकाय तद्बु्यभावादतो मुक्ते-

रकर्मसाध्यतवे शास्रीयफलतवानुपपत्तिवाधिकेत्यथः अपिना सूचितं कैमुतिकं न्याय- माह किमङ्गेति अङ्गेति हीनमध्यमयोरन्यतर संबोधनम्‌ इदमत्राऽऽकूतम्‌ यदा लोकेऽपि विना कार्यं नाधिकायादिटाभस्तदा वेदाश्रयोऽप्तो नान्तरेण कार्थं तेत्स्यति लोकवेदाधिकरणन्यायेन वेदस्य रोकानुपारित्वात्छगेकामचोदनायां स्वर्गस्तदनुगुणश्च मियोगः साध्यो भावीत्युभयाधीनं पुरुषस्य कर्मण्येश्वर्यं तत्रपि नियोगस्य प्राधान्यं याव- जीवचोदनायां तु केवरनियोगकृतमिति हि याव्जीवाधिकरणे स्थितम्‌ खर्गकाम- वाक्ये साध्यस्वगविरिष्टनियोऽयस्य यागे नियोगो गम्यमानो यागस्य कामिविषय- प्यगोपायतामनापाद्य पयैवस्यतीति नियोगाक्षेपाद्यागस्य फलोपायताऽवगता क्षणिकस्य तस्य कालान्तर भाविफरुहेतुत्वायोगादपू्वीधिकरणन्यायेनापूवद्रारा तदिष्टम्‌ वैदिकी धागफरपतंगतिः कायीधीनित्युक्तं बादर्यधिकरणे अतो मुमुश्षोरपि कर्मानुष्ठानादेव मुक्ति- रिति तत्कायौ सेति केवलं कैवल्यस्य कमेकायैत्वमानुमानिकमागमिकं चेत्याह विधीति ग्येकयोर्हिवचनैकवचने इतिवद्धावप्रधानो लक्षणशब्दः मोक्षस्य कम॑साध्य- तवप्रतिपत्यर्थं श्रोतानि वाक्यान्यपि सन्तीत्यथः २१

कुवीत ऋतुमित्यादिपिधिरभ्युदये यथा

उपासीतेति तथा मुक्तावपि समीक्ष्यते २२

तानि दष्टानतद्वरेणाऽऽह कुबीतेति खगादावुदेश्ये यागादिहेतुविषयो विधि- {था दषटस्तथोदेश्यायां मुक्तावपि ध्यानादिगोचरः स॒ दृद्यतेऽतो विधितोऽदृ्ितध्याना- देना मुक्तिरित्यर्थः प्रज्ञाकरणवाक्यादिममुच्यश्चाथः २२

१४ सुरेश्राचार्यङृतं ्रहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ पवन्ध-

नाभ्युदयस्य युक्तेथ साध्यासाध्ये धरुवाधुवे ¦ वेलक्षण्यान्न य॒क्तेयं त॒ल्यसाधनता तयोः २३

कर्मसाध्यस्य मोक्षस्य तत्फटेषु तारतम्यस्थितेष्वतिदायत्वात्काण्डद्वयेऽपि फलपाध- नाधिकारिणामवेरक्ष्ये प्रात प्रत्याह नेत्यादिना उक्तमिषेधमुक्तहेतुना ग्यक्तीक- रोति अभ्युदयस्येति अम्युदयस्य गुक्तेश्ेयं तुल्यप्राधनता युक्ता तयोः साध्याप्ताध्यादिवेलक्षण्यादित्यन्वयः हि शाखीयफटत्वानुमानं युक्तम्‌ साध्यत्वा- नित्यत्वोपाधिद्रयोपहतेः साधनन्यापिमुक्तेरमाध्यत्वात्तदीयसाध्यताया निराकारि ष्यमाणत्वानित्यत्वाच् अतः साधनफलमेदेऽधिकारभेदधीरिति भावः २३

अन्यच्ेयोऽन्यदतैव मेयस्ते उभे नानार्थे पुरुषं सिनीतः क-> 1.५

तयोः श्रेय आददानस्य साध भवति हीयतेऽथांश् परेयो दणीते ॥२४॥

फिच त्वदनुमानमागमनाधितमित्याह अन्यदिति भ्रेयोऽपवर्गोपायो ज्ञानं तद- न्यद्विरक्षणं कर्मणः खगौदिहेतोरित्यथः प्रेयोऽभ्युदयमाधनं कर्म तदपि विलक्षणमेव मोक्षहेताज्ञानादिसयाह अन्यदुतेति ते श्रेयःगरेयपर ज्ञानकर्मणी पुरुषमेकं क्रमेण पिनीतो बधधीतस्ते सखगपिवर्गोपायतया भिन्नरफठे इत्याह ते उभे इति तयोर्मध्ये श्रेयो ज्ञानं संपादयतः श्रवणादिपरस्य साधु पुनराव्त्तिहीनं फटं भवति यस्तु प्रेयः- शब्दितं कर्म॑वृणीते तदनृष्ठानपरे ज्ञानपराङ्मुखः सोऽथात्फलाद्धर्यत्यनित्यमेव फलमामरोति तदाह तयोरित्यादिना पवी हेतुफलमेदोऽन्यत्र फटाधिकारिवैल- ्षण्यमुक्तमिति मेदः २४

परीक्ष्य लोकान्कमचितान्त्राह्यणो निर्वेदमायानास्त्यकृतः तेन भ>

तद्िहानार्थं गुरुमेवाभिगच्छेत्समित्याणिः श्रोत्रियं ब्रह्मानिषठम्‌ २५

प्कूतानुमाने श्रुदन्तरविरोधमाह परीक्ष्येति रोकान्खगेपश्वादिफलमेदान्कर्मो- त्ान्यत्कृतकं तदनित्यमित्यनुमानेनानित्ानालोच्याधीतवेदो विचारितवेदाथैश्च ब्राह्मण- सेषु विरक्तः स्यादिल्यर्थः केवलं फटेप्वेव नि्िदयते किंतु करमपि तेषामप्यपेकि- तमोक्षाक्षमत्वादित्याह नास्तीति अकृतस्य तर्हि मोक्षस्य साधनं कीदगित्यपेक्षायां तद्ेतज्ञानमिति श्रुतेरपश्रुत्य तदर्थं मुमुर्देशिकाम्याशं गच्छेदिव्याह तदिश्नाना्थ- मिति खयमेव म्न्थनिरीक्षणादिना सफलं ज्ञानं लन्पुमराक्यमाचायैवानितयादिश्रुति- विरोधादि्येवकाराथैः रिक्तहस्वस्तु नोपेयाद्राजानं देवतं गुरुमितिन्यासायोभ्यमुपहार- मादाय गुंपगमनं कार्यमिति नियमयति समिदिति अधीतखाध्यायस्येव गुरुत्वं शद्रदेरित्याह श्रोत्रियमिति श्रोत्रियाणामपि कर्मिणां गुरुत्वं वारयति ब्रह्मेति २९

ख. "ताध्यघरुवाघरुववै" ख. गरमुप

वार्तिकम्‌ ] आनन्दगिरिकृतशाद्लपकाशिकाख्यदीकासंवलितम्र। १५

नन्वभ्युदयवत्साध्या पुक्तिरपाप्ररूपतः मेवं, साध्याऽपि नो मुक्तिं त्वभ्युदयवद्यतः २६ सोपाधिकत्वादागमविरोधाचानुमानस्याप्रवृत्तिरुक्ता अथ विमता मुक्तिः ाध्याऽ- प्राप्तरूपत्वात्खगेवदित्यनुमानात्साध्यत्वोपाधेः पताधन्याप्तिरिति शङ्कते नन्विति मक्तेरप्राप्रूपत्वं तात्तिकं भ्रान्तं वा॒नाऽऽयोऽन्यतरामिद्धेरित्याह पैवापिति द्वितीयेऽपि साध्यत्वममृतप्रादुमौवो वाऽप्ाधिश्रमध्वंसो वेति विकरप्याऽऽदं निरस्यति साध्याऽपीति यथाऽम्युदयो यत्नादेयो तथाऽस्माकमपवर्गोऽपि तस्य खरूपत्वा- दतो भरान्तमप्राप्तिरूपतवं मुक्तेन मुख्यसाध्यत्वावहं हस्तन्यस्तविस्परतसुवणीदो व्यमिचा- रादिति भावः २६ ` स्वतोयुक्तान्तरायस्य तमसो विद्यया हतेः तत्केवल्यमतः साध्यमुपचारात्रचक्षते २७ द्वितीये सिद्धमाध्यत्वमाह स्वत इति वस्तुतस्त्यक्तोऽन्तरायो येन तस्य यत्तम- स्तस्येति व्यधिकरणे, स्वतो वा मुक्तस्यान्तरायस्तमस्तस्येति समानाधिकरणे षष्ठो तस्य वाक्योत्थविद्यया ध्वस्ते: खरूपतया नित्या्तमपि निवाणमनाप्तवदुपचाराद्वियातः साध्यं विद्वांसो वदन्ति वयमप्योपचारिकं तत्साध्यत्वमाचक्ष्महे तस्मादग्रापिभ्रमध्व॑साख्य- साध्यत्वे सिद्धप्ताध्यतेति भावः २७ चिकित्सयेव संप्राप्यं स्वास्थ्यं रोगादितस्य तु आत्मापिद्ाहतेरबोधात्तत्केवस्यमवाप्यते २८ मक्तिर्वसतुतः साध्या प्रोप्सितत्वात्खर्गवदित्याङङ्कय प्यभिचारमाह। चिकित्सयेति। खरूपेऽवस्थानं हि खास्थ्यम्‌। तत्सदातनमेव रोगाभिभूतमोषधविधिना तद्विगमे प्राप्यते उक्तं हि- “वायुः पित्तं कफश्चोक्तः शारीरो दोषसंग्रहः मानप्तः पुनरुद्दिष्टो रजश्च तम एव शाम्यते भेषजैः पूरवो दैवयुक्तिव्यपाश्रयेः मानसो ज्ञानविनज्ञानधेयस्रतिपमाधिभिः'' इति तद्वद द्धुरात्मत्वेन स्थिताऽपि मुक्तिरविदयापिहिता तदोधात्तद्ष्वस्तेराप्योपचयतेऽते यथोक्तहेतो रोगिप्रेप्सिते खास्थ्ये व्यभिचारान्न वास्तवमराध्यत्वप्ताधकतेत्यथैः २८

ब्रह्म वा इदमिल्यादिब्रद्यैवेति तथा शरुतिः सषुप्ननरवच्छत्या बोध्योऽ तोऽयं कायते २९

= ~----~---न्--~--------------~ --------------- - ---- ~ ~ -----------~-~~--.- नन > ~~ ~ ~~ ~ ---

१क. लाधेयो। रख. तोयकाः

१६ सुरेश्वराचार्यटृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ ( पंबध- मक्तेरात्मत्वेन नित्याप्तत्वे मानमाह | बह्म वौ तदम आसीत्‌ त्रैव

संस्थिति तरिं वेदं प्ह्ेव भवति परति परमिल्याचया ्रुतिमुक्तः साध्य- त्वस्यौपचारिकवेन ब्रह्मात्मङूपायास्तस्या नित्यपिद्धतां गमयति तस्मादाणमबाधितं ुकतरव॑सतुतःसाध्यत्वानुमानमित्यथः मृक्तेरात्मत्वेन नित्याप्ततवे फलमाह सुषुप्ति

1

| यतो नित्यमुक्तोऽयमात्माऽतो यथा पाश्चस्येन पाणिपेषादिना सुतो बोध्यते नानुष्ठाप्यते तथा ममु्तुरपि तत्वमस्यादिश्रुत्या नासि संसारी ब्रद्येवेति न्युत्पाद्यते ध्यानादि | कार्यतेऽतो बोधादबोधध्वस्त्योच्यते ्ताध्या मुक्तिरित्यर्थः २९ किमत्र विधिना कायमनृतश्रत्वहेतुतः श्रुतोऽप्यनथको स्याद्विध्यथासंभवत्वतः ३० मृकतेज्ञानफरत्वेऽपि ज्ञानं प्रज्ञां कुरर्तितयादिना विधीयतेऽतो विधेयधात्वर्थाध्या मक्तिर्विभिप्रमाणकत्वात्खर्गवदित्याराङ्कय ज्ञानस्य कर्मवत्पूरुपतन्रत्वामावाच् तत्र विधि. कृत्यमित्याह किमत्रेति। तरह तत्र विधेः श्रूयमाणस्य का गतिसतत्राऽऽह श्रुतोऽ- पीति ज्ञाने श्रुतोऽपि विधिसतस्याननुषठेयत्वा्तद्धेतुविविकप्रोऽन्यथाऽनर्थकः स्याद- योग्यविषयत्वादुपलादिपु क्ुरौक्यवत्‌। एतेन विधिलक्षणपिद्ध यथमित्यादि प्रत्युक्तमिति भावः ३० | यचँस्यासति कतव्य नाधिकारो निरूप्यते तदप्यश्ञेषतशोदमूध्वमुन्परलायिष्यते ३४ ५.२० मुक्तेशचतुर्विधक्रियाफल्वेरक्षण्येनाभ्युदयवन्क्तिमित्यादि निराकुवैता काण्डयोः ाध- नादिभेद उक्तः पंप्रति कार्यं विनेत्यादिनोक्तां युक्तिमनुवदति यचचेति विधिमर्गेऽभि- श्८कारस्येत्यादिना भाविनं परिहारं मूचयति तदषीति ३१ पर आहाऽऽत्मनः स्वास्थ्यं श्रेयो यद्यभिवाञ्छसि कर्मभ्य एव तत्सिधयच्रतत्वातकर्मणः श्रुतो ३२ ुक्तरक्तरीत्या कर्मप्ाध्यत्वे निरस्तेऽपि तादृश्यपि सा कर्मणेव सिध्यति तस्येव पुम- थहेतुतवेन श्रुतत्वादिति शङ्कते पर इति श्रेयःशब्दं कैवल्यमात्मनः स्वूपावस्था- नात्मकं यदीच्छसि तत्त तथेवेल्नुमोदामहे तथाऽपि तत्कर्मबलादेव सिध्ये्यावजी- वादिश्ुतो तस्येव पुमथप्रपिक्षतवेन श्रुततान्युकतेश्च पुमथेत्वान्नष्टाशचदग्धरथवन्मिथः संब- न्धादित्यथैः ३२ श्रुतौ स्मृतौ विहितं कर्मेव श्रूयते थतः ५७५ कमांतिरेकेण मुक्त्यभ्युदयसाधनम्‌ २२

भि कः =

१. तलेत्र रक. नामृपुप्रौ मुः क. “चाप्यस'

वार्तिकम्‌ ] आनन्दगिरिङृतशाख्रपकारिकारख्यदीकासंवङितिम्‌ ७.

तरति शोकमात्मविदित्यादौ ज्ञानमपि श्रूयते पुमहेतुरिति वै्नेत्याह श्वताविति। विहितं कतम्यमनुष्ठेयमिति यावत्‌ अतस्तस्यैव पुमधहेतुतेति शेषः श्रुतेगतिर्बक्षयते। ्रुतितात्पयाज्ञानादेव तत्न पुमथेतोज्ञीनस्य तवादृष्टिरित्याशङ्कथाऽऽह चेति ॥२६॥

यत्नतो न्यायतः किचित्पश्यामो देदचक्ुषा निषेधविधिमातत्वादरेदाथस्येह संवतः ३४॥

यत्नः श्रुतितात्प्निर्दिधारयिषया पुरुषव्यापारः न्यायस्तूपक्रमोपतंहरैकरूप्यादि भुतिरिङ्गादिर्वेति विभागः ननु श्रुतितदनुगुणन्यायाम्यां विनाऽपि पुमथहेतुस्तथागता द्यागमादेव लब्धुं शक्यते नेत्याह वेदेति हि वैदिका वेदातिरेकिणा मानेन पार रोकिकं हेतुं वदन्तीत्यथः कर्मेतरपुमर्भहेतोखैदिकत्वे हेतुमाह निपेधेति इह व्यवहारमूमो सवैस्यापि वेदाथस्य विधिनिषेधतच्छेषत्वेन सरमापेः कर्मैव पुमभहेतुरतो मुक्तेरपि स्वगैवत्पुमैत्वा्तत्साध्यतेतयर्थः २४

ननु भतो पुरोक्तानि वाक्यानि बहुशो मया अविधायित्वतस्तेषां न्याय्यं भवतोदितम्‌ २५ वस्तुबोधीन्यपि वाक्यानि श्रुतौ बहुशो दृदयन्ते तानि परीक्षयेल्यादीनि मयोक्तानि. तत्कथं कर्मैव पुमधहेतुरिति शङ्कते नन्विति तेषां वस्तुबोधित्वामावात्कर्मेव पुमथै- हेतुर्वदाथस्य विधिनिषेधमात्रता तेन॒ तदतिरिक्तमपि वस्तु तदर्थोऽस्तीत्यतुचितमिति दूषयति अविधायित्वत इति ६९ आस्नायस्य क्रियाथत्वाद्विधिनेति सूत्रणात्‌ विधिहेषतया तेषामेकवाक्यत्वसं भवे ३६ तेषु श्रुतवस्तुपरत्वाभावे किंपराणि तानीत्याङ्याथवादाधिकरणन्यायेना ऽऽह आन्नायस्येति। अयं भावः--अस्ि तावदाम्नायस्य सर्व॑स्य फटवत्कार्यपरत्व तद्यानि वाक्यानि सोऽरोदीदित्यादीनि क्रियां वा तत्संबन्धं वा किचिन्नावगमयन्ति तेषां फटवद्धरमाप्रमापकत्वात्फलवदभिपेयवैधु्यम्‌ तस्मादेवजातीयकं वाक्यमनित्यं सिद्धा्थीपेलितया प्रमाणान्तरसपिक्षमप्रमाणमिव्याभ्नायस्य क्रियारथत्वादित्यादिसूत्राथैः। तथाच स्ताथवादानां शाब्दानामप्रामाण्यमिति पूर्वपक्षितम्‌ वायुर्वै क्षेपिष्ठा देवतेत्या दिरर्थवादो वायव्यं श्चेतमारमेत मृतिकाम इत्येवमन्तेन विध्युदेशेनेकवाक्यत्वातप्रमाणं विधेयस्ततेश्चकवाक्यत्वं पदानां साकादक्षत्वात्‌ यद्यपि वायुर्वै क्ेपिठत्ादौ करिया वा तत्संबन्धो वा किचिन्नावगम्यते तथाऽपि विधीनामारभेतेत्यादीनामपेक्षितक्रियादिस्तु- तिलक्षणेना्थेना्वन्तः सन्तोऽभवादाः प्रमाणं स्युरिति विधिना त्वेकवाक्यत्वादित्यादि

~ „~~~ ~~~ कानि

१. सवक्न

१८ सुरेशवराचारयकृतं बृहदारण्यकोपनिषदधाप्यवातिकम्‌ [ संबन्ध

सिद्धान्तमूत्रस्याथः अतोऽक्रियाथानामपि विधिनैकवाक्यतयाऽथव्वदविदान्तानामपि सोऽरोदीदित्यादिवद्विपिदोषत्वमिति कमप्रकरणस्थानामक्रियाथीनां सोऽरोदीदित्या- दीनां विधिरोषतयाऽथंव््वेऽपि भिन्नप्रकरणस्था वेदान्ता तादर््यनाथवन्तः स्युरित्या शङ्कयाऽऽह विधीति ३६ वचसामक्रियाथानां बाक्यभेदभट्पना गुवीं स्यान्न कैवल्यं फलं नित्यमिरेष्यते २७ अस्यार्थः यथा सोऽसोदीदित्यादिवचसां मुखतोऽक्रियाथीनां स्वार्थे फलमलममा- नानां फलाकाङक्षिणां व्रिधिनेकवाक्यतयाऽम्युदये पर्यवसाने तथा वेदान्तानामपि स्वार्थे फलविकटानां तदाकाङ्क्षिणां फलवद्विध्येकवाक्यतामाप्रा्य पवमानं युक्तं टाघवात्‌। हि वेदान्तानामुक्तविधया विधिरोषत्वेन तदेकवाक्रयत्वसमवे वस्तुबोधित्वेन वाक्यान्तरत्वं गोरवात्‌ ।“संभवल्येकवाक्यत्वे वाक्यभेदश्च नेष्यत" इति न्यायात्तत्र तेषां प्रकरणा- न्तरत्वमिति वेदान्तानां विधिरेषत्वमग्रप्यन्नादाङ्कते नन्विति तेषां विधिद्ञेषत्वे विेयक्रियास।ध्या मक्तिरनित्या स्यान्न पोक्षशास्रे तदनित्यतेष्टा अतो सा करम साध्या नित्यत्वादात्मवदित्याह कैवल्यमिति ३७ कथं निलयं भवेततन्नो यादि स्यात्कमणः फलम्‌ कर्मोत्थं यतः किचि धष जगति वीक्ष्यते ३८ करियासाध्यतरेऽपि तन्नित्यता किं स्यादित्याशङ्कयाऽऽह कथमिति कमता- ध्यत्वेऽपि मुक्तरनित्यत्वप्रसङ्गः कमफ़रत्वानित्यत्वयारव्याप्तन हास्य कम क्षीयतं इति ुतेरित्याराङ्कयाऽऽह कर्मेति कृप्यादिफटेषु क्मफलत्वानित्यत्वयोव्यपतियत्कृतकं तदनित्यमितिव्याप्त्यनुगृहीतया ' तचभत्यादिधरुत्योपासतिस्तुत्यथायाः श्रुतेबाधाच्च प्रपङ्गस्य प्ररिधिटमूलतेत्यथः ३८ तत्साधनेन चावरयं भवरितव्यमतो भवेत्‌ पारिशेष्यादिह बानं षेदान्ते तत्मसिद्धितः ३९ तर्हि हेतुरेव मुक्तेमा मृनित्यत्वादित्यारङ्कय सा साधनापेक्षा पुमर्थत्वात्खर्गवदित्याह | त्साधनेनेति। तथाऽपि कथं ज्ञानस्य तद्धेतुत्वं तत्राऽऽह अत इति इहेति मोक्षोक्तिः ज्ञानं हेतुरिति शेषः नित्याऽपि मुक्तिः प्रतिबन्धध्वंसे ज्ञानापेक्षेति भावः। परपक्तप्रतिषेधेऽन्यवाप्रसङ्गाच्छिप्यमौणि संप्रत्ययः परिदोषः। अत्र ज्ञानकर्मणी प्रसक्तेतत्र कमनिषधाज्जञानं मुक्तिहेतुरित्याह पारिशेष्यादिति ्ञानस्याप्रसक्तर्नैवमित्याशङ्कय

<~ - ~ --~-----~ ~---~ ~~~ - -- = निह ॥ि ~~ ------ ~ *--------~

छ. प्रति > क, "माणसं

वाकम्‌ ] आनन्दगिरिकृतज्नास्रपकारिकाख्यटीकासंवलितम्‌। १९

ब्रह्म वेदेत्यादो मुक्तिहेतुत्वेन ज्ञानस्य प्रपिद्धतायुक्तौ प्रसङ्गपरिरेषावित्याह वेदान्तं इति ३९ नेवं क्रियाभ्य एवास्या युक्तेः सिद्धत्वहेतुतः कुतः क्रियाभ्यः सिद्धिशैच्ृणु तद्धण्यते यतः ४० पवंवादी पारिशोप्यं दूषयति मैवमिति क्रियामाध्यत्वे मुक्तेः खर्गवदनित्यत्वा- पततेने तत्फलतेत्यक्षिपति कुत इति अनित्यत्वं हित्वा तस्या यथा क्रियाफलत्व ज्ञातुं शक्यं तथोच्यते तत्रावहितेन भाग्यमित्याह शुणििति ४०

निषिद्धकाम्ययोस्त्यागात्कमणोनित्यकर्मणः करणाटपत्यवायस्य हतेभोगिन क्षयात्‌ ४१ शरीरारम्भकस्येवं युक्तिः सिद्धाऽन्तरात्मनः विनाऽप्यैकात्म्यसंबोधात्कर्मणेवोक्तवर््मना ४२ क्रियाफ़लस्यापि मुक्तर्नत्यत्वं पाधयति निषिद्धेलादिना पूर्वोपार्जितानि सर्वाणि कर्माणि संभूय देहमेकमारभन्ते तत्र ममाहबुद्धिभागी यदि कशिदैवयोगान्ममुुः स्यात्तदा तस्य निषिद्धकर्मत्यागीन्नरकयोनिनिरासः काम्यकरमत्यागादेवादिदेहाप्रापिः नित्यायनुष्ठानादकरणनिमित्तप्रत्यवायहतिः वत॑मानदेहारम्भककर्मणश्च भोगेन क्षयः अतो वर्तमानदेहपति देहान्तरग्रहे हेत्वभावादुक्तचरितस्याऽऽत्यन्तिकदेोच्छिततिक्तिर- नायासपिद्धेत्य्थः अथ यथोक्तचरितोऽपि विज्ञानमपेक््य मोक्षी संपत्स्यते नेत्याह विनेति उक्तरीत्या कर्मणेव मुक्ति ज्ञानाद्धविप्यदेहापरंबन्धनिबन्धनाया मूक्तेसतत्सं- जन्धनिमित्तामावमात्राधीनत्वाननिमित्ताभवे नेमित्तिकाभावादिति भावः॥ ४१॥ ४२॥ ननु चाऽऽत्मावबोधस्य निचाय्येति फं श्चुतम्‌ बरह्म वेदेति तथा, नेवं तस्याथवादतः ४३

तिविरोधान्न

ननु नैवमपि कमं निर्वाणहेतुज्ञानस्य तद्धेतुत्वश्रुति हि श्रुतं हित्वाऽश्रुत मदेयमिति शङ्कते नन्विति ।'निचाग्य तं अत्युमेामुच्यतें परह्य वेद ह्यव मवति ^तरति शोक्षभोत्मविंदितयादौ ज्ञानं मुक्तिेतुरिति श्रुतमित्येतदृषयति मैव- मिति ४३॥ फलोक्तेरथवादत्वं द्रव्यसंस्कारकमसु सर्वत्र दश्नाच्छास्े पणमय्यां फलोक्तिवत्‌ ४४ ज्ञानस्य मुक्तिहेतुत्वश्रुतिवियमानाऽपि खां मानमथवादत्वादियेतत्कथमित्यान्ञ- कूशाऽऽह फटेति आत्मन्नाने फलश्रुतर्थवादत्वं शाखे द्रव्यादिषु स्वषु तदथवा

+~

क. गाम्नार'

२० सुरेश्वराचार्यृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ बन्ध

द्त्वस्य दर्शनादिति योजना तत्र द्रव्यादिषु फलश्रुतेरथवादत्वे दृष्टान्तमाह पर्णम- स्यामिति अयं भावः-'द्रव्यसंस्कारकर्मसु पराथैत्वात्फटश्रुतिरर्थवादः स्यात्‌" [जे° भ्र० ४।३। १] यस्य पणमयी नुभवति पापं शोकं शृणोति यदाङक चक्षुरेव भरातृग्यस्य वृद्धे यत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य त्रियते वर्म यजमानस्य भ्रातृन्याभिभूत्या इति द्रव्यादिषु फलश्रुतयः किमेते फलविधयः किवाऽ- वादा इति संशय्य यस्य पथ्यं भोजनं भवति स॒ कल्पो भवतीत्येवंनातीयकाद्राक्या- लोके साध्यसाधनताधीटृटेस्तत्सामान्यादत्रापि या क्रत्वा नुहूस्तां पणमयी कुर्यादपाप- -छोकश्रवणकाम इति पराध्यप्ताधनत्वब्ुदभ्युत्पादात्प्णतामराध्यं खतच्रमेव कार्यमिति फलविधित्वमासामिति पूर्वपक्षयित्वा छोकिकवाक्यस्य मानान्तरसि द्धात्वात्तद विरोधेन यथाकयचिदर्थधीसंमवेऽपि वेदे शब्यैकनिबन्धनत्वादैदमथ्यस्य क्रत्वविनाभूतनुदूद्रारा सेनिहितक्रत्वपुवीधतैव पर्णतवस्येत्यमूषामरभवादतेति राद्धान्तितं चतुर्थे तथा पर्णता- यवच्छिन्ननुहवादेः कत्व्त्वा्यथा तत्र फलश्चुतिरथवादस्तथाऽऽत्मलानेऽपि स्ाऽथवादी भवति तस्य प्ोक्षणादिवत्कर्मदोषत्वादिति ४४

आत्मनः कमशेषत्वात्तद्वियः कमंशेषता

विपि त्वयाऽनिच्छताऽपि ह्मभ्युपेयाऽथेवादता ४५

ननु कमसंबन्धिजुहादिद्वारा करमाङ्गत्वात्पर्णतदेश्तत्र फश्रुतिरभवादः स्यादात्म-

जाने तु द्वाराभावात्कर्माङ्गत्वायोगान्न फलश्रुतेरथवादता चेदं द्वारानपेक्षमेव कताव- न्वेति परोडाशादिवत्तदनिव॑तकत्वात्तत्राऽऽह आत्मन इति यथा जुहद्रारा क्रतूष- कारि पर्णत्वं तथा कतंस्कारद्वारा तदुपकारि लानमपि तच्छेषः तययुक्ता तत्र फलशर- तेरथवादतेत्यथैः ननु वायुर्वै कषेपिष्ेत्यादिरथवादो विधिदेषो दृष्टो चास्ति वेदान्तेषु विधिरतो ज्ञाने फटश्रुतिरथवादस्तत्राऽऽह विधिमिति ज्ञानस्याविधेयत्वात्तत्र विध्यभावेऽपि प्रोक्षणवत्कारकरस्कारतया दुवाराऽस्य विधिदोषतेति युक्ता तत्फटश्ुतेर- येवादतेत्य्ः ४९

नैवं तद्धतुतदुपविरोधादितरेतरम्‌॥

पुक्यम्युदययोस्तस्मान्न सम्यग्भवतोदितम्‌ ४६

एेकमविकन्यायेन परोक्तं मुक्तेः कर्मसाध्यत्वं निराकरोति नैवमिति तत्र हेतु

स्तद्धेतिविति तयो्ुक्खम्युदययो्हतू विवेकाविवेकपूर्वे ज्ञानकरमेणी तयोमिथो वैरक्ष- ण्यान् त्वदुक्तन्यायेन मुक्तिः साध्येत्यथ॑ः अथ तद्धतवोिलक्षणत्वहेतुं परो नानुमन्यते हि द्वयोरपि कर्मपाध्यत्वमिच्छति तत्राऽऽह तद्ुपेति तयो रूपे धुवाधरुवतव तद्वैरकष्यतद्धतुवेरकषण्यमाथिकमित्यर्थः किच तयो रूपहेतुमैरकषण्य प्रागेव यप्मा-

ख. "ण्याद्धे"

वार्तिकम्‌ ] आनन्दगिरिकृतशाङ्घपकारिकाख्यटीकासंवकितिमर्‌। २१

दुक्तं तस्मा्यत्कर्मसाध्यत्वं मक्तस्त्वयोच्यते तदुक्तरेत्वज्ञानकृतं सम्यगित्याह मुक्तीति ४६ स्वरूपेऽवस्थितिधुक्तिरात्मनो भवतोच्यते > 4. >०~» काम्यादिवर्जनादिभ्यस्तस्याः सिद्धिश्च वण्यते ४७॥ र्वपकषानुत्थानमुक्त्वा विधान्तरेणापि तद्वक्तुं परोक्तमनुवदति स्वरूप इति उपे यमनुभाष्योपायमनुमाषते काम्यादीति ४७ तत्राऽऽत्मा कि स्वरूपे भ्राडन ` स्थितो येन तस्स्थितो हेतुं व्यपेप्तते यत्नात्सरूप॑ं हि तद्धवेत्‌ ॥-४८ उक्तहेत्वनुष्ठानात्प्रागात्मा स्वरूपे स्थितो वेति विकल्पयति तत्रोति द्वितीय मनुवदति स्वरूप इति हित्वनुष्ठानात्प्रागात्मनः खरूपानवस्थितत्वे गमकमाह येनेति येन हेतुना खरूपस्थितावात्मा हेतुमन्वेषते तेन प्रागयं स्वरूपे स्थितो यदी- त्यनुवादाथैः दूषयति स्वरूपं हीति ४८ स्वतोऽनवस्थितो यत्र हेतुना स्थाप्यते बलात्‌ ९०, अथावस्थित एवायं किमर्थं देतुमारगणम्‌ ॥-४९-॥ यत्र॒ खतो स्थितो हेतुना चानुष्ठानवरेन स्थापितस्तत्नाऽ ऽत्मस्रूपमागन्तुकत्वा द्मौदिवदित्यथः आदमादत्ते। अथेति तरी्टरेत्वुष्ठानं व्यर्थ॒॑न हि प्रापतम्रामो रामं जिगमिषतीति दूषयति किमर्थमिति ४९ कैवल्येऽपि तत्सक्तेरनिर्मो्िः प्रसज्यते 8* अतो निषिद्धकाम्यादिवजनानाऽऽत्मयुक्तता ५० प्राप्तफलोऽपि स्वभावादेवोक्तं देतुमनुतिषठन् दुष्यतीत्याशङ्या ऽऽह कैवल्येऽपीति। स्वभावस्य यावदद्रग्यमावित्वान्मुक्तोऽपि तमनुतिष्ठेत्ततो मुक्तिबन्धयोरेकद्प्यं स्यादित्यभः। किंच काम्यवर्मनादि देहादियोगाधीनमिति मुक्तस्यापि तदनुष्ठाने तत्संबन्धः स्यात्ततो मुक्तिरित्याह अनिर्मोक् इति। यतः प्रािसद्धववे पुनः साधनानुष्ठानवेय्यमपिद्धते खभावत्वायोगोऽतो यथोक्तहेतोरात्मनो खरूपावस्थानखूपमुक्तेिद्धिरिति फरित- माह अत इति ९० विषयाभ्यासजास्वारस्थ्यनुक््यथमिति चेन्मतम्‌ तु पिषयसंपकंः कस्माद्धवति कारणात्‌ ५१ खरूपावस्यानाथमुक्तमुपायमुपगच्छामः कितु संसृष्टेषु विषयेष्वपक्ृदनुभवजनि तपापहामनायेति शङ्कते विषयेति नाऽऽत्मन्यसङ्गे विषयसद्धो हेत्वमावादित्याक्षि

----- ~ -- --- - ~~~ - ~ --- --- ~= -- ------- ~ ~~~ =^

दिषु 1. तस्यौ १. ५४६६, ५।।९५ |; |: पि <4२े (> | 13111५८) ५८1५. नि

२२ सृरेशराचार्यृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ | पं्ध-

पति चिति स्वभावादेवाऽऽत्मनि चैतन्यवद्विषयानुषङ्गमाशङ्कयाऽऽह कस्मादिति ९१॥ अकस्माद्धवतः सक्तेमुक्तावप्यनिपेधतः अनिरमोक्षपसक्तिवंस्तथा सति समापतेत्‌ ५२ हेतुं विनाऽऽत्मनि विषयपङ्ग वो मुक्तिः स्यादित्यत्तरार्धेन प्रतिन्ञातेऽथं हेतुरक- स्मादित्यादिः विना हेतुं जायमानार्थयोगस्य मोक्षेऽपि प्रसङ्गभोव्यं हेत्वथः तत्र निवारकामावं हेतुमाह आनिषेधत इतिः॥ ५२ धर्माधरमनिमिततश्ेतिकि पुनधंमपातके अप्यसङ्गस्वभावस्य संप कुरुतो वलात्‌ ५३ विषयसंपक हेत्वभावकृतं दोषं धुनीते धर्मोति तौ किमसङ्स्याकर्वैरात्मनोऽथ- योगं कुवौति किंवा तद्विपरीतस्येति विकल्प्याऽऽयं दूषयति। फं पुनरिति किंशब्दः ्षेपाथैः ५३

भटातकाङ्बद्रल्े हि लोके स्फुरमपि

कुशलोऽपि कुलालः सन्नरयादिस्वभावकम्‌ ॥-५४

ृदर्योम घी कुयान्मस्दरा आश्र शीतताम्‌ &६।

| आत्मा कर्जादिरूपश्ेन्मा कादश्षीस्तर युक्ताम्‌ ५५ तत्र वेधम्दृष्टान्तमाह भष्टातकेति यथा वले वस्तुतोऽकलङ्केऽपि मह्ातक-

फलं संपज्यमानं तत्कलङ्कयति नेवमात्मनि सङ्गादिहीने धमीधमौव्थयोगविधायकावि- त्थः तयोरात्मन्यथसंबन्धाधानामरमर्थ्य॒प्राधम्य॑दृष्टान्ताभ्यामाह हीत्या- दिना स्फुरन्बलानेतयुक्तेः स्फुरणं देहबलं कुदार ग्याख्यातेति प्रयोगात्कोर्शलं ुद्धिबटमिति मेदः यथा कुटालो मृदं घटी करोति तद्रदघटादिस्वमावं नभो घरी कतुमटम्‌ यथा वायुः सवैत्र शेत्यमापादयन्नपि नाग्नेस्तत्करोति तथा धर्मादिः सर्वोत्पत्तिमद्धेतुरपि नोक्तात्मन्यथं संबन्धयति न॒हि खमभावविपरीतोऽरथो हेतुशतेनापि कल्यनामरतीत्यथः द्वितीयमनुभाषते आत्मेति कर्त्वादिस्वमावस्तावदात्मा तस्य विषयपंबन्धं धमाधमौवाधत्तस्तदम्यापरनास्ास््यनुतत्य्थं कौम्यादिवर्मनमित्यर्भः किं कतैत्वादिकारयस्वमावः किवी तच्छक्तिस्वभावः। आये कर्मत्वादिकार्यध्वस्तावात्मनो मुक्तिस्तदध्वस्तो वा नाऽऽ इत्याह मा काङक्षीरिति ९४ ५५

: हि स्वभावो भावानां व्यावर््यतोष्ण्यवद्रमैः ५९ ` स्वभावादटिनिषटत्तोऽथो निःस्वभावः खपुष्पवत्‌ ५६

ककम > " ~~ ˆ -- --~-- - -- ~ ~-~-=-----*~--~---- -~ ---- * ---** ~~ -- --- "= ~~

ख. शत्यं बु ख. भावः। ख. काम्यवर्जनादिरित्य*।

बाकम्‌] आनन्दगिरिकृततास्परकारिकाख्यदीकासंवखितम्‌। २३

तत्र हेतुः हीति आत्मस्वमावोऽपि कर्तृत्वादिरनर्थो हेतुविदोषाननिवतता- मित्याराङ्कयाऽऽह स्वभावादिति ५६ नाविनश्यन्यतो वहिर्व्यावर्त्येतोष्ण्यतः चित्‌ ५५॥ कर्जाद्यनि्म॑क्तो मुक्तिः संभाव्यतेऽन्यतः ५७ अथ म॒न््रादिसंनिधो खभावादप्योष्ण्याद्रहिर्व्यावतेते चेतावताऽपो खपुष्पवनिः- सखमावस्तथाऽऽत्मा यथेोक्ताद्धेतोरुक्तसखभावान्निवृत्तोऽपि निःस्वभावस्तत्राऽऽह

नेत्यादिना मच््रादिसंनिधिकृतदक्तिप्रतिबन्धान्नामनिः स्फोगदि करोति तद्धेतोसे- ष्ण्यादपि निवर्ते कालान्तरे तस्मदेव तत्कार्यदष्टेरतो विद्यमानोऽिमन्रादिसनिधौ

दोप्ण्य ०८१ 7 वृत्तो 1 २, स्वभावादोप्ण्याव्यावर्ततान्यथा नैःस्वाभाव्यापततेस्तथाऽऽत्मनोऽपि स्वभावन्यावृत्तौ नैःखा-

मान्यादमुक्तिरिति भावः द्वितीय इत्याह चेति अनथष्वसिं मुक्तिः कर्-|

त्वारिश्वानर्थस्तेन पति तस्मिन्न मक्तिैन्धस्येव सत्वादित्यथः ९७

ननु कतैत्वभोक्तृत्वकायैयेवाऽऽत्मसंसृतिः तु तच्छक्तिरितयेवं शक्तिमात्रतया स्थितो ५८-॥ कर्ृत्वादिकायैस्वरूपत्वपकष प्रतिक्षिप्य तच्छक्तिस्वमावत्वपक्षमालम्बते नन्विति एवकारनिरस्यमाह त्विति तथाऽपि मोक्षानुपपन्तिस्तुल्येति चेन्नेत्याह इत्येव- मिति शक्तिमात्रतया कतैत्वादिकार्थशून्यतच्छक्तिप्रचेनेति यावत्‌ ५८ सवौनथविनि्ुक्तेरपपन्नाऽऽत्ममुक्तता ५४-१ मेवं भेदे तथाऽभेदे दोषः स्याच्छक्तिकाययोः ९९ अनथैः कर्तृत्वादिकाय॑तच्छक्तौ सत्यामपि स्वापादावन्थीधियोऽमावादित्यथः तच्छक्तिपचेऽपि मुक्तिरिति दुषयतिं मेवमिति कथं शक्तिपक्षे मोक्षायोगस्त- जआऽऽह भेद्‌ इति ५९ ` शक्तितत्काययोयैस्माश्तिरेको विद्यते ७५. नियमासंभवः प्रापश्यतिरेकस्तयोयंदि ६० केथमुभयत्र दोषप्तखमित्याराङ्य शक्तिशक्ययोरुपादानोपदेययोभदे दोषं विरद्‌- यति शक्तीति इयं शक्तिरिदं कायमिति व्यतिरेको यस्मान्नोपरम्यते विदेरत्र जञानाथ॑त्वान्नाप्तावस्तीत्य्थः अयोग्यत्वाद्भिवमानोऽपि तद्धेदो भातीत्याशङ्याऽऽह। नियमेति शक्तितत्कायैयोभदे शक्तिरियं तत्कार्यमिदमिति नियमो स्याद्ववाश्चयो- रिवात्यन्तभिन्नरयोखद्धावासरंभवादित्यथः ६० कायैकारणता स्यात्स्तो भेदेन सिद्धयोः | अभेदे तयोरक्यात्तायकारणता कुतः ६१

"~ "-~~-~~~~-~~- ~ --~--~---~----

१. नेवं।२ख. ति। नेव'।

+----- - -- . ~-----~-------~ न~

२४ सुरेशवराचार्यृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [-सवन्ध-

शक्तितत्कार्ययोरिव गवाश्चयोरका्यकारणत्वान्नानियम इत्याश्ङ्कयाऽऽह कार्येति। वास्तवभेदे कार्यकारणत्वस्येवाश्वमहिषवदयोगान्न तेनानियमनिराकृतिरित्य्थः अभे- दपक्षे दोषं प्रकटयति अभेदे चेति ६१ “नाकुर्वत्कारणं दं कार्य चाक्रियमाणकम्‌ अथाभेदस्तयोरिष्ः कार्यभ्वस्तो प्रसज्यते ६२ तच्छक्तेरपि विध्व॑सस्तयोरव्यतिरेकतः.॥ शक्तेस्वरूपहाने शक्तिमदुपनिहृतिः ६२३ तयोरव्यतिरेकत्वात्स एवाऽऽयालयनीप्सितः निर।त्मवादः पूरवोक्तस्तस्मान्नेवं भकस्पयेत्‌ ६४

शक्तितत्कार्ययोरेक्येऽपि वस्तुनि का्यकारणत्वे का हानिस्तत्राऽऽह नाकुर्थ- दिति। हि वस्तुमात्रं कारणं कार्यं वा तत्र कुवैत््ुक्रियमाणत्वविभागाभावादकुर्ष- त्कारणमक्रियमाणं कार्यमित्योकिकं स्यादिप्यथः दोषान्तरं वक्तं पुनरभेदपक्चमनुव- दति अथेति कर्ये वा शक्तेरन्तभावः शक्तो वा कार्यसेति विकल्प्या ऽऽये दोष- माह कार्येति तच्छक्तेः कार्यप्रतियोगिकारणमूताक्तेरिति यावत्‌ करवृत्वादिका- यनाशावत्तच्छक्तिनारोऽपि का क्षतिस्तत्राऽऽह शक्तीति शक्तितत्कार्यदयाक्तिमतां नाशेऽपि तरि नरिछनं तत्राऽऽह एवेति अप्रस्तुते निरात्मवादे कथं एवेति परामरीसतत्राऽऽह पूर्वोक्त इति ।"स्वमावाद्विनिवृत्तोऽ्ं इत्यत्रेति यावत्‌ तथा फटाभावान्न मोक्ष इति शेषः कायस्य शक्त्यन्तमीवे शाक्तिस्थितो कार्यानाशात्कर्तृत्वा देखच्छक्तिवद्यावदात्ममावित्वानिमुक्तिरेवेतयाभप्रेत्यामेदनिरासमुपसंहरति तस्मा- दिति ६२॥ ६३॥ ६४॥

मतं कार्यानभिव्यक्तिभिमित्तासंभवाददिं शक्तेरिति,न तचुक्तं शक्तितद्धेतुसंभवात्‌ ६५ दाक्तितत्कायैसखभावपक्षयोरुक्तदोषं परिहरन्मतान्तरमाह मतमिति र्यस्य तच्छक्तेव खरूपनाशो मुक्तिः किंतु शक्तेरय॑त्कार्य॑तदनभिव्यक्तिः सेति यदि मत- मिति योजना कायौव्यक्तेः खापादावपि मत््वादतिप्रसक्तिरित्याशङ्कथाऽऽह निमि तेति खापादो पुनव्धक्तिनिमित्तान्यदष्टादीनि " सन्ति अन्यथा ज्ञानानर्थक्यात्‌ मुक्तो ठु तेषामसंभवसथा चाऽऽत्यन्तिकका्यानभिव्यक्तिः सेति नातिप्रसक्तारेदर्थः शाक्तिकार्ययोः सतोरेव कायात्यक्तिमुक्तिरित्येतननिरस्यति तदिति तत्र हेतुमाह शक्तीति शक्तिरुपादानं तद्रतो वाऽतिशयस्तस्य कायस्य हेतुर्ध्मादिसतयोः संभवा-

7 ~ ~~~ ~~ ~ = ~=, ~~~ ~=

१क. वे त्रिक क. "दि पुक्तिरि"।,

7रतिकम्‌ ] आनन्दगिरिकृतकशाल्रेपकारिकाख्यीकासंवङितम्‌ २५

देति योजना यानि संपतारे कार्यव्यक्तिनिमित्तानि तान्यविकटानि मुक्तावपि तदवि कटा तत्रापि कार्यव्यक्तिः स्यादिति मावः ६९ शक्तिरूपेण संबन्धो निपित्तानामपीष्यते नेमित्तिकेरिति ततो बह्ोष्ण्यादिसमानता ६६ ननु मोक्षे हैतुफटयोरव्यक्तयोः स॒च्वेऽपि मिथोऽसंबन्धान्नै तदा कार्यव्यक्तिरत शक्तीति निमित्तानां धमीदीनां शक्त्या समवायिकारणेन तद्रतातिशयेन पबन्धवननमित्तिकेरपि क्ृत्वादिभिरसावेष्टग्यः समवायी खल्वात्मा मेषेऽप्यस्तीति तदा- पयाश्च धर्मादयस्तदा शक्तिवदव्यक्ताः अतस्तत्राऽऽश्रयाश्रयित्वसंबन्धस्तद्रतातिरा- तेषामेकायिकरण्यम्‌ एतेन नेमित्तिकेरपि शक्तेरक्तः संबन्धः तद्धेतूनां कर्तृत्वा देभिनिमित्तनेमित्तिकत्वं तस्मात्तत्रापि कतैत्वादिव्यक्तिः संपारादविरोष इत्यथः (क्त्यभावं फलितमाह इति तत इति यतो धममीदीनां नेमित्तिकेस्तत्संबन्धस्य [क्तो दुवारता ततः स्यश्नावप्रतिर्बेद्रे तदोष्णयप्रकाव्यक्तिवद्यञ्ञकपद्धावे तत्रापि 7 रयव्यक्तिर्नियतेति तदन्यक्तिभुक्तिरिति पक्षो युक्त इत्यथः ६६ कार्यस्य शक्तितवत्वे सर्वदा कारणस्थितेः कार्योत्पत्तिः सदैव स्यानिदाघे घमेवद्यतः ६७ किच कर्वुत्वादिका्यस्य पुष्कलकारणतच्रत्वमस्ति वा तत्राऽऽ्यमनूय्य दृषयति यस्येति शक्तिः समो हेतुः कारणदाब्दस्यापि सर एवार्थः तदुक्तमित्या- क्तरीत्या पुप्कलरेतोरकषेऽपि भावाततघ्रापि कार्योत्प्तिप्रा्तेमक्तिप्रलयपु्तीनां ठय यादित्यर्थः पूर्णहेतुतच्रत्वे कायस्य सति तस्मिन्न मुक्तिरिप्यत्र दृष्टान्तमाह नेदाघ इति घमंपृष्कर्देतो सति धमंसातत्यवत्कतुत्वादिपरामग्रयां यतस्तद्विरम्बा- मोगोऽतः कर्तृत्वादिसातव्ये स्यमुक्तिरित्यथः ६७ तथैव शक्त्यतच्रतरेऽप्येष दोषो यतो भवेत्‌ सदा कार्य जायेत कारणासंभवात्सदा ६८ द्वितीयं निराकरोति तथेति यथाऽऽये मोसाप्॑मवस्तथेव कतत्वादेः तामग्य- धीनत्वेऽपि यतः सोऽनुषज्यतेऽतस्तदतन्रत्वमयुक्तमित्यथैः तमेव दोषं दशयति पदेति कार्य॑कतुत्वादि सदा कारणाप्तभवात्कायस्य कदाचिदपि पृष्कलकार- गाधीनत्वामावात्तदभावेन तजनिवृत्तिमुक्तिरित्यथः ६८ निदापे श्पैतवव्स्मोदतोऽसम्यगिदं वचः *** ^ | निष्कारणस्य चोद्धूतौ कायेजन्य सदा भवेत्‌ ६९

१ख. "दिः ९५ दह" २ख.्काः।३क. ।त 1 ख. बन्यत

\ ख. स्मात्ततो 1

२६ सुरेशवराचारयृतं वृहदारण्यकोपनिषदधाप्यवातिकम्‌ [ सन्ध

अमति कारणे कायानुत्पत्तो दृष्टान्तमाह निदाघ इति पर्मसामग््यां शेत्ये- त्वभावात्तदनुत्पत्तिवत्कतत्वादेरपि यदधीनत्वं तदभावे कुतो जन्मेत्यथः यस्मात्कार- णातन्रत्वे कार्यमयुक्तं तस्मात्तदतन्रत्ववचोऽयुक्तमिति फलितमाह यस्मादिति यत्कारणानधीनं तन्न जायते यथाऽऽसेत्ययुक्तं विना हेतुं कार्योत्पत्तौ बाधकामावादि- त्याशङ्क्याऽऽह निष्कारणस्येति ६९ कायतां वा कृतोऽस्य स्यान्न चेत्कारणतश्रता ०५ शक्यं परतिङ्गातुं जन्माऽऽरभ्याऽऽ मृतेनृभिः ७० ~॥ निषिद्धकाम्यकमादिवजनं निपृणेरपि %५1 सृक्ष्मापराधसंद़ैरतियत्नवतामपि -७‡¬1। कर्तूत्वादेः स्वतच्रत्वे कादाचित्कतेति बाधकान्तरमाह कार्यतेति आत्मनः स्वरूपावस्थानाय विषयाभ्याप्रनास्वास्थ्यनुकत्तये वा परकीयोपायो नोपयोगी- तयुक्तमिदानीमुपायमेवापाचिकीषुरादो काम्यवजेनादिप्रतिज्ञा दुप्करेत्याह चेति जन्माऽऽरभ्याऽऽ मृतेजन्ममरणान्तराावस्थायामिति यावत्‌। निपुणेरपि नृभिरिति संबन्धः। आदिपदेन निषिद्धकाम्यदङ्ञनवजनसंग्रहः त्वहुक्तहेतुप्रतिज्ञैव मनप्याणां दृष्करा तदनुष्ठानं पुनदूरानिरम्तं देवास्तु कथंचिदेष प्रतिन्ञातुं तदर्थ चानुष्ठातुमलमिव्युषटापार्थ नृभिरित्ुक्तम्‌ अथाल्पमेषमामस्मादशामीदृशप्रतिज्ञातदनुष्ठानयोरङक्यत्वेऽपि महा- धियां मनुप्याणामतियत्नवतां तयोः शक्यत्वं नेत्याह स॒क्ष्मति। महत्वं नोक्तग्रतिक्ञा- तदनुष्ठाननिवाहकमिति शेषः ७० ७१

संशयस्तु भवत्येष पक्षासिद्धिस्तु तावता ?“ अथ चन्मोक्ष्यते सोऽत्र यस्य संपत्स्यते तथा ७२ ननु ददाकाटयोरमिरवभित्वात्कस्यचिदपि मदुक्तोपायप्रतिन्ञा तदनुषठानासाम्यप्र- तित्ता त्वदीया युक्ता तवाम्रवविदस्तदभावनिश्वयप्रमाणामावादत आह संशय- स्त्विति त्वदुक्तेत्वनुष्ठानाप्तामथ्यसाधकमानाभावेऽपि तत्सत्तावेदकप्रमाणामावाद्धवति श्रोतुरु्कटेतो संराय इत्यथः। सं्रायानस्य संङायितार्थोपपस्तपणवन्मदुक्तमपि हेतुं कुतृह- छितथा संदिहानो ऽनुतिष्ठदित्याशङ्कयाऽऽह पक्षेति अल्पायासेष्वर्थेषु संदायात्प्रवृ तावपि महायै पमुद्रतरणादो संदेहवतो प्रवृत्तेषु क्तरैतोश्च बहुखायासत्वान्न तत्र संदेहात्प्वृत्तिरिल्यथः संशयादपि स्वपक्षतिद्धि शङ्कते अथति दृष्टकोट्िद्रिय- स्येव संदायदृषटरुक्तहेत्वनृष्ठानाधिद्यारोऽपि संडायवता कापि दृद्येतातो यस्य क्षपितक- स्मषम्योक्तो हेनुः संपूर्णो भविप्यति घ्र यद्यपि नास्मामिर्विरोषतो गम्यते तथाऽपि तस्य

१८. वाऽन ख. श्वयःप्रः ¡२३ ख. भवती

वार्तिकमू ] आनन्दगिरिद्तशाक्लपकाशिकाख्यटीकासंवरितम्‌ २७

त्वदुक्तं नैतदेवं स्यादवक्तव्यत्वहेतुतः निथितं साधनं वाच्यं जानं निःश्रेयसं प्रति ७३ संदयात्पुवपक्षपिद्धि दूषयति त्वदुक्तमिति एतत्काम्यवर्जनादिाधनं त्वदुक्तं संशायात्पक्षसिद्धिरितयेवमुपगमे स्यारिवयक्षराथः। तावत्संशयोऽ्थनिश्वायकी ऽथा- पत्त्याऽप्रमाणत्वान्नापि तदनुपपत्या त्वत्पक्षसिद्धिरदष्टकोष््रियस्यापि शाब्दसंहायदशष- नात्‌ 'अल्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हीति न्यायात। अतः संशयात्प्षिद्धि वदता पक्षासिद्धिरेवोक्तेति भावः ननु विमतं कचिस्सिद्ध संशयकोटित्वात्संमतवदिति तत्रा ऽऽह अवक्तव्यत्वेति त्वदुक्तेरिति पाठे त्वनेन संबन्धः अवक्तव्यत्वं साध- यति निश्चितमिति। संशयविषयो निश्चितो व्याघातादतः संदायविषयत्वात्कचि- दस्तीति वाच्यम्‌ शौब्दसंहायविषये व्यमिचारादिति शेषः संदायविषयोऽपि कृप्यादिवहुपदिश्यतामित्याशङयाऽऽह निःभ्रेयसमिति। संशयितोऽपि कृप्यादिर- टफलत्वादुपदेषटं युक्तस्त्वदुक्तस्तु हेतुमिःश्रेयसाथैत्वान्मानतो निश्चयं विना नोपदेदामर्ई तीत्यथैः ७३ तु यादच्छिकी सिद्धिवंक्तव्येह विपाधितां दैवगोचर एवैष तु मानुषगोचरः अथानिश्चितमपि मानतस्तप्तशिटारोहणादि निःश्रेयप्ताधनं केचिदुपदिश्शन्ति तत्राऽऽह नत्विति यारच्छिकी सिद्धिमौनादते सिद्धिः सा निरतिशयं फलमाका- ङन्तं प्रति विवेकिना वाच्या ये तु मोक्षेऽपि तप्तरिलारोहादिना यारच्छिकीं सिद्धि मिच्छन्ति ते विपश्चित इत्यथः। संहायात्पक्षपिद्धि निराकृव्योक्तरेतोरसभवित्वं साधितं निगमयति “देवेति ७४ सहक्री भवेच्छक्तिरिति न्यायाद्धवेादि मनुष्यगोचरोऽपीति नाऽऽख्यातासंभवात्तथा ७५ आख्यातानामर्थं बोधयतामधिकारिशक्तिः सहकारिणीति न्यायाद्विधेयाथानुषठानग- क्तमधिकारेणं विना विधेविषित्वायोगात्काम्यादि मुमृकषुव्येदित्यास्यातस्य मनुष्यं प्रति स्वार्थं बोधयतो मनुष्यदाक्तिसपिक्षत्वादेवमात्रगोचरत्वमस्यापिद्धमिति शङ्कते सह कृत्रीति यत्राऽऽख्यातमस्ति तत्र तत्सदकत्रीं कतृहक्तिरिष्टा मोक्षकामी काम्यादि वर्जयेदित्याख्यातं स्यात्यतो मनुप्यगोचरतोक्तरेतोरिति समाधत्ते नाऽऽ. ख्यातेति ७५ मुक्त्य्थी हि कम्यादि वजयेदिति चोदना अस्ति वेदे कचिद्ेन शक्तेषिध्येकदेशता ७६

===.

१ख.तेन।२ख. "कोऽपरः ख. शाब्दे सं" क. ^ता॥ देव" क. दृवेति।

२८ सुरेधराचायंतं गृहारण्यकोपनिषद्धाष्यवापिकम्‌ [ नन्ध-

मोक्षाथीं काम्यादि व्येदितयस्मद्रचनस्थमाख्यातमस्तीत्यादाङ्थ त्वद्रचनस्य श्रुतिः स्मृतिवां मूलमिति विकल्प्याऽऽं दूषयति भुक्त्यथींति श्रुतौ कचिदपि यथोक्ता- ख्यातासत्वे फरितमाह येनेति। येन वेदे यथोक्ताख्यातपच्वेन करतरक्तेरास्यातसह- कारित्वेन तदंशत्वं तथा वेदे नाऽऽख्यातमस्त्यतो श्रुतिमर्त्वेन त्वद्वाक्यप्रामाण्य- मित्यथः ७१ काम्यादिवरजनं त्वेतैत्स्मतिभभवं यतः नातः शक्तेस्तदंशतवं कथंचिदपि युज्यते ७७ मोक्षाथीं प्रवतत तत्र काम्यनिषिद्धयोः नित्यनेमित्तके कुर्यात्मत्यवायनिहा- सयेत्याप्तवाक्यमस्मद्रचोमूलमिति द्वितीयमारशङ्कयाऽऽह काम्यादीति ताव- दिदं स्वतो मानं स्मरत्यधिकरणाविरोधात्‌ प्रयक्षादि तन्मूरम्‌ पारलोकिकपता- ध्यत्ताधनसंबन्धस्य वेदैकगो चरत्वात्‌ वेदे यथोक्तमास्यातमस्तीत्युक्तम तस्मा- दाप्तवाक्यस्य निमृलत्वेनामानत्वाचद्वाक्यस्य तन्मृत्वेन मानत्वायोगात्काम्यादिवजन- विषयमाख्यातं त्वदुत्येक्षामात्रं यतो भात्यतो करतराक्तस्तवद्राक्यस्थाख्यातस्तहकार- त्वेन तदंशतेसयथः त्वद्वाक्यस्य श्रुतिस्यतिमृरत्वे निर्मृहत्वे वा तद्रतास्यातसहका- रित्वेन तदंशत्वे कतरशक्तेन पिष्यतीति चयोतयति कथंचिदपीति ७५७

नित्यादिकरणान्नापि काम्यादेशवापि वजेनात्‌ भयः संभाव्यते विद्ानिष्फलत्वप्रसङ्गतः ७८ ननु मदवाक्यस्योक्तमाप्तवाक्यं मूलं तन्मृत्वेन यथोक्तमुक्तिपाधनवादिवेदवाक्य- मनुमीयते आचारा स्मरति ज्ञात्वा स्मरेश्च श्रुतिकल्यनमिति न्यायादत आह नित्यादीति चकारोऽवधारणार्थो नजा संबध्यते निचाय्य तं मल्युमुखात्परमुच्यत इत्यादिवि्यामोक्षफल्त्वप्रयक्षश्रुतिविरोधानोक्ता कल्पनाऽविरोषाधिकरणविरोधादिति मावः ७८ काम्यात्स्वगादिकं मा रदश्रियायां तदुद्भवम्‌ अथान्तरात्स्वभावाद्रा भवन्न तु निवार्यते ७९ मवतु यथा कथंचित्काम्यादिवर्जनं तथाऽपि तस्य मोक्षोपायतेलयाह शाभ्या- दिति काम्यकमनिमित्तं स्वगदि तद्धोगकारणं देहादि तदधतुकर्मवर्जनान्मा मृत्‌ अक्रिया नाम निषिद्धक्रिया तस्यां स्यां त॒त्परिपाकजं नरकपतनं तनिदानं देहादि निषिद्धव्नाद््यतां तथाऽपि मुक्तिः इष्टापूतीदिहेतुनामिलतर वक्ष्यमाणादर्थान्तरा- त्वमावाद्व पुण्यदेशनिवापादि कृतपुण्यादिवशादधवतः स्वगदद्मिवारत्वादिदर्थः ॥५९॥

--+~------------- --- ------- ~~ (७

ल. प्रत्याह > ख. 'तलुम'

वातिकम्‌ | आनन्दगिरिकृतशङ्गपकाशिकाख्यटीकासंबितम्‌ २९

अन्यतो भवने मानं चेदस्त्विह संशयः एतावताऽपि पक्षस्ते प्रतिबद्धो सिध्यति ८० ननुक्तोपायवतो वतेमानदेहपाते हेत्वन्तरादेहान्तरमावे मानामावात्कैवल्यमावश्यक- मिति शङ्कते अन्यत इति हेत्वन्तरादेहान्तरस्यामवनेऽपि मानाभावाविहषाद्धवन- विषये संशयः स्यादित्याह अस्त्विति संशये पक्षापिद्धमुक्तां स्मारयति एता- वतेति पक्षपदेन परकीयोपायलम्यो मोक्षो गृह्यते निश्वयाधीनत्वात्पारलोकिंकरहेत्वनु- ्टानस्य संशयस्तत्परतिचन्धकः अतः संशयेन विवक्षितो हेतुर्स्मात्परतिबद्धस्तस्मात्ते मुक्त्यसिद्धिरिति भावः ८० अयैतयोरिति तथा चोदनाथांतिलदधिनाम्‌ ¦खादिसंदृषठेने चाप्यस्तीह संशयः ८१ वतेमानदेहपाते मुमृकषर्देहान्तरग्रहे संशयमुक्त्वा निश्वायकसद्धावानिश्वयं दश्य- नक्तं संशयं शिथिलयति अथेति यथा केवटकर्मवतां समुचयानुष्ठायिनां देह- पातारं दक्षिणोत्तराध्वसेबन्धः श्रुतस्तथाऽधुनातनपुखदुःखादिदर्नानुपारेण ये केचि द्विधिनिषेधातिक्रमशीला दृष्टा सतेषां विद्याकमेबरिर्मुख्ानां वर्तमानदेहपतेि सत्यथेनयो पथोनँ कतरेणचनेत्यादिना तृतीयस्थानसंबन्धोऽत्यल्पमुखो बहुतरदुःखमोहात्मकश्च क्षुद्र जन्तुमावः श्रूयतेऽतो मुमूक्षोरपि ज्ञानकर्मशन्यस्य देहान्तरे संशयः कमाधिकारिणो हि मागगद्रयरेत्वभवे देहान्तरग्रहश्रुतेः सा मुमुकषुग्यतिरिक्तविषया विहितत्वा- ज्वाऽऽश्रमकमौपीति न्यायेन तस्यापि धमीधिकृतत्वेन संकोचायोगात्‌ तस्य निषि द्त्यागित्वान्न कषद्रनन्तुत्वम्‌ विहितत्यागितया तत्फटभाक्त्वस्यापि दुःसाधनत्वात्‌ नित्या्यनुष्ठानान्न तृतीयस्थानसनंबन्धस्तस्य विफटत्वोपगमात्तथा ज्ञानकम॑णोर- मावान्मुमुक्षोनं मोक्षो नापि संदतिरिति कष्टां बतासो ददहामाविकेत्‌ निराकरिष्यते चैकभविकत्वम्‌ अतो वणितचरितस्यापि देहान्तरं निश्चितमित्यज्ञस्य मोक्षारेति मावः ८१ नित्यस्याकरणे दोषस्तत्करियायां यद्यपि अन्यतोऽसौ स्वभावाद्रा तु मानेन वायते ८२ काम्यादेरस्मिज्ञन्मनि सर्वथा त्यागेऽपि जन्मान्तरीयात्ततो बन्धसिद्धेरमुक्तिरुक्ता यत्त नित्याचनुषठानौदकरणनिमित्तमलवायनिनर्णान्न तत्कृतमस्य देहान्तरमिति तत्राऽऽह निल्यस्येति अस्मिञ्जन्मनि साकल्येन निलयाचनुष्ठानाद्वतमानतदकरणप्रयुक्तप्रत्यवाय ्रसृतदेहान्तरग्रहामावेऽपि जन्मान्तरीयाद करणाद्वा पापदेशनिवाताभ्याप्तादेवां खमावा- दुद्धवतः प्रत्यवायस्य प्रत्ाख्यातमदाक्यत्वात्तत्कृतनन्मान्तरपिर्म म॒क्तिरित्यथेः॥ ८२॥४

ख. येतयोः ख. नायक" ख. निदहरणा'

३० सुरेशवराचा्यङृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ पंबन्ध-

नित्यादेः फलमिष्टं चेदुपात्तदुरितक्षयः तथाऽप्यागामिदोपेष्वाशङ् पू्ववदुद्धवेत्‌ ८३ जन्मान्तरसंचिताकरणादिेतुकदुरितनातस्येहिकनित्या्नुष्ठानजन्यापुवतो नादान मुक्तिविरोधितेत्याशङ्कते नित्यादेरिति अतीताकरणादिकृतदुरितदेराधुनिकनित्या- दिना निर्हरणेऽपि भविप्यदकरणकारणकदोषाधीनशरीरान्तरग्रहादाङ्का वौरेति परह- रति तथाऽपीति अस््विह संशय इत्येतहक्षयति पूर्ववदिति ८३

अनभीषफलानां वुरितत्वार््षयाो भवेत्‌ नत्वाभ्युदयिकानां स्यादभीषटत्वालक्षयस्तव ८४ ननु मविप्यदकरणंमुमुसषेरैहिकमामुष्मिकं वा नाऽऽ: परत्यहमुपात्तनित्यदेस्तथावि- धाकरणामावान्न द्वितीयो वर्तमानदेहान्ते मुक्तेरावश्यकत्वात्तत्राऽऽह अनभीषटेति। धर्मेण पापमपनुदतीति भरुतेरनिष्ठहेतुत्वाहुरितानामदोषतो नित्यादिना क्षयेऽपि सुकृतानामभ्यु- दयौपयिकानामिष्टोपायत्वादविरोधात्तस्मादध्वस्तेरनारन्धातीतागामिपुकृतकृतं देहान्तर - मस्य दुर्वारमित्यर्थः ८४ 4 (२ सर्वेषां दृष्ता चेत्स्यान्न विधानाददृष्ता नापि श्येनादितुरयत्वं फएर्दोपेण रषटता ८५ सुकृतानामपि दुष्कृतवन्मुमु्ं प्रलनिष्टत्वमविरिष्टमितरस्यापीत्यतिदेशाधिकरणन्या- यादिति शङ्कते सर्वेषामिति विहितस्य विषिसामथ्यान्मुमुक्षं प्रलयपि दृष्टते त्याह नेति निषिद्धं हि दुष्टं विहितं तस्य तु भोगादेवाज्ञं प्रति शानितिरिलथः | ननु विहितत्वं नादुष्त्वे प्रयोजकं श्येनादौ व्यभिचाराततत्राऽऽह नापीति आदि- पदेन संदरोकतरिकादिग्रहः हि सोमादीनां श्येनादिना तुल्यत्वमनिषिद्धफलत्वात्‌ इयेनादेस्तु हिस्यादिति फलं निषिद्धम्‌ तथाच फलस्य निषिद्धत्वेन दृष्टत्वादधि- का्यभावान्न साधनांशे विधिः उक्ते हि- ““उदेशाच फर्त्वेन स्येनादो विधेयता भावनाविधिरप्येष फटांशाद्विनिवतेते इति सोमादो सधिकारिसद्धावादविकठो विधिः यथाऽऽहुः-- “फलतोऽपि यत्कम नानर्थेनानुबध्यते केवलग्रीतिरैतुत्वात्तद्धमंत्वेन कील्यते" इति उपपादितं श्येनाभ्रीषोमीयवेषम्यं चौदनासृत्रेऽतः श्येनादेविहितत्वमेव नेति कुतो व्यभिचार इत्यथः ८९

१. वृ्टतः

1तिकम्‌ः] आनन्दगिरिषृतशान्चपकारिकाख्यटीकासंवरितम्‌ ३१

एेकात्म्यङ्ञानतधेत्स्यायर्था करमैपधानता प्रधानत्वं विद्यायास्तमेतमिति दरितम्‌ ८६ उक्तोपायवतोऽपि मुक्तिः करमान्तरेण देहान्तरसंभवादिति निरुद्धः सिद्धान्तमे- 755दाय चोदयति एेकात्म्येति उक्तोपायानुष्ठातुः शुद्धबुद्धरेक्यपिया सर्वकर्मध्व- तेमक्तिरित्यभेः तरि तदषध्व॑सिनो ज्ञानादेव तत्संभवात्कर्मणां साक्षान्मोकषहेतुत्वं मान एलहीनमित्याह व्यर्थेति ज्ञानस्यापि साक्षान्मोक्षसाधनत्वमप्रामाणिकमित्यादा- हयाऽऽह प्रधानत्वं चेति विविदिषावाक्येन कर्मणां मुक्तिफलक्ञानेच्छाप्ताधनत्वेन ` वनियुक्तत्वाज्जञानस्य साक्ान्मोसोपायत्विदधिस्तमेच पिदितवे्ादिशवुतशतय्ः ॥८६॥ तत उक्तेन मार्गेण कर्तृसंस्कारकारिणाम्‌ एेकात्म्यज्ञानतात्प्यं कमेणामिति निशितम्‌ ८७ ननु पुरुष॑तच्रकतैत्वामावादिच्छायास्तत्र कर्मणां विनियोगोऽत एवेष्यमाणज्ञानेऽपि तेषां विनियोग : | अतस्तेषां मोक्षोपायत्वमेवात आह तत इति यन्ञादीनामि- च्छाज्ञानयोस्त्वनृतन््रयोः साक्षादनन्वया्येन केन यनेतेतयादिश्ाख्रोक्तक्रमेण बुद्धिशु- दविहेतूनां तृतीयाश्रु्ा मोक्षहेुक्ाने पयवसतानं पुरुषार्थपादे निर्णीतमिवय्थः ८७ तेन निःसारतां बुद्ध्वा कर्मणां वेदत्ववित्‌ एेकात्म्यज्नानमन्पेति तपोमुषितकल्मषः ८८ ननु कमेणां संस्कारद्वारा ज्ञानहेतुत्वे यावनज्ज्ञानमनुष्ठानं स्यात्तस्य दृष्टफरत्वादतो विविदिषामंन्याप्नासिद्धिरत आह तेनेति तपसा नित्यादिना निरस्तारूद्धिरधीतवेदो पेदाथमापातेन जानन्विवेको नास्त्कृतः कृतेनेत्यादिना कर्मणामनिल्यफलतां वृद्वा ततो विरक्तो मक्त्युपायं ज्ञानमुदिर्य श्रवणादि कर्तुं कर्मं संन्यस्यतीति विविदिषासं- न्याप्तिद्धिरिदक्षराथेः नहि कमाणि साक्षान्मोक्षहेतवः किंतु वैराम्यादिद्रारेणातो विरक्तस्य तैन कृत्यमिति तदनुष्ठानं यानि त्वस्य सतक्षादेव साधनानि तानि मोक्ष- कामो यावज्ज्ञानमनुतिष्ठत्याधृत््यापिकरणन्यायादिति भावः ८८ यस्तु जन्मान्तराभ्यासातस्षपिताशेषकामनः आदावेवाधिकारी पुनः कमं वीक्षते ८९ कमसेन्यापेऽपि बरह्मचारिणस्तदभावात्कथं ब्रह्मचयोदेव प्रत्रनेदिति श्रुतिस्तत्राऽऽह स्त्विति जन्मान्तराम्यासादतीतजन्मसु निल्या्यनुष्ठानबाहुल्यादिति यावत्‌ आदा- विति प्रथमाश्रमोक्तिः अधिकारी ज्ञानाथश्रवणादिहोषे संन्यास इति रोषः अथ प्रथममेव कमत्यजोऽपि पुनः श्रद्धया तदनुष्ठानं स्यादाये वयसि विषयभोगहीनस्यापि यनस्तदभिलापप्वृत्तिवत्तत्राऽऽह पुनरिति ८९ ॥< न्द पडले नाथन +~ | क. "तुलमानं फ" ल. ख. "योर्‌"

1

सुरेशराचायहृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [-वन्ध-

विरक्तस्य तु जिज्नासोमौनान्नान्यग्यपेक्षणम्‌ कमापेक्ना हि साध्येऽय सिद्धेऽे तदनर्थकम्‌ ९० तत्र हेतुमाह विरक्तस्येति ज्ञानस्य फरोपकारित्वेन कमीपेक्षणीयमाभ्नेयादीनां प्रयाजाचपेक्षावदित्याराङ्याऽऽह कर्मेति ९० वामदेवस्य मेतरेय्या गाग्याशैव समञ्जसम्‌ दर्शनं, ब्रह्मचयादेस्तथा पराव्राज्यश्ञासनात्‌ ९१ ददीपूरणमाप्योरिव प्रक्षणादेः शुद्धिद्वारा कर्मणां ज्ञानस्वरूपोपकार्यङ्गत्वमेवेलत्र श्रुतार्थापत्ति प्रमाणयति वामदेवस्येति गस्थस्य वामदेवस्य मेत्रर्यागार््योश्वाभिञ्च- न्मन्यनुष्ितकमीभवेऽपि तच्चज्ञानं तद्धैतत्पर्यन्निति वाक्येन मत्रेयीगार्गब्राह्मणाम्यां श्राव्यते तदेतजन्मान्तरीयकमंणां परपरया ज्ञानहेतुत्वमित्येवमम्युपगमे युक्तं स्यात्‌ उक्तं टि- “यान्यतोऽन्यानि जन्मानि तेषु नूनं कृतं भवेत्‌ यत्कृत्यं पुरुषेणेह नान्यथा ब्रह्मणि स्थितिः" इति तस्मादेहिककमीमावेऽपि केषांनित्तच्वज्ञानान्सक्तिदृषटेम तत्फलोपकारितवं तेषामिति मावः रिच यदहरेव विरजेत्तदहरेव प्रव्रजेत्‌ ब्रह्मचर्यादेव प्रनेदित्यादि ब्रह्मच- यादाश्रमान्तरा्च ज्ञानपाधनत्वेन संन्यासतविधानं कर्मणां ज्ञानं प्रति फटोपकारितवं वारयतीत्य्थापत््यन्तरमाह ब्रह्मचयदिरिति तथाशब्दः समुचचयाथः ९१ इष्टापूर्तादिहेतूनामानन्लयास्स्वर्मसिद्धये हेत्वन्तरासंभवोऽतो दृज्ञानः संभवाद्धपेत्‌ ९२ परोक्तोपायवतोऽपि मुक्तिरथान्तरात्स्वभावाद्वा जन्मान्तरसंमवादैक्यज्ञानोपगमे तस्मादेव मुक्तिः कमणि तस्मिन्नारादुपकारकाणी्युक्तं संप्रत्यथान्तरं विवृणोति इष्टेति इष्टं श्रोतं कमं पूर्तं स्मातंमादिपदेन दत्तग्रहः उक्तं हि-- (अभ्चिहोत्रं तपः परत्यं वेदानां चानुपाटनम्‌ आतिथ्यं वैश्वदेवं इष्टमिल्यमिधीयते वापीकूपतंटाकादिदेवतायतनानि अन्नप्रदानमारामः पृतंमिल्मिधीयते शरणागततत्राणं भूतानां चाप्यहिसनम्‌ बहिर्वेदि यदानं दत्तमित्यभिधीयतेः इतिं

[9 शा 1 पं

~ -* *--- - -- ^ ~----~~ -- -~ ~~~ ~न

१ख. त्‌ तत्कृ क. 'तद्ागादि

वातिकम्‌ ] आनन्दगिरिकृतशास्रपकाशिकाख्यदीकासंवरितम्‌ ३३

~ एतेषामनारब्धफलानामागामिदेहनिमित्तानामनन्तानां संभवादस्मिज्जन्मनि सर्वात्मना काम्यं कर्म॑वर्जयतोऽपि मुमुकषोवतमानदेहपाते देहान्तरे स्वगादिभोगार्थं हत्वन्त- रासंमवो दुन्ञोनः स्यादुक्तरीत्या तत्संभवादित्यर्थः ९२

एवं निषिद्धवाक्येषु यथोक्तं न्यायमादिशेत्‌ निल्यकमवचःस्वेवं नातो सुक्तिविनिश्वयः ९३

काम्येष्विव निषिद्धेष्वपि दर्शितं न्यायं दशेयति एवमिति निषिद्धं कर्मेति वाक्यं येषु तानि निषिद्धकमीणि निषिद्धवाक्यानि तेष्विति यावत्‌ निषिद्धानि हि कर्माण्यनन्तानि तेषामनारन्धफलानामागामिदेरहेतुत्वसंमवादस्मिञ्जन्मनि सर्वनिषिद्ध त्यजतोऽपि वतंमानदेहपाताू्ध्वं नरकपातीर्थं देहान्तरे हेत्वन्तराभावो ज्ञातुमहाक्यः यथोक्तनिषिद्धकरमसंमवादित्थः ननु निषिद्धकमौणि नितयनेमित्तिकेरपास्तानि देहान्तरं प्रयोजयन्तत आह नित्येति नित्यं कर्मेति वचो येषु तानि नित्यकमेव- चांननि नैमित्तिकस्हितानि नित्यकमाणि तेप्वपि काम्यनिषिद्धेषिव यथोक्तो न्यायो वक्तव्यः पूवीपरजन्म्ु तेषां साकल्येनानुष्ठानासरंमवात्तत्र सर्वात्मना पापानिवृततस्तन्निमि- तदेहान्तरमंमवादिह नित्या्यनुतिष्ठतोऽपि कुतो मुक्तिरित्यथः यतो दरितन्यायादा- गामिदेहस्य हेतुरस्त्यतो यथोक्तोपायवतोऽपि मक्तिनिश्ेतुमशक्येति निगमयति नात इति ९६

अनेकजन्मोपात्तस्य पुण्यापुण्यस्य कर्मणः अनन्तदेदहेतोश्च विपरधातस्य संभवात्‌ ९४

यत्तु क्मेणामेकभविकत्वादुक्तरेतुमतो जन्मान्तरहेतुकमामावान्मुक्तिरिति तत्रा ऽऽह अनेकेति अनादौ संसारे प्राक्षु जन्मस्वर्जितकमेणो नानादेहभोग्यफटस्य संमवादेकम- विकन्यायानवतारान्न तेन मुक्तिरित्यथः यन्तुपात्तानि सवीण्यपि क्माणि संभूय देह- मेकमारभन्ते तुक्तमेकभविकत्वमिति तत्राऽऽह अनन्तेति हि कर्माणि सर्वाणि संभूय देहमेकमारमेरन्‌ एकस्य विप्रघातस्यानेकदेहग्रहहेतोः संभवात्‌

““श्वशुकरखरोष्टाणां गोजाविख्गपक्षिणाम्‌ चाण्डालपुल्कप्तानां ब्रह्महा योनिमृच्छति" इति स्मृतेः

तदतिरेकिणां कर्मणां प्रायणाभिन्यक्तानामेकदेहारम्भकत्वं तस्य तु तत्का- लाभिन्यक्तस्यापयायमेवानेकविषदेहारम्भकतेति युक्तमेकमभविकत्वस्याप्रामाणिकत्वादि- त्यथः ९४

ततः शेषेण वचनात्तथा त्र इत्यतः अनारग्पफलेदहानां गम्यते संस्थितिस्ततः ९५

~. ~ ~~~ - --~-~ - ------~ <~ ---- ~-- ---- ~>

क. निषरिधवा"। ख. 'ताथदे"।

१४ सुरेराचार्यहृतं वृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ पेबन्ध-

अनेकजन्माजितानारब्धकर्मस्यितिनिश्वये शुतिस्मती प्रमाणयति तत हति वणौ आश्रमाश्च खकर्मनिष्ठाः प्रेत्य कर्मेफलमनुमृय ततः शेषेण विशिष्टदेशनातिकुटरूपायुः- शरुतवृत्तवित्तपुखमेधसो जन्म प्रतिपयन्ते विष्वश्वो विपरीता नरयन्तीति स्पृतेस्तद्य इह रमणीयचरणा रमणीयां योनिमापदयरनित्यादिश्रुतेश्वानारब्धफलानां कर्मणां स्थितिः पिद्धा ततो कर्मणामेकमभविकत्वेन यथोक्ताधिकारिणो मुक्तिरित्यर्थः ९९ फलं नित्यस्य नापीह दुरितक्षयमात्रकम्‌ फलान्तरशरुतेः साक्षात्त्थाऽऽम्रस्मृतेस्तथा ९६ यतु नित्यानामकरणनिमित्तप्रत्यवायनिवृत्तिमात्रफलानां मुमक्षुभिरनुष्ठितानामपि न॑ देहान्तरारम्भकतेति तत्राऽऽह फलमिति इहेति शाच्रस्याधिकारिणो वा निरदैशः। तत्र हेतुमाह फलान्तरोति नित्यादिक्तरणेऽकरणे संसारो रवारः करणे पितृरो- कापेवक्तव्यत्वात्कमणा पितृटोक इति श्रुतेरकरणे प्रत्यवायोपहतेनैरकपातादिति भावः नित्यादीनां फलान्तरसते स्मतिरपि मानमित्याह तद्यथेति ९६ आम्रे निमित्त इत्यादि श्चापस्तम्बस्मतेवंचः फलव समाचष्ट नित्यानामपि कमेणाम्‌ ९७ तश्रथा-- “आम्रे फटा निमित्ते ऋयागन्धावनृत्पदेते। एवं धरम चयमाणमर्था अनू- त्प्न्ते नो चेदनृत्पदयन्ते धमेहानि्वति'" इति स्परातिं कििचयति आस्र इति निपित्ते निहि रोपित इत्यथः व्रिविच्योक्तम्मतितातपमाह फलवच्छमिति अपि शब्दो नैमित्तिकममचयाथः काम्यादिदष्टान्तार्थो वा ९७ उक्तमेव तु संश्ीतावियं त्वत्र विनिधितिः॥ कायमारभते शक्तिय॑त्किचेह व्यवस्थिता ९८ नित्यादिकर्मणां श्रुतिस्मृतिम्यां फलवत धिद्धे फलितमाह उक्तमिति अन्यतो भवने मानं नेदित्यत्रोक्तेपायवतः हारीरपातानन्तरं मुक्तिनं वेति संशये निश्वायका- ससं कारणमुक्तम्‌ अत्र तु नित्यादिकमेणां फल्वच्चे श्रुत्य दिपिद्धे यथोक्तपाधन- स्यापि पुसो मृक्तिर्नेति निश्चयः नित्यादिकमणा पितृखोकादिश्रुतेरिलथः किच यस्य तवदुक्तहेत्वनृष्ठानान्मुक्तिस्तस्य तदनुष्ठाने शक्तिरस्ति वा, नास्ति चेदडक्तस्य कृतस्तदनुषठानं कुतो वा मुक्तिरिति मत्वाऽऽं दूषयति कामिति इहेवयात्मोक्तिः। शक्तेयावहूव्यभावित्वात्संपसारवन्मोक्षेऽपि हित्वनुष्ठानारम्भकत्वादनिमेक्षः साधनानुष्ठा- नशक्तितुल्या हि कर्तृत्वादिशक्तिरित्यसतावपि मुक्तौ कर्तृत्वाद्यारमेतेत्यथः ९८ यस्मादसति कार्येऽसौ शक्तिरेव सिध्यति कार्यकारणयोः सिद्धिरन्योन्याव्यतिरेकतः ९९॥ ___

क. “व्रोऽतितरि" ख. ' पेव्यक्तला

वार्तिकम्‌ ] आनन्दगिरिकृतश्नाल्ञपकाशिकाख्यरीकासंवकितिम्‌ १९

~ ननु शक्तेरात्मनि सत्वेऽपि कायोरम्भकत्वं कार्यमनारम्यापि कारणस्थितिसंमवा- दत आह यस्मादिति कायगम्यत्वच्छक्तेमक्तौ तदभावे शक्तिरेव पिष्येत्तस्मा- च्छक्तिसत्वे कायैसत््वमित्यथः यत्तु काय॑मनारभ्यापि कारणं तिष्ठतीति तत्रा ऽऽह कार्येति अन्योन्याधीनपिद्धिके कार्यकारणे तयोरन्यतरामावे पिध्यतस्तथा कायमिवे हेत्वस्थिेर्मक्तौ शक्तितद्रतोरवस्थाने कार्यमपि तिष्दित्य्थः ९९ कतेभोकतस्वरूपेऽतो हयभ्युपेतेऽन्तरात्मनि पुक्त्याशाऽस्ति पूर्वोक्तन्यायमागसमाभ्रयात्‌ १०० कतत्वादिदाक्तिमतो यतस्तत्कायप्रगाहाविच्छेदोऽतः कर्तृभोक्तृरूपे प्रतीच्युपगते मोक्षेच्छा तुच्छेति मत्वोपसंहरति कञचिति मा कारक्षीस्तहींत्यादिनोक्तं स्मारयति पर्वोक्तेति १००॥ सापराधत्वतो गरक्तिः संदिभ्यैव प्रसज्यते द्विनातीनां खरादेस्तु त्वदुक्त्या स्यादसंश्चयात्‌ १०१ उक्तरेत्वनुषठाने मुमु: शक्तोऽशक्तो वेति कस्पो निरस्य कर्पितोपाये दोषान्तर्‌- माह सापराधत्वत इति तरव्णिकानां कर्माधिकृतनामिह यथोक्तं हेतुमनुतिष्ठता- मपि किंचिद्धिहिताकरणनिषिद्धसेवारूपप्रामादिकापराधमाहित्यसंभवात्ततो जन्मान्तरस्य संभावितत्वान्मक्तिस्तेषां संदिग्धेव स्यादित्यर्थः किं चानधिक्रतस्य रास्मदेर्निशितैव सा स्यात्‌ कर्मेणामेकमविकत्वादेतदेहपते देहान्तरग्रहे हेत्वमावादित्याह खरादे- रिति त्वदुक्त्येत्थैकमविकत्वाविषया परोक्तिरुच्यते १०१ ननूक्तं कमशेषत्वमात्मनो यागकतता नैतदेवं यतो नैतत्कमां्गं ज्ञानमिष्यते १०२ परोक्तमुक्तिहेतुनिरासेन ज्ञानस्यैव तद्धतुत्वमुक्त्वा काण्डयोरधिकायीदिभेद उक्त इदानीमात्मनः कमदोषत्वादित्यत्रोक्तमनुवदति नन्विति आत्मज्ञानस्येति रोषः केन द्वरेणास्य तच्छेषत्वं तत्राऽऽह आत्मन इति लोकिकं वेदिकं वाऽऽग्मज्ञानं कमांङ्गमिति विकल्प्याद्यमपाकरोति नैतदिति टोकिकात्मन्ञानस्य कमाङ्गत्वान्न तन्मुक्तिहेतुरिप्येतदेव नेति प्रतिन्ञायां हेतुमाह यत इति एतच्छब्दो टोकिकमात्म- ज्ञानमाह अतस्त्वदुक्तमसदिति रोषः १०२ कतेत्वमात्मनः सिद्धं यतोऽन्यत्रापि यागतः निःशेषकमकारित्वात्तस्मादुक्तमपेशचटम्‌ २०३ यत्तु यागकरत्वादात्मनस्द्रारा तज्ज्ञानस्य कमम्गतेति तत्राऽऽह कतृत्वमिति व्यावहारिकात्मनो लोकिकवेदिकक्रियापसाधारण्या्यागादेरन्यत्रापि कत्वं यतो दष्टमत- | ` गख.प्तानांयः। रख. ष्ठत ॥तरै।

१६ सृरेशराचार्यृतं शृहदारण्यकोपनिषद्ाष्यवातिकम्‌ | संन्ध-

स्तस्य जुह्वादिवदग्यमिचरितक्रतुसंबन्धद्वारत्वाभावान्न तद्वारा तद्धियस्तदङ्ताऽनन्यसा- धारणत्वे सत्युपकारकमङ्गमित्यङ्गीकारादतो टोकिकात्मन्ञानस्य करमाङ्गत्वमयुक्तमि- त्यथः १०३ हयात्मन्नानविरहात्कमं कर्तं शक्यते पणेङ्गानमृते यद्रजतं शक्यते १०४ अथ वैदिकात्मज्ञानस्य कर्माङ्गत्वं तदाऽपि किमदानायाद्यतीतात्मन्ञानं तदङ्गं छवा देहातिरिक्तात्ममात्रज्ञाने!नाऽऽय इत्याह हीति आत्मशाब्देनाशनायायतीतमपे- तत्रहक्त्रादिभेदमतंसारिवस्तु वेदान्तवे निगद्यते प्रत्युत कत्रीदयुपमर्दित्वेन विरोधि- त्वादिति शेषः उक्तात्मज्ञानं विना कर्मं कर्तुं नाडाक्यमि्यत्र वैधर्म्बदृष्टान्माह पर्णेति खतुमादातुमिति यावत्‌ ! ०४॥ देहान्तराभिसंबन्धी नत्वात्माऽस्ती्जानतः विवेकिनो युक्तेयं प्रदृत्तिः पाररोकिकी १०५ दवितीयं व्यतिरेकमुखेनोत्थापयति देहान्त्रेति अस्याथः देवदेहोपभोगार्हख- गैफले करमणि तदेहयोम्यमाप्मानमविदित्वा प्रे्षावतो प्रवृत्तिः सा चेयमनुपपतति््य- तिरेकन्ञानस्य तस्मिन्नङ्गत्वं गमयतीति १०९ एवं तहि कमांड कतैशेटेकहेतुतः फलाथिवन्न ज्ञानं क्रियाङ्गत्वेन चोदितम्‌ १०६ देहातिरिक्तोऽप्यात्मा कर्तीऽकती वाऽऽ तज्ज्ञानं कमङ्धं निःशोषकर्मकारित्वा- | दित्यत्र कर्तुः साधारणत्वोक्तेसद्रारा तस्य तदङ्गत्वानुपपत्तरित्यमिप्रत्याऽऽह एवं तरहीति द्वितीयेऽपि तद्धीने कमांङगं ह्यात्मज्ञानविरहादित्युक्तन्यायात्कतरेव क्ममा- घहेतुत्वादित्याह एवं तीति सवैप्वृ्तिपाधारणस्याक्रियाङ्गत्वे दृष्टान्तमाह फटेति फलार्थी रागी फटमर्थो विषयोऽस्येति ग्युत्पत्तः हि कतुः सवंप्रवृ्तिहे- तुरपि कमा्गं पाधारणत्वात्तथा कतज्ञानमित्यथः यद्वा फला्थीं भोक्ता तस्य सर्व- प्रवृत्तिहेतोरज्ञानं वैदिके कमेण्यनङ्गं तस्य तुपकारित्वेऽप्याधानवदमङ्गत्वसंभवात्तथा कर्ज्ञानमपीय्थः किंच देहातिरिक्तात्मन्ञानस्य कमा्गतवे श्रुतिरभापत्तिवां मानं नाऽऽद्य इत्याह चेति विद्रान्यजत इत्यादो तु हेत्वारिज्ञानानुवादेन यागविधि- विवक्षितो नाऽऽत्मन्ञानस्य करमाङ्गत्वविधिर्वा्यस्य कर्मप्रकरणस्थस्याऽऽत्मन्ञानाविषय- त्वादिति भावः १०६ नन्वेवमपि सिद्धः स्यासवेशः सवंकमंसु आत्मन्नानस्य सामध्यांन्न नाम विधिसंश्रयात्‌ १०७ देहेतरात्मधियं विना पारडोकिकग्रवत्त्यनुपपत्त्या तज्ज्ञानस्य तदङ्गतेति द्वितीयं

वातिकम्‌ ] आनन्दगिरिङृतशाज्ञपरकाशिकार्यटीकासंवरितय्‌ ३७

दूते नन्विति देहान्तराभिसंबन्धीत्यत्रोक्तमेव चोचं प्रसङ्गादिहाऽऽनीतम्‌ विष्यमावात्तदवष्टम्भादात्मज्ञानस्य यदि नाङ्गत्वं मा नाम भृदेवमपि पारौकिकप्रवत््य- तुपपत्त्या सर्वेषु कमसु तस्य प्रवेशः सिद्धः स्यादिति योनना उक्तानुपत्तिः सराम- थ्यम्‌ १०७

नेतदेवमविङ्गाततस्स्यैषेह कमंसु

अनात्माथविशिष्टस्य हयधिकारित्वहेतुतः १०८

अर्थापत्त्या हि व्यतिरिक्तात्मथियोऽङ्गत्वं साध्यते सा विरिष्टविषया केवल-

विषया वाऽऽये विशिष्टस्य कस्पितत्वान्न प्ाऽऽत्मधीः स्यात्तेन तस्याः कमीङ्खत्वेऽपि नाऽऽत्मधियस्तदङ्गतेत्याह नैतदिति द्वितीयं दषयति अविङ्ञातेति अ्ञान- विरिष्टो हि कर्मखधिकारी केवखो मुक्तवदतो विरिष्टात्मयियस्तदज्गत्वेऽपि केव लात्मधीस्तदङ्क मानाभावात्सा तु मुक्तिहेतुरिति भावः। अज्ञस्य कमीधिकारे गमकमाह अनात्मेति आत्मा हि देहाभ्यामवच्ि्यतेऽनवच्छिननस्याधिकारायोगात्तदवच्छरेदस्य चाज्ञानाधीनत्वं वक्ष्यते तथा चाज्ञस्येव कमीधिकार इति भावः १०८

स्वरूपे आत्मनः स्थानमाहनिः श्रेयसं बुधाः ॥० > ८२९१ ततो ऽन्येनाभिसंबन्ध आत्मनोऽङ्गानहेतुकः १०९ इतश्च केवलात्मधियो मुक्तिफरत्वान्न कमीङ्गतेत्याह स्वरूप इति आत्मनो निःश्रेयमं स्वरूपावस्थानम्‌ तच्ाऽऽत्मज्ञनेनापाकृताज्ञानस्य सिध्यति अतो ज्ञान- स्याज्ञाननिरासद्वारा मुक्तिहेतुत्वान्न कमीङ्तेत्य्थः ज्ञानस्यापवगोपायत्वेऽप्यनात्माथ- विरिष्टस्येत्यात्मनः स्वाज्ञानकृतमनात्मेशिष्यमुक्तमयुक्तम्‌ तस्याविदयापंबन्धवत्तत्म- युक्ति विनोपपत्तरिति चेत्तत्राऽऽह तत इति। अविद्यातोऽन्येनानात्मनाऽऽत्मनः संब- न्धो ऽविद्यानिबन्धनो ऽपङ्गस्य स्वतस्तदयोगादविद्यासंबन्धस्तु निमित्तमपेक्षतेऽविद्यावद्‌-

आगन्त्वनात्मरूपं तत्स्वसंवित्येव गम्यताम्‌ नातोऽवाप्रपुमथेस्य स्वरूपावस्थितस्य तु -२९*॥ किचानात्माऽविद्याधीनः का्यैत्वात्सपवदितयनुमानात्तत्संबन्धस्यापि तदधीनत्वमि-

त्याह आगन्त्विति किचानात्मस्वरूपं साक्षिवेद्यम्‌ तत्संबन्धं विना तद्व द्यत्वम्‌। विना विदां संगतिरिव्यविदाधीनत्वमनात्मतत्संबन्धयोरित्यभिप्रत्याऽऽह तदिति तयोरविद्याधीनत्वेक्तिफटमाह नात इति देत्वनुष्ठानाहते कुतोऽवाप्षपु- म्थत्वमत आह स्वरूपेति ११०

करभोकत्ादिरूपत्वं परल्गङ्ञानतोऽन्यतः >>५१

कमं तत्फलभोगश्च बाह्यानि करणानि १११

३८ सुरेभराचायंङृतं इदारण्यकोपनिषद्धाष्यवारिकम्‌ | संबन्ध-

कूटस्थानन्दे स्वरूपे चेदेष स्थितस्तत्कथमस्यान्यया प्रथत्यादा्क्याऽऽह भचिति। अन्यतो नेत्यन्वयः नन्वज्ञानकृतं क्ृत्वादीत्ययुक्तं चेतनत्वादात्मा स्वारस्येनेव कर्म- प्यैशवयं प्रतिपद्य कर्ता भोक्ता भविष्यति तक्िमज्ञानेनेत्याङ्ञङ्क्याधिकारित्वादीनां तदधीनत्वपिद्धयथमाधिकारकारणान्यनुकरामति कर्मे्यादिना कम तावत्कर्मण्यधिकरे निमित्तं पुण्यो वे पुण्येनत्यादिशरुतेः कर्मफलमोगश्च तत्कारणमनुपमुक्ततत्फठस्य तद्राग- द्वारा तत्रानधिकारात्स्वगकामो यजेतेत्यादिना सकामस्येव तद्विथानाद्वागादिकमेन्दि- याणि श्रोत्रादिज्ञनेन्दियाणि तद्धेतवस्तेषामन्यतमस्यापि वैकल्ये कमाधिकारान- ङ्गीकारादन्धपङ्ग्वादयो नरा गृहस्थत्वं शक्ष्यन्ति कतुमि्युक्तत्वादित्याह बाह्या नीति मनोऽपि तिदानम्‌ यस्यै देवताये हविगरहीतं स्यात्तां मनप्रा ध्यायेदिति श्रुतेरिति चकाराथः १११

ततोऽपि बाह्यो देह जातिस्तत्समवायिनी जरापरणजन्मानि देहाधिकरणानि ११२॥

तान्यनाश्रयाणि करमणि व्याप्रियन्ते तेन तदाश्रयस्य देहस्यापि तत्र हेतुत्वमि- त्याह ततोऽपीति बराह्मणत्वादिजातिरपि तदधतत्राह्मणो यजेतेत्यादिश्रतेरित्याह जातिरिति। जन्मजरामरणान्यपि तन्निमित्तानि तान्यथिक्ृत्य जातकमीदिविषेरित्याह जरेति ११२॥

दारपुत्रधनादीनि देहवाह्मानि यानि कमौधिकारहैतूनि स्वतोऽस्यानधिकारिणः ११३

दारपुत्रधनान्यपि देहबाह्यानि तत्प्रयोजकानि समायस्य जातपुघ्रस्य धनवतोऽग्या- धानादित्याह दारेति अधिकारोपयुक्तानुक्तसंभावितसमस्तवस्तसंग्रहा्थमादिषदम्‌ अनुक्रान्तान्यधिकारकारणानि निगमयति कर्मेति भावप्रधानो हेतुशब्दः कम- ण्यधिकारे हेतुत्वं येषां कमादीनां तानि तथेति यावत्‌ चेतनत्वादात्मनः खत एवाथि- कारसिद्धेरुक्तानि ` तत्कारणानि ग्यथोनीत्याराङ्कथाऽऽह स्वत इति असङ्खाविक्रि- यानवच््छिन्नस्य सखतोऽनधिकारादनात्मप्ंबन्धदेवास्याधिकाराटुक्तानिं तत्कारणानि युक्तानीति भावः ११३

अभिन्नस्याऽऽत्मनो माहादधेदकानीति मन्वते

विशेषणं स्वरूपं वा नान्योन्यस्य स्वतो यतः -*१४ लोके चं विनाऽविद्यां मोहादृष्ठं तु सवतः ०२४५ चोरोऽसौ मामभिपैतीतयेवं चोरविरेषणम्‌ + १९

~ - ~~~ ~ -~-~ ~ --~ ~~~ ~~~ ~~~ ~ ~ ~~ ~~ जि

के. वत्रादीः ।२ख. निकार ।३ख. नि कार

बातिकम्‌ ] आनन्दगिरिकतशखपकारिकोस्यदीकासवरितम्‌ ३९

स्थाणुं संभावयत्यज्नो तु शठं तमो विना >> नन्वविद्यामूतेऽप्यन्यदष्टमन्याविशेषणम्‌ १६ सखतश्चदात्माऽनधिकारी कथमन्यतोऽपि तथा हि वहरवीयुसंबन्धादनुष्णो भव-

तीत्याराङ्कगाऽऽह अभिन्नस्येति प्रतीचो निर्विशेषस्य खतोऽनधिकृतस्यापि यथो- क्तानि साधनानि कतृत्वादिविरोषापादकानीति वादिनो मन्यन्ते हि स्वतोऽप्रकाशस्य धटस्य दीपवरशात्प्रकाज्ञीभवतोऽस्ति काचिदनुपपत्तिरित्यथः वस्तुतः सविदोषत्वं ग्याव- तेयति मोहादिति विरोधोऽप्येतेन निरस्तः कर्मादीनाभात्मनि स्वतो भेदकत्वप्भवे कि मोहेनेत्यादङ्कयाऽऽह विश्षेषणमिति अन्यस्तावदन्यस्य' स्वतो ॒विरोषणं स्वरूपं वा चैत्रमेत्रादिष्वरृ्टेम खल्वविद्यां विनाऽन्यदन्यस्य विरोषणादि लोके दृष्टं॑तस्मात्कमायपि मोहदिवाऽऽत्मनो विदोषणमित्यथेः अन्यदन्यस्य वरिरोषणं मोहादपि दष्टमित्याशङ् थाऽऽह मोहादिति ! सर्वतः सर्वत्र रजतमित्यादाविति यावत्‌ दृष्टमन्यदन्यस्य विरोषणमिति रोषः मोहादन्य- दन्यस्य विरोषणमित्युक्तं दृष्टान्तेन स्पष्टयति चोरोऽसापिति यो हि परुषः पुरः स्थितं स्थाणुं याथातथ्येन ब्रुष्यते प्र पृनरमो चोरो मामभिपरेल्यागच्छतीति चोरेण तं विरिनष्टि यस्तु पुरोवर्तिनं स्थाणं स्थाएुत्वेन वेद तत्वेन तु विशिनष्टि अतोऽन्व- यन्यतिरेकाम्यां स्थाणोर्मोदादेव पुरुषविदोषणत्वं तथाऽन्यत्रापीत्यथंः तु दष्टं तमो विनेत्यत्र व्यभिचारं चोदयति नन्विति ११४ ११९ ११६

ओपगवो नृपहयस्तथा श्येनचिदादयः >< यतस्तत्र नैवं प्रत्यक्तयेष्यते न्यस्य संबन्धः कृशो ऽहमितिवत्कचित्‌ ११७

तामेव दष्ट व्याचष्टे ओपगव इति उपगोरपत्यमित्यत्रोपगुः प्रकृदर्थोऽपत्यप्रलय-

यारथस्य विरोषणम्‌ तत्र श्रोतुरवक्तुश्वाज्ञानं हेतुरस्ति नृपहय इत्यत्रापि हयस्य नृपो विशेषणम्‌ } चात्राज्ञानं प्रयोजकमेवं स्येनचिदमिचिदण्डीत्यादयो विरोषणविशे- प्यभावा विनाऽप्यविद्यामुपटम्यन्तेऽतो नाज्ञानादतेऽन्यदन्यस्य विरोषणं दृष्टमिति श्िष्टमिदर्थः। त्वहुक्तमुदाहरणं महुक्तपक्षसद्शं किंतु विपदृशमिति दूषयति नैत- देवमिति वेपादृर्यमेव विशदयति। यत इति यथा कृदोऽहमित्यात्मनोऽगृहीतमेदं कार्य तद्विशेषणं तथा त्वदुक्तप्रकृत्यथप्रथृतीनि विदोषणानि विरोप्याददृष्टभेदानि तस्य विरोषणानि हि त्वादिष्टे दृष्टान्ते कवचिदपि विदोषणं प्रत्यक्तया विशेप्यादभेदेन , दृष्टम्‌ कितु मिन्नेनैव विदोप्येण भिन्नस्य विरोषणस्य पंबन्धस्तब्रेष्टोऽतो वेषम्यमि- ¦ त्यथः॥ ११७

+ ~~ --~-- --- ~~ ~~ ----- ~~ ---~ --~~-- ~~~ ~~ ~

ख, 'षम्यादिव्य'

= ~ ~------ __--- ------~-------- - -------

[+ षर ॥)

४० सुरेशवराचा्टृतं बृहदोरण्यकोपनिषदाष्यवातिकम्‌ [ संबन्ध-

उपग्बादिहि पित्रादिः प्रकृ विकेषणम्‌ भिन्नस्यौपगवापत्यपत्ययारथस्य गम्यते ११८ नन्वौपगवादिष्वदृष्टमेदयोरेव तद्भावः विमतो विशेषणविशेष्यमावो भेदाग्रहपर्वको विशेषणविदोप्यमावत्वात्कृदोऽहमितिवदियनुमानादत आह उपग्वादिहींति। ओषगव इत्यत्र प्रत्यर्थः प्रत्ययार्थस्य विशेषणम्‌ तावददृष्टभेदौ प्रकृतिप्रत्ययाम्यां तद्ध- द्दष्टः समासेऽप्यपुनरुक्तानेकदाब्दा्थमेदावगमात्‌। चयनचेत्रोरपि कर्मकर्तरौः सफुये मेदो दण्डीत्यादौ तु प्रत्यक्षो भेदः अतस्त्वदिष्टदष्टान्तेषु दष्टभेदयोरेव विरोषणविरेष्यत्व- धीरिति मेदग्रहनाधिताऽनुमेत्यथः ११८ नैवं कजीदिदेहान्ताञ्ञा्यादीन्देहगांस्तथा व्यतिरेफतया कशिद्िशषिनष्ठीह मानवः ११९ अपत्यादेरुपम्बादिवदात्मविहोषणान्यपि ततो दृष्टमेदानीति कृतो वेषम्यमित्याद्रा- ङथाऽऽह नैवमिति कती ऽहंकारः येषामादिस्ते कर््रादयस्तान्देहावसानान्भावा- निति यावत्‌ तेप्वात्मनि भेदधीपू्वकं विदोषणविरोप्यत्वं मनुप्यगोचरो नेति पूच- यति प्ानव इति इहेदविद्यादरोक्तिः ११९ यत आत्मतयेवेतेधिरिनष्टयविरेषणम्‌ करोम्यन्धो द्विना बालो दग्धरिछनोऽहमिलयपि ९२० अनज्ञातमेदस्य देहादेरात्मनश्च विदोषणविरोप्यत्वमिलयत्र स्वानुभवं प्रमाणयति यत इति एतरदेहादिभिरनात्मभिः स्वतो निविशेषणमात्मानममेदेन यतो छोको विशि- नश्यतो विरप्याददृष्टमेदं विरोषणं तत्र युक्तमित्यथः 9 ति करोमीति देहेन्दियाहंकाराणामात्मनोऽदृष्टभेदानां तद्वि रीषणत्वदृष्टेसतप्वात्मीह्कं तत्वं भेदाग्रह- पुवेकमन्यथाऽनुभवविरोधादिति भावः १२० नाविद्यामन्तरेणेषां विरेषणविशञेष्यता >२०॥ इयमेवाऽऽत्मनो जेया कमाधिकृतिकारणम्‌ १२१ उक्तरीत्या कतरादीनामात्मविोषणत्वे पिद्धमथमाह नाविद्यामिति कर्तरादी- नामन्नातमेदानां पुंसः स्थाणुव्रिरेषणत्ववदात्मविरोषणत्वस्याविदयाकरृतत्वेऽपि प्रकृते कमा- धिकारे किमायातमिति तत्राऽऽह इयमेवेति यस्माददृष्टमेदयोरात्मानात्मनोरवि- दयाधीना विरोषणव्रिशचेष्यतेवाऽऽत्मनोऽधिकारे हेतुस्तस्मादविद्यावतस्तत्राधिकारिता ज्ञेये- त्यथः १२१ अधिक्रियन्ते येने बरहस्पतिसवादिषु > अतोऽनवगतैकार्म्यकमाधिदृतिहेतुतः १२२ इताविद्यावान्कमाधिकारील्ाह अधिक्रियन्त इति येन हेतुनैे ब्राह्मणादयो

वातिकम्‌ | जओनन्दगिरिषृतशाज्ञपकारिकाख्यटीकासंबलितम्‌ ४१

्रहस्पतिस्वादिषु स्वामित्वेन संबध्यन्ते तदधिङृतिकारणमियमेवाविद्याकृता विहोषण- विदरोष्यतेति योजना ब्राह्मण्या्यमिमाननिबन्धनो रि कर्माधिकारोऽन्यथा सर्वः सर्वा- धिकारीति ब्रह्मणो बृहस्पतिसवेन यजेतेत्ादिविशेषोषदेशो स्यात्‌ आविदयश्वाभि- मानस्तस्मादविद्वान्कमाधिकारीति भावः तत्र फरटितमाह अत हति अनवगतमै- कात्म्यं येन तस्याज्ञस्य करमस्वधिकाराद्धेतोस्तज्जञानस्य करमाङ्गत्वेऽपि शुद्धात्मज्ञा- नस्य तदङ्गतेल्थः १२२ ` शरुत्यादिमानपमितपरत्यग्याथात्म्यनिष्टितम्‌ सवैकमंसगुच्छेदि श्ञानं बेदान्तमानजम्‌ १२३ ननु तदपि कमांङ्गमात्मज्ञानत्वादितरवत्तत्राऽऽह शरुत्यादीति आदिशब्देन समती- तिहासपुराणविद्रदनुभवानुमानादि गृह्यते यद्वा लिद्धवाक्यप्रकरणस्थानपमास्याः श्रुति- टिङ्गादिमूत्रोक्तासतैः प्रमितं यत्परतीचो याथात्म्यमुत्ातालिलदुःखमनतिदायानन्देकतानं तननिष्टितं तद्विषयं यद्वेदान्तवाक्यजं ज्ञाने तनन कर्माङ्गं तनिवतकत्वात्‌ | क्षीयन्ते चास्य कर्माणीति शरुतेज्ञानाभ्रिः सर्वकमीणीत्यादिस्मृतेशलर्थः १२३ तन्मखाज्ञानघातित्वाज्ज्ञानस्येह प्रसिद्धितः १२४ तु भरवतकं तस्मान्नाथवादत्वस॑भवः फलोक्तेः पणमय्यां तु युज्यते कमेरेषतः १२५ ननु वाक्यीयमपि ज्ञानमज्ञानमेवापमाष्ुमीष्टे कर्म ज्ञानान्ञानयोरेव विरोधप्रतिद्ध- स्तत्राऽऽह तन्पृटेति अज्ञानं करततवाद्यमिमानमुपनयत्कर्माणि निव॑तयतलयतेो ज्ञानं तदपनुदत्तन्मूढान्यपि तानि निरुणद्धीलथः ननु तदुत्पन्नमज्ञानं निवर्तयत्यनुत्पन्नं वा नाऽऽचोऽविरोधेनोत्पन्न्वाद्विरोधे चानुत्पत्तेः नेतरोऽनुत्पन्नस्यापस्ततो निवर्तकत्वायोगा- दत आह ज्ञानस्येति रोकवेदयोज्ञानस्य स्वोत्पत्तिनान्तरीयकंत्वेनान्ञाननिवतकत्व- प्रतिदधर्दीपस्य तमोनिवर्तकत्वदृष्टेनीस्ि चो्यमित्यथः ज्ञानस्याज्ञाननिवतकत्वोपपा- दनोपयोगमाह नत्विति सर्वकर्मप्रवृत्तिनिमित्तनिव्तकत्वान्न केवलात्मन्ञानस्य कमा- ङ्तेति भावः यस्मात्तस्य कमाङ्गता तस्मादनन्यशेषत्वान्नाथवादस्तत्फटश्रुतिरिति फठितमाह तस्मादिति यत्तु पर्णमय्यां फलोक्तिवदिति तत्राऽऽह पणंमय्यां त्विति युज्यते फलोक्तेरथेवादंत्वमिति शेषः तत्र हेतुमाह कर्मेति पणैताया जहु्रारा कर्मानुपरवेशात्तत्फटेनैव फ़लवत्त्वसंमवाथक्फलश्रुतेरथवादता ` युक्तेल्यथ॑ः १२४॥ १२९॥ यत्वचोदि त्वयाऽपीयमभ्युपेयाऽ्थषादता अनिच्छताऽपि विध्यथंमत्र भतिविधीयते १२६

छ, दतेति

नन = = ०००

४२ सुरेशवराचार्य्ते वृहदारण्यकोपनिषदधाष्यवािकम्‌ [ संबन्ध-

निरस्तमेवाऽऽपिक्यामिधित्सयाऽनुद्रवति यक्िति। मयेवेतिरष्टानतार्थोऽपिराब्दः। बेदान्तेषु रोषिविध्यभावे कृतो ज्ञाने फटश्रुतेरथवादतेतयाङ्ङकयाऽऽह अनिच्छताऽ- पीति अधिकं समापि प्रतिजानीते अत्रेति १२६ इच्छाम्येवाथवादत्वं वचसोऽन्यपरत्वतः यथा्रुताथवादित्वान्न त्वभूताथवादता १२७ - ज्ञाने फटश्ुतेरथवादत्वमात्रं वा॒सराध्यतेऽमता्थवादत्वं वा तत्राऽऽद्यमङ्गीकरोति इच्छामीति ब्रह्म वेदेत्यादिफलश्ुतेर्थवादत्वाङ्गीकारे हेतुमाह अन्येति महा- वाक्यं हि प्रधानं परापरयोरक्यविषयतया फटवत््वादितरत्तत्संनिधावाश्नातं तदङ्ग तज्जञानहेतुप्वृ्तिदोषत्वादिल्य्थः द्वितीयं दृषयति यथेति १२७ इअ्येते स्वगंलोकाय दशादर्शो यथा तथा त्वभूताथवादित्वं पापश्टोकाश्ुते्यथा १२८ भूता्थवादत्वं चेन्नाथैवादत्वमेव स्यादतिप्रसङ्गादित्याराङ्क यथाऽऽह इण्येते इति स्वर्गाय हि छोकाय ददोपृणमापराविज्येते इति दर्शपूरणमासप्रकरणाश्रातस्य तच्छेषत- याऽ्थवादस्यापि मूतार्थत्ववह्ूह्म वेदे्यादेरपि मृताथत्वमर्थवादत्वं स्यादित्यथः जपापछोकश्ुतिवदमूताथत्वमेव कुतो ब्रह्म बरेदेत्यदेनं स्याद्विपरीतोदाहरणपरंभवादित्या- शङ्कयाऽऽह नत्विति श्रौतस्य फलस्य ज्ञानानन्तरमनुभूयमानस्याविरुद्धत्वादिति भावः १२८ कुतः प्राप्तं फलमिति परदयक्ष ह्यात्मधीफलम्‌ यतोऽवगम्यते तेन ज्ञानं कमं दौकते १२९ ब्रह्म वेदेत्यादीनां विद्यमानाथंत्वे मानान्तरं वाच्यं दर्पणमाप्ताभ्यां खर्मकामो यजेते- तिप्रधानवाक्रयपिद्धस्य स्वर्गाय हीतयादचर्थवादेनानुवादान्न चात्र मानान्तरमित्यनुवादामि- द्धिरित्याक्षिपति कुत इति विद्रत््रलक्षपिद्धं फटं फश्रुतिभिरनृद्यत इत्याह त्यक्ष हीति तासामनुवादित्वमुपेत्य फरे मानान्तरमुक्तम्‌ संप्रतयुक्तहेतोरपि ज्ञानस्य कर्माङ़तेत्याह यत इति ज्ञानफटं विद्रत््रल्यक्षेण यतोऽवगम्यतेऽतः शद्धात्मधीनं क्म स्पृशति हि फट्वतो दौदेरन्यशेषतेत्यथः १२९ \ ग्रतः प्रतिकूलत्वान्मुक्ति प्रति विरोधतः 4 ५७ पम्षोरधिकारोऽतो निदत्तौ सर्वकर्मणाम्‌ ॥२० ४] *४२,०४८ केवलात्मधीर्मक्तेरम्युदयस्य कमं हेत॒रि्युक्ते पाधनमेदे काण्डयोराधिकोऽधिका- रिमेद उक्तस्तत्रैव युक्त्यन्तरमाह प्रषततेरिति या पुमृक्षोः श्रवणायावृत्तिस्तस्या विरोधीनि कर्िभिमानपूर्वाणि कर्माण्यतो तेम्यो मुमृकषुः स्हयतीत्यथः किंच

जा नाः ०-4-99

क. दस्त"

वातिकम्‌ } आनन्दगिरिकृतश्चाल्लपरकाशिकाख्यरीकासंवरितम्‌ ४१

तस्येष्मुक्तिविरुद्धानि कर्माणि बन्धफटत्वात्‌ ““धर्मरज्ज्वा तदूर्ध्वं पापरज्ञ्वा ्रजे- दधः" इति स्मृतेरतो तेषु तस्य प्रवृत्तिरित्याह मुक्तमिति कुतर तरि तस्य प्रवृ- ततिस्तत्राऽऽह मुमुक्षोरिति करमस्वधिकारायोगात्तत्यागद्वारा ज्ञानमुदिश्य श्रवणा- दिष्षधिकार इत्यथः १३० ्हत्तिहेतुपध्वस्तेनं प्रहत्तौ कथचन >< ° नाभिमरेतपुरभाप्रिसमयं सुगमं शिवम्‌ १३५॥ ननु तान्यनुतिष्ठनेवान्तराऽन्तरा कर्माण्यपि सोऽनुतिष्ठतु तन्नास्य संन्यासिता नेत्याह प्रह्तीति रागादिः प्रवृत्तिहेतुः मुमृक्षोनिःरोषतो ध्वस्तो निरस्तरागादिमस्य तथात्वादतो नास्यान्तराटेऽपि करमपरवत्तिरितय्थः अथ कृतश्रवणादयुत्न्न्ञानोऽपि पूर्व वासनया कमीणि करोति तन्नात्यन्तं भिन्नाधिकारित्वं काण्डयोरित्याङ्कय दृष्टान्तेन परिहरति नेत्यादिना अमिपरतं प्रापुमिष्टं पुरं तस्य प्रापिसरमर्थं तत्याप्तो योग्यमिति यावत्‌ उपेक्षानिमित्तपर्वतादिन्यवधानदयन्यत्वमाह सुगममिति चोरादिपथिको- पद्रवराहित्यमाह शिवमिति १३१ ; बारिपथ्यदनोपेतं सर्वानथंबिवर्जितम्‌ > > 1 प्रापतं मागं समुत्सृज्य तद्िरुदधेन रत्म॑ना यियासति सुधीः कथिद्यथा भ्रान्तोऽध्वगस्तथा १३२ वापीप्रपादिमत्त्वेनाऽऽदेयत्वमाह वारीति। पथ्यदनं पाथेयं वारिणा तेन सहित- मिति यावत्‌ अतिवातादिपरिरीणत्वमाह सर्वेति यथोक्तस्यापि पथो मेरुशिख- रोपरिविपरारिकैटासाप्तादनपरणिवदप्रापिलक्षणोपेक्षाकारणमाशङ्कयाऽऽह प्राप्तमिति हि कश्चिदपि विपश्चिदुक्तमध्वानमवधीयोध्वान्तरेणोक्तविपरीतेनामिपरतं देदमाघुमभि- रषतीतयाह मागमित्यादिना इममेवार्थं वेधम्यदृष्ान्तेनाऽऽह यथेति ॥१६२॥ तथाऽविद्योत्थकज्ादिषर्मशून्यमविक्रियम्‌ अक्रियाकारकं क्षात्वा निःशेषपुरुषाथदम्‌ १३३ दार्टीम्तिकमाह तथेत्यादिना आत्मानं ज्ञात्वा कमेणि कथं मनो दध्यादिति संबन्धः विदुषो हि कमीधिकारोऽनात्मसबन्धात्स्वतो वा॒नाऽऽद्य इत्याह अवि येति। न्‌ हि तस्य स्वतोऽनात्मसबन्धोऽसङ्गत्वान्नाप्यविातो ध्वस्ताविद्यत्वादिति भावः| द्वितीयं दूषयति अविक्रियमिति। हि व्यापिनोऽनव्यवस्य परस्मन्दपरिणामाविति भावः। किच करियाकारकस्पशून्यमात्मानमाकङयतो कमाधिकार इत्याह अक्रियेति। किंच कर्मं विदुषोऽभ्युदयपिद्धये वा परमात्मप्रतिपत्तये वा ॒प्रतिपन्नपरमात्मप्राप्तये दा तज्ज्ञानस्य पुमर्थतारब्धये वा तत्साक्षात्कृतये वाऽपवृक्तये वा तद्रयस््वभूतये प्रथमं

-~---~- ~~ - --- --------*----~ -~----~ ~ - --- = --~---~ -----~--~ ~न

ख, दयन्तमि

च्छ्व

४४ सुरेराचार्कृतं वृहदारण्यकोपनिषद्धाप्यवािकम्‌ [ संबन्ध

प्रत्यादिशति निशशषेषेति रहि विदुषोऽम्युदयार्थं कर्मानुपाधेरनतिशयानन्दस्य तस्याप्राप्ताम्युदयाभावादिति भावः १३६३

-आत्मपरत्ययमागम्यमात्मानं देवमञ्जसा तस्स्थितो फलेऽभीषटे नित्ये साधनव्भिते १३४॥

द्वितीयमपनुदति आत्मेति हि विदुषो निरविदस्य परप्रतिपत्तये कर्मापे- षयते खामाविक्यास्तस्याः कारकानपेक्षत्वादित्यथैः तृतीयं निराकरोति आत्मा- नमिति रि न्ञानखरपप्रा्तये विदरान्कर्माऽऽश्रयते तस्य खङ्पत्वेन सदाप्तत्वादि- त्यथः चतुर्थ निरस्यति देवमिति हि ज्ञानस्य पुमर्थताये कमीपेश्षा ज्ञानस्य परस्यापरिच््छिन्नानन्दतनोः स्वतस्तथात्वादित्यथः पञ्चमं प्रत्याचष्टे अञ्जसेति हि ज्ञानस्य विद्धातोः साक्षात्कारार्थं कमं ज्ञानेतरसाक्षात्काराभावात्‌ ज्ञानेन हि प्रमाणेनावगन्तुमिष्टं ब्रह्मेति भाष्यात्तदधेदेऽपि कमे तद्धेतज्ञीनस्य खफले निरपेक्षतवा- दिति मावः षष्ठं प्रत्याख्याति तरिस्थतो चेति नहि विदुषोऽपवर्गार्थं कर्मं तस्य खात्मावस्थानत्वात्सकायाविद्याध्वस्तेश्च विदयामात्रायत्तत्वादित्य्थः सप्तमं प्रत्याह नित्य इति हि साधनमूयस्त्वात्फलमूयस्त्वमिति न्यायेन ज्ञानादाप्मुक्तेमयस््वाथं कर्मेति युक्तम्‌ स्वगेवत्तत्र यस्त्वस्य दुःपाधनत्वानित्यत्वानित्यत्वमेदादिति मावः मुक्तेः साधनानपेक्षत्वौत्त विदुषो कर्मत्याह साधनेति यद्वा नित्यत्वमनेन साध्यते १३४

