आनन्दाश्रमसंस्कृतग्रनथावलिः। न्धाः १६ शरीमससुरेशवराचायेविरचितं ब्हृदारण्यकोपनिषद्धाष्यवातिंकम्‌ । आनन्द गिरिक्तशखप्रकाशिकख्यटीकासंवलितम्‌ । ( तत्र प्रथमाध्यायद्धितीयाध्यायरूपो श्तीयो भागः ) एतत्पुस्तकं वेण शा °रा०रा० काशीनाथ शारी आगाशे इत्येतेः संशोधितम्‌ । त्च म्रहादेव विमणाजी आपटे इत्यनेन पुण्याख्यपत्तनं आनन्दाभ्रमसुद्रणाटये आयसाकषरेमुदरयित्वा प्रकाशितम्‌ । शालिवाहनककानब्दाः १८१५ खिसखाब्दाः १८९३ न "= ~~~ ~~ = 7० नि > ~, ष ॥ = ~ -* ०. ~) ~ .५\॥} ५ र १ ५ ॥ ४ { ककन ~> ~~" ~. ,, ~ ~ ~ ------~----- ~~ -- ---~--~---~ --~~-~- ~~~ ~~ ॐ तत्सद्रह्यणे नमः । शरीमरुरे्राचारयविरचितं बृहदारण्यकोप- निषद्धाष्यवातिकम्‌ । आनन्दगिरिकृतशाखप्रकाशिकाख्यर्दीकाम्वलितम्‌ । त प्रथमाभ्यायरितीयाध्यायरूपा हितीयो भागः । ( बृहदारण्यककरमेण ठ्तीयचतुथध्यायो ) , ----~ ~~. ~ ----- ~ ~~ -~ ~~न १ ब्राह्मणम्‌ ] आनन्दगिरिकृतशा्रपकारिकाख्यटीकासेवरितम्‌। २९९ अथोपनिषद्धाप्यवार्तिकारम्भः । तत्राश्वविषयं तावदादौ दरनमुच्यते ॥ प्राजापलयत्वहेतोश्वाप्यश्वनामाङ्धितत्वतः ॥ १ ॥ त्रियदादिजनगजाटं जातमन्ञानतो यतः ॥ तदस्मि नामरूपेहाविरहि ब्रह्म निभेयम्‌ ॥ १ ॥ एवमुपनिषदारम्भे स्थिते प्राथमिकतब्राह्मणयोरवान्तरतात्पयमाह । तत्रेति । आदौ ब्ाह्मणाम्यामश्वमेषोपाप्ननमुच्यते । ततराप्यायेनाश्वमेधविषयं ग्रहविषयं च दर्दानं द्विती- येनाभितरिषयमिति मेदः । नन्वश्वमेधस्याङ्गबाहुल्ये कस्मादश्वास्याङ्गविषयमेवोपामनन- मुच्यते तत्राऽऽह । प्राजापत्यत्वेति । अश्वस्य प्रनापतिदेवताकत्वाद्श्चमेधक्रतो- शवाशनाश्ना व्यावतितत्वात्त्प्राधान्यादितराङ्गत्यागेनाश्वद शेनमेवाऽऽदावृक्तमिलय्ः ॥ १॥ अश्वस्य यच्छिरः साक्षात्तदुषा इति चिन्तयेत्‌ ॥ हरेरवयवेष्वेवं योज्याः काखादिद््टयः ॥ २॥ बाह्मणतात्पयं सं्िष्याक्षराणि व्याकरवंशुषा वा अश्वस्य हिर इत्यस्यार्थमाह । अश्वस्येति । आश्वमेधिकाशवरिरस्युपसो मुदूतविशेषस्य दृष्टिः कार्येतयधः । पाक्षादि लमेदेन दष्टिमाच्ष्टे । सूयशचुरित्यदिदर्थ संक्षिपति । हरेरिति । अश्वस्य रिरस्युषसो रृष्िवत्तस्येव शरीरे पूर्यश्रभुरित्यादिषु संवत्सरादित्यदिदृ्टयः कायां इयर्थः ॥ २ ॥ संस्कायतवात्पदोरेवं दृष्ठीरङषु योजयेत्‌ ॥ कालादार॑पखाङगत्वान्नाश्वटष्टिविपित्स्यते ॥ २ ॥ काटादिदृषटिरशाङ्गेषु किमिति सिप्यतेऽश्वाङ्गदृष्टिरेव तेषु कं न स्यारित्या्- ङयाऽऽह । संस्काय॑त्वादिति । एवमिति श्रुतिमाप्ययोरक्तं क्रममाह । आदित्यादि मतयश्वाङ्ग उपपत्तरिति न्यायेन ग्यावत्येमाह । काखादापिति ॥ ३॥ सत्स्श्रादिषु कालादिषष्टीरङगषु योजयेत्‌ ॥ असत्स्वात्मानमेवाश्चं कल्पयित्वा नियोजयेत्‌ ॥ ॥ येषामश्वमेधे नाधिकारस्तेषामस्मादेव ज्ञानात्तत्फलप्रापिरित्यक्तत्वादश्वमेधानधिकृता नामेव प्रकृतोपासितरिवयाशङ्याऽऽह । सत्स्विति । अङ्केप्वशवावयेेषु शिरःप्रथतिष योजयेदश्वमेधाधिकारीति शेषः । आत्मशब्दो देहविषयः । नियोजयेदश्वमेधानधिकारी स्वावयवेषु कालादिदृष्ठीरिति योजना ॥ ४ ॥ कतोरमश्भमभ्रि च चिद्यं सर्वं भरनापतिम्‌ ॥ अश्वमेधफलं चाक वेत्ति त्युं यथोदितम्‌ ॥ ५॥ त = भन न> ७ = भीर १. वनश्वा । ~ =+ ~ ~~ ~ ~~ -~---~~ ~~ ---- = = ३०० सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषदाष्यवातिकम्‌ प्रथमाध्याये अकर्ता ऽप्यश्वमेधस्य ब्राह्मणश्चेह बुद्धिमान्‌ ॥ क्रत्वात्मा मरत्युरस्मीति तादात्म्यं सोऽधिगच्छति ॥ ६ ॥ अश्वग्रहाभ्रीनामुपासनान्यत्रोच्यन्ते तानि मिथो भिन्नानीति वाक्यमेदमाशङकया ऽऽह । कर्तारमिति । अश्वमेधे यजमानमश्वं च कालादिदृश्यास्पदं चित्यं चामिमर्कदान्दितं प्रनापतिं मृत्युशव्दवाच्यं सूत्राख्याश्चमेधफलं च यथोदितं पवैदेवतात्मकं सरव प्रजापतिं यो वेत्ति स क्रतोरकतां ब्राह्मणो वैश्यश्च क्षत्रियश्च शाखररथे विवेकी करतुतद्धेतुफलात्मा मृत्युरेवाहमिति नानन्मृत्युतादात्म्यं सौत्रं पदमधिरोहति । तथा वेदमेकं फल्मेकमेवो- पासनमिति वाक्याभेद इत्यथः ॥ ९ ॥ ६ ॥ अश्वसंज्ञपनात्पत्रै तथोध्वं चापि हाटक-- . राजतात्मकपात्राभ्यां शेते तत्र यौ ग्रहो ॥ महिमाख्यौ तयोरेतदहवां इति दहेनम्‌ ॥ ७ ॥ अश्वविषयं दरौनमुक्त्वाऽहरित्यादेरथमाह । अश्वेति । इत्थंभावे तृतीया । ग्रहो हवनीयद्रन्ययुक्तपा्विशेषः । तयोग्ररो मन््रसस्कृतयोरूपादानम्‌ । तत्रेत्यशवमे- धोक्तिः ॥ ७ ॥ व्यत्ययेनाववोद्धव्या प्रथमार्थे च सप्तमी ॥ ८ ॥ समुद्र ईश्वरो हेयो योनिः कारणमुच्यते ॥ समस्य जगतो य्॑मादीश एवेह कारणम्‌ ॥ ९ ॥ इति श्रीवृहदारण्यकोपनिषद्धाष्यवातिके प्रथमं ब्राह्मणम्‌ ॥ १॥ पर्वे समुद्र॒ इत्यादो सप्तमीचतुटयस्याथाभावमाशङ्कयाऽऽह । व्यत्ययेनेति । समुद्र एवास्येत्यादो समृद्रशव्दारथं माप्योक्तमाह । समुद्र इति । पमुत्प्य मतानि द्रवन्त्यम्मिननिति व्युत्पत्त्या ऽतिगम्भीरस्येश्वरस्य समुद्रशब्दतेवय्थः । समरो योनिरि त्त्र योनिरान्दाथमाह । योनिरिति । बन्भुदा्दस्याप्ययमेवार्थः । तत्र योनित्वमु त्पादकत्वं बन्धुत्वं स्थापकत्वं समुद्रता विलापकत्वमिति भेदः । प्रधानादिकारणमा- राङ्कव श्रुतिविरोधेन निरस्यति । सवेस्येति । शाख्रमिहराब्दा्भः । तस्मान्न प्रधाना- दिदाङ्केति रोषः । परस्य सवैकारणतया श्रौतत्वादश्ेऽपीश्वरकारणत्वरष्टिः कार्येति मावः ॥ ८ ॥ ९॥ इति श्रीवृहदारण्यकोपनिषद्धाप्यवार्विकर्ीकायामश्वनाह्यणं प्रथमम्‌ ॥ १ ॥ अथाप्रेरुच्यते जन्म हयमेभोपयोगिनः ॥ तदशेनपिपित्सायै स्तुत्य्थोत्पत्तिरिष्यते ॥ ९ ॥ अश्वादिददोनोकत्यनन्तरमभ्निदषीनं वक्तं ब्राह्मणान्तरमवतारयति । अथेति । मैबेह २ बाह्यम्‌] आनन्दगिरिडृतशाल्परकाशिकाख्यदीकासंवलितम्‌ । ३० त्यादावश्निदर्षनोक्तिर्नास्तीति चेत्सत्यं तत्राप्नेज॑न्म वक्तुं भूमिका क्रियत इत्याह । अग्रेरिति। वायोरभिरित्यादौ सिद्धं तजन्मेति चेत्सत्यं तद्धिशेषस्यात्र जन्मोक्तिरित्याह । हयमेधेति । दगरीने विधित्सिते किं जन्मोक्तयेति वेतत्राऽऽह । तदरदानेति । अग्निद. रशनस्य विधातुमिष्टस्य विध्यर्थमुपास्याभि्तृतिफला तदुत्पत्तिरिष्टा शुद्धजन्मत्वादुत्कृष्ट- तवेनायमृपास्यो राजादिवदिल््थः ॥ १ ॥ नामवव्रूपवञ्ेह कारणं यावदीक्ष्यते ॥ नाभूत्तत्ाक्सयुत्यत्तेः प्राणायुत्पत्तिसं श्रवात्‌ ॥ : ९९ तात्यरयमुक्तवा नेतयादिवाक्याक््राणि.पृचूनृगण्येन योजयति । नामवदिति । इह संसारमण्डले कारणं काय॑ वा व्यात्मक यत्किचिदद्यते तत्परागुतपत्तेर्नवामूदिति वाक्यप्रामाण्यादेष्टन्यमिल्य्थः । कार्यस्य प्रागस्ते हेत्वन्तरमाह । प्राणादीति । प्राण पर्ष: प्रपञ्चः । आदिशब्दः स्थृलप्रपश्चाथेः । तस्योत्पत्तिरेतस्मा जायते प्राण इत्यादो श्रयते । तथाच विमतं प्रागसदुत्पद्यमानत्वाद्यक्नेषं तत्रैवं यया परेष्ठं ्रहमव्यथः ॥ २ ॥ कायंयुत्पत्तिमच्ाचेत्पागुत्पत्तेमिपिध्यते ॥ , कारणस्य त्वनुत्पत्तरनिषेधस्तथा सति ॥ ३ ॥ ` पिद्धसाध्यतेनासत्कार्यवादी दूषयति । कार्यमिति । कारस्य प्रागसक्तवमिष्ठमेव न च कारणस्य तथात्वं तस्य प्रागमत्तमुत्पत्तिमसाद्रा प्रागनृपलन्धेवां नाऽऽ्यो हेत्वमि देरिति भावः ॥ ३॥ तथा चानुपलब्पेश्च कायस्यैवास्तु नास्तिता ॥ कारणस्य न नास्तित्वगुक्तरेत्वोरसंभवात्‌ ॥ ४ ॥ द्वितीयं निराह । तथा चेति । उत्पत्तिमच्चेन कार्यस्यैव प्रागसच्ववत्प्रागनुपलम्पे रपि तम्येवाप्तं .कारणस्य तदुाऽनुपलब्धेरधिद्धत्वात्प्रागपि प्रराचुत्पत्तमदादुपलम्भा दिल्यभेः ॥ ४ ॥ पवेस्यानुपलष्पेस्तु मेवं बोचो यतः श्रुतिः ॥ नेवेह किंचनेत्याह कारणेतरनिहनुतिम्‌ ॥ ५ ॥ पिद्धपाध्यतयाऽनुमाने कारणस्य च हेत्वभावादसन्चे दूपिते शून्यवाद्याह । सर्ब । कार्यस्य प्रागसरच्वेऽपि कारणस्य सत्त्वमित्ययुक्तं , कायवत्तत्कारणस्यापि प्राग नुपरन्धेरविरेषादतः सरस्य प्रागसत्तं विमतं प्रागसदयोग्यत्वे सति तदाऽनुपटन्धत्वा ससमतवदिलयथः [ असिद्धिनिरापर्थस्तराब्दः । मृदादेरप्यमावावपतानाच्छरृतावपि प्राग पत्वं काय॑कारणयोरुक्तमिलयाह । यत इति ॥ ९ ॥ १. ददिष । ३०२ सुरेश्राचार्यदृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रथमाध्याये नैव यतः श्रुतिः साक्षात्सत््वमेवावदत्स्वयम्‌ ॥ कार्यकारणयोः स्पष्टं मृत्युनेषेति सादरा ॥ ६ ॥ कार्यवत्कारणस्यापि प्रागसचे प्राते सिद्धान्तयति । नैवमिति । तैवेलयादिशतिर- ग्यक्तनामरूपार्थविषया न प्रागसत््वं कार्यकारणयोराहेत्यथंः । कंच यां श्रुतिमाधि- तयासं तयोरुच्यते सा स्वयमेवानन्तरवाक्यसहिता तयोः सत्व ब्रूते, सा च तत्र तात्प- ्यवत्यतात्पयहेत्वमावादतो यया साक्षादध्यक्षेऽय नाविश्वास्रस्तथा श्रोतं कायौदिस- स्वमतिसष्टताननाविश्वापराहमिलाह । यत इति ॥ ६ ॥ मृत्य॒ना कारणेनेदं कायं स्वं समादृतम्‌ ॥ इति नावक्ष्यद्यदयेतदुभयं नाभवत्पुरा ॥ ७ ॥ अ य॒दि हीत्यादि श्रुतिविवरणमाप्यं विवृणोति । मृत्युनेति । अत्र पूृवौ्धेन श्रुलयक्ष- राणि व्यास्यातान्यत्तरार्धेनाभीष्टो वाक्याथ उक्तः । येना ऽऽत्रियते यचाऽऽत्रियते तदु- भयं वक्ति च श्रुतिस्तस्मात्तत्परागपि सदेवेति शेषः ॥ ७ ॥ प्ाणपिण्डादिकायोणां समुद्रः परमेश्वरः ॥ बन्धु; कारणमात्मोक्तो मृत्युरत्र स एव तु ॥ ८ ॥ मृत्युना कारणेनेतययुक्तं मृत्युराब्दस्यार्थान्तरे सूदेरित्याशङ्कयाऽऽह । प्राणति । सूत्रविराजोः पतमष्चोव्य्॑टीनां च कायोन्तराणां ज॑न्मादिहेतुरीश्वरः समुद्र एवास्य बन्धु- रित्यादो समुदरपदेनोक्तः स एवास्मिन्वाक्य मृत्युनान्यसतस्य सर्कार्यसंहर्ृत्वायोगादर- रवहेयत्वादित्यथः ॥ ८ ॥ | ्ञानमाज्रसतचं यद्रह्मा्ातसतत््कम्‌ ॥ मृत्युजनिमतः साक्षात्तत्र कार्याप्ययत्यतः ॥ ९ ॥ कुटस्थचिद्धातोरीश्वरस्य कारणत्वायोगात्तस्यापि न मृत्युतेत्याराङ्कया ऽऽह । ज्ञानेति । साक्षादितिपदं सवत्र संबध्यते तत्र तत्र प्रमाणसच्वं च तदरभः । मायाव- शाद्भहणो जगद्धतोमृत्युत्वे युक्तिमाह । तत्रेति ॥ ९ ॥ सद्भीजं सत्पतिं च सदायतनमेव च ॥ परतयक्षमेव सत्सिद्धं सदन्यस्यापरिद्धितः ॥ १० ॥ रुला कायकारणयोः सत््वमुकतवा तत्रवाध्य्ं दीयति । सद्धीजमिति । सकलमपि जगदुत्पत्तस्थितिलयेषु सत््वाकरान्तं सवस्य स्वानुमव्नमधिगतमिदर्थः । असरतोऽपरि- द्धेश्च न प्रागसत्तं कायीदेरित्युपपत्तिमाह । सदन्यस्येति ॥ १०॥ = ` असत्सदतिरेकेण यदि वाऽव्यतिरेकतः ॥ व्यतिरेके सदेवासदसद्रा तत्किमुच्यते ॥ ११॥ ~~ =-~ ~~ - - ~ २ ब्राह्मणम्‌ } आनन्दगिरिदतशाङ्खपरकारिकाख्यटीकासंवङितम्‌। २०१ मेदपकषे दोषमाह । व्यतिरेक इति। मेदशवेदसदपि सदेव स्यादभेदर्धमित्वाद्वटवदित्यथः। असरत्सदिति वदतो व्याहतिमाशङ्कय भेदपप्षे नास््यप्तदित्यापादनावस्रानान्नेवमिलयाह । असदरेति ॥ ११ ॥ नेह सथतिरेकेण स्वमहिन्ना प्रसिध्यति ॥ < ; १, सवेस्य सदगपेक्षत्वात्सत्न नान्यदपेक्षते ॥ १२ ॥ मेदपक्षमुपेत्य दोषमुक्त्वा तस्येवानुत्थानमाह । नेहेति । सतः खतोमेदेन स्वसराम- थ्यीदेव न किंचिजगति सत्तास्पूतीं मते , सवस्य स्वरूपमूतस्त्तपिक्षामन्तरेणापिद्धेरत सदद्वैतमिलयर्थः । अपरदपोहत्वान्न सदप्यनपक्षमिति कुतः सदद्वैतमिवयाशङ्कयाऽऽह । सच्िति । नापदपोहः सचमन्योन्याश्रयादिति भावः ॥ १२ ॥ मरतमन्यतिरेकेण सतोऽसत्सत्तदिष्यताम्‌ ॥ ¢ +!<>) कुतोऽदो लभतेऽसच््ं यत्सदात्मनि निष्ठितम्‌ ॥ १२ ॥ कल्यान्तरमाठम्बते । मतमिति । तरिं सदमिन्नत्वादपरदपि सदेव स्यादिति सदद्रैत तादवस्थ्यमित्याह । सदिति । तदेवोपपादयति । कुत इति । तद्धि सदात्मनि निष्ठितं सदभिन्नमसदस्तवमेव नाऽऽपरोति सद्रदित्यथः ॥ १३ ॥ अन्योन्यव्यतिरेकित्वानान्योन्यात्मकता तयोः ॥ विरोधित्वाच्च नान्योन्यं संबन्धस्तापरीतवत्‌ ॥ १४ ॥ अभेदपक्षमुपेत्य दोषमुक्त्वा तस्थेवानुत्थानमाह । "अन्योन्येति । न हि पदसतोसखा- दात्म्यं, सपिक्षत्वानपेक्षत्वाम्यां मिथोभिन्नत्वरृष्टेरिल्यथः । तयोरतादात्म्येऽपि संबन्धान्न सतोऽनायनन्ततेत्याशङ्कयाऽऽह । विरोधित्वादिति ॥ १४ ॥ स्फुरताऽपि सतां नान्यदभिधातुं घरादिवत्‌ ॥ शक्यते. नाभिधानेन ह्यसद्रस्तु निरुच्यते ॥ १५॥ असंबन्धे स्वतन््रे ताह सदसती स्तामतो न सदद्वेतमित्याङ्कयाऽऽह । र्फरतेति । पुरि्ितेनापि घटादि न पतोऽन्यदुच्यते तुच्छत्वप्रसङ्गात्द्रदसदपि न सतोऽन्यद्वक्तु राक्यं, सत्येव शब्दप्रत्ययप्रवृत्तरित्य्थः । ननु सतोऽन्यदसत्परमिद्धमस्ि नासिशब्दधि यो्विषयभेदादिति.तत्र किमतततच्छं किंवा व्तुनोऽतिायो, नाऽऽ इत्याह । नेति । न. ह्यसदमिधानेन निश्चिल्योच्यते निःस्वरूपत्वाद्स्तवेव हि वाच्यं नालिशन्दग्रयययोरपि निः्वरूपगोचरत्वमनिष्टमित्यर्थः ॥ १५ ॥ वस्तुनोऽतिकषयः कश्चिदभाववचसोच्यते ॥ तस्य तेनाभिसंब्याप्ेन कथं चिदपहनतिः ॥ १६ ॥ वितीयमालम्बते । बस्तुन हति । तत्र वाच्यत्वमसतः पिध्यति न वस्त्वभावोऽति- रयस्य तद्भूता वस्तुना ग्यापेरिति परिहरति । तस्येति ॥ १६॥ ¢ १०४ सुरेश्वराचार्यकृत बृहदारण्यकोपनिषदधाप्यवातिकम्‌ [प्रथमाध्याय क्रिया वा तत्फलं वा स्यादभावो नाऽऽत्महेतुहा ॥ । यो यतो लभते सत्तां निरुणद्धि स तं कथम्‌ ॥ १७॥ अक्दिपेणासनिरस्य तद्विशेषं ध्वेसं निरस्यति । क्रियेति । ध्वंसो हि क्रिया वा तत्फलं वा नोभयथाऽपि स््हेतुं निवतेयतीति यावत्‌ । कथं नास्य स्वहेत्वनिवतंकत्वं तदाह । यो यत इति । नाशस्य क्रियात्वे तत्फरत्वे च. घटो हेतुरिति न तस्यापो - निव्वको.न हि घटस्य मृदादिनिव्तैकता द््ेतयथः ॥ १७ ॥ न नादो हन्ति नष्टारं गन्तारमिव तदतिः ॥ । यो यतो रिप्सते सिद्धि स तं हन्ति कर्थं बद ॥ १८ ॥ किंच नास्य क्रियात्वे तत्फलत्वे च न स्वहेतुनिवतेकत्वं क्रियात्वात्तत्फटत्वा् गतिवत्तत्फल्वचेत्याह । न नाश इति । अग्निवद्रहमधीवच्च स्वहेतुध्वंमित्वं नारस्य करि न स्यादिति नैन्नेल्याह । यो यत इति । अम्न्यादिविलक्षणो हि नारो. घ्रटाभावेऽपि मथिन हि काष्ठा्यभविऽभिरज्ञानाभावे च ब्रहमधीसिष्ठति । अतो घटस्योपादानत्वे नाशो न तज्निवतयेत्स्वप्थितिहेतुतेन तदयपेक्षत्वान्न च पटस्य नाशनिमित्तत्वेन तननिवर्त्यतवं कुलालदेरपि धटनिव््॑तवप्रमङ्गाच्छब्दादेः स्वहेतुनिवतकत्वं तु प्रक्रियामात्रमिति भावः ॥ १८ ॥ विज्ानाग्यतिरेधी चदमावः स्यात्सहेतुकः ॥ प्वेसादव्यतिरकेऽपि धियो नित्यत्वमापतत्‌ ॥ ४९ ॥ ताकिकमते ध्वसं निरस्य विज्नानवादिमतमनुवदनि । विह्ञानेति । तत्र क्रिमभावम्य विज्ञानेऽन्तभौवसतस्यामावे वानाऽऽचो ,विज्ञानवदभावम्यापि हेतुमत्तया क्षाणिकत्वापतते शित्याह । अभाव इति | उमयत्रामावदं संवध्यते । द्वितीयमनूद्य दूषयति । ध्वंसादिति ॥ १९ ॥ अतोऽभावत्वसि द्यथमभावेनाप्यपेक्ष्यते ॥ स्वहतुसिद्धिः.कार्योऽ्थो न दष्टः कारणं विना ॥ २० ॥ मा तहि ता्गिकयोगा चारमते भूनां .माध्यमिकमिद्धान्तेन तु स्म्य ध्वेसपिद्धि रित्याशङकयानुमवविरोधान्मेवमित्याह । अत हृति । किच सर्वाभावः कार्योऽकार्यो वाऽऽ तद्ेतुपिद्धिः सर्वाभावापिद्धिति्याह । अभावत्वेति । धरानिेतिदषटना- ्थाऽविशब्दः | अभविनाभावत्वस्य स्वरुपम्य मिद्ध स्वेतुसद्धावोऽपेक्षित इत्यत्र हतृमाहं । काय इति । यत्काय तदधत्वपेकषं यया प्रगोऽावस्यापि कार्यते हेत्वेत- “न पतगून्यता, होः मत््ादन्यभरा तदमिद्धिषिना हेतुं कार्यायोगात्तुभयतःपाशा रउनुरिति भावः ॥ २० ॥ | | २ ब्रह्मणम्‌ ] आनन्दगिरिषृतक्नाह्लपकारिकाख्यदीकासंषणितम्‌ । ३०५ पम्यंसिद्धिः प्रतिज्ञायां हेतुश्रानाश्रयो भवेत्‌ ॥ न चांस्ति कशिदृष्टान्तः सवेशुन्यत्ववादिनः ॥ २१॥ अकार्योऽपि सर्वीमावोऽध्यतेणातुमानेन वा साध्यते । नाऽऽद्यस्तस्य सर्वसत्वि- षयत्वाननेतरस्तदनिर्दशादिदयाशयेनाऽऽह ! धर्षति ॥ २१॥ विज्ञानमात्रं यस्यापि जगदेतश्चराचरम्‌ ॥ प्रतिङ्नाहतुदान्त्वानं तेनापि दृष्यते ॥ २२ ॥ शून्यवादिन्युक्तमनुमानायोगं विज्ञानवादिन्यतिदिदति। वि्नानेति । यत्प्रका- दाते तत्प्रकाशाभिन्नं यथाज्ञानं . प्रकाशते वेदमित्यनुमानाञ्ज्ञानमात्रत्वं विन्ञानवादिना सर्वस्योच्यते न च तस्य धम्यीदि मिथो व्यावृत्ते पिध्यलयतिरिक्तस्य ज्ञानादनिषटत्वात्न च कल्पनया तत्सिद्धिः कल्पकाभावान्न चाविधा तथा, तस्या निराश्रयत्वायागाज्जञानस्य स्वरम्भङ्करस्यातदाश्रयत्वात्तस्याश्च ज्ञानादमेदे क्षणिकत्वाद्धेदे चावस्तुतवेनाकल्पकत्वाद- तोऽनुमानामानता तुल्येतयथः ॥ २२ ॥ मानाभेदाख मेयस्य नाङ्गाता्थः प्रसिध्यति ॥ तादात्म्येऽपि न चेस्बनातो मानात्कोऽतिषषयो मतः ॥ २३ ॥ न केवलमनुमानस्येव विज्ञानवादे मानत्वायोगः, कित्वध्यक्षस्याप्यज्ञाताथमभिावाि- त्याह । पानेति । तथाऽपि मेयांशस्याज्ञाततेति शङ्कते । तादात्म्येऽपीति । तर्हि मानाद्रस्तुनि कोऽतिशयोऽन्ञातत्वध्वलिव ज्ञातत्वोत्पातर्वेति विकल्पयति । माना- दिति ॥ २३॥ अङ्ातापिगमं कुवन्मानं स्यात्सवंवादिनाम्‌ ॥ न चेच्छक्तितमाजस्य ज्ञानस्यापि प्रमाणता ॥ २४ ॥ नाऽऽद्यो मानामेदेऽपि व्तुन्यज्ञातत्वोपगमादिति मन्वानो द्वितीयं दूषयति । अङ्गातेति । वस्तुन्यज्ञते सत्यज्ञातत्वनिरासद्वारा ज्ञातत्वमुत्पादयन्मानमिति सवैप्तमतं तथाचाज्ञातत्वं मानाभिन्नेऽप्यर्थेऽसि वेत्कथं तस्मिन्नधिगमं कुव॑तोऽपि मानस्य मानता कथं च तदधिगमे हेतरुते्य्थः । अज्ञातज्ञापकं मानमिति न कुरषर्मो ज्ञापकं तदियत्रा- दोषादिति शङ्कते । न चेदिति । ज्ञापकत्वमात्रेण मानत्वेऽतिप्रसङ्गमाह । भक्तीति । न च तस्य ज्ञापकत्वमेव नेति युकतमज्ञातत्वप्रसङ्गान्न च तदपि प्रमाणमेव , प्रमाणाप्रमा- णविभागाभावापातादस्मन्मते च स्वतः सर्वज्ञानानां प्रामाण्येऽपि कचित्परतोऽप्रामाण्या- दिति भावः ॥ २४ ॥ विङ्गानाव्यतिरेकित्वादसिद्धादेस्तथैव च ॥ भामाण्यवत्यसङ्गः स्यादपमात्वेऽपि ते धुवम्‌ ॥ २५॥ १. वराऽ्स्ति। ३९ १०६ सुरेश्वराचायहृतं बृहदारण्यकोपनिषद्धाप्यवातिङ्म्‌ [ प्रथमाध्याये- विज्ञानवादे मानाभासस्यापि विन्ञानवन्मानत्वापत्तिरिति दोषान्तरमाह । विह्नानेति। वतिः स्वरूपाथः। तत्र हि विज्ञानं मानं तदमेदादसिद्धविरुदधादेरपि तथेव मानता व्यति- रेके राद्धान्तहानिबह्यर्थोपगमारितयथः ॥ २५ ॥ अजमेकं स्वतःसिद्धं पत्यग्रपमनन्यदटक्‌ ॥ वस्त्वेवं वेदिहाभीष्टं किमथ साध्यतेऽपरम्‌ ॥ २६ ॥ अद्वितवादेऽपि कार्यकारणयोः पचे सिद्धान्तहानिरिति चोदयति । अजमिति । वस्तुनोऽकार्यत्वात्कायस्य सत्वसाधनमसादित्यथः । अद्रयत्वाश्च तस्य. न का्यदिः पत्वमित्याह । एकमिति । पाधकापिक्षत्वान्ैकत्वमित्याशङ्कयाऽऽह । स्वत इति । उत्पादक ज्ञापके वा वस्तुनोऽपेक्षा ना ऽऽदयोऽजत्वान्नेतरः स्वप्रकारात्वादिव्य्थः । आत्म- त्वाच्च वस्तुनो नानात्मका्यादिमर्वमित्याह । प्रत्यगिति । स्वप्रभत्वमृक्तं व्यनक्ति । अनन्येति । यथोक्तं वम्तु केनेष्टमत आह । वस्त्विति । इहेत्यद्वेतपक्षोक्तिः । अपरमिति कार्यायुच्यते । क्रिमथमित्ाक्षेपे वस्तुविरोधो हेतुः ॥ २६ ॥ एवर॑भुतात्मसिद्धय्थं कारणादि प्रसाध्यते ॥ उपायः सोऽवताराय तथा ब्द सूत्रितम्‌ ॥ २७ ॥ कायकारणतदभावविलक्षणप्रत्यश्रस्िद्धये .कारणादेरतुच्छत्वं साधयतो न पिद्धा- न्तहानिरिति परिहरति । एवमिति । तर्हीषटं वस्त्वेवोच्यतां $ कारणादिकथयेत्या्ा ङयाऽऽह । उपाय इति । तचचक्नानपिद्धये कारणाद हेतुरित्यत्र मृल्ोहविम्फुलिङग- रित्यादिवृद्धवाक्यमुदाहरति । तथेति ॥ २७ ॥ कारणादिनिषेधेन न चादरैतमभीप्सितम्‌ ॥ एकारम्यवोधमात्रेण निषेधस्याप्यपहवात्‌ ॥ २८ ॥ कारणाद्यभावविरक्षणतवं बरह्मणोऽपनिद्धं॑तस्याद्वयत्वात्कारणादिद्रयनिषेधात्मत्वारि. त्याशङ्कयाऽऽह । कारणाद्रीति । अद्रयत्वं तर्हि कथमिति तत्राऽऽह । रेकात्म्येति । उभयत्रापौत्थावे तृतीया । कारणादिनिपेषे एथमिद्यमाने कथमैक्य्फुरणर्पेणाद्रयतं तताऽह । निषधस्यापीति । कायीदेरिव ततिपेधस्यापि तत्न्ञानाद्रसतुमाप्रतेनापह- वाचिदेकरसलवेनाद्वयत्वमकविरुदधमिवयर्मः ॥ २८ ॥ सतत्यकमिदं स्मिति संसाध्य यत्नवः ॥ , तस्यापि संबिन्मात्रेण पूणैत॑बोच्यते सतः ॥ २९ ॥ तहि कायकारणयः सच्चे साध्ये कयं व्तुनशविन्मत्रतया पूरणत्वमन्यथा तयोः मत्वमाधनमम्यने म्यादित्याराङ्कय पुरवबूतातरयमाह । सतक्वकमिति । कारय ~~ ~~ ~~~ ~ "~~~ 7 "नाक म = > + क ^ १ छ. मृचित । २ श. हेतु" । <^ २ ब्राह्मणम्‌ | आनन्दगिरिकृतशाखपकाशिकाख्यरीकासंवरितिम्‌ । २३०७ कारणं च सरवेमिदं सन्मात्रमिति परपकषप्रति्ेपमखेन प्रसाध्य तस्यापि सततः संविन्मात्र तथा पूर्णत्वमेव विचा्यं॑निरधाैते । तथाच वस्तुनोऽद्वितीयत्वमविरुद्धमि दर्थः ॥ २९ ॥ सदेवाऽऽगमतः संव प्रत्यक्षाञ्च सदीक्यते ॥ अनुमानाच्च सत्सं यथा तद धुनोच्यते ॥ ३० ॥ ृ्युनेवेत्याद्यागमात्सद्धी नमित्यायध्यकषत्सरवस्य कारणादेः सत्त्वमुक्तमनुवदति । सदेवेति । अनुमेयत्वाचेत्यादेरा विनारसमाप्तेमाप्यस्य तात्यय॑माह । अनुमाना- दिति ॥ ० ॥ अनुमेयं च सत्परवे कारणं कार्यमेव च ॥ जगत्मसूतेस्तश्ेह प्रयोगेण प्रदर्येते ॥ ३१ ॥ „+ अनुमीयते हीत्यादिविवरणमाप्याथमाह । अनुमेय चेति । नगत्प्सुतेः पूर्वमिति संवन्धः । केथमनुमानं तदाह । तच्चेति ॥ २३१ ॥ रिवादगोचरापन्नं सत्कारणमिदं भवेत्‌ ।' कार्यात्मकं मनोऽवादि कायेत्वात्कटकुम्भवत्‌ ॥ ३२ ॥ कायैकारणयोः सत््वानुमानं प्रतिज्ञाय कारणत्वे कायस्य हीत्यादिमाप्योक्तमनुमा नमाह । विवदेति । भागे सिद्धपाध्यतामुद्धतु विवादेति विद्रोषणमिदमिति व्याकृतन गदुक्तिः । तन्मनो ऽकुरतेत्यादिवाक्यरोषान्मरोऽवादीत्युक्तम्‌ ।' कायात्मकमित्यप्निद्धिमु दतुं विदप्यते ॥ ३२ ॥ हेतुमजलनिमत्सर्वं कायैत्वात्पटकुम्भवत्‌ ॥ वियदादि च नः कायं तदप्यवं प्रतीयताम्‌ ॥ ३३ ॥ कायेत्वेऽपि तस्य कारणपे्षा मा भूत्खमाववादमभवात्तत्कथं कारणसत््वानुमेति तत्राऽऽह । हेतुमदिति । स्वमाववादस्तूपरिष्टानिराकरिप्यते । ननु प्रथमानुमाने हेतो मोगापिदधिराशङ्कयते न च कायीत्मकमिति विदोषणात्तस्यैव धर्मितवाददोषस्त्वन्मते वियदादेरपि कायैत्वात्परमते च भागातिद्धिशङ्कासमुतनमेषात्तत्राऽऽह । वियदादीति । तस्य कायैत्वे कं मानं तदभावे स्यादन्यतरस्य भागािद्धिसत्राऽऽह । तदपीति । कायेतवमपि वियदादेिभक्ततवाद्युमानादागमाच् निशरतम्यमिलयरथः । यद्वा चकारपूनि- ताम्यामनुमानागमाम्यां कार्यत्वे तस्य सिद्धे फरितमाह । तदपीति । शियदाचयपि का्यत्ाद्भरवत्सकारणकं ज्ञयमित्यपः ॥ २६ ॥ असत्कारणकं कार्य तद्विनाश्यास्य जन्मतः ॥ सबं स्वैतुमुन्मूल्य भायतेऽस्कुरकुम्भवत्‌ ॥ २४ ॥ १कं. ग. पृवे। २. प्रमीप । १०८ सृरेश्वराचार्यृतं बृहदारण्यकोपनिषद्ाष्यवातिकम्‌ | प्रथमाध्याये- जगजनेः प्राकारणस्य सच््वेऽनुमिते प्रत्यनुमानं शङ्कते । असदिति । विमतमस- त्कारणकं कार्यत्वाद्कुरवदिदत्र दृष्टान्तस्य साध्यवेकल्यमाराङ्कगाऽऽह । तद्विना- शयेति । बीजमुपख्येवास्कुरोदयदर्शनात्तस्यासत्कारणतेत्यथैः । तथाऽपि जगति सवहे- त्पमर्देन जन्माददीनात्कायत्वेऽपि मा मृदस्रत्फारणकत्वं तत्राऽऽह । सबोमिति । विमतं स्वतृपमदनोत्मयते कार्थतवातपंमतवदितय्ः ॥ ३४ ॥ स्वकारणं चेदुत्साच् कायं सवं प्रजायते ॥ तत्कारणविनाशाय तत्मृतेः पराक्‌ ईताम्‌ ॥ ३५ ॥ परयनुमाने दृष्टान्तस्य पाध्यवेकल्यं वक्तु नानुपम्रय प्रादुमीवादिति परोक्तेरथेमनु- वदति । स्वकारणमिति । प्राकार्योत्पत्तस्तस्य न्‌ स्वकारणनिवतैकत्वमनुत्पन्त्वेनाल- ञ्पात्मकत्वादिति दूषयति । तत्कारणेति ॥ २५ ॥ स्वहेतूच्छित्तयेऽलं चेदजातमपि स्मदि ॥ दयमप्यभ्युपेतं स्यान्न ्सद्धन्यतेऽसता ॥ ३६ ॥ विपक्षे दोषमनुमाषते । स्वहेतिविति । चेच्छब्दो वेदाश्रेत््ममाणमितिवत्‌ । अथवा काययमनातमेव यदि स्वहेतुमुच्छरेत्तुमलं तञ्च सदेव चेदिति योजना । तहि कार्यं कारणं च प्रागुतततः सदे्टन्यमपततो निवर्यनिवतैकत्वायोगादित्याह । द्रयमिति ॥ ३६ ॥ विनाशस्यापि कायत्वात्सोऽपि सत्कारणो मम ॥ न चेत्कार्यो विनाशः स्यात्नाञलोऽकार्येण नेष्यते ॥ ३७ ॥ किंच कारणोपमदैः कार्योऽकारयो वाऽऽये तस्यापि पृषतृल्यतया पतदेव कारणम. मेयं तेन सत्यपि तस्िन्कारणस्य पत्वान कार्यस्यापत्कारणत्वं कारणोपममदे व्यभि. चारान्न च सोऽपि स्वहेतुमुपमृयैव मवत्यनवस्थानादित्याह । विनाञ्स्येति । रादि. दृष्टान्ताथवपिशब्दौ । द्ितीयमादतते । त चेदिति । अकर्येण नादेन बलो न पिण्डादेरेष्टं शक्यते नारास्याकार्यत्वे नित्यत्वापिण्डादै; सतत्प्रसङ्गाभावात्तत्पूवंकनाश- स्यापि दुवेचस््वादित्ाह । नादा इति । अथवा नादस्य कृतकत्वाम्युपगमादकाया- त्मना नासाविप्यते स्वाभ्युपगमविरोधादिलर्षः ॥ ३७ ॥ स्वकारणविनाज्ञाय सिद्धं वाऽसिद्धमेव बा ॥ ॥ 7 भस्कुरादि मतं कार्यं नोभयत्ापि युज्यते ॥ ३८ ॥ स्वकारणं बदुत्पाद्येल्यादौ कार्य कारणं न नाायतीत्युक्तं तदेव विकर्प्य प्रपञ्च. पितं ममते । स्वकारणेति । क्त्य पिद्धतेऽपिद्धे च न स्वकारणनाशकतेत प्रतिजानीते । नेति ॥ ३८ ॥ वत्वेऽसिद्धत्वे च न स्वकारणनादी सिद्धं चेत्कारणास्सिदधमुपमर्द विनैव तु ॥ पत्पमनेन च तश्रा उत्पमत्वादनथकः ॥ ३९ ॥ २ बराधिणम्‌ ] आनन्दगिरिकृतशाङ्ञपकाशिकाख्यदीकासंवरितम्र्‌ । ३०९ तिद्धत्वपक्षमनृदय तत्र श्वकारणानिवतेकत्वमुपपादयति । सिद्धं चेदिति । यदि सिद्धं कार्यं स्वकारणमुपमृद्रीयान्न तर्हि तदन्तरेण कारणं सेद्धुमहति तथाच कारणोप- मई विना कारणादेव सिद्धं तदेष्टव्यमित्य्थः । कारणोपमर्दाहते सिद्धेन कार्येण कारण- मुपमृद्यतामिति नैनेत्याह । उत्पभमेनेति । कार्योत्यत्तये कारणनाशस्त्वयेप्यते तच्चदवि- तेषेनोत्पन्नं व्यर्थं तेन कारणनाशकल्पनमित्य्भः ॥ ३९ ॥ उपमद्राति चेत्कायैमथासिद्धं सकारणम्‌ ॥ तत्कारणं कथं तत्स्यान्न चेत्तस्मात्पजायते ॥ ४० ॥ अपिद्धत्वपक्षमनुवदति । उपमद्रातीति । अनुत्पन्नस्य कायस्योपमर्दकत्वे तत्तावन्न वस्तुमात्रमुपमृद्ात्यतिप्रसङ्कान्नापि स्वकारणं ततो जन्म विना तत्कारणत्वायोगादतोऽनु- त्पन्नम्योपमर्दकत्वे न स्वकारणोपमर्दकत्वमित्याह । तत्कारणमिति ॥ ४० ॥ उपमर्दोऽपि कायत्वाक्कि न हन्यात्स्वकारणम्‌ ॥ हन्तय॑सति हानोक्तिक्ष्यते रिशुवक्तका ॥ ४१ ॥ कार्यस्य सिद्धस्यासिद्धस्य वा न स्हेतृपमरदित्वमित्युपपाय् हेतूषम्दस्यापि कार्य- स्याकार्थस्य वा न स्वहेतृषमर्दित्वमित्युक्तं व्यक्तीकर्तुं प्रसङ्गमाह । उपमर्दो ऽपीति । हेतुपमदैन कार्यजन्म चेदुपमर्दस्यापि कायैत्ात्सहेतुपिण्डावुपमर्दितवं स्यारिलर्भः । अश्तूपमदस्य स्वहेतुनाशकत्वं पर तर्हि .सन्नसन्वा तनारयेदपंशततत्राऽऽह । हन्तरीति। न हि कर्तारमन्तरेण श्रिया सिध्यति व्याघातादियर््रः ॥ ४१॥ नैषटृतश्रो बिनादोऽपि गन्दृतत्रा गतिया ॥ नास्तीह किद्धात्वर्थो यः स्वेत विनाश्नयेत्‌ ॥ ४२ ॥ पंश्ेत्तत्राऽऽह । नंषटरति । यथा गतिरगन्तृतच्रा न गन्तारं निवर्तयति तथा नाशः सन्नपि नष्टतन्रो न स्वहेतुं निवतेयेदविशेषादित्यथैः। गते; स्वहेत्वनिवतैकत्वेऽपि नाशम्य तज्ञिवतैकत्वामिति विभागमाशङ्कयाऽऽह । नास्तीति । त्रिमतो न स्वहेतुनाशको धात्व- भत्वाद्रतिवदिद्य्थः ॥ ४२ ॥ निर्हतुनाशसंव्यापतने स्या्कम्भजनिमृंदः ॥ न बीजादमिसंबव्याप्तादङ्कुरोदतिर्सकष्यते ॥ ४२ ॥ कायस्योपमर्स्य वा न स्वहेतुनाशकतेत्युक्तम्‌ । किच मृदादिहेतु स्थायी क्षणिको वाऽऽचे पिद्धान्तहानि मत्वा द्वितीयं प्रत्याह । निर्हेत्विति । क्षणिके मृरादेः स्ार- पिकनारन्याप्त्वान्न ततो षटादिजन्म युज्यते । नाशोपक्ीणस्य जननव्यापारायोगादि- चरथः । नाा्याप्तात्कारणात्कायनुत्यत्तौ द्ान्तमाह । न बीजादिति ॥ ४३ ॥ घटादेः कारणं पिण्ड इति नाभ्युपगम्यते ॥ देव कारणं यस्मासिपण्डादेरंवगम्यते ॥ ४४॥ ~ --~~~--~- ~ ~~ जका जक = काक =-= - ० 0 = == ~ ~~ "~ नवक =" ~ १ ह. तस्यनचे*।२ल. शपि ग'। )१० सुरेश्वराचार्यषृतं बहदारण्यकोपनिषद्धाप्यवार्िकरम्‌ [ प्रथमाध्याये स्वकारणं चेदित्यादिना न्‌ मृददेसित्यादिमाप्यस्थननथ उक्तः । इदानीं मदो न कुम्भादिहेतुत्वं किंतु पिण्डस्येल्याशङ्कय मृदादेरित्यादिभाप्यं म्याचटे । घरादेरिति । तत्र हेतुमाह । मृदेवेतिं ॥ ४४ ॥ । यदेव कारणं मानेरिह साक्षादिनिशितम्‌ ॥ तदेवोत्तरकार्येषु न कायं कारणं मितेः ॥ ४५ ॥ मृदादेरेव हेतुत्वं न पिण्डदेरित्ेतदुषपादयति । यदेबेति । मानेरन्वयम्यतिरेकानु- संथानप्रत्ययैरिलरथः । इहेति पिण्डादेरायकार्यस्योक्तिः। तत्र मृदादरहतुतवे प्रत्यक्षं प्रमा- णयति । साक्षादिति । उत्तरकार्थाणि धरादीनि। पिण्डदौ मृदादि कारणं घटादौ पिण्डादीति ग्यवस्थामााङ्कयाऽऽह । नेति । न हि पिण्डादि ध्रदादिकारणं मानतः सिध्यत्यनन्वयादनवम्थानाचेत्य्थः ॥ ४९ ॥ विनाशोऽतिशयः कश्चिद्यदि पिण्डादिवन्मतः ॥ प्रतयक्षात्तटयं सत्स्यामो चेदस्तु धबा घटः | ४६ ॥ कार्यम्याकारणववे मृदादेरप्यकारणत्वं तस्य नाशित्वेन कारयत्वादिति चेत्त्र नादो मृदादेरतिशयोऽन्यो वेति व्रिकर्प्याऽऽयमादत्ते । बिना इति । तदा नाशो नाज्ञीति द्यमपि सदेव स्यात्प्रलयक्षम्य तम्यामत्वायोगादित्याह । प्रत्यक्षादिति । अविहाय हि नाऽऽश्रयं तिना युक्तस्तस्य च नाद्रानास्नो नाडामावात्तदाश्रयस्य नाहिनो मृदादेस- म्मिन्सत्यपि सत्तं प्रत्यस्तं च, मृदादि नामद्भवतीत्यथः । न मृदादेरतिङायो नाः किं लन्यस्तस्मादिति कल्पान्तरमाह । नो चेदिति । तर्द नाशास्ृष्टत्वात्कूरस्थो मृदादि- रित्याह । अस्त्विति । नहि तस्य मृदादिना संबन्धः िध्यति भावाभावयोः संबन्धस्य निरसतत्वाद्भटादेरपि कायस्यातिङयतवेनाथान्तरत्वेन वा नास्य दूर्भिरूपत्वै मत्वा षट- ग्रहणम्‌ ॥ ४६ ॥ क्रिया वा तत्फलं वा स्याद्रस्त्वन्तरमथापि बा ॥ नाशोऽय बा न किचित्स्यात्सं नेवमपोदयते ॥ ४७ ॥ किंच नाशो वस्तुनः क्रिया वा फले वा वस्त्वन्तरं वा न वा किंचिञ्तुरथाऽपि तत्सत्त्वं दुरवारमित्याह । क्रियेति ॥ ४७ ॥ क्रियाऽप्यसि फलं चास्ति तदरदस्त्वन्तरं च सद्‌ ॥ अथ नाशोऽपि नैवास्ति त॑ बिना सदिदं जगत्‌ ॥ ४८ ॥ कथं पषचतुषटयेऽपि तत्स्व दाह । क्रियाऽपीति । करिया चेन्नाशसतस्यासदा- शरयस्य च स्वात्र वस्त्वसत्त्वं फटत्वेन तस्य फषिनश्च त््वाद्रस्त्वन्तरत्वे मृदादेसतद- ष्टत्वान्नारास्य तुच्छत्वे तत्सत्तं पुप्रपिद्धमिलय्षः ॥ ४८ ॥ एता यणम्‌ ] आनन्दगिरिकृतशाख्चपकारिकाख्यरीकासंवलितम्‌। १११ समनेव नाश्ञोऽपीषटथेत्सत्संता न विरुध्यते ॥ ठेकात्म्येऽपि विरोधश्र्ाञ्ञो नाशेऽपि शङ्धते ॥ ४९ ॥ न नास्य तुच्छत्वं नासिव्यवहयरषिषयत्वान्नापि क्रियादिरूपतोक्तदोषादिति शङ्कते । स्मिति । तहि तस्य वम्तुमात्रत्वाद्रस्तुनि च मेदकामावेन मेदाभावस्योक्त- त्वदिकत्वविरोधासनिदधेमं तेन निरस्यते वम्तुपत्तेत्याह । सदिति । नाम्य वस्तै- क्येऽपि ख्वभावक्रिरोधस्तेनास्तीति शङ्कते । एेकाल्म्येऽपीति । तदि नाशेऽपि नारः दाङ्कितुं शक्यते स्वेनेव स्वस्य नार्यमानत्वादतो नाशाधिदधवस्तु कूटस्थं स्यादित्याह । नादा इति ॥ ४९ ॥ पिण्डादिना विनाऽपीदं मृदादः केवलादपि ॥ घटादुत्पद्यमानं तु कायं मतो भुवम्‌ ॥ ५० ॥ गरदाय्ेव ततो ग्राह्यं कारणं हन्वयान्मूदः ॥ कायेमेव तु पिण्डादि तस्य कारयेष्वनन्वयात्‌ ॥ ५१ ॥ मृदादिर्नशस्य दुभिरूपत्वान्न तस्य कार्यतवेनाकारण्तेत्युक्तं तहि पिण्डादेरपि नास्य दुनिरूपत्वात्कार्यत्वाधिद्धो कारणत्वपिद्धिरितयाशङ्कय पिण्डादौ नाशदृष्टिवनमृदादौ तद- भावान्मेवमिति मत्वाऽमत्यपीत्यादिमाप्यं व्याचष्टे । पिण्डादिनेति । अतो मृदादेरिति संबन्धः । द्वितीयोऽपिरिवधारणाथः । पिण्डाद्यवस्थाविशेषेण विनाऽपि केवलादेवानुया- यिनो मृदादेः सकाडाद्वादिकायैमुत्प्यमानं दृष्टमिति योजना । तस्मात्नेत्यादिभाप्या- यमाह । धरुव्रमित्यादिना । पूर्वोक्ता दटिसततःब्देन परामृरयते। हिशब्दपूचितं हैतु- मभिनयति । अन्वयादिति ॥ ५० ॥ ९१ ॥ विषुद्धानेककायांणां युगपजन्म नेष्यते ॥ एकस्मात्कारणात्तस्मापिपण्डाभावे घटोद्धवः ॥ ५२ ॥ मृदाय्ेव घरादिकारणं चेत्किमिति पिण्डदौ सत्येव ततो धटानुत्पात्तरित्याङ्कय पर्व हि कारणमित्यादिमाप्यं योजयति । विरुद्धेति ॥ ९२ ॥ पिण्डादिव्यतिरेकेण कारणानुपग्धितः॥ अस्वं चन्मरदादेः स्यान्न मानानुपपत्तितः ॥ ५२ ॥ अनुयायिमृदादेमीनाभावेनामावान्न कारणतेति शङ्ते । पिण्डादीति । गृद्धः ण कृण्डरमित्यादितादात्मयप्रत्ययस्य पिण्डादतिरिकतमृदा्यमवेऽनुपपततरनुगतं मदाच पयामिति परिहरति । न मानेति ॥ ९३ ॥ पिण्डादिग्यतिरेकेण यदि मानं भवेत्ततः ॥ ग्रदादि कारणं ग्धं न पानं स्यान्मृदा विना ॥ ५४ ॥ ८ १क. ग, 'त्सत्तान। ३१२९ सुरेश्वराचार्थकृतं शृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ प्रथमाध्याये सामानाभिकरण्यादेकत्वप्रत्यये प्रत्यपि कथमनुगतमृदादिपिद्धिरित्याशङ्कयाऽ.ऽह । पिण्डेति । व्यावृत्तं पिण्डादि हित्वा यद्यनुवृत्तमदादिविषयं मानं स्यात्ततो व्यावृत्तादन्यः नमृदायनुवृततं कारणं रब्धं मानस्य मेयं विनाऽयोगादिति योजना ॥ ९४ ॥ पिण्डादिव्यतिरेकेण पिण्डादाविव चेखमा ॥ सिद्धं कारणमेवं स्यान्न मा मेयं विना यतः ॥ ५५ ॥ अनुव्तमृदादेव्यावृत्तपिण्डादितो भेदाभेदाभ्यां दुभणत्वान्मानस्य ग्यावृत्तविषयत्वो- पपत्तर्ेटकारणपिद्धिरित्याङ्ङक याऽऽह । पिष्डादीति । पिण्डादाविव मृदादावपि प्रमा चेदेवं सति पिण्डादिवत्तदतिरेकेण मृदादिकमनुवृत्तं सिद्धं स्यान्न हि मानं मेयं विना यक्तमन्यथा पिण्डादेरप्यपटापापातायुक्तं चेतव्यातृत्तस्यानुवृत्तेऽन्तमावादित्यथेः ॥ ९९॥ अस्ाधारणरूपेषु व्यात्तेष्वितरेतरम्‌ ॥ बह्वेकं यदाभाति प्रत्यक्षं कारणं तु तत्‌ ॥ ५६ ॥ भाष्यस्य दहनं मृदादिप्रमाणं वारतिकाभ्यामुक्तं प्रत्यक्षत्वेन व्याकरोति । असाधा- रणेति । यद्वा किं तदनुधृत्तं कारणमित्याराङ्कय प्रत्यभिन्यां तत्सरूपमाह । असाः धारणेति ॥ ५६ ॥ सादृश्यादन्वय्रान्तिस्तन्नि्टत्तावपीति चेत्‌ ॥ नेवं पिण्डस्थषृष्टानां घटादारपि दक्षनात्‌ ॥ ५७ ॥ एकम्यानेकेप्वन्वयदृष्िभ्ान्तिरन्वयाभावेऽपि सरारर्याततहृष्टिरिति शङ्कते । सार स्यादिति । अन्वयदृष्टेन भरान्तितेत्याह । नैवमिति । तत्र हेतुमाह । पिष्डस्येति । मृदाद्यवयवानामिति रोषः ॥ ५७ ॥ ` प्रत्यभिङ्कायमानेऽर्थे तदेबेदमिति धुते ॥ लिङ्गमाभासतामेति प्रलक्नाथविरुद्मित्‌ ॥ ५८ ॥ यत्पत्तत्सणिकं यथा दीपः. सन्तशचेमे भावा इत्यनुमानात्सरवाथीनां क्षणिकत्वमिद्धर- न्वयदृष्िः सादृश्याद्धान्तिरित्याशङ्कया ऽऽह । प्रत्यभिङ्गायमान इति । प्रतयभिन्ञावि- रोधिलिङ्स्यागमकत्वे हेतुमाह । प्रत्यक्षेति । प्रयमिज्ञातिद्धस्थाय्य्विरुद्रस्षणिकारष- नोषि लिङ्गमनुप्णतानृमानवन्न मानमियर्भः ॥ ९८ ॥ विरुद्धाव्यभिचारित्वं न च प्रलक्चलिङ्गयोः ॥ भयक्षापाश्रयान्निल्यं नानपेक्षं तदक्षवत्‌ ॥ ॥ ५९ ॥ पलषातकारणेकय गम्यतेऽनुमानात्तदधेदोऽतो द्वयोरविरुद्त्वस्याग्यमिनारित्वान्नध्य- ्ेणानुमानबाधो वैपरीत्यस्यापि पंभवादित्याराङ्याऽऽह । विरुद्धेति । तत्र हेतुमाह । भरय्षति । अनृमानस्य नियमेन प्रल्षोपजीवरि्वं प्यतिरेकद्वारा दीयति । नेति । तयकषमनुमानानपे्ं न तथाऽनुमानं तदनपेक्षं नतिमद्धग्याप्तयपजीतित्वादतः प्रलकष्यो- पनीन्यत्वाद्भलवत्तेदर्भः ॥ ९९ ॥ ` २ बरह्णिम्‌ ] आनन्दगिरिए़तक्षाञ्चपकारिकाख्यटीकासंवरितम्‌ । ३१२ विरुद्धाव्यभिचारित्वं समानवख्योय॑तः ॥ टं सवैर लोकेऽस्मिमन तु सिषैगारयोः ॥ ६० ॥ प्तक्षस्य प्राबल्येऽपि प्रकृताध्यक्षानुमृनयेस्तुस्यत्वादसि विरुद्धान्यमिचारित्वं न हि प्रलयभिज्ञोपजीविक्षणिकत्वानुमानमित्यास्षङ्कयाऽऽह । विशुद्धेति । रोके हि तुल्य बलयेरेव विरुद्धाग्यभिचारित्वं न तु सिंहदुगालवदतुल्यवख्योस्तदुपलन्धमतः प्रत्यभि- ज्ञानमुपजीन्यक्षणिकत्वानुमानाप्रवृत्तावप्युपजीग्यनातीयत्वात्तस्य प्राबल्यादुपजीवकजा- तीयमुक्तानुमानं दुर्बलं तद्धाध्यमिति मावः ॥ ६० ॥ प्षणिकत्ये च भावानां परल्यभिश्नाद्यसंभवः ॥ न ह्यद वस्तन्येः प्रत्यभिह्षायते कवित्‌ ॥ ६१ ॥ प्रयभिन्ञादिमिरमृदादीनां स्थायित्वमृक्त्वा क्षणिकत्वे तेषामभिज्ञाप्रयमिज्ञान्वयन्य- तिरेकाणामनुपपत्तिमाह । क्षणिकत्वे चेति । आदिशब्देन स एव तु कमानुम्मतिरश- वदवरिधिम्य 'इत्यभिकरणोक्ताः शेषकर्मानु्ठानादयो गृद्यने । क्षणिकेष्वेव भावेषु पतानै- क्यात्प्त्मिन्ञाद्युपपतिमाराङ्कय तस्यावस्तुत्वान्नेवमिति मत्वाऽऽह । न हीति । कबै- देशे काठे वेति यावत्‌ । तस्मादनन्यथापिद्धप्रलमिन्नादिपिद्धं स्थायित्वं पवस्येति भावः ॥ ६१ ॥ पणिकं चेदिदं स्वं परत्यभिह्ञापमाणकम्‌ ॥ अन्यतद्‌वुद्धयपेक्षत्वं तदुवृद्धवैः प्रसज्यते ॥ ६२ ॥ प्रयभिन्ञा खार खवतो न मानं बुद्यन्तरमवादादेव बुद्धीनां मानल्स्य बोद्धरि्ट- त्वान्न च बुद्यन्तरं स्यायित्वपाधकमस्तीति प्रत्यभिन्ञायमानम्यापि क्षणिकतेति शङ्कते । पषणिकमिति । उत्तरमाह । अन्येति । क्षणिकत्वतुदधेरपि खार्थे खतोमानत्वाभावा- तादृ्बुद्यन्तरापिक्षायां तस्यापि तथात्वेनानवस्थानाटूबुद्धेः खतःप्रामाण्यमुपेयम्‌ । तथाच ` प्रयमिन्ञानं सर्वं तथेवात्ाधात्तदिदेबरु्योशच बुद्यन्तरपेक्षया प्रामाण्ये तस्यापि तदपेक्ष तेनानवस्थायां तेनेदं सदृशमिति बुदधरप्ामाण्यदेक्यनुद्धेरवपरानत्वमहाक्यशङ्कयमि- चयः ॥ ६२ ॥ इदं क्षणिकमित्येततक्षणिकत्वे न सिध्यति ॥ इद॑क्रणिकताबुद्धयोभिन्नाधिकरणत्वतः ॥ ६३ ॥ किच सषणिकमितिब्र्यरिकाश्रयत्वं भिननाश्रयत्वं वा । आचये न क्षणिकता क्षणद्र- यवतिनयोवद्येरेकाश्रयत्वात्तयोरयौगपदादाश्रयस्य क्षणदरयस्यानप्सङ्गारित्याह । इद- मिति । एकाश्रय बुदधिद्रयमेतदितमृच्यते । द्विती क्षणिकत्वविशिटाजञानं नैकस्यापि वारिवाह । इदंश्षणिकतेति ॥ ६३ ॥ १ ग. 'हयगा । # 8. १ ३१४ सुरेश्वराचायङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये- अवातं श्षायते यस्य तथाऽजातं च जायते ॥ परत्यभि्ञामृते तस्य प्रतिक्षार्था न सिध्यति ॥ ६४ ॥ ृदधोनामनाधारत्वादाधारविकल्येन दोषोक्तिरयुक्तेति चेन्न प्रत्यभिज्ञया तदाधारस्य- कम्य मिद्धेरित्यमिप्रेल प्रत्भिज्ञाप्रामाण्यं परमतेऽपि संमतमिति साधयति । अन्नात- मिति ॥ ९४॥ अनवस्था च दुर्वारा हविष्वासश्च जायते ॥ मृपात्वात्स्वबुद्धीनां न कविभिधिति्भवेत्‌ ॥ ६५ ॥ अज्ञातस्य ज्ञानमनातस्य जन्मेति नास्मत्प्रतिज्ञेति वेत्तप्राऽऽह । अनवस्था चेति। ज्ञातं ज्ञायते जानं च जायते चेदनवस्था स्यादेवेत्यर्थः । किंच प्रत्यभिज्ञानस्यामानत्व स्वनः परतो वाऽऽय्ये क्षणिकत्वब्रुद्याऽपि न स्वाथनिश्वयस्त्रापि स्तारस्येनामानत्वात्पर- तोऽमानत्वे च तदद्धः सेवानवस्येत्याह । अविश्वासश्वेति । कल्पान्तरं प्रलाह । ृषा- त्वादिति । परतश्चत्प्रत्यभिज्ञाप्रामाण्यं तदा स्वतस्तस्या मानतया स्याय्य्थसिद्धिः स्वत- अत्मा नार्थं निश्वाययेत्तदा सवैभियां स्वतोऽनिश्वायकत्वादनवस्यानान्न कचिदपि बुद्धेमि- श्योऽनः मवं क्षणिकमिव्येतदपि न सेत््यतीत्यथैः । मृषात्वं स्वतोऽनिश्वायक- त्म्‌ ॥ ६4 ॥ संबन्धानुपपत्तिश तदिदब्नानयोधुव्रम्‌ ॥ . . ` संमन्धकरतय॑सति न च सादृश्यसंश्रयात्‌ ॥ ६६ ॥ किन तदिदब्रुद्योः संबन्धोऽस्ति न वा नाऽऽद्यः म्थाय्यथातिरेकेण तदयोगात्तदु- पगमापत्तेरित्याह । संबन्धति । अमति संबन्धे ब्द्योः ादश्यात्तद्धीरिति द्वितीयमा- शङ्कया ऽऽह । न चेति ॥ ६६ ॥ ध्वेसिनोरि सादृश्यं स्थायिनोरपि नेष्यते ॥ ` ्राहकेऽसति तद्धिते बुद्धीनां सैकरूपतः ॥ ६७ ॥ कथं माददयात्सबन्भामिद्धिरिति मारश्यम्यापि म्यायिग्राहकाधीनलवात्तं विनाऽपि दरग्तयाह । ध्वंसिनोरिति । मदशाम्यां भिन्ने तयोखलन्निष्ठमादृयस्य च ग्रहीतर्यप्ति सणिकयोः स्थायिने न मादस्यिद्धिलारश्राहकोपगमे क्षणिकत्वक्षतिरिलर्थः। नदित्तरिति पाठ मत्यपि ग्राहके तम्य प्रतिक्षणं भिन्त्ात्णद्वयग्राहिणोऽमावान नत्मास्यभीरिय्ः । ृद्धीनां मादइ्यमाभितयोक्तं तदेव नाखीत्वाह । बुद्धीनां चेति, भरे मयेक्यमानं मादस्यगमकपिह प्रकज्ञेकरस्याद्धेदं विना तज्ज्ञानान सादृश्यं युक्तः पितयथः ॥ ६७ ॥ ज ~~ -~+ "~~~ ~ ~ --~~--~-~- ~~ ~~~ ~~~ 9 (+) २ ब्राह्मणम्‌ ] आनन्दगिरिकृतश्षाङ्खपकारिकाख्यटीकासं बलितम्‌ । ३१५ नाशभेदविरुद्धाथभमेये च व्यवस्थिते ॥ प्रत्यथिनि हि प्रलयक्षे तदिरुदः कुतोऽमितेः ॥ ६८ ॥ रेक्यबुदधेभ्रान्तित्वभङ्गेन भावेषु क्षणिकत्वममाङकषीत्तत्रैव हेत्वन्तरमाह । नारति । मविष्वविकल्पकेऽध्यक्षे मेदादिविरुद्धसन्मात्रविषये क्षणिकत्वप्रत्यथिनि स्थिते सति तम्मा- त्मत्यक्षादविरुद्धस्वरसनाशादिनं युक्तो मानाभावादिवयर्थः। अमितेरिति च्छेदः ॥ ६८ ॥ अनुत्यभ्नोतिपत्सूत्प्नोऽनष्ठो नाशादिङृत्तथा ॥ एबमषटप्षणावस्थो भावो ऽवहयं त्वयेष्यते ॥ ६९ ॥ इतश्च भावानां न क्षणिकतेत्याह । अनुत्पमेति । स्वतोऽनुत्पन्नः सनरुतिपत्मुरुत्प्- मानः समृत्पननोऽनष्टो निनङ्पनेष्टा नष्टो भवतीत्यषटक्षणावम्थत्वात्तस्य न क्षणिकते- त्यथः ॥ ६९ ॥ अन्योन्याविषयत्वे तु कतः सादृश्यधीरियम्‌ ॥ सदृशा्थं विनेवेय॑ शप्ता सादछयधीयदि ॥ ७० ॥ + न तदिदबुद्योरित्यादिमाप्ये नरथमुक्त्वेतरभागस्याथमाह । अन्योन्येति । न ताव- दनयोरन्यो ग्राहको यस्तयोः ्ादरश्यं परयेदनम्युपगमादन्योन्यविषयत्वं तु म्वसवेयत्व- हतमतः पादृश्यधीरयुक्ता द्वयोखत्सारश्यस्य च प्राहकामावादित्यथः । यत्र पत्य- वार्थे धीसतत्रव ग्राहकापेक्षा नान्यत्रेति. शङ्कते । सदृशेति ॥ ७० ॥ मृगाम्बुधीवन्मि्यात्वं स्यादेवं तदिदंपियोः ॥ असद्विषयतेबेह सवासापपि बेद्धियाम्‌ ॥ ७१ ॥ नाह्याथंवादिनं प्रत्याह । मृगेति । सादृश्यज्ञानस्य निराटम्बनत्वे मरमरीनिको- दकञ्ञानवत्तरिदंज्ञानयोरपि निरालम्बत्वेनामानत्वं स्यादित्यथः । विज्ञानवाद्याह । अस. दिति॥७१॥ नेवं बुद्धेरपि तथा धरसद्विषयता भवेत्‌ ॥ अस्त्वेवं सवेशुद्धीनां मृषात्वमिति चेन्मतम्‌ ॥ ७२ ॥ तथा पतत्यनालम्बनं क्षणिकं ॒विन्ञानमित्यस्यापि ज्ञानस्यासद्विषयतया विज्ञानवादा- पिद्धिरितयाह । नैवमिति । शून्यवादी राङ्कते । अस्त्विति ॥ ५७२ ॥ नेव॑ स्यात्स्ेबुद्रीनां भृषात्ये मित्यसंभवात्‌ ॥ „ ` कारणस्यास्तिता तस्मात्सिद्धा कार्योद्धवात्पुरा ॥ ७२ ॥ वां धीरसद्विषयेत्येषा धीरसद्िषया स्यात्ततश्च सर्वबुद्धेरसद्विषयत्वासिदधिरित्याह । नैवं स्यादिति । यद्रा सर्वापरं भियामस्ते बोधकबुद्धरपि तथात्वात्तदसत्त्वापिद्धन शून्यवाद इत्याह । नैवपिति । परपक्षासंभवात्पत्यमिन्ञया स्थायिहेतुपिद्धिरिति ध्थाप- ता प्रयनुमाने इष्टन्तस्य साध्यविकलतोक्तेदानीं कारणसत्वानुमानमुपसंहरति । कार- ॥ ७६ ॥ १ ३१६ सृरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाप्यवातिकमर्‌ | प्रथमाध्याये- कार्यस्यापि यथाऽस्तित्वं तथेदानीं पपश्यते ॥ ` सत््पर्वमिदं कायं तमोन्तस्थयटादिवत्‌ ॥ तस्याभिष्यक्तिथमेत्वादन्यथा स्याभशुङ्गबत्‌ ॥ ७४ ॥ कार्यकारणयोद्योरपि प्रागुत्पत्तेः सच्वमर्मेयमिति प्रतिज्ञाय कारणाल्तित्वानुमानं परपञ्चितमथ कार्यासित्वमनुमातुं कार्यस्य चेत्यादिभाप्यतात्पर्यमाह । कार्यस्येति । कथं प्रागुत्पत्तेः कार्यस्य सत््वमित्याशङ्कयानुमानं रचयति । स्वेति । इदमिल्यमिन्य- ज्यमानमुच्यते । अभि्यक्तिथर्मत्वादमिन्यज्यमानत्वादिति यावत्‌ । अभिव्यक्तेवी सत्तवपुवैकत्वं संमताभिव्यक्तवदभिव्यक्तत्वादनुमेयं : सत्वं विनाऽपि व्यज्यमानत्वोप- पत्तरप्रयोनकत्वमाङ्कयापरोक्षव्यक्त्यनुपपत्तिरपत्वे बाधिकेत्याह । अन्यथेति । घटादेरसच्े, वैकल्पिकव्यक्ताव॒पि नरत्िषपाणवनापरोक्षव्यक्तिः स्यादसि च तस्य तादृशी व्यक्तिसतेनापतच्वमयुक्तमिव्य्थः ॥ ७४ ॥ सद्यामपि च सामयां बन्ध्यापुत्राद्यसत्वतः ॥ विज्नानालम्बनत्वं नो न कदाचित्पपयते ॥ ७५ ॥ शृङ्गस्य सामश्यमावादपरोक्षन्यक्त्यभावो नाप्त्वादि्यााङ्कय कार्यस्यापि तुच्छे पामग्रयभावस्य तुल्यतेतयमिप्रेयाऽऽह । सत्यामिति । न हि वन्ध्यापुत्रा्यारोकारिज्ञाप- कपतामग्री्ेऽपि कदाचिदस्माकमपरोक्षी मवल्यत्यन्तास्त्तात्कार्यस्य त्वपरोकषज्ञानाल- म्बनत्वानापतत्वमिति भावः ॥ ७९ ॥ सँ सदेव चेदिष्मुपलभ्येत ते सदा ॥ सामग्यां घटवत्सतयां सवं सद्रादिनो धुवम्‌ ॥ ७६ ॥ परृतेऽनुमाने कार्यस्य सदोपलव्धिप्रसङ् पक्नाधकं शङ्कते । सर्वमिति । वर्वमान- वद्तोतमागामि च धादि पदेव चेदुपखुन्धिसामग्यां सत्यां वर्ममानवत्प्ामने- नशाचोरध्वमुपरम्येत न चैवं न च पदा कार्योपलन्धिप्ामग्रीराहित्यं तत्कारणदैव तत्सामग्ीत्ात्कारणस्य च प्ागुत्त्तरपि सत्वस्य साधितत्वात्स्मादयक्तं कार्यस्य तदा- सत््तमिव्यथः ॥ ७६ ॥ ने विद्यमानमात्रेण हयमिव्यक्तिरपीष्यते सदेव वस्त्वभिव्यक्तं तथाऽव्यक्तं च लक््यते ॥ ७७ ॥ विमानमा, सामग्रीसत्वं वा कार्यस्य सदोपटम्मिप्रसञ्चकं 7 नाऽऽय इत्याह । नेत्यादिना । अर्यीक्ेयावरियपेर्ः । तत्र प्वसंमतिद्योतनार्थो हिदाब्दः। पत्तामत्रेण न्क्लनुपगमे खानुमवं हेतुमाह । सदेवेति ॥ ५७ ॥ अङ्गीकतवयमेतचच मवद्भिरविदाङ्ितैः ॥ न चेः सवैसिद्धान्तो नश्येत्सेकतकुपवत्‌ ॥ ७८ ॥ अभिन्यक्तिपरामभ्रीसत्वमभिव्यक्तिसताधकं.न त सतस्त्सामम्रीनियमो . व्वमानघ- दावदृष्टेरनेन कारणपत्वमेव तत्सत्वमिति प्रत्युक्तं .वतमानघटे तत्सत्त्वेऽपि व्यज्ञकस- स्वानियमादतः सतोऽप्यव्यञ्यमानत्वं स्थायिवादिभिरेष्ट्यमित्याह । अङ्गीकतेग्य- मिति । सचेद्यज्यमानमेवेति नियमे प्षणभात्रवृत्तित्वाद्यक्तज्ञपिरूपायास्तत्समकारस्य वस्तुनोऽपि क्षणिकत्वापातादक्षाणिकवादिनां पव स्थायीति िद्धान्तस्य हानिरित्याह । न चेदिति ॥ ७८ ॥ ` प्रमाशव्यतिरेकेण प्रमेयोऽर्थो भवन्भवेत्‌ ॥ मानादन्यतिरेके हि मानमेयो न सिध्यतः ॥ ७९ ॥ क्षणिकं ज्ञानमात्रं सत््वमित्युपगमाद्योगाचारमते क्षणिकर्वं॑वस्तुनो नानिष्टमिलया- शङ्कय ञानस्य ज्ञेयेऽन्तर्मावस्तस्य ज्ञाने वेति विकर्प्याऽऽये दोषमाह । भ्रमाणेति । मानस्य मेयाद्वेदेनावस्थाने मेयसिद्धिरन्यथा विपय्यभावात्तदपेक्षविपयस्याप्यभावः स्यादि- द्भ: । भवज्निति व्यवहारयोग्यतामापदमानत्वमुच्यते । द्वितीयं दूषयति । माना दिति । मेयोऽर्थो मानाभिन्नशचेन्मानमेयमेदासिद्धिर्मेयस्य मानात्मना समाप्तत्वान्मेयापिद्धो न तदपेकषमानापिद्धेः शन्यतेत्यथेः ॥ ७९ ॥ कारणस्यापि नास्तित्वं कायासच्चे प्रसज्यते ॥ न हि कायेमनाभ्ित्य कारणं जगती्ष्यते ॥ ८० ॥ विज्ञानवादासंमवेऽपि स्थायिवादे कार्यस्य प्रागुतपत्तरनुपलम्भोऽपन्वद्वा सामग्यभा- वद्रेति संदायान्न मोऽपि सिध्येदियाशङ्कय प्रामग्रयभावादेव कायस्य प्रागनुपरबष्पिर- न्यथा कारणस्यापि प्रागसत्तवापत्तेत्सत्स्य च साधितत्वादित्याह । कारणस्येति । काय॑स्याप्त्वे किमिति कारणस्यापत्वं तत्राऽऽह । नहीति । कार्यकारणयोरन्योन्य- संबन्धत्वस्य टोकसिद्धत्वदेकामवेऽन्यामावः स्यादित्यथः ॥ ८० ॥ सत्तामात्रेण फं कायं समवाय्यादिकारणम्‌ ॥ साधयेश्ापृतं बेदं तथाऽपीष्टं न सिध्यति ॥ ८१॥ कार्यामविऽपि समवाय्यसमवायिनिमित्तकारणत्रितयं तिष्ठति न हि घटो नास्तीति मृद- वयवानां तेषां मिथः संयोगो वा कुलालादिवौ नास्तील्यारम्भवादमाशङ्कया ऽऽह । सत्तेति । कारणत्रितयमव्यातं व्यातं वा कार्यं कुयन्नोभयथाऽपि कार्यकारणत्व- पिद्धिरिवर्थः ॥ ८१ ॥ ` सत्तामात्रेण चेत्कुयात्कारणत्रितयं तदा ॥ कार्योतपसिस्थितिलयाः प्राुयुयुगपत्सदा ॥ ८२ ॥ तदेव प्ाधयितुमादयमतुवदति । सक्तामात्रेणेति । तत्र का्ोत्प्तिकाले तस्य तिल्यो स्यातां त्रितस्य तदा सक्ा्तम्मातरेण च कार्यकरत्वादेवं स्थितिकाले जमि- ११८ सुरेशवराचार्यृतं इृहदारण्यकोपनिषद्धाप्यवार्तिकम्‌ [प्रथमाध्याये लयौ यकाडे च स्थितिजनी प्रस्ज्येयातामित्यन्यवस्थामाह । तदेति । यदा त्रितय तदा सदैव जन्मादीनां प्रसक्तिरित्यन्यवस्यान्तरमाह । सदेति ॥ «८२ ॥ अमिरेषाच सत्तायाः सर्वतः सवैसंमवः ॥ सर्वं एव न संसिध्येश्वशारभ्र रौकिकः ॥ ८३ ॥ पत्तामात्रेणु वितयस्य कायकरत्वे वत्र प्तवस्य विरोषाभावात्कायकारणतियमापिः द्विरिति दोषान्तरमाह । अविशेषादिति । मवतु सर्व परव॑स्य कारणं तथाऽपि कार्य- कारणत्वं तिष्यत्येवःनेत्याह । सवं इति । घटाधिनो मृदादयादाननियमायोगो वैदिकश्च व्यवहारो म्यवस्थामनास्थातुन स्यादित्यथेः ॥ ८६ ॥ ्ीण्येव कारणानीति निष्फलाऽवधतिभेषेत्‌ ॥ यथा रयं तथा सर्वं सत्तया किं न कारणम्‌ ॥ ८४ ॥ त्रितयस्य सत्तामात्रेण का्य॑करवे दोषान्तरमाह । तऋणीति 1 अव्रधारणवेफल्य- मुपपादयति । यथेति ॥ ८४ ॥ ` संभूय कायं कुयाचेत्कारण्रितयं तदा ॥ मेलंनस्यापि कायंत्वात्तथं तत्स्यात्रयं बिना ॥ ८५ ॥ कल्पान्तरमनुवदति । स॑भूयेति । व्यापापाविष्ट मृत्वेत्यथः । तस्य तदाविष्टलम- कायं कार्यं वाऽऽ तस्य पदा भावात्कायमपि पदा स्या्ितीये तस्यापि कार्यत्वात्रि- तयमस्ि न वा न वेत्काय॑स्येव तदमावेऽपि जन्म स्यादिति मत्वाऽऽह । तदेति ॥ ८५॥ कारणत्रितये नाय एकैकस्य प्रसिध्यति ॥ तस्य तस्य तथेवेति साऽनवस्था प्रसज्यते ॥ ८६ ॥ एकेकस्य हेतोर्व्यीपाराविषटत्वं त्रितये न पिष्यतीति कल्पान्तरमाह । कारणेति । विवक्षितो हि संधिवतीति मन्यते । अथो इति पादशवेदप्यर्थलाभान्न वक्तव्यमसि । तस्य तस्य त्रितयस्य व्यापाराविष्टं परेण सतव्यापरेण त्रितयेनेल्नवस्थानादारम्भवा- दाप्तेमवात्प्ागुत्ततः सदेव कार्यमिति मत्वाऽऽह । तस्येति । क्षणिकत्ववादिनि प्रसत तामनक्स्यां सेति परामृदाति ॥ ८६ ॥ वस्तुनः सदसच्वाय हभिन्यक्त्येकरेतुतः ॥ एवय न प्रमाणस्य सत्वं वस्तुबला्तः ॥ ८७ ॥ यदुपटम्यते तदेव सदितिनियमातप्ागुत्त्तेरतुपरग्धं न सदित्याङ्कयानुपरब्धेर- न्यथातिदधरक्ततान्मेवमिलाह । बस्तुन हति । यस्य प्र्वायाप्तस्वाय वा मानस्य न सामथ्यं तस्य तद्क्तिमात्रेततवात्पत्त्वादि, वस्तुनः स्वहपवशािनपिद्धं सत्न हि [व --~~----+~-=---~--+ - ~ ~ ~ ~ ~ न ~~ -~ ~ -~ ~ --~----=-- ~ ~= - "= १ क. ग. रकस्या' | २ ब्राहमणम्‌ ] आनन्दगिरिषृतशाङ्खपकाशिकाख्यदीकासंबखितम्‌। ३१९ यहुषलध्यते तदेव सदिति शक्यं नियन्तुमनुपरन्धस्यापि निध्यादेः सतत्वस्वीकारादतो नाग्यक्त्या कार्यस्य प्रागुत्पत्तेरसत्वदङ्कत्यथः ॥ ८७ ॥ “वैविष्यादाटतेः कार्य नेते तेन संटृतम्‌ ॥ लग्धात्मकस्य कुख्यादि आराक्सूतेः कारणातिः ॥ ८८ ॥ न द्विविधत्वादित्यादिभाप्ये नजथेमुक्त्वा विद्यमानस्य प्रागनुपरन्धिनिमित्त द्विविध- त्वादित्यादिमाप्योक्तं ददीयति । द्ैविध्यादिति । तेन दिविषेनाऽऽवरणेनेति यावत्‌ । उत्पन्नस्य कु्या्याकरणमनुत्पन्रस्य कारणमित्यावरणद्रैविध्यमाह । रबग्ेति ॥ ८८॥ गृदात्मनोपसंश्चिष्ठं कार्यं कारणताभितम्‌ ॥ कारणत्वाद्धि तत्स्थं तत्तहते कारणं कथम्‌ ॥ ८९ ॥ प्रागुतपत्तेयदि कारणं कायैमावृणोति तर्हि तयोर्भेदो धटकुड्यवदित्याशङ्कया ऽऽह । पृदात्मनेति । मृदादिकारणरूपेण व्याप्तं घटादिकार्यं स्वनामरूपतिरोषानेन प्राकार- णतां गतमिति कायस्य कारणमावरणं न कुड्यादिवदिति नासि भेदस्तयोरिव्यर्थः । ' कायस्य स्वकारणस्थत्वे तेन व्यापिन च कार्यं कारणम्थं प्वोत्तरक्षणवर्मिनोस्तयोराधा- ेयत्वायोगादिति चेन्नेत्याह । कारणत्वादिति । कारणत्वादेव मृदादेधटादिकार्य (तिष्ठमिलत्र हिरशब्दमूचितं हेतुमाह । तहतं इति । कायं विना कारणत्वायोगात्तस्य दपेकषत्वादित्यथः । पूर्वकषणव्ित्वेऽपि कारणस्यानन्तरक्षणवति कार्य तत्स्थमेव कायं! रणयोरुमयोरपि स्यायित्वाभ्युपगमादन्यथा मिथोऽपंबन्धयोस्तयोखद्धावस्येवासंभवा- देति भावः ॥ ८९ ॥ यदि कारणसंस्थं सत्तन्निमित्तं च कारणम्‌ ॥ व्यवधानान्तराभावात्किम्थं नोपलभ्यते ॥ ९० ॥ यदि कार्यं कारणम्थं तच द्वयं सदेव . कायैव्यक्तिनिमित्तं च कारणं तदा कारणेत- ्यकधानात्तस्य च व्यज्ञकत्वात्प्रागपि कार्य॑ददयेतान्यथा तदस॒त्तति प्रागुक्तगाधक- 7दिवस्थ्यमिति शङ्कते । यदीति ॥ ९० ॥ कायौन्तरेण संस्थानान्मृदादेर्नोपलभ्यते ॥ सदात्मनोपलन्धिस्तु न कदाचन हीयते ॥ ९१ ॥ रि घटादेः स्वाकारविहेषेणोपलम्भः साध्यते किंवा सदात्मनेति विकल्प्याऽऽचं सयति । कायान्तरेणेति । मृदादैकारणस्य पिण्डादिरूपेण प्रागवस्थायामवस्यानात्तेन वृतत्वाद्भदादिकार्यमाकारविदोषेण नोपलभ्यते, विरुद्धानेककार्याणामपयांयमेकस्मादुत्प- 'रपासतत्वादित्यथैः । द्वितीये व्विष्टापत्तिरितयाह । सदात्मनेति ॥ ९१ ॥ # षि वि) ~ 144 १ ग्‌. नेक्ष्यते । 4 ३२० सुरेश्वराचायृतं शृहदारण्यकोपनिषदराष्यार्तिकम्‌ | प्रथमाध्याये- नष्टोत्पञ्मसदभावशब्दपत्ययभेदधीः ॥ अभिव्यक्तितिरोभूतिैविध्यापक्षयेव तु ॥ ९२ ॥ प्राकार्यासित्वे सदा तदुपरुब्िप्रपङ्गं॒पक्षबाधकं निराकृत्य धरो नष्टो धो नास्तीत्यादिप्रयोगप्रत्ययमेदानुपपत्ति बाधकान्तरमाशङ्कयाऽऽह । नष्टेति । पिण्डा्याव- रणभङ्गेनामिव्यक्तावुत्पत्तिव्यवहारो दीपादिना तमोनिरामेन व्यक्तावलिग्यवहारः कषा- लादिना तिरोभवे नष्टग्यवहारः पिण्डादिना तिरोभावे नासिन्यवहार इति भेदः ॥९२॥ कुड्याद्यावरणं शं भिब्रदेशं सदाऽऽतात्‌ ॥ कुम्भाद्रभिन्रदेशस्थं पिण्डाय्यावरणं कथम्‌ ॥ ९३ ॥ पिण्डादि न घटाद्यावरणं तेन स्तमानदेशत्वाद्यद्यस्याऽऽवरणं न तत्तेन समानेङषं यथा कृड्यादि घटाचावरणं न तेन तुल्यदेशमिति शङ्कते । कुख्यादीति ॥ ९३ ॥ नैवं पयोधृतादीनामेकदे श्त्वददनात्‌ ॥ ९४ ॥ अनावरणता चेत्स्यात्कपालादेधटात्मानि ॥ अन्तभांवान साध्वेतद्विभक्तानां भवेग्रतः ॥ ९५ ॥ आर्टतत्वमथ पतं भङ्ग एव प्रसज्यते ॥ यत्नो न तु घटोत्पसो नैवमप्युपपद्यते ॥ ०६ ॥ न हि लोकेऽस्ति नियमा राभिव्यक्तिहेतुकः ॥ अनेकसाधना यस्मादभिव्यक्तिरिरेकष्यते ॥ ९७ ॥ किमिदं समानदेशत्वं ? किमेकाश्रयतवं किं वैककारणकत्वमादं विरुद्धतेन दषः यति । नैवमिति । क्षीरनीरयोर्ृतेलयोशच तुल्याश्रयप्रवि्टयोर परम्परमा. ृतत्वदीनाद्धेतोविरुद्तया नानुमानोत्यानमित्यर्थः । द्वितीयमृत्यापयति । अना. वरणतेति । घटस्याऽऽत्मा तत्कारणं मृदच्यते ततरान्त्मावस्तस्यां केपालदेः स्थिति. रस्मात्तल्यदेशत्वाद्धयवत्तम्य केपाररि नाऽ ऽवरणपित्यथः । घरटावस्थमृन्मात्रतृ ्तिकपालदेर्धरानावरणत्वमिष्टमेवेति मिद्धपाध्यताऽत्यक्तपटावस्यमृदवृत्तिकपालादेरना- वरणत्वपाधने हेत्वमद्धिषटम्य कपायादेश्च स्वाश्रयमृदवयवमेदादिति समाधत्ते । न साध्विति। विद्यमानम्येवाऽऽवृतत्वादनुपव्थिश्चदावरणतिरस्कारे यत्नः स्यान्न षर रुत्त्तो तदुत्पत्तौ च वर्थ यततेऽनोऽनुभवविरोधः सत्कार्मवारिन इति शङ्कते । अथेति । प्ररव्यक्तिमृदेश्यां हेतृक्र्ाऽऽवरणमङ्गादेव तेति न नियमो लेकिऽम्तीत्यत्त रमाह । नैवमिति । पराभिव्यक्तिेनुन इति पठे रामित्यक्तिहेतोरावरणभङ्गतेन नियमो नास्तीत्यर्थः । अनियमे हेतृमाह । अनेकरोनि । इहेनि श्नेकोक्तिः ॥ ९५ ॥ ॥ ९९ ॥ ९६ ॥ ९७ ॥ १क, ब. ग. (तिल, २ ब्राह्मणम्‌ ] आनन्दगिरिकृतक्षाञ्धप्रकािकाख्यटीकासंबलितम्‌। ३२१ दीपेनान्यो, मथा चान्यस्तथा चक्रादिना परः ॥ अभिव्यक्ति प्रयात्य्थः पुरा समेव सव॑दा ॥ ९८ ॥ व्यक्तेरनेकपताधनत्वमुदाहरति । दीपेनेति । घटादिस्तमप्ताऽऽवृतो दीपेन व्यज्यते दध्याद्यावृतो नवनीतादिरमथा, पिण्डाद्यावृतस्तु शरावादिशक्रादिनेति भेदः 1 व्यक्तिमेद- वत्सत्वेऽपि भेदमाराङ्कयाऽऽह । पुरेति । साधनमेदाव्यक्तिभेदेऽपि व्यक्त्यपक्षया पूर्व स्वार्थो व्यज्यते न तत्सत्वे मेदोऽस्तीत्यथः ॥ ९८ ॥ तमोिनाशनायव प्रदीपोऽपीति चेन्मतम्‌ ॥ नष्टे तमसि कुम्भोऽपि स्वयमेबोपरभ्यते ॥ ९९ ॥ दीपेनान्यो भ्यक्ति यातीत्यत्र चोदयति । तम इति । मध्यदेरपि दध्यादिप्रतिबन्ध- निवतैकत्वमेवेत्यपेरथः । दीपस्तमभ्तिरयति नेत्कयं करम्भोपटव्धिरत आह । नष इति । नवनीतदिरपि दध्यादिनारो स्वयमेबोपटब्धिरिति वक्तमपिदान्दः ॥ ९९ ॥ किमेवं भवतः सिद्धं यदि नाम तमोहनुतिः ॥ सदेव व्यज्यते सवोमिति नेवापनुद्यते ॥ १०० ॥ दीपोत्पत्तियत्नेन तमो नादयते चेदेवमम्त नाम नैतावता त्वदिष्ं प्रागभिन्यक्तेर- सत्त्वं मिध्यतीत्याह । किमेवमिति । भवतोऽपि सिद्धान्तापिद्धिरिति, नेत्याह । सदे- वेति ॥ १०० ॥ अङ्ातत्वापमाण्थमुपादित्सन्ति मानिनः ॥ मानानि, मानसंबन्धाद ज्ञातत्वं च नह्यति ॥ १०१ ॥ किंचाऽऽवरणमङ्कार्थं नामिन्यञ्जकन्यापारः. किं त्वर्भप्रकारानार्थ, तद्ध ङ्स्त्वथीदिति वक्तुमादौ मामान्यन्यायमाह । अङ्गातत्वेति। मानिनः प्रामाणिक्रा इति यावत्‌। अनज्ञा- ननिवृत्तिद्रारेति ददीयितुं चकारः ॥ १०१ ॥ यतः सति क्रियाभेदे कि पमिति चोदना ॥ क्रियाभेदे न च न्याय्यं ध्वान्तनाशः क्रियाफलम्‌ ॥ १०२ ॥ ननवज्ञाने सति मानप्रवृत्तिसतनिवत्तो वाऽऽ्ये विरोधाभावान्न तेनाज्ञानहानिद्ितीये मानवैयथ्येमतो मानं पूर्व॒॑पश्चादज्ञाननादो विपरीतं वेति निश्वयापिद्धिरित्याशङ्कय माधारणमथंमाह । यत इति । क्रिययोरभदे पौर्वापयविचार एककतृकयोस्तयोर्योगप- यायोगात्वियेक्ये नासौ सावकाः क्रियातत्कलयोः पैौरवापर्यस्य व्यवस्थितत्वादतो मानाज्ञाननाङयोनं बोर्वापर्य॑चोदनीयमित्य्थः । तत्र दृष्टान्तमाह । ध्वान्तेति । तमो- नाशो दीपादिप्रकादाफलं तत्र पौर्वापर्यं प्वैरि्टं तथा प्रकृतेऽपि पिद्धमि- त्यथः || १०२॥ ~ = === = ~ १ख.देतुनन्या। 8१ ३२२ सृरेश्वराचायकृतं ृहदारण्यकोपनिषद्वाष्यवातिकम्‌ [ प्रथमध्याय- जञातङनाभिनिष्प्तिनिष्यम्ं मेयमेति सत्‌ ॥ = >०५.५ मेयामिसंगतं तच मरयाभलतवं प्रपद्यते ॥ १०२ ॥ दानिके वौरवापयं साधयति । ज्ञातुरिति । सामापवरद्याश्रयं जञानमादातु- त्पद्यते तच्च विषयं शष तदाकारं भनते तदाकारधीरेव तदावरणं नादयती. त्यथः ॥ १०३ ॥ व्यवधानं तमो यस्ाद्धरोऽयमिति संविदः ॥ प्रकारवद्भटं चरते कृतस्तत्तमसो हनुतिः ॥ १०४ ॥ उक्तरपदद्धिपरिणामादेव च प्रदादिमविदुत्पत्तौ ज्रिमज्ञानध्वंसनेतयााङकयाऽऽह । व्यवधानमिति । अज्ञानं तमस्तम्मिन्पति न प्ररमविदिति शेषः । तज्निवृक्तिरव तहि ज्ञनात्प्राची कं न स्यारित्यारङ्य दृष्टानमाह । प्रकाश्वदिति । प्रकाराग्यापतं घटमृते तदाृतितमाहानेरदृेस्त्र प्रकाशप्राथम्यं तमोहानेश्च पाश्वावयं दृष्टि. त्थः ॥ १०४ ॥ पमाणव्यापृतङ्गातोऽब्ातोऽजनातत्वहानि रत्‌ ॥ यटाऽवगत दृल्येतत्ततः संपद्यते फ़लम्‌ ॥ १०५ ॥ दाष्टानिकमाह । प्रमाणेति । पररलावतपवमन्ञातो बृद्धिषृत्या बाघ्न्धियदवाग व्याप्यते तदयापतशच खगताज्ञानध्वलिवरििष्टः पराकट्यभागी ततश्वाऽऽदानादि्यवहार- मिद्धिरित्यधः ॥ १०९॥ यद्यावररणभङ्गाय यत्नः स्याद्वटगित्तये ॥ कार्यान्तरं भवरद्ङ्गाततेनाप्याहृतता धरे ॥ १०६ ॥ र ्यजञकल्यापारम्यायप्रकारा्यत्वदातृतिहानिरर्ादिति म्थिने तदृभ्वलतितर न यनो नेति मिद्धं हेवव्तरमाह । यद्रीति । धरगरल्थमावृनिभङ्गलदूरभं यन्तरि पिण्ाचावृनिभङ्गादपि वदिनरणादिकार्यानरमेमवाततनाऽऽन गे न व्यक्तिः स्यादि त्यथः ॥ १०६ ॥ | व्यवधानान्तरं तस्पादृन्यदप्यापतेत्तदा ॥ अतो नियत एवात्र व्यापारः फन्यवान्भेत्‌ ॥ ?०७॥ किदिलाेगपि भङ्गे तयक्तिरिति ने्नेयाह । व्यवेधानान्तरमिति । नमद्िन यार मः । अन 1 मैथ गद्ावरा्तङगपायां धटा्यक्तिष | ` `“ पतिक्नाय यत्न प्रटनुपरन्ियनो दरिताऽनलदूपलन्भ्यथलन १. "गं च्य । २ बराहमणप्र ] आनन्दगिरिकृतताद्वपकाशिकाख्यटीकासंबटितम्‌। २२१ नियतः सन्यत्नः पफल स्यादित्युपमरंहरति । अत शति । अत्रेति प्रयतितो- च्यते ॥ १०७ ॥ अतीतैष्यद्वटक्षानं सदरालम्बनं भवेत्‌ ॥ धटज्षानत्वतः साक्षादिहतयघटबोधवत्‌ ॥ १०८ ॥ उत्पतते पूरव सदपि कार्यमावृतत्वाददृष्टमिव्यतत्प्सङ्गेनाऽऽगते चो्यमपोय प्रकृनममि- -यक्तिरिङ्गकमनुमानमुपसंटतमिदानीमतीतानागतप्रत्ययमेदाच्चत्यादिभाप्यविवक्षितमनुमा- : नमाह । अतीतेति । विमतं सदालम्बनं परज्ञानत्वाद्रतमानघरज्ञानवदरित्यथैः । ग ्ैप्यद्धटर्था प्रततर्लोकि दृष्टा न चात्यन्तासति सा युक्ता योगिनामीशस्य चातीतादि- विषयं प्र्क्न्ञानमिष्टं तच्च त्ि्यमानोपलम्भनमतो ब्ररम्य षदा सत््वमित्याह । साक्षा- रिति॥ १०८॥ अतीताऽनागतोऽर्थोऽसन्यदि बाऽभ्युपगम्यते ॥ अतीतानागतद्गानं पिथ्यश्ञस्य प्रसज्यत ॥ १०९ ॥ उक्तेऽनुमाने विपक्षमनृद्य बाधकमाह । अतीत इत्यादिना । प्रपक्षं ताकौैश्वरं तानं तजेदतीतादिविषयमसरदानम्बनं तर्हि तम्मिन्नेरो प्रामाप्यमपनष्यादयधारथत्वारि- यः ॥ १०९ ॥ | परत्यक्षं नापि चेश्षस्य केनचित्पतिहन्यत ॥ अपविद्धातिक्षीत्येव तञ्ज्ञानं केन हन्यते ॥ २४० ॥ ्ङ्गस्येष्टतवमादाङ्कघया ऽऽह । प्रल्क्षपिति । अप्रतिधातं साधयति । अपविद्धेति । अधिकबलं हि बाधकं न चानतिङायाशज्ञानादथिकबटं ज्ञानं टष्टमनो बाधकाभावान्न तममिभयेलयथः ॥ ११० ॥ घटसत्त्रे पुरोत्पत्तेरनुमा च परदशिना ॥ तस्मात्सदेव कायं स्यात्पागुत्पत्तरपि धवम्‌ ॥ ? ४४ ॥ तस्य म्यक्त्वेऽपि प्रागमद्धटव्रिषयत्वं किं न स्यादित्याशङ्कयाऽऽह । घटेति । उक्तोपपत्तिसमृञचयार्भश्वकारः । उक्तमानफलमाह । तस्मादिति । अपिना वर्तमान- कायं दृष्टान्ते ॥ १११ ॥ एष्यद्वटनिषेषे च विरोधोऽपि प्रसज्यते ॥ भविष्यति न याल्य्थो वतंमाननिषेषवत्‌ ॥ ११२ ॥ फ चातीतस्य भविष्यतश्च धटस्य कारकव्यापारदशायामप्तवमिति कोऽ: वर तदा नालि किंवा नाभक्रियाप्ाम्यं सत्वमाये व्याहतिरित्याह । एष्य अतीतषटनिषेषसमुषयर्थश्कारः । ईशवरादिप्रलक्षस्यापरामण्यप्रसक्त्या ९ १९ (रों मृतृमषीयकतम्‌। एषयतो गतस्य च घटस्य मवप्यतवादिरूपपत््मय १२४ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाप्यषातिकम्‌ [ प्रथमाध्याये- कारकव्यापारकारे निपेधश्चद्रयाहतिरित्युक्त्वा तामेव स्फुटयति । भविष्यतीति । भविष्यत्यभदिति च धटस्य वर्तमानकाले भविप्यत्वादिरूपसत्त्वमुच्यते तचेत्तदैव निषिध्यते तदा भविप्यति न भविष्यत्यभुन्नामूरिति व्याहतिरित्यथः ॥ ११२ ॥ ग्रहयमाणो घटी नासमिति यदरदिरुध्यते ॥ अतीतेष्यन्मितधटमतिषेधस्तथाविधः ॥ ११३ ॥ वर्तमाननिषेषवदित्युक्तं रृष्टान्तं स्पष्टयति । शह्यमाण इति । एष न वर्ते कं त्वसननिति विरुध्यते यद्रदिति योजना । नो सन्निति पठे भ्यक्तैव योजना । वसमानो धटो न वर्तेत इत्युक्ते व्यक्ता हि ग्याहतिरित्यथः। दाष्टीन्तिकं विवृणोति । अतीतेति । अतीतस्य मविष्यतश्चातीतत्वादिरूपेणाधुना मितस्य धटस्य तत्रैव तेनाऽऽकारेण निषेधो वर्तमानघटनिषेधवद्रयाहतो द्वितीये त्वथ प्रागृप्पत्तरित्यारिभाप्योक्तं द्रष्ट्यमिति भावः ॥ ११३ ॥ प्रागभावादयोऽभावाः सन्तः स्युरतिरेकिणः ॥ व्यपदेशाद्रेनेषामन्योन्याभाववद्‌ धुवम्‌ ॥ ११४ ॥ किच प्रागभावादयो धटाद्धिदयन्ते तेन व्यपदिश्यमानत्वात्तदन्योन्याभाववत्ते च सन्तो भिन्नत्वात्पटवदित्यनुमानद्वयमाह । प्रागिति । न चाऽऽ प्रयोगे दृष्टान्तस्य साध्यवेकल्यं घटान्योन्याभावस्य पटाद्यात्मनो षटादन्यत्वाभावे धटस्य पराद्यात्मत्वप्रम- द्धान्न चान्योन्याभावस्यान्यत्वेऽनवस्थास्वरूपमेदाद्धीकाराह्ितीयानुमाने च स्वरूपस- स्वोक्त्या न व्याघातः स्वरूपभेदाचच हेतुसिद्धिरिति भावः । तेषां घटादन्यत्वात्तस्याना- द्नन्तत्वमद्वयत्वं सवात्मत्वं च प्राप्तमित्यम्यत्वानुमानफटमाह । ध्रुवमिति ॥ ११४ ॥ एवं च सति संबन्धो न भावाभावयोर्मिथः ॥ विरोधाद्वावयोयदरदेकत्वान्नाप्यभावयोः ॥ ११५ ॥ अन्यत्वेऽपि तेषां धरसंबन्धात्कृताऽस्याक्तरूपतेत्याराङ्कघ् द्वितीयानुमानफलमाह । एवं चेति । अभावानां सच्वेऽमावस्येव भावान्न भावाभावयोर्मिथः संगतिरियथंः । विरोधादित्यमावस्येवासत्वादिति यावत्‌ । संबन्धाभवे दृष्टान्तो मावयोरिति । यथाऽ मावयोभौवयेरवेक्यान्न मिथो योगो. न हि भवेऽभवे वा कश्चिदाकारो भेदकस्तथा भावामावयेोरप्युक्तन्यायेनैक्यान्ामरावितयर् ॥ ११९ ॥ असतश्च न सवन्धोऽकारकल्रात्कर्थचन ॥ संबन्धश्च ज्रियात्मत्वाम सिध्येत्कारकफे विन। ॥ ११६ ॥ अभावस्य संनन्धाभावे हेत्वन्तरमाह । असतशरेति । असत्त्वादेवामावस्य कारण त्वायोगान्न भावेन पंयोगादीनामन्यतमोऽपि संबन्धः सिध्यतीलयर्थः । नन्वमावस्याकार- "व्य नना १क,ग. `रौऽत्राम। २ ब्राह्मणम्‌ ] आनन्दगिरिकृतशासपकारिकाख्यदीकासंबरितम्‌। ३२५ कत्वेऽपि संबन्धो युक्तः;क्रियेव कारकपिक्षा संबन्धस्तु न क्रियेति नेत्याह । संबन्धधेति। न हि क्रियापरः संबन्धो राघवात्तदात्मत्वाद्धात्व्त्वाश्च योगस्य क्रियात्वमंभवादिति भावः ॥ ११६९॥ । प्रागभावो घटस्येति घट ` एवोच्यते यदि ॥ घट एव परस्येति व्यपदेशो न युज्यते ॥ ११७ ॥ भावाभावयोः संबन्धस्य प्रपिद्धत्वात्कथं म निरस्यते तत्र वक्तव्यं घटप्रागभावादि- धटस्ततोऽन्यो वेति तत्राऽऽ्यमनुवदति । प्रागिति । प्रागभावग्रहणमभावान्तरोपलशक्षणा- धम्‌ । न्यपदेशानुपपत्त्या दूषयति । घट इति ॥ ११७ ॥ न चासच्वं घटस्येवं प्रागभावो घटो न च ॥ अवध्यवधिमद्धदे प्रागभावोऽपि सिध्यति ॥ ११८ ॥ किंच प्रागभावादेधटान्तमांवो धटस्य तस्मिन्नन्तभावो वाऽऽग्रे तस्य नासतच्वमित्याह । न चेति । एवमित्यभावस्य धरादयन्तमावि सतीति यावत्‌ । द्वितीयं प्रत्याह । प्रागभाव इति । प्रागभावग्रहणमिहापि पूर्ववत्‌ । घटो न च स्वरूपमिति रोषः । उभयत्र हेतृ- माह । अवधीति । अवधिधेटोऽवभिमानमा्ः । अपिना ध्व॑मादिग्रहः ॥ ११८ ॥ अथ प्रकटप्य संबन्धं घटस्येत्यभिधीयते ॥ प्स्व ह्यभावस्य व्यपदेशः प्रसज्यते 1 ११९ ॥ परागमावादेषटत्वेऽपि संबन्धं कल्पयित्वा स॒घरस्येत्युक्तिशेतन्यं एरुषस्येतिवदिति म्यपदेशोपपत्ति चोदयति । अथेति । संबन्धस्य कल्पितत्वे संबन्ध्यभावोऽपि कल्पितः स्यादित्याह । करृप्स्येति । यत्र संबन्धं कल्पयित्वा न्यपदेशसत्र न वास्तवो भेदो यथा राहरिरसोस्तथा चात्रापि संबन्धे कल्पिते तथात्वाद्धेदस्य ,वास्तवत्वं संबन्धिनो रन्यतरस्य स्यान्न चाभावस्तथा पापेक्षत्वादतो घटो वास्तव इयर्थः ॥ ११९. ॥ अथान्तरमभावशेदुक्तं संस्मर्तुमहसि ॥ शशशुङ्गादिकस्पस्य घटस्य स न युज्यते ॥ १२० ॥ कल्पान्तरमाह । अर्थान्तरमिति । व्यतिरेके सदेवासदसद्वा तक्किमित्यादिना दूषि तमेतदित्याह । उक्तमिति । ग्यतिरेकादिविकल्मेनाभावं निरम्यासत्कायवादे दोषान्तर- माह । शेति ॥ १२० ॥ स्वहेतुसत्तासंबन्धः संबन्धस्य सदाभ्रयात्‌ ॥ अथास्त्वयुतसिद्धानां नासतो ऽयुतसिद्धता ॥ १२१ ॥ सवहेतुसंबन्धः सत्तासंबन्धो षा जन्मेति ता्षिकाः । न च प्रागुस्पत्तरसतः परबम्ध- सम्य सतोदृतर च कार्यम्याल्यन्तासच्वाभावान्न शङाविषाणसारश्यं तत्य प्रागस्ततो ऽ- २२६ सृरेशवराचायंृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये त्यन्ताप्तो विशेषापिदधेरित्यथः । अप्ततोऽप्थक्िद्धस्य कारणपतबन्धं शङ्कुयति । अथेति । परिहरति । नेलयादिना ॥ १२१ ॥ ` न भावाभावयोर्योगो नापि चायमभावयीः ।| 44 ^+ २१ सतोरेव यतो योगः सिद्धं कामतः सदा ॥ १२२ ॥ “ भावमूतयोरित्यादिभाप्यं व्याकुवलुक्तं विवृणोति । न भावेति । सतोरेवायुतपिद्ध- त्वेन संबन्थदर्शनाद्धावाभावयोरभावयोर्वा नायुतसिद्धपर्वकः संबन्धः पिध्यतीदयर्थः । कार्यसत्त्े स्ापनमुपसंहरति । सिद्धमिति । कायंस्वे पाभकपद्धावादपत्मे च दोष- स्योक्ततवादित्यतःशान्दाथः। सदेति वर्तमानकाल्वदूतभविप्यत्ालयोरषीत्यर्थः ॥१२२॥ ्ेतैकत्वात्मकं रूपं बेराजं कायंमात्मनः ॥ समुद्र एव ह्यस्येति विराटरारणमव्रवीत्‌ ॥ १२२३ ॥ नेवेहेत्त्र पवस्य प्रागुत्पत्तरप्त््वादाङ्का मृतयनेत्यादिवाक्यन्याल्यानेन निरम्यता मृत्युशब्देन समुद्र एवास्येतयादौ पमुद्रशब्दितः परमात्मोच्यत इत्युक्तं संप्रति समुद्रश. व्दस्याथीन्तरे रूढेन परविषयतेत्यााङ्कयाऽऽह । दैतेति । नानारमं वैरानं शूषं पर. स्थाऽऽत्मनः कायमित भरतिसपतिपमिद्धमगिधेयादिशरुतावप एव सरनत्यादसमतौ च परम्यव पूव्ारा विराडात्मसषटत्वमनिर्पष्टमिलर्भः । तथाऽपि कथं प्मदरशब्दस्य परविषयत्वं तत्राऽऽह । समुद्र इति । पमुद्र एवास्येतयादौ समुद्रशब्देन विराडात्म- कारणं पदर श्रुतिरुक्तवती तम्माद्विटरारणतनिङगात्पषिद्धपमद्ादरथान्तरतवादस्य पम द्रस्य प्िदधं परमात्मत्वमि्य्धः ॥ १२३ ॥ संभूय कायंभूतानि भूतयोनिं यतो बिथुम्‌ ॥ जन्मस्थितिलयान्यान्ति समुद्रसतेन विश्वकृत्‌ ॥ १२४ ॥ ॥ अयापि परस्मित्न समुद्रशाव्दस्य रूदिरन्यत्र तद्धावाज्नापि योगस्तदनवगमाद्योगा्च रूदभरीयस्तादित्ाशङ्कयाऽऽह । संभूयेति । कार्यत्वेन स्थितानि वियदारिक्सृनि मिदित्वा जन्मादीनि द्रवन्ति सन्ति भूतानां योनिमनवच्छिन्नमीशमरृश्यत्वादिगृणं यतो यान्ति तेन परः पुरो युक्तो भूतयोनिना संभूय ततो भूतान्ुद्रच्छनि तस्मिनेव द्र न्तीति वयुतत्ते सूदियोगापहारन्यायमत प्रकृते रढध्तमवात््याय इति मावः ॥१२५॥ तत्सयदरे परं बरह्म संविन्माप्रसतस्वकम्‌ ॥ अविह्नातात्मयायांतमयं हतुतेनह क्षम्यते ॥ १२५ ॥ पर्य पमुद्रत्वेऽपि कटस्थमंविदेकरसस्य कथं कारणवानिमृत्युशब्दतेतयाश- ङ्‌ याऽऽह । तत्समुद्रमिति ृत्युनेतिवाक्यमिहशब्दर्थः | कूटस्यचिन्मात्रमपि नहयज्ञानद्वारा जगत्करारणलानपृतयशव्दमरदतीलर्भ; । १२९॥ "~~ ~~ "~~ ~= -१ घ. "पाल्य" । ` २ ब्राह्मणम्‌ ] आनन्दगिरिकृतशन्षेषकारिकास्यदीकास॑दखितम्‌। ३२७ इदं जगदुपादानं सरवैशक्त्यजमव्ययम्‌ ॥ स्वात्मेकाङ्गानटत्तेन ग्रसिष्णु पभविष्णु च ॥ १२६ ॥ केचिदज्ञानं विना बह्व जगदाकारेण परिणमते शषीरमिव दध्याकररेणेति कल्प- याति तान्प्रत्याह । इदमिति । ब्रह्म परेत्पत्यादावात्मावियाख्यराक्तितवयक्तं पज- गतो निदानं न हि निरवयवस्याक्रियम्य का्स्यकरदेशाम्यां परिणामः संभवतीतयथः । परिणामवादायोगेऽपि विवतवादं फरितमाह । स्वात्मेति । खस्याऽऽत्मनि यदेकं दण्डायमानमन्ञानं तस्य वृत्तं परिणामित्वं तेनेदमपि ब्रह्म कदानिजगतो ग्रसनहीलं कृदाचित्तदाकारेण प्रभवनकीटमित्यथः ॥ १२६ ॥ स्वाभासवत्मनेवेतत्स्वात्माङ्गानजभूमिषु ॥ इतं बहृत्वमेकं सद्वियद्द्रदटादिषु ॥ १२७ ॥ जीवानां मिथो ब्रह्मणश्च भेदुवत्कारणत्वमपि तस्य वालवमसम्तु नाऽऽत्रियमित्याश- ङगाऽऽह । स्वाभासेति । खमस्य ब्रह्मणो यम्मिन्नामामरस्तदज्ञानं तथा तदनुमीरेणैव छाश्रयविषयाज्ञाननदेहादिप्वेद्रहयैकमेव वम्तुतः सूत्रं वरिरारित्यादिना बहत्वं॑गतं यया व्योम घ्रदाद्ुपािषु नानालं गच्छति तद्रदतो भेदस्याऽऽत्रिद्यत्वात्कारणत्वमपि तयेव्यथः ॥ १२७ ॥ अकारणं सदज्ञानात्कारणत्व॑ यथेत्यजम्‌ ॥ सर्वकारकतामेवं क्रियातत्फलतामपि ॥ १२८ ॥ सय खल्विदं ब्रह्मति श्ुतेग्रह्मणः सवात्मकत्ववत्सवकारणत्वमपि वालवमित्याश- ङयःऽऽह । अकारणमिति । कृूटम्थं बरह्म वस्तुतो न कारणं तदेतद्रह्ापूैमित्यादि भुतस्तथाऽपि मायया तच प्रतिपद्यते तस्माद्रा एतस्मादात्मन आकाशाः समृत इल्यादि- भरोतकारणलम्य मायां तु प्रकृतिमित्यदिश्रुती मायानिवाह्यत्वश्ुतरतो बरह्मणः कार्‌- णत्ववत्तक्रृतं सवात्मत्वमपि मायिकमेवेल्यथः ॥ १२८॥ साध्यसाधनतां तस्माद ब्गानेकव्यपाश्रयाम्‌ ॥ उ्चरमूद्य तत्त्वं वेदान्ताः प्रयपीपदन्‌ ॥ १२९ ॥ मृष्टयारिश्रुतिदृ्टतवात्कार्यकारणभावस्य ब्रह्मवदरम्तत्वमाशङ्कया ऽऽह । साध्येति । तन्यायेनानाचज्ञानमात्रनिमित्तां कार्यकारणतां सृष्टयादिवाक्यैरनूचय कस्पितकायीदे छप प्रल्ग्रह्म सवराह्याम्यन्तरो ह्यनस्ततत्वमपीत्यादयो वेदान्तास्तातपर्येण प्रतिपाद पत्ता न मृष्टयादिप्रपशचसतेषु विवतितस्तस्यापर्वत्वामावादफलत्वाचचेतयथः ॥ १२९॥ अकारणमकायं सत्कायकारणतामगात्‌ ॥ माहादेव ततः शालं तदुच्छिततौ प्रवते ॥ १२० ॥ 1) ० 0 कि । 1 "मणीषी ~ रजक >> =-= * ` == = ~> ~ १ क. सारिणे । ३२८ सुरेश्वराया्यदृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रथमाध्याये- उक्तेऽर्थे नेवेरैत्यादिवाक्यस्य तात्पर्यमाह । अकारणपिति । निष्प्रपञ्चस्य ब्रह्मणः स्याविदयाद्वारा जगदात्मत्वं तत्कारणत्वं च नेवेहेत्यादिनोच्यते । न ॒च स्तुत्यथोत्पत्तिरि- तयुक्तिविरोधसदवान्तरतात्प्मेतन्महातात्पयमिति विमागादिति भावः । कार्यकारण- त्वस्य मोहनिमित्तत्वे सहैतुबन्धध्वस्तौ हेतु्मूतज्ञानाथत्वेन शाखारम्भोऽपि सिध्यतीत्यु- क्ते ऽर्थापत्तिमाह । तत इति ॥ १३० ॥ अपीताशेषसंसारं शद्धसंस्कारसंश्रयम्‌ ॥ अस्याकृतमिदं ब्रह्म हयन्तर्यांमीति चोच्यते ॥ १३१ ॥ अन्याकृतादि जगत्कारणं तद्धेदमित्यादौ श्रुयते तत्कथं ब्रह्म तत्कारणमित्याञ्च- ङयाऽऽह । अपीतेति। स्यस्मिनुपसंहतसवप्रपश्चमिति यावत्‌ । मुक्त्यालम्बनं ब्रह्म व्याव- तयति । संस्कारेति । संश्रयदाब्दो भावप्रधानः संस्कारस्य संश्रयः संश्रयणं खस्मि- निति वा संस्ारद्ातो विरोषमाह । शुद्धेति । केवलसंस्काराश्रयत्वं पापयितुमाच विोषणमुपाधिप्रधानमव्याकृतमुपहितप्रथानस्त्वन्तयोमीति मेदः ॥ १६१ ॥ अङ्नानानुषमदेन व्याकृतिरयांऽस्य जायते ॥ स्वभरविज्ञानवन्नासौ सत्यमेयव्यपाश्रया ॥ १३२ ॥ + >> नन्वन्ञातब्रह्मकायतेनावस्तुत्वं जगतो न युक्तं प्रामाणिकत्वाद्र्यवदत आह । अब्गानेति । व्याकृतिरमित्यक्तिः। अस्येति नमदुक्तिः। प्रत्यगन्ञाने स्थिते प्रत्यक्षादिना या जगतो व्यक्तिः मा न वस्तुविषया न हि मत्यामेव निद्रायां प्रवृ्तसवमरज्ञानं वम्नु गोचरयति . तथा नागरऽपि स्थिते.क्ञनेऽध्यक्षादिना व्यक्त्यामासो भवतीत्यभः॥ १३२॥ -सम्यग्तानसमृत्पत्तौ हेतुम्बं व निगच्छति ॥ निद्रां हृत्वा यतः स्वम्रक्ञानादपि विवुध्यते ॥ ३३ ॥ म्वभ्रवज्नाग्रतोऽपि मिथ्या श्रुलयादेरपि मिभथ्यात्वात्कयं ततो ब्रह्मभीरित्याश- ङ याऽऽह । सम्यगिति। निगच्छत्यमल्यमपि श्रुलादीति होषः। असतत्यस्यापि श्रत्यादः स्तत्वधीहेतुत्वे दृष्टान्तमाह । निद्रामिति । असत्यादषीत्यपेरथः । न च तस्य स्वरूपस्य मत्यत्वं वरिषयाप्रत्यत्रे नदयागाज्जञायतेऽर्थाऽननेति व्युत्यत्तेरतः स्वपने ज्ञानादमल्यादरव स्याघादिविषयान्निद्रानिरोभन मम्यग्बोधोदयतल्परकरनेऽप्यमन्येनेत श्रुत्यादिना मम्यग्ी रत्यथः ॥ :३३॥ उपेयपतिप्त्यवर प्रमाणानां भ्रमाणता ॥ वस्तुस्थित्या न सत्यत्वमिति पूवेपवादिषम्‌ ॥ ?३४॥ ननु श्रुत्यादः सम्ग्धीहतोः सत्यत्वमपि धूमादिवत्समावरितमित्याराङ्कय पियतरोधनं मुक्तवत्यादिनोक्तं स्मारयति । उपेयेति । प्रमाणानां प्रमाकरणश्रतीनामिति यावत्‌। तेषा जमन कन > योम 0 क (योम ~ ~ ~---- ~~~ १८, च। २\ग. हिचा । २ ब्राहमणम्‌ ] आनन्द्गिरिरेतक्षाखपरकारिकाख्यरीकासंषरितम्‌। ३२९ च विषयसतयत्वेऽपि न खरूपसत्यत्वं न च तेनेव तदनुमेयं प्रपश्वमिथ्यात्वाषेदकागमविरो- धारित्याह । वस्त्विति । ॥ १६४ ॥ नामरूपादिना येयमविया प्रथतेऽसती ॥ प्राया तस्याः परं सौक्ष्म्यं मृत्युनेवेति भण्यते ॥ १३५॥ मृत्युशब्दाथौक्तिप्रसङ्गप्ाप्तं बो्मपोद् प्रकृतं मृत्यशब्दाथेमेव विवेचयति। नामेति। कर्माऽऽदिदान्देन गृष्यते। न केवलं का्यैरिङ्गकानुमानगम्येवाविद्याऽपि त्वनुभवपिद्धाऽ- पीत्याह । इयमिति । तर्हि प्रामाणिकत्वाद्वस्तुतवं नेत्याह । असतीति । तत्त्वतो माना- गम्यत्वादिल्यथः । ये केचिदविद्यामाययोर्भदमाहुसन्निरापतार्थं मायेत्युक्तमप्रामाणिकं हि तयोनानात्वम्‌ । अव्यक्तनामरूपमध्यक्षा्ययोग्यमपञ्चीकृतमहामृतावस्थातिरिक्तं मायाद्पं मृत्युशम्दितमित्याह । तस्या इति ॥ १३५९ ॥ मृतये तम इत्येवमाप एवेदमित्यपि ॥ अविव्रा प्रथते मोटी व्यक्ताव्यक्तात्मनाऽनिश्चम्‌ ॥ १३६ ॥ ननु मृत्यवे तमो ज्योतिरमृतमिलत्र स्वाभाविके ज्ञानकमेणी मृतयुाब्देनोच्येते न च तयोरस्ति कारणत्वं कायत्वादपां च सक्षम कारणत्वं वक्ष्यते तत्कथं सामास प्रय- गज्ञानं कारणवानिमत्युब्दवाच्यमत आह । मृत्युरिति । उद्रीयाधिकारे हि व्यक्त शब्दितस्वामाविकन्ञानकमात्मना प्रथमाना मृलाक्रियैव मृत्यशब्दग्याख्यानेन तमःशब्दे नोच्यते । सप्तमे चाब्यक्तश्ाग्दितप्रकृत्यात्मना प्रकाङमाना सेवावियाऽष्डाब्देन विवक््य- तेऽतः सदा द्यद्ैतात्मना तस्या मावादविशुद्धं प्तामाप्रायास्तस्या म॒त्युश्दत्वमि त्यथः ॥ १३६ ॥ एतेभ्योऽसो समुत्थाय स्वाभासानात्मजन्मना ॥ याति कितरह्नतामीशचः कूटस्था ऽपि ह्यविद्यया ॥ १२७ ॥ ग्क्ताव्यक्तयोरविद्याविवर्तत्वेन प्रल्य्मात्रत्वमस्तु न तु क्ेतज्ञस्य तन्मात्रत्वं तद्‌- विदयाविवतेत्वाभावादतोऽदरेतहानिरित्याङ्कयाऽऽह । एतेभ्य इति। कार्यकारणाकररेण परिणतेभ्यो भूतेभ्यो व्यज्यमानम्यः साम्येन ग्यक्तिमनुभूय निविकारोऽपि परः प्रति मिम्बस्यानात्मवत्परतिपननस्य जन्मद्वारा जीवतामेति॥न च प्रतितिम्बो वस्तुतो बिम्बा दथान्तरमेकरूपनि्मीसिनादतोऽविद्या परस्यैवािकृतस्य जीवत्वात्दवितहतिरि लयः ॥ १३७ ॥ आपो शणुतराः सत्यमसुजन्तेति हि शरुतिः ॥ क्रियाविज्ञानशक्त्यात्मा सोऽपि ब्रह्मासुजत्परः ॥ १२३८ ॥ नु शरुतो भाष्ये च पूत्रकर्तीका मृष्िरक्ता, मृत्योः चषटूरशनायादिमच्क्तेसत्कयं १ पूकारणादुच्यते त्वयेलयाशङ्कय तस्मदेवात्र मृषटिरि्ा न पूत्ादिति वत्तु बाक्या- ३३० सुरेशवराचायकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रथमाध्याये- न्तरसिद्धां प््टिपद्धतिमाचष्टे । आपं इति । अपां भूतान्तरसहितानामपश्चीकृतत्वा- दतिृकषमत्वं ताप्तां मायात्मत्वात्ततोऽपि सोक््यं ता मायामिकाः स्यमपञ्चीकृतपश्च- भृतात्मकं सूत्रममृजन चाघ्राविश्वासः शरुतयुक्तत्वादित्य्थः । हिरण्यगभस्त्ि कीटगित्य- पेक्षायामाह । क्रियेति । तस्य विराजं प्रतं सष्टत्वमाचषटे । सोऽपीति । हिरण्यग- मोऽपि परस्य ब्रह्मणो विकारतया परः सन्ब्रह्म विराडात्मकं सृष्टवानित्यथैः ॥ १३८ ॥ विराटत्रह्माथ ससृजे मनुं देवं प्रजापतिम्‌ ॥ मरतुर्देवान्मनुष्यांश्र स्थास्तु कृत्स्नं चरिष्णु च ॥ १३९ ॥ विराजो मनुखषटत्वमाह । विराहिति । मनुमृषटिकारणीभूतज्ञानकमेवासनामिष्य- कत्यानन्तय॑मथशान्दाथः । तस्य वक्ष्यमाणसृष्टिदृष्टिशक्ति चोतयति । देवमिति । अमा- नवीं सृष्टि सृष्टा मानवीमाह । मनुरिति ॥ १३९ ॥ साध्यसाधनवत्छृतस्नकार्यरूपविवक्षया ॥ श्रुतिः प्रवते सेयं नेवेहेतीह यत्नतः ॥ १४० ॥ मूलकारणविषयतयोक्तसाप्तमिकश्चुत्या प्रकृतश्रतेरेकवाक्यत्वमाह । साध्येति। इहेति प्रकरणोक्तिः । यत्नो मृटकारणे श्रुतस्तातपर्यं न हि कृत्स्नं कायमवान्तरकारणाचक्त- मतो मूलकारणमेवात्र मृत्युराव्दितमित्यथः ॥ १४० ॥ अशनायापिपासाभ्यां भृत्यां रूपं प्रचक्षते ॥ पराणस्य -तत्र संवगाद्रागादध्यात्मदेवयोः ॥ ४४१ ॥ तहि कथमङानाययेत्यादिवाक्योषो न हि मलकारणस्यादानायादिमत्वमदानायापि- पामे प्राणम्येति स्थितेरित्याशङ्कय परस्य पूत्रात्मत्व पराप्स्य पर्वमंहर्तृत्वा्मृ्युतवे प्ति वाक्यशेषोपपत्तिरिति मत्वाऽऽह । अशनायेति । प्राणम्य मृत्योरिति संबन्धः । कं तम्य मृत्युत्वमित्याशङ्कयोपपत्तिमाह । तत्रेति । तस्मिन्प्राणे वायौ वागादीनामध्यात्- मग्यादीनां चाधिदेवं संहरणात्तस्य मृत्युित्यर्थः ॥ १४१ ॥ एतस्मालायते प्राणो मनः सर्वेन्द्रियाणि च ॥ खं वायुरज्योतिरापशच पृथ्वी विश्वस्य धारिणी ॥ १४२ ॥ मल्कारणादत्र सृष्टिरिषटा चेदाकाशाद्या सा वाच्या तथा च तन्मनो ऽकृरमेतिवाक्य रोषानुपपत्तिरित्याशङ्कयाऽऽदावायर्वणीं सृष्टमनुक्रामति । एतस्मादिति । र्व्ञलाः ददरूपातपरस्मादात्मनः पकाडादिति यावत्‌ ॥ १४२ ॥ सृष्टिमेतां समुिर्य तन्मनोऽकृरुतेति या ॥ _ शतिः पता निरव यावदव्याहृतं परा ॥ १४३ ॥ वक्यरपातराथमभूना भूनीते । मृष्टमिति | या तन्मनोऽकृरतेत्याया तद्धेदं त ्याृतमि्यन्ता पर शुः म स्म्य कामय भूलकारणतः मृष्ट शरुयन्तरपिद्प ९ ब्राह्मणम्‌ ] आनन्दगिरिष़ृतशाल्लपकारिकाख्यटीकासंवरितम्‌। ३३१ दिश्यात्रापि तामेव निश्चित्य वक्तुं प्रवृत्ता तस्य मृलकारणम्येक्षणन्यापारस्लन्मनोऽकुरने- त्युच्यते तन्न वाक्योषविरोष इत्यथः ॥ १४६ ॥ यद्रा विराजमुदिश्य संकल्पमकरान्मनः ॥ आत्मन्वी स्यामिति तथा, साकूतः सृष्टिकारणः ॥ १४४ ॥ तन्मृहकारणं मनःशब्दितेक्षणव्यापारमकरोदिति वाक्याथमुक्त्वा तदिति मनसो निर्देश इत्यादिमाप्यमनुसुत्य मृत्युमूरकारणात्मा पूत्रतवं प्रा्ठ विराडात्ममृष्टमृदिश्य मनःशन्दितं संकल्पं कृतवानित्यथौन्तरमाह । यदेति । केनाभिप्रायेण मनोऽकरोदि. लपेक्षायामाह । आत्मन्वीति । संकल्परूपे मनसि पष्ट खष्टा हिरण्यगर्भो विराटृसृषटि- मृदिद्यनिनाऽऽत्मवानहं स्यामिति पराकूतः सतामिप्रायः संवृत्त इत्यथः । मृष्टैः कारणं ्रहमास्य कारणं स्वरूपमिति वा सूत्रात्मा तथोक्तः ॥ १४४ ॥ स्वबिभूतीक्षणं सृष्टौ विभोरचनमुच्यते ॥ आपोऽजायन्त इति च सवैभूतोपलक्षणम्‌ ॥ ?४५ ॥ अभिप्रायवतोऽपि नाशक्तस्य सरष्टतेतयाराङ्कय सोऽच॑नितयस्याभमाह । स्वविभू- तीति । सूत्रात्मनः सूृष्टिविषये शक्तोऽस्मीति सख्त्तामर््याटोचनमचैनमित्यथः । नन्वी- कषिता नापामेव सखष्टा किंतु वियदादीनामपि तत्कथं तस्येत्यादावपामेव ग्रहणमिव्याश- ङयाऽऽह । आप इति । यथाश्रुतप्रतीकग्रहो विवक्षित इत्यविवक्षितः संधिः । सवद- न्देनाऽऽकाङ्ञादिष्रयं गृह्यते । तथाच भाप्यमत्रा ऽऽकाशिप्रभृतीनां जयाणामुत्पतत्यनन्त- रमिति वक्तव्यमिति । भूतराब्देनात्र पश्वीकृतानि भूतानि गृह्यन्ते ॥ १४९ ॥ ` विच्रोत्पत्तिमधानत्वात्सृष्टिगी न विवक्ष्यते ॥ तथाच प्रतिवेदान्तं सृष्टिनौनाविधेक्यते ॥ १४६ ॥ पमनन्तरं विराजः पर्गनिर्दशात्पषटेविवकषितत्वमुपेत्यापां प्रहणमुपरक्षणमित्युक्त सप्रति तेवाविवक्षिता विद्यानिष्ठत्वादुपनिषदामित्याह । बिच्रेति । पूष्टरविवक्षिततव हेतन्तरमाह । तथादेति । आकाशाया तैसिरीयके सुष्टिरुक्ता छान्दोग्ये तेनभाया प्राणाय त्वाथर्ेणे सा पनैतरेयके कमशन्येति विप्रतिपन्ना सर्वषु वेदानेषु सृष्टिं तथाच नामो विवक्ितेत्यर्थः ॥ १४६ ॥ अर्च॑तो मे यतो जङ्ग कमम्भः सुखङत्त॑तः ॥ अकोमिषोऽय संहत्तः प्राणो पत्युः प्रजापतिः ॥ १४७ ॥ ~ = ३३२ सुरेश्वराचार्यृत बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये- उपासनमतोऽस्यापि नापमेरदेति निधितिः ॥ अर्कनामाभिसंबन्भो नोपासनगृते यतः ॥ १४८ ॥ किमर्थं सूतरस्यार्कनामनिरपचनमित्याराङ्कयाऽऽह । उपासनमिति । अपूवैस्ञायो- गस्य फलान्तरामावात्ननाम्नः सूत्रस्या्युपापिनमत्रष्टमित्यथः । उक्तमर्थं व्यतिरेकद्वारा स्फोरयति । अरेति ॥ १४८ ॥ यदि वारिदं नाम तस्य प्रकरणित्वतः ॥ आपो वा अकं इति तु चित्यनामा्॑मेव तत्‌ ॥ १४९ ॥ अग्निप्राधान्यार्थं पक्षान्तरमाह । यदि वेति । आपो वा अकं इत्यपामकंत्वश्रव- णात्कथम्नेर्त्वमत आह । आप॒ इति । मृतान्तरप्रहितानामपा सूत्ररूपाणामकंत्व- श्रवणं चिल्यनेर्कनाम्नोऽथंप्रतिपत्तय्थं स हि विरादूपर्वक्तास्वप्सु वक्ष्यमाणरीत्या भ्रति- ितोऽतो ऽ्चनात्कसंबन्धाचार्कशचित्योऽभिरिल्यथेः ॥ १४९ ॥ शर आसीदिति गिरा शक्त्यवस्था विवक्ष्यते ॥ सा पृथिव्यभवचेति विराजो जन्महब्दनम्‌ ॥ १५० ॥ तद्यदपामिलत्र शरशब्दाथमाह । शर इति । शर आप्ीदितयत्र शरगिरा कार- णस्य सूत्रमूतस्य शक्तिमदुच्छूनावस्था विवकितेत्यथः । तत्समहन्यतेत्यादेरथमाह । सेति । स्थूलप्रपञ्चात्मकविराजः पूकषमप्रपञ्चात्मकंमूत्रादुत्पत्तिरत्रष्े्यथः॥ १९० ॥ तपोऽप्सु तप्यमानासु ण्डं जहे हिरण्मयम्‌ ॥ इति भ॒तिर्जगादार्थं यथेवेह प्रपश्यते ॥ १५१ ॥ ताम्योऽ्योऽण्डममिनिवृत्तमितिमाप्योक्तेऽर्थे वाक्यान्तरमुदाहरति । तप इति। अप्मु भूतान्तरसहितापु तपस्तप्यमानामु सू्ररूपासु संकल्पं कुवैतीषु ज्योतिमेयं वैराजं शरीरं ताम्यो निवत्तं न चेदमोत्प्र्षिकं श्रोतत्वादिल्याह । इति शुतिरिति। आपो हवा इदमग्र आभु सटिलमेव ता अकामयन्त कथं नु प्रजायेमहीति ता अश्राम्य॑स्तास्तपोऽ- तप्यन्त तामु तपस्तप्यमानापु तास्ठन्तर्दिरण्मयमण्डं संबभुवेति श्ातपथी शरुतिस्तया प्रहृ तश्चुतेरेकवाक्यत्वमाह । यथेति । प्रकृते प्रकरणे विराजः सूत्रादुत्पत्तिरूपोऽर्थो यथा वित्रियते तथेवेममर्थं शातपथश्रुतिरपि जगदिति योजना ॥ १९१ ॥ एवं व्यष्टिसमश्यात्मा वैराजं देहमात्मनः ॥ पराचीड्पदथेदानीं सृष्टस्तस्य विवक्ष्यते ।॥ १५२ ॥ स्यूरदेहसृष्टिमादि्ामुवदति । एवमिति । नानार सूत्रात्मा खस्य स्थूलवेहमु- क्तरीत्या मृष्टवानित्यथेः । तस्यामश्राम्यदित्यदेस्ात्पर्यमाह्‌ । अथेति । स्थूरमृष्यन- ध तेन सृष्टेन सष्टुः सूतरातमनः पूषटसंबन्धः परिच्छेदो विवक्षयतेऽनन्तरवाक्येे त्यथः ॥ १९३ ॥ २ ब्राह्मणम्‌] आनन्दगिरिकृतश्ाख्जपकाशिकाख्यटीकासंवशितम्‌। २३२१ श्रान्तस्येति तु देहस्य कमीयोग्यत्वमसच्यते ॥ श्रमहेतुरतस्तापस्प्स्येतयभिशज्यते ॥ १५३ ॥ तस्येत्यादौ पदयोरपुनरुक्तमथमाह । । ^ । यतः श्रमहेतुसापोऽत- लप्तस्येति एथक्तापङाब्द इति योजना ॥ १५३ ॥ ` भास्वज्ज्ानं भवेत्तेजो रसः प्राणो विवक्षितः ॥ क्रियाविङ्गानशक्तेत्वात्पकरृतस्य प्रजापतेः ॥ १५४ ॥ तेनो र्न इति पदयोरथ॑माह । भास्वदिति । ज्ञानस्य भास्व्वमप्रतिहतप्रकाश- त्वम्‌ । तयोरुक्ताथेतवे युक्तिमाह । ज्रियेति। प्रकृतो हि कारणत्वेन प्रजापति; सूत्रात्मा तप्य शक्तिद्वयरुपत्वात्तत्कार्यस्य विराजो युक्तमुक्तरूपत्वमित्य्थः ॥ १९४ ॥ अनवच््छन्नवपुषः पिण्डावच्ेदहेतुतः ॥ खस्य कुम्भादिनेवासोनिरवतंत शब्दनम्‌ ॥ १५५ ॥ निरवततेत्यस्याथमाह । अनवच्छिग्नेति । असोरनवच्छिननवपुष इति परंबन्धः । यथाऽऽकाशस्य कुम्भादिनाऽवच्छेदस्तथा सूत्रस्य ज्ञानक्रियात्मनः म्थृलदेहावच्छेदाथं निरवततेव्ुक्तमित्यथेः ॥ १५५ ॥ नामरूपादिमहेहसंबन्धाततद्विधमेकः ॥ अरूपोऽपि हि सूत्रात्मा रक्ष्यते शूपवानिव ॥ १५६ ॥ त्रस्य स्थूलदेहावच्छेदफलमाह । नमति । तद्धिषमेकत्वं व्याकरोति । अरूपोऽ- पीति। अपिशन्दादनामाऽपीत्यथः। रूपवानिवेलयत्र नामवानिवेत्यपि द्रष्टव्यम्‌ ॥ १ ९१॥ सृष्ष्मस्थूलशरीराभ्यां चिदाभाभ्यामविश्रया ॥ संहतः परमेशोऽपि तरैलोक्यात्माभनिरुच्यते ॥ १५५७ ॥ अग्निशब्दाथेमाह । सूष््मेति । अपिरवधारणाधेः । पर शवाविद्याङृताम्यां देहा- म्यामावृतखैलोक्यहारीरः सन्नभनिरिति व्यपदेशभागिव मवतीयर्थः ॥ १९७ |+ शभिः अशरीरं श्रीरेष्वनवस्थेष्ववस्थितम्‌ ॥ महान्तं विभुमात्मानं पत्वा धीरो न शोचति ॥ १५८ ॥ देहद्वयावच्छिन्नः पर एवेत्यत्र मानमाह । अश्षरीरमिति । सपे महच््वं निर. सयति । विभुमिति । यद्वा खयमेव विविधं भवतीति व्युत्पत्त्या विभुत्वं पर्वात्म- ष्वम्‌ ॥ १९८ ॥ ५ क (४ विराददेहाबनद्धोऽसुरध्यात्मा्ाभिगः खवत्‌ ॥ व्यषटितामेति तदधीनः समष्टित्वेन तिष्ठति ॥ १५९ ॥ परस्य देहद्वयावच्छेदेऽपि सृषरस्य खतो व्यष्टित्वमस्तु विराडात्मत्ववदतो न तयो- पिरोष इतयराङ्कयाऽऽह । विराडिति । यथा खल्वाकादां कुपकुम्मा्वच्छिकञं विशे- २३४ सृरेश्वराचार्यतं बृहदारण्यकोपनिषदधाप्यवातिकम्‌ [ प्थमाध्याये- घमावमनुमवति स्वमावतस्वनवच्छिनमवतिष्ठते तथेवापुङब्दितः पूतात्मा वैरानं देहम्‌ त्पा् तेनावच्छिन्नः सन्नध्यात्ममधिमूतमपिदेवमित्युपाधिमदेषु प्रविष्टो व्यष्टितामश्रत विराडवच्छेदद्वरेणाध्यात्माययुपाधिपेबन्धहीनस्तु पमषटित्ेन वर्तते तेन पूत्रस्य सूक्ष्म मषटितवं विराजः स्थूसमष्टितेतयथैः ॥ १५ ९॥ उव्यीयृत्पादितायां तु श्रमात्तापात्मजापतेः ॥ निरवतेतेवास्याऽऽत्मा परिच्छेदाभिमानतः ॥ १६० ॥ पूरव विराजः प्षटरक्ता संप्रति तस्यामश्राम्यदित्यादेरथंमनुवदति । उरव्यामिति । विराज्युत्पादिते महत्कार्यं कृत्वा श्रमात्विन्नस्य प्रनापतेरात्मा विराद्देहावच्छरेदामिमा- नविरिष्टो निर्वृत्तो छोकिकवदियथः ॥ १६० ॥ स्यूलदेहपरिच्छिन्नः स एवाऽऽद्यः परजापतिः ॥ अग्निरेष यतस्तस्मादुपास्योऽयं प्रयत्नतः ॥ १६१ ॥ तेन एव रस इृत्यादेभीप्यस्य तात्पर्यं वदत्ननुवादफलमाह । स्थृलेति । यस्मादायः सूत्रात्मा प्रनापतिरेव विराइ्देहावच्छिनः सन्नेष चित्यो ऽप्निरिप्यते तस्मादयमभ्िराद्रेण निरन्तरतया दीधकालमुपासितम्य इत्यथः ॥ १९१ ॥ स वै शरीरी प्रथमः स वै पुरुष उच्यते ॥ आदिकतां स भूतानां ब्रह्मा गरे समवत॑त ॥ १६२॥ ूत्रात्मेव स्ूरदेहावृद्िन् इत्यत्र पुराणवाक्यं प्रमाणयति । स बा इति । परव नामभिः सूत्रात्मा परामृश्यते प्त एव विराइमावमापननः शरीरील्यादिभिरुच्यते । भूताना गयष्टीनामगर व्यष्टिः पुवैमिलर्थः॥ १६२ ॥ अनुपाख्यतनुः सोऽयं व्यवहारपसिद्धये ॥ आत्मानं व्यभनल्स्यूलकिधा वाय्वभिभानुभिः ॥ १६३ ॥ स त्रधेत्यदेभौप्योक्तमरथमाह । अनुपाख्येति । अपञ्लीकृतमहामृतदेहत्वाद्यवह मयोम्यतव प्रनापतेरनुपाूयतनुतवम्‌ । उपास््यादिरन्यवहारः ॥ १६३ ॥ स्वरूपानुपमर्देन स विराददेवतात्ममिः ॥ उपासनादिसिद्ययमात्मानं व्यमजत्स्वयम्‌ ॥ १६४ ॥ कोऽस्य तरेषाभावस्य कर्ती प्रनापतिर्षिराडात्मा वा हिरण्यगरमो वेति वीतायां पर्त माह । स्वरूपेति । आदिपदेनाभिषानं तत्पयुक्तर्करिया च गृह्यते ॥ ११४ ॥ पूलात्मेव त्रिधाऽऽत्मानममिनत्स प्रजापतिः ॥ वाः इयस्य प्रतिपस्य्यं स एष हति भण्यते ॥ १६५ ॥ | रिभामावकता विराडिति पूवप सिद्धान्तमाह । परत्येति । किमत्र प्रमाण दाह । इत्यस्येति । विराजसेभामावकर्ततये वाक्यरोषानर्थक्यं स्यादित्यर्थः| १६५॥ २ ब्राहमणम्‌ ] आनन्द्गिरिकृतशाल्ञपरकारिकाख्यटीकासंबलितम्‌। २३५ तस्व प्रथमजस्यामरेधिराजो ऽकस्य वाजिवत्‌ ॥ दशनस्य विधानार्थं तस्य प्राचीति कीयते ॥ १६६ ॥ तम्य प्रा चीत्यादेरथमाह । तस्येति । अनेन वाक्येन कीयते काटृलोकदेवतात्मत्व- ््ेरिति शेषः ॥ १६६ ॥ । यस्मात्कारणमुङ्ध्य कार्यं नान्यत्र वन॑ते ॥ अप्सु कारणभुतासु तस्पादभभिः प्रतिष्ठितः ॥ १६७ ॥ “स एषोऽप्सु प्रतिष्ठित "इत्यस्यार्थमाह । यस्मादिति । अप्प भूतान्तरसहितामु कार- णभृतामु सूत्ररूपासिति यावत्‌ । अश्निरिति पाथिवो विरा दुच्यते ॥ १६७ ॥ अप्मतिष्ठागुणं देवमुपास्ते योऽनिशं नरः ॥ यत्र क़ चति तत्रासौ प्रतिष्ठं लभते भुमाम्‌ ॥ १६८ ॥ गत्र क वैत्यादिफटोक्ति व्याच । अष्मतिषटेति। श्ुभामगरितां परटोकाविरोभि- नीपित्येतत्‌ ॥ १६८ ॥ योऽबादिपरिपाव्येवं वरिराजमसृजत्स्यम्‌ ॥। कीररव्यापारसंयुक्तः सोऽखाक्षीदिति भण्यते ॥ १६९ ॥ मोऽकामयतेत्यादिग्नन्धम्य पूव्॑रनथेन भाष्योक्तं संबन्धमाह । योऽबादीति । आदि पदेन प्मिवीग्रहः । यो सृत्युरपश्चीकृतप्रपञ्चात्मा पश्चीकृतमूतपश्चकतत्कायृषटिक्रमेण तदात्मकं विराजं सप्त स॒ केन प्यापारेण युक्तं सृष्टवानित्याकाङ्ल्ायाममावुच्यतेऽ नन्तरग्न्थनेत्यथः ॥ १६९ ॥ अततसर्गोऽथवोक्तः पागम्सर्गोऽधुनोच्यते ॥ अशानायावतो यस्मान्नास्यम्नपिरहास्स्थितिः ॥ १७० ॥ उद्धाप्यं सनन्ान्तरमाह । अत्रिति। तेजोरसो निरवतताभनिपिलित्रा्तुः सगं उक्त मंप्त्यन्सगं उच्यत इति प्ताधीयसी संगतिरित्यथः। किंमथमन्नसगवचनमित्याशङ्कयात्त स्यत्यथमित्याह । अशनायावत इति । अप्र हि विराजः पुष्टिः स्यष ्रियते । अन्नं विराडिति च श्रुतेः । कनीयोऽग्नं करिष्य इति च वक्ष्यत ततोऽयमपि संबन्धो युक्त रा भावः ॥ १७० ॥ धा व्यभजदात्मानमित्येतद्वा प्रद्यते ॥ अश्रिपाणो पुरेवोक्तावय संवत्सरोद्धवः ॥ १७१ ॥ पनन्धान्तरमाह । तरेधेति । नन्वादित्यं तृतीयमित्यादिना प्रगेव प्रनापतेखेधातमत् पक्त तत्कथं तदुक्यथमुत्तरं वाक्यं तत्राऽऽह । अप्रीति । निरकीताभनिरितयभ्िरुक्तो यु तृतीयमिति च वायुः । यद्य्यादित्य तृतीयमित्यारितयो ऽप्युक्तल्तथाऽपि तस्य पत्सरात्मनो जन्मोक्लर्भमत्तरा श्रिरितयर्थः ॥ १७१ ॥ १३६ सुरेशवराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रथमाध्ययि- मनसा हाननिर्देशखयी वागिति भ्यते ॥ सर्गक्रमं त वेदोक्तं हानेनाऽऽलोचयत्मभुः ॥ १७२ ॥ सजन्धमनेकधोक्त्वा स॒ मनतेत्यादेरथमाह । मनसेति । मनसेति ज्ञाननिरदेशो वागिति त्रयी मण्यत इति योजना । पदार्थीक्त्वा वाक्याथमाह । सर्गेति। स प्रभुरिति मूत्रात्मोक्तिः । ज्ञानेनाप्रतिहतेन सतत्वपरिणामामि्यक्तेन चैतन्येनेति यावत्‌ ॥ १७२॥ बञानेनाप्रतिेनासो बेदोक्तां सृश्पद्धतिम्‌ ॥ समन्वालोचयच्छंमुः सिसृक्षुषिविधं जगत्‌ ॥ १७३ ॥ नन्वीश्वरो वैदिकीं सृष्टि ज्ञानेनाऽऽरोचयितुं नालं पुरुषत्वादस्मदादिवदित्याशाङ्कय प्रतिहतक्ञानत्वमृपाधिरित्याह । ज्ानेनेति । अथास्य पिमृक्षा खाथौऽन्यार्था वा नाऽऽ आक्तकामत्वानेतरोऽन्यामावादित्याशङ्कय कल्पितानां प्राणिनां करमेफलमभोगा्थं तत्सिमु- षेति मत्वाऽऽह । शंभुरिति ॥ १७६३ ॥ ` आटोच्यालोचकयोि योगो मिथुनमुच्यते ॥ प्रसिद्धं मिथुनं चाज न कथंचन युज्यते ॥ १७४ ॥ मिथुनं समभवदित्यत्र मिथुनहाव्दाथमाह । आलोच्येति । आलोच्यो वेदोक्त मृष्टिक्रम आलोचकरं तु मनःशब्दितं -ज्ञानं॑तयोर्योगो विषयविषयित्वं तदत्र शरुतिप्र मिद्धं मियुनमित्यमः । प्रिद्धमेव मियुनमत्र किं न स्यादित्याशङ्कय खरीपुंमयोरपरमतृत- त्वाननैवमित्याह । प्रसिद्धमिति । अत्रेतयभ्यात्मप्रकरणाक्तिः ॥ १७४ ॥ अनन्तराभिसंवन्धप्रसङ्गविनित्तये ॥ अङनायेति हि पाह मुल कारणसंगतिम्‌ ॥ १७५ ॥ अशनौया मृत्युरित्यत्राशनाय ग्रहणस्य तात्पथ॑माह । अनन्तरेति । अानीयिति च्छान्दसं मृतयु्रिरोषणम्‌ । अदानायालकिनो मृत्युरिति पुनरक्तिमृलकारणेन पूत्रेण संगतिं सर मनमेतयत्र मवनाम्नः पयति । तथा चानन्तरप्रकृतेनाभ्निना विराजा तम्य संबन्धप्रसक्तिनिवृत्तिः फलनीत्यथः ॥ १७५ ॥ जगतः भरक्रियावरीजं यदुवरेषीन्रा शी ॥ ्रतकल्वात्मकरं जञानं कप च ब्ञानसंभृतम्‌ ॥ भावना च तयोरेतत्रयं रेतो ऽभिधीयते ॥ १७६ ॥ तद्द्र भापरीदियत्र रेतःशब्दार्थमाह । जगत इति । प्रक्रिया सृष्टिः । एत मापरकावस्थोक्तिः । फ नजगतः मृष्टिव्रीजं यजमानेन संनितं तदाह । दैतेति । उप. स्यम्य नानात्वात्तवूपासिरपि तथा ज्ञानमंभरतं ज्ञानेन समृशचितमिति यावत्‌ ॥ १५६॥ मिति + क.ग.लत्र)>क.ख.ग. “नायापिति प्राः । ३ क. "नायां भ" | ४क.ल. नागाः ति। २ ब्राह्मणम्‌ ] आनन्दगिरिङृतक्षावरपकारिकाख्यटीकासंवछितम्‌। २३७ ~ सृष्यालोचनहेत्वेतत्सृष्टाबामिरभूषिभोः ॥ तद्धावभाव्यपः सृष्टा रेतोबीभेन स प्रभुः ॥ १७७ ॥ सवेलोकेकबीजेन गभ्यण्डेन बभूव ह ॥ अप एव ससनोऽऽदौ तीसु वीयमवासूजत्‌ ॥ १७८ ॥ ज्ञानकरमणी तयोभावनेदयेतत्रयं जन्मान्तरे संचितं सत्तामात्रेण वा दष्टं वा,ृष्टिकार- णमाये मन्ता त्रय्यालोचनमरकिंचित्करं , द्वितीये कदा तदृष्टिरित्याशङ्कघाऽऽह । षीति । पृष्रलोचनं हेतुं कत्वा ज्ञानादित्रयं जन्मान्तराजितं पूष्टिकाले फलाव- स्थस्य प्रनापतेराविर्भृतमित्यथेः । व्यक्तस्य रेतो ज्ञानादिभ्रयस्य कार्यमाह । तद्ना- वेति । आविर्तज्ञानादियुक्तसतेनेव पश्चीकृतानि भूतानि सृष्टा तेषु प्रविश्य स्थावरजङ्ग - ममापरहेतुनाऽण्डेन गर्भवानमभूत्परनापतिरित्यरथः । हेति निपातो हिरण्यगर्भः समवते- यादौ यथोक्तस्य गर्भस्य प्रिद्धत्वचयोतनार्थः । उक्तेऽ् स्मृति प्रमाणयति । अप इति। आदावरिलण्डप्गात्पागिति यावत्‌ । अष्टाब्देन मृतान्तराण्यपि लक्ष्यन्ते स्यूढानि भूता- नयादौ सूष्टवान्प्रनापतिरित्यथः । ततो ज्ञानादिद्वारा भूतेषु प्रवेशं तस्याऽऽह । तास्विति ॥ १७७ ॥ १७८ ॥ तदण्डमभवद्धेमं सहसांुसमममम्‌ ॥ इत्येवं मनुनाऽप्युक्तः श्री तोऽयं सगविस्तरः ॥ १७९ ॥ ्रविटस्यण्डेन गभितवं ब्रूते । तदण्डमिति । हैमं ज्योतिमेयमिति यावत्‌ । तत्र दृष्टातः । सहसरेति। उक्तम्मृत्या सहैकवाक्यत्वं प्रकृतश्रुतेराह । इत्येवमिति ॥ १७९॥ आपो ह वा हति तथा ह्ययमेव कमः श्रुतो ॥ हानकमोदिबीजस्य गभ एवं पजापतेः ॥ १८० ॥ शुिम्भृतयक्तमुषटिकमे भुत्यन्तरमपि मानमित्याह । आप इति । यथाऽस्मिन्वाक्ये मन- वाक्ये च क्रमः पृष्टः श्रुतस्तथाऽयमेवाऽऽपो ह वा इदमग्र आपुः सरलिल्मेवेलयादिपूर्वोक्त- शातपथश्रुतावपि कमः श्रुत इति योजना । प्टिक्रममुक्त्वा प्रनापतेगेभं निगमयति । ह्ानेति ॥ १८० ॥ स संवत्सरोऽभवदिति परिपाणोऽयमुच्यते ॥ अशनायादिमन्लात्स स्वभावबलचोदितः ॥ १८१ ॥ सृष्राऽऽद्ं घस्मरः पुत्रं तमभिव्याददारभुधा ॥ भिनत्ति स्ैमयीदां नान्वयाद्रप्यपेक्षते ॥ १८२ ॥ रयन कालमण्डेन प्त गभं बभवेत्यपक्षायामाह । स इति । प प्रनापतिः परवत्स- रनिमाता तदात्माऽऽदित्यो निवृत्तो न हि तस्मात्पूर्व संवत्परो नामाऽऽदित्योदयाधीन- ॥ प॒ च वत्सरो यावानिह प्रमिद्धम्नावन्तं कालमण्डेन गभ॑वानासीदिति २३८ सुरे्वराचार्यङृतं शृहदारण्यकोपनिषद्धाष्यषा्िकस्‌ [ प्रथमाध्याये- परिमाणसरितो गर्भोऽमिधीयते तं च विराडात्मकं संवत्सरादृष्वै पृष्टवानिलर्भः । परि. च्छिनं मानमस्येति व्युत्पत्या गर्भस्तथा । तं जातमित्यादेरथेमाह । अधनायेति । मृत्यु ग्रपनशीलसतेनैव हिपराखमबिन चोदितः तिपपायक्त्ाजज्ष्ठं पश्र सृष्टा तमन्ुमभि. मुखत्वेन मुखं विदारितवानिदय्थः । पुत्रमत्तं प्रवृत्तस्य सषटुमयीदामङ्गः स्यादित्यार- ङथाऽऽह । श्ुधेति । अहानायादयुपदुतो मयादां भिन्दानोऽपि स्वात्मानं च प्रं च टै वारे प्रवततेलयाशङ्कथाऽऽह । नान्वयेति । आदिपदेनामोज्यादिग्रहः । मयादाभेत त्ववदि्यपेरथेः ॥ १८१ ॥ १८२ ॥ अस्य दग्धोदरस्यार्थे को न कुयाद सातम्‌ ॥ १८२ ॥ अन्न एव यतो हत्तिरचुरम्नाद एव च ॥ अन्नस्य युक्तमेवातस्तमभिन्याददादिति ॥ १८४ ॥ नन्वविवेकिनामेवं प्रवृत्तावपि न विवेकिनामिल्यारङ्कयाऽऽह । अस्येति । विवेकि- नामपि पश्वादिभिरविरेषो व्यवहारदशायामिति मावः । षुत्िपासापीडितः पुत्रमपि भक्षयति कं पुनरन्यन्न करोतीत्याक्रोरामुक्तवा प्राणस्य स्वपत्रमषणे प्रवृत्तिर्युक्ते्ाह । अग्न इति । अन्तुरत्राधीनत्वमध्यक्षमन्नस्याप्यत्रधीनत्वं युक्तं॑तस्य स्वार्थमन्नसृेर- तोऽततुर्ं सृष्टा तदत्तं मुखविदारणमुचितमिलधः ॥ १८६ ॥ १८४ ॥ जन्पान्तरसमभ्यस्तवि्याकर्मादिहेतुतः ॥ जन्यकमंपयुक्तः सञ्दाङरुभीणित्यथाकरोत्‌ ॥ १८५ ॥ म माणकरादिलस्य सहेतुकमथमाह । अन्मान्तरेति । आदिपदं वासनार्थम्‌ । जनिप्यमाणप्राणिकर्मणश्च तत्र हितुत्वमाह । जन्येति । असंस्कृतराव्दकरणे हल. न्तरमाह । शिशुरिति । व्यादितास्यमन्तकमन्तिके दृष्ट्रा भीत्यनन्तरमितयाह । अथेति ॥ १८९ ॥ यथोक्तेतुवशगः स्वभावपहितोऽप्यसुः ॥ कृमारोत्यरवत्रस्तः स्वभावं चिच्छिदे भयात्‌ ॥ १८६ ॥ तथाऽपि किमिति मृत्युः पशुमिव व्याघो न तं मक्षितवानित्याशङ्कयाऽऽह । यथो. क्तेति । हेतुशब्दो जन्यकमीर्थः । स्वमावो हसतम्‌ । असुः प्राणो मृत्युरिति यावत्‌। प मारकृतरतण तरलः सन्भयादेव स्वभावमनहत्द्वलणादुपरतवानितयथः ॥ १८१॥ अलन्तमपि शूराणां स्वस्वभापैकरेतुतः ॥ तिततिरादिसुत्याते बेपयुजांयते भयात्‌ ॥ १८७ ॥ मनसह्ृिशूरम्य प्रनपनेः शिशुरबदभुतमातरातकथं त्रासः स्या्त्राऽऽह । भवन्तमिति । सम्वमावो नाम पकृनिम्वभावः ॥ ! ८७ ॥ ९ ब्राह्मणम्‌ } आनन्दगिरिङृतशषा्जपकाशिकाल्यीकासंवकितम्‌। २२९ „ एवं स शिष्ठसरावसंटब्धालोचनक्षणः ॥ तेह न कामात; कश्चिदालोचने क्षमः ॥ १८८ ॥ स॒ रेक्षते्स्याथमाह । एषमिति । शिशोः रवेण संलन्धो भाविन्यारोचने णो येनेति बहुत्रीहिः । प्रनापतेः सवेज्ञत्वाीक्षणं स्वतः संभवति कि निमित्तविरेषो- तयेत्यारङ्क यारानायावानपीति माप्ये विवक्षितमाह । इहेति । तथाऽपि प्रनापतेरति- निपुणत्वादुक्तनिमित्तवशषादीक्षितवानिति शेषः ॥ १८८ ॥ मन्यतिश्वाभिपूर्वोऽयं हिसाथैः स्यात्रसिद्धितः ॥ यदी ममभिर्िसिष्ये कनीयोऽन्नं भवेदधुवम्‌ ॥ १८९ ॥ अभिपूर्वो मन्यतिरित्यादिमाप्यायैमाह । मन्यतिश्ेति । तत्र शद्रोऽस्य पदुनमिम- येत नास्य शद्रः पशूनभिमन्यते पदत्ामिमेस्यत इति ततो वे रुद्रः परुतराम्यमन्यते- त्यादिश्रुतिपरतिद्धि प्रमाणयति । प्रसिद्धित ईइति। पदा्मुक्ता वाक्याथमाह । दीति ॥ १८९ ॥ कारणादरमेव स्यासग्यापतेरदिति्य॑तः ॥ अन्नपल्पं ततोऽप्यल्पात्कनीयोऽभं भवेदतः ॥ १९० ॥ कथं विराजो हिषनेऽन्नस्य कनीयस्त्वं तत्राऽऽह । कारणादिति । मूत्रात्कारगा- द्ेरानं शरीरमन्रबीजत्वादत्रदाध्दितमल्पं सूत्रेण तस्य व्याप्तत्वात्तस्यापि हिने कुतोऽ तमद्धिरित्ययैः । अन्नस्याल्पतये हेत्वन्तरमाह । अदितिरिति। यतः सूजमदितिर््ो. रदितिरन्तस्सिमित्यादावदितिरिति प्रसिद्धमतस्तेन प्रतिक्षणं भक्ष्यमाणमन्नमल्यं युक्तमि- त्यथैः । तथाऽपि विराजो भक्षणे किमिल्यन्नस्याल्पत्वं तत्राऽऽह । ततोऽपीति । हैत्व- भावे फलामावोऽतःशब्दाथः । अन्नवीनस्य विराजो भक्षणे कृतोऽन्रसमृद्धिनं हि हेतव- भावे कायं संभवतीति भावः ॥ १९० ॥ लोकेऽपीदं सुपसिद्धमाङ्नावालपण्टितम्‌ ॥ जग्धनिःशेषबीजस्य तत्फलं नाऽऽप्यतेऽण्वपि ॥ १९१ ॥ कुालामावे षटवद्विराडभावेऽपि स्यादनमित्याराङ्कयाऽऽह । लोकेऽपीति । यव- पुनो घटो निमित्तामावेऽपि तिष्ठति तथाऽपि तदभावे न जायते न चोपादानं विना भावकाय॑ंभवो न हि बीनमस्कुरकारणं मक्षितवता तत्कारणोऽस्कुरो रभ्यतेऽतो पिरवे नन्मामावादन्नस्य पमदधई्रनिरसेयर्थः ॥ १९१ ॥ कुमारवक्त्रद्भतया वाचगांदीन्ससजे सः ॥ पादीं कुमारेण श्ात्मनाऽजीजनज्मत्‌ ॥ १९२ ॥ १ तयलयदेरथमाह । ङुमारेति। ए हि स्वकीयकुमारपुखानिगंतया वाचा देदीदीना- ^ ^~ ~~ ~~ = न~ त > म मियय = १ क. "शाना । २४० सरेधराचार्यकृतं इृदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये- त्मना च कुमारेण प्श्वादीनथनजीजनदेवं वाच्यवाचकरपं नगद्विराजा तदधक्त्ोत्थय वाचा चोत्यादितवान््रनापतिम॑हि हेतुमूतयोक्तत्रययैव श्रय्याः पूषटिने चाव्यक्त घर तद्यकतिहतुरयेलयनन्तरमरकृतकुमारमुखनिगतवाग्रहणसभवे कष्टकल्पनानवकाश्चादि? | भावः ॥ १९२९ ॥ हषृश्रोः कार्यभक्ष्याभ्यामन्योन्याव्यतिरेकतः ॥ सधृत्वात्स सृजत्येव खाग्रतेऽमं सदाऽऽद्यतः ॥ १९२ ॥ ति प्रनापतेः सषटत्वमेव नात्तृत्वमन्यथाऽन्नवृ्यपि दवसतत्कुतोऽस्यादितितवं तत्रा ऽऽह सध्रिति । सरष्टा कार्य तच्च तमपे्षतेऽत्ता भक्ष्यं तञ्च तमपेक्षतेऽतः खष्टा कार्यं सुजल्येः लष्टत्वादन्यथा तदसिद्धेरत्रा चान्नं सदैवादयते तस्याऽ ऽदयत्वेनेव स्थितेरित्यर्थः ॥१९३। सवैमत्ति यतः सृषं तस्माददितिरूच्यते ॥ नामस्स्तमुपासीनः स्व॑स्यात्ताऽदितिभषेत्‌ ॥ १९४ ॥ सष्रदितित्वमुषपा् स्मित्यदेरथमाह । सवैमिति । सरवस्येत्यादि व्याचष्टे! नामेति । यथोपासनं हि फरं तथाच प्रजापतिमदितिनामानमात्मत्वेन ध्यायन्ध्येया, तमाऽदितिर्ूत्वा तत्तदनुरूपमापन्नः सवैस्यात्ता स्यादित्य ॥ १९४ ॥ सवौत्तत्वेन सिद्धे ऽथे स्वागनोक्तिः किमीयते ॥ अन्नमेव भवेदन्नं नान्नमत्रस्य कुतजरचित्‌ ॥ १९५ ॥ सवेमत्तीत्यनेनेव सवेस्यानत्विद्धेः सवेमस्यान्नमिति पृनरुक्तिरिति शङ्कते । सर्वेति। अन्नमन्नमेवास्य सदा न कदाचित्तदम्यात्तृ भवतीति वक्तं सवैमस्यान्नमित्युक्तिरित्याह । अन्नमिति ॥ १९५ ॥ पराणात्माऽत्तेव सोऽबहयमुपासनबाद्धवेत्‌ ॥ य एवमभिधानङ्ग उपासीतादिति सदा ॥ १९६ ॥ य एवमित्यादिवाक्यं व्याकरोति । प्राणेति। उपासितुरूषास्यदेवताभवे प्रतिबन्धः कामावं ददायति । अवश्यमिति । उपासनस्य बलं मावनाप्रकर्षैस्तदथमेव पेतु त्तम्‌ ॥ १९६ ॥ अश्वाश्वमेधनान्नोऽथ कारणप्रतिप्तये ॥ सोऽकामयत इत्यादिः परो प्रन्थोऽवतार्यते ॥ १९७ ॥ अथोपालिविधो सफरे सति समाधिरेव ब्राह्मणस्योविता किमृत्रग्रन्थेनेत्याशः याऽऽह । अश्वेति । संधिरविवक्षितः । अप्प्रति्ठितत्वमदितित्वमितिगुणवतः प्रनाप- तैल्ासनोकयनन्तरं तस्यैवाश्वादिनामप्रृततिनिमित्तप्रतिपत्त्र्मु्तरो अन्यः प्र चाकः यते तात्र्योकत्या माप्यकृतेलधः ॥ १९७ ॥ २ ब्राह्मणम्‌ | आनन्दगिरिषृतकशाञ्षपकाशिकाख्यटीकासंवरितम्‌। ३४४ यङ्गेन भूयसा यक्ष्य इत्येवं स प्रजापतिः ॥ अश्वमेधो भवेद्रूयान्भूयोदक्षिणको हि सः ॥ १९८ ॥ संगतिमुक्त्वा श्रुलक्षराणि योजयति । यङ्गनेति । अकामयतेति शेषः । कोऽपी यन्नो भूयानिति तमाह । अश्वमेध इति ५ तस्य भूयस्ते हेतुमाह । भूय शति । प्राच्यादिरिक्चतु्टयस्याध्वयुप्रभृतिम्यश्चतर्म्यो मूम्यवच्छिन्नस्य चावशिष्टम्य पनस्य पदस्येम्यो दक्षिणात्वेन देयतायासत्रा ऽऽपस्तम्बादिभिः स्मृतत्वादित्यथः ॥ १९८ ॥ यजेय भूयोऽषीत्येवमकामयत भावितः ॥ क्रत्वात्मेतयभिमानेद्धः पृवजन्मन्यभूत्भुः ॥ १९९ ॥ तेन यक्ष्यमाणस्यानुषठिताश्चमेधस्य प्रनापतेभृयःशन्दोक्तिः कथमित्याशङ्क याऽऽह ! यजेयेति । माकितत्वं मूयःरब्दप्रयोगकारणं साधयति । करत्वात्मति । बह्यस्याऽऽ- न्तरस्य च कतोरात्मा हिरण्यगर्भोऽस्मीत्यमिमानातिरेकात्त्तद्रुपेण भानविषयो यनमा- नावस्यायां प्रनापतिरामीदिलयथः ॥ १९९. ॥ एरवजन्माभिनिषैत्तपरयोगापेक्षयोच्यते ॥ भूयो यजेयेति वचः सदा तद्धावभावनात्‌ ॥ २०० ॥ करत्वात्मैवाभितेपन्नो दतेकत्वात्मकः प्रभुः ॥ इह तत्फलतां यातो भूयोवाग्युज्यते ततः ॥ २०५ ॥ अधातीते जन्मनि यजमानोऽश्वमेधस्य कतो ऽभृदधुना हिरण्यगर्भो भूयो यनेयेत्याह तथाच कतृमेदादूयःशब्दाप्तामज्ञस्यमित्याशङ्कयाऽऽह । पूर्वेति । साधकम्तमये पमु त्थक्रत्वनुष्ठानापेक्षया भूयो यनेयेत्युख्यते तेन तस्याश्वमेधवाप्तनाविशिष्टस्य कल्पादौ ज्ञानकर्मफत्वे वृत्तस्य भूयोमीरुचिता कतृमेक््ररेक्येन पाधकफटादस्थयो्यनमानप्- ्रयरभैदामावादिलथैः । उक्तमेव स्फुटयति । सदेत्यादिना । साधकावस्थायां दीष- काटमाद्रेण निरन्तरतया हिरण्यगर्भोऽस्मीतिमावनावश्चादुभयविधक्रत्वात्मा प्रजापति- रेव समष्िग्यात्मा संपन्नः पननेतत्क्पादौ क्रतुफटतां यतो यातस्ततो भुयःशब्दो क्तिमानिलथंः ॥ २०० ॥ २०१ ॥ कारणपरवणं सर्वं कार्यं शं नगत्यपि ॥ पङृति यान्ति भूतानि निग्रहः कि करिष्यति ॥ २०२ ॥ ननु तस्येश्वरस्य कयं दुःखात्मककरत्वुष्ठानेच्छा न हि पुखी दुःखं भोक्तुमरथयते ऽऽह । कारणेति । सवेमपि कार्य व्यवहारभूमो प्रकृतितच्ं दृष्टं तथाच पूत्र- चापि प्रकृतिवशात्कत्वुष्ठानच्छा कती हि भोक्तुः भलावस्थस्य प्रकृतिः प च क्रतुम- बिठदतलद्वशातरमूतस्यापि तस्यापि प्रनापतेसतदनु्ठनेच्छेत्यथंः । षै कायं प्रकृतितन्नमि- सरभरावार्य बृहदारण्यकोपनिषदधाप्यवातिकम्‌ | प्रथमाध्याये ३४२ यत्र मगवद्ाकयं प्रमाणयति । भ्रतिमिति । ज्ञानवानपि प्रृत्युरूपं चष्टे पवाणि रि भूतानि तत्तच्राणि परनिमित्तो निग्रहो न प्रकृतिप्रवृत्तेनिवारकं इत्यथः ॥ २०२ ॥ यद्ोदीरयेकरेतुत्वात्माणा यञ इष्यताम्‌ ॥ यत्र; भकाकषरूपेण वीरय! तद्वलहेतुतः ॥ २०२ ॥ प्राणा ३ यद्रो वीर्ममिलत्र प्राणानां यस्त्वं वीरयत्वं चोक्तं तत्र हेतुमाह । यक हति । द्वितीयो यशःशब्दो वीर्थस्यापयुपलक्षणम्‌ । इहेति वाक्यं देहो वा गृहते । यदोवीर्शब्दयोरर्थविरषमाह । यश्च॒ इति । प्रकाशो नाम ख्यातिस्द्धतुत्वाकारेण पराणानां यशषस्त्वं न हि पुमानपत्सु प्राणेषु यशस्वी । असि च देहे तेषां बलहेतुत्वं न हि तेषू्कानतेषु देहे बलं दृष्टमतो यदोवीयत्वं तेषां युक्तमित्ययंः ॥ २०३ ॥ उदक्रामद्यशो वीयं विराजः भरमकर्ितात्‌ ॥ रिङ्गात्येह यशो वीर्यमुभयं हि तदुद्भवम्‌ ॥ २०४ ॥ तदेवमित्यादिभाप्यं विभजते । उद्क्रामदिति । कथं बहूनां प्राणानां यशोवीर्यतवं न हि तेषां प्रयेकं तद्धावः कस्यचिद्धावेऽपीतरेषामभवि देहे सूयातििरखयोरनुषलम्भा- ननापि मिङितानां तथात्वमेकस्याप्यमावे तदभावप्रसङ्गादिति तत्र श्रुतिमाप्ययोरमिप्राय- माह । लिङ्गतयेति । इहेति स्थ॒ल्देहोक्तिः । टिद्गात्मनि यशोवीर्यशब्दयोरवद्धप्यो- गामावान्मेवमित्यारङ्कयाऽऽह । उभयं हीपि । याश्च वीर्यं चेत्युभयं लिङ्गात्मन: सकाशादुद्धवति तदभि तदयोगात्तस्माय्यक्तं लिङ्गात्मनस्तयात्वमिलय्थः ॥ २०४ ॥ पवेदेहेऽभिषङ्गोऽभूदपविद्धतनोरपि ॥ सङ्गत्यागो छ्संभाव्यो विनैकात्म्यावबोधनात्‌ ॥ २०५॥ तस्येत्यादिमाप्याथमाह । पूर्देति । ननु प्रनापतरदेहानिर्गतस्यापि किमिति तिने. वाऽऽपक्तिरासीनन हि बद्धिपृवंकारी दुःायतनाय देहाय छहयति तत्राऽऽह । सङेति। रखवनमिल्याद्या स्मृतिरत्रानुगुणेति योतयितुं हिशब्दः ॥ २०९ ॥ जातदेहाभिषङ्गः संस्तादात्म्यपरतिपित्सया ॥ मेध्यमित्यादिकं कां सोऽकामयत कामुकः ॥ २०६ ॥ स तसिन्नि्ादिमाप्यं योनयति । जातेति । तदेहापक्तिरवोक्तकामनायां हेतुरि वतु कामुक इत्युक्तम्‌ ॥ २०१ ॥ अपविद्धयशोवीरय श्षरीरं कषियोगतः ॥ यतोऽ्वयदतोऽभ्योऽसुः संहतः स परजापतिः ॥ २०७॥ ननु प्रनापतेरश्वादिनामनिर्वचनाथमुपक्रान्तं तदजत्वा कथमन्यदा्रितमत आह । अपविद्धति । कस्य प्राणस्य रीराद्वियोगादिदं शरीरं यशोवीर्न्यमशवयदचनतं न्म ~ न्न -- ~ १ "च्रन्यतां } २ आष्मणम्‌ ] आनन्दगिरिरेतसाखपकारिकास्यटीकातसंवरितग्‌। २९३ यतो तवदतोऽश्रसतसिन्परविष्टः प्रनापतिरित्यथैः । देहस्याशवतवेऽपि म प्रनापतेरश्त्- मिलयादाङ्कय तत्तादात्म्यादशवत्वं तस्यापील्याह । अश्बोऽमुरिति । अश्वस्य प्रनापति- तन स्तुततवात्स्योपास्यत्वं फलितमिति मावः ॥ २०७ ॥ व्यपेतसध्शोवीर्यममेधयं मेभ्यतामगात्‌ ॥ तत्पवेशाच्तोऽतोऽयमश्वमेधोऽमवत्पुः ॥ २०८ ॥ अश्वनामनिवचनेऽपि कथमश्वमेधनामनिर्वचनमित्यादाङ्कया ऽऽह । व्यपेतेति । व्यपेते पती यशोवीरये यस्मादिति विग्रहः । शरीरं हि प्राणवियोगादश्वयततत्परवाच मेध्यमि- लश्वमेधसंज्ञामरति प्रजापतेरशवमेषत्वं देहतादात्म्यादिलयथः ॥ २०८ ॥ अश्वाश्वमेधावेवं च प्राजापत्यात्मनाऽञ्जसा ॥ अभिषटुती कथं नाम भवेतामिति भण्यते ॥ २०९ ॥ उक्तरीत्या तस्याश्वत्वादिरनिरदशस्य फलमाह । अश्वेति । भण्यते प्रनापतेरश्वत्वम- श्मेषत्वं चेति शोषः ॥ २०९ ॥ काटलोकादिवपुषस्त्वश्वस्याग्ेश्च सांप्रतम्‌ ॥ समस्योपासनं वाच्यमितय्थो ग्रन्थ उत्तरः ॥ २१० ॥ ननु क्रतवङ्गस्याश्वस्याशवमेषक्रत्वात्मनशचानरुक्तरीत्य स्तुतत्वात्तुपासतश्च पृवमेवोक्त- तवादेष ह वा अश्वमेषमित्यादि किमर्यं॑तत्राऽऽह । काटेति । आदिपदं देवतार्थम्‌ । ददं च विरोपणमूमयत्र संबध्यते । अश्वोपासतनमुषा वा इत्यादिनोक्तमुक्तं चाग्युपासनं नेवेल्यादिना तदुभयं न मिथो भिन्नं किं त्वेकमेवेति वक्तुमृत्तरवाक्यमित्यथः ॥ २१० ॥ विधायक्पदाभावादसंगानं परस्परम्‌ ॥ पदानामिति मा परापदित्यर्थेयं परा शुतिः ॥ २११॥ कथमुक्तोपास्त्योरेकत्वं तत्राऽऽह । विधायकेति । पूर्वत्र विधिपदाभावात्पदानां मिथोऽपगतिरिति प्राप्तं तन्मा मूदिव्येवमथं विधिपदप्तहितमत्तरं वाक्यं प्रवृत्तं ययपि पूर्वत्ादितित्वं देदेति विधिः शरुतसलयाऽपि सगुणोपास्तिविधिरम प्रथानविधिरत्र त्वशेषं वेदेति प्रधानविभिरिति मावः ॥ २११ ॥ एष एवं यथातच्वमश्वमेधं विवेद यः ॥ वशष्यमाणेन रूपेण वेद विद्रादतस्तथा ॥ २१२ ॥ उत्तरवा्यतातपयमुक्त्वा तदक्षराणि योजयति । एष इति। एव॑शब्दात्रिद्वाथत्े माति करतो विषिरिलाराङ्कयाभीष्टं विषिमाह । विद्यादिति । तस्येवाशवमेधवेदित्वारि- पतःशब्दायैः । वक्ष्यमाणप्रकारार्थस्तथाशब्दः ॥ २१२ ॥ ~ ~~ ~= ~~ ~~ ------=-न्-- १क.ग. एव्‌। ३४४ सुरेशराचा्यङतं दृहदारण्यकोपनिषद्धाष्यवापिकम्‌ | प्रथमाध्यये- आत्मानमश्ं संकरप्य काललोकादिषर्मिणम्‌ ॥ तथािधक्षरीरः सन्सवोकपितामहः ॥ २१३ ॥ अप्य विधेभूमिकां करोति । आत्मानमिति । आत्मकब्दः शरीरविषयः । अश्व मेषं विरिनषटि । काठेति । आदिपदेन दुवताग्रहः । आत्मशब्द निश्चेतुं प्रनापा# विशिनष्टि । तथेति । कारुलोकदेवतादृछठा दष्टस्याश्व्य प्रनापतिदेहत्वं युक्तं तसय परमहेतुतेन सवेण तादात्यसंमवादित्याह । सर्वेति ॥ २१३॥ यजेयमश्वमेधेन भूयोऽपीत्यभ्यमन्यत ॥ ूर्टोकाच्रात्मकं सोऽश्वमात्मानं निरवग्रष्म्‌ ॥ २१४॥ याबदग्दं पुमोचाश्वं स्वच्छन्दं पुक्तबन्धनम्‌ ॥ ततः संवत्सरादूर्ध्वं तं चाप्यालभताऽऽत्मने ॥ २१५ ॥ प्रनापतेः स्देहस्याश्वतवकल्पनं किम्थमित्यपक्षायामाह । यजेयमिति । खकीयपं कल्पानुगुणतवेन स्बदेहस्याश्वत्वं कस्पितमित्यथः । ननु तम्य देवतात्मनो देवतान्तराभा. वात्कमौनधिकारात्कथं भूयो यजेयेत्याशंपनं मेवमुपाम्तिषिपयर्भमस्याभवादतवाि मत्वा तमित्यदेरथमाह । भूरिति । निग्रहतवं॑निरड्ुशत्वमप्रति्द्धलम्‌ । नतर हेतुमक्तेति । च्छन्दं सेच्छानारित्वमप्रनिद्धलफलम्‌ । द्विरशक्ब्दलला- धान्यद्योती । तदनन्तरं कं कृतवानित्यक्ते त मंवत्मरम्यतयदिररथमाह । तते शी । ॥ २१४ ॥ २१९॥ स्वात्मावयतमूताभ्यां देवताभ्या यथायथम्‌ ॥ प्रम्यारण्यान्पबुन्पादरादन्याभ्यः स प्रजापतिः ॥ २१६ ॥ पशुनित्यादि त्याचे । स्वात्मेति । म हि प्रनापनिः स्वातमनोऽवयवमेता याम तालाम्योऽभ्यादिम्यो यथायथं येन येन प्रकरेण शाते कथ्यते तेन तेन प्रको ्राम्याननादीनाग््यंश्च गवयादीन्पशु्दत्ततानिति योनना ॥ २१६ ॥ यतोऽकरोद्रिराडेवं तस्मादेषेह याङ्गिकाः ॥ पितं सवेदरवत्यं पानापं तुरंगम्‌ ॥ २१७ ॥ भाने यतस्तस्मायथान्याख्यातत्ववित्‌ ॥ कृयादवं यथाक्तर्य गृत्युत्वपरतिपिन्सया ॥ २१८ ॥ पाकत्सममामितयर्कवा कमुिगीि नम्य नुनयतां मतवा तम्मादितारि वया यत हति । प्रतितं मखु ननमेम्कतपिति यावत्‌ । इहेति यज्भूमिरुक्ता । मर्द यमित राहु । पाजापन्यमिति । उपानिगिरममिकरां कृतवा तद्वििमूषमंही। पत पति । पममादतमुपामितवा्यनापीमम्माद्यो प्यषमृषासीतिति योनना । गर १ क. ग. ग्यपक्नन । २ ब्राह्मणम्‌ ] आनन्दगिरिषृतश्नाखपकाशिकाख्यटीकासंबलितम्‌। २५९ कस्यचिदुपास््यधिकारं वारयति । यथेति । सोऽपि विरक्तो मुम्ुशचेभनात्राधिकारीति मूचयति । पत्युत्वेति । न हि पोत्रात्पदादविरक्तस्य तम्मिनरग्रहोपास्त्यधिकारसतत्प- जापतित्वा्थीं नेदित्थमुषारषीतित्य्थः ॥ २१७ ॥ २१८ ॥ कर्मोपासनमक्त्वाऽथ तत्फलोपदिदिक्षया ॥ एष वा इति यत्नेन हछ्ाजगामोत्तरा शतिः ॥ २१९ ॥ नन्वश्वमेषोपाप्नमग्र विषित्मितं तस्य च विधिरतिक्रान्तस्तत्किमुत्तरेण वाक्रयेनेत्यत आह । कर्मेति । उपायोपदेशानन्तरमुपेयोपदेशस्यावसरं प्रत्ययसृचितं स्फोरयति । अथेति । फलोपदेशमन्तरेणाऽऽकाङ्क्षानुपदान्तेरितिहेतुयोतनार्थो हिशब्दः । फोक्ते- रमूताभवादत्वन्यासेधार्थ यत्ननेत्ुक्तम्‌ ॥ २१९ ॥ द्शंनाद्रभिनिर्तो यस्त्वेव॑ हयसाधनः ॥ परयक्षं फलरूपेण स एष इति दश्यते ॥ २२०॥ अश्वमेधोपासनफलं वकतुमृत्तरं वाक्यमिति तात्प्यमृक्त्वाऽ्षराणि व्याचष्टे । दश्ै- नादीति । यो दशनेन मनसा संपादितः पूर्वोक्ताश्वाभिसाधनोऽश्वमेधो यश्च कायेन निप्पादितो बह्याश्चादिहेतुकः क्रतुः र द्विप्रकारोऽपि फटहूपेण स्थितः सवितैव स चेष इति प्रत्यक्षं प्रददर्यत इत्यथैः ॥ २२० ॥ अश्वमेधक्रियापूर्वपरिणापैकवरत्मना ॥ अश्वमेधो रतिः साक्षादृषा दत्यादिनोदितः ॥ २२१ ॥ कथमादित्यस्योभयविधाश्चमेधत्वं न हि तस्य मनोदेहनि््यक्रियात्वं तत्राऽऽह । अश्वेति । उभयी तावदश्वमेधक्रिया मानम्री कायिकी च तदनष्ठानाचो ऽपुवात्मा परि- गामलद्रारा वितैव मानपोऽशमेधो यः पूर्वमृपा वा इत्यादिना ऽनृक्रान्तः कायिकश्च प एवायं साक्षादश्वादिभिनिवतेयति । अग्रो प्रास्ाऽऽहुतिः सम्यगारितयमुपतिष्ठत इति मृतेरियिथैः ॥ २२१ ॥ तस्य संवत्सर आत्मा तस्याऽऽदिलयेकरेतुतः ॥ तस्य करत्वात्मनश्चित्यो योऽङ्गभूतः पुरोदितः ॥ २२२ ॥ फलात्मकः स एवैष पाथिवोऽग्निः पदश्यते ॥ आत्मान एते तस्यापि ज्रयो लोका यथोदिताः ॥ २२३ ॥ _कोऽपो करतुफलात्मकः सविता मण्डलं ॑वा देवता वेति संदेहे द्वितीयं परिगृह्य त्यतयादि म्यानचषटे । तस्येति । कथमादिलयस्याऽऽत्मा संवत्सरः प हि कालेन षरि- च्छिन्नो न तद्भिन्नो मवति तत्राऽऽह । तस्येति । आदित्योदयास्तमयाम्यामहोरात्रा- ददवा पकसरव्यवस्या तेन तजनिमोतुस्तस्य युक्तं तत्तादात्म्यमित्यथः । रतोरादित्- क्तव तदङ्गस्याधेसतद्रतुमयभिरफ# . इति वाक्यं तम्या्थमाह । तस्येति । योऽयं ३४६ सुरेश्वराचा्यकृतं बरहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रथमाध्याये- पापिवधिलोऽभनिः कलङ्गभूतले नोर निरवत॑ताभ्रिशिलन्रोक्तः स॒ एव फलात्मकोऽकेः सवितवे परदद्यते प्रकृतेन वाक्येनलयरभः । यद्वाऽकंशब्देनाभिरेवोक्तः स सरितवेति वाक्याथ । ननु पूर्वोक्तस्येवनेरादितयत्वं कस्मा्नियम्यतेऽन्यश्चित्योऽभ्रिरन्यश्राभनिरा- दित्यः किं न स्यादित्याशङ्कय तस्येत्यादिधाक्यं योजयति । आत्मान इति । यथो- दितत्वं चित्याभनिरूपेण प्रागुक्तत्वं तम्य प्राचीत्यादिना लोकात्मत्वं चित्याग्नेरुकं तदि. हाप्युच्यते तततस्ेवा ऽऽदित्यत्वमत्रषटमित्यथः ॥ २२२ ॥ २२३ ॥ क्रतुतत्साधनात्मानावादित्याभ्ी यथोदित ॥ निरत्तात्माधिकारौ तावेकेवासौ भवेदमुः ॥ २२४ ॥ नन्वादित्यः कतुरुक्तसद्धेतुशवाश्निलत्कथं तयोः साध्यप्ताधनयेरिक्यमित्याशङ्कच तानित्यदिर्माह । ऋत्विति । कतोरात्मा पविता तत्फरत्वात्क्रतुप्राधनात्मा चित्योऽ- मिलावृक्तविभागातृत्यादितोपासननादिस्वम्यापारौ सन्तावेकेव प्राणास्या देवतेति तयो- रेक्योक्तिरित्यथः ॥ २२४ ॥ अहनायावती योक्ता त्यः सर्वा्ञपस्मरा ॥ सैवाऽऽत्मा विदुषः साक्षादात्मा स्यादजरोऽमरः ॥ २२५ ॥ अप पूनरमृत्युमित्यदिरथमाह । अशनायावत्रीति । अङानाया हि मृत्युरित्यनाया पिपाम्ावती सर्व्भूटप्पश्चसंहत्रीं या मृत्युशब्दिता प्राणाख्या देवतोपास्योक्ता पेवोपा- पितुरात्मा तत्कतुन्यायादित्यथः । अङनायादिमती देवता चेदुपाितृरात्मा तर्हि धुतः पामादितः मृदुः स्यात्तत्नार्थोऽनथकरेणोपापरनेनेत्याशङ्कयाऽऽह । साक्षादिति । मत्याहि साक्षादात्मा निरपाधिको जरादिवनितः स॒ चेदुपामिनृरात्मा कथं पर्वोपद्रवर- हितो न स्यादनायादिना चापलक्षणेन तस्य संहवृत्वमेवेष्टमिति भावः ॥ २२९ ॥ नेनमाध्यात्मिको गरत्युखन्मूत्युत्वादवापुयात्‌ ॥ सकृन्मृत्वा ऽसुदेहेन मुच्यते सवैबन्धनात्‌ ॥ २२६ ॥ यद्यपि विनृषो मृत्युरात्मा तयाऽपि तस्य देहपबन्धादाध्यात्मिकमुत्युसंबन्धः स्यादिः लयाशङ्कय नेनमित्यादेरथमाह । यैनमिति । तहि विदषः शरीरमविनाशि तिष्ठतः नम्य शरीरत्वत्याहनिरित्याशङ्कय मृत्युरम्येत्यदेरथमाह । सकृदिति । प्राणात्मना म्थितो विद्वान्व्तमानं देहमारव्यकमान्ने नहाति ततश्च तस्य पर्वसंजन्धविनिर्मोको मवी न पुन्मरणाथं देहं गृहातीत्यमः ॥ २२६ ॥ अन्न्यादिभेद्भिन्नानां देवतानामकेषतः ॥ आन्माऽभिग्ना भवत्येष यथोक्तोपासनादुधः ॥ २२७ ॥ इति शरीृदारण्यकोपनिषद्ाप्यषामिके द्वितीयमश्वमेषत्राह्मणम्‌ ॥ २ ॥ १ ब्रह्मणम्‌ ] आनन्दगिरिकृतशाखपकाशिकाख्यदीकास॑वलितम्‌। १४७ ननु विदुषः पर्वसंबन्धविनि्मोको न युक्तोऽम्यादिदेवतापरप्यत्वादितादाङ्कचैता- पामिलयदिर्थमाह । अग्न्यादीति ॥ २२७ ॥ इति श्रीबृहदारण्यकोपनिषद्धाप्यवार्तिकटीकायां द्वितीयमश्वमेधबराह्मणम्‌ ॥ २ ॥ अथ तृतीयं ब्राह्मणम्‌ । शास्रोक्तङ्ञानयुक्तानां कमणां ्ञानतस्तथा ॥ सवत्र वेदशाङ्ेऽस्मिन्मृत्युभावः फलं श्रुतम्‌ ॥ ? ॥ तानप्तमृचितकमैबलान्ृत्युजयं त्रुवता मूक्तरुक्तत्वाद्नाथिका सरम्यग्धीरित्याशङ्कच वत्तं कीर्तयति । शाङ्ञेति । शाले तत्र तत्र यान्यृपासनान्यक्तानि तैः स्मृचितानि यानि कर्माणि तेषां केवलस्य चाम्मिन्ननन्तरव्याख्यति वेदरूपे हितोपदेशपरे ग्रन्थे त्र चान्यत्रोपालिप्रकरणे मृतयुत्वं फलमुक्तं गौणी हि स्ता मृक्तिरशनायादरिसंबन्धा- दात्यनिकी तु मुक्तिः सम्यम्तानादेवेति तद्थवत्तेतयथः ॥ १ ॥ आध्यात्मिकपरिच्छेदव्याहत्तियत्सपाश्रयात्‌ ॥ स भृ्यृत्युशब्देन फलभुतोऽत्र भण्यते ॥ २ ॥ वक्यमाणमृतयु्यावृत्तय्थ मृत्ययात्ममाव इति मघ्ये मृत्युशन्दाथमाह । आध्या- सिकेति । यस्य पूत्रस्याऽऽत्मत्वेन पदा ध्यानादेहसबन्धाधीनपरिच्छेदाभिमाननिवृत्ि- लदात्मतादात्म्येन ध्यायतः परिच्छेदामिमानसंहतृफटत्वेन स्थितो मृत्युरस्येत्यादिवाक्ये ्सतुतमाप्ये च मृत्युशब्देनोच्यते तदरक्ष्यमाणमृत्योनात्र प्रस्तावोऽस्तीत्यथः ॥ २ ॥ या त्वश्वमेधगत्युक्तिः सोपरक्षणसिद्धये ॥ कमेङ्गानान्तराणां स्यान्नाश्वमेधग्हीतये ॥ ३ ॥ अश्वमेषोपाप्तनस्य प्ताश्चमेधस्य केवलस्य वा फलत्वेन मृत्यप्रापिरुक्ता नोपास्यन्तराणां कमान्तराणां चेत्यादाङ्कयाऽऽह । या त्विति । अश्मेपोपास्तिफलेक्तिरुपास्यन्तराां केवलानां समुच्चितानां च फरोपरल्षणाथा नाश्मेधोपासिफलमात्रग्रहा्था सर्षस्मात्फल- वदृ पायरारेरवराग्यस्येष्टत्वादित्यर्थः ॥ ३ ॥ असपीयःफलसंप्ाप्निरल्पीयोङ्गानकपेतः ॥ अल्पत्वमभिभृतेः स्यात्तयोरासुरपाप्मभिः ॥ ४॥ तानयक्तानां कर्मणां सत्रापिफलते कषं पितृरोकादापिर् हयेकमेव साधनं ब्रह्मलोकं पितृलोकादि च प्रापयति तत्कर्मणा पितृोको षिचया देवलोक इृत्ादिविरुद्मित्याश- ॐयाऽऽह्‌ । अल्पीय इति । महत्तराम्यां ज्ञानकमैम्यां समु्िताभ्यां केवलाद्वा तथा- मि्तानद्घलोकस्ताम्यामेवार्पीयोम्या भ्तिलोकादीति न्यवस्थायां न श्रुतिविरोषोऽ- ॥ । ननु ज्ञानकमेणोरसपत्वं नाम न्युनफरत्वं वा परिच्छन्नविषयत्वं वा नाऽऽचः र : पत्राद्यपाप्रचस्माति अभा निःयोर्तारिप्यन्याातत न्वित ॥ १४८ स्रेभराचार् इृदारण्यकोपनिषद्धाप्यवातिकम्‌ [ प्षमाधयाये- अल्यतवमिति । तयोज्ञीनकर्मणोरल्पतवमाुरपाप्ममिरमिमूतेः स्यात्तेन तदभिभूतत्वमे तदल्पत्वमिति योजना ॥ ४ ॥ कृतस्तस्याभिभूतस्य रागा्यासुरपाप्ममिः ॥ उदूतिः कर्मणा ऽत्यथं ह्वोनस्य च निगद्यताम्‌ ॥ ५॥ पत्रान्तो ज्ञानकर्मणोः फलोत्कर्षस्तयो रागादयुपहतयोः पितृलोकादि फलमित्ययुक्तं ्ाणायुपासनेप्वपि तदभिमवसंभवादनमिभूतज्ञानकमौभावादिति शङ्कते । कुत इति। तयोरुद्धवकारणस्य दुरणत्वा्ताम्यामुदूताम्यां दुटेभा पूत्रापिरिति भावः ॥ ९ ॥ मृत्यं साक्षादवाभोति ज्ञानयुक्तेन कमणा ॥ इत्येतद्रहृशोऽश्रावि पूमेग्रन्येषु चाऽऽगमेः ॥ ६ ॥ तयोशुद्धवकारणमुपास्या प्राणदेवतेति वक्तु विस्तरेणानूदितं संगृह्णाति । भरत्युमिति। उपालिसमुशवितकर्मणा केवलोपास्त्या वा॒भूत्रमात्मत्वेनाऽऽपरोतीत्येततपूग्न्ेष ृत्युरस्याऽऽतेत्यादिषु श्रुतमनयेश्वोपालिप्रकरणम्थैवाक्यैरतदपतकृत््तिपनमित्य्ः ॥६॥ तज्ज्ञानोत्पत्तिविघ्राय ध्वस्तिृज््ञानटन्धये ॥ उद्रीथदेवतावाप्तये परारज्यष्टोत्तरा शरुतिः ॥ ७ ॥ अथ पूर्वत्तरतराह्णयोः प्ंगतिमाह । तज्ज्ञानेति । तम्य पूत्रभावस्य साधनं ज्ञां क च तयोरुत्त्तो प्रतिन्धको रागादिस्तदपध्वसिकारणं यज्ज्ञानादि तत्प्राप्त्यर्थं तद्विषयो. द्रीथदेवता प्राणाख्या ग्राह्या तादर्थ्यनास्यामुपनिषदि द्रया हेत्या्या भुतिरारम्धा भवति हि प्राणो मन्रप्रकारयोऽनृभियमाणो ययोक्तप्रतिबन्धध्वसिहेतुरिति भावः ॥ ७ ॥ ननु मृ्योरतिक्रानतेर्दरीथह्ञानकर्मणोः ॥ फलस्य संभ्रवान्नातो गृत्युप्ाप्निस्तयोः फलम्‌ ॥ ८ ॥ तानकमणोरुद्धावकस्य प्राणस्य स्वरूपनिर्पणार्थं बराह्णारम्भमुकत्वा यथोक्तं पब- न्थमाक्षिपति । नन्विति । मृत्युमतिक्रान्तो दीप्यत इति मृत्योरतिक्रमस्य वक्ष्यमाणो हीयज्ञानकर्मफस्य श्रवणात्वत्र च मृल्योरात्ममावस्य तत्फरु्योक्ततान्ानयर्ु रिः फढं पृ्योतु तदिति फलमेदातपत्तरयोसतयोर्िषयमेदादुक्तयोरक्ष्यमाणयोलः नतमावान्न पू्ज्ानकरमोदधावकम्रकाशनार्थमिःं बाहणमिलर्थः ॥ ८ ॥ नारन्यादिदेवेतात्मततत्फलावगमाच्छरतेः ॥ स्वामाविकरामङगशतयोरतिकान्ति पृथक्फलम्‌ ॥ ९ ॥ अम््ादिदेवतात्ममावस्ोदरीपज्ानक्फटस्य तेजन न चैतासां देषतानामिः थं ब्राह्म गपृक्तमिति परिहरति । माग्यादीति। एतासां देवतानामेको मवति पषा सोऽ ३ ब्राह्मणम्‌ ] आनन्दगिरिङृतकाञ्चमकाशिकाख्यटीकासंबरितम्‌। २४९ मवदित्याया चोत्तरा शरुतिः श्रुति्देन गृह्यते । कथं तर्हि मृत्युमतिक्रान्तो दीप्य इति श्ुतिसतत्राऽऽह । स्वाभाविकेति। एथगितयतर मत्युभावादिति रोषः। अवान्तरफट- विषयमेतद्राक्यं परमफरं तरु सूत्रत्वमिति भावः ॥ ९ ॥ कोऽसौ स्वाभाबिकः पाप्मा तस्योदधुतिस्तथा कुतः ॥ तस्मामिद्त्तिः केन स्यात्कथं वेदयेतदुच्यते ॥ १० ॥ ज्ञानकर्मणोर्मत्युतवमुत्तमं फटमुक्त्वा तयोरप्रतिबद्धयोरेव तदिति मत्वा प्रतिनन्धध्वपि प्राणदेवताध्यानादि वक्तु ब्राह्मणमिति तदर्थं चोक्त्वाऽऽस्यायिकायाः श्रोतमर्थं वक्तुं माप्यस्थं प्रश्रमनुवदति । कोऽसाविति । तत्र प्रथमप्रभस्य स्वाभाविकपाप्मम्वरूपं विषयो द्वितीयस्य तदुत्पादकं तृतीयस्य तन्निवतकं चतुथैस्य तज्निवृततयुपकरणमिति विव- क्तव्यम्‌ । प्रश्नचतुष्टयमनूचोत्तरं प्रतिजानीते । इत्येतदिति ॥ १० ॥ यथोक्ताथपरसिद्धयर्थ शरुतिराख्यायिकास्मिका ॥ द्रया हेत्येवमाग्रेयं प्रचक्राम परीक्षितुम्‌ ॥ ११॥ ह्यं हि दरया रेत्यादया श्वुतिराख्यायिकारूपा यथोक्तवुमुत्सितस्वामाविकपाप्मारि- चतुष्टयज्ञानद्रारा प्राणयाथात्म्यं॑निरूपयितुं प्रक्रान्तेतयुत्तरमेव स्फोरयति । यथो- क्तेति ॥ ११ ॥ पराजापत्यं पदं यो याँ ह्वधिकारी परीप्सति ॥ तभ्भिधो्यानया शरुत्या पदमाभोत्युपासनात्‌ ॥ १२ ॥ किं तज्निरूपणमुद्धीथोपास्तेरेवोपकरोति किंवा ॒स्वेप्राणोपास्तीनामिति बीक्षायां द्वितीयं गृह्णाति । प्राजापत्यमिति । यो यः पोत्रं स्थानमाघ्षुमिच्छति सर प्र तदुषाय- मन्वेपमाणोऽनया श्रुत्या शु्यादिगुणकं प्राणं निश्चित्य तत्र॒ तप्रोक्ततत्तदरुणकस्य तस्योपासनात्त्पदमाभोलयतोऽयं विचारः सैप्राणोपास्त्युपकारीत्यथेः । अन्यपरयुदासा- थमधिकारीतयुक्तम्‌ ॥ १२ ॥ पूवेजन्मनि यदहं वर्तमानपजापतेः ॥ तदवद्योतको हेति निपातोऽज प्रयुज्यते ॥ १३॥ बाह्मणाल्यायिकयोरथेमुक्तवाऽक्षराणि ग्याकुरवजनिपातार्थमाह। पर्ति । वर्तमानप्रनाप- तरेतत्कल्पादौ फलक्पेणामिनिरवत्तस्य हिरण्यगरभस्येति यावत्‌। निषातानां ययोतकत्वमेव न वाचकत्वमिति वक्तुमवदयोतकपषद्म्‌ । प्रथमवाक्यं सप्तम्यर्थः ॥ १३ ॥ भविष्यद्हृत्तिमाभित्य यजमानः पजापतिः ॥ इष्टाभिभीयतेऽन्यस्तु न कक्चित्सपयोजनः ॥ १४॥ - तापा स्त्र प्रहृत्यधेमाह । भविष्यदिति । इहेति तद्धितान्तपदोकतिः । ३५० सुरेश्वराचा्यडृतं बृहदारण्यकोपनिषदाष्यवार्तिकम्‌ [ प्रथमाध्याये हिरण्यगर्भस्य प्रनापतिदाब्देनोपादानमिह किं न स्यादित्याराङ्कयाऽऽह । अन्य- स्त्विति ॥ १४॥ ज्ञानकर्मोपदेश्षो रि नरं भत्येव सवथा ॥ सर्वः भ्रौतो यतस्तस्मात्स एवेहाभिधीयते ॥ १५ ॥ यद्यपि प्रयोजनेन सह तादात्म्येन सत॒ कते तथाऽपि तस्येव फलमृतस्य किमित्यत्र न प्रकृत्येति तत्राऽऽह । ज्ञानेति । अत्र हि प्राजापत्यानां देवासुराणां प्रमो क्तिद्वारा प्रनापतेज्ञानकर्मणी कर्त्ये कथ्येते ज्ञानादुपदे शश्च सर्वो गुणप्रधानत्वेन सम. प्रथानलेन वा परबप्रकारोऽपि श्रुतिस्मृतिगतो मनुप्यत्वा्यमिमानवन्तं प्रत्येव युक्तः शाखस्य तदधिकारत्वात्तस्मायजमानोऽत् प्रनापतिरित्यथंः ॥ १९॥ तत्कर्मज्ञानजत्वा् तत्माणाः शुद्युद्धिजाः ॥ प्राजापत्या इहोय्यन्ते वागायुक्तेश्च लिङ्गतः ॥ १६ ॥ प्रत्ययार्भमन्यतराप्रसङ्खार्थ कथयति । तत्कर्मेति । चकारोऽवधारणाथः प्राणदान्दा- दुपरि संबध्यते । तस्य यजमानस्य शाल्लीये स्वाभाविके च ये ज्ञानकर्मणी ताभ्यां नन्यत्वात्तदुपाधिभूता वागादय एव प्राजापत्याः प्रकृते वाद्ये विवक्ष्यन्ते ते च शूद्धिः दाब्दितशाख्रीयत्तानकमेना देवा अशुद्धिशब्दितखयाभाविकन्ञानकर्मनाश्वामुरा न विन्द्र. दीनां विरोचनादीनां चात्र प्रसक्तिरित्यथः । भनु यजनमानसंबन्धिनां देहान्तवर्िनाञ्या दीनामनेकेषां संमवात्किमिति वागादीनामेवात्न ग्रहणमित्याशङ्कय वाक्यद्ोषादित्याह्‌। वागादीति । चकारः शङ्कानिरापराथः ॥ १६ ॥ उद्रीथोपास्तिसंबन्धाद्रया हेत्यादिकस्य च ॥ उपास्याथविद्ुद्धथां प्रह्ताऽऽख्यायिका ततः ॥ १७ ॥ नाह्मणतात्पयंमाख्यायिकाश्रुत्यर्थं चोक्त्वा द्रया ह प्राजापत्या इत्क्षराि न्यास्या- तानि । दृदानीमाख्यायिकायाः स्वाथनिष्ठत्वमाहङ्कय तात्त्विकं तात्पय॑माह । उद्र थेति । द्रया हेव्यदेरुद्रीभोपास्त्यन्वयान्न स्ार्थनिष्ठतेतय्थः । तननिष्ठत्वाभावादुपाखं विविच्य वक्तुमाख्यायिकेति फलितमाह । उपास्यति ॥ १५७ ॥ अभ्यारोहनपस्येह प्राण एवास्तु देवता ॥ कस्मरादरागादयो नेति तत्परीक्षाऽत इयते ॥ १८ ॥ कथं तच्द्धिरत आह । अभ्यारोहति । इह ब्राह्मणे योऽम्यारोहनामा नगे वक्ष्यते तम्यद्वीयोपासेश्च प्राण एव ॒देवताऽम्तु वागादयो नेति कस्मादिति चोदि तस्या देवतायाः परीक्षा प्रृतास्यायिकया क्रियत इत्यर्थः । प्रङृताखूयायिकाविषयो तःश्रब्दः ॥ १८॥ ~ ---=-------~--- न ^ व न ब्रह्मणम्‌ ] आनन्दगिरिकृतदशास्परकारिकास्यदीकासं्वलितम्‌। ३९५१ [^^ अन्वयव्यतिरेकाभ्यां प्राणभाधान्यसिद्धये ॥ प्रताऽऽख्यायिका यत्नाद्रागादीन्दरियनिन्दया ॥ १९ ॥ परीक्षाफटमाह । अन्वयेति । सति प्राणे वागादिन्यापारो नान्यथेत्यन्वयव्यतिरे- म्यां वागादीनामाघ्ुराप्मविद्धत्वेन निन्दया च तद्धविधुरस्य प्राणस्य संघातविधार- हस्य प्राधान्यधीद्रारोषास्यत्वसिद्यथं तात्प्येणाऽऽख्यायिका प्रवृत्ता तेनोषास्यः प्राणो वागादयो नेति ज्ञानं परीक्षाफटमेषेैव चोपास्यश्द्धिरित्यथः ॥ १९ ॥ शाख्लस्वभावजङ्गानकमसंस्कारहेतुतः ॥ देवासुरत्वं प्राणानां निरुद्धोपाधिकारणात्‌ ॥ २० ॥ आघ्यायिकायास्तात्तिकं तात्पयंमृक्त्वा देवाश्वासुराश्चेति यजमानप्राणानां देवामुरत्व कृथमित्याशङ्कयाऽऽह । श्ाद्धेति । शाने स्वभावने च ये ज्ञानकरमणी तयोः संस्का- वागादीनां संस्करतत्वाद्वेतीः शाख्रीयज्ञाना दिसंस्कृतत्वमितरनज्ञानादिसंस्कृतत्वं चेति विरद्धोपायिेबन्धरूपकारणाद्यजमानप्राणानां देवत्वमसुरत्वं चेत्यर्थः ॥ २० ॥ सहस्रादियैथा भेदः प्राणस्यैकस्य शग्यते ॥ भूयाधिकारभेदेन वागादीनां तथा भिदा ॥ २१॥ वागादीनामुपाधितो द्वैविध्यं श्रोतद्ठन्तेनाऽऽह । सहस्ादिरिति । बहुधाधिकार- स्थानोपाभितिदोपेणेकस्येव मूत्रात्मनः षडधिकम्निशताधिकत्निसहस्रसंख्याको मेदः कति देवा या्ञवल्कयेत्यादावृच्यते तथा वागादीनां स्वाभाकरिकेतरज्ञानादिस्करतत्वोपाधितो ्िध्यमियर्मः ॥ २१ ॥ सहजं सवभूतानां रत्तमासुरंमिष्यते ॥ यत्राधेयं येतो दवं ज्यायांसः स्युस्ततोऽसुराः ॥ २२ ॥ तत इत्यादिवाक्ययोम्तात्पयंमाह । सहजमिति । शरीराभिमानद्वारा हिानृता- चामु वृत्तं देवं पुनरहिससत्यवदनादीति विवेकः । देवाश्वाल्पीयांसः स्य॒रिति द्र्ट- ग्यम्‌ ॥ २२ ॥ इह वागादयः शब्दा देवताथोभिधायकाः ॥ मत्यत्वा्न तु शन्ते करणस्थानगोचराः ॥ २३ ॥ वागादिरब्देरिन्दियाण्युकत्वा तेषा देवतािषयत्वमाह । इहेति । ब्ा्मणमिरे्ुक्तम्‌ दवानामिन्धियाणामेव कुतलच्छन्दैनो किरियाशङ्कयाऽऽह । म्॑त्वादिति । कर- णानां | ४ पभ गोलकारूयानि तद्रताः प्राणा एव न वागादिशन्दास्तेषां नाशित्वादि- पथः ॥ २३ ॥ स ष यो ` । 9 १ १ क. मीयते । २ क. ग, ततो । १५२ सुरेश्वराचायृतं ृहदारण्यकोपनिषद्धाप्यषांतिकम्‌ [ प्रथमाध्याय- देवतैकारसम्यमेवेह दैव्ञानक्रियाफलम्‌ ॥ अध्यात्मादिपरिच्छेद आसुरत्वास्न श्यते ॥ २४ ॥ नाश्चितेऽपि तेषामेव ग्रहणं कं न स्यादित्याशङ्कयाऽऽह । देवतेति । वागायुपा- सितहितकरियाफलमम्यादिदेवतात्मत्वमसमिन्राह्मणे वक्ष्यते । अतश्चाध्यात्मे देहे यो वागादीनां परिच्छेदः करणराब्दितः स॒ नात्र गृह्यते तस्याऽऽपुरत्वात्‌ । क त्वाध्यासि- कवागादिद्राराऽऽधिदैविकाम्यादिषु तच्छन्दाः पयैवस्यन्तीलयथः ॥ २४ ॥ हिसाभिपवणं चेतः प्रायेण भ्रेयसामपि ॥ भूयांसोऽतोऽसुरा देवाः कनीयांसोऽतियत्रजा; ॥ २५ ॥ वागादीन्दियाण्येव तच्छन्दैरूपेल् स्वाभाविकी हीत्यादिमाप्यं विवृणोति । हिसेति। नियमं निरसितुं प्रायेणेत्युक्तम्‌ । किं पुनरश्रेयसामिति वक्तुमपिशन्दः । मनसो हिसा- प्रणते खाभाविकन्ञानादिव्रत्तिभृयस्त्वा्तद्विशिष्टप्राणानां मूयस्त्वामिति फटितममुरबाः हल्यमाह । भूयांस इति । शाख्रीयन्ञानादेरल्पत्वात्द्रिरिषटप्राणानामपि तथात्वदिवाः नामल्पतेति फलान्तरमाह । देता इति । अतियत्रना इत्यत्यन्तयत्रसाध्यन्ञानकमं रम्या इत्यथः ॥ २९ ॥ धर्माधर्मेकसाध्यत्वाद्रद्यादेः स्थावरावधेः ॥ अस्पर्धन्त ततोऽन्योन्यं दैतेयी वित्रधः सह ॥ २६ ॥ त एष्वित्यादेर्थमाह । धर्मेति । सतरम्यापि भोगस्यानस्य धर्मेणाधर्मेण ताभ्यां च साध्यत्वात्तम्मिन्निमित्ते ततः स्वाभाविकेतज्ञानकर्मवरशादमुरा देवैस्ते चामुरेमियः सष चक्रुरित्यथः ॥ २६ ॥ | आसुरेभ्योऽधिकारेभ्या व्युन्ाप्येह प्रजापतिम्‌ ॥ देवीभमीनेयामेनमिति देवचिकीपितम्‌ ॥ २७ ॥ देवानाममुरेः म्पर्था कर्व॑ताममिप्रायमाह । आसुरेभ्य इति । न्यवहारमर्ग म्पि यजमानं स्वामाविकज्ञानकमम्यो विमृग्वीकृत्य शाखीयज्ञानकमेणी प्रापयामेति देवाना त्रिवक्षितामिलयथः ॥ २७ ॥ देषेभ्य एनमान्छिद्य कामक्रोधादिसाधनाः ॥ आनयामाऽऽसुरीभूपीरिति दैतेयनिश्ितिः ॥ २८ ॥ अभुराणामभिप्रायमाह । दवेभ्य इति । शाखीयज्ञानादिम्यो यजमानं रमय कामादिवडादिनर्तानादीनि तमानयामेति दरैत्यकिविक्षितमितयर्थः ॥ २८ ॥ यनायतसमृत्याभ्यां टत्तिभ्यां देददानवाः ॥ ` दैव्याररीभ्यामन्योन्यमसपरभन्त विरोधतः ॥ २९ ॥ देवानां चेत्यादिमाप्यतातपर्यमाह्‌ । यजेति । कदामिरैवी शाकीयज्ञानायया वृति ३ ब्राह्मणम्‌ ] आनन्दगिरि़त्राज्प्रकारिकाल्यदीकासंवकितम्‌। २९१ रद्धवत्यापूरी सेतराऽभिभूृयते कदाचिदापुरी स्वाभाविकन्ञानाघ्ा वृक्तिरुद्वति दैवी वेतराऽभिमूयते पेयं देवाघुरस्र्भेल्थः । देवानामसुराणां च परस्परस्पषीकारणीमृतृत्ति- द्यस्य मिथो विरोधादश्षकष्या तदीयस्पधां समाधातुमि्याह । विरोधत इति ॥ २९ ॥ भुयो बलेन वे देवा आसुरेण निराश्रयाः ॥ भत्रमाना न क्षरणं लेभिरेऽरपत्वकारणात्‌ ॥ ३० ॥ त एवमित्यादिमाप्याथमाह । भूय इति । पीञ्यमानते हेतुमाह । निराश्रया इति । शरणं शमीऽऽश्रयं वा । अर्यमानत्वे हेत्वन्तरमाह । अस्पत्वेति ॥ २० ॥ अनीक्षमाणास्ते शमे स॑मूयोचुः परस्परम्‌ ॥ क्रियतामविचारेण हन्तेत्यनुमतो पदम्‌ ॥ ३१ ॥ ते हेत्यदिरथमाह । अनीक्षमाणा इति । हन्तेति पदमनुमत्यथम्‌ । तत्रानुमतिख- रूपमाह । क्रियतामिति ॥ ३१ ॥ अस्मलिगीपएूनमुराभ्भित्वो द्रात्रात्मसंशभ्रयात्‌ ॥ अतिलद्घ्याऽऽसुरं भावं देवतात्मानमाभरुमः ॥ ३२ ॥ किं तत्कर्तव्यमितयपे्षायामाह । अस्मदिति । उद्रीयेनेत्यम्याथमाह । उद्रात्रिति । उद्रातुरात्मा प्राणसदाश्रयेणेत्यथः । अमुराज्ञित्वेलेतदेव दशयननुपसर्गा्थमाह । अति- लदष्येति । अयामेत्यस्याथमाह । देवतति ॥ ३२ ॥ उद्भीथदेवतावाधिन्वानकमंसगुचयात्‌ ॥ अभ्यारोहजपः कम श्ञानं त्विह परीक्ष्यते ॥ ३२ ॥ उद्रात्रात्प्राणाश्रयणं केनोपायनेत्याश्ङ्क्ा ऽऽह । उद्रीथेति । किं तत्कमं किव ञानं तदाह । अभ्यारोहति ॥ २२ ॥ विधिशेषाथवादत्वामेदं ब्ञाननिरूपणम्‌ ॥ इति चेममेतदेवं स्यादेवं वेदेति तंद्विषेः ॥ ३४ ॥ द्या हेत्यादि न ज्ञाननिरूपणपरं श्रिधिशेषत्वेनाथवादत्वात्तत्कुतोऽत्न ज्ञानपरीकषे- याक्षिपति । विधीति । उपासिविभेः श्रवणात्तत्परं वाक्यमिति परिहरति । नेत- दिति॥ ३४ ॥ उद्रीयविधिरोषश्चषुद्ीथमकृतो श्रवात्‌ ॥ नातत्मकरणाम्याग्यमितोऽन्यत्र च तद्विधेः ॥ ३५ ॥ यतु विधिरेषत्वादधेवादतेति तत्र किमदरीथतिथिशोषता जपतिधिेषता वेति विक- "वाऽऽद्यमनुवदति । उद्वीयेति । ओद्रातरस्य कर्मणः प्रकृतौ प्रस्तावे संनिधो पुराकल्यस्य ध्या ह्यादिना श्रवणाततद्विधिरोषोऽरवादो ऽयमिति कृतो ज्ञाननिरूपणेत्यथः। नास्योद्रीथ- * ~~~ १ १क.ग्‌, तद्रिधिः।२क्र. ग, त्िभिः। ‡ ३५४ सुरेशवराचायृतं इृहदारण्यकोपनिषद्धाप्यवार्तिकम्‌ [ प्रथमाध्याये- निधिरोषत्वं न्याय्यं तत्प्रकरणत्वाभावात्करमपरकरणे चोद्धिथस्य विधानादिति प्तमाधत्ते। नेदयादिना ॥ ३९ ॥ विद्यापकरणत्वाच नेद्रीथो विधीयते ॥ जपस्य चाप्यनिलत्वात्स्यादेववित्मयोज्यता ॥ ३६ ॥ न्वत्रेवोदरीथविधिः किं न स्यादद्रायेतयादिददनादत आह । विद्येति । इहेति परकरणोक्तिः । न चेद्रायेत्युद्रीथविधिस्तदनुवादेन वागादिनिन्दया मुख्यप्राणपरिग्रहा् त्वादिति चकाराः । जपविधिदोषत्वेनाथवादत्वं प्रत्याह । जपस्येति । अनावर्यको हि जपः प्राणविदा तस्याननुष्ठयत्वसंभवादसत्यपि नपे विदुषो विद्या फलपिदधेरुपानं त्वावश्यकं तद्भिना जपमात्रादुतकृष्टफलासिद्धस्ततो जपस्यानित्यस्य नित्यवच्छरतोपाप्तना प्रयोजकत्वा्नित्यानितयसरंयोगायोगान्न तत्परवाक्यस्य नपविपिशेषतेत्यथः । यद्रा प्राण- विज्ञानवताऽनुसंधेयो नपो न तदवज्ञानात्म्रागसि तत्नासो पश्चाद्धावी प्रागेव सिद्धं विज्ञानं प्रयोजयति। न हि प्रयाजादि दरशपू्णमासप्रयोजकं तत्प्रयोज्यत्वादेवंप्राणवित्प्रयोज्यो जपो न ज्ञानप्रयो नकखस्य प्रयोजकत्वेन प्रगेव सिद्धेसतथा च नाम्य तद्विधिशेषतेवय्थः ॥३१॥ उदारफलवदयस्मादपि श्ञानमिह श्रुतम्‌ ॥ तद्धैतदित्यतो श्गानं फलवस्वाद्विधित्सितम्‌ ॥ ३७ ॥ रिचेह प्रकरणे तद्धेतदित्यतो वाक्यादृर्करृष्टफलविरिष्ठं प्राणविज्ञानं यस्माच्छरतं नस्मात्फलवक्तादपि तद्विषयं ज्ञानं वियातुमिष्टमिति द्वया हेत्यादि तत्परमेव न विध्य न्तरपरमिव्याह । उदारति ॥ ३७ ॥ शुद्छशुद्धगुक्तितशेह प्राणापासा विवक्षिता ॥ वागादिनिन्दया पख्यप्ाणोपासा न चदिह ॥ ३८ ॥ विधित्सिताऽथ तभिन्दा स्तुतिश्वानस्य किफणा ॥ अताऽथत्रादादि विधिरशिङ्गादजानमीयत ॥ ३९ ॥ पराणोपासतर्विवक्ितत्र हेत्वन्तरमाह । श्रुद्धीति । प्राणम्य शुद्धिरशुद्धिश्च वागा दीनामिन्यक्तिवशादम्मिन््रकरणे प्राणोपासिरमिप्रता शद्ध्द्धिवचनमन्यथा वृणा म्यादरि्यः । उक्तमेव व्यक्तीकुरवन्नहीत्यादिमाप्यं विवृणोति । बागाद्रीति । सही पूववत्‌ । अथदाव्दन्तहीयर्यं । त्निन्दा वागादिनिन्दा । प्राणत्रिषयोऽनशब्दः । यद्वि लूयत तद्िधीयत इति न्यायमाश्रित्य फलितमाह । अतत इति । वागादीनामशुदधतन निन्दा प्राणम्य शुद्धत्वेन म्नुनिरिव्यवमथदिर्थवादात्कल्पकात्प्राणोपासने कप्यते विधि यथः । भयवदनिङ्गकं विभिङन्यनमन्यत्रपि परपिद्धमिनि वक्तु हिशब्दः । प्रकरण पप्तम्यथः ॥ ३८ ॥ ३९ ॥ १ क. `स्पाच्तत" । ३ ब्रह्मणम्‌ ] आनन्दगिरिङृतशाद्धपकारिकाख्यदीकासंवलितम्‌। २५५ पराणस्वरपापिसिश्च यतोपासाफलं भुतम्‌ ॥ उपासनमतोऽनस्य विधित्सितमिती्यताम्‌ ॥ ४० ॥ इतश्च विधित्सितं प्राणोपासनमित्याह । प्राणति । यत उपासाफटमिति वक्तव्येऽ- न्यथावचनं छान्दसत्व्योतना्म्‌ । ततः सोषामितिवत्पधिः । मृत्युमतिकरान्तो दीप्यत इत्यादि श्रतरवागायुपासननस्याग्याययात्मत्वं फलं प्राणस्वरूपापत्तिनिमित्तमतो विधित्सिता तदुपास्िरित्यथैः । उदारफट्वदिलत् प्राणोपासेः पूत्रात्मतवं लमुक्तमिह तु तत्कर वागाययुपासतरग््यादयात्मत्वमुपापितुवांगादीनामुच्यत इति विदोषः । एवं प्राणोपालेर्िषि- त्सितत्वात्तद्विधिरेषो द्वया हेत्यादिरित्युपसंहरति । उपासनमिति ॥ ४० ॥ उपासनमसोः काममस्तु सुक्तोपपत्तितः ॥ शुद्धयादिगृणवत्ता तु न मानादुपपते ॥ ४१ ॥ ` उपदिष्टादृ्टोपपत्तिवद्ात्प्राणस्योपा्नं ययसि तदम्तु काममिव्यङ्गी करोति । उपास नमिति । श्यादिगृणवती तु प्राणदेवता नालि प्रमाणाभावात्‌ । उपासिविधिपरत्रेन शरतेरक्तदेवतायामतात्पयात्‌ । उक्तं हि--अपि वा शब्दपुवेतवायक्तकमं प्रधानं स्याद णत्वे देवताश्रुतिरिति तदाह । श्ुद्धादीति ॥ ४१ ॥ गुणवत्ताऽप्यसोरस्तु यथाऽस्योपासनं तथा ॥ परामाणिक्युभयत्रापिगप्रापियस्मादिषैक्षयते ॥ ४२ ॥ देवताधिकरणन्यायेन परिहरति । गणवत्ताऽपीति ! यथा प्राणस्योपालिः शाख- दृष्टत्वादिष्टा तथाऽस्य गुणसंबन्धोऽपि श्रुतत्वदेष्टम्यः । उपास्तावुपास्ये गुणवति च प्राणे प्रामाणिकप्रापेरविरेषान्मश्चाथेवदेतिहासपुराणलोकप्रपिद्धिम्यो शविग्रहादिपशच- कविशिष्टदेवतादृष्टेने तत्प्रयाख्यानं संभवतीति भावः । इहेति श्रुतिरुक्ता प्ता च विपिषर- तेऽपि ंवादविपरंवादयोरभावे द्वारा्थे मानतामनुभवति ॥ ४२ ॥ ननु स्तुत्यथतेवास्य श्रु द्धयादेरबगम्यते ॥ उपासाविधिशेषत्वादर्थवादोऽत ईश्यताम्‌ ॥ ४२३ ॥ नु स्यच्छृतत्वादिति माप्य त्यारूयाय न स्यादित्ादिपूषेपतं विभने । नन्विति। गृद्यादिवादस्य स्तत्य्त्वे एटितमाह । अवाद इति ॥ ४३॥ भामाणिकोऽभिसंबन्धो यस्मरात्माणस्य गम्यते ॥ कबलं समुपाश्रित शद्धखादेरथंबादता ॥ ४४॥ _शृदयादिवादस्यायवादत्वेऽपि नाभूता्यवादतेति परिहरति । भामाणिक इति । * “विग्रहो हविषां भोग पेश च प्रसश्रता । फलप्रदानमियेतत्प्कं विप्रहारिकरम्‌” इति ॥ न का = => न ल = -~ ~= ~ "= च्-~ --- १ ख. "तः वैषा । ~= ~ न~~ ३५६. सुरेशराया्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रथमाध्याये- प्राणस्य शुद्धादिसंबन्धोऽथवादमिद्धोऽपि यस्मादविद्मानोऽपि न भवति तस्मात्तदा दस्यामताथवादत्वमनिमित्तकमित्यथः ॥ ४४ ॥ नहि मानं विहायेह साध्यसाधननिधितो ॥ चधुरन्यत्पपहयामो यद्वलात्स्यादयं मृषा ॥ ४५॥ आर्थवािकोऽपि शुख्यादिसंबन्धो मिथ्यागुणगुणिमावस्य मानान्तरासिद्धत्वादतस- द्ादस्याभूता्थवादतेत्याशङ्कयाऽऽह । न हीति । शास्ीये न्यवहारे गुणगुणित्वनिश्चये श्रुतिं हित्वा नान्यन्मानमस्ि यस्य स्ंभावितस्यामावबलादस्यायं शु्यादिसंबन्धो मिथ्योच्येत न तथाऽत्र मानान्तरं संभाव्यते नहि श्रोते तदभावादमृतार्थता श्रु ्ताऽतिप्रपद्धारिति भावः ॥ ४९ ॥ आसन्यत्वादयोऽन्यस्य न च योषाप्निवद्यतः ॥ तषां प्रलक्षतः सिद्धेरतः शुद्धादिमानसुः ॥ ४६ ॥ किंच विमताः शुद्धत्वादयो न मिथ्या प्राणगणत्वादासन्यत्वादिवदित्याह । आस. न्यत्वादय इति । योपितोऽभ्नित्ववत्प्राणस्याऽऽसन्यत्वादयो यतो मिथ्या न भवन्त्यत स्तस्य शुद्धत्वादयोऽपि तथेव न मिथ्या स्युरिति योजना । न च योषितोऽभ्नित्वं शाख- गम्यत्वादमिथ्येति युक्तं ध्यानार्थमारोपाङ्गीकारात्‌ । पराध्यवैकल्यं परिहरति । तेषा- पमिति । अनुमानफलमाह । अत इति । यतःशब्दो ऽत्रापि संबध्यते ॥ ४६ ॥ अक्षाद्यविषया ये तु गुणा आगमतो पताः ॥ पानाविरोधाककेनेषां शुद्धादीनां पृषाथ॑ता ॥ ४७ ॥ मानान्तराविसंवादित्वमुपाधिरित्याशङ्कय साधनन्यापिमाह । अक्षादीति । ये प्राणस्य शुद्यादयो गुणास्ते यदि श्रुता, न ताह मृषा, मानान्तराविरोधाच्छरतिमात्रगम्येषु तस्यायो म्यत्वात्त च तन्मृषात्वे हेत्वन्तरमस्तीत्यथः । अथवा योषिप्तोऽग्नित्वमध्यक्षविरोधादम दिष्टम्‌ । ये तु प्राणम्याऽऽगमतोऽवगताः शद्धत्वादयो गणा न॒ते प्रत्यक्षादिविषया श्रुतिपिद्धेऽथ तदनवकाशादतस्तेषामविरोधान्नापरत्यतेत्यथः ॥ ४७ ॥ भ्रोत्रादिवत्पमाणानामसाधारणमेयता ॥ तन्मेयपथने मानं न रिचिदनुभूतितः ॥ ४८ ॥ नन्वापन्यत्वादिवत्प्राणगणत्वाधिशेषान्मानान्तरयोम्यत्वं श्ुद्धत्वादीनामनुमीयते । तथा च तत्सवादविपतवादाम्यां शरतेलतेषु न प्रामाण्यमिलयादाङकयाऽऽह । श्रोत्रादिवदिति यथेद्धियाणां शब्दादिविषयव्यवस्था तथा सर्वमानानामसाधारणार्थवत्त मानान्तरपिदधे मानान्तरस्यािचित्करत्वादतः शाब्दशुख्यादिष्वलादेरनवकाशान ता संवादायाशङ्के्थः । ननु मानमेययोः संबन्धोऽस्ि न क्रा? न ति प्रपङ्गादसि चद्रम्यतेन षान चेत्तदस्तित्वमनिमित्तं स्याद्रम्यते भेतेमैव मामेनान्येन ३ अणम्‌ ] आनन्दगिरिकृतशा्खपकारिकाख्यदीकासंवलितम्‌ | ३५७ वा'नाऽऽ्योऽश्तः खग्रहापतेद्भितीये पंबन्धग्राहिणा संबन्धिनोरपि ग्रहाज्नापाधारणमे यता मानानामत आह । तन्मेयेति । मानमेययोः संबन्धस्तच्छरब्दाथः । म एव मेयसतम्य प्रथनं स्फुतिस्तस्य साक्षयनुभवादन्यन्न मानमस्तीति यावत्‌ ॥ ४८ ॥ परमाथातिरेकाद्राऽमेदाद्रा परमार्थतः ॥ वस्तुनः स्यान्मृषात्मत्वं नेवमप्युपपद्यते ॥ ४९ ॥ किच परस्य मिथ्यादाब्दार्थानिरुक्तः प्राणगतरुख्यदेनं मृषात्वमिति वक्तुं विकल्प्य दषयति । परमार्थेति । यन्मृषात्वं वस्तुनोऽभिमतं तत्परमाथाद्धित्नमभिन्नं वा नोमय थाऽपि संभवति । न हि परमार्थादथीन्तरस्य सत्त्वं तद्धेदे मानाभावान्नं च मृषात्वेन टस्य तस्म(दमिन्नत्वं व्याघातादिति मावः । इदानी पक्षद्रयाङ्धीकारेऽपि मृषात्वानुपप ततिरित्याह । मैवमिति । यद्रा कल्पद्रयं दशंयित्वा दोपमभयत्रापि पंभावयति ! मैव. पिति ॥ ४९॥ “लभते व्यतिरेकं वेत्परमार्थात्ततो ऽपरम्‌ ॥ स्वमहिन्नेव तत्सिद्धेः किमिव स्यान्मूषाथता ॥ ५० ॥ भेदप्षेऽनुप्पतति दशयितुमनुवदति । लभत इति । अपरं मृषात्वनष्टमिति यावत्‌| तकि स्फुरति न वा न चेन्न तदसित्वं निश्वायकाभावात्म्फुरति चेत्खतः परतो वान परतः संबन्धानिरूपणात््वतशचन्न मषात्वभात्मवदित्याह । स्वमरिश्नेति ॥ ५० ॥ परमायात्मकत्वे तु न किंचिद्वितथं कचित्‌ ॥ असत्यस्याप्यसत्यत्वं परमाथंसदात्मना ॥ ५१ ॥ केल्पान्तरमनुमाप्य दूषयति । परमा्थति । भेदप्षस्योत्थानमेव नास्तीत्याह । अस्येति । परमाथीत्सदात्मनोऽतिरेके तुच्छत्वप्रपङ्गादम्यस्यापि छरूपं सदरम्वा- तमना वाच्यमतो मेदपक्षानुपपत्ेः सदद्रेतमित्यभः ॥ ९! ॥ सलयासत्यविभागो ऽयमपिभागात्मवस्त॒नि ॥ परतयगहणानहैतृत्थस्द्गोधादेव तद्धतिः ॥ ५२ ॥ सत्यागृते मिथुनीकृलयेति वदतस्तवापि सत्याप्ततयविभागादनवसरनिरस्तो विकल्पदो- पविलयाशङ्कथाऽऽह । सत्येति । प्रतीवि विमागस्या्ञानकृतत्े प्रलम्ज्ानात्तदज्ञान- धवलो तत्कृतविभागध्वस्िरिति फलितमाह । तद्वोधादिति ॥ ५२ ॥ स्वाभासफलकारूटस्वदङ्गानजमुपिषु ॥ तत्स्थोऽपि तदसंबद्ध शृश्वराद्ात्मतां गतः ॥ ५२३ ॥ ननु तवेश्वरोऽस्ति न वा नासि चेन्नासिकत्वमनुमानारितरिरोधश्वासि चेत्तस्य वैदि वसतुत्वादीरितव्यप्रपश्चस्यापि तथातवेनाकल्पितत्वात्कथं प्रलम्ानादज्ञानध्वस्तौ ज्ञानवतो => ~~ ~ श) 1 १९. ब्रम ।२ ल. 'स्माद्विन्न। २३ श. "एलिम । ३५८ सुरेशवराचायंकृतं बृहदारण्यकोपनिषद्ाष्यंवातिकम्‌ [ ्रथमाध्याये- द्ेतध्वसिसत्राऽऽह । स्वाभासेति । प्र्यगज्ञाननेषु सवैद्ेताकाराज्ञानपरिणामेष स्वस्याऽऽभाप्तस्तसमिन्फरके समारूढः साक्िववेश्वरत्वकारणत्वान्तयौमित्वरूपतामात्मा गच्छति स च प्रपश्चस्थोऽपि वस्तुतोऽपि न तेन संबध्यतेऽपङ्गागमविरोधात्तस्मादीश्व- रादि कस्पितम्‌ । उक्तं दि--अविद्याकृतनामरूपोपाध्यनुरोधीश्वरो भवतीति । तथा च तद्रो पदेव तद्धतिसिविरुद्धमित्यथः ॥ ५३ ॥ तदज्ञानं तदुत्थं च जगत्कृत्लं तदात्मकम्‌ ॥ यतोऽतस्तदनृद्या ऽऽह द्यात्येवेति शरुतिः स्फुटम्‌ ॥ ५४ ॥ तेश्वरस्य जगतोऽ ज्ञानहारीरवे श्रुति प्रमाणयति । तदक्ानमिति । कार्यस्य कार णस्य च पस्य द्वैतस्य प्रतीचि कलिततेन तन्मात्रत्वादिदं समिति तदनुवादेन ऽ. लेवादरयं वस्तु निःसंदिग्धमाह श्रुतिरतः सेश्वरं भगदाविद्यमित्यथः ॥ ९४ ॥ एेकात्म्यमेवे पानानां सर्वेषां मेयमिष्यते ॥ यथा तथा प्वक्ष्यामर उदर्केऽप्युपपत्तिभिः ॥ ५५ ॥ > दतस्याऽऽविद्यत्रे विषयाभावात्परयक्षा्यमानतेव्याद्रङ्कय तास्तिकमानत्वाभादेऽपि व्यावहारिकमानत्वोपपत्तिरिति मत्वा परिहारान्तरमाह । एेकात्म्यपिति । तदेवापंमत- मित्याशङ्कयोक्तवक्ष्यमाणयुक्तितः संमतिरित्याह । यथेति । उदकैडब्दो न्याकृतप्रकर. णविषयः । अपिदाब्दम्तु संबन्धग्रन्थे यथोक्ता्थप्योक्तत्वद्योतनार्थः ॥ ९९ ॥ ; मिथ्येतिपरत्ययोत्पत्तिस्तथा कारणदोषतः ॥ । बाध्यङ्ञानस्य हेतु; स्यामरातोऽन्यद्वाध्यकारणम्‌ ॥ ५६ ॥ नन्वेकात्म्यधीर्मानममानं वा। आये तद्धतूमात्रादिदवैतस्य सत्यता द्वितीयेऽपि बाध. भावात्तस्य सत्यतैव तथा चोभयथाऽपि द्वैतविषयमेवाध्यक्षादिमानमत आह । पिध्ये तीति । सा हि बाध्यज्ञानस्य ज्ञपतिहेतुः. कारणदोषश्च तदुत्पादको रजतादिबेषे द्रोः रपि ददनादतश्वोभयम्मानान्यो बाध्यन्ञानस्य ज्ञापको जनको वाऽसतीतय्थः ॥ ९६। न चेहोभयमप्यस्ति कृतो मिथ्येति मष्यते ॥ मिते्मेये समाप्त्वान्पिथ्यात्वं न मितेभवेत्‌ ॥ ५७ ॥ मामान्यन्यायमुक्वैकात्म्यज्ञनि मिथ्येतिधीजन्मादिरमावात्तम्मिथ्यात्वातिद्ुक्त रामः ण्यमित्याह । न चेति । फं चैकात्म्यभियो मिथ्यात्वं स्वरूपतो विषयतो वा नाऽ योऽम्यृपगमाज चेवमप्रामण्यं पिपयसतयतया तत्सिद्ध्नेतरो मितेरैक्योधस्य मेये पम थपत्ये पयवसानादि्याह । मितेरिति । इतश्वदितमोधस्य विषयतो न मिच्यातवं गभ काद्ध तदधनचेह बवती बाभकषीरलीत्याह । मिथ्यात्वमिति ॥ ९५७ ॥ (० ६ + १ क १. श्रलारि । ब्राह्मणम्‌ ] आनन्दगिरिषृतश्ाक्लपरकाशिकाख्यटीकासंबलितम्‌। ३९५९ तस्माद बिपरीताथं्नानाच्छेयो हवाप्यते ॥ विपरीताथतायास्तु न हेतुजगतीक्ष्यते ॥ ५८ ॥ परेष्टमिथ्याथस्य दुवचस्त्वात्प्राणस्य शुख्यादिसंबन्धो न मिथ्येति वदता प्रल्ण्ब्य- तरितं सर्वं तदज्ञानजमित्युक्तम्‌ । इदानी तदुपजीव्य प्रत्यगात्मैव पत्यस्तदज्ञानाहन्ध- तज््ञानान्मुक्तिरित्यस्मन्नर्थे नाविपरीतेत्यादिभाप्यमवतारयति । तस्मादिति । सम्य्बो- धीना प्रेयोवासिरिति स्थाण्वादौ प्रसिद्धमिति वक्तं हिरब्दः । विसरंधिपाटस्त्वफल- वादुपेकषितः । कथं प्रतयश्ञानस्याविपरीताथतेत्याशङ्कय खरूपतो मिथ्यात्वेऽपि विषय- [सदमावस्योक्तत्वादिति मत्वाऽऽह । विपरीतेति ॥ ५८ ॥ वस्तुनिष्ैव मा यस्माक्न तदज्गानजाश्रया ॥ तस्मात्न्मोहविध्वस्त ध्वास्तिः स्यान्मोहनस्य च ॥ ५९ ॥ नन्‌ प्र्ग्धीरपि विपरीता्था शब्दज्ञानस्य संमष्टपरोक्षाथत्वात्तयोश्च त्वत्पक्षे प्रत्य- ज्ञानविलपितत्वाम्युपगमात्तत्रा ऽऽह । बस्तुनिषटेति । अप्रम॒ष्टापरोक्षं वस्त्वेकमेवादि- यं यत्साप्षादित्यादिश्रुतेस्तनिष्ठेव प्रमा वाक्यादुदेति यथाविषयमत्पत्तेन वस्त्वज्ञानन- पृष्टादिविषया तस्याज्ञानात्मकम्य प्रमाविषयत्वायोगादतो युक्ता वाक्यीयप्रत्यण्षियोऽ- वेपरीताथतेयथः । परोक्षदेरज्ञानजस्य मेयत्वामावे ज्ञानादज्ञानध्वस्तो त्स्य तस्यापि वसतेरपरोक्षमेकरपसं वस्तु सिध्यति तत्र वाक्यीयन्ञानस्य विषरीतार्थदराङ्कैव नास्तीति टितमाह । तस्मादिति ॥ ९९ ॥ न चैवं सति मानानां थथता स्यात्कथंचन ॥ यथाभूताथबोधित्वमेवमेव मितेर्भवेत्‌ ॥ ६० ॥ ननु यन्मानं प्रतीचि परकायाज्ञानध्वंमि तत्परतश्च बोधयत्युत नाऽऽये तस्य स्यादि. कारता द्वितीये निवतकत्वायोगो न हि तमगोनरयन्मानं तत्राज्ञानं तजं च निरपितुं 1एयति तत्राऽऽह । न चेति। संविदेकरसे मानप्वृत्तिरिति स्वीकारे मोधकत्वं निवतकत्वं भति न तदिकारता, बोधस्य वस्तुनि स्वारमिकत्वाश्निनृत्तेेव तदाधेयत्वाजडे तु मानप्वत्तो यादेव दर्ता, तस्य स्वतोऽसिद्धेरतः संविदात्मन्येव` समानप्रत्तिरिलरथः । इतश्च नानां तद्विषयत्वं, तथा स्ति यथाभूताथाविषयत्वलाभादितरस्य कल्पितत्वादित्याह । पथेति ॥ ६० ॥ ई्रादिषिकल्पानां पत्यग्बस्त्वविकरिपितम्‌ ॥ निषयो, न पृषाबुद्धिः परमार्थं बिना यतः ॥ ६१ ॥ , नगु जगदीशो जीवशचति प्रपचचप्य कल्पितत्वे शून्यवादो भरमाधि्ठानाभावाचत्रा ऽऽह । रभरादीति।विपयोऽपिष्ठान तस्यािषटानतवयोग्यतामाह। अयिकसितमिति। उक्तऽ ३६० सुरेश्वराचा्ृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ | प्रथमाध्याये- युक्तिमाह । नेत्यादिना । न्‌ च शून्यमेव पारमाधिकमषिकर्पितमधिष्ठानमारोप्यस्य तदनुवेषाभावादतः सत्यत्वमेव तथेत्यथ: ॥ ६१ ॥ यावत्किचिगम्मितेः प्राप न तन्मिथ्या मितत्वतः ॥ मिथ्येति ग्राहयच्छाखरमनथार्थं यता भवेत्‌ ॥ ६२ ॥ नाविषरीतारथेल्यादिभाष्यस्यान्तगभितप्रतयगात्मसंबन्धाथेक्तिद्वारा प्राणमंबन्पिुख्या- दिगुणस्य पे्टमिध्यात्वासिद्धरुक्ता तम्भेव माप्यस्य प्रकरणाविरु्रमथन्तरमाह । यावदिति। शाखसिदध प्राणस्य शुख्यादि न तन्मिथ्या हेत्वभावादित्य्थः । प्राणस्य प्रल- मेव शु्यादीलघ्र हेत्वन्तरमाह । मिथ्येति । यदि मिथ्येति निश्चितं शुद्यादि प्राणस्य शास्रं बोधयेतदा वस्तनोविद्यमानतद्विरिष्टततपरतिपत्तरनथंः म्या्लोके विपरीतार्थभियोऽ- नर्थदृष्टेतः शाखं मिय्यादु्यादिबोध्यनथायं स्यान चैतदिष्टं तेन शाख्रीये शुद्धा सत्यमेव न च योपाभित्ववदिदमपि मिथ्येति युक्तं तद्वदत्र द्वारार्थे विरोधाभावम्योक्तला- दित्यः ॥ ६२ ॥ नान्न ब्रह्मेति ठं चेन मेदपरतिपत्तितः ॥ भरतिमावद्धि नामादौ ञाते ब्रद्यति धीरियम्‌ ॥ ६२ ॥ शाखादयथारयप्रतिपत्तेव श्रयोवाप्तिरित्यत्र .उ्यभिचारं चोदयति । नाश्ीति । नाप ्रह्यत्युपामरीनेति शरुतेरवरह्मण्येव नाश्नि ब्रह्मि ज्ञानम्याताममस्तद द्वित्वेन मिथ्यामृतम्य यावन्नाम्नो गतमित्यादिना श्रुतफलम्य दृष्टत्वादागमा्यथार्थप्रतिपत्तरेव फलमित्ययुक्तमि- त्यः । न तम्मिध्याज्ञानमित्याह । नेति । ब्रह्मणो नाश्नो भेदधीद्रारा तत्र ब्रहम रिति हेतुमाह । भेदेति । उक्तऽ न प्रनिमावरदित्यारिभाप्यं योजयति । प्रतिमवः द्वीति ॥ ९३॥ यथा निङ्गातमेदे हि विष्णुपरीम्पनलात्यनि ॥ विधीयत तथा नानि व्रद्मतुद्धििधीयते ॥ ६४ ॥ रृष्टन्तं व्याचष्ट । यथेति । निज्ञानमेदे विष्णोः मकाडादिति रोषः । दानिक. माह । तथेति । नान्न ब्रह्मणा निज्ञीतमेदे दृष्ट मनीति यावत्‌ ॥ ६४ ॥ अद्गातरज्जुन्वो हि रज्ज सपधियेक्षत ॥ नामादौ तु यतो वं नस्पादसदिदं दचः ॥ ६५ ॥ नानि बहदषटमदधीपूवकत्वेऽपि मिश्यादषटि्मनम्मिगनद्वुदधितवादि्याङ्कया ह । अद्वातेति । या हि रज्नुं र्नुतया न जानाति म तां प्तय प्रतिष्ग्रत नामादो 0 तदात्मना नाज्ञानमस्नि नम्य ब्रह्मणो मदेन प्रथनादित्मः । यस्मादेवं तम्मादविविकप १क, छ. पानंत'। २ ग. दषे ३ ब्राहमणम्‌ ) आनन्दगिरिकतश्नाक्चपकारिकाल्यटीकासंबरितप्‌। २३६१ कामेदधियो. मिथ्यात्वान्नाक्नि ब्मदष्टेविवेकपुवकत्वात्त्मिध्यातवोक्तिरयुक्तेयाह । तस्मादिति ॥ ६९ ॥ ब्रह्म नैवेह वस्त्वस्ति, दृष्टवेति चेन्मतम्‌ ॥ नगादिषु सतामेव सत्सु दृष्टिसमन्वयात्‌ ॥ ६६ ॥ ननु विवेकस्य धमिप्रतियोगिनो वाच्यो, न चासरतस्तथात्वं , न च ब्रह्मासि ,यस्य धर्मित्वं प्रतियोगित्वं वा, मानाभावादुपनिषदां तु वेदोषरत्वेनामानत्वादुतो विवेकपुर्वकत्वा- योगान्नामादो बह्मदृषटे रज्जुस्षपदृष्टेरिव मिथ्यात्वमिति मस्वानश्वोदयति । ब्रह्मेति । इह नामादौ ब्रह्मद्टिरेवाऽऽरोप्यतां बह्म तु नासि वस्तु मानाभावादिवयक्षरा्थः । सय॑ ज्ञानमनन्तं बह्म, विज्ञानमानन्दं बह्म, प्रानं बद्यत्यादिश्चुतिरताधिगतं ब्रह्म नास्ती- सराक्यं वक्तं, त्मानत्वस्य संबन्धम्न्ये साधितत्वाततम्मादस्त्येव ब्रह्म देव सोम्येदम्‌ ' असतीतयेवोपरुन्धव्यः ` “ असन्नेव स्र भवति" असद्रद्येति वेदं चेदसि ब्रह्मेति चदरेद घन्तमेनं ततो विदुरिति परिहरति । नेति । फिन ब्रह्मदृष्टिः पत्याथ।, शास्रीय- रष्टित्वादियमेवगंभ्निः पामेतिद्टिवदित्याह । ऋगादिष्विति । ऋगादिषुं सत्पु सतां एथिव्यादीनामारोपदरछनान्ामादावपि स्येव सतो ब्रह्मणो दटिरारोपणीयेतयथः ॥६६॥ गोणस्य पुख्यापेक्षत्वान्पुख्यं ब्रह्म पिना न सत्‌ ॥ गोणं ब्रह्म यथा गाणो वहिमुख्याप्निपूर्वकः ॥ ६७ ॥ बरह्मासित्वे हेत्वन्तरपरं मुख्यपेक्षलयचचेत्यादिमाप्यं गोणमृख्याधिकरणन्यायेन म्यच । गणस्येति ॥ ६७ ॥ ` न चासद्टिषया काचिद्‌ द्धिजेगति वीक्ष्यते ॥ सवथिव्यभिचारेऽपि संबिदव्यभिचारिणी ॥ ६८ ॥ विमता बुद्धिः परलम्बना बद्धित्वाद्वसुद्धिवदिव्यनृमानाच ब्रह्मालीत्याह । न चेति । किच वस्य मात्रायरथस्य व्यभिचारेऽपि चिद्रस्तु मावाभावप्राधकमव्यमिचार्यसि तत्कथं कूटस्य संविदेकरसं ब्रह्म नास्तीत्याह । सवोर्थेति ॥ ६८ ॥ न चापीहाऽऽगमाभासोऽचोदनालक्षणत्वतः ॥ रियार्थैरविरिष्तवाद्विद्ार्थोकतेः परात्मनि ॥ ६९ ॥ ननु वेदान्तेभ्यो न ब्रहमप्रमितिम्तेषां विभिवधरयेणाप्रामाण्यान्नहि वाक्यं किचिद्ि "यष्ट मानम्रतो नास्ति ब्रहेति संबन्धग्रन्धमतरध्यमानस्य चोद्यं निरस्यति । न चेति । काराऽवधारणाथः । ब्रह्मात्मनि तत्त्वमादिविपिशुन्यत्वादागमाभासो न मानमित्यपि १ युक्तमित्यत क्रियारथशवरित्यादिभाष्योक्तं हेतुमाह । क्रियार्थैरिति ॥ ९९ ॥ ञ्यातिष्टोमादिका यददविशिष्टानेकसाधना ॥ एवंक्रमपयुक्ताङ्गा क्था चैवरंफटा किया ॥ ७० ॥ १६२ सुरेशवराचारयकृतं बरृहदारण्यकोपनिषद्धाप्यवातिकम्‌ | प्रयमाध्याये- पिद्धपताध्या्थत्वेन वेषम्यादविशिष्टत्वमनिष्टमित्याहङ्कय विवक्ितमविशेषमाह । ज्योतिषटोपादिकेति । क्रियेति संबन्धः । क्रियेत्यपुवं विवक्ष्यते । यद्रदित्यस्य तथा चेत्यत्र संबन्धः । विरिष्टत्वं खद्पोपकारित्वं फलोपकारित्वं च । पश्चमोक्तं प्रकारं परा- म्रषमेवमित्यादिष्टम्‌ । विष्युदेशतो विश्वमिल्यायादिना च सिद्धमधिकारं परागति । एवंफठेति ॥ ७० ॥ अन्यपमाणाविषया वाक्यादेवोवगम्यते ॥ यथा तथहापूवादिवस्तृक्तेरेव गम्यते ॥ ७? ॥ अपू्वाधिकरणन्यायं सूचयति । अन्येति । दृष्टान्तमनृ्य दाष्टान्तिकमाह । यथेति । इहशब्रो मोक्षप्रकरणं वदनुक्तेरित्यनेन पंबध्यते । अपुवमनपरमनन्तरमित्यादिविशेषितं घस्तु ब्रह्मेति यावत्‌ ॥ ७१ ॥ न च वाक्याद्विपयस्ता याद वा संशयात्मिका ॥ वद्धिरुत्पद्यतेऽस्माकं यथाभूताथवोधिनः ॥ ७२ ॥ ननु बुद्धयृत्पत्तरव्रिरेषादनुत्पत्तिरूपाप्रामाण्यं त््रमादेमा भृद्धिपर्याप्तरूपं मंशय- सूपं वा स्यादिति नेत्याह । न चेति । अभिकारिणामेकरूपाबाभितवुद्धय॒त्पततेरिनि हेतु- माह । अस्माकमिति ॥ ७२ ॥ कायाभावादयुक्तं चेन्नोक्तिवद्रस्तथाथतः ॥ भावनाथस्य नेवेह भाव्यर्थत्वात्तथा्थता ॥ रितु मानापितत्वात्सा यथाभूताथतेष्यते ॥ ७३ ॥ न चापीटांऽऽगमाभाम इत्यत्रोक्तमव चोद्समाभिभ्यां वक्तु तत्तरमादिवातयेष नियोगामावादयुक्ता माननेनि चादयति । कार्येति । व्रिद्या्थानां करियार्थिवकियेर्धम्य द्षयति । नोक्तीति । ताक्योत्थवृदधरथाथत्वाक्ियोगाभावेऽपि ब्राक्यप्रामाण्यमवि रुद्धं नादि तनिषठत्वं तत्प्रयो नकं , स्वग्रामः सिकतां भक्षयेदित्यादौ म्यभिनाराति त्वत्तानज्ञापकलं नम्य सवत्राव्याभिनारादित्यथः । अनृष्ठियपिक्षामन्तरेण वम्तुनि शब्दः धियोप्तथाथतं कयमित्याशङ्य नयो्विषयतथात्वार्थं॒नदपेश्वा, म्वप्रामाण्या्ं तेति विकल्प्या ऽ ऽदं दृपयति । भात्रनेति । इहेति कमकाण्डोक्तिः । प्रयोगप्रत्ययप्रिपय्य कर्तव्यार्थम्य नथार्थत्वं न कर्मव्यति क्रतु मानगम्यत्वादन्यथा वि्रलम्भकवाक्येऽपि तयात्वापत्तेगित्य्ः ॥ ५३ ॥ नापि तद्धिषणायान्र कायत्वात्स्यात्तथार्थता ॥ पपाणाभिननादेष्र यथाभूताथंता धियः ॥ ७४ ॥ दवितीयं दृषयति । नापीति । उक्तिममृखयार्थश्चकारः । का्त्वा्तद्विषयततादिी १ छ. श्डूधाप्रि" | ३ ब्राह्मणम्‌ } आनन्दगिरिकृतशाख्पकाशिकाख्यटीकासेवरितम्‌। ३६१ यावत्‌ । तथार्थता प्रमाणतेत्यथः । तथामृताथताऽपि तथेव । धीग्रहणमक्तयुपटक्षणम्‌ । करव्यार्थविषयप्रयोगादेनानृष्टेयविषयत्वान्मानत्वं कितु प्रमाकरणत्वात्तजन्यत्वाचन्ययो- क्रातिप्रसक्तितादवस्थ्यादुतोऽनृष्ेयत्वं मानत्वेऽनुपयुक्तमित्यथः ॥ ७४ ॥ अन्योन्याश्रयतादोषः कायेभामाण्यवादिनः ॥ ७५ ॥ प्रमाणाधिगतो सलयां पुंसो मेयानुरोधतः ॥ अनुष्योऽननुष्ठेय इति पश्चान्मतिभवेत्‌ ॥ ७६ ॥ फन कार्यनिष्ठतेन प्रामाण्ये तन्निष्ठत्रे प्रामाण्यं .तम्मिन्सति तनिष्टतेत्यन्योन्याश्र- यादज्ञातज्ञापकत्वमेव प्रामाण्यमृतो यागादेरिष्टोपायत्वस्य मानान्तरायोग्यत्वात्तदेव विधि काण्डमेयमिति मत्वाऽऽह । अन्योन्येति । कुतस्त कार्याकायधीरित्याशङ्कय मानसी सेति संबन्धम्रन्थोक्तं स्मारयति । प्रमाणेति ॥ ५५ ॥ ५६ ॥ एकरूपं यतो पानं विषशद्धानकस्णपिणाम्‌ ॥ भानृबद्वोधकं चं नाताऽनुषएयतो पितिः ॥ ७७ ॥ करि चाध्यक्षं वरिरुद्धानेकाकारवतां कुम्भादीनां बोधकं मानं दृष्टं तथा वेद्वाक्यमपि मिद्धसाध्ययोरेकरूपं दश्यते तदज्ञातज्ञापकत्वाविरोषादुभयत्र तत्प्रामाण्यमविरशिष्टमि- त्याह । एकरूपमिति । ननु प्रप्सानिहामे शाख्राजायेते तत्तस्य कारकत्वान्न कचि- दपि मानतेल्यत आह । भानुवदिति । क्रिंच विमतं एष्टकायोदन्यत्रैव मानं मान- त्वाचश्वरादिवदिति विवक्षन्नाह । नात इति ॥ ७७ ॥ नन्ववाक्यप्रमाणत्वमननुष्ठानता भवेत्‌ ॥ पदानां स॑हतिय॑स्मास्न टह क्रियां बिना ॥ ७८ ॥ तत्र कार्यवादी ब्रह्म वाक्यगम्यं पद्गम्यं वरेति व्िकर्प्य दूषयति । नन्विति ( नाऽऽद इत्याह । अवाक्येति । कार्यस्यैव वाक्यगम्यत्वाद्रद्यणोऽकायत्वान्न तद्रम्यते- त्यथः । ब्रह्मणो ऽकार्यत्वेऽपि वाक्यार्थत्वं क्गिं न स्यादत आह । पदानामिति । बह्मणशवेदकायंत्वं तदा तद्विषयवेदान्तेषु करियापदामावात्पदेहत्ययोगाद्वाक्यासिद्धम तस्य तदथेतेत्यथः । लोक्वेदयो्मै॒क्रियापदमन्तरेण यम्मात्पदानां मिथः संहतिरृष्ट त्मादेदनतषु क्रियापदशन्येषु नासि पदसंहतिरिति योजना ॥ ७८ ॥ पदार्थत्वे च तत्सिद्धिर्शिङ्गपतयक्षसंश्रयात्‌ ॥ आगमेकमाणत्वाश्न पदार्थत्वमिष्यते | ७९ ॥ अस्यस्मीत्यभ्युपेत्वाश्ैवमप्युपपद्यते ॥ अस्ति मेरुयया वर्णचतुष्टयविशेषणः ॥ ८० ॥ अकरार्येऽपि हि मेवादावस्ति मेरूरिति शतेः ॥ यदत्तथा त्वमसीत्यतः ॥ ८१ ॥ १६४ सुरेशवराचार्यङतं बृहदारण्यकोपनिपद्धाप्यवातिकम्‌ [ परथमाध्याये- द्वितीयं प्राह । पदाथत्व चेति । किंच पदाथत्वं ब्रह्मणो बरुवतः पिद्धान्तहा- निरित्याह । आगमेति । ब्रह्मवादी ब्रह्म वाक्यीयमित्यङ्गीकारात्पदाथैत्वकृतदोषामायो न च क्रियापदामावात्पदासंहरतिवेदान्तष्वपि प्रतिपा्यानुगुणा क्रियापदोपगमादिति परि- हरति । असीति । यद्वा वाक्या्त्वमद्गीृत्य पदारथत्वमनङ्गीकारपरास्तमिति दूष- यति । आगमेति । क्रियापदं विना पदमरंहत्यमावाद्वाक्यासिद्धसतद्रम्यत्वमपि निरस- मितयाराङ्कथा ऽऽह । असीति । कार्या्ृषटेऽथे वाक्यमानत्वं भाष्योक्तं दृष्टान्तेन स्पष्ट यति। अस्तीत्यादिना । यथा कार्यसबन्धं विनैव वस्तुनि वाक्यं माने तथोच्यते दृष्टानेनेति यावत्‌ । शृह्कृप्णलोहितमिश्ररक्षणं वणचतुष्टयं यत्तच्च मेरावकस्मिन्दिमे देन द्रष्टव्यम्‌ । रूपचतुष्टयविरिष्टो मेरुरस्तीत्यस्िन्प्रयोगे मेरावकार्येऽप्यसि मेररिति शब्दा्यथा सम्यग्धीर्मबति यथा च पोवर्णरानतपषाम्यां पुपणगतिविहंगमोऽलदतद- शनो द्वीपान्तरे ऽस्तीति प्रयोगे विशिष्टे पतत्रिण्यकार्येऽप्यसि पक्षीति शब्दादुत्पदये सम्यम्तानं तथा तच्वमसिवास्यात्कायासंबन्धेऽपि ब्रह्मणि सम्यम्त्नानोत्पत्तिरियर्थः ॥ ॥ ७९ ॥ ८० ॥ ८१ ॥ मेवादिङ्गानवचेत्स्यानिष्फलत्वादमानता ॥ नैवं तत्फलपाक्षाचाज्जञानोदूतेरनन्तरम्‌ ॥ ८२ ॥ विमतमफल मिद्धार्थ्ानत्वात्संमतवरित्यनुमानात्त्वमदेः तिद्धाथस्याफलत्वादमान- तेत्या्षङ्कते । मेवादीति । विद्रदनुभवविरोधेनानमाने भूर्नीति । नैवमिति । वाक्यीः यन्ञानोदयानन्तरं तत्फलस्य शोकादिविमोकस्य प्रत्यक्षत्वात्तद्विरुद्धमनुमानं नोदयतीः त्यथः ॥ ८२ ॥ भिद्यते हृदयग्रन्थिब्रह्याप्येतीति च शरुते: ॥ न चा्थवादतेतंस्यां जुहामिव फलथुतेः ॥ ८३ ॥ तत्र विवदमानं प्रति श्रुतिविरोधमाह । भिद्यत इति । फलश्रतेरथवादत्वेनामानःवा- दनुमानााधकनेत्याशङ्कथा ऽऽह । न चेति । ब्रह्मधीः सरसतम्यथः । प्ठीपरे तु तत- रश्चतिरेवोच्यते । पर्णमयीत्वाधिकरणन्ययेन जुहवां फलश्रुतेरथैवादत्वं युक्तम्‌ । बहम धियो ऽन्यरोषत्वप्रापकामावात्तत्फलशरुतिनार्थवादः शारीरकानारम्भप्रसङ्गारियथः॥८९॥ निषिदधानिषटस॑वन्धो बाक्यादेवावगम्यते ॥ न चानुषयता तस्य मनागप्युपपद्ते ॥ ८४ ॥ तत्तमादिवाक्योत्यजञानस्य शरुलनुमवाम्यां फटवत्त्दृष्टर्युंक्ता कार्या स्वार्थे माना । तत््वमादेरितयुक्त्‌ । संप्रति शाखस्य कार्यपरत्वानियमे हेत्वन्तरमाह । कवक 9 ~~ सा 9 जः स ------- "---~----~-च्क- ~~~ ~ ~ 181 १ श. वाक्यमा' । २ क.ग. "तला जु ६ ब्राह्मणम्‌ ] आनन्दगिरिकृतश्ास्चपकारिकाख्यटीकासंवलितम्‌। २३६५ हननदरनिष्टफटसंबन्धो न हन्यादिवयादिवेदादेव ज्ञायते न च तस्य कार्यता शङ्कितुमपि शाक्यते । नहि निषेधगम्यं निषिद्धानिष्टसंबन्धं तत्संस्कृतोऽनुतिष्ठत्यतो मिषेधवाक्यानां कार्यानपेक्षाणामपि मानत्वात्कार्यपरत्वानियमः शाखरस्येलयथः ॥ ८४ ॥ निषेधसैस्कृतधियो निषिद्धविषये न च ॥ पलाण्डादावकरणादन्या धीजयते श्रुतेः ॥ ८५ ॥ अहननादि कार्यमिति तिधिपरत्वमेव निषेधवाक्यानामपि किं न स्यादित्याश- ङयाऽऽह । निषेधेति । पलाण्डुशब्दो लदरानविशोषवाची निषेधवाक्यानामपि कायाथ विधिनिपेधमेदभङ्गात्रजश्च स्वसनन्ध्यमावतोषने मृख्यस्यार्थान्तरे वृत्तो लक्षणापातािषि- दविषये रागादिना प्रवृत्तस्य निषेधाखाथधीसंस्कृतस्य निषेधश्रुतेरकरणात्प्रसक्तक्रिया- नवृ्युपटक्षितादोदासीन्यादन्या धीरनृ्ेयतरिषया नोदेतीत्यथंः ॥ ८९ ॥ यथा निषेधवाक्येभ्यो नान्याऽकरणता मतिः ॥ तच्वमस्यादिवाक्यभ्यस्तदरद मेति निश्चयः ॥ ८६ ॥ दृष्टान्तं विवक्षितमनुदय दा्टौन्तिकमाह । यथेति । न हन्यान्न प्िदित्यादिवाक्ये- म्योऽका्यमकरणमेव मीयते न तु कायविषया तेभ्यो मतिर्भवति तथेव वेदान्तेम्योऽप्य- कर्य ब्रह्मणि प्रमितिमभवात्तेषां कायोस्परित्वमितयथः ॥ ८६ ॥ मृगतोये त्तस्य ठदातस्योपरेक्षणात्‌ ॥ तमोध्वस्ती निषत्तिः स्यात्तथा ऽऽत्मह्नानतोऽपि नः ॥ ८७ ॥ तत्तमदेवाक्याज्जञानमन्ञानध्वंसि पतैव्यवहारोपरमात्मकं भवतीत्यत्र टोकपिद्धं दष्टा- मतमाह । भगेति । पिपाप्तापरवशस्य मरुूभूमिप्रतिफटितमरीचिषु नीरपूरमारोप्य तस्मन्प्र त्तस मरुभूमिरेषेति तत््वबोधात्तदज्ञाननिवृत्तो समारोपनिवत्तिसतस्मिनिवुतते प्वततेरुप- शानिरुपरब्धेत्यथेः । उक्तदृषटन्तवशादात्माज्ञानात्कतृत्वायभिमानद्वारा कर्म प्रव व वाक्योत्थात्मन्ञानात्तदज्ञाननिवृततौ सर्वपरवृ्युपशान्तिरित्यस्माकं प्रतयक्षमित्याह । तथेति ॥ ८७ | तस्पाभिषेधशाद्खस्य यथा भृता्थनिषटता ॥ पव्यापारस्य गन्धोऽपि न तत्रास्तीति निश्चयः ॥ ८८ ॥ आत्मयाथात्म्यविङ्गाननिषटता तद्रदीक्ष्यताम्‌ ॥ तत्वमस्यादिवाक्यानां नातुष्ठानं मनागपि ॥ ८९ ॥ त '्टानमुपसंहरति । तस्मादिति । दाष्ठान्तिकमुपसंहरति । आत्मेति । श्रानिप्रा क निवृक्तिनिष्ठतया निषेषवाक्यमानत्ववत्तस्वमदेरपि प्रल्गन्ञानोत्थक- मानत्वोपपत्तिरिति वार्विकद्रयाथेः ॥ ८८ ॥ ८९ ॥ २६६ सुरेरायार्यकृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ प्रथमाध्याये कलञ्जभक्षणस्येव ननु न भरौतकर्मणः ॥ अह्नानहैत्वनथार्थकारिता गम्यते मितेः ॥ ९० ॥ दष्टन्तदारछम्तिकयोर्ैषम्यमुत्थापयति । कटस्ेति । यथा कलज्ञभक्षणादेरन्ञानकृः तत्वादनर्थफटत्वा्च न कलज्ञं मक्षयेदित्यादिनिषेधवाक्यानामनिष्टोपायताधीद्रारा निवृत्ति. निष्ठतेन प्रामाण्यं युक्तं तथा श्रौतकरमणो नाज्ञानकृतत्वमन्ायेत्वं वा तद्धि शासप्रय- ्मतसत्वमादेस्तच्चज्ञानं जनयतोऽपि श्रोतकमीनिवृत्तकत्वान्न निवर्तैकत्वेन प्रामाण्य- मित्यथः ॥ ९० ॥ नैवमज्गानहेतत्वानथांथंत्वेन तुल्यता ॥ कलञ्जभक्षणेनातस्तननिनवृत्तौ निवतेते ॥ ९१ ॥ यथा कलज्ञमक्षणाचयज्ञानकृतमनर्थफलं च तथा श्रोतमपि कर्म प्रतयगज्ञानकृतकर्त- त्वादिजन्यत्वात्तजन्यदेहग्रहस्य चानथ॑त्वादतो वाक्योत्थन्ञानादज्ञानध्वस्तौ तजन्यक- मध्वस्तेभिवपकत्वेन निपेधवत्तत्वमादिवाक्यम्य मानत्वोपपत्तिरित्य॒त्तरमाह । नैवमिति। श्रौतकमेण इत्यत्रापि पबध्यते ॥ ९१ ॥ शाखमात्रनिपित्तत्वानित्यानां नेवमिप्यते ॥ मिथ्याह्ञानादिहतुत्वं काम्यानामिव चेन्मतम्‌ ॥ ९२ ॥ काम्यकर्मणामन्ञानहेतुत्वानथाथत्वेऽपि नितवानां शाखमात्रकृतानृष्ठान्वान्नाज्ञानकृत त्वमनथकरत्वं वा प्रत्यवायाख्यानथेष्वंतित्वादिति विदोषं शङ्कते । शाखेति । अज्ञान कृतत्ववदनर्थफलमेरवशब्दाथः | आदिपदेन रागादिग्रहः। काम्यकमंणामन्ञानङृतत्वादिति वेधम्यदृष्टान्तव्याजेनाङ़ी करोति । काम्यानामिति ॥ ९२ ॥ नाविद्याराग्दरेषादिदाषवष्टस्य तद्विधेः ॥ स्वगादिकामिनो यद्वद परिहोजरविधिस्तया ॥ ०३ ॥ ` परोहकामादिदृष्स्य नित्यं कमं विधीयते ॥ न स्वतः काम्यनित्यत्वपिषेकोऽस्तीह कर्मणः ॥ ९४ ॥ नित्यानां शाख्मात्रकृतानृष्ठानत्वमपिद्धमिति परिहरति । नाविधेति । तच्छगो नित्यकमविषियः । ययेत्यादिाय्यं ज्याकुवंनुक्तमेव प्रपञ्चयति । स्वर्गादीति । पिन काम्यानां दृष्टत्वं तरुवता नित्यानामपि तदिष्टमूत्पत्तितिनियोगप्रयोगाभिकारविधिषप विरेपाभावादित्याह । न स्वत इति । इहेति शाखोक्तिः ॥ ९३ ॥ ९४ ॥ कतस्थेन दि स्वगादिकामदोषेण काम्यता ॥ अतां नान्येन काम्यत्वं कमणः स्यात्कथंचन ॥ ९५ ॥ कथं तहि काम्यनितयविमागलक्राऽऽह । क्तस्येनेति । नित्यता चेति शेषः । १ ख॒. तुल्यतः । २ क. 'ैभनित्यमे* । #ि ९ त्रासमणम्‌ | आनन्दगिरिकृतशा्चपकाशिकास्यदीकासंवस्ितिम्‌। २६७ लर्गकामः पहुकाम इति विरोपाथिनः काम्यविषिरिष्ं मे स्याहुःखं मा मृदित्यविरोष- कामप्रेरिताविदोषितप्रवृततेः पुंसो नित्यविधिरिति विभागः । कामनाप्रयुक्तं काम्यं जीव- नप्रयुक्तं नित्यमिति विभागमाद्राङ्कया ऽऽह । अत इति । काम्यत्वं नित्यत्वं चेति द्रष्ट- व्यम्‌ । उक्तप्रकारत्प्रकारान्तरेण काम्यनित्यविभागो न मिध्यति तुल्यं हि नित्यस्यापि कामनाधीनत्वम्‌ । यद्यद्धि कुरुते जन्तुसतत्तत्कामम्य नेष्टितमिति स्मृतेः । न च जीवन- कृतं नित्यं सत्यपि तस्मिन्कदाचित्तदमावात्तम्मिन्सव्येव तत्सत््ं तु काम्येऽपि तुल्यमिति भाषः ॥ ९५ ॥ आविरिश्चाद्रिरक्तस्य तद्विविक्तात्मकामिनः॥ मक्षे पुंसा ऽधिकारः स्यान्न कामापहूतात्मनः ॥ ९६ ॥ रागादिदुष्टस्य कमाधिकारे तथाविधम्थेव मुमृकषोज्ञानाधिकारोऽपीति न विषो ज्ञान- कमणोरित्याराङ्कयाऽऽह । आविरिश्वादिति । आ च म्थाणोः पंपारारिति शेषः| अनितयपंमारविषयस्तच्छन्दः । मेक्षशव्दस्तदूपायन्ञानविपयः । माधनचनुष्टयविरिष्टो हि मोक्षोपाये ज्ञानेऽधिक्रियते न रागादिमानगरदब्दोपात्तन्यायतिरोधादित्यथः ॥ ९६ ॥ पराचः कामानियेवं कामानित्यपरं तथा ॥ योऽकाम इति तद्रच श्रुतिः कामनिपेधनी ॥ ९७ ॥ विरक्तस्य ज्ञानाधिकारे मानमाह । पराच इति । पराचः कामाननुयन्ति बात्यसते मृत्योयन्ति विततस्य पारामिव्यवप्रकारकं वाक्यं कामान्यः कामयते मन्यमानः स काममिनायते तत्र तत्रेत्यपरमपि वाक्यं पूर्ववनिन्दाद्वारा कामनिषेधकरमुक्तवास्यवग्रोऽ- काम इति च श्रुतिः साक्षादेव तन्निपेषेन कामाद्यनुपदतम्य श्रयोमार्गे पम्यम््ञानेऽधि- कारं मृनयतीत्यथः ॥ ९७ ॥ अविद्याया न चोच्छि्तौ ज्ञानादन्यदपेक्ष्यते ॥ ज्ञानोत्पत्तौ न चवान्यच्छमादिभ्यो हयपे्ष्यते ॥ ९८ ॥ शमायुत्पत्तये नान्यद्‌ बद्धिङद्ध रपेक्ष्यते ॥ बुद्धिशुद्धौ च नित्यादिकमभ्यो नान्यदिष्यते ॥ ९९ ॥ कथं करमफलाद्िरक्तस्य मोक्षाधिकारस्तम्यापि तत्फलत्वादन्यथा कर्मणामृत्तमफला- नन्वयः स्यादिवयाहाङ्कय क्रममुपन्यस्यति । अविद्राया इति । शमादीनां ज्ञानोत्पत््यु- १करणववं शरुतिप्रपिद्धमिति हिशब्दाथः ॥ ९८ ॥ ९९ ॥ आत्मा्ञानेकहेतुत्वादरा्मनः कायक्मणाम्‌ ॥ आत्मन्नानेन द्धाधात्कमापेक्षा कुतो भवेत्‌ ॥ १०० ॥ परपरयाऽपि कर्मणां मोक्षोपयोगश्रेत्किमिति पाक्षदेव नेष्यते तत्राऽऽह । आत्मेति । ३६८ सुरेश्वराचा्यङ्ृतं इृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये तनिविधस्यापि कमणोऽन्ञानजन्यत्वाज्जञानादन्ञाननिवृत्तौ तदुत्थस्य कर्मणोऽपि निवृत्ेज्ञा- निनो मोक्षे तदपेक्षा न युक्तेत्यथः ॥ १०० ॥ यदज्गानात्महृत्तियां तञ्ानात्सा कुतो भवेत्‌ ॥ पयग्ानोदधवे तस्पात्समापिः सवेक्मणाम्‌ ॥ १०१ ॥ ज्ञानिनो ध्वस्ताज्ञानस्यापि कमेदृष्टेमेक्ि तदपेकषत्याङ्कय तस्य बाधितानुवृत्त्या तदृ्टिरित्याशयेनाऽऽह । यदक्नानादिति । तज्जानादृध्वौमिति शेषः । योगारूढस्य तस्येव शमः कारणमितिवचनात्कर्मोपमो ज्ञानपरिपाके हेतुनं कर्मेति मत्वा फलित. माह । प्रत्यगिति । ज्ञानादूर्ध्वं कर्मासभवस्तच्छब्दाथः ॥ १०१ ॥ न चाच्छिन्नात्ममोहस्य सदेवाऽऽत्पधियः स्थितेः ॥ परतीच्यवसरोऽस्तीह बादख्जनःकायकर्मणाम्‌ ॥ ४०२ ॥ उत्पन्नभियोऽपि तज्ाशाटूर््वं कमे भविप्यतीत्याशङ्कयाऽऽह । न चेति । स्थितेः प्रवाहरूपेणेति शेषः । इह प्रतीच्यात्मधियः सदेव स्थितेरिति संबन्धः ॥ १०२ ॥ कमणोऽवसरशरेतस्याचद्धिक्षावसरो यथा ॥ नाऽऽत्मवस्तुनिमित्तत्वात्सम्यग्बुद्धः सदा सथिते: ॥ १०३ ॥ विदृषो भिक्षाटनादिवत्कर्मावसरः स्यादिति शङ्कते । कर्मण इति । न च त्रिदुषलद वमरो ऽपि नानि देहारणदर्शनाजीवन्मुक्तिशाखाचेति मावः । दृष्टान्ताप॑मत्या परह रति । नेति । नत्र हैनुरात्मेति । प्रवाहात्मना सदा स्म्यमद्धिभ्थितेरात्मवम्तुनिमित्त- त्वादिति योजना । न हि सरत्यामेवाकतृमोक्तुत्रह्मात्मविद्ायां भिक्षाटनदिरवकाशसत- थाऽपि दगधपयवद्वाधितानुवृत्या तद्धानाजीवन्मुक्तिरविरुद्धेति भावः ॥ १०३ ॥ न वर्त्ववसरापक्षं स्वतःसिद्धत्वकारणात्‌ ॥ ्रियेव्ावसरापे्षा तस्याः कारकतच्रतः ॥ १०४ ॥ ननु बरह्मणो वरम्तुत्वात्कालातिरिक्तम्य व्ररवत्कारमेबन्धात्तदात्मनो विदुषोऽपि ततं ननः स्यात्तथा च तथैव कमसंबन्धोऽपि भवेत्तत्राऽऽह । न बसित्विति । वम्तृनो हि कालापक्षा जन्मनि वा ज्ञप्तौ वा न युक्ता नित्यत्वात्मवप्रकाशत्वाच्चत्य्थः । कम्य तरह काटपेक्षा स्यात्तत्राऽऽह । क्रियति । कार्यमात्रं क्रियाशब्देन गृह्यते ॥ १०४ ॥ सम्यग्गानशिखिूं कृतो ऽज्ञानं पुनभेत्‌ ॥ शृद्धदापोद्धवत्वाज्च न तु कमंवमिष्यत ॥ १०५ ॥ ज्ञानिना दग्वान्ञानम्य न कर्मावमरोऽन्नीत्युक्तमिदानीमन्नानस्य ज्ञानादध्वस्तस्यापि पृनरद्वाज्तानिनोऽपि कर्मोविकाशमाशङ्क याऽऽह । सम्यगिति । न हि नषटमेवजञा नभवति त्ियाज्नापि तजातीयं हेत्वभावान्न चाज्ञानं हेनूर्बएत्वान्न चाषं तदधतृल १ व. ग्युदिः स्थि" । ३ ब्राह्मणम्‌ ] अनिन्दगिरिङतशाख्पकारिकाख्यटीकासंवरितम्‌। ३६९ द्वि तदुत्यत्तेवैयथ्यादनिमेक्षप्रसङ्गाश्च) न॒चाऽऽतमैव तद्धेतुरुक्तदोषतादवस्थयान्न चाज्ञानमेदो मानामावात््रतीतिरेकत्वेऽपि सरंमवादुतो नष्ाज्ञानस्य ज्ञानिनो न कर्मेति भावः। यत्तु तस्य मिक्षाटनादिवदभ्चिरोत्रादि स्यादिति तत्र भिक्षारनाद्यपरोक्षज्ञानवतो वा परोकषन्ञानवतसो वा नाऽऽदयोऽनम्युपगमासस्य बाधितानुवृत्तिमात्रं भिक्षाटनादीत्यारि- ष्टम्‌ । द्वितीयं दूषयति । शुद्धेति । परोक्षज्ञानिनो मृलाज्ञानादागमानपेकषक्षुतपिषासा- दिदोषमात्रकृतत्वाद्धवल्येव भिक्षाटनादिक्रियेत्यथैः । अग्रिो्रादि तु न दोषमाघ्रकृतं शाख्निमित्तत्वादिति विदोषमाह । न त्विति ॥ १०५ ॥ ्षुधादिदोषहेत्वेव त्वस्मदुज्यादि नो मतम्‌ ॥ नियतानेकैतुत्वान्नातो थजिसमा क्रिया ॥ १०६ ॥ उक्तमेव प्रपञ्चयति । कुधादीति । शाखनिमित्तकालापेक्षत्वादित्यादिमाप्यं व्याचष्टे । नियतेति ॥ १०६ ॥ दोषहेतावपि तथा काछादिनियमस्तथा ॥ भवद्धिक्नारनादो सादिति सेमैतदेव तु ॥ १०७ ॥ भिक्षाटनादरदोषहेतुत्वेऽपि चातुव््यं चरद्ध्षयमेककालं चरेद्धैक्ष्यं यतीनां च चतुर्ग णमित्यादिनियमवद्विदुषोऽभिहोत्रादिनियमोऽपि स्यादिति चोदयति । दोषेति । दोष- हेतावपि त्वद्धिक्षारौचादौ यथा कालवणैसंख्यानियमस्तथाऽग्निहोत्रादिनियमोऽपि स्यादिति योजना । विदुषो मिक्षाटनाययवासिद्धं,तन्नियमवदग्रिहोत्रादिनियतिस्तु दूरानिर- तिवयाह । नेतदिति ॥ १०७ ॥ नैवायं नियमोऽस्माकं परिसंख्या हि सा यतः ॥ क्रियाप्रयोक्त्री नाप्येषा, तस्माद्विषममुच्यते ॥ १०८ ॥ कुतो विहुषस्दसिद्धिः सति नियमविधाविति तत्राऽऽह । नैवेति । एककालं चर- देल्ादि नैवास्माकं नियमो ब्रह्मविदां युज्यतेऽतिकरान्तविधित्वाकतावता यथेष्टचेष्टा, पतोऽधमाधीनाऽविवेककृता हि सा।न च तौ विदुषो विदयते , तदविावस्थायामप्यसतती पेष्टा विद्यादशायां कुतः संभवति? संस्कारस्याप्यभावादापितानुवृततशराभरिहोतराद- सवनामापत्वाज्न बाधितानुवृत्तिरिति भावः । किं चाविदुषां विविदिषृणामेव विधिद्तेषा- पपि नायं नियमविधिः, प्रसिद्धपरिमंख्याविषित्योपगमादित्याह । परिसंख्येति । पराऽपि केयामातिषन्ती ब्रह्मविद्यां प्रतिशिपिदन्यथा तथेवाभ्निरोत्रादिकरियाऽपि स्यादितयार- याऽऽह । श्रियेति । स्रा खल्वन्यनिवृत्ति प्रयोजयन्ती न प्रयोजयति क्रियामिति तो विदयाविरोधः कुतश्च विदुषोऽभिहोत्रादिपरसक्तिरिलर्भः। विधर्भावाभविषयत्वनियमा- पष्य 3 न न= ~> ~ -- => ~~~ - ~~ - = =-= = ~~ ~~~ ~ - -- -----~ ~~~ १ क. “त्ानामे । 8 २७० सुरेशवराचार्यङृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये दसि क्रियाकेपकत्वमित्यारङ्कय विद्याविरुद्धतदक्षिपकत्वाभावमभिप्रेत्याऽऽह । तस्मा दिति) भिक्षादेः शुद्धदोषकृतत्वात्कर्मणोऽतथात्वद्विषम्यमित्यर्थः ॥ १०८ ॥ नातोऽपवबादकृत्सा स्यादेकात्म्यज्गानजन्मनः ॥ सवैकमांधिकाराणां निषेधायाऽऽत्मधीभवः ॥ १०९ ॥ निषेधविधिवत्तस्मात्मत्यग्याथात्म्यधीविपिः ॥ ्रत्य्मोरैकेतुत्वाद्रायनःकायकर्मणाम्‌ ॥ ११० ॥ विविदिषणां पारेसंख्येप्यते चेत्तदथानुष्ठाननिष्ठानां तेषां व्िचार्थप्रवृत्यनुपपततेः परा नोपपयेतेत्याश्रङ्याऽऽह । नात इति । यस्मादन्यनिवृत्तिफटा परिपख्या न रुद्ध क्रियाप्रयोक्त्री तस्मानाऽऽत्मधियो बाप्रिका किं वनुग्राहिकेव मोननादिहीनम्य वा यथे. टवेष्टारपिकम्य वा तदनुत्पत्तरित्यथः। कममु रागादिमतोऽपिकाराद्विरक्षम्य ज्ञानाषि- काराज्जञानिनो हेत्वमावरादेव कमायोगात्तम्य भिक्षायतुल्यत्वात्तत्वमादेः सर्वत्यवहारो- परमधीहेतोरिवर्मकल्वेन प्रामाण्यं प्रनिपाद्याव्रान्नरप्रमेयमुपसंहरति । सर्वकर्मेति । अभि- काराः प्रतृत्तया वा तद्धेतवो वा ब्राह्मणाद्यमिमाना वा विधिपृरुषसंन्धा वा फाति वा । पुवधिक्ति तत्पदेन परामूङाति । विधिः मम्यग्धीहेतुवाक्यं तन्निवतकत्वेन मानः मिति शेषः । आत्मभरियः मवकमध्वंमित्वे टेतूमाह । प्रत्यगिति ॥ १०९॥ !१०॥ तस्मादरस््वक्रनिष्रस्य प्रामाण्यं वचसो धुवम्‌ ॥ परतिपेधविधरद्रदभयारविशेषतः ॥ १११ ॥ परमप्रकृतमुषमंहरति । तस्माद्विति । निषेधवाक्ये तत्त्वमादौ च श्रान्तप्रवृत्तिनिग- मेनाकायेदोषवम्त्ववस्ानात्रिरोषादरित्याह । उभयोरिति । एतेन तत्पदपरामृषटो हेतु स्पष्टीकृतः ॥ ! !! ॥ स्वाभाविकैकदोापात्थो व्यवहार इहाऽऽसुरः ॥ गाञ्खकहेतुदंवः स्यात्तयोः स्पधां विरोधतः ॥ २१२॥ नद्रनन विचारण शद्ध मिद्ध ब्रह्मात्मनि वदान्तमानत्वं मिद्धं सिद्धं चान्यपराणार्मा मखारीनां मानान्तरमंवादाद्यभति श्रुनेऽ्म मानत्वं ततश्च प्राणदेवतायाः शुग्यादिग णवत्याः सिद्धेस्दुपान्ेश्च पापिततलवात्तत्परमेव द्रया हेत्यादिवाक्यं सिद्धमिति ज्ञानमि। परक्ष्यमाणमित्येतत्प्रमङ्गागने विचारं पिममाप्य ने ह वाचमित्यारि व्यानिख्यामुः पृष वित्तये देवाश्वामराश्चतयादिवक्याभमृक्तमव सोपम्कारमनृवदति । स्वाभाग्रिकला दिना कनुत्वादीदयतदन्नेन संदर्भेण । इह यजमानदरेहम्थवागादिषु खमावशब्दि प्रकृतिन्तत्यसृनशाल्रानपिनरागाद्धिदोपजन्यो या ज्ञानकर्मात्मको व्यापारोऽपि न~~ [1 = = „ ----~ ~---~ [प 9० ह 1 १. दनः । ३ बराह्मणम्‌ ] आनन्दगिरिङृतशाञ्जपकाश्षिकाख्यदीकासं बरितम्‌ । ३७१ सुरस्तेप्वेव शाखप्रपानो ज्ञानादिग्यवहारो दैवस्तयोर्मिथो विरोधादेवानामसुराणां च स्प्धे्यथः ॥ ११२ ॥ पराकृतासङ्गविङ्ञानकार्ये हयधिदृतिः स्वतः ॥ सुरदिषां सुराणां तु शाख्ोत्थज्ञानदीपितः ॥ कमन्नानाधिकारः स्यात्संग्रामस्तद्विरोधतः ॥ ११३ ॥ उभयेषामेकरूपग्यवहारप्तमवे कुतस्तद्विरोधेन स्पर्धत्याशङ्कयाऽऽह । भराकृतेति । ्रकृतिरविद्या ततो विषयासङ्गाज्ज्ानं कम च तत्र स्वतोऽपुराणां प्रतिद्धाऽभिकृतिश- गदिता प्रवृत्तिरन्येषां श्ाखरीयविवेकप्रकादितकमोदावभिकारोऽतस्तयोर्विरोधाततेषां पं्पोऽमृदित्यथेः ॥ ११३ ॥ उत्कर्षो पानुषादुर्ध्वं पसः केवलधमंतः ॥ ` अधोभावस्त्वधर्माल्स्याद्राभ्यां मानुष्यसंभवः ॥ ११४ ॥ अभिकरर्देवानां जये पराजये चासुराणां यतितन्यमिति शिष्यरिक्षार्भमाह । उत्कषे इति । यदा देवजयोऽपुरपराजयश्च तदा देवहान्दितवागायुपरितयजमानस्य धर्मप्राधान्यादा मानुषादा च प्रनापतेरुत्कर्षो भवत्यसुरजये देवपराजये चामुरवागादुप- हितस्याधरमवशादा मानुषादा च स्थाणोर्निकर्षः स्यदेवाघुरमाम्ये तदुपहितस्य धमीभर्म- पाम्यात्ताभ्यां मनुष्यत्वमतो देव नये ऽमुदपराजये चाधिकृतैगयैतितन्यमिव्र्भः ॥ ११४ ॥ आग्रनस्थाणुपयेन्तशरीरग्रहणान्यतः ॥ लोकेष्विति भरुतिबेक्ति बिरोधस्वन्निबन्धनः ॥ ११५ ॥ उक्तेऽथ श्रुतिमंवादमाह । आग्रजेति । यतो षमीदिफलानि पूर्वोक्तानि श्रुल्यमिप्र तान्यतो लोकेष्वित्यत्र प्रातिपदिकश्ुतिरा प्रनापतेरा च स्थाणोर्दैहग्रहणानि कमेफटानि नन्मान्याह पपतमीशरुतिम्तूक्तफलनिमित्तो मिथो विरोधो देवादीनां तत्र स्पर्थेति त्वीती- वयः ॥ ११९ ॥ अधोलोकफरेष्वेव प्राकृतङ्गानकमंसु ॥ यनादासञ्जनीयोऽयं पितेत्यसुरनिश्चयः ॥ ११६ ॥ प्ाङृतासङ्गतो युक्त्वा पिताऽय॑ देवसाधनेः ॥ उत्कृष्व्यो यथाशक्ति दिबुधानां चिकीषितिम्‌ ॥ ११७ ॥ दवेः स्रधा कुर्वतामसुराणाममिप्रायमाह । अधोलोकेति। देवताभिमुखस्यापि पितुः खकीयासङ्गपाप्मभिसतो विमुलीकरणं यत्रोऽपुरेः स्समानानां देवानामारायमाह । भाकृतेति । अविद्याकृतविषयासक्तितो वि-छेषमापायेति यावत्‌ । दरैवसाधनानि शमद- मर्चयौदीनि । उत्कृष्टवयो मनुष्यत्वादारम्य प्रनापतितवप्ासेरिति शेषः । यथाशक्ति तानकमैशक्तिमनतिकगम्येत यावत्‌ ॥ ११६ ॥ ११७ ॥ * अचर गुणाभादधिन्यः । [कक १ 1 9 रिति [व ३७२ सुरेश्वराचारयङृतं बहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये- नरपजापतितनाबेवं देवासुरा मिथः ॥ स्वस्वभावानुरोपेन तेऽस्प्न्त स्वहततिभिः ॥ ११८ ॥ देवासुरस्पथामुक्तां निगमयति । नरेति । फटखावस्थप्रजापतिन्यावृत्तयर्थ विरोषणम्‌ । एवशब्दो यथोक्ताभिप्रायपरामशौ्थः । सरा्तिकतामसखरूपानुमारेण शमादीनां कामा- दीना च खवृत्तीनामुद्धवाभिमवाभ्यां देवाघुरस्पधा प्रवृ्तेल्थः ॥ ११८ ॥ यदोद्धबति शाब्ञोत्था देवी इत्तिस्तदाऽऽसुरी ॥ व्येति यस्मात्ततोऽरोषं देवानां स जयः स्मृतः ॥ ११९ ॥ क्थ तहि जयो देवानां पराजयोऽपुराणामिति तत्राऽऽह । यदेति । शाख्रीयन्ञान- कर्मणोरुद्धवावस्थायां स्वामाविकन्ञानक्मणोः पाकल्येनाभिमवो यतो भवति ततः श्राखीय- ज्ञानायुद्धवो देवानां जयोऽकासरीयज्ञाना्यमिमवश्च पराजयोऽपुराणामित्यथः ॥ १ १९॥ आसुरी तु यदा सेना कामक्रोधपुरःसरा ॥ जायते द्नयस्तेषामसुराणां जयस्तु सः ॥ १२० ॥ कथं तर्हि देवानां पराजयो नयोऽपुराणामिति तत्राऽऽह । आसुरी चिति । करणव: स्वामाविकन्ञानादिप्रधानोऽत्राऽऽपुरी सेनत्युच्यते | तेषां देवानामिति यावत्‌| खामाविकन्ञानादिद्वारा कामादिपरसरः मरव॑नामाथेः। एर्वोक्तनयादेवं््यमाणजयादो विशे षाथ॑स्तुराब्दः । द्वितीयस्त्ववधारणे ॥ १२० ॥ स्वाभाकिकत्वादासयां भूयस्या सेनयाऽदिताः ॥ न शं लेभिरे देवाः स्रात्पत्राणासगी्षणात्‌ ॥ १२१ ॥ अस्पर्धनतेत्येतदन्तं वाक्याथमनृद्य ते हेत्यादिवाक्यतात्पर्य वक्तुं भूमिकां करोति । स्वामाविकत्वादिति । भूयस्ते स्वाभाविकत्वं तञ्च देवानामरूपीयप्तामार्दृतत्वे हेतुः । पुखालामे हेत्वन्तरमाह । स्वात्मेति ॥ १२१ ॥ स्वभरमेश्वाव्यमानानां सुराणामसुरेस्तदा ॥ प्रादुरासीन्मतिः साध्वी दैतेयभयनाक्षिनी ॥ १२२ ॥ ते हेत्ादिवाक्यतात्पयमाह । स्वभूमेरिति । तामैर्वागादिभिः शाब्ीयज्ञानादे शवाव्यमानानां सास्तिकवागादीनां तस्यामापदवस्थायां श्रेयोहितुषद्धिरा्ीदतस्ते परस्प रमूनुरित्यथेः । पाधृतवे हेतुतेति । अपुरनिमित्तमयध्वसिहेतुरित्यथैः ॥ १२२ ॥ उद्रीयं समुपाश्रिलय ज्योतिष्टोमक्रताविह ॥ | तिरर्कृत्याऽऽसुरं दैवं भावं यामोऽधुना वयम्‌ ॥ १२३॥ तामेव मतिं व्याचक्षाणो हन्ते्यदेस्तात्पर्यमाह । उद्भीथपिवि । उद्रीथदेवताश्रयण स्याऽऽमुरमावतिरस्कारे दैवमावाप्तो चाि्नितकारणत्वं वकतुमधुनेत्युक्षम्‌ ॥ १२१॥ [फ ~ ~~ ~ = -~---+ ~ ~~~ ~ ~~. ~~ = १. त्रमोऽशे । २ क्ल, जयस्ततः । ३ ख. "तेऽपज' । ३ ब्राहमणम्‌ } आनन्दगिरिकृतशाङ्जपकाशिकाख्यटीकासंवणितम्‌। ३७३ कर्त्वादीह यत्सिद्धं बागादिद्ारीश्ष्यते ॥ आत्यनस्तदषिधोत्यं निरि निषेधतः ॥ १२४ ॥ वृत्तमनुद्य ते ह वाचमित्यादेरथवादस्य वागादिगतत्वेन वैव्यवहारं वदतस्तात्पय- माह । कवैत्वादीति। इहाऽऽत्मनि यत्कतृत्वादि दृष्टं तदस्य वागायुषाधिकं तस्याि- दयान्वयम्यतिरेकवतस्तजस्याविाशुन्ये नित्यमुक्ते परस्मिन्नयोगान्नेति नेत्यादिना तम्र प्वकिशेषनिषेधादतोऽविद्याकायैवागायुपाधिद्रारा प्रतीच्यारोपितं तदित्वथः ॥ १२४ ॥ लौकिको वैदिकः सर्वो व्यवहारश्च ष्यते ॥ अन्नत्रयाधिकारे हि पमरनदावनात्मनि ॥ १२५ ॥ वाक्यरोषादपि परस्मिन्नात्मनि नासि कतत्वादीत्याह । लौकिकेति । नास्यात्मनि वास्तवं कर्तृत्वादीत्यत्र विद्रतप्रसिद्धिचोतनार्थो हिशब्दः । आदिशब्देन वाक्प्राणौ गृह्येते ॥ १२५ ॥ भूतेहानुविधायित्वात्सेत्रज्गस्य तमस्विनः ॥ कुटस्थात्मातिरेकेण रूपमन्यम्न लक्ष्यते ॥ १२६ ॥ तत्रशवरे तदभावेऽपि जीवे तदृष्टेसतदेष्टव्यमित्याशङ्कयाऽऽह । भूतेति । परस्याषि- कृतस्य तमोवच्छिन्नस्य जीवतां गतस्य ध्यायतीव लेायतीवेति श्ुतेषृद्यादिवेषटानुसारि- त्वाुक्ता तत्र कर्तृत्वादिषीरिलय्थः । तै कतृत्वादिमानेकस्तद्रहितश्चान्य इति द्वितमि. याशङ्कयाऽऽह । कूटस्थेति । परस्मिन्नेव प्रतीचि विशिषटद्वारा खाविद्यारोपितं कतृ व्वादीत्युक्तमिति भावः ॥ १२६ ॥ एवं ताः संपधार्योचुरुद्रीथं साधनं परम्‌ ॥ तत्परीक्षां भयत्नेन चकुः संभूय देवताः ॥ १२७ ॥ अथ॑वादरूपाख्यायिकातात्पयंमुक्त्वा ते होचुरिति भागस्याथमाह । एवमिति । हन्तापुरानित्युक्तक्रमेणो द्रीं श्रेयोहेतुं निश्चित्य वागादयो देवता मिथः कथां चक्रुरि- लैः । कोऽयमुद्रीथो नाम तत्राऽऽह । तत्परीक्षामिति । प्रयत्नोऽन्वयत्यतिरेकाख्यो न्यापार्‌ः ॥ १२७ ॥ वाच॑ संमाबयामासुरियं हद्रीथकमणि ॥ अत्यथं व्यापृता शा वाचमुचुस्ततः सुराः ॥ १२८ ॥ परीकषाप्रकारमेव प्रकटयन्ताचमूसुरित्यस्या्थमाह । वाचमिति । उद्रीथत्वेन तत्संभा- पनानिमित्तमाह । इयं हीति । संभावनाफलमाह । वाचमृचुरिति ॥ १२८ ॥ त्वं न इद्वाय उद्वानं त्वत्मधानं भवत्विदम्‌ ॥ उद्वीथ इति चोद्ानं कमविहाभिधीयते ॥ १२९ ॥ १ कज, 'भीक्षते । ३७४ सृरेशवराचायंृतं बृहदारण्यकोपनिषद्धाष्यवार्तिकम्‌ [ प्रथमाध्याये- किमृचरित्यपक्षायामुत्तरं वाक्यमवतायं तस्याथमाह । त्विति । प्रतीकग्रहणे ग्यम तया संपि कृतः । उद्रीथपरकषां प्रकम्य कथमेद्रात्रे कर्मणि वाङ्नियुज्यते । उद्र हि भक्तिविशेषे सा नियोक्तव्येत्याशङ्कयाऽऽह । उद्वीथ इति। इहदाब्देन हन्तेत्यादि वाक्योक्तिः ॥ १२९ ॥ स्तोत्रेणास्याभिसंबन्धाद्धक्तिमात्रं न तु चित्‌ ॥ वागभिमानिनी चेह वाक्शब्देनाभिरुच्यते ॥ १३० ॥ उक्तेऽं हेतुमाह । स्तोत्रेणेति। अस्याथः- उद्वीयेनात्ययाम त्वं न उद्रायेयावौ चोदितस्योद्रीथस्य प्रकरणित्वादथातः पवमानानामिति पवमानाख्यस्तोत्रेणास्य संबन्ध. प्रतीतेस्ततर चोद्रीथमेक्तरनवकारात्स यतर प्रस्तृयात्तरेतानि जपेदिति चोद्रीथभक्तिमतिकर- म्योद्रानमात्रसंबन्धितेनाङ्गमृतजपकमेविधानाद्त्राप्युद्रीदाब्देन भक्तिमात्रं न विवक्षि. तमिति। किंचास्मन्प्रकरणे कनिदपि वाक्ये भक्तिमात्रमुद्रीथपदेन नोच्यते तन्मात्रस्या- नुपास्यत्वादुद्रीथोपाप्नस्य चात्र विवक्षितत्वान्न वचोद्रानस्यापि नोपास्यत्वमित्य- विवक्षितत्वं तदनुवादेन तदेवतोपासनस्येष्टत्वान्रचोद्रीथो नाम स्तामावयवो भक्तिषि. शेपो नोद्रानमिति भाप्यविरोधस्तत्र प्रकरणाकिरुद्धाथानुवादेन प्राणस्यो द्रीथत्वविधा. नादित्याह । भक्तिमात्रमिति । ननु चेतनस्यैव भूत्यदश्वेतनेन राजाद्रिना नियोगद्- नादचेतनेन चक्षुरादिना कथमचेतनाया वाचो ` नियोग इत्याशङ्कघेह वागादयः शब्दा इ्यत्रोक्तं स्मारयति । वागिति । इहराव्दस्ते ह॒ वाचमित्यादिवाक्यविषयः । अथ ह पराणमृनृरित्यादिपरयायेष्वपि प्राणादिशब्दानां देवतावाचित्वं चशब्देन प्मश्ीयते । तामेव विशिनष्टि । अग्निरिति । अग्निवागभत्वा मृगं प्राविहादिति शुतेरभ्िरेव वागभि. मानिनी देवता प्रा चात्र ग्राह्या प्रपिद्यसरंभवस्य वक्ष्यमाणत्वारित्यथः ॥ १६० ॥ विषयोऽध्येषणाया हि चेतनावान्यतो मतः ॥ उपासिक्रियया योगो देवताया इहेष्यते ॥ १३१ ॥ ये तु देवतामचेतनामाचक्षते तान्प्रत्याह । विषय इति। लोकेऽध्येपणाविषयश्चतन- त्रो दष्टो वाकोद्रायेत्यध्येषणाविषयोऽतश्चेतनत्वं वाग्देवताया निश्चितमित्यर्थः । चेतः नस्याध्येषणाविषयत्वे टोकिकपरीषकादिप्रतिपत्ति वक्तुं हिशब्दः । वाचो देवताते हेत्वन्तरमाह । उपासीति । उपालिप्रकरणमिहशबन्दार्थः ॥ १३१ ॥ अतोऽपि देवतेवेह वाक्कम्देनाभिधीयते ॥ तदुतेः पुरुषायैत्वारेवता हीश्वरा परा ॥ १३२ ॥ उक्तहेतृफरमाह । अतोऽपीति । अध्येषणाविषयत्वतमु्यार्थोऽपिदाग्दः । १६ शब्दस्तु पूवत्परस्तृतवाक्यविषयः । वागुपाल्तरभरिमावस्य फलत्वाश्च वाकदाग्देन एह ~ णी जा का = मज श = ॥ व ० 2 2 पि १क. दख. माना। ६ ्ाह्मणम्‌ } आनन्दगिरिकृतशाखपकाशिकार्यटीकासंवसितम्‌। २७५ णमिल्याह ।.तद्ुतेरिति । कथं तद्धावस्य पएुमथेतेत्याश्ङ्कय देवताया निरतिरयेशवयै- शाशित्वादित्याह । देवतेति ॥ १३२ ॥ सेवातः प्रतिपत्तव्या सर्वासु ध्यानभूमिषु ॥ न विवह प्रतिपत्तव्याः करणस्थानगाचराः ॥ १३३ ॥ ते ह वानमित्यादिप्यायोक्तन्यायादथ ह प्राणमित्यायुक्तरपयौयेप्वपि देवतेव प्राणा- दिशन्दवाच्येत्याह । सवेति । वागादिशब्दैरिन्दियाणामेव खूढिवदाद्रहणं किं न प्यादित्याशङ्कयाऽऽह । न त्विति । इहेति प्रकृता ध्यानमूमयो गृह्यन्ते ॥ १३३ ॥ पाराध्यौचेतनत्वाभ्यां म॑त्वाश्चापि कारणात्‌ ॥ १३४ ॥ एवं वागादयः ङगब्दा देवताथीभिधायिनः ॥ सवैत्र पतिपततव्या यत्रोपासा विवक्षिता ॥ १३५ ॥ तत्र हेतनाह । पारार्यति । अनीशवरत्वादिंग्रार्थोऽपिशब्दः । अस्मिन्प्रकरणे वागादिषदानां देवताथेत्वमुकत्वा समानार्थे प्रकरणान्तरेऽपि तुल्यमेतदिति न्यायं सस- रति | एवमिति । अतिप्रप्क्ति वारयति । यत्रेति ॥ १३४ ॥ १३९ ॥ जपमन्राभिधेयेयं बागिलयेवं विनिश्चिताः ॥ उपासां चक्रिरे देवा एंषैवोद्रीयदेवता ॥ २३६ ॥ वम्दिवतानिरव्यमौद्राजरं कर्मेति भाष्ये वाचि देवताशब्दं परयुज्ञानस्य भाप्यकृतो मतपृक्तम्‌ । वाम्देवताया गोपास्यतवं जपमग््ाप्रकाश्यत्वादित्याशङ्कयाऽऽह । जपेति । असतो मा स॒द्रमयेव्यादिमश्रैरियमेव वागभिधेया। एषैव चेद्रीयदेवतेतिनिश्चयवन्तो देवा वाचमुदरानबु्योपापितवन्त इत्यथः ॥ १३६ ॥ देवाभ्य॒दय उद्वानं देवेभ्योऽथांय भागियम्‌ ॥ यथारक्त्युदगायत्तं यो भोगो वाडनिबन्धनः ॥ १३७ ॥ तथेत्यादिवाक्यतात्परयमाह । देवेति । देवानामम्युदये विवक्षिते तदुपायसतावदुद्रान- मतः खशक्तिम .पूतयेषा वागथिम्यो देवेभ्यो येदान कृतवतीलयथः । यो वाचीयादेर- धाह । तमिति ॥ १३७ ॥ येन भोगेन वाग्देवांषुरादीनह्भिशषम्‌ ॥ साक्षादवति तं भोगमुदगायदशेषतः ॥ १३८ ॥ .. कपा वा्निबन्धनो भोगो यः प्ताधारणः सर्वषां प्राणानामिल्याशङ्कयाऽऽह । पनेति । उपकारो भोगः । वागदेवताभिवदनपरयुक्तमुषकारमरेषकार्यकारणसाधारणमुद पयदत्यथः । उदरीयदेवताधीनं संमातस्य सदा जीवनमिति चोतयति । अहानि । तजीवनस्य तदधीनत्वं प्रत्यक्षमिति वक्तं पर्षादित्युक्तम्‌ ॥ १३८ ॥ १७६ सुर्वराचार्यङृत बरहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये- पवपानेष सोद्रात्री याजमानं यथाविधि ॥ फलमुद्राय शेषेषु श्युदगायदथाऽऽत्मने ॥ १३९ ॥ किमिदमदरानं यजमानमेव किवाऽऽ्विज्यमपि नाऽऽद्यः । अथाऽ ऽत्मनेऽन्नाद्यमा- न तु के सोत्र याजमानमुद्वानं केषु चाऽऽत्विज्यमिति बु -सायामाह । पवमानेष्विति । यथाविधि रक्षणराल्लमनतिक्रम्येति यावत्‌ । ज्योति- छठे द्वाददर लोराणि तत्र पवमानाख्येषु त्रि याजमानमेवोद्रानं कमेफटस्योत्सगेतो यज- मानगामित्वात्वरिशष्टेषु नवसु स्तोत्रष्वाव्वज्यमपि तत्रोदरातुः फसंबन्धस्याऽऽत्मनेऽनना दममागायेदिति वाचनिकत्वादित्य्थः । उक्तहेतुदयोतनार्थो हिशब्दः । यथा यजमानार्थ- मदगायत्तथा खार्भमपीत्यथब्दाथैः ॥ १३९ ॥ सतोत्रेषु परिशिष्ेषु वागागायदथाऽऽत्मने ॥ यत्कल्याणं बदत्येषा यात्मने तद चीक्गपत्‌ ॥ १४० ॥ यदुक्तं देपेष्वित्यादि तदेव स्फुर्यते । स्तोत्रेष्विति । याजमानस्योद्रानस्य त्रिप सोत्रष कृतत्वादिति हिशब्दार्थः । अवरिष्टेषु सतोत्रे. सवाथेगानस्यावपरं दद्यितृमे- युक्तम्‌ । एवं वरिभागमुक्तवा कि तदात्माथमागीतमित्यपे्षायामाह । यदिति । नन्‌ सतोतेषु कल्याणवदनं कार्यमृतििगर्थमागीतमित्यथैः । उक्तकायस्य करणान्तरेप्वतमपर- मिद्य्भो हिशब्दः ॥ १४० ॥ | यथाशाह्लं यथायोगं बणंदोषविवार्भतम्‌ ॥ वर्णोचारणसामर्यं पमेवास्तु तदीदशम्‌ ॥ १४१ ॥ कौररं कल्याणवदनं तदाह । यथेति । व्याकरणादिलक्षणशाखोक्तक्रमेण तालल- दिष्थानसंबन्धानुरोषेन चातिद्रत्वादिदोषीनं यथा मवति तथा वणोनामृच्चारणे प्राम कल्याणवदनं तदात्विज्यमेवेत्यथः ॥ ! ४! ॥ कस्याणवदनोत्थं यत्कृतं दवभ्य एव तत्‌ ॥ फलं वदनमात्रं तु बाच एव न दैविकम्‌ ॥ ५४२ ॥ कथं तर्हि पवमानेषु याजमानमेवोद्वानमक्तं तस्योक्तरूपवदनानुप्रवेशाित्याशङ्याक्तं याजमानमुद्रानं व्यनक्ति | कल्याणति । यथोक्तवदनोत्थं कारय पवमानेषु याजमानमेव नाऽऽत्विज्यं क्चनाभावादिलयथः । आत्विज्यमुदरानं निगमयति । बदनमात्रमिति । यथा वदनमत्रेण तद्विशेषेण चोत्पननं॑कारयं पवमनिपूत्सगैतो याजमानमेवेतयक्तं पथ कदनात्मकं सवैमपि कार्य सोतरानतरप्वालिज्यमेव न याजमानमिदयर्थः । अथवा यान मानभातविज्यं च व्रिभज्योक्तमागानमनेन वापिकेन निगम्यते | यद्धि कल्याणाकल्याणः वदनजानितं कायं तदशेषमपि देवतार्थं याजमानमेव न पुनराविज्यम्‌ । यतु कलयाण -- पी ३ ब्रह्मणम्‌ ] आनन्दगिरिङ़वग्राज्जपकाशिकाख्यरीकासंबलितम्‌। २७७ कल्याणवदनं तदातिवज्यमेवे न याजमानमिति योजनीयम्‌ । यथाश्ुतग्रहेऽपि न विरो- धोऽसीति नातीव प्रयतितव्यम्‌ ॥ १४२ ॥ तमस्युत्तायंमाणे तु बाचोदात्रा सुरदिषाम्‌ ॥ स्वाधिकाराश्याष्यमानासते विवुर्देबहद्रतम्‌ ॥ १४१ ॥ ते विदुरित्यस्यार्थमाह । तमसीति । यदा वागुदगायत्तदोद्रात्ना वामुपेणोपास्यमाने- नातुराणामविवेकपूरवके बे कामकरोधादौ निरस्यमाने तदपचयलिङ्गेन स्वविषयस्वामावि- कज्ञानकर्मम्यश्चयाग्यमाना देवद्विषो देवामिप्रायं ज्ञातवन्त इत्यथः । परामिप्रायप्रतिप- तिप्रारम्भा्स्तुरान्दः ॥ १४२ ॥ अनेन वाचोद्रात्रा नो बलं ध्वान्तं तु देवताः ॥ ज्योतिषा स्वेन निर्जित्य यास्यन्त्यगन्यादिरूपताम्‌ ॥ १४४ ॥ कं तदेवहृद्रतं यद्ुरेरवगतं तदाह । अनेनेति । ध्वान्तं तत्प्वकं कामादि । ज्योतिः शान्नीयं ज्ञानादि ॥ १४४ ॥ महसो भयमायातमिति वुबृधिरेऽसुराः ॥ कमेण्यनुचिते तेषां प्रहीणमनसां तदा ॥ वदनादावभिष्वङ्ग ओत्मसंभावनादभूत्‌ ॥ १४९ ॥ अपुरबलनिरामेन वागादिदेवतानामग्न्यादिरूपत्वे हीनबटानामपुराणां खरूपहानिः स्यादतो देवपरामेवे यतितन्यमित्यमुरादायमाविप्करोति। महदिति। अमुरा इति च्छेदः। रागाद्यपचयलिङ्गनामुराणां सुराशयधियं प्रददयं श्रु्युक्तरिङ्घेनापि तेषां तद्धियं वक्तु पातनिकां करोति । कर्मणीति । खेतरदेवेरोद्रात्े कर्मणि नियुक्तानां वागादीनां खात्मनि संभावनावहादन्वयम्यतिरेकाकुदाटानामसुरसंनिधावेवायोग्ये कल्याणवदनादा- वाप्तक्तिजीता तस्य चायोम्यत्वं स्वमात्रसंबन्धितेतय्थः ॥ १४९ ॥ यत्कल्याणमिति च्ख्राद्विदुः सुरचिकीपितम्‌ ॥ अनेन वै न उद्वात्रा बाचाऽलयेष्यन्ति सं वपुः ॥ १४६ ॥ परति श्ु्यक्तमसुराणां सुराभिप्रायज्ञानलिङ्गमाह । यदिति । यत्कल्याणं वदति तदात्माथमिलयत्न कल्याणकव्दनापङ्गरूपादेवताचिद्रादपुरावकाशादपुराः मरामिप्रायं हु र्थः । तदेव ुरनिकीर्धितं विषयमसुराणां विज्ञानं दशेयति । अनेनेति । वचेद्रा- नाप्मानतीत्य खं वपुरम्न्याद्यात्मत्वमेप्यन्तीति संबन्धः ॥ १४६ ॥ इति ज्ञात्वा भिवय स्वैरासङ्गशरोमिभिः ॥ विविधस्तानथोद्रातृस्ते विद्धास्तत्यजुः क्रियाः ॥ १४७ ॥ _ ` जञानमनूय तममिदर्येल्यादेरथमाह । इति ज्ातमेति । ज्ञनस्यामिगमननि- 0 ए ० शा 11 11 १क. ख. ग. विव्यतु । ८ २७८ सुरेश्वराचायंङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रथमाध्याये- दानत्वत्ताधनार्थो हिशब्दः । प्राणादिष्वपि सममापुरासङ्गपाप्मपीडनमिति मत्वा तानि त्युक्तम्‌ । आसङ्गपाप्मवेधस्य वेदिकानुष्ठानत्यागे हैेतुत्वमथेत्ुक्तम्‌ । आसुरासङ्गग्र- स्तानां वागादीनां ेदिकन्ञानकरमम्यो वैमुख्यं फटितमाह । ते विद्धा इति ॥ १४७ ॥ नानादन्यस्य साम्यं विद्यतेऽसुरनारने ॥ १४८ ॥ अनेनापतिरूपेण वचसा काय॑श्ञागिना ॥ पाप्यादिदोषसंपकः कारणस्थो ऽनुमीयते ॥ १४९ ॥ षागादिदेवतानामुपास्यमानानाममुरनाडाकत्वतभवात्कथं तासां पाप्मविद्धतया शास्र यज्ञानादिवेमुख्यमित्याशङ्कयाऽऽह । नेत्यादिना । नहि मुर्यप्राणादन्यस्य वागादेर- मुरनिराते सामर्थ्यमसि परिच्छरेदाभिमानवत््ेनापुरपक्षनिवेशादित्यथः । तथाऽपि प्राजापत्यासु प्रजासु न पाप्मवेधो युक्तः कारणे तदभावादन्यथाऽऽकस्मिकत्वापत्तरि. लयाराङ्कयाऽऽह । अनेनेति । प्राजापत्यप्रनावगगतेनानुमूयमानेनामत्यासम्यवादारिना लिङ्गेनानुमिततद्रतपापादिना कारणात्मकप्रनापतिस्थोऽपि पापादिपरंबन्धोऽनुमीयते । विमतं पापादिपूर्वकं प्रतिकूलधीत्रिषयत्वादववत्तच्च कारणपुवकं कार्यत्वाद्धटवत्‌ । न च प्रनागतं दृरितादि किना हेत्न्तरादेव ्यात्कारणानुविधायित्वात्काय॑स्येत्य्थः ॥ १४८ ॥ १४९ ॥ व्युत्थायाऽऽख्यायेकारूपाच्छतिः स्ववपुषा ऽधुना ॥ आचष्टे कारणे हत्तं का्यगेणासुरात्मना ॥ १५० ॥ आनुमानिकेऽपि दर्दितेऽयं श्रुतिसंवादाभावादविश्वापमाशङ्कय सर य इत्यादिवाक्य- मवतारयति । व्युल्थायेति। वाग्देवताया नोपास्यतेति निभित्याथैवादमभावद्विमुख्येनोगिता शरुतिः खनैव विद्यमानवादित्वात्मना सश्र पापादि तत्कार्य प्रनामु दृषटानृतायनुमितं त्र नापुरासङ्घपाप्मलिङ्गेनाऽऽहेत्यथ. । उक्ते र्थ श्रत्यनमारिणो विश्वासोत्पादनविवक्षायामि- त्येतदधृनेत्युक्तम्‌ ॥ १५० ॥ दषेनापरतिरूपेण कायगेणानुमीयते ॥ कारणे पाप्यवेधोऽभृग्रो बाचि पराक्यजापतेः ॥ १५१ ॥ नन्वनृतादकायम्याधयक्षलवात्प्रनामु पाप्मवेषः कर्प्यते। मत्रे तु कल्पकाभावान्र तत्क ल्पना । न च काय॑त्वानुमानं कल्पकं कार्यस्य कारणमाश्रादेव सिद्धम च कारणानुि वायित्वात्कायम्य तत्रापि पापादिमिद्धिरलत्कारणे परम्मिन्नपि प्रसङ्गादत आह । नेति । पूवकल्पयजमानावम्थम्य प्रनापतर्वानि पाप्मवेधो योऽमत्स कायगतानुमितपाप लिङ्गेन त्र करूप्यते न च तत्कारणेऽपि प्रस्मिनपरसङ्गोऽपापविद्धमितिश्रुतेन च न ह प देवान्पापं गच्छतीनिश्रुतेन पूप्रेऽपि पापवेधसतस्य फलावस्थस्यापापत्वेऽपि यन ~=" = ------ -~--- नत [रि १, न्द्‌: | प्राणाः । ३ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाङ्गमकाशिकाख्यदीकासंवखिवम्‌। ३७९ मानावस्थस्य तद्धावाग्न ह वै सदारीरस्य पततः प्रियाप्रिययोरपहतिरस्पीतिशुतेरिति भावः ॥ १५१॥ स यो वाच्यसुरैः क्षिप्रः पाप्मा कार्ये स हृरयते ॥ पमाविरोधि यद्वाक्यं तत्तत्कायैसमाश्रयम्‌ ॥ १५२ ॥ स॒ य इत्यादि व्याख्यातुं मूमिकामारचय्य म्याच्टे । स य इति । यः स्त पाप्मा प्रनापतेर्ावि प्रागसुरेरुपकषिप्तः स तत्कार्य प्रजा्वगे लिङ्गेनानृतादिना गम्यत इयर्थः । यदेवेदमित्यादि ग्याकुबेन््रजावगे गम्यमानं पाप्मानमेव स्फुटयति । प्रमेति। नानृतं वदे- दिल्यादिनिषेधद्ाख्विरुद्धं यदसत्यवादादि तत्तस्य प्रनापतेः कायंभतप्रजानिषठ दष्टं तेना- नमितः स पप्मेत्यथेः ॥ १९२ ॥ स एव स इति शुक्तिः कार्यकारणसंस्थयोः ॥ प्रजात साप्षाद्यः पाप्मा यश्च तत्कारणाश्रयः। १५२ ॥ स॒ एव स पाप्मेतयस्याथमाह । स एवेति । तयोर्लोक्वेदप्रधिद्धत्व्योतनार्थो हि- शाब्दः । तवेव पाप्मानो विन । प्रजास्विति । यः प्रनाखसत्यादिना पाप्मा सष्टो दृष्टो यश्चासौ तातां हेतुमृतसूत्रवाड्निष्ठः स एवं सः । तथा चाऽऽ्सकाराभ्यां कारणस्थं पाप्मानमनूय तस्येव कार्यस्थत्वमृच्यते । उत्तराभ्यां तु कार्यस्य पाप्मानमनृय तस्यैव कारणस्यत्वं विवक्षितमिति भावः॥ १९३ ॥ प्राणं चकुस्तथा शरोत्रं पनश्वैवमनुक्रमात्‌ ॥ वतर्देवा यथा वाणीं विद्धाः सवे तथाऽसुरः ॥ १५४ ॥ वा्देवताया जपमश्रप्रकाश्यत्वमुपास्यत्वं च नेति निधीर्याय ह प्राणमित्यादिपर्या- “ तृष्टयस्य तात्पर्यमाह । प्राणमिति । अनुक्रमात्पाठक्रमानुमरेणत्यर्थः । तथा ागदे- वदिति यावत्‌ ॥ १९४ ॥ कर्मेन्द्रियाणां सर्वेषां वागेवात्रोपलक्षणम्‌ ॥ चकुःशरोतरे धीन्दियाणां मनो बद्धेस्तथव च ॥ १५५ ॥ उक्तन्दियेरनुकतेन्दियाण्युपलक्षणीयानीत्याह । कर्मेति । अत्रेति प्रकृतः संदर्भो एते । च्ुःशरतरे घ्ाणसहिते उक्तत्वाविरेषात्‌ । धीन्द्ियाणामिति त्वग्निहयोरेव तभदाद्वहक्तिः । वागादि इषटान्तयितुं तथेत्युक्तम्‌ । चकार्त्वनुक्तचितताहंकारस- याथः ॥ १९९ ॥ कृत्लं जगदनादाय नेकस्यापीष्यते क्रिया ॥ प्राणस्य किमु षक्तष्यं कृत्लाध्यात्मेन्दियग्रहः ॥ १५६ ॥ मितयक्तेनवियरनृक्तेनदियण्युपरक््यन्त उक्तानामेव यथाश्ुति प्रहणं॑ं न १. व पाप्मा क्षः २८५ स्रेशवराचायृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रयमाध्याये- स्या्तत्राऽऽह । कृत्लपिति । एकस्यापि हेतोः सवैमगदुपसंग्रहं विना खकार्यकततव न प्रामाणिकमियं पृथिवी सर्वेषां मूतानां मध्वितिश्ुतौ सवस्य परत्र कारणताया वक्षयमाणत्वादेवं सलयेकस्येन्धियस्य खल्यापारकतूतवे सवाध्यात्मिकेन्दियग्रहो नान्यथा कर्तृत्वमिति किं वक्तव्यं खका्ये सरवापकषस्य तस्याऽऽध्यात्मिकप्वेनदियपे्षाया इनि वारत्वा्युक्तमुपलक्षणमितयथः ॥ १९६९ ॥ यद्यपीदं जगत्कृत्ं श्यते संहतत्वतः ॥ तथाऽपि चोदितोऽत्राथं उपास्यो नाऽऽगतोऽपंतः ॥ १५७ ॥ एकस्य व्यापारहेतुत्वेन सवेजगदादाने वागादिवदग्रोपाततं सर्वं जगदुपास्यं ्याद- न्यथा वागदिरपि नोपास्यत्वमविदोषादित्याशङ्कयाऽऽह । यद्यपीति । वागादिव्यापरे सहकारित्वेन संबद्धत्वादशोषजगद्गहैऽपि योऽत्र प्रकरणे वागादिरुपास्यत्वेनोच्यते तस्यै वौपास्यत्वं का्योत्पत्यनुपपत््या न्धस्य प्रपञ्चस्य नोपास्यत्वं यश्चाथादर्थो न प्र चोद- नार्थ इति न्यायादिल्थः ॥ १५७ ॥ करयाणेतरखूपेण परिश्िटष्वपीक्ष्यते ॥ विभाग आसुरो वेधस्तन तेप्वनुमीयते ॥ १५८ ॥ उकतैरनुक्तोपटक्षणं साभितम्‌ । ननु वागादिषुक्तेु पाप्मेधो ज्ञातो न च शिष्टेषु त्वगादिषु सोऽसि कल्पकामावात्तत्कथमादिषटैः शिष्टोपलक्षणे तत्राऽऽह । कल्या- णेति । यस्मादनुक्तेप्वपि त्वगादिषु कल्याणस्पहानं तत्कृतं कार्यमित्यादिङ्ूपेण कर्य भेदो दृष्टस्तम्मात्तेप्वपि पूर्वाक्तप्विवाऽऽपसुरपाप्मवेधः कल्प्यते न्यायमाम्यात्तययुक्तमुपरक्- णमितयथः ॥ १९८ ॥ अतस्तदुथमाहेययेवम्िति पुनः भुतिः ॥ यथा वागादयो विद्धास्तदज्जरयास्त्वगादयः ॥ १५९ ॥ एवमित्यादिवाक्यमुक्ते र्थेऽवतारयति । अत हति । यतस्त्वगादिप्वपि पाप्पवेधोऽ- स्यतः प्र चासावथश्च तदर्थं पाप्मवेधं त्वगादिष्वेषा शरतिर्वागादिषु सिदधन्यायमुपजी- व्याऽऽहेतययः । न्यायपिद्धम्यार्थसय श्रुत्या कथनं न्याय्य समूढत्वतिद्य्मित्यमपरय पुनरित्यक्तां श्रुति व्याचष्टे । यथेति ॥ १९९ ॥ सिद्धान्वागादिष््टान्तानपुर्कृलात उच्यते ॥ एवम्वित्ुक्तरोषाणां पाप्पविद्धत्वसिद्धये ॥ १६० ॥ वागादिवत््रगादीनां पाप्मविद्धतव ङक प्रापकमित्याशङ्कय कस्याणेतररूपेणेलत्रोत स्मारयति । सिद्धानिति । अतः सत्पु द्टानेष्वनुमानमवादिति यावत्‌ । उक्त पाणामक्तेम्यो वागादिम्यः शेषास्त्वगादयोऽनक्तासेषामिःयर्थः । विमतं ततकार्यवत्ाद्वाादिवदिति मावः | ११० ॥ ब्राह्मणम्‌ ) आनेन्दगिरिङृतशाङ्गपकाशिकाख्यटीकासंवरितम्‌। ३८१ $ 1 अविध्यभ्निति योऽर्थोऽस्य तश्चाख्यानाय यत्यते ॥ स्वैः स्वेस्तानिन्दरियासङ्ैः पाप्मभिस्त उपासृजन्‌ ॥ १६१ ॥ पाप्ममिरपासअन्पाप्मनाऽविध्यज्नित्यनयोरस्ि पोनक्क्लयमित्यादाङ्कयाऽऽह । अबि- ध्यन्निति । ग्याख्यानम्याख्येयमावादपोनरक्त्यमित्यथः । व्याख्यानवाक्यस्यार्थमाहं । सवः स्वैरिति । कल्याणस्परशनं ममेवेत्यादिप्रकाररितयथः । तानिति त्वगादिदेवानां कमैतवोक्तिः प्रथमया त्वसुराणां कतैत्ववचनमिति विवेक्तव्यम्‌ ॥ १६१ ॥ यत्सस्ग पुरा चक्रुरविध्य॑स्तदिहोच्यते ॥ या विद्धा देवतास्तासां परक्रियासंहतिः पृथक्‌ ॥ १६२ ॥ सयास्येयवक्यस्याथमाह । यदिति । पूवैवाक्ये वागादिषु पापसंसर्गमसुराश्चकरु- रिति यत्तदेवोत्तरवाक्ये पाप्मनाऽविध्यन्नित्युच्यत इति योजना । एवमेता देवता इति व्र्थमेवमु खल्वेता इत्यनेन गतत्वादित्यारङ्कयाऽऽह । या इति । या वागादिदेवता द्शितन्यायेन पाप्मना विद्धासासां प्राणप्रकरणात्प्रेथगेव प्रक्रियायाः प्रकरणस्योपपं- हतिरेवमित्यादिना क्रियते तन्नास्य वैयथ्यमिवय्थः ॥ १६२ ॥ आसङ्गपाप्मभिर्षिद्धा यस्माद्रागादयोऽसुरेः ॥ वजेनीयास्ततस्ताः स्यर्नोपास्याः श्रेय एष्सुभिः ॥१६३॥ उपपसंटतप्रकरणस्य तात्पयमाह । भासङ्केति । वागादीनां खप्राधान्येन नेोपाम्य- तेति मावः ॥१६३ ॥ एवं निराशाः पएूवासु देवतास्वसुरादंनात्‌ ॥ पारिशेष्यादथाऽऽजग्युमरध्ययं प्राणमादरात्‌ ॥ १६४ ॥ ृत्तमनृद्याय हेममित्याघुत्तरं वाक्यमादत्ते। एवमिति । नपमश्रप्रकाश्यत्वे ध्येयत्वे च नराशयमुक्तन्यायेन तापरामसुराईनादप्राधान्यनिश्वयादिति हेतुः । प्रसक्तदेवतानिषेषाेव- तान्तरस्य चाप्रसङ्गादित्यागतिहेतुं वदनपेक्षितं निक्षिप्याथशन्दमवतारयति । पारि ैष्यादिति ॥ १६४ ॥ अथेत्यनन्तरोक्तेः स्यात्तथाऽभिनयद्त्तये ॥ इममित्यपसिद्धत्वात्माणस्येह त्वगादिवत्‌ ॥ १६५ ॥ वागादिषु नेरार्यानन्तर्यमथदाब्दार्थमाह । अथेति । इममित्यस्याथमाह । तथेति । मिवितार््योतको देहतदवयवन्यापारविरोषोऽभिनयः । प्राणान्तरष्वमिनयामाबादि- रापि त्य्थ्यमिलयाशङ्कयाऽऽह । अभसिद्धत्वादिति । इहेति देहोक्तिः । नहि दे प्य करणग्रामवदायतनविरपे प्रतिद्धिरतस्तदभिनयाथ॑वत्तेतयथः ॥ १६९ ॥ अस्ति यस्मादमुनित्यमासन्योऽयमतो मतः ॥ षागादिभ्यो बिभागां विशषेषणमसोरिदम्‌ ॥ १६६ ॥ गतन्यमितयस्यापेक्तिपूषैकं फलमाह । अस्तीति ॥ १६६ ॥ १८२ सुरेश्वराचार्यकृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रथमाध्यये- जपमश्राभिषेयोऽत्र पारिशषेष्यात्मतीयताम्‌ ॥ उद्रीयदेवता प्राण इत्यभत्सुरनिश्चयः ॥ १६७ ॥ केनाभिप्रायेण वागादयो मुख्यं प्राणमुपजम्मुरित्यपेक्षायामाह । जपेति । अग्रेति तनिधारणार्था सप्तमी । प्राणानां मध्ये प्राणो मुख्यो जपमश्रप्रकाङ्य इति प्रतीयताम- न्यस्य तदयोगादसावेषर चोद्रीथदेवतेति सुराणां निश्चयो ऽमूदिति योजना । तत्प्रकाश्यो- दरीयदेवतावद्ादसुरनिरासं देवा निश्चितवन्तः। न च प्राणानां मध्येऽन्यतमस्य तदुभय- मसि तस्मात्पाहििप्यान्मुख्यप्राणो मश्प्रकारय उद्रीथदेवता चेति देवानां निश्चयो ऽ- मत्तेन तमुपनग्मुरित्यथेः ॥ १६७ ॥ मनव्रभयोगे सर्वेषां संनिधौ तत्पकारितम्‌ ॥ भारमुत्सहते बोट योऽनो यामस्तमाभ्रयम्‌ ॥ १६८ ॥ कथं मच्रप्रकार्यो ्रीथदेवतात्वं प्राणस्य सिद्धमित्याशङ्कय म्राथस्य तत्र पूर्णत्वा- दित्याह । मश्रेति । अन इषि च्छेदः ॥ १९८ ॥ परीक्षमाणास्ते ्राणं यथोक्ताख्यानवत्मना ॥ मेणाऽऽसेदुरासन्यं प्राणं पाप्मपराभवात्‌ ॥ १६९ ॥ वागादीनां मुख्यप्राणवदाश्रयानपेक्षत्वमाशङ्कयाऽऽह । परीक्षपाणा इति । षरी- ्ाप्रकारमाह । यथोक्तेति । रक्षकपरीक्षायां हेतुमाह । पाप्मेति । परीक्षापर्यवतान. माह । आसेदुरिति ॥ १६९ ॥ श्रेयोधिनां मनुष्याणामुपास्यपरतिपत्तये ॥ गयमाख्यायि रा च्षनौन्यथोपास्यनिभितिः ॥ १७० ॥ यथोक्ताख्यानवत्मनेत्य ५ क्त श्रुतेरुपाख्याने तात्पयामावात्तत्प्रणयनानुपपत्तरित्याशङ्कयो- पास्यं निश्वतुमाख्यायिका श्रुत्या प्रणीतेत्याह । श्रेयोधिनामिति । देवतोपास्यभिकारो मनुप्याणमवेति वक्तं मतप्यग्रहणम्‌ । उक्तमर्थ व्यतिरेकद्वारा दद्वीयति । नान्यः येति ॥ १७० ॥ यः प्राणे भोग इति न पूवैवद्ण्यतेऽप्र किम्‌ ॥ वागादीनामिव यतो नासाभोगो विशिष्यते ॥ १७१ ॥ वत्र वागादौ यो वाचि मोग इत्यादिवदश्रापि प्राणे यो मोग इति वाच्यं प्रकरण वादिति शङ्कते । यः प्राण हति । लिङ्गेन प्रकरणमङ्ग मन्वानः समाधत्ते । वागा दीनामिति । नहि प्राणस्य विशिष्टो मोगोऽसि तेन तस्य विदोषणानुपपत्ते; सदि प्रकरणमनुपपत्त्या बाधितमकिंचित्करमित्य्थः ॥ १७१ ॥ १क. ग. सोद । ३ ब्राह्मणम्‌ ] आनन्दगिरिङृतश्ाखपकारिकास्यटीकासंवखितम्‌। २८१ अकृत्लभोगतो युक्तं बागादिषु विदोषणम्‌ ॥ सवेस्येवासुभोगत्वाक्कि कुतोऽ विरिष्यते ॥ १७२ ॥ तहि तेषामपि प्राणवद्धिरोषणानुपपत्तिरित्याशाङ्य दृष्टान्तं स्पष्टयति । अकृत्ज्ञेति। वाचो हि वचनमेव मोगो न दहीनादिश्क्ुषो ददौनमेव चन वदनादिरित्येवमशेषस्य वागादिभोगत्वामावात्परातिखिकं मोगमादाय यो वाशीत्यादिवचनमित्यथः । अस्तु तर्हि वागादिवत्प्राणेऽपि विरोषणमकृत्ल्रमोगत्वाविरोषादित्याश्ङ्कय दा्टान्तिकं स्फुटयति । तर्वस्येति । दद्वीनश्रवणादेरिति यावत्‌ । किमिति कार्यं कुत इति हेतुश्चाऽऽक्षिप्यते पराणः सप्तम्यर्थः । उक्तं च-अप्रिद्धत्वात्प्राणस्येह त्वगादिवदिति ॥ १७२ ॥ अभिसंधिरविव्यत्सननित्यभूत्सुरविद्धिषाम्‌ ॥ अनिष्ठितक्रियारम्भोऽविव्यत्सभिति भण्यते ॥ १७३ ॥ तममिद्रत्येत्यादो क्रियापदं व्याकरोति । अभिसंपिरिति । अविव्यत्सन्निलनेना- मुराणां प्राणताडनेच्छा नेत्युच्यत इत्यथैः । तदेव स्फुटयति । अनिष्टितेति । अनिष्पनञक्रिया पापपंसर्महैतुरूपा तदारम्भसदिच्छा साऽत्राऽऽख्यातवाच्ये- थः ॥ १७३ ॥ विव्यत्सोरेशमात्रेण पराणो हन्ता सुरद्विषाम्‌ ॥ इत्यर्थपतिपत्य्थमीदगश्रान्त उच्यते ॥ १७४ ॥ म यथत्यादो परन्दाथमाह । षिव्यत्सेति । प्राणताडनेच्छोदयमात्रेण प्राणोऽपु- णां हन्तेतयस्यायेप्रतिपत्य्थ वक्ष्यमाणप्रकारो दृष्टान्तः कथ्यत इत्यथः ॥ १७४ ॥ बिभित्साये यथा वेगा्टोष्टः कषिप्तोऽ्मनोऽन्तिकात्‌ ॥ नश्येतस्ववेगाच्छतधा हाखणाश्मसमागमात्‌ ॥ १७५ ॥ यथेत्यदेरथमाह । बिभमित्साया इति । अदमनो भेदनेच्छाया तदर्थ तत्समीपे थत्वा तस्मिन्नतिवेगक्िषठस्य पांशुपिण्डस्य सखगतवेगवहोनानेकधा नाशे हेतुमाह । भाखणेति। दरभेधशिलासंबन्धादित्यथः। उक्तारथस्य रोकिकत्वं वक्तं हिाब्दः॥ १७९॥ अप्रधृष्यं तथा प्राणगृत्वा नेशुः सहस्रधा ॥ दैत्यास्तभ्नादातो देवा देवा एवाभवन्सदा ॥ १७६ ॥ एवं हेतयादिदार्टान्तिकं व्याचष्टे । अग्धृष्यमिति । अधपणीयमतिगम्भीरमगोचर- भपुराणामिति यावत्‌ । ततो देवा अमवभ्नत्यस्यार्थमाह । तञ्नाशत इति । सदा देवा एव वागादयो देवताप्रतिबन्धकापुराणां मुख्यप्राणतो नाशात्परिच्छेदाभिमानं हित्वा रवा एवाभवन्निति यावत्‌ ॥ १७६ ॥ अत एव मनुष्यत्वहेतवोऽप्यसुराः समम्‌ ॥ -_ __ विनेश्षिष्वगतयो लोष्टः किप्नो यथाऽश्मनि ॥ १७७ ॥ १क.ग. "मित्सया प" २. "नेच्छग्रा | १८४ सरेशवराचार्य्तं बृषदारण्यकोपनिषडाष्यषातिकमर [प्रथमाध्याये विष्वशच इत्यस्यां दरीयन्दाष्टानिकं दृष्टान्तेन षह विवृणोति । अत्‌ इति । प्राण- स्याभूष्यत्वादेव ततताडनेच्छामत्रेणामुरा मनुप्यत्वसय ह्थावरत्वादेश्च हेतवो देवत्यप्रति. बन्धकाः सर्वेऽपि युगपक्नानागतयो नष्ट दरभे्शिरािपतपंशुपिण्डवदिव्य्थः ॥ १७७॥ प्ाणस्वभावसंपततेः भ्राणवदेवता अपि ॥ देवा एवाभवन्दैत्यङृतस्पाप्मविना कतः ॥ १७८ ॥ तत इत्यादेरुक्तमेवार्थं विवृणोति । प्राणेति । वागा्रुपाधिकस्य यजमानस्य प्राणेऽ- हग्रहोपासनात्तत्खदूपपेः सवस्य परिच्छेदाभिमानङ्पस्य पाप्मनो नाशात्प्राणवद्वागा- दयः सदा देवतात्मानः सन्तोऽध्यात्मपरिच्छेदामिमानप्रतिबन्धनिवृत्तावम्यादिदेवतातव भनन्तीय्थः ॥ १७८ ॥ वागादीन्दरियसंधातो यजमानो यथा पुरा ॥ प्ाणात्मभावाद्धत्वाऽऽगो वैराजं रूपमाप्रवान ॥ १७९ ॥ भवत्यात्मनेत्यस्यार्थं वक्तु यथेत्यादिमाप्यतात्पय॑माह । वागादीति । आध्यामिक- पिण्डमात्रपरिच्छिन्नात्माभिमानाख्यं दरितिमागो विवक्षितम्‌ । परेत्युपासनपरिपाक्रावस्था- कथनम्‌ ॥ १७९ ॥ तथा यस्तमुपासीत यथोक्ताख्यानवत्मना ॥ विराजेवाऽऽत्मना हत्वा पापं भवति सोऽचिरात्‌ ॥ १८० ॥ तथेल्यादिमाप्यं व्याकुवन्वाक्यं योजयति । तथेति । पूर्वयनमानवद्पोह्य वागा नादाय प्राणे तदुपासनात्परिच्छिन्नाभिमानं हित्वा विराडात्मनोपासको भवषीत्यथः। ्रनिमन्धके पापेऽपयाति वरिराूभावम्य न क्ेषोऽस्तीति विवक्षित्वोक्तमनिरादिति॥१८०॥ जीवाविषएटं उपास्योऽ देवताविग्रहः सदा ॥ पराणो दिरण्यगभात्मा यावत्तदभिमौनता ॥ १८१ ॥ ननु विराजो नोपाम्यत्वमनेतनत्वादतो न तद्धावः फले तत्राऽऽह । जीवेति । अस्मिन्प्रकरणे देवतावि्रहो विगडात्मा क्रियाहाक्तेप्राधान्येन प्राणो ज्ञानशक्तिप्राप न्येन च हिरण्यगभश्चेतन्यामापवरिशिष्टः सननैरन्तर्यादिभिरूपाम्यो न तुपाधिरेवे्ुक्तं फ ृक्तमित्यथः । उपालेरवभिमाह । यावदिति । मनृप्योऽहमितिवत्तसमिन्देवतामन्यहः भावस्याभिमानम्य भावो यावत्तावदृपालिरित्यथः ॥ १८१ ॥ भावनोपचयाद्धत्वा परिच्छदं स्वमासुरम्‌ ॥ देवतान्मानमत्याु सदा तद्धावभामितः ॥ १८२ ॥ ॥ परािवत््राणापिरपि स्ञानमातरादित्याशङ्कयाऽऽह । भावनेति । शाखादुपाप निञित्य तत्र भावनामूपनिनोति तनः स्वभेबद्धमामुरं परिच्छेदाभिमानमाशु हला ष च २ ----------- ~ -*~~ ~~~ ~~~ --=. ~ ~ ~= ~ = ज = ०० १ ख. रचछिराभि"। २ ल्ल. प्राणहि"। 3 क श श्रानित।। २ त्राणम्‌ आनन्दगिरिकृतश्राङ्गपकारिकास्यटीकासंबलितम्‌। ३८९ सिजेव देवतात्मनि भावेन पंसकृतस्तमेव गच्छति तें तमेवेति कैन्तयेलयादिस्दृतेरि- थः ॥ १८२ ॥ बत्तमोमाभरविध्वंसामतु पाणादिराप्यते ॥ कारय॑त्वात्कारणं मुक्त्वा न हि तत्कायसंभवः ॥ १८३ ॥ परस्मन्प्रतीचि शाख्रीयज्ञानात्तदज्ञानध्वंसमाप्रेण तत्परापतिवत्तस्मिन्प्राणादौ शाखो- त्ज्ञाना्तदज्ञानमाश्रध्वसतेनं तत्प्राप्तिरिति व्याव््यमाह्‌ । तत्तम हति । तत्र हेतुमाह । करर्यत्वादिति । प्राणात्मत्वस्य कार्यत्वात्कारणं षिनाऽयोगादुषालतेशुक्तकर्मणश्च तद्धेतु- लान ज्ञानमात्रात्मापिरित्यथः ॥ १८३ ॥ “ देवो भूत्वेह देवोऽसौ भावनोपचयाद्धषेत्‌ ॥ पंन्यापारोद्धवत्वं नः श्रुत्याऽपि भरतिपादितम्‌ ॥ १८४ ॥ प्ाणादयात्मत्वस्य ज्ञानमात्रानायत्तवे श्रुतिरपि मानमित्याह । देव इति । इहेव देहे मावनाप्रकषीदेवभावमनुभूय देहपातादध्वमुपास्यो देवः म्यादित्यनया श्रुत्या पंम्यापार- माध्यत्वमस्मान््रति प्राणादिभावस्योक्तमित्यथः । अपिशब्दो यथोक्तां स्मतिमनुक- पति ॥ १८४ ॥ *्रहमेवाप्येति ब्रह्मेव धोगप्यासीच्तोऽद्रयम्‌ ॥ तन्मोहमात्रविध्वंसादित्यपि भरति्ञासनम्‌ ॥ १८५ ॥ तहि प्राणादिभाववत्रात्मभावोऽपि न ज्ञानमात्रादित्यादाङ्याऽऽह । ब्रह्मवेति । बहम्येकीभावात्प्रागपि वस्तुतो ब्रह्मैव सञ्जीवो मोहादन्रह्मवदृष्टो वाक्योत्यज्ञानात्तन्मान्न मिरापरादद्भयं ब्रह्मेषाऽऽमरोतीतिशरतेत्ष्यापिरधीमात्रायत्ता पिद्धेत्यधः। जीवस्य ब्ह्मणोऽ धान्तरत्वंनिरपितुमद्वयमित्युक्तम्‌ । अपिदाब्दाद्विमृक्तश्चत्यादिवास्यान्तरं गृही मम्‌॥ १८९ ॥ स्वतःसिद्धो तदन्येषां श्रुतिकोपः प्रसज्यते ॥ अतोऽन्यदातै तद्रशवाप्येकमेयेति च श्रुतिः ॥ १८६ ॥ मलभाववत्प्राणादिभावस्यापि स्वतःसिद्धेज्ञानमाघ्रायत्तता युक्तत्याराङ्कयाऽऽह । स्वत इति । तच्छब्देन ब्रह्मोच्यते । अतःशब्देनान्तयांमिणोऽ्षरस्य वा निर्देशः । उक्तवाक्यवननेह नानेति प्राणादिदधैतनिषेधकवाक्यस्य व्याकोपमाह । तद्रदिति । पक मृत्योः स मृतयुमित्यादिद्तदृष्टनिन्दानुपपतति समुच्चिनोति । एको देवः सव- सतप एक एव तु भृतात्मा' इत्यादिश्रतिस्मृतिविरोधार्थोऽपिदाब्दः । श्रुलन्तरविरो भमाहे । एकमिति ॥ १८६ ॥ थ ,-------- न ोदन ॥ि षी (अ ~~ -न् न ५९ १. तछपरमात्म । १८६ सुरेभराचारयकृतं बहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमध्यये- नाव्याङृतादेः संसिद्धौ परमात्मातिरेकतः ॥ ब्रह्मवन्पानमस्सीह तथा निर्मोक्षिताऽऽपतेत्‌ ॥ १८७ ॥ अनव्याकरृतदेर्ित्यसिद्धत्वे मानविरोधमुक्त्वा मानामावमाह । नेत्याहिना। असती. बोषलन्धव्यः सदेव सोम्येदमित्यादि ब्रह्मणः खातण््येण सिद्धौ मानं दृष्टं न तथाऽन्या- हृतपू्रदरनपे्षलेन पिद्धौ मानमसतीवय्थः । इहेति पूर्वसप्तम्या संबध्यते । किंचाव्या- कृतादेरकल्मितत्वं वा कल्ितत्वं वाऽऽद्ये सदा संसारः स्यादित्याह । तथेति ॥ १ ८७॥ अथाऽऽत्माविद्याऽग्यक्तादिरूपेण प्रथते तदा ॥ तनिषटत्तौ निषत्तिः स्याभिदत्तिः केवलात्मता ॥ १८८ ॥ ्वितीयमृत्थापयति । अथेति । तत्र॒ज्ञानादज्ञानध्वस्तो चान्याकृतादेस्तद्धिरास्य प्वलिः स्यादिति सखपक्षमिद्धिमाह । तदेति । तथाऽपि तनिवृत्तिरात्मनो भिनाऽभिन्ना वाऽऽये द्वेतापत्तिद्वितीये भावाभावयोरेकत्वानुपपत्तिरित्याराङ्कया ऽऽह । निष्त्तिरिति। वाक्योत्थवुद्धिवृत्यपटक्षितनिदतिरेकेण कल्पिताव्याकृतादिभावाभावयोन सत्त्वं कलि. नमर्पम्य रञ्ज्वनिरिक्तमच्चामच्ादृष्ेरित्यथः ॥ १८८ ॥ प्राणस्येव पराभूता द्िषन्पाप्माऽऽमुरोऽखिरः ॥ उपासीनस्य तं प्राणं कृत्स. नश्येत्तथाऽऽसुरः ॥ दविष॑धाप्यद्विषञ्छबुरासुरादन्य इष्यते ॥ ४८९ ॥ प्राणमावस्य परात्मभावद्रेषम्यमापाद्य पराऽम्येत्यादिवाक्यस्यार्थमाह । प्राणस्येति । द्विषन्निति विशेषणम्याथवत्वं वक्तुमामुरपाप्मेतर्दीत्ोिविभ्यमाह । द्विषभिति । शत्र शब्दः पापत्नविषयः ॥ १८९ ॥ नित्यविघरकृदेषप पाणाप्रावासुरो मतः ॥ अनो विशेष्यते श्रुत्या द्विषन्धरातृव्य्पया ॥ १९० ॥ आमु तु शत्रौ न दवविध्यमित्याह । नित्येति। यस्मादाुरः श्दविषन्ेव तस्मारिः पनरातृव्य इत्यव॑रूपया श्रुला भ्रातृत्यः मापत्नः शुद्विषभिति विशेष्यते तद्विरोपणमः येवदित्यथः ॥ १९० ॥ उक्तासुरपराभुतां नान्योऽरिरवरक्षिष्यते ॥ य एवं वेदेति परिधिः फलोक्तेरर्थवादतः ॥ २९१ ॥ यथोक्तरातरुनिराकरणेऽपि प्रतिनन्धान्तरमंभवान्न प्राणात्मनेल्याशङ्कया ऽऽह । उक्तेति । यदाप्नेयोऽष्टाकपार इतिवद्य एवं वेदेति प्रमिदधार्थोपबन्पेऽपि विधिपरं वा्य- मत्वैवं विद्यादिति विवितमित्याह । य॒ एवमिति । विपेर्विवितत्वे हेतुमाह । भम म~ -- -~ = ~ प ~> ~~ `~ क, ० = ~~~ न ~ ~ न भ ~ = म ० ५ क. ग. 'त्पना ॥ १८८ ॥ क. ग. चिल्‌ | उ । ६ क, “दाच्रौ वि । २ आणू । आनन्दगिरिङृतशाज्ञमकारिकाख्यीकासवरितम्‌। २८७ फलोक्तेरिति । पूर्वोक्ताथवादवरात्फलस्योच्यमानत्वात्द्ववनस्य च स्तुतित्वाद्विि विना च तदयोगादन्न पत्रापतिफरत्वेन विधीयते तदुपासिरिवय्थः ॥ १९१ ॥ आनुषद्गिफणोक्त्या वा तदुपासा विमुक्तये ॥ आत्मविद्याधिकारेऽस्मिस्तदुपासाविधानतः ॥ १९२ ॥ यद्वा मोक्षफलत्वेन तदुपास्तिरत्र विधीयते । सूत्रमावस्तु फलार्थे बीजावापे छायाग- न्धादिवदानुषङ्गिकं फलमित्याह । आनुषद्गीति । सूत्रोपािम्तत्प्रापिद्वारा कममृकति- फटेत्यश्र मानमाह । आत्मेति ॥ १९२ ॥ आत्मविद्योपकारित्वं तस्माद्राक्यान्च गम्यते ॥ १९३ ॥ अथायास्याङ्किरोवूभिषिशिष्टपसुकमंकम्‌ ॥ उपासनं विधास्यामीत्यारन्धषोत्तरा श्रुतिः ॥ १९४ ॥ आत्मविदयाप्रकरणे सृत्रोपासिविधेस्तस्या मुक्तिफलं चेदात्मविदेव मुक्तिहेतुरिति नियमापिद्धिरित्याशङ्कयाऽऽह । आत्मविद्येति । सेव मक्तिहेतुसतदुत्पत््युपकारित्वम्‌- पाप्ननस्य प्रकरणादित्यथः । उक्तोपनिषत्क इतो विमुच्यमानः क गमिष्यसीति वाक्या करममुक्तिफठत्वं सूत्रोपासतेगम्यते । अतो ब्रह्मविद्याद्वारा मेषे प्रथवसिता प्रकृतोपासि- रित्याह । वाक्येति । फटवत्प्रधानोपास्तेरुक्तत्वात्ते होचुरित्याय्ुत्तरवाक्यं गुणोपा- सिविधिपरमित्याङाङकय तस्य तात्पर्यमाह । अथेति । स्रफटप्राणोपासनोक्त्यानन्तर्य- मथदान्दा्थः । ते होचुरित्यारमभ्याथाऽऽत्मनेऽन्नादयमित्यस्मात्प्ाक्तनं वाक्यमुत्ता श्रुति- ~; सित्युच्यते ॥ १९३ ॥ १९४ ॥ अनुबादाद्िधिज्यांयाननुबादे हेथा भ्रमः ॥ पुरुषाथोभिसंबन्धादतो बिधिरिहाऽऽभरितः ॥ १९५ ॥ प्राणस्याऽऽङ्गिरसत्वादेर्लोकसिद्धत्वेनानूत्वान्नोपास्यकोपिप्रविष्टतया विधेयतेत्याश- ङ्याऽऽह । अनुवादादिति । अनुवादस्यायुक्तत्वे हेतुमाह । अनुवाद इति। तत्पक्षे गुणवादस्य निष्फलत्वान्नानुवादो युक्त इत्यथः । विधेज्यायस्वे हेतुमाह । पुरुषार्थेति । अनुवादस्यायुक्ततवाद्विधेश्वोपपन्नत्वादाद्गिरसत्वादिगुणकप्राणकम॑कोपासेर्विषेयत्वादरणा नामप्युपास्यकोिनिविष्टतया विधेयोपासिकमेतेति फलितमाह । अत इति ॥ १९५॥ श्रूयते फलसंबन्धो यासुपासासु तास्विह ॥ दपरन्धियादिवञ््ेयो बिधिगणसपाश्रयः ॥ १९६ ॥ उपास्यतया गुणानां विधेयत्वे गुणविधिरेव किं न स्यादित्याशङ्कयाऽऽह । श्रूयत । दपेन्दियकामस्य नुहूयादिलयत् प्रधानाग्निहोभ्रस्य खगैफलात्फटान्तरस्येन्दियपा सवस्य शरुतत्वात््रधानानुवादेन गुणवधिभिरिति संबन्धग्रन्थे बोधितं तथेहोपासिप्रकरणे पामु गृणोपासिषु प्रषानफलात्फलान्तरं श्रूयते तामु गुणाश्रयो विधिर्यथा भती शेषठ १८८ सरेश्वराचायंङृतं बृहदारण्यकोपनिषदधाष्यगतिकम्‌ | प्रथमाध्याये- पो गन्तेत्यादिषु न ॒चायास्यादिषु प्रधानफटात्फलान्तरं श्रुवमतो नाघ्र गुणविधिरि- त्यथः ॥ १९६ ॥ परभानफलसंवन्धो यत्न तु स्याच्छरृतेयुलात्‌ ॥ विरिष्टः स विधिर्हेयो ययाऽपरेयादयस्तथा ॥ १९७ ॥ अयास्याक्गिरमादिषु ताईं कीटशो विषिस्तत्राऽऽह । प्रधानेति । यथाऽऽप्नेयोऽ. षाकपारोऽओीषोमीयमेकादश्कपाटमुपांशुयाजमन्तरा यजतीत्यादाषेकेकश्र प्रथानद्ा दिरटात्फलान्तरस्य विवक्षितस्य .तेराम्नेयादयो विरिष्टविधिविधेयाः खीक्रियन्ते तथा यामूपापापु प्रधानफलात्कलान्तरसंबन्धः % तिवाक्यान्न प्रतीयते तत्न विरिष्टविभिरया- स्यादिषु च फलान्तराशरुतेसद्विशिष्टप्राणकमकोपासिविधिरित्यथः ॥ १९७ ॥ अवाप्तागन्यादिरूपास्ते पाणारिङ्गनसंश्रयात्‌ ॥ कृतोपकार स्मृत्वोचुः पाणा वागादयस्तदा ॥ १९८ ॥ यद्यपि फटान्तरसंबन्धमन्तरेण प्रथानफलपतबन्धषिनाऽपि कस्यचिहुणविधिविधेयत्व- मिष्टं तथाऽप्यपासनाधिकारे यथोक्तो विभागः संभवतीत्यमिप्रल्योत्तरसंदरभस्य विभागेन तात्वर्यमुक्त्वा ते होनरिलक्षराणि योजयति । अवाप्तेति । तेषामम्यादिहपत्वाप्तो हेतु माह । प्राणति । प्राणस्य मस्यस्याऽऽलिङ्गनं प्रथानत्वेनाऽऽश्रयणं तस्मादेव पंश्रया- दव्टम्भादिति यावत्‌ । कृतो देवतातप्रापणर्ूप उपकारो येन तं प्राणं स्मृत्वा फलाव- स्थायामन्योन्यमुक्तवन्त इत्याह । कृतेति ॥ १९८ ॥ अनन्तारन्यादिभावेन यों नः सल्जितवानसुः ॥ इ न्यरो वतेते द्रात्पा योऽस्पच्छश्रुषिनाश्दकत्‌ ॥ १९९ ॥ किमूनूरित्यपेकषायां केत्यदेरथमाह । अनन्तेति । खरूपत्वद्वागादीनां देवतात्वप्- निबन्धकपरिच्छेदाभिमानध्वंित्वाचच तस्यानुस्मरणं युक्तमित्याह । आत्मेत्यादिना । उक्तरेत्वव्योती हिशब्दः ॥ १९९ ॥ वितक॑यन्तस्ते पाणा उक्तैदं प्र्यगात्मसु ॥ ुबोणयुपकारं तं द्शुः पागिवाऽऽदरात्‌ ॥ २०० ॥ नुशब्देतिशब्दयोरयंशब्दस्य चाथमाह । वरितकंयन्त हृति। प्रागिति भलवस्यायः पूवैमियथः । आदरसतृपकारे दने द्वयोर्वा द्रष्टव्यः ॥ २०० ॥ लोकेऽपि हि बिचार्यार्मय संबिदते जनाः ॥ यथा वागादयस्तदरदविजद्रः प्राणपात्यनि ॥ २०१ ॥ कृतोपकरं प्राणं स्मृत्वा फशावस्था वागादयः खवात्मन्येव विचारयन्तो इष्टक्तसः मत्युक्तवा तत्रैव रोकानुमारं व्रीयति । रोकेऽपीति । वेदसप्रहारपोऽपिरिन्दः। र ~~ ~ ~~ = ~+ १ ग.षविद्ते | ३ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाद्पकारिकाख्यदीकासंवलिवम्‌ । ३८९ धृप्रसिद्धेरषिगीतत्वं हिङब्दाथः । विचारफलमथेसंवेदनं स्फुटयितुमयेतयुक्तम्‌ । उक्तं दृष्टान्तीकृत्य दा्टीन्तिकमाह । यथेति । आत्मा कार्यकरणमंपात : ॥ २०१॥ सामान्योक्तावास्य इति तद्विशेषणमुच्यतें ॥ अन्तरित्यन्यथा मा भूत्पसङ्गः प्राणनिधितौ ॥ २०२ ॥ आस्येऽन्तरिलयत्रान्तरितिविरोषणस्य तात्पर्यमाह । सामान्येति । निश्चये विव- षित प्राणस्याऽऽस्ये वर्तत इत्यविरोषेणोक्तो त्वगादावपि प्राणत्वप्रसङ्गस्तत्र वृत्तेरविो- पात्त्मा भृदित्यास्यगतप्राणस्यान्तरिति विशेषणं युक्तमियथः ॥ २०२ ॥ त्वगादयोऽपि सन्त्यास्ये यतो ऽतस्तद्विरेषणम्‌ ॥ वििनष्ट ततः प्राणमास्यान्तविलचारिणम्‌ ॥ २०२३ ॥ आस्ये प्राण इत्युक्ते विरोषणाभावे कथं त्वगादौ प्रसक्तिसत्राऽऽह । त्वगादयोऽ- पीति। तेषामप्यास्ये भावात्म्रामान्योक्तो तघ्रापि यतः प्रसक्तिरतस्तदन्तरिति विदोषणं त्यो मुवान्तराकारास्थं प्राणं म्यावर्तयती यथः ॥ २०३ ॥ आस्यप्यन्तशायीनि त्वगादीमि न मध्यतः ॥ प्राणस्तु मध्य आस्यस्य तस्मादन्तविशेषणम्‌ ॥ २०४ ॥ कथं प्राणस्योक्ताद्विशेषणात्तम्यो -न्यावृत्तिस्तेषामप्यास्यान्तरावस्योक्तत्वादित्याका- ङूयाऽऽह । आस्येति। त्वचसावदनुभवसिद्धमास्यपयन्तत्वं वागिहृयोस्तदन्तस्थत्वेऽपि न व्याप्त्या मध्यस्थतेति भावः । कथं प्राणस्य मध्यस्यत्वं तदाह । प्राणस्त्विति। मुखनापिकाकाडामध्ये प्राणो कते नैवं त्वगादयोऽतोऽन्तर्विशेषणं तेभ्यो व्यावर्तयति तमिल्थः ॥ २०४ ॥ सर्वेद्धियाणामथवा प्राण आत्मेति कथ्यते ॥ अयमास्थेऽन्तरित्येवमरनाभिनिदशेनात्‌ ॥ २०५ ॥ अन्तःशब्दस्याथान्तरमाह । सर्वेति । उक्तवाक्यस्थान्तःशब्देनावसानवानिना वागादीनामात्मा प्राण इत्युच्यते तत्रैव तेषामवसानात्तदितरसखवरूपामावात्प्राणं तर्हि बागप्येतीत्यादिशरुतेरिलर्थः । कथं तेषां तदितरसख्वरूपाभवेन तत्रावानं तत्रा ऽऽह । एवमिति । नेम्याश्रयाणामराणां रथनामाव्पितत्वदृष्टान्तादिटस्यापि भूतमोतिकप्रप- रम्य प्राणेऽ्पितत्वमुक्ताथानुपारेण श्रुतौ दर्ितमिलयर्थः ॥ २०९ ॥ अयमास्येऽन्तरित्येषं प्राणं ष्टा यतः पुरा ॥ ग्याजहरूरमरास्लस्मात्माण आयास्यसं ङितः ॥ २०६ ॥ सोऽयास्य इत्यस्यार्थमाह । अयिति । व्याहरणस्य पूर्वकल्पीययजमानसंबन्धं पूच- यति । पुरेति । तत्कर्तृत्वं वागादीनां फलावस्थायामित्याह । अमरा इति ॥ २०६ ॥ न == =-= = ~ = = म = न ~~ = ~~ ~~~ -- ~ १ ह. "कारः । २ क. ग. "तोऽन्तस्त। १९० सुरेशवराचार्यकतं बरृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रथमाध्याये- अङ्गानां करणानां च रसः सारो यतस्ततः ॥ प्राण आङ्किरसः पोक्तस्तद्विदिस्तहुणाभ्रयात्‌ ॥ २०७ ॥ अङ्गानां हि रप्र इति हेतुमादौ म्याकरोति । अङ्गानामिति । आङ्गिरस इति प्रतिज्ञां व्याचष्टे । तत इति । तत्रैव प्राणविदामनुभवं प्रमाणयति । तदिद्धिरिति। अङ्गकरणसारत्वं प्राणगुणमाभ्रिल्य तस्याऽऽङ्गिरसत्वमिति हेत्वथमेव संक्षिप्याऽऽह । तहुणेति ॥ २०७ ॥ कथमाङ्गिरसः प्राण इत्यस्य प्रतिपत्तये ॥ अन्वयव्यतिरेकाभ्यागुपरिष्टात्मवल््यते ॥ २०८ ॥ प्राणस्य नाऽऽङ्गिरसत्वमङ्गरसत्वापिद्धेवागादीनामन्यतमस्य तत्सारत्वसरभवादि- त्याह । कथमिति । तस्याऽऽङ्गिरसत्वाख्यप्रतिज्ञाताथमिद्धयेऽङ्गरसत्वं हेतृकृतमन्वय- व्यतिरेकाभ्याममर स्पष्टी करिष्यत इत्याह । अस्येति ॥ २०८ ॥ तथाऽन्याऽपि गुणोऽनस्य दूरिति प्रतिपा्ते ॥ उदारफलसिद्छर्थं सा वा एषेत्यतः श्रुतिः ॥ २०९ ॥ ननु सिद्धे प्राणस्योपास्यत्वे गुणा वाच्या न च तत्सिद्धं शृद्धेरमिद्धेमहि तस्यादः द्धवागादिसंबन्थिनः शवस्य तत्स्यृषटस्येव सा मिद्धेत्याशङ्कय स्ता वा एषेत्यदेस्तात्पर्य- माह । तथेति । आयाम्यत्वादिपूर्वोक्तगुणवदिति यावत्‌ । अस्य हि गुणम्योक्तो प्राण स्योपास्यत्वं िध्यत्यासङ्गपाप्माविद्धतयोक्तशुद्धिदाल्यदिति भावः । कं चोक्ते दुर्गुण तद्विशिष्टप्राणोपास्तरुत्कृष्टं फलं पापहानिः पेत्म्यत्यतस्तस्य गुणस्य प्रतिपाधते- त्याह । उदारति । गुणस्य वाच्यत्वमतःशब्देनाक्त्वा तत्र श्रुतिमवतारयति । सा वा इति ॥ २०९ ॥ उपास्तिक्रमसिद्धय्थं कमभङ्गोऽयमिष्यते ॥ यतोऽतोऽङ्किरसं त्यक्त्वा द्रिव्येवाभिधीयते ॥ २१० ॥ ननु प्राणस्यःऽऽङ्गिरमत्वमादावुक्तमनन्तरं च म्रा वा एषेत्यादिना दूगुणत्वं ततर परथ मश्ुतमुपरिषटात्मतिपादायिप्यति चरमशरुतं दूरं हीत्यादिश्रुतिरादविव प्रतिपादयति तत्र कमभङ्गे फं कारणं तत्राऽऽह । उपास्तीति । आदौ दूरमुणो ध्येयोऽनन्तरमाङ्गिरः सत्वमित्युपालिक्रमसिद्यर्थं॑पाठक्रमभद्गोऽङ्गीकृतः पादक्रमादथेक्रमस्य बलवत््वात् ह्यनृक्ते दगणे प्राणस्य शरुद्धिपिद्धिम चा दवस्योपास्यत्वम्‌ । तस्माद पनिहोत्रहोमयवा- ५५ इत्यथः । श्रोतक्रममङ्गेनाथक्रमोपादाने फलितमाह ¦ यत श्त ॥ २१०॥ विशिष्टोपास्तिरवेयं प्रथानफरकीतेनात्‌ ॥ नायं गुणविधिर्वेयस्तत्फलस्याश्रुतत्वतः ॥ २११ ॥ ६ बाक्षणम्‌ ] आनन्दगिरिकृतशाङ्ञपरकारिकाख्यटीकासंवरितम्‌। ३९१ तथाऽपि दध्यादिवत्फलविदोषसंबन्धादगुणविधिरेवायं न॒ विशिष्टविधिरित्यारा- कयाऽऽह । विशिष्टेति । प्राणोपासेः पापहानिरदेवतामावश्चेति द्विविधं फलम्‌ । तत्र पापहानेस्तत्फलस्येवान्न श्रवणादिति हितुमाह । प्रधानेति । गुणविधित्वामावे नायमिति- प्रतिज्ञापूर्वकं हेतुमाह । तत्फटस्येति । प्रधानफलात्कलान्तरस्या्रेर्दध्यादिवैषम्यादि- थः ॥ २११॥ क्रियायां गुणभुतो ऽर्थो देवतेत्युपदिश्यते ॥ अस्त्युपासिक्रियायोगो देवताऽतोऽन उच्यते ॥ २१२ ॥ दर्णविशिषटम्राणोपासिरिह विवक्ितेत्युपपाययेषा देवतेति प्राणे देवताशब्दप्रयोगात्त- देवतात्वं दृष्टं कथं निवैहतीत्याशङ्कयाऽऽह । क्रियायामिति । यागादौ कर््रतिरेकेण चेतनो गृणोऽग्नयादिर्देवतेत्यथैः । तथाऽपि कथं प्राणस्य तत्तवं तत्राऽऽह । अस्तीति । न च तस्य कर्मत्वान्न गुणतेति युक्तं गुणराब्देन कारकस्य विवक्षितत्वात्तथा च प्राणस्य कर््रतिरिक्तचेतनत्वे सति क्रियायां कारकत्वादेवतात्वं युक्तमित्याह । देवतेति॥२१२॥ वुरमेवंविदः पाप्मा कथमध्यवसीयते ॥ एवंवित््वमिरोधित्वाहूरं पाप्मा भवेदतः ॥ २१३ ॥ नित्या्नुष्ठानात्पापहानिरधमीत्पापक्षयश्रुतेनं चेदमुपासनं नित्यं नेमित्तिकं वा देवता- मत्वकामिनो विधानात्तन्न पापमेवंविदो दूरे भवतीत्याहिपति । श्ूरमिति । फटोक्ति- याल्यया परिहरति । एवमिति। नहि नित्याद्यनुष्ठानादेव पापक्षयो नियतस्तीथस्ाना- रपि तत्प्रपिद्धः । तस्मादेवंवित्तवेन पाप्मनो विरोधित्वादेवंविदः प्तकाशादूरे भवत्ये- 7पावित्थः ॥ २१३ ॥ विषयेन्दियसंबन्धजो हि पाप्माऽऽसुरो यतः ॥ भ्रोतानन्तादहंमानात्परिच्छिन्नो विरुध्यते ॥ २१४ ॥ उक्तमेव व्यनक्ति । विषयेति । विषयेष्विन्धियाणां संबन्धात्पाप्मा परिच्छिन्नो ऽ- भेमानो नातः स यतः शाखानपेकषख्वाभाविकः पमुटप््तः शास्रोत्थादपरिच्छिने 1 परिच्छिनापरिच्छित्नामिमानयोपिरोषस्य प्रसिद्धत्वादि- पथः ॥ २१४॥ चश्षुरादिपरिच्छेदः प्राकृतङ्ानहेतुंतः ॥ युक्तोऽध्यात्यैकरूपस्य बाधः शाल्ञाभिमानतः ॥ २१५ ॥ नन्वभिमानयोषिरोधित्वाविरोषाद्राध्यबाधकत्वव्यवस्यायोगादयोरपि मिथो बाधः पत्तत्ाऽऽह । चकुरादीति। प्राकृताज्जञानात्कर्मणश्च यश्चस्ुरादो परिच्छेदोऽभिमान- 2 र 1 1111 १ क. ग. "तुकः। पु । १९२ सुरेशवराचायृतं इृदारण्यकोपनिषद्धाप्यवातिकम्‌ [ प्रमाध्याये- विशेषो वृत्तततस्याध्यात्मेकरूपस्य पिण्डमात्र स्थितस्य शाखोत्थापरिच्छिनात्प्राणाभिमा- नाद्भाधो युक्त इति योजना ॥ २१९ ॥ परिस्पन्दात्मिका इत्तिः भरोत्रादिष्वपि विद्यते ॥ पाणस्यायेन्ियाणां तु शब्दाच्रथावलेहिनी ॥ २१६ ॥ शब्दादिग्राहिणी हततिः स्वैरासङ्गात्मपाप्मभिः ॥ दूषिता न परिस्पन्दो दुरं ृत्युरसोस्ततः ॥ २१७ ॥ पराणस्य पापासंबन्पे तदभिमानिनस्तदात्मकस्यापि पापासंबन्धत्िद्धिने च प्राणस्य तदप मन्धोऽपिद्धः प्राणत्वादितरप्राणवत्तत्संबन्धानुमानादितयाशङ्कयाऽऽह । परिस्पन्देति । प्राणस्य चलनरूपा वृत्तिरपरिच्छिनना सवैदेहन्यापिनीति न पापदूषितेल्थः। प्राणान्तरवृ- त्तिरपि तथेवेतयाराङ्ते। अयेति। तुशब्देन शङ्कां भ्यावत॑यन्नाह । इन्द्रियाणां तिति। वागादीनां शब्दादिग्राहिणी वृत्निसतन्मात्रं गोचरयति । नहि वाना दर्शनं चुषा बा वदनं तथा च परिच्छिशनैव तद्वृत्तिरित्यथः । तथाऽपि पाप्मस्पदास्परयोरुभयत्र तुल्य तेत्याराङ्कय परिच्करेदम्य पाप्मफटत्वात्दूपिता परिच्छिन्ना वागादिवृत्तिरित्ाह । समैरिति । भरफलत्वादपरिच्छेदम्य प्राणवृक्तिरपरिच्छि्ना न॒पापदूषितेत्याह । नेति । एवमनुमानासंभवे प्राणस्य पापमनन्धाभावं फलितमाह । दृरमिति ॥ २१६॥ २१०॥ ति पत्युदूरं यथा पराणात्तदात्पत्वात्तथाऽऽसुरः ॥ तद्विध भवेनमृ्युषूरमित्युपदिशयते ॥ २१८ ॥ पापासंबन्धं प्राणम्योक्त्वा तद्विदोऽपि तं निगमयति । मृत्युरिति । यथा पुवक्त न्यायात्प्ाणादास॒ङ्गरूो मृत्युदूरे भवति तथा तद्विदोऽप्यमौ दरे म्याद्धिदुषः मदा तद्वा वनया तदात्मत्वादनो दरूरमित्यादिफटोक्तिरविरुद्धेल्धः ॥ २१८ ॥ दिश्चामन्त इह प्राश्य पध्यदेश्लोपलक्षितः ॥ अनन्ताकाज्ञदङ्षत्वामाञ्जसाऽन्तो दिक्षां यतः ॥ २१९ ॥ मा वा एषेलादरषहवयत्यन्तस्य म्पष्टतां दष्टा यत्राऽऽपामित्यादौ दिहामन्त इय याथमाह । दिशामिति । दह वाक्ये दिक्शब्देन मध्यदेशो गृष्यते । तेनोपटक्िती यावर्तितलदन्तस्तद्यनिरिक्तो देश इत्यथः । प्राच्यादीनां दिषामवसानमेव दिगनतषद च्य करं न गृह्यते नघ्राऽऽह । अनन्तेति । अनः पूर्ीक्त एव दिशामन्न परः ॥ २१९. ॥ ुतिस्मृतिसदाचारसंस्कृताशयव्रजनम्‌ ॥ अव्रधीकृल्यान्त्वोक्तेनैतु दोषो पनागपि ॥ २२० ॥ =. ~~ ~~ ~~ --- ~~ त ० = 0 कक ज्म म = भा ० ७० > = षभ 1 ल. मरतः । २ क. छ. ग. "दभामवन्मू | ३ ह्मम्‌ ] आनन्दगिरिदवसाङ्पकाशिकाख्य्टीकासंवसितम्‌। १९१ आयावतंः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोरितिप्रसिद्धमध्यदेशस्य मध्यदेशशब्देन ्रहे तदितरेदेशमेघ्रिस्य पापीयस््वं प्रामाणिकप्रसिद्धिविरुद्धमिलयाङ्कयाऽऽह । श्रुतीति। शाश्चप्रसिद्धानिन्दिताचारसंस्कृतमनोजनो मध्यदेशः प्रपिद्धस्यापि तदधिष्ठितत्वेन मध्य- देशत्वात्त्राप्यन्यजापिष्ठितदेहास्य पापीयस्त्वस्वीकारादतस्तजनं तदधिष्ठितं च देषम- वाभि कृत्वा तदितरजनस्य तदध्युषितदेशस्य ान्तत्वोक्तरमध्यदेशादन्यो देशो दिशा- मन्त इत्युक्ते कुतो विरोधं इत्यथः ॥ २२० ॥ मध्यदेश्चावधिस्तस्मादिगन्त इति गते ॥ प्रात्यन्तिकजनोरेशः पापीयोजनसंश्रयात्‌ ॥ वज्य॑तेऽतः प्रयत्नेन तद्विद्धिरधुनातनेः ॥ २२१ ॥ तहि मध्यदेशारब्दम्यानेकाधतेत्याराङ्क याऽऽह । मध्येति | यस्मादुक्तो विशिष्टो जनो मध्यदेशस्तदधिष्ठितदेशस्तृपचारात्तस्मात्तादितरो जनस्तदाश्रयो देङश्ास्मिन्वाक्ये दिगन्तो ग्राह्य इव्यर्थः । यथोक्तस्य दिगन्तत्वेऽपि करिमायातमित्याङङ्कय तम्य विरि- स्त्याज्यत्वमित्याह । प्रात्यन्तिकेति । प्रत्यन्तो दरदितो मध्यदेश्ातिरिक्तो म्डेच्छदे- शस्तन्निवापिना अनेनोदिश्यते सखनिवाप्तत्वेनाधिष्ठीयते यो देशः स प्रनुरपापवतां दुर्ज- नानामाश्रयत्वाद्धिवेकिमिरवतमानेरपि रिष्टैः सर्वात्मना त्यज्यते कि पुनः पूर्वैरितयर्थः । अतःशब्दस्य पूरवपञ्चम्या पंबन्धः ॥ २९१ ॥ तेषु प्रत्यन्तदेशषेषु तभिवासिषु चाऽऽसुरान्‌ ॥ यतो विन्यदधात्पाणस्तस्माततद्रनेयद्रयम्‌ ॥ २२२ ॥ | उक्तेऽथ॒हेतुत्वेन तदाम्रामित्यादि योजयति । तेष्विति । आपुरान्पाप्मन इति शेषः ॥ २२२ ॥ \ जनो विशिष्ठ देशेन देशो जनविशेषितः ॥ पाप्मोपस्पृष्युभयं रिष्टास्द्रजंयन्त्यतः ॥ २२२ ॥ द्रमिलस्येवार्थे विशदयति । जन इति । तस्य त्याज्यवे पूवक्तं हतु स्मारयति । पष्यति । पापदयष्टत्वात्तुमयं विशिष्टा यतो वर्जयन्त्यतोऽन्थेरपि यत्नेन तयाज्यमि- याह । शिष्टा इति ॥ २२३ ॥ समाहारोऽथवा भेदो नेरिलयेतत्पदं भवेत्‌ ॥ ॥ अनीप्सितानिरृतिः स्यात्समाहारेऽबिवक्षिते ॥ २२४ ॥ दर्थं वक्तु विभागमाह । समाहार इति । पदद्वयपल्े विवक्ितमथमाह । भनीप्ितेति । यदा पदमखण्डमविवकषितं नश्पदमित्पदं चेति पदद्यमिष्टं तथा सलय- : स्यादित्यथः ॥ २२४ ॥ = ~----+ ~~ = ~ = ~ ० 3 ना १ऊ. ग. कथ्यते | --~-=*- ~ ५० १९४ सुरे्राचार्यकृतं बृहदारण्यकोपनिषद्धाप्ययासिकम्‌ | प्रथमाध्यये- इत्यं न चेदष्टं कुर्यां परतिषेधशरुतीरितम्‌ ॥ अन्ववायानि पाप्मानं प्रतिषेधातिलदघनात्‌ ॥ २२५ ॥ नप्र वक्यं योजयति । इत्थमिति । तस्मान्न जनमित्यादिनिधधवाक्योक्तं निषधश्रु- पयनुखारेण यदि न पाल्येयं तदा निपेषातिक्रमात्पापमनुगच्छेयं तशानिष्टमिति निषेष- वक्याधपालनं का्यमित्यथः ॥ २२५ ॥ इति भेदविवक्षायां व्याख्या कायां पदद्रये ॥ पास्थेस्तु तथाऽमेदे व्याख्येयः परतिषेधकृत्‌ ॥ २२६ ॥ भदाविवक्षायां पदद्रये पत्येव निषेधवाक्यसंबन्धेनास्य वाक्यस्य व्याख्येति निगम- यति । इति भेदेति । अग्वण्डपक्षे नु माढर्यो निषेधको नेच्छनब्दो व्याख्येयस्तथा पति मा पाप्मानमनेगतः स्यामिति मत्वा निपेधवाक्यार्थं रक्षेदित्याह । पाह्थ- स्त्विति ॥ २९ सामान्यधिपयश्वायं निषेधो नानविद्रतः ॥ वल्धवन्यक्रियाता हि वाज्यं सामान्यमात्रगम्‌ | >२७ ॥ प्राणोपान्तिप्रकरणे नियेधश्रनेम्तेनैवायं निपेधोऽनुष्रयो न स्वैरित्यारङ्याऽऽह । सापान्यति । अनवित्प्राणवित्तदपामिनेति यावत्‌ । प्रकरणात्प्राणविद्धिषये मिषेषे गम्यमाने कथं तस्मान्न जनमित्यादिवाक्यात्तम्य मामान्यविषयतेतयादाङ्कय श्रतिलिङ्गादि त्र प्रकरणाद्राक्यम्य बलव्निश्वयारित्याह । बल्वदिति। अस्यार्थः-- श्रुतिचि्ग वाक्यप्रकरणस्थानममाख्यानां समवाये पारदोवल्यमर्थविप्रकषीत्‌ । अत्र वाक्यप्रकरण योर्विरोधोदाहरणं दहपोणमामयोः सक्तवाकानिगदे मन्ति पौणमाम्यमावास्यदेवतावाचीनि पदान्यम्नीषोमारिं हविरनषेतामिन्द्राम्री इदं हविरजषेतामित्यादीनि । तस्र किमेष मन- वणः पोणमास्याममावास्यायां च द्विः प्रयोक्तत्यः किंवा यस्य येनैकवाक्यता प्त तत्रेति संशये वाक्यप्रकरणयोम्नृल्यवलत्वाद्राक्यादात्मीयम्य प्रयोगः प्रकरणाच्चेतरस्येति कत्र स्येव मच्रम्योभयत्र प्रयोग इति पूवपक्ष शाब्दैकवाक्यभावस्य शीघभावित्वात्प्राकरणि- कविनियोगम्य काल्पनिकत्वेन विद्रकरष्टत्वाद्राक्यस्य बनीयम्त्वान्न प्रकरणादुभयत्र विनियोग इति वतीये स्थितम्‌ । तथाच प्रकृतेऽपि प्रकरणाद्वाक्यम्य बरीयस्त्वा्ततो निषेधस्य मामान्याधितमाघनत्िषयना युक्तेनि ॥ २२७ ॥ आसुरेणाव्ररुदधास्नान्वागादीन्हतपाप्मनः ॥ देवत्वं प्रापयत्माणः कथमित्यतदुच्यते ॥ २२८ ॥ प्राणोपास्तरुक्तं॒पपक्षयफलमङ्गीकृत्याग्यादिदेवतापिफटमाक्षिपति । अषु णति । वागादिषु म्थितेयु नष्टे च तेषां देवत्वप्रापणं प्राणस्यादक्यमिति भावः। स्थित क नकन ~ १क. रपण | ९ ब्राह्मणम्‌ ] आनन्दगिरिढृतक्षाख्पकारिकाख्यटीकासंवरितम्‌ । ३९५ वेव तेषु वस्तुतो देवतात्ममु परिच्छेदाभिमानप्रतिबन्धध्वसतिमाग्रेण देवत्वप्रापणं प्राणस्य संमवतीत्येतदनन्तरगन्थेनोच्यत इत्याह । एतदुच्यत इति ॥ २२८ ॥ ह्गानतोऽङ्नानहारिः स्याहेवत्वे भावनावात्‌ ॥ आनन्तर्ये ्रियाद्रित्वादथशब्दो भवेदधुवम्‌ ॥ २२९ ॥ अथेत्याद्यवतारतं वाक्यं व्याकरोति । ब्नानत इति । ध्येयज्ञानात्तदज्ञाननाशसत- शसिन्मावनाप्रकषाद्येये देवताभावः। शवं ज्ञानमावनाक्रिययेर्भदाज्जञानानन्तर्य ऽ प्रयुक्तोऽथश्ब्दः। ततो भावनासतामथ्यादुपाप्कोपापिभूतवागादिदेवता मृत्युमतीतयाम्या- दिभावमुपासकात्मा मवन्प्राणो नीतवानित्यथैः। उक्ते थै निश्चयो धरुवमित्युच्यते॥२२९॥ मत्युमत्यवहत्राणः सामान्योक्तविशेषतः ॥ विरिष्टेवतावाक्निवौगादीनां प्रपश्यते ॥ २३० ॥ पूर्ववाक्येनेव वागादीनामग्न्यादिमावम्योक्तत्वादुततरवाक्यैय्यमि्याशङ्कथार्थमेदः माह । पत्युमिति । वागादिदेवता मृत्युं पाप्मानमतीत्याग्न्यादिभावं प्राणः प्रापयति समति स्तामान्येन तासां देवतामावस्यो ्त्वाद्राचोऽमनितवं प्राणस्य वायुत्वपित्यादिषिशर- षणविशिष्टदेवतारूपता ऽनन्तरग्न्थेन वित्रियत इत्यर्थः ॥ २३० ॥ नेदीयसी यतोऽन्येभ्यो वागेबोद्धीथकमेणि ॥ प्राणस्य तेन सोद्रातुः प्रथमेत्यभिधीयते ॥ २३४ ॥ पर वे वाचमेव प्रथमामिलत्र वाचः प्राथम्यं प्राधान्यं तत्कथमित्याशङ्याऽऽह । नेदीयसीति । ओद्रातरे कर्मणि साधकतमत्वेन प्राणम्पोद्रातुरतयन्तमनिहितत्वात्कर - णान्तेम्यो वाचः प्राधान्यमित्थः ॥ २३१ ॥ वागाद्रगन्याश्रवाप्तयेवं पाप्मनो ऽपास्य सवतः ॥ वैराजं पदमेत्येवं यजमानः सुभावितः ॥ २३२ ॥ वागादीनामग्न्यादयाप्तावप्यपापरकस्य किमायातं नहि तदेव तस्य फर्मिल्याश- थाऽऽह । बागादीति । देवतात्वप्रतिबन्धकान्पाप्मनः प्वौननिरस्योक्तवत्मेना षागा- दोनामुपाप्कोपाधिभूतानामम्याद्याप्टयैव सोऽपि सदा प्राणमात्मलेन ध्यायन्भावनाबल- ्ैगन प्राणाख्यं पदं ूर्वयजमानवदारोतीयथः ॥ २३२ ॥ कल्याणासङ्गसंबन्धाद्रागाच्यधमेकारणम्‌ ॥ द्यक्ाऽनै पुख्यमात्मानमाश्रयेन्भृत्युवभितम्‌ ॥ २३२ ॥ प्रकरणार्थं संक्षिपति । कल्याणेति । अधर्मस्य कारणं सर वा कारणमस्येति तथो- कतम्‌ । मुख्यप्राणाश्रयणं तस्मिन्विरोषणत्रयविशिष्टं ध्यानं तत्र हेतुमाह । एत्युवजि- ॥ २१३ ॥ ~ , 1) 1 (4 हे ३९६ सृरेश्वराचायङृतं शृदारण्यकोपनिषद्ाष्यवातिक्रम्‌ | प्रथमाध्रयि- वागायैः पञ्चमभियुक्तं विराजं साधिभोतिकय्‌ ॥ हित्वाऽध्यात्मपरिच्छेदं तत्तं प्रतिपते ॥ २२४ ॥ वागादीनपास्य मुख्यं ॒प्राणमाश्रयेदित्युक्तत्वाततषां सर्बथाऽनुपास्यत्वप्रा्ावुक्तं वागायैरिति । पश्चमिरिति तेषामेव पाठापेक्षयोक्तं त्वगादिभिरित्यपि द्रष्टव्यम्‌ । मुख्य- प्राणस्य मृत्युवातत्वार्थं विशिनष्टि । विराजमित्यादिना । साध्यात्मिकमित्यपि द्र्ट- व्यम्‌ । सर्वनगदात्मकमिति यावत्‌ । आश्रयेदिति संबन्धः । अपरिच्छिन्नप्राणध्याने फटं तं यथा यथेलयादिश्चुतििद्धमाह । तत इति ॥ २३४ ॥ साधिभूताधिदेवं च नापरूपक्रियात्मकः ॥ सूत्रं पाणोऽङ्किराः सत्यश्क्सामेत्यन उच्यते ॥ २२५ ॥ तस्यापि वागादिवत्परिच्छिननत्वात्कथं तदुपापितुरपरिच्छिन्नफलापिरित्याशङ्कय प्राणस्यापरिच्छिन्नत्वं विराजमित्यादौ पचतं साधयति । साधिभूतेति । नपपकं सूत्रणाध्याटतप्रपञ्चन च पुमान्संबध्यते । अध्यात्माधिदेवाधिभूतसहितं ज्यात्मकं जग- त्माणोऽमिधीयते श्रुतावित्यथः । तत्र क्रियात्मत्वं पदद्वयेनाऽऽह । सुजपरिति । सूप रूपत्वं पदाभ्यामाह । अङ्किरा रति । नामात्मत्वमाह । ऋगिति । ऋक्सामयोग्रहणं यजुषामृपलक्षणम्‌ ॥ २३९ ॥ ति तमेकं सर्वभूतेषु ह्ानकरमफलाश्रयम्‌ ॥ आस्वमावात्मविङ्कानादुपास्ते यः स तं व्रजेत्‌ ॥ २२६॥ प्राणस्यापरिच्छेदमुक्त्वा तदुपापितुसतत्परप्ेरपरिच्छिन्नता युक्तेति फलितमाह । तमेकमिति । आश्रयशब्दः स्वरूपवाची तात्पयावपतानमूमिविषयो वा । सख्ममावे प्राणा त्मन्यहमस्मील्भिमानज्ञानाविमीवपयन्तमित्युपास्तेरवभिमाह । आस्वभावेति ॥२३९॥ उक्तमरभ्युदयार्थं यद्रागादीनामथाधुना ॥ आगानमवदिष्टेषु स्तोत्रषूदरातुरुच्यते ॥ २२७ ॥ अथाऽऽत्मनेऽन्ना्यमित्यदेवृक्तमनृ तात्पथमाह । उक्तमित्यादिना । वगा दुपाधिकस्य यजमानस्य यदम्युदयार्थमागानं त्रिषु पवमानिषृक्तमित्यनुबादार्थः । अप नेत्यथरान्दाथः । नवसु सेत्रेप्वागानपराध्यं फलमार्विज्यमेबं वनादित्वाह । आनान पिति ॥ २३७ ॥ सामान्यभोज्यविषयस्त्वभश्ब्दो यतस्ततः ॥ आश्रमित्युच्यते तस्य निक्षेषणतया बचः ॥ २३८ ॥ अन्नायशब्दयोरेकार्थतया पुनरक्तिमाशङ्कथार्थमेदमाह । चामान्येति। तस्यैव पंक तत्वं विदोषणेन विवक्षितम्‌ ॥ २३८ ॥ ३ ब्राह्मणम्‌ ] आनन्दगिरिङतशासपरकाशिकाख्यटीकासंबरितिमरू। ३९७ यत आदाविदं हत्तमन्नागानमनात्मनि ॥ तस्मासत्का्यभूतासु परनास्वद्यापि हश्यते ॥ २३९ ॥ न केवलं प्रनापतावन्नखीकरे श्वतिरेव मानं कितु कार्यभूतप्राणिष्व्रखीकारं दृष्ट कारणेऽपि तदनुमेयं कारणानु्ारित्वात्कायस्येत्याह । यत दृति । अनात्मनि प्राणा- त्ममीत्यथः । दश्यते खार्थमन्नसवीकरणमिति शेषः ॥ २३९ ॥ यद्धि किवेति सवा्मेवेदयत्रावभारणम्‌ ॥ प्राणेनैव तु तत्सर्वे लोकोऽननं रत्ति सवदा ॥ २४० ॥ यद्वीलयादिवाक्यस्थपदानि व्याचष्टे । यद्धीति । वाक्यार्थमाह । प्राणेनेति । प्राण- ्रारकमेवान्नात्तत्वं छोकस्यान्वयव्यतिरेकसिद्धमिति हिङब्दाथः ॥ २४० ॥ अन्नोपकारः सर्वेषामविशिष्टः समीक्ष्यते ॥ २४१ ॥ अथावधारण कस्मादनेनेवेति भण्यते ॥ प्राणद्रारक एवैषापुपकारो न तु स्वतः ॥ २४२ ॥ दृह प्रतितिष्टतीत्यस्य शङ्कामाह । अन्नेति । प्राणेनैवादयते सवममित्यवधारणम- युक्तं वागादीनामप्यन्ननिमित्तोपकारदृष्टेरिति चोद्यं दुषयति । मण्यव इति ॥ २४१ ॥ ॥ २४२ ॥ , कथं तद्रारकस्तेषागुपकार इतीयते ॥ ` ननु दूरिति हि प्राण उक्तो वागादिवत्कथम्‌ ॥ आत्मा्था्ना्संगीतेषिद्धो नाऽऽसुरपाप्मभिः ॥ २४३ ॥ वागादीनामन्नकृतोपकारो न प्राणद्रारको नियामकाभावादिति शङ्कते । कथमिति । तत्र नियामकत्वेनानम्तरवाक्यमादत्ते। इतीयंत इति । तस्येव शङ्कन्तरमाह । नन्विति । यथा वागादयः खार्थीगानादासङ्गपाप्मविद्धासथा प्राणोऽपि खार्थमन्ना- धागामात्कथमाुरपाप्माविद्धो न चास्तु तस्यापि तद्वेभो दूरित्यु्तत्वादिययः॥२४३॥ स्थितिमात्राभिसंबन्धानायं दोष इहेष्यते ॥ २४४ ॥ असावम्नं स्थितं यस्मा प्राणानवत्यतः ॥ यत्नारछूतिरतो वक्ति विविहाम्नं प्रतितिष्ठति ॥ २४५ ॥ इह प्राणे पाप्मवेषो दोषो नोद्धाग्यः स्त्ताधारणस्थित्यधतया तेनान्नखीकारात्रा- ण्थियधीना हि वागादिस्थितिरित्यात्मविरोषणमिति मत्वा परिहरति । स्थितीति । वागादीनामन्ननिमित्तोपकारस्य प्राणद्वारकत्वायुक्तमवधारणमिल्या्ये परे वाक्यं योज- यति । असाबिति । अपाविहराब्दार्थ पराणे स्थतं दमं स्यू देहमितरंशच प्राणान्पा९ गि तस्मादिहे्याद्या श्रुतिर्न प्राणे प्रतिष्ठितमिति तात्पर्येण वक्ति तद्वागादीनां 1गनधयन्नाधीनस्थितित्वादवधारणमित्वर्थः ॥ २४४ ॥ २४९ ॥ २९६ सृरेश्वराचायङृतं इहदारण्यकोपनिषद्वाष्यबातिङ्रम्‌ | प्रथमाध्यये- वागायैः पञभिरयक्तं विराजं साधिभोतिकम्‌ ॥ हित्वाऽध्यात्मपरिच्छेदं ततक्तं प्रतिपथते ॥ २२४ ॥ वागादीनपास्य मुख्यं प्राणमाश्रयेदितयुक्तत्वात्तेषां सरवैथाऽनुपास्यत्वप्राप्तावृकतं वागायैरिति । पश्चमिरिति तेषामेव पाठपिक्षयोक्तं त्वगादिभिरित्यपि द्रष्टव्यम्‌ । मुख्य प्राणस्य मृत्युवाभितत्वा्थं विशिनष्टि । विराजमित्यादिना । साध्यात्मिकमित्यपि द्रष्ट ग्यम्‌ । सवेनगदात्मकमिति यावत्‌ । आश्रयेदिति संबन्धः । अपरिच्छिशप्राणध्यामे फलं तं यथा यथेव्यादिश्चुतितिद्धमाह । तत इति ॥ २३४ ॥ साधिभूताधिदैवं च नामरूपक्रियात्मकः ॥ सूत्रं प्राणोऽङ्गिगाः सत्यस्क्सामेत्यन उच्यते ॥ २२३५ ॥ तस्यापि वागादिवत्परिच्छिन्नत्वात्कथं तदुपासितुरपरिच्छिन्नफलापिरित्याशङ्कय प्राणस्यापरिच्छिन्नत्वं॒विराजमित्यादो सूचितं साधयति । साधिभूतेति । नपुसकं सूत्रणाध्याटतप्रपञ्चन च पुमान्संबध्यते । अध्यात्माधिदेवाधिभूतसरहितं ज्यात्मकं नग- त्प्राणोऽभिधीयते श्रुतावित्यथेः । तत्र क्रियात्मत्वं परदद्वयेनाऽऽह । सू्रपिति । स्प- रूपत्वं पदाम्यामाह । अङ्गिरा इति । नामात्मत्वमाह । ऋगिति । ऋक्सामयोग्रहणं यजुषामृपलक्षणम्‌ ॥ २३९ ॥ . तमेकं सर्वभूतेषु ब्ञानकम॑फलाश्रयम्‌ ॥ आस्वभावात्मविद्गानादुपास्ते यः स तं व्रनेत्‌ ॥२२६॥ प्राणस्यापरिच्छेदमुक्त्वा तदुपापितुसतत्प्रापतरपरिच्छिन्नता युक्तेति फलितमाह । तमेकमिति । आश्रयदाब्दः स्वरूपवाची तात्पयावपतानमूमिविषयो वा । मवे प्राणा- त्मन्यहमस्मीत्यमिमानज्ञानाविभीवप्न्तमित्युपास्तेरवधिमाह । आस्वभायेति ॥२३६॥ उक्तमभ्युदयारथे यदवागादीनामथाधुना ॥ आगानमवशिषटेषु स्तोत्रषुदरातुरुच्यते ॥ २३५७ ॥ अथाऽऽत्मनेऽन्ना्मितयदेवृततमनूद्य तात्यथमाह । उक्तमित्यादिना । वागा धुपाधिकस्य यजमानस्य यदम्युदयार्थमागानं त्रिषु पवमनिषृक्तमित्यनुवादार्थः । अभु नेत्ययराब्दा्ः । नवसु लेम्रेप्वागानसताध्यं फटमार्विवज्यमेब वषनादित्शाह । आगान पिति ॥ २३७ ॥ सामान्यभोज्यविषयस्त्वम्ब्दो यतस्ततः ॥ आध्यमित्युच्यते तस्य विक्षेषणतया बचः ॥ २३८ ॥ अन्नायशब्द्योरेका्यतया पुनरक्तिमाराङ्कथर्थमेदमार । सामान्येति । तस्यैव संक तत्वं विदोषणेन विवक्षितम्‌ ॥ २३८ ॥ ३ ब्राहमणम्‌ ] आनन्दगिरि्रतकास्ञपकाशिकाख्यटीकारस परितप्‌ । २९७ यत आदाविदं इत्तममागानमनात्मनि ॥ तस्मा्तत्कावभतासु प्रजास्वधापि हश्यते ॥ २३९ ॥ न केवल प्रजापतावमखवीकारे श्रतिरेव मानं किंतु कार्यभूतप्राणिष्वम्खीकारं दष्ट कारणेऽपि तदनुमेयं कारणानुसारित्वात्कारयस्येत्याह । यत इति । अनात्मनि प्राणा- त्रनीत्य्भः । ददयते खाथेमन्नस्वीकरणमिति रोषः ॥ २३९ ॥ यद्धि किंचेति सवाथमेवेदयत्रावभारणम्‌ ॥ प्राणेनैव तु तत्सर्वे लोकोऽन्ं त्ति सवदा ॥ २४० ॥ यद्धीत्यादिवाक्यस्थपदानि व्याचष्टे । यद्धीति । वाक्याथमाह । प्राणेनेति । प्राण- ्वारकमेवान्नाततुतवं छोकस्यान्वयव्यतिरेकपिद्धमिति दिङ्ब्दाथः ॥ २४० ॥ अ्नोपकारः सर्वेषामविशिष्ः समीक्ष्यते ॥ २४१ ॥ अथावधारणं कस्मादनेनेवेति भण्यते ॥ प्राणद्रारक एवैषागुपकारो न तु स्वतः ॥ २४२ ॥ इह प्रतितिष्ठतीतयस्य शङ्कामाह । अन्नेति । प्राणेनेवाद्यते सवमन्नमित्यवधारणम- युक्तं वागादीनामप्यजनिमित्तोपकारदृष्टरिति चोद्यं दूषयति । पण्यत इति॥ २४१ ॥ ॥ २४२ ॥ कथं तद्रारकस्तेषामुपकार इतीयते ॥ ननु दूरिति हि प्राण उक्तो वागादिवत्कथम्‌ ॥ आत्माथांभ्नाद्रसंगीतेषिद्धो नाऽऽसुरपाप्मभिः ॥ २४३ ॥ वागादीनामन्नकृतोपकारो न प्राणद्रारको नियामकाभावादिति शङ्कते । कथमिति । तत्र नियामकत्वेनानन्तरवाक्यमादत्ते। इतीयत इति । तस्येव शङ्कान्तरमाह । नन्विति । यथा वागादयः खाथागानादासङ्गपाप्मविद्धासथा प्राणोऽपि खार्थमन्ना- ागामात्कथमाघुरपाप्माविद्धो न चास्तु तस्यापि त्वेषो दूरित्युक्तत्वादिव्यथः॥२४२३॥ स्थितिमात्राभिसंबन्धान्नायं दोष इहेष्यते ॥ २४४ ॥ असावश्नं स्थितं यस्मादहं प्राणानवद्यतः ॥ यत्नाय्घरृतिरतो वकि विहा प्रतितिष्ठति ॥ २४५ ॥ इह प्राणे पाप्मवेधो दोषो नोद्धान्यः सभ्प्ताधारणस्थितय्थतया तेनान्स्वीकारात्प्रा णष्थि्यधीना हि वागादिस्थितिरित्यात्मविरोषणमिति मत्वा परिहरति । स्थितीति । गादीनामन्ननिमित्तोपकारस्य प्राणद्वारकत्वायुक्तमवधारणमित्याये पक्षे वाक्यं योज- यति । ५ अप्ताविहशब्दारथ प्राणे स्थितं सदन स्थूलं देहमितरांश् प्राणान्पार त्वाद्या श्रुतिरज्ं प्राणे प्रतिष्ठितमिति तात्प्येण वक्ति तद्धागादीनां रणमित्वथः ॥ २४४ ॥ २४५ ॥ ३९८ सुरेश्वरावायंृतं बरृहदारण्यकोपनिषद्धाष्यवािकम्‌ [ प्रथमाध्याये स्थितिमातरं छसोरम्नं यद्रासङ्गो न शंङ्धते ॥ भतां शरेष्ठः पुरो गन्ता ह्यमादोऽधिपतिस्तथा ॥ इत्यादिगुणविध्यर्थं परो ग्न्थोऽवतायेते ॥ २४६ ॥ पर्वसाधारणस्थित्यर्थान्नयोगात्प्राणस्य पाप्मवेधो नेत्यस्मिन्दितीये पक्षे वाक्यं विभ जते । स्थितीति । इहान्ने देहाकारपरिण्ते प्राणसिष्ठति तद ` पारिणश्च वागादयः स्थितिभाजोऽतः स्थित्यर्थं प्राणस्यान्नमिति तस्मिन्न पाप्मवेध इत्यथः । ननु विधिप् भेदस्य प्रागेवोक्तत्वाक्किमुत्तरग्रन्थनेत्याशङ्कयाऽऽह । भर्तेति । ध्यये प्राणे यथोक्तगुणानां ्रुतिवादपि प्रतिपत्य्थो हिशञब्दः। आदिपदेन खमुवणौदिग्रहः । परो मन्थस्त देवा जघ्लुवत्नित्यादिरथातः पवमानानामित्यतः प्राक्तनः ॥ २४६ ॥ अयं गुणविधिङ्गेयः प्रयेकं तत्फलश्रुतेः ॥ २४७ ॥ जग्धमन्नं यतो देहलिङ्गभावेन याति नः ॥ परिणामं व्रजत्तस्मादेताषदिति भण्यते ॥ २४८ ॥ तत्र ते देवा इत्यदः सोऽयास्य इत्यतः प्राक्तनम्य तात्पर्यमाह । अयमिति । तप्र हेतः प्रस्येकमिति । एकैकम्मिन्गुणे विध्यनुकूटम्य प्रधानफलातिरिक्तस्य फलस्य द्ध्य दाविव श्रवणादिति हेत्वथः । अक्षराणि व्याकररवनेतावदित्यदेरथमाह । जग्धमिति । अस्माकं हि भक्तमन्नं कालादिना पाकं गच्छर्हद्वयस्यापकत्वेन तिष्ठति । तम्मादेहद्रय. स्थितिकरमेवान्नं नान्यदस्तीत्यथः ॥ २४७ ॥ २४८ ॥ त्वयै 1;ऽऽत्पाथमागीते त्वय्येवाममतोऽखिलम्‌ ॥ वयं चान्नमृते स्थातुं नालं क्षणमपीश्वर ॥ २४९ ॥ तदात्मन आगामीरियस्याथमाह । त्वयेति। आत्माथेमेव यथा तथाऽन्नागाने त्वय कृते त्वय्येव स्थितिकरं तदखिलं स्यादतोऽस्माकं तद्धेतवन्नासिद्धिरित्यथः । मा मुद्धव- तामन्नमथ च स्थितिरात्मवदित्याशङ्कयाऽऽह । वयं चेति । पादप्रप्ारणन्यायं वार यति । क्षणमपीति । खामिनि त्येनाऽऽत्मीयाऽऽपन्निवेयेति छोकिकन्यायं मूचयति । ईश्वरेति ॥ २४९ ॥ संतप्यांतः स्वमात्मानमभेनास्मानपीश्वर ॥ आभाजयस्व क्ुधितांऽणान्दसत्वाण्णिचोऽश्रवः ॥ २५० ॥ अनु नोऽस्मिननित्यादेरथ॑माह । संतर्पयति । अज्र विनाऽवस्यातुमदाक्यत्वमतःध' व्दायः । खयमेव मवन्तो भागमन्नस्य मजन्तामित्यादङ्कय खामितश्रत्वादस्माकं नव मित्याह । ईश्वरेति । अनुप्रह्यतां ्योतयति । धुधितानिति । आमजखेति श्रूयमाण कयमन्यथाथकथनमिति तत्राऽऽह । छान्दसत्वादिति॥ २५० ॥ १ कं, गं. शक्यते । ब्रह्मणम्‌ ] अनिन्दगिरिकृतशाङ्ञभकारिकाख्यटीकासंवलितम्‌। ३९९ पारतेऽश्नं न वः शाक्तं पोषं क्षणमपि पित्‌ ॥ अन्नाथिनोऽतो मां सर्वेऽप्यभिसंपिकताऽऽश्ु वे ॥ २५१ ॥ तेवे माऽभिसंविरतेत्यस्या्थमाह । मामिति । किमुवक्तम्यत्वन्यायं वक्त शणम्‌पीन्- ततम्‌ । कचिदिति देहोक्तिः । खातश्यरेणान्नस्य वागादिपोषकत्वामंभवेऽन शब्दाः ¦ पिहानस्य विचारानपेक्षत्वमाशुरव्देनोच्यते । वशब्दो ऽवधारणे । त्यक्त प्राणस्यान. लाद्रागादिस्थित्यनुपलन्धेरन्नाधिनां तेषां प्राणं परिवेष्यावस्थानमिलयथः ॥ २? तेनैता देवताः स्वास्तृप्यन्त्यसेन सर्वशः ॥ इत्यथस्य कृतः सिद्धिरिति चेदुच्यते यतः ॥ २५२ ॥ तयेत्यदेः स्पष्त्वात्तेनेत्यत्र शङ्कते । तेनेति । प्राणद्वारा लोकेन यदन्नं भुतः नेन रव देवता वागाद्याः सदा तृप्यन्तीत्ययुक्तम्‌ । न हि नेत्रे भुक्तवति भत्रसतृप्यतीतयप तिभाप्याम्यां बहिरेव समाधत्ते । उच्यत इति । यस्मात्प्रकारादुक्तायेतिद्धिः प कार उच्यत इति योजना ॥ २९५२ ॥ त्रिधा जग्धं भवत्यन्नं परिणामविरेषतः ॥ स्थवीयान्मध्यमोऽणीयानित्येवं काटतोऽग्नितः ॥ २५३ ॥ अम्नमदितं त्रधेत्यादिश्रुत्यन्तरमनुसरनक्तिप्रकारं प्रकटयति । त्रिधेति । त्रैविध्ये तुमाह । परिणामेति । त्रेविध्यमदाहरति । स्थवीयानिति । पकहेतुमाह । काटत ति॥ २९३ ॥ स्थवीयान्यात्यधोभागो रसादिक्रमशो ऽपरः ॥ स्थूलं शयुपचिनोतीमं कुड्यं ृत्लेव सवदा ॥ २५४ ॥ उक्तानां भृक्ताजनभागानां विनियोगविशेषं प्रकृतोपयोगित्वेन वदन्नादो स्थवीय) गस्य पुरीपत्वेनाधोगतिमाह । स्थवीयानिति । मध्यमो भागस्त्वगादिक्रमेण स्थूटदे- 1पचयं करोतीत्याह । रसादीति । स्थृल्देहस्यानोपचितत्व प्रिद्धि प्रमाणयितुं हि ब्दः । कश्च स्थूलो देह इत्यपेक्षायां प्रयक्षतया तस्य सुज्ञानत्वमाह । इममिति । पदेति क्रियापदेन पबध्यते । उपचये दृष्टान्तमाह । कुख्यमिति । प्रशस्ता पेस्छरत नमृत्ल्ाच्यते ॥ २९४ ॥ यस्त्वणीयाम्रसः सृक्ष्मः स उरगमृतमुच्यते ॥ नाडीः सृष्ष्माः प्रविश्यासो देवताः प्रीणयत्यथ ॥ २५९ ॥ तृतीयान्रभागरूपमाह । यसित्वति । भरुतिस्मतिप्वमृतादिहब्दितस्याणीयपरो भागम्य यमाह । नाडीरिति । देवताशब्देन वागादयो गृह्यन्ते । न केवलं द्वासप्त १क. पदा । ४०० सुरेश्वराचा्यकृते शृहदारण्यकोपनिषद्धाष्यवार्िकम्‌ [ प्रथमाध्याये तिसहखनारीप्रवेशमाध्रं कित्व प्रविदय देवताप्रीतिमपि करोतीत्यपिदाब्दा्थेऽथदाब्दो व्याख्येयः ॥ २५९ ॥ स्वाम्य्थ एव चोत्तम्भस्वृतिरापुर उच्यते ॥ ततस्तु या सुखोद्धूतिषिङ्कानात्मन एव सा ॥ २५६ ॥ अणिष्ठो रमो नाडीरनुप्रविद्य करणसमुदायं प्रीणयतीत्युक्तमिदानीमननरमेनाऽऽ त्मनोऽपि प्रीतिददीनात्द्त्तस्य भोतिकंत्वापत्तिरित्याशङ्कयाऽऽह । स्वामीति । कार्य. करणसंघातोऽत्र स्वामी तस्याधेस्तावदननिमित्त उसम्भः स्थितिरपतनं तुष्टुपचयो च तन्निमित्तौ तदथोवेव नाऽऽत्मनोऽन्नरसविकारनिमित्तं किंचित्कार्यं तत्कुतोऽस्य भोति. कत्वमित्यर्थः । अन्नप्रयुक्तमुत्तम्भादि कायैकरणसंघातस्य चेत्तत्प्रयुक्तं सुखमपि तस्थेवेति तचेतन्यापत्तिः सुखस्य चेतनधर्मत्वादितयाशाङ्कयाऽऽह । ततस्त्विति । अननोपयोगस- त्मयुक्तोत्तम्भादिर्वा तच्छन्दाथः। अंननस्यानेतनत्वेन सुखायतनत्वायोगादित्यथः ॥२९६९॥ ता एता देवताः स्तदश् प्नानक्रियास्मिकाः ॥ सोऽयं सप्तदशग्रामो भक्तः करणलक्षणः ॥ २५७ ॥ अणिष्ठो रसो नाडीषु प्रविद्य यासां देवतानां प्रोतिमादधाति तासां रूपमाह । ता इति । सप्तदशसंख्याककरणय्रामस्य चतनस्पेव स्वातश््यमाशङ्कयाऽऽह । सोऽय मिति ॥ २५७ ॥ । बद्धीद्दरियाणि पञ्चैव तथा कर्मेन्धियाण्यपि ॥ वायवः पञ बुद्धिश्च पनः सप्ठदन्नं वितुः ॥ २५८ ॥ तमेव सप्तदशासंख्याकं करणग्रामं भोक्तुशेषमूतं परिगणयति । इद्धीति । त्वक्च सुःशरोत्रनिह्वाघ्ाणानि पञ्च बुद्यथौनि वाक्पाणिपादपायुपस्थानि पञ्च कर्मन्दियाणि प्राणापानन्यानोदानसमाना वायवो मनो ब्ुद्धिरित्यन्तःकरणद्रयामिति सप्तवङ्ाको ग्रामो टिङ्कशरीरमित्युच्यते । इदं च चिङ्गहरीरं विवेकिनामेव शक्यज्ञानमित्याह । विदु रिति ॥ २५८ ॥ अपास्ताध्यात्मरूपाणां देवतानां समाश्रयः ॥ भूतपञकमेवेदं साधारण्याद्वेत्सदा ॥ २५९ ॥ देवताशब्देन करणग्रामग्रहे तस्य स्थृल्देहस्थत्वात्ताहो निराश्रयस्यानवस्थानान् क्तिरित्यश्ङ्कयाऽऽह । अपास्तेति । स्यलदेहनाहो निरस्वदेहाश्रयाणां वागादीनामप कृते भूलपञ्चकमेवाऽऽगारः स्यात्तस्य समैकार्यसाभारणत्वेन पर्दा सर्वाश्रयत्वादि त्यथः ॥ २५९ ॥ १ ख. एब २\ ल, अन्यघ्या'। ६ ब्राह्मणम्‌ ] आनन्द्गिरिरृतशाञ्परकाशिकाख्यदीकासंवकितम्‌ । ४०१ पयोम्भोवदिदं लिङ्गं नानारूपैः समन्वितम्‌ ॥ आविर्मावतिरोभावैः कारणात्मनि वतेते ॥ २६० ॥ भूतपश्चकस्यापि कार्यत्वेन नाशित्वात्कथं तदाधारत्वं करणग्रामस्येलाशङ्कय मूल- कारणमेव तर्हि तदाश्रय इत्याह । पयोम्भोवदिति । यथा पयसोऽम्भप्तश्च दध्यादिना हिमादिना च नानारूपत्वमेवमिद पप्तदशकं लिङं समष्िव्यश्चात्मकं नानाविधाकारोपेतं कालभेदेन व्यकयव्यक्तिभ्यां मृलकारणे तिष्ठतीलथैः ॥ २६० ॥ कुटस्थवबोधतन्मोहवचिदाभासेकमा्रया ॥ जाग्रत्स्प्रावयं पीत्वा ह्यास्ते प्राणात्मना परभुः ॥ २६१ ॥ लिङ्गस्य मृलकारणस्यत्वेऽपि नाऽऽत्माधारत्वं प्रथानादेस्तथात्वा्नहि कूटस्यस्याऽ5- त्मनस्तयुक्तमित्याशङ्कयाऽऽह । कुटस्थति । निर्धिकारस्य चिदात्मनस्तारगनिवाच्यो यो मोहस्तेन चिदाभासो यस्यां मोहङाब्दितायामविद्यायां सा तथा सा चैका दण्डाय- मानत्वेनानवच्छिन्ना पा च मीयमानराब्दादिनिदानतया तदाम्िका तया स्थानद्रयं तद्रतकार्यं चोपसंटल्यायमीश्षः स्वापे कारणात्मना वतैतेऽतः साभासाविद्यावद्ादस्य कटस्थस्यापि करणाधारताः न हि प्रधानादेः सा युक्ता तस्याचेतनस्य काष्ठादिसमत्वाचे- तनतन्रत्वे चाज्ञानस्थैव सं्तान्तरेण खीकारादिति भावः ॥ २६१ ॥ अपास्तारोषबाघ्यायस्तज्वासनयांऽभितः ॥ अध्वस्तप्रत्यगह्ञानो पिरि चः पर उच्यते ॥ २६२ ॥ परस्याविदया कारणात्मनाऽवस्थानेऽपि सूत्रस्याथीन्तरत्वान्नद्वैतमिलोरङ्क या ऽऽह । अपास्तेति । उपसंहतप्तवानात्मवगस्य पुनरनात्मप्ननं कथमिव्याशङ्क याऽऽह । तेति । कार्यजनितपस्कारयुक्तत्वं मुक्तस्येव निरस्तवाह्यावस्थस्यापि न युक्तमित्या- राङ्कयाऽऽह । अध्वस्तेति । उक्तरूपः परः मूत्रात्मेत्याह । विरिश्च इति । उच्यते शरृतिसमृत्योरिति शेषः ॥ २६२ ॥ जाग्रत्काले विशेषेण स्थित्वा हृदयसग्रनि ॥ द्रासप्ततिसहस्राणि नादीग्यप्यावतिष्ठते ॥ २६२ ॥ ूत्ररूपेण परस्यैवावस्थानेऽपि विराजसतो ऽन्यत्वाददरैतापिद्धितादव्थ्यमित्याश- इयाऽऽह । जाग्रादिति। यथपि जाग्रदभिमानी विश्वः शरीरे सवत्र वतैते तथाऽपि हृदय- १२मन्यभिव्यक्तेसत्र॒विरषेण स्थित्वा देहस्थमुख्यना डी ्िमहखाधिकसप्ततिपहस्रसं- व्याक व्याप्य नाग्रत्काले स्थूलानथौन्मूञ्जानोऽवतिष्ठते ततः स्थूलामिमानी विश्वादि- यपदेशः सन्परमातीव विराडात्मना तिष्ठतीति नद्वितहानिरितयर्ः ॥ २६३ ॥ -----*~---. ~~ ~~ ~ ~~ ५ ( १ ख. याऽ्जितः। २ क. ग. अध्यस्त । ४०२ सुरेशवराचार्यृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये स एष परमात्यैव स्वात्मपोहसहायवान्‌ ॥ प्राणात्मना करोत्येष परयत्यग्न्यात्मना तथा ॥ २६४ ॥ तथाऽपि कर्तज्ञतुश्च परस्मादथन्तरत्वात्कुतोऽदवेतमित्याशङ्कयाऽऽह । स एष इति। कारणत्वेन सूत्रत्वेन च प्रकृतो विराडात्मत्वेन च संनिहितः परमात्मेव प्राणरूपेण कतौऽ- ्रिरूपेण ज्ञातित्यर्थः। एकस्येव परस्य कथं नानाङ्पत्वमेकत्वनानात्वयोषिरोधादित्याशाङ्कय विशिनष्टि । स्वात्मेति ॥ २६४ ॥ इन्द्राग्री ताविमावुक्तौ पराण इन्द्रस्तयोमतः ॥ प्काशकत्वाद्रागभ्रिरेवमेकः प्रजापतिः ॥ २६५ ॥ या काचिद्धलङृनिरिन्द्रकरमेव तदित्युपगमादिन्द्रात्मना करोतीति वाच्ये प्राणात्मनेल- यक्तं वागादिद्वारा द्टिशक्तिप्रमि द्वेरग््यात्मना पयतीति चाश्चिष्टमित्याशङ्कयाऽऽह । इन्द्रेति । यवुक्तो प्राणाप्नी ताविमाविन्द्राप्नी मन्तम्याविति योजना । भत्राग्न वागादिकरणग्रामः कयं प्राणा्निपदरप्रयोगे पतीन्द्रस्य करणग्रामस्य च ग्रहणं नहि प्रटपदात्पटं प्रतियन्ति तत्राऽऽह । प्राण इति । प्राणागन्योमध्ये प्राणोऽतरेन्दरः प च क्रियाश्क्तिमद्धागः प्राणस्य बलवत्वात्तस्येन्द्रदेवताक लात्म इन्द्र इति वक्ष्यमाणत्वाच्ा- ्रिवगादिकरणग्रामो ज्ञानशक्तिमद्धागोऽगनेवागादेश्च प्रकाङाकत्वाविरोषादिलयर्थः । उक्त- नीत्या क्रियाशक्तिमद्रुपेण कतो ज्ञानशक्तिमदरषेण ज्ञतित्येकः परमात्मैव सूत्रदेहमापतः मन्कर्वायात्मना तिष्ठतीति न द्वैतप्रसक्तिरित्याह । एवपिति ॥ २१९ ॥ अत्रौद्भेदतो द्रौ वा यदि वाऽध्यधं उच्यते ॥ यदि वाऽयं जयद्धिशद्ासप्नतिरथापि वा ॥ २६६ ॥ नथाऽप्यत्रादिमेदस्य मच्ता्द्वेतमित्याशङ्कय परस्यैव प्राणदेहध्य तदरपेणावस्या- नमाह । अन्राग्रेति । तथाऽपि कथमद्रेतमध्यधौदिभेदानां श्रुतिस्मतिप्रपिद्धरियाश- कुथाऽऽह । यदि वेति । अध्यधैमग्रे ग्युत्पादयिष्यति त्रयज्िशदित्य्टौ वरव एक दश रुद्र द्वादशाऽऽदित्या इन्द्रः प्रनापनिशचेति प्राणस्य विभूतिरित्य्थः । त्रयक्िरातो देवानामेवावान्तरभेदेन प्रकृतनादीमंखयामनुरुष्य द्वापप्ततिरित्युक्तम्‌ ॥ २६६ ॥ अनन्तभेदभिर्ो वा एक एवान उश्यते ॥ सर्वो ऽप्येष विकल्पश्च पुनरेकंकशस्तथा ॥ २६७ ॥ किमवान्नरसंस्यानिवेहनामंष्यमेदवान्प्राण इत्याह । अनन्तेति । वस्तुतस्तु त्य क्यमित्याह । एक इति । मधौ त्वनादरः । प्राणि दर्शितं न्यायं सर्वेषु तद्धेदष्वी दिशति । सर््रोऽषीति । एष प्राणम्योक्तो भेदः सर्वोऽपि प्रत्येकं पुनः पुनरनन्तभद भिन्नः म्या्प्राणवदितयथः । पुनःशब्दस्याम्यामं द्योतयितुं नशब्द: ॥ २६०॥ १. नच । रेन. ज्रग्रा न | ३ ब्राह्मणम्‌ ] आनन्दगिरिष्तशाङ्पकारिकाख्यदीकासंवलितम्‌ । ४०३ देवासुरादिभेषेन जातिरूपक्रियागुणैः ॥ एकैकोऽनेन्ततां याति पुनरेकात्मतामतः ॥ २६८ ॥ कथमेकेकस्यानन्तमेदभिन्नता तत्राऽऽह । देवेति । आदिशब्दो नाव्यन्तरपंग्र- हार्थः ! कथं तरह प्राणस्येकत्वं तदाह । पुनरिति । एकात्मतां यातीति संबन्धः । परस्यैव ततद्रूपेणावस्थानात्तदद्वयत्वमविरुद्धमित्युपसंहरति । अत इति ॥ २६८ ॥ समस्तव्यस्ततेवेह परत्यगज्ानभूमिका ॥ न त्वपास्तसमस्तान्ध्ये नेति नेति परात्मनि ॥ २६९ ॥ पमस्तम्यसतात्मके ब्रह्मेति केचित्कथं तदैकरस्यमित्याशङ्याऽऽह ¦ समस्तेति । ्र्गज्ञानाश्िता प्रमस्तव्यस्तता नानारसता प्राणात्मन्येवेलयक्षराथंः । ननु वास्तवी सम- सन्यस्तता परस्मिभनेव किं न स्यात्तप्राऽऽह । न त्विति । नहि परस्मिन्नात्मनि नेति नेलस्थूलमित्यादिशाखप्रतयुदस्ताविद्यातत्कार्ये समस्तव्यस्तता. न च सा वम्तृतोऽसति प्रज्ञा नषनत्वावधारणविरोधादित्यथः ॥ २१९ ॥ सर्वेणैव विकल्पेन यथोक्तेनावतिष्ते ॥ यथाधिकारं स्व॑र परो जगति सवथा ॥ २७० ॥ तरि सूत्रस्य परस्य च परवौत्मत्वाद्रौ सर्वात्मानौ स्यातामिल्याङ्कयाऽऽह । सरव णेति । सर्वत्र जगति तत्तदधिकारस्थानमनतिक्रम्य परातमेवोक्तानुक्तसर्वविदोषात्मना तिष्ठतील्तसतस्थैव सर्वप्रकारेण स्थितिरिति कुतः सवीत्मद्रयमिव्य्थः ॥ २७० ॥ न हि कृत्लमनादाय जगदेतन्पमनागपि ॥ क्रियायै कारकं किचित्तस्मात्सवात्मनेहते ॥ २७१ ॥ परस्य सवंहृपेणावस्थाने हेतुमाह । न हीति । कादीनां म्ये किंचिदपि कारकमे- तजगदशषमपि सहायत्वेनानादाय ख्व्यापारसंपादनाय नेहते म हि वस्त्वन्तरे परिप न्िनि वस्तुनः खब्यापारनिमाणपंमवोऽतः सर्वत्र सवस्य कारणत्वात्परस्य मूलकारणस्य पवपिया सरवलकीयकार्यनि्मीतृतमेष्टव्यं न च तस्माुषादानादुपदियमन्ययुक्तमार- म्मणाधिकरणविरोधात्तस्मात्परः सखकार्थनिर्माणे सरवात्मना चेष्टत इत्यथः ॥ २७१ ॥ कारणात्मा जगत्कृत्लं श्रौतदशेनसाधनः ॥ यतः परागकरोत्कमं तत्कार्येऽपि तथ ततः ॥ २७२ ॥ प्रव पषैस्य कार्यं कारणं चेलत्रैव हेत्वन्तरमाह । कारणात्मेति । श्रौतं दशन प्यानं कम चे तेन संैपदार्थीपायेन हेतुना प्रहितः सूत्रात्मा सर्व कर्मं करियमाणं जग- पगोदौ यस्मात्कृतवांलस्मास्तस्य कार्यवगे प्रजावर्गेऽपि तथा सवपक्षयां खका्य- नमीणै युक्तं कारणानुरूपतवात्कार्स्यलर्थः ॥ २७२ ॥ १ घल. ववस्वीय" | २क. “था स्वकर । ~ ---- ~ == --- --~- -~---=--- क्छ ४०४ सुरेशवराचार्यकृतं बृहदारण्यकोपनिषदाष्यवािकम्‌ [ प्रथमा्याये- एकापूरवयुक्तत्वात्समस्तव्यस्तरूपिणाम्‌ ॥ सर्वः स्भमुपादाय सरवप्रातः भवरतते ॥ २७२ ॥ र्व सर्वस्य कार्य कारणं चेव्यत्रानुमानमाह । एकेति । एकस्य पूत्रस्यापूर्वं यनमा- नदजशायार्मितमदृ्ं तेन कृतत्वादनुवृत्तव्यावृत्तरूपसर्वविकाराणां सर्वो हेतुः खातिरिक्ते सवं सहकारित्वेन खीकृलयेव सर्वत्र कार्ये प्रवतत उक्तहेतुवहादिवक्षरारथः । विमतं मित्येव खकार्य करोलयकापूर्परयुक्तत्वाद्स्तादिवदिति भावः ॥ २७३ ॥ अध्यात्मा्यपिभूताधिदैवतं सवंदाऽखिटम्‌ ॥ सर्वं स्व॑क्रियाः क्यदिकापूवभयुक्तितः ॥ २७४ ॥ तदेव व्यनक्ति । अध्यात्मेति । आदिषदेनाध्यात्मावान्तरभेदग्रहः । अध्यात्मभा- दिथैस्याधिमताधिदैवतस्य तत्तथेति वा । अखिलमादायेति शेषः । सर्वमिति कर्तृनिर्देशः। सषषदेत्यादाने करणे च संबध्यते ॥ २७४ ॥ यतः प्रजापतिः पूर्ममेतस्मिन्दशने स्थितः ॥ यङ्ञेन कमणाऽप्राप्रीजगदेतचराचरम्‌ ॥ २७५ ॥ एकापुपरयुक्तत्वहेतोरपिद्धिमाशङ्कय श्रुतिसिद्धत्वममिपरतया ऽऽह । यत इति । एव मिति पतर्थकावस्योच्यतेऽतो हैतुसभिद्धिरिति शोषः ॥ २७९ ॥ नाड्योऽस्य रदमयोऽनन्ता हृदयं मण्डलं र्षेः ॥ अहोरात्राणि तावच्च शतसंवत्सरायुषः ॥ २७६ ॥ एतया संपदा पूर्वं यजमानेन तद्विदा ॥ अग्रयोऽकाशिता आसन्षट तिशचत्सहस्रशः ॥ २७७ ॥ कि तदशंनं तदाह । नाड्य इति । अस्य यनमानस्यानन्ता नाड्यो रदमयश्चा नन्तासामु रदिमदृष्टिः का्याऽऽनन्त्यसामान्यात्तस्यैव दये सवितरृमण्डलदृष्टिरकत्वताः म्याच्छतपंख्याकमंवत्सरपरिमिताय॒रूपे तस्य यजमानस्य यावन्ति षटूर्रिात्सहस्राण्यहीः रात्राणि तावत्य इष्टका इत्येतया संपदा संख्याप्तामान्ययोगेन तत्सामान्यविदा यजमा नेन पू्वीमिन्कल्येऽग्यर्कशब्दितेटकाः पटूतरिशत्सहचसंख्याकास्तावत्संख्याकाहोरारष चिता दृष्टाः । अतो यजमानाहोरात्रेपिष्टकादृष्टिः। तथा चोक्तं ध्यानमम्यस्यन्यनमानः खक प्राणिकर्मं चानुमरन्खफलभूतं जगत्सष्टवानिलयर्थः ॥ २७१ ॥ २७७ ॥ एककस्मिन्परिसपन्द एवं सर्वाऽपि देवता ॥ एका चानेकख्पा च इध्यात्मादिविभागतः ॥ २७८ ॥ परस्य पवरूपेणावस्यानमुपपाद्च तस्य प्राणात्मनः पर्वात्मत्वमुपसंहरति एवेक स्मिभिति । उक्तनीत्या र्वं पर्स्य कारणं कार्य वेति स्थिते परा पराणस्य दा १ क. 'धकत्वाव* | २ ब्रह्मणम्‌ ] आनन्दगिरिङृतराखमकारिकारुयटीासंबङितम्‌। ४०५ सवत्मिका सती सर्वत्र ग्यापारेषयेकेकत्रैव संनिहितेर्थः । प्राणावयवभूतदेवतानामपि तदवदेकेकस्मन्न्यापारे संनिधिरपेर्भः । प्राणदेवतायाः सखरूपेणेकत्वमाह ! एका चेति । भध्यात्मादिमेदेनानेकत्वमाह । अनेकरूपेति । चकारो मिथो यथोक्तयोः समु्वयार्थौ । परोपाधिकमनेकत्वमाकाहादौ प्रसिद्धमिति हिङन्दार्थः ॥ २७८ ॥ विभ्वी सवंगताऽनन्ता समाप्ता च प्रतिक्रियम्‌ ॥ परतिद्रन्यफलं कृत्ला खण्डादो गोत्ववर्स्थिता ॥ २७९ ॥ तैव विविधकार्याकारेण भवतीत्याह । विभ्वीति। स्वकार्येषु सवत्र संनिहितत्वमाह। स्ैगतेति । विशिष्टायास्तस्या ब्रह्मज्ञानं विना नाद्ामावादृषरक्षितायाश्च बष्मतया तद - भावादानन्यमित्याह । अनन्तेति । क्रियाकारकफरेष्वेकेकत्र समाप्यवृत्तिमाह । समा- परैति । एकस्य कथमनेकत्र युगपत्कार््स्यैन वृत्तिस्तत्रा ऽऽह । खण्डादाविति ॥२७९॥ एष प्रजापतेरक्तो महिमा तद्देव तु ॥ यजमानोऽपि तादात्म्यात्तथेव भवति धुवम्‌ ॥ २८० ॥ किमिति पूत्रस्येषा विभूतिरुक्तेति चोदिते स्तुत्यथत्वनेत्याह । एष इति । तथाऽपि किमुपापितुरायातमिति तदाह । तद्रदिति । उक्तमहिमेपितत्वेनेव प्राणमुपासीनोऽपि तदातत्वोपासनात्प्ाणवद्विमूतिमानवदयं भवति तं यथेयादिश्रुतेरिल्थः ॥ २८० ॥ गुणोपास्तिफलोक्त्यथमेवं हेति शरुतिः परा ॥ यथोक्ताथमुपासीनं पति प्रवहृतेऽधुना ॥ ८१ ॥ तेनैता देवतास्तृप्यन्तीव्येतव्याल्याय वागादयाश्रयणमुपासीनं प्रति भतत्वादिगुणो- परलिफलं वक्तुमेवं हेत्याद्या श्रुतिः फलोक्त्यवस्रे प्रवृ्ेत्युत्तरश्रुतिमवतारयति । गुणेति ॥ २८१ ॥ बागादयोऽभिसंविष्ठा जीवनाथेमनं यथा ॥ बञातयोऽभिविशन्त्येवं तद्विद जीवनाधिनः ॥ २८२ ॥ तद्रताक्षराणि व्याचष्टे । वागादय इत्यादिना । वागादीनां प्राणवदयिनां तातीनां ्ाणविदाश्रयणीयो भवतीत्यर्थः ॥ २८२ ॥ थतां च संनिविष्टानां श्रेष्ठ गुणतो भषेत्‌ ॥ यथोक्तगुणवैफल्यं पुर एता न चेद्भवेत्‌ ॥ २८३ ॥ सातयो यद्यपि प्राणविद्माश्रयन्ति तथाऽपि नाकौ तान्पाटयितुमलमुपायाभावारि वाशङ्कपाऽऽह । धर्ता चेति । विद्यासतामर््यादस्य भरणप्तामरथ्यं भरणीयेषुपस्थितं मव चय मतूत्वभ्रेष्ठत्वयेरिक्यमाराङ्कय विरोषमाह । श्ष्वेति । स्त्रिय श्रोत्रिये ॥ : । सति मर्तृत्वादौ पुरोगन्तृत्वमकिचित्करमिति पूर एता ४०६ सृरेश्वराचा्यकृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ | प्रथमाध्याये मवतीयनर्थकमिति ेनेत्याह । यथेति । अग्रगण्यत्वाभवे ज्ञातिषु मतत्वादि नास्य फल- वनि प्रवेष दुर्जनेषु दुः सजनो मता गुणाधिकोऽपि सुखी भवतीति मावः ॥२८३॥ सवैमेतद्षटयैव स्यान्न वेदीप्ापिभान्भयेत्‌ ॥ अन्नादं श्त्यतो वक्ति साफल्यप्रतिपसये ॥ २८४ ॥ तथाऽपि सति पुरोगन्तृत्वादौ कृतमन्नादव्ेनेति तत्कीरैनं वृथेति चेन्नेत्याह । सर्ष. मिति। दीप्ाधित्वामावे भतुत्वादि सदपि व्यर्थ स्यान्न हि व्याधितो मन्दाभ्निरुक्तगुणोऽपि निरवृणोतीत्यथः ॥ २८४ ॥ द्विषत्सु स्वेषु च न चेदाधिपत्यं तथाऽपि च ॥ पोक्तवेफ्यमादाङ्य धाहाधिपतितां फलम्‌ ॥ २८५ ॥ तथाऽपि किमित्याधिपलयमुच्यते पुरोगन्तृत्वेनेव सिद्धेरित्याशङ्कयाऽऽह । पिष. स्स्विति । न हि परोगन्तृत्वेनाऽऽपिपत्यस्य गताथ॑त्वं॒पुरोहितस्य पृरोगन्तृतेऽपि राजन्येवाऽऽधिपत्याधिगमादिति भावः । अधिष्ठाय पारयितृत्वामावे दीपराभ्चित्वदे- वर्य प्रसिद्धमिति हिशब्दार्थः ॥ २८९ ॥ प्राण आत्पेत्युपासीनो यथोक्तं फलमश्चते ॥ तञ्जञातयोऽपि फलिनो यथा वागादयस्तथा ॥ २८६ ॥ कत्येतत्फलमित्यपक्षायामाह । प्राण इति । प्राणविदयापामथ्यन्धं फलान्तरमाह । तञ्ज्नातयोऽपीति । फलिनो भवेयुरिति शेषः ॥ २८१ ॥ प्राणसंस्पधिनो यद्रद्विनेशुरसुरास्तथा ॥ प्राणविदिदिषः सर्वे नाट भार्येभ्य एव च ॥ २८७ ॥ य उ हैवंविदमित्यादिवाक्यतात्पयैमाह । प्राणेति । सरवे नश्यन्तीति शेषः । $ च तष्टा भरणीयेम्यो मतुं न शक्रोति । न हि विदुषि द्वेषोपहतचेता निश्रीको र्ये रकं विधातुमलमित्याह । नालमिति । भत एवोक्तं ब्राह्मणेभ्यो वेदविग्रो दिवे दिवे नमस्कु्यान्ना वीरं कीपियेदिति ॥ २८७ ॥ उदूबुमुषति यो देषात्स्वेषु प्राणविदं परति ॥ प्रतिस न सोऽलं स्याद्धरणाय कथंचन ॥ २८८ ॥ तदेव सष्टयन्नसराणि व्याकरोति । उदूबुभूषतीति । ज्ञातिषु मध्ये पराणोपासकं शी यो दवषादुद्धवितूमिच्छति स प्रतिमया मवद्भरणीयानां मरणाय न कथंचिदपि श स्यान्न हि महत्सु द्वेषं कुर्वननिर्वृती मवतीत्यः ॥ २८८ ॥ नासो शेष्ठः पुरोगन्ता नाभरादोऽसुरवग्रवेत्‌ ॥ न च ब्ातिष्वपिपतिः स्पधमानोऽनवेदिना ॥ २८९ ॥ . कः = = ॥ १ ज्ञ्‌, "पि दोषी" । ३ ब्रह्मणम्‌ ] आनन्दगिरिषत्नाङ्गधकारिकाख्यटीकास॑बरितम्‌ । ४०७ भर्तत्वामावषचनं श्रषठत्वाद्यभावोपलक्षणं प्राणविदः ग्रष्ठादेरुक्त्वात्तदष्टुलदभा- वस्य युक्तत्वादित्याह । नासाषिति ॥ २८९ ॥ सोऽयास्याङ्गिरसः पोक्तस्तप्रायास्यो यथा तथा ॥ निर्णीतः प्रागथेदानीमाङ्गिरिस्तवविनि्णयः ॥ २९० ॥ ` ` सनोऽयास्य आङ्गिरस इत्याद्यनन्तरशरुतेरनन्तरश्रुत्या संगत्यभावमाशङ्कय व्यवहितेन पनन्धमाह । सोऽयास्येति ॥ २९० ॥ पषाक्तस्यातुषादोऽयं सोऽयास्येत्यावुपक्रमः ॥ रुतयाऽशङ्गिरस्त्वसिद्धथमुच्यते न्यायपुैकम्‌ ॥ २९१ ॥ यननर्णैतत्यं तदेव वाच्यं॑किमित्युक्तस्य पुनरक्तिरित्याराङ्कयाऽऽह । पुवोक्ति- स्येति । सोऽयास्य इत्यादिरुपक्रमोऽङ्गानां हि रस इत्यन्तो यथोक्तस्यायमनुवादः भरत्योचयते न्यायपूर्वकं प्रास्या ऽऽङ्गिरसत्वसिद्यर्थमिति योजना ॥ २९१ ॥ सिद्धोऽङ्गानां रसः प्राणः प्राणोऽङ्रानां रसः कथम्‌ ॥ हीति हेतावतः प्राह तश्राख्यानाय चोत्तरः ॥ २९२ ॥ तमेव न्यायं दर्यितुं प्राणो वा अङ्गानां रम इत्यस्यार्थोक्तिपूवंकं च्छति । सिद्ध इति। प्रणस्याऽऽङ्गिरमत्वप्रमिद्धिरसिदधेति प्रष्टराशयः। प्राणो हीत्यादिवाक्ये हिशब्देन परिह रति। हीति हेताविति। आद्धिरसत्वप्रिद्धेः साध्यत्वादित्यतःशब्दाथः। तमेव हेतुं हिश- म्दाथप्रतिद्धिपताधकं प्रकरीकर्तु तस्मारित्यादिवास्यमिलयाह । तश्याख्यानायेति॥२९२॥ यस्मात्कस्पाचिदङ्गाद्धि पाण उकक्रामतीह नुः ॥ नीरसं सत्तदेवाङ्कमाशर शुष्यति तत्र च ॥ २९२ ॥ उत्तरन्ं व्याकरोति । यस्मादिति । इहेति ्यवहारदशोकतर्देहोक्तिवा । तुरिति कायैकारणपधातस्य पसो व्यवहतरिति यावत्‌ । तत्र तस्यां प्राणोत्कमणावस्थायामि ययः। चकारोऽवधारणाथः त्नाशुशब्देन संबध्यते । उक्ताथस्यानुभवानुसारित्वं हिश- व्दाथः॥ २९३ ॥ यत एवमिदं षटमन्वयव्यतिरेकतः ॥ तस्मादाङ्किरिसः पाणो हेय आत्मेति पण्डितः ॥ २९४ ॥ एष हीलयादिवाक्यं पर्ववाक्यस्थं तस्माच्छण्दप्तहितमुपसंहारपरतया विभजते। यत इति। परणस्याऽङ्गिरसत्वमिदमोच्यते । सति प्राणेऽपिष्ठातरि हस्ताङ्गं रसवदन्यथा नीरस- चन्वयथ्यतिरेको दशनोपायौ द्दीयति । अन्वयग्यतिरेकत इति। तत्फलमाह । स्मादिति | क तस्यैतावतेत्यपल्ायां कार्यकरणात्मत्वमि्याह । ङेय शति । उक्ता- न पय्यतिरेककौरां पाण्डित्यम्‌ प्राणस्य कार्यकरणस्यसूपत्वेन प्राधात्याद्वागादि हित्वा पास्यति भावः ॥ २९४ | ४०८ सुरेषराचा्यृतं बृहदारण्यकोपनिषद्धाप्यवातिरकम्‌ [ प्थमाध्याये- कार्यस्य रूपप्रतस्य कममणः करणस्य च ॥ न केवलं प्राण आत्मा नाज्नोऽप्यात्मेति भण्यते ॥ २९५ ॥ एष उ एव ब्रहस्पतिरित्यादिवाक्यतात्परयमाह । कार्यस्येति । शरीरं हि प्रयक्षतो शूप्यमाणं हपात्मकं करणनातं च ज्ञानक्रियाहक्तिमत्कममूतं तयोरात्मा प्राण इत्युक्तवा नामराोरपि तयेति वक्तुमुत्तरकण्डिकाचतुष्टयमित्यथः ॥ २९९ ॥ एवं सर्वीत्यकत्वेन स्तुबन्माणं प्रयतः ॥ आदरं कुरूते शाक्लमुपास्यत्वाय देहिनाम्‌ ॥ २९६ ॥ किमिति प्राणम्याऽऽत्मत्वेन पवीत्मत्वततकी्तनमित्याशङ्कयाऽऽह । एवमिति । स्तत्यादरयोस्तूल्यगोचरयोर्िवकषितं फलमाह । उपास्यत्वायेति ॥ २९६ ॥ बृहस्पत्यादिभिधर्मेरसोरन्यदुपासनम्‌ ॥ विरिष्टमभिधि्स्वाह शासं पूववदेव च ॥ २९७ ॥ प्राणस्य ठ्षकर्मा्मत्वमुकत्वा नामात्मत्वं वक्तुमुत्तो ग्रनथशरदूवृहस्पतिरित्यािगिि- षोक्तिरनधिकेत्याशङ्कय तात्पयान्तरमाह । ब्रृहस्पत्यादिभिरिति । यथा पूत॑मयास्य त्वादिमिगणर्विरिष्टं प्राणकर्मकमुपामनमुक्तं तथा बृहस्पत्यादिषर्मकं तय्यान विषातुमिच्छच्छाखं गुणविोषमाचष्टे । न "चैष गुणत्रिधिस्तत्फलाश्रुनेरविशिष्टविधिमत म्यादश्रुते माश्नः सायुज्यमिति प्रधानफटोक्तेरित्यथः ॥ २९७ ॥ वार्व्यापृततमा दृषा यत उद्धीथकमंणि ॥ देवता सेव न प्राण इत्याशङ्केदपुच्यते ॥ २९८ ॥ ननु सामोपाप्तकम्य प्रधानफल्बन्धः श्रुतो न बृहम्पत्यादुपासकं प्रति क्िचिदुकतं तत्र कथमसो विरशिष्टविधिरित्याशङ्कय मध्यदीपन्यायेन तृतीयकणटिकास्थं फलमुभयत संबद्धं मन्वानो वरिथान्तरेणोत्तरगरन्थमवतारयति। वागिति । वाचः प्राणेऽन्तमोवात्मण एवाद्रीयदेवतेति वक्तु वाक्यमित्ययः ॥२९८ ॥ कोषट्याभिपरितो बायुनीनास्थानसमाहतः ॥ वणतामति यनातः प्राण एव बहस्पतिः ॥ २९९ ॥ कथं वाचस्तस्मिन्नन्तमावा न हयन्यम्यान्यत्रान्तभीव इत्याङाह्कुयेन्धियस्य दवताया ¶ तदात्मतवाक्षपे वक्ष्यमाणं परिहारममिप्ेत्य शब्दम्य तदात्मत्वाकषेपं परिहरनेष उ ९ बृहस्पतिरिति वक्यं व्याकरोति । कौषटयेति। को्ठनिषठेनाभिना प्ररितसद्रतो वु” गच्छन्कण्ठादिभिरमिहन्यमानः ककारादिवर्णतया व्यज्यते । वर्णीत्मिका च वाग दवताभिकमणे किमात्मकं पुनःशब्दमम्पितयेलाद्विना माप्यक्रता तथा निर्णत न्ष कनः त म मन = न = ~ = क © च्य अ~ त । सकि ६ ब्राह्मणम्‌ ] आनन्दगिरिकृतकाह्परकारिकाख्यटीकासंवलितम्‌। ४०९ तस्याः प्राणिऽन्तभूतत्वमियर्थः । बृहती वाक्तस्याः प्राणो निरवतैयिता पाटयिता वेति स बृहस्पतिर्रक्च वागात्मिकाऽतो सक्पतिरि्याह । प्राण इति ॥ २९९ ॥ यजु््ह्येति भ्रवणादन्ते सान्नो प्रहादपि ॥ ऋग्यजुःसामनिर्देशः क्रमेणेति प्रतीयते ॥ ३०० ॥ वृहस्पतिशब्देन किमिति देवपुरोहितो नोच्यते बृहस्पतिर्देवानां पुरोहित आदिति रुतेलत्राऽऽह । यज्ञरिति । ब्रह्मणस्पतिरित्युत्तरवाक्य ब्रहेति यजुः श्रुतं तत्र प्राणो यनुष्पतिरित्यवगमाूरवत्रापि बृहस्पतिरिति सर एवक्पैतिरुक्त इत्यथः । उत्तरवाक्ये ब्रह्मशब्दस्य यनुर्विषयत्वं संदिग्धमित्याशशङ्कय संदिग्धे तु वाक्यशेषादिति न्याये- नाऽऽह । अन्त इति । वाक्यदोषे प्राणस्य सामात्मत्वोक्तेरुपक्रमेऽपि तस्य यज॒रादि- हपता विवक्षिता सामान्यवचनेन विदोषपेक्षिणोपक्रमो वाक्यस्य निगमनवदोनेति न्यायादिर्थः । किं चगादिदाब्दानां श्रुतिप्वेवं क्रमदटवृहतीह्मशब्दाम्यामृग्यजुष- यर््रहणमित्याह । ऋगिति । अतो वृहस्पतिक्रक्पतिर््हमणस्पतियनुप्पतिरिति भाती- त्याह । इति प्रतीयत इति ॥ ३००॥ सेति वाचोऽभिधानं स्यादमः प्राणाभिधा तथा ॥ सामोभयं सम॒दितं गुणपाधान्यरूपतः ॥ ३०१ ॥ एकाथ॑टृत्तिता यस्माततेनेकवचनं कृतम्‌ ॥ दब्दयोः सामयोस्तस्मात्राणः सामाभिधीयते ॥ ३०२ ॥ .. ^ एष उ एव सामेल्यत्र सामपदं व्याच । सेतीति । केन मे पौँस्ानीत्यादिश्रल - न्राद्ाक्प्ाणवाचकौ प्तामदहाव्दारित्यथः । तथाऽपि कस्य परमस्तमामशव्दवाच्यत्वं तदाह । सामेति । वाक्च प्राणश्वोभयं मितं स्मस्तपामशाब्दवाच्यमतो वागु पनः प्राणः पामशब्दितो न प्रिद्धं प्तामेलयथेः । तयोः सामत्वे कथं सामेयेकवचन- पथमेदादि्याशङ्कय वाक्प्राणयोगणप्रधानत्वमेकवचनकरणे कारणमित्याह । गुणेति । तयोगुणपरभानत्वद्रयोः सामशब्दयोरेकम्मनप्राणे वागुपसरमने यतो वृक्तिमावोऽतः कृत- ॥ तेन वागुपप्तजनः प्राणः समस्तस्रामदाब्दाथं इयथः ॥ ३०१ ॥ ०९ || इतरस्यापि सामत्वं पाणनिवेत्यंतो पतम्‌ ॥ भाण एव ततः साम युक्तो बागुपसजेनः ॥ ३०२ ॥ नत गीतिषु पामाख्येतिन्यायाद्विशिष्टा कानिद्रीतिः सामेत्युच्यते प्रगीते हि मन््रवाक्ये पमशब्दो वद्धेरिष्यतेऽतो वागुपसर्जनस्य प्राणस्य सामत्वायोगात््मिदधस्येव साम्न तिचा ८५७३५. तत्साक्नः पामत्वमित्यस्याथमाह । इतरस्येति | ननु समशब्दस्य पाथीत्मकमथंद्वयमक्तं न चैकस्य शाढ्दम्य सति संभवेऽनेकारभतं न्यायमत आर । ४१० सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवार्तिकम्‌ [ प्रथमाध्याये- प्राण इति । प्रसिद्धसस्नः सामत्वस्य प्राणाधीनत्वं ततःशब्दाथः । सामशब्दस्य परस्यार्थे मेदामावाद्न्तरस्य गौणत्वान्मश्चादिशब्देषु गोणमुख्यार्थमेदस्य दृषटत्वा्नात किचिदवद्यमिति भावः ॥ ३०३ ॥ निःशेषभूतसाम्याद्रा साम प्राणोऽभिधीयते ॥ परल्यगज्गानहैतुत्वात्तजस्याऽऽनन्त्यमुच्यते ॥ २०४ ॥ यदरवेल्यादिवाक्यतात्पर्यमाह । निःशेषेति । सर्वसमत्वेन प्राणस्याऽऽनन्तयम- युक्तं सत्यं ज्ञानमनन्तमि्ादि श्रुतेतर्णोऽनन्तत्वाबहि द्रयोरानन्त्यं मुख्यमि्ार- कयाऽऽह । प्रत्यगिति । अन्ञानजस्य प्राणस्याऽऽनन्त्यमपेक्षिकं धर्िवदधर्मस्यापि तजत्वा्तननानुपपत्िरित्यथः ॥ ३०४ ॥ अतिमृक््मशरीरा हि पृत्तिका ्रषिरुच्यते ॥ पत्तिकादिश्षरीरेण सपः पराणस्तदाश्रयात्‌ ॥ ३०५॥ एषिशन्दाथोक्तिपु॑कमुततरवाक्येः सह ॒प्रुषिवास्यस्माथमाह । अतिमू्मेति । तस्य कालविदोपे रोकप्रसिद्धर्थो हिशब्दः । कथं तस्य तत्तदेहममत्वं तदाह । तदा- श्रयादिति । तत्र तत्र समाप्यवृत्तेरिति यावत्‌ ॥ ३०९ ॥ पक्षकेभविराददेहैः समः प्राणो यथोदितः ॥ तथा हैरण्यगर्भेण लिङ्गात्मा सम एव तु ॥ ३०६ ॥ समो महाकेनेत्यादिवाक्यत्रयार्थं दृष्टान्तत्वनानुवदति । पक्षकेति । उदितः प्राणो महकादिदेहैः समो यथेति योजना । समोऽनेन सर्वेणेत्यर्थ दार्टान्तिकमाह । तयेति । पराणो नाम सूत्रात्मा तस्य तेनैव पताम्यं कथमित्याशङ्कय विशेषमाह । लिङ्गात्मेति । करियाशक्तिमतो ज्ञानहक्तिमता साम्यमिति भावः ॥ ३०१ ॥ वागवात्मनि समाप्तत्वात्करणानामकेषतः ॥ स्ेदेहसमत्वं स्यात्माणिकर्मानुरुपतः ॥ १०७ ॥ समोऽनेन सर्वणे्यस्यारथान्तरमाह । वाय्वात्मनीति । प्राणिकृतकमंनुपारेण पः परिच्छिन्नस्य प्राणस्य तत्तत्परिच्छेदकपरमष्टिन्यटिसिमस्तदेहसमत्वं समोऽनेन पेण च्यते न च करणग्रामस्येव प्राणिकर्मणा देहपरिच्छेदो न प्राणस्येति वाच्यं सर्वषां कट णानां प्राणे प्तमापतेरितरकरणम्रामाभावादित्यरथः ॥ ३०७ ॥ पतिपराणिपरिच्छेदो बानकर्मानुरोषतः ॥ धमाधर्मानपेकषः सन्नानन्तयेनावतिषुते ॥ १०८ ॥ प्ाणिकर्ममात्रं प्राणस्य सर्ैदेहपरिच्छेदे न हेतर्यथाकर् यथाशरुतमितिभतेाम स्यापि हेतुत्वादितयाशङ्काङ्गी करोति । प्रतिपाणीति । शिज्गात्मनो यवाद _-------- ~~~ --~ - ---* ~~~ -~ ~ ६ ब्राह्मणम्‌ ] आनन्दगिरिङरतश्ाज्पकाशिकाख्यटीकासंवरितम्‌। ४११ देहं परिच्करेदवदपरिच्छेदस्यापि करमकायत्वान्नास्य किंचिदपि स्वाभाविकं रूपमस्वी- त्याशाङ्कयाऽऽह । धर्मेति । अपिक्षिकमानन्त्यमस्य यावद्रन्यभावीत्यर्थः ॥ ३०८ ॥ सान्न आभरोति सायुस्येकात्म्यं प्राणङूपताम्‌ ॥ समानलोकताऽनेन सालोक्यमिति शम्यते ॥ ३०९ ॥ अश्रुत इत्यादिफलोक्ति व्याचष्टे । सान्न इति । सायुज्यशब्दाथमाह । एेकारम्य- पिति । प्रिद्धपरामतादात्म्यं व्यावतैयितुमेकातम्यमाचष्टे । प्राणरूपतामिति । सलो- । समानेति । अनेन प्राणेन सूत्रात्मना सरैत्य्ः । परार्टिसहितं पारक्यं सायुज्यं चेत्येतत्फलमुपासको ठमते ॥ ३०९ ॥ विकल्पासं ्रवाद्वि्ानश्रतेऽतः फलद्रयम्‌ ॥ वैचित्याद्धावनादेवा तरिविधं फलमुच्यते ॥ ३१० ॥ एकूपाऽप्युपास्तिः शास्रप्रामाण्यात्फलत्रयहेतुर्विकल्पस्याश्रुतत्वादिति श्ङ्खते । विकल्पेति। एकीकृत्य सार्टिमालोक्ये यथाश्रुति फलद्रयमित्युक्तम्‌ । अिविधफटं ध्याना- दितारतम्यादेव न तस्मादेकूपादिति स्वपक्षं वदन्वादव्देन शङ्कामपनुदति । वैचि- त्यादिति ॥ ३१० ॥ भूयोरपीयःफत्वं चेसुल्यसाधनयोनं तत्‌ ॥ योगैश्व्यात्समा सिद्धिः कालादेरीश्वराद्तः ॥ ३११ ॥ तदेव स्फुटयितुमादौ शङ्कामनुवदति । भूय इति) ज्ञानकमेणी गृहीत्वा द्विवचनम्‌ । तत्निराकरणं प्रतिजानीते । न तदिति । तत्र हेतुः । योगेति । योगो ज्ञानकमणी तदै - धयंमतिशय ईश्वरः कालादिः सूत्रात्मा कारस्याऽऽदिरिति वा कालश्वाप्तावादिश्चेति वा तदधीनात्स्मातुल्यं फं तेन सायुज्यं ज्ञानकर्मोत्कषांत्सालोक्यमधमन्नानकरमम्यां मा्टि- म्यमाभ्यामतो हेतुवेचिव्यात्फल्यैचित्यमियर्थः ॥ २११ ॥ एकमेव जगद्वीजमीशाभिप्रायहेतुतः ॥ भूरिनानाप्रभेदेन प्रलयात्मं व्यवतिष्ठते ॥ ३१२ ॥ अद्वैतिमते नैतधुक्तं वस्तुतो हित्वादिमेदामावादित्ाशङ्कयाऽऽह । एकमिति । यदि जगत्कारणमनाद्यनिर्वाच्यमव्याङृतादिशब्दितमेकं तथाऽपि तदीशस्य तसिन्न- मपरायश्विदामाससदनुारेण बहुविधरेतुभदेन नानाषिधफलमेदेन च प्रतिजीवं भात्यतो वतो वरत्वभेदेऽपि कसितभेदाददवैतवादे ऽपि हेतुवैचिव्यादििदधिरिर्षः ॥ ३१२ ॥ कुयान्मेरावणुभियमणौ मेरुधियं तथा ॥ सवेग्रापरतिषात्येब प्रत्यगङ्गो महेश्वरः ॥ ३१३ ॥ परयगज्ञानं खामासमपि कथमविद्यमानमेदमावेदयेदित्याशङ्क याऽऽह । कुयांदिति । पवमानघटनपदीयस्तेन प्रतिद्धं मायादाब्ितमन्नान , तस्य साभापस्य न कचिद्पि ४१२ सुरेश्राचार्यङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रथमाध्याये प्रतिहतिरिलर्भः । अज्ञानसुपसर्जनीकृत्य चिदातमप्राधान्येन निरदैशसखदस्वातन्ब्यज्ञापना- ्मियर्थः ॥ ३१३ ॥ जख - ्वग््त; । शारननछगक शम्‌ छः > अतच्श्॒स्य तमसो रज्ज्वज्ञानोरगादिवत्‌ ॥ अष्टावस्थापरभेदेन मिथ्यान्नानं प्रजायते ॥ ३१४ ॥ केचित्त द्वैतस्य नाज्ञानजत्वं पिण्डो जातिर्वराटूसूतरं दैवमम्याकृतमन्तयमी साक्षीय- ्टावस्थस्य तस्य वस्तुत्वादित्याहुसतान्प्रत्याह । अतच््वेति । रज्ज्वज्ञानादरजंगादिभ्रम- वदातमाज्ञस्य खाज्ञानादुक्ताष्टावस्थामेदेन भ्रान्तिमवति यत्र चान्यदिव स्यादित्यादिुते सजगदज्ञानजमेतेतल्थः ॥ ३१४ ॥ प्रत्यगङ्गानविध्वस्ता रज्ज्वज्षानहताविव ॥ तत्छल्पितनि्टसिः स्यादएटावस्थस्य बोधतः ॥ ३१५ ॥ तत्र मानान्तरमाह । प्रत्यगिति । सतति रञ्ञवज्ञाने सरपीदि कर्प्यते रऽजरेवेति ज्ञानात्तदन्ञानध्वस्तो तज्रमपादिभ्वसि्टा तथा प्रत्यगज्ञाने सत्यष्टावस्थं जगत्कलप्यत तचचन्ञानात्तदज्ञानध्वस्तौ तदपि ध्व॑सते नहि ध्वस्तावि्यो मुक्तो द्वैतं परयत्यनिरमोक्षाप. तादतोऽन्वयत्यतिरेकाभ्यां नगदज्ञाननें तरिमतमज्ञानजं तदन्वयग्यतिरेकवत््वाद्रज्नुसषैः वदित्यनुमानादित्यथः ॥ ३१९ ॥ अनात्मवस्तु सकलं प्रत्यगङ्गानहेतुजम्‌ ॥ यथा तथात्तरत्रापि युक्तिभिश्वाभिधास्यते ॥ ३१६ ॥ क्रिच स्वमनात्मनातं प्रल्यगन्ञानजमिति संबन्धग्रन्े श्रुतियुक्तेम्यामुक्तं तदधेदमि त्यादावपि ताम्यामेव तद्रक््यत इत्याह । अनात्मति ॥ ३१६ ॥ आद्रात्रमेव चोद्वीथो भक्ति्वा काचिरिष्यताम्‌ ॥ परसिद्धरिति चेन्पेवमुद्रीथो हसेव तु ॥ ३१७ ॥ अद्वैतमतेऽपि हेनुवैनिव्यात्फलेनिव्यमृपपायैष उ वा उद्रीय इत्यत्र पूव॑पकषयि । ओदरात्रमिति । हन्तापुरानियत्रोद्रीथशब्दस्योद्रतरे करमणि प्रयक्त्वात्मसतावादिश्द वच मक्तिविदोषे रूेरितयाह । प्रसिद्धेरिति । उद्गीभो नाम सामावयवो क्तिवष नोद्रानमितयत्र नव्यदम्योमयत् संबन्धं मत्वा सिद्धान्तयति । पैवमिति। सामापिकारादिी भाप्ये परामशब्दितप्राणस्य प्रकृतत्वादिति हेतुरषिवक्षितः प च हिङ़ब्दाथेः ॥ २१७॥ उपसग उदित्येप स चा््॑न्तक्रियाभितः ॥ संयाज्य क्रिययाऽतस्तं व्याच शरुतिरञ्जसा ॥ २१८ ॥ कयमृद्ीयशब्दस्य प्राण वृत्तिम ताद्रूढया तस्य तसिनृद्धपरयोगा्ेनीमि योगाः वयवतृत्तप्रतीतेरित्याशङ्कय योगपक्षं खवीकर्तमूद्रीयदान्दावयवखहूपमाह । उपः ~ ~------ - ~“ ~ -~ -~ ~ १ ब्राह्मणम्‌ | आनन्दगिरिकृतशाज्ञपकारिकाख्यदीकासंनरितिम्‌। ४१३ इति । तस्योत्क्रषटक्रियावाचित्वमाह । स चेति । उच्छब्दस्य तद्वाचितवे फटितमाह । संयोज्येति । यस्मादयं क्रियावाची तस्मात्तमुपसगैवाच्यया क्रियया वाचकत्वेन योन- यित्वा क्रियाशक्तेमन्तं प्राणमुच्छब्देन श्रुतिः साक्षादाहेलयथः ॥ ३१८ ॥ उत्तव्धं विधृतं यस्मात्माणेन जगदित्वरम्‌ ॥ उत्माणोऽतः प्रसिद्धस्तु गुणादुद्रीथ उच्यते ॥ ३१९ ॥ कथं तस्य क्रियावाचिनोऽपि प्राणे वृत्तिरत आह । उत्तब्धमिति । नगतो धारयि- रपां सूचयति । इत्वरमिति । गत्वर नाशद्रीरमित्यथः । प्रमिद्धरुदरीथो भक्तिरित्यु- क्तम्‌ | तथाच रुदर्योगात्प्राबल्यात्कथमुद्रीथशब्दस्य योगात्पराणविषयतेत्यारङ्या ऽऽह । प्रसिद्धस्त्विति। उद्रीथशन्दितप्राणनिवैत्यतयोपचाराद्धक्तेसतत्तवसंभवे तत्रापि न शक्तिः कल्पनागोरवादित्यथः ॥ ३१९ ॥ अनया गीयते यस्माद्रीथा वाक्तेन भण्यते ॥ उच गीथा च तद्योगादुद्रीथ इति शब्य्ते ॥ ३२० ॥ प्राणस्योच्छव्दत्वेऽपिं गीथदाब्दत्वाभावात्कथमृद्रीथतेतयाराङ्कय गीथदाव्दार्थमाह । अनयेति । तथाऽपि कथं प्राणस्योद्रीधत्वं तदाह । उज्चेति । उच्च गीथा चत्युदरीथः प्राण उच्छब्दस्यार्थस्योत्तम्भकत्वस्य गीथाङाब्दाथस्य च वाचस्तम्मिनुपसर्मनसेन संब- म्वारिलर्थः ॥ ३२० ॥ । उद्राता नैमिषीयाणामयास्योपासनादभत्‌ ॥ अयास्यनामा सोऽगायद्राचा प्राणप्रधानया ॥ ३२१ ॥ उद्रीथदेवता प्राणो न वागादिरित्युक्ताथैदा्र्याथं तद्धापीत्यादि तस्य तात्पयैमाह । उद्वातेति । पूवेषां नेमिषारण्यवापिनां विश्वमुजामृषीणां सत्रे बहुयनमानके कर्मण्यु- हाता योऽमृत् चायास्यप्राणस्याऽऽत्मत्वेनोपाप्नात्तदरपस्तन्नामा संवृत्तः प्र वागुपपर्जनं ्ाणमुद्रीदेवतात्वेनेपित्य प्राणोपसर्जनमभूतया वाचेोद्रात्रं करम कृतवांसस्मादो्रात्रस्य राणो देवतत्येषोऽथो विचार्य निरधीथतेऽनन्तरवाक्येनेलर्ः ॥ ३२१ ॥ बहस्पत्यादिभिधमेरुपास्यानमनो भवेत्‌ ॥ भावनोत्करषतोऽतोऽयं विचारस्तं प्रतीष्यते ॥ ३२२ ॥ या काऽपि देवतेद्रा्रस्यास्तु किं विचारपरवेण तनिर्धारणेनेत्याशङ्कयाऽऽह । ब्ह- पलयादिभिरिति। यथोक्तगुणकं प्राणमुपा्योपास्यतिशयकृततदात्मत्वसाक्षात्कारात् भवतीति यतः शाखार्थोऽतस्तमुपास्यं प्राणं प्रति विचारः करियते शाखाथदाठ्याथमि- : ॥ ३२२ ॥ हृदयेनाभिसंबन्धारेवताऽत्र प्रजापतिः ॥ व्न्य 29... _--- ~~. ७५ ~ = ॥ 6 ४१४ सृरेशवरावायंडृतं इृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ प्रथमाध्याये विचारसतर्हि किंमूलः स्यादित्याशङ्कय तन्मूलं विप्रतिपत्तिमाह । हृदयेनेति । अत्रोद्रत्रे प्रनापतिरदेवताऽस्तु तस्य चनद्रात्मनो मनोद्वारा हृदयेन संबन्धाचन्द्रपा मनो भूत्वा हृदयं प्राविशदिति श्रतेरोदवात्रस्य चोक्तस्त्वं न उद्रायेति मनःसंबन्धोऽतः प्रना- पतिरदैवतेतयेकः पक्षः । पक्षान्तरमाह । उद्वीथेति । मनसतदधिष्ठितं चक्षस्तदाश्रयः सविता “आदित्यश्रु्ूत्वाऽक्षिणी प्राविशत्‌” इतिभरुतेरसि चोद्रात्रस्य तत्र पब नस्त्वं न उद्वायतयुक्तेसतस्मादिह यज्ञे वितेवोद्रीथदेवतेलयथैः । यद्वा यथाश्रुतोऽथो ्रहमादित्ययो्ुदधिसंबन्धात्त्राधिदेवतात्वाद्धियो यो नः प्रचोदयादिति च श्ुतेरदरानस्य च टद्यपंबन्धादह्दयस्य तदनुपपत्तेरिति मनःश्रितश्नन्द्माश्चन्द्रमा मनपो जात इति श्रुतेरिति कल्पान्तरम्‌ । यद्वा सवितुमनःसंबन्धस्यान्नाभिकारे वक्ष्यमाणत्वादेकस्यैव प्- स्योपन्याप्तः ॥ ३२३ ॥ वागीश्वरत्वादिन्द्रो वा यदि वा वभदेवता ॥ पद्वाक्यस्वरस्थाननादादिविषयाऽपि वा ॥ २२४ ॥ विप्रतिपत्यन्तरमाह । वागीश्वरत्वादिति । बरस्येन््रो देवता वाक्च ॒तनिर्व्या तेनेन्द्रस्य बद्रारा वाङ्नियन्तृत्वादुद्रानस्य च वागात्मत्वात्तत्रेन्द्रो देवतेत्यथः । वणर बन्धादुद्वानस्य तदमिमानिनी वा देवते द्रीथदेवतेत्याह । यदि वेति । पदाद्यमिमानिनी देवता तथोद्रानस्य पदादिबन्धादिति विप्रतिपत्यन्तराण्याह । पदेति । उदात्तारिः स्रः स्थानं कण्ठादि नादो ध्वनिः । आदिपदेन पूक्तप्रकरणकाण्डादिग्रहः प्रयब्रशच तेन गृहीतः ॥ ३२४ ॥ एवं विपरतिषन्ेषु नानावादिषु निधितः ॥ प्राणप्रधानया वाचा शयास्योऽगायदित्यतः ॥ ब्रह्मदच्तशकारोचैः श्षपथं वादिनः भरति ॥ ३२५ ॥ विप्रतिपसीरपसंहत्य तनिमित्ते विचारे निर्णयप्रकारमाह । एवमिति । ब्रह्मदत्त नाम कश्चिरपियैसिन्करमण्ुद्राताऽऽपीत्त्राऽ ऽतेषु दिदृक्षया प्रतिजिमृक्षया वा कहु वादिषु दर्शितरीप्या विरुद्धं प्रतिपन्नेषु तसृ प्राणोपसर्मनया वाचा पूर्वेषां प्त्रिणपु- दाता कृतवानोद्रा्रमिति यतः प॒ निश्चितवानतो वादिनो विप्रतिपन्ना्प्रति पर्वोदरातासाः सतेनाऽऽदाय ्मायामेव शपथं चकार शपथक्रियया च वागुपपर्मनः प्राणो देको नम्यति सर्माधितवानित्यथः । पूर्ेद्वातुरासतवप्रसि्यर्थो हिशब्दः । उदैरिति शपथ स्प्टतोच्यते ॥ ३२९ ॥ यदितोऽनपधानाया वाचो न्येन केनचित्‌ ॥ देवान्तरेण सोऽगायदयास्यः भराणविग्रहः ॥ ३२६ ॥ = भन्न पवित्री ६ ब्रह्मणम्‌ ] आनन्द गिरिकृतशास्रपकाशिकाख्यटीकासंवलितम्‌। ४१५ दिना देवतान्तरेण प्राणोपास्त्या तत्करतुन्यायाततद्रूतः पूवद्वातोदगायश्ेत्तदा वागुपसर्जनः प्राण उद्रीथदेवतेति मिथ्यावादिनो मे मूधोनमयं सोमो विपातयत्वित्यथैः । खाम्युषगम- ददतायोतको हिशब्दः ॥ ६२१ ॥ सव॑ममाणभूतोऽभृदद्राता सत्रिणां पुरा ॥ विसंवादस्त्वभूततेषागुदिदयाद्रीथदेवताम्‌ ॥ ३२७ ॥ ननु क्रिमित्ययास्यः साक्षी क्रियते कस्यचिदन्यस्येवात्न साक्षीकारणं किं न स्यादत आह । सर्वेति । पूर्वस्मिन्काले ये सत्रिणो नैमिषीया विश्वसृनसतेषां सत्रे योऽमृदुद्राता प विद्रदग्रणीः सरवेषामाप्त्वादत्र साक्षी कृत इत्यथः । तथाऽपि कथं ब्रह्मदत्तस्य शप- धपरपक्तिरि्याशङ्कयोक्तं प्रसङ्गं स्मारयति । विसंवाद स्त्विति । बह्मदत्तोद्रातृके यज्ञ समागतानामृषीणामृद्रीथदेवतानिश्चयाभावात्तामुदिरश्योक्तरीत्या विप्रतिपत्तिरापीत्तत्राऽ5- पप्रामाण्यं मत्वा ब्रह्मदत्तः शपथद्वरिष्टदेवतां निरधारयदिलयथः ॥ ३२७ ॥ उद्वाता नमिपीयाणां मदभ्युपगताद्यदि ॥ प्ाणवाग्द्रयतोऽन्येन देवेनासौ प्रयत्नवान्‌ ॥ ३२८ ॥ उद गायत्तदा सोमो भक्ष्यमाणः हिरो पम ॥ मिथ्याभिवादिनः साप्नाद्विपातयतु सत्वरः ॥ ३२९ ॥ यदितोऽनप्रधानाया वाचो हीत्यत्रोक्तमनूद्य यदितोऽयास्य इत्यादिश्रुत्यक्षराणि योज यति । उद्रातेति । पूरवोद्रातुरपरीक्षकत्वं वारयति । प्रय्रवानिति । परक्षादिति प्रतक्ष यथा भवतां तथेति यावत्‌ । मिथ्याभिवादिनः स्तापराधस्य ते कालान्तरे मूषी पति- प्यति तत्कथमस्माकं यथायथं गच्छतां प्रलक्षयोग्यमित्याशङ्कयाऽऽह । सत्वर शति ॥ ३२८ ॥ ३२९ ॥ शरुतिः समथयामास वाचेति शपथक्रियाम्‌ ॥ शपथस्यापि मानत्वमस्मादेव तु कारणात्‌ ॥ २३३० ॥ आल्यायिकाथंस्यैव वाचेत्यादिनोक्तेः पोनस्क्त्यमित्याशङ्कयाऽऽह । श्रुतिरिति । पाुपपरननः प्राणो देवतोद्रीथस्येलयत्र या शपथक्रिया कृता तां वाचेत्यादिश्रुतिरर्थवाद- वद्वुत्थाय समर्धितवती स्वमुखेनेति न पौनरुक््यमिय्थः । ननु शपथस्य स्वयमेव भतान शरुतेरपक्षा नहि मानं मानान्तरमपेक्षते तत्राऽऽह । श्षपथस्येति । तस्य हि | वेदमृत्वादेव मानत्वं स्थितं हि “भरस्य शब्दमुलत्वादशब्दम- नपे यात्‌ [न° पू० १।६। १] इत्यत्र “अपि वा कर्वतामान्यात्ममाणमनुमानं ५ न° मू० १।३। २] इति तिदधान स्मृतीनां तन्मूलकत्वेन मानत्वं स्थितं च 'ुमानव्यवस्थानात्तत्संयुक्तं प्रमाणं स्यात्‌" [न° पु° १।६३। १९] इत्यत्र “अपि ४१६ सुरेश्वराचायङृतं इहदारण्यकोपनिषद्भाष्यवार्तिकम्‌ [ प्थबाध्याये- शिष्टाचारस्यापि तन्मुरत्वेन प्रामाण्यमतो युक्ता शपथस्यापि द्वयोरन्यतरस्य स्थम ्थनार्थ श्रत्यपेसेत्यथैः ॥ ३१० ॥ वाचः प्राणस्य च॑ यत उद्रीये व्यापृतिः स्फटा ॥ प्राधान्येन तदन्येषां न तथा रक्ष्यते सदा ॥ ३३१ ॥ वागुपसर्जनः प्राणो देवतेत्येतन्न केवलं शापथाध्यं योक्तिकं वेत्याह । वाच इति । अतो वागुपसजेनः प्राणो देवतोद्रानस्येति रोषः । सदेत्यस्य व्यापृतिरित्यनेन संबन्धः । ननु रसनमनसोरपि स्फुटा तत्र म्याएतिरिति चेन्नेत्याह । प्राधान्येनेति । वागादेरन्येषा रस्ननादीनां वागाद्युपस्तजनत्वेन व्यापारेऽपि न वागादिवदुद्राने खप्रधानतरेन ग्याप्रति- राश्षयते तस्मादयुक्तं वागुपसजेनप्राणस्येवोद्रीथदेवतात्वमित्थः ॥ ३३१ ॥ आकृत्यथाभिसंबन्धादभिधानस्य न श्रुतेः ॥ ब्रह्मदत्तामिसंबन्धादनित्यतवं प्रसज्यते ॥ ३२३२ ॥ नन्‌ ब्रहमदत्तादेः शरीरित्ेनास्मदादिवदनित्यत्वात्तद्विषयवेदवाक्यस्य रोक्रिकवाक्य- वद्‌नित्यतया सपिक्षतवनाप्रामाप्यादोत्पत्तिकमूत्रविरोध : स्यादित्याशङ्कयाऽऽकृत्यधि- करणन्यायेना ऽऽह । आदरृतीति । “आकृतिस्तु क्रियार्थत्वात्‌" [° प्न०° १ । ३। ३३] इत्यत्र इयेनादिङाव्दानामाकृतिवाचित्वं समथितम्‌ । य॑दाहृः श्येनचितं चिन्वीतेति चयनमाकरतो संभवति यदाकृत्यथः इयेनराव्द इत्यथः । उक्तं च तत्र टकायां पारि. शेप्याच्छयेनमिव नितमश्रिम्थलं चयनेन भावयेदिति वाक्याथैः । ततश्च यया कयानि- च्छचेनव्यक्त्या मदृराम्यामनेशचेतुमशक्यत्वात्सवव्यक्तिप्रादश्यासंमवादतीतानागतव्यक्ति- सादर्यानुपपत्तेश्च श्येनाकरृतिपादश्यसंपत्तिसंभवादाकृतिः शब्दाथं इति निश्चीयत इति तथेहापि ब्रह्मदत्तारिपदम्याऽऽकृतिवाचित्वाद्यक्तिवाचकत्वकृतमनिलयत्वं न वेद्रस्येति कयमोत्पत्तिकमृत्रविरोध इत्यथः ॥ ३३२ ॥ उद्रीयद्‌वनामतरं परीक्ष्याथाधृना श्रुतिः ॥ स्वादिपर्माभिसंवन्धं भचक्राम प्रभाषितुम्‌ ॥ ३२३ ॥ वयार्यानार्यायिकराथमनृव्र तस्य हैतम्येत्यादिवाक्यत्रयतात्पर्यमाह । उद्रीथति । ओद्ात्स्य कर्मणो वागुपसर्जनः प्राणो देवता तम्याः स्वमुवरणपरतिष्ठागुणविधानाधषु- तरं कण्डिकात्रयमित्ययः ॥ ३३३ ॥ याजमानमिदं ब्ञानं स्वरादेः पाग्यत्समीरितम्‌ ॥ पञ्चमायुक्तिटघ्याऽस्य दचेकवाक्यत्वहेतुतः ॥ २३४ ॥ अयाम्यादिगृणत्ञानवदिदममि खादिज्ञानं याजमानमित्यङ्कं निरपितुं िभनत । याजमानमिति । स्वमुवणप्रतिष्ठागृणेक्तः पूर्व यदयाम्यादिगृणकप्राणोपाप्तनमृक्तं तः १क.ग.नु। २. यथाऽहुः | ९ बरहमणम्‌ ] आनन्दगिरिङृतशा्मकारिकार्यटीकासंबरितिम्‌ । ४१७ जमानगामिफरुकमुद्ातु्यनमानेन कीतत्वादतों वथनामवे याजमानमेवोत्सगतो यथोक्तं ज्ञानमिय्थः । तेग्ैव हेत्वन्तरमाह । पथमेति । पश्चमाध्यायादौ बाह्मणे केन यजमानो मत्योराधिमतिमुच्यत इत्याथ्ुक्तयाजमानज्ञानेनास्य ज्ञानस्य ते ह वाचमूचुरित्यादिकत- म्रापि वाग्वे यज्ञस्य ॒होतित्यादिना वागादिश्रुतेरेकवाक्यत्वषट्टेः पाञ्चमिकन्ञानवत्तातीय- मपीदं याजमानमेवेलथः । पञ्चमोक्तञ्ञानस्य याजमानत्वे समप्रतिपततयर्यो हिाब्दः ॥ ३३४ ॥ स्वसुबणेमतिष्ठाधीरुद्रातुरिति गम्यते ॥ ऋतिवद्नामाभिसंबन्धाम्र त्वसो यजमानगा ॥ ३३५ ॥ तरि स्वादिज्ञानमपि पाञ्चमिकयानमानन्ञानैकवाक्यत्वात्तथेवेत्याशङ्कथाऽऽह । स्वसु- वर्णेति । तत्र हेतुमाह । ऋत्विगिति । तस्मादात्विज्यं करिष्यन्निति गणत्रयस्योदरात्र- कर्म्तबन्धृष्टेरित्यथः । ऋतिविगतमपि यथा पूर्वोक्तं ज्ञानं याजमानं तथेदमपील्याश- ङया ऽऽह । न त्विति । खवादिधीनं यजमानगामिफटा मानाभावादित्यथः ॥ ३६९ ॥ एष एवंविवुद्रातेत्यमुतो लिङ्गतो भवेत्‌ ॥ उद्वातुरपि विद्नानं द्टा्थ॑त्वा्च कारणात्‌ ॥ ३३६ ॥ उद्भातुरपि परकमीणि प्रविष्टस्य स्वादिज्ञानित्वे नास्ति मानमित्यादाङ्कयाऽऽह । एष इति । तस्य सदपि ज्ञानमफलमित्याशङ्याऽऽह । दृष्टार्थत्वादिति । परकर्मस्स्यापि प्लवन्ज्ञानं वचनादेष्टव्यम्‌ । ख्वादिज्ञानवतश्च तत्फले धनादिखाभेऽध्यक्षे तन्निरासायो- दित्यथः ॥ २३६१ ॥ कजोभ्रितं स्वं विद्गेयं माधु्यादीह सामनि ॥ यतस्तद्धनवत्तस्मात्स्वरार्थं यतनमाचरेत्‌ ॥ ३३७ ॥ विज्ञानं विभज्य साम्नः स्वमित्यस्यार्थमाह । कञचिति । उद्वातृकण्ठनिष्ठमाधुयं- ह प्राणे सरामदाग्दिते खं मूषणं ज्ञेयमिति योजना । माधुयादीत्यादिशब्दो व्यक्तिमे- भिप्रायः । तस्मादास्विज्यमित्यदिर्थमाह । यत इति । तत्साम सोसयेपितं धनवदू- तमृद्धिमयतो लक्ष्यतेऽतो वाङ्निष्ठसरा्थं दन्तधावनादि कार्यमित्यथेः ॥ ३६७ ॥ १ धनवन्तं यथा यत्नादिषक्षन्तीह संघशः ॥ तथा यत्नात्समीक्षन्ते स्वरसंपत्समन्वितम्‌ ॥ ३३८ ॥ अयो यस्येत्यादि दृष्टान्तत्वेन व्याचष्टे! धनवन्तमिति । यत्नसत्परत्वम्‌। इहशब्दो पकहारदशाविषयः । तस्मादित्यादि दार्टान्तिकं व्याकरोति । तथेति । अथोशब्दो पाथः । तस्माच्छब्वस्तथायः ॥ ३२८ ॥ ~~ ------=*- ~ १ द्ध. सर्वशः । ५ ३ ४१८ सुरेशवराचार्यृतं दृहदारण्यकोपनिषद्धाष्ययातिकम्‌ | प्रथमाध्ययि- बाहवित्तेन संषन्धयुक्त्वाऽथान्तर्धनात्मना ॥ संबन्धं वकुकामेयं प्रचक्रामोलतरा शरुतिः ॥ ३१९ ॥ नस्य हैतस्य साम्नो यः सुवर्णमित्यादि वृत्तानुवादपूरवकं तात्पर्येण बधाति। बाद्ेति। अथदाब्दोऽप्यर्थस्तृतीयासंबन्धी ॥ २३९ ॥ बाह्मोऽस्य पः सौस्वर्यं साव्यं त्वान्तरं धनम्‌ ॥ तदन्तरतमोऽनस्य परतिषएठागुण उच्यते ॥ ३४० ॥ रि तद्भाह्यं धने तदाह । बाह्यो स्येति। किं तरि तदान्तरं तदाह । सौवण्य॑मिति। कण्ठनिष्ठं माधुर्यं बाह्यं॑धनं क्षणिकं वर्णज्ञानपुवकं॒तदुश्ारणमान्तरं सीखवरयभ्य ध्वनिगतत्वाद्राष्यत्वं सव्यस्य वर्णम्यत्वादान्तरत्वमिति भेदः । प्रतिष्ठागुणस्य ताभ्यां विरोषमाह । वदन्तरतम इति । ताम्यामन्तरङं प्राणस्य प्रतिष्ठागुणः सर चोच्यतेऽनम्ये- त्यादिनेत्यर्थः ॥ ३४० ॥ निहागृलीयकादीनि शष्ठ स्थानानि बागिह ॥ गानपरतिष्ठाहेतुन्वाद्धीति हेतुवचस्वथा ॥ २४१ ॥ तस्य वै वगेवेत्यत्र वागिलस्यार्थमाह । जिति । तेषां वणस्यानल्प्रमिर्था हिशब्दः । आदिपदाडुरःशिरःकण्ठद्न्तोष्ठना्षिकातालूनि, गृह्यन्ते । इहेति प्करृतवाः क्योक्तिः । तेषामादाने हेतुमाह । गानेति । उक्तहेतममथनाथवानि हीत्यादिवाक्यमि- त्याह । हीतीति । वक्यप्रांक्तस्थानानां प्राणप्रतिष्ठाहेवुतानुखरिण गीतिभावमापाच- मानय तस्यो क्तश्यानप्रतिषठत्वप्रमि द्हूपहेतृक्तिवाचीत्यादिवाक्यमतोऽम्य वाक्प्रतिष्ठे- त्यथः ॥ १४१ ॥ अश्नपरतिष्ुमागानमेक आहूर्मिपधितः ॥ अनिपेधाटूयोरेका प्रतिप्रेहावसीयताम्‌ ॥ २४२ ॥ अन्न इ्यायेकीयमतोक्तेरर्यमाह । अन्नेति । का तहि प्रतिष्ठाऽस्य युक्तानि ्रतिषठद्वयमेकस्येति नश्राऽऽह । अमिपेधादिति । इहेति प्राणोक्तिः ॥ ३४२ ॥ अभ्नस्य परिणामेऽनः स्थितो गीतित्वमति हि ॥ अंनपरतिषटठा देहोऽतः भत्येह परतिपाग्ते ॥ २४३ ॥ ननु ब्रष्यायन्न प्राणस्य न प्रतिष्ठा नहि तत्पतिष्ठः स दृश्यते तश्राऽऽह । अमस्यति। अन्नमशितमित्यादिश्रोतक्रमेणा्नविकारो देहसतघ्र स्थितः प्राणो गीनित्वं यतो गच्छ त्यतः ष प्राणप्रतिषठोच्यते प्षान्तरोक्तिश्रूयेत्ययः ॥ ३४३ ॥ उपासनं षिकस्पेन बागमाख्यपतिष्ठ्योः ॥ __ _ बाक्मतिषठमुपासीत यदि षाऽश्मतिष्ठितम्‌ ॥ १४४ ॥ ~ - -- ~~~ ~ ~ क == म न क. ्य॑वा'।२कं.ग. अग्रप्र। ल, अन प्रण। ३ ब्राह्मणम्‌ 1 आनन्दगिरिरृतशाङ्लपकारिकाण्यटीकासंबरितम्‌ । ४१९ प्रतिष्ठाक्तिफलमाह । उपासनपिति। विकल्पमेव विहादयति । बागिति ॥ २४४॥ यद्थमतियनरेन पहिमाऽनस्य कीतितः ॥ अभ्यारोहनपः सोऽथ प्राप्रावसर उच्यते ।॥ २४५ ॥ - ~ अथातः परवमानानामिलयादिवाक्यस्य प्रसङ्गं करोति । यदर्थमिति । यस्य प्राणो- पातनस्य शेषिणः शेषत्वेन जपविध्यर्थमनेकगुणतत्फलोक्तिदवारा प्राणस्य ध्यानाख्यो महिमोक्तः सोऽम्यारोहनामा तच्छेषो जपोऽनन्तरमन्थेनोच्यत इयर्थः । त्राश्द- मादाय व्याकरोति । अथेति ॥ ३४९ ॥ यथोक्त्ञानैवत्तायामिदं क्म विधित्स्यते ॥ का्स्येन तस्य चोक्तत्वादतस्वदमिधीयते ॥ ३४६ ॥ अत शरन्दाथमाह । यथोक्तेति ॥ ४६ ॥ एवं विद्रत्पयोज्यत्वादत एव न सूत्रितम्‌ ॥ नित्यकर्मेव सूत्रेषु तेन विद्रत्मयोञ्यता ॥ २४७ ॥ ननु मखरजपस्य न कमत्वं तत्सूत्रयद्धिर्बोधायनादिभिरस्यामूतरित्वातत्राऽऽह । एवमिति । पूर्वीक्तप्रकारेण प्राणविज्ञानवता जपकमंणोऽनुष्ेयत्वमेवातःशब्देन परामू- र्यते । जपकर्मणोऽपि नित्यत्वमाशङ्कयाऽऽह । तेनेति । येन विद्रत्मयोज्यता तेन तस्यानित्यतेति यावत्‌ ॥ ३४७ ॥ उद्रीथलिङ्कसंयोगाद्रानमात्रेऽस्य शक्तितः ॥ नियमोऽस्येवकारेण पवमानेषु कथ्यते ॥ ३४८ ॥ पवमानानामेवेत्यस्याथमाह । उद्रीयेति । उद्रीथेनात्ययाम त्वं न उद्रायेति च प्रक- रणादुद्रीथेन जपकर्मेणः संबन्धलिद्खादस्य गानमात्रकाले प्रसक्तेः प्वमानकाले नियमो$- वधियत इत्यथः ॥ ३४८ ॥ ततोऽपि काटसंकोचं स वा इत्यादिनाऽबदत्‌ ॥ प्रस्तोता परस्तुयाद्यत्र तदेतानि जपेदिति ॥ ३४९ ॥ स वे सस्वि्यादिवुक्यतात्पर्ममाह । ततोऽपीति । कालसंकोवमेव कफोरयति । पस्तोतेति ॥ २४९ ॥ एतानीति च निरदेशषायनजषीत्यवगम्यते ॥ ्रुतावेव च शएत्वात्स्वरः श्चातपथो जपे ॥ ३५५. ॥ यतुमेश्रामामनियतपादाकषरत्वादसतो मा सद्गमयेलयारभ्यैको वा द्वौ वा मश्राविला- १ याऽह । एतानीति चेति । श्तेषां याजुषमश्रतवेमान्भेण सरेण वैमाषिकम्रन्पो- त # क. `नयलायेमि" । ग. 'नलामार्भमि* । > ग, विधास्यते । ३ जञ. स्फोटय" । ४२० सुरेशवराचार्यकृतं शृहदारण्यकोपनिषड्ाष्यवातिरम्र्‌ [ प्थमाध्यये- क्तेन माग्यमितयाराङ्कया ऽऽह । श्रुतािति । शातपथोत्पजनत्वात्तदीयो रक्षणग्रन्थोक्त- खरो म्रा प्रयोक्तव्यो न माश विवकितत्वाुश्ैः पान्नेतवादौ खरविवकषायां ततीः यादद्नादिह त्वेतानीति दितीयानिरदैशास माश्रखरो विवक्षितः । न च शुणमुरूयग्य- तिकमे तद्ैत्वानमुख्येन वेदसंयोगः" [न° भू० ६। ६ । ९] इति न्यायेन श्ातपथा- नामपि मच्ाणां तदीयस्वरामाो विनियोगस्यापि तत्रेव दृष्ठत्वेन वेषम्याहुणमुख्यव्यति- क्रमाधिकरणे त्वन्यत्रोत्पत्तिरन्यभ्न विनियोग इत्युत्पत्ति्विनियोगेन बाध्यते विनियोग. स्यानुष्ठापकत्वेन प्रषानत्वादुत्पततेखच्छेषत्वात्‌ । यथाऽऽहुः-- “गुणे खरूपतो धर्मः प्रपानद्वारतोऽपरः । यत्र स्यात्तप्र विज्ञेयं गुणघमेस्य बाधनम्‌" इति ॥ उक्तं च-प्रधानविधिनिबन्धनो गुणो गुणविधिनिबन्धे गुणं बाधतेः इति । तस्मा- द्राक्मणोत्पन्ना मश्रासतत्रेव विनियुज्यमानास्तदीयख्वरभाजो न मराश्रख्ररभाज इति भावः ॥ ३९० ॥ जपकमोभिधा चेयमभ्यारोह इतीष्यते ॥ योगिकी चाभिधा हेया क्रियायोगस्य संभवात्‌ ॥ ३५१ ॥ अम्यारोहमुपक्रम्य जपकमं विधीयमानं प्रकरमाननुगुणमित्ाशङ्कयाऽऽह । जपेति | अम्यारोहशब्दस्य न तत्र रूढिवृद्धप्रयोगाभावादित्याशङकयाऽऽह । यौगिकी चेति ॥ ३९१ ॥ हित्वाऽध्यात्मपरिच्छेदं दैवं बीजमतः परम्‌ ॥ अभ्यारोहत्यनेनातो छभ्यारोहो जेषः स्एृतः ॥ ३५२ ॥ क्रियायां जपकर्मणि योगस्य संभवमेव साधयति । हित्वेति । दैवरूपापत हैत माह । बीजमिति । अतोऽध्यात्मपरिच्छेदादिति यावत्‌ । अतःशष्दो योगसंमवपरा- मी । प्रक्मानुगुण्यं जपकर्मणो चोतयितुं हिशब्दः । ततो न स्केतिकीयममिषेति शेषः ॥ ६५२ ॥ तिरोहिताथसूपत्वान्मव्राणां न नृधीगतिः ॥ मरां स्वयमेवातो भ्याचर श्रुतिरञ्जसा ॥*३५१ ॥ स यदाहेत्यादिव्रह्मणतात्पयमाह । तिरोहितेति ॥ ३५१ ॥ परं पदायीन्न्याख्याय पथादाक्याथेम्रषीत्‌ ॥ फलं एशाचयोक्तस्येत्येष व्याख्याकयः श्रुतेः ॥ ३५४ ॥ हमे इटं पुनरत प्रलाह । परमिति । फठं तात्य ययाश्रुतं वा । इमः हि श्रोतं कममनतिक्रामन्तो व्यायतते ॥ १२९४ ॥ १ क. "स्तथैव । २ क. ग. अपस्ततः । १ ब्रा्षणम्‌ ] आमन्दगिरिृतक्षाङ्ञपकाशिकाख्यटीकासंबलितम्‌ । ४२१ यत्स्यात्स्वाभाषिकर ज्ञानं यश कमं स्वमाषभम्‌ ॥ ॥ तदषःपातहेतुत्यान्पत्रेऽसदिति भण्यते ॥ ३५५ ॥ अतोमा सद्रमयेत्यादिमण्रस्थासच्छब्दाथमाह । यत्स्यादिति ॥ ३५९ ॥ सहेवभाषरेतुत्वाच्छाद्लीये ह्ञानकर्मणी ॥ सत्पदेनाभिधीयेते मत्रेऽस्मिन्भाग्यथोदिते ॥ ३५६ ॥ तस्मिन्नेव मन्वे सच्छब्दाथमाह । सदिति। कमेकाण्डोक्तमग्निहोश्रादि कम ज्ञानमुषा वा इत्यादिनोक्तं ते शाख्रदृष्टे सतो देवत्वस्य हेतुत्वादत्र सच्छब्दिते इत्यथः ॥ २५६ ॥ असन्मृत्युस्तयोर्खेयः पु्वयोमेल्युरेतुतः ॥ अमृतं ृत्युघातित्वाच्छासीये ज्ञानकमेणी ॥ ३५७ ॥ ृत्युवा अपदिव्यस्या्थमाह । असदिति । तयोः शाखीयाशाश्जाययोमध्ये य तावदशास्रीये ज्ञानकर्मणी तयोः पूर्वोक्तयेर्मत्युहेतुत्वादप्रच्छन्दिताशाखीयकर्मादि मत्युरित्यथैः । सदमृतमित्यस्याथमाह । अमृतमिति । ताम्यां रि म्य॑त्वं हित्वा देव- लद्वारा पुमान्मुच्यतेऽतो युक्ता तयोरमृततेत्यथः ॥ ३५७ ॥ आसुरज्नानकमभ्यां मां व्युत्थाप्याथ तलितेः ॥ गमयाऽऽशरु ततो देवे शाद्लीये ब्ञानकमणी ॥ २५८ ॥ मृषयोमऽमृतं गमयेतिवाक्यायेक्तिरथमाह । आसुरेति । अथेत्यवधारणे देव- प्रतिबन्धकस्वामाविककर्मादिष्वस्तरेवेतय्थः । ततःशन्दः पञ्चम्या संबध्यते ॥६९८॥ मत्रार्थे यत्रमाहाथ छृतं मामिति धतिः ॥ दवितीयमन्रानृक्तिः स्यात्तमसो मेत्युदीरणम्‌ ॥ ३५९ ॥ अमृतं मेत्यादितात्पयेक्तिस्तात्प्यमाह । मत्रा इति । अथदाब्दः पदाथायुक्तया- तयाथः । दशितनीत्या प्रथममनरा्थः प्रसिद्ध हति प्रकटयितुं ॒हिरब्दः । उक्तम- य पुनशक्तिरनधिकेत्यादाङ्कयाऽऽह । द्वितीयेति । अनुवादस्य न्यारूयानाथत्वान्न ध्य॑मिति भावः ॥ ३९९ ॥ आपितिकत्वान्पृत्युः स्याच्छाख्ीये श्ञानकम॑णी ॥ स्वार्थं फलमपेकषयेते परार्थत्वात्तमो मते ॥ ३६० ॥ तये तम इत्यत्र मृतयुशषब्दार्थमाह । आपिक्िकत्वादिति । सातिशयविनारिफ- वादिति यावत्‌ । तयोस्तमस्त्वमाह । स्वार्थमिति । स्वस्य शाखरीयकमीदेः शेषिफ- य शेषत्वात्सतश्प्रकारात्वामावात्तमसत्वमिलयर्थः ॥ ३६० ॥ साधनात्तमसो भं त्वं ज्योतिः साध्यं नयाएतम्‌ ॥ फलाम््येव तमोध्वंसादमृतं मेत्यतो ऽवदत्‌ ॥ ३६१ ॥ ~~~ ~~. ~----- > -इ-----यक-० ^ णक ~ => ----~ ति १७. घा} ४२२ सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्धाष्यवातिकभू्‌ [ प्रथमाध्याये- मृत्योमीऽमृतं गमयेतिवाक्याथग्याख्यां विभजते । साधनादिति । अमृतं मेता. तात्पयक्तिर्थमाह । फलेति । देवतामावेन तद्धतुज्ञानादिष्वंसात्फलपमेव मां स्थाप येति तात्प्यमाहैत्यथः । अतःशब्दस्य तमोध्वंसादिलयमेन संबन्धः ॥ ३६१ ॥ पवयोमे्रयोर्योऽर्थो विस्वरेणोदितः पुनः ॥ मश्रेण स तृतीयेन संक्षपेणाभिधीयते ॥ ३६२ ॥ तृतीयमश्स्य पुवीम्यां पुनरुक्ति परिहरति । पूवैयोरिति । अत एव हि पंप्रहवि. वरणरूपं ्रन्थमारचयन्ति शशाखकृतः ॥ २६२ ॥ परसङ्गयु्तरे पत्रे एवंयोरिव वीक्ष्य हि ॥ तिरोहिताथंतामाह नाग्रेत्यादिवचः धूतिः ॥ २६२ ॥ नात्रेत्यादिवाक्यामिप्रायमाह । प्रसङ्कमिति । पृवयोमेश्रयोसिरोहितार्थतां द्र यथा व्याख्या कृता तथाऽत्रापि तत्परसद्गमादाङ्कय श्रुतिनाग्रेति वाक्यमहेत्यर्थः | मग- विवरणप्रकरणस्पष्टायत्वं बाधकमिति वक्तं हीत्युक्तम्‌ । अत एव व्याख्यातारः स्पष्ट थेतां कस्यचिव्यारुयेयस्य वदन्ति ॥ ३६२ ॥ यथापाथितमागाय याजमानं फलं परम्‌ ॥ त्रिष्येव पवमानेषु यथा वागादिभिः पुरा ॥ ३६४ ॥ अपेत्यायवतारयन्वत्तं कीतयति । यथेति । यथा पुरा वागादिभियंनमानप्राितमः नतिक्रम्य तदर्थ ॒न्रिषु स्तोत्रेप्वागानं कृत्वाऽवरिष्टेषु खार्थमागीतं तथोद्राताऽ¶- त्यथः ॥ ३६१४ ॥ अथ यानीतराणीति धुद्राताऽन्नाश्रमात्मने ॥ आगायेदचनात्कतैः कामयोगोऽपि गम्यते ॥ ३६५ ॥ अथ यानीत्यादि व्याचष्टे । अथेति । पवमानेषु याजमानफलागानादनन्तरं यानीत- राणि स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेदिति वाक्यात्कररपि यजमानवत्फलयोगो गम्यः तेऽतो याजमाने पवमनिषूदरानमास्विज्यमन्यत्रलर्थः । आगानस्य द्िविध्यप्रतिदययं हिशब्दः ॥ ३६९ ॥ कस्मादात्मन आगायेदिति हेतुरिष्यते ॥ यस्मात्स एष एव॑विवुद्राक्ऽतोऽन एव सः ॥ ३६६ ॥ प्रीतमश्रसाध्यगुणमुद्धोघ्रम्थाशचिति न्यायेन पाठक्रममनादत्य कर्तुः कामंयोग वचनानुग्राहकं न्यायं दशंयितुं प्र एष इत्यादिवाक्यमाकार्साद्रारोत्थापयति । कमा दिति । परकर्मस्यस्य ्वर्थमागानमयुक्तमिति शङ्कार्थः । उद्रातुरात्मर्थमागानं १५ पतत्यत्र हेतुपरमृ्तं वाक्यमिलयाह । हेतुरिति । तद्याचषटे । यस्मादिति ॥ ९६१। ३ ब्राह्मणम्‌.] आनन्द गिरिकृतशाश्चपकाशिकाख्यटीकासंवेरितम्‌। ४२१ अतोऽलमात्मने कामानागातुं स्वामिने तथा ॥ यस्मरादीश्वर उद्वासा कामावाप्तावतः श्रुभम्‌ ॥ ३६७ ॥ तस्मासेषु षरं कामं यजमानो यथारुचि ॥ नवसूद्रीयमानेषु तं रणीताविचारयन्‌ ॥ ३६८ ॥ विद्याप्तामथ्यादेवंविदः प्राणत्वेऽपि कथं खार्थमागानमित्याराङ्कया ऽऽ त्मने वेत्यदेर- माह । अत इति । प्राणात्मत्वादिति यावत्‌ । तस्मादु तेष्वित्यदेरथमाह । यस्मादिति । तेषु नवखिति संबन्धः । अतोऽस्मादुदरातुरित्यथंः । श्युममित्यनिन्दित- तेन वरस्य परलयकषथ्यता कथ्यते । उद्रातुः श्परा्थफरागाने शक्तेरुक्तत्वात्ततो वर- प्राधनायां न विचारावस्रोऽस्तीत्याह । अविचारयन्निति ॥ २६७ ॥ ३६८ ॥ प्रयोगानुगमे चेतहरीनं येन चोग्रते ॥ ३६९ ॥ तस्मात्स्यादैवतावाश्षङ्नानकमसमुचयात्‌ ॥ तस्यान्न काचिदाश्चङ्ा कमिणं प्रति विद्यते ॥ ३७० ॥ एवं तावद्रित्यादयनुवादमाप्यतात्पर्यमाह । प्रयोगेति । उ्योतिष्टोमानृष्ठानानृमासिपि- करणम्थमुद्रीथमादाय प्राणदनविधानात्तस्य जपकर्मणश्च समुचयात्तादात्म्यापत्तिर्‌- तेत्य्थः । कर्मणो ज्ञानमहकारिणः सत्वे. फरितमाह । तस्मादिति । आशङ्का देव- ताप्रापिति शेषः ॥ ३६९ ॥ ३७० ॥ कर्महीनेऽपि बिदृषि स्याम बेत्यतिराङकधते ॥ तदाहङ्ापनु्य्थं तद्धेतदिति हि श्रुतिः ॥ ३७१ ॥ पमुयात्फटाप्तरसंदेहवज्ज्ानादपि तदाप्तो संदेहो नास्तीत्यादाङ्कयाऽऽह । कर्मेति । विद्याबलमतिक्रम्य शङ्का क्रियत इति यावत्‌ । टृष्टं॑हि बीजादेः पहकारिहीनस्याकि- चित्करत्वमिति भावः । उत्तरत्वेनोत्तरं वाक्यमादत्ते । तदारङकूति ॥ ३७१ ॥ इहेव देवभूतत्वादाशङका किनिबन्धना ॥ जपकमानबोधाभ्यां रीकपराप्तो हि शङ््यते ॥ ह्ञानादेव भवेननेति तद्धेतदिति हि श्रुतिः ॥ ३७२ ॥ विवक्षितमाशङ्कापनोदनप्रकारं हिरशब्दयोतितं प्रकटयति । इवेति । जीवदवस्था पिम्यधैः । कंशब्दस्य प्रभारथतां मन्वानः शङ्कते । जपेति । अभ्यारोहास्यपरपं म प्राणोपालिश्च ताम्यां समुखिताम्यां लोकाप्तावुक्तायां कर्महीनेऽपि विदुषि केवलन्ञा- शोकातिः स्यान्न वेति शाङ्कथते समुच्चयस्य फलहेतुत्वात्केवरक्ञानवति पुंसि तद- वादिलथैः । शङ्काकारणं निरसितुं श्ुतिमुत्थापयति । तद्धेति ॥ ३०२ ॥ ज = का, -=-------- ~ ~~ ममः १ क, ग.यथा। रष. "नेतुत्रि'। २ क. ठोकावाप्तौ। ४१४ रुरेषवराषायकतं बृहदारष्यकोपनिषदाष्यवार्पकिम्‌ [ प्रथमध्ययि- जीवतो देशभूतस्व माबमोपवयात्कुतः ॥ देशागाप्तौ भेष्छ्का पुष्यस्य तदाप्िबत्‌ ॥ ३७२ ॥ हिशम्दसृचितं परिहारं श्फोरयति । जीवत इति । मनुष्यस्य देवतातौ शङ्का ुक्ता न तथा देषैस्य तदातौ नहि मनुष्यस्य मनुष्यापिः शङ्कयते तथा देवस्यापि तदापि शङ्का ऽऽपत्वादित्यर्थः ॥ ३७३ ॥ कर्मिणोऽपि हि देवापिक्ठानादेव न कर्मणः ॥ समुश्चयाश्‌ तत्पाप्ताषागपादेबे निश्चितिः ॥ ३७४ ॥ शङ्काभागमेव विभजते । कमिणोऽपीति । कमेवतोऽपि विदुषो न कर्ममाघ्राज्जञा- नमात्रद्रा देवापिः तु समुञ्चयात्तथा च केवरन्ञानवति शङ्का दुव॑रेत्य्थः । श्रुतिमे- वाऽऽश्रित्य विधान्तरेण परिहरति । तत्पाप्तापिति । नहि समु्चयादेवत्वे निश्वायक- मागमानिरिक्तपसि तथा तत्प्रामाण्याकैवलादपि तत्प्रा्िरष्टवयेल्थैः ॥ ३७४ ॥ तद्धेतल्माणविह्ञानं यथाग्याख्यातरूपकम्‌ ॥ भवेद्टोकमिदेवेह कर्मशून्यमपि भवम्‌ ॥ २७५ ॥ उक्तऽ श्रुलक्षराणि योजयति । तद्धेतदिति । तदेतच्छन्दार्थौ विशेषणाम्याम्‌ च्यते । इहेति करमशन्येऽपि विदुषीति यावत्‌ | एवकारार्थमाह । ध्वमिति ॥ ३७९॥ न हैवालोक्यतायं नुरस्याऽऽशाऽपीह विद्ते ॥ इहेव लोकभृतत्वादपाप्तेऽथे हि शङ््यते ॥ ३७६ ॥ न हैवेत्यादेर्थ॑माह । न हेति । विदुषः पुरुषस्य प्रामाणिकव्यवहारे फटगराहित्याय मनोरथोऽपि नास्तीतयथः। विद्वानपि पहकार्यभावादफलः स्यादितयाशङ्कया ऽऽह । हं षेति । मावनावह्याजीवदवस्थायामेव देवभावेऽपि शङ्का करं न स्यादित्या्राङ्कबा ऽऽह । अपाप्न इति ॥ ३७६ ॥ इवा ऽऽसुरभावस्य प्राणोऽस्मीत्यभिमानतः ॥ पध्वस्तत्वात्कुतः शङ्का तन्पूलासंभवाद्धषेत्‌ ॥ ३७७ ॥ नन्वपरिच्छिन्नदेवताभावो वर्तमाने देहे न प्राप पाते परिच्छरेदाभिमानप्रतिबन्धाः तत्राऽऽह । दहेति । शङ्कमृलमामुरः परिच्छेदाभिमानस्तस्यापंभवादिति यावत्‌ ॥ ३५७ ॥ इदमग्र विचिन्त्यं स्याञ्गानकर्मसुशचयात्‌ ॥ देवभावः किमुदरातुयजमानस्य बाऽथ किम्‌ ॥ २५८ ॥ ` कमममुचचिताहुपाप्नात्केवटाच्च देवाधिरुक्ता तप्रोभयत्र फटित्वमेकध्यायुक्तमिति मत्वा फर निश्चेतुं विचारयति । इदमिति । तत्राऽऽदौ समुशयफटिनि विधारं दरी + क, ग. कर्मणा । १ ब्रा्मणम्‌] ओनन्दगिरिषृतक्षाङ्गपकाकिकास्यटीकातंवलिकम्‌ । ४२५ यति । हानेति । खपुवणादिज्ञानादुद्रातेगामिफलोपगमादयास्यादिगुणकप्राणज्ञाना- द्यानमानफलाङ्ीकारादात्मने यजमानाय वेत्यादिश्रुते श्च पतमृचितात्पराणध्यानात्कस्य लमिति चिन्ताऽवतरती्यर्थः । विचारान्तरं सूचयति । अथेति । केवरोषारेरुदरातुवा युनमानघ्य वाऽन्यस्य वा कस्यचिदेवमाव इत्येतदाह । किमिति ॥ ३७८ ॥ न सयुखय उद्रातुः कमामावादिरेष्यते ॥ परकमषवेक्ञात्स्यवद्वाता न स्वकमणि ॥ ३७९ ॥ उद्रातुः समुश्चयादेवभावपल्ं दूषयति । नेत्यादिना । इहेत्युद्रीप्रकरणस्य फल- तवस्य चोक्तिः । ननु कर्मणि प्रविष्टस्य कथं कमामाव उपासतेश्वासो कता तयुक्तमृदरातुः समुञ्चयात्फलमिति तत्र किं तस्योपासिस्तदीयेन कमणा समुञ्चीयते याजमानेन वा नाऽऽ इत्याह । परेति ॥ ३७९ ॥ क्रियायोग तन्नान्नो ज्ञानाभ्यासोऽपि दुरुभः ॥ साक्षात्फतिश्च संतत्या संततिश्च न विद्यते ॥ ३८० ॥ उद्रातुज्ञानमुपेत्य कमभिावमुक्त्वा ज्ञानमपि तस्य नास्तीत्याह । क्रियेति । उद्रानकरि- यायोगादुद्रातृसंजरस्यावजः सखकीयक्रियानुपपततेसतत्काठे कत॑व्यज्ञानाम्यास्रासिद्धेस्तदधी- नदेवतासतक्षात्कारो न स्यादित्यथ । ननु त्रिनाऽपि ज्ञानाभ्यासेन यथाशाख्रमुद्रानानुष्ठा- नादेवतापाक्षात्कारो मवप्यति नेत्याह । साक्षात्कृतिरिति। कमानुष्ठानाद्रम्तुपाक्षा- तकारस्यादष्टत्वादम्यासाच्चाम्यस्यमानपाक्षात्कारस्य कचिदृ्टत्वादित्यथः । अस्तु तर्हि ज्ञानपंतत्या देवतासराक्ात्कृतिर्मेवमुद्रातुः सखीयकमौमावात्तत्काले कतेव्यज्ञानपरतत्यनुप- पत्तेरुक्तत्वादित्याह । स॑ततिश्वेति ॥ ३८० ॥ न च धीजन्ममात्रेण परमात्मप्रबोधवत्‌ ॥ संभान्यो देवभावोऽस्य देवो भूत्वेति च श्रुतेः ॥ ३८१ ॥ नतु ज्ञानमात्रादेव ब्रह्मभाववदेवभावोऽपि स्याककिमभ्यामेनेत्याशङ्कयोक्तं स्मारयति। न चेति । ज्ञनमात्रादम्यासं विना न देवभावो मानाभावादित्युक्त्वा मानविरोधाच तथे- त्याह । देव इति ॥ ३८१ ॥ उद्वातुविवुषो नापि परकीयेन कर्मणा ॥ समुश्चयप्रसिद्धिः स्यात्तयोभिम्नाभ्रयत्वतः ॥ ३८२ ॥ उद्रतुज्ञानभावाभावयोः खीयकमीमावान्न तेन समुचयप्तज्ज्ञानस्यत्युक्तम्‌ । अथ ्वितीयमाशङ्कयाऽऽह । उद्वातुरिति । यद्यपि विद्ानुद्राता तथाऽपि तस्य यजमानगा- मिना कर्मेणा न खकीयविदयायाः समुञ्चयः सिध्यति कर्मणो याजमानत्वा्ि्यायाश्रो द्रा त्यत्वा्भि्नाभारयोसतयोः समुक्क्यस्य दुर्वचत्वादित्यथः ॥ ३८२ ॥ न = ज १ क. ग. “त्छृतिः स्यात्सा तन्यात्संतति । ५ ४२६ सुरेश्वराचायंकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्यये- यजमानस्य कमास्ति हानं तूद्रातृसंश्रयम्‌ ॥ समुचयोऽतस्तस्यापि भिन्नापिष्ठानतो न च ॥ ३८२३ ॥ पमु्वयादुद्रातुर्देवािरिति पक्षं निरस्य यनमानस्य॒ततस्तद्धावपक्षं निरस्यति । यजमानस्येति । यजमानस्यापि ज्ञानकर्मणोः समुच्चयो देवभावप्रापतिहेतुरनुषेयो नासती. ल्यत्रातःशब्दपरामृष्टंपुवार्षोपदिष्टं हेतुमेव स्पष्टयति । भिन्नेति ॥ ३८३ ॥ मतं तद्याजमानं स्याज्ज्ञानं यत्परागुदीरितम्‌ ॥ स्वयमेव कृताथत्वात्काऽपेक्षाऽस्यरिवजं प्रति ॥ ३८४ ॥ उमयोः समुच्चयादेवमावे पववादिना निरस्ते सिद्धान्ती यजमानस्य ततस्तद्भावं साधयति । मतमिति । यपूव प्राणोपासनमुक्तं तद्याजमानमिष्टमुद्रातुयजमानेन क्रीतत्वा- तकम न यजमानसम्योभयपमतमतः समुच्चयादिवत्वं तम्य युक्तमित्यथंः । अपतमुच्चयवादी शङ्कत । स्वयमिति । कमेवजञ्ज्ञानमपि याजमानं चेत्तहि तस्योभयत्र स्वयमेव शक्तेर- दातारं प्रति नपिक्ता स्यादृदयते च तदपेक्षा तम्मादोद्रात्रमेवोपासनामिति न समुच्चया- देवत्वं यजमानम्येत्यथः ॥ ३८४ ॥ कपण्युदरात्रपे्षावज्ज्ञानेऽपीति मतं यदि ॥ उद्रातुरपि तत्त॒ल्यं नाद्वातर्तं क्रियां यतः ॥ ३८५ ॥ सिद्धान्ती समुच्चयं साधयति । कर्मेणीति। यदि कर्मणि याजमाने निप्पततयर्मुदरातर- पक्षति मतं ताहि तद्वदेव ज्ञानेऽपि याजमाने जन्माथेमितरपिक्षा तथा च समृ्चयायजमा- नस्य देवत्वमित्यथः । संप्रत्यु्रातुरपि प्रमुचयादेवतवं प्राथयति । उद्रातुरिति । यथो- द्रातारं विना अ्योति्टोमादिक्रिया न सिध्यति तथा तां तिना नेद्राताऽपि तिध्येक्नि- याूस्य तद्धावादरता यजमानवदद्रातुरपि क्रमं कल्प्यं ज्ञानं तु तुल्यं क्रीतत्वेऽप्युद्रातु- सतदाश्रयत्वात्तम्मात्तम्यापि ममुजयादेवत्वं युक्तमित्यथः ॥ ३८५ ॥ याजमानं यया कम ह्याभरिल फलवद्धवेत्‌ ॥ अज्नाग्रागानमुद्रातुस्तञ्ज्नानं तद्रदाश्रितम्‌ ॥ ३८६ ॥ यत्तु भिन्नापिष्ठानत्वान्न समुच्चयो ज्ञानकममणोरिति तत्राऽऽह । याजमानमिति । यथा यजमानख्वामिकं कर्माऽऽभ्रितय तेन समृशचितं सददरातुरन्ाद्यागानं फलं साधया तया तदीयज्ञानमाध्निल तेन समुचचितमितरत्कम फलं साधयति यजमानकमधितं तेन समुचितमितरज्ञानमपि सखफलं सरायेदतो भिन्नाधिकरणयोरपि ज्ञानकमंणोः समृचयाः दुभयेर्दैवमावः संभवतीत्यर्थः । उद्रातृयजमानसंन्धवत्तदीयज्ञानकर्मेणोरपि संबन्धोपपः रय्या हिशब्दः ॥ ३८६ ॥ सयुचयाज्चवु भयोरद्रातयनमानयोः ॥ दृवरभाव्रः किमर्भेयं नद्धेतदिति दि श्रतिः ॥ ३८७ ॥ ४ नाहमणम्‌ ] आनन्द्गिरिकृतशाज्ञपकाशिकाख्यदीकासंबरितम्‌ । ४२७ द्योः समुचयादेवातिं सिद्धान्तिना समिता परववायनुवदति । समुश्चयादिति । केवलन्ञानादेवापिरुद्ातृयजमानयोका ऽन्यस्य वा नाऽऽद्यसयोः समुच्चयाधिकारित्वानेत- र्तस्याप्रसतृतत्वादिति मत्वाऽऽह । किमरथेति ॥ ३८७ ॥ सवोश्रमाणां तदीदं सामान्येनाभिधीयते तद्धेतदिति सिद्धत्वादुद्वातृयजमानयोः ॥ ३८८ ॥ करमशून्यानां सर्वेषां वाकानां केवलज्ञानादेवापिरित्युत्तरमाह । सर्वेति । प्रङ- तवाक्यप्रामाण्यात्केवल्ञानात्फटमिष्टं॑वेत्त्ि तेन सवाधिङृतानां कर्मिणामविदोषेणेदं ज्ञानं फलवदुच्यत इत्यथः । प्रकृतयोरेव द्योरिदं ज्ञानं कि न स्यादित्याशङ्कया ऽऽह । सिद्धत्वादिति । तयोः समुचयाधिकारित्वस्य स्थितत्वान्न केवलक्ञानेऽपिकारिति- त्थः ॥ ३८८ ॥ देवभावेन वि्चानं संस्करोल्येव तद्धियम्‌ ॥ पराथंमपि सत्कस्मादनपे्षं न सिद्धये ॥ ३८९ ॥ इति श्रीबहदारण्यकोपानिषद्धाष्यवातिके तृतीयं ब्राह्मणम्‌ ॥ ३ ॥ केवलज्ञानस्य देवत्वापिहेतुत्वमयुक्तं समुचितस्येव तदृष्टरिव्याशङ्कय केमुतिकं न्याय- माह । देवेति । उद्रीथन्ञानमुद्रातृकतैकं यजमानस्वामिकमपि कतौरं देवभावेन योज- यति किमुतानपेकषं कर्वृखवामिकमेव सदुपासनं कतुर्देवभावमापादयतीत्यतो ज्ञानं केवटमपि कस्मान्न ॒तद्धावलाभाय मवेरित्युपपन्नं केवम्यापि ज्ञानम्य देवाप्तिफलत्वमि- त्यथः ॥ ३८९ ॥ इति वृहदारण्यकोपनिषद्धाप्यवातिकटीकायां तृतीयमद्रीथव्राह्मणम्‌ ॥ ३ ॥ अथ चतुथं ब्राह्मणम्‌ । ज्ञानकमफलं चेतत्कम॑काण्डमचोदितम्‌ ॥ आत्मेवेत्यादिशास्रेण सृष्यादो कतैतोच्यते ॥ ! ॥ पूर्वोत्तरयो ब्राह्मणयोः संबन्धं वक्तु वृत्तमनुवदति । क्ञानेति । ज्ञानस्य प्मुखितस्य केवरस्य च फलमेतत्पूत्रापिरूपं ज्ञानकर्मरिषये पूरवसिमिन््राह्मणे प्रकाशितमिर्भः । इदानीम्भेवेदमित्यादेरापाततस्तात्र्यमाह । आत्मेति । समुचयादिफलमृतस्य प्रजापते- नगत्ृश्ादौ स्वातक्यमातमेतयादिना तद्धदमित्यतःप्ाक्तन्नथनोच्यत इत्यर्थः ॥ १ ॥ जगदुत्पत्तिसंहारस्थित्यादौ जगदात्मनः ॥ क्रियाधीफलमूतस्य स्वातश्यमुपवण्यते ॥ २ ॥ -- ----- ~~~ १ छ. तिकन्या । ४२८ सुरेश्वराचायंङृतं शृहदारण्यकोपनिषडाष्यवापिकम्‌ | प्रथमाध्याये सखातणयोपव्णनफलं वक्तुमत्तराधाथमनुद्रवति । जगदिति । आदिपदेन नियमनारि- ग्रहः । उपवरण्यते प्रकृतेन शाख्ेणेति शेषः ॥ २ ॥ सतुत्याऽनया च बेदोक्तक्रियाङ्वानस्तुतिभबेत्‌ ॥ करता विवक्षितं त्वत्र स्वैमप्येतदीरितम्‌ ॥ ३ ॥ वेदिकं साधनं बयं ्ञानकमोत्मकं पुरा ॥ पहान्थफलायेव न मोक्षायेति मितिः ॥ ४॥ प्रजापतेः स्वातक्योक्तिफलमाह । स्तुत्येति । फलातिशयो हेत्वतिदायापे्षोऽन्य- थाऽऽकस्मिकत्वापातादतो ज्ञानकर्मेफटमृतसूत्रविभृतिरुच्यमाना हैत्वोस्तयोर्महत््ं ्ोत- यतीः । आपातिकं तात्प्यमुक्त्वा परमतात्प्यमाह । निवक्षितं तिति । यत्प्वसदरभे कमेकाण्डे वा ज्ञानं कर्म चेति सतनं वेदप्रमाणकमुक्तं तत्सर्वमपि ग्भवा- सादिसंसारा्थमेव न मोक्षा्थमिति निश्चितिरिति यत्तदत्राऽऽत्मेवेत्यादौ विवक्षितं ज्ञय- मिति योजना । परपारादधिकानथौभावविवक्षया महत्वविरोषणम्‌ ॥ ३ ॥ ४ ॥ वैदिकं साधनं सवेमविचयोत्थत्वकारणात्‌ ॥ तीत्रानथफलायेति ब्रह्मविद्याधिकारतः ॥ विवक्षितो ऽथो यनेन तदैराभ्यविधित्सया ॥ ५ ॥ ननु ज्ञानकर्मणोम संपारफरत्वं नहि वेदिकं ध्यानं कम वाऽनर्थफलं ब्रहम्ञानेऽपि तत्प्रपङ्गादित्याशङ्कयाऽऽह । वैदिकमिति । वेदोक्तमपि सर्वं ज्ञानकमौत्मकं साधनं कर्ताऽहमिल्यादिमिथ्याज्ञानजत्वात्तत्फटमोगस्य च देहादयपेक्षत्वादनथौथमिति तार्प्ये णात्रेष्टोऽधस्तस्य ब्रह्मविदयाप्रकरणत्वत्प्राधान्येनोपास्त्यदेर्राविवक्षितत्वाद्रष्यविदयाया- सत्ववरिद्योत्यत्वेऽपि परमपुरुषायहेतुतवं श्रुयादिपिद्धमितरस्य तदामासहेतुतेत्यथः । संमा रस्य सरवानरथापेशषया दश्िकगित्सत्वविवक्षया तीत्वविरोषणम्‌ । बेदिकोपास््यदेरनथष- लत्वोक्तिः भरमपुरुषायहतुत्रहमविद्याप्रकरणे विफटेत्यादाङ्कथाऽऽह । तदैराग्येति । तस्मा उनुगपरतेतिश्वतेरनयरूपात्कमीदिफलत्सपाधनाद्वियाधिकृतस्य वेराग्यविधानेच्छया विद्याप्रकरणे तदनर्थफलत्वोक्तिरियथंः ॥ ९ ॥ यतोऽविरक्तः संसारान्नाऽऽत्मङ्गानाय कल्पते ॥ तदेतदात्मतच्् हि पदनीयमितीरणात्‌ ॥ ६ ॥ धरिदयाप्रकरणे वयैव निगयतां कं वैराग्योक्येत्यादाङ्कयाऽऽह । यत इति । दि रक्त इति च्छेदः । अतो वैराग्यमधिकारिविरोषणं वाच्याभिति शेषः । कर्मत्ानफरद रम्ये नला्ञानफलावुपि स्यादिरोषादि्याशङ्कयाऽऽह । तदेतदिति । आत्मनोऽन्यं त 1 १ क्‌. "ठात्साष" । ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशासुधकारिकाख्यटीकासंवितिम्‌ † ४२९ ्रापरुषा्थे पदमीगरत्वयोम्यत्वामावो हिशब्दाथः । आगमविरोधादनुमानानुदयान्न ब्रह धीफले वैराम्यमित्यथः ॥ ६ ॥ ुत्रादिभ्यस्तथा प्रेयानिति वध्यति सादरम्‌ ॥ ७ ॥ वेदोक्तं निखिलं पुंसः सच्वहुद्धिफलं स्मृतम्‌ ॥ कमे ध्यानादिकं यतराच्छरयोथिभिरनुष्टितम्‌ ॥ ८ ॥ आत्मतच्वस्यापुरुषार्थस्य कथं पदनीयत्वमत आह । पुत्रादिभ्य इति । तमेला- त्मतक्वस्य पदमीयत्वानुपरारेणेति यावत्‌ । तथाच तस्य परमानन्दतया परमपुरुषाथ त्वात्कृो ब्रह्मधीफले वेराम्यमित्यथः । ज्ञानकरमणोरपि ब्रह्मधीवन्नानर्थफलत्वमन्यथा कर्मकाण्डस्यानथनिष्ठत्वेनाप्रामाण्यापातादिल्याशङ्कय प्रनाञ्या तस्य मोक्ार्थत्वान्मे वमित्याह । वेदेति । आदिशब्देन तद्राप्नना गृह्यते । यत्नः शाख्ानुसारित्वम्‌ । प्रयोर्थिमिविना फलविोषाभिलापं श्रेयोमात्रमिच्छद्विरिति यावत्‌ । अनुष्टितमीश्वरा्ष- णु्येति शेषः । स्मतं श्रुतं वेत्यधः । येन केनचन यजेतेलयादिभिः श्रूयते । यस्मैते चत्वारिशत्संस्कार। इत्यादि च स्मर्यते ! मच्छमन्तःकरणं तम्य शुद्धिम्तदीयरागादिवि- गमः॥ ७ ॥ ८॥ सम्यवसंरुद्धधिषणः संसारं वेति तत्वतः ॥ दृष्टसंसारतक्वशर वैराग्यं संसृतेत्र॑जेत्‌ ॥ ९ ॥ किमथा पुमुक्षोबद्धिशुद्धिलत्राऽऽह । सम्यगिति । पुनः समिति विशेषणं शृद्धर तिददत्वपि्य्ेम्‌ । शद्धिर्विवेकरहेतुस्तस्य च वैराग्यं फटमित्याह । दृष्टेति ॥ ९. ॥ आषिरिधादिरक्तो हि संसाराभिविदृरत्सति ॥ न चोक्तङ्खानकभ्यः सा निहृत्तिः प्रसिध्यति ॥ १० ॥ तत्फलं शमादिद्रारा मुमृक्ुतेत्याह । आगिरिधादिति । आ चावीचेरिति शेषः । कमदिनेव संप्ारध्वसेर्विववेयथ्यत्सर्मेतदफलमित्यादाङ्कघा ऽऽह । न चति। “नान्यः पन्याः'' “नास्त्यकृतः कृतेन" इत्यादिशरुतेरित्यथः ॥ १० ॥ वाख्नःकायकमेभ्यस्तत्साध्यकटुकत्वतः ॥ व्युत्थायानथनिःसौरसाधनान्यनुमागेति ॥ ११ ॥ किं तहिं मुक्तिसाधनमित्यादाङ्कय संन्यासपुवैकश्रवणादिजन्यं सम्यम्जञानमित्याह । पामिति। त्रिविधकर्मफठस्यानित्यत्वादिदोषवत्त्वेनाप्ारत्वाततेभ्यो व्युत्थायानर्थे संसारे निःपारे ध्वरिहेतुसम्यस्तानार्थं कर्माणि संन्यस्योक्तोऽधिकारी श्रवणादीनि पुनः पुन- रावतेयत्यतः सम्यग्ञानान्मक्तिरितर्थः ॥ ११ ॥ ~~~ ~~~ -~ .- . = = -- ---- ---~--~--- ~ - ~ ~ ---- - -» ~--- “वकाम = ~ ० १८. सरि षः । ४२० सृरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्धाष्यवार्विकम्‌ | प्रथमाध्याये नित्यान्यपि च कमणि तत्स॑स्कारफलाभ्रयात्‌ ॥ परित्यजति सवौणि डृत्छस॑सारदोषह्‌ ॥ १२ ॥ काम्यनिषिद्धवजेनेऽपि कुतो मुमुक्षोतित्यारित्यागो हेत्वभावादितयाशङ्कयाऽऽह । नित्यान्यपीति । नितयायनुष्ठानकृतस्ंस्काररूपफलावष्टम्भात्संसारदोषदर्िनो नित्यादि. त्यागसिद्धिरित्यथः ॥ १२॥ संसारवदिजं दुःखं संभावयति ना परम्‌ ॥ भूयो दुःखं किमन्यत्स्याननिद्यानुष्ठानहानितः ॥ १२३ ॥ अकुवनिहितं कर्मत्यदिस्मृतेर्मित्यादित्यागे प्रयवायात्तत्यागायोग इत्याशङ्कय ऽऽह्‌। संसारेति । शुद्धधीर्विरक्तोऽधिकारी नेत्युच्यते । सर च नित्यादिकृतदेहादिग्रहप्रयुक्तं दुःखमालयन्तिकं कुम्भीपाकप्तमं मन्यते । तथाच नित्या्यकरणात्पुनरुक्ताहुःलादन्यद्‌- भिकं दुःखं न किंचिद्धवत्यतस्तत्करणाकरणयोदुंःवस्य तुल्यत्वादसिलदु लोत्ातिप्म्य. गपीपिद्धये श्रवणादि विकीर्षुरुक्तोऽधिकारी काम्यादिवन्नितयायपि त्यजति । स्मतिरवि- रक्तामुमृकुविषयेत्यथः ॥ १३ ॥ क्तेषिभ्यत इत्यादि तथाच श्रुतिशासनम्‌ ॥ तन्मूला चं स्मृतिः साक्षाद्रदनितयादिका स्फुटा ॥ १४॥ विरक्तस्य कर्मत्यागे श्रुतिस्मृती प्रमाणयति । युक्तेरिति । प्रामाण्याथं तनमूटे्यु- क्तम्‌ । प्रलक्षवदबाध्याथवोभित्वेन प्रामाण्यमाद । साक्षादिति । असंदिगधबोधिवे- नापि तदाह । स्फटेति ॥ १४ ॥ अविज्ञातं परं त्तं जनिमत्कारणं श्रुतो ॥ आन्तयात्का्यात्तदेव स्यात्सर्वकारयविशेषणम्‌ ॥ १५ ॥ वेदिकम्य कमौदेः पंमारफलत्वात्ततो रिरक्तोऽधिकारी वक्ष्यमाणविद्यायामियश्वमेः धाधिकरारे दरितमेवावान्तरलयानन्तरमाविमर्गोपदेशद्वारा दश्षेयितुमन्याकृतवाक्यात्ा तनं वाक्यापित्यात्मैवेल्यदेरविवक्षितमथमुक्त्वा वान्तरटयानन्तरं प्रनापतेः सकाशा च्यमानाऽपि मृष्टित्हयकलैकेवेति वक्तुमन्नातं ब्रह्मेव सवेनगत्कारणमित्याह । अविङ्गात मिति। श्रुतो यजनिमतो नगतः कारणं श्रुतं तदज्ञानशबरं परमेव त्वमिति योना । यद्यपि परिशुद्धं ब्रह्म जगतो मृटकारणं तथाऽपि तत्राज्ञानं द्वारी भवति । अन्यथा कूट- सयासङ्ाद्भयस्य तदयोगादिति मावः । परस्य मूलकारणत्वेऽपि पूत्रा्यवान्तरकारणमिः तयाशङ्कयाऽऽह । आन्त्यादिति । अन्दं कार्यं एथिवी तत्पर्यन्तं सरस्य कायस व्यावतेकं कारणं सूत्रादात्मना परमेव ब्रह्मेयर्थः ॥ १९ ॥ =-=" १क. च स्मृति" ।२ क. चश्ुतिः। ३ क. "दान्वि्ा । ४ ब्राह्मणम्‌ ] आनन्दगिरिषृतश्षाञ्चपकाशिकाख्यटीकासंवरितम्‌ । ४१४ तेन तेनाऽऽत्पकार्येण सखरात्पाभासतमोवधिः ॥ विशिष्टः ससृजे विष्णुस्तेजोवन्रादि मायया ॥ १६ ॥ कथं निर्विकारस्य परस्य कारणतेत्याश्ङक याविज्ञातमिति सूचितं विशदयति । तेनेति। खात्मनश्चिद्धातोरामासो यत्र तेन तमसाऽवधिङाब्दितोपाधिनोपदितः परः मूत्राद्यात्मना खवकार्येण विशिष्टो मूतभौतिकं नगदुत्पादितवानिलथः । ब्रह्मा सरष्टा पालयिता विष्णु- रीशः संहर्तेयर्थमेदं परिहतं विष्णुरित्युक्तम्‌ । उपाधिमृततमसो जगञ्जनिप्रयो नकल्लं पचयति । माययेति ॥ १६ ॥ अविद्ययाऽस्य खष्त्वं कूटस्थस्यापि सवेदा ॥ यथावस्तुधियः सूतेः प्राडनित्यं तेन तन्मतम्‌ ॥ १७ ॥ निर्विकारस्यापि परस्य मायाधीनकारणत्वमुक्तमथ कारणत्वान्मृदादिवन्निविकारत्वा पिदधिरित्याशङ्य हेतोरन्यथासिद्धेरागमनाधाच्च नैवमित्याह । अविद्येति । कोरस्थ्य वत्कारणत्वस्यापि सदा सत्वात्किमव्िययेत्यारङ्कयाऽऽह । यथेति । अन्वयन्यतिरे- काम्यां मायां तु प्र्ृतिमित्यागमाचाव्रि्ाधीना सषटुतेयथः । नगत्कारणं नित्यं चेन्ना- विद्याधीनमनित्यं चेदनवस्था प्रसिद्धिविरोधश्वेतयाशशङ्या ऽऽह । नित्यमिति । अनादि. त्वेन कारणं नित्यमिष्टं न त्वनन्ततवेनान्यथा विद्यविफल्यादित्यथः ॥ १७ ॥ ब्ञानकमीदितव्रं सत्सुत्ं जज्ञे ततो विभोः ॥ ज्ञानक्रियाशक्तिमय्यद्यत्रदं जगदाहितम्‌ ॥ १८ ॥ अज्ञातं ब्रह्म कारणमित्यत्र कमं दद्रौयति । ज्ञानेति । आदिपदं वासनारथम्‌ । ततो विभोरित्यव्याकृताद्रद्णः सकाशादिति यावत्‌ । किं तत्सूत्रं तदाह । ज्ञानक्रियेति । अपश्चीकृतपश्चमहामूततत्कायात्मकं लिङ्ग सत्रं तच क्रियाराक्तिमत्प्राणाख्यं ज्ञानदाक्ति- मच्च हिरण्यगभास्यमिल्यथः । तत्र सूत्रे कार्यलिङ्गकमनुमानमाह । यत्रोति । न हीदम- नाधारं पिध्यति न च सूत्रादन्यदस्याऽऽधारो वायुना वै गौतम पूत्ेणेल्यादिशरुतेरतो दरयस्यूलकायोश्रयं सूत्रमित्यर्थः ॥ १८ ॥ विराडपि ततो जातक्चेलोक्यात्मकदे हवान्‌ ॥ यथोक्तङ्ञानकमंभ्यां मनोजन्म ततोऽपि च ॥ १९॥ अनज्ञातात्परस्मात्ूत्रोपाधेरविराडुत्पत्िमाह । विराडपीति । कोऽपरो विराडित्यपे शायां पश्चीकृतपञ्चमहामृततत्कायत्मिक इत्याह । तरैरोक्येति । तदुत्पत्तो निमित्तमाह । यथोक्तेति । विराजा स्थितात्परस्मान्मनोरुत्पत्तिमाह । पमनोरिति । ततः परस्मान्मन- पाथः स्वयं मानवी मृष्टिरितयाह । ततोऽपीति । पर्वसष्टो ज्ञानकमंणोनिमित्तत्वमवि शिष्टमिति वक्तु चदाब्दः ॥ १९ ॥ या महाप्रखयात्मृष्टिः सा विरिश्चस्य वध्यते ॥ आन्तरषख्याय्रा तु विराजोऽधीयमुच्यते ॥ २० ॥ ४३२ सुरेश्वराचायङतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रथमाध्याये कुत्र मूप्रसृषटिमूरकारणादूच्यते तद्धेदमिल्यादावित्याह । येति । महाप्रलयादनन्त- रमिति शेषः । विरिशवस्य शक्तिद्रयवतः सूभ्रस्येल्थः। यद्यपि सूत्राद्विरानः सष्िरश्व- पेधब्राह्यणे व्याख्याता तथाऽपि विराजो मन्वादिसृष्टिः इू्रोच्यते तत्राऽऽह । ओन्त- रेति । अवाम्तरप्रच्यादापि प्रस्ताद्या विराजो मन्वादिखष्टिः सेयमिममेवाऽऽत्मानं दवेषाऽ- पातयदितयश्रोच्यत इत्यथैः ॥ २० ॥ स वै शरीरी प्रथमः स बै पुरुष उच्यते ॥ आदिकतां स भूतानां ब्रह्माऽग्े समवर्तत ॥ २१ ॥ मन्वादिलष्टरि विराजि पोराणिकपंमतिमाह । स॒बा इति । स्थूला व्य्टयो भूत- शब्देन गृह्यन्ते । अग्रे व्यषटीभूतस्थलपिण्डसतगौत्पवेमिति यावत्‌ ॥ २१ ॥ परत्यग्भूतः परार्थभ्यो यो ऽनन्यानुभवं प्रति ॥ प्रथते स रहा ऽऽत्मेति जगत्यस्मिभिग्यते ॥ २२ ॥ भाष्यानूपारेणाऽऽत्मेत्यादिवास्यतात्पयैमुक्त्वोद्धाप्यमेव परात्मपरत्वेन वाक्यं व्याकु वन्नात्मदाव्दारममाह । प्रत्यगिति । अस्मिञ्जगति परा्थम्यः कार्यकारणेम्यःप्रत्यग्भृतः म्यभावानुभवमपेकषेव प्रतिभृतं यः प्रथते मर काय॑कारणहीनः खप्रकारोऽत्राऽऽत्मशबदे- नोच्यने। आत्मा वा इदमेक एवाग्र आमीरिनिवदात्मगृहीतिरितरवदुत्तरादिति न्याया- दिल्यथैः ॥ २२ ॥ आत्माभासंकसंसिद्धस्तद ज्ञानसमुद्धवम्‌ ॥ आत्मैव भण्यते मोहादात्माग्यतिरेकतः ॥ २३ ॥ भ॒नात्मा चद्धियात्मा चेत्यादौ भूतादावप्यात्मश्ब्दात्तदेवाश्र क्रं न प्राहममियाश- इयाऽऽह । आत्माभासेति । आत्मात्तानोदुतं भूतादि जाब्यान्न स्वतः निध्यत्यतशि- दाभासेनेकेनेव तक्िद्धस्तदात्मन्यभ्यस्तमा्मेत्युच्यते कस्पितस्याधिष्ठानमन्तरेण सत्तास्‌- ्योरिभावात्तवरूता्यात्मामासत्वाात्रा ऽत्मराब्दो , न हि संभवति मुख्ये गोणार्भो प्रा इत्यर्थः । अयाऽऽत्मशाब्दा्स्य कार्यकारण्यैलकषण्ये परिच्छेदः स्यातेत्याह । पोहा दिनि । कायादेरात्मनः सकाशान्मोहद्रेवातिरेकाद्रस्ुतस्तदामैतेति नासि परिच्छे इत्यथः ॥ २३ ॥ एवेतयवधृतापेतदात्मीयायनिषेधकृत्‌ ॥ मन्वादि जन्पनः पूषमात्यवरेदममुलगत्‌ ॥ २४ ॥ एवशब्दाथं वदन्नवभृनिखरषमाह । एवेतीति । परिरिष्टपदत्रया्थं वदनन केयाथमाह । मन्वादीनि । ददं मन्वादि नगद्विति संबन्धः । आदिदग्देनाऽ9करशा विग्रहः ॥ २४॥ ४ ब्राह्मणम्‌ ] अनिन्दगिरिङृतशाक्ञभकारिकाख्यटीकासंवरितम्‌। ४३३ अध्यात्मादिविभागे स्यादात्मांत्मीयादिमेदधीः ॥ तस्मिञ्गसति सा न स्यादपेक्षापिरहौद्रिमोः ॥ २५॥ प्रागवस्थायामन्ञातात्ममात्नत्वेऽपि ज्ञेयस्य जगतो न तज्ज्ञानाभावो ब्रह्मणः सर्वज्ञ त्वादतोऽवधारणानुपपत्तिरित्याशङ्कथाऽऽह । अध्यात्मादीति । आदिपदमधिमूताधि- दैवसंग्रहार्थ द्वितीयं च तदन्यान्यदीयमिति भेदधियं संग्रहीतुम्‌ । सव्येवार्थ ज्ञानं, निरा- टम्बनं ज्ञानायोगादतो ज्ञेयवज्ज्ानमपि प्रङ्नान्यदसतीतयर्थः । कथं तहिं तदा बह्म सरं न हि कांचिदवस्थामास्थाय तत्तथोच्यते तत्राऽऽह । अपेक्षेत । अत्यर्थ तज्ज्ञानपि- लामावादीश्वरस्य विद्यमानसवीथीप्रतिबन्धन्ञानात्सर्वज्ञतेत्य्ः ॥ २५ ॥ मिथोपास्तन्यपेक्षं हि नामरूपादिमलगत्‌ ॥ प्रत्य्ात्रप्रमाणं स्यात्पराङेवेति चित्रताम्‌ ॥ २६ ॥ प्रागवस्यायां ज्ञानन्ञेययोरमावे जगदमावनिष्ठं स्यादिति शून्यवादमाशङ्कयाऽऽह । मिथ इति । इदं ज्ञानमिदं ज्ेयमित्यादिनाऽन्योन्यमपे्षाभून्यं नामरूपकमीत्मकं जग- त्मलव्मात्रखूत्वेन प्रागुतपत्तेसत्परिमाणं तननिष्ठमेव स्यात्तन्नाभावनिष्ठतेतय्थः । दुवे भेनाधिगतस्य जगतो नाभावनिष्ठतेति वक्तं ही्युक्तम्‌ । प्रपञ्चस्य ऽऽत्ममात्रत्े तस्थैक- रूप्यात्तस्यापि तथात्वमेकस्यानेकरूपत्वायोगादित्याशङ्कय सगकाले प्रतीचो भेदेन परा- क्त्वमा्ताद्य नानात्वमित्याह । पराडिति ॥ २६ ॥ अपामागंलतेवायं विरुद्धफण्दो भवः ॥ पर्ग्दशां विमोक्षाय संसाराय पराग्टशाम्‌ ॥ २७ ॥ आत्ममाघ्रत्वेन प्रपञ्चस्येकरप्ये तद्धेदेन नानात्वे च फरितमर्थं दष्टान्तेनाऽऽह । अपामार्गेति । सा लल्वानुोम्येनाऽऽलम्न्यमाना मृदुस्पदौतया दुःखाभावहेतुः प्राति- रोम्येन स्ृद्यमाना तु कर्कशत्वेन दुःखहेतुरेवमेष संसारो विरुद्धफलनिनन्धनमित्यथैः । पारस्य विरुद्धफलत्वमेव स्फुटयति । प्रत्यगिति । ये संसारं प्रत्यब्मात्रतया परयन्त- सतो भेदेन तदमावं मन्यन्ते तेषामनर्थध्वस्तये स स्यान्नहि प्रत्यव्बात्रतया दष्टः ंसा- रलदधेदमरुममानो ऽनधैमाधातुमलम्‌ । ये त॒ प्रतीचः मकारात्पराश्चं, स्वातन्त्येण छन्ध- परतताकं,प्पञ्चं परयन्ति तेषां सोऽनथाय भवति । द्वितीयाद्वै भयं भवतीति वक्ष्यमाणत्वा- ॥ २७ ॥ व्याङृताव्याकृतं विश्वं प्र्यक्पत्ययमात्रकम्‌ ॥ मोरोत्थाहमितिङ्ञानाद्भयारत्यादिमद्धवेत्‌ ॥ २८ ॥ उक्तरीत्या बन्धमोक्षेतो तस्मिन्कि मानं . सा्िप्रयक्षमित्याह । व्याकृतेति । भेदेन व्यक्तनामरूपं जगदनभहेतुतया दष्टं तन्मारतवेनोपरन्धमव्यक्तनामरूपं ~~~" - ----~-~ ~------- ~ ~~~ ६ १क. ग. दात्मीपात्मादि ।२ क. हाभोः। ॥! ^ ध) ४१४ सृुरेशवराचार्यङृतं बृहदारण्यकोपनिषद्ाष्यवातिकम्‌ [ प्रथमाध्याये+ दिवानथैनिबाहं खसरािकमित्ययः । पराक्त्वेन दष्टस्य जगतोऽनभहेतुत्वं समर्थयते । मोहेति । तद्ये दवतेऽहमिति वा ममेति वा ज्ञानात्तदेव ज्ञानद्वयगम्यं भयादिहेतुमवती त्यथः ॥ २८ ॥ अहममेतिविह्नानं षिदया ध्व॑सितं यदा ॥ तदा्रये दशो दृष्टे न भयादि तमोहतेः ॥ २९ ॥ प्रयश्यात्रतया दृष्टस्य मोक्षहेतुत्वं साधयति । अहमिति । यदा सवस्य प्रत्क्त्व- विचयाऽपरोक्षयाऽऽगमादिकृतया द्विविधा मिथ्याधीरपनीता तदा दगात्मन्यदवये साक्षा- कृते मृलाज्ञानध्वसतेभयारत्या्यनवकाशमिय्थः ॥ २९ ॥ इदं धीनामगम्यं यचित्रं सत्पथते हिरुक्‌ ॥ मन्वादि सृषटस्ततपूवेमात्मेवौभूदिदं जगत्‌ ॥ ३० ॥ अत्मिवेत्यादिवक्यव्याख्यानप्रसङ्प्राप्तं परिसमाप्य प्रकृतवाक्यन्याख्यामुपसंहरति । इदमिति । हिरुगात्मनः सरकाात्एथगिव्य्थः । मन्वादिशब्दस्य पुवैवदन्वयः ॥ ३०॥ एतावद्रास्तवं त्तं पोहोत्थं भग्यतेऽधुना ॥ कोदापश्चकतां यातः प्रतयगङ्गानतो यतः ॥ ३१ ॥ स एष परमोऽप्यात्मा कापरातिद्राचुपएवात्‌ ॥ संहतः पुरूषाकार इत्यनुक्रोशतीव नः ॥ ३२ ॥ उक्तव्ष्यमाणयोर्विकषा्थमुक्तमनुवदति । एतावदिति । कथं तरि तस्याखण्डक- र्स्य पुरुषविधत्वं तत्राऽऽह । पोहति । मोहवदात्परस्य परुषप्रकारत्वमुक्तं व्यक्ती करोति। कोशेति। कायकारणनिमक्तः खप्रकाडाः परः प्र्यगाश्रयविषयाज्ञानादवि्ापि- तादयुपद्रवादन्नमयादिकोश्षपश्चकत्वं यतो यातोऽतः स पुरुषाकारो जात इतयस्मान्मुमुधु- न्द्रा पुरुषविधश्रुतिरस्येयमवस्था कथमिल्यनुक्रोशमिव करोति तन्नास्य वास्तवी पुर्ष- विधतेत्यथः ॥ ६१ ॥ ३२ ॥ आनन्दायम्नप्यन्तान्कारणेतररूपिणः ॥ पुरुषादिपकारास्वान्पत्यक्तष्वानलक्षयत्‌ ॥ पुरुषविध इत्युक्तया शूरध्वं चेवं परबश्ष्यते ॥ ३३ ॥ , परुषविधद्राब्दात्तत्पकारमात्रे भाति कथं कोरपश्चकग्रहणमित्याशङ्कय रक्षणये त्याह । आनन्दादीति । आनन्दमयः कारणङप्यन्ये चत्वारः कार्यरूपिणः कारण पिणश्वेति मेदः । पुरुषादीत्यादिपद सीनपुसकार्थम्‌ । आनन्दमयादीनां एथक्एयगासः तात्पुरुषत्वमेव नं तद्विषतेत्याशङ्कथाऽऽह । प्रत्यगिति । प्रगेव तच्वमेषां तत करिपितानां कोशानां तानिति यादत्‌ । कोशपञ्चकलक्षकत्वे पुरुषविधोक्तेयोग्यतां क १ क. "ाऽभ्तीदि'। ¢ प्राह्मणम्‌ 1 आनन्दगिरिढृतश्षाञ्ञपकारिकाख्यर्ीकासंबणितप्‌ ¦ ४३५ हिक्ान्दः । नन्वत्र कोशपश्चकं न श्रुयते न च श्रुलन्तरस्थमिह रक्ष्यते प्रत्यासत्यमा- वात्तत्राऽऽह । ऊध्वं चेति । श्रुत्यन्तरं दृष्टान्तयितुं चशब्दः । प्रवक्ष्यते कोदापश्चक- मिति शेषः ॥ ३३ ॥ वा्नःपाणकोशांख्जीन्विराडमममयः स्वयम्‌ ॥ तद्धेदमिति चाऽऽनन्दो नैवेति तथोच्यते ॥ ३४ ॥ कथमुत्तरम्र कोशपश्चकोक्तिनं हि तैत्तिरीयकवदत्र तद्राचकशब्दोऽसि तत्राऽऽह । वागिति । मनी वाचं प्राणमिति कोशत्रयमन्नाधिकारे वक्ष्यते । वाक्डाब्देन विज्ञानमयो गृह्यते । जीन्प्रवक्ष्यतीति शेषः । पुरुषविषरब्देनात्रमयकोशोक्तिरित्याह । विराडिति, यद्वा यः खयं मन्वादिखषत्वेन विराडात्मा स्थितः सोऽननमयः सोऽनुवीक्षयेतयादौ वक्ष्यत इत्याह । विराडिति । तद्धदमित्यत्तरत्र नेवेह॒ किंचनेति पूर्वत्र चाऽऽनन्दमयकोशो- क्तिविवक्षितेत्याह । तद्धेति ॥ ३४ ॥ अध्िभरधोति च तथा मत्रेणापि प्रकाशितः ॥ सामानाधिकरण्यं च तद्धेदमिति युक्तिमत्‌ ॥ ३५॥ अन्नमयं विराजमधिकृलय सृष्टिरनन्तरं वाच्येति विशेषतस्तत्र मग्रसंवादं दशयति । अगिरिति। विराडात्मविषयवाक्यान्तरं प्तमुशेतुं चशब्दः । यथोक्तवैराजङूषानुरोधस्त- यारब्दारथः। पुरुषविषशाब्दादिनेवेत्यपेरथः। प्रकारितो विराडिति शोषः । परस्यैव खाज्ञा- नात्कारणेतररूपकोरपञ्चकव्याप््या पुरुषविधत्वमितयत्र वाक्यदोषानुगुण्यमाह । सामा- नाधिकरण्यं चेति । अज्ञातपरवाचकतच्छब्दस्य कोदापश्चकात्मकजगद्वाचकेदश- न्दस्य तामानाधिकरण्यं परस्येव कोशपञ्चकत्वं सूचयति । भिननप्रवत्तिनिमित्तानां राब्दानामेकस्मि्रथं प्रवृत्तिः सामानाधिकरण्यमिति स्थितेरितयथः ॥ ३९ ॥ पृथिव्यावक्षरान्तश प्रभो वाचक्रवस्तथा ॥ ३६ ॥ परलयग्टश्यनुविद्धाहभत्ययेकममाणकः ॥ सोऽनुवीक्ष्याऽऽत्ममोहोत्थदश्या ऽविद्योत्थरूपकम्‌ ॥ २३७ ॥ परस्येव कोडापश्चकत्वे पाश्चमिकं सर्व॑स्य जगतोऽक्षरे पयैवस्तानविषयं प्रभमनुकूल- यति । पृथिव्यादीति । वाचक्नवी गार्गी तया कृतो वाचक्तवः। तथा परस्य कोशप- शरकत्वानुरोधेनेति यावत्‌। नहि परस्याक्षरस्य कोशपश्चकात्मकनगद्रूपत्वाभावे तस्य तक्षि- भषपानं युक्तमिति भावः । आत्मेवेत्यादि पुरुषविध इत्यन्तं खमतेन व्याष्याय भाष्योक्तं विराजमेवाऽऽत्मशब्देन गृहीत्वा पुवं देहान्तरोत्पत्तेः सवे तद्धेदजातं तन्मात्रमासीत्स च पृरुषप्रकारः रिरःपाण्यादिमानित्येवं वाक्याथमादायोत्तरमादत्ते । प्रत्यगिति । आत्मचैतन्यव्यापताहंषीमात्रगम्यो विराडात्मा प्रत्यगवि्याकृतं प्रपश्च॑मोहोत्या श्याऽनुवीक््य नाऽऽत्मनोऽन्यदपदयदित्यर्थः ॥ २६ ॥ ३७ ॥ ४३६ सूरेशराचार्यङृतं बरहदारण्यकोपनिषद्धाष्यवातिङम्‌ [ प्रथमाध्याये, यदभ्यस्तं पुराऽस्याभ्रदहमेबेदमित्यदः ॥ द्धन तदपेष्यायमनुशब्दः परयुञ्यते ॥ ३८ ॥ अथायमनुङाब्दः सामीप्यं पाश्चात्यं वा त्रूते नोभयथाऽपि युक्तः संनिहितप्रकृतान्व- ययोगादृषटेलत्राऽऽह । यदिति । तरेखोक्यात्मकमिदं वैराजं रूपमहमिति यदरशनमस्य यजमानदश्ायामम्यस्तं तदपेक्षोऽनुराब्दः प्रयुक्तोऽतो न तद्वैयर्थ्यं पाश्वाल्यवाधित्वादि- त्यथः ॥ ३८ ॥ अहमेवेदमस्मीति दशनं यत्सुभावितम्‌ ॥ तत्फले यत्तदन्वी्य नाऽऽत्मनोऽन्यश्दही सः ॥ ३९ ॥ ननु यथोक्तं दशनं यजमानावस्यमास्थाय नानुराब्दो युक्त ईस्षणदाब्देनापि तस्त. वोक्तर्महि तदपेक्षं तस्यैव पाश्वात्यं तत्राऽऽह । अहमेवेति । तस्य दानस्य यत्फलं तदन्वीक्येयत्रक्षणमित्यथः । नान्यदित्याद्यादत्ते । नेति ॥ २९ ॥ तस्माद्थान्तरासूतेरेकपिण्ठात्ममात्रतः ॥ नापर्यदपरं किचित्सोऽहमित्यभ्यधादथ ॥ ४० ॥ तव्याचष्टे । तस्मादिति। विराइदेहादेहान्तरस्यानुत्पत्तेरात्मीयं पिण्डमात्रं स दृष्टवा स्ततोऽन्यत्खतन्र परतन्रं वा न किंचिदित्य्थः । अपरमपरयन्विराडात्मा किं कृतवा. नित्यपेक्षायामाह । सोऽहमिति । खन्यतिरिक्तादशषनानन्तर्यमथदान्दार्थः ॥ ४० ॥ ्ैलोक्यात्मकदेहात्मा नापदयदपरं एथक्‌ ॥ भिम्नाथानभिसंबन्धात्मतीच्येवास्य पीरभरत्‌ ॥ ४१॥ तव्याख्यातुं पूववाक्याथेमनुवदति । ्ैलोक्येति । अपरं स्त्रं परतश्च ेत्यभः। तत्र हेतुमाह । भिन्नेति । सख्देहातिरिक्तेनासनिकषत्तरिमन्विराजो न धीश्रत्कुत्र तरि तस्य धीरिति तत्राऽऽह । प्रतीचीति ॥ ४१ ॥ सशब्दं दशनं याटक्मागभ्यस्तं तथेव सः ॥ व्याजहार फलावस्थो ह्रहमित्यात्मवाचकम्‌ ॥ ४२ ॥ कथे प्रतीचि ग्बदेहे तस्य धीराप्रीदिल्याशङ्कय सोऽहमित्यादि न्याचष्टे । सशब्दः मिति । प्राग्यजमानावस्थायामिति यावत्‌ । यजमानावस्थस्य फलावस्थस्य च प्रनापत रेकत्वं हेतुं कतुं हिशब्दः ॥ ४२ ॥ उपासनार्थं नामास्य तस्योपनिषदिलयतः ॥ अतोऽदमित्यनेनैव श्ात्मनाऽऽत्मानपभ्यधात्‌ ॥ ४२ ॥ प्रनापतेरहमिति नाम किमर्थं कथ्यते पराधारणं हीदं सरवषामिति तत्रा$ऽह । उपासनार्थमिति । तत्र श्रुतिं प्रमाणयति । तस्यति । तस्याऽऽध्यासिकस्य बर १. 'हात्स ना" । ४ ब्राह्मणम्‌ ] आनन्दगिरिङृतजञाज्ञपकातिकाख्यदीकासंवरितम्‌ । ४२७ धस्य पूरुषस्याहमिति रहस्यं नामेत्यतो वाक्यादहंनामत्वं प्रनापतेध्यीनार्थमिष्टमि- लर्भः। नामान्तरेषु सत्सु किमित्येतेनेवाऽऽत्मानगुक्तवानित्याशङ्कयाऽऽह । अत हति । उक्तादुपास्त्यथ॑त्वादिति यावत्‌ । आत्मनेत्यात्मवाभिनाऽहंशब्देनेत्य्थः । तस्याऽऽत्म- वाचित्वप्रसिच्यर्थो हिशब्दः ॥ ४३ ॥ अहपिल्यभ्यधादग्रे यस्मादात्मानमात्मना ॥ अहैनामाभवत्तस्पाद्विराडेष परजापतिः ॥ ४४ ॥ ततोऽहंनामामवदित्यस्याथमाह । अहमिति । अहमित्यात्मनेति संबन्धः ॥ ४४ ॥ तत्कायगेण लिङ्गेन ह्ञापयन्कारणाभिधाम्‌ ॥ तस्मादपीति वक्त्येतां परसिद्ध लोकसािकीम्‌ ॥ ४५ ॥ प्रनापतिरहमित्यग्रे व्याजहार ततो ऽहनामामूदित्यत्र किं मानमित्याशङ्कय तस्मा- दित्यादिवाक्यतात्पयैमाह । तदिति । प्रनापतिका्यभृतप्रनावगेगतेनाहमिति व्याहरणेन प्रथमप्रवृत्तेन लिङ्गेन कारणेऽपि तस्मिन्नहमिप्यभिधानं तस्मादित्यादिना ज्ञापयन्वेदस- स्याहनामत्वे लोकप्रसिद्ध च प्रमाणयतीत्यथः ॥ ४५ ॥ यथोक्तमरहिमः कस्मात्संरृ्तः पुरुषां विराट्‌ ॥ इतिहेतृषदेशाय स यदित्यादि भण्यते ॥ ४६ ॥ विराजः सरवात्मत्वस्य दारितत्वात्यरुषत्वानियमात्स वै पुरुष इतिस्मृतिविरोध इति शङ्कते । यथेति । नकारोपं वैकल्पिकं मन्यते । विराजः पुरुषत्वे हेतृक््यथैमुत्तरवा- क्यमित्याह । इतिहैतिविति ॥ ४६ ॥ परियो जिगीषतां पुंसां हानकमोदिसाधनेः ॥ पुरा देषात्मतां यो ऽगात्पष्ठास्तेनेतरे जिताः ॥ ४७ ॥ तस्याथ संलिपति । मिथ इति । अहमहमिकया प्राथम्येन प्रनापतित्वप्रेप्सूना मध्ये प्रथमत एव ज्ञानादिहेत्वतिशयायस्तद्धावं गतवांसेनेतरे दग्भवन्िता भवन्ति तम्मातपुवंमोषदिति पुरुषो विराडित्यर्थः ॥ ४७ ॥ वैराजपदसंमप्सोर्यजमानमहाजनात्‌ ॥ एनांस्योषद्यतोगरेऽतः संहत्तः पुरुषाभिधः ॥ ४८ ॥ तस्मात्पुरुष इत्यस्याथमाह । ैराजेति ॥ ४८ ॥ ओषत्स्वान्पाप्मनः पूर्व ज्ञाना्रतिश्षयामिना ॥ वैराजपदरिष्सुभ्यस्तेनासौ पुरुषाभिषः ॥ ४९ ॥ एनसां प्रनापतित्वपरतिबन्धकानां दाहे हेतुमनुवदन्विराजो यौगिकं पुरुपत्वमित्युक्तं निगमयति । ओषदिति ॥ ४९ ॥ ४३८ सुरेश्वराचायंङतं शृहदारण्यकोपनिषदधाष्यवातिकम्‌ | प्रथमाध्याये यथोक्तोपासनफलं षक्ष्यामीत्युलरं वचः ॥ ओषतीत्यादिकं श्यं बेदोपासीत यः सदा ॥ ५० ॥ किमिति नामान्तरेषु सत्पु पृरुषनामनिरक्तिरित्याशङ्कय तजान्नस्तस्योपास्त्यर्थमिति मत्वाऽऽह । यथोक्तेति । पुरुषगुणकविराडपातको मन्दोपासकान्फलरप्सूनिर्भत्या 55. दावेव ध्यानाद्यतिदायात्प्रजापतिरभवतीति वाक्यार्थं विवक्षन्नाह । वेदेति ॥ ९० ॥ योऽसावतीन्दियोऽग्राहमः सृष्ष्मोऽन्यक्तः सनातनः ॥ स्भूतमयोऽचिन्त्यः स एंव स्वयमुद्धमो ॥ ५१ ॥ येन प्रजापत्यात्मना विद्वानवतिष्ठते तत्र मानवीं स्मृति प्रमाणयति। योऽसाविति। ज्ञानेन्दरियाविषयत्वमतीन्दियत्वम्‌ । कर्मन्द्ियाविषयत्वमग्राह्यत्वम्‌ । उमयत्र हेतुः पृक्ष इति । परमाणुतुस्यत्वं पराकतुं व्याकरोति । अब्यक्त इति । तस्यासत््वमिलयाश- ङयाऽऽह । सनातन इति । तदेव सवात्मत्वेन साधयति । सर्देति । अन्तःकरणाषि- षयत्वमाह । अचिन्त्य इति । उक्तरूपः परो न विराडित्याशङ्कयाऽऽह । स एदेति। पर एव सखयमेवान्याकृतमूतरद्वारा विरादूमावेनोदूत इत्यथः ॥ ९१ ॥ पुरुषोऽस्मीत्युपास्तयर्थं पुरुषार्थोऽयमुच्यते ॥ ओषतीत्युक्तितः साक्तादणोपास्तिफरश्रवात्‌ ॥ ५२ ॥ वागादौ पेन्वादिधीवलुरुषगुणे विरानि धीमहि तेन ध्यातुलादातम्यमन्यस्यान्यतव- योगादित्याराङ्कयाऽ5ह । पुरूष इति । पुरुषगुणे विरराज्यरह्रहीपास्तिरिषटेत्यत्र पुरुष. निरुक्ति प्रमाणयति । इत्युपास्त्यथमिति । लान्तरादृषटध्यानाथपुरुषनामनिरवचनेऽपि कयं तद्रुणे विराज्यहग्रहोपालिरिवयाराङ्कयाऽऽह । ओषतीति । साक्षात्ूत्रमावस्य पुरुषगुणदिरा दुपास्िफटस्य यथोक्तवाक्यतः श्ुतेसत््रतुन्यायेन विराज्यहंग्रहोपासिपि- द्विरित्य्थः ॥ ९२ ॥ अभिषतं प्रयत्न फलं यज्जानकर्मणोः ॥ एवंमहिममप्येतत्संसारं नाल्यवतेत ॥ ५२ ॥ ज्ञानकर्मफटं सत्रं पदमुलकृष्टतवानमुक्तिरित्युच्यते तदन्यमुक्यभावाततद्धतुसम्यगभ- सिद्धये प्रवृत्तिरन्थिकेत्याशाङ्कय सोऽबरिमेदित्यस्य तात्पयंमाह । अभिष्टुतमिति । ज्ञा कर्मफलं तररोक्यात्मकपूत्त्वमु्कृ्टमपि सपरारान्तूतमेव न कैवल्यमिति वक्तुमुत्ला' क्यमितययः ॥ ९३ ॥ परयग्याथात्म्यविङ्गानविरहादन्यसाधनः ॥ यावत्किचित्फलं नादः सवीनथनिद्र्तये ॥ ५४ ॥ __ताम्यामातूत्त्वादरोषान्षवलतेन सौत्रं फठं सं्ारान्तगैतमित्याशङ्कयाऽ$ह । भल १क. ग. पष । ४ ब्राह्मणम्‌ | आनन्देगिरिषृत्ञाखपकारिकाख्यटीकासंवरितम्‌). ४१९ गिति । तच्चनज्ञानं विना हेत्वन्तराधीनं सोघ्रं फं नानर्थखार्थध्व॑तार्थ मयारलयादिदृशे- रित्यथः ॥ ९४ ॥ निरस्तातिशयं कमं श्वानं चाऽऽप्यापि बालवत्‌ ॥ यतोऽबिभेदवि्ावानतोऽसावस्मदादिवत्‌ ॥ ५५ ॥ जञानकर्मफलस्य प्रजापतेन मयादि युक्तं तदधेत्वविद्याभावादित्यारङ्कयाऽऽह । निर- सेति । उत्कृष्टे कर्मज्ञाने रुञ्ध्वा तत्फलमूतोऽपि मूढवद्यतो विराड्भीतवानतो भयादि- कार्य्या सोऽविद्यावान्कर्प्यते सरंमतमूढवत्‌ । तस्य च विद्यमानाऽपि वि्याऽऽरन्धक- प्रतिबन्धान् सर्वात्मनाऽविदयां निवतेयल्यधुनातनजीवन्मुक्तवदिति मावः ॥५५॥ न ह्यविद्यामनादाय वस्तुयाथात्म्यसं भ्रयात्‌ ॥ कश्चिद्धिमेत्यबिभेच तेनाविद्रान्मजापतिः॥ ५६ ॥ विराजो भयहेतुरविद्याऽस्तीत्यन्वयमुखेनोक्त्वा न्यतिरकमुखेनाऽऽह । न हीति । मा तहि तस्य भयं मृत्तत्राऽऽह । अबिभेचेति । अन्वयन्यतिरेकसिद्धम्थं निगमयति । तेनेति ॥ ५६ ॥ प्रत्यग्याथात्म्यविगैव निःरोषपुरुषा्रत्‌ ॥ इत्येतत्मतिपत््य्थं विराटस्थानस्य कृत्सनम्‌ ॥ ५७ ॥ कर्मज्ञानफलमृतो विराडुतकृष्टत्वेन प्रागुक्तोऽधुना निन्यते तत्कथं पङ्कप्रक्षाटनन्यायो नावतरेदित्याशङ्कयाऽऽह । प्रल्यागिति ॥ ९७ ॥ यतोऽविभेदिराटूपूवमेकाक्यस्मीति मूढवत्‌ ॥ तस्मात्तत्कायेभूतो ऽङ्ग एकाक्यद्य विभेति ना ॥ ५८ ॥ तस्मादेकाकी बिभेतीलयस्याथमाह । यत इति । कायगतेन भयलिङ्गेन कारणे प्रना- पतो तदनुमेयमिति भावः ॥ ५८ ॥ एवं भयाभिभूतः स ईक्षां चक्रेऽथ लोकवत्‌ ॥ भयाहेतु यथातक्वदशंनं कृतवान्विभुः ॥ ५९ ॥ प हायमित्यादेरथमाह । एवमिति । किं तदीक्षणमिति विवक्षित्वा एृच्छति । अथेति । परिहरति । भयेति । मयध्वसिहेतुभूतं तत्त्वज्ञानं प्रनापतिः संपादितवानि- त्यथः ॥ ९९ ॥ सजीव कल्पिताहिनां तत्रासादालेन्द्ियः ॥ आलोचये्रथातत््वं भीध्वस्ती तद्रदीश्वरः ॥ ६० ॥ _ भेकतदिति दन पान्त स्पष्टयति । स्नीति ॥ ६० ॥ १ ल. भीधवस्तै । ४४९ सुरेश्वराचारथकृतं बृहदारण्यकोपनिषदधाष्यवातिकम्‌ [ प्रथमाध्याये आलोचयन्यथाततत्वमपास्सध्वान्ततद्धबम्‌ ॥ अनन्यानुभवं साक्षाश्दँकात्म्यमात्मनि ॥ ६१ ॥ आलोचनफलमाह । आलोचयभिति । दशेनस्यापरोक्षत्वद्योतनार्थ साक्षादित्यु- क्तम्‌ ॥ ९१॥ प्रयग्याथात्म्यविङ्गानशिखिष्ष्टमहसमाः ॥ आप्तारोषपुमर्थोऽथ सोऽमन्यत ततो विराट्‌ ॥ ६२ ॥ ेक्यमाक्षात्कारफटमाह । प्रत्यगिति । अथरब्दो यदर्थ । ततःश्ब्दस्लदारथे । अमन्यताऽऽत्मानं कृताथमिति शेषः ॥ ६२ ॥ देहेद्धियमनोबुद्धिभावाभावादिसाक्षिणम्‌ ॥ प्र्यवं मदिति पराह तद्या नेक्षते दयम्‌ ॥ ६२३ ॥ यन्मदन्यन्नास्तीतयत्र मच्छन्दार्थमाह । देहेति । आदिपदेन तद्रणादिग्रहः । वाक्रयाथान्वयित्वमर्थसय मच्छब्दारथस्य ज्ञानफलमाह । तदश्येति ॥ ६३ ॥ प्रतीय्येव यदहाऽऽत्मा प्रल्यगात्पानमीक्षते ॥ अन्वयव्यतिरेकाभ्यां ब्रह्मास्मीति तदेक्षते ॥ ६४ ॥ वाक्याथज्ञानादेव तदैतदृष्टिध्वस्तेरलं पदार्भधियेत्याशङ्य तां विना वाक्याथन्ञाना- योगन्मेवमित्याह । प्रतीचीति । इहेति परिशोधनावस्थोक्तिः । आत्मेल्यधिकारिणो निर्देशः ॥ ६४ ॥ परत्यग्द्या तदञ्जानतजं नेवे्षते स्वतः ॥ ब्रह्मपतीचोरेकात्म्या्तदूरीकृत्य गज॑ति ॥ ६५ ॥ मदन्यन्नास्तीतिमागस्य तात्पर्यमाह । प्रत्यग्ट्येति । तच्चज्ञानात्तदज्ञानतत्काया ट्टो हेतुमाह । स्वत इति । उक्ते वाक्यमवतारयति । तदिति । रेक्यमद्गीकृल भयहेत्वमावमनुवदन्यन्मदन्यन्नासीति विराडहेत्यथः ॥ ६९ ॥ प्रयक्तां पदिति पाह त्वन्यभ्नास्तीति चैकताम्‌ ॥ कस्मादिति च हतृक्तिभी्याचिक्षिप्सया परम्‌ ॥ ६६ ॥ तत्र वाक्यं योजयति । प्रलयक्तामिति । परमित्यस्य केवलवाचिनः प्र्क्तागि- त्यादौ प्रत्येकं संबन्धः । उत्तरवाक्येन भयाक्षपेच्छया प्रल्यग्रह्मणेरेक्याितीयामाव हेत ते यदित्यादिवाक्यमिलर्थः । यद्वा परमुत्तरं वाक्यं भीव्याक्ेपाथं प्रृततम' त्यथः ॥ ६६ ॥ परलक्ता ब्रह्मणो यस्माद्रह्मता चाऽऽत्मनः स्वतः ॥ एवं सति कृतो पे भीरिति विद्रौह्वपायते ॥ ६७ ॥ कस्मादिल्यदेस्ता्ययमृक्तरेतवनुवादपू्कमाह । प्रद्क्तेति । तस्माद्वितीयाभावाः 8 बराह्मणे ] आनन्दगिरिकृतक्षीसपरकारिकाख्यटीकासंवलितंम्‌ । १४१ मावो भयहेतोरिति रोषः । मयहेत्वभावे फलितमाह । एवमिति । टजावानिव मव॑ती- लय्थः ॥ ६७ ॥ बरह्मविद्यामृते नान्यद्धयहेतुविनाशकृत्‌ ॥ संभाव्यमिति नः प्राह तत एवेति च श्रुतिः ॥ ६८ ॥ तत एवेत्यदेरभमाह । ब्रह्मेति । अस्मिन्रथं विद्रदनुमवसमुश्चयारभश्चकारः ॥६८॥ परत्यगह्ञानमेषैकं भीतिहेतुरभवेद्यदि ॥ तत एवेति वचनं तदेवं स्यात्समञ्जसम्‌ ॥ ६९ ॥ कितद्धीतिकारणं तदाह । ्रत्यागिति। अत्र हि प्रत्यम्त्ानाद्धेतुध्वस्त्या भीतिध्वसि- रुच्यते न च ज्ञानमनज्ञानादन्यद्ध्वंपि तद्धयहेतुरन्ञानमेवेत्यथः ॥ १९ ॥ कस्माद्धयमेष्यदिति च पूर्वोक्ताथसमयनम्‌ ॥ श्रुत्या ऽकारि इतो भीतिष्वस्ताश्षानतदुद्धबे ॥ ७० ॥ पूर्वेणोत्तरस्य पोनसक्त्यमाशङ्कच विदुषो हेत्वभावान्न भयमित्युक्तपसमर्थनार्थमुत्तर- मित्याह । कस्मादिति । स्मथनप्रकारं श्रौतममिनयति । कुत इति । विदुषीति शेषः ॥ ७० ॥ प्रजापतेराविरमभूत्डुत एकत्वदशेनम्‌ ॥ शाख्ाचायादितद्धेतोरसत्वात्तदसंभवः ॥ ७१ ॥ प्रनापतेब्रह्यात्मैक्यज्ञानाद्धीतिष्वस्िरुक्ता । इदानी तस्य तज्ज्ञानं हेत्वमावादयुक्त- मिल्यक्षिपति । प्रजापतेरिति । यस्मादस्माकमेक्यधीसतस्मादेव कस्यापि स्यादित्या - ङयाऽऽह । शाङ्ेति । अस्याथः- न तावत्तस्य शाखश्रवणमाचार्याभावान्नापि संन्या- सोऽमनुष्यत्वेन शाल्लानधिकारान्मनुप्याधिकारं हि शासं टद्यपेक्षया तु मनुप्याधिकार- त्वादिति न्यायान्नापि शम येश्वयीसक्तत्वात्तस्मादस्मापु प्रिद्धशासख्रादिविवाहेत्वमा- वात्प्रनापतेरेक्यधीरयुक्तेति ॥ ७१ ॥ अन्यानपेक्षं तदभूदिति चेमनेवमिष्यते ॥ अस्मदादेरपि तथा प्रसङ्गः स्यान्न चेक्ष्यते ॥ ७२ ॥ अन्यस्मिन्नाचायांदावनपेक्षमेव तदैक्यज्ञानं तस्य जातमिति सिद्धान्ती शङ्कते । अन्यानपेक्षमिति । कादाचित्कस्य कारणानपेक्षत्वमसिद्धमित्याह । नैवमिति । विपल दोषमाह । अस्मदादिरिति । प्रसङ्गस्यानिष्टावसायितामाह । न चेति ॥ ५२ ॥ मतं जन्मान्तराभ्याससंस्कारोत्थमिदं यदि ॥ नेरथक्यपसक्तिः स्यात्सम्यण््ञानस्य सर्वतः ॥ ७३ ॥ जक क (क न कन ~ ~ ~ न १ ग. तदैवं । ५६ ४४२ सुरेशराचार्यकृतं इृहदारण्यकोपनिषद्धाष्यवािकैम्‌ [ प्रथमाध्याये प्रजापतेर्यनमानावस्थायामाचार्यस्य त््वाच्छ्वणादयावृत्तरक्यज्ञानोदयात्तत्संस्कारोत्थं वथाविधमेव तज्ज्ञानं फलावस्थायामपि निरपेक्षमस्तीति शङ्कते । मतमिति । अतिप्र- पकत्या दूषयति । नैरथक्येति । सर्वतः सर्ेपवस्मदादिप्वपीति यावत्‌ ॥ ७३ ॥ दग्धाशेषान्तरायस्य विराजोऽपि महत्तमः ॥ नाधाक्षीदात्मविद्या नः काऽऽशाऽविद्रापुत्तये ॥ ७४ ॥ कथं तस्य नैरथक्यमन्ञानध्वंसित्वेनार्थवत्त्वादित्याङङकयाऽऽह । दग्धेति । विद्याप्र- तिबन्धविधुरस्येव विराजो जन्मान्तरे सत्यपि विद्या यद्यविदयां पंमारहेतुं नादहत्तरि बहप्रतिमन्धवतामस्माकं तद्रशात्तदाहाथंमाशाऽपि न युक्ता तस्मान्न जन्मान्तरे तस्यै- यज्ञानं जातमित्यथः ॥ ७४ ॥ अन्त्य एव तमोघाती प्रत्ययश्वन्मतं यदि ॥ स्यादनंकान्तिको हेतुरन्यान्देष्वसमीक्षणात्‌ ॥ ७५ ॥ नन्यसमिनेव जन्मनि तम्थेक्यधीरनपक्ा प्रजायते । ब्ञानमग्रतिषं यस्येतिस्मृतेः । न च तदुत्प््यनन्तरमेव सहैतु बन्धं निरुणद्धि मयारत्यादिफटेना ऽऽरब्धकर्मणा प्रतिबनधा- दतो मरणकाठीनं ज्ञानमन्ञानध्वंसीति चोदयति । अन्त्य इति । एवकारशच्छव्दाः थानुवादी । प्रवृत्तफलस्य कमेण: स्योपपादकाक्ताननेदा्व॑सिन्ञानहक्तिप्रतिबन्धकततेऽपि जन्मान्तरादिमर्वसंसारहेत्वज्ञानध्वंसिज्ञानप्ामथ्यप्रतितरन्धकत्वे मानाभावान्मध्ये नातं ज्ञानमनिवर्तकमित्यदाक्यं वक्तुमन्त्यस्य च ज्ञानम्य निवर्तकतरे किमन्त्यत्वं हेतुः करिवा ज्ञानत्वमाहोपिदेक्यज्ञानत्वमिति विकल्प्याऽऽये दोषमाह । स्यादिति । प्रनापतर- न््यमेक्यज्ञानमज्ञानध्वंसीयत्रान्त्यत्वं हेतुरज्ञानध्वंमिलरेनानियतो ऽन्यस्य यजमानस्या- स्मदादीनां चान्त्येषु ज्ञेषु तदध्व॑सादृष्टेरित्यथः ॥ ५९ ॥ नान्त्योऽविच्यापनुद्धोष इति सर्व्॑र गम्यताम्‌ ॥ एकारम्यवस्तृबोधित्वावपान्त्यपत्ययो यथा ॥ ७६ ॥ दवितीयं दूषयति । नान्त्य इति । अस्माषु प्रजापतो च नान्तं ज्ञानं ज्ञानत्वादन्तानः ध्वेपि पूव॑ज्ञानेषु बन्येत्वज्ञानध्वंपित्वादृटज्ञानत्वहेतोरनैकान्त्यादित्यर्थः । तृतीयं प्रत्याह । एेकात्म्येति । प्रजापतेरन्त्यमेक्यज्ञानं तथात्वादज्ञानध्वंमीतययुक्तमुपान्यता- दग्ानवदन्तेऽपि वदयोगादुपान्त्यहेतोरनेकान्त्यादित्यर्थः ॥ ७१ ॥ स्यादा सत्साधनोत्पत्तरलोकवञ््ञानमात्मनः ॥ यथेह कार्यकरणेः पुण्यकर्मोद्धषैनृणाम्‌ ॥ ७७ ॥ पहा मेधा स्मृतिः स्थर्य दानादादवसीयते ॥ वैशारथं तयष स्याद्िगाजोऽपि यहाधियः ॥ ७८ ॥ ४ ब्ीहमणम्‌ | आनन्दगिरिङृतशाख्पकारिकार्यदीकासंबितम्‌ । ४४१ परनापतेरेक्यधीरयुक्तेति पूर्वपक्षे सिद्धान्तयति । स्यादेति । वााग्दः परब्याव्‌- स्यः । प्रनापतेः पुप्रबुद्धवत्ृष्टादष्टोत्यकायकारणवत्त्वात्पुवैकल्पीयपदपदार्थ-, वाक्यस्मरणवतः स्मृतिविपरिवतिवाक्याद्विचायैमाणाददृष्टसहकृतात्त्त्वज्ञानं॒स्याछ्ठोके विदिष्टादृष्टोत्कृषटकार्यकरणानां प्रज्ञायतिङयदरश्च॑नात्तन च ज्ञानेन जन्मान्तरादिहत्व- विाक्षयेऽप्यारन्धं कर्म तज च भयारत्या्यविद्यारेशतो भविष्यतीति भावः । छोकवदि- ' वयेतव्याचटे । यथेति । इहेति व्यवहारमूमिरुक्ता । कायंकरणेर्युक्तानामिति रोषः । यभोक्तकार्यकरणवन्तो मनुष्या न संभवन्तीति शङ्कां निवारयति। नृणामिति । स्यद्ध- त्यादिनेक्तं दाष्टानतिकमाह । ब्ञानादाविति । उक्तदृष्टान्तात्प्रनापतेरपि निरतिरय- ज्ञानकभवापस्नावतस्तज्कार्यकरणयुक्तस्य ज्ञानवेराम्यादौ वैशारधं गम्यतेऽतस्तस्य ब्रह्मास्मीति ज्ञानमप्याचार्यादपेक्षां विना स्मयमाणवाक्यद्रेव स्यादित्यर्थः ॥ ७७ ॥ ॥ ७८ ॥ ्गानमपरतिषं यस्य वैराग्यं च जगत्पतेः ॥ एश्वर्य चैव धश्च सहसिद्धमिति स्मरतिः ॥ ७९ ॥ तस्य ज्ञानादिवैशारये पोराणिकी स्मृतिमुदाहरति । ह्ञानमिति । अप्रतिषमप्रति- बद्धं निरङ्करामितयेत्प्तयकं संबध्यते । यस्येत्तुष्टयं सहपिद्धं स॒निरवतेतेति संबन्धः ॥ ७९ ॥ सैव सिद्धं चेञञानं भीतिहेतोरसंभवः ॥ ध्वान्तापध्व॑सिरविणा न तमः सह जायते ॥ ८० ॥ पहपिद्धत्वस्मतेः सोऽनिभेदित्यादिश्रुतिविरुदधत्वादप्रामाण्यमिति विरोधाधिकरणन्या- येन शङ्ते । सहैवेति । स्येव सहजे ज्ञाने स्वहेतोभयाधपि स्यादिति चेन्नेत्याह । ध्वान्तेति ॥ ८० ॥ नेवमन्योपदेशार्थप्रतिषेधपरत्वतः ॥ सहसिद्धगिरस्तस्मामेष दोषः प्रसज्यते ॥ ८१ ॥ शुतिस्मत्योर्विरोधं समाधते । नैवमिति । विरोधे चाप्रामाण्यं परस्परव्याधातादि- याचाय न चात्र सरवावेष्टनस्मेतेः ख्द्रानश्रुतेश्च मिधोविरोषवद्विरोषोऽसीत्याह । अन्येति । अन्येनाऽऽार्येणोपदेशो यः. क्रियमाणस्तस्यार्थस्य निषेधपरत्वात्सहसिद्ध- ध तज्जञानात्प्राक्प्रनापतेर्भयादयुपत्तिरूध्व चास्ञानेशादतो न विरोषोऽसती- त्थः ॥ <१ ॥ भ्रद्धातात्पयुश्रूषामणिपातादि साधनम्‌ ॥ विद्याजन्मरकहेतूनां वैफटयं चेर तथतः ॥ ८२ ॥ हानोतपततराचायी्नप्षत्वे श्रदधाविसाथनविधानानभक्यादनेकश्ुति्मृतिविरोषः ४४४ सुरेशवराचायङृतं बृहदारण्यकोपनिषद्भाष्यवातिकमर्‌ | प्रथमाध्याये स्याविति शङ्कते । भद्धेति । आदिपदेन शमादिग्रहः । पुरुषमेदेनाथवत्तवं च विशेषश्रु- त्यादिविरुद्धमिति भावः । चोदितं विरोधं धुनीते । न तदिति । श्रद्धादिषिध्यानरथक्या- भावे हेतुमाह । यत इति ॥ ८२ ॥ गुणवहोषवदुपविकरिपतसमुकितेम्‌ ॥ वि्याजन्मैकरेतुत्वा्योकवत्स्यात्समञ्सम्‌ ॥ ८३ ॥ तमेव व्यनक्ति । गुणवदिति । गुणवत्त्वं दोषवत्त्वमित्मनेन ङृपेण युक्तानां श्रदधा- दीनां विकल्पितानां पतमुश्जितानां च विद्याजन्मन्येकस्मिनुपयुक्तत्वात्तात्ययौदिविधानं स्यादभवहोके रूपादिज्ञाने निमित्तविकल्पादिदृषटेरित्यथः । श्रद्धादिषु गुणवत्तवमृत्कर्षो दोषवत्तवं निकषं इति भेदः ॥ ८३ ॥ ्पादिङ्गानसभूतो तद्धेतूनामनेकधा ॥ विकल्पो दृश्यते रोके तयेष्टापीति निधितिः ॥ ८४ ॥ रोकवदित्युक्तं विवृणोति । रूपादीति । तद्धेतूनां रूपादिधीरेतूनामालोकादीना- मिति यावत्‌ । इहेयेकात्म्यज्ञानोक्तिः ॥ ८४ ॥ गुणवहोषवक्त्वं च तथैव च समुञ्चयः ॥ पोधोत्पत्तितूनां दृष्टो बोधादिकायंकृत्‌ ॥ ८५ ॥ न केवरं विकल्प एव तद्धेतूनां दृष्टः किंतु गुणव्वादयोऽषीत्याह । गुणवदिति । रूपादिधीकायानुरोधी उ स्मुञ्चयादिरित्याह । बोधादीति । आदिपदं व्यवहारा. थेम्‌ ॥ ८९ ॥ ` दृषदश्ञादयो रात्री नेग्रगोचरसंगति- मात्रेण रूपं वीक्षन्ते नापेक्षन्ते ततोऽपरम्‌ ॥ ८६ ॥ तत्रोदितानुदितहोमवव्यवम्थितं विकल्पमदाहरति । हेषदंशादय इति । आदिशषः ब्देन माजारवदन्येऽपि रात्निचरा गृह्यन्ते कथमन्यथाऽन्धकारमध्यबर्मिनत्े भूषकादि गृहीयुरित्यथः ॥ ८६ ॥ अतीतानागता्ंङानोत्यसौ च हेतुताम्‌ ॥ योगिनां मन एव स्यादस्माकं सवे एव तु ॥ ८७॥ विकस्पार्थ विधान्तरमाह । अतीतेति । हेतुतां गतमिति शेषः । ते हि योगननि तप्रकृ्ष्टवरायुक्तावस्थायां मनोमात्रेण करतलामकषदरोषमपि पश्यन्तीत्ययैः । कथ तहिं समृञ्चयस्तत्राऽऽह । अस्माकमिति ॥ ८७ ॥ दोपवद्रुणदस््ेन विकट्पोऽनेकधा पुनः ॥ _ _मा्मानपरेयाणां गुणबरोषवस्वतः | ८८ ॥ , ~ --~- ~~~ ~~~ = . १ च. ग्‌, "तवि" | ४ राह्मणम्‌ ] आनन्दगिरिकृतक्षाल्पकारिका्यटीकासंवितम्‌ । ४४५ विकल्पसमुञ्चयावुक्तौ विधान्तरेण विकट्पं प्रपश्चयति । दोषवदिति । मात्रादीनां घीहितृनां वोषक्त्वगुणवत्त्वाभ्यां कथमनेकधा निमित्तविकल्पसतत्राऽऽह । मातरिति । माता ज्ञानपरिणामी साभापरान्तःकरणाख्यस्तस्य गुणवत प्रकृष्टपज्ञत्वादि वैपरीत्यं दोषवत््वं मानं चक्षुरादि तस्य दोषस्िमिरादिस्तदभावो गुणो मेयदोषो द्रत्वादिस्तज् गुणः संनिकषौदिरेवं निमित्तानां विकल्पसमुश्यसंभवात्मरनापतेः श्रद्धायतिरेकेण ज्ञानो- द्येऽपि न 'तदवैयथ्येमस्माकं ज्ञानरेतुत्वाद्वेदान्ततात्पयादिज्ञानं सर्वेषामेव ज्ञानप्ताधनमा- चायादिषु विकल्पसमुश्चयो न चात्र नियामकामावो यो बरह्माणं विदधातीति भरतो प्रना- पतित्रद्धावीश्वरानुग्रहादाजन्मतो वेदाविभावोक्तेरिति भावः ॥ ८८ ॥ नातिकरान्तभवे त्वासीद्रह्मविद्या प्रजापतेः ॥ .. इत्येतद्वभ्यतेऽविद्याभयारत्यादिमसतः ॥ ८९ ॥ यत्तु तस्य यजमानावस्थायां ज्ञानं न जातमिति तदङ्गी करोति । नेल्यादिना । अङ्गी. कारे हेतुमाह । इत्येतदिति ॥ ८९ ॥ विद्यायां चेम मोपोऽभूत्कस्याऽऽशा नो था भवेत्‌ ॥ मोप्ते भयश्रतेनीथेस्तत्र को मोह इत्यतः ॥ ९० ॥ यत्पुनरन्त्यं ज्ञानमन्ञानध्वंीति परिचोद्य परास्तं तदनुमोदते। विद्यायामिति । ब्रह वेदेत्यादिश्ुे्विदयाकाडैव मुक्तिः कस्य प्रनापतेशवद्धिद्यायां सत्यामपि सा नामृत्तदा तत्र मनोरथोऽपि वृथा ऽस्माकं स्यात्तत्र को मोह इत्यादिवाक्याद्वि्यापामध्योद्धया- यमावशरतेश्च नाथैः स्यादतः स्याद्वा सत्साधनोत्पत्तेरित्यत्रोक्तमुपेयमित्थः । यद्वा यदि व्रिद्यायां विद्यमानायामेव प्रजापतेमेक्षो नाऽऽपीत्ताहि कस्य मोक्षविषयो मनो- रथो वृथा न स्यान्रहि प्रजापतेर्िच्ा मुक्तये न पर्याप सैवास्माकं तद्धेतृरिति श्रद्धातं शक्यमिति पवौस्याथः । उत्तरार्धस्य पूर्ववदेवार्थः ॥ ९० ॥ एकाकिनो विराजो बाऽविध्ासंषीतचेतसः ॥ पुवेजन्मोत्थसंस्काराद्धयमाविरभूदिह ॥ ९१ ॥ वेदान्ततात्प्यज्ञानमनननिदिध्यासरनपाधनात्प्रणिपातायनपेक्षाजन्मान्तरीयतदयपेक्षदे- कयज्ञानाद्विराजो भयध्वसिरुक्ता । इदानीं केवविरादेक्यज्ञानाद्धीतिध्वसिरिति पव॑प- सयन्नादो सोऽबिभेदित्यस्य तात्पर्यमाह । एकाकिन इति । वाशब्दः सिद्धान्तव्यावृ- स्यथः । नन्ेकाकित्वं भयध्वस्तहेतुवितीयाद्धि भयो्थितिसत्कथमेकाकिनो विराजो भीतिस्त्राऽऽह । आविद्ेति। साऽपि न केवला भीपिहेतुः सुप्तावच्ेरिदयाङाङ्कयाऽऽह । प्वोति । यजनमानकालीनमयननितवासनासहायानुारादिति यावत्‌ । इहेति शला- पतयक्तिः ॥ ९१ ॥ 1 १ ख, "रियः ॥ ८८ ॥ ४४६ सृरेशवराचार्यकृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ | प्रथमाध्याये भयपध्वंसिनं हेतुमीक्षां सक्रेऽथ जातभीः ॥ मत्तो यम्नान्यदस्तीति शय कस्माद्विमेम्यहम्‌ ॥ ९२ ॥ स हायमित्यदेरथेमाह । भयेति । ई्षाकारणं एच्छति। अथेति। आर्तो मि्ञापु- रिति स्पृतेरार्तिरपि कदाचिदारोचने हेतुरिति मत्वाऽऽह । जातभीरिति । यन्मदन्य- दित्यदेरथमाह । पत्तो यदिति । यन्मत्तोऽन्यन्मे भयकारणं तदन्ययस्मान्नासि तस्मा- दहं कस्माद्धतोर्धिभेमीति योजना । इतिपदमीक्षासमाप्त्यर्थम्‌ । अथद्न्दसतस्मा- दर्थे ॥ ९२ ॥ एक एवाहमस्मीह दितीयाद्धि मयोत्थितिः ॥ द्वितीयो न पदन्योऽस्ति कस्मराद्धतोंयं मम ॥ ९२ ॥ कस्माद्धीतयादिवाक्यं व्याकरोति । एकं इति । अहंशब्दश्रोक्यात्मा जीवािष्टो देहः । इहेति संमारमण्डरोक्तिः । तथाऽपि कथं भीतिराहित्यं तत्राऽऽह । दितीया- दिति। चोरादिददीने भयनन्म प्रपिद्धमिति हिदाब्दाथः । तरि तद्धेतद्धितीयोऽपि कट्प्यतां नेत्याह । द्वितीय इति । प्रतीतिर्हि प्रलयेतम्ये मानं न च द्वितीयो मात्यतो हेत्वभावान्न भीतिरिति निगमयति । कस्मादिति ॥ ९३ ॥ तत एव विरारक्यविङ्गानादेव वद्धयम्‌ ॥ वीयाय न परह्नानादतोऽरतिरपीष्यते ॥ ९४ ॥ तत्‌ एवेत्यादेरथमाह । तत इति । सिद्धान्ते परात्मेक्यज्ञानं तत्पदेन परामृष्टं तनि राचष्टे,। नेति । तत्र हेतुः । अत इति । भयविगमेऽपि प्रनापतेररतिरिच्छेयादि दश्यते पाज्ञाने च तदयोगो निमित्तामावादतो न तस्य तज्ज्ञानाद्धीतिध्वसिरि त्यथः ॥ ९१४ ॥ एकाक्यस्मीतिविङ्गानात्रैलोक्यात्मकगोचरात्‌ ॥ अगाद्धयं यतोऽतोऽभुदरतिस्तस्य कामिनः ॥ ९५॥ कथं पुनध्वेलमीतिखस्यारतिरित्याशङ्कयोक्तमनुवदति । एकाकीति । अद्ै्नान व्यावतेयति । त्रैछोक्येति । यस्मदेकाकितवज्ञानाद्धयमपगतं तस्मदेतस्यारतिरासीदि त्याह । यत इति । ननु भीतिनिवीकमेक्यज्ञानमरतिमपि निवयेन्नतु तामुप॑जनयेदत आह । कामिन इति । अप्तहायमेकाकित्वज्ञानं भीतिष्व॑सि कामपरहितमरतिहेतु भावः ॥ ९५ ॥ सम्यग्वह्ठानविध्वस्तावविद्यायाःः कुतोऽरतिः ॥ ध्वस्तान्ध्यस्यापि सा चेत्स्यादनिर्मो्ष; परसस्यते ॥ ९६ ॥ " “~ न~ = जा नधान = ~~~ न न १क. परीक्ष्यते. प्न ४ ब्राहमणम्‌ ¡ आनन्दगिरिढृतशाङ्धपकाशिकाख्यटीकासंवशितम्‌। ४४७ परज्ञानाद्धीतिष्वस्तावपि कामुकस्यारतिः स्यादित्यादाङ्याऽऽह । सम्यगिति । ज्ञानिनो ध्वस्ताज्ञानस्य न कामोऽपि युक्तो हेत्वमावात्तत्कथमरतिरित्य्थः । विपक्षे दोष- माह । ध्वस्तेति । निवृत्ताविद्यस्यापि यद्यरतिरस्ि तथा सत्यनथंत्वाततस्य मुक्तेरनुप- पतिः स्यादित्यर्थः ॥ ९६ ॥ नाविचाधातिविद्गानाद्धयध्वस्तिरभृषिमोः ॥ अरत्युद्ूतिलिङ्गेन हयम्थोऽपसीयते ॥ ९७ ॥ प्रजापते तिध्वल्िनं परैक्यज्ञानादिति फलितं निगमयति । नाविति । उक्तेऽ पर्वोक्तमेव श्रौतं लिङ्ग स्मारयति । अरतीति । परदशंनराहित्यमरतिमतां प्राणभ्तां ्रिद्धमिति हिशब्दार्थः ॥ ९७ ॥ न चेहावसरोऽस्त्यस्य सम्यग्नानस्य कथन ॥ पिण्डसृष्टौ प्रहत्तायां नाकस्माजज्ञानगीः शमा ॥ ९८ ॥ इतश्च न परज्ञानाद्विराजो मीतिष्वस्िरित्याह । न चेति । विराजो मन्वादिसगीधि- कारे परज्ञानस्य निरवकाशत्वं स्फोरयति । पिष्डेति । पिण्डदाब्देन मन्वादिदेहो ग्यते । अकस्मात्प्रकरणविच्छेदं विनेयः ॥ ९८ ॥ भरक्रियानुचितं वस्तु सुसाध्वपि समीरितम्‌ ॥ अकाटक्रुसुमानीव नैव प्रीतिकरं सताम्‌ ॥ ९९ ॥ विराटूप्रकरणेऽपि परज्ञानं विरिष्टफलत्वादुपदिश्यतामितयागङ्कया ऽऽह । प्रक्रियेति। अथात्र परैक्यज्ञानं भीतिष्वंसीति भाप्यकृतोक्तं तत्कथं मवाज्नानुमन्यते तत्राऽऽह । सपीरितमिति । भाष्यकारोक्तं विरिष्टफटमपि परेक्यज्ञानमनवस्रदुस्थं विदुषां न हदयंगममित्यत्र दृष्टान्तमाह । अकालेति ॥ ९९ ॥ पियुनारतिमोहादः प्रत्यग्याथात्म्यवेदिनः ॥ आगमेस्तु निषिद्धत्वात्शुतस्तस्येह संभवः ॥ १००॥ अरत्युदतिलिङ्गाद्रिरारप्रकरणाच्च परधियोऽनवकाशात्वमुक्तं तत्रैव लिङ्गान्तरमाह । पियुनेति । आदिशब्देन दितीयेच्छादिग्रहः । इहेति प्रजापतिमृष्टिप्रकरणोक्तिः । तस्येति प्रृतविदरदुक्तिः ॥ १०० ॥ आत्मश्ीड आत्मरतिक्रियावानिति चाऽऽगमः ॥ तथाऽऽत्ममिथुन इति यस्त्वात्मरतिरित्यपि ॥ १०१ ॥ पशज्ञानवतो मेथुनादिदुर्व्यापारवारकश्ुतिस्मतिरूपागमानुदाहरति । आत्मेति । भात्मन्येव करडा यस्य न त्यनात्मनि पूत्रादाविति तथोच्यते । आत्मनि रतिरेव क्रिया द्वानिति क्रियान्तरं निरस्यते । किमिच्छन्कस्य कामायेत्वादिवाक्यं पग्रहीतुं चशाब्दः। ४४८ दुरेष्वराचायकते बृहदारण्यकोपनिषदाष्यवातिकय्‌ [ प्रथमाध्याये तये्युक्तागमानुारेणेति यावत्‌ । आत्मन्येव मिथुनं न द्वितीये वस्तुनीति यथोक्तम्‌ । समतेरथ॑सतु वक्ष्यते ॥ १०१ ॥ ४ का्यैकारणसंबन्धः सामिद्यस्यैव युक्तिपान्‌ ॥ अपूर्वानपराथुक्तेनं ध्वस्तान्ध्यस्य युज्यते ॥ ॥ १०२ ॥ विराइज्ञानमेवात्र भयध्वौमि न परज्ञानमित्यत्र लिङ्गान्तरमाह । कार्थेति ॥१०२॥ ` अष्युत्पक्रात्मबोधानापधिकारासमाध्नितः ॥ ` अरत्यादि यथा दषं तथेव स्यात्मजापतेः ॥ १०२ ॥ एवं प्पक्षयित्वा पिद्धान्तमाह । अप्युत्पश्नेति । वसिष्ठवामदेवादीनामृत्पन्नसम्य- शज्ञानानामपि खाधिकारसमापिपर्यन्तमविद्यारेशादरत्यादिदशेनात्प्रजापतेरपि समुत्पन्न- सम्यमबोधस्येव यावदधिकारमनोधलेरोनारत्यादिसंभवात्परजञानादेव तस्य भयानिवृर्या वदधिकारवेस्थितिराधिकारिकाणामिति न्यायादित्यथः ॥ १०३ ॥ द अप्रविष्ठस्वभावस्य सज्षब्देन परिग्रहात्‌ ॥ स एष 'इत्यत्र वाक्ये नैवाऽऽकस्मिककाब्दनम्‌ ॥ १०४ ॥ यत्त प्रक्रियानुचितमित्यादि तत्राऽऽह । अप्रविष्टेति । प्र एष इह प्रविष्ट इति वाक्ये मरब्देनाऽ ऽत्मवेदमग्र आसीयन्मदुन्यक्नास्तीत्यत्रोक्तनह्मणोऽपरविष्टस्वमावम्य परामदीः । न ह्यप्रकृतं सवेनाम्ना शक्यं पराम्रष्टुम्‌ । न चान्यत्र ब्रह्य प्रस्तुतं तद्धद- मिति च परनिहितमेषदाब्देनानुकृष्यते । न चान्याकृतवाक्येऽपि तच्छब्देन प्रकृतत विना कारणतया ब्रह्मपरामर्हीऽतो यन्मदन्यदित्यादो न प्रक्रियानुषितस्य परस्योक्तिः । न च विराजोऽपि परं परिहृत्य सष्टत्वादि श्िष्टमिति भावः ॥ १०४ ॥ अस॑तोषाप्षमाहेतोश्रेतसो याऽनवस्थितिः ॥ सा विध्वस्तात्ममाहस्याप्यरतिः संब्रव ह ॥ २०५ ॥ भयभाजो विराजः संसारित्वं जीवन्मक्तभ्येव दयता परज्ञानदिव भयध्वलिशुक्त संप्रति तस्य संसारित्वे हेत्वन्तरं वदन्स वै नैव रेम इत्यत्रारति व्याकरोति । अस॑त नैति । अवधारणार्थो हशब्दः । अविद्यलेदावशादरतिराधुनिकजीवन्मक्तेप्वपि प्रमि द्वत्येतदर्थो वा । टृष्टाप्रापिकृतो मानसो विषादो ऽपतोषस्तस्मादक्षमा कातरताऽन्तशि- तस्य॒ याऽनवप्यितिररतिरनष्ाप्रूपा खानुभवसिद्धा सा पवोक्तपरज्ञान्वसमोहः स्यापि विरानो मोहटेषाजतिवेतयर्थः ॥ १०९ ॥ यतोऽरतिग्रहग्रस्तधिषणोऽपुत्जापतिः एकाकी तेन तत्सृष्टाबेकों न रमते नरः ॥ १०६ ॥ तम्मादितयदेर॑माह । यत॒ हृति । नरशब्येनाबिद्वम्मनुष्यत्वायमिमानट स्यत्‌ ॥ १ © ९ ॥ ४ तरालत्म्‌ ] अनिन्दनिरिङतक्षाङ्पकारिकारूयटीकासंवटितम्‌। ४४९ श्रीतवीऽनया प्रसिद्धया तु कायंरिगरध कारणम्‌ ॥ सदाऽनुपिन्वते सांख्यास्तथां चान्येऽपि वादिनः ॥ १०७ ॥ कार्यस्थारतिः कारणस्थारतेरटिङ्गमिल्यनुमानप्रक्रियां सूचयन्तीं श्रुतिमाश्रित्य कारणं कार्यलिङ्गकानुमानेकगम्यमिति वादिभ्रान्तिरिति तद्धानिमृलं प्रसङ्गाज्ज्ञापयति। श्रौल्येति । परिमितत्वादिलिङ्गसमुचखयार्थश्चकारः । सदेति नित्यानुमेयत्वचोतनम्‌ । न च प्रांख्यग्रहणं परितंख्या्थीमिति मत्वाऽऽह । तथा चेति । खवमाववादिग्यतिरि- क्तसर्ववादिपरिग्हार्थोऽपिशब्दः ॥ १०७॥ अरत्यपनुनुत्सुः सन्य द्वितीयं यथारुचि ॥ विरादैच्छदतेऽविद्ां नेच्छेश्षस्योपपद्यते ॥ १०८ ॥ स द्वितीयमेच्छदित्यस्यार्थमाह । अरतीति । कीदशी द्वितीयस्येच्छाक्षियतेति ृ्कित्वोक्तं यथारुचीति । परज्ञानवतो विराजोऽविद्याभावात्कथमिच्छरेत्याशङ्कयाऽऽह । ऋत इति । प्राम्ानोत्पत्तरन्नानम्य सत््वादृध्वं च तलेडादिच्छा तस्य युक्तेति भावः ॥ १०८ ॥ सोऽरत्यतिग्रहाविष्स्तद्पध्वस्तये विराट्‌ ॥ ससक्तजायाप॑मानो याबांस्ताषान्बभूव ह ॥ १०९ ॥ प हैतावानामेतयस्याथमाह । सोऽरतीति । प॒ हि विराडरतिरूपातिविषमग्रहा- विषटसदृध्वस्त्यर्थं स्रीपिण्डसंपिण्डितमात्मपिण्डं कल्पयन्मम्यक्सक्तयोदंपत्योरेकीभूतयो- यत्परिमाणः पिण्डस्तत्परिमाणपिण्डवानात्मीयसंकल्पमात्रादासीदिल्य्थः । मिथःसंपक्त- देपतिपिण्डपरिमाणस्य लोकप्रपिद्धत्वार्थो हशब्दः ॥ १०९ ॥ खीपुमांसो परिष्वक्तो यावन्मानो बभुवतुः ॥ स तावत्परिमाणोऽभूद्योगेन परमेश्वरः ॥ ११० ॥ ॥ यथेत्यादिवाक्यं व्याचष्टे । स्ीपुमांसाविति । तावत्परिमाणत्वे हेतुमाह । योगे- नेति । ध्यानकर्मतद्रासनासहितस्तकल्पपाम्यादिव्य्थः ॥ ११० ॥ इच्छामात्रमरत्युत्थं पुंस्यलग्धस्थिति स्ियम्‌ ॥ युद्धे योग्यतस्तस्यास्तदरुब्ध्वाऽरतिः प्रभोः ॥ १११ ॥ १ द्वितीयमेच्छदिति द्वितीयमातरस्यष्टत्वश्रुतेखस्य कथं खीत्वं कथं वा दृष्टान्ते खीग्र- हेणमित्याशङ्कया ऽऽह । इच्छेति । एकाकित्वादरतिस्ततो द्वितीयेच्छा तन्मातरं ज्ीवि- शेषणाहतेद्वितीयमात्रविषयं तद्रत्यपनोदासम्थ पूस्यनवस्यं द्वितीयत्वेन खियमुपस्था- प्यति तदलामाद्धि प्रनापतेररतिस्तस्माद्रत्यपधाते लियो योग्यत्वाततैव तदिच्छक- 4 एव दृष्टान्तेऽपि सीग्रहणमिल्र्थः ॥ १११ ॥ | १ गुमावो रा । ~ ~> =- - -~ ~ -~- -~> ५.७ ४५० सुरेश्वराचायकृतं बृहदारण्यकोपनिषद्धास्यवातिकम्‌ [ प्रथमाध्याये उपस्थिते च मनसि तस्य योषिदभूत्छतोः ॥ सत्यसंकरपहेलोः स श्लीसक्त इव चाभवत्‌ ॥ ११२ ॥ शरीसंबन्धादेवारतिध्वसिरिति तद्र हशत्स्या जन्म किमर्थं नोच्यते तत्राऽऽह । उपस्थिते चेति । विराजः प्रलयसंकल्पकत्वात्करतोः संकल्पान्मनपि योषिदाषिरासीत्सा न बहिरुपस्थिता योषिदिवाथक्रियापमर्थे्य्थः । प॒ मनसा खियं पृष्टा तस्यां शोकि- कवदासक्तोऽभुदिति खीनिप्पत्तिफलमाह । स॒ इति । फलपय॑न्तत्वं पक्ते्वतं चराब्दुः ॥ ११२ ॥ पिथुनद्रारिका याऽस्य सृष्टिः सेवाधुनोच्यते ॥ यतोऽसाविममेवाथ द्विधाऽऽत्मानमपातयत्‌ ॥ ११२ ॥ मनसा खरीमृष्िवदरक्ष्यमाणा मनुप्यादिमृष्टिरपि म्यादिति स्रीमु्टिरुत्तरथृष्टो नोपयु- कतत्याशङ्कय स इममित्यादिवाक्यतात्पयमाह । पिथुनेति । कायिकमुष्नन्तरं मानस: वाचिकमृष्टद्रय म्पष्ठी भवरप्यतीत्यथशब्दाथः। अतःशब्दप्यायो वा ऽथशब्दः ॥ १ १३॥ दममेवेत्यवध्तेनं विराजो द्विधाऽभिधा ॥ यः स्ीपुंस्परिमाणोऽभृन्स एवातो द्विधाकरेतः ॥ ११४॥ ननु द्वधाभावो व्रिराजो वा संमक्तख्रीपुमानम्य पिण्डम्य वाऽऽये परशब्देन विर दरहा्िरोधस्तम्य कमत्वाहितीये त्वात्मदाब्दानुपपत्तिलत्राऽऽह । इममिति अतः पश ब्देन कतृतया विराटृग्रहणमविरुद्धामिति शेषः । कम्य ताई द्विधाकरणं तत्राऽऽह । य इति । पिण्डो विशेष्यते ¦ विराजो द्विधाकरणामावोऽतःकन्दार्थः | न च तत्राऽऽ- त्मशन्दायोगस्तस्यापि व्रिरादाकारत्वादिति भावः ॥ ११४ ॥ पातनादेव निषट्ेः पतिपतन्यौ जगत्यपि ॥ योपिद्धिदलवरद्धाति पसः शुक्त्यादिभागवत्‌ ॥ १५॥ नत इत्यदेरथमाह । पाननादिति । अर्धो वा एष॒ आत्मनो यत्पत्नीतिश्रुनः गमपिना मूचयति । तम्मादिदमित्यदेरयमाह । योपिदिति । त्रिदं भागः । आदिः शब्दद्वण्वादिग्रहः ॥ ! १९ ॥ छयाकारक्षो हि तु भागोऽयं पुमाकात्स्ततः सिया ॥ सम्यगापूयते व्योम शुक्तिसंपुटवद्‌ धुवम्‌ ॥ ५१६ ॥ नम्मादयमित्यदेरथमाह । कयाक्ञादस्नो हीति । पूंखीभागयेर्भियःपापतितप मि्धर्यो हिङशब्दः। व्योमेति पूमाकारोक्तिः। शुक्तिमागयोः संपुीकरणात्सपूणतावतुष मिया नित्यमेव मंपूटिननया पृणनेत्याह । शुक्तीति ॥ ११६ ॥ विराजमसृजद्रह्मा सोऽसृजत्पुरुषं षिराद ॥ पुरूष तं मनु विद्धि यस्येयं मानवी प्रजा ॥ ? ?७ ॥ ¢ बरङ्णम्‌ ] आनन्दगिरिकृतश्नाञख्चपकारिकाख्यदीकासंबरितम्‌ † ४५१ ननु मनुशातशूपाम्यां मनुप्यादिसृष्टिव्यते न च तयः सृष्टिमशि् ताम्यामन्य- मृष्टं युक्तेति तत्राऽऽह । विराजमिति । सरष्टा हि पुरुषो न पृज्यकोरिमनुवि- रेदित्याशङ्कयाऽऽह । पुरुषमिति । देधाऽपातयदित्यत्न द्वेषापातनन्याजेन मनुशतरू- पयोः सुष्टिरुक्तेति भावः ॥ ११७ ॥ तां सिय मेथनेनाथ मनुः समभवत्तदा ॥ स्वकमेभिनियुक्तः संस्तथा चोत्पाद्य कमंभिः ॥ ११८ ॥ तां षममवदित्यस्याथंमाह । तामिति । यदा सदातरूपो मनुरासीदित्यथान्दार्थः । कथे पुतन्मन्वात्मा प्रजापतिदुहितृगमने प्राकृतैरपि निन्दिते षर्मविदामग्रणीर्वि्रन्ध प्रवृते तत्राऽऽह । स्वकमभिरिति ॥ ११८ ॥ भूरिजात्यमिसंबन्धो जन्यकमेवशात्त्ियाः ॥ मनोशैवं ससर्जेद मापिपीणिकमात्यनः ॥ ११९ ॥ - “” सरा गौरित्यदिस्तात्प्यमाह । भूरीति । एवमित्यादेर्थमाह । एवमिति ॥११९॥ दरदयुक्तं जगत्यस्मिन्यावत्किचित्समी्ष्यते ॥ तदस्राक्षीन्मनुः सबं खीपुददमयोगतः ॥ १२० ॥ तदेव विवृणोति । द्द्रेति । न केवलमुक्तानां गवादीनामेवात्र सृष्टिश्ष्टि कितु सवष्येव श्ीपुद्धद्स्येति वक्तुमेवमित्यादि वाक्यमित्यथः॥ १२० ॥ मनोः सङतरूपस्य पिण्डमृष्टिरिहोदिता ॥ 1 सोमाग्रीन्द्रादिका याऽपि साऽप्युक्तवदपेक्ष्य सः ॥ १२१ ॥ ` सोऽवेदिल्यादि ग्यां वृत्तं कीर्तयति । मनोरिति । इहेति पूर्वसषटिपरकरणोक्तिः । मन्वादयः पिण्डस्स्य विराजः सकाशान्मनुप्यादेश्च मन्वौदिपिण्डादुक्ता सुटिरित्युवा- दाथः । कथं सूट पृणीमसृष्ट सृषटिरस्मीति सष्टा॒निषीरयतीत्यादाङकयोत्तरवाक्यम- वतारयति । सोमेति | या वक्ष्यमाणाऽनुग्राहकसष्टि साऽप्यक्तानुग्यष्यसृशिवदुक्तेति विरा्मन्यतेऽतस्तामपेकषय सृष्िरस्मीत्यवधारितवानित्यथः ॥ १२१ ॥ जगत्सृषटा ऽऽत्मनः साक्षाज्जानकमादिसाधनः ॥ अवेत्सृष्टं जगत्स्रष्टा शं वावाखिलं जगत्‌ ॥ १२२ ॥ कथं सृष्टरस्मीत्यवधारणं करक्रिययेरेक्यायोगादिलयाशङ्कय सोऽेदित्यादेरथ सुटयति । जगदिति । सृष्टस्य सष्टुरवान्तरविरोषत्वं हिदब्दार्थः ॥ १२२ ॥ अहं वाव जगत्सृष्टं यतोऽसृक्ष्यहमेव तत्‌ ॥ सृष्टिनामा मनुजात एतस्मादेव कारणात्‌ ॥ १२३ ॥ _ अहं हीत्यादिहेतु व्याचष्टे । अहमिति । न॒हि सृष्टं सष्टुरथौन्तरी भवति तस्यैव न~ ~~ ~~ ~~ ~~~ ~ ----~--~~-~~ --~ १७.ग्‌. पीट । २ घल. न्वदेः पि. । ४५२ दुरेश्वराचायकृतं शृदारण्यकोपनिषद्राष्यवार्तिकप्‌ [प्रथमाध्याये - तत्तदात्मनाऽवस्थानादिवयभः । ततः सृष्टिरमवदिव्यस्याथमाह । मृष्ठीति । मृष्टिदान्येन लष्टरक्तरियेतच्छन्दाथः ॥ १२३ ॥ यथा मतुरिदं सृष्टमहपस्मीत्यबुध्यत ॥ एवमन्योऽपि यो वेद सृष्टटत्स्यादसावपि ॥ १२४॥ किमथमित्थं सष्टुर्विभूतिरुच्यत इत्याशङ्कय सृष्टयामित्यादि व्याचष्टे । यथेति ॥ १२४ ॥ मृष्टानामथ भूतानामग्न्यादिपरमुखा इमाः ॥ अनुग्रहीवीरक्ष्यामीत्यतः प्रवहते शरुतिः ॥ १२५ ॥ अथेत्यम्यमन्यदितयाययुत्यापयति । सूष्टानामिति । अनुग्राहमना्णादिसृष्टयनन्तमः नु्राहकाग्यादिसृषटि वक्तुपुततरवास्यमित्यथः ॥ १२९ ॥ भेदादधिकृतेरषापरन्यादीनामनेकथा ॥ भेदो वर्णेषु सर्वेषु ब्रह्मक्षत्नादिरक्षणः ॥ १२६ ॥ ननु ब्राह्मणादिवणात्मनाऽग्न्यादिदेवतानामेव स्थितेवेक्ष्यमाणत्वात्कथमेकलयेवानुग्राह्य- त्वमनुग्राहकत्वं चेत्यत आह । भेदादिति । अम्यादीनामपिकृतेरध्यात्माधिदेवभेदेना नेकधा भेदादेकेकदेवतायाश्चानेकधामावस्य शाकस्यतब्राह्मणे वक्ष्यमाणत्वाद्वरणेष्वपि बाह्मणादिरूपसतेषामेव भदोऽतः कलितमेदादेकस्यैवानुग्राह्मानुप्राहकत्वसिद्धिरिः लय्थैः ॥ १२६ ॥ अनुग्राहकदेवानां सर्गोऽयं भस्तुतो महान्‌ ॥ तत्रा्ेरदितोत्पत्तिनं तिव्द्रादेरिष्टोच्यते ॥ १२७ ॥ अनुप्राहकरपगे प्रस्तुते तदेकदेशवादिन्याः श्रुतेरमिप्रायं ज्ञातु एच्छति । अनुग्राह केति । अनवच्छिन्नदेवताविषयत्वादुग्रह्यृष्पेशषयोत्कृष्टत्वाशचस्य महस्वं सोऽप्नि सृजतेल्नरेव सृ्िरुक्ता तद्रेतसोऽसृनतेति चन्द्रस्य द्रवात्मनः सतोमस्य न हु परकमातु पारणन्द्रादेः सोक्तंसयाह । तत्रेति ॥ १२७ ॥ अविद्याधिृतौ तेषां सृष्टिभ्वं पवक्ष्यते ॥ कपांधिकृतिसंबन्धपतिपर्यर्थमेव तु ॥ १२८ ॥ ृदरदीनां सषटवयतवामाबाद् मोक्ता मृष्टिरियाशङकय तेषामप्यविाप्कएणे कमै निधौ सा दश्यते तत्र करिममिप्रेतमित्याह । अविधेति । अतन्दरादिमृटरुक्तौ च श्रुतेरमप्रायमाह । कर्मति । अविद्याधिकारे कमीक्नानवत्कमेपंनिषो देकपगौः नानं तेषामावियककर्थमु संप्रदानसेनापिकृतानां तमैवाङ्गता न विधायामिति व्तुमि त्वथैः॥ १२८ ॥ (1 ऋक क - १ श्न, प्रकृतो । ४ बराधणम्‌ ] आनन्दगिरिषृतक्षाङ्मकारिकाख्यटीकासंबरितम्‌। ४५४ तं सर्गमुक्तबत्सवेमपेध्येहोपसंहृतिः ॥ अविद्रदेवताभित्तिप्रतिषेधाय सांप्रतम्‌ ॥ ९२९ ॥ इन््रादिसर्गो वक्ष्यते चेदेष उ दयेव स्वे देवा इत्युपंहारोऽयुक्तो देवमष्टः साकल्ये- नानुक्तत्वादित्याश्षङ्कयाऽऽह । तमिति । वक्ष्यमाणमपि सर्गमुक्तवद्विवकषित्वाऽत्र सेष्टः र्देवतात्मत्वोपसंहारः कृतोऽन्यथा स्व॑शब्दायोगादुक्तेन वक्ष्यमाणोपरक्षणे चाविरो- धादिल्यभः । त्यदिदमियाद्यवतारयति । अविद्रदिति । अविदुषां परस्यामेकस्यामेव हि देवतायां या भेदधीस्तनिषेधायाधुना वद्यदिदमित्यारि प्रवृत्तमिति योजना ॥१२९॥ गुणोत्पत्तिक्रियारूपस्तुतिनामायुपाधिभिः ॥ बरिभित्सन्ति स्वतोऽभिन्नां देवतां मूदष्टयः ॥ १३० ॥ कथं पुदेवताभेदप्रतिपत्तिरात्मरूपा हि देवता न भतत युक्तेत्यादङ्कय पूर्वपक्षयति । गुणेति । अग्नन्द्रादिषु नानागुणवत्पु वेश्चदेव्यामिक्षा वाजिम्यो वाजिनमितरिवयुक्तो भेदो यानुरवैदिकाधानस्य स्ामवैदिकाधानम्य सामवेदिकवारवनपीयादेश्च भेदवदुत्पत्तिभे- दादपि तेषु भेदः परकलग्रारकटादिवदथंक्रियामेदाच्चात्र भेदोऽग्रीषोमीयमेकादशकपाटं द्रादरकपालमितिषद्रजहसतत्वादिरूपभेदादपि भेदः काठकं काटापकरमितिवन्नाममेदाज तदधेदः स्तुतिश्च स्तुत्यान्भिनत्यन्यथा तद्वेदवेयथ्यात्तथा च क्रतुषु स्तुतिमेदात्द्धेदः । आदिशब्देन धर्मविजेषपुनर्क्त्यादयो गृह्यन्ते । तस्मात्कमभेदवत्तदन्तभतदेवनाभेद इत्यथः । सखतोभेदरहितपरदेवतामेदनेच्छायां हेतुमाह । मूढेति ॥ १३० ॥ यदिदं कर्मिणः पराहुः कमेभूमावमेधसः ॥ अमुमभ्निममुं सोमं यजेति यजिसंश्रवात्‌ ॥ १३१ ॥ उक्तेऽर्थे एव॑पक्षवाक्याक्षराणि योजयति । यदिदमिति । देवताख्रूपधीवेधुयममे- धस्त्वम्‌ । नन्वाहूरिति क्रियापदं कतैमातरमपेक्षते तद्विधाप्रकरणत्याद्विद्षामेव तत्र कतृत्वं न कर्मणामिति नेत्याह । यजिसंश्रवादिति ॥ १३१ ॥ यजेति शिङ्गाभिन्देषा कमिणामेव गम्यते ॥ न तु विध्वस्तमोहानां प्रत्यच्छात्रैकशायिनाम्‌ ॥ १२२ ॥ नन्वस्िन्वाक्ये देवताभेदानुषादमात्रं गम्यते न कर्भिनिन्दा न च ते निन्दितुं शक्यन्ते भयोमागे प्रवृत्तत्वात्‌ । यथाऽऽहुः- यो यागमनुतिष्ठति तं धारथिकमिति हि परमावक्षत इति । अन्यथा विदुषामपि निन्दा स्यात्ननायं पूव॑पकषसत्राऽऽह । यजेतीति । ययपि रयोमाे प्वत्तन्यो रि पुरुषान्निशरयते न संयुनक्ति स धर्मसथाऽपि तेषा- मेष निन्दैव भेदानुवादव्यानेन भूच्यते । अमुमप्नि यजामुमनदरं जेति दि वदन्तो देवतां भिन्दाना इदन्ते तथाच योऽन्यथा सन्तमात्मानमियादिन्यायादन्यथाज्ञानरिङ्गा- ४५४ सुरेश्राचायृतं शृहदारण्यकोपनिषद्ाप्यवातिकम्‌ [ प्रथमाध्याये जरिन्दायोग्यासते भवन्तीः । यत्त॒ विदुषामपि निन्दा स्यादिति तघ्राऽऽह । न स्िति। निन्दायोग्यतेति शोषः । मोहध्वसे हेतुमाह । प्रत्यगिति ॥ १६२ ॥ यस्त्वात्मरतिरेव स्यादात्पवप्तथ मानवः ॥ आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥ १३१ ॥ न हि कभित्सणमपीतयारिस्पृते्ञीनिनामपि कर्मित्वानिन्दा स्यादित्याशङ्कप तेषा- मकर्मित्वे मगवद्वाक्यमेव प्रमाणयति । यस्त्विति । उष्ठासो मानसो रतिस्तदनन्तरभापि पुखं तृप्तिः सेव प्रकृष्टा संतुषटिरितयवान्तरमेदः ॥ १३६ ॥ उत्पननेकात्म्ययाथात्म्यमास्वद्धिन्नानभास्कर- संदष्टाबिद्याबहुरतमसां कमंनिहतिम्‌ ॥ १३४ ॥ अथात्र मुक्तस्य कर्माभावो वण्यैते षिदुषसतदभावस्तु कथमियाशङ्कयोक्तवाक्यतातय- यमाह । उत्पश्नेति । कमेनिहृति प्र्यषीपददिति संबन्धः ॥ १३४ ॥ स्ैकर्माधिकाराणां निषेधं पत्यपीपदत्‌ ॥ पुराणः शाश्वतो पिष्णुः प्रपञ्नाय किरीटिने ॥ १२५ ॥ तामेव व्याचष्टे । सर्वेति । अधिकारपदेन प्रवृत्त्यादिग्रहः । न च भगवदुक्ते वस्तु न्यविश्वासोऽधिकारलक्षणविरिष्टाय प्रतिपादितत्वादितयाह । प्रपञ्नायेति । अनायनन्तो व्यापनङ्गीलश्च मगवानिति वक्तुं वैशिष्टमाह । पुराण इति ॥ १३९ ॥ मिथो भिन्नं यदाहुस्त एकेकं देवमध्वरे ॥ तदसत्मतिपत्तव्यं यतोऽभिन्नैव देवता ॥ १३६ ॥ त्यदिदमित्यादिना पएृव॑पक्षानुवादद्वारा कर्मिणां निन्दा न विदुषामित्युक्तमिवाी तत्नत्यादिभाप्यं व्याकुर्व्निन्दाफलं निषेधं दीयति । मिथ इति । विश्वं भूतं पुवं चित्रं बहुधा जातं जायमानं च यतरवो द्येष रुदर इतिश्रुतेरात्यैव देवताः पवी ए स्थृतेरेकं वा संयोगरूपचोदनाख्याविशेषादितिन्यायाजचा ऽऽत्मत्वेन देकक्यादितिहेु माह । यत इति ॥ १३१ ॥ भेद्ग्राहि न नो मानं घटादावपि विद्ते ॥ किम निःशेषभिमरायेव्यापिन्यात्मन्यसौ पथि ॥ १२७ ॥ आत्मन्यपि पि भेदात्कथं तदभेदेन देवौक्यमित्याशङ्कयाऽऽह । भेदग्र हीति । हिरण्यगभपौ प्राणस्यापि खरूपमूत सरप्रलगात्मनि भेदप्राहि मानं नेति 8 वाच्यमित्यर्थः ॥ १३७ ॥ नाभावरादिवदिश्वमध्यात्ादिविभागवद्‌ ॥ __ ____ ओतमोतात्मना तस्था बिराद्मूत्रादिवस्तुषु ॥ १३८ ॥ | = भग. निरो्ं। ` । ¢ ब्राह्मणम्‌ ] आनन्द्गिरिङकृतशास्पकाशिकाख्यरीकासंरितम्‌। ४९५ शुत्यन्तरावष्टम्भनापि देवतामेदाभावं प्रापयति । नाभाविति । यथा रथस्य नाभा- वराः प्र्मपितास्तेषु नेमिरर्षितस्तथाऽध्यात्माधिमृताधिदेवमिन्नमरेषमपि जगदीधंतन्तुव- तिरयक्तनतुवश्च विराद्सूत्राव्याृतात्मसु स्थितम्‌ । भोतिकं हि सर्व भृतव्यतिरेकेण नासि तान्यपि पश्चीकृतान्यपञ्चीकृतातिरेकेण न सन्ति तान्यपि नाव्याकृताद्धेदेन विद्यन्ते तदपि न प्रल्यगतिरेकेणास्त्यतो न कचिद्धेदसिद्धिरित्यथंः ॥ १३८ ॥ विषिधाऽस्यैव सा सृष्टिरिति हेतुसमीरणम्‌ ॥ कारणं न विहाय का्यमन्यत्न वतेते ॥ १३९ ॥ श्रुतियुक्तिम्यां देवतामेदं निरस्येतस्येव सा विृष्टिरितयस्याथमाह । विविधेति । या पूष्टिरम्न्याद्या नाना प्रस्तुता सा प्रकृतस्य सषटुेवेति योजना । एष उ श्यवत्युत्तर - वाक्यार्थे हेतुरनेनोच्यत इति तात्पर्यमाह । इति हेत्विति। सष्टुः सषैदेवताहेतुत्वमत्र दृष्टं कथमेतत्तस्य पवैदेवतात्मकतवे कारणमित्याशङ्कयाऽऽह । कारणमिति ॥ १३९ ॥ यत एवमता देवाः सर्वेऽपि स्युः प्रजापतिः ॥ तस्यां तस्यामधिकृतो तत्तद्रूपं भप्यते ॥ १४० ॥ हेतुवाक्यार्थमुकतवा प्रतिज्ञामादत्ते । यत इति । स्वस्य जगतो देवादिङूपस्य प्रना- पतिकायैत्वात्कारणादन्यत्र च तैदयोगात्तन्मात्रं सर्व जगदित्यथः । प्रतिज्ञां विभजते । तस्यामिति ॥ १४० ॥ | ` एकं एव तु विश्वात्मा मायया मोहयञ्जगत्‌ ॥ एकतां बहुतामेति कुम्भवन्मणिसंश्रयात्‌ ॥ १४१ ॥ एकस्य नानारूपत्वं विरुद्धमित्याशङ्कयाऽऽह । एक इति । विश्वात्मा विराडुक्तो विश्वस्याऽऽत्मा तदस्याऽऽप्मेति वा निरुक्तः सर वस्तुतोऽद्वयवस्त्वात्माऽपि मायया जग- नमोहयन्प्मष्टिव्यषटिां याति । यथा कुम्भो नीललोहितादिमाणिसंपर्ात्त्तद्रूपो दृस्यते तथेत्यथ ॥ १४१ ॥ “अभिन्न एव भूतात्मा प्रतिभूतसमाप्तितः ॥ एकधा बहुधा चैव र्यते जलचन्द्रवत्‌ ॥ १४२ ॥ , उक्तमर्थ स्मृत्या समर्थयते । अभिज्ञ इति । भूतानामात्मा व्सतुवृत्यैकोऽपि सन्े- कथा रवेषु मतेषु खण्डादौ गोत्ववत्समाप्य वर्तमानो बहुधा दश्यते यथा तत्तजलपात्र- श्रो बहुधा गम्यते तथेति स्मृत्यथेः ॥ १४२ ॥ अत्र विप्रतिपद्यन्ते तदन्यात्मनिषेधिनः ॥ {9० हिरण्यगभं एवाऽऽत्मा यः परात्मेति गीयते ॥ १४३ ॥ _ भम्यादयो देवाः सवऽपि प्रजार्ा परनापतिरवेत्युक्तम्‌ । संप्रति तत्खरूपनिदिंधारयिषया १क ल्ल. 'लान्न कार'। २ ख. तयोगा। ४५६ सुरेश्वराचा्थढरत हृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रथमा्याये- तत्र विप्रतिपत्ति दरयति । अग्रेति । सिद्धान्तेऽपि प्रजापतेः समारित्वस्यासंसारि- त्वस्य च स्वीकारात्कुतो विप्रतिपत्तिरित्याशङ्कघ विप्रतिपत्तारः संसारित्वं तस्येच्छन्तोऽ- संसारित्वं वारयन्ति । अपंसारित्वं चेच्छन्तः संसारित्वं वारयन्तीति विदोषमाह । तदन्येति । विप्रतिपत्तिखरूपमाह । हिरण्यगर्भं इति ॥ १४३ ॥ संसारयेवेह स इति तथाऽन्येऽपि प्रचक्षते ॥ पक्षयोरनयोः भ्रेयान्कः पक्ष इति चिन्त्यते ॥ १४४ ॥ खल्वात्मा सूत्राख्यः श्ुतिस्मत्योगीयते स परात्मेवेत्युकत्वा पक्षान्तरमाह । संसा रीति । इहेति श्रुतिस्मत्युक्तिः । कतरस्तरि पक्षः खीकायं इत्यादाङ्कय विचार्य निधौ यमित्याह । प्रयोरिति ॥ १४४ ॥ विरि एवे तु परो पश्रत्राह्मणवाक्यतः ॥ इन्द्रमित्यादिमन्रोक्तिरेष ब्रह्मेति च श्रुतिः ॥ १४५ ॥ प्पकषं गृहाति । विरि इति । पर एवेति संबन्धः । तुराब्दसत्संसारित्वव्याव्‌ धेः । सूत्रात्मा परात्मैवेत्यत्र मानमाह । मग्रेति ॥ १४९ ॥ एतमेके वदन्त्यप्रि योऽसावितिस्मृतेरपि ॥ संसार्येव स वियः भ्रुतिमच्रस्मृतीरणात्‌ ॥ १४६ ॥ नत्व म्मृतिद्वयमुदाहरति । एतमिल्यादिना । मन्रत्रा्णस्मृतिषु परस्य सवैदेवाः त्मत्वदृषटरेत्र च सूत्रस्य तत्प्रतीतिस्तम्य परत्वमिति भावः । पूवपक्षान्तरमाह । संसा. यैवेति । तत्र मानमाह । श्रुतीति ॥ १५४६ ॥ पाप्मदाहारतिभीतिमत्यत्वादिश्रुतेभितेः ॥ हिरण्यगभमिति च स्मार्तान्यपि वचांसि नः ॥ २४७॥ नामेव श्रुतिं दश्षयति । पाप्यति । आदिपदाद्ितीयेच्छग्रुच्यत । उक्तशरुत्याम्य- मिनः सकाशादृषट प्रजापतेः संमारित्वमसंसारिणि पाप्मदाहादिप्रसङ्गाभावादित्ययः । तम्य संसारित्वे मख्रमपि दशयति । हिरण्यगभमिति। न हि परयति जायमानमिय दयसमारिणि परमवतीति भावः । स्मृतिवचनान्यपि तस्य सं्ारित्वमम्मान्प्रति दशगनपी त्याह । स्मातोनीति ॥ १४५ ॥ ब्रह्मा विश्वसृजो धम इति कर्मफलात्मता ॥ समृलयाऽप्यभाणि बहुशः कस्य संसारिर्प॑ता ॥ २४८ ॥ नान्येव मंगृह्णाति । ब्रह्मि । तरिरा्रह्त्युच्यते । विश्वमुजो मन्वादयः । ५१ रतद्भिमानिनी देवता यमः । महान्कृतेरा्ो विकारः । मूत्रमव्यक्तमवियाकरमसक द्यत्र ककयमाणप्करनिरिनि भेदः । कर्मफलात्मतेलयस्या् स्पूटयति । संसारिस्ति। = ^ ~~~ --~- ~~ ~न > = ~ १७, पतः ।॥ १४८ ॥ ब्राह्मणम्‌ } आनन्दगिरिङताह्ञपकारिकास्यीकासंबखितेम्‌ । ४५७ कष्य प्रजापतेरित्यथः । पुत्रस्य विरादमूतस्य मन्वादिमावं चाऽऽपस्य पंसारितवं सत्योक्तं न हि कर्मविपाकप्रकरियास्था स्मृतिरसंसारिणमाह तत्प्रजापतेः संसारित्वे स्मृत सात्पयमस्तीत्याह । बहुश इति ॥ १४८ ॥ मिथोविरूद्धवबादित्वादयोरागमयोरपि ॥ अप्रामाण्यपरसक्तिेनन ्ृप्तयन्तरसंश्रयात्‌ ॥ १४९ ॥ एवं पूर्वपक्षयित्वा सिद्धान्तयितुं प्रसङ्गमाह । मिथ इति । खवतोऽपंसारितेऽपि त्रस्य संरित्वमोपाधिकमितिविधान्तरपिद्धेदविविधागमाविरोध इति सिद्धान्तमाह । नेति ॥ १४९ ॥ प्र्यगङ्घानजाऽनेकपिविधोपाधिसंगतेः ॥ ~ विरुदात्ववयसां ८4, भ. र ठ स्यादेकत्रापि संभवः ॥ १५० ॥ कथं पंमारित्वासंसारित्वविरुद्धा्थवाक्यानामेकत्र प्रामाण्यमित्याडाङ््‌य संग्रहवाक्यं विनृणोति । प्रत्यगिति । संमारितेति रोषः । खतस्त्वपरंारितेतयद्गीकृते फटितमाह । विरुद्धेति । विरुद्धाथैत्वेन प्रतीयमानोदाङतवाक्यानामिति यावत्‌ ॥ १९० ॥ अपास्ताविद्यातजत्वादस्थूखाचुक्तिगोचरः ॥ स्वाभासाविद्योपाधिः सन्साक्ष्यन्तयामितां व्रजेत्‌ ॥ १५१ ॥ तेषामेकस्मिन्नात्मनि संभवमेव माधयननादावसंरारित्ववाक्यानामुपपततिमाह । अपा- स्तेति । तत्रैव सविदोषवाक्यानामपि संभवमाह । स्वाभासेति । चिदाभासविशिष्टा- विद्योपाधेः प्ता्ित्वं तस्येव मायातत्कायैनियन्तृत्वेनान्तयमितेति भेदः ॥ १९१ ॥ ` तथा हिरण्यगर्भत्वं बुद्धश्युपाधिः स एव तु ॥ तमःसत्वरजोयोगाच्ाति क्षेत्रहतामरजः ॥ १५२ ॥ तस्येव मायामयापश्चीकृतभूतपश्चकारन्धस्तमिवुद्धयुपाभितेनज्ञानराक्तिमतो हिरण्य- गभत्वमाह । तथेति । त्रनेदिति पूरेण संबन्धः । तस्येव स्मषटप्राणोपाधेः क्रियाश- क्तिमतः सूतरत्वं तस्येव पञ्चीकृतमूतपञ्चकारम्धस्मष्टयुपाधेविराटूत्वं तस्येव प्राकृतमूता- रन्धसतात्विकरानसतामसन्यष्टिुद्धनुपाधिप्ंबन्धान्नानाजीवरूपतेत्यमिप्रेया ऽऽह । तम इति ॥ १९२ ॥ अभिम्नबुद्धाऽभिन्नत्वं भिन्नधीभिश्च भिमताम्‌ ॥ एति चित्स्वतमोहेतोन किचिदपि दुःस्थितम्‌ ॥ १५३ ॥ विरुद्धाथक्वसामेकन संभवमुपतरहरति । अभिमेति ॥ १५३ ॥ अशनायावदुत्प्तेरुत्पन्नाः प्राणिनोऽखिलाः ॥ अ्तारोऽतोऽविरषाज्नारं स्थानाय संहताः ॥ १५४ ॥ ) ख रभिः । स. गवात्‌ । २ क. "ति चैत त । ग, ति वेल्ल" । 9५८ सुरे्राचार्यङृतं बृहदारण्यकोपमिषड्ाष्यवापिकम्‌ | प्रथमाध्याये सकैदेवतात्मकस्य प्रनापतेः खतोऽपंसारित्वं कल्पनया संसारितेति प्रसाध्यायेलया- दिनाऽन्नपरगोक्तो हेतुमाह । अशनायावदिति । अशनायावानक्ता प्रनापतिसतस्मापु- त्पसेरुत्पननाः सर्वेऽपि प्राणिनो हेत्वनुसारादश्नायावन्तोऽत्तारो यतो भान्त्यतो न ते विनाऽसनं स्थातुं पारयन्ति तथा चासुसगौनन्तरमन्नसर्गोक्तिर्यक्ततयर्थः ॥ १९४ ॥ तस्मात्सोपामसृष्ट्थं परो प्रन्थोऽवतायते ॥ यत्किचेदं जगलयस्मिश्दरं बस्तृपलक्ष्यते ॥ रतसस्तत्ससर्जेश उत्पन्नस्थितयऽश्षनम्‌ ॥ १५५ ॥ अन्नमरगोक्तो हेतुमुक्त्वा तत्सृष्टिवाक्यमवतारयति । तस्मादिति । तदक्षराणि योज. यति । यत्किचेति । अनसृष्टिमुपक्रम्य कथमथान्तरसृषटिरुच्यते तत्राऽऽह । उत्प. भरेति ॥ १९९ ॥ जगत्कारणरूपिण्य आपो रतोभिधा रह ।॥ सोम एवेत्यवधृतेरप्रीषोमव्यवस्थितिः ॥ १५६ ॥ ता अन्नमसनन्तेतिभरुते रेतसोऽन्नसष्टिरयुक्तेतयाशङ्कयाऽऽह । जगदिति । तदत घो ऽसु जतेति वाक्यमिहरशब्दाथः । सोम एवान्नमभ्भिरनाद हृतयत्रावधारणस्य विवक्षित. ममाह ) सोम इति । यदश्ते तदन्नं सोम एव यश्चात्ता सोऽन्नादो ऽभ्निरेवेल्यवधारणा- द्ीषोमात्मके जगदित्येतन्निश्चितमिल्यर्थः ॥ १५६ ॥ नानाक्रियाभिसंबन्धादग्रिः सोमश्च गम्यताम्‌ ॥ १५७ ॥ सोम एवेति तं विद्याद्द्भ्निरपि हृयते ॥ सोमाऽप्यप्भिरिति गेयो यदि तत्रापि हृयते ॥ ४५८ ॥ अन्नस्य सोमत्ेन न नियमोऽग्रेरपि जलादिना संहारान्न चात्तराभित्वेन नियमो बर सोमस्यापि कदानिदिज्यमानत्वेनात्तत्वादित्याशङ्कयाऽऽह । नानेति । अभ्निरपि हवन क्रियया कर्मत्वेन संबध्यमानः सोमः सोऽपि संहारकरियया कतत्येन प्रबद्धो ऽप्निरि्यव घारणपिद्धिरिययैः। यथाश्रुतमवधारणमवधीयं कुतो विधान्तरेण तद्यार्मेतयाशङ्धयाय बलाद्धीत्यादिभाप्यं विभजते । सोम इति । अ्निरपि संहा्यश्ेत्सोम एव सोऽपि पहता बेदभ्भिरवेत्यवधारणं युक्तमिल्यथः ॥ १९७ ॥ १५८ ॥ दरेा भिन्नं जगत्सवमेन्नमस्नाद एव च ॥ अन्नं चराचरं टत्सम्नादः प्राण उच्यते ॥ १५९ ॥ अ्नोषोमात्मना स्थितं जगदित्गुक्तमृपंहरति । द्रेपेति । प्रजापतेः परवात्मलमुष- कम्य कथं जगतो द्वेषाविभक्तस्योपसंहार ह्याशङ्कय तस्य सूत्रे पयैवस्तानात्तसिन्ा बुद्योपाततकस्य सर्वदोषराहित्यरूपं फलमत्र विवत्तितमिलयाह । अश्जपिति ॥ १५९॥। ~ ~ ना क == = ज 4 ~~ 0 ~= ० प = १ कञ्‌, ददप ।२श. "पत्रं चाग्रा। ४ राह्मणम्‌ ] आनन्दगिरिङृतशाखपकाशिकारूयटीकासंबरितम्‌ { = ४५९ फलाभिधित्सयेदानीं देवमृष्टिविदः शरुतिः ॥ परवतेतेऽथ सैषेति तत्स्ततिस्तावदृच्यते । १६० ॥ तैषेत्यादिवाक्यतात्पयमाह । फठेति । अनुप्राहकदेवसृष्टञुपासकस्य फलोक्तयर्भम- तिसृष्यामित्यादिवाक्यं तस्मात्प्ाक्तनं सैषेत्यादि देवसष्टिस्तुलयथमिति मेदः । अयेदानी- मिति संबन्धः । फटोक्तीच्छानन्तरं स्तुतेरवसरे सतीति यावत्‌ । देवसृष्टिविदः फलाभि- पित्सया तावदतिरष्यामित्याद्या श्रुतिः प्रवतेते । अथेदानीं ेषेत्यारिश्रुतया देवसृष्टः सुतिरिप्यत इति योजना ॥ १६० ॥ अनुग्राहकदेवानां या सृष्टिरुदिता एुरा ॥ अतिसृष्टिरनुग्राहममृषटेः सा स्यात्मजापतेः ॥ १६१ ॥ तैषेल्यादिवाक्यस्यक्षराणि व्याचष्टे । अनुग्राहकेति ॥ १६१ ॥ अश्रेयोभ्योऽनुग्राष्मेभ्यः ससज श्रेयसः सुरान्‌ ॥ यतोऽतिसृष्टस्तनेयं येषहारन्यादिरीरिता ॥ १६२ ॥ तच्छरेयसो देवानित्यादिहेतुवाक्यं व्याकरोति । अश्रेयोभ्य इति । न क्रियया पशचम्याः संबन्धोऽपि तु द्वितीयेति विवेक्तव्यम्‌ । इहेति पूरवसंदरमक्तिः । अग्यादि- रिति ततपृष्टिरुक्ता ॥ १६२ ॥ मर्त्यो वा यजमानः सम्नसराक्षीदमृतान्सुरान्‌ ॥ अतिसृष्िरतः भोक्ता साऽतिसाध्वीति निश्चिता ॥ १६२ ॥ अथ यन्मयः सज्नित्यादेररथमाह । मर्त्यो वेति । वाशब्दो देवसृष्टेरतिपृष्टित्वे हेतवन्तराथः । एतेनायराब्दो ग्याख्यातः । देवमृषटरतिमृष्टित्वोक्तिः स्तुतिरिति निगमः यति । सेति ॥ १६३ ॥ | पजापतिरिवैतस्यां सृष्टौ स्यात्सगेकृखरः ॥ यथोक्तसृष्टिषि्ः स्या्स्येतत्फलमीरितम्‌ ॥ १६४ ॥ अतिमृ्यामित्यादि व्याचष्टे । प्रजापतिरिति । देवादिखष्टा तदात्मा प्रनापतिर- हेतयुपापितुखद्धावापत्त्या तत्तषत्वं फलमित्यर्थः ॥ १६४ ॥ अबिथापटसवीतचक्षुषामियदेव तु ॥ वेदिकं साधनं शेयं जञानकमंस्वमावफम्‌ ॥. २६५ ॥ पररन्थयोः संबन्धार्थं वृत्तं कीर्तयति । अविययेत्यादिना । अज्ञानच्छकन्ननि- तानं ज्ञानादि वेदोक्तं ॒साधनं कत्रीदिवशाजायमामं मनुष्यादिमूत्रान्तफं यदिषे नेलादिश्ुलया कपैकाणडे ग्यारूयातगुषा वा अश्वसयेतयादिभुत्या ग पूव॑त्र व्याकृतं तद- देव तेयं वद्यं संसारात्मकं नादित्युक्तमिलय्थः \ अन्ञानां पुमथस्य पताषन- ४६० सुरेश्वरावायकृतं शृहदारण्यकोपनिषद्रास्यगातिकम्‌ [ प्रथम मित्युक्ते मुक्तिसाधनं पुरः स्फुरति तज्निरस्यति । दानति । एकर्पस्य मोक्षस्यानेकरूप॑ न साधनं भवतीति भावः । तस्यानुपदियत्वशङ्कं वारयति । वैदिकमिति ॥ ११९५९। कजादिकारकापेक्षं बिरिथान्तफरूषदम्‌ ॥ व्याकृतं तदशेषेण भुत्या व्याख्यायि यत्पुरा ॥ १६६ ॥ मोक्षप्ताधनं मानवस्तुतश्रं तचज्ञानमिदं तु कारकसाध्यमतो न तद्धेतुरित्याह । क्र. दीति । किंच विरिश्चावसतानमेवास्य फलं न च तदेव कैवल्यं भयारत्यािशरुतेरतोऽपि नेदं तत्साधनमित्याह । पिरिशेति । किच मोषो व्याकृतादथौन्सरमन्यदेव तदि दितादितिश्रुतेरिदं तु नामरूपं व्याङृतमतो ग्याकृतस्येव हेतुने मुक्तेरित्याह । व्याद. तमिति । वैदिकत्वं साधयति । श्रुतेति ॥ १६१ ॥ अथैतस्य यथोक्तस्य साध्यसाधनरूपिणः ॥ जगतो व्याकृतस्याभूद्वीजावस्थाऽविनश्वरी ॥ तनिर्दिदिक्षया यत्नात्महत्तेषा परा श्रुतिः ॥ १६५७ ॥ इदानीमव्याकृतकण्डिकामवतारयन्प्रवेडावाक्यातप्राक्तनतद्धेदमित्यदेखात्प्वमाह । अथेति । ज्ञानकर्मेफोक्त्यानन्तय॑मथरब्दारथः । उक्तं फले परामृषति । एत- स्थेति । पंारत्वेनोक्तं रूपमनतिक्रम्य स्थितस्येत्याह । यथेति । तस्य फलोपायरूपद्र योपेतस्य जगतो नामादिना व्याकृतस्य व्याकरणात्पूवं या बीजावस्या सामाप्र्यगविद्रा विद्यं विना नाशरहिता तस्या निरदेशेच्छया व्याख्येयत्वेन प्रस्तुता तद्धेदमित्यायोत्तर रुतिलात्प्येण प्वृत्तेत्याह । साध्येष्यादिना । विनश्वरीति वा छेदः । असि हि तख विद्यया विनष्टं शीरमिति । बीनावस्थाया निर्दष्ुमिष्टत्वमेव न साकषानिरदश्यत्वमनिवाच्य त्वादिति वक्तुं निर्दिदिक्षयेतयुक्तम्‌ । सामाप्प्रत्यगविद्याख्यवीजावस्थोकतिद्वारा निद्र द्नुदधमुक्तसखममावः परमात्मेव प्रत्यूतो ज्ञो ज्ञानं चेति निभतं प्रवेशावाक्यात्प्रामीग वाक्यमिति मत्वाऽऽह । थत्नादिति ॥ १६७ ॥ संसुत्यनथैस्य यतो निदानं सैव नापरम्‌ ॥ यतो परूरमनथौनामात्माह्गानं जगत्यपि ॥ १६८ ॥ यज्ज्ञाने पुमर्थाततिस्तदेव वाच्यं किमिति प्र्गविधोच्यते तत्रा ऽऽह । संसुतीति । स॑सारार्यमातृतवायनभस्य पर्यगवियव मं नप्माणकं प्रधाना्तलद्ध्वसौ पमी | एति। भहमेवषोऽ्ीयामानमजञाव गौदथातकालपदारद पवमन = ~ ~~ ==> ~ -~ ` ~ ~ ४ ताहमणम्‌ ] आनन्दगिरिषृत्ाञ्खमकारिकाख्यरीकासंबलितम्‌ । ४६१ तद्ध्वंसादेव निःदोषपुमथाभनिरतो भवेत्‌ ॥ जिहासितस्यानयेस्य हेतुः स्यात्सशरीरता ॥ १६९ ॥ खाज्ञानस्यानथैमृटत्वे फर्तिमाह । तदृध्व॑सारेति । तस्यानभेमूलतया लोकवेदसि- द्रत्वमतःशब्दार्थः । तच्वेदनथेमूलं तरिं स्वापग्रल्ययोरपि तद्रशान्मातृत्वादिरन्षः स्यादित्याशङ्कयाऽऽह । जिहासितस्येति । प्रतयग्मोहो देहाभिमानद्राराऽनयहेतुनं पाक्षादिव्यथः ॥ १६९ ॥ न वै सक्षरीरस्येति भरुतेरध्यवसीयते ॥ धमाधर्मो च देहस्य योनिरित्यागमाश्रयात्‌ ॥ १७० ॥ देहाभिमानस्यानथंहेतुतवे मानमाह । नेत्यादिना । तरिं प्रत्यब्बोहादेव देहाभिमा- नोऽपि खापादौ स्यानेत्याह । धर्मेति । योनिरिप्यवसरीयत इति संबन्धः । धमादेखलययो- नितरे यथाकर्म यथाश्रुतमित्यादिवाक्यं प्रमाणयति । आगमेति ॥ १७० ॥ विहितं प्रतिषिद्धं च कम॑ पलं तयोरपि ॥ न हक्रियस्य संबन्धो धर्मेणास्तीतरेण वा ॥ १७१ ॥ ननु धमीदेरपि स्वापादो मावातततकृतं सदेहत्वमपि तथा स्यादित्याशाङ्कया ऽऽह । विहितमिति । अपूर्वस्यानु्ठानं ेतुरिदत्र हेतुमाह । न हीति । निष्कियस्य धमीदि- योगे मुक्तस्यापि स्यात्स्वापादौ सदपि धमीयकिनित्करमहंकाराभावादव्यक्तेरन्यथा खापायभावाश्चोद्यानवकाशादिति भावः ॥ १७१ ॥ नाकारकस्य जगति क्रियया संगतिस्तथा ॥ १७२ ॥ तद्धावभावहेतुत्वात्कारकत्वस्य कारणम्‌ ॥ रागदरेषौ न तौ मुक्त्वा जगत्यन्यत्पवतंकम्‌ ॥ १७३ ॥ करियायासतरहिं फं कारणं तदाह । नाकारकस्येति । तथेत्यक्रियस्य धम्वोग- वदित्यथेः । कारकत्वं क्रियाहैतुरिलत्र हेतुमाह । तद्धाबेति । तस्य भवे क्रियामावा- दन्यथा चामावात्कारकत्वस्य तद्धेतुत्वनिश्वयादित्यथः । तस्य हेतुमाह । कारकत्व ्ेति । ततरान्वयव्यतिरेकौ प्रमाणयति । न ताविति ॥ १७२ ॥ १७३ ॥ स यथाकाम इत्युक्त्वा कत्वादेः प्रसवं श्रुतिः ॥ कामाभावे च तद्धानि योऽकामश्चेति चावदत्‌ ॥ १७४ ॥ रागादेः प्रवतैकतव श्रुतिरपि मानमित्याह । स यथेति । स यथाकामो मवति तत्क- वतीया श्रुतिः संकल्पकरियादे रागादिवशादुत्पत्तिमुक्त्वा योऽकाम आप्तकाम र्याधा च तदभावे संकल्पादेरसत्तवमुक्तवती । चकाराभ्यां कामबन्धनमेवेदमात्यक्रीड शमरतिक्रियावान्यस्त्वात्मरतिरेव स्यादित्यादि्तिस्मृतिभ्यां कामादरिभावामावाभ्यां शृतिमावाभावौ विवतितावितयर्थः ॥ १७४ ॥ ४६२ सुरेश्राचार्यकृतं ृहदारण्यकोपनिषद्धाष्यगार्तकम्‌ [ प्रथमाध्याये साध्वसाध्विति चाध्यासो भृलं विध्या तयोरपि ॥ रागद्वेषौ यतो दृष्टौ नेवते साध्वसाधुनी ॥ १७५ ॥ रागदवेषयोनिदानमाह । साध्विति । तत्रान्वयम्यतिरेको मूचयति । रागदेषाः विति ॥ १७९ ॥ अन्तरेण प्रमेया्थं नापि ते साध्वसाधुनी ॥ साध्वसाध्विति वा शानं ब्वातमेयस्य जायते ॥ १७६ ॥ शोभनारोभनाध्यापयोक्ञीतोऽ्थो हेतुरिति वदन्नादौ व्यतिरेकमाह । अन्तरेणेति । अन्वयमाह । साध्विति ॥ १७६ ॥ प्रमावृत्वादिसबन्धो नासदात्मक्वस्तुनि ॥ नञ्यटाघथेविङ्गानं सत्येव जगतीष्यते ॥ १७७ ॥ जातत्वस्य हेतुमाह । भरमाठत्वेति । ज्ञातत्वं हि मातृत्वादिसंबन्धस्तस्या्ततयपभवो नरविषाणादावदृषटेरतस्त् पत्वं हेतुरित्यथः । तदेतदनुभवेन पाधयति । नञ्यटेति । भावामावन्ञानं सत्येव रोके दृष्टं॑नापति तद्धीने हि तुच्छे ज्ञानं संगच्छतेऽतः सत्त ज्ञातत्वहेतुरित्यथः ॥ १७७ ॥ परल्यग्याथातम्यसंमोहमृते सखं न कुत्रचित्‌ ॥ प्रयग्याथात्म्यसंबुद्धो न सत्तञ्मासदुच्यते ॥ १७८ ॥ सत्त्वासत्त्वयोः किं कारणं तदाह । प्रत्यगिति । सत्त्वमसत्वं चेति च्छेदः । कुत्र चिदे काटे वस्तुनि वेत्यथः । प्रतीचोऽपि सत्त्वान्न तदज्ञानकृतमित्याशङ्कय वस्तुतः सदपि प्रत्यगवस्तु्तानादूध्वं सदसदिति च न ॒व्यवहियतेऽतो व्यावहारिकं पतवमाविय- मेवेत्याह । प्रत्यग्याथात्म्येति ॥ १७८ ॥ असाधारणमङ्गानं भरतीच्येव यतः स्थितम्‌ ॥ एतत्पमेयमेवातः प्रमाणं नान्यदिष्यते ।॥ १७९ ॥ परयगक्ञानस्यानर्थरेतुतवं प्रणाग्धोक्तं तत्र प्रत्यगितिविोषणं त्यक्त्वाऽजनानं तद्धेतु रिति वाच्यं तथाचाऽऽत्मानात्मपाधारणान्ञानस्य तद्धेतुत्वसिद्धिरित्याशङ्कयाऽऽह । असाधारणमिति । आत्मानातमनेरम साधारणमन्ञानं किं त्वात्मनोऽप्ताधारणं प्रतीच्य वाऽऽश्रये विषये च स्थितत्वादहमन्ञो , मां न॒ जानामीतयनुभवादनात्मनि चाज्ञानातपे तदयोगादिव्यर्थः । प्रतीचोऽन्यघ्रापि प्रमाणप्रवृत्तेरन्नातत्वमष्टव्यमज्ञानोपरतिते तृ तेलत्कथमात्मेषाज्ञात इत्याशङ्कथाऽऽह । एतदिति । न हयज्ञानात्मकेऽनात्मन्यज्ञातत मेकत्र विषयविषयित्वायोगाततस्मादेतस्िन्प्रतीच्यज्ञाते मेये बोधकमेव मान नुनालब धकं तदस्ती्यर्थः ॥ १७९ ॥ ¢ ब्राह्णम्‌ ] आनन्दगिरिङतशाखपकाशिकाण्यरीकासंवलितम्‌।! ४६१. एवं प्रमेयसिखधयर्थ प्ररसेषोसरा श्रुतिः ॥ क्रियाकारकरूपेऽस्मिन्स्यवहारे तमोन्वयात्‌ ॥ अक्रियाकारकं बस्तु पारोक्याभ्नेव लभ्यते ॥ १८० ॥ आत्मेवान्ञातो मेय इति प्रतिज्ञामाभ्रमि्याशङ्कयाऽऽह । एवमिति । आत्मेवान्ञा- तशचत्त्रैवाध्यक्षादेरपि वृततेस्तस्य तद्रम्यत्वात्कृतं वेदान्तश्रवणेनेत्याशङ्क याऽऽह । क्रियेति। व्यवहारे व्यवहियमाणं जगत्तस्मिन्कियादिरूपे कारणस्य तमसोऽनुगतेस्तद्विलक्षणस्य वस्तनसदावृतत्वेन पारोक्षयान्न तत्प्रलक्षादिना रक्ष्यते पराञ्चि खानीत्यादिश्रततो विशिष्स्येव तद्धिषयत्वं केवटस्याऽऽगममात्रगम्यतेतयथः ॥ १८० ॥ तद्धयं सदज्गानकार्यं स्रगिव पञ्मगम्‌ ॥ सर्वे बिभत्य॑सक्तं सदसक्तमिति च स्मृतेः ॥ १८ ॥ जगति दृष्टेऽपि प्रत्यडन टरयते नेदद्ैतहानिरिलाशङ्कयाऽ ऽह । तद्धीति । प्रयग्वस्तु ्रयकषाचदृ्ज्ञातं सदज्ञानं तत्कार्यं च पर्व पमि मारा धारयति। अतो द्वितीयस्य कलिपतत्वेनावम्तुत्वान्न वस्त्वद्ेतहानिरित्यथः । प्रतीचो द्वितास्पदत्वे कथमसेगतत्वमित्या- शङ्कय प्रबन्धस्यापि .संबन्धिवत्कलितत्वादित्याह । असक्तं सदिति । वस्तुनः सङ्गा- भे कथमाश्रयत्वमित्यादङ्कयाऽऽह । असक्तमिति चेति । असक्तं सर्वभृच्चैव निर्गुण गणमोक्त चेति वदता भगवता वास्तवं सङ्गमन्तरेण सर्वाश्रयत्वं प्रतीचो दरीतमि- थैः ॥ १८१ ॥ अपुवांद्रात्मकं वस्तु यत्र साक्नात्सिध्यति ॥ तत्कात्स्यौल्भ्यते तत्र व्यवहारो न मोहजः ॥ १८२ ॥ अज्ञातत्माश्रयं जगदित्ययुक्तं ज्ञातात्मन्यपि कत्वादिदृ्रिलयाङ्कयाऽऽह । अपू- बदीति। यत्र वि्यावस्थायां कार्यकारणनिगुक्तमेकरसं वस्त्वसंसृष्टापरोक्षत्वेनासंभावना- दितिरस्कारेण स्फुरति तत्र व्यवहारः कर्तृत्वादिरज्ञानतो न रम्यते तदा तस्याप्र- गिन्धेन पूर्णत्वाहृह्यमानं तु कर्वृत्वादि बाधितानुवृत्तिमातरं तस्मादज्ञातात्माश्रयं जग- : ॥ १८२ ॥ यथासिद्धानुबादेन पू नो श्वभ्यधात्स्फुटम्‌ ॥ १८३ ॥ पदानीह तदर्थश्च प्रसिद्धानेव लोकतः ॥ आदाय कमताञ्ं तभिपेधमिधिबोधढ़त्‌ ॥ १८४ ॥ यथोक्तं वस्तृषा वा अश्वस्येतयादिनोक्तं तत्किमुत्तरगन्यनेल्याशङ्याऽऽह । यथेति) ॥ किकपदार्थनुवादेन पूवग्न्े ध्येयत्वेन सूप्रात्मनाऽऽत्मवस्तु श्रुतिरुक्तवती न हि तत्र त सपष्टमादिष्ठमतोऽनन्तरम्न्यो ऽधवानियरभः । नन्वेवमपि कर्मकाण्डे यथोक्तात्मनः रसात वाक्यमनरथकं नलाह । पदानीति । इहेति ग्यत्त्तिदशोक्तिः । ४६४ पुरेशराजायङृतं शृहदारण्यकोपनिषद्धाष्यषातिकम्‌ [ प्रथमाध्याये रोकते वृद्धन्यवहारवशादित्यधैः । लोकपिद्धपदपदायौङ्गीकारेणेदमिष्टसाधनमितरदि. लयेतावन्मात्रे कर्मकाण्डे प्रवृत्तं न वस्तुपरमित्यथंः ॥ १८३ ॥ १८४ ॥ इतः परं वस्तुतस्वपरीक्षणकृतक्षणा ॥ श्रुतिः प्रहताऽतस्तावत्यमेयोऽर्थोऽजर चिन्त्यते ॥ १८५ ॥ तस्य वस्तुपरत्वाभावे रब्धमर्थमाह । इत इति । कर्मशाखात्परस्तादुपनिषदात्मा भरतिरषस्ुख्वहूपनिरूपणार्थ लब्धावसरा सती प्रवृत्ता कमेकाण्डनिर्वतितकर्मनातशोधि- तथिषणो हि प्रयक्प्रवणसतद्विविदिषामालम्बते तमधिकृत्य चोपनिषदुपावतैते यस्मादि- सथमुत्तग्रन्थारम्भलस्मातद्धेदमिलयादौ प्रथममन्ञातार्थो निरूप्यते तदधीनत्वादुषनिषतपरा- माण्वम्येल्यथंः ॥ १८९ ॥ संसाराख्यमष्टाव्याभः कि मूलमिति चिन्तयते ॥ तदध्वस्तगे चिकित्सेयं तदा फलवती भवेत्‌ ॥ १८६ ॥ नन पुरुषार्थे निरूपयितव्ये किमिवयन्ञानं निरूप्यते न हि तदेव तथा सदा पुम. मिद्धेज्ञीनवेफल्यादत आह । संसारेति । कतिपयजनवर्तिज्वरादेरहोषन्यापिनः परपारस्य विषाय महत्वाविदोषणम्‌। चिन्ताफलमाह । तदध्वस्तय इति। संसारव्याधिनिरासारथ श्रवणादिरूपा चिकित्सा मुमुलुभिः क्रियमाणा निदाननिश्चये तेन मह तस्य निमितं शक्यत्वात्फवती न हि निदानवेदनं विना चिकित्ित्‌ं युक्तम्‌ । उक्त हि- "म्मृतिमान्युक्तिहेतुन्ञो मतिमान्प्रतिपत्तिमान्‌ । मिषगोषधमंयोगेधिकरित्यां कतुमहति'" इति ॥ सुभरुतथाऽऽह-- “'पंचयं च प्रकोपं च प्ररं स्थानपंश्रयम्‌ । व्यक्तिभेदं च यो वेत्ति दोषाणां म भेद्धिषक्‌'' इति ॥ त्मान्निदानज्ञानपु्विका चिक्रित्मा फलवतीत्ययेः ॥ १८६ ॥ उरधवेमृल इति तथा मरत्रवर्णोऽपि विद्यते ॥ गीतास्वपि तथतेतदृर््वमृरमितीरणम्‌ ॥ १८७ ॥ ननु संपारम्य मृहमेव नासि स्वभाववादात्प्रथानायेव वा तन्मृलं नाज्ञतं बरह्मा. शङ्कघ शरुतिस्मृतिम्यां परिहरति । उध्वमूल इति । असि हि संसारस्य रं नेदमः मलं भविष्यतीतिश्रुतेलजच यथा ऽज्ञानं ब्रह्मैव तथा काठकश्तिरितय्थः । तथैव म्र गानुपरिणेलेतत्‌ ॥ १८७ ॥ अशेषानर्थमृटस्य प्रतयगङ्ञानरूपिणः ॥ ध्वस्तो ध्वसितिरनर्थानां र्यश्च समाप्यते ॥ १८८ ॥ ५8 भक्ता ब्रम न नन्पहेतुरिवृततेऽप्यन्ताने तदषटेरित्याशङ्कय ्ञानादूष्वं बन्धत ४ ब्रह्मणम्‌ ] आनन्दगिरिकृतश्चास्पकारिकाख्यरीकासंबखितम्‌। ४६५ - तानवृत्तरित्युक्त्वान्मेवमिध्याह । अशेषेति । न केवुमनर्ष्वसिरेवाज्ञानष्वसिद्वारा ज्ञानफलं किं त्वानन्दापिरषीत्याह । पुमरथशेति ॥ १८८ ॥ निरस्तातिशयानन्द रूपता प्रत्यगात्मनः ॥ अथैष यो बै भूमेति श्रुतयेव प्रतिपाद्यते ॥ १८९ ॥ ज्ञानादज्ञानध्वस्त्याऽनयेष्वस्तावनुपदुतात्मनाऽवस्थानमेवाऽऽत्मनो रम्यते न सुखमि- लाश्ङ्कथाऽऽह । निरस्तेति । अथैष एव परम आनन्द एषोऽस्य परम आनन्द एष ्ेवाऽऽनन्दयाति यो वै भूमा तत्सुखमित्यादिवाक्यमत्र प्रमाणयति । अथेति॥ १ ८९॥ स्वत आनन्दयाथात्म्या्कुतो दुःखेन संशुतिः ॥ तथाऽपि निद्वते शञास्रं न रिप्यत इतीरणात्‌ ॥ १९० ॥ आत्मनः सुखत्वे दुःखमपि तत्र स्यात्तस्य तदविनामावादितयाशङ्कय वेषयिकपुखस्य टःवाविनाभविऽपि खरूपसुखस्य नेवमित्याह । स्वत इति । आत्मनि दुःखाभावेऽपि तन्निवारकवाक्यस्य का गतिनं हि प्रसङ्गामावे तत्र तन्निवारणं युक्तमित्याशङ्कया ऽऽह । तथाऽपीति । वस्तुतो दुःखायोगेऽपि श्रान्तिप्राप्ं तदादाय न छिप्यते छोकदुःखेनेः लादि शाखं निषेधति । न हि मितं निपेध्यं .मितिवरियेधादिलर्थः ॥ १९० ॥ अङ्गातात्मैकसंसिद्धबी नावस्थमिदं जगत्‌ ॥ तदिलयनेनाभ्यधायि परोक्षाथामिधायिना ॥ १९१ ॥ तदधे्यादिग्रन्थतात्पयमुक्तवा प्रासङ्गिकी चोयोत्तरपरंपरां च दर्शयित्वा श्रुलक्षराणि व्याविल्यापुस्तत्पदा्थमाह । अन्ातेति । तदात्मनैकेन सती या बीजावस्था सतामास- प्रयगविद्या तदरूपं नगत्परोक्षं तदमिधायिप्रवनाम्ना तत्पदेनोक्तमिव्यथः ॥ १९१ ॥ अव्याकृतस्य जगतो भुतकाखाभिसंगतेः ॥ सुखावबुद्धये हेति निपाताऽत्र प्रयुज्यते ॥ १९२ ॥ कथं नगतो यथोक्तस्य परोक्षत्वं तत्राऽऽह । अव्याढृतस्येति । परोक्षतेति शषः । निपाताथमाह । सुखेति । परोक्षस्य जगतः मुगधीरैतिष्याधीना तेनात्र हशब्द रवषः ॥ १९२ ॥ नामरूपादि विकृतं पराग्मानेकगोचरः ॥ प सहश्वमेदबत्साक्षादिदमा जगवुच्यते ॥ १९२ ॥ परमि | । नामेति । आदिपदं कर्माथम्‌ । तस्मिनिदशब्दप्रवृत्तिनिमित्तमाह । । एकशब्दः शाखनैरपेक्ष्याथः । तादृरयप्यनुमेयादो नेदंब्दप्रवृततिरिति पिनष । साक्षादिति ॥ १९३ ॥ हः १क. ग. "सिद्धिबी"। २ ल्ल. `राडिति। ४६६ सुरेश्वराचायहृतं ब्ृहदारण्यकोपनिषद्धाप्यवातिकम्‌ | प्रथमाभ्याय- “ सामानाधिकरण्यस्य तदिदपदयोः भरतेः ॥ कायकरारणयोमित्यमभेदोऽध्यवसीयते ॥ १९४ ॥ पदद्वेयसामानाधिकरण्यफलमाह । सामानापिकरण्यस्येति । तदिदंशब्दयोः पामा- नाभिकरण्यम्य श्रवणात्कायकारणयर्भदो निरस्त इत्यथः ॥ १९४ ॥ न श्रियाकायबिरहे कारणं सिध्यति इचित्‌ ॥ निष्कियं कारणं चेत्स्यात्तद्रननितयं फटोच्थिविः ॥ १९५ ॥ तयोम्तुत्वं केचिदाहुस्तन्न द्वयोरपि कल्पितत्वात्कारणं हि निष्कियं सक्रियं वा नाऽञऽद्यः क्रियारूपकरार्याभावे कचिदपि कार्ये कारणम्यामिद्धरित्याह । न जयेति । िपले दोषमाह । निष्करियमिति । तद्रत्कारणवदित्ययः ॥ १९९ ॥ ` तयोश्च युगपद्धाबे न स्यात्कारणनिशितिः ॥ ' क्रियान्तरपसक्तश्च तत्कायत्वे नवस्थितिः ॥ १९६ ॥ न द्वितीयः क्रियातद्वतोर्योगपद्यं क्रमो वाऽऽ, न तयोः शृङ्गयोरिव तद्भावो निश्रा- यकाभावादित्याह । तयोश्रेति । प्रथमं कारणं पश्वात्करियेति कमश्त्त्राऽऽह । क्रिया न्तरेति । कार्यम्य कारणादत्त्तौ क्रियापेक्षावततस्याश्च पूर्वपिद्धात्त्मादुत्पत्तो क्रियान- रपेक्षयाऽनवम्था । न च प्रथमं क्रिया पश्चाप्कारणमिति करमस्तस्यापि कायत्वे कार- णान्तरपिक्षयाऽनवम्थानादकार्यत्े क्रियाकालेऽपि तद्धावात्क्रमायोगान्न च मा निराध्र या गमिवत्परायम्येऽपि कायत्वे क्रियान्तरप्रसक्तेरनवम्था न क्रिया क्रियान्तरमुत्पादयी न चाकायां साऽस्तीति भावः ॥ १९६ ॥ कारय चाक्रियमाणं सन्न कायत्वं समश्रते ॥ अकवकं वेत्कार्य स्यात्कारणं कार्यतां व्रजेत्‌ ॥ १९७ ॥ कायस्य क्रियपिक्षायामपि न ॒तस्यास्तदपेक्षा स्वय॑क्रियात्वादित्याशङ्कथ तम्याः काय॑त्वमका्त्वं वाः कार्यत्वे क्रियाग्याप्यत्वाभावे व्याहतिरित्याह । का्य॑चेति । अकायत्वे मदा सरा स्यादिति चारः | सक्रियस्य कारणत्वं निरस्याऽऽये दोषान्त माह । अकर्तुकमिति । कार्य करतृस्थकरियाग्याप्यं न चेत्तदा कारणमेव कर्यं गच्ेततम्यैव नत्करियात्याप्यत्वराहित्यादिल्यर्थः ॥ १९७ ॥ कारणत्वान्सदन्यस्य कायत्वाश्च सतस्तथा ॥ अन्योन्याव्यतिरेकाङ् कुतो नाशादिसंभवः ॥ १९८ ॥ निरूप्यमाणे कायकारणयोरयोगश्रत्तयोम्नुच्छत्वेन कस्पितत्वमिलयाहाङ्याऽ5ह । कारणत्वादिति । कारणं तच्छन्यावृत्ते कारणत्वानुच्छप्य तदयोगात्का्यं च तथा नथयावृ्मतुच्छम्येव कार्यतवा्ुच्छस्य तदनुपपतेरिरथैः । अन्यस्येति वदनका कारणयेोवीसलव भेदुमिच्छतीत्याशङ्कयाऽऽह । अन्योन्येति । न हि तयोगवाधर्ध^ ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतश्ाज्खपकाशिकाख्यरीकासंबखितम्‌। ४६५ तद्धावो नापि वास्तवस्तयोरमेद एकस्मिन्नेव तत्प्रसङ्गादतो द्वयमपि कसितमिसर्थः । किच जन्मनाश्ादिविकाराणां वस्तुनो भेदाभेदाभ्यां दुमणत्वत्कूटस्थे तम्मिन्कल्मित त्वमेव तयोरित्याह । कृत इति ॥ १९८ ॥ \क्रिया वा तत्फलं बा स्यात्कारकं वा न किंचन ॥ निरन्वयोऽयं नाशः स्याद षामन्यतमोऽपि न ॥ १९९ ॥ कार्यस्य वैदोषिकादयो निरन्वयं नाशमिच्छन्ति तत्कथं तदसभवसतत्राऽऽह । क्रिया वेति । न किंचनेति तुच्छतोक्तिः । पश्चनतुष्टयेऽपि दोषं संभावयति । एषा- परिति ॥ १९९ ॥ क्रियायाः फलरूपेण ध्वस्तिनौवस्थितवेत्‌ ॥ तेन तेन विशेषेण कारणं प्रथते सदा ॥ >००॥ निरन्वयनाहास्य क्रियात्वपक्षे दोषं स्फुटयति । क्रियाया इति । तम्याः फटात्मना स्थितेनीभीष्टा ध्वस्तिः स्यादिति योजना । पक्षान्तेप्वपि संभावितं दोषं स्फुटयति । तेनेति । मूलकारणमेव क्रियाकारकफलात्ममा नि्विोषसदाकारेण च प्रकाशते तस कदाचिदपि निरन्वयनादसिद्धिरित्यथः ॥ २०० ॥ यथा जन्मादिकतृत्वाद्वीजं नैव विनरयति ॥ नाशेऽपि तस्य नष्त्वामर नेष्टः स्याद्विनारिता ॥ २०१ ॥ तदभावं दृष्टान्तेन स्पष्टयति । यथेति । आदिङब्दः स्थित्यथः । बीजस्य नारोऽपि जन्मादाविव कतैत्वान्न निरन्वयनाहिताऽन्यथा कत्र॑भावानादासिद्धिरिति दार्टनिक- माह । नाशेऽपीति ॥ २०१ ॥ `' ` एवं चेम सतो नाशो नोत्पत्तिरसतस्तथा ॥ अव्याकृताभिधानाञ्च कायस्य स्यात्कदाचन ॥ २०२ ॥ तदिदंषदयोः सामानाधिकरण्यश्रतेः कार्यकारणभेदनिरासद्वारा तत्कल्पितत्वे तात्प यमुक्त्वा तयोः कल्पितत्वे फलमाह । एवमिति । कार्यकारणयोर्जन्मनाशयोश्च नुमि- स्पत्वं चेत्तर्हि न सतो नाशः सच्चे व्यक्तेऽव्यक्ते च तदयोगाम चासो पततो मिद्यते नै सखाभाव्यापत्तेनौपि न भिद्यते सन्माप्रत्वप्रसङ्कादेतेनासतो जन्मादि प्रयुक्तमिति भावः । तैव हेत्वन्तरमाह । अव्यादृतेति । इदमेव कार्यमव्याकृतमित्ुक्ते न तस्य पतो नाशो ल्येऽप्यव्यक्तस्य स्थितेनीपि तस्य कदाचिदधप्यपततो जनिरग्यक्तव्यक्तेरेव तत्त्वा ४: ॥ २०२॥ तस्वबोधातिरेकेण न नाश्लोऽन्यो यथा तथा ॥ महर्तोऽतिप्रयत्नेन धुदरदेऽपि प्रवक्ष्यते ॥ २०३ ॥ १. 'ताभऽ्पि प्र । ४६८ सुरेष्वराचार्यकृतं बृददारण्यकोपनिषद्धाप्यवापिकम्‌ [ प्रथमाध्याये ननु निरन्वयनाशस्त्वयाऽपीष्यते ब्रह्मविद्या सनिदानबन्धस्य सर्वात्मना धवा श्रयणात्तत्कथं स दृष्यते तत्राऽऽह । तस््वेति । खरूपन्ञपिरेव समूलबन्धध्वसि् ततोऽतिरेकेण यथा तथा महता यत्नेन प्रागुक्तमुत्तरत्रापि वक्ष्यते । तस्मादस्मन्मते वस्त्वतिरेकी निरन्वयो नाशो नास्तीत्यथ॑ः ॥ २०३ ॥ नामरूपाच्यभिव्यक्तेः प्राक्तनः कार उच्यते ॥ तर्हीति ध्षनभिव्यक्तमन्याङृतगिरोच्यते ॥ २०४ ॥ तद्धेदमितिषदानि व्याख्याय तह्य॑म्याकृतमिति पदे व्याचष्टे । नामेति । यथोक्तका- टस्य रोकवेदप्रसिच्यर्थो हिशब्दः ॥ २०४ ॥ अविश्राकमसंस्कारास्तेजोपएकष्मासू्रसंभ्रयाः ॥ खे खीनास्त्वस्तितामात्रा अव्यक्ताख्याः सहाऽऽत्मना ॥२०५॥ किं तदनमिन्यक्तं ? न तावदभिव्यक्त्यभावस्तस्य कारणत्वायोगान्नापि तदन्यत्र रोषि वा. तस्य कार्त्वेनोक्तदोषादित्याशङ्याऽऽह । अविव्रेति। अस्यार्धः-अविा मिथ्याज्ञानमहंग्रहश्च । कर्म धर्मार्मो । संस्कारा नानारूपकायैवासनाः । मप्र वायु. वायुर्वै गोतम तत्मूतरमितिशरुतेसते चाविद्यादयो मूतचतुष्टयालम्बनाः पुनराकाशमप्याल- म्बने ते चापञ्चीकृतपश्चमहामृताश्रिता मृलकारणात्मना स्थिति लभन्ते ते च पतामापपर त्यगत्ि्यारूपा भोक्ता सहाग्यक्तराब्दा भवन्तीति ॥ २०९ ॥ कायैकारणमेदेन प्रपओो यः परोदितः ॥ यश्वो्वं वक्ष्यते तस्मात्परस्तादेतवुच्यते ॥ २०६ ॥ तन्नामखूपाम्यामित्यादिवाक्यतात्पयमाह । कार्येति । उक्तवक्ष्यमाणप्रप्चादुपरिः ्टात्तमाध्चित्य तदित्याघुच्यते । तग्र नामरूपशब्दाभ्यामाकाङ्ञादि गृष्यते न प्रपिद् नामरूपे न च तद्याकरणमृते मृटकारणादिति तद्रहणमत्र युक्तमिल्थः ॥ २०६ ॥ प्रथते वैश्वरूपेण यतोऽविद्यैव सवथा ॥ \.' अविद्यामात्रयाथात्म्यादतस्तद्धेदमुच्यते ॥ २०७ ॥ कार्यकारणयोर्नित्यमभेद इत्युक्त्वा का्यकारणमेदेनेति वदतो ब्याहतिरियाशः ङयाऽऽह | प्रथत इति । वैश्वस्पेण कार्य कारणमित्यनेकाकारेणेतय्थः । सर्वदा परिष्वप कारेप्िति यावत्‌ । कार्यकारणयोरािदयत्वादुक्तसामानाधिकरण्यात्तयोरभेदोपपतति्देग चानुवादसतदूपेणाविद्याया मानादिन्द्रो मायाभिरितयादिश्ुतेलतर व्याहतिरित्यथः॥२०५॥ पा भटरथाढृतधीः पुसां नापरूपात्मवस्सुनि ॥ एकात्म्यव्यक्तितोऽन्यभ्न तस्मादेबेति गीरियम्‌ ॥ २०८ ॥. तदित्यादिवाक्यस्यमेवशब्दं व्याकरोति । मा भूदिति । आत्मव्यक्तिं विना ज ` दक्तमिति पमा भानिरूपा भीम्म मृदिति य्मान्मन्यते शरतिलस्मजनामरपाम्यभि ४ ब्राह्मणम्‌ ] आनन्दगिरिकृवक्षाङ्ञपकारिकास्वीकासंवरितम्‌ ।. ४६९ जगदरमिवयक्तं न खरूपेण प्रल्यगात्मनेति” वदन्ती नामायात्मना तद्यक्तमप्यव्यक्तमेव, एनुरिव .सुपरूपेणेत्यमिप्रायेणेवकारं प्रयङक इत्यर्थः ॥ २०८ ॥ सामानाधिकरण्योक्तिव्यक्तस्याव्यक्तसिद्धये ॥ न हि कात्स्यंममिव्यक्तेव्यक्त स्याकात्स्न्येद्ोनात्‌ ॥ २०९ ॥ इतश्च जगव्यक्तमिव ,न ग्यक्तमेवेत्याह । सामानाधिकरण्येति । इदं तदिति सामा- नापिकरण्यमवधारणामिप्रायमुपोद्यतील्यथः । अव्यक्तेति मावप्रधानोक्तिः । आत्म- ग्यक्ति विना जगतः सराक्षाद्यक्तत्वाभावे हेत्वन्तरमाह । न हीति । व्यक्ते जगति ग्यक्ते- रपत हेतुमाह । व्यक्तस्येति । आत्मेव वस्तु न जगदिति तदुपरब्धौ नोपलभ्यते । अतो यावद्भदय प्रल्ड्न मीयते तावज्गदयव्यक्तमेवे्यथः ॥ २०९ ॥ परमात्रादिनिषेधेन श्वुत्याऽन्याङृतमुच्यते ॥ तद्वित्तिसाधनाभावात्कथं तदवगम्यते ॥ २१० ॥ तद्धत्यादावम्याङृते प्रकृते मानमस्ति न वेति विकर्प्याऽऽद्यं दृषयन्नाराङ्कते । प्रमा- ब्रादीति । न हि तत्र मानमस्तीति वक्तु शक्यं प्रकृतश्रुतिविरोधादिति भावः । द्वितीयं निरस्यति । तद्वित्तीति । यदि तत्र नासि मानं तदा तदसिद्धिः साधकामावादि वथः ॥ २१० ॥ | विधूताशेषसंबन्धमनन्यानुभवात्मकम्‌ ॥ कूटस्थसंविन्मातरैकं ब्रह्मास्मीतिस्वभावकम्‌ ॥ २११ ॥ नित्यानुभवादन्याकृतावगतिनं मानादिति वक्तुमनुभवं निरूपयति । बिधृतेति । स्य ज्ञानेनाप्यसंबन्धादसिद्धिमाद्ङ्कयाऽऽह । अनन्येति । मेदस्यानुभवे कलिितत्वं तद्विशेषणवाचकानन्यरान्देन विवक्ष्यते) तथाऽपि तस्य जन्मादिविक्रियावतो वस्तुरूपत्वे तस्यापि तथात्वमित्याशाङ्कयाऽऽह । कूटस्थेति । द्रन्यत्रोधात्मकं वस्त्विति मतं निर- सयति । मरात्रेति । संविदि मेदभानात्तस्य वस्तुत्वे वस्त्वपि भिन्नं॑स्यादिति नेलयाह । एकमिति । अनन्यपदमूवितमत्र व्यक्ती क्रियते । ओपाधिकी तत्र मेदधीने वास्तवी- पषैः । उक्तविधत्वेऽपि ब्रह्मणो जीवस्य किमायातं तदाह । अस्मीति ॥ २११ ॥ अतिरोहितसंवित्कं सदानस्वमितोदितम्‌ ॥ निःसामान्यविशेषं तत्पत्यगात्मेकनिष्ठितम्‌ ॥ २१२ ॥ सूपमपि प्रग्रह न खप्रकादां संविदो वेदत्वादित्याशङ्कयाऽऽह । अतिरो- । न हि सा वे्या.धटवदसंवित्तवापत्तेरनवस्थानाश्ेति भावः । उक्तं कोरस्थ्य 1 । सदेति । दीपादिषुदयास्तमयदषटर्वस्तुत्वादध्रापि ती स्यातामित्याशङ्कया ऽऽह । सामान्येति । ` पामान्यविरोषयोरन्यतरत्वमप्यस्यामितेयत्वादवभेयमित्याश - राऽऽह । प्रत्यगिति ॥ २१२ ॥ ४७० सुरेश्वराचार्यकृतं इृहदारण्यकोपनिषद्धाप्यवातिकम्‌ | प्रथमाध्याये- स्वतो ऽबबुद्धं तथस्माभिरंषियमतः सदा ॥ संगतिर्भिरेवि्स्य नागिधाहतुजमणेः ॥ २१२ ॥ नेदं सखमहिमप्रतिष्ठं॒वस्तुत्वाद्टवदित्यशङ्कथाऽऽह । स्वत इति । नित्यबुद्धत्वेन नित्वदुद्धत्वमाह । यस्मादिति । तद्धेतृकूत्य नित्यमुक्तत्वमाह । संगतिरिति ॥२१२॥ एवंस्यभावमप्येतदविङ्गातं स्वभावतः ॥ तमोदसमपेकषयेतम तु यदरास्ववं स्वतः ॥ २१४ ॥ उक्तरूपवस्तुनस्तथेव प्रथा स्यादित्याश्ङ्कयाऽऽह । एवमिति । अज्ञातत्वं खभावत इत्युक्तं हेतुं व्याकरोति । तम एति । एतदविज्ञातमिति संबन्धः । खतो यद्रस्तुरूप॑ तद्पेक्ष्य नाज्ञातत्व॑ नित्यत्वापत्तेरित्याह । न त्विति ॥ २१४ ॥ ` स्वानुभूत्यनुसारेण यथोक्तो ऽर्थोऽवसीयताम्‌ ॥ पानहेत्वतिवतित्वामरेह मात्रादिसंभवः ॥ २१५ ॥ यथोक्तत्रह्मणोऽन्ञातस्यान्याकृतशब्दत्वेऽपि कथं तत्प्रथत्याशङ्कयाऽऽह । स्वानुभू- तीति । अज्ञातं प्रल्यग्वस्त्वविद्याकर्मैतयाद वुक्तमन्याकृतं तच्ोक्तानुभवात्सिध्यतीत्यथः | अनुभवगम्यत्वे घटवन्मेयत्वमादाङ्कय व्यक्तशब्दा्यभावान्मेवमित्याह । मानेति । इहलः ज्ञततप्रत्यगुक्तिः ॥ २१९ ॥ | तस्मिन्नपहतध्वान्तेऽप्यविन्रा स्वानुभूतितः ॥ स्वानुभूतिनं वेग्रीति प्रागंकात्म्यम्रबोधतः ॥ २१६ ॥ प्रतीचि संविदेकरपे नाज्ञातत्वमज्ञत्वं वेत्याशङ्क याऽऽह । तस्मिनिति । कथ ध्वता- विये तदनुमूतिसत्रा ऽऽह । स्वानुभूतिरिति । अज्ञत्वाद नुभृे्नरङ्शतव वारयति | पागिति ॥ २१६॥ ्ञातात्मतक्वो जानाति त्रिकालं तदसंभवम्‌ ॥ अन्यतः संगतिः संयमविचारितसिद्धिका ॥ २१७ ॥ प्रतीचि खप्रकारोऽप्यविद्या चेत्कुतस्तदध्वस्तिने च वाक्यीयदेक्यबोधातद्वतोऽपि निया नुभवावज्ञत्वादिधीसंमवादित्याशङ्कयाऽऽह । ज्ञातेति । वाक्यीयज्ञानादज्ञानध्वस्तिराय न्तिकी तस्य तद्विरोभितवातखवूपज्ञानस्य तत्माधकत्वादित्यथः । आत्मनोऽज्ञानतजाम्या योगोऽसि न ॒वाऽसि चेदसङ्गत्वशरुतिविरोधो, नासि चेदज्ञत्वायतिद्धिरियाश ङ्याऽऽह । अन्यत इति ॥ २१७ ॥ स्वभावव्यतिरेकाभ्यां ध्वान्तसिद्धेरसंभवात्‌ ॥ न वेत्मपाणतः सिद्िरस्याग्याकृतरूपिणः ॥ न वेकात्म्यस्वभावेन कुतस्तन्मानगोचरः ॥ २१८ ॥ १ ग. भवय" । २ ल. ¶वय* । धि ४ ब्राह्मणम्‌ ] आनन्द गिरिङृतक्षाञ्पकाशिंकाख्यदीकासंबरितम्‌। ४७१ अविचारितसिद्धिकत्वं साधयति । स्वभावेति । न हि वस्तुत्वेनाज्ञानारिपिद्धिरबा- धापततेनापि तद्भेदेन सिद्धिरवस्तुनि मेदानुपपत्ेरित्यथः। तत्त्वान्यत्वाम्यामन्ञानस्य सका- ध्यामेयत्रेऽपि खरूपेण तन्मेयमित्याशङकथाऽऽह । न बेदिति । आत्मसंबन्धिनोऽ- ज्ञानादेसततो भेदेनाभेदेन वा मानतः सिद्धिरनासि वेत्ति तस्य मेयत्वोक्तिनीर्थवती प्रामा- णिकमनिर्वाच्यं चेति व्याघातादित्यथैः । अस्येत्यात्मसंबन्धोक्तिः । अन्याकृतङूपिणोऽ- तानादेरात्मनः सकाशाद्धेदेनेति शेषः ॥ २१८ ॥ तद्धेदमित्यनेनोक्तेव्याढृताव्याठृतात्मनोः ॥ प्रमाणयोग्यतेवोक्ता न त्वेकात्म्यमितात्मता ॥ २१९ ॥ तद्धेदामितिवाक्यगम्यमन्याकृतं कथं न मेयमित्याराङ्याऽऽह । तद्धेति । अनेन षुक्येन जगतो द्विरूपस्यासि तावदुक्तेस्तथा चा्ञातता तम्यानुभवपिद्धाऽनदिता ननैकातम्यवदम्याकृतस्य मेयता वाक्यस्य तत्रातात्पयादित्थः ॥ २१९ ॥ अव्याकृतमवि्नातं प्रमाणाविषयं मतम्‌ ॥ प्माणानभिसंबद्धं पमाणाेति साहसम्‌ ॥ २२० ॥ तम्यामेयत्वे हेत्वन्तरमाह 1 अव्याकृतमिति। तस्य न्याख्यानमविन्ञातमिति । प्रमाणस्य विषयो ऽवकाद्ो यत्र नासि तत्तथोक्तम्‌ । प्रमाणाविषयत्वं साधयति । प्रमाणेति । प्रमाणाच्च मतं ज्ञातमिति संबन्धः । न हि तन्मीयते माननिरस्यत्वारिति मावः॥२२०॥ अविह्नाताथगन्तणि प्रमाणानीतिवादिनाम्‌ ॥ सर्वेषामभ्युपेतोऽथः कुतोऽसाविति चिन्त्यते ॥ २२१ ॥ परात्मैव प्रतयग्भृतोऽन्ञानम्याऽऽश्रयो विषयश्च स्वरूपानुभवाश्वज्ञातत्वादेः सिद्धिर पानादिति स्वपक्षमुक्त्वा परपक्षे सवव्यवहारापिद्धिरिति वक्तुमुमयपिद्धमथमाह । अवि हतेति । स च कुतः स्परति खतो वा परते वा परतश्न्मानाद्वा साक्षिणो वेति विचायं नषीर्मत्याह । कुत इति ॥ २२१ ॥ ब्ञातो बाऽर्थोऽथवाऽङ्ञात उभयं वा न चोभयम्‌ ॥ प्रमाणानां भरमेयः स्यात्सवैमतद्रिचायते ॥ २२२ ॥ न तउदायोऽज्ञातत्वस्या ऽऽवाभ्यां सखप्रकाशत्वानुपगमादज्ञाता्थस्यामेयत्वापततश्च यदि म साक्षिणा सिध्यति तदा ऽस्मन्मतमेवेति मन्वानो . मानगम्यत्वपसे विचारान्तरं दशेयति । ञातो वेति । अज्ञातः सन्योऽर्थो मानविषयः प्र खप्रकादो वा सांख्यव- जड़ो वा ताक्षिकवज्जञानजञेयात्मको वा योगाचारवयद्व सतुतो ना्ञातो नापि जञातोऽ- शानादज्ञातो ज्ञातो ज्ञानादिति संभावनोपनीते कल्पान्तरं स्मेतदयुक्तमिति विचार्य िषीयतेऽनो मानादुज्ञातोऽर्भो न स्फुरतीत्यथः ॥ २२२ ॥ ४७२ सरेश्वराचारयकृतं इृषदारण्यकोपनिषदधाष्यवापिकम्‌ [ प्रथमाध्याये | मेयमानत्वसंभित्तौ न पहयामोऽ्र साधनम्‌ ॥ । जातस्याव्यतिरेकित्थाद हातस्याप्यमानतः ॥ २२३ ॥ वै्ेषिकादिप्स्यायुक्तत्वमादौ दश्ष॑यति । मेयेति । जउस्याज्ञाततया मेयत्ये मान. मिदमिदं मेयमिति. तयोर्भददष्टौ नासि मानामिलयथैः । विषयविषयिभावेन भेदोऽनुपूयो तयोरित्याशङकय ज्ञातरूपेणाज्ञातरूपेण वा विषयत्वं, नाऽऽचसतस्य प्रकाशरूपस्य तार- श्मानाद्धेदे मानाभावादित्याह । ज्ञातस्येति । नेतरोऽन्ञातरूपस्य प्राब्मानप्रवत्तेरदृ्टत्वा- नमाना्तरदष्टो तस्य माननिरस्यत्वजनज्ञातं रूपमसि मानामावादित्याह । अङ्गात. स्येति ॥ २२३ ॥ ` जगदय्थो हि यः कश्चिज्जात एव स बुद्धिषत्‌ ॥ परानादेव स विद्घात इत्येतःस्यात्कतोऽपितेः ॥ २२४ ॥ ज्ञातरूपस्य मानांदवेदेन कथमसत्वं तत्रा ऽऽह । जगतीति । व्यवहारममो व्यवहि यमाणो योऽधः सर सर्वोऽपि प्रकाङान्यभिचारी यथा धीः सखसत्तायां तदव्यमिचारिणी तथा मोऽपि यावद्यवहारं ज्ञानादव्यतिरेकी , व्यवहियमाणत्वादित्यथंः । व्यवहारस्य प्रकाशा तरिनाभावो हिङाब्दा्थः । ननु धीः खतो ज्ञाताऽन्यथाऽनवस्थानाद्थस्य तु ज्ञाता मानादःथथा तदवेफल्यादत आह । मानादिति ॥ २२४ ॥ मानारिरेकासंसिद्धर्मेय एव तथा न किम्‌ ॥ न हि दीपान्तरादीषो भारूपत्वं पपद्यते ॥ २२५ ॥ अर्थस्य ज्ञातलवानृपपत्तिरत्र मानमित्याराङ्कघाऽऽह । मानेति । मानादर्थस्य भेर मानाभावरादपिद्धोऽनोऽथः स्वयमेव मानवत्प्रकाशरूपोऽस्तु कुतसलज्ज्ातत्वानुपपरिरि. त्यथः । ननु खप्रकरादात्माऽपि मानादेव सिध्यति चक्ुरपेक्षया दीपपिद्धिच््ेसतत्राऽऽह। न हीति । तथा प्रकरारूपोऽर्थो न प्रकादाह्पं मानमपेक्ष्य तिध्यतीति शोषः॥२२९॥ “ज्ञातरूपातिरेकेण नान्यद्रषं समीक्ष्यते ॥ एवं चेन्मानतो मयो विङ्गात इति का प्रमा ॥ २५६ ॥ ज्ञातस्याव्यतिरङित्वादित्यतत्पपश्चितम्‌ । यत्तु नान्ञातं रूपमसि मानाभावादिति तत मटज्ञातत्वमानस्य तदनज्ञाततेऽपि मानत्वादितयाशङ्कयाज्ञातस्याप्यमानत इत्येतद्धिः णाति । जातस्येति । न तावद्विषयम्य ्ञातत्वमानं खकारे तत्रात्नाततं पाधयति ज्ञातत्वसाथनेोपक्षयात्कालाम्तरे चासत्ान्न च ज्ञातहूपातिरेकि हयं वसतुनोऽरि योम्यानुपरम्भादित्यथैः । वेशापिकादिपक्षे मानमेयमेदासिद्धिुपसंहरति । एव चेदिति । जातरूपस्य मानद्धेदाभावोऽन्नातहूषस्य चास्वमित्येवं स्थितं चेन्माना धीरन प्रतिज्ञातं शक्या मानाभावादतो न तद्धेदधीरिलर्थः ॥ २२६ ॥ व (श 0 वि क ~ ० ~ ~~ ~~ “= ^ ज १ छ. नाभेद | 9 ब्राह्मणम्‌ ] आनन्दगिरिषृतशास्पकाशिकाख्यटीकासंबणितम्‌ । ४७१ न चापर उपायोऽस्ति मेयसद्धावसिदधिक़ृत्‌ ॥ मानेभ्यस्तत्फलासूतरन्धकारमनृत्तवत्‌ ॥ २२७ ॥ ननु मानाजडापिद्धौ विनाऽपि तदपेकषां तत्सिद्धिलद्यवहारददोनादन्यथा तदयो- गा्त्राऽऽह । न चेति । मानेभ्योऽपर हति संबन्धः । नडस्य छतःतिख्ययोगादि- रषः । खतो मानतो वा जडासिद्धो फरितिमाह । तत्फेति । तस्मान्मानतः खतो वा जडपरिच्छित्तिफलापिद्धेखमसि नृत्यवततत्र सैव्यवहारानुपपत्तिरित्यथः ॥ २२७ ॥ “स्वत एव पसिद्धशरेतममेयोऽथस्तथाऽपि न ॥ अनन्यायस्तसंसिद्धर्मेयतवं फिनिबन्धनम्‌ ॥ २२८ ॥ द्वितीयं दृषयित्वाऽऽदयमनुवदति । स्वत इति । तत्रापि मानमेयविभागाप्षिदिस्तु स्येति दूषयति । तथाऽपीति । त्वत्पक्षवन्मत्पकषेऽपि स्यादित्याशङ्कयाऽऽह । अन नयेति । मत्पक्षे वस्तुनः खप्रकाशत्वान्न मानजस्फूत्योधारत्वेन मेयत्वं, तदधीनाज्ञाननि ृत्तिफलवत्तया तथात्वं, मानमपि तदज्ञानध्व॑ि,न स्फूर्तिजनकंन चेवं ते संमवत्य॒ज्ञा- नतत्सनन्थयोस्तुत्वादुव्तुतवे पक्ाभेदाज्न च प्र धानस्थावेवान्ञानत्ोगावात्मन्यारोपितो तस्याज्ञनितरस्य दुवेचत्वादिति भावः ॥ २२८ ॥ ^ निःसाधनो न साध्योऽस्ति नासाध्यं साधनं चित्‌ ॥ तुस्यश्षक्तिमतां नापि मिथोपेक्षाऽस्ति कुत्रचित्‌ ॥ २२९ ॥ किंच मानमेययोर्भिथोऽनपेक्षत्वं सापेक्षत्वं वा नाऽऽद्य इत्याह । निःसाधन इति । न मेयो मानानपेक्षो मानन्याप्यस्य मेयत्वान्मानमपिं न मेयानपेक्षं निराटम्बनत्वायोगाद- तस्तयोने मिथोनपेक्षतेत्यथः । द्वितीये मेयवन्मानमपि खप्रकाहां न वा.न चेदनवस्था खप्रकाशं चेत्त्राऽऽह । तुल्येति । न हि दीपयोर्मिथोपे्षा दृष्टेति भावः ॥ २२९ ॥ नासिद्धयोः स्वतोऽपेक्षा सिद्धयोश्वापि नेष्यते ॥ नापेशष्यापिक्षकत्वं हि लोकेऽप्यतिशयं विना ॥ २३० ॥ किम मानमेययोरपिद्धयोरपेक्षा पिद्धयोवा सिद्धासिद्धयोवा(नाऽऽद्य इत्याह । नेति। खतोऽपतोरस्फुरतोश्च न मिथोऽपेक्षा वन्ध्यामूनखपुप्पवदिः क. । न द्वितीय इत्याह । सिद्धयोशेति । खतः सतोः स्फुरतोश्च मिथो नपिक्षा तत्फराभावादित्यथः । पकषद्र- पपि पापारणे दोषमाह । नापिक्ष्येति । सत्यतिशये तद्भावस्य प्रपिद्यर्थो हिशब्दः । शासपहाय॑स्त्वपिशब्दः ॥ २६० ॥ नापि सिद्धः स्वतोऽसिद्धं नृधङ्गबदपेकषते ॥ ~ __ तथाऽसिद्धः स्वतः सिद्धं नालयन्तामावरूपतः ॥ २२१ ॥ क ~ =-= ~--~-------~----~ ~~~ - = ~ = # १. जानात्तर । ६० ४७४ सरेभराचारयतं बृहदारण्यकोपनिषद्राष्यवातिकम्‌ [ प्रथमाध्याये तृतीये मिद्धम्यपिक्षकत्वमितरस्यापिकषयत्वमिति वा विपरीतं वत्यां निरस्यति । नापीति । द्वितीयं निराह । तथेति । उभयत्र खतःशब्दस्योभयतः बन्धः ॥ २६१ ॥ “अपेक्षते चेत्सिद्धोऽसौ नासिद्धोऽपेधित क्षमः ॥ येनातोऽश्नानतः सिद्धि स्वतःसिद्धोऽप्यपेक्षते ॥ २३२ ॥ असिद्धो नापक्षतेऽपिद्धत्वान्नरविषाणवदिव्यत्र विपे दोषमाह । अपेक्षते चेदिति। ओयेक्षाकतुरतच्छत्वं साधयति । नेति । सिद्धयारपिद्धयोः सिद्धासिद्धयोवां निशेति पिद्धे फलितमाह । येनेति । उक्तन्यायात्कस्यचित्कस्मिश्विदपि यन नपिक्षा तेना्ञान- करनल्वात्तम्याः स्वतःपिद्धीऽप्यात्मा स्वरा्ञाननान्ञातलाज्तानतः सिद्धिमपेक्षतेऽतः म्वतोपेक्षाभावान्मपिक्षं सवं सपवत्कस्ितमिति भावः ॥ २३२ ॥ विबरेश्वरोऽपि प्राहेतत्मपन्नाय किरीटिने ॥ ' भावाभावत्रमह्ञानादतद्रद्येव कलिषिम्‌ ॥ २२३ ॥ मापेश्षस्य कल्पिर्तत्वं भगवतोऽपि" संमतमित्याह । विश्वेश्वरो ऽपीति । एतच्छना- यमेव कथयति । भावेति । अतद्रतीति भावाभावविभागरहिते वस्तुनी्य्थः ॥ २२३॥ नासतो विद्यते भावों नाभावो विद्ते सतः ॥ उभयोरपि श्षठोऽन्तस्त्वनयोस्तत्वदक्षिभिः ॥ २३४ ॥ भगवद्राक्यमुदाहरति । नासत इति । अतो जन्माभावः सतो नाहाभावश्च कथ- भिति तत्राऽऽह । उभयोरिति । सत्सदेव नासत्‌ । असदप्यप्देव न सदिति पदप तोतिणैयो विद्वद्धिरृष्टस्तस्मदेकत्र भावामावत्वमाविद्यमिवयर्थः ॥ २३४ ॥ “ ङ्गं यत्तत्पवक्ष्यापि यञ्ज्ात्वाऽमृतपशते ॥ तथा न जायत इति विष्वस्ताशेषकल्पनम्‌ ॥ २२५ ॥ मदसन््वं वस्तुनि कलस्पितमिदयत्र वाक्यान्तरमाह । हेयमिति । तैत्परवचनफलमाह। यदिति । न परत्ततनाप्तुच्यत इत्येतदुत्तराधगतमभ्रोपजीग्यम्‌ । सत्तवादिवद्रसतुनि जन्मा पि कलस्पितमित्यऋ भगवद्वाक्यं दयति । तथेति । विध्वस्तारोषकर्पनमाहेति मंबन्धः ॥ २३९ ॥ यासुदेवः स्मिति परयक्षशरुतिपू्वंकम्‌ ॥ आहं दरत्सस्य जगतः प्रभवः प्रश्यस्तथा ॥ २२६ ॥ मवस्याऽऽत्मनि कलपितत्वस्मृतिरमृ्ा न मानमित्याशङ्कच वाक्यान्तरमुदाहरति। वास्‌ देव इति । एेतदात्म्यमिदं सवैमित्या्या प्रत्यक्षा श्रुतिः । ्जगत्कारणत्वस्याऽऽमि कल्पित्वमपि भगत्रतो मतमित्याह । अहमिति । प्रमवलयस्मादिति प्रमो ह} + =-= ~ का तकि ७० „= षि कि न ~~ - ~ १ ह. तयप्र । ४ बाह्मणम्‌ ] आनन्दगिरिकृतकाङ्ञप्रकाशिकाख्यरीकासंवलितम्‌।. ४७५ तप्य निमिक्तत्वमेव,प्रीयतेऽसिन्निति तस्येव तद्धतुतवा्निमिते च तदभावादिति द्वयमघ्र विव्ितम्‌ ॥ २२६ ॥ सलयज्ञानादिरूपस्य प्रत्यगात्मन एव च ॥ कारणत्वं सुनिस्पषटं श्रुती हि बहुस्षः श्रुतम्‌ ॥ २२७ ॥ आत्मनः सर्वकारणत्व्रादिभगवद्राक्यमूलम्‌तां श्रुतिमाह । सत्येति । ब्रह्मविदामो- तीति सूत्रितव्रह्मणः सत्यं ज्ञानमनन्तमिति रक्षितस्य यो वेद निहितं गृहायामिति प्रत्य कवेनोक्तस्याऽऽत्मन आकाशः संभूत इदं सर्वमघ्नत यतो वा इमानि मूतानीत्यादौ कारणत्वं श्रुतं न च श्रुतेः शङ्कनीयत्वं निर्दोषत्वान्न च तदपहोतुं शक्यं तत्र संदायाय- मावान्न चासङ्ृदुक्तं प्रत्याख्यानमहतीति भावः । अन्यत्रापि श्रुतिम्मृतिषु प्रपिद्धमे तदिति वक्तं हीत्युक्तम्‌ ॥ २३७ ॥ अन्नातात्मातिरेकेण ब्रुवतः कारणं तथा ॥ - सम्यण््रानान्न पुक्तिः स्यान्न ज्ञानं वस्तुनुत्कचित्‌ ॥ २३८ ॥ केचित्त शरुतिस्मृतिप्रिद्धमपि कारणमुपक्षय प्रधानादि तदाहुसतान्परत्याह । अङ्गा तेति । तथा श्रुतिस्मतिविरोभवदित्यथः । प्रधानादिवादे सम्यम्जञानादमुक्ति सयति ! नेति । परमते कार्यकारणयोरवस्तुतवाञ्जञानादध्वस्तरमक्तिनं वात्तयोरित्यथः ॥ २१८ ॥ कमेभ्योऽपि न भुक्तिः स्यात्कमापि न हि वस्तुनुत्‌ ॥ तस्यानित्यफलोत्पत्तौ प्रभविष्ात्वकारणात्‌ ॥ २३९ ॥ ्ानान्मोक्षो मा भूत्करमभ्यस्तु भविष्यति प्रायश्चित्तेन सतो दुरितस्य निबहंणादिति नेयाह । कर्मभ्योऽपीति । तत्र हेतुः कर्मापीति । ज्ञानं दृष्टान्तयितुमपिदब्दः। प्रायश्रि- तस्य व्तुमृतदोषध्वेसित्वेऽपि न सवैबन्धध्वंपि -कर्मेकमस्ि मानाभावादित्यथः। इतोऽपि न कमौधीना -ुक्तिरित्याह । तस्येति । क्म खल्वनितयं फलमूत्पादयितुमलं, मोच तिच फलं तथाच न करम तत्र कारणमिलयर्थः ॥ २३९. ॥ कूमेलोमादिवशषेतस्यादबुद्धत्वं तथाऽपि वः ॥ स्वतः सवेह्ठतेव स्यान्न वस्त्वज्ञातमस्ति रि ॥ २४० ॥ प्रथानादिवदज्ञातस्य प्रतीचोऽपि न कारणत्वमन्ञातत्वे मानाङ्गीकारेऽपराद्धान्ताद ५५२ तस्यास्तव श प्रक्रियामात्रत्वादिति शङ्कते । कर्मेति । प्रतीच्य्ञात च प््ैषाधकस्य प्रागेव प्राधितत्वादनवकाशं चोमिल्यरुच्या परिहरति । तथाऽपीति । खतो हेत्वपेक्षामन्तरेणेल्यभः । तत्र हेतुर्गेति । अज्ञात॒त् 'वालन्तापत्वे मदीयहार्देऽपि ते धीः स्यादितयभः ॥ २४० ॥ ४७६ सुरेश्वराचा्॑ृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये न च मानातसिद्धिः स्यात्कूमलोमादिवस्तुनः ॥ २४१ ॥ ज्ञाताथंग्यतिरेकेण मानानां मानता यतः ॥ मेयाथोपहतिश स्याम्नाङ्वातमिति जल्पतः ॥ २४२ ॥ यत्तु ूमलोमादिवदिति तत्र तदज्ञातं ज्ञातं वा नाऽऽद्योऽदृष्टस्य_इृष्टान्तत्वायो- गज्ज्ातं चैत्प्रमाणाद्धान्त्या वाऽऽयं प्रत्याह । न चेति । प्रामाणिकत्वे कृर्म- क्षरादेरतुच्छत्वापत्या दृष्टान्तस्य साध्यविकलतेति मावः । भ्रान्त्या चेदज्ञातत्वमुपे यमन्ञातस्य तद्धेतुतायाः शुक्त्यादौ व्यक्तत्वादिति द्रष्टव्यम्‌ । इतश्वाज्ञातत्वमुपेयमि त्याह । ब्ातेति । यतो ज्ञातमर्थ हित्वाऽन्ञतेऽर्ये मानानां मानत्वमिष्टमन्यथा ऽनवस्था नादतो नास्त्यज्ञातमिति वदतां मेयापद्ूतिश्वकारान्मातुमानफलापदहवस्तस्मात्तदेष्टव्य मित्य्थः ॥ २४१ ॥ २४२ ॥ ततश्च षेदसिद्धान्तसंत्यागः कारणाहते ॥ न भिद्यते भरमेयो ऽर्थो मानाचेषां च वादिनाम्‌ ॥ तेषां दुःशकमत्यन्तमबुद्धाथावबोधनम्‌ ॥ २४२ ॥ मानमेयमातृफलापहये किं स्यात्तदाह । ततश्रेति। माना्पलपे वेदैकगम्यं धमीदीति वैदिको व्यवहारो विना हेतुं त्यज्येत चकारात्प्रलयक्षादिगम्या रूपादयोऽपि त्यज्ये रन्नतो मानप्रवृतयर्थमन्ञातत्वं मन्तव्यमित्यर्थः । मेयस्य स्वप्रकादात्वपक्षं निराकुर्वता प्रा्ङ्किकः स्वपर्षोऽपि विशवशवरोऽपीत्यादिनोक्तः । संप्रति योगानारमतमनुवदति । नेत्यादिना । येषां चेति चकारस्य तेषामित्यत्र संबन्धः । स॒ चापिपयायः । तन्मतेऽपि मानमेयन्यवहारापिद्धिरित्यमिसंधाय दृषयति । तेषामिति । मेयोऽर्थो बोधैकरसान्म- नान्नातिरिच्यते चेन्मानवदर्थस्यान्ञातत्वाभावाननाज्ञातज्ञापकं मानं न च ज्ञातस्यैव ज्ञाप वैयथ्यादित्यधः । मानान्मेयस्य मेदे मानमेयभावः शङ्कयते तदभेदे तदादङकेव नेति वक्तुमल्यन्तमित्युक्तम्‌ ॥ २४३ ॥ ्ानमेयपभेदेऽपि मानस्य स्वार्थरूपिणः ॥ बोद्धराद्धान्तसक्तिः स्यात्स्वार्थस्य क्षणिकत्वतः ॥ २४४ ॥ अस्तु तर्हिं मानमेयमेदस्ततो व्यवहारसिद्धिरिति केचित्तान्प्रल्ाह । ष्वामेति। तदधेदपः लेऽपि प्ा्मानप्रृत्तेरजञातार्थस्य क्ञातत्ानुपगमे पवेदनस्य स्विषयाकारस्य क्षणिकता त्तस्य च स्वसमकाठाथेमाधकत्वातूरवोत्तरकालयोरर्थतच्वे मानामावात्तद्वेयस्यापि क्षणिक त्वापत्तसतदविषयस्य चानिषठेलव स्याथिवादिनोऽपि बौद्धसिद्धान्तः स्यादित्यथः॥२४५॥ स्वार्थ प्रत्येव संसिद्धः परा्थस्येह षस्तुनः ॥ स्वप्रादिवदनात्मार्थो एषा स्यात््षणिकोऽपि वा ॥ २४५ ॥ ज्ञानवज्जेयस्यापि सिदधर्ैवमित्वारङ्कथाऽऽह । स्वार्थमिति । शोके ४ ब्राहणम्‌ ] आनन्दगिरिङ़ृतश्षाञञमकािकाख्यटीकासंवरतिम्‌! ४७७ मानमपेक््यैव सिद्धेरन्यथा चापिदधेर्थो ज्ञाने कलितः स्यात्खभ्रादावेव ददीनांदतो यः प्रययः स॒ निरालम्बनो यथा खप्रादिप्रययः प्रत्ययश्चायमितयनुमानाद्विज्ञानवादाप- त्तिरिति भावः । उपलन्धिबलान्मानमेयमेदोपगमात्न तद्राद इत्याशङ्कयाऽऽह । प्षणि- कोऽपीति । न तावन्मेयोऽयैः स्वतः सिध्यति जडत्वान्मानात्तत्सिद्धावुक्तन्यायात्स्षणिकः स्यादतः सोत्रान्तिकवेमाषिकपक्षप्रापिरितयर्थः । ज्ञानज्ञेयभेदं स्थायित्वं नेच्छतोऽपीत्य- पेर्थः। सिद्धान्तिनो विज्ञानवादे नाऽऽस्थेति वक्तं वाशब्दः ॥ २४९ ॥ न च सौगतसिद्धान्तस्तस्सिद्धौ मित्यभावतः ॥ मेयमानैकतोऽभावादङ्गातत्वस्य तत््षणे ॥ २४६ ॥ मवतु बोद्धसिद्धान्तः का हानिसत्राऽऽह । न चेति । विज्ञानवादो बाह्याथवादश्च क्तो तन्मूढमानाभावाद्धान्तिमूलत्वादुक्तं च 'समुदाय उभयहेतुकेऽपि तदप्रापिरिति 4 ५६ उपटन्धेरिति चातस्तन्मतमपंगतमिय्थः । योगाचारमते न शक्यमनुद्धबोधन- मित्युक्तं निगमयति । मयेति । तयोरेकत्वान्मानकाठे चाज्ञातत्वायोगादन्यथा तद्वेयथ्या ्रिज्ञानवदि नान्ञातन्ञापनमित्यथः ॥ २४६ ॥ . अथाभ्युपेयतेऽङ्ञातः प्रमेयाग्यतिरेकतः ॥ एकत्रापि प्रमाणत्वपरसिद्छथं प्षणात्मनि ॥ २४७ ॥ वित्ञानवाचाह । अथेति । कस्मिन्नपि ज्ञानक्षणे मानमेयमावाथं मेयाभिन्नत्वेना- तातत्वमिष्टमतोऽन्ञातनज्ञापनतिद्धिरित्यथः ॥ २४० ॥ मानात्मकेऽपि मेयेऽ्थे य्यबुद्धत्वमिष्यते ॥ अद्वातत्वापनुन्मानात्किमन्यदिति कथ्यताम्‌ ॥ २४८ ॥ मानहूपेऽपि नीलाद्र्थे यदयज्ञातत्वं तदा न मानात्तदध्वसिरविरोधाद्विरोे वा तदात्मक मेये तदनवकाशादप्रसक्तप्रतिषेधायोगान्न चान्यत्तदध्वस्यनम्युपगमादन्यथा मानवैफल्या दिति दषयति । मानात्मकेऽपीति ॥ २४८ ॥ स्वतो वा परतो वेदमह्षातत्वं भवद्धवेत्‌ ॥ स्वतथेत्त्तमोवत्स्याञबनातत्वं रज्जुसपंवत्‌ ॥ २४९ ॥ जातो वाऽर्थोऽथवाऽज्ञात उभयं वेति पक्षेषु साधारणं दोषं वक्तुं विकल्पयति । स्वतो देति । मेयेऽ्थे भवदज्ञातत्वं स्वाभाविकमोपाधिकं वेति विकल्पार्थः । तत्राऽऽ मनूद्य दूषयति । स्वतश्वेदिति । वस्तुनो यद्ज्ञातत्वं स्वाभाविकं तदा दैवाज्ञानो १ तदायन्त्ञातत्वं तु सरप॑वदम्र कल्पितं स्यात्तथाचाऽऽदस्य मानादनिवृ्तरितरस्य ततो निवृत्तस्य स्यादित्यर्थः ॥ २४९ ॥ अथान्यतस्तदङ्ञातं किंरूपं बस्त्वितीयंताम्‌ ॥ मानादषगतं तेन्मेवमव्यतिरेकतः ॥ २५० ॥ ४७८ सुरेराचाय॑ृतं इृहदारण्यकोपनिष्रास्यवा्तिकम्‌ [ प्रथमा्याये¬ न चोभयमिति चतुर्थेन सह दवितीयमूत्थापरयति । अथेति । अन्ञानादरज्ातं क्तु ज्ञाना ज्ञातं न खतो ज्ञातमन्ञातं बेत्यथः । अन्ञातत्वस्यान्नानकृतत्वे फल्पितत्वमिति द्वितीये दोषं मत्वा चतुथं दुष्यति । रिरूपमिति । उभयं परतशवत्तहिं क्स्तुनो दरया- तिरिक्तं रूपं वाच्यं तञ्च न संभवतीतय्ः । पावकादौ प्रमितमोष्ण्यादि सूपमतो वस्तुनो दवयातिरिक्तहपामावापिद्धिरिति शङ्कते । मानादिति। प्रमितिरसिद्धत्याह । मैविति। अन्वयव्यतिरेकयोरसतभवान्मानानुपपत्तरिति हैतुमाङ । अन्यतिरेकत इति ॥ २९० ॥ अन्वयष्यतिरेकाभ्यां यथोक्तोऽथैः प्रसिध्यति ॥ ताभ्यां विना कतोऽज्ञायि त्वेवं रपमितीयंताम्‌ ॥ २५१ ॥ कथं तदप्तमवेन मानानुपपत्ति्तत्रा ऽऽह ! अन्वयेति । प्राग्मानप्रवृत्तरयदज्ञाततया ` वस्तु सिद्धं तदेदानीं ज्ञातं पूवैमन्ञातमित्यन्वयन्यतिरेकममवात्ताभ्यां वा तत्पूर्वकमानान- रादा ज्ञातप्ण्यादि वस्तुरूपमित्यमथः पिध्यति,प्राकेदज्ञातं वस्तु साधकामाषादपिद्धं तदोक्तान्वयाचयोगान्मानान्तरज्ञातमुष्णत्वादि वस्तुरूपमिति दज्ञानं ज्ञापकाभावाद्तो ज्ञातत्वादेरन्यकृतत्वात्कल्पिततेति भावः ॥ २५१ ॥ न चेह वास्सवं रपं तदध्यासेन बाध्यते । रज्जुसपधिया रोके न रज्जुरितिषीहूतिः ॥ २५२ ॥ तर्हि तेनैव ज्ञाततेनाज्ञातत्वं तथाषिधमेव बाध्यताम्‌ । दष्टं हि मवन्नये कस्ितस्यव कल्पितबाधकत्वं तत्राऽऽह । न चेति । इहेति व्यवहारमागोक्तिः । ज्ञातत्ववदन्ञात- त्वस्यापि कल्पितत्वे प्षभेदातिद्धयतरस्याकसिितत्वे चाज्ञात्वं॑चेदकलितं । तदा कल्ितेनेतरेण न तद्धाधो, न॒हि कस्ितसपज्ञानमकस्पितां रज्जुधियं बाधते, नपि ज्ञातत्वमकालियतं, तस्य॒ कादाचित्कत्वेन सपैवत्कस्पितत्वपरोव्यादित्यथः । कल्पितेनाक- सितस्याबाधे दृष्टान्तमाह । रज्ज्विति ॥ २९२ ॥ स्वसेवित्तित्वमात्रे च न तमः संभवः इचित्‌ ॥ तथाऽभ्युपगप तस्य नापनुत्तिः कुतश्चन ॥ २५२ ॥ चतुरोऽपि पक्ान्दषयित्वा योगाचारादिपकषे दोषान्तरमाह । स्वसंवित्तीति । सपर काशरूपे तत्ते न कदाचि्जञानं युक्तं दूरतस्ज्ञातत्वमित्य्ः । तत्राप्यजञततवोपग) दोषमाह । तथेति । न हि स्वप्रकाशेऽपि वृत्तिङ्पज्ञानमज्ञानध्वंमि त्वयेष्यते + आग नतुकन्ञानेतरज्ञानानुषगमात्तस्य च ज्ञानान्तराविषयत्वात्‌ । किंच खप्रकाशस्यज्ञान बन्धो वास्तवश्रेनन तस्य मानादन्यतो बा ध्विः † अवास्तवशवे्न तस्य खरूपनज्ञानादध सिस्तदनम्युपगमान्नित्यनिवृत्तिप्रसङ्गाजचेति भावः ॥ २५६ ॥ ुबानां विरुद्धानां बरबद्धिरपाक्रिया ॥ विरुदैरेव दष्टा सा तदैकातम्ये कय॑ भवेत्‌ ॥ २५४ ॥ ? ब्रषणिम्‌ ] आनन्दगिरिङतशासपकारिकाख्यटीकास॑बछितम्‌। ५७९ अस्तु तरह 'कादाचित्कज्ञामादवास्तवाज्ञानसंबन्धध्वसिरित्यशिङ्कयाऽऽह । वुर्बला- नामिति । रकश्यते हि रजतभुनगादिविभ्रमषियां शुक्तिरज्ञ्वादिसम्यग्धिया बाध्यत्व- मिति भावः । प्तामान्यभ्थायस्य प्रकृतेऽनुपपत्तिमाह । सेति । कादाचित्कज्ञानाधीना- ज्ञानसंबन्धापाक्रियेति यावत्‌ । प्रकारमात्रे वस्तुनि कादाचित्कन्ञानानुपगमान्न ततराज्ञा- नमंबन्धस्तेन निरस्यते न हि ज्ञाने ज्ञानान्तरमिषटमिलयथः ॥ २९४ ॥ बाध्यबाधकयोर्योगः स्वशक्तयनपहारतः ॥ योऽन्यथा संगति ब्रते चर्मवदरष्टयेत्स खम्‌ ॥ २५५ ॥ तरि मा भृदज्ञातत्वस्य ज्ञानादध्वसिरित्याशङ्कच ज्ञाताज्ञातत्वयोश्च खशक्त्या प्रका- शतमसोरिव निवत्यैनिवतैकत्वेन संगतिरस्तीत्याह । बाध्येति । ययोक्तपंगतिमुक्त्वा विधान्तरेण तत्सगतिमिच्छन्तं प्रत्याह । योऽन्यथेति । हठो ्यप्रसिद्धकस्पनेति भावः ॥ २५५ ॥ न च जाड्यातिरेकेण हविशा काचिदिष्यते ॥ अविद्यां गमयित्वेति भ्रुतितोऽप्यवसीयताम्‌ ॥ २५६ ॥ कथं विधान्तरेण संगतेरप्रभिदधिरसभावना चेति तजराऽऽह । न चेति । न तावजा- ग्यादविद्याऽतिरिच्यते, विद्या वाऽजाञ्यादप्यतिरिक्ता ,तद्विवावि्योजंडाजडत्वेन विरो- धाजनिवत्यंनिवत॑कवे, विद्ययाऽविद्याध्वस्तावज्ञातत्वस्यापि ध्वस्तेनं संगत्यन्तरमिति मावः। अविद्याया जास्यातिरेकिरूपान्तराभावप्रतिद्यर्थो हिशब्दः । नाड्धाविद्ययोरेक्ये मान- माह । अविचयामिति । पूर्वदेहे व्यक्ते प्रेहान्तरपरापेया सिमितता जडता तामविद्यां प्रप्याचेतनं कृत्वाऽऽत्मानमुपसंहरतीति वक्ष्यमाणश्रुतेनांङ्यमेवाविदेत्यथंः ॥ २९६ ॥ अह्नात न यथा मानान्मिथ्याधीसं दयो तथा ॥ न्यायः पुरोदितः सर्वं यस्मादस्ि तयोरपि ॥ २५७ ॥ अज्ञाताथैस्य स्यतो मानतो वा सिच्ययोगात्साक्षिवेयत्वानङ्खीकारात्परमते मानानां | न्नातनज्ञापकतेत्युक्त्वा मानागम्यत्वेनोक्ताज्ञातत्वदष्टान्तेन संहयादेरपि तद्भम्यत्वं निरस्यति । अङ्नातमिति । मानादथिगतमिति शेषः । तेन संशयादेः समत्वे हेतुमाह । न्याय इति । मेयस्य माननिवर््वत्वायोगादिति न्यायः ॥ २९७ ॥ अपि सवेपमाणानामन्षातत्वादिसिद्धये ॥ नेकष्यतेऽन्यतगरं मानं स्वतःसिद्धं न चापि तत्‌ ॥ २५८ ॥ भक्ञातं न यथा मानादित्ययुक्तं सर्वमानानामन्ञातत्वादिप्ाधकत्वात्तानि हि विषये शातवमुतपादयन्तिप्रागवस्थमज्ञातत्वं ज्ञापयन्ति न हि तादगर्थं विना मानप्रवत्तिरित्या- कंशः । अपीति । निषीरणे षष्ठी । अन्यतममपीति संबन्धः । अस्तु तहि खपर- = ~~ ~~~ ---~--- १. 'शषल्याऽनः । ४८० सुरेश्वराचा्यृतं शहदारण्यकोपनिषद्ाष्यवा्िकम्‌ | प्रथमाध्याये- काशमज्ञातत्वादि नेत्याह । स्षत हति । अनात्मत्वादित्यथः । तन्ापद्पीति चाधः ॥ २९८ ॥ न तावदिह संभाव्यं प्रत्यक्ष, तदसंभवात्‌ ॥ विषयेद्दियसंषन्धविरहात्तदसंभवः ॥ २५९ ॥ सखतः पिद्धत्वासिद्धत्वयोरभवेऽपि कथं तत्पाधकमानानीक्षणमितयाशङ्कय रिः तेत प्र्क्षं भानमनुमानं वेति विकस्प्याऽऽद्यं दूषयति । ने तावदिति । अन्ञातत्वादौ परयतं न शङ्कनीयमित्यर्थः । तत्कि बष्येन्दियजन्यं मनेजन्यं वानाऽऽद्य इत्याह । तदसंभवादिति । बाद्यन्ियनाध्यक्षस्याज्ञातत्वादिसाधकस्यासंभवं साधयति । बिष. येति । अज्ञातत्वादरेश्षुरदेश्वापं प्रयोगान्न तत्सप्रयोगनाध्यक्षपतिद्धिरित्यथैः ॥ २५९॥ "" न च कुःखादिधीवत्स्याञ््ातस्येवानुभूतितः ॥ परलक्षाथवदेवैषा मिध्याधीरनुभूयते ॥ २६० ॥ कल्पान्तरं निरभ्यति । न चेति । न हि दुःखाद्यपि मानम्नमनुमविद्धतवादिलथः | पक्षान्तरं प्रत्याह । ह्ञातस्येति । अनुभूतिं मानफलं ततो ज्ञातस्येवानुमेयत्वं नत्नात तवदेलव्याधिरिङ्गाभावादित्यथः । ज्ञातस्यानुमेयत्वमङ्गीकृलयोक्ताङ्गीकारवादं त्यनति । प्रत्यक्षेति । चक्षुरादिना रूपादिवम्मिथ्याप्रीः म्यग्धीज्ञातत्वमनज्ञातत्वमित्यादेरापरो. याननानुमेयत्वं तदनुपयोगादिल्यथैः ॥ २६० ॥ प्रत्यक्षादिफं ज्ञानं कथं तस्य प्रमेयता ॥ माफलं न च मेयस्थं क्रियाफटव्दिष्यते ॥ २६१ ॥ ज्ञातत्वस्यामेयत्वे युक्त्यन्तरमाह । प्रत्यक्षादीति । त्तानहब्देन ज्ञातत्वं लक्ष्यो । तम्य मानफलत्वादमानत्ववदरमेयत्वमपि स्यादन्यथा मानत्वमपि किं न स्यात्तस्य न मेयत्वे ्ञातत्वान्तरमेषटव्यमित्यनवस्थेति भावः । मानफलम्य मेयाश्रितत्वादूषादिवने यत्वं; न चानवस्था. ज्ञात ज्ञाततवान्तरानङ्गीकारे ऽपि मानकृतस्यवहारविषयतया मेय तवोपपत्तेरिव्याशङ्कयाऽऽह । माफलमिति । छिदिफलम्य द्वैधीभावस्य दारनिष्ठतवक मानफटस्य ज्ञातत्वस्याथनिष्ठत्वं, तम्याप्रकाडात्ेऽथदविशेषादविं चित्करत्वाद््रकाशतं जानवदर्थनिष्ठत्वायोगान्न च ज्ञातत्वेऽज्ञातत्वामावे मेयत्वं न हि मानाधीनन्यवहारिष यता मेयता सरवैम्यापि तथात्वेन त्वन्मते सांकर्यप्सङ्गादिल्यथः ॥ २६१ ॥ अपि मानाभिसंबन्धो मेयार्थेनेव युक्तिमान्‌ ॥ माफटस्य तु मातेव हतोऽन्यत्र हथा भ्रमः ॥ २६२ ॥ किच मानस्य विषयिभावो मेयेनैव न करेन तस्य मेयताया निरस्तत्वाियाह ! अपीति । मानस्य मेयेनैव संबन्येऽपि फलस्य तेन विषयतया स॒ मविप्यति,न च तष मेयत्वमसिद्धिपरपङ्गान्न हि तम्य खतःतिद्धिरनात्मलान्न च कादानितकस्याऽऽम # ब्राह्मणम्‌ } आनन्दगिरिकृतशादख्पकारिकांर्यरीकासंवखितम्‌। ४८१ शङ्कयाऽॐह । माफलस्येति । मत्रैव संबन्धो न मेयादिनेति रोषः । फलस्य मेयेन संबन्धो निरस्तो न च तस्य मानेन विषयतया संबन्धो मेयान्तर्भावात्फलत्वायोगादत- लस्य मानादौ संगतिरित्यक्त्यायासो वृथेव, माघ्राश्रितस्य खाश्रयेण सहानुभवति- दरवादित्यथः । मेयत्वादिना सह फलसंबन्धस्य निरंस्तत्वद्योतनार्थो हिदाब्दः ॥ २६२॥ पाफलस्यं तु मेयत्वे परामोतीहानवस्थितिः ॥ प्माफलाभिसंबन्धः किमान इति कथ्यताम्‌ ॥ २६३ ॥ मेयसंबन्धिमानं फठेनापि संबध्यते तस्यापि वस्तुत्वेन मेयत्वदाङ्काव॑काशादित्या- शङ्कयाऽऽह । माफलस्येति । इहेति मानमूमिग्रहः । फरे फटे च तन्मैरेलादिन्या- यादिलयथंः । अनवस्थाया मृलक्षयकरीत्वेन दोषत्वं विशदयितुं तुराब्दः । प्रमातत्फल- योहपुहेतुमद्धावसंबन्धस्य मेयत्ववत्फलस्यापि स्यादित्याशङ्कयाऽऽह । प्रमेति । न हि पजन्धवत्फलस्य मेयत्वमनवस्थितेने च सोऽपि मेयसतद्राहिमानामावादित्यथः ॥ २६३ ॥ इहापि चानवस्थेति नानुमाऽतोऽत्र युज्यते ॥ न च रागादिसंसिद्धौ मानव्यापार ईक्ष्यते ॥ २६४ ॥ फलाख्यकार्यलिङ्गात्तस्य कारणमूतमानादिंवन्धोऽनुमीयतामित्याडङ्कयाऽऽह । इहापीति । फलस्येव तस्यानुमेयत्वेऽपि प्रापरोत्यनवस्था तत्रान्यफटसंबन्धापततेरतः सेबन्थे फल्वन्नानुमेयता युक्तेत्यर्थः । फलदष्टान्तार्थमपिकारः । चकारोऽवधारणार्थः पन्कियापदेन संबध्यते । मा मृत्प्मातत्फलयोः संबन्धवजज्ञातत्वादेर्मयत्वं, रागादिवतत श्यनेत्याह । न चेति ॥ २१४ ॥ रागादेनोपि चाभावो भावात्तदनुभूतितः ॥ न चं कश्चित्फले भेदो मेयमानपमावृषु ॥ २६५ ॥ तस्यामेयत्वे खप्रकाशत्वानिष्टेरसतत्वमिति नेत्याह । गगदेरिति । मानागम्यत्वेऽ- पत्यपेरथः । घकारोऽवधारणार्थो नजा संबध्यते । तस्य रागदेरनुभवादेव सत्वोप- पतेनासत्त्वमितयर्थः । यद्रा ताृगर्भेन तच्छब्देनानुमूतेनित्त्वमुच्यते । अथ यथोक्ता- मतिनंडाऽनडा वा, नाऽऽयो, घटवदसाधकत्वान्न हि दीपस्यापि खतःप्ाधकल्वंः नेतरो ` पिभक्ततवेन कार्यत्वा्तत्रा ऽऽह । न चेति । न हि नमोवटुपाधि पिना फठे खतो मेदो ्रादिहृता तु तद्धीरतो न तत्र कार्यत्वं तचयक्तमनुभूतेरजाञ्यमिल्यर्थः ॥ २६९ ॥ मानकार्यं फं सेतसयान्न स्यासन्मोतृमानयोः ॥ तदभावे च माभावात्छुतस्तत्स्यात्यमां विना ॥ २६६ ॥ फरस्य मानकार्तवप्रमिद्ध्जडतेति शङ्कते । मानेति। तत्कार्यत्वे वेदनस्य, न तन्मान- तृमयताषकं स्या्मानकार्यलात्तःकार्यसस्कारवत्ततः साधकाभावानमात्नदिरसत्तेत दूष- `~ ---~-~----- ~~~ ~~ ~~ --~-- -~---- - ~~~ ~= + ध रस्यत । २ क्ल, "वक्षा । ३ ल. ^न्माफले" । ४ क, ^न्पात्रमेययोः। = - ४८२ सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्धाप्यवानिकम्‌ [ प्रथमाध्याये- यति। न स्यादिति। अस्तु मात्रादीनामसत्वमिति शरुन्यवादी मन्यते तं प्रत्याह । तदभावे चेति । तेषां अयाणामभवे साधकाभावादिष्टं शून्यत्वमपि न सिष्येन्न हि तत्प्रकाश- मित्यथः । मानाभावादिति वदता तदभावः खवीकृतः स्यादित्याराङ्कयाऽऽह । कृत इति । मानामावाख्यमपि वस्तु त्वन्मते न सिध्यति साधकाभावान्मम तु माना्यमावः मराकि. सिद्ध इति भावः । यद्वा मातूमययोरभावेऽपि साधकानपेक्षान्मानादेव व्यवहारः म्यादित्यारङ्कयाऽऽह । तदभावे चेति । तयोरभावे विषयाश्रयश्ून्यमानामावान्न तत्कृतो व्यवहार इत्यथः । अथवा माननिमित्तम्यवहारा मावेऽपि तत्फटनिमित्तः स्यारि- वयादङ्कयाऽऽह । कुत इति । मानं विना फलापिद्धेनं तत्कृतो व्यवहार इत्यथः ॥ २६६ ॥ प्रमाजादेरभावे च नाप्यभावः प्मेष्यते ॥ सुप, मातृपर्वत्वात्सवेमाव्यापूतेरिह ॥ २६७ ॥ रागादनित्यानुभववेद्यत्वेनामेयतरेऽपि मात्रा्यभाववदज्ञातत्वादरमेयतेत्या हया ऽह । परपात्रादेरिति । तत्राभावो मानमन्यद्रा? न तावत्खपि मात्रा्यभावे मात्रादि- विषयमानानुदयो मान्‌, लोके मानव्यापारस्य मात्रपक्षयत्वा्तदभावेऽभावादित्य्थः । अपिस्तावदथः । चकारः स्वपिनावम्थान्तरपमुये ॥ २६७॥ न प्रत्यक्षानुमानाभ्यामतो ऽथांपत्तितोऽपि न ॥ न हि षठ शरुतं वते साऽथापत्तिः प्रसिध्यति ॥ २६८ ॥ द्वितीय प्रत्यक्षमनुमानम्थापत्तिरुपमानं वा तत्र मानमिति विकल्प्याऽऽचो दूष- यति । नेति । मात्रा्यमावो मीयत इति रोषः । तयोरपि मातृपृवत्वात्तदभावे प्रवृत्तय योगादित्याह । अत इति । उक्तहेतुना तृतीयं निराह । अर्थापात्ितोऽपीति। सा द्विविधा दृष्टश्रुतभेदातत्राऽऽद्या दृष्टमपक्षते यथा जीवतो मेत्रस्य गृहान्तरसच्तं च मपेक्ष्य बहिःसत्व कल्प्यत द्वितीया श्रुतमाकाङक्षति यया पीनो भेघ्रो न मुङ् दिती रुतं वक्यैकदेशमपेक््य भदे रात्रावित्यकदेशान्तरं कर्प्यते।तदृष्टादिपपि्षाथापत्तेलद भावे न प्रवृत्तिरित्याह । न हीति ॥ २६८॥ साटर्यासंभवाञ्ेह नापमानस्य संभवः ॥ पिष्याह्गानादिसेसिद्धौ न चाभावोऽपि शङ्क्यते ॥ २६९॥ न चनुथ इत्याह । साटश्येति । उपमानाप्तमवस्य मानान्तराप्तभतेन प्मुचचयायश्च कारः । सारस्यकारणकमृषमानं तदभावान्मात्रा्यमाति न प्रमाणी भवतीप्यथेः । मात्रा भाववदज्ञातत्वदि्माननः पिद्धि निरस्य भावमानादभावमानाद्वा तत्सिद्धिरिति क्रि स्प्याऽऽचस्य निरलत्वाहिनीयं निरम्यति। मिथ्येति । माग्रायभावमिद्धिदष्टाना्थ (4 ~~ ऋ नजजा 9-9-90 क ७-०-> १ के ग. बरत । ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाद्धपरकारिकाख्यदीकासंवरितम्‌। ४८३ कारः । माबमानवदिल्यपेरर्थः । न हि योग्यानुपटन्धिर्भिथ्याज्ञानादावभावातिरिकते संमव- तीति भावः ॥ २६९ ॥ -अल्यन्तापूषैष््ेऽय प्रादनाद्राक्षमिगं नगम्‌ ॥ प्रयभिज्नायते साक्षादृष्प्वा यथा तथा ॥ २७० ॥ अज्ञातत्वादेमौवाभावमानािद्धतवे कथं सिद्धिसतत्र गृढामिसंधिः साह । अत्य- नेति । अर्थे नगादावदन्तापूर्वे दृष्टे प्रािमं न दृष्टवानिति परामृश्य टृ्पू्ववददृष्टपू- योऽपि परक्षाज्जञायते तस्मादज्ञातत्वादि प्रत्यभिनज्ञापिद्धमिल्यथः ॥ २७० ॥ `न च मात्रादिसद्धावस्तस्यात्यन्तमदृषएटतः ॥ न प्रमाणान्न चाभावात्लयभिज्गात इष्यते ॥ २७१ ॥ तर प्रत्यमिन्नातत्वादज्ञातत्वादेमीनसिद्धता नेत्याह । न चेति । न तावदिदामीं स्रयमाने नगादौ पूवं प्रवृत्तो मात्रादिस्तस्यालयन्तमदृष्त्वादतो वृत्तानुभवाभावात्तजमं- सकारामावादुक्तप्रत्यभिज्ञायोगान्नाज्ञाततवादिरमयतेत्यथ : । तरिं प्रत्यभिज्ञया ऽज्ञातत्वादि- पिद्धिष[चोयुक्ती रिक्तेत्याशङ्कय स्वाभिप्रायमाह । नेति । मावमानादभावमानाद्रा नज्ञातत्वादिप्रत्यमिज्ञा कित्वनुभवादेवेत्यथः । तत्र प्रमिद्धप्रत्यभिज्ञाया योग्यत्वामा- वदनुभवोऽतःराब्दाथः ॥ २७१ ॥ तस्मात्पमापरमामासापरमाणानामेषतः ॥ स्रा्थानन्यप्रमाणात्स्यासरसिद्विस्तमसस्तथा ॥ २७२ ॥ अज्नातत्वदिरमेयत्वादनुभवादेव तद्धीरित्युपसंहरति । तस्मादिति । स्वतख्प्रत्य- कपरमाणं साक्ष्ुभवाख्यं, तस्मात्परमादेस्तद्धेवन्ञानस्य च मिद्धिरित्यथः ॥ २७२ ॥ ` आन्तरं मेयमाभ्रिलय स्वतःसिद्धमनन्यमम्‌ ॥ भावाभावादिमद्िश्वं सेमेतत्मसिध्यति ॥ २७३ ॥ मानादिसाधकमानस्यापि मानान्तरापेक्षत्वादनवम्थेत्याग्रङ्कया ऽऽह । आन्तर - मिति । साधकत्वादेव साक्षिणि मानत्वोक्तिनं तत्र मुख्या मानतेत्यर्थः । तर्हि मेयत्वा- स्व तस्य मानपक्षेति नेत्याह । स्मतःसिद्धमिति । तदेव कथं संविदरपत्वादित्याह । भनन्यममिति । उक्तलक्षणे पराक्षिणि मानत्वोक्तो हेतुं व्यनक्ति । भावेति । भावा- मषी नन्मनाशौ । आदिशब्देन परिणामादिग्रहः । विश्वं मत्रादि ॥ २७१ ॥ मेयाथोनभिसंबन्धान्न यथावस्तुधीरियम्‌ ॥ सम ¬+ “~ जञातत्वात्तदभावोऽपि,पात्यक्ष्या्ने्यते स्मृतिः ॥ २७४ ॥ ॥ भथ नगत: प्ाक्षिवेद्यत्वं प्ाषयितुं मिथ्याज्ञानस्यानुमवपतिद्धत्वे हेतुमाह । मेयेति । 1 याधनयीनततारिणी तदबोधित्वादतो वस्तुषियो न तक्सिद्धिरित्यथेः। तरिं पतौषकाः ~~ क क न्म ~ = ~ = = ~ ण्म णकः १क. तश््रंप्र। २क. ^? मानमा"! 3 ख, पापिका" । ४८४ सुरेशवराचा्यङृतं शृहदारण्योपनिषदाष्यवातिकम्‌ [ प्रथमाध्याये ावा्नासत्येव भेत्यादाङ्कयानुभवपिद्धतवान्मेवमित्याह । इातत्वादिति । नेष्यत शी संबन्धः । मिथ्याधीनामाधिवेकोत्था स्मृतिः सा च खतः सिष्यतीव्यः्यातिमतं प्रया- चष्टे । प्राल्यक्यादिति । अपरोक्षानुभवत्वान्न रजनतधीः स्मृतिः वदित्यथः ॥ २७४ ॥ इदं रजतमित्येवंरूपं यस्तु न कुत्रचित्‌ ॥ न क्तौ रजतहानं.नेदंता रजतेऽस्ति नः ॥ २७५ ॥ देशान्तरादिवतिरूप्यात्मना पुर स्थितशुक्तिमानमेव मिथ्याधीः मा च फलरिद्े त्यन्यथाख्यातिमतमारङ्कयाऽऽह । इदमिति । इदंरूपस्य परदेशे, देशान्तरादौ च रूप्यस्य, सत्त्वेऽपि, विशिष्टं रूपमिह दष्टं न कचिदसि,न हि तदिहासि बाषधीषिरो. | भान्नयत्र साधकामावान् चेदमपरदेवापरोक्षत्वात्तस्माद्विशिष्टदष्टिरनिर्वचनीयख्यािः स्ता च सािेयेति मावः । के विरिष्ट्पस्य सर्वत्ासत् तां शक्तिदेशे रमकश वा.ताम्यामन्यत्र वा, नाऽऽदयः शुक्ताविदमो भावेऽपि रजतस्याभावान्मानामावाद्वाषधी- विरोधाशेयाह । न श्ुक्ताविति । नेतरो रूप्यदेशे तदुपस्य भावेऽपि न तत्रदंताऽलि. , न हि रजते देशान्तरस्थेऽस्माकमिदंत्वं मातीत्याह । नेति ॥ २७९ ॥ तदन्यत्र दरयाभावात्साक््यादागपि नेष्यते ॥ न वेहाावबोधो ऽस्ति पिथ्याह्वानत्वकारणात्‌ ॥ २७६ ॥ न तृतीयो घयादिदेशे रजतस्येदतायाश्वामावाद्विशिष्टरूपातिद्धेरिखाह्‌ .। तदन्य रेति । सक्षिणि मातरि वा विरिष्टं रूपं, तस्य प्रतिभामाब्रदेहस्वात्तस्याश्च तदन्यतर स्थत्वादिवयके. बुद्धावित्यपरे तान्प्रत्याह । साक्ष्यादाविति । मानामावादिति शेष अनिर्वैचनीयण्यातित्वेनोक्तमिथ्याधियो मेयाथौनभिसंबन्धादिलत्रोक्तं खरूपमनृवदति । न चेति । मिथ्याज्ञानं सप्तम्यर्थः ॥ २७६ ॥ मिध्याङ्गानादिसंसिद्धौ क उपाय इतीय॑ताम्‌ ॥ ८५ सम्यगथीतोऽथ तत्सिद्धिने, तस्या मेयसगतेः ॥ २७७ ॥ तस्यानुमवसिद्धतां सिषाधयिषुः साधकान्तरमाक्षिपति । मिथ्येति । पृष्टं मतवोप माह । सम्यगिति । न पा तत्साधिका तस्या मेयार्थसंबन्भेत तत्रैव प्रमहेतुत्वादि त्याह । नेति ॥ २७७॥ मेयपमारृते कार्यं पानानां नान्यदिष्यते ॥ न च सश्वादिमरात्रेण शप्यादिमिविसंमवः ॥ २७८ ॥ मिथ्याज्ञानादेरपि मेयत्वा्तस्॑बद्धा प्म्य्धीरश्र प्रमां करिष्यतीति मेति । न मिध्या्ानादेरपि मेयत्वमज्ञानकार्यस्य तद्वदक्ातत्वायोगान्न च भेये प्म ४ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाख्धकारिकाणटयटीकासेवशितम्‌। ४८९ विना मानानामन्यत्फलमतोऽज्ञानकार्यस्य तस्य न सम्यगधीतः सिद्धिरित्यथः । ननु नज्ञानं मिथ्याधीहेतुः किल सतवादिमादृश्यं सदटदादनोद्द्धसंस्कारकारिता हि रजता- दिधीसत्राऽऽह । न चेति । शुक्तिन्ञानात्तदज्ञाने ध्वस्ते सत्यपि सत्त्वादिसादइये रूप्य-। त्ानामावादन्वयव्यतिरेकाम्यां शुक्यज्ञानमेव तद्धेतुरिलर्थः॥ २७८ ॥ तस्यासाधारणात्मोत्थविङज्गानविषयत्बतः ॥ तस्माद्रनतसंस्कारसंस्कृतात्स्वान्ततः स्मृतिः ॥ २७९ ॥ मिथ्याधियः सत््वादिविषयत्वेन याथार््यन्नाज्ञानकाय॑ता सर्वे प्रत्यया यथाभीः प्रय. यत्वात्ंमतवदित्यनुमानादिलयाशङ्कयाऽऽह । तस्येति । शूप्यादिज्ञानस्यासराधारणाकारेण रूप्यादिनोत्पन्नसम्यग्धीतुल्यविषयत्वान्न सच्वादिसादयमात्रं विषयो, न च प्वप्र्यय- याथाथ्यानुमानम्‌ “'लीकारे विभ्रमाणां स्यात्खीयपिद्धान्त्ाधना । अनभ्युपगमे तेषामाश्रयापिद्धिरुडृता'! । प~ > ग >> जतः हति न्यायादित्यथः । हप्यदेश्वाप्तापारणाकारोत्थज्ञानं प्रति विषयत्वान्न पत्त्वदेरेव तद्विषयतेति केचित्सवेयाऽपि मिथ्यान्ञानस्यायथार्थत्वात्कारणान्तरायोगादज्ञानकायैतेति फलितमाह । तस्मादिति । पवानुमूतरजतसंस्कारसहितान्तःकरणापनप्रत्यगज्ञानाद्रनत- भ्रान्तिः प्ता च संस्कारजन्यतया स्मृतिरित्युच्यते । न खल्वदृष्टरनतः शुक्तिमुपलभमानो रनतश्रम्यतः संस्कारो भ्रान्त्युपयोगीत्यथेः ॥ २७९ ॥ पथतेऽविकृतात्मेकनिलयष्ेः परात्मनः ॥ २८० ॥ ज्ञानक्षाज्रतिरेकेण तमस्यपि न विद्यते ॥ मेयं वस्तु ततोऽब्ानं परत्यक्षं सप्रमातरकम्‌ ॥ २८१ ॥ मिथ्याज्ञानस्योत्पादकमुक्त्वा ज्ञापकं निगमयति । प्रथत इति । या निविकाररूपा भेदहीना नित्यसिद्धा दृष्टिसतत्खरूपात्परस्मान्मिथ्याधीमतीत्य्थः । अन्ञानवत्तत्कायै- मिथ्याज्ञानादेरपि पाकान्तरं किं न स्यादित्याशङ्कय ` तमसेखयेत्युक्तमनुसृत्य दृष्टान्त दूषयति । ज्ञानेति । करणव्युत्यततेरन्तःकरणं ज्ञानं तस्य ज्ञाता कूटस्थानुमवसदतिरे- केण यमानं तेन व्याप्यं रूपं मिध्या्ञानादाविवाज्ञानेऽपि नालि तदृष्टन्ताभावाद्ञान मत्रादिहितं कूटस्यानुभविद्धमिलर्भः ॥ २८० ॥ २८१ ॥ न हि संविदनारूढः प्रमात्रादिः प्रसिध्यति ॥ संबिन्मात्रेकयाथात्म्यात्ममा्ादेरनात्मनः ॥ २८२ ॥ भन्ञानस्याज्ञोऽस्मील्युभवाधथोक्तानुभवपिद्धत्वेऽपि कथं मातरादेस्तत्मिद्धतेताश- छ । न हीति । जडत्वान्मात्रादेः संविदमनपेक्ष्य स्वातश्येण प्रपिदधिरयुक्ते- ~न = व्य ज = भ = मन कक > ~ = क ^ = १ क, `नुस्मूय । ४८६ सृरेश्वराचा्यङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये लर्थः । कृटस्थानुमवेऽध्यसतस्थेव मात्रदेः सिद्धिरित्यत्र हेतुमाह । संविदिति । मातर. पदेन नानारमत्वव्यावृत्तिः। एकरस संविदेवेकं याथात्म्यं सत्वं स्फूतिश्च मातदिर्भड. स्यानात्मनस्तदयोगादतसतस्य संविदि कलिपतस्थैव स्फूतिरित्य्थः ॥ २८२ ॥ ` क्ञातोऽयमर्थोऽज्ञातो वा धीरियं कतसंश्रया ॥ स्पृतिः+सा न यथावस्तु तेनासावप्रमोदिता ॥ २८३ ॥ ज्ञातान्ञातभेदस्य प्रामाणिकत्वेनाकसितत्ववदकल्ितत्वं मात्रादेरपीत्यारङ्कया 55 । ज्ञातोऽयमिति । स्मरतिभ्रान्तिरिति यावत्‌ । माता मानं प्रति कर्तान चाक्रियेऽभ्यासं तिना कतत्वमतोऽध्यस्तमातृविकारत्वादस्या द्विविधाया धियो श्रानितेत्याह । कृभिति। भ्रानित्वे हेत्वन्तरमाह । सा नेति । ज्ञातादिमेदसम्याप्रामाणिकत्वेन कलितत्वान्े तद्र न्मात्रादेरकलिपिततेति फषितमाह । तेनति । कल्ितमाव्राश्चयत्व वस्त्वननुमारित च तच्छब्दार्थः । अप्राविति ज्ञातादिमेदधीरुक्ता ॥ २८३ ॥ न हि वस्त्वनुरोध्येतज्जञाताङ्नातत्वलक्षणम्‌ ॥ रूपं वस्त्वपरिन्नानसमुत्थं श्वातुसं श्रयम्‌ ॥ २८४ ॥ ज्ञातत्वदिवैस्त्वनुमारित्वात्तद्धियोऽपि तदनुमारितया मानतेत्याशङ्कयाऽऽह । न हीपि। तम्य ॒वस्त्वनुरोधित्वाभावे हेतुमाह । वरित्वति । प्र्यगन्ञानकृतत्वारि्यर्थः । जनात- चदेरवस्वनुपारितवात्तञ्ज्ानमपि ज्ञातृनिष्ठमवम्त्नुमारि न प्रमेत्याह । ज्ञा त्रिति ॥ २८४ ॥ ब्ाताङ्गातविभागो ऽतः स्वतःसिद्धात्ममातृकेः ॥ संविदा स्नाततासिद्धिमितेरपि न मात्मना ॥ २८५ ॥ जञाततादिमेदे मानाभाव कथं तद्धीरि्याशङ्कयाऽऽह । प्घातेति । मानगम्यत्वाय- गान्मेयगतोज्ञातोऽज्ञातश्चेतिभेदः स्वप्रकाङात्माधीनाधिगतिरिलयथः। जञेयगतन्तातत्वादेरपि ज्ञानगतज्ञातत्वादिवन्मेयतामाहाङ्कया ऽऽह । संविरेति । न हि मानेन ज्ञानस्य ज्ञातता दिधीरनवस्थानादतोऽनुभवात्तत्तिद्धि वदितरस्यापील्यथः ॥ २८५ ॥ वस्त्वह्वातं समुदिश्य तत्पपित्सन्ति मानिनः ॥ ब्ञातत्वकायतश्रातः सिद्धं तत्फटतोऽथवा ॥ २८६ ॥ अन्ञातत्वस्यानुमवमिद्धतवे हेत्वन्तरं वक्तुं प्रामाणिकसंमतमर्भमाह । बस्ति । अज्ञातं वस्तु मेयमिति वदता प्राभकमन्ञात्वस्य वाच्यमतो ज्ञानकार्ाज्ताततवा्ति द्विसत्कलाब्यवहाराद्राःनाऽऽ्ो ज्ञातत्वकारे स्वयमभावान्नेतरस्तस्य ्ाततवसाधकते पीतरासाधकलतात्तस्मादनुभवादेव तत्पिद्धिरिति मत्वाऽऽह । ह्ातत्वेति । उक्तक दयदूषणदयोतनार्थश्चकारः ॥ २८६ ॥ ब्ह्मणु्र 1 आनन्दगिरिङेतशाखपकारिकाख्यटीकासंवलितम्‌। ४८७ यतोऽश्नातत्वसंसिद्धिङ्ातत्वस्यापि चाञ्जसा ॥ तत एव च मानत्वं संविदरते न तच्रयम्‌ ॥ २८७ ॥ ्ञातत्वसाधकमेवाज्ञातत्वस्यापि साधकं तस्य तत्पूव॑कत्वादित्याशङ्कयाऽऽह । यनं (ति । यस्मादनुमवादज्ञातत्वपिद्धिसतस्मादेव ज्ञातत्वस्यापि सराक्षात्मिद्धिरतो ज्ञातत्वसा ` पकमेवाज्ञातत्वसाधकमित्युपगमे द्वयोरप्यनुभवसिद्धतैव स्यादित्यर्थः । एतेनाऽऽचश्चका - ऽपिपर्यायतया नीतः । मानत्वसाघकमेवाज्ञातत्वादिसाधकं किमनुभवेनेत्याशङ्कयाऽऽह । पनत्वापिति । प्रस्त॒तानुभवादेव सिध्यतीति शेषः । अत एव द्वितीयश्चकारः । ज्ञात- वमन्ञातत्वं मानत्वं चानुभवेन विना न सिध्यतीत्युपसंहरति । संविदेति॥ २८७॥ “ षष्गोचरवम्नेदमन्नातत्वं , समीक्ष्यते ॥ न च प्र्यक्षवत्सिद्धं स्वानुभूतिसमाश्रयात्‌ ॥ २८८ ॥ यदसि तन्मेयमिति नियमादज्ञातत्वस्यामेयत्वे तुच्छतेतयााङ्कय प्रकारान्तरेण प्याह । प्ति । अपरोक्षत्वमसत्तामावे हेतुमाह । समीक्ष्यत इति । तह प्रत्यक्षः िद्धघटवदज्ञातत्वस्य मेयत्वं नेत्याह । न चेति । कथं तहिं समीक्ष्यत इत्रः त्राऽऽह । स्वानुभूतीति ॥ २८८ ॥ प्रमाजादिषिविक्ताथमनुश्रूयोत्थितस्ततः ॥ नावेदि पमिति प्राह स्वानुभृत्यनुसारतः ॥ २८९. ॥ मानं त्रिना खवानुभवादेव्र तत्सिद्धिरसिद्धेत्याशङ्कया ऽऽह । प्रमात्रादीति । मात्राय मृष्मत्तातं स्वापे खानुभवादनुभृयात्थितस्तस्मादेवानुभवान्नावेदिषमिति सिद्धं तत्परामृशः यतः खपे तदनुभवमात्रपिद्धमित्यथः ॥ २८९ ॥ प्रमात्राद्यत्थितेः पुवं विदन्यानन्वयात्तमो -- विशेषणा चिदेका स्वानुभूत्येव गम्यते ॥ २९० ॥ नागरितादाविव सख्वापेऽपि मारादियुक्तमेवान्ञानं कुतो न भायादित्याशङ्कयाऽऽह ` माजरादीति । खयि मात्रायभावादज्ञानजेन तेन वितोऽन्वयाभावात्तत्राज्ञानमा्पि ष्टा चित्तष्ठत्यतश्चिदरेव मा्रायसधृष्टा्तानविशिष्टा खपि रषटत्यथः । तद्धानहैत्वभावा- कृतः खपि तद्धीरित्यादाङ्कच प्रागुक्तं स्मारयन्राह । स्वानुभूत्येति ॥ २९० ॥ आसीदिदं तमोभूतमपरज्ञातमलक्षणम्‌ ॥ अप्रतक्यमविङ्ेयमिदतत्छ्रानुमूतितः ॥ २९१ ॥ भक्ञातलस्यानुभवमात्रगम्यत्वं॑तद्रमकमनुवचनविर्प्रमित्याशङ्कयाऽऽह । आसी. दिति ।प्रगवस्थस्य जगतो ऽप्रत्यक्षत्वमाह । अप्रज्नातमिति । अनुमानाविषयत्वमाह । -च्मणमिति । साधकबाधकतकौग्राहयत्वमाह । अप्रतकर्यमिति । िष्टसवेमानाग ~ ~ ~= न ~ ~~ ~ ~~ १ छ, व्रिभक्ता । ४८८ सुरेश्वराचा्यदृते शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये चरत्वमाह । अबिङ्गेयमिति । एतद्वाक्यं खानुमविद्वानुवादित्वीत्परकृताविरुदधमि- त्याह । इत्येतदिति ॥ २९१ ॥ प्रथते यः स्वयं साक्षादह्नातत्वादिभूमिषु ॥ स प्रमेयः स्वयंज्योतिः प्राक्पसिद्धेः प्रमादतः ॥ २९२ ॥ अज्ञातत्वादेरमेयत्वे मानानां विषयाभावादमानतेत्याशङ्कयाज्ञातत्वोपरक्षितप्रतीचो विषयत्वान्मेवमित्याह । प्रथत इति । स्वयप्रथमानत्वे प्रत्क्संविटूपत्वं हेतुमाह । साक्तादिति । कथमस्य मुक्तयालम्बनस्याध्यक्षादि विषयत्वं तत्नाऽऽह । अब्गातत्वा- दीति । आदिशब्देन संदिग्धत्वविपयैस्तत्वे गृषयेते । तद्विषयेष्वात्मनो मेयतवोकतः पूरवोक्तस्वप्रकारात्वविरोधमाशङ्कयाऽ5ह । स्वयमिति । अज्ञातोपाधो मेयत्वेऽपि खतः प्रकारत्वमविरुद्धमित्यथः । उक्तरूपे वस्तुनि ज्ञातत्वे सतयज्ञातत्वध्वस्तेरविषयता माना नामित्याशङ्कय तच्चज्ञानात्प्रागेव मातत्वादिन्यवहारादृध्वै विषयासत््वमदूषणमिल्याह । प्रागिति । यद्रा मात्रादिविभागात्प्रागेव प्रत्यक्प्रथनात्तस्य तत्साधकत्वेन खतःपिद्धतेति सखयज्योतिष्ट हेत्वन्तरमाह । प्रागिति ॥ २९२ ॥ एष एवानवगतः स्वतोऽवगततत्वकः ॥ एतावन्मात्रसंव्यापेरङ्ञानादेः पुरा मितेः ॥ २९२ ॥ स्वयप्रथमानम्याज्ञातत्वायोगान्न मानविषयता न हि ज्ञातस्यैव तद्विषयत्वमनवस्थाना- दित्याशङ्क याऽऽह । एष इति । एवकारोऽनात्मनोऽप्यात्मवदज्ञातत्वादिव्यावृत्यथः । अज्ञातत्वं तस्य न स्वरूपमित्याह । अवगतेति । अनुमवविरोधं धुनीने । स्वत इति। सवप्रकादम्याप्यज्ञातत्वमन्ञानवशारिति साधयति । एतावदिति । सम्यम््ानात्यवमन्ञा नादेश्चिनमात्रव्याप्ेरतत्र कल्पितत्वेन सिद्धेरज्ञानादज्ञातत्वं तस्य युक्तमित्यर्थः ॥२९३॥ ययेह घटविज्गाने पटाकारोऽनुभ्‌यते ॥ हाठतत्साक्षिणो च्रं नाङ्गाने साक्षिणोऽपरम्‌ ॥ २९४ ॥ आत्मनो ऽन्ञातत्वेन मेयत्तमुक्त्वाऽन्ञातत्वम्य विना मेयत्वमनुभवसिद्धत्वे युक्त्यन्त्‌- माह । यथेति । यदराऽजञातशरेदात्मा मेयोऽन्ञानम्यापि तद्विषयत्वं स्यादण्डिन्यानीयमान दण्डानयनदीनादित्यारङ्कया ऽऽह । यथेति । परटमहं नानाभीत्यन्न यथा घटमातृप्ता धिणोऽनुमूयन्ते नेवं सुप्ताकततानभतरि वे्यमनज्ञानं साक्षिणं च साधकं मुक्त्वा पाधकानत स्फुरति नागरादो ज्ञातृम्फुरणेऽपि सन्ञातृकस्याज्ञानम्य साक्षिमिद्धतामेयत्वस्य माननि वत्यत्वादज्ञातत्वाभावाच्चासभवादित्यथः ॥ २९४ ॥ अङ्गातत्वं न मानेभ्यां ब्ञातत्वं तत्कृतं यतः ॥ तेरप्यहनातता वेरस्यात्काऽतिसीतिपितेभवेत्‌ ॥ २९५ ॥ > मानम कक नन == क = , श -िरकभ,जण नकमम % न“ १. भाने वेच | 8 ब्ा्मणम्‌ ) आनन्दगिरिषृतदाखधकारिकाख्यटीकासंबरितम्‌। ४८९ अज्ञानस्याज्ञातत्वादेश्वामेयत्वमुक्तं तघ्राज्नातत्वस्य मानाधीनस्फुरणत्वामावेऽपि तद- धीनजन्मत्वादसि मानपिक्ेत्याशङ्कयाऽऽह । अद्गातत्वमिति । न॒ मानेभ्यो भवतीति हेष: । विपक्षे दोषमाह । तैरिति । फ मानेरज्ञाततैव क्रियते कवा न्ञातताऽप्याये पानवैफल्यं पागेव तत्सिद्ध्वितीये त्वज्ञातत्वस्य ज्ञातत्वादव्यतिरेकः स्यान्मानकार्यत्वा- तद्रदित्यथः ॥ २९५ ॥ ` स्वानुभूत्यैव ससिद्धेनाह्ातः खरशङ्गबत्‌ ॥ संवित्तेरप्यस॑बोधाटस्यासन्मानव्यपेक्षिता ॥ २९६ ॥ अज्ञातत्वस्य मानादुत्पत्तिप्रतिपत्त्योरभवि तुच्छत्वादज्ञाता्थाभावान्नि्विषयमानाप्र- वत्ते सर्वन्यवहारहानिरित्याशङ्कयासकृदुक्तमेव परिहारमाह । स्वानुमूयेति । ननु पस्यैव नडस्यानुमवपिद्धत्वान्न मानपिक्षा नापि साक्ष्यनुभवस्य तदपेक्षा स्म्ाधक- तवादन्यथाऽनवस्थानादतो मानवेयथ्यतादवस्थ्यं तश्राऽऽह । स॑वित्तेरिति । अनुभवस्य पषपाधकत्वेऽप्यज्ञातत्वात्ततनिवृस्यर्थं तस्मिन्नात्मनि प्रवृत्ते माने व्यपेक्षिता स्यादिति योजना ॥ २९६ ॥ पर्यक्षकुम्भवत्साकषात्सुषुपरेऽनन्यबोधगम्‌ ॥ आत्मा श्यात्मानमेकारम्पादात्मना बेत्यकारकः ॥ २९५७ ॥ अनुभवस्य ज्ञातत्वे जाञ्यादमाधकत्वं शुक्तिवदित्याशङ्कयाऽऽह । प्रत्य्षति । यथा चैत्रोऽध्यक्षेण कुम्भमुपलमते तथाऽऽत्मा स्वपिऽद्रये बोधे सवे महिम्नि स्थितमा- सानमपरोक्षतया वेत्ति तत्कुतोऽस्य जाड्यमित्यथैः । आत्मनो वेत्तृत्वे कमेकरणादि- कारकमेदादद्ैतहानिस्तस्य च कर्त॑त्वान्न. कौरस्थ्यमित्याशङ्कयाऽऽह । आत्मानमिति । अनन्यबोधगमित्याधारान्तरस्य निरासः । आत्मेति कत्रन्तरस्याऽऽत्मानमिति कमोन्त- र्याऽऽत्मनेति करणान्तरस्य । अकारक इति तत्वत कतृत्वाद्यभावेक्तिरात्मन खरूपं जानतः कारकमेदाभावं स्फुटयितुं पुषुतप्रहः । तस्य वेदितृत्वप्रधिच्यर्थो हिशब्दः । कारकमेदाभवे हेतुः । एेकात्म्यादिति ॥ २९७ ॥ पराक्पवणया श्या धीस्था बो.ज्ञानमात्मनि ॥ व्योपकाष्ण्यादिवत्तज्ं संभावयति न सतः ॥ २९८ ॥ भनडानुमवस्याज्ञाततया मेयस्याज्ञाततादिसाधकत्वे वम्तुत्वमन्ञातत्वादेः स्यादनु- भवकिद्धतवत्द्रदित्याशङ्कयाऽऽह । परागिति । आत्मा तावदनादिसिद्धज्ञनेनैक्या- यातमप देवात्मराक्तिखगृणर्मिगूदामितिश्चुतेस्ततस्तत्कार्यान्तःकरणे प्रापिक्या यापो बहिर्लया इषा खम्मिजञानं तत्कार्यं च संभावयति (न त्वात्मस्वरूपानुसारेण त तत्सभवो) यथा बाला व्यो्नि कार््यायारोषयनति तद्वदित्यर्थः ॥ २९८ ॥ -* ~= ~ -~ ~ == ज त जाना न न = ~~ ~ -> = ज ~ ---- = ~ ~~ १. वृत्तता ॥ ६२ ४९० सरेशवराचा्यङृतं श्ृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रथमध्याये- नैवाह्वानं भृषाहानं संशयहहानमी्यते ॥ प्रयक्पवणया श्टथा जाग्रत्स्वभसुषु्तिषु ।॥ २९९ ॥ पराग्दष्टिवत्प्रलयग्दश्याऽपि प्रतीच्यज्ञानादिसंभावना किं न स्यान्नेलयाह । नैषेति । आत्मानुसारिदृश्या तस्मिन्न कदाचिदज्ञानादिसंभवोऽनिमेक्षापत्तेरियथः ॥ २९९ ॥ न सुषुक्तगविह्नानं नाह्नासिषमिति स्मृतिः॥ ` , काटाद्न्यवधानत्गाम्न द्यात्मस्थमतीतभाक्‌ ॥ ३०० ॥ ` ननु प्रत्यग्दश्या तत्राज्ञानादसक््वेऽप्यन्ञानस्य विनाऽनुभवं ज्ञेयत्वमेषटग्यमुत्पितस्य न किंचिदवेदिषमितितोषुपाज्ञानपरामश्षान्न चासौ संस्कारं विना युक्तो न चानुभवस्तमा- धत्ते नित्यत्वादतः सेोषुप्ाज्ञानस्यानुमवाइते ज्ञेयत्वं, नेत्याह । नेत्यादिना । स्पतिः पराम: । उत्थितस्य नेदिषमिति परामशः खापकारीनाज्ञानविषयकादाचित्कानुम- वोपनायको नेत्यत्र हेतुमाह । कालादीति । आत्मनो देशकाटन्यवधानामावात्तदरता- ज्ञानस्यापि न ततपुबन्धस्तथा च नाज्ञापिषमिल्ञानं पर्वकारश्च सरक्िण्यध्यस्तौ तेनेव टये तन्नात्र मंम्कारपिक्षेल्यथः ॥ ०० ॥ न भूतकाटस्पृक्पत्यङ्न चाऽऽगापिस्पृगीक्ष्यते ॥ स्वा्थदेशः परार्थोऽर्थो पिकरल्यस्तन स स्मृतः ॥ ३०१॥ कथमात्मनः काटादयमंबरन्धस्तत्राऽऽह । नेति । अन्यत्र भूताच्च मव्याचेतिश्ुतेरि त्यथः । देशादेः सर्वस्य प्रत्यक्त्वेन स्वरूपत्वा्च न तत्संबन्धस्तस्येतयाह । प्रत्यङङिति। तहि तयोर्विना संबन्धं स्थितेरद्रेतहानिर्नेयाह । स्वार्थेति । सर्वोऽपि जो रज्ज्वां भुनं गवदजडे वर्वनेऽतः स शब्दज्ञानानुपाती वस्तुशून्यो" वृद्धरिष्टसत्र कुतो वैतहानिरि त्यथः ॥ ३०१ ॥ "न हि प्र्यक्षिह्ञानादतीतत्वं समीक्यते ॥ न चानागतता मेये मिथ्याङ्गानमतो भवेत्‌ ॥ ३०२ ॥ करारायक्रत्पिनं प्रत्यक्षादिमिद्धत्वादित्याद्राङ्कया ऽऽह । न हीति । प्रत्यक्षस्य 1 मानमातरग्राहिलान्नातीतत्वादवि्राहित्वं न चानुमानात्तन्िद्धिस्यापि वतैमानस्याव्तमाना मिषयल्वान्ममममयेरेव विपयतिषयित्वसंमवात्तस्मादतीतत्वादि कल्पितमिति दृष्टन्तादि नरत्रापि ने तम्मिद्धिरित्यथः ॥ ६०२ ॥ यत्त्र स्याग्रदरस्तु न तत्तदतिवतैते ॥ नाङ्गातरज्जुजः सों रजजुपुलडध्य वर्तते ॥ ३०२ ॥ कल्पिनमव्रिषठानाद्धित्नमियद्रतहतिमाशङ्कया ऽऽह । यत्तर्कमिति । कस्पितस भिष्ठानमेव नत्तमनो न तत्ततो भिन्नमिलत्र टृष्टालमाह । नाङ्गातेति ॥ ६०२ ॥ ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाक्मपकारिकाख्यदीकासंवशितम्‌। ४९१ ` तस्मासिसृष्ववस्थासु धागमापायिनीष्वजः ॥ स्वतोऽदुद्रटश्ञा यस्मादास्माऽऽत्मानं सदेप्तते ॥ २०४ ॥ कल्पिताधिष्ठानयोरेक्ये कलितवदितरस्यापि कार्यत्वेन मृषात्वातुच्छख्यातिः स्यादि- लादाङ्कयाऽऽह । तस्मादिति । आरोप्यस्याधिष्ठानाद्धेदेन सत्त्वामवेऽप्यधिष्ठानस्य खातश्येण सत्वान्न तुच्छल्यातिरिलयथः । यस्मादात्मा खतो निर्विकारेण सखरूपबोधेन परैवाऽऽत्मानमनुमवति तस्मादसौ कूटस्थोऽवस्थामरु तिदष्वपीति योजना । अवस्थानामा- गमापायित्वमात्मनश्च निर्विकारत्वं प्रमार्णप्रपिद्धमिति हिशब्दार्थः ॥ ३०४ ॥ ` दैहान्तरेष्वपि तथा हन्योन्यव्यभिचारतः ॥ परत्यक्पमत्यय एवेकः सवेश्राग्यभिचारवान्‌ ॥ ३०५ ॥ ननु नाऽऽत्मा कटस्थो मनोवत्प्रतिदेहं मिन्नत्वाद्धि्रियाव््प्रतीतेसतम्रा ऽऽह । देहान्तरोभ्िति । यथैकसिन्देहे वादिभ्यामात्मेकोऽम्युपगतस्तथा सर्बदेहेष्वभ्युपेय- लस्य पर्वत्राव्यभिचारादेहादेमिंथो व्यभिचारादात्ममेदे च मानाभावात्तस्मादात्मा प्रत्य- किद्धातुरद्रयः सन्कूटस्थ एवेत्यथेः । प्रतिदेहमात्मभेदे मानामावघोतको रहि. शब्दः ॥ ३०९ ॥ चैतन्यमाव्ररूपं सत्मथतेऽङ्गानमात्मनि ॥ प्रयक्टस्थनिष्त्वात्द्वाध्यं कारणेतरत्‌ ॥ ३०६ ॥ देहादेरग्यभिचारोक्त्या सरेतुसवेद्वितस्य सर्पवनिमिथ्यात्वमुक्त्वा तत्रैव हेत्वन्तरोक्ति- एकं फलमाह । चैतन्योति। आत्मन्यज्ञानं ज्ञानं च चैतन्येतररूपहीनं भाति तस्मन्कू- ` रस्ये रजौ मुजंगवत्तस्य स्थितत्वात्तस्माद्रास्यीयात्तज्जञानात्तत्कसितं प्रकार्य कारणं बाध्यमित्यथेः ॥ ३०१ ॥ नेवं ततस्यात्सवकार्येषु,तेषां तादुष्यहेतुतः ॥ जटस्वभावता नान्यद्रुपं कार्येषु गम्यते ॥ ३०७ ॥ अज्ञानं न प्रतयकूटस्थनिष्ठमन्तःकरणादिनिष्ठत्वारित्याशङ्क या ऽऽह । नैवमिति । प्रतीचीवान्तःकरणादिषु न स्यादज्ञानमितयत्र हेतुमाह । तेषामिति । अन्तःकरणादी- नामज्ञानरूपत्वमनुमवेन प्ाधयति । जदेति ॥ ०७ ॥ एवं चेत्कोऽनयोर्भेदः कायंकारणयोमितेः ॥ अन्वयव्यतिरेकाभ्यां न जाञ्यमतिवतैते ॥ २०८ ॥ अज्ञानकायाणामन्ञानमात्रत्वे कार्यकारणभेदो मानतो नास्तीति सिद्धमित्याधिकमथे- माह । एवं चेदिति । यन्तु जडखभावादित्यादिना कार्यकारणमेदनिराकरणकारणमृक्तं व 0 १ क्ष. "णसि'। ४९२ सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये तदुपपादयति । अन्वयेति । सलयवान्ञाने कायृष्टेरसति चाटषटे्यादिकार्यं जाञ्यम- ज्ञानमतिङ्घ्य न स्ठतश्ं तिष्ठतीत्यर्थः ॥ ३०८ ॥ कायकारणरूपाभ्यामतद्रसस्विका ततः ॥ आत्माविद्रेव सर्वत्र प्रथते स्वात्मसाक्षिका ॥ ३०९ ॥ बुद्यादिकारणमन्ञानमेवेति न नियमो वादिविवादादिल्याशङ्कधाऽऽह । कार्येति । स्वानुभवसिद्धाऽवियैव छोके सवत्र कररूपेण कारणस्पेण च प्रकाहाते सा चोभय- निर्क्तात्माख्यपरमार्थसखरूपेपेता तददवैतमेव शिष्टमित्य्थः। ततःशब्दः कार्यकारणयो हूपान्तरासंमवपरामरीं ॥ २०९ ॥ नेर्वाऽऽत्मना स्वभावेन स्वात्मानं लभते जटः ॥ यतोऽतः स्वाथदेशः स स्वाथंश्वानन्यसिद्धिकः ॥ ३१० ॥ अविद्यातिरेकेण तयो रूपान्तरं कुतो न संभवतीतयादङ्कया ऽऽह । मैवेति । जरो हि खेनाऽऽत्मना सत्तां स्फति च न लभते जाङ्याद्रनतादिवत्तेनाप्तावजडे प्रतीचि कष्ितो नङत्वादेहात्मत्ववदितयथः। कथमजस्याऽऽत्मनः स्वार्थत्वं तस्याप्यधिष्ठानारो प्ययोरन्यतरत्वादपिष्ठानान्तरसपिक्षत्वादिलयाशङकयाऽऽह । स्वार्थश्ेति । आरोप्यव दितरस्य खरूपेण बाध्यत्वाभावान्नापिष्ठानान्त्रपिक्षे््ः ॥ २१० ॥ ` स्वतोबुद्धे कुतोऽतरिद्या तागृते संसृतिः कृतः ॥ इतित्रद्धात्मतक्त्वस्य गीरियं न तमस्िनः ॥ ३११॥ सप्रकार प्रतीच्यज्ञानादेर्विरोधान्न तस्याधिष्ठानत्वं न हि केवरं तथेत्यादाङ्कय विरो- धोक्तिरात्मविदोऽन्यस्य वेति विकर्प्याऽऽदयमङ्गी करोति । स्वत इति । विद्रृष्ठाऽऽ- त्मन्यविद्यातत्काय॑योरभावात्तस्याधिष्ठानत्वरारित्यमिष्टमेवेति भावः । दवितीयं दूषयति । नेति। अविद्यदह्ायां स्वरूपाशफूर्तेरविदुषो नेवं विरोधोक्तिरतयविद्वदृश्चा प्रतीच्यविदयात- त्कायैयोभीवात्तदधिष्ठानत्वमनपवादमिति भावः ॥ ३११ ॥ यथोच्छि्नात्ममोहस्य निहोतुरपि निहृतिः ॥ एवं प्रागात्मसंबोधादद्रयैकात्म्यनिहृतिः ॥ ३१२ ॥ खप्रकाशत्वादज्ञानकलेऽप्यद्वयानन्दस्ू्तेने विकल्पावकाडा इत्याशङक याऽह । ययेति । विदुषो निरस्ताविद्यस्याविदाध्वंपिज्ञानस्य मातुवा निहो यथा विद्यावशादि स्तया प्राम्तानोत्यततरद्यानन्दात्मनो निहृतिरसत्कलमना यकतेवाज्ञानबलादि त्यथः ॥ ३१२ ॥ काकरोटृकनिशेवायं संसारोऽब्नात्यवेदिनोः ॥ या निशा सबेभूतानामित्ययोचस्स्वयं हरिः ॥ ११२॥ १ क, ग, 'वानात्म्व' । ४ ब्राह्मणम्‌ ¡ आनन्दगिरिकृतज्ञाञ्चपकारिकाख्यदीकासंवरितम्‌। ४९१ विद्रा माघ्रादेरविदवदृष्या च तत््वस्यासत््वमिल्त्र दृष्टान्तमाह । काकेति । या काकादीनां प्रसिद्धा निशा तस्यामलको जागर्तीति तदृश्या स्ताऽपरप्यते यवा च काका- दयो जाग्रति तदा नक्तंदशो निदोति काकादिदृश्वा साऽपहूयते यथेत्य्थः । एवमन्ञ- स्यायं मात्रादिः संसारो यदा विवतेते तदा तदृष्ठा तत्त्वस्यासत्कल्पना यदा विदुषसत- त्वानुभवस्तदा तदृष्चा मात्रादेरपसत्वमिति दाष्टीन्तिकमाह । अयमिति । तत्र भगव ्रकयं प्रमाणयति । या निशेति । या सर्वषां प्राणिनां ब्रहमावस्था निशेव कौति न हि त्र सरवै जाग्रति तस्यामन्ञरप्यमानायां विद्वाज्ञागतींति तदृष्या मात्राचमावो यस्या चाविद्यावस्थायां सरवे पंरन्तस्तत्त्व निवे सा विदुषो निरस्ताविदयस्य निशा तस्य संमारासंभवात्तदविद्वदृष्या तत्वस्य विद्रदृटया च माव्रादेरस्त्तेति विभागं भगवानूचिवा- नियथः ॥ ३१३ ॥ तस्मान वास्तवं रूपं तदध्वान्ताद्यपनोद कृत्‌ ॥ तस्मिन्सत्येव मोहादिव्युत्पत्तेः मागभूद्रतः ॥ ३१४ ॥ यद्यपि वस्तुयाथात्म्यमन्ञानदश्चायां तद्वश्ान्न स्फुरति तथाऽपि स्वप्रकारो वेदज्ञानं ति निवतैकाभावान्न तनिर्व्तेत प्रकाद्वास्य स्वाध्ितानिवतैकत्वादिताशङ्कथ स्वख्पन्ञा- न्यानिवर्तकत्व प्रमाणज्ञानस्य वेति विकलप्याऽऽयमङ्गी करोति । तस्मादिति । तच्छ- ब्दाथमेव स्फुटयति । तस्मिन्निति । व्युत्पत्तिः प्रमाणन्ञानम्‌ ॥ ३१४ ॥ पमाणारूढमेवैतद्धन्यविधादयशेषतः ॥ बरह्मविद्धिरतो यत्नात्माणमिह संध्ितम्‌ ॥ ३१५ ॥ ` कल्पान्तरं निरस्यति । प्रमाणेति । प्रमाणज्ञानस्य स्वतोऽनिवतैकत्वेऽपि रगत्म- द्वारा तत्सिद्धिरिलयथः। एतदेव वस्तु वाक्योत्थवुद्धिवृतत्यारूढमन्ञानं तजं चाषं निव- तेयतीति बुद्धीद्धो बोधो बोधेद्धा वा नुद्धिरबोधादिध्व॑सिनीति पक्षद्वयं तद्भमकमाह । ब्रह्मिद्धिरिति। उक्तरीत्या प्रमाणन्ञानस्याज्ञानध्वंित्वादेव वेदान्तानां ब्रह्मणि प्रामाण्यं विद्वद्धिराध्रितम्‌ । उक्तं हि- सिद्धं तु निवतैकत्वादिति । पराकरान्तं चात्र समन्वयसूत्रमारभ्याऽध्यायसमापतेः सूत्रमाप्यकारप्रमुतिभिरन्यथा स्वप्रकाद तत्प्ामा प्यािद्धेरिव्थः ॥ ३१९ ॥ उताविद्रानिति तथा प्रश्नपुवं स्वयं श्रुतिः ॥ निनिक्ति स्फुटं वस्तु यथोक्तेनेव बत्मना ॥ ३१५ “ . - न केवछमथौपत्तिरेवात्र मानं किंतु श्रुतिरपि पकषद्रयमुपोद्धरयतीथाह । उतेति । अथातोऽतप्रश्ा उताविद्वानमुं लोकं प्रलयेलयादिना ह्मणो विद्रदविदरत्साभारण्यादविद्वा- नपि तत्रा्ोति किंवा विद्वानेव. तत््ाधिश्च स्यातन वेतिप्रश्पर्वकं सोऽकामयतेत्यदिना म ध ४९४ सुरेश्वराचायंङृतं शृहदारण्यकोपनिषद्धाष्यबातिकम्‌ [ प्रथमाध्याये ब्रह्मासित्वसाधनद्वारा यदा दयेवैष एतस्मिित्या्या श्रुतिसतज्जञानादुक्तपकषद्रयानुमरेण फर स्फुटं निर्थीरयतीत्य्ः । तथेत्यस्य व्याख्या यथेत्यादि ॥ ३११ ॥ आत्मासाधारणार्थत्थिरूपमात्रसमाश्रयात्‌ ॥ तन्मानमपि मानत्वं खभते,न तु केवलम्‌ ॥ ३१७ ॥ कथ वाक्योत्थनुद्धारूढं वस्तु खाज्ञानादिष्वंसीति विदोषणं, चषुरादिजन्यन्ञानाह्दं तथा किं न स्यात्तत्राऽऽह । आत्मेति । आत्मन्येवेकस्मनुत्पन्न वाक्या्यज्त्ानं तन्मात्रावषटम्भाततद्रताज्ञानादिनिवर्तनेन मानत्वं भनते;ज्ञानान्तरं त्वाकारान्तरं गृहनाऽऽ- त्मनि मानं, कितु धगदाविति विशेषणमथवदिलयथः । तन्मानमिति वाक्योत्थत्तानो- क्तेः । अपिः संमावनाथः । तस्याऽऽत्मनि मानतायां तस्मिन्नपाधारणेऽ्ये समुत्पन्नतेन तदाकारमात्रोद्राहित्वं हेतुः । न तु केवलमिति वृत््यन्तरनिराप्ः । पराश्चि खानीत्यारि. श्रुतेरिति विभागः॥ यद्रा बुद्धीद्धबोषस्याज्ञानध्वंित्वं किमिति करप्यते बोधस्येव केव ठस्य किं न स्यात्सवैसाधकस्य मानत्वेऽनपेक्षत्वादित्याशङ्कयाऽऽह । आत्मेति । यदपि बोधाख्यं स्वरूपचेतन्यं सैप्ताधकत्वेन मानं तथाऽप्यात्मनोऽप्ताधारणोऽथः सशिदा नन्दाद्रयप्रत्यगभावस्तदाकारत्वेन वाक्योत्थबुद्धिवृत्तिरूपं यज्ज्ञानं तावन्मात्रसहायादेव तत्स्वगताज्ञानतत्कार्यध्वंपित्वरूपं मानत्वमश्ुते, न केवलं वाक्यीयवृ्यनपेकषं चेतन्य- मुक्तरूपं मानत्वमामोति, तत्साधकस्य तन्निवतैकत्वायोगादित्यथः॥ यद्वा किमिति षेद द्धिः सका्यमनज्ञानं निरस्यति , वाक्योत्था बुद्धिरेव त्निरस्यतु मानत्वेन स्वफले स्वय- मेव शक्तेरित्याशङ्कयाऽऽह । आत्मेति । यद्यपि वाक्यीयं ज्ञानं मानं तथाऽप्यात्मनोऽ- साधारणोऽर्थो यो व्याख्यातस्तदात्मना व्यक्तं यद्रूपं तात्तिकं तन्मात्राव्टम्भदेवैतज्तान मन्ञानादिध्वंसित्वात्मकं मानत्वं कमते,न तु वृ्तिज्ञानं केवटमुक्तमानत्वमश्रुवीत्‌, नडस्य तस्य वस्तुबं विना तदयोगादिलयथः ॥ ३१७ ॥ तावन्मात्रैकयाथात्म्यपतयगात्मत्वकारणात्‌ ॥ पराक्ष्विव न भेदोऽत्र मात्रादेः प्रत्यगात्मनि ॥ ३१८ ॥ ननु वाक्याज्ज्ञानोत्पात्तिकाले मात्रादिभेदोऽस्ि न वाऽऽद्ये वाक्योत्थमपि ज्ञानमाका- रान्तरं गृहद्धटादिषीसदशं स्याद्ितीये न तदुत्पतिर्हत्वमावात्त्राऽऽह । तावन्मरात्रेति। शब्दादिषु मात्रादिभेदवन्न प्रतीचि तदेदसतत्र हि ज्ञानोत्पतिकालवत्कालान्तरेऽ सोऽस्त्त्र तु ज्ञानोदये सत्नपि स नेोधपैमसि,तजन्मनान्तरीयकत्वेन बाधितस्य मात्राद नगन्मात्रस्य यदेकं याथात्म्यं प्रयग्बस्तु तद्रेणावसानादिलय्ः ॥ २१८ ॥ वचिदामासवन्मोहप्नैवेति कवैताम्‌ ॥ टस्थोऽपि स्वतः प्रल्यङ्नाऽऽत्मटत्व्यपेक्षया ॥ २३१९ ॥ ज्ञानोतयत्रूध्वं मात्रादिर्गाभितः सन््रत्गेव स्यादित्युक्तम्‌ । इदानीं ततान ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाङ्खपकारिकाख्यदीकासंवखितेम्‌। ४९५ प्र्गात्माऽन्यो वा कतौऽऽये कोरस्थ्यहानिरिषीये्रैतहानिरिवयाहङ्थाऽऽदौ दवितीयं दोषं निरस्यति । स्वचिदिति । आद्यं दोषं धुनीते । कूटस्थोऽषीति । खकीयचिदा- मास्र्हितमोहद्रारा करने तात्तविककोटस्थ्यहानिरिति मावः । आत्मा वेत्कती तरि खतोऽस्तु कं मोहेन मा च कूटस्यत्वं मूदिति नेत्याह । नेति । न हि श्रुतिस्मृति त्तमधिगतासङ्गादितीयकूरस्यप्रलगर्थ॑स्य मोहमपहाय कर्तत्वं शक्यदाङ्थमि- लः ॥ ३१९ ॥ स्वेधीविक्रियासाक्िण्येवं सिद्धे स्वतो शशौ ॥ कार्यं येऽनुभवं पाहूर्वाच्यं तैः कायसाधनम्‌ ॥ ३२० ॥ ुद्धीद्धो बोधो बोधेद्धा वा बुद्धिरज्ञानध्वंिनीति वदता संवेदनं न कार्यं ॑किंतु कूटप्थमित्युक्तमिदानीं वत्तानुवादेन पकषान्तरमनुभाप्य दूषयति । सर्वेति । अतिरोहित- संवित्कमित्यादि प्रागुक्तं परामृशति । एवमिति । समष्टिवयष्टात्मक्रमसतबुद्धितद्विका- राके दगात्मनि खतो विकारविरहिणि विधूताशेषसंबन्धमित्यादिपूर्वक्तन्यायेन सिद्धे ४५५५ पत्युपाध्यनुसंधाने विनैव कार्यमनुभवं ये प्रतिपद्यन्ते तैस्तस्य कार्यते मानं वक्तव्यं न्‌ च तद्र्तं शक्यमित्यथः ॥ ३२० ॥ न जायतेऽज इत्यादि विज्ञानघन इत्यपि ॥ कृत्स्पुविक्रियोत्सारि वाक्यं कस्मादुपेक्ष्यते ॥ २८१ ॥ अनुभवस्य कार्यत्वे न केवलं मानाभावो मानविरोधश्वेल्याह । न जायत इति । दरितश्रुतिस्मृतिक्चसो विवक्षितमाह । कृत्स्नेति । तस्य चादोषत्वादुपक्षणीयत्वमाह । कस्मादिति ॥ ३२१ ॥ ्रमात्रायुत्थितेः पूर्वं कारकं दुलभ मितेः ॥ तदभावाक्कियाभावस्तामृते कायेता कतः ॥ ३२२ ॥ ननु वाक्यं कुटस्यत्वं प्रतीचो वददपि नानुभवस्य कार्यत्वे विरुध्यतेःमेवं, तस्या ऽऽ- सान्यतिरेकादिति मन्वानस्तदकारयैत्वे युक्त्यन्तरमाह । प्रमात्रादीति । न तावदनुभ- वस्य खापे कारकमसि तदा मात्रा्यभावात्ततस्तानिर्वतयक्रियामावात्त्याप्यकायैत्वाि- ्विरित्थैः ॥ ३२२ ॥ एतच्ानुभवादेव भवताऽप्यभ्युपेयते ॥ कारकव्यापृतिस्तत्र निपुणेनापि नेक्ष्यते ॥ ३२३ ॥ अनुमूतिरेव खापे नासि कथमकार्यत्वं साध्यते तत्रा ऽऽह । एतच्चेति । मुपुप्तमनुम- वदेवाऽऽवाम्यामम्युपेये तत्साथकमानान्तरामावात्तन तत्सत्त्वे विवाद इत्यथः । प्रमा- नादिविमागवदिति चशब्दार्थः । तप्रोमयसमवय्थोऽपिरब्दः । सोषुपशवत्तदनुभवोऽसि एकमपि तत्र स्यात्का्येण तत्कल्पनादिलारङ्कया ऽऽह । कारकेति । न हि खवा ४९६ सुरेश्वरांचायकृतं शृहदारष्यकोपनिषद्ाष्यवातिकम्‌ | प्रथमाध्याये माघ्रादिन्यापारः पृषषमटृशाऽपि ददयते न चानुभवानुपपतत्या तत्सिद्धिलस्याकार्यत्वेना- पयुपपत्तरित्यथः ॥ ३२३ ॥ | ` अङुर्वैत्कारणं चेत्स्यात्दरत्कायं सदा भवेत्‌ ॥ कार्येतरानवसितिः संभूतो युगपल्तयोः ॥ ३२४ ॥ तस्य कार्यत्वं कदाचिदेवोपरब्धेर्धटवम श्यत सदोपटम्यते . कार्यान्तरानुपलाभ्धप्र- सङ्गादियाङशङ्कय तत्कायैत्वं निराकतुं कार्यकारणमावमेव निराचिकीर्षरकुर्वत्कारणं कुर्दधेति विकट्प्याऽऽचमनद्य दूषयति । अुवदिति । तदपि कारणं निल्मनिलयं वाऽऽदये कारणवत्कायैमपि नित्यं स्यादविशेषादित्य्थः । द्वितीये तयोर्योगपदयं क्रमो वाऽऽ्रे दोषमाह । कार्येति । न हि युगपदुत्पन्नयोः शृङ्गयोखद्धीरितयर्थः ॥ ३२४॥ ` विरुद्धानेककार्याणामेकस्मादेव कारणात्‌ ॥ अकुर्वतः प्रसक्तिः स्यादकुवैखाविशेषतः ॥ ३८५ ॥ क्रमपक्षेऽपि कार्यमादं पश्चात्कारणमिति न क्रमोऽनिष्टत्वात्कारणमायं परश्चात्का्य- मित्यश्र दोषमाह । विरुद्धेति । ननु तानि विरुद्धत्वादेव नेकस्मादुत्पतुमृचितानीया- शङ्क कारणभ्याकुवैत्वेन मवंत्राविशोषादविरिष्टमुत्पादकत्वमनुत्पादकत्वं वा म्यादि- त्याह । अकुव्वेति ॥ २२९ ॥ अथ कुरवदभीष्टं तक्तत्का्यं तहि भण्यताम्‌ ॥ अकाय कारकमिति सुपोन्मत्तपभापितम्‌ ॥ ३२६ ॥ कल्पान्तदमुत्थापयति । अथेति । कु्वत्तं नित्यं कार्यं वाऽऽये कार्यमपि पदा सयाद्वितीयं निरस्यति । तत्काय॑मिति । तत्कार्यं यस्य कारणस्य तत्तमेति । करयं वक्तन्यमिति यावत्‌ । कायत्वे तस्य ॒हेत्वन्तरापेक्षायामनवस्थेति भावः । कुरवत्चस्य कायंत्वकृतामनवम्थामुक्त्वा तदाधारस्यापि कारयत्वनिमित्तां ताममिप्रेल्याऽऽह । अका- यंपिति । ज्रियां कुवत्कारणं कारकमिति न्यायात्कियोपरक्तस्य कारकत्वात्तस्याश्च कादाचित्कत्वात्द्रिशिष्टमपि तथेति कारकं न ॒कार्यमित्यबुद्धपुवकमतोऽनवस्थानात्का- कारणत्वं कन्मितमित्यरथः । निष्कियं कारणं चेत्स्यादित्यत्र क्रियाद्वारा कार्यकारण भावस्य कर्मितत्वमुक्तमिह तु कारणमेव पुरस्कृत्य तदुक्तिरित्यपोनरक्लयम्‌ ॥ ३९६। मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम्‌ ॥ इति श्रीमत्सुरेशस्य वाक्यमेवं समञ्जसम्‌ ॥ २३२७॥ तत्र मगवद्वक्यं प्रमाणयनि । मयेति । श्वमिति कार्यकारणत्वे कर्पते पी. त्यः ॥ ३२७ ॥ ` प्रमरये च क्रियायां च परमाणेऽथ प्रमातरि ॥ तच्छक्त्युपाधिरेतुत्वाायमानेष चिव्धुबा ॥ ३२८ । ४ ब्रह्मणम्‌ ] आनन्द्गिरिकृतशाङ्जपकारिकाख्यटीकासंबछितम्‌। ४९७ उक्तरीत्या का्यकारणमावस्य दुरवैचत्वादनुमवस्याकार्यतवे कथं तत्कारयत्वप्रपिद्ि- लत्राऽऽह । भ्रमेये चेति । कृटस्थनित्याऽप्यनुभूतिर्मेयादिनिमित्तखान्नानोपाधिरूपहे- तोजायमानेव भातीत्यथः । क्रियाशब्दो मानमेयसंनिकरषविषयः । अथशाब्दस्तथापर्यायः रचयार्थः ॥ ३२८ ॥ यथा सश्चतिरेडेण न रिंचिद्रस्तु सिध्यति ॥ क तद्रदव्यतिरेकेण पटाभावादसंभवात्‌ ॥ ३२९ ॥ >\2) >~ तहि माघ्रादेमिमित्तत्वाशवितो नैमित्तिकत्वात्तयोभेदादद्ैतहानिरभेदे निमित्तनैमित्ति- कृतवानुपपत्तिरित्यारङ्कयाऽऽह । यथेति। तथा घटविचारे दशितमिति शेषः। निमित्तनेमि- त्तिकमावस्तु कल्पितमेदादिति मन्यते मात्रादेश्चितो न भेदश्वेदमेदः स्यान्मिथोविरोधिवि- धान्तरामावादतश्चितः सप्रपश्चतेत्याशङ्कयाऽऽह । तद्रदिति । व्यतिरेकवदन्यतिरेकेणापि न सत्तं कस्यचिदिति संबन्धः । अभेदे सन्मात्रपरिरेषाद्भरतदभावदेरसंमवादिति हेतु- माह । धटेति ॥ ३२९ ॥ : न हि सश्यतिरेकेण त्वसद्स्त्वपि सिध्यति ॥ २९५१४ ` तस्यापि सदपेक्षत्वाक्किमन्यत्स्यात्सता पिना ॥ ३३० ॥ मादेः स्तो भेदाभिदासंमवेन कस्ित॒त्वमुक्त्वा भेदासंभवे हेत्वन्तरमाह । न हीति। पदसतोपिरोधादसतः सतो मेदप्रापति ददीयति । अपीति । तुशब्दो ऽवधारणे । सतो भदेनासन्न तिध्यव्येवेलयत्र हेतुं हिशब्दोक्तमाह । तस्यापीति । अपिनोक्तं कैमुतिक- न्यायमाह । किंमन्यदिति । षटादि सता विना न स्यादिति किं वाच्यं त्य सदतिरेके तच्छत्वापत्तरिलर्थः ॥ २३० ॥ | यथेवं संविदर्तेऽसन्षेति संभावनामपि ॥ सदप्यभावरूपं वा तद्रदन्यतिरेकतः ॥ ३३१ ॥ पदप्तोर्मिथो मेदामेदौ निरस्य तयोः संविदस्तौ निरस्यति । यथेति । यथा परविदा विना सदसद्वा मावोऽभावो वा न संभवति जडउत्वात्न हि जडोऽभरस्तामतिक्रम्य सिध्यति। १ च तत्सबन्धात्तत्सिद्धिः संबन्धस्य दुवेचत्वात्तथा भावरूपममभावश्पं वा॒संविदः पकाशादग्यतिरेकेण न ठम्यतेऽन्यतरपरिदोषादेवं चिदेकरषं सन्मत्रं वस्तु सिद्धमि- यथः ॥ ३३१ ॥ अविद्या वाऽथ तत्कार्यं नामेदाभनातिरेकतः ॥ ` सिद्धायते यतोऽतः स्यादपिचारितसिद्धिकम्‌ ॥ ३३२ ॥ का तहिं मातो जगतो गतिरनिर्वीच्यतेत्याह । अवियरेति ॥ ३३२ ॥ नीलोत्पख्दलाभं खं हिरेफोदरवत्तमः ॥ . अविचारितसिद्छेवं तमस्वज्नं च वीक्ष्यतामर ॥ ३३२ ॥ ४९८ सुरेश्वराचा्यडृतं बृहदारण्यकोपनिषसाष्यवातिकम्‌ [ प्रथमाध्याये दवितस्याविचारितसिद्धिकल्वे दृष्टान्तमाह । नीरेति । ये पुनराकाङामपि दपवश्चु- पमाहुसतान्प्रत्याह । दिरेफेति । आकाशारोकाभावयोर्नीरूपत्वानरल्यं कश्षितमित्याह । अबिचारितेति । दाष्टान्तिकमाह । एवमिति ॥ ६६६ ॥ स्वमहिन्ना न संसिध्येत्स्वतोऽनवगतात्मकम्‌ ॥ भावाभावौ न वस्त्वेति मत्याख्यातं यदात्मना ॥ ३२४ ॥ अविद्यादेरविचारितसिद्धत्वे हेत्वन्तरमाह । स्वमहिश्ेति। जडस्य खतोऽसिद्धेरमः कष्ितस्य सिद्धिरित्यर्थः । इतरेतराध्याप्ताजडवदजडस्यापि कष्पितत्वेन बाधानैरात्मय- मित्याशङ्कयाऽऽह । भावेति । आत्मा जन्मनाशो न स्दाति यस्मातेन तदुमयं निरा- कृतं तत्सा्ित्वादन्योन्याध्यापसेऽपि जडवश्चितः खरूपानध्यामान्न नेरातम्यमिति भविः ॥ ३२४ ॥ तस्मादजायमानेव जायमामेव रक्ष्यते ॥ अनूमूतिस्तदब्गानहेतुत्थानात्मजन्मना ॥ ३३५ ॥ - वस्तुनि जन्मादि कल्ितमित्युपसंहरति । तस्मादिति । चिदज्ञाननन्यत्रुद्धिवृत्तिन- न्मवङाचिति जन्मधीरितयथः ॥ ३६९ ॥ तद्विनाश्ेऽपि तत्सा्ष्याद्धिनशयन्तीव रक्ष्यते ॥ यतोऽतः कार्यतां तस्या नेश्वरोऽपि प्रसाधयेत्‌ ॥ २२६ ॥ उपाधिनाडादेव तत्र नाहाधीरषील्याह । तद्विनाशेऽपीति । खतंस्तस्या जन्मा. भावे फलितमाह । यत इति ॥ ३३६ ॥ स्वरात्मसाक्िकतां युक्त्वा भाव्राभावात्मवस्तुनः ॥ यतोऽसिद्धिरतः प्रलयहनिरस्ताखिरदिक्रियः ॥ २३७ ॥ जन्मनाशामवे विकारान्तराणि सन्तीति न कूटस्यतेलयाशङ्कयाऽऽह । स्वातमति। सवेविक्रियापरा्षिणो न काऽपि विक्रियेत्यथः ॥ ३३७ ॥ कार्यं स॑ यतो चं परागभावपुरःसरम्‌ ॥ तस्यापि संवरित्साक्षित्वात्मागमाबो न संविदः ॥ ३३८ ॥ मेविदो जन्मामवि हेलन्तरमाह । कार्यमिति । अतः संविदो ऽपि काये प्राग नवत्वं वक्तव्यमिति शेषः| अस्तु तरि संविदो ऽपि प्रागमाववक्व नेलयाह | तस्येति । पविन्न नायते प्रागभाक्हीनत्वात्पंमतवरित्यथः ॥ ३३८ ॥ पमात्राद्तिरेकेण ब्संिदितरूपकम्‌ ॥ मेयं सिद्धमिहवेतम्न बेदादन्यतः कचित्‌ ॥ २३९ ॥ १ ग. "त्साक्षाद्वि" । * बह्यणम्‌ ] आनन्दगिरिङृतश्नाङ्गपकाशिकाख्यरीकासंबरितम्‌। ४९९ कट्यां संविदमुक्त्वा तरेवज्ञातःवमित्याह । ममात्रादीति । इह पंवियेव कूट-. स्थायां सिद्धं वि्मानमप्तषिदितद्पमन्ञातत्वं माघ्रा्यतिरेकेण मेयं ज्ञेयमिति योनना ॥ अज्ञातत्वस्य मात्रा्यनपेितत्वं पाधितमिति हिशब्दार्थः । कथं तहिं त्त्ातव्यं तदाह । एतदिति । बेदनं वेदोऽनुमवस्तस्मादन्यतस्तं वनैयित्वा कृचिन्माने प्षयेव तद्‌- ज्ञातत्वं न पिध्यति फ त्वनुभवादेवेत्यथः । यद्वा संवियेवान्ञातत्वमित्यक्तमिदानीमेव- कारार्थमाह । एतदिति । अनुमवं हित्वाऽन्यत्र कृत्रचिदाश्रये नैतदज्ञातत्वमियर्षः ! यद्रा यत्रैतदज्ञातत्वं॑तसमि्ननुभवे क मानं तदाह । नेति । वेदवाक्यमेव तत्र मानं ` तद्रिहायान्यसमिन्करिश्चिन्माने तके वा सतति नैतदनुभवतच््ं सिध्यतीत्यर्थः ॥ २३९ ॥ ` ` बस्तुदत्तमपेश्येतम स्तः परतस्तमः ॥ ¦ तन्नं वा तत्तमोऽपेकष्य व्याकृतगिरोच्यते ॥ ३४० ॥ ननु यस्यानुमवो विषयस्तदज्ञानं व्त्ववस्तु वा वस्तु चेत्तत्कृतस्यापि वस्तुत्वादद्रेत- हानिरकस्तु॒चेदतुमवस्यातद्विषयत्वादमेयतवं; तत्राऽऽह । वस्तुहृ्तामिति । अज्ञान तजं चाद्यं खप्रकाहं वस्तुरूपमपेक्ष्याभेदेन भेदेन वा न सिध्यति, नडाजडयोरमेदस्य विरुद्धत्वाद्धेदस्य च स्वरूपत्वधमेत्वाम्यां दुरमिरूपत्वान्न चाविदयादेः स्वतःतिद्धिरा त्मातिरेके तदयोगादनतिरेकस्य निरस्तत्वान्नापि परतः पंबन्धानिरूपणादतोऽत्ञानाय निवाच्यमिति भावः । अन्याङ्ृतश्चम्दिततमसो नानिवौच्यता वाच्यत्वन्याघातादि्याश- ङथाऽऽह । तत्तम इति । नावाच्यत्वमनिवांच्यत्वं कितु दुमिहूपत्वमत्र प्रस्तुतं वस्तु दुनिरूपत्वं तमो भपेक्ष्याग्याकृतशब्देनोच्यते न हि छतः परतो वा तन्निरूपयितुं शक्य मित्युक्तमितयथः ॥ २४० ॥ चिदाभासं तमो यं, नाहासिषमितीक्षणात्‌ ॥ जगजनिस्थितिणया एवंभूते परात्मनि ॥ ३४१ ॥ अज्ञानस्य द्िधाऽप्यपिद्धावकिद्धिरेव न हि विधान्तरेण तत्िद्विलत्कथं तदपे- शया परस्याम्याकृतश्चन्दतेत्याशङ्कयाऽऽह । विदाभासमिति । भितो यस्िन्ना- भाप्तलत्तमसत्प्रपादादेव ज्ञातन्यमनिवीच्यस्यान्यथा ज्ञानायोगादित्यथः \ आभाप्तव- गत्तमतिदधिरितयतरानुमवं प्रमाणयति । नेति । किमिति यथोक्ततमेविशिष्ेन पर प्यन्यङ्ृतराब्दत्वं तच्राऽऽह । जगदिति । परस्िन्नज्ञानविशिष्टे तदपे्े वा नग जन्मादि.न शुद्धे बह्मण्यज्ञाने वेति वक तस्मिभव्याङृतपदमि्यर्थः ॥ ३४१ ॥ तमःप्रधानः पे्राणां चित्पपानशिदात्मनाम्‌ ॥ परः कारणतामेति भावनाङानकममिः ॥ ३४२ ॥ परस्य कारणत्वे कार्ये जगति चेतनाचेतनविभागभानं कथमितयादाङ्कय कारणेऽपि 1 व "~ ~ १७. क््पत। ५०० सुरेश्वराचायंडतं बृहदारण्यकोपनिषद्राष्यवातिकम्‌ [ प्रथमाध्यये- विभागमाह । तम इति । परस्य कारणत्वं चेत्कथमुश्चावचप्रपशचसष्टिसतस्य रागादि- दोषराहि्यादि्यादाङ्कय वेषम्यनेर्षुण्ये न॒ सपक्षत्वादितिन्यायेनाऽऽह । भाव- नेति ॥ २४२ ॥ यावत्कायेगतं रिंचिद्धावनादि समीक्ष्यते ॥ तमसा बीजभूतं त्यज्यते संस्कृतेः पनः ॥ ३४३ ॥ कर्मादयपेक्षया कारणव्वे प्रलये तदस्ति न वाऽस्ति चेयक्तमव्यक्तं वाऽऽये प्ल. यापिद्धिद्ितीये तत्कि परस्य स॒त्तयोपकरणं व्यक्तं वा प्रथमे प्रलयेऽपि कार्यं स्याह. तीये तव्यक्त्यथं हेत्वन्वेषणायामनवस्था . नासि चेत्तदपेक्षस्य न कारणत्वमित्यार- क्थाऽऽह । याददिति । कार्यगतं तद्विषयमिति यावत्‌ । समीक्ष्यते यथाकर्म यथा- ्रुतमित्यादिश्ाख्रेणेति गोपः । रशरेच्छादिवशादुद्द्धकमीदिपंस्कारादन्ञानात्मना प्रागग्याङृतमपि कर्मादि व्यज्यते व्यक्तं च लषटुरुपकरणमिद्यर्थः ॥ २४३ ॥ तमो नियामकं यस्पात्स्वकार्याणां तदन्वयात्‌ ॥ ` उर्व व्यक्तेः पुरा. चैव तदेवातो नियामकम्‌ ॥ ३४४ ॥ यथोक्तसंस्कारात्कमौदिव्यक्तिशवत्तदिच्छादि किमिति कदाचिदेव तमुद्रोधयलत आह । तम इति । सर्वं कमीदि टये साभासाज्ञानात्मकं चेत्कथं प्रतिपुरुषव्यवस्थया तद्यक्तिसतत्राऽऽह । यस्मादिति । प्राग््यक्तर्नाशादृर्ध्वं मध्ये चाज्ञानकार्याणां तेन व्यात्तेयस्मान्न खवातच्यं तस्मात्तदेवाज्ञानं खकायकमीदे्व्यवस्थया व्यक्तो नियामकमि- दर्थः ॥ ३४४ ॥ । नियम्य का्यमापेश्ष्य नियन्तैष तमोवधिः ॥ तेष्वेव चित्स्वभावः सन्सारषितां प्रतिपद्यते ॥ ३४५ ॥ तरि परस्य नियामकत्वाद्खीकारविरोधः स्यादित्याशङ्कयाऽऽह । नियम्यमिति । किमिति नियन्तृत्वं परस्य तमेद्रारकमिषटं खाभाकिकं पताक्षित्ववत्कि न स्यादिव्यार्हय तदप्याविद्यमिल्याह । तेष्विति । तमस्तत्कार्योषिति यावत्‌ ॥ ३४९ ॥ निगीणं सजद्कादि वषं देशं यथाऽऽश्रयेत्‌ ॥ भावनाङ्कानकर्माणि तथा यान्ति तैमस्विनम्‌ ॥ २४६ ॥ . तस्य नियन्ृत्ादेराविदत्वेऽपि ल्ये बरह्मूतं कर्मादि मुक्तं त्यकत्वा किमिजे षाऽऽश्रयतीत्याशङ्कथाऽऽह । निगीणमिति । उक्तं हि- (सपृक्तादुषटशुद्धा्ाजट्का दुष्टशोणितम्‌ । आदत्ते प्रथमं हंसः क्षीरं क्षीरोदकादिवइति । आदिषदादौपधमेदोक्तिः ॥ २४१ ॥ ऋ १ ख. तमसिविनः । ४ ब्रह्मणम्‌ ] आनन्दगिरिकृतशाङञकाशिकास्यटीकासंवणितम्‌।: ५०५ उत्पत्तिसथितिनाशेषु कारणं नातिवतेते ॥ कार्य सर्वं यथा लोके तथेहाप्यवसीयताम्‌ ॥ २४७ ॥ कं चाज्ञस्य कमादि कारणत्वात्तमतिक्रम्य तत्कार्यं तं मुक्तं नाऽऽश्रयतीति दष्टा नतानपरेणाऽऽह । उत्पत्तीति । भावनादिरिहेत्युच्यते । मुक्तामुक्तमेदस्तु खम्रवत्पराती- पिको न वास्तवो ब्रह्म वा इदमित्यादिद्ोषविरोधात्तद्रो यो देवानामित्यत्राप्याविद्यमे- दस्यैवाधिकासिविरक्षण्यार्थमनुवादादिति द्र्टम्यम्‌ ॥ ६४७ ॥ "कार्येष्वपि च सर्वेषु कठत्वं यत्समीक्ष्यते ॥ अस्यैव तद्विनानीयादतः सर्वद च्यते ॥ ३४८ ॥ भावनादीनामज्ञा्रयत्वेऽपि तेषां कारणत्वे ब्रह्मणः सरवकतृत्वहानिरकरणत्वेनोपक- रणतेत्याराङ्कया ऽऽह । कार्येष्विति ॥ ३४८ ॥ ` तत्तेन एप्त इति तेजोदेहं सदेव तु ॥ उत्तरोत्तरकायांणां शरुत्या श््टतयोच्यते ॥ ३४०. ॥ तत्त्कार्यात्मना स्थित्वा. बह्व कारणमित्यत्र परामिध्यानादित्यारिन्यायेन मान- माह । तत्तेज इति । विपरंधिकरणं श्रत्यनुपाराभम्‌ । इतिशब्देन श्रलयेत्यस्य प्रजनः ॥ ३४९ ॥ तथा संवगविद्यायामप्राणः प्राणतां गतः ॥ अध्यात्ममधिदेवं च प्राणवायुतयोदितः ॥ ३५० ॥ यथा सगोधिकारे पतसतेनोबन्नताऽन्ययेक्षितृत्वायोगात्तया पंव्गविदयाप्रकरणे प्राण- त्वमप्राणेस्येव परस्येष्टं न हि तस्मादन्यस्योपास्यतया फलदत्वं फलमत उपपत्तरिति- न्यायादिल्याह । तथेति । अप्राणस्य प्राणतापत्तिमेव वदन्नपायोवायुत्वापत्तिमपि दोत- यति । अध्यात्ममिति ॥ ३५० ॥ ` नामोपक्रममाशान्तमरनाभिमिदशेनात्‌ ॥ ओतपरोतं जगत्स प्राण एवोपदिश्यते ॥ ३५१ ॥ भूमविद्यायामपि परस्य सर्वात्मत्वं दृष्टमिति भूमाधिकरणन्यायेनाऽऽह । नामेति । अराणां नाभावपेणवदशेषं जगत्प्राणद्वारा परस्मिन्नपितमिति दरितमिलयधः ॥ २५१ ॥ तथेवाऽऽकाशरब्देन तत्र तत्रैष एव तु ॥ तदेतत्सत्यमिति च सबीजः प्र उच्यते ॥ ३५२ ॥ परस्य प्राणादिरूपत्ववदाकाडरूपत्वमप्यस्य ोकस्य का गतिरित्याकाश इति होवा पादावाकाशस्लिङ्गादितिन्यायेनोक्तमितयाह । तथेति । मूतपञ्चकबीजप्तहितस्य परस्य [र न ०9 ज ~ ~ ~~ - --~ ~~ - ~ --~ = --- - - ~ = ~ "न~ --~-----~ ~ ~ = ण पा = 9 न १ च. न्तएमाह। ९०२ सुरेशराचांयकृतं बहदारण्यकोपनिषद्राष्यवातिकम्‌ [ प्रथमाध्याये सत्यशब्देन निर्दशं दरयति । तदेतदिति । एतस्माजायत इत्यादिना परस्मातसषटे प्रकृतत्वादित्यैः ॥ १५२ ॥ प्राणो हेष सर्वभूतेरिति चाऽऽथवणे वचः ॥ प्राणबन्धनं सोम्येति सवैकारणमुच्यते ॥ ॥ ३५२ ॥ तनैव वाक्यान्तरमाह । प्राणो हीति । न हि प्राणस्य खतः सवात्मकत्वं कार्य त्वात्परस्तु तद्धावमापन्नस्तयेति भावः । परस्य प्राणरूपत्वे वाक्यान्तरमाह । प्राणेति । मनःसामापमन्तःकरणं जीवकाब्दितं प्राणे परस्मिन्बद्धममिममिति वदता वेदेन प्राणदा. ब्देन सकारणं बह्मोक्तमित्यभः । एवं परस्य तततदरपेणावस्थानात्सवैकारणतेति निगम. यति । सर्वेति ॥ ३५३ ॥ एष स्वकायं संधित्य नानाभेदान्धपथते ॥ सवोत्मृषटतोयधारायेवैशवरूप्यं रवि्येथा ॥ ३५४ ॥ तस्य पर्ैकारणवे सबस्मादधेदो मृदरत्कारणत्वादित्याशङकय वास्तवः प॒ न पाध्योऽ- प्रपिद्धविरोषणत्वादितर्ाधने सिद्धप्ाध्यतेतयाह । एष इति । ओपाधिकभेदे दृष्टान- माह । स्वोत्ृष्ेति। आदित्याजायते वृटिरितिस्शृतेरादितयोत्खष्टा वृषटपरारा। आद. पदादर्पणादिग्रहः ॥ ३९४ ॥ प्राणभूतादिजन्मेव जन्पाऽऽत्मन इहोच्यते ॥ वियतोऽजन्मनो जन्म यथा कुम्भादिजन्मना ॥ २५५ ॥ आत्मनो भेदो वास्तवो जन्मवदिलयाशङ्कय चराचरव्यपाश्रयस्तु स्यादितिन्यायेन साध्यवैकल्यमाह । प्राणेति । आदिशब्दोऽतिरिक्तमोतिकोषाषिविषयः । इहरान्दो- रोकशाल्रविषयः । ओपाधिके जन्मनि दृष्टान्तमाह । वियत इति । अजन्मन एति च्छेदः ॥ ३६९५ ॥ एतस्माजायते प्राणो मनः सर्वेद्धियाणि च ॥ नान्याकृतं परादन्यदागपादबमम्यते ॥ ३५६ ॥ मेदजन्मनोरोपाधिकतवेऽपि न परस्य कारणत्वमव्याकृतस्य तद्धावादित्याशङ्कयाऽ४€। एतस्मादिति । उक्तागमात्परस्य कारणत्वावगमादव्याकृतस्य कारणत्वे न तसमादेदः स्वत्तमोऽपशष्य शषव्याकृतगिरोच्यत इति चोक्तमिदय्थः ॥ ३५६ ॥ `“ " स्वकार्याण्येष संभ्रिल शृदसाधारंणा यथा ॥ सामान्यरूपतामेति स्वकार्यैः कारणं तथा ॥ ३५७ ॥ ब्रह्मणः सन्माप्रसामान्यत्वेन विरोषपेक्षायामव्याङृतस्य विरोषत्वादन्यत्वमिागा ङयाऽऽह । स्वकायांणीति । यया खमावतः प्रापारणताहीनाऽपि मृदधय द्धयदिकषं १क.ग.तीम्येति। रक. णयः १ ब्राह्मणम्‌ ] आनन्दमिरिकृतशाद्धकाशिकाट्यरीकासंवकितिभ्‌। ५०३ प्पेक््य पाधारणतां गच्छत्यतोऽध्याः प्ाधारणता परपिक्षत्वात्कस्िता तथा ब्रह्मापि खकायपिक्षया सामान्यत्वं गच्छतीति तस्य तत्कस्पितं तत्कुतो विशेषत्वेनान्याकृतस्या- न्यतेयर्थः ॥ ३९७ ॥ तदेतन्नित्यमङ्नानं तजकालाथनाषटतेः ॥ सवैकालानुवर्त्ेव लोके नित्यमितीर्यते ॥ २३५८ ॥ यदपेक्षं ब्रह्माग्याकृतदाब्दं तम्मिथ्याज्ञानमन्यद्वाऽऽये तद्विशिष्टस्य ब्रह्मणः कार- णत्वं वदता कार्यस्य तदिष्टं स्याहितीये तस्याप्रसिद्धे््रह्णोऽपि न कारणतेतयाश- ङृयाऽऽह । तदेवदिति । अज्ञाननत्वात्कालादेस्तस्य तेनापरिच्छेदादिति हेतुमाह । तज्ञोति । काटापरिच्छेदेऽपि कुतो नित्यत्वं तघ्राऽऽह । सर्वेति । मिथ्याज्ञानादिरेतो- एनायन्ञानस्य कार्यकल्प्यत्वात्तद्विशिष्टबरह्मणो युक्ता कारणतेति समुदायाथः॥ ६९८॥ ` निलयस्यानुच्छिस्षिरिति चोद्स्यापि न संभवः॥ निल्याह्ानसमुच्छिसौ यतः प्रामाण्यमाश्ितम्‌ ॥ ३५९ ॥ अनादि चेदन्नानं नोच्छिययेताऽऽत्मवदिल्याशङ्कय प्रागभावे व्यभिचारं मत्वाऽऽह । निलयस्येति । अमावेतरानादित्वं हेतुरिलयाशङ्कय सवमानवेफल्यप्रसङ्गपक्षव्ाधकतकै- हतेरप्रयोनकतेल्याह । नित्येति ॥ ३९९ ॥ ` प्रमान्तरेरविङ्नातं पमेयं वस्तु भण्यते ॥ तत्तस्वमात्रगं तत्त्यध्वान्तनुन्मानमुच्यते ॥ ३६० ॥ अनाध्ञानध्वंित्वेन मानानां मानत्वे किं तन्मानमेयमिल्याशङ्कय ग्यावहारिकमा- नमेय्य व्यवहारसिद्धत्वा्तस्वावेदकमानविषयमाह । प्रमान्तरैरिति । कि तरिं मान- मिद्यशङ्कय व्यावहारिकमानानां सिद्धत्वात्तत्ववेदकं मानमाह । तत्त्वेति । मेयगता- सानमुपलकषणं ,न विशेषणत्वेन मेयान्तभूतमिति मात्रपदम्‌ । मानफलमुक्तं स्मारयति । ततस्थेति ॥ ३६० ॥ ¡ आगन्तु चेदिहाङ्नानमनिर्मोक्षः पसस्यते ॥ पुरेषानागतं भूयो नेष्यतीत्यत्र का पमा ॥ ३६१ ॥ अनाज्ञाननिवृ्तिमानफलमित्युक्त्वाऽनादित्वापिद्धौ दोषमाह । आगन्तु चेदिति। हहवातमोक्तिः । भ्सङ् प्रकटयति । पुरेति । यथा भुक्तर्वागवि्मानमनञन प्रादुः पति तया तूधवेमपि तत्परादु्विप्यतीति शङ्काया निवारकाभावादनावृक्िरक्षणमोक्षा ऽज्ञानस्यानादित्वाद्रह्मणसद्विशिषटस्य कारणत्वमेव गतस्तु कारयत्वमेवेति नव्यः ॥ ६११ ॥ कायकारणरूपेण दयोरण्यतिरेकतः ॥ गुणमधानरूपेण कायेकारणगीरियम्‌ ॥ २६२ ॥ ५०४ सुरेश्वराचायकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये अथैवं ग्यवस्थायामद्वेतापिदिर्भेदं विना व्यवस्थायोगात्तभ्राऽऽह । कार्येति। बरह्मनगतोरूपादानोपदेयत्वादभेदो मृद्धटवदित्यषैः । एकत्र का्कारणत्वायोगात्त- देदो घटकुरालवदित्याशङ्कथाऽऽह । गुणेति । रज्युसरपवदेकत्रैव स्वातण्यपारतषया- त्मना कार्यकारणग्यवहारः कलित इत्यथः ॥ ३६२ ॥ ` न कारणं विना कायं न कायं कारणं विना ॥ अन्योन्यापेक्षतः सिद्धेषिनाऽन्योन्यं न तदूयम्‌ ॥ ३६२ ॥ तहि कारणस्य खतन्रत्वाद्र्यवद्वस्तुतवं नेत्याह । न कारणमिति । तत्र हेतुमाह । अन्योन्येति । सापक्षत्वफलमाह । विनेति । ोकटृष्या कारणस्य स्वात्यं धरा्- भावेऽपि मृदादिस्थितिरृटेरवसतवृत्तया तदपि सापिक्षत्वात्काय॑वत्कस्पितमिति भावः॥१६३॥ भावनाङ्ञानकमांदि कार्योत्पत्तेः प्रयोजकम्‌ ॥ तद्रेतो तदभिन्यक्तेस्तत्स्वापेऽग्याङृतात्मता ॥ ३६४ ॥ कारणस्य वस्तुतोऽस्वातच्ये हेत्वन्तरमाह । भावनेति । आदिशब्देन यत्रारिग्रहः। तम्य प्रये नकत्वे हेतुमाह । तद्रूताविति । भावनादिग्यक्तो कार्योत्यत्तरन्यथा चानुः त्त्ते्लततदुतपत्िप्रयो नकमनसतद्पेक्ं कारणं न खतच््रमित्यभः ॥ ३६४ ॥ स्वकतेरुपभोगा्थं कमाव्याकृतरूपकम्‌ ॥ व्यक्तीभूतं पयु ्ष्माबग्न्यन्तं साधनत्रयम्‌ ॥ २६५ ॥ भावनादि करिमधं नगजनयति तत्राऽऽह । स्वकर्रिति। ताहि केन क्रमेण तत्तज- नयतीत्याकाडक्षायां कमं दहैयति । कर्मेति । करमग्रहो मावनादेरूपलक्षणम्‌ । तदः कीमाते हेतुवक््यते ॥ ३६९ ॥ बाग्बाकाश्चो समाभिद्य पूर्वेषां साधनात्मता ॥ त्रयाणामप्यतस्तानि वाय्वाकाशो प्रयुञ्जते ॥ ३६६ ॥ यदि कमादि प्रथित्याद्ित्रयं जनयति तर्हि वाय्वाकाशयेोरुत्पततो र प्रयो नकं तदाह । वारवाकाडशातिति । एषित्यादीनामनन्तरोक्तानां त्रयाणां ,मोगोपायतयौ साधनशब्ि- तानां वाखरादिद्रागाऽऽत्मलाभो भोगोपायत्वं चातस्तानि कर्मादीनि प्रागेव वाया एरयिम्यादीन्ुत्पादयन्तीत्य्थः ॥ ३६६ ॥ पयोजकपयोज्यत्वं कर्मसाधनयो भवेत्‌ ॥ स्वस्वामिभोगसिद्ध्थमेवं व्याङ्रेततेष्यते ॥ ३६७ ॥ कमदिः माधनङ्ञन्दितमूतपश्चकम्य चोक्तं संबन्धं निगमयति। प्रयोजकेति । सक रुपभोगायमित्यक्तं सष्टरवान्तरं फलमुपसंहरति । स्वस्वामीति ॥ २६७ ॥ १ छ, व्यक्तामवत्‌ । 8 ब्रह्मणम्‌ ] आनन्दगिरिषटतशाक्षषकागिकास्यटीकासंवलितम्‌ । ५०५ “ व्यक्तिनियतकाठेष जगतोऽव्यक्तरूपिणः ॥ अन्तयामिकृता चैषा नान्यः संमाभ्यते पमोः ॥ ३६८ ॥ कमोदिना जगजन्म चेत्तस्य सदामावात्सदा जगजायेत न हि पलां पतामश्यां कायैतेप इत्याशङ्कथाऽऽह । व्यक्तिरिति | जगच्छन्देन कमादि ग्यते । किंकृता नियता व्यक्तिरित्याशङ्कय यावत्कायंगतं किंचिदितयत्र सूचितं व्यनक्ति । अन्तयौमीति। $शवरोऽपि किमिति कदाचिदेव व्यनक्ति न सदेत्यत आह । नान्य ईति। न हि तस्यान्यो मियन्ताऽप्लमीश्वरत्वप्रसङ्गादिलरथः ॥ ३६८ ॥ वायोरिव परटत्तिः स्यासथा चैवोपसंहृतिः ॥ निनिमित्तात्तथेवेशाजगजन्मस्थितिक्षयाः ॥ ३६९ ॥ नगद्यक्तिरीश्वरकृता वेत्त सशरीरत्वं टोकिकेश्वरवत्तस्य स्यादितयाशङ्कयाऽऽह । रायोरिति । निमित्तं शरीरं यथा वायोरशरीरात्प्वृ्त्यादिकार्यं भवति हि शोकस्य बलवदनिल्प्ररितस्यावहस्यापि प्रवृत््यादि तथेश्वरादप्यशरीराजगजन्मायविरद्धं न तस्य कार्यं कारण चेत्यादिथुतेरित्यथः ॥ ३६९ ॥ न प्रयोज्यो यदा भोगः स्वाम्यथः कमंणस्तदा ॥ हित्वा कमासिला व्यक्तीरविरोषात्मतां व्रजेत्‌ । २७० ॥ ल्रष्टरीश्वरस्य देहाधनपेक्षत्ववत्कमोद्यनपेक्षता कि न स्यारिलाशङ्कयाऽऽह । नेयाः दिना । कर्माधनपेषस्येश्वरस्य न जन्मादिरेतुता रागादिमच्प्रपङ्ादतो यदा कमा- दिवशत्कतरथो भोगो नाऽऽपा्यते तदा तत्सर्व म्यक्ति त्यक्त्वा जगता सह कारणना- मति तथाच रयो.न सष्टिरिलर्थः ॥ २७० ॥ ` अस्य द्रतेन््रनास्य यदुपादानकारणम्‌ ॥ अङ्खानं तवुपाश्चिय ब्रह्म कारणमुच्यते ॥ ३७१ ॥ कर्मावपेस्यापि देहानपेस्थैव सष्टः कारणत्वे देदवदज्ञानमपि नपिश्ष्यमित्याशञ- ङयाऽऽह । अस्येति । प्रतिपन्नस्य द्तस्येन्द्रनाखवद विचारितरमणीयस्यामावेतरकाय- चेनोपादानपेकषसवानुरूपमुपादानमन्ञानमिति तदुपादाय ब्रह्म तत्कारणमिति श्रुतिस्मृत्- ूमारिभिरम्युपेयं न्‌ हि कूटस्थासङ्गाद्रयं ब्म जगदाकारेणाज्ञानमनादाय परिणामि भवति १ च त्याकारणत्वंश्रुतिस्मृतिवादेषु तत्कारणत्वोक्तेरित्यः ॥ २७१ ॥ ` अ्वानमात्रोपाधित्वादविग्रामुपितात्मभिः ॥ कोटस्थ्याक्िद्रयोऽप्यात्मा साप्नीलध्यस्यते जडे: ॥ ३७२ ॥ शरणत्ववत्साक्षित्वमपि खाज्ञानकृतमित्युक्तमेव प्रषङ्गात्प्रकटयति । अज्ञानेति । भमा कृरतयत्ा्स्पकारद्ैतेगतिरितोऽप्यवियातिरस्ृतात्मभिरविनेकिमिः प्रकषोति कर्ते पाशित्वस्याज्ञानमाप्रङृतत्वारिदर्भः । मातरदाण्देन बुदधयुपाभिकमातृतव प्तं प्न यततः ॥ ३७२ ॥ ६४ ५०६ रुरेष्वराषायङतं बहदारष्यकोपनिषद्ाष्यवातिकम्‌ | प्रथमाध्याये ` ज्योतिषामपि तञ्ज्योपिरंसद्धीपरिमोषणात्‌ ॥ तमोरूपमिवाऽऽभाति भानुनैक्तदशामिव ॥ ३७३ ॥ साक्षिणः स्वप्रकाशत्वात्तस्य ब्रह्मप्वमप्यात्मत्वात्छप्रकाडमतो ब्रह्मानुभवः प्रदा सयादित्याशङ्कयाऽऽह । ज्योतिषामिति । तदेवा ज्योतिषां ज्योतिरित्यारिभुतेरादित्या- दीनामपि प्रकाडाकं ब्रह्म यथपि खप्रकाडं तथाऽप्यनधिकृतानामशरुद्धबरुद्धीनां ुद्य- शृदधेरखप्रकाशामस्रदिव भत्युृकानामिव सषितेत्य्थः ॥ ३७३ ॥ ` मोहतत्कायनीडं यत्फूरस्थाभासरूपकम्‌ ॥ वानं तदविनामृतः परः सापीति भण्यते ॥ ३७४ ॥ परस्मादन्यम्येव तहि सराकषिता मोहमाहात्म्यादन्यत्रापि तचोगापि्यारङ्ग्याऽऽह । प्राहूति । अज्ञाने तत्कार्ये च स्थितं यच्चिदाभाप्ात्मकं ज्ञानं तेन तादात्म्यं गतः परः ध्राक्षीत्युच्यतेऽन्यस्य चेतनस्याभावादतो नाज्ञानमात्रात्साक्षित्वं किंत्वाभासेनापि भाग्य- मित्यये; ॥ ३७४ ॥ इदं तत्सर्वबदेषु यथाभताथवित्तये ॥ सदेबेत्यादिभिरवाक्येः कारणं ब्रह्म गीयते ॥ ३७५ ॥ परम्यैवाज्ञानात्माक्षितेऽपि कथं तम्थेव तद्वशात्कारणत्वं मानाभावादित्याशङ्कया ऽऽह । हदमिति । कार्यलिङ्गकं प्रत्यमृतं ब्रह्म विश्वम्य कारणं प्रैवेदेषु स्तदेव पोम्येदः भित्यादिवक्यैर्मीयन इति योजना । किमर्थ कारणत्वं ब्रह्मणो वाक्यैरुच्यते तदाह । यथेति । उपायः सोऽवनारायेतिन्यायौदकार्यकारणप्रत्यगात्मसाक्षात्काराथगि त्यथः ॥ ३५९ ॥ सवद: सवेशक्तिश्च स्वात्मा सर्वगो धरुवः ॥ जगजलनिस्थितिध्वंसहतुरष सदे्वरः ॥ २७६ ॥ ननु प्रषावतपृते्ञनपूर्वकत्वाद्रलणः सवैकरणत्वे पत्रापरतिबद्धं जानं वाच्य ¶ च तदसि मानाभावात्तत्राऽऽह । सर्व्च इति । यः सत्तः पवविदितिधरुतेः शालय निलामिकरणन्यायाेति शेषः । इकहाक्तिमतोऽपि परुषस्य परवृ्तिशक्तिहीनलं सांस रुक्तमत आह । सर्हक्तिरिनि । पराऽस्य शक्तिरितिभ्तेः । न च परशक्ति मध्यं प्रथनि प्दाक्तिमत्यपि तदनिषटेयस्काने प्रवत्तिशक्तिमल्यपि दक्श्तरछ स्वाचचेत्यथः। एवंविधमपीश्वरं तरम्थं वदनत केचिततान्प्रलाह । सर्वात्मेति । एतेन ए मृलमंयोगित्वं म्गत्वं निरस्तमिति मत्वाऽऽह । सर्वग इति । पतरागषठानतः मनिहिन ह्ययं : | यद्रा मध्यमपरिषाणं परुपमाहुराहंतासान्प्रत्युक्तम्‌ । सवग १ि। १ छ. "प्स्मद्वा | २. "पाकाय" । ३ ख. "कायल । ४ ब्रा्मणम्‌ ] आनिन्दगिरिषृतशापकारिकाख्यदीकारसंवखितम्‌। ५०७ तष्य परिणामित्वमाश्रयन्ते खयुथ्यालान्प्त्याह । धुव इति । हैरण्यगर्मास्तु हिरण्यग- मक्तलक्षणमाहुखलन्न तस्य॒ जगन्मध्यपातित्वश्रुतेरित्यादायेनाऽऽह । जगदिति । यद्रा मीमांसका यथोक्तमीश्वरं न मृष्यन्ति तन्न कायलिङ्गादनेकश्ुतिस्मतिवादश्च तत्मि- ररि्याह । जगदिति । सदाशब्दो बिदोषणेषु प्रलेकं संबध्यते ॥ ३७१ ॥ यः पृथिग्यामितीशोऽसावन्तयामी जगहुरुः ॥ हरिब्रह्या पिनाकीति बहरेकोऽपि मीयते ॥ ३७७ ॥ कर्थं श्रुत्वष्टम्भेनेश्वरस्य कारणत्वं॒पूर्ित्रयस्येतिहामादौ सर्गध्थितिल्येषु यथायोगं कमृलश्रुतेरत आह । यः पृथिव्यामिति । प्रकृतो हीश्वरः खरूपेणेकोऽपि मूर्तित्रया- सना बहुषोच्यते प्रथिव्यादो तस्थेवान्तर्यामित्वेन स्थितिश्रुतेमं च तद्धिरोे पुराणादि. प्रमाण्यं सपिक्षत्वेन दौ्बस्यादिति मावः । प पूर्वेषां गुरुरितिन्यायेनान्तर्यामीत्यप्य वयस्या जगद्ुरुरिति ॥ ३७७ ॥ कूटस्थस्य न साक्षित्वं दवितीयासंगतेभवेत्‌ ॥ नारिनोऽपि न साक्षित्वं नाशेनाव्यतिरेकतः ॥ २७८ ॥ परस्यैव तत्तदूपेण स्थितस्य सषैकारणत्वेऽपि कुतस्तस्य साक्षित्वं मर हि मातुर - न्योऽनन्यो वेति षिकल्प्याऽ ऽये पुबेवादी दोषमाह । कटस्थस्येति । परिणामिनो मातु- न्यस्य कूटस्त्वात्त्य विकारविरहिणः साक्ष्यापबन्धान्न साक्षिता युक्तेल्थः । मातु. रपि प्रिणामित्वान्नारादिमतो न परा्ित्वं स्ाक्ष्यकोिनिवेश्चादिति द्वितीयं दूषयति । नाशिनोऽपीति । परिणामितवेऽपि हेमादिवदनाश्चादिसंभवे कथं मातुनाशादिमचं तदाह । नाशेनेति । परिणामस्य नादादिना ग्याैर्दाहरणस्य चापप्रतिपत्तेरि- यथः ॥ ३७८ ॥ । अङ्घानपाग्रहेत 7 सवमेतत्समञ्जसम्‌ ॥ | त ¦ ॥ ३७९ ॥ ` भत्यपूपस्य स्थासुत्वार्छातुर्मोहेन चान्वयात्‌ ॥ ' कूटस्थस्यापि साक्ित्वमागमापायिनं प्रति ॥ २८० ॥ भावि जगति तद्वशात्परस्य सा्षित्वकारणत्वान्तर्यामित्वा्ुपपन्नमिति पिद्धान्तयति। भङ्वानेति । जगति परिणामिकारणं नाविद्ातिरिक्तमसतीति कतुं मात्रपदम्‌ । पर्वपकषनि. ृत्थलुशब्दः । परस्य सालित्वादावपि म क्त्वि युक्तं निष्कियत्वश्ुतेरितयाश- याऽह । कदेत्वादीति । ज्ञतञ्जीनपरिणामिनश्चित्तस्याऽऽत्मन्यध्याप्रादनात्मनोऽ- समत कतृत्वादि तख प्रतीचः करुप्यते परिणाम्येक्याध्याप्तत्यान्यथास्ञानंस्य ` परत्वादिलयथः । कूटस्थस्याऽऽविय्ं साक्षित्वाुक्तं निगमयति, स्थाशुत्वादिति। ५०८ सृुरेश्वराचारय्तं शृहदारण्यकोपनिषद्धाप्यवा्िकम्‌ [ प्रथमाध्याये कूटस्थस्य स्थासुत्वात्छतः सवैविक्रियाहीनत्वान्मोहसंबन्धद्वारा नडवर्ग प्रति सातितवा- दिकमिलयर्थः । खतस्तदयोगमपिना सूचयति ॥ ६७९ ॥ ६८० ॥ आत्मात्मवक्वसंबन्ध आत्मात्माज्ञानयोमतः ॥ परोऽविपेको भूतानामात्माविदेति कथ्यते ॥ ३८१ ॥ कस्त परंबन्धो मोहकूटस्ययोरित्याध्यासिकतादाम्यमियाह । आत्मेति । अवि. दयाया विद्याभावानतिरिक्तायाः माक्षित्वादो कथं साधकत्वमितयाशङ्कयाज्ञानख्यहूपमाह । पर इति । कारणत्वं परशब्दाथः । भवनयोग्यपतवैपदाथीनां हेतुषितिकनिवर््या प्रयग विद्या सा चाऽऽत्मन्येवेलयथः ॥ ३८१ ॥ ईशादिविषयान्तं यत्तदविद्याविजम्मितम्‌ ॥ मायां तु परटृति विद्यान्मायिनं तु महेश्वरम्‌ ॥ इति बेदशिरःसुक्तिस्तथा चोदपुष्यते स्फुटा ॥ ३८२ ॥ कथमवधारणमीश्वरादेरपि तत्संभवादित्याशङ्कयाऽऽह । ईशादीति । एतेन पारमा- थिकत्वमैश्वरयस्य पराकृतं तत्र श्रुति प्रमाणयति । मायां तिति । ननु दर्शिता श्रुः रीश्वराधीना मायाख्या जगत्प्रकृतिरित्येतावन्मात्रं तुते न पुनरीश्वरस्य ॒शब्दादिवदवि- धाविटितत्वं तत्रा ऽऽह । तथा चेति । इधरस्योक्ताविद्याविनुम्भितत्वानुरोषेन मापि नमिति स्फुटा श्रुतिरुच्यमाना तस्य मायाविशिष्टतां वदन्ती शुद्धतां वारयत्यतोऽशुद्धन- गतिवेशी सनम कलितः स्यादि यर्थः ॥ ३८२ ॥ देवी हेषा गुणमयी मम मायोति च स्मृतिः ॥ वैष्णवी खल्वियं मायेत्यपि लोकेऽपि शीयते ॥ ३८३ ॥ तत्रैव स्मृतिम।ह । दबी दीति । मायाया दुरत्ययत्वं प्रत्यात्मप्रसिद्धमिति हि व्दायः | तत्र च मम मायेति वदता भगवता मायामीश्वरस्य देयता तद्विशिष्टस्य तस्य कलितत्वं सूचितम्‌ । अघटमानं विश्वं पद्यन्तो वदन्ति छोकिका एषां मगवन्मायेवेलत। रोकप्रसिद्धिरप्यत्र मानमेवेत्याह । वैष्णवीति । एकोऽपिरवधारणेऽपरः समुचय । रोकिका हि वेष्णवीति मायां विष्णुना विरिषन्तो विष्णोरीश्वरस्य मायावेशिष्यमाचः ्षाणास्तस्य करिपतत्वं मन्यन्ते खङ्पेणाकल्पितत्वेऽपि पंखुष्टाकारेण कलिपितत्वमीश्वध् जीववदम्युपेयामेति भावः॥ ३८३ ॥ परानान्तरानधिगतं मेयं तावभिरूपितम्‌ ॥ स्वानुभूत्यरृषारेण परयञ्ओआत्रसतस्वकम्‌ ॥ ३८४ ॥ प्रमणप्रवृततेः प्राक्प्रतिपम्स्यवाज्ञातत्वस्य॒ततभ्रवृत्तिप्रयोनकत्वा्तत्साधकस्य सखप्रकब्गानुमव्रादन्यस्याभावत्तिस्य च स्वाध्यलताधकत्वात्तादगलुमवस्थेवाज्ातत ४. १ च, मण्यते। ४ बराद्मणम्‌ ] आनन्दगिरिकृतशाङ्षकाशिकाख्यटीकासंवरितम्‌। ५०९ मेयत्वं वस्तुता चेति साधितम्‌ । सदान वृत्तं कीतयति । प्रानान्तरेषि । प्रत्यब्पातरं व- स्वज्ञमज्ञातं च,न चाज्ञातत्वाि मानगम्यं तन्निवत्यत्वात्खरूपानुभवानुपारात्तासिद्धि- ल प्रत्यगबसत्वपर्वतवद्िदान्तमेयमित्येतत्तद्धेत्यादौ निधीरितमित्यथः ॥ ३८४ ॥ एतनिदानपधुना मिथ्याज्ञानं निरूप्यते ॥ यतो बिभ्यति भूतानि संसारानथलक्षणात्‌ ॥ ३८५ ॥ तत्नामरूपाम्यामित्यादिवाक्यस्य कार्यकारणमभेदेनेतयत्रोक्तमेव तात्पर्यमक्षरार्थो- कतयर्थ विवृणोति । एतदिति। कमग्युत्पत््या ज्ञानहाव्दो विषयमपि विषयी करोल्येत- दज्ञानं वस्तु निदानं यस्य तन्मिथ्याभृतं ज्ञानं ज्ञेयं च.तदित्यादिना निरूप्यत इति योजना। कारणनिरूपणानन्तरं कार्यनिरूपणेति संगति सुचयति। अधुनेति । ननु पंसा- रास्यमहाव्याधेः कि मूलमिति चिन्त्यत इत्युपक्रम्य तच्चिन्ता कृत्वा संसारे निरूप्ये मिथ्याज्ञाननिरूपणं प्रक्रमाननुगुणमिति नेत्याह । यत॒ इति । तन्मिथ्यान्ञानमिति मंबन्धः । अनज्ञतात्मविवर्तो जगदिति निरूपयितुमृत्तरं वाक्रयमित्यथैः ॥ ३८९ ॥ यदेव नित्यमज्ञानं पिथ्या्नानं तदव तु ॥ कारणेतररूपेण तयोरव्यभिचारतः ॥ ३८६ ॥ अन्नानं कारणं मिथ्याज्ञानं कार्यमियत्र फलितमाह । यदिति । नित्यमिल्यनादित्व- मुच्यते । तत्र हेतुमाह । कारणेति । मिथ्यान्ञानस्याज्ञानेनान्वयम्यतिरेकवक्वाचयोः का्कारणमावात्कार्यस्य चोपादानद्धेदायोगादज्ञानात्मनो बन्धम्य सम्यम्त्ञाननिरम्यत्व- पिद्धिरिल्यथः ॥ २८६ ॥ ` हेत्वन्तरानपेकषं सत्तदव्याटृतरूपकम्‌ ॥ व्यक्ततां स्वयमेवेति निमित्तं नास्त्यसंहतम्‌ ॥ २८७ ॥ अज्ञातं वस्तु न्धहेतुशवेततर्हि दोषादिना सहकारिणा भाग्यमन्ञातशुक्त्यादे रनतादि- हतुले काचादिप्रहकारिदेरित्याशङ्कयाऽऽह । हैत्वन्तरेति । खब्यतिरिक्तहेतुनिरपेकषं खयमेवात्याकृतं पर्मकाले कार्यत्वमापदयते दृष्टान्तवदत्रातिरिक्तहेत्वयोगादिरथः। कमादे- मिमिततसयोक्ततवात्कुतो हेत्वन्तरानपेकषतेलयाशङ्कय रोकटृश्चा तथोक्तं वस्तुतस्तु कम. र संहतलाज्ान्याृतातिरकेण निमित्तेखाह । निमित्तमिति ।“अवियाकर्- कारा येप चोक्तं न ्रस्मतम्यमिति भावः ॥ ३८७ ॥ सुपुप्रादुत्थिती राहः स्वयमेव यथा तथा ॥ जग्धारोषजगन्पूरतेरव्यक्ताशाङृतिुहुः ॥ ३८८ ॥ _ भज्ञातप्र्गपातोबाहयनिभिततानपकषस्य स्ट दृष्टान्तमाह । सुषुप्ादिति । यथपि ह री १क्‌, ग. क्षणम्‌ ॥ ३८५ ॥ ५१० स्रिशवराचार्हृतं बृहदारण्यकोपनिषाप्ययातिकम्‌ | प्रपमाध्याये- सषुपो राजा स्ततिमीतादि निमिक्तं प्रतिलभ्य प्रतश्यते तथाऽपि कंदाचिदम्तेण बाह्यं हेतुं खयमेव प्रतिवरुष्यमानो दृश्यते तथाब टृष्टान्तपिद्धिः । मुहुरिति व्याकृतेर- म्यां ददीय्तमादित्वं संसारस्य सूचयति ॥ ६८८ ॥ अनिश्चिता यथा रञ्लुरिति न्यायोपबुंहितम्‌ ॥ स्फुटार्थं गौडपादीयं बचोऽर्थेऽतरैव गीयते ॥ २८९ ॥ प्रतयगन्ञानविवर्तो जगदिष्यभ्र पंप्रदायविदां वाक्यं प्रमाणयति । अनिधितेति । “अन्धकारे विकसिता । सर्पधारादिमिमोवलद्वदात्मा विकल्पितः” इति पाद्यम्‌ । न चैतदमानमुपकरणन्यायवत््वाित्याह । न्यायेति । स्वासत्त्वादिनानात्मनो दूमिरूपत्व न्यायः । असंदिग्धाजाधितायत्वाचेतन्मानमितयाह । स्फुटेति । विशिष्टपूरुषटृष्टत्वाबे- त्याह । गौदेति । अन्नातात्मविकारो नगदित्युक्तोऽ्षः पपतम्योरः ॥ २८९ ॥ तदिदं नामरूपाभ्यामनामकमरूपकम्‌ ॥ एवं व्याक्रियताङ्गानहेतुमात्न्यपा रयात्‌ ॥ ३९० ॥ तदिवयादिवाक्यस्य तात्पर्यमुक्स्वा तदक्षराणि व्याकरोति । तदिदमिति । प्रकृतम- ज्ञातं वस्तु नामरूपाम्यां ग्याकरियतेत्ययुक्तं प्रगेव तयोः सिद्धरित्याशङ्कथाऽऽह । अना- मरकपमिति । अशब्दमित्यारिश्रुतेरिति शेषः । व्याकरणस्यानुमवानुप्तारितामाह । एव. मिति । तत्र प्रधानं कारणमाह । अङ्गानेति । प्र्यगत्तानेतरखतच्रहेतुनिरासाथं मात्र पदम्‌ ॥ ३९० ॥ अभिधानाकृतिनामरब्दनेहाभिधीयते ॥ अभिधेयाढृतिस्तद्रदुपमित्युपदिङ्यते ॥ ३९१ ॥ समुदायाथमुक्त्वाऽवयवार्थ विवकु्नामप्रातिपदिकार्थमाह । अभिधानेति । असिः न्वाक्ये नामप्रातिपदिकार्यो नामसामान्यमिति यावत्‌ । खृपप्रातिपदि कथमाह । अभि- धेयेति । यथा वाचकषामान्यं नामदव्दार्थसथा सूपदाब्दार्थो वाच्यमरामान्यमिति यावत्‌ ॥ ३९१ ॥ एवं दाभ्यां प्रकाराभ्यामीश्ञो ग्याढरतजन्मनाम्‌ ॥ व्यवहाराय पयाक्नो न तग्यक्तात्मना यतः ॥ ३९२॥ उक्तप्रातिपदिकीयंद्रयानुवादेन विभक्तय्मित्यंमावं कथयति । एवमिति । किमः मिदं व्याकरणमित्याशङ्कय व्यवहारा्थमितयाह । ईश॒हृति } व्याकृतनन्मना पिन खरूपेणापि तस्य व्यवहारयोभ्यत्वमाशङ्कयाऽऽह । न स्विति । शरो हि नाव्यक्ता त्मना व्यवहाराय प्रथा स्याभावप्रसङ्गादतो व्याृतिरर्थवतीलर्थः ॥ २९२ ॥ नाज्ञः सामान्यमात्रस्य त्वसाषिति समीरणय्‌ ॥ विशेषनान्ना संयोज्य देवदत्तदिनोख्यते ॥ १९२ ॥ ४ राह्मणम्‌ } आनन्दगिरिकृतन्नासचपरकाशिकाख्यटीकासंबटितम्‌। ५११ अ्तोपामा ऽयमिलयघ्रासावित्यप्यार्थमाह । नान्न इति । देवदत्तो यज्ञदत्त इति वेद्यादिभाप्यं विभजते । विकञेषेति । नामसामान्यं देवदत्तादिना विशेषनाश्ना प्षयोज्य सामान्यविशेषवानर्थः प्रकृतमाप्येणोच्यत इत्यर्थः ॥ ३९२ ॥ तद्रदूपस्य सामाम्यं शूपमित्युपदिश्यते ॥ तदुपात्तमिशषेषं सच्छक्कङृष्णादिनोच्यते ॥ ३९४ ॥ इदंङूप इयत्रददाब्दार्थमाह । तद्रदिति । यथाऽतोनामेलयत्राप्ाविति नाममामान्य- पक्तं तथाऽत्रापि यद्रुपमिति रूपसामान्यं तदिदमित्युच्यत इति योजना । ददं शुङ्खमि यादिभाप्यं व्याचष्टे । तदिति । रूपमामान्यं विदोषनिष्ठं शुङ्ककृप्णादिना प्ंयोज्य पामान्यविदोषात्मकरूपमच्यते भाप्येणेत्यथः ॥ ६९४ ॥ एवेत्यवधृतावेतदात्मह्तव्यपेक्षया ॥ आत्पाविद्ासरमुत्थाभ्यामेव व्याक्रियते परः ॥ ३९५ ॥ मा मद्याकृतधीरित्यत्रोक्तमेवकाराथमक्षरव्याख्यावसरे प्रपश्चयति । एवेति । किम ्यावधारणं तदाह । आत्मेति । अवधारणमेव स्फोरयति । आत्माविग्रेति ॥३९९॥ न तु विध्वस्तनिःशेषपत्यगङ्गानतद्धष-- सामान्यभेदेकात्म्याख्यतदनन्यपरमात्मना ॥ ३९६ ॥ अत्मवृत्तन्यपेश्षयेत्युक्तं व्यनक्ति । न त्विति । तस्माद्कवो येषां ते तद्धषाः. प्ामान्यं च भेदाश्च सामान्यभेदास्तद्धवाश्च ते पामान्यमेदाश्च.निःरोषं प्रत्यगन्ञानं निःशे- पाश्च तजाः सामान्यविदषा विध्वस्ता यस्मिस्तदैकात्म्यं श्रुतिषु प्रसिद्धं तेन तादरेना- नन्या प्रमा नित्यानुभवहूपा तदूपेण परो न व्याक्रियत इति योजना ॥ ३९६ ॥ आदावव्याढरतं तत्वं नामरूपक्रियात्मना ॥ स्वयं तश्चाकृतिमगाद्यथेतहि तथव तत्‌ ॥ ३९७ ॥ तदिदमषीतयादेरथमाह । आदाविति । वतेमाने करे पुषुप्ावन्याकृतं तत्वं जागरादौ ्याक्रियमाणं दृष्टमतः सगौदावपि पुवेमव्याकृतस्य व्याकरणं दृष्टानुपारात्कल्प्यमि थैः ॥ ३९७ || ` नामरूपाभ्यामेवेति न समुञ्चयनिभिती ॥ समस्तव्यस्तरूपाभ्यां लोकेऽपि व्याढृतिय॑तः ॥ ३९८ ॥ नामरूपाभ्यां समुचिताभ्यामेव व्याकरणं न त्वेकेकेनेयेतदर्थमवधारणमिति केचित्ता- भत्याह । नामरूपाभ्यामिति । अपिदशब्दस्तृतीयया संबध्यते ॥ ३९८ ॥ जातितो बधिरस्येह व्यक्तिः स्यादरूपमात्रना ॥ जाल्यन्धादेश्च नाभ्नैव तथा चोभयथाऽप्यसों ॥ ३९९ ॥ - रतन रूपमा्रेण व्याकरणमुदाहरति । जातित इति । इहेति प्रहृतरोकोक्तिः। = -. ~~ ~~ [ १ ल. ग. श्या ॥ जा" । ५१२ सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषदाप्यवातिकम्‌ | प्रथमाध्याये नाममात्रेण व्याकरणं दशेयति । जात्यन्धोति । आदिपदेन नेमित्तिकान्धोक्तिः । पमु चयमाह । तथेति । उभयथेति नाक्ना ख्पेण चेत्यथः । अमाविति व्यक्तिरुक्ता तत्र चोदाहरणमस्मदादयः ॥ ६९९ ॥ अङ्षातात्मेकहेतूनां मिथोपिक्षात्मनां श्रुतौ ॥ नेयत्ताऽस्तीह तस्वानामानन्याम्न क्रमस्तथा ॥ ४०० ॥ समस्ताभ्यां व्यस्ताम्यां च नामखूपाम्यां म्याकरणेऽपि व्याक्रियमाणपंख्याक्रमो वाच्या- व्रित्याङ्ङ्याऽऽह अद्गातेति । सृज्यमानानां हेतुद्रारकं कल्पितत्वमुक्त्वा स्वरूपतोऽपि तदाह । मिथ इति । तेषां तत्त्वानामानन्त्यादिह श्रुतो नेयत्ताऽस्त्यत एव न क्रम- श्वति योजना ॥ ४०० ॥ प्रक्रियानियमो नापि पुंन्युत्पत्तिपरधानतः ॥ परतिश्तिषिगीतिश्च प्रक्रियाणां समीक्ष्यते ॥ ४०? ॥ किच स्त्र सृष्टिप्रकरणे सष्टेरविवक्षितत्वान्न सृञ्यमानसंख्यायन्वेप्यमित्याह । प्रक्रियेति । किमथ तरि सृष्टिसंकीतंनं तदाह । पुव्युत्पत्तीति । पसो व्युत्पततज्ञानं तत्परत्वात्छषयादिश्रतेसादर्थ्येन तद्विधानमित्यथेः । सृष्टेरविवितत्वे हेत्वन्तरमाह । ्रतिशरुतीति । कचिदा कादिका सृष्टिः कैचिदम्न्यादिका क्रानिदकरमेवेति विप्रति. पातिः ॥ ४०१ ॥ यया यया भवत्पुंसां व्युत्पत्तिः प्रत्यगात्मनि ॥ सा सेव प्रक्रियेह स्यात्साध्वी सा चानवस्थिता ॥ ४०२ ॥ एवं सृष्टिविप्रतिपत्तो कीदशी सृष्टिेष्टव्येत्याशङ्कयाऽऽह । ययेति । इहेति श्रौत मार्गाक्तेः । साध्वीति फटवक्त्वकथनम्‌ । व्यवस्थिता तर्हि मेत्याशङ्कयापिकारिनुद्धिता रतम्यान्नैवमित्याह । सा चेति ॥ ४०२॥ उद्धतिस्थितिहानीनां न शचित्संभवो यथा ॥ मुख्यां इत्ति समाभरित्य तथोदर्केऽपि वर्षयते ॥ ४०२ ॥ मृष्यादेरवम्तुते वक्ष्यमाणामपि युक्ति स्मारयति । उद्ूतीति । कचिदिति परमः वम्तक्तिः । मुख्यां वासलवीमिति यावत्‌ । अम्मिन्नेवार्थे पूर्वक्तन्यायमपिना सपि नोति ॥ ४०३ ॥ न जायत जन्यत बा नापि हन्ति न हन्यत ॥ तमःसंहनद्ीनां पद्टिकारादिवीक्षणम्‌ ॥ ४०४ ॥ सगादेरवस्तत्व फलितमाह । नेत्यादिना । कर्तकभणी जन्मविनाशयोन च [व गणी = 1121 ह) 1 ११. १7. आः ना म्‌ 0 ०० कक ५ जनिय => = १. मर्त । २. ददते ४ ब्रह्मणम्‌ ] आनन्दगिरिकृतशाद्पकारिकाख्यदीकासंबरितम्‌। ५१३ देते जन्मादिषीस्तहिं कथमिति तत्राऽऽह । तम इति । आदिपदेनानात्मवैः सर्वो ग्यते ॥ ४०४ ॥ यदर्थं सवेशाख्जाणां ्रहृत्तिरतिषिस्तरा ॥ आत्मङ्ानावताराथः सवेशास्चसमुच्मः ॥ ४०५ ॥ तद्धेयत्र मृखकारणमुक्त्वा तदित्यादिना तत्कार्यमुक्तमिति व्याख्यातम्‌ । इदानीं प्वदहावाक्यस्थेसदाव्दापिक्षितमाचक्षाणो माप्यकारो यदर्थ सर्वज्ञाखरारम्भ इति यदाह तद~ “५०० वतास्यति । यदर्थमिति । श्रौतेन" सरब्देन यच्छब्दः संबध्यते । पदिकलिदिकदक्ष नपग्रहा्थः सर्वशब्दः । प्रवृततिरारम्भस्तस्यौश्वातिविस्तरत्वमाक्षेपसमाधानाम्यामुपपादनं तस्याथमाह । आत्मेति ॥ ४०९ ॥ विरोधः सवेशाच्लाणां स्वाभिषेयव्यपेक्षया ॥ निषच्यर्थेऽविरोधित्वादत एतत्समीरितम्‌ ॥ ४०६ ॥ पशाखरारम्मम्या ऽऽत्मज्ञानोदयाथतरे मिथोवरिरोधः शाखराणां न स्यादित्याश- इयाऽऽह । विरोध इति । वेरोपिकनेयायिकादिशाख्राणां ययपि खहाव्दशक्तिटए - पटृपदार्थपोडशपदा्था्पेक्षया विरोधधीस्तथाऽपि रागादिष्वसिद्रारा तत्वधीसंजञे ऽर्थ विना विरोधं तात्पयीचुक्तं प्रत्यम्याथात्म्ज्ञानाथलवं तस्मादेतरद्धाप्यमृक्तमित्यथः ॥४ ०६॥ ` स्वत एवे यतः पुंसां पटततिः स्वाथसिद्धये ॥ तत्रानुवादि शाखं स्याननिटत्तावेव तन्मितिः ॥ ४०७ ॥ शाखान्तराणामन्याय॑त्वेन प्रस्थितानां कुतो निवृत्िद्रारा तच्वज्ञानाथतेत्याराङ्कय खगादिबोधित्वेन तदुपायबोधित्वेन वा तेपां प्रवृत्तिरिति विकल्प्याऽऽये दोपमाह । स्वत इति । बुद्धिषुवकारिणां खगादिपिद्धये शाखरपिक्षामन्तरेण प्रवृत्तिरिच्छा-\ रूपा यतोऽधिगताऽतस्तत्रैव बोधकत्वेन प्रवृत्तिदाखमनुवादकमप्रमाणकं स्यादिति । खगादावतात्पयन्न तत्र शाल्नप्रवृ्तिरित्यर्थः । द्वितीयं प्रत्याह । निद्त्ताविति । खगादेः पुमयमापतत्वात्तद्धतुत्वबोधने शाखस्याप्यवप्तानाद्रागादिनिवृततिद्वारा पर्मं- मार्रहिते प्रतीच्येव तन्मानतेत्यर्थः ॥ ४०७ ॥ अपि वात्स्यायनादीनां शाख्लाणामुक्त हेतुतः ॥ परामाण्यमविरुद्धं स्यादैकात्म्यज्गानजन्मने ॥ १०८ ॥ किच सरक्षादेव सर्वश्षाखाणां प्रामाण्यं प्रतीच्यवे्टव्यमित्याह । अपीति । यदि तेषां प्रामाण्यं ताह प्रत्यम््ानजम्मार्थतयनैव तदतररुद्धं तसयवान्ञातत्वोकत्या ताद- िषयाभावे प्रामाण्याभासस्योक्तत्वाद्यदप्रामाण्यमेव तेषां तदोपरकष्यत्वान्न तत्समन्वय- ॥ ४०८॥ "~ ~~~. ~ --~-~-~-~---~~~- ~~~ दिक । २ ख. "स्याति" । ३ ख. 'द्वाष्यं गृ्त' । ५१४ सुरेशरावार्बङृषं बृहदारण्यकोपनिषडाष्यवािकम्‌ | प्रथमध्याये- भवतंमानः पुरुषः शाश्लोदीपितवत्मंना ॥ परहसिषिषयं इष्टं श्ाऽतो विनिवतेते॥ ४०९ ॥ वात्स्यायनादिशाखेम्यः शब्दशक्त्या दृश्यमानखीभोगादिषु प्रसक्तस्य ततो निवृ- सिहेत्वमावात्कथं प्रतीचि पर्यवसानं तेषामित्याशङ्कयाऽऽह । परवर्तमान इति । वात्स्या- ; यनादिशाखप्रकारितमार्गेण ज्ीमोगादौ प्रवतैमानसद्विषयं॑दुःखभेदसभेदादिना दुःखमवरोक्य प्रवृत्तिविषयादतः खीमोग दिरनिषृत्तो विरक्तः सन्नात्मज्ञानेऽवतरेदिति योजना । कामशाखे न॑न्दिकेश्वरारिभिरनेकधा कृते कामो धमीविशद्धोऽवान्तरफलम्‌ । यथाऽऽह-- “करि स्यात्परत्रेत्यादाङ्का कार्ये यस्मिन्न जायते । न चार्थप्रं पुसं चेति शिष्ठास्तस्मिन्म्यवस्थिताः ॥ भरिवगसाधकं यत्स्या यो्वेकम्य साधकम्‌ । कार्यं तदपि कुर्वीत न चैकार्थ द्विगाधकम्‌"' इति ॥ न काम्तत्र परमफलम्‌ । उक्तं हि- तेषां समवाये पूरवः परवा गरीयानिति । "धर्ममर्थं च कामं च प्रत्ययं लोकमेव च । पद्यतनेतम्य तच्ज्ञो न च रागात्प्रयने" इति च । नत्त वैराग्यद्वारा प्राप्ततत्चत्तानस्य कैवल्यम्‌ । यथाऽऽह-- ""एवरमथं च कामं च धमं चाप्याचरन्नरः। दहामूत्र च निःशल्यमत्यन्तं मुखमश्रुते"" इति ॥ “तदेतत्कुकाटो विद्रान्धमीथौववलोकयन्‌ । नातिरागात्मकः कामी प्रयुज्ञानः प्रसिध्यति!" इति च ॥ न॒ च माधारणसाप्रयोगिककन्यामंप्रयुक्तकमार्याथिकारिकपारदारिकवैशिकोपनिष- दिका्यधिकरणेष्वथानतरप्रतिषादनान्न यथोक्ता्थतेति वाच्यं तत्रार्थान्तरोषदेशम्य कैर- गयाथतवात्‌ । यथाऽऽह-- '“अभिकारवहादुक्ता ये चात्राऽऽचारव्जिताः। तदनन्तरमत्रैव ते प्रयत्नाज्निवारिताः'” इति । तदेवं शाखान्तराण्यपि कामशाखरवत्परमपुसे ब्रह्मणि पर्यवस्यन्तीति भावः ॥४०९॥ अनितयवुःखभुन्यत्वं पदाथानां ष्वन्स्फुटम्‌ ॥ बुद्धोऽपि रागापुच्छिसौ यतते नाऽऽत्मनिदत ॥ ४१० ॥ _ = नवध === न्क = क = न = क = क - ~ ~ --- ~ = ॐ ४ = ज कक १, नन्दके | २क.ग. ज्ञस्णलं | ४ ब्राह्मणम्‌ } आनन्देगिरिकृतकाद्धपकारिकाख्यरीकासंवलिवम्‌। ५१५ वै्ोषिकादिशाखराणामन्नातात्मज्ञाना्त्वेऽपि कथं ॒वैनाशिकश्ाख्चस्य तदर्थता तस्य नैरात्म्यपरत्वात्‌ “भैरात्म्यमार्ममधिगम्य भवन्ति मुक्तासस्मादसावतिशयेन विचार्यतेऽत्र"हतयुक्तप्वादितयाशङ्कयाऽऽह । अनिल्येति। सफुटमित्यस्योमयतः संबन्धः । पदा्थीनामनित्यत्वायुक्टया तदवैराग्यद्वारा प्रत्यम््ाने वैनाशिकदशेनं पर्यवसितम्‌ । यथाऽऽह- सवैङञवचनार्थो नाम क्षणिकनैरात्म्यादिचातुराथ्य॑सत्यतत्त्वपरिज्ञानेन सक- रप्र: खनिवृत्त्याख्यः परमपुरुषाय शति । अतो न तदनं नेरात्म्यत्ाधकं तत्प्रति- पादकामवेन तदतिद्धेशित्यथः ॥ ४१० ॥ त्याग एव हि सर्वेषां मोक्षसाधनमुत्तमम्‌ ॥ ५५। ९ त्यजतैव दि तज्हयं क्तः मत्यक्परं पदम्‌ ॥ ४११ ॥ ^~ ` परवेषामपि शाख्राणां रागारिष्वलिद्रारा पम्यग्धीफले मुक्तो स्थितिरित्येतदेव प्राध- यितुं रागादित्यागो ज्ञानहेतुरियत्र मानमाह । द्याग इति । पर्वेषां रागादीनामिति यावत्‌ । संबन्धग्रन्थे व्याख्यातमेतत्‌ ॥ ४११ ॥ एकवाक्यत्वता यद्वा एेकार्म्यज्ञानजन्मने ॥ वेदशास्ञस्य त्स्य तथा पएू्व॑मबादिषम्‌ ॥ ४१२ ॥ यथोक्तन्यायेन सर्वशाख्राणामात्मज्ञानाषैतवे मुमूूणां क्षपणकादिष्षेप्वपि यदच्छया परवृत्तिः स्यात्तथाचाविचाय यत्किचित्प्रपद्यमानो निःश्रेयपतातपरतिहन्येतान्थं॒चर्च्छेदिति माप्यासंगतिरिवयाशङ्कय प्रकृतमाप्यस्याथान्तरमाह । एकेति । कल्पान्तरप्रकटी- करणव्यग्रतया संधिर्न कृतः । सर्व॑स्य वेदरूपराखम्येकवाक्यत्वदेकयज्ञानजन्मा्थ- मारम्म इत्यथैः । कथमेकवाक्यत्वं तदाह । तथेति ॥ ४१२ ॥ प्रमाणानि च शाक्लाणि तत्ामाण्यं न चान्यतः ॥ अद्वातात्माबबोधित्वात्तया पू्ममवादिषम्‌ ॥ ४१३ ॥ किंच प्रमाण्यान्ञातज्ञापकत्वात्मतीचोऽन्यस्याज्ञातत्वाावद्वेदास्यशाच्नाणां च प्माणत्वात्त्ैव तत्प्रामाण्यमित्याह । प्रमाणानीति । कथमन्ञातज्ञापकत्वं प्रामाण्य कं वा प्रतीचोऽन्यस्याज्नातत्वराहितयं तदाह । तथेति ॥ ४१३ ॥ यसिश्वाविधयाऽध्यासः संसारानथलक्षणः ॥ स्वाभाविक्या कृतो मिथ्या शुक्त्यादौ रजतादिषत्‌ ॥ ४१४ ॥ पमाप्यावष्टम्मेन प्वशाञाणां ब्रह्मात्मनि समन्वये साधिते विरोधपमाध्य्थं यसि. नियादिमाप्यं तस्य तात्पर्यमाह । यस्मिभेति । अध्यास्य चतुिषरूयातीनामन्यत- मत वारयति । अविद्येति । अथाध्यापं संगृह्णाति । संसारेति । तस्य हेयत्व्योत- न्दम्‌ । न चाऽऽपातिकमस्यानरथत्वं किंतु मिरूपणायां स्तीति कु लक्षणवि- णके ˆ - ~~~ “~~~ ~~ ------~ ~ -~--- -~~ ---- ~क ~ ~~~ ~ वः १ स, "तयोव । ५१६ सुरेश्वराचार्यृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ प्रथमाध्याये- | शेषणम्‌ । अविद्याया मिथ्याज्ञानत्वेन सादित्वादना्य्यासहेतुत्वापिद्धिने च मिथ्या- ज्ञानस्यैव तद्धेतुत्वमेकत्र तदभावादित्याशङ्कयाऽऽह । स्वाभाविक्येति । अविद्याया वरियाप्रागमौवादनारित्वेऽपि नाध्यापम्रांणदानतेप्याश्ङ्कयाऽऽह । मिथ्येति । उमय- विधाध्याप्स्याभावेतरत्वात्तदुपादानान्ञानस्यापि नामावत्वमुपाद्रनान्तरामावादिति भावः, आत्मन्यनात्माध्यामे दृष्टान्तः शुक्त्यादाविति ॥ ४१४ ॥ ` ननु सामान्यविह्नानविशेषाङ्गानसंश्रयात्‌ ॥ जातरूप्यस्मृतेखकि मिध्याङ्गानें प्रसिध्यति ॥ ४१५ ॥ वैषम्यं शङ्कते । नन्विति । दृष्टान्ते कारणत्रयमस्ि दार्ानितिके तन्न दृष्टमातमनो निःपरामान्यविदोपत्वादनात्मनश्च सािप्रयक्षतवेन स्मृ्योगादित्यथः ॥ १९ ॥ यत्राध्यासो यदध्यस्तं भेदसिद्धौ तयोगरषा ॥ ञानं जगति संसिद्धं सा चैकात्म्येऽतिदृलभा ॥ ४१६ ॥ किंच मेदाग्रदोऽध्यामव्यापकस्तदमावान्नाऽऽत्मन्यनात्माध्यापत इत्याह । यत्रेति । अभिष्ठानारोप्ययोर्भदे पति तदग्रहाद्धानिर्टा । एेकात्म्ये भेदापिदधर्दोरम्यात्तदग्रहव्या- पकामावाद्याप्याध्यामापिद्धिरित्यथः ॥ ४१६ ॥ समस्तव्यस्तमारम्यं येपां चापास्तमेदकम्‌ ॥ चोद्यमेतत्समानं स्यादुभयोरपि पक्षयोः ॥ ४१७॥ मेदामेदवारे भेदाग्रहान्मिथ्यान्नानोपपत्तिरियाशङ्कयाऽऽह । समस्तेति । न हि भेदाभेदवादे सत्यपि भेदे तदग्रहम॑भवो वस्तुग्रहे तन्मा्नस्यामेदवद्धेदस्यापि ग्रहप्रपङ्गात् च ती वस्तुधरमौ धर्मधर्मिमावस्य दुभेणत्वात्तस्मादत्यन्तामेदवादे मेदामेदवादे च प्याप- काभावस्य तुस्यलाद्धान्यनुपपत्तिश्वोय्ताम्यमित्य्थः ॥ ४१७ ॥ न नः परिहतेनायंशरोगेनानेन कथन ॥ प्रयओमहैकहेतुत्वात्सवानथमृषामतेः ॥ ४१८ ॥ मायावादरे कारणत्रयामावान्न भ्रान्तिरिति चोयस्यानवकादात्वानन तेन तत्परिहाय पिति सिद्धान्तयति । न न इति । कथं त्वत्पक्षे चो्यस्यानवकाहत्वं तदाह । प्रलय गिति। या हि प्रवानथटपा मिथ्यात्रद्धि्तस्यासदविष्ठाननिष्ठसाधिचेतन्याज्ञान । निरुपक्षकारणतान्न कारणत्रयामावकृतचोदमस्मम्मतेऽवतरतीलर्थः ॥ ४१८ ॥ अद्वानमेव बाध्यं नो मानस्येह यतस्ततः ॥ तञ्ोद्परिहारोऽतः क्रियते नाफलत्वतः ॥ ४१९ ॥ किच श्रमो माननिरस्यो न वा.न वेद्धाधधीविरोधो . माननिरस्यशतत्राऽ । अङ्कानमिति । इहेति मानमृमिरुक्ता । ततो माननिरस्यत्वाद्धमस्याज्नानत्वातुपकाए जे "कणा क ० ~ ^ १३. भव्रत्रादु | ४ ब्रह्मणम्‌ ] आनन्दगिरिङृतदालज्ञपकाश्िकास्यदीकासंबरितम्‌। ५१७. राहित्यात्तद्विषयचोदस्यानवकाशत्वात्तत्परिहारो न क्रियतेऽपराप्तपरिहारस्याप्रयोजनत्वा- ्विलयाह । वदिति । अतःशब्दोऽप्राप्तपरामरषीं ॥ ४१९ ॥ मिथ्या्नानातिरेकेण नान्यद ्नानमिष्यते ॥ येषां तान्पति चोचं स्यान्न त्वज्गातात्मवादिनाम्‌ ॥ ४२० ॥ कैसतहीदं चों परिहतेव्यं तदाह । मिथ्येति । येषां मिथ्याज्ञानातिरेकेणाना्निः वाच्यमन्नानं नासि तान्प्रति कारणत्रयाभवे कतोऽध्याप्त इति चोद्यावकाशाततेसतत्परि- हार्ममिलय्थः । अस्मत्पक्षे चोद्यस्यानवकाशादपरिहा्तेति निगमयति । न त्विति । अन्नातात्मविवर्तो जगदिति वदतामस्माकं मते यथोक्तचोदयस्य निरवकाङ्त्वानैव परि- हव्येः ॥ ४२० ॥ नन्वज्ञानमवस्तुत्वात्कथं संसारकारणम्‌ ॥ मिथ्याङ्गानस्य वस्तुत्वात्तदेवास्त्विह कारणम्‌ ॥ ४२५ ॥ अन्ञाननत्वादध्यामरस्य इप्तकारणाभावे चोदयस्यानवका्ञादपरिहायत्वमृक्तमिदानी- मन्ञानं नाध्याप्रहेतुरवस्तुत्वान्नमोनशिनवदिति शङ्कते । नन्विति । किं तरि संसारक रणं, न हि कारणमन्तरेण कार्यं युक्तं तदाह । पिथ्याब्गानस्येति । इहेति प्रकृतसेमार- ग्ररणम्‌ ॥ ४२१ ॥ - तथाच युक्तिमद्रनान्महद्धिरपि भाषितम्‌ ॥ अप्रामाण्यं पुनज्ञेधेयत एतत्सुसंस्थितम्‌ ॥ ४२२ ॥ अज्ञानादन्यन्मिथ्यान्ञानं वस्तुमूतमसिद्धं॑ यत्कारणमित्याशङ्याऽऽह । तयेति । अज्ञानं न कारणमवस्तुत्वान्मिथ्याज्ञानं तु ॒वस्तुत्वात्कारणमित्येतदनुसारेणास्माभिरिव भटरपादैरुक्तं न च तदमानं रोकसिद्धविभागविषयत्वेन युक्तिमत्त्वान्न चायमनास्थावाद- लात्प्येणोक्तत्वान्न च महतां वचोऽप्रमाणं मन्वादिवचःखपि तत्परसङ्गादिति मावः । पदेव चोदनामूत्रस्थमाप्तवाक्यम्‌- “अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयेः । वस्तुत्वाद्विविधस्यात्र संभवो दुष्टकारणात्‌ ॥ अविज्ञाने तु दोषाणां व्यापारे नेव विदयते । कारणाभावतस्तवेवं तत्सिद्धं नस्त्वदुक्तिवत्‌ इति ॥ एवं रूपं संपति । अथामाण्यमिति । अज्ञानं मिथ्याधीः संशयधीरिति तरिधा- मित्नमप्माणरूपमिलज्ञानादिमेदे दिते फलितमाह । अत इति । अज्ञानस्य ज्ञाना- पपादकत्वानन संमारहेतुता खापादावदृष्टत्वादितरयोस्तु युक्तं॑तद्धेतुत्वै तयोरनथंेतु- 7या र्नु्पशान्ादौ इृष्त्वादतो मिथ्याधीः पंपारहेतुरमज्ञानमिलेतत्पिद्धं . पूवं च िथयज्ानत्रस्य हेतृरियथः ॥ ४२२ ॥ ५१८ सुरेश्वराचार्यतं बृहदारण्यकोपनिषडाष्यवातिकम्‌ | प्रथमाध्याये ` कि भोः सदपि मानेन वस्तु साक्नाभिरस्यते ॥ तस्मिन्निरस्ते कि शेषं यस्मिन्मानस्य मानता ॥ ४२३ ॥ मिथ्याज्ञानादि माननिरस्यं न वेति सिद्धान्ती षिकल्पयति । किमिति। आय्मनुव- दति । खदषीति । प्रत्यक्षारिपिद्धं सदपि वस्तु मानेन निरस्यते चेत्तेन पपैस्येव निरासप्रसङ्गानिरस्ते सर्वस्मिन्नवरशिष्टाभावाजिर्विषयस्य मानतैव न स्यादित्याह । तस्मि. न्निति ॥ ४२३॥ ` व्यज्जकत्वात्ममाणानां मेयाभिन्यक्तितोऽपरम्‌ ॥ कायन्तरं न संभाव्यं नितरां बस्त्वपाक्रिया ॥ ४२४ ॥ मानस्य वस्त्वनिवतकत्वे हेत्वन्तरमाह । व्यञ्जकत्वादिति । अपरं निङ््टमुत्कृष्टं वेत्यथैः । न त्वपरदाव्दोऽन्य बिषयोऽन्तरशब्देन पुनरक्तेरिति द्रष्टव्यम्‌ । मिथ्याज्ञाना- देमीनानिव्यैत्वे तद्रैफल्यमग्रहनिवृत्तिमात्रस्याकिवित्करत्वादिति द्वितीयो बाहव निरस्यः। मेयाभिव्यक्तिव्यतिरिक्तकायौभावे मानस्य वस्तुनिरापित्वं दूरनिरस्तमित्याह । नितरापिति । न संमाग्येति संबन्धः ॥ ४२४ ॥ पिध्याङ्ञानं कथं वस्तु न हि मिथ्येति वस्तु सत्‌ ॥ मिथ्या तदस्तु चेत्युक्तिमेहतामेव शोभते ॥ ४२५ ॥ मिथ्याज्ञानस्य वस्तुत्वमुपेतयोक्त, तदेवापिद्धमित्याह । मिथ्येति । मिथ्या चैत वस्तू वस्तु चेन मिथ्येत्यत्र हेतुमाह । न हीति । यद्स्तु सदिष्टं न तन्मिथ्यात्वं गच्छति यन्न॒ मिथ्या न तदरम्तु प्रद्धवति, तयोर्मिथो विरोधादित्यर्थः । ननु मिथ्याज्ञानस्य वस्तुत्वं वस्तुत्वाद्विविधस्यात्र संभवो दुष्टकारणादित्युक्तं तत्राऽऽह । भिध्येति । नहि व्याहतव्याहरणं महतामृद्धावयेतुमुचितमिति भावः ॥ ४२९ ॥ स्वतोऽपि यदि सा वस्तु रज्ज्वां सपौदिका पतिः ॥ रञ्ञ्वात्मना तथाऽपीयमवस्त्वेवात्र बाध्यते ॥ ४२६ ॥ रज्नुपज्ञानादेः खरूपतो षस्तुत्वान्माननिवर्त्यत्वाञ्च वस्तुनोऽपि तज्निरस्यतेत्याशः ङुयाऽऽह । स्वतोऽपीति । यद्यपि परपदिमतिः सर्पादिश्च रज्ज्वां दह्यमानं खतो वस्तु तथाऽपि रज्ज्वात्मना सपादिस्त्मतिश्वावस्वेवात्र रजौ बाधदृ्टत च तदुभयमन्य तराबाधादसि तात्राप्राप्ेरतो न वस्तु बाध्यमित्य्थः ॥ ४२१ ॥ मिथ्याज्ञानस्य कायैत्वार्कि तत्कारणमुख्यताम्‌ ॥ अकारणं सत्कार्यं चेदटिम्भकैरपि हस्यते ॥ ४२७ ॥ शिन मिथ्याज्ञानं कार्यमकार्यं वाऽऽये तद्धतुतेनानाय॒ज्ञानतिद्धिरिति मतवा मिथ्येति । कायत्वेऽपि तस्य न तव॑दृटमन्ञानं॑कारणमित्याशाङ्कय तत्रि तदनपे , १ क. त्वदिष्ट । ४ बराह्मणम 1 आनन्दगिरिङृतश्ाज्परकाशिकाख्यरीकासंबरितम्‌। ५१९ तत्सपिकषं वेति विकल्पयति । फं षदिति । आद्यं दूषयति । अकारणमिति । रिम्भ- क्बीलकैरिति यावत्‌ । किमुत प्रामाणिकैरितिकेमुतिकन्यायार्थोऽपिशब्दः ॥ ४२७॥ रागादिकारणं सेत्स्यात्का्यं सत्कारणं कथम्‌ ॥ अषस्त्थपि च वस्त्वेव वस्तुरूपासदन्यतः ॥ ४२८ ॥ द्वितीयमाधित्य शङ्कते । रागादीति । तदपि कार्यमकार्यं॑वेति विकल्प्या ऽऽ प्याह । कामिति । तस्य मूरकारणत्वापिद्धिरित्यथेः । न चाकार्यं तत्मामाणिकं, न च कारणदोषस्य निमित्तत्वेऽपि समवायित्वमद्रष्यत्वादनम्युपगमाश्चातो मिथ्याज्ञा- नख कार्यत्वे तद्धेतुतवेनानायन्ञानपिद्धस्कार्यत्वे तस्येव तद्धावाद्धमोपादानमनायन्नानं द्वारमिति भावः । य््ववस्तुत्वा्तस्य न कारणतेति तत्राऽऽह । अवस्त्विति । तद्धि तच्छरतवं वा वस्तुनोडेभ्यत्वं वा वस्तुत्वानिधिकरणत्व वा नाऽऽद्योऽसिदधर्यदपि वस्तुरूपा- तम्याज्ञानम्यान्यत्वात्तदवस्तुपपद्यते तथाऽपि वस्त्वेवापरोक्षतया तुच्छव्यावृ्ेद्वितीये वस्लन्ते ग्यभिचारस्तृतीये त्वसिदधरवसतुत्वानधिकरणत्वस्य ॒तुच्छत्वानतिरेकात्स्य चापिद्धेरुक्तरन चैवमा्तृतीययोः पुनरक्तित्रं्यणो वस्तुत्वानधिकरणस्थैवातुच्छत्वात्परं प्रति च तदनतिरेकवचनान्न च तं प्रत्येव पोनस्क्तयं संभावनोपनीतपक्षपराकरणाविरोधान च ब्र्मान्यत्वमेवाज्ञानस्यावस्तुत्वं तस्मिन्ननिवच्ये तदसिद्धेरिति भावः ॥ ४२८ ॥ उपात्तमेयरूपत्वं मानानां सत्यतोच्यते ॥ तद्भलेनेष मेयस्थं घ्रन्ति मोहादि नान्यतः ॥ ४२९ ॥ अथाज्नानादि मलयं तच्छग्यावृत्तत्वादात्मवदित्यनुमीयते तत्र॒ मानवन्मेयवद्रा पततय- ति षिकल्प्याऽ ऽयं दूषयितुं मानस्ततयतारूपमाह । उपात्तेति । विषयीकृतमेयाकारम- जनमेव न मानसत्यता किंतु मेयगताज्ञानादिनिवतेनमपीत्याशङ्याऽऽह । तद्भलेनेति । सबतच्येण मानानामरग्धात्मनां मेयम्थमोहायध्व॑सित्वान्मेयमनुरुध्येव तद्भ्वंसित्वात्तदा- कारमननमेव सत्यतेत्य्थः ॥ ४२९. ॥ तद्विपयंयतो मिथ्या सवं पोषटादि भण्यते ॥ बस्त्वसाधारणं रूपं मोहादेने भरमीयते ॥ ४३० ॥ मोहादेरपि तथाविधसत्यतामाशङ्कयाऽऽह । तदिपयैयत इति । मानविपर्ययमेव मोहाद साधयति । वस्त्विति। न हि मोहादिना मानादिवद्रसतुनोऽपाधारणसरूपं मीयते पत्यामानत्वादतो मानवन्न तस्य सल्यतेत्य्भः ॥ ४३० ॥ न च वस्तु सत्वं तद्भाधासतस्य प्रमाणतः ॥ मेयपरबोधनं युक्त्वा न मितेः सत्यताऽन्यतः ॥ ४३१ ॥ मयक्मोहादेः सत्येति पकं प्रत्याह । न चेति । तन्मोहादि वस्तुवत्सतत्वं सदयं न (> ~~ ज्र = १ फ, 'हयैव तु । २ क. हन्ति। क. ह. प्रतीय । | ५२० सुरेवराचायतं श्रहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये चेति योजना । अबराध्यत्वं हि तस्य सत्यत्वं तन्न मोहादावस्ति माननिरस्यत्वादित्याह। बाधादिति । मानस्य मेयबोधनं विना स्वरूपेण सल्यत्ववन्मोहादेरपि स्यादित्यादाङय टृष्टान्तं दूषयति । मेयेति ॥ ४३१ ॥ ` कारकाणां हि सत्यत्वं स्वकायोपेक्षयेष्यते ॥ इतोऽन्यथा तत्सल्यत्वं निष्फटं न च लभ्यते ॥ ४३२ ॥ मेयवन्मानवद्वा स्यत्वामावेऽपि कारकवदज्ञानादेः परल्यत्वमियाशङ्कय तदरथकरिया कारित्वं वा परमाथत्वं वेति विकल्प्याऽऽद्यमद्धी करोति । कारकाणामिति । तथाविधं सत्यत्वमन्ञानादेरषीष्टमिति शोषः । दृष्टान्तदाष्टन्तिकयोरुक्तसत्यतायामुमयंप्रतिपत््यथो हिङान्दः । द्वितीयं प्रत्याह । इतोऽन्यथेति ॥ ४३२ ॥ यद्रस्तु स्वात्मनेवास्ति तत्परां न बोधवत्‌ ॥ पारार्थ्येनेव सद्चच तत्परस्माद्धिरुडन सत्‌ ॥ ॥ ४३२३ ॥ प्रयोजनप्रमाणयोरभावात्परमा्थ॑पसलत्वं मोहादेनत्युकत्वा तत्रैव हेत्वन्तरं वन्तं भिका करोति । यदिति । खेनैव रूपेण विद्यमानं यद्वस्तु तन परतनं यथा चिदातेदरथः। तथाऽपि मोहादो किमायातं तदाह । पारार्थ्यनेति । यन्मोहादि परतन््रत्वेनेवालि तत्परस्मातयृथङ्न वतेते यथा रञ्जुपरपादि तथाच विमतं मिथ्या जडत्वात्पंमतवदितयनु- मातुं शक्यमित्यथ॑ः ॥ ४३३ ॥ | सर्वमन्यानपेक्षं संदीक्ष्यमाणं स्वमात्रया ॥ स्वात्मरूपात्पृथग्रपं न वस्तुत्प्रष्यतेऽण्वपि ॥ ४३४ ॥ मोहादिद्रैतस्य कल्पितत्वे हेत्वन्तरमाह । सर्वमिति । घटः सन्पटः सन्यः सुरति पटः स्फरतीत्यादिना खरूपतावन्मात्रतया नित्यसद्रपतया संविदा ददयमानं पव रादि खप्रकााम्फृरणात्मकं सदेव संपद्यते तद्धटादि संविन्मात्रे कल्ितमित्यथः। तस्य गदनुभवावृथक्तवं एृथगुपलन्धेरित्याराङ्क याऽऽह । स्वात्मेति । स्वात्मनः सतो स्पा तो ऽन्यदल्पमपि न वम्तु सदस्तयन्यस्य नभोनटिनकल्पत्वाचचितोऽन्यन्च नेक्ष्यते नर लनात्सतो ऽदृष्टेश्चिता संबन्धस्य दर्वचनत्वादतः सचिदात्मनि कल्पितं नगचकलीः त्यथः ॥ ४३४ ॥ आत्पनेव स्वभावेन बस्त्वात्मानं विभर्ति हि ॥ नाऽऽत्मनो विद्रतेऽपेक्षा वस्त॒नोऽन्यसमाश्रया ॥ ४२५ ॥ भात्मनोऽपि व्रस्तत्वादितरवत्कल्पितत्वान्न तत्कल्पनाधिष्ठानतेतयारङ्कयाऽ€ आत्मनेति । स्वभवेनेत्यकल्पिताकारेणेयर्थः । आत्मनः स्वमहिमप्रतिषठतवं श्रत हिशब्दार्थः । सोऽपि वस्तुतवादनात्मवदपेकषतेऽधिष्ठानमिलयादङ्कयाऽऽह । नेति । 1! १. पठत्‌ । २ ख. मद्रीक्ष्य । १ ब्राह्मणम्‌ ] आनन्दगिरिषतक्ाञ्जपकार्िकाख्यटीकासंवङितप्र्‌ । ५९१ खमहिमपरतिष्ठोऽन्यापेक्षी युक्तो न च वस्तुत्वमात्मानात्मप्ताधारणमनात्मवस्तुताग्राहिमा- नामावादात्मनि तस्य खरूपत्वादिलयथः ॥ ४३९ ॥ तस्मादविद्यासंभूतं नानात्वं प्रल्यगात्मनि ॥ ब्रह्मास्मीति हि तदुध्वंसाम इचिद्धेदधीयंतः ॥ ४३६ ॥ आत्मनोऽकस्ितत्वेनाधिष्ठानत्व्तमवे फलितमाह । तस्मादिति । अन्वयग्यतिरेका- म्यामाविद्यमात्मनि द्वैतमिदयर्थः । बाध्यत्वाच्च तस्य कस्पितत्वमित्याह । ब्रह्मेति । इति- ाब्देनैकयज्ञानोक्तिः । तस्यान्ञाननिवर्तकत्वप्रतिद्धर्थो हिङाव्दः । ब्रह्मातेक्यन्नानात्त- दज्नानध्वस्तौ तत्कार्थमेदतद्धियोध्वसाद्धेदस्तद्धीवा न कचिदपि स्तामतो द्वयं प्रल्यच्यात्र शिष्टमित्यथः ॥ ४३६ ॥ | मित्युत्पत्तावनुत्पत्तिविरोधाद्वाध्यते यतः ॥ तद्वाधे नाप्यपप्षाऽस्ति पिथ्याधीवाधनं प्रति ॥ ४३७ ॥ तचन्ानादज्ञानवापेऽपि मिथ्याज्ञानस्य न बाधस्तस्यान्ञानत्वानङ्गीकारादतो मेदज्ञा- नमबराध्यमित्याशङ्कथाऽऽह । मितीति । तच्न्ञानोत्यत्तौ तदनुत्यततिरूपमन्ञानं बाध्यते तयोविरोधादतस्तस्यान्ञानस्य बाधे सति मिथ्याज्ञानवाधं प्रति प्रथगपेक्षा नेवासी- यथः ॥ ४३७ ॥ । पिथ्याधियोऽपि बाध्यत्रमङ्ञानेकसमन्वयात्‌ ॥ गलध्वस्तो हतं तचेन्मिथ्याधीः किं करोति नः ॥ ४३८ ॥ मिथ्याधियो बाधो नपिक्षितश्वेदबाधितेव सा स्यादित्याशङ्कयाऽऽह । मिथ्येति । अज्ञाने बाधिते मिथ्याज्ञानमप्ययत्नतो बाध्यते तत्काय॑त्वात्तत्तादात्म्यादित्यथः । ज्ञाना- दजञानध्वस्तो मिथ्याभियोऽपि ध्व्ति वदता तस्या वस्तुत्वं निरस्तम्‌ । अथ संसारहे- त्वं निरस्यति । ग्रूरेति । मिथ्याज्ञानं तदित्यु्यते । न तात्मा सती संसारहेतुस्तदा न्मूलज्ञानस्येव तद्धतुतवसंभवानिगमनभाप्ये च कतृभोकतृतवप्रवततन इत्यध्यासस्य मला- ्ानदवारेव तद्धतुत्वमुक्तं तदभावे तस्थेवामावान्नाप्यसती तद्धेतुरसत््वदिवाथ॑क्रियाकारि- त्वाभावादिति भावः ॥ ४३८ ॥ मेयरूपानुरोधित्वं मिथ्यासंशययोय॑दि ॥ प सम्यग्गानात्तयोर्भेदो गम्यतां केन हेतुना ॥ ४३९ ॥ य च यस्य मिथ्यान्ञानादेः संसारहैतुत्वं स यथार्थोऽयथार्भो वा नाऽऽ इत्याह । । तयोयथार्थतवे पम्यग्धीसकरः स्यादित्यथ : ॥ ४३९ ॥ अन्गानं संशयत्वाश्नो मिथ्याज्ञानात्तयेव च ॥ तीय तगास्तच्छविवक्षायामन्नानं तखगुच्यते ॥ ४४० ॥ ॥ ॥ इत्याह । अङ्ञानपिति । मिथ्यासंश्षयधियोरयथाथैलं चेदनज्ञानत्वमेव { ५२२ सुरेश्वरचोय्तं ब्हदारण्यकोपनिषदाष्यषोतिशम्‌ [ प्रथमाध्याये स्यात्तथा हयस्मिन्विषयेऽस्माकं संशयस्य सत्वादज्ञानमस्ति तथेव विषयान्तरे मिथ्याज्ञा नस्य सत्त्वादज्ञानं वतते । एवं लोकन्यकहारा्तयोरक्ञानमेव स्वं मिश्रितमतरत्खसप- विवक्षायामन्ञानमेव तद्विवेकिभिरुच्यते । तथाष तयोः संसारहेतुत्वेऽप्यज्ञानस्येव तदध तुतेत्यथः ॥ ४४० ॥ अज्ञात एब यदत्र हात तस्मिन्न तद्रवेत्‌ ॥ सवेजासिद्धिरूपत्वान्मिथ्याद्वानमिदं मतम्‌ ॥ ४४१॥ तयोरक्ञानत्वे हेत्वम्तरमाह । अद्गात इति । यस्मिन्नज्ञाते सत्येव यन्मिथ्याज्ञा- नारि नायते तम्मिञ्ज्ञति तन्न स्यात्तम्मादज्ञाते वस्तुनि मिथ्याज्ञानादेमवाज्जते चामा- वात्तदज्ञानहारीरमतोऽन्वयव्यतिरेकविरोधान्नेदमज्ञानादथान्तरं प्रकारान्तरेण परब्र स्वादित्यथः ॥ ४४१ ॥ ` मिध्याज्गानस्य वस्तुत्वं येनेव स्यात्सदात्मना ॥ अङ्ञानस्यापि तेनैव सत्यत्वं केन वायते ॥ ४४२ ॥ किन तम्याशरिष्ठानरूपेण खरूपेण वा वस्तुतेति विकर्प्याऽऽघे तरुेण तत््मन्ञा नस्यापि तुल्यमित्याह । मिथ्याङ्गानस्येति ॥ ४४२ ॥ रज्जसर्पो यथा रज्ज्वा सात्मकः प्राणिवेकतः ॥ अवस्तु सश्नपि धेष इति पूज्येरपीरितम्‌ ॥ ४४३ ॥ ज्ञानादेः सर्वस्य प्रत्यग्रेण वस्तुत माप्यकारोक्ति प्रमाणयति । रञ्जुसरप एृति। कृरम्भेनाऽऽत्मना तथेति चतुर्थपादः । एप इति दवैतप्रपञ्चक्तिः । प्रागिवेकत इत्युभयत्र पनध्यते ॥ ४४३ ॥ स्वतस्तु सत्यता साक्तान्नोभयोरपि विधते ॥ अविचारितसिद्धित्लान्न स्वतः परतोऽपि ते ॥ ४४४ ॥ मिथ्याज्ञानादेरज्ञानदशायामधिष्ठानात्मना वम्तुत्वमुपेत्य श्वहूपेण वस्तुचपे प्राह । स्वत इति । उभयोरमिथ्याधींशययोरिति यावत्‌ । अन्ञानमपिना समुरः तम्‌ । तुशब्दो ऽवधारणाथः क्रियापदानन्तरनिवेशी । सराकषान्मानवजञादिति यावत्‌ । अज्ञानादेः सरूपेण वस्तुता न प्रामाणिकीत्यप्र हेतुमाह । अभिया रितेति । तवय कयं तदाह । नेति । अज्ञानमहिते संशयमिभ्या्ञाने द्वितीयया निस्ते । न ह ततप्लमरूपेण पिध्यति विरोधादिक्यायोगान्ापि मेदेन तम्य धर्मत्वेन खरूपत्वेन च ‰* चत्वान्न च तत्छतः स्फुरति जत्वान्नापि परतोऽपंभन्धादतस्दविषारितपततास्क मियर्थः ॥ ४४४ ॥ तदषरानुप्रविश्येति तशं यत्पारमाथिम्‌ ॥ सश्च शादिकां भिति मोहासापदिति शरुतिः ॥ ४४५॥ ५ बाणम्‌ ] आनन्दगिरिदतकालपकातिकास्यदीकासंदटितम्‌ । ५२१ अज्ञानादि प्रतीचो भिक्तं तस्य खरूपेण ब्तुत्वादन्यस्य तदमावात्तत्कथमविचारि तिद्धितमिलयाहाङ्कयाऽऽह । तदेवेति । तत्सष्टा तदेवानुप्राविदात्तदनुपरविरय सच सचचामवदिष्याद्या शरुतिरवत्यारमाधिकं तत्वं तदेव सञ्च लयशेत्यादिकां भित्तिमज्ञानात्पाप ददित्याहेति योजना । तथाच परस्येव तेन तेनाऽऽत्मनाऽवस्थानत्यृथक्प्रथमानमविचा सितिरमणीयमिति मावः ॥ ४४९ ॥ ` न चापि त्रयसद्धाबे पिध्याह्नानं जगत्यपि ॥ पोहमात्रपयुक्तत्वाम् सामान्यास्समृतेश्च तत्‌ ॥ ४४६ ॥ अनादन्नानस्य संसरारहेतुत्वं॑साधितम्‌ । यतु परामान्यन्ञानाद्विरेषाज्ञानात्तदारोप्य- हतश्च लोके मिथ्यान्ञानमिति तत्राऽऽह । न चेति । रोके पवेत्रापि मिथ्याज्ञानं प्रय- पद्धवि सिध्यतीति नैब प्रतिज्ञातुं शक्यमिति योजना । संसारघ्रमस्याज्ञानजत्ववद्रनता- दिप्रमस्यापि तन्मा्जत्वक्षभवादित्याह । मोहेति । उक्तदष्टान्तयोती पूर्वोऽपिशब्दः। चकारस््ववधारणे व्याख्यातः । प्तामान्यग्रहादारोप्यस्मृतेश्च मिथ्याधीरंष्टा तत्कथमन्ना- नमाप्रनत्वं तत्राऽऽह । नेति । मिथ्यात्नानं तच्छब्दार्थः ॥ ४४६ ॥ सामान्यान्तरनिपरक्तं तथाऽसाधारणैरपि ॥ असामान्यत्वमेवेति शोङ्धमन्यानपेक्षतः ॥ ४४७॥ गृहमाणसामान्यस्य भ्रानिहेतुत्वाभावं साधयति । सामान्यान्तरेति । अस्याधः । परोवति शृं द्रव्यं शुक्तित्वा्पेक्षया सतामान्यान्तरैः सत्त्वनडत्वादिमी रजतघ्रान्ति- हुतेन गृह्यमाणेमिमुक्तं यथेष्टं पुरोवर्तिनां ज्ञातानामपि तेषां चाकचक्यादीनां धर्माणां भ्रमाहेतुत्वात्तथा शुक्तित्वारिमिरमाधारणैरपि तजनिमृक्तं तेषामपि भ्रमहेतुत्वनाग्रहात्त्च ुरोवति शङ द्रवयं गृह्यमाणं खयमेव पतामान्यमावमेति तस्यान्यापेक्षामावेनामामान्यत्वान १ पादर्वधीभरोनिहेतुः पीतङ्कादिग्रान्तिषु व्यभिचारात्कचिदारोप्यरूप्यादिसस्कारो ५ पादर्यस्योपयुकत्येऽपि तदुद्रीधनस्य दध्यादिकृतत्वे परादरयोपयोगानवगमा ॥ ४४७ || न चेदं स्मरणाज्नातं नापि सामान्यरेतुंनम्‌ ॥ शुकस्य शमराणत्वात्पुरोदेश्षावलम्बिनः ॥ ४४८ ॥ आरोप्यस्तर्भमहवतुत्भृ्ताुवादपर्वकं हापयति । म चेति। यथा सामान्याद्गृढ् भान्तिमन्मेतयुकछ तथा नाऽऽरोप्यस्मरषयादपि तज्यातमिति योजना । तत्र हमा । धुहृस्येति । पुरोवतिशद्रन्यस्य रूप्यारोपेणापरोस्षतया गृह्यमाणत्वादिति हेवः ॥ ४४८ ॥ १, इानाना। ३६. श्वा न्न ३ क, ग, "तुक्‌ § न नयमपयन्य नि ५२४ सुरेश्वराचारयङृतं बृहदारण्यकोपनिषदधाष्यदातिकम्‌ [ परथमाध्याये- एवं प्रक्ष एतस्मि्शुक्तिकोदरवर्षिनि ॥ तदिरूद्वमभज्ज्ञानं रजताभमबोधनम्‌ ॥ ४४९ ॥ इदं ग्रहस्य रूप्यसमृतेशच भ्रमाहेतुत्वे फरितमाह । एवमिति । साधारणम्रहणदभरी न््यहेतुत्वे सति शुक्ल्यवच्छिन्न प्रतयकेतन्ये सा्षिण्यवस्थिताज्ञानजं रजताकारं स्ञानमे व्यं तञ्च ज्ञानविरुद्धतेन तनिरस्यत्वात्तदज्ञाननं युक्तमित्यथः ॥ ४४९ ॥ अप्रत्यक्षं मतं येषां बानं तान्प्रति भण्यते ॥ इदं रजतमिलयेतज्जानं शुक्त कुतोऽन्वमूत्‌ ॥ ४५० ॥ स्वपक्षे भ्रानिमुक्त्वा परपक्षे तदपरंभवमभिधातुं पृच्छति । अप्रत्यक्षपिति । येष भ्रानिन्नानं खानुभवपिद्धानादज्ञानाजन्यमिषटं तान्प्रति चोद्यते शुक्ताविदं रजतमिति ज्ञानं प्ामान्याद्रा रजताद्रा दवाम्यां वा कुतो जातमिति वाच्यमिति योजना ॥ ४९०॥ ` विशिष्टकृतिदेशेहाकाटधमं प्रतीयते ॥ भुक्तिकाङ्ञानतो नर्ते बस्त्वीदछसाध्यतेऽन्यतः ॥ १५१ ॥ तत्नाऽऽदयं दूषयति । विशिष्टेति । आकृती रनतत्वनातिरदेशस्तु पुरोवर्तिमृप्ेश $हा रजतोचिता चेष्टा कारो वर्तमानो ध्म॑शिकोणत्वादिरेत्िशिष्टरुपेतं रजतं भ्रानो भातं सत्यरनतमद्शं शुक्यज्ञानादन्यतः सामान्यमात्रात्न सिध्यति किंतु तदेव तत्का- रणं।पामान्यान्तरनिर्मुक्तमित्र सामान्यग्रहस्य हेतुत्वं॑निरस्तमिह तु पतामान्य्यैव निरस्यत इत्यपौनरक्यमिति मावः ॥ ४९१ ॥ अस्ाधारणधमत्थ न साधारणकारणः ॥ रजतं शुक्तिकेत्यादिव्यपदेश्चोऽपसिद्धितः ॥ ४५२ ॥ अप्ताधारणरूपेण रूप्यमाणेऽपि तत्कारणं पतामान्यमेव कि न स्यादिलादङ्य विषयत्वेन व्रिधान्तरेण वा तस्य कारणतेति विकर्प्याऽऽचं प्रत्याह । अस्ताधारणेति। प्रययो विदोप्यते विदशोपाकारोत्थमिध्याज्नानस्य पामान्यं विषयत्वेन नं कारणं विदीष- तन सामान्यस्य विषयत्वप्रतिदधेरित्याह । अभसिद्धित इति । न द्वितीयो नहि रजतं शुक्तिकेति वा पर्पो रम्जुरिति वा व्यपदेशोऽसि तद्रन्न प्रकारान्तरेण पामाः नयस्य रुप्यधीहितुतवं न हि तस्य करवतवादिपंमोऽप्रपिदधेरिति मत्वाऽऽह । रजतमिति ! अत्रापि पूर्वीधीन्नननुषङ्गः ॥ ४९२ ॥ ` न चेह राजता धर्माः कृतो शानं तदादंति ॥ न श्याकारमनालिङ्गय श्वानमाकारवत्क्वयित्‌ ॥ ४५१ ॥ कल्पान्तरं निरस्यति । न चेति । देशान्तरस्थस्य रूप्यस्य तद्धमणां च वय कारणयोम्यतवादीनां ुरोदेशेऽप्त्वात्र भ्ा्िज्ञनस्य तदाकारत्वमतो देशानरप्यर | (न 9. नण ककत १, ग, "हृतिः । त । ४ ब्राहमणम्‌ ] आनन्देगिरिकृतशालपरकाक्षिकाख्यदीकासवरितप््‌ । ५२५ प्यस्य न विषयत्वेन भ्रान्तिहेतुत्वं नापि प्रकारान्तरेणापरसिद्धरिलिथः। एतेन तृतीयोऽपि रसयुक्तः । पुरोवर्तिस्ाधारणाकारस्य देशान्तरस्यरूप्याकारस्य च विशिष्टज्ञाने विष- यत्वेन विधान्तरेण वा हेतुत्वायोगात्‌ । ननु निराकारमेव भरान्िज्ञानं न तत्सामान्यं विरोषं वाऽऽलिङ्गतेऽन्यथा भ्रान्तित्वायोगात्तत्राऽऽह । न दीति । आकारमनारम्ब्य कनिदपि भरान्तावभरान्तौ वा ज्ञानं नोपपद्यते स्वं हि ज्ञानमाकारवदृश्यते तदत्रैव विशिष्टं रूप्यमन्ञानजमेष्टव्यमिल्यथः ॥ ४९३ ॥ शुक्तिकानुषिधायित्वाभेदं स्मतेव्यसंभ्रयम्‌ ॥ , अनालिङ्कितबाह्यारथा बद्धावेव स्मृतिर्य॑तः ॥ ४५४ ॥ हृप्यधियः स्रतित्वेनाप्राल्यक्षयान्न पुरोवत्याटम्बनं किंतु तटस्थं रप्यमित्याश्- याऽऽह । शक्तिकेति । शुक्तीदमंशात्मना रूप्यस्य प्रतीतेस्तज्ज्ञानस्य पुरोवलयनु- सापित्वाननेदं स्मय॑माणं गोचरयव्यतो न स्मृती रूप्यधीरित्यः । रूप्यधियोऽम्मृतितव हन्वन्तरमाह । अनाशिङ्गितेति । अतो रूप्यधीने स्मति्बीह्याथवत्त्वादिति शेषः । कयं तहि स पितेल्यादिस्मृतावथवत््प्रतीतिरियाङ्कय बाह्याथीमावेऽपि प्रागनुमृतपि त्ादिवाप्तनात्मकबरुद्धावेव तत्परिणामतया तदवश्थितेरित्याह । बुद्धाविति ॥ ४९४ ॥ ` धर्मादिहेतुकं येऽपि परिणामं परचक्षते ॥ सम्यरत्नानेऽपि तुल्यत्वादनाश्वासस्तथा सति ॥ ४५५ ॥ नन्वस्मतिरपि पता नाज्ञानना शुक्तेरेव वस्तुतो रूप्याकारेणादृष्टादिवशात्तज्जञाना- त्मना चाऽऽत्मनो बुद्धवा तद्रशादेव परिणामादत आह । धमादीति । यथोक्ते परि- णामे सतति तन्मते सवत्र तस्य तुल्यत्वाद्धान्ताविव सम्यमज्ञानेऽप्यहूप्यस्य रूप्यात्मना धीरप्यस्य वेति संदायान्न कचिदथनिश्वयः स्यादिव्थः ॥ ४५९ ॥ भूतकालोपलब्धोऽथैः स्मृतेशेद्रोचरो मतः ॥ नासो भूतात्मनाऽज्ञायि भूतद्षानमनाश्रयम्‌ ॥ ४५६ ॥ निरस्ते परिणामवादिन्यनालिङ्गितबाह्याथा स्मतिरि्यत्र चोदयति । भूतेति । अतो रूप्याधियो बाह्याथवत्तवेऽपि स्मृतित्व्िद्धिरिति शेषः । असतावर्थो भूतात्मा पूर्व न ज्ञातो न चानुभवमतिक्रम्य स्मृतिरतो मूताथेस्मरणं युक्त्यवष्टम्भशून्यमिति परिहरति । नासा विति ॥ ४५१ ॥ स्वोत्यत्तिव्यतिरेकेण ्ञानकारोऽपि नेष्यते ॥ अगत्वरं सदरिहानं मूतार्थं ढौकते कथम्‌ ॥ ४५७ ॥ सृतपेा्थतवऽपि भान्तेलदभावातत्र व्षमानतया रुप्यादिदृेसस्या न स्मृतितेत मन्वानः स्मृतेभान्तेश्च न भूतार्थतेल्र हेत्वन्तरमाह । स्वोत्यसीति । न हि क्षणिकस्य रानप्योतपत्ति्तणेतर्णे प्तं क्षणिकत्वविरोधादतोऽपि वर्वमानं ज्ञानं न तार्थ स्यादि- ९२६ सुरे्वराचा्यडतं व्रहदारष्यकोपनिषन्रास्यदोपिष्म्‌ [ प्रथमाध्याये त्यर्थः । उत्वत््यवस्यायामेव स्ञानं गत्वा काटाम्तरस्थमरथं स्एवाती्याराङ्वा ऽऽह । अग- लरामिति । न अ तर्कदाखे शरन्दवदर्थस्वाऽऽगमने कालान्तरशस्थत्वविरोषात्सर्वभ्र च गमनानय्युपगमादिति भावः ॥ ४९७ ॥ अबिलप्ताथैषिङ्गानो यद्यात्माऽभ्युपगम्यते ॥ सर्वेषां स्बिश्मनात्सबेहत्वं भवेदधुवम्‌ ॥ ४५८ ॥ न हि दरष्ुरित्यादिश्रुला ज्ञानस्य क्षणिकत्वािद्धिमादाङ्कयाऽऽह । अवितप्तेति । खखूपन्ञानस्य नित्यत्वेऽपि विषयज्ञानस्य न निलयत्वमतिप्रसङ्घादिल्याह । सर्वेषा- पिति ॥ ४९८ ॥ आभिताश्रयसंबन्धः कायकारणयोः स्मृतः ॥ व्मानात्मगं ्ञानमतीतार्थं स्पृशेत्कथम्‌ ॥ ४५९ ॥ अथ स्थिरमपि ज्ञानमात्मनोऽन्यत्र स्थास्यति तत्कथमात्मनः सवेज्ञत्वं तप्राऽऽह । आभितेति । न तावत्ते खतशर नित्यं ज्ञानमस्ि न च तस्याऽऽत्मनोऽर्थान्तरमाश्रयः का्यकारणयोरिव ज्ञानात्मनोराश्िताश्रयप्तबन्धस्य प्रसिद्धत्वादतो ज्ञानस्य निदयत्वायो- गात्तस्य क्षणिकत्वादि दुर्वारमित्यथः । तस्य क्षणिकत्वमात्मनिषठत्वं चेति स्थिते फलित. माह । वतैमानेति ॥ ४९९ ॥ | सम्यग्नानेऽपि चास्त्येतन्रयं यद्धवतेरितम्‌ ॥ परत्यभिङ्गाय तदिदमङ्कातं वर्त्ववैति हि ॥ ४६० ॥ रप्यधियः स्मृतित्वास्तभवानन देश्ान्तरस्थं रूप्यं तद्धेतुरित्युक्त्वा सामान्यादित्रय- जन्यं ज्ञानं भान्तिरेवेति वा, प्तामान्यादित्रयजन्येवेति वा विवक्षितमिति बिकल्प्याऽऽययं प्रत्याह । सम्यगिति । कथमिति चेद्यत्राज्ञातं ज्ञायते तत्र ज्ञातान्ञातयोः सामान्यरूपं गम्यते, िद्ोषाग्रहश्च प्ंभाव्यते,न हि केनचिदपि ज्ञानेन सवात्मनाऽर्थो गृहयत। स्मृतिश्च तत्रासति तदज्ञाते वस्तु ज्ञायते मयेति प्रत्यभिज्ञायेदं वस्तु रोको यतोऽकगच्छतीति त्रय प्म्यम््ाने संपादयति । प्रत्यभिद्गायेति ॥ ४९० ॥ तथा सति गृषाह्वानं सरवैजरव प्रसज्यते ॥ मक्त्वेकं प्रत्यगात्मानं, न तत्रास्ति अयं यतः ॥ ४६१ ॥ मवतु सम्यस्साने श्रयं किं तावतेत्यत आह्‌ । वयेति । कारणत्रयभन्यं मिथ्याज्ञान मेवत्यम्बुपगमादित्यषेः । ्ञानमाघ्स्य मिथ्यात्वमिष्टमेवेति शून्यवादी मन्यते त प्रयाह । क्वेति । प्रल्मात्मनः सामान्यविशेषमावविनिर्भुक्तत्वान्निलयापरोततत्वाशच त॑सिन्कारण श्रयत्य निरवकाडत्वादिल्याह । न तग्रेति ॥ ४११॥ १कृ, घ्व. “त्मकं ज्ञा" । ४ वणम्‌ ] आनिन्दमिरिकितशाकपकारिकार्वटीकासंवशितेम्‌ । = ९२७ यस्मिन्सत्येव यत्कायं न भवेदेवं चासति ॥ वत्स्वकार्ये स्वतश्रत्वाद च्यते कारणं बुधैः | ४६२ | > द्वितीयं दूषयति । यसिमिभ्िति । खतश्छत्वं पमर्थत्वमन्ञाने सलेव श्रान्तिृ्टरसति चाटृष्टेखदेष तत्कारणमृन्वयव्यतिरेकक्तो शोके कारणत्वप्रसिद्धे, सामान्यादिश्रयस्य भ्रमा- नुविधायित्वं पुनरग्रे निराकरिष्यति, निराकृतं च पुरस्तादिव्यथः ॥ ४१२ ॥ स्वतं आकारबत्किचित्यरतश्चापि दश्यते ॥ शक्तिमृत्स्फरिकायेवं ब्ञानं किं नाभ्युपेयते ॥ ४९३ ॥ मवतु भ्रान्तेरज्ञानजत्वं तथाऽपि रूप्यज्ञानमाकारवन्न वाऽ्ये खतो वा परतो वा प्रथमे, विषयाकारभजनायोगो न खल्वाकारवत्याकारान्तरमथ्यतेऽथनेव विदोषो न्यायविरोधश्व; परतशचत्खतो निराकारता। द्वितीयेऽपि न विषयाकारभननमाकाररारिल- सखयहटपविरोधादतो न पाम्बना भरान्तिरिप्याश्ङ्कथाऽऽह । स्वत इति । चकारोऽवधा- रणाथेः खतःशब्देन संबध्यते । तत्र॒ दृष्टान्तमाह । शक्तीति । यथा खतः शुक्तिरा- कारवत्येव रूप्याकारं गृह्णाति मृदप्याकारवती खतो घ्याकारं भजते स्फटिकोऽपि खमावेनाऽऽकारवानेवारुक्तकादयाकारं धारयतीत्यथः । अनिकान्दष्टान्तान्प्रतिपत्तिसोक- याथ प्रदरयं दार्टानिकमाह । एवमिति । उक्तदृष्टान्तानुपरिण खतो ज्ञानस्याऽऽका- एवतत्रेऽपि विषयाकारभजनपंभवानन भ्रान्तेभिरालम्बनतेत्यथः ॥ ४६६ ॥ नापि भ्यमिचरेज्ज्ानं यदि स्मतेग्यपृष्ठगम्‌ ॥ साक्षाद्रस्तवेकनिषएटत्वाययथेयं शुक्तिकामतिः ॥ ४६४ ॥ तहि तस्याः पतालम्बनत्वाद्धटादिधीवद्याथाथ्योदभरान्ततेत्याहङ्याऽऽह । नापीति। समतैभ्यो शप्यादिर्थस्तं विषयीकृत्य सम्यग्रनतधीवद्धानिज्ञानं स्थितं चेत्तर्हि प्रामाण्यं न म्यमिचरेदबाधितासंदिग्धापरोक्षवस्तुविषयत्वाच्छुक्तिज्ञानवदतो भरान्तेरमानत्वाद्याथा- श्योयोगात्कस्पितविषयत्वेन परालम्बनतेत्य्थः ॥ ४१४ ॥ न च प्र्यक्षविङ्ञानात्स्मतेभेदं रभेमहि ॥ प्ध्व॑सात्तस्य चार्थस्य नातोऽथंस्पशषिनी स्पतिः ॥ ४६५॥ भ्रान्तेरपि मानत्वाद्धीकारादमानत्वासिद्धिमाराङ्धाऽऽह । न चेति । स्मतिङान्दो भानिविषयः। तस्या मानत्वे मानघ्रानिभेदापिद्धिरुत्सगेतो ज्ञानमात्रप्ामाण्येऽपि बाधा- दिना कविद्प्रामाण्यमिति विभागसिद्धिरिदर्थः । इतश्चायथाथा भरान्तिरित्याह । प्रध्वं सादिति । श्रान्त्र्थस्य ज्ञानेन नादान्न सा क्तु विषयी करोल्यतस्तस्या युक्तमयथाथं पमिलथः ॥ ४६५ | फिं त्वेतदिति जिङ्गासोमिषिद्धेऽप्यन्यथाग्रहे ॥ ताक्तो ष्यवधानत्वाहुभुत्सा ख न युञ्यते ॥ ४६६ ॥ ४१८ सुरेश्वरांचार्यकृतं बहदारण्यकोपनिषद्धाष्यवा्िकम्‌ [ प्रथमाध्वाये- भ्ान्तेरयथार्थत्वस्तम्थनेनान्ञानकारयत्वं निधाय तदथमेव मिथ्याज्ञानेतराज्ञाने हेत्वन्त- रमाह । किं तिति । जपतोक्त्यारिनां रुण्यसपौदिमिथ्यान्ञाने निषिद्धेऽप्यपिष्ठानपाक्षा- त्कारात्पूरवं किमेतदिति ज्ञातुमिच्छतो या बुभुत्सा सा वस्तुन्यवधीमूताज्ञानानु्णमे भेव युर्यते मिथ्याज्ञानमात्रं हि वस्तुनो व्यवधानमिष्टं तस्य निषिद्धत्वादतो वस्तुम्यवधान- मना्ज्ञानं बुमभत्सानिदानमुपेयमित्य्थः ॥ ४६६ ॥ शुक्तिकेयमिति शुक्ते यथार्थं पतिपथे ॥ रजताद्यन्यथाङ्गानप्रतिषेधाश्तेऽपि हि ॥ ४६७ ॥ इतश्वासि मिथ्याज्ञानेतरदज्ञानमित्याह । शुक्तिकेति । इयं शुक्ती स्ग्नुरेषेत्यादौ प्रयोगे रूप्यसपांदयन्यथाधीनिषेधं विनाऽपि श्रोता शुक्त्यादितच्तं वेत्तीति व्यवहारममा विगतं तन्नान्तरीयकत्वेन तदज्ञानध्वस्स्या तद्धीमिवतेते तजिवृत्तिश्च प्रतिषेधापियाऽन- यते मिथ्याज्ञानेतराज्ञानामवे तु शुक्त्यादौ मिथ्याज्ञानोदयं विना सम्यम्ानं जायमा नमनयैकं स्यात्तम्य व्यवधायकाभावे सखसत्तायां प्रकाञ्चान्यभिचारादतो ऽप्त्यनायज्ञान मित्यर्थः ॥ ४६७ ॥ नीलोत्पलदलछाभं खं सामान्येतरव्ितम्‌ ॥ न परयेयुख्रयासच्वान्न दि तच्राक्षषं यतः ॥ ४६८ ॥ अज्ञानम्य मिथ्याधियोऽथीन्तरत्वेऽपि न तद्धेतुत्वं सामान्यादितयम्येवान्वयम्यतिरे- काम्यां तथात्वादिलयादाङ्कय त्यतिरेकामावमाह । नीलेति । जयस्य भ्रानिहेतत्वे नीरे. त्पलदलसदृङमाकाडां बाला नाऽऽकल्येयुराकाङ्ञस्य सामान्यविदिषशुन्यतवात्कारण्त्र- याभावादिति योजना । नमो नीटमिति धीस्ताहि न भ्रानितिरित्याङ्ङ्कयाऽऽह। न हीति। अचाकुषे नीरूपे द्रव्ये चा्ुपधीभ्रान्तिरवातम्मिसद्वीत्वादित्ययः ॥ ४६८ ॥ दिग्विभागादिव्श्चोम पराग्यानं च रवौ तथा ॥ स्वम नानाप्रपओाठ्यं मिथ्याङ्ञानमृते जयात्‌ ॥ ४६९ ॥ तयं तरिना भ्रानितिदष्ेनं तत्कारणमि्यत्रेव दृष्टान्तान्तराण्याह । दिगिति । आदिष- देन तल्मलिननाचुक्तिः । दश्यते हि नमपि सामान्यविरोषमावविरहिणि प्राची प्रतीची- त्यादिदिणिमागो दिशो व्योप्नो वस्त्वन्तरत्वे मानामावा्ततरेव धूमतुषारादिधीश्च निशिता मवितरि च प्रतीचीं दिशमारम्य प्राचीदिशं प्रति गच्छतीति धीरसि खप्रे च वितः प्रपञ्चमहिता मिथ्याभरीरुपटम्यते न च तत्र सर्वत्र कारणत्रयं पुपंपादमतो व्यतिरेक भावान्न तस्य भ्रमहेतुतेल्यधः ॥ ४६९ ॥ यत एवमतो ग्राह शुक्तिकराङ्नानमेव तु ॥ रजताद्रन्ययथाङ्गानकारणं युक्तिगोरवात्‌ ॥ ४७० ॥ = १ ल. युक्तेयेयाः । २. तत्‌। ३ क. "कने का । 9 प्राणम्‌ ] आनन्दगिरिङृतशाखतकाशिकास्यटीका्ंदलितभ्‌ | ९२९ रयस्य करणत्वासमवे पूर्वाक्तमत्तामकारणावं सतिदधमित्युपपंहरति । यत इति । अतो युक्तिगोरषादिति संबन्धः । युक्तिस्तु न पतामान्यास््तेश्यादावु क्ता ॥ ४७० ॥ , क््ञानादिहतुत्वाज्ियमस्य यथा तव ॥ सामान्याचविरशेषेऽपि नियमोऽप्येवमिष्यताम्‌ ॥ ४७१ ॥ शुक्त्यज्ञानस्य भान्तिेतुत्वे किमिति तत्र रूप्यभ्राम्मिरेवथीन्तरभान्तिः किं न स्यादज्ञानस्य तुल्यत्वादिव्याशङ्कया ऽऽह । कर्मेति । ज्ञानशब्देन पृवनुभवो रजतादि- विषयततद्रासना चाऽऽिश््देन गृह्यते । यथा ते त्रयस्याविरोषेऽपि शुक्तौ रूप्यधी- रेव न हस््यादिधीरिति नियमस्तस्यादष्टादिकृतत्वादेवं प्ररस्य सरवत्रात्तानाविशेषेऽपि कर्मारिवङ्ानियमो भरान्तेरित्य्थः ॥ ४७१ ॥ भूरिसामान्यविङ्गानाच्छोकृथमेष करोति किम्‌ ॥ सदप्यन्यक्दास्ते फि स्वाश्रयग्रहणं परति ॥ ४७२ ॥ परपक्षेऽपि कमीदिहेतुको नियमो भ्रान्तसि्यितत्साधयति । भूरीति । नानासामान्यं शृक्तिस्थं गृहणाति तत्र शोहृथमेव किमिति रप्यभ्रान्ति जनयति वस्तुप्यादि गृह्यमाणं सदपि किमिति खाश्चयग्रहं प्रति न प्रमवत्यतो धमदिरेव नियमे हेतुरित्यथंः ॥४७२॥ अनेकाथाभिसंबन्धाच्छीक्ृ्स्य रजते च कः ॥ पक्षपातो विना हेतुं बलाका्नानठृम किम्‌ ॥ ४७२ ॥ वसतुत्वादित्यागेन शोहृयस्यैव स्वाश्रयग्रहे व्यापारे तस्य पुरोवर्िरजतसादश्यात्मनो रजतपक्षपातितया विनाऽप्यदृष्टादिना नियमतिद्धिरित्याशङ्कयाऽऽह । अनेकेति । अनेकेरर्थे रूप्यबटाकादिभिः सदरौः शौष्ठथस्य संबन्धात्तस्य रुप्यपक्षपाते हेत्वभावा- दयखाकाज्ञानमेव किमिति शुक्तौ शौक्थं न फरोति तस्मात्परस्य कर्मादिना नियमवत्प- षान्तरेऽपीटयर्थः ॥ ४७१६ ॥ | स्वाकारमात्ननिष्पत्तेनालं कायौन्तराय हि ॥ सामान्यं वा विशेषो वा तातः स्याद्राजती स्मृतिः ॥ ४७४ ॥ इतश्च त्रयं न रप्यादिश्रानिहेतुरित्याह । स्वाकारेति । सामान्यादेः खविज्ञान- मातरहतुतवारूप्यादिविरिष्जञानार्थमूपामथ्या्द्रशान्न रूप्यादिभ्ान्तिरियथैः ॥४७४॥ न द्यसेनिहितं डर इर) नी सतु बुद्धौ करोति.हि ॥ ब्रानपाकारबद्धोके सव्रोक्यरमस्क्तित्‌; ॥ ४७५ ॥ पयस प्रमहिदुतनुकवा देदान्ब्रस्पहप्यस्प तवहेतुत्वे हेतन्तरमाह । न हीति । के हि मोदुरनिहितं बलु शृद्धौः आक्रारवदिज्ञानं नेव जनयति तस्यापनिरिताः कारत्े सवाकारत्वप्रसङ्गादतो न देशान्तरस्यूप्यसैव भ्राितहेतुतेत्यथेः ॥ ४७५९ ॥ ६७ ५२० सुरेशवरारायडतेः इददारभ्यफोएनिष्द्राष्ययातिङम्‌ | प्रथमाध्याये परवाथान्तरसद्धावमपेकष्यान्यस्य वस्तुनः ॥ यस्य. सिद्धिमेषा तत्स्या्रसनुसपैदविचन्द्रबत्‌ ॥ ४७६ ॥ शुक्त्यायवच्छिन्नचिदात्मस्थान्ञानविरप्तितं रूप्यादीति दष्टान्तं प्रसाध्य दा्ट- न्तिकमाह । षदार्थेदि.। उत्पादकं ज्ञापकं च पदार्थान्तरं विवक्षितं । सपिक्षत्वाजगदपि सपादिवत्कसितमित्ययेः ॥ ४७६ ॥ भमाज्ादीह यत्किविखत्यगङ्गानहेतुजम्‌ ॥ अन्योम्यापेक्षसिद्धित्वान्मिथ्या तदपि षेवत्‌ ॥ ४७७ ॥ कथं तस्य सपकषत्वं तदाह । भरमाभ्रादीति । यत्किचिदिह व्यवहारमूमो माप्रारि तदप्यज्ञानजं मिथ्येवान्योन्यापिक्षया सिद्धत्वान्न हि मियेपक्षामन्तरेण मातृमानादि पतिष्यति पृवोक्तसपादिवदरिति योनना ॥ ४७७ ॥ आत्मन्यध्यासङूपोऽयं संसारः प्रतिपादितः ॥ अध्यासश्च बिना हैतं न रोक उपपद्यते ॥ ४७८ ॥ लोके मिध्यान्ञानस्यान्ञानकार्यत्वात्प्रतीचि प्रपचाध्यापस्तथेति प्रप्ताध्य वृत्तमन्‌- द्रवति । आत्मनीति । भाप्यान्तरमवतारयितुं भूमिकामाह । अध्यासशरेति । काय॑ त्वाद्धटवदितिरेतुर्टान्तो वक्त चराब्दः ॥ ४७८ ॥ तस्माद्धतूपदेशाय यः कारणमितीयते ॥ यस्मिन्नविद्येद्येवं ननु कारणमीरितम्‌ ॥ ४७९ ॥ तात्प्यफलोक्तिपर्वकं तदेवतारयति । स्यादिति । कार्यस्य कारणमन्तरेणाभवा- दिति यावत्‌ । पुनर चोदयति । यस्मिभ्निति ॥ ४७९ ॥ प्रथानवांदमाशषङ् यस्माम्‌योऽपि भण्यते ॥ अब्गात आत्मा जगतः कारणं न गुणत्रयम्‌ ॥ ४८० ॥ परिहरति । प्रधानेति । यम्मिन्नविद्ययेति कारणस्योक्तत्वेऽपि निमित्तोपादानभेद सांख्यवादमाराङ्कयोक्तमेवं कारण तद्धेदनिरापार्थं यप्मात्पुनरुच्यते तस्मान्न पुनरुक्ति पणमित्यथेः । प्रधानवादेनिरांकरणं कथमिति तदाह ! अष्ठातं शति ॥ ४८० ॥ भुतितो धुक्तितेश्वोपि स्वयमेव धवश्यंति ॥ उदकं इंमभेषोर्य नातोऽन्यतकारणं सतः'॥ ४८१ ॥ उत्तरपक्षप्य प्॑पक्षनिरोसंर्य, च कथं प्रतिताम्रा्रासिधिरश्राऽऽह । श्रुतित इति। अपिनोक्तत्वमस्याय्य सूक्यति ¡ शययपिति, माष्यकारोक्तिः 1: आत्मनं आकादाः संभूत एतस्माजायते प्राणो यः सकैक्तः सर्वषिदित्यादिभतेः प्रिषिन्नस्य कार्यत्वान्मूलकारण त्वायोगादज्ञां बरह्मव कारणं न प्रषानादीति ततर तत्रोक्तं ब््यते च पधुत्राह्मणाद। १. श्थवे। 3! पणम्‌ ] आनन्दगिपिगोसादिकासवरीकासंवसितम्‌ । = ५३१ वतो न प्रथानवाद इत्यथः । कारणन्तिरायोगाद्ञातं ब्व तथेति निगमयति । नात इति । अज्ञातं ब्रह पश्चम्य्थः । ततोऽन्यदिति संबन्धः .॥ ४८१ ॥ > यदात्मके नामरूपे इत्यङांनास्मता तयोः ॥ ` भण्यतेऽतोऽगपरमाणत्वं धृक्तिकारजतादिवत्‌ ॥ ४८२ ॥ यदात्मके इत्यादिमाप्यतात्पय॑माह । यदात्म इति । तयोरनामरूषयोरिति यावत्‌ नामरूपात्मकदवेतस्यावियादेहोक्तफटमाह । अत हति -। अप्रमाणत्वमप्रामाणिकत्व बाध्यतेति यावत्‌ ॥ ४८२ ॥ न कारणातिबल्य॑सि श्यं जगति कुज चित्‌ ॥ स्वकारणानिशिष्टत्वे सरिलादिरिहेतुगीः ॥ ४८३ ॥ सर्लादिवदित्यादिदृष्टान्तमाप्यतात्प्यमाह । नेत्यादिना । हेतर॑षटान्तः साधक- त्वाविरेषात्‌ । न हि रोके कार्यं हेतुमािकमते तत्नामद्पद्वेतस्याज्ञातनरह्मात्ममातरत्वे पलि. लादिवेत्यादिदृष्टान्तोक्तिः । यथा फेनादि जलोत्थं तन्मा्रमेवमज्ञातद्मोत्थं नगद्रहममा- मित्यर्थः ॥ ४८६३ ॥ वस्तुदृततं न पर्याप्तं तद ज्ञानापनुत्तये ॥ अनुपात्तममाणं सदिलयथधेपरतिपत्तये ॥ ४८४ ॥ यशरत्यादिभाप्यतात्पयैमाह । वस्ि्विति । नित्यशुद्धत्वादिरक्षणमपि वस्तुरूपं वाक्योत्थबुद्धिवृ्यनारूदं खगतान्ञानध्वं्ाथं न समर्थं केवटस्य वस्तुनस्तत्साधकत्वाद्रा- क्यीयनुद्यारूढमेव तत्खान्ञानध्वस्तये शक्तमिति वक्तुं यश्वेल्यादिभाप्यमित्यथेः॥ ४ ८४॥ स्वतो बद्धमिदं यस्मादतः शुद्धमसंदयम्‌ ॥ द्ितीयसंगतिर्यस्मा्ोकेऽशुद्धः पयोजिका ॥ ४८५ ॥ तत्र माप्यं योजयति । स्वत इति । बोधेकरसत्वं शुद्धत्वे हेतुरित्यक्त्वा दैत्वन्तर- माह । असदिति । अतोऽद्रयमिति पठे तु शुद्धत्वादेवाद्वयत्वं द्वितीयसंबन्धामावस्य शुद्धत्वप्ताधकत्वादित्यथैः । द्वितीयासंबन्धस्य शुद्धत्वहेतुत्वं म्यतिरेकमुखेन साधयति । द्वितीयेति । तस्मादद्वितीयत्वादुक्तं कस्तु सिद्धमिति शेषः । तादृश्यपि प्रतीच्यज्ञाना- दिदष्टेवाक्यीयवुद्धारूढमेवाऽऽत्मतत््वं तन्निवर्तकं न केवलमिति मावः ॥ ४८९ ॥ यथोक्ते नाविद्यामृते स्याहूयसंगतिः ॥ अतोऽशुद्धिनिषेधोक्तिसदविद्यानिषेधतः ॥ ४८६ ॥ नलु द्ितीयासंबन्धान्न प्रतीचः शुद्धत्वमध्यक्षादिपिद्द्ेतदरटत्वेना ऽऽत्मनसतत्संबन्श- पतराऽऽह । यथोक्तेति । अविदयासंबन्धाधीनद्वयबन्धादात्मत्यरुदधिप्रसक्तिरतःश- ग ~~~ १ क. बातात्म। २क. ख, ग. “सद्य ॥ ५३२ सुरेश्वरा इृहदारण्यकोवनिषद्ाभ्यदोिकम्‌ [ प्रथमाध्याये, हदा्थः । तद्वियेतयत्र तच्छण्दो यथोक्तवस्तुविषयः । दैततचोगयोराषिचत्वादात्मनो वास्तवी श्ुद्धिरित्यर्थः ॥ ४८६ ॥ द्वराध्याषतमाणविरादेभूतेन्दियादिकेम्‌ ॥ नाविद्योपाश्रयं युक्त्वा संमोभ्यं प्र्यगात्मनि ॥ ४८७ ॥ इशरायष्टावस्यं जगत्पारमािकमिति कैशिदिष्त्वात्कथं द्वेतस्य॒मिथ्यात्वमित्यारा- कशया ऽऽह । ईश्वरेति । अन्तयामित्ताक्षिणावीश्वरशष्डदितौ । मृतराब्देम मवनयोम्या ग्यक्तयो गृह्यन्ते । इन्दरियहाग्देन देवतोच्यते । आदिपदेन जातिरुक्ता ॥ ४८७ ॥ प्रतयग्यायात्भ्यषृषटया तभिपुणोऽपि न वीते ॥ न च प्रल्ग्धियं मुक्त्वा परागबुद्धिरपितिभेद्‌ ॥ ४८८ ॥ ्रत्गज्ञानजमेव द्वैतमिति प्रतिन्नातेऽर्थे हेतुमाह । रल्यगिति । तथाऽपि पराग्‌. दध्या दष्टतव्ैतस्य स्यत्वमित्यारङ्कयाऽऽह । न चेति ॥ ४८८ ॥ पराञ्चि खानीत्येतञ्च साटोपमभिधीयते ॥ प्र्यब्यानेकपेयत्वं बेदान्तेष्वात्पवस्तुनः ॥ ४८९ ॥ आत्मनोऽपि तर्हि पराग्बुद्धिबोध्यत्वामिथ्याल्वं प॒ हि पर्वप्रल्यवे्योऽम्युपेयते नेत्याह । पराश्ीति । एतत्पत्यगूद्टिरूपमानमात्रगम्यत्वमात्मनो वेदान्तेषु पराश्चीया- दिश्रुल्या सतात्पयमुच्यते न हि तस्य सोपाधिकस्य ्ैप्रययवे्यत्वेऽपि निरुपाधिकस्य तथात्वमिति योजना ॥ ४८९ ॥ इतो विरुद्धमानत्वं स्वतोपास्तद्रयात्मनः ॥ द्यं वैश्वानरवरात्मवक्तं,न तु मानतः ॥ ४९० ॥ परत्यव्मानं हित्वा पराश्मानगम्यतामपि केचित्मरतीचो वदन्ति तान्प्रत्याह । इत इति । प्रलयब्यानादिति यावत्‌ । विशृद्धमानत्वं पराब्मानगम्यत्वमिति यावत्‌ । विषयख- रूपोक्त्या तस्मिन्पराब्मानप्रृ्तेरयोग्यतामाह । स्वत इति । अनुदिनमारापितदेवतः प्रपादादीरग्वचनं भतृप्रपश्चानां न प्रमाणादित्युपहपति । शक्यमिति ॥ ४९० ॥ निलशुदधश् बुद्धश्च यस्मादात्मा परः स्वतः ॥ पुक्तथातोऽबसेयोऽसौ सदेदान्तोक्तिमानिना ॥ ४९१ ॥ आत्मनो नित्यशुद्धत्वादि प्रतिपा नित्यमुक्तत्वं प्रतिपादयति । नित्येति । ग छिप्यते रोकटुःतेनेतयादिवाक्यमत्र मानत्वेन सूचयति । सदिति । सतीं दोषरहितामः पौरुषेयी वेदान्तो मानत्वेन स्वीकुषैता वादिनेति यावत्‌ ॥ ४९१ ॥ एवमृतोऽप्यरसबुद्धस्वात्मतस्वो महेश्वरः ॥ अपिदे कारणात्मतं नामङ्पादिसर्जने ॥ ४९२ ॥ ४्राह्मणम्‌ ] आनिन्दगिरिङतक्ाङ्पकाशिकाख्यटीकासंवणितप्‌ {† ५१३ यथोक्तस्य परस्य कारणत्वानुपपत्तेः श्ुतिस्मतिषिरोषमाशङ्कया ऽऽह । एवमिति । लषः संहतुशरामेदममिप्रेय महेशवरग्रहणम्‌ ॥ ४९२ ॥ स एष इत्यनेनापि सुविरुद्ौसतां रुवन्‌ ॥ पिरुदधबस्तुसं सुटि बरतेऽङ्ानैककारणम्‌ ।॥ ४९३ ॥ नामहूपादिर्भजेनस्याऽ ऽविद्यत्वमुक्तं तत्र श्रोतं पदद्वयं गमकमिति माप्योक्तपदद्वय- तात्य्यमाह । स एष शति । स॒ पर एष जीवस्तयोरद्वयत्वसद्यत्वादिना ऽल्न्तं विर- द्वयोरपि पामानाधिकरण्यारिनैकत्वं बुबन्भाप्यकारो वेदो वा प्रतिपायेक्यविरुद्धसष्ा- दिदितमज्ञानजत्वेन मिथ्याभूतं सूचयति । अन्यथा तयोरैक्यायोगात्सामानाधिकरण्यादि- विरोधादतो नामखूपादिसर्जनस्याऽऽविदयत्वं पदद्रयगम्यमित्य्ः ॥ ४९३ ॥ व्याकुर्वभिति वाक्येन स्वतो ्ञोऽपि तमोन्वयाद्‌ ॥ बरह्मादिस्तम्बपयन्तं कार्यं प्राविशदच्यते ।॥ ४९४ ॥ अव्याकृते आत्ममूते नामरूपे व्याकुवेनित्यादिमाप्यमपि नामहपादिसर्जनस्या ऽऽ. विदयत्वं गमयतीत्याह । व्याकृवैन्निति। आत्मा खतो निल्यशुद्धत्वादिरूपोऽपि स्वावि- द्यावष्टम्भात्का्य॑सृष्टा प्रविष्टस्तस्मिन्निति भाप्येणोच्यते तद्धाप्यमप्युक्तेऽथ मानमि- लषः ॥ ४९४ ॥ खानुभूत्यनुरोषेन योऽगाता्थः पुरोदितः ॥ ्रकृता्थावलेहित्वात्सवेनाश्ना स उच्यते ॥ ४९५ ॥ वा्तिकाम्यां प्वेदावाक्यतात्पर्यं भाप्योक्तमुक्त्वा सरब्दाथमाह । स्वानुभूतीति । पुरेल्न्याकृतवाक्योक्तिः । अज्ञातस्य प्रतीचः सरब्देनोपादाने हेतुमाह । प्रङृ- तेति ॥ ४९५९ ॥ ` परामृश्य स इसयेवमण्याङरेतसतत्वकम्‌ ॥ तथारूपः स्वकायंस्थः पादय्ष्यादेष उच्यते ॥ ४९६ ॥ परशब्देन पारोक्ष्यं प्रतीचो दशीयित्वा कथमापरोकष्यमेषराब्देनोच्यते प्राऽऽह । पराभृश्येति । अन्याकृतस्य सतत्वकं पारमाथिकमविकृतमात्मानमिति सावत्‌ । तथा- रूप इलज्ञात इत्येतत्‌ । सख्कार्यस्थो बुद्धिस्थः प्र्गात्मेति यावत्‌ । तस्येषशब्देनोक्तौ हेतुमाह । पराल्य्ष्यादिति ॥ ४९६ ॥ विरुद्धरूपयोरेवं निदैयदयरूपतः ॥ स एष इति निर्देशः कथं स्यात्कृष्णसपेवत्‌ ॥ ४९७ ॥ १दद्वयसामानाधिकरण्यादुक्तमेक्यमालिषति । दिरुद्धेति । निद्धयसद्वयरूपतो विर- एस्पयो्त्त्वमधैयोः स एष इद्येवे सामानाभिकरण्यादेकत्वनिर्देसः कय स्यादित्यन्वयः। + कग. पितविः रक. मद्रा । ३ल.ग. वर" । ज इ. 'स्या। ५३४ सुरेशवराचायङतं श्हदारण्यकोपनिषद्धाप्यवांतिकम्‌ [ प्रथमाध्याये. न हि चैत्रस्य ष्णरेणेक्यव्यपदेशो युक्तस्तथा परेण जीवस्यादाक्यमेक्यं वक्तु विरो. धाविदोषादित्याह । कृष्णेति ॥ ४९७ ॥ कारणान्नान्यतः कार्ये तथा कायो कारणम्‌ ॥ इत्युक्तन्यायहेतुत्वाम्न दिरोधोऽत्र कश्चन ॥ ४९८ ॥ कार्यकारणर्योपिथःसापिकषत्वेन कल्पितत्वमित्युक्तन्यायस्याविरोधे हेतुत्वात्मकृतैक्य- विरोधो नेति परिहरति । कारणादिति । द्वैतस्यावि्ातो भानाद्रस्तुतो विरोधापिदध सामानाधिकरण्यलन्धमेक्यमविरुद्धमिलर्थः ॥ ४९८ ॥ अङ्गातवस्तुतच््वस्य दुष्करं नास्ति किंचन ॥ नीखीढृतं नभः पदये्धुषा नीरवञ्लवत्‌ ॥ ४९५ ॥ अज्ञानादपि कथं प्रामाणिकैक्यविरुद्धकार्यकारणात्मकदवेतधीरित्याराङ्कय कुर्यान. रावणुधियमित्यत्रोक्तं स्मारयति । अङ्घातेति । त॒त्र दृष्टान्तमाह । नीीकृत- मिति ॥ ४९९ ॥ योग्यायोग्यव्यपे्षेयं मानव्यवहृतौ भवेत्‌ ॥ करपनामात्रनिष्यत्तनापेक्ताऽहानभूमिषु ॥ ५०० ॥ अज्ञानाधीनेऽपि भ्रमे कथं चुरयोग्य्य नमपतश्वुषा दर्शनमितयाशङ्याऽऽह । योग्येति । अथवा नीलं वामो योग्यत्वा्चक्षपोपटब्धुं शक्यते नमस्तु नीटीकृतं चुः रयोम्यत्वान्न तेन दरष्टुं शक्यमित्याश्ङ्कयाऽऽह । योग्येति । आविद्यग्यवहारेषु योग्य- योम्यविभागापेक्षा नास्तीत्यत्र हेतुमाह । कर्पनेति । अज्ञानमूमयो विग्रमालेषु न योग्यायोम्यविभागपेक्षा तेषां कल्पनामात्रेण निव्पन्नानां प्रतिभामात्रदेहत्वारि- त्थः ॥ ९०० ॥ इत्युक्त परतिप्यर्थ हेतुरेषो ऽभिधीयते ॥ विष्टं एत्यनेनाग्र स्वाभासैकतमोन्वयात्‌ ॥ ५०१ ॥ रेक्यविरुद्धाकारस्याऽऽविद्यत्वादविरुदधं तदिति प्दद्वयेनोक्तवा प्रवष्टपदस्यारथमाह । इतयक्तेति । इतिना पदद्भयसामानाभिकरण्योक्तिसेनोक्तभक्यं॑तशनिश्या्मतितो हेतुः परवष्टशब्देनोच्यत हत्यर्थः । परस्य प्रवेशश्चतमवि्स्य जीवत्वेन तदैक्यं गं न तु परस्य प्रवेदासतस्यापङ्गत्वादित्याशाङकयाऽऽह । अत्रेति । सृष्टे कारये प्र्यगाभार यदखण्डं तमस्तत्संबन्धात्पवेश इत्यर्थः ॥ ९०१ ॥ ब्रह्मादाविलनेनापि जनिमत्सर्मु्यते ॥ छृत्लरससारधमोर्यं देहेष्विति च भण्यते ॥ ५०२ ॥ इहशब्दार्थ भाष्योक्तं वदन््ह्मादिसतम्बपर्यन्ेषिित्यस्यार्थमाह । मदा | ्वमषीत्यपिदाग्दस्य संबन्धः । इहषब्दार्थतया जनिमनमात्रस्ये्त्वातस्येकवच+ ४. ्हमणम्‌ ] आनन्दगिरिरतशाक्षपकाशिकारूयरीकासंबकितम्‌। ५३९ नापि वक्तुं शक्यत्वाह्दूक्तिरविव्ितेति मत्वा ब्रह्मादावित्युक्तम्‌ । जनिमन्मात्रमिहदा- उ्दार्थ्देहेष्विति विशेषणं किम्थमित्याशङ्कधाऽऽह । रसेति । सर्वस्य पंसाराश्रय- स्योषापेग्रहार्थ देहपदमित्यथः ॥ ९०२ ॥ बरह्मादिस्तम्बपंय॑न्तं देहेष्विति तथोच्यते ॥ क्रियाफलोमिसंबन्धो देहेष्येषेति नाऽऽत्मनि ॥ ५०३ ॥ कर्मफलाश्रयेष्वहानायादिमत्सिति मागस्या्थमाह । ब्रह्मादीति। देहेष्वेव क्रियादि- संबन्धो नाऽऽत्मनीति यथा तथा ब्रह्मादिसतम्बपर्यन्तेप्वित्यादिभाप्ये कर्मफटेष्वित्यायुच्यत इति योजना ॥ ५०३ ॥ परलय्योहमरुषवुद्धिचधूर्देहादिरूपिणाम्‌ ॥ प्रविष्टवचसेकात्म्यं गुणपराधान्यमुच्यते ॥ ५०४ ॥ प्रवदावाक्यस्यप्रविष्टशब्दस्येक्यहेतुमर्थमुक्त्वा तस्थैवायान्तरमाह । भरत्यदरिति । प्रयव्मोहः परस्योपाधिः । मरुत््ाणः पूत्रोपापिः । बुद्धिरन्तःकरणं हिरण्यगर्भोपापिः। चधुःशब्देन पवाणीद्धियाणि रक्ष्यन्ते । स्थूलो देहः स च सर्वो विराडुपाधिः। आदिश्- म्देनास्मदादीनामुपाधयो व्यष्टयः कमीदि चोच्यन्ते । एतदूषिणामुपहितानमीशादीनां पर्वोपाधिविधुरेण बह्मणेकयं प्रविष्टदाब्दा्थः । त्चैक्यं रज्जुसपैयोरिव गुणप्राधान्यर्पं तस्मादूपहितं सर्वमुपापिहीने कस्पितत्वात्तन्मात्नमित्यथः ॥ ९०४ ॥ न ढौकते प्राचीनं परत्यक्त्वासङ्गतः परः ॥ नेहाङ्गानमनादाय दश्यात्माऽनात्मानमीक्षते ॥ ५०५ ॥ ननूपहितानां पराभेदश्रत्तस्योपाधियोगादसङ्गत्वहानिस्तदयोगे च नोपहिताभेदस्त- व्राऽऽह । न दौकत इति । सवप्रतयक्त्वेन भेदामावात्तत्कलपनेऽपि वस्तुतः सङ्गामा- वस्य श्रोतत्वाद्वास्तवमपङ्त्वमविरुद्धमिल्य्थः । परस्य पराचीनासंबन्धे परा्षित्वातिदध- रि्याशङ्कथाऽऽह । नेति । इहेदं प्रत्श्चमाह । श्रौतं वा मतं सा्षित्वस्याविचयाक्‌- त्वं विद्वतप्रसिद्धमिति वक्तुं हिशब्दः ॥ ९०९ ॥ स्थाण्वह्नानमनादाय न चोरादीक्षणं यथा ॥ आत्माज्ञानमनादाय तदरानात्मवीक्षणम्‌ ॥ ५०६ ॥ अज्ञानतो विश्वमा्षित्वं दृष्टान्तेन स्पष्टयति । स्थाण्विति ॥ ९०६ ॥ येनान्वितोऽयं संसारी सुषुपे कमणः क्षयात्‌ ॥ . तत्स्वाभाव्यावरोषः स्यात्तत्कायत्वाद्रटादिवत्‌ ॥ ५०७ ॥ „_ईशादिभिरुपहितेरमिन््यापि परस्यासङ्गत्वं सात्वं च प्रसाध्यामेदे हेत्वन्तरमाह । पति । खापे व्यक्तमोगहेतुकमीमावाद्वकषपहीनः सन्नेष संसारी सति संपयेत्यादिश्ुत- = भग. वन्ते रक. छादि ५३६ सुरेशवरावायङृतं शहदारण्यकोपनिषदाष्यदातिकप्‌ प्रथमाध्याये यनाज्ञातग्रह्मणा तादात्म्यं गतस्तस्य कारण्रह्मणो यत्खाभाग्यमप्रपश्चत्वं तदकिरे- घसन्माश्रो भवेदयमीशादिस्तसिमन्नध्यसत्वाच्था धटो मृद्विकारसदात्मकसतद्रदि- त्यथः ॥ ९०७ ॥ स्वात्माभासमवेशो यः परत्यश्मोहनिबन्धनः ॥ तनज्लेष्वपि स एव स्यान्मरूदबुद्धयादिरूपिषु ॥ ५०८ ॥ प्रिषटशान्दस्य बरह्मासमक्यमर्ः समितः । इदानीं तस्यार्थो नैक्यमर्थान्तर रूदेरि. त्याशङ्कया ऽऽह । स्वात्मेति । यो हि प्रत्यब्मोहकृतस्तस्मिन्मोहे प्रत्यगामासास्यः प्रवेशः स॒ एव प्रत्यगज्ञानजन्येष्वपि सर्वेषुपाधिषु प्रवेशः प्रवश्ान्तरस्यापरिच्छिन्े षर्‌. ममिन्नयोगान्न चाऽऽभासस्याऽऽभाप्िनो ऽन्यत्र प्रतवमित्येक्ये प्रविष्टशब्दः प्यवस्यती- त्यथः ॥ ५०८ ॥ पयोम्भोवत्सूत्ररपं क्रियाबिद्गानशक्तिमत्‌ ॥ करस्थभावकं स्था चलं कमेस्थमांबकम्‌ ॥ ५०९ ॥ मरुटूख्यादिरूपिषिति प्रवेहाधिफरणान्युक्तानि तेषां स्वहूपमाह । पयोम्भोवदि. त्यादिना । व्यतिकीणक्षीरनीरवन्मायोपाधिकारणं नानारूपं तस्य सवकायत्मकतवात्त स्मादुत्पननं मूत्रमपश्चीकृतमृतात्मकं क्रियाप्रधानज्ञानोपस्जनशक्तियुक्तमित्यथः । कारण- स्यावान्तरविरेषमाह । कवस्थेति । कतरूपेण जनकत्वेन स्थितं यत्खर्पं प्रकारणं तदुद्धवनिमित्तं स्थास््वविचलमनादित्वादित्ययैः । कार्यस्य सूत्रस्यावान्तरविरोषमाह । चलम्रिति। कर्मरूपेण जन्यत्वेन स्थितं यत्कायरूपं सूत्रं त्चलमा्यन्तवदित्यथः॥९०९॥ बुद्धयात्मनोऽभिनित्ति््यवसायात्मनस्ततः ॥ हिरण्यगर्भं य॑ पाहुरुपादानं जगद्धियाम्‌ ॥ ५१० ॥ क्रियोपसर्जनज्ञानदाक्तिकहिरण्यगमस्य परस्मादुत्पत्तिमनुवदनवान्तरं खहपमाह । बु्धात्मन शति । तमेव विशिनष्टि । व्यवसायात्मन हति । सूत्र व्यावर्तयति । तत इति । अन्ञातात्परस्मादितयथः । ततो बुद्यात्मोत्पत्तावपि हिरण्यगर्भस्य किमायातं तदाह । हिरण्यगर्ममिति । तत्र भ्रुतिस्मती प्रमाणयति । पाहुरिति । तस्मिन्नेव कायः रिङ्गकमनुमानं मूचयति । उपादानमिति ॥ ९१० ॥ वैराजं स्थानमासाच कष्मादिदेशबिभागवान्‌ ॥ देवताकरणो देव एष एगोच्यते विराद्‌ ॥ ५११ ॥ विराजः खरूपमाह । वैराजमिति । परात्मेव सूत्रादिहेतुमीयावी पृक एषिनय" दिपञ्चकादेशविमागवान्वेराजं म्धूरप्रपञ्चात्मकं स्थानं पराप्य विराड्च्यते प चागिमू्ा यवयववानित्यथः ॥ ९ १ १ ॥ ता ~ = = ~ न चक १ न, लमा" । ९ ऊ. ग. लम । 8 ब्राह्मणम्‌ ] आनन्दगिरिषटतशाजञमफाभिकास्यदीकासंवलितम्‌ । ५२७ तथा च मन्रवर्णोऽग्र धगनिू्धेति दृश्यते ॥ ततुपादानेमाभ्राः स्युर्देवताः स्वामिमानजाः ॥ ५१२ ॥ उक्ते विरानि पूर्वोक्तमेव मानं स्मारयति । तथा चेति। ब्रोपूर्थानमस्य विप्रा वदन्ती- त्याच्या स्मृतिरपि दर्शिते विराजि यथोक्तशुतिमूला मयति माममिति वक्तु हिशब्दः । विराजः पकाशादुत्पत्तिमनुवदन्निन्द्रादिदेवताखरूपं सेगृहणाति। तद्ुपादानेति। हन्द्रोऽ- हमिलयाद्यमिमानित्वेन साधकावस्थायां पुमानवस्थितस्तेन तद्वाप्तनाऽपि देवतापु फटम्‌- तामु रैत्रिव्याह । स्वाभिपानजा इति ॥ ९१२ ॥ आधिभौतिकभूतानां तयेवाध्यात्मरूपिणाम्‌ ॥ परवोक्तानां परिच्छेदो छविधाकामकम॑भिः ॥ ५१३ ॥ भवन्तेवंविधानि प्रवेदयाधिकरणानि तेषु प्रविष्टं चैतन्यमेकमनेकं वाऽऽ जीवभेदन्य- बहारायोगाद्वितीये त्द्रैतहतिरित्याराङ्कया ऽऽह । आधिमभौतिकेति। तथैवेलयाधिदैवि- कमृतप्तमृ्चयाथेः । पूर्वोक्तानां प्रयञ्ओोहमरुटू द्वी त्यादावुक्तानामिति यावत्‌ । तत्तदुपा- धिषु प्रवष्टचैतन्यस्येक्येऽपि ओवभेदग्यवहारोऽविंधादिवशादिवयर्थः । अविदादेरविय- मानपरिच्छेदपरिमिमाणनिपृणताद्योतनार्थो हिशब्दः ॥ ९१६ ॥ सूत्रादिस्थाणुपर्यन्तं जगत्सृष्टाऽऽत्ममायया ॥ स्वाभायेकसहायात्मा तदेव प्राविशद्धरिः ॥ ५१४ ॥ प्वेशवाक्याथमुपसंहरति । सूत्रादीति । एकः खवामापः सहायोऽस्य प खामा- मेकपरहायः प्र॒ बाप्तावात्मा च स्वयृष्टं जगत्प्राविशदिति योजना । खष्टौ प्रवेरो च माधारणं हेतुमाह । आत्मेति । प्रविष्टस्य तत्र तत्र पारयितृत्वं सूचयति । हरि रिति॥ ९१४॥ ननु व्याक्रियतेत्यक्तं स्वयमेव जगत्पुरा ॥ कमकरवक्तितोऽकस्मात्कथं कतीऽभिधीयते ॥ ५१५ ॥ व्यक्तसष्टा परमात्मा सृष्टौ प्रविष्टस्तस्मिननित्युक्तमाक्षिपति । नन्विति । परा तना- मह्पाम्यामिल्यत्रेति यावत्‌ । तत्र खयमेव जगतो व्याक्रियेत्येतदवद्योती शब्दो नास्ती- सारङ्कयाऽऽह । कर्मेति । कर्मकतैरि टकारदर्शनाजगतः खयमेव व्याक्रियेलयेवं पतति बषटरभावान्न तस्य प्रवेषत्वमित्याह । अकस्मादिति ॥ 4१९ ॥ परात्मनः प्रवेशोऽपि न्यायं संगच्छते न च ॥ नेहासो भरकृतो यस्मादतो नासो प्रबेशभार्‌ ॥ ५१६ ॥ परप्याप्रेदो हेत्वन्तरमाह । परात्मन शति । यद्यपि परमात्मा जगतः सरष्टा वेदा- ऽपि तैव तस्य प्रवेशो न्यायमनुसरतीयथेः । कथं न्यायाप्तगतिस- ६८ ५३८ सुरेश्वराचार्यकृतं बरृहदारण्यकोपनिषद्धाष्ययातिकम्‌ [ प्रथमाध्याये त्राऽऽह 1 नेहेति । अन्याकृतस्य कारणत्वेनास्मिन्प्रकरणे प्रकृतत्वात्कारणत्वेनाकारण- त्वेन च परस्याप्रकृतत्वान्न तस्य प्रवेदासिद्धिरितयथेः ॥ ९१६९ ॥ नैष दोषः परस्यापि छव्यक्तजगदात्मना ॥ विवक्षितत्वादाक्िप्तनियत्राधमिधीयते ॥ ५१७॥ परस्य प्रकृतत्वं दर्शयन्प्वापरविरोधं समाधे । नेलयादिना । अव्याकृतवदित्य- पेर्थः । परस्य जगद्धेतुत्वेन तत्प्वेष्टत्वेन च पर्वोपनिषत्प्रसिद्धत्वार्थो हिशब्दः । व्याक्रियतेति कर्मकरतृत्वप्रयोगाजगत्कतुरविवकितत्वमुक्तमित्यारशङ्कयाऽऽह । आि- प्रति । जगद्रयाकरणस्य नियन््रा्यतिरेकेणायोगात्तययुक्तं जगदन्याकृतङब्देनोच्यते मुच्यते वत्सः स्वयमेवेतिवत्कर्मकर्तीरे लकारस्तु व्याकरणसौकर्यापे्योक्तो तोऽसि परस्य प्रकृतत्वामिति न पूर्वापरविरोष इत्यथः ॥ ९१७ ॥ इदंश्व्वाभिधानेन देकाधिकरणशभ्रवात्‌ ॥ अनव्याढृतपदस्यातो यथोक्तो ऽर्थाऽत्र युज्यते ॥ ५१८ ॥ अव्याकृतश्ब्दस्य नियग््रादियुक्तजगद्वाचित्वे हेत्वन्तरमाह । इदंशब्देति । अतः- शब्दस्य पञ्चम्या संबन्धः| यथोक्तोऽरथो नियश्रादिसाहिवयम्‌। अत्रेल्व्याक्रतनगदुक्तिः। सामानाषिकरण्यस्याभिन्राथवृत्तित्वप्रपि्यर्थो हिशब्दः । इदंशब्देन व्यक्तजगदमिषाने- नाव्याकृतपदस्याव्यक्तनगदमिधानस्य स्तामानापिकरण्यश्रवणादस्मादसिञ्ञगति पव. रैव नियश्रादिाहित्यमुचितमिति योजना ॥ ९१८ ॥ इदं जगन्नियश्रादिविभिन्नानेकरूपवत्‌ ॥ यथाऽधुना निश्चिनुमः प्रागप्येतदभूत्तथा ॥ ९१९ ॥ कथमुक्तमामानाधिकरण्यमात्रादन्याकृतस्य जगतो नियश्रादियुक्तत्वं तत्राऽऽह । इदमिति । आदिपदेन करणोपकरणादिग्रहणम्‌ । एदमा च रश्यमानं घटादि परम्‌ यते । दृष्टानुसारिणी कल्पनेति मावः ॥ ९१९॥ नामरूपाच्भिव्यक्तेः परारव्यक्तापहवेऽप्यभूत्‌ ॥ अव्यक्ताध्यक्ष एकाकी व्यक्तं यत्साक्िर्कं जगत्‌ ॥ ५२० ॥ अग्याङृते जगति नियन्रादियुक्ते साधकवेधुर्यमाशङ्कयाऽऽह । नामेति । नामर' पाभ्यां व्यक्तं जगघयेन साक्षिणा नियश्रादियुक्तमनुभूयते स॒ एव तदुत्पत्तेः पर्वं तद वादूध्वं च तयक्ताग्यक्तप्ताधको न च तस्यान्यसाधकापेरैकाकित्वात्छप्रकाशव्ध लय्थः॥ ९२० ॥ जगसनिस्थितिध्व॑सनृ्साक्ष्यसिरेकतः ॥ शिषटस्येह परवे्यत्वात्र एवाऽऽविज्ेदतः॥ ५२१ ॥ __- ॥ क. "नृयमाः। ` ४ ज्षणम्‌ ] आनन्दगिरिकृतक्राङ्खपकाशिकाख्यटीकासैवरितम्‌ । ५३९ परस्य प्रकृतत्वोक्त्या तस्येव प्रवेशमुक्त्वा तत्रैव हेत्वन्तरमाह । जगदिति। साक्िणो मदेन श्रुतं दृष्टं वा यदवश्नष्टं तस्य सवैस्य प्रवेशविषयान्तमौवात्परात्मेव नगति प्रवेष्टा तत्र भेदहङ्कत्यथः ॥ ५२१ ॥ विवक्षातश्च श्रब्दानां प्रयोगो जगतीक्ष्यते ॥ यया प्रामादिश्दानां तथेहाप्यवसीयताम्‌ ॥ ५२२ ॥ अन्याकृतवाक्ये प्रस्य न प्रङृतत्वमेकस्यान्याकृतदन्दस्यानेकाथत्वामावारित्याश- क्कयाऽऽह । विवक्षातश्रेति । शक्त्यनुरोधं दृष्टान्तयितुं चशब्दः । क्षणमेव दृष्टान्त निष्ठतया दद्रीयति । यथेति । ग्रामपटादिशब्दवदग्याकृतशब्देऽप्यनेकारभतेति दार्ट- निकमाह । तथेति ॥ ९२२ ॥ निवासश्च निवासी च तथा चोभयमुच्यते ॥ ग्रामब्देन लोकेऽर्सिमस्तयेहापि जगद्विरा ॥ ५२२ ॥ कथं प्रामदाब्दस्यानेकाथैत्वं तत्राऽऽह । निवासशरेति । म्रामः श्यो ग्रामो गतो ग्रामं न प्रविशेदित्युदाहरणानि । नगदग्याकृतशब्दयोरेकाैत्वमादायोक्तमेव दार्टानि- कमादत्ते । तथेति । इहेति शाख्रोक्तिः। जगद्धिराऽनेकार्थविवसेति शेषः ॥ ९२३ ॥ चिदात्मेव निर्देश्य ऽनात्मेव इचिदुच्यते ॥ तथोभयविवक्षाऽपि व्याटृताव्याढृतोक्तितः ॥ ५२४ ॥ दाष्टनिकं प्रपञ्चयति । इवचिदिति । उमयविवक्षायामुदाहरणमाह । व्याकृतेति । व्याकृतमेव नगदव्याकृतमित्युकतेरित्यथेः ॥ ९२४ ॥ यत्र नाश्ञादिमदरस्तु प्राधान्येन विवरश्ष्यते ॥ तत्रानात्मैव वाच्योऽथैः प्रतयगात्मोपसजंनः ॥ ५२५ ॥ कुानात्मेव जगच्छब्देनोच्यते तत्राऽऽह । यत्रेति । जगदुत्पत्तिनाशादिमदिव्या- विप्रयोगे नगच्छब्देनानातैव प्राधान्येनोच्यते तस्िन्प्रत्यगुपप्तनेनी भवत्यन्यथा जन्मा्- योगादित्यथः ॥ ५२९ ॥ अस्थूलीऽजोऽजरः शुद्धो यत्र चाप्यभिधीयते ॥ परगात्मविवकषैव तत्र ब्ेयाभिधानतः ॥ ५२६ ॥ कुष प्रापान्येनाऽऽत्मेव गच्छब्देनोच्यते तत्राऽऽह । अस्थूल इति । यत्र निषे- ्यतवेन स्थृखादि जगत्कथ्यते तत्न प्रत्यगात्मैव निपध्यार्पणद्वारा तच्छब्देन विवक्ष्यते निषेषमात्रे तदपर्यवसानस्य वक््यमाणत्वादिलरभः ॥ ९२६ ॥ अब्यक्तं व्यातं विश्वं यत्र चाप्यभिधीयते ॥ आत्मानात्मद्रयार्थेव विवक्षा तत्र गम्यते ॥ ५२७ ॥ १ ग. "लो ह्यज" । २ क. ग. "यरपत्रवि* । ५४० मुरेश्वराचायंडृतं शहदारण्यकोपनिषद्धाष्यवातिकपर्‌ [ प्रभमाध्याये+ उमयविवक्षया जगच्छब्दप्रयोगस्तरिं केत्याशङ्कय तद्धेदमित्यादावित्याह । अष्य- क्तमिति । व्याकृतान्याङृतोक्तित इत्येतदेवाघ्र व्यक्तीकृतमिति न पोनह- क्त्यम्‌ ॥ ५२४७ ॥ यन्मदन्यदिति चोक्तेः परस्य पट़ृतत्वतः ॥ सरब्देन परामक्षः परस्येह भवेदतः ॥ ५२८ ॥ अन्याकृतवाक्ये परस्य प्रकृतत्वात्तस्य प्रवेशवाक्ये सदब्देन परामश उक्तः । यदि तस्य तत्र प्रकृतत्वं नेष तथाऽपि यन्मदन्यन्नास्तीलत्र प्रकृतत्वात्तस्यात्र सद्राब्देन परामडौत्तस्थैव घष्ः सृष्टे जगति प्रवेशो युक्त इत्याह । यदित्यादिना । इहेति रेशवाक्योक्तिः । परस्य सवैनाम्ना पराम तस्येव सूष्टे जगति प्रवेशः तिष्यतीि फरितमाह । अत इति ॥ ९२८ ॥ अनव्याटत्ताननुगतयायात्म्यादात्मवस्तुनः ॥ ननु पबेशस्तस्येह कथं श्रुत्योपदिशयते ॥ ५२९ ॥ प्रकारान्तरेण तस्य प्रवेशमाक्षिपति । अब्यादृत्तेति । इहेति ब्यादिनि- देशः ॥. ५२९ ॥ अप्रविश् यतो बेरहम परिच्छिन्नेन शक्यते ॥ वेषं पुरुपेणेवं न लेमैतद्विधमंतः ॥ ५३० ॥ कथामिति सूचितानुपपत्तिमेव स्पष्टयति । अप्रविष्टमिति । पुरुषवदाकाशेन वेश्म म पवष शक्यं तस्यापरिच््छिन्नतवेन तद्वरक्षण्यादतो न पूरणस्य कचित्पवेशपिदधिरि त्याह । एवमिति ॥ ५३० ॥ सवंगाणामपि यथा भूतानां परिणामतः ॥ सर्पादीनां प्रवेशः स्यादुपलादौ मते यदि ॥ ५३१ ॥ निददीनवशादाशङ्कते । सर्मगाणामिति । यथा शथिव्यादिमूतानां सवायन पिनामपि परिणामवदात्प्ाप्तरषकृमिकीटादिमावानां तेनैव प्तपौयाकारेण पाषाणदा्ीदो रेदास्तथा परस्य सूपगतस्यापि वार्यपरिणामद्रारा बुद्धौ प्रवेशः स्यादिति यदि मतमिति शङ्काथैः ॥ ९३११ ॥ युतसिद्धनिषत्यं सहजोक्त्याऽभिधीयते ॥ अश्मनः परिणामत्वात्सपादेः परिपाकतः ॥ ५३२ ॥ एथिव्यादीनां सर्पी्यात्मना पाषाणादौ प्रवेशो न युक्तः पराणे पहजोऽन्त्यः + इतिमाप्यविरोधादि्याशङ्कय सहनशाम्दार्माह। यतेति । पाषाणाद्वाह्यः पपीदिलला लृथगेव िद्धस्तश्र प्रविष्ट इति शङ्कापोहार्थ सहनशब्देनोक्त हट्यथः। पाषाणादौ पपी पहन हेतुमाह । अस्मन इति । रपमण्डकादिरदमादिरूपेण स्थतमूतपशचकपरिणाः ¢ ब्राह्मणम्‌ ] आमन्दगिरिकृतशाङ्गपकारिकाख्यदीकासंबरितम्‌ । ५४१ त्वा्तत्र प्हजत्वमित्यथंः । कथमदमाय्यात्मकमूतपश्चकस्य सपौदिरूपेण परिणामस्त- त्राऽऽह । परिपाकत इति ॥ ९३२ ॥ हरयतेऽन्तस्थतोयानां बहिष्ठः परिपाकतः ॥ परिणामः पदाथानां क्रिमिसपादिलक्षणः ॥ ५२३ ॥ कालादिपाकवङालृथिव्यादिपश्चकस्य पौदिपरिणाममनुभवेन साधयति । दृर्यत इति । अस्मदुदरेषु पाषाणादिषु चान्तःस्यानि यानि तोयोपरक्षितानि मूतानि पदारथश- न्दितानि तेषां पाकवशात्परिणामः सपौदिलक्षणो बदिषठो रक्ष्यतेऽतस्तदूपेणादमादाव- परिच्छिन्नमृतानुप्रवेशवदपरिच्छिन्नस्यापि परस्य जीवाकारेण उच्यादौ प्रवेदासिद्धिरिः वथः ॥ ९३३ ॥ नैवं यस्मादनापम्नधमांन्तर इहोच्यते ॥ काये पविष्ट; सैव पुमान्वेश्मेव तत्कृतम्‌ ॥ ५३४ ॥ पूरववाद्याह्‌ । नैवमिति । यथा देवदत्तोनेकरि्पपर्यवदातः खकरतं वेदम प्रविशति तथेव सरष्टा सृष्टे कार्य बुद्धयादावप्राप्तपरिणामविशेषः सन्रवष्टोऽस्तीति तत्पृष््ादि- रुला यस्मादुच्यते तस्मानोपदिष्टर्टान्तवरादाशङ्का सावकाशे्य्थः ॥ ५३४ ॥ यथा भुक्त्वेति नगरं भुज्येतिक्रिययोनैरः ॥ अविशिष्टो भवेत्कता भिन्रकालस्थयोस्तथा ॥ ५३५ ॥ सष्ेदं सकलं विश्वं पश्चात्तत्माविशंद्विभुः ॥ अनुपात्तान्यधमः सन्न तु पाषाणसपवत्‌ ॥ ५३६ ॥ नतु तक्ष्णा सृष्टे वेइमनि ततोऽन्यस्यापि प्रवेशो दशयते तथा परेण सृष्टे नगत्यन्यस्य प्रवेशो भविष्यति नेत्याह । यथेति । चैत्रो भुक्त्वा नगरं व्रनतीतयत्र मोजनन्रननकरि- ययोरन्यवहितपर्वोत्तरकावतिन्येरिकश्ैत्रो यथा कतौ सवीकृतसतथा विश्वमशेषं तदेवा- नापन्नविकारः सरष्टा प्राविदारिति श्रवणान्न सष्ुरन्यस्य प्रवेष्टृत्वमित्यथः । सष रूपा- नतरमनापन्नस्येव कार्य प्रवेशश्रवणात्पाषाणे सरपीकारस्य भूतस्यानुप्रवेशवत्परस्यानुपरेशो नेति व्यावलमाह । न सिति ॥ ५३५ ॥ ९३६ ॥ न चानवच्छिक्नतनोनिविभागात्मवस्तुनः ॥ पवेस्थानवियोगेन स्थानान्तरसमागमः ॥ ५२३७ ॥ अस्तु तर्हिं परस्य मार्जारादिवत्परवस्थान्यागेन स्थानान्तरसरयोगात्मा प्रवेशो ५४ । न चेति । अपरिच्छिन्नत्वाजनिरवयवत्वाञ्चाऽऽत्मनो न ॒प्रतिद्धप्रवेशपिदिरि- 4: ॥ ९१३७ ॥ १ ख. "व्यसंप । २ ख, शश्द्धरिः । अ । ५४२ सुरेश्वराचार्यदृतं इृहदारण्यकोपनिषद्धाप्यवातिकम्‌ | प्रथमाध्याये- मतं प्रवेश्चश्रवणादस्तु सावयवः परः ॥ इति वेभेतदेवं स्यादागमोक्तिषिरोधतः ॥ ५३८ ॥ प्रेदाशरुतिवश्ात्निरवयवत्वं त्याज्यमिति शङ्कते । परतमिति । श्रुतिविरोधान्न साव- यवत्वं परस्येति परिहरति । नैतदिति ॥ ९३६८ ॥ ` दिव्यो यमृतः पुरूषो मेति नेतीति चासङत ॥ गीमेनोगम्यधमोणां सर्वेषामात्मनि्हतेः ॥ ५३९ ॥ आगममुदाहरति । दिव्यो हीति । चयोतनाप्मकस्य विदेकरसत्वात्‌ । अमर्तत्व निरवयवत्वम्‌ । पुरुषत्वं॒पुणेत्वम्‌ । सवंविरोषनिषेधश्रुतिमत्रानुकूठ्यति । नेतीति । अस्यामुपनिषदि बहुषु देहेषु निषेधाम्यां सूचयति । असदिति । वीप्पराश्रतेरथ- माह । गीरिति । न परस्य सावयवत्वादिसंभावनेति शेषः ॥ ९३९ ॥ रविबिम्बादिवत्तरिं परवेशोऽस्तु परात्मनः ॥ नेतक्याय्यमसद्धावात्तत्संयोगवियोगयोः ॥ ५४० ॥ प्रकारान्तरेण प्रवेशोपपत्ति शङ्कते । रवीति । तस्य परस्य केनचित्संयोगाचमा- वानर प्रतिनिम्बोपपत्तिरित्याह । नैतादिति ॥ ९४० ॥ संयोगश्च वियोगश्च यस्य येनेह वीक्ष्यते ॥ प्रतिविम्बपवेश्ञोऽयं तत्र न विवह युज्यते ॥ ५४१ ॥ तदेव विभनते । संयोगश्चेति । प्रथममिहेति पदं टोकन्यवहारं गोचरयति । द्वितीयं त्वात्मानमभिकरोति । तत्रेति संयोगादिप्रतियोगिनो जलादेरुक्तिः । तस्याऽऽरि- त्यदेरिति द्रष्टन्यम्‌ । आदित्यादौ जलादिना स्ंयोगादिप्तमवात्प्रतिनिम्बाख्यप्रवेदासिदध- रात्मन्यमङ्खेऽनवच्छिनने संयोगा्मावान्न प्रतििम्बरूपः प्रवेदा इत्यथः ॥ ५४१ ॥ गुणपरवेशवद्रग्य इति वेन्नानपाभ्रयात्‌ ॥ ्रव्येकपरतन्राणां गुणानामेव युक्तिमान्‌ ॥ ५४२ ॥ प्रकारान्तरेण प्रवरां चोदयति । गुणेति । यथा द्रव्ये गुणस्य प्रवा एवं परस्यापि कार्ये प्रवा इत्यर्थः । दूषयति । नेति । गुणापेक्षया परस्य वैलक्षण्यं हेतुमाह । अन पाश्रयादिति । वैरक्षप्यं प्रकटयति । द्रव्येति । दम्य प्रवेश इति शेषः ॥ ५४२ ॥ तादक्पवेशो नरस्य स्वातण््यादुपपश्यते ॥ एष सर्वेश्वर इति स्वातश्यं श्रूयतेऽसट़त्‌ ॥ ५४२ ॥ दार्टान्तिकेऽनुपपत्िमाह । तादृगिति । न हि कारणं कार्यतशं वैपरीत्ादतो द्र्य गुणवदीश्वरस्य प्रवेशो न कार्ये युक्तः सखतश्तया गुणवैधरम्यादित्य्ः । कथं खवात्य तदाह । एष एति । तत्र शरतेसतात्पर्यं मूचयति । असढृदिति ॥ ९४६ ॥ पच.ग. कृतिः ॥५१५॥ | ४ ब्राहमणम्‌ ) आनन्दगिरिषतशाज्जपकाशिकाख्यटीकासंवलितम्‌ । ५४१ १०६ बीजवरस्यात्यवेदशेशैवमप्युपपद्ते ॥ जन्मादिविक्रियाधमपसक्तेरात्मवस्तुनः ॥ ५४४ ॥ प्रकारान्तरेण प्रवेदामुपन्यस्य निरस्यति । बीजवदिति । फले बीजस्य प्रवेशवत्कार्ये परस्य प्रवेशो न युक्त इत्यत्र हेत॒माह । जन्मादीति ॥ ९४४ ॥ स्यूखादिविक्रियाषटरपतिषेधभुतेन च ॥ प्रवेशो ब्रह्मणो ऽयुक्तः फले बीजादिवत्सदा ॥ ५४५ ॥ आत्मनो विक्रियावत्त्वे का क्षतिस्त्राऽऽह । स्थूखादीति । स्थूदेरस्यादिविक्रि- याषटूकस्य च निषेधशरुतेना ऽऽ त्मनो विकारितेति योजना । आत्मनो विकारित्वामावे फटि- तमाह । पवेश इति । अयुक्त इति च्छेदः । सदादाब्दश्चाप्र योजनीयः । आदिपदं बीनातिरिक्तफटप्रविष्सरवसंग्रहार्थम्‌ । अथवा स्थुलादिद्धितजन्मादिविक्रियाषट्कस्य फले बीजवत्प्वेरो बह्मण्यपि प्रसक्तस्य श्रुतिस्मत्योनिषेधश्रुतेः सदादशोनान्नैव ब्रह्मणस्तथा प्रवेशो युक्तं इति हेत्वन्तरमाह । स्थुखादीति ॥ ९४९ ॥ ननु पाषाणसर्पेण पुनरुक्तमिदं कथम्‌ ॥ फले बीजवादित्युक्तं नेष दोषो भवेत्कृतः ॥ ५४६ ॥ फटबीजनदृष्टान्तस्य पापाणसष॑ष्टान्तेन पुनरुक्ति शङ्कते । नन्विति । पुनरूक्सयभावं प्रतिजानीते । नेति । अथेविशेषाभवे दुवारा सेत्याक्षिपति । कुत इति ॥ ५४६ ॥ भागभाग्यभिसंबन्धः ख्यातो बीजफलात्मनोः ॥ आधाराधेयसंबन्धस्तत्राहमोरगयोः स्फुटः ॥ ५४७ ॥ अथविरोषं वदचत्तरमाह । भागेति । बीजफल्योरवयवावयवित्वं पाषाणपर्षयोर- धाराधेयतेति न पुनरक्तिरित्यथः । तत्रेति निधीरणे सप्तमी ॥ ५४७ ॥ परस्मादन्य एवेह संसारी भाविशजगत्‌ ॥ परिच्छिभस्य लोकेऽपि प्रवेश उपपद्यते ॥ ५४८ ॥ परस्य सवैप्रकारप्वेशामवे प्रवेशश्रुतेरालम्बनं वाच्यमित्याशङ्कय पूर्वपक्षमुपसंह- रति । परस्मादिति । इह श्तौ यो जगतः प्राविशदित्युक्तः स परस्मादन्यः ससारयेवेति योजना । किच परस्मादन्यस् प्रवेशो रोके युक्यनुपारीत्याह । परिच्छिक्नस्येति । न चे श्रुतिविरोधः परस्यैव जीवभावमापन्नस्य प्रवेदावादित्वादिति मावः ॥ ५४८ ॥ खटपवेष्रोरेकत्वाल्ेवमप्युपपधते ॥ सृष्टा जगत्सृष्टितु तदेव प्राविरच्छतेः ॥ ५४९ ॥ एवं पूर्वपे तिदधान्तमाह । सरिति । जगतो हि परः सष्टेत वेदान्तमर्यादा सेव 2 ~~ ~~ ~<= [ाकावककककव 9 9 1 कं १ क. "केऽस्मिन्प्रवे" । २ग. "त्मृष्टम । ५४४ सुरेशराचायंडतं शृहवारण्यकोपनिषदधाष्यवातिकम्‌ [ प्रथमाध्याये- च प्रवेष्टा तत्सृषटा तदेवानुप्राविशदिलयेककतृकत्वशचतेरतः परस्मादन्यस्य प्रवेशो नैव युक्तः । अपिरवधारेणायं इति योजना ॥ ९४९ ॥ पर एष प्रविष्शत्मविष्टानामनेकतः ॥ तदनन्यत्वतः प्रापन्पहेशस्याप्यनेकता ॥ ५५० ॥ परस्य प्रवेशो तस्य नानात्वप्रसक्तिरिलयनिष्टापत्सिं शङ्कते । पर शति । प्रविष्टाना- मनेकत्वेऽपि कथमीशस्यानेकत्वमिलयाशङ्कथ प्रविष्टरमेदादित्याह । तदनन्यत्वत इति ॥ ९९० ॥ नैष दोषो यतो नेह भेदेनेशस्य संगतिः ॥ आत्मत्वरूपतस्तस्य ह्यात्मा चाभेदसंगतेः ॥ ५५१ ॥ प्रविष्टेषु परस्य भेदेन न संयोगादिसंबन्ध आत्मत्वेन तत्खशूपत्वान्न चाऽऽत्मत्वेऽपि मेदेन पंगतिरभेदेनेकातम्यपंगतेरेवाऽऽत्मत्वस्तभवादतो न ॒परस्यानेकतेति परिहरति । नेत्यादिना । आत्मत्वं नाम निरूपचारितखरूपत्वं तदेकात्मयसंगतेराक्षेपकमिति प्रपिद्ध मिति वक्तु हिङञब्दः ॥ ५९१ ॥ अनन्यत्वं परविष्टे; स्याम्नानात्वमिति दुभणम्‌ ॥ वहूनामेकयोगित्वादेकत्वं कि न चोग्रते ॥ ५५२ ॥ परस्य प्रविषटेरभेदेऽपि नानात्वमनेकामित्रत्वारिलयाशङ्कयाऽऽह । अनन्यत्वपिति । प्रविष्टेरनन्यस्य तैरेवान्यत्वे विरुद्धेऽपि बहुभिरमेदाततदरक्नानात्वे कः समाधिरित्याश- ङुयाऽऽह । बहूनामिति । एकस्य बहुभिरभेदादनेकत्वं चेहहूनामेकस्मादभेदादेकतवं कि न स्यादित्यथः ॥ ९९२ ॥ न च नानात्कृोके संयोगोऽभेदकारणात्‌ ॥ तथाऽऽगपविरोधश्च बहुत्वं चेत्परात्मनः ॥ ५५२ ॥ परतः स्वगतमेदवाननेकामिन्नत्वात्तदरदितयत्रातेके तत्वतः सखगतमेदहीना एकामितर- त्वादेकवदिति प्रतयनुमानमुक्त्वाऽभित्नत्वस्य मेदप्ाधकत्वे ोकविरोधमाह । न चेति । यथा संयोगोऽभेदकस्तथा नामेदो नानात्वकारी दष्टस्तस्याभेदकत्वादेव तद्विरोपित्वादि- त्यथः । मेदपराधनस्यानुमानेन लोकप्रसिच्या च विरोधवदागमेनापि सोऽस्तीत्याह । तथेति ॥ ५९३ ॥ एको देवो बहधेतिमनश्रब्राह्मणयुक्तितः ॥ वियद्रदेकलस्तस्मादीश्वरोऽभ्युपगम्यताम्‌ ॥ ५५४ ॥ | माप्योक्तमश््राह्मणाम्यां नानात्वस्य दुमिरूपत्वं यक्तेश्च न तत्परस्येति प्रतिज्ञा विरोधमेव स्फुटयति । एक इति । नानात्वायोगे फलितमाह । वियद्रदिति । प , स्वगततात्तिकमदहीनो मेयत्वादाकाडावदिलयर्थः ॥ ५९४ ॥ ब्राह्मणम्‌ ] आनन्दगिरिकरतशाङ्खपकाशिकास्यरीकासंबरितम्‌ । ५४५ आस्तां तावत्पवेशोऽयं न्याय्योऽन्याय्यो यथा तथा ॥ दोषान्तरमिह परापरं तत्तावत्मविचाय॑ते ॥ ५५५ ॥ परस्य प्रवेदो नानात्वप्रसद्गं प्रल्याख्याय दोषान्तरं चोदयति । आस्तामिति । युक्तोऽयुक्तो वा येन केनापि प्रकारेण प्रवेदोऽस्तु शरुतिवशादिति योजना । श्रुल्वष्ट- म्मेन संक्षिप्तः प्रवेशः प्रपञ्चयितव्यः पश्चादिति तावच्छब्दः । अनेकत्वदोषाभावेऽपि परस्य प्रवेापक्षे दोषान्तरं प्राप्रोति तश्च निराकर्तुं शक्यमशक्यं वेति विचायाराक्य- मिति निधार्योच्यत इत्याह । दोषान्तरमिति । तस्यापि निरासो मावीति ताव- च्छन्दः ॥ ५५९ ॥ संसारित्वात्मविष्टानां परस्य तदभेदतः ॥ संसारित्वं प्रसक्तं चेन्न ध्ुदा्यत्ययश्रुतेः ॥ ५५६ ॥ तदेव द्दीयति । संसारित्वादिति । परः संसारी तदमित्नत्वा्तद्ररित्यनुमानं दूष- यति । नेत्यादिना । योऽशनायापिपासे शोकं मोहं जरां सृत्युम्येतीत्यशनायादिश- न्यत्वं परस्य श्रूयते तत्कुतोऽस्य संपारित्वं श्रुतिविरोधादित्यथः ॥ ९९६ ॥ सुखिदुःखित्वमोहादिदशेनान्नेति चेन्मतम्‌ ॥ नेवं बेदान्तवाक्येष न रिष्यत इति चेते; ॥ ५५७ ॥ अनुभवमनुखत्य शङ्कते । सुखीति । न शषुदादिवेधुरयं॑परस्येति शेषः । उक्तमेव समाधिमाह । नैवमिति ॥ ९९७ ॥ ननु परत्यक्षमानेन साक्षादुःखादिदशंने ॥ परत्यक्षवापसिद्धयं न म्याय्योक्तिपरंपरा ॥ ५५८ ॥ आगमो हि परस्यासारित्वे त्वयोच्यते प्न चाध्यक्षविरुद्धो न खर्थे मानं न च वपरीत ज्येष्ठत्वेन बलवत्वादिति राङ्खते । नन्विति ॥ ५९८ ॥ ` नोपाध्याश्रयजनितविशेषविषयत्वतः ॥ परतयक्ाभासतासिद्धेस्तन नोक्तिविरोधिता ॥ ५५९ ॥ उपाधिरन्तःकरणं तदाश्रयत्वेन जनितो विशोषशिदाभाससतद्रतदुःखादिविषयत्वा प्त्यतस्याऽऽभाप्तत्वसिद्धिसेना ऽऽ त्मन्यसंपतारित्वागमस्य न विरोधस्तथा चाऽऽगमा र्थं पीरिति परस्य नासि संारितेति परिहरति । नोपाधीति ॥ ९९९ ॥ दुःखी यदि भवेदात्मा कः साक्षी दुःखिनो भवेत्‌ ॥ = जण २।१० वुःखिनः साक्षिताऽयुक्ता साक्षिणो दुःखिता तथा ॥ ५६० ॥ किमिव्याभासद्वारा चैतन्य दुःलित्वं कल्प्यते साक्षादेव किं न स्यादिदयाशङ्कयाऽऽह । व १ । ६ १ ल्ल. कषुधाय । २ ख. क्षधादि" । ३ ग. न्यायोक्ति । ५४६ सुरेश्वराचायशतं पषदारण्यकोपनिषद्धाष्यवापिम्‌ [ प्रथमाध्याये दुःखीति । इुःख्येव कश्चिहुःखिनः सासीत्याशङ्कथाऽऽह । दुःखिन इति । तथेलयु- क्तेति यावत्‌ ॥ ५६० ॥ मर्त स्या्िक्रियां दुःखी साक्षिता का षिकारिणः ॥ ५. धीविक्रियासहक्ताणां सा्ष्यतोऽहमविक्रियः ॥ ५६१ ॥ 1 दुःखित्वस्ाक्षित्वयोरेकत्रायोगे हेतुमाह । नेति । परिणामित्वं विना न दुःखितेत्यथः। परिणिामित्वेऽपि पाकित्वमाशङ्कथाऽऽह । साक्षितेति । तस्य जाञ्यादसरक्षितेदर्थः | विकारिणोऽपताकषितवे फर्तिमाह । धीविक्रियेति । प्रलयगात्मा निषिकारो बुद्धितद्‌- तिप्तक्षीत्युक्तम्‌ ॥ ५६१ ॥ सुखदुःखादिसंबद्धां यथा दण्टेन दण्डिनम्‌ ॥ प्म २५० राधको वीक्षते बुद्धि साक्षी तद्रदसंहतः ॥ ५६२ ॥ पदानी तस्य साक्ष्येण योगश्वेदसङ्गत्वहानिरयोगशेदमराितेतयाशङ्कया ऽऽह । सुखेति । राधकः साधको द्रष्टेति यावत्‌ । यथा द्रष्टा दण्डेन युक्तं भप्रमीक्षमाणो न स्वयं दण्डी तथा पुखादिमतीं बुद्धिमसं्तः पन्परयन्साक्षी न सुखादिना युज्यतेऽतो वप्तुतो ऽङ्गस्य कस्ितसंबन्धात्सा्षितेल्यथः ॥ ९६२ ॥ शरीरेन्दियसंघात आत्मत्वेन गतां धियम्‌ ॥ < ¬. *०।१ नित्यात्मस्योतिषा दीपं वििषन्ति सुखादयः ॥ ५६२ ॥ धुखादिमती बुद्धिरेव नाऽऽम्मेत्युपपादयति । शरीरेति । देहादावात्मत्वेन सितां पामासां बुद्धि सुखादयो ग्यावतेयन्ति. तद्धौद्धसुखादिविषयमध्यक्षमिति न चितः संप्रा रितित्यथः । सुखादीनां बेतनधर्मत्प्रतिदधबुदधिस्यत्वमयुक्तमिति बेभेल्याह । निलयेति। आत्मचेतन्यव्याप्वदधिषमत्वादात्मधर्मत्वप्रसिदधिरितय्थः ॥ ९६३ ॥ पराश्येव तु सवौणि पलयक्तादीनि नाऽऽत्मनि ॥ मि ००९ परतीच्येवे प्हत्तं तत्दसीति बचोऽञ्जसा ॥ ५६४ ॥ पर्य्षादीनामनात्मविषयत्वादात्मविषयत्वाशचाऽऽगमस्य भिन्नविषयतया मिथो विरोधो नेत्यत्र शुत प्रमाणयति । पराश्चीति । पराचि खानीतिश्ुतेरनास्मविषयाणि प्रदा दीनि नाऽऽत्मविषयाणि नान्तरात्मजनिति विरोषणात्सदसीत्यादिवचस््वपंसारिलप्रति पादकमात्मन्येव तात्पर्येण प्रवृत्तमतो न मिथो विरोध इलयर्थः ॥ ९६४ ॥ विङ्गातारमरे केन न छषेरिति च स्फुटम्‌ ॥ अन्यदेबेति वाक्या परत्यक्षं नाऽऽत्मगोचरम्‌ ॥ ५६५ ॥ परयक्ादेरात्माविषयत्वं माप्योक्तश्रत्याऽप्याह । विद्वातारमिति । सुटमामन दष्टिनिषयत्वनिषेषादिति शेषः । ्रसक्मितयनुमानविरुपलक्षणम्‌ ॥ ५६५ ॥ _ १ज्ञ. ग, "इन्यां प" । ४ बरक्षणम्‌ ] आमन्द्गिदिषताज्मकाशषिकाख्यटीकासंबकितषू्‌ । ५४७ पितु बुद्धायुपाधो तदात्यच्छायेककमंफम्‌ ॥ तथा दुःख्यहमित्यादौ परत्य्षमुपचारतः ॥ ५६६ ॥ सुख्यहमि्याचध्यक्षस्य तहि को विषयसत्र नापाध्याश्रयेत्यादावुक्तं स्मारयति । फ स्विति । देहद्वयरूपोपाधावात्मामासोदयात्तनमात्राश्रितं सुखादि विषयीकृत्या्यक्ष चरितार्थी मवतीत्यथैः । मिन्नविषयत्वादविरोषे हेत्वन्तरमाह । तथेति। तदेव स्फुट्यते । दुःखीति । यथा ब्राह्मणोऽहमित्यायध्यक्ं कल्पिततादात््यविषयं तथा दुःस्यहमित्यादौ यत्पलक्षं तदपि मिथ्याज्ञानमेवोपचारशब्देन विषयस्य मिथ्यात्वो्ेरित्यथः॥ ९६६ ॥ सामानाधिकरण्यस्य तथेवेहोपचारतः ॥ अयं दुःख्य्टमस्मीति विषयेण तदीक्षणात्‌ ॥ ५६७ ॥ प्रकृताध्यक्षस्य मिथ्यात्वे हेतुं साधयति । सामानाधिकरण्यस्येति । ब्राह्मणोऽह- मियैक्यस्य मिथ्यात्वात्तद्धिषयाध्यक्षस्य मिथ्यान्ञानत्ववहुःखिन्यात्मनि च यत्सामानाधि- करण्यमेक्यमध्यक्षविषयस्तस्योपचारतो मिथ्यात्वाद्विषयिणोऽपि तस्य मिथ्याज्ञानतेलर्थः। विषयस्य मिथ्यात्वमेव कथमित्याशङ्कयाऽऽह । अयमिति । विषयिणो विषयेणक्यमा- नदप्यादिवैक्यस्य मिथ्यात्वं न चान्यस्यान्यात्मत्वममिथ्येलयथेः ॥ ९६७ ॥ नासिकाग्रे मषहुःखं पादाङ्ष्ठाग्र एव च ॥ देहावयवदुःखादेः प्रालयक्ष्याभ्राऽऽत्मदुःखिता ॥ ५६८ ॥ आत्मनो दुःखित्वामाये हेत्वन्तरमाह । नासिकेति । दुःखादाविव्यादिपदेन सुखादि गृह्यते ॥ ९१८ ॥ “ प्रतीचि चेदवेद्ःखं व्यापि चेतन्यवद्ेत्‌ ॥ ्ष्स्थतवाक्म कमस्य दरष्रा येत बोधवत्‌ ॥ ५६९ ॥ किंच दुःखमात्मनि व्याप्यवृत्तिपरदेशवृत्ति वाःप्थमे देहादहिरपि तद्धीः स्यान्न ष द्धेत्वमावाेति वाच्यं, तथा सति त्याप्यवृक्तित्वस्याप्रामाणिकल्वात्त्य खसत्ताया प्रत- ०१००५ त्वान्न द्वितीयः सगतस्य प्रतीचो वारवपरदेशाभावात्कसिपितप्रदशाश्रितं इमि तथेति मत्वाऽऽह । प्रतीचवीति । दुःखादेरातमपत्वे दोषान्तरमाह । द्रस्य. त्वादिति । दरटरि स्थितस्वातकर्मत्वे स्थितं सरःखादि तेनेव द्रष्टा न दस्येत. खगतग्रह सस्ापि ग्रह्रसङ्गायथा बोधो न कर्मत्वेन गृह्यतेऽनवस्थानात्दवदसि च दुःखदेरा- प्र्यत्वमतो न तद्ध्मतेलर्थः ॥ ९१९ ॥ ¦ सास्यनर्सदे-कामाय. धात्मायेत्वभुतेबेत्‌ ॥ आत्मैकविकषं सौरूयमिति चेन्मन्यते न हि ॥ ५७० ॥ -~-~--- ~~ -- ---*~------ ~ ५४८ सुरेश्वराचार्यकृतं शृहदारण्यकोपनिषद्गाष्यवातिकम्‌ [ प्रथमाध्याये- नस्तु कामायेति सुखसाधनस्या ऽऽत्माथत्वश्ुतेसततस्तदिनाभृतं दुःखमपि तत्ैवेल्यात्ममि संसारित्वं श्रौतमियर्थः । श्रुतेरनुभवानुसारित्वधोतनार्थो हिशब्दः । आत्मन्याविदयस- सारित्वानुवादेन परानन्दत्वप्रतिपादकमात्मनस्तु कामायेत्यादिवाक्यमिति मत्वाऽऽह | न हीति ॥ ५७० ॥ यत्र वा अन्यदित्यक्तेरविधाविषयं तु तत्‌ ॥ वुःखित्वं नाऽऽत्मनि श्यं यन्न त्वस्येति निहुतेः ॥ ५७१ ॥ तदाविद्यसंसारानवादीत्यत्र गमकमाह । यत्रेति । आत्मनि संसारित्यस्याप्रति- पा्त्वं व्यावर््य॑माह । दुःखित्वमिति । तत्रापि गमकमाह । यत्र त्विति ॥९७१॥ पम तावदिदं बुद्धौ भवद्यो यन्न सोचते ॥ प्रयक्मवणया द्या संसारो नाऽऽत्मनीक्ष्यते ॥ ५७२ ॥ विद्रत््रलक्षविरोषाच्च नाऽऽत्मनः पंप्ारितेत्याह । ममेति । यदनथात्मकं दुःखादि भवतां खां नेष्टं तदिदं विदुषां तावत्साभाप्तायां बुद्धावनुभूयते तन्न तदात्मस्थमनुभववि- रोधादित्यथः । आत्मस्थत्वेनापि तस्यानुभवोऽस्तीति चेन्नेत्याह । प्रयगिति ॥ ५५७२॥ मतं तार्किकसमयविरोधशत्मसज्यते ॥ इच्छाद्रेषादिमानात्मा यतस्तेरभ्युपेयते ॥ ५७३ ॥ आत्मनः पंसारित्वं तकेशाल्लप्रामाण्यादिति शङ्कते । मतमिति । कथमात्मनोऽप्ारिते तद्विरोधसतत्राऽऽह । इच्छेति । इच्छादयः कचिदाधिता गुणत्वादरुपवदित्यनुमानालपरिः शेप्यात्ेषामात्माश्रयत्वात्तेपामेव च बहुलानथोत्मतया संपरारत्वादात्मनोऽसंसारितवे तन्म: तविरोषः स्यान्न च प्रामाणिक्तमयविरोधे तत््वग्यवस्थेत्यथः ॥ ५७३ ॥ नेवं निःशेषतर्दथेदविरोधोऽभ्युपेयते ॥ सिद्धान्तो ड्ःस्थितोऽव्यर्थं तदा वः प्राप्यादृधुवम्‌ ॥ ५७४ ॥ किमात्मनोऽपसारिले कतिष्यतर्कीषिरोपोऽपेक्षितः किंवा सैतकौविरोध आये श्रोततकोविरोधस्य प्रस्तुतेऽपि पस्वां्दसंसासित्याह । नैवमिति । कस्यान्तरमनुय दृषयति । निः शेषेति । तत्र ताकिकसिद्धान्तोऽपि न सिध्यति न हि तत्र स्तक रोपो मियो बरदिकतश्च विरोधादत्त्शांखाणाममामत्वा्द्विरोधो न समाधिम त्थः ॥ ९७४॥ न च ताक्कियुक्त्याऽपि प्रतीवीहीसुखात्मता ॥ यतोऽवगम्यते तस्माभिभीतिः सुखमास्यताम्‌ ॥ ५७५ ॥ ननु तकेङञाख्णामात्मनः संसारित्वे विवादामावात्तसिम्॑रो युक्त्या तत्ंमारित्वपिद्धिस्तथाच तदरारितवं यक्तिमयान्ममुभिरपगनतुभरर 1 $ाह्यणम्‌ ) आनन्दगिरिकृतशास्परकाक्षिकाख्यदीकासंवशितम्‌। ५४९ नेत्याह । न चेति । हच्छादीनां मनोधमेतया पारिशेष्यासिद्धरक्तत्वात्तदीययुक्तयाऽपि प्रतीचः संसारित्वानवगमात्तदसंसारितवं मुमुधर्भिनिभेयेरम्युपगन्तु शक्यमि्यर्थः॥ ९७५॥ , पराक्प्ययगम्येन दुःखेन स्याद्वरेषणम्‌ ॥ । न प्रत्यञ्मातररूपस्य विरोधादष्णङीतवत्‌ ॥ ५७६ ॥ तार्विकयुक्तीनामनामास्त्वात्तद्रलात्तत्संारित्वृषटेस्तमपंसारिणं निश्चित्य मुमृधुभिर- मयेः स्यातुमदक्यमितयाशङ्कयाऽऽह । परागिति । पराक्परतीचोर्मिथो वरिरोधाद्विरेषण- विरोप्यत्वायोगे दृष्टान्तमाह । उष्णेति ॥ ९७६ ॥ परत्यक्षाविषयत्वं च प्रतीचः प्रागवादिषमू ॥ तच्छायापाश्रयाच्स्मात्लक्षस्यापि मानता ॥ ५७७ ॥ आत्मनोऽपि प्रलक्षत्वाहुःखेन विशेप्यत्वमितयाशङ्कग्राऽऽह । प्र्यक्षेति । “मात्रा दिविषयं मानं प्रल्यगात्मानि साक्षिणि । न व्यापारयितु शक्यम्‌" इत्यादावि- लर्थः । रिंचाऽऽत्माभाप्तावष्टम्भात्प्रतयक्षस्य तच््वसिद्धिजेडस्य शतो ऽपिद्धेरतो न तेनाऽऽत्मपिद्धिरि्याह । तच्छायेति ॥ ९७७ ॥ यो यतो रिप्सते नासावरकिचित्को ह्यनथिने ॥ भिक्षां दातुमं तद्रज्ेयं स्वाथेपरा्थयोः ॥ ५७८ ॥ आत्मप्रकाशयाध्यक्षेणाऽऽत्मा प्रकारयो नेत्येतदृष्टान्तेनाऽऽह । यो यत इति । छप्पते भिक्षामिति संबन्धः । भिक्षुकस्य भिक्षां दातुमसामर््ये हेतुः । अकिंचित्को हीति । तत्रैव हेत्वन्तरम्‌ । अनथिन इति । न हि धनवते निराकाङ्क्षाय भिक्षुको भिक्षां क्षमो दातुमिदर्थः । दार्टान्तिकमाह । तद्रदिति । आत्मन्यजडेऽनपेश्े च जडे ध च स्वरूपमुक्तदृष्टान्तेन ज्ञेयम्‌ । न हि चित्मरकाश्यं नई प्रत्यक्षं तत्प्रकाशकमि- त्यथः ॥ ५७८ ॥ परलयक्षमन्तरेणापि भवेहुःखविरोषणः ॥ वियच्छब्दगुणं यद्रत्मत्यकेभेव मिष्यते ॥ ५७९ ॥ एकमानानधिगतेत्र सुखग्राहिणाऽऽत्मनः ॥ निलयानुमितरूपस्य शहीतिः स्यान्मनागपि ॥ ५८० ॥ प्रक्षाविषयत्वोक्तय प्रतीचसतद्विषयदुःखाविशेष्यत्वमयुक्तंप्रयक्षाप्रयक्षयोः शन्दा- कारायोरिव दुःखात्मनोरपि गुणगुणित्वसंमवादिति शङ्कते । प्रलक्षमिति । दृ- ऽपि गुणगुणितवं बेदेकमानग्राह्यत्वमन्यया न तद्धावोऽतो न शृ्टन्ताहुःखातमनोुण- गणितेत्याह । नैवमिति । अस्तु तहिं पुखादिमानेनाऽऽत्मनोऽपि ्रहणमित्याशङ्कय , क १ सं, यक्षग. । २ क. "त्वात्तः ५५० सुरेश्वराचा्यदतं बृहदारण्यकोपनिषद्नाष्यषातिकम्‌ प्रथमाध्याये सांखूयानां वैशेषिकादीनां बा चोयमिति बिकष्याऽऽयं दूषयति । म सुखेति ॥९७९॥ . ॥ १८० ॥ ` एकत्वादात्मनशैवं विषयीकरणे सति ॥ असभवाचदन्यस्य द्रष्माषः भरसस्यते ॥ ५८१ ॥ दितीयं प्रत्याह । एकत्वादिति । यथा सुखादि प्रत्यक्षं ते तथाऽऽत्मनोऽपि तेन विषयीकारे सयेकस्न्देहे तदैक्यसंमतेरात्मान्तरस्य तत्रायोगदेकत्र भोकतुदयानिट परुषान्तरस्यान्वं प्रल्प्रलक्षत्वादरष्टमावादात्महश्यत्वािद्धिरितयथः ॥ ९८१ ॥ विषयित्वमथेकस्य विषयत्वं च दीपवत्‌ ॥ मतं चेशनेतदेवं स्याघुगपदरूलयसंभवात्‌ ॥ ५८२ ॥ कुतो दरष्माव एकस्यैवोभयमावादिति शङ्कते । विषयत्वमिति । एकत्रैव द्रष्ट. दयत्वमदृष्टमिलयाशङ्कयाऽऽह । दीपवदिति । तस्य खगततमोनिरामेन विषयविषपि- त्ववदेकस्यैवाऽऽत्मनो द्रषदश्यत्वपिद्धिरित्यथेः । एकस्याऽऽत्मनो विषयविषयितं क्स्येनांशाम्यां वाऽऽयेऽपि युगपत्करमेण या नाऽऽच इत्याह । नैतदिति । क्रियायां गुणत्वं कर्तृत्वं तत्र प्राधान्यं कमेत्वमतो युगपदेकक्रियां प्रलेकस्य साकल्येन न गुणप धानतेद्थः । न हितीय एकमावेऽन्याभावादिति द्रष्टव्यम्‌ ॥ ९८२ ॥ न व्यनक्ति प्रदीपोऽपि स्वतो भास्वररूपतः ॥ विषयत्वाञ्च पुषुद्धनं दीपस्योभयात्मता ॥ ५८३ ॥ यथादृष्टान्तं प्रतिपत्तेविकस्पाद्यनवकादामित्याहङ्कय दृष्टान्तं विघटयति । नेदयाः दिना। न हि दीपो दीपं प्रकादायति प्रकाहौकरसत्वादतो न तस्थैकरसस्यैव विषयवि- षयितेतयथः। अस्तु तर्द तस्य खप्रकादता त्वदिष्टाऽऽत्मवन्नेत्याह । बिषयत्वादिति। बुद्धिः खद्ूपस्फुरणं तद्याप्यत्वादीपस्य न॒खप्रकाशतेतयथः । दष्टान्तामावं निगमः यति । नेति ॥ ५८३ ॥ | प्रतीचश्च निरंशत्वाम्र दीपेन समेता ॥ आह््राहकतेतेन विङ्ानस्याप्यपोदिता ॥ ५८४ ॥ कल्पान्तरं प्रत्याह । प्रतीचश्रेति । आत्मनो द्र्यांशेन विषयत्वं बोधांशेन विष यित्वमिद्यतच्चकारनिरस्यम्‌ । किंच दीपस्य जाख्यान्न तेनाजडग्रकाङस्याऽऽतनः समतेतयाह । न दीपेनेति । ननु विज्ञानवादिनो युगपदेकस्य विज्ञानस्य साकल्ये आष्यग्राहकत्वमुपयन्ति तथा त्वदात्मनोऽपि स्यात्तश्राऽऽह । ग्राह्ेति । एकस्योमयत" किद्रेनेयर्थः ॥ ५८४ ॥ तथा गुणगुणित्वेन बक्षशिङ्गापिगम्पयोः ॥ दुःखात्मनोर्िथोयोगे नानुमानपमाणता ॥ ५८५ ॥ ४त्र्मणम्‌ ] आनन्दगिरिकतक्षलपकार्तिकाख्यटीकातसंबहितम्‌ । ५५१ ननु मा मूत्मदयक्षेण दुः खात्मनेोगुुणगुणित्वधीरनुमानाश स्याहुःखं कचिदाधितं गुण- त्ादूषवदित्याश्रये तिद्ध परिदोषादात्ममसतदाश्रयत्वात्तत्राऽऽह । तयेति । दुःखात्म- नोरक्षलिङ्गगम्ययोगुणगुणित्वेन मिथोयोगे प्रतयक्षवदनुमानस्य न मानतेखन्वयः | न हि मिथो विरुद्धयोगुणगुणितवमनुमेय; दःखादेश्च साभासबुद्धिस्यत्वात्यारिरोष्यासिदधिरुढृते- लर्थः ॥ ९८५९ ॥ नित्यमक्रजगम्यत्वादुःखस्योत्पटनीरवत्‌ ॥ रुपाद्यक्षजगम्येश्च सामानाधिकरण्यतः ॥ ५८६ ॥ आत्मनो दुःखवत्प्रत्यक्षत्वपे दोषान्तरमाह । नित्यमिति । दुःखं नाऽऽत्मः. वे्यतवादूषवदित्यर्थः । तस्याऽऽत्माधर्मत्वे हैत्वन्तरमाह । शूपादीति । यत्र रूपादि- मति देहे दाहच्छेदादि दृष्टं॑तत्रैव तत्कृतदुःखायुपटम्भान्राऽऽत्मनसतद्रत्वः. र्थः ॥ ९८६ ॥ ९४२. वुःखस्याऽऽत्मनि स॑ंयोगजत्वाभ्युपगमेऽपि च ॥ सभागविक्रियानिलयत्वादिदोषः प्रसज्यते ॥ ५८७ ॥ यत्त्वात्ममनःसंयोगादात्मनि बु्यादयो नव वेदोषिका गुणा भवन्तीति तदूषयति । दुःखस्येति । संयोगित्वाद्भटवत्सावयवत्वं॑ततो विक्रियावत््वानात्मत्वादिप्रसक्तिरि- लथः ॥ ९८७ ॥ ` नाविकृत्य हि संयोगि गुणो द्रव्यं कदाचन ॥ ` उपयमरपयन्वेह रोके श्ट प्रमाणतः ॥ ५८८ ॥ प्रसङ्गस्य प्रशिथिलमृलत्वमाशङ्कयाऽऽह । नेत्यादिना । यत्संयोगि तत्सावयवं पक्रियादि च घटादि दृष्टमात्मनोऽपि संयोगित्वे ते स्यातामित्थः ॥ ५८८ ॥ : न चानवयवं वस्तु इचिदप्युपलभ्यते ॥ ` विक्रियामामुवन्नापि नित्यं ध्वंसिगुणाभ्रयम्‌ ॥ ५८९ ॥ दुःखाघयात्मनो विक्रियेति माट्ृस्थितेस्तस्य सक्रियत्वं तेषामिष्टमि्यादाङयाऽऽह । ने चेति । आत्मा न परिणामी निरवयवत्वान्नभोवदिति मावः । किं चाऽऽत्मा न गुणी नित्यत्वात्सामान्यवदिति वैरोषिकादिवदे दोषान्तरमाह । नापीति । तदाश्रयत्वानधि- करणमिति यावत्‌ । न ॒चाद्रव्यत्वमुपाधि््यतिरेकव्याप्तावनित्यत्वस्योपापित्वान्न च तदयतिरकेण ॒पूरवोक्तोपाध्यवतारस्तदा प्रस्परोपाधितया द्वयोरप्यतछक्षणत्वादिति भवः ॥ ९८ ९ ॥ आकाक्षस्य च नियतं नेष्टमागमवादिभिः ॥ तत्कायेश्रवणाभापि श््न्तोऽसिति ततोऽपरः ॥ ५९० ॥ ---- ्तकार्यन्रवणाभराि १. "यप्रेहु।२ क. दृष्ट । ५५२ सरेभराचायकृतं दृहदारण्यकोपनिषदराष्यवातिकम्‌ | प्रथमाध्यये- आकारे व्यमिचारमाशङ्कयाऽऽह । आकाशस्येति । अण्वादिषु व्यमिचाश्ाश- ङयाऽऽह । नापीति । न तावदणवः सन्ति अ्यणुकेतरपत्त्वे मानामावादिशश्वाऽऽका- शोऽन्तमवन्यनन्ताकाशदेदात्वादिति शुक्तम्‌ । कालस्तु स्वै निमेषा ज्र इत्यादि. शुतेरत्यत्तिमानतो न कचिद्यभिचार इति भावः ॥ ९९० ॥ विक्रियावदपि द्रव्यं तत्मल्ययसमन्वयात्‌ ॥ नित्यमेवेति चेशेवमन्यथात्वातिरेकतः ॥ ५९१ ॥ अनित्यत्वं इचिश्नास्ि यथाऽन्येषां प्रवादिनाम्‌ ॥ समनेवाभावरूपोऽपि विष्टः श्रुन्यत्ववादिनाम्‌ ॥ ५९२ ॥ यस्मिविक्नियमाणेऽपि तदेवेदमिति धीन विहन्यते तत्परिणामिनित्यमिति केचित्त. त्तो विक्रियाक्तादनित्यतेति शङ्कते । विक्रियावदिति । परिहरति । नैवमिति । विक्रियां वदतो द्रव्यस्यावयवान्यथात्वं॑वाच्यं तदेवानित्यत्वमलन्तामावस्य प्रविचार निरसतत्वादित्यथः । अन्येषां शन्यवारिनामिति यावत्‌ । तेपामनित्यतवशब्दारथोऽयन्ता- भावः प॒ किमिति त्वया नेष्यते तत्र प्रकारान्तरेण दूषणमाह । सम्भवेति । स मानपिद्र न वाऽऽय्ये धटवतसत्वापतिद्वितीये च खप्रकाशो न वा न चैत्तदपते सर्वपत्वापततिरि लैः । पर्शून्यवादिनामिष्टो योऽमावरूपोऽधः सोऽपि सृतरेवेति योनना । उक्तकरि- र्प्योती तुशब्दः । घटादि दृष्टान्तयितुमपिराब्दः ॥ ९९१ ॥ ९९२९ ॥ संवित्मपाणसस्वेन बिना वस्तु न रोक्िकम्‌ ॥ प्रमाणवादिमिर्टमनन्यायत्ततिद्धिकम्‌ ॥ ५९३ ॥ अत्यन्ताभावस्य खप्रकारत्वं प्रत्याह । संविदिति । परविदेव प्रमाण प्ाधकतवा्त- स्वरूपस्येव खप्रमत्वं तद्यतिरेकेण छोकिकं वैदिकं वा न किचिदपि खप्रकष्ं प्रम णिकैृ्टमतोऽलन्तामाव्य खप्रमतवे संविदभेदात्तदैतेति मावः ॥ ९९३ ॥ भागान्ययात्वाद्रन्यस्य नानिलयत्वं हचिन्मितम्‌ ॥ ` निमागत्वात्मतीचस्तत्कया युक्त्योपपधते ॥ ५९४ ॥ परेष्टायन्ताभावस्य दुमिङूपतवे सलवयवान्यथात्वमेव सावयवस्यानितयतेत्युपपहरि। भागेति । अन्यदियध्याहारः । अम्तु तह तारगनित्यत्वमात्मनोऽपी्याशङ्कयाऽ ४६ । निागत्वादिति । मागान्ययातवहपानिल्यत्वस्य निरवयवत्वे प्रतीच्ययोगन्न तष विक्रियावत््वमित्यथः ॥ ९९४ ॥ अथ सात्रयत्रेऽपि निलयं स्यातकुिकादिवत्‌ ॥ संयोगपूवेतो नेवं तद्विमागाषसानतः ॥ ५९५ ॥ असिद्धं निभौग्वमिनि बुध्यमानः स्यादवादी शङ्कते । अधेति। अवयवोगप के । ॥ ) 9 ९ ४ क्षपम्‌ | कल्वाद्रजादेः। संयोगस्य विमागान्तातराकषस् विनासित्वपरावहगरक तत्तुवो दष्टान्तसिदि- पिति प्रिहरवि । संयोगेति ॥ ९९१ ॥ ` ‹ बजदेामिभाग्रकसयासंगोगपूषः ॥ नातुमेपखतोऽश्त्येव तस्यात्यवरसंधुविः ॥ ५९६ ॥ अवयवसंयोगपू्वैकत्वस्य वज्रादेरप्रामाणिकत्वात्तदविमागापरावा्न नारितेति शृष्टान्त- सिद्धि शङ्खते। वज्रादरिवि | विमतमवयवतंयो गपूवैकं मरवृुवत्वाद्धटवदित्याह । नेदयादिन्रा ॥ ९4९६ ॥ न हि साक्षयतरं फिविदेऽवयवसयुतिम्‌ ॥ षदादिवद्यतो च्छमतोऽुःसित्वमास्मनः ॥ ५९७ ॥ सावयवत्वेऽप्युक्तसंयोगपूर्वकत्वामवि किं बाधकामित्रि तेत्सावयवत्वानुपपरत्तिरि- त्याह । ज इति । यत्सावयवं तदुक्तसंयोगपू्वकमिति व्यापिमृमिमाह । पयदिब दिद्ि। यतर: सावयवस्यानित्यत्वादि दुर्वारमतोऽवयवकल्यनायोगादात्मनो मनःसंयोगरा- नुपपत्तेसस्मन्दुःखाययुत्पत्तिहेत्वमावादंसारितेति फलितमाह । अत इति ॥ ९९७॥ निदःखित्वे परस्य तदन्परस्याप्यम्राबतः ॥ कस्य दुः खनिरत्यथं पार्धोपनिषस्वया + ५९८ ॥ आत्मनर$्रष्रत्य्थं शाक्ञारम्मान्यथानुपपतत्या तस्ंरित्वं मन्वन्यमिति शङ्कते । रिदैःित्व हति } जीवात्मनो दुःलनिवृत्तयथं श्चाल्रमारम्यमित्याशङ्कय नान्योऽ तोऽसि व्रशत्मदिभुतिमबष नाह । तदन्पस्येति । बुद्धिगतदुःखनिवृत्त्यथं शख्मि- याराङ्कयाचेतन्याततस्या दरःखित्वायोगत्मेवमिति मत्वाह । कस्येति ॥ ९९८ ॥ द्यगहयनदूत्यदुःङ्ित्वमतिरिश्नम- शसमात्रस्य सिद्धायमारव्धोप्रनिषन्मया ॥ ५९९ ॥ आप्ीदममात्मसपनर्भ्रमं निरसितुं तदारम्भः संभवतीति प्रमपरषत्ते । पत्यिति । न कनदपर बाखबर डुःलयुपेत्म तद्भ्तंसा्ं शाख्रमिति वकु माचपदम्‌ ॥ ९९९. ॥ नवसंख्येयमातर्षी दशमो विभ्रमाद्यथा ॥ <अ ॐ ५1७8 न पति दञ्मोऽस्परीति स्वीक्षरपप्पे ऽपि त्न्नव ॥ ६०० ॥ परस्यवाविद्याकृतसंपारित्वभरान्िधवंसार्थं श्ाखमित्येतदृटान्तेन साधयन्नादो तस्या- #या्त्ते दृष्टान्तमाह । नेति । वस्तुतो दशमो माणवको नवख्याकानेव माणव- कनुपलमभमानलदरनापटतदशमदृष्टिम्टोऽपाविति भान्त्या खस्य दञमत्वं न पड्यती- चयः) दगरामत्वधीप्रामिमाह । स्वीक्षमापोऽपीति । खातिरिक्तान्पश्यन्खन्ञानं प्रात मपिन रमतेऽज्ानसाम्यादित्यर्थ | ६०० ॥ भवा २.५>॥ ७.५१. >७\>१९ ५५४ सुरेश्वरोषार्यङकतं कृहदारण्यकोपनिषदाष्यषातिकम्‌ [ प्रपमाध्याये+ निःरोषानात्पष्कददनिरहतात्मतस्वकः ॥ न वेस्यैकात्म्यमस्मीति वीक्षमाणोऽप्यनात्मनः ॥ ६०१ ॥ दार्टनतिकमाह । निःश्ेषेति । उकदृष्ान्तातुसरिणानिज्ञीतात्मयाथात्मयो मूमः सवातात्मद्रष्टा खवातिरिक्तानहंकारादीन्साकषात्कुवंपि ब्रह्मात्मकत्वमस्मीलयनेन प्रकारेण न वेत्तीत्यन्वयः ॥ ६०१ ॥ दक्षमोऽसीतिवाश्योत्यसम्यग्नानामछाचिषा ॥ ृष्टाऽऽत्मदक्षमान्नानं दशमोऽस्मीति वीक्षते ॥ ६०२ ॥ यथा तस्वमसीत्यादिवाक्योत्थन्नानवदविना ॥ ष्टे्ाऽऽत्मतमस्तलं तथेकात्म्यं परपद्यते ॥ ६०३ ॥ परस्याविधां दृष्टान्तेनोक्त्वा विद्यया तध्व दृष्टान्तमाह । दश्षम इति । आघ्तवा- क्योत्यसतम्यम्ज्ञानाभिना श्वकीयदशमत्वाज्ञानं दग्ध्वा दशमोऽस्मीति दशमत्वमात्मनोऽ- नुमवन्माणवको यथा निवृणोतीदर्थः । दृष्टान्तस्यमर्थं दार्टन्तिके योजयति । तत्त. पिति । इरेति जीवदवस्थाक्तिः ॥ १०२ ॥ ६०६३ ॥ पत्यगङ्गानहेतृत्थश्ाञ्लाचार्यादिसाधनः ॥ तदिरूदधपमथकात्म्यं परत्यप््त मायया ॥ ६०४ ॥ उक्तमर्थं सोपस्कारपुपसंहरति । प्रत्यगिति । आदिपदेन बरह्मविद्याहेतवोऽनुकताः सवे गृह्यन्ते । अन्ञानकृतक्ञाल्राचायौदिद्रारोत्पन्नया मायया ब्रह्मविद्यया तत्कायैविर- द्मेक्यं यदा पुमान्प्रतिपन्नवांसतदेव तस्य सवौनैष्वस्तिरित्यर्थः ॥ १०४ ॥ शाञ्चाचायादयो यदन्मोहोत्यत्वामर वस्तुतः ॥ परेशो ऽप्यस्य ताषटक्स्यादेकात्म्यप्रतिषये ॥ ६०५ ॥ परस्य प्रवेशे संमारित्वशङ्कमूक्तरीत्या परत्य तत्प्रवेशं सषपरवेष्टोरेकत्वादियत्र शाखावषटम्ेनेक्तं युक्तया व्यक्तीक्मारमते । श्षाद्येति । शाखरादिवत्प्वेदास्यापि कस्ितत्वान्न तमाधित्य काचिदाशङ्केति भावः। अविद्याकृतप्रवे्यकषनाप्रयोजनमाह । एेकात्म्पेति ॥ ६०५९ ॥ व्याकृतान्याक़ृतावस्थे जगतोऽस्य स्वभावतः ॥ अनृ, लोकतो द्टे,तथाथास्मयं प्रबोध्यते ॥ ६०६ ॥ ननु च प्रकृतश्रुतिषु व्याकृताब्याङृतं अगदुच्यते न त्मकं प्रतिपाद्यते तत्कथ तय तिपत्यरथं प्रवेदाकस्पनेतयाशङ्कयाऽऽह । व्याङृतेति । खमावतः शालं षि 6 लोकतो लोकैरिति संबन्धः । तथ्याथात्म्यं॑तस्य॒जगतस्तत्वं॑प्रयक्च॑तन्य " त्यथः ॥ ९०६ ॥ ४ ब्राह्मणम्‌ } आनन्दगिरिष्तशाङ्चपकाशिकास्यटीकासंबितम्‌ ६ ५५५ यत एवमतोऽपास्तरागद्रवादिधीमः ॥ उदारषिषणः भ्रा भाष्यकृल्यायवदचः ॥ ६०७ ॥ देतानुवादेनादते प्रतिपाये तद्धीशेषत्वेन प्रवेशाकर्पनोचितेति मन्तरानो भाप्यमवतार- यति । यतं इति । ज्ञानप्रतिबन्धक्वैधर्यं॑माप्यकृतो ददौयन्वेशिष्ठमौचषटे ; अपा- सेवि । उदारमुत्कृष्टमकायैकारणं बह्म तस्सिन्नेव सदा धिषणा यस्य स॒ तयेति वि्े- धान्तरोक्तिः । प्रामाण्यं वचसः सुखयति । न्यायवदिवि ॥ ६०७ ॥ अपरविषटटस्वभाषस्य दिग्देशाचनभिषतेः ॥ भरवेदो श्याढृते शवसो जलपात्रा$षिम्बयत्‌ ॥ ६०८ ॥ फ तद्वचनं यत्कतद्ारोपकरणद्वारा वाऽदोपतया मानं तदाह । अपविष्टेति । त्रिषाऽनवच्छिन्नत्वात्परस्य वस्तुतोऽप्रविष्टरूपस्य जगति श्रोतो यः प्रवेदाः स॒ जलपात्र पवितृविम्बस्य प्रतिनिम्बभाववत्कसिित इति जरसुयोदिप्रतिविम्बददिलयादिनोक्तमि- दर्थः ॥ १०८ ॥ बिम्बात्मना प्रवेदास्य ननु वृषणगीरितम्‌ ॥ विपरटृष्या्यभावोक्लया भूयः कस्मात्स आशितः ॥ ६०९ ॥ वस्त्वन्तरेण विप्रकृष्टानुपपतेरिलिप्रो्तं स्मारयति ! षिम्बेति । वस्वन्तरेण बह्म- णोऽद्धितीयस्वासङ्गस्य विप्रकृष्टे: संनिकृटेश्ामावोक्तेनं तस्य प्रतिबिम्बास्यप्रवेशसिद्धि- छतयक्तमित्यथः । दूषितस्याऽऽश्रयणमयुक्तमित्याह्‌ । भूय इति ॥ ६०९ ॥ संभवाद्विपटृष्पादेरदुष्ठो दूषितः पुरा ॥ कथं तदिति चेदग्र युक्तिलेशोऽभिीयते ॥ ६१० ॥ प्रतितिम्बपसदूषणमस्थाते संभान्तिरिति परिहरति । संभवादिति । बरह्मणो क्व. नरेण विप्रकृष्ादिः संभवाददुष्ट एव प्रतिषिम्बप्रेदास्त्वया दूषितेन दोष्पमासर इति योजना । अनवच्छिजाद्यचिद्धतोरथस््वन्तरेण किप्रकर्षदिरयोगाचादुषटताऽस्य प्स्यति शङ्कते । कथामिति । वस्वन्तरकल्पनया कलितं विप्रकषां्यादाय प्रतिविम्बपत पापयति । अग्रेति । आत्मपरवेशशत्यादिमाप्यम्रतयुक्तम्‌ । प्रवेप्षो वा ॒म- म्यः ॥ ६१० ॥ निधूताकञेषनाबात्वतद्ेतुरविभागषान्‌ ॥ अनन्यसाक्षिकः प्रतयङ्डासीक्षामादेजन्मतः ॥ ६११ ॥ ्रष्टदिरूपतस्तावग्यतिरेकोऽभवत्पुरा ॥ - नामादिजन्मनिद्रष्टत्यादिरूपान्वयोऽप्यभूत्‌ ॥ ६१२ ॥ १ क्ष. "माह । अ । ५५६ सुरे्वशयार्यतं वृहदारण्येकोपनिवरन्यिवीतिकेषं [ परथमोध्येयि- तमेव युक्तिरेशं वदनावो प्रतिमिम्ब॑स्थानीयासीवीद्सणी विन्वस्थानीयस्यामेदं साध- यति। निर्धूतेति। तस्यं नानास्व्य हेतुषभिभरहीदिः । निर्धूम नैनीतवं तद्धेतुश्च यत्र स तथा । केवलभेदस्य सहेतोरभावेऽप्यमेदपहितस्यं तस्य सत्वभाशङ्कधाऽऽह । अंवि- भागवानिति । प्रकादयप्रकाशात्मकत्वेन मेदमाशङ्कयाऽऽह । अनन्येति । आत्मा- नात्मत्वेनं भेदं शङ्कित्वा ऽऽह । प्रत्यङङिति । द्रषुहश्यादिमावेन तमाशङ्कयाऽ३ह । नामादीति । जगत्सगत्पू्वं प्रषटादिरूपतस्तस्य व्यतिरेकोऽपरस्वमतो निर्विशेषं प्र्- मात्रं तावत्प्रागवस्थायामापीदितय्थः । द्रषटादेलाह प्रतीचोऽथान्तरत्वाभनान्योऽतोऽकि ्र्ेतयादिशरुतिविरोधोऽन्यथा प्राकारे द्रष्ादिव्यतिरेकापिद्धिरात्ममावे तदभिनदरश- देरपि मावादित्याशङ्कयाऽऽह । नामादीति । जगत्सगे बुद्धिस्थप्रतिनिम्बद्वारा चलुरा- दिकंरणक॑दर्शनादिशब्दितरूपायाकारषीवृत्तीरतुभवन्नातमेव द्रष्टा श्रोतेलीदिदशमावि- शतीलथः ॥ १११ ॥ ६१२ ॥ | “ अप्पात्रोत्थापिताद्वानोर्दिवि भानुरयये्ष्यते ॥ सुपुप्तस्थस्तथा धीस्थात्कदैभोकत्बक्षणात्‌ ॥ ६१२३ ॥ पगोत्पवमेकरममेव ब्ह्मोत्तरकारं ओवस्वं बुद्धादिसंबन्धात्म्राम तीप्ुक्तम्‌ । इदानी तयोर्षसतुती भेदं निरतिं दृटन्न स्यानमेदमौहं । अप्पाभेति । पश्चमीम्यामन्यरब्दो ध्वनितः । दार्हीनिकिऽपि क्रियापदमनुषज्यते । यदवा प्रतिबिम्बस्य विम्बीविनीमूपतवन तलिक्गलेरदषैषेतप्रतिनिम्नितादादितयादाकाशप्थः सविती यथा म्यते तथा बृषचम्र तिनिम्वितदवस्थाद्वयगतैीतकरतरदिरूषात्काययोपाषेरात्मनः पुष्यः कारणोपाभिः परऽ धिगम्यते तस्य तदपेक्षत्वादिव्य्थः ॥ ११६ ॥ परष्मोजादिरेत थवै दरषरोदिवी्यषि॥ ` शदधित्कारणोपाषी तेतऋोश्वरसंशको ॥ ६१४ ॥ ` तरि 'स्वानमेदान्नामगेदाशच वस्तुततयोर्ेदो षरपटवेदित्याशङ्कया ऽऽह ) दरति । प्मतुधयुषापिकत्य सेवकस्य प्रमातृसाक्तिणश्च कारणोपाषिकस्येधरसंतकसी पािकमेदादेव स्थानीदिभेद इत्यषः ॥ ११४ ॥ स्थमनिद्रायुताधाधौ प्ाहस्त्वस्वपरनिया ॥ इत्यादिस्थानभेदोऽपि बेदान्तोक्तौ विनिधितः ॥ ६१५॥ स्थानमेदे श्रुति प्रमाणथतिः) सेति । नग्रदसवामिभोनिनौ विश्वतेजसावा्ाव- न्ययाग्रहगरहरलौ केगस्रह्ृहीषसु खापामिमानी श्रि हृयर्थः । द्दितशतय गृहाति। इलयादीति । भादिपदेन हरवोषित्यमणडशिदित्नीकतिः । स्पनभेदद लतो वसुमेदामाधीऽपि पशितो वेदानतध्ि्पेर्षः | ६१६ ॥ == _ १ ज्ञ. 'टिस्या। हरणम्‌ ] आमंन्दगिरिकतेशीदधकारिकाष्यदीकासेषलितम्‌ । ५५७ जिधाणीमभं गर्न्धमितिं थो बेस्यविक्रिथः ॥ तद्धावाभावसाक्ष्यात्पा हेत भरुतिभष्सके ६१६ ॥ परतिनिम्बस्थानीये जीवे संत्यपि बिम्बस्थानीयो नालि परी भानाभावादिति केचित्तान्प्र लाह । निरोणीति । इमं गन्ध्हं भिंघ्रोणीति शन्धपीकर्दत्वेम स्थितं मातारमक्रिय नयी पि प तस्यं मोवाभाव्थौः पक्षी परी$सि शाखप्रामाण्यादिदयर्थः । एत॑च्छ मदेन यथोक्तं परमत्मत॑त्तव (0, । ततनिरतिं श्रुतिविरोधश्वकारीर्थः। मंगदंपि तदवधारणे नियरन्तुरहितं हिशब्दाधः ॥ ६१६९ ॥ अर्थान्तरनिरासा्ं दूषणं घोदितं एरा ॥ तदभावादंषुष्ट्वात्मवेशो पुखविम्बवत्‌ ॥ ६१७ ॥ एकरपस्य परस्याविद्या सृष्टे कार्य प्रतिनिम्बरूपेण कलपते प्रवेश निदे किमिति तत्र दषणं चोदितमिलयत्राऽऽह । अ्थान्तरेति । ब्रह्मातिरिक्तप्रतिनिम्बाधारानिरापन प्रतिनिम्नास्यप्रवराप्रत्या्यानो्थं वस्त्वन्तरेण संनिकर्षायमावदृषणं शङ्कितमिलय्थः । कथं तरि प्रतिबिम्बपक्षपिद्धिसत्राऽऽह । तदभावादिति । अथौन्तरनिशसरामावाद्र हातिरिक्तकसिपितप्रतिनिम्बाधारस्ंमवाततेन संनिकर्षादियोगात्प्रतिनिम्बपक्षस्यादुष्टत्वान्मु लस्य दु्पणादौ प्रतिनिभ्बवद्रह्यणः सूट कारये प्रतिबिम्बारयः प्रवेशः पिध्यती- ल्थः ॥ ६१७ ॥ द्पणाभिहता इष्टः पयात्य स्वमाननम्‌ ॥ व्याशुवन्त्यविभागेन भ्रान्ति नौ जनये्यथा ॥ ६१८ ॥ मुलनिम्बवदित्यक्तं दृष्टान्तं व्याचष्टे । द्पेणेति। गाह्यथेग्रहाथ परवृत्ता दष्टः संनि टेन दपणेन तेजखिना प्रतिहता व्याप्रुटय प्रीवास्यमेवा ऽऽननमविभागेन ग्याुवन्ती भ्रानिमस्माकं विभागेन जनयेदिति योजना ॥ ६१८ ॥ इहापि कोरभोपाभिः केवलोऽप्यरिबेकतः ॥ बुद्धयादिकायगोधर्मः भरतिनिम्बवदीक्ष्यते ॥ ६१९ ॥ दाष्टान्तिकं विभजते । इहापीति । खपश्षः सत्यर्थः । वस्तुतोऽवियातजसंबन्धै यमाह । केवल इति । तथाऽप्यमाद्यमिद्यारादेव त्येमं दशयति । कारणेति । दु्यादिप्रष्षा तदैक्याध्यासात्त्कर्त्वादिषरमोरविशिशछो ऽकेबलो दद्यत हत्याह । इवि 1 यथा मुखं खतः दयामनादिहीनमुपाधियोगात्प्रतिविम्बदवारा पपामतातिशारीव इष्यते तथेत्याह । भरदिरिम्बषदिति ॥ ९१९ ॥ यथोक्तायकसिद्यर्य वेथाति सुबहून्यपि # जरययन्तेषुपपद्यन्ते तत्मृषेत्यादिकानि च ॥ ६२० ॥ ५५८ सुरेश्वरायारयतं बृह्दारण्यकोनिषद्नाष्यवार्तिकम््‌ [ प्रथमाध्यापे- यथोक्तप्रवेशसिद्यर्थं वेदान्तेषु वाक्थान्यपि बहूनि युक्तिपहितानि प्म्ति तानि च माष्ये दर्ितानीत्याह 1 यथोकेति ॥ १२० ॥ दि्देश्षकालशन्यस्य पेशो बिलसपंयत्‌ ॥ न त्वाञ्जसः परस्यास्ति तेनावियापरकरिपितः॥ ६२१ ॥ स्वमिप्रेतं प्रवेशं प्रतिपा परे्टं निराशे । दिगिति । न हि परस्य परिपर्णख पराकृतपरिच्छेदस्य ग्लि सपैवत्कार्य प्रवेशो वास्तवो ऽस्तीत्य्थः। स्वपक्षं निगमयति । तेनेति । पराभिमतप्रवेशासंमवेनेति यावत्‌ । प्रवेहा इति पूर्वेण संबन्धः॥ ६२१ ॥ अश्रिः सूर्यो परुचदर्विष्टो भुदनं तथा ॥ अपविष्टस्वभावोऽपि का्॑मात्माऽविश्षज्नगत्‌ ॥ ६२२ ॥ कल्पितप्रतिबिम्बाख्यप्रवेशे भाष्योक्तवाक्यातिरेकेण वाक्यान्तराण्यपि सन्तीत्याह । अभिरिति । अभियंयैको भुवनं प्रविष्टः पूर्यो यथा पर्वरोकस्य चधुरवयु्धैको भृषं प्रविष्टो रूपं कूपं प्रतिरूपो बभूवेति ृ्टन्तश्रुतयः । एकस्तथा पवैभृतान्तरातेलयादि- दा्टीन्तिक्ुतेरथमाह । तथेति ॥ ६२२ ॥ प्र्यग्यायात्म्यषटक्सिद्धिरेतुतवाश भवेदिदम्‌ ॥ जगजनिस्थितिध्वंसपवेशानां भरयोजनम्‌ ॥ ६२३ ॥ ननु वस्तुतोऽविद्यमानं प्रवेशादयाविध्यं किमिति कर्ष्यते तत्र पर्वक्तमेव स्मारयतराह। भत्यगिति । तच््न्ञानोत्पत्त्यथत्वात्प्रवेशादीनामिदमेव ज्ञानफटमिल्थः॥ ६२१६ ॥ तदः पुरुषायेत्वभवणादसकृच्छरूतौ ॥ ब्रह्म बेदेतयेवमादौ क्राः सृष्टयादयस्ततः ॥ ६२४ ॥ कथं प्रेशादीनां तादर्थ्यं खरूपे पयेवसानं फं न स्यादत आह । तदृटरिति । प्रेशादिशरुतीनां खार्थे विफरतवेनापर्यवसानात्त्त्वदृष्टेश्च फलवत्तवश्रवणात्फलवतनिधाः वफटठं तदङ्गमितिन्यायेन युक्तं तासं तादथ्यैमिलय्थः । तत्त्वज्ञानस्य फल्घच्े श्रुतेला तययरिङ्गमम्यापं पच्यति । असदढृदिति । तासां खा्थपर्यवतामे फलितमाह । शरा इति ॥ १२४ ॥ युक्तया नेषोपप्रन्ते जगत्सृष्टादयो यतः ॥ पतयगङ्गानमागरोत्था जगत्सृष्टयादेयस्ववः ॥ ६२५ ॥ तेषां कपित्वे हेतन्तरमाह । युक्त्येति । मृष्टादयो हि सक्रियस्यावितरियस्य ¶ नाऽऽचोऽनवस्यानाननेतरः सदा प्रसङ्गा. च ते खतो हेतवनयेषणवैय्यपरसङ्गना . परतस्तस्य तत्कारणखामान्ये च प्रा्ीनदोषास्दस्षामाव्ये कढाचिदपि तदमाबापतद्ध लन्तरापेक्षया तस्य तत्क्व ानवस्थानादिलयादिन्यायाप्हिष्णवोऽतः खाज्ञानकसि॥ शवेतयथः ॥ १२९ ॥ ४ आह्मणम्‌ } आनन्दगिरिष़तसषाङ्गपकाशिकारूयदीकासंवशिवम्‌ ९५९ " नासतो जन्मना योगः सर्वः सत्वाम्न चेष्यते ॥ कुटस्थे विक्रिया नास्ति तस्मादङ्गानतो जनिः ॥ ६२६ ॥ !. ; इतश्च कलिता सष्टिरित्याह । नासत इति । न तावदम्जायतेऽत्त्न्रविषाण- वक्नापि सत्सत्वादात्मवन्नापि जन्म नासि दृह्यमानत्वादतस्तत्कस्पितमिलयर्थः । नाशा- दीनामपि करितत्वं साधयति । कुटस्य इति । न हि निविकारे विक्रिया व्याधातान्न च प्विकारेऽनवस्थितेरक्तत्वादतः खान्ञानादेव जनिवन्नाशायपीलयरथः ॥ १२६ ॥ तथा रूपं रूपमिति मन्रवर्णोऽपि चाऽऽत्मनः ॥ याथारम्यदशेनायैव सृष्यादि प्रलपीपदत्‌ ॥ ६२७ ॥ सृष्पादेरात्मन्ञाना्भत्वे दशितन्यायस्य प्रापकमाह । तथेति । फल्वत्संमिधावित्या- दिन्यायवदिति यावत्‌ । तदस्य रूपं प्रतिचक्षणायेति भ्रवणारित्य्थः ॥ ६२५ ॥ व्याघ्निः परवेशशब्देन भण्यते कारणात्मनः ॥ बुदधयादिकायेविषया व्यापिव्याप्यत्वमेतयोः ॥ ६२८ ॥ प्रेशादेरन्यार्त्वेन मिथ्यात्वे मिथ्याप्रवेश्स्यानियमाद्रह्मणोऽन्यस्यासौ किं न स्यदिव्याशङ्कयाऽऽह । व्या्निरिति । न हि कारणादन्यस्य काये व्यापिगस्या कार- णत्वं च परस्येति स्थितिस्तथा च कल्ितोऽपि प्रवेशसतस्यैषेयरथः । ब्रह्मणो बुद्यादौ व्यापिः संयोगः, समवायस्तादात्म्यं वा, नाऽऽचो युततिद्धिप्रसङगान्नेतरः समवायानम्यु- पगमाचवेतयादिन्यायाविरोधान्नान्त्यो मिन्नयोरमिन्नयोवा तदयोगादितयाशङ्कघाऽऽविचं तादात्म्यं गृहीत्वाऽऽह । ध्यापीति ॥ ६२८ ॥ असाधारणतो न स्यात्कालदिग्देशभिन्नयोः ॥ मिथोऽसंगतितो व्यात्नििमवद्धिन्ध्ययारि ॥ ६२९ ॥ किं चान्यम्रापि व्यापिर्भिन्नयोरभिन्नयोवी भिन्नाभिन्नयोवी नाऽऽ इत्याह । असा- धारणत इति । कालादिवञ्चाद्धिनयोरमाधारणतो व्यावृत्तत्वेन स्थितत्वान्न व्यापिहिम- बद्ि्ययोपि मिथोऽसंगतेरिति योजना ॥ ६२९ ॥ पिथोऽविभिभ्षयोनासौ नापि सेकात्म्य इष्यते ॥ भिश्मषामान्ययोस्तदरत्तदसाधारणात्मनः ॥ & ३० ॥ अलन्तभेदे न व्यापतिरित्युक्स्वा कल्पान्तरं निरस्यति । मिथ इति । यथा मिथोऽ- चन्तं भिन्नयोविन्ध्यहिमवतोरम व्याध्रिसथाऽल्यन्तमभिन्नयोरपि न सा युक्ता नवेष्टान कसि पूमेऽओ वा व्यापिरिर्थः। अपिना तृतीयं प्रलाह । न हि भिन्नाभिन्नयो- गोिरकत्र तदयोगादिति भावः । किच सा जातिव्यक्लयो्वा कार्यकारणयोरवी तदवि स्लणयोका नाऽऽ इत्याह । भिन्नेति । मिन्नराब्दो व्यक्तिविषयः । तद्वदिति हिम- विध्ययोपि न व्यातिरिलर्भः । ततर हेतः । तदसाधारणेति । तयोजीतिन्यक्योर- ५६० सुरेभराचार्वङृतं इृषदारण्यकोपनिषद्वाष्यवातिकद्‌ | प्रभमाध्यये+ न्तमिन्नयोरमाधारणात्मना सतेनं व्यािविंयत्न्ताभितरै ते तदा तयोरपाधारणात्प. करूपेण परिदिाच्च व्यापदो चेकत्रायुक्तावित्यधैः ॥ १२० ॥ कायकारणयोर भिभ्गाभिञ्निकरपत। ॥ वस्तुन तैव्याकनिने युङतयेहोपप्ते ॥ ६३१ ॥ द्वितीयं प्रत्ाह । कार्येति । जातिव्यक्त्योरुक्तन्यायेन तयोरपि न व्यापिरिल्ः। तृतीयं निसह । भिक्धेति । इहेति व्यवहारमभूमिरुक्ता । जातिव्यक्तिभ्यां कार्थकार- णाम्यां च विलक्षणयोरपरि मिन्रयोरमिन्रयोभिन्नाभिन्नयोश्च वस्तुतो व्यापिरयुक्ते. लः ॥ ६३१ ॥ यत्र कात्ल्येन एत्ति; स्याद्रज्युसर्पादिवहयोः ॥ व्याक्षि्ुख्याऽस्तु तत्रैव तथाऽऽत्मानात्मनोरपि ॥ ६३२ ॥ भिन्नयोरमित्नयोरभिन्नामिन्नयोवा न व्यापिश्त्कथमात्मनोऽनात्मविषयोक्ता व्यापि स्यादितयाश्षङ्कयाऽऽह । यत्रेति । द्वयोर्मध्ये यस्मिननेकसिमिन्नपरस्य तादास्मयेन वृत्ति. स्तसिन्नन्यस्य पता वृत्तिमस्य व्यापियेथा रज्नुमपैयोः परस्य रजी वृत्तिस्तथाऽऽना- नात्मनोरप्यात्मनि कस्पितस्यानात्मनो वृत्तिमुस्याऽस्तु तस्मात्कस्िताकसितयेः कल्यितताद्रात्म्याख्या मृ्या व्यापिरि्यथैः ॥ ६३२ ॥ तमसेव यथा सरपं स्लक्पविष्टा न तु स्वतः ॥ परल्गहणानहेतृत्यमात्मवं प्रायया जगत्‌ ॥ ६३२ ॥ दृष्टान्तावष्टम्भेन प्रवेदाविचारमुपसंहरति । तमसेति । खाज्ञानादेव खनो मुन प्रवेशो न वरम्तुतोऽस्तीति स्रगतिरिक्तपतपीसत्तववत्प्रतीचोऽपि खा्ञामोत्थे जगति त्र शादेव प्रवेशो न परमाथत इति प्रल्गात्मैव क्तु नतु जगदिति स्ितमि- त्यथः ॥ ६३३ ॥ कफ पयादया कार्यं मायावी माययाऽविश्त्‌ ॥ आनखाग्रभ्य इत्युक्त्या मयादाऽतोऽस्य भण्यते ॥ ६२४ ॥ ्वेहावाक्यं मृख्याथं पर प्रवेशयोम्यो मायावशादित्युक्तम्‌ । इदानीमाकाड्क्पएु मकमुततरं पदमवतावं व्याचष्टे ! केयेति । अतः काङलितत्वादिति यावत्‌ । अघ प्वेदाम्येत्यथैः ॥ ६३४ ॥ नखाप्रावधिका यस्मात्संवित्पसो ऽभिजायते ॥ अतः सामान्यदृत्यात्मा भाषिकषदेहमीश्वरः ॥ ६२५ ॥ ` क्रिमिति प्रकशस्येयमेव मर्यादा मयीदान्तरं कं न स्यात्तत्राऽऽह । चैतन्यं हि देहे पृरुषस्य नववाग्रप्यन्तं प्रम्फुरलयतो टृषटानपरारित्वाटु ममिन्यवृत््या विरेषवृत्त्या चाविकृतः प्रो मायया चष्ट पृष्टं देहं प्रविष्टः प च” सलभः ॥ ६३९ ॥ । क्तमर्यादाया ; $ ब्रह्मणम्‌ } आनन्दगिरिरतश्तास्पकाश्चिकाख्यदीकासंबसितेमर्‌ | ५६१ षष़ान्ताभ्यामिमां हति व्याषषठे प्रत्यगात्मनः ॥ कृत्स्नकारणतत्कायषस्युपापिसमाश्रयात्‌ ॥ ६३६ ॥ यथेत्यादिदृष्टान्तद्रयमवतारयति । दृष्टान्ताभ्यामिति । इमामुभयीमिति यावत्‌ । कथमपङ्गस्याऽऽत्मनो द्यी वृ्तिलश्राऽऽह । कृत्सेति । कृत्स्नस्य द्वैतस्य मृरकार- धमज्ञाने तस्य कार्य वियदादि तप्रोमयत्र वृत्तिरामासस्तद्रपोपाध्यवष्टम्मादसद्गस्यापि मायामयी दयी वृत्तिसतं दष्टन्तद्रयेन दशयत्यु्तरं वाक्यद्रयमिल्थः ॥ ६३१ ॥ मिथो विभक्ता एकत्र क्षुरधाने यथा क्षुराः ॥ पुरधानाद्विभज्यन्ते तथाऽऽत्या नाडिभेदतः ॥ ६३७ ॥ तत्राऽऽदयदृष्टान्तव्याख्यानेन प्रतीचो विदोषवृत्ति विङ्ञदयति । मिथ इति । एक- सिन्ापितोपस्करणपात्रे क्षिप्ताः क्षुरा मृतानामेकदेदात्वविरोधाद्धित्देयुक्ता विशेषवृ- त्तिमाजोऽन्योन्यं क्षुरधान मियन्ते तथाऽऽत्मा चुरादिनादीविदोषयोगदेहे द्रष्टा ध्तेल्यदिविदोषन्यापिमाम्मिथो देहाच भिद्यत इत्यथः ॥ ६३७ ॥ आओतपोतात्मना तस्थुरर्बाग्या भूमयोऽक्ररात्‌ ॥ तत्तदरूमिपरिच्छेदात्षह्गः पर एव सन्‌ ॥ ६३८ ॥ विरोषवृत्तरोपाधिकत्वोक्ल्या स्तामान्यवृत्तेपि तुल्यत्वादोपाधिकत्वमुक्तम्‌ । इदानीं देहे वृत्िद्रयस्योपाधिकत्वे ेत्रज्ञत्वस्याऽऽथिकमोपाधिकत्वमित्याह । ओतिति । अक्षरदज्ञाताद्र्मणोऽधस्ताद्यृथिग्याया या विकारभूमयो दीधतन्तुवदोतात्समना तियक्त- नुवत्प्रोतात्मना च तसम्मिनेवा्षरे स्थिता एतसिमश्नु खल्वक्षरे गाग्यकाश ओतश्च प्रोत- ैतयारिश्ुतेलाभिसतामिः समष्टिव्य्टिभूताभिर्ूमिमिरवच्छेदादनवच्छिन्ः सन्परात्मेव जीवो भवत्यतो जीवत्वमोपाधिकंमिव्यर्थः ॥ ६३८ ॥ ४५ हेये भूम्यादेयोवदक्षरम्‌ ॥ = , | तन्निष्ठा वियदात्मना ॥ ६३९ ॥ ॐ. 1. ~> > जीवत्वादेरोपाधिकतये सत्युपा्रवस्तुतेऽद्ैतहानिरवस्तुत्वे तस्यावस्तुत्वापत्तिरुपापेरव- सुतादोपाधिकत्वायोगै इत्याशङ्कयाऽऽइ । सृष्ष्यतेति । एथिव्यदेरकरान्तस्य पूर्वपू- वयगेोत्रोत्तस्य पृक्मतवादि जेयं कायपिक्षया कारणस्य तद्धावात्त्य चाक्षरात्म- नाऽवपतानाद्वियच्छन्देनाक्षरपरिम्रहाततत्पयायस्याऽऽकाराशब्दस्य तसिन्प्योगदशंना- | दतस्य सस्य सपिक्षकतवनं कलस्ितत्वाभियेषमक्षरमेवाकलिितमियद्ैतपिद्ि् चोपा- । जीवत्वदिरौपाधिकत्वायोगः कंलिपतोपाेस्तारग्जीवत्वाद्यविरोधादिति भावः ॥ १६९॥ त ॥ १ ख. 'नेद्धिय* । २ क. 'स्तुतलोपप" । ३ क. ख. “योगादिया' । १६२ सुरेश्वराचार्थङृते बृहदारभ्यकोपमिषदाष्यवातिकम्‌ [ भयमाध्याये- विश्वभरोऽधिषिङ्गेयो विश्वस्य भरणादिह ॥ दारु त्लमभिष्याप्य यथाऽप्रिदौरूणि स्थितः ॥ ६४० ॥ आद्यं दृष्टान्तं व्य्षरवताऽऽत्मनो देहे विशेषवृत्ति स्फुटीकृत्य तदौपाधिकत्वोक्टा जीवत्वमपि तथेत्युक्तम्‌ 1 इदानीं द्ितीयदष्टान्तस्थं विरश्वमरशब्दाथमाह । विश्वमिति। ननु नायं शब्दोऽग्नि गोचरयति तग्र रूढ्यमावादित्याशङ्कय महामूतत्वेन नाठरत्वेन वा विश्वभतृत्वमपनरित्याह । विश्वस्येति । इहेति प्रकृतवाक्योक्तिः । दृष्टान्ते विवक्षितम्‌ शमाह । दाविति ॥ ६४० ॥ संव्याप्य तद्रदलिटं देहात्मा व्यवस्थितः ॥ तस्थावसंब्याप्य यथा ुरधानं परस्तथा ॥ ६४१ ॥ श्रोत्रादिनादीमध्यस्थ आत्माऽन्याप्य तत स्थितः ॥ हत्ती दे पामतेऽतदरान्स्वभ्रजाग्रदवस्थयोः ॥ ६४२ ॥ दार्टान्तिकमाह । संब्याप्येति । देहे परामान्यव्याप्िमात्मनो दृषटान्तेनोकत्वा पूर्व ्तनादीस्फुटीकाराथं विदोषव्यापति दृष्टान्तेन सहानुवदति । तस्थाविति । अब्याप्येति च्छेदः । श्रोता द्रष्टेल्यादिव्िरोषरूपेणेति शेषः । उक्तवृत्योरवस्थाभेदेनावान्तरभेदमाह। हत्ती इति । अन्यावृत्ताननुगतत्वादरस्तुतो वृत्तिद्रयहीनोऽपि खाविद्यया तदूयमवस्याद्रये प्रपरोतीत्ययैः । अतद्वानिति च्छेदः ॥ ६४१ ॥ ६४२ ॥ सामान्यमात्रहृति स सुपुप्े प्रतिपद्रते ॥ परयग्याथात्म्यसंमोहान्न त्वसो परमाथतः ॥ ६४३ ॥ तरिं तथेवावस्थान्तरेऽपि वृत्तिद्वयं स्यादित्याशङ्कय स्वापे सामान्यवृत्तिरेत्याह । सापान्येति । अपङ्गस्याऽऽत्मनोऽवस्थात्रयेण वृत्तिद्रयेन च योगे हेतुमाह । प्रय- गिति। अवस्यात्रये यथोक्ता वृत्तिरस्य वास्तवी न पंभवत्युक्तापङ्गत्वविरोधादिति व्याव त्यमाह । न चिति ॥ ६४२ ॥ महासत्ता वियञ्ेयं ठृत्ला्वाग्भूमिसं तेः ॥ व्यक्तयोऽन्तया विशेषाः स्युस्तदसाधारणत्वतः ॥ ६४४ ॥ अध्यात्मं वृत्तिद्रयमुक्त्वा देहाद्रहिरपि विमज्य तदरशयितुं पदाथन्विमनते । महा सत्तेति । त्यदकषरमृनो अक्षरे परमे व्योमन्निति व्योमशब्दस्य वियत्पयायत्या रे प्रयोगात्त्ाक्षरं महासत्ता परामान्यमात्रमिति जञेयमिल्यरथः । महासत्तेति जञेयम मित्यत्र हेतुमाह । कृतसेति । सर्वाखलषरादरवच विकारमूमिष्वकषरस्य व्यापिससय सामान्यमात्रतत्यथः। अन्त्यविरषाणामलन्तव्यवृतर््क्तितमेवेत्याह । व्यक्तय इति । यपि वैरोषिकपरिमाषायिद्धा न सन्त्यन्त्या विशेषासतथाऽपि विशेषन्यवहारपरिा पिमूमितया नेषामेषितम्यत्वातेषु भ्यक्तिल नियन्तमुनितमिति भावः ॥ ६४४ ॥ % ब्राह्मणम्‌ ] आनन्दगिरिषतशाक्षपकािकार्यटीकासंबरितम्‌ । ५६१ सामान्यानि विशेषाश्च तन्पध्यपतितानि च ॥ सामान्यात्मबिश्रेषत्वं तदुपाधिरगात्परः ॥ ६४५ ॥ परथिव्यादीनामुमयथात्वमाह । सामान्यानीति । सन्तु पदाथ यथोक्तविभागभाजः रसतुते फं जातं तदाह । सामान्यात्मेति । अव्याङृतोपाधिः सामान्यात्मत्वमन्त्यवि- ्ेषोपापिरविरोषात्मत्वं एथिव्याद्युपाधिरुभयात्मत्वं परो गतवानित्यथः ॥ १४९ ॥ भ्रोत्रत्वगादिनादिद्थं शब्दायाखोचनादिभिः ॥ चेष्टितं नामरूपाभ्यां देहेऽमुष्योपलभ्यते ॥ ६४६ ॥ देहा हिरपि वस्तुषु वृत्तिद्वयमुक्त्वा प्रतीचो देहे विरषवृ्ति प्रागुक्तामनुमवेन साध- यन्नाह । श्रोत्रेति । नामरूपाभ्यां बीजमताभ्यां शब्दस्परशादिन्ञानेन गत्ुक्त्यादिकि- यया चाऽऽपादितं श्रोघ्रादीन्दियोपाषिगते दरष्टत्वश्रतृत्वादिरूपममुष्य भेतरस्य देह दरयते तस्मादात्मनो देहे विशेषवृत्तिरनुभवसिद्धेलय्थः ॥ ६४६ ॥ असाधारणसामान्यरूपाभ्यामीक्यगी्षते ॥ सवेमानैः भसिद्धत्वादतो ब्युत्थाप्यते ततः ॥ ६४७ ॥ दृष्टान्तयोरमिप्रायमृक्त्वा तं न प्रयन्तीति वाक्यमवतारयितुं जगतो द्विरूपत्वं प्रत्य- तादितिद्धमिति मूमिकां करोति। असाधारणेति। दृश्यं जगदेव द्विरूपं तत्रैव तदा वदृषटरित्यथः । उक्तमुपजीव्य वाक्यतात्पय्माह । सर्वेति । द्विरूपस्य नगतोऽध्यक्षा- दिपिद्धत्वादात्मनश्वातथात्वात्ततो द्यात्मकादात्मा एरथक्क्रियते तं नेत्यादिवक्येनेत्यथः । अतः शब्दोऽस्येत्यथः ॥ ६४७ ॥ ` अयं मेयः परमातौऽहं मानमेतदितीक्षणे ॥ मिथ्याज्ञाने जनस्तु स्वम्रमायेन्द्रनाखवत्‌ ॥ ६४८ ॥ नगतस्तहिं मरेयत्वात्तज्ज्ञाने लोकस्य तुष्टश्च वस्तुत्वेनाद्ेतहानिरत आह । अय मिति । मात्रादिज्ञानस्य खभ्रादिधीवद्धान्तित्वाननाद्रेतानिः सरव॑मानप्रपिद्धता तु म्यव- हारदृषटेल्थैः । दाष्छन्तिकस्य बहुखूपत्वं दशेयितुमनेकदृष्टानग्रहणम्‌ ॥ ६४८ ॥ यतो मिध्यावबोधोऽयमतस्वदपनुत्तये ॥ न परयन्ति तपमिलयाह ये पश्यन्ति यथोदितम्‌ ॥ ३४९ ॥ मात्रादिमेदधियो भ्रान्तित्वे फलितमाह । यत हति । सामान्यविरोषाम्यां द्विरूपं मतरादिभेदमाजमात्मानं ये पदयन्ति ते तं नोपलभन्ते तस्य तदवलक्षण्यादिति मिथ्याधी- ध्वसा्थमाह श्रुतिरित्यर्थः ॥ ६४९ ॥ वस्तवङ्गानेकनिष्ठत्वान्मिथ्याधीनं हि वस्तुनि ॥ - न पञ्यन्दील्यतो युक्तं नक्षन्ते यस्तु तत्परम्‌ ॥ ६५० ॥ १ क.ग. वेष्टितं । २ श. “देरिय । ३ क. शब्दस्य । ५६४ सुरेशराया्ङृतं ृहदारण्यकोपनिषद्धाष्यवातिकय्‌ | प्रथमाध्याये सामान्यविरोषयोरप्यात्माभिन्नत्वेन वस्तुत्वात्तञ्न तद्धीर्मिथ्याभीः संमतात्मधीवदिलया- शङ्कयाऽऽह । वस्त्विति । सामान्यदेरात्माज्ञानमात्रस्यत्वेनावस्तुत्वा्तदद्धीमिय्याधी- रेव न वस्तुविषयत्वेन सम्यग्धीन हि वस्सुनि विदेकताने पामान्यषिरोषमावप्तभवरोनो- मयरूपमात्मानं परयन्तोऽपि न तं पश्यन्तीति युक्तमेवेत्यथेः । तं न परयन्तीत्यात्मन- शवाक्षषत्वमेव निषिध्यते तदिष्टमेव न चश्ुषेतयादिश्रुतेने तस्य विरोषनिषेधाजनिरस्यते जञेयतेत्याशङ्कय व्याचष्टे । नेति । प्राणनादिना विरिष्टमात्मानं परयन्तोऽपि तमप्रपश्च न जानन्तीत्यथः ॥ ६९० ॥ यद्यप्यत्राभिमानोऽस्ति निष्कियाकारकात्मनि ॥ परयामीत्ययथायेत्वान्मिथ्याधीरेव सा मता ॥ ६५१ ॥ परयामि शृणोमीत्या्यबाधितात्मदष्याऽभिमानात्कथं यथोक्तनिषेषसिद्धिरित्यार- ङ्याऽऽह । यदपीति । आत्मनि पदयामीत्यादिरभिमानो यद्यप्यस्ि तथाऽपि प्त मिथ्याधीरेवायथाथेत्वान्न च करस्य द्रषटुत्वायधिकृत्य प्रवृत्तरिप्यते चायथाथीया धियो मिथ्यात्वं न॒ च स्वंिरोषनिपेधश्ुतो प्त्यां द्रष्टुत्वा्यभिमानस्यानाधितत्वमि- त्यथः ॥ ६९१ ॥ नन्वपाप्तनिषेधो ऽयं न पयन्तीति भण्यते ॥ नेवं सृष्यादिवाक्यानां पत्यग्बोधेकरहेतुतः ॥ ६५२ ॥ मिथ्याज्ञानध्व॑साथं निषेधवाक्यमित्युक्ते निषधमािपति । नन्विति । तन्नामरूपा- भ्यामिति प्रकृतः समैः सर एप इहेति प्रवेशश्च तस्या ऽऽत्मज्ञानशेषत्वात्तदपि प्रकृतमेवेति परिहरति । नैवमिति ॥ ६९२ ॥ मघ्रोऽप्याहेममेवायं रूपं रूपमिति स्फुटम्‌ ॥ तदशनात्समस्तस्य परुषाथस्य सिद्धितः ॥ ६५२ ॥ ृषदेज्ञानायत्वे मानमुक्तमेव स्मारयति । मग्रो ऽपीति । इत्युपक्रम्य तदस्य ह॑ प्रतिचक्षणायेति स्ुटमवेममर्थं मचरोऽप्याहेति योजना । न केवलं तद्वशादेव पृषदे्ञ नर्थत्वं किंतु फलवत्संनिधावित्यादिन्यायाचेत्युक्तमर्थान्तरमाह । तहरनादिति । समस्तस्य परिपिणस्येति यावत्‌ ॥ ६९३ ॥ परयन्तोऽपि न परयन्ति विशुद्धं कथमुच्यते ॥ मेयासंस्पशिष्षटि्वामर परयन्तीति भण्यते ॥ २५४ ॥ मृष्यादिवाक्येरात्मनज्ञानस्य प्रप्तत्वादप्रा्तनिषेधाभावेऽपि नैष युक्तो व्याघातादिति शङ्कते । प्यन्तोऽपीति । व्याघातं परिहरति । मयेति । आत्मनः सामान्या त्मना दनस्य वसूलननुारित्वेन भान्तित्वात्सम्बष्चमावविवक्षया निभो ए इदर्थः ॥ ६९४ ॥ | ॥ ९९५ £ व्रह्मणम्‌ ] आनन्दगिरिषृतशाञ्चपकाशिकाख्यटीकासंबरितम्‌ । ५६५ सदेवेत्यादिवाक्येभ्यः कत्ल वस्तु यतोऽदरयम्‌ ॥ संभवस्तद्रिरूदस्य कुतोऽदृत्छलस्य वस्तुनः ॥ ६५५ ॥ कथमात्मनः सामान्यात्मना दृष्टेरवस्तवनुसारित्वेन भ्रान्तित्वं तत्राऽऽह । सदिति । द्वैतामावोपटक्षितत्वेन कत्स्त्वं साधयति । यत इति । त्रिषिधपरिच्छेद. हीनि वस्तुन्यागमतिद्धे फलितमाह । संभव इति । परिच्छिन्नस्यावस्तुत्वे तदष्टिरसम्य- ष्टिरवेति मावः ॥ ६५९ ॥ अव्या्ताननुगतं प्र्यग्बस्तु स्वता मितेः ॥ तदिरदधेह या दष्टिमिथ्यारूपा न साऽन्यथा ॥ ६५६ ॥ आत्मनः श्रोतं पूणैतवं युक्यनुभवाम्यां व्यनक्ति । अव्याटततेति । प्रप्यग्बम्तु तो निःपामान्यविदोषं विदुषामेकरस्येन स्ूर्तैः सामान्यादेश्च खतः परतो वाऽप्रमितेरिलर्थः। वषतुमितिविरुद्धत्वाज्चाऽऽत्मनि पामान्यादिधीर्मिथ्येत्याह । तद्रिरुद्धेति । सामान्यादिर- एिरातमन्यन्यथा स्म्यग्दटिरनेति व्यावल्येमाह । न सेति ॥ ६९६ ॥ आत्माऽनात्मानमाभोति यतः प्र्यक्तयाऽखिलम्‌ ॥ तदन्यानवशिष्त्वादङृत्लः स्यादतोऽन्यथा ॥ ६५७ ॥ पृणते प्रतीचो हेत्वन्तरमाह । आत्मेति । यतोऽखिलमनात्मानमात्मा व्याभोत्या- नलतत्र स्त्र प्रल्क्त्वादतस्तस्मादात्मनोऽन्यस्य तेनाव्याप्स्यामावात्स पूरणः स्या्- चात्माव्याप्तमपि किंचिद्धवेद्धवेदकृत्लरसदात्मा न च तदस्स्यात्माग्याप्तस्य निःखहूपत्वा- दतो युक्ता पूणैतेत्यथैः ॥ ६९७ ॥ अनात्मा नाऽऽत्मरूपेण प्रत्यक्त्वात्सिद्धिमहेति ॥ प्रल्यञ्ात्रैकयाथात्म्यात्कृतस्तश्चतिरेकतः ॥ ६५८ ॥ आत्मनो मानयुक्तिम्यां पुणत्वमुक्त्वा पररिच््छिन्स्याऽऽविद्यत्वे युक्यन्तरमाह । अनात्मेति । दवेतमात्मनोऽभेदेन भेदेन वा सिध्यति नाऽऽद्यः प्र्व्मात्रपरिशेषप्रपङ्गाने- १ प्रत्यगितरखरूपामावादतः प्रतीचि कल्ितत्वेनैव तत्पिद्धिरित्यथः ॥ १५८ ॥ देशतः काटतो रूपाद्रस्त्ववस्थादितोऽपि च ॥ व्यभिचारोऽस्य संसिद्धस्तद्रिरुद्धात्मसाक्षिकः ॥ ६५९ ॥ कसिपितत्वेऽनात्मनो हेत्वन्तरमाह । देदात इति । एकस्मिन्देशे कारे च सदेवान्यत्र शि यदेकस्य रूपं तश्नान्यस्य मवति यदेकस्य जन्मावस्था तदाऽन्यस्य नाशावस्था । एव देशादिवशाद्ुणक्रियादिवशाश्चानात्मनो व्यभिचारः सिद्धो न च तत्र प्ाधकाभावोऽ- ्मिचारिपाध्यनुमवसिद्धत्वादिलरथः॥ ६५९ ॥ पतिङ्गायेस्य सिद्धय न परयन्तीति भण्यते ॥ अहृत हीति हैतृक्तिः साऽपि चैवं समध्यते ॥ ६६० ॥ ५६६ सरेश्वराचायङृतं शहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये- तं न पदयन्ती्यस्यार्थमुक्त्वाऽनन्तरवाक्यं पातयति । प्रतिद्ेति । तं न पश्यन्तीति प्रतिज्ञा तद्पिद्यभमङत्त्र हीति हितृक्तिमप्यत इति योजना । साऽपि हेतृक्तर्वक्ष्यमा- णनीत्या प्राणननेवेतयादिला साध्यत इत्याह । साऽपीति । हेतु्मथनस्याऽऽवरयकत सूचयितुं चडाब्दः ॥ ६६० ॥ तदङत्लत्वसंसिद्ये पाणमेवेत्यदीरणम्‌ ॥ अन्योन्यव्यभिचारित्वं प्राणादेरीध्यते यतः ॥ ६६१ ॥ सतु्थपादारथ प्रपश्चयति । तदिति । हेतुवाक्याथस्याकृत्त्त्वस्य सिद्यर्थं प्राणते त्यादिवाक्यमित्यर्थः । ननु तेन प्राणनादिकर्तोच्यते न त्वकात्स््यं तदुपनायकशब्दाभा वादत आह । अन्योन्येति । प्राणनदद्रीनादिकतुमिथो व्यभिचारित्वं यतो दृयते न हि पूरणं कचिद्यमिनरत्यतसस्याकृत्छ्तेतयथः ॥ ६६१ ॥ यस्मिन्श्ेऽप्यश््ठोऽथैः स तदन्यश्च शिष्यते ॥ तथाऽष्ेऽपि शः स्यादङृत्लस्तादगच्यते ॥ ६६२ ॥ अकृत्स्नो हीत्यदेसतान्यस्येलयस्मात्प्राक्तनस्य संदमेस्य तात्पयेमुक्त्वाऽकत्लशब्दापै- माह । यस्मिभिति । यस्िन्बदौ द्टेऽप्यदृ्टः सोऽर्थोऽस्ति प्तावयवत्वात्ततोऽनयश्च पादिरदष्टः शिष्यते तथा पटादौ खगतविशेषे चादृष्टेऽपि यो षटादिर्ः स्यात द्रतप्रकारोऽकृत्दाम्दित इत्यर्थः ॥ ६६२ ॥ आविष्करिष्यन्ेत्वथेमङृत्लत्वपसिद्धये ॥ न सो ङृत्सतामेति चुःश्रोत्रादिसंहतः ॥ ६६२ ॥ उक्तमकृत्छतवं प्राणनादिकतेरि कथं पिष्यति तदमावे द्रष्टादिदशनेऽपि कथमा त्मनो दर्शनमित्याशङ्कय तदङृत्तरत्वतिद्यर्थमितयप्नोक्तमनुवदति। आविष्करिष्यमनिति। प्राणनादिकतुरात्मनोऽकृत्छ्रत्वपिद्ययमकृत््ो हीति टेतुवाक्यार्थं॑प्राणनेवेलयादिना प्रकशेकरिष्यन्वेदः प्रवृत्त इत्यथः । दशंनादिकतरपि कृत्लरत्वमात्मत्वादन्यथा तत्क त्वायोगादित्याशङ्कयाऽऽह । न हीति । ददोनादिकतां नैव पूर्णत्वं गच्छति चुर दिभिः पंहतत्वादितयथः ॥ १६३ ॥ परस्परानभिव्याकतेनौमश्पक्रियात्मनाम्‌ ॥ व्यभिचारादङृत्त्वं स्यादनात्मकङूपिणाम्‌ ॥ ६६४ ॥ संहतस्याकात्स्य प्रापयति । परस्परेति । नामाद्यात्मनामनात्ममात्राणां प्राणनं दिकृतामन्योन्याग्यापेव्यैमिचवारादुकताङ़त्त्र्वं स्यादिति योजना ॥ १९४ ॥ असंहतः संहतः सम्पतयस्ओरैकरहेतुतः ॥ माणनादिक्रियाः कुवन्याण ह्यभिधीयते ॥ ९६५॥ _ _ १ क, रे शटादि" । ४ ब्रह्मणम्‌ ] आनन्दगिरिएतशाङ्खपकारशषिकाख्यटीकासंवरितम्‌ । ५६७ प्रतीचो नि्षिकारस्य प्राणनादिकर्तत्वायोगाततत्करतृतवेन तस्य प्राणादिसंत्ञालमात्मा- हनक्रियामेव कुरवन्प्राणो नामेलयादिमाष्यमयुक्तमित्याशङ्कयाऽऽह । असहत इति । ्र्यगात्मा वस्सुतोऽसंहतोऽपि मोहवश्ात्प्राणादिभिः संहतः सन्प्राणनादिचेष्टाः कुव -प्ाणादिदान्दवाच्यो मवतीति योजना । प्राण इत्यत्राऽऽदिङब्दो द्रष्टव्यः ॥ ६६९ ॥ तस्मिश्च प्राणने बायोव्योपारः करणात्मना ॥ उत्सुञ्यमानः कमेत्वं विङ्गानात्मन एति सः ॥ ६६६ ॥ मोहवक्षात्कर्तैतवेऽपि प्राणने करणत्वं कर्मत्वं वा कस्य स्यान्न हि कर्तुरेव तद्धावो मदपरपिद्धरि्याशङ्कयाऽऽह । तस्मिश्वेति ॥ १६६ ॥ साक्षादात्मोत्सृजन्वायुं तस्मिन्पाणनकर्मणि ॥ अपेतकारकग्रामः भतीयेवानुभूयते ॥ ६६७ ॥ यदि प्राणने वायोरेवाऽऽध्यात्मिकस्य प्ताधकतमत्वेन करणत्वं क्रियाग्याप्यत्वेन कर्मत्वं च तिं करतत्वमपि क्रियाश्रयत्वेन तस्येव किं न स्यादित्याराङ्कयाऽऽह ! साक्षादिति । तसिन्प्राणनाख्ये कर्मणि वायुमुत्सृजन्रात्मा पाक्षादनुमूयते प्रतीचैवेति पन्धः । तेनाऽऽत्मेव तत्र कर्तुत्वमनुमवति न वायुस्तस्य कारकान्तरत्वादिलयथः । तर्हि कततवादेवास्तवत्वं नेत्याह । अपेतेति ॥ ६९७ ॥ कतरादिकारकाण्यस्मिम्रसाधारणरूपतः ॥ अतद्धम॑क आभान्ति ह्ागमापायसाक्षिणि ॥ ६६८ ॥ अवासतवत्वं कतूत्वादेः साधयति । कत्रादीति । सवाणि कारकाणि क्रियाकारका- दिभेदशून्ये प्रतीचि सर््ाक्षिणि रजौ मुजंगवद्धानिि तद्धानं च घ्रानिर्मियोव्यावृत्त- वेन व्यभिचारित्वादि्यथः । कारकाणां जडत्वेन प्ाकषिणमनपेकष्य सखतोमानापंभवो हिशब्दाथेः ॥ ११८ ॥ ` साकिरूपं स्वतःसिद्धं तेनेष्वव्यभिचारतः ॥ कत्रादि तु तमोन्तस्य रूपं धर्मा्रपेक्षया ॥ ६६९ ॥ पा्षिणोऽपि तत्तद्धमैविरिष्टस्य व्यभिचारित्वेन कस्मितत्वाल्च तत्र कत्रादिकल्पने- याराङ्कयाऽऽह । साक्षीति । साक्षिणश्रिन्मात्नस्य कोरस्थ्यान कत्रौदिप्राददयमतो ्यभिवारिष्वन्यमिवारित्वेन तन्मात्रस्याकस्पितत्वात्स्याभिष्ठानता युक्तेत्यर्थः । क्रीः पतिष्यष्यासे फषितमाह । कश्रीदीति । सातिरपाद्विशेषा््तुशब्दः । अज्ञानत- कारयब्योपहितपरत्यसतुनो कूपं क्नादीत्ययैः । यथोक्तप्ती्ो निलत्वा्द्रपतव भरीेरपि निलयेलयाशङ्कथाऽऽह । धर्मादीति ॥ ९६९९ ॥ अनित्यहेतुतोऽनिल्यं तेन शश्रादि ष्यते ॥ निर्हेतु ्र्गङ्वानं लक्ष्यते तेन निवत्‌ ॥ ६७० ॥ ५६८ सुरेशराचायृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये कर्मकृतत्वं कश्रीदिरूपस्य कथमिति त्राऽऽह । अनित्येति । तेन पक्षिणा कत्रीदिरूपमनियं रक्ष्यते तश्ानित्यत्वमनित्यधमीदिकृतत्वादन्यथा चाकरत्वा्नुमव- विरोधादनुभुयते हि विदुषा प्रतीच्यकरतृत्वादीत्यथः । कत्रीदेरनित्यत्वे तदुपादानाज्ञा नमपि तदभेदादनिलयं सज्ञोपादानं स्यादित्याशङ्कथाऽऽह । निरहेत्विति । यदपि ज्ञाननिरस्यत्वादज्ञानं न नित्यं तथाऽपि तेनेव ताक्षिणा नित्यवहक्षयते निर्हतुत्वे पत्- मावेतरत्वादात्मवदित्यनुमानादनित्योपादानत्वाञ्च तन्नित्यमनित्स्य तदयोगादिति भावः ॥ ६७० ॥ परतयगङ्गानमातरेकनीदत्वाभ्नान्यरूपता ॥ क्रियाकारकरूपाणां निल्यानिद्यमतिः कृतः ॥ ६७१ ॥ कत्रीदेरमिलत्वेऽपि गगनादमिलत्वान्नाज्ञानकायतेयद्वेतानिमाशङ्कयाऽऽह । प्रत्यगिति | करियाकारकाात्मकसर्वार्थानामात्माज्ञानमात्रे ऽनपेक्षाधारे स्थितत्वादत्ना- नादन्यङूपता नास्त्यतो गगनादेरमित्यता कत्रदिरनित्यतेति विभागेन न प्रमे त्यथः ॥ ६७१ ॥ अतस्तश्चभिचारेण नामरूपक्रियात्मनाम्‌ ॥ अदृत्स्नव्यपदेशेन मिथ्याङ्गानत्वमुच्यते ॥ ६७२ ॥ यतो विभक्तस्य नित्यत्वादि दुरमिूपमतः प्रतीचि अयात्मकस्य कंत्रदिराकाशादेश् व्यभिचारादकृत्स्नवाक्येन तस्य मिथ्यधीविषयत्वं कथ्यत इति फलितमाह । अत इति ॥ ६७२ ॥ अङ्गातायां यथा रज्ज्वां तदध्यस्तैकरूपिणाम्‌ ॥ व्यभिचारः स्गादीनां प्रतीच्येवमनात्मनाम्‌ ॥ ६७२ ॥ प्रतीचि कत्रौदीनामुक्तं व्यभिचारं मिथ्याल्ार्थं दृष्टान्तेन स्पष्टयति । अङ्गाताया- मिति। या रि रजन्‌ रजनुरिलयज्ञाता तस्यां तस्याज्ञानस्य तजस्य च तेनाध्यलतया त. कस्वभावानां खरगादीनां च यथा व्यभिचारोऽनुमुयते तथाऽऽत्मन्यनज्ञाते तदज्ञानस्य तत्कृतानां च कत्रोदीनां ग्यभिचारान्मिथ्यात्वमित्यथः ॥ ६७३ ॥ प्राणाग्रयः पुरा बुद्धेः सुपरष्वन्येषु जाग्रति ॥ अतस्तद्विपया तावत्कतैतेहोच्यते प्रभोः ॥ ६५७४ ॥ म प्राणनेवेत्यादिवाक्यादित्थ हेतवः प्रमथितः । संप्रति किमिति प्रथमं प्राणन्क८/ प्रतीचः श्रुत्योच्यते वदना्न्यतमकरैत्वमेवाऽऽदौ किं नोक्तमिवयाशङ्कय ्राणतेवेवा दिप्रथमप्वृत्तवाक्यतात्प्वमाह । प्राणाप्रय इति । प्राणानामभित्व श्रुतयुक्तमाहूाभः रत्वात्तदाधारत्वं च प्राणाभिोप्राधिकारेऽधिगन्तव्यम्‌ । बुद्धेः पुरा ूषुानिि यात्‌ मानमि ना नन ~ ~~ --- = ~~~ = क = ~ "~ ५. मत । पं, 8 ्राहमणम्‌ ] आनन्देमिरिषतराद्पकाशिकास्यरीकासंवहितम्‌। ५६९ इहेतयुदादतवाक््योक्तिः 1 प्रमोः करणखामिनो जीवस्ये्येतत्‌ । पुषुप््यवस्थायां वागा- परिकरणम्रामोपसंहारेऽपि प्राणस्यानुपसंहृतस्य व्यापारात्तदयापारस्यावस्थात्रयम्यापित्वात्त- ्विषयकरृत्वमसिन्वाक्ये प्रथमनात्मनो दरितमिवय्थः ॥ १७४ ॥ नाषतो रूपतशरेवं प्ाणनादिषु कमसु ॥ लक्वतेऽविधया तद्रात्रस्जुः स्पादिभियंथा ॥ ६७९ ॥ रुला वेत्राणनादिकर्ततवं प्रतीवो व्यते तरह श्रौतत्वात्तस्य वस्तुत्वं ब्रह्ववदित्या- शृङ्कयाऽऽह । नामत इति । यथा रज्जुरविद्यया सर्पधारादिमती लक्ष्यते तथाऽऽत्मा ल्ावियया प्राणाद्ध्याप्तात्प्राणनादिषु सत्सु नामहूपाम्यामतद्वानपि तद्वानिव भाती- लभेः ॥ १७९ ॥ भाणनेवेत्यवभूतेस्तदथान्तररूपतः ॥ पाणायङृत्स्वतासिद्ध व्यभिचारः पदश्येते ॥ ६७६ ॥ प्राणन्प्राणो नमित्यादिवाक्ये क्रिमेवकारेणेत्याशङ्याऽऽह । पराणज्निति। तस्मात्मा- णनकौरथीन्तररूपतो दरोनादिकर्ुः सरकाशादस्य व्यावृत्तिरवधृतेरुच्यते । तथाष प्रणो द्रष्ट श्रोतेलयदेरङृत्लत्वकषिद्यर्थं मिथो व्यभिचारो दर्शितो भवतीत्यथेः ॥६७६॥ कर्मेतदेव कुर्वाणः काठे चात्रैव भण्यते ॥ अनैव च त्रियायोगे वद्रपाषः स हृष्यते ॥ ६७५७ ॥ प्राणदेर्मिथो व्यभिचारेऽपि प्रतीवि तदभावाच्चैतन्यवदकसिपितत्वमिलयाश्ङ्कयाऽऽह । ति । प्राणनादिव्यापारं कुर्वननेवाऽऽत्मा तव्यापारोत्पत्तिदहायामेव प्राणनादिसंबन्धे ॥ निमित्ते पत्येव तन्नामा तदूपश्रोच्यते तथा न्यापारान्तरं कुवैन्काखान्तरे संबन्धान्तरे १ ततत्नामहपवानिष्टः । यथाऽऽहुः- प खलु प्राणने वेतदेव कमं कुरवननेवास्मित्ेव 7 एतस्यैव कर्मणो योगात्प्ाणो नाम भब्रतीति । अतो व्यभिचारो वसतुन्यपि प्राणा- रप्तीत्यथैः ॥ ६७७ ॥ तदानसमकालं तु भाणनादिकरियोतयितेः ॥ पागुध्यं च तदन्येषु भाणासंभवहैतुतः ॥ न तक्षामा न तदूपस्तदन्यत्र च कमणि ॥ ६७८ ॥ . उक्तमेव व्यतिरेकद्वारा स्फोरयति । त्ानिति । यदुक्तं तद्वामप्तभकालं विति पव एुखते । शानादीति । ययोक्तपराणनादिकरियादिव्यक्तः प्राक्तननाराद्वं च भवादिगरपा प्र्मात्मा नापि वदूप्रलस्मत्प्ाणनकर्ुरनयेषु ददोनादिकर्षु प्राणना- षन्‌ ते प्यमदिकिावयक्तेः आकतलामल्पकनत : प्राणादन्यत्र च व्यापारे तुल्यो १क. ग. ^सिदटौ ग्य । ७३ ५७४ पुरेषवराधार्यङृते शृहदारण्यकोपनिषडाष्यवातिकम्‌ | प्रथमाध्याये न्यायो द्रषटुरन्यत्र ददनायोगानन दरष्टनामरूपत्वमेवं शरोघ्रादौ द्ष्टग्यमतो वस्तुनि प्राणा- दीनां ग्यभिचारादकात्स्यात्कलिततेति भावः ॥ ६७८ ॥ प्राणनानन्तरं यस्पाक्कियाशक्तेः सयुद्रवः ॥ वदन्वागित्यतः भाह क्मयोगातुरोधतः ॥ ६५७९ ॥ किमिति प्राणनकतत्बोक्सयनन्तरं कर्मन्द्ियग्यापारकतंत्वमुच्यते ज्ञनेन्दियव्यापारक- त्वमेव कस्माक्नोषन्यस्यते तत्राऽऽह । प्राणनेति । समुद्धवो वदनादिग्यापारः | क्रमस्य योगः संभवः । प्राह फर्मन्दियन्यापारकर्तत्वमिति रोषः । यद्यपि प्राणनानन्तर- मेव दशैनादिव्यारोऽपि दृश्यते तथाऽपि वदनादिक्रियायाश्चलनात्मकप्राणाध्रितादु- तमानन्तयमिति भावः ॥ ६७९ ॥ वक्तीति वागभवेदात्मा शच्यते वागभवेद्ध्वनिः ॥ तथोच्यते ऽनयेत्यस्मात्करणं वागुदाहूता ॥ ६८० ॥ यद्यपि श्रुतो प्राणनादिकतंत्वेनेवाऽऽत्मनो व्यवच्छेदः श्रुतस्तथाऽपि प्रतीन्दियम्य- पारं क्त्ववत्कमत्वेन करणत्वेन च व्यवच्छेदो द्रष्टव्य इत्याह । वक्तीत्यादिना । ध्वनौ वाक्डान्दस्य रुूढिद्योतको हिशब्दः । अस्माद्वुत्पादनादिति यावत्‌ ॥ ६८०॥ परयंशघुस्तया द्रष्टा शृण्वञशरोत्रं तथेव च ॥ त्रिधा त्रिधा व्यवच्छिन्न एवं सवत्र लक्षयेत्‌ ॥ ६८१ ॥ यदन्वागित्यत्रोक्तन्यायं वाक्यान्तरेष्वतिदिशति । पश्यन्निति । तत्र॒ हि चट इ षकषुःशब्देन द्र्टोय्यते दृश्यत इति कम॑ तथा दृरयतेऽनेनेति करणमिति विभागः। शृण्वञरोपरमिल्यत्रापि शरोत्रदाब्देन शृणोतीति श्रोतोक्तः श्रूयत इति कमं श्रुयतेऽेनी करणमिति विवेक्तम्यम्‌ । त्वगादिष्वपि यथोक्तन्याये योजयति । एवमिति ॥ ६८१॥ चुरारोचनायेव संशयं कुरूते मनः ॥ बुद्धिरध्यवसानाय साक्षी कषेब्रह्न उच्यते ॥ ६८२ ॥ इन्दियादिपंबन्धादात्मनोऽनेकधात्वमुक्तेन्द्रियादेरषाधारणं म्यापारमाह । वधु रिति। चक्षःशब्देन दहन्दरियाणि गृह्यन्ते । आलोचनशब्देन दानादयो वचनादय दश व्यापाराः । संशयः प्कस्पस्याप्युपरक्षणम्‌ । जीवस्यपाधारणं म्यापारमाह साक्षीति । आत्मनो वस्तुतो न कर्तृत्वादीति मावः ॥ १८२ ॥ येव ब्ञानविकाशेषु साक्षिता सैव नान्यथा ॥ क्रियाशक्तिविकीशेषु हन्योन्यव्यभिचारिषु ॥ ६८२ ॥ प्रतीन्धियन्यापारं साक्षिभेदमाशङ्कयाऽऽह । येवेति । अन्योन्यम्यभिनारिर् समी स्तमीम्यां संबध्यते । ज्ञानशब्देन तच्छक्तिरुक्षा । उमयत्र॒ विकाश विकारविषयः | नान्यथा प्कारमेदुवनी न मवतीषि यावत्‌ । भेदस्यापि साक्षिणो ५ ४ ब्राह्मणम्‌ } आनन्दगिरिकृतशाङ्मकारिकाख्यरीकासंबशितिष्‌ । ५७१ कामान्न वासवो भेदोऽस्ति मावः । एकेनेव प्रा्षिणा तत्पयुक्तव्यापारपिद्धौ तदे दकल्पने गौरवमिति ददीयितुं हिशब्दः ॥ ६८३ ॥ निरस्तावयवे ग्योन्नि मिथोभिमप्रदेशिनाम्‌ ॥ न संभाष्या यथा सिद्धिः भरतीच्येवं तमोवताभर्‌ ॥ ६८४ ॥ पराणतेवेत्यादिहेतु्तमथ॑नवाक्यतात्प्यमृपसंहरति । निरस्तेति । आकारो निष्पदेशषे पर्वरव्यावृत्तपरदेशविशेषञ्ुषां धूमतुषारादीनां सद्धावो न शक्यते तथा प्रतीच्यसङ्गो- दाप्ीनि नाज्ञानतजप्तंभावनेलय्थः ॥ ६८४ ॥ < २2 प्राणन्वदकित्युक्तानि नामरूपाणि यानि तु ॥ | कमेजान्येव तान्यस्य न तु चैतन्यवत्स्वतः ॥ ६८५ ॥ तान्यस्येल्यादिवाक्यस्या्थमाह । प्ाणभिति । अनामरूपत्वमेवास्य स्वामाविकमिति वत्तं तुशब्दः । एवकाराथंाह । न त्विति ॥ ६८९ ॥ ` अन्योन्यापेक्षसंसिद्धरन्योन्यव्यभिचारतः ॥ अपराधीनसंसिद्धो भानाषिव तमो भवेत्‌ ॥ ६८६ ॥ उक्तानां प्राणादिनामरूपाणां प्राणनादिनिमित्तत्वेऽपि पाचकादिवत्परतीवि वस्तुतेति चत्ेत्याह । अन्योन्येति । नाम्नो रूपपेक्षस्य तस्य चान्यपिक्षस्य सिद्धे रूपस्यानाम- तवाननन्नश्वारूपत्वान्मिथो व्यभिचारादादिप्ये तमोवत्प्रतीवि चिदेकरपे नामरूपमपरंभावि- तत्वात्कसितमिलयर्थः ॥ ६८६ ॥ † यत एवमधिदयोत्थं प्राणास्यातदात्यनः ॥ नामरूपमतस्ताभ्यां पहयस्मपि न प्दयति ॥ ६८७ ॥ नामरूपस्य कल्पितत्वे फष्ितमाह । यत इति । सपिक्षत्वाव्यभिचाराशर्येवंश- वदाथः । अतदात्मनो नामहूपदीनस्येति यावत्‌। इत्थंभावे तृतीया । परयन््र्टाऽऽत्मान- मिति शेषः ॥ ६८७ ॥ तत्रैवं सति यो ष प्राणनादिक्रियं परम्‌ ॥ उपास्त इति जानाति न.स्वभावादुपासनम्‌ ॥ ६८८ ॥ प योऽत इत्यदेरर्थमाह । तत्रेति । तप्मिननात्मन्यक्तन्यायेन पूर्णे तदन्यस्य च पूर्वस्य तत्रैव कित्वे प्ति यो याथात्मयनादर्ट सन्प्राणनाचन्यतमविशिष्टं केवरमात्मान- पासते त न वेदेति संबन्धः । उपासत हृलयस्यार्थमाह । इति जानातीति । उपास श्येन खमावाजानातीतयेतदुच्यते न हि विहितमुपा्नमुत्तरत्र॒निन्दादटेरि- यैः ॥ ६८८ ॥ न यत्‌ युगपत्कृतवस्तुब्गानं क्रमेण वा ॥ ` अस्तयेकेकमतोऽूक्तिः पा ष्टिरनृयते ॥ ६८९ ॥ ५७२ सुरेष्वराचायैडृतं श्हदारण्यडोपमिषदाप्यवातिकय्‌ [ प्रथमाष्याये- अस्तु तहिं स्वमाविकज्ञानस्य विधायकमिदं वाक्यं नेत्याह ¦ न यतं इति । कमा क्रमाम्यां न कस्यचिदसवजञस्य सवैवस्तुज्ञानं कित्वेकेकं कममायि कतिफयपदारथज्ञानमेव सव॑स्यास्ि तस्य च प्रा्तत्वादनृक्तियेतः संमाविताऽतः प्रा शोकतः प्राप्ता खामा- विकी दृटिः प्रकृतवाक्येनानू्यते न तु विधीयतेऽप्रप्ांशामावादित्यथ॑ः ॥ १८९ ॥ ननिकदृष्टिविध्यथमेकेकोपास्तिकुत्सनम्‌ ॥ शृत्योः स शृत्युमियेवं तदृष्टिरिपि कुत्स्यते ॥ ६९० ॥ न सर ॒वदेव्येकेकोपास्तिनिन्दनादनेकटृष्टिरनुज्ञाता तथाच प्तमस्तम्यस्तदशटिकिा- यकमिदं वाक्यमित्याशङ्कयाऽऽह । नानेकेति । अनेकदृष्टेपि निन्दितत्वारिति हु माह । गृत्योरिति ॥ ६९० ॥ सवै एकमिति धक्तेरिहाप्यैकातम्यदशरनम्‌ ॥ विधीयते यतो नातः समस्तव्यस्तदगनम्‌ ॥ ६९१ ॥ न केवलं श्रुत्यन्तरविरोधादेव प्मस्तन्यस्तरघ्पिद्धिः कितु वाक्यरोषविरोधादपी- त्याह । स्म॑ इति । रेकात्म्यददीनविधायकवाक्यान्तराणां स्मस्तव्यस्तद नपि. न्थिनां मृयस्त्वममिप्रेत्य हिरन्दः ॥ १९१ ॥ समस्तव्यस्ततां तस्मान्मानान्तरमितत्वतः ॥ अनूदयापृषैमैकात्म्यं विधेयमुपपत्तिमत्‌ ॥ ६९२ ॥ अत्र देते सवै एकं भवन्तीति वाक्यमपि समस्तन्यस्तदृष्टिपरमिति बेनेत्याह । समः स्तेति। टः सन्नित्यादिश्रुतीतरमानेन समस्तन्यस्तताया इष्ठत्वान्र तस्या यस्माद्राक्यग- म्यत्वमपर्वत्वाभावात्तस्मात्तामनुदापूर्वं यक्निषिरोषेकरसं वस्तु द्वितमिथ्यात्वपाधकयुक्तयुष- वहितं तदेवात्र प्रतिपायं परतिद्धमनूययाप्रपिदधं विभुमिति न्यायादित्यथंः ॥ ६९२। सयुदरतरूगोपिण्डद्ष्टान्तैः परमात्मनः ॥ व्याचक्षते बलात्केचितसमस्वन्यस्तद्षंनम्‌ ॥ ६९२ ॥ विशेषाणां हाविरेष एकता मवति यपा समुद्रे सपद्रोर्मीणामिति वददनिभप्पै समस्तव्यसतदृष्टिषरत्वमस्य वाक्यस्योक्तं तदुत्थापयति । सपुत्रेति । तरङ्गशाखाकण्ड दिविदेषाणां समुदरतस्गोष्येकतावत्पाणादेः सर्षस्य परप्मिभेकत्वात्स्यापि पमुद्रादिवः ज्ञानारसत्वमय्र हीत्यादौ विवकितमित्यर्थः । ठादिति शरुखक्षरबाक्षत्वोक्तिः ५६९५५ ` नानावयवसंभेदमिभायेभेभगादिवत्‌ ॥ सिद्धः कुतथिन्मानात्स्यादनुवादस्वथा सति ॥ ६९४ ॥ . विं ्मखतव्यस्तात्मकं वस्तु प्रतिपा्त्ेनाप्रोच्यते कंवोपास्यत्वेनेति विश्या दूषयति । नानेति । नानाविषैरवयौैः प्राणादिमिः सभेव; संबन्धसतेन विरिष्टो नाना" परो विमतं ्मसग्यलात्मकमुपादामत्वा्त्समुद्रादिवदि्यतुमानाृषटतथा ४ ब्रह्मणम्‌ ] आनन्दगिरिङृतत्राज्ञपकाशिकाख्यरीकासंबरिव्‌ । ५७१ बाक्यं तत्रातुवादो न मानं न वेदनुमानादेषोऽर्थो इष्टो दृ्टान्तोक्तिस्त्वदीया वृथा स्यादि- त्यः ॥ १९४॥ निःरेषमेदसामान्यदश्याहेसिर्पासनम्‌ ॥ विधित्सितं चेचाहप्तं कल्पकोव्याऽपि दुःदाकम्‌ ॥ ६९५ ॥ द्वितीयमनृद्य दूषयति । निः दोषेति । भेदा विशेषाः सर्वषां विषाणां सामान्यानां वैकवस्त्वात्मनामात्मतादात्म्येन शृष्टेरावृत्तिरूषमूपापनमस्मिन्वाक्ये विधातुमिषटं वेत्तथा- विधमुपासनं पूमायुषाऽपि दुष्करं तेषामानन्तयात्कात्छर्येनानुसंधानापिद्धेरतोऽध्यात्मकस्य बुनो द्विषोक्त्यसमवात्तदृषटिभरीन्तिरिलरथः ॥ ६९५ ॥ प्रत्यग्शेटि विषयः स्यादात्मेदनुभूतितः ॥ तदबोधमूते तत्र कुतः पण्डादिदश्ननम्‌ ॥ ६९६ ॥ तत्रैव हेत्वन्तरमाह । प्रत्यगिति । अहप्रत्ययस्य खङ्पवैतन्यस्य वाऽऽसमेत्ययमर्थो विषयः स्यात्तप्र तस्यानुमवात्तस्य तथाविधानुमवे सवैसंप्रतिपत्यर्थो हिशब्दः । तस्या- तुमवतिद्धस्याज्ञानं विना तसिन्नात्मनि न देहदेदैशीनं मुक्तावमावादतोऽन्वयन्यतिरेका- म्यामाविद्मात्मनि देहादिदश्चनं भरान्तमित्यथः ॥ ६९६ ॥ तं परादादिति तथा प्रतीच्यज्गानकरिपतम्‌ ॥ मिध्याङ्गानापनुत्यथंमात्ेवेलत्रवीच्छृतिः ॥ ६९७ ॥ इतश्च पमसग्यसतदशनं भ्रान्मित्याह । तमिति । ब्रह्म तं परादायोऽन्यत्राऽऽत्मनो ह वेदेलयाद्या शरुतिनौनात्वदष्टि निन्दति तथाऽऽत्मन्याविचमेदधीनिषधार्थमात्मेवेदमग्र आीदात्मैबेदं सर्व॑मित्या्या चाऽऽत्ममात्रत्ं सवैस्योक्तवती तत्कुतः पतमसतव्यस्तरटि- रियः । अथवा ब्रह्म तं परादादिति प्रकम्य प्र्गात्मनि कलितब्हमकषत्रादिमेदद ` शेनापवादा्मिदं सरवै यदयमात्मेतिशरुतिरुक्तवती तथाच समत्तन्यसतदृष्टिरयक्तेव- थैः ॥ १९५७ ॥ पराशीत्यपबादाच्च न पिण्डादीक्षणं शरुते ॥ प्र्ण्दष्णा विरुद्धत्वान्न परागथेदशोनम्‌ ॥ ६९८ ॥ तस्या विवक्षितत्वाभावे हेत्वन्तरमाह । पराश्चीति । पराचि खानीलयादिरुतेभदद- शेमन्दितत्वाज्न विरोषदृष्टिलन्न समसतव्यसदृषटिरितर्पः । आत्मानात्मदश्योमिभो विर- न प्तमस्तन्यस्तदष्टिरित्याह । प्रत्यगिति । न हि प्रत्यक्प्रणया र्या पराचोऽभस्य दहनं नापि पराक्मवणया द्या प्रतीचो दीनमुपपयते तयोर्मिथो विरुद्ध- पात्तथाच कथं सषमलव्यस्तद्दीनमिय्थः ॥ १९८ ॥ ` अनन्यमेयतन्मानमाठ्‌ बस्त्वविभागवत्‌ ॥ अमेयमानमप्रेईं तदात्मेति प्रवते ॥ ६९९ ॥ ५७४ सुरेश्वराचायंङृतं बृहदारण्यकोपनिषद्धाष्यवा्तिकम्‌ | प्रथभाष्याये- तत्रैव हेत्वन्तरमाह । अनन्येति । अन्यन्मेयमस्य नास्तीतयनन्यमेयं तदेव खट मानं मातर चेति तन्मानमातू, अनन्यमेयं च तत्तन्मानमातृ चेति विग्रहः । तस्य कस्पना- मातराधिष्ठानत्वेन सत्यतामाह । बरित्विति । तस्य चेकरस्यं श्रुयधिगतमिल्याह । अषि. भागवदिति । उक्तानुवादेन तश्र विद्रत्मरमिदधि प्रमाणयति । अमेयेति । तथाच कथं तस्य परमस्तन्यस्तत्वं विद्वत्प्रभिद्धिविरोधादिति शेषः ॥ ६९९ ॥ संसारदशेनाभ्यासातन्कि ये प्रचक्षते ॥ नाकार्यं बिद्यते तेषां ैश्वानरवराश्रयात्‌ ॥ ७०० ॥ किंच परपक्षे मेक्षानुपपत्तिरिप्याह । संसारेति । नानारमाथ॑दष्टिहिं संपारदर्न तदम्याप्तादेव ततो मोक्षमिच्छतां देवताप्रप्तदाच्मवदाकाशमपि वेष्टितुमसि शक्तिर. लयथेः॥ ७०० ॥ वय॑ तु बरहीनत्वा्चमंबदरषटितु बियत्‌ ॥ न शक्रमो, विना युक्तीरतो न श्र्धामहे ॥ ७०१ ॥ किंच देवताप्रसादोऽस्तीति वाचात्रान्नादाक्याथीनुष्ठानमित्याश्येना ऽऽह । षयं चिति । समस्तन्यस्तदष्टिर्मानयक्तिहीनत्वादश्रद्वेयेत्याह । विनेति ॥ ७०१ ॥ उक्तं च वक्ष्यमाणं च समस्तव्यस्ततां प्रति ॥ रुक्षरानुरोधेन दूषणं दूषितात्मनामर्‌ ॥ ७०२ ॥ परपक्षासंभवमुपसंहरति । उक्तं चेति । दूषणोकतेः समूलत्वेन दत्वं मूचयति । शरुतीति। दूपितात्मनामशुद्धबरुद्धीनामपतम्यग्दडामिति यावत्‌ ॥ ७०२ ॥ नावूषितात्मभियस्मात्मतीचोऽन्यन्मनागपि ॥ परतयग्द्ये्षितुं शक्यं वस्तु स्वम्रश्चा यथा ॥ ७०३ ॥ ननु समसतव्यस्तदशिनस्ततवददीनस्ते कथं दूषितात्मानसतत्राऽऽह । नेत्यादिना । यया खम्नद्षटा प्र्ग्द्या नान्यद शक्यमेवं सम्यग्दरिमिरात्मनोऽन्यदीषन्माप्रमीि खरूपदृध्या न शक्यं द्रष्टुमतः समसव्यसदृषटिभरन्तिरिलर्थः ॥ ७०३ ॥ प्राणन्वदभिति दाभ्यां क्रियारक्तिसमुद्धबः ॥ परयज्छण्वभ्रिति तथा हानशक्त्युद्धवः कृतः ॥ ७०४ ॥ परमतं प्रसङ्कागतं प्रत्याख्याय श्ुतिव्याख्यामेवानुवर्तयन््ाणक्नेव प्राणो वदन्वागः त्याभ्यामिलयादिमाप्यं विभनते । प्राणन्निति । पदद्योपात्तप्राणनवदनाम्यामनुक्तक- ्द्ियन्यापारोषटक्षणमित्र्षः । समुद्धवः कृत इति संबन्धः । कृतो रसित सी यावत्‌ । समुद्धयो गमनादिव्यापारः । दद्ीनश्रवणाम्यामुक्ताम्यामतुकतज्ञनिन्धियन्याप राणामुषरक्षयत्वमाह । परयति । वदनित्यादौ प्रकृतिमागोक्तवदनादिन्यापारणाः कहम्तादिव्यापारस्य लक्यतववदित्याह । तयेति। उद्धवः स्द्ीनािल्यापारः ॥४०४। ४ ब्राह्मणम्‌ ] आनन्दगिरिङतशाज्ञपकारिकास्यरीकासंवरितम्‌ । ५७९ नामरूपातिरेफेण न हेयं वस्तु बिध्ते ॥ उपलब्धौ तयोशक्ते कारणे श्रोत्रचक्षुषी ॥ ७०५ ॥ अथोक्तवुद्ीन्द्रियन्यापाराभ्यामनुक्ततव्यापारमुपलक्ष्याऽऽत्मनः स्प्रष्त्वादिपरिच्छेदो नोपदेष्टं शक्यते संबन्धं विनोपरक्षणायोगादत आह । नापमरूपेति । प्रकारयप्रकाश- कातिरेकेण न किचिज्जेयमसि ते च चक्षुःश्रोभ्राभ्यां त्वगादिभिश्च टदद्येते तस्मदेका- धत्वहूपसंबन्धादुपलक्षणसंभवादात्मनः सषटत्वादिपरिच्छेदपिद्धिरियः ॥ ७०९ ॥ नामरूपपकाहया च क्रिया प्राणास्मिका तथा ॥ नामाभिव्यक्तिटृद्राक्स्यदेवं सवत्र योजना ॥ ७०६ ॥ उक्तकर्मन्ियप्राणन्यापाराभ्यामनुक्तपादादिम्यापारोपलक्षणादात्मनो न गन्तृत्वादि- परिच्छेदो विना संबन्धमुपरक्षणासिद्धेरिलयारङ्कयाऽऽह । नामेति । सर्वा करिया नामङ्पन्यङ्गया प्राणाश्रया च तथा सति प्राणाश्रयनामविषयोश्चारणकरियाग्यञ्जकत्वं वाचो हस्तादीनां तदाश्रयादानादिव्यज्जकता तस्मदेकाश्रयक्रियाव्यञ्जकत्वयोगादुपरक्षण- संमवादात्मनो गन्तृत्वादिपरिच्छित्तिरितयथः । वाचि प्राणाश्रयक्रियाव्यञ्जकत्ववत्करा- दावपि तवाश्रयतदयज्ञकत्वयो नना कर्येत्याह । एवमिति ॥ ७०६ ॥ र््रादिकरणेयग॑त्मथते तत्तदु च्यते ॥ रूपं व्योक्रिसरते यतु तन्नामेत्युपदिश्यते ॥ ७०७ ॥ नामरूपशब्दाम्यां प्रिद्धा्थग्रहान्न प्रकारयप्रकादाकमात्रग्रहस्तथाच चकषुरादेस्त्वगा- देश नेक्तैकाधेत्वसंगतिरिव्याराङ्कयाऽऽह । श्रोत्रादीति । शक्तिद्वयोद्धवोकत्या समस्तसं- पारस्य प्रतीच्यध्यासस्यात्र विवक्षितत्वान्न प्रभिद्धनामहूपग्रहोऽत्र युक्तोऽतो नामहष- विषयत्वादित्यादिमाष्ये नामदूपदाब्दाम्यां प्रकाश्यप्रकाशकमाघरोक्तेयथोक्तपंबन्धि- द्विरिलयथः ॥ ७०७ ॥ | हानक्षक्तिविकाशशानां मनः साधारणं मतम्‌ ॥ क्रियाशक्त्युद्धवानां च करणं तज्रिकालदक्‌ ॥ ७०८ ॥ मन्वानो मन ईतयस्य तात्पर्यमाह । हानेति । विकाशोद्धवशब्दाम्यां दृष्यादयो वदनादयश्वोच्यन्ते । प्ताधारणं करणमिति संबन्धः । मनसः प्राधारणत्वं साधयति । तदिति । अत्र च माप्यानुप्तारेण व्युत्त्तित्रयमाशरित्य कर्तृत्वादित्रयमात्मनो द्रष्ट न्यम्‌ ॥ ७०८ | | भाणनादिकृतां मध्य एकेकं यः समीक्ते ॥ । न स जानात्यकृत्छत्वापपूर्णं वस्तु यतः स्वतः ॥ ७०९ ॥ _ काय्वलादिवाक्यस्यपरागव ज्यास्यातत्वात्स योऽत इत्यदेर्थमनुवदति । प्राण- १. `दटप्यते । २ ग. ग्यािपते । ५७६ सुरेशराचार्यङवं शृहदारण्यकोपनिषद्धाष्यषापिकम्‌ | प्रथमा्वाये- नादीति । विशिष्टस्य पूर्णताभावाद्रस्तुनश्च खतस्तथात्वाद्विरिष्टात्मदशषीं नाऽऽत्मपि दित्व्थः ॥ ७०९. ॥ यावदेषभयं देद प्राणितीत्यादिकर्तंकम्‌ ॥ अक्रियाकारकं वस्तु न ताषदेद त्वतः ॥ ७१० ॥ यः समीक्षयते न स जानातीति ग्याहतिमाशङ्कयाऽऽह । याबदिति । अयं जनो याषतप्राणनादिकतांरमात्मानं वेद , न तावतततत्वतो वेत्ति, यतो योजना । एवमिति प्रिदधप्रकारोक्तिः ॥ ७१० ॥ अव्याकृतेऽनभिव्यक्तेन चेत्ततस्वमीक्ष्यते ॥ व्यक्तो च हेतुकायाभ्यां कथं तरीक्षयतां परम्‌ ॥ ७११ ॥ सतो वस्तु पूणमप्रपञ्मित्यक्त, तश्ेत् स्परेत्रास्त्येव, तर्हि सफुे्ेत्कि स्वापे सुरति जागरादौ वा, नाऽऽ इत्याह । अव्याकृत हति । सखयापविषयोऽव्याकृतदब्दः । अनभिव्यक्तेरज्ञानेन प्रतिबन्धादित्यरथः । द्वितीयं दूषयति । व्यक्तौ चेति । जागर स्वापयोरिति यावत्‌ । हैतुकार्याम्यां प्रति्न्धादिति संबन्धः । अवस्थाभ्रये तत्परं तं नेक्ष्यते चेत्कथं तरि तदीक्ष्यतामितयक्षिषो.न हि स्थानान्तरमल्ति यत्रैतदीकषितु क्षममिति भावः ॥ ७११॥ कायंकारणबुदधौ ताविष्येते विश्वतेजसौ ॥ = >१.९. >)» पाहः कारणवबद्धस्तु द्रौ तु तुर्यै न सिध्यतः ॥ ७१२॥ अज्ञानेन स्वापे नागरादावन्नानतजाभ्यां प्रतिबद्धं तत्वमिलत्र मानमाह । कार्येति। न च तुरीये तत्वधीसतत्र का्ैकारणसंन्धामावादन्यतरपंबन्धं विना च धियोऽतुतप्ते- रिति मत्वाऽऽह । द्रौ सिति । कार्थकारणरूपावुपाधी द्विवचनविषयो ॥ ७१२ ॥ विस्फारिता्नो जानाति क्ञब्दाय्ेव न तत्परम्‌ ॥ अपीतकरणत्रामः शब्दा्रपि न वेत्ति हि ॥ ७१३ ॥ अवेम्थात्रयेऽपि तक्तज्ञानाभावे हेत्वन्तरमाह । धिस्फारितेति । जागरादो त्वि रुद्वरथज्ञानासखापे च ज्ञानमात्रस्यैवामावादुछमा तत्त्वधीरिति मावः ॥ ७१३ ॥ कथं पय॑स्तमात्मानं साक्षद्वेदेति चोदिते ॥ आत्मेत्येषेति नो वकि चोद्रहेतुनिष्टसये ॥ ७१४ ॥ चोयमृपसंहरति । कथमिति । न तावदात्मानं सविदोषमुपलममानसं सक्षद्धिद नप वेदेति निन्दितत्वान्नापि निर्विशेषं पदयननात्मानं यथावदध्यतेऽवस्यात्रयेऽपि तद्योग म्योक्तत्वादियथेः । नोययानुवादपूषैकमृततरमवतारयति । इति चोदित इति । अञ चये हेतुलतनिवृतत्यथमिदं वाक्यमिति तात्र्यमाह । चोयेति॥ ७१४॥ षि 22 र १ ग्‌. प्राणत्रिला । + , ब्रह्मणम्‌ ] आनन्दगिरिषृतश्ाङ्मपफारिक्रार्यरीकासंवशितम्‌ । ५७७ अतिरोहितरूपं यगलयव्याक्रते क्था ॥ तत्साक्षित्वा् तथक्तौ यदक्षैग्यंञ्यते न च ॥ ७१५ ॥ यदुक्तमन्याकृतेऽनभिन्यक्तेरित्यादि तजनिराकुतननात्माव्दाथष्राह । अकिरोहितेति। जगल्यष्यकते यत्तथा नाव्यक्तमतिरोहितरूषत्वा्यथाध्यक्षादिभिस्तस्य व्यक्तो तैम व्यज्यते, प्यक्ताम्यक्तस्य नगतोऽध्यक्षादीनां च साक्षित्वात्स आत्मेत्य॒त्तरज संबन्धः । न चेति चकारसतेतयत्र नमः प्तबन्धाथेः ॥ ७१९ ॥ प्रयक्तया थः प्रथते स्र्यञ्योतिःस्वभावकः ॥ मावमानक्रियामेयविभागेन विभज्यते ॥ ७१६ ॥ तरि जगदात्मनेर्भदादद्वैतहानिरनेत्याह । भरतयक्तयेति । षटादिवन्तञानकर्मतवं वार- यति । स्वयमिति । कल्ितमात्रादिप्रल्क्त्वे फलितमाह । मातरिति । मानमेव क्रिया, धद्रा क्रियापदेन ककरणमोक्तादित्रयं च लक्ष्यते । यद्रा मानस्योत्पत्ती हेतुः क्रिया। न विभज्यते वस्तुत इति शोषः । तत्रापि स॒ आत्मेत्येव संबन्धः ॥ ७१६ ॥ “ जिघ्राणीममहं गन्धमिति यो वे्यविक्रियः ॥ ` ५० २3 स आत्मा तत्परं ज्योतिः शिरसीदं वचः भरुतेः ॥ ७१७॥ यदुक्तं विस्फारिताक्षो जानातीत्यादि तत्राद्यं खप्रममात्मतत्वं यतः श्रौतमिति मत्वाऽऽह । जिघ्राणीति । मवतु मातृपाक्ष्यात्मा ब्रह्मणस्तु किमायातं तत्राऽऽह । तदिति । अथ यो वेदेदं जिघ्राणीति स आत्मेल्यादिवाक्यं मातृप्ताक्षिण्यात्मनि मानमु- क्त्वाऽऽत्मेव ब्रह्मेत्यत्र तत्त्वमादिवाक्यं प्रमाणयति । शिरसीति ॥ ७१७ ॥ अभिधाङ्गानगम्यत्वानिषेधायेतिशब्दनम्‌ ॥ यतो वाचो निवत॑न्त इति च शरुतिरासनम्‌ ॥ ७१८ ॥ इतिशम्दाथमाह । अभिपेति । प्रकृतं प्रकारमितिङ्म्दो गोचरयेत्‌ । न च वाध्व- नप्ताविषयत्वमात्मनोऽस्ि प्रस्तुतमितयाश्चङ्कय श्रुलन्तरसिद्धप्रकारपरामित्वं तस्य द ग्रति । यत इति ॥ ७१८ ॥ व्याढृताव्याकृतात्मत्वनिशणकरणसिद्धये ॥ एषेत्याहान्यदेवेति तथा चोज्ैः भुतीरणम्‌ ॥ ७१९ ॥ कथमात्मादिङब्दधीभ्यां गम्यमानस्याऽऽत्मनो वाक्मनप्तातीतत्वमित्याशङ्कयावधार- णाथेमाह । व्याढरतेति । का्यकारणान्यतरोपहितस्येवद्ाब्दधीगम्यत्वं, न निरुपाधे कस्य चिद्धातोरिति माषः । अकार्यकारणं तक्त्वमितयत्र श्रुलन्तरं संवादयति । अन्य- दिति । तात्र्यमश्रितयच्यते ॥ ७१९ ॥ ५७८ सुरेश्वराचायंड़तं कृहदारण्यकोपनिषदाष्यवातिकम्‌ [ प्रथमाध्याये उपेति सामीप्यवचस्तभ्िघ्ठा प्रत्यगार्मनि ॥ कायंकारणणभूताभ्यां परतयद्नेदीय शक्ष्यते ॥ ७२० ॥ उपेत्युपसरगस्य वाकुयमथमाह । उपेतीति । सामीप्यस्य प्रतीचि पर्यवसानं वशु + पत्गलक्ष्यमथेमाह । तथेति । फायंकारणयोरपि पामीप्यमसि बुख्यदेर्ञानप्य चाऽऽत्मना संनिधानात्तत्कथं सामीप्यस्य प्रतीचि निष्ठेत्याशङ्कयाऽऽह । कार्येति। प्रतीवो नेदीयस्त्वमल्यन्तसंनिकृष्टत्वं तत्र मानमाह । श्यत इति ॥ ७२० ॥ ` व्याकृतागव्याकृतात्मभ्यां यो भिभ्रोऽङ्गानहेतुतः ॥ परयक्तस्वधिया हत्वा तादुपेत्ात्ममात्रताम्‌ ॥ ७२१ ॥ कार्यकारणाम्यां एयकरणात्प्तीचः सद्वयत्वमाहाङ्कयोपसरगारथं निगमयति । व्याद- तेति । यो हि कार्यकारणाभ्यामज्ञानाद्धित्नः सर वाक्योत्थन्ञानादज्ञानध्वंसद्रारा तदा- त्मकौ कार्यकारणात्मानावुपाधी निरस्य पशिदानन्देकरप्तां प्रामोतीतयथः ॥ ७२१ ॥ व्युत्थाय कारणात्का्या्त्स्वङ्वानवत्मना ॥ उपेत्य कूटस्थमनमासी तापरिणामवान्‌ ॥ ७२२ ॥ कूटस्थे प्रतीच्यासननादिग्यवहारायोगात्कथमार्सतित्ुक्तं तत्राऽऽह । व्युत्थायेति। कार्यकारणखरूपप्रत्यम्याथात्म्यधिया ताभ्यां व्युत्थाय ते शियिहीकृत्याकार्यकारणा- त्मानमुपेत्याविकारः स्न्नापीत तदिदं शवहृपावस्थानमासने न त्वस्मि्नात्मनि काचिद्रि ्रियेत्यथः ॥ ७२२ ॥ न्यक्ताव्यक्तविभागोऽयं सिध्येदात्मन्यतद्रति ॥ अहोरात्रविभागोऽयं भानौ तद्रहिते यथा ॥ ७२२ ॥ अक्षरन्याख्यानद्वारा कार्यकारणविरक्षणमदवयं तत्त वाब्पनसातीतं कूटस्थमिति स्थापि तम्‌ । इदानीं काय॑कारणविमागमानं कथमित्यादाङय दष्टान्तेना्ञानकृतमिति रुवत्रा- तदृष्टनुपारेण कूटस्थमदवयं तत्त तत्र कशिपतमनात्मजातमिति प्रतिपादयति । व्यक्तः ल्यादिना । यथाऽऽदित्ये प्रकादौकखमावे ददीनादर्धनाम्यामहोरात्रविमागलद्वीनऽ१ कर्प्यते तथाऽऽत्मनि चिदेकताने कार्यकारणविभागस्द्विभागशन्येऽपि तदविथया कर्प्यते वस्तुतस्तु कूटस्थोऽद्यश्वाऽऽत्मेल्थः ॥ ७२६ ॥ आत्मानात्मबिमागोऽपि नायमात्मरपृगीष्यते ॥ अङ्गातात्मैकसाक्ित्वादङ्ञानोत्थं न वस्तुग्‌ ॥ ७२४ ॥ नन्वात्मानात्मविमागोऽस्ति न वा, नाऽऽदयोऽदरतहानाननेतरो विरुद्धयोरक्यायोगाद आह । आत्मेति । कार्यकारणविमागवदित्येर्थः । आत्मस्वशित्रे मानामावं हतु १ ज्ञ, "गस्पाभ्यां । ४ आणम्‌ ] आनन्दगिरिषतश्नाञ्पकातिकाख्यटीकासदितम्‌ । ५७९ माह । नेति । ` अयमित्यापरोक्ष्यं तहि कथं विमागस्योक्तं तत्राऽऽह । अङ्गातेति । आत्मनि सप्दित्वामावस्तर दवेतस्य न स्यादित्याशङ्कयाऽऽह । अङ्वानेति॥ ७२४ ॥ अनात्पसिद्धिवन्न स्यादात्मतिद्धिरनात्मनः आत्मनोऽनात्मसिदिभ् नैव स्यादात्मसिर्धवत्‌ ॥ ७२५ ॥ आत्मपक्षया स्िष्यन्ननात्मा कस्ितशेद्नात्मश्रुतयादयपेक्षया सिध्यन्नात्माऽपि कल्पितो युक्तस्तस्यापि साक्ष्यन्तरमधिष्ठानान्तरं च वाच्यमित्यनवस्थेत्याङ्कयाऽऽह । अनात्मेति । व्यवहारदश्चायामनात्मनो नडस्यानडात्मप्रादातिद्धिवदनात्मप्रसादा ्राऽऽत्मपिद्धिस्तस्य खप्रकात्वादतः खतः स्फुरतश्चिद्धातोरज्ञाननिवतैकस्वाकारीप रिगतिभेदस्य श्रुल्ादिजन्यत्वेऽपि न तत्कल्पितत्वशङ्केत्यथः । अनात्माऽपि न कल्पित आत्मषिद्धत्वादात्मवदित्याशङ्कयाऽऽह । आत्मन इति । यथा खप्रकाशचिदात्म- तेना ऽऽत्मनः स्फूपिरिवमात्मनः सकाशादनात्मनो न वस्तुतः स्फुरणं तस्यापङ्कस्या- नात्मापबन्धादतः प्त कितः सन्नात्मनि स्फुरति रज्ज्वां सप॑वदिदयर्थः ॥ ७२९ ॥ आत्मनो व्यतिरेकेण नैःस्वाभाव्यादनात्मनः ॥ तथैवाव्यतिरेकेण रज्जुसपंखपुष्पवत्‌ ॥ ७२६ ॥ तस्य कल्षितत्वे हेत्वन्तरमाह । आत्मन हति । आत्मनो मेदेनानात्मनः खदा. मावादभेदेनापि प्रत्यब्मात्रस्यावरोषात्खातन्त्येण खदूपामावात्खपुष्पवदमन्नेव प॒ स्यात चापरोक्षस्यापतच्वमतः परपैवत्कलिपततेदयर्थः ॥ ७२६ ॥ तस्मान्नानात्मनोऽस्त्यात्मा नाप्यनात्माऽऽत्मनः स्वतः ॥ आत्मनस्तु स्वतः सिद्धिरात्मसिद्धेरनन्यतः ॥ ७२७ ॥ अथ न प्त कित आत्मपतबन्पित्वात्तद्रदिलयादाङ्कय हेत्वसिद्धिमाह । तस्पादिति। भेदामेदाम्यामनात्मनो तैःखाभाव्यं तच्छब्दार्थः । कल्पितेऽपि संबन्धे वस्तुतः प नास्तीति वक्तुं खत इत्युक्तम्‌ । आत्मानात्मनोरसंबन्धे कथं तयोः सिद्धिरियाश यक्तं तिद्धिपरकारं पराृराति । आत्मनस्त्विति । आत्मखहपस्ू्तेरारोपिततादा स्याद्नात्मनः पत्ता स्ूर्िशवत्याह । आत्मसिद्धेरिति । यद्वाऽऽत्मनः खतःपिद्धतव हतरननोच्यते । आत्मसफुरणस्याऽऽत्ममात्रत्वादिति हेत्वैः । अनात्मपतिदधि्तु तसि 'कसिततादात्म्यादितयुक्तमेव ॥ ७२७ || यावानात्मानि बेदाऽऽत्मा प्रतीच्यात्मानमात्मना ॥ निरस्ताह्वानतत्कायं पदयेत्तद्दनात्मसु ॥ ७२८ ॥ नन्वात्मा बन्धमेक्षयोरेकूपो न वाऽऽये तयोरविशेषान् कश्चिदपि मोक्षायोत्तिष्ठे तीये पविरोषत्वादनात्मवदात्मनो न खतःसिद्धिसतत्राऽऽह । यावानिति । यद्रदिः सतत्‌ । यथा पर खमहिमस्यमात्मानमति्ातजनि्क्तं नि्िरोषं खेनैव रूपेण खयं ५८० सुरे्वरापौयंतं वृहदरिण्यफोपमिषदाष्ययातिकभ्‌ [ प्रपमध्याये- वेत्ति नं ति कतरौदिमेदसथा संसारेऽपि देहािष्वनोत्मश्ात्मानमस्युटादिश्रुतमिषिशेषं प्येन्न चेवं बन्धमोक्षयेोरविरेषो ज्ञानभावाभावाम्यां पिंदोषाम चैवविधं सखषिशेषत्वम- खतःसिद्धतवे हेतुरनात्मत्योपधेरित्यथः ॥ ७२८ ॥ निरस्तस्याऽऽत्पनो बहिः ॥ अनात्मवस्मुनः परत्यङ्ढात्मा श्ात्मीयतो भवेत्‌ ॥ ७२९ ॥ नन्वनात्मश्ास्मानं पर्येदितिमेदोक्तरदैतहानिलत्राऽऽह । बुद्धयादेरिति । दद्य. त्वजडत्वारिहेतुम्यसलस्याऽऽत्मनो बहिभीवेन निरस्नमुचितमिति दद्ीयितुं हीत्यक्तम्‌ । तस्य प्रलयङडात्मेतयत्र हेतुमाह । आत्परीयत इति । आत्मीयत्वादनात्मनः प्रतीच्छ. त्खद्पत्वं, यथा रजोरात्मीयः सर्पस्तया सतात्मकस्तथाऽनात्मा प्रत्यगात्मीयसेन सात्मकं इत्यथैः ॥ ७२९ ॥ तद्याथांम्यात्मेरेतुभ्यामनात्माथसमागमे ॥ अव्याटत्ताननुगतसंगती रज्जुसर्पवत्‌ ॥ ७३० ॥ नन्वात्मात्मीयत्वसंबन्धो वास्तवोऽवास्तवो वा नाऽऽद्योऽसङ्गागमविरोषान्नेतरस्तत््रा पकामावादत आह । तद्याथात्म्येति । आत्मा तावदनात्मनः खरूपमारोपितस्याषि- छठानातिरिक्तखरूपामावात्म च चेतनः सत्नाधिष्ठानान्तरमन्वेषते ताभ्यां हेतुम्यामनात्म- नोऽथस्याऽऽत्मानं प्रद्यागमने निःसामान्यव्रदोषम्या ऽऽत्मनस्तन स्वस्वामित्वादिसंगतिरा- रोपितैव रज्नुसरपयोस्तथा संगतिरृ्टेस्तथा च पंबन्धत्वमेवाऽऽत्मात्मीयत्वंबन्धस्यावल- वत्वप्नाधकमियरथः ॥ ७३० ॥ परती चोऽग्यतिरेकेण तदन्यद्रस्तु सिध्यति ॥ प्रतीचा तस्य जग्धत्वात्क्वानात्मा सिध्यतामयम्‌ ॥ ७३१ ॥ तयोः संगतिरेवाऽऽरोपिता न लात्मानात्मानौ दुरस्थतरूवदित्याशङ्कया ऽऽह । प्रतीच इति । प्रतीचः सकादादन्यदनात्मवस्तु तस्मादभेदेन मेदेन वा िष्येदाय तस्याऽऽत्मना ग्रसत्वात्न कवित्सिद्धिितीयेऽपि तदपिद्धिनिःखरूपत्वादतः पंबन्धव त्छह्पेणाप्यनात्मा संखष्टरूपेणाऽऽत्मा कसित इव्यर्थः ॥ ७३१ ॥ सहतेऽनात्मतां नाऽऽत्माऽनात्मा तद्विरहे इतः ॥ वस्त्वात्मना न चत्सिध्येत्कतः सिध्येदनात्मना | ७३२ ॥ आत्मानात्मरूपसंगन्धयोः कपित्वे हेत्वन्तरमाह । सहत इति । जडाजडवेन मिथोविरोधादित्यथः । तर्हि न्यायायातमन्यत्वं नेत्याह । अनात्मेति । अत्मनः प्रका शादनात्मनो मेदामेदयोरनुपपत्तिृक्तामनूच तामिदानीमुपपादयति । वस्त्विति । भना ०० ज~ ज ज-वा १ग. धाठ्णलहे । २क “त्ख । ४जष्णम्‌ 1 आनन्दगिरिकृतशास्पकारिकाख्यदीकासंबरितम्‌ । ५८१ महं विरीधान्नाऽऽत्मरूपेण सिध्येन्न तदनात्परूपेणापि पिष्येदात्मनो ऽन्यत्र तत्स- त्वाभावादिल्थः ॥ ७३२ ॥ स्वात्मन्येव सदन्यत्र सवेवसतु प्रसिध्यति ॥ „ तत्र चेत्तदसंत्सत्स्यात्कथमन्यत्र निष्ममम्‌ ॥ ७३२ ।, उक्तमर्थं दष्टानेनाऽऽह । स्वात्मनीति । यथा घटादिरृदादिरूपे स्देवान्यत्र देशादौ सिध्यति तत्राविद्यमानं तु न कचित्सिष्येन्मानामावानान्यत्र कारणात्कायमि- तरादिन्यायाश्च तथा जगदपि ब्रह्मण्यन्यत्र चापत्वात्कस्पितमितल्यथः ॥ ७३६ ॥ *†\**> मरातृत्वकभुको यद्रदात्माऽनात्मानमीक्षते ॥ दषटिमात्रैकरूपत्वाश्न तथाऽऽत्मानमीक्षते ॥ ७३४ ॥ भात्माऽपि कलिपतो ज्ञेयत्वात्संमतवदित्याशङ्कया ऽऽह । मातत्वेति । आत्मा हि मातृत्वोपहितोऽनात्मानं पश्यन्नपि नाऽऽत्मानं पश्यति तस्य नित्यदषटिरूपत्वेनादृश्यत्वा- दिति ज्ेयत्वापिद्धिरित्यथः ॥ ७३४ ॥ करेत्वपरतिपेधार्थ द्रषृरटेरितिशरतिः ॥ दृष्टिरेव तु यो दरष्टेल्याह दृ्टिविशेषणम्‌ ॥ ७२५ ॥ आत्मा न -मातृत्वोपहितः किंतु खयमेव माता नान्योऽतोऽस्ति द्रष्टतिश्रतेरित्या- शङ्कया ऽऽह । कवेत्वेति । न हि दरष्टैेरिलादिशरति्यो द्रष्टा स दृष्टिरेव तस्या विष- ्टिपो नेति समानाधिकरणया षष्ठया दृष्ट दर्टुविरोषणं दरनकतैतवं निषेदुमारेति योजना । तथाच निपेधश्रुत्या चेतनान्तरानिषेधस्य विवक्षितत्वादात्मनो रटिक्त्वस्यो- कशरुतिविरोषेनायोगादात्मा मातृत्वोपहितो न मातेदथः ॥ ७३५ ॥ परतीचो वस्तुनस्तावदस्तुत्तं यथोदितम्‌ ॥ दाग्दटृत्तमथेदानी यथावदभिधीयते ॥ ७२६ ॥ ्यक्ताग्यक्तविभागोऽयमिल्यारम्योक्तमनुवदति । प्रतीच इति । वस्तवृत्तपरमाथेमा- सरूपमशषय प्रयग्वस्तुनोऽदयकूटस्थचिदेकतानत्वमनात्मनः पतपवत्कल्पितत्वमिलेतचथा तथा तावदुक्तमिल्थः । आत्मेतिरशब्दवृत्तमपेक्ष्याऽऽत्मनोऽद्यत्वादि यथा तथा यथाव- रच्यतेऽनन्तरसंर्भणेत्याह । शब्देति ॥ ७३६ ॥ । यचाऽऽप्रोति यदादत्ते यच्चात्ति विषयानिह ॥ | ` यच्चास्य संततो भावस्तस्मादात्मेति कथ्यते ॥ ७२७ ॥ क तदात्मशब्दवृ्तमित्येक्ायां तदर्थं व्याप्रवक्यमुदाहरति । यचेति ॥ ७२७॥ यस्मादर्थे तु विङ्ेया यच्छब्दाः सवं एव तु ॥ सगुश्ये चरब्दाश्च तथा सवत्र योजयेत्‌ ॥ ७२८ ॥ ५८२ सुरेश्वराचाय॑कृतं बृददारण्यकोपनिषद्धाष्यवार्तिकण्‌ | प्रथमाध्याये तद्याकुवैन्यच्छब्दचतुष्टयस्य चदाग्वश्रयस्य चाथमाह । यस्मादिति । प्रथमलु- शब्दोऽवधारणार्थो द्वितीयस्तत्राथान्तरासभवं हेतुं वक्तुमिति विवेक्तन्यम्‌ ॥ ७३८ | व्यामोत्यनवशेषेण सपादीन्सगिवाखिलान्‌ ॥ प्रल्क्तयाऽनात्मनोऽतः परत्यगात्मति भण्यते ॥ ७३९ ॥ यथाऽऽप्रोति तस्मादात्मेलयस्याथमाह । व्यामोतीति ॥ ७६९ ॥ सावक्षेषात्मनोऽशृत्लानिःशेषात्पतया यतः ॥ आत्माऽनात्मन आग्रोति ेनाऽऽत्मेत्यभिधीयते ॥ ७४० ॥ आत्मवदनात्मनामपि न्यापकत्वान्नाऽ5त्मनस्तेषु व्यातिरित्यारङ्कयाऽऽह । सावशे षेति । सावशेषात्मत्वमेव साधयितुं विशिनष्टि । अढृत्स्नानिति । कत्त्वेऽनाव- मेव न स्यादिति भावः ॥ ७४० ॥ सचिदाभासमोहेन तदुत्थानखिलान्यतः ॥ आदत्तेऽनात्मनः प्राङ्रे ततश्वाऽऽत्मेति तं विदुः ॥ ७४१ ॥ यदादत्ते तस्मादातेलस्याथंमाह । स्वचिदिति । खकीयचिदामाप्तवता मोहेन तस्मादेव मोहादुत्पन्नानरेषाननात्मनो यस्मादादत्ते तस्मात्तमात्मेति विदुरिति याजना । आदत्ते स्वात्मन्येव संहरतीति यावत्‌ । प्रज्ञे खापादावितय्थः ॥ ७४१ ॥ पर आत्मनि सर्वेऽपि संपरतिष्न्त एकले ॥ पृथिव्या्रा अनात्मान इति चाऽऽथवणे वचः ॥ ७४२ ॥ तत्र श्रुत्यन्तरं संवादयति । पर इति । संप्रतिष्ठन्ते रीयन्त इति यावत्‌ ॥ ७४२॥ स्वात्माभासाः पराचीना पीटत्तीपिषयान्मुखाः ॥ प्रत्यगात्ते यतोऽतोऽसावात्मेत्यक्तो मनीषिभिः ॥ ७४२ ॥ यच्चासीत्यादेर्थमाह । स््रात्मेति। पराचीना इत्यस्य व्याख्या विषयोन्मुखा इ । भत्ति साक्षात्करोतीत्यथः ॥ ७४३ ॥ विश्वो हि स्थूलमुदनित्यं तैजसः परमिविक्तभुक्‌ ॥ आनन्दयुक्तथा प्राद्र इति चाऽऽगमन्नासनम्‌ ॥ ७४४ ॥ अत्रापि श्रुतिं पठति । विश्वो हीति । बाद्ेद्धियोपनीततवं तिषयाणा ्ोल्य वा्तनामात्रोपस्यापिततवं प्रविविक्तत्वमिति मेदः । आनन्दशब्देन कारणकाशा ‡ ते भुद्धे परयतीत्यानन्वभुगुच्यते सौपृप्तः पुरुषः ॥ ७४४ ॥ अव्याहृ्ताननुगतः पृणैः स्वात्मन्यषस्थितः ॥ यतोऽस्य संततो भावश्तस्मीशवाऽऽत्मेति शम्धते ॥ ७४५ ॥ यचचस्ये्यदेरथमाह । अब्याटृसेति । अत्र पूर्वपव उत्तरोत्तरस्य हुः ॥ ५५, । ` पनज । २ मले | ४ त्र्णम्‌ } आनिन्दगिरिषतेक्षाखपकाश्षिकार्यटीकास॑वरितम्‌। ५८३ पटिष्णोरिति परोऽपि विष्णोस्तत्परमं पदम्‌ ॥ खधुषैदाततं व्योन्नि व्याचष्टे प्रयगात्मनि ॥ ७४६ ॥ (शुद्ष्णो; परमं पदं सदा परयन्ति सूरयः । दिवीव च्ुराततम्‌"' इतिमन्रमव्र प्रमाणयति । तद्िष्णोरितीषि । परममकायंकारणमिति यावत्‌ । आकारो यथा चकुः षतो वग्रहतं तथा परस्य पं ्रतीच्येव व्यापतमप्रत्गथांमावादिति मच्रो वदती- चरथः ॥ ७४६ ॥ 7. नानुत्यम्रमतो हानं नानपास्तं तथा तमः ॥ यथोक्तैकात्म्यसंएटावतः कात्स््यं ममाऽऽत्मनः ॥ ७४७ ॥ आत्मशब्दतदरथवृत्तवशादद्वयं कूटस्थ प्र्म्बस्त्वनात्मजातं तत्रैव कंलितमिति सिदध फरितमाह । नानुत्प्नमिति । यथोक्तात्मनः सम्यण्दष्टावनुत्पत्रं ज्ञानं नास्यतः स्व- स्याऽऽत्ममाघ्रत्वादस्माज्जञानादनिरस्तमन्ञानमपि नास्त्यस्य ज्ञानस्य ॒पृणात्मविषय- ला्तस्मादात्मनि ज्ञते सवैष्य ज्ञातत्वादन्ञानस्य च दग्षत्वात््रतीचः पर्णपुमथताऽपि पिद्वे्थः ॥ ७४७ ॥ ्षदशनदयानां पयक्ततवै यतस्ततः ॥ तदृष्टावलिलं चं रज्नुसपांदिवद्धवेत्‌ ॥ ७४८ ॥ उक्तमर्थं दृष्टान्तेनाऽऽह । द्रष्टरि । तदृष्टाविति प्रलयक्तवं तच्छब्दार्थः ॥ ७४८॥ सगङ्गानेकहेतूनां सग्धिया ह्ञातता यथा ॥ परत्यस्ोहजनवस्तूनां भरतीच्यवगते तथा ॥ ७४९ ॥ दृष्टान्तं स्पष्टयति । श्वगिति । दा्टासिकं स्फोरयति । प्रत्यगिति ॥ ७४९ ॥ अत्र न्नाते यतः सवं एेकात्म्यं यान्त्यशेषतः ॥ पाणादयोऽत आत्मैव द्रष्टव्यः स्ेदक्चनात्‌ ॥ ७५० ॥ पूववाक्योक्तेऽथ हेतुतवनाश्र हीलयादिवाक्यं योनयति । अत्रेति । तस्मादात्मेव मुमु- रा ज्ञातव्यो नानात्मेति सिद्धमित्याह । अत इति । आत्मदशनात्सरवदशेनपंमवा- वयस्यान्यस्यानवदोषादिति हेतुमाह । सवदशनादिति ॥ ७९० ॥ ९»य केचिथाचक्षतेऽपर्व विभिमेतं महाधियः ॥ नियमं त्वपरे धीराः परिसख्यामथापरे ॥ ७५१ ॥ भात्म्येवोपसीतितिवाकयं विभि विना मिवितेऽ् व्याख्यातम्‌ । इदानीमत्र क्षिं विपि निरतितु पश्रयमाह । केचिदिति । अप्रोदाहरणानि प्रगेवोक्तानि । पराब्दपयायोऽदाब्दः | ७९१ ॥ नापूषेषिधिरि्येष कदापिदपि शते ॥ सदेदैव तु तततिस्तथा नान्योऽपि कश्चन ॥ ७५२ ॥ ५८४ सुरेग्वराचार्थृतं इहदारण्यफोपमिषद्रास्यवातिकफम्‌ [ प्रथमाध्याये तन्निराकरोति । नेह्यादिना । जपूवैविधिवक्नियमः परिसि्या वा कश्चिदपि विपि गृह्यत इति संबन्धः । तत्र हेतुः । सषैदेति । आत्मभियः पदामाषात्त्प्रतवक्ष्यमाण त्वान्न तत्र विधित्रय न हि सिद्धेऽर्थे विधिः पताध्ये तन्नियमादित्यथः ॥ ७९२ ॥ पुष्वापारानपीनत्वाग्नेह संभाव्यते बिधिः ॥ स्वन्यापारेकविषयः सधे एव यतो विधिः ॥ ७५२३ ॥ किंच ब्रह्मणि तज्ज्ञाने वा भिविधो विधिरयुक्तो ब्रह्मणः सद्रामावात्तज्जञानस्य च मानवस्तुतन्रत्वाित्याह । पंज्यापारेति । प्रयत्नानधीनेऽपि कादाचित्के ज्ञाने कृतो न विधिस्त्राऽऽह । स्वन्यापारेति । यतो यत्नपराध्यधात्व्थमाप्नरविषयस्निविधोऽपि विधि रतो ज्ञाने मानवस्तुमात्रतन्ने न सोऽस्तीत्यथंः ॥ ७९३ ॥ संस्थेश्नेऽस्येव चार्थस्य पूरवैपकषोक्तिपुषकः ॥ भाष्यकृद्धिः कृतो यत्नः स आषिष्क्रियतेऽधुना ॥ ७५४ ॥ वस्तुनि तज्ज्ञाने वा विध्यप्मवस्योक्तन्यायेन पिद्धत्वाक्किमृत्तरेण विभिविचारेणेला- शङ्क याऽऽह । संस्थेश्न इति । उत्तरो विचाररूपो ग्रन्थो ज्ञानविध्यस्मवं द्रदपितु मितयथ॑ः ॥ ७५९४ ॥ ` यथा कायौनयेक्षस्य भामाण्यं वचसः रफुटम्‌ ॥ देकात्म्यवस्तुनिष्ठस्य तथा पूतैमवादिषम्‌ ॥ ७५५ ॥ नन ब्रह्मणि तज्ज्ञाने च सवैप्रकारविध्यमंभवस्य संबन्धग्रन्थे सिद्धत्वादत्रापि तष्य वोक्तो पूनरुक्तिरित्याशङ्कय संबन्धोक्तमनुवदति । यथेति । कायासंस्परिनां वेदान्तव- चमां कायगिरामिवाकर्ये शुद्धे सिद्धे वस्तुनि मानत्वमतिस्फुटमस्तीत्येतावन्मात्रं प्ंबन्ध- ग्रन्थे स्मभिगतमित्यथेः ॥ ७९९ ॥ लिदसल्ययश्रुतेरत्र भ्रान्तिः समुपजायते ॥ यजतेत्यादिसामान्याद्विधयर्थोऽतो विचायते ॥ ७५६ ॥ उत्तरस्यापुनरुक्तमथमाह । लिद्खत्ययेति । आत्मेलेवोपासीतेलयत्र विधायकपद- श्रवणाधजेतेयादिना सादश्यात्त्र यागादौ विभिवदिहापि वस्तुनि तज्ताने वा विपि रिति भ्रान्तौ प्राप्तायां विषिपदस्यारथोऽपूर्वौ नियमोऽन्यो वेति विचार्य निरस्यतो भ्रानतिनिवृतत्या वाक्यस्य वस्तुषरत्वं निश्वेतन्यमितय्भ; ॥ ७९६ ॥ सिद्धान्तोपक्रमः पूरव पूैपक्षः प्रदश्यते ॥ सम्यम्नि्वातसिद्धान्तो यतो वेत्ति बलाबलम्‌ ॥ ७५७ ॥ ननु पूनरुक्त्यभावेऽपि प्रातिपृवेकत्वान्निपेधस्य पूर्व पूर्वप्ं प्रापय्य प ग वाच्यस्तत्र यथोक्तक्रमातिक्रमे माप्यकारस्य को हेतुरिति एच्छति । सिद्धाः दर्ये पश्चादिति शेषः । पूरवोत्तरपक्षयोन्यतयासे माप्यकृतोऽमिपरायमाह । सम्प ४ त्र्णम्‌ ] आनन्दगिरिकृतत्राक्षमकारिक्ार्परीकासंवषितम्‌ । ५८५ गिति । परुषो हि समधिगततिद्धाम्तः सन्पवोत्तरपक्षयोंलाबलमाकशयितुमरं तेनाऽऽदौ धिद्धान्तवचनमविरुद्धमित्यथः ॥ ७९७ ॥ नापूर्वपिधिरेष स्यात्प्ेपाप्तत्मकारणात्‌ ॥ पक्षे प्राप्तििचारान्ते वध्यते शारणाश्रयात्‌ ॥ ७५८ ॥ भाष्यकारामिप्रायमुक्त्वा माप्योक्तमुत्तरपक्षमादत्ते। नापूर्वेति । कथमात्मन्ञानस्य पते प्रानं हि तत्प्रतिपक्षत्वेन तुल्यबरस्यानात्मन्ञानस्य प्रसक्तिसत्राऽऽह । पक्ष- हति । प्रारब्धकम॑वहात्भुत्पिपापरादिदोषोद्भवादात्मनो विस्मरणमनात्मनः स्मरणं च पंमावितिमिति वदन्माप्यङ्ृञ्ज्ञानस्य पक्षे प्राप्ति विचारावसाने वक्षयतीत्य्थः ॥ ७९८ ॥ निलयपाप्रिमिहाऽऽच् ५ ७ त्सया ॥ अपराप्तांज्ञानुपात्येव स्वं एव ¦ ॥ ७५९ ॥ यत्साक्षादित्यादिगप्राप्तत्वादित्यन्तस्य भाप्यस्य तात्पय॑माह । नित्येति । ज्ञनि विधि त्रयनिरापेच्छया तस्य नित्यप्रापिमज्र भाष्यकारो ब्रवीतीत्यथः । नित्यप्राप्तत्वेऽपि ञानस्य कथं विधित्रयायोगसत्राऽऽह । अप्राप्ति । अपिदब्दपयायः सवं एवेलेव- कारः । अतो नित्यप्रपते ज्ञाने न कश्चिदपि विधिरिति शषः ॥ ७९९ ॥ पाक्षिक्युपासनपा्रिनित्या वेति च लिङ्गतः ॥ विवक्षिता भाष्यदरतो नित्यपाश्निरितीक्ष्यते ॥ ७६० ॥ यत्पाक्षारिल्ादौ भाप्ये ज्ञानस्य नित्यप्रापिविवक्षितेति कुतो गम्यते तत्राऽऽह । पक्षिकीति। तिष्ठतु तावदित्यादो माप्ये निलया वेतिप्रयोगप्तामथ्यौदेव पृवेमाष्येण तानस्य नित्यप्रापिर्षिवक्षितेति भातीत्यथेः ॥ ७६०॥ ` यत्सा्षादितिवाक्योत्थपरत्यग्याथात्म्यलेहिना ॥ ञानेन तमसो दाहात्कृतो विध्यथेसंभवः ॥ ७६१ ॥ तात्पयमुकत्वा यत्साक्षादित्यादिभाप्यं योजयति । यदित्यादिना । अधीतखाध्या- पस पमधिगतरशब्दापेषितन्यायवतो यत्साक्षादिल्यादिवाक्योत्थप्रल्गवगाहिज्ञानिना- सानवाधनान्न विध्यथैः पतिष्यति परोक्षमपि ज्ञानमज्ञानं शिधिखयद्भिषयथपरवृत्तिमपि प्तिवध्रातीत्यषः ॥ ७ ६१॥ ` कारकाणयुपमृदराति विद्या बुदधिमिवोषरे ॥ कारकत्वमविद्योत्थं स्वतश्चाकारकात्मता ॥ ७६२ ॥ >` नन्वजञाने नष्टेऽपि कर््ादिकारकसद्धावाद्विधिः स्यान्न हि विद्दविदुषोग्यैवहारे विशेषः पवादिमिशाविरोषावितिन्यायादित्याराङ्कय तस्यामित्यादिमाप्याथमाह । कारकाणीति। पा वा निवतेयति विरोधान्न कारकाणीतयाश कया ऽऽह । कारकत्वमिति । भर 9 ५८६ सुरेशवराचा्यकृतं बृहदारण्यकोपनिषदाष्यवातिकम्‌ | प्रथमाध्याये विदुषि कतैत्वादिषीरविद्याठेशकृतेषि भावः । अस्तु तादक्तृत्वादिवशाद्विधिर्े्ाह । स्वतभेति । बाधितानुवृक्तिमात्रातन विधिरषाधितामिमानपूवैत्वा्तस्येति भावः ७६२ ॥ यदह्वानातत्तियां तञ्ञाने सति सा कुतः ॥ न हीहापास्तनिद्रोऽपि सुप्षवत्स्वभमीक्षते ॥ ७६३ ॥ इतश्च विदुषो न वैधी प्रवृत्तिरित्याह । यद्गानादिति । प्र्गन्ञानात्पवृत्तिः प्रय- शतान हेत्वभावादयुक्तत्यत्र दृष्टान्तमाह । न हीति । यथा शोके घुपो ननो बि्रादू- षितमनाः खभरानुश्वावचानुपलभते न तथा जागरिते निद्रारहितः खस्थचेताः खप्रान्यथा परयति तद्वदज्ञानात्प्रवृत्तिः सति ज्ञाने न युक्ते्थः ॥ ७६३ ॥ यद्धि यस्य स्वतो रूपं न तत्पाप्तावपेक्षते ॥ क्रियां मोहनिपित्तत्वादपेक्षा कजपहवे ॥ ७६४ ॥ ज्ञानार्थत्वेनाज्ञस्य कियावज्ज्ञानिनोऽपि तत्सहायत्ेन तव्खीकाराज्ताने विध्यभा- वेऽपि तस्यामपो स्यादितयाशङ्कय सा कि बरहमप्राप्ययां महापोहाथां वेति किक रप्याऽऽद्यं दूषयति । यद्धीति । आत्मखरूपत्वाद्रद्मणस्ततपराप्तौ करियपिक्षामावात तत्प्ा्ठिहेतुक्रियायां विषिरित्यथः । आत्मनो ब्रह्म खाभाविकं रूपं चेत्कथं तदप्रापतिी सघ्राऽऽह । मोहेति । अप्रप्तिरिति शेषः । कुत्र तर्हि त्वन्मते क्रियापेक्षा तत्राऽऽह । अपेक्षति । कृत्वः सोपादानस्यापकवो येन तस्मिञ्ज्ञाने शुद्धिद्रारोत्त्तो रियापते त्यथः ॥ ७६४ ॥ न च संमोह विध्वस्तो यथावस्त्ववबोधतः ॥ समथ मन्यत्पश्यामः क्रियाकारकरूपकम्‌ ॥ ७६५ ॥ कल्पान्तरं निराह । न चेति ॥ ७६९ ॥ स्वाध्यायाधीतिविधिना ज्योतिष्ठामादिबोधवत्‌ ॥ सदा पराप्नाऽऽ त्मविद्राऽपि नाता विधिरिषष्यत ॥ ७६६॥ उत्पत ज्ञाने तेनाज्ञामेदाहात्पवृस्ययोगाम्न विधि वाऽनुतयन्ने तप्मिनिधिविषयाः मावान्न च ज्ञानसहायत्वेन क्रियायां विधिम्तत्सहायत्वासंभवादित्युक्तम्‌ । ददा शाब्दे ज्ञाने ज्ञानान्तरे वा विधिरिति षिकल्प्याऽऽद् प्याह । स्वाध्यायेति । %। सवविषयवरिभि विनेति यावत्‌। व्िथितोऽधीतखवाध्यायस्याधिगतपदपदाथपंबन्धस्य शम! देव कर्मज्ञानद्रन्ञानस्य विषिभन्तरेण प्राम शाब्दे ज्ञने विधिर्यः ॥ ५६९ । | देहृन्दरियमनोबुद्धिसर्वग्यापारभासिनः ॥ लिक्तश्वावसेयतवाम्न संभाव्यो मिभिस्ततः ॥ ७६७ ॥ _ _ {1 १ क, वाधा । २ क, दूषयति । त्राहमणम्‌ ] आननदैगिरिङृतश्नाज्ञमकािकार्यदीकासंवणितम्‌। ५८७ किच संपसारिणोऽपंपारिणो वाऽऽत्मनो ज्ञानं विधेयमायेऽपि स नित्यानुमेयः प्रत्यक्षो रेति विकल्प्या ऽऽयं प्रत्याह । देहेति। देहादिचेष्टा प्रयत्नवतूर्विका विरशिष्टचेष्टातवाद्रथा- दिवेष्टावदित्यनुमानादेहादि्यापारलिङ्गेन तदनुपपततेशच संसायीत्मनिश्चयान्न तज्ज्ञाने विधिरिलर्थः । ततस्तत्रेति यावत्‌ ॥ ७६५ ॥ तथाऽहंपल्ययात्साक्षादात्मयाथात्म्यनिश्वितेः ॥ असंमवादसंप्राप्रः कुतो विधिरिष्यते ॥ ७६८ ॥ द्वितीयं दूषयति । तथेति । प्रयक्षत्वे सतीत्येतत्‌ । इहेति संप्तार्ात्मधीग्रहः । अहं - ्र्ययेना ऽऽत्मनः घपमारिणो याथात्म्यस्य प्रमातृताप्रमखस्य करवत्वादिषूपम्य तत््रयक्ष- तवपपे निितत्वात्तज्ज्ञानस्याप्राप्यभावान्न तत्र विधिरिलयर्थः ॥ ७६८ ॥ नन्विहाऽऽत्मायसंदृष्रावहंयत्ययगम्यता ॥ पाक्षिकीति ततोऽपराप्ेभवेगनैयमिको विधिः ॥ ७६९ ॥ अपायात्मधीरविषेयेति पक्षमुत्यापयति । नन्विति । अहमिति संसायात्मारथ्नानम्य पदाप्राप्ततवेऽप्यहं ब्रह्मप्यहंपरत्ययेन प्रत्यक्षतयाऽपहतपाप्मादिगुणस्यासंमारिणो ऽद यस्य ब्रह्मणो ग्रहणं पाक्षिकं क्षुधादिदोषोद्धवकालानियमाततद्विस्मरणसतभवात्तस्मादृपासीते- स्यपतपायात्मधीविषयो नियमविधिरित्थः ॥ ७६९ ॥ पाक्षिकी तावदग्राऽऽस्तामैकात्म्याथांवलेहिनः ॥ ञानस्य पराप्निनित्या बेद्यस्त्वपूर्वो विधिः स्फुटः ॥ ७७० ॥ ताृ्ानं विधेयमित्येतदङ्कीकृत्यापुवविषधिवाद्याह । पाक्षिकीति । एेकात्म्यावगा- हिनो ज्ञानस्य पाक्षिी नित्या वा प्रा्तिरित्येतत्तावदास्तामभ्रकात्म्यज्ञाने यः स्फुटो विषिरपावपूर्वोऽप्त्विति संबन्धः ॥ ७७० ॥ एकायथाेखिरत्तीनामातादात्म्याभिमानतः ॥ आग्रेहनं हि शब्दाथैः सव॑त्रोपासनश्रुतेः ॥ ७७१ ॥ आतन्ञाने विेरपरवत्वसाधनायोपासनशब्दा्थमाह । एकारयति । आम्रेडनमावतंनम्‌ । पत्र र्ेषवान्नायदेशोष्िति यावत्‌ । शब्दार्थो वाच्यार्थः । मयीदामावृत्तरादशीयति । भातादात्म्येति । विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहकरणमुपासतनमुपास्य- पक्षात्कारावपानमित्युपाप्रक्तमतमिति हिङब्दाथः ॥ ७७१ ॥ न पश्यन्तीत्यतो लिङ्गाञ्ज्ञानमेव विधित्सितम्‌ ॥ न तूपासनमिति चेन्भेवमेकाथ्यंकारणात्‌ ॥ ७७२ ॥ पत्यपि विधौ ज्ञानस्य प्रकृतत्वात्तस्यैव विभेयत्वादुपासनकब्दा्थोक्तिरनुपयुक्तेति रङ्कते । नेत्यादिना । ज्ञाननिषेधमरामथ्यात्रतियोगित्वेन ज्ञानस्य प्रकृतत्वा- पावत्‌ । ज्ञानोपासनदान्दयेरिका्यननितरित्याह । मेवमिति ॥ ७७२॥ ५८८ सुरेशवरावा्यहृतं शृर्दारण्यकोपनिषदधष्यवातिकंमं [ परथमीष्याये- शर >७२ सरवतरका्थता टा बेदोपासनशम्दयोः ॥ यथाऽन्यत्र तथेहापि कस्माम्नाध्यवसीयते ॥ ७७२ ॥ रेका परमर्थयते । सवेत्रेति । वरं ह वा अ्मान्मृतयुभवति य एवं वेदेत्यारौ स्ञानवाचिवेदद्ाब्दस्य तदावृत्तिवाचकोपाप्तनशष्दस्य च यथेकार्थ्यं दृष्टं तथाज्तरापर प्रकरणे तयोरेकाथत्वं निवारकामावादित्यथः ॥ ७७६ ॥ रश्मीस्तवं पर्यावतेयादिति चाऽऽवत॑नात्मकः ॥ विधिः शरुतः श्रुतौ स्पषटस्ततश्च फलसंगतिः ॥ ७७४ ॥ अत्रोपापने विधिदाद्याथेमन्यघ्रापि तम्मिन्दर्यते विधिरित्याह । रहमीनिति। पर्यावतयादिति च्रान्द सत्वयोगात्पयोवतयेति वक्तयम्‌ । विधेः स्पष्टत्वं मुखतस्तच्- व्दोपत्ततलम्‌ । न चोपाप्ननविधेरवेफल्यमित्याह । ततश्चेति । बहवो वैते पुत्रा भविष्य. न्तीति हि श्रुतमित्यधः ॥ ७७४ ॥ देवो भूत्वेति देवांश्च सदा तद्धावभावितः ॥ देवपाप्नि धतिः प्राह भावनाबरसंभ्रयात्‌ ॥ ७७५ ॥ उपापननात्फलमिल्यत्र श्रुतिस्मृती प्रमाणयति । देव॒ इति । उपास्ये परस्मित्तपि सोपाधिके तुल्यं मावनातस्तद्धावापत्तिफलमिति वक्तु चरब्दः । पदेत्यादिना स्मतः रन्त्यं पादमादत्ते । तयोरथं सेगृहाति । देवपाप्तिमिति । श्ुतिग्रहणं स्मृतेरुपरक्षणम्‌। अथवा प्राचीनचकारोऽत्र संबद्धमानः स्मृतिमनुकषति । भावनाजलमुपास्यषतक्ात्कार्ः दवष्टम्भादित्येतत्‌ ॥ ७७५ ॥ स योऽत इत्युपक्रम्य ्यपासनगिरेव तु ॥ अन्त आत्मेत्युपासीत तथेबोपासनशरुते; ॥ ७७६ ॥ उपापरने सफलविधिसक्त्वमुक्त्वा ज्ञानोपासनशब्दयोरेकार्थं युक्त्यन्तरमाह । म य इति । पर योऽन एकेकमुपास्त इत्युपासनशगदेनोपकरम्यान्ते चाऽऽत्मेयेवोपापरीतेतयुप- हारेऽपि यथोपक्रमं तच्छब्दश्रवणात्तयोरुपासिविषयतेदर्थः । उपक्रमोपसंहारयेरेक रूप्ये पलेकार्थतया वाक्यैक्यमुपांशयागमन्तरा यजञतीत्यादौ प्रसिद्धमिति हिरः व्दाथैः ॥ ७७६ ॥ प्रत्त चोपरसष्टारे तथैवोपासनश्रुतेः ॥ वदेतयुपासनायैत्वमस्याप्यभ्युपगस्यते ॥ ७७७ ॥ = तयोलद्िषयतेऽपि मध्ये न प्त वेदति बेद्ष्दादपालर्ान्तरमेव कृतो नोय तताऽ$ह । भ्दृ्तौ सेति । तथेवेयैकरूप्यमुच्यते । परकमादिना वेददान्दस्यापि १५ स्यस्योपासनाथैत्वमन्यथा वाक्यमेदान्न च पति संम वक्यं भुं युतम ॥ १०५. ७०० = वकमा कमिण का १न्न. ततत्‌ । | राह्मणम्‌ ] आनन्दगिरिकतक्षाङ्जपकारिकास्यरौकासंवङितिप्‌। ५८९ तथैतत्सर्व बेदेति यत्र यत्र श्रुतिर्भवेत्‌ ॥ अभ्यासस्य तदाऽपरापनिरपुवेविधिरिष्यते ॥ ७७८ ॥ अनेन हीत्यादौ वेदशब्दस्याथौन्तरविषयत्ववन्न स वेदेत्यत्रापि किं न स्यादित्याश- ङधाऽऽह । तयेति । यत्र यत्रततसर्व वेदाऽऽत्मानमेषविदित्यादौ वेदङाब्दः श्रुतसत्र तत्र तथा तस्थोपासतिरेवाथ इत्यथः । वेदोपाम्तिशब्दयोरेक्यार्धयेऽपि कं स्यादित्याश्- ङयाऽऽह । अभ्यासस्थेति । ज्ञानोपास्त्योरे्ये प्येक्यज्ञानम्य पर्मथैवप्रापेस्तदभिः ्नोपप्तनस्यापि तथात्वात्तस्मित्तपुवविधिः स्यादित्यथ ॥ ७७८ ॥ वस्तुस्वरूपान्वाख्याने न च कश्चिखवतेते ॥ तञ्ज्ञानजन्ममात्राशच पुरुषार्थोऽपि नेष्यते ॥ ७७९ ॥ इतश्च तस्मिन्यो विधिसि्याह । वस्त्विति । सप्तद्वीपा वसुमतीत्यादिवस्तृखरू- पमात्रकभने बुद्धिपूतैकारिणो न प्रतृत्तिरालक्ष्यतेऽतः प्रवतेको विधिरुपेय इति शेषः । ज्ञानफलरागस्य प्रवतैकत्वादयर्थो विधिरिल्याशङ्कयाऽऽह । तज्घ्नानेति । तच्छब्देन वष्यस्ष्टं वसतृच्यते । विधिनिरषेक्षतवं मात्रशव्दाथः । न खतन्रं ज्ञानं फलवत्तस्म- त्यपि फलानुपलब्धेरिति चकारार्थः । अपिरवधारणाथेः ॥ ७७९ ॥ यारमविपे रूपमात्मध्यानविधेरपि ॥ ताहगेव विशेषोऽत्र न मनागपि गम्यते ॥ ७८० ॥ आत्मोपा्ा्धैपेयेतयत्र हेत्वन्तरमाह । याटगिति । बिषिद्यं सप्तम्यथः ॥७८०॥ कृतो ऽविदोष इति चेदत आह यथा तथा ॥ मरानस्येव क्रिया यस्मादेविशिष्टोभयोरपि ॥ ७८१ ॥ वषट्करिष्यंस्तां ध्यायदिति यद्रद्िपीयते ॥ परानस्येव क्रिया तद्रदात्मार्थोपासनेष्वपि ॥ ७८२ ॥ यथेत्यादिमाष्यमाकाङ्क्षापूर्वकमवतारयति । कुत॒ इति । कमात्मन्ञानविध्योः शब्दानुपरारेणाविशेषो यथा तथा यथेत्यादिमाप्येणाऽऽह मा्यकृदित्यथः । मानसकि- यात्वाचेत्यादिमाप्यमनैमुत्यातोऽप्यविशेषमाह । मानसीति । कमे्ञानविध्योरुमयो- रपि मानती करिया विषयभूता यस्मादविशिष्ट तप्माद्वषट्करिष्याननत्यादौ यथा मानी करिया विधीयते तथाऽऽत्मोपास्तिबक्येष्वपि मैव विधेयेति योजना ॥ ७८१॥ ७८२ ॥ ‡>*2 भावनांश्षभ्यं यस्मादुपासनविधावपि ॥ संभान्यतेऽतो विद्गेयो यजेतेत्यादिवद्विधिः ॥ ५७८२ ॥ _ रब्दतशवाऽऽ्मोपासने विभिरसतीतयाह । भावनेति । यथा यजेतेत्यादौ भावनारूपो व ० 0 १ ह. 'त्योपास्योपा । २ क, "नुभुया" । ५९० सुरेश्वरा्ा्ङृतं बृहदारण्यकोपमिषदाप्ययापिकम्‌ | प्रपम्याये- विधिरेशत्रयपंमवादिष्टस्तथोपासीतेत्यत्रापि मावनपेकषितर्मश्रयं यतः संमवत्यतो विपेयमात्मोपा्तनमित्यथः ॥ ७८३ ॥ स्वाध्यायस्य विधित्रैते छिडाचात्मानमेव च ॥ विधिमररस्तङ्गानाभ्यां कुरुध्वं पंस्मवतेनम्‌ ॥ ७८४ ॥ कथमत्राश्त्रयोपपत्तिरित्याशङ्कय तदथं शब्दभावनास्वरूपमाह । स्वाध्यायस्येति। अस्यार्थः । स्वाध्यायो ऽध्येतन्य इति विधिः प तु स्वविषयस्वाध्यायात्मकं रिडारिश- ग्दमाह । चकारेणाध्येतव्य इति तव्यप्रत्ययं लिडदावन्तभीवयति प्रेरणाधर्मकलिगर- स्वरूपज्ञानादथवादज्ञानाचाधिकृतानां पमां प्रयत्नङूपां प्रवृत्तिं कृरुष्वमिति । तथा च स्यत्पन्नस्याधिकारिणो रिङादिश्रवणे स्वास्थ्यात्प्रच्युतिरूपा या प्रवृत्तिस्तद्धेतुः प्रे णाख्यो लिडादिन्यापारम्तद्राच्या शब्द भावना सा खल्वाख्यातत्वसतामान्याद्भभावनाव. चिना डिडादिना विदषणोच्यते | उक्त हि-- (“अभिधां भावनामाहूरन्यामेव चिडदयः । अथौत्मभावना त्वन्या सरवा्यातेषु गम्यते" इति । टिसादिञब्द एव वा शब्दभावना । यथाऽऽहुः- “किमा्यपेक्षितैः पूरणः समर्थः प्रत्ययो विधौ । तेन प्रवतकं वाक्यं श्ाखेऽस्मिश्वोदनोच्यते'' इति ॥ ७८४ ॥ करणांशो विधिङ्ञानं किम॑ंशः पुंस्मवतनम्‌ ॥ दतिकतेन्यता चात्र ह्वथेवादपशैसनम्‌ ॥ ७८५ ॥ सा चांशत्रयवतीति संकषिप्योक्तमेशत्रयं विवेचयति । करणेति । प्ररणापर्म हिडादिपदं विभिस्तज्जञानं शब्दभावनायाः करणांशस्तदुक्तं स्वन्ञानकरणक इति । त च संबन्धबोधः करणम्ितयक्तिविरोधो हस्तेन हारेण विद्ध इतिवुमयोरपि करणतवागिे धात्‌ । मान्यांशस्तु पुरुषप्वृत्तिरूपार्थमावना । अस्याश्चेतिकरैव्यतांशः पूर्णहत्य सवान्कामानापरोतीत्या्यवादज्ञानमित्यथः । उक्तमदात्रयं प्राच्यां मीमांसायां प्रपिद- मितिवकतु हीत्युक्तम्‌ । प्रगुक्ता शब्दभावना सप्तम्या परागृहयते ॥ ७८५ ॥ प्रहत्तस्य ततः पुंसः करणं याग इष्यते ॥ स्वगादिश किम॑शः स्याखयाजादिस्वथा परः ॥ ७८६ ॥ अथमावनाया यथा हीत्यादिमाप्योक्तमंशत्रयमाह । प्र्सस्येति । ततः शब्द" वनायाः सकाशातमवृत्तस्य स्वास््यात्प्चयुतस्य या प्रयत्नरूपा प्वृ्ति्तप्या ॐ मावनाया इयर्थः । चोदनाप्रयुक्तुस्वृततेः पमानपदोपात्तात्वर्थं हित्वा मान्या ुक्तमेकपदोपादानश्रुतिषिरोधादिति चेन्न तस्यापुमर्थस्य मा्यत्वातुषपत्तेरितयाह । $^ ४ ब्राह्मणम्‌ ] आनन्देगिरिकृतकशाङ्पकारिकाख्यटीकासंषलितपम्‌। ५९१ णमिति। ननु पदान्तरोपाततं पुरुषविशेषणं च खगादि कथं भाग्यतामनुभवेदिति बेत्सतय तथाऽपि पुरुषार्थत्वा्तस्य तद्धावः संभवतीत्याह । स्वगांदिशेति ॥ ७८६ ॥ यथा तत्र तथेहापि शाञ्चेणैव समप्यते ॥ अंरात्रयमतो युक्तमपूत्रविधिरेव तु ॥ ७८७ ॥ भवत्वेवं कमविधावदात्रयमात्मज्ञाने तु कं नातं तदाह । यथेति । यागादाविवां- श्रये सत्युपासीतेतयत्रापूर्रूपो विधिरिति युक्तमेवेति फलितमाह । अत इति । ुदाब्दो विध्यन्तरव्यावृक््यथैः ॥ ७८७ ॥ किमरंश आत्मा विङ्गेयः करणां शस्तथा मनः ॥ इतिकरतव्यता त्यागव्रह्मचयांदिसाधनम्‌ ॥ ७८८ ॥ कथमंडात्रयमत्र शाल्रेणारपितं तद्विविच्य दयति । किमंश इति । आत्मनो मक्तिरूपेण सराध्यत्वमुपेत्य किमंडातव द्रष्टव्यम्‌ । तथेति यागादिवदि्येतत्‌ । काम्य- प्रतिपिद्धवर्जनं त्यागः । ब्रह्मचर्य सवथा मेथुनवजेनमष्टविधम्‌ । आदिशब्दः शमादिवि- धयः ॥ ७८८ ॥ कृत्छपकरणाथस्य ज्योतिष्टोमादिगामिनः ॥ विध्युदेदतया यद्रदुपयोगस्थैव च ॥ ७८९ ॥ उपासाविध्यपेक्षस्य भरक्रियापतितस्य च ॥ आत्पार्थोपासनविधिदेशे तद्विनियोज्यते ॥ ७९० ॥ विधियुक्तानां वेदान्तानां का्यपरतवेऽपि तद्धीनानां तेषां वम्तुपरतेत्याशङ्कयाऽऽह । कृतसेत्यादिना । प्रकरणमेवाथः । विध्यदेशतया ज्योतिष्टोमादिविषयप्रधानविधिदोष- तयेति यावत्‌ । सरैवाक्यस्योपास्नविधिदोषत्वेनोपयोग इति शेषः । ज्योतिष्टोमादिविष- य्य समलतस्येव प्रकरणस्य ज्योतिष्टोमादिविधिहोषतया विनियोगवदुपास्िविध्यपे- ्षितस्य ततपरकरणस्थस्य प्स्येव वाक्यस्योपासिविधिदौपत्ेनेव विनियोग इलयर्ः । विभप्रकरणस्थं वाक्यं विभिमतिक्रम्य नाति क्तु गोचरायितुमिति वक्तं प्रथमश्चकारो द्वितीयस्तु समुञयाथः । विधिहीनमपि सवेदान्तवाक्यमात्मोपासिविधो विनिगुज्यते शपत्वनेति निगमयति । आत्मा्ेति ॥ ७८९ ॥ ५९० ॥ अत्रास्यूलादिवाक्यानागुपास्यायेसमपणे ॥ उपयोगः फं मोक्षस्तमसो वरस्त्वपहुतिः ॥ ७९१ ॥ अस्थूलादिवाक्यानामारोपितदवैतनिषेधेनाद्यं वस्तु पमषयतां कथमुपासिविधिषतवे- गोप्योग इताङ्कयाऽऽह । अत्रेति । समीद्रयं मिथः संबध्यते प्रथमा निधीरणे वा अ~ ~= ५. ~ -न-म = कनकनक्न्न््- ---> ~ ~= = ~~~ १ क. "योक्ष्यते । ५९२ ङ्रेष्वराषारयकृतं बृदारण्यकोपनिषदाप्यषातिकप्‌ | प्रथमाध्वाये- मध्ये वेदान्तानामित्य्थः । ब्रह्म वेद्‌ ब्रह्मेव मवति तरति शोकमात्मविदित्यादीनां कलार्षकत्वेनोपासिविध्युपयोगं विवक्षन्नाह । फलमिति । मोक्षो ब्रह्मापिः ॥ ७९१ ॥ संप्रदायविदस्त्वम्ये यथावच्छाङ्वक्षुषा ॥ व्याचक्षते पहात्मानो यथा तदभिधीयते ॥ ७९२ ॥ शाब्दमात्मत्तानमुपाप्ननाख्यं मुक्तिफरं विधीयते वेदान्तेष्विति पक्षमुक्त्वा ज्ञानान्तरं विपेयमिति पक्षमृद्धावयति । संप्रदायेति । शाब्दज्ञानविधिवादिभ्योऽन्ये यथावत्पप्- दायविदस्तस्मादेव महात्मानो विज्ञायेलयादिश्ाख्ृष्यनुसारेण यथा वेदान्तेषु विधि व्याच- क्षते तथा तद्याख्यानमुच्यत इति योजना । सप्रदायविदो महात्मान इति चोपहापाथं न हि वेदान्तेषु विधिमिच्छन्तः संप्रदाय विदन्ति न च ते महानुभावासतेषु तदभ्गुषग- मस्य तदप्रामाण्यपयवस्तानादिति द्रष्टन्यम्‌ ॥ ७९२ ॥ विधिशयुन्यस्य वाक्यस्य न प्रामाण्यं किटेष्यते ॥ नियोगानुपवेशेन यतो वस्त्ववबोध्यते ॥ ७९३ ॥ तदीयं व्याख्यानमेव विभावयन्नादौ वेदान्तेषु विप्ररुपेयत्वमाह । विधीति । तत्र बरह्मविदामसष॑मति सूचयति । किलेति । ननु विधिहीनमपि वचनमन्ञातं वस ्ञापयत्किमिति न मानं तत्राऽऽह । नियोगेति । यतो मूते वस्तु नियोगरोपत्वे बोध्यते मूतं मव्यायोपदिर्यत इति न्यायादतो नासि वचो विध्यद वस्तूनि मान त्यथः ॥ ७९३ ॥ नानुवादस्वरूषस्य निरस्तविधिकस्य हि ॥ सापेप्तस्येह देचसः परामाण्यमुपपद्यते ॥ ७९४ ॥ ननु वेदान्ता नियोगानुप्रवेशादते सिद्धम बोधयन्तो विधिवाक्यवत्प्रमाणं नेलाह । नेत्यादिना । विधिहीनस्य िद्धा्॑स्य वन्तो मानान्तरयोम्यविषयस्य परपिक्षलवादनूताः दपदरस्य वस्तुनि प्रामाण्यायोगादेष्टव्यो वेदान्तेषु विधिरित्य्ः । परपरितीरे सनि फलानीत्यादेः िद्धा्थस्य वचसो दृष्टं सपेक्षत्वमितयादेष्ठं दिङ़व्दः ॥ ७९४ ॥ क्रियैव ननु सयत्र तत्र तत्र विधीयते ॥ स्वव्यापारे हि त्रिधिना नियोक्तं शक्यते यतः ॥ ७९५ ॥ विभेयातव्थामावा् तषु विधिरिति शङ्कते । क्रियेति । सपत्रेति विधिकाण्ोकतिः। तत्र तत्रेति विधिवाक्यं परामृरयते। वस्तुन्यपि कनिद्धिधिंभवात्कुतोऽवधारण तराऽ$ स्वव्यापारे हीति । पुम्यापारसाध्ये धात्व विधिना पसो नियोक्तुं शक्यत्वादल" वम्तुनि नासि विधिरिदर्थः । दध्यादौ प्रसिद्धोऽपि विभि्यीपाराविटे तसि " परिशुद्धे तस्सिज्निति ककं हीन्युक्तम्‌ ॥ ७९५९ ॥ | ४ ब्र्षणम्‌ ] आनन्दगिरिढृतशाद्पकारिकाख्यटीकासंवरितिष्‌ । ५९९ ्रष्यस्वरूपेऽसाध्यत्वाद्विषिः कथमिहेष्यते ॥ न हि सिद्धस्य साध्यत्वं निपुणेनापि गम्यते ॥ ७९६ ॥ कटः क्तन्य इतिवदात्मा दर्टम्य इतिश्रुतेरात्मनो षिधेयत्वमाशङ्कयाऽऽह । दरव्येति। जपराध्यतवं वस्तुनः प्रापयति । न हीति । साध्यत्वापयैवसानादिति भावः ॥ ७९१ ॥ न चाऽऽत्मविषयं ब्ञानं वेदान्तेषु विधीयते ॥ तस्य विध्यन्तरात्िद्धर्बदान्तस्यानुवादता ॥ ७९७ ॥ आत्मनोऽविधेयत्वेऽपि तज्ज्ञानमाज्यवेक्षणवद्विषेयमिति नेत्याह । न चेति | तर हेतुः । तस्येति । विध्यन्तरतिद्धे चाऽऽ्मज्ञाने तेषां न तत्प्रतिपादकताऽनुवादप्रसङ्गा- दतो पर्वत्वामावान्न तत्र विधिरित्याह । वेदान्तस्येति ॥ ७९७ ॥ स्वाध्यायाधीतिषिधिना ज्योतिष्टोमादिबोधवत्‌ ॥ बेदान्ताथौवबोधोऽपि तेनैवेह समापितः ॥ ७९८ ॥ किं तद्विष्यन्तरं तदाह । स्वाध्यायेति । इहेयधिकृतमुमुभग्रहः । समापितः तम- पित इति यावत्‌ ॥ ७९८ ॥ स्यादेतत्फटसंबन्धो नियोगविरहाश्रदि ॥ प्र्यण्ञानस्य लभ्येत न त्वसौ लभ्यते तथा ॥ ७९९ ॥ वेदान्तेषु वस्तुनि तज्जाने वा न विधिरिति चोदिते पृवेवादी गृहाभिपंधिराह । स्यादे- तदिति । नियोगाहते ज्ञानस्य फलपतबन्धो लम्येत चेत्तदा वेदान्तेषु विधिवेभु्मिले- तदयुक्तम्‌ । न च तं विना ज्ञानस्य तत्स॑बन्धटामोऽतो ज्ञने खीकतेन्यो विधिरि- वथेः॥ ७९९ ॥ पुमथकारिता बुद्धेनियोगादेव लभ्यते ॥ नातस्तभिरपेक्षस्य प्रामाण्यं वचसो भवेत्‌ ॥ ८०० ॥ नियोगं विना फलपंबन्धो ज्ञानस्य किं न स्यानायं सर्पो रज्नुरित्यत्र तथा टटरि- याशाङ्कयाऽऽह्‌ । पुमर्थेति । राजा गच्छतीत्यादौ वस्तृधीमात्रात्पुमथरष्टेे सर्पो रज्यु- प्लितरापरि मा भेषीरितिनियोगाङ्गीकारादित्यधः । नियोगसंबन्धं विना पुरुषारथितुत्व सानस्यापुमथेत्वमेवासतु का हानिरत आह । नात इति । ज्ञानस्य स्वतोऽपुरुषार्थत्वमतः- शब्दाः । तक्निरकषस्येति तच्छब्दो नियोगार्भः । न हि किमपि वचनं फलविकलं भवति मानमिति भावः ॥ ८०० ॥ नेकात्म्यवस्तुसंव्याक्िव्यतिरेकेण किंचन ॥ फलं स्यादात्मबोधस्य यथा कमेफलं तथा ॥ ८०१ ॥ आत्मिषियो नियोगाधीनफलमावेऽपि व्तुज्ञाततारुयफलसंमवायुक्तमात्मनि वेदान्त- ` पपनजञातपरमप शङ्कते । त्ैकातम्येति । तत्र वेषम्येदष्टान्तमाह । ९९४ सुरेश्वराधा्यड़तं कृषदारण्यकोपनिषद्धाप्यवािकम्‌ [ प्रथमाध्याये यथेति । कमणो हि फलमुत्पत्त्यादीनामन्यतमं सेयाभिन्याप्त्यतिरिक्तमम्युपगतं न तथा जञानस्येत्यथः ॥ ८०१ ॥ अ्रोष्यतेऽन्यदेवेद विङ्गानान्तरमात्मगम्‌ ॥ विधीयते सहोपायं बेदान्तोक्िषोधतः ॥ ८०२ ॥ शाब्दे ज्ञाने ज्ञानान्तरे वा विधिरित्यत्र द्वितीयमवलम्ब्य पुववादी खाभिप्रायमाह । अभ्रेति। वेदान्तोक्तिजनितप्रनोधतो ऽन्यदेवेति संबन्धः । विज्ञानान्तरमिलन्तरशब्दात्तस्य शाब्दज्ञानवैजास्यं धिवक्ष्यते विषयस्य ज्ञातता प्रकाशोऽप्रकाशो वाऽऽये ज्ञानामेदः द्वितीये ज्ानकृतस्याप्रकाशस्याकिंचित्करत्वमतो विषयज्ञाततातिरिक्तं मोक्षाख्यं फट नियोगाधी- नमसि तदुपेतं ज्ञानान्तरमात्मविषयं मननादिसदितं वेदान्तेषु विधेयमित्ेः ॥८०२॥ न हि वाक्यसमुत्येन ब्रह्मावाक्या्थरूपकम्‌ ॥ विङ्गानेन परिच्छे शक्यते कमबत्क्वचित्‌ ॥ ८०३ ॥ वाक्यीयज्ञानेनेव बरह्मणः सिद्धत्वाक्ि वेधन्ञानान्तेणेत्याशङ्कयाऽऽह । न हीति । तत्र वेधर्म्यृष्टान्तमाह । कर्मवदिति । कविदेशे कले पपि वेल्यथः ॥ ८०६ ॥ नानापदाथसैसृष्रूपं शम्दात्मजायते ॥ विनं तेनावाक्यारूपं नेव च गम्यते ॥ ८०४ ॥ बाक्योत्थज्ञानाद्रह्मणोऽपरिच्छेदे हेतुमाह । नानेति ॥ ८०४ ॥ शब्दस्वभाव एवैष संसृष्टा्थावबोधनम्‌ ॥ ब्रह्मासंमृष्टरूपत्वासेनातो नावगम्यते ॥ ८०५ ॥ ननु शब्दस्य मानत्वाद्यथाविषयमसृष्टापरोक्षगोधित्वमेष्टव्यमन्यथाऽमानत्वापततः रिति तत्राऽऽह । शब्देति । बहिरङ्गाथानुप्ारादन्तरङ्गख्रूपानुप्रणमुचितमिति भावः । शब्दस्य संसृष्टपरोक्षनोधित्वे फछितमाह । ब्रह्मेति । तेन शाब्देन ज्ञनेनेति धावत्‌ ॥ ८०९ ॥ वाक्यं चातीद्दियार्थेषु प्रमाणमिति निधितम्‌ ॥ तस्याप्यविषयत्वात्तदिङ्वानान्तरगो चरः ॥ ८०६ ॥ ब्रह्म शाब्दज्ञानगम्यमतीन्दियत्वाद्धमवदित्याशङ्कयाऽऽह । वाकयं चेति । यथ. प्यतीन्दियेषु धमीदिषु वाक्यं मानं ब्रह्म चातीन्दियं तथाऽपि तस्यासंवृ्टापरोक्षस्य वक्थ बिषयत्वाज्जञानान्तरगोचरता तेन चाविधानिवृ्तिन शान्दज्ञानेनेरथः । तदिलपतदश। परोक्षं ब्रह्मोच्यते ॥ ८०१ ॥ न चेदाक्योत्थविङ्गानपरिच्छेशं तदिष्यते ॥ कि क १ ल. मैवात्रग । ४ ब्राहमणम्‌ ] आनन्द्गिरिङत्ाक्षधकारिकास्यदीकासंदरितम्‌ । ५९५ ब्रह्मणो वेदागम्यतवे तदथेत्वायोगादौपनिषदत्वविरोषणमनवकाशमिति शङ्गते । न चेदिति । बेदविहितोपायभन्यन्ञानगम्यत्वद्धिदार्थतेलयोपनिषदत्वमविरुद्धमिलयाह । नैव- पिति ॥ ८०७ ॥ अपि चाधीयतेऽश्राथे बेदवाश्यान्यनेकशः ॥ रां कुवीत विद्गायेदयेवमादीनि यत्रतः ॥ ८०८ ॥ ज्ञानान्तरं वेदान्तेषु विधेयामित्यश्र मानमाह । अपि चेति । तातपर्यशिङ्गाम्याे दीयति । अनेकश इति । अध्येतृणां विधिवाक्येष्वनास्थां व्युदस्यति । यत्नत इति ॥ ८०८ ॥ पमु्ुपुरुषार्थस्य मोहमात्रान्तरायतः ॥ ब्ानात्कायान्तराभावाभ्नतत्साध्वभिषीयते ॥ ८०९ ॥ वेदान्तेषु शान्दन्ञानं ज्ञानान्तरं वा मक्तिफलं विधेयमिति प्रापे धिद्धान्तमाह । क्विति । तस्येष्टं पुमथेरूपं यत्केवल्यं ब्रह्म तस्य तत्खहूपत्वादज्ञानमाश्रग्यवहित- तवाज्ज्ञानादेव तजिवृ्तेस्तस्य च वाक्यजन्यत्वेन विध्यनधीनत्वादनुषठेयाभावाद्विष्यसिद्ध- दान्तेषु तदुक्तिरयुक्तेलय्थः ॥ ८०९ ॥ विधेहि तत्र साफल्यं यत्र वाक्योत्यबोधतः ॥ व्यतिरेकादनष्टेयः पदाथः किदिष्यते ॥ ८१० ॥ ज्ञानात्कायौन्तरामावेऽपि तदेव विधेयमित्याहङ्कयाऽऽह । विधेरिति । वाक्योत्थ- त्ानतिरिक्तस्येव यागादेर्बिधेयत्वं न तस्यैवेत्यथः । तत्र॒विधिवादिनां संप्रतिपत्यर्थो हिशब्दः ॥ ८१० ॥ यथाऽग्निहोत्रयायात्म्यविङ्गानव्यतिरेकतः ॥ प्योगात्मा पृथक्ताद्नेह क्िदपी्यते ॥ ८११ ॥ उक्तमथ दृष्टान्तेन साधयति । यथेति । दाटनिके व्यतिरेकमाह । पृथगिति । तादगिति प्रयोगततादृदयोकतिः । इहेत्यस्यूादिवाक्योत्थनज्ञानमुच्यते ॥ ८११ ॥ उत्पश्यादौ हि साध्ये म्यापृतिरपशषयत ॥ उत्पस्यादिविरुदधत्ानमकतनौन्यव्यपेकषिता ॥ ८१२ ॥ तदेव पृथक्त्वस्य प्रतिोगिकर्तव्यं तदिनाऽम्यासादिरूपपुरुषन्यापारद्ेलद्विषयो स्यादित्याशङ्कपाऽऽह । उस्पश्यादा विति । ज्ञानेतरपुरुषव्यापारे चसुर्विधक्रि- पाफलविरक्षणमोतस्यपेक्षामावाद्ेदान्तेषु न सोऽथेवानिलभेः । नित्यनिरतिशयकूटस्थ- -ताभा्ानुक्तेतिधक्रियाफरविकषणत्वमतिन्यक्तमिति वसँ हिशब्दः ॥८१२॥ १ ग. विहेये" । २ ल. "पीष्यते । ३ क. क्ञ. 'ेक्षते । ४ क. 'पेकेता । ५९६ सुरेशवरावायंङतं शृहदारण्यकोपनिषद्राष्यषा्िरग्‌ [ प्रथमाध्याये उत्पस्यादि स्वतो नो चेस्कि युक्तां कर्मणः फलम्‌ ॥ उत्पस्यादि स्वतभेत्स्यार्कि भुक्तो कमणा वद्‌ ॥ ८१३ ॥ मुक्तेरपि खगेवत्कमसाध्यत्वादसि कमोपेसेत्याशङ्कय खतो मृक्तरत्पत्यादि नारू. तास्तीति विकरप्य करमेण दूषयति । उत्पश्यादीति ॥ ८११३ ॥ उत्पत्यादा तु यच्छक्तं हेतुमाजमपेक्षते ॥ तस्य क्म॑व्यपेक्षा स्यान्नान्यथा तदपेते ॥ ८१४ ॥ खगीदेरपि तर्हि दर्शितरीत्या कम॑पिक्षा मोक्षवन्न स्यादिति चेन्नेत्याह । उत्परयाः दाविति । तत्र खर्गाचुदाहरण तवराशक्तते न कमीपेक्षा नित्ये तदनुपलम्भादित्याह । नान्येति । मृक्तेरुतपत्यादावरक्तत्वान्नासि कमौपेकषेति मावः ॥ ८१४ ॥ प्रत्या स्वात्मसि््थं कारकं सदपे्षते ॥ कारकाणां करियापेक्षा नोभयापेक्षिताऽऽत्मनि ॥ ८१५ ॥ किंच करियाकारकयोरेवान्योन्यापेक्षाऽऽत्मनि नोमयपिक्षोभयविरक्षणत्वादिव्याह । ्ररर्येति ॥ ८१९ ॥ संभावितात्मकदंत्वो ब्राह्मण्या्यधिकारवान ॥ विधिश्रुतेः भवर्तेत न तु शष्टतदन्वयः ॥ ८१६ ॥ वेदान्तेषु विथेयामावान्न विभिरित्युक्त्वाऽधिकायेमावाञ्च न तेषु विधिरित्याह । संभा वितेति । अन्नः सननात्मन्यारोपितकतेत्वादिब्रोह्यण्या्मिमानभागी विधिना प्रयो मवति न पृरनरवद्राननिरस्तकतत्वादिरषाकृतसवौभिमानो नियोज्यतां गच्छतीत्यथः ॥ ८१६ ॥ अपूवानपराबादयं ब्रह्मास्मीति विजानतः ॥ कारकत्वं न संभाव्यं तन्मोहविरहात्कधित्‌ ॥ ८१७ ॥ विदुषोऽपि कतैत्वादिद्वारा भिक्षाटनादिवद्रषी प्रवृत्तिः स्यादित्याशङ्कयाऽऽह । अपू- देति । कारकत्वे कारणीभूतो मोहसतन्मोहः । कृचित्कर्मणीति यावत्‌ । भिक्षादि प्रवृत्तिस्तु यादच्छिकी नियताऽपि सा मोहठेशादविरुद्धेति मावः ॥ ८१७ ॥ "आत्मनो ब्रह्मता यत्र ब्रह्मणोऽण्यात्मता स्वतः ॥ तस्वमस्यादिवाक्योत्थबोधाचेक्किमितीहते ॥ ८१८ ॥ विदुषो न कचिदपि कारकत्वं हेत्वमावादित्युक्तम्‌ । इतश्च विदुषो न वेधी प्रि सत्याह । आत्मन्‌ हति । चेच्छब्दो निश्चयार्थः । यत्र॒ यस्यां विद्याकस्थाया यावत्‌ । किमितिदाब्दा्ूर्व तत्रेति वक्तन्यम्‌ । ब्क्मात्मनोरल्योन्यमैकंयं परयत न १ त्तिलत्फलामावादिव्थः ॥ ८१८ ॥ न ज ना भण मोना ज म मक ण = =-= ~ ५ क कक = => ~ ` १ ब्‌. पेध्षता' । £ नादमभम्‌ ] आनन्देगिरिङृतशरालपकािकाण्यटीकासंवरितप्‌। ५९७ अब्रह्मानात्पविद्गानमोहोत्थध्वं हेतुतः ॥ परल्यग्याथातम्यबोधस्य कुतोऽपूदः प्रवते ॥ ८१९ ॥ रवृत्यमावे विदुषो हेत्वन्तरमाह । अब्रह्मेति । अमूढ इति च्छेदः । अब्ह्मे्या- त्मनो ब्रह्मणश्चानात्मेति ज्ञानमेव मोहोत्थं तद्ध्वंमे हेतुत्वात्तवन्ञानस्य ज्ञानवतो हेत्व- भावादिदर्थः ॥ ८१९ ॥ तत्र को मोह इत्येवं मश्रव्णोंऽपि नो जगो ॥ संसारासंभवं साक्नादेकत्वमनुपरयतः ॥ ८२० ॥ ज्ञानादज्ञानारिविध्वस्तौ मानमाह । तत्रेति ॥ ८२० ॥ वाध्यवाधकभावाच् प्रत्यबओहपबोधयोः ॥ सहावस्थानताभावात्पदततेः स्यादसंभवः ॥ ८२१ ॥ ज्ञानिनः प्रवृत्यभवे हेत्वन्तरमाह । बाध्येति । न रि मोहारते प्रवृतिं च मोहो ज्ञानेन पह स्थातुमहति त्निवर्यत्वादतोऽपि न विदुषोऽस्ि प्रवृतिरिलः । भि्षारनादिस्तु बाधितानुवृत्तिमात्रमित्यमकरृदु क्तामिति मावः ॥ ८२१ ॥ मतं वाक्योत्थविज्ञानमात्राचेन निराङृतिः ॥ अब्रह्मानात्ममिषयमोहस्येति न तत्तथा ॥ ८२२ ॥ त्त्वमस्यादिवाक्यानां तावन्माजावबोधनात्‌ ॥ अथान्तरं न संभाव्यं वाक्यवाक्याथवेदिना ॥ ८२३ ॥ वाक्यननितेल्यादिमाष्योक्तं चोद्यमनुद्रवति । मतमिति । अतो विधिना भाव्यमिति शेषः । परिहरति । नेति । बरह्मातमेक्यधीपरत्वाद्वेदान्तानां तदुत्थधियसदवियातजध्वं पितवपिद्धेने विष्यपेकेद्र्थः ॥ ८२२ ॥ ८२३॥ अस्यूलाद्यथेशंसीनि द्ष्टव्यादिषिधेयेदि ॥ समपयेयुधिषयमित्येतदपि नेष्यते ॥ ८२४ ॥ ्र्ट्यविधेरित्यादिभाप्यस्यं चोद्यमुत्थापयति । अस्थृलेति । वचनानि विशेष्यन्ते । विधिशब्देन तद्विषयं ज्ञानमुच्यते । तेन न खातन्यं तेषामिति शेषः । वेदान्तानां िषयेक्षितार्थसमरपकत्वेन तच्छेषत्वं शङ्कितं पराह । इत्येतदिति ॥ ८२४ ॥ मक्यन्तरायसंमोहविध्वंस्येकात्म्यबोधतः ॥ न तदथान्तराभावादिति पूषेमवादिषम्‌ ॥ ८२५ ॥ केतो नेष्यते तत्राऽऽह । पुक्तीति । मोक्षन्यवधिभृततमोनिवर्कतचतक्ञानादर्न्तर- पागृषठयस्वामावद्िदानतष न तद्विधिरिति तिद्धान्तोपक्रमे दरशितमतस्तेषां न तत्परत्व- भिः | ८ २९ ॥ ~~ ~ ----~--~----~- === ~~~ भ मो ~ ~ ज मनक [क 1 १ ख. यक्षा । ` ५९८ सुरेश्वरावायङृतं बृहदारण्यके पनिषद्ाष्यगातिकम्‌ | प्रथमाध्यये- पत्यग्याथौरम्यस्यारूयानमात्रेणैव विना बिधिम्‌ ॥ न भवर्तेत वाक्याथंसंबोषायेति चेन्मतम्‌ ॥ ८२६ ॥ तेषां विधिपरत्वाभावमुपश्रुत् विधिवादी चोदयति । प्रत्यगिति । व्तुकथनमाप्रे गेव विधिं विना प्रे्षावतोऽपरवृत्तवीक्यारथज्ञानोत्पत््यर्थप्रवतैको विधिरेष इत्यथः ॥ ८२६ ॥ | नाऽऽत्मयाथात्म्यसंबोधिवाक्यश्रवणमात्रतः ॥ परतयक्तस्वधियः सूतेः किमन्यद्विधिनेष्यते ॥ ८२७ ॥ वाक्यरथजञानोत्पत्यथं विभिरिष्यमाणस्तञज्ञाने वा वाक्यश्रवणे वा तदर्थत्तनमम. संताने वा चित्तवृत्तिनिरोध वेति विकरप्याऽऽद्यं दूषयति । नाऽऽत्मेति । अनुष्ठितम. धनस्याधिकारिणो निरस्तप्रतिबन्धस्य वाक्यश्रवणमात्राजज्ञानोत्पत्तेनै तत्रा्वानिषिरि. त्यथः । ज्ञानस्य जन्मेव विधिफलं तचचद्राक्यश्रवणतः सिद्धं विध्यानधैक्यं ताह ग्यत्त- मित्याह । किमन्यदिति ॥ ८२७ ॥ अन्तरेण विधि वा्यश्रवणायापि नेहते ॥ इति ब्रबाणं भरतरयादनिषटं श्रुयते कुतः ॥ ८२८ ॥ द्वितीयं शङ्कते । अन्तरेणेति । यागा्यनुष्ठानाय विध्यतिरेकेणाप्रवृत्तिवद्राकयश्रव णायापितं विनानप्रतेते तद्यागादाविव वाक्यश्चरवणे विधिरित्यर्थः । विष्यधीनं वाक्यश्रवणमिति वदन्तं प्रत्याह । इति सुबाणमिति । अनिष्टाथवादिवाक्यस्याप्तय- दिलक्षणस्य विधिं विना श्रवणवत्तत्वमादेरपि तस्मादते धवणमविरुद्धमिल्थः ॥८२५॥ अनवस्थाप्रसक्तिश्च तत्र तत्र प्रसङ्गतः ॥ विध्यन्तर स्येति ततो यथोक्तोऽर्थोऽवसीयताम्‌ ॥ ८२९ ॥ परस्यापि वाक्यस्य विरः श्रवणमिति पक्षे दोषान्तरमाह । अनवस्थेति । पिष शरदराक्यश्रवणं तरि तद्राक्यश्रवणमपि विध्यन्तरादिति तत्र तत्प्रसङ्गादनवस्या 1 १ तत्वमादिश्रवणप्रयोजको विधिरात्मनोऽपि तत्प्युङ्क स॒ खल्वध्ययनविधिरन्यो वाऽऽ तदपेक्षया श्रुततत्तमदेः खार्थबोधित्वं कवाक्यवदिति तदवाक्ययोः खार्भनिषठत्वाविरोषः। द्वितीये तस्यापमाणतवैततदीयसपरनिरवीहकत्वं द्रोत्सारितमभिगन्तव्यविभेः श्रवण धेश्वाध्ययनविेरविशेषसतन्र विध्यन्तरायत्त श्रवणमिति मावः । यतो न विध्यन्त श्रवणमतेऽनपेक्षाद्राक्यदेव श्रुतदिक्यधीरित्याह । इति तत इति ॥ ८२९ ॥ यथाऽऽत्मवादिबाक्यार्थशुतये न प्रदतैते ॥ विधिवाक्यमृते तददिध्ययेश्रवणेऽपि न ॥ ८३० ॥ उक्तामनवस्यां विदृणोति । यथेति । उमयत्रायशाब्दो वाक्यविषयः ॥ °.“ इ "षी णमी 1 7 0 1 1 8 त १ ल. "थात्म्यान्वाश्या । २ क, “एवश्दी' । । 0 ४ आह्मणम्‌ ] आनन्दगिरिङतशाङ्ञपकाश्षिकास्यरीकासंबशितम्‌ । ५९९ शर»०५ भतं वाक्योत्थविह्वानस्यृतिसंतानता यदि ॥ केवोक्तिश्रवोदूतङ्गानाद्थान्तरं स्फुटम्‌ ॥ ८२१ ॥ तृतीयमृत्थापयति । मतमिति । वाक्यजन्यज्ञानस्य स्प्तिपंततिरविषेयेति यदि मत- मिति योजना । तप्र हेतुमाह । केवलेति । वाक्यश्रवणमात्रात्दुत्थज्ञानमात्ाशच स्मति- पततेरथान्तरत्वादुक्तदोषामावात्तस्याः स्फुटं विपेयतेत्य्थः ॥ ८२३१ ॥ नेवं सााचथावस्तुबोधस्थषेह संभवात्‌ ॥ नित्यं संनिषिते तस्मस्त्स्मृत्या कि प्रयोजनम्‌ ॥ ८३२ ॥ तदूषयति । नैवमिति । तसमिज्निह प्रल्य्भूते बरह्मणि यत्मास्ादिलपरोरैकरसे प्रयक्तया प्रदा संनिहिते वक्यीयज्ञाननारोऽपि वस्तुवृत्तमनुसत्य साक्षादोषसेभवादा- तनि स्मृतेरफरत्वान्न तत्संततिर्षषेयेत्यथः ॥ ८३२ ॥ अपि पाशुपतास्नेण विद्धे ममार यः ॥ निष्फलेषुवितुम्नाङ्गो नद्श्ष्यतीत्यतिदुष्करम्‌ ॥ ८२३ ॥ षराक्योत्थज्ञानोपपननख्वरूपन्ञानाद्रा तदुपसजैनवांक्यीयज्ञानाद्वाऽनज्ञानतजाध्वस्तेस - दथ स्मतिंततिरविधेयेति चेनेत्याह्‌ । अपीति । चेच्छन्दोऽवधारणे करियापदादुपरि बध्यते । इषोनिष्फलत्वं पत्रराहिव्येन वेगहीनत्वं नेशित्यराहित्यं वा रोहर्यत्वं वा । विुत्रत्वमङ्गस्य व्यथितत्वम्‌ । प्रवृद्धे हि युद्ध प्रवृत्तशत्रुमप्रपृष्यमालक्षय प्रयुक्तं पाशु- पताल तेन विद्धोऽपि यो नैव प्राणानजहात्स पुनः शराभासेन ताडितः सन्नपहास्यति प्राणानिलयपतंभावितमिदं तथा न प्रमाणज्ञानादज्ञानादिष्वसिः किंतु तदीयस्मतिसंतानाद- मानादिति दुः तैषाद्मिति भावः ॥ ८३३ ॥ "अपि प्रतयक्तमो नित्यं भास्वजेतन्यबिभ्बितम्‌ ॥ ुद्धितदवृत्तयथैवं तप्तायोविस्फुरिङ्गवत्‌ ॥ ८२४ ॥ किचापंसायत्मज्ञानस्मृतिसंतानो विधेयः संसायीत्मन्ञानप्मृतिसंतानो वा नाऽऽदस्तस्य विधिविरोधादिति मत्वा द्वितीयं दूषयितुं सस्य चैतन्यव्यापि साधयति । अपीति । भपिदाब्दो दरशितविकल्पद्योतकः । प्रयगाश्रयविषयमनायनिर्वाच्यमज्ञानं जगन्मूल- 7रणं सदेवापरोक्षचैतन्यव्याप्षमित्भः । कारणवत्कार्याणा बुद्धादीनामपि तद्यातिमाह। दीति । तयोशरन्यव्यापतो करमेण दृष्टान्तमाह । तरति ॥ ८३४ ॥ भागप्यनात्मसंपातालतीचैवाऽऽप्मेयकम्‌ ॥ जन्मनेवाखिलं श्वानं फलबत्किमपेकषते ॥ ८३५ ॥ यादीनामुक्तचैतन्यव्यासो स्मृल्नपेसत्वं फलतीतयाह । भरागपीति । पतेमपि षितं ज्ञामनात्माकारमननालगगि जन्ममाघरात््रत्यगात्मनैव ालम्बनमपरोकष १ ग्‌, 'विनुत्ा* । २ हल. "वाक्यार्था" । २ क. "संतराद । ६०० सुरेभराचायंङृतं श्षदारण्यकोपनिषद्धाष्यवार्तिकम्‌ [ प्रथमाध्याये स्नाऽऽत्मस्मरणपेक्षमनात्माकारमजनादूष्व॑मपि विषयं प्रलयकेतन्यन्याप्तमेव नान्यपे. क्षमिल्यभेः ॥ ८२५ ॥ पात्रादिष्यवधानेन यथाऽन्यत्र मितेः फलम्‌ ॥ फलतोऽवगतेरेव न तथेष्ाऽऽत्मदशषने ॥ ८३६ ॥ आत्मन्ञने किदोषमाह । मात्रादीति । अन्यत्र स्तम्मादावनात्मनि मातमेयादिन्यव- भानेन मानफलं स्फुरणं पिध्यति नैवाऽऽत्मज्ञाने तथ्यवधानेन तत्सिद्धिः खरूपावगतेते फटत्वादित्यथेः ॥ ८३६ ॥ खपुणं एव सन्कुम्भो द्रव्यैनांनाविधेयुतिम्‌ ॥ वियोगं बा यथा गच्छेचैतन्येद्ास्तथा धियः ॥ ८३७ ॥ विषयसंबन्धाूर्व बुद्धितदवृक्तीनां चेतन्यन्याप्तावपि नोव तद्यातििषयसंबन्धेनेवाना- काङक्षत्वादित्याशङ्कयाऽऽह । खेति । यथा कुम्भो नमोव्याप्त एव दध्यादिभिः पयो- गबिभागावनुभवति न हि नभसा कदाचिदव्याप्तः सन्कुम्भः संभवति तस्यापि तथेवाव्याप- कत्वप्रसङ्गात्तथा बुद्धयस्तदवृक्तयश्च खकचैतन्यव्यापताः सदैव विषयैः सह संयोगविभागौ प्रतिप्न्ते न हि कनिदपि चिदव्याप्ं कचिदसीयथः ॥ ८३७ ॥ तस्मादात्तिपकषेऽपि स्वतस्तत्सिद्धितो विधिः ॥ नापूव॑ः कित्र स्यादत एवापरोऽपि न ॥ ८३८ ॥ पवस्य सवेदा ऽपरोक्षचैतन्यव्याप्ततवेऽपि प्रकृते किं जातं तदाह । तस्मादिति । उक्तन्यायेन प्स्यापरोक्षचिव्यपिवसतुज्ञानस्मृतिसंततिरिधेयेति पक्षेऽपि विधि क्रि तम्याः सिद्ध ततरापूवौ विधिः प्राप्तत्वादेव न तत्र नियमादिविभिरपि स्येव विर ्रप्तशानुपातिताया विचारारम्भे दशितत्वादित्यथः ॥ ८३८ ॥ अराब्दाग्रात्मकं साक्षामिचाय्याऽऽत्मानमेकलम्‌ ॥ पुच्यते मृत्युतो विद्रानिति नैगमिकं वचः ॥ ८३९ ॥ इतश्च स्मृतिपतंततिम॑विपियेत्याह । अक्ब्देति । निविशेषमेकरसमात्मानमपरो कतया निश्चित्य तद्धलादनर्थराशेः सहेतोनिवाति विद्वानिति वाक्योत्यन्ञानादेव पुमः मिद्धिरित्यशब्दमस्पशमित्यादिवाक्याद्रम्यते तत्कुतः स्मृतिसंततिरवियेत्यथः ॥ ८१९॥ आत्मन्यवगते साक्षालमाणाथंसमाश्षितः ॥ किमन्यत्स्छृतिसंतानात्पाथ्यते निष्यमाणकम्‌ ॥ ८४० ॥ आत्मन्यपरोक्षीकृते मानफलस्याज्ञानादिष्वसतेः सिद्धत्वे ऽपि फलान्तररिप्सया शू संततििधीयतामित्याशङ्कय दृष्टमदृष्टं वा फान्तरमिति विकर्प्याऽऽदमप्रामाणिककन दूषयति । आत्मनीति ॥ ८४० ॥ १ ्रह्मणम्‌ ] आनन्दगिरिशवत्नाङ्जपकािकाख्यदीकासंवकितम्‌। ६०१ भविष्यत्कारंबन्धि फलं चेह न नाकवत्‌ ॥ तज्ञानजन्मकारत्वाद्िजन्मोत्यकायेवत्‌ ॥ ८४१ ॥ ज्ञानस्य ० द्वितीयमाशङ्कयाऽऽह । मरिष्यदिति । इहेति ज्ञानोक्तिः । वै नाकवदिति । अग्निहोत्रादौ मवि- यत्कारपंबम्षि खर्गाख्यं फटमवगतं नैवमात्मन्ञाने स्ंमवतीत्यथः । तस्य मोक्षाख्यफ- स्य विद्रा बिमेती्यादिश्रुतेज्ञानजन्मनां तुल्यकारत्वादिति हेतुमाह । तञ्ानेति । त्र दृष्टान्तमाह । अप्रीति । यथाऽग्निजन्मसमकालमेधसतां मस्मीभावस्तथा क्षानोदयस- [कालं क्रैवस्यमिलर्थः ॥ ८४१ ॥ अविधिश्वाथेतः प्राप्रेसतञ््ानस्मृतिसंतते! ॥ बोधान्च ध्वस्तस॑मोहः स्मृति नेव व्यपेते ॥ ८४२ ॥ पततेरविेयत्वे हेत्वन्तरमाह । अविधिश्वेति । ब्रह्मविदो विषयान्तरामावादातमज्ञा- ्तिसंतेरथ्राति्न तत्र विधिरियरथः । ततैव हेत्वन्तरमाह । बोधाचेति । तेन सा न विधेयेति शेषः ॥ ८४२ ॥ सम्यग्ानाप्निनिर्दग्े प्रयओहे सवान्धवे ॥ यथावस्तुस्मृति मुक्त्वा स्मृतिनोन्याऽवरिष्यते ॥ ८४२ ॥ ्ानादन्ञानादिदाहेऽप्यनात्मस्मृत्यपोहारथ ब्रह्मविदः स्मतिंतत्यपे्षेति स्ता विषेये- वारङ्याऽऽह । सम्यगिति । आत्मन्ञाना्चिना निरवदोषतो दग्ये सत्यात्माज्ञाने परकाये वस्त्वनुस्ारिणी स्मृतिमपहायानात्मस्मृतेरनवशेषान्न तन्निवृत्तये स्मृतिपंततिविधिरि- यैः ॥ ८४३ ॥ प्माननुविधानाच्च न स्मृतिबधिकांऽपरा ॥ बाध्यत्वेनेव माबुदधेनिष्टिताऽभूदनात्पधीः ॥ ८४५ ॥ महविदोऽनामस्मयङ्गीकरेऽपि न तया बरह्मसमृतिवीध्येलयाह । प्रमेति । अपराऽ- नातविषयेति यावत्‌ । पराडिति पाठान्तरम्‌ । कथं प्रमाननुविधानमात्मस्मतेरिति त्रऽऽह । बाध्यत्वेनेति । द्वैतधीरद्रेतियो बाध्यत्वेनेव स्थिता तेन तत्सस्कारन- सतः प्रमाननुव्धानमित्य्ः ॥ ८४४ ॥ बाध्यं तमो मितेः कृत्छं तजं चाप्यतिदुवेम्‌ ॥ मानं बाधकमेवाऽऽसीस्स्मृतिरप्यनयोस्तथा ॥ ८४५ ॥ देतधीबाधकं किं न स्यादित्याशङ्कय दैततद्धियोरावियत्वादद्रैतधियश बलवत्त्वान्भेवमित्याह । बाध्यमिति । अज्ञानं तत्कार्यं च सव प्रमिलयपे- इषां मनं वपतन बाधकमेवेति रण्ज्वादिज्ञाने निषौरितं प्रदी- [णी ---+~ ~ ~---~ ~ --~------ ~ १क.ख.ग. का प्राक्‌ । ७६ ६०२ सुरेश्वराचायङतं इृषदारण्यकोपनिषद्ाष्यवातिकम्‌ [ प्रथमाध्याये पेनैव हि तमो निवल्यते न विपरीतं तद्रददरैतधियैव प्तं तद्धीश्च सह कारणेन निरा- करणीयेयथः 1 तथाऽपि देतस्मतिरद्ैतस्मृतिबापिकेदयाशङ्कय बाध्यधींस्कारजला- तस्मतिनाध्येव बाधकषीसंस्कारोत्थत्वादद्वैतस्मृतिनपिकेवेत्याह । स्फृतिरिति॥८४५। , न स्शृतिरषिस्यतिर्वेह संभाव्येतापि केनचित्‌ ॥ । सङृद्टिमातो हेषैष रवौ राग्रयहनी यया ॥ ८४६ ॥ “ आत्मनि स्मृतिमुपेत्य दोषमुक्त्वा न तत्र स्मृतिरेवेत्याह । न स्मृतिरिति । प्भाव- नाभावे निश्चयो दूरादिति वक्तुमपिदान्दः । तत्र हेतुः । सकृदिति । प्रयगात्मा परै. वापरोक्षचिद्रूपो यस्मादित्यथेः । आत्मनि स्मरणविस्मरणयोः संभावनाऽपि नेत्यत्र ष्ट न्तमाह । रषाधिति ¦ नोदेता नास्तमेतेत्यादिश्रतेदृटान्तपिदिः ॥ ८४६ ॥ अनथंहेतुदा हित्वा्रथोक्तात्मस्मृतेरतः ॥ आत्मस्पृतेः स्वतः पराप्िरितरस्यास्तु बाध्यता ॥ ८४७ ॥ प्रतीनि स्मृतिमुपेयेव तत्मैततेरविधेयत्वे हेत्वन्तरमाह । अनर्थेति । आत्मावगत वाक्यजायामन्यस्य वस्तुनोऽनथेहेतुत्वेनावगमादात्मनश्च तद्विरक्षणत्वात्परमपुर्पामपे तत्र स्पृतेरनथेतद्धेतुदाहित्वादनात्मधीतत्संस्तारजस्मृतीनामात्मावगल्यनन्तरमभावासारि शेष्यादत्मिकन्ञानस्मृतेरथ॑तो विधि विना ॒प्रापिरनात्मस्मृतिश्च तया बाध्येति न घृति संततिरविषेयेति भावः ॥ ८४७ ॥ निरोधस्तषि पूरवोक्तान्मतमर्थान्तरं यदि ॥ तत्रान्तरेषु तस्यापि कायंत्वेन श्रतत्वतः ॥ ८४८ ॥ नतुथेमुत्थापयति । निरोध इति। यरि वाक्याथज्ञानादेरविषेयत्वं तहि चित्तादि निरोधो पुक्तिसाधनत्वेन विधीयतां तस्य पूर्वोक्तन्ञानादेरथीन्तरत्वादितयथैः । निरोध मक्तिहेतुत्वेन विधेयत्वे योगाच संवादयति । तश्रेति । तस्यापीत्यपिक्ाव्दः पपतम संबध्यते । अथ योगानुरा्नमिति निःभ्ेयप्ेतुः समाधिः भूत्रितलस्य रक्षणक योग- चित्तवृत्तिनिरोध इति । तनिरोधावस्थायां चाऽऽत्मनः स्वहपप्रतिष्ठत्वं कैवल्यमास्यात तदा द्रुः स्वरूपेऽवस्थानमिति । भाप्यकारश्च ताः पुनर्निरोद्धव्या इत्युक्तवा पान व्याजहार यस्मात्ते पंस्काराश्चत्तम्याधिकारविरोधिनोऽनवस्यितिरेतवो भवन्ति तस्माद पिताधिकारं प्रह कैवल्यभागीयैः संस्करश्चिततं विनिवतति तस्मिन्विनितृ्ते परुषः खल मत्रपरतिष्ठः शुद्धः केवरो मुक्त इत्युच्यत इति । एवं योगदान मुकतिदतुषेनेशो गिं धक्रिधिरित्यथैः ॥ ८४८ ॥ न.मुक्तिसाधनत्वेन तस्यामधिगमाच्यृतेः ॥ प्रयग्बोधात्परं नान्यन्पुक्तरस्तीह साधनम्‌ ॥ ८४९ ॥ योगशाखादपरि बलवती श्रुतिमाभ्रिलोत्तरमाह । न पुक्तीति । तदेव र्यी १ तरह्मणम्‌ ] आनन्दगिरिकृतकाञ्चपकारिकाख्यदीकासंवरितम्‌ । ६०२ ्रयगिति । परमुतष्टमिति यावत्‌ । इहेति शाखरक्तिः। तमेव बिदितवेत्यादिश्ते्ी- नमेव केवलं केवस्यप्तानं न निरोधः श्रुतिविरोषे योगरास्रप्यानवकाश्त्वारि.- दर्थः ॥ ८४९ ॥ अननुष्ेयरूपत्वासत्सिदि भाऽऽत्मबोधतः ॥ प्रत्यग्नाने निरुध्यन्ते चित्ततवृ्टत्तयो यतः ॥ ८५० ॥ चित्तयृत्तिनिरोधस्य मृक्तिेतुतवेऽपि न विधेयतेत्याह । अननुषठेयेति । न ताव्- धाकथंचिचित्ततदृत्तिनिरोधोऽनुषठियः पवंस्यापि तत्स॑मवाद्विपितोऽननुषेयत्वान्नापि सरवा- तमना तन्निरोधो विधेयो ज्ञानादेव तस्िद्धेरतो न निरोधे विधिरिप्यथ॑ः । ज्ञानस्या ऽऽ. लनिकनिरोधप्ताधनत्वं साधयति । प्रत्यगिति । अतो मोक्षहेतुत्रे तस्योपेतेऽपि न विधेयत्वं विधिं विनी तत्िद्धेरिति शेषः ॥ ८५० ॥ अभ्युपैयेतदस्माभिरुच्यते संभवादिति ॥ सम्यगहनानातिरेकेण न तन्यन्मुक्तिसाधनम्‌ ॥ ८५१ ॥ भरती स्मृतौ वा संभाव्यं ताभ्यां नान्यस्य मानता ॥ परलग्याथात्म्यनिणीती ताकिकोक्तात्मवस्तुवत्‌ ॥ ८५२ ॥ "नान्यः पन्था विद्यते, क्नानादेव तु कवल्यमितयादिशशाद्खमनुसरनुपे्वादं ल्त भूमिकां करोति । अभ्युपेत्येति । निरोधस्य मुक्तिहेतुत्वमुपेय विधिं विना ज्ञानादेव पंमवान्न विधेयतेत्यक्तमित्यथंः । कस्मादयमभ्युपगमवादः किमित्ययमेव सिद्धान्तो न स्यादियाशङ्कयाऽऽह । सम्यगिति । निरोषस्य मुक्तिहेतुत्वं तदा द्रष्टः स्वरूपेऽवस्था- नमित्यारौ योगाच प्रपिद्धमिति चैनेलयाह । ताभ्यामिति। ततर वेधम्यद्टन्तमाह। साम्किति । यथा ताफिकैरीश्वरादौ खतन्नमनुमानादिमानमिष्टं नेवं वरिकरिप्यतेऽतो योगशाखमपि श्रुतयादिविरोषे न प्रमाणमेतेन योगः प्रत्युक्त इति न्यायादिति मावः ॥ ८९१ ॥ ८९२ ॥ सवोकार्मैकरेतोश प्रत्यग्िद्गानहानतः ॥ न भावनेह संभाष्या मोहे सलयेवं सा यतः ॥ ८५२३ ॥ दनु विधेयत्वं निरोधादेरभर्तम्‌ । यतत तेप्शा्यवती भावनाऽसतीति तत्निर- पति । सर्वेति । कं केन कथपिलयाकङ््ापु निरपेकषरतुरज्ञानं तस्य वाकयोत्थपरतय- पानेन हाना्ांशत्रयवती मावना वेदानेषु संभाव्यते मोहे सत्येवाऽऽकाङ्कषद्रारा ग्या भावनायाः संमवौद्तो न तेषु विधिरित्यर्थः ॥ ८९३ ॥ पानान्तरानधिगतोक्त्यथापिगम एव नः ॥ विधियो नियोगोऽपि नैव स्यादनृतत्रतः ॥ ८५४ ॥ भवनाभावेऽपि वेदानोषु नियोगोऽस्येव तदमवि गाक्योत्थन्नाने प्रवृत्यनुपपत्तरि- ६०४ सुरेशवराचायंहृतं शृहदारण्यकोपनिषद्धाप्यवातिकम्‌ | प्रथमा्यये- लाश ङ्कयाऽऽह । मानान्तरेति । अज्ञातवाक्यार्थज्ञापनमेवास्माकं विधिरनाप्रवृ्तप्रद् गरलमम्यवहरेत्यादो व्यभिचारादतो बुद्धबोधिषुपनिषद्वाक्येषु भावनावज्नियोगोऽपि नास्तीत्यथैः । किंच नाऽऽत्मज्ञाने नियोगस्तस्यापु्तश्रत्वान्नियोगस्य च तत्तख्रविषय- त्वादित्याह । अनतच्रतं इति ॥ ८९४ ॥ नियोज्यतद्विषययोयत्र भेदोऽवसीयते ॥ विषयः स नियोगस्य नाऽऽत्मह्गाने त्वमेदतः ॥ ८५५ ॥ आत्मन्ञाने नियोगापभवे हैत्वन्तरमाह । नियोऽयेति । यत्र साधयिता पताधनं साध्यमिति भेदधीस्तत्र नियोगो यथा यागादावात्मज्ञाने तु नापो युक्तस्तजन्ममात्रेण सर्वभेदध्वत्तेरित्यथः ॥ ८९९ ॥ शब्दो लिडादिशृन्योऽपि हविङ्ञाताथबोधकः ॥ विधिभ॑वति सामर्ध्याञ्ज्ाते हर्थेऽनवारदता ॥ ८५६ ॥ विषायकपदप्हितवाक्यम्येवाब्ुद्धबोधितेन विधित्वादज्ञातं ब्रह्म ज्ञापयतां वेदानता- नामपि तत्पदसाहित्यापत्तेरनुप्रवेशो नियोगस्येत्याशङ्कयाऽऽह । शब्द्‌ इति । विधिगरि धुरोऽपि शब्दः खराक्तिवशादितरश्म्दवदज्ञातज्ञापकः सन्विधिः स्यादित्यथः। अत्ता तज्ञापनमप्तृततप्रवतंनमिति विषिद्धेविध्यमभ्युपेयतामभिमतमेतदिति वारितं हिशब्दः । ज्ञापको विधिरिति वाच्ये किमन्नातविरोषणेनेत्याराङ्कयाऽऽह । ज्ञाते हीति । तस्माद. नुवादत्वकङ्कामपवदितुं विोपणम्वदिव्यर्थः ॥ ८९६ ॥ यतो वाचोऽमिधानानि प्रयुक्तान्युपलन्धये ॥ सवोण्यनभिधायैव निवरवन्तेऽववोध्य च ॥ ८५७ ॥ अबुद्धनोधनस्य विधित्वेऽपि नाप्त ब्रह्मणि युक्तस्तस्य यतो वाचो निवतन्त शी शब्दागोचरत्वश्रुतेलद्भह्य नोपनिषद्रम्यमित्याशङ्कयाऽऽह । यत इति । वाच इयय व्याख्यानममिधानानीति । यतो निवतैन्ते तद्र्याऽऽनन्दष्पं विद्रान बिभेतीति संबन्धः । यदि बहाप्रतिपत््ययं प्रवृत्तानि वचनानि तत्र॒ वचनप्रवत्तिमकृत्वैव निरव्तरन्कथं तह तदौपनिषदमिल्याशङ्कय टक्षणया तदवबोधं संपाथैव ततस्तेषां नितृततर्युक्तमोपनिषरं तस्येत्याह । अववोध्येति । समन्वयमूत्र चास्योपपादितत्वादत्राबुद्धबोधनं विधिः एम वतीति मावः ॥ ८९७ ॥ उद्पादि च यच्छब्दहनोनमाकारबद्धियः॥ स्वतोबुद्धं तदपराप्य नान्ना सह निवर्ते ॥ ८५८ ॥ शन्ोत्थपीविषयत्ववद्रह्मणः शब्दविषयत्वमपि कि न स्यादित्याशङ्कयाऽऽह। उद पादीति । अन्तःकरणस्य यत्परिणामर्पं ज्ञान नहातमक्याकारं तत्वमागन_ १८. दतः ॥ ८५९ ॥ ? ब्राह्मणम्‌ ] आनन्देगिरिषृतशाञ्परकाशिकाख्यरीकासंवसितप्रू । ६०५ नितं तद्रह्याविषयीकृय सखवहेतुरब्देन सह ततो निवतेते । अप्राप्य मनसा सहेति हि शरूयते तस्य खतो बधेकरसस्य विषयत्वायोम्यत्वाततस्मादविषयतवेनैव शब्दतुत्थषियो रह सकुरतीत्यथः ॥ ८९८ ॥ प्राहात्म्यमेतच्छन्दस्य यदविद्रां निरस्यति ॥ सुप्त इव निद्राया दुब॑रत्वाच्च बाधते ॥ ८५९ ॥ ननु ब्रह्मणि शब्दो गृहीतसंबन्धो न वा नाऽऽद्ोऽविषयत्वानुपपततेरनेतरः शब्दप्रमा- णकत्वायोगान्न च तस्मिन्मानान्तरमिष्टमतस्तज्ज्ञानापंभवात्तदज्ञानाध्वसिसतत्रा ऽऽह । प्रहातम्यमिति । यथा सुषुप्तः शब्दश्रवणे तात्कालिकरतवन्धनोषं विना निद्रायाः सका- शातपु्यते तत्र शब्दस्तदातनसबन्धन्ञानानपेक्षसलस्य बोधमाधाय निद्रां निरस्यति तथा तत्तमादिकब्दस्य शवले ज्ञातराक्तेः प्रतिपायेये शक्तिष्यनपेक्षस्यैव लक्षणया ज्ञानं जनयतो महिमैष यदनरथहेत्वज्ञाननिरासित्वमतो युक्तमविषयस्थेव ब्रह्मणः शाखप्रमाण- कत्वमिलर्थः। ब्रह्मणि बाक्याज्जञातेऽपि कथं तत्तसमन्नज्ञानं निवर्तयति वैपरील्यस्यापि सम- वादिलयादाङ्कय बध्यं तमँ मितेरितयत्रोक्तमेव व्यक्तीकर्तुमाह । दर्बलत्वाेति ॥८५९॥ ` दुवैलत्वादविद्याया आत्मत्वाद्वोधरूपिणः ॥ शब्दशक्तेरचिन्यत्वाद्विब्स्तं माहहानतः ॥ ८६० ॥ विद्यायाः सकाशादविद्याया दौल्यं कथमिति तत्राऽऽह । दुबेलत्वादिति। अविचा- दरबल्यस्य शुक्त्यादौ सिद्धत्वाद्वख्वती विदा दुबटामविद्यां खविरुदधां बाधत एवेतय्थः। किं- चानडस्फुरणस्याऽऽत्मत्वात्तत्राविद्या दु स्थत्वाननिमित्तमात्रादपगच्छति किमुत विद्यायामु- दितायामित्याह । आत्मत्वादिति। किंच बेोध्येऽथ ज्ञातशक्तिरेव शब्दो बोधमादधातीति न नियमः शब्दशक्तेमश्रादिरक्तिवहज्ञानत्वादितयाह । शब्देति । कथं तरि शब्दा- पलग्रह्मधीसतत्राऽऽह । विग्न इति । तं परं प्रयश्च मोहशब्दितविरुदधांशनिरासद्वारा लक्षणया शब्दाजानीमोऽतो बरह्म शाख्प्रमाणकमित्यथेः ॥ ८६० ॥ अष्हीतवैव संबन्धमभिधानाभिषेययोः ॥ एमि ५०७ हित्वा निद्रां बुध्यन्ते सुषु बोधिताः परेः ॥ ८६१ ॥ दृष्टान्तं प्रपञ्चयति । अश्हीत्वति । उत्तिष्ठ मेत्रेति पाश्वस्यर्ोध्यमानाः सुप्ता जनाः शब्दाथयोखदा संबन्धमन्नातवैव निद्रां हित्वा बुध्यमाना भवन्तीत्यथः ॥ ८६१ ॥ जाग्रदर्र यतः शब्दं सुपुप्रे वेत्ति कश्चन ॥ ध्वस्तेऽतो ब्ञानतोऽश्नाने ब्रह्मास्मीति भवेत्फलम्‌ ॥ ८६२ ॥ भगृहीत्वेयत्र हेतुमाह । जाग्रहदिति । यथा जागरे ज्ञातशक्तिकं शब्द व्युत्पन्न ष सपिता ब्दो बोधक इत्यथेः। दा्टान्तिकं निगमयति । ध्वस्त १ छ. बाध्यते । २ क, ख. ^क्िधीरन' । ६०६ सुरेश्वराचायहत शृहदारण्यकोपनिषाष्यवातिकष्‌ [ प्रथमाध्यये- इति । अतो दृ्टन्तवश्षात्प्तिपाथेऽय॒संबन्धुद्यनपेक्षादेव शब्दाक्षणयोत्पन्रज्ञाना- दन्ञाने ध्वस्ते प्रतिबन्धाभावाद्रह्मात्मेक्यं फं पिध्यतीलयर्थः ॥ ८६१९ ॥ अविद्राघातिनः शब्दाधाऽहं ब्रह्मेति पीरवेत्‌ ॥ नश्यत्यविद्यया साधं हत्वा रोगमिवोषधम्‌ ॥ ८६३ ॥ नन्वज्ञाननिवर्तकं ज्ञानं निर्वाति न वाऽऽये निव्ैकान्तरसत्वेऽनवस्था तदभवि निर. तुनाशापत्ति्दितीये तद्धतवज्ञानस्थितेरमुक्तिरत आह । अविव्रेति । सा सस्वविदां नादायन्ती खयमपि नर्यति खपरविरोपित्वादितयथः । एकत्र निवत्यनिवतैकत्वे दष्टा न्तमाह । हत्वेति । अजीर्णतादिरोगविगमार्भ प्रयुक्तमोषधं कपायपानादि रोगं व्रिगमग्य सखयमपि विगच्छति पयः पयो जरयति स्वयमपि जीयत इति हि प्रसिद्धम्‌ । तमा विद्याऽपि निवतैयन्त्विदयां स्वयमपि निवृत्ता भवतीतयथः ॥ ८६३ ॥ अवशिष्टं स्वतोबद्धं शुद्धं मुक्तमतो भवेत्‌ ॥ नातः स्याद्धावनापेक्षा नापि मानान्तरं प्रति ॥ ८६४ ॥ अथाविचातत्कारथनिवृत्तो फिचिदषषशिषटं न वाऽऽये तन्मानं वाच्यम्‌ । द्वितीये शन्यवादापत्तिरत आह । अवशिष्टमिति । अतः सनिदान्ंपारष्वसतरेवंविधं तत्तमव- शिष्टं भवेदिति संबन्धः । तदवदोषे फकितिमाह । नात इति । मावनाशब्दो नियोग- स्थाप्युपलक्षणम्‌ । खतेब्द्धत्वकृतं फलन्तरमाह । नापीति । यथोक्तस्य वस्तुनोऽव- शिष्टत्वान्न तस्य विध्यर्थ प्रत्यपे्षा स्वतोबद्धत्वाञ्च न तस्य मानान्तर प्रलपेक्षा युक्ता विध्य्थस्थ मानान्तरस्य च तस्मिन्नकरंचित्करतवादितय्थः ॥ ८१४ ॥ श्ियापरभेदविरहाञ्ज्ञानं ब्रा निखिं तमः ॥ हन्दयात्मलाभमात्रेण न तदन्या तमोहुतिः ॥ ८६५ ॥ उक्तवस्तुनो भावनाद्यनपेक्षत्वेऽपि तज्ज्ञानं तदपेक्षमेवाज्ञानध्वंसीयाशङ्कया ऽऽह । ज्रियेति । वाशब्दोऽवधारणे । ज्ञानजन्ममात्रेण सर्वक्रियाकारकफलमेदध्वसतेमावनाचः पे्षायोगादनपेतेमेव ज्ञानमखिकमज्ञानं॑निव्मयतीय्भः । ननु तदभ्वसिरात्माऽभोनत वाऽऽ तस्याः सदातनत्वं द्वितीये द्वितीयत्वं तत्रा ऽऽह । न तदन्येति । तच्छन्दे वाक्योत्यज्ञानोपटक्ित आत्मोच्यते ॥ ८६५ ॥ क्रियातत्फलयोभेदामन भेदः क्रिययोरतः ॥ परयग्ध्वान्तमतो हानं सखात्मलब्ध्यैव हन्ति तत्‌ ॥ ८६६ ॥ ञानादज्ञानध्वसिश्रत्किययोसतयोर्वाच्यं पौर्वापर्यं स्थितिगतिवदितयाराङ्कय ध. चारोक्तं स्मारयति । क्रियेति । ज्ञानं क्रिया तत्कलमन्ञानध्वसिखयोश्वाऽऽदी १ त्रिय पश्ात्फटटमिति भेदस्य च्छिदिद्वैधीमावयोः पिद्धत्वाहयोरपि शिं पव मिदं पशादिति भदो न वाच्योऽतशच क परवमिति चो्मनयकाशमिलयभ । नोयाम % ब्रह्मणम्‌ ] आनन्द्गिरिकृतशाह्एकारिकारुयरीकासंवलितगर्‌ † ६०७ फ़डिते निगमयति । प्र्यगिति । तदिति ज्ञानस्य प्रत्यगाकारत्वोक्तिस्तथाच तदज्ञान- ध्विपामर्थ्यमस्य योते ॥ ८६६९ ॥ निष्पन्नोऽपि कुठारादिः प्रयोगमिरहायथा ॥ दरेीभावाय नैवालं तथा नैव प्रमाणधीः ॥ ८६७ ॥ खङ्पलाभमात्राज्जानमज्ञानध्वंसीति वैधम्यैदृष्टान्तेन पतायति । निष्पन्नोऽपीति। वियमानोऽपि कुडरादिरनुष्ठानमन्तरेण काष्ठादौ दैधीमावादिसिद्धये न पर्याप्नोति न तथा प्रमाणजनितज्ञानमुत्यत्तिमत्रेणान्ञाननिवतकत्वादिलथः ॥ ८६७ ॥ अलोकिकत्वाद्वोध्यस्य स्वतश्वावगमात्मनः ॥ बोध्ये हि रोकिकेऽपेक्षा परतोऽवगती तथा ॥ ८६८ ॥ नातः स्याद्धावनप्ेत्यत्र वाक्योत्थधियो भावनादौ मानान्तरे वाऽनपेसत्वमुक्त्वा भावना्नपकषत्वं प्रसाध्य मानान्तरानपेक्त्वं साधयति । अरौकिकत्वादिति । ब्रह्मणो मानान्तरायोम्यत्वादनपेक्ष्य प्रकाङमानत्वा्च तदाकारा वाक्या धीरनपेक्षैवावियां निरस्यतीतयथः । ब्रह्म मानान्तरानपेक्षं बेतकुत्र तदपेक्षेति तत्राऽऽह । बोध्ये हीति । रोकप्रभिद्धे जदेऽ्थे मानमनपेक्ष्य मावनामावादिति दिङ्व्दार्थः । नदे तदपेक्षा चेदन्ञा नदेरपि तदपेक्षया िद्धान्तहानिरिदयाशङ्कयाऽऽह । परत इति । दूपादिमत््वेन मानान्तरादवगतियोग्ये तदपेक्षा न चाविद्यादेनीड्येऽपि तथा तद्योग्यता तन्न तत्र तद पेकषाग्यवहारो तस्तत्कार्ये तदयपेक्षायामपि पुखतस्तन्निरस्यायामविद्यायां न मानपिक्षेति भावः। यद्रा यद्ोध्यं छोक्रिकमन्याधीनावगतित्वेनाखप्रकाशां तसिन्मानान्तरपेक्षेत्यथः। तथाशब्दः प्मुचचये ॥ ८६८ ॥ नद्यास्तीरे फलानीव प्रलयक्नाद्यनपेक्षतः ॥ किमिवेहान्यमानेषु तवापेक्षाऽभिधाश्तेः ॥ ८६९ ॥ आत्मनो मानान्तरायोम्यत्वं व्यतिरेकदृ्टान्तेन स्पष्टयति । नचा इति । यथा नासीर फलानि सन्तीतिवाक्यस्य मृटप्रमाण पेक्षा नरविरचितवचनस्य तदपेक्षया परानत्वाभ्युपगमान्न तथा तत््वमादिश्रुतेरिहाऽऽत्मनि प्रवृत्ताया मानान्तरापिक्षा तवापि क्ता खप्रकारास्याऽऽत्मनो ऽध्यक्षा्यपेक्षामावादतस्तत्वमारि मानान्तरमापेक्षं िद्धाथ- 1क्यत्वाननदीतीरफटसत्तावाक्यवदिति नानुमेयं मानान्तरयोभ्याथ॑त्वोपाधेरिलथः॥८६९॥ प्रमाता च प्रमाणं च प्रमेयो निितिस्तथा ॥ यत्सांनिभ्यात्मसिध्यन्ति तत्सिद्धो किमपेक्षते ॥ ८७० ॥ पाधनव्याप्िमाशङ्कय पमैसाधकस्याऽऽत्मनो मानान्तरायोम्यत्वान्मेवमिलयाह । प्रमा ~= कक १८, "पि मरख। २ ग. पक््यते। ६०८ सुरेश्वराचायृतं शृहदारणष्यकोपनिषाष्यषातिकम्‌ [ प्रथमाध्याये तेति । विमतं मानाधनपेसं तत्ाधकत्वाद्यदस्साधकं तत्तदनपेकषं यथा धरपाधको दीप सदपेक्षो न मवतीलर्थः ॥ ८७० ॥ जाग्रत्स्वप्रसुपुपेषु घटोऽयमिति संविदः ॥ व्यवधानं न चेक्यस्ि तद्धावाभावसाितः ॥ ८७१ ॥ ननु परमात्मा मानान्तरमपेक्षते व्यवहितत्वादग्यादिवदित्याशङ्कयापिद्धिमाह । जाग्रदिति । यथा घटादिविशेषितायाः संविदो देशादि व्यवधानं विरोषणस्यानातमवे- नाऽऽगमापायित्वान्न तथेहावस्थात्रयेऽपि परस्मिन्प्रतीचि व्यवधानमलि तद्धावामावयोः साक्षित्वेन सदा स्ूर्तरित्यथैः ॥ ८७१ ॥ इदमेवमिदं नैवमिति बुद्धिधिभागमाक्‌ ॥ अनास्मिकाऽऽत्मवल्यत्र येनासौ किमपेक्षते ॥ ८७२ ॥ किचाऽऽत्मा नाध्यक्षादिविषयस्तत्छरूपत्वात्तद्रदित्याह । इदमिति । अत्र यव. हारभृमाविति यावत्‌ । घटादि प्रथतरु्ोदराकारत्वादियुक्तं न तथा पादीतििमागमा- गिनी व्यवहारावस्थायां या बुद्धिः पा स्वतः स्वरूपाविरहिण्यपि येनाऽऽत्मना खूप. वती रक्ष्यते तस्याऽऽत्मनो मानादिस्वरूपत्वाननास्ति तदपेकषेल्थैः ॥ ८७२ ॥ कर्वादिव्याप्तेः पू्व॑मसंकीणमुपाधिभिः ॥ ` अविक्िप्रमसंसुप्रं छनुभवन्किमपेक्षते ॥ ८७३ ॥ किंचाऽऽत्मा न तद्विषयस्तस्मात्परागेव सिद्धत्वा्यचस्मात्प्रागेव सिद्धं न तत्तस्य विषयो यथा कुम्मदृ्टः प्राग्टष्टः स्तम्भो न तद्िपय इलयाह । कत्रादीति । मातृमेया- दिन्यापतिज्ञानं ततः पूर्व सुपप्ताविति यावत्‌ । आत्मनः खदृणावुपाध्यपेक्ावदभ्यक्षाय- पेताऽपि स्यादित्याशङ्कयाऽऽह । असंकीणंमिति । कथमुपाध्यसबन्धः खापे निश्ित- सत्रा ऽऽह । अविक्षप्तमिति । विकेपाटध्या तत्र॒ तदसंबन्धधीरित्यथः । कार्योपध्य संबन्धेऽपि कारणोपाभिसबन्धोऽस्तीति चेत्तत्राऽऽह । असंसुप्तमिति । न हि का्यकारः णाम्यामात्मतत््वं तत्त्वतो युज्यतेऽन्यदेव तद्विदितादित्यादिश्रुतेनै च तात्रज्ञानसन्धः सन्नपि कार्यं करोतीत्यथः । तारगात्मनि मानमाह । अनुभवभ्निति । उत्थितस्य परामशौदुक्तानुभवपिद्धिरिति दिशब्दा्ैः । तस्याध्यक्षायनेकषत्वं॑ फलितमाह । किमिति ॥ ८७३ ॥ प्रमाणमप्रमाणं च प्रमामासस्तथव च ॥ ुवेन्लेव पमां यत्र तदसेभावना कुतः ॥ ८७१४ ॥५ >° ५“ अनुभवादात्ममात्रतिद्धावपि यथोक्तात्मनो मानहीनत्वेनापंभावितत्वमाङ्क $€ । प्रमाणमिति । का्यतवदर्यत्वाभ्यामेतानि यसिन्कारणे द्रि प्रमं कुवनिति कथ कारणापेषकत्वाहृश्यस्य च दरष्टारमन्तरेणायोगात्तस्य खप्रकारास्य नापंमावने लैः ॥ ८७४ ॥ ४ ब्रह्मणम्‌ ] आनेन्दगिरिकृतशाद्लपकासिकार्यरीकासंवछितम्‌। ६०९ प्रामाण्यमेततपष्न कस्मान्नास्तयभिधाश्रते; ॥ नियोगस्यापि मानत्वं नानपेक्ष्य प्रमामिमाम्‌ ॥ ८७५ ॥ परस्याऽऽत्मनोऽध्यक्ताचविपयत्वे तत््वमादिविषयत्वमपि न स्यादविदोषादित्या्- कयाऽऽह । भरामाण्यमिति । अनुमवसपोक्ता्न्यविद्यातजध्वसिदवारा तत्त्वमादेमीनत्वं ानान्तरस्य तु तदविद्याद्यध्वंित्वान्न तत्र मानतेति भावः । ननु नियोगवादिना नियो- स्य वाक्यार्थं मानत्वमिषटं न चोक्तोऽनुमवस्तद्विषयोऽतस्तस्यावाक्यार्भत्वान्मानान्तरायो- यत्वेनापदार्थत्वाच्च न सोऽसि तत्राऽऽह । नियोगस्येति । मानत्वेऽपि तस्य नउत्वा- ;नडबोधमनपेक्ष्य तत्त्वायोगादुक्तोऽनुभवो नियोगाविषयोऽपि तत्साधकत्वेनोपेयसद्रा- देनाऽपीत्यथः । अथवा नियोगवादिना नियोगस्य वाक्यार्थ मानत्वमिच्छता साधकत्वेन स्य यथोक्तानुभवाम्युपगमघोव्यान्न तस्मिनििवदितन्यमित्याह । नियोगस्येति॥८७९॥ पदयेदात्मानमित्यादि वाक्यं यत्स्याद्विधायकम्‌ ॥ हञानकतेन्यतायां तक्मियोज्य पुरुषं प्रति ॥ ८७६ ॥ भवत्वनुभवो मानान्तरायोग्यः संश्च तथाऽपि ज्ञाने नियोगोऽस्तयात्मन्येवाऽऽत्मानं येदितिश्रतेखथाच वस्तुनस्तदपेक्षा दुवीरेलयाशङ्कथाऽऽह । पश्येदिति । ययेतभि- गपरं ताहि ज्ञानकतैव्यतायां पुरुषं नियोज्य निराकाङ्क्षं सन्नियोज्यं पुरुषं प्रति वा योगबोधनेन चरितार्थं सनन वस्तु बोधयेदतो वस्त्वपिद्धिरियः ॥ ८७६ ॥ स्वण्यापारेऽनपेश्येव वस्तुषृत्तं घचो यतः ॥ नियुङ्गे पुरुषं तस्मादरस्तु्टत्तं सूदणेभम्‌ ॥ ८७७ ॥ नियोगपरमपि वाक्यं तटोधयिप्यति कृल्याप्रणयनन्यायेनेकस्य वाक्यस्योभयाथैत्वपं वादियाशङ्कथाऽऽह । स्वष्यापार इति । पुरुषप्रयत्नं भावार्थं इति यावत्‌ । योषि- न्यादिवाक्यवन्नियोगनिष्ठवाक्यस्य वस्त्वनेक्षत्वान्न ततस्तत्पिद्धिरिलथः ॥ ८७७ ॥ स्वशषक्त्यननुरूपं चेत्कार्यं वाक्यशतेरपि ॥ नियुक्तोऽपि न तत्कतुमलं शक्ये स हीश्वरः ॥ ८७८ ॥ साने विधिमुपेतय वस्त्वपिद्धिरुक्ता । इदानीं तत्र॒ विधिरेव नास्तीत्याह । स्वश्ष- ौति। यदि पृरुषशक्त्ययोम्यं फिचित्कार्यमुच्यते तदा तत्र मूयोमिरविधिमिरमियुक्तोऽपि प तत्कतुं शक्रो्ययेोग्यत्वायोग्ये विषये पुंसः प्तामध्यन्न च तज्ज्ञानं पुच्रमतो न वैष परृ्तिरियधः ॥ ८७८ ॥ अभिधाश्रुतिथे्तत्सिद्धौ व्यायच्छेत परयत्नतः ॥ | विधिवत्मातुगामित्वाक्नार्थस्पृक्साऽस्वतश्रतः ॥ ८७९ ॥ सानं विधिशवेद्स्त्वतिद्धिर्नापि तत्र विधिरित्युक्तं तत्र वस््वसिद्धि परिहरति । । । नियोगपरत्वाज्ज्ञानविधिवाक्या्सवतिद्धावमि ततमादिवाक्यं ततिद्धो ६१० सुरेश्वरावायङृतं बृहदारण्यकोपनिषदाष्ययातिकम्‌ [ प्रथमाध्ययि- तात्पर्येण ग्याप्रियेतेल्यर्थः । अभिधाश्रुतिन वस्तुसाधिका विध्यपेितार्पकंत्वेनाखातन्ग्य दिति द्षयति । िधीति ॥ ८७९ ॥ स्वमांसान्यपि खादन्ति नियोगानातिरङ्पिनः ॥ जहत्यपि पियान्पाणाण्डाश्यत्वादेव नान्यतः ॥ ८८० ॥ ज्ञाने विध्युपगमे वस्त्वसिद्धिमुपपा्य तत्र विध्यप्तमवशक्यत्वहेतुनोक्तं व्यनक्ति । स्वांसानीति । नियोगरागिणां नियोगवशात्प्राणत्यागादावपि प्रवृत्तिः संभवति तस्य शक्यत्वान्नाशक्येऽरथ ततोऽपि प्रवृत्तिरसीत्यथंः ॥ ८८० ॥ अष्क्ये विनियुक्तोऽपि ङष्णरारश्रपयेदिति ॥ सवौत्मनाऽप्यसौ कुवेन्कु यो्तस्करकन्दुषत्‌ ॥ ८८१ ॥ अद्क्ये नियोगादप्रवृत्तिरित्येतदष्टानेनाऽऽह । अशक्य इति । फृष्णला हेमा माषाः पाषणा वा द्राः $ष्णखमभावास्तान्पचेदिति सर्वात्मना पाकायोग्ये कृष्णल चरौ नियुक्तो न तं करर्यादशक्यत्वात्‌ । उक्तं हि- ङृष्णलेप्वर्थलोपादपाक स्यादिति । प्राजापत्यं धृते चरं निवेपेच्छतकृष्णलमायुष्काम इत्यत्र कृप्णरेषु पाकः कार्यो वा नेति संशये पचतेर्विक्धित्तिफरविषयत्वेन प्रयोगदर्शनात्कृप्णलेषु तदयोगाद- ्निना सिश्वेदितिवद्विध्यनुपपत्तेनै कार्यः पाकं इति प्रापे चैत्रः पचतीति हेतुग्याप प्रयोगात्तस्यैव पचत्यथेत्वात्कृष्णटेप्वपि तथोगात्कर्वृव्यापारद्वारा फलस्य तद्विपयला- त्प्रथमप्रतीतव्यापारवाचिताया युक्तत्वाद्वचनाददृष्टाथतया पाकः काय इति स्यद्रा प्रत्यक्षशिष्टत्वात्प्रदानवत्‌' [१० मी ° १०।२।२] इति दशमे राद्धान्तितम्‌ । तत्र यचि । संतापमाभ्रं कप्णेष्वपि शक्यं कर्तु तथाऽपि विङ्किततिप्रधानः पचतेरथं इति न्यायेन पतापजन्यां तामेव तेषु कुर्वन्नायासमा्नमागी स्याद्यथा लोके तस्करः सन्कन्दुरपुपादि पक्तुषु स्वयमपि प्रविदय तत्कमं कुर्वननदाक्यकारित्वादायासमात्रमाग्भववयेवमरक्यताः ज्ञानेऽपि न वेधी प्रवृत्तिरित्य्थः ॥ ८८१ ॥ हानस्य वस्तुतत्रत्वाश्नोपासनसमुतिथितिः ॥ न चाऽऽत्या भ्रमोत्पि प्रमाणानि प्रकुवेते ॥ ८८२ ॥ जाने विध्ययोगेऽपि तदावृत्तिरूपोपास्तौ सोऽस्तु ततो विहितोपासज्ञाान्रमुताय मितयुक्तमिति वेन्नेल्याह । ङ्ञानस्येवि । परत्यकषादिष्वदष्टत्वात्न ज्ञानावृत्तिरूपोपा््य परमात्मकन्ञानान्तरोत्पत्तिरित्याह । न चेति ॥ ८८२ ॥ नायस्पृगभावना चेतस्याद्ह्मधीजन्मने न सा ॥ शुक्तिकाद्वानसंमूतौ नै स्वभ्यस्ताऽपि रूप्यधीः ॥ ८८२ ॥ किचोपास्िरयस्यिनी न वाऽऽ्चे ततोऽपि ज्ञानान्तरमिति मत्वा कल = ज न ज जा व = (ना ० 9 ० ककमा 9 १३. श. बृषटघ । २. न ल्लभ्य । £ ब्राह्मणम्‌ ] आनन्दगिरिकरवकाञ्जपकाशिकाख्यदीकासंवल्तिम्‌। ६११ नरं निरस्यति । नार्थेति । यद्यपि सा ना्थस्परिनी तथाऽपि बह्मधियमाधास्यत्यम्या- सेवखामान्यात्स हि खविषयेऽतिशयमादधातीतयाशाङ्कधाऽऽह । इुक्तिकेति । शुक्तो हप्यधीरादरेण निरन्तरं दीषैकाटमम्यस्ता न शुक्तिकायां सम्यञानोत्पत्तो हेतुभेवति तथाऽऽत्मोपास्तिरपि न पम्यग्धियमाधातुमलमि्थः ॥ ८८६ ॥ ्ष्व्यशषद्रषेदात्मा स्याभियोगस्तथाऽऽत्मनि ॥ निपेधाहदीनस्येह न नियोगोऽस्त्यतः परे ॥ ८८४ ॥ ततने तदावृत्तौ वा विष्यमावेऽपि तद्विषये पत मविप्यति द्रषटन्यश्ुतेरिलाशचङ्कय ्र्यवस्पेऽप्ध्यतादिस्यप्रोक्तं इदि कृत्वा दोषान्तरमाह । रष्व्यशचदिति । आत्मनो हृष्टिविषयत्वे नियोगविषयत्वमेष्ं शक्यं दृष्टस्येव नियोगविषयत्वादिति भावः । आत्मनो ्न्यत्वं श्रोतमिल्याशङ्कयाऽऽह । निषेधादिति । इहाऽऽत्मनि दृ्टशुपास्त्योमिषेषा- दृमयतः परे तस्मिन्न नियोगो द््ट्यशरुतिस्तु दर्श॑नाहैतवं वदन्ती नाऽऽत्मनस्तत्कर्मता- महिदर्थः ॥ ८८४ ॥ मनुते यञ् पनसा पतं येन मनः सदा ॥ ब्रह्म षिद्धि तदेष त्वं न तवद यदुपासते ॥ ८८५ ॥ तस्य तदविषये श्रुतिं प्रमाणयति [§मनुत इति ॥ ८८५ ॥ ृङगप्राहिकया श्ुला प्रह्मताऽपोदिता स्फुयम्‌ ॥ उपास्यत्वैकदोषेण नियोगोऽतोऽतर नेष्यते ॥ ८८६ ॥ रतेसात्पयेमाह । शृङ्ेति । यथा गोमण्डलस्यां गां शृङ्गं गृहीत्वा विशेषतो द येषा बहसीरेति तथा स्फुटं वसतु्दर्शनपरया श्रुत्या बह्मतोपास्यस्य वारितेति यावत्‌ । उपास्यस्य ्रह्मत्वापवादे हेतुमाह । उपास्यत्वेति । आत्मनो दृष्याद्यविषयत्वे फटिति माह । नियोग इति । अत्रे्ात्मोच्यते ॥ ८८६९ ॥ ्ाताङ्गातापनिहतया हामुभावादिसाक्षिणः ॥ ब्रह्म बिद्धि तदेवेति ब्रह्मता च सम॑पिता ॥ ८८७ ॥ तानोपासिविषयस्याब्रहमत्वमुक्त्वा तद्विपरीतस्य बरहमत्ार्पणाश्च न तत्र विधिर. चाह । ्गातेति । अन्यदेव तद्विदितादितयादिना ज्ञाताज्ञातात्मकं का्यकारणरूपमारो- पितं नगदपाकृल तैनैवपरपश्चस्य ञतृमावामावपराक्िणस्तवंपदरक्षयस्य `तदेव त्वं रह्म यतो ब्रह्मता द्दिताऽतो निरवकाञो विधिरिव्य्षः ॥ ८८७ ॥ वाक्यार्थ्ञानकाठे यः पदार्थो नैव विद्यते ॥ कतव्यः कारकापे्षो विपेयः स न संशयः ॥ ८८८ ॥ = १क.ष्. "पे चापाः । २. ग. मर्धिता। ६१२ भरे्वराचारयढतं ब्रहदारण्यकोपनिषद्धाष्यवापिकप्‌ [ प्रथमाध्याये विशिनष्टि । कर्तव्य इति । कृतियोम्यत्वं साधयति । कारकेति। तस्य विषेयत्वे प्रति बन्धकामावं सूचयति । न संश्षय इति ॥ ८८८ ॥ विपरीतस्ततो यस्तु वाक्यादेव च गम्यते ॥ नित्यो ऽकमपयुक्तः स न विधेयः कैथंचन ॥ ८८९ ॥ तां यागादिवहाक्यगम्यत्वाद्रषण्यपि विधिः स्यादिलयाशङ्कयाऽऽह । विपरीत इति । तस्थ प्रामाणिकत्वमाहं । वाक्यादिति । एवकारार्थं मानान्तरागम्यत्वं स्कोर यितुं चदब्दः । वैपरीत्यं प्राधयति । नित्य इति । नित्यत्वे हेतुमाह । अकर्मेति । तस्य सरूपेण पंसृष्टस्यरूपेण वा न त्रिधेयत्वमित्याह । स नेति ॥ ८८९ ॥ ` यथावस्तु हि या बुद्धिः सम्यग्षानं तदेव नः ॥ पौरुपायासमात्रोत्यमङ्गानं रजतादिवत्‌ ॥ ८९० ॥ ज्ञानोपास्त्योरात्मनि च विधि निरस्य ज्ञानविधिपक्षे दोषान्तरं वक्तुं भूमिकामाह । यथेति । वस्तवनुमारि ज्ञानं प्रमेत्थैः । ज्ञानस्य सम्यक्त्वे वस््वनुमारित्वं हेतुरिति वतं हिशब्दः । ऋते तदनुसाराद्विभज्ञानापादने तदप्रमात्वं स्यारित्याह । पौरूपेति । परुषपंबन्ध्यायासो यत्नसतन्मात्राद्विषेरुत्पन्नं ज्ञानं रजतादिधीवन्मिथ्याधीरिः त्यः ॥ ८९० ॥ वस्तुमात्रानुरोपित्वात्सम्यग््नानस्य दुष्करम्‌ ॥ नियोगानुप्रदेशेन वस्तुतत्वाववाधनम्‌ ॥ ८९१॥ सम्यग्पियो विधिं विना व्त्वनुप्तारितवे तद्धेतोवक्यस्य नियोगद्वारा वस्तुबोषकतं दुप्करत्वाहृरुपपादमिति फल्तिमाह । वस्त्विति ॥ ८९१ ॥ अभिधेयं न यदरस्तुप्रययश्च न दौकते ॥ नियुक्तोऽपि नियोगेन तादृद्नेवेकषितुं क्षमः ॥ ८९२ ॥ इतश्च बह्मधीन विधेयेत्याह । अभिधेयमिति । शब्यज्ञानागम्ये ब्रह्मणि नियोगः धीनधीविषयत्वमपि नास्तीत्यथः ॥ ८९२ ॥ अपि पानान्तरपाप्ं वस्तुबोधं निवतंयेत्‌ ॥ नियोगाथानुरोधेन यादि वस्त्वववोध्यते ॥ ८९२ ॥ किंच विष्यधोनादोधादरसतुपिदधिपकषे समर्पितं विधत्ते विधिरिति प्षक्षतिरियारं । अपीति । नियोगानुप्ारेण वसतुभोभश््िधीतरमानपराप्ो यसद्धोषलं प्रातं पिपर ल्िडदिरिति पक्षं प नियोगो निवतैयेदित्यक्षराथः ॥ ८९६ ॥ परानान्तरोत्यविङ्गानभाप्तागेष नियुञ्यते ॥ नियोगादेव नियोगत्वं भवेः ॥ ८९४ ॥_ _ ~ -- ~~ ~ => = ~~ १ क, कदाच । “४ जह्मणम्‌ ] आनिन्देगिरिकृरतशासेषकारिकाल्यरीकासंवलितप्‌ । ६११ नियोगाधीनजञानाद्वसतुतिदधिपकषे दोषान्तरमाह । मानान्तेति । विध्यन्यभानजन्य- ज्ञानेन धात्व्थप्रप्तावेव तत्र विधिना पुरुषो नियुज्यते यदि नियोगादेव तस्य ब्रहमात्म- रक्षणार्भस्य सिद्धिस्तदा तस्यां पषिद्धायां नियोगस्य नियोगभावे ज्ञाते तत्प्वृत्तेस्ततश्च तदूदधि्ियोगादेव तदूबुदधरिष्टत्वादित्यन्योन्या्रयोऽतो दृष्टस्य नियोगविषयतेति मत- हतिरित्य्ः । नियोगतो वस्तुपिदधिमम्युपेत्य पक्ापिद्धिमुक्त्वा ततो वस्तुिद्धिरेव नेये. तदिहोक्तमिति विवेक्तन्यम्‌ ॥ ८९४ ॥ भाष्यतेऽसन्नपीहारथस्तस्यान्यत्र प्रसिद्धितः ॥ प्रह्मणस्त्पसिद्धत्वाक्कियतेऽसूत्रकः पटः; ॥ ८९५ ॥ परमाणज्ञानस्यागिधेयत्वेऽपि तद्विषयासंसष्टापरोक्ष्ह्मगोचरभ्यानस्य योषितोऽगनि- तध्यानवद्विधेयत्वानियोगानुप्रवेशो वेदानतेप्विल्यारङ्कय ज्ञानस्य वस्तुतन््रत्वादित्यादि- नोक्तं मन्वानो दोषान्तरमाह । भाव्यतेऽसन्निति । योपित्यस्न्नपि वहिरारोप्य भाव्यते तस्यान्यत्र खरूपेण प्रतयक्षत्वाद्रमणस्त्वंसृष्टापरोक्षस्य त्वन्मते शब्दादसिद्धेमानान्त- स्य च तत्रायोगात्तद्यानस्यामूत्रपटवदनुपपत्तेरविधेयतेत्यथः ॥ ८९९ ॥ क्रियतेऽलौकिकोऽप्ययः पदाथीन्वयरूपतः ॥ अवाक्यांथात्पकं व्रह्म तेनादो शष्करं मतम्‌ ॥ ८९६ ॥ उक्तरक्षणब्रह्मणः खगादिवदरोकिकत्वेऽपि शाखरीयत्वात्तद्यानं विधेयमिलयाश- चाऽऽह । क्रियत इति । अटोकिकोऽपि नियोगादिः कर्तु ज्ञातुं च शक्यते तस्य पंवष्टपदाथूपत्वाद्रय तु न पंसृष्टूपमन्याप्तसगौत्तेनास्य शाखरादृष्टत्वेनादो ध्यानं दुरनष्ठयत्वादविपरेयमित्थैः ॥ ८९६ ॥ अवाक्याथांत्पकं ब्रह्म कतोऽञ्ञायीति कथ्यताम्‌ ॥ वाक्यातिरेकि सन्मानं नान्पक्किचिच्वयेष्यते ॥ ८९७ ॥ किचावाक्यार्थात्मकं ब्रह्म तवासि,न वानासि चेत्कुतसतद्यानमसि चेत्तज््ञातम- ततंःवाऽजञतं चेतत्यानापिद्धिजञति तत्समवारू्ातं वेद्राक्यादन्यस्मद्वति च्छति । भवाक्यार्थेति । अन्यस्मादिति पक्षमनङ्गीकारेण निरस्यति । वाक्येति । त्वयेत्यु- रक्षणं मयेत्यपि द्रष्टव्यम्‌ । तस्मादपि ज्ञातत्वपक्षस्तथेत्याह । अन्यदिति । वाक्याद- तेरेकि किचित्तसमिवाक्यारथब्रहमणि मानं त्वया नप्यतेऽन्यद्वा्यमपि न तन्मानमिष्टमिति ¶नना ॥ ८९७ ॥ अथान्यदपि तन्मानं भवताऽभ्युपगम्यते ॥ तावतैव इृतार्थत्वाद्रधर्थं ध्यानादिचेषटितम्‌ ॥ ८९८ ॥ [1 १ ख. नियोज्यते । ६१४ सुरेश्वरावायडृतं शृहदारण्यकोपनिषदधाप्यवा्िकम्‌ [ प्रथमाध्याये अनङ्गीकारापतिदधि चोदयति । अथेति । अपिना वाक्यमतुकृष्यते । दृषयति । तावतेति । वाक्येन मानान्तरेण वा ब्रह्मधीपतिद्धेषिधिना ध्यानमननाघनुष्ठानवैयर्थ्यमि- त्यथः ॥ ८९८ ॥ „ निदिष्यासनशब्देन सम्यगन्नानं विवक्षितम्‌ ॥ ` उक्तानुषचने तस्य विङ्गानेनेतिनिणेयात्‌ ॥ ८९९ ॥ ननु द्रष्टव्य इति सरक्षात्कारमनूद्य निदिध्याप्ितम्य इति तत्साधनं विधीयते तत्कभं ध्यानानुष्ठानयैयथ्यं तत्राऽऽह । निदिध्यासनेति । तत्र हेतुमाह । उक्तेति । दर ग्यादिवाक्योक्तदद्रीनायनुवाद वाक्ये दशेनेनेत्यादौ विज्ञानेनेति निदिध्याप्ननस्य स्थानप्र- माणादनुवादात्तस्य सम्यश्ञानत्वनिश्चया्तुर्थे चास्याथेस्य विस्तरशो वक्षयमाणत्वादि- लय्थः ॥ ८९९ ॥ ब्रह्म संसर्गरूपं वेदराक्यादध्यषसीयते ॥ तावन्पाग्रप्रमाणत्वात्ताद्गेवास्तु तन्मितेः ॥ ९०० ॥ किंच त्ष परसृष्टरूपमपंसृष्टरूपं वा वाक्यादवगम्यत इति षिकल्प्याऽऽयं प्रयाह। ब्रह्मेति । वाक्यस्यैव ब्रह्मणि मानत्वात्ततः संसष्टावगमे संसृष्टरूपमेव मानात्तदष्टनय- मिति ऋरुतोऽसंसृष्टरहमध्यानमियथः ॥ ९०० ॥ याहक्तद्रम्यते मानात्तत्ताद्दनेति गीः कुतः ॥ अमानात्क॑रस्यते यारक्तत्तयैवेति साहसम्‌ ॥ ९०१ ॥ वाक्यात्संसष्टदृष्टावपि न व्रह्म तथा ध्यानानुरोधादसंसृष्टमेव तद्धविप्यतीतयाश- ङयाऽऽह ! याषटगिति । संसृष्टं परोक्षं च ब्रह्म वाक्यादधिगतं तथाऽपि तत्तथा नये- युक्तं प्रमाणविरोधादसंसृष्टमपरो्षं च ब्रह्म ध्यानात्कर्प्यते तत्तथेवेति चायुक्तमप्रमाण पनीतस्य वस्तुत्वायोगादिल्थः ॥ ९०१ ॥ धटाकाज्षो महाकाश एवमायुक्तितोऽपि नः ॥ असंमृषटाथबोधः स्याव्रयैवं सदसीलतः ॥ ९०२ ॥ दवितीयं दष्टनतेनाङ्गी करोति । घटेति । अपिद्छिन्तिके योज्यः । अतो नावकाश ध्यानविषेरिति शेषः ॥ ९०२ ॥ विह्वाय प्र्नामिल्यस्य न चार्थोऽय॑ विवक्षितः ॥ यथा तथाऽतियत्नेन तेतरैवैतत्पव्ष्यते ॥ ९०३ ॥ विज्ञाय प्रज्ञामिलत्राततसृष्टात्मध्यानविधानात्कथं तदनवकादामित्याशङ्कयाऽऽह । विङ्गायेति । अयमिति ध्यानविधिरुक्तः । तत्रैव षष्टे तव्याख्यानदशायामिति यावत्‌ । विध्यसंभेऽपेक्षितन्यायजातमेतदिति परामृश्यते ॥ ९०३ ॥ १ कं. ग. 'त्कल्यते । ४ ब्रह्मणम्‌ ] आनन्दगिरिङृताञपकाशिकाख्यदीकासंवलितिग्र्‌। ६१९ स्वरूपानृक्तिमात्रत्वादप्रामाण्यं मतं यदि॥ त्वमस्यादिवाक्यानां सोऽरोदीदितिवाक्यवत्‌ ॥ ९०४ ॥ वेदान्तेषु विधिनिरामेनाऽऽत्मखरूपमात्राव्तायित्वमुक्तम्‌ । संप्रति न ते खार्थे मानं सिद्धार्थवाक्यत्वात्सोऽरोदीदित्यादिषदितयनुमानेन शङ्कते । स्वसूपेति ॥ ९०४॥ परामाण्यहेतुसद्धायाश्रापामाण्यगिहेष्यते ॥ फटवभिधितज्ानजन्म प्रामाण्यकारणम्‌ ॥ ९०५ ॥ फ़लवज्निशितज्ञानाजनकत्वमुपाधिरिति मन्वानः समाधत्ते । प्रामाण्येति । इहेति धर्मीकृतवाक्योक्तिः । कं तत्प्रामाण्यकारणं तदाह । फटवदिति । सोऽरोदीदिव्यदेः खर वैफल्येनाप्रामाण्यमिति वक्तु फटवदित्यक्तम्‌ । योषा वाव गौतमाभ्निरित्यस्य योषि्यभनित्वानिश्वायकत्वातततराप्रामाण्यमिति सूचयति । निश्चितेति । हणडादिशब्दानां त्ानानुत्पादकत्वान्न खार्थे मानतेत्याह । ज्ञानेति ॥ ९०९ ॥ ताहृग्यत्रास्ति तन्मानं, नास्ति यत्र न तन्पितिः ॥ तक्वमस्यादिवाक्याथेश्रवणानन्तरं न क्षम्‌ ॥ ९०६ ॥ फलवक्निधितङ्गानजन्म साप्नात्समी्ष्यते ॥ तस्मिन्सत्यपमाणत्वं किमिवेहोच्यते त्वया ॥ ९०७ ॥ प्रामाण्यहेतुमुक्त्वा व्यवस्थामाह । ताषटगिति । स्ामान्यन्यायं प्रकृते योजय- नृच्छति । तच्वमिति । कि ्मीक्ष्यते किंवा नेति प्रश्नाः । शट्ञानजन्म तत््वमा- दिषु नेक्ष्यते चेद्वदरदनुभवफडश्चुतिषिरोधः स्यादिति मत्वा पक्षान्तरं प्रलाह । तस्मि- भिति ॥ ९०६ ॥ ९०७ ॥ सोऽरोदीदिति वाक्येभ्यो निशितं फलवच्च किम्‌ ॥ जायते यदि विद्नानं प्रामाण्यं केन वार्यते ॥ ९०८ ॥ किमिवेत्युदाहरणं एृच्छयते तच्च सोऽरोदीदितयादि दरशितमित्याशङ्कयाऽऽह । सोऽरोदीदिति । फं जायते ज्ञानं किंवा नेति विकल्पार्थः । तघ्राऽऽदयमनूद्य दूषयति । नायत इति । तथाच दृष्टान्तस्य पत्ये विफ्तेति भावः ॥ ९०८ ॥ अथ नैतदमानत्वं काममस्तु न वार्यते ॥ फटवश्नि्ितङ्गानजनकस्य किमागतम्‌ ॥ ९०९ ॥ द्वितीयमनुमाप्य दूषयति । अथेति । उक्तोपाधिसत्वान्नाुमेति भावः । प्ाधनव्या- तिमाशङ्कवाऽऽह । फलवदिति । विमतं खार्थे मानं फलवतिशधितन्ञानजनकत्वादशौ- भवः ॥ ९०९ ॥ अथेतस्याममाणत्वं मानत्वं हेति भष्यताम्‌ ॥ यत्राप्यभीषं मानत्वं तत्राप्येलयपरमाणता ॥ ९१० ॥ ६१६ रुरेश्वराचार्य्तं शृहदारण्यकोपनिषद्धाष्यषातिकम्‌ [ प्रथमाध्याये विपक्षमनुभाष्यातिप्रसङ्गमाह । अयति । मानत्वं न क्राषीत्युक्तं प्रकटयति । यत्रापीति । तत्त्वमादिवाक्यस्योक्तन्ञानजनकस्याप्यमानत्वे विधिवाक्यमप्यमानं स्यादि. त्यथः ॥ ९१० ॥ नरपरत्तिसद्रावाभ्नन तस्य प्रमाणता ॥ ञ्योतिष्टोमादिवाक्यस्य प्रह्मास्मीत्यत्र त्न तु ॥ ९११॥ न ॒तस्योक्तरेतोमानत्वं रितु प्रवतैकथीजनकत्वादित्युपाधिं शङ्कते । नरेति, वाक्यत्वे सति प्रमाणत प्रव्कज्ञानननकत्वं प्रयोजकमित्य्थः । साषनव्या्ि पुनीते । ब्रह्मेति ॥ ९११ ॥ पामाण्यहेतुसद्धावाभैतत्साध्वमिधीयते ॥ ॥ हेतुशाभिहितोऽस्माभिः परहृत्तिने तु कारणम्‌ ॥ ९१२ ॥ ५.४ विमतममानं वाक्यत्वे सति प्रवतेकन्ञानाजनकत्वाजरद्रवादिवाक्यवदितयभीष्टं व्यति. रेकं निराचष्टे । प्रामाष्येति । विमतं मानं तत्कारणवत्त्वात्संमतवदित्यत्रामिद्धिमाश्- ङ्याऽऽह । हितुश्ैति । फ़लवन्निश्चितज्ञानजनकत्वं प्रामाण्यप्रयोनकं दरहितमिगि यावत्‌ । चकारोऽवधारणे । प्रवतैकधीजनकत्वस्य प्रामाण्ये प्रयोजकत्वं प्रल्ादिश्षति । प्रहत्तिरिति । निपेधवाक्येव्वप्रामाण्यप्रसङ्गान्न च निवतैकधीजनकत्वमपि प्रयोजके. केकत्रोभयकारणत्वामावेनाप्रामाण्यान्न च प्रयोजकप्रतिनियमस्तदनुगमावि प्रयोज्या. ननुगमादिति भावः ॥ ९१२ ॥ । अलंकारोऽयमस्माकं यदरोषपवतेन- वीजप्रध्वंसकरञ््ानफलवजन्मकारिता ॥ ९१२ ॥ यदुक्तं ब्रह्मास्मीत्यत्र न प्रवतैकथीजनकतेति तत्राऽऽह । अलंकारोऽयमिति । वेदान्तानामिति शेषः । ये वेदान्तानामृपयन्ति मानत्वमेष तेपामटकरारो यदशेपय प्रवतनस्य कारणीमृतमिध्याज्ञानरागादिष्वंसित्वादेव ज्ञानस्य फलवत्वं तथाविधक्ञाननन- कत्वमन्यथा विधिदेषतया वस्तुनि प्रामाण्यापिद्धिरित्यथः ॥ ९१३ ॥ यथोक्तेन विचारेण विधित्रयनिषेधनम्‌ ॥ कृतं तभित्यसंप्रापिहेतुक्त्याऽनवरोषतः ॥ ९१४ ॥ तषां योक्तीननकत्वाद्वि्युक्तिवन्मानते्युकत्वा नापतैविधिरितयेष कदानिदपीया दिविधिविचारेणोक्तमनुवदति । यथोक्तेनेति । तप्य ज्ञानस्य नियमेन प्रापिहेतुरूपन नेनापुवीदिविधित्रयस्य निषेधनमनकोपतो विधिविचरेण कृतमिति संबन्धः ॥ ९११। तमेवेति च वाक्यस्य वरिध्यसंभवपव्रुवम्‌ ॥ गरू. 28= , स्वरसेनैव संमरप्नेसतथाऽऽत्मोपासनस्य च ॥ ९१५ ॥ _ ~~ +~ ~~ १ स. तत्रापीति । २ क. ग. शनम । शीः । ल. तना । षी" । 8 बरा्मणम्‌ ] आनन्दगिरिकृतन्ञाङ्धपकारिकाण्यदीकास॑बरितम्‌। ६१७ विज्ञाय प्रज्ञामित्यस्य न चेतयत्रोक्तमनुवदति । तामिति । तमेव धीरो विज्ञाय प्रज्ञां ुरधतेतयस्य ज्ञानान्तरविषयो विधिरथैत्वेन शङ्कयते तस्यासेमवं तदराक्यन्यारूयावसरे वकष्यामीत्यवोचमिलयः । ब्रह्मविषयशाब्द ज्ञानस्य तदाृत्तिरूपोपासे्वा विधिरर्थोऽस्ये- लाङ्कथाऽऽह । स्वरसेनेति । विधिं विनैवाऽऽत्मविषयरान्दज्ञानस्य तदुपासेश्च प्रति्ञनान्तरस्येव विध्यमवं नाऽऽत्मयींथास्भथसंबन्धीत्यादिना नेवं साकषयैधावत - धस्येत्यादिना चाघ्ुवमतो नोपास्त्यादिविधिरपि विज्ञायेत्यादेरथ इत्यर्थः ॥ ९१९ ॥ आत्मानमनुपास्येह नानात्मानं जनोऽपि दि ॥ उपास्ते तेन तत्पराप्ि्निदैवेल्यमिधीयते ॥ ९१६ ॥ अधिकविवक्षया वृत्तं वार्गिकाम्यामनुद्य ॒विवलितमधिकमाह । आत्मानमिति । लोकश्च तदनुसारिवादिवग शवाहमि्यात्मानमननुसंधायानात्मानं न व्यवहारभूमावनुपंधत्ते। हिशब्दो यस्मादथस्तत्तस्मादथः । तस्मादात्मोपालिप्राप्तेनितयत्वान्न तत्र॒ विधिरि- यथः ॥ ९१६ ॥ अ्ैपत्ययगम्यत्वे शभ्युपेतेऽपि चाऽऽत्मनः ॥ अनात्मपरल्ययोत्पत्तिरदंपलययपृषिका ॥ ९१७ ॥ किचाऽऽत्मोपालेरविधेयत्वमिच्छता किं तस्य ज्ञानकमेत्वमिष्टं तदाश्रयत्वं ॑वेति विकर्प्याऽऽये विष्यपिद्धिमाह । अहमिति । तत्र टोकिकपरीक्षकप्रपि्यनुरोधार्थौ हिशब्दः । आत्मनोऽहषीग्राह्यतवे कमेकतृविरोधं समुचेतुमपि चेत्युक्तम्‌ । तथा चाऽऽ- मोपासेनिलप्राततेभौड्धादिमते न विधिरिति शेषः ॥ ९१७ ॥ आत्माऽऽत्मानं सदो पास्ते तत्पमलययसमन्वयात्‌ ॥ निःशेषानात्मबुद्धीनां ;निलपाप्तमुपासनम्‌ ॥ ९१८ ॥ अनात्माधियोऽहधीपूवेत्वेऽपि कथमात्मोपासतेनित्यप्रा्तितत्राऽऽह । आत्मेति । पवानात्मभियामात्मधीपबन्धादात्मानमात्मा प्तदाऽनुपंधत्ते तेन पदा प्रा्मात्मोपासन- मिति योजना ॥ ९१८ ॥ विङ्गानकारणत्वेऽपि हभ्युपेतेऽन्तरात्मनः ॥ निल्योपासनसंप्राप्िस्तञ्जानानां तदन्वयात्‌ ॥ ९१९ ॥ , कल्पान्तरं दूषयति । विज्ञानेति । विषयज्ञानाश्रयत्वेनाऽऽत्मनो दशनं गुरुमतानुपारि- पमतमिति क्तं हिशब्दः । अनात्मज्ञानानामात्मजञानपर्वकत्वादियाह । तञ्ज्ञानाना । यद्यप्यनात्मज्ञानान्यात्मानमाश्रयत्वेन प्रकारायन्ति तथाऽपि तत्प्रकाशपवेकतव पमेयम्‌ । अहमिति ज्ञानं सविषयं निर्विषयं वाऽऽये तद्लादात्मनि दष्टे पश्चाद- पलज्ञानानीति न गौस्तत्प्रकाशषसेषामात्मपरकादातेऽनात्मज्ञानत्वायोगादितीये जानति, नियमो न स्यादतो न गुरुमतेऽप्यात्मोपासिरव्िभेयेति भावः ॥ ९१९. ॥ ६१८ सुरेशवराषा्यतं शृहदारण्यकोपनिषदष्यांतिकम्‌ | प्रथमाध्याये अभ्युपेतेऽपि च विधो न प्रहततिरिरेष्यते ॥ सवेमात्मेति संदे न पटृत्तिरहेतुतः ॥ ९२० ॥ वाक्याथ्॑ञानविधिपसे दोषान्तरमाह । अभ्युपेतेऽपीति । इहेति वाक्या्ज्ञा नोक्तिः । तत्र विधाविष्ेऽपि न तत्फं प्रवृत्ति सिध्यतीत्यर्थः । तत्र हेतुः । सर्वमिति । ज्ञानादज्ञानध्वस्तो तञजरागादिष्वस्तेः प्वैमात्मेवेति ज्ञाने प्ति न प्रृत्तिरि लय्थैः ॥ ९२० ॥ नियमार्थो विधिरयमिति भाष्यकृतो वचः ॥ अभ्युपेत्यापि वक्यामीत्येवमेतत्समञ्जसम्‌ ॥ ९२१ ॥ आत्मोपास्तो वाक्यार्थज्ञाने च विध्यभावे विज्ञायेतयश्र कथं भाप्यकृतो नियमविध्य- द्ीकारस्तत्राऽऽह । नियमेति । विधिमम्युपेल्यापि वेदान्तानां वस्तुपरत्वं षक्ष्यामीयेवं विवित्वा पे प्राप्तस्य नियमविध्यथतेेतद्धाप्यं युक्तमतोऽम्युपगमवादो नियमविधयु- क्तरित्यथः ॥ ९२१ ॥ न कश्चिद पि संभाव्यो यथोक्तन्यायगौरवात्‌ ॥ विधियेतोऽभ्युपगमाभियमोक्तिरियं ततः ॥ ९२२ ॥ साक्षादेव माप्यकृता विवक्षितो नियमविधिरिति कं नेष्यते तत्राऽऽह न क्षि दिति । आत्मधियो निल्यप्राप्तत्वप्रापकन्यायस्य बरीयस्त्वादिलयाह । यथो. क्तेति ॥ ९२२ ॥ दशनं क्रियमाणं हि कमीऽऽभित्य प्रसिध्यति ॥ आत्माऽनात्मा च तत्कमं तदन्यस्यापरसिद्धितः ॥ ९२२ ॥ माष्योपेतनियमविधिप्रकारं वक्तु मूमिकामाह । दृशष॑नमिति । निराटम्बनक्ञानाः योगादिति हिशब्दार्थः । फ तत्कर्म तद्टिमजते । आत्मेति । कर्मद्रैषिध्यनियमे हेतुः माह । तदन्यस्येति ॥ ९२३ ॥ यथा तण्डुखनिष्प ्तिरवधाताच्रपेक्षया ॥ सिष्येद्ननिष्यत्तिस्तददात्मायपेक्षया ॥ ९२४ ॥ उक्तमर्थं दष्टान्तेनाऽऽह । यथेति ॥ ९२४ ॥ अवघातस्य पाक्िक्यां प्रो यद्रभियम्यते ॥ अवरहन्यादिति तथा शात्मोपास्विनियम्यते ॥ ९२९५ ॥ भूमिकामारचय्य प्रकृतनियमविपिप्रकारं दृ्ठान्तेनाऽऽह । नवविदलनादिनाऽपि तष्डूटनिष्पादनपमवादवघातस्य पाक्षिकी प्रापिस्तत्र चाह दिति नियमः । ये यत्र क्रियमाणाः प्रयोजनवन्तत्ते तत्र कव्या अवषातादयशरः उयादावनुषकारत्वान्न तत्र॒ करणीया अतस्ञेषामवधातादीनां फढद्वारा तीह ४ ब्रप्णम्‌ ] आतन्दगिरिष्वधपद्पकाधिकास्यदीकासंवङितप्‌। ६१९ पब्धो नियतः । उक्तं हि-तेषामर्थन संबन्ध इति । तथेहापि व्यवस्येलरथः । भूयःमु प्दशेषु नियमविषेरम्युपगतत्वं चोतयितुं हिशब्दः ॥ ९२९ ॥ अनात्मोपासनमाक्नी ध्यायेदात्मानमिलयतः ॥ अनात्मोपास्तेः सामथ्याभमिदत्तिनं तु शम्दतः ॥ ९२६ ॥ नियमविभिखडहूपममिनयति । (1 अनात्मेति । तत्फरमाह । अत इति । अस्मा- तरियमसामथ्यदनात्मोपा्ेर्मिवृत्तिरिति यावत्‌ । अथाऽऽत्मोपालिविधिरनात्मोपालि- नवृ्तिशच्थद्रयमरकस्यैव शब्दस्य कर्थं युक्तं तत्राऽऽह । न स्विति । आत्मोपालिः रत्या कार्वतयोच्यतेऽथाघानात्मोषाल्िर्व्यावौति न च सा शाब्दी यश्चार्ादर्यो न स चोदना्थ इति न्यायादित्यर्थः । दर्दितन्यायपरामशरथस्तशब्दः ॥ ९२१ ॥ यद्यात्मोपासनाप्रापिः सचित्संभाग्यतेऽञ्जसा ॥ अवधातादिवत्कामरं नियमोऽस्तु तथा सति ॥ ९२७ ॥ नियमविधेरपेत्यवादत्वं चोतयितुमात्मोपाल्तेमित्यपरािदशेनेनाप्रापिं दूषयति । यदीति । कृविदेश्चादाविति यावत्‌ । अज्ञपता प्रमाणनिबन्धनेनेत्यथः ॥ ९२७ ॥ भल्यगयमनालिगथ म पराग्बति न ॥ ` षिङ्गानं जोयते यस्पाात्मोपासििः सदा सतः ॥ ९२८ ॥ तथा स्ति युक्तो मियमधिधिस्तत्पापकाप्रापांहासंमवादात्मोपास्तेरस्त्येव कचिदप्रा- षिन हि पा पदाति तभ्राऽऽह । भत्यगिति ॥ ९२८ ॥ -भागप्यनास्मर्सषन्धाखन्मनैषाऽऽत्मकर्मकम्‌ ॥ । विङ्गानं निखिलं यस्माक्निलयपाक्िरितो भवेत्‌ ॥ ९२९ ॥ तस्या नित्यप्राप्तत्वे हेत्वन्तरमाह । प्रागपीति । अहंधीपू्वैव प्वीऽनात्मधीरिलया- मपियो निलप्राप्तेतयभेः । प्रागुक्तमपीदं प्रसङ्ाविह स्मारितमिति द्रव्यम्‌ ॥९२९॥ उपास्यायांतिरेकेण न चोपासनकृद्धिरुक्‌ ॥ संभाव्यो नियमविधिरतो नाऽऽत्मन्यभेदतः ॥ ९३० ॥ उपास्योपाप्तकमेदाभावाश्च नाऽऽत्मोपास्तौ नियमविधिरिलयाह । उपास्येति । अत्मनि ज्ञते मेदमात्रस्यासतंमवादित्युपास्यादिभेदाभवे हेतुमाह । आत्मनीति । एतेन प््नरायोगोऽपि म्यायाम्यदृष्टग्यः ॥ ९३० ॥ उक्त चं न्यायमापिधष्य नियमो ऽलयन्तदुरेभः ॥ विषेदर्बिरयतिद्धय्थमतो भाष्यकृदुक्तवान ॥ ९३१ ॥ ---दुपसयोपकमदमवानियमविष्यिदधिः ह स्वपि अलक्तनो निलमिला कवहमुपास्योपीसकमेदामावानियमविधयतिद्वः ङं स्वपि प्र्क्तमो नित्यमितया- १, "वत्कर्मनि' । ६२० सुरेशराचार्यङृतं बृहदारण्यकोपनिषद्धाष्यवापिकप्‌ [ प्रथमाध्याये शुक्तन्यायाचचेत्याह । उक्तं चेति । एवं नियमविध्यपंभवाद्भाप्यकृतस्तदुक्तिस्पेत्यवाद्‌- मात्रमित्युपसंहरति । विधेरिति । भाष्यकारो हि नियमविधिमपुवीिषेदौ्बस्यपिद्रषः ुक्तवान्नापुवैविधिरित्युपक्रमान्नियमविधेरपयुक्तन्यायेनायोगादित्य्थः ॥ ९३१ ॥ गुक्तेष्वादिवदित्यादि यच्च किचित्समीरितम्‌ ॥ तस्याप्यसंभवः स्पष्ट उपरिष्टात्मवक्ष्यते ॥ ९३२ ॥ ननु यथा मुक्तेषुः पाषाणादिप्रतिबन्धवेधरये यावद्वगक्षयं कायैमारभते तथा प्रवृत्तफरं कमावरयं रागाद्याक्षिपति तस्य ज्ञानेनाविरोधादन्यथा सययोमुक्तो जीवन्मक्तिशाल्रविरोधा. दतो विदुषोऽप्यात्मविस्मरणप्तभवाननियमविधिरिति भाप्यकृता नियमविधिः पमथितः प्र कथमुपेत्यवादः स्यात्तत्राऽऽह । मुक्तेति । यथा विदुषो रागादेरपसतभवस्तथोत्तरतर ब्रहम कण्डिकायामागमाद्वेद चेद्भ् ब्रह्मव भवतीति हीत्यादिना वक्ष्यते न च॒ बाधितानुवृतति. मात्रं विधिप्रयोजकं तस्य करैत्वाद्यमिनिवेडापुवैकत्वादतो नियमविध्युक्तिरङ्गीकारवाद- मात्रमित्याह । तस्येति ॥ ९३२ ॥ अनात्मोपासनमिदमितिशब्दपरयोगतः ॥ परियमियादौ ष्टत्वादभियोपासनं गुणात्‌ ॥ ९३३ ॥ शब्दस्य संमृष्टपरोक्षबोधित्वानियमादसंमृष्टापरोक्षधियः शाब्दत्वोपपत्तः शाग्दज्ा नादेव पुमथेसिद्धेसस्य तदावृ्तेवा तृतीयन्ञानस्य वा विभेयत्वामावद्वेदान्ताः शद्धे पिद मानमित्युक्तम्‌ । इृदानीमात्मेलयेवोपामीतित्यत्रेतिव्दस्योक्तोऽर्थो विवक्षितो माप्यकृताऽ पीति वक्तुं चोदयति । अनात्मेति । प्रियमित्येतदुपा्तित्यादो प्रियादिगुणादप्रिय- दिकस्य प्राणदेरुपाक्षिरित्यस्यार्थस्य दृष्टत्वादिहाप्यात्मगुणस्यानात्मनो व्याङृततन- प्रकृतस्य ॒प्रधानस्योपासिषिवक्षिताऽऽत्मदाग्दादु्वमितिराब्दप्रयोगादात्मशब्दाये्ो पास्यत्वेनाविवितत्वादित्यथः । आदिशब्देन प्रजञलेतदुषाप्रीत प्यमिेतदुपाप्ीतानः न्तमियेतदुषाप्ीताऽऽनन्दमिदेतदुपासीत स्थितिरियेतदुपाीतिलेतानि वाक्यानि गहनो तेषु हि वाकष्ुःश्रोत्रमनोटदयानामप्रज्ञाप्तलया्यात्मनां तत्ततप्ज्ञादिगुणविरिष्टानाुप सनमिष्टं तथेहापि भविष्यति ॥ ९३६ ॥ आत्मैकगुणवल्वेन न त्वत्राऽऽत्मैव चिन्त्यते ॥ आत्मोपास्यत्ववाक्याच्चवैरकषण्य शरतेभवेत्‌ ॥ ९३४ ॥ आत्मगुणकमभात्मवस्तवेवोपास्यं न स्यादित्यत आह । आत्मेति ¦ "1 वस्त्वैषौपास्यमितय ०9 | क १ । च ॥, सपम्या परामृश्यते । एकत्र गुणगुणिमावासंमवादात्मगुणकमनोपिव | अनात्मोपासनमेवात्र विधित्सितमिवयत्र हेत्वन्तरमाह । आत्मेति । मवेदनात्मोपापन मेवात्र विवक्षितमिति हषः ॥ ९३४ ॥ $ त्र्णम्‌ ] अनन्दगिरिकृतशाङ्खपकाशिकाख्यदीकासंवरितप्‌। ६२१. आत्मानमितिकमक्तर्ेरक्ष्यण्यमितिः स्फुटम्‌ ॥ आत्मोपास्तिनिषेधाच न पश्यन्तीति वाक्यतः ॥ ९३५ ॥ वैरक्षण्यं स्फुटयति । आत्मानमिति । द्वितीयाश्रवणाद्वाक्यशेषे कमत्वेनाऽऽत्मो- च्यते । इह तु द्वितीयाश्रुत्यभावादात्मशग्दस्य वेतिपरत्वादनयोः स्पष्टमेव वैलक्षण्यम्‌ । तथा चानातैवाऽऽत्मगुणकः सनुपास्य इत्यथः । इतश्वानात्मोपासिवेयमित्याह । आत्मोपास्तीति । तं न पशयन्तीतिवाक्यादात्मोपासतेनिषेधातर्वापराविरोधेनानात्मो- : ॥ ९३९ ॥ नाऽऽत्मोपास्यत्वावगमाद्राक्यशेषे भवेदिदम्‌ ॥ पदनीयान्तरत॑रं भियमित्यादिशेषतः ॥ ९३६ ॥ उपक्रमोपपंहाराढोचनयाऽनात्मोपासिरघ्र विवितेति पूर्वपक्षं प्रत्याह । नाऽऽ- तमेति । नेदमनात्मोपापनं भवेदात्मोपास्यत्वस्य वाक्यरोपेऽवगमादिति संबन्धः । कथं वाक्यदोषादात्मोपास्यत्विद्धिसतत्राऽऽह । पदनीयेति । तदेतत्पदनीयमस्य सवैस्यान्त- रतरं यदयमात्मा। आत्मानमेव प्रियमुपासीत । आत्मानमेवावेदिति च वाक्यक्षषादा- तमोपास्यत्वपिद्धिरिलयथः ॥ ९३६ ॥ आत्मानं परियमित्येतद्राक्यशेषेऽवगम्यते ॥ तस्मादात्मेवोपास्यः स्याज्नानात्मोपास्य इष्यते ॥ ९३७ ॥ प॒ य आत्मानं प्रियमुपास्ते न हास्येति फट्वाक्ये चाऽऽत्मोपास्यत्वं गम्यत इत्याह । आत्मानमिति । वाक्यशेषादात्मोपास्यत्वावगतो फलितमाह । तस्मादिति । आथिकी- मन्यनिवृत्तिमाश्चित्योक्तं नानात्मति ॥ ९३७ ॥ अदृत्लत्वानिषेधश्च न त्वात्मोपासनस्य सः ॥ "ध शब्दज्ञानांतिवतित्वख्यापनायेतिङ्ञब्दनम्‌ ॥ ९३८ ॥ यत्वात्मोपास्तिनिषेधान्न तस्योपास्यतेति तत्राऽऽह । अकृत्लत्वादिति । प्राणना दिविरिष्टस्य दृष्टनिपेधस्तस्य परिच्छिन्नत्वेन नाशित्वादात्मोपास्तेनीसौ वाक्यदोषविरो- धादित्ययः । आत्मोपास्तिनिषेये प्रस्ततवाक्यविरोषममचयार्थश्चकारः । यत्त्ितिङ्ब्दप्र- पगादात्मराब्दाथेस्योपास्यगुणत्वान्नास्य वाक्य्याऽऽत्मोपास्तिपरतेति तत्राऽऽह । बदेति ॥ ९३८ ॥ यतो वाचो निवतैन्ते नेति नेत्यादिकं तथा ॥ एवं सत्यथेवत्सवैमन्यथा तदनथकम्‌ ॥ ९३९ ॥ _ तस्योक्ते वाक्यान्तरानुुण्यमाह । यत इति । यदि पुनरितिशब्दो न यथो १ ग. प्यमतिस्छु" । २ क. "तरपि । ३ क, नानिव । ६२२ सुरेराषायतं शृहदारण्यकोपनिषद्धाष्ववातिकषू [ परथमाध्ययि- क्ताथैस्तदा तस्य वैयथ्यादात्मानमुपातेलेव स्यात्ततश्वाऽऽत्मनः शब्दधीगम्यत्वसतंमवा- दुक्तवाक्यवेय्यमित्याह । अन्यथेति ॥ ९३९ ॥ अनात्माथोपनुस्यथंमात्मानमिति शम्धते ॥ नातो वाक्यान्तरं तत्स्याधथोक्ताथनुबादतः ॥ ९४० ॥ यश्चाऽऽत्मोपास्यत्ववाक्याच्चैल्यादि तहूषयति । अनात्मेति । आत्मानमेवेत्यादिवा- क्यस्यानात्मोपास्िमिवृत्य्थतया पू्ववाक्येनेकवाक्यत्वमेवेतय्थः । अस्माद्राक्यात्स्यावा- क्यान्तरते हेतुमाह । यथोक्तेति । एतदवाक्याथौनुवादित्वादिलर्थः ॥ ९४० ॥ आत्मेदयेषोपासीतेति हैतुर्रोपदिश्यते ॥ अकात्स्न्यदो षहानाय प्रतीचः कृत्छ्तोख्यते ॥ ९४१ ॥ आल्मेल्ेवोपापीतेत्र शब्दप्रत्ययागम्यमात्मानमनुषंदध्यारिलयेषोऽथः प्मर्धितसप्र हेत्वेक्षायामश्न हीत्यादिना हेतुरुच्यत इति हेतुवाक्यमवतायं व्याख्यातमपि प्रपश्चयितं पुनरवतारयति । आत्मेल्येवेति । तद्याकरोति । अकार््स्येति । परिच्छिमतवं हि दोषो यदलं तन्म्लवमित्यल्पस्य मर्ल॑त्वश्रवणात्तनिराप्राथमात्मनो ऽद्वयत्वमुच्यते हैतुवा कयेनेल्थः ॥ ९४१ ॥ आत्मनो ऽनवरेषेण संबन्धो ऽनात्मवस्तुना ॥ र्जुसर्पादिवभ्नातः प्रतीचः शिष्यते पराङ्‌ ॥ ९४२ ॥ कथमद्रयत्वं तत्रोपपत्तिमाह । आत्मन इति । रज्नुपतपयोरिवाऽऽत्मानात्मनोला- दातम्याद्रज्जवतिरिक्तप्पोसत्त्वत्मलगितरानात्मामावाततददवयत्व रजनि पपतादात्यम- नुमवन्ती न तस्य एथगवरोषं मृष्यते तभेवाऽ5ऽत्मनोऽनात्मना संबन्धो निरवशेपेणेप्यते। तथा चाम्मात्प्रतीचः सकाडादवशिष्टस्य पराचोऽभरावात्तदद्वयतेत्य्थः ॥ ९४२ ॥ सवेमह्वातमेव स्याधसिमिभङ्गात आत्मनि ॥ वाते श्वातं च छत्छ्लोऽसो तावत्वात्सवेवस्तुनः ॥ ९४३ ॥ किंच येनाशरुतमित्यादिवाक्यप्रामाण्यादात्मनोऽद्वयत्वपिद्धिरित्याह । सवंमिति। तत्र युक्तिमाह । तावखादिति । आत्मनः सर्वोपादानत्वा्तावन्मात्नतवं सवैष्येयामः ज्ञानेन पवज्ञानिद्धिरि्थः ॥ ९४३ ॥ युक्त्या निरूप्यमाणस्य हात्मा तच्मनात्मनः ॥ प्र्ाख्यातः स चेत्तेन कानात्मा सिध्यतामयम्‌ ॥ ९४४ ॥ विं चाऽऽन्तवत्त्वरयत्वादियुकतया विविच्यमानस्यानात्मनः सपादे न रस्य तत्वं तिद्धमतो यक्तं तस्याद्वयलमियाह । युक्तेति । आरोप्य्यागिठ ~ १ क. प्रक्र । ४न्राहमणम्‌ ] आनन्दगिरिङेतक्नाङधपकारिकाख्यटीकासंवणितम्‌ । ६२१ रिक्तखरूपामावो हिशब्देन हैतूकृतः । विपक्षे दोषमाह । प्रत्याख्यात इति । अना- त्मनश्चैत्नाऽऽत्मा तत्त्वं तदा निःखरूपः सन्नासौ कचित्सिष्येदिलयथः ॥ ९४४ ॥ अनात्मतत्वमन्वेति शछात्माऽसङ्गोऽगुणो रयः ॥ स्वतः सिद्धौ न चेत्सिष्येत्किमन्यद्धेषजं ततः ॥ ९४५ ॥ नन्वात्मा चेदनात्मनसच्वं तदाऽनात्मपंबन्धात्तस्यासङ्गत्वादिहानिरत आह । अना- सेति । आरोपितकृतगुणदोषाभ्यामधिष्ठानस्य वस्तुतो न सर्शोऽस्तीति प्रपिद्धमिति भावः । आत्मनो ऽसङ्गत्वादनात्मसाधकत्वायोगात्तद्रदनात्माऽपि खतः सेत्स्यतीत्या- दङ्थाऽऽह । स्वत इति । चेच्छब्दोऽवधारणे । अनात्मनः खतः पिद्धतवे तस्याऽऽत्म- मात्रत्प्रपङ्गादनात्मा नाम न पिध्येदेवेत्य्थः । आत्मनोऽमङ्गत्वादनात्मनश्च जाढ्याद- न्यदेव तत्साधकमितयादङ्कयाऽऽह । किमन्यदिति । मात्मानात्मम्यामथौन्तराभावान्न प्ाधकान्तरमित्यथेः ॥ ९४९ ॥ ्ञातायां सनि तन्मोहकलिपितानां यथैकता ॥ प्तीच्येवं तदज्ञानशरप्रानामेकतेष्यते ॥ ९४६ ॥ पाधकान्तराभावादनुभवात्मनि प्रतीच्यध्यस्तं मस्तं स्फुरतु तथाऽपि प्रस्तुते किमा- यातमिलयादाङ्कयाऽऽत्मन्ञानात्तन्मात्रता सव्य फलतीति सदृष्टान्तमाह । क्ञातायामिति। यथा स्रजि स्रक्त्वेन छरगेषेत्यवगतायां तन्मोहजनितमुजंगादीनां तदेकता न परथगवशेष- स्था प्रतीचि ज्ञते तदज्ञानोत्थानां प्राणादीनां तन्माप्रत्वाङ्गीकारात्तज्ज्ञने ज्ञानपिद्धि- र्विः । यदवा शरुतियुक्तिम्यामद्रयत्वमात्मनोऽभिधायात्र हीत्यादिवाक्यार्थ सदृष्टान्तमु- पहरति । ज्ञातायापिति ॥ ९४१ ॥ आत्मश्चब्दा भिषेयेऽये प्रल्यस्सामान्यरूपके ॥ अन्तभेवन्ति निखिला विशेषा इति केचन ॥ ९४७ ॥ ° हतुवाक्यस्य खमतेनाथैमुक्त्वा मर्तृप्रपश्चमतं प्रागुत्थाप्य प्रयुक्तमपि प्रतिवचनं प्रप- शयितुं पुनरुत्थापयति । आत्मेति । यथोक्त एतस्मिन्ात्मदाब्दामिपेयेऽनानात्वे प्राण- नादिव्यापाराः सर्म एकं भवन्तीति ॥ ९४७ ॥ सामान्येन समस्तं तद्िशेषै्यस्तमेव च ॥ कृतमेवं परं ब्रह्म सदोपासीत यत्रतः ॥ ९४८ ॥ कयं ति बह्मणः पतामान्यविशेषामावे कृत्ता तदभावे वा कथं प्रागुक्तो ऽपवादो पतर तत्राऽऽह । सामान्येनेति । यथाऽऽ्र्या तस्मिनन्त्ीति विशेषण बुद्धः पऽनोीतविशेषणेव कृत्तर्ाहिणी भवतीति । अघर सामान्य प्रकतं प्राणो दर्ता वो विशेषाः । रमणो द््शितरीत्या कृत्ते पूर्वोक्तापवादराहित्यं फटितमाह । कृत्स- 0 त साः प तिस्य ॥ ९५५॥ १ क्ल. शेषभा। ६२४ सुरेश्वराचायकृतं बृदारण्यकोपनिषद्धाप्यवारपिकम्‌ | प्रथमाध्याये अवस्थावदवस्थाभिः इचित्का्स्यं प्रचक्षते ॥ कायंकारणरूपेण कचिग्ाचक्षते तथा ॥ ९४९ ॥ भागभागिविभागेन नाभिनेम्यरवत्तथा ॥ व्याचक्षते महात्मानः संप्रदायवबलाक्किछ ॥ ९५० ॥ सामान्यविशोषात्मना कृत्स्रत्वं ब्रह्मणो दरहंयित्वा ब्रह्मावस्थावदवस्या जगति विधान्तरेण कार््छ्य॑परैरुक्तमित्याह । अषस्थावदिति । ब्रह्म कारणं कार्यं नग- ्र्मांशि जगदंश इवयवंरकारेणापि कात्ल्यमुक्तमित्याह । कार्येति । कविदित्युमयत् तदीयग्रन्थेश्ोक्तिः । नगद्रह्मणोरशांशित्वे दृष्टान्तमाह । नाभीति । यथा रथचक्र स्यावयविनो नामिरनेमिरराश्चेत्यवयवास्तथा जगद्भष्यणोमीगमागितेतय्थः । मिभोविरुदध- तवाद्धतेप्रपशचपरस्थानमप्रामाणिकमिति मन्वानस्तन्मतं सोपहापमुपसंहरति । व्याचक्षत इति । तदीये ग्याख्याने विदुषामसंमतिं चोतयितुं किरेत्युक्तम्‌ ॥ ९४९ ॥ ९५० ॥ अक्षराणामतात्पयायुक्तितशाप्यसंभवात्‌ ॥ प्रतिप वयं ताद्क्ाक्रमो नाञ्जसा परम्‌ ॥ ९५१ ॥ रुतयक्षराणां समस्तव्यस्तात्मके वस्तुन्यानुकृल्यामावादुक्तवक्ष्यमाणयुक्तितश्च तप्याय. गान्न वस्तुतस्तादङ्नानारमरमृपाधिमन्तरेण परं बरह्म प्रतिपत्तुं प्रामाणिकाः प्रभवन्तीति दूषयति । अक्षराणामिति ॥ ९९१ ॥ ` अद्नातं जगदङ्गाते ब्वाते ब्गातं च यत्र तत्‌ ॥ तद्रहमेवंविधं कृतं न गोरृप्तादिवन्मतम्‌ ॥ ९५२ ॥ समस्तव्यस्तत्वाभवे ब्रह्मणः कथं कृत्त्रता तत्र/ऽऽह । अद्नातमिति । यम्मित्र्ञत सर्मज्ञातं यत्र च ज्ञते तदेव ज्ञातं तद््यद्वितीयमेवंविधमेकरसतमनवच्छिनं मवतीययः। यत्तु गवादिदृष्टानैः ्तामान्यविशेषादिमवेन कृत््ं॒ब्रह्येति तत्राऽऽह । नेति । यथा गोः सामान्यविरोषमाेन वृक्षस्यावयवावयविमवेनान्पेरवस्यातद्वद्ावेन मृदः कायकारः णभावेन कास्यं नेवं ब्रह्म समस्तव्यस्तमवेन कत्सं शाल्रगम्यमतो निर्विंशेषतया इत्ल ब्रह्म न विधान्तरेणेलयथैः ॥ ९९२ ॥ सामान्यानि विदोषाश्च व्यावतेन्ते परस्परम्‌ ॥ भराणादिवदतः कार्त्छ्यं न तेषां युक्तिमद्धवेत्‌ ॥ ९५२ ॥ कथं बह्म सामान्यविदोषमावेन कृत्स्नं न मवति तत्राऽऽह । सामान्यानीति। गोला शत्वप्रत्यक्त्वादीनि ्तामान्यानि खण्डमृण्डद्ोणदेवदत्तादयो विशेषाः प्राणनितयादिनीकत प्राणनादिविशिष्टवदिति मिधोन्यावृत्तौ दृष्टान्तमाह । प्राणादिवदिति। ॥ वयावृक्तिफलमाह । अत इति । न तेषां कत्र्यमेकब्रहमतयेति शेषः । सामा समरतं तदितलाि निरलम्‌ । यच्ाकस्यावद्वस्थालेन कार्यकारणतेनांशंशिलेन ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाद्धपकाकिकार्यदीकासंबलितम्‌ । ६२५. कात्छ्यमुक्तं॒तत्राप्यवस्थादिप्वन्योन्यन्यावृक्तेरषामेकनह्मतायोगादकात्ल्यं तल्यमिषि भावः ॥ ९५१३ ॥ तदानन्तयाख तद्वोधो नेश्वरेणापि कात्ल्य॑तः ॥ कमदोऽक्रमशो वाऽपि शक्यः कतं कदाचन ॥ ९५४ ॥ किच ब्रह्मणो नानात्वं दृष्यमुपास्लर्थं वा नाऽऽ इत्याह । तदानन्त्यादिति । स्ामान्यादीनामसंख्यत्वात्पुरुषायुषस्य च परिमितत्वान्न सामान्यादयात्मकरह्मगोधः सम येनापि सर्वात्मना करमाक्रमाम्यां कदाचिदपि शक्यः कर्तुमित्यर्थः ॥ ९५९४ ॥ तादात्म्यभावनायां तु पुंसां संभावनाऽपि न ॥ कक्या सुनिपुणेनापि क्तं तग्रापृतिः कुतः ॥ ९५५ ॥ द्वितीयं दूषयति । तादात्म्येति । अधिकृतानां मध्ये केनचिदतिसृक्ष्मदशाऽपि तादग्रह्मण्यात्मतत्तवध्याने संमावनाऽपि कर्तुं न शक्या धीपवैकत्वाद्यानस्यासंख्यपा- मन्यादिषियश्वायोगादित्यथः । ध्यानसंभावनामावे तदनुष्ठानं दूरनिरस्तमित्यपिना सूचितं कैमृतिकन्यायमाह । तञ्चापृतिरिति ॥ ९९९ ॥ गङ्गावतारवभनापि बहूपासितकमेता ॥ भावनोपचयामाषादेकेकस्मिस्तथा सति ॥ ९५६ ॥ ननु नानारसब्रह्मोपासतेरेकेन पमा कर्तैमदाक्यत्वेऽपि बहुभिः सा करिष्यते सगरपु- राणां षष्टिहस्रसख्याकानां निमित्तविदीषमासा्य वापुदेवनान्ना भगवता प्रतप्तानां स्मीमूतानां गाद्धेन पाथस्रा पावितानां परटोकसिद्धये महता प्रयत्नेन तपोबरुमवलम्ब्य पगीरथाद्यनेककर्ृकत्वेन एरथिव्यां गङ्गावतारवत्तत्रा ऽऽह । गङ्गेति । बरह्मोषात्तर्बहुक्त एत्वे पयेकैकस्मन्पि भावनानुपचयान्न पर्वात्मनोपास्यसताक्ात्कारः कस्यचिदपि यादिलथः ॥ ९९१ ॥ देवो भूत्वेति बिबुधान्भावनोपचयान्रः ॥ हति स्वेपदार्थेषु पंसोऽशक्यं विधित्सितम्‌ ॥ ९५७ ॥ मा भू्त्पाक्षात्कारो नैव श्चतिस्मतिविरोधादित्याह । देव इति । उपासेरबहुफर्ठैक- वाच्ये पूर्वोक्तं निगमयति । इति सर्वेति । इतिना ध्यानोक्तिः । कयेव पः सं पामान्यादर्ेषु तदात्मके च बरह्मणि कतुमशक्यमेव ध्यानं त्वया ।पतुमि्टमित््ः ॥ ९९७ ॥ यञ्ङ्नातमपि कात्छ्येन तत्तदन्य् नाञ्जसा ॥ बानेन हायते ताहृकत्लं कथमिहोच्यते ॥ ९५८ ॥ ष बिन तत्सल्पम्यच सवीत्मना न दृश्यते तस्य कात्छ्यं विरुद्धमि ए १ ख. `मि्यर्थः ॥ ९५३ ॥ २. दाऽपि। ६२६ सुरेश्वरावायैङृतं शृदारण्यकोपनिषद्धाप्यवा्तिकम्‌ | प्रथमाध्यये- त्याह । यजञ्ज्ञातमिति । यज्ज्ञातं तदपि स्वरूपेण ततोऽन्यश्च तेन ज्ञानेनाज्ञपा पराक. स्येन न ज्ञायते तादृङ्न कत्छ्मित्यन्वयः । इहेति शाख्ोक्तिः ॥ ९५८ ॥ पराग्बस्तु षिरोधित्यात्मत्यग्बुखधया न गम्यते ॥ पराश्ीत्यपि हमूक्तेनौतः पिण्डादिङृत्लधीः ॥ ९५९ ॥ किंच प्मस्तन्यस्तवादिना प्रल्यगुद्या पराग्वस्तु गरष्यते पराग्बुद्धा च प्रत्यव- स्विति वाच्यं तत्र न तावत्पराशचं प्रत्य्धीर्गोचरयतीत्याह । प्रागिति । पराक्प्रती- चोभयो विरोधादिति हेत्वर्थः । नापि प्रयश्च पराग्धीगृहातीत्याह । पराशीति। पराश्चि खानीत्यनात्मबुद्धेरात्माविषयत्वे हेतुक्तेरनात्मबुद्या प्रत्यगपि न गम्यत इलरथः। उक्तन्यायेनेकसमिञ्ज्ञते सामान्यादिसव॑ज्ञानं परस्य नेति न तस्य पूरणवस्तुपिद्धिरिि फल्तिमाह । नात इति ॥ ९९९ ॥ तथाऽऽत्मनि च विद्ठाते सवं ब्वातं भवेदिति ॥ येनाश्रुतं श्रुतमिति कस्पिक्िविति तथा परम्‌ ॥ ९६० ॥ किंच यथैकरस्यमात्मनस्तथा वाक्यानि वेदान्तेषु श्रूयन्ते समिदं विज्ञातं येनाशरुत मित्यादीनि तानि चाऽऽत्मनो नानारस्त्वे विरुष्येर्नित्याह । तथेति ॥ ९६९० ॥ आत्मसाम्यग्रहेऽप्यात्पमेदमात्रग्ररीतितः ॥ नेवानात्माथसामान्यपिशेषाणां ग्रहो भेत्‌ ॥ ९६१ ॥ ननु सामान्ये गृहीते तदन्तभूततया सव विरोषा गृहीता भवन्ति तथा चैकवित्ाेन सवैविज्ञानशरुतयः परस्यापि न विरुध्यन्ते तत्राऽऽह । आत्मेति । अनात्मपामानयप्र हेऽपि तद्विशोषमात्रग्रहादात्मपरामान्यविदोषा न गृषयेरननिति द्रष्टव्यम्‌ ॥ ९६१ ॥ समस्तव्यस्तता््टावेवमादि सुद्धैटम्‌ ॥ अपूवांनपरानन्तराबाध्ोक्तिथ दुःस्थिता ॥ ९६२ ॥ किच सामान्यादिदोषदेश्वालयन्तरमेदे तद्धावासंमोऽत्यन्ताभेदेऽप्यन्यतरपरिरीषः द्धावानुषपततसतुल्या मेदामेदौ च विरुद्धावविरोभे स्त्र विरोधोच्छि्तिरिि मत्वाऽऽह । समस्तेति। एवशब्देन मेदामेदादिविकल्ोक्तं दोषं परागति । सामान्या विशेषादेश्च प्रातिखिकाकारस्थितौ तद्विरोधातैकस्मिन्न्तमीवप्तदत्थितौ खयमभाा त्कस्येकस्मिन्नन्तमावो, न च तं विनकविन्ञनिन छ निविरेषत्वबोधकश्रुतिविरोधा्च समस्तन्यस्तताद्िरश्िटल्याह । अपूर्वेति ॥ ९९१ । पराक्पमेयमानानां प्रत्यगयेधियोदितः ॥ भाोऽतोऽसाध्वमिहितं सयस्तव्यस्ततां प्रति ॥ ९६२ ॥ इतश्च पा न युक्तेल्याहं । परातिति । अनासा तद्धिया च प्रधि भर १ ज्ध, स्मितिति । ४ आणम्‌} आनन्दगिरिकृतश्चाङ्गपकारिकास्यटीकासंवलितम्‌ । ६२७ क्त्वा्दात्मनः समस्तन्यस्ततां प्रति त्वयोक्तमात्मशब्दामिषेयेऽथं इत्यादि तदयुक्तं तस्यैकरसत्वेन तद्धावायोगादित्यथंः ॥ ९६३ ॥ तथोपास्यस्य ब्रह्मते श्रुत्या साक्षाभिराढते ॥ नेदं यदिदमिलयेवं समस्तव्यस्तता कुतः ॥ ९६४ ॥ किंच ब्रह्मणः समस्तन्यस्तत्वे तस्य वेद्यत्वमुपास्यत्वं च स्यात्तत्र श्रुतिविरोधात्र पमर्म्यलदि्क्ते्याह । तथेति । हेत्वन्तरसमुयार्थस्तथादब्दः । उपास्यस्येत्युप- हक्षणं वेदयस्येत्यपि द्रष्टव्यम्‌ ॥ ९६४ ॥ स्थूलाय्ज्ञेषापहुत्या चाक्षरे प्र्यगात्मनि ॥ कारणान्तस्य जगत ओतपोतोक्तितस्तथा ॥ ९६५ ॥ इतश्च न समस्तव्यस्ततेत्याह । स्यादीति । अशेषविशेषनिरापेनाक्षरस्य निर्विशे- पत्वनिरदेशान्न समसतादिरूपं तदित्यथैः । रिच तत्रैव सकारणस्य जगतोऽन्तमीववच- नान्न पमस्तादिरूपमक्षरमित्याह । अक्षर इति । तथा नास्य प्तमस्तव्यस्ततेति यावत्‌ ॥ ९९५ ॥ न च प्रल्यग्धिया द्रुं पराग्वस्त्विह शक्यते ॥ समस्तव्यस्ततेवं च न मानाद्पपदयते ॥ ९६६ ॥ मानामावाञ्च न वस्तु सतमस्तम्यस्तमित्याह । न चेति । इहेति व्यवहारमारगो गृह्यते । न तावदात्मानं पराच्चष्यश्षति विरोधान्मानान्तरस्य तद्िषयत्वेऽपि नाऽऽ- मनः प्रमस्तव्यस्तता ततः पिष्यति तस्याऽऽत्मास्पर्दित्वान्न च तदात्मानमपि श्प्रष्यति पराश्ीति च हेतूक्तेरित्यत्र निरस्तत्वात्तथा च नानारप्तता वस्तुनो न मानानुपतारिणीति भवः ॥ ९९६९ ॥ मानभूमेश्च व्युत्थाप्य तथा विदितभूपितः ॥ प्रयातस्य ब्रह्मोक्तेः समस्तन्यस्तता कतः ॥ ९६७ ॥ मानविरोषाश्च नाऽऽत्मनः स्तमस्तव्यस्ततेत्याह । मानेति । अन्यदेव तद्विदितादि- चादिश्रुलर्थोऽ्रक्तः । ब्रह्मोक्तेर्मह्॑त्वोक्तेरिति मावत्‌ ॥ ९६५७ ॥ न समस्तं न च व्यस्तं नोभयं प्रयगात्मनि ॥ परल्यक्मबणया बुद्धा वीक्ष्यतां यदि शक्यते ॥ ९६८ ॥ विद्वरनुभवविरोधाश्च नाऽऽत्मनः समसतव्यस्ततेलयाह । नेलयादिना । प्रतीचि न पमल ङ्पं प्रल्दष्षकष्यते न व्यस्तं न समस्तव्यस्तं यदि तत्र नानारूपं द्रष्टं शक्येत दा वीक्षतां न च वीक्ष्यते तस्मैदैकरस्यमेवे्र्थः ॥ ९६८ ॥ ० १ ख. "ह्तोक्ते" । २ ख. "स्मादेकरूपमे" । ६२८ सुरेशराचार्यरृतं बृहदारण्योपनिषद्धाष्यवािकम्‌ [ प्रथमाध्याये कस्मात्युनरिदं त्यक्त्वा च्टा््ाथसाधनम्‌ ॥ आत्मेदेवोपासीतेति महान्यत्नः श्ुतेरिह ॥ ९६९ ॥ अत्र हीत्यादिवाक्येना ऽऽत्मनो मतान्तरनिरासद्वारा निर्विदोषत्वं बोधितमित्युक्तपि- दानीं तदेतत्पदमीयमित्यादिवाक्यापो्ं चोदयमादत्ते । कस्मादिति । अग्निहोत्रादिकं कर्मेदमा परामृर्यते । इहेत्यातमन्ञानोक्तिः । यत्नस्य महत्त्वं नाम प्रतिन्ञातातमज्ञानख हेतुना साधनम्‌ । शक्याशक्ययोः शक्योपादानस्य न्याय्यत्वादनायाप्तरम्यं कर्म याव- स्लीवारिश्ुत्युक्तमत्याज्यमिति भावः ॥ ९६९ ॥ पदनीयमिदं यस्मादनात्मभ्यः परं पदम्‌ ॥ सवैङ्गेयपुमथानां प्रत्यग्ने समाहितः ॥ ९७० ॥ उत्तरमवतारयति । पदनीयप्मिति । यस्मादनात्मनामन्ञातत्वन्ञातत्वयोरभावात्तभ्यः सकाशादिदमेवाऽऽत्मतत््वं परं पदमन्ञातं ज्ञातव्यं तस्मात्तर्ज्ञाने यत्नः श्रुतेरर्थः । यत्तु यावजीवादिशरुतिपिद्धं कमम॒त्यक्त्वा यत्नाधिक्यमात्मन्ञाने न युक्तमिति तत्राऽऽह । सर्वेति। जयाप्तटभ्येऽपि प्र्म्ताने यल्नातिरेकः श्रुतेरिति शेषः ॥९७०॥ न हि प्रतीचि विङ्गाते कश्चिदप्यवरशिप्यते ॥ योऽथः पुरूषार्थो वा पदनीयमतो भवेत्‌ ॥ ९७१ ॥ कथमातमत्ताने परति सर्वेषां ज्ञेयानां पमथीनां च समापिलत्राऽऽह । न हीति। निरतिरायपुग्बात्मकात्मेतरवस्त्वभावादिति मावः । यस्मादात्मज्ञानस्येष महिमा तस्माद. धिहोत्रारि लयक्त्वा तदेवाऽऽदतेन्यमित्याह । पदनीयमिति ॥ ९७१ ॥ अनात्मार्थे तु विङ्गाते स्वाध्यस्तािपरबोधवत्‌ ॥ न रिचित्स्यात्परिङ्गातं नानात्माऽतः प्रमित्तितः ॥ ९७२ ॥ मूत्रादावनात्मनि तरिात्मके ज्ञाते सर्वजतेयपुमर्थपतमािसंभवादात्मवत्तस्यापि प्रग त्ेयाशङ्कयाऽऽह । अनात्मेति । यथा खदाग्दितापिष्ठानमूतरज्ञ्वामध्यलस्याहम धानन रज्नुरहिवौ ज्ञायते तथा चिदात्मन्यध्यसतसूत्रा्यनात्मार्थ ज्ञतेऽपि न तदरूपमन्या। ज्ञातं स्यादतो नानात्मा प्रमातुपिषस्तज्जञानप्याफलवतत्वादितयथः ॥ ९७२ ॥ अस्येति शेषिकी पष्ठी कृलसंगत्यपक्षया ॥ प्रतीचा व्यतिरेकी सम्नानात्मा कषेति संगतिम्‌ ॥ ९७१ ॥ तदेतत्पदनीयमिति व्याख्यायास्य सस्येति समानाधिकरणषष्ठयोरथमाह। अस्येति | अनात्मराेरात्मना संबन्धापेक्षया रषे षष्ठ प्रवृत्ता । शेषशब्देन तज प्रत््ादिसंनिधापितस्य जगतः संबन्ध्यात्मतत्तवं पदनीयमितयर्थः । पुन्य नि | त्मानात्मन्भदः स्यात्संबन्धस्य तदपेक्षत्वादतो शैतहानिरित्यशङ्कया ऽऽ । ४ ब्राह्मणम्‌ ] आनन्दगिरिङृतश्नाद्वपकारिकाख्यदीकासंबरितम्‌। ६२९ ततो विभक्तः सन्नात्मा न तेन पंहन्यते विमागस्यान्योन्याश्रयादिग्रस्त्वेनाप्रामाणिक- त्वादिदर्थः ॥ ९७६ ॥ नर्ते विभागं संबन्धः प्रतीचाऽनात्मनोऽस्ि हि ॥ प्रयगर्थोऽबिभागात्मा नातः संगच्छते दयम्‌ ॥ ९७४ ॥ अस्तु तरि विना विमागं तयोः संगतिः संबन्धे पष्ठीस्वीकारान्नेत्याह । नतं इति । संबन्धस्य दविनिष्ठत्वादेकत्रायोगादित्यथः । अयमेवार्थो हिङब्देन ध्वनितः । कथं तरि शैषिकी षठीत्यक्तं तत्राऽऽह । प्रत्यगिति । अविभागात्मेति च्छेदः । प्रकृतमविमा- गरमतशब्देन परामृद्ाति । यदप्यद्वयो वस्तुतो न द्वितं दशति तथाऽपि काल्पनिकं पबन्धमाध्रिल प्रीतयः ॥ ९७४ ॥ अतो दुःस्थितसिद्धयेतत्पराग्वस्त्वन्तरात्मनि ॥ तावन्मात्रेकयायात्म्यादबुद्धादे रज्जुसप॑वत्‌ ॥ ९७५ ॥ ननु द्वैतं प्रतीयते तच्च न खतन्रमायन्तव्वान्न चाऽ ऽत्मनोऽनयदस्याधिकरणं न च कसितमधिष्ठानानपेक्षं तत्कथमात्मनेो दवेताप्गतिरियाशङ्कय प्रागुक्तं काल्पनिकं संबन्धं प्रापयति । अत इति । मेदेऽभेदे वाऽऽत्मानात्मनोः सव्रन्धस्य दुवैचत्वादाध्यापिकता- दातम्यदेव द्रतस्याऽऽत्मनि प्रतीतर्सतुतस्तु तदात्मनि दुर्छममिति तदसंगतेलरभः । आतन्यनात्मनो दुःस्थितसिद्धत्वे तस्याऽऽत्मवदेव खातच्यं तुच्छत्वं वेतयाशङ्कयानिवा- च्यतवान्मेवमित्याह । तावन्मात्रेति । आत्ममात्रमेवानपेक्षं खरूपं तत्नाऽऽरोपितु्या- देरनात्मवरगस्य न खातं नापि तुच्छत्वमपरोक्षतया प्रतीते रज्ज्वामारोपितपर्षस्य रगुखपत्वेन खातन्याद्यमाववदिव्य्थः ॥ ९७९ ॥ पराक्तयेष ह्ञातोऽपि प्रत्यग्याथात्म्यरेतुतः ॥ अनात्माऽङ्गात एव स्याच्छुक्तिकारूप्यघोधवत्‌ ॥ ९७६ ॥ अनिवाच्यतवं प्रशचस्ययुक्त प्र्कषादिषिद्धत्वादिलाशङ्कयाऽऽह । पराक्तयेति । सातप्यज्ञातत्वं विरुद्धमित्याशङ्कयाऽऽह । शुक्तिकेति । न हि शुक्यज्ञाने रुप्यत्ञा- नन तद्धीसतस्य शुक्तिरूपत्वात्तजज्ञाने च रूप्यतद्धियोध्वसतेन ज्ञेयं रूप्यं शिष्यते तथाऽऽ- भज्ञाेऽनातज्ञनेनाऽऽत्मा न गम्यते तस्याऽऽत्मेतरखरूपामावीदालन्ञाने चानात्म- द्ी्वसोजेयानात्मामाव इयर्थः ॥ ९७६ ॥ निधांरणे वा पष्ीय बेया्थस्यावधारणात्‌ ॥ भतीचो हनभिगताभ्नान्योऽनधिगतो यतः ॥ ९७७ ॥ अस्येति षष्ठी शेषे व्याल्याता संप्रति भाष्योक्तं षषठय्माह । निभौरणे बेति । भी ता तत्र सृता कमदवर्नत किं न स्यात्तत्ाऽऽह । बेयेति । सरवसि- "~ ---- ^ ~ ~ ~ -- ~~ = जान कक १ ण त्वक । २ स. "वात्तज्जाने । ६२० सुरेशवरावायकृतं शृहदारष्यकोपनिषद्धाप्यवातिकम्‌ [ प्रथमाध्याये ङगति प्र्य्मात्रमेव ज्ञेयं नान्यदितयस्याथस्य निधरिणात्तसिनििषये युक्ता षष्ठीलर्थः। परतीचो ज्ञेयत्वं नान्यस्येत्यत्र हेतुमाह । प्रतीचो हीति । यत इति हिशब्दद्योतितो हेतुः सुकृतः । यद्वा प्रागस्याथैस्य साभितत्वं हीत्युच्यते ॥ ९७७ ॥ ब्रावोऽपि तद्रे बास्मान्नाऽऽत्मनो विद्ते परः ॥ प्रयगङ्षानहेतुत्वात्तदन्यस्येह वस्तुनः ॥ ९७८ ॥ जन्यस्य ज्ञातत्ववदज्ञातत्वमपि स्यारिल्याशङ्कयाऽऽह । ब्ञातोऽषीति । तद्ररिद्य- जञातवदित्यथः । अन्यो नास्तीति शेषः । किंचाऽऽत्मनोऽन्यस्याभावान्न तस्योभयमि- त्याह । अस्मािति । अनुभवविरोधमाशङ्कयान्नानादथान्तरप्रतीतिमाह । प्रयगिति । ह प्रतीतिनं विरुद्धेति शेषः ॥ ९७८ ॥ अनात्मनोऽस्य सवस्य व्याकृताव्याकृतात्मनः ॥ यस्मादात्मा परं तत्त पदनीयमतो भवेत्‌ ॥ ९७९ ॥ शेषिकीमेव षष्ठीमाश्रित्य यदयमात्मेति वाक्यमात्मत्वस्येव पदनीयत्वे हेतुतेन व्याचष्टे । अनात्मन इति ॥ ९७९ ॥ खण्डादं गोत्वववस्मासलग्हष्याऽन्तरात्मनि ॥ सम्रीध्यते हिरुद्नापि तेनासावात्मतच्वकः ॥ ९८० ॥ कथमात्मा सवैस्य तत्त्वं न ह्न्यदन्यस्य तत्त्वमित्याशङ्कय वैधर्म्यदृष्टान्तमाध्रितयाऽऽह। खण्डादाविति । यथा व्यक्तिषु पतामान्यं एथकप्रथते व्यावृत्तानुवृत्तयोर्भदान्न॒ तथाऽ त्मनि तद्धिया प्रथगनात्मा गृह्यते तस्य खरूपान्तराभावान्नापि प्रलयक्त्वेनैव प गम्यते विरुद्रयोरैक्यायोगात्तस्मादात्मनि ` स॒ कसितसतन्मात्रयाथात्म्यः सवीकतंन्य इत्यथः ॥ ९८० ॥ हेय आत्मेव नानात्मा पदनीयत्वकारणात्‌ ॥ नन्वन्य्नाने नान्यस्य इचिदस्त्यवब॒द्धता ॥ ९८१ ॥ यस्मादात्मा सवस्य तत्तवं तज्ज्ञानेन च सर्वं॒ज्ञायते तस्मात्स एव ज्ञातन्यो ज्ञातः त्वेन प्रतिपादयत्वादनात्मा तु न ज्ञेयस्तदभावादिति फटितमाह । श्भैय ईति । आर्ता जेयो नाना्मत्ुकतेस्तयोरभदादनेन हीतिवाक्यदेषानुपपत्तिरिति चोदयति । नन्विति । न हि कवचिदपि देहादौ षयादिज्ञानेन पदादि ज्ञायमानं दृष्टमित्यर्थः ॥ ९८१ ॥ सत्यमेवं भवेदेतथव्रात्माऽप्यन्य हृष्यते ॥ आत्माऽसावन्य इति च नानुन्मत्तस्य गीरियम्‌ ॥ ९८२ ॥ अन्यज्ञानेनान्यन्नावनुदधमितयङ्ी करोति । सत्यमिति । आत्मानात्मभेदशेत्तदाऽऽ म .--- ~ ` १ पते । ` ४ ब्राह्मणम्‌ ] ओनन्द्गिरिढतक्ाज्ञपकाशिकाख्यटीकासंवरितम्‌। ६२१ लाह । यदीति । आत्मनोऽपि वस्तुत्वाद्धटादिवद्धिन्रत्वमाशङ्कयाऽऽत्मत्वायोगान्मे- वुमि्याह । आत्मेति ॥ ९८२ ॥ अनेनेति ठतीयेयमित्थ॑भूताथलक्षणा ॥ इदंधीशब्दगम्यस्य प्रतयञ्यात्रसतत््वतः ॥ ९८३ ॥ अनेन हीत्यादिवाक्यस्य विरुद्धाथत्वमुदलय तदक्षराणां स्पष्टाथतां रष् करणादिवि- पयत्वं तृतीयाया व्यावर्यत्थंमावाथेत्वमाह । अनेनेतीति । इृ्य॑भूतमर्थं रक्षयति गम- यतीति तथोच्यते । तत्र हेतुमाह । श्दमिति ॥ ९८३ ॥ घटो नास्तीति कोऽन्वस्मान्मानादथः प्रतीयते ॥ संवित्तावदशेषेभ्यः प्रमाणेभ्योऽवसीयते ॥ ९८४ ॥ हदमर्थस्य सवैस्यानुभवात्मकप्रल्य्ात्रस्वमावत्वादित्थंभवे युक्ता तृरतीयेत्युक्तरेतुपि- द्र्थमादौ विमृहाति । घट इति । मावामावप्रमाणात्कोऽथो भातीति परामृश्य फरत्वेन पमनिम्योऽनुभवस्य मानं स्वविगीतं ददेयति । संविदिति ॥ ९८४ ॥ न संविदः पृथक्त्वेन नापि संविदि तद्धिया ॥ अनात्मवस्तूते््यं स्या्रथा संविदियं स्वतः ॥ ९८९ ॥ ननु फठत्वेन सविद्धानवद्धिषयत्वेन जगदपि माति निर्विषयमानाभावान्नेल्याह । नेत्यादिना । यथा संविन्न खतो भेदेनाभेदेन वा रभ्यत एकसमन्धर्ित्वप्रतियोगित्वा- योगात्सामानाधिकरण्यायोगाच्च तथाऽनात्मा संविवो मेदामेदाम्यामतिध्यन्नात्मनि तदपे कृसिितो. न हि पंविदो भेदेनानात्मवस्तूतमे्ितुं कषमं नउत्वात्त्संबन्धस्य चापङृनिरासा- नापि संविदयमिन्नं संविद्रूपया धियाऽनात्मधिया वा तत्सिध्यत्यन्यतरपरिदिषादतो जग- दातममात्रमितयथः ॥ ९८९ ॥ उपलछन्धोऽस्ति सन्कुम्भो रम्बा देशकारवान्‌ ॥ पूवेपुवांतिरेकेण नोत्तरार्थोऽनुभूयते ॥ ९८६ ॥ इतश्च संविदात्ममात्रं तदित्याह । उपलग्योऽस्तीति । निर्विकल्पकानुभवातिरेके- गाथोमावात्तदरूपात्ममातरतवं सरस्य संबन्धे निष्ट्कितमिलर्थः ॥ ९८१ ॥ करत्रादिव्यापृतेः पूर्व संवित्सवात्मन्यवस्थितेः ॥ अविभागादनाख्येया तदुद्धूत्या फलायते ॥ ९८७ ॥ पवस्य नानुभवमात्रतवं तस्य फलतेन कार्यतवादरज्जुर्पवत्कसिितत्वादधिष्ठानत्वायो- गादितयाशङ्कच तत्कोरल्थ्यं साधयति । कजादीति। मात्रादिग्यापारजञानातपूरव खापादौ सर्पे स्थिततवाद्धेतुफलविभागाभावात्फटमिलयाख्याहीना संविदेष्ट्या सा च तस्य मात्रा- पव्यापारास्यप्य ज्ञनस्योत्तत्या फठवदाचरलतसस्या वसतुतोऽकार्यलादकसिमितते- थः ॥ ९८७ || | व १क. ¶, श्वकः ॥ ९८३ ॥ ६३२ सुरेशवराधायृतं शृदारण्यकोपनिषन्राष्यवार्तिकम्‌ [ प्रथमाध्याये अक्रियेऽपि यथा ष्योलि धुत्यत्तिसथितिहानिमिः॥ जगन्ननति मय्येवं सदसदिश्वरूपभृत्‌ ॥ ९८८ ॥ संविदो ऽकल्ितत्वेनापिष्ठानत्वसंमवेऽप्यक्रियत्वादनपिष्ठानत्वं पक्रियमेव शुक्त्यादि तथा दृष्टमित्यााङ्कयैकरपे निर्षिकारे प्रतीचि कल्पितत्वं जगतो दृष्टानेनाऽऽह्‌। अक्रियेऽपीति । व्योश्नोऽक्रियत्वै वादिभिरूपगतमिति वक्तुं हिशब्दः ॥ ९८८ ॥ नञ्यराथवपहुत्य संवित्सद्रुपमात्रया ॥ अवगत्यात्मना सत्वं सबैद्क्स्यादविक्रियः ॥ ९८९ ॥ प्र्गात्मा क्रियोऽधिष्ठानत्वाच्छुक्तिवदित्यत्राऽऽकारो व्यमिचारमुक्त्वा मृतैतरोष- धेश्च नेवमिल्यमिपर्ाऽऽह । नञ्घटेति । यतो द्वैतस्यावगतिरूपेणेव सत्त सयुर सामानाधिकरण्यादतो भावाभावौ संविदरूपपन्मात्रत्वेन निरस्य, तद्रूपः प्र्गात्मा पव पर्यत्विक्रियो युक्तो.न हि करियापताक्षी सक्रियो मवितुमटं पराक्ष्यस्य परािकरिनिक्- पाक्षमत्वादित्य्थः ॥ ९८९ ॥ दिगिभागोऽविभागेऽपि व्योम्नि यदरत्यकेसिपतः ॥ भरध्वस्तादेषभेदेऽपि मापे भिन्नधियस्तथा ॥ ९९० ॥ तरि द्िकतृत्वात्तदवस्थमस्य सक्रियत्वं; न॒हि तत्कर्तृत्वं विना सर्मरकत्वं नापि क्रियां हित्वा कतत, मेवं, खरूपटषटि मुक्त्वा तद्धेदस्य तत्कतत्वस्य चाऽऽतमनि कलि. तत्वादिति दृष्टान्ेनाऽऽह । दिग्विभाग इति । उभयत्रापिभ्यामक्रियत्वं मुच यते ॥ ९९० ॥ कथं पुनरबोधोत्थङ्प्नोपायेन तत्परम्‌ ॥ गम्यते सत्यपमित्यस्य परिहदये परं षचः ॥ ९९१ ॥ अनेन हीलयत्रत्यमावाथत्वै तृतीयायाः पमथितमिदानीं व्यावत्य॑चोदयमनूयय गा हत्यादिवाक्यमवतारयति । कथमिति । आत्माज्ञानजनिततवात्कस्पितसतावदाचा्यादिर पायस्तेनावियातुत्थासंवष्टं सत्यं ब्रहम न ज्ञातुं शक्यं मिथो विरोधादिति चों परि हतुं यथा हेत्यादिवाक्यमित्यथैः ॥ ९९१ ॥ परमाथीत्नाऽसल्यं पदं तदपि षोधकम्‌ ॥ स्वार्थस्येवगुपायत्वमसलयस्याऽऽत्मनी््यताम्‌ ॥ ९९२ ॥ तद्याकरोति । परमार्थेति । गवाश्वादिवर्णात्मकं पदं दैवगत्या कलिितमपि खा गौत्वदिरबेधकं,न हि तदकसिपितं+कमवतां वीनां तद्धावात्कमस्य च तेषवरोपं विः योगान्न.हि नित्या विभवश्च वर्णः स्वारस्येन ्मवन्सथाऽऽतमन्यपि््यवाय हीषोपायतं दरष्टन्यमित्यर्थः ॥ ९९२ ॥ 9 त्राणम्‌ ] आनन्दमिरिकृतन्नाक्लपकारिकाख्यटीकासंबरितिम्‌ | ६२१ उपायसत्यतां युक्त्वा नान्याृदयुपयुञ्यते ॥ संलयताऽत्र ्युपायानामुपेये किं तयेष्यते ॥ ९९३ ॥ रि चोपायानामरथक्रियाकारित्वं सत्यत्वं त्यक्त्वा परमाभैसत्यता नोपेयबोधनोपयो गिनी तन्न तेषां तादृशी सत्मतेत्याह । उपायेति । उपेयबोधनं प्तम्यथेः । सत्सृपाये पर्थकरियाकारिषु तदीयपरमाथसत्यत्वामावापराषेनानुपायत्वानुपलम्भादिति हिरब्दारथः । कर्यो सत्तावनुपयोगित्वं परमाथप्तलयताया भ्यनक्ति । उपेय इति ॥ ९९३ ॥ गवादिशुरबिम्बो वा पदमित्युपदिश्यते ॥ अनन्विताथसिच्छ्थं च्टन्तोऽयं तथा सति ॥ ९९४ ॥ ननुं गवादिपदं खार्थं बो पयदध्यस्तमित्यपिद्धं तस्य॑ च तं बोधयतसतेनास्ति संगति- तथा श्रुलादेरपि ब्रष्ममोषकत्वेन संगतिः स्यादतस्तदसङ्गत्वहानिरिदयाशङ्कय पदन- वदस्याथान्तरमाह । गवादीति । तदीयसुरिम्बहब्देन तदङ्कितो देशो गृह्यते । तथाऽपि कथमुपायेन श्रुत्यादिना गम्यमानं ब्रह्मासङ्गमङ्गीकतुं शक्यमित्याशङ्क-याऽऽह । अनन्वितेति । गवादिसुराङ्किते देरो पदशल्दिते सति कायैकारणासंनन्धिप्रलयगथ- त्यथ यथा हेत्यादिदृष्टान्त इत्यथः ॥ ९९४ ॥ गवादिबोधनिटत्तिः पदतज्छानहेतुतः ॥ अनन्वितपदङ्ञानगोपिण्डेकावसायिनी ॥ ९९५ ॥ यथैवं नामरूपादिभपश्चोपायहेतुतः ॥ अपरपश्चात्मके भूजि प्रत्यग्बोधः प्रनायते ॥ ९९६ ॥ विवक्षिताथ॑पिद्धये दृष्टान्तं विवृणोति । गवादीति । यथा ज्ञातसुराङ्कितदेशरैतुक- द्वीहेतुको वा नष्टे विवक्षिते गवादौ बोधो जायते स च तामभ्यामदयृष्टगवादिमात्रवि- य इत्यथः । नान्विते पदतज्ज्ञाने येन गोपिण्डिन तसिमन्प्थवसितेति यावत्‌ । दारण 7कमाह । एवमिति । आदिपदं क्रियाम्‌ । प्रल्यक्परतीचीति यावत्‌ । प्रयगकार- द्व प्रत्यगिति बोधो विशेष्यते ॥ ९९९ ॥ ९९६ ॥ परमाणभूमावेकात्म्यं विरोधाम प्रतीयते ॥ तमोन्वयाप्रमेयत्वात्तदभावेऽपि नेक्ष्यते ॥ ९९७ ॥ कल्पितस्य ज्ञानपाधनत्वसाधनाय ब्रह्मणो दवेतासंबन्धाय च यथा हेत्यादि व्यास्या- दानीमातसत्येवोपासीतितित्रावतितारयिषया प्रस्ज्ञितनोयोत्तरतयेन व्याकर्तु चोय- प्रवति । प्रमाणेति । अवस्याद्रये न वस्तुधीरज्ञानतत्कायैविरोधात्तदमावो माना- ~ सापलत्रापि न तदधीरजञाममतिबन्ातन्मेयतािरित्यय ॥ ९९७ ॥ ~ अमा, =-= = ~क च ११. दृगुप ।२खं. दर्यो । ख. घ्यतं। ६१४ रेषा शेहदारण्यकीपनिषदराष्वेवातिकप्‌ [ प्रथमाध्याये न हि वसवात्फीवाऽऽत्ममोहाचुच्ठिसये कचित्‌ ॥ ` प्रमाणमिरपेतं सदरस्स्वलं स्वपसिद्धये ॥ ९९८ ॥ मा भूदात्मधीः सर ठु खयमेष स्वाज्ञानतजे निवर्तयिष्यति गोधात्मत्वा्षस्मादप्रतिब- न्धा्तसिन्प्रमाऽपि सदा स्यादित्याशङ्कय सामान्यन्यायमाह । न हीति । शुक्त्यारि वसतुस्वरूपेभेव प्रमाणानपे्ं सत्छावि्यात्जापनुत्तये स्वत््तये वा न कवचिदपि देशौ शक्तं दृष्टम्‌ । कतु प्रमाणमयेषयैव यथोक्तकायाय पर्याप्मित्य्थः ॥ ९९८॥ संसारानवतारः स्यान्मानवेफलयमेग च ॥ इ्येतस्येह घोचस्य परिहाराय चोत्तरम्‌ ॥ ९९९ ॥ शुक्त्यादौ जडे मानपिक्षायामप्यात्मनि खप्रकाशे तदपेक्षां विना खरूपवोधादगे- धादिष्वस्िरितयाशङ्कयाऽऽह । संसारेति । यथेत्यायुत्तरत्वेनाऽऽदतत । इ्येतस्येति । पूर्वोक्तस्य सोपस्कारमनूदितस्य चोयस्यात्र परिहारायानन्तरवाक्यमिलः । तखोक्ता- थेन वक्ष्माणार्थस्य समुश्यार्थश्चकारः ॥ ९९९ ॥ थथा गवात्मना साक्षादरां बिन्देद्रोपदातुगः ॥ पत्यक्चेतन्यसृदयवं विन्देत्तत्परमं पदम्‌ ॥ १००० ॥ परिहारं स्फुटयितुं वाक्यं व्याचष्टे । यथेति । गवादिखुराङ्केतं देशं दृषा तदनु धेन गतो गामनिविष्यमाणस्तदूपेणाध्यक्षतो ठमते तथा प्रलयक्चैतन्यस्य त्वमस्य मू ` शना तद्रूेण मुमभर्बह्म जानातीवयर्थः ॥ १००० ॥ प्रलयक्तया यदाभाति ह्यागमापायिसाक्षितः ॥ देषेन्दियमनोधीषु चैतन्याभासरूपकम्‌ ॥ १००१ ॥ त्वमर्थं विविच्याऽऽह ।प्रल्क्तयेति । देहादिषु बाद्यप्वागमापायवत्सु यत्प्रयक्ते तत्साक्षित्वेन चान्वयन्यतिरेकाम्यां माति तदेतत्पवमिति संबन्धः । स्ाितवे बिदामा पस्य द्वारत्व्योतनार्थं विशिनष्टि । चैत्येति ॥ १००१ ॥ जदेष्वेकमनेकेषु कूटस्थं क्षणमद्गिषु ॥ अनात्मसु तथा चाऽऽत्मा संहृतेष्वप्यसंहतः ॥ १००२ ॥ ाक््यावरक्षण्ये कथं प्ालित्वं॑तत्राऽऽह । जडेष्विति । अनडमिलध्याहरः | तथाऽपि भित्रत्वे देहादिवदाक्षित्वमित्ाश्षङ्कयाऽऽह । एकमिति । पक्रियत्वनाा धित्वमाशङ्कयाऽऽह । करूटस्थमिति । प्र्यक्तया यदामातीत्युक्तं प्रत्यकं व्यनति। अनात्मस्िति । सावयवत्वादेहादिवदपरत्यक्त्वमादाङ्कयाऽऽह । सह प्विति ॥ १००२ ॥ तस्यावाक्याथैरूपस्य पदमेतत्मचक्षते ॥ पथतेऽनेन तय्स्मातेनेदं पदपुच्यते ॥ १००२ ॥ 2 ब्रह्मणम्‌ 1 आनिन्दगिरिद़त्नाज्गपकाक्षिकाख्यटीकासंबङितम्‌ । ६३९ शोधितं त्वमधेमुक्त्वा तस्य ब्र्यक्यं प्रति पदत्वं प्रतिजानीते । तस्येति । बह्मणस्त- दर्थस्याखण्डस्य प्रत्यक्त्वेन शोधितं प्रत्यक्चैतन्यं हेतुरित्यर्थः । कर्थं त्वमरथस्तदर्थस्य पद्मित्याशङ्कय करणब्युत्पत्ये त्याह । पद्यत इति । शोधितेन हि त्वमर्थेन तदर्थः खहपतया ज्ञायते पदाथेज्ञानाधीनत्वाद्राक्ार्थज्ञानस्येत्यर्थः ॥ १००६ ॥ स्वमहिम्नैव चेत्सिथ्येदुपायः परमार्थवत्‌ ॥ स्वतः सिद्धेन पिथ्यात्वं तस्य स्यात्परमाथवत्‌ ॥ १००४ ॥ परमाथांदभिभ्न्ेननितरामगृषात्मता ॥ इृलयादि पूषमुक्तं यदनुसंधेयमत्र तत्‌ ॥ १००५ ॥ प्र्यकितो बरह्मषीहेतोयंथाथ्यवदाचायीदेरपि तद्धीहेतोसद्धावान्न तन्मिथ्यात्वं युक्त- मियाशङ्कयाऽऽचायोदि खतोऽन्यतो वा सिध्यतीति विकर्प्याऽऽदमनुवदति । स्वप- हिम्नेति । सदा खतः सिद्धेः स॒ चैतन्यवनन नडः स्यादिति दूषयति । परमार्थव- दिति। परतः सिद्धो तस्य मिथ्यात्वं स्यादाध्यापिकपतबन्धादते दृशा तदसिद्धेरिति द्वितीयं प्रत्याह । पिथ्यात्वमिति । $ चोपायः परमार्थादमिन्नो मिन्नो वा नाऽऽ इत्याह । प्रमार्थवदिति । खरूपेणोपायस्य त्वया सरव्यववे्ेलदमित्नत्वोपगमाचेत्यति- शयसन्मृषा्ामावादवस्वन्तराभावाच्च तदद्वयमिति भावः । न द्वितीयो मेदस्याप्रामाणि- कत्वान्न च कुर्वतोऽकुरवतश्वोपायत्वमतः सवैस्योपायस्याद्ये चिदात्मनि फलितत्वमन्या- कृतविचारादावुक्तमत्रोपायासत्यत्वे हेतुत्वेन ्ञेयमिाह । इत्यादीति ॥ १००४ ॥ ॥ {००९ ॥ न सामान्यं विशेषो वा यथेकात्म्येऽवगम्यते ॥ उक्तमप्युत्तरत्ैतदसंतोषात्पवक्ष्यते ॥ १००६ ॥ ह्मणः सामान्यविशेषात्मकत्वादकस्पितं जगदित्यारङ्कयोक्तवक्ष्यमाणन्यायविरोधा- नवमिलयाह । नेत्यादिना । तथोक्तमपीति तथाशब्दमाटत्य योजना । अपंतोषानाना- पेऽ मानयुक्तिविरोधात्ुनर्दोपोक्तिरिवय्थः ॥ १००६ ॥ प्रत्यगात्मनि विद्गाते नाद्षातमशिष्यते ॥ अनेन श्ेतदित्युक्त्या तत्पूषेमुपवणितम्र ॥ १००७ ॥ यथेवयादेर्ययोक्तज्ञानानुवादित्वमर्थान्तरमुक्त्वा कीतषिमित्यादेसतात्पयं वक्तुमनेन हील - । प्रत्यगिति । क्रियापदादूध्वौमितिपदं यत्पदं चावतायं॑योजनी- पम्‌ ॥ १००७ ॥ निःशेषपुरुषाथांकिदःखहानिस्तु तत्फलम्‌ ॥ यथा हेत्युच्यते शरुत्या साधनामिन्नमात्मनः ॥ १००८ ॥ पस्य ज्ञानस्य फरोक्तिमवतारयति । निःेषेति । पुरुषार्थः सुखं तस्य निशषत्व ६३६ सुरे्वराचायङतै बृहदारण्यकोषनिषदधाष्यवातकष | प्रथमाध्याये पूर्णत्वं तत्फलं तस्य ज्ञानस्य फमिति यावत्‌ । आत्मनो विदुष इलयेतत्‌ । साधनाभितर स्वरूपज्ञानामिन्नं तस्यैव वाक्योत्थवृत्त्युपेतस्य साधनंत्वादिलयथः । अनेन हीत्यादावुक्तं तत्ज्ञानं यथेलयादिश्रुतयाऽनूद्य तत्फलमात्मरूपा गुक्तिः कीर्तिमितयादिनोच्यत इति भावः ॥ १००८ ॥ ननु प्रतीचि विदिते तदन्यदिदितं भवेत्‌ ॥ ज्ञाना प्रकृते कस्माटाभार्थेनोपसंहतिः ॥ १००९ ॥ अनेनेलत्र वेदेतिज्ञानेनोपक्रम्यानुविन्देदिति लाभमुक्त्वा पुनन्ञानर्थेन विदिना की मियादिशरुतिरूपमंहरलयतोऽनुविन्देदितिश्रतेरुपक्रमोपसंहारविरोध इति शङ्कते । नन्विति । कियादब्दादुपरिष्टारितिदाष्दो द्रटव्यः । ज्ञानार्थं शब्दे मध्ये लाभार्भून दाब्देनोक्त्वा पुनज्ञानारथेन शब्देनोपसंहरति कस्मादिति चोदयाथैः ॥ १००९ ॥ बानलाभाथेयोयैस्मादेकायेत्यं विवक्षितम्‌ ॥ अविदाध्वंसमात्रत्वात्तेनात्रास्त्वविरुद्धता ॥ १०१० ॥ ज्ञानेनोपक्रम्य राममुक्त्वा त्ानफटत्वेनो पहारो न विरध्यते ज्ञानलाभारथराब्दयो- रेका्यादिव्याह । ज्ञानेति । यस्मादिलस्य तेनेखनेन संबन्धः । न्ञानराभयेरैक्ये हेतु माह । अविद्येति । हस्तगतविस्शृतसुवणैटामवत््रलयग््रह्मलाभस्यात्तानध्वस्िमात्रता्- स्याश्च ज्ञानानतिरेकात्तयोरेकताऽत्ेत्यथः । तयोरयं हेतूकृतयानुविन्देदिलयत्र प्रकरमोष- पंहाराम्यामविरुद्धत्वमाह । तेनेति ॥ १०१० ॥ निदयटब्धेकरूपस्य नाखाभोऽङ्गानतोऽन्यतः ॥ यथेव तस्य लाभोऽपि तस्ङ्ञाना्ान्यतो भवेत्‌ ॥ १०११॥ आत्मनि लाभस्य ज्ञानमाजत्वं दृष्टान्तेन साधयति । निल्येति । आत्मन्यरामप्याः ज्ञानानतिरेकारतंत्र लामेो ज्ञानमेवेत्यथैः ॥ १०११ ॥ आत्मता ब्रह्मणो रामो ब्रह्मताऽप्यात्मनः फलम्‌ ॥ व्यावलयमेदात्तद्धितेरेकं वस्तु द्विश्च्यते ॥ १०१२॥ ्रामादौ ज्ञानलामयो्ेदोपरम्मात्ृतेऽपि कथं तदैक्यमितयाराङ्कय तत्साधनाधम् छामशब्दर्थमाह । आत्मेति । फलराब्दो ामारथः । ब्रहमणोऽनात्मले बरहमलायाग- दात्मनश्वाबरह्म्वे तच््ानुपपततसतयोरैक्ये कथं ब्रह्माऽऽत्मेति द्विर्वचनं पोनरुततयात घ्राऽऽह । व्यावर्त । संप्ारिल्वपारोक्यादिनिर्यमेदाद्िशिषटमेदेऽपि वतो कव ५५५ द्विवारं व्यपदिश्यते तथाच व्यावमेदेन विशिष्टवाच्याधभेदादपुनरकि? त्थः ॥ {०१२॥ ~ १ क, "त्नाभो । ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतक्ञा्लपकाक्षिकाख्यदीका्सवरितगू। ६३७ ब्रह्मता नाऽऽत्मनोऽन्यत्र नाऽऽत्मता ब्रह्मणोऽन्यतः ॥ यत एवमतोऽभेदो हानलाभाथयोरिह ॥ १०१२ ॥ तदमेदमुक्तमनू् तं हेतूकृत्य प्रतीचि क्ञानलामयेरेक्यं निगमयति । ब्रह्मतेति । न हि प्रल्य्रह्णोरभेदे ज्ञानादन्यो लामसत्रासतीतयथैः ॥ १०१३ ॥ लब्धृलब्धन्ययाोरभेदो यत्राविव्रोत्यभूमिषु ॥ फलमेदः करियामेदात्त्र भिभ्नायेता तयोः ॥ १०१४ ॥ तच्छन्दयोरथभेदस्ति इतरत्याशङ्कयाऽऽह । रन्धिति । यत्र भेत्रो रन्ध्वा ्रामादि भ्यं प एव ज्ञाता घटादि ज्ञेयं तत्र ज्ञानरामाथक्रिययोर्भदाज्जानलाभयोः पटवोर्भदोऽतोऽविचोत्थानात्मपु तच्छब्दयोर्भिन्नायेतेत्य्थः ॥ १०१४ ॥ आप्नाशेषपुपमर्था ऽपि प्रल्यम्याथात्म्यमोहतः ॥ असरवद्नो भवेदात्मा तथाऽनाक्षाथ एव च ॥ १०१५॥ अविद्ादशायां रन्धृटन्षन्ययोज्ञतज्तययोश्च भेबाज्ज्ञानटामशब्दयोर्भिन्नाथते्यु- क्तम्‌ । इदानीमाप्तारेषपुम्थस्य चिद्धातोन॑लब्धृत्वादीत्याशङ्कयोक्तमेव समर्थयते । आप्तेति । वस्तुतस्तु नापवज्ञत्वं नाप्यनापताथ॑त्वमिति चन्दः ॥ १०१५ ॥ तत्राऽऽत्मा न्धाऽद्िद्रान्स्याहग्धन्यं च क्रियाफलम्‌ ॥ उत्पतत्याद्न्तरायं सत्कारकोपात्तिपुवंकम्‌ ॥ १०१६ ॥ अविदयादशां दशेयित्व। तत्र लब्धादिसंमावनामाह । तत्रेति । चब्दादविद्वा- नात्मा ज्ञाता ज्ञेयं घरादीत्युक्तम्‌ । क्रियाफलं विशिनष्टि । उत्पत््यादीति । अन्तरायो व्यवधिस्तदुक्तमुत्पाद्यक्रियान्यवहित इति। कारकाणामुपात्तिर्पादानं ततपधकं क्रियाफटं कारकामावे तदमभावादित्याह । कारकेति ॥ १०१६ ॥ तारृग्लन्धोऽप्यलन्धः स्यादविद्यामात्रहेततः ॥ आग्रन्तयोरभावाच्च स्वम्रपुत्रादिराभवत्‌ ॥ १०१७॥ अनात्मलामस्याविदयोत्यमिथ्याज्ञानजन्यत्वेनाऽऽमासत्वमाह । तादृगिति । मात्रः शब्दो वास्तवहेत्वन्तरनिरासतर्थः । अनात्मलामोऽविद्याकस्पित आगन्तुकत्वात्संमतव- त्याह । आव्न्तयोरिति ॥ १०१० ॥ विपरीतस्वभावोऽत आत्मलाभः स्वतः सदा ॥ अङ्गानहेतोरन्याक्स च इ्ञानाभिवत॑ते ॥ १०१८ ॥ आत्मलामोऽप्यविदयाकलितो राभत्वादनात्मलामवादित्याशङ्कयाऽऽह । विपरी- ति। अतोऽनात्मलाभादिति यावत्‌ । परपरीत्यमेवाऽऽह । स्वत इति । डत्वं कादा- त्वं चोपाधिरिति मावः । तस्यापि कादाचित्कत्वादि्ेः स्ाधनन्यातिमाश- ६१८ सुरेश्वराचारयृतं इृषदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये ङ्याऽऽह । अह्वानेति। कादाषित्कत्वोषीधेने व्यतिरेकशुद्धिरत्ाने व्यभिचारारिवादा- ङयाऽऽह । स चेति । अज्ञानारूयो हैतुस्तद्विरोधिनो ज्ञानादपगच्छलयतश्वाऽऽ्- लाभः खाभाविको नित्यस्तदन्यथात्वप्रथाहेत्वमावात्तथा च विमतोऽकल्पितो ऽनाघयनन्त- त्वादात्मवदिति व्यतिरेकशुद्धिरिति भावः ॥ १०१८ ॥ आरभ्य सर्वं वेदेति श्गानाथनोपसंहतिम्‌ ॥ अतोऽनुविन्देदित्याह छाभर्थेनेव तत्फले ॥ १०१९ ॥ अविरोधमूपसंहरति । आरभ्येति । यतो दरितनीत्या ज्ञानलाभयेरिक्यमतोऽनेन हीति ज्ञानार्थन विदिनाऽऽरम्यानुविन्देदिति छाभा्थेन विदिना मध्ये लभमुक्त्वा भृयो ज्ञानफटे वाच्ये ज्ञानार्थनेव विदिशब्देनोपंहतिमाहं श्रुतिरिति योजना ॥ १०१९॥ अपरख्यातो यथ॑वाऽऽत्मा व्याठृते ख्यातिमेयिवान्‌ ॥ एवं तदववोधान्ना ख्यातिमेलयविनश्वरीम्‌ ॥ १०२० ॥ आदिमध्यावसानानामविरोधमुक्त्वा कीर्विमित्यादि पुवेपक्षानुगुणतया व्याच । अपर्यात इति । अव्याकृते नामखूपाम्यामस्यातोऽपि न्याकृते जगति ताम्यामास्या तस्तथा यथोक्तात्मन्ञानादधिकृतः पुरुषो नित्यसिद्धा ख्यातिमेतीत्यथः॥ १०२०॥ संहतिश्वक्षरादीनां शोकङब्देन भण्यते ॥ यथाऽऽत्या संहति प्रापद्याढृतः करणादिभिः ॥ १०२१ ॥ एवं दिदरानवाभ्रोति पुत्रामाल्यादिसंहतिम्‌ ॥ उक्तन्नानपटस्ययमथंवादोऽयमिष्यते ॥ १०२२ ॥ छोकरान्दार्थमाह । संहतिरिति । पदाथमुक्त्वा वाक्यार्थमाह ! यथेति । नतु नोक्तं फटमात्मन्नानानुकूलं तस्य निरतिशयफलोपायत्वात्त्रा ऽऽह । उक्तेति ॥१०२१॥ ॥ १०२२ ॥ निरेपणानां नेटि संसारं पजिहासताम्‌ ॥ फल युक्तं प्रृयङ्कमथेवादो भवेदतः ॥ १०२३ ॥ रहम वेदेत्यादिवत्फटविवक्षयैव किं न स्यादत आह । निरेषणानामिति। एषणात्र यनिरमक्तानां तदन्तस्थं संपरारं लक्तुमिच्छतां तदन्तर्भूतं छ्यात्यादिफटं नोचितमियभः। फटविवक्षायोगे वाक्यस्य ज्ञानस्तुत्यथ॑त्वं फलतीत्याह । परहृ्तीति ॥ १०२६ ॥ कीति चैकात्म्यविद्वानं @छोकं वैकात्म्यसंगतिम्‌॥ यथोक्तवस्तुवे्येतत्फरमाम्रोत्यभीष्ितम्‌ ॥ १०२४ ॥ . चकाराभ्यां परपक्षं व्याव सिद्धान्तमाह । कीर्तिमिति । न हि संभवन्त्या फ सतिकल्पना युक्ता तथा च ज्ञानलाभयोनीत्रार्थमेदो ब्रह्मातमनोरमेदादिति यथा? त मेदो बह्मत्मनारन्या नाम ० = = 9 १. "पापिनं । ४ जादयणम्‌ ] आनन्दगिरिकृतशाञ्ममकारिकारूयदीकासंवलितम्‌। ६१९ वस्तु यो वेद स मुमुूणामपेक्षितमेक्यज्ञानं तत्फटं च मुक्तिमामोतत्येतदर्थं कीत्यीदिवा- क्यमिलर्थः ॥ १०२४ ॥ | अज्याकृतग्याकरणं प्रत्यग्दशेनसिद्धये ॥ , तदन्तरायस्तत्सक्तिस्तमिषरत्तो परा भुतिः ॥ १०२५ ॥ तदेतदित्यदेस्तात्पयैमाह । अव्याढृतेति । आत्मज्ञानार्थ सृष्टिरुच्यते तदस्य रप- मिलयारिश्रुतेस्तस्य प्रतिबन्धसत्र सृष्टे नगलयासक्तिपूतमिवृत्यथमुत्तरं वाक्यं ,नामरूपाप- क्तमेवास्य दशेनं बाष्यविषयापङ्क प्रतगृ्यमाणत्वात्तज्निविवतैयिषरतश्वाऽऽत्मनि प्रविव- तयिषुः प्रकरोतीति मवपरपश्ैरुक्तत्वारि्थः ॥ १०२९ ॥ शब्दादिवदिशाङृष्टचेतसः प्रत्यगीक्षणे ॥ न सामर्थ्यं यतस्तेभ्यो व्याषत्यथं परा श्रुतिः ॥ १०२६॥ तदासक्तिनीऽऽत्मधीप्रतिबन्धः सह संमवादित्याशङ्कयाऽऽह । शब्दादीति । ते हि दर्यमानाश्चित्तस्याऽऽकषैत्वाह डिदावदालक्षयनते तत्परवणवचेतसो न प्र्यगथधीयक्ता परक्पत्यग्दश्यर्विरोधात्तस्माद्विपयेम्यो मनो व्यावत्यं प्रतीचि प्रवेशपितुमृत्तरा श्रुतिरि- लैः ॥ १०२६ ॥ हेत्वन्तरोपदेशो वा पदनीयत्व आत्मनः ॥ तदेतदितिशाब्वेण भण्यते तद्वुमुत्सवे ॥ १०२७ ॥ आत्मनः पदनीयत्वे तस्येवान्ञातत्वसंमवो हैतुरुक्तोऽधुना निरतिशयप्रियत्वं हेत्वन्तर- मनेनोच्यत इतिमाप्योक्तं तात्पय॑माह । हैतवन्तरेति। तदजुमुत्सवे हेतवन्तरमात्मानं वा जिज्ञाप्मानायेत्यथः ॥ १०२७ ॥ सांख्ययुक्तिनिदच्यथमथवाऽस्तुत्तरा श्रुतिः ॥ प्रेयोगिराऽऽत्मनो यस्मान्निषएठाऽऽनन्दस्य भण्यते ॥ १०२८ ॥ ्रफ़तिपुरुपाविवेकङतवन्धध्वस्िमात्रं मुक्तिनीनतिदायपुखव्यक्तिरिति पांस्याः । यथाऽऽहुः-- “वत्सविवृद्धिनिमित्त क्षीरस्य यथा प्रवृत्तिरज्तस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य" इति ॥ “प्राप्ते शरीरभेदे चरिताथैत्वात्परधानविनिवृत्तौ । एकान्तिकमाल्यम्तिकमुमयं केवल्यमामोति" इति च ॥ तनिवृत्त्यथेमिदमिति तात्परयान्तरमाह । सांख्येति । कथमनया श्रा परवस्मापिि- पतमत्वमात्मनो दन्त्या पांस्यमुक्तिनिवृत्ति्त्राऽऽह । परेयोगिरेति । आत्मनः प्रिय- तमत्ोक्या तसिन्ानन्दस्यावपराने यतोऽनया श्रलमोच्यतेऽतो दुःखत्रयध्वसिमात्रं पास्यीयं मोक्षं न मृष्यते श्रुतिरिलर्थः ॥ १०२८ ॥ ६४० सुरेश्वराषा्यङृतं शृहदारण्यकोपनिषद्धाष्यदामिकम्‌ [ प्रथमाध्याये पुत्रात्पेय श्दं तच्वं वित्तातियतरं तथा ॥ पुत्रो वित्तं च लोकेऽपि प्रसिद्धं पियरूपतः ॥ १०२९ ॥ भाप्यद्रयानुपरारेण खामिप्रायेण च तात्ययुक्तवाऽषरायेमाह । पुत्रादिति । वीत- रागाणां ममूणां पुत्रादौ परेमानुपरम्भात्कथं तस्मात्मियतरत्वं खस्योच्यते तत्राऽऽह । पुत्र इति । अपिरमिव्याप्तो । न व्तुतोऽस्य प्रियत्वं तु प्रतीत्येति वक्तु रूपराब्दः। रोकरृध्याऽऽत्मनस्तस्मात्पियतरत्वोक्तिरितयथः ॥ १०२९. ॥ ईंयसंस्तमवरये स्यात्ुत्रादीनां बहुत्वतः ॥ छन्दसत्वालियतपस्तथाऽऽत्मा संभवलयपि ॥ १०३०॥ ईयसुन्प्रययस्याथमाह । शंय सुन्निति । बहूनामेकस्य निधौरणे तमपो विधानादात्म- नश्च प्रियत्वे प्रादिम्यो बहुम्योऽतिङ्षयस्य विवक्षितत्वादिति हेतुमाह । पु्रादीना- परिति। ननु द्विवचनविभज्योपपदे तरबीयसुनावितिस्मरणात्तमबर्थत्वं तस्यायुक्तं तत्राऽऽह। छान्दसत्वादिति । ्युनस्तरपा मानाथेत्वस्मृतावप्यस्य च्छन्दोगतत्वादवि- वित्वा शवार्थं तमन्थत्वमेष्टव्यमित्यथः । छन्दसत्वेऽपि किमित्यस्यातिशयमात्रमा- दाय तमनथतेष्टा मुख्यम॑मवे रक्षणायोगादि्याशङ्कय प्रियतमत्वस्येवाऽऽत्मनि संभवा- दन्यस्य तारशोऽमावात्तस्मिनीयमुनस्तमव्थत्वमेवेत्याह । प्रियतम इति । अपिरवधा- रणे । आत्मेव प्रियतमो न तथाऽनात्मा तसिन्परियतमत्वमेव संभवति पूत्रायेकपिधुया प्रियत्वादिति योजना ॥ १०३० ॥ वित्तात्पुत्रः प्रियः पुत्रादिपण्डः पिण्टात्तयन्दरियम्‌ ॥ इद्धियेभ्यः प्रियः प्राण आत्मा परियतमस्ततः ॥ १०२१ ॥ तस्य प्रियतमत्वं पारिशेष्यानुभवाम्यामाह । वित्तादिति ॥ १०३१ ॥ वित्तं दविविधमप्यत्र वित्तक्षब्देन गृह्यते ॥ देवलोकः फलं यस्माहेवस्यापि न तत्पदम्‌ ॥ १०२२॥ वित्तशब्दस्य विवक्षितमाह । वित्तमिति । मानुषं दैवं चेति दवविध्यम्‌ । प्रकृता शरुतिः सप्तम्यर्थः । मानुषं वित्तं घनादि बन्धफरत्वादत्रवित्तदाब्देन गृह्यतां देव त ध्यानाख्यं मृक्तिफलत्वान्न तेन ग्रा्मित्याशङ्कयाऽऽह । देवेति । यथा पूत्रकमणोमनु- घ्यलोकः पितृरोकश्च फलमेवं देवलोकोऽपरविदयाूयदैववि्तस्यापि फटं विद्यया देवक इतिश्रुेन मुक्तिस्तत्फलं निषेधशुतेस्तस्मात्तदषीह प्ाह्मियथः ॥ १०३२ ॥ प्रीतिसाधनहेतुत्वात्माणादो प्रीतिरिष्यते ॥ बन्धकीपरीतिवन्मुख्या नेवानात्मसु युज्यते ॥. १०२२ ॥ : प्तमत्वाः त्वं तत्राऽऽह । आत्मनि प्राणादौ च प्रतेः समत्वात्कथमात्मनः प्रियतम त्राह । तीप १ ख, क्षयति । “ ४ बराह्णम्‌ } भनन्देगिरिषत्षा्पकािकाख्यटीकासंवछितम्‌। ६४१ उषासो मानसः प्रीतिसतस्याः साधनमुत्पादनं तत्र हेतुत्वादिति यावत्‌ । बन्धकी वरव- निता । वर्धकीीतिवदिति परे त्वस्तती वकी प्रसिदैव ॥ १०३३ ॥ ष्याध्यायुपषुतो यस्मादरक्ति निषिण्णमानसः ॥ अदैव मरणं श्रेयो मम दुःखादितात्मनः ॥ १०३४ ॥ प्राणादिषु प्रीतेरमुख्यत्वे ोकप्रपिद्धिमाह । व्याध्यादीति । आदिपदेन दलिता राजपीडादि गृष्यते । तस्मात्माणादावगुख्या प्रीतिरिति शेषः ॥ १०६४ ॥ प्रतीचि निनिमित्तेव सवौवस्थास्वपीष्यते ॥ परीतिरन्न्युष्णवत्तस्मादात्मा परेयाननात्मनः ॥ १०३५ ॥ तथेव प्रतीच्यपि प्रीतिरमुख्या स्यादित्याशङ्कयानुमवविरोषमाह । प्रतीचीति । तत्र खामाविकी प्रीतिरि्यत्र दृष्टान्तमाह । अग्रीति । प्राणादावात्मनि च प्रीतेरेकू- पत्वामावे फटितमाह । तस्मादिति ॥ १०३९ ॥ गुष्यात्सवेभावानां मोहदुःखसुखात्मता ॥ स्वत एव त्वनध्यस्ता येवं केचित्मचक्षते ॥ १०३६ ॥ आत्मनि मुख्या प्रीतिरनात्मन्यमृख्येत्युक्ते वैपरीत्यमिति सांस्यमतमाह । तगुण्या- दिति । खतस्त्वग्याख्यानमनध्यस्तेति । उक्ताथस्य पांस्यशास्रे प्रसिद्धां वक्तं हिशब्दः । आत्मनः सत््वादिगुणहीनत्वात्खतः पुखाद्यमावः । यथाऽऽह-“गुणवल्- गुणस्य सतसतस्या्थमपाथकं चरति" इति । तथाच प्राृतबरुच्यविवेकात्तस्य सुखादीति तसिनप्रीतिरमुल्या- “तत्र जरामरणकृतं दुःखं प्राभरोति चेतनः पुरुषः । लिङ्गस्याविनिवृत्तेसस्माहुःखं खभावेन" ॥ इत्युक्तेरिति भावः ॥ १०३६ ॥ तसु नेवं यतः सत्वं मोहादित्रयकृद्धियः ॥ भावूदयं प्रपश्यामधोरदग्रोगिदिग्दशषाम्‌ ॥ १०२३७ ॥ भावानां बरेगुण्यङृतं मोहादयात्मतवं दूषयति । तत्तिति । एकमेव पत्वं बदधमोहा- दिकरमिलत्र दृष्टान्तमाह । भानूदयमिति। प्र हि केवरपत्वात्मकः । यदाह- पत्त खघ प्रकाशकमिष्टमिति । नात्र रजस्तमसी चछनावरणयोरमावात्तथाऽपि चोराणां ने- रोगिणा दिमिमागं ्ुमिच्छतां च करमेण मोहदुःखपुखानां कारणं प्रतीमोऽतो न वानां गु्यान्मोहायात्मतेलर्भः ॥ १०३७ ॥ समरं भ्यं त्रिषु भवेशरगुण्यं बेद्रवी पतम्‌ ॥ गुणान्तराधिकारोऽपि न च भानृदये मतः ॥ १०३८ ॥ ८१ १४२ सृरेश्वराचार्यकृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्थमाध्यये- भानुदयस्यापि गुणत्रयात्मकत्वमनाप्मत्वात्संमतवदित्यारङ्कच तस्करादिषु मास्करो- दयदरशिषु मोहादीनां साम्यं स्यादित्याह । सममिति । न हि मानूदयस्य गुणघ्रया- त्मत्रे पुरुषभेदेन कायविशेषकरत्वे हेतुरस्मीति भावः । किंच रवेखैगुण्यं वदत; सिद्धान्तहानिसतस्य प्रकारैकरसरस्य सत््मूतित्वात्सत्तवं रषु प्रकादाकमित्यक्तरि त्याह । गुणान्तरेति । अधिकारशब्दोऽत्र प्रवेदाविषयः । न हि तत्र रजस्तमप्री तत्का- यौमावात्‌ । उपष्टम्भकं चरं च रजो गवौवरकमेव तम इति हि पठन्ति । न च कार्य. भेद्या तत्र बरगुण्यं कल्प्यं तदव्यवस्थानस्योक्ततवात्सत्तयस्य तु व्यवस्थया कार्यकर. त्वमनाधितानुमबाधिगतमिवयर्थः ॥ १०६८ ॥ पमाणेगहयते प्रीतिर्व्यभिचारिण्यनात्मसु ॥ रञ्ञ्वां सर्पादिवन्ेवं प्र्यगात्मनि से्ष्यते ॥ १०२९ ॥ यज्ञ सत्वाद्यभावादात्मनः पुखाद्यभावे तत्र प्रीतिरमुख्येति तत्राऽऽह । प्रमाण. रिति । पता व्यभिचारिणी प्रीतिरिति यावत्‌ । पर्वावस्थाखपि तस्मिन्ननतिरयप्रीति- प्रतीतेरित्यर्थः ॥ १०६९ ॥ आत्मेव भिय इत्यत्र हेतुः स्पष्टोऽभिधीयते ॥ ्रुतयाऽन्तरतरोक्टयेह तद्धेतुश्वाऽऽत्मतोच्यते ॥ १०४० ॥ पष्रादौ प्रीतिव्यभिचारेऽप्यात्मवत्प्राणादो तदलव्यभिचारादात्मनो न प्रियतमत- मिष्याशङ्कय पदान्तरमादत्ते । आत्मेति । स्पष्टतवमुमयपतंमतत्वम्‌ । तृतीये सम- नाधिकरणे व्यधिकरणे अपि वा । इहेति प्रकृतवाक्योक्तिः । अन्तरतमत्वे प्रियतमत्वप्ा धने हेतृक्स्यथं यदयमात्मेति वाक्यमित्याह । तद्धेतुति ॥ १०४० ॥ यथाऽन्तरतमः प्रत्यक्त थोदरकै प्रवक्ष्यते ॥ वाचक्नव्यक्षरान्तेन ग्रन्थेन प्रयगात्मनः ॥ १०४१ ॥ न केवलमतरव प्रतीचोऽन्तरतमत्वं कितृत्ततरापीत्याह । यथेति । गाग्यो वीरे ईहितुः प्रभोऽ्रविषयस्ताटक मुनेरत्तरं तदन्तग्रन्ेन तनिर्णयपरेण प्रत्यगात्मयोगिना तस्यान्तरतमत्वमुच्यते । अक्षरं हि सर्वस्मादान्तरं तश्च प्रत्यगिति तदन्तरतमत्वं दितः पद्यः ॥ १०४१॥ प्यक्ताऽन्यानपेक्षा हि तदन्यत्तदपेक्षया ॥ यतोऽन्तरतमः प्रलङ्कस्मादेवावगम्यते ॥ १०४२ ॥ क चाऽऽत्मत्वस्याऽऽत्मनोऽन्यानपेकषत्वादनात्मनश्वा ऽऽत्मापिक्षत्वात्मोऽन्तरतम व॑ न्रतमतवे युक्तिमाह । प्रलयक्तेवि । अपि्षणीयवस्त्वसंमवो हिशब्दायैः । अनात्मनी ४ | स "~~ ~~ --~ -~ ~ न्क > = ~~ = = = १ क. गुर व्रणमे" । ख. गुर व्रणमे' । 9 ब्राहमणम्‌ ] आनन्दगिरिङृतशाञ्चपकारिकाख्यदीकासदसितम्‌ । ६४४ नात्मत्वादेव स्वातश्यायोगः । प्रल्क्त्वस्याऽऽत्मनि स्वामाविकत्वे फलितमाह । यत इति ॥ १०४९ ॥ यस्य त्वष्ास्ववस्थासु परत्यक्त्वं सममिष्यते ॥ तस्यान्तरतम इति दुधेदं वचनं भवेत्‌ ॥ १०४२ ॥ अन्तरतरवचनं खमतेनोपपा् मतपपञ्चमते न युक्तमित्याह । यस्येति । पिण्ड जातिर्विराटूसत्रं दैवमन्याकृतमन्तयामी साक्षीतयष्टावस्थानां न बाह्याम्यन्तरभावो यथा घटश्षरावादीनां मृद्धिकाराणां मृदेव तत्त्वं तथा सामान्यमात्मत्वमतसतामु प्रतयक्त्वं स्म- मिति पक्षे माऽऽत्मनोऽन्तरतमत्वपिद्धिरिल्यथः ॥ १०४३ ॥ अन्यूनाधिकरूपासु त्वष्टावस्थास्विहाऽऽत्मनः ॥ कं विशेषं समाभरित्य ्ात्माऽन्तरतमो मतः ॥ १०४४ ॥ अवस्याघु प्रतीचः पताम्येऽप्यन्तरतमत्वं किं न स्यादिव्याशङ्कयाऽऽह । अन्युनेति । इहेदयात्मनि कल्ितावस्थाखन्त्॑हिर्विभागहीनापु पततीष्िति यावत्‌ । तस्मादात्माति- रिक्तान्याङृतादीनां बाह्यान्तरभावो वाच्योऽन्यथा प्रतीचो ऽन्तरतमत्वातिद्धेरिति मावः। आक्षिप्तविशेषासंमवं स्फुटयितुं हिशब्दः ॥ १०४४ ॥ भाक्तैवानात्मसु भ्रीतिय॑स्मात्तस्मादनात्मनः ॥ व्युत्थाप्य निखिलां प्रीति भरतीच्येव निवेशयेत्‌ ॥ १०४५ ॥ परपत्षनिरासद्वाराऽऽत्मनोऽन्तरतमत्वं प्रियतमत्वे हेतुमुक्त्वा सखपक्षमुपसंहरति । भाक्तेवेति ॥ १०४९ ॥ एवं व्यवस्थितो सत्यां युक्तिटेश्लोऽभिषीयते ॥ पुत्रादि भियमात्मेति द्रयोषिवदमानयोः ॥ १०४६ ॥ आत्मनोऽन्यत्मियमिति यो ब्रूते मोहसंहुतः ॥ {५४१ वाणं तं प्रति ब्रूयादिति शरुल्यनुशासनम्‌ ॥ १०४५७ ॥ आत्मेव प्रियो नानात्मेति स्थिते तत्परियतमते युक्तिसंेपारथ स योऽन्यमितल्यादिवाक्य- माह । एवमिति । तय्योजयति । पत्रोदीति । आत्मेतरप्रियवादित्वे हेतुमाह । मोहेति ॥ १०४६ ॥ १०४७ ॥ यस्ते भियतयाऽमीष्टः सोऽचिरादःखङृद्धेव्‌ ॥ यतो नरक्ष्यति स क्षिपं न्य॑धासुखडृतिियः ॥ १०४८ ॥ ृुतिवचो व्याख्याय प्रियं रोतस्यतीत्यादि प्रतिवादिवचो व्याचष्टे । यस्त इति । जौ हेतुमाह । यत इति । विनाशित्वेऽपि कथं दुःखकरत्वं तदाह । नर्य- भिति । भयत नइयतो दुःतकरतं ्िद्धभिति वकुं चशब्दः ॥ १०४८ ॥ ४ = १ घ. पुत्रादिः।२ग. ति वेदानु" ५३ क, ज्ञ, -भादिरिति । [ ६४४ ुरेभरावावषटतं शृदारण्यकोपनिषदाष्यवातिकद््‌ [ प्रथमाध्याये यथोक्तस्याविसंबादं तसथेवेति च भूतिः ॥ आत्मैव प्रिय इयेवं प्रतिङ्वं प्रत्यभाषत ॥ १०४९ ॥ तथेव स्यादिति श्रुतेरथमाह । यथोक्तस्येति । आत्मेव प्रिय इत्येवंविधा प्रतिन्नामा- दावुक्त्वा तच्छेषत्वेनानात्मनो दुःखकरत्वेनाप्रयत्यस्योक्तस्याविसंवादं च तथेव स्यादिति प्रल्यमाषत श्रुतिरिति योजना । यद्वा यततेनोक्तं तत्तथेवेतिशरुतिरात्भैव प्रिय इति प्रतिना यथोक्तस्यानात्माप्रियत्वस्याविसवादमभाषतेति संबन्धः । तदेतत्प्रेयः पुत्रादित्याङिनोक्तम- नुदति । आत्मेबेति ॥ १०४९ ॥ यस्मादेवपरतो हित्वा प्राणादीनपरियात्मनः ॥ सर्वान्तरतमात्मानयुपासीत भियं सदा ॥ १०५० ॥ पुत्रादिप्रियस्यानित्यत्वादात्मैव प्रियः सुखहूप इति प्रतिज्ञातं प्रतिपाद्याऽऽत्मानमेव परियमुपासीतेलयस्याथमाह । यस्मादिति । पवेस्मादन्तरताऽसि यस्याऽऽत्मनः प॒ पर्वा न्तरतस्तमिति यावत्‌ । यद्रा मकारोऽत्र लुप्तो द्रष्टव्यः । स्रवन्तरतमशचापरावात्मा च तमिति वा । विजातीयप्र्ययाम्यवधानाथ देत्युक्तम्‌ ॥ १०५० ॥ स य आत्मानमित्युक्त्या प्राप्तो षनिराक्रिया ॥ प्रमायुकत्वं प्यत्वात्माणादेनं तु वार्यते ॥ १०५१ ॥ प य आत्मानमित्यादिफटोक्तितात्पव॑माह । स य इति । न हास्य प्रियमियत् परियमात्मसुखं तस्यापि ोकिकमुखवन्नाशः सुखत्वात्प्ा्तस्तस्य दोषस्य निराक्रिया फटोक्तया क्रियत इत्यर्थः । प्रियशब्देन प्राणादि विवक्षित्वा विदृषो विद्याप्ताम्या- तश्च नद्यतीति फएलवाक्यर्थे का हानिरितयाराङ्कयाऽऽह । प्रमायुकत्वमिति ॥ १०९१ ॥ व्याटृत्तसवेबाघ्षायगीतेस्तन्क्तिकामिनः ॥ न हास्येति गिरा नातो मुपृ्ोः फलकीतेनम्‌ ॥ १०५२ ॥ अतोऽन्यदार्तमितिश्रुत्या प्राणदिनाशित्वात्तदनाश्षो नोच्यते निर्गुणविद्याफटतवती फर्तिमाह । व्याहृसेति । बाहयप्ीतिनिबन्धनो बन्धलच्छब्दारथः । प्राणदेरनात्मनो नारास्यावरयभावित्वमतःराब्दार्थः । विरक्तस्व पं्ारं मिहापततो पुमुषोजञानिनो ज्ञान फलं प्राणादयनादित्वं नानेनोच्यते । न हि नारिनोऽनारित्वोक्तिविद्याफटं मिथ्या्तानः मूलत्वादितयथंः ॥ १०९२ ॥ आदिरिबादिरक्तश्रत्युम्भीपाकादिवेह यः ॥ आह्ताशेषश्रियाकार्यो पृक्तौ स विनियुज्यते ॥ १०५२ ॥ उक्ताषिकारिणः प्राणाधनाश पिक्ामावाश्च तदनाशो विधाफलत्वेन ५० इलाह । आदिरिशादिति । बरहमोकावसानादशेषसंसारादिति यावत्‌ ।चेचछ “४ राह्मणम्‌ ] आनन्दगिरिकृतशाद्खपकाशिकास्यटीकासंवरितप्‌। ६४५ विरक्ते दौढभ्यद्योतनारथः । इहेति मध्येऽधिकृतानामिति यावत्‌ । क्रियाकार्य चित्त- द्धिः ॥ १०५६ ॥ परीत्य छोकानित्यादि तथा नेगमिकं वचः ॥ त्यज धममधर्म चेत्येवमादि स्मृतेरपि ॥ १०५४ ॥ वैराम्यादिाजो मुक्तिमाक्तवे श्रुतिस्मृती प्रमाणयति । परीष्यति । स्मतेरपि वच इति संबन्धः ॥ १०९४ ॥ आत्माविद्ापनुच्य्थं प्रारब्धोपनिषत्परा ॥ | आत्मेतयुपक्रमं यज्व तत्सूत्रं प्रागुदाहृतम्‌ ॥ १०५५ ॥ >“ तदाहरित्यदतेन संबन्धं वक्तं वृत्तं कीतयति । आत्मेति । परविषयोपनिषदुषा वा इत्याद्या खाविदयाध्व॑सिखविचार्थ प्रवत्तेत्यथेः । तस्यामुपनिषदासमत्येवोपापीतेतयात्- विचयापूत्ं त्च वर्णितमित्याह । आत्मेत्युपक्रममिति । आतेत्युपक्रमो यत्रासि तत्त- थेति यावत्‌ ॥ १०५९ ॥ तद्धेदमित्यनेनास्याः प्रमेयोऽर्थो निरूपितः ॥ अदृत्सवचसा तद्रत्ममाभासोऽप्यपोदितः ॥ १०५६ ॥ अब्याकृतवाक्योक्तमनुवदति । तद्धेति । अस्या उपनिषदः प्रमेयोऽनधिगतः प्रय- गाति यावत्‌ । अकृत्त्रो हीत्यादिवाक्योक्तमनुद्रवति । अङृत्छ्ेति । अन्ञातप्रलग्- स्याव्याकृतवाक्येन मेयोक्तिवदङृत्त्रवाक्येनानात्मनि प्रमाभासरः परं न प्रमेति तन्मेयत्वं निरसतमित्यथेः ॥ १०९६ ॥ आत्मेवेकोऽत्र द्रष्टव्यः दृत्लत्वाम्ाऽऽत्मनो ऽपरः ॥ अकृत्सर एव तावत्स्यात्तदन्यो यावदीक्ष्यते ॥ १०५७॥ अथ प्रकृतसूत्राथ कीतयति । आत्मेति । अत्रेतयात्मानात्मनोर्र्टवयत्वपराप्तावि्य्ः । अन्ययोगन्यवच्छेदेना ऽऽत्मनेो द्रष्ट्यत्वे हेतुः कृत्स्त्वादिति । तसिन्दे ्र्टन्यस्या- नवरिष्टतवादित्यथः । एवकारार्थमाह । नेति । अनात्मनोऽद्र््यत्वे हेतुः । अकृत्ल इति । तस्मादात्मनोऽन्योऽनात्मा यावद्यते तावन्नियमेन स परिच्छि्नोऽनुमृयते तया- पत्वं परिच्छननतवात्तद्धिया च खरूपाूर्तेमं तद्षटन्यतेलय्थः । यद्वाऽऽत्मनोऽन्यो यावदर्यते तावदात्मा परिच्छिन्न एव स्यात्मतियोगिनो दरीनादतोऽनात्मत्वपरसङ्गात्परि- चठननमनात्मानं निरस्यापरिच्छिन्नमात्मानमेवानुपंदध्यादत्यथेः ॥ १०९७ ॥ कोऽहं कस्य कृतो वेति कः कथं वा भवेदिति ॥ परयोजकमतेरेष विध्यर्थोऽत्रादगम्यते ॥ १०५८ ॥ १ क. ख, "ति । तथेल्यु । ६४६ सुरे्राचायंृतं बृहदारण्यकोपनिषद्ाष्यवातिकम्‌ [ प्रयमाघ्याये+ आत्मैव द्रष्ट्यश्त्तव्याधीनविधिविषयो वाच्यो; दशने च विधि्िविधोऽपि निरस्तो. न चाऽऽत्मेव तथा सिद्धत्वात्तत्कुभ्र विधिरित्याशाङ्कय तदधेत्वन्वयन्यतिरेकव्यापरे तं द्दीयति । कोऽष्टमिति । देहादिष्वात्मत्वेन दृष्टेषु ग्यसलः समस्तो वाऽहमन्यो वेलय्षः | देहादेरेकैकस्य मिरितिस्यान्यस्य वाऽहं संबन्धीत्यारोचयति । कस्येति । परस्मदरूतपश्. कादन्यस्माद्वा नातोऽहमित्याह । कुतो वेति। इतिशब्दः प्रयोजकमतेरित्यनेन संबध्यते । मतोऽन्योऽपि सन्रसन्ेत्याह । कं इति । अहमपि सत्वेऽपतत्वे भिन्नतवेऽभिन्नत्वे व कय- मत्पयेयेत्याह । कथमिति । पौराणिकं वचो हीदमनुक्रियते । एवं॑विचारप्रयोनकषी. मुक्तस्य मुमृक्ोज्ञानहैलन्वयादिन्यापाराख्यत्वमथंशोषने नियोगः सूत्रे खवीकृत इत्याह । इति प्रयोजकेति ॥ १०९८ ॥ उत्पत्तिस्थितिविध्वंसाः कायाणां स्युः कृतो चिति ॥ अन्वयग्यतिरेकाख्यो व्यापारोऽत्र विधीयते ॥ १०५९ ॥ ममुशुणा त्वमथदुद्धिवत्तदरथशुद्धिश्च कार्या, ज्ञातपदाथद्रयस्येव तदैक्यवाक्यारभषी- सिद्धरित्याह । उत्पत्तीति । ब्रह्णोऽन्यस्मद्वेति कुतःशब्दाथः । अत्रेतिना पूववा कस्थं प्रयोजकमतेरिति पदमाकृष्यते । एवं वीक्षापन्नस्यान्ञातव्रह्मणो जगदुत्पत्त्यादयो नान्यथा, देहादयो दश्यत्वादिहेतोरनात्मानो द्रषटादिूपश्वाहमिवयेवंपरकारान्वयादिन्यापाः रस्तत्त्वमथैनोयेऽभीषटे श्रोतव्यादिवाक्ये विधीयत इत्याह । अन्वयेति ॥ १०९९॥ तपसा तत्परं ब्रह्म विद्धांति वचनादतः ॥ अन्वयव्यतिरेकाख्यो व्यापारोऽत्र तपो मतम्‌ ॥ १०६०॥ परयश्बह्मधीहेतुतवेनान्वयादिव्यापारो विहितस्तैत्तिरीयशरुतावपीत्याह । तपसेति । अतो वचनादुक्तो व्यापारो विहित इति शेषः । तपसा बह्म विजिज्ञाप्खेत्यतो वच. नाद्धीसाधनत्वेन प्र्िद्धं तपो विधीयते नान्वयादीत्याश्ङ्कयाऽऽह । अन्वयेति । प्रकृता श्रुतिः प्तम्यथेः ॥ १०६० ॥ | यतो वा {त्यतो वाक्यान्न तदन्यत्तपो भवेत्‌ ॥ लक्षणोक्तेयं आत्मेति सोऽन्वष्टम्य इति श्रुतेः ॥ १०६१॥ प्रसिद्धं हित्वाऽप्रसिद्धग्रहे हेतुमाह । यत ति । यतो वा इमानीत्यादिवाक्यानि- त्ास्यबरह्मक्षणमुक्तं तथाच रक्षयत्रहमत्ञानाय विहिते तपोऽन्वयां्ेव न कृच्छरादि तप्य त्था प्रकृतानुपयोगादिलर्थः । य॒ आत्माऽपहतपापमेतयुपक्रम्य सोऽनवे्टव्य हि वाक्याश्ान्वयादिर्षिहितो षीरतुतवेनेति च्छान्दोग्श्वुतिमाभित्योक्तं विधि साधयति । य इति । श्ुतर्िहितो दरतो व्यापार इति शेषः ॥ १०६१ ॥ > 9-9-9७ क > > ~ १ ख, इत्यादिवा। २ श, "यादि । “ 9 ब्राह्मणम्‌ ] आमन्दगिरिङृतदास्परकाशिकार्यटीकासंबरितम्‌। १६४७ ` लयक्तापरियपरागर्थो ्मानित्वादिसाधनः ॥ प्रियात्मानयुपासीत शक्रवद्रक्मचयवान्‌ ॥ १०६२ ॥ प्राङ्धिकं प्रजापतिवाक्यतात्प्य संगृह्णाति । त्यक्तेति । एकरातं ह वै वर्षाणीत्या दिभते््रह्मचयैवानिन्द्ो यथाऽन्वयादिनाऽऽत्मानमनुपहितवांसथाऽन्योऽपि लक्तदुःखा तकानात्मार्थोऽमानित्वमदम्भित्वमित्यादिश्चाख्रोक्तोपायोपेतः पुखात्मकमात्मानं तेन जानीयादित्ययैः । अमानित्वादिविदोषणस्य स्म॒तिप्रसिद्धिद्योतको हिशब्दः॥ १०६२॥ आत्मेत्यनेन वाक्येन ब्रह्मविश्रोपमजिता ॥ यदर्थोपनिषत्कृत्स्रा इत्तिस्तस्या भविष्यति ॥ १०६३ ॥ अनुवादव्याजेन ज्ञानोपायान्वयादिन्यापारस्य विधेयत्वमुक्त्वा यदर्थोऽनुवादस्तदाह । आत्मेलनेनेति । विदासूत्रस्य सामीप्यादुपदम्दः पूत्रितविद्याजनकत्वेनोपनिषदसत- च्छेषत्वमाह । यदर्थेति । तहिं सूत्रव्याख्यानेनेव सरवोपनिषदथपिद्धेख्दाहुरित्यादि- थत्याशङ्कयाऽऽह । हत्तिरिति । तदाहरित्यादिर्यो गन्धो मविप्यत्यसो सूत्रिताया विद्याया वृत्तिरिति योजना ॥ १०६३ ॥ आत्मेत्येकमिदं सूत्रं कण्डिकाद्रयमेव वा ॥ अध्यायो बा समस्तोऽयपध्यायद्रयमेव बौ ॥ १०६४ ॥ आतमेत्येवोपासीतेत्येतदेव सूत्रमत्र सर्वं तद्विवरणभित्युक्तमनुवदति । आत्मद कमिति । तद्धत्येका काण्डिका तदेतदित्यपरा तदुभयं ूत्रमपरमस्य विवरणमित्याह । कृण्डिकेति । तृतीयाध्यायः पर्वोऽप्येकं सूबत्रमु्तरप्पञ्चसस्येत्याह । अध्यायो वेति! तृतीयाध्यायश्चतुथोध्यायश्च सूत्रुत्तरं विवरणमित्याह । अध्यायेति ॥ १०६१ ॥ अन्याकृतन्याकरणप्रभृतीन्यपरे विदुः ॥ पैव किल सूत्राणि तथाऽपीष्टं न बाध्यते ॥ १०६५ ॥ खाभीषट पूतर्पि विकल्पदवारोक्त्वा भतुप्रप्चेष्टं॒तद्विभागमाह । अव्याकृतेति । उक्तविभागस्य तदीयपप्रदायावगतत्व्योतनार्थं॒किलेतयुक्तम्‌ । अस्यामपि कल्पनाया- मषवजञानानमोक्स्य न क्षतिरित्ङ्गीकारं सूत्रविभागस्य सूचयति। तथाऽपीति॥ १०६५॥ अव्याङृतं स एषेह तथाऽऽतमेवेति चापरः ॥ पदनीयं तथा मेयः पदाथाः पच सूत्रिताः ॥ १०६६ ॥ तान्येव परोक्तमूत्राणि द्दौयति। अब्याढृतामिति । एषेरेति च्छान्दस्या प्रक्रि पया पंधिरनाहतः । अज्ञातमात्मतत्वं जगतो निदानं तदेव सृष्टे जगति प्रविष्टं तदेव पागात्मनो हित्वा ज्ञातव्यं तस्थेव ज्ञातत्वेन पद नीयत्वं तदेव च प्रियतममिति पदार्थप- चकम सूत्रितमिलधेः ॥ १०१ ~त पूतरितमिलधेः ॥ १०६६ ॥ = १. च| ६४८ सुरेभराचायंृतं दृहदारण्यकोपनिषदधाष्यषातिकम्‌ [ प्रथमाध्याये यथोक्तानां च सूत्राणामा शाञ्लस्य समापनात्‌ ॥ इत्ति; स्यादुत्तरो प्रन्थससत्र तेषां समन्वयात्‌ ॥ १०६७॥ उत्तरग्रन्थस्योक्तूत्रवृत्तित्वेन प्रवृत्तिमाह । यथोक्तानामिति । पूमिताव्याङृता- दीनामुत्तरप्नये प्म्यगनुगतेरिति हेतुमाह । तत्रेति । उक्तं घ- एतेषां यथोपन्यस्ताना वृत्तिस्थानीय उत्तरो ग्रन्थ आरभ्यत आ परिसमाप्तेः शाञ्जस्येति ॥ १०६७ ॥ न्याचिख्यासुरयेदानीं सूप्राथऽ्शुतिरञ्जसा ॥ भयोजनाभिधित्साया उपोद्धाते प्रवतेते ॥ १०६८ ॥ खपरपक्षयोः सूत्रं विभज्य सखपसे तदाहरियदेसतातप्यमाह । ग्याचिख्यासुरिति। ूतरप्वृततरनन्तरमवपरे सत्यात्मलयादिपूत्राथमात्मज्ञानं तदपेक्षितानपि विविकादीनुपाय- भेदानज्ञपा प्याख्यातुमिच्छन्ती श्रुतिः पूत्रितज्ञानफल्कथनायापोद्धातम्‌ ५ चिनां ्कृतमिद्धर्थामुपो द्वातं प्रचक्षते" इत्यक्तलक्षणं करोतीत्यथेः । अथेति पूत्रविभागोक्या- नन्तर्योक्तिः । आदौ सूत्र ततो वृत्तिरिति करमाथमिदानीमित्ुक्तम्‌ । प्रभेदे तरैकये च तदर्ततानेक्येऽपि तत्र तत्र बुक्तिगरक्रियाभेदं दृष्ट्रा बहूक्तिरिति द्रष्टव्यम्‌ । इच्छाय- स्त्वविवक्षितः ॥ १०६९८ ॥ वक्ष्यपाणवचो वस्तु तच्छब्देनाभिधीयते ॥ ब्रह्म जिङ्गासवो विपरा आहदररुसंनिधौ ॥ १०६९ ॥ वाक्यतातपर्यमृक््वा पदायौन्व्याचक्षाणसतत्पदार्थमाह । वक््यमाणेति । यद्रहमविच- येत्यादिवाक्यप्रकारयं वस्तु तच्छब्दवाच्यमिलयथंः । किं तत्प्रकाइयं तच्छब्देनोच्ये तदाह । ब्रह्मेति । ब्रहधीः पर्वात्मत्वहेतुरित्यत्र मुमृक्षवो विविदिषवो गुरुसंनिषो यचो द्यमाह्दुत्तरवाक्यप्रकारयमत्र तच्छब्दितमिलय्थः । प्राह्मणानामेव ब्रहमनिज्ञाप्ायां विरोषतोऽधिकार इति दशचीयितुं विप्रविदोषणम्‌ ॥ १०६९ ॥ विद्गाताशेषवेदान्तसवस्र ब्रह्मणि स्थितम्‌ ॥ उपसद्य गुरं न्यायादाहुः केचिन्पुमुक्षवः ॥ १०७० ॥ श्रोत्रियं ्हनिषठमितिश्तर्गहं विशिनष्टि । बिङ्वातेति । परोकज्ञानवनतं व्यम यति । ब्रह्मणीति । प्तमित्याणिरितिशरुतरूपसत्तिक्रमं मूचयति । न्यायादिति। भह रित्यस्यापेितं पूरयति । केचिदिति । तेषां तत्वन्ञानाथितामाह । पुप्तव एति ॥ ९०७० ॥ यङ्गाव्राहितसंस्कारा अपास्तारेषसाधनाः ॥ सांसारिकपुपर्थभ्यो विरक्ताः शुद्धबुद्धयः ॥ १०७१॥ = जानन ० ० > अका १. धित्छया। ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतक्षाञ्ञपकारशिकाख्यटीकासंवलितिम्‌। ६४९ ननु न तेष ममक्ोपादेयता वतेते खगदीच्छया तदधवुष्ठापराणा मुक्िछहारा- हिलादत आह । यङ्गादीति । नित्यायनुष्ठानोतन्नादष्टविशिष्टाःग्द्धधियो बन्धान्तम- तहिकामुषिकफलेम्यो विरक्ता निरसपमसतसांसारिकपुमथहेतवो ज्ञानेवेच्छन्तश्चोद- यन्तीसयथंः ॥ १०७१ ॥ लक्ता कमणि निःसङ्गः कर्मणां चरितार्थतः ॥ ब्रह्मविधयापुवेनेमं संसारान्धि तितीर्षवः ॥ १०७२ ॥ ननु श्रौतं नानाकर्मानुिष्ठन्तस्तत्यागेऽपि तत्फलामिरापोपहतमतयो न ज्ञानेवपे- तरनत आह । त्यक्त्वेति । कर्मणां चित्तशुद्या कृतफलत्वात्तदपेक्षाहेत्वमावात्तत्फ- तेभ्यो हेतुम्यो विरक्तास्तानि कर्माणि तैफटानि लयक्त्वा विद्यास्यतरणहेतुना माप्यो- तमनमवसिद्धं च संसारसागरं ततुमिच्छवः खच्छधियश्वोदयन्तीति संबन्धः| १०७२॥ आ विरिश्वात्पुमथानामकृत्स्त्वादिदोषतः ॥ वितृषोऽशेषतदोषध्वस्तिश्रेयः परीप्सवः ॥ १०७२ ॥ केवलं कर्मफले खर्गादावेक्षाावेऽपि तत्सहितोपासिफटे व्रह्मलोकादौ तत्संभवा- तुतो मृमृसेत्याश्ङ्कयाऽऽह । आ विरिभादिति । आ मानुपादा च प्रजापते पुम- थासतषां परिच्छिन्नत्वक्षयिषप्ण॒त्वादिदोषददनात्तेम्यो विरक्ता पमृक्षवो भवन्तीत्यथः। ति मोक्षेऽपि नेच्छा ब्रष्मरोकवत्फटत्वादित्याशङ्कयाऽऽह । अरोपेति । समस्तबरह्म- कादिषु दृष्टस्य परिच्छिन्नत्वादिदोषस्य ध्वसियेत्र श्रयःराष्दिते मोक्षे तमापुभिच्छव ति यावत्‌ ॥ १०७६३ ॥ साकषिपमाहुः श्रेयांसं गुरं प्राप्य निरेषणाः ॥ गदरारेव विदेह श्रेयःपाप्नो क्षमा यतः ॥ १०७४ ॥ तेषं गुर प्रति बोदयमासिपग्मत्वादुपक्षान्हीमित्याह । साप्तेपमिति । तत्ममाधिसा- ष्यं गुरोयोतयति । श्रेयांसमिति । गृरुत्वाच शिप्याणां हितोक्तौ यतितव्यमित्याह । (रमिति । सता्ेपं चोदयन्ति चेत्ते विजिगीषवो न रिष्या इत्याशङ्कयाऽऽह । निरे णा इति। तेषां खधीवदादेव विद्योदयात्किमिति गुूपप्रदनमित्याशङ्कयाऽऽार्यवा- गादिशुतिमाभित्याऽऽह । गुरदारेति । इेलयात्मोफिः । अतो गुरुपदनं तेषा- भितमिति शेषः ॥ १०७४ ॥ किमाहुरित्यपक्षायामिदं तदभिधीयते ॥ मन्यन्त इत्यनेनैव यच्छब्दो याति संगतिम्‌ ॥ १०७५ ॥ अव्याषत्ताननुगतं वस्तु ब्रह्मगिरोच्यते ॥ -- स्याथ बहमम्दोऽयमेव सत्युपपद्यते ॥ १०७६ ॥ ,, १ क, नोदात्ताद" । २ छ. "वेनैव षं" । २ ल. तकटा" । ६५० सुरेश्वरावारयकृतं श्हदारण्यकोपनिषद्धाष्यवािकम्‌ [ प्रथमाध्याये तदाहूरिति व्याख्याय यदित्याद्यवतारयति । किमिति । ततरान्षयोक्तिू्ववं हम. दाथमाह । मन्यन्त इति । कमलास्नादि ब्रहमशब्दितं कं न स्यादत आह । युरूयेति। मामान्यविशेषमावहीने वस्तुनि प्रहमदाब्दप्रयोगे सत्यसो मुख्यार्थः स्यात्कमला्नारिवि. पयत्वे तु नेवं;न च संभवति मृस्येऽरथेऽमुल्योऽ्थो प्रहणमर्हतीयर्पः ॥ १०७९ ॥ ॥ १०७६ ॥ त्या वेथते बुद्धया तदसाधारणात्मना ॥ बरह्मवियेति तां साप्नार्छेमुषीं प्रतिजानते ॥ १०७७॥ विचयाशब्दाथमाह । तदिति । यया बुद्या तद्रष् खाप्राधारणसशिदानन्दं प्रय- क्तवेन पराततद्रेधते तां बुद्धिवृत्ति वाक्योत्थां ब्रह्मविद्येति प्रतिजानत इति योजना ॥ १०७७ ॥ सर्वं त्सं भविष्यामो मन्यन्ते ब्रह्मविश्या ॥ धन्मनुष्या वयं तत्र पिरोधमनुयुडपहे ॥ ! ०७८ ॥ ब्रह्मविद्यया कृत्सं भविष्याम इति यन्मनुप्या मन्यन्ते तत्र विद्याफटमधिकृत्य विरेपं चोदयाम हृत्युपो द्वातवाक्यं योजयति । सर्वमिति ॥ १०७८ ॥ कृत्छमेव यतः पाक्तं वस्तु यत्पारमा्थिकम्‌ ॥ तत्पमाणविज्ुख्धर्यं चोदयन्ति पुपुक्षवः ॥ १०७९ ॥ ममुभुणामुषदरान्तदपांणां नाऽऽकेपो युक्तो. जज्ञापिते तचे ज्ञानोतत्ते प्रमप्न स्येव प्रा्िरित्याशङ्कय चोदयतामादयमाह । इृत्स्रमिति । यद्वास्तवं वस्तु ततपणमेव परमत्र हीत्यादावृक्तमतस्तस्मिनद्वेते यत्प्रमाणं तत्परिशोधनार्थं चोद्यमितयथंः॥१०७९॥ बरह्मवियैव त्लाप्नौ यस्मात्साधनमुच्यते ॥ तत्पाप तत्तमोमात्रं व्यवधानपमतो भवेत्‌ ॥ १०८० ॥ ज्ञानमात्रमिच्छतामद्वैतमानश्ोधनमपि नोपयोगीत्यारङ्कयाऽऽह । प्रह्मविदयति । शोषिते हि माने सोदेति पैव मुक्तौ हेतु शरतिम्मत्योरुच्यतेऽ तस्तच्छोधनमर्धवदिलयैः। तस्या मृक्तिरेतुतवोक्तेराधिकमथमाह । तत्माप्तादिति । कत्म वस्तु तच्छनवा् ॥ १०८० ॥ धोतिकैव यतो विचा न रसौ कारकं ततः ॥ उत्पत्यादिक्ियाकायं तस्माचेह न शङ्कथते ॥ १०८१। १ विद्याया मृक्तिहेतृत्वेऽपि कथमविद्ायास्व्यवधानत्वं तत्राऽऽह । यतः सा ययोतिकैव न कारकमतो मोक्षे मोहापिधानमङ्गते विद्याकायमावात्त्यसद पर्य त्रः वहितत 17 ननन ~~ -~ --- - - -----~~ ~ ~ =-= ------ ~~ ~ १६. व्िद्यया फ । £ हणम्‌ ] आनन्दगिरिङतशास्ञषकाशिकास्यटीकासंवरितम्‌ । ६५१ तदवानेरकर्मसाध्यत्वात्खरूपस्थितेश्वतुविधक्रियाफल्वैरक्षण्यान्न कर्मसाध्या पक्तिरिति फलितमाह । उत्पत्यादीति । इह मुक्ताविति यावत्‌ । तस्याश्च कर्म्ताध्यत्वे यत्कृतकं तदनित्यमितिन्यायानमक्तेरनिलयतया पुनबैन्धः स्यादिति चकारार्थः ॥ १०८१ ॥ सिद्धेऽर्थे थोतको दीपो न तु कार्ये यतस्ततः ॥ सवौत्पमावः सर्वेषां सिद्धः प्रागपि बोधतः ॥ १०८२ ॥ कर्मासाध्यत्वेऽपि मुक्तेविापाध्यत्वादुत्पादयतेयाशङ्कथाऽऽह । सिद्ध हति । न वि्योत्पारिका घोतकत्वादीपवदतो मुक्तिषि्यातः प्रागेव घिद्धरनोतपादयेत्यथः ॥१०८२॥ अतोऽढृतञा षयं मोहात्डृत्लात्मानोऽपि वस्तुतः ॥ निहत्य षि्ययाऽविां यामः कात्य स्वतोगतम्‌ ॥ १०८३॥ सपभावस्य खतःसिद्धो ज्ञानात्तत्पेप्सा कथमिल्याशङ्कथान्ञानन्यवधानादिल्याह । अत हृति । कथं तर्हि मृक्तिरत आह । निहत्येति । स्वतोगतं खमभावतोलन्धमविधा- मात्रव्यवहितमिलथः ॥ १०८३ ॥ अधिकारविनिधित्ये मनुष्या इति गीरियम्‌ ॥ मनुष्याणां हि निःशेषत्र्यर्थेऽपिकृतियंतः ॥ १०८४ ॥ मोक्षहेत्ञानोत्पायद्वेतमानशरुद्यथ चोयमित्युपपाद्य मनु्यग्रहणस्य कृत्यमाह । अधिकारेति । ज्ञानकरममेणोरिति शेषः । कथमधिकारविनिशचितिसत्राऽऽह । मनुष्याणां हीति । तेषामेव वेदार्थेऽधिकृतिरिति प्राच्यां मीमांपायां दरितमिति हिशब्दाथ॑ः। अतो मनुप्यग्रहणं युक्तमिति शेषः ॥ १०८४ ॥ ृटा्थतो षा विद्याया नुष्यग्रहणं तम्‌ ॥ तावन्मात्रोऽधिकायं्र नाभ्निहोत्राधिकारिवत्‌ ॥ १०८५ ॥ भाप्यानुपतारि मनुप्योक्तितातपर्यमुक्त्वा तात्पयान्तरमाह । दृष्टेति । विद्यायाः शोका- दिनाशास्यदृष्टफत्वात्तत्कामी सर्वोऽपि प्ाधारणाधिकारिरुक्षणाकान्तोऽतन विचायाम- ५ न त्वद्िहोत्राद्यधिकारिनियमवदन्न तज्नियमोऽसतीति वक्तुमिह मनुष्योक्तिरि- प्प ॥ १०८५ ॥ प्रलबुध्यत यो यस्तदिति चोध्वं प्रवक्ष्यति ॥ नातः कमाधिकार्यत्र श्टाथत्वादपेश्ष्यते ॥ १०८६ ॥ कमोधिकारिवज्ज्ञने नपिक्षितो विकिषटोऽधिकारीलत्र मानमाह । भरयद्ध्यतेति । भवष्यति विद्याधिकार्यनियममिति रोषः । मनुप्यग्रहणं विदोषतोऽधिकारत्तापनार्थमि- दिभाप्यं तहि कथमि्याशङ्कच वाक्यरोषविरोधान्नाऽऽदेयमित्याह । नात इति । ~~~ ान १ क, ग. पाम । ६५२ सुरेशवराचायृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये अतो दृष्टत्वादिति पन्थः । कमौधिकारी तदवद्विशिषटोऽधिकारीलर्षः । अरत विधोक्तिः ॥ १०८६ ॥ कमभ्य व च ज्गानात्फलपरापनि सुनिधिताम्‌ ॥ मन्यन्त उभयत्रापि श्रुतिमानाविदेषतः ॥ १०८७ ॥ यथा तथा मनुप्यग्रहणेऽपि किमिति ते निश्वितवन्तो ज्ञानानमक्तिमितयाशङ्कयाऽः। कर्मभ्य इति । उभयत्र प्ताषनत्वहक्तेरविरषारिति चशब्दः । कर्मणि ह्मणि भ वद्प्रामाण्याविदोषािति हेवन्तरमाह । उभयत्रेति ॥ १०८७ ॥ यन्मन्यन्ते नरास्तत्र विरुद्धमिव लक्ष्यते ॥ यतोऽतश्रोदयामोऽञ्र यथा विप्रतिषिद्धता ॥ १०८८ ॥ उक्तमनूय किमित्या्यवतारयति । यदित्यादिना । यन्मनुप्या ब्रह्मविधया मेक्षो भवतीति मन्यन्ते तत्र मते तेषामिति यावत्‌ । विरुद्धमिव ज्ञानात्फलमिति रोषः । अत्र ज्ञानफले यथा परस्यापि विप्रतिपिद्धता भाति तथा चोद्यमित्याह । अत्रेति णरा यथा प्श्वादविप्रतिषिद्धता तथाऽऽदो चोदयते पूेपक्षविशुद्धा हीत्यादिन्यायादिलयाह। यथेति ॥ १०८८॥ रमु तद्रष यदग्र यज्ानात्सव॑ताऽऽप्यते ॥ किंचापि तदबेदन्यद्ज्छानात्छरत्छरतामगात्‌ ॥ १०८९ ॥ कि तच्लोयमिलयशङ्कथ वाक्यं व्याचष्टे । किपरिति । यस्य ब्रह्मणो ज्तानामोक्षल- यन्ुमुमिर्वेचं तक्ति परिच्छितमुतापरिच्छि्नमिति प्रभाथैः । तक्किमवेदित्यादिप्र् व्याचष्टे । किंचेति । यस्य ज्ञानाद्रह्य पर्वतं गच्छति ताकि खषूपमेव विदित्वा प भवतीत्युतान्यदित्यथैः । चकारापिकारौ फं व्रह्म विदित्वा पतव मवत्युताविरिवे प्रभान्तरद्रोतनार्थो ॥ १०८९. ॥ ब्रह्मात्र मतं तबेदुक्तदोषानिराढ़तेः ॥ अनुपास्यं भयेत्तारक्माणादिवद संशयम्‌ ॥ १०९० ॥ परिच्छत्रत्वपकषमनृमापते । ब्रह्मेति । स योऽत णकैकमुपासे न प वेदयत प च्छिन्नत्वेन प्राणदेरनुपास्यत्वमृक्तं तथा ब्रह्मापि परिच्छिन्नं नोपास्यं ्ाणादिष्तः धस्य निवारकामावादत्रापि प्रपरियाह । उक्तेति ॥ १०९० ॥ कल्पना नापि गौष्यत्र मुख्या सति युज्यते ॥ न शालमन्ते बाहीं पुख्ये गवि सति कचित्‌ ॥ १०९१। किंच ब्हमदान्दसय मृस्यार्थोऽसि न वाऽऽये परिच्छिनं ब्रह्म नोपेयं पृष्व, । योभूस्ये पंप्रययादित्याह । कल्पनेति । अत्रेति ब्रहमशन्दोक्तिः । सये पी ४ ब्रह्मणम्‌ ] आनन्दगिरिकृतज्ञाक्षपकारिकास्यदीकासंबलितम्‌। ६५१ मौणग्रहणमियत्र दृष्टान्तमाह । न हीति । गोर्बाहिक इति प्रयोगाद्धारवाहकस्य गौणं मोत्यमवगन्तम्यम्‌ । कचिदिति यन्ञोक्तिः ॥ १०९१ ॥ ख्यं ब्रह्म न चेदस्ति गोणं स्यात्तद्विना कुतः ॥ मुख्यमपि विना गौणं न रोकोऽप्यवगच्छति ॥ १०९२ ॥ द्वितीयमनूद्य दूषयति । मुख्यमिति । अपति मस्ये नासि गोणमिलत्र ृ्टन्- माह । मुख्यमभ्िमिति । परीक्षकपमुचयार्थोऽपिशब्दः ॥ १०९२ ॥ अहृत्सरज्ञानतो नापि पुरुषार्थोऽवगम्यते ॥ ब्रह्माङ्नानसमुत्थत्वान्मिष्याङ्गानत्वकारणात्‌ ॥ १०९३ ॥ किच ब्रह्मज्ञानं पमथपाधनं न बा न चेद्धह्मविदाम्नोति परमित्यादिश्रुतिकोपस्तत्सा- धनं वेद्रह्मणोऽपरिच्छिन्नत्वं ्रह्यमित्याह । अद्रतस्नेति । अपिरवधारणार्थो यथोक्त- विकस्पार्थो वा तस्य पुमथाहतुत्वे हेतुमाह । ब्रह्मेति । परिच्छिननस्य पस्य ब्रह्मा ज्ञानजन्यत्वात्तद्धियो मिथ्याधीत्वादिति हेत्वर्थः ॥ १०९६ ॥ मेयमानादिसंभित्तियंदि नामेह लभ्यते ॥ अयथावस्तुरूपत्वात्स्वम्रमेयादिवत्तु सा ॥ १०९४ ॥ परिच्छिननते ब्रह्मणो मात्रादिमेदलाभात्त्तभेयाशङ्कयाऽऽह । मेयेति। परिच्छिन्न- ्रहमपकषे मेयादिमेदटाभेऽपि तस्यावस्त्वनुारित्वामििथ्यात्वं खम्ममेदवन्न हि माप्रादिभेदो वस्वनुपरलन्योन्याश्रयादिदोषादित्यथः । परिच्छिन्न्रह्मपक्षः प्तम्यथः । मेयादिसं- भित्तिः पेत्युक्ता ॥ १०९४ ॥ अद्ृत्लस्य च ब्रह्मत्वं पिरुदधं भानुशैतयवत्‌ ॥ तस्माद्त्खं ब्रह्मेति न मानेनोपपदते ॥ १०९५ ॥ किं चास्मिन्पकषे व्याहतिरित्याह । अद्रतस्षस्येति । आद्यपक्षायोगमुपपंहरति । तस्मादिति ॥ १०९९ ॥ ब्रह्मास्तु तहि तत्छत्लमुक्तदोषासमन्वयात्‌ ॥ पुख्याथेलाभतश्चापि तस्य च परकृतत्वतः ॥ १०९६ ॥ कस्पान्तरमाह । ब्रह्मेति । पूवैकल्पनिरासेनास्यानिरस्तत्वं सूचयति । उक्तेति । महपदस्य मुख्याथंपिदधश्वापरिच्छिनं बरहम्याह । मुख्येति । संभवे मुख्यस्य नामु- स्योऽ्थो अरहणमर्हतीलयपेर्थः । अघ्र शेत इत्यत्र ब्रह्मणोऽपरिच्छिन्नप्य प्रकृतत तत्या । तस्येति ॥ १०९६ ॥ न त्रमिति तद्भाघ्यं तत्ममाणा्यसंभवात्‌ ॥ तदन्यवस्तुसद्धावे तद्र्यत्वं विहन्यते ॥ १०९५७ ॥ भह चेदद्वयं तस्िन्मानं माता फल च न तिष्येत्ततो न तदपरिच्छिन्नमित्याह । ६५४ सुरेशवरावार्यडृतं शृहदारण्यकोपनिषदराष्यवामिकम्‌ { प्रथमाध्याये नेत्यादिना । तच्छन्दसतम्रदयर्थे । बरह्मणः सजातीयमेदाभावेऽपि विजातीयमानादिमेदोऽ सतीत्याशङ्कया ऽऽह । तदन्येति । सवंतोऽनवच्छिन्ं हि ब्रह्म तत्र ब्रह्मशब्दस्य व्यत्य न्नस्वात् च मानादिकस्पितमित्यदोषः । तद्धि वस्त्ववस्तु वा द्विषाऽपि बह्मपिद्धिरिति भावः ॥ {०९७ ॥ न च प्रानानपेक्षस्य सिद्धिरभ्युपगम्यते ॥ परानादियवानथक्यपरसक्तिः स्यात्तथा सति ॥ १०९८ ॥ तेन विनाऽपि ब्रह्म सेत्स्यतीत्याशङ्कयाऽऽह । न चेति । विमतं न मानायनपेक्षपि द्विकं वस्तुत्वाद्भयवदित्यत्र विपक्षे दापमाह । मानादीति। तन्निरपेक्षस्य वस्तुनः पिद्धते मनद्वारा मितिपिद्धये पुरुषप्रयब्रो विफलः स्यादित्यर्थः ॥ १०९८ ॥ सदानुदिताटुप्कञ्प्निमात्रसतच्वकम्‌ ॥ यद्यपीषटं तथाऽपीदं नाऽऽत्ममोहापनोदषृत्‌ ॥ १०९९ ॥ जडत्वमुपाधिरित्याशङ्याऽऽह । सदेति । खप्रकारस्यापि खाज्ञानध्वंसे मानाय- पक्षोपगमाद्यतिरेके बाधापत्तिरित्यथः ॥ १०९९. ॥ न हि मानमनाभिलय वस्त्वात्माङ्गानहानिकृत्‌ ॥ सक्स्थाण्वादावदृ्त्वादुक्तदोपोऽपि चाऽऽपतेत्‌ ॥ ११०० ॥ खरूपत्तानस्येव तद्ध्वेपित्वात्किमपेक्षयेति भ्यतिरेकबाधराहित्यमाशङ्कयाऽऽह । न हीति । विमतं खतो न खाज्ञानध्व॑स्यधिष्ठानत्वात्सरगादिवदि्यत्र विपक्षे मानादि यब्रानर्थक्यप्रसक्तिमाह । उक्तेति । न च कदाचिदपि परप्ारोऽवतरेदिति चका रापः ॥ ११०० ॥ मानाय्नभ्युपेतो हि न किचिदरस्तु सिध्यति ॥ तदभ्युपेतौ ब्रह्मत्वं व्याटृत्तेनं प्रसिध्यति ॥ ११०१ ॥ ब्रह्मणि मानादिवैयर्थ्यापत्तिरिष्टापत्तिरिति चेन्मैवं मूमूधृणां श्रवणाद्यथेवत्तवोपगममः ्गाद्वदौ च मानादपगम्यते न वा द्वितीयं प्रत्याह । पानादीति । घटदिनेडत्वादिपि हिशब्दार्थः । प्रयमं प्रत्यादिङति । तदभ्युपेताविति । व्यावृतर्मानादिना व्यवच्छेदः दित्यः ॥ ११०१ ॥ यथाक्थंचिच्छब्दार्थो यदि नामाभ्युपेयते ॥ तथाऽपि दोषवद्रह्य यथा वदधुनोच्यते ॥ ११०२ ॥ परिच्छिन्नतवेऽपरिच्छित्वे च प्रयेकं दोषमुक्त्वा पताभारणदोषं वकतुमुत्ो प्रन इत्याह । यथति । शब्दशब्देन बह्मशब्दो गृह्यते ॥ ११०२॥ कृत्सं वा यदि वाऽढृत्सं यथेच्छसि तथाऽस्तु तत्‌ ॥ ब्रह्मत्वं किं स्वतस्तस्य फिंवा तत्परतो मतम्‌ ॥ ११०२ ॥ ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाद्खपकाशिकाख्यटीकासंवितम्‌। ६५५ यथाकथंचिदिल्येतदेव प्रकटयति । इत्स वेति । पक्षदरयेऽपि दोषवत्त्वं वक्तु वरिकरपयति । ब्रह्मत्वमिति ॥ ११०६ ॥ यदि तावत्स्वतस्तत्स्याह्रह्मविद्या निरधिका ॥ न श्युष्णत्वं हृताशषस्य परतः फुवेते बुधाः ॥ ११०४ ॥ आद्मनृद्य दूषयति । यदीति । ब्रह्मणो ब्रह्मते खतःसिद्धेऽपि कुतो विावेय- ध्मिल्यशङ्कय स्ता बरह्मतवमुत्पादयति वा प्रकादायति वा तद्रयवधानाज्ञानं निवतैयति वा नाऽऽद्यः खतःतिद्धिविरोधानेतरः प्रकाशस्यापि खष्पत्वादिति मत्वाऽऽह । न हीति ॥ ११०४॥ हानमूर्तेन चाङ्ञानमागन्त॒ सहजं तथा ॥ भानो तमोवततेनेदग्रह्म नेवोपपद्यते ॥ ११०५ ॥ तृतीयं प्रत्याह । ब्खानेति । प्रकादारूपस्य ब्रह्मणो ऽप्रकाश्ात्मकान्ञानायोगे दृ्टा- नमाह । भानाविति । विद्यतयर््यैन खतोऽपरिच्छिन्नं परैच्छिनरं वा ब्रह्मायुक्तमिति फटितमाह । तेनेति ॥ ११०९ ॥ दाल्ञाद्यारम्भानथक्यदोषश्वापि प्रसज्यते ॥ स्वानुभूतिपिरोधोऽपि ब्रह्मत्वं चेद्धवेत्सखतः ॥ ११०६ ॥ फिच बरह्मणः खतो ब्रह्मते शा्ञारम्भस्य श्रवणादिपुंम्पवृत्तेश्वाऽऽनथक्यान्न खतो ब्हतेत्याह । श्राष्नादीति । ब्ष्यत्वस्य स्वतस्त्वे हेत्वधीनत्वदाङ्कैव नेति वक्तुमपिशब्दः। किचाद्रयं ब्रह्माहमित्यननुभवात्कर्तीऽहमित्यादिविपरीतानुभवाज्च प्रतीचोऽद्रयन्क्षत्वस्य खत तदथेशाखस्यानुभवविरोधेनाप्रामाण्यान्न तस्य खतो बहमतेल्ाह । स्वानुभू- तीति ॥ ११०६ ॥ योषाप्रिवचेच्छाद्धं स्यादृष्टिमात्रविधायकम्‌ ॥ तथा सत्यविरोधः स्याद्धिन्नाधिकरणत्वतः ॥ ११०७ ॥ अनुभवाविरोधायेमेकदेशी शङ्कते । योषेति । योषा वाव गौतमाभ्रिरिति वाक्यं यथा योपिलभ्निदृष्टिमाजपरत्वात् वस्तुनिष्ठमेवमद्रयत्रहमशाख्रं ब्रह्मास्मीतयात्मनि दष्टमा- नेप न वस्तुपरमिप्यथेः । शाखस्योपासिविधायकत्वे वस्तुविषयमानान्तरेणाविरोधफल- माह । तथेति ॥ ११०७ ॥ सदसीति क्रियानिप्रं पक्ताथनिष्टितम्‌ ॥ विरोधः कोऽनयोरत्र मिथोथासंस्पृशोः सतोः ॥ ११०८ ॥ अविरोधे हैतं भिन्नविषयत्वं स्फोरयति । सदिति । पतां निगमयति । विरोध ति । जनराऽऽमनीति यावत हतोमिगमनं मिथ इति ॥ ११०८ ॥ १. पूर्तेनचा। नैतदेवं यतो वाक्यं वस्तुनि परोदितम्‌ ॥ विरोध एव तेन स्यादेकाधिकरणत्वतः ॥ ११०९ ॥ पूर्ववादी दूषयति । नैतदिति । सर्वोऽपीत्यत्र वस्तुपरत्वं तत््वमादेरुक्तमव्र किया- परत्वं वदतस्तद्रिरोधोऽतो नोपासिविधायकं वाक्यमित्याह । यत इति । क्रियापत्वा- भावाद्ाक्यस्यापि मानान्तरवद्सतुनिषठत्वाद्ष्निष्ठवाक्यस्य मानान्तरेणेकविषयतया खानु- भवविरोषः स्यादेवेत्याह । विरोध इति ॥ ११०९ ॥ अङहक्या ब्रह्मष्टिश्च कतं ब्रह्मापरसिद्धितः ॥ लोकसिद्धौ तु योषाग्री तदुष्टिः सुकरेष्यते ॥ १११० ॥ किंचाप्रपिद्धं प्रसिद्धं वा ब्रह्माऽऽद्ये तदुपास्िरशक्येत्याह । अह्क्येति । योषि. ल्यभ्निरष्टिवत्प्रतीचि ब्रह्मदृष्टिः पूुकरेत्युक्तमित्याशङ्कयाऽऽह । लोकेति । तदृषटिसस्यां योषिति तस्याग्नेद॑ष्टिरिति यावत्‌ ॥ १११० ॥ अथाग्निवञचेत्तदरह्म सिद्धं मानान्तरान्मतम्‌ ॥ तावतैव कृताथैत्वाक्किमन्यत्पाथ्यते श्रुतेः ॥ ११११ ॥ कल्पन्तरमनृद्य निरस्यति । अथंति । मानान्तराधीनब्रह्माधिगमादेव पमथमिद्धः श्रोतं त्रह्मज्ञानमकिचित्करमितयथः ॥ ११११ ॥ तदृष्टावेव निःशेषपुरुषायसमाप्नितः ॥ फलान्तराय तदृषटिनं च स्यादगिदृष्िवत्‌ ॥ ९४१२ ॥ ्रह्मन्ञानमात्रासुमथंमात्रतिद्धावपि पुणंपुरुषाथौपिद्धेखदर्थं तस्य शाल्नादुपासिरि- तयाशङ्कयाऽऽह । तदृष्टाविति । मानान्तरादपि ब्रह्मदृष्टौ तावेव पूर्णपूरुषायलामात्- दथ पुनः शाखरीया ब्रह्मरृटिने कर्तव्या पिष्टपेपणादित्यथंः । यथा मानान्तराधीनाप्निट- टावनिवृंत्तफटनिर्वत्तये योपित्यभ्निदष्टिः शाल्रात्कियते तयेति वेषम्यदष्टन्तो रीति ॥ १११२॥ परतोऽपि च कृत्लतवे ब्रह्मत्वं दुःस्थसिद्धिकम्‌ ॥ क्रियातो ज्ञानतो वा त्रदि बोभयसंश्रयात्‌ ॥ १११२ ॥ खवतोन्रह्मत्वपक्षं प्रतिक्षिप्य पक्षान्तरमनुमाप्य दूषयति । परतोऽपीति । ब्रह्मणो ब्रह्मत्वस्यान्याधीनत्वे तदव्यवस्थितं खर्गवदनिलयं स्यादित्यथः। उक्तदृष्टनतायश्वरब्दः। कथमित्याराङ्कय तदर्शयितुं विकल्पयति । क्रियात इति ॥ १११२ ॥ न ब्रह्मता ज्रियातः स्यादुत्प्यादिसमन्वयात्‌ ॥ ज्‌ ननन 9 = मभक मम १, "दि सोभ" ।२ख. शशवकारः। क । „ ४ ब्राह्मणम्‌ ] आनन्द्गिरिकृतज्ञाखपकाशिकाख्यरीकासंवलितम्‌ । ६५७ आयं प्रत्याह । नेति । क्रियाप्ताध्यस्योत्पत्यादियोगात्तत्पाध्ये तदरेनादनि्तवा- पत्तेरिति हेतुमाह । उत्यश्यादीति । स्याद्रह्मणोऽपि जन्मादीत्याशङ्कयाऽऽह । न स्यादिति । आच्न्तवत््े घटवदब्रहत्वप्रसक्तिरितियुक्तिदयोतको हिशब्दः ॥१११४॥ अपवादश्च बहुशः कमेकार्यस्य हर्यते ॥ पमुधुत्वस्य तद्धेतोः कमकार्यं न तत्तसः ॥ १११५ ॥ नास्त्यकृतः कृतेन न कर्मणा न प्रजयेत्यादिशरुतिविरोधाचच न क्रियापाध्या ब्रहमते- त्याह । अपवादश्ेति । मुक्तेरक्रियापराध्यत्वे शरुतेस्तात्प्यशिङ्गमम्यापरं मूचयति । बहा इति । कर्मैका्यस्येति मावप्रपानोक्तिः । मुमृभुत्वस्य तदिष््रह्तस्येलर्ः । तस्मादपवादादिहेतोर्न ब्रह्मत्वे ्रियापाध्यमित्याह । तद्धेतोरिति । ततः प्रयमपक्ानु- पपत्तिः सिद्धत्याह । तत इति ॥ १११९ ॥ अथ हानात्तद भवत्कृत्लं ब्रह्मेति चेन्मतम्‌ ॥ अन्यानन्यप्रमेयत्वे तथाऽपीष्ं न सिध्यति ॥ १११६ ॥ कल्पान्तरं कथयति । अथेति । तस्मादनन्यद्विदित्वा ब्रह्म पृणमभवदन्यानन्य- द्राऽन्यद्रा त्रिधाऽपि न बह्यपिद्धिरि्याह । अन्येति ॥ १११६ ॥ क्रियाविरोधः प्रामोति यद्यन्यस्य मेयता ॥ रुलन्तरविरोधश्च परलय प्रसज्यते ॥ १११७ ॥ अनन्यमेयत्वे कथमिष्टापिद्धिरित्याशङ्कयाऽऽह । क्रियेति । एकस्यां करियायामेक- स्येव कमेत्वकर्तत्वविरोधः स्यादित्यथ: । किंच ब्रह्मविषया एरथग्दिश्रेदिष्टा तदा सतय- ्ञानप्रज्ञानघनादिश्ुतिविरोधः स्यादित्याह । श्रुत्यन्तरेति । यद्रा ब्रह्मणोऽन्या तहृष्टि- दन्यदेव तद्विदितादित्यादिना विरोधः स्यादिवयर्थः । अथवा प्रतीचः स्वग्राह्मदघ्षा ष्टो न दष्टेरियादिवाक्यान्तरविरोषः स्यादित्यर्थः ॥ १११५७ ॥ ` तथाच ज्ञानसाध्यत्वं ब्रह्मणः संपसज्यते ॥ अन्यानन्यपमेयेऽपि दोषोऽयं दुनिवारणः ॥ १११८ ॥ ॥ महमणोऽनन्यत्रहमत्वस्य ज्ञानप्ताध्यते ब्रहैव तत्साध्यं स्यादिति दोषान्तरमाह । तथा चेति । क्रियाविरोधः शरुतिविरोषवदिलय्भः । अनन्यमेयत्वपकषोक्तदोपेण द्वितीयं निर- स्यति । अन्यानन्येति । अत्राप्यनन्यत्वस्य सच््ाि्र्थः । भेदांशेनाविरोधश्चेदभेदा- शाद्वरोधः स्यादेवेति मावः ॥ १११८ ॥ बुद्ध्वाऽथान्यत्तदभवत्तदन्यक्किमबुध्यत ॥ तदप्यन्यत्पुराऽन्नासीदनवस्था प्रसज्यते ॥ १११९ ॥ + तृतीयमनुवदति । बुदध्वेति । यदन्यदुद्वा ब्रह सर्वमभवत्तत्किमन्यदनुध्यतोत त न । तदन्यदिति । आदयमनूद्य दूषयति । तदपीति ॥ १११९ ॥ ६५८ सुरेश्वराचार्यदृतै बरहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रथमाध्याये निनिमित्तस्य कृत्छत्वेऽप्यस्मदादेस्तथा न किम्‌ ॥ पक्षपातः शतेनापि प्रामाण्यादुपपदयते ॥ ११२०॥ कल्पान्तरमाशङ्कयाऽऽह । निनिमित्तस्येति। ज्ञानहीनप्येति यावत्‌ । अस्मदि. रपीति संबन्धः । तथाच सवैत्र विद्यवियथ्यमिति भावः । अस्मदादिज्ञानदेव पर्वापत्ति रह्मणसतद्वेधस्य वा स्वत इति श्रुतिरेव तस्मात्तत्सवैमित्याध्या वदवीत्याशङ्कथाऽऽह । पक्षपात इति । स्ानप्रति श्रुतिप्रामाण्यस्य तुल्यत्वादित्यर्थः । एतेन किंचापि तदवेदिति पक्षो निरस्तः ॥ ११२० ॥ समृञ्चयनिषेधश्च युक्तिभिवष्यते स्फुटम्‌ ॥ परथानगुणभावोऽपि विरोधान्न तयोभेवेत्‌ ॥ ४१२१ ॥ ब्रह्मणो ब्रह्मत्वस्य क्रियातो ज्ञानतो वा साध्यत्वं निरस्य यदि वोभयसंश्रयादिति पक्षं निरस्यति । समुच्चयेति । चकारः संबन्धोक्तसमु्चयनिपेधममुचयाथः । वक्ष्यते भृज्युप्र क्रियायामिति शेषः । उक्तवक्ष्यमाणत्रिविधपमृच्चयासंभवे बुद्धिसोकयीर्थ मूनयति। प्रथानेति ॥ ११२१॥ इत्यादिबहुदाषत्वादुः संभाव्यं प्रमाणतः ॥ विग्रयेवाऽऽप्नुमः कात्स्यमित्यादि यदुदीरितम्‌ ॥ ११२२ ॥ उपोद्धातमुपसंहरति । श्यादीति । इतिश्देनोक्तदोपप्रकारोकतिः । प्रे्ितं कास्यं सद्वाऽसद्वा त्रिधाऽपि षिद्यविय््यं॑तच् प्रापुर्भिन्नमभिननं वाऽऽये कात्ल्यवि- रोषो द्वितीये प्रप्ायोगस्तचच वेद्यमवेदयं वाऽऽद्े जाड्यादबह्यत्वं द्वितीये तदपिद्धः खप्रकादात्वस्य मानव्रिषयत्वाविषयत्वयोरयोगादित्यादिशव्दोक्तो दोपः । कात्छ्यमि- द्यादीत्यादिपदेन मोहादकात्स्यं वस्तुतस्तु कास्य कल्पनया मानादिभेदः पा चानिः वाच्यावि्याविनुम्मितेत्यादि गृह्यते ॥ ११२२ ॥ न कश्चिदपि दोषोऽत्र यथैतदुपपत्स्यते ॥ अन्यथा कर्प्यमानेऽस्पिक्षक्तदाषपरंपरा ॥ ११२१३ ॥ मुमूमुणामाक्षपगर्म चोदयमुक्त्वा सिद्धान्तं सूचयति । न कश्चिदिति । अत्रेति जि तंवादोक्तिः । यथा बरह्मा्मज्ञानात्त्र परमावमेक्ोपपत्तिस्तथोपरिष्ाद्र्यते तनिर्दोपव- ्रति्नोषितेत्याह । यथेति । परिणामवादे तु ज्ञानान्मक्षापिग्या दोषप्राहपरापिर त्याह । अन्यथेति ॥ ११२३॥ एवं तावदुपोद्धातो व्याख्यातोऽत्र समासतः ॥ श्न भगवत्पादभाष्येऽस्मम्नन्यदीयोऽपि वण्यते ॥ ११२४॥ र्ोत्तरपेदयोरपौनसुक्यं वक्तुं वृत्तं कीर्तयति । एवं ताषदिति । अत्रेयतीत्र क्तिः । अस्िन्मगवत्पादमाष्ये स्थित्वेति रोषः । सिद्धान्तश्च संगृहीत इति „ ४ ब्राहमणम्‌ ] आनन्दगिरिष़तक्नाञ्नमकाश्षिकाख्यटीकासंबखितम्‌ । ६५९ व्यम्‌ । मर्ृपरपशचेथयोपोद्वातो ग्या्यातस्तथोच्यते खीकर्ुमित्याह । अन्यदीयोऽ- पति ॥ ११२४॥ तदेतद्रह्मविद्याया आरम्भे फटयुच्यते ॥ तत्पहरयङ्गताये च तत्फलस्य प्रकीतेनम्‌ ॥ ११२५ ॥ तदाहृरिलघ्र तन्मतेन तच्छष्दाथेमाह । तदेतदिति । ब्रह्म वा इदमित्यादिर््रहमवि- दारम्भस्तस्मिन्का्ये मोक्षार्यमेतत्फलं तदित्यनेन परामृष्टमित्यथः । विदाफोक्तर्ि- नित्करत्वात्तत्कथं तच्छब्देन तदुक्तिस्राऽऽह । तत्महत्तीति । विद्याफ़रलोक्तो तदि- च्छया विषयविमुखो विद्यायां प्रव्तेतातसस्यां प्रृ्तयङ्गतयाऽऽदौ फोक्तिक्तेवयर्थः । फलोक्तेहपायप्रवृत््युपयोगित्वमन्यत्रापि प्रसिद्धमिति वक्तु चरब्दः ॥ ११२९ ॥ वक्ष्यमाण उपोदधातो ब्रह्मविद्या ततः परम्‌ ॥ ततोऽप्युध्वं फलोक्तिशरत्तच्छब्देनोच्यते कथम्‌ ॥ ११२६ ॥ तदुक्तेसदङ्गत्वेऽपि तच्छब्देन फलं दुवैचमिति शङ्कते । वक्ष्यमाण इति । तच्छ- वदादृ्वमुपोद्धातो यद्रह्मविदययेत्यादिना वक्ष्यते तस्मात्परस्तात्तदात्मानमेवावेदिति ब्ह्म- विद्या ततोऽपयु्वं तस्मादित्यादिना फलं तदेवं व्यवहितं चेन्न तच्छब्दमहति तस्य संनि. हितावरम्बित्वादित्यथः ॥ ११२६ ॥ अनन्तरेण संबन्धसापर्थ्ये सत्यमानतः ॥ दवीयसाऽभिसंबन्धस्तच्छब्दस्योच्यते कुतः ॥ ११२७ ॥ भवृप्पश्चानुपतारी परिहरति । अनन्तरेणेति । न रप्येत्यनन्तरोक्तवि्याफटेन तच्छब्दस्य संबन्धसामर््ये सति विप्रकृष्टस्वैमावेन न संबन्धो मानामावात्तस्मात्तस्य फरुवापिता युक्ते्थः ॥ ११२७ ॥ देतैकत्वात्मकं साक्ाद्रह्मविद्रोदयात्युरा ॥ समाप्य तत्फलं ठृत्लं जातकोतूहलाः परे ॥ ११२८ ॥ आहरेवं द्विजाः केचिद्धिरक्ताः परवभूमितः ॥ संभाव्यते ब्रह्मविद्धियंत्तदथबुमुत्सवः ॥ ११२९ ॥ अथ प्रकृते वियाफरे चोदयमुद्धावयन्नाहुरित्यस्यपिक्षितमाह । द्ैतेति । अपरोक्षत्व नेकरमारथजञानोत्पत्े पूर्व नानारसं सौत्रं पदं कर्मज्ञानफलं कृत्सरमपि वतेमानदेहे भाव- गप्रकषदनुमूय तसमादु्कृटे तस्मनिद्याफले कैवल्ये श्रद्धारवःपूरवमूमितः पूत्रपदादवि- कत वक्ष्यमाणादित्याहूरिति योजना । उल्कृष्टवाची परशब्दो विद्याफलविषयः । केचि- न इति मनुष्याणां सहसरप्वितिन्यायं द्योतयति । तत्रापि दविजग्रहणेन तरेव्णिका- गभे वेदद्वारा विद्याधिकार पचयति । विद्याफटे कुतूहहिनामपि विचयेच्छाभवि कुतृहल- ६६० सुरेशराचार्यङ्त बृहदारण्यकोपनिषदधाष्यवातिकम्‌ | प्रथमाध्याये वेफल्यमि्याशङ्कयाऽऽह । संभाव्यत इति । यदैक्यं ब्रमविद्धिः सेमान्यते तभिनु. भत्सवसतत्फलेऽपि कृतूहिनश्वोदयन्तीत्यथः ॥ ११२८ ॥ ११२९ ॥ ्तैकत्वधिया नैव पुवंया फल्गुकार्यया ॥ संभाव्यते स्वभूतिय॑तः सा ब्रह्मविद्यया ॥ ११३० ॥ दवेतकत्वज्ञानादेव स्ैभावमोक्षलाभाद्रष्विदयवियथ्यदिक्यनुभुत्सोत्सार्यतामितया. ङयाऽऽह । टरतेति । बह्मवि्यपेक्षया प्राकपरवृतततवं पू्॑त्वम्‌ । फल्गुकार्यया संपारा- नतस्थात्यल्पफलयेति यावत्‌ । उपासति पंसारफला न तदध्वस्ति फलयति तत्क्रतुन्य- यविरोधादतः सक्भावमुक्तिब्र्यविययेवेति युक्ता तद्बुमुत्सेल्याह । यत इति ॥११२०॥ ्तैकत्वमतियद्रत्स्वानुरूपफलाप्तये ॥ अलं सवैमतिस्तदरत्सवेभावफलाप्तये ॥ ११३१ ॥ तथाऽपि न तथाविधं ज्ञानमसि यत्पर्वभावं कल्येत्तत्राऽऽह । दतैकत्वेति । पव मतिः पूरणप्रलग्ब्रहमुद्धिरिति यावत्‌ । पूत्रोपास्त्या तत्करतुन्यायेन सूत्रा्तिवद्रहयधिया ब्रहमप्रापियुक्तेतथः ॥ ११३१ ॥ बरह्मबुद्धया भविष्यामः इत्लं ब्रह्मति तद्विदः ॥ यन्मन्यन्तेऽथ त्र्य किमवदिति पृच्छ्यते ॥ ११३२ ॥ तदाहुरिति व्यास्याय करिमाहुरितयपक्षायां यदित्यादि व्याचष्टे । ब्रह्मेति । तद्वो ब्रह्मविदः । अथदाब्दसलत्रर्थे । यस्य ब्रह्मणो ज्ञानान्मनुप्याः प्ेभावमापन्नालद्रह किमवेत्किवा नेति परच्छयते शिष्ेगररित्याह । तद्रह्येति॥ ११३२ ॥ किमवेदिति यः प्रश्रः स रिं स्यात्कतैकर्मणोः ॥ वि्रायाः पृच्छ्यते कतां कमं ेह विवक्षितम्‌ ॥ ११३२ ॥ एच्छमानं निर्णेतुं परामृशति । किमवेदिति । विद्यायाः किं कती पृच्छयो किंवेह प्रभे कम विवक्षितमिति परामदीमेव विशदयति । विद्याया इति ॥११३२॥ बरह्मणा चेत्कृता विद्या निष्फलेयं प्रसज्यते ॥ बरह्मविद्ोदयाद्स्मादभृद्रद्म पुराऽपि तत्‌ ॥ ११२४ ॥ पूर्ववादी करपरि प्रभरे दोषमाह । ्रह्मणेति। विययानैप्फल्यप्रसद्े हेतुमाह । ब्रह्मति। यस्मात्तद्रह्मवि्योदयात्पुराऽपि ब्रह्मामृत्खरूपत्यागायोगात्तस्मात वि्याऽ्कतीयः ॥ { {३४ ॥ तस्मात्कर्पैव पि्रायाः पिपूर्छिषितमत्र तु ॥ परमेयोपाश्रयादेव यतः प्रामाण्यमुच्यते ॥ ११२५ ॥ करि प्रभायोगे फरितमाह । तस्मादिति । अत्रेति प्रश्रवक्योक्तिः । १४९ वषयानतरामावमेवकारो्त व्यक्ती तुशब्दः । विकर्मणः र्भ हह । “४ जाह्णम्‌ ] आनन्द गिरिङृतशाङ्धपकारिकाख्यटीकासंबलितम्‌ । ६६१ प्रमेयेति । क्म हि विद्यायामम्यहितं तदन्तरेण तत्प्रमाणभावायोगादतंसतस्थैव हं योग्यतेल्थः ॥ ११३५ ॥ वस्तुनिष्त्वतोऽदोषः कत्यपि विवक्षिते ॥ ११३६ ॥ स ब्रह्माभव्स्माद्वश्ानात्तदिहोच्यते ॥ बरह्मवियेति सवाप्तावसाधारणकारणम्‌ ॥ ११३७ ॥ सिद्धान्ती करि कमेणि च प्रशमाश्रि परिहरति । वस्त्विति । अदोष इति च्छेदः| कर्णि प्रश्ने कतऽ्ादाक्षिप्यते तमन्तरेण विद्यानुदयात्कतेरि प्रभेऽपि क्मीऽऽधिकं विद्याया वस्तुविषयत्वात्तनोभयविवक्षाया प्रश्रो न च कतुप्रभ विद्यविफल्यं खतः सदा ्रहतवेऽपि ब्रहमणोऽविद्याध्वंपितेन तत्साफल्यादिलयथेः । प्रषटणामभिप्रायमुक्त्वा बरह्म विद्यं त्याचे । सर्वमिति। यज्ज्ानाद्रह्म स्मभवत्तत्सर्वापतावसाधारणकारणमुपो द्वात- वाक्ये ब्रह्मवियेति शब्दितमिति योजना ॥ ११३६ ॥ ११३७ ॥ सर्वेकत्वावबोधोऽयं ब्रह्मविच्यागिरोच्यते ॥ ्ेतस्यादरैतयाथात्म्यातछप्रसपादितक्ववत्‌ ॥ २१२३८ ॥ ्रतिज्ञामनू्य हेतुमाह । सर्वेति । रज्ज्वां करपस्य स्पादेयैथा रज्जुसत्वे तथा दवैत- ्यद्रितमेव खरूपमतः सरवैकत्वबोधो ब्रहमविचेत्यथः ॥ ११३८ ॥ सर्वेकत्वं परं ब्रह्म परमात्मेति यं विदुः ॥ तन्मोहजानां सर्वेषां स तत्वं परमाथतः ॥ ११३९॥ अथेतदयुक्तं यतः सर्स्यैकत्वमेकस्य च परवत्वं विरुद्धमित्याराङ्कय पर्ैकल्वं परं हम परमात्मा य इति भाप्यमनुपरन्ाह । सर्वैकत्वमिति । प आत्मेतिमाप्याथमाह । तदिति । परमात्मा तच्छन्दाथैः । प्त तत्त्वमिति पदद्वयम्‌ ॥ ११३९ ॥ तदङ्नानेकरेतुत्वात्तेनैव परमात्मना ॥ तदन्यान्यात्मवन्ति स्युः सपादीनि सरना यथा ॥ ११४० ॥ पस्य ब्रह्म तत्तवमित्येतदषटन्तेन स्पष्टयन्नेनाऽऽत्मनाऽऽत्मवन्तीतिमाप्या्भमाह । कू | तदन्यानि परमात्मातिरिक्तानि समस्तान्यनात्मवस्तूनीति यावत्‌ {१४० | उक्तात्मच्युतदृषटीनां तदबोधैकरेतुतः ॥ आब्रह्मस्थाणुभेदोऽयं नामरूपक्रियात्मकः ॥ अविद्याटृत एवायं न यथावस्तुधीडृतः ॥ ११४१ ॥ वतमानं तहि कथमिलयाशङ्कय ततः परच्युतानामविचाङ्ृतो हिरण्यगमं आत्मा सर- पाषारणलतेनाऽऽत्मना पर्त््ान्यात्मवन्तीतयादिमापयं परिभते। उक्तेति। उक्तादात्मनो ६६२ सुरेशवराचार्थशतं शृहदारण्यकोपनिषद्ाष्यवातिकम्‌ [ प्रथमाध्याये दष्टच्ुतौ हेतुः । तदबोधेति । आत्माज्ञानात्ततो बहिर्मुखानां समपि मामाद्ितं मान विनाऽविद्यया भातीति भावः ॥ ११४१ ॥ तमोध्न्येव ततो ब्रह्म पराप्यते ब्रह्मविद्यया ॥ ११४२ ॥ यथोक्ततत्वकान्येव रस्भ्वां ततुप्वस्तुबत्‌ ॥ सूरे विराददेवता च यावत्किचिच्च वसत्विह ॥ ११४३ ॥ सस्य ब्रह्ममात्रत्वेऽपि द्वैतधीरवियेत्युक्त्वा फलितमाह । तमोध्न्येति । स्प्स्य न बरहममात्रतवं सूत्रादीनां भेदेन वस्तुत्वस्य तैरिष्टत्वादितयाशङ्कय द्वेतस्यद्वैतयाथात्यारि- लत्रोक्तं स्मारयति । यथोक्तेति । रज्ज्वां तदज्ञानोत्थपरपादे रञ्स्तत्तमेवं म्रादी न्यात्मान्नाननत्वादन्ञातात्ममात्राणि त्रह्मणस्तततदूपेणावस्थानमपेक्ष्य कचित्तत्सत््ोक्ति. रियः । यावत्किचिदिति पिण्डजात्योरुदाहरणम्‌ । चशब्दो न्याकृतपमुच्रयार्थः। वस्तुशब्देनान्तयाभी पाक्षीत्युभयं विवक्षितम्‌ । इहेति व्यवहारभूमिरुक्ता ॥ {१४२ ॥ ॥ ११४३ ॥ ्ह्यवेदं यथा सवं विद्यया तदबोधनम्‌ ॥ अविद्यया तथाऽढृत्ं ब्रह्म सूतरादिरूपकम्‌ ॥ ११४४ ॥ कथं निप्प्प्चं बरहम सूत्रायात्मकमित्याशङ्कयाऽऽह । ब्रह्मैवेति । यथेदं सर्व ्र- ज्ञानोत्थं तद्रिश्या च तदेव भवति तस्मात्तत्सषैमभवदितिशरुतेस्तथा तदेवाति्यया पूत्र- दिरूपमापद्य परिच्छिद्यते ब्रहयेवेदं सर्वमित्यादिशरुतेरिदर्थः । अकृत््मिति च्छदः ॥ {{४४॥ भावनाङ्ञानकमीणि साधनानीति यद्यपि ॥ तत्सतत््वमवरियैव यतोऽतः सैव कारणम्‌ ॥ ११४५ ॥ अविद्यया ब्रह्म सूत्रादिरूपं परिच्छिनमिति वदता नगत्कारणमवियत्युक्तं तदयुक्त- म॒पासतनाज्ञानकर्मणां तत्कारणत्वाद्धिया धिया जनयते कर्मभिशवेतिश्ुतेरितयाशङ्क याऽऽ । भावनेति । तेषामत्ियेव तत्त्वमित्यत्रान्वयव्यतिरेकौ प्रमाणयितन्यो । अथ योऽय देवतामुपासेऽतरि्यायामन्तरे वतमाना इत्याद्या श्रुतिश्च ॥ ११४५ ॥ न हि साधनसापिक्षं वस्तु स्यात्पारमाधिकम्‌ ॥ परमार्थं न वस्त्वस्ति यत्परायत्तसिद्धिकम्‌ ॥ ११४६ ॥ पत्रादि नावि्याकायैमनाध्यत्वादात्मवदि्याशङ्कय हैत्वसनिद्धि मत्वा प्रनुमान्‌ माह । न हीति । विमतं कलितं सपे्तवातापवदिलर्थः । विमतं न वासवं कष त्वा्संमतवदित्यनुमानान्तरमाह । परमाथमिति ॥ ११४६ ॥ ० १ क. तत्कृत" । ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतश्नास्रपकाशिकाख्यदीकासंवरितम्‌। ६६३ पोहोत्थाः पृथगात्मानः साधनायससिद्धिकाः ॥ सूत्रादयस्तृणान्ताः स्युरन्योन्यव्यभिचारिणः ॥ ११४७ ॥ त्रितं कलितं भित्नल्वात्ंमतवदित्याह । मोहेति । का्यत्वहेतुनोक्तमनुमानमनूचयातुः मानान्तरमाह । साधनेति । विमतं कर्तितं व्यभिचारित्वात्सपादिवरित्यथः ॥ ११४७ ॥ सर्वेऽप्येते यथादष्टि ैकेकस्य तपस्विनः ॥ सूत्रादयोऽतुभूयन्ते यथाकमं यथाश्रुतम्‌ ॥ ११४८ ॥ विमतं कलितं दर्यत्वारप्यवदित्याह । सर्वेऽपीति । टृद्यत्वस्य कल्पितत्वेन यापी रज्नुपर्पादिसंसर्गे ग्यक्तेति वक्तुं हीत्युक्तम्‌ । तदुक्तमेते सर्वेऽप्येकैकस्याऽऽत्मनो यथाद्रीनमनुभूयन्त इति । अज्ञसयेव दवेतधीषिदुपस्तु नेति मत्वा तमखिन इत्युक्तम्‌ । यथारृष्टीतयेतद्याचष्टे । यथेति ॥ ११४८ ॥ अविरेव यतोऽगीपां प्रागभाषो न तत्परम्‌ ॥ भावना्गानकमेभ्यो जन्मेषां तेन नान्यतः ॥ ११४९ ॥ केचिदविदयाविलसितत्वममृष्यन्तो विश्वस्य प्रधानादि निदानमित्याहुरपरे ब्रह्मेव परिणामि तत्कारणमिति तान्प्रत्याह । अविदयैवेति । अमीषां सूत्रादीनां प्राग- भावस्तदुपलकितमुषादानमिव्येतत्‌ । अतो न परिणामि कारणान्तरं शङ्कनीय- मिति शेषः । न ब्रह्म तदुपादानं श्रुत्यादिप्रमितकौरस्थ्यस्यासङ्गादरयम्य परि- णामायोगादित्याह । न तदिति । पूत्राद्युत्पत्तो निमित्तमाह । भावनेति । न प्रधा- नादि तदुपादानमचेतनस्याखातन्त्यात्पारतन्त्ये च मायाप्रवेशात्तां विना तदयोगादि स(दायेनाऽऽह । तेनेति । नान्यतो जन्मेषामिति सन्धः । मावनाशब्देनोपासनान्यु- क्तनि ॥ ११४९ ॥ यथेता दशेनावस्थाः कार्यमासां तथाविधम्‌ ॥ उत्पाद्यमाप्यं संस्कार्यं विकार्यं च त्रियावशात्‌ ॥ ११५० ॥ तत्फलं ता एता दद्वीनाव्या एतदेव चाऽऽपतां कार्यमितिमाप्ययोजनया . दयति । यथेति । ददीनावस्थादाब्देन मावना गृह्यते । तथावित्वमेव कथयति। उत्पायमिति। परविकहेतुमाह । क्रियावदादिति ॥ ११९० ॥ पिण्डात्माऽहमितीक्षाणः पिण्डमेव प्रपद्यते ॥ दैवं विराजं सूम्र च एृतः सन्पतिपद्यते ॥ ११५१ ॥ पिणत पिण्डात्मानमेवाभिर्तपदयते परदयेत्यादिमाप्यं ्याकुवुक्तमेव व्यनक्ति । च १ ज्ञ. "त्याः प्रयगा । २ क्ष, "दानमिति श्रु । ६६४ सुरेशवराचायङृतं शृहदारण्यकोपनिषडाष्यवापिकम्‌ [ प्रथमाध्याये परिच्छिननेऽपरिच्छिने वा॒तादात्म्योपापस्नया तद्धावमापन्नो देहान्ते यथोपाप्नफी भवतीलथः ॥ ११९१ ॥ संस्कारोपचयाधयदरेवो भूतेति देवताम्‌ ॥ सस्कारापचयावुध्व॑सस्तथा तासां न संशयः ॥ ११५२॥ मूब्ादीनामुपास््यधीनत्वेऽपि ्व॑पाश्रवणानित्यत्वमाशङ्कयाऽऽह । संस्कारेति । उपासको हि मावनाप्रकर्षाजीवननेव देवतामावमनुभूयान्ते यथोपा प्रतिपद्यते स्त च तत्तदेवतापदे स्थित्वा भृञ्ञानो मोगहेतुवासनावस्रानात्ततः प्रच्यवते तदा देवतानामेवाप्रति. बन्धेन ध्व॑पो व्यपदिश्यते तस्माद्धावत्वे पतति पराध्यस्यानाशित्वं न्यायविरुद्धमिि भावः ॥ ११९५२ ॥ ब्रह्मणोऽन्यद्चतो वस्तु ब्रह्मेव परमार्थतः ॥ तदबोधात्तदन्यततद्रोधाद्र्येव तत्वतः ॥ ११५३ ॥ तहि पूत्रादीनामुत्पत््यादिमच्वाद्रह्मणस्तदभावान्मिथो मेदाद्यथोक्ततरवकान्येव रज्जां तत्करपतसष॑वदिल्युक्तं तत्राऽऽह । ब्रह्मण इति । यद्रह्मणोऽन्यदरस्तु शङ्कयते तद्वु ह्येव ब्रह्माबोधाद्रह्मणोऽन्यत्तद्धाति ततो बरह्मबोधाद्रहयव पूत्रादीति तत्र जन्मादिषीर्भा न्तिधैमिण्यप्तति धमीयोगादित्यथः । यतःदाब्दो यदित्यरथे व्याख्येयः । यद्रा यतो बरह्मणोऽन्यदूवस्तु ब्रह्मेव परमाथैतोऽलि बह्माबोधाद्भ्यान्यद्धाति ततो ब्रह्मैव ब्रहम धात्तत्स्व संपद्यते कल्तितस्याधिष्ठानानतिरेकादिल्थेः ॥ ११५६ ॥ सूत्रादिदशेनानां स्यात्मूत्राग्रेव यथा फलम्‌ ॥ परात्मददौनस्यापि तद्ावः स्यात्तथा फलम्‌ ॥ ११५४ ॥ मूत्रादिनिमित्तत्वेन प्रसक्तोपासिफलं विविच्य ब्रुवता सूत्रादेब्रह्मवोधाद्र्यलमकत तदयुक्तं न हि मेत्रस्य प्रतिमाबोधात्परतिमात्वमित्याशङ्कयेवं परमात्मदशेनावस्थायाः प मात्ममाव एव कायैमिति माप्येणाऽऽह । मूत्रादीति ॥ ११५४ ॥ ब्रह्मभावोऽत्र निलयः स्यात्कारणाद्यनपेक्षतः ॥ अनित्यपितरत्सवं यदविध्राबिजुम्भितम्‌ ॥ ११५५ ॥ ज्ञानपाध्यत्वे ब्रह्मभावस्य खगादिवदनित्यतेदयाङ्षङ्कथ तत्र॒ परमात्मा निल ३॥ माप्यारथमाह । ब्रह्मेति । अत्र सत्रादिप्विति यावत्‌ । प्रमाणप्रकारयत्वमादिषान्द५ः। ब्रह्ममाववद्धि्याफरत्वातमूत्रादिमावस्यापि नित्यत्वमाशङ्क चाऽऽह । अनिलगि) ॥ ११९१५ ॥ अनित्यं दशनं हयं नित्यस्यापि परात्मनः ॥ पोहमातरान्तरायत्ात्कादाचित्कं हि दशेनम्‌ ॥ ११५९ ॥ १ णय ~+ १. न्यलंशेधा। २. नियं। ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशास्परकाशिकाख्यीकासंवलितम्‌ । ६६५ परस्य बरह्ममाववदृशचनमपि नित्यमनित्यं वाऽऽये ततोऽज्ञानध्वसतर्मन्धानुदयो द्वितीये वि्ञानधनत्वादिश्रुतिविरोषः परस्यास्सदायवरिरोषशरेत्यारङ्कथ कदाविदृदीनमनिलमिल- सया्भमाह । अनित्यं दशेनमिति । निलज्ञपिखूपस्यापि परस्य वाक्यीयमनियज्ञान- रिष्टं न च श्रुतिविरोधस्तस्याः खरूपविषयत्वान्न च परस्याम्मदायवरिशेषो निलज्ञान- त्वादिति मावः । परस्य नितयज्ञानत्वे ततोऽन्ञानध्वल्ेन्धध्वलिरियाशङ्कय कदाचिद- वि्यातिर्कृतं भवतीलयस्याथमाह । मोहेति । नित्यदृटरपि परस्याविद्यामान्यवहित- लवात्दध्वपि ज्ञानमनित्यमेव शुक्त्यादौ मानेत्ज्ञानस्य तदध्व॑ित्वदरीनान्न हि खश्पज्ञान वाक्वीयन्रुद्धवृ््युपरागं विना तदध्व॑ीति भावः । आगन्तुकं प्रमाण्ञानमेवाज्ञानध्व॑ि दृष्टमिति रिशब्दाथः ॥ ११५९६ ॥ अहमेव परं ब्रह्मत्यस्याथस्यापवुद्धता ॥ अविग्रेति षयं ब्रमो येह नासि सदाऽऽत्मनि ॥ ११५७ ॥ अव्या तहि कीरश्ी यया परस्िरम्कियते तत्राऽऽह । अहमवेति । यथोक्तं पाऽतरि्याऽहमेवेदं सव॑मिलेतस्याथस्यापरंबोध इति ॥ ११५७ ॥ परात्मनि तु संबोधो निलयः स्याच्छशिशीतवत्‌ ॥ तदन्यात्मस्वनित्योऽसो मोहसंबीतवुद्धिष ॥ ११५८ ॥ तजौपिखख्यन्ञानप्तहकारिज्ञानस्यानिलत्वे तस्यापि स्ञानत्वादनित्यतेलयाशङ्कय म एष पंजीधो नित्यः परमात्मनीतयस्याथेमाह । परात्मनीति । ति तद्रदेव ज्ञानत्वादि- तदपि निल्मिल्याशङ्कयानितय इतरस्मिसिरम्कृतविन्ताने सांपारकि इत्यस्याथमाह । तद्न्येति ॥ ११५८ ॥ तत्रैवं सति योऽकात्छ्यमितवा ब्रह्माप्रबोधतः ॥ सवौत्मविद्ययाऽविद्ां हत्वा ब्रह्माभवत्॒मान्‌ ॥ ११५९ ॥ अहं ब्रह्मेयस्याज्ञानमविदयेति स्थिते फलितमाह । तत्रेति । तप्मिनज्ञाने दर्दितरूपे पति यसतद्रशात्परिच्छिन्नत्वमित्वा गत्वा स्थितः स पुरुषो बरह्मास्मीतिवियया तद्विपरीता- मवयं त्यकत्वा पर्णो भवतीति योजना । यथाऽऽहुः । तत्रव प्ति योऽव्ि्ययाऽपवेभा- वमित्वा विद्यया परवात्मददीनेन सर्वभावममिपेपनन इति ॥ ११९९ ॥ पराऽपि चाऽऽत्मसंबोधाद्रह्ेवायं स्वतो भत्‌ ॥ यतोऽतस्तत्वसंबोधाद्रष्म ब्रह्म प्रपद्यते ॥ ११६० ॥ अहं बरह्मतय्याजनानस्याविद्यातवे तत्कृतत्वादकात्ल्यस्याहं रमति केवरन्ञानात्द्ध्व- सपिरियक्तं तदयुक्तं ज्ञानात्मागस्य ब्रह्मत्वं सिद्धं चेज्ज्ञानवेयश्यादिद्धं चेत्स्मा- % तषिष्योगात्स्याकारकः त्वादित्याशङ्कयाऽऽह । पुराऽपीति । आत्मनः सतो --- ~ ~-~-----~ ~ १ क, 'नस्थावि। '-ब 1 ६६६ सुरेश्वराषा्यङृतं शृहदारण्यकोपनिषद्धाष्यदातिकम्‌ [ प्रथमाध्याये जक्मत्वमदोषोपनिषद्पिगतमिति षक्तुं हिशब्दः । खतःपिद्धब्रहमत्वविरोध्यन्ञाननिरापि- ज्ञानमर्थवदिलथः ॥ ११६० ॥ परल्यग्याथात्म्यसंबोधात्तदन्यभरेव था मतिः ॥ पराथो सा मरतिर्हेया बाह्कमेव्यपाश्रया ॥ ११६१ ॥ विमतं न मुक्तिफलं करमाङ्गपंस्कारत्वात्संमतवदिलयाशङ्कघ हेत्विद्धिमाह । प्रय गिति । तच्छन्दस्तस्मादर्थो बोधसमानाधिकरणः। तरीह्यादिः सपतम्यथः । तत्र हेतुमाह ! धा्येति । बाष्यं कमं दहपुणैमापादि ॥ ११६१ ॥ अहं ब्रह्मेति यञ्नानं स्वार्थमेव तदिष्यते ॥ सरवप्रयोगबरीजात्मध्वान्तोच्छेदित्वहेतुतः ॥ ११६२ ॥ विमतं परार्थ ज्ञानत्वात्संमतवदित्याशङ्कयाऽऽह । अहमिति । तत्र हेतमाह । सर्वेति । अनुष्ठानमाप्रे बीजमात्माज्ञानं तदुच्छेदित्वादैक्यधियस्तच्छेषत्वं धर्िग्रहबापित मित्यथः ॥ ११६२ ॥ निःरोषपुरुषाथानां देयानां चापि कृत्तः ॥ परलक्तत्वपरिद्ठानसमुत्पत्ता समाप्नितः ॥ ११६३ ॥ तस्य खातन्भ्येण पुमथेहेतुत्वे हेत्वन्तरमाह । निःशोपेति । खतश््रमेव तज्ज्ञानिि शषः ॥ ११६३ ॥ भवैपपश्चपस्थानमेवमेत्थादितम्‌ ॥ इतोऽन्यत्रापि तद्धाष्यं गमयदेवमेव तु ॥ ॥ ११६४ ॥ एष विचारः जिम तद्रहमवेदयस्मात्ततवेममवदिति माप्येणोपोद्वातमुपसंहरति । भ्पश्चेति । अस्यार्थः । यस्य ज्ञाने मोक्षहेतुरिति मनुष्या मन्यन्ते तद्रहम 8 परम भवदूत न‡नवेद्रह्मत्वायोगणेआये विदित्वा तत्सर्वममवदविदित्वा वा प्रथमे घछवातमानम- न्द्रा नाऽऽथो जीवानामपि खन्ञानात्सवभावापाताद्रद्यधीवैयथ्यान्नेतरो ऽनवस्यानादगि दितैव ब्रह्मणः सर्वमाे जीवानामपि तत्संभवाद्वियतियथ्यैमेव ब्रह्मणश्च कर्ते कति च पंसारिवद्धटवच्ाव्रहमत्वमतो न तज्जनं सवभावे हेतुरित्यनेन करमेण भतृप्रप्चमा स्थितमिति । कथमृपोद्धातपंबन्धि तद्धाप्यं विवतानुस्तारि व्याख्यातं तदीयमाप्यानारपछ परिणामानूप्ारित्वारित्याशङ्कथाऽऽह । इत एति । उपोद्धातादन्यश्रापि भतू्रपञ्मा् विवत॑वादानुपरारि नेतस्यमित्यस्मन्मतानुकूलमेव तद्धाप्यमिलयर्थः ॥ ११६४ ॥ ब्रह्मभाविरवं श्रुत्रा ये तु ष्याचेक्षतेऽन्यथा ॥ तानुदिश्य बिचारोऽयं पार्थो गुरुभिः स्फुटः ॥ ११६५ ॥ समपि तद्ाप्यं विवतीनूषारितिया सिद्धानतावरुद्धं चेतकिमियनुमाप्य पूरा ~---- ~ -->-~ ----~-----~ ~ - १ क, ग. " क्रयात्‌ ॥ ११६१ ॥ २ क. "-छेषिलं । ३ क. मेवा । ४ ब्राह्मणम्‌ ] आनन्दगिरिङ्तक्ाब्षकाशिकाख्यदीकासंबरितम्‌। ६६७ माप्यकृतेयाङ्कयाऽऽह । ब्रह्मेति । रह्म वा दइृदमिलत्र बह्मभावी पूरुषो ब्रह्म्दे- नोच्यत इति भरवप्रपश्चवचः शरुत्वा विवतेवादं ते नेच्छन्तीति ये भाम्यनति तानुरिश्य तदधानििष्वसर्थं विचारो माप्यकरिरवतारित इत्यर्थः । विचारं मही करोति । स्फुट इति ॥ ११६५ ॥ यथोक्तसुत्रष्याख्यायां प्रयोजनविवक्षया ॥ उपोद्ातोक्तदोषाणां परिहाराय यत्यते ॥ ११६६ ॥ उपोद्धातवाक्यं भाष्यद्रयेऽपि व्याष्याय भाप्यान्तरस्य पिद्धान्ताषिशद्धतं बोक्ला प्रिहारवाक्यस्य मतद्वयाभिमतमर्थ पंगृह्णाति । यथोक्तेति । आ्मेवयेवोपासीतिलयदेः खमते बिमनज्योक्तस्येकस्य सूत्रस्य तद्धेत्यादिपूत्राणां वा पञ्चानां परमते व्यारूया प्रस्तुता तत्र सूत्रितविद्याफलस्यानपवादेन वचनेच्छया तदाहुरित्यादावुक्तदोषाणां षरिहारोऽन- नतरवाक्येनोच्यत इयथः ॥ ११६१ ॥ बरह्मविद्योपदेशस्य विषयश्रावधायते ॥ साप्षाद्रह्माथवा ब्रह्म यदि वाभयरूपकम्‌ ॥ ११६७ ॥ ननु ब्रह्मविधायाः सूत्रं विवरणं चायुक्तं तदधिकारिणोऽनुक्तत्वात्त्राऽऽह । ब्रह्म- विगरेति । तमेवाधिकारिणं विषयशग्दितं विशिनष्टि । साक्षादिति। शुद्ध ब्रह्म निय- क्तं तद्विवामरहतीत्येकः कल्पस्ततोऽत्यन्तभिन्नस्येवान्तःकरणदेरथिकारितेत्यपरो ऽविधा- विशिष्टस्य ब्रह्मणः ंसारित्वेन ममुधषुत्वादधिकारितेति कल्पान्तरम्‌ । वक्ष्यति हि ब्रह्म विद्यधिकारितवं द्वैविध्यात्प्रतिपधत इति ॥ १११७ ॥ समाशङ्कितनिःशेषदाषानागन्धितं स्फुटम्‌ ॥ भरुतिः प्रतिवचः प्राह दोषगूलनिरासकृत्‌ ॥ ११६८ ॥ उत्तवाक्यस्य भाप्यद्रयानुमरारि तात्पय॑मुक्त्वा परकीयोपो द्वातोत्तरत्वेन व्याख्यातुं बह्म्यादिवाक्यमादत्ते । समरा्षहितेति । उपोद्धातोक्तपर्वदोषा्यृष्टमिति यावत्‌ । अपंदिानाधितानधिगतार्थतवं टत्वम्‌ । दोषमूलमज्ञानं तजिरातित्वं कचो क्नानहे- एतत्‌ ॥ ११६८ ॥ ब्रह्मेति ब्रह्मस्ष्दोऽयं मुख्यत्रह्माथवाचकः ॥ ` अपूर्वादिश्तेहेयो ब्रह्मत्वं न ततोऽन्यथा ॥ ११६९ ॥ महमदाब्दे विप्रतिपत्ति निराकर्तु विवकषितमर्भमाह । ब्रहमेतीति । त्रिषाऽनवच्छ तु तरह वृहुतेरवमथेत्वादसति संकोचके संकोचायोगादित्यभैः । उक्ते ब्रह्मशब्द पद््ेलादिवाकयं प्रमाणयति । अपूर्वेति । तत्रैव युक्तिमाह । ह्मत्वमिति । िल्मामानमनद न ब्रह्मत्वं युक्तं प्रिच्छिनेषु घटादिषु तदभाव प:॥ ११६९॥ ६६८ सुरेश्राचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये अविचारितसंसिंद्धिमतयगज्ानकारणात्‌ ॥ अब्रह्म तदाभाति मोहसंवीतचेतसः ॥ ११७० ॥ श्तियुक्तिधातुम्यो ब्रहमशब्दस्योक्ताथत्वेऽपि कथं परिच्छेदधीरित्याशङ्कथाऽऽह | अविचारितेति ॥ ११७० ॥ प्रत्यक्स॑बोधविध्वस्तपरत्यञओहः परात्मनः ॥ संभावयति संबोपान्नान्यद्रस्त्वन्तरं यथा ॥ ११७१ ॥ अन्ञप्यानिर्वांच्यष्वाज्ञानात्परिच्छेदधीरित्यत्र दृष्टान्तमाह । प्रत्यगिति । समानापिक- रणे पश्चम्यो । वस्त्वन्तरं स्वतन्रमकसिपितं वस्त्विति यावत्‌ । दग्धाविद्यस्य हेत्वमावातर दवितधीरित्य्थः ॥ ११७१ ॥ एवमेव महामोहसंवीतधिषणः पुमान्‌ ॥ ब्रहयेवापि स्वतो मोहाम्न तत्संभावयत्यपि ।॥ ११७२ ॥ अदग्ाविद्यस्य नाद्रैतथीः किं तु मोहाद्ैतधीरेवेति दार्टानिकमाह । एवमिति । मोहस्य महत्वमहोषानथमृलत्वम्‌ । स॒तर्हि ब्रह्मणोऽभिन्नत्वादेव तदप्तभावनां मने तत्राऽऽह । ब्रह्मैवेति । संभावयत्यपीत्यपिशब्दो निश्चयस्य दूरनिरस्ततां दरश यति ॥ ११७२ ॥ ुद्धतत्वस्य लोकोऽयं जटान्मत्तपिशाचवत्‌ ॥ वुद्धतस्वाऽपि लोकस्य जडोन्मत्तपिश्ाचवत्‌ ॥ ११७२ ॥ तत्र पोराणिकीं गाथामाह । बद्धेति । लोकस्य तत््वातप्रच्युतत्वे तद्विपरीत वत्वे हेयत्वे च क्रमेण इष्टान्तत्रयं विदृषो दवैतमप्तत्कल्पमिल्यर्थः। अविदुष्तद्रदद्ैतमप त्मममित्याह । बरद्धतत्वोऽपीति । तस्यापि ोकतो व्युत्यापितत्वे तद्विप्रीतचेश रिष्ये तदुपक्षणीयत्वे चोदाहरणानि ॥ ११७६३ ॥ यदि नामास्ति संभेदः साक्षात्कल्पितसपंयोः ॥ भीतं प्रतयविरिष्टोऽसौं वास्तवत्वादनाहतः ॥ ११७४ ॥ द्रेतमकसितं व्यवहारहेतुत्वादात्मवद्रित्याराङ्कयाऽऽह । यदीति । कसििताकलि तपर्पयोः खरूपमेदेऽपि भयादिकार्य प्रति तृल्यत्वादकस्ितः सूपो वालवत्वाना्िय प्रत्याहतोऽतः कल्तितप्तपादो व्यभिचार इव्यर्थः ॥ ११७४ ॥ प्रलक्तखं तमोमात्रव्यदधानादि होच्यते ॥ ब्रह्मभावीति न पुनवेसतुत्चव्ययेक्षया ॥ ११७५ ॥ बहमदाब्देन मर्यनरह्मग्रहे द्रैतमपत्कल्पमिति युक्तं॑त चात्र मुख्यग्रहो रिषो ब्रह्मि ब्रह्मभावी पुरषो निर्दिश्यत इति तदुक्तेरिव्याशङ्कयाऽऽह । स नक क > ~» = क ~ = १. तिद्धेःप्र।२ घ. भाविषु ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतश्ाक्लपकाशिकार्यदकासंबलितम्‌। ६६९ इहेति तदधाप्योक्तिः । वस्तुतो बहमणो भिन्नं यजीवरपं तदपेक्षया न ब्रह्ममाविशब्द ह्याह । नेति ॥ ११७९ ॥ इदंधीशम्दगम्यं यद्रह्मरूपाद्विशिष्यते ॥ ब्रह्मेव तद्पाधीहेदंशब्देनाभिधीयते ॥ ११७६ ॥ स्दमिति नामरूपव्याकृतं जगननिरदिरयत इति भाप्येणेदशब्दाथमाह । इदमिति । का्योपापि ब्र्मदंशब्दमित्यथः । इहेति वाक्योक्तिः ॥ ११७६ ॥ योऽसावविद्योत्सङ्गस्थः पराक्पविष्ट तीरितः ॥ स्वाभासान्तः स संमोहान्नामरूपात्मकोऽभवत्‌ ॥ ११७७ ॥ कथमपङ्गोद पीनस्य कार्योपाधितेनेदंशब्दत्वमित्याशङ्कय म॒ इदं नगदात्मतेना- मिपतपतनोऽभूदविद्ययेत्यादिभाप्यमनुपृत्याऽऽह । योऽसाविति । अविदयाविशिष्टः साक्षी सृष्टे कार्ये प्रविष्टो यो व्याख्यातः प॒मोहात्प्रपश्चभावं प्राप्तः सनिद॑शब्दवच्यो भव- तील्थः । खामामान्तहाव्देन साक्षी विवक्षितः ॥ ११७५७ ॥ अव्याढृतादिपिण्डान्तं पर एव त्वषिद्यया ॥ तदात्मत्वं समापेदे न त्वसो परमाथेतः ॥ ११७८ ॥ सप्रपञ्चत्वं परस्य सव॑ंगन्धादिश्रुतेवंसतवमित्याशङ्कयास्थूलादिश्चतिविरोधाने्याह । अग्याकृतेति । मृरकारणादारभ्यान्लकायान्तं यजगत्तदात्मत्वमविद्ययेव परः पंारा- वस्थायामापननसतद्िषया च सवैगन्धदिश्रुतिने वस्तुतस्तस्य जगदात्मलापत्तिरित्यथेः ॥ ११७८ ॥ परागात्मबोधासिपिण्डादौ याऽऽत्मेत्यासीन्मतिदटा ॥ सा तत्तत्वमसप्राप्य सिद्धा सरगहिबोधवत्‌ ॥ ११७९ ॥ पिण्डादावबाधितात्मधीृषटेदात्मत्वं परस्य कुतोऽतरि्याकृतमिलयाशङ्कयाऽऽपीदि- यप्याथमाह । प्रागिति । तत्त्वं पिण्डदिसत्त्वमधिष्ठानभूतं प्रत्यम्याथात्म्यं तदसप्राप्य 7दज्नातवा िद्धा तत्प्रप्तादप्रमुतेति यावत्‌ ॥ ११७९ ॥ अविद्राकसियतांस्तस्मादन्वयन्यतिरेकतः ॥ विधूयानात्मनो ऽशेषांस्तत्मलयग्रपमेषत ॥ ११८० ॥ 7दात्मानमित्यादेरथमाह । अविग्रेति । यस्मात्प्रलग्ब्रह्येतरदविद्यादेहं तस्मात्तस्य ्ाणदुदस्याचन्वयन्यतिरेकतो निरासेन तद्ह्मखवरूपमेवाज्ञासीदयं पुनः सवेमतोल् सयमेवाऽऽत्मानमवेदित्यक्तेर्विर्भः ॥ १ १८० ॥ परत्यग्याथात्म्यविद्याभ्रिसंपुष्टागेषतत्तमः ॥ ब्रह्मवाऽऽत्मानमेवेति प्रत्यबुध्यत वाक्यतः ॥ ११८१ ॥ तु तरह विदित्वा पवेममवदविदित्वा वेल्यादि तत्राऽऽह । प्र्यागिति । फल- ६७० सुरेष्वरावार्यदतं शृषटवारण्यकोपनिषद्धाप्यवासिकम्‌ | प्रपमाष्याये वस्थं ब्रह्म परवीरः । तत्मत्यबुध्यतैवेति नावेदनप्रयुक्तदोषः । त्वाऽऽ त्मानमेवागुध्य- तेति नानवस्था । ब्रह्व बुदध्वा सवेममवत्तदात्मानमेषेत्यादिशरुतेरतो न ओवानामविद्याक- स्पितानां विशिष्टरूपन्ञानात्सवेभाव इति भावः ॥ ११८१ ॥ न हि छौीसिराविघः परतीष्यन्यन्मनागपि ॥ परत्यग्द्यक्षतेऽन्यस्य वदविधेकहेतुतः ॥ ११८२ ॥ यत्तु कर्तृत्वे पंसारिवत्करमत्वे घटवदन्रहमतेति तत्राऽऽह । न हीति । अवरि्यादशा यामेव तावत्कियाकारकादिग्यवहार आत्मष्चा ्रुष्टाविदयस्त्वात्मा ऽऽत्मनि कतैत्वादिरेश- मपि न पश्यति तस्याऽऽविययत्वादतः कलितं कतुत्वाया्निलयाऽऽत्मानमेव बुध्यमानं रह्म विद्यापास्ताविदातजं पूर्णं तिष्ठतीलयथंः ॥ ११८२ ॥ अद्रेतविषयं येदमेकं ब्रह्मेति भण्यते ॥ समस्तव्यस्तता यस्मामेह प्रत्यम्धियेक्ष्यते ॥ ११८३ ॥ पमस्तव्यस्तात्मकं त्र्मत्युपगमान्न कतैत्वदेरावि्त्वमित्याशङ्कयाऽऽह । आः तेति । इदं हि व्रह्माद्वयमविषयद्ूपं वैकमेवाद्रितीयमन्यदेव तद्विदितादित्यादिषुच्यतेऽ- तस्तदेकरसमेवेत्यभैः । तदेकरस्ये हेत्वन्तरमाह । समस्तेति । इह ब्रह्मणीति यावत्‌ । नहि ब्रह्मदृष्या बरह्मणि नानारप्तता द्रष्टुं शक्या ब्रह्त्वविरोधात्तस्मादेरपरमव- त्यथः ॥ ११८३ ॥ मिथ्याभिमानात्संपत्तिरविच्रोत्यासु भूमिषु ॥ यत्र वा अन्यदिव श्रतिश्वाषि जगो तथा ॥ ११८४ ॥ ब्रह्मैकरसं चेत्कथं तस्याऽऽकाद्चायात्मतेत्याशङ्कय द्वैतविषयेऽन्यस्यान्येनाऽऽमना$ भिसंपत्तिरिति भाप्येणाऽऽह । मिथ्येति । आकाश्चादिभावस्याऽऽक्दितवे श्रुतिं प्रमाण- यति । यत्रेति । जइत्वदृर्यत्वादिहेनोश्च तन्मिथ्यात्वं वक्तु चशब्दः । न हि प्रतीचः सद्धावो वास्तवो मिथो विरोधादिति दर्शयितुमपिशब्दः । उक्ताथीनुरोधलभाश ब्दः ॥ ११८४ ॥ निरमि्र दृहादते भेदहेतोरसंभवाद्‌ ॥ स्वरत एवाभिसंपत्तिर्ग्र त्वस्येतिशञाङ्ञतः ॥ ११८५ ॥ ताहि प्रतीनो ब्रहमतपत्तिरप्यवरियाङृता संपत्तित्वादितरवदित्याशङ्कयेह ¶ृनरी समेभावानामनन्यत्वातसर्ममञ्ञेवा ऽऽत्मत्वेनाभिसंपद्यत इति भाप्येणाऽऽह । निरविद इति । प्रतीचः सतो ब्रह्मंपत्तिरित्यत्र श्रुतिमाह । यत्रेति ॥ ११८९ ॥ तस्मात्तदिति विद्यायाः पूर्णता फलमुच्यते ॥ तदन्यस्य त्वहृत्लत्वाजिंहासामिष्यत्वतः ॥ ११८६ ॥ 08 १ चछ. -जिह्नाता'। ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतज्षाज्ञपकारशिकाख्यदीकासंवलितम्‌ । ६७१ तस्मात्त्सर्थममव दितयस्यार्थमाह । तस्मादिति । पु्णतेव फलमिदत्र हेतुः । तद- न्यस्यति । परिच्छिनस्य मल्यत्वश्रवणात्पुमथत्वहङ्केव नेति वक्तु तुशब्दः ॥१ १ ८६॥ यदिदंशब्दनिषं पृणाबि्ैकरेतुनम्‌ ॥ अहं ब्रह्मेति तदध्व॑सात्पुणमेवाभवत्स्वतः ॥ ११८७ ॥ रह पर्वमेव पर्णं ॒चेन्न तस्य विद्या पूर्णत्वमपृणं वेत्कथमन्यस्यान्यमावस्तयाऽपि स्यादिवयाशङ्क याऽऽह । यदिदमिति । प्रत्यगविद्याजं हि बरह्म वा इदमिलत्रद्‌- शब्दोपात्तं द्ैतमतोऽहं ब्रह्नेति विद्या तद्ध्वस्तेः पूर्णमेव बरह्म पूर्णमभवदित्युपचर्यत इलः ॥ ११८७ ॥ भवृभपथभाप्यस्य पचारोऽयं पदिः ॥ भुतयक्षरानुसारेण तथाऽनुभववत्मना ॥ ११८८ ॥ परपक्षमृपसंहरति । भवमपशचेति । प्रचारो विवर्तवादानुस्ारेण प्रवृततिप्रकारः । किमियेवं तदीयभाप्यस्य गतिरुच्यते तत्राऽऽह । श्रुतीति ॥ ११८८ ॥ ्रह्येतिग्रह्मशब्देन द्ेतेकत्वात्मकं किल ॥ भण्यते न परं ब्रह्म तस्य विद्रानपेक्षतः ॥ ११८९ ॥ परमतमादेयमृक्त्वा तद्धाप्ये ब्रह्मभाविगब्दं शरुत्वा येषां श्रानििस्तनिरापार्थं विचारो भाप्यकृता कृत इति प्रस्तावं विचारमवतारयन्ूरवपक्षयति । ब्रष्येतीति । द्वतेकत्वा- त्मकमनेकरममपरं बरह्मत्यथः । किरेत्युभयोभाप्यकृतोरघ्रानिच्छोक्तिः ॥ ११८९ ॥ परस्य ब्रह्मता यस्मादनन्यायत्तसिद्धिका ॥ 3, स्वत एव तु तत्सिद्धेनातस्तदाभिधीयते ॥ ११९० ॥ न परमि्यादिप्रतिज्ञायां तस्येल्यादिहेवुं प्रपञ्चयति । परस्येति । तस्माद्विदयानेरे- क्यमिति शेषः । अनन्यायत्तसिद्धिमनद्य विद्यानपेक्षतवप्रसङ्गप्राप्तं फलमाह । स्वत इति। विद्यपताध्या तु सव॑भावापत्तिरत्र श्रुतेति तुशब्दार्थः ॥ ११९० ॥ तथा कालानवच्छित्तेरासीदिति न तत्मति ॥ घटते कालसंबन्धो विरि तृपपद्यते ॥ ११९१ ॥ परस्य ब्रह्मशब्देनानुपादनि हेत्वन्तरमाह । तथेति । परस्य कालानवच्छित्तिरन्यत्र भूताचे्ादिशरुतिपिद्धा । कुत्र ति कालपंबन्धो बिययपिक्षा चेति तत्राऽऽह । पिरिश चिति । न हि तस्य ब्रह्मता खतस्ततो ऽ्थान्तरत्वादतो विद्यपिक्षोपपत्तिः समवतेतेति शतश्च कारपबन्धपिद्धिरिति भावः ॥ ११९१ ॥ ननु तस्यापि विङ्गानं नोपदेशव्यपेक्षया ॥ जन्मनैवास्य तस्सिदधेन युक्ता ब्रह्मगीरियम्‌ ॥ ११९२ ॥ प ब्र्मणोऽनयतवेऽपि नोपदेशजन्यज्ञाना्दधावः खामाविक्तानत्ाहतिद्धं , १ ह, तेषां । ~ ० ~ ६७२ सुरेश्वरा चायंृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये चतुष्टयरमितिस्मतेसैस्माततत्स्वेमभवदिति चोषदेश्चाधीनधीताध्योऽप्तो श्रुतोऽतो नात्र बह्मशन्देनापरग्रहणमिति शङ्कते । नन्विति ॥ ११९२ ॥ आसीदिति च निर्दश्षस्तस्मिश्नपि न युज्यते ॥ विरिश्वस्य त्रिकात्वादासीदस्ति भविष्यति ॥ ११९२ ॥ यन्तु विरिशवेः काटसंबन्धः पतमवतेति तत्राऽऽह । आसीदिति चेति । अन्यत्र मृताशचेत्यादिशरतेः परस्मिन्निवेत्यपेरथः । पवतेनं हि जन्ममात्रं न कालात्मकस्य कापर. बन्धोऽनवस्थानादिति मत्वाऽऽह । विरिश्वस्येति ॥ ११९३ ॥ यत एवमसंतोषात्पक्षान्तरसमाभ्रयः ॥ मनष्याधिकृतेर्वेति करियते पुवंपक्षिणा ॥ ११९४ ॥ मनप्याधिकारद्वित्यादिभाप्यमत्तरत्वेनावतारयति । यत इति । यत एवमतोऽपरत्र्न- पतेऽपततोषादिति योजना ॥ ११९४ ॥ मनुष्याः प्रकृताः पूर्वे ते च निःभ्रेयसाधथिनः ॥ ब्रह्मणो नत्वनथित्वात्तथा चाप्रकृतत्वतः ॥ ११९५ ॥ पक्षान्तरेमव विवृणोति । मनुष्या इति । पूतरमित्युपोद्धातवाक्योक्तिः । तस्माद्र भावी पूरुषो ब्रह्मेति शेषः । ननु परापरत्रह्मणोरन्यतरग्रहणमिह कुतो न स्यत्तयोरपि मनुप्यशब्द्प्रयोगपसतभवादत आह । ब्रह्मण इति । परस्यापरस्य वा ज्ञानानधित्वापप् कृतत्वाज्च नात्र ्रहणमित्यथः ॥ ११९९ ॥ ऋष्यादिवचसा चापि व्रह्मविद्याऽविदेषतः ॥ सवोर्थेव समदिष्टा नाग्रजन्मकगोचरा ॥ ११९६ ॥ तत्रैव हेत्वन्तरमाह । ऋष्यादीति । तद्यो यो देवानामित्यादिना सर्वषामदिरोषतः परुषायहेतुतया ब्रहमविदयोक्ता न हिरण्यगरभादिमातरस्य तथाच वाक्यदोषादेष तरह शब्दो न तद्राचीतयथः। अग्रनन्मद्ाग्दो ऽपरब्रह्मवाची परत्रह्मणोऽप्युपलक्षणम्‌॥ १ १९६॥ जन्मनैव तु तत्सिद्नोपदेशग्यपेक्षता ॥ 'ज्ानमपरतिधं यस्य वैराग्यं चति च स्मृतेः ॥ ११९७॥ जन्मनैवास्य ततििद्धरि्त्र हिरण्यगर्भस्य परस्येव ब्रहमहाव्दत्वं निराकतुमृषदशानः ेष्नानमितयुक्तं तदनूद्य मानमाह । जन्मनेति । तम्याऽऽगन्तुकन्ञानतवे हेवभावुस न्दाथैः । तस्य खामाविकन्ञानते श्रुतिसमुचगार्थश्चकारः ॥ ११९७ ॥ ेतकत्वात्म॑कव्रह्मविद्याकर्मेकसाधनः ॥ ११९८ ॥ | अपरब्रह्मतापन्नो भोज्याश्राटृत्तमानसः ॥ १ ल. ग, "लकं भर । | ४ बराह्मणम्‌ ] आनन्दगिरिकृतकाज्ञपकारिकाख्यदीकासंवलितम््‌। ६७३ परब्रह्मपरिङ्गानभावनोपचयात्परः ॥ ब्रह्मभावी नरोऽतोऽतर ब्रह्मशब्देन भण्यते ॥ १२०० ॥ परापरन्रह्मणोरत्र ब्रह्मशब्दत्वं निराकृल ब्रहमहब्दा्थं निगमयति । तेत्यादिना । समृचयानुषठाात्प्रप्तसतरमावस्तदधिककमेफलामावादशेषतत्फलाप्त्याऽपासतकमादिप्रवाह सौतरेऽपि पदे क्षपिष्णुतादिदृ्या ततो विरक्तो वाक्यात्परं ह्म ज्ञात्वा तत्रैव भावनां कर्वाणसतदुपचयात्तद्धावी जवोऽत्र ब्रह्राब्देनोच्यतेऽन्यस्य तद्राच्यत्वायोगादिति योजना ॥ ११९८ ॥ ११९९ ॥ १२०० ॥ भविष्यदृ्या रोकेऽपि प्रयोगो हर्यते यथा ॥ ओदनं पचतीत्यादि तथेहापि भविष्यति ॥ १२०? ॥ रह्म भविष्यतीति भाविनीं वृत्तिमाश्रित्य जीवो ब्रह्मदराग्दित इत्यत्र रष्टान्तमाह । भविष्यदिति । आदिपदेन ग्रामं ददाति कटं करोतीत्यादि गृह्यते । दार्टीनतिकमाह । तथेति ॥ १२०१ ॥ गृहस्थो भाया विन्देत शाल्ञे चापि समीक्ष्यते ॥ एवं व्याचक्षते केचिद्रम्भीरन्यायवादिनः ॥ १२०२ ॥ शाखे चेत्यादिमाप्यस्थमादिशब्दं व्याचष्टे । गृहस्थ इति । पृवपक्षमपसंहरति । एवमिति । गम्भीरेत्यादिरूपहापः ॥ १२०२ ॥ सवौपततेरनित्यत्वदोषासक्तेन तत्तथा ॥ {> ¦ साधनायत्तरब्धात्मा न लोकेऽस्त्यविनश्वरः ॥ १२०२ ॥ नहाशब्देन परस्मादथौन्तरग्रहे तस्य पताधनपाध्यत्वानमुक्तेरनित्यत्वापततेन॑तन्मतमु- नीत्या युक्तमिति दूषयति । सर्वेति । साध्यस्यापि मोक्षस्य निलत्वमाशाङ्कयाऽऽह । साधनेति । लोकदाब्देन श्ाज्रमपि संगृष्यते । यत्कृतकं तदनित्यमिति न्यायारि- चरथः ॥ {२०३ ॥ अथाविद्योत्थाटृत्लत्वनि्ति चदिहेच्छसि ॥ कंल्यनेयं दयेव स्याद्रदह्यभावीति या ठता ॥ १२०४ ॥ कि चाऽऽत्मनोऽङरत्स्रत्वमाविद्ये वास्तवं वेति विकरप्याऽऽये तनिधृक्तिरेवा ऽऽत्मनि पेमावापत्तरष्टव्येति मत्वाऽऽह । अथेति । या तर्हि ब्रह्मभावी जीवो ब्रह्मेति कल्पना रता प्ता व्यथा स्ान्मुख्यसेव ब्रह्मणो अहपरभवादिलयाह । कल्पनेति ॥ १२०४ ॥ / यतः भरागपि तद्वोपात्सरवों जन्तुः स्वभावतः ॥ ब्रह्मत्वादाप्ततद्भावो नियमेव न साधनात्‌ ॥ १२०५ ॥ --- ` -भत्वादापतदावा निलमव पी <~ ~~ ~~ - द १. ग्‌. "यमानिनः। २क. ग. कलत्पनेवं । ६७४ सुरेशवराचार्यृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये- तत्र हेतुः । यत शति । अतः कर्पना पृथेति संबन्धः । तद्रोषाद्रष्यास्मीति प्नाना. दिति याक्त्‌ ॥ १२०९ ॥ केवलं तत्तमोमातरव्यवधानेकषेतुतः ॥ संभावयत्यङ्रत्त्वं प्रत्यगात्मनि पृढधीः ॥ १२०६ ॥ स्वभावतः सरस्य बह्मत्वाजितयमेव प्राप्ते ब्रह्मत्वे कथमकात्स्यधीरित्याशङ्कघाऽह । केवलमिति । प्र्गज्ञानमत्न्यवधानादेकसमाद्धेतोमूढधीरात्मन्यकातल्यं पंभावयतीति योजना । केवलशब्देन तत्प्रामाणिकववे शङ्काभावो द्योतितः ॥ १२०६९ ॥ यदविदयैकहेतु स्याद ब्रह्मत्वं न तु स्वतः ॥ तश्रथावस्तुसंबोधान्पूलनाश्चात्पणरयति ॥ १२०७ ॥ अकात्छ्यस्याऽऽविद्यत्वे फलितमाह । यदिति । यदव्रहमत्वमव्रिद्यामत्रकृतं ततर सखाभाविकं तत्पुनसतत्त्ज्ञानादज्ञाननाडान्नहयतीत्यथः ॥ १२०७ ॥ एवं चेत्स्यादाभेपायः किमर्थं निष्पयोजनम्‌ ॥ पुख्यार्थं संपरित्यज्य पुंसि ब्रह्मेति कल्पनम्‌ ॥ १२०८ ॥ यथा त्वयोच्यते तथा मयाऽपीप्यते कितु ब्रह्मराब्दार्थो जीवो ब्रह्ममावीत्याश- ङुयाऽऽह । एवमिति । आवयेरेकामिप्रायते ब्रह्ममाविपुरुषकर्पनमप्रयोजनं त्रहमरा- ब्दस्य मुरुयाथत्यागादयुक्तं चेत्यर्थः ॥ १२०८ ॥ भ्रुताथहानिरेवं स्यादश्रुतस्य च करना ॥ अपन्यायो हथा च स्यात्पुमथासंभवादिह ॥ १२०९ ॥ ब्रह्मभावी जीवो ब्रह्मेत्यत्र दोषान्तरमाह । श्रुतेति । ब्रह्ममाविकल्पने ब्रह्मशब्द क्तिदृष्टनिरतिशयमहदर्थत्यागस्ततोऽदृष्टस्य च भाविपुरुषस्य कल्पना स्यादिलयथैः। भव॑ त्वियं कल्यनेति नेत्याह । अपन्याय इति । श्रुतिरक्षणाविशये श्रुतिन्यौय्येति स्थि रित्यर्थः । किंच ब्रह्ममाविकल्पनायां फलामावान्न सा युक्तेत्याह । थेति । अयुक्त यावत्‌ ॥ १२०९ ॥ अविद्रोत्थातिरेकेण स्वत एषेति चेन्मतम्‌ ॥ भ्रः 9७ अब्रह्मत्वं न तद्धानिरूपायासंभवाक्कवित्‌ ॥ ४२१० कल्पान्तरमादत्ते। अविद्ेति । दूषयति । नेत्यादिना । लोके शासे च वावा नह्यत्वनिवतकायोगादित्याह । उपायेति ॥ १२१० ॥ वि ¦ नादी नापि कर्बीयं विदयाऽतो वस्तुनः चित्‌ ॥ १२११।. = ~ ~ ------ भ णमा, ताक १ स "लेऽवेमादना थो । ४ ब्रह्मणम्‌ ] आनन्दगिरिकृतशशाख्चपकाशिकार्यदीकास॑वरितिम्‌ । ६५७५ ्रहमज्ञानस्योपायत्वात्तदसंमवातिद्धिमाशङ्कय पतामान्यन्यायमाह । अभिव्यञ्जक. पिति । तप्य ग्यज्ञकत्वनियमे फ्ितिमाह । नेत्यादिना । कचिदित्यवस्थादेशकारोक्तेः। अब्रहमत्वस्य वस्तुत्वे ज्ञानान्न ध्वसतियैतोऽन्ञानस्येव निवतैकमित्यक्तेरित्यथः॥ १२११॥ स्वपमेयाखिखान्नानध्वंसिनीति समीक्ष्यते ॥ ० विद्या रोके तथेहापि तदृध्व॑सिन्येव सृष्यताम्‌ ॥ १२१२ ॥ ज्ञानस्य वस्तुननकत्वनिवतेकत्वयोरमावे किं तत्कृत्यं तदाह । स्वभमेयेति । बह्म प्तम्यधः । लोकानुसारित्वद्विदस्येल्मिप्रायः ॥ १२१२ ॥ सदानुदितानस्तमितभास्वद्रि्ञानमात्रतः ॥ तदिरुदधतनुर्मोदिः कुतो ब्रह्माणि चेन्मतम्‌ ॥ १२१३ ॥ बह्मण्यविद्याध्वसिर्विधाफलमिलत्र चोदयति । सदेति । कूरस्यस्वप्रकाशक्ततिमात्र- ताद्रघमणस्तम्मन्न्ञानमयुक्तं ज्ञानाज्ञानयोरेकत्र विरुद्धस्वादित्यथः ॥ १२१३ ॥ नानुभूतयैव तत्सद्ेशतकुम्भानुभूतिवत्‌ ॥ न वेग्रीद्यनुभूतिटि सर्वेषामात्मसाक्षिका ॥ १२१४ ॥ अनुभवविरोधान्न युक्तिरुलपेदित्याह । नानुभूत्येति । ज्ञाते कुम्भे तज्ज्ञानस्याऽऽ- तन्यनुभूलया पिद्धिक्तसिन्न्ञतिऽन्ञानस्यापि िद्धेने ते युक्तिसतद्विरदधा पिष्येदिलभैः। आत्मन्यज्ञानानुमूतिमेवाभिनयति । नेति । उक्तान्ञानानुमूतो विप्रतिपत्त्यमावो हिश्- व्यैः ॥ १२१४ ॥ अव्याकृताधिकारे च यदृक्तं पराक्समासतः ॥ ब्रहमण्यविदयासंसिद्धे स्मत॑व्यं तदिहाखिलम्‌ ॥ १२१५ ॥ किंच ब्रह्म्यज्ञातत्वमज्ञत्वं वाऽऽषिप्यते नाऽऽचोऽन्ञातायाधिगन्तृणि प्रमाणानी- सादावुक्तन्यायाविरोधादित्याह । अग्याढरतेति । चकारः संबन्धाधिकारसमुञच- याधः ॥ १२१९ ॥ विच्याविधानाधाविदया ब्रह्मण्यस्तीति गम्यताम्‌ विद्याविधानं विद्ाते पिष्टपेषणवधतः ॥ १२१६ ॥ बरहमणोऽज्ञात्वे हेतन्तरमाह । विद्येति । तस्वमप्रीति ब्रह्मणि विद्याविधानेऽपि १थ तस्िन्नवियेत्याशङ्कयाऽऽह । विद्याविधानमिति । अतो विद्याविधानं ब्रहमण्य- तित्वं गमयतीति शेषः ॥ १२१६ ॥ अङ्ञोनपेव पिथ्याधीः प्रमेयानभिसंगतेः ॥ रुप्याध्यारोपणं तस्माददाहारि गरीयसा ॥ १२१७ ॥ न ष हि शुक्तिकायामित्यादिभाप्येण मिथ्याज्ञानं ब्रह्मणि भाप्यङृतोक्तं त्वया तस्ि- काप प्ताध्यते न च तदेव्ञानं हेतुफटमावात्तथा च भाप्याननुकूरतेत्याशङ्कयोक्तं ६७६ सुरेश्वराचायृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याय स्मारयति । अङ्गानमिति । मिथ्याज्ञानस्याज्ञानाप्यतिरेकाद्रहमण्यविदयाध्यारोपणाय शुक्तो रूप्यारोपणं यद्धाप्यकृतोदाहृतं तचुक्तमिति फलितमाह । प्येति । हेतुफटः भावस्तु नाऽऽलयन्तिकं मेदमावहतीति भावः ॥ १२१७ ॥ अस्त्वव्िद्या परे भून्नि यथोक्तन्यायगौरवात्‌ ॥ न तु ब्रह्मैव तां कुयौत्सव्ं प्र्यगात्मनि ॥ १२१८ ॥ विदयाविधानादिति युक्तेबेटीयस्तवाद्र्मण्यज्ञातत्वमुक्तमङ्गी करोति । अस्त्विति कटपान्तरमाटम्बते । न तिति । ब्रह्म खात्मन्यन्यघ्न वा नाविद्यां करोति सर्मत्तला दिः ॥ १२१८ ॥ न हि धीपूषैकारी सन्निःशेषानथेदायिनीम्‌ ॥ प्तीच्यविदां विस॒जय्याऽन्यत्रापि न काम्यते ॥ १२१९ ॥ समैकर्ततवात्तदविद्यामपि करिप्यत्यन्यथा तदयोगादित्यारङ्कयाऽऽह न हीति ॥ १२१९ ॥ यद्यविद्या भवेत्कार्यमस्त्ेतय्यदि होदितम्‌ ॥ अकायत्वाच्चविग्रायास्त्वुक्तं तुषकण्डनम्‌ ॥ १२२० ॥ फं यथाश्रुतमादाय नोयते किंवा ब्रह्मणः सज्ञस्याज्ञत्वायोगादन्यस्या्ञः तत्राऽऽचं प्रत्याह । यदीति । यदिह ब्रह्मण्यविदयां प्रति न सष्टुत्वमित्यादिषटं तुत्त यदि कार्यत्वमविायाः स्यान्न च तदस्तीत्यथः । अविद्याया ब्ह्मातिरेकात्कायेत्वमारा ङ्याऽऽह । अका्॑त्वादिति । तस्या हि कार्यत्वे कारणं वाच्यं निप्कारणकायीयो गात्र चाऽऽत्मा तथा कोरस्थ्यान्न चात्रैव तथैक कार्यकारणत्वायोगात्तद्धेदस्य चापि दवत्वादतोऽकारयत्वात्तस्या ब्रह्म न तां करोत्यतिरेकस्त्वनिरीच्याविद्याया नासी भावः ॥ {२२० ॥ अथोपचारात्कायत्वमविद्याविषयत्वतः ॥ तथाऽपि नापराधो नस्तदन्यासंभवादिह ॥ १२२१ ॥ मुस्यकायैत्वामावेऽपि तस्या विषयत्वा्नवृत्तिमत्ाञ्च घटवत्कायैत्मौपनापिकम त्याह । अथेति । ओपचारिकं कार्यत्वमङ्गीृत्याऽऽह । तथाऽपीति । अक्क जदवेति वदतामस्माकं नापराधोऽस्तीयतर हतुं वद्ितीयं दूषयति । तदन्ये । ई सपक्षो विवक्षितः ॥ १२२१ ॥ न हि ब्रह्मातिरेकेण ब्रह्माविद्याढृदिष्यते ॥ न ह्न्योऽतोऽस्त दष्टेति तथाच श्रुतिशासनम्‌ ॥ १२२२ ॥ 3 १. ब्रह्मवि । पात्या ४ ब्राह्मणम्‌ | आनन्दगिरिषृतशाङ्ञपकारिकाख्यदीकासंवलितम्‌ । ६७७ ब्रह्मणोऽन्यस्यासंभवं म्रापयति । न शीति। पर हि चेतनोऽचेतनो वेति विक- ल्प्या ऽऽयं प्रल्याह । न हन्य इति ॥ १२२२ ॥ | करिया वा कारकं वेह सदसदरेह यन्मतम्‌ ॥ अपद्नातात्मयाथात्म्यं ब्रह्मैव तदितीक्ष्यताम्‌ ॥ १२२२ ॥ द्वितीयं निराकरोति । क्रियेति । इहश्ब्दाम्यां टोकशाख्र गृष्येते ॥ १२२६ ॥ पुरुष एवेदं सवेमातमवेदामिति श्रतिः ॥ नानुमृतेः प्रमाणाद्रा तदन्यदरस्तु लभ्यते ॥ १२२४ ॥ प्रतिपन्नस्य सर्वस्य कारणत्रहममात्रते मानमाह । पुरूष इति । बरह्मणः स्ञतवा- दन्तत्वायोगादन्यदज्ञमिति पक्षं मानविरोधेन निरस्य मानामावेनापि निरस्यति । नेत्या- दिना । न हि ब्रह्मणोऽन्यद्वस्त्वनुमूतेरवगम्यते तथामृतानुमृतेरप्रपिद्धत्वाज्नापि माना- न्तराततद्धीरह्मणोऽन्यत्राज्ञातत्वामावेन मानप्रवृत्ययोगादतो न तदन्यदज्ञमस्ती- लैः ॥ १२२४ ॥ ननु दास्रोपदेशोऽयमेवं सलयफलो भवेत्‌ ॥ नासौ ब्रह्मणि साफल्यं नाप्यन्यस्मिन्समश्चते ॥ १२२५ ॥ ब्रह्मणोऽन्यस्याज्ञस्याभावे शाखरारम्भानथक्यमिति राङ्कते । नन्विति । कषमिव्या- शङ्कय प॒ ब्रह्मण्यन्यत्र वा फट्वानिति विकरप्य क्रमेण निरस्यति । नेलया- दिना ॥ १२२९ ॥ उपदेश्षानपेक्षत्वाट्रह्मत्वस्य परात्मनः ॥ असंभवात्ततोऽन्यस्य हयुपदेशोऽफलो भवेत्‌ ॥ १२२६ ॥ बह्मण्युपदेशवेफल्ये हेतुमाह । उपदेशयति । न च तसम्मिनननर्थध्वंपारथपुपदेशो निल - क्तत्वादिति भाव; । अन्यस्मिनुपदेशामाफल्यमिलयत्र हेतुमाह । असंभवादिति । महमणोऽन्यस्यासंभवः सिद्धो मानयुक्तिम्यामिति वक्तुं हिशब्दः । अतः शाख्रारममे वेयध्यमिति फरितिमाह । उपदेक्च इति ॥ १२२६ ॥ ब्रहमाकत्ेपि संबोधात्मागभूत्तदसंसृति ॥ £>. अविद्यातज्नसंबन्धात्कनैत्वेऽपि न दोषभाक्‌ ॥ १२२७ ॥ पिदधान्ती बरह्मणि तत्साफल्यं साधयति । ब्रह्मेति । तद्भय वस्तुतः सनिदानक्- वादिप्ृतिहीनमपि ज्ञानतृषैमवि्यया संप्रायौसरीदतसतत्रोपदेशोऽधवानित्यर्थः । न च मि गुषदेष्टुरावात्तदनुपपत्तिरविदयाकृताचारयपरिच्छेदस्य तद्वावान्न च सर्पवत्कस्पितत्वा- -चाुलात्तदयोगः तया तत्कल्पनादिति द्रष्टम्यम्‌ । आविद्येऽपि संपारित्वे 81) ~ -- ~-~~~ - ~~~ १ ख, '"तीष्यता' । ६७८ सुरेश्वराचायंडृतं बृहदारण्यकोपनिषद्धाप्यवार्तिकम्‌ [ परथमाध्यये- कथमपंपारित्वं विरोधादित्यारङ्कयाऽऽह । अविधयेति । कल्तितपरसारित्वेन वास्तवापत सारित्वमविरुद्धं न हि कस्पितस्तपौदिना रदानादे ररानादित्वविहतिरिव्य्थः॥ १ २२५॥ पागङ्ञातं तदेकात्म्यं यथवानुभवान्मतम्‌ ॥ बरह्मास्मीयपि संबोधस्तथेवानुभवाश्रयात्‌ ॥ १२२८ ॥ अम्तु तर्हि वस्तुरूपाविरोषित्वादध्वस्तिरध्यस्तसंसारित्वस्येल्याशङ्कय विरोधिवा- क्यीयबोधात्तदध्व्तेर्मेवमिति मत्वा निवतैकबोधं दृष्टान्तेनानुमूत्या साधयति । प्रागिति । बाक्यप्रवृत्तिरत्र प्रतियोगित्वेन विवक्षिता ॥ १२२८ ॥ परमेयाभिगमं कुवेतमाणमफलं यदि ॥ कान्यत्र फलवन्तःस्यान्नातोऽन्यत्स्यान्मितेः फलम्‌ ॥ १२२९ ॥ वाक्योत्थज्ञानमनुभवसिद्धमपि स्वप्रकारोऽतिरायाहेतुतादफटमित्याश्ङ्कघा ऽऽह । प्रमेयेति । प्रमेयमेकात्म्यं तस्याधिगमसद्रताज्ञानतजध्वंसस्तत्कुवदपि मानमफटं चेत्र कचित्ततफल्वत्स्यात्सका्याज्ञानध्वंसादन्यत्तत्फटामावादिव्य्थः ॥ १२२९ ॥ सोत्मासमिव चाऽऽदहातो बादपिल्येवमादिना ॥ र. अस्त्वेषोऽवगते दोष इतोऽन्यः कीदृशो गुणः ॥ १२३० ॥ शाखोत्थन्ञानस्य फल्वस्वमुक्त्वाऽऽनथेक्यमवगते चोद्यतेऽन्यत्र वेति विकल्प्याऽऽ- यमद्गीकवेन्माप्यमवतारयति । सोत्मासमिति । यतो वाक्यीयन्नानं ब्रह्मणि फलकः स्मामिरुकमतः सोत्प्रासं परो हि परोषो हसनीयो हापरकनिकुश्चितांपीपैतवादिना येनोत्प्ास्यते परिभूयते तेन परिभवितृहारीरविकरेणोत्पराेन स्हितमिव यथोक्ततरि कारोपेताच्छरितकपदवेदनीयहापूवैकमिव बाढमित्यादिना माप्येण माप्यकारो तीती त्यथः । यथाऽऽह- स्यादाच्यृरितकं हाप: सोत्प्रासः स॒ मनाक्स्मितम्‌"' इति । कि तद्धाप्यकारेण यथोक्तहापतपूर्मकमृक्तं तदाह । अस्त्विति । उष्देशानथक्यास्य दोषमेषदाब्देन परामृदाति । नरके सति को दोष इतिवदा नथ॑क्याङ्गीकारो गतिरि लवाशङ्कयाऽऽह । इत इति । क्सतुनि ज्ञाते कृतकृलता गुण एवैतदबुर्रयादिस्फा रिति मावः ॥ १२३० ॥ अथावगमवेयर्थ्यं भवता परिचोधते ॥ तत्रापि चानवगमध्वस्तिः प्रतिवचो भवेत्‌ ॥ १२३१ ॥ अत्ताते वसतन्युपदेवयर्थ्यं चोद्यते न चासो ज्ञानार्स्तस्यापि वैयथ्यादिति द्विती शङ्कते । अथेति । परिहरति । तत्रेति । ययोपदेशवैवर््ये चोदिते ज्ञानाथतया तदैष त्वमुक्तं तथा ज्ञानानथेक्ये चोदितैऽपि तदर्थोऽज्ञानध्वसिरिति प्युकतयक्त त्यथः ॥ १२३१ ॥ मा १ क़. ख. "दिन्यादिना । ४ ब्राह्मणम्‌ ] आनन्दगिरिकृवशाख्पकारषिकाख्यीकासैवलितम्‌। ६७९ एेकात्म्ये ततरिट्रसिशेदस॑भाग्येति चोद्रते ॥ लन्धैकारम्येन नेवेयं नित्तिः काम्यते श्रुतेः ॥ १२३२ ॥ सरा वस्तुनो भिन्नाऽभिन्ना वाऽऽचेऽ्रैतहामिद्रितीये न ज्ञानाधीनेति चोदयति । दैकात्म्येति । अनज्ञानध्वस्तेरयुक्तत्वमसत्त्वं वोच्यते । आयेऽपि वस्तुनि ज्ञतेऽज्ञाते वा तदिति विकल्प्याऽऽद्यं दूषयति । लब्पेति । श्ुतेवस्तुनि रन्ध सलन्ञाननिवृत्ति्मं तेन वसतृ्ञानवताऽथ्यैत रेकात्म्यज्ञानस्येव पुमथत्वादात्मलामान्न परमितिस्परतेरतस्दनुपप- तावपि न क्षतिरितयथ॑ः ॥ १२६२ ॥ अप्रसिद्ध त्वथेकातम्ये निटत्तिरिह चोद्यते ॥ तथा दषएविरोधो वः प्रामुवभ्न निवायेते ॥ १२३३ ॥ कल्पान्तरमनुवदति । अप्रसिद्ध इति । तत्रापि निवृततेरनुपपन्नत्वं एव॑वदङ्गी करोति । तथेति । पक्षान्तरं प्रत्याह । दृष्टेति । अप्रपिद्धे वस्ुन्यज्ञाननिवृत्तेरसत््वेऽपि ्रपिद्धे तदसच्वमनुभवविरुद्धमिल्थः ॥ १२३३ ॥ सयेस्यानुपपन्नत्वं सिद्धं टएवलाश्रयात्‌ ॥ दृष्स्यानुपपन्नत्वं किमाभरिल्यामिधीयते ॥ १२२३४ ॥ अ्ञाननिवृत्तेरनुपपन्नत्वमद्गीकृतयोक्तम्‌ । वस्तुतस्तु नेवं दृष्टिवहादनुपपत्तिनिरासा- दियाह । सस्येति ॥ १२३४ ॥ उक्तानि तावद्भूयांसि दूषणानि विभागक्षः ॥ ब्रह्मविषये कपत ब्रह्मभावी पुमानिति ॥ १२२५ ॥ ब्रह्मभाविपुरुषकल्पनां निरस्य स्वपक्षे शाखरस्यारथवत्तवमुकत्वा वृत्तं कीर्तयति । उक्तानीति । ब्रह्मभावी जीवो ब्रद्यल्यतरह्मविषये ब्रह्महान्दे कल्पिते सवापत्तेरनिलयत्वप्रि- सादिदृषणान्यसंकर्येणोक्तानीति योजना ॥ १२६९ ॥ भूयोऽप्यस्येव दाढा पूर्वपक्षाय यत्यते ॥ वाक्याथांभाससंजातभ्रान्त्युच्छिस्ये परयत्नतः ॥ १२३६ ॥ भधोक्तनीत्या पूर्वपक्षस्य िपततवातुण्यो वै पुण्यनेतयादिमाप्येण तदुद्धावनमफटमि- पारङ्याऽऽह्‌ । भूयोऽपीति । अस्य ब्रह्मभावी जीवो ब्रद्यतिपक्षनिराप्तस्येति यावत्‌ । तिरापतो यया युक्त्या ददी भवति पैव वाच्या निरस्तपकषोत्थापनं त्वकिचित्करमिला- शङ्याऽऽह । वाक्यार्थेति । वक््यमाणवाक्यानामथौभासो जीवपरयोरापाततो भेदसल- पञुतन्नभान्ति्वस्ये निरस्तस्यापि पक्षस्योत्थापनमित्यथेः । ननु निरस्तपक्षोक्तिद्ारा क्याथामापतभरान्तिरपि किमिति निरस्यते तत्राऽऽह । प्रयत्नत इति । वाक्यीयसम्य- १ निजां दियं तासि : ॥ १२३६ ॥ र [कवक रणि ६८० सुरेश्वराचायहृतं इृहदारण्यकोपनिषडाष्यवार्षिकम्‌ | प्रथमाध्याये पण्यः पुण्येन भवति पापः पापेन कमणा ॥ संसारिणं समुदिष्य श्रुतिरेतदुदाहरत्‌ ॥ १२३७ ॥ भाष्योक्तां श्ुतिमनुभाप्य तात्पयमाह । पुण्व इति । एतत्कर्मफलयोगित्वमिौी यावत्‌ ॥ {२३७ ॥ तथैष हीति विस्पषठं संसार्यैवाभिधीयते ॥ तस्मादिरक्षणस्तद्रदी श्वरोऽप्यभिधीयते ॥ स एष नेति नेतीति य आत्मेलयादिना तथा ॥ १२३८ ॥ उदाहृतवाक्यवद्वाक्यान्तरमपि संसारित्रिषयमस्तीत्याह । तथेति । एष हि दरण प्ट श्रोता प्राता रप्तयिता मन्ता बोद्धा कतौ विन्ञानात्मेतयादिश्ुतेरुपदर्ठऽनुमना च भर्ता भोक्तेत्यादिस्मृतेवक्ष्यमाणन्थायाच्च संसारी परम्मादन्यः स चाहंधीगम्यः स्पष्टं तद्धेदमनुभवतीव्यर्थः । जीवस्य परम्मद्वैरक्षण्येऽपि न तस्य ततो वैरक्षण्यिलयादा- ङचाऽऽह । तस्मादिति । तद्वदीश्वरविटक्षणपतसारिवदित्यथः ॥ १२३८ ॥ तथाऽक्षपादकाणादतकंशासेषु यत्रतः ॥ उपपत्तिक्षतेरीशः साध्यते वादिभिः पृथक्‌ ॥ १२३९ ॥ परस्य तद्वैरकषणयं श्रुतितो दरीयित्वा ततरैगोपपत्तिमाह । तथेति । उपपत्तिरातेरिति सित्यादुपलबन्धिमत्कतृकं कार्यत्वाद्धटवदित्यादिभिरित्य्थः । ए्थक्संतारिम्य इति शेषः। इश्वरवादिनामीश्वरपाधने तात्पर्यं यत्नत इत्युक्तम्‌ । न च जीवानामेवादृष्टद्रारा ्षित्या- दिकतूत्वं तेषां तदुपकरणोपादानादिपाक्षात्कारषिरदित्वादतः संसारिम