` तद्िशुद्धफरे बाह्मसाधनेऽनेककारके कथं कमणि सवेन्नो मनो दध्याद्धसन्नपि १२५

खर्गापवगेतरफलार्थ विद्रान्कमनुष्ठास्यतीत्याशङ्कयाऽऽह तद्िरुद्धेति मोक्षवि- रुद्धफलं कर्म कर्मणा बध्यते जन्तुरिति स्मृतेनै तसिमन्फलान्तेच्छया विद्वत्पवृत्तिस्त- स्येव तदपेक्षस्यामावादिति भावः किचोत्पन्नज्ञानस्य प्रध्वस्तान्ञानतजस्य बाह्योपकर- णानां कर्मनिमित्तानामभावान्न करममु प्रवृत्तिरित्याह बाघ्येति। अविदुषो बाष्यप्ताध- नपिक्षायामपि विदुषस्तदपक्षां षिना कममानुष्ठानमादाङ्कयाऽऽह अनेकेति कारका- धीन कम तच्च पश्वादि तेन तेन विना कस्यापि कर्मप्रवृत्तिरित्यथंः किचाविवेक- पर्विका तत्पवृत्तिनं चोत्पन्नविदयस्य सा युक्ता निरस्ताविद्यातजस्यानावृतस्वरूपपवेदन- स्यानुपम्याथीमावादित्याह सवेह्ग इति ननु कृतक्कत्योऽपि विद्वानात्मकरीडार्थ कर्मे करिष्यति नेत्याह हसन्नपीति हि ठीराथमपि विद्रान्कर्मं क्ुमहंत्यनुप- करणत्वादाप्तकामत्वाजेति भावः १६९

~~~ = -~---~-~ ~ ~----------- --~--------------

ख, "हयात्त ख. ^त्वाचच वि

वातिकम्‌] आनन्दगिरिकृतश्नाख्पकारिकार्यटीकासंवकितेम्‌। ४५ .

सम्यम्धीमृदितारोषध्वान्तस्य पूर्ववत्‌ अ्नानादि पूनः कतु श्षक्यतेऽकारकत्वतः १३६ तच्तज्ञानध्वस्ताज्ञानस्यापि भूयो भवतोऽन्तानान्तरात्कारकयोगद्वारा कर्माधिकारः स्यादिति चेन्नेत्याह सम्यगिति तत्र ॒हेतुरकारकत्वत इति आत्मनः कूरस्थ- त्वादज्ञानादिहेतुत्वायोगाद्धेत्वन्तरस्याभावादहेतुकस्य कार्यस्योत्पत्तिन्याधातादि- त्यथः १३६ धरुत्यादिमानपमितयाथात्म्यज्ञानतत्फलः प्रतिकूलत्वतो विद्रान्यतः कर्मसु नेहते १३७॥ आत्मन्ञस्य कमाधिकारनिरासेन विरक्तो विधितस्त्यक्तपमवंकमी मेोक्षाधिकारीत्युक्त्वा विपरतोऽम्युदयाधिकारीत्याह श्रुत्यादीति १३७ अतोऽननस्येव निःशेषमुमृशुप्रजिहासितः कताद्यनात्मधमंस्य कमांधिकृतिरात्मनः १३८ अन्ञानविरिष्टोऽपि कम॑धिकारी पुप्तस्यापि तत्प्रसङ्गादित्याराङ्याऽऽह निः- होषेति कत्रौदिदेहान्तानात्मविरिष्टस्य कमाधिकारो नाज्ञानमाघ्रविशिष्टस्येति नाति- प्रसङ्गः सुप्तस्याहंकारा्वेशिष्टयादित्यथेः तरि विदुषो ऽप्यारन्धकममेणा देहाधभिमा- नात्कमाधिकारस्तत्राऽऽह ममु्ष्विति मुमुक्षोरप्यनात्मा हातुमिष्टः करं पुनािदूषो जीवन्मुक्तस्य तस्मात्तस्य देहादिभानेऽपि कमौधिकारसतद्धेतुदेहाभिमानाभावादिति मावः १३८ विच्रात्ममोहतत्कायंविरोधाञ् परस्परम्‌ रोगादिवदनथत्वात्क्ादिः भजिहासितः १३९ विदुषा कत्रौदेरवहेयत्वे हेतुमाह विद्येति विद्या चाऽऽत्ममोहश्च तयोरन्योन्यं रूपतः कायतश्च विरोधात्कतर्यात्मविद्यया हातव्यमित्य्थः तच्छब्दः खरूपविषयः। संप्रति क्रोदेमुमु्षुणा जिहासितत्वे हेतुमाह रोगादिवदिति आदिपदेनाहिकण्ट कादिग्रहः १३९ जिहासितुः स्वभावोऽसावित्युक्तेः शिशुवक्तका | कतरादिधेतस्वभावः स्यात्मलक्षाकतवैरूपिणः | १४१. परलयक्षादिषिरोधः स्यादनिर्मोक्षस्तथेव २४०५ अस्तु काममनिर्मोक्षो विक्रियावत्वतो देः १४१ अभिवत्फरभोक्तत्वाश्नो चेदाकाश्चकल्यता इति चेश्नाऽऽत्मनो धोग्यादिक्रियानुपपत्तितः १४२

1

क. श्धीमुष्रिता" ख. ^त्फलम्‌ प्र ख. देत

४8

४६ सुरेशवराचायृतं बृहदारण्यकोपनिषद्वाष्यवा्िकम्‌ [ संबन्ध-

कतरीदेरात्म्वरूपत्वातन केनचिजिहातेत्याराङ्कयाऽऽह निहासितुरिति कत्रौ- दिरात्मस्वभावप्तत्र प्रतीयमानत्वा्वेतन्यवदित्याशङ्कथाऽऽह कत्रादिरिति आत्मा विद्रत्मलक्षेणाकर्जादिरूपोऽनुमूयते तस्य वैपरीत्ये विद्वत्मलक्षेण वक्षयमाणानुमानेन कृत्छः प्रज्ञानघन एवेति शरुत्या विरोधः स्यादिः विद्रत्पमयक्षस्य विप्र तिपत्तेनं बाधकतेलयारङ्कथ दोषान्तरमाह अनिर्मोक्ष इति कत्रोदिखमावनिवृत्ताव- निवृत्तो मोक्षासंभवः। आघ मोक्षिणोऽभावाद्वितीयेऽनर्थतद्धावादतश्वाऽऽत्मा कतरीदिरू- थः पश्वेदित्यत्रोक्तं तथेव स्थितमिदयर्थः। तत्र छोकायतश्वोदयति अस्त्विति अनिमेक्षप्रस- “` जनप्यष्टापादनत्वे हेतुमाह विक्रियेति यथाऽर्दाहपाकादिविक्रिया तथाऽऽत्मनोऽपि जन्भादिविक्रियावचेनानित्यत्वान्न नित्यसिद्धा मुक्तिरित्यथः जन्मादिविक्रियाया देह- स्थत्वान्ना ऽऽत्मनि पेत्याशङ्कय देहादन्यात्माभावानैवमित्यमिप्रे्य तदम्युपगमेऽपि तस्य भोक्तुत्वमस्ति वेति विकरप्याऽऽयं प्रत्याह फटेति। भोगश्च विक्रियां विनेति तद्वसव भोक्तुरवदयंभावीति रोषः 1४7 यभतुद्रवति नो चेदिति तरि चेतनस्याऽऽत्मनोऽ- स्वमेव भोक्तृत्वामावे भोग्यमागनिवेदादित्याह आकाशेति आकाशस्य मू्तामाव- त्वा्तततुल्यताऽस्यासत्वमेवेति द्रष्टव्यम्‌ आत्मनो विक्रियावत्त्वं दूषयन्परसङ्गस्यष्टतवं ` निराचष्टे नेति विक्रियावत््वमनित्यत्वग्याप्तमण्वादेरपि तद्रतो नित्यत्वापंपरतिपत्तेः नित्यश्वाऽऽत्मा वक्ष्यते तद्यापकमात्मनो व्यावतेमानं खन्याप्यं विक्रियावत्त्वमपि ततो व्यावर्तयतीति मावः १४० १४१ १४२ मृतोमतेत्वहीनस्य प्रतीचो विक्रिया कुतः पमायोगो हि भोक्तृत्वं प्रमा चैवाऽऽत्मनः सदा १४३ किंच मूतभोतिकरात्मके मूतौमूर्तपपशचे विक्रिया दृष्टा आत्मा तु तत्साक्षी तद- न्योऽतो तद्वानित्याह पूर्तेति यद्रा नित्यत्वमात्मनोऽनेन साध्यते नित्यत्वे सिद्धे फलितमाह विक्रियेति यच्वात्मनोऽविकारस्यामोक्तुराकारतुल्य- तेति तत्राऽऽह प्रमेति भोगो नाम मुखा्यनुभवस्तद्धेतुविषयानुमवश्च तयोगो दृशो मोक्तुतवं तद्क्रियस्यापि स्यादिति नास्याऽऽकारातुल्यतेव्यथः अक्रियस्य प्रमायो- गोऽप्याकाशेऽनुपरब्धरित्याशङ्थाऽऽह भ्रमा चेति आत्मा हि स्वरूपं परापेक्षा विनाऽनुमवति विषयांश तत्तदाकारान्तः करणवृत्युच्छन्रतन्‌, जानीते तस्मादात्मनोऽ- कमवात्मनो ब्यादिपंबन्धाद्धोकृतव्‌ उक्तं हि 0 ओंबिक्रियस्य मोक स्याद- ` हबुद्धिविभ्रमात्‌" इति तन्नाऽऽकाङापतादरस्यमिति भावः १४३ वाय्वभ्रिवद्विकारो परागभावाद्संभवात्‌ अग्न्यादीनां तु सांशत्वाद्लवद्धिस्तदिन्धनेः १४४

नी मि भौ

बातिकम्‌.] आनन्दगिरिकृतक्नाज्ञपकाशिकास्यटीकासंबरितम्‌ ४७

अभिभूतस्वरूपाणां काष्निमथनादिना युक्तेवाऽऽविष्टरतिनियं तेषां कार्यात्मकत्वतः १४९ किच प्रागभावादिमत्येव विक्रिया यथा पावकादौ , प्रागभावादिमखं चाऽऽत्मनो : प्यावतमानं विक्रियावत्त्वमपि ततो व्यावतैयतीति विधान्तरेणाऽऽत्मनोऽविक्रियत्वमाह वाय्वभ्निवदिति आत्मप्रागभावादि नाऽऽत्मप्रत्यक्षं तयोः समतमयत्वायोगान्नाप्या- तमान्तरस्य तद्धदास्षिदधेः नापि स्वस्येव स्प्रागभावाधनुमेयम्‌ विमतः कारो मत्स- तावान्कारत्वात्संमतवदिति वैपरीत्यानुमानात्‌ तस्मादात्मा प्रागभावाद्यभावादवि- ` क्रिय इति मावः यद्व] नित्यत्वमेवानेनापि साध्यते नन्वात्मा विक्रियावानाविभीव- तिरोभावभाक्त्वादम्न्यादिवदित्यनुमानात्तस्य विक्रियावत्त्वमत आह अग्न्यादीनामिति। सावयवानां तेषाममिभवनसमर्थेः सावयेेरिन्धनादिमिरभिमृतस्वमावानां काषठनिर्मथनन्यज- नाभिघातादिनिमित्तेन केनचिदेकदेदोनाभिव्यक्तेर्यक्ता तथाऽपि तेषामाविभावादिभा- कत्वपरयुक्तं विक्रियावत्त्वं किंतु स्रावयवत्वक्रृतमिति सोपाधिको हेतुरिलयथ॑ः कथमन्या- दीनां पावयवत्वं कार्यत्वे प्ति द्रव्यत्वादित्याह नित्यमिति १४४॥ १४९॥ त्वात्मनो निरशत्वान्युख्यो संभवतः कचित्‌ आविभावतिरोभावौ स्वतःसिद्धे कारणात्‌ १४६ साधनग्यापिं निरस्यति स्विति किच कर्पितावाविभौवतिरोभाव हेतृकृता- वकलिितौ वा आये साध्यं विक्रियावत्त्वमपि कल्ितमकस्पितं वा ॒नाऽऽद्यः सिद्धसाध्यत्वान्नेतरो गन्धर्वनगराद्याविभौवतिरोमावामभ्यां म्यभिचारादिति मत्वा कल्पा- न्तरं निराकर्तुमाह मुख्याविति पूवस्य नजोऽनुषङ्ः अथ निरंशस्यापि याव न्ना ऽऽविभीवसरामम्री तावद्वास्तवस्तिरोमावः प्शात््वाविभोवस्तथा स्यात्तत्राऽऽह स्यतःसिद्धेरिति चकारः शङ्कापनुत््यथेः १४६ अभ्युपेताऽप्यभिव्यक्तिनाभिव्यङ्गयस्य विक्रिया यथा तथाऽनभिव्यक्तेः सर्वेषामपि वादिनाम्‌ १४७ आविभवतिरोभावयोरात्मनि विक्रियाहेतुत्वाभावेऽपि विक्रियात्वमित्यपि न. तयोरक- सिितयेोर्युगपदेकत्रायोगात््रमेणापि स्वप्रकाशात्मन्यसंभवात्संभवेऽपि तयोरात्मनि विक्रियात्वमित्याह अभ्युपेताऽपीति अमिन्यक्त्यादेरभिव्यङ्गयादिविक्रियात्वाभा- वस्य सवैत््रसिद्धान्ततामाह सर्वेषामिति १४७ अतोऽनभ्युपगच्छद्धि्क्तौ करांदिरात्मनः अविद्याकस्पितो हेयो सौ परमाथेतः १४८

निव 11 ~~ --~ ~~~

१७. वदावि

क, मन 9 कि ता्‌

४८ सुरेराचायेतं वृहदारण्यकोपनिषद्ाप्यवातिकम्‌ [.संमन्ध-

आत्मनो विक्रियाभावे तसिन्प्रतीयमानकर्त्वादिविकारस्य का गतित्तामाह अत इति दशो विक्रियाव्त्वस्योक्तन्यायविरोधात्त्कत्रीदिविकारो मासमानोऽप्यज्ञानकृत इति प्रतिज्ञायां हेतुमाह अनभ्युपगच्छद्धिरिति हि मोक्षवादिनो मोक्षे कर्व त्वाद्य्युपयन्त्यतो व्यभिचारित्वादस्य शुक्तिङूप्यवत्कल्पितत्वमिति मावः जडत्वा्च कतत्वादि सर्पादिवत्कस्ितमित्याह हीति १४८॥ कत्रांध्ात्मस्वभावस्यं भातयशष्याम्र तदात्मनि १४९ ¡ मा्ादिबोषकं मानं मरत्यगात्मनि साक्षिणि व्यापारयितु शक्यं बहि दग्धुमिवोस्मुकम्‌ १५० नन्वात्मधरमतवात्कतृत्वादिश्चेतन्यवन्नाविद्याकृतस्तथा ्घरमिणि तस्याऽऽगमापायाम्यां बन्धमोतो, नेत्याह कं्रौदीति तत्कत्रीद्यात्मनि धर्मिणि धर्मो नेलत्र हेतुमाह आत्मेति आत्मखमावश्चतन्यं तदधीनत्वेनास्य दस्यत्वादिति यावत्‌ किं कर्तत्वा- दिरात्मदश्यो वा आदये नाप्तावात्मधर्स्तद्‌दश्यत्वाद्धटवत्‌ द्वितीये साधकाभावाद्‌- भिद्धिरिति भावः कतृत्वादेरात्मधरमत्वामावानुमानं तस्य तद्धमेव्वग्राहकाहप्र्ययवा- धितमित्यादाङ्कय माादि वा मर विषयीकरोति तत्साक्षिणं वेति विकल्प्याऽऽयं प्रत्याह मातरादीति त्वदुत्ेकषितं प्रलक्षं मात्रादिबोधकं चेन्न प्रकृतातुमानबाधकम्‌ करत्वा- देमौत्रादिधमंत्वस्य तेनानिराप्तादिति भावः कल्पान्तरं निराह प्रत्यगिति तद्धि मात्रादिक्कं साक्िकर्तृकं वा नाऽऽदः, प्रतीचः खविषयमात्रादिकतैकक्रियाग्याप्यत्वा- नुपपत्तेः हि वहिः स्वदाष्योल्मुकक्रियान्याप्यः नेतरः, साक्षिणो निर्विकारस्य तत्क- तैत्वायोगात्‌ अतो नाहंधीबाधितमनुमानमिति मावः १४९ १९० ` साक्षिसाक्ष्यामिसंबन्धः भ्रमात्रादौ यथा तथा साक्षिवस्तुनि नैव स्यात्केवानुभवात्मनि १५१ ननु मात्रादिसाक्षी द्रष्टाऽद्रष्टा वा आदे सोऽपि साक्षिवेदयो द्रष्त्वान्मातृवत्तथा कतृंत्वदेः साक्षिणि तेनेव पिद्धे साकिप्रलक्षप्रहतमनुमानम्‌ द्वितीये धटादिवदचेत- नत्वादसताक्षितेति तत्राऽऽह साक्षीति मात्रादौ जडे नियमेन खेतरप्रकाहापिक्षिणि साक्षयत्वं चिदात्मनि साक्ित्वमिल्नयोः साक्षिसाक्ष्ययोगो यथोपपद्यते तथाऽऽत्म- न्यतो संभवति शुद्धचित्परकाशरूपत्वात्पाक्ष्यप्षत्वामावात्साक्षयन्तरस्य डत्वे त्वा- योगादजडत्वे ततो भेदानुपपत्तेः साक्ष्येव चिदात्मा तस्य चाऽऽदित्यस्य प्रकायितृत्वव- ृष्टत्वमिल्थः १९१ ` परार्थसंहतानात्मभोग्यकभ्रादिबोधिना विरोधासद्रिरुदधोऽथैः प्रत्ययेने्ष्यते कथम्‌ १५२

क~ > -- न~ ~~ = ~~~ -- ~~~ ~ -- -

क. "स्य प्रयक्षाप्न क. ङ्ञानं। , स्न्‌ (वाश्व ७९ तयार फठर (क मम ( बि र्ला वक शयम्‌

वातिकम्‌] आनन्दगिरिषृतशाल्जमकाशिकास्यटीकासंवरितम्‌ ४९

नन्वात्मा मात्रादिग्राहकग्राह्यो मात्रादेरविरक्षणत्वात्तद्रदित्यनुमानान्मात्रादिबोधकमेव मानमनुमानबाधकमित्यत आह परार्थेति मात्रादे; पताक्षी मात्रादिमानविषयस्ततो विलक्षणत्वात्‌। यो यतो विलक्षणो तन्मानविषयो यथा घटविलक्षणे नभो तन्मानवि- षयो हेत्वतिद्धिः साक्षी माघ्रादर्विटक्षणोऽपराथत्वात्तद्रदिति ग्यतिरेक्यनुमानादतो मात्रायविलक्षणत्वहेत्वसिद्धिरितयथः। मात्रादिदृष्ठान्तस्य साधनाग्यावृत्ततवं परिहर्तु परा- थतवं साधयति संहतेति। विमतं परार्थ संहतत्वाद्ुहवादितयथः। किंच साती मात्रादि- विलक्षण आत्मत्वात्तद्रत्‌ साधनान्यावृत्तो दृष्टान्तस्तस्य संहतत्वेनानात्मत्विद्धे- रित्याह अनात्मेति किच साक्षी तद्विलक्षणो भोक्तुत्वा्तद्न्न मातरादेरपि भोक्तृत्वात्माधनाव्यावृत्तिस्तस्य ्रमायोगो हीदुक्तन्यायेन भोग्यान्तमीवादित्याह ।भः भोग्येति। अकरतैत्वाच पती मात्रादेरविलक्षणो तस्यापि तुल्यमकतरत्वं कतत्वानु- मवादित्याह कर््रादीति उक्तरूपमा्रादिबोधिना प्र्ययेन तादिलक्षणः स्ता्षी विषयीकर्तुं शक्यः पराङ्मानस्य प्रतीचि प्रवृत्तिविरोधादित्याह बोधिनेत्या- ! दिना १९२ इच्छादरेषादिरष्येवं नाऽऽत्मनो ध्म इष्यताम्‌ कामः संकल्प इत्येवं मनोधमत्वसं भवात्‌ १५३ इच्छादयः क्चिदश्चिता गुणत्वादरूपादिवदित्यनुमानात्परिदोषात्तदधिकरणमात्मा पष्यति तथा चेच्छाचधीनं करत्वाद्यपि तस्य भविष्यतीति केचिन्तान्प्रत्याह इच्छेति ते हि खतन््राः परतनच््रा वा नाऽऽद्यो हेत्वसिद्धेः नेतरः आश्रयस्यानि- रूप्यमाणतरेनाऽऽश्रयासिद्धेः ते स्वतःपिद्धा नउत्वान्नापि परतस्तस्यानात्मत्वे साधकत्वायोगादात्मत्वे तदृदयानामिच्छादीनां रूपादिवत्तदधर्मतवासिद्धेखद्त्कर्वत्वादि- रपि नाऽऽत्मधमं इत्यथः अयेच्छादयोऽ्द्रव्यातिरिक्तद्रग्याश्ितास्तेप्वसंभावितत्वे सति गुणत्वाच्छन्दवदिलयनुमानाततेषामात्मगुणतेत्याशङ्कय श्रुतिविरोधान्नैवमित्याह काम इति १९३ ` स्वपरोभयदेतुतवे छनिमोक्षिपसङ्तः सम्यमिरूपणे चैषामविद्याकार्यतेव हि १५४ किंच तेषां कायैत्वमकार्यत्वं वा ताव्दकायत्वं तथा स्ति तेषां सदाभावादनिर्मो- ्षापत्तेः कार्यत्वेऽपि तेषां हेतुरस्ति वा नास्िचेत्सदासत्त्वमस्तं वा॒स्यादाये मोक्षानुपपत्तिरुक्ता द्वितीये बन्धापिद्धिः हेतुरस्ति चेत्स किमिच्छादिरेव, किंवाऽन्योऽथ वोभयं! नाऽऽयः, सिद्धस्येच्छादेः ्सिद्धिहेतुते खाश्रयत्वप्रसङ्गादसिद्धस्य जनकत्वे मोक्षेऽपि संभवादानिमोक्षः द्वितीयोऽन्यस्य हेतोरदष्ेद्टो वा तस्य कादाचित्कत्वे हेतवन्वेषणायामनवस्थानिलत् सदेच्छादिजनकत्वादनिरमोक्षः तृतीयः तत्र हि

५० सुरेश्वराचा्यकृतं बृहदारण्यकोपनिषद्ाष्यवार्तिकध्‌ (“संबन्ध

द्वितीयोऽचेतनश्वेतनो वाऽऽये तस्येच्छादिजनकत्वं स्वभावोऽस्वमावो वा नाग्रिमोऽ- निमे्प्रसक्तेः पश्चिमसस्य कदाचिदप्यजनकत्वापततेने हि स्वतोऽपती शक्तिः कतुमन्येन शक्यत्‌ इति न्यायात्‌ तस्मादिच्छदेराविदयत्वमुपेयमिति मत्वाऽऽह स्वपरेति किंच तावदेतेषामात्मनो भिन्नत्वं धर्मधर्ित्वानुपपत्तेः अत एव नाभिन्नत्वं, नापि भिन्नाभिन्नत्वं विरोधान्नाप्यपरोक्षत्वाततुच्छत्वमतो विचारासहत्वे सत्य- परोक्षत्वान्नमोनेल्यवत्तेषामाविद्यत्वमित्याह सम्यगिति १९४

“इच्छादीनां स्वहेतुतवेऽनरथं कुयत्कथं स्वयम्‌ आत्मा जानन्यथा शत्रोरात्मनोऽतो युज्यते १५५

इच्छादीनामुभयहेतुतवे द्वितीयश्वेतनशवेत्सोऽपि जीवो वा परो वा द्धो वा जीवशरत्स किमिच्छदेरनर्थत्वं बुध्यते वा तत्राऽऽय्यं दूषयति इच्छादीनापिति स्यं स्वस्येति यावत्‌| बुद्धपूतरकारी नाऽऽत्मनोऽनर्थं करोतीलत्र वेधम्यदृष्टान्तमाह यथेति। द्वितीयं दूषयति आत्मन इति 1 तेषामनरभत्वं जीवो वेद चेत्प्ाप्तमन्ञानका्त्व- मतश्वाऽऽलनः पकारान्न तजन्म युक्तमिल्थः १५५

तथा परनिमित्तव्वेऽनथेस्यापरिहारतः नेकान्तिकफलत्वं स्याद्रोगादिपरिहारवत्‌ १५६ यदि परश्वतनस्तत्राऽऽह तथेति परशेदिच्छा्यनथमुत्यादयेत्स तदि स्वस्या-

न्यस्य वा तं दरुर्यान्नाऽऽ्यः सर्वज्ञत्वादिव्रिरोधाद्ितीये यथाऽसो संसारिणामनथमाधनत्ते तथा मुक्तानामप्यदध्यात्तयाच तेषां तत्पारहारस्य नित्यफटत्वानुपपत्तिरिलथैः नतु परः सर्वज्ञो मुक्तान्प्र्नर्थं नाऽऽधास्यति तम्मुक्त्युपायप्रतिबन्धादत आह नेति हि मुक्तिरेतुज्ञानं कमं वा मक्तावस्यतस्तदग्रतिबन्धादनथाधाने प्रस्य वारकामावा- लोक्गिकप्रतिकूलध्वस्तिवदनथध्वस्तिरपि नाऽऽल्यन्तिकी स्यादिति भावः १९६

करणैः संहति चरते परिहारः कुतो दशे; तथोभयनिमित्तत्वे नैकान्तिकफलोदयः १५७

मुक्तात्मा परेणाऽऽपाद्यमानमनथं परिहरिष्यति तेन तुल्यत्वादिति चेन्नेत्याह कर- णेरिति मृक्तस्याऽऽत्मनः परेण क्रियमाणानर्थस्य तद्धेतोश्च परिहारो सिध्यति कायैकरणस्ंहतिषिररित्वादन्यथा संपारित्वप्रसङ्गादीश्वरस्य मायावित्वादित्यथः | अथेच्छदेन परो जीवो वा करेवलो हेतुः कितूभावप्यतो मुक्तिदशायां तदुत्प- िजीवद्य मृक्तत्वात्तदननुकृलत्वादत आह तथेति यथेच्छादेः परात्मजन्यत्वेऽनि- मेलिम्तथा तस््मोभयजन्यत्वपषेऽपि ईशधरस्य स्वातन्त्याजीवस्य ख्ानुकूटत्वमापाचे- वानर्थमसो संपादयिप्यत्यतो मुक्तिरित्यर्थः १९७

वातिकम्‌] आनन्दगिरिङृतक्षाज्ञपकाशिकाख्यटीकासंवरितम्‌ ५}

पराभिप्रायानियमानेव स्यान्मोक्षनिश्रितिः निरहत्वविवाङ्कप्रो तु दोषः कथिम विधते १५८ नन्वीश्वरो मुक्तमुपलमभ्य माऽस्य भूयो बन्धो भूदिति मन्वानो ॒तस्मित्ननर्थमाधा- स्यतीति मुक्तिनिश्वयस्तत्राऽऽह परेति त्वत्पक्षेऽपि समाविमौ विकल्पदोषावित्याद्गा- ङ्य ऽऽविद्यमिच्छादीति पक्षे नानिर्मक्षादिदूषणमित्याह निर्हतिति १९८ तद्रनेनस्य संसिद्धः पसिद्धोपायसंश्रयात्‌ 1 परागथभमेयेषु या फलत्वेन संमता ! ! संवित्सेबेह मेयोऽर्थो वेदान्तोक्तिभमाणतः १५९ कथमिच्छादेरावियस्य मुक्तावसंमवो येनानिर्ेकषप्रसङ्गसमाधिस्तत्राऽऽह तदर्जन- स्येति। अविद्यावज॑नस्य मोक्षे विद्यमानत्वात्तत्कार्यसयेच्छदेस्तत्रासंमवो विनोपादानमुपा- देयामावादिति भावः। नन्वविद्याव्जनमविद्यातो वा तत्कायाद्रा प्रतीचो वा हेत्वन्तराद्रा नाऽऽद्योऽविद्यायाः स्वव्याघातकत्वग्याधातानन द्वितीयस्तत्कार्यस्य तन्निवर्तकत्वायो- गान्न हि घो मृदं निवतेयति तृतीयः आत्मनोऽविद्यानिवर्तकत्े तत्र तदुपलम्भासं- भवात्‌ नान्त्यो हेत्वन्तरस्याप्रतीतेरत आह प्रसिद्धेति प्रत्यगात्मा प्रकाशत्वेन प्रसिद्धः एवोपायस्तस्य संश्रयादविद्यावभेने, पाधनचतुष्टयवतः कृतान्वयन्यतिरेकस्य श्रवणाधिकारिणः श्रुताद्वाक्यादैक्यज्ञाने तसिन्नमिव्यक्तो दगात्मा स्वाविद्यां सकार्या दग्ध्वा स्वस्थो मवतीत्यथः नन्वविद्यानिनृत्तेरात्ममात्रत्वान्न तत्र॒ तस्योपायत्वम्‌ उपायोपेयत्वस्य भेदापेक्षत्वात्त्राऽऽह परागिति अस्याथः परान्नः शब्दादयोऽथा येषां प्रमेयास्तानि प्रत्यक्षादिप्रमाणानि पराग्थप्रमेयाणि तेषु फलत्वेन संमता या संवित्‌+ “वस्तुतस्तु "न फलं जन्माभावाङ्तेव परात्मरूपा षेदान्तोक्तिक्षणम्रमाणस्य प्रमेयस्तात्परय- गम्योऽ्थः तथा चाविद्याविरोध्याकारेणोपायत्वं,तननिधृत््यात्मना फलत्वादुपियतेलये- कत्रेवाऽऽत्मन्याकारभेदादुभयथात्वमिति १९९. अपामाण्यपरसक्तिश्च स्यादितोऽन्याथकरपने वेदान्तानामतस्तस्मानान्यमर्थ प्रकल्पयेत्‌ १६० परयक्षादीनां परागथविषयत्वमुपेत्य तत्फटभूताखण्डसंविदो वेदान्तमेयत्वमुक्तम्‌ संप्रति तेषां परागथ॑त्वं नास्तीत्याह अप्रामाण्येति यदि प्रक्षादीनि पराञ्चमर्थ गोचरयेयुसतदा वेदान्ता निखिरभेदामावोपटक्षिते ब्रह्मणि प्रमाणं स्युः। तस्मादितोऽ- द्ितीयानुभवात्मनो वेदान्तवेदयादन्यस्य पराचोऽथस्य प्रतयक्षादिमेयत्वकल्पने वेदान्ता- नामप्रामाण्यं स्यात्तथा चातो वेदान्तवेदयादन्यमथं प्रत्यक्षादिविषयत्वेन कल्पयेत्‌ कितु सोपाधिकं बह्म तेषां विषयो निरुपाधिकं वेदान्तानामित्यथः १६० ॥: 7 :4...;:

"लन

ख, "तेस्तत्राऽष्। ख, "जनं ता

५२ सुरेशवराचाय॑ृतं बृहदारण्यकोपनिषदवाष्यवातिकम्‌ [-संबन्ध-

नन्वेवमपि मानत्वव्याधातः स्यात्क्रियाषिषेः वेदान्तेष्वप्यनाश्वासस्तथा प्रसजेद धुवम्‌ १६१ अद्रयानुभवविषयत्वं वेदान्तानाममृष्यन्ाशङकते नन्विति बरह्ण्यद्वयानुभनात्मनि वेदान्तप्रामाण्येऽपि कमेकाण्डस्याप्रामाण्यं स्यात्तस्य कारकादिभेदावरम्बित्वाद्धेदस्य चाभेदवादिवेदान्तैरपहतत्वादित्य्थः करमकाण्डाप्रामाण्यमद्रैतवादिनो वेदान्तमा्र- प्रामाण्यमिच्छतो नानिष्टमित्यारङ्कयाऽऽह वेदान्तेष्विति तदप्रामाण्ये वेदैकदेदा- त्वद्विदान्तेप्वपि तदनाश्वापतान्न कर्मकाण्डाप्रामाण्यमिष्टमिलय्थः १६१

नेतदेवं यतोऽरेषमानानामपि मानता परात्मावबोधात्स्यात्तत्र सवेसमाप्नितः १६२

कि तस्य ताच्तिकं प्रामाण्यं व्याहन्यते किवा व्यावहारिकं तघ्राऽऽद्यमम्युपेय द्वितीयं दूषयति नैतदिति तस्य ग्यावहारिकं प्रामाण्यं ज्ञानातर्व॑ वा विहन्यते पश्वाद्रा नाऽऽद्य इत्याह यत इति अतो ज्ञानात्पराचि काठे तदव्याहतिरिति शेषः। द्वितीयं दुषयति तत्रेति परविद्योदये स्वनात्मध्वलेज्ञीनाद्ध्वं विष्यादयप्रामाण्यमि टमेव तस्य व्यवहारिके प्रामाण्ये ेवान्तााभ्‌ तथात्वं तेषां तत्वविषयत्वस्य ्रोतत्वात्ता्तिकप्रामाण्यादिति मावः १६२ «१,३५०.०४ २०५९५१५ ११५१११२ नातोऽवतारो मानानामैकात्म्येनैव संक्षयात्‌ शयेनादिविधिवाधः स्याददिसापिधिना यथा १६३ अथ विद्धानपि यथापूवं यावदहं मानतो व्यवहरति तत्कथं ज्ञानादू्वं विध्यादयप्रा- माण्यं तत्राऽऽह नात इति ज्ञानाद्ध्वेमध्यकषादिप्रवर्िहेतवज्ञानस्य प्रयङ्माप्रतया क्षीणत्वान्न तत्प्रृत्तिः विदुषो मानं विना तदनुपपततिबाधितानुवृतत्याऽपि तत्सं मवादित्यथः नन्येक्यज्ञानं माननाधकं मानत्वान्मानान्तरवदिति तत्र व्यभिचारमाह श्येनादीति आदिङाब्दो गवादिविषयः तथा तत््वमस्यादिवाक्योत्थन्ञानेन पूवंप्रवृत्त विध्यादि बाध्यते, पौवापय पूव॑दो्ल्यं प्रकृतिवदिति न्यायादिति शेषः १६३ कर्माण्यतो विधीयन्तेऽविच्रावन्तं नरं भरति तु विष्षस्तसकटकमहेतं द्विजं भति १६४ किचाविचयावन्तं नरामिमानिनं प्रति कमीणि यतो विधीयन्तेऽतो व्यावहारिकं क्मका- ण्प्रामाण्यं यावज्जानं तत्प्रामाण्ये विसंवादाभावादित्याह कमीणीति। विमतं तत््वा- वेदकं मानत्वात्संमतवदित्याशङ्याऽऽह नत्विति कारणेन पह ध्वस्तः समस्तः कमहेतुरहमण्या्यमिमानो यस्य तं विद्यावन्तं भूतपूर्वगत्या द्विजं परति कर्माणि विधीयन्ते तस्यानियोज्यत्वात्‌ मानत्वं तच्वावेदकत्वं चेत्साध्याविशिष्टता, व्यवहाराङ्गत्वं चेत्खम्रादिबोधे व्यमिचारोऽतो विध्यादेस्ताततिकं प्रामाण्यमिल्थः १९६४

वातिकम्‌ | आनन्दगिरिकृतश्नाङ्लपकारिकाख्यरीकासंवरितम्‌ ५३

| सवंकमनिरासेऽतो धिकारो पिवेकिनः यथोक्तन्यायतः सिद्धो तु कर्म॑सु किचित्‌ १६५ ननु कर्मणां विद्यावन्तं प्रल्यविधानेऽपि विविदिषावन्तं प्रति विधानाद्वेदान्तवद्विध्यादे- रपि तत््वावेदकतेति नेत्याह सर्वकर्मेति विवेकवैराग्यविविदिषादुपेतस्य संन्यासपुवैक श्रवणादावेवायिकारस्तस्येव मोकषहेतुसम्यग्धीरेतुत्वान्न कदाचिदपि कर्मसु यथोक्ताधि- कारिणोऽधिकारः प्रवृत्तेः प्रतिकूलत्वादित्यादिन्यायेन तेषाममिलषिताननुकूरत्वात्तस्माद- विवेकिनं प्रेव करमविधेनं तस्य तत््वावेदकतेति भावः १६९ | कारकव्यवहारे हि शद्ध वस्तु वीक्ष्यते ¦ शुद्धे वस्तुनि सिद्धे कारकव्यापृरतिस्तथा १६६ ननु विवेकिनो विरक्तस्यापि यावज्ज्ञानं कमेल्यागायोगो यत्गदानतपःकमं त्याज्यं कारयमेव तदिति “सृतेरतो विविदिषोरपि कमाभिकारो + नेत्याह कारकेति क्ोदि- कारकाणां व्यवहारो नाम कम, तसमिन्सत्यात्मजिज्ञामैव जायते, सल्यामपि तस्यां जिज्ञासमानः शुद्धं वस्तु वीक्षितुं क्षमः कमपद्धतधीत्वादतो यावद्विवेकं कर्मानुष्ठानम्‌ | विवेके तु तत्यागः आरुरुक्षोमुनर्योगमित्यादि स्मृतेः तथाच जिज्नासोनै कर्माधि- कारः यज्गदानतपःकर्मेल्यादि तु निलयकमस्तावकमिलर्थः जिज्ञासोविरक्तस्य कमी- नधिकारे हेत्वन्तरमाह शुद्ध इति तथाशब्दो नञनुकर्षणार्थः निप्प्पञ्चे ते विवेकविषयीकृते कमनिमित्ताभिमानरोथिल्यान्न तस्मिन्नधिकार इत्यथः १६६ ~ कारकाकारकधियोर्नैकदेक वस्तुनि विरोधात्संभवोऽस्तीह प्रकारतमसोरिव १६७ किच विवेकिनस्तावदकारकात्मधीरसि तस्य॒ कमांधिकारे कारकधीर्वाच्या ,तयोश्च योगपद्यं क्रमो वा, नाऽऽ इत्याह कारकेति १९६७ अविरोधः करमेण स्यास्स्थितिगत्योरिवेति चेत्‌ नाऽऽत्मन्ञानस्य कूटस्थवस्तुत्रत्वदहेतुतः १६८ द्वितीयमुत्थापयति अविरोध इति प्रवं कारकथीः पश्चादितरेति वा क्रमःप्रथ- ममकारकधीः कालान्तरे त्वन्येति वा,तत्राऽऽचमङ्गीकृत्यान््यं निराह नेत्यादिना अकारकधियोऽविकारित्रह्मविषयत्वात्तस्यां करमंप्रवृत्तिनिमित्तं कारकधीर्नोत्पततुं पारयति तक्निमित्तनात्यायमिमानमभङ्गादित्थः १६८ नौष्ण्यात्मको मितो बहिः करमश्लोऽक्रमशोऽथ वा वस्तुतः शीततामेति, कतृतश्रं तथा भवेत्‌ १६९ किं चाऽऽत्मन्यकारके मिते कारकत्वं मीयमानं कल्पितमकस्ितं वा, नाऽऽद्यः

५४ सृरेश्वराचारयङृते ृदारण्यकोपनिषद्भाष्यवातिकम्‌ [ संबन्ध

केलितकारकत्वाधीनाधिकारस्यापि तक््वप्रसङ्गादिति मन्वानो द्वितीयं दष्टान्तेन निराः चष्टे नेत्यादिना जथ यथाऽतिराप्रे मिथोविरुद्धे पोडरिग्रहणाग्रहणे वस्तुमृते स्तस्तथाऽऽत्मनोऽपि कारकत्वाकारकत्वे वासवे स्यातामत आह कृतिति कतम

भेदाभेदात्मकत्वाचेदेकस्यापीह वस्तुनः अविरोधो,न तन्याय्यं त्वदुक्ताथविरोधतः १७० मेदाभेदवादी शङ्कते भेदेति इह हि शास्रे परिणामि ब्रह्म चैवं मृदादिकद- नित्यं यस्मिन्विक्रियमाणे तदेवेदमिति धीन विहन्यते तदपि नित्यमिति स्थितेसथा चाप्रच्युतखभावत्वादकारकधियः.सखपरिणामभेदेन नानात्वाच्च कारकधियो गोचरस्तस्मा- देकस्यापि बरह्मणो नानात्वाद्धेदाभिदाभ्यां कारकत्वाकारकत्वयोरकल्पितयोरुपपत्तिरि- लयथः। एकस्य कारकत्वमकारकत्वं तत्त्वमित्येत्यायापितमिति दृषयति। तदिति। तत्र हेतुस्त्वदुक्तेति एकस्य भेदामेदात्मकत्वादिति यस्त्वदुक्तो हेतुसदर्थस्य भिन्न- मेवामिन्नमित्यस्य विर्‌द्भत्वादिति हेत्वथः १७० ¦ नानेकस्यैकता न्यास्या तथैकस्याप्यनेकता {4 वस्त॒तच्रत्वतो बुद्धेन चेदेवं मृषा मतिः १७१ >“ कथमस्य विरुद्धतेति तत्र किमेकस्य भिन्ेत्वममिन्नत्वं वास्तवं, वा, नाऽऽदय इत्याह नेति तत्र हेतुवसिविति भिन्नत्वं बेद्रस्तुनो वस्तुतोऽस्ति तदा भेदनुद्धे- वस्ततच्रत्वेन प्रमाणत्वात्तदविरोधादभेदधीर्नोत्प्येत अभिन्नत्वस्य वस्तुतवेऽपि तद्धियस्त- त्त्रतया मानत्वात्तद्विरुद्धा मेदधीनं जायेताऽतो भिन्नमभिन्नमेव वा वस्तु नोभयात्मक- मिथः एकस्य भिन्नामिन्नत्वमवास्तवमिति पक्षं प्रत्याह चेदिति भिननाभिन्न- त्वधीरेकस्य मिथ्याधीशेत्तहिं भिन्नाभिन्नमेकमित्युपगमेऽप्यदोषः चेदेषा मृषा धस्त स्यादेवोक्तविरोधस्य दुर्वरत्वादित्यथः यद्वा बुद्धेरवस्तुतख्रतवे दोषमाह चेदिति द्वितीयस्तु कल्पो बहिरेव निरस्य आत्मानि भिन्नाभिन्नत्वं कल्पितं चेत्न क्षतिरभित्नत्वस्येव तत्र वसतुत्वादिति १७१ यथा चास्य विरुद्धत्वं तथोदरे प्रवक्ष्यते एेकात्म्यस्यैव मेयत्वं तस्यैवापरतिबोधतः १७२ कि चैकरसमेवाऽऽत्मतच्ं ' तदेतज्रयं सदेकमिल्यादिवाक्यव्याख्यानप्रसङ्गन भेदामेः 4 द्वादस्य निरस्यत्वादित्याह यथा चेति नन्वध्वगस्याऽऽतपोपहतस्य दूरतरनिरन्त- ^*/ स्तुरुष्वेकत्वमविद्यातो भाति तथाऽस्थैक्यमाविद्यं नानात्वं तत््वमित्याशङ्कयाऽऽह एेका

१. ते तथा

धातिकम्‌ 3 आनन्देगिरिकृतङ्ञा्लपकारिकाख्यरीकासंवरितम्‌ ५९

त्म्यस्येति एकरसनात्मरूपस्येव प्रामाणिकतया वस्तुत्वं , प्रपश्य , तस्य त्रह्मव- दज्ञातत्वायोगादतः स॒ तस्मिन्नारोपितो। निरूपयिष्यते चैतदनव्याक्रतप्रक्रियायामि- त्यथः || १७२ गृ. >18। >१>॥ वस्तूनीह भमीयन्ते व्यात्तानि परस्परम्‌ अभावेन प्रमाणेन तेनोक्तं ते विरुध्यते १७२ ननु किमेकात्म्ं प्रलक्षादेरागमस्य .वा,द्योवा मेयं; नाऽऽद् इत्याह वस्तृनीति इहेति व्यवहारभूमिरुक्ता अमतरेन तद॑न्येनाध्यक्षादिनेति यावत्‌ द्वितीयो द्वित्रा हिमानविरोषे श्रुतेरेक्यगोचरत्वायोगात्‌ अत एव तृतीय इत्याह तेनेति॥ १७३ भेदे वा यादि वाऽभेदे संसृतेब्रंह्मणा सह बरह्मणोऽबरह्यता तद्द्िद्यानथक्यसां शते १७४ यत्त प्रपश्चस्याज्ञातत्वाभावेनामेयस्या ऽऽत्मन्यारोपिततेति तत्न तस्य बरह्मणा भेदोऽ- भेदो वेति विकल्प्याऽऽद्यं दूषयति भेदे वेति उभयत्रापि दोषोऽस्तीति शेषः भेदपक्षे तं विङ़दयति ब्रह्मण इति संसारप्रपशचो ब्रह्मणोऽन्यस्य वस्तुपरिच्छरे- दादनह्यतेल्यथः अभेदपश्षे प्रपञ्चस्य ब्रह्मणोऽभेदो वा ब्रह्मणस्तस्मादभेदो वा आये विद्यानथक्यं बह्माभिन्नसंसारस्य ब्रह्मवद्धिद्यानिवत्यंत्वायोगात्‌ द्वितीये ब्रह्मणोऽनेकर- सत्वं तादक्प्रपञ्चाभेदात्प्रपश्चवदित्याह तद्रदिति १७४ ब्रह्माविद्ावदिष्टं चेन्ननु दोषो महानयम्‌ निरषिवे च.विद्याया आनथ॑क्यं भरसञ्यते १७५ ननु संसारस्य ब्रह्मणोऽन्यत्वान्न विद्यानथंक्यं नापि वस्तुपरिच्छेदस्तस्याऽऽविद्- स्यावस्तुत्वात्त्र किमतिद्या ब्रह्माऽऽश्रयते किंवा जीवमुत सखतन््रेति विकल्प्या ऽ5- मादते ब्रह्मेति ज्ञानस्वभावं सर्वज्ञं ब्रह्म तन्नाज्ञानमास्कन्दति व्याघातादिति दूषयति नन्विति ब्रह्मणि निरविद्ये जीवोऽपि नाविद्याश्रयस्तस्य॒ब्रह्मानन्यत्वाद- न्यथा ब्रह्मणो निरविद्यत्वायोगादिति द्वितीयं निराह निरविन्ये चेति चकारेण दोषो महानित्यन्वयः सूचितः स्वतच्रतवे ब्रह्मवद्विद्यापोचयत्वायोगात्तदानथेक्यमिति तृतीयं प्रत्याह विद्याया इति १७९ नाविद्याऽस्येल्यविच्रायामे्वां ऽऽसित्वा पर्करप्यते॥ : ब्रह्मट्या त्वविेयं कथंचन युज्यते १७६ ठेकात्म्यपक्षायोगाजगद्भ्यणोर्भेदामेदावगमदेकत्राविरुद्धे कारकाकारकधियाविति परप परिहरति नेति तावदैकातम्यस्यामेयत्वं वक्ष्यमाणत्वान्नापि संसारमधिङृत्य भेदामेदविकर्पावनिर्वाच्याविदयातजनात्मकस्य तस्य विकल्पानर॑त्वादित्यथः। यत्तु ब्रह्मण

> . ~ --- ----------+ कनन =, ~= ~ ~~ ~~~ “= “~ ~-~ ~~ - ~ ~ -------------~ - --- --- ही

ख. प्रतीय ख. "दन्तेना। क. "वास्तितवं प्र ख. कल्पते

५६ सुरेशवराचार्यङृतं बृहदारण्यकोपनिषद्वाप्यवातिकय्‌ 4 संबन्ध-

सर्व्तत्वाद्विास्वमावत्वाच् नावियेति तत्राऽऽह अस्येति हि सा स्वतच्रा अह्मः वदविद्यात्वग्याघातान्नापि जीवस्तदाश्रयो .बह्यानतिरेकात्तस्मादविदयास्वभावारोच॑नया तस्या बह्मसंबन्धधोव्याद्रस्तुतश्च तत्छमावस्येवाभावाद्र्मणस्ताततििकविदारूपप्वेनाता- त्िकाविदयावत््वमविरुद्धम्‌ सवजञत्वं तु तद्वत्तोपपादकं श्ाद्लयोनित्वाधिकरणन्याया- दिति मावः नन्वविद्याब्रह्मणोः संबन्धस्ता्तिको ब्रह्मावियासंबन्धयोरन्यतरत्वाद्रह्म- वत्त्राऽऽह ्रहमति ब्रह्मरूपारोचनया तस्याविद्या तस्यापतङ्गानवच्छिननचिद्धा- तुत्वात्तत्वन्ञानानपोद्यत्वोपाधिना विमतो ऽतात्तिकोऽवि्याह्मसंबन्धयोरन्यतरत्वादविद्या- वदितयनुमानेन चोपहतमनुमानमिति भावः १७१

यतोऽनुभवतोऽविद्या ब्रह्मास्मी्यनुभूतिवत्‌ अतो मानोत्थविङ्गानध्वस्ता साऽप्येल्यथाऽऽत्मताम्‌ १७७

ननु कीदग्त्ञानमविद्यामपनुदति स्वरूपन्ञानं प्रमाणन्ञानं वा नाऽऽद्स्तस्याज्ञानसाधकस्य तदनिवतैकत्वान्न द्वितीय आगमादिमानविषयत्वाद्भद्यवत्तस्यास्तनिवैतयत्वायोगादतः साध- नन्या्षिरत आह यत इति तावदविद्या मानविषयो यतो पा ततो निर्वर्तेत कितु बहमरूपानुभवगोचरः सञ॒च प्रमाणाप्रमाणप्ताधारणक्चित्मकारा शरुतयादिमानं तु तस्यां विप्रतिपन्नं प्रयमाकत्यावृत्तिमारं बोधयति। तथोक्तम्‌ू-"अत्र साकषिवेयस्या- ज्ञानस्य प्रमाणेरमावन्यावृत्तः प्रदश्यत इति तस्य प्रमाणवेचत्वप्रङ्ग इति तथाच प्माणज्ञाननिवलयैत्वादज्ञानतत्ंबन्धयोनं साधनन्यापिरुपाधेरितयथः आत्माज्ञानं नितया- नुमवपिद्धमितयत्र दृष्टान्तमाह ब्रह्मेति वाक्योत्थं ज्ञानं ब्रह्मानुमूतिः सा नाच्यान्न ` स्वतःपिद्धा नापि मानतोऽनवस्थानादतो बह्मस्वमावचित्परकारात्सिद्धा तद्रदज्ञानमषी- त्यथः रतस्य नित्यानुभवमा्रसिद्धत्वे फटितिमाह अत इति यतो नाविद्या मान- विषयः कितु नित्यानुभवगोचरोऽतो वाक्योत्थत्रुद्धिवृत्तिध्वस्ता सा ताच्तिकीतयविद्यात- त्संबन्धावताच्िकाविति भावः। ननु ज्ञानादज्ञानध्वस्तिभेवन्ती ब्रह्मणोऽन्या वा] आये द्वितापातो द्वितीये ब्रह्म नाज्ञानाश्रयः स्यात्तदध्व॑प्कत्वान्हि निवृत्तिमिवृत्तिमदाश्रयस्त- त्राऽऽह साऽप्येतीति अविद्या हि प्रमाणप्रहता ब्रह्मात्मतां प्राप्य प्रलीयते "अविभागो वचनार्दितिन्यायात्‌ अतोऽन्ञानध्वंस्य ब्रह्मानतिरेकान्न द्वैतापातः ब्रह्मणोऽन्नानानाश्रयत्वं तद्ध्वंसत्प्राक्तदाश्रयत्वात्‌। घरध्वं्स्य म्रदात्मत्वेऽपि तदटूष्वंसा-

| परव शदो घदाश्रयत्वदृष्टेरि्याशयवानाह अप्येतीति १७५७

-्रह्मण्यविदिते बोधान्नाविचेत्युपप्यते नितरां चापि विज्ञाते रषाधीनास्तयबाधिता १७८

----- = अका ~ = ~~न

ख. चनायां तः व. पोतो" व. 'वतेकलाः क, तस्यां

[ती

वातिकम्‌ आनन्दगिरिङृतशाल्पकारिकारुयटीकासंवकितम्‌। ५७

रिच ब्रह्मण्यज्ञाते तत्राज्ञानतत्संबन्धौ मीयेते ज्ञते वा तत्राऽऽचं प्राह ब्रह्म- णीति अज्ञते बरह्मणि तत्रावियेत्यविद्यातत्सबन्धयोर्धौन मानात्मिध्यत्याश्रयधियं विनाऽऽश्रितधियोऽयोगादित्य्थः द्वितीयं निरस्यति नितरां चेति ज्ञते बह्मणि मृषाधीरज्ञानं तत्संबन्धश्च ज्ञानध्वस्तत्वान्न पिष्यति मानात्तयोर्धीस्तु दृरनिरस्त- त्थः १७८

अविद्यावानविद्यां तां निरूपयितुं क्षमः वस्तुषृत्तमतोऽपेक्ष्य नाविश्ेति निरूप्यते १७९ किंच ब्रह्मण्यविद्यातदयोगावविद्रान्मिनोति विद्रान्वा तत्राऽऽदयं दूषयति अवि- दयावानिति मानामावात्तद्धावे वाऽविद्यावत्वव्याघातादिलथः द्वितीय इत्याह वस्त्विति माता मानं वस्तु तस्य वृत्तं स्वरूपं तद्पेक््य ब्र्मण्यवियातत्संबन्धाव- युक्तौ तस्मात्त साक्षिमात्रसिद्धाविलर्थः १७९

` वस्तुनो ऽन्यत्र मानानां व्यापृतिनं हि युज्यते अविद्रा वरित्वष्ठं मानाघातासदिष्णुतः १८० अज्ञानस्याप्रामाणिकत्वमनुमातुं व्याप्तिमाह वस्तुन इति यदवस्तु तन्माना- योम्यं यथा शङहाविषाणमित्युक्त्वा विमतं मानायोग्यमवस्तुत्वात्तद्रदित्याह अविद्या चेति। वस्तुरब्दादृष्वैमितिशब्दस्येष्टशब्दस्य परस्तात्पञ्चम्यां ज्ञाननिवल्य॑त्वादिति पदस्य चाध्याहारः १८०

अविद्याया अविद्यात्व इदमेव तु लक्षणम्‌ मानाघातासदिष्णुत्वमसाधारणमिष्यते १८१ ननु विमतं मानयोग्यं शाखराथत्वाद्रह्यवदिति प्रयनुमानमाशङ्कय हेत्वपिद्धिममिसंधा- याऽऽह अविध्ाया इति निल्यानुभवमात्रसिद्धावियाध्यस्तः संसारो ब्रह्मात्मनि मात्यतो नातो मेदाभेदविकल्पावरहतीत्युक्तम्‌ १८१ “त्वत्पक्षे बहु कल्प्यं स्यात्सवं मानविरोधि करप्याऽविद्यैव मत्पक्षे सा चानुभवसंश्रया १८२ ननु त्वन्मते तावद्विद्या तस्याः संसारहेतुत्वं कल्प्यते मन्मते तु क्टप्तयोः संसा- ग्रह्मणोर्भदाभेदाविष्टो तस्मात्कल्पनाविषान्मन्मतमेव कं नेष्यते तत्राऽऽह त्वत्पक्ष इति। नगद्रद्यणोर्भेदाभेदावनादे्बन्धस्य सत्यस्यैव ध्वंसः करमंफटं केवल्यं तच नित्यमिति

५८ सुरेश्वराचारयकृतं बृहदारण्यकोपनिषद्ाप्यवातिकम्‌ (संबन्ध

मानवन्त तु ्विरदधानि एकस्य मित्नाभिननते स्मानविरोधो मावामावयेोरेको -. पाावुपगमात्‌ अनदिवस्तुनः संसारस्य निवृत्तिमत्वमपि वस्तुत्वे सत्यनादित्वादनिवृत्ति- रितयनुमानविरुद्धम्‌ मोक्षस्य कर्मफटव्वं ज्ञानेकफलत्वश्रुतिस्छतिविरुद्धम्‌ कर्मफ- लस्य तस्य नित्यत्वं यत्कृतकं तदनित्यमितिन्यापिपू्वकानुमानागमकिरुदधमिति मावः ननु त्वत्पक्षेऽप्यविद्या तदनादित्वं तस्या बन्धकत्वं विद्यापोदयत्वं चेति बहुकर्पनादाव- योस्तुल्यता नेत्याह क्प्येति। अविद्यानादित्वानिवांच्यत्वबन्धकत्वन्ञानापोदयत्वानाम्‌-

(“अनादिमायया पूप यदा जीवः प्रबुध्यते"'

“प्रकरं पुरुषं नैव विद्धयनादी उभावपि!

“नापदासीन्नो सदाप्तीत्‌" “आमीदिदं तमोभूतम्‌" “मायां तु प्रकृतिं विद्यात्‌" “माया येषा मया चेष्टा" “भूयश्चान्ते विश्वमायानिवृत्तिः” “मायामेतां तरन्ति ते" इति शरुतिस्मृतिभिरेव सिद्धेन तान्यविद्यायाः कलप्यत्वेऽपि कल्प्यानीति भावः चाविद्याऽपि कट्प्या निल्यानुमवपिद्धतरादित्याह सा चेति १८२

|! त्चमस्यादिवाक्योत्थसम्यग्धीजन्ममात्तः

1. आवेद्या सह कार्येण नाऽऽसीदस्ति भविष्यति १८३ अविद्यातत्कार्या्यवन्धस्याध्यस्तत्वे सिद्धमथमाह तक्वमस्यादीति १८३ अतः प्रमाणतो ऽशक्याऽपिव्ां ऽस्येति निरीक्षितुम्‌ कीदशी वा कुतो बवाऽसावनुभूत्यकरूपतः १८४

ननु मुक्तिकाटोऽप्यविचादिस्परीं काटलतवातूवैकाख्वननेल्याह अत इति यतो वाक्योत्था विद्या सका्याविद्यायास्रिकाटवतिनीमपि सत्तां गप्यत्यतो मुक्तस्य सका- यांऽविद्या ऽस्तीति मानतः शक्यं निश्चेतुम्‌ अयोग्या हि सा मुक्तिकाठेऽस्तीति वक्तु तत्काटत्वम्यावातादित्यथः ब्रह्मससृष्टाकारेण म॑यत्वादविद्यायाः खरूपेणापि तत्भ- वात्करुतः सा मानतो निरीितुमरक्येदया्ङ्कयाऽऽह कीटशीति िंङपेयमविय्या कुतश्च ब्रह्मणीति वुमृत्सापनेतृ किमपि मानमत्र नान्वेप्यम्‌ तद्धिना स्वानुमवतोऽविद्या- मिद्धो बुमुत्माहान्तरि्य्थः १८४

देवतादरव्यकत्रादि ननु बस्तवस्तु नाद्रयम्‌ सवलोक्रपरसिद्धत्वादद्रयस्याप्यसिद्धितः १८५

अविद्या सह कारयेणेत्यादिना द्वतस्य कल्पितत्वमनुमूतयेकरपत इति ब्रहमस्वभावानु- भूतेरद्रयत्वमुक्तम्‌ तदेतदसहमानश्वोदयति देवतेति स्वरगापृवादिदवैतस्य वस्तुत हेतुमाह सर्वेति अद्रम्यावस्तुते हेतुरद्रयस्येति अप्यर्थो द्वेतवदिति वैधम्य॑- दृष्टान्ः १८९

~. -----~ ~ - ~ - ~ -- ~~ ~ कण

वार्तिकम्‌] आनन्दगिरिकृतज्चास्पकारिकाख्यटीकासंबखितम्‌ ५९

नेतत्साधु, भमाणानां सवेलोकाभिधं हि ` भमाणमस्ति यत्ाणाद्भवानेवं प्रभाषते १८६ यहलदेवतायेव वस्तु , नाद्वयमित्युच्यते तत्कि समैरोकाछ्यमानमध्यक्ताद्यतिरिक्तं तेप्वन्तर्भूते वेति विकल्प्याऽ ऽदं दुषयति नैतदिति निधीरणे ष्ठी यत्प्राणाय- ह्लादिति यावत्‌ १८६ ! अभिमानश्च यजाय सवंलोकस्य गम्यते प्रत्यक्षोऽर्थोऽयमि्येवं मिथ्यात्वं तस्य चोदितम्‌ १८७ द्वितीयं प्रलयाह अभिमानश्वेति यस्मिज्ञगति प्रयक्षोऽयमर्थो टेङ्गिकश्वाय- मित्यभिमानो लोकस्य गम्यते तस्याऽ.ऽत्मयाथात्म्यज्ञाननाध्यत्वानिमिथ्यात्वं रजतारिव- द्ाचारम्भणादिश्ाखरेणोक्तम्‌ तथाच तद्विषयाध्यक्षाचन्तरभृतसर्वलोकाख्यमानस्य देव- तािपि्याथबोधित्वमसिद्धम्‌ प्रत्यक्षादीनामेवाऽऽरम्भणाधिकरणन्यायेनातद्रौधित्वा- दित्यः १८७ प्रयक्षं यथाऽऽसननं परोक्षादरस्तुनो मतम्‌ स्पर्यक्तमस्तदरद्रोधो वाक्योत्थ आत्मनि १८८ ननु श्रोतात्मधीनीध्यक्षबाधिकाऽप्रतक्षत्वानुमानवदित्यनुमानात्प्रलक्षपिद्धबन्धस्या- बाध्यत्वम्‌ तत्र श्रोतात्मधियोऽप्रयकषतवं भंनिहिताधीमोभित्वं वाऽपरोक्षायीबोभित्वं वाऽपरोक्षत्वानधिकरणत्वं वा निरेश्चत्वराहित्यं वा नाऽऽद्य इत्याह प्रत्यक्षं चेति परोक्षादनुमेयाद्वस्तुनः सकाशात्प्यक्षविषयमृतं वस्तु यथा संनिहितमिष्टं तथा बह्मा- त्मनि वेदान्तवाक्यजो बोधः स्वेतः संनिहितं विषयीकरोति तद्विषयात्मनः प्रल्क्तम- त्वात्तथा तद्धियः संनिहिताबोधित्वप्रयक्षत्वाभावायुक्तं द्वैतधीबाधकत्वमिति भावः १८८ आत्मानुभवमाभिदय प्रत्यक्षादि प्रसिध्यति अनुभूतेः स्वतः सिद्धेः काऽपेक्षा ह्ात्मसिद्धये १८९ इत्याह आत्मानुभवपिति तावत्परलक्षादि खतः सिध्यति जड- त्वान्नापि मानतोऽनवस्थानानं चासिद्धं विषयासाधकत्वापत्तेस्तस्मादात्मस्वभावमनुभवमा- रम्ब्य तत्सिद्धिरिल्यथः प्रयक्षादिवदात्मानुभवस्यापि स्पूर्तिरन्याधीनेतयाशङ्-या ऽऽह अनुभतेरिति आत्मनो हि ख्वरूपानुमूतेः सव॑पिद्धिहेतोरन्यतःसिद्ययोगात्छतोऽपरो- क्तेति तद्विषयवाक्योत्थधियो नापरोक्षा्थाबोधित्वमप्र्क्षत्वमिल्थः १८९. आत्मानुभवपूतरैत्रात्पलयक्षत्वस्य स्वतः आत्मैकगम्यमैकातम्यं वेदान्तेष्ववगम्यते १९०

~ > ~~

क. "त्राभाः। ख. “न्न काऽसि

६० सुरेशवराचार्यकृतं शृहदारण्यकोपनिषद्ाप्यथातिकम्‌ (संबन्ध

तृतीय इत्याह आत्मानुभवेति प्रयक्षमपि जाख्यान्न सखतोऽपरोक्षम्‌ . ` कितु निलयापरोक्षस्वरूपानुभवसंबन्धात्‌ तथा तद्रतापरोक्षत्वस्य स्वतःपिद्धात्मानुम- वाधीनत्वात्तद्विषयश्रोतभियोऽपि तदधीनत्वान्नापरोक्षत्वानधिकरणतेलयथः चतुर्थ इत्याह आत्मेकगम्यमिति स्थितं हि चोदनासूरे प्रामाण्यस्वतस्त्वम्‌ तथा चोक्ताथबोधिवेदान्तानां सपिक्षत्वायोगात्तदीयात्मधियो नेरपेक्ष्यमतिव्यक्तमिति भाव १९.० यज्चाप्युक्तं शरुतिस्मृत्योः क्रियाया एव सिद्धितः अतः क्रियातिरेकेण नास्त्यन्यन्युक्तिसाधनम्‌ १९१ ्रोताद्वैताधियोऽनपेक्षतवे सत्यक्तोत्तरमानत्वेन बलीयस्त्वाहैतगाध्यक्षादिबाधकत्वसि- द्ेरज्नानोत्थग्रपश्चस्य ज्ञानेकापनोद्यत्वसंमवाज्ततानं मुक्तिहेतुः साधनचतुष्टयवानधिकारी कर्माम्युदयहेतुरविवेकी चाधिकारीति काण्डयोः साधनादिमेद उक्तः संप्रति प्रतिप- ्तकर्मन्यायेन परोक्तानपूर्मपक्षटेशाननुमाप्य दृषयितु शरुतत्वात्कर्मेणः श्रुताविलयत्रोक्तम- नुवदति यच्चेति १९१ ` केन चोक्तं त्रिया मुक्तेः साधनत्वं गच्छति तमेतमिति नाभरौषीः संस्कारा इति स्फ़तिम्‌ १९२ तत्र किं कम॑ साक्षानमोक्षत्य हेतुरुत परंपरया नाऽऽद्यः प्रापकामावात्कर्मेणेव हि संिद्धिमिलयादेस्तु कमणेत्यादिश्रुतिविरोधेऽन्यपरत्वादिति मत्वा कल्पान्तरमङ्गीक- रोति केनेति विविदिषाद्ररा संस्कारद्वारा वा कर्म मुक्तिहेतुरित्युपगतम्‌ तत्राऽऽये विविदिषावाक्यं प्रमाणयति तमेतमितीति गभोधानपुसवनपीमन्तोन्नयंनजात- क्रमेनामकरणान्नप्रादानचोरोपनयनं चत्वारि वेदनतानि स्नानं सहधमेचारिणींयोगः पञ्चानां यज्ञानामनुष्ठानं देवपितृमनुप्यभूतव्रह्मणामेतेषां त्व्टका पावणश्राद्धं श्रावण्याग्र- हायणी प्रोष्ठपदी चैच्याश्वयुनीति सप्त पाकयज्ञसंस्था अग्न्याधेयममनिहोत्रं ददपृणे- मासावाग्रयणं चातुमौस्यानि निखूढपदुबन्धः त्रामणीति सप्त हविय॑ज्संस्छाः अभि- ्टोमोऽत्यभरष्टोम उक्थः षोडज्ञी वाजपेयो ऽतिरात्रोऽप्तोयांम इति सप्त सोमसंस्था इत्येत चत्वारिशत्स॑स्कारा यस्य ह्मणः सायुज्यं नयतीत्यादिस्मृति संस्कारपक्षे दद्- यति संस्कारा इति चेति १९२ यचप्येकात्म्धीः साक्षस्छृतिस्यृत्योनं चोधते षथाऽप्यसौ तद्वाह्मा ताभ्यामेवाऽऽत्मबोधनात्‌ १९३ करमभ्य एव तत्मद्धरित्यादि निरस्य श्रुतौ स्पृतो विदितं कर्मैवे्तरोक्तं दूष-

-----~-----+- . ---“

ल. "िनां वे क. पेयं व्य'। दुत्त ख. मुक्तौ ख. यनं जा" ख. ब्राह्मणः

मातिकम्‌ 3 आनन्दगिरिकृतशाज्लपकारिकाख्यटीकासंवरितम्‌ ६१

यति यद्यपीति आत्मज्ञानमचोदितमपि नवेदिकं शरुतिस्मत्युक्त्वात्कमज्ञानवदत- स्तस्य पुमर्थोपायत्वमविरुद्धमिल्य्थः १९६ यच ज्ञाप्यते वेदे वस्त्वितयेतदचरूचुदः तचापहस्तितं चों वक्ष्यते निराकृतिः १९४ कथं श्रुतिस्मृतिम्यामात्मा बध्यते तयोः कायौथत्वात्तच्छेषत्वेनैव भूतमग्यन्यायेन सिद्धार्थोपदेडादि्याशङ्कय कमीतिरेकेणेत्यादिनोक्तमनुवदति यच्चेति श्रुत्या- दिमानप्रमितप्रत्यम्याथात्म्यनिष्ठितमित्यादिना निरस्तमेतदित्याह तचेति श्रुत्यदेरेक्ये मानत्वोक्तिमात्रेण तत्साधनं विना कथमेतदपास्तमित्याशङ्य सर्वोऽप्ययमित्यादो वक्ष्य- माणमप्यत्रानुसंपेयमित्याह वक्ष्यते चेति १९४ विधावसति वाक्यस्य यचावोचोऽपमाणताम्‌ स्फुटन्यायोक्तिभिस्तच्च यत्रात्परिहरिष्यति १९५ निपेधविधिमात्रत्वद्विदाथसे्यत्रोक्तमनुमाषते विधाविति क्रियापदादूध्वमिति- शान्दमध्याङत्य यच्चेति योज्यम्‌ तदपि वस्तुन्येकाल्म्ये श्रुत्यादि मानत्वोक्त्या परास्तम्‌ अवाधितासंदिग्धन्यायसंदर्मोक्तिमिश्च पर्वोऽप्ययमित्यादाकेव पराकरिष्यत इत्याह स्फुटेति १९९ यच्चोक्तं पुमर्थोऽस्ति वस्तुमा्नावबोधनात्‌ आख्यानपरचुरा यस्मात्रव्यन्ता इह लक्षिताः १९६ आश्नायस्य क्रियाथ॑त्वादिलत्न विवक्ितं चोद्यमादत्ते। यच्ोक्तमिति तन्न वेदा- न्तानां वस्तुमात्रपरत्वमिति शेषः तन्मात्रपराणामपि तेषां सुखादिफट्त्वेन प्रामाण्य- माशङ्कयाऽऽह आख्यानेति तेषां तत्राचुर्ये देवापुरसंग्रामा्यथवाददरनं हेतुः तस्मादेषां प्रवृत्त्यादिप्ताध्यसुखादिफट्वत्तया मानत्वमिति शेषः इहेत्याभ्ना- योक्तिः १९६ रामो राजा बभूवेति दयेतावत्मबोधतः संभाव्यते पुपर्थोऽतो विध्यथविरहात्कचित्‌ १९७ ननु वेदान्तेभ्यो वस्तुमात्रधीस्ततशवेच्छा ततः प्रवृत्तिरिति तत्पराणामपि तेषां प्रवृत्ति- साध्यफरत्वेन मानत्वतिद्धिरत आह रामर इति यथोक्तदृष्टान्ताद्वेदान्तानां तन्मात्रष- राणामपि फल्वैकल्ये कुतो मानेति देषः यस्माद विधिपरस्य पुमथत्वाभस्तस्मा- तदर्थं॒वेदान्तानामपि विधिपरत्वं॑वाच्यामिति फरितिमाह अत इति कापि वाक्ये नियोगं विना पुमर्थाभावाद्वेदन्तेष्वपि फलवत्वेन प्रामाण्याथमेष्टग्यो विधिरि- त्थः १९७ पराथतेव सवत्र क्ञानस्येहोपलक्ष्यते ज्ञात्वाऽनुष्ठानवचनाद्विद्रान्यजत इदयपि १९८

9२. २१

म्द

६२ सुरेश्वराचार्यकृतं बहदारण्यकोपनिषद्धाप्यवातिकम्‌ संबन्ध-

तेषु विध्यश्रवणात्कुतस्तत्परत्वेन पुमर्थाव्रायितया मानत्वमित्याशङ्कया ऽऽह परा-. थतेति। इहेति शास्रोक्तिः। आज्यविक्षणवदातमन्ञानस्य कर्मरोषत्वात्तदरारा तद्विधिपरत्वं

वेदान्तानां युक्तमित्यथैः ददीपू्णमासप्रकरणे पलन्यवेक्षितमाज्ये मवतीति श्रुतेरवेक्षणस्य

कममाङ्गत्वेन प्रकरणं प्रमाणम्‌ आत्मज्ञानस्य तदङ्गत्वे तु किः प्रमाणमित्यराङ्कयाऽऽह। ज्ञात्वेति १९८

उक्तोऽत्र परिहारः प्रागृध्य चापि प्रवक्ष्यते

विद्याफलस्य प्रालयक्ष्यादितिहेतुसमाश्रयात्‌ १९९

काण्डयोरुक्तरीत्या साधनाधिकायायमेदे प्रपत प्रत्यादिशति उक्तोऽतरेति विद्र-

त्प्र्क्षश्रुलयवष्टम्भेनाऽ ऽत्मधियोऽदोषानथेध्वस्तिरनतिरायानन्दामिन्यक्तिशचघ्यवं विषं फट प्रत्क्षं ह्यात्मधीफलमितयत्रोक्तं तन्न कम॑विधिरोषत्वं वेदान्तानामित्यः तत्राऽऽम्ना- यामिधानस्येत्यादिना माविनमपि समाधि म॒चयति उर्ध्वं चेति १९९

ननु निध॑तशोकादि फलं यच्छते श्रुतौ आत्मस्तुतिरसो तस्माखन्मनोरथकसिपितम्‌ २०० विद्याफटविषयमागमं तरति शोकमात्मविदित्यादिकमुक्तमपाशरुवन्नाराङ्कते नन्विति फलं ज्ञानस्येति रोषः महानुभावः खल्वयमात्मा यदस्य ज्ञानमरोपरोका- दिनादाकमिति कर्माधिकरतात्मस्त॒तिस्तस्मान्नाऽऽगमो विदयाफटे मानमित्य्थः यत्त तत्र विद्रत््रयक्षमुक्तं तत्प्रत्याह त्वदिति हि यथोक्तं फलमाकटयितुं त्वदुतप्रक्षितं प्रयक्षे क्षमते तस्य त्वन्मनोरथसिद्धतया तसिननस्माकमसंमतेरिययः २०० अत्रोच्यते ह्यभिपरेतं गम्यमानं प्रमाणतः २०१ फटं तत्संपरित्यज्य कस्माक्षणया स्तुतिम्‌ अधरुतामनभिपेतां कलपयस्यबुधो यथा २०२ श्रुतेः शोकादिनाशपरतात्यागे तस्यानमिप्रेतत्वं वा हैतुवाक्यादाहत्यानवगम्यमानत्वं वा मानान्तरेणामीयमानत्वं वेति विकल्पयति अत्रेति पुखं मे स्पादुःखं मा भृदि त्य््य॑मानफटस्यानमिप्रेतत्वायोगान्ना ऽऽ इत्याह अभिपेतमिति द्वितीय इत्याह गम्यमानमिति प्रकृते फटशुतेशैटिति द्यमानमित्य्भः तृतीय इत्याह प्रमाणत इति विद्दनुभवाद्धास्मानस्य मानान्तरेणागम्यमानत्वमपिद्धमिति मावः | किच कथं फलश्रुतेरमूता्थवादत्वेनाऽऽत्मसतुतिपरत्वं\ किं वाक्यान्मुखतः स्तते- रवगतत्वादुतामिप्हितत्वात्किवा मानान्तरसिद्धत्वान्नाऽऽदय इत्याह फटिति तावद्राक्यादाहलयाऽऽत्मस्त॒तिधीः कित॒ लक्षणया मा कल्प्या; श्रुतिदृषठं

"द्धं = (न ~~~ - - - --~----~ ---- ---- - -~“ ~~~ === ~ = ==

१. स्यप्रयक्षादि

वार्तिकम्‌ ¦, आनन्दगिरिकृतशास्पकारिकाख्यटीकासंवरितमर्‌ ६३

विद्वदृष्टं फं हित्वा छक्षणिकीं तां कल्पयन्परकतापूर्वकारी स्यादि्य्थः। आत्मस्तुति- रिहाऽऽहत्य भातीत्यत्र हेतुमाह अभ्रुतामिति स्तुतिवाचिपदादृेरिलय्थः द्वितीय इत्याह अनभिपेतामिति घुखािदुःखहानितद्धेतवन्यत्वात्नामिपरहिता स्तुतिरित्यथः तृतीय इत्याह करपयसीति आत्मस्तुतित्वं शोकादिनारस्य मानान्तरसिद्धम्‌ त्वं पुनरक्ञवद्रतसेऽप्रामाणिकस्य कल्पनादित्यथः २०१ २०२९ चास्त्येकविपयत्वं प्रल्यक्षवचसोयंतः श्रुत्यैव परिहारोक्तेः स्वमादिस्थानसंचरात्‌ २०३ श्रुतहान्यश्रुतकल्पनाप्रपङ्ात्फटश्रुतिरात्मस्तुतिपरा नेत्युक्तम्‌ अथाहं दुःखीत्यध्य- षव्िरोधादात्मनः शोकादिनाशपरत्वं फरश्रुतेनास्तीति तत्र भिन्रविषययोवा प्रयक्षश्रुलो- सेध, एकविषययोवां, तत्रा ऽऽद्यमतिप्रसञ्जितं मन्वानो द्वितीयं प्रत्याह चेति हि तयेरिकविषयत्वं विरिष्टस्वरूपविषयत्वेन व्यवस्थोक्तेए्तन्न विरोधस्तयोरितयथः आत्मा कतुत्वादिषर्मकोऽहंभरीविषयसूतत्कथं प्रय्षश्रुत्योमिन्नविषयतेलयाराङ् गा ऽऽह ्रत्येति स्थानव्रयपचारेक्तयाऽऽगमापायिम्यः स्थानतदमिमानिभ्योऽन्यं तत्साक्षिणं पदानन्दानुमूतिस्वमावं प्रयश्चमुक्त्वा तस्यावस्थात्रयासंवन्धात्तत्संबन्धाधीनदुःखाद्यमाव- ` माह वेदः अतः प्रतयकषश्रुलयोभिन्नविपयतया वरिरोधसमापेः शुतयेवोक्तत्वान्न तत्र विर धारङ्केत्यथः २०३ वहृशोऽसङ्गवचसा निःसङ्गत व्रुवाणया मनोराज्यसमं मन्ये सवंमेतवयोदितम्‌ २०४ उक्तात्मोक्त श्रुेस्तात्पयमाह बहुश इति फटुतेरुक्तरीत्या फटपरत्वमापाय्य तवन्मनोरथकसल्ितमित्युक्तं नोद्यमादत्ते मनोराञ्येति एच्छब्देन चिदानन्दैकतानं रह्म तत्र कतृत्वादिरारोपितस्तस्याऽऽत्यन्तिकी ध्वस्तिधीफलं विद्रत््रयक्षा्च तद्धीरिवये- तदाह २०४ भ्रदयोमि यतः साक्षात्मदयक्षं ज्ञानतः फलम्‌ श्चुतादपि चेद्राक्याजायेत फटवन्मतिः आशङ्येत तदैषेतश्रदेतद्धवतोदितम्‌ २०५ तत्र हेतुः नेति प्रलक्षस्यास्य योम्यानुपटन्ित्राधान्न विद्याफटे प्रामाण्यमिति भावः। प्रत्यक्षं विद्याफलमित्यादि मनोरथमात्रामिति परिहरति। शरुतादिति श्रृतात्तत्वमा- दिवाक्यादथिकारिणोऽपि फल्वञ्जञानं यदि नोत्पद्येत तदा त्वदुक्तमादाङ्कथेत चैतदस्ति। अधिकारिणः प्रमितिजनको वेद इति हि न्यायोऽतस्तस्य वाक्यीयधी्रमवात्तत्फरो-

--~ ~~ -~---= -----~ ~ ~ ---- --- -- 1 ~~ ~“

१ख. क्षस्य

६४ सुरेश्वराचायृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ « संबन्ध-

पलन्धेस्तदनुपलम्भो ज्ञानफलाध्यक्षं बाधते स्वयममावादज्ञस्य त्वनधिकारिणस्तदनु- . पलम्भो फठाध्यक्ं कपु क्षमते अयोग्यानुपलम्भमत्वादिति मावः २०९ ` नित्यमुक्तत्वविह्ञानं वाक्याद्वति नान्यतः | २. वाक्यार्थस्यापि विङ्गानं पदारथस्मृतिपूर्वकम्‌ ॥*२०६

अधिकारिणः श्रुताद्राक्याज्जञानमुक्त्वा तस्य तस्मादतेऽपि मानान्तरादेव यथोक्ता धीः स्यादित्याशङ्क्य वस्तुनो मानान्तरायोग्यत्वान्मेवमित्याह नित्येति ननु वाक्यमपि यथोक्तेऽर्थे ज्ञानं जनयेत्सर्वेषामेव श्रुतवाक्यानां तदुत्पत्तिप्रसक्तेरित्याशङ्कय पदा- थरुद्धिशून्यानां वाक्यश्राविणामपि बधिरेषु गानवद्वाक्यमकिचित्करमित्याह वाक्या- थंस्येति २०६

अन्वयव्यतिरेकाभ्यां पदाथः स्मयते परुवम्‌ एवं निर्दःखमात्मानमक्रियं परतिपवते ।८२०७ >५**› सदेवेत्यादिवाक्येभ्यः भमा स्फुटतरा भवेत्‌ [त दश्षमस्त्वमसीत्यस्माद्यथेवं प्रयगात्मनि ।२०८ तहि पदार्थस्मृतिरपि सर्वषां स्यात्त्राऽऽह अन्वयेति तन्न सर्वषां पदाथशुद्धि- रिति शेषः ¦ तरि ताभ्यामेव वाक्या्धीरस्त॒ कतं वाक्येनेत्याशङ्क तयोरमानत्वानने वमित्याह एवमिति ननु ॒सदेवेत्यादि वाक्यं वस्तुमात्रे मानं वाक्यत्वाद्विधिवा- क्यवततत्र तदप्रामाण्य प्रमानुत्पादकत्वं वा दष्टसामग्रीत्वं वा भैनान्तरेणापटतविषयत्व वा०परोक्षज्ञानाजनकलवं वा तत्राऽऽद्यमनुमवविरोधेन धुनीते प्रमेति वाक्यत्वहेतोर- नेकानििकत्वमाह दक्षमस्त्वमिति २०७ २०८ अमांत्वाशङ्ासद्धावान्मान्तरेशानिरोधतः वक्ष्यतयेत्च यत्नेन लोकसिद्धोपपत्तिभिः २०९ द्वितीयं दूषयति अमात्वेति अपोरूषेये वेदे दुष्टसामम्रीत्वशङ्खानवकाडादत्रा- प्यमानत्वं दष्टसामग्रीत्वमहाक्यशङ्कमित्यथः तृतीयं प्र्याह मान्तरैेति विशिष्ट- स्वरूपाविषयत्वेन ग्यवस्थितयोनं विरोधाराङ्का तत्कथं प्रत्यक्षादिभिः श्ुतेरपहताविषयते त्यथः चतुर्थं निराह वक्ष्यतीति मानं दि यथा मेयं ज्ञानं जनयत्वन्यथा प्रामा- ण्यायोगात्तथा प्रोक्षे परोक्षमपरोक्षे चापरोक्षं ज्ञानं. मानानुारि वाच्यम्‌ आत्मा यत्साक्षादित्यादिशरुतेनित्यापरोक्षोऽतस्तत्रापरोक्षमेव ज्ञानं वाक्यं ननयेदित्यादिलोक- सिद्धयुक्त्यवष्टम्भा्तस्मिन्वाक्यादपरोक्ं ज्ञानं भवतीति भाष्यकारो वक्षयतीत्यभेः॥२०९॥ चतुष्पान्मानिरासेन साक्षाञ्ज्ञानफलं ततः २१०

न्क, ~ ~ ०७ ~~ ~~~

छे. पाधत।२ख. मत्श ।३ख. ग्रीजल ।४ख. प्रीजत्व ।५ख. क्षे वाऽप

वातिकम्‌ ]. आनन्दगिरिकृतशास्रपकारिकाख्यटीकासंवलितम्‌ ६५

` 'नवसंख्याहतज्गानो दशमो विभ्रमा्यथा का वेत्ति दशमोऽस्मीति वीक्षमाणोऽपि तान्नव २११ =५। >

कथं वक्ष्यतीति वीक्षायामाह चतुष्पादिति शब्दयुक्तिप्रसख्यानात्मानश्चत्वारः पादा यस्याः प्रमायास्ततोऽपरोक्चज्नानं शब्दादिव्येके तज्निरासप्रसङ्कन ततो वाक्या- देव साक्षान्मानफलमपरोक्चन्ञानमिति वक्ष्यतीतयथः नन्वज्ञातज्ञापकं मानमात्मा नाज्ञा- तोऽपरोक्षप्विदात्मत्वादतो प्न वेदप्रमाणकः स्यादिल्याशङ्कय प्रागुक्तं दृष्टान्तं विवृ- णोति वेत्तीति यथा वस्तुतो दशमो माणवकः खात्मानममुष्य पूत्रो मेत्रोऽस्मी- त्यपरोक्षं सैविदानः स्वान्यान्माणवकान्वाक्षमाणोऽपि नवमाणवकगणनमुषितहोमुषीको दद्रामस्त्वमिति वाक्याटते दशमोऽस्मीति वेत्ति तत्त्वधीप्रतिवन्धकाज्ञानमावादि- थः २१० २११॥ > 18\ 9००

(८. प्येवं ,अपविद्धद्योऽप्येवं तच्वमित्यादिना विना वेत्ति नेकटमात्मानं परल््योहापरवोधतः २१२ ॥“ >*\=1“

एवमित्यादिदार्टान्तिकं प्रपश्चयति अपविद्धेति अतः पतामान्येनापरोक्षीकृत- स्यापि विरषेणाज्ञातत्वादात्मनो वेदप्रमाणकतेति शेषः ननु दशमस्य स्वविषयज्ञाना- भाववत्त्वमन्ञातत्वमात्मनस्तु स्वप्रकादास्य तादगन्ञातत्वं युक्तं तत्कुतस्तत्र वेदप्रामा- ण्यमत आह प्रत्यगिति आत्मविषयस्तदाश्रयश्च मोहः प्रत्यब्बोहः सर एव विद्यापो- दयत्वादप्रबोधस्तस्मादात्मानमेष वेत्तीत्यन्वयः हि खज्ञानाभाववत्वमन्ञातत्वं तत्खल्वन्ञानविषयत्वमन्ञानं ज्ञानाभावो जगद्विभ्रमरेतुत्वात्तथा चाभावान्याज्ञानवि- धयत्वं मां जानामी्यात्मन्यनुमूयते अतो युक्तमात्मनो वेदिकत्वमिति भावः प्रत्य- ओहापवाधत इति पठे तु वेत्तीतयत्र हेतुः २१२ ४बुभुःसोच्छेदिनैवास्य सदसीलयादिना दढा (त प्रतीचि प्रतिपत्तिः स्यात्मत्यगज्ञानबाधया २१२ >* 1 नुमत्पितस्य शब्दबोध्यत्वादात्मनश्चापरोक्षत्वेनातथात्वादशाब्दत्वमित्याशङ्कया ऽऽह बुभृत्सेति अपरोक्षनित्सखभावोऽपि सदानन्दमात्मानं बुभुत्सते तस्य साङ्गाध्ययनवतः प्रतिवेदान्तेप्वापाततो दृष्टत्वेऽपि वरिरेषतोऽदृष्टत्वात्तस्मादाकाङ्क्षानिवतकवाक्येनाऽ5- तमन्यवाथितासंदिग्धावनोधः स्यादेवेत्यर्थः ननु सदादिवाक्यमज्ञातमात्मानं विषयीकरो- तीत्ययुक्तमज्ञानस्यापि तद्विषयत्वप्रसङ्गात्‌ हि दण्डन्यानीयमाने दण्डा नाऽऽनी- यते तत्राऽऽह प्रत्यगिति आत्मोपलक्षणाज्ञानबाभेना ऽऽ त्म्युपरक्िते वाक्योत्थं ज्ञानमिष्टं तन्नाज्ञानस्य मेयतेलयथः २१३

मा मक

^) अवष्दन्व्नन्भग््ेये क. नत्रोति

६६ सुरेश्वराचायकृतं वृदारण्यफोपनिषद्धाष्यवातिकम्‌ «1 संबन्ध

निःशेषकमेसंन्यासो बाक्याथज्गानजन्मने तस्याऽऽरादुपकारित्वात्हायत्वाय कल्प्यते २१४ ननु शोधितपदारथस्य वाक्यार्थ जिज्ञासमानस्य वाक्यात्तद्धीरिति ब्रुवता संन्यासस्य ज्ञानाङ्त्वमुपेितम्‌ तथाच ब्रह्मावाप्त्ये तु तत्त्याग इति प्रतिज्ञाहानिस्तत्राऽऽह निःशेषेति संन्यासस्य ज्ञानपाधनश्रवणादिमहायत्वे हेतुमाह तस्येति विहि. तप्तन्याप्स्य शमादिवजञज्ञानं प्रति संनिपत्योपकारकत्वादित्यथः २१४

त्याग एव हि सर्वेषां माक्षसाधनमुत्तमम्‌ त्यजतेव हि तज्ज्ञेयं त्यक्तः प्रत्यक्परं पदम्‌ २१५ २८५।९० तस्य पंनिकृष्टोपायतलव" हेतुमाह त्याग इति मोक्षशाब्देन तद्धेतुजञानं लक्षयते उत्तममिति संनिक्रष्टतवोक्तिः किमिति सवकर्मत्यागो ज्ञानं प्रति संनिकृष्ट साधनं कमा- णयेव तद्धेतवः किं स्युरत आह त्यजतेति हि कर्माण्यतुतिष्ठन्क्ती भोक्ताऽ हमिति मन्यमानः करियादिप्रबन्धविकटमात्मानमाकट्यितुमलं विरोधादिति भावः २१९ शान्तो दान्त इति तथा स्वैत्यागपुरःसरम्‌ उपायमात्मविङ्गाने श्रुतिरेवाप्रवीत्स्यम्‌ २१६ कमेत्यागस्य ज्ञानहेतुत्वे वक्ष्यमाणश्रुतिसवादं दरयति शान्त इति तत्र ताव- हुपरतपदेन नितयनेमित्तिकत्यागमुक्त्वा तत्पू्वकमात्मानं प्येदिति ज्ञानं वदन्ती श्रुतिः स्वयमेव तत्र कमत्यागमुपायमुक्तवती रामादिसमभिन्याहारादुपरतेज्ञानोपायत्वप्रत्यया दुपरतश्रुत्या चाऽऽगरेयोऽष्टाकपाल इत्यादिवम्ज्ञानपाधनप्॑न्यापमे विवक्षित उत्पत्तिविधि स्तिथः २१६ प्ररत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम्‌ =, तस्माज्ज्ञानं पुरस्करलय संन्यसेदिह वुद्धिमान्‌ २१७ ॥>\५) ०२ तत्रैव वाक्यान्तरमाह प्रहृत्तीति युज्यतेऽनेनेति योगः कम॑ तेन हि पुमान्फलेन संबध्यते प्रवृत्तिलक्षणः : प्रवृत्ती रागादिपूवको ग्यापारः. तस्य रक्षणं हेतुरिति यावत्‌ ज्ञानस्य व्रिरोषमाह ब्ञानमिति कमेज्ञानविभागे फलितमाह तस्मा दिति २१७॥ मुक्ते बिभ्यतो देवा मोहेनापि धुनरान्‌ ततस्ते कमसृयुक्ताः भावर्तन्ताविचक्षणाः ५१८ २११२५ ताहि मुक्तिकारणं ज्ञानमुद्िश्य स्वे प्रत्रनयुरित्यारङ्कयाऽऽह पुक्तंथेति देव हि मनृप्यान्पदयुवदुपभूञ्जते यथा पृशुरवं देवानामिति शरुते; अतो मनुष्या ज्ञान

"न्न

१ख. कल्यत ।>के.च। ३. ते मानमा क. “न्यस्येदि।

वार्तिकम्‌ } आनन्दगिरिङृतश्षाख्रपकारिकाख्यरीकासंवलितम्‌। ६७

वन्तशचनमुच्येरतनिति तन्मुक्ति निमित्तीकृत्य प््युभावानिवृत्ति तेषामालोचयन्तो मयभागिनस्ते मोहेन कर्ताऽहमित्यादिना तानाच्छादितवन्तस्ते तेनाऽऽच्छननत्वादेव कर्मसु संसारफरेषु तात्पर्यतो विवेकरहिता देवपदुत्वमत्यजन्तः प्रवृत्ति चकरुस्तथाच पारिाज्यं नाप्रयत्नप्राप्यमिलय्थः २१८ अतः संन्यस्य कमाणि सवोण्यात्मावबोधतः हत्वाऽविन्यां धियेवेयात्तदिष्णोः परमं पदम्‌ २१९ ति सुटमानि कर्माण्येव मुक्तर्हेतवः सन्तु कृतं पारित्ाज्यपू्वकन्ञनेनेत्याशङ्कया ऽऽह अत इति यतो देवमायानिमित्ता नराणां कर्मसु प्रवृत्तिरतस्तदुपासनासराधित- मोक्षामिाषो विवेकी सर्वाण्यपि कमीण्यविवेकपूवैकाणि त्यक्त्वा तिष्ेदित्य्थः अयमपि मवत्युत्पत्तिविधिः संन्याप्तानन्तरमात्मज्ञानोदेशेन श्रवणादि कायमित्याह आत्माव- बोधत इति श्रवणादिपरिपाकलन्धात्ममाक्षात्कारेणाशोषानथमूलमज्ञानमपनुद्याऽऽर- ठधकर्मभोगप्रातिबन्धदन्धप्राणं तदुपकरणदेहामासं तनिमित्तमज्ञानटेदाश्चा ऽऽरब्धक्षया- न्तमनुमाय तदवसरानापगतप्रतिबन्धेन ज्ञानाभिनाऽन्ञानं निःशेषतो दण्ध्वाऽऽत्मनो ज्ञाना नन्दसदेकतौनमनवच्छिन्नं यत्परं पदं तत्प्राप्नुयादित्याह हत्वेति २१९

इति भाट्टविश्ञाखायां श्रुतिवाक्यमधीयते सर्वंकर्मनिरासेन तस्मादात्मधियो जनिः २२० नन्वेतानि वाक्यानि क्रचिदपि कण्डिकास्थानेषु पठ्यन्ते कितु स्वामिप्रायानुसा- रेण स्वयमेव शिसितानीत्याशङ्कयाऽऽह इति भाट्धवीति यथोक्तश्रुतिस्मृतीनां तात्पर्यमाह सर्वेति श्रुतिस्मतिवाक्यानां संन्यासस्य ज्ञानहेतुतावादित्वं तच्छ- व्दाथः २२० सत्यानृते इति तथा सवेसंन्यासपूवंकम्‌ आत्मनोऽन्वेषणं साक्षादापस्तम्बोऽत्रवीन्मुनिः २२१ तस्य ज्ञानोपायत्वे स्मृत्यन्तरमाह सत्येति सत्यानृते सुखदुःखे वेदानिमं शोक ममुं परित्यज्याऽऽत्मानमनििच्छेदिति वाक्येनाऽऽत्मन्ञानमुदिश्य सन्यासपूवेकं श्रव- णा्नु्ठेयमापस्तम्बो मगवानूचिवानित्यर्थः तथाशब्दः समुच्चयार्थः श्रुताथानुपप- त्याऽयमर्थो कल्प्यते किंतु वचोवृत््येव भातीत्याह साक्षादिति तदुक्तेऽथ विश्वासार्थ तस्य ज्ञानातिशायवत्त्वं दङांयति मुनिरिति २२१

नाविरतो दुश्वरितान्नाशान्तो नासमाहितः नाशान्तमानसो वाऽपि भर्नानेनेनमाशुयात्‌ ॥*२२२ ननु काम्यानां कर्मणां न्यासमित्युपक्रम्य नियतस्य तु संन्यासतः कमंणो नोपपद्यत

= ~ ---~ ~------~---~---- ानण्वदन्य --- ---- -- =

१८. तानानव

६८ सुरेराचार्यृतं बरहदारण्यकोपनिषद्धाष्यषातिकम्‌ , [ संबन्ध-

इति वदता भगवता काम्यादित्यागेऽपि नित्यादित्यागो नानुमतस्तथा काम्यादित्या- गस्य ज्ञानहेतुत्वेऽपि नित्यादित्यागस्य तद्धेतुतेत्याद्ाङ्च शरुत्यन्तरमाह नेत्यादिना। दुश्चरितं निषिद्धं कर्मं तस्मादनुपरतो श्रवणादावधिक्रियते अशान्तः काम्यानुष्ठान- शीलः सोऽपि तत्राधिकार असमाहितो विधितोऽव्यक्तनित्यादिकमा सोऽपि तस्मिन्नधिकारी अश्चान्तमानस्तो बाद्यविषयेप्वन्यावृत्तचित्तव्यापारः सोऽपि श्रवणाद्यन- धिकारी तस्मिन्ननधिकृतश्वाकृतश्रवणादिरात्मैकत्वज्ञानेन नित्यमुक्तमात्मानं नाऽऽप्रोति हेत्वभावेन ज्ञानामावादित्यथैः कर्मीटानां ज्ञौनानधिकारोक्तिमुखेन लक्तारोषक्रियस्य सन्यासिनस्तदधिकारोऽनन्तरवक्यषु दर्दितो। भगवता तु शुद्धिहेतोमिदयाद्यनुष्ठानस्य स्तुतिरिष्टा॥ २२२ वेदानुवचनादीनां विनियोगोक्तियत्नतः भिन्नाधिकारितारि्गं कमेविन्नानकाण्डयोः २२२३

नतु विविदिपावक्येन कर्मणां ज्ञानहेतुत्वेन वरिनियोगाद्रोदोहनन्यायेन कमापिका- येव ज्ञानाधिकारी दक्तकर्मेत्यत आह वेदेति कर्मणां ज्ञानप्राधनत्वेन विनियो- गोक्त विविदिषावाक्यस्य तात्पर्यम कर्माधिकृतस्य ज्ञानाधिकारः कंतु काण्डयो- रेष विनियोगो भिन्नाधिकारत्वं गमयति हि दशाबभिक़ृतस्याप्यणयनाधिकारे ददी- पर्णमाप्तयोस्तत्र विनियोगः। एप क्माधिकरतस्य ज्ञानाधिकारे कर्मणां तस्मिनिनियोगो स्यात्‌ अयाप्प्रणयनाधिकृतस्य द्शायधिक्रतत्वेऽपि तस्य तस्मिनिनियोगवत्कमौधिकर- तस्य ज्ञानाधिकरेऽपि तेषां तक्मिचिनियोगः स्यादिति चेन्न तस्य प्रथक्फलाभावात्क- मणां तु फलवतमिव संयोगए्थक्त्नेन ज्ञाने विनियोगादतो विविदिषावाक्यीयो विनियोगो मिन्नाधिकारित्वं काण्डयोः सूचयतीति भावः २२३

ज्ञानोत्पस्यादिकालिङ्गायतस्तद्धेतुमात्रकम्‌ गम्यते विरेषोऽतः कर्मेबेति गम्यते २२४ ननु कर्मणा ज्ञानहेतुत्वेन विनियोगान्न त्यागस्य तद्धेतुत्वम्‌ खलेकस्य मावा- भाववरेकस्मिन्फछे हेतुतया संतध्येते तत्राऽऽह ज्ञानेति धमीत्सुखं ज्ञानं चेति ज्ञानोत्पादकत्वं कमणां गम्यते विविदिषावाक्ये तु विविदिषाहेतुत्वम्‌ यम्यते चत्वा- रिशत्संस्कारा इति संस्कारत्वम्‌ अनुपहतमना एव भवति पावनानि मनीषिणा- मिति मनःशुद्धिकरत्वम्‌ एवं कर्मणो ज्ञानोत्पत्तिविविदिषास्काररद्धिरिङ्गदृ्टेस्तस्य ज्ञनं प्रति देतुतवमारं गम्यते विशेषः हि कर्मैव स्ानहेतुरिति विरोष्धीस्त- त्यागस्यापि तद्धेतुत्वगमकशरुयादिकोपपरसङ्गात्स्मात्कमौणि शुद्धिद्वारा ज्ञानहेतवः

00 |

१ख. ज्ञानेऽन" ख, "तुमा"

वार्तिकम्‌] आनन्दगिरिषृतशास्पकारिकाख्यगीकारससवरितय्‌ ६९

संन्यासस्तु श्रवणादीतिकर्तम्यतया साक्षादिति विभागे द्वयोः साधनत्वोपपत्तिरित्य्थः “न विदोष^इत्यस्य म्याख्या' कर्मवेति गम्यत 'इति २२४ पुण्डोऽपरिग्रहोऽसङ्गो बहिरन्तःशुचिः सदा ब्रह्मभूयाय भवति परिव्राडिति शरुतिः २२५ उभयप्रमाणातुरोधादुभयोरपि करमतत््यागयोर्ञानहेतुत्वमुक्त्वा त्यागस्य तद्धेतुत्वे श्रुलन्तरमाह युण्ड इति रिखाराित्यवद्ज्ञोपवीता्यमावमाह अपरिग्रह इति। “सशिखं वपनं कृत्वा बहि पूतं यजेदुधः'' इति हि श्रुत्यन्तरे गृहकषेत्रादिपरिग्रहामा- वेऽपि तद्विषयामक्तिः संभवति तन्निरापराथमाह असङ्ग इति यथेष्टचेष्टापराप्ि प्रत्याह बहिरिति उक्तः संन्यासी श्रवणादिद्रारा ब्रह्मसाक्षात्कारयोम्यो भवती- त्याह ब्रह्मेति अथ परिराद्विणैवाा मुण्डोऽपरिग्रहः शुचिरद्ोही भेक्षाणो ह्म- भूयाय भवतीति जाबाछैुतिरुक्ताऽत्र चाय परित्राडिति पारित्राज्योत्पत्तिविधिरितस्तद्ध- मेविधिरिति विभागः २२९ इत्यादिश्रुतिवाक्यानि स्मृतिभिः सह कोटिशः ज्ञानाय विदधत्युचैः संन्यासं सवेकरमणाम्‌ २२६ द्शितश्रुतिस्मतीनां विविदिषासेन्यासविषयत्वं दर्शयन्मानमेये निगमयति इया दीति श्रुतिस्मृतीनां संन्यामविधो तात्पर्यं सूचयति उच्चैरिति अत्र चतुर्विधो विधिरमिथोऽन्यमिचारादुच्यते २२९ यच्चाभाणि विना कायं नाधिकारो निरूप्यते दोषोऽयमपि नैव स्यज्ज्ानोपाये यथोदिते २२७ ममृकषोमेक्षपराधनं ज्ञानमपेक्षमाणस्य संन्यासो विहितः श्रुतिस्मृतिम्यामिति वदता काण्डयोः साधनादिभेद उक्तः इदानीं ` तदप्यरोषतश्वोचयमित्यादि विशदयितुं चो्- ` मनुवदति यच्चेति का्यीभावेऽधिकायभावान्मुमुक्षोरपि तेन मान्यं कर्मण्यशवर्यस्य तदधीनत्वात्तदुपगमे साधनादैक्यमित्यथंः ज्ञानोपाये वा मुमृक्षोरपिकारसिद्धये कायैमिष्यते ज्ञाने वा तत्राऽऽद्यं दूषयति दोषोऽयमिति ज्ञानस्योपाये संन्यासपू वैके श्रवणादौ पूवोक्ते कार्य विना नाधिकारोऽस्मीयेष दोषो संभवति तत्र श्रोतन्य इत्यादिकार्योपलम्भात्‌ चैवं वेदान्तानां कार्यपरत्वं दश्शादिप्रकरणे वाक्यमेदं कत्वा मल्वद्वाससो त्रतकलापविधानवदत्रापि वाक्यमेदोपगमान्न संभवत्येकवाकंयत्वे वाक्य भेदायोगान्नास्ति श्रवणादावपि विधिरिति वाच्यम्‌ तदभावे मुमृशुप्रवत्तेरवेधत्वेन यादच्छिकत्वप्रसङ्काद्वेदान्तविचारकतेग्यतापरस्य चाऽऽदयसूत्रस्यानुपपच्यापातादिः त्यथः २२७

ख. न्तरम्‌ गर क. वोक्तका'

७० सुरे्वराचार्यदतं बृहदारण्यकोपनिपद्धाष्यवातिकम्‌ ( संबन्ध-

* विधिमार्गेऽधिकारस्य परीक्षा वतेते यतः ` फटभुते तु विङ्गाने नाधिकारो निरूप्यते २२८

द्वितीय इत्याह विधीति विषेमांगो विषयस्तस्मिन्नधिकारस्य विधिपुरुषसंब- न्धस्य तज्निमित्तस्य वा दारे वतेते विधिविषयस्यादृष्टफरत्वात्‌। वक्ष्यति हि- ‹(कामिनाऽप्य्निहोत्रादि शद्रेणानधिकारिणा'' इत्यादि तु ज्ञानेऽधिकारचिन्ता तस्य विध्ययोग्यत्वादृष्टफकत्वाचातो ज्ञाने कायांमावकृतोऽधिकार्यमावो नेति भावः। भवतु विषिमार्गेऽपिकारपशक्षा ज्ञानमपि तन्मा: किं स्यारि्यााङ्याऽऽह फछेति। विमतं विधेयं फलत्वात्सवगेवदित्यनुमानाने तसमिन्नधिकारचिन्तेत्यथः २२८

| अधिकारविचारो हि रत्र वस्तुनीष्यते ' वस्तुतन्रे युक्तोऽसौ स्वयं चव पुमर्थतः २२९

विमतं विधेयं ज्ञानतद्धतवोरन्यतरत्वात्द्धेतुवदिति प्रत्युमानमाडङ्कयाऽऽह अधि- कारेति विमते विधेयं स्वगैतद्ेत्वोरन्यतरत्वा्तद्धतुवदित्यामासप्तमानत्वायलार्हतवो- पाधेश्च नेवमिति भावः उपाधेः साधनन्याप्िमाशङ्कयाऽऽह वस्त्विति प्र्नुमा- नामावेऽपि फलत्वहेतोरसिद्धिमाशङ्कयाऽऽह स्वयं चेति वाक्योत्थगरुद्धिव्यक्तमा-

पित्वाज्ज्ञानं =

रिति तत्र तत्र पाधनात्तस्माज्जञानस्य पुमथत्वान्नापिद्धिरिल्थः २२९

¦ अनात्मनि परमेयेऽथे या फलत्वेन संमता ्रमेया सैव वेदान्तेष्वनुभतिरिहाऽऽत्मनः २२० उक्तरूपात्मनोऽविद्यादिनिवतेकत्वमप्रिद्धमित्याश्ङ्य `प्रसिद्धोपायसंश्रयारित्य- परोक्तं स्मारयति अनात्मनीति शब्दादो विषये प्रत्यकषादिप्रमेये फलत्वेन प्रसिद्धा याऽऽत्मस्वरूपमूताऽनुमतिः मेव वाक्यनायां बुद्धो व्यज्यते तथाच शब्दाद्याकारबु- द्िव्यक्तानुभूतेस्तदवि्यानिवतंकत्ववदात्माकारवृत्तिव्यक्ततदरूतानुमूतेः स्वाविदयादिध्वंपित्वं ` प्रतिद्धमित्यथः २१० वि्ठानमानन्दमिति शात्मेवेति भरतेस्तथा पुमथेस्यैव मेयत्वं मातृत्वाद्यनपेक्षिणः २३१ ननु परो वेदान्तानां विषयः सचानन्तचिदेकतानः शब्दाद्नुमवस्त॒ मानफलं परि च्छिद्यते तयोरैक्यं परिच्छेदापरिच्छेदवतोस्तदभावादत आह विज्ञानमिति | वस्थां तत्तदवृत्तिद्रारा तत्तद्विषयावच््छिननस्तु फरतामन्ञानद्वारा तत्तदवच्छेदेन मेयताम्‌ | यथोक्तं जागरणेऽपि प्रमाणज्ञानादन्तरपरोक्ानुमवान्न विषयस्थाऽपरोक्षता भिद्यत एक-

दः =-= -~- ~~ "~ -- = वा-क न्नककक्््-न = -~---~ --~ ~ ~ ------ = -~ ------ ~ ~~

ख. व्रियते

वातिकम्‌ | आनन्दगिरिकृतशञाख्पकारिकाख्यदीकासंवलितम्‌। ७१

रूपप्रकाशनादिति। स॒ विह्गानमानन्दं ब्रह्मा $ऽत्मेवाऽऽनन्दः इत्यादिश्रुतेरानन्दज्ञान-

स्वभावस्तस्य ज्ञानत्वान्मातृत्वादिष्वनपेक्षस्य परानन्दतया परमपुरूषाथस्यान्ञानद्रारा

त्च तत्र मेयादिभावः तथाच परिच्छेदस्य कल्पितत्वा्राक्योत्थवुद्धिव्यक्तचिद्धातो- |

विज्ञानस्य फटत्वसमवान्न हैत्वसिद्धिरिति मावः २३१

तज्ज्ञानं यस्य संजातं जातमेवास्य नान्यथा कुक्षिस्थस्यापि हि सतो वामदेवस्य तथ्या २३२

कि चाऽऽत्मज्ञानविधिपक्षे तस्यौबाभे वा विधिः केलसबन्धे वा तत्पतिबन्धध्व॑मे वा नाऽऽद्य इत्याह तज्ज्ञानमिति यथा वामदेवस्य मुनेमूतरपुरीषायनेकदोषदूषिते गमाशिये शयानस्यापि पूरवनन्मानुषटितश्रवणादिंसकृतस्य सम्यानं जातं गर्भं एवै- तच्छयानो वामदेव एवमुवाचेति गरभस्थस्यापि तस्य ज्ञानितवधरुतेः। तद्धैतत्पदयननिति वक्ष्यति तत्कुतशचिद्धाध्यते तथाऽन्यस्यापि यस्य शुद्धबुद्धेः श्रवणादिवहाज्ज्ञानं जातं तत्तस्य नान्यथा भवति न. हि विपयापेन सम्यग्धीवाध्या परीत्या सम्य- स्ञानान्तरं बाधकमस्तीत्यथेः २३२ [त

तचाविद्यानिरास्येव व्याधभावनयाऽञ्जितः

¦ राजसूनोः स्मृतिपराप्नौ व्याधभावो निवर्तेते २३३

¦ यथैवमात्मनोऽशगस्य तत्वमस्यादिवाक्यतः ठन्धैकात्म्यस्मृते्व्यैति सर्वाऽबिद्या सकायका २२३४

द्वितीय इत्याह तच्चेति विधेयत्वं तिनाऽपीति चकाराः खल्वात्मज्ञा- नस्य तदज्ञानध्वस्तिफलसंबन्धे विधिः प्रमाणन्ञानत्वाच्छुक्तिज्ञानवदिति भावः। तृतीय इत्याह व्याधेति कित्किर राजसूनुजन्ममात्रेण त्याजितराजपदनो निमित्तवहा- ्मेशितविषिनो व्याधेन केननिदपुत्रे पुत्रतया गृहीतो गृहे तस्य वधेमानोऽपि व्याधोऽ- स्मीतिभावितनेताश्चिरकारमतिवाहयामास कदाचिन्नापि व्याधपूनू राजकुमार- सत्वमिलयपतिनोक्तः शवीयराजप्ननुत्वं॑सस्मार तस्य पुना राजपुत्रोऽहमितिस्मृतिपराप्तो चिरगृहीतोऽपि व्याधभावो विरोधि्मृतया निवतेते तथाऽजञसयाज्ञानारोपितमनुप्यत्वा- दिषमेवतः खाराज्याद्रष्टस्य कष्टां दशां द्र कारुणिकेन गुरुणा दिष्टवाक्योत्थस्वात्म- समते: सवैप्रकाराऽविदया कायसहिता नर्यति। तथा सचिदानन्द्‌ ब्रह्माऽऽत्मानमध्यव- स्यतो ज्ञानफलप्रतिबन्धस्य तेनैवापहस्तितत्वान्न तटूष्वंसेऽपि विधिरित्यथः॥२३३।२३४॥

यत एवमतो नात्र विधिः कर्प्यः कथचन अनथकः करिपतोऽपि तस्येहानुपयोगतः २३५ किचाऽऽत्मन्ञाने विधिः श्रुतो वा कल्पितो वा नाऽऽद्य इत्याह यत इति द्र्ट-

~~~ ~~~ ~ ~ =-= योः

१क. जनि तवि। कं. श्रिरकाः।

|

७२ सुरेश्वराचारयृतं बहदारण्यकोपनिषद्धाप्यवातिकम्‌ | संबन्ध

स्यादिशब्दस्य विधायकत्वं नेति यतो वक्ष्यतेऽतो नाऽऽत्मन्ञाने विधिः श्रुतोऽस्ति 1 उक्तन्यायेन तत्र तदुपयोगामाव्ेत्यथः पुषा प्रपिष्टमाग इतिवदश्रुतोऽपि विधिरात्म- ज्ञाने कल्प्यतेऽन्यथा वाक्याप्रामाण्यादिति द्वितीयमादत्ते करप्य इति मेवं कर्प कामावान्न वाक्यप्रामाण्यायोगस्तथा वस्तुमात्रावेदनेऽपि तचोगान्मानं विना विधि कल्पयतश्च तद्वैय््यमिति परिहरति अनथक इति कल्पितविध्यानरथक्ये हेतुमाह तस्येति आत्मज्ञाने कलितविषेरनोपयोगस्तत्न प्रवृत्तिनिवृत््योरयोगादतस्तत्कल्पना वय्थे्यथः २६५९

, उत्पत्तिराक्निः संस्कारो विकार विधैः फलम्‌ >. ' मुक्तिधिलक्षणेतेभ्यस्तनेहानथेको विधिः २३६ >11“° ननु ज्ञाने कल्ितस्य विधे्क्तातृपयोगो नेत्याह उत्पत्तिरिति परोडादोत्पत्तिः सैयवनविधिफलम्‌। प्रयप्तोऽवाप्िर्दोहनविधिफलम्‌ प्रोक्षणविधिफलमुटूखलादिपंस्कारः। ब्रीह्मादिविकारोऽवघातविधिफलमिति चतुविधमेव क्रियाफलं प्रपनिद्धमिदयर्थः क्रियाफ- लस्य चातुर्वध्येऽपि कथं नेयोगिकत्वं मुक्तेरपनुदयते तत्रा ऽऽह मुक्तिरिति ताव- नमुक्तिरुत्पत्तिरुत्पाद्या वा अक्रियात्वादनादित्वाच्च चाऽऽप्िराप्या वाऽपंबन्ध- तवात्प्ाप्तखरूपत्वाच्च नापि संस्कारः संस्कार्या वा निगुणत्वादनाधेयातिरायत्वाच नापि विकारो विकायौ वाऽकार्यत्वादपरिणामित्वान्च तस्मान्न विधिफटं मुक्तिरिलथः। तस्यास्तदफरत्वे फलितमाह तेनेति इहेति ज्ञानोक्तिः २३६ अनन्यायत्तसंसिद्धेनिरविद्यात्मवस्तृनः क्रियात्वं फटत्वं बा नापि कारकरूपता २२३७ ज्ञाने विध्यप्तभवाद्रदयणस्तदरोपत्वेऽप्युपास्तिविधिसंमवात्तच्छेषतेत्याशङ्याऽऽह अनन्येति। हि ब्रह्मोपासितिविधिषस्तच्छरषत्वप्रयोनकीमूतक्रियायन्यतमत्वस्य तस्मि- दुःपाधनत्वान्न तावत्कारकाधीनात्मलाभत्वं क्रियात्वं बरह्मणोऽस्तयनन्याधीनिद्धिकत्वा- ज्ञाप्यविद्यावज्निष्ठकारकत्वं निरविदयत्वान्नापि फटत्वं क्रियाजन्यत्वामावाततस्माद्रह्मणो नोपास॒नाविधिरेषत्वमपीत्यथः २३७ अतोऽत्र विध्यभावोऽयं कथंचन दूषणम्‌ अटेकृतिरियं साध्वी वेदान्तेषु परशस्यते २२८ विधिशोषत्वामवे वेदान्ताप्रामाण्यं मन्यमाना वेदोषरा वेदान्ता इति केचित्तान्प्र- त्याह अत इति यतो विधि विनाऽपि नदीतीरफरसंबन्धवद्ह्णो वेदान्प्रमाणक- त्वमतक्तषु विध्यभावो नाप्रामाण्यहेतुसितयथः केवरं तेषु विध्यमावस्याप्रामाण्याहे-

~= "क => ~ ---- == ~ =

ख. पष्डोतत्तिः

त्रातिकम्‌ ] आनन्दगिरिङृतशाज्लपकारिकाख्यदीकासंवलितम्‌ ७३

तत्वं प्रामाण्यहेतुत्वं चास्तीत्याह अलकृतिरिति पतति विधौ शुद्धे बरह्मणि वेदान्त- प्रामाण्यायोगात्तदमावे पुमथब्र्मात्मावबोधायुक्ता प्रशंसेति भावः २३८

` चोदनाभिनियुक्तोऽदं तथा बह्माहमित्यपि परर्परविरुदधत्वादेकदैकत्र द्वयम्‌ २३९

किंच ज्ञानादिविधिषु विद्रानिविदिषुवं नियोज्यो नाऽऽ इत्याह चोदना- भिरिति २६९

स्वामी सन्न हि भत्येन स्वामिनेव नियुज्यते संबोधनीय एवासां सक्तो राजेव बन्दिभिः २४०

द्वितीय इत्याह स्वामीति विविदिषुरपि म॑सारमागौदुत्तीर्णत्वाद्वेदम्य खामी तन्नासो तेन प्रयते नहि स्वामिना भरत्यवत्तेन स्वामी नियुज्यते कितु यथा सुप्तो राजा कायैकालात्ययं मन्यमानैः सूतादिभिरबध्यते तद्वदेहादिपराक्षितवं गत्कारणत्वोपट- क्षितं बह्येवासीति वेदेनासो बोधनीयस्तस्मान्नियोज्याभावादपि वेदान्तेषु विधिरिति भावः यद्वा विदुषो नियोज्यत्वामावं पृवार्धेनोपपाद्य द्वितीयार्धेन विविदिषोरनियोज्यत्व साध्यते तस्य श्रवणादौ नियोज्यत्वेऽपि ज्ञाने तथात्वमिति मन्यते २४०

चोदनालक्षणत्वादि ध्म पत्येव गृह्यताम्‌ धर्मस्यैव प्रतिहोक्तेनं तु ब्रह्म प्रतीष्यते २४१ ननु वेदान्तनिरूपणायां ब्रह्मणो विध्यदोषत्वेऽपि कममीमां पापू्रंदभीटोचनायां तत्र तस्य विधिदोष्वं स्यात्‌ हि वेदाथमात्रोपाधो प्रवृत्तस्तस्य चोदनालक्षणत्वमा- चष्टे विधिवचनश्च चोदनादाग्दशयोदनेति क्रियायाः प्रवतंकं वचनमिति स्थितेरतो ब्रह्मणोऽपि वेदाथत्वाद्विभिसृष्टत्वमत आह चोदनेति विधिप्रमाणकत्वं भिन्नत्वमि- त्यादि धर्म प्रत्येव ब्रह्म प्रतीत्यत्र हेतुमाह धर्मस्येति वेदा्थकदेशस्य धर्मस्येव विचा्यत्वेनाऽऽये सूत्र प्रतिज्ञातत्वादित्यथैः ननु साङ्गाध्ययनवतः स्वाध्यायादापातप्र- तिपन्नो ऽर्थो बाधितोऽबाधितो वेति संदिहानस्य न्यायेन निणयाथमथातो ध्मजिन्नासेति सूभितम्‌ तेन चाध्यापनविधिस्त्वमुपनयनस्य तदङ्गत्वमध्ययनस्य तत्प्रयुक्तत्वं तद~. शेषतया स्वतच्राधिकारश्चेति चत्वारोऽर्थाः समर्यन्ते तत्र वेदाथविचारोपायमूतन्याय- निबन्धनरूपं मीमांसाशाखं विषयस्तत्किमनारम्यमुताऽऽरम्यमिति संदेहः। तत्र स्वाध्या- योऽध्येतन्य इति विधीयमानाध्ययनस्याटवर्ष ब्राह्मणमुपनयीत तमध्यापयीतेति भरुतेरप- नीय तु यः शिष्यमित्यादिस्मृतेशच प्राप्तोपनयनाङ्गकानायकरणविष्यधिकारनिप्पत्तिफट- त्वात्सवाध्यायस्य तदर्थत्वादन्यपरत्वे सत्यविवक्षितखाथः म॒ इति विषयाद्यभावाद- नारभ्यं शाखरमिति पूरैः पक्षः उपनयनाङ्गकाध्यापनविधिप्रयुक्तत्वेऽप्यध्ययनस्य

तजनिष्पत्तिरेव फलं पुरुषान्तरस्यत्वेन बहिरङ्गत्वादभज्ञानं त्वध्ययनोत्तरभावित्वेऽप्यध्ये- १९

७४ सृरेशवराचार्थकृतं वृहदारण्यकोपनिषद्धाष्यवातिकम्‌ ( संबन्ध~

तृ्मवेतव्वेनान्तरङगतवात्तत्फलम्‌ तथा चाध्ययनस्य खनियोगोऽथधीशचेति शब्दतोऽय- तश्च फलद्वयम्‌ चैवमर्थज्ञानकामस्य नियोज्यत्वे प्रागध्ययनाद्रेदाथाज्ञानात्कामायो- गात्परप्रयुक्त्या चानुष्ठाने नियोज्यपिक्षाभावादथधीरधिकारहेतुः अतः खाध्यायस्य विवक्षिताथैत्वाद्विषयादिमावादारभ्यं शाल्ञमिति राद्धान्तः! तदेवं वेदार्थोपाधौ विचारस्य ्वृततत्वाद्रह्मणो ऽपि वेदाभेत्वात्तत्र व्रिचाय॑त्वेन प्रतिज्ञातत्वमिति नेत्याह नस्ति ब्रह्म प्रति विचार्यत्वप्रतिज्ञोक्तिरनेप्यते धर्माब्दविरोधादित्यथः २४१

अथातो धम इत्युक्तेधोदनारक्षणोक्तितः तद्रूतानां श्रियार्थेन ह्या्नायस्य क्रियाथतः २४२

ननु तेन वेदाथमातरमुपलक्ष्य तस्य व्रिचार्यत्वमभिमतम्‌। अतो ब्रह्मापि धर्वद्विधिष्ट- तया विचारितमित्यत आह अथात इति इृदमथतः पूत्रोपादानम्‌ साङ्गाध्ययना- नन्तरं तस्य विचारपुप्कटकारणत्वराद्धरमो जिज्ञास्य इति कथनाद्वेदाथमात्रविवक्षया विचा- रकार्यता सूत्रिता अन्यथाऽथातो बेदाथजिङ्गासेतिमूतरपरसङ्गात्‌। धरमाग्देन वेदार्थमात्रं रक्ष्यते गोणमुख्ययोमुख्ये संप्रययात्‌ तरह ब्रह्मवदधर्मोऽपि रक्षणीयस्तत्निरूपणस्य त्यागेन धमीनुषठानानुगुणत्वात्‌ ब्रह्मनिरूपणस्य तु त्द्परी- त्यात्‌ वेदर्थैकदेदास्येव विचार्यते विचौरस्य वेदमात्राध्ययनानन्तर्यत्िरोधः कर्म- ज्ञनाधिकरृतस्याध्ययनविध्यधिकारित्वादरेद मात्राध्ययनानन्तरं खगादिकामस्य क्मविचारे मोक्षकामस्य ब्रह्मजिज्ञासायां प्रवृत्तेः। अतो ध्मविरोषणमामध्यद्वेदरथकदेशोपाधावेव विचारकार्यताऽन एव भाष्यकारः र्वत्राऽऽसूत्रभाष्ये धर्मो जिज्ञापितव्यो ध्म ज्ञातुमिच्छरदित्यादौ धमंशाब्दमेवोक्तवानिति मावः ननु चोदनासूत्रे ब्रह्मणोऽपि विधिरोषत्वं गम्यते तद्विजिज्ञास्यत्वेन प्रतिज्ञातवेदाथरूपं तत्र प्रमाणं शब्दस्याथस्प- शत्वं कायस्येव तदरथत्वमित्य्थनतुष्टयमदेष्टमारब्धम्‌ तत्र वेदार्थो विषयः सत किं सिद्धरूपः किंवा कार्यरूप एवेति संशये सत्यं ज्ञानमनन्तं ब्रह्यत्यादिषु सिद्धाथद््टेस्तद- स्फुरतश्च हेत्वभावातकाोध्यवसानासिद्धर्व्यवहारं व्रिनाऽपि सिद्धर्थेषु पुत्रजन्मादिवाक्येषु प्रथमव्युतप्तिसंमवात्तदनुमारित्वा्च तात्पर्यस्य ॒सिद्धूयोऽपि वेदार्थः संभवतीति परपक्षे व्यवहारस्यैव व्युत्त्तावादिमार्भत्वात्पुतरनन्मवाक्ये च॒ तजन्माख्यहरषहेतु- प्रतिपादकताया दुरवथारणत्वाहहुषु हषहेतुषु संभावितेषु पारिशेप्यायोगाव्यवहारस्य विरिष्टायविषयतया दृष्टस्य शक्तिकट्पकत्वसंभवात्तस्य कार्याग्यभिचारात्तत्र शक्ति- ग्रहादावपिद्रापाम्यां विरोपे तद्धे शक््यनुसारित्वाच्च तात्पर्यस्याथस्परिनः शब्दा- त्कार्यस्येव सि द्धरदृष्टकर्येप्वपि वाक्येष्व्याहारलक्षणयोरन्यतरस्याऽऽवश्यकत्वाद्वेदा- न्तानामपि यथाकयंचिद्विभिशेषत्वेन का्यपरत्वात्कायैरूप एव वेदाथं इति राद्धान्ति-

१क. तेनेव २. "चार्थस्य ।३क. ख. जिज्ञाप्तिन। ख. याध्याहारासि।

वातिकम्‌ } आनन्दगिरिकृतशाखपकाशिकास्यदीकासंबलितम्‌ ७५.

तम्‌ तथाच वेदाथत्वाद्ह्मणोऽपि कार्यशोषतया विध्यतुप्रवेदा इति त्राऽऽह चोद- नेति प्रवतेकं वचनं चोदना तक्षणस्तद्म्यो योऽरः श्रेयस्करः श्येनाघतिरिक्तः धरम इति सूत्राथः तत्र चोदनाधर्मविरोषणाम्यां वेदार्थिकदेशस्येव श्रुत्यर्थाभ्यां स्वरूप- प्रमाणे प्रदर््यते अन्यथा वेदप्रमाणको वेदाथ इति पतरं स्यादर्थशब्दस्य श्येना- दिव्यावतेकस्यायोगस्तस्यापि वेदाथेत्वात्‌ यथाऽऽहुः-ततरानर्यो धभ उक्तो मा मूदि- त्येवमथमग्रहणमिति अतो द्वितीयसूत्रमपि बरहमसगिति भावः ननु तदूताधिकरण- न्यायेन ब्रह्म विधिस्पष्टमेष्टव्यम्‌ तथा हि- वेदवाक्यानि विषयः | तानि माना- न्तरमरापेक्षाणि तननिरपेक्षाणि वेति संशयः तत्र वृद्धन्यवहारे वाक्यात्तद्था- वगमेऽपि "वेदे वाक्यस्य समुदायान्तरत्वात्तस्य चार्थनागृहीतसबन्धत्वात्तत्कल्पनायां संकेतस्य स्वीकतेव्यत्वाद्वेदवाक्यानां मानान्तरसरपिक्षतवादप्रामाण्यमिति पूर्वेपक्षायित्वा रोके वेदे पद्पदाथयोरनन्यत्वाद्वेदेऽपि वाक्याथोवगतेर्लौकव्यु्पत्तिमृरत्वात्कायीन्विते ज्ञातशक्तीनामेव पदानां विरिष्टाथौवच्छेदकानां वाक्यत्वात्सकेतानपेक्षाणां वैदिकवा- क्यानां स्वार्थधीदितुत्वादपोरुषेयाणां तेषामनपक्षतया प्रामाण्यमिति सिद्धान्तितम्‌ अतो छोकावसितकार्यसंगतिद्रारा ब्रह्मण्यपि वाक्यं बोधकमिति तस्य कार्यसंबन्धाद्विधिरोष- तेति नेत्याह तद्भूतानामिति तदूतानां क्रियार्थेन समान्नायोऽथैस्य तन्निमित्तत्वात्‌ तेषु पदार्थेषु भृतानां वर्तमानानां पदानां कार्यरूपेण वाक्यार्थेन तत्प्रतिपत््य्थत्वेन समा- भनायः सभय वाक्यत्वेनोचारणमेकैकपदस्मृतार्थस्य मिलितस्य वाक्याथेप्रतिपत्तिनिमित्त- तवात्पदानामेव हि पदा्स्मत्यवान्तरग्यापाराणां वाक्याथेप्र्यायकत्वमिति सूत्रार्थः ब्रह्मणो विधिरोषत्वमत्र भाति ब्रह्मप्रतिपादकं वाक्यं छोकपिद्धशक्त्यनुरोध्यपि कार्यमपक्षते सिद्धेऽप्यर्थे सामथ्य॑स्य सुग्रहत्वात्‌ हि प्रीतिरोकादयुत्पादक- वाक्येषु वदनविकसनादिना विना कायाध्याहारं बाराः शक्तिं नाऽऽकल्यन्ति तस्मान्न तदूताधिकरणादपि ब्रह्मणो विधिरेषतेति भावः अथार्थवादाधि- करणन्यायेन विधिशेषो ब्रह्य तथा दि-सोऽरोदीदित्यायथवादयुक्ताश्रोदना विषयः ताः किमप्रमाणं प्रमाणं वेति संशयः तत्र रुद्ररोदनादेरथेवादाथस्याप्राध्य- त्वात्कार्येणेतिकर्तव्यतया फलतया वाऽनन्वयात्पुरुषविरोषणत्वाभावाच्च जीवनादिवन्नियो- ज्याविरोषणत्वान्मटिनः ल्ायादिति मडिनितायाः स्रानकतेव्यताहेतुत्ववदिहापि हेतुते- नान्वयापिद्धेः स्तुत्या चान्वये लक्षणाप्रसङ्गद्वि्युदेशो कतैन्यतावगमात्प्वृ्तितिद्धौ स्तुत्ये्षाभावाद्धेतुत्वेन चान्वये तदधीनकार्यप्रतिपादनादर्थवादयुक्तसवंचोदनानामप्रामा- ण्यमिति पूर्वपक्षे सर्ैदाब्दानां कार्यपरतया प्रामाण्याद्विधिराब्दस्य पाकषात्तद्रानित्वात्पा- दान्तराणां तदनितस्वार्थवाचितया तत्परत्वादर्थवादारभस्य विष्युदेशोक्तापूर्वकारय हेतुत्वे

ˆ~ ~~ ~~ ~~ ~~~ * ~ ~~ --

१. वेदवा

७६ सुरश्वराचारयकृतं वृहदारण्यकोषनिषद्वाष्यवातिकम्‌ ,[ संबन्ध-

नान्वये मानाभावादर्थवादपदानां प्रास्त्याणद्वारा कायावगत्युषयोगित्वादथेवादयुक्तादेव विष्युदेशात्तद्धीसिदरे रक्तपयवचुक्तं साथवादसवंचोदनानां प्रामाण्यमिति राद्धान्तः अतः सिद्धार्थवाक्यानां तरिधिनैकवाक्यतया प्रामाण्ये वेदान्तानामपि तदेकवाक्यत्वेनेव तत्परामाण्यात्प्राप्ठा ब्रह्मणो विधिरोषतेति तत्राऽऽह आस्नायस्येति तत्र हि साथ वादचोदनानामप्रामाण्यमाहाङ्कय स्तावकत्वेना्थवादानां विध्युदेदोनेकवाक्यत्वात्तयुक्तपत- चोदनानां प्रामाण्यमिति स्थितम्‌ वेदान्तास्तु विधिप्रकरणङ्घनजर्घाटाः स्वाथज्ञा- नमातरेणार्थवन्तो विध्येकवाक्यत्वमपेक्षन्े तस्मान्नाथवादाधिकरणादपि विधिदोषो ह्येति भावः २४२ |

भावाथाः कमेशषब्दा ये प्रतीयेत क्रिया ततः इत्येवं नरतत्रेऽथे ज्ञेया द्वादशलक्षणी २४३

ननु भावाथाधिकरणेन बरह्म विधिदोषः। तथा हि- चित्रया यजेत पशुकाम इत्यादौः किं तद्रतपदानां प्रयेकं नियोगौषकत्वमेकसिन्वाक्ये पदमेकमेव वा नियेोर्गो्पिकमितरत्त- दर्थमिति संशये सर्वपदाथीनां कायधत्वातमाक्ातततपंवन्धसंमवे पारंपयीयोगादर्यमाना योन्यान्वयस्य पाष्णिकत्वात््रतिपदं नियोगापणमिति पूतेपकषे प्रतिपदं नियोगो प॑कत्वे दस्य मानक्षियाकारकान्वयमङ्कात्कायमेदे चारुणेकहायनीन्यायानवताराद्िनियोगभद्धे तदधी ननियोगस्यापि भङ्गादेकमेव पदमेकस्मिन्वाक्ये नियोगार्षकमितरत्तदथमिति प्रतिषदाधि- करणे स्थिते तत्र द्रव्यगुणङाब्दानामपि तद्ैकत्वं भावहाब्दानामेव वेति संदेहे विनि- योगाविरोधाद्धिशेषाग्रहादनियमे प्राप्ते द्रव्यगुणयोव्रिधिव्रिषयत्वे क्रियां प्रति तयोरीप्मि- तत्वेन कमेत्वात्तां प्रेव कारकत्वायोगाद्रिनियोगभङ्गघोग्याद्धावाथस्येव खतःसाध्यस्य तद्विषयताया न्याय्यत्वात्पत्ययाथमपूर्व प्रति समानपदोपात्तस्य तस्य॒ विषयत्वपंभे पदान्तरोपात्द्रग्यादेस्तदयोगाद्धावार्थानां कर्म॑शाब्दानामेव नियोगार्षकत्वमितरेषां ताद- ध्य॑मिति राद्धान्तः तथाच वेदान्तानामपि ¶पिद्धाथमपयतां विधिशोषत्वाद्र्यणोऽपि कच्छेषतेति तत्राऽऽह भावा्था इति (भावार्थाः कर्माब्दास्तेम्यः क्रिया प्रतीये- तैष ह्यर्थो विधीयते" [पु०मी०२।१।१ ] सनि केचित्केवला मावा्थीः शब्दा भावो मवन- मित्यादयो ते नियोगवाचिनः सन्ति केचित्केवलाः कर्मशब्दा यागो दानमित्याद- यस्तेऽपि नियोगवाचिनः ये तु भावाथीः कर्मशब्दा यजेतेत्यादयस्तेम्यः क्रिया- ब्दितिः साध्येकरूपो नियोगो गम्यते यस्मादेष नियोगाख्योऽरथो विधिना विषयीक्रियते तस्मायथोक्तेभ्यः शब्दैभ्यो नियोगप्रतीतेस्तादर््यं॒क्रियाकारकपदानामिति सूत्र प्रतीयते ब्रह्म चाक्रियाकारकमष॑यन्ति बेदान्तास्ते कथं पिधिशेषतां मृष्यत

--~ ---~ ~ ----------- ~~~ ------~----~ ---------- =-= ~. -- ~. ~ --~ ------~------~ ~ ----~-----~ ---~

क. "देस्तयु" ख, अत्र ख. शार्थकः। ४ख. भीक ५ख. शाधेकं ख. सिद्धम"

वातिकम्‌ ]. आनन्दगिरिकृतशाङ्धमकासिकाख्यदीकासंबरितम्‌ ७७

मावा्थाधिकरणादपि विधिेषो ब्रदयेत्य्थः। ननु प्राच्यां मीमांसायां सनि सहसरमधि- करणानि तेष्वारोच्यमानेषु ह्मणो विधिेषत्वप्रापकोऽपि कथ्िन्यायो भविष्यति नेत्याह इत्येवमिति द्रादशाध्यायी मीमांसा धम॑परकरमानुसारेण पुरुषेच्छाप्रयत्न- साध्यं धर्ममेव विषयीकरोति बह्म तथा हि- प्रथमेऽध्याये विष्यर्थवादमच्रनामघेय- स्मृतीनां वा चोदनानामेव वा प्रामाण्यमुक्तम्‌ द्वितीये शब्दान्तरादिना कर्मभेदः शाख- मेदो वा चिन्तितः तृतीये वेनियोगिकः रोषरोषिभावो निरूपितः। चतुर्थे त्वोपादानि कमुत्पत्यधिकारप्रयुक्तिविनियोगरूपमथचतुष्टयं वा करत्वर्थपुरुषार्थपरयुक्तानुष्ठानपरिमाणं वा परीक्षितम्‌ तत्र साङ्गे करमण्यनुष्ठानात्मप्रयुक्तिः श्रोतीव्येके सा पुनविधिसामर्ध्यलभ्ये त्यपरे तन्मते प्रयुक्तिसामर्यटम्यं चोत्पत्त्यादित्रितयमित्योपादानिकमेव चतुष्टयमषीष्ट- मिति द्रष्टव्यम्‌ पश्चमे क्त्वाश्रुतिप्रमाणकोऽनुष्ठानक्रमो विचारितः षने कतुरधिकारो वा नियोज्यत्वं वा पुंसो निधौरितम्‌ नियोज्यान्वयपुरःसरो हि कर्जन्वयो गृरुमतानु- सारिभिरिप्यते। एव पूर्मषट्ादुपदेशपिकषितो विचारः सिद्धः उत्तरषष्रात्वतिदेशपे- कितो विचारः। तत्र सप्तमाष्टमयोर्विष्यन्तन्यायानपक्षितस्तदपेक्षितो वा सामौन्यविरोष- रूपो वाऽतिदेरो विहादीकृतः। नवमे प्रकृत्युपदिष्टमच्रसामसंस्कारकर्मणां विकृतावति दष्टानां प्रकृतिविकरत्योप्रैन्यदेवताभेदे प्रकृतिस्थद्रव्यादिरब्दं हित्वा ॒विकरृतिस्थतच्छ- व्दाध्याहार उह उक्तः यथाऽप्नये जुष्टमिति मन्त्रस्य विकृतो सूर्याय जुष्टमिति पदप्रभेपः दशमे विकृत्यतिदिष्टाङ्गानां प्रकृतो सावकाडानां विकृतिस्थविशेषाद्धो- पदेशद्रारलोपप्रातिषेषेर्बाध उक्तः। यथा प्राकृतानां कुशानां विकृतावतिदिष्टानां प्रया- म्ातिः शारवर्हिभिर्गाधः कृपणेषु तुषकणविमोकद्वाररोपादवघातो बाध्यते तो पडो करोतीति निषेधेनाऽऽज्यभागो बाध्येते एकादशे नेकशोषिविधिप्रयुक्तशेषस्य सङृद- ुष्ठानादेव प्रयो जकपर्वरोप्युपकारामान्यं तनं नामोक्तम्‌ यथा दौत्रयेण पोण- मासत्रयेण वा प्रयुक्तस्य प्रयाजादेः सकृदनुष्ठानादेव प्रयोनकप्वैशोष्युपकारः द्रादशञे पुनरेकडोषिप्रयुक्तशेषानुष्ठानस्य प्रयोजकमरामथ्यंप्रयुक्तरोष्यन्तरे ऽप्युपकारः प्रसङ्गो नामोक्तः यथा परुविधिप्रयुक्ताङ्गानां पशुपुरोडाशोषुपकारस्तदेवं द्वादशलक्षणी मीमांसा पुंसन्रेऽथ स्थिता तह्य स्पृशति हि तत्प्रामाण्यादीनां प्रसङ्गान्तानामन्य- तममपेक्षय प्रविदातीति भावः २४३

¦ वेदान्तार्थापवादाय नाटं साऽतत्ममाणतः ६४५ | मानं नाढं निराकर्तुं वस्तु यन्मान्तरोमितम्‌ >-७% ननु कर्ममीमांसाया ब्रह्माविषयत्वेऽपि सा तद्रपं निषेधति तस्यासतद्विपरीतधमेविषय- त्वादिवयाराङ्कय सा हि न्यायपंघातात्मकः सूत्रसमुदायो वा तदनुग्राह्यः कमविधिर्वैति

$ १ख. मान्ये वि"

७८ सुरेश्वराचारयृतं बहदारण्यकोपनिपद्धाप्यवातिकम्‌ , [ पंनन्य-

विकल्प्याऽऽदयं दूषयति वेदान्तेति सा हि मीमांसा न्यायसंघातात्मकसूत्रसमुदाय- रूपा वेदान्तार्थं बाधितुं नेत्सहतेऽतत्प्रमाणत्वात्‌ न॒हि धर्मे ब्रह्मविपरीते मूत्रसंदरभो मानं तस्य न्यायौत्मनो मानानुम्राहकस्य खार्थे संमावनामातरहेतुत्वात्‌ चासो ब्रहम- ण्यसंभावनामपि करोति तस्मिनुदामीनत्वादित्यथः यद्वा तत्प्रमाणत इति च्छेदः| तसिन्धर्मे मानभूतचोदनानुग्राहकत्वातन सा ब्रह्म निषेद्धुमलमिव्य्ैः द्वितीयं निराह प्ानपिति हि कर्मवि्धिवेदान्तप्रमेयं पराकतुं पारयति प्रमाणत्वात्प्रत्यक्षवदि- त्यथः २४४

स्वमेयमात्रशुरत्वान्मितेनान्यत्र मानता २४५१

अथातो ब्रह्मजिज्ञासा इृत्यायुक्तं नयान्वितम्‌ २४५

किच कर्मविधिः स्वविषयं बोधयितुमन्यन्निषेद्धं क्रमाक्रमाभ्यां प्रभवति

दाब्दादीनां विरम्य व्यापाराभावात्करमायोगाद्धिपिनिषेधयोरेकस्मिन्मानेऽनुपटम्भाचाक्रमा- पिद्धेरि्याह स्वमेयेति मान्तरेभितमिति वेदान्तानां प्रामाण्यमङ्गीकृतं तदयुक्तं तेषामनुग्राहकन्यायाभावेनाऽऽभासत्वादिवाङ्ाङ याऽऽह अथात इति साधनचतु यसंपत्त्यनन्तरस्य ब्रहमनिज्ञापापुष्कहेतुतवाद्र्णो जिज्ञापता कतैव्या सूत्रे बहुक्य- मावेऽपि तां वदन्बन्धस्याध्यासत्वं भमेमीमांया बरहममीमांपाया गतार्थत्वाभावो विरि- ाधिकारिसंभवो विषयादिसद्धावश्ैत्यथचतुष्टयमत्र शाखरारम्भार्थं समथितमिति दश्च यति यद्रा बहुक्त्या बर्मसंबन्धिनिज्ञासापञ्चकमत्र कार्यत्वेन प्रतिज्ञातमिति सूचयति यद्रा विसतधिं कुवन्ननित्यत्वं संधेराह आदिपदेन जन्मादिपूत्रप्रूतीनि सूत्राणि गृह्यन्त तैरनावृत्तिः शब्दादिलयन्तैन्यायात्मकैरुक्तं ब्रह्म न्यायोपेतं प्रतिभाति अतो वेदा- न्तानां मानाासत्वमित्यथः २४९

मीमां सान्यायवच्वाभ्यां धर्ममीमांसनोक्तिवत्‌ ९४०॥

एवं सतयनुक्‌लाथं तच्वमिलयादिकं वचः २४९

किंच ब्रह्मशाखरमपि करमराख्चवस्यायवच्वेन शाखरत्रेन प्रभिद्धं तद्धमेमीमासास्य-

शाखोक्तिविषयधम॑वद्रह्यापि न्यायवदेवेति कुतस्तत्प्रतिपादकवेदान्तानामाभासतेलयाह मरीमांसेति कथं तर्हि मिथोविरद्धार्थ काण्डद्रयमव्याहतं सन्मानमित्याशङ्याऽऽह एवमिति कमेविचारवद्भद्यविचारस्यापि न्यायवत्वे सति तदनुग्राह्यं तत्त्वमादिवाक्यं तत्तबोधकं सत्करमकाण्डानुगुणमित्यः २४६

स्ववेदान्तविषयमन्यथा तद्विरुध्यते २४७

तत्र करणापक्षा नेतिकरतव्यता तथा यत्र यत्राऽऽत्मभावेन शरुत्या ब्रह्मावबोध्यते २४८

------ - ---~ ` ~= ~~ = > = = => = = ~ ~ => > ~~~ ~~ -.. ~= ~~

ख. यायात

वार्षिकम्‌ ]. आनन्दगिरिकृतज्चास्पकारिकाख्यदीकासंवटितम्‌ ७९

तस्य तच्वबोधित्वे हेतुं वदन्नानुगुण्यं स्फुटयति सर्वेति सर्वेषां वेदानामन्तस्ता-

तर्यनिणयावसरानभूमिरट्रयं बह्म तद्विषयं तच्वमादिवाक्यम्‌ यद्वा सर्वेषां वेदान्तानां

विषय एव विषयो यस्य तत्तथोक्तं तच्च ॒तत््वरवेदकमारोपितक्रियादिभेदालम्बनं कमं

काण्डं त्वतत्त्वावेदकं तथाचोभयो व्यवस्थितविषयत्वादन्याहतं प्रामाण्यमित्यथः उक्तां

व्यवस्थामनिच्छन्तं प्रत्याह अन्यथेति काण्डद्रयमुक्तरीत्या मानमित्यनम्युपगमे तन्मानत्वं सुन्दोपसुन्दन्यायेन मिथो विरोधान्न सिध्यत्यतस्तत्कृतन्यवहारापिद्धिरिल््थः वेदान्तेषु नियोगाख्यविधिनिरासेन बह्मणस्तच्छरेषत्वमपाकृतय तेषु भावनाख्यविषिसंभवा- तस्य तच्छेषत्वं तद्वस्थमियारशङ्कयाऽऽह तत्रेति यत्र यत्राऽऽभ्नाये तत्पदलक्ष्यं ब्रह्म त्वंपदरकषयप्रत्यदत्वेन तत्त्वमादिश्रुल्या प्रत्याय्यते तत्र तत्र ॒ज्ञात्रह्मात्मतच्वस्यापे- क्यमाणफटांशामावान्न करणेतिकर्तव्यतापेक्षा युक्ता तत्न वेदान्तेप्वंरात्रयवती भावने- त्य्थः २४७ २४८ इतिकतेव्यतादानं करणादानमेव तत्र तत्र विपिः स्थाने प्रहितस्य फलेच्छया २४९ ननु तेषु नासिचेदंशत्रयवती भावना कुत्र तिं तस्याः संभावनेति तत्राऽऽह इतिकतेव्यतेति ज्ञातविध्यथेस्य पुंसः स््गादीच्छया प्रेरितस्य करणेतिकर्तव्यतयो रादानं यत्र यत्र भाति तत्र तत्रांहात्रयसंभवात्तद्रान्भावनाख्यो विधिः स्थाने युक्त इत्यथः २४९. ` आप्ताशेषपमथत्वात्यक्तानथेस्य स्वतः अनात्मनीव नेच्छेयं कथंचित्स्यादिहाऽऽत्मानि तज्नित्तौ निवर्तेते इतिकतव्यसाधने २५० तत्त्वमादिव्रद्यायेधियोऽपि कमेवाक्यार्थधीवत्पुमथहेतुत्वात्तदिच्छया प्रवत्तेरितिकर्व म्यतायादानद्वारा वेदान्तेष्वंशत्रयवती मावना स्यादित्याशङ्कयाऽऽह आप्तेति महावा- क्याज्जञातात्मयाथात्म्यस्याऽऽप्तानन्दत्वात्यक्तानथैत्वाज्चानात्मनि स्वर्गादाविवापर्व नेच्छा पुगच्छते तस्याऽऽत्मत्वेनाऽऽप्त्वादित्यथः ज्ञातवाक्रयाथस्य ज्ञाननान्तरीयकत्वेन तत्फटस्याऽऽ्तत्वात्फलेच्छायोगाद्धान्यांश्ाभावममिधायावदिष्टावंशो निराचष्टे तति रृत्ताविति फलाकाङ्क्षाविनामूता हि करणाद्याकाङ्क्षा सा तत््वमादे््यावतंमाना करणाद्याकाङ्क्षामपि ततो व्यावतैयतील््थः २९० निरन्तरायतोऽशेषपुमर्थस्याऽऽत्मरूपतः चांशतरयशुन्येह भावनेषटा परीक्षकैः २५१ मुमुोमक्षि कथमाकाडस्षामावो मुमृशषुत्वन्याधातादित्याहङ्कयाऽऽह निरन्तरायत

ख. "भूर

=-= ~~~

८० सुरेश्राचारयृत बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ , [ सन्ध-

इति तस्य तदाकाङ्क्षायामपि ज्ञातात्मतत््वो जीवन्मुक्तो किंचिद्पेक्षते ज्ञानवि- धिश्ात्र निराचिकीधितस्तस्मात्फलाकाङ्क्षानिवृत्येतरनिवृत्तिरित्यथः अंरात्रयाभावे फटितमाह चेति २५१

भावनातो चान्यत्र विधिरभ्युपगम्यते मोहमातरान्तरायायां मुक्तावस्तु यथोदितम्‌ २५२ वेदान्तेषु मावनामवि सिद्धमथमाह भावनात इति वेदानतेषु द्विविधस्य गिधेर- संभवाद वधिष्ट प्रदम तत्त्वमादिवाक्यगम्यमिति तद्धीरेव केवला गुक्तिहेतुरन कर्मेति काण्डयोभित्नी साधनाधिकारिणावित्युक्तम्‌ संप्रत्युक्तमसहमानश्वोदयति। मोहमातरेति। उक्तायां मुक्तो ज्ञानादेवान्तरायनिरासि द्धस्तन्मात्रं तद्धेतुरिति यथा त्वयोक्तं तथाऽस्तु मोहमात्रव्यवहिता सा क्रतु साध्येलयथ॑ः २९२

एकदेश विकारो वा संसारी त्वात्मनो यदा किं तदाऽप्युक्तमागेण मुक्तेः वा त्रियाश्र्ात्‌ २५३ कथं साध्यत्वमित्याराङ्कय तदथंमादो पकषद्रयं करोति एकदेश इति यदा मत- द्यं तदा व्रज्ञानादेव मुक्तिः क्रियातो वेति विशये ज्ञानस्याकारकत्वाजीवस्य पररैक्यं कैवल्यं क्रियात्ताध्यं निश्चीयते तन्न साधनादवेलक्षण्यं काण्डयोरिति मत्वाऽऽह यदेति २९३ ` निषत्तावेव निःशेपसंसारस्य तदाऽपि तु आगन्तोरधिकारः स्यान्न प्रत्त कथचन २५४ हारस्य जीवस्य ब्रह्याधिर्वा भेदैध्व्तिवा मुक्तिरिति विकल्प्याऽऽद्यं दूषयन्परि- हरति निषत्ताधिति अंशांशिनोरभेदो कम॑पराध्यस्तस्य स्वतःपिद्धत्वादतोऽश- पेऽपि निःरोषस्य कमादिबन्धस्याऽऽगन्तुकस्य ध्वस्तावेव मुमृक्षोरधिकारो करमानु- ष्ठाने तस्यापेकितव्रह्ावाप्तावनुषयोगात्तन्न कथंचिदपि क्मसाध्या मुक्तारे्थः ॥२९४॥

*आत्माज्ञाननिमित्तस्य हन्यत्वानुपपत्तितः तदाऽप्यविद्याविध्वस्तावधिकारो कमणि २५५

द्वितीयं निराह आत्मेति ब्रह्मामिन्नस्य जीवस्य तच््वतस्ततो भेदायोगादुभयरे कत्र विरोधादभेदस्योभयसिद्धत्वादविद्यया भेदोऽभ्युपेयो चाज्ञानाधीनमेदस्य जीवस्य वास्तवमन्यत्वं व्याघरातादतो कर्मणा तद्ष्वंसपिद्धिस्तस्याविद्यानिवतंकलत्वायोगात्तथा भेदध्वस्तिमुक्तिपक्षेऽपि तन्मृलातरियाध्वतिहेतन्ञानोपाये मुमुक्षोरधिकारो कर्मणीति मावः २५५

~ ---~-- ~~~ ~~ ~ ~ = किक ~~~ ~~ ---- ~ ----~ (न

१ख. या॥ २५३॥ क. "न्यथाऽनु"

षार्तिकम्‌ ] आनन्दगिरिकृतशाञख्पकारिकाख्यरीकासंवरितम्‌ ८१

कर्तव्यामावतैस्त्वेवं विकारेऽपि कर्मणि कारणैकत्वसंपत्तः स्वतःसिद्धत्वहेतुतः २५६ अंशपक्षं निराकृत्य बह्मविकारस्यापि जीवस्य विकारित्रहमाधिस्तद्धेदध्वंसो वा मुक्ति- रिति विकरप्याऽऽद्यमतिदेशोन दूषयति कतेव्येति यथा ब्रह्मांो जीवे कर्मण्य- धिकारो ममुकोरित्युक्तं तथा तद्विकारेऽपि जीवे तत्कार्यस्य कारणनह्माभेदो कर्म- साध्यः कार्यकारणयोरमभेदस्य स्वामाविकत्वात्कर्मणा कर्तन्यत्वायोगादतो कर्मण्यधि- कारो मुमृक्षोरित्यथः २९६९ -मृदापतति्धटस्येव विकारस्याऽऽत्मनो धुवम्‌ अविकारात्मसंपततिः सा त्वावबोधतः २५७ कल्पान्तरं दृष्टान्तेन निराचष्टे मृदिति यथा घटस्य मृदभेदः स्राभाविकस्तद्धे- दोऽविद्याकृतस्तथा जीवस्यापि ब्रह्मविकारस्य खतो विकारिबह्मामेद , आविद्यो भेदस्त- त्वतोऽपंभवान्न तारम्भेदध्वंसः करममसाध्यस्तस्याविद्यानिवर्तैकत्वानुपपत्तेरुक्तत्वात्‌ कितु सम्यग्धीमात्ररम्योऽर्तोऽशविकारपक्षयोरपि काण्डयोः साधनादिभेद इति भावः २५७ ` कायैकारणयोभित्तौ कार्यकारणता कुतः अभित्त तयोरेक्यात्का्यकारणता कुतः २५८ एवं जीवस्यांहात्वं व्रिकारत्वं चोपेत्य काण्डयोः साधनादिभेदमुक्त्वा तस्यांशत्वायेव र्वचमिति मन्वानो ब्रते कार्येति। अत्र कायैकारणम्रहणमंशांशिनोरुपटक्षणम्‌ ॥२९८॥ विज्ञानात्मविकारस्य कारणेक्यं विमुक्तता २५९ स्वतस्तस्य संसिद्धः कार्यता नोपपद्यते कमीतोऽनथेकं मुक्तावेकदेशविकारयोः २६० अभेदे दोषान्तरं वक्तुमृक्तं स्मारयति विज्ञानेति विनज्ञपिरूपं ब्रह्म तद्विकारस्य तदंशस्य वा तदभेदमिच्छता कारणेनांरिना वा तदैक्यं मुक्तत्वमिष्टम्‌ तस्य स्वतः- पिद्धस्यासाध्यत्वाहूयोरपि पक्षयोरमोक्षस्य कमं हेतुरिति भावः २९९ २६० अप्यनयौय कम स्यात्करियमाणं युक्तये प्रतिकूलं विमुक्ते क्रियमाणमसंशयम्‌ कमाऽऽरभेत तेनैतन्युक्तौ कमं निरथैकम्‌ २६१ केवलममेदे व्यर्थं कर्म कित्वन्करं चेतयमिपरेतं दोषान्तरमाह अप्यनथीयेति। स्वमपि कर्म मुक्त्य्भमिलयेव कितु तद्धिपरीतानरथस्ाधनं स्यादित्य्ः तदेव प्रपश्चयति प्रतिकूलमिति क्रियमाणं कम स्वगादि मुक्तिप्रतिशूलमप्रतिबन्धेना ऽ5-

ख. "तशवं

११

८२ सुरेश्वराचारयदतं शषटदारण्यकोपनिषद्धाष्यवातिकम्‌ , [ संबन्ध-

रभेत नाभुक्तं क्षीयते कर्मेति स्मृतेः अतो मोक्षं प्रति कमे व्यभमनधकरं चेत्यथः २६१ विकारोऽत्यन्तनि्भिन्नो यदा तु स्यादिकारिणः तदाऽपि वि्तरनाभो पुकतिरिल्मि्ीयते २६२ विकारस्य जीवस्य विकारिणो ब्रह्मणो ऽत्यन्तमेदमधिकदोषविवक्षयाऽनुभाषते विकार इति तस्यात्यन्तभिन्नस्य स्वरूपावस्थाने -यविकारिब्र्येक्यायोगदक्या्थं विका- रनाशो वाच्यस्तथा जीवनारो मुक्तिः स्यादिति दूषयति तदेति २६२ | अत्राप्यनथकं कमं तत्फलासं भवत्वतः कर्मेव ज्ञानमप्यत्र फलाभावादनथकम्‌ २६२ अस्तु तारो मुक्तिरिति श्ाक्यमतमादङ्याऽऽह अत्रापीति जीवरूपनाश्चो मुक्तिरिति पक्चेऽपि कमांनर्थकयं फल्यभावात्तत्फलाभावाचेत्यथः कर्मानथक्येऽपि ज्ञान- स्याथवत््वे मत्क्षः सिध्यतीत्यादाङ्थाऽऽह कर्मेति अ्रेति जीवनादापक्षोक्तिः जीवनादावादिनो ज्ञानकमौन्थक्ये निःश्रेयसार्थं शाखारम्भापिद्धिरिति भावः २६३॥ नेवाविद्याकृतैवासौ वास्तवी यदि संसृतिः स्वरूपनाशदोषः स्यादेकदेकषोऽपि पूषैवत्‌ २६४ किंच ब्रह्मविकारस्य जीवस्य बन्धः स्वाभाविको वा स्यादविद्याकृतो वा तत्रा ऽऽघं प्रत्याह नैवेति यदेषा संदतिवस्तवी नापो ब्रह्मवि्ययाऽपनुयेताविदयाकृतत्वाभा- वान्न हि वस्तु विद्यापोदयं वस्तुत्वादात्मवन्न कर्माणि बन्धं नुदन्ति तेषां तद्धेतुत्वादतो जञानकर्मानथक्यमित्यथः जीवे ब्रह्येकेदेशेऽपि पूर्ववद्विकर्प्याऽऽदये दोषमाह स्वरू- पेति ब्ह्मेकदेरो जीवे स्वीकृतेऽपि तदीयो बन्धो वस्तत्वात्न नश्यति वेदनिर्मोक्षसत- ननारो तद्धिरिष्टजीवनाशाद्विकारपक्षवदव्रापि ज्ञानाद्यानर्थक्यमित्यथः २६४ यदा त्वविद्याऽध्यस्तं संसारित्वं वस्तुतः २६५ विकारेऽवयत्रे चैव तदा पूर्वोक्त एव तु पक्षो निवहणीयः स्यादस्माभिरपि संमतः २६६ बन्धस्याऽऽविद्यतपक्षं पक्द्रयेऽपि कक्षीकरोति यदा सिति विकारत्वमंशत्व बन्धो बद्धत्वमिदेतत्वंमाविद्यमेवाऽऽत्मनो मतद्वयेऽपि यदेष्टं तदा काण्डयोभिन्नमधि- कार्यादीति पूर्वोक्तः पक्षो भवद्धिरपि निर्वाह्यः स्यादिति यावत्‌ यथा वयगुक्तपक्षनि- वाहे यतामहे तथाऽन्येऽपि यतेरत्नित्याह अस्माभिरिति २६५ २६६॥ सववदाविरोधी नातो विधिरिरेष्यते तदा हि कस्पनाः सवां विकारावयवादिकाः

~ ------~---~ = --- ---~ ---- ~ -- -~- ~--

१. “न्तसंभिन्नो क. कयं कल्पकाभाः ख. "वाय्रि

वातिकम्‌ } आनन्दगिरिङृतक्ा्धपकारिकाख्यटीकासंबरितगू ८३

हयेवेमा हविधेव सर्वाः संपादयिष्यति २६७

चेवं पक्षमिच्छतां रोक्वेदविरोध इत्याह सर्वेति मोक्षवादिनः स्वै सव संसा- रित्वादिकमाविद्यमिच्छन्तो ज्ञानान्मोक्षमातिष्ठन्तां तथाऽपि तव किं सिद्धं तदाह नात इति यतो ज्ञानादेव मोक्षोऽतो वेदान्तेषु विधिसंभवो विधेयाभावान्न हि मोक्षस्तथा सखगैवत्फरत्वान्नापि ज्ञानमु्तम््रतवात्त्माद्रेदान्ता वस्तुमात्र पर्यवसयन्तीत्य्थः ननु यदि ब्रह्मांशत्वं तद्विकारत्वं॑च त्यक्त्वा जीवस्याखण्डवस्तुमात्रत्वं तदा “पादोऽस्य सवा मृतानि" “मेवांशो जीवटोके"' अशो नानान्यपदेशात्‌' “सँ जनयति प्राणशर्तोऽ- शुन्पुरुषः पथक्‌" सवे एत आत्मानो व्युच्चरन्ति" इति वाक्यानां का गतिस्तत्राऽऽह तदा हीति यदा वेदान्तेषु विध्यभावस्तदा कल्पनाः स्वौ यथोक्ता व्यथौ सत्यो युज्यन्ते यदा ज्ञानान्मोक्षस्तदा पूर्वैकल्पना वास्तव्यो मवन्ति त्व॑तपकषे मोक्षानुपपत्त- रुक्तत्वात्कित्वेताः सवौ भवन्त्यविदयामय्यस्ताश्च श्रुत्यादयो भेदाभावामिथित्सया व्यपु- दिङन्तीति भावः २१५७

` पूर्णं निःश्रेयसं तस्मात्तदपूणंमविद्यया २६८ आभासते ृषेवातो यथाभूतात्मविद्यया प्रध्वस्तायामषिद्ायां पुणमेवावैरिप्यते २६९

अथ यदतः परो दिवो ज्योतिरित्यादिशरुतेर्देशान्तरगत्यायत्ता कमसाध्या मुक्तिरिति काण्डयोरथिकायीद्मेदो जीवस्य चांडात्वादि दुर्वारमित्याशङ्कयाऽऽह पृणेमिति पूर्णमेवावरिष्यते सल्यं ज्ञानमनन्तमितयादिभ्ुतेरव्यवृत्ताननुगतं वसतु ब्रहमगिरोच्यत इति वक्ष्यमाणत्वाच्च पूर्ण ब्रहम ,तदेव निःश्रेयसं, ब्रह्मविदाभोति परमित्यादिशरुतेरतो कमा- यत्ता मुक्तिः अथ यदित्यादिवाक्यं तुपास्िप्रकरणस्थं देशान्तरगत्यायत्तां मुक्त वक्ति तत्कुतो जीवस्यांशत्वादिसिद्धिरित्यथैः कयं तरह ब्रह्मणि परिच्छिन्नत्वधीरि- त्यत आह तदपृणीमिति अथ ब्रह्मणः स्वरूपावस्थानमध्वस्तपरिच्करदस्य ध्वस्तपरि- च्छेदस्य वा नाऽऽचः संसारमोक्षयोरविेषप्रसङ्गात्‌ द्वितीये खवापमोक्षयोरविशेषाप- तिरत आह अत इति ध्वस्तपरिच्छेदस्य ब्रह्मणः खरूपावस्थानं मुक्तिः स्वापादौ | तु कार्मध्वस्तावपि कारणाध्वस्तर्मं॒मुक्तितुल्यत्वमतो विद्यया ध्वस्तदेतुफरभेदं ब्रव निःशरेयप्तमित्यथः २६८ २६९

अनर्थको विधिस्तस्मात्सर्वा निःश्रेयसं भरति

इत्येतश््यायतः सिद्धं यत्तु भराक्योदितं त्वया

आश्नायस्य क्रियाथत्वादित्यत्राप्यभिधीयते २७० उक्तविधमपि निःश्रेयसं विभिफं स्यादिति चेन्नेत्याह अनथक इति

~ ~ -- ~ --~--~~- ~ कमारने

ख. तत्पक्षे क. वतिष्ठते

८४ सुरेशराचा्ृतं बृहदारण्यकोपनिषद्ाप्यवातिकम्‌ | संबन्ध

यस्मात्पूरणं ब्रह्म निःश्रेयसं तस्मात्तस्य चतुर्विधक्रियाफटविरक्षणत्वादिति यावत्‌। सर्वशष- ब्देनोत्पत्तिविनियोगाधिकारप्रयोगविधिप्रकारा गृह्यन्ते मुक्तितद्धेत्वोरविष्यमावमुपसह- रति इत्येतदिति न्यायतः" फरभृते तु विज्ञान `इत्यायुक्तन्यायादिति यावत्‌ कार्य विना नाधिकारीत्येतनिरासेन वेदान्तानां विधिरोषतेति स्वपिद्धान्तमुपसंहृोर्ध्वं चापि वक्ष्यत "इत्युक्तं व्यक्तीकरत प्तयुक्तमेव चोधमनुवदति यस्तिति अर्थवादाधिकर- णस्य नोपनिषद्रिषयत्वं भाष्यवातिकटीकापु ताप्तामनुदाहतेरित्याह अत्रेति प्रागपि पारहतमेतदिति द्योतनायाषीत्युक्तम्‌ २७० तत्राऽऽज्नायाभिधानस्य ्ाज्ञा्यांशाभिधानतः विध्युक्तीनां क्रियाथतवं सिद्धं हेतुतयोच्यते २७१ किंचाऽऽश्नायस्य क्रिया्थत्वादित्यादिसूतर किमोभ्नायशब्दपामथ्यादवेदान्तानां विधि- शेषत्वं किंवा तद्रतातदर्थपदमामध्यादिति विकलप्याऽऽदं दूषयति तत्रेति तत्र सत्र ग्रामो दग्ध इातिवदा्नायपदस्य तदेकदेविधिमात्रविषयत्वान्न तत्सामथ्यादुपनिषदां विधिदोषतेतयथः करिया कथमनुष्ठीयेतेत तां वेदितुं समाश्नातारो वाक्यानि समामनेयु- रिति भाप्यादावाश्नायदाब्दस्य संकोचकामावे कथमेकदेशविषयतेत्याराङ्कयाऽऽह विधीति चोदनासूत्रे व्िधिवाक्यानां क्रियार्थत्वं सिद्ध, नाऽऽ्नायमात्रस्य.चोदनाधभे- शब्दविरोधात्प्क्रमभङ्गाच् तदेवास्मिन्नपि करणे वक्यानामतद्थानामान्थ्ये हेतुतवेनो- ` च्यते अतो युक्तमाश्नायशब्दस्य विधिमात्रविषयत्वमन्यथा करियार्थत्वहेतोभगासिद्धेः। विधीनां क्रियाथत्वमक्रियाथानामानक्ये व्यधिकरणत्वादहेतुश्वोदनानां कायाथं- त्वात्ततप्रकरणस्थानामपि तदथ॑त्वं वाच्यम्‌ अन्यथा तेषामानथ॑क्यात्तयुक्तचोदनानामपि नाथवत्त्वमिति हि पूर्वपक्षो विवक्षितः तस्मादाम्नायपदस्य तदेकदेशविषयत्वान्न तद्व- शादवेदान्तानां विधिरोषतेति भावः २७१ करियाप्रकरणस्थानां विधिशेषात्मनां सताम्‌ वचसामक्रियाथीनामानथंक्याय तद्रचः २७२ दवितीयं प्रत्याह क्रियेति कर्मप्रकरणस्थानां दैवगत्या क्रियार्थानां मुखतस्तथा- प्रथाविरहिणां शब्दानामेवातद्थशब्देनामिधानात्तषां फल्वदथेवेधु्योक्तिदवारा तयुक्तवो- | दनाभागस्याप्रामाण्योक्त्यथत्वादस्य सूत्रस्य तद्रतातदथषदमामर्थ्यादपि नोपनिषदां विधिरोषतेतयथः २७२ तूपनिषदां न्याय्यं पार्थगर््वस्य संभवात्‌ परवोक्तेनेव न्यायेन नातस्तद्िधिशेषता २७२ अक्रियाथत्वाविरोषात्तासामपि सोऽरोदीदित्यादिवदानरथक्यं किमिति सूत्रितमित्या-

श. नुदरवति ख. "कोचाभा'

4

वार्तिकम्‌ ] . आनन्दगिरिङ़ृतशाञ्चपकारिकाख्यटीकासंबलितम्‌। ८९

शङ्कथाऽऽह स्िति। तासामक्रियार्थतवेऽप्यानर्थक्यमन्याय्यमि्यत्र हेतुमाह पार्थ- गथ्यंस्येति प्रथगर्थस्य भावः पार्थगर्थ्यं तस्य संभवादुपानिषत्सु नाऽऽनर्थक्यमिति यावत्‌ हेत्वर्मिद्ध धुनीते पूर्वेति श्रोतत्वाद्वि्त्मलयक्षत्वाज्च वाक्यीयं फक दुरपहवमिति न्यायः पूवपक्षसूत्रमन्यथाऽपि यतो निर्ैहत्यतस्तेनोपनिषदां विधिनि- छतेत्युपसंहरति नात इति २७३

विधिना त्वेकवाक्यत्वादिति यदापि चोदितम्‌

तेषामेव तदप्यस्तु तदान्थक्यचोदनात्‌ २७४

ननु विधिनेति सिद्धान्तूत्रादुपनिषदां विधिोषत्वं यद्यपि क्रिया नावगम्यते

क्रियासंबद्धं वा किंचित्तथाऽपि विष्युदेशेनैकवाक्यत्वात्प्माणमिति माष्याननेलयाह विधिना तिति येषां करियाप्रकरणस्थानां वाक्यानामाक्रियाथत्वेनाऽऽनर्थक्यं शङ्कितं तेषामेव विष्यपेक्षितदेवतादिस्तुतय्थन विधिनैकवाक्यत्वादर्थव॑त्त्वमुक्तम्‌ प्रश्ोत्तरयोरेका-' ध्यामिवि सू्रकृतो ऽनापत्वप्रसङ्गात्‌ भाष्यकार श्र वायुर षेपिष्ठा देवतेत्यादर्थवादानां वायव्यं श्वेतमारमेतेतयादिविधिनेकवाक्यतां त्रुवन्प्रकरणान्तरर्वापिनो वेदान्तान्व्यावतै- यति। एवमिमानि सरवाण्येव पदानि कंचिदर्थं स्तुवन्ति निन्दन्ति वाऽतः प्रमाणमेवंजातीय- कानि वायुर क्षेपिष्ठा देवतेलेवमादीनीति वदन्वेदान्तानप्युपरक्षयतीति चेन्मैवमित्याह तदिति। एैवमिमान्येवंनातीयकानीति प्रकृतत्जातीयपरामशाद्रायुवे क्षेपिष्ठा देवते त्यादीनि वाक्यडोषविरोधादिति मावः २७४

तु वेदान्तवचसां दष्टाथत्वेन हेतुना

तदुद्धः पृथगथत्वमुक्तमेवातिविस्तरात्‌ २७५

सखगादिफरवद्विधिवाक्यसंनिधानादतत्फटानां वेदान्तानामपि तच्छेषत्वं फर्वत्संनि-

धावफलं तदङ्गमिति न्यायाित्येवं पाथगेथ्य॑स्य संमवादित्युक्तं प्रसृत्य प्रल्यवतिष्ठमानं प्रत्याह विति फटविकटानां फलवत्संनिध्यास्नातानां तच्छषत्वेऽपि वेदान्तानां प्करणान्तरस्थानां दृष्टफलानां दृष्टे सत्यदष्टकल्पना युक्तेति न्यायाददृष्टस्यगोदिवि- मुखानां कुतो विधिदोषतेत्यथंः वेदान्तानां दृ्टाथत्वम्‌ दृष्टतत्वस्यापि यथापूव संसारदषटरित्यादाङ्कयाऽऽह तदुद्धेरिति वाक्याथज्ञानस्य कमंफलाद्विलक्षणफलत्वं

नाभ्युदयस्येत्यादिना प्रपशचितम्‌ तेन्न वेदान्तानां पार्थगर्थ्ये विवादः पूरवेवहन्धधीस्तु

नाधितानुवृत्तिरित्यथः २७९ अन्याथानुपपत्तेश्च बेदान्तवचसां तथा अर्थेकत्वगतो सत्यां बाक्यमेदप्रकटपना न्याय्या सेति दष्त्वादेवस्य त्वादिवाक्यवत्‌ २७६

क. चोद्यते क. "ववं मुक्त" क. एवं" च. "दीनीति क. गथ्यादिसं

८६ सुरेश्राचार्यकृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ संबन्ध-

किंच प्रयाजादीनां दहपूणैमासफरोपकारित्वात्तदवाक्यानां तद्वाक्यरोषत्वं युक्तम्‌ वेदान्तवेद्यात्मवस्तुनस्तु कमौनुपकारित्वान्न तेषां तद्विधिरोषतेलयाह अन्यार्थेति वेदान्ता नामन्यारथत्वं कर्मोपकारकार्थवत््वं तस्यानुपपततेस्तथाच कर्मविधिदोषता तेषामित्यर्थः एवं काण्डद्भयस्य भिन्नवाक्यत्वे साधिते संभवल्येकवाक्यत्वे वाक्यभेदश्च नेष्यत इति न्यायेन विधिरोषतयेत्यादिनोक्तमाशङ्कते अर्थेति प्रयाजदश्चादिवाक्ययोरिव काण्ड- योरेकफलत्वेनैकवाक्यत्वसिद्धौ फरमेदेन वाक्यभेदकल्पना युक्तेदर्थः एका- थत्वेनेकवाक्यत्वे दृष्टान्तमाह इति हइषटत्वादिति अयं भावः-“अर्ै कत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यात्‌" [पु मी २।१। ४२] यजुषां परिमाणं ज्ञातुमदाक्यं शक्यं वेति संशये डन्दोबलादचां छन्दसोपदे- राच पताम्नां परिमाणस्य सून्ञातत्वा्यजुपां प्रश्छेषपाात्तनिर्णयहेत्वमभावान्न शक्यं तत्परिमाणं ज्ञातुमिति पर्वपकषे सत्येकफटप्रतिपादकं विभज्यमाने साकाङ्क पदनातमेकं वाक्यं तच्चैकं यजुरिति शक्यं तत्परिमाणं ज्ञातुमिति द्वितीये स्थितम्‌ तदनेन न्यायेन देवस्य त्वा प्वितुरित्यादिमन्रस्थपदनातस्य निवेपामीत्यस्माद्विमागे साकाङ्क्षस्य तेन सरैकफलप्रतिपादकस्थेकवाक्यत्वमिति दष्टत्वद्विदान्तानामपि क्मकाण्डेनेकार्थतये- कवाक्यत्वसंभवे वाक्यभेदायोगादधिकाया्यमेद इति २७६

तथेव पृथगर्थत्वगतो भिन्नवचस्त्वतः इषे त्वादिषु दृष्त्वा न्याय्येकाथकल्पना २७७ काण्डयेोरेकवाक्यत्वं प्रत्यादिशति तथेवेति अर्थेकत्वे वाक्यानेकत्वं यथ। यक्तं तथा भिन्नाथत्वदृष्टौ भिन्नवाक्यत्वदृषटेरेकाथत्वेनैकवाक्यत्वकर्पना युक्तेल्थः अर्थभेदाद्वाक्यमेदे दृष्टान्तमाह इषे त्वादिष्विति अस्याथः- स्थितं मेदरक्षणे “मेषु वाक्यमेदः स्यात्‌,' इषे त्वोर्जे त्वादिष्वेकमनेकं वा यजुरिति संश्ञये प्रछेषपाठा- नुम्रहादिषे त्वोर्जे वेत्यनयोरन्योन्यसंनिहितयोरेव शाखेदने चानुमाजने विनियो- गादेकाथतया वक्येक्यादेकं यजुरिति पूवंपक्षयित्वेषे त्वेति शाखामाच्छिनतर्ज त्वे- नुमाष्टीति च्छेदनानुमार्मनयोभेदेन विनियोगादर्थमेदमानात्प्र श्ेषपाठस्य चादष्टार्थतव- नापि संमवात्तद्भलाद्िधिवाक्यस्थाब्दस्य प्रतीकग्रहणेन लक्षणानुपपत्तेवाक्यभेदस्य नयाय्यत्वादनेकं यजुरिति राद्धान्तितम्‌ तदेवमिषे त्वे्यादावरथमेदे वाक्यभेदस्य दृष्ट त्वात्काण्डयोरपि भिन्नफल्योर्वाक्यमेदस्य युक्तत्वान्नाधिकार्या्क्यमिति २७७ ज्ञानकाण्डारथशेषत्वं कमकाण्डस्य यत्पुनः विनियोजकटेत्वेतत्तयो वांक्येकवाक्यतः २७८ ननु कमवाक्यानां ज्ञानवाक्यशेषतया तदेकवाक्यत्वं सिद्धान्तेऽपि संमतमिल्याश- ङ्थाऽऽह ज्ञानेति यत्पुनः कमकाण्डस्य ज्ञानकाण्डा्थे ज्ञाने शुद्धिद्वारा गोपत

वातिकम्‌ ] . आनन्दगिरिकृतशाज्ञपकाशिकारस्यटीकासंबलितम्‌ ८७

तद्धिनियोजकविविदिषावाक्यप्रमाणकं तयोभिन्नार्थतया भिन्नवाक्ययेरेवोपकार्योपकारक- तवेनेकृवाक्यत्वाम्युपगमादिलक्षराथः मश्रार्थवादानां एथगर्थशन्यानां विधिनैकवाक्य- त्ववत्कर्मकाण्डस्य ज्ञानकाण्डदोषत्वेन तेदेकवाक्यत्वं करतु द्रन्यार्जनविधेः कतुषिषि- मिवाकथैकवाक्यत्ववद्विविदिषावाक्येन कर्मणां ज्ञानहेतुतया विनियोगात्काण्डयोरवाक्यैक- वाक्यत्वमतो रागप्रा्द्रव्यवद्धिधिप्राप्तस्यापि तस्य क्रतूपकारित्वाद्रव्या्जनक्रतुविध्योरिव तयोर्वक्येक्येऽपि साधनादि मिनरमिति भावः २७८

न्यायेन वक्ष्यमाणेन भूयोऽप्येतत्पवक्ष्यते २७९ पाथगथ्यमतः सिद्धमपास्तविधिरक्षणम्‌ सर्वोपनिषदां चाऽऽत्पज्ञानं केवल्यसाधनम्‌ २८० विविदिषावाक्यस्य कुतो विनियोनकत्वं तत्राऽऽह न्यायेनेति विविदिषावाक्यस्य विनियोनकत्वमिति शोषः फट्वतो वाक्यस्य फटवता वाक्यान्तरेण वाक्येकवाक्यत्वं द्रव्यार्जनक्रतुविधष्योस्तथात्वादुपानिषदां तु फलटवत्वमस्माकमसिद्धमित्याश्षङ्कयाऽऽह भूयोऽपीति उक्तं तारां फलवत्वं वक्ष्यते तन्नामृषां फलवत्त्वापिद्धिरित्य्ः। उप- निषदं एयगर्थवत्तवमुपसंहरति। पाथंगथ्यमिति। उक्तवक्ष्यमाणन्यायोऽतःशब्देनोच्यते। तमेवाथं स्पष्टयति अपास्तेति २७९ २८० निःरेषवाखखनःकायपवृच्युपरमात्मिका तन्निष्ठा चेह विज्ञेया यथोक्तन्यायवत्मंना २८१ अथोक्तं ज्ञानमुपनिषद्धयो सिध्यति अधीतोपनिषदामपि केषां चित्तदनुपलम्भात्त- स्मादुक्तमुपनिषत्फटमसरंभावितमिति तत्राऽऽह निः शेषेति तस्य ज्ञानस्य निष्ठा श्रवणाय सा स्वाभाविकारोषम्यापारोपरमरूषा प्रकृते ज्ञाने साधनत्वेन शाखरादन्व- यत्यतिरेकाम्यां चावगन्तव्या तथाच यस्य शमादिसहितं श्रवणादि तस्थेवोपनिषद्धयो . यथोक्तं ज्ञानं नेतरेषामधीतोपनिषदामषील्यथंः शान्तो दान्त इ्यत्रोक्तं स्मारयति यथोक्तेति २८१ ` अधिकारोऽपि तस्यां सिद्धोऽशेषक्रियालयनः जिन्ञासोरेव, कतुस्तु सिषाधयिषोः सदा २८२ ननु श्रवणादावधिकारिणा भाग्यमन्यथा तदनिप्पत्तेनियोगाधीनश्वाधिकाराधिगमः भावार्थाविषयस्तत्कथंज्ञानेतोः श्रवणादेरदेषव्यापारोपरमरूपता तत्रा ऽऽह अधिका- रोऽपीति। शमादिवाक्यादिति रोषः नियोगं विनेति चायः ज्ञाननिष्ठायां संन्यासी वेदधिकारी तस्य विंनिमित्तसत्राधिकारस्तत्राऽऽह जिङ्गासोरिति ज्ञानेच्छावतो ज्ञानसाधनेष्वधिकारो कर्तुः सदा चिकीर्ष संन्यापिनोऽधिकारो नियोगकृतो विवेकादिपुषैकन्ञानेच्छाकृतत्वात्कमेणि कतुरधिकारो नियोगनिमित्त इति मावः २८२॥

८८ सुरेशवराचारयकृतं बृहदारण्यकोपनिषद्ाप्यवापिकम्‌ , [ संबन्ध

ब्रह्मात्मतच््वव्युत्यत्तिमात्रेणाप्यधिकारिता भव्येवात्र जिङ्गासोरन्स्यापि मुमुक्ुतः २८२ नन्धज्ञातत्रह्मभावो वा तज्ज्ञानहेतुष्वधिक्रियते ज्ञाततद्धावो वा नाऽऽद्यस्तस्य तजिन्ञसायोगाद्वििष्टपियो विदोषणधीपवकत्वान्न द्वितीयस्तस्य जिज्नासोपरमा तोऽधिकायमावान्न श्रवणादि कतव्यं तत्नाऽऽहं ब्रह्मेति मुमृोप्तदधेत छतोऽधीतख्वाध्यायस्य ज्ञातपदतदरथसंगतेर्ेदानतेष्वापातजं ज्ञानं ॒ब्रष्मात्मगोचरं विचारप्रयोजकं म्युत्पत्तिहाम्दितमुत्पद्यते तन्मात्रेणापि श्रवणादावधिकारिता सिध्यत्य- तोऽपताक्षात्कारवतोऽपि यथोक्ताधिकारिणस्तत्कर्तव्यत्वषिद्धेः सिद्धं भिन्नमथिकायादि- काण्डयोरिलर्थः २८३ मैवं प्रक्रमसंहारपयाखोचनया पुरा वेदस्यैकाँथ्येतात्पयमेकवाक्यतयोदितम्‌ २८४ उक्तमधिकाययादिमेदं विधान्तरेणाऽऽक्षिपति मैवमिति अगमिमीरे पुरोहितम्‌ इषे त्वो त्वा अग्न आयाहीत्यादेरुपक्रमस्य यावज्ीवमभिरोतरं जुहुयाव कर्माणि कुटुम्बे शुचौ देश स्वाध्यायमधीयान इत्यादेरुपसंहारस्य चाऽऽखोचनया वेदस्य कारयैकार्त्वं निश्चितयेकवाक्यताऽधिगता तथाच काण्डयोय॑तपुरोक्तमधिकार्यादि भिन्न- मिति तन्मेवमितयथः अथ वाऽर्थैकत्वगतावित्युक्तं चोद्यं सोपस्कारमिहोपस्थाप्यते तत्र व्यक्तेवाक्षरयोजना २८४ तेन निःशेषवेदाक्तकारिणोऽत्राधिकारिता सिद्धे हयनेकवाक्यत्वे कल्प्या भिन्नाधिकारिता २८५ काण्डयोरेकवाक्यत्वेऽपि भिन्नाधिकारित्वमुक्तमितयाशङ्कयाऽऽह तेनेति एकवा- क्यत्वेन हेतुना दरवीहोममारभ्य यावत्सत्रं कर्मानुष्ठितवतो ज्ञानेऽधिकारिता तन्निःशेषक- मानुष्ठानानन्तरं ज्ञाननियोगमनुतिष्ठतो मुक्तिरिलेकाधिकारित्वं काण्डयोरिदयर्थः एक- वाक्यत्वादेकाधिकारित्वमुकत्वा विपक्षे दाषमाह। सिद्धे हीति भिन्राधिकारित्वे काण्ड- योरेकवाक्यत्वापिद्धिरिस्थः २८९ येवं मिननकवाक्यत्वे प्रागस्माभिः समथिते ततश्च भवदुक्तस्य चोद्स्येह संभवः २८६ काण्डयेरिका्थयेरिकवाक्यत्वादेकाधिकारित्वमित्येतन्निरस्यति मैवमिति स्वतन्र- फलावसित्ग्यापारयोरपि . काण्डयोरथेद्ररोपकार्योपकारकत्वमात्रेण द्रव्या्जनक्रतुवि- ध्योरिव भिन्नाधिकारयोरेवेकवाक्यत्वं ज्ञानकाण्डारथरोषत्वमित्यादिनोक्तमतो नानयेर- कार्थत्वेनेकवाक्यतेति कथमेकाधिकारितेत्य्थः २८६

ल. "गास्याधिः। ख. "कार्थता।

वर्विकम्‌ 1. आनन्दगिरिङृतशाच्चपकाशिकारूयटीकासंबलितस्‌ ८९

` नापि निःशेषवेदाथमनुष्ातं क्षमो नरः पुमायुषाऽपि येन स्यादात्मन्नानेऽधिकारिता २८७ परक्रमसंहारौ तु कर्मकार्थौ व्यक्तावित्युपेक्षितो तत्र तत्र वाक्यभेदेन ज्ञानाथ- धोरपि तयोभावात्‌। यतत वेदोक्तसर्वकर्मकारिणो ज्ञानाधिकारितेति तत्राऽऽह नापीति। व्षदरातेनापि सवकमीनुष्ठानासमवेन ज्ञानाधिकायसिद्धेसक्ियोगो निरपिकारः स्यादिति फटितमाह येनेति २८७ संपदां चाथवादत्वं तेन वेदान्तगोचर ज्ञानेऽधिकारिणोऽभावात्पामाण्यं क्षिप्यते स्वतः २८८ ` किच काण्डयेरिकाधिकारित्वे काण्डद्वयं स्वगादिकामस्य वा ज्ञानकामस्य वा मानं नाऽऽ इत्याह संपदां चेति यागादीनां ज्ञानरोषत्वात्तत्फलानां स्वर्गादीनाम- विवकषितत्वात्तत्तत्कामाधिकार्ययोगान्न तस्य प्रमापकं काण्डद्रयमित्य्थः द्वितीय इत्याह तेनेति एकस्य सररकमीनुष्टानायोगेनोक्तहेतुना वाक्यजेक्यज्ञानेऽधिकार्यभा- वात्न तस्य काण्डद्भयं प्रमाणमतो यत्तस्य स्वतःप्रामाण्यं तद्धज्येतेति चोदनासुत्रविरोष इत्यथः २८८ किच मानादविङ्ञाता विमुक्तिः काम्यतेनच॥ ्ञातायां स्वात्म॑रूपत्वात्सुतरां नास्ति कामना २८९ इतश्च ज्ञानाधिकारिणं प्रति तत्प्रामाण्यमित्याह कि चेति ज्ञानाधिकारिणो मोक्षकामना विदोषणं सा चाज्ञाते मोक्षे वा स्याज्ज्ञाते वा नाऽऽद्य इत्याह माना- दिति अनुभूते कामनेति स्थितेरित्यथः द्वितीयं प्रत्याह श्ञातायामिति मुक्तो ज्ञातायां नास्ति कामनेति संबन्धः मा किमनात्मत्वेना ऽऽत्मत्वेन वा ज्ञायते नाऽऽ मक्तेरनात्मत्वधेयो भ्रान्तित्वात्‌ द्वितीयं निराह स्वात्मेति आत्मत्वेन ज्ञाता मक्तिराप्तत्वान्न कामनामरैत्यप्रापते स्मरणविपरिवतिनि कामनाम्ंभवादिति भावः प्राप त्वस्या निवृत्तिरेवानुभवानुसारिणीत्यतिशयमाह सुतरामिति अतोऽधिकारिविरोष- णस्य मोक्षकामनायाः परपक्षे दुःसाधत्वाद्विशिषटज्ञानाधिकार्यमावान्न वेदप्रामाण्यमिति प्तमुदायाथः २८९ युक्तं कामना युक्तो पुंसां नास्तीति भाषितुम्‌ | देशकाटानवच्छिन्नसुखाद्यथित्वदशनात्‌ २९० ननु तवापि मोक्षकामना ज्ञानाधिकारिविदोषणं सा चान्ञाते ज्ञाते वा मक्षे त्वदुक्त- रीत्या युक्तेति कुतो वेदान्तप्रामाण्यं तत्राऽऽह युक्तमिति तत्र हेतुः

१३

९० सुरे्राचायंृतं वृहदारण्यकोपनिषद्धाष्यवातिकम्‌ , [ संबन्ध-

ननानन्दारोषानथच्छिदात्मनि मुक्ताविच्छासंभवात्तत्न कामना नेति मां प्रति युक्तं वक्तुम्‌। खल्वात्मनो ब्रह्मत्वलक्षणा मुक्तिरज्ञाता खप्रकाशत्वान्नापि ज्ञानोदयात्प्राब्मानतो ज्ञता तस्या मानान्तराविषयत्वादतः स्वरूपेण ज्ञाते मानतश्वज्ञाते मोक्षे मत्पक्षे कामना- संभवाद्विरिष्टज्ञानाधिकारिपिद्धेनं वेदान्ताप्रामाण्यं विरोधात प्रत्येव कमेकाण्डप्रा- माण्यामिति भावः २९० किच ्ञानमदशथमग्रिहोजादिवद्यदि ततोऽपिकारिचिन्ता स्यात्कृतेऽप्यफलशङ्या २९१ इतश्वास्मन्मते ्ञानाधिकारिामात्न तदप्रामाण्यमित्याह किंचेति त्वन्मते ज्ञान- स्यामिरोत्रवददृष्टाथत्वात्तसििन्करतेऽपि फलं स्यान्न वेति संशयादनिश्िताधिकारः पुमान प्रवर्तेत अधिकारनिश्चयश्च मोक्षकामनामपक्षते मा तस्िन्ज्ञातेऽन्नाते वाऽयुक्तेति युक्तस्त्वां प्रति ज्ञानाधिकार्यभावपयनुयोगः अस्मन्मते तु नादृष्टाथ ज्ञान- मन्वयव्यतिरेकपिद्धफल्वत्तया कृष्यादिवदष्टफटत्वस्येष्टत्वादतः ` शुक्त्यादिज्ञानवदात्म- ज्ञानेऽपि फलसत्वं निश्चित्य तत्कामस्याधिकारपिद्धसतद्विचारस्यानवप्तरत्वादधिकारिणि सुलमे प्रमापका वेदान्ता भवानि प्रमाणमित्यथः २९१ कामिनाऽप्यपनिहोत्रादि शदरेणानधिकारिणा कृतमप्यफलं तेन यन्नात्तत्र निरूप्यते २९२ ज्ञाने ताधिकारिनिन्ता हन्त वेदोक्तसाधनत्वाविदोषादश्िहोत्रेऽपि नातो चिन्तयेत तथाच सवमधरिकारिनिरूपणमप्त्स्यात्‌ ॒चाग्निहोत्रादेरननुष्ठानापात्तिः स्वगी- दिकामिनस्ततिद्धेरित्याशङ्याऽऽह कामिनेति स्वगादिकामिनाऽपि शदरेणानपि- कारिणाऽनृष्ठितस्याचनिहोत्रादेः फटयदृषटेरदृष्टफटेप्वधिकारनिन्तां विना प्रेक्षावतां प्रवृ- त्तिदुधटेति तत्र तच्चिन्ता युक्तेत्यथः २९२ अविद्याघस्मरन्नानजन्यमात्रावटम्बिनः पुमथस्याधिकं शास्रात्किचिदत्र तु नाथ्यैते २९३ आत्मन्नञानमप्यदृष्टाथं वेदोक्तमाघनत्वादथिहोत्रवदतस्तत्राप्यधिकारचिन्ता स्यादि- त्याङ्ङ्कव परोक्षमपरोक्षं वा ज्ञानमदृष्टाथमिति किकस्प्याऽऽये सिद्धाध्यत्वं मत्वा द्वितीयं प्रलाह अविद्येति शाखरादविदयाध्वंधिज्ञानखाभमात्राधीनपुमथंस्य सद्धा नाधिकमहृष्टं फलमथ्येते अतो ज्ञाने कुतो ऽधिकरारचिन्तेत्यथः २९३ कुतस्तञज्ञानमिति चेत्तद्धि बन्धपरिक्षयात्‌ असाव्रपि भूतो वा भावी वा वतेतेऽथवा २९४ शान्रादुक्तं ज्ञानं नोत्पद्यते श्रुतराखरस्याप्यनुपलम्भान्न हेत्वन्तरं तदुत्पादकमि

~----“

तकम्‌ 1. आनन्दगिरिङृतशाखपकाशिकाख्यटीकासंवरितम्‌ ९१

त्याकषिपति . श्रुत इति क्षीणपापस्य श्रवणादिवश्ात्तत्वन्ञानमिति समाधत्ते तद्धीति अथायं प्रतिबन्धो भूतो भावी भवनवा नाऽऽयस्तस्य वर्तमानज्ञानोदयाप्रति- नन्धकत्वादसतस्तदयोगात्‌ द्वितीयः तस्याप्राप्तस्य प्रतिनन्धकत्वानुषपत्तेः तृतीयोऽनुष्ठितज्ञानहेतोरवर्तेमानप्रतिबन्धस्तच्वे मानाभावादिति योदयति असा विति २९४

अधीतवेदवेदार्थोऽप्यत एव पृच्यते

दिरण्यनिधिदष्टान्तादिदमेव दशितम्‌ २९५

्रह्यज्ञानोदयप्रतिबन्धे वतमाने मानं वदनुत्तरमाह अधीतेति सत्यामपि सामग्यां कचिज्तञानाभावो दश्यमानस्तस्मादेव प्रसतुतात्प्रतिबन्धारिलहिकमप्रसतृतप्रतिन्धे तदं - 4 ना्दितिन्यायात्तत्सिद्धिरियथः यथोक्तप्रतिवन्धके पूर्वोपा्जितपापविरोषे प्रमाणमथीप- त्तिमुक्त्वा श्रुतिमाह हिरण्येति। कृत॒श्रवणादेज्ञोने प्रतिबन्धकं पापमिदमोच्यते तय- थाऽपि हिरण्यनिधिं निहितमषत्रज्ञा उपयुपरि परंचरन्तो विन्देयुरेवमेवेमाः सवौ प्रना अहरहर्गच्छन्त्य एतं ब्रह्मलोकं विन्दतीति श्रुतिरुक्तदृष्टान्तातप्रतिबन्धासित्वं दश- यतीत्यथः २९५ "भिद्यते हृदयग्रन्थिष्छिदयन्ते सवसंशयाः ्षीयन्ते चास्य कमणि तस्मिन्दृष्टे परावरे ॥*२९६ एवं ज्ञानस्य दृष्टफरत्वाद प्रिहोत्रवदधिकारचिन्ता तस्मिन्नावतरतीति वदता तस्य दृष्ट

फलत्वे विद्रत्प्लक्षसत्वमुक्तम्‌ संप्रति तत्रेव श्रुतिमाह भिद्यत रति परो हिरण्य- गर्भः सोऽवरो यस्मात्परमन्याकृतं तद्वा ऽवरं यस्माहविम्बरूपेण वा परोऽवरश्च प्रतितर- म्बात्मना तसिन्ाक्षात्कते सतीदर्थः २९६

इत्यादिनाऽपि विज्ञानं नाद््टाथमितीरितम्‌ तथा ब्रह्मणः केन स्याबरेनेति मदारितम्‌ २९७ उक्तश्चुतितात्पर्यमाह इत्यादिनेति आदिपदेन तरति शोकमात्मविज्ज्ञानाभिः सवैकर्माणीत्यादि गृह्यते पूर्वत्र सूचितं विदरत्प्यक्षमपिना समृखिनोति ज्ञानस्य दृष्टाथेत्वे वाक्यान्तरमाह तथेति विद्धानिमामवस्थां प्राप्तो मुख्यो ब्राह्मणो भव - तीति विद्याफटोक्तिः केन लक्षणेन स्यादिति पृच्छति केनेति येन रक्षणेन लक्षितः स्यात्तेनेदृश एव ज्ञाननिष्ठः सन्नेकरूपश्चिद्धातुरिति साध्यफटराहियेन र्टफटत्वं जतानस्याऽऽचष्टे येन स्यात्तेनेदश एवेति अनेन वाक्येन भि्यते हदयग्रन्थिरितिवज्ज्ञा- नस्य दर्शितं दृष्टफङ्त्वमित्याह इति प्रदर्शितमिति २९७

९२ सुरेशवराचार्यृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ , [पन्य

आल्यन्तिकसुखानथमाप्निषिच्छेदकादक्षिणः प्ीतयुतकर्षोऽपि लेङेऽस्मिन्हष्टः कि काम्यते २९८ आत्मज्ञानस्य दृष्टाथैत्वेऽपि तसिन्मोक्षकामस्याधिकारोऽनिश्रितो निश्चितो वाऽनि- धरितशचेत्स्रगादिकामस्यापि ज्ञाने प्रवृत्तिः स्यानिश्वितश्च्येन न्यायेन त्वत्पक्षे तस्य तनिश्चयस्तेनैवास्मन्मतेऽपि तन्निश्वयात्तं प्रति काण्डद्वयप्रामाण्यमविरुद्धामिति चोदयति आत्यन्तिकेति। आलयन्तिकी मुखप्रापिस्तादम्दुःखोच्छेदश्च तदुभयाकाङक्षावतः प्रीत्यु- त्कर्षो योऽपि लोके दष्टः मोक्षः हि प्रा्यमानमुखाप्यनर्थहानिम्यां मुक्तिरथा- न्तरमतः सुखं मे स्यादित्यादिप्राथनायास्त्वत्पक्षवदस्मत्पक्षेऽपि मोक्षविषयत्वात्तत्काम- स्याधिकारिणः संभवात्त प्रति काण्डद्रयप्रामाण्यपिद्धिरिति भावः २९८ दष्टादष्टाथसंवन्धिभीत्युत्कषां विशेषतः नाऽऽनन्दादन्यतो मुख्यात्पण्डितः पयेवस्यति २९९ ननु प्रीत्युत्कर्षो मोक्षः कंतु खगेस्तत्कथं तत्कामो मोक्षकामः स्यात्कथं वा तें प्रति काण्डद्वयप्रामाण्यं तत्रा ऽऽह इष्टेति पुत्रादिना दृष्टहेतुना यागादिना वाऽदृष्ट- हेतुना संब॑दधभ्ीतयुतकर्षेणाविदोषितत्वात्सुखं मे स्यादिति प्रार्थ्यमानः प्रत्युत्कर्षो निरवि- शेषोऽतो नायं स्वर्गस्तस्य सविशेषत्वादित्यालोचयन्परे्ावान्मुख्यानन्दादपवर्गादन्यत्र प्रानाविषये पर्यवस्यति किंतु मुख्यमानन्दमपवगमेव मुखं मे स्यादिलय्थयते स्वग मिलथैः २९९ | कितु साधनसाध्यत्वादनिलय कर्मजं सुखम्‌ अभिव्यञ्चकतन्रस्तु मोक्षस्तेनाप्षयो मतः २३०० ्रक्षाव्तप्ा्थनायाः स्वर्गा्यविषयत्वे युक्त्यन्तरमाह रकित्विति तुराब्दशाथैः कर्मजं सुखं साध्यत्वात्कृष्यादिफल्वदनित्यमितयनुमानान्न प्रक्षावत्प्रार्थना मोक्षादन्यत्र पर्यवस्यतीतयथः साध्यत्वहेतोमेकषि व्यमिचारमाशङ्कयाऽऽह अभिव्यञ्चकेति। मोक्षो साध्यः कित्वमिव्यङ्गचस्तथा चामिव्यज्जकतच््रो साधनाधीनो नितयोऽतस्तत्र व्यमिचार इत्यथः ३०० संस्कारमात्रकारित्वं सर्वेषामपि कमणाम्‌ ज्ञानकौण्डे प्रवेशो वा तेषां नार्थान्तरं ततः ३०१ ननु काण्डयोभिन्नवाक्यत्वमेकवाक्यत्वं वा नाऽऽदयो मिथोविरुद्धाथतया द्रयोरमान- त्वापतेद्रितीये ज्ञानकाण्डा्थस्य कर्मकाण्डाथानुपकारकत्वात्तस्येवान्यशेषतया तदेकवा- 3 क्यत्वे वेदोक्तारोषकरियानुष्ठानवतो ज्ञानाधिकारोऽतो "नापि निःरोषवेदाथैमुष्ातुं क्षमो „† नर्‌ ¶त्युक्तदोषापत्तस्तत्राऽऽह संस्कारेति कर्मणां पुरुषसंस्कारद्वारोपकारकत्वा-

१क. सर्न्किन।२क. वद्धः प्री ख. काण्डप्रः

वातिकम्‌ ] , आनन्दगिरिङृतशाङ्खमकाशषिकाख्यदीकासंबरितम्‌ ९३

त्तत्काण्डस्येतरशेषत्वं तत्रोक्तो दोषो जन्मान्तरानुष्ठितानामपि तेषां संस्कारद्वाराऽऽ- त्मन्ञानाधिकारहेतुत्वस्वीकारान तेषामदृष्टत्वादधिकारानिश्चायकत्वं तार्ानामेव कर्मेणां का्यकरत्वादितयथः कर्मणां संस्काराथेत्वेन ज्ञानानुप्रवेशे सिद्धान्तादविशेषमा- दाङ्कयापरितोषातयक्षान्तरमाह प्नानेति। तस्िन्कर्मणां प्रवेशो नाम कीटरास्तत्राऽऽह तेषामिति ततो ज्ञानफलान्ृक्तेरर्थान्तरं तेषां मोक्षोदेशिनां कर्मणां नास्यतो ज्ञानफलं परति हेतुत्वं तेषां ज्ञानकाण्ड प्रवेशो नाम तत्र ज्ञानं प्रधानं तदुपसरजनं कर्मेति भावः ३०१

एवमत्रेकवाक्यत्वं नानष्टेयसमाश्षितः ३०२ असारफटसंपरा्िः पमर्थो नेष्यते यतः तृष्णया साधयन्परीति प्रीतिखवमिच्छति ३०३

एवं ज्ञानकम॑समुचयस्य मोक्षहेतुत्वावष्टम्भेन काण्डयेोरेकवाक्यतेति फरितमाह एवमिति प्रकारान्तरेणेकवाक्यत्वं भ्यावर्तयति नेति सर्वस्यैव वेदा्स्यानुष्ठानेन समापितो ज्ञाने प्रवृत्तिरित्येकवाक्यता तयोनषटेल्थः तेषां ततो नार्थान्तरमितययुक्तं मोक्षार्थं कमांनुतिष्ठतोऽपि स्वगादेरानुषङ्गिकत्वात्तथा चोपभुक्तसर्वक्मेफलस्य पुंसो ज्ञाना- धिकार इत्याशङ्कयाऽऽह असारेति मुमृभुमोक्ार्थं कमाण्यनुतिषठति ज्ञानं चाऽऽदरि- यते तेनामोक्षः स्वर्गो मम्यते तस्यास्पीयस्त्वेनानीप्सितत्वादतो मोक्षस्योदिष्टत्वा- तमेव कर्मभिन्ञौनसहितैरसावामोतीत्य्थः मोकषेतरस्वगगदेरप्ेप्ितत्वे हेतुमाह यत शति तृष्णया प्ररितो दृष्टं प्रीतिं `पंपादयन्नस्पामापादयितुं यतो नेच्छत्यतः स्वस्प- प्रतिः स्वगदिरन प्रा््यमानतेल्थः ६०२ ६०६

प्रीतेः श्रुतः परकर्षोऽपि स्वगेस्वाराञ्यभेदतः नापि भ्रीतेरियत्तायाः स्वगंशब्दोऽस्ति वाचकः ३०४ समुञ्चयानुष्ठानान्मुक्तिपक्षे सिद्धान्तवज्ज्ानाधिकारनिश्चयान्न वेदप्रामाण्यं नापि काण्डयोरधिकायादिभेदपिद्धिरिति प्रसाध्य तयोः साधनादिभेदाभावे हेत्वन्तरमाह प्रीतेरिति प्रीतेः प्रकर्षो मोक्षः स्वगेकामो यजेत स्वाराज्यकामो यजेतेति करमपताध्यत्वेनापि श्रुतोऽतो काण्डयोः साधनादिभेद इत्यर्थः स्वर्गकामवाक्ये स्व- शब्दो मोक्षवाची किं त्वल्पतरं पुखविरोषमाह तत्कथं तद्राक्यान्मोक्षप्य करम साध्यत्वधीरित्याश्ङ्कयाऽऽह नापीति प्रीतेरियत्ता परिमाणं तस्याः स्वगंशब्दो वाचके इयत्तापरिच्छित्नानां प्रीतिविदोषाणामानन्त्यात्त्र शक्तेरयोगात्सामान्यन गृहीत- शक्तेरविरोषितसुखमात्रवाचकत्वादपवर्गस्य तावन्मात्त्वायुक्तं स्वगशब्दस्यापवर्गक- वाचित्वमतः स्वर्गकामवाक्यान्मोक्षस्य कमाध्यत्वधिद्धिरिति भावः ६०४

(न ~ ~ ~~~ -~-~ - ~~~ -------*-

क. संधार्यः

९४ सुरेशवराचायकृतं बहदारण्यकोपनिषद्धाष्यवा्षिकम्‌ [सन्ध

¦ चाजानन्स्वसाध्यार्थं विदरान्कश्चित्मवतेते प्रीतियां काचिदिष्टा चेत्स्वगशम्देन भण्यते ३०५ यपि मोक ज्ञातराक्तिः स्वरगेशब्दस्तथाऽपि प्रतिपत्ता स्वल्पमेव सुखं तेन प्रतिपद्य

प्रवतेत इत्याशङ्कयाऽऽह चति। यद्यपि स्वर्गशब्देन स्वल्पमेव सुखं गृहीत्वा काि- दयागादो प्रवतेते तथाऽपि विवेकी मोक्षमाणस्तच्छन्दार्थ विचार्य मोक्षवाचित्वं तस्य निशित्य तत्साधनानि कमीण्यनुतिष्ठति अनभिरषितकुद्रसुखविङेषविषयतवे तच्छब्दत्य प्रक्षा वतो मुमृक्लोनै कर्मानुष्ठानं स्यात्र॑वाऽमुमुक्षेरेव तदनुष्ठानम्‌ यद्वा विविदिषार्भत्वं स्वषामपि क्मेणामिति वक्ष्यमाणन्यायविरोधारिति भावः स्वगकामादिवाकयेप्वेव कर्मणां मोक्षपाधनत्वाधिगमात्कराण्डयोः साधनादिमेदाप्रा्तिरिति परव॑पक्षं निराकरमुक्तम- नुवदति प्रीतिरिति या काचिदविवक्षिताकिरोषणा फलमूता प्रीतिसतन्मात्रं स्र्गह- ग्दितं चेदित्यनुवादाथः ६०९

चिज्राप्रि्ठोमयागादेः पश्वादिफरसंकरः

विशेषो वास्छितश्वत्स्यातपुत्रपश्वायपाथितः ३०६

तत्र दूषणमाह चित्रेति। चित्रायागफटमतपशुप्रातिप्रापत्षीरपानेऽपि सुखमा्स्य मावादनिषटोमफटस््॑स्य मुक्तत्वप्रापतरनुषठितचित्रायागो ज्योतिष्टोमं नानुतिष्त्तनन पुख- मात्रं स्वग इत्यथः प्रीतिविरोषस्य स्वगैत्वादुक्तदोषाप्रापिरिति शङ्कते विशेष इति। पत्रादिहेतुक्तेः सकाशाद्विशिष्टा प्रीतिः स्वगरब्देनेष्टा तथाच तन्मात्रस्य स्वरगत्वकर- तदोषाप्रा्िरि्यथंः ३०६

तावत्सभवेत्स्वरगो ज्नातोपाधिवियोगतः क्तो काम्यफलेऽभीषटे सकृत्करण एव च॑ अनवच्छिन्रूपायाः प्रीतेराप्नो कृतार्थता ३०७

किं केनचिदुपाधिनोपरक्तः किंवा निरस्तपरवोपाधिनीऽऽदयस्तस्योपाध्यवच्छिन्न स्यामोक्षत्वादिति मत्वा द्वितीयं निराह नं तावदिति स॒ निरुपाधिकः सुखविदोषः सर्गो स्यादित्यत्र हेतुमाह स्ातेति हि निर्पाधिके सुखविरोषे स्वगाब्द- प्रवृत्तो निमित्त ज्ञातमसि नापि तस्य ज्ञापकं तस्य खप्रकारात्वं तथा सति तदु- देशेन यागाननुष्ठानप्रसङ्गात्तस्य स्वतःपिद्धस्याज्ञानमात्नम्यवहितस्य ज्ञानेतरहेत्वनपेक्ष- त्वादतः खर्गदाब्दस्य मेोक्षाविषयत्वेन लोकविरोषव्िषयत्वायत् दुःखेन संमिन्नमिलया- देश्च तदीयस्तुतिपरत्वात्तस्येव स्वर्गकरामवाक्ये कर्मसाध्यत्वावगमान्न काण्डद्रयस्य साध- नायेक्यमिति भावः स्वगेकामवाक्ये स्वर्गशब्दस्य यथाकथचिन्मोक्षविषयत्वेऽपि तस्य कममाध्यतेल्याह गुक्तातरिति काम्यकर्मफट मुक्तिरिति पक्ष पायंप्रातराहतिद्रयेन

१. त्रचमु*।२क.तु।

वार्विकम्‌ ] आनन्दगिरिङ़ृतशास्पकाशिकाख्यटीकासंवितय्‌ ९९

काम्यकर्मणः.सिद्धेस्तन्मात्रेण मुक्तिलामान्नाभ्निहोमावर्येत फलमूयस्त्वाथी तदावृत्तिुक्तेनिरतिडायन्रह्मरूपत्वादतः सछृदनुष्ठिताभिदोत्रादेव मुक्तेस्तदानथक्यं कमा- न्तराणां चानुपयोगात्तद्धष्यप्रामाण्यमिति काम्यकर्मफटं मुक्तिरित्यर्थः ३०७

पवा ह्येते परीकष्येति तथा तद्य श्हेति कमभ्यो निंतिनास्तीत्यादिवाक्यैः दर्शितम्‌ ३०८

अक्षय्यमित्यादिवाक्यपिद्धं तहि नित्यकर्मफरत्वं मूक्तेरित्यादाङ्कय स्तुतिपरं वाक्यं वाक्यान्तरविरोधानन स्वार्थं मानमिति मत्वाऽऽह णुवा हीति एते यज्ञनिरर्तका यजमानादयः वन्ते गच्छन्ति न्यन्त्यतो नाक्षय्यफलहेतव इत्यथः परीक्ष्य छोकानि- यत्र नास्त्यक्रतः कृतेनेत्युपजीव्यम्‌ तत्तत्र जन्तूनां मध्ये ये केचिदिह जगति रम- णीयकमीणस्ते रमणीयां ब्राह्मणादियोनिं प्राप्नुवन्तीति वदद्वाक्यं कर्मणां निर्वाणफलत्व- मर्थाननिपेधति चशब्दाद्यथेह कर्मजित इत्यादि गृह्यते उक्तश्रुतितात्प्यमाह कमभ्य इति। दृत्यादिवाक्थेः कर्मम्यो निवृतिर्ेति दर्ितमित्यन्वयः। आदिपदेन कर्मणेलादि गृह्यते ३०८

भ्रत्यक्षश्रुतिविध्यन्तविहितानामकारणात्‌ लागोऽतिसाहसं मन्ये ननु यागादिकमंणाम्‌ ३०९

अर्थवाद वाक्येभ्यो विधिवाक्यस्य बलीयस्त्वात्तदाटम्ब्य कैवल्यस्य कर्मफलत्वावग- मात्काण्डयोरेकाधिकारित्वं तदवस्थमिति राङ्कते भरत्यक्षेति खप्रान्तादिशब्दवद्ि- धरेव विध्यन्तो यावल्ीवमभेरोत्रं नुहुयादिव्यादिः चापौरुषेयत्वेन मूटप्रमाणानपेक्ष- त्वात्प्रलक्षश्रुतिषु दृष्टस्तेन विहितानामभ्निहोत्रादीनां विना हेतुं त्यागस्य साहसमा त्वादभ्निहोत्रायपि ज्ञानरोषतया मुक्तिरेतुः उक्तं च- करव श्रुतिसंयोगादित्यत्राभि- होतरदियीवज्ीवमनुष्ठेयत्वम्‌ यथाऽऽहुः--एवं श्रुतिपरिच्छिन्ोऽर्थेभविप्यतीतरथा रक्षणा स्यादिति तस्मात्कर्मधर्मस्य नियमस्य चोदयमानत्वात्कमेसमुचितन्ञानाधीनत्वा- मोक्षस्य काण्डयोः साधनादिमेदापिद्धिरित्यथः ३०९

प्रलयक्षोपनिषद्राक्यविहितायास्ततोऽपि तु ठेकात्म्यज्ञाननिष्ठायास्यागोऽतीव दि साहसम्‌ २१० शान्तादिवाक्येन विरक्तस्य संन्यासो विहितः तस्येव श्रोतव्यादिवाक्येन श्रवणाचा बस्तुनिष्ठोक्ता तस्यास््यागः समुच्चयपक्षे स्यान्न चनिकोपृनिषत्प्पिद्धल्यागो युक्तः कर्म- त्यागादपि तत्त्यागस्यातिसाहसत्वात्तस्मदेवात्म्यज्ञानमा्रस्य मोक्षपाधनत्ववेदकानेक- वक्यविरुद्धं कर्मणां तद्धतुत्वसाधनमिति काण्डयेरेकाधिकारित्वापिद्धियवज्नीवश्रुति- स्वविरक्तषिषयेति सिद्धान्तयति प्रलयक्षेति ३१०

९६ सरेशराचार्य्तं वृहदारण्यकोपनिषद्ाष्यवातिकम्‌ , { संब्ध-

विचार्यमाणे यत्नेन त्वधिकारे यथाश्रुति २११

किंचित्साहसं त्वत्र परत्यक्षुतिवाक्यतः

अधिकारविभागस्य प्रसिद्धेरेव कारणात्‌ ३१२

तहिं मिथो विरोधाट्रयोरपि काण्डयोरप्रामाण्यमिति कृतमधिकारचिन्तयेयाश-

ङुथाऽऽह विचा्यमाण हति अत्र काण्डद्वये श्रुतिमनुसृत्य कस्याधिकारः कस्मितनिलयधिकारे तात्पर्येणाऽऽलोच्यमाने विरक्तस्य नित्यादिकर्मत्यागे साहसप्र- सङ्गः अनालोचिताधिकारस्य हि काण्डयोरविरोपो भाति श्रुतिस्वमावमनतिक्रम्या- धिकार विचारयत इत्यथः तत्र हेतुः प्रतयक्षेति। एतावान्वै काम इति भरुतेरविर- क्तस्यात्यक्तक्रियस्य कर्मकाण्डे, बाह्मणो िरवेदमायादिति शरुतेरषिरक्तस्य संन्याप्िनो ज्ञानकाण्डेऽधिकारः एवमधिकारविभागस्य श्रुतत्वादेव काण्डयोने विरोधगन्धोऽषी- त्थः ३११ ३१२

तस्मात्िद्धोऽधिकारोऽत्र ब्रह्मरूपं विविक्षिताम्‌ तस्यास्य कर्मकाण्डेन संबन्ध इति भाष्यकृत्‌ प्रतिह्नायापि संबन्धं कस्मात्तननोक्तवान्स्फुटम्‌ ३१३ माप्यत्रयाथमाक्षेपसमाधिम्यामुक्तमुपसंहरति तस्मादिति काण्डयोरधिकायीदि- भेदस्य दुवारत्वाद्रहमरूपं सदानन्दसंवित्स्वमावं प्रवष्टुमिच्छतां मुमुूणां ज्ञानकाण्डेऽपि- कारः काण्डान्तरे तु रागिणामिल्यधिकारिभेदः रेकात्म्यज्ञानमेव मुकतरतुः कर्मम्युद- यस्येति पाधनमेदो भाष्याम्यां पिद्धः सेयं ब्रह्मविव्े्यादिभाष्येण काण्डयोः प्रयोज- भेदः साधित इति भावः ! माष्यत्रयं काण्डद्रयस्याधिकायीविभिदसाधकं संक्षेपविस्त- राभ्यां व्याख्याय संबन्धपरतिज्ञाभाष्यमवता्यं तदर्थं चोद्यसमाधिम्यामाविशिकीषुश्वोद- यति तस्येति प्रतिन्ञातसंबन्धमात्रस्यापयैव्तानात्तद्विरोषमपि भाष्यज्कदुक्तवानित्या- शङ्कय तन्मात्रमिद्धावप्ययमसाविति स्पष्टो विदोषो तिध्यतीत्याह स्फुटमिति अपेक्ष्यमाणपंबन्धविदषानुक्तो हेतुरन्विष्यत इति भावः ३१३ अभिधीयत इत्यादिवचसाऽपि नोच्यते सिद्धे वस्तुनि वेदस्य मानत्वं तेन भण्यते २१४ सर्वोऽप्ययमित्यनन्तरमाष्ये संबन्धविरोषस्य वक्ष्यमाणत्वात्तदनुक्तिकारणं मान्वेष्य- मित्यादङ्कथाऽऽह अभिधीयत इत्यादीति अभिधीयत इति माष्यमादियस्य सर्ब्रोऽप्वयमित्यादिभाष्यस्य तदामिधीयत इत्यादि तेनापि वचा संबन्धविदषो नोच्य- वेऽतस्तदनुक्तौ निमित्तं वाच्यमित्यर्थः अनन्तरभाष्ये संबन्धविदोषाकथनं कथमवगत- मित्याराङ्कय तस्मन्रथान्तरप्रततेरितयाह सिद्ध शति ३१४

वातिकम्‌ ]. आनन्दगिरिकृतकषास्रभकाशिकार्यटीकासंवरितम्‌ ९७

वेदान्तोक्तेः भ्रमाणत्वे सति संबन्थ उच्यते परामाण्यायैव तेनाऽऽदौ सर्वोऽपीत्यादि भण्यते ३१५ तस्येत्यादिमाष्याक्षपं प्राप्तं प्रत्याह वेदान्तेति संबन्धं प्रतिज्ञाय तद्विरेषमपेक्षि- तमपि हेतुविङेषमाठक््य भाष्यकारो नाभिदधाति स्थितं हि चोदनासृत्र प्रवतैक- वेदभागस्य प्रामाण्यं वेदान्तानामक्रियाथत्वातप्रवृत्तिनिवृत्त्यनर्हवस्तुमात्निषठत्वादौत्प- त्तिकसूत्रे वेदमात्स्यानपक्षत्वहेत्ववषटम्भात्प्रामाण्ये सिद्धेऽपि प्रक्रमवशात्प्रवर्तक्वेदभा- गस्येव तदित्यारङ्कोन्मेषादुपनिषदामप्रामाण्यमाराङ्कयेतातोऽसिद्ध परमाणमावस्य ज्ञानका- ण्डस्य केनापि संगतिरिति मन्वानो वेदान्तप्रामाण्यं प्रतिपाद्य पश्चात्तेषां कर्मकाण्डेन संगतिवक्तु युक्तेति मत्वा तत्प्रामाण्यमनन्तरभाप्ये प्रतिपादयति ततः संबन्धोक्तिः सुकरेति भावः ३१९ आक्षिप्यते वा संबन्धः संबन्धो नाभिधीयते सप्रम्यन्तपदच्छेदात्कथं चेदिति भण्यते ३१६ तरि प्रथमं तत्प्रामाण्यं प्रतिपादय संबन्धाक्राङक्षायां ततमतिज्गाभाष्यं प्रणेतव्यमिव्या- शङ्कय पक्नान्तरमाह आक्षिप्यते वेति तदाक्षेपो भाष्ये भाति तदथंस्य नजादे- रदृटेरित्याशङ्कयाऽऽह संबन्धो नेति ज्ञानकाण्डस्य धर्मकाण्डे संबन्धो नोच्यत इति सप्तम्यन्तं पदं छित्त्वा नञमुद्धाग्याऽऽकषेषो द्रष्टन्य इत्यथः तदाक्षेपस्य निमित्त प्रच्छति कथमिति तर्दुक्ति प्रतिजानीते। भण्यत इति ३१६ भिन्नाथयोन संबन्धो हन्योन्याथोनपेक्षतः एेकार्थ्ये चेैकवाक्यत्वात्कमोविज्ञानकाण्डयोः ३१७ किमेते काण्डे भिन्नार्थे किंवाऽमिनार्थे आदयेऽनयेक्षाथयोरुभयाकाङसषयाऽन्यतरा- काङ्क्षया वा संगतिरित्याह भिन्नेति द्वितीयं प्रत्याह एेका््ये चेति चश ब्दान्न संगतिरित्याकरषः काण्डयोरेकविषयत्वे वाक्यभेद एकाभेत्वादेकं वाक्यमिति न्यायात्‌ एकवाक्यत्वे संबन्धो द्वयोर्हि सः नेकस्येवेत्यथः २१७ तथा तयोरमानल्े संबन्धोक्तिनं युज्यते दयोरेकस्य वा मात्वे संबन्धादि शस्यते २१८ किंच काण्डयोरमानत्वं मानत्वं वा आये विप्रलम्भकोक्त्योरिव संगतिर्वाच्ये- त्याह तथेति मानेऽपि द्रयोरन्यतरस्य वा तत्त्वं नोभयथाऽपि संबन्धः मानत्वे दयोरमिथो वार्तानभिन्ञत्वान्मानामानयोश्च संगतेरवाच्यत्वात्‌ द्वयोमीनत्वे तत्वातत्वमानव्यवस्थाऽन्यतरस्यैव मानत्वे साधनादिभेदापिदधिरि्याह दरयो रिति ३१८

~~~ ----~---~-----~-- ~ ------~--- - -- ~~~

क, दुक्तं प्र

१३

< सुरेश्वराचायेकृतं वृहदारण्यकोपनिषद्धाष्यवातिकम्‌ , [ पवन्ध-

श्रुत्यैव तस्य चोक्तत्वात्तमेतमिति यत्नतः इति चेतसि संधाय संबन्धं नोक्तवान्गुरः -३१९ काण्डयोर्नियतपोरवीपरयानुपपत्तिरम्यसंबन्धस्य वाच्यत्वान्न तदापप इति विवक्ष्नन- स्रसंबन्धानुक्तो हेत्वन्तरमाह श्रुत्येति तस्येत्यादिना संबन्धमात्रं प्रतिज्ञाय तद्वि शेषं विवक्षरवितरिदिषाव।क्ये तमतिरोहितमुपटम्य भाष्यकारोऽधीतस्वाध्यायस्य ज्ञातपद- पदा्थसंबन्धस्य वेदान्तप्वापातज्ञानवतः स्वयमेवासो बुद्धिमारोक्ष्यतीति तत्प्रतिपायतेति मत्वा नानन्तरं कथयतीत्यथः ३१९ प्रसाध्य वा प्रमाणत्वं वेदान्तानां प्रयत्नतः संबन्धं कम॑काण्डेन पश्चात्सम्यक्मवक्ष्यते ३२० विविदिषावाक्ये काण्डयोः संबन्धधीस्तद्विशेषोक्तेरिव तत्प्रतिज्ञातस्यापि प्रतिबन्धिका स्यादित्यारङ्कय वेदान्तोक्तेरित्युक्तं प्रपञ्चयति प्रसाध्येति अस्याथः उपो- द्धातप्रक्रियया भाष्यकारसतस्येत्यादिना संबन्धं प्रल्ज्ञापीत्‌ ततो तत्प्रतिज्ञा वेदा- न्तानामप्रामाण्यादिति चोद्यं तत्परामाण्योक्त्या प्रत्याख्याय विविदिषाश्रुतिसिद्धं कर्मणां विविदिषाहेतुत्वं नाम॒संबन्धविदोषमाह स्म तस्मान्नासिन्भाष्ये किचिदपि दृषण- मिति ३२० वेदानुवचनादीनामेकात्म्यज्गानजन्मने तमेतमिति वाक्येन नित्यानां वक्ष्यते विधिः ३२१ काण्डद्रयस्य व्तरिदिषावाक्योक्तं संबन्धविरेषं भाष्ये विवक्षितमाक्षिपति वेदेति नित्यनेमित्तिकानामेव विविदिषावाक्येन ज्ञानोत्पत्तये साधनत्वप्रकासे निर्दिश्यते सवः कर्मणां काम्यानां फटान्तरहेतुतया त्रिविदिपोपायत्वायोगात्‌ तथाच कममकाण्डेकदे- हास्य स्ञानकाण्डसंबन्धेऽपि कृतस्य तेन संगतिरित्य्थः वक्ष्यत इत्यविवक्षितमु- च्यत इति यावत्‌ पाठक्रममपेक्ष्य वाऽयं निर्देशः ३२१ यद्रा विविदिषाथतवं सर्वेषामपि कमणाम्‌ तमेतमिति वाक्येन संयोगस्य पृथक्त्तः ३२२ नित्यनेमित्तिकानामेव ज्ञानहेतुत्वमित्यशक्यं नियन्तुं नियामकामावाचन्ञेनेति चावि शेषश्रुतेरतो वरिविदिषाद्वारा ज्ञानहेतुत्वं विविदिषावाक्येन सवैकमेणामुक्तमिति माधत्ते यद्रति काम्यानां फटान्तरे विध्युदेशेन विनियुक्तानां पुनविविदिषायां विनियोगो विनिगुक्तवरिनियोगायेगादित्याशङ्क याऽऽह संयोगस्येति अस्याथः एकस्य तूभयत्वे संयोगषएथक्त्वम्‌ अग्निहोत्रे दधा जुहोति दधेन्दियकामस्य जुहयादित्यत्र दधः पुमथतेष्र वा क्रत्वथ॑ताऽपि वेति संदेहे गोदोहनादिवदभेन्धियकामस्येति फलान्व-

~~ ----~------~-- ~~ ~~~ >~ ~ ~> ~ ----------

१क. न्तरं

वार्तिकम्‌ ] आनन्दगिरिकृतश्ाञ्धपकाशिकार्यटीकासंबलितस्‌ ९९

यश्ुतेरधिकारविधुरस्य वाक्यस्याधिकारवाक्येनेकवाक्यत्वात्ुरषाथतैव तस्येति पूर्वपक्षे ोकिकदधिहोमानुवादेनाप्यधिकारवाक्योपपततेवाक्यान्तरानपक्षत्वादधा जहोतील्यतरापि प्रकृतहोमानुवादेन दधिविधानात्ततपरयुक्लेवानुष्ठानतिद्धेरधिकाराकाङ्क्षाभावात्संयोगभे- दादुभयाथतेति चतुर्थे सिद्धान्तितम्‌ एकस्य दधो नित्यत्वे नैमित्तिकत्वे संयोग- पृथक्त्वं हेतुरेको हि दधा जुहोतीति संयोगो दधेन्द्रियकामस्येति चापरमिति सूत्राथः। तथाच स्वगादियुक्तानां कर्मणां स्वगादिफटं परित्यज्य विविदिषायोगेन ज्ञानरैतुत्वा- ्कृत्ल्स्यापि कर्मकाण्डस्य ज्ञानकाण्डेन संबन्ध इति ३२२ लोकतः सिद्धमादाय पञुत्रीह्यादिसाधनम्‌ इदं कार्यमिदं नेति कमैकाण्डश्रतेगेतिः २२३ ननु पश्वादिकारकमेदं तरूते कर्मैकाण्डश्रुतिज्ञानकाण्डश्रुतिस्त्वद्वयं बरह्मातो मिथो िरो- धात्कृतः संबन्धितेलत आह लोकत इति टोकसिद्धं पादि तद्धेदं कमकाण्ड- ्रुतिश्वदनुवदेत्तरिं तत्प्रामाण्यमनुवादकत्वादित्यााङ्कयाऽऽह इदमिति ३२३ ` मानान्तरेण संपातं साध्यसाधनसंगतिम्‌ कर्मशास्रं व्यनक्तीति तु वस्त्ववबोधदरत्‌ ३२९ तथाऽपि कथमुक्तचोयप्रत्युक्तिरित्याङ्कयोत्तराधं प्रपञ्चयति मानान्तरेणेति क्रियादिरूपे तद्धेदे वाऽनुवादित्वेऽपि कर्मकाण्डस्य नाप्रामाण्यमन्ञातसंबन्धबोधित्वादि- वयर्थ व्यनक्तीति नाप्रमाणतेति शेषः ननु तेन संबन्धवद त्माऽपि देहन्यतिरिक्तो जेयस्तदज्ञाने पारटोकिके कर्मण्यप्रवत्तेसतत्करृतं गतार्थन काण्डान्तरेणेति नेत्याह सिति अबरुद्धसंबन्धबोषि शाखं वस्तु बोधयति वाक्यभेदादाधिकी त्वतिरिक्तात्म- धीम शाब्दी, यश्ार्थदर्थो सर चोदना इति न्यायादिलरथः २२४ “वेदो हि सर्वं एवायमेकात्म्यन्नानसिद्धये अतो नान्योऽभिसंबन्धः कमंविज्ञानकाण्डयोः ३२५ तथाऽपि मिथो विलक्षणयोरविविदिषाज्ञानकायैयोरपय॑वसानान्न काण्डयोः संगतिरि- लादाङ्कथाऽऽह वेदो हीति सर्वोऽप्ययं वेदो ब्रह्मामेक्यधीडहेतुस्तत्र पक्षात्पारंप- याम्यां काण्डयेरेकधीनिष्ठयोरसि संगतिरितय्थः रञ्नुघरटयोरिव तयोः संबन्धे संभ- वति किमग्रसिद्धनैक्यधीहितुत्वसंबन्धेनेत्याशाङ्कयाऽऽह अत दति उक्तादेक्यधीहितु- त्वादन्यः संबन्धो नानयेोर्यक्तः संयोगादेणत्वादित्यथः ३२५ नित्यनैमित्तिकानीह कतैस॑स्कारतो यतः नान्यत्र पर्यवस्यन्ति ह्ञानादेकात्म्यगोचरात्‌ २२६ वेदशब्दसमानाधिकृतपर्वशव्दमसहमानो वेदानुवचनादीनामिदत्रानुकरन्तं नोचमा-

~~~ ---------~

क, 'कराण्डगोः

व्क

दत्ते नित्येति नानाविधेषु कर्मसु मध्ये नित्यनेमित्तिकानि कर्तरि संस्काराख्यशु- द्याधानद्वारा धीहेतवो काम्यान्यतः सवस्य वेदस्य तद्धेतुत्वमसिद्धमित्यथः ॥६२६॥ “वां हेते पश्येति तथा तदय इहेति निन्दाथुतेनं काम्यानां कार्यताऽभ्यवसीयते २२७ यद्वा विविदिषाथेत्वमिलयर काम्यानामपि धीहेतुत्वस्योक्तत्वात्कथं सर्वो वेदस्त- देतुरितयाशङ्कयाऽऽह पवा हीति निन्दाश्रुला का्ैतेव तेषां नासि कुतस्तद्धी- हेतुत्वामित्यथः ६२७

रिधिनिन्दासमावेशो नेवमप्युपपद्यते फलाभिसंधिमात्रे तु निन्दायामेव युज्यते ३२८

काम्यानामकायत्वमयुक्तं विहितत्वादनिषधाचेति परिहरति विधीति यद्यपि काम्येषु कर्म विधिनिन्दयोरस्ि समवेशस्तथाऽपि नैव तेपामकार्यत्वमुपपदयते विधिव निषेधाभावादिति योजना अथ निन्दाश्चुत्या निषेधोऽपि तेषां कल्प्यते, तत्र खरूपे, फलाभिसंधो वा निन्दा ¶नाऽऽदश्चित्रया यजेतेत्यादिना काम्यानां का्यतोकतरलयेव निन्द प्रवेशायोगादन्यथा तत्कसितनिपेधस्यापि ततैव प्रवेदो विभिनिपेधयेरिकत्राऽऽवे शात्पवृत्तिनिवृक्तिपंकरः स्यादितयथेः द्वितीयमनुकरूल्यति फटेति फलापङ्गमात्र निन्दायामिष्टायां खरूपे विधिः संभवत्येव तथाच विना फलामिलाषमनुष्ठितं चित्रादयपि ज्ञानहेतुरिति पारंपर्येण सर्वकर्मणां तद्ेतुत्वपिद्धिः फलामिलाषाभावे चित्रादीनां काम्यत्वं मुमु्षोविध्युदेशस्थफलाभिसंभ्यभावेऽपि तस्याधिकार्यन्तरासङ्गाविषयत्वात्‌ तहि मुमृश्षं प्र्यकाम्यत्वं तस्यापि मोक्षोपायदोषत्वेन तदनृष्ठानातित्यादिष्वपि- ममृक्वनुष्ठानस्येव॑प्रकारत्वेऽपि तेषां विष्युदेशे फठान्तरश्रुतेरवान्तरवेषम्यमिति भावः ३२८ उपासनं यत्किचिद्वि्याभकरणे श्रुतम्‌ तद्प्येकात्म्यविङ्गानयोग्यत्वायैव क॑रप्यते ३२९

प्रकरणान्तरस्थानां कमणां शु्यादिद्वारा धीहैतुत्वे वाक्यीयेऽपि विधयाप्रकरणस्थो- पास्तीनां विद्यया सह मोक्षहेतुत्वं प्राकरणिकमित्याराङ्याऽऽह उपासनं चेति कर्मसमृद्धयथमम्युदयार्थं कममुक्त्यर्थ चेति त्रिविधामुपापि संगृहति यस्किचिदिति योग्यत्वं ज्ञानस्य जन्माभिमुख्यमनुष्ठितकमणामप्यनुत्पन्नविदयामिटाषाणां तदुत््॑तिप्रति बन्धकपापापनोदनद्वारा तदिच्छादयहेतुत्वमुषास्तीनामिष्ठं; विनियोजकाभावः, प्रक- रणस्येव तत्त्वा फलान्तरश्ुल्या कृतो विद्याशोषत्वममूषामिति वाच्यं श्रुतमपि फल- मपहायानतिदायफर्टोन्वियार्थं कर्मणामिव तच्छेषत्वान्वेषंणात्‌ विविदिषावाक्यस्य चोभ-

---~-र

क्ल. कल्पते ख. "त्यत्ति प्रति प्र। > ख. 'याक्िकषे। क. 'टाश्रया। क. षणलात्‌

बकम्‌ ] आनन्दगिरिषतश्नाद्पकारिकाख्यटीकासंवलितम्‌ १०१

यत्र॒ तुल्यतया संयोगण्थक्त्वन्यायावतारादुषास्तीनामपि तपःशब्देनोपादानादिति भावः ३२९.

४.

| विगुच्यमान इतयुक्तेरधिरायुक्तितस्तथा स्वाथमात्रावसायित्वं नोपास्तीनां प्रतीयते ३३०

अथोपासनानि विद्यावन्मोक्षस्येव किमिति हेतवो स्युरित्याशङ्कयाऽऽह विमु- च्यमान इतीति उपास्तीनां साक्षात्परंपरया वा मोक्षदेतुत्वंनाऽऽदय, इतो विगुच्य- मानः गमिष्यीत्युपास्तीनां परंपरया गन्तम्यस्य प्रष्टत्वादुपासकस्याधिरादिमार्गसंब- न्धश्ुतेश्च। साक्षान्मोक्षे मागांदि संभवति, तस्य कार्थूिषयतया बादयंधिकरणे राद्धान्तितत्वादिति भावः दवितीयं दूषयति स्वार्थोति सत्यलोकाप्त्यादिद्धारा चेदुषास्तीनां मुक्तिरेतुत्वं तदा श्रुतिस्मलविरोधः। ्तरर्थो मोकषस्तन्मात्रे पारंपरय विना तासां परयैवसितत्वं मानाभावादित्यथः ६३० ` इत्येवमभिसंबन्धः कर्मकाण्डस्य युज्यते इतोऽन्यथाऽभिसंबन्धे किचिन्मानमीक्ष्यते २३१ कर्मणां शुद्धिद्वारा धीहेतुत्वमुपनिषदां तु साक्षादेवेति माप्याभीष्टं काण्डयोः संबन्ध- मुपपादितमुपसंहरति इ्येवमिति। ये तु ब्रह्ज्ञानस्य कर्तृसंस्कारतया कमीङ्गत्वाज्जञा- नकाण्डं कर्मकाण्डोपकारकमित्याहृस्तान्प्रत्याह इतोऽन्यथेति ३३१ चोद्रीथादिविषयज्ञानवत्क्मसंगतिः एेकात्म्यवद्धस्तद्दधिद्ारं नेव निरीक्ष्यते ३३२ नन्वात्मज्ञानं कमानुप्रवेदि वेदिकनज्ञानत्वादुद्रीथादिज्ञानवत्तत्राऽऽह चेति तत्र हेतुमाह तदुद्धीति युक्तमुद्रीथादिज्ञानस्य तन्निधौरणानियमन्यायेन करमानङ्ग- त्वेऽपि तदनुप्रवेरित्वमङ्गावबद्धत्वादात्मधियस्त॒ तदनुप्रवेरो द्वारादर्शनान्न कमीनुप्रवेरिते- त्थः ३३२ श्रुत्या नेकात्म्यविज्ञानं विनियुक्तं श्रुतौ कचित्‌ उपस्थानं यथेन्द्रया स्यान्नापि रिद्गेन संगतिः बिर्देवसदनं दामीलयादौ यथा तथा ३३३ ननु विना द्वारापिक्षमिन््यधिकरणन्यायेन श्रुतिरेवौऽऽ्मज्ञानं कमणि विनियुङ्क तेथा स्थितं शेषलक्षणे “वचनात्वयथायेमेनद्री स्यात्‌?! [पू०मी ६।२।६] अग्निप्रकरणे निवेशनः संगमनो वसूनामिलेन्त्या गाहैपत्यमुपतिष्ठत इत्यत्ेनद्रोपस्थानार्थो वाऽयं मन्रो गाहपत्योपस्थानार्भो वेति संशये गार्पत्यमितिद्वितीयाश्रुत्या गार्हपत्यस्य शोषित्वप्रती-

[क त, 0 1

+> ~ =>

क. “वाऽऽत्मानं

१०२ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्ाष्यवातिकम्‌ [ संबन्ध- ^

तावपि मन्रस्य तदुक्लयसामथ्याद्धिनियोगस्य विनियोज्यानुसारित्वादिन्द्रशब्दस्य संभावितमुख्याथस्य गोणत्वायोगाद्रापत्यमुपेव्येलयष्याहारादिन्द्रो पस्थानार्थो मच्र इति परमेपकषे द्वितीयया गाैपत्यस्य प्राधान्यदष्ेस्तृतीयया मन््रस्य तद्गणत्वप्रतीतिस्तस्य गोण्या वृत्या तदुक्तेदाक्तारदरवद्रापत्यस्यापि यन्ञपाधनत्वाद्विनियोगाच् मन्रस्य तात्पर्यावगमात्तस्य पदसतामर््यनिर्वाह्यत्वात्प्रातिपदं शक्तिविमर्रो सतीन्द्रशब्दस्यैव गोणत्वप्तंभवाद्वारैपत्यस्यापि सकार्यं प्रत्यशवर्यात्तस्मनिन्द्रशाब्दस्य यौगिकलत्वादध्याहारं हित्वा गाहंपत्योपस्थानार्थो म्र इति राद्धान्तः रेन्द्रीतिपदमयथार्थममुख्यार्थं गाहेपत्यविषयं स्याद्राहंपत्यमुपतिष्ठत इति वचनाद्ितीयया गार्हपत्यस्य प्राधान्याधिग- तेरिति सूत्राथः तथाच प्रकृतेऽपि यदेव विद्यया करोतीति तृतीयाश्रुल्या कर्मण्यात्म- धीषिनियुक्ते्यत आह शरुत्योति यथेन्य्ा निवेशनः संगमनो वसूनापित्यायया कदा- चन स्तरीरपील्या्या चर्चा गार्हपत्योपस्थानं स्यात्तथा श्रुत्याऽऽत्मधीः श्रुतिषु कविदपि प्रकरणे करिश्चित्कर्मणि व्रिनियुक्ता विद्येति श्ुतेशवाङ्गावबद्धो- पास्तिविषयत्वादरितलयथः ननु गौणमुख्याधिकरणन्यायेनाऽऽत्मन्ञानस्य कर्तृसंस्कारतया श्रुतस्य कमानुप्रवेशमन्तरेणानुपपतिरूपप्तामथ्यैशिद्धेन कर्मसंगतिः तथा हि- “अथोमिधानसंयोगान्मन्रेषु शेषभावः स्यात्तस्मादुत्पत्तिसंबन्धोऽथन नित्यत्तयोगात्‌' [ प° मी० ३।२। १] बर्हि्दिव्दनमित्यादिमश्राणां मुख्ये गोणे चथ विनियोगो मुख्य एव वेति संशये शब्दादेव यत्रार्थधीः सर मुख्यो यत्र तु वाक्याथसंत्न्धिगुणयोगेनार्थान्तरे धीः प्त गौण इति भेदादुमयत्र शक्यवि- रोपादुमयत्र विनियोग इति पुवेपक्षे गोणेऽथं॒॑शक्तिमत्वेऽपि तन्मात्रादविनियो- गात्तदुपस्थापिते कर्ये विधेरेव विनियोजकत्वा्रौणमियश्च मुख्यधीपूर्वकत्वादादौ मुख्ये विनियोगे तावतैव विधेः कताथत्वाद्रौणेऽपि विनियोगकल्पनानवकाडा- नमुख्यासंमवे गोणाद्खीकारान्मृख्य एवार्थे ठेङ्किको विनियोगो मन्राणामिति तृतीये स्थितम्‌ मुख्यस्याथेस्यामिधाने मन्त्राणां तत्र संयोगात्तेष प्रकरणाश्नतिषु प्रकर- णिनि प्रधाने शेषत्वं गौणे त्वर्थ मन्ना नियोक्तम्या मुख्यनियोगेनेव तदानथक्यप रिहारात्तत्राप्यविनियोगे प्रधानानुपकरारितया तदुत्पत्तिरनथिका स्यात्तस्मान्मुख्येनार्थन निलयस्मन्धादेषां तत्प्रकरणोत्पत्तिटक्षणसंबन्धोऽथंवानिति पूत्राथः एवमातमज्ञानमपि रिद्धिन यथोक्ते कर्मणि व्िनियुज्यतामिति तत्राऽऽह नापीति यथा बर्हिरित्यादो बर्हिर्टवनप्रकादानप्तामरथ्यदिरिङ्गिनायं मन््रो बहिरेवनादो विनियुज्यते तथाऽऽत्मन्ञा- नस्य कर्माङ्गमावप्रकारानमामर््यास्यलिङ्गादृष्टेन तेन तस्य कर्मणि संमतिस्तस्य कर्तः संस्कारत्वेन कमप्रेरास्तु निरस्तो निरसिष्यते वेत्यथ: आदिषदेनोर प्रथस्वोरु पै यज्ञपतिरित्यादि गृह्यते ३६३ १क.श्रापितरि) २ख. द्दिश््देनोः। `

वातिकम्‌ ] आनन्दगिरिकृतशाद्लपकाशिकास्यदीकासंवछितम्‌। १०३

चापि वाक्याद्विज्ञानं करतद्रारेण गच्छति कमण्यपरक्रियास्थं सज्जुहूषणेमयीत्ववत्‌ ३३४ अस्तु तरि वाक्याधिकरणन्यायादात्मा ज्ञातव्य इत्यादिवाक्यात्तद्धियः कर्मणि होषता। तथा हि स्थितं तृतीये “तत्सवथमप्रकरणात्‌" [ पू° मी ° ६।६। ] यस्य पर्णमयी यद्भवति पां शोकं शृणोति यस्य खादिरः सुवो मवति च्छन्दसामेव रसेनावद तीत्यादावनारम्याधीतस्यापि पर्णतादेः क्रत्वन्यभिचरितजुद्ादिसंबन्धेन क्रतुनियोगप्र- त्भिज्ञानात्तदङ्गतते सिद्धे रकृतिविहृत्यथमेतद्विषानं प्रकृत्यथमेव वेति संशये व्यवस्था- पकप्रकरणामावाञ्नुहादुदेशेन विधानात्तत्द्रौरेतत्माध्यापू्रोषत्वाजनुहादिेवन्ध- स्योभयत्नोपदेशातिदेशाम्यामविशोादुभयाथमेतद्विषानमिति पूर्वपत्त विकृतिषु चोदक- परप्जुहादुिर्य पणतादेषिधेयत्वा्तनमुंखेन जुहवादिषु प्राप्यमाणेषु पर्णतदिरपि प्रतत सत्र विधाने द्विरुक्तर्दरुत्तरत्वादुपदेशावगतनुहादुदेशेन प्रकृलयर्थतया विधौ चरि तार्थ चोदकापिक्षया पुनर्विकृत्यन्वये विरम्यव्यापाराभावात्पकृत्य्थमेव पर्णतादि विधानमिति राद्धान्तः प्रकरणस्यानियामकत्वात्पणतादि विधानं प्रकरृतिविकृत्यथमिति प्वपक्षसूतरार्थः। प्रकृतौ वाऽद्विरुक्तत्वादिति सिद्धान्तसूत्रं प्रकृतावेव निविरोरन्नार- म्याधीतानि वाक्यान्येवं खल्वद्विरुक्तता मविप्यतीत्यथः। एवमात्मधीरपि वाक्यात्कर्मणि विनियुक्तेति नेत्याह चेति यस्य पण॑मयील्यादिवाक्येन पर्णत्वं करतुप्रकरणानपि- गतमपि जृहूगतं सत्तद्रारा कर्मरोषत्वं गच्छति नेवं ज्ञानं वाक्यादपि कतृद्वारा कर्मणि प्रविरशतीत्यथेः वाक्यस्यात्र प्रसद्धार्थं ज्ञानं विरिनष्टि अप्रत्रियेति ३३४ नुहाय्याकृतिसंपत्तिन्यपेक्षापूरणक्षमम्‌ विशेत्पणमयीत्वादि प्रकृत्युपनयात्रतुम्‌ २२५ पणंमयीत्वदिर्वेधम्यद्टान्ततवं विवृणोति ज़॒हादीति जुहादीनां खरूपोत्पत्ती प्रृतिद्रव्यापेक्षायां तद्विषयापणप्तमर्थं पणत्वादि प्रकृत्युपस्थापनाज्जुह्वादिद्वारा पर्णमयी नुहूरित्यादिवाक्यात्कतुं प्रविरोदित्यथः ६३५ कमोपेक्षितकजादिरूपविध्वं सकरम तु एेकारम्यज्ञानमन्वेति स्वातनव्येऽप्यथैवतः ३३६ सोपस्करं दाष्टौन्तिकमाह कर्मेति रेकात्म्यज्ञानं नान्वेति कर्मेति संबन्धः आत्मज्ञानस्य करमाप्रवेशे युक्त्यन्तरमाह स्वातनत्येऽपीति ३६६ *जुहायन्यभिचारित्वासत्युपस्थापयेत्कतुम्‌ कतौऽन्यत्रापि सद्धावानाऽऽ्षप्ना व्यभिचारतः ३३७

~~~ ~ णम

ख. प्रमाणा २क. विधिना तद्रा क. 'दृद्रारातः। क. क्षे प्रकृतिचो। क. न्मुष्येन

१०४ सृरेशवराचार्यृतं वृहदारण्यकोपनिषदधाष्यवातिकम्‌ , [ संनन्ध-

कत्वपेितस्ाधकत्वबाधकत्वाभ्यां पर्णत्वादेरात्मधियश्च वेषम्यमुक्त्वा क्तुप्रेशे `

द्रारत्वाभिमतयोजहा्यात्मनोरपि वैषम्यमाह जुहादीति क्रत्वन्यभिचारित्वाज्नुहादि स्वपिक्ितप्रकृत्युपनायकं पर्णत्वादि प्रति शेषित्वेन क्रतुमुपस्थापयेत्कती तु ज्ञानस्य होषित्वेन कमे नाऽऽक्षिपति ोकिकेऽपि क्मीणि मावाद्रेदिककर्मणा नियतसेजन्धामावा- दित्यथः ३३७

अनारभ्योक्तितश्ापि नेह प्रकरणग्रहः ३३८

सिद्धे सामान्यतो शिङ्गात्संबन्धे कमंभिस्ततः

विरेषावगतिनां्न; कमाचेति व्यवस्थितम्‌ ३२३९

ननु प्रकरणाधिकरणन्यायेन प्रकरणादात्मज्ञानस्य कर्मणि दोषत्वं तथा हि-- अतं

युक्तं प्रकरणादितिकतैव्यताधितवात्‌'' [पृ० मी° ३।३। ११] ददापृणमासादष्वा- रादुपकारकप्रयाजाधज्घषु श्रुत्या्यतिरिक्तं प्रकरणं नाम विनियोजकं प्रमाणमस्ति वेति संशयेऽथिकारवाक्यस्यकिङ्पदस्य सरंनिहितपदािरेदमर््येनानितपरमापूर्वाभिधायित्वादै- दमर्थ्यस्य करणत्वेन तदनुग्राहकत्वेन वा नियतत्वादुत्पा्तिरिष्टामेया्यवरुद्धे कार्ये तदुपकारकतयेव प्रयाजाद्यन्वयाद्विरोषस्याप्यन्वितामिधानदशानुप्रवेदोन श्रोतत्वादेष विनियोगः श्रौत एवेति पूर्वपक्षे सप्रयोजनाप्रयोजनसंनिपाते प्रयोजनवदर्भमितर- दित्यादौ स्ामान्येनेदमथ्यं बुद्ध्वा कथमिति विदोषनजिज्ञापतायां किंचित्करणतया किचि- दितिकतंम्यतयेति विशेषान्वयार्थं मानान्तराटोचनायामभ्नेयादीनां करणत्वमोपादानिकं प्रयाजादीनामितिकतैन्यतात्वं प्राकरणिकमिति भेदादशादिषु प्राकरणिकः प्रयाजाद्न्वय इति तृतीये राद्धान्तितम्‌। यदसंयुक्तं श्रुत्यादिना तदितिकतेव्यताधित्वात््रकरणात्संयु उयते यद्धीतिकतंन्यताकाङाक्षिणः संनिधावाकादश्वापुरकं वाक्यं तत्ेनैकवाक्यतां यातीति सूत्राथः तथाऽऽत्मधीरपि प्रकरणेन कमणि विनियुक्तेल्त आह अनार्येति प्रकरणभेदस्योक्तत्वात्कमीऽऽरम्य तत्रैवाऽऽत्मधियो ऽपाठन्न तस्याः कर्मदोपतव प्रयाजादेरिव प्रकरणपरिग्रह इत्यथः ज्ञानस्य कर्माङ्गत्वे स्थानसमाख्ययोरप्यप्रामाण्य- मिति वक्तुं तथयोर्विषयमाह सिद्ध इति उक्तं शेषलक्षणे--लिङ्गक्रमसमाख्याना त्काम्ययुक्तं समाघ्नातम्‌ रेन््रा्ममेकादशकपालं निवैपद्धातृग्यवनिनद्रासममेकादशञकपां निवेपेदयस्य सजाता वीयुरियादीन्येकदेवत्यानि बहूनि काम्यकर्माणि क्रमेणोत्पन्नानि तथा काम्ययाज्यानुवाक्याकाण्डमिति समाख्याते काण्डे तत्क्रमेण तदैवत्यानि बहूनि याज्यानुवाक्यायुगलान्यान्नातानीनदराम्ी रोचना दिवः प्रचषीणिभ्य ह्द्राश्नी नवतिं पुरः छथदवृत्रमित्यादीनिं तेषां यावरलिङ्खं विनियोगः क्रमसमास्याम्यां नियमो वेति संशये लिङ्गाविशेषात्सर्वत्र विनियोग इति पूर्थपक्षमाह सिद्ध इत्यादिना अस्याथैः

~~~ ~ --~--~-~ ~ ~~~

१. चानि

बातिकम्‌ ] | आनन्दगिरिङृतशाज्ञमकाक्षिकाख्यदीकासंवरितम्‌ १०५

यान्येन््रा्मादीनि काम्यानि कर्माणि करमेणोत्पन्नानि तैः स्वैः सरन्द्राम्यादीनां याज्या- नुवाक्यायुगखानां सामथ्यीविोषादविशेषतः संबन्धे प्रे सतीति राद्धान्तमाह तत इत्यादिना एषोऽथैः सिद्धे सामान्येन ग्राहकसंबन्ये तनिवीहाय विरोषमपेक्षमाणस्य विधेरेव मन्रसामथ्य॑मनुसंधाय तदनुगुणे कर्ये विनियोगकल्पकत्वात्सामर््यस्य विर- पोपद्दोनेन तत्सहायत्वात्सव॑त् सामान्यसतबन्धापिक्षस्य लिङ्गस्य विनियोजकत्वात्प्रकरणा- भावे तदथं क्रमप्तमाख्ययोरन्वेष्यत्वात्ताम्यां पामान्यद्वारा विरोषन्यवस्येति सामान्यसं- नन्धवुच्यनन्तरमस्य याञ्यानुवाक्यायुगरस्यास्मिन्कमणि विनियोग इति विरोषधीः काम्यमितिसमाख्यापामान्यात्करमवहाच्ेति लिद्धक्रमाधिकरणे स्थितमिक्षरार्थः। शिङ्- युक्तेन क्रमेण समाख्यानाच्च काम्यमित्युच्यमानमास्नातं मच््नातमिष्टिजातं नियमेन संबध्रातीति सूत्राथः ३३८ ३३९

इह त्वेकात्म्यधीयोगः काम्ययाज्येष्टिवन्न हि तस्मात्कमांभिसैवन्धो नेवेकात्म्यधियोऽमितेः ३४०

अस्तु तर प्रकृतेऽपि क्रमाधिकरणन्यायेन क्रमादेवाऽऽत्मधीः कर्मरोषः तथा हि तृतीये स्थितम्‌ कमश्च देशसामान्यात्‌ दहशंपूण॑माप्तयोः प्रथानानुमन्रणमन्रष्वा्ना- यमनेषुपांशुयाजक्रमे दधिनामापीति म्रः सवप्रधानार्थः किंवोपांशुयाजाय इति संशये नियोगेदमर्थ्येनान्वयस्य शाब्दत्वात्तस्य चाविरोषेण सरवेप्रधानाधिताहेतुत्वादेदसामान्या- टृःवयमेदस्याशाब्दत्वात्सर्वप्रधानार्थो मन्रो कमादुपांदुयाजनिवेशीति पूर्वपक्षायित्वा नियोगेदमर्थ्येनान्वयस्य शाब्दत्वेऽपि तस्येवं स्थानाख्यसंनिधिभेदाव्यवस्थाप्यमानत्वाद्‌- धिमच्रः रमादुपांशुयाजाथं एवेति राद्धान्तितम्‌ क्रमश्च श्ुत्यादिवद्विनियोनकः करम- वतां प्रधानानामनुमन्रणमन्रेषवानुपरग्येणोपदिश्यमानेषु यस्य प्रयये यो धर्म॑ उच्यते तस्य तं प्रल्ाकाङ्क्षायाः सच््वात्संनिषिवज्ञादेकवाक्यतेति सूत्राथः एवं क्रमादात्म- ज्ञानस्यापि कमेदोषता यद्वा समाख्याधिकरणन्यायेन समाख्यया तस्य तत्र बिनि- योगः तथा हि ततैव स्थितम्‌ आख्या चैवं तदथत्वात्‌ आध्वर्यवं होत्रमोद्रा्रमि- त्यादिसमाख्यानिषु करमखनियमो वा यचेन समाख्यायते तत्तेनैव वा कार्यमिति देह समाख्याया लोकिकत्वाद्रेदार्थविषयमङ्गाङ्गिभावं नियन्तुमसामथ्यादनियमे प्रापे तस्या छोकिकत्वेऽपि वेदा्विषयत्वाद्विदिकविधेः समाख्यादष्टविनियोगकल्पकत्वात्तया नियम इति सिद्धान्तः यथा खीकं पाचकादिाब्दमुपलम्य पचत्यादिना संबन्धधीरेवं वेदेऽ- प्यकृतकायंसंबन्धवाचिनं शब्दं दृष्ट्रा भवति संबन्धे तसिन्प्रत्ययस्तस्मादाल्या विनियोक्वयर्थधीहेतुत्वात्तस्या इति सूत्रार्थः एवं प्रकृतेऽपि समास्यया ज्ञानं कर्मणि विनियुक्तमिति नेत्याह इह त्विति हि काम्ययाज्यानुवाक्याकाण्डवाच्यमन्ेषठी-

१ल -द्यातेषु

१४

१०६ सुरेशवराचार्यषटत बृहदारण्यकोपमिषद्धाष्यवातिकम्‌ [ संक्ध-

नामिवाऽऽत्मधीकर्मणोः समाख्यापताम्यं करमसाम्यं वाऽस्ति तत्न ताभ्यां तस्यास्तस्मि- रङ्गत्वेन. सेगतिरित्य्थः अस्तु ति मानान्तरादात्मज्ञानस्य कमेशोषता नेत्याह तस्मादिति श्रुलाद्यतिरिक्तशेषहोपित्वावेदकमानस्यारोकवेदसिद्धत्वादिति ततत्व- दोक्तं हेतुमाह अमितेरिति ३४० ` चाप्यस्याथवादत्वं विधिना वाक्यमेदतः दष्टायत्वाच तदुद्धेः पाटामाद्टकल्पना ३४१

नम्वात्मविद्याफलश्रुतिरथवादः प्रलक्षविरुद्धत्वादपापश्रोकश्ुतिवदित्यनुमानात्पर्णम- यीत्ववदात्मधियोऽपि कमेदोपत्वसंभवादमितिरपिद्धेयत आह चेति विष्येकवा- क्यत्वव्याप्तममूताथवादत्वं तदितो व्यावर्तमानं खन्याप्यममूता्थवादत्वमपि व्यावतंयती- लय्थः अस्येति फल्वाक्योक्तिः चात्र फलश्रुतो प्रत्यक्षविरोध उत्सन्नविद्रस्य दुःखानुमवामावात्तद्रतश्चाविधावक्वादतो इःखध्विश्ुतेरमभूताथवादत्वामावात्फलपिक्ष- याऽपि विज्ञानस्य करमहोषतेत्यपेर्थः ये तु नरद्रवादिवाक्यवद्विरद्धाथैतया वेदान्ता- प्रामाण्यात्तदध्ययनं ब्राह्मणस्य राजपूयाध्ययनवददृष्टा्थमिति वुवन्तत्तेम्यो नेक्यधीरित्या- हस्ता्प्रतयाह हृ्ा्थत्वादिति वेदान्ताप्रामाण्ये हेत्वभावात्तजन्यधियोऽशेषदुःखहा- निफरस्य दृषटत्वात्तदध्ययनं नादृष्टाथेमतस्तज्धियः शेषत्वे मानाभावादप्रामाणिकः काण्डयोर्विपरीतः शेपरोषिभाव इत्यथः २४१

तमेतमिति वाक्या यागादेः प्रत्युताङ्गता ३४२ अन्ये त्वाहुने शक्नोति कामसंदूषिताशयः द्रं तत्परमदरेतं सवेकामासमाप्तितः ३४३

केवष्मात्मधियः रोषत्वे मानाभावः प्रत्युत कर्मणां तच्छेषत्वे विविदिषावाकंयस्य मानत्वाजञः विपरीतं शेषरोपित्वमित्याह तमिति एेक्यधियः कमङेषत्वेन संबन्धे निरा- कृत्य कमणस्तच्छेषतया संबन्धः खाभीष्ट उन्तः इदानी कमणो ज्ञानरोषत्वेऽपि काम- पिख्यद्वारा तस्य तच्छेषत्वं विविदिषाद्वारेति मतमाह अन्ये त्विति कामध्वस्ते- ज्ञानाधिकारहेतुत्वं साधयति नेत्यादिना अन्वयव्यतिरेकाम्यां कामध्वस्तेरात्मथीहेतु- त्वपिद्धिरित्यथः अस्तु तर्हि प्रथममेव कामध्वस्त्या ज्ञानाधिकार इत्याराङ्कयाऽऽह सर्वेति सर्वे कामाः खगोदयस्तत्समाप्तो तेम्यो रागपरावृत्तिनं त्वादावेव तदप्राप स्तद्धोगस्य तेभ्यो रागध्वसिष्ैतोरसक्वारित्यथः ३४२ ३४३

देतेकत्वमतीहाभिः सूज्ान्तं फलमाप्य ना पराजापत्यं पदं भुक्त्वा तदेकात्म्यं प्रपद्यते ३४४

तहि स्वगीदीनामादाविवाऽऽपिद्रारा कामध्वसोऽपि स्यादित्याराङ्कयाऽऽह दरति द्वेतेकत्वमतिः सूत्रात्मने ध्यानमीहाम्तु द्िहोममारम्य सत्रान्तानि कमणि तेसतमनुष्य-

कतिकम्‌ ] आनन्दगिरिङृतशास्पक्राशिकार्यटीकासंवरितम्‌ १०७

त्वमारभ्य सूत्रान्तं फलं करमेण प्राप्य सौत्रान्भोगान्भुक्त्वा तदेहमानी तदन्यानुषभुक्तका- मयितन्यकर्मफराभावात्सर्ैतोनिव््तकामः प्रजापतिरात्मरूपमनुभवल्येवं कर्मणां कामवि- यमुखेन धीहितुतवे द्वारं प्रानापत्यं पदमित्यथः ३४४ | नेवं कामसंपराप्त्या तन्नाशोऽब्दशतैरपि तत्सेवातोऽतिदद्धिः स्यान्निटत्तिदांषदशेनात्‌ ३४५ कामध्वंसद्वारा कर्मणां धीरोषत्वं दूषयति नैवमिति यत्त॒ मोगात्कामध्वस्तिरिति तत्राऽऽह नेति भोगिषु कामध्व॑ाृ्टर्योग्यानुपरल्धिवाधितमेतदिति भावः किं तहि कामोपभोगाद्धवति तदाह तदिति कस्तं कामध्वक्षिहेतुस्त्ाऽऽह निष्र- तिरिति २४९ जातु कामः कामानामुपभोगेन श्राम्यति हविषा कृष्णवर्त्मेव भूय एवाभिवधते ३४६ कामसेवारागातिशयहेतुन तदध्वस्तिनिमित्तमिल्यत्र मन्वादिवाक्यं प्रमाणयति जात्विति २४६

निवर्तेतापि कामेभ्यस्तदुपायापसिद्धितः सवेष्ठेवोपक्ान्त्यात्मज्ञानं चापि समाश्रयेत्‌ ३४७ भोगस्य कामाध्वस्तित्वेऽपि कर्माण्यनुष्ठितानि तं निरुन्धन्ति न॒हि सुकृतेषु कामः स्थातुमरं तु विषयदोषधीस्तदध्व॑सिनीत्याशङ्कयाऽऽह निवर्तेतेति कमधीत्तदनु- छठानयोरभवे खगदिर्ु्प्रापकत्वात्कर्थचित्ततो विरागोऽपि स्यात्तज्ज्ञाने तदनुष्ठाने तत्फलभोगस्याऽऽवदयकत्वात्तेन रागोद्धेकात्कम॑द्वारा तत्फाप्तिरिति कदाचिदपि संपारचक्रातिक्रमोऽतो विषयसेवावत्कमीण्यपि कामं निवतेयन्तीति भावः किंच कर्मधीतदनुष्ठानामावे कथचित्तत्फलेच्छाध्वस्तावनवच्छिन्नतरह्मानन्देच्छया तत्पराधिहेतुं ज्ञानं संपरिपादयिपुस्तद्धतुषु श्रवणादिषु कदाचित्परवर्तेत कर्मज्ञानादिभावे तु नेवमतोऽपि ` कमणि रागध्वस्तिहेतव इत्याह स्वति २४७ अथाऽऽनन्दः शरुतः साक्षान्मानेनाविषयीकृतः दष्टानन्दाभिखापं मन्दीकपुमप्यलम्‌ ३४८ मा तहि कर्माणि रागविरोधीनि भवन्त्रहमानन्दस्तु श्रुतस्तदितररागं निरुन्ध्यादित्या- शङ्कया ऽऽह अथाऽऽनन्द्‌ इति तावत्प्राजापत्ये पदे स्थितो ब्रह्मानन्दं शृणोति शाखस्य मनुष्याधिकारत्वच्छरतोऽपि कथंचिदननुमूतो नानुभूतप्तनातीयफररौगभ॑सर ५.५ पारयति प्रागेव प्रत्यार्यातुमतः श्रुतोऽपि नासौ विषयरागध्वसिरैतुरि- यथः ६४८

~ - ~ ~ 5 ~ -* ~ ~~~ ~ "~ ~ नयी) -~-~--~--~-*----- ~

१. का तर्ि।

१०८ सुरेशराचायकृतं वृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ संबन्ध-

कामपरविलयायातस्तद्विपक्षायेभावनम्‌ विधयस्तत्करियाणां स्युस्तद्विपयंयहेतवः ३४९ यतो भोगकरमब्रह्ानन्दा कामध्वंसका अतो विषयदोषद््हानाम्यासप्रकर्षस्थैव तथात्वमित्युपपंहरति कामेति तस्य कामस्य विपक्षो विषयेषु दोषधीस्तस्या भावन- मम्यासः स॒ विषयराग््वस्ति फलयतीत्यथः काम्यानां फलरागप्रकर्हेतुत्वेऽपि निलया- नामफलत्वादतद्धतुत्वात्तानि विषयामिलाषनिरासीनीत्याराङ्कथाऽऽह विधय इति कर्मणा पितृरोक इत्यविशेषशरतेमिलयानामपि फल्वत््वा्तान्यपि काम्यानीव स्वफल्षु रागोद्रेकहेतवोऽतस्तेषां याः क्रियास्तामां विधयोऽनुष्ठानानि तानि तस्य कामध्वं्तस्य विप- यंयस्तत्प्कर्षस्तस्य हेतवस्तथा दोषदद्यनाभ्यासादन्यो तदध्व॑सकृदिलय्थः ॥३४९॥ दवारं नियतं मुक्तेः पराजापत्यं पदं भवेत्‌ नहुपाधिष तत्वस्य विशेषः कथिदीक्ष्यते ३५० यतत प्राजापत्यं पदं भृक्त्वेत्यादि तत्र तत्पदं तच्चज्ञानहेतुव तत्वोत्कर्षेतुवा नाऽऽ इत्याह दारमिति मुक्तेसतद्धेतुज्ञानस्येति यावत्‌ त्रो यो देवानामित्यविशेषश्ुते रित्यथैः द्वितीयं दूषयति हति ३९० नाऽऽकाशस्य विक्ञेषोऽस्ति कुम्भद्रोण्यायुपाधिषु दूरान्तिकादिभिन्नेषु करिपिताकरिपतेष्वपि ३५१ तत्र दृष्टान्तमाह नेति तत्रोपाधीनामेकरूपत्वादविदोषेऽपि मनुप्यादिसूत्रान्तो- पाधीनां नानारूपत्वादत्र सविदोषतेत्याराङ्कयाऽऽह कुम्भेति संनिहितोपाधिष्ववि- शेषेऽपि व्यवहितेषु सविरोषत्वमाराङ्कया ऽऽह वृरोति उत्पन्नोत्पद्यमानोत्पत्स्यमानो- पाधिषु सविरोषत्वमाशङ्कया ऽऽह कल्पितेति ३५१ ` संत्तत्वापेक्षयाऽभेदो भावानां नाभ्युपेयते स्वभावहानादन्योन्यं.विहेषो बाह्म एव सः ३५२ आकादावनिर्विरोषं बरह्ेत्ययुक्तं तस्य सत्ताामान्यरूपस्य सविशेषत्वादित्यारङ्य मनुप्यादयस्तद्विदोषाः संत्तत्तवाद्रल्यणोऽभिन्ना भिन्ना वेति वरिकल्प्याऽऽये दोषमाह सत्तयेति भावा मनुप्यादयो विरेषास्तेषां सदूपन्रह्मपिक्षया नाभेदस्तस्मादभिन्त्व तद्वतेषां विरेर्षत्वमङ्गादित्यथः भेदपक्ष प्रत्याह सदिति भावानां सतो भेद | सच्वेनासचवेन वा नाऽऽय्यः प्रतियोगिनोऽसत्तयप्राप्तिरिति मत्वा द्वितीयं निराह स्वभा- वेति अस्तेन सत्वाद्धि्यमानविदोषणोनिःस्वरूपत्वादप्तामान्यविरोषं विश्वं स्यादि त्यथः कंच विषा मिथोऽभिन्ना भिन्ना वा नाऽऽद्यो विहषाद्रैतापतादुक्तदोषाननेतर सत्त्वेन भेदे प्रतियोम्यसत्वापत्तरुक्तत्वादसत्वेन भेदे धर्मिणोऽसत््वापातात्तथा चोमय-

~~~ ~ -- ~~~ ------~-

ख, तषा ख, ततस्ा ख. पतस्व घ. षम्‌ ¦

वातिकम्‌ ओआनन्दगिरिकृतशाल्नमकारिकास्यटीकासंवरितम्‌। १०९

थाऽप्येक एव निःसामान्यविदोषो भावः स्यादित्याह अन्योन्यमिति अन्योन्यं मेदेऽमेदेऽपि खभावहानादित्यन्वयः का तरि मासमानविरोषस्य गतिस्तत्राऽऽह विशेष इति सद्रूपे बरह्मण्यारोपितो मनुप्यादिर्धिरोष इत्युपदेयरूपबहिर्ूतः इलः ३९२ | कायंकारणपक्ेऽपि कार्यं नान्यत्र कारणात्‌ तच्छे विरेषोऽस्ति कटकादीव हेमनि ३५३ ब्रह्म सविषं कारणत्वात्सुवर्णवदित्याशङ्कय कार्याणि ततोऽभिन्नानि मिन्नानि वेति विकरप्याऽऽय्ये तानि तत्कायौणि तदभिन्नत्वा्द्रहिति मत्वा द्वितीयं निराह कार्येति जगद्भह्मणोः कार्यकारणत्वेऽपि नालयन्तमेदम्तथामूतयोरश्वमहिषवदतद्धावादिलय्थः किं कार्याणि कारणे ब्रह्मणि वरिशोषहेतवः , स्वयमेव वा विरोषाः) नाऽऽ इत्याह चेति तत्वे कारणे ब्रह्मणि काय॑कृतो विषो मानाभावादित्यथः विमतं कार्य- कृतविरो षवत्कारणत्वात्सुवर्णवदित्याशङ्कयाऽऽह कटकेति नञ्पदमिहानुषज्यते। कट - कादिकर्यकृतविरोषवत्ं हेम्न्यस्ति,तेषु व्त्वादिविशेषोपरम्मेऽपि हेग्स्तदभावा- दतः सराध्यविकरतेलः नापि कायौप्येव तद्िशेषास्तेषामागमापायिनां सपेवत्कस्पि- : तानां तात्तविकविरोषत्वायोगान्न हि कटकादयोऽपि हाटके स्वरूपातिरिक्तास्तात्तविका ' विदोषा इत्यायेनाऽऽह कटकादीति ३५३ ¦ अतः प्रजापतौ तच्च कमो वा न"विरिष्यते : तकौदागमतश्चापि तद्रो इति हीटशात्‌ ३५४ ब्रह्मणि निरविरोषत्वं निगमयति। अत इति। अतस्तकादिति संबन्धः सामान्याविशे- षमावायोगादिरनन्तरोक्तो यस्तक॑स्तस्य विपर्यये पय॑वसानाभावादामासत्वमाङ्कयाऽऽह आगमतश्चेति अत्र हि देवादिष्वविदोषतो ज्ञानोदयोक्तिसामथ्यादविरिष्टत्वं तेषु ह्मणो दृष्टमित्यथः ३९४ *4यदा सरवे प्रमुच्यन्ते कामा येऽस्य हृदि भिताः अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्रुते ।। ३५५ सर्वोपाधिषु ब्रह्मणो निर्विदोषत्वे श्रोतिङ्गान्तरमाह यदेति अत्र हि म््यस्या- मृतत्वोक्तर्मत्यदेहस्थस्येव ब्रहमत्वोक्तेः कामानां टदयाश्रितत्ववचनाच्च ब्रह्मणः सर्वोपाधि- पवविरोषतेति द्रष्टम्यम्‌ ६९५ “एको देवः सर्वभूतेषु गूढः सवेव्यापी सवैभूतान्तरात्मा कमीध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्मुणभ।२५६॥ ब्रह्मणो निषिरोषतवे श्रोतं िङ्गमुक्त्या श्रुतिमुदाहरति एकं इति। मूरतित्रयात्मना वि 0 ख. हेमनोऽसिति

११० सुरेश्वराचा्यकृतं बृहदारण्यकोपनिषद्धाष्ययातिकम्‌ { संबन्ध

पुराणादिसिद्धमेदषारणा्भमेकपदम्‌। वक्ष्यति च-““हरिबरह्या पिनाकीति बहधैकोऽपि ` गीयते" इति अखण्डं (जायं निरस्यति देव॒ इति सवितृवत्तारस्थ्य॑वारयति सर्वभूतेष्विति किमिति तर सर्वैरात्मत्वेन गृह्यते तत्राऽऽह गढ इति आधा राधेयत्वेन भेदं शङ्कित्वाऽऽह सवेच्यापीति सवमेतत्सत्तया सदेतत्मरतीत्या सपू्तिमदतः सदन्तराऽ्पूर्तेन वस्तुतः परिच्छेद इत्यथः मूतानामन्तरात्मा नियम्योऽयं नियन्तेति कथं वस्तुतोऽपरिच्छेदस्तत्र(ऽऽह सर्वभूतेति सर्वेषां बद्यादिस्तम्बान्तमू- तानामयमेवान्तरात्मा सूषटषु भूतेप्वस्येव प्रवेशश्रुतेरित्य्थः तस्य तर्हि कर्तृत्वादिराक्ति- रन्तरात्मनस्तथात्वाननेत्याह कर्मति। तर्हि जगव्यापारमाक्षित्वेन ततोऽथीन्तरत्वादधेदताद- वस्थ्यं नेत्याह सर्वेति सर्वेपां मृतानामयमधिवासोऽिष्ठानत्वान तद्विनाऽऽरोपि- तस्वरूपमिति . वस्तुतः परिच्छेद इत्यथः तम्य व्तुत्वाद्धयवदश्यत्वानुमा नादृष्टनतरापेषायां परिच्छि्तेति नेन्न जउत्वोपधेरित्याह साक्षीति ईक्षणकर्तृतवा त्परिच्छि्ततेत्याशङ्कया ऽऽह चेतेति द्र्टत्वात्सविकारित्वं टोकिकद्रषटवदित्याश ङथाऽऽह केवल इति स्ेनिधिमात्रेण विश्वन्यवहारहेतुतया चिन्मात्रत्वमस्य द्रत विकास्तित्यर्भः ज्ञानानन्दौ ब्रह्मणो गुणाविवयेके तान्निरस्यति। निगुण इति किं बहुना पर्वविशेषदून्यमेकरप्रं ब्रस्ेति चार्थः ३५६

विह्ञानकर्मणोस्रेषा यथुच्येत समुच्चयः पवोक्तेकतम्यतात्पयदविदस्यासौ युज्यते २५७ सर्वोपाधिषुं ब्रह्मणो निविरोषत्वात्तत्प्राततो प्राजापत्यं पदं नियतं द्वारमिति काम-

धव॑पमुतेन कमणां धीहेतुत्वमप्रामाणिकमित्युक्तं संप्रति तानि ज्ञानहेतवः कितु तत्स मुश्चितानि मुक्तेरवेति मतमाह विज्ञानेति सानं प्रधानं कमं गुणो, विपरीतं वा तयो समप्रधानत्वं वेति, ब्ेविष्यं; तत्र कमभागो ज्ञानभागो वा मान॑नाऽऽद्स्तस्य केवलकर्मणां सखगोदिरेतुत्वमोधने तात्पयादिति मत्वा द्वितीयं दूषयति पर्वेति एेकात्म्यविषया- न्नान्यो वेदान्तवघसामिल्यादिः पूरव॑दाब्दाधेः वेदस्योपनिषद्धागस्येति यावत्‌ त्वपवभिताखलिरोपाधावेकरपे ब्रह्मात्मनि पवस्यत्युपक्रमादीनां तात्पयटिङ्गानां तत्रैवो पहम्मात्तस्मादप्तो समचयोऽप्रामाणिकत्वादयुक्त इत्यथः ३५७

एकवाक्यावशी माबात्साध्येक्यायोगतस्तथा समुचयः कृतो द्रव्यगुणवञ्ज्ञानकमणोः ३५८ त्रिविधप्मुञ्ये साधारणदोषमुक्त्वा समसमुचये विशोषतस्तमाह एकेति। अस्याथैः। ददोपर्णमासयोर्यदग्नेयोऽष्टाकपाषटोऽमावास्यायां पौर्णमास्यां वेत्यादिवाक्येराग्रेयादिक- माणि कालद्रयपयुक्तान्पुत्पन्नानि एवं विद्रानपौर्णमासीं यजते एवं विद्भानमावास्या यजत इति श्युतमू तत्र किं यजती कर्मणोपर्वयोविधायको षिवा प्रकृताभेयादि

कतिकम्‌ ] आनन्दगिरिङृतशाल्ञपकाशिकारूयरीकासंबरतिग्‌ १११

समुदायद्वयानुवादकाविति संश्ञये समिधो यजवीत्यादिवदम्यासात्क्मान्तरतिधौ प्राप प्रकृतानि कर्माणि पोणमास्यमावात्यायुक्तवाक्ययोरारम्बनं रूपभेदानुक्तेरिति राद्धा- न्ततं द्वितीये प्रकरणं तु पेोर्णमास्यां रूपावचनादिदत्र अतो यथा यज- तिम्यां स्मुदायानुवादादहपुणैमासाम्यामित्याधिकारिकद्वितवोपपत्तावाप्रेयादीनामेकाधि- कारवाक्यसंबन्धात्समप्रधानानामपुवादौ समुच्चयो तथा ज्ञानकर्मणोरिति | तत्रैव हेत्वन्तरमाह साध्येति एषोऽथैः आग्नेयादीनां प्रत्येकं फलसंबन्धः किंवा तच््रमेषां फटमिति संदेहे मिथोनपेक्षोत्पत्तिविध्युत्पननप्रधानानां प्रथक्फटाकाङ््षत्वा- तत्संनिधौ श्तं फलमेकं प्त्येकमेति संबन्धमिति प्रात तेषां समुदायवाचिददीपूर्णमास- शब्देनाक्त्या फले विधानात्तच्रं फलमित्येकादश प्रयोजनाभिषंबन्धात्पृथक्त्वमित्यादिना चिन्तितं तथा ज्ञानकर्मणो धृवाधुवफल्योः सध्यैक्यं तत्कुतः समुच्चय इति तयोर्गु- णप्रधानत्वेनासमुचये वेधम्यदृष्टान्तमाह द्रव्येति अस्याथः अर्थक द्रव्यगुण- योरेककर्म्यान्नियमः स्यात्‌ ज्योतिष्टोमेऽरुणयेकहायन्या सोमे क्रीणाति तत्राऽऽरुण्यं कृत्स्न प्रकरणे निविदाते क्रय एव वैकहायन्यामिति संशय्यारुणया क्रीणातीति तृतीया- नरदेशाद्वाक्येन क्रयसंबन्धावगमेऽपि गुणस्यामूतैतया साक्षात्कियान्वयायोगाद्वाक्यं भित्त्वा सामर्थ्येन प्राकरणिकद्रग्यमात्रहोषतया नवेदा इति प्राप्ते गवा यजेतेत्यत्राऽऽकृ- तिवदमुतैस्यापि गुणस्य क्रयस्ताधनद्रन्यपरिच्छेदेन क्रयान्वयसंमवाद्वाक्यभेदाप्रसङ्गादरुणे- कहायन्योरितरेतरनियमाद्राक्यवरात्क्रय एवेकहायन्यामरूणि्नो निवेश इति तृतीये स्थितम्‌ यत्र द्रव्यगुणयोरर्थक्यं श्रुतं तत्र तावेकस्मिन्पदार्थे नियम्येयातामैकक- म्यीदेककार्यत्वादेकं हि कयसंबन्धाख्यं कायैमत्र श्रुतमिति सूत्रार्थः तथा चारुणेकहायन्योर्ुणप्रधानतया क्रये समुञ्चयवन्न ज्ञानकमेणेरेकत्र साधनत्वेनानवगतयो- रङ्गाङ्गितया समुच्चय इति तरिधा समुच्चयापभवं फलितमाह समुच्चयः कुतो न्ानक- परणोरिति २५९८ मेदाभेदाश्रयत्वेन धैकात्म्यज्ञानकमणोः परस्परोपकारित्वहानात्कीदक्सपुचयः ३५९ तत्रैव युक्त्यन्तरमाह भेदति उपकार्योपकारकत्वाविनाभृतः समुच्चयः इह |

कतुत्वादिविभागाध्रितकर्मणस्तद्रहिताद्वितीयात्मधियश्च मिथो नोपकार्योपकारकत्वमतो व्यापकाभावात्तदयाप्तः समुच्चयोऽपि नास्तील्थः ३५९

देवतादरव्ययाथात्म्यज्ञानं कमोङ्गतां गतम्‌

तावदेव हि तत्कमं नाज्ञातद्रन्यदेवतम्‌ ३६०

विमतं ज्ञानं करम्मु्चयाहं ज्ञानत्वादेवतादिज्ञानवदिल्याशङ्कयाऽऽह देवतेति

१कं. सल. नोक्ला

११२ सुरेश्वराचायङृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ संबन्ध-

कमाङ्गतां तदन्तभूतत्वेन तदेहतामित्येतत्‌ देवतादिज्ञानस्य कर्मान्तभूतत्वेन तदात्म- कस्य तेनाप्तमुच्चयात्साध्यविकलतेति भावः ननु देवतादिज्ञानं करमान्तभृतं तद्धीन- स्यापि कमानुष्ठानात्तेनोभौ श्रुत इति शरुतेरतोऽयान्तरत्वात्तस्य कर्मणा समुच्चयो नेत्याह तावदिति तद्धि क्म यज्जञातद्रन्यदेवताकं विद्वान्यजते ज्ञात्वा कर्मं समार मतेति श्ुतक्ात्वा शाखविधानोक्तं कर्म कर्ुमिहारपीति समते तु तदज्ञात्न्यदे- वताकं यो वा अविदितार्पेयच्छन्दोदैवतव्राह्मणेन मन्रेण याजयति वाऽध्यापयति वा स्थाणुं चति गर्तं वा पद्यत इति निन्दाशरुतेरतो देवतादिज्ञानं कर्मान्तरभूतमियर्थः॥९१०॥ तद्विशेषेऽङ्गग्रयस्त्वात्फटभूयस्त्वमित्यतः समुच्चयं तस्य स्यान्नाङ्गनाङ्गिसमुचयः ३६१ यद्ज्ञातदेवतादियाथात्म्य्य कमाननुष्ठानं ताह तेनोभौ कुरुत इत्यत्र कथमिष्ं तत्राऽऽह तद्विशेष इति देवतादियाथात्म्यधीरूपाङ्गविशेषयोगे कर्मणो भृयस्त्वा- त्त्फटस्यापि भूयस्त्वं यदेव विद्यया करोतीत्यादिभुतेरतो देवतोपास्तिहीनस्यापि करमा- ुष्ठानं स्यान्न फलमृयस्त्वं यदेव विद्येति हीति न्या रादिल्यथः फलातिङयवति कर्म- ण्यङ्गस्यापि भूयस्त्वादेवतादिज्ञानस्य तेन समुचयात्तदेकफरत्वात्कुतो दृष्टान्तस्य स्ताध्य- विकलतेत्याराङ थाऽऽह समुच्चय इति देवतादिज्ञानं तस्येत्युच्यते अङ्गरब्दः स्वरूपविषयः अङ्धिपदं तदभिन्न्वरूपिपरम्‌ तथाच एरथगेव सिद्धस्वषूपाणां प्रया- नादीनां फलोपकारितया द्गादिना समुच्चयपिद्धिरिति द्रष्टव्यम्‌ अथवा प्रयानादी- नामपि दद्ीपूणमासरा्ङ्गानां नाङ्गिना दरेपूणमासरादिना समुचचयस्तद्िशिष्टस्येव दशपू णमापसादेः स्वगादौ साधकतमत्वात्सोतिकतव्यताकस्येव करणत्वात्तथा देवतादिज्ञानस् कर्मरोषत्वेऽपि तद्विरिष्टस्येव तस्य फटमूयस्त्वे साधकतमत्वान्न तेनैव तस्य समुचय- पिद्धिः ३९१ ` यच्चाप्यैकात्म्यविज्नानं तद ज्ञानेकयस्मरम्‌ तस्मिन्सति कृतः कमं का वाऽपेक्षाऽस्य गोचरे ३६२ देवतादिज्ञानदृष्टान्तस्य सराध्यवेकल्यमुक्त्वा ज्ञानत्वहेतोः प्रत्यनुमानमाह यच्चेति विमतं कर्मणा समुच्वीयते तद्विरोधित्वायदयद्विरोधि तत्तेन समुच्चीयते यथा प्रका- हास्तमेत्यथः प्रकाराः स्वकार्ये तमो नक्षते ज्ञानं तु तस्मिन्कमौपेक्षमतो तदुप- मृद्धातीति हेत्विद्धिमारङ्कयाऽऽह का वेति अस्य ज्ञानस्य गोचरो ब्रह्मात्मत्वा- शयोऽपवगस्तत्र तस्य नान्यपेक्षा सम्यणधियः स्वफले नेरपेक्षयस्य शुक्तयादिज्ञाने द्ट- त्वादित्यर्थः ६६२ ब्राह्मणत्वादिविक्षानमभरिहोत्रादिकर्मणाम्‌ यदृष्टं साध्यसिद्धये तु कमौनुगुणमेव तत्‌ ३६२ ननु कर्तुरात्मनो ज्ञानस्य पक्षत्वात्कथं प्रयनुमानं तरि पिद्धपाध्यतेलयाह। ब्राह्मण.

वीतिकम्‌ ] आनन्दगिरिढृतरखपकाशिकाख्यटीकासंवषितम्‌। ११९

त्वादीति शुद्र यज्ञेऽनवङ्ृप्त इति श्रुतेः शद्रेणानधिकारिणाऽनुष्टितानामप्यग्निहोत्रा- दीनां नेष्फल्यात्तत्फलमुदिश्य बराह्मणादिज्ञानं ब्राह्मणो बरहस्पतिसवेनेल्यादिना यद तत्करमौपकारकमतस्तस्य करमसमुचयेऽपि क्षतिरेर्थः २६३

` एकात्म्यवस्तुयाथातम्यबोपे जाल्यादिबाधनात्‌ केवरं क्रिया स्यात्कर्मणा प्रत्युताकरिया ३६४ विच ज्ञानोत्पच्यु्तरकाटेवा कर्मभिः समुच्चयः प्राक्तनजन्माभितेवी प्रामज्ानोत्पतते रस्मिन्नेव जन्मन्यापादितैवां तत्राऽऽये दोषमाह एेकात्म्येति क्रियेत्युष्ठानोक्तिः एेकात्म्यमेव वस्तुयाथातम्यमतिरिक्तस्याऽऽरोपितत्वात्तस्य बोधे वाक्यीये सत्यबोधना धया तज्निमित्तदेशनात्यादिनाधात्तत्प्युक्तकमणामनुष्ठानं सिध्येत्तथा कथं ज्ञाना- त्पराचीनकमेभिस्तत्समुच्चयः द्वितीयं निरस्यति प्रत्युतेति केवरं तदमिद्धिः ्रत्युतानुष्ठानविपरीतमक्रियाश्म्दितं कमेणामस्तच्वमेवेति योजना आत्मापरोक्षन्ञानेना- ज्ञानस्य निरस्तत्वात्तन्मृलनन्मान्त्राभितुकमोमावात्तेरपि ज्ञानस्य पमुचयायोगादि- लयथः ३६४ अयथावस्तुखपीदिज्गानं हेतुः पलायने रज्सब्गानेऽहिधीध्वस्तौ कृतमप्यनुशोचति २६५ अज्ञानकार्याणां तजिवृत्तो निषृत्तिने कर्मेणामतत्कार्यत्वादित्यादाङ्याऽऽह अय- थेति रज्जुसपांदि तावदयथावस्तु तज्ज्ञानं ज्ञानविरुद्धत्वादज्ञानं तत्पटायनादो हेतु- त्वेन छोकपिद्धमेवं कमांण्यप्यज्ञानमृलानि अज्ञो हि कामयमानस्तानि करोत्यतो ज्ञानादज्ञानध्वस्तौ तद्ष्वस्तिरित्य्थः। यस्मञ्जन्मनि ज्ञानं तस्मिन्नेव ज्ञानोदयात्पराकारी- नकमेभिः समुच्चयो ज्ञानस्येति तृतीयमादाङ्कयाऽऽह रज्ज्विति यथा छेके रज्जुर षेति ज्ञाने सति विद्रानिमित्तनिवृत्तेः पूवंकृतानि पलायनादीन्यनुशोचति तथा ज्ञाततत्ो बन्धध्वस्तामेतावन्तं कालं वृथेव कर्माकार्पमित्यनुरोचति तस्मदेहिकैरपि ज्ञानात्पराकाली नकमेभिनं समुखयस्तदधिगमाधिकरणन्यायादिति मावः ६६९ ¦ करमव्यापृतिगुक्तावाप्तयादीनामभावतः शुत्यादयस्तत्र तेन स्यात्न समुचयः ३६६ ज्ञानकमेणोः स्ैप्रकारसमुचयाभावे युक्त्यन्तरमाह कर्मेति विधां चाविद्यां चेत्यादिभुतेयंथाऽन्नं मधुसंयुक्तमित्यादिस्यृतेश्च समुचयमाराङ्कयाऽऽह चेति श्रुतिस्मृतीनां समु्यवादिनीनां क्रमपरमृचयपुरूतेति भावः मानाभावफलमाह तेनेति ३६६

` ------- ------ --* ~ ~~ ---- - -~ ~ ~ ~~ ---- ~ ---

१ख. नतेत्रैति १५

११४ सुरेशराचायडृतं बृहदारण्यकोपनिपद्धांष्यवा्तिकम्‌ [ पनन्ध-

अन्तरङ्गं हि विज्ञानं परल्य्ात्रैकसंश्रयात्‌ बहिरङ्गं तु कमं स्याद्राहद्रव्याभ्रयत्वतः ३६७ अन्तरङ्गबदिरङ्गयोरन्तरङ्गं बरुवदिति न्यायात्पररलदुबेटयोज्ञानकर्मणो्म्॒॑रमृखय इत्याह अन्तरङ्ग हीति ३६७ ` सत्यन्तर विज्नाने बहिरङ्गं सिध्यति संस्कारकं तु कम स्याज्ज्ानाच्वज्ञाननिष्तुतिः ३६८ अन्तरङ्गस्यापि बहिरङ्गपिक्षा कार्थवक्षादविरुद्धा राजन्तरङ्गस्थेव प्रधानस्य रिति. कोद्राहकादिष्वेक्षादशनारित्याशङ्कयाऽऽह सतीति मुक्यन्तरङ्ध ज्ञाने सति तद- हिरङ्गं॑कमे भवति तद्धेलन्ञानध्वंादमति कर्मणि ज्ञानस्य नपिक्षे्यभैः अस्तु तहिं बहिरङ्गस्य कमेणोऽनतरङग्ञानपेसा मोक्षाथश्च समुच्चय इति नेत्याह संस्कार कमिति कर्मणां मोक्षोपायत्वे ज्ञानापेक्षया समुञ्चयो तदस्ति तेषां कार्यान्तरे विनियोगस्य प्रागुक्तत्वादित्यथः ज्ञानमपि पुरुषपंस्कारकं वैदिकोपायत्वात्कर्मवदित्या- शङ याऽऽह ज्ञानादिति विमतमन्ञाननिवतंकं तच्चन्ञानत्वाद्रजजुज्ञानवदि.- त्यथः ३६८ यथावस्त्वात्मविभ्नानं, मोहमात्राश्रयाः क्रियाः सम्यग्ज्ञाने कुतः कमं कमहेतूपमर्दनात्‌ ३६९ तरिं कर्माप्यन्ञाननिवतैकं पुमर्थोपायत्वाज्ञानवदिव्याशङ्कय तच्ज्ञानत्वमुपाधिरि- त्याह यथेति क्रंच कमे नाज्ञाननितर्तकमयथावस््वनुरोधित्वादरप्यधीवदित्याह मरोहेति। केवलकर्मणोऽज्ञानानिवतेकरतवेऽपि समुच्चितस्य तन्निवतंकत्वमितयाशङ्कथाऽऽह। सम्यगिति ज्ञानस्य कर्मानिवर्तकत्वानुपलम्भात्कथं तत्काले कर्माभावस्तत्राऽऽह कर्मेति ३६९ नित्यप्राप्नं विन्नानं प्रतीचः संनिधेः सदा कमोनिदयं पृथग्रपं नित्यं चानित्यबाधकम्‌ ३७० कमैवज्ज्ञानस्याप्यज्ञाननत्वात्तत्समानयोगक्षेमत्वमित्याशङ्कयाऽऽह नित्येति। ज्ञान- मात्मखमावश्चित्परकारास्तस्य नित्यत्वान्न करमतुल्यतेत्यथेः तजित्यत्वे हेतुमाह प्रतीच

; इति सर्वत्र सवदा प्रतीचः खरूपत्वेन पत्तवात्तदात्मकचित्प्कारासूयं ज्ञानं नित्यमपि

वाक्योत्थदुद्धिधीचीनमेव सरहेतुं बन्धं धुनोतीति मावः। ज्ञानवत्क्मापि नित्यमन्यथा ससारपादित्वापततरित्याशाङ्कयाऽऽह कर्मेति नहि. कर्तव्यतया विधीयमानं करम नित्यं षरंपारस्येदुप्रथमता तद्धेतवज्ञानस्यानादित्वारित्य्थः कमानित्यत्वे हेतुमाह पृथगिति। नानाकारकतश्रत्वान्नानाकमातोऽनिल्यमित्यथः ज्ञानकमणोनित्यत्वानिल्-

~ --~ ~~ * ~ - ~ ~~ ~~ --- -----~- ~ ~~~

~~~

~ .- ~~~ ~--- -- ~ -~ -- ~ ~`

१. पेक्षाया `

अर्तिकम्‌ आनन्द्गिरिङृतक्ाल्नभकाशिकाख्यटीकासंबछितम्‌। . ११५

त्वाभ्यां पिद्धमथमाह नित्यं चेति निष्पपश्चनह्माकारधावृततिषिदोषसमेतो खगात्माः सखविपरीतावभासनिमित्तमन्ञानं पकार्यमृच्छिनत्यतो विलक्षणसखमावयेोर्ञानकर्मणोन ¦ पमृचितिरिति भावः ३७०

क्षयी कमाजितो रोकः.स्वरादव्रह्मावबोधतः ग्पे बलोक्यराज्ये ना भिक्षामाद्रियते तु कः ३७१ त्रैव हेत्वन्तरमाह क्षयीति विशुद्धफल्तवाद्धौकर्मणोभित्रादशीदिवन्न पमु- चय इत्यथः ननु मोक्षमाणस्य ज्ञाने सति मोक्षकामनानिवृत्तावपि कर्मफटाभिटाषानि- ततस्तदर्थं कमानुषठाने समुच्चयपिद्धिसतत्राऽऽह खन्ध इति ३७१ ` भिन्नषकरणं श्षानं कारकषितं कमणा विरोधाच्च स्वतश्रं तद्रणभूतं कस्यचित्‌ ३७२ ज्ञानकमेणोगुणप्रथानत्वेन समप्रधानत्वेन वा समुचयमुक्त्वा कर्म प्रधानं गुणो ज्ञान- मिति यः समुच्चयः प्राकरणिको वा श्चुत्यादिगम्यो वेति विकल्प्याऽऽदयं प्रत्याह भिन्नेति दवितीयं दूषयति काङाक्षितमिति कमणा ्ञानस्यानाकारक्ि- तत्वात्तयोः सामान्यसरबन्धाधिद्धो श्रुत्यादिमिस्तद्िशेषपिद्धिरित्यथः किं चोपकार्य- स्योपकारकेऽपेक्षा चानयोस्तद्धावो विरुद्धस्वभावत्वात्तत्न समुच्चय इत्याह विरोधा चेति ज्ञानस्य कमागुणत्वेऽपि स्वफलं प्रति गुणत्वान्न खातन््यमित्याशङ्कयाऽऽह गुणेति ज्ञानफलं केवल्यं तदमिन्नमिति भावः ३७२ ` यतो वस्त्वनुरोध्येतन्न ज्ञातृवहवत्य॑तः अन्ञानोच््छित्तये ज्ञानं स्वतन्रं तेन भण्यते ३७३ यथा कर्म कतृतन्रं तथा ज्ञानमपि ज्ञातुतन्रं तन स्वातन््यमित्यादाङ्कयाऽऽह यत हति तथाऽपि वस्तुतच्रं कथं स्वतन्रमित्याशाङ्क याह अक्गानेति वस्तुतन्नत्वे तेनेति परामृश्यते स्वतन्त्रं स्वफले हेत्वन्तरानपेक्षमिति यावत्‌ ३७३ | अन्त्तिश्च कमेभ्यो कविच्छूयते स्फुटम्‌ | हवानादेव त्वनाहत्तिः शरूयते बहुशः भुतो ३७४ कमं प्रधानं गुणो ज्ञानमिति समुचयो मा भृततद्विपरीतस्तु मविष्यतीत्याशङ्कयाऽऽह अनाहततिश्वेति मुक्तिहेतोज्ञानस्य तदहेतुषु कमसु नपिक्षा .तैन्न विपररीतसमुचयोऽ- प्यमानत्वादिलयथंः पुनरावतैत इत्यादौ करमभ्यो मुक्तिः श्रुतेत्यारङयाऽऽह स्फुटमिति हि तत्र कमंणामनावृत्तिहेतुत्वं स्पष्टमुपापरीनस्य क्रममुक्तिप्रति-। पादनातकारालययै "तदध्यक्षेण सहेदधादिन्यायादिति मावः कर्मवज्तानमपि नानावृत्ति- हेतु्ेदिकमाधनत्वादित्याशाङ्कयाऽऽह स्ञानादिति ज्ञानस्यानावृत्ति्तापनत्वं फला

. १ख. तन्नायं वि'।

१९६ सृरेश्वराचारयकृतं बृहदारण्यकोपनिषद्धाष्यवातिकप्‌ | संबन्ध-

ध्याये साधितमिति तुशब्दार्थः तत्र श्रुतेरन्यपरत्वमाशङ्कयाऽऽह बहृश्च इति निचाय्य तं मृत्युमुखात्प्रमुच्यत इत्याया श्रुतिः ३७४ ` एकरूपं विन्नानमेकरूपात्ममेयतः मिन्नरूपाणि कर्माणि बहुकारकसंभ्रयात्‌ २७५ ज्ञानकर्मणोगणप्रधानत्वेन समुचयं निरस्य समप्रधानतया तमेव युक्त्यन्तरेण विषर- यति। एकरूपं चेति कर्मणामपि ज्ञानवदेकर्ूपत्वमाशङ्कयाऽऽह भिन्नेति ॥३७९॥ ` एकरूपस्य मोक्षस्य भिन्नरूपं साधनम्‌ एकरूपस्य मोक्षस्य शेकरूपं हि साधनम्‌ २७६ अनेकरूपाण्येव तानि ज्ञानस्य मुक्तो सह कुवन्तीत्यादाङ्कयाऽऽह एकरूपस्येति। नित्यस्य मोक्षस्य ज्ञानमपि माधनं नित्यत्वन्याघातादित्याश्ङ्कयाऽऽह एकषूप- स्येति योग्यं योग्येन सेबध्यत इति न्यायमेकेन हिश्चब्देन द्योतयति द्वितीयेन नित्यस्यापि मोक्षस्य प्रतिबन्धध्वस्तौ ज्ञानापि्षेति पूचयति ३७६ तस्मात्कमेफलं नाना नानाकमंसमुद्धवम्‌ देवमानुषतिय् कतै शाच्ैमिदश्षितम्‌ ३७७ तहि किंफटानि कमीणीत्याशङ्कयाऽऽह तस्मादिति एकरूपस्य मोक्षस्याक- फलत्वं तच्छन्दा्थैः संसारस्य नानात्वे हेतुमाह नानेति कस्येदं कर्मफल- मिति तत्राऽऽह देवेति नानायोनिषु वतमानस्य कर्ुस्तत्फलं ब्हमजिज्ञासोरिति शाखैरिति नु कामयमान इत्यादिमिरुक्तमित्यथः ३७५७ =;>. अन्ये तु मन्वते केचिद्रम्भीरन्यायवादिनः भेदस्य विख्या वेदे गम्यते कस्यचित्कचित्‌ ३७८ कामध्वंसपमु्चयपकप्रत्युक्त्या कम॑काण्डस्य विविदिषाद्वारा बह्यकाण्डरोषतेति पारि- शेष्यादुक्तम्‌ अथ प्रपश्चविख्यद्वारा कमकाण्डस्येतरेषत्वात्पारिशेष्यासिद्धिरिति मतमुत्थापयति अन्ये त्विति वक्ष्यमाणपक्षस्य सुकरं निरसनमिति सूचयितुमुपह- सति गम्भीरेति न्यायाभासवादिन इति यावत्‌ प्रपश्चामावपरत्वे शाखस्य प्रपञ्चो ऽस्तीत्येतावताऽखं किं बहुप्रपश्चेन वेदेनेलयाशङ्याऽऽह भेदस्येति निषेध्य- बाहूल्यानिषेधकवेदस्यापि युक्तं तथात्वमित्यथः ३७८ देहात्मभावविख्यः स्वरगकामपदे यथा देहाद्धिमोऽधिकारयत्र स्वगैभोग्यवगम्यते ३७९ कर्मविधयस्तत्कायत्वं बोधयन्ति प्रपश्चामावमित्याशङ्कया ऽऽह देहेति यथा काण्ड- योरुक्तरीत्या शेषरोषित्वं तथा दृष्टान्तः खगैकामपदोपेतवाक्ये देहात्मत्वस्य टयो गम्यते तेन तद्धयपरत्वमिल्यथः ननु यागस्य ख्गप्ताधनत्वपरमिदं कस्यचिह्छयपरमित्याश्च-

करतिकम्‌ ] आनन्दगिरिङृतशाद्गपरकाशिकार्यीकासवितम्‌। ११७

क्गचाऽऽह देहादिति भत्र हि कालान्तरादिगतस्वगीमोगशक्तोऽधिकारी सिद्धः देहाद्धित्नो देहस्यात्रैव मस्मीमूतस्य तद्धोगायोगादतो देहात्मत्वरये प्रमातव्ये तत्रैव वाक्यतात्पर्यं साधनपरत्वे देहातिरेकोऽशाक्यप्रमो मनुप्योऽहमिलयध्यक्षबाधाय- परत्वे तु तद्वाधस्तत्परस्य तद्विरोधेऽपि नायं सष इत्यापतोक्तिवद्रल्वत््वाद्यागस्य सख्गैसाधनत्वमन्यपरेणापि वाक्येन शक्यं देवताधिकरणन्यायेन प्रमातुमिति स्वगैकाम- वाक्यं टयपरमेवेति भावः ३७९.

गोदोहनेनेत्यत्रापि विल्योऽन्याधिकारिणः अधिकृताधिकारित्वान्नान्योऽधिक्रियते यतः ३८० तथाऽपि वाक्यान्तरस्य तत्परत्वाभावात्काकतालीयमेतदित्याराङ्कयाऽऽह गोदो हनेनेति गेदोहनेन पशुकामस्य प्रणयेदिलत्र दराद्यधिकारिणः सरकाशादन्यस्य स्वतन्रस्याधिकारिणो च्यधीरेलत्र हेतुमाह अधिकृतेति यः स्वगकामः दशा- दयधिकृतस्तस्येव पशुकामस्य सतो गोदोहनेऽधिकारित्वान्न स्वतच्रोऽप्राधिकारीति युक्तं गोदोहनवाक्यस्यापि विलयपरत्वमित्यथः २८० रागाचुत्थपवृत्तीनां निषधेषु योऽञ्जसा विधिष्वपि लरयस्तासां कायान्तरनियोगतः ३८१ काम्यविधीनां टये तात्पर्यमुक्त्वा निषेधवाक्यानामपि तत्रैव तात्पर्यमाह रागा- दीति निल्यनेमित्तिकविधीनां तत्परत्वमाह विधिष्विति नितयनेमित्तिकविधिष्वपि स्वामाविकपवृत्तीनाममावो भातीलय्थः कथं तर्द विधिनिषेधयेभेदस्तत्राऽऽह कायौ- न्तरेति साय॑प्रातरमिहोत्रं जुहुयादिति व्यापारान्तरनियोगमुखेन तत्काटे कायौन्तर- स्यानवसरमापादयन्तस्तदभावे नित्यादिविधयः पयैवस्यन्ती्यथेः ३८१

लोकेऽपि चानभिपेतात्पथः साक्षाजिवारणम्‌ मार्गान्तरोपदेशञादरा बेदेऽप्येवं प्रतीयताम्‌ ३८२ कर्पनाटाघवात्तेऽपि कस्मादभावमेव नाभिदधीरनित्यााङ्कयाऽऽह शोके ऽपीति। रोक्वेदयोरेकप्रस्थानतया रोकानुसारिणि वेदे गौरवं नावतरतीत्यथः ३८२

एवं रागादिरैतृत्यमृत्तिटयवत्मना आत्मह्ञानाधिकाराथां निःशेषा विधयः स्थिताः ३८३

करभेकाण्डस्य प्रपञ्चलयद्वारा ज्ञाननियोगदषत्वमुपसंहरति एवमिति प्रवृत्तिलयो देहादिलयस्याप्युपलक्षणम्‌ अधिकारो नियोगः विधिदान्दो निषेधानामप्युपलक्ष- णम्‌ २८२

~~~ ^~ = = > ----

~ ~ “~~ ---~---= नन ~ [ण 1 णीं ~~ - ~~ -----~

ख. "यस्तात

११८ सृरेश्रराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ पंबन्ध-

> नैतदेवं यतोऽकेषा कमेविधयः भुतो स्ववाक्यावगतात्कायांदपेक्न्ते फलान्तरम्‌ ३८४ कमकाण्डस्य भेदलयद्वारा ज्ञाननियोगरोषत्वं दूषयति नैतदिति कर्मविधयो मोक्षाभिनो वा स्वर्गाथिनो वा प्रपञ्चाभावमात्राथिनो वा ज्ञाननियोगविषयं प्रतिपित्समा- नस्य वा प्रपञ्चामावमाहुस्तत्राऽऽयं निरस्यति यत इति सर्वे कमेविधयः श्रुतौ श्रुताः स्ववाक्यावगतात्स्वर्गादिफलात्फटन्तरं मोक्षाख्यं नापक्षन्तेऽतस्तद्थ प्रपञ्चाभावे नामिद- ध्युरित्यथः ३८४

वेदेऽनुष्ठानतात्प्याम रयो गम्यते कचित्‌ फलश्रुतेरभाबो टि साध्यः स्यादफलः कथम्‌ ३८५ द्वितीयं निराकरोति वेदं इति रि कमकाण्डे चिदपि भेदस्य कस्यनिदपि

यो गम्यते तस्यानुषठाने तात्पर्यान्न प्रपश्चामावः स्वगेहेतुः किंतु कर्मैव तन्न श्वा धिनस्तदमावं कर्मविधयो व्रयरिवर्थः। अनुष्ठाने तात्पर्ये हेतुमाह फठेति खरगादि श्रवणात्द्धेतुयागा्नुष्ठानपरं कम॑काण्डमिल्येतत्‌ तृतीयं प्रप्याह अभावो हीति परपश्चाभावो ॒साध्योऽभावत्वात्क्मरोमवतूत्रा्यमाववदपुमर्थत्वाचातस्तन्मात्रेच्छायोगा- तदर्थिनो,न प्रपश्चाभावगोधिनो विधय इत्यथः ६८९

| वस्तुनोऽवगतिनौपि खयाद्धवति कुत्रचित्‌ अभावेऽप्युपपन्नत्वात्सुषुपरे चाप्यनीक्षणात्‌ ३८६ चतुर्थं दूषयति वस्तुन इति ज्ञाननियोगस्य ज्ञानसाधनं विषयो यथा खर्गनियो- गस्य तत्साधनं कम चाऽऽ्मज्ञने प्रपश्चामावो हेतुर्न हि कचिदपि वस्तुनोऽवगतिर्भवति लयादित्यधिगतिरतो ज्ञाननियोगस्य नासो विषय इत्यथः प्रपञ्चाभावस्याऽऽत्मज्ञाना- हेत स्फुरयति अभावेऽपीति चन्द्रदित्वप्रयये सत्येवाऽऽप्तवाक्यादिना चन्दरक्य तद्ेतुरिल्थेः। तस्य तेन ग्यतिरेकामावमुक्त्वाऽन्वयोऽपि नास्तीलयाह सुषुप्े चेति। सत्यपि प्रपश्चामवे प्रल्यम्रीदौ बदाज्ञानादरशना तान्वय इत्यर्थः ३८६ स्वाभाविकः प्रपश्चशरेस्स निरोद्धुं शक्यते कोयंशरेतकारणोच्छेदे कार्योच्छेदः स्वतो हि ३८७॥ प्रपश्चामावस्य ज्ञानापाधनत्वान्न तन्नियोगविषयतेत्यक्तम्‌ संप्रत्यनादेः सदेवा प्रप्चस्याभावो ज्ञाननियोगविषय इति विकर्प्याऽऽदयमादाय दूषयति स्वाभाविक इति चैतन्यवदिति शेषः दवितीयं प्रत्यादिशति कौर्यश्ेदिति कारणं प्रपश्च्या-

क. ^त्यतो। ख. काये वेता ख. कार्यं चेदि"

वातिकम्‌ ] आनन्दगिरिकिनशाखमङाधिकाण्यरीकासंवितम्‌ 1 ११९

जञानं ज्ञानं विना तदर््व॑परस्ततश्च ज्ञानात्प्रपश्चध्वंसस्ततो ज्ञानमित्यन्योन्याश्रयान्न प्रपश्चाभावो ज्ञाननियोगविषय इति दोषः ३८७ कृत्लमपश्रविख्यः करतुं शक्यो केनचित्‌ स्वेन्ियादिखयः स्वापे स्वत एव शासतः ३८८ किंच सकारणस्य प्रपश्चस्य ध्वंसो वा तद्विषयस्तदेकदेशस्य वा नाऽऽद्य इत्याह छतस्ेति आत्मज्ञानं विनेति रोषः दश्वरस्तु निःशेषं प्रपन्चं नारयितुमीश्ोऽपि ज्ञाननियोगे नियोज्यतया प्रविडतीति भावः द्वितीये तदेकदेशस्य यस्य कस्यनिद्ध्व॑- सो वा तद्विषय आध्यात्मिकस्येन्दियादेवा नाऽऽद्यो धरप्रहर्तुरपि ज्ञानोदयप्रसक्तेरिति मत्वा कल्पान्तरं निराह स्वेन््रियादीति खापादौ स्वेन्धियादिख्यस्य स्वाभाविक- त्वेन शाल्लीयपुग्यापारानपेक्षत्वान्न नियोगविषयतेत्यथः ३८८ उत्थितस्य पुनभौवादनुच्छेदोऽथ शङ्न्यते आयातस्तद्यनाश्वासस्त्वदभ्युपगतावपि ३८९ तत्रेद्दियादिल्येऽपि नापावात्यन्तिको , जाग्रतो यथापूर्वं॑तद्धावादतस्तस्याऽऽत्यन्ति- कनाङपिद्धये विध्यधीनत्वाजनियोगव्रिषयतेति शङ्कते उत्थितस्येति उत्थितस्येन्दि- यादिदष्या तस्येव वा सत््वमिन्द्रियादेः स्वापादौ कल्प्यते तद्धेतोवँ प्रथमे तस्याभिव्य- क्तरूपेणानभिन्यक्तरूपेण वा सच्चमा स्वापादिन्याहतिरिति मन्वानो द्वितीयं प्रत्याह आयात इति यदि स्वापादाविन्दियादेरनभिग्यक्तात्मना सत्त्वं तहि त्वदम्युपगतज्ञान- नियोगविषयेन्धियादिल्येऽपि स्वापादाविव तस्यानमिन्यक्तस्य सत्वसंभवात्तदनुच्छेद- शङ्कया मेक्षापिद्धिरित्यथः ३८९ परपथनारनेनाथ नाइयते भेदकारणम्‌ नैवं कायंनाशेन कारणं नश्यति कचित्‌ ३९० स्वापादौ हेतुखयाभावात्पुनरिन्दियाचुत्थानं युक्तं ज्ञाननियोगाधीनप्रपश्चल्ये तु तद्धे तुनादान्नेवमितयनाश्वामं समादधानो द्वितीयमाटम्बते प्रपश्चेति प्रपञ्चनादो वा तद्ध तुनादो हेतुज्ञाननियोगो वा नाऽऽद्य इत्याह नैवमिति नहि कचिदपि कार्यनारन कारणं नरद श्यते तेन प्रपश्चनारो तद्धेतुनारो देतुरित्यथः ३९० ` कारणस्याप्यविद्याया वस्तुबोधाद्विनाशतः यतोऽतोऽविद्यानाशार्थं पपञ्चवि्योऽपफ़लः ३९१ दवितीयं निराचष्टे कारणस्येति ज्ञाननियोगस्तत्कारणं ना्यतीति शेषः वस्त्वेव किंचित्प्रपश्चकारणं स्यात्तस्य नियोगतोऽपि चैतन्यवद्रनिवृत्तेरित्यपिश व्दाथः ननु प्रपञ्चलयद्रारा ज्ञाननियोगस्याज्ञाननितृस्यथत्वादपेक्षितत्वमित्याश-

~----------- -- -- --- -

१, शस्यकः। २ख. "दौ स्विनि निराह

१२० सुरेश्वराचार्यकृतं बहदारण्यकोपमिषद्राप्यवातिकम्‌ [ पंबन्ध-

` ुथाऽऽह थतं इति अविद्यानाश्ार्थं वस्तुबोधस्येव यतोऽपेक्षितत्वमतः प्रश्चरयो निष्फलो प्ाध्यतामरतीति कृतसतद्रारा नियोगपिक्ेल्यथः ३९१ ` श्ञ्जश्ानाद्धि सपांदिपरपशविलयो यतः सपौभासल्येऽपीयं रज्जुस्तमासि नेक्ष्यते ३९२ ज्ञाननियोगवततत्वज्ञानमपि नान्ञानध्व॑से हेतक्ञांतरज्युत्तवस्यापि पुनस्तत्र सषभरमोप- लम्भादि्याशङ्कयाऽऽह रज्ञ्विति यतो यथोक्तन्ञानात्तललयोऽवगतोऽतस्तच्वक्ञा- नादज्ञानध्वस्तिः संमतेति शेषः कथं तर्हिं कालान्तरे तत्र सर्पधीरित्याङ्ङ्या- ज्ञानान्तरादिति मत्वा तत्र मानमाह सर्पेति रजावारोपितस्तपौमासलयेऽपि काला- न्तरे तमपि स्येव मा नोपरभ्यते तेन विपर्यासान्तरवरात्तस्यां प्राचीनसपीभासरेतो- रज्ञानाज्ज्ञानाभावाश्चान्यजज्ञानं गम्यते चैकसमित्ननेकाज्ञानखीकारेऽपराद्भान्तो यावन्ति ज्ञानानि तावन्त्यज्ञानानीत्युपगमात्‌ ब्रह्मण्यपि रज्जुवदनकरज्ञानप्रपक्ता- वमुक्तिः स॒विरीषत्वानिर्विरोषत्वाभ्यां तयोरभेदात्तस्मिन्नपि तदाकारमेदाङ्गीकाराच भूय- शन्ते विश्वमायानिवृक्तिरिति श्रुतेश्चेति भावः ३९२ छयनिषठे प्रमाणे नो वस्तुगो चरभेदतः अथ वस्तुनि तन्मानं खये स्यान्न द्रये ३९३ अनादेः सदेभीगस्य त्स्य वा प्रपञ्चस्य रयो नियोगविषय इत्यक्तम्‌ किं प्रपश्चलयमातरं वा शाखरीयं वस्तुमात्रं वा. द्यं वा'नाऽऽद इत्याह खयेति शाल प्रपञ्चलयमात्रविषये वस्तु सिध्यति, तस्य तद्विषयादन्यत्वान्मानान्तरस्य चातत्साधक- त्वादित्यथः द्वितीयमनूद्य दूषयति अथेति तृतीयं निरस्यति चेति एकवाक्यत्वमेकाथत्वेन व्याप्तमिह व्यापकं ग्यावतमानमेकवाक्यत्वमपि व्यावतेयतीति भावः २९२ भाव्युच्छनतुमरक्यस्ते, भूतो ऽप्युपरतः स्वतः प्रपो वतंमानस्तु कायंत्वान्नश्यति स्वतः ३९४ किंच ज्ञाननियोगविषयो भाविनो , भूतस्य, भवतो वा प्रपञ्चस्य ध्वेो)नाऽऽय इत्याह भावीति अप्रापतरिति रोषः द्वितीय इत्याह भूतोऽपीति तृतीय इत्याह प्रप इति खतो नियोगं विनेति यावत्‌ ३९४ ्रुतेविखयतात्पर्ये फलमाकस्मिकं भषेत्‌ फला्ां चेद्धये स्याम्नोभयं वाक्यभेदतः ३९५ यन्तु कर्मश्रुतीनां प्रपञ्चामावे तात्पयमिति ततर किं तदमावमात्रे तासां तात्प स्वगदिफले वोमयत्र वा? नाऽऽद्य इत्याह श्वतेरिति कर्मश्रुतीनां प्रपश्चाभावमात्र परत्वे कमेण्यतात्पयादज्ञातहेतुभावस्य त्याननुष्ठानादकृतकर्मणश्च पसः स्वगादि मव

कतिकम्‌ ] आनन्दगिरिङृतशाङ्पकाशिकार्यीकासंवलितम्‌ १२१

दाकस्मिकं स्यादित्यथ द्वितीयमनुमाप्य दूषयति फलेति कर्मश्रुतिः खगदि्या- गादेश्च साध्यसाधनसंबन्धपरा चेन्न रये ठात्पयषती स्यात्तथा ज्ञानकामस्य प्रपश्चध्वसे नियोग इति कस्पनाविहतिरित्यथः तृतीयं प्रत्याह नेति ३९९ प्पञ्चविखयेनेव सवोन्थमहाणतः पुरुषाथस्य संसिद्धेषि्या नैष्फल्यमापतेत्‌ ३९६ कर्मशरुतीनां प्रपश्चध्व॑सपरत्वे दोषान्तरमाह प्रपशेति तथाच ब्रह्मविदाप्नोति परमित्यादिबह्मकाण्डाप्रामाण्यमिति भावः ३९६ ` अत एेकात्म्ययाथात्म्यङ्गानादज्ञानहानतः सिद्धं पमं बिखयकरपना निष्पयोजना ३९७ ज्ञानादज्ञानहानान् तद्वेफल्यमित्याराङ्क्ाऽऽह अत इति यतो ज्ञानवफल्यार्थं ज्ञानादज्ञानहानिरिष्टाऽतस्तेनैव सर्वानर्थहानादनोपाधिकखरूपावस्थानलाभादफलः प्रप- शध्वेसो, ज्ञानहेतुत्वं तस्यान्योन्याश्रयतया निरस्तमित्यथः ३९७ स्वका्यपिक्षयादेव विधीनां परस्परम्‌ कुत एकाधिकारत्वमपेक्षाभावतो वद ३९८ यत्तु कर्मविधीनां ज्ञानाधिकाररेतुत्वादे काधिकारत्वमिति तत्राऽऽह। स्वकार्येति। कम॑ ज्ञानविषीनामेकाधिकारत्वं कुतो हेतोस््वं वद तेषां स्वकार्येपिक्षयादेवान्योन्यमपेक्षामावादि- त्यन्वयः अङ्खप्रधानविधीनामन्योन्याकाङक्षाणामेकाधिकारता मिथोनपेक्षाणामधि- कारविधीनामेते चाधिकारविधयोऽतो मिथोनपेषाः स्वस्वफले पर्यवस्यन्तः कथमेकाधि- काराः स्युरित्यथः ३९८ विधीनां चापि सर्वेषां निषेधव्रचसां तथा नामादिखयनिषत्वे ह्यभ्युपेतेऽप्रमाणके अनिमित्तोऽपवर्गोऽपि शासं चैवमनथेकम्‌ ३९९ रयपरत्वे दोषान्तरमाह विधीनां चेति विधिनिषेधानां नामरूपकमीत्मकप्रप- श्वाभावपरत्वे वेदत्वाविद्रोषात्तच्वमादेरपि तत्परत्वान्मोक्षोपायश्रवणादिविधायकाभावाद- बिहितस्याननुष्ठानात्त्वत्ञानापिद्धौ स्वर्गवदपवगस्याप्याकस्मिकत्वप्रापिरिल्थः अस्तु | स्व्गापवर्गयोराकस्मिकत्वं तत्राऽऽह शास्रं चेति ३९९ स्व्गादिकार्यमार्गेण मन्यसे यदि कमेणाम्‌ सोपानपङ्किगतयेव हम्यपृष्ठाधिरोहणम्‌ आत्मज्नानाधिकारानुभवेरित्वं भविष्यति ४०० काण्डयोक्तिफत्वान्नाफत्वं स्वगदेराकस्मिफत्वं मुक्तिद्वारत्वादिति शङते।

स्वगादीति यदि मन्यतेऽग्निहोत्रावीनां देहादियद्वारा ख्वगौदिप्रापणेन ज्ञाननि- १६

१२२ भुरेशराचारयकृतं वृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ संबन्ध

योगशेषत्वमिति संबन्धः कर्माणि स्वगादिद्रारा ज्ञानाधिकारहेतवशचततेषां स्व्गारिष्वे- वावप्तानसंमवात्कुतोऽन्यदोषतेत्याशङ्कया ऽऽह सोपानेति यथा प्राप्तादशिखरमार्‌- रुभुः सोपानपरवक्रमेण तदारोहल्येवं मुमुक्षुरपि स्वगादिद्वारा मोक्षमारोक्ष्यल्यतः सोपान- गमनस्य प्राप्तादारोहशेषत्ववत्स्वगोदिफल्कर्मणां ज्ञाननियोगरोषतेलथः ४०० यथेव नगराध्वस्थग्रामगत्युपदेशनम्‌ नगराध्वोपदेशस्य शेषत्वं प्रतिपद्यते ४०१ परोपानगमनम्य हम्यौरोहणशोषत्वं प्रलयक्षं नैवं स्वगादिफलकर्मणां ज्ञाननियोगशे- षत्वं प्रामाणिकमित्याशङ्याऽऽह यथेति तथा कमविधयोऽपि देहादिखयनोधनपूैकं स्वफरद्वारा ज्ञाननियोगरोषा इति रोषः विमता ज्ञाननियोग शेषा ज्ञानारथिनं प्रत्युपदि- दयमानत्वा्यो यद्धनं प्रत्युपदियते सर तच्छेषो यथा नगरं जिगमिषु प्रति मागंग्रामग- त्युपदेशो नगरगतिशेष इति भावः ४०१ नाकामितत्वाटूग्रामादिगतेयक्तेव शेषता स्वगदिनं तु शेषत्वं पुरुषार्थत्वहेतुतः ४०२ हेत्विद्धि मत्वा त्ृते। नेति। सार्थे फल्वैकल्योपाप्रेश्च नानुमानमि्याह अकामि- तत्वादिति नगरमागेस्थग्रामादिगतेनगरं जिगमिषोर्नाधत्वात्तुक्तः स्वार्थे विफरत्वा- त्फलवन्नगरगत्युक्तिरोपता युक्तेवेर्थः साधनव्याति धूर्वति स्वगीदेरिति कर्म. विधीनां ज्ञाननियोगरोपषत्वं स्वगदेः पूमथस्य विध्युदशो श्रवणात्तन्न साधनन्यापिरि- त्यथः ४०२॥ अथोपच्छन्दनाथानि स्वगांदीनि विमुक्तये नगराप्नी तदध्वस्थग्रामादिगुणमीरिव ४०३ स्वगादेरविवक्षिततवात्त्र करमविध्यपयवसानात्तेषं ज्ञाननियोगरोषतेति साधनन्याति- मेव मन्वानः शङ्कते अथेति ये सांपारिकप्ुखविरक्षणं मोक्षं कामयन्ते तेषां तद- प्रवृत्तये प्ररोचना्यानि स्वर्गादीन्यतस्तदर्थक्मवाक्यानि स्वार्थनिष्ठानीतय्थः स्वगा- दीन्यविद्यमानानि चेन्न शङाविषाणवत्प्ररोचनार्थानि विद्यमानानि चेन्न कमविधीनामन्य- हेषतेत्याशङ्कया ऽऽह नगरेति यथोपच्छन्दनेन बां नगरं निनीषुस्तन्मागेस्थग्रामा- दिष्वन्नादिभोगोपकरणान्यादिशति तथा मेक्षप्ररोचनाय कर्मविधयोऽपि स्वगादीन्यादिदय तद्धोगोत्थवेराम्यभाजो ज्ञाननियोगमापद्य मोक्षे पयंवसयन्तीलयरथः ४०३ " नेवं मान्तरतः सिदधर्नवाक्ये तत्समञ्जसम्‌ वेदे तु वक्त्रभावत्वादभिप्रायाद्संभवः ४०४ कर्मविधीनां ज्ञाननियोगशेषत्वं मानान्तरादरम्यते श्ब्दाद्वा नाऽऽदयो दष्टान्तवषभ्या-

~~

= ~ = > == माना -- अाामोि

वार्तिकम्‌ ] आनन्दगिरिकृतशाख्लपकाशिकाख्यरीकासंबलितभ्र्‌ १२३

दित्याह नैवमिति पोरुषेयवाक्ये प्ररोभनार्थ फलोक्तिर्ुक्ता पृरुषाभिप्रायस्य मानान्तरेण ज्ञातुं शक्यत्वादतो नगरमास्थग्रामादिगुणोक्तीनां नगरापिरोषतोचिता वेदे _ त्वपोरूषेये विप्रलम्भा्यमावान्न फटश्रवणं प्ररोभनार्थं तथाच मानान्तरागोचरार् वेदे कृतः श्रुत्यादिना विना शेषदोषितेति भावः वक्तमावत्वाद्ततुरसस्वारिति यावत्‌ ॥.४०४ यद्रा तत्रैव तात्पर्यं यत्रोपच्छन्द्र नीयते नगराप्नौ तु माभावाल्मयतेत पमान्कतः ४०५ द्वितीयेऽप्यध्वग्रामोक्तेरनगरापिदोषत्वमुपच्छन्दकोऽवगच्छति प्रतिपत्ता वा प्रतिषि- तुवा नाऽऽ्ः शब्दप्रयोगस्य पराथत्वादा्टीन्तिके वक्तरभावादित्यमिप्रेत्य कल्पा- न्तरं .प्रत्याह यदेति यद्रे्यवरिष्टपक्षनिषेधार्थ प्रतिपत्ता हि मागंग्रामोक्तेस्तत्रैव तात्पयं प्रेति नान्यत्र श्रन्दान्मानान्तराद्वा नेतुनेगरप्रप्त्यमिप्रायस्याज्ञातत्वात्न ज्ञाताज्ञातयोः रशेषदोषिता तन्नगराध्वम्रामोक्तेस्तस्मिन्नेव तात्पयं॒श्रोतृगोचरस्तथा तत्प्रवृत््यधीनव्युत्पाततिर्बालोऽपि मार्ग्रामगत्युक्तेनंगरगतिरोषत्वं॑नाऽऽकल्यति तथा कमीविधीनामपि ज्ञानाधिकारदोषता शाब्दीति भावः ४०९ यदाऽपि वस्तुवृत्तेन नगरावाप्निसाधनम्‌ परामाधि्नगरमािस्तदाऽप्यथां मानतः ४०६ मागग्रामगतेर्नगरगतिरोषतायाः श्रोत्रा्यविषयत्वेऽपि वस्तुतस्तस्यास्तच्छेषत्वाद्रामग- ्युक्तर्नगरप्राप्तो तात्पयवत्कर्मविधीनामपि ज्ञाननियोगे तात्पर्यमतो दष्टान्तवैषम्यमि- त्याशङ्कयाऽऽह यदाऽपीति वस्तुदृततं वस्तुसामर्थ्यं तेन नगरापिप्ताधनं प्रामा्िर्य- दाऽपि गम्यते तदाऽपि वाक्याज्ज्ञातस्याथ॑स्यापर्यवसनेनाध्वग्रामगतेनगरगतिशेषत्वं शब्दात्कमेविधीनां तु ज्ञाननियोगरोषत्वं शब्दादिष्टमि्यस््येव वेषम्यमित्यथैः ॥४०६॥ ; अ्थादपि तात्य द्रव्याजजनविधेरिव शब्दमात्रातुसारेण वेदे तात्पयधीर्यतः ४०७ अस्तु तहिं दष्टान्तसताम्यार्थं॑कर्मविधीनामप्यथीज्जञाननियोगेषतेत्याशङ्कगाऽ ऽह अथोदिति विधिनिषेधानामथादपि ज्ञाननियोगे तात्पर्यधीस्तदवगतार्थस्य तामन्त- रेणानुपपस्यभावादिल्यथः कमैकाण्डस्य ज्ञाननियोगार्थत्वामावे दृष्टान्तमाह द्रव्येति अस्याथेः चतुथं ध्थितम्‌ यस्मिन्प्रीतिः पुरुषस्य तस्य रिप्साऽथक्षणाऽविभक्त- त्वात्‌ ब्राह्मणस्य प्रतिग्रहादिना राजन्यस्य जयादिना वैश्यस्य ङष्यादिनेति तैसेमि- य्रवयार्जनमुच्यमानं क्रत्वर्थ पुरुषार्थ वेति संदेहे द्रव्या्भने कस्यचिदधिकाराश्रवणा- दरव्यकामस्य तत्कल्पने रागादेव प्रवृत्तिपिद्धेषिध्यानर्थक्यान्नियमाथत्वे चोपायान्तरे प्रव- तैमानश्य शाज्ञातिक्रमप्रसङ्गात्कत्वपेकितद्रग्यापिमुतेनोपादानतः करत्वथ॑ताया युक्तत्वा्त-

९२४ सृरेश्वरावार्यङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ ] स॑नन्ध~

दर्थ तदिति पूर्वपक्षे तादर्थ्य प्रकरणाद्मावात्करतुपंबन्धन्यमिनारितया प्णतावूव्यमुतेन तच्छेषत्वायोगाद्धिषयपतामथ्यावगतस्य ब्ाद्यणदेरधिकारेण निरधिकारत्वामावाद्धनका- मस्य सामान्येनोपायान्वेषणं कुर्वतस्तदर्जने प्रवृत्तस्थैव नियमविधेरिष्टत्वात्स्वाधिकारस्वत- श्रविधिप्रयुक्तद्रव्यार्जनस्य नियतमोजनवत्पुरुषा्थत्वेऽपि न्यायापादतधनस्यैव करतुरिति तच्छेषत्वस्यापि संमवाद्रन्या्जनं पुरुषाथमेव क्रतुपकारकमिति सिद्धान्तः। यसिमन्करते ऽथ प्रीतिः पुंसो भवति तस्यार्थस्य छन्धुमिच्छा शरीरधारणाथां यस्य शरीरं भियते ग्यक्तं तस्यासि द्रन्यमतो द्रन्याजैनं पुरुषा प्रीत्या हि तदविमक्तमिति मूत्राथैः एवं करम- काण्डस्य ज्ञाननियोगार्थत्वाभावेऽपि कथंचिज्तानोपकारकत्वमस्तीत्याथिकमपि तात्पर्य कर्मकाण्डस्य ज्ञाननियोगे नेष्यते चेत्कुत्र तरि तात्प्यमित्यााङ्कयाऽ5ऽह शब्देति उपक्रमादिभ्यः श्रुत्यादिम्यो वा वेदे तात्पर्यधीस्तथाच कर्मकाण्डेऽप्यन्ञाते संबन्धवि- शेषे तात्पर्य श्रुल्यादिगम्यमित्यर्थः ४०७ | स्वगादौ यदि तात्पर्य स्यादैकात्म्यबोधने युक्तो चेन्न भवेत्स्वगे वाक्यभेदाम्न दये ४०८ किंच कर्मकाण्डस्य ज्ञाननियोगरशेषत्वे स्वगीदौ वा मुक्तौ वोभयघ्र वा तात्पर्यम ज्ञननियोगरोषत्वासिद्धिरित्याह स्वगादाविति द्वितीये त्वज्ञातसंबन्धधीविरोषः स्यादित्याह मुक्तौ चेदिति तृतीयं दुष्यति वाक्यभेदादिति ४०८ स्वगोदिकार्याणां प्रयाजाथेसमानता अनुप्रवेदाः करप्येत येन कायान्तरं परति ४०९ स्वगादिफटश्रुतेरथवादत्वेनाविवक्षितत्वायुक्तं कर्मकाण्डस्य फल्वज्ज्ञाननियोगदोषत्व- मित्यादङ्क थाऽऽह चेति विध्युदेशस्य फटस्याऽऽथवादिकफटवदविवक्षितत्वा- भावान्न फल्वद्विधिकाण्डस्यान्यशेषतेत्यथः ४०९ वक्तव्यं कथं त्वेते दषटेनेबोपकारिणः आत्मङ्गानाधिकारस्य यदि तावदिदं मतम्‌ ४१०॥ रागाद्याभिप्तदष्टाथेमहत्तिपरतिषेधतः अस्त्वेवं प्रतिषेधेषु नितेरुपकारतः ४११ यज्ञ॒ विपिनिषेधानां दटनैवोपकारेणाऽऽत्मज्ञानाधिकारहेतुत्वमिति तत्राऽऽह वक्तव्यं चेति परेष्टं दष्टं द्वारमनुमाषते यदीति विशिष्टप्वृत्तिनिषेधार्दृ्टदरार विधिनिषेधा ज्ञाननियोगस्योपकुवैन्त्यतो ज्ञानाधिकारपरवेशद्वारस्य प्रपिद्धत्वाज्ञ किंचि. द्वाच्यमिलयथः निषषषृक्तनीत्या ज्ञाननियोगं प्रतयुपकारोऽस्तु तदधीमनिवत्तेसतदुषयो- गित्वादिलङ्गीकरोति अस्त्येषपिति ४१० ४११॥

वातिकम्‌ | आनन्दगिरिकृतशाक्चपकाशिकास्यटीकासंबलितम्‌ ! १२५

विधयस्तु कथं रागं निरुन्धन्तीति भण्यताम्‌ हि ते परिसंख्याथां नापि चैते नियामकाः ४१२ निषेधवद्धिधीनामपि रामादिवारणेन तन्निमित्तप्रवृत्तिवारकत्वाज्ज्ञाननियोगोषतेत्याश- ङुयाऽऽह विधयस्त्विति तेऽपि प्रवृत्तिविदोषोक्तिद्रारा रागा्यधीनां प्रवत्ति निर- न्षन्तीतयारशङ्कयाऽऽह हीति परिसंख्यानियमापूर्ैखिविधो विधिस्तत्नोभयत्र प्राप्तो परिसिंस्यावरिधिः इमामगूृम्णन्रशनामृतस्येत्यश्चाभिधानीमादत्त इतिवत्‌ चोभः यत्र प्रातो कमविषयोऽतो मुखतो ऽन्यनिवृत्ति फल्यन्ति पक्षे प्राप्तो नियमविधिः स्वाध्यायोऽध्येतव्य इतिवत्‌ तथेते नियमविधयः पाक्षिकप्रापिमाश्रित्ाप्रवृ्तेः। तमाथौदप्यम्यनिवर्तका इत्यथः ४१२ अयन्तापाप्षम्थं हि विधयो बोधयन्ति नः प्ाप्नार्थो यो विधिः सोऽन्यनिदत्तिफल ईष्यते ४१३ किमात्मकास्तर््ते विषयस्तत्राऽऽह अत्यन्तेति उक्तं - | 'विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सरति तत्न चान्यन्न प्राप्तो परिसंख्येति गीयते, इति कमेविधीनामपूवैविधिपरत्वेऽपि विधित्वादन्यनिवृत्तिफटत्वमितरवदित्याशङ्कयालयन्ता- प्राप्ताथांबिषयत्वमुपाधिरेति मत्वाऽऽह प्राप्ति ४१३॥ सेवासां प्रहणीहावततुल्यकायंतया यतोऽनियत्तकालीनफरा वेधी क्रियेष्यते ४१४ कमेविधीनामपूरवाथेत्वेऽप्यन्यनिवत्तिफरत्वं शङ्कते सेवेति सेवायाः पाग्रहण्या- अष्टे्रीमफलत्वादेकत्र प्रवत्तस्याथादन्यत्र निवृत्तिवदच्रापि रागादुत्थप्रवत्तः शाखीयन्यव- हारस्य सं्ारफटत्वाच्छाल्ीयन्यवहारे प्रवृ्तस्या्थादन्यत्र निवृत्तिरतोऽ्यन्ताप्राप्ता थानामपि करमविधीनां स्वामाविकप्रवृत्तिनिरोधित्वमस्तीतयथः। दूषयति। चेति। दष्टा न्तदार्टान्तिकवेषम्यं हेतुमाह यत इति। वेषम्यमेव स्णुटयति ! अनियतेति। शाखरीया प्रृत्ति्मियमेनानन्तरफलम मवत्युभयथाऽपि तत्फटोपपत्तरित्यथः ४१४ अचृ्टाथ हि दष्टायां रागाचुंत्थाः ्रृ्तयः परामोपायेन सेवायाः सांग्रहण्याऽविरूद्ता ४१५ तत्र हेतुः अद्षटारथेति शाल्लीयप्रृत्तेरदृष्टत्वाददृष्टवशाव्यवहितमन्यवरितं तत्फलं संभवतीलयरथः स्वाभाविकप्वृत्तीनां वैपरीत्यमाह दृष्टाथा इति शाज्ञीय- स्वामाविकप्रवृत्तीनां संसारफरत्वेऽप्यवान्तरफल्वेरक्षण्यान्न पेवादिवत्ञस्यफलतेति समु- दायाथः सेवााग्रहण्योरेकफरत्वमुपेत्य शाच्रीयान्यप्रृत््योस्तननास्तीत्युक्तमिदानीं

ल्ल. उच्यते ख. 'युत्प्र

१२६ सुरेश्वराचार्यकृतं षृहदारण्यकोपनिषद्धाष्यवा्िकम्‌ [ संबन्ध

तयोरपि तुल्यफलत्वनियमो ग्रामकामः सांग्रहणीं नि्ैमोदितिवत्मेवाया प्रामफठत्वस्य मानामावेनानियतत्वात्तयेरेकफटत्वनियमेऽपि वैषम्यं दुर्वारमित्याह ग्रामेति ग्रामो- सांग्रहण्या सहाविरोधः सेवाया निश्चितो नचाविरुद्धयोरनिवत्यनिवर्तकते- त्यथः ४१९॥

क्रियातः फटमि्येवं शाज्चमेतावति परमा

क्रमेण युगपद्राऽतः सेवासांग्रहणीहयोः

नानुष्ठाने विरोधोऽस्ति फलमभूमाथिनः चित्‌ ४१६

किच ग्रामकामः साग्रहणीमित्यादिशाखरं वा सेवाया निवर्तकं सेवापनागरहण्योर्यगपदे-

कपुरुषानुष्ठानानरत्वद्वा सांग्रहणी सेवां निवतेयति तदनृष्ठानादिष्ट्रामापेरनुपयोगाद- याद्वा सेवाननुष्ठानं नाऽऽ इत्याह क्रियात इति। सांग्रहण्याः समग्राङ्खोपसंदाश्वत्या आामहेतुत्वमात्रं शाख्ाद्म्यते सेवायास्तद्धेतुत्वाभाव एकस्य वाक्यस्योभयत्रातात्पर्यात्‌। उक्तं हि-- “काम्येषु चैवमथित्वात्‌" [प° मी ६।३।८] वैश्वदेवीं सतांग्रहणी निरव- पद्रामकाम इत्यत्र विगृणाऽपि पा प्रयोक्तव्या सवङ्गसंयुक्ता वेति संश्रये विकृतिषु प्रथानमात्रोपदेश्चादुपदिष्टविषयत्वादषिकारस्याऽऽतिदेशिकाङ्गानपेक्षया नित्येष्िव विगु- णाऽपि मा प्रयोक्तव्येति प्रतते प्रकृतावितिकतेन्यतानिितस्य करणशत्वादिहापि फलश्रवणा- दवश्यं करणीमृतस्य विषयत्वादनितिकतेन्यताकस्य तदयोगात्पकृतिवत्काम्यविृतावपि सवाद्गोपसंहार इति स्थितं षणे “असेयोगात्त॒ नैव स्यात्‌! इत्यत्र तस्मान्न साम्रहणी- शाखं निवर्तकमितयभः द्वितीय इत्याह क्रमेणेति एवीपरमरागरगतिवदपयीयमे- कपुरुषानुष्ठानानरत्वं सेवासांग्रहण्योरस्त्येकस्मिननेवाहनि तयोरनुष्ठानेऽप्यविरोधायद्रा कतिपयेष्वहःसु मेवामपरेषु सांग्रहणीमप्यनुतिष्ठल्यविरोधात्‌ अतः पताग्रहणी सेवां निवतेयतीत्यथः तृतीय इत्याह फरेति सांग्रहणी माममात्रं साधयति मेवास- हिता तु महान्तं ्राममतश्व काठविशेषे फलातिशशयं काडक्षतः पाधनद्रयानुष्ठानयोगा- द्थादपि सेवाननुष्ठानमित्यथः ४१६

रागायुत्थप्रत्तीनां कात्स्येन विरोधतः

नेयोगिक्योऽपि नैव स्यदरव्याभावाल्टत्तयः ४१७

विच वध्यः प्रवृत्तयो याः काश्चिद्रा खामाविकीः प्रवृत्तीरन्मूखयन्ति सवा वाऽऽये

पव्यापारवैयर्थ्यं कतिपयादाखीयप्रवत्तेरनायासेन निरा्समवादिति मत्वा द्वितीयं दषः यति रागादीति सर्वास्ता रागायुत्थप्रवृसीरवि्यः प्रवृत्तयो यदि निराकुर्युसति द्न्याजेनविधिरपि निराकृतः स्यात्तस्यापि रागाकि्तपरवृत्तिनियामकत्वात्‌। यथाऽऽहुः-

क. नैव।

धा्तिकम्‌ ] आनन्दगिरिकृतश्ाख्रपकारिकास्यदीकासंवरितम्‌ १२७

नियमवचनात्काममदृष्टं कंरप्येत तु दृष्टहानत इति तन्निरोधे द्रव्याभावान्नियो- गाधीनप्रवृत्तयो स्युरिति कमेकाण्डाप्रामाण्यमित्यथंः ४१७

दृष्टाद्य विशेषोऽस्ति कथन उपायत्वेन काम्यानां रागाद्याकषिप्रहेतुतः ४१८ शाखरीयप्रवृत्येतरप्रवृत््यनिरोधे हेत्वन्तरमाह टषटेति अटृष्टपरवत्तीनां षैधीनां मक्त्यनुरो धित्वं दृष्टप्रवृ्तीनां तु स्वामाविकीनां नेवमिति विशेषमाशङ्कयाऽऽह उपाय- त्वेनेति स्वामाविकीमिः प्रवृत्तििर्वैध्यः प्रवृत्तयोऽपि काम्यमानफटोपायत्वेन तुल्या इत्यथः स्वामाविक्यो रागाद्याक्षिप्ता वे्यस्तु नैवमित्याशङ्कयाऽऽह रागादीति उभयीनामपि प्रवृत्तीनां रागारिनिमित्तत्वाविशेषो नहि स्वर्गादिकामनां विना वध्यः प्रवृत्तयः पिष्यन्तीत्यथः ४१८ प्रपञाभिनिवेशित्वहेती तुस्येऽपि चानयोः कं पिरोषमपेक्ष्येका चेष्ठा मुक्ल्यनुरोधिनी ४१९ प्पञ्चामिनिवेश्पूर्विकाः स्वाभाकिक्यः प्रवृत्तयोऽन्यास्तु मोक्षाभिनिवेशनिमित्ता इति विशेषमाशङ्कयाऽऽह प्रपशचेति गृहसषेत्रा्यमिनितरेशपूरवकस्वाभाकिकप्रवृ्तिवत्स्वगा- दयभिनिवेशपूर्षिका वेध्य प्रवृत्तयस्तथा चैको रारिर्मेकषहेतुर्नापर इति विशेषासिद्धिरि- त्यथः ४१९ कामोपायत्वमेवाथ नेष्टं यदि कर्मणाम्‌ उक्तो न्यायः प्रहीयेत फलं चाऽऽकस्मिकं भवेत्‌ ४२० कर्मणां स्वगीदिफरत्वानङ्गीकारान्न प्रपञ्चाभिनिवेशपुैकत्वं॑तथ्युक्तं वेधप्रवृ्तीनां मोक्षहेतुत्वमिति स्वगकामाधिकरणपुवपक्षन्यायेन शङ्कते कामेति षष्ठा्राद्धान्त- न्यायेन परिहरति उक्त इति अयं भावः- दशंपू्णमासाभ्यां स्वर्गकामो यजेतेत्या- दिवाक्येषु स्वर्गयागयोः सराध्यप्राधनत्वे ज्ञाते स्वर्गो गुणो यागः प्रधानं विपरीतं वेति विशये देवदत्तः पचतीतिवत्स्वगकामपदस्य करप्मपकत्वमङ्गीकृल्य यागस्य प्राधान्येन स्वगस्य गुणत्वनासाध्यत्वादविवक्षितार्थत्वेन कर्मविधयो ज्ञाननियोगशोषा इति पूर्वपक्ष. यित्वा देवदत्त गामम्याजेतिवत्सव्मकामपदस्य नियोज्यापैकत्वमुपेत्य स्वर्गस्य प्राधान्येन यागस्य गुणत्वेन सराध्यत्वाद्विवकषिताथीः कर्मविधयो नान्यरोषा इति राद्धान्तितम्‌ तदुक्तम्‌ असाधकं तु तादथ्यादिति प्रीतिं स्वगेस्तच्छब्दस्य तदन्यभिचारात्तदर्थ कर्मान्यथा साधयितारं नाधिगच्छेन्तस्मात्परी्थेत्वात्कम॑णो यागो गुणः स्वर्गः प्रधान- मिति सूत्रार्थः स्नोऽयमुक्तो न्यायः कर्मणां स्वगदिपताधनत्वानम्युपगमे प्रहतः स्या-

~" ~~~ - ------

^ ~. ~---------~----- ~~ ==

------~-- -- - - ~

१ख. कत्पेत्‌

१२८ सुरे्वराघार्यदृतं कृहदारण्यकोपमिषद्राष्यवातिकम्‌ ( संबन्ध

दिति। किंच कर्मणां स्वर्गादिफलत्वामवि स्वर्गादि निर्मिमित्तं स्यात्तथा चाकृतागमकृ- तनादो स्यातामित्याह फलं चेति ४२०

सर्वकामाश्रनेनाथ कृत्सलकामलयाध्वना

यान्ति गुक्त्यानुगुण्यं बेद्विषयो वात्त॑पेव तत्‌ ४२१ उक्तदोषपरिजिहीषया कामध्वंसपक्षमाश्रित्य शङ्कते सर्वेति कमेविधयस्तावर- त्कमेणि परुषं प्रेरयन्ति तं प्रवृत्तं फलानि भोजयन्ति भोगेन तस्य फटकामनामपन- यन्ति | तद्वारा ते मुक्तिहेतुज्ञानाधिकारे पय॑वस्यन्त्यतो न्यायविरोधो नापि स्वगादेराकसिमिकतेव्य्थः निराकरोति वात्तमिति ४२१

यन्निमित्ता परवृत्तिः स्यात्सा कथं तन्निवतिका

पतृत्तोऽपि निवर्तेत कामोपायकमेतः ४२२

उद्विजेताथवा ज्ञानात्सवपुंभोगघस्मरात्‌

अपि बृन्दावने शुन्य इति कामिवचस्तथा ४२२

कमसु प्रवृत्तिर्वा फकलरागं निरुणद्धि तत्फलमोगो वा नाऽ ऽय इत्याह यन्निमित्तेति।

फलरागनिमित्ता हि कमसु प्रवृत्तिनासो तमेव निरो द्ुमरहतयुदेश्यविरोधारिव्यर्थः द्वितीयेऽपि फलभोगः स्वकाले वा स्वप्रागभावकाटे वा स्वध्वंप्काटे वा फटरागं निव- तये्तत्राऽऽदं षरयति यज्निमित्तेति फटरागादनुषठानद्रारा भोगस्य प्रवृत्तिः सती न॒ तमेव निवरततयितुमलं मोगस्य तद्रद्धिहेतुताया दरितत्वादिल्यर्थः द्वितीयं प्रत्याह पृत्तोऽषीति फटमोगः स्वप्रागमावकाले फलरागं वारयेचेदरपेमानकारे कर्मसु प्रू तोऽपि काम्यमानफलोपायकमेभ्यो निर्व्तेत॒तत्प्वृत्तिनिमित्तफरागस्याऽऽगामिफल- भोगेनापहम्तितत्वादतो कदाचित्कर्मसु प्रवृत्तिरित्यथः तृतीयं निराचष्टे उद्रिजे- तेति कर्मफरमोगवापितर्धमिगावप्तानकालेऽपि तत्फलटममिरषंस्तद्धोगोच्छेदिकायामा- त्मज्ञानवातीयामुद्धिजतेऽतः स्वध्व॑सकाले फलमोगस्तद्रागानिवतक इत्यर्थः अथेति तृतीयपस्नानुवादः वाशब्दस्तान्निषेधः इतरत्तदुपपादनमिति विभागः यद्वा फलम्‌- क्तिनिमित्ता करमप्रृ्तिन सा कमादि निवतेयति स्वव्याघातादित्याह यश्िमित्तेति किच भोगे प्रवृत्तोऽपि पुरुषस्तदपेक्षया तदुपायकरमणो निवर्तेत तुल्यमेोगार्थं तदुपाये कर्मणि प्रवृततिध्ोन्यादित्याह प्रवत्तोऽपीति आत्मज्ञानात्ततो निवृत्तिमाशङ्कय बुभु ्षोम्तदास्थायोगात्प्त्युत तस्मादद्रेगानेत्याह उद्विजेतेति। रागान्धानामात्मज्ञानवाता- यामुद्धेगे मानमाह अपीति।

“अपि वृन्दावने शून्ये शुगाखत्वं इच्छति

तु निविषयं मोक्षं कदाचिदपि गौतम, हति कामिगीतं वचो भोगादिनिवतकलानोढेगगमकमित्य्थः ४२२ ४२३॥

वार्तिकम्‌ ] आनन्दगिरि़ृतशाञ्पकाश्षिकाख्यटीकासंवरितम्‌। १२९

उक्तं यदपि बेदेऽस्मिन्कस्यचिद्रिखयः कचित्‌ तन्नातत्परतस्तुक्तेनं देहादिलयस्ततः ४२४ परपञ्चध्वंतवादिनः स्वयुथ्यानित्थं निरस्य तदुक्तमनुवदति उक्तमिति दूषयति तभ्भेति तत्र हेतुः अतत्परतस्त्विति तावत्कर्मकाण्डं भेदध्वं्परमन्ञातसंबन्ध- मात्रपरत्वान्नापि ज्ञानकाण्डं तत्परं निर्भेदवस्तुपरत्वात्ततो दरैतख्यपरो वेदोऽस्तीदर्थः। यत्तु सवैस्य वेदस्य मेदामावार्थतव स्वर्गकामादिवाक्यं दृष्टान्तितं तत्राऽऽह मेति नं हि स्वगकामादिवाक्यादेहादिल्यो गम्यते किंतु स्वगीदेर्यागादेश्च संबन्धमान्नमि. ` त्यथः ४२४ श्रुतेऽपि स्वग॑तात्पये कल्पना चेद्टयेऽ्थतः तन्न प्रत्यक्षवचनादेहादिखयसिद्धितः ४२५ तस्य संबन्धे तात्प्य॑प्रतीतावपि देहादिल्ये तत्क॑ल्पतेऽन्यथाऽऽमुष्मिके कर्मणि पुरुषं प्रवतेयितुमपतामथ्योदिति शङ्कते श्रुतेऽपीति अनन्यथापिद्धो ह्यर्थः कल्पनां प्रसूते देहात्मत्वलयश्च मानान्तरसिद्धस्तननिबन्धना पारलोकिकी प्रवृत्तिरतो नात्र कल्प- नेति दूषयति तनेति ४२९ साक्षाद्धस्तिनि दृष्टेऽपि नहि हस्तिपदानुमा अस्थूलादिवचः साक्षाहैहादिपरतिषेधकृत्‌ ४२६ देहादिख्यस्य शाब्दत्वे संभवत्यार्थकत्वं करप्यमिलत्र दृष्टान्तमाह साक्षा- दिति किं तद्वो मुखतो भेदादिल्यसाधकं तदाह अस्थुलखादीति ४२६ विपर्ययेण येऽप्याहु्यथोक्तङ्ानकमेणोः एकाधिकारितां वास्यं मानं तेज्ञानस॑गतौ ४२७ परपश्चध्वंसद्रारा काण्डद्वयसंबन्धं निरस्येतोऽन्यथेत्यारम्य निरस्तमपि विपययसंबन्धं प्रकरणवाक्यलिङ्ाभावविवरणद्ारा निरसितुं पुनरनुवदति विपर्ययेणेति कर्मणः शेषित्वं ज्ञानस्य शेषत्वमिति विपर्ययः एकाधिकारितामेकनियोगप्रयुक्तेकपुरुषनिर्व- तयतामित्यर्थः ज्ञानस्य कर्महोषत्वे मानं वाच्यमुक्तिमात्रात्तदसिद्धेरिति दूषयति वाच्यमिति ४२७ तावत्मर्रियेहास्ति व्रीह्यादिपोक्षणे यथा प्रकृतापूव॑संबन्पलक्षणापरतः तेः ४२८ प्रोक्षणस्य दर्शादिशोषत्ववज्ज्ञानस्यापि कर्मरोषत्वं प्राकरणिकमित्याराङ्कया ऽऽह

~-~--- ~ ~~ --~-~्‌~-~--~~-~-

१५७

१३० सुरेश्वराचायङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ संबन्ध-

गष्ठीनिषपेदि्यत्र प्रकृतसलक्षणापरत्येन तद्रमकत्वेन ब्रहीन्प्रोप्षतीत्यत्र त्रीहिशब्दस्य स्थिेयुक्तं बरीहिप्रोक्षणस्य प्रकरणात्प्रधानापूररोषत्वमिलयर्थः ४२८ व्ीदिकब्दस्य हि व्रीरिस्वरूपे तु निरथेकम्‌ प्कृतापुवसंबन्धं बोधयेदिति युज्यते ४२९ किमित्यपुरवयप्रदेयप्रकृतिद्रन्यतया प्रृतत्रीहिसमुदायलक्षणत्वं व्रीरिशब्दस्येप्यते ्रीहिस्वरूपमात्रपरत्वमेव किं स्यादित्याङ्कय व्रीहिमातरे प्रोक्षणस्याङक्यत्वादान्थ- क्याश्च लक्षकत्वमेवेत्याह व्रीहीति यस्मात्प्रकृतमपुवसंबन्धं तरीहिसमुदायं व्रीदिशब्दो लक्षयति तस्मायुज्यते तत्प्रोक्षणस्य दश्चौदिश्ञेषतेति निगमयति प्रकृतेति बोधयेत्- करणमिति शेषः ४२९ नापि वाक्येन संबन्धो जुहृपणमयीत्ववत्‌ ४३० जष्ाद्व्यभिचारित्वकरमसंगतिकारणात्‌ विनाऽपि प्रियां तेन कर्मोपिस्थापयेद्‌ धृवम्‌ ४३१ ज्ञानस्य प्रकरणात्कर्माहोषत्वेऽपि पर्णमयीत्वस्येव वाक्यात्तच्छेषता स्यादित्याश- ङकयाऽऽह नापीति वेषम्यदृष्टान्तं विवृणोति जुहादीति नुहादि द्रव्यं करमसं- बन्धान्यमिचारि तदुदिश्य पर्णमयीत्वादि यस्य पणंमयीत्यादिना विधीयतेऽतस्तस्य कम संबन्धे जुह्वादि कारणमिति प्रकरणेन विनाऽपि वाक्यादेव करमशेषतेतय्थः तेनेति वाक्योक्तिः अग्यभिचारित्वेन वेदिककमसंबन्धाद्धेतेरेतज्ुहादि प्रक्रियां विनाऽपि

श,

वाक्यादेव स्वप्रकृतिभूतं परणतादि प्रति क्रतुमवहयमुपनयेदिति योजना ॥४३०॥४२१॥ वाक्येनेवाभिसंबन्धस्तत्र तस्येति वाणतम्‌ आत्मज्ञानं तु नैवं स्याम्न तत्पकरणे श्रुतम्‌ ४३२ अनारम्याधीतस्यापि पणतादेवीक्यादेव क्रतो संगतिरित्येतसुतीये चिन्ितमित्याह षाक्येनेति अधिकरणं त्वनुक्रान्तम्‌ प्रकरणवाक्याम्यां प्रोक्षणस्य पर्णतादेश्च कर्म- होषत्वमुक्त्वा ज्ञानस्य ताम्यामतच्छरेषत्वं वदन्न तावत्प्ररियेत्यादिदाष्टाम्तिकं स्पष्टयति आत्मेति प्रोक्षणवज्तानं कर्मशोषस्तत्प्रकरणे श्रुतत्वाभावात्कर्तव्यस्येतिकर्वव्यता- कादक्षादि प्रकरणं तज्ज्ञानस्य कर्मरोषत्वेऽस्तीयर्थः ४३२

नापि चाग्यभिचारित्वमात्मनः कमंणे्ष्यते तेनास्य कमेसंबन्धो मानेनोपपथ्ते ४३३ नापि वक्यनलयादिदाष्टान्तिकं प्रपञ्चयति नापीति टोकिकवेदिककर्मस्ाधार- ण्यादिति शेषः तथाऽपि श्रुल्यादिना ज्ञानस्य कर्मरोषतेत्याशङ्कयाऽऽह तेनेति तेन श्रुत्यादिना मानेनेवि संबन्धः ज्ञानं षष्ठय्थः श्रुत्यदिनिरस्तत्वादिति भावः ४३३॥

~ भव~ > ~ ~> ^> = आ+ "रक ~~

क. कषाहिप्रः। रल. -मणीश्य

गर्तिकम्‌ ] आनन्दगिरिङृतक्षासपकारिकाख्यटीकासंबणितम्‌ १३१

एवं चाङ्नातपारार्ध्ये नाथैवादः फलश्रुतिः पृथगेवाधिकारोऽतो यथोक्तङ्ञानकर्मणोः ४३४ ज्ञानस्याकर्मशेषत्वे फलितमाह एवं चेति आमज्ञने पूर्वोक्तनीत्या प्रमितान्य- रोषत्वरहिते खतच्रे सति तस्मिन्फटश्ुतिनीमूताभवादः-- “विज्ञाते चास्य पारार्थ्य याऽपि नाम फलश्रुतिः पाऽथेवादी भवेदेव विज्ञानात्फलान्तरम्‌' इति निरस्तत्वाज्ज्ञानं मोक्षहेतुने कर्मेति कण्डयोरधिकायीदिभेदाद्विपर्ययस्बन्धपि- द्धिरिलथैः ज्ञानस्य विवक्षितफरत्वे फलितमाह पृथगिति कर्मवन्जञानस्य फलव- स्वात्प्स्तुतयोस्तयोः एथगेव स्वामिपंबन्धाद्धिनोऽधिकारी काण्डयोरित्यक्तं स्थितमि- त्थः ४३४ ` अथीक्षेपोऽपि योग्यस्य कतर्भोक्तश्च यज्यते तु विध्वस्तभेदस्य स्यादोपनिषदस्य सः ४३५ नन्वात्मधियो नास्ति कर्मेषत्वे मानमित्ययुक्तमनिज्ञातात्मस्वभावस्याऽऽमुष्मिकेषु कर्मसु प्रवृत्यनुपपत्त्या ज्ञानस्य कर्मरोषत्वाक्षेपाद्थीपततेरत्र लिङ्गात्मनो मानत्वादिति तत्र लिङ्खामावं प्रपञ्चयन्नाऽऽह अर्थैत्यादिना अथापत्तिः कत्रीत्मज्ञानस्य कर्म- शेषत्वमुपस्थापयत्यकत्रौतमज्ञानस्य वाऽऽच प्रल्याह अर्थेति कर्ता भोक्ता वाऽऽत्मा कर्मणि योग्यस्तज्जञानं विना तस्प्रवृत्ययोगादतस्तज्ज्ञानस्याथापतत्या तच्छेषत्वेनाऽऽ क्षेपो युक्त इष्टा तद्धियस्तच्छेषतेत्यथः द्वितीयं दूषयति त्विति उपनिषदेकगम्य- स्याऽऽत्मनो निरस्तकघ्रादिभेदस्य कममायोम्यत्वात्तज्जञानस्य तत्रानुपयोगाद्विरोधाच्च तच्छेषत्वेनाऽऽक्षेप इत्यथः ४३१९ परल्यक्षवेदवचनपरामारण्या्राश्रयत्वतः आदौ संन्यासस॑सिद्धक्रणानीति ह्यपस्मृतिः ४३६ ज्ञानस्य करमरेषत्वेन काण्डयोरसंबन्धेऽपि जायमानो वै ब्राह्मणल्िमिक्रणवीज्ञायते। ऋणानि व्रीण्यपाकृल्य मनो मोक्षे निवेदयेदिति श्रुतिस्पृतिभ्यामृणापाकरणद्वारा कमणां ज्ञाननियोगशोषतेति मतान्तरमाशङ्कयाऽऽह प्रत्यक्षेति ब्रह्मचयादेव प्ररनेदि्यादि- स्पष्टविधिश्ुतिप्रामाण्यावषटम्माद्रद्यचर्याश्रमे स्थितस्यैव संन्याप्पिद्धिय॑सिञ्ञन्मनि ज्ञनेऽ- धिक्रियते तस्मिन्नेव भाग्यमृणापाकरणेनेत्यनियमाचदा कदाचित्तत्कतेन्यतामात्रं श्रुति- समृत्योरिष्टमिति भावः यदि त्वसिमननेव जन्मनि कार्यमृणापाकरणमिति श्रुलयदिरिष्टोऽ- यस्तदा नार्थवादो विधिविरोधे मानं प्रलक्षश्रुतिविरोधे स्मृतिरमानमित्याह ऋणा- नीति हीति ४३६

१दख. "्यापाश्रः। क. "वा जाय

= *---------~ ---*--- ----=~- च्छे

१३२ सुरेश्वराचार्यृतं बृहदारण्यकोपनिषद्वाष्यवातिकम््‌ [ पंबन्ध-

केवलकर्मभ्यो मुक्तियुक्त्योपपद्यते तथाच वक्ष्यते स्पष्टमतो पुक्तिने कर्मतः ४३७॥ ननु ज्ञानस्य मेक्षहेतुत्वे कममणां ज्ञाननियोगरोषत्वमृणनिरासद्वारा विधान्तरेण वेति चिन्ता चज्ञानं मक्षहेतुमानामावाच्छरतिसत वतेमानापदेशित्वादपापश्छोकश्रुतिवन्न मानं करम पुनस्तदधेतुः कर्मणैव रि संसिद्धिमित्यादिस्मृतेस्तत्राऽऽह ! चेति। वर्तमानापदेशि- त्वेऽपि ज्ञानान्मोक्षश्रुतिनामानं मूताथवादित्वात्पुवगीय हीत्यादिक्त्दर्थ॑स्य विद्वदनुमव- पिद्धतया योग्यानुपटम्भामावाच्च स्मृतिस्तु शुद्धिद्वारा ज्ञानप्राप्तिविषया मोक्षविषयत्वे कर्मणेत्यादिश्ुतिविरोधादिति भावः का पा युक्तियौ केवकर्मम्यो मुक्ति मृष्यति तत्राऽऽह तथा चेति भुज्युविचारादो वक्ष्यमाणा युक्तिः फटितमाह अत इति ४१७ चैकात्म्यपरिज्ञानमभ्यासापेक्षमिष्यते पुक्तये भावनां वा तथा चोध्वं भरवक्ष्यते ४३८ कमैम्यो मोक्षामावेऽपि ज्ञानमम्यासापे्षं तद्धेतु केवलमित्ाशङ्कय तमेव विदितवे- त्यादिविरोधान्नेवमित्याह चेति ये तु ज्ञानाभ्यास मुक्तिहेतुमिच्छन्तो ज्ञानं तदर्थ मन्यन्ते तान्प्रत्याह भावनेति भावनार्थं वा ज्ञानं नेष्यत इति घंबन्धः ज्ञानस्य स्वातन्‌व्येण पुमधहेतुत्वश्रुत्यादिविरोधादित्यथैः ज्ञानमन्यानपेक्षं मोक्षहेतुरित्यतर भुज्यु विचारादौ वक्ष्यमाणामुपपत्ति सूचयति तथा चेति ४३८ स्वतोऽनुभवतः सिद्धूरेकात्म्याख्यस्य वस्तुनः स्यात्सांपादिकं ज्ञानमित्येतच्ापि वक्ष्यते ४३९ अथाऽऽ्मनज्ञानममानमुपनिषजन्यत्वायोषाभ्िज्ञानवदिल्यनुमानात्कुतोऽस्य मोक्षोपा- यत्वं तत्राऽऽह स्वत इति अध्यस्तविषयत्वोपधेरनुमानायोगादुक्ता यथोक्ताधियो मुक्तिरेतुतेति भावः। साधनव्यापतिमाशङ्कयानध्यस्तविषयत्वेनाऽऽत्मधियो मानत्वं सर्वाँ पीत्यादिभाप्यावस्रे ज्ञेयमित्याह इद्येतचचेति ४३९ =^ °०< | अन्य आहुः पदाथत्वात्ममाणान्तरगम्यताम्‌ आत्मनो नाऽऽगमात्सिद्धितरी्रायन्यपदा्थवत्‌ ४४० ऋणापाकरणपक्षनिरासप्रसङ्गेन केवरकमेणामम्यासस्य पुक्तिहेतुत्व प्रत्युक्तम्‌ संप्रति वेदान्तेषु जागरादिवास्नानिरोधस्य मनोनिरोधस्य वा विधीयमानत्वात्तच्छेषासते कमविषयश्चेति काण्डयोः संगतिरिति मतमाह अन्य इति ननु वेदान्ता निरोष- विधिदोषाः स्वाथ॑निषठत्वात्मत्यक्षवननेत्याह पदार्थत्वादिति आत्मनो त्रीह्यादिव- तिद्धाथत्वान्मानान्तरयम्यत्वात्तत्संवादविपतंवादाम्यां वेदान्तगम्यतेत्य्थः ४४०

वातिकम्‌ ] अआनन्दगिरिकृतशा्खपकाशिकार्यरीकासंवलितम्‌। १३३.

अन्वयव्यतिरेकाभ्यां जाग्रत्स्वमरसुषुप्रितः विविच्यातः स्वमात्मानं प्रयभिज्ञानतस्तथा माव्यापारसमाप्तत्वान्न भूयस्तदपेक्षिता ४४१ ननु जम्मादिभूम्े भाष्यकृता नेन्दियाविषयत्वे संबन्धाग्रहणादित्यादिना दूषितमा- त्मनो मानान्तरविषयत्वमित्यादाङ्कय तद्विवेचनपूर्वकमाह अन्वयेति अवस्थाश्रयं व्यभिचारि साक्ष्यं चाऽऽत्मा त्वव्यभिचारी पराक्षी चेत्यादिरूपावन्वयग्यतिरेको ताभ्या- मतो जागरितादेर्देहायनिरिक्तमात्मानं विविच्य जानन्यः सुप्तः सोऽहं जागर्ीत्यादिप्र- त्यभिनज्ञानतश्चक्येन तं प्रतिपद्यमानो पुनस्तस्मिन्मानमागमाख्यमपेक्षते तव्यापारस्याऽऽ- त्मस्फुरणस्य तदज्ञानहानेवा प्रत्यभिन्ञादिना प्रतिपादितत्वादतः प्रतीचो मानान्तरगम्य- ताया दुरवारत्वाजन्मादिसूजमपि चिन्त्यमिति भावः ४४१ तद्रासनानिरोधेऽतः पुमाज्ुत्या नियुज्यते ४४२ मनसो वा निरोधेऽसो तु वस्त्ववबोधने मानान्तरेण तत्सिद्धेनातर व्याभियते वचः ४४२ मानान्तरयोग्यप्रतीचि वेदान्तामानत्वे तेषामध्ययनविध्युपात्तानां कथं प्रामाप्यामित्या- शङ्कयाऽऽह तद्रासनेति तच्छब्देनावस्थात्रयमुच्यते श्रुत्या यच्छेद्रा्मनी इत्याद्येति यावत्‌ नत्वमर पुमान्वस्तुनो ऽवोधने नियुज्यते श्रुदयतयुक्तेऽथ पूर्वोक्तं हैतं स्मारयति मानान्तरेणेति प्रागुक्तप्रत्यभिन्ञा्यत्र मानान्तर तच्छब्देन सप्तम्या चाव- बोधो गृह्यते ४४२ ४४६३ स्वयंज्योतिः स्वभावत्वानिरुद्धस्वान्तवासनः प्मान्तरानपेक्षोऽपि स्वयमात्मा प्रकाशते ४४४ नन्वात्मनो मानान्तरगम्यत्वे धटवदनात्मत्वापत्तेः प्रलभिज्ञायगम्यत्वद्वेदान्तवेद्यते- वेति नेत्याह स्वयमिति आत्मनो युक्लया प्रत्यभिज्ञा्यनपेक्षत्वेऽपि स्वप्रतीता- वागमपिक्षाऽन्यथा ध्म॑वदनात्मत्वापातादतो विवेकादिनिरस्तसवैमनोवाप्तनो निष्परत्य- नीकतया स्वयमेव प्रकाशते चित्स्वभावत्वात्तथा नास्य वेदान्तवेदयतेतय्थः ४४४ एवं कार्यमुखेनैव ज्योतिष्टोमादिवाक्यवत्‌ वेदान्तानां प्रमाणत्वं नाक्षबद्रस्तुनीष्यते ४४५ ननु तेषु निरोधविध्यप्रतीतेन तत्परत्वेन तत्प्रामाण्यं चाप्रामाण्यमेव तेषामध्ययन- विध्युपात्तत्वाद्विधिवाक्यवत्तस्मात्प्रयक्षवद्रस्तुनिष्ठं तन्मानत्वं तत्राऽऽह एवमिति ने तावद्वेदान्तानां चश्चवंद्रस्तुनि मानत्वं पदाथत्वात्मरमाणान्तरगम्यतेत्यक्तत्वात्स्वपरकाश- त्वाम्युपगमाच्च वस्तुनस्तस्मन्परमाणीकृत्याभावात्तथा करमेवाक्यवत्समाहितो मृत्क्त्या- दिवाक्यकिद्धनिरोधनियोगद्वारेव प्रामाण्यात्तेषामध्ययनविध्युषात्तेत्यथेः ४४९

१३४ सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषदधाष्यवातिकम्‌ [ संबन्ध

वासनामात्रहेतुत्वादात्मनोऽनथसंगतेः अन्योपाये सत्यसति निरोधादेव युक्तता ४४६ निरोधनियोगस्य ज्ञानं मुक्तिवा फलं 'नाऽऽद्यः श्रवणादेरेव तत्सिदधेन निरोधनि- योगस्यापि तच्छेषतया ज्ञानाथत्वं त्वदिष्टदोषदोषित्वे वैपरीत्यापत्तेने द्वितीयो ज्ञानस्यैव मुक्तिहेतुताया श्ुतिस्मरतिसि द्त्वात्तत्कथं निरोधनियोगदेषतया वेदान्तप्रामाण्यमिल्याश- ङुयाऽऽह वासनेति आत्मनोऽनथसेगतेवांसनामाभ्रकृतत्वस्यान्वयग्यतिरेकटम्य- त्वात्तासां निरोधादेव विधीयमानान्मुक्ततेतयन्वयः ज्ञानस्व मुक्तिहेतुत्वे प्रमिते कथ- मित्थामिति तत्राऽऽह अन्योति ज्ञानिनोऽपि संसारद््टेवांसनानिरोधे ज्ञानश- ब्दस्य नेतुं शक्यत्वात्तद्विषयतया श्रुतिस्मतीनां चरिताथत्वात्तस्येव मोोपायतेति भावः ४४६९ संभाव्यं नानपक्षत्वं नियोगपिरदात्छचित्‌ शब्दवृत्तेः सिद्धे नियोगस्य संभवः ४४७ निरोधविधिोषत्वेनेव वेदान्तप्रामाण्ये हेत्वन्तरमाह सं भाव्यमिति ोक्वेदयोः शाब्दस्य प्रयुञ्यमानस्यानपक्षत्वं मानत्वं नियोगं ॒विना संभवति तननिष्ठस्येव तस्य तद्शंनादतस्तच्छेषत्वं प्रामाण्याथमेव वेदान्तानामिलयर्थः तच्छेषत्वेन तत्प्रामाण्येऽपि सिद्धा्थबोधित्वपिद्धेरस्मदपेक्षितमक्षतमिति चेन्नेत्याह सिद्धे चेति भावा्थकरणक- स्तद्विषयश्च नियोगः सिद्धे सिध्यत्यतो नियोगदोषा वेदान्ता सिद्धमथं बोधयेयु- रित्यथः ४४७ वस्तुनि मानत्वं उदाहरणमिष्यते विधिगुणाथस्तस्यापि व्यापारविषयत्वतः ४४८ ननु दघरन्ियकामस्य जुहुयादित्यत्र प्रकृते कमणि फलार्थं गुणमात्रस्योच्यमानत्वा- ज्नियोगपरस्यापि तस्य सिद्धाथविषयत्ववद्वेदान्तानामपि तच्छेषाणामेव सिद्धाथतेया- शङ्कय दप्रन्दियकामाभिकरणन्यायेनाऽऽह चेति अस्यार्थः फलश्रुतेस्तु कमे स्यात्फलस्य कमयोगित्वात्‌" [प०मी ° २।२।२९] अश्चिहोत्रं प्रकृत्य दधरन्दियकामस्य जहयादिति श्रुतं तत्र किं गुणविशिष्टं कर्मान्तरं विधीयते किंवा प्रकृते क्मेणि फलाय गुणविधिरिति संशयः तत्राभनिहोव्रहोमादधिहोमः कर्मन्तरमेव स्यात्फटं हीह श्रूयत तच्च कर्मणो न्याय्यं होमस्य हि श्रौतं फलं दध्नः फलमिति तु वाक्येन गम्यते श्रुतिश्च वाक्याद्वरीयसी तस्मात्फटस्य कर्मयोगित्वात्फलश्रुल्या कर्मान्तरमेव तन्न वाक्यात्कृते कर्माणि फलाय गुणविधिरिति पर्वपक्षः नेदं कर्मान्तरं किंतु गुणात्फलं खगैकामोऽगनि- होत्रं जुहुयादधेन्धियकामस्य जुहुयादिति वाक्ययोरतुल्यत्वात्कचित्क्मसममिव्याटतं फलमन्यत्र गुणसतमभिग्याटतं तस्मादिद्धियकामवाक्ये गुणनिमित्ततया फकधीरिति

वातिकम्‌ ] आनन्दगिरिकृतकाज्ञमकाशिकार्यटीकासंवलितम्‌ ११९.

प्रकृते कर्मेणि कलाय गुणविधिरिति राद्धान्तः तदुक्तं भेदलक्षणे-- अतुल्यत्वात्तु वाक्ययोगुणे तच्र प्रतीयेतेति तथा गुणविधेरपि व्यापाराविष्टगुणविषयत्वान्न वेदा- न्तानां श्ुतििद्धपिद्धा्थबोधिते दष्टान्ततेति ४४८ ` किंचानुभूयमानस्य ह्यथस्य पुरुषार्थता सवत्र गम्यते बेदे नानुभूते; कथंचन ४४९ वेदान्तानां शुद्धे सिद्धे मानत्वाभावे हेत्वन्तरमाह किचेति। रोके सर्वत्ानुमाग्यस्थैव पुमथेतो दृष्टा मुखमपि स्वनिष्ठतया भंवित्तमेव तथा वेदश्च लोकानुसारी अतस्तत्रापि वेद्यस्येव पुमथता स्वप्रकाशात्मावगतेर्मं चाफले वेदप्रामाण्यं तस्य फलानुबन्धित्वात्त- थाच फटवन्नियोगरोषतयेव वेदान्ताः प्रमाणमिति भावः ४४९ ततश्च प्रतिभामात्रं शब्दादिति मानतः प्रतीयमान एवातः पुरुषाथः प्रसिद्धितः ४५० स्वप्रकाशवस््वनुमूतेरपुरुषाथत्वे तत्पुम्थतावचयोतिविज्ञानानन्दादिवाक्यानां का गति- स्त्राऽऽह ततश्चेति अनुभान्यस्येव पुमथत्वदृष्टरवज्ञानादिशब्दात्परतिमामात्रमुद्धवति मानतस्तपिप्रयोगस्य सावविभक्तिकत्वाङ्गीकारान्मानं तु भवति ोकविरोधादिलथः इतिराब्दो विन्ञानादिवाक्यपरामश्र्थः अनुभवस्यापुमर्धत्वे नियोगादेरेव तदथेतेति फलितमाह प्रतीयमान इति अनुभूयमानस्यैव स्त्र पुमर्थतायाः सिद्धत्वादिति हेतुमाह प्रसिद्धित इति ४९० अप्युपादीयमानं सिद्धे वस्तु कमणि पुमर्थं साधयदृषटमनिज्गाताङ्कभावकम्‌ ४५१ नियोगदेरनुमाग्यस्य पुमरभत्वे शब्दाधिगतसिद्धवस्तुनोऽपि पुमथत्वसिद्धेः शब्दस्य पाध्यार्थत्वनियमो स्यादित्याङङ्कयाऽऽह अपीति सिद्धं वस्तु वेदादवगम्यमान- मपि श्रुलादिना कर्मशोषत्वेनानवगतं पुमर्थं स्ाधयन्न दृष्टमतो शब्दस्य शुद्धपिद्धाथं- तेति योजना ४९१ अनुपादीयमानश्च हाताङ्गभावकः आत्मा चेन्नास्य शेषत्वं विधि प्रत्युपपद्ते ४५२ आत्मनोऽपि तरि विधिरोषत्वेन पुरुषार्थतया शब्दप्रमाणकत्वं तत्राऽऽह अनुपा- दीयमानश्रेति आत्मा हि वेदेन बोध्यते स्वप्रकाशानुभवस्वमावत्वान्नापि शरुत्या- दिना ज्ञातकर्मशोषभावः एवं चेन्न तस्य विधिशेषत्वेन पुमथैत्वं मानामावादि- त्यथः ४९२

_ ~ -- ~~~

क, "नां जुद्धसिद्धा ख. संचितमे

१३६ भुरेशवराचार्यडतं बृहदारण्यकोपनिषद्धाष्यवार्तिकम्‌ | संबन्ध-

उपासीत स्वमात्मानमिति साक्षाद्रचः भवात्‌ ततराङ्गभाव इति चेन्पत्पन्थानं भवानितः ४५३ आत्मनः कर्मरोषत्वे वाक्यं प्रमाणमिति शङ्कते उपासीतेति वाक्यस्य कल्प्यत्वं॑पाक्षादिति ग्यावलयेतेऽत एव॒ वचःश्रवादित्युक्तम्‌ तत्रत्युपास- नानियोगोक्तिः आत्मनो नियोगेषत्वेन पुमर्थत्वं तत्र वेदान्तप्रामाण्यमिति पक्षे शुद्धे सिद्धे तत्परामाण्यामिति त्वत्क्षप्षतिर्मियोगहोषत्वेनैव तत्प्रामाण्यामिति मत्पक्प्रा्ि- शरेति नियोगवाद्याह मरत्पन्थानपमिति मां नियोगवादिनं निमित्तीकृत्य पन्थानं गतो भवानिति यावत्‌ अनित्यो वा समासान्तो विधिः ४९३ क्रियाविधिषरत्वेन प्रामाण्यं वर्चसः स्थितम्‌ इति व्याचक्षते केचिनियोगार्थकरागिणः ४५४ ` स्वकीयं पन्थानं विरिनष्टि क्रियेति वेदान्तानां निरोधविधिद्रोषत्वात्कर्मणामपि तत्रैव तद्धावात्काण्डयोः पिद्धा संगतिरित्युपसंहरति इति व्याचक्षत इति अस्य पर्षस्य रागमूलत्वेन निरस्यत्वं सूचयति नियोगेति ४९४

(न नेतत्साध्वभ्यधाय्युजचैनियोगविरहादपि कामितार्थस्य संसिदधर्खोकिंकादेव मानतः ४५५ निरोधादेव मुक्ततत्ययुक्तमिति प्रतिजानीते नैतदिति यदेतटुजेस्तात्प्येणाभ्य- धायि निरोधविधिवादिना तन्न पाधििति संबन्धः वाप्ननानिरोधान्मोक्षपक्षे नियोगं विनाऽपि ीकिकमानादेवानथतदधेतपुरुषाथतद्धेतुखपेष्टाथिदधरेदवचोवेयथ्यीमित्यपताधु- तामेवं साधयति नियोगेति ४९९ तद्धावभावतो शिङ्गाद्रासनेकसमाश्रयात्‌ ्ञातोऽनर्थेन संबन्ध आत्मनो तु बौस्तवः ४५६ कथमनर्थस्य तद्धेतोश्च छोकिकमानपिद्धतेत्याशङ्कथाऽऽह तद्भावेति आत्मनोऽ- न्थेन मातृत्वादिना संबन्धो भासमानः सरमुदरूतजागरादिवापस्नानां मावे मावादभावे चाभावादित्यन्वयन्यतिरेकास्यालिङ्गद्रासनामात्रावषम्भाद्धवति ज्ञातोऽनात्मस्वभावानु- सारी स्वापादावनवभाप्तादतोऽनुभवलिङ्गाम्यामनथतद्धतुषीरित्यथेः ४९६ तस्मात्संसारसंबन्धनिदानस्य प्रसिद्धितः चिङ्गादेव ततस्तस्य ध्वं तेऽनर्थो निवर्तते ४५७ तथाऽपि कथं वेदवचोवेयश्यैप्रतिज्तेति तत्रा ऽऽह तस्मादिति प्रकृतादनुमवादा- त्मनो बन्धसतबन्धस्य तन्निमित्तस्य वाप्नाख्यस्यान्वयादिरूपणिङ्गादेव सिद्धवचो विफ- टमित्युत्तरेण संबन्धः नहि लिङ्ादिसिद्धेऽथ वचोऽथवदज्ञातविषयाभावादिति मावः

ख. 'चसरितिति इ" ख. वमेव सा। ख. वस्तुतः

व्तिकम्‌ ] आनन्दगिरिकृतशाङ्पकारिकार्यटीकासंवलितम्‌। १३७

नन्वनथेतद्धतुविषयत्वेन वचसोऽर्थवतत्वाभावेऽपि पुरुषार्थतद्धेत॒विषयतया तदर्थवत्ता तत्राऽऽह तेत इति समाधिना मनोनिरोषे जागरादिवासना निरुध्यन्ते नान्यथे्यन्वय- व्यतिरेकाम्यां मनोनिरोधादेवोपायात्तस्य वापनाख्यवन्धहेतोरध्वते हेत्वभावे फटामावन्या- येनानर्थो बन्धसंजञो निवतते तथाच ासखराहतेऽपि पुरुषार्थतद्धेतुपिद्धः शा्ानर्थक्यं परस्य दुर्वारमिलथ॑ः ४९७

अन्तरेणापि वचनं बौद्धादेरिव सिद्धितः मोल्षस्य पुरूषायंस्य वचोऽतो निष्फलं भवेत्‌ ४५८ वेदिकं वचो विनैव मोक्षाख्यपुमरथस्य तद्धेतोमनोवास्ननानिरोधस्य रिङ्गादिना पिद्धत्वाद्रौद्धदेरिव तवापि वेदानथक्यमिति फलितमाह अन्तरेणति अतः तिद्धित इति प्बन्धः ४५८

व्यतीतानेकजन्मोत्थवासनानापमनन्ततः ` तासां निरोधोऽसंभाव्यो जन्मन्येकत्र मानवैः ४५९

यत्तु तद्वानानिरोधेऽतः पुमाञ्श्रुत्या नियुज्यत इति तत्रातीता वा वतमाना वा भाविन्यो वा वासना निरोद्धव्या नाऽऽय् इत्याह व्यतीतेति अतीतनन्माजितवासना- नामनन्तत्वादतिवत्तत्वाच्च दुःसाध्यो निरोधः देवादयो हि कथंचिद्यथोक्तवाप्नना निरो- दमन मनुष्यास्तु शाखराधिङ्ृता नेवमित्यथः द्वितीयो वर्तमानवापननानां कादा- चित्कत्वाज्नियोगं विना निरोधसिद्धेः तृतीयः आगामिनीनां वास्रनानामप्रप्तत्वेन निरोधस्य बुःसौधत्वादिति द्रष्टव्यम्‌ ४९९

साक्षादात्मावबोधेन प्रत्यग्ध्वान्तच्छिदा चेत्‌ ¦ दुःखादिभावना ध्वस्ता कथं तद्धावना नुदेत्‌ ४६० क्विच वासनानिरोधे ज्ञानं वा तदमभ्याप्तो वा तद्विपयनियोगो वा देतुरा्ं प्रत्याह

साक्षादिति अपरोक्षेणाऽऽत्मावबोधेनाऽऽत्माज्ञानध्वस्तिद्वारा वास्ननानिरोधेन मुक्ति- शेदस्मन्मतमेव त्वयाऽपीष्टमिति मावः द्वितीयं निरस्यति चेदिति ज्ञानमज्ञानं वाप्तनां वा नापनुदति ज्ञानभावना तदुभयं नुदति चेत्तदा चिरकाछनिरूढातिनिनिडदु खादिभावनाभिरध्वस्ता खल्पीयोज्ञानाम्यास्तवासना कथं सकायैमन्नानं नुदेनहि स्वयं- ाधिता मावनाऽन्यबाधे पर्याप्तित्य्ः ४६०

नियोगवत्मना चेयं यथा पुक्तिन सिध्यति

स्पषटेन न्यायमार्गेण वक््यामोऽवसरे तथा ४६१ ज्ञानाम्यासनियोगोऽज्ञानादिनिरासद्वारा मुक्तिहेतुरिति तृतीयं दूषयति नियोगेति।

----“~ -- --~~- ~~ -~ ~

"~

क. साध्यता १८

१३८ सुरेश्वराचायकृतं इृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ संबन्ध

नियोगवरान्न मुक्तिरित्येतदन्योऽप्यनुभवोषाय' इत्यारम्यामिधास्यत इत्याह वक्ष्याम- इति ४६१ पदाथ वाक्याथं आत्माऽयं वस्तुतो यतः तत्मल्याख्यानशरुल्यैव तथ्ायात्म्यावबोधनात्‌ ४६२ निरोधादेव मुक्ततेत्यादि निरस्तम्‌ यत्त॒ पदार्थत्वादात्मनो बरीह्यादिवन्मानान्तरग- म्यतेति तत्राऽऽह नेत्यादिना संसृष्टानां पदाथानां तत्संसरगस्य वा वाक्यारथत्वात्क- मात्मनो वाक्याथस्यापदाथत्वमत आह नेति तर्द कथमस्य वेदार्थत्वं तत्राऽऽह तदिति पदार्थत्वादिः सर्वो विदोषस्तच्छन्दा्थः आत्मविषयो द्वितीयस्तच्छब्दः समारोपितस्तमस्तविदोषनिषेधद्वारा तस्य विदेकतानस्य वेदाथतेत्यथः ४६२ वासनानामभावेऽपि सुषुप्त्यादौ पुक्तता मानव्यापारपिरदात्मथनं वा हगात्मनः ४६२ पदाथत्वेना ऽऽत्मनो मानान्तरगम्यत्वहङ्कां निरस्य मिरोधादेव मुक्ततेलयत्र दोषान्तर- माह वासनानामिति तत्र पुनरत्थानाजागरादिवास्रनाः सन्तीति वाच्यम्‌ स्वापादित्वभङ्कप्रसङ्गात्‌ तत्र कारणात्मना स॒त्त्वं विशेषोऽवस्थान्तरे ऽपि तदटूपेणेव पत््वान्न चैवमपि स्वापादौ मुक्तिवासनाहेतुपत्त्वादिति युक्तम्‌ तथा सति तद्धेतुध्वं पादेव मुक्ति वासनाध्व॑ाद्धेतुध्वंसश्च ज्ञानादित्यस्मतपकषप्रपतिरिति भावः यत्तु स्वयं - ज्योतिस्वभावत्वादित्यत्र वासनाघ्रु निरुद्धाम प्रथनमात्मनोऽवक्यंभावीति तदपि स्वापादौ व्यभिचारीत्याह मानेति वाशब्देन नञ्पदमनुङ्ृष्यते सत्यपि स्वरूपप्रथने तद्यव हारो मानं विना संभवतीति भावः ४६३ | सवोनर्थाभिस॑वन्पे हयविचैवास्य कारणम्‌ वासनानामपि युतौ सेव यरमादपेकष्यते ४६४ वापनामाबरेतुत्वादात्मनोऽनथसंगतेरित्यत्र वासनाऽनथेहेतुरित्युक्तं॒तत्राऽऽह सर्मेति। अविद्यावद्वापनानामपि हेतुत्वसंभवे कृतोऽवधारणमित्याशङ्याऽ5ऽह। वासनाना- पिति। तासां कार्यतेनानन्वयानवस्थाम्यामुपादानत्वायोगात्सवासनानर्हेतुरवियेवेत्यथः। विनाऽविदयामसङ्गम्याऽऽत्मनो वासरनासंगतिरिति धोतयितुं सेकेतयुक्तम्‌ ४६४ संभाग्यतेऽनपेक्षत्वं नियोगविरहादपि यथा तथा वक्ष्यामः स्पषेन न्यायवत्मना ४६५ यश्च मान्यं नानपेश्षत्वमिदत्र नियोगानुप्रवेशं विना शाब्दस्य नानपिक्ं प्रामाण्य मित्युक्तं तच्राऽऽह संभाव्यत इति। वक्ष्यामः सर्वोऽपीत्यादुविति शेषः ॥४६५॥ स्वानुभूतिबखादेव भवताऽपि विभाव्यते नियोगारिः प्रमाणार्थो नानुभूतिनियोगतः ४६६

कालिकम्‌ ] आनन्दगिरिकृतशराख्मपकारिकार्यटीकासंबलितिष्‌। २१९

यत्तु सिद्धे नियोगस्य संभव इति तत्राऽऽह स्वानुभूतीति नियोगवा- दिना चिदात्मवदशादेव नियोगादिर्जडोऽरथो गम्यते तथाच तत्साधकश्चिद्धातुः खपिद्धौ नियोगादयपेक्षते नहि पविता रूपादिप्रकाहाकस्तदपेक्षया प्रकाडते तन्न चिदात्मनि पिद्धेऽथ नियोगासंभवो दोषोऽभ्युपेतत्वादिलयथः ४१६ ; यस्याभरसिद्धिनांज्ञानात्पसिद्धिनापि मानतः ` तस्यानुभवतत्त्वस्य कृतः सापेक्षतोच्यते ४६७ ननु मानाधीना मेयिद्धिन चाऽऽत्मनि मानान्तरमिष्टमागमश्च नियोगनिष्ठो विध्यसछृष्टमात्मानं गोचरयति तस्मादात्मिद्धो नियोगपेक्षा दुर्वारा नेत्याह यस्येति ज्ञानाज्ञानाभ्यां प्रसिच्यप्रि्योरभवे हेतुमाह अनुभवतत्वस्येति अनुदितानस्ल- मितकूटस्थोधैकरसस्य सिद्धो नियोगावपेक्षाशङ्काऽपीत्याह कृत इति ४६७ स्वपधानात्मबुद्धैव तदन्यस्य प्रसिद्धितः कायवुद्धिन्यपेक्षातो नानुभूत्यात्मवस्तुनः ४६८ तत्रैव हेत्वन्तरमाह स्वप्रधानेति खप्रधानमनन्याधीनं स्वतच््रमात्मवस्तु तद्रूपा ुद्धिश्वतन्यं तदात्मनैव स्वातिरिक्तानात्मवर्गस्य रन्धसत्ताकत्वाशिदूपस्य वस्तुनः स्वसि- द्वयथं नियोगादिनुद्धयपेक्षा न॒हि भृनंगधियमपेक्षते रज्जधीरतो नाऽऽत्मतिद्धिनि- योगापेकेत्य्ः ४६८ नु प्रतीयमानस्य पुमथत्वं समीक्षितम्‌ मानान्मानफलस्येव पुमरथेत्वसमन्वयात्‌ ४६९ किं चानुमृयमानसयतयत्रानुभाव्यस्थेव पुमथत्वमित्यक्तं तत्राऽऽह ति अर्थस्य हि निष्कृष्टानुभवस्य पुमर्थत्वं क्रचिदपि मानादधिगतमित्यथः कस्य तर्हि पुमथेत्व तत्राऽऽह पानफलस्येति पुमथवेनेष्टाथविरषणत्वेनानुमवस्य संबन्धात्तस्यैवानुग तस्य॒ तदर्थत्वं नहि तच््वेनेष्टस्रगादिरनुभवानारूढस्तथा तदव्यभिनारेणोऽनुभवम्येव पुम्‌-+ थेता मिथोव्यभिचारिणोऽथेस्येलय्थः ४६९.

परतीतेमांफलत्वाश्च कथं मेयैकनिषटता माक्रियाफटयोगोऽयं यतो मातरि भोक्तरि ४७० अनुमाव्याध्रितत्वादनुभुतिरपि तद्गतरूपादिवदनुभाव्येवेत्यरथस्येव पुमथैतेति चेमेत्याह प्रतीतेरिति अनुभवो मानफलं;न मेयोऽथस्तदाश्रयो, नउत्वाङ्गाहि जडाजडयोराश्र याश्रयित्वमतो हेत्वपिद्धिरित्यथः ननु फटस्याखातनूच्यादाश्रयो वाच्यस्तत्र परिशेष नेयाध्ितत्वं नेत्याह माक्रियेति। मानस्य हि फलं मातारमाश्रयते क्रियाफलं तु मोक्तार। तौ मिदयेते,अतो मानक्रियाया यदनुभवाख्यमुपचरितं फलं तत्तबन्धस्ताभिमात्म-

` ~~~ -- -----~ ~ ~~ ~ ~ ------ ~ ~> ------------- = --~-~--- ~~~ ~ `= को

क. भ्रतात्म

१४० सुरेश्वराचा्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ संबन्ध-

न्युपचयैते, तस्मान्मानफलस्य मेयनिष्ठत्वा्िदधेः सिद्धा हेतवतिद्धिरितय्थः ४७०

चाऽऽत्मानुभवादन्यो विषयः कथिदिष्यते अपि सवंपमाणानां किमु वेदान्तञ्ासने ४७१

४9५ यन्तु वेदान्तानां प्रमाणत्वं नाक्षवद्वस्तुनीति तत्रा ऽऽह चेति अन्यस्यान्ञात त्वामावादिति रोषः अपिना सूचितमाह किंम्विति वेदान्तेषु पुरुषारथरूपानुभव स्वमावात्मनो ऽन्यो विषयो नेति किमु वाच्यं तस्यैवान्ञातत्वादित्यर्थः ४७१

` छोकिको वेदिकः सर्वो व्यवहारो जगत्यपि भोक्तरथं एव नान्योऽतः प्रधानं भोक्तरिष्यते ४७२ नियोगास्पृष्टे परमपुरुषार्थ परस्मिन्नेव चिदात्मनि वेदान्तमानतेलत्रेव हेत्वन्तरमाह लौकिक इति सपत्र जगति सर्वोऽपि व्यवहारो भोक्त्र्थो , नान्याथः खतख्रो कऽतो भोक्तरूपानुमवस्य शोषित्वेन प्राधान्यात्तस्यैव परप्रमास्पदस्य पुरुषार्थत्वं पुरुषार्थे चपर शब्दस्य तात्पर्यम्‌ तथा चाऽऽनन्दखूपे प्रतीचि वेदान्तप्रामाण्यमिलयथः ४७२

वा अरे पत्युरिति तदेतस्य इत्यपि निखिटेऽपि जगलयस्मिन्पधानं नाऽऽत्मनोऽपरः ४७३ परतीचो निरतिशशयसुखत्वे मानमाह वा इति अस्मिञ्जगति जायापुत्रादौ निखिलेऽपि प्रधानमात्मा तस्मादन्यो जायादिस्तस्याऽऽत्मशषत्वेन प्रियत्वस्य वा अरे पत्युरित्यादिनां श्रवणात्परधानं चाऽऽत्माऽनुपाथिप्रेमगोचः कथं परमानन्दो स्यात्त देतत्मेयः पृत्ादि्यादिश्ुतिश्रास्यानतिरयप्री्ास्पदत्वेन परमसुखतामाहेत्यथेः॥४७३॥ प्रमाता परमाणं वा क्रियामेयफलानि बां प्राधान्यायेह कल्पन्ते मोकतुरेव प्रधानतः ४७४ मात्रादो प्रथाने सति कथं भोक्तुप्राधान्यं तत्राऽऽह नेति इहेति व्यवहारभूमिः, तत्र हेतुः भोक्तरिति तस्य पर्वरोषिव्वेनेष्यमाणत्वात्प्राधान्यस्य युक्तत्वादितरस्य शेषतया तदयोगादित्यथः ४७४ आत्मनः कत्रैवस्थाऽपि भोक््र्थमिति निश्वयः यतोऽतोऽपरमप्येतद्धोक्त्रथं विनियुज्यते ४७५ ननु कजैवस्था क्रियाश्रयत्वात्प्रधानं तत्कथं भोक्तुरेव प्राधान्यं तत्राऽऽह आत्मन इति ननु विषयाभिनिवेदावान्पुमान्पुत्रायेव प्रधानं मन्यते तत्राऽऽह यत॒ इति। कवत्वस्य मोक्त्रथत्वे यदन्यत्पुत्रादि तत्सर्व तदर्थमिति नाऽऽत्मनो मोक्तुर्थान्तरं प्रधान मन्यत्र तदभिनिवेशस्तु भ्रान्तिरिति भावः ४७९

१ख. -श्िदीक्ष्यते। ख. च।

(कि पपि

वादरिकम्‌ | आनन्दगिरिषतशाज्रमकारिकाख्यदीकासंबरितम्‌

` नापि चाऽऽत्मातिरेकेण वस्त्वन्यन्मानभूमिगमर्‌ संभाव्यते यथा चैतत्तथोदर्के रवक्ष्यते ४७६ किंचाऽऽत्मनोऽथान्तरं प्रामाणिकमस्ति यस्य प्राधान्यादि श्षङ्कयेतेत्याह नाषीति कथमात्मातिरिक्तं वस्तु कल्पितमिति तत्राऽऽह यथा चेति उदक॑श्- ब्दोऽव्याकृतविचारादिपरः ४७६ > 8११५१ यथोक्तर्थं अनादृत्य यथोक्तां नियोगार्थेकरागतः केवित्कार्येकनिष्ठतवं वेदान्तानां परचक्षते ४७७ एवं पुरुषार्थे कूटस्थानुमवे प्र्ग््रह्मणि वेदान्तप्रामाण्यात्तेषां निरोधविधिशेषत्वायो- गात्काण्डद्रये संबन्धानां परोक्तानामयुक्तत्वात्क्मणां शुद्धिद्वारा ज्ञानहेतुत्वमुपनिषदां- साक्षादिति विविदिषावाक्यीयं संबन्धमुपेत्य तस्येत्यादिभाष्यं व्याख्यातम्‌ संप्रति सर्वोऽपील्यादिभाष्यनिरस्यं पूर्वपक्षमाह अनादत्येत्यादिना काण्डयोरधिका- यौदिभेदं संबन्धविरोषभैकात्म्याख्यं वस्तु चोक्तं सर्वमप्रामाणिकं कृत्वा वेदान्तानां कार्य- मात्रपर्यवप्तायित्वमेके वदन्तीत्यथः वक्ष्यमाणपूर्क्षस्याऽऽमासत्वं ूचयति नियो- गेति ४७७ कार्यकमातरनिष्त्वात्ममाणस्याऽऽगमात्मनः कुत एकात्म्यानिष्ठत्वं त्वया यदृदितं पुरा ४७८ तत्वमादिवाक्यमेक्यपरमुक्तं तदनादरे हेतुरस्तीत्याशङ्कयाऽऽह कार्येति तदपि का्यनिष्ठ प्रमाणवाक्यत्वाद्विधिवाक्यवदित्यथः वेदस्य सर्वस्यापि कायनिष्ठत्व- वद्रस्तुनिष्ठत्वमपि स्यादित्यादाङ्कयाऽऽह एकेति खल्वेकं वाक्यमुभया्थमभभेदे वाक्यभेदारिति मावः मूतमव्यन्यायेन कायरोषतया भूतोषदेशोऽपि स्यादितयाशङ्कय कार्यदोषस्य भूतस्यापि कायैत्वमेवेति मत्वाऽऽह मात्रेति ४७८ नहि तस्यानपेश्षत्वं सिद्धवस्त्ववबोधनात्‌ यतो मानान्तरमितं सिद्धं स्त्विति भण्यते ४७९ आगमस्य सिद्धाथेनिष्ठत्वाभावं साधयति हीति सिद्धाथेत्वनेष्टागमस्य तत्प्र कादानान्नानपेक्षं प्रामाण्यं॑तस्य॒मानान्तरयोग्यत्वात्तनिषठस्यानपक्षत्वायोगादित्यथः नन्वागमस्य का्यनिष्ठत्वेऽपि निरपकषप्रामाण्यहानिस्तुल्येति नेत्याह यत॒ इति यत्सिद्धं वस्तु तन्मानान्तरयोग्यमित्युच्यते कार्य तयोम्यमतो मानान्तरापुवंमपुवमिल्य- म्युपगमादतस्ततनिष्ठस्यानपेक्ष्यं प्रामाण्यमित्यथः ४७९ शब्दसामथ्यनियमो लोकादेवावगम्यते लोके मान्तरसिद्धोऽथैः कायोयेवाभिधीयते ४८०

ख. “लातमामाप्यस्या.

~~~

१४२ सुरेश्वराचायङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ ( पंबन्ध-

वेदः पूर्वोऽपि कार्यनिष्ठो सिद्धार्थे मानमित्यत्रेव हेत्वन्तरमाह शब्देति ज्ञात- शक्तिाब्दो बोधकोऽस्यास्मित्र्थ शक्तिरिति नियता सा वृद्धन्यवहारादेव गम्यते तत- अयं कार्ये पयवस्यतीत्यथः वृद्धव्यवहारिङ्गतः सिद्धार्थेऽपि शक्तिः शब्दस्य गृह्य तामित्याशङ्कय शिङ्गस्य प्रवतैकबोधाधीनत्वान्मेवमिति मत्वाऽऽह खोक इति व्यव- हारममावध्यक्षादिषिद्धस्य सिद्धार्थस्य कारयशेषत्वेनेवक्तेस्तदन्विति शक्तिंग्रहात्तत्पर एव वेद्‌ इत्यथः ४८० प्टरत्तिनिद्त्तिभ्यां शुन्यस्य वचसो यतः कथिदर्थोऽत्र श्टोऽतो वस्तुनि स्यान्न मानता ४८१ किंच तात्पयौधीनं शब्दप्रमाण्यं तच्च पुरुषार्थे स॒ प्रवृत्तिनिवृततिपराध्यस्ते विधिनिषेधाधीने तो कार्ये भवतोऽतोऽपि वेदस्य सिद्धा्थपरतेत्याह नेत्यादिना दाक्तितात्पर्ययोः कार्ये नियमो दितः ४८१

संबन्धावगमो नापि शब्दादरूताथैवाचिनः प्वतेकालदृस्या ऽथे प्रत्ययो हछनुमीयते ४८२ ततः शब्दस्य सामर्थ्य परतीतेरवधायते कायेकविभयेवेयं वाक्यस्यातः प्रमाणतः ४८३ ननु शक्तिम कार्यमेवाधिकरोति प्रवर्तकादेव वाक्यात्तद्रहानियमात्सिदधार्थादपि पुषर- से जात इत्यादेसतद्रहसंभवादिति तत्रापि कायांध्याहारो लक्षणा वेति विवक्षन्नाह पेति प्रवृत्त्यभावेन लिङ्गाभावादिति शेषः कथं तहिं शक्तिधीस्तत्राऽऽह भवतैकादिति उत्तमवृद्धोक्तप्रव्तकवाक्यश्रुयनन्तरभाविमध्यमवृद्धप्वृ्तय प्रवतैकारथ धीनीलेनानुमीयते विमता प्रवृत्तिः प्रवतैकधीपूविका बुद्धपुवपरवृत्तित्वात्संमतवत्मा प्वतेकषीः शब्दान्वयन्यतिरेकवत्तया प्रतीतेसतः शब्दादुत्पन्ना निश्चीयते एवं प्रव- तेकार्थे सामर्थ्यं शब्दस्य सामान्यतोऽवधायौऽऽवाधीद्धाराभ्यां रिङ्ङादिपदं प्रवतैक- वाचीतराणि तदनितस्वा्थवाचीनीत्यवगम्यते तस्मात्कार्ये शक्तिधीरिदयथः पदानां कर्य जञातराक्तितेऽपि वाक्यस्य सिद्धेऽथ प्रामाण्यं स्यादितयादाङ्कयाऽऽह कार्येति ज्ञातराक्तीनां पदानां स्वाथबोधकत्वात्कर्यै शक्तिज्ञानादित्यतःशब्दाथेः ४८२ |॥ ४८३ क्रियाकारकसंबन्धो वाक्याथों येरपीष्यते अतुवादविस॑वादात्तेषामुक्तेरमानता ४८४ ननु वाक्यं वाक्यार्थे क्रियाकारकपतबन्धे मानं तत्कथं कर्यकविषयं वाक्यप्रामाण्य

१क. ख. "क्तिग्रहा"! श्वयातव ।२.द. 'पेद्रापाभ्यां

आर्तिम्‌ ] आनन्दगिरिषृतदाज्ञमकाशिकाख्यदीकासंवर्तिम्‌। १४१

तत्राऽऽह क्रियेति ओदनं पचतीत्यादौ क्रियाकारकान्वयस्य मानान्तरयोम्यत्वा्त- त्संवादविस्वादाभ्यां तत्र वाक्याप्रामाण्यान्ियोगे तत्प्रामाण्यमिल्य्थः ४८४

मान्तरानुपवेरित्वं कार्यस्य तु शंङ्धते शब्दादेव हि कार्यारथ्रतिपत्तिने लोकतः ४८५ ननु तस्मिन्नपि कायत्मनि टोकिककार्यवन्मानान्तरसंभवादुक्तदोषसाम्यमिति नेलयाह। भान्तरेति तत्र हेतुमाह शब्दादिति क्रियादिभिन्नं यत्कार्यं वेद्यं मानान्तरेनं तदिति न्यायेन मानान्तरापुवेनियोगे वाक्यं मानं नहि कार्यत्वेऽपि ोकिककार्यवदस्य मानान्तरगोचरत्वं क्रियात्वस्यापि तद्वदेव प्रसङ्गात्तदन्यत्वं नियोगस्य वक्ष्यतेऽतो लिडादिङ़ान्दात्प्रवर्तककार्यप्रतीतेस्तत्र वाक्यप्रामाण्यमिति भावः ४८५ प्रवर्तनां वद्ञ्शब्दः प्रवर्तक इतीर्यते ब्ञापकत्वात्ममाणस्य पररयन्कारको भवेत्‌ ४८६ ननु लिडादिदाब्दात्म्वतैकधीश्रोदनेति क्रियाया वचनमाहुरिति भाष्यालिङदेरेव प्रव्पकत्वादत आह प्रवर्तनामिति रिडादिप्रवीनां बोधयन्प्वर्तक इत्युच्यते भाष्य- कृतेति किमिति कल्प्यते साक्षादेव प्रवतैकत्वं तस्याभीष्टं किं स्यात्तत्रा ऽऽह) ज्ञाप- केत्वारिति प्रमाणस्य ज्ञापकत्वान्न रागादिवत्कारकत्वं लिङादिश्रेत्प्रवतैकः कारकं स्यान्न मानं मानं चेष्यतेऽतः प्रवर्तकवाचित्वेनैव भाष्ये तत्प्व्तकत्वोक्तिरित्यथः ८६॥ शब्दात्मवर्तनाबुद्धौ रागादिनं शङ्कते रागादिः प्रेरणाकारी परणान्नापको ध्वनिः ४८७ छिडादेः प्रवर्मकवाचित्वेऽपि वाच्यः प्रवर्तको रागादिरस्तु काय॑मिति चेन्नेत्याह शब्दादिति टिडादिब्दात्प्रवतैकबुद्धाविष्टायां प्रवतेकत्वेन रागादिनं शङ्काम्ती- त्त्र हेतुमाह रागादिरिति रागादेः प्रवौकनिर्वतनेनाप्रवतेकत्वेऽपि प्रवृत्त्यनुविधा- यिनो छिङदेस्तथात्वं नहि तस्य रागादिवद्धेतुहेतुत्वादन्वयव्यतिरेकावन्यथा िद्धावका- रकत्वादित्याशङ्कच प्रवतैकत्वे कारकत्वप्रसङ्गन्मेवमित्याह पेरणेति ध्वनिनाम लिडादिदाब्दः खयं प्रवकः किंतु प्रेरणाथप्रवतेकन्ञापनेन प्रवृत्त्यनुविधायी

तयुक्तमित्यथः ४८७ आज्ञापिता्थनिष्यत्तौ ृतिमचेक्षणात्मभोः रागाद्र्भस्य चासिश्वौ कर्तृदत्तिनं रागतः ४८८ रागादेः शब्दस्य प्रव्कत्वानुपपत्त्या कार्यस्यैव तदित्युक्तम्‌ अथवा लोके रागा- देरव प्रवकत्वेऽपि शब्दार्थमततन्निरूपषणे तस्य तथात्वमित्याह आक्षापितेति आचार्यादिरान्ञाविषयगवानयनादिसंपादने शिष्यादेरागा्यमावेऽप्या्ञाप्रभावादेव कतिश्च-

=-= पा 9 ~ =~~ = ----- ~~ ~~ = ~ *

ल. शक्यते ल. "य॑ प्र खल. "मितीय" ख. "दौ पुस्प'

१४४ सुरेशवराचार्यङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | संबन्ध

म्दितयत्नपूर्वकगप्रवृ्तिमत््वस्य दरशानात्कर्तृ््यादेः शब्दानन्तरमाविनी प्रवृत्ती रागादेने भवतीत्यथैः ४८८ स्वामिकोपपरसादादिष्टदयाकूतवेदनात्‌ नापि श्रोतुः प्रवृत्तिः स्याच्छन्दात्कोपा्वेदनात्‌ ४८९ ्रोतृगतरागद्वेषयोरपरवर्तकत्ेऽप्युत्तमवृद्धकोपदे्ंडदिपिद्धस्य तद्धावान्न कार्यस्य प्रवकत्वमित्यादाङ्कयाऽऽह स्वामीति आदैशब्दो हषशोकादिविषयस्तदेव तस्य हृदयगतमाकूतममिप्रायस्तस्य वेदनादपि प्रवृत्तिरित्यथः तत्र हेतुमाह शब्दादिति, लिङदेर्मियोगवत्छामिकोपाचप्रतीतिरिति हेत्वथः ४८९ लिडगदयो कोपादेः स्म॑न्ते पतिपादकाः मानान्तरमिताः सन्तस्ते हि पुंसां भवतंकाः ४९० हेतुं साधयति किडगद्य इति विध्यादिमात्रप्रतिपादकत्वस्मरणादित्यथः सखामिकोपदेरपि प्रवकत्वप्रभिद्धेखस्याशाग्दत्वे केनावगतिनं खल्वज्ञातस्थैव प्रवर्तकववं सु्स्यापि स्वामिकोपादिना तत्प्सङ्गादिव्याशङ्कयाऽऽह पानान्तरेति तयाचान- न्यलम्यत्वाभावान्न शब्दार्थीमूतप्रवतंकता तेषामिति भावः ४९० पिगङ्ग्मिधानेस्तु लिङ्गमृतैरिङ्गिताः रागादयो नियोगस्य सिद्धये विषयसाधनाः ४९१ करं तन्मानान्तरं तदाह धिगिति आदिशब्देन कोपप्र्ादहर्षदोकादिमूचका- नयुच्यन्ते इहेति वाक्यश्रुत्युक्तिः इृङ्ितत्वमनुमितत्वम्‌ तन्न ते शब्दार्थामिता इति दोषः ननु ङिडादर्वा रागादेव कोपदरवा प्रवतेकत्वाभावे कार्यस्यैव प्रवतकत्वं परिशे- पता र्थं तथाच प्रेरणाकारी रागादिरित्युक्तमयुक्तं प्ररणाख्यनियोगस्य धात्वर्थाधी- नदया रागाद्यनन्यत्वात्तत्राऽऽह रागादय इति नियोगसिद्यर्भ॒धात्वर्थं साधय- नतसते प्ररणाख्यं तमपि साधयत्यतो रागादिः प्रेरणाकारीति युक्तमित्यथः ४९१ अत एव रागादिसंसृष्टोऽपि विविच्यते लोडाचर्थो त्रजेप्युक्तो याति स्वाथं विना यतः ४९२ ननु रोकिकवक्ये रगादिसंसृष्टस्येव नियोगस्य इष्टत्वात्सर्त्र शब्दानन्तरप्रवृत्तौ तत्संसृषटस्येव तस्य प्रवतैकैतवप्रतीतेियोगस्यैव प्रवतैकत्वं रागदेरिति किवेक्तुमश क्यमत आह अत एवेति नहि छोकिकवाक्येषु रागादिसंसृष्टनियोगदृष्टिनियमो त्रमेति प्रभुणोक्तः श्रोता खार्थ॑फटरागं परिनाऽपि यतो यात्यतो यत्र शाब्दप्रवृ्त रागादिः संभवति तत्रापि तत्संसष्टो नियोगस्ततोऽपि विविच्यते तस्मादनुग॑तनियोग एव ्रवत॑को रागादिरिति निश्वयसिद्धिरित्य्ः ४९२

पी एमी

१क. "ब्दो दरषैशो। ख. "कलै प्र। क. गतो नि

ऋतिकम्‌ | आनन्दगिरिकृतशाख्मकारिकाख्यदीकासंवलितम्‌ १४५

ननु दानादिसंबद्धमहावाक्यानुमानतः गच्छेत्या्ेकदेशोक्तो खोभादेव प्रवतेते ४९३

फलरागं विना कस्यचिदप्रवृत्ते रागसंखष्टस्येव नियोगस्य प्रवर्तकत्वादुक्तप्रव्तकत्व- विवेकापिद्धिरिति शङ्कते नन्विति उत्तमवृदधेन गच्छ तिषठिल्यारिवाक्यैकदेगोक्तौ गच्छ ग्रामं द्रन्यं दास्यामि तिष्ठात्र वखरादिखामस्ते भवितेत्यादिरूपं दानादिसंबरद्धं महा- वाक्यं मध्यमबुद्धनानुमीयते विमता वाक्परवृत्तिः श्रोतृफटाव्रायिनी विरिष्टवाकपरृत्ति- त्वात्संमरतिपन्नवत्ततो द्रन्यादिरागसरितादेव नियोगात्प्वृत्तिरिति प्रवर्वकनिष्करष इत्यथैः ४९३

महावाक्यपयोगेऽपि पदाथंपविवेचने पस्मष्त्तिस्तु दषटेयं रो डादेरेव नान्यतः ४९४ परिहरति महावाक्येति यत्र वाक्येकदेशोक्तिं विना महावाक्यमेव प्रयुक्तं तत्रापि पुंसो मध्यमवृद्धस्य प्रवृ्तिरुपलन्धा सा नियोगाद्वा रागाद्वेति प्रवतकविवेके रोडाद्यथानियोगादेव रागादिति निश्चीयते तत्र श्रोतृरागस्य दुःसंपादत्तादतो वाक्ये- कदेशोक्तो महावाक्यानुमानेऽपि प्रवतैकनिरूपणे निङृष्टनियोगस्य तत्िद्धिरि- त्यथः ४९४ लोडादेरेव भ्रवणाद्यत्र रागाद्यसंभवः बालः प्रवर्तेते तत्र ज्ञायते पेरणाथ॑ता ४९५ उक्तमेव व्यनक्ति छोडादेरिति यत्र दण्डादौ बालस्यामिलाषा्यसंभवस्तत्रापि लोडदिरानयेत्यादिरूपस्य श्रवणात्तदर्थज्ञानादेवासो प्रवततेऽतो रोडादिशब्दस्य प्रेरणा- ख्यप्रवतकनियोगाथत्वावगमात्तस्येव सर्वत्र प्रवकत्वं निशितमि्य्थः ४९५

आह मानान्तरेणासौ किट नार्थोऽवगम्यते शब्दा ज्ञायतेऽन्नातसंबन्धादिति चित्रता ४९६ अथ नियोगो मानान्तरगम्यो वा आदये मानान्तरानुप्रवेशित्वं कार्यस्य तु शक्यत इत्युक्तिव्याधातः द्वितीये त्वज्ञातसंबन्धस्य लिडादेनं नियोगबोधितेति चोद- यति आहेति नियोगश्न्मानान्तरागोचरो तहि तत्र टिडदेः शक्तिगष्येत ज्ञाते संबन्धधीन चान्ञातशक्तेरिडदेनियोगावगतिबास्यापि तत्प्रसङ्गादतो शब्दा- यमृतः प्रवर्तको नियोग इत्यर्थः ४९६

य्यनिर्ातसंबन्धो ऽप्यर्थ शब्दः प्रबोधयेत्‌ को देषोऽस्मासु भवतो येनोपालम्भ ईयते ४९७

1 --- -~-- ~ ~ मणा - ~ ~ ~ ~ -----~ ~~ = णयो

त. “श गम्यते" १९

१४६ सृरेश्वराचायडृतं ब्हदारण्यकोपनिषद्धाष्यवातिकम्‌ [ संबन्ध-

लिडादेरेष महिमा यदयमन्ञातदाक्तिरपि नियोगं गमयतीति शङ्कते यदीति तदा पदधरमत्युत्कान्तिरिति मत्वाऽऽह को प्रेष इति नियोगवादिनो ब्रह्मवादिषु द्वेषो युक्तो बह्मादिपदम्याज्ञातद्राक्तरेव बोधकत्वात्तच्छक्तिग्रहे बरह्मणि मानान्तरप्र- वेशात्तत्संवादवरिमंवादाभ्यां वेदान्ताप्रामाण्यमित्याक्षेपो येन निक्षिप्यते बरह्मादिपदस्यापि छिडादिवदूक्तमहिमसंमवादित्य्थः ४९७ यदाऽवगम्यते नान्यत्ते: कारणान्तरम्‌ शब्दश्च गम्यते स्पष्टस्तदाऽथः प्रविविच्यते ४९८ पूववादी परिहरति यदेति यदा कारणान्तरं शब्दानन्तरभाविप्रवृत्तिहेतुगमकं चिडादिष्न्दादन्यत्नावगम्यते लिडादिशब्दशच प्रवृ्तिहेतुज्ञापको ज्ञायते तदा लिडदे- र्थो नियोगो मानान्तरायोम्यत्वेन नामपदार्भेभ्यो वित्रिच्यते निष्कृष्ट स्पष्टः शब्दा भूतः ्रवृत्तिहेतुरित्यथैः ४९८ अन्वयव्यतिरेकौ तु वाक्याथज्ञानपूवंको वाक्याथ॑स्तु तदायत्तो नेदयन्येभ्यो विरिष्ठता ४९९ कार्यमात्रे लिड देः शक्तेग्रहेऽपि तन्मात्रस्यानियोगत्वान्मानान्तरायोम्ये नियोगे कधमस्ावनवितसंगतिस्तमवगमयेदित्यारङ्कयाऽ ऽह अन्वयेति उत्तमवृद्धोक्तवा- क्यात्तदर्थं नियोगे मध्यमवृद्धस्य ज्ञानपुवकप्रवृत्तिलिङ्गेन बारस्यान्वयव्यतिरेकार्यमनु- मानमुदेति विमता प्रवृत्तिः प्रवृत्त्यभावविरोधिधीपूविका विरिषटप्रवृत्तित्वान्मदीयप्रवृ- त्तिवत्स प्रवृत्यभावव्िरोध्यथः शब्दान्वयन्यतिरेक॑वत्तया शब्दादेव प्रतिपन्न इति निश्चिनोति एवै मध्यमवृद्धेन शब्दावगते प्रव्तके बाले लिङादेः शक्तिग्रहान्न प्रव- तकनियोगस्य मानान्तरगम्यत्वम्‌ नाप्यज्ञातदाक्तेः शब्दस्य बोधक्रत्वमित्यथः प्रव- तकमनुमाय तत्र टिङदेः शक्तिग्रहे कथं प्रवतेकनियोगस्य मानान्तरागम्यतेत्याश- यथाऽऽह बाक्याथस्त्विति। चन्दरादिमंए्क्तराहोरध्यक्षत्ववदाज्ञाद्ुपहितस्येव नियो- गस्यानुमानादिगोचरत्वान्न खरूपेण वाक्यार्थो नियोगो मानान्तराधीनािगतिरित्यन्येम्यः म्बरूपेण तद्योग्येभ्यो नामार्भेभ्यम्तस्य व्रिलक्षणता तथा चोपाभिद्रारा नियागे मानान्तर- ्रेशात्तत्र लिडादेः रशक्तिग्रहात्खरूपेण मानान्तराप्रवेदाद्विदिकत्वपि द्धेमियोगपश्षो युक्तिमानिति भावः ४९९ कतेव्यता विवक्षैव रृवाक्येभ्योऽपि गम्यते विवक्षाया कायतवं शन्दाथविषया हि सा॥ ५०० ननु रागदेटिढाद्यथत्वामत्रेऽपि नियोगस्य तद्त्वं विवक्षायास्तदथत्वात्‌। उक्तं हि कौतिना-

कतया

न> १० ५५ ~ ~ ~~ - =-= = =

वरतिकम्‌ ] आनन्दगिरिकृतशा्चपकारिकाख्यटीकासंबलितम्‌। ४७

““नान्तरीयकताभावाच्छब्दानां वस्तुभिः मह नाथतिद्धिस्ततस्ते हि वक्तरभिप्रायमूचकाः' इति

तत्राऽऽह करतैव्यतेति कं विवक्षामात्रं लिडायर्थः शिवा कर्तन्यताविरो षिता विवक्षा नाऽऽदचोऽपोरूषेये वेदे तदभावात्तस्या टिडादर्भत्वायोगात्पौरुषेयवाकंयेष तत्प्रतीतावपि कतन्यताविशञेषितैव सा प्रतीयतेऽतो तन्मात्रं टिडदयर्थः द्वितीयो विश्िष्टविवक्षासंमवस्याप्यपौरुषेये वेदे तुल्यत्वात्तस्याश्च तदभववे प्रप्ताप्राप्तविवेकेन कर्व. व्यतेव शब्दाः स्यादिति भावः विवक्षाकर्तव्यतयोरतेयान्न विदोषणविरोप्यता तेन कतेव्यतायाः शन्दार्थत्वे विवक्षैव तदः स्यादित्याशङ्कयाऽऽह पिवक्षाया इति तयोरभेदाभवे हेतुमाह शब्दार्थोति ५००

तद्रश्ान तु शब्दार्थः हि पूर्वं प्रतीयते अतः प्रषादिसंसृष्टोऽप्यथेः सिद्धो विवेकतः ५०१ वक्तुर्विवितपूर्विका शब्दस्य प्रवृत्तिरिति न्यायाद्विवक्षावदाछ्छोके शब्दपरवततस्तद थकतेग्यता विवक्वेति विरोषमादाङ्कयाऽऽह तद्रशादिति नहि विवक्षावशात्पवृत्त दाब्दानां नियन्तुं शक्याऽतिप्रसङ्गान्न विवक्षाधीनः शब्दाथनिश्चयः “विवक्षा नियमे हेतुः संकेतस्तत्परकारने" इति न्यायादिति वाच्यं तस्य सामथ्यौधीनत्वादरेदे विव ्षासंभवस्योक्तत्वादतोऽन्या कर्तव्यताऽन्या विवक्षा यथाऽऽह कीिः--“'विवक्षया हि सर्वत्र शब्दोऽर्थेषु नियम्यते इति तन्नामेदशङ्केति भावः विवक्षाकतैम्यतयेर्भदे हेत्वन्तरमाह हीति कतन्यताख्यः शब्दार्थो विवक्षाप्रतीतेः पूवमेव शब्दश्रवण- मत्रेण प्रतीयतेऽतो भेदस्तयो्लिर्थः विवक्षाया छिडाद्यधंत्वाभावेऽपि प्रेपादीनां तद्ध- त्वान्न नियोगस्य प्रल्याथतेत्याशङ्कयाऽऽह अत इति प्रषादिप्वपि कार्यमेवानुवरत- मानं प्रवतेकम्‌ उक्तं हि “कार्यमेव वक्तुणां ज्यायः समकनीयसताम्‌ परवत्यीपेक्षया मेदात्यैषादिम्यपदेङ्ामाक्‌'' इति ते मिथो व्यावृत्तास्तद्धेतवोऽतस्तैः संसृष्टो लिडाचथम्तम्यो विविक्तः सिद्ध- स्तन्न प्रेषादीनां तदभतेलर्थः ९०१ शब्दार्थोपाधयो देते पुरूषाशयपातिनः म्ेषादयो शब्दाथा चानेका्थ॑ता मता ५०२ तेषां छियदयरथत्वाभावे कथं तेम्यस्तद्धारिति तत्राऽऽह शब्दार्थति ठिडायथं नियोगोपाधितयेन रौकिकलिडादिषु प्रेषादिधीर्म॑तदर्थतयेत्यथः वेदे प्रेषा्याशाङकैव

. . ~ --~---~.*~-=-----~-----------

क. ^ता विवक्षितैवे'। ख. “धतेय'

१४८ सुरेश्वराचायडतं बृहदारण्यकोपनिषद्ाष्यवार्तिकम्‌ [ पंबन्ध~

नास्ति तव्याप्तामिप्रायाभावादित्याह पुरूषेति तेषां टिडाद्यथत्व दोषान्तरमाह चेति सर्मत्र छिदिष्वेकस्यैव नियोगस्य शक्तिप्रतियोगित्वसंमवे प्रेषादिष्वनेकेषु सा कल्प्या गौरवादिति भावः ९०२ अभिप्रायवतोऽभावादमिप्रायानुपातिनः॥ शङ्थतेऽपि बेदे तु कायं वाच्यमिति स्थितम्‌ ५०२ किंच पोरपेये वाक्ये तेषां शब्दाथत्वेऽप्यपोरूषेये तदथत्वशङ्काऽपीति पुरुषाश- यपातिन इत्यत्रोक्तं व्यनक्ति अभिप्रायवत इति तरिं लोके प्रेषादीनां छिङाय- त्वं वेदे नियोगस्येति व्यवस्थेति नेत्याह काय॑मिति रोक्वेदयोर्क्यस्य न्याय्य- त्वाह्लाधवाच्च कार्यमेव सतत्र टिडादिवाच्यमित्यथः ५०३ प्रयोगविधिदषत्वात्तनमूला एव नाऽऽशयात्‌ वेदे प्ेषास्तु ये दष्टा अग्रीदग्रीनितीद्शाः ५०४ नन्व्नीदभ्रीविहर बिस्तृणीरि पुरोडाशानलेकुरु प्रतिप्रस्थातरविहरेत्यादयो वेदेऽपि रषाः श्रूयन्ते तत्कथममिप्रायवतोऽमावादित्यादि तत्रा ऽऽह प्रयोगेति साङ्ग प्रभाने कर्मणि प्रवतैको नियोगः प्रयोगविधिस्तच्छेषत्वात्तन्मूढास्तस्य नियोगस्य व्यापारा वेदे टश्यमानाः प्रेषा पुरुषाभिप्रायानुव्तिनोऽतो ऽमिप्रायवतोऽभावादित्यादि युक्तमि- त्यथः ५०४ मषादिभ्यो यथेयं भिन्ना कतेव्यतेक्ष्यते शब्दशक्तिवशात्तदरत्करियादेरपि वीक्ष्यताम्‌ ५०५ ननु प्रैषादयो छिडादिवाच्या मा मृवन्करिया वा तत्फडं वा तदर्थोऽस्तु तत्कुतो नियोगस्तदर्स्तत्राऽऽह परषादिभ्य इति यथा रब्दाथीूतनियोगास्यकतन्यता तेभ्यो भिनोक्ता तथा क्रियदेरपि सा भिन्नेव तस्मिन्ननेकज्न चिडादिशशक्तिकल्पनादेक- तैव तत्कल्पनस्य न्याय्यत्वादित्यथः ९०९ नानिष्पन्नस्वमावोऽपि भावः कतेव्यता यतः लडादिश्रवणात्तस्या अपरतीतिखिडगदिबत्‌ ५०६ क्रियानियोगयोः सताध्यत्वाविरेषादैक्याभियोगस्य शब्दार्थत्वे क्रियायास्तदर्थतव स्यान्न क्रियातिरिक्तो नियोगोऽस्तीत्यारङ्कयापुवोधिकरणन्यायेनाऽऽह नेत्या दिना भावः क्रिया पा नियोगाल्या कतैम्यता यद्यप्यनिष्पन्नस्वमावः साध्यो भावः कर्तम्यताऽपि तथा तथाऽपि नानयोरभेद इत्यथः तत्र हेतुमाह यत इति ठिड- दिश्रवणे कतेग्यताधीवत्पचतीत्यादिश्रवणात्कियाप्रतीतावपि कर्तव्यताया यतो प्रती- तिरतः क्रियातिरिक्तो डिलव्थः। उक्तं हि भेदलक्षणे--“ चोदना पुनरारम्भः” [पू मी° २।१।९] स्वगंकामो यन्तेतयादिप्ाभ्रिकारचोदनासु क्रियैव कार्यतया लिडदि-

बकम्‌ } +आनन्दगिरिकृतक्षाखपकारशिकाख्यदीकासंबरितम्‌। १४९

वाच्या तदन्यद्वा कार्यमिति संशये शब्दा्थधियो भ्युत्पत्तिनिमित्तत्वा्तस्याश्च कार्यनि- यमाद्पूर्वे तदयोगाल्नरयेव कार्यतया वेदे रिडादिवाच्येति प्रापे खगानुगुणकार्यवादि- लिङादीनां नियोज्यारषकस्वगेकामपदेनान्वितामिधायित्वासक्षणापवमिकर्मणस्तदानुगण्या- योगात्कार्यमात्रे व्युत्पन्नरिडदेरवेदे पदान्तरसमभिग्याहारात्करियातिरिक्ते ब्युत्पत्तेरप्‌- स्य स्थायित्वादन्यवहितस्य स्वगैसाधनत्वसंमवात्तस्य स्थायिनस्तद्विपरीतकरियावान्तर- नयापारत्वायोगादपर्वमेव कियातिरिक्तं वेदे लिडादिवाच्यमिति सिद्धान्तितम्‌ यथाऽऽहुः--अपूर्व पुनरस्ति यत आरम्भः शिष्यते स्वगकामो यजेतेति इतरथा व्रिधानमनथकं स्याद्धङ्कित्वाद्यागस्येति तथाच क्रियैव काथतेतयङ्गीकारे तद्िरोधः स्यादित्यथैः ९०६ ननु कालोपबन्धोऽत्र काय॑वुद्धिविघातश्रत्‌ नेतत्संदेह एवात्र विवेका भावतस्तव ५०७ क्रियाकर्तन्यतयोरमेदे ऽपि पचतीत्यत्र क्रियाप्रतीतावेव वर्तमानकालस्य पचल्यर्थे वरिर- पणत्वेन संबन्धस्तत्र कतेव्यताब्ुद्धि निरुणद्धीति क्रियाकतव्यतयोरमेदवादी शङ्कते नन्विति तयोभैदवाद्याह नैतदिति अत्र छडादिश्रवणे क्रियाप्रतीतौ सत्यां करत- ग्यतानरद्यभावः काटप्रतिबन्धादिति निश्चयः किं त्वसिन्विषये संशयस्तव वित्रेका- भावादित्यः ५०७ काटोपवन्धः कित्वत्र का्यबुद्धि विघातङत्‌ कि भावात्कायता भिन्ना ल्डादि्यौ भाषते ५०८ विवेकाभावकृतं संश्रयं विदादयति कारेति पचतीत्यादौ क्रियाप्रतीतावेव कत- व्यताबरुद्धयभावः काटप्रतिबन्धकृतो वा डादिर्या कायेतां वदति तस्या भावदाभ्डि- तक्रियातो भेदकृतो वेत्यनिणेयेन संदेष्स्य दुर्वारतेत्यथः ९०८ कर्ेव्यः कट इत्यादावग्यापारेऽपि कायत वीक्ष्यतेऽतः पृथग्भावात्फराच प्राक्पतीतितः ५०९ तरह संदेहादेव क्रियातो नियोगस्य मेदोऽपि स्यानेत्याह कतेग्य इति करः कर्तव्यो ग्रामो गन्तव्य इत्यादौ व्यापारविरक्षणेऽपि करादौ प्रत्ययस्य सामथ्यानियो- गाख्या कतैन्यता मात्यतः क्रियातो भावडब्दाथात्यृथगेव सा तत्रापि कटकरणादि क्रियाऽपि तद्धविऽप प्रत्ययस्य कर्मप्रधानस्यातदर्थत्वात्तस्मासप्कृतिप्रलययारथो क्रियानि- योगो भिन्ञाविति भावः क्रियाया हिडाद्य्भत्वामावेऽपि तत्फटं तदथः कतेन्यताफलयोः पाध्यत्वेनाभेदादित्याशङ चाऽऽह फलाचेति काय॑ता प्रथगिति संकधः गच्छ मामभिल्यादौ फरप्रतीतेः प्रागेव कर्तव्यताबुद्धेरिति हेतुमाह प्रागिति ५०९॥

--* ~~ ~~~ ~~~.

घ. "ति णद्धाः।

१५० सूरेश्वराचायंडृतं बहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ संबन्ध

ननु कमणि कृत्यो ऽय॑ तयोरेवेति क्षासनात्‌ मेवं पेषादिवद्स्मादुपाधित्वादवाच्यता ५१० कतव्य: कट इत्यादो क्रियामावेऽपि प्र्यात्नियोगधियमुक्त माक्षिपति नन्विति तयोरेव कृग्यक्तखल्थ इति सूत्रेण मावकर्मणोरेव कृत्यानां नियमान्न प्र्ययपताम्थ्यानि- योगधीरित्याक्ेपः। तयोरेव कृलयानां नियमं दूषयति मैवमिति कथं तरि तयेरेेत्यादि सावधारणं सूत्रं॑तत्राऽऽह प्रेषादिवदिति यथा प्रेषादैः प्रत्ययार्थोपाधित्वात्तदरथ- त्वोपचारस्तथा भावकर्मणोरपि कृत्याथनियोगोपाधित्वात्तद्थतोपचर्यते तस्मान्न तयोः साक्षात्कृत्याथतेत्यथः ९१० मैषादिप्वपि कृत्यानां तथाच स्मरणं मुनेः कृत्यानां युक्तितोऽपि स्यान्नैव कमोभिधायिता ५११ किंच व्रेषातिसर्मप्राप्तकालेषु कृत्याश्चेति प्रषादिप्वपि भावकर्मणोरिव कृत्याः स्म्यन्ते। प्रेषणं प्रेषः कामचाराभ्यनुन्ञानमतिपर्गो निमित्तभूतस्य कालस्यावसरः प्राप्तकालता एतेप्वथषु गम्यमानेषु कृत्या भवन्ति चकाराहठोटेति सूथः ततो मावकर्मणोरेवेति- नियमासिद्धिरित्याह मैषादिष्विति किंच कृत्यानां कमेवानिता नैव स्यायुक्तित- स्तेषां कमीनुपपत्तेरित्याह कृत्यानामिति ९११

यथा कटं करोतीति क्ममात्राववोधनम्‌ कृतव्यः कट इत्यत तथैव स्यान्न चेष्यते ५१२ काऽ युक्तिस्तामाह यथेति अस्याथेः कटं करोतीत्यत्र कटमिति द्वितीयया कर्मवाचिन्या तन्मात्रं बोध्यते कतैकरणादिकारकान्तरं तथेव कटः कत्य इत्यादा- वपि तव्यस्य कमेवाचित्वेन तन्मात्रबोधनं स्यान्न प्रेषाद्यथान्तरबोधनं सत्यां गतावेकस्या- नेकार्थतायोगान्न चेवमिष्यते प्रेषादावपि कृत्यस्मरणदद्षंनात्तस्मान्न कर्मैवाचिता कृत्या- नामिति ९१२॥ कतेव्यत्वाद भीषटत्वसिद्धौ कमोथलामतः साक्षादनमिपानेऽपि द्वतीया प्रसज्यते ५१३ यदि कटः कर्तव्य इत्यत्र त्यस्य कर्मावाचितया नियोगवाचित्वं तदा कटं कतैग्य इति स्यात्तिङ्कृत्तद्धितसमातेरनमिहिते कमणि द्वितीया विभक्तिर्भवतीति न्यायाद्धिव- ्षातः कारकाणि भवन्तीति कर्मत्वस्य कटे विवक्षितत्वात्तस्य चानमिधाने कर्मणि द्विती- येति साधिकारूतराद्ितीयाया दुरवारत्वादि्याशङ्कयाऽऽह कतैव्यत्वादिति कतै रीप्सिततमं कर्मेति स्मरणादिष्टत्वं कर्मत्वं कटः कर्तव्य इत्यत्र त्यस्य नियोगाथैत्वात्क- टस्थकरमत्वस्य तेन साक्षादनाभिधानेऽप्यनभीष्टस्य कर्मव्यतानुपपत्त्या कंतेव्यत्वादेव

निकम्‌ | आनन्दगिरिकृतक्षास्ेभकारिकाख्यदीकासंवरितम्‌। १५१

कटस्येष्टत्विद्धो तद्रतकर्मत्वरूपार्थस्य तव्यसामर्थ्येन छामान कटे द्वितीयापरासिरर्था- दमिहितत्वादनमिहित इत्यधिकारानवतारादियथः ५१३ चाभीष्टत्वकायत्वमभिन्नं व्यतिरेकतः इच्छेदेष्ष्यामित्येवं तत्रापि प्रत्ययो यतः ५१४ ननु कर्व्यत्वादभीष्त्वपिद्धिरेति हेतुहेतुमद्धावो युक्तस्तयोरेकतेन साध्यतरशि- श्रारिलाराङ्कय फराचेत्यादि प्रपश्चयति। चेति। म्यतिरेकं विशदयति इच्छेदिति इष्टत्वादथान्तरेऽपि कार्या्थस्य तव्यादिप्रल्ययस्य दृष्टत्वात्म्र्यार्थस्यषटत्वस्य भेदो न॒हि धमं जिज्ञासितुभिच्छेद्धभेजिज्ञासनमेष्टन्यमित्यादाविष्टत्वं प्रत्यया्थं॒इच्छावि- षयत्वं हीष्टत्वं चेच्छायास्तद्विषयत्वे स्वविषयत्वे वृत्तिविरोधादन्यविषयत्वे चानवस्या- नात्कतेन्यताविषयत्वं तु तस्या दष्टं तस्मादन्यादिष्टत्वमन्यच्च कर्वव्यत्वमिति साध्या- विशिष्टतेति मावः ९५१४ तस्मात्कतंग्यतावेशात्करिया वा यदि वा फलम्‌ कारकं वाऽपि कायैत्वं लभते स्वतग्रतः ५१५ कतेव्यता क्रियादिम्यो भिन्ना चेत्कथं तरि तेषु तद्धीरियाश्गङ्कयाऽऽह तस्मा- दिति ९१५॥ लोकवन्ननु वेदेऽपि कार्यमात्रं गम्यते साधनेहानुबन्धस्य बेदे कायस्य बोधनात्‌ ५१६ करियादिविरक्षणं कार्यं लिडमदिवाच्यमिति स्थिते चोदयति लोकवदिति यथा लोके मानान्तरसिद्धधात्वथसंबद्धं कार्य गृह्यते तन्मात्रं तथा वेदेऽपि कार्यमात्रं प्रतीयते यजेतेत्यादौ मानान्तरसिद्धयागादिरूपसाधनमृतनेषटापंसृष्टस् कायस्य प्रतिपाद- नादित्यथः ९१६ ततश्वाऽऽरोग्यकामस्य पथ्यभोजनवाक्यवत्‌ मानान्तरपेशेन सापेक्षत्वं प्रसज्यते ५१७ मानान्तरगम्यभावाभ्पृष्टकार्यस्य वैदिकतरे प्राप्ते दोषमाह ततश्चेति आरोभ्य- कामः पभ्यमश्रीयादिति वाक्यस्य खार्थे मानान्तरप्रवेहात्तत्सापेक्षत्ववद्रेदेऽपि यजे- तेत्यादौ मानान्तरमिद्धसाध्यसाधनसंवन्धविषयत्वान्नियोगस्य प्रमाणान्तरप्रवेडोपपत्तेः सापिक्षत्वापत्तिरियथैः ९१७ अतः परेषादितुल्यो ऽय॑ क्रियाफटनिवन्धनः नियोगस्तदसंवादाचित्ादो ते विहन्यते ५१८ भवतु पापक्षत्वं नेत्याह अत इति यतो मानान्तरसिद्धपाध्यसाधनसंबन्धविषयो नियोगो हरीतकीं भक्षयेदित्यादिना व्रेषादिनियोगेन समोऽतस्तेन मानान्तरेण फठमाध-

१५२ सुरेशवराचार्यकृतं बहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ संबन्ध-

नत्वोपरक्तका्यगोचरेण विरोधादुषरोधाद्रा चित्रया यजेत पशुकाम इत्यादौ वेदमाघ्र प्रामाण्यं हीयते लोके हि फलप्ाधनतावच्छिनने कर्ये दृष्टो लिडादिर्वेदेऽपि स्वतन््रका- यौर्थः किंतु विनियोगाधीनमेव नियोगमाहेति फटसाधनात्मकविनियोगे मानान्तरापेकष- याऽनपक्षत्वक्षतिश्चित्रादेश्च पश्वादिविद्यमानोपलम्भने यद्धि क्रियानन्तरं भवना तस्य मानान्तरोपटम्भनाईताऽस्ति तेन तदपेक्षफलप्ताधनतया भित्रादौ कार्यता व्यक्ता चात्रा- नन्तरोपरब्ध्यहंमपि फलमुपलभ्यते तस्मान्मानान्तरगोचरविनियोगावच््छिन्ननियोगव्रिषय- त्वेन सापेक्षत्वादोम्यत्वे सत्यनन्तरं फलादहीनवरिरोधाच्च चित्रादिवाक्ये प्रामाण्यमि- त्यर्थः ५१८

मेवं मानान्तरावेशायोके भेषायुपाधिकम्‌ कार्यं प्रयोजनाथां प्रहत्तिरिति युज्यते ५१९ कावद रौकिकवाक्येषु गतिं दर्शायन्परिहिरति मैवमिति रोके वाक्यानां परुषेयत्वा्तदर्थे मानान्तरावेडात्परेषाचुपाधिकं छिडारिवाच्यं कार्यं मानान्तरगम्यविनि- योगप्रधानमितयङ्खीकरोति। मानान्तरेति। यत्त॒ रोके मानान्तरपिद्धफटमाधनत्वावच्छि- व्रहिडाय्थनियोगनिमित्ता शाब्दी प्रवृत्तिरिति तत्राऽऽह प्रयोजनेति ५१९

साध्यसाधनसंबन्धविषयलतं पुमरथतः नियोगस्यात एवा कर्वंतेन नियुज्यते ५२०

इतश्च रौकिकनियोगस्य मानान्तरसिद्धविनियोगविषयत्वमित्याह साध्येति तदेव हेत्वन्तरं स्फुटयति पुमथत इति हरीतकीभक्षणादो फकोपायत्वस्य मानान्तर- गम्यत्वात्तदवच्छिन्ो नियोगसतद्रम्यविनियोगविषरयो युक्त इत्यर्थः छोकिकनियोगस्य मानान्तरगम्यविनियोगविषयत्वे गमकमाह अत इति हरीतकीभक्षणनियोगस्य मानान्तरगम्यविनियोगविषयत्वादिति यावत्‌ अत्रेति हरीतकीभक्षणोक्तिः ५२०

स्वत एव प्रत्तत्वात्कतरेवाधिकारिता पदं चाऽऽरोग्यकामादि भवेत्कतं विशेषणम्‌ ५२१ ननु विरेचनकामो हरीतकीं भक्षयेदित्यत्र यजेतेतिवत्नियोज्यान्वयपुवकेऽधिकारा- न्वथ॑ सति कचेन्वयो वाच्यो ऽन्यथा वेदेऽपि कर्न्वयप्राथम्यापाताततत्राऽऽह स्वत इति आरोग्यकामो हरीतकीं भक्षयेदिलत्र नियोगस्य मानान्तरयोग्यविनियोगविषय- तवाद्वाक्यपिक्षां तिना ॒मानान्तरादेव हरीतकीभक्षणे पुंस्वृत्ेस्त्र गुणभूतस्याऽऽदाविव कवत्वेनानितस्य पश्वािडादिश्राविणो नियोज्यत्वाधिकारित्वान्वयः वेदे त्वन्यथात्वं वक्ष्यत इत्यर्थः ननु खर्गकामपदवदारोग्यकामपदे नियोज्यार्षके सति कथं कत्रैनवय-

~ --- --~--~--->-^~-* ~~~

क,

~~~ ~ "~~

द्तिकम्‌ ] आनन्दगिरिकृतदा्पकाधिकाख्यटीकासंवरितम्‌। १५३

प्राथम्यं तत्राऽऽह पदं चति देवदत्तः पचतीत्यत्र देवदत्तपदवदिदमपि कर्र्पकं मानान्तरवशादत्र पुरुषप्रवत्तेरक्तत्वान्न तु नियोज्यस्येत्यथः ९२१

वेदे तु सकलाक्षादिपमाणागोचरत्वतः

साध्यसाधनताङ्गानं नियोगादेव नान्यतः ५२२

छोकिकवाक्यानां गतिमुक्त्वा वैदिकप्रवर्तकवाक्यानां गतिमाह वेदे त्विति

अपौरुषेये वेदे प्रतीतोऽपि नियोगो मानान्तरगोचरो यागादेः ख्वगादयपताधकत्वे तत्कामस्य तस्मिियोगो युक्तोऽतो नियोगवहयादेव तत्र साध्यसाधनताधीने मानान्तरा- दित्यथेः ९२२

तथा ह्यकारकः कामी स्वगैकामपदा्पितः नियोगात्कम॑संबन्धे पाद्यातीह कठेताम्‌ ५२२ वेदे साध्यसाधनताधियो नियोगाधीनत्वेऽपि कामस्य कर्तविरोषणत्वं छोकवदित्या-

दाङ्याऽऽह तथा हीति वेदे माध्यप्ताधनत्वस्य मानान्तरापिद्धत्वात्तद्विषयनियोग- स्यातत्सपेक्षत्वाद्वेदादेव तत्सिद्धिरिति सिद्धे तस्मिन्कायात्मनि ममायमिति खामित्वबो- द्रनियोज्यस्य खगेकामपदेनापंणादादौ नियोज्यान्वयः पश्वान्नियोगविषये तत्क- रणे कमेण्येश्व्यमधिकारं प्रतिपद्यते एवं खगैकामदाब्दितः कामी नियोज्यश्वाधि- कारी चन कारकः कर्तेति कामो कतविदोषणमित्यथः। नियोञ्यान्वयपुव॑कोऽ- धिकारान्वयोऽस्तु क्न्वयस्तु कथमिति तत्राऽऽह नियोगादिति नियोगेन नियो- ज्यतयाऽन्वयस्तद्वारा कमेण्यभिकारान्वयस्तसिमन्सति मदौयनियोगसाधकं चैत्कमं तत्तर्हि निवतैयिप्यामीति धात्वर्थे गुणतया कतृत्वेनान्वेतीत्यथः ९२३

कामस्य प्रधानत्वात्तत्माधान्यानपायतः पुविशचेषणता तस्माद्धोगी कामी कारकः ५२४ स्वर्गकामादिवाक्ये कामो कतविशोषणमित्यत्रेव हेत्वन्तरमाह कामस्येति तस्य फटविषयत्वेन प्राधान्यात्तत्परधानत्वात्यागेन पविद्ोषणता वाच्या क्रियां प्रति कतु गैणत्वात्तद्धिशोषणत्वे तस्योपपर्जनोपसर्जनत्वात्प्राधान्याच्युतिरधिकारिविदोषणत्वे तु तस्य स्वामित्वेन प्राधान्यान्न कामप्राधान्यहानिरित्यथः। वेदे कामस्याधिकारिविरषणत्वं निग- मयति तस्मादिति भोगः फलं नियोगस्तद्वान्नियोऽ्योऽधिकारी वेदे कामविरोषित इति यावत्‌ तत्र कामो कतविरो पणमिवेतन्निगमयति। कारक इति ९२४॥ अपरटत्तप्रहृत्तेश्च कारकत्वं युज्यते पटत्तस्य णिचोक्तिः स्यात्पचन्तं पाचयेद्रथा ५२५ वेदे नियोज्यान्वयपुवकाधिकारान्वये कर्न्वय इत्यत्रैव हेत्वन्तरमाह अपरत्तेति

हरीतकीभक्षणे साध्यप्ताधनत्वस्य मानान्तरगम्यत्वात्तद्रशात्प्वृत्तस्य नियोगाधीना २० `

१५४ सुरेश्वराचार्यकृतं ब्रहदारण्यकोपनिषद्धाष्यवार्तिकम्‌ [ संबन्ध-

प्रतृत्तिनं प्रव्तप्रवत्तो णिचोऽवकाशः पोरुषेयवाक्यानां हि वक्तुधीरथं एवमयं पुरुषो वेदेति भवति प्रत्यय इति स्थितेस्तन्मानान्तरात्पवृत्तस्य कोकिकवाक्याद्वक्तु्ञानमवग- च्छतस्तद्रारा प्रवृत्तो णिचो नावकाश्चो वेदे तु यागादौ मानान्तरादप्रवृ्तेपरवृततस्येव शाखात्प्ृत्तिरतो धात्वर्थ पुरुषम्याऽऽदविव वेदे कर्तत्ायोगाज्नियोऽयान्वयपुवैकमधिका- शिवं प्राथमिकमित्यथः। नन्वादौ करत्रैन्वया्थं यागादावपि प्रृ्तप्वृत्तिरिषटा तत्राऽऽह प्रहत्तस्येति प्रवृत्तस्येव यागादौ शब्दात्प्वृततिश्त्प्रयोनकीमूतनियोगस्य याज- येदिति णिचा वचनं स्याद्यथा पकि प्रवृत्तस्य प्रवतने पाचयेदिति णिनोक्तिनं तथाऽत्र माऽस्ति चापोरुषेये वेदे पौरुषेयवाक्यतुल्यत्वमतोऽप्रृत्तप्रवतैनादधिकारिणो विो- षणं वेदे कामो क्रियः ५२९ अक्रियाकर्तसंबन्धे ष्ठी प्र॑सजते नैवं नाश्नोः सदा योगे षष्ठीयं शेषिकी यतः ५२६ क्रियाकतमव्रेन नियोगखव्गकामयोः संबन्धं हित्वा खस्वामित्वेन संबन्ये नैतरस्य म्वामितिवन्नियोगः स्वगीकामस्येति कृत्वा स्वगकामे षष्ठी प्रापतीति शङ्ते। अग्रियेति। परिहरति नवमिति रेपे ष्ठति संमन्धमात्रविपया सा सृत्रिता मा चेयं नाम्नोः संबन्धे नियताऽतो यजेतेलयम्यानामत्वात्तयोगे स्वगेकामपदस्य तस्य यजेतेति षष्ठी त्यथः ५२६ क्रियाकारकयोगे द्वितीयादिरेडादि तु स्यात््रातिपदिकाथेस्य भावार्थनेत्यस॑करः ५२७ नाम्नोर्भिथो यागे षष्ठीति प्रमद्धेनेतर विभक्तीनां तिषयम्यवस्थामाह क्रियेति मृसस्तिष्ठति तं पडयेल्यादिग्रयोगेपु क्रियाकारकयोगे गम्यमनि तदवद्योती प्रथमा द्वितीये; त्यादिविमक्तिविशेषः स्यात्तत्रापि क्रियायाः कतेकमकरणसंप्रदानापादानाधिकरणसंबन्धे विभक्तिविहोपा भवन्तीत्यथः कारक विभक्तीनां वरिषयमुक्त्वा क्रियापदविषयमाह लडादीति। आदिपदेन किडादयो नव ककारा गृह्यन्ते “अथवदधातुरप्रत्ययः प्राति- पदिकम्‌'' इति सृत्रितप्रातिपदिकायस्य पचत्यादिधात्वर्थैन योगे गम्यमाने रडादिवि- भक्तिः स्यात्तत्रापि वत॑मानत्वानद्यतनत्वादिविेषेषु क्रियायोगे लकारविदोषा भवन्ती- त्यथः मपां तिडां व्रिभक्तीना मित्थं व्यवस्थितावसांक्य॑फलमाह इत्यसंकर हति ९२७ नीरोन्पले तु नामा्थावपहाय परस्परम्‌ भरगेकाल्मतां याताविति षष्ठी संमता ५२८ नाश्नोमिथो योगे परष्ठीत्युक्तं ताईं नीलोत्यटयोरपि तथालरान्मिथो यागे नीलमुत्पल-

~क ----- - - ~~ ~~

१ख. प्रवुज्यते।

वार्तिकम्‌ ] आनन्द गिरिङृतशङ्खपकाशिकास्यरीकासंवटितम्‌। १५९

स्येति षष्ठी स्यान्न सरामानाधिकरण्यमित्याशङ्क याऽऽह नीलेति यद्यपि नीरोत्पटे नामार्थो तथाऽपि तो मिथो भेदं हित्वा प्राप्तावेकात्मतां नीट्योत्पलमुत्पलस्य वा नील- भिति ष्ठी तद्विदां नष्टेति योजना युतसिद्धयोनीमाथयोरयेगि षष्ठी नीरोत्पलयोस्त्वयुत- पिद्धयोः सामानाधिकरण्यमेवेल्थः ९२८ जिरर्थे युज्यमानस्य कम॑त्वं कामिनः अक्रियात्वान्नियोगस्य द्वितीया चेद्धवेत्तथा ५२० स्वरगकामिनि षष्ठयभवेऽपि द्वितीया स्यात्स हि नियोगेन प्रयते ग्रामं गच्छतीत्यादौ क्रियाव्याप्ये द्वितीया दृष्टाऽतः स्वगकामं यजेतेति वाम्यं स्यादिति चेन्नेत्याह छिदं इति नियोगे प्रयतेन संबध्यमानस्य स्वरगैकाभस्य कर्मत्वाप्रततर्म तम्मिन्दरिती- येत्यथः कामिनो नियोगे युज्यमानस्याकरमत्वे हेतुमाह अक्रियात्वादिति क्रिया- विशेषो हि कमौपेक्षो नियोगो क्रिया तत्साध्यत्वादतस्तम्मिन्युज्यमाने कामिनि द्वितीयापत्तिः स्वामित्वेन हि तस्य संगतिरित्यथः एतदेव ्यतिरेकमुगेनाऽऽह द्विती येति गमनादिवच्िया चैन्नियोगस्तरिं तर्प्य कामिनि ग्रामवदद्वितीया स्यान्नामौ क्रिया तदन्यत्वस्योक्तत्वादित्यथः ५२९ तस्मादकारकः कामी स्वनियोगप्रसिद्धये नियुञ्यमान एवेह विषयं साध्यमीक्षते ५३० नियोज्यान्वयपूर्वकेऽधिकारान्वये कर्रन्वय इत्यक्तमुपंहरति तस्मादिति यस्मात्कामी नियोगेन नियोज्यतयाऽन्वेति तस्मात्प्रथमं करतृत्वधीरहितः सख्ामित्वेन संब- ध्यमानः स्वीयत्वेन ज्ञातनियोगस्य विषयकरणविराहेणः स्पुरणसत्तानुपपततेम्तादर््यैन विषयायपेक्षमाणो छिडादिना धात्वर्थ प्रय॑माणस्तदेव प्रतीत्यनुबन्धितया विषयमुत्पत्ति- प्रयोजकतया करणं खानुषठेयं पर्यतीत्यथः ५३० राजादिषु भसिद्धश नियोगः साध्यगोचरः भावार्थस्य साध्यत्वमिति तेनापि युज्यते ५३१ नन्‌ नियोगविषयस्य साध्यत्वमनियतं दधेन्दरियकामस्येत्यादौ सिद्धेऽपि दध्यादौ नियोगदर्ानादत आह राजादिष्विति दध्यादेरपि धात्वथाविष्टतया साध्यस्येव नियोगविषयता दृष्टेति भावः नियोगस्य साध्यविषयत्वेऽपि दध्यादेः स्वरूपेणैव साध्यतया तद्विषयत्वसंभवे कृतं क्रियानुप्रवेदोनेतयाराङ्कयाऽऽह भावाथेस्येति। क्रियेव साक्षात्साध्या तदद्वारा द्रव्यादीति स्वपताकषिकमितयर्थः नतु स्वग॑कामः स्वाभिरषित- स्व्गोपाये संबध्येत चैकस्यैव स्वर्गस्य नियोगो यागश्चेति द्वावुपायवेकेनवेष्टसिद्धावप- रानर्थत्याद्विकल्पापत्तेरतो नियोगयागयोरन्यतरस्मिनेव स्वगैकामस्य संगरतिरनत्याह

~~~ ~= ---------=--------~

~~ ~ ---~--~

क्र, "तितेवाः। २ख. स्तमेव

१५६ सुरेश्वराचायंडतं बृहदारण्यकोपनिषद्धाप्यवार्िकम्‌ [ पंबन्ध-

इति तेनेति नियोज्यत्वाधिकारित्वपुर्वकं कतत्वमित्यक्तन्यायेन स्वर्गकामो नियोगे- नाऽऽदो संबध्य धात्व्थेनापि संबध्यते खल्वाश्ुतरविनाशिधात्वर्थो विना नियोगमि- टमुपनयति नापि स॒ मावार्थादते मवति सोऽनिष्पन्नः स्वगेमुपनयत्तस्मादुभयत्र कामिनः संगतिरिति भावः ५३१ अविवक्षितमप्येवं लिङ्गसंख्यं विवक्ष्यते पशचादविषयसिद्छथं कारकादि यच्छतम्‌ ५३२

स्वगैकामस्योभयत्न योगेऽपि वाक्यस्य नियोगपरत्वे खगेकामपदे लिङ्गसंस्ययोरबि- वक्षितत्वादनुषटात्रनियमादनुष्ठानमनियतं स्यादित्याराङ्कय पश्वेकत्वाधिकरणन्यायेनाऽऽह। अविवक्षितमिति उक्तन्यायाद्वाक्यस्य नियोगपरत्वा्ययपि स्वगकामपदे लिङ्ग संख्या चे्येतद प्रतिपाद्यं तथाऽपि श्रुतलिङ्गादित्यागेनाश्रुतकल्पनायोगायथाश्रुतं तद्राह्यमि- ल्क्षराथः। अयं भावः-स्थितं चतुर्थे -“^त्रकत्वमयज्ञाङ्गमूतमर्थस्य गुणमूतत्वात्‌” [१० मी° ४।१। ११ ] ज्योतिष्टोमे यो दीक्षितो यदग्नीषोमीयं पशुमाखमत इत्यनड़ाहो युन- तीति श्रुतमश्वमेपेऽपि वप्न्ताय कपिञ्जलानालभत इति तत्रेकत्वा्यविवाकषितं विव- कषितं वेति संश्षये पशुना यजेतेति वाक्यार्थं ॒सतति करणत्वेन परोमियोगान्वयादेकत्वा- देश्च तदभावात्तत्र पशावनडुहोः कपिन्ञरेषु चैकत्वाययज्ाङ्गमूतमविवक्षितमर्थस्य पश्वा- देगुणभूतत्वेन नियोगायोगित्वादिति पूवपक्षे राद्धान्तितम्‌। श्दवततूपरम्यते तदागमे हि दश्यते तस्य ज्ञानं यथाऽन्येषाम्‌"' [प° मी ° ४।१। १९ | इति। रोके पद्युमानयेत्या- दिप्रयोगे सलेकत्वादिविरिष्टपश्चानयनं प्रतीयते तस्येकवननदिरागमे तस्येकत्वदेज्ञीनं दश्यते यदागमने यदुपजायते तस्याथ इति गम्यते यथाऽन्येषां शब्दानामश्चमानये- त्युक्ते सल्यश्चानयनं गामानयेति तदानयनं चार्थो भाति तस्मात्पशुना यजेतेति वाक्येन संख्या यज्ञे विधीयत इति सूत्रार्थः तथाच प्रकृतेऽपि स्व्गकामपदे संख्या विव. षिता चोपादेयविदोषणतया पश्ेकत्वस्य विवक्षितत्वेऽपि स्वगेकामैकत्वं ्रहैकत्वव- दनुपादेयविशेषणत्वादविवक्षितमिति युक्तं तत्र हि वाक्यभेदाद विवक्षितत्वम्‌ स्वगेका- मस्य तु नियोज्यत्वेनोपादेयत्वात्तद्विरोषणमेकत्वं कुतो विवक्ष्यते चैवमपि रिङ्ग- मविव्षितम्‌ पुना यजेतेत्यत्र लिङ्गमविवक्षितं विवक्षितं वेति संशय्यानुष्ठानविशेषा- नापादकत्वादविवक्षितमिति प्रापय्यानुष्ठाने भेदाभावेऽपि तस्य विरोषनिष्ठत्वादुपादेयद्र- व्यविदोषनिश्वयं विना तदयोगात्तनिश्वयहेतुत्वालिङ्गस्य संख्यावद्विवक्षितं तदित्युक्तम्‌ “तथा लिङ्गम्‌", [प° मी° १। १७] इत्यत्र अतः स्वगेकामपदे लिङ्गमपि विवक्षितमिति तथाऽपि फटादेरविवक्षितत्वे कथमनुष्ठानं हि विहाय करियाकारकफल- द्यनुष्ठानं नाम चैकस्मिन्नेव वाक्ये नियोगस्य फलादेश्च विवक्षितत्वं वाक्यभेदापातादि-

~~~ ~~ जाााानानाा

~~~ ना -भमााा कन कन ---- > "------~>-> ~ ------------

ख. 'ब्द्तस्तूप'

वापिकम्‌ ] आनन्दगिरिकृतशास्रपरकारिकाख्यदीकासंबरितिम्‌ १९५७

त्याशङ्कयाऽऽहं पश्चादिति प्रतययार्थप्रतीयनन्तरं तद्विषयधात्व्निष्यत्य्ं संनिध श्रुतं यत्कता फलमितिकर्तव्यतेति तदपि ग्राह्यं चार्थमेदाद्वाक्यमेदः साक्षाज्नियोगपर- स्याथादथान्तरेऽपि कारकादौ पर्यवस्तानादिलयथः ९३२ ततश्च स्वगंकामो यः स्वनियोगं साधयेत्‌ केन यागादिनिसयेलयेतच्छान्नालतीयते ५३३ रिङ्गसंस्याकतृफलानां विवक्षितत्वे फलमाह ततश्चेति फस्य विवकषितत्वात्छ- गेकामोऽधिकारी यत्किचित्कामो रिङ्गस्य॒विवक्षितत्वात्तत्कामः पुरुषोऽधिकारी सखातन्त्यात्काऽपि स्री तत्कामा संख्याया विवक्षितत्वात्तत्काम एवापिकारी तत्कामौ तत्कामाश्च कतुषिवक्षितत्वात्स एव क्रियाद्वारा स्वनियोगं साधयेननान्य इत्यथः इति कतेन्यतादेविवक्षितत्वे फटोक्त्यर्थं केन खनियोगं साधयेदित्याकाङ्कषते केनेति करणेतिकतैन्यतयोर्विवक्षितत्वाद्यागस्य साङ्गस्य संपादनेन नियोज्यः स्वनियोगं साध- येदित्याह यागेति। साङ्गयागानष्ठानानियोगपिद्धौ मानमाह इत्येतदिति ॥९३३॥ चानपनयन्यागः कामिनः स्वग॑कामिताम्‌ साधनं स्वाधिकारस्य भवतीह कथंचन ५२४ ननु नियोगपरे वाक्ये शिङ्गदिरप्रतिपाद्यस्येव फल्वदादादानेऽपि यागदर्मियोगसा- धनत्वादस्राधनं खगादि स्यानियोगस्य तत्साधनत्वे चाप्राधान्यमत आह चेति इह स्वगे कामिनो विहितो यागः कामिनः स्व्गोत्पादनेन तत्कामितां पसो नापनयेचे- त्छपताध्यापिकाराख्यनियोगस्य कथंचिदपि साधनं स्याह पुरुषेष्टं स्वगेमनुपन यन्यागो नियोगं जनयेदतो नियोगद्वारा स्वर्गोत्पादनेन तदिच्छां यागोऽपनयेदि त्थः ५३४ अनुन्मृदितकामो टि पूवावस्थाविदेषतः निष्पादिताधिकारोऽपि नियोगा; पुनभेवेत्‌ ५३५ ननु यागो नियोगमेव साधयति तस्य तात्पिद्धिप्रयोजनत्वानियोगसिद्धेः किमन्यत्पर- योजनं सपविधीनामिति हि टीकाकृतः स्वकामना पुनरपि स्थास्यति नेत्याह अनुन्मू- दितेति यागेनानपाकृतस्वगीकामनशरेत्पुरुषस्तदा तेनाऽऽपादितनियोगोऽपि पुनस्त- द्ोग्यः स्यानियोगनिप्पत्तेः प्रागिवोर्ध्वमपि कामित्वाविरोषादतो यागो नियोगद्वारा स्वरग- मत्या तत्कामितां पुंसो निवतंयति नियोगपिद्धिस्तु नित्यविधीनामेव फलं विध्यन्तरषु तद्रारा फएलन्तरोपगमादित्यथः ५३९ अधिकारः स्वसिद्धथमतः कामस्य साध्यताम्‌ यागेनाऽऽपाद्य संसिथ्यन्विषयस्येति साध्यताम्‌ ५३६

प्‌ 1

ख. नन््या््ापि। ख. -ओेत्तत्स्व

१५८ सुरेश्वराचार्यकृतं बहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ संबन्ध-

यागः स्व्गद्धारा तत्कामितापनायकशचेततनवालं कतं नियोगेनेतयाशङ्कथाऽऽह अधिकार इति यागस्याऽऽशुनाशित्वात्काटान्तरभाविस्वगौहेतुत्वा्द्धेतुतया नियो- गाङ्गीकारादधिकारो नियोगः स्वसिच्यनुकूनियोज्यलाभार्थ स्वस्य साध्यतां स्वविषय- धात्वर्थेनाऽऽपाद्य नियोज्यानुष्टितस्वविषयद्वारा स्वयं सिष्यन्विषयस्येव करणत्वात्तत्सा- ध्यतां गच्छति तथा चास्य प्राधान्यमपि च्यवते स्वानुकूटनियोज्यलामाथमेव फटा- नुकूरतावलम्बनादितयथः ९३६ नानन्तरफला भावे विसंवादोऽतर शङ्धते क्रियासाध्ये फले स्यालिद्थैस्त्वक्रियात्मकः ५३७ ननु भोजनादिवद्यागादेरनन्तरफलानुपलम्भादमानत्वं स्वगकामादिवाक्ये शङ्कयते फलसाधनतावच्छिन्नो हि नियोगो टिङ्थोऽतो मानान्तरसापिक्षविनियोगविषयनियोगवानि- त्वाठिडदेस्तयुक्तं वाक्यं सापेश्षत्वादमानं यथाऽऽह कालान्तरफटे स्वर्गादौ मानान्तरान- ऽपि तदपेक्षविनियोगाधीनो नियोगोऽनुगम्यत एवेति फले योग्यानुपट्ल्धिविरोधाच् वेदाप्रामाण्यद्राङ्काऽवतरति नेत्याह नानन्तरेति अत्र चित्रादिवाक्ये चित्रायनन्तर- मूपलम्मार्ेऽपि फटे पश्वादो तदनुपलम्भान्मानान्तरेण विस्व्ादस्ततश्वाप्रामाण्यमिल्ययु- क्तमितयत्र हेतुमाह क्रियेति फले क्रियासाध्ये सति क्रियानन्तरं तदनुषलम्भादि- संवादादमानत्वं वाक्यस्य शङ्कयेत चात्र मा युक्ता नियोगस्याक्रियात्वात्तत्साध्ये वैदिकनियोगस्य सपिक्षते- त्यथः ५३७

प्रयथिनि शब्देऽस्मिन्नाभावोऽनुपरन्धितः मानामावे ह्यसौ मानमानन्त्यं त्वचोदितम्‌ ५३८ यागा्यनुषठानान्नेयोगपिद्ध तस्य मानान्तरानपेश्षत्वेऽप्यनन्तरानुपलम्भे योभ्यानुपल- म्भात्फटाभावनिश्वयाने वाक्यमानतेत्याहाङ्कयाऽऽह प्रयथिनीति फलपस्वग्राहिणि शाब्दे तदसत्वविरोधिनि सति योम्यानुपरन्ध्या फलाभावः पिष्यति फल्भावप्रमाण- विरोधात्तदभावमानानुदयादिति भावः अभावमानविरोधाद्धावमानस्येवानुत्थानमाश- ङयाऽऽह मानेति भावमानामावे सरति तदूपानुपन्िरभवे मानं॑शब्दे चानादौ मावमानेऽनुपन्धेरेवामावान्न तद्िरोधाद्धावमानानुत्थानमिलय्थः तिं फलं प्रतिपाद- यता शब्देन यागादेस्तजन्यानियोगस्य वाऽनन्तरफलत्वं वाच्यं नेत्याह आनन्तयं चिति यागाचयुत्थनियोगस्य फलमावश्यकमित्येतावान्फलश्ुतररथो तस्याऽऽनन्त्य- मप्यतोऽपर्वद्वारा फटसिद्धिप्रोव्यादानन्त्यमङ्ञाब्दमित्यथः ९२८

अतः कृताधिकारोऽपि यो विद्यादकृतायेताम्‌ तस्य शाल्ानमिङ्गत्वाम्राधिकारोऽत्र षेदिके ५३९

वातिकम्‌ ] आनन्दगिरिकृतशशाखरपकाशिकाख्यरीकासंवरितम्‌ १५९

फल्वाक्यमारोचयतो यागानुष्ठायिनो निप्पादितनियोगस्यानन्तरानुपलम्मेऽपि फरि- त्वामिमानो युक्तस्तदालोचनाविकरस्त्वापौदितनियोगोऽपि स्वस्याफटित्वमनन्तरानुपल- म्भोदित्यवर्यं वाक्याप्रा्माण्यसंशयी स्यादित्याशङ्क्य ऽऽह अत इति कृतनियो- गस्य पुंसोऽवर्यभावि फलमित्यतःशब्दाथेः तथाऽपि शासख्राटोचनविकलत्वाद्विधितो निष्पादितनियोगोऽपि स्वस्याफरित्वं यो मन्यते तस्य वैदिके कर्मणि नाधिकारो विदुष- सतद्धावात्तेन तदीयः संडायो प्रामाण्यविघ्रातीयर्भः ५३९.

मघ्राथवादनान्नां कार्या्थानुभवेशतः प्रामाण्यं स्वतस्तस्मात्कार्ये वेदस्य मानता ५४०

स्वग॑कामादिवाक्यस्य नियोगपरस्य प्रामाण्येऽपि मन्तरादेरविवकितार्थत्वान्न सर्पस्य वेदस्य कार्यनिष्ठतेत्याशङ्कय मन्राधिकरणादिन्यायेनाऽऽह म्रेति अस्याः स्थितं प्रमाणलक्षणे-“'तदथंराच्नात्‌' [ पू० मी° १।२।३१ | श्रुत्यादिविनियुक्ताथ- परक।शनसम्थां मच्राः किमविवकषिताथीः किंवा विवक्षितार्था इति संशये मन्राणामुरू प्थस््रत्यादीनां विवक्षितात्वे तत्सामर्थ्यादेव पुरोडाशप्रथनादौ तद्विनियोगात्तदथदाख- स्योरु प्रथस्वेति पुरोडाशं प्रथयतीत्यदेरानथक्यायदभिधौनप्तमर्थास्ते तेप्वेवेतानिबधाति शाख्रमित्युच्चारणमात्रोपकारिणो मन्त्रा इत्युभयाप्रामाण्यात्तदुपेतं प्रयोगशाखमप्यप्रमाण- मिति प्रपि सिद्धान्तितम्‌ “अविरिष्टस्तु वाक्याथ" [पू० मी ° {।२।६० ] इति सर्वैश व्दानामथपरतया लोके व्युत्पन्नत्वान्मन््ेषु प्रयुज्यमानानां स्वतोऽर्थपरत्वावगमान्मन्र- लिङ्गारोचनया प्राप्तविनियोगानुवदिनापि तदथ॑शाखराणामुपपततर्छोकवेदयोवाक्याथांविो- पाठुभयत्र प्रामाण्यात्तदेकवाक्यं प्रयोगाखं प्रमाणामिति सूत्राथः तदेवं मन्राणां काय॑रोषत्वेन प्रामाण्यमथवादानां तच्छेषत्वेन तत्तवमृक्तमर्थवादाधिकरणे तु तेषां येपतबन्भं विना स्वार्थे मानता तत्र॒ फटाभावान्नामयेयानामपि विध्युदेशान्तभौवेन कायपरत्वमेव तथा हि- संभवदाख्यातस्तामानाधिकरण्यानुद्धिदमिभिचचित्राज्यपृष्ठबहि- प्पवमानािहो त्राज्याघारद्येनेत्यादिशब्दानुदादल्य किंते धर्मे प्रमाणं नेति संशय्य विध्यथेवादमन्राशर्वदस्य धर्मप्रतिपादकत्वादुद्धिदादिशब्दानां तेष्वनन्तभीवात्तेषां फलकरणेतिकरौव्यतान्यतमविषयत्वामावादेवंजातीयकं धर्मे प्रमाणमिति पूर्वपक्षयित्वा समस्तस्येवाऽऽस्नायस्याध्ययनं विध्युपात्ततया पुरुषावसायित्वाुद्धिदादिङाब्दानामपि पुमथीवसायिताया वक्तन्यत्वाद्विध्युदेशान्तभौवस्य प्र्यक्षत्वात्तत्रैव गुणत्वेन नामधेय- त्वेन वा प्रामाण्यमध्ययनविध्यनुरोधादध्यवसातन्यमिति राद्धान्ितम्‌ “उक्तं समान्ना- येदमर्थ्यं तस्मात्‌"! [पृ० मी° १।४।१ ] इत्यत्र तदेवं विध्युदेश्ान्तमौवेन नामधेयानां परत्वे स्थिते गुणविधानेन नामभेयत्वेन वा तेषां तत्परत्वमिति संदिष्यापि वा नामधेयं

~ ---- ~~ =-= - ~~~ - - ---- ~“

~~~ --- - --

१के. ख. 'म्मादवः।२ख. मण्येसं। ३क. धने मत

१६० सुरेश्वराचारयृत बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | संमन्य-

स्यादित्यारम्य तत्र तत्र गुणविधित्वनिराकरणेन नामेयत्वेन तत्परत्वं प्रतिपाद्य नाम- भेययुक्तो वेदो धर्म प्रमाणमिति नामधेयपादे निर्धारितम्‌। तस्मात्कारये सर्वस्य वेदस्य मानतेति ९४०

वेदान्तानामतो वाच्यं का्याथानुपरवेशनम्‌

प्रामाण्यं वा निषेद्धव्यमत्र प्रतिविधीयते ५४२

तथाऽपि कार्ये वेदस्य मानता वेदान्तानामकार्ये तात्पयोदित्याशङ्क याऽऽह बेदा- न्तानापिति कार्यदोषत्वेन तत्प्रामाण्यं मृष्यते चेदप्रामाण्यमेव तेषामि्याह। पामाण्यं वेति हेत्वामासप्राघ्ं पूरवपक्षमनूय सिद्धान्तमाह अत्रेति ९४१ ` निःशेषमातृतदुत्तिजन्मनां तद्विलक्षण स्वतःसिद्धात्मसंबोधव्यापिवंस्त्वनुरोधतः ।॥ ५४२

कारानुप्रवेशाभावि वेदान्तानामप्रामाण्यं विषयाभावाद्रा पिदधे शब्दसामर््याचदर्श- मदिति विकल्प्या ऽऽद्यं दूषयति निःशेषेति। मातृशब्देन सामा बुद्धयो गृह्यन्ते तद्गता वृत्तयो रागादयो निःरोषाणां मातृणां तद्वृत्तीनां यानि जन्मानि तेषां बुद्धितद्वृक्तित- दरमविलक्षणः स्वतःसिद्धत्वादात्मरूपो यः संबोधश्चिद्धातुस्तेन ग्यातिरस्त्यनवच्छि- ननात्मरूपानुविधानान्नहि जन्मादिविक्रियावहुव्यादावात्मनो व्याप्त्यभावोऽनवच्छिन्न- त्वान्न तद्यातं विना नडं बरुख्यादि सिध्यत्यतो विक्रियावदनरुद्धितद वृत्तीनां कूटस्थचिदा- त्मन्याप्तत्वाद्बर्यादिपाक्ष्यात्मनो वेदान्तप्रमेयस्य संमवान्न तेषां विषयाभावादप्रामाण्य- मिलयथः ९४२ वियद्रस्तुस्वभावानुरोधादेव कारकात्‌ वियत्संपूणतोत्पत्तौ कुम्भस्येव शा धियाम्‌ ५४२ ग्रामस्य चैत्रेण ग्याप्तौ न्याप्त्त्नस्य स्वगतविकारवदवृद्यदिशिदात्मव्याप्तावात्मनोऽपि विकारप्रसङ्गात्न वेदान्तवेस्य कूटस्थतेलयाशाङ्कया ऽऽह वियदिति यथा कुम्भस्यो- ` त्पत्तौ वियता पूर्णता वियतः सरवंगतत्वस्वरूपानुरोधादेव क्रियावत््वात्तथा भियां तद्वृ- तीनां तद्धमांणां हगात्मना व्यापिस्तद्वतक्रियां विना पूर्णनित्छरूपवरादेवातो युक्ता वेदान्तवेयस्य कूटस्यतेल्थः ९४३ ` घटदुःखादिरूपत्वं धियां धर्मादिहैतुतः * निर्ैतूत्वात्मसंबोधरूपित्वं बस्तुरूपतः ५४४

आत्मनो व्रिकाराहते बुद्यादिव्याप्तो बुख्यदिरपि विना विकारं बाह्यान्तर विषयाका- रभजनं स्याद्ोदधत्वाविरोषादन्यथाऽऽत्मनोऽपि विकारद्वरेव बुच्यादिव्यापतेरकूटस्थेति

~" -- ---~---~--------- -= ~= = ------ = ---- ---~ ----- -- ~~~

छ. तिद्धेऽ्थे।

कतिकम्‌ ] आनन्दगिरिकतशास्ञपकाशिकास्यटीकासैवरितम्‌। १६१

चेन्नेत्याह घटेति बुद्धेजडाकारमजनमदृष्टकृतं स्वारिकं, बुद्धिबोध्ययोरुभयोरपि परिच्छिन्नत्वाद्धमदेश्च सामासबुद्धिविक्रियात्वादुक्तं बुद्धोषिकारद्वारा विषयाकारत्वमि त्यथः बुद्धर्ध्याकारवतप्रयगाकारमजनमपि ध्मादिक्ृतमतो प्रतीचः स्वतो बुच्या- दिन्यापिरित्याशङ्कयाऽऽह निर्हतिविति बुद्धशिदाकारत्वं नादृष्टकृतमनवच्छिन्ना- त्मरूपस्य बुद्यादौ सदा व्याप्तस्यानुरोषादेव तत्िद्धेरिल्यथः ५४४ ` बुद्धितद्त्तिभावोऽयमभावश्राप्यनन्यमात्‌ यतः सिद्धायते सोऽर्थो श्रेयः सिद्धः स्वतः सदा ५४५ प्रतीचो वेदान्तवेयस्य कूटम्थत्वेऽपि षटादिप्राधकस्य मातुः साधकान्तरपेक्षावद- स्यापि तत्प्ातिनं स्वतःसिद्धतेल्यारङ्कयाऽऽह बुद्धीति बुद्धितदवृत्तिमावाभावो यतो मानाभ्रास्मनुमवतः सोऽथः सदा स्वतःपिद्धो ज्ञेय इति संबन्धः तस्य स्वप्रकाशत्व नान्यानपेक्षत्वे हेतुमाह अनन्यमादिति स्वविषयमानं विना मानादिव्यर्थः } यद्वा यत इत्यस्य विशेपणमनन्यमादिति नास्त्यन्या मा यस्य सोऽनन्यमस्तस्मादिति यावत्‌ ५४५ ननु प्रमाणविरहात्स्तःसिद्धो यदीष्यते वचसो बुद्धवोपित्वादप्रामाण्यं प्रसज्यते ५४६ कूटस्थे बु्यादिमतक्षिणि स्वप्रकाशे वेदान्ता प्रमाणं तत्र तेषामनुवादकत्वेमाप्रामा- ण्यस्य दुवारित्वादिति श्ङ्ते नन्विति प्रमाणविरहात्तद्विना मानादिति यावत्‌ ॥९४६॥

मेवमप्रतिपनत्वादनुभयेव वस्तुनः तट्रयुत्पत्तेः पुरा साक्षाद्रोधो ब्युत्पत्तिमात्रतः ५४७ ुद्धबोधित्वेन खप्रकाशे प्रतीचि वेदान्तामानत्वं निरस्यति मैवमिति तस्षिन्व- स्तुनि ब्युत्पत्तवाक्योत्थन्ञानात्पूैमन्ञोऽहं मां जानामीति सवेजनीनानुमवेनैव स्वप्रका- शस्याप्यन्नातत्वाद्विदान्तकिचारादिरूपन्युत्पत्तिदाब्दितश्चवणादिमात्रेण तत्रापरोक्षबोधो- तपत्तेयुक्तं तस्मिनवेदान्तप्रामाण्यमिल्थः ९४७

` बोधाबोधौ यतो दष्टो स्वानुभूलनुसारतः दष्टे चानुपपन्नत्वं किवखादभिधीयते ५४८ स्वप्रकादो कादाचित्को बोधोऽना्यबोधश्च तस्मादेवायुक्तावित्याराङ्कयाऽऽह बोधेति। अन्वयग्यतिरेकाम्यां विद्रदनुमवाच् प्रतीचि कादाचित्को बोधो दृष्टोऽज्ञोऽहमिलयनुभवाद- नाद्यबोधश्च तेन तत्र घरते वेदान्तमानतेत्यथः। दृष्टोऽप्यबोधारिः स्वप्रकारोऽनुपपन्न्वा- त्यज्यतामिल्याङाङ्कयाऽऽह दृष चेति। आत्मन्यमोधादौ दष्टे यदनुपपन्नत्वं तत्किवला- दिति वाच्यं तावदनुभवब्रादात्मन्यबोधाद्यपतवे तदमावायुक्तिबलादयुक्तत्वमिष्टमेव कूरस्थे चिद्रूपे प्रतीचि बोधाबोधयोविनाऽनुभवं युक्तितोऽनस्युपगमादिति भावः ॥९४८॥ २१

१६२ सृरेशवराचायकृतं बृहदारण्यकोपनिषडाप्यवातिकम्‌ | पंबन्ध-

सुषुप्रादेश संसिद्धिमां्रादिविररेऽपि या ` साऽपीहान्तरसंबुद्धमेयमात्रव्यपाभ्रयात्‌ ५४९ जञानविरोध्यन्ञानमनुभवमाभ्चित्य तत्प्रसादात्कथं पिध्यति? हि विरोधिनः साधके- स्वमाश्रयत्वं बेलयाराङ्कयाऽऽह सुषुश्रादेरिति मात्रा्यमावेऽपि या स्वापमूष्ठदेः सृतिः माऽपीह व्यवहारभूमो भवन्ती प्रत्यगभताज्ञातानुभवात्मकवस्त्ववषटम्भाद्धवति तथाच ज्ञानविरोधिस्वापादिपिद्धिवत्तद्विरोध्यज्ञानपिद्धिरप्यनुभवादेवेत्यथैः ९४९ चाभावपमाणात्सा सति मातयभावमा , मात्राध्भावसंसिद्धिः कथं मात्रादिपूविका ५५० ननु स्वापादिमिद्धि्नानुभवात्कि तु मात्रादिसच्े विषयोपरन्धिघरोग्या्योग्यानुपरन्पे- रत आह चेति तत्र हेतुः सतीति उत्थितस्य किचिदेदिषमिति स्वापादि- परामर्शो दृष्टो, परामृदयमानानुमवपृव॑को, स्वापादिकाठे तद्विषययोग्यानुप- लम्मादिसंभवस्तदा मातुरमावान्न तं॑विना॒मानप्रवृत्तिरतोऽनतुभवादेव स्वापादिकाे तत्िद्धिवत्तस्मदिवाज्ञानमिद्धिरपिः निवतैकस्यानुभवस्य साधकत्वाश्रयत्वायोगो : वाक्योत्योधस्याज्ञानध्वंिनः प्रकरृतानुभवादथान्तरत्वादिति भावः किच मात्राच- भावः स्वापादिस्तस्य म्फूर्तिनं मात्रादिनिमित्ता स्वस्य स्वाभावाप्राधकत्वादन्यम्य तत्साधकत्वेऽनवस्यानादतो ऽनुभवादुक्तस्वापादिमिद्धिवदज्ञानसिद्धिरषीत्याह माता दीति ५९० यमप्रमीयम्राणानि नानात्मानं प्रमिण्वते वस्तु्त्तानुरोपेन कथं तत्राप्रमा वचः ५५१ ४:>“*~ >. म्वप्रकारोऽपि प्रतीति बोधामोधयोरानुभाविकत्वायुक्तं तत्र वेदान्तमानत्वामित्युकत्वा तत्रेव कैमुतिकन्यायमाह यमिति प्रत्यक्षादीनां तद्विषयाणां नाञ्यान्न स्वत- स्फूतिनाप्यन्यमाधकत्वमात्मनस्त्वजडचिद्वस्तुनः स्वतः स्फुरतः सरवपाधकत्वमरवंविधव- सृस्वरूपानुसारेण प्रलक्षादीनि यस्मिन्नात्मनि प्रमामनुत्पा् शब्दादिकं विषयं प्र्माप- थितुं प्रभवन्ति तम्मिनेदान्तवचो कथंनिदप्यमानं,यदा हि शाब्दादिबोधनेन षरि- तार्थमप्यध्यक्षादयक्तनीत्याऽऽत्मनि मानं तदा तत््वमादेरनन्यविषयत्वेनाचरितारथस्य प्रतीचि प्रामाण्यमवरयंभावीत्यथः ९९१

अमीमांसक इत्युैरमीमांसक इत्यतः आक्षिपन्ति यदङ्गानात्तच्छान्त्या उत्तरं वचः ५५२ अकार्यानुपरवेशितवे वेदान्तानां विषयामावेन प्रामाप्याक्ेषं परिटत्य सिद्धेऽथ शब्द- सापर््या्दषम्तत्प्रामाण्यापं परिहरतु सर्वोऽपीत्यादिभाप्यमवतारयति अमीमांसक

1

जू - -----

कं. माणा

दर्तिकम्‌ ] आनन्दगिरिकृतशाखपरकारिकाख्यरीकासंवरितिम्‌ १६३

इति अमी कार्यवादिनः सिद्धेऽथं वेदप्रामाण्यमिति ब्रुवन्तं मां्को न्यायहीनमर्थ वद- ननमीमांसको विचारपरा्ख इत्युचेराकषिपन्ति अमीमां स्क इति वा वीप्सया मामुषा- लमन्ते उपालम्मे हेतुमनु्य तन्निषेधं प्रतिजानीते अत इति अस्मादनुमवसिद्धा- नासि सिद्धेऽथ शब्दहक्तिरित्यादिरूपा्यस्मात्परलगज्ञानादाक्षेषस्तस्य शान्त्यर्थं सर्वोऽ- पीत्यादि माप्यमित्यथः ९९२

सर्वोऽपि वेद्‌ इत्यादि यथोक्तपरिहारकृत्‌ गुरुराह वचः स्पष्टं टृदन्यायोपवंहितम्‌ ५५३ उत्तरं वच इति पाधारण्येनोक्तं माप्य विरोषेणावटम्बते सर्वोऽपीति तस्यो- त्ता्ेपत्माधो तात्पयमाह यथोक्तेति तस्य नाबोधकत्वमाप्तोक्तत्वारित्याह गरू रिति.। संदिग्धोधित्वं विपर्यस्तबोधित्वं वा नाम्तीत्याह स्पष्टमिति उपकरणन्या यामाप्त्वकृतं दोषं धुनीते दृदेति ९९३

मानस्वभावमाभ्रिलय सर्वोऽपीलयायुदीरणम्‌ काण्डदरयसमाख्या टि तत्पमेयानुरोधतः ५५४ ननु ५०.५७ ये मिथो विलक्षणा्थ क्ाण्डद्रयमेकरारित्वेनोपदिदयते तत्रा ऽऽह मानेति ॑वेदमात्रस्य स्वभावस्तमाध्रित्य पर्वोऽपीलयकरारित्वेन काण्डयेर्ग्रहणमिल्थः कथं तहि तद्धेदप्रपिद्धिखत्राऽऽह काण्डेति अतीद्धि- येऽ मानत्वमेकोपाधिमाभश्ित्य वेदमात्रस्येकराशिखेन म्रहेऽपि काण्डमेद्प्रपिद्धियुंत्ता पिद्धपाध्यत्वेन विषयमेदादित्यथः ९९४

मानं हि व्यञ्जकं लाके सिद्धे तच स्वकारणात्‌ स्वतः सिद्धेऽथ वा निलयं मेयमात्रं विशिष्यते ५५५ मानस्वभावमाध्रित्येति बोधकत्वं मानस्योक्तं तदयुक्तं चक्षुरादौ माने कारकलप्रि

द्ेरित्याशङ्कयाऽऽह मानं दीति चक्षुरादि मानं, तदुत्यज्ञानस्येव तद्धावादिति भावः | प्यज्ञकत्वमेव कारकत्वमि्याशङ्कयाऽऽह सिद्ध इति स्वतोऽन्यतो वा सति व्यञ्जकत्वमस्ति त॒ कारकत्वमिति भेदोऽस्तीत्यथः खतः सतति व्यज्ञकत्वमन्या दरं परतः सति चान्यादरामित्याङ्ङ्कयाऽऽह मेयमात्रमिति विषये स्वतस्त्वपरत- सत्वविरोषेऽपि मानस्य व्यञ्जकत्वे कशिद्िरेषस्तत्साधकाभावादित्यथः ९९९

अतः सर्वोऽपि वेदोऽयं प्रमाणत्वैकहेतुतः

प्रकाशनपरो तेयः सिद्धसाध्यात्मवस्तुनः ५५६

लोकिकमानवृततं वेदेऽपि वदन्माष्याथमुपतंहरति अत इति रोके मानश्य व्यज्ञ-

= ~~ => =

१. "दित्यः व्य! २. ककिकैमा

१६४ सरेश्वराचोर्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ ( संगन्भ~

कत्वनियमाद्धेदेऽपि रोकानुसारातकाण्डद्वयात्मा सर्वो वेदो मानत्वादज्ञातज्ञापकस्तत्रापि ज्ञानकाण्डं सिद्धार्थस्य साध्यारथस्य काण्डान्तर प्रकाशकमित्यथः ९९६

एकवार्यत्वतो यद्वा सर्वोऽपीत्यादि भण्यते पुरुषाथावसायित्वाद्रेदाधीतिविषेरिति ५५७ मानस्वमावस्याध्यक्षादिष्वपि तुल्यत्वात्काण्डद्रयाप्ताधारण्याभावान्न तदाश्रिल तदेक- राद्ीकरणमित्याराङ्कय भाप्यस्यार्थान्तरमाह एकवाक्यत्वत इति पि द्धसाध्याथं- भेदानेकवाक्यतेत्याशङ्कयाऽऽह पुरुषार्थेति अध्ययनविषेरक्षरापिद्राराऽथनोध- द्वारा वा फलान्तत्वात्तेनोपात्तकाण्डयोरेकपुमर्थावसायितया प्रयाजदशादिवाक्यवदेक- वाक्यतेदर्थः एकवाक्यत्वे काण्डयोरेकरारीकरणं युक्तमितीतिरशब्दाथः ५९७ निःशेषसुखसंरापतेः सबानथेनुतेस्तथा मुक्तेरवाक्पुमर्थोऽन्यो नेह कश्चित्समीश्ष्यते ५५८ कर्मकाण्डस्य स्वगीयथत्वाज्ज्ञानकाण्डस्य मोक्षार्थत्वादेकफलत्वाभावानैकवाक्य- तेति चेननेलाह निःशेषेति। शाखे द्विरूपाया मुक्तेरधस्तादन्यो कशचित्पुम्थः.स्वगा- देरा्न्तवक्वेन फलाभाप्त्वात्तत्राध्ययनविपेरवान्तरविधीनां चापर्यवप्तानान्मोक्षाथतया युक्ता काण्डयोरेकवाक्यतेत्यथः ५९८ असिद्धाथंस्य वा सिद्धिरनुभूल्येकमात्रतः सर्वोऽपीति वचः सिद्धिः सवां ह्यात्मेकसंविदः ५५९ 'सखवाकयावगतात्कायांन्नपिक्षन्ते फलान्तरमित्युक्तत्वान्न मोक्षफटतया काण्डयोरेकवा- क्यतेत्याशङ्कय व्याख्यान्तरमाह असिद्धाथस्येति स्वतःसत्तार्फूर्तिशून्यजडप्रप- शस्य सत्वं स्फूरतिश्च याऽनुमृतिरेकाऽद्वितीया तावन्मात्ररूपेण भवतीत्यस्मिन्नर्थे भाष्यम- वतारयति सर्वोऽपीति वच इति अस्याः वेदनं वेदोऽनुमवः म॒ शब्देतर- मानायोग्यो रूपादिहीनत्वात्स चेष्टानिष्टप्रा्तिपरिहारोपायस्तस्यैव तत्तदात्मनाऽवस्था- नात्स प्रकादान; सवेप्रकादानत्वात्स परोऽविद्यातज्नातीतत्वादेवेरूपो वेदश्चिदेक- रसरः प्रत्यग्धातुरेव सर्वोऽपि प्रपञ्च इति तस्यानुभवमात्रत्वे युक्तिमाह सिद्धिरिति। आत्मरूप थेकाऽद्वया पंवित्ततः पवस्य जडस्य पिद्धिनाङ्यदेव खतःमिच्ययोगात्संवि- दितरसाधकामावाच्च सा सिद्धिः सवी सर्वं जडं स्वात्मन्यन्तमीवयत्यनुमाव्यस्यानुम- वाद्धेदेनानुपलम्भाजडपिद्धिश्वोक्तसंविदतिरेकेण नास्ति विशिष्टपिद्धेः खरूपान्यतिरेका- दुतः पूवं वेददाब्दितानुभवमात्रमैतदात्म्यमिदं सर्वमिति शरुतेरारम्भणाधिकरणन्याया चेति भावः ५९९

यद्राऽनवगतोऽतो ऽन्यः संभाव्यो नाऽऽत्मनस्ततः सवोंऽप्रीति वचः पराह तथा चोध्वं प्रवकष्वते ५६०

करतिकम्‌ | आनन्दगिरिकृतशाल्रपकारिकाख्यीकासंवितम्‌। १६५

ननु वेदपर्दस्य रूढिं त्यक्त्वा योगेन कतं व्याख्यानमयुक्तं रूदिर्योगमपहरतीति न्यायादित्याशङ्कय व्याख्यान्तरमाह यदेति अस्मादात्मनोऽन्यो नानवगतः संमा- व्यतेऽन्यस्यान्ञानमयत्वेनाज्ञातत्वायोगात्तस्मादात्मन एवाज्ञातत्वात्तत्रव पर्वा वेदो मानः मित्यथः अस्मिन्नर्थे भाष्यमादत्ते सर्बोऽपीति प्र्क्षादिनाऽनवगतो योऽपाविष्टः प्राप््यादयुपायो ब्रह्मात्मा तस्य ॒प्रकाङानपरः सर्वोऽप्ययं वेद इत्येतमथमाह माष्यमि- थः कथं .प्र्ग्धातोरेवान्नातत्वं तत्राऽऽह तथा चेति उर््वमित्यन्याकृतविषा- रोक्तिः ९६० यद्धेतुकं प्रमाणत्वं वेदान्तानां समध्य॑ते तेनेव हेतुना कमैकाण्डस्यापि प्रमाणता ५६१ इत्थं भाष्यार्थ बहूमुखे संभवत्यपि कथं िद्धेऽथ॒वेदान्तप्रामाण्यं तुक्तर्थमिदं माप्यमिति प्रक्रान्तं तत्राऽऽह यद्धेतुकमिति प्रामाण्यहेतोरज्ञतन्नापकत्वस्य तुल्य- त्वात्तदपि तयोस्तुल्यमेवेत्यथः यद्धेतुकं कर्मकाण्डस्य प्रमाणत्वं तेनेव हेतुना वेदान्ता- नामपि समथ्येते प्रमाणतेति संबन्धः ९६१ वेदान्तानाममानत्वं येन वा हैतुनोच्यते तेनैव हेतुना कमेकाण्डस्यापि प्रसज्यते ५६२ कर्मकाण्डक्रिरोधाज्ज्ानकाण्डाप्रामाण्यमाशङ्कय वेपरीत्योपपतेर्मेषमिलयाह बेदान्ता- नामिति ९६२ अपि सवेपमाणानि स्वपमेयाभिसंगतेः परमामेबेह कुवन्ति प्रामाण्यं यान्ति नान्यथा ५६३ किंच वेदान्ताः स्वार्थे मानमन्ञातज्ञापकत्वादध्यक्षवदित्याह अपि सर्वेति। सवाण्येवाध्यक्तादीनि मानान्यज्ञाताथयोगात्तत्र प्रमां कुर्वन्त्येव मानत्वं यान्ति फट्वनि- करिताबाधितधीजनकत्वमेव हि मानत्वमतो वेदान्तानामपि तद्रदज्ञातं ज्ञापयतां मानते- त्यथैः। स्वार्थे मानत्वाभावेऽन्ञातज्ञापकत्वस्थैव हानिरिति विपक्षे बाधकमाह। नेति॥५६३॥ विधिनेवेकवाक्यत्वं यतो मश्राथवादयोः ततो दशननिष्ठत्वं तयोरुपप्यते ५६४ अथ वेदान्ता स्वार्थे मानं विधिरहितवाक्यत्वान्मन््रादिवत्त्राऽऽह विषि- नेति मन्रादेस्तत्र तत्र प्स्तुतविष्येकवाक्यतायाः श्रुत्यादिपिद्धतवान् स्वार्थ विफरे धीरेतुत्वेन मानत्वमतः स्वार्थं विफलत्वमुपाधिरित्यथः ९६४ अथवादोक्तितो याऽपि प्रतिष्ठाकामिकल्यना विध्यथसंगतावेव साऽपि नैव ततोऽन्यतः ५६५ ननु स्वार्थे पुम्भराहिव्यादर्थवाददिस्तन्निष्ठत्वेनाप्रामाप्ये रात्रिसत्राधिकरणविरोषः

१६६ सुरेश्वराघार्यकृतं बृहदारण्यकोपनिषद्राप्यवारपिकम्‌ [ पंबन्ध-

तथा हि चतुर्थे स्थितम्‌ “क्रतौ फठाथेवादमङ्गवत्काष्णानिनिः'' [पू०मीं ।२।१७] रातरिसत्र प्रतितिष्ठन्ति वा एते य॒ एता रात्रीरुपयन्तीत्यत्र स्वगंकामस्येवापिकारः कं वाऽऽधवादिकफलकामस्येति संश्चये प्रतितिष्ठन्तीति वत॑मानापदेशात्पर्णतादिष्विवा- ्ेषु साध्यफलछानवगमात्करतौ प्रतिष्ठारूपफलवचनमथैवादतया स्तुतिमात्नमिति स्वगीकाम- स्यैवाधिकारे प्रति द्धान्तः “फलमात्रयो निर्देशादश्ुतो ह्यनुमानं स्यात्‌ [प० मी ०४।३। १८] इति प्रातिष्ठावक्यस्या्थवादत्वेऽपि संनिहितत्यागेनात्यन्तासंनिरितस्वगकल्पनायो- ग्रं प्रतिषठारूपं फलमत्रास्तीयथेवादे फलनिरदेशात्तत्कामस्येवात्राधिकारः फलाश्ुतौ हि तत्कल्पनया तत्कामस्याधिकारः स्यादिति सूत्राथैः तथाचा्वादंनिषठ प्रतिषठौ- स्यफठं गृहीत्वा तत्कामिनो रा्निस॒त्रेऽधिकारकल्पना ते विरुध्यते खल्वर्धजरतीयं लम्यमत आह अ्थवादेति प्रतितिष्ठन्ती्यर्थवाद्वरात्प्रतिष्ठाख्यं फलमादाय तत्कामिनोऽधिकारकल्पना या त्रे कृता साऽपि तस्य विधिसंबन्धद्वारा मानत्वे प्तयेव प्रयोगवचनेन स्तुतिवां सह प्रतिष्ठादिभिर्विधात्री मविष्यतीति तन्न प्रतिष्ठावाक्यतनम- प्रादेः स्वार्थे मानतेदय्थः ९६९

विध्यर्थशेषभावश्च ततश्चाथोन्तरोक्तिता

फेकाथ्याद्रचसोऽशचक्या विरुद्धश्रथेकल्पना ५६६

ननु विध्यर्थदोषभावात्स्ार्थे तात्पयीदथेवादस्योभयत्र मानत्वाद्विथिद्रीरेव तस्मात्र फलकल्पना तत्रा ऽऽह विध्यर्थेति एकस्य वाक्यस्येकस्मिनर्थे तात्पयादिध्यथेदोष- भावस्तत्र तात्पर्य ततो विपेरथान्तरं स्वार्थस्तदुक्तिता तत्र तात्पर्यमिति विरुद्धाभयोसता- तपर्यकल्पनायोगादेकमेव वाक्यमृभयपरमिति वाक्यविदामसंगतेरर्थवादस्य विध्यर्थे पहा- तात्पयद्रारा स्वार्थेऽवान्तरतात्पयैमिति भावः ५६६ ; विरोधे गुणवादः स्यादनुबादो ऽवधारिते भूताथवादस्तद्धानादथवादखिधा मतुः ५६७ ननु सार्थे चेदथवादस्यावान्तरतात्पयं तर्हि यजमानः प्रस्तर इत्यायथेवादानां स्वार्थऽ-

वान्तरतात्पर्यान्मानत्वे सवेमपि वाक्यं स्वार्थे मानं स्यादित्याराङ्कथार्थवादस्थमवान्तरमे- द्माह विरोध इति अस्याथः अर्थवादो द्विविधो भूता्वादोऽभृतार्भवादश्च आद्योऽपि द्वेधा संवादविसंवादहीनः संवादपुवकश्च तत्राऽऽदित्यो युप इत्यादिरमूताथ- वादः।म स्वार्थेऽध्यक्षादिरविंरोधे स्त्यमानत्वादिम्यतो गुणवादो भवति उक्तं हि-““पारू- प्यात्‌[पू० मी १।४।२९ ]इति। आदित्यो यूपो यजमानो यूप इत्यत्रानध्यवप्तायोऽथवादो वेति संशये विरोधान्मुख्याथेत्वायोगाद्रणाप्बन्धेनाथेवादत्वस्यायुक्तत्वादनध्यवसाये प्राप

१ख, द्स्थंप्र ।२ख., फः कं. वन्माफटकान्मः

वीतिकम्‌ ] आनन्दगिरिङृतशाख्पकारिकाख्यरीकासंवितम्‌। १६७

तेजसित्वोध्वत्वाभ्यां यूपस्याऽऽदित्ययजमानमादर्याद्रौण्या वत्या सामानाधिकरण्योपप- तेरथवादतेति राद्धान्तितमिति प्रतिपन्न स्वार्थ प्रवत्तोऽ्थवादो भृतस्यैव तस्यानुवादः सन्परहंसापरो भवतीत्याह अनुवाद इति। यथाऽऽह- “प्रहास " [प° मी १।४। २६ ] इति अपहावो वाऽन्ये गोअश्वेभ्यः पावो गोअश्चा इत्यत्रानध्यवप्तायोऽथ- वादो वेति संशय्य प्रहंसानवगमादथवादत्वायोगादनध्यवसाये प्राप्तऽन्येषामपि परु- जातीयत्वेनापदावोऽन्वे गोअश्वम्य इतिजातिनिषेधायोगात्कायनिषेधे पर्यवसानादपश्व इत्यादिना गवादीनां पशुत्वस्य प्रतिपन्नस्य पावो गोअश्वा इत्यनुवादाद्ववाश्चेषु प्श्ु- का्यकरताया अगोणत्वात्महासापिद्धेरथवाद इति राद्धान्तितमिलर्थः कचित्पुनमी- नान्तरसंवादायमावाद्विद्यमानस्येवाज्ञाताथस्योक्तिरिप्याह भूतेति उक्तं च--““मूम्ना" [पू०.मी० १।४।२७ ] इति सष्ठीरपदधातीलयत्रानध्यवसायोऽथ॑वादो वेति संशये सष्यसृष्टिषु बह्मीषिष्टकाप्ु प्राप्ता खष्टिशब्दस्यानुवादित्वायोगादनध्यवसाये प्राप सृष्टीनां भूयस्त्वात्तामिः सहैकोपथानक्रियायोगादन्यासामपि रक्षणयाऽनुवादसंभवात्छष्टि- सुत्यथ॑त्वेनार्थवादतेति सिद्धान्तः तदिदम्थवादत्रेविध्यं प्रमाणरक्षणे प्रिद्धमित्याह अथेवाद इति ९६७ विधिरेषोऽपि यद्थमर्थवादः समयेत्‌ ' अद्रेतविधिनाऽऽकषिप्ना वेदान्ता नेति का मितिः ५६८ ननु संवादविभ्षवादयोरसरतोरर्थवादस्य खार्भेऽपि देवताधिकरणन्यायेनावान्तरतात्प- योन्मानत्वमिप्यतां तथाऽपि वेदान्तेषु किमायातं तदाह व्रिधीति अद्वेतविधिस्तत्वा- वबोधस्तेन हेतुत्वेनाऽऽक्िप्ठा वेदान्ता स्वा्थमपेयन्तीतयत्र मानाभावात्तेषां सिद्धेऽ्थ मानता सिदधेत्यत्तराधाथंः ९६८ परलक्षा्भिधानेन सवंमानोपरक्षणम्‌ मान्तरं नाऽऽगमादन्यद्यदेकात्म्यावबोधकृत्‌ ५६९ सर्वो ऽपीत्यादिमाप्यन्याख्याद्वारा वेदान्तानां ब्रह्मात्मनि प्रामाण्यमुक्तं संप्रति प्रत्य- ्षानुमानाभ्यामिति भाष्ये विेषणादुपमानादिविषयत्वाद्रह्मणस्तत्र वेदान्तानां तत्संवाद- विपवादाम्याममानतेत्यारङ्कयाऽऽह प्रत्यक्षादीति आगमस्यापि तिं स्वेषदोपा- त्म्य प्रतयक्षादिनोपलक्षणात्तद्रो चरत्वमेकात्म्यस्योक्त्वा तत्प्रकाङापरत्वं वेदस्य वदतो ग्याहतिरित्याशाङ्कय प्क्ानुमानाम्यामनवगतेत्यस्या्थमाह,। मान्तरमिति ५६९॥ ` सिद्धेऽनवगते यस्मात्पुरस्ताश्यापृतिर्पितेः मानादज्गाततासिद्धों स्यादन्योन्यसमाश्रयः ५७०

प्रयक्षादो मान्तरपदप्रयोगात्तस्य मानत्वे तद्विरोधाद्ेदो ब्रह्मणि मानमिलयारङ्कघ

(करं ~~~ ~~ न~ ~ ~~~ ~~ = < ््-~ ~ ~- ~"

क. “हानता'। क. 'क्षादेमान्त'

१६८ सुरेशवराचायंृतं बृहदारण्यकोपनिषदाप्यवातिकम्‌ [ सबन्ध~

परतयक्षादेव्यीवहारिकमेव मानत्वं तासिकमन्ञाता्थाभावादिति वक्तं मामान्यं न्याय माह सिद्ध इति प्रमाणप्वत्तेः प्रागेवाज्ञतेऽ्ये सिद्धे पश्वात्त्पवृत्तिरषटा तस्मात्प्रागेवाध्यक्षादिप्रवृत्तेसद्विषयाज्ञातत्वं ज्ञेयमिल्यथः। प्रागेव ज्ञायतां तदिति चेत्तत्र मानात्तत्सिद्धिरनुभवाद्वेति विकरप्याऽऽदयं दूषयति मानादिति नाप्यनुभवात्तत्सि- द्विरनङ्खीकारादन्यथा खातिरिक्तस्य स्वाध्यस्तस्येव स्ाधकतवात्तस्य जडतदज्ञातत्वयो रज्जुपर्पवत्तस्मिन्नध्यासप्रसङ्गानन तद्विषयाध्यक्षदेस्तात्तिकमानतेति द्रष्टव्यम्‌ ९७०॥

तत्वमस्यादिवाक्यस्य विरोधोऽतो केनचित्‌

सवश्रयत्वात्संविततेस्तथाऽऽत्मन्यषहत्तिद्‌ः ५७१

प्रत्यक्षादेरतात्तिकमानत्वे फटितिमाह तत्वमिति आगमस्याध्यक्षा्यविरोषे

हेत्वन्तरमाह सर्वेति अनुभवस्य स्वाधिष्ठानत्वतप्रलक्षादेः सविषयस्य तन्निष्ठत्वा- तद्विषयागमस्य तैरविरोधोऽपिष्ठानमानस्याऽऽरोपितेनाबाधारिति भावः। अविरोधे हेत्व- न्तरमाह तथेति रूषादिमद्विषयाध्यक्षदेस्तद्धीनात्मन्यप्रवृत्तस्तद्विषयागमस्य तद्विरोधो भिन्नाथेत्वादिलर्थः ९७१

कृत्सस्य संपापषिः इत्छानर्थदनुतिस्तथा

आत्यस्वरूपाभ्नान्यत्र संभाव्या सा हि मानतः ५७२

अथैकात्म्यवाक्यस्य मानान्तरविरोधाधीनामानत्वनिवृत्तये विध्यननुप्रवेशोऽपि स्तरर्

फलाभावकृतामानत्वाराङ्कां निरसितुं तत्परवेरोन भाग्यम्‌ तथान स्वार्थे पुमथराहितय- मित्ुक्तोपाधेः सराधनव्यापिस्तत्राऽऽह कृतसनेति ज्ञातमात्मतत्त्वं परः पुरुषां आत्म- छाभात्परटाभामावात्तत्कथं तद्धिषयागमस्य स्वार्थे फलामावादमानत्वं कथंतरामुपाधेः साध- नव्यापिरित्यथः द्विविधं फलमात्मरूपमपि विध्यायत्तं फरत्वात्स्रगेवदिति चेन्नेत्याह सा हीति फलाप्तिः सर्वनान्ना परामृश्यते आत्मज्ञानादेवेष्टानिषटप्रापिपरिहारो तावात्मत्वादेव विध्यायत्तो चोक्तानुमानपभवो रज्नुज्ञानाधीने फटे व्यभिचारा- दिति मावः ५७२

इत्येवमादिभाष्याथः रमेणेकात्म्यवस्तुनि

यत्नेन वक्ष्यते न्यायात्पूवेपक्षनिरासतः ५७३

ननु सर्वोऽपीत्यादिमाप्येण वेदान्तानां बरह्मात्मन्युक्तमपि मानत्वं तावन्न स्थैयमवल- म्बते यावन्न पूर्वोक्ताः पू््षहेतवः प्रतिकिष्यन्ते तत आह इत्येवमादीति इति- ब्दो मानान्तराविरोषपरामर्ी एवंशब्दस्तेन संवादाभावपरः आदिपदं फलतात्पर्- योरभावन्यासेधाथम्‌ अनेन विधिना सर्वोऽपी्यादिमाष्यार्ो ब्रह्मणि वेदान्तमान- त्वार्यो यो व्याख्यातः क्रमेण न्यायवष्टम्भात्पुवंषक्षहेतुनिरासद्रारा मानतात्पर्याोच-

------- - -~ -----~--~

१. ति पानप्षूः

वातिकम्‌ ] आनन्दगिरिकृतशास्लपकाश्तिकाख्यदीकासंबणितम्‌। १६९

नया स्थिरी करिष्यते तस्र माप्याथीभूतसिद्धाधवेदमानत्वस्यस्ैर्याशिङ्कतय्ः ९७२ वेदान्तवचसां स्वार्थे पामाण्यं विहन्यते मानलक्षणसद्धावाज्ज्यातिष्टोमादिवाक्यवत्‌ ५७४ कथं तरह पूरपहेतुनिरसनमित्याशङ्कय' तस्यकषतव्मियत्र सिद्धस्य मानान्तरयो- ग्यत्वात्तत्र वेदान्तानां मानतेव्युक्तं प्रत्याह वेदान्तेति आत्मनो मानान्तरयोम्यतायां निरस्तत्वाजिरसिष्यमाणत्वाञश्च तसिमन्वेदान्तप्रामाप्यं युक्तमन्नातज्ञापकत्वात्समतवदि- त्यथः ५७४ नैव कार्यकनिष्ठानि न्यवहारे वचांसि टि नियमेन प्रयुज्यन्त इत्यत्र मतिरस्ति ते ५७५ यत्तु शाब्दसीमथ्यनियमो रोकादेवेल्यादौ शब्दप्रयोगस्य कार्यपरत्वात्तत्परत्वे दाब्दस्य सिद्ध, पिद्धेऽभ प्रामाण्यमिति तत्रा ऽऽह नेबेति वृद्धव्यवहारे हि वचांसि प्रयुज्यमानानि कायौर्थान्येव नियमेन प्रयुज्यन्त इत्यत्र नेव ते मितिरस्तीति योजना ५७५ दिष्या त्वं बधेसे भद्र जातः पु्रस्तवधिमान्‌ इति नेदं पच्यर्थ वचो नापि नित्ये ५७६ नियमे प्रमित्यभावं सिद्धा्थपरतया वाक्यप्रयोगप्रदशनेन साधयति दिष्येति अथ पुत्रनन्मवाक्यमपि प्रवृत्यादो पयैवस्यन्न पिद्धाथनिष्ठं नेत्याह इति नेदमिति परवतेकनिवर्तकशब्दाश्रवणादिलयर्थः ९५६ सुखायुत्पत्तिहेतूनि दृश्यन्तेऽकाययवन्त्यपि वचनानि वरज ग्राममित्यादीनि यथा तथा ५७७ तन प्रवत्तिनिवृतिम्यां शनयस्येतयुक्तन्यायातपत्रनन्मवाक्यस्याफरतवादप्रामाण्य- मित्यारङ्याऽऽह सखादीति तदुत्पत्तौ हेतुत्वयुक्तानीति यावत्‌ यथा विधि वाक्यं सफलमेक्मकार्यवन्ति विधिहीनान्यपि पुत्रजन्मादिवाक्यानि सुखाद्युत्पत्तिहेतु] त्वमाज्जि फलवन्ति दृश्यन्ते तद्विधिवाक्यवत्तद्धीनमपि ` वाक्यं सख्ारथे मानमि, त्यथः ५७७ सुख्येधीति चानेन प्रहसतिरुपदिरइयते सुखीमवनमस्याथान्नोपदेशव्यपक्षया ५७८ पत्रजन्मवाक्येऽपि सुखी भवेति विधिरस्तीत्याशङ्कय तेनोपाये प्रवृत्तिरुपदिश्यते मुलीभवने वेति विकरप्याऽऽ्ये दोषमाह सुखीति पुत्रजन्मोपायस्य तिद्धत्वान्न तत्र प्रवतेको विधिरिलयर्थः द्वितीयं दूषयति सुखी भवनमिति अस्येति ष्ठी पितरम-

धिकरोति उपदेशो विधिः अर्भातसुत्रजन्मश्ुतिपतामथ्यादिति यावत्‌ ९७८ २३

१७० सुरेशवराचा्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ संबन्ध-

विक्ेषोऽस्ति प्रषृसेशेत्तात्प्यं वचसोऽपि नेवं सुखादिसंभूतावथंवत््वोपपत्तितः ५७९ ुत्रजन्मवाक्यश्रवणानन्तरं जातकर्मादिरूपो विदोषः प्रवृत्ते्टश्यते तत्र चापूर्वे फल-

वति वाक्यतात्पर्यमिति प्रवृत्तिनिष्ठमेव तदिति शङ्ते विकषेषो ऽस्तीति वेश्वानरं द्वादशकपालं निर्पेतपुत्रे जतिऽभनिमुपसमाधायेत्यादिविध्यन्तराधीनत्वाजातकमांदिप्वृ- तेम तत्परत्वं पत्रजन्मवाक्यस्येति दूषयति नैवमिति कथं तरि फटवत्तरेन मानते- त्याशङ्कय सुखादुत्पत्तिहेतनीतयत्रोक्तं स्मारयति सुखादीति सुखस्य दुःखनिवु- तेश्वोपायभूतपुप्रजन्भज्ञानोत्पत्तौ वाक्यस्यार्थवत्त्वेन मानत्वसषिद्धेन तस्य प्रवृत्तिनिष्ठते त्यथः ९७९

आनथक्यभयादेव शरुतादन्यत्र करप्यते

तात्पर्यं परोप्षणायुक्तेनं स्वतव्रेऽधिकारवत्‌ ५८०

श्रजन्मवाक्यस्य स्वार्थनिष्ठतवेऽपि तदष्टान्तात्तत्वमादिवाक्यं स्वाथ पयवस्यति

प्ोक्षणादिवक्यवत्तस्य स्वाथादत्यन्न तात्पय॑संभवादित्याशङ्याऽऽह आनर्थक्येति अस्याथः प्रक्षणादिवाक्यस्य सार्थे फलराहित्याच्छरृतादन्यत्र परमापूर्वे प्रकरणात्तात्पयं कर्प्यते। तदुक्तं नवमे-- “संस्कारे युज्यमानानां तादथ्यात्तत्प्युक्तं स्यात्‌" [पू० मी° ९।१।२ ] इति प्रोकषिताम्यामुटृखलमुसलाम्यामवहनिति प्रोक्षिताभ्यां रषदुषलाम्यां पिनष्टी सत्र प्रोक्षणमवघातादिक्ृतमपर्वक्रतं वेति संशये संस्करिऽवहन्त्यादो संबध्यमानानां प्रोक्ष- णादीनां तदथत्वत्प्रोक्षणं तेनावहन्तयादिना प्रयुक्तं प्रकरणाद्परवं कतेग्यं गम्यते वाक्या- दवहन्त्यादिप्रकरणाच् बलीयो वाक्यमिति पूरपक्षयित्वोक्तम्‌-“तेन त्वर्थेन यज्ञस्थ संयो- गाद्धमंबन्धसतम्मा्ज्ञप्रयुक्तं स्थात्संस्कारस्य तदयेत्वात्‌"[पू० मी ° ९।१।३] इति। तनावरहन्त्यादिना यस्मादज्ञस्यापूतरैस्य ंयोगस्तस्मात्तस्य प्रोक्षणधरमसंबन्धोऽतो यत्तेना- पर्वण सफलेन प्रयुक्तं प्रोक्षणं संस्कारेण संबध्यते तस्य चापूरवाथत्वातिष्फरावहन्त्याद्य- यत्वामावाद्पुवप्रयुक्तमेव प्रोक्षणमिति सूत्रार्थः चैवं स्वार्थे फलवति प्रयुक्यन्तरान- पे्षतत्तमादावन्यत्र तात्पर्यं कलप्यामिति नन्ववधातादेभावाथेत्वादपूरवप्रयुक्तविषयत्वव- तत्वमादिवाक्योत्थज्ञानस्यापि भावाथत्वेन तद्विषयत्वाद्वाक्यमपूरवोषत्वेनैव मानं नेल्याह स्वतन्र इति खल्यवधातादिः स्वतग््ेऽपूरवे सक्षादन्वेति कितु सस्कारकर्मतया तदुक्तं द्ितीये-““तानि द्वेषं गुणप्रधानमूतानि" [१०मी ०२।१।६] इति त्रीहीनवहन्त तण्डुानिनध्वाज्यं वरिलापयतीलयत्रावघातादीनामपि नियोगविषयत्वं संस्कारकरमंत्वं वेति प्र ्षबे पाक्ात्संवन्धसंभवे द्रव्यसंस्कारमखेनान्वयस्यायोगाद्धावार्थत्वाविशेषाच्च यागवः व्रावादीनामपि नियोगविषयतेति प्रापे त्रीहीनित्यादिद्धितीयाश्त्या द्रव्यस्य प्राधान्याव-

नान = ~ > > ~ ~~ ~ ~क री 2 7) ~ पोषो -----~~-------- +" ^~. ~ -- ---------~--~- ------~-----~

१. रेप्रगु

वातिकम्‌ ] आनन्दगिरिङृतशाज्ञमकारिकाख्यरीकासंबछितम्‌ १७१

गमाह्ोकतश्चावघातादीनां तण्डुाययु्पत््य्त्वनिश्वयाद्रव्यस्य चिकीर्वमाणत्वात्पदारभ- सामथ्यानुरोषेनार्प्वाय द्रव्यसंस्कारैकरमद्वारा कायान्वयमभवे स्वमावबायेन साक्षात्सन- न्धलोमादपूवेविषयत्वायोगात्संस्कारकर्मत्वं तेषामिति सिद्धान्तः तानि यजेत पिनष्टी- त्यादिषदानि द्विप्रकाराणि कानिचित्प्रधानकमंणो वाचकानि संस्कारकर्मणश्च कानिनि- दिति सूत्राथैः चैवं तत्तवमादिवाक्योत्थज्ञानस्य संस्कारकर्मतया कायीन्वयस्तस्य सातण्येण फलहेतुत्वात्तद्विषये नियोगायोगस्य पुवैवद्वक्ष्यमाणत्वादिति भावः नन्वव- ` धातादेद्र॑यगतस्य दृष्टकायस्य दष्टत्वात्संस्कारहेतुकमेतवेऽपि प्रोक्षणादिषु तदभावा्ा- गादिवत्नियो गविषयत्वं तथा तच्वमादिवाक्यीयन्ञानस्यापि तद्विषयत्वं सत्यपि तस्मिन्स पारद््टेरत आह अधिकारवदिति। अस्याथः तावत्प्रोक्षणादिवज्ज्ञानस्य नियो- गविषयत्वं तेषामपि संस्कारकरमेतया प्ा्षादन्वयाभावात्‌ तदुक्तं भेद लक्षणे--““मे- मात्रे तु कमं स्यादनिवृत्ेः प्रयाजादिवत्‌ [ पू० मी २।१।९] इति| ब्रीही- प्रोक्षति सुचः संमार्टीत्यादौ क्रिमस्य नियोगविषयत्वं किंवा संस्कारकर्मतेति संशये यदष्टस्य प्रयोजनस्यापयीपं प्रोक्षणादि तस्मिन्धमेमात्रे नियोगविषयत्व स्यात्तिन दरव्यस्यो- पकारानिष्पत्तरतो द्रव्यं तजनिवैतेयत्तस्य प्रयाजादिवहुणमतमिदं तु प्रधानकर्मति प्राप- गयोक्तम्‌--“पुल्यशरुतित्वद्वितरेः धमेः स्यात्‌" [प° मी० २। १। १०] इति। इतरैगुणकर्मभिरवघातादिभिः धर्मस्तुल्यस्वभावः स्यात्प्रोक्षणादिद्व्येषु ॒द्वितीयाश्रुते- रुमयत्र तुल्यत्वादिति सूत्राथैः चैवं ज्ञाने संस्कारकर्मतया का्यान्वयोऽतः स्वग कामो यजेतेत्याधिकारवाक्यवत्तत्वमादिवाक्यस्यापि स्वार्थे तात्पयमिति ९८०

किचोपायेऽप्र्तः सन्पुरुषोऽयं प्रवत्यते

्ञातोपायत्वतो यद्रा विधिनोपेयसिद्धये ५८१

अधिकारवाक्यवत्तत्वमादिवाक्यस्य ख्वाथनिष्ठत्वे तद्वदेव विधिनिष्ठत्मि स्यादि

त्या्ङ्कय पुत्रजन्मवाक्यवदस्याविधिनिष्ठत्वं वक्तु तस्य विध्यनिष्ठत्वं सुख्येभीत्यादावुक्तं प्रपञ्चयति किंचेति नहि प्रवतैकमेव वाक्यमिति नियमः पृत्रजन्मवाक्ये व्यभिचार ` दित्यः तत्र प्रवतैकत्वव्यभिचारं दर्शयितुं विकस्पयति उपाय इति सुख्येधीति विधिना पूत्रजन्मोपये पूर्वमप्रृत्ः श्रोता प्रवल्येते किंवा विधि विनोपायस्य ज्ञातत्वादु- पेयतिद्धये तत्रेति विकल्पार्थः ९८१

तत्रेह तावस्नोपाये पुत्रजन्मादिलक्षणे

तस्य निष्पम्नरूपत्वान्नाप्युपेये सुखे तथा ५८२

पत्रजन्भनः सिद्धत्वान्न तत्र विधिना पुरुषस्य प्रवत्यतेल्ाय्ं दूषयति तेति

~~~ ाा --- = न~ ~~~ ~~~ -- ~ "न= ~~न * =

ख. पूर्वीय" ख. द्रा क्ष. `धीतयक्तं

१७२ सुरेश्वराचार्यकृतं बहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ संबन्ध

द्वितीयं निरस्यति नापीति पुत्रजन्मश्रुतिप्तामथ्यीदेव भुखोत्प्तरुक्तत्वारिति हेतु- माह तथेति ९८२ व्यापारान्तरं यस्मात्सुखा्थं फिचिदीक्ष्यते पुत्रजन्मोक्तिमात्रेण पुरुषाथावसानतः ५८३ सुखी भवेति विधिना पुत्रनन्मनो व्यापारान्तरे सुखसताधने पुमान्प्रवल्यतामित्याश- ङ्याऽऽह नेति तस्मात्तत्रापि पुरुषो विधिना प्रवर््यो भवतीति रोषः प्रामाणि- कव्यापारान्तरामावे हेतुमाह पुत्रेति पुत्रनन्मवाक्यात्तदर्थधीमात्रेण पुखोत्पत्तेन प्रकृते व्यापारान्तरं तत्साधनं प्रामाणिकमसि प्रियामुखप्रसवादेः सतोऽपि पुत्रजन्मवद्धि ध्यनहत्वादित्यथेः ९८६३ किं चाध्यस्तादिर्स्य तद्विपव्याप्तचेतसः स्रगियं फणीत्युक्त दृष्टा विषनिराक्रिया ५८४ वाक्यस्य प्रवर्तकत्वनियमामावे हेत्वन्तरमाह कं चेति सिद्धा्थीनि प॒खोत्पत्ति- फलानि वाक्यान्युदाहत्य दुःखनिवृत्तिफलानि तादणराक्यान्युदाहरन्परतिज्ञातं हेत्वन्तरं सपुरयति अध्यस्तेति ९८४ मा भैषीरिति चोक्तेऽपि नियोगः प्रतीयते सगुक्तेरेव निःशेषसाध्वसध्व॑सलाभतः ५८५ सगेषेत्यादिवाक्यस्यापि मा भेषीरिति नियोगनिष्ठत्वान्न वस्तुपर्यवपायितेलया्च- ङुथाऽऽह। मा भैषीरिति चेति। नियोगप्रतीतो हेतुमाह स्गुक्तेरिति। सफलो नियोगो भातीति रोषः ५८५ न्याय्यो नियोगस्तत्रैव यत्र बुद्धाऽस्य कायताम्‌ अनन्तर प्रदत्तः स्याद्विषये तस्य सिद्धये ५८६ इतश्वास्मिन्वाक्ये नियोगो नास्तीत्याह न्याय्य इति यत्तच्छब्दाभ्यां वाक्योक्तिः। षष्ठोम्यां नियोगोपादानम्‌ कायां साध्यतामिति यावत्‌ विषयो धात्वर्थः न्‌ घात्राऽऽनयेल्यादाविव नियोगविषयप्वृत्तिरिति ्ुतस्तदवकाश इत्यथः ९८६ ` इह त्वेकात्म्यवाक्येषु तत्वमाजावबो्ैतः ' सद्यः "पुमथस॑सिद्धेः का्यसिद्धिने वीक्ष्यते ५८७ रोकिकवाक्यानां सिद्धाथौनामपि फट्वत्ता दृष्टत्वादुपपन्ना,वेदान्तानां तु विधिविधु- राणां सोऽरोदीदितिवन्नं फलान्ततोपलम्यते, तेन तेषु विधिना भाग्यमित्याशङ्कयाऽऽह हह त्विति ९८७

[मप

१. "केट.। स्न. सकते ख. "धनाद्‌,

वातिकम्‌ ] आनन्दगिरिक्रतेशालभकारिकाख्यरीकासंबरितम्‌ १७३

" कुतूहरवतां तद्रभिवृत्ताख्यानमात्रतः॥ हृष्टा नराणां निःशेषणुतृहटनिराक्रिया ५८८ वेदान्तानां सिद्धा्थानामेव फल्वत््वार्थं श्रोतस्मार्तोपाख्यानरूपवाक्यमुदाहरति कुतूहृरेति कुतृहलदाब्देना ऽऽकुलतावाचिना दुःखं रक्ष्यते छरगियमित्यादौ वस्तुज्ञा- नादेव दुःखनिवृत्तिवादित्याह तद्वदिति निवृत्ताख्यानमात्रतो निष्पन्नस्य सिद्धाथस्य यदा्यानं छोकरिकं वेदिकं वा ततो वस्तुमातरज्ञानादिति यावत्‌ ९८८ ` वस्तुमात्रावसायित्वात्तदरचांसि कानिचित्‌ उपादानाय वाऽलं स्युनापि हानाय तद्विदः ५८९ ननु कुतूहलनिवृत्तिफलान्यपि छोकिकवैदिकवाक्यानि प्रवृत्तिनिवृरपन्यतराथत्वानि- योगनिषठान्यवेतयाशङ्कया ऽऽह वस्तुमात्रेति उक्तवाक्यानामथन्ञानवतस्तेषा स्वार्थ फ़रलवत्यवसाने वेदनान प्रवृत््यादिसाध्यनियोगनिष्ठतेत्यथः ९८९ यत्रापि प्रतीयेते हानादाने वचः भ्रवात अयं चोराकुलः पन्था देशोऽयं निधिमानिति ५९० तत्रापि नैव शब्दस्य व्यापारः सिद्धवेदनात्‌ कृताथत्वानरस्यापि रागादेव प्रवृत्तितः ५९१ पत्रजन्मादिवाक्यानां सिद्धार्थत्वेऽपि 'प्रतिरोधकवान्पन्या, भूभागो मिधिमानिति वाक्ययोः श्रवणे प्रवृत्यादिदष्टेस्तयोविधिनिषेधविषयत्ववत्तत्वमादेरपि विधिनिष्ठत्वमि- तयाशङ्कामनुभाप्य दूषयति यत्रेत्यादिना दृष्टान्तेऽपि शाब्दस्य प्रवृत्यादौ न्यापा- रामवि हेतुमाह सिद्धेति अकार्यरूपनिष्यादिसंबन्धयगोधनेनैव वाक्ययोरुपक्षयादि ` त्यथः कथं तहि वाक्ययोः श्रवणे श्रोता प्रवृत्तिनिवृती प्रतिपद्यते तत्राऽऽह नर स्येति अपिशब्दो द्वेषानिवृत्तिसमुचयाथः ५९० ५९१ कामैकपाशाङृष्टः समिच्छयेव पवतेते निवतैते तद्रेषानन शब्दग्यापृतेनेरः ५९२ रागद्वेषाम्यामेव प्रवृत्तिनिवत्ती, विधिनिषेधाम्यामित्येततप्पश्चयति कामेति प्रतिरोधकचोरादिविषयस्तच्छब्दः विषेनियोगबोधनं व्यातिरनिषेधस्य निवृत्तिवोषनं तस्य प्रसक्तक्रियानिवृतत्योदासीन्ये पयैवप्ानस्वीकारादिति भेदः ९९२ नन्वपयुक्तमप्येतदरकत्रा वाक्यं विवक्षितम्‌ गन्तव्यं पथाऽनेनःाणेमं निधि तथा ५९२ 'प्रतिरोधकवानध्वेति वदता निषेधस्यषटत्वा्तनिष्ठं वाक्यं, भूमागो निधिमानिति वद्ता विधेरिष्त्वात्तदपि तजनिष्ठं ;न वाक्यद्वयं वस्सुमात्नावसितमिति शङ्कते न्विति ९९३

१७४ सुरेश्वरासायंडृतं बृहदारण्यकोपनिषद्धाष्यवार्तिकम्‌ [ पंबन्ध-

) शैवं, वक्त्रभिप्रायाच्छब्दाथत्वं प्रकल्पते श्दसामर््यतो यस्मा्तादर््य,नान्यहेतुकम्‌ ५९४ विवक्षितस्य विध्यादेन शब्दाथतेत्याहं मैवमिति प्रतिन्ञामेव प्रकटयति नेत्यादिना तत्र हेतुमाह शब्देति शब्दसामथ्यात्प्रतीयमानस्य शब्दार्थत्वं विवक्षाकृतमित्युक्तमते विवक्षितयोरपि विधिनिषेधयोम शच्दाथेतेत्यथः ९९४ भवद्धिरपि चेवैतदभ्युपेयं प्रयत्नतः वकतृतश्रे हि शब्दार्थे विश्वासः भुतेभवेत्‌ ९९५ मवन्मते श्ब्ददाक्तिप्रतीतस्य शब्दार्थत्वेऽपि विवक्षितस्थैवास्मत्पक्षे तदरभतेतयाश- याऽऽह भवद्धिरिति शब्दशक्तिमनपेक्ष्य!विवक्षितस्येव शब्दार्थत्वे दोषं - यनुक्तमम्युपगमयति बक्त्रिति विवक्षाधीने शब्दार्थे वेदे वक्तुरभावात्तस्माद्थनि- श्वयो स्यादित्यथः ५९९ | नानाविधपुमथा्निरपि वक्तः समीरिता तस्या अपि त्वदक्त्येवं शब्दाथत्वं प्रसज्यते ५९६ तथाऽपि रोके विवक्षितस्य शब्दाथतेलयाहाङ्कयाऽऽह नानेति विवक्षाया नियमामावात्वदुक्त्या शब्दार्थोऽपि विवक्षानुपरारीव्येवंूषायां शब्दाथेन्यवस्थायाम- ग्यवस्था स्यादतो लोकेऽपि तस्या अशब्दाथत्वात्तच्छकत्या प्रतीयमानस्यैव तदथेते- त्थः ९९६ प्रति वा निहति वा यदाऽभिपे् चेतसा किंचिलिजञास्यते श्ञात्रा परत्यक्षादिप्रमाणतः ५९७ अभिपरेताऽपि तदा प्रदरत्तियदि बेतरा प्रत्यक्षादिप्रमेयेति श्षक्या वचं विपथिता ५९८ विवक्षितः शब्दाथा नेत्यत्र दृष्टान्तमाह प्रहृत्तिमिति यथा प्रतल्क्षादेन विवक्षि तोऽर्थो विषयस्तथा शब्दप्रमेयोऽपि विवक्षितोऽथ इत्यर्थः ५९७ ९९८ इतश्वाभ्युपगन्तव्यमेतततुरयेऽपि वस्तुनि एकस्य हानधीस्तस्थिक्षपादित्सा प्रस्य ५९९ शब्दाथत्वे हि सर्वेषामादानायेव धी्वेत्‌ ` नोपेक्षायां रहाणे वा;न चानेकाथ॑ता मता ६०० विवक्षितः शब्दार्थो नेलयतद्क्ष्यमाणहेतोरपि खीकार्यमित्याह इतश्चेति हैत्वन्तर- मेव स्फोरयति तुर्येऽपीति। अयं देशो निधिमानिल्युक्ते तुल्येऽपि निधिबोषे विरक्तस्य हानधीरायासासहिष्णोरपेक्षा रागिणसतवादित्सा तत्राऽऽदानस्य विवक्षितत्वे शब्दाथत्

१, नैवं। २. वैव"

बीतिकम्‌ ] आनन्दगिरिकरृतश्षाख्जपकाशिकाख्यदीकास॑वरितम्‌। १७५

विरक्तादीनामपि तदथमेव धीः स्यान्न हानादौ, हानस्योपेक्षाया वा विवक्षितत्वे शब्दार्थत्वे सर्वेऽपि श्रोतारो हानमुपे्षां वा प्रतिपयेरत्रतः शब्दा्वित्तरकरूप्येऽपि विव्ितरदानादौ बुद्धिवेषम्यान्न विवक्षितः शब्दार्थ इत्यर्थः हानादीनां त्रयाणामपि श्रोतुभेदेन विवक्षिततया शब्दाथत्वमादाङ्कयाऽऽह चेति ५९९ ६००

प्रवतेकत्वेऽपि वाक्यस्याङ्गीकृते त्वया शक्यो विधायिनोऽन्येषां पदानां वक्तमन्वयः ६०१ विध्यादिवाक्ये विध्यादेरशब्दार्थत्वाद्वसतुनिष्ठत्वे स्थिते प्रवतैकमेव वाक्यमिति नियमो नेत्यक्तमिदानी नियममङ्गीकृत्यापि दोषं वक्तु भूमिकामाह चेति ॥६०१॥

किं स्वाथमात्रनिषटत्वमुत कारयैकनिष्ठता पदा्थमात्रसंसर्मपरता कि त्वितीर्यताम्‌ ६०२ आख्यातातिरिक्तपदानामन्वयस्य वक्तुमशक्यत्वं व्यक्ती विकल्पयति किमिति।

उत्तमवृद्धोक्तप्रवतकवाक्यश्रुतो मध्यमवृद्धप्रवृत्ति दष्ट बालः शब्दानामनन्विते खार्थे शक्तिमाकटयत्यतोऽपंसृष्टस्वाथैविषयं सामथ्यैमित्यमिहितान्वयेनाऽऽ्रो विकल्पः। एक स्मित्नन्विते कार्ये पदानां शक्तिग्रहात्तनिष्ठता तेषामिति द्वितीयः कर्यणान्विते स्वाथ साम्यात्तनिष्ठानि पदानीति तुतीयः। कार्यान्वयान्वयिनि साम्य पदानामिति चतुः कर्येणाकर्येण वा योग्येन संसर्गो यस्य स्वाथस्य तत्र तेषां शक्तिग्रहायोम्यान्वितस्वाथ परता पदानामिति पश्चम इति विकर्पाथः ६०२

स्वा्मात्रावसायित्वे बाक्यार्थपरत्ययः कुतः वेयथ्य भरयोगस्य व्यवहाराक्षमत्वतः ६०३ तत्राऽऽचमनुभाष्य दूषयति स्वार्थेति पदानामनन्वितपदार्थमात्रे सामथ्यमङ्गी-

कृत्य तनिष्ठते श्रोतुवीक्याभधीन स्यात्तदधत्वभावान्न पदा्थास्तद्ेतवस्तदशाग्दत्वाप- तेन॑ शब्दबोधितपदारथकृततया शाब्दत्वं चाक्षुषटिङ्गोत्यानुमितेरपि चा्षुषत्वापत्ते- रिति भावः वाक्यमेव वाक्यार्थधीरेतुरित्याशङ्कय तस्य पदप्तामथ्यंसापिकषत्वे विशिष्ट वरषयत्वायोगात्तदनपक्षत्वे सतामरथ्यग्रहवैयथ्यादन्वितस्य स्रामथ्यप्रतियोगित्वपटौ विशोषान्वयवतो वाक्यतात्प्थगम्यतया तदवेय्यान्मिवमित्यमिप्रे्याऽऽह वेयथ्यै- मिति तत्र हेतुमाह व्यवहारेति अनन्वितं वचने विरिष्टविषयव्यवहारे पदा- नामशक्तेरन्वितपदप्रयोगायोगः समन्वितपदसमुदायात्मनो वाक्यस्य पदशकत्यपे्षत्वा- तततो विरिष्टग्यवहारापिद्धिविरिष्ट्थप्रयुक्ता हि सममिग्याढतिजेन इति न्यायादि- त्यथः ६०३

पदा्थमात्रसंसर्गे का्याथंविरहेऽपि ते

व्यवहारस्य ससिद्धव्येथां कायमकर्पना ६०४

१७६ सुरेशवराचार्यकृतं बृहदारण्यकोपनिषद्धाप्यवािकम्‌ ( संबन्ध-

योग्येतराथेसष्टे पदसामथ्यैमित्यन्तयं पक्षमनूद्य साधारण्येन परमर्तं॒निरस्यति पदार्थेति मात्रचा कार्यमकायं वा योग्यं गृष्यते योभ्यान्िते शक्तिरित्यङ्गीकारे प्रयो- जकलाधवाच्छक्तिविषयतया कायौभावेऽपि शाब्दग्यवहारप्तभवादस्मत्पक्षपिद्धिर्योम्यका- याचिते शक्तिरिलत्र प्रयोनकगोरवाद्य्था ते शक्तिप्रतियोगित्वेन का्यकल्पनेति त्वत्प- ्षतिरिलयर्थः ६०४ कार्येकव्यतिषङगे वाक्यादरुतानुबादकात्‌ प्रतीतिः स्यान्न वाक्यार्थे स्यादक्तेव्य्॑थताऽपि ६०५ कार्ये त्वेकस्मिनन्विते पदानां सामर्थ्ये तेषां पयांयतेति मत्वा द्वितीयं प्रत्याह कार्येकेति तेन व्यतिपद्गवति शक्तिरिति तृतीयमनृदय दूषयति व्यतिषङ्ग इति कायान्वितेऽथं शक्तिपक्षे टिङ्गादिदन्यादवाक्याद्वक्याथधीः श्रोतुन स्यद्रक्तुश्च तथावि- धप्रयोगवेयर्थ्यं परप्रत्यायनाय हि प्रयोगः परशचदूताथवाक्यात्तर्थ वेत्ति कृतं प्रयोगे- णेत्यर्थः ६०९ कायान्तरस्य चाभावात्काया्थेकाभिधायिनः संबन्धो भवेदन्यः साधनाद्मभिधायिभिः ६०६ किंच कार्यपदस्य कार्यानिते शक्तिरनन्विते वा.पिद्धान्विते वाश्नाऽऽच इत्याह कायोन्तरस्येति गामानयेत्यादौ कार्यवाचिपदस्य कार्यानितेऽरथ संबन्धो सिष्येदे- कसमिन्वाक्ये करायद्वयाभावादित्य्ः अनचितखार्थमात्रेऽपि कार्यपदस्य संबन्धो भवेदभिहितान्वयानम्युपगमादित्याह संबन्धो भवेदिति सिद्धाथाचििते स्वार्थेऽपि कार्यपदस्य संबन्धोऽनङ्गीकारादित्याह संबन्धो नेति नापि तस्य कार्यान्विया- न्वायेनि संबन्धोऽन्वयस्य विशोषणत्वेनोपटक्षणत्नेन दुवैचत्वादित्याह संबन्धो नेति। एतेन चतुर्थो तरिकल्यो निरस्तः विधायक्रपदम्य संबन्धाग्रहे तस्य नामपदेः संबन्धो सिध्यतीति फलितमाह संबन्धो नेत्यादिना कायपदस्यान्यानिते शक्तिरित्याव- यकं तथेनरपदानामिति ममुदायाथः ६०६ कायोन्वयिते सर्वेषामपि चेह परस्परम्‌ पदाथानामसंबन्धो ऽनपेक्षत्वाद्धेद्‌ धुरम्‌ ६०७ कायान्विताथम्य शक्तिप्रतियोगित्वे दोषान्तरमाह कार्थेति इहेति प्रयुक्तवा क्याक्तिः प््वेषामपि पदानां कायान्वितेऽर्थं सामर्थ्ये पदानां मिथः संबन्धः शाब्दो स्यारोषां कायान्वयेन चरिताथीनां मिधोऽनपेक्षत्वादित्ः ६०७ नियोगो प्रतीयेत विशिष्टविषयस्तथा तदा चेकपदाथेस्य नियोगः साध्यतामियात्‌ ६०८ तेषां मिगोऽनलयेऽपि कार्याम्ययेनेव विशिष्ट्यवहारपिद्धिरितयिशङ्याऽऽह

कातिकम्‌ ) आनन्दगिरिङृतशास्रमकाशिकास्यीकासंवरितम्‌। १७७

नियोग इति पदार्थानां मिथोऽनन्वये सति सोमेन यनेतेलत्र पोमविरिष्टयागविषयो नियोगो मायादिल्थः कार्यान्विते सरैपदराक्तिरितयत्रैव दोषान्तरमाह ! तदा चेति यदा सवौणि पदानि कार्यान्विते शक्तिमनति तदा सोमस्य यागस्य प्रयेकं नियोगान्वयात्तस्येकेकस्याप्तौ साध्यतां गच्छेत्तथा विरिष्टयागसाध्यत्वं तस्येष्टं नष्टं स्यादित्यथः ६०८ अथ सोमरादिसंबदधे यागादौ विपये मतः नियोगः कस्ततः पूर्वं संबन्धे हेतुरुच्यताम्‌ ६०९ सोममात्रेण यागमात्रेण वा पाध्यनियोगाभावात्तस्य विशिष्टविपयतेति पार््णिकंः पदार्थानां मिथोऽन्वयमङ्गीकृत्य शङ्कते अथेति तावदादौ प्रलेकं नियोगान्वयो योग्यतादिकृतपरस्परान्वयस्येव प्राथम्यात््न्मते नियोगान्वयाूरवं सोमादेयीगादेश्वा न्योन्यान्वये हेतुरस्ति वाऽसति चेत्किमसो योम्यतादिरन्यो वा नाऽऽदयो योग्यतादि. कृतेऽन्वये नियोगामिनिवेहास्याफलत्वान्न द्वितीयः हि क्रियातिरिक्तो वा क्रिया वाऽऽदे तस्य कारकफलान्यतरत्वात्तदधीने ऽन्वये नियोगवेयर्थ्य॑ कारकफलाति- रिक्तं क्रियातोऽन्यन्नियोगान्वयातू्वं॑स्वन्धकारणं प्रपिद्धमिति मत्वाऽशक्षिपति कस्तत इति ६०९ सिद्धेऽसति विशिष्टे विपये काय॑िर््यते अथ क्रियैव प्राक्रार्यास्सिद्धं नो यत्समीरितम्‌ ६१० संबन्धहेतोरमावपक्षे संबन्धासिद्धविशिष्टो यो नियोगविषयः सिद्धस्तस्मित्नसतति नियोगो निषिषयो सिध्यतीत्याह सिद्ध इति नियोगानुप्रवेशात्पू्ंक्रियेव सोमा- दिसंननभे हेतुरिति कल्ान्तरमाह अथेति क्रियाकारकान्वये कार्यमवधी्ाङ्गतेऽ- न्यानििते शक्तिरिति यदस्माकमिषठं तत्सिद्धमित्याह सिद्धमिति ६१० तदेतरत्तदथमियेवं चैतत्समञ्नसम्‌ विषये यदि कायेत्वं कायांवगमपूैकम्‌ ६११ कार्ये कार्यान्तराभावात्का्बुद्धिः कतो भवेत्‌ तदभावादनुषटेयो विषयोऽपि ते भवेत्‌ ६१२ अन्याचिते शक्तिरिलन्र प्रतिपदाधिकरणगतं भाष्यं प्रमाणयति। तदेति। तत्र किं पदेन पदेन धर्म उच्यत उत सरक इति संदिद्च प्रतिपदं धर्मभेद इति प्रापय्य यदेक- स्मादपूर्वं तदेतरत्तदर्थं भविप्यतीति भाष्यकारो राद्धान्तयति स्म तदषीतरान्विते राक्ति- रित्यङ्गीकारे युक्तं स्या्नहि पदानि योम्यान्विताथापेकतां विनाऽन्यदेषतां गच्छनती- तयः कारकान्वयेऽपि क्रियायाः स्वगतकर्त्यताया नियोगाधीनत्वं तस्मात्कतेन्यतवे-

~ = ~ = ~~~

१७८ सुरेशवराचार्यकृतं बरह्ारण्यकोपनिषद्धाप्यवा्तिकम्‌ ! संबन्ध

शादिलयत्रोक्तं तत्न कायमवधीयानिते शक्तिरित्याहाङ्कयाऽऽह विषय इति नियो गविषये यागादौ कार्यत्वं नियोगधीपूवैकं वेन्नियोगेऽपि तद्धीस्तद द्धिक्रता स्यादविशे षाञ्न नियोगे नियोगान्तरमतस्तत्र कतैग्यत्वन्रुद्यपिद्धिरिप्यथैः नियोगकायत्वनुद्य- मवे न्धं दोषमाह तदभावादिति नियोगकार्यतात्रुद्यधीनत्वाद्धात्व्थानुष्ठानस्ये- त्यथः ६११ ६१२॥ कायाथता ततश हीयेतानुष्टिति विना अथ कायौन्तराभावेऽप्यस्य कायैत्वमिष्यते ६१३ विषयस्यापि कार्यत्वाभावे प्राप्तं दोषमाह कार्या्थतेति ततस्तस्य यागदेरनुषठा- नाभावात्तदनुष्ठानं विना नियोगाथेता तस्य तवेष्टा हीयेतेवेत्यथः नियोगस्य यागादौ कायैतने हेतोः स्वस्मिन्नपि तदधेतुत्वि दधनक्तदोषपरपरेति शङ्कते अथेति ६१३ विषयस्यापि कायेत्वं स्वत एव भवेत्तथा वरिषयोऽकरायरूपत्वात्स्वसिद्धै यद्यपेक्षते ६१४ कार्यं तदपि विषयपीक्षेतासाध्यरूपतः कार्येऽपि कायतेव भवेद्विषयहेतुका ६१५ गथा स्वतो नियोगस्य कायैत्वं तथा यागादेरपि तदस्तु कृतं नियोगेनेति दूषयति भिषयस्येति धात्वर्थ क्शात्मनः स्वतोऽकार्यत्वात्तत्कार्यताये नियोगपेक्ेति शङ्कते विषय इति कायमपि स्वतोऽकायत्वाद्धात्वथमपेक्षेतान्यथा धात्वथवेयथ्यात्तदपेक्ष तेऽपि कार्यस्य स्वतश्चेत्का्यत्वं कार्यापक्षत्वेऽपातरस्य स्वतस्तत्कि स्यादिति साम्यं मत्वाऽऽह तदषीति नियोगस्य त्रिषयापेक्षत्वे फटितमाह कार्येऽपीति ॥६१४॥ ६१९ अन्योन्याश्रयता स्यान्न कायैपधानता पुंव्यापारव्यपेक्ायां स्वसिद्ध कायमुच्यते ६१६ नियोगस्य विषयाधीनकरारयत्वेऽपि विषयस्य कार्यत्वं नियोगाधीनमि्येतत्ताव- दुपगतमित्याशङ्कयाऽऽह अन्योन्येति नियोगकायैत्ववदशाद्विषयकायैत्वे ततश्च नियोगकायैत्वमियन्योन्याश्रयतेत्यथः चकारमितं दोषान्तरमाह चेति विषः यस्य नियोगाधीनका्यतावत्तम्यापि प्रिषयाधीनकायंतवे प्रधानता स्याद्यागादेरविशेषा- दित्यथः नियोगयागयोः साम्यमुक्त्वा यागस्थेव कार्यत्वमिति विदोषं वक्तुः का्यल- क्षणमाह पन्यापारति स््रोतपत्तौ पुव्यापारपिक्षायां सत्यां यद्धवति तत्कायमि- त्यथः ६१६ यागादिः सच मो कार्यं स्वतःकार्यकरूपतः॥ कायस्येतवर कायत्वमकरर्ये कार्यतेष्यते ६१७ उक्तर्षणस्य यागादौ भावात्तम्येव कयनित्याह य्रागादिरिति अवधारणार्थेन

वीतिकम्‌ ] आनन्दगिरिङृतश्ाल्ञपकारिकाखूयरीकासंबरितम्‌। १७९

चकारेण मिननक्रमेण सूचितं व्यावत्यमाह नो कार्यमिति नियोगे कार्यलक्षणाभवि हेतुमाह स्वत इति नियोगस्य कायैत्वं स्वतस्तद्वादिनामिष्टं पुम्यापाराधीनम- न्यथा घटतुल्यत्वापातादतो नियोगस्योक्तलक्षणामावान्न कायतेति भावः तस्य कार्य त्वाभावे हेत्वन्तरमाह नेति। नियोगो नाम कार्यत्वं तस्य तदेव कार्थं स्वाश्र

यापत्तेनापि कायत्वान्तरमनवम्थितेरित्यथः कस्य तरि कार्यत्वं तदाह ! अकार्यं उति। स्वतोऽकार्यताखूपे यागादौ विधिना काथतेलथः ६१७

शोथे शङ्कतापत्तिः पटादेः सा विधीयते प्रटकार्ययजलयादि स्वस्वमावतया स्थितम्‌ ६१८ सिद्धसाध्यादिभेदेन स्व्ञब्देनाभिधीयते यदा तदा ध्वनेर्न स्यादक्ातार्थावबोधने विशेषः कथिदिलयेवं प्रहृत्तितिधेभेवेत्‌ ६१९ कार्यत्वाधारे कार्त्वायोगे दृष्टान्तमाह शौङ्कश्च रति अकार्ये कार्यत्वमि- त्यत्र दृष्टान्तः पटादेरिति कार्यस्य कार्यत्वासंभवादयागादेरेव तदोगात्त्मात्कपैन्यतवे- शादिति पक्षस्यायुक्तत्वाक्कियाकारकान्वयस्य नियोगानधीनत्वात्कार्यमनपेक्ष्यान्विते शक्तिरिति स्थिते फलितमाह घटेति कायं नियोगो यजतिः क्रिया गृणां्ावस्थारि गरहीतुमादिषदम्‌ तत्र धये वा नियोगो वा क्रिया वा गुणादिवा म्रदात्मत्वनित्यतना ध्यत्वचलनरूपत्वद्रव्यतन्रत्वादयप्नाधारणह्पेण स्थितः स्ववाचकाब्देन पिद्धेन साध्येन तच्छेषेण वा योग्येनान्वितो यदोच्यते तदा भूताथेस्य कायाथस्य वाक्यम्याज्ञा- तज्ञापने विषो कश्विदित्येवं स्थिते नियोगाधीना प्रवृत्तिरितयेतन्न स्यादित्यथ ९१८ ६१९ अववुद्धे तु शब्दार्थे पुरुषाथानुरोधतः स्वत एव प्रातिः स्यान्न शब्दानाथतस्तथा ६२० कथं तहि शब्दानन्तरभाविनी प्रवृत्तिरित्याशङ्कय स्यापि रामादेवेत्यत्ोक्तं म्मार- यति अवनुद्धे सिति अन्ञतेऽ्थ शब्दाज्ज्ति तदुषक्तपुरुषाथीमिलाषादेव परनि रपकषातपुरुषस्य प्रृ्तिनै छिडादिशब्दान्रहि तच्छरविणामपि तदशधीविधूराणा प्रवृत्ति दृष्टा नापि सा तदथानियोगात्तस्थेवासंमतेरियथैः ६२० साधनादित्रयाद्वाह्यं पुरुषाथबषिष्ठृतम्‌ के एतत्साधयेद्धीमान्कि वा रूपमितीयताम्‌ ६२१ साध्यस्वमावनियोगमङ्गीकृल्य तस्य प्रवतेकत्वाभाव उक्त इदानी पाध्यत्वमेव तस्या- मिद्धमिव्याह साधनादीति करणेतिकर्तव्यतामव्यातिरिक्तं कायं कतिन्याप्य- मिलर्धः माव्यादन्यत्वं साधयति पुरुषार्थेति सुखं दृःखनिवृत्तिव पुमथस्ततोऽन्य-

१८० सुरेशवराचार्यङृतं बृहदारण्यकोपमिषद्धाष्यवातिकम्‌ [ संबन्ध

ढे

त्वानियोगस्य माग्यतेत्य्ः फलादिविलक्षणं कार्य बद्धपूवेकारिणो 'निष्पादनायो- ग्यमिति फलितमाह इति नियोगस्खूपमपि दुर्िरूपमिति मन्वानो विकल्पयति किं वेति | प्रेरणा वा नियोग आन्तरः प्रयत्नो वा क्रिया वा फलं वा कारकं वाऽन्य- देव वा कंचित्काटत्रयाप्बन्धित्वेन वाच्यो वाऽतीद्धियो वा कश्चिदिति विम- शोथः ६२१ तावत्मेरणा कार्यं, कायौथविषरया हि सा॥ नाऽऽन्तरोऽपि प्रयत्नः स्यान्मानान्तरगतेस्तथा ६२२ तत्राऽऽब्रं दूषयति तावदिति शब्दन्यापारः प्रेरणा तस्या नियोगविषय- त्वाद्धिषयविपयिणोश्च भेदगप्रिद्धेरिति रहैतुमाह कार्येति यजेतेत्युक्ते श्रोतुरान्तरो यत्नः स्वास्थ्यप्रच्युतिरूपो जायते स्र नियोग इति द्वितीयं प्रत्याह नेति यत्नस्य मानसत्वाततदरूपत्वे नियोगस्यापि तदापत्तेरपूव॑त्वायोगादनन्यलम्यत्वाभावाचाशब्दाथत्वा- पत्तेरिति हेतुमाह मानान्तरेति ६२२ क्रिया कतैसंबन्धात्फटं नानिष्रूपतः कारकं नाप्यसिद्धत्वानाप्यन्यदनिरूपणात्‌ ६२२ तृतीयं निराह त्रियेति क्रियायाः कसंबन्धित्वान्नियोगस्य नियोज्या- न्वयात्तयोरवेलक्षण्यादिति हेतुमाह कत्रिति। चतुर्थं शिथिलयति। फट नेति। नियोग- स्यापुमर्थत्वे हेतुमाह अनिष्टेति पञ्चमं प्रत्याह कारकं नेति नियोगस्य साध्य- त्वात्कारकस्य सिद्धत्वादिति हेतुमाह असिद्धत्वादिति। षं मानाभवेन प्रया- चष्टे नापीति ६२३ ` कालत्रयास्पदेवाच्यत्वं कायलक्षणम्‌ घटशञब्दाद्रटे मा भ्रतकालास्पर्शेन कायेता ६२४ सप्रमं निराह चेति कालत्रयासरबन्थो हि नियोगस्य शब्दतोऽथ॑तो वा नाऽऽ इत्याह घटेति घट इत्युक्ते तस्यापि शब्दतः काायोगानियोगता स्यात्ा मा भूदिति कृत्वा शब्दतो तदस्पर्यो नियोगत्वोपयोगी . नहि धटशब्दाद्वटे काटवि- शेषयोगो मादयन्यथा षटोऽसीत्यादो पोनर्सयान्न -धशब्दा द्भटस्य कालमात्रसंसर्गे भात्यपि तद्विरोषसंसगथमस्ती्यादि पदमिति-युक्तं, घटशब्दस्य पएथुबुध्रोदराकाराथत्वा- त्कारमातरसंसरगे वृतत्यमावादुन्यथैकस्य शब्दस्यानेकाथत्वप्रसङ्गादाकृतेः शब्दाथत्वेऽपि ग्यक्तेरे्ष्यत्वात्ेतरः काङेतरस्य कालयोगिनो जडस्या्वान्न नियोगेतरस्येतयपि प्रयोक्तव्यं तस्थेवाप्तमतत्वादिति मावः ६२४ नियोगोऽपि नियोज्यस्य व्यापारः, कथं भवेत्‌ अतीन्द्रियो, छिडा्थः! सिद्धिश्ास्य कथं भवेत्‌ ६२५

वीर्विकम्‌ ] आनन्दगिरिकृतशासरपकाशिकाख्यदीकासंबरितम्‌। १८१

अष्टमं निराचष्टे नियोगोऽपीति। कतृव्यापारयागादिवननियोगोऽपि नियोज्यव्या- पारः सन्नातीन्दरियः, पंव्यापारत्वायागवन्न॒ साध्यवेकल्यं विष्णुक्रमणहविष्प्रसेपादे- रध्यक्षत्वादित्यर्थः किं तरि लिडगयालम्बनमित्याराङ्गय परिरोपान्नेयोगादन्यो छिडा- दर्थोऽभ्युपेय इत्याह छिडनवरथ इति नियोगस्वरूपं निरस्य साधकं निरस्यति सिद्धिश्चति ६२९ सिद्धिविषयसिद्धौ चेनैवं स्यात्कमणा हि आप्त्युत्पच्यादिकं शक्यमनारोप्यस्वभावतः ६२६ नियोगनिप्पादकं नेत्ययुक्तं निष्पन्नस्य यागादेरेव तथात्वादिति शङ्कते सिद्धिरिति। परिहरति नैवमिति हि पंम्यापारेण नियोगस्योत्पत््यापिसंस्कारविकाराः शक्याः संपादयितुं तस्य नियोगवादिभिरनाधयातिशयत्वाङ्गीकारादन्यथा निल्यसाध्यत्वन्याघा- तादिति परिहदारमेव स्फोरयति कर्मणेति ६२६ कार्यं स्वेनाऽऽत्मना सिद्धं पुमथं साधयेददि सवेदा तस्य तादक्त्वात्पुमथंः सवेदा भवेत्‌ ६२७ साधकामावमुक्त्वा नियोगस्य साधकत्वामावं वक्तुमुपक्रमते तत्र क्रियाप्ताध्ये फले स्यादित्यत्र नियोगस्य स्वगादिप्ताधकत्वोक्तेनं पुमथबरिष्कृततेत्याशङ्कय कार्यं स्वरू- पेण विद्यमानं स्वगादि साधयति पुव्यापाराधीनलन्धसत्ताकं वेति विकट्प्याऽऽद्यमनुव- दति काय॑मिति तदा स्वर्गादिः सदा स्यात्तद्धतुनियोगस्य स्वरूपेण सदासत्वादिति दूषयति सवेदेति स्वगदेः सामग्रीसपिक्षत्वान्न स्दातनत्वं नियोगस्य स्वानु- कूटनियोज्यलामाय फलमुपनयतस्तदपेक्षितपरमग्रीमाकषिप्येव तदाक्षेपकत्वादिति द्रष्ट न्यम्‌ ६२७ पव्यापारपसिद्धयाऽथ सिद्धं स्वाथकरं मतम्‌ तस्यानाषेयरूपत्वान्न कदाचित्फलं भवेत्‌ ६२८ कल्पान्तरर्मादत्ते पुंव्यापारोति नियोगस्यानाधेयातिदयतायाः कमेणा नहीया- दावुक्तत्वात्तस्य पव्यापारादसिद्धेनं कदाचिदपि तदधीनं स्वगारि स्यादित्याह तस्येति ६२८ ` संभाव्यमानसिद्धेहि यागादेः कायेता मता व्योमतत्पष्पयोनं स्यात्सिद्धात्यन्ताभसिद्धयोः ६२९ नियोगस्यानाधेयातिहायत्वे हेत्वन्तरमाह संभाव्यमानेति पंम्यापारात्संमाविती- तपत्तेभावस्थैव कार्यता नियोगस्य तदस्ताध्यत्वादितयथः कथ नियोगस्य पुंव्यापारा-

-------- ~~~ ---~~---~-- - -- ~ ------~---------~--~--- “~~~ - ˆ

ख. माह

१८२ सृरेश्वराचायंङृतै वृहदारण्यकोपनिषदधाष्यवार्तिकम्‌ [ पंबन्ध-

सराध्यत्वनाकार्यतेलयाशङ्कय सिद्धस्य व्योमवदकार्यतावदत्यन्तापिद्धतवेनं्टनियोगस्यापि तत्पुप्पवदकायैता युक्तेत्याह व्योमेति ६२९ कतंव्यो याग इत्येवं यागाद्धिन्ना यथेक्ष्यते कर्तव्यं कायेमितयेवं ततोऽपि व्यतिरिच्यते ६३० संमाव्यमानसिद्धेरपि यागादेनं कायंता स्वरूपं यागः कार्योपादानं कार्यमिति भेदप्र- तीतेरतो नियोगस्यैव तत्स्वरूपमिव्याशङ्कया ऽऽह कतव्य इति मिन्ना काथतेति हषः ६३० का्यकर्तव्यता कर्यत्येवमेवातिरिच्यते तस्मान्न वस्तुधर्मोऽयं शब्दादेव प्रकषतः ६३१ | ननु यद्यपि नियोगस्य काय॑ता खरूपं तथाऽपि धर्मो यागादेस्तु दुःखात्मनो नासौ धर्मोऽपि तत्प्रतीतिस्तत्साध्यनियोगविषयेति तरि कायौत्मनो नियोगस्य कार्यता काया वेति विकल्प्याऽ-ऽदं दूषयति कार्येति नियोगकायेता कर्यत्युपगमे यागादेशिवि नियोगादपि सा भिद्येत तदीया कायतेति मेदन्यपदेशात्तस्याश्च कायौन्तरमित्यनवस्थे- त्यथः द्वितीये निषिद्धतल्या नियोगकायैता स्यादतो नियोगे कार्यतायाः स्वरूपत्वेन धर्मत्वेन वा योगात्कार्पनिकत्वमेवेति मत्वाऽऽह तस्मादिति नायं वस्तुनः स्वभावो धर्मो वेत्यत्र तमेव हेतुं स्पष्टयति शब्दादिति यागः कार्यः, कार्यं कारयमित्यादिङन्दा- देव कार्यताया वस्तुनः सकाडात्पृथक्रणादित्यथः ६३१ ` अतो यदेव साध्याथंसाधनत्वेन गम्यते वेदात्तदेव साध्यत्वात्कायं नान्यत्ततः पृथक्‌ ६३२ ननु स्वगादे: साधनत्वेन स्ठगंकामादिवाक्यादनुष्ठयं गम्यमाने कार्य कथं युक्त्याऽ- पास्यते तस्या वाक्यादोब॑ल्यारित्या्ङ्कय नियोगखरूपसाधकाद्यभावाद्विदिकं कार्य यागाचेव तस्यावान्तरापू्द्रारा फछि्वेपपततेः सराध्यत्वात्न ततोऽन्यत्कार्यमिल्याह अत इति यागादिस्वरूपत्वेन ततोऽन्यत्वेन वा तस्य दुनिूपत्वं मत्वा प्रथगित्यु- क्तम्‌ ६३२ रिडमदिः मररणावाची कुतः का्यमितीयंताम्‌ विषयत्वेन नाऽऽक्षेपो भावार्थो विषयो म॑तः ६२३३ वेदिकरिडादिगम्यो नियोगो युक्तिदातेनापि शक्योऽपहवोतुं नहि नि्षिषयं ङिडादि यागादेरेव तदालम्बनं तस्य प्रकृत्यथेत्वेऽपि प्रत्ययाथत्वाभावादित्यादा- ङ्य भाटरमतेनाऽऽह लिडदिरिति ननु प्रेरणायाः सविषयत्वात्तद्वाचिना लिडः

----*=--~ ----

१, यतः।

वातिकम्‌ ] आनन्दगिरिकृतशाद्कारिकाख्यटी कासंवरितप्‌। २८१

दिना नियोगः स्ववाच्यविषयत्वेना ऽऽकिप्यते नेत्याह विषयत्वेनेति क्रियाविषय- त्वत्पररणाया नियोगविषयतेत्य्थः ६३३

मरणा ऽपीह नेव स्याद ज्ञात्नापनात्पृथक्‌ समस्तकायदोपोक्तिमसङ्गान्मिल्यभावतः ६३४ वातिक कारमतेन नियोगे मानामावमुक्त्वा समीरितोपायताया ठिडाद्यत्वं स्वमतं वक्तं प्रेरणायास्तदथत्वं दुदषयिषुः सा किमज्ञातन्ञापनादन्याऽनन्या वेति विकल्प्याऽऽयं दूषयति प्रेरणेति। लिडादो नियोगवत्म्ाऽपि नान्ञातज्ञापनादन्या वाच्याऽस्तीत्यत्र हेतु- माह समस्तति साधनादित्रयाद्वाह्यमित्यादीनां स्वेषां कार्ये दर्ितदोषाणामन्ञा- तज्ञापनादन्यप्ररणायामपि कथनप्रसङ्गात्तवदिष्टप्रेरणायां प्रमाणाभावाच्च साऽस्ती- त्यथः ६३४ स्वरूपं लिडादीनां पेरणाङ्ञापकत्वतः अन्योन्यरूपभेदेऽपि परणानुगमात्तया ६३५ करं चान्याऽपि सा लिङादीनां स्वरूपं वा या काचिच्छक्तिवां व्यापारविरोषो वा नाऽऽ इत्याह नेति टिडादीनां ज्ञापकत्वात्परेरणायाश्च तदभावान्न सा तत्स्वरूपमित्य्भः यजेत जुहोतीति लिङ्खेडादीनामन्योन्यं रूपभेदेऽपि प्रेरणायास्तदभावादेकत्वेन सपत्रा- नुगतेरेकस्य बहूनां भेदान्न लिडादिस्वरूपं प्ररणेति युक्त्यन्तरमाह अन्योन्य- मिति चिडदीनां स्वरूपं प्ररणेत्यतत्तयत्युच्यते ६३९ शक्तरनभिधयत्वात्तश्चापाराऽपि नेष्यते पररकाभावतो वेदे त्रापारोऽपि नेरणा ६३६ प्रणा लिडादिङक्तिरिति द्वितीयं निरस्यति शक्तंरिति लिडादिवाच्या प्रेरणा तद्वादिभिरिष्ठा तच्छक्तित्वे तस्याः शक्तिशक्तिमतोरभेदे वाच्यत्वमेकत्र वाच्य- वाचकत्वायोगाद्धेदेऽपि प्रयोजकत्वान्न वाच्यता नहि दादप्रयोनकीमूता रक्तिदंहनश- व्देनोच्यते तन्न प्रेरणा ल्डगदिङक्तिरिति भावः तृतीयेऽपि व्यापारविदोषो लिडि- दीनां वा प्रेरकस्य वा नाऽऽद्य इत्याह तश्चापाराऽषीति छ्डिदिम्यापारो हि स्पन्दो वा यत्नो वा नाऽऽदयसतेषां विभुत्वेन तदरणत्वेन वा मूतेत्वाभावात्तदनुविधायि- स्यन्दायोगान्नेतरो यत्नस्य चेतनगुणस्याचेतनेषु तेष्वसमवान्नापि तेषां व्यापारान्तरं तज- न्यस्तज्ञन्यजनको व्यापार इति रक्षणाक्रान्तस्य तस्यानिरूपणादिति भावः प्रेरकोऽपि पुरुषो वेदो वाऽऽये वेदस्यापौरुषेयत्वात्तत्र प्रेरकामावात्तदीयव्यापारषिदोषापीद्धेस्तथा तत्र प्ररणाभावान्निविषयो लिडादिः स्यादित्याह पररकेति ६३१

, अतः समीहितोपायतया वस्त्ववषोधयन्‌ अबुद्धं मरको वेदो क्ञापना प्रेरणा मता ६२३७

१८४ सुरेशवराचायृतं बृहदारण्यकोपनिषद्धाप्यवारतिकम्‌ [ पंबन्ध-

अज्ञातज्ञापनादन्या प्रेरणेलयसंमवात्तोऽनन्या सा प्ररकश्च वेद इति पक्नावङ्गीक- रोति अत इति ६३७ ` तथा वस्तुयाथात्म्यज्ञापनेन भमाणता , परेरकतया सा स्यात्मयक्षादेरनीक्षणात्‌ ६२८ अन्ञातज्ञपना प्रेरणा वेदश्च तद्धेतुरिति सिद्धेऽपि प्रवतकतया वेदप्रमाण्यात्कथं त्वत्पक्षपिद्धिरित्याशङ्याऽऽह तथा चेति प्रतयक्षादेः प्रेरकत्वादद्ानादज्ञातन्ञाप- कत्वेनेव प्रामाण्यवद्ेदस्यापि प्रामाण्यं प्रेरकव्वनेतयर्थः ६३८ निष्पादितनियोगस्य वेद प्रामाण्यतो यथा नियमेन फलं तदत्साधनातुष्टितिभवेत्‌ ६३९ नियोगप्ररणयोटिडायभत्वामवेऽपि कथं समीहितसाधनतायास्तदथतेत्याशङ्कयाऽऽह। निष्यादितेति यथा नियोगवादे धात्वथानुष्ठानादुत्पारितानियोगस्य स्वरगकामादि- वाक्यात्फमावर्यकं तथाऽनुष्ठितस्य यागदेरपि तद्खदेवापूवावान्तरव्यापारद्वारा फटनियमः अतो लिडाद्र्थो यागादेरिष्टोपायतेति शक्यं वक्तुमित्यर्थः ६६९ विसंवादोऽपि नाऽऽशङकयो नियोगार्थे यथा तथा वैदिकत्वादुषायेऽपि रतत्रे ग्यभिचारिता ६४० ननु यागादेः स्वगीद्ुपायत्वं छिडायर््चेत्तदनष्ठानानन्तरं स्वर्गादिना भाव्यं भुजिफ- रस्य तृपतेरानन्त्योपलम्मां्तत्र चानन्तरफलादर्शानात्फलोपायतायास्तदथत्वायोगादन्यस्य तदथस्यानिष्टत्वादप्रामाण्यं स्वर्गकामादिवाक्यस्य स्यात्तत्राऽऽह विसंवादो ऽपीति यथा नियोगे लिडादर्थऽनन्तरफलानुपरम्भेऽपि वेफल्यं वाक्यस्यामानत्वं वा शङ्कयते तथा यागादावपि तदर्थ समीहितोपाये विपवादो नाऽऽशङ्कामरति तत्रोपायत्वस्य वेदे- कगम्यत्वात्तस्मात्फलोपायत्वमेवार्थो लिडादेरित्यर्थः यागदेशूपायत्वस्य वैदिकत्वेऽपि कथे विपरवद्ङ्कत्याशङ्कःयाऽऽह सृतन्र इति पोरुषेये वाक्ये फलादिव्यमिचारद्ट- ठकि विसंवादशङ्कायामपि सा वेदे युक्ता तस्यापोरूपेयस्यादोषत्वादित्यथः ॥६४०॥ नानन्तरफलो यागो दृष्टो लोकेऽपि हि कचित्‌ अतः सामान्यतो कष्टं ्रियात्वादित्यदूषणम्‌ ६४१ ननु यागािक्रियाऽनन्तरफला क्रियात्वान्मदेनवदित्यानन्तयं फटस्यानुमीयते तथाच तदनुपटम्भे कथं विसंवादशङ्का नावतरेन्नेत्याह नेति यागङब्देन क्रियोच्यते मदनादौ फलानन्तर्ेऽपि सर्वा क्रियाऽनन्तरफला रोके इष्टा सेवादावदृष्टेरिलर्थः तथाऽपि किमनुमानदूषणमनेकान्यमित्याह अत इति यागादौ क्रियात्वं द्र क्रियात्वादिति यदनुमानं तत्न दोषावह पेवादौ व्यमिचारादित्य्ः ६४१

--- ---~ ~~ ---------~-----~

1 1

१९. म्भादव।

वार्तिकम्‌ ] आनन्दगिरिकृतशास्पकारिकास्यटीकासंवरितम्र्‌। १८५

स्वसामर्ध्या्था कार्य काटास्पृषठं प्रभाषते सिडादियांगपप्येवं वक्ष्यतीत्यविरिष्ता ६४२

ननु यागादिः स्वगाद्युपायो छिडादिवाच्यश्ेत्तस्य कालक्षबन्धोऽसि वा आये भूतादिकाल्योगिनो नानुष्ठेयता द्वितीये शब्दतः कालसप धयादितुल्यताऽर्थतस्तदस्प त्वसत््वमुक्तमत आह स्वसामध्यादिति अस्ति तावन्नियोगयागयोस्तुल्यता ङिडा- दिना स्वहाक्लया नियोगवद्यागस्यापि काटास्पनो वचनान्न काायोगे यागस्या- पत््वमिष्टोपायत्वाकारेण तदयोगेऽपि स्वरूपेण तदयोगान्नियोगस्य तु स्वरूपेणापि काटा- योगितेति विषो चेष्टोपायताविशिष्टयागस्य काठेतरनडस्य काटायोगादसक्वं तस्य स्वगेकामादिवाक्यीयत्वान्न नियोग एव तदीयस्तस्मिन्नररोकिके टिङ्देरदाक्यप्तगति- त्वान्न केवरुस्य वाक्यीयत्वं विशिष्टस्य पद्क्तिविषयत्वं वेपरीत्यप्रपङ्गा्क्षणाया- श्ानिषटत्वाद्धोकिकी तु समीहितोपायता लिडादिशक्तिविषयोऽयीन्तरसयृष्टा रौकिका- त्मना सेव वाक्यतात्प्यगम्येति मावः ६४२ साक्षादेवं संबन्धः साध्यसाधनयोभवेत्‌ नातिरिक्तलिडाद्यथेव्यवधानविडम्बना ६४३ यागादेरिष्टोपायत्वस्य टिडादयर्थत्वे हेत्वन्तरमाह साक्षादिति यागदेरिष्टोपाय- त्वस्य टिडाद्यथ॑त्वे सति साध्याधनयोरन्यवहितः संबन्धः सिध्यति नियोगस्य तदथैत्व तेन यागस्वगीयोर्न्यवधानरूपा विडम्बना स्यात्सा चायुक्ता द्यम्यवहिते संबन्धे व्यवहितं रोचयते गोरवादित्यथः ६४३ साक्षादसति संबन्धे पारंपयं,न तु कचित्‌ गतौ सत्यां, तदप्यत्र नान्यत्रवोपलभ्यते ६४४ अरुणया क्रीणाती्यत्र॒व्यवहितोऽपि संबन्धः स्वीकृतस्तथा स्वगेकामवाक्येऽपि स्यादित्यारङ्कयाऽऽह साक्षादिति अव्यवधानेन संबन्धेऽनुपपने व्यवधानमिष्यते नाग्यवहितसंबन्धसंमवे कचिदपि पारंपयीमिष्टं तदपि स्वगकामादिवाक्ये शक्यमुप- गन्तुमरुणया क्रीणातीतिवदप्रतीतेरित्यथः ६४४ शरुत्या करयाभिरसंन्धो व्यवच्छिद्येत साधनम्‌ अरूणः साधको चटा नानपेक्षो था सः ६४५ वैधर्म्यदृष्ानतं प्रपञ्चयति शरु्येति अरुणया क्रीणातीत्यत्र तृतीययाऽरुणो गुणः - क्रयणस्ंबन्धोऽपि साधनं पदं विदोप्येव सोमक्रयस्य साधकोऽवगतो द्रव्यानपेक्षो

१८६ सुरेश्वराचायकृतं बृ्ठदारण्यकोपनिषद्धाष्यवातिकम्‌ [ संबन्ध-

रम्यगुणवदित्यत्र चारुणाधिकरणमवतार्यैतत्प्रतिपादितं चैवं स्वगकामादिवाक्ये न्यव- धानधीरग्यवहितपतबन्धसंमवस्योक्तत्वादित्यथंः ६४५ यागः कायाभिसं्बन्धोऽप्यनुत्पाद्य फलं ते कथंचित्साधयेत्कायं तच नास्तीतयसाधकः ६४६ यागादेः स्वगांदिनाऽन्वयो नियोगेनेत्युक्तमिदानीं नियोगेनान्वयमपेत्यापि दोष- माह याग इति यागो नियोगान्वितोऽपि तसुत्पादयन्नवान्तरग्यापारेण रहितः सहितो वरा नाऽऽद्यो निव्यौपारकरणानङ्गीकाराद्वितीये फलोत्पत्तिवा व्यापारान्तरं वाऽवान्तर- व्यापारः आये स्वगेमनुत्पाद्य यागो कथंचिदपि त्वदिष्ठं नियोगं साधयेन्नहि निर््यापारं करणं कायौय पयांप्तं स्वर्गो यागानन्तरं कस्यचिदष्टोऽतो यामो नियो- गस्याप्ाधकः स्यादित्यथः ६४६ नचाँन्या व्यापृतिस्तस्य कार्यसिद्धौ त्वयेष्यते फलातुत्पत्तितस्तस्मान्न कार्येणापि संगतिः ६४७ दवितीयमादाङ्गयाऽऽह चेति स्वगादिपिद्धयतिरकेण नियोगपिद्धिमदिश्य यागदिर्व्यापारान्तरं त्वया नेप्यतेऽन्यथा स्वगादेरेव ततः संभवान्नियोगवेयथ्यादित्य्थः अस्तु तरि फलोदयद्वारा यागादेर्मियोगपिद्धिरित्याशङ्कय तच्च नास्तीत्युक्तं व्यनक्ति ।, फटेति नरि तस्मायागादेरनन्तरं फलमुपटन्धमतत्तद्राराऽपि नियोगेन यागादिः साधकतया नान्वेतीत्यथः ६४५७ अथ शाख्रपमाणत्वादच््टाऽप्यभ्युपेयते फलोत्पत्तिममाप्येवं तथा सति भविष्यति ६४८ यागादेरनन्तरमरृष्टाऽपि फलोत्पत्तिः स्वगकामादिवाक्यप्रामाण्यादिष्टा तेन तद्रारा नियोगजनकत्वमपि तस्य युक्तमिति चोदयति अथेति श्राल्लप्रामाण्यावष्टम्भे मीहि तसाधनतावादिनोऽपि तद्दनन्तरमदृष्टाऽपि फदोत्पत्तिभविष्यतीति नियोगवैयथ्यैमि त्याह ममेति ६४८ मम शाघ्प्रमाणत्वात्पश्चादपि भवेत्फलम्‌ पर्वे तु भवतो न्याय्यं तदभावे ्साध॑कम्‌ ६४९ स्वपक्षे विरोषं दरौयन्नियोगकल्पनवेयर्थ्यं समथयते परमेति इ्टोपायतावादे यागा दिग्यवहितकालेऽपि स्यादिः स्यात्छर्गकामादिवाक्यप्रामाण्यादित्यथः नियोगवादेऽपि तत्प्रामाण्यस्य तुल्यत्वान्न विरोषिद्धिरित्याशङ्कयाऽऽह पर्वे तिति नियोगोत्पतत- र्वाग्यागदिरनन्तरमेव फं नियोगवादे यक्तं स्वगांद्यभावे यागादेरवान्तरम्यापारद्‌- न्यस्य नियोगासराधकत्वादवान्तरभ्यापारान्तराद्गीकारे नियोगवयथ्यंस्याक्तत्वान्न

[ [1

१ख. "बद्रोऽप्य" ख. 'चान्यव्या। क. "यकः ६४९ क. स्वर्गादि

%तक आनन्दागारङृतश्षाजपकांशकाख्यरकासंवकितम्‌ १८७ साधकहीनः सै सिध्यति धात्वथवेयर््याच्छाख्रप्रामाण्यलम्बने यागदेरेव फरसिदधे- स्यथ नियोगकल्पनेति भावः ६४९ कायंसिद्धया फलावाक्नावशेषफलसंभवः सटढ्रत्करण एव स्यात्कायस्याभेदतस्तव ६५० यागादितिद्धया नियोगसिद्धिसततः स्वर्गादीति निरस्तमतमङ्गीकृत्य दोषमाह कार्येति यदा यागादिनियोगमुत्पादयति स्त स्वर्ग तदा सकत्करणे नियोग- सिद्धेस्तस्य चैक्यादपर्यांयमेव स्वंफरपिद्धिः स्यादतो बहुकर्मानुष्ठानमेकस्याऽऽवृत्तिश्च वयरथत्य्थः ६९० अनुबन्धाभिसंबन्धात्फलं चेत्स्याश्यवस्थया तत एव कायांत्स्यात्तदा तद्धावभावतः ६५१ नियोगस्य स्वसूपेणेक्येऽपि यागादयुपाधिभेदेन मेदात्फरग्यवस्थासंभवानोक्तं दूषण- मिति शङ्कते अनुवन्धेति यतो नियोगभेदस्तत एव फलं तद्यवस्था स्यादनुबन्ध- भेदे तद्धावादन्यथा चामावादतस्तस्मिन्पक्े नियोगवेय््यमित्याह तत इति ६५१॥ ओपाधिकश्च मिथ्या स्यात्साध्यसाधनलक्षणः व्यवहारः श्रुतेोतः परमा्थेकवादिनः ६५२ उपाधिभेदाननियोगं भिन्दानस्य दोषान्तरमाह ओपाभिकश्चेति उपहितो नियोगः साधनं तेन स्वगादि प्ताध्यमित्युक्ते स्फयिकटोहित्यवदुपहितस्य मिथ्यात्वात्तदायत्तस्वगा- देरपि तथात्वं परमा्भमेव सर्वामिति वादिनश्च श्रोतो व्यवहारः साध्यमाधनात्मा मृेत्य- निष्टमित्यथः ६९२ एवं ते कम॑काण्ठेऽपि कायं तावस्न युञ्यते एेकात्म्ये तु यथा नास्ति विशेषेणोय्यते तथा ६५३ कर्मकाण्डे नियोगामावेऽपि ज्ञानकाण्ड स्यादित्याराङ्कय वृत्ते कीतेयति एवमिति। अपिस्तत्र नियोगासंभावनार्थः वर्तिष्यमाणम्थं सोकयीरथं संगृह्याति एेकात्म्ये स्विति यथा ज्ञानकाण्डे नियोगो घटते तथा विहेषहेतुनोच्यतेऽनन्तरसंदर्भणे- त्यथः ६९३ प्रतिपत्तिविधिस्तावन्नाऽऽत्मा द्रष्टव्य इत्ययम्‌ तस्य भावाथनिष्त्वादरस्तुन्यनुपपत्तितः ६५४ आत्मा द्रष्टव्य इति भरतेन ज्ञानकाण्ड नियोगः शक्यो निरमितुमिति चेत्तश्र वस्तुनि वा नियोगस्तज्ज्ञाने वेति विकरष्याऽऽदं दूषयति प्रतिपत्तीति आत्मा द्रष्टव्य इत्ययं विधिरपि प्रतिपत्तिविषयो वस्तुविषय इति अत्र हेतुमाह तस्येति तत्रैव हेत्वन्तरमाह वस्तुनीति ६९४

१८८ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ संबन्ध-

सिद्धेऽसिद्धेऽथ वैकात्म्ये विधिरनेबोपपयते नाऽऽकाशे नापि तत्पुष्येपव्यापारानपेक्षता ६५५ ॥. अनुपपत्ति साधयति सिद्ध इति एेकात्म्ये नित्यसिद्धं विध्यसंमवे दृष्टान्तमाह नेति विधिरिति पूर्वेणान्वयः एेकात्म्यं चेदसिद्धं तथाऽपि तत्र विधिरिलत्र ्ट- न्तमाह नापीति उमयत्र हेतुमाह ¶व्यापारिति सतोऽपतो वा पुरुषन्यापारा- योग्यत्वान्नोभयत्रापि विधिस्तयोग्ये तदुपगतेरित्यथः ६९९ विधिरदशशनेऽपि स्यादन्योन्याश्रयदोषतः द्दानाद्विधिसंसिद्धेषिषेदैशंनसिद्धितः ६५६ वस्तुन्यसाध्ये विष्यभावेऽपि ददने मावार्थे विधिरिति विकल्पान्तरमाशङ्कय तन्मात्र ब्रह्मविरोपिते वेति विकर्प्याऽऽदयं प्रत्याह तिधिरिति। ददनेऽपि तन्मात्रे विधि- धैयादिज्ञानेऽपि प्रसद्भादितयथः बरह्मविदोषितेऽपि तास्मिनिधिरित्यपिना प्रतिज्ञाय हेतुमाह अन्योन्येति तमेव दोषं ददौयति दर्शनादिति बह्मविरोषितदरचीनस्य विधेयत्वे ब्रह्म प्रतिपन्नं वाच्यं विदोषणाग्रहे विशिष्टारृष्टेस्तामन्तरेण तत विष्यसिद्धेरतो ब्रह्मणि ज्ञते तज्ज्ञाने विधिस्ततस्तज्ज्ञानमित्यन्योन्याश्रयान्न विशिष्टज्ञाने विधिनं ॑च वेदान्तेषु विध्युपगमे वस्तुनि मानतोभयपरत्वे वाक्यमेदादिति भावः १६९६ यूपादिवच्छक्यं वेदेनैव समपंणम्‌ एेकात्म्यस्य स्वतः सिद्धः साध्यत्वायुपवस्तुनः ६५७

अथ यथा यूपादिलौकिकोऽ्पो युपे पदु बध्रातीत्यादिविधिोषतया यूपं तक्षतीत्या- दिनाऽप्येते तथा ब्रह्मणोऽपि द्रष्टन्यविधिदोषत्वेन सरव्यज्ञानादिवक्येनापणमिति विधि- परत्वे वेदान्तानां वस्तुमानता वाक्यभेदो व्तुन्यवान्तरतात्पयात्तत्राऽऽह चेति। ब्रह्मणो विधिदोषत्वेनासमर्षणे हेतुमाह एेकात्म्यस्येति। युपादेसतच्छेषतयाऽष॑णे हेतु- माह साध्यत्वादिति ६९५७ सिद्धं चेददीयेदरेदः प्रसिद्धं दशनं तथा तिष्ठं भवेदराक्यं व्यथ॑ता विधेस्तदा ६५८ कूटस्थनित्यं ब्रह्म विधिर षतया वेदो नापयतीत्युक्तं विपक्षे स्वपक्षापिद्धिमाह सिदध चेति ददनं वेदः सिद्धमप्यषयतीति स्वमतमिति यावत्‌ यथोक्तार्थस्य विधिपर- वाक्यादेव पिद्धौ कथं स्वपक्ापिद्धिसत्राऽऽह तसिं चेति षड्षरिङ्गेम्यो बह्म. परमेव सव्यादिवाक्यं विधिपरमतो वेदान्तानामवान्तरतात्प्यं वस्तुनील्ययुक्तमिति भावः| वाक्यस्य वस्तुपरत्वे तज्ज्ञाने विधिवेय्यामिति फलितमाह ष्यर्थतेति ॥६९८॥

१, क्षतः ६५५ २ख. "दिरलौकि"

ब्तिकम्‌ ¡ आनन्दगिरिकृतशास्रमकारिकाख्यदीकासंबटितम्‌ १८९

` सर्वमात्मेति वाक्यस्य वस्तुन्यसंभवः येनाथस्यासमाप्तत्वा्तियेताध्याहूतिः पदे ६५९ विधिं विना वाक्यस्य वस्तुबोधित्वायोगान् तद्ैयरथ्यमित्यारङ्याऽऽह। स्वमिति। वाक्यस्य विधि विहाय वस्तुनि बोधकत्वासंमवो व्युत्पन्नस्य वाक्यश्रवणे तद्वधे - रित्यथैः। तत्रापि विधिपदमध्याहर्तन्यं तद्वतो वाक्यस्यार्थबोधकत्वदरनादिति चेन्ेत्याह। येनेति येन क्स्तुबोधित्वापामर््येन विधिविधुराद्राक्याद्सतुनोऽप्रतिपत्तरध्याहारो विधि- पदे क्रियेत तथा विषिशून्यवाक्यस्य वस्तुबोधित्वासामथ्यैमभिकारिणो वाक्या्तद्धी- ददीनादतोऽध्याहारािद्धिरिय्थः ६५९ आत्मा ब्रह्मेति विङ्ञानं विधि नैव व्यपेक्षते यस्मात्तचछरृतवाक्यस्य स्वयमेवोपजायते ६६० किंच ब्रह्मज्ञानं शाब्दं वा विधीयते भावनारूपं वा साक्षात्कारलक्षणं वाऽऽदेऽपि तदुत्पत्तये वा विधिरुत्पन्नस्य विषयनिश्वयाय वा वाक्यतात्पयाय वा ज्ञानस्य पुरुषार्थ- त्वाय वा ब्रह्मणो मानान्तरायोग्यत्वाय वा पदा्थसंप्तगीय वेति विकल्प्य प्रथमं प्रल्ाह आत्मेति ६६० यजेतेतिपिधिन्नानं विध्यन्तरमीक्षते विध्यन्तरेऽनवस्था स्यान्न चायं कमणि स्थितेः ६६१ अधीतवेदस्य विष्यनयेक्ाद्वाक्यदेवाऽऽत्मा ब्रह्यति ज्ञानमुत्पद्यते तत्र नार्थवान्विधि- रित्ित्र ॒टृष्टान्तमाह यजेतेति खभैकामवाक्ये यागकायेतान्ञानमेतद्राक्यातिरेकेण खोत्पत््यर्थं विध्यन्तरं नपिक्षते तस्मिन्नपेकष्यमाणे तदरथ्ञानाथमपि विध्यन्तरापेक्षायाम- नवस्थानान्न चायमेव यागकार्यताविधिसतेनपिक्ष्यते तस्य क्मविषयत्वादतो वाक्यादेव यागकार्यतान्ञानं तथा बरह्मज्ञानमपीत्यथः ६६१ प्रतिपन्ने विधेयार्थं पत्तिः फलमिष्यते प्ते विधिन्ञानमेवमन्योन्यसं श्रयः ६६२ शाब्दं ब्रह्मज्ञानमुत्पत्तये विधेयमित्यत्र दोषान्तरमाह प्रतिपन्न इति यागादौ धाव्वर्थेऽधिगते प्रवृत्तिविधिफलमित्युत्गः अस्तु बरहज्ञानेऽपि तथेयााङ्कघाऽऽह ्हृततेश्चेति। बरह्मणि ज्ञाते तद्विशेषिते ज्ञाने प्रतिपन्ने विधिस्ततशच प्रवत्तविधेयज्ञानविरो- पणं ब्रह्ज्ञानमिल्येवमन्योन्याश्रयान्न तत्र विधिनं विधिर्ददीनेऽपि स्यादितयत्रान्योन्याश्र- यत्वमुत्यत्ताुक्तमिह तु ज्ञपाविति विदोष इत्यथः ६६२ बोधेऽस्मिञ्डब्दतो जाते प्रवर्त्योऽफटत्वतः अनुत्पमे नितरां प्ते्हत्वसंभवात्‌ ६६३ किंच ब्रह्मणि ज्ञानं शब्दाजायते वाऽऽ त्न विधिना पुरुषो प्रव्त्यो विधि-

१९० सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवा्तिकम्‌ [ संबन्ध

कृल्यामावादित्याह बोधेऽस्मिन्निति द्वितीये सुतरामेव विधिना पुरुषो प्रवर््यो विषयाभावादित्याह अनुत्पन्ने चेति नितरामित्युक्तमतिदायमेवाऽऽह प्रहृत्तेरिति। ज्ञानस्य प्रवृत्तिेतुत्वात्तस्यामावान्न प्रवृततिमहि विधिरपि ज्ञानं विना प्रवर्तयती- त्यथः ६६३६ अथ निश्वयसिद्धयर्थमुत्पन्नेऽपि प्रवत्यंते निश्चयो वः किं शब्दादथान्यस्मादितीरयताम्‌ ६६४ शाब्दा्रह्मणि ज्ञाने जातेऽपि विषयनिश्चयाय विधिना तत्र प्रवत्यते पुमानिति द्विती यमादत्ते। अथेति ज्ञानफलं निश्चयो युष्माकं शब्दादेव जायते मानान्तराद्रेति वाच्यमित्याह इति ६६४ शब्दादि तवेबेदमायातं पूवदूषणम्‌ | अन्यस्मिनिष्यमाणे सापेक्षत्वं प्रसज्यते ६६५ तत्रा ऽऽदयमनूय विधिवेय्थ्यं स्मारयति शब्दादिति निश्चयजनके मानान्तर तत्सपिक्षत्वं वेदस्य पुंवचोवदापतेत्तथा चानपेक्षत्वकरृतमस्य स्वतः प्रामाण्यं हीयेतेति द्वितीयं दूषयति अन्यस्मिन्निति ६६५९ अविवक्षितनुर्यथमथा्र विधिरिष्यते अयं ब्ेयोऽथं इत्युक्तो स्याद्विवक्षितधीयंतः ६६६ वाक्यस्य वस्तुनि तात्पयार्थ तजन्यन्ञाने विधिरिति तृतीयं निरस्यति अविब- कषितेति ज्ञाने विष्यम्युपगमेऽपि कथमर्थे वाक्यस्य तात्पय॑धीस्तत्राऽऽह अयमिति ज्ञातम्योऽयमथं इय ज्ञानकर्वन्यत्वोक्तौ सत्यां वाक्यस्यार्थं तात्प्धीयतो भवत्यतो वाक्यीय ज्ञाने तत्तात्पयेप्िद्धये विधिरित्यथः ६६९ नेवमुत्सगैतो यस्माच्छब्दानां लोकवेदयोः विशिष्टर्थेकनिष्ठत्वं स्वतो विधिहेतुतः ६६५७ विधिबरादथपरत्वं ब्दस्येत्येततनिरस्यति नैवमिति पदस्य वा विधितोऽथप- रत्वं वाक्यस्य वा नाऽऽ इत्याह उत्सगेत इति पदमात्रस्य बाधकाभावे स्वार- पिकमन्वितविषयत्वं विधिकृतमिद््थः १६७ अविदिष्ट वाक्यार्थस्तथा लोकिकवैदिक-- वाक्ययोगम्यते यस्माद्विधिनोतो विवक्षितः ६६८ मन््राधिकरणसिद्धान्तन्यायेन द्वितीयं प्रत्याह अविदिष्शवेति पदमात्रस्यानिित- विषयत्ववद्राक्यमात्रस्यापि स्वभावतो विशिष्टर्थपरत्वान्न विधितस्तात्पयैमित्यथः॥११८॥ अपि दृष्टाथतैकात्म्ये कमैस्विव भिद्यते वेदाधीतिविधेस्तस्माद्रिधिरत्र निरथकः ६६९

वर्िकम्‌ ] आनन्दगिरिकृतशाख्जपकाशिकास्यरीकासंबितम्‌। १९१

किं चाध्ययनविषेदष्टफटता कर्मकाण्डवज्ज्ञानकाण्डेऽपि तुल्या तथा ततो वेदमा- ्रस्या्थपरत्वे संभवति ब्रह्मज्ञाने विधिरनोपियुज्यते तं विनैव वेदान्तानामध्ययनविषितः स्वार्थे तात्पयादित्याह अपीति १६९ विधेविध्यन्तरेऽभीष्टे कृत्स्नोऽर्थोऽप्यविवक्षितः पवोक्तेनेव न्यायेन नैव कल्प्यो विधिस्ततः ६७० अध्ययनविर्वेदस्य खाथपरत्वे तत्परत्वमेोत्सर्गिकमित्युक्तं लक्तं॒स्यादित्याश- ङुयाम्युपगमं त्यजति विधेरिति अध्ययनविधेः स्वार्थपरत्वं विध्यन्तराद्रा स्वतो वाऽऽयेऽनवस्यानादधीतिविषेसतात्प्यापिद्धो स्वाध्यायमात्रं स्वार्थपरं स्याद्ितीये वेद- ध्येव स्वतस्तात्पयमस्तु व्यर्थोऽध्ययनविषिस्ततो नैवमुत्सगैत इत्यादावुक्तन्यायेन शब्द- मा्स्याथपरत्वतिद्धेनं तात्पया्थं कल्प्यो ब्रह्मज्ञाने विधिरित्य्थः ६७० मतं पुमथसिद्धयर्थं ब्ञानस्य विधिरिष्यते फलस्य विध्यधीनत्वादुपेक्षाफलताऽन्यथा ६७१ चतुथमुत्थापयति। मतमिति। यागादौ फलस्य विध्यधीनत्वाद्र्ज्ञानस्यापि फलव- स्वोपगमात्पूमथसिद्धये तद्विषयो विधिस्तदनम्युपगमे तस्याविवकषितफरतेव्य्थः ॥६७१॥ ञेयव्याप्यतिरेकेण विङ्ञानात्फलान्तरम्‌ ` इष्यते कमवम्रातस्तदर्थं पिधिकल्पना ६७२ , ज्ञानफलं विषयनिश्वयो वाऽन्यद्वा नाऽऽ्यो निश्चयाय विधिर्त्यत्रोक्तदोषान्न द्वितीय इत्याह जेयेति किंच फटान्तरं ज्ञेये ज्ञातरि वा नाऽऽद्यः कर्मफरस्य कतेगामित्ववज्ज्ञानफरस्यापि ज्ञातृमिष्ठत्वादतो ज्ञेयगतज्ञानफटाय विधिकल्पनेत्याह्‌। कमेवदिति ६७२ ` यदाऽपि मातरि फलं तदाऽपि विधिनाऽत्र किम्‌ मातृमानभमेयादौ तत्तिद्धेविधिना विना ६७२ दवितीयमनूय विधिवेयथ्यमाह यदाऽपीति तं विना ज्ञानफलस्य स्फुरणस्य मातरि पताधकत्वेन सदा सिद्धेरितयथंः मातृगतस्येव फलस्य मेयादिसंबन्धार्थ ज्ञाने विधिरित्याहाङ्कयाऽऽह मातरिति यथा सेवेदनं मानफलं मातृसाधकत्वेन विधि विना भाति तथा मानमेयकर्तृकर्मादावपि तं विना स्वतस्तस्य सिद्धव्र्था विधिकल्पने- लथः ६७३ अथापि कार्यविरहात्सिद्धाथमनुतरादकषम्‌ वचो मैव प्रमाणं स्यात्तस्य मान्तरसंगतेः ६७४ पञ्चममवतारयति अथापीति उक्तविधचतुष्टयासंभवेऽपि विधान्तरेण विधिभेवि- प्यतीति यावत्‌ नियोगादते केवटे मृतार्भवचोऽनुवादकं सत्प्रमाणं नैव स्यादिति

१९२ सभूुरेश्वराचार्यकृतं बरहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ संबन्ध-

योजना कथं दधर्थ वचोऽनुवादकं तत्राऽऽह तस्येति कार्या्टमृतार्थस्या ऽऽ- गमेतरमानयोग्यत्वात्तद्राचि वचः स्यादनुवादकमित्यथंः ६७४ विध्यथांब्ीकृतौ त्वेतदनयेक्षं प्रमाणताम्‌ अशते मान्तराभावाज्ञ्योतिष्टोमादिवाक्यवत्‌॥ ६७५ कथं तरह परिदतयानवादकतां भतवाचिनो वचसो मानता तत्राऽऽह विधीति नियोगे मानान्तराभावात्तस्य शिडायरथस्य पिद्धा्थवाक्ये शेषत्वेनाङ्गीकारे खरूपेण मानान्तरयोग्यस्यापि सिद्धार्थस्य नियोगस्परित्वेन तदयोम्यत्वात्तदर्थं वचः खरगकामा- दिवचोवदनपेक्षं मानं तस्माद्रदमणो मानान्तरायोग्यत्वाय तज्ज्ञाने विधिरिवयर्थः॥ ६७९॥ वस्तु मान्तरयोग्यं चेद्विपौ सत्यपि तत्तथा अथ तन्मान्तरायोग्यं विध्यभावेऽपि तत्तथा ६७६ ` ब्रह्म स्वरूपेण मानान्तरयोम्यं वेति वरिकल्प्याऽऽद्मनू्य दूषयति वस्त्िति विधिना वस्तुनोऽन्यथयितुमशक्यत्वाद्विधिपक्षेऽपि वस्तुवाक्यस्यानवादितेनाप्रामाण्या- र्थो वि्रिरित्यथः द्वितीयमनुमाष्य विधिवैय्ध्यैन दषयति अथेति तथाच विध्यस्णृष्टवस्तुवाद्यपि वचनमनपेक्षं मानमिति शेषः ६७६ कि वाक्यस्यानुवादत्वं सिद्धे ऽथ मान्तरेण वा मिते तत्र पूवस्मिन्सिद्धेऽप्यर्थेऽनुबादता ६७७ यन्त॒ सिद्धाथ वचोऽनुवादकमिति तन्निराकतुं विकल्पयति किमिति। स्यथ बोध- कत्वेन प्रवत्तवाक्यस्यानुवादकत्वं मानान्तरेण ज्ञति वेति विकल्पाथः तयोर्मध्ये प्रथमे कल्पे विद्यमानेऽथ बोधकस्यापि वाक्यस्य नानुवादकतेत्याह तत्रेति ६७७ मरानान्तरानधिगतं सिद्धं वस्त्ववबोधयत्‌ मानं किं नानपेकषं स्यात्पुमथश्च स्वरूपतः ६७८ सद्थवादिवचसोऽनुवादैकत्वायोगममिनयति मानान्तरेति आगमेतरमानासष्टं सद्वस्तु बोषयद्भचोऽध्यक्षादिवदनपक्षं मानं स्यादेवेल्यथंः स्पद्वीपा वसुमतीत्यादािव मिद्धा्थज्ञानातपुमर्थाभावाद्विशुद्धं पिद्धं बोधयद्वाक्यं प्रमेति चेत्नेत्याह पुमर्थशेति परयग्म्तुनोऽनतिशयघुखत्वात्पर मपुरुषाथरूपं तन्न तद्विषयं वाक्यमप्रमेत्यथः ६७८ पुबुद्धिविषयो ह्यर्थो मानान्तरमपक्षते अभावात्पुरुषस्येह तु सिद्धोऽपि वेदिकः ६७९ विमतमनुवादकं पि द्धायवाक्यत्वान्नदीतीरफरसत्तावाक्यवदिलनुमानद्विदान्तानामनु- वादुतेल्याशङ्कयाऽऽह पुुद्धीति दा्छन्तिकवाक्यस्य पोरुषेयत्वाह द्धिगम्यसदर्थो मानन्तरयोमग्यत्वात्तदपेक्षते, तन्मानान्तरपिश्षया स्वाथबोधकत्वमुपाधिरिति भावः साधन

~~ =--~ ~ ----- ~~ --~ -~---- ~

१. रीप्लि ।२ ष. दला

शतिकम्‌ ] आनन्दगिरिकतशाल्ञपकारिकारूयटीकासंबलितम्‌ १९१

व्याधिं निरस्यति अभावादिति अपौरुषेये वेद प्रणेतुरभावद्विदिकोऽः सिद्धोऽपि। मानान्तरायोम्योऽतो वेदान्तेषु तदपेशया स्वार्थबोधकत्वमित्यथः ६७९ सिद्धत्वमात्रेण शङ्यते मान्तरं कचित्‌ शङ्धमानस्य मानस्य तुल्या सापेक्षता यतः ६८० रह्म मानान्तरगम्यं पिद्धतवाद्धटवदित्यतुमानादुपाधेः साधन्या्तिरिति चेन्नेत्याह चेति हि घटादौ कचिदापै सिद्धत्वादेव प्रमान्तरं प्रविाति जडत्वस्य तत्र प्रयो - जकत्वान्न समव्यापिपक्े कार्ये साध्यान्यापिस्तत्रापि मानान्तरपरवेहास्य वक्ष्यमाणत्वा- दिति मावः यद्यपि ब्रह्मणि मानान्तरपरवेशोऽग्रमितस्थापि राङ्कयते शङ्काया निरङ- दात्वादतः संदिग्धा माधनव्यािरित्यारङ्कयाऽऽह शङ्यमानस्यति। शब्दस्य स्वार्थे शङ्कयमानमानपापिक्षतावत्तस्यापि शब्दसापिक्षता तुल्या तथाच शङ्कयमानमानान्तरा- पक्षया क्रिमिति शब्दोऽप्रमाणं शब्दपिक्षया तदेवामानं किं स्यात्मलक्षस्य शब्द- स्यारङ्कितस्य श्ङ्कितमानतो बलीयस्त्वादित्यथः ६८० सापेक्षताऽप्यस्ति मितेमानत्वतः कचित्‌ मान्तरानवबुद्धं हि बोधयन्मानयुच्यते ६८» किच सिद्धार्थ वेदवाक्यं स्वार्थे मानं वाऽऽये सरिक्षताक्षतिमानत्वादेव कवचिदपि तस्य तदभावादित्याह चेति द्वितीयोऽन्ञातं ज्तापयतो वाक्यस्यामानत्वायोगा- दित्याह पान्तरेति ६८१ ` ्रानान्तरानपेक्षं चेन्मानं मेयं भबोधयत्‌ मानमेव तदा तत्स्यान्नातोऽन्यन्मानलक्षणम्‌ ६८२ अज्ञातज्ञापकत्वेऽपि मानत्वं मा भूदिति चेन्नेत्याह मानान्तरेति यथोक्तं वाक्यं मानमेव तहलक्षणवत््वादित्यथः ६८२

अथ मानान्तरापे्षं तन्मानं मेयबोधकम्‌ दयोरेकक्रियावेशात्तथाऽप्यन्यानपेक्षता ६८३ पदथबोधि वाक्यमनुवादकमित्येतन्निरस्य मानान्तरेण मितेऽर्थं बोधकं वाक्यं तद- पक्षया मेयबोधित्वादनुवादकमिति द्वितीयमनुवदति अथेति बरह्मणि मानान्तरासंम- वस्योक्तत्वाद्वक्ष्यमाणत्वाज्च मानान्तरमिते तस्मिन्वाक्यं बोधकं कथंचित्तत्र मानान्तरा- वेदोऽपि शष्दतदितरमानयोरेकस्यां वस्तुबोधनक्रियायां प्रवृत्तेः शाब्दस्य स्वाथेमितो मानान्तरानपेक्षता नहि दहने प्रवृत्ताध्यक्षानुमानयोरितरेतरपिक्षेति परिहरति दयो- रिति ६८६

~~~ ~~-------- ~ --- - -~----~--~->--- ~ ^ = न, ~ कन =

ख. शृते! ख. षं मानं ष. प्रयावबो

१९४ सुरेश्वराचायृतं ब्रृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ पंबन्ध--

अथानधिगताभावादुत्तरस्यापमाणता तस्पद्धावानत पुव॑स्य क्षानस्यास्तु प्रमाणता ६८४ ्योरेकक्रियावशमग्रष्यमाणः शङ्कते अथेति अनज्ञाताथाभावादुत्तरस्य शब्द- स्यामानता नेत्त तद्विषये प्रवृत्तप्रमाणान्तरस्यापि कथं प्रमाणतेत्याशङ्कयाऽऽह तत्सद्धायादिति। भाविना शब्देन पूर्वभाविनो ज्ञानस्य ज्ञातार्थताया दुज्ञानत्वादज्ञाता- येसद्धावात्तस्य मानतोचितेत्य्थः ६८४

पातोऽनपिगतत्वस्य सिद्धिः स्यादथवाऽन्यतः स्वतो वा क्ञाततायाश कुतः सिद्धिरितीयंताम्‌ ६८५ ज्ञातत्वाज्ञातत्वयोस्त्वन्मते सेद्धमशक्यत्वान्नायं विभाग इति वक्तु विकल्पयति प्रात शति प्रक्प्रमाणप्रततेसतुनयज्ञातत्वस्य "मानतो वा नित्यानुभवाद्वा स्वप्रकाशत्वेन वा िदधिरिति विकल्पाथैः ज्ञाततास्राधकमेव तत्पुव॑भाविनीमन्ञाततां साधयति किमत्र विकल्थेरिति वेत्तत्राऽऽह ज्ञाततायाश्वेति। नहि तत्साधकमपि सुबोधं पूर्ववद्विकल्पो- पयत्तरित्यथः ६८५ ` अह्नातत्वस्य माव्यापतेः पूवमेव प्रसिद्धितः = ततश्च मानतः सिद्धिरनाक्ातत्वस्य कुत्रचित्‌ ६८६ अज्ञातत्वस्य तरिधाऽपि सिद्धि दृषयति अङ्गातत्वस्येति तावत्तस्याऽऽत्मन्य- नात्मनि वा मानात्पिद्धिस्तत्प्रवत्तेः प्रागेव सिद्धत्वादज्ञतेऽर्थे सिद्धे तत्र प्रमाणप्रृ्ते- रिष्त्वात्ततो नित्यानुभवादपि तत्सिद्धिर्त्वयाऽनम्युपगमादन्यथा तस्य कस्पितत्वाप- तेरुक्तत्वानं स्वतस्तत्सिद्धिरावाम्यामनभ्युपगमादिव्यर्थः ६८६ | मानव्याध्चिक्षमं चेत्स्यादज्ञातत्वं घगादिवत्‌ वास्तवं स्यात्तदा रूपमघ्नातं सदा भवेत्‌ ६८७॥ नस्य मानासिद्धत्वे युक्त्यन्तरमाह मानेति तचेन्मानेन विषयीकतुं योग्यं तदा घटवन्मराननिरस्यं स्यात्तथा वस्तुस्वरूपं मानात्परागिवोर्ध्वमप्यज्ञातमेव स्यादित्यथैः। एतेन ज्ञातत्वस्यापि त्रिधा सिद्धिर्गिरस्ता ६८७ ` तथा संशयपिथ्यात्वनबुद्धयोरेष यथोदितः न्यायो बाच्यस्ततः सर्वां व्यवहारो सिध्यति ६८८ मंरायादिवदज्ञातत्वादितिद्धिमाशङ्कयातिदिद्ाति तथेति नहि संदहायादि साक्षिणा स्वतो वा सिद्धमनभ्युपगमान्मेयत्वे माननिरस्यत्वायोगस्तस्यापीलयथः मा मृदज्ञात- त्वदे मीनमेयत्वाद्धटवननिृत्तिरिति चैनेत्याह तत इति सम्यग्धीकृतो म्यवहारो वस्तूनि नाज्ञातत्वादिषु सं्वमानेषु संभवतीत्यथः ६८८

सर्तिकम्‌ | ` आनन्देगिरिकृतशाख्जपकाशिकाख्यरीकासंबरितम्‌ १९५

` अन्नातत्वाविदषेऽपि मानानां यदि मानता ्ञातस्याज्गाततोऽन्यत्वात्तत्र स्यात्किं मानता ६८९ व्तुन्यज्ञातत्वस्य मानात्परागूध्वं चाविरोषेऽपि मानगतमानत्वस्याविरोधादज्ञातत्वानि- वृत्तावेव मानमेयन्यवहारः सिध्यतीति शङ्कते अज्नातत्वेति ज्ञातत्वविशिशकार- स्याज्ञातत्वविशिष्टाकारादथीन्तरत्वादन्ञते ऽये मानमतिदायमकररषन्मानतां भजते नेन्माना- न्तरेण ज्ञातेऽपि शब्दस्यातिदायमकुवतो मानता कि स्याने विरेषानाधायिनो मानत्वायोगोऽज्ञातमानवदुपपत्तेरिति दूषयति ज्ञातस्येति ६८९ ` एकार्थोपिनिपातित्वात्सापेक्षत्वं यदीष्यते तथाच सवंमानानां सापेक्षत्वं प्रसज्यते ६९० प्रमाणान्तरेण ज्ञाते शब्दस्य मानत्वे दोषमादङ्कते एकार्थेति शाव्दवन्मानान्त- रेप्वपि पापक्षत्वापतिरित्याह तथाचेति ६९० एकस्यामपि सत्तायां सवाक्षाणां प्रमाणता द्रव्ये त्वक्चक्ुषोस्तद्रत्मसज्येतापमाणता ६९१ तेषामेकविषयत्वाभावे कथ सरपिक्षतेत्यारङ्कय शब्देन सिद्धार्थेन तेषामेकविषयत्व- मिष्टमिति मत्वा चक्षुरादीनामेकविषयत्वमाह एकस्यामिति त्वगादेरेकद्रन्यविष- यतया सपिक्षत्वं शब्दवदित्यतिप्रसङ्गान्तरमाह द्रव्य इति सापिक्षत्वफल्माह प्रस श्येतेति चक्षरादीनामेकविषयत्वेऽपि सापेक्षत्वेनामानत्वं तथा ब्रह्मणि मानान्तरा- वेहोऽपि श्ब्दस्य पपिक्षत्वेनामानतेति भावः ६९१ नियोगे लोकिके चाऽपि हरीतक्यादिमक्षणे मानान्तरासंभवेन प्रसज्येतानपेक्षता ६९२ ब्रह्मणः सिद्धतया तनिष्ठ वाक्यं नानपेक्षं मानमियेतत्प्र्युक्तम्‌ यन्त॒ नियोगस्य मानान्तरायोम्यत्वात्तद्वाक्यं निरपेक्षमानमिति तत्र किं नियोगत्वदेव मानान्तरायोग्यत्वं किंवा वैदिकनियोगत्वादिति विकल्प्याऽऽये दोषमाह नियोग इति हरीतक्यादि- भक्षणे रीकिको नियोगस्तत्रापि नियोगत्वादेव मानान्तरासंभवेनानपेक्षता प्रसज्येतेति योजना तथाच तद्विषयं पोरुषेयमपि वाक्यमनपेक्षं मानं स्यादिति हषः ६९२ नेष दोषो नरङ्ञानपूषिका पिनियोगधीः येन छोकेऽस्त्यतोऽपेक्षा बेदे तु स्याद्विपर्ययः ६९२३ द्वितीयमवतारयन्पौरुषेयवाक्यस्य नानपेक्षतेति शङ्कते नेष इति वक्ता हि विनि- योगद्रान्दितं साध्यपाधनसंबन्धं ज्ञात्वा हरीतकीमारोग्यकामो भक्षयेदित्यादिवाक्यं विर्‌- चयत्यतो रीकिकवाक्ये श्रोतुरवगम्यमाननियोगविषयविनियोगरूपसाध्यसाधनसंबन्ध- धीस्तत्र वक्तज्ञानपूरविका येनोपेता तेन ॒मानान्तरपिद्धसंबन्धविषयत्वाहोकिकनियोगस्य

१९६ सुरेश्वराचाय्ृतं बृहदारण्यकोपनिषद्ाष्यवातिकम्‌ ( संबन्ध

तदुभवाक्यस्यास्त्येव मानान्तरापिश्षा वेदे तु तदगोचरसंबन्धविषयत्वानियोगस्य तद- वाक्यस्य मानान्तरानपेक्षता तथाच वैदिकनियोगकृतमनपेक्षत्वमित्यथः ६९३ नैवं सत्यनपेक्षत्वं वचसः कायसं भ्रयात्‌ पुुद्धिपुवेकत्वेन यतः सापेक्षतोच्यते ६९४ परतिज्ञाहान्या परिहरति नैवमिति मानान्तरगम्यविनियोगविषयरीकिकनियोगा- थवाक्यस्य सरपिक्षत्वे कार्यविषयत्वाद्वचसो ऽनपेक्षत्वं सिद्धाथत्वाच सापेक्षतेति प्रतिज्ञा- हानिः पधीपूरवकत्वस्य सपिक्षताहेतुत्ववचनादतो वेदान्तेषु तत्पृवंकत्वामावादूतार्थष्वपि सापेक्षतेतयथः ६९४ नेवं नियोगनिषएत्वाद्रेदे तेनानपेक्षता सापेक्षत्वं छक स्याद्विनियोगपधानतः ६९५ प्रतिज्ञाहानिमग्प्यन्नियोगवाद्याह नैवमिति वेदे शिडदेर्नियोगविषयत्वात्तेन नियोगेन मानान्तरस्यानपेक्षणायुक्तमनपेक्षत्वं रोके तु पौरुषेयवाक्येषु छिडदे विनियोग- विषयत्वात्तस्य मानान्तरयोग्यत्वात्सापेक्षत्वमतो रोकवेदयोर्मानान्तरयोम्या्त्वमेव सपेक्षत्वप्रयोजकमित्यथः ६९५ , नैवे शब्दाथयोरेक्यं यदा स्या्ोकवेदयोः ¦ तदा शक्यते वक्तं वैरक्षण्यं तयोरिति ६९६ वैदिकस्य ङिडदेनियोगविषयता रोकिकस्य विनियोगविषयतेत्येतल्लोकवेदाधिकरण- विरुद्धमिति समाधत्ते नेवमिति। अस्यार्थः। स्थितं प्रमाणलक्षणे ^प्रयोगचोदनामावाद - थैकत्वमविभागात्‌" [पू०मी १।३।२७] किं एव छोकिकाः शब्दास्त एव वैदिकास्त एव चैषामथां उतान्य इति संशये टोकिका वैदिकाश्वेति व्यपदेदराभेदादुभयत्र शब्दार्थ- भेद इति प्राते रोकवेदयोरग्यपदेदामेदस्य सपिक्षत्वानपेक्षत्वनिमित्तत्वा्ोके ज्ञातप्तामर्थ्य- स्येव शब्दस्य वेदेऽपि बोधकत्वादुमयत्र शब्दार्थक्यं तथा सति प्रयोगचोदनानां संभवाद- स्यथा शब्दभेदादेकोऽर्थो प्रमीयेत चोभयत्र विभागमेषामुपरभामहे तस्मादेकतेति सिद्धान्तः तदेवं शब्दाथयोरेक्यस्य रोक्वेदयोः स्थितत्वादुक्तरीत्या तद्वैरक्षण्यं वक्तु- महाक्यमिति ६९६ स्वरूपखाभः सिद्धशरेतस्वतो वा यादि वाऽन्यतः स्वरूपेऽनुपयोगित्वान्न प्रमाणव्येक्षणम्‌ ६९७ कार्यस्य मानान्तरायोग्यत्वात्तदराक्यमनपेक्षमिवयेतन्निरस्य सिद्धं सापेक्षमित्यत्र स्वतः परतो वा पत्तासिद्धिखादश्ची ीर्वेति विकल्प्याऽऽदयमादत्ते स्वरूपेति तावद्धि माने वस्तुनि मानं सत्तायामुपयुज्यते सत्त्वस्य पूर्वमेव रग्धत्वान्नापि ज्ञप्तौ शब्दस्यैव तुत्र ज्ञापकत्वाभ्युपगमात्ततो मानान्तरमनुपयुक्तमित्याह स्वरूपं इति १९७

कीतिकम्‌ | आनन्दगिरिकृतशाख्पकारिकाख्यटीकासंवलितम्‌। १९७

` अभिव्यक्तोऽथ सिद्धोऽय स्वतो वा यदि वाऽन्यतः अभिव्यक्तस्य भूयोऽपि निष्फलं मान्तरे्षणम्‌ ६९८ द्वितीयमालम्बते अभिव्यक्तोऽथेति तावदामिव्यक्तस्य पनरमिन्यक्यर्थ मानान्तरापेक्षणमनवस्थानान्न मानान्तरमाध्यं फलान्तरमस्त्यतोऽफलत्वात्तदपेष्षा नामि- म्यक्तस्यापि युक्तेत्याह अभिव्यक्त स्येति ६९८ ` तस्मान्न सिद्ध इत्येव संभाव्येत भरमान्तरम्‌ नरोक्तो मान्तरापेक्षा तेन मान्तरसंभवः ६९९ सिद्धं पपिकषमित्येतहुर्मिख्पमित्युक्तमुपसंहरति तस्मादिति सिद्धा्थमपि वेदिकं वचोऽनपेक्ं चेत्कस्य रपिक्षत्वं तत्राऽऽह नरेति पौरषेयवाक्यार्थे यतो मानान्तरमं- वस्तेन क्तातेऽथं॒॑परप्रत्यायना्थं॒वाक्यविरचनात्तेन नरविरिने वनमि तदपेक्ष त्यथः ६९९ फरियां विना संसर्गः पदार्थानामथोच्यते क्रियेवापेक्ष्यतां तहि कि सिद्धं विधि विना ५७०० ब्रह्मणो मानान्तरायोग्यत्वाय तज्ज्ञाने विधिरिति पक्षं प्रतिक्षिप्य षष्टमुत्थापयति क्रियामिति। पदार्थपंसगौरथं करियास्वीक्रियायां तद्विषयो विधिरपि समुन्मिषेदिति प्रति- पत्तिविधिसिद्धिरिति भावः क्रियां बिना पदाथासिसर्गश्चततत्प्रयो नकत्वेन प्राऽेक्ष्यता- मित्यङ्गीकरोति क्रियेति प्रतिपत्तिविधेरपि क्रियावद्पेक्षयत्वमेवकरारवारितं म्फोर- यति कि नेति ७०० क्रिया चापेक््यमाणाऽपि या काविदपेक्ष्यते योग्यत्वहेतुतस्ति साऽस्तयेवास्यादिका श्रुतौ ७०१ परतिपत्तिविध्यमावेऽपि संसर्गप्रयोनिका क्रिया स्वीकृता चेतति सेव विषेया स्वीकायां नहि तन्मात्रमपेक्ष्यतेऽपे्षाया योम्यत्वादिकृतत्वादिति शङ्कते क्रियां चेति योग्या चेत्कियाऽपेक्ष्यते तर्हि पा तत्त्वमादिश्रुतावस्यम्मीत्यादिकाऽम्ति मेव वेदान्तेष्व- पक्ष्यतामित्याह तर्हीति ७०१ अकमंकत्वादस्यादेने तावत्कमं विद्यते अभूतभवनं चार्थे निदयत्वादात्मनश्च ७०२ ननु साऽपि क्रिया विधीयतां विधयक्रियाधीनत्वात्कर्येति चेत्कि तत्फलं कर्मका- रकस्यातिशयः क्ंखिदभूतमवनं किंवा जीवन्रहमणोः संपर्गबोधनं नाऽऽचोऽस्यादिकरि- यायाः कमौभावात्तद्रतातिङायायोगादित्याह अकमंकत्वादिति तावत्कर्म विच- तेऽतसद्वतोऽतिदायो संमवतीलय्थः ब्रह्मरूपेणापसतो जीवस्य तद्रूपेण मवनं विषेय- करियाफटमिति द्वितीयं दूषयति। अभूतेति ब्रह्मेव सत्नित्यादिशुतेरात्मनो बरक्ात्मना

१९८ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ संबन्ध `

सदा स्थितिरिति हेतुमाह नित्यत्वादिति आचश्चकारः समुचये द्वितीयोऽव- धारणे ७०२

असंसष्टात्मबोधित्वान्नापि संसग॑धीरतः आस्मेयभिसंबन्धाभ्रापि' सत्ता सतोच्यते ७०३.॥ तृतीयं निरस्यति असंसष्टेति। एकरसराथपरत्वाद्व क्यस्य विेयास्यादित्ियाव्ा् जीवत्रह्मणोः संपरगधीरियथः सदेव सोम्येत्यादिवाक्येन सत्ता सामान्यं बक्मोच्यते तचनिरविदोषं सामान्यमतो यथोक्तव्रह्मणो विोषसंसगाथमस्यादिक्रिया विधेयेल्याश याऽऽह इति आत्मा निःपामान्यविदोषोऽन्यथाऽनात्मत्वापत्तेः सामान्यविरो- : षत्वस्य तय्यापेस्तेनाऽऽत्मना स॒ आत्मेति सतो ब्रह्मणः संबन्धात्तदपि निःसामान्यविशेः मतः सत्ता सामान्यं सता सदेवेत्यादिना नोच्यते तथा सामान्यस्य ब्रह्मणो विदोषसंसर्गाथं विधिरितयथः ७०३ शब्दाद्यगोचरोऽर्थोऽतो रक्षणापाश्रयाच्छरृती सदित्यादिषदैरात्मा साक्षान्न भतिपाचते ७०४ यदि वाक्यस्थानि सदादिषदानि सामान्यं विदोषं नाऽऽचक्षीरन्कि तरिं तान्य भिदधीरन्निव्याङ्याऽऽह शब्दादीति कथं पुनरम्मान्प्रति श्रुतिपदान्यपोदस्रामा न्यविदोषमात्मानमपरोक्षत्वेनाऽऽवेदयितुमुत्सहेरज्ञात्यायभावे वाच्यत्वासंभवादत आह अतो लक्षणेति अयोग्यत्वपरामशर्थोऽतःशब्दः ७०४ यदाऽपि पानयोग्यत्वं स्वं तच्च प्रतीयते तदाऽपि वस्तुपरता नाऽऽगमस्य विहन्यते ७०५ वस्तुस्वरूपं स॒त्तवमुपेत्य सचिदानन्दात्मनि ब्रह्मणि वेदान्तानामनपेक्षं मानत्वमुक्तमि- दानीं मानयोम्यत्वं सत्वं तदेव वेदान्तवेद्यमित्यङ्गीकारेऽपि तेषामनपेक्षमानतोपपत्तिरिति ्रोढिमाखूदो व्रते यदाऽपीति मानयेोग्यत्वे सवे वेदान्तवेद्ये कथं तेषां वस्तुपरते- त्यदरङ्य मानान्तरं मेया हिम ॑वेति विकल्प्याऽऽद्यं प्रत्याह तदाऽषीति यदा मानान्तर मेयाहहिस्तदा योग्यत्वस्य वस्तुरूपत्वादुक्तवस्तुपरता वेदान्तानामुपपद्यते नहि ते यथोक्ताथा्पणे मानान्तरमपेक्षन्ते स्वयमेव शक्तत्वात्तततु योम्यत्वोपलक्षणतया तरस्थ- मित्यथः ७०९

मान्तरेणापि संबद्धमर्थं वाक्यं प्रबोधयत्‌ मानतां जहात्येव जगत्याप्रवचो यथा ७०६ द्वितीयेऽपि वाक्यमानत्वं सिष्यत्येवेत्याह मान्तरेणेति वेदान्तवाक्यं मानान्त-

~~~ --* ("व सि 1

~ =

म्र 4 [१ ~ ~= ~

के, सूपतत

लातिकम्‌ ] आनन्दगिरिदतशातपकारिकाख्यदीकासंवलितम्‌। १९९

रविशिष्टमप्य्थ बोधयत्कथं मानत्वं जहातीव्यक्तं तत्र दृष्टान्तमाह जगतीति यथाऽऽप्वाक्यं प्रमितम्थं बोधयदपि शोके मानमेवमिदमपीलयथः ७०६ ब्ञातः सोऽर्थो मरयेलत्र नाऽभवाक्यं विहन्यते मानान्तरनव्यपेक्षतवादिहन्येताथनिशितो ७०७ दृष्टान्तेऽपि विप्रतिपत्तिमाङ्कथाऽऽप्तवाक्यं वक्तुज्ञानेऽनपेक्षं मानमिति परस्य संमतं साधयति ज्ञात इति अथास्यानपेकषं मानत्वं वक्तृथीवदर्थेऽपि किं स्यादत आह मानान्तरेति अथेनिश्चये वक्तज्ञानपिक्षत्वादापतवाक्यस्य नाथे निरपक्षमानता यथाऽऽहुः- तज्ज्ञानान्तरितत्वाच्च शब्दास्तावदुदाप्ततं इति ७०७ मायोगेऽपि मानत्वमनाप्तनचसः कचित्‌ तेनाऽ वाक्यं मायोगे मानाद्थेऽपि निष्ठितम्‌ ७०८ तस्यार्थे मानत्वामावश्वेदनाप्तवाक्यादविरोषः स्यादित्याशङ्कयाऽऽह पायोगेऽपीति। नहि कचिदनाप्तवाक्यस्याऽऽप्वाक्यवदकप्रमाणपबन्धेऽपि प्रमाण्तेत्युमयं मिथो विल - क्षणमित्यथः अनाप्तवाक्यादाप्तवाक्यस्य वैरक्षण्यमुक्तमुपजीम्य स्वमतमाह तेनेति यस्मादाप्तवाक्यं वक्तृधीसंबन्धे मानं तस्मात्दराराऽ्थऽपि नहि तेन वक्तुधीमात्रं गम्यते विरशिष्टधीज्ञाने व्व्थऽपि मानत्वं दुर्वारम्‌ यथाऽऽहुः--“रामाप्यस्यापनं तु स्यद्रकत- धीहेतुसंभवात्‌ः इति अतो वक्तुधीद्वारा ऽथे मानमाप्तवाक्यमिल्य्ः ७०८ एवं सति वेदान्ता यदि मानमरीकिकम्‌ पवोधयन्ति विध्वस्तनिखिख्दरैतगोचरम्‌ ७०९ कथं तेषाममानलतवं तदा स्यादाप्तवाक्यपत्‌ असिद्धि मासिद्धौ सिद्धेति साध्यते ७१० रष्टान्ते स्थिते दाष्टानििकं प्रपश्चयति एवं चेति द्विविधा वेदान्ता मानं मनोधृ- तमुत्पादयन्ति नेनषाममानत्वरङ्कत्यथः। टोकप्रसिद्धां मनोवृक्तिुत्पादयतां तेषामिह मस्येतयादिवदमानतेलयादाङ्याऽऽह अरोकिकमिति प्रबौषयन्ति विकायन्ति जन- यन्तीति यावत्‌ अोकरिकत्वं साधयति विध्वस्तेति विध्वस्तं निषिलं द्वैते यस्म- स्तदेव गोचरो यस्येति विग्रहः यदा स्वरूपज्ञानं ॑वा मानं तदा प्रबोधयन्तीति पुबो- धम्‌ करिध्वस्तो निखिलो दैतास्यो गोचरो यस्मिन्निति निप्प्रपश्चत्वमुच्यते विवक्षि- तमश दर्शयितुं पनष्टान्तमादत्ते आप्ति यथाऽऽ्तवाक्याद्रकतृषीपिद्धिकारे तद्वि शेषणार्थमिद्धितथा वेदान्तेभ्यो मानपिद्धिकारे ताद्विशोषणं ब्रह्मापि पिष्यतीयथः ब्रह्मणो मानविरोषणत्वेन वेदान्तमेयत्वे कथं तेषां तत्रानपेक्षं प्रामाण्यमिति तत्राऽऽह अर्थेति यदोक्तं मानं वेदान्तेभ्यो जाये ज्ञायते वा तदा ब्रहमज्ततिरापे जातिवेति

-- ~ -~---~-~~---- ----

१ख. दस्तुप्र |

०० ` सुरेशवराचायङृतं बृषदारण्यकोपनिषदाप्यवातिकम्‌ [ पबन्ध-

पुनर्य प्रकाशयितुं मानमथ्यैते तस्माद्रह्ण्ुक्तमानजनकत्वं॑तज्ज्ञापकत्वमेव वा वेदा- न्तानामनपेक्षं मानत्वमित्यथः ७०९. ७१० किंच सिद्धत्वसंबन्धादेकात्म्ये मान्तरानुमा यथैवं कायंतायोगानियोगेऽप्यनुमा किम्‌ ७११ अङ्गीकारवादं लक्ता प्रस्तुतं वस्तुरूपं सतत्वमध्रित्योक्तलक्षणे ब्रह्माणि वेदान्तानामन- चेषं मानत्वं वक्ष्यमाणहेतोरपि ग्राह्यमित्याह। किंचेति प॒त्त्वस्य वस्तुरूपत्वे वस्तुनो ्िद्यमानत्वाद्धटवन्मानान्तरविषयते्याशङ्क हेत्वन्तरं स्फुटयति सिद्धत्वेति एेका्मय मानान्तरगम्यं सिद्धत्वात्संमतवदित्यनुमानवन्नियोगसद्भम्यः कार्यत्वात्ेषादिवदित्यपि सभवे नियोगवाक्यस्यानपेक्षमानत्वे वस्तुवाक्यानामपि तत्कि स्यादित्यथः ॥७११॥ नियोगस्यापि कार्यत्वं प्रषणाध्येषणादिभिः समं तद्त्मनेवास्य संबन्धग्रहणं यतः ७१२ नियगि कार्यत्वहेतुं साधयति नियोगस्येति तत्रेव हेत्वन्तरमाह तद्रत्मनेति। रके कार्यमात्रे छिडदेः संगति तद्ग्रहो वेदे प्रथगस्त्यतो नियोगस्य टिडादिना शक्तिज्ञानं कायत्वद्ररिवेति हेतुिद्धिरित्यथः ७१२ परायत्तात्मलाभत्वं नियोगस्येह कायंता कारयमान्तरगम्यैः सा केथंचिद्रिशिष्यते ७५३ करिच नियोगो मानान्तरगम्योऽन्याधीनपत्ताकत्वाद्वरवदितयाह परायत्तेति नोकतेदयोनियोगस्योत्पा्यताप्रतीतिरपि कायत्वसिद्धिरिप्याह नियोगस्येति घट्ट ्टान्ते साधनतैकल्यं निरस्यति कार्येरिति साध्यवैकल्यं धुनीते मान्तरेति हेतु मिद्यथमुक्तां कार्यतां धरणि निधारयति सा नेति ७१३ यत््वसाधारणं तस्य कायंत्वमिति भण्यते लों किकेष्वपि कार्येषु तन्नेव विनिवायते ७१४ ? कृतिप्ताध्यत्वोपहितं कृत्युहेश्यत्वं काय॑त्वं नियोगस्यापाधारणं तन्न प्रेषादिष्विति रवोक्तानुमाने दृष्टान्तस्य साधनविकलत्वं शङ्कते यस्िति कत्युदेदयत्वं तावन्नियो- गस्यापि प्रामाणिकं कृतिसाध्यत्वं प्ेषादिप्वपि तुल्यमित्याह रौ किकेष्विति ॥७१४॥ अथासाधारणत्नानपरिच्छेद्यत्वमिष्यते तच्च सवेपदाथनां दण्दैधिनिवायते ७१५ कायताभीविषयत्वं नियोगस्य कार्यत्वं तन्न ङशात्मम प्रेषादिष्विति शङ्कते अथेति कार्यमेव प्रेषादिन्यपदेश्यमिलयम्युपगमाततेषामपि कार्यताधीषिषयत्वं तुल्यमि- त्याह तश्चेति ७१९

०० ~~~ - ~~ ~न ~~ “~-----िकक

वौतिकम्‌ ] आनन्दगिरिङृतश्षाङ्पकाशिकाख्यदीकासंवरितम्‌। २०१

: परमाणायत्तमेतावत्स्वपप्रेयावभासनम्‌ ^ ` कार्यताऽकायेता वाऽत्र मेयायत्ता,न मानतः ७१६ किंच कार्यताधीविषयत्वे नियोगस्य मानान्तरगम्यतेत्याह प्रमाणेति प्रतिपनो विषयः सप्तम्यर्थः मानतो शास्नायततेति यावत्‌ एतावन्मात्रं शाल्रायत्तं यत्ख- विषयस्येष्टसाधनमेतदित्यनिष्टसाधनमिदामिति वा प्रकारानं त्विदं कार्यमिदं नेति धियौ शाख्रायत्ते ते तु विषये समीहितोपायत्वतद्विपयैयधीकृते मानस्यो हितस्ताधनं चेत्कारयं विपरीतं चेदकार्यमिति तस्मात्कार्यताकार्यतानृद्योः शास्रीयत्वामावानियोगस्य मानम- कार्यताधीविषयत्वे मानान्तरगम्यतेति मावः ७१६९ सिद्धत्वहेतुको योऽपि दोष एेकात्म्य उच्यते नियोगस्यापि संसिद्धौ दोषो नापनुद्यते ७१७ ब्रह्माणि सिद्धत्वहेतुना मानान्तरगम्यत्वं वदतो नियोगेऽपि हेत्वन्तरेण तदुक्तिः पुक- रेत्युक्तम्‌ इदानीं येन हेतुना ब्रह्माणि मानान्तरगम्यतोच्यते तेनेव हि नियोगेऽपि सा प्रामोतीत्याह सिद्धत्वेति साध्यैकखभावे नियोगे सिद्धत्वहेतुको दोषो नेति चेत्तत्र किं क्रियानुष्ठाने स॒ सनिष्यत्युत नाऽऽ पिद्धत्वपिद्धेसतनिमित्तो दोषः स्यादित्याह संसिद्धापिति ७१७ यागादिविषयासिद्धा चासो प्रसिध्यति विध्युक्तेसदसंसिद्धो निष्फरत्वं प्रसज्यते ७१८ द्वितीयं दूषयति यागादीति तत्र हेतुमाह विधीति यागा्युषानाननियो- गापिद्धावनुष्ठानैयथ्याद्विधिवाक्यान्क्यं तदनुष्ठानस्य स्वर्गादिसाधकत्वेनाथव- त्वत्तदुर्थतवं नियोगपिद्धि तिना तदनम्युपगमादितयथः ७१८ एेकार्म्यवस्तृयाथात्म्यप्रकाशनपदीगयरसः॥ वचसस्त्वतिरेकेण कि मानं तद्ुरं वहेत्‌ ७१९ ब्रह्मणि मानान्तरावेहामाधित्य नियोगेऽपि तत्साम्यमित्युक्तम्‌ हृदानीं तत्र तदावे- शासंमावनेव नास्तीत्याह एेकात्म्येति एेकात्म्यमेव वस्तुयाथात्म्यं तस्य प्रकारानं उपक्रमसहारेकरूप्यादिना पटुतर वचस्तत्त्वमादि ततोऽतिरेकेण नान्यत्किचिदपि माना- न्तरं तत्पकारानप्तमथमसि अस्मिन्मानान्तरप्रवेरो मानामावादित्यथः ७१९ ` भात्रादिसम्यपेक्षं सयत्र ज्ञानं प्रजायते तत्रैव भान्तरापेक्षा तु विध्वस्तमेदके ७२०

विमतं मानान्तरगम्यमकार्यत्वाद्रखररित्याङङ्कय मात्रादिमापक्षत्वमुपाभिरि्याह्‌ २६

२०२ सुरेश्वराषायकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ संबन्ध-

मात्रादीति साधनव्यापिमाशङ्कयाऽऽह नत्ति विध्वस्तो मात्रादिभेदो यम्मि- न्रह्मगि तस्मिन्न ज्ञानं तदपेक्षमिल्यथः ७२० शः विध्य्थाधीनसंसर्गाः पदाथा वैदिकोक्तिषु लोके मान्तरसंसिद्धसंसगा रचनाबलात्‌ ७२४ र्मणि मानान्तरावेहानिषेधेऽपि वेदान्तानां नानपेक्षं मानत्वं तेषु टोकिकवैदिक संप्रगप्रमोजकाभावात्तजन्यवाक्या्थवुदधभ्रान्तित्वादिति मत्वा तेषु वैदिकपंसर्गप्रयोज- काभवं वक्तुं तत्प्रयोनकं दशेयन्नाराङ्कते विध्यर्थेति विधिरर्थोऽस्येति विध्यर्थो रिञदिरुव्यते तेषु टोकिकसंसर्गप्रयोजकामावाभिषित्सया तत्प्रयोनकमाह शोक इति पदार्था विशेष्यत्वेनानुषज्यन्ते ७२१ रचना पदाथानां विवक्षापूधिकेव तु प्रमाणान्तरगम्येऽर्थे विवक्षा व्यवस्थिता ७२२ कथं रचनानुपपस्या छोकिकसंसगीस्य मानान्तराधीनत्वं तत्राऽऽह रचनेति तर्हि तद्रकषाद्विवक्षैव कल्प्यतां मानान्तरकल्पना तु कथमितयाशङ्कयाऽऽह प्रमाणान्तरेति अज्ञाते विवक्षायोगान्मानान्तरेण ज्ञात्वा विवक्षित्वा परस्मे वाक्यरचनाद्धोके संसगेस्य मानान्तराधीनतेत्य्थः ७२२ एवं सति बरेदान्तवाक्यार्थप्रत्ययो मः उत्खातविधिको छोके तोयबुद्धिरिवोषरे ७२२ ` छोकवेदयोरुक्ते पंसग॑प्रयोजके भवेतां तथाऽपि वेदान्तेषु किमायातमत आह एवं चेति वेदसंपगंप्रयोभको विधिर्छके मानान्तरमिति स्थिते वेदान्तेष्वपरुषेयेषु माना- न्तरापंमवाद्धियेश्वानम्युपगमात्तेम्यो वाक्यायधीभ्रान्तमरुमरीचिकापु जलबुद्धिवदित्यथंः। उत्खातविधिको निरस्तविधिकस्तदप्रयुक्त इति यावत्‌ ७२३ इत्युक्ते परिहाराय शणु यद्धण्यतेऽधुना ७२४ पदायसंगतेः कस्माद्िभ्यधीनत्यमाहतम्‌ पदा्ान्तरतश्रत्वं कस्माद्धेतोने कल्प्यते ७२५ वेदान्तानाममानत्वाद्र्मणि तन्मानत्वं द्रापास्तमिति प्राते वेदिकपंसर्मप्रयोजकस्य तेषु संभवत्तिम्यो वक्याथनृद्धेरभरान्तित्वात्तन्मानत्वोपपत्तेयुंक्ता तेषां ब्रह्मणि मानते त्याह इत्यक्त इतिं यदधुना मण्यते तत्वं शृण्विति संबन्धः कथं वेदिकपंसग- प्रयोनफ़प्य वेदान्तेषु सत्ताः नाि तेषु विधिरस्तीत्याशङ्कय , परिहारं विवृणोति पदा. ति लिडादिश्ब्दो विधिस्तदधीनत्वं संसगेस्य किमिति स्वीकृतं 'योग्यमाकाङ्क्ितं संनिहितं यत्पदार्थान्तरं तभ्निमित्त्वं किमिति नेष्ठं नहि किरिरंत्प्रयोजको , वष

~= =-= ~~ ~ जाना 9

ख. -स्तचर प्रयो

“वातिकम्‌ ] आनन्दगिरिङृतशाच्पकाशिकाण्यटीकासंबशितम्‌ ४०१

प्रयमभल दत्यादौ ग्यभिचारात्तस्मादाकाङ्लादिघ्रयं प्रयोजकं, तदसि वेदानतेष्वपीति तेम्योऽथेधीनन भ्ान्तिरित्यैः ७२४ ७२९

संसगंभेत्पदाथानां षिनाऽपि विधिना भेत्‌ अनथंको भवेदेवं विधिनिभिषयत्वतः ७२६ विधिवादी शङ्कते संसर्गभेदिति शिडादिना विनाऽपि. संनिधानादिना पदार्थामां संसर्गश्वेदेवं सति विध्यानर्थक्यं स्यात्स्वविषयसंसगस्यान्यतोटन्धतया स्वस्याकिंभित्क- रत्वादतो विधेरथेवत््वाय तन्निमित्तो वेदिकः संसर्गं इत्यर्थः ७२६ नतु दोषः समानोऽयं विधेरन्यपदेष्वपि विशिष्टाथावगलयर्थं परयुज्यन्तेऽपराण्यपि ७२७ विध्यधीने संसर्गे नामपदेषु वेयथ्यंदोषः प्तमः स्यादिति दूषयति नन्विति संसर्गस्यान्यनिमित्ततवे विधिवेयथ्यैवदितिदृष्टानतार्थोऽपिदाब्दः नामपदानां संसर्गज्ञा- नाजनकत्वेऽपि पदा्थमत्रधीजनकतया साफल्यमित्याशाङ्याऽऽह विश्चिेति विधिपदवदित्यपेर्थः ७२७ एवं सति विधिः कस्माम्नानर्थक इतीयताम्‌ योगक्षेमसमानत्वादविध्यथेपदान्तरेः ७२८ विधितादितरपदानां संसर्गसिच्यर्थे प्रयोगे फलितमाह एवमिति विपेरितर- पदेरयोगक्षेमस्य समत्वाद्विधि विना संसगंसिद्धो विधेरेव कस्मादन्थकः पदान्तराण्य- न्तरेण तत्सिद्धौ तान्यपि कस्मान्नानथकानीति वाच्यमेवमुभयत्रापि सममान्थक्यमि- त्यथः ७२८ उच्यते विधिशब्दो हि मान्तराङ्गातगोचरः तस्य विषयाक्ेपं मुक्त्वाऽन्यन्न कृताथ॑ता ७२९ विधितदितरपदेषु वैषम्यं विधिवादी प्रतिजानीते उच्यत इति तदेव व्यक्ती- कतुं छिडादिस्वरूपमाह विधीति तस्य यथोक्तनियोगगोचरत्वेऽपि कथं संसग॑स्य तदधीनतेति तत्राऽऽह तस्येति नियोगस्य विषयः परंगसतस्योपस्थापनं विना निर्विषये नियोगे डिङदेरपर्यवसानाद्विध्यायत्तः संसर्ग इत्यथः ७२९ मानान्तरपसिद्धाथवादित्वादनुवादकम्‌ विधेरन्यपदं यस्माम्नाऽऽक्षपोऽतः प्रतीयते ७३० विधिषदवन्नामपदान्यपि संसगीक्षेपमन्तरेणापयवतितव्यापाराणि तमािपेयुरि्ाश- कृयाऽऽह मानान्तरेति नामपदान्यनुवादित्वान्नाऽऽसेषकाणीतयथः ७३०

१कं. "ब्दोभ्यं मा'।

२०४ सुरेश्वराचाय्तं बहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ पंबन्ध-

अव्युत्पमनेऽपि संबन्थे विध्यथीवगमस्तथा अथ विङ्ञातसंबन्धं सिद्धां स्याद्िधायकम्‌ ७३१ टि्देमानान्तरागोचरनियोगारथत्वे तस्य तेन संबन्पेऽनवगतेऽपि तं गम्येन्न वा नाऽऽदस्तथा सत्यव्युत्पन्नस्यापि टिङदिश्राविणो नियोगधीपूवैकप्रवृत्तिप्रसङ्गादिति दूष- यति अव्युत्पन्नेऽपीति द्वितीयं शङ्कते अथेति ज्ञातसंबन्धस्य ङिडादेर्बोधकत्व तदपि मानान्तराधिगता्थमनधिगते संबन्धिनि संबन्धन्रुद्यसिद्धेरतो नामपदवद्विधिपद- स्यापि नाऽऽकेपकतेत्याह सिद्धाथमिति ७३१ स्वधमे पदं जघ्यात्संबन्धन्नाननिहती तस्माद्धिजञातसंबन्धं पदं सवेत्र बोधकम्‌ ७३२ िडदेरज्ञातदाक्तर्वोधकत्वे दोषान्तरमाह स्वधर्मं चेति संबन्धग्रहापि्षया खा्भनोधित्वं पदधर्मस्तनिरपेक्षतया बोधकत्वे पदं सखधर्म॒त्यजेच्छक्तिन्ञानमनपेक्षय बोधकत्वं वाक्यधर्म चा<ऽश्रयेदित्यथः रोके ज्ञातसंबन्धस्य पदस्य बोधकत्वेऽपि वेदे नैवमित्याशङ्कय रोकवदाथिकरणविरोधानवमित्याह तस्मादिति ७३२

इतोऽन्यथा कल्प्यमाने सर्वं स्यादसमश्नसम्‌ वाक्यवाक्याथयोगशेदराच्यवाचकलक्षणः ७३३ विपे दोषमाह इत इति रोके शक्तिग्रहेऽपि वेदे तदभावे पदधमौतिक्रमो वाक्यधरमाश्रयणं रोकावगतप्तामथ्यः शब्दो वेदेऽपि बोधकं इति न्यायविरोधश्वत्यनेकम- युक्तं स्यादित्यथः पदधमातिक्रमपरिजिहीषया मीमांसकमुदरां भिन्दानः शङ्कते वाक्येति योऽयं वाच्यवाचकलक्षणः संबन्धो रके शब्दाथयोः सिद्धः स॒ वाक्यस्य वाक्यार्थेन योगो पदस्य पदार्थेन तयोरमिथुनीभावेन रोकसिद्धत्वाद्राक्याथैस्तु माना- न्तरागोचरो नियोगोऽतो नोक्तदोष इत्यथः ७३३

तद्विशेषकनिष्ठत्वास्न वः संबन्धर्धाभयेत्‌

विशेषान्तरे दत्तिविशेषस्यास्ति गोत्ववत्‌

नेराकाङक्ष्येण तत्सिद्धेः संबन्धोऽतो गृह्यते ७३४

वाक्यस्य सखार्थे संबन्ध्रहं दूषयति तद्विशेषेति तस्य वाक्यस्य गवानयनादा-

वेकसििन्नर्थविरोषे स्थितत्वात्तस्य विशेषान्तरे वृत््ययोगाद्रोबन्धनादौ गवानयनानुपम्भा- त््रतिवाक्यं शक्तिग्रहापातात्तस्य वषदातेनापि दुःसाधनत्वान्न युष्माकं सिध्येदिलयथः सत्तायपेक्षया विशेषस्यापि गोत्वस्य विदोषान्तरे खण्डादौ वृत्तिवद्राक्यार्थस्य वाक्यार्थ - न्तरे वृत्तर्वाक्यस्य स्वार्थे शक्तिः पग्रहेत्याशङ्कयाऽऽह नेति तत्र देतुर्नराकाङष्ये- णेति गवानयनादिवाक्याथस्य गोबन्धनाद्यनपेक्षत्वेन सिद्धेन तस्य गोत्वेन तुल्यता; हि गोत्वं खण्डा्यनक्षं, गवानयनं तु वाक्याथन्तरानपेक्षं दष्टमिव्यथः वः संबन्ध-

वीर्तिकम्‌ ] आनन्दगिरिकृतश्ञाद्खपरकारिकास्यशैकासंवलितम्‌। २०८९

धीरि्युक्तं निगमयति संबन्ध हति वाक्यस्य स्वार्थे पंबन्धग्रहे तस्यापि मानान्तर- गम्यताया वाच्यत्वाद्वाक्या्स्यापूर्वत्वानुपपत्तिसतुल्येति वाक्यस्य संबन्यज्ञानायोगात्यद- स्यैव तद्राह्यं रोके पदतदथयोभिथुनीकृत्य दृष्टत्वेऽपि नाज्ञातसंबन्धं॑पदं स्वार्थं बोधये- दथान्तरेऽपि प्रसङ्गादित्यथः ७३४ संबन्धं मन्यते योऽपि गाब्दबोधानुसारिणीम्‌ ७३५ ष्टां श्रोतृगां सोऽपि सम्यगभिमन्यते श्रोतृस्थकायलिङ्गत्वात्कथं शन्देकगोचरः ७३६ वाक्यस्य शक्तिग्रहं निरस्य पद्स्थेव तं व्रवता लिडदेर्मियोगे तदहे तस्य माना- न्तरगोचरता तस्य तत्राग्युत्पन्नत्वे तदबोधिताऽन्यथा पदधमीतिक्रमादिः स्यादित्युक्त- मिदानीं शब्दादेव ज्ञाते नियोगे लिडादेः शक्तिग्रहान्न दोष इत्येतद्रदाऽवगम्यते नान्य- रित्यादिवातिकाम्यामुक्तमारङ्कयाऽऽह संबन्धमिति उत्तमवृद्धोक्तशब्दोत्थबोधा- नुरोधिनी मध्यमवृदधे श्रोतरि चेष्टां दृष्टा तया तेन शब्दाधिगते नियोगे लिङदेः शकि बालो वेत्तीति योऽपि नियोगरागातुरो मन्यते मोऽपि सम्यगवदुध्यते ज्ञातसंबन्धाद्धि शब्दान्नियोगधीस्ततस्तत्र तज्ज्ञानमित्यन्योन्याश्रयादित्यथः मध्यमवृद्धेन शब्दाधिगते प्रवते नियोगे बाटेन प्रवृत्तिटिङ्गावगते शक्तिग्रहाननैवमिति चेत्तत्राऽऽह श्रोवृस्थेति। मध्यमवृद्धगतप्रवृत्तिलिङ्गगम्यत्वान प्रवतैकनियोगस्य शब्दैकगोचरता तथाच कथंधिद- न्योन्याश्रयनिरासेऽपि तस्यापूवेतेत्यथः ७३५९ ७३६ तस्यापि शन्दपुवत्वादिति चेिङ्गपूषैतः कस्मान्न शब्दबोधोऽपि ह्ननमानपुरःसरः ७३७ ्वत्तिलिङ्कानुमानस्यापि शब्दावगतनियोगे प्रवृत्तेः रब्दैकगम्यत्वं तस्य घेत्स्य- तीति शङ्कते तस्यापीति श्रोतुः शब्दान्नियोगबोधोऽनुमानपुव॑कस्तस्य तस्मिन्पूवेम- नुमानप्रवृत्तेतः शब्दाभियोगबोधोऽपि किमिति लिङ्गपूवंको स्यादिति शब्दानुमा- नयोः प्ाम्यमाह लिङ्गेति ७३७ नियोग शब्दतो बुदध्वा योऽपि श्रोता प्रवतेते तस्याप्यनुमितेरेव शब्दाथरत्ययो भवेत्‌ ७३८ इदानीमनुमानस्य विरोषं दशेयति नियोगमिति व्युत्पन्नस्य प्रवृत्तिकाठे ङिल- दिना नियोगधी््युतपत्तिकाले रिडादर्थे प्वृत्त्यनुमानपिक्षा तुवरं तत्प्राथम्यमि- त्य्ैः ७३८ परल्यक्षगम्यकार्येण नियोगस्यानुमेयतः परलयक्षकार्यवत्तस्य लोकिकत्वं भसज्यते ७३९

सि 0 ------=* =--- --- -~--~ ~ ---=- ~~~ नकन

~ --~- --~----~ ~------- ~ ~ ~ ----~--~-~-=-- - --

२०६ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ संबन्ध

नियोगविषयत्वेनानुमानस्य प्राथम्ये फलितमाह प्रत्यक्षेति प्रक्ष लिङ्गं प्रवृ त्याख्यं कार्यं तेनानुमेयत्वान्नियोगस्य धटादिवन्न शाब्दैकगम्यतेत्यथः ७३९ चेत्कायं नियोगः स्यात्कोऽर्थो यागादिसिदधितः सिद्धवस्त्ववबोधित्वं विधेरपि तदा भवेत्‌ ७४० नियोगस्य कालत्रयास्परिनो धटादिवदनुत्पा्यत्वादरोकिकत्वमित्यादाङ्यते चेदिति तस्यानुत्पायत्वे यागा्नुष्ठानैय्यमिति दूषयति कोऽथ इति चानु- छाने स्वरगा्थ॒नियोगं विना ताद्यासिद्धेरिति भावः किंच नियोगस्यानुत्पाचत्वे तस्यासत््वानङद्खीकारादवदर्यभाविनि नियपिद्धत्वे तद्धोपिलिडदेः पिद्धबोधित्वं तज पत्षभेद इत्याह सिद्धेति ७४० प्राथम्यं चात्र दुर्यं बीजतत्कार्ययोरिव शब्दातुमानयोनौसः शब्दभथमतेष्यते ७४१ अस्तु तर्हि नियोगस्योत्पायत्वं घटवहौकिकत्वं तत्र चध्रुरादेरशब्दपर्वत्वा नियोगे मानान्तरस्य ततपवत्वादि्यादाङकच तस्यापि शब्दपूरवतवादित्यादि प्रपञ्चयति भ्राथभ्यं चेति अत्रेति नियोगोक्तिः शाब्दातुमानयोरन्यतरस्येति द्रष्टम्यम्‌ हि बीजाङ्करयोरन्यतरस्य प्राथम्यं गम्यते अनुमानस्यापि तस्मिन्प्राथम्यसंभवोऽतःश ब्दा्थः ] तत्कुतस्तस्य शब्दैकगम्यतेति रोषः ७४१ यद्राऽनुमानमेवात्र श्ब्दात्पुवं हि युज्यते नावित्तसंगतिः शब्दो गमकोऽतोऽनुवादकः ७४२ यदा शब्दप्राथम्यस्य संमवस्तदा नियोगस्य राब्देकगम्यत्वमपि स्ंभावितमित्या शङ्कय नियोगं शब्दतो बुदष्वेत्यादि प्रपञ्चयति यदेति नियोगे प्राथम्यमनुमान्यैव त्यत्र हेतुमाह ना पित्तेति अढन्धरक्तिः शब्दो बोधकस्तद्धीश्च श्िडदेनियोगे तहहपिक्षा श्ब्ददिव तद्धीरन्योन्याश्रयादित्युक्तमतोऽनुमानप्राथम्यमित्य्षः मवतु नियोगस्यानुमेयतेति तर्हि छिडदेस्तत्रानुवादतेत्याह अत इति ७४२ बुध्यते योऽनुमानेन शब्दबुद्धं येति सः। भिने भिमेऽपि मेये धीनातुबादोऽन्यबोद्धरि ७४३ ननु शब्दो यस्मिन्नियोगे प्रविशति तस्मिन्प्विहादनुमानं करिमितयनुवादकं स्यादत आह बुध्यत इति बारो हि खेन शब्दादज्ञातमनुमानादवगच्छनानुमानमनुवादी करोतीति भावः अथ श्रोत्रा शब्दतो ज्ञतं टिङ्गादाकटयतो बालस्य कुतोऽनुमानं नानुवादकं तत्राऽऽह भिज्ञ इति एकस्य नेद्ुद्धरनन्तरमन्यषिन्बोद्धरि तस्मि

क. ब्रातद्नि"

वातिकम्‌ | आनन्द गिरिकृतशस्ञपकाशिकाख्यटीकासंबखितम्‌ २०७

न्यस्मिन्वाऽ्थे या बुद्धिः सा नानुवादी मवति नहि चैत्रदृष्टे घटे तेत्रान्यत्र वा भेत्र- ज्ञानमनुवादोऽतो ज्ञातृभेदस्थज्ञानयोरन्यतरस्य नान्यतरदनुवादकमित्य्थः ५४३ प्रृत्तिहेतुमात्रं प्रहत्याऽत्रानुमीयते लोकिकेनापि तत्सिद्धर्नास्ति मानमलोकिके ७४४ नियोगस्य प्रवृत््यनुमेयत्वमुपेत्य पदार्थान्तर तुल्यत्वमुक्तमिदानीं तस्य प्रवृत्त्यनुमेय- त्वमेवं नास्तीत्याह प्ृत्तीति श्रोता सप्तम्यथः व्युत्पत्तिकाले श्रोतुः प्रवृत््या तद्ध तुरनुमीयमानो नियोगान्नार्थान्तरमित्याङङ्याऽऽह छौकिकेनेति छेके स्तनपानादि स्वप्रवृत्तिसंततो ज्ञातहेतुत्वेन हितसाधनव्वनेव श्रोतृप्रवत्तितिद्धस्तस्मिननेव कृतियोभ्यत्वो- पलक्षिते टिडादिदक्तिग्रहादलोकिकनियोगे मानाभावात्तदपिद्धिरिल्यथः ७४४ कायैवुद्धयेव संव्याश्निः पतेन गम्यते सपीदिवस्तुबोधेऽपि अद्रत्तिवींश््यते यतः ७४५ या प्ह्ापूिका प्रवृत्तिः सा कायधीकृतेति म्याप्ेः खप्रवृत्तावपीषटोपायताधियो हेतुतेति चेत्तत्राऽऽह कार्येति उक्तव्याप्िमङ्गे हेतुमाह सपादीति या धीवा प्रवृत्तिः सा दितपराधनत्वधीकृतेति पक्षेऽपि व्याप्िभङ्गसतुल्योऽस्मादपसपणमन- यध्वंसोति बुदरभ्ैव प्रवृत्तेन तत्कार्यमिति प्रिया प्रवृत्ति्तदधतुत्वनापि विरिष्टष्टसाधन- त्वज्ञानादेव प्रवृत्तारिति भावः ७४९ पुस्पटृत्तेः फलं कार्यं विध्यथश्चापि कारणम्‌ पततिहेतुनं फलं भवतेत्राभिधीयते ७४६ इतश्च नियोगस्य प्रवतकतेत्याह पंस्पत्तेरिति काय॑मेव प्रवतैकं फलमिति ते मतं तश्च विरुद्धं कार्यं हि प्रवृ्तिफलमिष्टतया साध्यत्वाद्विष्यथमूतं कायमेव प्रवृत्ति हेतुरिति चोपेतमेवमपि फं प्रवतैकं नेति -मवतेव वक्तु शक्यं हि त्वत्तोऽन्यस्य विरु- दवमथं वक्तु कोडामतो भवतो विरुद्धवादित्वयोगान्न नियोगस्य प्रवतकतेत्यथः॥७४६॥ अपसप्यंस्य सपोदेन कार्यं फलं मतम्‌ अनथाभावमात्रत्वान्नरचाभावः फलं कचित्‌ ७४७ पम्यापारस्य कायं फलमित्यङ्गीकृत्य नियोगस्यप्रवतकतोक्ता इदानी तस्य प्रवृ- सिफल्तेव नास्तीत्याह अपसरप्यस्येति। सर्पदिः सकाशादपसपिरूपपु्यापारस्य कायं फलमित्यत्र हेतुमाह अन्ति दुःखनिवृ्तिमातरस्य तुतरष्टत्वादित्यथः। कथमभावस्य फलत्वं नभोनछिनिवदित्याशङ्कयाऽऽह चेति नहि दुःखाभाव: खरूपेण फल्‌ रितु मुखस्य व्यञ्जकत्वेन तत्वं नभोनलिनस्य त्वत्यन्ताप्ततो ॒तव्यज्ञकत्वं दुःखनि- ुत्तेस्तथात्वमग्रे व्यक्ती भविष्यतीति भावः ७४७

१. (दरतो | > द्वित्वाषो

~~~ --- - -~

२०८ सुरेश्वराचार्यहतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ संबन्ध

नियोगोऽथ प्रमारूपा विधिश्ञब्दप्रकाषितः मानान्तरानपेक्षः सन्नाक्षपकतया प्रमा ७४८

विधिपदस्य मानान्तरायोग्यनियोगाथैस्य तद्विषयसंसगक्षिषपकतवे ऽपास्ते नियोगस्यैव तदाक्षेपकत्वमाराङ्कते नियोगोऽथेति टिडादिप्रतिपाद्यनियोगस्य प्रमात्वेऽपि कथं त्र छिङादिनानुवादसन्नाऽऽह मानान्तरेति नियोगस्य मानत्वे मानान्तरानपेक्षा युक्ता तत्तु कयमित्याशङ्क थाऽऽह आक्षेपकतगेति करणादिसंसगं विनाऽयुक्तो नियोगस्त- दासेपकत्वेन तत्र प्रमेत्यथंः ७४८

आ्षपृत्वं शब्दात्थं मानान्तरात्तथा अन्युत्पन्नप्तिशवत्युक्तदोषप्रसङ्तः ७४९ तस्य तदाक्षेपकत्वं शब्दादन्यतो वा सिद्धं नाऽऽ इत्याह आह्षेपत्वपिति नहीदं श्डिदिवङात्प्रतीतं तस्य नियोगवोधनेनोपक्षयादित्यथः द्वितीयो मानान्त रस्य नियोगसंसगक्षेपकत्व्ाधकस्यादृष्टेरन्यथा नियोगस्यापि तद्रोचरत्वप्रसङ्गादित्याह चेति। तथेति नियोगस्याऽऽक्षेपकत्वपरामहाः यत्त मानान्तरानपेक्षः सनिति तत्र नियोगस्य मानान्तरागम्यत्वे लिडादेम्तत्र शक्त्यग्रहादज्ञातशक्तिरपि पुरुषो छिडादिश्रव- णात्प्रव्ततेत्याह अव्युत्पन्नेति चकारेण पदपरमातिक्रमादिग्रहः उक्तदोषसमा- धित्मया नियोगो मानान्तर पिक्श्च्तस्यापूवत्वहानिरित्याह इत्युक्तेति ७४९

स्वाभ्युपेतनयस्येव त्यागः प्रामोत्यनीष्सितः प्रामाण्यं चास्य यत्रं भ्रुतेस्तत्रास्त्वनेन किम्‌ ७५० अव्युत्पननप्रवृत््यम्युपगमे का हानिस्तत्राऽऽह स्वराभ्युपेतेति श्रुतल्डदेरन्यु- त्पन्नस्येव प्रवृत्त्याश्रग्रणे शाब्दो व्यवहारो व्युत्पन्नम्येवेति सवेतन्रसिद्धान्तो विरुष्येते- त्यथः नियोगस्य मानत्वमुपेत्याऽऽकेपकत्वाद्यपास्य प्रामाण्यमेव प्रत्ये प्रामाण्यं

चेति | ७५० |

क़ चेष्टमस्य मानत्वं यागादौ स्वदाब्दमे छोकिकोऽपि संसर्गो विध्यायत्तः सितो यतः विध्यभावे {द संसगः श्रोतरस्त्यविधावपि ७५१ किच तस्य मानत्वं यागादौ वा संगे बा यागादेरिष्टोपायत्वे वेति विमुहाति। चेति | आदं निरस्यति नेति यागादिपदादेव तत्प्रतीतिरिति हेतुमाह स्वश ब्दम हति यागादिवाचकः शब्द एव मा यस्य तस्मिन्निति यावत्‌ द्वितीयं निराह ल्ौकिकोऽपीति यागादिपदाथसंसर्गोऽपि नियोगाधीनस्तस्य रोकिकत्वादित्यथः

= --- ~ - श्~=~-न्---

क. च्रेष्पि म्र |

वीतिकम्‌ ] आनन्दगिरिकृतशाखपरकाशरिकाख्यटीकासंवलितम्‌। २०९

संग॑स्य रोकिकत्वं प्राथयति यत इति राज्ञः पुमानित्यादिविधिहीनवाक्येऽपि श्रोतुः संसर्गो दृस्यतेऽतो नियोगामावेऽपि संसर्गदृष्टेलस्य लौकिकत्वं संसर्गविदे- धस्यारोकिकत्वं तस्य शब्दादेव सिद्धौ नियोगवैयथ्यादिययर्थः ७५१

फलसाधनशक्तिशदरिष्यायत्ता भविष्यति

नेवं तत्रापि शब्दस्य सामर्थ्यं केन वारयते ७५२

तृतीयमादत्ते फटेति धात्वभ॑स्य फलं प्रति साघनराक्तिः साधनता सा नियो-

गकृता यदि यागादिः खगं ॒पाधयेत्तदा तत्कामस्य तस्मिभनियोगो स्यादतो यागादेः स्व्गादिप्ताधकत्वे नियोगो मानमिव्य्भः तत्रापि तस्य मानतेत्याह नैव- मिति तत्रेति फलसाधनत्वोक्तिः नियोगं दष्टान्तयितुमपिदब्दः ७५२

तस्मादितरतुल्यतवान्न दिष्यथनिबन्धनः संसगः स्यात्पदाथानां सुस्थमेवं विधि विना ॥-७५३ प्रकरृत्यथेस्यष्टसाधनतवे प्रलयस्य शक्तियहान्न नियोगो विधिषब्दप्रकादितो नापि प्रमा विषयामावादित्युक्त्वा पदाथपंगतेः कस्मादत्त्रोक्तमुपसंहरति तस्मादिति शाब्दे ज्ञाने षोढाऽपि विधेरपोढत्वादात्मा बरह्मेति शाब्दं ज्ञानं त्रिभि विनैव सिद्धमिति फलितमाह सुस्थमिति ७९३

तस्पात्सर्वपदा्थानामाकारष्नायोग्यसंनिपेः परस्परामिसंबन्धादिरिष्टाथावबोधिता ५७५४

संसग॑स्य विष्यनधीनत्वे निनिमित्तस्य तस्यापिद्धेन पदानां विरिष्टधीहेतुतेतयाराङ्कय पदाथान्तरतच्रत्व्मिलत्नोक्तमुपपंहरति तस्मात्सरवेति नियोगस्य संसशनिमित्तत्वा- मावात्कायाकायात्मनां सतरपदाथानामाकादक्षादिक्शान्मिथः संबन्धाचुक्ता पदानां विरिष्टषीहेतुतेलथंः ७५४

ननूत्पत्तििषियद्रत्कमेवोपे व्यवस्थितः आत्मन्नानविधिस्तददात्मबोधेऽवतिषएताम्‌ ७५५ केमाधिकारवचचात्र प्रत्तिरपि सेत्स्यति अप्त्तपत्तिश्च तथा बुद्धाथवोधंनम्‌ ७५६ सुस्थमेवं विधिं विनेत्युक्तमम्ष्यन्वेदान्तेषु विधिद्धयमस्तीति शङ्कते नन्विति तत्राऽऽदौ दष्टान्तेनोत्पत्तिविधि तेषु साधयति उत्पत्तीति उत्पत्तिविधिरग्निहतरं नुहातीत्यादिविधिरात्मज्ञानविधिरात्मा द्रष्टम्य इत्यादिविधिः अधुना तेप्वधिकारविधि- माह कर्मेति यथोत्पने कर्मणि फट्रिरस्कनियोगवाक्यात्यवृत्तिरेवं मोक्षकामः प्रज्ञां

~ ~-~----~---"---~-----~ - ~ -- - --- -- ~ ----~- -- --~- --~- ~ ---- --- -~ [क

क, वगक्त ।२क., धकम्‌ 1३ कर. करामस्यवत्र २७

२१० सुरेश्वराचायड्तं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ संबन्ध-

ुर्वतित्यधिकारवियेविहिते ज्ञाने प्रृत्तिरित्यथः अधिकारोत्पत्तिविध्योः स्वरूपं क्रमेण दरयति अग्रेति ७१९ ७९६ एवं विधिमिहेन्छन्ति विध्ययोग्यऽपि षस्तुनि विधिरागवक्ञात्केचित्तान्प्रतीदमथोच्यते ७५७ कमणि प्रवृत्तियोग्ये विधियुक्तो तदयोगये त्वात्मज्ञाने कथं स्यातामित्याशाङ्कया ऽऽह एवपिति। आत्मज्ञाने विध्यनभ्युपगमे मृमुधषप्रवृच्यनुपपत्तिस्तत्र विध्योः साधिकेत्यथः। तत्र विध्यमभ्युपगमे हेत्वन्तरमाह विधीति उत्पत््यधेकायौ तु .विनियोगप्रयोगाषिना भूयातिति तावपि वेदान्तेषु संमातिताविति भावः प्रवृत््यनुपपत्या वेदान्तेषु विधिद्रय- निति रों समाधत्ते तान्पतीति ७९७ कमस्वरूपवोपे हि व्यापारो नेष्यते विधेः किं तुत्पन्नस्य सापेक्ष्यादधिकारेण संगतिः ७५८ यत्तत्यत्तिविधिय॑द्रदित्यादि तदृपयति कर्मेति कर्मोत्पत्तिविषनं तत्स्वरूपबोधने व्यपारो विश्राम्यति तदोषमा्रस्याफटत्वादित्यथः कथं तद्यापारविश्रान्तिरि त्पाह किं स्विति उत्यत्तिविध्यधिगतकमस्वरूपस्य फटाकाङक्षत्वात्फलरिरस्कनि यगसंगतिद्वारा प्रयोगे तव्यापारममा्तिसित्याह उत्पन्नस्येति ७५८ अधिकारप्रवोशित्वं नाऽऽत्मज्ञानस्य युज्यते यस्याधिकारसंबन्यः आत्मा विधीयते ७५९ गृत्मनज्ञानस्यापि द्रष्टत्यविध्युत्पन्नस्य स्यादधिकारसंगतिरित्यारङ्कयाऽऽह ) आपि करेति तावद्विधेयत्वनेष्टात्मज्ञानस्याधिकारविध्यनुप्रवित्वं तस्य मानाद्यधी- नत्वादपरुषतच््रस्याधिकारसंबन्धायोग्यत्वादिल्यथः आत्मनः स्वामित्येनाधिकारसंबन्धा- तदार तञ्जञानस्यापि स्यात्तत्संगतिरिति चेन्नेत्याह यस्येति आत्मा संसारी परो षा तत्र संपारिणोऽधिकारसंबन्धेऽपि ॒विपेयः धिद्धत्वान्नापि विधेयधीविषयो द्रष्टञयारिवाक्यस्य तदव्रिषयत्वात्परस्तु नाधिकारयोगी कृतस्तद्धियसद्रारा तत्संगतिरि त्यथः ७५९

व्रीह्यादिविषयं यद्र्यत्नेनापि निरूपितम्‌ प्रत्यक्षं नापिकारानुप्रवेशं प्रतिपद्यते ७६० परात्मज्ञानस्योत्पत्िविधिविषयत्वेनष्टस्याधिकारविध्यपंबन्धं दृष्टान्तेन स्पष्टयति श्रीह्यादीति यथा हि व्रह्यादिविषयं प्रलयक्षं सुपरीक्षितमपि दर्पू्णमापताधिका- रानुप्रवेदं ब्रीह्यादिद्वारा प्रतिकभते तथाऽऽत्मज्ञानमपि नाऽऽत्मद्राराऽधिकारमनुप्रवि शाति तथाच वेदान्तेपृत्पत्तिविभिंभवेऽपि नाधिकारादिविधिस्ंभवोऽज्ञातज्ञापनेनेव पमथसिद्धया तत्पयवस्ानादविनाभावापंप्रतिपत्तेरिति मावः ७६०

वीर्तिकम्‌ | आनन्दगिरिकृतशाच्रपकारिकार्यटीकासंबणितम्‌ २११

अन्योऽप्यनुभवोपायो पननध्यानलक्षणः सोपायो विहितो ऽस्त्येव प्रतिपत्तिविधि विना ७६१ आत्मज्ञाने विध्यभावेऽपि तदुपायविधष्यनुरोधतो मुमृधुपरवृ्तिरित्यभिपरेत्य शाब्दे ज्ञाने विधिनिराकरृत इृदानीमभ्यामे विधिरिति पक्षमुत्यापयति अन्योऽपीति। या शाब्दी प्रतिपत्तिसद्विषयो यो विधिदूषितस्तं विनाऽपि कथिदनुभवस्योपयोऽन्यो विहितोऽसीति संबन्धः अनुभवः परक्षात्कारः विहितः समाहितः पद्येदित्यदाविति दोषः उपायस्वरूपमाह पमरननेति शब्दयुक्तयाग्रोडनात्मक इति यावत्‌ इतिकर्त- व्यतारहितकरणस्य विधानेऽपि वेफल्यमादाङ्कयाऽऽह सोपाय इति शमदमारि- भिरुपायेरुपेतमात्माक्षात्कारघाधनं प्रख्यानं मननादिशन्दितं पदयेदिति विहितमि- लरथः. ७९१ द्शैनस्य विधेयत्वात्तत्संबन्धोपलक्षितः प्रसंख्यानात्पकोऽत्रापि प्रयत्नोऽनुभवं प्रति ७६२ ननु पर्येदिति पराक्ात्कारो विधीयते प्र्यतेसतत्कमणो विधिसंबन्धान्न प्रपं्यानं तद्राचकाभावादित्याशङ्कय तृतीयं कल्पं प्रसंस्यानवादिमुखेन प्रतिपादयन्नाह दश न- स्येति तावदात्मरूपं ददनं विधेयं नित्यत्वान्नापि तदाकारमनोवृत््यात्मकं पुता ्षात्कारत्वेन फठत्वादतोऽस्याविधेयत्वात्तेन पराध्यपाधनटक्षणबन्धादुषटक्षितः प्रसं ख्यानाख्यो यत्नः साक्षात्कारं प्रव्युपायत्वेन ' पदयेदिलयत्रापि प्रज्ञां षतितिवद्विषीयत इत्यथः अनुमर्व प्रति विहित इति संबन्धः ७६२ शमाद्यङ्गान्वितः सवेमात्मेतिस्त॒तिभूषणः मननाद्यथैवखाय पश्येदिति विधीयते ७६३ सोपाय इत्युक्तं व्यनक्ति शमादीति प्रयत्नो विशेष्यत्वेन संबन्धनीयः यद्धि- . धीयते तत्स्तूयत इति न्यायं मूचयति सवैमिति। नहीदं सर्वं यदयमात्मेति मुख्यमध्यक्षा- दिविरोधादतश्तादशस्तुतिमक्तादुक्तयत्नो दश्यौदिवद्धिधिमहतीयथः मन्तन्यादिवक्ये मननदिविधानात्किमत्र तद्वियिनेलयाशङ्कयाऽऽह मननादीति नहि मैत्रेयीव्राह्मणे ताद्विधिस्य वस्तुपरत्वान्न वाक्यभेदेन विधिवोक्येक्यसंमवे तदयोगान्न चाविितं मननादि फलवदतस्तत्फटवत््वार्थमत्र विधिरित्यथेः अस्तु वा तत्रोत्पत्तिविविरथःऽप्य- पिकारविधिरतरेति मत्वा पर्येदि्यत्र प्रकृत्यथ॑ददीनोपटक्षितं प्रसंख्यानं प्रलयेन विधी- यत इति निगमयति पर्येदितीति ७६३॥ परयेदिति प्रयत्नशरेत्फलं स्याहशेनं तदा लक्षणं प्रयत्नस्य लक्षणं चेत्कथं फलम्‌ ७६४

२१२ सुरेश्वराचायकृतै बृहदारण्यकोपनिषद्ाप्यवातिकम्‌ [ पंबन्ध-

नानेन प्रसंख्यानं विधातुं शक्यमिति सिद्धान्ती शङ्कते पश्येदिति भ्रयत्नशे- दिति यद्यत्र प्रसंख्यानात्मा यत्नो द्रीनोदेशेन विधीयते तदा ददनं विधीयमान- यत्नताध्यत्वात्तत्फलं स्यान्न तु तस्य ॒विदोषणत्येन क्षणमपिद्धत्वात्सिद्धस्यैव तद्धावा- दृदीनस्य यलरक्षणत्वे पिद्धत्वात्तत्फरत्वासिद्धिरतसतस्य विधेययत्नफलत्वं तलक्षणत्वं चायुक्तमिति प्रसंख्यानविधिरत्र नावकाशवानित्यथैः ७६४ लोके ददीनसंबद्धं पसं॑खूयानं समीकषितम्‌ वेदेऽपि किं तथा तत्स्य वाऽतस्तद्विधीयते ७६५॥ परसंख्यानवाद्याह लोकं इति रेके शाख्रपाठदौ दद्चेनफटेन साधनतया संबद्धं प्रसंख्यानं दृष्टं तदवदेदेऽपि तत्परसंख्याने तथा ददौनप्ताधनं वेति विरये दह- नादतोऽस्मात्प्रसंख्यानमुपरक्ष्य विधीयतेऽतस्तयोः संबन्धस्य टोकसिद्धत्वादुपरकषणं तत्कले सदिति चानियमात्तथा दशेनफटत्वेन तदुपरकषितेऽस्मिविंधिरि- त्यथः ७६९ सामान्येनीषधं यदरज्ज्वरनाशोपलक्षितम्‌ दृष्ठं कष्टञ्वरे ऽप्येवं विशेषेणोपदिश्यते ७६६ उक्तमर्थ दृष्टान्तेन स्पष्टयति सामान्येनेति यथौषधं कषायपानादि साधार- ण्येन ज्वरनिरासि छोके दृष्टं तदेव कष्टज्वरेऽपि सरंनिपातादिरूपे निवतैके वेति संशये विवक्षितज्वरनिरासोपरक्षितं तद्धेतुतया सिद्धं विषमज्वरनादहेतुत्वेनं विधीयते उक्तं हि- ““पाचनं शमनीयं वा कषायं पाययेत्तुम्‌ ज्वरितं षडहे ऽतीते रष्वन्नप्रतिमोजिनम्‌ स्तभ्यन्ते विपच्यन्ते कुवेते विषमज्वरम्‌ ततः साम्यबलापेश्ची भोजयेजीणैतर्पणम्‌ क्रियाभिराभिः प्रह्ममं प्रयाति यदि ज्वरः। अक्षीणबलमां सस्य शमयेत्तं विरेचनैः! इति तथा छोके पाक्षात्कारसाधनतवेन प्रसंख्यानस्य दीधैप्रपाठकादौ दृष्त्वाद्वदेऽप्येवं स्थानेति संदेहे स्यादेवेति विषेण प्रविधीयते प्रसंख्याममिलथः ७६६ अप्यङ्गातफलं साक्षान्मान्तरेपिधिसंश्रयात्‌ अभावनिश्चयाभावात्मसंख्यानं फटाय नः ७६७ अथ प्रसंख्यानं साक्षात्कारफलं प्रसंख्यानत्वाह्टोकिकप्रसंख्यानवनत्रा ऽऽह अप्यह्वातेति यद्यपि रोकेऽपि मानान्तरैरागमेतरैरज्ञातसाक्षात्कारफं प्रसंख्यानं नहि

१. "ते तस्मिः

|

वीरकम्‌ ] आनन्दगिरिकृतशाख्चपकारिकाख्यदीकासंबरितम्‌ २१३

तत्फलं साक्षात्कारो दृश्यते तथाऽपि वेदे विधिबररात्फर्कटपनात्साक्षात्कारो प्रसल्या- नादित्यमावानिश्चया्च तदस्माकमम्यासिनां तं प्रसूते ततस्तत्फल्कप्रसंछ्यानविधिवि- रुद्धमनुमानं प्रसंख्यानविधेरपोरुषेयतया पुरुषोत्परकषितानुमानतो बलीयस्त्वान्न वेपरीतय- मिति मावः ७१७

पश्वादावेवमेव स्यात्संदिग्धेऽपि विनिश्चयः खपुष्ये त्वनुपायत्वानिश्वयोऽस्ति विपय॑ये ७६८ ननु प्रसंख्यानं दृष्टफलमिष्टं तथाच कृष्यादाविवानन्तरफलादृष्टो तदमावनिश्वयाभा- वादित्यभिद्धं नेत्याह पश्वादापिति चित्रादिफले पशवादावनन्तरमदृष्टेऽपि किं तज- न्मान्तरे भवति वेति वीक्षायां नेल्यभावानिश्वयाद्रिधेश्च भवत्येवेति कल्प्यत एवं प्रसं स्यानफटठे साक्षात्कारेऽनन्तरमदृष्टेऽपि कालान्तरे तस्मात्तद्धवति वेति चिन्तायां कृष्यादिफलवदभावानिर्धारणाद्विषेश्च कालान्तरीयफटनिश्वयोऽतो कारीर्यादितुल्यं प्रसंख्यानं किंतु चित्रादिसममिलयथैः संदिग्धमपि फलं विध्यनुरोधेन सिध्यति चेदाका- शकुमुमादावपि तदनुरोधेन सत्वं स्यादिव्याशङ्कयाऽऽह खपुष्प तिविति ¦ तत्र तुच्छ. त्वादेवोपायासाध्यत्वान्न भवत्येवेति सत््वत्रिपयैये निश्वयोऽस्तयतो विथिबलान्नमोनि- नादे: सत्ता नापि तदीयां सत्तामुदिर्य कश्चिदस्ति विधिरित्यथः ७६८

एवं केचिश्ववस्थाप्य प्रसंख्यानविपि पुनः एेकात्म्यज्ञानतात्प्यं तस्यापीच्छन्ति युक्तिभिः ७६९ ननु प्रसंख्याननियोगमङ्गीकुव॑ता वेदान्तानां तनिषठत्वमिष्टं ततो मानाभावाद्वस्त्व- पिद्धौ प्रसंख्यानविधिर्गीहि वस्त॒नोऽपिद्धो शाब्दज्ञानावृत्तिस्तत्राऽऽह एवमिति तत्त्वमायमिधाश्रतेषस्तुपरत्वात्प्रसंख्यानविपे श्च वक्ष्यमाणोपपत्तिमिस्तच्छेषत्वान्न वस््व- पिद्धा प्रसंस्यानविध्यपिद्धिरित्यथः उक्तरीत्या प्रसंख्यानविषयं विधि स्थापयित्वा नरव॑स्त्वपिद्धिशङ्कायामभिधाश्रुतेवसतुपरत्वात्तजन्ये कसतत्ञाने तात्पर्य प्रसंख्यानविधेरपि वक्ष्यमाणोपपत्तिभिरिच्छन्ति केचिदिति योजना ७६९ विधिस्वात्रयपकषे हि किरेकात्म्यं सिध्यति तच्छा विधिनिष्ठत्वाश्न स्वरूपेऽथवादतः ७७० ननु विधेः शोषित्वममिधाशरुतेः रोषत्वमिति स्थितेर्विपरीतं कुतो गुणप्रधानत्वं तत्राऽ- विधीति यपि वेदान्ते्योऽन्यत्र विधेः रोषित्वममिधाश्रतेः शोषत्वमित्युत्स- मस्तथाऽपीह तस्या एव प्राधान्यं तस्य गुणत्वमन्यथा वस्त्वसिद्धेरित्यथः त्वयाऽपि विधिप्राधान्ये वस्त्विद्धिरुक्तेति मत्वाऽऽह किंछेति। विपिप्रघानं वाक्यं वस्तु-, बोधकं वाक्यभेदादिति हिगब्दार्थः। कथं विधिस्वात्रये वस्त्वसिद्धिलत्राऽऽह तच्छाञ्मिति विधिप्राधान्ये तत्त्वमादिवाक्यभेक्ये पर्यवस्यति विषिपरतेनार्थवाद-

२१४ सुरेश्वराषा्यकृतं वृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ सन्ध

स्याध्यक्ादििरोषे स्वार्थे मानत्वायोगादतो वस्तुपिद्धिमिच्छता विर्मणत्वममिधाश्चतेश् प्राधान्यं वेदान्तेषु मन्तव्यमिति भावः ७७० अपि शाख्रात्पपमेऽस्मिन्पारोप्यानपहारतः तत्साक्षात्करणायेव प्रसंख्यानं विधीयते ७७१ ननु तात्पर्यवतो वाक्यदेक्यसिद्धौ तं प्रसंख्यानविथिनेति तत्राऽऽह अपीति तत्तवमादिवाक्यादेक्ये प्रतीतेऽपि तद्वतपारोक्षयस्य विना सताक्षात्कारमध्वलेस्तद््वंपिप्ता- ्षात्कारसिद्धये प्रपल्यानविधिरित्य्थः ७७१ मानेन विषयासिद्धौ तदिरक्षादियोगतः प्रसंस्यानविधिनं स्यात्सहापि मननादिभिः ॥७७२॥ वम्तुसाक्षात्कारस्य प्रमंख्यानविध्यधीनत्वे कं शास्रेणेत्याशङ्कयाऽऽह मानेनेति। श्राख्ेण वस्त्वसिद्धौ तत्साक्षात्करिच्छायोगात्प्रतिपन्ने तन्नियमादन्यतश्च तदसिद्धेः साक्षात्कारमुदिश्य प्रसंस्यानविपिः पोपायो स्यादतः शास्रेण वस्तु ज्ञातन्यमि- त्यथः ७७२ शुतेब्ातात्मटत्तान्तोऽननुभूतमपि स्वकम्‌ स्थानकं बाञ्छतः शास्नात्मसंख्यानं विधीयते ७७२ ननु शास्रेण तज्ज्ञानं चेदनुभूतमेव ज्ञानानुभवयोरेकत्वादन्यथा तदज्ञानमेवेति पाक्षा- त्कारमुदिर्य प्रसंख्यानविधिरत आह श्रुतेरिति यो हि पुरुषो व्युत्पन्नस्तखमा- दिवाकयात्प्रतिपन्रखरूपविषयवार्तीप्रवत्तिसतेन यद्यपि स्वरूपभूतं पदं नानुभूतं तथाऽपि शाश्लप्रामाण्यात्मरसस्यानात्तत््वानुभवो भवितेति निश्वयात्तत्कामस्य परयेदित्यादिना प्रसं स्यानविधिर्नोध्यत इत्यथः ७७६ स्वव्यापारपुखेनैव शासं स्वाथांवबोध़ृत्‌ तु व्यापारपिरदहान्नातो द्विकरता श्रुतेः ७७४ शाल््रस्य वस्तुबोधेत्े प्रसं्यानविधायित्वे भिन्नाधैत्वाद्राक्यभेदः स्यादिलयाश- कुयाऽऽह स्वव्यापारेति शाखस्य प्रसंख्यानं ग्यापारस्तद्रारा तस्य स्वाथंबोषि- त्वाद्थद्रयामावान्न वाक्यमेद इत्यथः प्रसंख्यानाख्यं व्यापारं विना स्वाथबोधितेति शाख्रस्योक्तम्यापारवत््ं व्यतिरेकद्वारा साधयति तिविति विधिद्वारा वस्तुबो- धिनो वाक्यस्य द्विकरतेति फरितिमाह नात इति द्विकरता स्वप्रधानाथद्यबोषि- तेति यावत्‌ ७७४ स्वन्यापारतिरोधानं कारकाणां स्थितम्‌ तस्मादैकातम्यतात्पयै भसंख्यानादि सुस्थितम्‌ ७७५ प्रसंख्यानस्य शाखन्यापारत्वे तेन व्यवहितं शाखं स्वार्थं बधयेदिल्यादाङ्य

वातिकम्‌ ] आनन्दगिरिकृतशाख्पकारिकास्यटीकासंवरितम्‌ २१५

स्याङ्गमव्यवधायकमिति न्यायेनाऽऽह स्वन्यापारेति प्रमंख्यानविधि विना वस्तु- सा्षात्कारासिदधेः शा्रोयां व्तुधियं मुक्त्वा तद्विध्ययोगात्तच्वमादेरवस्तुपरत्वेऽपि प्रसंख्यानं तद्विपिस्तस्य शेषत्वमित्यादि युक्तमित्युपसंहरति तस्मादिति ॥७७५॥

बोधयित्वाऽपि चैकात्म्यं नान्तरा पर्यवस्यति पुमरथावधेः श्ास्रमप्रामाण्यभयात्स्फुटम्‌ ७७६ शाखदिकात्म्यबोधे पुमथसिद्धेः साक्षात्कारस्याकिंचित्करत्वात्कि तदर्थेन प्रसंख्याने- नेतयाशङ्याऽऽह बोधयित्वेति तत््वमादिवाक्यमेक्यं ज्ञापयित्वा मोक्षोपायमाक्ा- त्कारान्ततामन्तरेणान्तराे नोपरन्तुमुत्सहते वाक्योत्यपरोक्षधीमात्रेण पुरुषार्थपरिमा- प््यभावात्पुमथावसायितामावे प्रामाण्यायोगान्न स्फुटं प्रामाण्यं विना हेतुं शक्यम- पहोतुमतो मोकषहेतुपाक्षात्कारस्यपिक्िततवात्तदथ प्रसरुयानविधानमिलर्थः ५५६

परोक्षदरच्या शब्दो हि बदन्स्वार्थं स्वभावतः संभावयन्ममाणत्वं युक्ति स्वीकृत्य वतेते ७७७ तरि शालं प्रस्तुतं नियोगापेक्षया पाक्षात्कारं जनयिष्यति नार्थो युक्येत्याश- ङयाऽऽह परोक्षेति संमृष्टपरोक्षगोधित्वं शब्दस्वभावः खगकामादिविधिषु तद्वशादय- मपि संमृष्टे परोक्षे चार्थे शाब्दो वतैते तया वृत्या खार्थ तादशं वदननपौरुषेयते- नासंमावितदोषतया स्म्य मानतां संभावयन्फरान्ततयि विधिवदुक्तिमपि सहायीकृलय वस्तु साक्षात्कारयति युक्तेरपि मानाङ्गत्वादित्यथेः ७७५७ याथात्म्यावगमेऽशक्ता ध्रमोऽप्रायिव साऽपि च॥ स्वीकृत्यैव परसंख्यानं युक्तिर्वस्त॒नि वतते ७७८ तहि शाच्रसहकारिणी युक्तिरेवास्तु शाख्रसहकृतयुक्तेरेव तत्त्वधीसमुन्मेषात्कृतं विधिनेत्याशङ्कबा ऽऽह याथात्म्येति सा युक्तिः शाखरसहिताऽपि वस्तुसाक्षात्कारे क्षमते द्वयोरपि परोक्षवृत्तित्वाविरोषाद्यथा धूमो वाक्यप्तहायोऽपि सतक्षादहनं बोधयत्येवमेव युक्तिरुक्तसहायवत्यपि तत्वं साक्षात्कारयेत्तथा चैषा प्रसंर्यानविधि- मपि सहकारित्येनाऽऽदाय वस्तु बोधयतीत्यथः ७७८ इत्यादिवत्मना शाल्ञं साक्ताद्रस्तु पसाधयत्‌ विधि प्रति प्रधानत्वं स्वीकृत्याभ्येति मानताम्‌ ७७९ शाखस्य प्रसंस्यानयुक्तिवदात्मास्यपादान्तरेऽपि सपिक्षत्वं विवक्षित्वा चतुप्पान्मानं निगमयति इत्यादीति शाखरमितिरशब्दोक्त युक्तिप्रसंख्याने आदिपदगृहीतश्वाऽ5- त्मेत्यनेन पहायत्रयेण वस्तु पाकषाज्ज्ञापयद्विध्यादि प्रति प्राधान्यमादाय चतुप्पान्मान- त्वमाभोतीतययंः ७७९

२१६ सृरेश्वरावार्यकृतं बहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ संबन्व~

संसर्गकटपनाशून्यमप्येकातम्यं पवोधयेत्‌ अनयैव दिष्ा शास्रं संसृष्टाथाभिधाय्यपि ७८० शाश्च परा्ाद्रस्तु बोधयति पंमृष्टपरोक्षबोधित्वस्वरूपविरोधात्सहकारिवश्चादपि स्वभावत्यागायोगादैतयादाङ्कयाऽऽह संसर्गेति यद्यपि शाखं संमष्टपरो्षाभिधायकं तथाऽपि तयाबिधकल्पनाहीनमंसृष्टमपरोक्षं तच्तं प्रसंख्यानादिपहायमेदेन साक्षात्का- रयेत्सहकारिसंपत्या दधिषिषादिवदस्य कायान्तरारम्भकत्वाविरोधादिति भावः ॥७८०॥ यतो बाचो निवर्तन्त इति धरुतयेव दशितम्‌ व्यपास्ताशेषसंसरगकट्पनं ब्रह्म निर्भयम्‌ ७८१ पंसर्गकरपनाशून्यमेकात्म्यमित्यत्र मानमाह यत इति संबन्धग्रहणं पारोक्ष्योष- नक्षणार्थम्‌ उक्ततरहमज्ञानस्य पुमरहेतुत्वमाह निर्भयमिति ७८१ शाखेणानभिधाने तु नियोगेऽपि युज्यते प्रवेशो विषयत्वेन तुल्यं चोद्यमतो द्योः ७८२ नन्वनया श्रुत्या वस्तुनो याथात्म्यप्रतिपादने वस्तुनो प्रपसस्यानविष्यनुप्रवेडास्तद्विदो विधिं विना कृतकृत्यत्वादत आह शास्ेणोति यत इत्यादिना शास्रेण वस्तुनोऽन- भिधाने विधेयप्रसंख्यानविषयशाब्दधीविषयत्वेन तस्य विपिप्रवेशो युक्तः शब्दादज्ञा- तस्य श्ाढ्दधीविषयत्वग्याघातादतः शास्रेण वस्तुनो वचनावचनयेोद्रयोरपि तस्य विध्य- नुपरवेशायोगे चों तुल्यं हि शाखप्रकारितं वस्तु पुमर्थरूपं विधिमनुपरविराति नापि तद्प्रकारितस्य तदनुप्रवेशोऽज्ञातस्य विध्यज्गत्वज्ञानायोगान्न शाख्रादन्यद्वस्तुप्र्ाय- कित्यथः अपिदाब्दो द्रयोरित्यस्मादुपरिष्टायोज्यः ७८२ विधि बिना श्ुतेकात्म्यस्तदथौनुभवाहते उपायाज्ञतया कुयांत्तच्छास्रस्याथवादताम्‌ ७८३ तहि वस्तुनो माऽस्तु विध्यनुप्रवेशित्वं तद्विनाऽपि श्रोताद्रसतज्ञानात्फल्मिद्धेरित्याश्च- ककयाऽऽह विधिमिति प्रसंख्यानविध्यनम्युपगमे श्रुततच्वोऽपि वस्तुवादिशाख्रस्या- मानतामापादयेत्परसंस्यानाख्यानुभोपायस्यानम्युपगमादितंरतदुपायानभिन्ञत्वाच्छाख्रमा- त्रात्तदथीनुभवामावाच्च तस्मात्प्रपंस्यानविधिरेवेष्टव्यस्तं विना फटासिद्धेः शाल्ञामानत्वाप- तस्तथा शाख्रादापातन्ञातवस्तुनी विध्यनुप्रवेशितेति भावः ७८३

विधिनिषटंऽपि शद्धे स्यादसिद्धेव॑स्तुनो मितेः देवताध्यानवत्कल्प्यं फल्मेकात्म्यवेदनम्‌ ७८४ उक्तविध्यथीने फले तस्य प्राधान्यादमिधाश्ुतिशेषत्वं कथमुक्तमित्यााङ्कय विभि- स्वातच््यपक्ष दीत्यक्तं प्रपश्चयति विधीति प्रधानत प्रसंख्यानविधेस्तत्त्वमादिश्चाख

~--- ~----~---~-- ~ ~~~ ~ -- ~~~ -- -~~ ---=--- ~ -----~

क, "तस्तद'

पिय

वातिकम्‌ ] आनन्दगिरिृतशास्चपरकाशिकाख्यरीकासंबरितम्‌ १७

तच्छेषे तसयान्यपरत्वात्मलक्षादिविकध ततो वस्तुनो मितेरिदधरविधेरेकात्म्यवेदनं फटे कल्प्यम्‌ यथा देवतोपासतेस्तद्धावः फलं कल्प्यते नहि देवो मत्वेलयादिश्र्यां

` तद्धावाधिगतिस्तस्यास्तदुपालिप्रधानत्वात्तद्रादेव तद्धावानुवादिष्वादतो ` वस्तुशाखरस्य

प्रथानताविधेसदरुणता यद्यपि फलहेतुतया विधिप्राधान्यं तथाऽपि तत्फलस्य वस्तुवेदन- त्वाद्रस्तुविषयदाखप्राधान्यं तत्करतुन्यायात्तु देवताध्यानस्य खप्राधान्यं प्रपंस्या- नस्याप्रमाणस्य विहितस्यापि व्तुवेदननिदानतेति नासि वस्तुशाख्स्यानुषादकत्वमि- त्यथः ७८४ परतिपन्नात्मयाथारम्यः प्रसंख्यानादि नेक्षते अनस्तु श्रावितोऽप्यस्माद्विना नाऽऽभ्रोति तत्फलम्‌ ७८५ श्ाखावगतव्रह्मात्ममावस्यापि प्रसंख्यानादयपेक्षायां तेन ज्ञाततत्वोऽपि तदपेकषेतेत्यन- वस्थामाराङ्कयाऽऽह प्रतिपन्नेति प्रसंख्यानादिना ज्ञाततत्लनो पृनस्तदपेक्षते चेत्तर्हि शाखाज्जञाततच्योऽपि तदपेक्षेतात्रिरोषादित्यारङ्कयाऽऽह अङ्ञस्त्विति असाक्षा- तकृततक्त्वस्तत्त्वमपीति नवकृत्वः श्रावितो ऽपि प्रसंख्यानादेिना श्रवणफलटं साक्षा- त्कारं नाऽऽपनोति श्रुतवाक्यस्यापि तद्धीनस्य तदभावादिति भावः ७८६९ हाखेऽस्मिन्वस्तुनिष्ठऽपि भरसंख्यानविपि विना पमर्थो छभ्यते नेवेल्यसावपि समाभितः ७८६ नान्वयव्यतिरेकाभ्यामेकात्म्यानुभवो भवेत्‌ तत्सिद्धावेव तो स्यातां ताभ्यामिति भ्रयः ७८७ वेदान्तेषु प्रसंस्यानविध्यपक्षामुपसंहरति शास्रेऽस्मिन्निति अन्वयव्यतिरेका- म्यामेव वस्तुसाक्षात्कारपिद्धौ कि प्रसंख्यानादिनेतयाङ्कय याथात्म्यावगमेऽशक्तेतयत्रोक्तं विवृणोति नान्वयेति दरषटदश्यविवेकादिरूपावन्वयन्यतिरेको शाखानपेक्षा स्वतच्रा ुक्तिरवस्तु नानुभावयतीत्यत्र हेतुमाह तसत्सिद्धाविति तो हि ज्ञाते भवतो चान्यतो वस्तुज्ञानं स्वतन्नाया युक्तेसतद्धेतत्वोपगमादतो वस्त्वनुभे सत्यन्वयव्यतिरेको ताभ्यां चापाविति व्यक्तमन्योन्याश्रयत्वमित्यथः ७८६ ७८७ यैव विश्वजिद्ागपदे स्वाथानुपालनम्‌ कुवैती स्वगेकामेन गच्छतः सह मानताम्‌ ७८८ तहि शाखयुक्तिम्यामेव तत्वानुभवादन्थ॑कं प्रसंस्यानमित्याशङ्कय तदपेक्षया ते बोधयतः स्वार्थमित्यत्र दृष्टान्तमाह यभेति अस्याथः विश्वजिता यनेतेयत्र विश्व- जिच्छन्दो गुणविधिः कर्मनाम वेति संडाये कमेविधाने गुणश्ुलयाऽऽनथक्यात्तद्विधो तद- पेाश्रयविरोषार्पकतया करम्रतेरभवत्वात्त्कर्तम्यताया मानान्तरपिक्षतवाद्वाक्याप्रामाण्ये

. ५9 * ---=-~ -----~-- --~ ~

कर, धान्यानि च। ख. टक्ष्यते।

२८

११८ सुरेश्वराचायङृतं बहदारण्यकोपनिषद्धाप्यवा्तिकम्‌ | संबन्ध-

प्राप्ते विधेभावाथव्रिषयतया खतस्तद्वियानप्रतीतेर्विश्वनिच्छब्दस्य तनामत्वाद्राक्यस्यान- पेक्ष प्रामाण्यमिति प्रमाणलक्षणे स्थितम्‌ तथा नैते पदे स्वाथकमीनुसारिणी स्ग॑का- मपदेन संबध्यमाने मानतां नियोगेऽश्रुवाते निरधिकारो हि विधिरिह श्रुतस्तत्र किं नियोज्योऽध्याहियतां वेति संदेहे विषयेण कार्यस्यानवितामिधानपर्यवप्तानादनध्या- हारे कार्यस्य कृतिसाध्यत्वेन तनिर्ूप्यत्वात्तस्याश्च स्व्ताध्यधात्वथेनिरूप्यत्ववत्स्वाश्रय- नरनिरूप्यताया दुवारत्वाततद्रारा कतुरपि तस्मि्न्वयात्तस्य स्वपबन्धितया तदोद्धुरेव तत्सबन्यादमिधेयावसानार्थं नियोज्योऽध्याहाय॑ इति सिद्धे स्वैषामेकस्य वाऽध्याहार इति वीक्षायामव्रिरोषात्सर्वेषामिति प्राप्तावेकेनाऽऽकाङ्क्षाशान्तेरेकस्येति स्थिते यस्य कस्यचिद्रा स्वगकामस्य वेति विदयेऽविशेषादनियमे स्त॒ खरग: स्यात्सर्वान्प्रयविशि- टचारितयत्र स्वर्गकाम एवाध्याहा्॑श्तुर्थे निधीरितस्तया चानयोस्तत्सबन्धयो्मान- तेति ७८८ तथेव शास्रतयुक्ती स्वाभिषेयार्थपाटनम्‌ कुवरतो मानतां यातः प्रसंख्यानेन नान्यथा ७८९ दृ्टान्तस्थम्ं दाष्टान्तकरे योजयति तथेति यथोक्तदष्टान्तेन शाख्रयुक्ती वस््व- नुमारिण्यो प्रसंरूयानेन सह प्रतिषयेते मानत्वमि्य्ः प्रसंख्यानेन सहैव शास्रयु- कत्योरवम्तुनि मानना तत्माहित्याभवे परोक्षमथमवरेदयन्त्यो शब्दयुक्ती साडसत्वान्नाश्ु- वति मानत्वमित्याह नान्यथेति ७८९ एवमकात्म्यतात्पये शास्स्यष्टऽपि युक्तिभिः केचित्कायमपीच्छन्ति तदर्थ, तन्न युज्यते ७०० प्रमं्यानवादमुपसंहरति एवमिति शाखस्य वस्तुनि तात्पर्ये स्वीकृतेऽपि पूर्वा- ्तपरकाराभि्ुक्तिर्वेदान्तेु कार्यमपि प्रसंख्यानविषयं केचिदिच्छन्तीति योजना तद- यमिलयेकात्म्यानुभवा्थमित्यथः प्रसंख्यानवदे दोषं संभावयति तन्नेति ७९० “-पमात्रादित्रयं यस्मात्संविन्मात्वयुर्भृतः सिद्धायतेऽपरसिद्धं सत्तत्सिद्धो किमपेक्षते ७९१ कथमिदमयुक्तमिति चेत्तत्र वम्तुपिद्यर्थं वा रतद्रतपारोक्ष्यनिवृत््य्थं वा"तदपिद्धि- निगमारथ वा नत्तमोव्यपोहा्थं वा तदापरोक्षयाथं वा तस्येव मोक्षा प्रसंख्यानविधा- नमिति विकल्प्याऽऽय्ं दूषयति प्रमाजादीति तत्माधकस्यान्यानपक्षत्वे हेतुमाह रोविदिति माघ्रादौ परत्तासपूरयोराभासत्वं मूचयति सिद्धायत इति तस्य स्वतः- सकत्यायभात्रे नाच्यं हेतुमाह अप्रसिद्धमिति ५७९१

५९

५.८

वार्तिकम्‌ ] आनन्दगिरिङृतशाब्रपकाशिकाख्यदीकासंबरितम्‌ २१९

ˆ परोक्षमपि सदरस्तु यत्सौ्यात्मस्वरूपतः साक्षादात्मेव चाऽऽभाति तस्मिन्पारा्यधीः कथम्‌ ७९२

दवितीयं निरस्यति परोक्षमिति अहंकारायनात्मवस्त परोक्षमपि येनानभयमान- त्वाद्यस्य तदात्मत्वात्साप्तादिवाऽऽत्मेव स्पुुरति तस्मिन्पारोक्षयब्द्धेरयुक्तत्वान्न तद्र तपारोक्षय्वायमपि प्रसंस्यानविधानमिलयर्थः ७९२ ` अप्यज्ञानादि निःदोषपमेयव्यवधानकृत्‌ स्वतः प्रसिद्धात्संसिध्येत्तदसिद्धिः कुतो भवेत्‌ ७९३ वतीयं निराह अपीति आदिशब्देन संशयमिथ्याज्ञाने कथ्येते अन्ञानारे सवेमेयावरणस्यापि स्वप्रकाशवस्तुवदादेव सिद्धेः साधकवस्त्वतिद्धेरयोगान्न तननिराा- थमपि प्रसंल्यानं विेयमित्य्थः ७९३ स्वमदिभ्नैव यः सिद्धः सर्मप्रलक्तमश्च यः तत्तमोहतितः कार्यं किमन्यत्तत्ममाणजम्‌ ७९४ चतुथं प्रत्याह स्वमिश्नेति देहादेः स्प्र्यगधीनतया सिद्धिवदात्मनोऽपि स्वान्तरवस्तुनिबन्धनपिद्धित्वानन स्वमहिमसिद्धिरित्याशङ्कयाऽऽह सर्वेति तत्र प्रवृ तमानजं फठं तद्रताज्ञानहानिरेवातो वस्तुगततमोष्वसतेमानका्यत्वान्न तदभमपि प्रसं स्यानविधानमित्याह तत्तम इति ७९४ मात्रादित्रयहानेऽपि हदानसाक्षितयेक्ष्यते यनासावविटुप्ताक्षस्तत्पारो्यं कर्थं भवेत्‌ ७९५ पथमं प्रत्याह मात्रादीति मात्रादरमोक्ादेः कत्रदेश्च मावाभावपताक्षित्वेन निदनित्प्रकाशः प्रल्गात्मा येन हेतुना श्रुवयादौ गम्यते तेन तस्य परोक्षतवायोगादाप- रोक्ष्यस्य स्वङूपत्वान्न तदथमपि विपिरित्य्थः ७९९ भावनावत्मनेकातम्ये विध्यथांस॑भवो यथा अधिकारपरीक्षायां तथा प्राक्परतिपादितम्‌ ७९६ नन्वम्युदयवन्मुक्तिमितयारम्य विधिमर्गेऽपिकारस्य परीक्षा वतते चांशत्रयश न्येह भावनेष्टा परीक्षकेरित्यधिकारवा्किषु शाब्दबुरध्युत्तरमाग्यम्यापस्य विषेयत्वमा शङ्कय समाधिरुक्तोऽतस्तदिषेरिहापि निरामे पुनरक्तिरत आह भावनेति बाति ककारमतेन वेदान्तेषु विधिमाशङ्कय तत्कृत्यामावमधिकारबातिकेष्वेनथको विधिलम्मा- दिदयादाववोचमित्यथः ७९६ नियोगपक्षमाश्रिलय विध्यथासंभवो यथा एकात्म्यसिद्धौ यत्नेन तथाऽ प्रतिपाचते ७९७

ज्यो नः नि नोना कन नि ----- = -~ मम

१. त्साक्षास्वात्मरू स. निग

ति

२२० सुरेश्वराचारयृतं बृहदारण्यकोपनिषद्राष्यवातिकम्‌ [ संबन्ध-

इह तु बष्मदत्तादिमतेन ज्ञानाभ्यासे विपिमाशङ्कय निरस्यते तम्र पुनरक्तिरित्याह्‌। नियोगेति ७९७ ` एेकात्म्यस्य स्वतो युक्तेर्ञानात्तस्य बद्धता साध्येऽ्थे साधनापेक्षा सिद्धे तन्न व्यपेक्षे ७९८ धष दूषयति एेकात्म्यस्येति विध्यपेकषेति रोषः। आत्मनो बद्धत्वबुद्धिसतर कथं तत्नाऽऽह अज्ञानादिति आये पदे फलितमाह साध्य इति ७९८ * तमोमात्ान्तरायत्वादैकात्म्याख्यस्य वस्तुनः असाध्यसाधने तस्मिन्काऽपेक्षा भावनां प्रति ७९९ स्वतःसिद्धतया मुक्तेः सराधनानधीनत्वे ज्ञानस्यापि वैय्यमित्याराङ्कयाज्नानारितया दावभिप्रतमथमाह तमोमात्रेति साध्यसताधनविभागञन्ये वस्तुनि विपेयाम्याप्तापे ्षाभवेऽपि विरोधीभूतं तमस्ििरयितुं ज्ञानमिति भावः ७९९

यदाऽनुभवकामस्य कार्यं साध्यं प्रतीयते परसंख्याने तदैकात्म्यतात्प्यं कथमुच्यते ८०० पराक्षान्मोक्षोपायत्वेन प्रसंख्यानविध्यमावेऽपि तस्य ज्ञानरोषत्वात्तद्रारा तदुपायतेति युक्तं मोक्षार्थं विधानमिति चेन्नेत्याह यदेति परक्षात्कारमाकाङ्कषतो यदा प्रसं ख्याने विधिरिश्चितस्तदा वेदान्तानामैकात्म्ये तात्पर्य॑तेषामुक्तविपिपरत्वादि- त्यथः ८०० कायं चान्यपरं चति द्रयमेतद्रिरुध्यते साध्यं हि सव॑दा कायेमन्यत्तस्य प्रसिद्धये ८०१ प्रसंख्यानविधर्वसतुनिष्ठवाक्यरोषत्वात्तदेकवाक्यानामपि वेदान्तानामेक्ये पर्यवसानमु- ्तमित्याशङ्कयाऽऽह कार्यं चेति मृतमव्यन्यायेन विरोधं साधयति साध्यं हति ८०१॥ विहषणं नियोज्यस्य भवन्नुभवः फलम्‌ विषयः सत्मसंख्यानमनुमूतन साधनम्‌ ८०२ ननु श्रवणादिवानिदिष्यासनमपि प्रसंख्यानाख्यमनुभवसाधनत्वेन विधीयते तथाच तद्विषेसतत्परत्वमावर्यकमिलयाशाङ्कयाम्युपेत्य दूषयति विशेषणमिति अनुभवकाम प्रसंख्यानं कुयादिति स्वीयत्वेन काय॑ नानतो नियोज्यस्य म्यावत॑को भवन्ननुभवो विहि तप्रसंस्यानफलमिति त्वयोच्यते नियोगस्य प्रतील्यनुबन्धितया विषयमूतं प्रसं ख्यानं वस्तु साक्षात्कारयति तस्य मानफरुत्वात्प्संस्यानस्य चामानत्वादितयथः॥८०२॥

. [1

१क. प. विषयं।२ पवसतुपर

वार्तिकम्‌ ] आनन्दगिरिृतशा्धपकाशिकाख्यदीकासंबलितम्‌। २२१

भावाथविषयं कार्य प्रसंख्याने कथं भरेत्‌ आटत्तििं प्रसंख्यानं शब्दय॒क्त्योरिति स्थितम्‌ ८०३ प्रसंख्यानं विषयो नियोगस्ये्यङ्गीकृत्य तस्यानुभवोपायत्वमपस्तमिदानीं तस्य तद्विः षयत्वमेव नास्तीत्याह भावार्थति तस्यापि भावाथत्वाद्यागवत्तद्विषयतेति चेन्नेत्याह आहृत्तिरिति श्रवणमननयोरावृत्तिम्तया प्रमंस्यानमित्युपेतमतस्तस्य क्रियावृतित्वानन क्रियात्वमित्यथः ८०३ अथ श्रवणभावाथेविषयं कायमिष्यते तदा श्रवणमेव स्याद्विरिष्टा विषयस्तव ८०१ मा तर्हि वेदान्तेषु प्रसंख्याने त्रिधिभूत्तथाऽपि श्रवणमननयोर्भावार्थत्वात्तद्धिषयः मविष्यति तथाच कथं ते विधिमतिक्रमेरन्निति शङ्कते अथेति तत्र प्रतिन्ञाक्षति- रित्याह तदेति त्वया हि श्रवणमननयोरावृत्तिभरिभेयतलनेष्टा तत््यागेन श्रवणादेव विधेषिरिष्टविषयतया यदेष्टं तदा ते प्रतिज्ञाहानिरिप्यते चाम्माभिः श्रवणादौ विधिर. सतप्रकरणेऽपि ` वाक्यमेदादुक्तं ममभुप्रवृत्तः शास्त्रीयत्वाय श्रवणदेर्विषेयत्वमिति भावः ८०४॥ दाक्षायणादाबाततेयत्रापि फलमुच्यते सगुणात्पणंमासादेः फलं तत्रापि नो गुणात्‌ ८०५ ननु दाक्षायणादौ गुणात्फलमिष्टं यथाऽऽहुः- प्रकृतयो्दशपर्णमापरयोगुणात्कलमुच्यते यागान्तरं विधीयत इति तथा प्रकृतेऽपि श्रवणादावृततिगुणाद्विभिद्रारा साक्षात्का- राभा प्रतिज्ञाहानिस्तत्राऽऽह दाक्षायणादाविति यत्रापि दाक्षायणाभ्निरोत्रादौ विहितावृत्तिवदात्फलमिष्यते तत्राप्यावृत्तिगृणकादाक्षायणादिशब्दितदशारिभावाथोदेव विधीयमानादिष्टखर्गादिलाभो गुणमाजादरिलक्षराथः। अयं भावः-“अयनेषु चोदना- न्तरं संज्ञोपबन्धात्‌" [ पू० मी० २।६।५ ] दपूणमास्रयोदीक्षायणयज्ञेन मुवगे- कामो यजेत साकंप्रस्थायीयेन यजेत पञ्ुकामः संक्रमणयज्ञेन प्रजाकामो यजेतेति श्रुतं तत्र कार्यान्तरं विधीयते प्रकृतयेरेव वा दरशंपूणमासयोगुंणविभिरिति संशय्यायनेप्वावृ- त्तिगुणकेषु कर्मसु श्रुतेषु सत्सु संज्ञामेदात्कमौन्तरविधिरिति पूर्वपक्षयित्वा द्स्योत्साह- वतो यजमानस्येमे दाक्षासतेषामयनमावृत्तिरिलावृक्तिगुणयोगात्मकृतददौदविव दाक्षाय- णदाब्दस्य वृत्तेः वै दक्षो नाम तद्यदनेन पोऽगरेऽयजत तस्माद क्षायणयज्ञ इयाख्या- यत इति श्रुतेः पाकंप्रस्थायीयशब्दस्य सहप्रस्थानगुणयोगाततरव वृत्तेन कर्मान्त- रविधिरिति भेदरक्षणे राद्धान्तितम्‌ उक्तं हि-“विकारो वा प्रकरणात्‌" [पू०मी° २।३। ८] इति दाक्षायणयज्ञादिरदशदिरेव तरिकारस्तथा हि प्रकरणमनुगृहीतं स्यादिति

२२२ सुरेश्वराचार्यङ्ृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ संबन्ध-

सूत्राथैः तदेवं प्रकृतात्कमेणः सगुणात्फलमिति स्थिते श्रणायावुत्तिरपि केवला वस्तु- साक्षात्काराय विधिमहंतीति ८०९ गुणो यत्रापि दध्यादिः कायौवच्छेदको मतः धात्वथावेशतः सोऽपि पराप्ते चास्मिन्न तु स्वतः ८०६

अथ द्रा जुहोतीत्यादौ दध्यादिगुणस्य भावार्थत्वाभावेऽपि विधेयत्ववदावृक्तरपि भावाथत्वं विना विधिरिष्यतामत आह गुण इति यत्रापि वाक्ये दध्यादिरगुणो विधे- यत्वेनेष्टस्त्रापि स॒ धात्व्थोपरागादेव काय॑मवच्छिनत्ति तदनुपरक्तस्य तस्य विध्यनुपल- म्भादतोऽत्रापि नाक्रियंयृत्तिमातरं विरिष्टफटार्थं विेयमिलयर्थः श्रवणादावृत्तिविधर्द- ध्यादिविषेश्च वेषम्यान्तरमाह प्राप्रे चेति अग्निहोत्रं जुहोतीति प्रापे जुहोथ दध्यादिवाक्यस्थाख्यातेनानूयमाने तदवच्छेदकत्वेन दध्यादिर्षिधीयते त्वप्राप्ते जुहो- त्यर्थे खतो मावार्थस्परशनं विना तद्ियिरि्यभः स्थितं हि द्ितीये-““आघारामिहोत्र- मूपत्वात्‌'[प्‌० मी ° २।२।१ ६] अग्निहोत्रं जहोतीत्युक्त्वा दध्ना जुहोतीत्यादि श्रुतमाघार- माधारयतीति चोक्त्वा संततमाघारयतीत्यादि तत्र दघरा जुहोतीति संततमाघारयतीत्या- दिमिरगणविरिष्टानि कर्माणि विधीयन्ते तेषां चाचिहोत्राषारशब्दौ समुदायानुवादौ किं वाऽऽभ्यामपर्वे क्मणी विधीयेते इति तत्रते गुणविधय इति संशये सत्यगनिहोघ्राधारयो- रथिहोच्रादिवाक्ये द्र्येदेवताविरिष्टरूपादृषटरगणवाक्येषु तदृष्टतप्वेव तद्विधिसिदधे- रभिहोत्राधारशब्दौ समुदायानुवादाविति प्राप्ते होमाघारौ प्रयोक्तव्याविति जुहोतीत्या- दिशब्दा्थस्य प्रयोगरूपत्वात्कमीन्तरनोदनेवात्र विवक्षिता तत्संनिधानाहुणा्थेन दभा जहोतीत्यादिना पुनः श्रुतिर्जुहोतेरुचारणं वाऽनुवादो गुणसबन्धाथः तस्मादभिहोतर जटोत्याघारमाधारयतीति कमैविपिस्तत्रैव दध्यादिवाक्यैगुणविधिरिति राद्धान्तः उक्तं च-““चोदना वा शब्दार्थस्य प्रयोगमृतत्वात्संनिषे्गुणाथंतवेन पुनः श्रुतिः" [पू०्गी ° २।२। १६] इति तथाच प्राप्तभावार्थोपरागमन्तरेणाऽ वृत्तिमात्रे कुतो विधिरिति भावः <०६॥

भ्रवणादेने पराश्िगुणान्न फं श्रुतम्‌ पश्येदिति दि धात्वथेः केवलो विषयः शरुतः ८०७ अस्तु ताहि समाहितो मृत्वा पर्येदित्यत्रापि प्रापतश्रवणाद्नुवादेन तदावृत्तिविभिस- त्राऽऽह श्रवणादेरिति शान्तादिवाक्ये श्रवणादेनं प्राप्तिसतद्वाचिपदामावान्न श्रोतन्यादिवाक्ये वा पाण्डित्यादिवाक्ये वा पण्डितो मेधावीत्यादो वा तद्विभिन्नाखे- त्यादौ वा प्रसिद्धश्रवणादनुवादेन तद्िरिष्टावृत्तिविधिरनुवादकपदस्याऽऽनवृत्तिवाचिदा- ब्दस्य चात्राभावादित्यथः आवुत्तिगुणात्फटाश्रवणादपि तस्य विषेयत्वं दध्यादेसतु

"=-= ----- ~~ ----- ~~~ ~~~ ~~

क. "पारूपावरृ"

मापिकम्‌ ] आनन्दगिरिकृतशाद्समकारिकाख्यदीकासंवलितम्‌ 1 = २२१

विरिष्टफटश्ुतेमावोपरक्तस्य विधेयत्वं दधेन्दियकामाधिकरणे सिद्धमित्याह गुणा- दिति विश्वजिन्यायेन फलकल्पना सपरतिपतने गुणवरिधावसति न्यायानवतारान्न ददनं गुणफलं तस्य श्रवणादिफटत्वान्नापि मृक्तिसतत्फटं ज्ञानफलत्वादिति भावः कस्य तर्हि परयेदिति विधिः नहि श्रवणादेरेष वरिधि्तस्यान्वयन्यतिरेकपमिद्धदर्शन- साधनत्वस्य विध्यनपक्षत्वात्तदपेक्षत्वेऽपि तस्यान्यत्ेव व्रिहितत्वान्न शमादेरयं विधिः परयतेरुपरीर्टा त्वदृष्टं ददनस्यैव तस्य त्वया विधेयत्वानुपगमाततत्पारिरेप्यादानृत्ति- विभिरनेल्ाह पश्येदिति हीति ददनस्येव विधिविषयत्वशुतेरावृततेना विपेयते- वय्थः ८०७ नापि तट्टक्षिताहत्तिविधेया श्रतहानतः कार्यं यन्नापि भावाथां्तदाृत्तिगुणात्कथम्‌ ८०८ यत्तु द्दीनस्याविधेयत्वात्तदुपटक्षिताऽऽवृततिरिषेयेति तदूषयति नापीति ददाने श्रुते विधिं विहायाश्ुतावृत्तिविभिनं युक्तः श्रुतहान्यश्रुतकल्पनापत्तरितय्थः नन्व- श्रुतमपि श्रुतस्यापतभे स्यात्न चात्र श्रुतो दृष्टितरिषियुंक्तस्तस्याः स्वरूपत्वेन फलत्वेन विध्यनरहत्वस्योक्तत्वादतो नात्र श्ुतहान्यादिदूषणमत आह कार्यमिति यत्फलं क्रियातो क्रियते तन्न तादक्‌ क्रियवृत्तिरूषादरुणाद्धवति नहि शीतभीतः शिरिरतरसलि- लावगाहनतो दुःखनिवत्तिमप्रतिपद्यमानस्तदावृत्या तदध्वसि प्रतिलभतेऽतः शाब्दज्ञाना- दनुत्पन्नः साक्षात्कारस्तदावृत्तमवतीत्यमानत्वादृ्टिविषेः श्रुतस्य यागेऽपि नाश्रुतावृ्तः साक्षात्काराय विधेयेति मावः ८०८ स्वयं प्रबोधितेऽप्यर्थे यदि युक्त्याद्यपेक्षते दासं सापेक्षमेवं स्यात्स्वतः परामाण्यवजनात्‌ ८०९ परसंख्यानस्य साक्षात्कारोपायतया व्ियत्वे निरा श्रेज्ञाताभवर्तन्त इत्या- दिना शाखं स्वबोधितेऽप्यर्थे युक्त्याचपेक्षमित्युक्तमनुवदति स्वयमिति शाखस्य खरे युक्त्यायपक्षत्वे स्वतःप्रामाण्यहानात्पोरूपेयवाक्यवदवेदवाक्यं सपक्षं सदप्रमाणं स्यादिति दूषयति सापेक्षमिति ८०९ युक्त्यादि मान्तरं नो चेन्मानांशत्वेन तत्स्थितेः संभूय पादाः सर्वेऽपि ्ैकात्म्यं बोधयन्ति नः ८१० युक्यदिमीनान्तरत्वाावात्तदपे्षणेऽपि तत्त्मदेनाप्रामाण्यमिति शङ्कते युक्या- दीति तस्य मानान्तरत्वामवे हेतुमाह मानेति चतुप्पात्त्वं मानांशत्वेन युक्त्यादेः स्थितं साधयति संभूयेति शब्दयुक्तिपरसंस्यानात्मानशचत्वारोऽशा मिरितवेव जिज्ञा- मूनां वस्तु ज्ञापयन्ति यथोक्तम्‌--

-----=---~ ~~~ .~-~--~-- --- ~“ ~~ ----- ---

क, ्रत्तदद्"

२२४ सुरेश्वराचायङ्ृतं बृहदारण्यकोपनिषद्धाप्यवाक्िकम्‌ [ संबन्ध

“शब्दयुक्तिप्रपेस्यानेरात्मना मुमुक्षवः परयन्ति मुक्तमात्मानं प्रमाणेन चतुष्पदाः" इति

तत्र खतश्चमानता तेषामित्यथः ८१०

संभूय यतः पादास्तैतव्लयग्रयो यथा मितेः स्वरूपलाभाय तु मेयोपलन्धये ८११ चतुर्णा पादानां संभूय वस्तुबोधित्वं दूषयति संभूयेति। यथा तैलादयो मिरित्वा दीपहेतवः ॒वचार्थप्रकादकस्तथा पादाश्चत्वारो मिलिता मितेः स्वरूपं रम्भयन्ति मरा मेयोपलान्धिहेतुरतो पादा वस्तृषटम्भे कारणानीत्यथः ८११ संभुय यदि सव्रोणि फलमेकं तन्वते रत्येकं पमितेशद्धिरित्येतत्स्यात्तदा मृषा ८१२ ननु ते विषयमेवोपलम्भयन्ति तेषामिति स्वरूपहेतुतवे हेत्वभावादिति शङ्कते संभ- येति किमेते विषयोपलन्धिमेव कुर्वन्ति कंवा प्रमाणमपि नाऽऽ इत्याह प्रत्येक- मिति। यदा पादानां विषयोपलम्भकत्वमेव तदा प्रमाणस्येक्रेकस्मात्पादादमिषृद्धिरिति प्रसंह्यानवादिवचो मृषा स्यादतो भवद्वाक्यमेव पादानां प्रमाणस्वरूपहेतुत्वे हेतुरि. त्यथः ८१२ संभूय फलकारितवं करियाकरारकसंगतेः स्वरूपलाभता नान्यदभिव्यक्तावपेक्षते ८१२ तीयं दृषयति। संभूयेति। क्रिया माने तदथौनां कारकाणां मियःपंगतियोग्यत्वा तेषां मिखित्वा मानकतृतं युक्तम्‌ तथाच पादानां मानकतृत्वे नार्थोपलम्भकत्वम- पयायेण व्यापारद्वयायोगान्न व्यापारक्रमः रब्दादिप्वनभ्युपगमादिति भावः ननु पादा यद्यपि मितिं कर्वन्ति तथाऽपि तेम्यो मृता सा सहकायैमवि नाथं माप्तयेदतो माना- नमेयबुद्धावपि पादाः पहकारिणोऽत आह स्वरूपेति मानं स्वजन्मातिरेकेण खा्प्र- काशने सहायान्तरं नपिक्षते स्वरयंशक्तत्वात्न पादानां क्रमाक्रमाभ्यां व्यापारद्रयमि- ्युक्तमित्यथः ८१३ "क वततत तेखबल्यग्रयो यस्मात्मदीपोः ्ग्धात्मलाभो दीपोऽथं स्वयमेव प्रकाशयेत्‌ ८१४ भृयेत्यादिपूवीधार्थे दृष्टान्तगम हेतुमाह तैेति ते मिथोयुक्ता दीपहेतवो यतो दृरयन्तेऽतस्तेनेव न्यायेन मानहेतृनामपि शाब्दादीनामन्योन्यं संगतियोग्यानां मिषितानां प्रमाजनकत्वमित्यथैः सरूपटामतो नान्यदित्यायुत्तरर्थे दृष्टान्तमाह छन्पेति यथा

~> ०. --~ वि = (4 > -- ------- ~~- ----~~ --- - ~~ - ~ ---

ल. प्रकते

वापिकम्‌ ) आनन्द्गिरिषेतशास्पकारिकाख्यटीकासंवखितम्‌ भ२९.

स्वहेतुसमासादितस्वभावो दीपोऽन्यनिरपेक्षः सन्विषयं प्रकाशयति तथा शब्दादिभ्यो लन्धात्मकं मानं स्वयमेव स्वार्थं भास्येरित्यथः ८१४ , शाब्देन ज्ञाप्यते यद्रततथेव यदि युक्तिभिः व्ययेताऽथ विशेषशचत्स॑पाप्ता भि्मानता ८१५ शब्दादीनामेव मानत्वान्न तदुत्पत्तिहेतुतेति चेत्कि तेषां संभूयमानतवंप्रल्ेकं वाऽऽये यावानथैः शब्देन भास्यते तावानेव युक्त्यादिभिरपि ततोऽन्यो व्रा नाऽऽद् इत्याह शब्देनेति शब्देऽ गुक्ल्यादीनामर्विचित्करतेतयथः कक्षान्तरमृत्थाप्य प्रल्याह अथेत्यादिना शाब्दादन्यो युक्त्यादीनामथ॑श्ेन्मेयमेदात्तेषां भिन्नमानतया संभयमान- त्वापिद्धिरित्यभः ८१५ स्वमादियुक्तिमिभेततलयोकिकीभिः प्रसाध्यते अवेदिकं भवेद्रस्त॒ स्याच्च शाघानुषादता ८१६ प्रलयेकं तेषां मानत्वेऽपि टोकमिद्धामिः खस्ादिमंबन्धाभिरन्वयव्यतिरेकास्यामिर्यु- क्तेभिर्वा बह्म भास्यते बेदैकगम्याभिरवा नाऽऽ इत्याह स्व्ादीति अवस्थात्रयं व्यमिचारान्मिथ्याऽऽत्मा त्वव्यमिचारादमिथ्येलयादिलक्षिकयुक्तिमिर्बह्य भास्यते चेद्वै दिकत्वं तत्सिद्धं ब्रह्मानुवादित्वे तत्तमादेरनपेकषप्रामाण्यासिद्धिरिल्यथः ८१६

वेदिकत्वेऽपि युक्तीनामागमाथररबोधतः अनुवादत्वमेव स्यात्स्याच शाघ्रादभिन्नेता ८१७ द्वितीयं प्रत्याह वेदिकत्वे ऽपीति वम्तुप्रकारित्वेनेष्टयुक्तीनां वेदैकगम्यत्वेऽपि तासामागमिका्विषयत्वादनवादत्वान्न मानांरतेवथः युक्तीनां वैदिकलतवे शाखाद्धि त्त्वासिद्धरमानस्य त्रिपा्चप्रसङ्गाचचतुप्पात्पक्षक्षतिरिति दोषान्तरमाह स्यादति उक्तं दि-- ""मीमांमासंत्तकस्कः सर्वो वेदपमुद्धवः सोऽतो वेदोरुमाप्राप्तकाष्ठाम्बुखवणापिवत्‌"' इति ८१७ आहृत्तिश्च प्रसंख्यानं कुयांत्सातिशयं कथम्‌ हयात्त प्रमाणस्य प्मेयेऽतिशया यतः ८१८ युक्तीनां शब्दसहायत्वमपोह्य प्रसंख्यानस्य तदपोहन्नादो तदीयखरूपमाह आहृत्तिशेति मा शब्दस्य स्हायत्वेनोच्यमाना तद्विषयेऽतिद्ायमाधत्ते वा नाऽऽ इत्याह कुयादिति शब्दाघृत्तिः शाम्दै ऽभे नातिदायहेतुरित्र हेतुमाह हीति प्रदादिष्वदृष्टेरिति रोषः यतो व्रेय्यं प्रप्यानस्य स्यादतो द्वितीय इत्याह यत इति शब्दे तदावृत्तेएतिशयाधायितवं तत्राऽऽहितातिदायम्य

१क्‌ः.ग्‌. प्रधानतः ३९

२२६ सुरश्वराचायङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ सबन्ध-

परीयस्पष्टताग्रहानतिरेकात्तस्य कदाचिद वृत्ति विनाऽपि संभवात्तम्र चाऽऽवृत्तरथव- तेऽपि मेये तदानथ॑क्यमेवेति भावः ८१८ यत्रापि चान्धकारादिदोषातक्रमपिनिश्यः॥ तजापि भिनमेयत्वालैव संभूयमानता ८१९ ननु मन्दान्धकारे दूरदेशे बाऽवस्थितार्थेषु मानावृत््या क्रमेण निश्वयादावृक्तिरथवती त्यादाङ्कयाऽऽह यत्रेति तस्याः माफल्येऽपि मानान्न संभयकारिता मेयभेदात्प्रतयेकं मानत्वे चकमानावृत््यभावान्न तदथवत्ते्यथः ८१९ पूवं वस्त्विति विङ्गानं प्राण्ययं मानुषस्तथा पुरुषोऽयमथ इयामो डित्थ इत्यथेमिन्नता ८२० भिद्रमेयत्वमुदाहरति पृवेमिति ८२० परिच्छेदफलत्वं हि मानत्वं तच्च भिद्यते तदभावे तुं पर्देपासृत्तरस्येव मानता ८२१ तत्रार्थभेदेऽपि मानामेदादैकमेव तदावर्त्यमानं निश्वायकमित्यावृत्य्थवत्तेति चेतन त्याह परिच्छेदेति प्रत्यथ परिच्छेदभेदाततद्धेतुत्वस्य मानत्वस्यापि भेदान्नैकमाना- वृत्या निराकाङश्चनिश्वयोत्पत्तिरित्यथः डित्थज्ञानस्येवानिमस्य परिच्छरेदफरत्वं पदरेपःभिति मानामेदमादरङ्कयाऽऽह तदभावे तिति प्राचीनज्ञानानां परिच्छेदफल- त्रिकटानाममानत्वात्तत्फटवतोऽन्त्यज्ञानस्य तथात्वान्नाऽऽवृत्तिनपि मानानां मंभूयकारि- तेव्यथः ८२१ अथ मेयपरभेदेऽपि प्रमाणेकत्वपिष्यते वस्तुग्राहितयाऽक्षादेरेकार््येऽभिम्न॑मानता ८२२ वस्त्वादिज्ञानेप्ववान्तरविषयमेदेऽपि सवत्र वस्तुमात्रस्यामिन्नस्यानुपंधानान्मानाभदा- तञ्च मिद्यत इत्ययुक्तमिति शङ्कते अथेति तथा चेकस्येवाऽअवृत्या वस्तुनिश्चयसि- द्विरित्यथेः अतिप्रसक्त्या परिहरति बरित्विति वस्तुम्राहितयेत्युभयतः संबन्धः प्रयश्षादिमानपश्चकम्यापि वस्तुविषयत्वदेकाथ॑त्वे सल्येकमानता स्यादित्य्थः ८२२

साध्यमानं प्रसंख्यानं यागवत्साधयेत्फलम्‌ कारकं ब्नापकं शास्रं तयोः स्यादेकता कथम्‌ ८२३ प्रत॑र्यानस्य शब्दे तद्विषये चातिशयानाधायिनो शब्दसहायतेत्युकत्वा तत्रै रेतवन्तरमाह साध्यमानमिति कारकत्वज्ञापकलेन स्थितयोः परसंख्यानशाखरयोन कवःक्यतेल्याह तयोरिति ८२३

१. तेनैक ।.२कं.ग.हि।२३क. ष, (नता मता।

~. ~~ ~~~ ------- ----- ~ “~~ ~ `

वातिकम्‌ ] आनन्दगिरिङृतशाखपकाशिकाख्यदीकासंवछितम्‌ २२७

` पमाताऽऽत्मा मानांशो यद्यं व्यावहारिकः परशेत्स प्रमेयः स्यात्कथं चानुभवः फलम्‌ ८२४ युक्तिप्रसंख्यानयोः शब्दसहायत्वं निराकुवंता मानांशत्वं निरस्तं यत्पुनरात्मा मानदा इति तत्र किमतो संसारी किं वाऽप्॑सारीति विकल्प्याऽऽचमनृच् दूषयति प्रमातेति यदि व्यवहारमनुसरनात्मा संप्री मानांशो विवक्षितस्तदा तस्य संसारिणी मानाश्रयस्य तदशताऽऽश्रयाश्रयिमावस्यात्यन्तमेदपिक्षत्वादंशांशषिनोश्च तदभावादि- त्थः कल्पान्तरमनुभाप्य दृषयति परशेदिति नि मेयस्य मानांशाता दिषयवि- पयित्वस्येकत्रायोगादित्यथः चतुप्यान्मानमपनीय तत्फलमपनयति कथं चेति ८२४ स्वरूपं यद्रसाध्यं तत्सातच्रयेण प्रसिद्धितः तञ्ज्ञानं चेसमाणं तत्त शाखान्न कायतः ८२५ का पुनरत्रानुपपत्तिसतत्रानुभवो बह्मस्वरूपं वा तदाकारा वृक्तिवा नाऽऽद्य इत्याह स्वरूपमिति नातस्तस्य मानफटतेति रोषः द्वितीयं प्रत्याह तज्ज्ञानमिति। मानप्यापि ब्रह्मज्ञानस्य चतुप्पान्मानफटतेति चेन्नेत्याह तच्चेति तद्धि तखमादिवा- क्यादेवोदेति कतैन्यप्रसंख्यानादेरि्यथैः ८२५ हास्रमावल्यैमानं हि स्वभावं नेव गुश्चति परोकषदत्तियुक्तिश्च कथं ते मितिवधेने ८२६ यत्तु पादानां प्रत्येकं प्रमितिवृद्धिहैतुतवं तत्राऽऽह शा्नमिति आवल्यमाने शाखयुक्ती परोक्षेऽ्थे बोधकतरेन स्थिते स्वरूपं मुश्वतोऽतो श्ब्दायावृत्तेरपरोक्ष- मितिवृद्धिरिल्यथः ८२६ परमितेश्च प्रमेयस्य द्धो द्धिः स्तो हि तस्य टृद्धिमिते्द्धाविलयन्योन्यसमाश्रयः ८२७ उक्तावृत्त्या मितिवद्धपक्षे दोषान्तरमाह प्रमितेशेति मेयस्थातिशयपिद्धो मान- म्थातिङयपिद्धिरनैव विरोषो धियां हीतिन्यायान्मानातिदयसिद्धो मयातिदयपि- द्धिरं विना तस्यामानत्वादितयन्योन्याश्रयान्नाऽऽवृ्या मितिवृद्धिरिलयः ८२७

उत्पाद्रापि मिति शास्रं यदि युक्त्याब्पेक्षते स्वगादायेवमेव स्यात्सापेक्तं भवेत्तदा ८२८ पादानां प्रयेकं प्रमितिवृदधिहैतुतवं निरलं संमति शासं युक्त्या्पेक्षमित्यक्तं प्रका- रान्तरेण प्रत्युच्यते तत्र शाखं वस्तु ज्ञापयित्वा फलपिद्धथेमन्यदपक्षते त्ज्पतावेव वेति विकट्प्याऽऽधं दूषयति उत्पाद्यापीति आये हि खगेकामादिवाक्यमपि सब न्धबोधनदवारा धात्वर्थ पुस्पवृत्तिापा् स्रगाधुदिर्य युक्तयाधप्ष स्या तदष्टमं

८२८ सुरेश्वराचायकृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ संबन्ध-

वेत्यथः द्वितीयं प्रत्याह सापेक्षं चेति यदा वाक्यं स्वाथमिती युक्त्यायपेक्षं तदा सपिक्षत्वादमानं स्यान्न युक्त्यादेरमानत्वाददोषो मानांडात्वात्तत्विद्धर्वाक्यस्य स्वा्थबोधने स्वयमेव सामथ्योदन्यपिक्षानिमित्तामावादित्यथः॥ ८२८

"उ्यपास्तानथेसंदभमात्पानपवगच्छतः किमाप्यमधिकं शाख्रायेन युक्त्याच्पेक्षते ८२९

शाखस्य वस्तज्ञानादधिकं फल्मङ्गीकृल तादर््यन युक्त्यादयपे्ेत्युक्तमिदानीम- धिकं फलमेव तस्य नेति कुतस्तदथमपेक्षत्याह व्यपास्तेति शाखादुक्तविशेषणमा- त्मानमवगच्छतो नापिकमवाप्यमस्तीति कुतो युक्त्यादयपेक्षेति संबन्धः ८२९. का वा युक्तिः प्रदीपस्य सपोद्याकम्पनारानम्‌ रञ्ज्वादितचविङ्गानं कुतः सेन तेनसा ८३० शाखस्य स्वाथ्ोधने युक्ल्यायपेक्षामावं दृष्टान्तेन साधयति का वेति यथा दीपस्य सपीदेस्तननिमित्तकम्पदिश्च नाहकं रज्ज्वादिज्ञानं स्वतेनोबलादेव जनयतो काऽपि युक्तिरपेक््यते तथा शा्रस्यापि स्वां बोधयतोऽनपेक्षतेत्यथः ८३० गुणमधान॒भावो हि बिना नेयैकवाक्यताम्‌ वस्तुकायोथतात्पयभेदानापीह सा भवेत्‌ ८३१ राखस्य नैरपेक्ष्यं निरूप्य तत्प्राधान्यं प्रसंख्यानविषेगणतेत्युक्तं निरस्तमेव विषान्त- रेण निरस्यति गुणेति अस्तु तरि तत्वमादो प्रसंस्यानविधो नैकवाक्यत्वं नेत्याह वरित्विति तत्तवमादिर्वसतुपरत्वात्पमरंर्यानविषेनियोगपरत्वान्ैकवाक्यता; चाभिधाश्ु- तेरपि नियोगपरत्वं वस्त्वपिद्धिप्रसङ्कात्नापि विधेवंसतुषरत्वं स्वप्रथानव्रिरोधात्तदानियमेऽपि न्यायविरधादतोऽथमेदे वाक्यमेदधोन्यमिलयथंः ८३१ प्रयोजनेकत्वलक्षणाऽतरैकवाक्यता अङ्गपधानवद्येन कल्येतात्रैकवाक्यता ८३२ परसंख्यानविधिडाखरयोरनेकाभेत्वेऽपि प्रयानदशौदिवाक्ययोरिव फटैक्यादेकवाक्य- तेत्याशङ्कय तयोरेकस्वर्गफरत्वेन वैकमोक्षफल्त्वेन वैकफल्तति विकल्प्याऽऽयं निर- स्यति चेति प्रसख्यानव्िधावयिषाश्रुतो चेकस्वगैफटत्वनिमित्ता नैकवाक्यतेतयत्र न्यतिरेकदृष्टान्तमाह अङ्गेति अस्याथः--यदाग्नेयोऽष्टाकपालोऽमावास्यायामित्यादिना कालयुक्तान्याभ्नेयादिकमोण्याघारमाघारयतीत्यादिना चाऽऽघारादीनि काटासंयुक्तानि रुतानि किं तानि सर्वणि समप्रधानानि किं वाऽऽ्रेयादीनि प्रधानान्यन्यान्यङ्गानीति संशय्य विदरद्राक्याम्यां कमान्तरविधानात्पोरणैमास्यमावास्यादाब्दयोः कारवाचित्वेनाप्र- वृत्तनामत्वादधिकारवाक्यस्थोपपदस्य यजिप्तामानाधिकरण्येन नामत्वकट्पनात्तत्पारत- छयायनेश्च प्रङृतरूपवद्यागमात्रवाचित्वात्र्वेषां प्राधान्यमिति पूवैपक्षयित्वा द्विव-

वार्तिकम्‌ ] आनन्दगिरिकृतशाद्घपकारिकारव्यदीका संवतम्‌ २२९

क्ययोय॑जतिम्यां प्रकृतम्नेयायनुतरादात्पौर्णमास्यमावास्यादाब्दयोः ्रमदायद्वयार्थ तया प्रसिद्धत्वादाधिकारिकमुपपदं तत्रैवेति तदनुरोधा्यनेरपि तादथ्यादाभनेयादीनामेवा- भिकारसबन्धात्प्राधान्यमन्येषामङ्गतेति द्वितीये राद्धान्तितम्‌। पोणमासाधिकरणेऽङ्गषु फटश्रुतेरथवादत्वस्य पणमयीत्वाधिकरणे स्थितत्वादङ्गप्रथानयोरेकफट्ता फटवत्स- निधावफटं तदङ्जमितिन्यायसिद्धा चात्र तथेति प्रयाजदद्पृणमासयोरेकसखरगफरत्वे नैकवाक्यत्ववत्तत्तमादो प्रमर॑स्यानविधो नैकफरत्वेनेकवाक्यत्वं कल्प्यमित्यत्र हेतु माह येनेति येन स्वगंफेक्येन शाखरादावेकवाक्यत्तं कल्प्येत स्वरगैकफरत्वम- स्यास्ति त्वयैवानिषटरित्यथः ८३२

स्वतःसिद्धस्य मोक्षस्य साध्यमुपक्ारकम्‌ चान्यथाऽद्ता चष्ट प्रधानानुपकारिणः ८३३ द्वितीयं दूषयति स्वतःसिद्धस्येति तन परमंष्यानदिरेकमोक्षफटत्वेनैकवाक्यतेति

गोषः किंच प्रसंख्यानविषेः शाखरशोषत्वे फलोपका्यङ्गलवं स्वरूपोपका्ङ्गत्वं वा नाऽऽ: शाखफटे मोक्षे प्रसंख्यानविधेरनुपकारित्वस्योक्ततादित्याह चेति अन्यथात्वं व्याचष्टे प्रधानेति यद्धि प्रसंख्यानं प्रधाने श्ाखफटे मोक्षे नोपकरोति तस्य शाखं प्रति फलोपकायङ्गत्वं फटानुपकारकम्यान्यत्र तथातरिधाङ्गत्वस्या दष्टत्वा- दित्यथः ८३१

र्‌ मीक्षत आत्मलाभ शासं नित्यत्वात्कायं | स्वतोमिधानश्षक्तत्वान्नापि चैकात्म्यवोधने ८३९

द्वितीयेऽपि शाखरस्वरूपटामे वा प्रसंस्यानविधिरूपकारी तस्याथाववोधने वा नाऽऽद्य इत्याह आत्पखाभ इति द्वितीय इत्याह स्वत इति ८३४

परसंख्याने शाच्राथं सकृदेव कृते भवेत्‌ एेकात्म्यानुभवो नो चेद्विसंवादादमानता ८३५ किच शाखस्य प्रसंख्यानं शोषः रोषि वाऽस्तु सर्वथाऽप्यदष्टर्थ दृष्टा ॑वा

नाऽऽद्योऽनम्युपगमात्‌। द्वितीयेऽपि सकृदसकृद्वाऽनुष्ठितं फटारम्भक तत्राऽऽयं प्याह प्स॑ख्याने चेति समाहितः पर्येदित्यादिविधिविषये प्रसंख्याने सकृदेवानु्ठिते यदि साक्षात्कारः फलति तदा दीर्कालादरनैरन्तर्यवती भवदिष्टा भावना स्यदित्यथः अप्तकृदनुष्ठितमेव फल्दमिति पक्ष प्रतिक्षिपति नो चेदिति यदि सक्ृदनुष्ठतं प्रसं ख्यानमैकात्म्यं नानुभावयति तथा सत्यसकृदनुष्ठितमपि तन्नानुभावयेत्सकृदनुष्टिते फला- नुषलम्भरूपविवादसभवादतस्तद्विषायिशाखस्यामानतेत्य्ः ८३५

~~~. ~ ~= ~ --> जका .~ => ~ ~ ---~ ---- ~ = ~

क. 'मास्यपि' २क. ग. मीक्ष्य)

२३० सुरेश्वराचायतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ ॑भन्धे-

चान चोदितः काटः संख्या वा येन निश्चयः तद्वारेण भवेन्नापि संदिग्धे स्यात्पवरतनम्‌ ८३६ अग्रिहोत्रादाषिव चोदितकाटादिबरात्म्संख्यानादनुभवङाभान्न विकल्पदोषावित्या- शङ्कया ऽऽह चेति तावद्िहोत्रे साय॑प्रातःकाछवत्प्रसंख्याने कशचित्काङश्रो- . दितो चािहोत्रेऽपि मासम्निहोरं जहति यदाभ्रेयोऽष्टाकपारोऽमावास्यायामित्या- दाविव काटस्याननुषठेयत्वाद विधेयत्वम्‌ तत्र हि काटे कर्मविधानात्तदविधेयता युक्ता प्रायं जुहोतीत्यादौ तु होमस्ाभिदोत्रं ज॒होतीत्यनेनैव विहितस्यानुवादात्कालो विधी- यते तत्रापि काटे कमेविधौ तवैव दृष्ान्तािद्धिः नापि स्तदश् प्राजाप्यान्पहना- लमत इतिवदत्र संख्या विहिता तत्र रि प्रवृत््या नियम्यमानक्रमवद्यागेषु विदोषणी- भूतपदूनामुपादेयतया तदीया सस्या विधीयते पशुना यजेतेत्यत्रापि पश्वेकत्वं विधेय- मिति परश्कत्वाधिकरणे व्युत्पादितं चैवं प्रसंस्याने सेख्याविधिरस्ि तम्मात्तद्रारा ततोऽनुमवनिश्वयासिद्धिरिल्यथः। तथाऽपि ततोऽ भवः स्यान्न वेति संदिग्पेऽपि तस्मिन्नु मवार्थिनां प्यादिवत्मवृत्तिरि्याशङ्कयाऽऽह नापीति कृष्यादौ फलमावाभावयोर- ्टत्वात्संदेहेऽपि प्वृत्तिुक्ता प्रसंख्याने तु नेवं ततोऽनुभवस्य क्चिदप्यृष्टेदीधंप्रपाठ- कादौ विदोषणत्रयवत्या भावनायाः स्ताफल्येऽपि प्रमेया्थपाक्षात्कारप्रमा ततो दृष्टच- रीत्यथः ८३६९

आरुष्वाप्यथवा दूरं विसंवादपराञ्खः यत्किचित्कमतः कुयोदटृताथेःऽ पवा पतेत्‌ ८३७ संदिग्धे तसिन्परृत्तावपि दोषानिृत्तिरित्याह आर्ट्ेति प्रसंस्याने पेदिग्ष ्रृत्यभावनियमनिरासार्थमथेवेः क्तम्‌ अपकृत्प्रसंर्यानमनुष्ठायापि तत््ानुभवादशष- नरूपविसंवादेन ततो विमुखीकृतो मध्ये निवृत्तो वा निवृत्तश्चेयत्किचिदिच्छातः परत न्वानो नाभीषटसिद्धिमपिरोहेदनिवृत्तश्चददष्ट मर्थोऽन्थग्च्छरेदन्यस्याकृतत्वादस्माचानुभ- वाटृषटेरित्यथः ८३७

अदृष्टफलता वाऽपि कल्प्याऽगरिष्टोमवद्धवेत्‌ कमङ्गता वा करप्या स्यादुद्रीथविधिवत्तदा ८३८ ननु यावजीवं प्रपंस्यानमनुतिष्ठतो पतनवचो युक्तं नहि कल्याणकृत्कश्चिदि- त्यादिस्पृतेलत्राऽऽह अद्ेति यदा सदा प्रसंख्यानं कुवतः स्मृत्या पतनाभावोऽ- भीष्टस्तदा तद्विधानमदृष्टाथं ज्योतिष्टोमवत्कल्प्येत यथा वा॒तदद्धमुद्रीथविधानं तथा तदपि कममाङ्गं करप्यं स्यादिल्यथः ८३८

ततश्च प्रातिलोम्येन कार्यं स्याच्छास्रवाधनात्‌ अश्रद्धा यमुकषृणां कायबाधोऽपि स्थितः ८३९

वातिकम्‌ ] आनन्दगिरिङकवश्षाञ्पकारिकाख्यदीकासंवकितम्‌ | २२१

्रसंस्यानविधेरुद्रीथविधिवत्कर्माङ्गत्वे विवक्षितश्ाखाङ्गत्वापिदधिरेकस्योभयाङ्गत्वा- योगादित्याह ततशवेति संप्रति प्रसंस्यानविपेज्योतिष्टोमवददष्टाथत्वमिच्छन्तं प्रत्याह प्रातिलोम्येनेति यथोक्तो विधिरदृष्टाथश्चेऽ्ज्योतिष्टोमविपिवत्तस्य शेषि- त्वात्तत्वमादेः शेषत्वात्ततप्रामाण्या्थं कल्पितः वेपरीत्याय मवन्प्रतिकूटत्वेन स्थितः शाखरस्यान्यपरस्याध्यक्षादिविरोधे स्वर्थे मानत्वायोगादित्यर्थः किच प्रसंख्यानविधे- रृष्टाथत्वे कमांङ्गत्वे मेोक्षहेतं तत्वपाक्षत्कारमिच्छतां तस्मिन्नपि ज्योतिष्टोमादि- विधिवदश्रद्धा स्यात्ततः सा्षात्कारादृष्टरतो मुगुक्षुणां तदनुष्ठानानुपपत्तरिष्यसिद्धिरि त्याह अश्रद्धेति वा ममुभुणामेष विधिः साधनादित्रयााष्यमित्यादिना नियो- गबाधस्य स्थितत्वात्तस्य वििष्टस्याप्यसंमवादित्याह कार्येति ८३९ वस्तृत्ानपेक्षत्वात्का य॑मात्रपधानता शास्रा्च वस्तुनोऽखाभात्का्यं किविषयं भवेत्‌ ८४० किच प्रसंर्यानवादे तद्विधायकं वाक्यं वस्तु बोधयति तत्त्वमादिवाक्यं षा नाऽऽ स्तस्य नियोगमात्रनिष्ठत्वाद्रस्तुबोधित्वायोगादित्याह वरित्वति द्वितीयस्तत्तव- मादिवाक्यस्य नियोगपरत्वेनाध्यक्षादिविरोधे सखार्थे मानत्वानुपपत्तेरित्याह शास्रा- शेति वस्तु्ञानाभावे तदावृत्त्यनुपपततेनिविषयो नियोगो नेति फलितमाह काय मिति ८४० यदि तद्रस्तुयाथात्म्यं शास्रं प्रतिपादयेत्‌ घर्त्वसिद्धेस्ततः कार्यप्राधान्यादथवादता ८४१ किंच प्रसंख्यानवादे किमेकत्वशाखं तत्परं सन्न प्रतिपादयत्युत प्रतिपादयति तच्राऽऽद्यमनुवदति यदीति तत्र तस्मद्राक्यदिक्याम्रतीतिस्तदमानत्वं स्यातप्रसं ल्यानानियोगपरस्य मानान्तराविरापे खार प्रमाजनकत्वाभावस्य त्वयेष्त्वादित्याह वसित्वाति अर्थवादतेलयमानत्वोक्तिः ८४१ अभेकात्म्यार्थनिष्ं सच्छा स्यात्मतिपादकम्‌ आपरो्यात्तदा कार्यं व्यथं पारोक्ष्यहानिकृत्‌ ८४२ ्वितीयमादतते अथेति तरिं वाक्यादेव वसत्वापरोक्ष्यात्प्संख्याननियोगो वस्तु पारोध्यनिवर्वकत्वेनेषटो व्यथः स्यादित्याह आपरोक्ष्यादिति ८४२ शाख्ात्कथं तत्सिद्धिसौधार्यानवबोधकात्‌ नानश्वरूपे सिद्धेऽपि गव्यश्वस्य प्रतिद्धता ८४२ ननु शाज्ञान्न वस्त्वापरोक्ष्यं तस्य संमृष्टपरोक्षमानस्वाभाव्यादतसतत्साकषात्काराय प्रसस्यानविधिरित्याशङ्कय यत्साक्षादपरो्षादिति शुतेवसतुनोऽसंमृष्टापरोक्षत्वा्तद्याथा- नम्यानवगाहिनः शाखात्तदपिद्धेस्तदप्रामाण्यप्रसक्तिरित्यमिपरतयाऽऽह शाञ्चादिति

२३२ सुरेश्वराचायंृते बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ | संबन्ध-

ननु शाखमसंपृष्टापरोक्षविलक्षणं वस्तु बोधयत्प्रतियोगित्वेनासंमृष्टापरोक्षमपि बोधयि- प्यति अतस्तत्प्रामाण्यमित्याङ्याऽऽह नानश्वेति अश्वविटक्षणे गवि प्रलयक्षापि- दधेऽपि ततेःऽश्वस्य प्रिद्धत्वमिति तथा पमृष्टपरोकेऽथे शब्देऽपि प्रतियोगिनः शाग्दत्वमतः शाखाद्रस्त्वसिदधेस्तदप्रामाण्यमेवेत्यथः ८४३

शाष्वाख्दूषणमात्रेण कायोचचानुभवो यदि वस्तुन्यनिधिते वातां साऽथेवादेऽपि दृश्यते ८४४ अथ शाखादसंसृष्टापरोक्षं वस्तु पिध्यदपि श्रवणमात्रेणानुभवानारूढं सिध्यति प्रसं- स्याननियोगाच्च तदनुभवोऽतो नियोगानथक्यं नापि शाख्रस्यामानतेति शङ्कते श्ाक्लारिति। तत्र किं शाखराद्रस्त॒ निश्चितमनिश्चितं वा नाऽऽद्स्तस्यानुभवानारूढत्वानु पपत्तेरबाधितानधिगतनिश्वयस्यानुमवत्वाहिनीये शब्दात ज्ञानं भवतीति वर्तिव स्यास्ज्ञा- नस्योक्तनिश्वयातिरिक्तस्याऽऽभासत्वात्सा चार्थरन्या सत्यथवादेऽपि संभाग्यतेऽतोऽथ- वादादविदेषस्तत््वमदिरिति दूषयति वस्तुनीति ८४४ ततश्च कार्यनिष्त्वं युपे परिवभितम्‌ संपत्यरं भवेच्छास्रं बस्तुतात्पयवर्जनात्‌ ८४५ तत्रमादेरथवादपाम्ये का हानिरत आह ततश्चेति अ्थवादादविदोषे तद्रदेव॑ तत्वमदेरपि का्यनिष्ठत्वात्त्पसंख्यानवादिना व्रृभेव त्यक्तं तत्यागेऽप्यर्थवादवद्वसतु- निष्ठत्वापिदधेरतः संपत्सं्ञप्रसंस्याननियोगनिष्ठमव शाखे वस्तुपरत्वस्याथवादसराम्येन त्यक्तत्वात्तथा तत्परत्वेन शाखप्रामाण्यमिच्छता तनोऽपंमृष्टापरोक्षाथनिश्चयस्याम्युषे- यत्वान्न विधिरथेवानित्य्थः ८४९

चाप्याख्यायिकारूपमनुग्राहं श्रुता मतम्‌ आदिमखादिवृष्त्वात्पुमथेत्वेन वण्यते ८४६ ननु तदनङ्गीकारे कथारूपत्वाद्रेदान्तानामप्रामाण्यं तदङ्गीकारे तु स्वगकामादिवा-

क्यवत्प्रामाण्यमत आह चेति अनेनोक्तमनेन गृहीतमिति कथाखूपं श्रुतो श्रुत मपि विवक्षितम्‌ उक्तं हि-न ह्ययं सकलकयाप्रबन्धो विवक्षित इति शक्यं वक्तु नत्प्रतिपत्तो पुरुपाथामावादिति अन्यथा वेदस्याऽऽदिमच्वादिग्रसङ्गान्न चाप्रावदोषो वाचा विरूपनित्ययाऽनादिनिधना निदयेत्यादिश्ुतिस्मृतिविरोधादोत्पत्तिकपूत्रविरो- धञ्चेति भावः किमर्थं तर श्रुतावाख्यायिकोच्यतेऽत आह पुमथत्वनेति। पुरुषप्रषृ- त्यङ्गतिन स्वगपवर्गहेतुस्तावकत्वेन ेत्यथः ८४६

पानरक्त्यभयाचात्र यत्रथान्तरकटपनम्‌ एेकात्म्योक्तो विधिव्यथ इति द्रतभरकस्पनम्‌ ८४७

~~ =-= ~~ कन = ---- --- - ~ ~~ ---- ----

क. "स्याप्यथ' |

वार्तिकम्‌ ] आनन्दगिरिकृतदाद्पकारिकार्यटीकासंबहितम्‌ ` २१३

इतश्च तत्वमादौ शाखे प्रसंरूयाननियोगस्तस्यापि कर्मकाण्डवन्नियोगावलम्बितव काण्डयोर्नियोगस्थेव प्रतिपादयत्वेन पुनरक्तिप्रसक्तेरित्याह पौनरुक्त्येति कर्मकाण्डे स्वतच््रो विधि्रह्यकाण्डे वस्तु प्रतिपादं प्रसंख्यानविधिस्तच्छेष इति पौनरुक्त्यमिति प्रसंख्यानवाद्याह अत्रेति यद्वा बहिःसाधनो नियोगस्तत्रोक्तो ऽबहिःसाध- नस्त्वत्रेति पुनरुक्तिरित्याह अत्रेति यद्रा त्वमादौ प्रमंर्याननियोगानङ्गी कारे सकृच्छरताद्राक्यादुत्यन्नज्ञानान्मुक्तिरिष्ट स्यात्तदा नवक्रत्वस्ततवमपीत्युपदेशोऽन- यकसतत्परिहाराथं शाखरशेषत्वेन प्रसं्यानविधिरिति शङ्कते पौनरक्त्येति कर्म शाखं स्वनिष्ठनियोगपरं ब्रह्मराखरं वस्तुदोपत्वेन प्रसंरुयाननियोगबोधीति विभागस्त- त्रापि नियोगोपगमे तत्प्राथान्यस्य मृतमव्यन्यायेनोपेयत्वा्तस्मादैक्यवाक्ये कथमपि विभिः करमवाक्ये त्वमात्रिति काण्डयेोरभेदकल्पनमुनितं त्क्टुक्तरीयेत्याग्रं चों परि- हरति एकात्म्येति बहिरबरिःपाधननियोगनिष्ठत्ेनापि ॒तयोरभदो द्वितीयतृती- याध्यायवदेकराखत््े मयेवोक्तव्रिशषसिद्धेलन्न तत््वमादौ कोऽपि विधिः स॒ विितर- तेति शाखरमेदकल्पनं युक्तमिति द्वितीयं प्रत्याह ेकातम्येति तत्वमीलयसकृद- म्यामाद्विदुषोऽपि प्रसंख्याननियोगः साध्यते नेदेक्यहाचे दवेतं विना विधिरिति द्वत्र पञ्चोऽपि परमार्थोऽम्युपेयः स॒ निरस्तो निरधिप्यने नच कल्पितदवेतपिक्षया प्रस्याननियोगस्तस्य ज्ञानानन्तर्यात्कल्पितद्वेतपिक्षस्य नियोगम्याऽऽमापत्वप्रसङ्गा- दतो ज्ञानादध्वं स्फुरतो द्वेतस्याविद्याकायत्वायोगाद्भसतुत्वं तचायुक्तं बाधितानुवृत्तिमा- तरत्वात्तत्त्वमप्रीत्यम्यासस्तु तत्तदाराङ्कानिरासितया तवन्ञानायेति चोय्यान्तरं निराह एेकात्म्येति ८४७ मानेन विषये बाधितऽन्वषणं पुनः कार्ययुक्त्योः कचिदषटं स्वतःमामाण्यवाधनात्‌ ८४८ ठेक्यवाक्येऽपि विधिर्नेतिं वदता शाख्रावगते ऽथ प्रसंस्याननियोगो नोपयोगीत्युक्त- मिदानी शाखदापाततो त्ताते वा प्रसंख्यानाद्यपेक्षा साक्षानिशिते वेति विकल्प्याऽऽदय- मङ्गीकृत्यान्त्यं दूषयति चेति शाखेण पाक्षान्निशिते विषये नियोगयुक्त्योमेध्ये कचिन्नियोगे युक्तो वा पुनरव्वेषणं प्रामाणिकं वस्तुपाक्षात्कारे कतृत्वादिमेदस्योप- मदितत्वात्परमिते शास्रेणान्यापक्षणे तस्य स्वतः प्रामाण्यभङ्गायुक्त्यादीनामपि चतुप्पा- न्मानप्रवेहोन शब्दवन्मानत्वादित्यथः ८४८ प्रत्यक्षेण घटे बुद्धे का युक्तिः कायमेव बा अदुष्टकारणत्वं सेत्िद्धं बेदे टृवजनात्‌ ८४९ तत्साक्षात्कार युक्त्याद्यपेक्षा शाखस्य नास्तीत्यत्र दृष्टान्तमाह प्रतयक्षेणेति

ननु प्रलक्षरष्टेऽगि किमिदं ज्ञानं दृष्टरेतुनपदुष्टरेतुजं तेति निरूप्यादुष्ठहेतुनत्वनि्णयाथं ३०

२३४ सुरेश्वराचायंकृतं बरृहदारण्यकोपनिषद्धाप्यवार्षिकम्‌ [ संबन्ध

निकरटोपमपणायपेश्षावच्छाखरृष्टेऽपि ज्ञानस्यादुष्टकारणत्वं निश्चेतुं युक्त्यायेपक्ता युक्तेति नोदयति अदृष्टेति लोके काचादिहेतुदोपसंमात्प्रलक्षेऽप्र्थे ज्ञानस्यादुष्टतुतव निश्ेत॒मन्यपेक्षा युक्ता वेदे त्वपौरुपेये पुरुषद्वारकदोषाभावात्तजन्ये ज्ञाने तद्राहित्यस्य सह नत्वाननान्यापक्षेति परिहरति सिद्धमिति ८४९ प्रत्यक्षादि विरोधश्च कायपकषेऽपि तु सथितः एेकात्म्यानुभवो दि स्यात्कथमक्षादिवाधनात्‌ ८५० शाखीये ज्ञाने दोषाभावं निश्चेतुं नियोगादपेक्षाभावेऽपि प्रसंख्याननियोगानङ्गीकारे तत््वमदिरनद्रियाथसाक्षात्कारहेतुत्वं प्रत्यक्षादिविरोधात्तदङ्गीकारे तु तद्विरोधो नियो- गम्य सर्वप्रमाणाद्टवत्वादित्याशङ्याऽऽह प्रत्यक्षादीति हि त्वमादौ नियो- गो ऽस्तीति मानान्तरविरोधस्माधिनियोगस्य सवतो बलवत्वस्य प्रतिज्ञामा्त्कदतो वाक्यस्य नियोगपरत्वेऽप्यादित्ययूपवाक्यवनन ततो वस्तुधीरध्यक्षादिना विरोधिना वाक्यस्य बाधानियोगे त्वसति विरोधेऽपि वाक्याद्रस्त॒धीः सिध्यति तस्य तत्परत्वेन बलवत््वादित्यथः ८५० तनिषेधात्त या सिद्धिनं सा कायंभरसादतः प्माणादेव शाख्खात्सा मेयात्कायंतो भेत्‌ ८५१ कार्यपक्षे नाध्यक्षादिविरोधम्तननिषेधेन नियोगाद्रस्तुसिद्धेस्त्राऽऽह तन्निषेधा- दिति प्रल्क्षादिविरोधनिरासद्वारा वस्तुिद्धिनं नियोगाधीना तस्यामानत्वादि- त्यथः कुतस्तं तननिपेधेन वम्तुसिद्धिस्तत्राऽऽह प्रमाणादिति तच्वमादिवाक्या- देवाध्यक्षादित्रिरोधनिषेधेन वम्तुधीस्तस्य मानत्वादित्यथैः वरिरोधनिरासेन वस्तुषीनं नियोगाधीना तस्य मेयकोटिनिविष्टत्वादित्येवकाराथमाह नेति ८९१ कावा कार्येऽस्ति ते युक्तिः शास्रं चेदुभयोः समम्‌ अज्ञानज्ञापनादन्यच्छाच्रान्नेति पुरोदितम्‌ ८५२ शाखे प्रसंख्याननियोगपिक्षेतयत्र हेत्वन्तरमाह का व्ेति वदान्तश्चाखं मिद्धेऽर्थं मानत्वेनाऽऽवयोः घमं शाख्रेणाज्ञातं ज्ञाप्यते नान्यदित्युक्तं यद्धेतुकं प्रमाण-> ` त्वमित्यादिना एवं वेदज्ञानि ब्रह्मणि शाखदृष्टे नियोगापिक्षायां नासि युक्तिस्तत्माध्या- भावादित्यथः ८९२ पुम्यं प्रतिपाद्यापि प्रकृत्येव श्रुतिः पुनः तमेव युक्तिभिः सां बदन्ती स्वाथर्मीक्षते ८५३ तत्मादिश्रुतिरव सख्वारस्यादानन्दमात्मानं बोधयति चेदयुकत्युपन्यासः श्रुतिषु वृथा स्यान्न तामां ताना्रकतवमज्ञतेऽ गुक्तयनसंधानापिद्धेरतो नियोगानपक्षत्वेऽपि

१७. घ्रार्स्यात्र मे"

वार्तिकम्‌ ] आनन्दगिरिङृतशास्जमकाशिकारुयटीकासंवरितम्‌ २३५

्रुतेयुक्त्यपे्षाऽसील्याशङ्कयाऽऽह पुमथीमिति श्रुतिरि पुमर्थं स्वा प्रकृत्या प्रति- पादयापि पनरपतमावनादिशङ्कायां युक्तिभिः सह॒ तमेवाथ रक्षणया वदन्ती प्रतिबन्ध- ध्वंित्वेन युक्तीरीक्षत इति योजना शाब्दमपि प्रयग्रहमज्ञानं पुरुषापराधादतंभावना- दयभिमूतमिति श्रुतियुक्तिमिसनिरसनीभिः मह॒ तमेव दृष्टं स्वा्थ॒रक्षणया बोधयन्ती ! प्रतिबन्धविधुरमपरोक्षासंमष्टं बोधयति तत्र वाक्यीय ज्ञाने स्वोत्पत्तिमात्रेण सवौवि- दयातत्का्यनिवतैके कुतो युक्त्यायेकषेत्यथः ८९३

` नैतावताऽपराधेन युक्तयो मानकारणम्‌ शब्दमाजादसंसिद्धेरनपेक्षत्वहानतः ८५४ श्रोतेऽपि ज्ञाने प्रतिबन्धध्वंपित्वेन युक्त्यपक्षा चेत्तापामनुमवहेतुत्वात्तदपेक्षया श्रुतेः स्वतःप्रामाण्यहानिः स्यादित्यादाङ्कयाऽऽह नैता्तेति श्रुतेयुक्तयपेक्षाऽस्तीत्येताव - न्मात्रेण नोत्पत्नज्ञानस्य स्वाथेनिश्वयहेतवो युक्तयः किंतु तत्प्रतिबन्धध्वासिकारणमि- ल्थः। युक्तीनामर्थनिश्वायकत्वे वाक्यादेव तदपिद्धेस्तस्यानपिक्षत्वभङ्ग तपुरुषवचोवत्सतो मानत्वायोगात्तनिश्वयप्रतिबन्धध्व॑ित्वमेव तासामिति साघयति शब्देति ८५४ वायोः क्िपकारित्वाच्देतालम्भा विभूतये विध्युदेशात्त तत्सिद्धेः श्यं तूक्तं भरटत्तये ८५५ निश्वयप्रतिबन्धध्वस्तावेव युक्त्यपक्षलत्र दृष्टान्तमाह नेत्यादिना वायुर षष्ठा देवतेति वायोः श्रुतास्धिप्रकारित्वान्न श्वेतालम्भस्य विभूतिहैतुत्वं ज्ञाप्यते वायव्यं भ्रेतमालभेत भूतिकाम इत्यस्मादेव तस्य तद्धेतुतसिद्धराथवादिकं तु वायोः शेपं पुसो भूतिकामस्य शरेताठम्मे प्रवृततिेतुवीयुरं सिप्रकारी तेन तदेवताकपश्वालम्भे शीधरमेव फटमित्यालोच्य फलेच्छया प्रवृत्युनमुखो भवत्येवमिहापि वाक्याज्ज्ञानोत्पत्तये युक्त्युपन्यापो नाप्युत्त्ज्ञानस्य॒स्ारथनिश्चया्थ॑किंतु॒तत्प्रतिबन्धध्वंसाथमि- लः ८५९ जाग्रत्सरमसुषुेभ्यो यदि नामातिरेकतः व्यक्तिभ्यो गोत्ववदृष्ट ब्रह्मत्वेऽस्य किमागतम्‌ ८५६

व्॥ `

षव = ---- --~--~-- -- --

१ख. टानिरित्या। २ख. षर्निभ्यो

= ~~~ ~~ -- -~ १! ~ ---~-

२३६ सुरेशवराचार्यकृतं बृहदारण्यकोपनिषद्ाप्यवापिकम्‌ [ संबन्ध-

` असिद्धं शाश्चयुक्तिभ्यामाृस्याऽपि सिध्यति £ 6 न्यप्वनीक्षणात्‌ नेव ह्यावतेनं हतुः प्रामाण्ये ऽन्ये ८५७ श्रुतवाक्यस्यापि ज्ञानादृषटयुक्तेवद्वाक्यस्याप्यतद्धेतुत्वात्तयोरावृत्तिसतद्धतुरित्याश- ङयाऽऽह असिद्धमिति आवृत्तरमानत्वादित्यथः तस्या वाक्यप्रामाण्यहेतुत्वात्त- द्वारा निश्वायकत्वमाह्ञङ्कयाऽऽह नवेति हि शब्दस्य प्रामाण्ये तदावर्तनं कारणी मवति प्रत्यक्षादिष्वावृततेः प्रामाण्यहेतुत्वादृष्टेरित्यथः ८५९७ चेदृशं भमाणत्वं टष्टमन्यत्र कुत्रचित्‌ अन्यारक्षपममाणस्य नास्त्यत्र संभवः ८५८ हेतुमेव विवृणोति चेति रोकिंकमानेष्वादृततेरनिश्वायकत्वादिहापि तस्या निश्वायकत्वं चेत्तरिं रोकिकवाक्ये संसृष्टपरोक्षदृ्टिहेतुत्वद्षटेसलत््वमादावपि तथा स्यादि- त्याराङ्कयाऽऽह अन्यारक्षति अत्रासंसष्टापरोक्षे ब्रह्मात्मनि लोकिकवाक्यविः सदृशस्य तत््वमादमानस्य संभवी नास्तीति शक्यं वक्तुः भानस्य वस्त्वनुसारित्वादि- त्यथः ८९८

अलखोकिकाथवादित्वादात्मब्रह्माभिधानयोः संबन्धाग्रहणादात्मा ब्रह्मेति कथमुच्यते ८५९ तत्त्वमादेर्मह्यात्मनि मानतोक्ता तत्र ब्रह्मात्मानो मानान्तरादज्ञातौ ज्ञातो वाऽऽये तयोः शब्दरक्यग्रहादगरृहीतशक्तिरब्दस्याबोधकत्वादनुत्पत्तिरूपमप्रामाण्यामिति चोद- यति अलौकिकेति ८९९ ज्ञाता्थसंगतिः शब्दो वाक्या्थावगैमक्षमः ब्रह्मात्माथेभरसिद्धौ ोकान्मानपरषेरिता ८६० पदानां शक्त्यग्रहादबोधकत्वेऽपि वाक्यस्य तदनपक्षत्वाद्दोषकत्वमाशङ्य सममि- भ्याडतपदानामेव वाक्यत्वन्मेवमित्याह क्नातेति दितीये तत्वमादेरनुवादित्वेनामान- त्वापत्तिरित्याह ब्रह्मेति रोकतो ब्रह्मास्य प्रतीतौ तस्यापूतेलथ॑ः ॥८६०॥ नाऽऽत्मन्येवाऽऽत्मश्न्दस्य प्योगात्स्यादरोकिकः ब्रहमार्थोऽपि महत्त्वेन प्रसिद्धो व्यवहारतः ८६१ आत्मा तावन्नालोकिको विषयोपलन्धूत्वेन प्रसिद्धस्तस्मिन्वदधेरात्म्ञब्दप्रयोगात्तत् तस्य शक्तिधीरिति परिहरति नाऽऽत्मनीति ब्ह्मार्थोऽपि नाप्रपिद्धो बृंहतिषात्व- यानुसारेण वृद्धन्यवहारतोऽनतिदायमहेन प्रसिद्धत्वात्तस्मिननात्मत्वेन प्रसिद्धे ्रहम- शब्दस्य शक्तिरिल्याह ब्रह्मेति ८६१

[व रः

१. ददप ।२सख. टशेति।३ख. गमेक्ष

कके

वातिकम्‌ ¡ आनन्द गिरिकृतक्षास्पकाशिकाख्यरीकासंवलितम्‌ २३७

` एवं पदात्परित्नाते पदार्थे ाकमानतः वाक्यार्थोऽतीन्द्रियो मेदे वाक्यात्केन निवायते ८६ तहि ब्रह्मात्मनीमानान्तरावेदवात्तत्वमादेरनुवादकत्वं तत्राऽऽह एवमिति षदद्र- यादथंदरये लोकन्यवहारादेव दृष्टे बक्यार्भोऽखण्डैकरमरूपो मानान्तरागोचरो वाक्यादेव मीयमानो नानुवा्यतां गन्तुमलमिस्यथः ८६२ अपूर्वदेवतास्वर्गपदार्थप्वपि लोकतः सिद्धेष्वतीन्धियो ऽप्यर्थो वाक्यादेवावगम्यते ८६३ पदार्थे लोकसिद्धे वाक्यादेवापुवेवाक्याथधीग्त्यत्र दृष्टान्तमाह अूर्देति कृति- साध्यं कृतिग्रधानं का्यमत्रपरव तच्च मानान्तरेणापि वेद्यमिति म्यःया्धोकतोऽपिगतमि- द्रादिरूपा देवताऽपि लोकतः सिद्धा वजरहस्तमिन्द्रमाटिखिन्ति पादादस्तं वरुणमिति हि प्रभिद्धं खर्गोऽपि सुखविरोषो टाकविरोप। वा लाकदिवावगम्यतेऽतो यथा स्वगापुवादिषु रोकसपिद्धेषु तच्छब्दानां शक्तिीज्ञातशक्तिपदमंहतिरूपवाक्याचच विरिष्टा्थदष्टिरेवमा- त्मायर्थे ोकसिद्धेऽपि तदैकरस्यस्वरूपो वाक्यार्थो वाक्यादेव सिध्यतीत्यथैः। अपिशब्दो दष्टान्तदाष्टानिकनिविष्टो श्छि्टार्थो ८६३

नापिक्षाप्रणादाक्तः पयीग समवायिता पदानां सपदार्थानां वाक्याग्चवहूतिर्यतः ८६४ पदार्थेतरवाक्याथोभावात्ताद्धियश्च पदेम्यः संभवात्कृतं वाक्येनेत्याराङ्कय ऽऽह नापे षेति एकेकस्य पदस्य पदान्तरानपेक्षस्य तद॑स्य मध्यमवृद्धप्रवतैकानाकाङसज्ञा- नोत्पादासरामथ्यात्तदुतपत्तये प्रयुज्यमानताऽतो वाक्रयाथमितये वपं प्रयोक्तव्यमि- त्यथः किंच वाक्यादेवार्थं बद्वा मध्यमवृद्धम्य प्रवृत्तिद्रौनात्तदपक्षितमित्याह वाक्यादिति ८६४ वाक्याथायेव वाक्यं हि सवेदेव प्रयुज्यते व्यवहारेषु हृद्धानां संबन्धस्तत्र गह्यते ८६५ ननु पदानि पदाथान्प्र्याययन्ति तेभ्यः सांनिध्यादियुक्तेम्यो वाक्याथेधीने वाक्वादि- तयाशङ्कथाऽऽह वाक्यार्थायेति वाक्यमेव व्युतयत्त्यवस्थायां ब्युत्पन्नावस्थायां वाक्याथप्रतिपत्त्यर्थ प्रयुज्यते नहि कदाचिदपि पदाथा वाक्यार्थप्रलायका अप्रमाणत्वाद्रा- क्याथेधियश्चारान्दत्वप्रसङ्गादित्युक्तमित्यथः क्च वृद्धानां व्यवहारिषु वाक्यार्थज्ञाने विवक्षितेऽस्य पदस्यास्मित्र्थ शक्तिरिति गृह्यते संबन्धग्रहशच व्िरिष्टाथदशवुपयुज्यतेऽतो वाक्यायेप्रतिपच्यथमेव प्रयोग इत्याह व्यवहारेष्विति ८६५

काका ०५ ना जि

१क. गं, "रभष्विवि ठो" ।२क. "ति लोक ख. योगस

२३८ सुरेश्वराचायङृतं बृहदारण्यकोपनिषद्धाप्यवापिकम्‌ [ संबन्ध-

भागान्तरपवेशेन भागत्यागेन स्फुटम्‌ वाक्यवाक्याथयोभेदे पदाथानां निमित्तता ८६६ संबन्धग्रहोपायमावापोद्रापं ददयति भागान्तरेति अनुमानादेः शक्तिग्रहोपाय- त्वेऽपि ततो विदोषासिद्धेरावापादिना तत्िद्धेरनेन स्पष्टं शक्तिन्ञानमित्याह स्फुट- मिति संबन्धो गृह्यत इति पूत्रेण सबन्धः आवपोद्वापयोः शक्तिग्रहोपक्षयाद्राक्य- मेदस्तदथमेदश्च कथमित्याहाङ्कय सत्यावापादौ पदभेदाद्राक्यमेदः पदा्मेदाद्राक्याभमे- दश्ेत्याह वाक्येति वाक्यभेदे पदानां वाक्याथमेदे पदाथौनां निमित्तेति योजना ८६६ यद्धागस्याऽऽगमाद्यो ऽथ भागः स्यादधिकः कचित्‌ तस्य भागस्य भागोऽसौ निमित्तं स्यान्न तु भमा ८६७ ननु यस्य पदस्याऽेशाद्राक्यं भिद्यते तत्पदं स्वार्थे मानं वाऽय तद्रत्पदान्त- राणामपि प्रामाण्याद्वाक्यानुपयागो द्वितीये तस्याप्रमाणस्य मेदकत्वमत आह यद्धागस्येति कचिद्राक्ये यस्य पदस्य प्रवेशा्यः पदार्थोऽधिकः स्यात्तस्य पदार्थस्य तत्पदं स्मारकं पदममभ्याधिकाभावात्स्मारकानर विशिष्यत इति न्यायान्न तु पमाणं तथाऽपि मेदकं पदा्थवदन्यथा सांकर्यादिति भावः ८६७ अत एव सभागत्वं वाक्यवाक्याथयोमतम्‌ वाचकत्वेऽपि वाक्यस्य संसृष्टाथाभिधानतः ८६८ पद्पदाथयोरिव वाक्यवाक्याथयोरपि वाच्यवाचकभावात्पदतदथवद्वाक्यतदथयोः सभागत्वासमवात्पदस्य तदर्थ रशक्तिधीवद्राक्यस्यापि स्वार्थे तत्प्र्तङ्गात्पदवद्वाक्यमपि मानमिव्यारङ्कयाऽऽह्‌। अत एव्रेति अतःदाब्दार्थं स्पष्टयति वाचकत्वेऽपीति। वाक्यस्य वाचकत्वेऽपि संसृष्टाथविशेषवाचकत्वाद्धेतोवाक्यतदथयोः सभागत्वमतो वाक्य- भागस्य पदस्य वाक्याभमागे पदार्थे संगतिराकृत्युपाधो पदसंगतेः सुग्रहत्वात्न तु पदस- मृदायस्य वाक्यस्य पदाथसमुदाये वाक्यार्थे सा युक्ता विशेषे तद्रहासंभवस्योक्तत्वादि- त्यथः ८६८ ततश्व समृहस्य वाचकत्वमवस्थितम्‌ भागवच्वं संसिद्धं वाक्यवाक्याथेयोरतः ८६९ पदस्येव सार्थे योग्यान्विते शक्तिधीनं वाक्यस्येति स्थिते फटितमाह ततश्चेति यतो वाक्रयतद्थयोरुक्तनीत्या भागवच्छमेवं प्दस्यैव सार्थे योग्यान्विते शक्तिश्च स्थिता ततः समूहस्य वाक्यस्य वाचकत्वं प्रामाण्यं प्राप्तमन्ञातविषयत्वान्न पदवदप्रमाण- तेतय्थः ८६९

निके

वातिकम्‌ ] . आनन्देगिरिकृतरास्जमकाशिकास्यदीकासंवरितम्‌ २३९

एवं लोकतः सिद्धो वाक्याथः स्याच्छरतावपि लौकिका एव इन्दा न्यायेनोक्ताः श्तौ यतः ८७० लोके योग्यान्वितेऽर्थं पदपामर््येऽपि वेदे कथं त्वदि्टाखण्डार्थपिद्धितत्रा ऽऽह एवं चेति व्यवहारतो योमग्यान्विते शक्तिग्रहे सति गृहीतक्तिषदमंहतिवदाद्रा- क्याथः ससगैः संमृष्ठो वा लोकिकवाक्येषु यः मिद्धः सर वेदेऽपि स्यादविशिषटम्त वाक्याथ इति न्यायेन रोकवेदयोः शब्दतदथानामविशेषान्यायस्तु प्रागेवानुक्रान्तत्वाने हानुक्रम्यतेऽतो वेदान्तेष्वपि पदानि योग्यानिते ज्ञातदाक्तीनि लक्षणयाऽखण्डमरभ बोधयन्तीतयथः ८७० नूपिवक्षाव्यवायेन रोके रङ्ा भवेदपि , वैदे त्वपौरुषेयत्वात्साक्षात्साथे पभरमाणता ८७१ अथोमयत्र वाक्रया्ाविरोषे टोकिकवाक्याथवदितरस्यापि मानान्तरगोचरत्वाद्वेदस्या- नपेक्षतालक्षणप्रामाप्यक्षतिरत आह नूविवक्षति रोके पुरुषविवकषासंबन्धात्स्याश् दान्दार्थधीहितोरनियमादृ्टेऽथं राब्दस्यामानत्वमपि शङ्कयेत वेदे त्वपौरुपेये विवक्षाव्य- वधानाभावात्तहरारकदोषामावात्छार्थे मानत्वं साक्षादनपेक्च सिष्यतीत्थः ८७१ कार्यपरत्वेऽपि पदानां संहतिः स्थिता अन्यत्रावगमो स्यात्संबन्धज्ञानवर्जनात्‌ ८७२ वेदस्यानपेक्चमानत्वेऽपि नाखण्डा्थता संमष्टकार्यपरत्वादित्याराङ्कयाऽऽह चेति। वेदस्य कार्यपरत्रे त्वदिषटेऽपि पदसंहतिस्तत्परत्वेन स्थिता पदानां योग्यानििते शक्तेरुक्ततवाज्तातदाक्तिपदपमुदायस्य कारयपरत्वानियमात्कार्यवद कार्येऽपि वाक्यप्रवृत्त- रुक्तत्वाह्वक्षणया तेषामखण्डाथत्वस्य दरितत्वादिति भावः) अन्वितकर्ये वा तदन्वित- स्वार्थे वा कार्यपरपदा्थानिते वा कायान्वयान्वयिनि वा शक्तिनियमात्कायपरता वाक्यस्येति चेन्नेत्याह अन्यत्रेति अचिते कार्ये शक्तिनियमे नामपदेम्यः स्वाथ धीन स्यातेषां तेषु शाक्त्यग्रहात्कायाचिते शक्तिनियमे पत्रनन्मादिवाक्ये पुत्रादिपद- ' म्यसतदर्थषु प्रतिपत्तिसतेषु कार्याग्वितषु तेषां संबन्धाग्रहात्कायपदात्तदरथे नाव- गमः कार्यस्य कार्यान्वयाभावात्तत्र तस्य स्ंगत्ययोगात्कायंपरपदार्थे शक्तिनियमेऽपि ` तत्परत्वस्य तच्छरेषत्वाव्यतिरेकादक्तदोषतादवस्थ्यं कार्यान्वयान्वायेनि शक्तिनियमेऽपि ' कायस्येतरस्य द्रयोवा शक्तिप्रतियोगित्वप्रा्रूक्तदोषतेति भावः ८७२

यथा कार्ये वात्पयं कायं चापि विद्यते -८भ पूर्वमेव तथाऽस्माभिगुक्तिभिः संप्रसाभितम्‌ ८७३

इतश्च कार्यरता वेदस्येदयाह यथेति ८७६३

--- ~ ~ ----~-~ ~ -- ~~ ~------- ~~

१ख. त्रप!

२४० सुरेश्वराचायङृतं बृहदारण्यकोपनिषद्धाप्यवार्विकम्‌ [ संबन्ध

\“अनािष्ट दन्यवहदरधुत्पत्यैव तरिस्थतेः श्षब्दस्यार्थन संबन्ध आदिमत्ता शङ््धते ८७४ कायवादिनि निराकृते केचिदाहुः शाढ्दाधस्ंबन्स्य मांफेतिक्त्वादकायपरत्वेऽपि शब्दस्यानपेक्षमानत्वासिद्धिरिति तान्प्रलाह अनादीति उक्तव्यवहारनिभित्तग्यु- त्पत्तिशब्दितशक्तिरूपेण शब्दार्थमंबन्धस्योत्पत्तिकमूत्रे स्थितत्वात्तस्मिन्नादिमत्ता संके- तत्वेन शङ्कनीया तदरैदस्य संकेतद्वारा मपिक्षतेत्यथः ८७४ प्रयमश्रवणे यत्र शन्द्रायावधारणम्‌ तन्नाय्युत्पन्नता हेतुः शब्दानां त्वरक्तिता ८७५ ननु शब्दानां शक्तिसंन्ये गवादिङाव्दश्रातरिणां सर्वषामेव कृतो नाथधीः शब्द्‌ शातः सर्वान्परत्यविरोषान पाव्यत्यन्नानां दाष्दार्भधीरतस्तयोः संकेतसबन्धोऽव आह प्रथमेति अव्युत्पन्नानां शब्दश्चरवणे ततोऽभथानवधारणं शब्दानामन्नातदक्तित्वान दाक्त्यतिरिक्तपकेतास्यसंबन्धाज्ञानादित्यथः ८७५ चकरदष्रपि बाह्यं हि पका बिनाऽथटक नेतावताऽस्य सामर्थ्यं हन्यतेऽन्यस्य वा भवेत्‌ ८७६ संवन्धग्रह स्येव शाब्दायधीश्वद्रद्विमामश्य शाब्दस्य हीयेत मंबन्धग्रहस्यैव वा तत्स्या- तस्येव प्राप्ताप्राप्ततिविकरेन तद्धतुत्वादित्याशङ्क याऽऽह। चक्ुरिति। यथा नकुरटषटिदक्ति युक्तमपि बाह्यदीपादिग्रकादं विना रूपादिदृष्टो व्याप्रियते दीपाद्यपेक्षामात्रेणास्य दिश दिन्ट्तिनापि दीपादेः सा वय्येव शब्दस्य संबन्यग्रहपिक्षया बोधकत्वेऽपि बद्धिशक्तिहानिनोपि सा संबन्धग्रहम्येत्यथः ८७६ व्युत्पत्त्या संवन्धः क्रियते द्थश्ञब्दयोः अवस्थिते हि संवन्पे दरद्धेभ्योऽसौ परजायते ८७७ किच सकेतपकषे व्युत्पत्या क्रियते वा केनचिद्सरवज्ेन तरा सवेज्ञेनेश्वरेण वा नाऽऽद्य इत्याह उय॒त्पच्येति } मंबन्धम्रहान्न संेतोत्पत्तिरित्यत्र देतमाह अवं स्थिते हीति शब्दा्थपंवन्धे म्थिते वृद्धव्यवहारवङ्ञादमो व्युत्यत्तिरुत्पयते तत सा पराचीना प्राचीनमंबन्धमत्पादयेरित्यथः ८७७

संबन्धक्ररणाशक्तेस्तत्कतृधास्मृतेरपि तटटिना व्यवहाराच्च सिद्धा संबन्धनित्यता ८७८ द्वितीय इत्याह संबन्पति द्यसर्वज्ञः शब्दाथसंबन्धं कतुर्मीष्टे तत्संन्धस्या नन्तत्ात्तन तत्छृतः संकेत इत्यथः तृतीय इत्याह तत्कर्तूरिति संबन्धकतुरीध- रस्याननुमवादस्मरणाच्च सवज्ञकृतोऽपि युक्तः नहि पकरेतकतरीश्वरे मानमस्य

- -- -=-- -*~---- - -- --- -- ----*-~---~

~~ नयाय भज (ककन 9

१ख. श्क्तता।२षख. कतः भं ख. चीनंसं |

कि

वातिकम्‌ ] आनन्दगिरिृतशाद्खकाशिकाख्यटीकासंवशितिम्‌। २४१

नुमानागमयोरतरस्थश्वरगामित्वादिति भावः पकषत्रयसाधारणं दोषमाह तदि नेति अनेनायं संबन्धः कृत इति कतुस्मरणमन्तरेण शाब्दन्यवहारद््टेश्च तत्कृतः प्त इत्यथेः विमतः संबन्धो नित्योऽसमर्यमाणक्कत्वादात्मवादिति फर्तिमाह सिद्धेति ८७८

` जीर्णदपादिषत्कतरयदप्यस्मरणं तत्‌ अभावगमकं नापि संबन्धेनास्य तुल्यता ८७९ जीणेकूपादिप्वनेकान्त्यमाशङ्कयाऽऽह जीर्णेति तत्र सत्येव कर्वरयस्मरणं तस्याभावगमकं संप्रदायविच्छेदादपि तदुपपततरिह तु यत्कतरस्मरणं तततदवत्क्बमा- वागमकं संप्रदायाविच्छरेदविशेषितकर्बस्मरणस्य तदमावाव्यभिचारादिव्य्थः किंच दाब्दार्थसंबन्धेन जीणकूपादे्न॒तुल्यता संबन्धस्यानन्ततया दुष्करत्वादन्यस्याल्पत्वेन सुकरत्वादतोऽसंभावितकतकत्वेनापि तत्नित्यत्वमनुमेयमित्याह नापीति ८७९. कचिज्ज्ञातेषु दूरादिकारणे संशयोऽपि नादन्तानुपटब्धेषु त्वभावोऽतोऽस्य निथितः ८८० योग्यानुपटन्ध्या कर्रमावनिश्वयाच संबन्धनित्यतेत्याह कचिदिति रोके कचिहेशे कारे सामान्यदृ्े्व्थषु दूरान्धकारादिहेतोर्विदोषाग्रहे स्थाणुः पुमान्वे- त्यादिः संशयो दृष्टो नात्यन्तमदृष्टेषु साधारणग्रहहेत्वभावादिह तु संबन्धकतुः प्तव॑थाऽ- नुपलम्भान्न तत्संशयोऽपि तनिश्वयस्तु कुतस्त्योऽतो योम्यानुपलम्भादस्याभावानिश्चयायुक्ता संबन्धनित्यतेत्यथः ८८०

संनिक्ृष्टाथससृषटस्व्थमात्राभिधानतः तस्मात्सिद्धोऽत् बाभ्यार्थो लोके वेदे प्रमाणवान्‌ ८८१ संबन्धस्य पकेतत्वं निरस्य शक्तित्वं व्यवस्थाप्य योग्यान्िते शक्तिमुपेलयष्टे रथ शब्द- प्रामाण्यमुपसंहरति संनिकृषटेति संनिधानादिमताऽर्थेन पंमृष्स्य स्वाथमात्रस्य कार्याकारयोदामीनस्य पदैरमिधानात्यदाथसंसगेः संमृष्टपदारथो वा वाक्यार्थो रोकवेदयोः प्रामाणिकः सिद्ध इति योजना समानाधिकरणे पश्चम्यो एवमुत्सरगे स्थिते वेदान्तेषु तात्परयमालोच्याखण्डा्थतापिद्धिरित्यथः ८८१ {अतोऽवबोधकत्वेन बुष्टकारणव्मनात्‌ अबाधा प्रमाणत्वं वस्तु्यक्ादिवच्तेः ८८२ किच वस्तुनि शब्दस्यामौनत्वमबोधंकत्वाद्रा सांशयिकत्वाद्वा विपयैयहेतुत्वद्वा पुम-

थाभावद्वेति विकरप्य त्रयं मेण निरस्यति अत इत्यादिना अतः श्रुतेरिति संबन्धः भस्यासस्वमस्यादिशरुतेरभिकृतं प्रति बोधकत्वादपोरुषयत्वाच ततुत्यनोषस्यादु्टकारण- ३१

२४२ सुरेश्वरांचायंडृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | संबन्ध-

कलमेन संरायविपयैयातिरेकाद्ाधकाभविन बाधानुपटन्धेश्च विपर्थयत्वायोगाथुक्तमस्या वतुनि चकषुरादिवत्प्रामाण्यमित्यथः ८८२

पुरुषार्थोपदेषत्वा्दरत्का्ये पमाणता तथेकात्म्ये विशेषाद्रा पुमथातिशयत्वतः ८८२ चतुर्थं प्राह पुरुषार्थेति कोयतताम्यमेक्यस्येपेत्य शब्दस्योभयत्र प्रामाण्या- पि ोषमुकतवशयेश्रुतेसतत्तवविदनं प्रामाण्यमित्यतिरायमाह विशेषद्धेषि अनाधितपुम- यःपादात्मनो मेयस्योक्तविशेषे हेतुमाह पुमर्थोति निरािदायपुरुषार्थमज्ञातं ्ञापयत- स्तस्मदेस्ता्तिकमानतेति भावः ८८३ पुमानिष्टस्य संभा्िमनिष्टस्य वर्जनम्‌ इृच्छस्मपे्षते योग्यमुपायमपि तत्परः ८८४ प्रतीचो वाक्यार्थीभूतस्य पुमथीतिदायत्वं विददीकर्तुं त्रैविध्यमाह पुमानिति हृष्टठक्षणं फटमित्युपगमात्फटत्वं तयोः साधयति इच्छनिति साधनाधीनं साध्य- मिति न्यायं सूचयति अपेक्षत इति योग्यमुपेयोत्पादनशक्तमित्यथः तत्परः फे तद्धेती तत्पयवानिति यावत्‌ ८८४ ग्रामादि किचिदपाप्तं पापुमिष्मिरेच्छति हेमादि विस्मृतं किंचित्करस्थमपि छिप्सते ८८५ तहं द्विविधस्यापि पुमथेस्य साधनसताध्यत्वेनानित्यत्वादात्मनि पुमथातिशयापिदधि- सित्याशङ्येष्प्रापि भिनत्ति ग्रामादीति इहेति व्यवहारमूमिरुच्यते ८८५ परिहार्यं तथाऽनिष्टं कण्टकादि जिहासति रञ्ज्वां सपादि किंचिच्च त्यक्तमेव जिहासति ८८६ अनिष्टनिवृत्तिमपि विमभते परिष्ा्मिति ८८६ नियतोपायसाध्यत्वादवाप्यपरिहाययोः विधितः प्रतिषेधाच्च साधनापिक्षता भवेत्‌ ।॥ ८८७ अप्राप्तस्यापरिषतस्य प्राप्तिपरिहारयोरुपायमाह नियतेति अप्राप्प्रा्िरपरि- हतपरिहारस्य शाखान्वयग्यतिरेकसिद्धोपायसाध्यत्वाद्विधिनिषेधाम्यामन्वयन्यतिरे- काम्यां पाधनमेदं ज्ञात्वा तदनुष्ठानेन प्रेप्सितमप्रा्तं प्रपरोत्यपरिहतं परिजिहीर्षितं परिहरती्यर्थः ८८७ . अङ्नानान्तरितत्वेन संपाप्रतयक्तयोः पुनः : याथात्म्यङ्गानतो नान्यत्परुषाथोय करप्रते ८८८ अवरिष्टयोराक्षिपरिहारयोरुपायमाह अह्नानेति प्राप्तस्य त्यक्तस्य चाज्ञाना-

गातिकम्‌ ] आनन्दगिरिकृतशशाञ्लपकारिकाख्यदीकासंवशितम | २४३

च्छन्नत्वेन प्रप्सानिहास्योमौवे त्वन्ञानमेव परुषायीय तयोरापिपरिहाराय समी मवतीत्यथः ८८८ ^ अरेषानर्थविच्छेदं बाञ्छतः भुतितः शतेः त्वं ब्रह्मेति हतारोषङ्ेशो मोहपहाणतः ८८९ एवं विभागेऽपि कथं वेदान्तवे पुमथातिङायत्वसिद्धिम्राऽऽह अशेषेति ¢. मोक्षमाणस्य तत्त्वमादिवाक्यात््वं बरहयेति ब्रह्मात्मत्े ज्ञि ज्ञातनरह्मा्ठनिरससमस्तङ्किशो भवति तद्धतोरमोहस्याभावादतोऽनतिदयनाधितपृमर्थे ब्रह्मात्मनि युक्तं तात्विकमानतवं वेदान्तानामित्यथः ८८९ वेदस्य सिद्धे प्रामाण्ये ह्ाता्थावबोधतः कार्ये यथा पमाणत्वमेकात्म्येऽप्येवपिष्यताम्‌ ८९० इतश्च तस्मिन्मानत्वं तेषामित्याह बेदस्येति अज्ञातार्थबोधित्वाद्वेदस्य मानते स्थिते कायवाक्यानामज्ञातका्बोधिनां स्वार्थे मानत्ववदैक्यवाक्यानामप्यज्ञातं तद्मोध- यतां तस्मिन्मानत्वमनधिगतगन्तृत्वाविरोषादित्यमकृदुक्तमिलर्थः ८९० कार्या्यदि तु मानत्वं मानत्वात्कार्यनिष्ठता अन्योन्याश्रयतेवं स्यादेकस्यासिद्धितोऽन्यतः ८९१ ननु तत्वमादिवाक्यं स्वाथे मानमनुद्धबोधित्वात्कायैवाक्यवदितययुक्तं वक्यप्रामाण्ये कार्यनिष्ठत्वस्य प्रयोजकत्वात्त्राऽऽह कायोदिति कार्यनिष्ठत्वा्यदि वेदस्य मान- त्वमेवं सद्यन्योन्याश्रयता वेदस्य मानत्वात्कायनिष्ठता ततो मानतेति तयेरिकस्याप्य- न्यतोऽपिद्धेरिलर्थः कारयैनिष्ठत्वं वेदप्रामाण्ये प्रयोजकं व्यतिरेकासिद्धरिति तुरा- ब्दार्थः ८९१ ओदासीन्याक्मिषेधेषु लभ्येत प्रमाणता ओदासीन्यं निषत्तिरिं स्वरूपालम्बनं तत्‌ ८९२ ननु विमतं खारथे मानमकायनिष्ठवाक्यत्वात्संमतवदिति ग्यतिरेकपिद्धिमाद- कुयाऽऽह ओदासीन्यादिति हन्तव्यो पििरित्यादिनिषेधेषु कार्यविलक्षण- मौदाप्तन्यमर्थः, कार्यमेव वेदा्थशच्तेष्वमानता, स्वीक्रियते तेषामपि मानत्वमतो व्यमि धारो हेतोरि्थः ओदासीन्यस्येव कात्वात्तमिषटनिपेेषु व्यभिचार इत्याश- ङयाऽऽह ओदासीन्यमिति प्राप्तक्रियानिवृत्तिरौदासीन्यं कायमित्यथः निु- तिरेव तर्द कार्यं नेत्याह स्वरूपेति वस्तयेव निवृत्तिनेहि कूटस्याद्यादन्या पऽसत्य- न्यत्वेऽपि तस्या कार्यतेति कुतो निषधानां तनिष्ठतेलथः ८९२

सोऽरोदीत्यादिबाक्यानां कायोवेशात्ममाणता अपुमर्थोपदेश्त्वा्तश्च नाभ्ेत्यकारणम्‌ ८९३

२४४ सुरेराचायदृतं बृहदारण्यकोपनिषड्ाष्यवातिकम्‌ [ संबन्ध

्राप्तक्रियानिव्युपलसितस्वास्थ्याप्रच्युतिरूपोदासीन्याकार्यावप्तायिनामपि निषधानां प्रामाण्यकवदैक्यवाक्यानामपि स्वार्थे तदित्युक्तम्‌ ननु तत्त्वमादिवाक्यं कार्यरोषे मानं विधिदयन्यवेदवाक्यत्वात्समतवदित्याशङ्कय स्वार्थे पुमथराहित्यमुपाधिरित्युक्तमेव स्मार यति सोऽरोदीति साषनन्यापि निराह तश्वेति नहि तत्त्वमादावपुमर्थोपदेषटृतवं तदथंस्येक्यस्य परानन्दतया. पुरुषाथत्वोक्तेरिलयथः सोपाधित्वादुक्तं साधनमगमकमिति फलितमाह इत्यकारणमिति ८९२३ चेकात्म्याभ्युपायस्य मिध्यात्वमिह शङ््यते उपेयाप्तो कृताथत्वादुपायं प्रतयनीक्षणात्‌ ८९४ धिषिविधुरवेदवाक्यत्वानुमानायोगेऽपि तस्वमादिवाक्यना धीन प्रमा मिथ्याकारण- कत्वाद्धमामासोत्थज्ञानवदित्याशङ्कयाऽऽह चेति तच्चन्ञानोपायस्य श्रुतयदेभि- थ्यात्वं तजन्ये ज्ञाने प्रमात्वाभावे प्रयोजकत्वेनाऽऽद्ाङ्कयते तत्र प्रमाफलराहित्यस्यो- पाधित्वादित्य्ः साधनन्यापिमाशङ्कयाऽऽह उपेयेति उपेयस्य ज्ञानस्याऽऽपौ मक्तिफटतया पुरुषस्य कृताथत्वादुपायं श्रुत्यादि प्रतयन्वेषणामावादप्रयोजको हेतुरि त्यथः ८९४ ` * एकातम्यपरतिपत्तेः पादन मिथ्या हेत्वभावतः पुरुषाथांवसायित्वाभ्नाप्यध्वमनपेक्षतः ८९५ किंचोपायस्य मिथ्यात्वज्ञानममानत्वहेतुखरूपेण वा तज्ज्ञानमपि वस्तुज्ञानात्रागृध्व वेति विकलप्याऽऽदं दूषयति एेकात्म्येति। वाक्याथज्ञानात्प्रागुपायो मिथ्येति त्प तीतो गमकामावादतो हेत्वसिद्धिरित्यथः द्वितीयं दृषयति पुरुषार्थेति तच्चज्ञानाद्‌- ध्वैमुपायमिथ्यात्वं ज्ञातमपि नोपेये ज्ञाने प्रमात्वं॑विहन्ति तत्फलस्य मोक्षस्याऽऽप्तत्वेन मानपिक्षामावादुक्तोपाधितादवस्थ्यादित्यथेः ८९९ -उपेयबोधनं युक्त्वा मितेनांन्याऽस्ि सत्यता सल्यादप्यनुपायत्वाद्वगान्नाभिहि गम्यते ८९६ किंचोपायस्य मिथ्यात्वे तञ्वा॒धीने प्रमेति वदता मिथ्याभूतस्योपायत्वं नेति वा विवक्ष्यते सत्यस्योपायत्वमिति वा नाऽऽयो मिथ्याभूतस्यापि प्रतिनिम्बदेरुपायतोपगमा दितीये तूषायस्य प्तत्यत्वं का्यकरत्वं वा बाधवेधुय वा तत्राऽऽयगुपेत्य द्वितीयं दूष यति उपेयेति मितिशब्देन तदुपायः श्रुत्यादिर्ष्यते तस्योपेयबोधनखरूपं कायक रत्वमिष्टमेवातस्तादशस्यत्वशुन्योपायजन्यत्वं विमते ज्ञाने नास्तीत्यपिद्धिः कायैकरतव विना नोपायस्य बाधवैधर्यरूपा सत्यताऽसि नेह नानेत्यादिबाधस्य स्यषटत्वात्तया तथाविधतत्त्वताहीनहेतुजत्वहेतावुक्तोपाधिसत््वमिति भावः किच सलयत्वमुपायत्वे

क. 'दीदिति

नकि

वातिकम्‌ } आनन्दगिरिकृतंशाख्पकारिकार्यदीकासंवलितम्‌ २४५

प्रयोजकं हि सत्यादपि धटादश्िगेम्यते तस्य सत्यत्वेऽपि तज्ज्ञानोपायत्वाभावादि- त्याह सत्यादिति «८९६ धमाभासात्त बाष्पादेयदग्रिना वगम्यते हेतुस्तत्रानुपायत्वमसत्यत्वं पुनन तु ८९७ विमतं मानमसत्यत्वाद्धमाभासवदिति ख्वरूपेणोपायमिथ्यात्वमप्रमात्वे प्रयोजक- मिति द्वितीयं पक्षमाशङ्कयाग्यमिचरितमबन्धराहित्यस्योपाभित्वान्मेवमित्याह धूमेति ८९७ धूमवत्परमार्थत्वमुपायत्वान्न भ्यते वेदान्तानां तथेकारम्यश्रुतिवाधः स्फुटोभयेत्‌ ८९८ तहि श्रुत्या्यपि सत्यमुपायत्वाद्वमवदित्याश्ङ्कयाऽऽह धूमवदिति तत्र हैतु- माह तथेति श्रुत्यादेः सत्यत्वे सरतीति यावत्‌ ८९८ बाष्पवन्ञापि मिध्यात्वादनुपायत्वपिष्यते एेकात्म्याबोधवापेन सिद्धा तुपायसत्यता ८९९ विमतमुपेयेनान्यमिचरितसंबन्धरहितमसतयत्वाद्धाग्यवदिति प्रूमाभाप्तादिलत्रोक्तो- पापैः साषनग्यापतिमाशङ्कयाऽऽह बाष्पवदिति तत्र हेत्वपिदधि हेतुमाह एेका- त्म्येति का्यकरत्वाष्यप्ततयत्वस्यष्टत्वाद्धेत्वसिद्धिः परमारभूप्ततयतामावम्य धूमादावपि भावादनेकान्तिकतेति मावः ८९९ रुतेरकातम्यसं वित्त चरिताथत्वतो मितेः हथोपायपरीक्षा स्यादुक्तीणंस्य एवे यथा ९०० एेकात्म्यबोधित्वे सत्युपायस्य प्त्यत्वं तसिन्ति तदोषित्वमिलन्योन्याश्रयत्वमा शङ्कघोदापीनश्रुत्देरवसप्रमितो पुरुषस्य कताधित्वादुपायान्वेषणवेयथ्यान्मितेरर््ं तदुपायबाधेऽप्यविरोधाननान्योन्याश्रयतेत्याह भतेरिति प्रमितो सरत्यामुपायान्वेषणं वृथेलयत्र दृष्टान्तमाह उत्तीणेस्येति ९०० : बाहष्वर्थष्वनाप्मत्वात्पुनः शङ भवेदपि ' अत्राऽऽत्मत्वादुपेयस्य का शङ्का मानतां प्रति ९०१ इतश्च श्रुलदेः सत्यत्वाभवेऽपि नाबोधकत्वमित्याह बाद्येष्विति अनात्मस्व-

तस्थाऽऽप्मत्वादुपायमिथ्यात्वेऽपि स्वङपबोधिनो मानत्वामावं प्रत्ाशङ्कैव नोततष्ठेदि त्यथः यदा श्रुयदेर्भथ्यात्वदाङ्केव नास्तीत्याह बा्येध्विति वहथादिषुपायस्या नात्मत्वान्मिथ्यात्वदाङ्काऽपि स्यादैकात्म्ये तु श्रुलयाय्युपायस्याऽऽत्ममात्नत्वा्दमानत्वं

ख. एवो

२४६ सुरेशराचार्यृत बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ ( संबन्ध `

मिथ्यात्वं प्रत्यादङ्काऽपि नोदेत्यतः श्रुत्यादेः स्वरूपेण सत्यत्वात्कल्पितमेदा्चीपायत्वा- दुपपन्नं ह्यात्मनि वेदान्तप्रामाण्यमिति भावः ९.०१ अन्यत्रैव चाप्यत्र वाक्यार्थो भेदरक्षणः संसर्गलक्षणो वाऽपि प्रह्मात्मामेदतो भवेत्‌ ९०२ तर्हि तस्य परेष्टवाक्यार्त्वप्रसङ्गादखण्डत्वहानिरित्याशङ्कयाऽऽह अन्यत्रेति गामानयेत्यत्र ` क्रियाकारकसंबन्धमेदो वाक्यार्थो, नीटमुत्पलमिलत्र समानविभ- क्तिपदोक्तपदाथसंस्गो वाक्यार्थो नैवं त्वमादौ तत््वम्योरेक्याथत्वादिलर्थः ॥९०२॥ `ब्रह्मणोऽनात्मतारूपमब्रह्मत्वं तथाऽऽत्मनः ` अङ्गानरक्षणं शास्ाञज्ञानं हन्ति समुत्पतत्‌ ९०३ ब्रह्मात्मानौ नामिनो मिथो विरुद्धत्वाच्छीतोष्णवदित्यनुमानात्कथमखण्डतेत्याशङ्कय प्रामाणिकविरुद्धत्वस्यासिद्धत्वादितरस्य बिम्बप्रतिनिम्बयोरनेकान्त्यानैवमित्याह ब्रह्मण इति अबह्मत्वदेरज्ञानकृतत्वे फितमाह श्ाञ्ञादिति ९०३ ¦ नेहान्यत्राऽऽत्मनो ब्रह्म तथाऽऽत्मा ब्रह्मणोऽन्यतः ¦ तादात्म्यमनयोस्तस्माश्नी रोत्पविलक्षणम्‌ ९०४ ब्रह्मात्मनोरभेदवद्धेदस्यापि मावान्नीटोत्पल्योरिव संसर्गोऽत्र बाक्याथः स्यादिति चेन्नेत्याह नेहेति शाल्नमिरैत्युच्यते प्रतीचो ब्रह्मान्यचवेद्धटवदन्रह्म स्यात्सोऽपि ब्रह्मणो ऽन्यश्र्तदरदनात्मा स्यात्तस्मान्नीरोत्पलयोभ॑दसहामेदवत्तयोन तादात्म्यं रत्वैक- रस्यमिलयर्थः ९०४ ` अब्रह्मानात्मते यदद ्रा्नाननिबन्धने ` आत्मतात्रह्मते नैवमन्यस्मादित्यतः स्वतः ९०५ ब्रह्मणोऽनात्मत्वमात्मनशान्रह्मत्वमाविद्यमितिवदात्मत्वं ब्रह्मणो ब्रह्मत्वं चाऽऽत्म- नोऽज्ञानक्रतं किं स्यारिवया्गङ्कयाऽऽह अब्रह्मेति अत्रेल्यात्मादिनिर्दशः अन्य- स्मादित्यज्ञानोक्तिः मेदस्यान्योन्याश्रयादिदुष्टत्वात्कल्पितत्वं नाभेदस्येति मत्वाऽऽत्मनो ब्रह्मत्वं ब्रह्मणश्चाऽऽत्मत्वं स्वाभाविकमिति फलितमाह इत्यत इति ९०९ नाश्नोरेवं संबन्ध एेकात्म्यात्स्याक्ियां विना षष्ठी क्रियापषटयोर्षिना भेदात्मवतेनम्‌ ९०६ ब्रह्मात्मनेर्भेदलेशामावे षष्ठीगुणक्रियादिप्वृत्तिनिमित्ताभावात्तत््वपदयोरेक्ये प्रवृ- तिरिाङ्कयाऽऽह नाश्नोरिति मेदगन्धस्याप्यमावे सति क्रियाद्यतिरेकेणेव तयो- रेकारथप्रवृत्तो हेतुमाह पेकात्म्यादिति पदार्थस्यैकरस्यात्तस्मिन्भेदस्य दुरमिरूपत्वा- दिलर्थः। एकरमेऽपि कथं निमित्ताभावे शब्दपरवृत्तिरित्याशङ्कय रक्षणयेति मत्वाऽऽह त्रियेति ९०६॥

कतिकम्‌ 1. आनन्दगिरिङृतकासरपकारिकास्यटीकासंबरितम्‌ २४७ ` महत्ता यद्रदाकाक्षे घटाकाशन्यपेक्षया पराक्त्वापेक्षया तदत्मत्यक्ता नाऽऽत्मनी्ष्यते ९०७ प्रयग्रह्मणोरभेदामावेऽपि प्रत्यगनात्मनोः स॒वाच्यः प्रत्कत्वस्य पराग्रपपेक्ष्वात्त- भ्नाखण्डतेति शङ्कते महत्तेति प्रत्यक्त्वमात्मनि पराक्त्वपक्षं फंतु खवाभा- विकमिति समाधत्ते नाऽऽत्मनीति तत्र विद्वदनुमवं प्रमाणयति शक्ष्यत इति ९०७ परल्यक्त्वमद्ितीयत्वं बोधवन्नान्यवन्धनम्‌ अपाराथ्यान्न बोधो हि स्यादबोधनिरासतः ९०८ तथाऽपि द्यापि्षत्वादद्वयस्य वस्तुनो नाखण्डतेत्याशङ्कयाऽऽह भरत्यक्त्वमिति। प्रत्यक्ताऽस्य स्वतो रूपं निष्कियाकारताफलमिति न्यायेन सामानाधिकरण्यमन्ञानहानि- <।५; मपेकषय ब्रह्मणि बोधोक्तेष्टान्तस्य साध्यरान्यतेलादाङ्कयाऽऽह अपारार्ध्यादिति र्नं बह्ेतयादिभतेर्गोधस्य स्वरूपत्वान्नापो जडपयुदासेन बह्मण्युच्यते तथाऽद्रयत्व- मपि तस्य पृणतापयायमनन्यपक्षं रूपमिति पिद्धा ब्रह्मणोऽखण्डतेतयर्थः ९०८ आत्माऽपि सदिद ब्रह्म मोहात्पारोक्षयवुषितम्‌ ब्रह्मापि संस्तथेवांऽऽत्मा सद्वितीयतयेक्ष्यते ९०९ वेदान्तानामखण्डेकरते ब्रह्मात्मनि समन्वयमुपसंहरति आत्माऽपील्या- दिना ९०९ आत्मा ब्रह्मेति पारो्यसद्वितीयत्वबाधनात्‌ पुमर्थे निष्ठितं शास्रमिति सिद्धं समीहितम्‌ ९१० ब्रह्मणि परोक्षस्याऽऽत्मनि सद्वयत्वस्य प्रतीतो कथमभेदबोधनमत आह आत्मेति बरह्मण्यात्मसंबन्धात्पारोक्ष्यस्याऽऽत्मनि ब्रह्मपेबन्धात्सद्वयत्वस्य निरासा- त्यरानन्दतया परमपुरुषार्थ वाक्यमेक्ये तात्पर्येण पयैवतितमित्यथः समन्वये सिद्ध वक्यीयेक्यज्ञानादेव मुक्तिरिति फटितमाह इति सिद्धमिति ९१० ` नतु मेदाधितेवाक्येविधायकनिषेधकेः अक्षादिभिश्च नेकात्म्यं बाधितत्वात्माणवत्‌ ९११ उक्तं समन्षयमसहमानश्चोदयति नन्विति विधिनिषेधवाक्यान्यध्यक्षादीनि मेदविषयाणि तैरेक्यस्य बाधितत्वाम तस्य वेदान्तगम्यतेलथैः ९११ ~ चाप्यैकात्म्यशाख्लस्य तैरिकल्पसमुचयो प्रामाण्ये नापि बाध्यत्वं तेषां तेन कथंचन ९१२ वेदान्तानामप्यविरोषत्परामाण्ये ` तैरध्यक्षादिभिविकल्पः समुञश्चयो वा वेदान्तानौं

------~-- ^ ~क

-* --

१. "नीक्षते। २. क्षत

२४८ भुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ प्न्य

प्रामाण्यं स्यादतो वेदान्तवेशं वाऽध्यक्षादिगम्यं वा द्वयमपि वा वस््वत्याशङ्कयाऽऽह सेति षोडशिग्रहणाग्रहणवत्प्रामाण्यं शाश्चस्येतरेषां चेति विकस्पः षड्यागव- तस्य तेषां मानतेति समुश्वयोऽपीत्यथः अस्तु तहिं शाक्ञेणन्येषां बाध्यता नेत्याह नापीति ९१२ विरुद्धमानभावेऽपि टि वस्तु विकरप्यते भेदाभेदौ स्यातां विरोधाधुगपत्कचित्‌ ९१२ तुल्यबख्विरुद्धमानसत्त्वै किमिति विकल्पो भवतीत्याशङ्कयाऽऽह विरुद्धेति क्रियायमेव विकल्पो वस्तुनि प्रामाण्यं वस्तुत्वान्न विकल्पार्मन्यथा तद्वारा वस्तु न्यपि तत्प्रसङ्धातरय चयोगः{दत्य५. समुचये भेदाभेदो स्यातां कषिदपि युगपत्तौ युक्तो भावाभावयेरेकश्च विरोधादन्यथा तद्वार्तानवकाशादिति मत्वा प्रामाण्यस्मु यं प्रत्याह ! भेदाभेदापिति ९१३६ गिसाभिन्नंन वो वस्तु येन मानाविरोधिता नेह नानेति भेदानां निषेधात्कन्‌ भेदधीः ९१४ रेकात्म्यवादिनां मेदापेद। गोर भिद्धान्तविरोधदोषान्तरमाह भिन्नेति भिन्ना- भिन्नायम्युपगमेनोभयविधमानानां मानत्वादविरोधिता वाच्या प्रा तदभावादेव निर- सेत्याह येनेति फन तादग्स्तु त्वया नोपेयमुपेतश्ुतिविरोधादित्याह नेहेति ९१५ वरणा दिग्रहणोपायो नापीहाक्षादि बाध्यते संस्काराय यच्छाल्मात्मन्नानापकारकम्‌ ९१५ शाखस्याध्यक्षादीनां वरिकस्पस्मु्यो प्रत्यादिश्य नापि बाध्यत्वमिलयत्र हेतुमाह बणोदीति प्रत्यक्षादि तावद्र्णपदवाक्यादिग्रहोपायो.न शाब्रेण तद्धाधो युक्तस्तथा पतति हेत्वभावाद्रस्तुमि ज्ञानातिद्धेमेक्षाभावप्रसङ्गादिलयथैः रेक्यश्चाज्ेण कर्मदाखस्या- बाधे हेतुमाह संस्कारायेति यत्कर्मकाण्डं खायीनुष्ठानद्वारा बुद्धिशुद्धये भवदात्म- ज्ञानस्य परपरयोत्पादकं तद्वाभे क्माभावाज्त्ञानाभावसतस्मात्कर्मकाण्डमध्यक्षादि चाबा- ध्यमित्यथैः ९१९ उपचारायैतः शास्रं सावक्राशं जपेऽथवा अक्षादेरङृता्थैत्वात्कथं स्यात्तेन बाधनम्‌ ९१६ का तर्हि वेदान्तानां गतिसतामाह उपचारेति आमीणप्रधानपुंसो ऽद्रयत्वोपचार- वदुपचरितं ब्रह्मद्वितमाश्रित्य शाखं चरिताथमित््थः ग्यन्तरमाह जप इति किं सावकाङनिरवकाश्योर्मिरवकाश्ं बरवदिति न्यायादैतमानानामृते द्वेतादनवकाङ्षानां दुश्ितरीत्या सावकाशेन शाख्चेण बाभ्यतेत्याह अक्षादेरिति ९१६

वातिकम्‌ ] आनन्दगिरिङृतशाङ्मकाशिकार्यटीकासंबितम्‌ २४९

~“ उच्यते, लोकतः सिद्धं भेदमाभरित्य चोदना पत्ता पुरुषाथौय.न तु भेदावबुद्धये ९१७ दवतप्राहिमानविरोधान्न वेदान्तानामेकरपे ब्रह्मणि प्रामाण्यमिति प्राते सिद्धान्तयति च्यत इति तत्राऽऽदौ कमकाण्डविरोधं निरस्यति लोकत इति कर्मकाण्डं हि लोकिकं कत्रादिमेदमादायाम्युदयार् प्रवृत्तं मेदं प्रतिपादयितुं तस्यापू्वत्वामावात्तत्रा- तात्पयादित्यथः ९१७ भेदस्य चापुमथत्वात्तादर्थ्ये स्यादमानता पुमथत्वेन चास्यं प्रामाण्यं वेदवादिभिः ९१८ मेदे शाच्रस्यातातप्ये हेत्वन्तरमाह भेदस्येति। द्वितीयाद्ै मयमिति श्रुतर्भदस्यानर्थ- तवात्तमिष्ठतवे कमेकाण्डस्याप्रामाप्यं स्यादित्यथैः किंच शाखस्य पुमथापु्वार्थनिष्ठत्वेन प्रामाण्यमिष्टं तद्विरोधसते कर्मशाखरस्य मेदनिषठत्ने स्यादित्या पुमथतवेनेति ॥९१८॥ वस्तुस्वरूपसंस्परि चुरादि भ्य उत्थितम्‌ भेदस्पृर्नाक्षजावेवं .न तेनेकात्म्यवाधनम्‌ ९१९ कर्मकाण्डात्रिरोधेऽपि वेदान्तानामध्यक्षादिविरोधे कः समाधिसतत्र प्रल्क्षं विधायक- मेव वा.निषेधकमेव वा . विधिनिषेषव्यापारं वेति विकरप्याऽऽदयमादत्ते वरित्रति.। उथितं ज्ञानमिति रोषः विधिमात्रव्यापारत्वऽध्यक्षप्य भेदा विषयत्वाततेन वस्तुिषय- वाक्यस्य बाधनमित्याह भेदति ९१९ ` प्रमेयविषयं मानं वस्तुनश्च प्रमेयता ' भेदस्य वस्तुत वस्तुतखानपेक्षणात ९२० परत्यक्षं भेदमपि वस्तुवत्कि स्पृशेदित्याशङ्कया ऽऽह प्रमेयेति मानयोग्यत्वमपि मेदस्य कं स्यात्तत्राऽऽह बस्तुनश्चेति वस्तुत्वमपि तस्यास्त्यवेति चन्नत्याह चेति तत्र हेतुमाह वरित्वति वस्तुखरूपस्य निरपेसषत्वाद्धम्यादिसपेक्षमेदस्य सपादिवत्कल्पितत्वान्न वस्तुतेत्य्थः ९२० ` खग्धे हि भूतरऽखन्ो घटस्तत्र निषिध्यते मानान्तरेण विङ्ञातो नाङ्गातः शुन्यताप्नितः ९२१ निषेधकमेवाध्यक्षमिति पक्षं प्रत्याह छब्ये हीति दृष्टे धर्मिण्यदृष्टस्येव प्रतियो- गिनो निषेधो नेदमिति वा नेदमिेति वा। नहि प्रमितो निषेध्यः प्रमाणविरोधान्नवाज्ञा- तोऽज्ञातसर्वनिषिधप्रसङ्गात्तत् निपेषकमेवाध्यक्षामिल्यथः ९२१

व्यञ्जकस्य समायोगो वस्तुनो वस्तुनव हि ...!.. 24. नाभावेन निरात्मलाग्राहृत्या वा पितेभवेत्‌ ९२२ १क. "द्रमोदि।

किंच निषेधोऽमावो भेदो षा तावद्भावेऽध्यक्षस्य प्रवृत्तिरित्याह व्यञ्जके- स्येति प्रक्षस्य वस्तुतवादरस्तनैव योगो नामवेनावस्तुना, तस्य निःसवभावत्वादाधार- त्वायोगान्नचवाध्यक्षासंबद्ध्य तद्वचताऽतिप्रसङ्गादिति भावः द्वितीयेऽपि ग्यावृत््या- श्यमेदेन मितेरध्यक्षम्य योगो मेदस्याप्यवस्तुत्वादतो तस्यापि प्रत्यक्षतेल्याह ष्याद्रष्येति ९२२ नातो वस्तुनि संमदो बस्तुनोऽभेदरूपतः प्रमाणाद्वहिवेस्तु मानं वस्तुना बदिः ९२३ भेदाभावयोरवस्तुत्वेन मानायोग्यत्वे फटितमाह नात इति अवस्तुत्वाद्धेदाभाव- योर्वस्तुनि स्पशामावान्नोऽस्माकमभेदरूपतो वस्त्वभेदरूपमद्वयं भवतीत्यथः यद्वा वस्तुनि मेदा्स्परो हेतुमाह वस्तुन इति तस्य स्वारस्येनाभेदस्वामाग्यादिल्थः अथवा त्र भेदादिस्प्दो तदेकरूपतायोगादित्यथः मेदाभावयोरन्यत्रावस्तुत्वेऽपि वस्त्व॑द्रयं मानमेयमेदादित्याराङ्कयाऽऽह नेति अद्ये तद्धेदोऽपि वास्तवो नास्तीयर्थः॥९२३॥ -नाभावयोमियो योगोऽवस्तुत्वाभेदतस्तयोः > 1>\° ^ अभावभावयोस्तदरद्धावरूपेषु का भिदा ९२४ २१० वस्तुनि भेदामावो निरस्य मेदनिरासे हेत्वन्तरमुच्यते तत्र भेदस्य धर्मप्रतियोगिना- वभावो वा भावाभावौ वा भावविव वा नाऽऽयो द्यभावयोमिथो भेदोऽवस्तुत्वाविदो षादित्याह नाभावयोरिति। योगदरब्देन भेदो लक्षयते द्वितीयं निरस्यति। अभाषेति। टरदिति मिथो भेदो ऽभावस्यानाधारत्वादित्य्थः। तृतीयं निराह भावेति नहि यवेषु भेदो, मेदकामावान्न तावद्धावत्वं भेदकं प्रतियोगिनो भावत्वेन धर््यद्रेतापाताज्ना- प्यभावत्वं, तस्यावस्तुत्वाद्धर्भिणोऽवस्पुत्वेन प्रतियोग्यद्रेतापत्तेश्वेति भावः ९२४ अनित्यत्वस्य धमस्य घटादेषैभिणस्तयोः संयोगः समवायो वा तादात्म्यं वेह संगतिः ९२५ येदनिरासेनाथादभावं निरस्याभावनिरासेनाथाद्धेदं निरस्यति अनित्यत्वस्येति अनित्यत्वद्ाब्देनाभावो गृह्यते भावाभावयोः संबन्धोऽस्ति वा चेदनादिरनन्तो भावः श्यादभावश्च स्वतश्च: स्यादस्ति चेत्सोऽपि संयोगादीनामन्यतमो व्यवहारभूमो संबन्धा- न्तराभावादित्यथः ९२९ ` आधाराधेययोगेषु घटोऽत्रेति यथा मतिः नाभावभावयोगेषु मितेधींः कस्यचिसथा ९२६ अस्तु तवीस्तेषामन्यतमः संबन्धः का हानिरित्याशङ्कथ त्रिविधमपि संबन्धं मानामा- वेन दूषयति आधारेति मूतलदेषंदेश्च संयोगादिषु सत्मु घटोऽत्रेति स्म्यग्धीव- दधावामाव्रयोन्तेषु कस्यचिदपि मानाद्धीरुदेतीलय्थः ९२६

वुतिकम्‌ 1, आनन्दगिरिकृतशाल्ञपरकाशिकाख्यदीकासंवलितम्‌ २५१

नहि भावातिरेकेण भावाभावः भमाणमाङ्‌ भावात्मनाऽप्यतो भावो व्यवहाराय कल्पते ९२७ हतश्च तयोखेधाऽपि योगोऽभावो हि भावाद्धिन्ोऽभिन्नो वा नाऽऽद्य इत्याह हीति अभावस्य भावातिरेकेऽभावान्तराम्युपगमादनवस्थानादिति भावः। द्वितीय इत्याह भावात्मनेति भावाभावो प्रमाणमागिति पूर्वेण संबन्धः तावद्भा- यस्य॒ मावोन्तमीवस्तददवेतापातान्नापि मावस्यामावान्तमावोऽमावद्वेतप्रसङ्गादिति भावः मावाद्धेदामेदाभ्यामभावो दूर्भणश्चत्कयं तव्यवहारस्तत्राऽऽह अत इति ९२७

"अथाभावोऽपि वस्त्वेव नास्तीतिमितिजन्मतः दयोभाविकरूपत्वात्काऽतिशीतिमितेस्तयोः ९२८ माववदमावोऽपि करितो बोध्यत्वादिति शङ्कते अथोति जमावस्यापि वस्तुत्वे भावाभावयोर्वस्तुखेनेकरुप्याद्धेदकाभावाद्धावामावमानतो भेदासिद्धेलयोनं संग- तिरिति दूषयति द्रयोरिति ९२८ विश्वं सदेव यस्ये तस्याभावः कुता मितेः भावातिरेफेण भाववत्सिद्धिमश्वुते ९२९ किं चामावः सन्नसन्वाऽऽये स्वस्य सन्मात्रत्वादितराभावोऽविद्यमानः स्यादतो ततस्य भावेन वास्तवी संगतिरित्याह विश्वमिति कल्पान्तरं निराह चेति यथा भावो मावादन्यत्वेन सिध्यति भेदकाभावादेवमभावोऽपि भावादसतो भेदापंम- वात्प्रामाणिकप्रतीलयनुपपत्तश्वातः सददरेतात् संबन्ध इत्यथः ९२९

अभावयोगं भावश्वत्सहरे नीटयोगवत्‌ अविरोधादभावेन भावापदतिभवेत्‌ ९३० तयोख्िधाऽपि संबन्धे दोषान्तरमाह अभावेति यथोत्पलं नीटेन समवायं पहते तथाऽमविन संबन्धं भावो मृष्यति चेदविरोधाद्धाव्स्याभावेनानिरामाद्धावोऽनाद्मनन्सः स्यादिति भावः ९३० योगोऽप वस्तुनोर॑ष्टः परथक्सिद्धो परस्परम्‌ मेषयो्म्॑योयंद्रत्र भावाभावयोस्तथा ९३१ मावाभावयोखेधाऽप्यसंबन्धे युक्त्यन्तरमाह योगो ऽयमिति वस्तुनोभेदेन भिदधा- व्यं मिथो योगो दृष्टो यथा मेषादो; तथाऽनयोः परथक्सिद्धिरिति योगािद्धिरि- लः ९३१ “न योगोऽभावयोटैष्टो बन्ध्यासूनुखपुष्पयोः भावाभावयोरेषं विरोधादितरेतरम्‌ ९३२

२५२ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाप्यवापिकम्‌ [ संबन्ध-

इतश्चाभावस्य भावेन त्रिषाऽपि संबन्धोऽसतीत्याह योग इति अपतोरसं- बन्धवन्न सदसतोरपि संबन्धो मिथो विरोधादित्यथः ९३२ ` क्षितिदेश्े घटाभावो घटवन्न प्रमीयते योगो वा समवाया वा नाभावक्षितिदेशयोः ९१२ किच मृतले घटशवकषुःसंयोगाद्धाति तथा तत्राभावस्तस्यापप्रयोगात्संयुक्तविशेष- णत्वादेरतिप्रसङ्गित्वादतो नामावस्य मूतटे संयोगादीत्याधाराधेययोगेष्वित्यत्रोक्तं ्रष- शयति कितीति योगशब्दः संयोगतादात्म्यविषयः ९६३ सदात्मतैवं सरस्य, नाभावात्मकता सतः ९३४ अप्यभावात्पकत्वेऽपि सतोऽभावात्मकत्वतः कुतो भेदावकाश्चः स्याद्धेदेऽसति कुतो युतिः ९३५ ˆ किंच भावाभावयोस्तादात्म्येऽभावस्य मावान्तभौवो वा भावस्याभावान्तभीवो वाऽऽ सदद्रैतापतिरिलयाह सदात्मतेति द्वितीय इत्याह नाभावेति मिथो विरो- धादित्यथः भवस्याभावान्तमीवमुपेत्यापि दोषमाह अपीति विरोधे सत्यपीत्याय- स्यपिरर्थः भावस्याभावात्मत्वेऽप्यमावमात्ररोषान्न तयोर्भेदः स्यात्तदभावे न्‌ संबन्धु- घरयम॒तो मावस्याभावत्वं नोपेयमित्यथः ९.३४ ९३५ यावत्किचिजगत्यस्मिनभेदकं वसतु क्ष्यते अनापननादिपध्यान्तं सदेव तदितीष्यते ९३६ भावयोर्धिप्रतियोगिनोर्मिथोयोगवद्धावामावयोरपि स्यादिलयारङ्कयाऽऽह याब- दिति भेदकत्वेनेष्टस्य पसर्वस्यादिमध्यावसानहीनसन्मात्रतया दृष्टान्ता दधेरचोधमेत- दिति भावः ९३६ सदेवेदमिति स्पष्टं सन्पूला इति चापरम्‌ श्रुत्योदाहारि नः साक्षात्सदेकात्म्यावबुद्धये ९३७ सवस्य सन्मान्नत्वे मानमाह सदेपरेति स्पष्टमिति श्रुतत्वामिप्रायेणोक्तमपरमिति श्ुताथापततित्वविवक्षयेति विवेक्तव्यम्‌ वाक्यद्वयोदाहरणतात्पयमाह साक्षा- दिति ९३५७

१. मानाभावस्य मानत्वं मेयाभावस्य मेयता

ि न्यायं सहतेऽतीव यथा तदधुनोच्यते ९१८

अभावस्य भावेन प्तवन्धं निरस्यामावस्याध्यक्षत्वं प्राधान्येन प्रत्युक्तमिदानीं मतान्त- रमनुवदन्नेव तस्य न्यायविरुद्धत्वं प्रतिजानीते पानेति ९३८

"~ ~~~ ~~ ~~ ~---------~~------ ~~न ~> = जाणा ज, नम = = 9 => =

ब्ल, ठभ्यते। ख. ` तीक्ष्यताम्‌ ५३९

वर्तिकम्‌ ] , आनन्दगिरिकृतशाद्धपकारिकाख्यटीकासंबशितम्‌ २५१

बोधकं यदबुद्धस्य तन्मानमिति हि स्थितिः ४७ प्रमाणनास्तित्वमीहक्त स्मान्न युज्यते ९३९ ।1>“ मानामावस्य मानलक्षणामावान्मानत्वापंभवं वक्तुं तलक्षणमाह बोधकमिति तदनाकान्तत्वं मानाभावस्याऽऽह चेति नहि मेयाभावस्याब्रुदधत्वमसच्वा्ना- प्य॒त एव मानाभावस्य बोधकतेत्यथैः टक्षणाभावे फलितमाह तस्मादिति मान- तेति शेषः ९३९ , मेयाभावः पभमाणानां यद्यभावेन गम्यते प्रमाणानामभावस्य गमकः को भविष्यति ९४० किं चामितो वा मानाभावो मेयामावं मिनोति मितो वा नाऽऽद्यः सभातो निर्ग॑तदेव- दत्तस्य तस्यामभावसंदेहासंभवप्रसङ्गादिति मत्वा द्वितीयमादत्ते मयेति प्रमाणानाम- मावेन पितेनेति दोषः। मितस्य मानाभावस्य मानवे तत्प्रमापकं मानपञश्चकं तदभावो वेति विकल्पयति प्रमाणानामिति ९४० नाक्षादिपश्चकं तस्य बोधकं सत्समन्वथात्‌ नयतस्तदभावो वा.मेयत्वेनेव तत्स्थितेः॥ ९४१ नाऽऽच् इत्याह नाक्षादीति द्वितीय इद्याह नयत इति मानपञ्चक- स्यामावसतस्यैव नयतो न्यायतो बोधको मानमेयत्स्य भेदापतत्वादित्यथः ९४१ ˆ नीलादिवदमावस्य यद्यक्नादििशेषणम्‌ विशेषणेन तन्याप्तेस्तदभावः कुतो मितेः ९४२ किंचाभावः सविरेषणो निर्विरोपणो वाऽऽये मानं मेयं वा विदेषणमाद्यमनुवदति मीलादिवदिति यथोत्परदेर्मीलादिविरोषणं दृष्टं तथा प्रमाणमभावस्य विदोषणं चेदि- त्यनुवादाथः तरि नीलादिनोत्पटदेर्वैशिष्यवदक्षादिना विदोषणेनाभावस्य वैरिष्याद्ि- शिष्टोऽभावो नाक्षादिविषयस्तस्यांशतः स्विषयत्वापततेनापि विशिष्टाभावो मानामाव- विषयस्तस्य विषयत्वाद्षादे श्च विदोषणत्वे विरोषणेन विरोष्यस्य संबन्धनियमात्तस्य निरस्तत्वादक्षाद्यभावो प्रामाणिकः स्यादित्याह विशेषणेनेति ९४२ ` अथाविङषणोऽभावो भवद्धिरमिधीयते मेयाभावस्य मानत्वमविशेषातपसज्यते ९४३ ' कल्पान्तरमाह अथेति तहि मानाभावस्य मानत्वं मेयाभावस्य मेयतेति विभागा- पेदधिरित्याह मेयेति अविरोषादभावगतविदोषानम्युपगमादिलरथः || ९४३ ` घटाद्यभाव रत्यक्तिने सम्यगिति मे मतिः पदानामसम्थत्वा्िरोषाद्रस्तुनोभिथः ९४४ मेयमभावस्य विरोषणमिति पक्षं प्रत्याह पादी ति मावामावपदयोरन्योन्यात्वये

२५४ सुरेश्वराचायकृतं बृहदारण्यकोपनिषद्धाष्यवार्पिकम्‌, [ पंबन्ध-

सामथ्यांमावादिति हेतुमाह पदानामिति कृतस्तदसामर्थ्यं तत्राऽऽह बिरो- धादिति भावाभावयोर्वस्त्वव्तुत्वेन मिथोयोगविरोधात्तत्पदानां संमगसामरथ्यमि- त्थः ९४४

भावाभावाख्यपदयोः सामर्थ्ये चेत्समासता घटदिनाऽनपेक्षत्वात्र समासः प्रसिध्यति ९४५ मावाभावयोर्विरोधेऽपि तत्पदयोसमःप्रकाशप्दयोरिि समासर्पमवाद्वटाद्यमाव इत्यु- क्तियुक्ते्यारङ्कयाऽऽह भावेति समथः पदविषिरिति स्म्रतेधटादिना पदेन पदा- न्तरस्य मर्ये सत्येव समाश्रि मावामावपदयोनं समाप्रसलदथयोमिथोविरोधिवे- . नानपक्षत्वादृष्टान्तेऽपि तुल्यत्वादनुपपत्तेशयथः ९४९

भावस्याभावं इत्यत्र षष्ठ्यथ; कतमो मतः कथिदपि संबन्धो नीरूपस्यासदात्मनः ९४६ मा ताह समासो भृद्धावस्यामाव इति व्यासेनापि विरोषणविरोष्यत्वं निर्वक्ष्यति नेत्याह भावस्येति षष्ठी रोष इति स्मरणात्तद्थः संबन्ध इत्याशङ्य ऽऽह ` किदिति नीरूपत्वं निःसभावत्वं तत्र हेतुरसदात्मन इति ९४६

` वस्त्वन्तरमभावशेदन्यद्न्यद्धवेत्कथम्‌ अन्योऽपि चेद्धवेदन्योऽपिरोधो नीटवद्धवेत्‌ ९४७

व्त्वन्तरस्याभावो वस्त्वन्तरभिति स्थितेन सुभुवुत्मतिद्धमिति शाङ्ते वस्त्व- न्तरमिति ्रटोऽस्तीत्युक्तं घरास्ित्वयोरेकत्ववन्न सो ऽसतीत्युक्तंऽपि धटनासित्वयो- रकथं वाच्यं तथा घटाभावस्य पटत्वे घटः पर इत्युक्तं स्याननचैतयुक्तमन्यस्य स्थितस्य नष्टस्य वाऽन्यभावायोगादित्याह अन्यदिति यद्रा घटविशेषिताभावस्य षटवे विरेषणस्यापि धटस्य पटेऽन्तमावा्यथोक्तं दूषणं द्रष्टव्यम्‌ विपक्षे नीदस्योत्पटात्म- त्वपद्न्यस्यान्य(त्मत्वाविरोधादद्वैतापत्तिसित्याह अन्योऽपीति ९४७

६.-“

संगतावविरोधी चेन्न संबन्िनिषत्तिकृत्‌

संबन्िग्रहाभावे संबन्धोऽयं प्रसिध्यति ९४८

अभावस्य भावेन तादात्म्यविरोधेऽपि संबन्धान्तराविरोधादुषप्तिः षष्ठयथस्येति शङ्ते संगताविति संबन्धस्य निरस्तत्वान्नेवमित्याह नेति किंच येनामावः सेवध्यते तं निरुणद्धि वा चेद्धावाभावयोरविरोधाद्धिरोधः सर्वत्र स्यानि- रुणद्धि चेत्संगतावपि विरोधितेत्याह संबन्धीति किंचामावः सप्रतियोगिको निष्प तियोगिको वाऽऽये सति प्रतियोगिन्यभावयोगोऽपति वा नाऽऽद्यो विरोधान्नेतरः संबन्धि- नोऽप््वे, तद्ग्रहे तत्रामावस्य संबन्धासिद्धेरित्याह संबन्धीति ९४८

गा्तिकम्‌ ] आनन्दगिरिकृतश्चाल्ञपकाधिकास्यटीकास॑वरितप्‌ १५९ `

संबन्धिविरदेऽसिद्धौ षष््य्थत्वं सिध्यति विरोधायुगपन्नापि विधानप्रतिषेधनम्‌ ९४९ निष्प्रतियोगिकत्वपक्षे खातक्यमभावस्य स्याद्धमिसंबन्धस्यापास्तत्वारिति मत्वाऽऽह।

सं्रन्ीति प्रतियोगी संबन्धी तस्याभरे धर्मिसंबन्धस्य चापिद्धो षष्ठयत्वं संब- न्धत्वं नाभावस्येतयक्षराथः मिषेधकमेव प्रलक्षाभित्यत्र निषेधार्थं तन्मानं निराकार्षी- द्यु विधिनिषेधम्यापारं तदिति तत्रापि य॒गपद्वा विधिर्निषेधश्च विधिपर्वको वा निषे पतत त्पृव॑को वा विधिनाऽऽदय इत्याह विरोधादिति ९४९

पषणिकत्वाद्धियां नापि स्थायिधमः क्रमो भवेत्‌

अनीलाभावपूष्ेन नापि नीलस्य वेदनम्‌ ९५०

न. द्वितीय इत्याह क्षणिकत्वादिति द्वििक्षणावस्यानेऽपि पियां जन्मातिरिक्त- व्यापारासत्त्वमितयपिदब्दाथः तृतीय इत्याह अनीति ९५०

न्वदश्यनिषेधः स्याद्रटादे रिव भूतले

नान्याभावविशिष्टत्वं कृत्लाभावगता भवेत्‌ ९५१

पीतादिनिषेधमतेन नर्य धीरिलत्र हेतुमाह नहीति दशेनयोग्यस्य धटा- देरनुषलम्मे निषेधो भृतरादो दृष्टो त्वयोग्यस्याण्वादिरेवमयेग्यस्य नपे पायोगादनी- हमित्ययमेव निषेधस्तदभवे तनिषेधो द्वितीयो स्यात्कुतस्तन्मुेन नीटव्रिधिन विना तद्वििमनीटमिति निषेधः प्रतियोगिधियं विना निषेधाप्रतीतेरतश्चक्रकापत्तेन निषे धपर्ो विधिरिलथः। किं चानीलस्य पीतदिरमावो नीस्य व्िदोषणं स्वरूपं वा नाऽऽ इत्याह नान्येति प्रस्यानीटस्य पीत देस्तदभावस्य चावगतो सत्यां नीटस्यान्याभा- वेन विरिष्टत्वं नान्यथा विदाषणादृष्टो विरिष्टादषटेरतो नीटमाटोचयतस्तदितरसवमभावा- मावरषिप्रसङ्कात्तस्याशानीश्चराणामयोगान्रीटविपिरेव स्यादित्यथः॥ ९९१ | अन्याभावस्य भावत्वे स्यादभावः खपुष्पवत्‌

भावान्तरमभावधेत्सिद्धं वस्तु ततः स्वतः ९५२.॥

द्वितीय दृत्याह अन्येति पीता्यभ।वस्य नीटरूपत्वे नीरस्याभावान्तमावो वा तस्य नीलान्तभवो वाऽऽये नभोनलिनवन्नीटं तुच्छं स्यात्‌ द्वितीये त्वभावसतद्रदवि्- मानः स्यादित्यर्थः अभावस्य तुच्छत्वं परिहतं परिटतमेव चो्यमनुद्रवति भावा- न्तरमिति। तत्कि भावोऽभावो वोभयथाऽपि मेदाभावयोरभावात्ताम्यामस्यृ्टं वस्तु सखतः सिद्धमित्याह सिद्धमिति ९५२

` तदृग्राहीणि मानानि व्यात्तिः केन गम्यते चित्रेऽपि विषये चित्रमेकं वस्त्वेकमानतः ९५३

१क भ. वस्वमा

९५६ स्रेशवरावार्यृतं ृहदारण्यकोपनिषद्धाप्यवातिकम्‌ | संबन्ध

नैत भेदाभावयोरपि मानपिद्धत्वात्कथं वस्तु तदखष्टं तत्राऽऽह तदूग्राहीणीति। व्यावृत्तिभेदोऽभावो वा नोभयथाऽपि सा मेयेत्युक्तमतो मानान्यपि भेदाभावानागन्धित- वस्तप्रकाशकान्येवेत्यथः ननु प्रतक्षेण चित्रे चेत्यमाने व्यावृत्तिरपि तेन चेत्यतेऽन्यथा धिघ्रस्य चिप्रत्वानुपपत्तरतो "्यावृत्तिः केनेतयाक्षपोऽनवकाशस्तत्रा ऽऽह चित्रेऽपीति। नहि ततैकस्मात्मलक्षादयावृत्तर्भाति चित्रस्य वस्तुत्वात्तस्य चैकत्वादरस्तुनो ऽन्यत्र चेद्या- बुतिरवस्तु स्यादितययः ९९३ ` प्रत्येकं नीलपीतादि ग्रहणे चित्रता कुतः षस्तुनो भेद रूपत्वे बस्त्वभावः पसज्यते ९५४ चित्स्यैकत्वे चित्रत्वानुपपात्तरेकं तच चित्रं बेत्येतचित्रतरं महदिति न्यायाितया- शङ्कघापिना सूचितमरुचिरेतुमाह प्रत्येकमिति तत्किमेकेकं मिहतं वा नाऽऽधो ` नीरपीतायेकेकग्रहे चित्रत्वाग्रहानेतरो मिलितस्य समुदायात्मनो नील्पीतारिम्यो भदा- ` येदाम्यां दुर्भणत्वादतश्चित्रस्यावस्तुतवात्तद्रतत्वेन व्यातृत्तिग्रहे साऽपि वस्तु स्यादि त्यथः नीरादिवस्तुस्रूपत्वाव्यावृक्तेतैसतु्राहि मानं तामपि गोचरयति , ततन व्यावृत्ते रवस्सुत्वमप्रामाणिकत्वं चेतयाराङ्याऽऽह वस्तुन इति तस्य भेदेऽन्तमावो, भेदस्य वस्तुन्यन्तभावो वा, नाऽऽ्यो भेदस्य व्रिदारणात्मत्वात्तदात्मनो वस्तुनः शुन्यतापातानन दवितीयो भेदस्य वस्सुनोऽन्न्तरत्वे सदद्वैतापत्तरिति भावः ९९४ अन्यधर्मे त्वभिन्नं स्यात्स्वता वस्तु परमाश्रयम्‌ भिन्नाभिन्नं विरुद्धत्वान्नेकमानस्य गोचरः ९५५ ननु भदः स्वभावो मा मृद्धमस्तु भविष्यति नेत्याह अन्यधर्मे त्विति पहि धस्तुनोऽवस्तुनो वा धर्मो, नाऽऽचो धर्मस्यापि वस्तुत धर्मिणो भेदासिद्धेरवस्तुते वस्त्व- ेतापत्तेरनेतरो भेदस्यावस्तुधरमत्ने वम्त्वस्पदौतस्वतस्तदद्वयं प्रामाणिकं स्यादिल्थः माश्रयल्दो विषयवाची मावगप्रधानो बहुतरीहिममापान्तः वस्तनो भिन्नामिनत्वान्ना- द्वयत्वमिति मतान्तरमाराङ्कयाऽऽह भिन्नाभिन्नमिति ९५५ वस्त्वात्मनाऽविरोधश्द्रस्त्वेव विषयस्ततः | सत्यं वस्तु कथं भिन्दात्पुन्यपेक्षाविनिर्यितः भेदः, पुत्रादिभावे तु जन्यत्वं वस्तुकल्थितम्‌ ९५६ वस्तुरूपेण भेदाभिदयोरविरोधान्मानविषयत्वं शङ्कते वस्त्विति येन स्पेण तयो- एविरोस्तदेव मेयं भेदाभेदावित्याह वस्त्वेवेति यद्यपि वस्त्वेव मेयं तथाऽपि भेदस्य मेयत्वं वस्तुरूपत्वान्न चेवं वस्त्वभावः स्वपिक्षया वस्तुनो भेदत्वानम्युपगमादन्या पे्येव तदरपत्वादित्याशङ्कयाऽऽह सत्यमिति स्वहेत्वासादितरूपमवितथमनपकष वस्तु

१क, घ. भिग्रात्पु के. स्तुम्वरू

तकम्‌ ] \ आनन्दगिरि़तशा्ञपकारिकारूयटीकासंवरितम्‌ = २५७

चेद्धेदः स्र तर्हि सापः सन्वस्तुनि तदभिन्नो भेदन्यवहारं नाऽऽदध्यात्सपिक्षनिरपेक्षयो- भि्रत्वातपभमंशवाप्षा नाचेतनेषु युक्ता यदि तद्धमेणापे्षया निर्मितो भेदो तरि सत्यं वस्तु स्यादपेक्षाकृतस्य सप॑वत्कल्पितत्वादित्य्थः अपिक्षिकत्वात्कसितो मेदः सपेवदि्यत्र पित्रादौ व्यभिचारमाशङ्कथाऽऽह पुत्रादीति पत्रस्य भागो जन्म पितुभीवसतदुपादानं तन्निमित्तं वा तसिमन्पति पुप्रदेहस्य कर्मकारकत्वं पितेदेहस्य करठँकारकत्वं तहुभयमापे्िकत्वाद्सतुनि देहविरेषे कल्पितमिति कृतो व्यभिचारो यसु वस्तुदेहद्रयमकस्पितं तदनपेक्षमेव पुत्रोत्पत्तेः प्रागपि पितृदेहस्य भावात्पुत्रदेहस्य पितृसंबन्धात्पृवमनुद्यायिरूपेण पर्वादिति भावः ९५६

दाहपाकपरकाश्चादिमेदेऽप्यग्राभिन्ता

| कार्यतोऽपि भेदः स्यादरस्त्वभेदव्यवस्थितेः ९५७

परलक्षामावमानाम्यां भदसिद्धरुदधुता इदानीं विमतं भिन्नं भिन्नकार्य॑त्वान्मदादिव- दित्यनुमानाद्वा कायभेदो हेतुमेदं विनाऽनुपपन्नसतदेदं कट्पयतीत्यरथापत्तेवा जगद्धेतुभेदः सिध्यतीत्याशङ्कयानुमाने व्यभिचारम्थापत्तो चान्यथोपपत्तिमाह दाहेति एकसिनने- को भि्नकार्यत्वस्य ष्टत्वान्न मानद्वयादधेतुमेदः कार्यभेदेऽपि जगद्धेतोरभेदेन स्थितेर- भिवदुपपत्तेरिति फलितमाह कार्यतोऽपीति कार्यभदेऽप्यरुनिमपिना सृच- यति ९९७

विभिनकायक्रीणां शक्तीनां यद्रदाश्रयः विरद्धोऽभरिरेकोऽपि तद्रत्कार्येऽपि कि ते ९५८ ननु दहनादिशक्तयो दहने भिन्ते तत्र कारणमेदादेवे कायभेदस्तत्कुतो भिन्नका- यत्वहेतोर्व्यभिचारः कुतश्वाथौपततेटन्ययाऽप्युपपत्तिसतत्राऽऽह विभिन्नेति ताव- च्छक्तीनामेव कारणत्वं ताप्तां केवलानां तद्धावादृषटेरमेरपि तंद्धावे व्यभिचारादिताद- वम्थ्यं तासामेव कारणत्पेऽपि वदहृरेकस्यानेकशक्त्याश्रयत्ववद्धि त्रेऽपि कार्ये कारणमेक- मेव किं स्यादतोऽनुमानादेर््यमिचारादिदुष्टत्वादस्ताधकतेति भावः ९९८

घटाभावे घटः सिध्येत्पटाभावे पटस्तथा अन्योन्याभावष््टैः स्यादन्योन्याश्रयता तव ९५९ कार्ये भदाभावावङ्गीकृत्य कारणे तदुभयमपास्तम्‌ संप्रति कार्येऽपि तन्नास्तीत्याह धटेति घटस्याभावः पटस्तसिमिन्पटे घय नेव्येवं घटाभावतया निष्पन्ने तदभावतया घटो निष्पद्येत पटस्य वाऽभावो धटस्तसिमिन्धटे पटो नेत्येवं पाभावतया जाते घटाभावतया पटः तिध्येदित्यक्षरार्थः } यद्रा षट एव पटस्याभावस्तसिमतरुत्यनने सत्य्रटः पटो घटभा-

"----- ~~~ --=- ¬~ -- -- - - ~ - ~--- ~~ ---~---

ख. दुत्यादनं ३३

२५८ सुरेश्वराचायंकृतं बृहदारेण्यकोपनिषद्धाष्यवातिकम्‌, [ संबन्ध-

वत्वेने पिध्यति पट एव घटस्याभावसतम्मिन्सिद्धे सत्यपरो धटः पटाभावत्वेन सिध्यती- त्यथः उभयत्र फलितं दोष माह अन्योन्येति घररपटयोरन्योन्यमभावरूपेण रष्टेरिष्टत्वात्तत्पक्षे घटपिद्धो पटसिद्धिः पटपिद्धो प्ररपिद्धिरित्यन्योन्याश्रयान्न किंचि- दपि पिष्येदतो मेदाभावयोरभावादद्भयं वस्तु स्यादित्यथः ९९९

प्रत्यक्षत्वं पृथक्त्वस्य गुणत्वाधैरषीष्यते तेषामपि गुणे मानं नीटवन्न त्ववस्तुनि ९६० मीपांसकादिपक्षे मेदाभावयोरतिद्धिमुक्त्वा वेदोषिकादिपष्ेऽपि भेदासिद्धि षक्तुमार- भते प्रत्यक्षमिति ए्रथक्त्वं भेदस्तस्य गुणत्वेन वस्तुत्वात्परत्क्षत्वं येरपीष्टं तन्म- तेऽपि नीलादिप्िव प्रत्यक्षं गुणे मानं तस्य व्तुत्वात्संप्रयोगयोम्यत्वाद्धदस्तु गुणो गुणेऽपि मावादतो नावस्तुनि भेदे तस्य मानतेलयथः ९६० अथ वस्तु पृथक्त्वेन विरिष्टं गम्यते तदा शुको गोरितिवन्मानं वस्तुन्येव भेदगम्‌ ९६१ पृथक्त्वाख्यमेदस्य नावस्तुत्वं वस्तुदोषणत्वादूपवदिति शङ्कते अथेति गणा- दिषु तथाविधभेदस्यैकार्थसमवायोपाधिकृतत्वादध्यक्षतेति भावः | अभावेऽपि व्यभि चारं मत्वा दोषान्तरमाह तदेति तस्िन्पक्षे यथा शङ्को गौरिति धीः शुके गव्येव- वस्तुनि मानं तथा भिन्नो घट इत्यपि भिन्नवस्तुन्येव मानं भेदे तस्य वस्तुविदोषणत्वेऽ- प्यभाववदवस्तुतवोपपत्तेरतोऽप्रयोजको हेतुः संभवति मेदम्य मुख्यत्वे किमित्योपचा- रिकित्वमिलथंः ९६१ अभेदेनैव वर्तेत पृथक्ता यदि वस्तुषु वस्त्वेव तत्ततोऽन्या चेदपृथग्बस्तु ते ९६२ दुष्टो गोरिति ज्ञानं गवि मानं मवद्धिरेषणे शोङ्कयेऽपि मानं तथा भिन्नो घर ह्यपि धीटवद्धेदेऽपि मानमित्याहाङ्कय एयक्त्वमेदस्य वम्तुन्यमेदो भेदो वेति विक- लम्याऽऽद्यमादत्ते अमरदेनेति ताहि वस्त्वद्वैतापातस्तदतिरिक्तपथक्त्वाभावादित्याह वस्त्वेषेति द्वितीयमनुमाप्य दूषयति तत इति। ए्रथक्ता वस्तुनोऽन्या चेतति वस्त्व- एथक्स्यात्स्या वस्तुनो निष्कष्टत्वात्संबन्धस्य भेदाभेदाभ्यां दुवचत्वादित्यथंः॥९६२॥ -भावाभावपृथक्ताऽपि यद्यभिन्ना ततोऽपृथक्‌ भावाभावविभिन्ना चत्पृथक्ता परस्परम्‌ ९६३ क्रिन भावाभावयोः पृथक्त्वमस्ति वाऽऽद्यमनुवदति भाव्रेति। साऽपि ताम्या- मभिन्ना भिन्ना वेति विकल्पयति अपीति तत्राऽऽं गृह्णाति यदीति तदा भदामावाद्धावामावयोन कुतशचिव्यावृत्तिरिति वस्तवद्वतं स्यादित्याह तत इति कल्पान्तरमा रायापास्यति भावेति प्रयक्ताया मावामावाभ्यां भेदे तस्यासताम्यां

वातिकम्‌] | आनन्दगिरिषृतशाखरपकारिकाख्यटीकासंबरितम्‌ ५५९

संबन्धस्य दुःपाध्यत्वात्तयोमिथोमेदाभावादद्वैतमेव स्याद्धावामावयोरन पृरथक्तेलत्रापि तदे- वेति मावः ९६३

अन्यापेक्षं पृथक्त्वं चेत्सयं तहयपृथग्धटः

्विषम॑त्वेऽपि वस्त्वेतदेकं स्यादुत्पलादिवत्‌ ९६४

किच धटस्य प्रथक्तवं स्वपिक्षमन्यापेक्षं वाऽऽदये घटस्य शुन्यतेति मन्वानो द्वितीय- मनुवदति अन्यापेक्षमिति तर्हि घटः स्वयमप्रथगद्रितीयः स्यादन्यपिक्षानिरमितस्य सपेवन्मिथ्यात्वादित्याह स्वयमिति घटः स्वरूपेण ए़थकत्वाए्थक्त्वधरमत्युपगमा- कुतो घरद्भेतमिति तत्राऽऽह द्विधमेत्वेऽपीति पएयक्त्वाप्थक्त्वधरमकत्वेऽपि घटस्य , ततो धर्मयोभदाभेदाम्यां दुव चनत्वेन कल्पितत्वादखण्डमेव तत्स्या्यथोत्पद्यदेरनेकरूपा- दिषभुवत््वेऽप्यखण्डत्वं तथाऽस्यापीत्यथः अपिशब्देन राद्धान्तविरोधो मेदाभेदयो- षितत्वं सूच्यते ९६४

धरमवुद्धिमभेदेऽपि धम्यमेदः सदेष्यते

अतो गवादेर्भेदेऽपि सन्मात्रमवस्ीयते ९६५

पृथकत्वमप्रथक्त्वमिति धर्मभेदे भाति तदाधारतया धर्मिणोऽपि भेदात्कथमखण्डतेत्या- शङ्कयाऽऽह धर्मेति। धर्मेषु प्रतीतितो मेदेऽपि धभेद दाहादिमेदेऽपि दहने भेदा- भावोपलम्भादिति मावः धरम्थमेदे फङितिमाह अत इति गवादेर्वशेषस्य मिथो म्यमिचरेऽपि सन्मात्रमनुगतं भिद्यते तदेव मीयते गवादिव्यभिचारादित्यथैः यद्रा निरस्तो गोघरादिमेदस्तसिमन्ङ्धीकृतेऽपि नासो मेयोऽन्योन्याश्रयादिदोषात्सन्मात्र तु मेयं तस्माददरैतमेव प्रामाणिकमित्याह अत इति ९६५ ` गोत्वादिमेयपक्षेऽपि सद्रपस्यानपायतः

वस्त्वेव मेयं गोत्वादि शावर्ेयादिवलत्स्फुटम्‌ ९६६

सन्मात्रमेव मेयं गोत्वदेरपि तद्धावादिव्याग्यङ्कयाऽऽह गोत्वादीति यदा, गोत्वादि मेयं तदा तदेव वा मेयं सद्रषमपि वा नाऽऽचो घटः सन्पटः सतनिति पत्रा नुसंधीयमानं सदरपं हित्वा गोत्वादेरेव मेयत्वकल्पनानिमित्ताभावात्तस्य सदरुपादुद्धि ्तस्यापरस्वाहितीये सदेव मेयं तस्योभयसंमतत्वात्न गोत्वादि व्यमिचारित्वाद्यथा शाब खेयदेव्पमिचारिणो गवादिद्रान्दताऽऽकृतेलद्धावात्तथा गोत्वादेरपि मेयत्वायोगानि सदिग्धतया सन्मात्रमेव तथेत्यथः ९.६६

सद्रपत्वापरित्यागादवान्तरनिबन्धनाः व्यवहाराः प्रतीयन्ते सत्तं तेष्ववसि्थितम्‌ ९६७ ननु सद्रपमपि गौत्वादिवन्न मेयमुततरत्रिकाब्यावृत्ततवेन न्यभिचासत्विस्य तु्यत्वाद

~> ~ ~ ~ ~~ = ~--- ~ ~ ~ ~~ -~ - -~ -- ~--~ ~ ~------- -* ~~~ न> = --- ~~~ ~

4. छ) - ख, "साधनता"

२६० सुरेशवराचार्यृतं बृहदारण्यकोपनिषदधाष्यवासिकम्‌ | संबन्ध-

न्यथा जाल्यादीनां जातिरदितत्वाङ्गीकारविरोधान्न तत्रापि स्वरूपसत्त्वस्वीकारात्ततः सटूपस्याग्यावृत्तता तस्य खण्डादिवव्यमिचारिणः सच्छब्दावाच्यत्वात्तत्राऽऽह सत्रू पेति सम्भकुम्भाद्यवान्तरपदाथनिमित्ता ये व्यवहारात सदूपाल्यागेन प्रतीयन्ते तेन स्तम्भादिषु सद्रपमवस्थितमास्थेयं ततो निष्कृष्टानामसत््वेन दृष्टादृष्टव्यवहाररेतुत्वायो- गात्तथा सन्माघ्रं तत्त्वं तस्मादुद्रिक्तं तस्मिन्कस्पितं सर्वकल्पनाथिष्ठानात्सन्मा- जादन्यत्मामान्यं नामास्ति यदुत्तरत्रिकं म्यमिचरेन्न द्रव्यत्वमाकाशावृत्तिजातेभिन्न- जातित्वादित्याद्यनुमानात्तदलित्वं द्रम्यत्वं तद्वृत्तिन्याप्यजातिरन्यजातित्वादित्यपि वक्तु पुकरत्वादिति भावः ९६७

सत्तातोऽपि भेदः स्थाट्रव्यत्वादेः कुतोऽन्यतः

एकाकारा हि संवित्तिः सद्रव्यं सन्गुणस्तथा ९६८

ननु सन्माभ्नेऽतिरिक्तं कल्पितं द्रग्यादिसमवायान्तानां षट्पदार्थानां मिथोनव्यावृ- तानां परमाभतया कैश्चिरिष्टत्वादिति) तत्र किं सामान्यविदोषो द्वे वस्तुनी, विशेषा एव वा वस्तनि, सामान्यविदीषात्मकमेकं वा वस्तु सामान्यमेव वेति बिकल्प्याऽऽये दोषमाह सत्तातोऽपीति पत्सामान्यादनुवृत्ताबयावृत्तानां भेदेऽपि नासौ युक्तो व्यावृत्तानां ततो निष्कर्षे तच्छत्वप्रसङ्गाूव्यादिभावपदाथषटस्य मिथोभेदस्त॒ कुतस््यो भेदकामावादभि तरसन्मात्राभेदाच्चातो वस्तुद्वयमित्ययुक्तमिलयथैः द्रव्यादेः सत्ताामान्याद्धेदाभावे हेतु माह एकाकारेति विमतं सतो भिद्यते तदेकाकारधीत्वात्तद्रदिल्यथः संवित्त काकारत्वमुदाहरति सदिति सामानाधिकरण्यादेकत्वप्रतीतेनं द्रम्यादेः सत्सामान्या- ददपीरिति यावत्‌ ९६८ “समवायाञ् संबन्धे नैकर्प्यं विभिक्षयोः तश्ेत्ततो विश्वासो, जातावप्येकबुद्धितः ९६९ एकत्वधीद्रेन्यादेः सत्सामान्यस्य भेदे सत्येव पसमवायकृते्याराङ्कयाऽऽह सम-

वायाचेति नहि संबन्धक्ृता भिन्नयोरेकत्वधीरदण्डीत्यत्रानुपम्भादित्य्थः तत्र सम- वायामावदेकत्वास्फुतिद्न्यदेः सतश्च तद्धावात्तद्धीरिति शङ्कते तदेति एकत्वधीः समवायङृता वा खूपेक्यकृता वेति संदेहान्न समवायाततज्ज्ानं निशे शक्यमिति परि- हरति नेति संशायवीमाह जाताविति गोत्वमेकमिलयेकत्वधीगेत्विऽपि दृष्ट, सा समवायकृतेकत्वस्य गोत्वे पमवायानुपगमादद्व्यस्य गुणवत्त्वायोगादतः स्वरूपेक्यकारिता सेति सद्रन्यमित्यादावपि तदधीना चैक्यधीः समवायाद्रेति संशयप्रस- फिरिति भावः ९६९

~ --~- - --~ - (न 1 (= -------------=--~---- = -- ~ - ---~

कृ, “बन्पाभैके*

र्तकम्‌ ], आनन्दगिरिङृतशाज्मकाश्रिकाख्यदीकासंबकितम्‌ = २६१

संसगंधमंता नापि भेदेनानुपलम्भनाव्‌ समवायेन संबन्धे को हेतुरिति नेष्यते ९७०

सतो गवादेश्च समवायमुपेत्य तत्कृता तयोरेकत्वधीरित्यक्तमिदानीं तयोः संर्गा- स्यसमवायवत्ताऽपि यक्ता.तयोर्मिथोमेदेनादष्टेः सत्सामान्यवद्रवादिवचेत्याह संस गति किंच समवायः स्वतः परतन्त्रो वा नाऽऽद्योऽयमनयोरितिषष्ठयनपपत्तेदधि तीये समवायेन समवायिनोः संबन्धो वाच्यः संयोगः समवायो वा मानाभावा दित्याह समवायेनेति ९७०

संयोगश्द्वियोगाऽपि समवायेऽनवस्थितिः स्वतशरत्कल्पना व्यथां द्रव्यस्याप्येकता स्वतः | ९७१ संयोगस्याप्रामाणिकत्वं साधयति संयोगश्वेदिति समवायस्य स्रमवायिनोश्र संयोगे तस्य वियोगावमानत्वात्तयोर्वियागोऽपि कदाचित्स्यात्तथा गुणादेः स्वत्रता ऽ- प्यापतेदिलयथः। समवायक्तमवायिनोः समवायस्य वरिमानत्वमुपपादयति समवाय इति। नित्यद्रन्यसमवाययोरम्मवेतत्वमिति मतस्याहतिश्चेति भावः। समवायस्य समवायितश्त्वं स्वतःसिद्धं तत्र संबन्धान्तरिक्षेति शङ्कते स्वतश्वेदिति तरि समवायकेल्पना विफलेत्याह कल्पनेति द्रन्यादेः सच्छेनेक्यधीप्रयोजकतया समवायकल्पनाऽधेव- तीत्याङ्कयाऽऽह द्रव्यस्येति समवायपारतन््यम्य स्वाभाविकत्ववद्रन्यादेः प्े- नेक्यधीरपि स्वतोऽस्तु कृतं समवायेनेत्यथंः ९७१ सत्तावगुण्ठिताशचैते सर्वे भावाः सदैव हि॥ व्यवहाराय कल्पन्ते भ्रान्तो भेदः सदेव तु ९७२ द्वे वस्तुनी सामान्यविशेषाविति पक्षं प्रतिक्षिप्य विरोषा एव वस्तुनीति पक्षं प्रत्याह सत्तेति सर्वे हि विद्ोषा नियमेन सत्ताव्याप्ता म्यवहारकाटे म्यवहारयोम्या भवन्त्य तस्तेषां सन्माघ्रत्वाद्धासमानो भेदः सदेव मेदत्वाचन्द्रमेदवद्धान्तः स्यान्न चानुगतं सत्व - मेव नास्ति घटवृत्ति. तद्व्तिवृत्तिामान्यस्य प्रलयक्षत्वान सामान्यं नास्तीत्युक्ति- व्याघातः सन्मात्रस्येवात्र तच्छन्दत्वादिति भावः ९७२

विपण ` येषामपि हि सामान्यभेदवद्रस्तु गर्ते तेषामपि कतो भेदो वस्त्वेक्याद्धम्यभेदतः ९७२ परामान्यविरोषात्मकमेकं वक््वितिपषं प्रत्याह येषामिति तन्मते भेदापिद्धो हेतु- माह वस्त्विति तदेव कथं तत्राऽऽह धर्मीति धर्मिणः मामान्यविदोषात्मकस्या- भेदात्तस्य वस्तुत्वादित्यथेः ९७३

ख. नेष्यते

२६२ सूरेश्वराचाृतं बृहदारण्यकोपनिषदवाष्यवािकम्‌ [बन्ध

*“अपि भेदेन या वद्धिः स्यात्सामान्यविशेषयोः साऽपि तन्मात्रनिष्त्वान्नैव भेदस्पृगिष्यते ९७४ पामान्यविरोषयोर्मिथोभेददृष्टेलद्धेदो धर्मिण्यनुप्रविशतीत्याशङ्कयाऽऽह अपीति। सामान्यविशोषयोस्त्वन्मते .वस्तुत्वाभावान्न तत्र मदधीन. हयवस्तुनि सा युक्ता;तथाऽपि तयोभदेन या धीरिष्टा सरा सामान्यधीवं, विरोषधीवृभियधीवा, बुच्यन्तरं वा |तत्र पक्षत्रये सामान्यादिमात्रावप्तायित्वानन सा भेदनिष्ठा;बुद्यन्तरमपि मेदविषयं , परस्पराश्रयादि- दोषादतः सामान्यविशेषयोरपि भेदः, कुतः धर्मिणि स्यादिवयथः ९७४ एकं चद्धित्नता नास्ति भेदशदेकता कुतः | चित्रेऽप्यनुगमाभावान्न सामान्ययिदषता ९७५ किंच सामान्यविदोषं तद्रतोऽभित्ं भिन्नं वा नाऽऽद्य इत्याह एकं चेदिति सामान्यं विशेषश्ेत्युमयं धर्मिणः पकाशादभिन्नं चेन्न सामान्यविरोषभावो धमिवदिलयथः। द्वितीयमनूय वस्तुत्रयप्रसङ्ग दोषमाह भेदश्वेदिति एकं वस्तु व्यात्मकमित्यक्ते कुतोऽयं विकल्पो वस्तुनश्चित्रत्वादित्याराङ्कयाऽऽह चित्रेऽपीति उमयात्मके वस्तु- नीषटेऽपि विशेषात्मकमेव तत्स्यान्नोभयात्मकं खण्डगोमुण्डगव्यन्वयाभावादन्वयिनश्च सतामान्यमात्रस्यावस्तुत्वादित्यथः ९७९ ` स्वरूपपररूपाभ्यां यदा सदसदात्मकम्‌ वस्त्वेकं पमानविषयमभावस्ते तदा कुतः ९७६ एकं वस्तु दयात्मकमित्यत्र भेदनिरासद्वारेणामावं निरस्य पक्षान्तरमुद्धाग्याभावनि- राद्वारा भेदं निरस्यति स्वरूपेति खरूपेण सदात्मकं पररूपेणासदात्मकमेकं वस्तु मानविषयत्वाक्रान्तं यदेष्टं तदा वस्तुनो नाभावो मानाभावात्तन्न तदपेक्षो भेदोऽषी- त्थः ९.७६ प्तयक्ादिनिषततिशरे्तस्याः रूपमुच्यताम्‌ स्तेमिल्यमात्मनश्वरस्यात्द्रस्त्वे वास्मदीहितम्‌ ९७७ वस्त्वभावे मानपश्चकानुदयो मानमिति शङ्कते प्रत्यक्षादीति तदनुत्पत्तेः स्वरूपं विकल्पयति तस्या इति आत्मनो निव्यौपारात्मनाऽवस्थानं वा वस््वन्तरज्ञानं वा भावान्तरं वा सेति विकल्पाथेः आद्यमनूय कूटस्थवस्त्वतिरेकेणामावो नेति खपक्षप्रा- पिमभिप्रेत्याऽऽह स्तैमिलयमिति ९७७

“अथ वस्त्वन्तरहानं नितरां तस्य वस्तुता भावान्तरमभावोऽपि निरूपाख्यः नेष्यते तस्मादरस्त्वेकनिषटत्वान्न भेदोऽक्नादिगोचरः ९७८ | भक. ग. छगीक्यते। रग. निशया"

“वार्तिकम्‌ आनन्दगिरिकृतशाद्पकारिकास्यदीकासंवशितम्‌! २६२

द्वितीयमनूद्य निराह अथेत्यादिना तस्य ज्ञानत्वाद्भावत्वोपगमाचेत्यतिशय- माह नितरामिति ततीयं प्रयाह भावान्तरमिति मावान्तरस्य मावत्वेऽन्त रशाब्दायोगादन्यत्वापिच्या चान्यस्य भावस्य तद्धावासंभवाद्भावत्वे भावशब्दानु पपत्तेस्तस्य चातुच्छत्वात्तदात्मनोऽमावस्यापि तदयोगाद्वस्तुत्वमेवेत्यथंः त्रिधाऽपि ' मानपञ्चकानुदयस्य वस्तुत्वात्तद्धिषयस्यापि वस्तुत्वमेव . नहि वस्तु वस्त्वभावं प्राधयति स्वाभावसताधकत्वापाताद्वस्तुमेदस्यावाप्यसिद्धेरिति समदायाथः। अमावनिरामेन मेदमपि निरस्य सामान्यमेव वक्तिवितिपक्षमङ्गीकुवन्भेदाप्रामाणिकत्वमुपसंहरति तस्मादिति वस्तुमशचेविध्यायोगात्परिशेषतः ्तामान्यमेव तदिति स्थितत्वात्स्य सन्मात्रस्य सवं- त्ैक्यान्न प्रमितो भदोऽम्तीत्यर्थः ९७८

धरो ऽयपिति संवित्तेधरो प्रेय ¦ प्रतीयते || १।4} २७४० व्याहत्तिः पदादीनामताद्ूप्यात्तथा पटे ९७९ ननु घटादेः मरषैतो व्यावृत्तस्य प्रत्यक्षत्वात्कृतो मेदो नाक्षादिगोचरस्तजाऽऽह धट

हृति निविकस्पकं वा स्तो व्यात्तं घटं गोचरयेत्सविकल्पकं वा नाऽऽ आरोच्यते वस्तुमात्रमित्यादिन्यायविरोधानेतरस्त्रापि घटमात्रस्य विषयत्वरषटेरितरन्यावृत्तेरपरतीते- ' स्तस्यास्तद्रपताया निरस्तत्वान्न चेतरममस्ताग्रहे तथ्यावृत्ततया घटः रहाक्यो ज्ञातुमित्यु- क्तम्‌ तस्मान्न प्रयक्षं तस्येतरन्यावृतिं प्रत्याययवीत्यथः धटे दशितन्यायं परदाव- तिदिरत तथेति घटवत्पटेऽपि व्यावृत्तिनाध्यक्षा पयेऽयमिति संवित्तेः पटो मेयः प्रतीयते म्यावृत्तिधेदादीनामतादृप्यादित्यस्य समैतर पुवचत्वादित्यथः ९.७९

घटाभावो विरोधित्वान्न घ्रटेऽथान्तरेऽपि अपृष््थतया तस्माद्विकल्पोऽयं,न वस्तुगः ९८० मेदस्याध्यक्षत्वनिरापमेन तदपेक्षामावस्यापि तनिरस्तम्‌ किंच घटाभावो निराश्रयः

साश्रयो वाऽऽये खातव्यं द्वितीये घ्रटं वाऽऽश्रयतेऽथान्तरं वा प्रथमं प्रत्याह घटेति नहि प्ररप्रागभावादिधटे घटते समस्मयसरमवामावात्‌ घटान्योन्यामावस्य घटाश्रय- त्वेऽपि मेदनिराप्ा्तदरपसतद्पेश्षो वा सोऽस्तीति भावः द्वितीयं निराह अथां न्तरेऽपीति अथन्तरमभावो भावो वा नाऽऽद्योऽमावस्याभावाश्रयत्वायोगान्न द्वितीयो भावाभावयोः सबन्धाभावस्योक्तत्वादिलयाह अषष्ठीति अमावप्रतीतेस्तहि का गति सत्राऽऽह तस्मादिति वरिकस्पोऽपि प्रत्ययत्वात्संमतवद्रस्तु गोचरयतीत्याश्च- ङ्क याऽऽह नेति शब्दज्ञानानुपाती वस्तुशुन्यो विकर्प॒ इति लक्षणात्र तस्य वस्तुवि- षयतेत्यथः ९८०

घटो हि संविदं शुवत्रात्माकारविशेषणम्‌ आत्मानं मते तद्रश्राहत्ति परटादितः ९८१

२९४ रुरेश्वराघार्यडृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ संबन्ध- 4) => १¶-9

घटज्ञाने धटवद्धेदाभावयोरपि भानात्तद्धीनं विकंल्पमाघ्नमित्याशङ्कय "धटो ऽयमिति पवित्तेरित्येतत्प्पश्चयति घटो हीति यथा धटः खविरोषितां संविदं जनयन्मावो मवति नहि जाङ्धाद्धित्वा संविदमात्मानमास्कन्दति तथा पटादिव्यावृत्तिमपि कुर्वन्नात्मानं लभते तस्याः खरूपत्वधर्मत्वयोर्मिरस्तत्वादित्यथः ९८१

पटसंबेदने ऽप्येवं पटमात्रं विहेषणम्‌ [त $ततेऽत्राधिकं नान्यदभावादि यतुच्यते ९८२ ` नेथा पट इत्यतिदेरं विशदयति पटेति समानाधिकरणे सप्म्यो धटसंविदि धटमात्रवत्परसंविद्यपि तन्मात्रं विदोषणं दृष्ट, यत्पटादधिकमभावादि विदोषणमिष्ठं तत्प- टसंविद्ध धामन्यदनन्यद्वा सिध्यत्यन्यत्व पटादस्तदस्परशात्पिबन्धम्य निरस्तत्वादनन्यत्व तदसिद्धेरित्यथः ९८२ संदिग्धनिश्चयाग्रेवं ज्ञानधर्मो विशेषयन्‌ संविदं भिद्यते मेयात्पतयेकं भेदधीनं तु ९८३ अंथाऽऽन्तरेषु ज्ञानादिष्विव बद्यप्वपि घटादिषु भेदाभावो नापद्वोतुं शक्याविति तत्राऽऽह संदिग्पेति संदिग्धाब्दो निश्वयसांनिष्याद्धावप्रधानस्तथा यथा संश- यादिः करणव्युत्पत्त्या ज्ञानराग्दितान्तःकरणधमेः संशयसंविन्मिथ्यासंविदिति संविदं स्यावर्तयन्मेयान्मिथः संविदश्च भिद्यते नहि तम्मिन्भेदधीरन्यन्यातृत्तेदज्ञानत्वस्योक्त- त्थादेवं घ्रटादिरपि संविदं विहोपयन्न कुंतशिदधि ्ेतेत्य्थः ९८३ तथाऽषहमेव जानामि माता नान्य इतीष्शाः मातुधमीः पसिध्यन्ति विदिरषन्तः स्वरंबिदम्‌ ९८४ मात्रादिमेदवद्धटादिमेदः संहायादिमेदश्च निश्वीयतामिवतयारङ्कयाऽऽह तथति माला श्रोता द्रष्टेत्यादयो मातृत्वादिरूपा धमी मातृज्ञानमिस्यादिना स्वसाधिकां संविदं त्यावतेयन्तः संविदो मेयान्मिथश्च भेदमलभमानाः संविद्यध्यस्तास्तथा संशयादयो षरद- यश्च तत्राऽऽरोपिता वस्तुतो मिदेरत्नित्यथः ९८४ ` संत्रिदेका स्वतःसिद्धा प्रत्यग्रपेकलक्षणा भावाभावादिरूपाय व्यवहाराय कर्पते ९८५ ननु संविदं मवकल्पनाधिष्ठानं नानिष्ठामहे यतः साऽपि भिनत्वाद्रञ्जुसपंवत्कल्पना- महति तत्राऽऽह संविदिति अभिष्ठानत्वात्ताहि रज्जुवजडा सेति नेत्याह स्वतः. सिद्धेति तरि मंिदात्मेति वम्तुद्रयस्वीकारादपमिद्धान्तो नेत्याह प्रत्यगिति तस्याः पवकल्पनागिष्ठानत्वे सरम्यवहारास्पदत्वं फलतीत्याह भावेति ९८९

~~ --- => 1 ----- -~ - -=-= -- ~~~ ---*-=---------~

१क. भर्यान्त' | क. ग. न्तश्च सं

ऋतिकम्‌ ] | आनन्दगिरिङृतश्ाङ्षपकाशिकास्यदीकासंबशितम्‌। २६५

` अतोऽनुभवमु्टर्ध्य भेदो नाप्यभिन्नता तत्पृष्ठे तु मानानि विरोधः किंसमाश्रयः ९८६ प्रत्यक्षादिविषयत्वेमेष्टौ मेदामावो सर्वत्र प्रत्याख्याय वेदान्तानां मानान्तराविरोधं परकृतमुपसंहरति अत इति कूटस्थप्रत्यगनुमवस्य परवीपिष्ठानत्वात्तमतिक्रम्य प्रप- शस्य तद्धेददेश्वापिद्धेखच्वमस्यादीनां तारग्वस्तु बोधयतां विरोधो मानान्तरैरितयर्थः। किञानुमवानुपारेण मानानां मानत्वं तत्कथं तमनुप्तरन्तो वेदता मानान्तेविरुष्येरननि- त्याह तत्पृष्नेति ९८६

अविज्ञातः प्रमाणानां विषयो वादिनां मतः तस्य मानतः सिद्धिस्तत्सिद्धः भराक्ममागमात्‌ ९८७ फंचानुभवस्येवाज्ञातत्वात्प्र्क्षादीनां तद्विषयत्वात्त्र प्रवृत्तानां वेदान्तानां ते्विरोषो नेति वक्तु सरंमतमथमाह अविज्नात इति अन्ञातत्वस्यापि रता मेयत्वादनुभवस्येव तन्नियमो भज्येत नेत्याह तस्येति ९८७ ५.५५०७ +र

अमानकं कथं स्यादज्ञातत्वमिहोच्यताम्‌ कथं वा तद्विना मानं विषयासंभवाद्भषेत्‌ ९८८ प्रमाणप्रवृत्तेः प्रागेव तस्य ॒सिद्धत्वान्मेयत्वं नासि वेत्ति साधकाभावादपिद्धिरेव स्यात्तद्वा किचिद्राच्यमिति शङ्कते अमानकमिति इहेति वस्तुनो ऽन्ञातत्वस्येवोक्तिः। अन्ञातत्वस्यासत्वं ग॒ मानगम्यत्वं वा साधकान्तरं वाच्यमिति वोच्यते नाऽऽद्य इत्याह कथं वेति अज्ञातत्वं विना, मानमेव संभवेत्तदमावे तदुपलक्षितविषयाभा वान्नहि निर्विषयं मानमस्तीयथैः ९८८

अक्ातत्वक्षति कृषन्मानं मानत्वमश्रुते मानाद्गातता चेस्स्यान्न सा तत्फलमिष्यते ९८९ द्वितीयं परास्यति अन्नातत्वेति मानं खस्वन्नातत्वं निवतयन्न तद्विषयीकतमीष्े हि दीपस्तमो गोचरयतीति भावः विपक्षे दोषमाह मानादिति अज्ञाता मानाज्ज्ञाता चेत्न ततक्षतिर्मानफटं स्यात्तदरम्यस्यातन्निवत्यत्वादित्यथः ९८९ अतोऽनुभवतो लब्पमन्नातं ज्ापयत्सदा प्रत्यक्षादि प्रमाणं स्यान्न स्वता नापि चान्यतः ९९० तृतीयं प्रत्याह अत इति पक्षद्रयासंमवोऽतःशब्दाथः अतोऽनुभवत इति वा सामानाधिकरण्यं सदाऽनुभवतो लब्धमिति संबन्धः अनुदितानस्तमितानुभवपिद्धाज्ञा- तत्वोपरुक्षितप्रत्यब्बात्रे प्रत्यक्षादि प्रमाणमिति फलितमाह अब्नातमिति खयंप्रभ-

कर. नाभिवि। ३४

२६६ सुरेश्वराचायंकृतं बृहदारण्यकोपनिषद्धाष्यवा्िकम्‌ . [ पंबन्ध-

त्वानम्युपगमान्मेयत्वस्य निरस्तत्वादनुमवपिद्धमज्ञातत्वमिति स्फुटयति स्वत इति ९९० ` नाज्ञासिषमहं पवमित्येवं प्रमिते घटे पृवोत्नातत्वविषयो भूयोऽप्यनुभवो यतः ९९१ ननु मेयत्वस्वप्रकाशत्वयोरन्यतरत्वग्याप्तमतुच्छत्वं, तदितो व्यावतमानं स्वन्याप्यम- तुच्छत्वमपि व्यावतयति, तथा चान्ञातत्वस्य तुच्छता - नेत्याह नेत्यादिना धटे प्रमिते पर्येतावन्तं कालमहमिमं ज्ञातवार्निलिवं पर्व ज्ञानोत्पत्तेज्ञाततेनातुमूतयटकषष- योऽनुभवो दृष्स्तस्मात्परामशांदज्ञातत्वमनुभवपिद्धं तुच्छी भवत्यतुच्छत्वस्य व्यािमतु मेयत्वखप्रकादात्वानुभवसिद्धत्वानामन्यतमेनेत्यास्थेयमिल्थः ९९१ पत्तं विषये मानमवच्छेदफलं मतम्‌ ्षाताङ्गाते प्रति त्वस्य व्यापारोऽप्रमाणतः ९९२ प्रमितेऽै वेदज्ञातत्वधीस्ताहि धटमानादेव तत्मिद्धेरनुभविद्धत्वकथा वृथेत्याश- ङथाऽऽह प्रहस्तमिति प्रदादौ प्रवृत्तं मानं तदनुभवावसानं चेत्तस्य खकलिरथ जञातत्व॑ननकल्ववत्पराक्षाे ज्ञातंत्वज्ञापकत्वमिति स्यादित्याराङ्कया ऽऽह श्षातेति नहि मानस्य ज्ञातायां जननन्यापारः कारकत्वेनामानत्वापत्तेनै ज्ञातताजनकं ज्ञापकमे- वेति युक्तम्‌ तथाऽपि तस्य प्रकाडात्वाप्रकादात्वयोर्वसतुन्ययुक्तत्वान्नापि पूर्वकाटीना- ज्ञातत्वज्ञापनग्यापारोऽथावग्रहात्मनो मानस्य जन्मातिरिक्तव्यापारानुपगमान्मेयतवे चाज्ञातस्वस्य मानानिवर्त्यत्वापत्तेरुक्तत्वादिति भावः ९९२

स्वोऽप्युभवास्तद्ां बालोऽप्यन्नाततां स्वतः किंचिल्ान शइद्यवं पृष्ठो वक्ति प्रमां विना ९९३ किचान्ञातत्वस्यानुभवसिद्धत्वं सवननीनमित्याह सर्वोऽपीति कं गवयमाकल- यसीति केनभि्यष्टो बाख मानवृत्तान्ताकुशटत्वात्प्रृतोऽपि स्वतः स्वानुभषादज्ञातत्वं जानामीत्यनेन विधिना प्रतिपादयत्यतो मानं विना सर्वोऽप्यनुभवादेव सिद्धां तामव- गच्छति तत्कुतो विप्रतिपत्तिरि्यर्थः ९९३ निःशेषकरणग्रामलयऽप्यनुभषः स्वतः अदटुपरदक्सुषुपरेऽपि जाग्रद्मोपाविरोषतः ९९४ नन्वज्ञातत्वस्यानुभवपिद्धत्वेऽपि मेयत्वमनुमवस्य मानकरणजत्वेन मानत्वात्तत्राऽऽह निःशेषेति स्वापे प्रमासामग्रीविरहेऽपि मित्यपि द्धविद्धातुरूपोऽज्ञातत्वानुमवः सतोऽ स्यन्यथोत्थितस्य नवेदिषमिति पराम्शायोगादतो जागरितेऽप्यन्ञातताबोधस्य स्वापाद- विशेषादनुभवसिद्धा सर्वत्र तेलर्थः ९९४

च, "त्वव > ख. "तहा क. ग. "वो ह्यनु" ख. “येव प्र

= =

ककम्‌ ] आनन्दगिरिङृतराल्ेमकारिकाख्यीकासं वणिम २६७

अत्यन्ताननुभूतेषु दहिपवतपृष्टवस्त॒षु जाग्रतोऽनुभवोऽप्येवं सुषप्ाम्न विरिष्यते ९९५ तत्रैव हेत्वन्तरमाह अत्यन्तेति हिमवलष्ठनिष्ठानि वस्तनि कं त्वया दृष्टानीति

केनधित्काशतृष्टो नेति निश्चित्याज्ञाततां रवीति तत्रासौ प्रमिता स्येव तेषा मप्रमितेरतो नित्यानुभवादेव तेषु सा सिद्धेत्यर्थः तथाऽपि नाग्रहनोधाविरोषतइत्य युक्तं स्वपे मानकारणाभावादज्ञातत्वस्यामेयत्वेऽपि जाग्रति तद्धावात्तदरम्यत्वधिद्धेरि- तयादाङ्कयाऽऽह जाग्रत इति उक्तविभागे सत्यपि नोभयत्राज्ञातत्वानुभवस्य विरेषो> नहि जाग्रतोऽन्नातत्वानुभवः सुषुपाज्ञातत्वानुभवाद्धिदयते तम्य मेयताया मिरस्तत्वादि- ` त्यथः ९९९

चात्रानुभवो लुप्तो जानामीति बोधनात्‌ अचष्मपि शृषटराऽस्ि बोधो नाज्ञासिषं तिति ९९६ ननु कृचिदनुभवसिद्धमज्ञातत्वमनुभवस्यैवाभावादिति तत्र जाग्रति तदभाव ;+स्वापि वा! नाऽऽद्य इत्याह चेति जागरे त्वदुक्तमर्थं जानामीव्यनुभवात्तदमावो नासती- त्यर्थः िंचादृष्ठं वस्तु दृष्टा नेतावन्तं काटमेतदवेदिषमितिपरामशशाधीनो बोषोऽसि, तस्र जागरेऽनुभवापलाप इत्याह अश्षट्पमिति ९९६ `पुमान्सुप्ोस्थितोऽप्येवं प्रमात्रादिलयं स्वतः अनुमूलयेव संधत्ते नान्तराऽतोऽस्य लुप्तता ९९७ द्वितीय इत्याह पुमानिति जागरे नाज्ञापिषमितिवत्पुरुषः स्वापादुत्थितोऽपि मात्राद्यमावं तत्कारीनं स्वानुभवादेवानुसंधत्ते उत्थितो हि िंचिदवेदिषमिति व्रत तत्छम्ननागरान्तराटे कुतोऽनुभवासत्तेत्यथेः ९९७

चेदानीतनाद्धोधाद्रोधाभावगतिभवेत्‌ सौपुप्री, नहि बोधस्य कामेदेन भिन्नता ९९८ किंच सौषुप्तमोपामावधीनोग्रत्कारीनबोधाद्वा सोषुप्बोधाद्वा नाऽऽथ इत्याह चेति तत्र हेतुनहीति देशकाटावस्थाभेदान्नानुमवस्य भिन्नता तत्परागमावाद्यतिद्ध मैहि स्वतः परतो वा तत्िद्धिरतोऽद्रयोऽनुमवः कृटस्थनित्योऽप्युपेयः एतेन द्विती योऽपि व्याख्यातो .व्याधाताचेति मावः ९९८

बोधादरेव प्रसिष्यन्ति काावस्थादयो यतः मादूमानादयश्रापि कृतस्तेरस्य विक्रिया ९९९ नन्वनुभवस्य ्षीरादिवत्कालादिवशात्परिणामान्न कूटस्यता तप्राऽऽह बोधादिवि। तावत्कालादि स्वतः सिध्यति जडत्वादतो बोधाधीनपत्तास्फूतिकात्तस्मादादविव साप-

२६८ सृरेश्वराचार्यढ़ृतं शृहदारण्यकोपनिषद्धाप्यगामिकम्‌ , [ संबन्ध-

कत्वेन सिद्धानुभवस्य तद्वरात्तद्विकारो नहि पुरा विकारविरही स्वषूपानुभवः पुन- विकारितां स्वरसतो गन्तुमहति स्वरूपविपरिोपानुपपत्तेरित्यथः ९९९

-परमातमानतन्मेयेष्वागमापायिष निषु अटुप्तानुदितो बोधः प्रथते प्र्यगेकलः १०००

आत्मानुभवस्यापरिणामित्वे हेत्वन्तरमाह प्रमात्रिति मा्रादीनामागमापायिनां तदागमापाययोश्च साधकत्वेनाऽऽगमापायशुन्यः प्रत्यगेकस्वभावोऽनुभवो भात्यतो हैत्व- भावान्नास्य विक्रियेलयथः १०००

| अभितोऽनुभवाक्रान्ता ज्गाताङ्गातत्वभूमिषु नान्यत्राथः परसिध्यन्ति रीयन्ते नाप्यनात्मनि १००१

मात्रादीनामाधारत्वं तेषु पमीप्रयोगात्तद्रोधकस्याऽऽधेयत्वं तत्र प्रथमाप्रयोगात्त- त्कथं तस्य प्रत्यगेकत्वमित्याशङ्कयाऽऽह अभित इति ज्ञाततेनानज्ञातत्वेन चाऽऽ ऋरान्तार्थगोचरव्यवहारकाले मवैतोऽनुमवन्याक्षाः स्तम्भादयः सत्तां लमन्ते चानुमवा- दन्यत्र ते तिष्ठन्ति नाप्यथीन्तरे टीयन्तेऽनुभवातिकङ्यिनां जडानां सुषु्ततवेनोत्पत्यादि- व्यापारानुपपत्तेः अतो मा्रा्यथानामनुभवत्मन्येवोत्पत्तिप्थितिखयभावात्तदतिरेकेणा- सत्वं काल्पनिकमेदादाधाराघेयतेलयथः १००१

| अतोऽनुभव एवैको विषयोऽ्नातलक्षणः अक्नादीनां स्वतःसिद्धो यत्न तेषां प्रमाणता १००२ ५:५८;

अनुभवाद्थान्तरामावे तदद्वयत्वं फटतीत्याह अत इति सर एव प्रयक्षादीनां विषयो विषयान्तराभावादित्याह विषय इति तत्र युक्तिमाह ज्ञातेति प्रमे- यत्वे खप्रकारात्वहानिरित्याङाङ्कयाऽऽह स्वत इति यत्रानुभवे मानानामन्ञातत्व- निवतैकत्वेन मानता स॒स्वतःफुरत्छरूपो त्र स्फूर्पिरन्याधीना नहि खप्रकाश- पुन संविदेकतानस्यापि स्वगताज्ञानापनयनार्थं, मानपिक्षणादि- त्यथः १००२॥

तेनानुभवसिद्धानां टोकेऽश्नानविघातिनः मात्वमक्षादयो यान्ति नात्तातङ्गाततोऽन्यथा १००३

अक्षादीनां नानुमवाविषयत्वं घटादिविषयत्वप्रिद्धेरिति चेत्तत्राऽऽह तेनेति छेक खल्वज्ञतिऽनुभवेऽध्यस्तत्वेन सिद्धानां घदीनामञ्ञातत्वं निवरयन्तोऽक्षादयो व्यावहारिकं मानत्वमनुभवन्त्यन्यथाऽनुभवेऽध्याप्नं विना मानादज्ञातत्वेन सिद्धानां तेषा ज्ञापकंत्वेन नाक्षादिप्रामाण्यं तेन मानपिद्धस्य मानेन निवृत्त्यसंभवेन हेतुनेत्यथः एतेन प्रलक्षादीनां धटादिविषयत्वप्रपिद्धिरपि प्रतिनेतव्या १००३

कातिकम्‌ ]) आनन्दगिरिकृतशास्रपकाशिकाख्यटीकासंबलितम्‌ २६९

घटादयः परमासिद्धा मुभन्लज्ञाततां तु स्वतःसिद्धोऽपि वस्तुत्वान्पुचत्यात्मा प्रमां बिना १००४ न्यवहारतस्तेषामनुमवेऽध्यस्तघटायन्नातत्वनिवतैकत्वादज्ञातानुभवावष्टम्ात्मयक्षादि- प्रामाप्येऽपि चिदात्मनः स्वप्रकारात्वादज्ञातत्वं मानं विना निर्वर्तत तथाच तत्र मानप्रवृत्तेरसि कृत्यमित्याशङ्कयाऽऽह घटादय इति यथा घटादयो ग्यावहारिक- मानिद्धाः स्वगतमन्ञातत्वं जन्ति मानमनपेक्ष्य तजहति तथा प्रत्यगात्मा चित्स्वभा- वस्वप्रकाशोऽपि वेस्तुामथ्योदेव प्रमां धिना नाज्ञाततां त्यक्तुमलं मानफलप्रकाद्ास्यैवा- ज्ञानविरोधित्वात्सरूपप्रकाडस्यातथात्वादित्यथः १००४ पराग्बाधकागमात्सिद्धिलोकिकस्यापि वस्तुनः | वस्तुतखवरखादेव तत्तमोग्यवधानतः १००५ आत्मनो मानं विनाऽज्ञातत्वं निवततते चेनमानाधीनाऽस्य स्वप्रकाशतेति स्वरूप. मागन्तुकत्वादित्यादाङ्कयाऽऽह प्रागिति बरह्माहमितिवाधकवोधोदयात्पवमन्ञानव्य ` वहितानुभववटादेव सवोनात्मपिद्धेमानमेयादिप्रपनच प्रकारायत्नात्मा मानमनेक्षयेव छ्प्र- कडा इत्यथः अपिशब्दः समस्तटोकरिकवस्त्वमिव्याप्त्य्थः ।- वस्तुतच्वबरलादात्मस्- भावभूतचेतन्यप्रकारवशादिति यावत्‌ १००९ कृत्स्रमात्राचुपादानतमोवाधस्तु पोधतः तस्वमस्यादिवाक्योत्थापर्ेकातम्यस्वरक्षणात्‌ १००६ प्रत्यक्षादीनामात्मनि मानत्वे तैरेव तदशज्ञाननिघृत्तेरागमवेयथ्यमित्यारङ्कयाऽऽह कत्सञेति पमस्तमात्रादिनिदानाज्ञाननिरासि ज्ञानं प्रत्यक्षारिकृतं किं स्यादित्या- दाङ्कय बोधं विरिनष्टि पूर्णेति १००६ तेनाऽऽगमस्य तत्र स्यादज्ञातत्वविघातिनः प्रमाणत्वं पुमथश्च एव विदुषां मतः १००७॥ सोपाधिके तच्चे ज्ञानमध्यक्षादिकृतं तत्र प्रवृत्तिसंमवातिरूपाधिके तु श्रतं श्रुतेरेव तत्र प्रवृत्तक्षमत्वान्न सोपाधिकं ज्ञानमन्ञानमपनेतुमहंति तदथेस्याज्ञानापिभषत्वान्निरुपा- भिकं ज्ञानं तु विषयबलात्तदुन्मूलयेदतो वाक्योत्थज्ञानादेवानर्थोपादानाज्ञाननिवृत्तेसतत्व- मस्यादेरैक्ये सिद्धं प्रामाण्यमिति फरितमाह तेनेति श्रोतात्मन्ञानादेव तदज्ञानध्व- सतुरक्तत्वेनेति यावत्‌ तत्रेति श्रुतितात्पयंगम्यत्रह्मात्मोक्तिः परानन्दतया पुरुषा्थ- त्वाञ्च बहमात्मनि युक्ता तत्त्वमादेमौनतेत्याह पुमथेशेति सक्चन्दनादौ पुमरथत्वपर- भिद्धेरात्मनस्तथात्वमसंप्रतिपन्नमिति चेत्त्राऽऽह विदुषामिति १००७

ननु दुबारस॑सारदुःखसंदभेहानतः किमन्यत्सुखमिष्टं स्याव्स्याऽऽपेः पुरूषाथता १००८

२७० सुरेष्वराचायैृतं बरृहदारण्यकोपनिषद्धाप्यवातिकम्‌ , [ संबन्ध-

ुमर्थशब्देन ब्रह्मात्मा सुखमित्यक्तं तदयुक्तं दुःखनिवृत्तीतरपुखामावाद्धावामावयो- शैक्यायोगारिति जरत्ताकिकमतमाशङ्कते नन्विति यानि दुबाराणि संसारटुःखानि तेषां समूहस्य हानिरेव सुखं ततोऽन्यस्येषटलक्षणःवामावादितयथः पुखनिरूपणस्याप्रहठु- तत्वं निरस्यति यस्येति १००८

लोकेऽपि व्याधिसंतापविच्छिततौ सुखितिषयते व्यतिरिक्तसखाथां रतिषिरागिणाम्‌ १००९ दुःखध्वह्िरेव सुमित्र रोकानुमवं प्रमाणयति रोकेऽपीतिं रकिका हि व्याध्यधीनसंतापवन्तं पुरुषमुपटभ्य बतायमतिदुःखीति वदन्तो दैवयोगादपगतरोगं तम- वगच्छन्तो दिष्टया जातोऽयं सुखीति वदनीलर्थः ननु दुःखध्वस्तीतरमुखाथा विरक्त- ममृुप्रृत्तिस्तदनुपपत्या मावरूपसुलपिद्धिनेहि तेषां संसारविमुखानामसिति दु खं यन्नि- विकक्यिषितं तत्रा ऽऽह व्यतिरिक्तेति मोक्षःथौ मुमृभुप्रवृत्तिः स॒ बन्धविश्छैषो बन्धश्चानर्थत्वाहःखमिति तचिवृद्यर्थैव तत्परवृत्तिरित्य्थः १००९. असंवेचं सुखं नापि पुमर्थो कमता स्वरूपे वेद्यवे्तत्वायोगादतपरसङ्गतः १०१० किच भावरूपं सुखमसवे्यं संवेद्यं वाऽऽ्ये गृहगुहानिहितागृहीतनिधिवदपुम्ते- त्याह असंवेद्यमिति द्वितीयं दूषयति चेति तत्र हेतुमाह स्वरूप इति एकत्र विषयविषयित्वायोगात्तस्य भेदपिक्षत्वाददवेतविरोषादिलर्थः १०१० नेवं भेदेन संसिद्धे सुखदुःखे कथं तयोः एक्यं सुखस्य विच्छेदो दुःखं वा किं केरप्यते १०११ दुःखध्वस्िरेव सुखमिवयेतन्निराकरोति नैवमिति तत्र हेतुर्भदेनेति संतापः वतः शीतहदे निमश्नाधदेहस्य युगपदेवासकीणत्वेन पुखदुःखे दृष्टे तत्कुतो दुःखध्वंसघु- खयोरेकयं मावामावयेरेकजरोपटम्भासमवान्न तत्र मुखदुःखयोमावाभावयोरपि प्रदे- दामेडविनो्युगपदविरोध आत्मनोऽप्रदेशत्वादेहदेशायोश्वाचेतनत्वात्तदवच््छिननात्मवु- ्तितवे चावच्रेदकमेदेऽपि तद्वेदामावादेकत्रैव तदवृ्तेस्तयोमाव।मावत्वासंमवादिलर्थः किंच दुःखामावः सुखं चेत्सुखामावो दुःखं किं स्यादुविदोषादिति वेपरीयं प्रसञ्ज- यति सुखस्येति १०११॥ अबुःखिनोऽपि हृरयन्ते सुखपराप्रीच्छया यतः तदुपाये भवतेन्तस्तद भेदे युज्यते १०१२ पुखं दुःखध्वसतिरित्यत्र हेत्वन्तरमाह अुःखिनोऽषीति दुःखहीना रानाद- योऽपि सुखेच्छया तद्धेतौ नृत्यगीतादिग्रमेदे प्रवतैमाना इष्टा तदशन दुःखध्व-

ख, "तेष्यते क. कल्यते

र्तकम्‌ ]› आनन्दगिरिकृतशाश्चेपकारिकाख्यरीकासैवखितम्‌ २७

सिमुखयोरभेदे युक्तमप्रातदुःखेषु तदूध्वस्तये प्रवृ्ययो गातुः खध्वसतरतिरिक्तं सुखमि- सरथः वततेरात्मनेपदित्वनियमेऽपि च्छन्दोवततदविदां वृ्तिरितिन्यायं योतयितुं परव्न्त इत्युक्तम्‌ प्रोपसगेतो वा नियमभङ्ग: १०१२ ` चन्दनादिमुखोपायसंपन्नाः सुखिनोऽप्यलम्‌ पत्रजन्मादिवाताभिः पराभवन्ति सुखान्तरम्‌ १०१३ सुखोपाये प्रवतमानानामदुःखत्वमपि द्धमिति चेत्त्राऽऽह चन्दनेति कथं पुन. रुपायसंपत्त्या निरतिशयं पुखमापा्य स्थितानां तत्रैगोपाये प्रपत प्रप्सया प्रृ्तिसत- श्राऽऽह पृत्रजन्मादीति १०१३ पत्राद्रपाध्तिरूपं दुःखं तत्र कर्प्यते असंवित्तेरवें हि दःखं वैरिदुःखवत्‌ १०१४ ननु यत्र पुं पुत्रजन्मादिश्रवणकृतं सुखं जायते तत्र पुत्राचप्रा्िनिमित्त्ुःखध्व- स्तिरेव पुवं नेलयाह पुत्रादीति तत्र हेतुरसंवित्तेरिति अननुभुयमानमपि दुःखं तत्रासीत्याशङ्कयाऽऽह अवेद्यमिति तप्यादुःखत्वे दृष्टान्तमाह वैसति नो खल्वन्यस्य दु;खमन्यस्य भवति तेनाननुमूयमानत्वात्तथोत्वातदुःसे पपि पुत्रादिप्राधिपर- युक्तपुखमानि दुःखपसङ्गाभावेऽपि पुखोपरम्मात्तद्ध्वस्तेरन्यदेव तदिलय्थः ॥१०१४॥ तियंखोऽप्यत एवेह कामयन्ते सुखं तथा अप्रियं विजिहासन्ति तु जानन्ति साधनम्‌ १०१९ तत्रैव हेत्वन्तरमाह तियओओऽपीति यतो दुःखध्वस्िमुते मिययेते अतो लोके पशुदाकुन्तादयोऽपि विभागेन सुखां दुःखध्वस्ि चेच्छन्ति तदन्या दुःखध्वसिरन्यश्च पुखमिलय्थः तर तिरथामस्माकं पुखपरेप्पया दुःखनिहास्या साधनानुष्ठानम- विशिष्टं स्यात्तत्राऽऽह तिति शा्नीयं साघनमस्माकमेवाधिगतिगोचरो नेतरे- बामितयनुष्ठानविशेषपिद्धिरिल्थः १०१९ वेदोऽपि बुदधमात्मानं सुखं र्यं परदरोयन्‌ अनात्मानं तथा दुःखं पुमथत्येन संमतः १०१६ षोके भावूपपुखप्त्येऽपि नाऽऽत्मनि तदस्तीतयाराङ्याऽऽह वेदोऽपीति अरानाया्रेषधर्मशन्यमत्मानमदभकिपखात्मकं दुःखं चाऽऽत्माय्ठवरुवन्पुमथावसता- यितया वेदो मानत्वेनष्ठोऽतो छोकानुप्तारादात्मन्यपि भावरूपमेव पुखमिलथः॥ १०१६॥ तदेतस्ेय इत्यादिवाक्येभ्योऽनेकधा श्रुतम्‌ तथाऽऽत्मनस्तु कामाय तस्माज्ान्यःसुखं भवेत्‌ १०१७

---------~--- --- ०५ ~~ ~= = --~ ~~~ ~= ~ ^~ ~" न~ ~ ~~~ ^~ ~ "~ शग

नसवर =-= > +~ ~~ ~~

ख. गहुः 1 २. पायं

२७२ सुरेश्वराचार्यकृतं बरहदारण्यकोपनिषद्धाप्यवातिकम्‌ , [ संबन्ध-

कोऽपरो बेदो यः मुखमात्मानमाहेत्याशङ्कयाऽऽत्मनः सुखत्वे बेदवाक्यान्युदाहरति। तदेतदिति श्रुतमात्मनः सुखत्वमिति शोषः तन्न वाक्यानां तात्पयलिङ्गमस्यासं मूचयति अनेकधेति आत्मदोषत्वेन सवस्य प्रियत्वाश्चाऽऽत्मा निरतिशयप्रियत्वेन परमपुखमित्याह तथेति इत्यस्मादपि वाक्यादात्मनः श्ुता्थापत्त्या सुखत्वं दर्ित- मिति शेषः उक्तवाक्यवशादात्मेव सुगवं॑नान्यदिति फलितमाह तस्मा- दिति॥ १०१७॥ ` पुरुषार्थाभिसंबन्धाद्िरागित्वं यथाऽऽभ्रितम्‌ परानन्दाभिटाषोऽपि तथा चेक्कि निषिध्यते १०१८ नन्वात्मनः मुखत्वे मुखरागान्मुमृकषुपवरत्तेः संसारानुबन्धः स्याद्रागाधीनप्रवत्तेसद्वी जत्वादत आह पुरुषार्थेति अस्याथः--यथा विरागित्वं मुमुष्रुणां संसारदषितव पुरुषार्थेन मोक्षेण हेतुतया योगाद्धवद्धिराश्रितं तु तदरेषात््वृत्तस्तादगितरप्रवृत्तिवद्य- न्धनीजतेष्टा तथा परानन्दरागोऽपि पुमथश्न्न निषेदधं युज्यते अतः मुखरागान्मुमुधु- प्रवृत्तावपि मंपरारप्रवृत्तिरिति १०१८ आत्यन्तिकसुखेच्छायां यादि रागित्वमुच्यत विविक्तदेशसेवादाविच्छायां कं रागिता १०१९ अथास्मत्पक्षे जन्धद्वेषान् प्रवृत्तिः किंतु तदुद्रेगान्न द्वषोद्रेगयोरेक्यं मिथ्याज्ञा- ननिमित्तत्वादरेषस्य संसारासारतातत्त्वदङननिमित्तत्वादद्रेगस्येति तरहीहापि रागात्पर- वृत्तिः किंतु परानन्दश्रद्धया तयोर्भेदो रागस्य भिथ्याज्ञानकृतत्वच्छरद्धायाश्च विवेकपू्वकत्वादिति मलरेच्छामारस्य रागत्वे दोषमाह आलत्यन्तिकेति तत्र हि विरागित्वमेव प्रसिद्धमिति भावः आदिशब्देनाऽऽचार्योपाप्नारि गृह्यते ॥१०१९॥ अथ ये शतमित्यादिवाक्येरेतत्पपितम्‌ एष छेवेति व्यक्तं तेत्तिरीयश्ुतावपि १०५० आत्मनः मुखत्वे बाधकशङ्कामवधूय तत्रैव वाक्यान्तराणि दरयति अथेति एतदात्मनो ऽनतिशयम्ुखत्वमिंति यावत्‌। एष द्यवाऽऽनन्दयातीत्यादिरात्मन्यानन्द्ब्दः स्पष्टो ऽतोऽपि तस्य सुखत्वमित्याह ! एष हीति १०२० स्वानन्दाभिमुखः स्वापे बोध्यमानोऽत एव पीड्यते सुयादिसंपकंसुखविच्छेदतो यथा १०२१ आत्मनः पुखत्वे सोधूप्ानुभवोऽपि मानमित्याह स्वानन्देति तत्र॒ गमकमाह मोध्यमान इति अत एव सुखानुमवासक्तत्वादिति यावत्‌ सोषुप्तं मुलमनुभवतो नोध्यमानस्य पीड्यमानत्वे विषयप्रवणध्राणिमंमनं दृष्टान्तमाह स्यादीति १०२१॥

नातिकम्‌ |, आनन्दगिरिकृतशाख्पकाशिकाख्यटीकासंवलितेम्‌ २७१

` आनन्देकस्वभावत्वादरे्ता तत्र नार्ध्यते निःसंबोपेऽध्येते सा हिन तु बोधैकलक्षणे १०२२ यत्त ब्रह्मानन्दस्य वयवे द्वैतमवेद्यत्वे चापुमभतेति तत्राऽऽह आनन्देति आत्मनः सुखेकरपत्वेऽपि किमिति तत्र वेद्यता नाथ्यते तत्राऽऽह निःसंबोध इति जडे हि वेयताऽथ्येते तत्र खतो वेदनाप्राठिनी ऽऽत्मनि बोधेकरूपत्वातत्माद्रह्यात्मनि परानन्दसंवेदने संदेकताने वेदान्तप्रामाण्यमप्रत्यूहमिति मावः १०२२ अधिकारस्य सोलभ्यपरतिपर्यथमीरणम्‌ सवैपंसामिति तथा पूवमेव प्रपचितम्‌ १०२३ पर्वोऽपीलयादिभाप्याथः संक्ेपविस्तराभ्यां व्याख्यातः संप्रति सर्वदरुषाणामिलयादि- भाप्यतात्पय॑माह अधिकारस्येति सुखं मे स्यादुःखं मा दिति सर्वेषां खभावतोऽ- मिलाषददोनादनवच्छिन्नसुखादिमा्म्य मोक्षत्वात्तत्कामिनो विद्ाधिकारसि्वात्तत्रा- भिकारिसोलम्यमतो विद्यायामधिकारस्य विशिष्टपुरुपसंबन्धस्य सुखमत्वज्ञापनार्थं भाप्य- मितयथः मेघे ज्ञतेऽज्ञाते तत्कामनायोगात्कुतस्तत्कामोऽथिकारीत्याराङ्य यथा तत्पौरम्यं तथा "न युक्तं कामना मुक्तातित्यादिनोक्तमित्याह ! तथेति १०२३ स्वगादिकाम्यपि यतो मुक्ति कामयते तु युक्ति कामयमानोऽन्यत्कराक्षेणापि वीक्षते १०२४ ननु मूमुघषरिवान्तराले ग्रामकामस्य भोजनादात्रिव सतर्गादावमिलाषसंभवात्तत्परव- शस्य विद्यानधिकारात्कथमिहाधिकारिसोलम्यमत आह स्वरगोदीति यः स्वर्गादि काङ्क्षति कथनिन्मोक्षमपि काड्घ्ेत्तस्य निरतिशयफल्त्वाद्यस्तु मुक्ति कामयते नासो स्वगादि कथमपि कामयते तस्यालयल्पफटल्ादतो यो मुमुभ्भूत्वा मयः स्र्गा्यमिरषति स॒ पञूनां करमवदपसद मुमुलूणामिति भावः १०२४ सर्वेषामपि नृणामधिकारोऽनिवारितः यतोऽतः सवेतो नृणामिति भाष्यकरृदत्रवीत्‌ १०२५ प्रकृतमाप्याथमुपसंहरति सर्वेषामिति नामभाप्येण फशोक्तिद्वारा तत्का. मस्याधिकारिणो वचनादनथकमिदं माष्यमिति वाच्यम्‌ अथश्रुतिम्यामुमयत्राप्यधिका- रिनिर्दशादर्थभेदपिद्धेः यद्यपि संमारव्याविधृत्ुम्य इत्यत्र मुखतोऽप्यधिकारी दर्षि- तस्तथाऽप्यत्र तत्सोढम्यस्येएटतवान्नास्य वेय्यम्‌ चेवं शाखस्य सवीधिकारत्वं साधनचतुष्टयविशिष्टानामेव विद्याधिकारिणां सोरम्योक्तेरिति द्रष्टव्यम्‌ १०२९ शुका गामानयत्युक्े कांचिद्रोकर्भिकां क्रियाम्‌ कुबाणमभिवी्ष्याज्नः कुरूते कारणानुमाम्‌ १०२६

--~-- ~ -- ~~ ~~ - ~ -- -- - ~ ~= ~~~ ~ ~--~-------> =-=

क. सदैक ३५

२७४ सुरेश्वराचायडतं शृहदारण्यफोपनिषद्धाष्यवातिकम्‌ [ संबनध-

दष्टविषयेत्यादेनी ऽऽगमान्वेषणेतयन्तस्य माप्यस्यार्थ वक्त पूर्वपक्षयति शुङ्कामिति। गामानयेत्युत्तमवद्धक्ते श्रोततारं गोविषयां परवृत्ति कुर्वन्तं मध्यमवृद्ध बुदध्वा प्रवृत्तिकारणं कश्चिदज्ञो बालोऽनुमिनोतीत्यथः १०२६ ज्ञातं धूवमनेनेतय्रटोकमकमीप्यते प्रागज्ातस्य निष्ेत्तिनं यतो वीक्ष्यते कचित्‌ १०२७ कथमनुमानं तदाह ज्ञातमिति एतत्प्रवृत्तिकारणमनेन प्रवतेमानेन नियोगतोऽ- वगतं यतो गोविषयमानयनास्यमनुष्ठानमस्य श्रोतुगम्यते कतैव्यत्वेनानुष्ठाना- तप्रागज्ञातस्यानुषठेयस्यानुष्ठानं नाम क्विदपि लोके दृष्टमतो विमता प्रवृत्तिः प्रवतेकधी- ¦ पूर्वी बुद्धिपर्प्रव्तित्वात्संमतवदिति बाोऽनुमिमीते तस्य प्रवतैकज्ञानस्य शब्दान्वय- व्यतिरेकवत्तया ततो जन्म॒ निश्चिन्वन्प्रवतकमाग्रे शब्दमात्रस्य शक्ति निश्चित्याऽऽ्वा- पोद्धापाम्यां पदकिशोषस्य प्रवतीकानितसर्थे शक्तिमध्यवस्यतील्थंः १०२७ यदर्थ कारकाधीनं शष्रा तत्कारणानुमा प्माणान्तरगम्यत्वाद्धौकिकत्वं तदा ऽऽपतेत्‌ १०२८ प्रव्मकं नियोगादथीन्तरं नियोगो वाऽऽये पदानामन्यान्विते शक्तिख्ीकारान्नियेगि- कनिष्ठत्वग्याहतिरिति मत्वा द्वितीयं दूषयति यदीति कत्रौदिकारकनन्यं श्रोतृप्रृ- तिरूपमर्थ दषट्र॒तद्धेतुपरवर्तकनियोगानुमा चेत्तदा तस्याऽऽनुमानिकत्वाद्भटतुस्यतया वैदिकत्वासिद्धिरिलथंः १०२८ चेत्कारक्तनश्रोऽथो ज्ञातस्यानुष्ठितिः कथम्‌ सिद्धो नापि चाभावः कारकापिश्च ईक्ष्यते १०२९ किच लिडदेरर्थो नियोगः कारकैरपाध्यः साध्यो वा तत्राऽऽद्यमनुद्रवति चेदिति छिडादिना कथंचिनज्ज्ञातस्यापि नियोगस्यानुष्ठानापताध्यत्वाद्धात्वथानुष्ठानमफ- लमनवकाशं स्यादित्याह क्घातस्येति यद्वा नियोगस्य कारकापराध्यत्वे तद्विषयो धात्वर्थो ऽपि हेशात्मत्वा्न साध्योऽध्यवस्रीयेत तथाच तदनुष्ठानासिद्धिरिलयाह श्गात- स्येति द्वितीयेऽपि किं सतरुतास॒न्चमयात्मको वा तत्राऽऽचो दूषयति सिद्धः शति नहि सततोऽमतो वा कारकापिक्षत्वं मानाभावादात्मनि नरविषाणे तदपक्षानु पटम्भादिल्थः १०२९ आरभ्य कारकत्वे बलात्मामाण्यमापतेत्‌ व्यङ्गे तु कार्ये वेदस्य सिद्धेऽथे मानता भवेत्‌ १०३० किच स्वपक्षे नियोगः शब्दारम्यसतद्यङ्गयो वाऽऽये शब्दस्य कारकत्वान्मान- त्वापिद्धिरियाई्‌ आरभ्य इति द्वितीये तु विद्यमामस्थेव ग्यङ्गयत्वनियमात्तम्मि-

अर्तिकम्‌ ] , आनन्दगिरिङृतशाख्मकाशिकाख्यटीकासंवलितम्‌ ` २७९

न्मानं भवतो वेदस्य सिद्धेऽथे मानता स्यान्नियोगस्य व्यङ्गयतया विद्यमानत्वेन तथा- त्वादित्याह व्यङ्क्े विविति १०३० वाक्यस्य भमाणत्वं नाप्यभावेकगोचरम्‌ वेदभावः कार्योऽथेः सिद्धेऽयं मानता भवेत्‌ १०३१ किच नियोगस्यासत्त्वे तत्र वेदस्य प्रामाण्यदाद्कैव नावतरति कस्यनिदपि ज्ञानप्या- सति मानत्वादृ्टरित्याह वाक्यस्येति उक्तं दोषं निरसितुं नियोगस्य सच्चे ग्यङ्गयत्वपकषोक्तं दोषं स्मारयति चेदिति १०६१ अथोभयात्मकं कायं सिद्धासिद्धस्वभावकम्‌ उक्तदोषद्रयासक्तिनं वस्त्वीदशं चित्‌ १०३२ -तृतीयमनुवदति अथेति कारकतच्रतवानुपपत्तिः पिद्धेऽं वेदस्य मानत्वं चेत्यु ्तदोषानुषक्त्या दषयति उक्तेति सदपदात्मकं॒वस्तवङ्गीकृलोक्तं तदेव नालि विरोधादित्याह चेति १०३२ सिद्धस्य व्यञ्जकं मानं मानं कारकं चित्‌ चोदना मानकं चेत्तत्कथं कार्यं तदुच्यताम्‌ १०३३ किंच नियोगाख्यं कार्य वेदिकं छोकिकं वाऽऽये तस्य सिद्धार्थत्वापत्तिरित्याह सिद्धस्येति प्रयक्षादेः पिद्धा्ज्ञापकत्वदृटेनियोगस्यापि वेदिकत्वे प्ाध्यत्वाधिद्धि- सलस्याध्यक्षादिवत्सिद्धाथेन्तापकत्वापत्तेरिल्थः द्वितीयस्तु राद्धान्तविरोधादतिस्थवीया- नित्युपेक्षितः १०३३ मतं विषयसंसिद्धया कायेमित्यभिधीयते यागसिद्धेः पुराऽसिद्धेः कथं चोदनया मितम १०३४ किच धात्वथानुष्ठानादूध्वेमेव नियोगपिद्धिः प्रागपि वा तत्राऽऽयमनुवदति पत- मिति नियोगाख्यं काय॑ धात्वथानुष्ठानद्वारा सिध्यतीत्युच्यत इति मते यदीति योजना तहि पूर्व नियोगखयामावान्न तस्य वेदवे्तेत्याह यागेति सल्वप्ततो वेदिकत्वं नरविषाणवदिति भावः १०३४ प्राक्पयोक्तरभिसंसिद्धी कि फलं यागसिद्धितः यागसिद्धयाऽपि तत्सिद्धं प्रयोज्यत्वं कुतो यजेः १०२५ अनुष्ठानात््रागपि नियोगस्यानुष्ठानप्रयोक्तः िद्धतेति द्वितीयं शङते प्रागिति तदनुष्ठानं नियोगाम्ाधकत्वादफलमिति दूषयति किं फलमिति तिदधस्येव नियोगस्य यागेनामि सराध्यत्वादनुष्ठानप्ताफल्यमिति शङ्कते यागेति सिद्धस्य सिद्ययोगान्न मिद्यधमनष्ठानमित्याह प्रयोज्यत्वमिति ययथैस्य प्रयोज्यत्वं नाम नियोगप्रु-

२७६ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ , [ संनन्थ-

्तानुष्टेयत्वं तन्न पिध्यति सिद्धस्य नियोगस्य सिच्यनपेक्षतया धात्वथानुषठानं प्रयप्र- योजकत्वादिलय्थः १०६९ यागाद्यनुष्टितेरस्य घटादेरिव चेन्मतः उपकारो नियोगस्य कथं घटतुल्यता १०३६ किंच यागादयनुष्ठानान्नियोगस्य किदुपकारोऽसि वा वेदनुषठानेयर्थय कल्पान्तरं प्रत्याह यागादीति कृललादिन्यापाराद्धटदेः स्त्वखछाभोपकारवद्धात्व- यौनुष्ठानात्नियोगस्यापि सत्वप्रापिरूपोपकारशचत्तस्य धदितुल्यता स्यादि्यथः १०३६ अपुमर्थे नियोगे तात्पयं स्यात्तथा सति परयधथिनि पुमर्थे तत्सुधीभियंते कथम्‌ १०३७ `. घटतुल्यत्वं तस्य नानिष्टमिति चेत्तत्राऽऽह अपुमर्थ इति घरतुल्यत्वे पतति पुखदुःखप्राप्तिपरिहारतदूपायरूपविरहिणि नियोगे वाक्यतात्पर्थमिषटं स्यादित्यथः तत्र तात्पर्येऽपि नियोगनिष्ठत्वं बेदस्याप्रतिहतमित्याराङ्याऽऽह प्रत्यथिनीति परमथ समीहितप्राधनत्वे विधिवाक्यतात्पयंविषये परिपन्थिनि सल्यपुमर्थे नियोगे तत्तात्पर्यं विवे- किमिरशक्यं प्रतिपततुमित्यथः १०३७

लिडगदिश्रवणात्प॑सः कार्य यत्मसमीक्ष्यते उपकाराय्पेक्षं तदरक्तकर्त्रोः प्रसिध्यति २०३८ छोके गामानयेलयादो लिडादिश्रवणात्पुरुषस्य कार्यधीदङ्ञनाद्वेदेऽपि लोकानुपारा- नियोगाख्ये कार्ये तात्पथमित्यारङ्कयाऽऽह लिङमदीति विधिपदश्रवणानन्तरं कार्यं ज्ञानं श्रोतुरुत्पयमानं वक्तुः श्रोतुवौ पापि दुःखध्वस्ि वाेक्षयोत्पद्यतेऽतो गवानयनादि मम श्रोतुव॑क्तुवौ समीहितहेतुरिति वाक्यतात्प्यादवगमे कायमिति मानस- ुद्धिरु्पत्तेमियोगाख्यका्यताया टलिडायत्वायोगादिष्टसाधनमेव तदर्थो निषेषवाक्ये तदभावे तात्पयैमिति मावः १०३८ चेत्संभाग्यते कतरो पुमर्थः कस्यचिद्धिपेः आज्ञोक्तेरेव तदा क्चिलगति चेषते १०३९ आज्ञा्माजरसिद्धयर्थं कश्चित्सबशो नरः दुःखात्पके मनो धत्ते यागादौ चोदनावशात्‌ १०४० स्त्र डिडाधर्थः सर्मीहितरेतुरिलत्रोपपत्तिमाह चेदिति गामानयेलादौ श्रुयमाणरिडिदेः श्रोतुरवक्तुर्वा पुमभेहेतुतवं श्रोत्रा नावगम्यते वेदाज्ञामात्नाव्मवहारभूमो ुद्िपुरवकारिणोऽप्रवृत्तेः प्रकृलयथसयष्टोपायत्वं ततो ज्ञात्वा पुसपवृततेविधिनिषेषयोः पमीहितोषायश्यैव विडयर्थत्वं नजन्वयाजिषेषे तदभावधीरिलर्थः रानाज्ञादौ खपर-

सतिकम्‌ ] , आनन्दगिरिकृतशाज्ञपकारिकाख्यरीकासंबरितम्‌ २७७

फलानुसधानविकल्स्यापि परतच्रस्याऽऽज्ञाथपिच्य प्रवृत्तिददनानेषटप्राधनत्वस्य ङिड- यथंत्वनियतिरिति च्त्राऽऽह आङ्ञेति भत्यदेरपि बुद्धपरवकारिणो दुःखध्वसिफ- लानुसंधानपूरवैव तत्र प्रवृत्तिरितीष्टसाथनताया टिडदथैत्वपिद्धिरितय्थः इेदात्मके यागादो फलानुसंधानं विना विध्यधीनत्वेन बुदधपर्वकारिणोऽपवततरिषटोपायतैव वेदेऽपि हिडदयं इत्याह यागादाविति १०३९ १०४०

पुमथमभिसंधाय यागादावथ चेषते फलं प्रवत॑कं प्रापन्न नियोगस्तथा सति १०४१ तत्र फलमनुसंघाय तस्येदं साधनमिति ज्ञात्वा प्रवृत्तावपि किं ते फठ्तीति एृच्छति। ` पुमथमिति फटप्ताधनं यागादीति ज्ञात्वा प्रवृ्तयुपगमे सति प्रवर्तकमिष्टसाधनमि्य- स्मन्मेतमायातं नियोगस्तथति त्वन्मतं हतमिति फलितमाह फलमिति तद्धेतुरिति यावत्‌ १०४१ मघ्रोक्तंरिव रोडादे; दत्तिरिति चेन्मतम्‌ परायशित्ती भवेन्नैव तत्पराधीनदत्तितः »०४२ प्रवतैकत्वेऽपि नियोगस्य फलसाधनताज्ञानापिक्षस्य तन्निरपे्षस्य वा प्रवर्तकत्वमाये ्ारपीप्राप्तविवेकेन फटोपायताज्ञानस्येव प्रवरतकतेति मत्वा द्वितीयमादत्ते मश्रेति भूताविषठं पुरुषं दृषटरा तदविशाचर्थं प्रकृतं संस्कृतं वा मच्रमागमिकमन्नवित्परयुङ्े भोतश्च नरस्तदधीनश्ेष्ठते तथा लखोडादिवाच्यनियोगादिष्टसाधनत्वन्ञानानपेकषात्पुरुषस्य परवशस्य प्रवृत्तिरिति यदुपगतमित्यथः तदा मोतस्य कथंचिन्मच्प्रयोगमतिक्रामतोऽपि दोषा- माववानियोगाधीनतया प्रवत॑मानस्य तदतिक्रमे ऽप्यदोषात्प्रायश्चिततानर्हत्वात्द्रिधिवेयथ्य मिति दूषयति प्रायधित्तीति १०४२ प्रवर्तकत्वं मच्रस्य प्रवर्यवशायथा स्वत एव यागादेः कायसिद्धिस्तंथा भवेत्‌ १०४२ तदेव स्पष्टयति प्रवर्तकत्वमिति यथा प्राकृतादिमन्रस्य प्ैव्॑शक्तिमनपेक्ष् स्वशक्त्या प्रवर्पकत्वं तत्र तमतिक्रामन्प्रतयवेति तथाऽत्रापि नियोगवद्योऽनृतिष्ठन्दे- वयोगात्तमतिलङ्घयत्नपि प्रायश्चित्ती मवत्यतस्तद्िष्यानथक्यमित्ययेः नियोगाति- - क्रमे दोषाभावे दोषान्तरमाह नेति नियोगातिक्रमादोषामवि तद्विषययागारि कश्चिदनृतिषठेत्तया नियोगापिद्धिरित्यथः १०४३ कारकं वाक्रिया वा स्याद्यदि वा स्याक्रियाफटम्‌ तस्य लोकिकमासिदधरटोकिकत्वं प्रसज्यते। १०४४

१. श्रैं ग. “स्तदा भ'। क. प्नृत्तिशि |

-^---

२७८ सृरेश्वराचार्यृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ संबन्ध-

किंच कारकं वा क्रिया वा तत्फलं वा नियोगः स्ैथाऽपि तस्य मानान्तरगम्यत्वेन

घटादितुल्यत्वादवेदिकत्वापत्तिरित्याह कारकं वेति १०४४ फेकातम्यवस्तुनिष्ठे तु यथोक्तन्यायवत्मंना किदपि दोषः स्याद्रचस्यस्मिन्मनागपि १०४५

ननु नियोगस्य मानान्तरगम्यतया वेदस्यातन्नि्ठत्वे ब्रह्मणोऽपि सिद्धत्वान्मानान्तरग- म्यत्वसरंभवात्कुतो वेद प्रमाणता तत्राऽऽह एेकात्म्येति तत्वमादौ वचसि वस्तुनिष्ठ सति नाऽऽत्मन्येवाऽऽत्मदाब्दस्य प्रयोगादितयाद्यक्तन्यायात्तत्र प्रामाण्ये दोषो कशि- दपि स्यादतो नियोगबरह्मणोन मनागपि साम्यमित्यथः १०४९

नेति नेदयादिवाक्येभ्यो योऽर्थोऽनन्यानुभूतिगः लीकिकत्वं कथं तस्य सवेमेयातिलदयिनः १०४६ यत्तु परिद्धताद्हमणो मानान्तरगम्यत्वं तदूषितमपि विधान्तरेण दूषयति नेत्या दिना निषेधश्ुत्यनुरोधेन निविरोषत्वात्परज्ञानादिश्रुयनुसारेण खप्रकादात्वाच शब्दा- दिविरक्षणस्य वस्तुनो छोकिकमानगम्यतेल्थः १०४६ इत्युक्तमभिसंधाय दृष्टादिवचनं जगौ लोकिकत्वपसिद्ध्थं नियोगस्य घटादिवत्‌ १०४७

ज्व वेदिकं नियोगस्तु नेत्युक्तेऽथं भाष्यमवतारयति इत्युक्तमिति करियाकार- कफटकतेन्यत्वानामन्यतमस्मिननियोगे मानान्तरयोग्यत्वान्नाऽऽगमो ऽनुसंघेयो ग्युत्पत्ति- कालाधिगतद्विविधफटोपायत्वाभिमतनियोगावगमस्य मानान्तरेणापि संभवात्तत्न तस्य वेदिकतेत्यक्तम्‌ ददि कृत्वा घटवत्तस्य टोकिकत्वपिद्यर्थ॒दृष्टविषयेत्यारि भाप्यमि- त्थः १०४७

आस्तां वेदान्तमानत्वं त्यक्तं तत्कामतस्तव वस्तु्युक्तेने चेन्मात्वं कम॑काण्डेऽपि तद्धवेत्‌ १०४८

चाप्रतीतयादिभाष्यस्य सवैथाऽपीलयम्मात्पराक्तनस्य तात्पर्यमाह आस्तामिति तत््मदेवस्तुनि मानत्वं तिष्ठतु तदस्माभिस्त्वदिच्छातस्तयक्तं , तथाऽपि सिद्धे वेदमानत्व नेष्टं चेत्कमकाण्डेऽपि तदमानत्वं खार सयादृहेतरात्मादिषियं विना तदप्रामाण्यात्तथा तन्मानत्वमिच्छता सिद्धे मविष्यदेहयोगिन्यात्मनि स्वगौदौ तत्परामाण्योपगमात्कार्ये वेदप्रामाण्यानियमद्वदान्तानामपि सरथ प्रामाण्यसिद्धिरित्यथः १०४८

` भविष्यदेहसषन्धी वाक्यादात्मा चेन्मितः मानान्तरा कः कुयोदद््टाथाः क्रियाः सुधीः १०४९ ननु भविष्येहसंबन्ध्यात्मन्ञानं विनाऽपि विधेरदृषटार्थक्रियाघ प्रवृत्तेन तादगात्मा शाज्ञादरम्यत इत्याशङ्कय चेत्यादिमाष्यं म्याच््टे भविष्यदिति देहान्तरसंब-

वातिकम्‌ |, आनन्दगिरिकरतशाखपकाशिकास्यटीकासंवरितम्‌ २७९

न्ध्यात्मा शाचखान्मानान्तराज्ानम्युपगमाद्वक्ष्यमाणन्यायाचाप्रमितशरत्तदा भोक्तुरज्ता- नान्न बुद्धिपुवकारी यागाचनुतिष्टेह्ठोकाय , तस्य॒ तादृगात्माक्ित्वमनानतो जन्मान्तरे. टानिषटातिहानीच्छया वैदिकक्रियास्वप्वततेरतस्तादगात्मास्ित्वादौ कर्मकाण्डं माप्योक्तं शाखं प्रमाणं, तत्प्रामाण्यं चौत्पत्तिकपूत्रेहेत्वविशोषादुपगतमिति मावः ॥१०४९॥ नापि सांख्यपमासिद्धमात्मानमवगच्छतः देहा्यनभिसंबन्धातमृत्तिः स्यात्करियास्विह १०५० सांख्यास्त्वन्तःकरणे चित्प्रतिनिम्बस्तथाविधबिम्बपुरः सरः प्रतिबिम्बत्वात्संमतवदित्य- नुमानादुक्तात्मानं साधयन्तस्तसषिन्वेदप्रामाण्यं मृष्यन्ते तान्प्रत्याह नापीति मांर्यानुमानेनाऽऽत्मानं जानतोऽपि क्रियासु प्रवृत्तिरसद्गोदासीनस्य तदात्मनो देहासंबन्धात्तदभावे चाप्रवृततेुन्यथा मुक्तस्यापि प्रसङ्गादित्यथः १०९० कमकाण्डेऽधिकार्यस्मिन्यारक्संभाव्यतेऽञ्जसा तादक्संपरतिपत्यर्थं चासतीति भण्यते १०५१ क्माधिकारस्तरि कस्येलाश्ङ्य देहादयतिरिक्तस्य तेनाध्यापेन संबद्धस्येलत्र भाष्य- मवतारयति कर्मेति १०९१ कर्मभ्यः फलमिच्छद्धिरदं च्मेव वा देहावस्थान्तरावेशे रमाणं वाच्यमात्मनः १०५२ आत्मनो देहायतिरिक्तस्य देहान्तरयोगिनो मानं विना स्वतःसिद्धेने तत्र मानम- नेष्यं तत्कथमुक्तात्मनि शाख्रमानतेतयाशङ्कयाऽऽह कमभ्य इति आत्मनः स्वतःसिद्धस्यापि वतंमानदेहादि हित्वा देहान्तरादियोगे मानं॑वाच्यमन्यथा तदि- धन तमन्तरेण वेदिककर्मणां कतौ मोक्ता चास्ति,न तज्ज्ञानं विना चतुिचो- दनावशादेव प्रवृत्तिः शास्रीये तु म्यवहारे यद्यपीत्या्यनुज्ञामाप्यविरोधादिति भावः १०९५२ कथं तस्य कतैत्वं व्यापित्वाननिष्करियत्वतः चाकः फं गौण्या इलया चेत्सुतरां तत्‌ १०५३ वैरेषिकरादयस्तु वेदिककर्मेणां कतौऽऽत्मा वेदादतेऽकृताम्यागमप्रसङ्गादितर्कवहा- देव सिध्यतीति मन्यन्ते तान्प्रत्याह कथं चेति। कारकाप्रयोज्यस्य तत्प्रयोक्तृतवं कुत्व तदात्मनो नभोवद्विभुतवादकरियस्यायुक्तमित्यथेः मा मृदात्मा कतौ तथाऽपि मोक्तेति सांस्यास्तान्प्रत्याह चेति। शाल्ञफल प्रयोक्तरीति न्यायारित्यथः। किं चाऽऽत्मनो भोक्तृत्वं गौणं मुख्यं वा तत्राऽऽचमनुवदति गोण्येति प्रधानप्वततेरातमा्त्वादुपचा- रात्सोऽपि भोक्ता चेदिल्थः तरं मुर्यमोक्तुत्वस्याभावादात्मनो तदुपचरितिमपि

२८० सुरेश्वराचा्यङृतं बृहदारण्यकोपनिषद्धाष्यवातिकय्‌ , [ संबन्ध-

युक्तं, तदात्मनो वास्तवं तस्यासश्नोदासीनत्वादवास्तवं तदिषटमेेत्याह सुतरा- मिति १०६३ पुखुयकर॑त्वपक्ेऽपि ह्निरमोक्षः प्रसज्यते मानेन नाश्यतेऽज्ानं, ज्ञापकं हि कारकम्‌ १०५४ मुख्यं चेद्रोक्तृत्वं॑कवरत्वमपि तथा स्यात्ततश्चानिरमोक्ष इति कल्पान्तरं प्रत्याह मुख्येति वास्तवमपि कतत्वादि माननिरस्यमितयाराङ्कयाऽऽह मानेनेति तस्य वस्त्वनिवतंकत्वे युक्तिमाह ज्ञापकं हीति १०५४॥ देहान्तराभिसंबन्धो भावित्वा्नाक्षगोचरः छिङ्गसाटरयविरहानानमा नोपमा तथा १०५५ मांस्यादिमतेन देहान्तरयोम्यात्माऽकती भोक्ता चाज्ञातोऽपि विना वेदं मान॑न्त- रादेव सेत्स्यतीति चेत्तत्कि प्रयक्षमनुमानं वोपमानं वाऽथौपत्तिवाऽभावो वा नाऽऽ इत्याह देहान्तरेति तस्य वर्तमानमात्रविषयत्वादिव्य्थः द्वितीयतृतीयौ निरस्यति लिङ्गेति अव्रिनामृतटिज्ञोत्थानुमानस्य तदभावादनुत्थानं सादृश्यकरणकोपमानस्य तदमावादप्रवृत्तिरित्यथः १०९९ शब्दादात्मनि संसिद्धे पूरवोक्तन्यायतो ्रुताथौपत्तिरप्यत्न नाभावो मानभावतः १०५६ अर्थापत्तिरपि तावदृष्टा्थापत्तिरत्र संभविनी प्रकृतमात्मानं विनाऽनुपपन्नदष्टामा-

-- वान्नापि श्ुताथीपततिर्वस्नयक्तेन बेदित्यादिन्यायेन योनिमन्ये प्रपयन्ते शरीरत्वायेतया-

दिभाष्योक्तशास्रादेवोक्तात्मनि सिद्धे सत्यनुपपन्नवाक्येकदेास्याप्रतिपन्नत्वादित्याह शब्दादिति उक्तात्मनि शब्दस्य भावादभावोऽपि मानानुदयाछ्यो तस्मिन्भावे मानमिल्याह नेति १०५६ चादृप्रययास्सिद्धिरात्मनः स्याकदाचन बोधानुभवसंवित्तिपित्तयो ह्यात्मवाचिनः २०५७ उक्तातमन्यहप्रत्ययो मानमहमिलत्र देहाकारास्कुरणादतिरिक्तात्मासित्वस्य तैनैव स्ूत्युपपत्तरित्याशाङ्कबाऽऽह रति कदाचनेलयवस्थात्रयोक्तिः आत्मनोऽहंपर- त्ययवेदयत्वाभावे हेतुमाह बोपेति बोधादिशब्दानां खसंवेदनगोचराणां विद्र्यव- हारिष्वात्मवाचित्वप्रभिद्धेः स्प्रकाद्रात्वादात्मनो नाहधीग्राह्यतेति भावः १०९५७ ` यस्यानुभवसिद्धेव सिद्धिः स्याद्रटसिद्धिवत्‌ ` ततोऽदंपत्ययात्सिद्धिमीक्षतेऽनुभवः कथम्‌ १०५८ किंचाहमिति धीनीऽऽत्मग्राहिका तद्ाष्यत्वाद्भटधीवदित्याह यस्येति यथा घटधीवृत्तिरूपा जइत्मेन स्वतोऽसिद्धेगनुभवादेव सिध्यति ता यस्याहंप्रत्ययस्य

सर्तिकम्‌ ] ' आनन्दगिरिङतशास्चमकारिकाख्यटीकासंवछितम्‌ २८ ?

जडत्वाविरोषादनुभवङूपस्फुरणादेव फूतित्नासावनुभवस्ततः खपिद्धिमक्षते, तस्मादनु- भवेकतानस्याऽऽत्मनो नाहप्रत्ययाधीना सिद्धिरितयथः १०९८

मानादनुभवः सिद्धो जडः स्याद्रटवन्न चेत्‌ नैरपेक्ष्यं चिदात्मले, स्याचान्योन्यसमाश्रयः १०५९ अहन्ञानस्याऽऽत्मग्राहकत्वे घटवदात्मनो जडतेति विपक्षे दोषमाह मानादिति। मेयस्यापि जउत्वामावं शङ्कते चेदिति तर्हि बलदेव चिदात्मते प्राप्ते नाहंधीगरा- ह्यता संविदूपत्वात्तद्रदित्यनुमानादित्याह नैरपेक्ष्यपिति तस्याहंग्राह्यत्रे बाधका- न्तरमाह स्याचेति १०५९९. | आत्मनोऽदहंधियः सिद्धिरात्मसिद्धिरहंमतेः | अन्योन्याभ्रयतेवं स्यादहबुद्धयात्मनोरधृवम्‌ १०६० आत्मनश्वकषुरादिवदज्ञातस्य ज्ञानहेतुत्वं सुतस्य तददद्चीनादहंधीकरतैत्रे चोपकर- णान्तरानपेक्षत्वात्सदा तत्करणापत्तिः प्रमितस्याऽऽत्मनो ज्ञानकतैत्वे सल्यहमत्ययेनाऽऽ- त्मप्रमितिस्तेन प्रमितेनाहप्र्ययोत्पत्तिरित्यन्योन्याश्रयतां विदादयति आत्मन इति १०६० अहंधीरात्मनः कायं कारणेनाऽऽप्यते सदा तया तस्य कथं व्या्िरव्याक्तौ मेयता कथम्‌ १०६१ किं चाहपत्ययो नाऽऽत्मग्राहकस्तत्कायंत्वाद्रागादिवदित्याह अहीरिति किं चाऽऽत्मा नाहधीमग्राह्यस्तत्प्रकाङाकत्वाद्यो यत्प्रकााको तत्प्रकार्यो यथा धटप्र- काशको दीपो घराप्रकार्य इत्याह कारणेनेति अहंधिया मा मूदात्मनो व्याप्ति स्थाऽपि तन्मेयता स्यारित्याशङ्कयाऽऽह अनव्याप्नाधिति नहि तद्याप्िमन्तरेण तन्मयत्वं दृष्टचरमितयथंः १०६१

क्रियाकाले गुणीभावाक्तक्रियासिद्धावसंमवात्‌ कतु प्रमेयता स्यादहैबुद्धया कथंचन १०६२

किं च॑ऽऽत्ममात्रस्याहधीग्राह्यतवं कर्तत्वेन क्रियामारढस्य वा नाऽऽयो मेोक्षादा-. वपि प्रसङ्कात्तत्र तंदभावाननेति चेत्तरि तत्र यथा प्रथा तथाऽन्यत्रापि स्यात्न चतत्र तत्प्रथैव नास्तीति वाच्यं तदृष्टरविपरिरोपश्रवणान्न द्वितीय इत्याह ्रियेति अस्यारथः- कर्तुरात्मनो ऽहंधीरूपक्रियाकाठे वा तत्पराक्ले वा तदुत्तरकाले वा तत्कमेलवं नाऽऽ क्रियां प्रति कर्तूणभूततवात्कियापिद्धौ सलां तांप्रति कर्तवयोगात्कमणः परथानत्वादेकस्यैकामेव क्रियां प्रति युगपटुणप्रधानत्वासंमवानेतरो क्रियापिद्धिप्रागुत्तर- , काशटयोसखदमावात्कर्ुरसंभवातस्मा्तस्याहबुच्या ॒मेयतेति कर्ुरहंधीकमेत्वे तम्याः

खकर्मत्वमपि स्यत्तद्विशिष्टसयैव कर्तृत्ारिति मत्वा कथंननेव्युक्तम्‌ ०६२

२८२ सुरेशवराचायंकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ ` [ संबन्ध- संविद्रूपे प्रमेये संविदन्या फलं भवेत्‌ संविद्रयाभासो नानुमेयं फलं कचित्‌ १०६३ किंचाहंधीम्राह्यत्वमसंविदात्मनः संविदात्मनो वा तत्राऽऽद्यमङ्गीकृत्य द्वितीयं दूष- यति संविदिति अस्तु मेयभूतप्रत्यगात्मसंविदोऽन्या संवित्फलं का हानिरत आह चेति पंविदात्मनि संविदन्तरस्याननुमवेऽपि व्यवहाररिङ्किन तदनुमेयमित्याडा- ङकयानोपाधिके खप्रकाशे तम्मिन्नानुमानमित्याह नेति फरस्य खतःस्फुरणात्फलान्त- राभावादात्मन्यनात्मनि वा नानुमेयं तदा व्यवहारस्त्वात्मनः संविद्रूपत्वादपि सिध्यती- त्यथः १०६३ घाद्याकारसंविद्रच्द्ुद्धायामपि संविदि संविद्विशिष्टा संवित्स्यान्न चासावात्मनीश्ष्यते १०६४ ` आयपाद्रयार्थं दृष्टान्तेन स्पष्टयति घटादीति संविदात्मनि संविदाकारसंवि- तप्रपङ्गस्येष्टप्वमाङ्ङ्कयाऽऽह चेति १०६४ प्रमातरि मये स्यात्फलं कस्येति भण्यताम्‌ मातुस्तस्य मेयत्वान्ापि मेये फटं कचित्‌ १०६५ आत्मनि संविदन्तराभावादमेयत्वमुक्त्वा फलामावप्रपङ्गाच्चैवमिति विवक्षुराक्षिपति धरमातरीति मातरेव फटित्वात्कथं तदभावस्तत्राऽऽह मातुरिति मेयत्वेऽपि फरित्वं किं स्यान्मेये धादौ तस्येष्टत्वादित्याङङ्कयाऽऽह नापीति फलं प्रका- शो ऽप्रकाडो वाऽ नाप्रका्स्य प्रकादाश्रयत्वम्‌ द्वितीये तेन घटादौ नाधिकमाच- रितमिति जगदान्ध्यमिति भावः १०६९५ ` जडत्वात्तत्र मेयस्य फलं मातरि चेन्मतम्‌ मेयता जडताऽत्रापि संविचेन्न प्रमाणजा २०६६ घटादेर्मयस्य जाञ्यात्तत्र फलाभावो युक्तो मातरि मेयेऽपि तदभावात्फलमिति दाङकते जडत्वादिति मातयैपि मयते तस्मादेव प्रटवज्नाड्याततद्रदेव फछतिति दूषयति मेयत इति आत्मनो घटादिवेरक्षण्यार्थं संविच्ेष्टेनै नडतेति शङ्कते संविदिति तहिं नाऽऽत्मनि मानजा पत्रिदन्या कल्प्या संविद्रयादृष्टेरुक्तत्वादि- त्याह नेति १०६६ ` धमेत्ेनाप्यहवुद्धन भदो धमिणाऽऽत्मना रुपं द्रव्यात्मनो नान्यद्रसादेस्त॑द्विभिद्यते १०६७ कर चाहपियोऽनात्मधरमत्वमात्मधर्मत्वं वा नाऽऽद्योऽनम्युपगमादरूतचैतन्यवादापाताच ' द्वितीये धर्मिणोऽमेदरे धर्मधमित्ं नैकत्र तत्वमिति मन्वानो भेदपक्षे दोषमाह

ग. 'स्तदटिभि।

नातिकम्‌ | * आनन्द गिरिङृतास्रभकारिकाख्यदीकासंवरितम्‌। २८३

धमेत्वेनेति मेदे गवाश्ववद्धर्मधा्मित्वापिद्धिरिति भावः अहृद्ध्मतेनाङ्गीकारेऽपि तस्या धरमिणाऽऽत्मना भेदो नेति योजना धर्मस्य धर्मिणो भेदाभावे दृष्टान्तमाह रूपमिति अन्यथा शूपरूपितेयथः रूपं मिमान भातीति चैत्सत्यं धममान्तरा दम्येन्तराच्ेत्याह रसादेरिति एवमहन्ञानस्याऽऽत्मधर्मतेनेष्टस्य भेदेऽेदे ध। तदग्राहित्वमभेदे विषयविषयित्वायोगाद्धेदे संमन्धापिद्धेरिति भावः १०६७ दरन्यादि चाऽऽत्मनो रूपं प्रमेयं यदुदीरितम्‌ घटवत्तदहै बुद्धेः प्रलयण्टत्तेन गोचरः १०६८ आत्मनो द्रग्यबोधरूपत्वादूव्यरूपेण मेयत्वं बोधरूपेण मातृत्वमिलेकस्यैव ्राह्य्रा- हकात्मकस्याहंधिया सिद्धिरिति केचित्तान्प्रलाह द्रन्यादीति। द्रव्यं बोधश्वाऽऽत्मनो रूप तत्र यद्यं मेयमुक्तं तदहंबुदधेनं गोचरः प्रतीच्याश्चये वृ्तिराश्चितत्वेन तस्या यतोऽ- भीष्टाऽतो सा प्रल्म्िषया एतदात्मनिष्ठमहमितिन्ञानं नेतदात्मविषयमेतदात्मनि- एसाक्षात्कारत्वात्तादग्बरसक्षात्कारवदन्यथा घटवदनात्मतेति मावः १०६८

' अस्मत्मत्ययसंमिन्नं भतयकेतेरि वेदनम्‌ ज्ञानस्य यदुपन्यस्तं विशेषस्तत्र नेक्ष्यते १०६९ यतत ग्राह्यगराहकस्याऽऽत्मनोऽहंधीग्रह्यतवं तत्राऽऽह अस्मदिति अस्याधः- - एकस्य ्राह्यग्राहकत्वविरोधेन क्षणिकन्ञानस्याऽऽत्मत्वं त्वया निरस्यते स॒ दोषस्तेऽपि तस्यो यद्धि प्रतीचि ज्ञानस्य कर्र्यहंरूपितं ज्ञानं मानत्वेन त्वयोक्तं तत्र बोद्धान्न ते विशेष एकस्य ग्रहयग्राहकत्वायोगस्य तुल्यत्वादतो बोद्धात्ते विशेषो वाञ्छितश्चदात्मा नाहंधीगम्य इ्येष्टग्यमिति १०६९

ज्ञानबोधेन नेवाऽऽत्मा मितो,नाप्यात्मसंविदा ज्ञानं, दयं भेदादमेदेऽनुभवः स्वतः १०७० इतश्च दविरूपस्याऽऽत्मनो नाहंधीवेदयतेतयाह ज्ञानेति ज्ञानं बाधांशस्तस्य बोध

स्फरणं तेनेवाऽऽत्मा द्रव्यांशो स्फुरितस्तयोरंशयोमिथो भेदाद्रोधांशस्फुरणस्येवांशान्त रसफुरणतवे द्रव्यस्य बोधादभेदः स्यान्नापि द्रव्यांशस्याऽऽत्मनः स्फुरणेन बोधांशत्य सुरणं , तस्य द्रव्यादभेदापततरतः स्षटुरणमेदान्मानभेदे द्विरूपात्मनो नेकयाऽहधिया सिद्धिरिर्थः द्रग्यबोधारूयमेकमेवाऽऽत्मरूपं ततराहंधीकृतमेकं स्फुरणमिलयङ्खीकारे नानुपपत्तिरित्याशङकयाऽऽह चेति हि द्रव्यं बोधश्त्युभयमात्मरूपं , मिथो व्यावृत्तयोरात्मत्वे तस्यापि मेदापत्तरियथः। एेकरुप्येऽप्यात्मनो नाहबुद्धि विना सिद्ध सत्कृतो बैौद्धाद्विशेषस्तवापी्याशङक याऽऽह अभेद इति १०७०

---= = --~-- ~>

१ख. नेष्यते २. योरि

२८४ सुरेश्वराचायकृतं शृहदारण्यकोपनिषद्धाप्यवार्तिकम्‌ ( संबन्ध-

किं परमाणमहरूपमुताऽऽत्मेवेति कथ्यताम्‌ प्रलक्षत्वान्न तन्मानं नाऽऽत्मा.स्वाथजडत्वतः १०७१

प्रकारान्तरेणाहंधीगम्यत्वमात्मनो निराकर्तुं विकल्पयति किमिति तावत्तद- हुरूपं मानं तस्य रागादिवत्प्रलक्षत्वान्मानस्य चानुमेयत्वं वदता तदनम्युपगमारित्यायं प्रत्याह प्रत्यक्षत्वादिति नाप्यहरूपमात्मेव पारतन्व्यापारतन्त्याम्यां जाञ्याजा- ङ्याम्यां मेदादिति दवितीयं निराह नाऽऽत्मेति १०७१

चाप्यात्मन्यविज्नातेऽहंबुदधेः सिद्धता तव येनाऽऽत्मा स्यादहैबुद्धेरनुमेया हि सा स्थिता १०७२

किं चाहोधियो मानत्वेऽप्युमयांशस्याऽऽत्मनो तन्मेयता तस्मिन्नष्टे नाहधीर- ` िस्तददष्टो नाऽऽत्मधीरिति ज्ञप्तावन्योन्याश्रयत्वापत्तेरित्याह चेति अक्षारिव- दज्ञातेवार्हधीरात्मानं साधयतीति चेन्नेत्याह येनेति येनाज्ञाताहबुद्धरात्मपसाध- कत्वेनाऽऽत्मा तद्विषयः स्यान्न तथा बुद्धेरबुद्धायाः साधकत्वं प्रकारो बुद्धिरिति न्याया- दीपवद्धाने सत्येव तस्याः साधकत्वसंभवादिति मावः तथाऽप्यात्मनः सत्तामात्रेण बुद्धिसाधकत्वान्नान्योन्याश्रयतेत्यारङ्कयाऽऽह अनुमेयेति सा रि बुद्धिरनुमेया त्वयाऽऽस्थिता नानाकारामेव बुद्धिमनुमिमीमह इति स्थितेरहवुच्यनुमाने चाऽऽत्मसं- विलिङ्ग ततो शिङ्गन्ञाने तद्विशिष्टात्मनोऽपि तदधोम्यादात्मनि ज्ञतेऽहंधीस्ततश्वा ऽऽ- त्मधीरिति व्यक्तेवान्योन्याश्रयतेत््ेः आत्मनोऽहंधियः सिद्धिरियत्राऽऽत्मप्र- मितेरहंप्र्ययोत्पततश्वान्योन्याश्रयत्वमुक्तमिह तु द्वयोरपि प्रतीतावेव तदुच्यत इति विदोषः १०७२

निरंशस्य चाप्यंशकल्पनाऽप्युपपयते स्वात्मतच्रे विषये मानवोधः सदा भवेत्‌ १०७२

आत्मनोऽशद्धयमाश्रितयाहंधीगम्यत्वायोगमुक्त्वा तदेवाशद्वयं युक्तमित्याह निरंशस्येति 'अपिद्रयादृषटत्वकरुप्यत्वयोरनुपपत्तिः सूच्यते तावदात्मनोऽशद्रयं दृष्टं नापि कल्पयितुं शक्यं कल्पकाभावान्निप्कटादिश्रुत्या निरंशत्ववित्तेरित्यथः किं चाऽऽत्मेवाहधियो हेतुरन्योऽपि वाऽऽदं प्रत्याह स्वात्मेति आत्ममा्रस्याह धीहेतुत्वे सामग्याः सदा भावात्कायंस्यापि मानाख्यबोधस्याहप्रययस्य सदा प्रसक्तेः स्वापाद्यतिद्धिरित्यथैः कारणान्तरमपि सदाऽस्ि मनःसंयोगादीव्युक्तदोषतादवस्थ्यं चकाराथैः १०७६३ | अज्ञातत्वं विना मानं नाहेषत्यय आत्मनः ' अज्ञातत्वमतो वाच्यमात्मनोऽज घटादिवत्‌ १०७४

मातुरात्त्वाङ्गीकारेणाहंधीग्रह्यतवं तस्य॒निरसतमस्तु वा मातुरहुभीगम्यत्वं नाप्ता

“वातिकम्‌ ]* आनन्दगिरिकृतशाख्चपकाशिकार्यटीकासंवरितम्‌ २८५

वात्मा, तन्नाऽऽत्मनस्तदराष्यतेत्याह अह्नातत्वमिति आत्मनो मातुरज्ञातत्वं विना तत्राहंधीने मानमतो मातरि मानप्रवृत्य्थमन्ञातत्वं वाच्यं; तञ स्वतः परतो वा सिध्यति नाऽऽदयोऽनस्युपगमारितीयेऽपि मानाद्वा मातुर्वा निलयानुभवाद्वा तत्सिद्धिनी ऽऽद्योऽनव- स्थानान्मानादनिवुत््यापत्तेश्च , द्वितीयो धटवन्मेयस्य मातुरसराषकत्वादि त्यथः १०७४ तस्याप्यनुभवास्सिद्धिय॑युच्येत घटादिवत्‌ सिद्ध आत्मा पृथ्धतुरनो चेन्माता सिध्यति १०७५ तृतीयमारम्बते तस्येति ज्ञातत्वस्येवेतिदृषटान्तार्थोऽपिशब्दः तर्हि मातुः पका- शाद्धटदेरिवाऽऽत्मनस्तदज्ञातत्वादिमाधकस्यान्यतवान्मातुरहंधीवेद्यत्वेऽपि नाऽ ऽत्मन सतदवेतेत्याह धटादिवदिति मतुरज्ञातत्वादिसाघकसाक्ष्यनम्युपगमे त्र मानाप्र- वृत्तेनीसो सिध्येदिति विपक्षे दोषमाह नो चेदिति १०७९ प्माणसंफएुबो ऽप्युक्तो दुरादेव निवतितः अन्यत्रापि हि मानानां नैव संव इष्यते १०७६ बार्तिककारमतेऽहप्र्ययगम्यत्वमात्मनो निरस्तं शब्दादिधीविषयत्वेन शब्दादि, स्वप्रकाङात्वेन स्वरूपमाश्रयत्वेनाऽऽत्मानं साधयतीति सवार्थधीरात्मनि मानमिति गुरुमतमाशङ्कया ऽऽह प्रमाणेति योऽपि मानानां शब्दादिज्ञानानामेकत्राऽऽत्मन्या- वेशो गुरुमतानुषारिभिरुक्तः सोऽपि दूरतो वारितो ऽदज्ञानस्या ऽऽत्मनि संभावितमानत्व- स्याप्युक्तनीतया तन्मानत्वे प्रतयक्ते शब्दादिधियां तन्मानत्वसरंभावनामात्रस्येवाभावात्तासु चाऽऽत्मनो भानेऽथेवत्तत्कमेत्वं तत्र भासमानत्वस्येव तहक्षणत्वादित्य्थः आत्मन्य- ध्यक्षानुमानश्रुतीनां मानत्वान्नास्य वेदैकवेद्यतेति ताकिकास्तान्रत्याह अन्येति ताकिकमतेऽपि नाऽऽत्मनि मानानां संभूय समवेशोऽम्युपगन्तुं शक्यते योऽहंधियोऽ- पयक्तन्यायान्न विषयः स॒कथमनुमानादेरविषयः स्यान्न शब्दादिप्वपि संवो . दूरादेव प्रतिदेहं भिनेष्वात्मप्ु शब्दादिहीनत्वात्ततोऽपि दवीयान््रहमात्मनीलथंः १०७६ अङ्ञातावगमे यद्रत्ममातयपितं फलम्‌ मेये पूवैमानेन तद्रन्मानान्तरेरपि १०७७ कयं शब्दादिषु संवासत्तवं॑ पूर्वोत्तरमानानामेकामिनर्थे फरहेतुत्वेनाऽऽवे श्ाद्वा तन्मातराद्रा नाऽऽ इत्याह अङ्गतेति अज्ञातस्य ज्ञाने क्रियमाणे पूत॑प्रमा- णेन मातरि फलमर्ितं मेये मूतनैतन्यवादानभ्युपगमदेवमुततरपि मानेमातराधितमेव फलमरप्यते पूर्वस्मात्तेषामविरेषादिलर्थः १०७७ अतोऽनधिगताबेशात्सर्वेषां संएुवः कुतः मान्तरैरववुद्धेऽपि जातेऽप्यज्गाततोऽन्यतः १०७८

२८६ सुरेश्वराचायङृतं बहदारण्यकोपनिषद्धाष्यवातिकम्‌ ' [ संबन्ध

मानानां मातृस्थफलहेतुतवेऽपि किं ते जातं तदाह अत इति मेये मानानां फलान्थकत्वातपृथेवदुत्तरेषामपि शुद्धे वस्तुन्यज्ञात प्रवेशदेकस्मन्मेये फरहेतुतवेनापरे- शान्न सं्टवशङ्कत्यथः कल्पान्तरं निराह मान्तैरिति आद्यमानदृटेऽये मानान्त- शेज्ञीतेऽपि संटवः शक्यशङ्कोऽन्तातातपवमानार्थाज्ज्ातत्वविशिष्टस्योत्तरमानार्थस्या- न्यत्वात्तदुत्तरेष्वपि मानेषूक्तविषयमेदस्य सुवचत्वात्तन्न द्वितीयेऽपि संछवोऽसती- त्यथः १०७८ अथाप्यवगमो मेये तथाऽपि स्यान्न संगवः र्वो ऽनधिगते हतः प्रययोऽधिगते परः १०७९ फटस्य मातृस्थत्वेन मेये मानानामसंएुवमुक्त्वा मेयस्थत्वेऽपि संषुवस्तेषामित्याह। ` अथापीति अपिदब्दाम्यामवगमस्य प्रकाश्चात्मनोऽथ संभवोऽभ्युपगमवादत्वं चस्य योलयते कथमत्र संवराित्यं तत्राऽऽह पूर्वं इति १०७९ पूर्वेण निधिते चःस्यान्नोत्तरस्य प्रमाणता तथा संदेह एकस्मादन्यस्मांद्धि विनिश्चयः १०८० विरोषणमेदेऽपि विरोप्यामेदाहवौरा संुतिरिति वेत्तथाऽपि पूवमाननिश्चितेऽ् मानान्तरस्य मानत्वममानत्वं॑वाऽऽये सं्वोऽथीकारभेदादेव तक्निरासादिति मत्वा द्वितीयमनुवदति पूर्वेणेति तथा सयेकस्मादुत्तरमानतः संदेहशब्दितोऽनुवादः व्यादन्यस्माच्चाथ्यैमानादर्थे निश्वयोऽतो संव इत्याह तथेति १०८० निःसामान्यविहेषेषु नातः सं एव इष्यते यथान्यत्र तथेहापि बेदान्तेष्वभ्युपेयताम्‌ १०८१ शन्दादिप्वसंषवेऽपि प्रतिदेहं भिन्नेष्वात्मपु स॒ स्यादित्याहङ्कयाऽऽह निःसा- मान्येति यतो दरितविधया सामान्यविशेषवत्सु संमाव्ितसंषवेष्वपि शब्दादिषु निरस्तोऽतो निर्गतपामान्यविदोषेषु चिन्मत्रेप्वात्मखसो दूरोत्सारितसतेषु खप्रकाशाबि- मरतिष्वेकस्यापि मानस्याप्रवेशादौपनिषदत्वस्य चानन्तरमेव वेदनान्न चैवमात्मभेदस्तस्य प्रातिमापिकत्वेऽप्यवस्तुत्वादित्ययैः तथाऽपि ब्रह्मात्मनि संइवादोपनिषदत्वहानिरिला- दाङ्कय सं्ुवनिरासस्य प्रकृतोपयोगमाह यथेति शब्दादिष्वात्मघ्ु वाऽसं्टवाद्वेदा- नेषु प्रतिपा्नरह्मात्मन्यपि तदभावोऽभ्युपेयसतत्र मानान्तरवातौमात्रस्याप्यभावेात्तत्प्रव- दास्य तस्मिन्नपास्तत्वादतो वेदान्तानामेव तत्र मानतेति तदौपनिषदत्वसिदधिरि- त्यथः १०८१ यतो मानानि सिध्यन्ति जाग्रदादित्रयं तथा भावाभावविभागश्च ब्रह्मास्मीति बोध्यते १०८२

१८. स्माश्चवि।

| 1

कार्तिकम्‌ ]. भानन्दगिरितशाज्ञमकारिकार्यदीकासंवछितम्‌ २८७

ननु ब्रसमत्मनि मानान्तरागोचर कुतो वेदान्तमानता ततेन तु मानानीलयादौ परल- लादानां निलयानुभवत्रह्ात्मविषयत्व्योक्ततादियशङ्कबोपाधिद्रारा॒मानान्तराण तद्विषयत्वस्य तत्रोक्तत्वात्कैवं ब्रह्म वेदानौकवेद्यमिति मत्वाऽऽह यत रहा नाञ्यादध्यक्षादीनां खतोऽपिद्धेयदरशात्तानि स्फुरन्ति नासो तेषां बिषयो दीष.-- देखदभापित्वादित्यथः मानान्तरागोचरत्वेऽपि प्रतीचो ब्रह्मत्ममुनम हेक्यविरोधादिव्याशङ्कय तस्यावस्थासाकषित्वान्न तदरत्ते्याह जाग्र... िध्यन्तीत्यन्वयाथं तथेत्युक्तम्‌ तथाऽपि सद्रयस्य नाद्रयत्रह्मैक्यमित्यारङ्कथ क, द्ेतसाधकस्य वास्तवाद्वयत्वमविरुद्धमित्याह भावेति पूर्ववदन्वयार्श्चकारः त्वभ शुद्धमनूदय ब्रह्मेति तदथत्वं तस्य बोध्यते वाक्येनाहं ब्ह्मास्मीत्यादिनेति वाक्यार्थमाह ब्रह्मेति १०८२ | यतोऽसिद्धानि सिध्यन्ति. भावाभावौ यदाश्रयो.॥ ; योऽनन्यार्थो यदथं सर्व योऽनन्यद्क्सदा १०८२ त्वमर्थोक्तिद्वारा वाक्याथमुक्त्वा तद्थोक्तिद्वाराऽपि तं कथयति यत इति स्वतः- सत्तास्फ़तिहीनानि जडानि यत्प्रसादात्ते लभन्ते, तानि न्धात्मकानि भावाभावरूपाणि यत्र तिष्ठन्ति, यश्च सुखलक्षणाक्रान्ततया सुखत्वेन शाखे कथ्यते,योऽपि सदास्फुरदू- पतया साधकान्तरं नेक्षते, तेन परात्मना साक्षयेक्यं वाक्यबोध्यमिलय्थः १०८३ परमेयादित्रयं यस्मात्परस्परविलक्षणम्‌ आत्मानं लभते सत्यः सोऽध्यक्षोऽरत्ाभ्युपेयताम्‌ १०८९ उक्तलक्षणः साक्ष्येव नासि क्रथं तस्य ब्रह्मत्वं बोध्यते तत्राऽऽह प्रमेयेति मात्रादित्रयं कत्रीदित्रयं भोक््ादित्रयं मिथो विलक्षणं यतः सत्वादयशरुते यश्च स्वप्र. तादौ नान्यदपेक्षतेऽबाधितकूटस्यसत्संविद्रपत्वात्स कूटस्थो भोधोऽत्र साक्ष्ये पक्षी तर निराकर्तुमशक्यत्वान्नाहि तिरासे मात्रादिभावाभावसिद्धिषिमतमेतद्राहकेन्दियकन्ञाः तिरिक्तास्मदीयप्रत्यक्षग्राह्यं प्रत्यक्षत्वात्कुम्भवदिति प्रयोगोपपत्तेरिति भावः॥१०८ असंकुचिताचित्पग्नः परा्ञे स्वम्रपवोधवत्‌ तथा प्रफुटबोधाग्नः पराज्ञवत्स्वम्रबोधयोः १०८५ तथाऽपि खापे बोधमूर्तिः साक्षी नासि तत्र तदननुभवादिल्यादाङ्कय जागरादे ्फुटानुभववत्तत्रापि स॒ वक्तव्यो "नहि द्ुरियादिशुतेरात्मनसत्र सवितृसंनिधो सरोज वत्प्रकणितानुमवत्वदृष्टेरित्याह असंखुचितेति तरिं जागरादाविव स्वापेऽपि स! शेषः स्यादित्याराङ्कयाऽऽह तथेति स्वापे बोधसत्ववत्तस्याविदोषत्वमपि मन्तव्य

~ =" ~~ -~---- "~ -- ~~ ~ ~--**

भन ----- ~ ~ ~ ~ --- ~= ------= न~ ----~----------*

घ. "त्ाभिपीय'।

२८८ सुरेशवराचार्यङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ ` [ संबन्ध

मत्रापंसर्गस्त्वस्येति भुतेरतः स्वापवदवस्थाद्येऽपि विषयेषु ॒वस्तुतोऽप्रसारितप्रबोधः परयगात्माऽसङ्गी हीत्यादिुतेरित्यथः १०८५ साक्ष्यसबन्धतः साक्षी स्वतः साप्षिताऽऽत्मनः॥ परत्यच्यातरेकदृषटित्वाद्धियां बाचामगोचरः १०८६ पाकषित्वाद्रोषस्य विदोषत्वं रोकिकवदित्याराङ्कय स्वतोऽन्यतो वा ताक्षितेति विकर्प्याऽऽद्यमसिख्या दूषयति साक्ष्येति अन्यतः साक्षित्वे न॒सविदोषत्वं हयविद्याकृतं तद्वाव निरविरोषत्वं निहन्तीति द्रष्टव्यम्‌ तथाऽपि वागादिविषयत्वादो- धस्य सविदोषत्वं घटादिवदित्याशङ्कथापिद्धिमाह प्रगिति १०८६ अस्मत्पक्षे हि कतैल्यमविव्ामात्रकरिपतम्‌ भः तदभावान्न संसारो भूतो भावी वतेते १०८७ नन्वनुभवात्मा सविरोषः कतत्वाद्राजवन्न चापिद्धिः साक्षयसंजन्धतः साक्षीति वदता संबन्धादिकतृ्वङ्गीकारात्तत्राऽऽह अस्मदिति क्ुत्वादिरतबन्धस्य कल्पितत्वे मोक्ष शाखं प्रमाणयति तदभावादिति पवैकल्पनाहितोरज्ञानस्य ज्ञानाद्ध्वसतेसतद्धेतुको नन्धः सर्वदा ध्वस्तो भवतीत्यर्थः १०८७ ` स्वाभाविक्यप्यविव्रेयमनुभूत्याऽवभासिता तमः सूर्योदयेनेव श्ञानेनोत्कृ्य नाहयते १०८८ नन्वन्ञानमनादित्वादनुभवमात्रसिद्धत्वा्चा ऽऽत्मवन्न निवतत इत्याडङ्क यानादिभाव- त्वमुपाधिरिति मत्वाऽऽह स्वाभाविकीति अवभासितेलत्रापि पूर्वोऽपिः संत्ध्यते उत्करल्याऽऽत्मनः सकाश्ादुत्कृप्यावयवः हिथिलीकृत्येति यावत्‌ १०८८ अनादिकालमज्ञानं ज्ञानेनाऽऽदिमता क्षणात्‌ टृरयते नाह्यमानं हि चास्याऽऽटृत्तिरीकष्यते १०८९ विद्रदनुभवविरुदधं चानुमानमित्याह अनादीति ज्ञानप्रागभावरे चनिकान्त्ं प्रति- द्मिति हिदान्दाथः अन्नानध्वस्यपि ज्ञानमावृत्यपेक्षमियेके तथाच क्षणादित्ययुक्त- मित्याद्राङ्घाऽऽह चेति १०८९ ` एवंभूतोऽप्ययं प्र्क्स्वात्मानुभवसंश्रयात्‌ व्युत्पत्तेः परागविङ्घातः संवाह्नानादिसाक्ष्यपि १०९० शुक्त्यादिज्ञानस्याऽऽवृतत्यनपेक्षस्याक्षानध्वंसित्वेऽपि नाऽऽत्मन्येवं स्वप्रकादो तस्मि- सनज्ञानायोगात्ममाणाप्रव्तरिति चेन्ने्याह एवमिति सवेबुदधितद््तिसा्ित्वादात्मा वनननन स्वानुभवादज्ञातः सिद्धोऽतस्तत्र मानप्रवृत्तिरपि युक्ते- त्यथः १०९०

भन ~ = ~> ~ ~ ~

=-= ~ = * --

१ग्‌. सर्वज्ञा

-बातिकम्‌ ]' आनन्दगिरिङृतशाञख्पकाशिकाख्यदीकासंवरितम्‌। २८९

` तत्वमस्यादितस्तस्मादागमादेवं नान्यतः एेकारम्यवस्तुनः साक्षाद्रधुत्पत्तिरविचाछिनी १०९१ आत्मनि मानोत्थाज्ज्ञानादज्ञानतत्कायध्वंसेऽपि मानमध्यक्षादि स्यादि्याशङ्याऽऽह।

तत्वमिति यस्माद्राक्यादहं बरह्येति ज्ञानात्प्रागविज्ञातं वस्तु तस्मात्तच्वमादेरा- गमादेव तस्यापरोक्षप्रमितिर्मानान्तरस्यानोपाधिकेऽप्मि्प्वततेरक्ततवात्मा प्रमितिः सहेतुसर्वबन्धध्वंित्वेनापुनरावृक्िफटत्वादतिददेतय्थः १०९१

तस्यास्य कमकाण्डेन संबन्ध इति यः पुरा

प्रभरस्तनिणैयाथाय सवैथेत्यादिरुत्तरः १०९२

चासतीत्यादेरनुमेयश्चाऽऽत्मेल्न्तस्य भाप्यस्य तात्प्य॑व्याख्याय सषथेघ्यारि- माप्यतात्पय॑माह तस्येति तस्येत्यादिभाप्येण काण्डयोनियतपैर्वापरयकृतं संबन्धे प्रतिज्ञाय तदथेमेव सिद्धेऽ्थं वेदान्तप्रामाण्यं पर्वोऽपीलयादिना प्रसाध्य वि्याधिकारि- सोम्यं प्रामाण्योपयोगित्वेन सर्वपुरषाणापित्यादि नोक्त्वा परकीयकार्ये वेदप्रा- माण्यं दृष्टविषयेत्यादिना निराकृत्य चापतीत्यादिना परैरपि सिद्धेऽथ वेदप्रामाण्य- स्येष्टग्यत्वायुक्तं वेदान्तानां स्वाथनिष्ठत्वमिति प्रतिष्ठाप्य पत्र कः संबन्धः काण्डयोरिति योऽन्त्भितः प्रशस्तस्य कमेमिः शुद्धदधवैराम्यादि द्वारा ज्ञानोत्पत्तिः संबन्ध इति निर्णयः कैव्यस्तदरथं सर्वथाऽपीत्यादिभाप्यमिल्यथः १०९२

ननु सिद्धे यथोक्तार्थे नाऽऽरम्भे हेतुरीक्ष्यते कृत्लपरयोजनावाप्ैः पूवोक्तैरेव कमभि: १०९३ पुमर्थोपायविरोषार्थनस्तञ्ज्ञापनार्थं क्मकाण्डमारब्धं चेत्तत्रोक्तकमभिरेवाभीषटपुमथ- पिदरवेदान्तारम्भवैयर्थ्यात्न पंबन्धोक्तिः सावकाडोति राङ्कते नन्विति इ्ानिष्टापिहानि- हेतुविदोषाधिनस्तज्ज्ञापनाय कर्मकाण्डारम्भो यथोक्तोऽथसस्मिन्पद्धे स्ति वेदान्तारम्भ हेत्वच्ेसतदारम्मो वृथेवयक्षरार्थः। पूरणप्रुषार्थलाभार्थ तदारम्भमाशङ थाऽऽह कृतसेति। कर्मकाण्डोक्तकर्मभिरेव पूरणपुरुपाधलाभादनारम्यं ज्ञानकाण्डमिलयथः १०९३ नैतदेवं सुखेप्साया जिहासायाश्च दुःखतः निदानस्यानिषिद्धत्वाप्परवोक्तेः कमधिः पुरा १०९४

त्वात्मन इत्यादिमाप्यमुत्तरत्रेन व्याचष्टे नैतदिति पुखं मे स्यादुःखं मा भूदिति पुखदुःखापिहानीच्छदेतुरात्माज्ञानं तस्य कर्मकाण्टोक्तकर्मभिरेव पुवंमनिषि- द्धतवात्तदधानार्ं न्ञानसिद्धये वेदान्तारम्भो युक्तो . नहि कमाण्यन्ञानाविरोधीन्यज्ञानं साक्षदिव क्षपयन्ति अतो वाच्यः संबन्धोऽपि काण्डयोरितयथः १०९४

निःशेषादलादसंमाध्षिः सर्वानथनुतिस्तथा

सर्वेषां पाणिनामेतत्स्वत इं प्रयोजनम्‌ १०९५ ___ ` १. न्स्दा॥सः। ३७

२९० सुरेश्वराचार्यकृतं बहदारण्यकोपनिषद्धाष्यवातिकम्‌ ` [ संबन्ध-

ननु कथं पुखाप्त्यादाविच्छा, नहि विना हेतुं कार्यमसि,न तत्राज्ञानमव हेतुः करमादेरपि संभवात्तत्रा ऽऽह निःशेषेति १०९५ आत्मनस्तखमेतच्च सिद्धं चेतन्यवद्यतः अथष, यो वै भूमेतिभुतिमानानुभूतितः १०९६ दरदिीतफलामिलापित्वस्याशेषजनसाधारण्येऽपि तत्र प्रत्यगज्ञानं हेतुरन्यस्य शङ्कि- तत्वादित्याशङ्कया ऽऽह आत्मन इति सर्वष्टमुभयविधं एरमात्मनः स्वरूपत्वेन चेतन्यवनित्याप्तं चाऽऽतेः स्वारस्येनेच्छा तेन ॒तत्राज्ञानमेवोपादानं क्मादिनिमित्त- मिति भावः फटस्य हेत्वधीनत्वात्कथं तदात्मनस्ततत्वमित्याद्राङ्गय साध्यत्वमोपचारि- कमिति मत्वोक्तं फलमात्मनसत््वमिलयत्र मानमाह अथेति अथैष एव परम आनन्द ` एषाऽस्य परम आनन्द एष ह्येवाऽऽनन्दयाति यो वै भूमा ततपुखमित्यादिधरुतेः सुख- मात्मा परप्रमास्पदत्वाद्धयवदिलनुमानात्सोपुप्तानुमवतश्वाऽऽत्मनो द्विविधं फलं स्वरूप- पिद्धमित्यथः १०९६ स्वगंशब्दामिधश्वायं पुमर्थो यो यथोदितः स्वममित्यादिभिवीक्येखय्यन्तेष्वपि गीयते १०९७ स्वीशब्दोऽप्यात्मनो वाचकस्तस्य यथोक्तफलत्वं गमयतीत्याह स्वर्गेति यो हि प्रत्यगात्मा स्वप्रकाशत्वाद्रयत्वायुक्तं रूपमनतिक्रम्य स्थितः स्वगेडाब्दवाच्यत्वादुभ- यविधफलस्वभाव इत्यः स्वर्गकामादिवाक्ये स्वेश्ब्दस्याथान्तरे प्रयोगवरदात्मनि प्रयोगो भाति तत्कुतोऽस्य स्वर्गशाव्दवाच्यतेत्यशङ्कयाऽऽह स्वगमिति स्वरं लोकमित ऊर्ध्वो विमुक्तोऽहरहवां एवंवित्सर्मं लोकमेत्यनन्ते स्वर्गे रोके ज्येये प्रतितिष्ठ- न्तीलयादिवाक्येदानष्वात्मा स्वर्गशब्द नानतिङायपुमर्भो विवक्षितस्तदन्यत्रवाऽऽत्मन्यपि प्रयोगदश्नादात्मनि प्रयोगादृष्टिरपिद्धेतय्थः १०९७ स्वग पुमथगुदिश्य सवैपाणभतामियम्‌ वाखनःकायचेष्ठा स्याद्राऽपि तत्साधनोपगा १०९८ दिविषोऽपि पृमथः स्वर्गशरत्कर्मभिरेव तत्सिद्धिः खगेदिदेन यागादिविधानादतो नर्यो बेदान्तारम्भेणेलयाशङ्कते स्वगैमिति सर्वेषामप्यधिकृतानामुक्तं खवगीमुदिश्य ्रिविधप्रतृत्िदगोनात्पवृ्तिसाध्यापुरवैवश्ञादेष तत्सिद्ेनार्थो वेदान्तारम्भेणेलयर्थः मोक्षरेतुज्ञानयोगिश्रवणादिनेष्टया ज्ञानद्वारा मोक्षा्थं॑वेदान्तारम्ममाहाङ्कय तयाऽपि स्गैस्येव िद्धेखस्य मोक्षत्वात्तस्य कर्मभिरेव लाभानन वेदान्तारम्भोऽथेवानित्माह याऽपीति १०९८

उत्पस्याधरथनिषठानां सर्वेषामपि कर्मणाम्‌ | स्वगे नेवाधिकारोऽस्ति तस्य सिद्धत्वतः स्वतः १०९९

बातिकम्‌ ]* आनन्दगिरिङृतशाखपकाशिकाख्यरीकासंबलितम्‌ २९१ उत्पतत्यातिविकृतिपस्कृतीनामन्यतमहेतवः सवौणि कर्माणि तेषां कूटस्थनित्यानति-

रायानन्दात्मनि सर्गे व्यापारस्य स्वतःपिद्धतवेनप्राध्यत्वात्खर्गामामे तु व्यापार - सतेषामिति परिहरति उत्पत्यादीति १०९९

स्वात्मसाध्यातिरेकेण सर्वमेव हि साधनम्‌

नाटं साध्यान्तरायेह किम्बसाध्याथसिद्धये ११००

मुख्यस्वगंस्यासाध्यत्वं कैमुतिकन्ययेनाऽऽह स्वात्मेति इहेति साध्यप्ताधनन्यव-

हारभृमिरुक्ता साधनं हि सवमेव स्वमाध्यमर्थ प्ाधयति तु तदतिरेकेण सराध्यान्त- रसिद्धये प्रभवस्यसाध्यस्य पुनरस्य मुर्यस्व्गस्य सिद्धये माधनमदाक्तमिति किम्‌ वक्तत्यमित्यथेः ११००

` यथोक्तपुरुषाथस्य यच्प्याप्नस्व भावता आत्स्वभावतो नाऽऽप्निस्वथाऽप्यज्ञानषेतुतः १४०१ कमोप्राध्यत्वेऽपि यथोक्तपुमथीत्मकस्वर्मस्याऽऽत्मत्वेना ऽऽप्त्वाद्धेत्वनपेक्षत्वात्कृतं वेदान्तारम्भेणेदयाहङ्याऽऽह यथोक्तेति ११०१ * अविच्ान्यवधानस्य नाऽऽत्म्ञानातिरेकतः परध्वस्तिः कमभिः कर्तु शक्या तेषाममानतः ११०२ अन्ञानादुक्तपुमथनाप्तावपि कर्मभिरेव तन्निवृत्तरटं वेदान्तारम्भेणेति चेन्नेत्याह ¦ आअविग्रेति कर्मणामतदध्वं्कत्वे हेतुमाह तेषामिति ११०२ व्यञ्जकं विरहय्यान्यत्साधनं कारकात्मकम्‌ तदभिव्यक्तये नारं स्वतःसिद्धस्य वस्तुनः ११०२ अमानत्वेऽपि कर्मणां वर्तुग्यज्जकत्वादारोकवदज्ञानतमोनिवतेकत्वमित्याशङ्कय हेत्वसिद्धिमाह व्यञ्जकमिति कारकात्मकं कमं हित्वाऽन्यत्साधनमक्षादिव्यञ्ञकं करमणि ग्यज्ञकत्वादृष्टरितयक्षराथः हन्ताक्षादिरेवा ऽऽत्मानं ग्यज्चयंस्तदज्ञानं निरपिष्य- स्युपनिषदारम्भस्तु वृधेल्याशङ्कयाऽऽह तदिति अक्षादि स्वेनामा्थः नहि त्रस्त नोऽभिव्यक्तये शाक्तं तस्य स्वतःसिद्धस्य तत्साधकतया तदनपेक्षत्वादित्यथः ॥११०३॥ कमभिनांपनीतोऽतः पत्यो ऽपमाणतः ४१०४ यावच सम्यण्िज्ञानवहिनाऽसौ दह्यते नं तावत्किचिदप्याप्रं सुखं दुःखविवजितम्‌ ११०५ कर्मणामक्षादीनां चाऽऽत्माग्यज्ञकत्वे तदज्ञानानिवैकलवं फठतीत्याह कमभि- रिति अक्षादीनामुपलक्षणमेतत्‌ अतःशाब्दा्थमाह। अप्रमाणत इति प्रमाणत्वेऽपि चश्षुषेलयादिशरुतेरक्षादीनामतद्रोचरत्वादित्यथैः तहिं माऽज्ञानं निवतिष्ट सत्येव तस्मि-

९, ----~-- ~ ~~ ~ = == कन

ख. वतः स्वात्म

२९२ सुरेश्वराचार्यकृतं बहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ संबन्ध-

न्कर्मणा मोक्षः स्यादित्याशङ्य यावद्धीत्यादिभाप्यतात्पयमाह यावच्ेति तच्चन्ना- नादज्ञाननिवृत्यभावे सुखप्रािर्दःखोच्छित्तशवयवलक्षणो मोक्षो सिध्यत्यज्ञाननिवृत््य- नतिरेकात्तस्येत्यथः ११०४ ११०९ नाटं विमुक्तये काम्यं यदि नाम तथाऽपि तु पुंसो वेराग्यहैतुत्वादुपकार्येत तन्मतम्‌ ११०६ क्मणामन्ञानाध्वंपितवेन पाक्षान्मोक्षाहेतुतवे तेषामत्यन्तानुपयोगो मुक्तावित्यननुष्ेयते- त्याराङ्याऽऽह नामिति काम्यराब्देन नित्यदिरपि अहः एतावान्वै काम इतिश्ुतेः कर्मणां साक्षानमोक्षाहेतुत्वेऽपि चित्तरुच्यादिद्रारा तदुपयोगिते- त्यथः ११०६ असहदुःखफटतः स्वकायंविनिदत्तित्‌ विरक्तिहेतुतः कम प्रतिषिद्धं यथा तथा ११०७ अपि काम्यं कृतं सवं दुःखात्मकफलत्वतः आिरिश्यात्स्वकार्येभ्यः स्यादेव विनित्तये ११०८ ननु तत्तद्विष्युदेशस्थं फं हित्वा कथं कर्मणां वेराग्यहेतुतेत्याशङ्कयाऽऽह असः येति यथा निषिद्धं हननादिकरम श्वमूकराािरूपपुदरःसहफलत्वान्निषेधजशाख्राथेज्ञान- वतस्ततो वेराग्यहेतुतया स्वयसननुष्ठीयमानं स्वफलात्पुंसो निवतेकं तथा काम्यादिकमपि कम गभवासादिदुःखफलत्वात्तस्य पमो हिरण्यगरान्तफटेम्यो वैराग्यहेतुत्वेन ससाध- नकमत्यागद्वारा श्रवणादिपू्वं॑सम्यम््ञानमापाच् मोक्षे पयैवस्यतील्थेः ११०७ ११०८ इत्युक्तप्रतिपर्यथमाजगामोत्तरं बचः एकवाक्यत्वमेवं वेदस्य स्यादसंशयम्‌ ११०९ सम्यग्धरेव पाक्षान्मोक्षहेतुनं कम॑ प्रनाञ्या तु तदुपयोमीत्युक्ताथपरं यावद्धीत्यारि- भाष्यमिति निगमयति इत्पुक्तेति कमणां शु्यादिद्वारा ज्ञानहेतुत्वं तस्येव मुक्ति- हेतुतेदेवं संबन्धे सति काण्डयोरेकवाक्यत्वपिद्धिविंधान्तरेण तदयोगस्योक्तत्वान्न चैक- वाक्यत्वसरभवे तत्यागो युक्तो ऽतस्तयोरोकवाक्यत्वाथमुक्ता संगतिरुपेयेत्युक्तसंबन्धे प्राप- कान्तरमाह एकवाक्यत्वमिति ११०९ दक्षिणोदगधोगत्या प्रत्यगन्नानप्रूढधीः ब्म्भ्रमीत्यनिरं दुःखी पुमान्कमेपुरःसरः १११० कर्मकाण्डस्य वैराग्यद्वारा मेषे प्रवेशं प्रददर्यं वैराग्यार्थं कर्मफलं प्रपश्चयन्कम॑फटरा- गदवेषादीत्यादिमाप्याथमाह दक्षिणेति स्वाज्ञानादविवेकी कम करोति तेन तरिविष- गत्या सदार॑तप्तमनाः संप्र तीत्यथः १११० ग. "विर्ञ्च्या*! `

कार्तिकम्‌ ] ` आनन्दगिरिकृतक्षास्परकारिकाख्यटीकासंवकितिम्‌ २९३

काम्येदक्षिणमन्येति ज्ञानयुक्तस्तथोत्तरम्‌ निषिद्धेधाप्यधोजन्म कमेसंभारसंभृतः ११११ उक्तामेव गतिं विमनमानसतत्र केवलमित्यादिभाप्यार्भमाह काम्यैरिति केवरै- रिषटादिमिरिति यावत्‌ दक्षिणं धूमाबुपरक्षितं पितणां पन्थानमित्यथः उत्तरमर्चि- राययुपलक्षितं देवयानमध्वानमित्यथः अन्वेतीतयन्वयार्थं तथेत्युक्तम्‌ चकारः समुच- याः पूर्मवदन्वयार्थोऽपिशब्दः कर्मसंमारसं भृत द्यस्य वत्र संबन्धः ११११॥ धर्माधर्माशसाम्ये मनुष्यत्वं प्रपद्यते ब्रह्माद्या स्थावरान्तेवं प्रत्यगज्ञानहेतुजा नामरूपेहचित्राऽऽ्रा स्वमरमायेन्द्रनालवत्‌ १११२ साम्ये चेत्यादिमाप्यं व्याचष्टे धर्मेति जित्रिधमपि कर्मफलं वैराग्यार्थं सं्षपेणो- पसहतमेवमित्यादिभाप्यं तद्विभजते ब्रह्मा्ति एपा हि संपारगतिरुक्तरीत्या निष्कृष्यमाणा ह्माद्या स्थावरान्ता तैवोत्कृप्यमाणा स्थावराद्या ब्रह्मान्त सा पवा सखाविदयानन्या नामादिमिर्विचित्रितत्वात्संप्रतिपन्नवदिव्यथः इहनमींहश्वेष्टा कर्मति यावत्‌ स्वयमेव तहि सरंारगतिरज्ञानजल्वाद्रन्धवैनगरवन्रड्क्षयपीत्याशाङ््च विशिनष्टि! आग्रेति तस्या नानाविधत्वं द्रायन्नज्ञाननते दृष्टान्तमाह स्वपरेति १११२॥ धर्माधमादुपादानसाधना नश्वरी गतिः ।॥ १११३ व्याकृतं नामरूपाभ्यां यद्यपीदं शरुतो श्रुतम्‌ आत्मतखानभिग्यक्तेनोभिष्यक्तं तदुच्यते १११४॥ धमोधम॑पाधनकृतेत्यस्याथेमाह धर्मेति उपादानमनुष्ानं पाधनशब्दो निमित्त- परः त्रिविधं क्मेफलमनथरूपमेवविद्याकृतत्वादित्यक्तं तत्रैव हेत्वन्तरमाह न- श्वरीति नतु संसारगतेरावि्यत्वमयुक्तं प्रयक्षादिपिद्धत्वात्तन्नामरूपाम्यामेव व्याक्रि- यतेति श्रुतो नामरूपात्मना जगतो व्यक्तिश्रवणान्न प्रामाणिकस्याऽऽविद्यत्वोपष- त्िरित्याशङ्कय तदेवेदमित्यादिभाप्यतात्पयमाह व्यादरृतमिति प्रतयक्षादिगम्यत्व- मिदमिव्यनुज्ञायते यद्यपीत्युक्तत्वात्तथाऽपीति वक्तव्यम्‌ जगतः स्वरूपमात्मा तत्रा- ध्यस्तत्वात्तस्मादात्मतच्वेऽनमिन्यक्ते प्रत्यक्षादिना श्रुत्या व्यक्तमिव दृर्यमानमपि | तदग्यक्तमेवेति तस्याऽऽवि्यतवक्षतिरित्यथः १११३ १११४ “~ अविद्यातिमिरोच्छित्तौ नानापिष्कृतमण्वपि कायैकारणवद्रस्तु नानपास्तं तमोऽप्यतः १११५ आत्मन्यग्यक्ते कस्यचिद्यक्तिरित्युक्त्वा त्मिन्व्यक्ते स्तवे व्यक्तं भवतीत्याह अवियेति आत्मन्ञानात्तदज्ञानध्वस्तावपि म॒समस्तवस्तुव्यक्तिसदावरणस्य तमसः सत््वादित्याशाङ्कया.ऽऽत्माज्ञानस्यैव तमस्त्वान्मेवमित्याह नेत्यादिना आत्मन्ञानमतः- शब्दाथः १११९

२९४ सुरेश्वरा वायेङृतं बृहदारण्यकोपनिषद्धाप्यवािकम्‌ | संबन्ध-

यत एवमतः प्रतयग्याथात्म्यपतिपत्तये भरारन्धेयं प्रयत्नेन वेदान्तोपनिषत्परा १११६ यस्मादात्मनि ज्ञे सर्वपुरुषाथसमापिरज्ञाते सर्वानर्था्िरिह वेदबेदीदथ सत्यमसि चेदिहावेदीन्महती विनष्टिरिति्तेसस्मादात्मनज्ञाना्त्वेन सानचतुष्टय- संपन्नमधिकारिणमधिकृत्य वेदान्तारम्भः सरंभवतीदेतस्माद्विरक्तस्येल्यादिभाष्यार्थमाह यत इति प्रारम्भस्य प्रयत्नो नामाधिकायौदिसाहित्यम्‌ पेत्युषा वा अश्वस्येत्याया व्याचिख्याितेति यावत्‌ अस्योपमिषत्पदस्य ब्रह्मविद्याथत्वम्यातेधार्थं वेदान्तविशेष- णम्‌ १११६ यथोक्तफलसिद्धयथमारग्धोपनिषद्चदि ब्रह्म वा इदमित्यादि कस्मान्नाऽऽरभ्यतेऽधूना १११७ एवमुपनिषदारम्मे सर्माधते सत्युषा वा अश्वस्येलयारम्य तदारम्भमाक्षिषति यथो- क्तेति ब्रह्मज्ञानं यथोक्तं फलं तदथमेवोपनिषदारब्धा चेद्रह्य वा इदमग्र आपीरित्या- रब्धव्यं तस्मादारम्य बरह्मज्ञानोक्तेः उपा वा अश्वस्येत्यारभ्योपनिषदारम्भस्तु युक्तः साक्षादत्र बह्मविद्यानुक्तेरित्यथः १११७ येषामनधिकारोऽत्र श्वमेधक्रतो भवेत्‌ इत एव तु वि्नानात्तेषां तत्फलकीर्तनम्‌ १११८ अस्मादारम्योपनिषदारम्भेऽभीष्टं फल्ममिधितसमानः प्रथममश्वमेषोपापननफटवाचि- नोऽस्य विवित्यादिमाप्यस्याथमाह येषामिति अश्वमेधानधिकारिणां ब्राह्मणादीनां तत्फलार्भिनामस्मदेवो पासनात्तदापिरिति मत्वा श्रुतौ तदुपापतनोक्तिरिलर्ः ॥१११८॥ कमंगो चरतेवात्र विङ्गानस्यापि चेन्पतम्‌ विकल्पश्रवणान्मैवं कमणा विच्याऽथगा १११९ कर्मविषयत्वमिल्यादिचोयमाप्यं विभजते कर्मेति अश्वमेधे यदुपासनं तस्याप्य- श्वादिवत्तच्छेषत्वेन परुषाथ॑त्वान्न प्रथक्फरत्वमङ्गेषु स्वतन्रफलाभावादित्य्भः क्रत्वर्थ मिदं ज्ञानं पुमथमिल तमश्वमेधेन कर्मणा तदुपास्त्या वा फलमिति विकर्पश्नतेरत- सतुस्यफलत्वात्फलवत्त्ं विद्याकम॑णोः समामिति माप्यस्थं नञर्थ वदन्ुत्तरमाह बिक- र्पेति १११९ यजते योऽश्वमेधेन यश्चैवं वेद तं क्रतुम्‌ फलं तुल्यं तयोयुक्तं कर्मिणो विदुषस्तथा ११२० सर्वं पाप्मानं तरति तरति ब्रह्महत्यां योऽश्वमेधेन यजते य॒ चैनमेवं वेदेति माष्योक्तां विकल्पशरुतिमुदाहरति यजत इति एवमित्यनुष्ठानक्रमपरामशः तमि- त्यश्वमेधोक्तिः सति विकल्पश्रवणे फरितमाह फलमिति ११२०

जातिकम्‌ ] * आनन्दगिरिङ्ृतशास्रपकारिकास्यरीकासंवखितम्‌ २९५

उपास्तेरपि कमेत्वादश्वमेधक्रतोरिव नातो धियोऽथेवादत्वं तद्विषेनितरां च॑ ११२१ उपासिफलश्ुतेरथवादत्वमाशङ्कय विद्याप्रकरणे चेव्यादिमाष्येण परिहरति उपास्तेरिति अश्वमेषवदुपास्तेरपि कमेत्वा्रिहितत्वाच्च फलशरुतेना्वादतेलयर्थः धियः फलश्रुतेरिलयध्याहारः एवं वेदेति विहितस्याप्युपासननस्य प्रयाजादि- साम्यं . विकल्पश्चत्या क्रतुतुल्यत्वदृष्टेरित्यतःशब्दाथः तद्टिषेस्तस्या उपास्तेयं एवं वेदेति विधानादिति यावत्‌ हेतुद्रयकृतो विनिश्वयो नितरामित्थ॒क्तः ११२१ एतावदेव चेदत्र भवतैषं विवक्षितम्‌ ११२२ पयोजनं तत्सुकरं विध्युदेशेऽपि भाषितुम्‌ | विद्याप्रकरणे तस्य त्वान्नायः किमितीयताम्‌ ११२३ उक्तमश्वमेधोपासनं क्रत्वर्थ कितु ररुषा्थ॑तत्र चाधिकारोऽश्मेधक्रत्वनधिका- रिणामपीत्येतावदेव चेदिष्टमेवं सलयस्मित्रुपापने कमप्रकरणस्थेऽपि त्वदिष्ठं स्व सुकरमेव वक्तमतोऽत्र विद्याप्रकरणे नास्याध्ययनं युक्तमिति चोदयति एतावदिति ॥११२२॥ | ११२३ सोऽपि ज्ञानेन संयुक्तो हयमेधो महाक्रतुः संसारफट एवेति प्रहत्यङ्गतयोच्यते ११२४ सर्वषां चेत्यादिभाष्येणोत्तरमाह उच्यत इति उच्यतेऽदोषयज्ञानां क्रतुराेष उच्यते सर्व॑पायशचित्तत्व सर्ममेषनत्वं सपापनिवतैकत्वमित्यादिविमतिभरुतेत्रह्यहत्या- शवमेधाम्यां परं पुण्यपापयोरितिस्पतेश्वास्य करतुमुख्यत्वमवधेयमितयथः अश्वमे- धस्य पुण्यकर्मश्रष्ठत्वेऽपि प्रकते किमायातं तदाह सोऽपीति उपासियुक्तस्याश्च- मेधस्य महत्ते तस्येव मोक्षहतत्वमन्यथा मह्तवानुपपत्तरितयाशङयाऽऽह संसारेति अद्रानाया हि मृत्युः वै नेव रेमे सोऽबिभेदिति भयारलयादिश्रवणादुपालियुक्तक्रतु- फलस्य सूत्रस्य बन्धमध्यपातितवाद्रिशिष्टोऽपि करतुम मुक्तये पयापरोति महत्वं क्रतव- न्तरापिक्षया फलातिरेकादिति भावः तथाऽपि किमिति विद्यारम्भे बन्धफटत्वमस्योच्यते तत्राऽऽह प्रत्तीति ११२४ प्रल्यग्बोधातिरेकेण साधनान्तरनिसपृहाः निङ्ञातारेषकर्मोत्थफरफलगुत्वबुद्धयः ११२५ कथमस्य बन्धफलत्वकथनं विद्यायां मुमुुप्रवृत्ताुपयुज्यते तत्राऽऽह प्रत्यागिति। ननु खर्गादिष्वभिराषसेभवात्तद्धेतुषु वेदिककमस्वपि स्एहाराहित्यायोगात्कथं साधनान्त- रनिषणृहत्वं तत्राऽऽह निङ्गतिति ११२९

~= = ~~

सख. तत्‌

२९६ सृरेश्वराचायङतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ . [ संबन्ध

पुयक्षवः प्रवर्तेरन्कथं नामाऽऽत्मवेदने ४१२६ संसारफलता काममस्तु काम्यस्य कमणः निल्यानामफलत्वात मुक्तिरेवास्तु तत्फलम्‌ ११२७॥

तहि स्व्गादाविव मोक्षेऽपि सहा वैदिकफटत्वाविरोषात्कुतो वियायां प्रवृ्तिसत- त्राऽऽह मुमुक्षव इति निश्चयेन ज्ञातानामरोषवेदिककर्मणां यानि फलानि तेषा फल्गुत्वमल्पीयस्त्वं तद्विषया बुद्धिर्येषां विवेकिनामनुमानागमामभ्यामुत्पद्यते ते यदा क्रतु प्रथानस्याश्चमेधस्योपासनसहितस्यापि परंसारफल्त्वं तदा स्वल्पीयत्तामग्निरोत्रादीनां किं वाच्यं संसारफलत्वमित्यमिसंधायासिन्कमेराशो बन्धहेतावनमिलाषिणः सन्तः साधनच- तुष्टयविशिष्टा ज्ञाममपेक्षमाणास्तदुपाये श्रवणादविव सवेकम॑सन्यापपूवैके कथं प्रवर्तरन्नि- , त्यादायवती श्रुतिरूपासनां विद्यारम्भेऽमिदो तेनोषा वा अश्वस्येत्यारम्योपनिषदारम्भः मंभाग्यतेऽस्य विरिष्टाधिकारिपमप॑कत्वादिति मावः उक्ते पतवकर्मणां बन्धफल्ते नित्यनैमित्तिकानां तत्फलत्वं तेषां विध्युदेशे फलाश्ुतमृक्तिफत्वभावादिति चोदयति। संसरति ११२६ ११२७

युत्सर्गेण सर्वेषां फलवस्य संश्रवात्‌ कर्मणा पितृखोकादि निद्यानामेव तत्फलम्‌ २१२८

प्र्वकर्मेत्यादिमाप्यतात्पयेत्ित्या परिहरति हीति एतावान्वे काम इति सर्वकर्मणामविदोषेण फटश्रवणात्श्वदिश्च काम्यफटत्वश्रुतेः कमणा पितृक इति श्रतं फल नित्यादिकर्मणामस्त्वतस्तेषां मोक्षफलत्वाशङ्केल्यथः। पितृलकादीत्यादिपंदेन तय- याऽऽग्रस्पृतिग्रपिद्धं फट गृह्यते ११२८

फलवच्ते हि निलयानां काम्यत्वमिति चेन्मतम्‌

नेवं शुद्धिभमाणत्वाद्धोगनिष्ठस्य काम्यता ११२९ निलयदरपि फलवत्त्वे चित्रादिवत्काम्यत्वादकरणे प्रत्यवायो स्यादिति श्ङ्ते 1 फलबक्वे हीति तद्रत्वमात्रेण सांकयमित्याहं नैवमिति फलवक्तेऽपि पाप- सयप्रधानं नित्यादि मोगप्रधानं काम्यमिति विभागः नित्यायकरणं तु वुतवैसंचितवुरि तयोतीति भावः ११२९ काम्येऽपि शुद्धिरस्तयेव भोगसिद्धथेमेव सा विद्राहादिदेहेन शद भुज्यते फलम्‌ ११३० शुद्धिप्रधानत्वादिति वदता काम्येऽप्यानुषङ्किकी साऽग्युपगताऽन्यथा प्रधानपदवि- रोवत्तदाह काम्येऽषीति साऽपि नित्यादिनिमित्तदद्धिवद्वि्योपयोगिनीत्याक्ञ- ङकयाऽऽह भोगेति एवकारो मोगप्रतिब्न्धकत्वव्यावृ्य्थः शदधरभोगार्थत्वमनुम

~~~ ~ =-= = --------~ ---.-- [पी --- -~ . ~ -~-~---~--~-------- ------ -----~

१७. मवं।२ख. मैः |

वातिकम्‌ ]' आनन्दगिरिकृतशास्पकारिकाख्यटीकासेवरितम्‌ २९७

वेन मापयति विहिति नहि वराहादिदेहे बुदधिशद्धिरस्त्यतो तेन पुमानिन्द्रादि- भोगमनुमवति दैवेन तु देहेन प्रकृष्शुद्धिमता तदुषभोगभागितेत्यथः यद्वा विविदि- षार्थत्वमित्यत्रोक्तं प्रस्मतैन्यम्‌ ११३० “निलषु शुद्धेः प्रापान्याद्धोगोऽप्यपतिषन्धकः भोगं भद्गुरमीक्षन्ते बुद्धि्द्धत॒रोधतः ११३१ नित्यादिकम॑णां पपक्षयात्फलान्तरोपगमे तद्धोगस्य शुद्धिप्रतिबन्धकत्वान्न सा ज्ञान- मुत्पादयेदित्याराङ्कयाऽऽह नि्येष्विति तेषु पितृलोकादिभोगो भवन्नपि इद्धनं पतिबन्धकस्तस्यास्तत्न प्राधान्यात्सा हि प्रधानं सती भोगमनुगणी करोतीत्यथः ननु नित्यादिषु शद्धिमागयोरविोषोऽस्तु शुद्धेः प्राधान्ये हेत्वदृष्टरतो तत्र ुद्धिर्भोगं भोगश्च शुद्धि प्रतिबघरीयात्तत्राऽऽह भोगमिति। डदिविवेकदवारा भ्रोगवतृष्णयहेतुरि- त्यथः ११३१ तमेतमिलयतथोचर्वेदानुवचनादिना विरक्ताः स्व॑संसारालिज्ञासन्ते परं पदम्‌ ११३२ ननु विरक्तानां स्वदेहधारणेऽपि निखृहाणां श्रवणादिष्वप्तृत्तेन विदयोत्प्ेतातो निःश्रेयसाथिना वैराग्यं त्याज्यमत आह तमिति विविदिषावाक्यात्तात्पयतो विहि- तवेदानुवचनादिकमभिः शुद्धबुद्धेविवेकद्वारा सवतो विरक्तस्य स्वदेहादावप्यात्यन्तिकी- मास्थामनास्थातुः शमादिसहितम्य मुमुक्षो जिज्ञासोवाह्याथवेमुख्यद्वरेण श्रवणाघयुप- स्थाषयद्धराग्यं खग्यमित्य्थः नित्यादेः शुद्धिहेतुत्वमतःरशब्दाथः ११६२ ` आरादेवोपकुवन्ति निलयान्यात्मविगुद्धितः ' आत्माह्नानाविरोधित्वात्साक्षान्न त्वात्मबोधवत्‌ ११३२ दरशितपरिपाय्या ब्रह्मविनारकारणत्वं कर्मणां वेराग्योपहारिणे्ट चेन्मुक्तिहेतुत्वमेव तेषां किं नेष्यते तत्राऽऽह आरादिति आत्मशब्देन मनो गृह्यते नित्यादीनाम- जञानप्रकषयरक्षणे मोक्षे पाक्षाज्जञानवदुपकारित्वाभावे हेतुमाह आत्मति ११३३॥ ` त्यक्त्वा कमौण्यतोऽसङ्गाः भत्यक्मवणबुद्धयः अपास्तरागादिमला ईक्षन्ते ङं स्वमात्मनि ११३४ यतो बुद्धिरुद्धिद्वारा प्रणाङ्या कममणां मोक्षोपायत्वं पाक्षाज्जञानवदतः शुद्ध- धियः सपाधनसवैकर्मत्यागपूर्वके श्रवणादावधिकार इति फलितमाह त्यक्त्वेति कमत्यागे हेतुवैराम्यमिति सूचयति असङ्गा इति ये तन्त्रेण वैराग्यं कर्म्जस्त- विमुखा ज्ञानं चाप्राप्यान्तराले तिष्ठन्ति ते सवैपुरुषाथहिभूताः रिष्टः स्पष्टुमप्ययोग्या इति भावः विरक्तानां संन्यासिनां विद्योपायश्रवणादिषु यत्नाधेयां निष्ठामाह प्रत्य

= ~न)

^~ -----~------- --~

ल. भोगद्रैतृ" ३८

२९८ सुरेशवराचार्यृतं बृहदारण्यकोपनिषद्धाप्यवामिकम्‌ [संबःधवार्विकम्‌ `

गिति तेषामेव समाधिसाधनपंप्नतामाह अपास्तेति उक्तरक्षणमुमुभूणां स्वम हिमप्रतिषठकूरस्थप्रत्यक्त्वसताक्षात्काराधिकाे बहिर्मुखानामिति गमयति ईक्षनः इति ११३४

अतोऽशेषमहानयथेहेत्वात्पाज्ञानहानिङत्‌

पत्यग्याथात्म्यविज्ञानभास्करोदयहेतवे

आरब्धेयं प्रयत्नेन वेदान्तोपनिषत्परा ११२५

शतानि दश चैकं चत्वारिंशत्तथा शछरोकाः संबन्धभाष्येऽस्मिन्संख्याताः संख्ययाऽखिलाः ॥११३६॥ इति भ्रीबृहदारण्यकोपनिषद्धाष्यवातिके संबन्धवातिकम्‌ , यतस्त्वज्ञानमेव केवरं केवल्यहेतुरतस्तादर््यैनोपनिषदारम्भः संमवतीष्यतोऽस्मादिः

त्यादिभाष्यं व्याख्यास्यन्नुपसहरति अत इति वेदान्ताधस्य विनोपदेशं ददंशंतव दीयितुमुपनिषत्पर्यायस्तेषु प्रयुज्यते नन्वतिरोहिता्थ वेदान्ता नोषदेशमयेकषेरन्मेव- मतिगहनायंत्वेन तेषां म्यास्यानपिक्षत्वादित्याह परेति ११३९ ११३६

पंबन्धवातिंकमहाम्बुधिरेष तीणैः सत्संप्रदायपदवीकृतसेतुबन्धः

सत्तकंमानलृहरीगहनावगाहपूर्णेन पुण्यनिचयेन पुराचितेन

इति श्रीब्ृहदारण्यकोपनिषद्धाप्यवार्तिकरीकायां संबन्धवार्तिकप्‌

(: , ७९ „^ नक ) , ॥: जः, § 1 1 \ {. 1 {, | ८/६ {र ॥/ ^ [| 4

1 ९. सा * [/ न्द,

01 ¢॥¶१४

५३ \0 9

01.10.11

,६००५५१५८१६८९ ०५,..५ 9 01 4

-----

कक = =

* एतच्छकनिष रसस | न्यूनाः कतिचिच्छौका वियन्ते तत्कुत इति निश्वीयते एव मग्रेऽपि हेयम्‌

वरिष न्थ >9 ॐ]; य्‌ ~भ्भवो| > -त्भ्ोञओ विणत शरे > ¬ २८५८-9 >

=> क, १. (व्‌ => ४: -2 धच

1 (~प ~ नगे -मष्^कय (क~प त्तेन) 2 च>, 2)

> १.७ “फन > न\ ˆ ~ @&* प.प प्लय्‌ (पेलव शः >

(14 {रटे ~ 2. > {>> 45८ 3.2 ~ > ,>>= ,>०२,>8>

स्थ. [-केष्छ> - न्नुः => = 1 ~ जेवा | “अ पन्वा - भूः ==२

"-वप्न्‌ ञ्छ स्‌ चनन तिश {>>

~>] ७६ $ (८५ (क्यः 41 (स, ^€ ¢ 21 9. 1 “>

व्यम) ठ. -श्यश्वप्वठ कम्प्‌ < [येए८४-+ [कम] (य/- ^ ७.४

(नेद - = >०४,>०9

(समश्य ~ ` 26> ~ २४

(रुन सर ~ ८६ < एलु कन ४य्‌ ८९ एव लभर, ऋध (र २३०४

वणन शशु पून्थशष्यन -न्युः ५५०

लन > ~र] पवक - नः 9० मष्(पन् -ऋ> न` >< (नि निरिति - शः मेर>

ना ने रवर -नरौ>+ ^ -- + "~>

गएस नमर > पूवत कुशन शः सो

८, सएनरेकूट्वीभरद्धे -- व्यु : 22 न्फ > ईन्‌ नखे ~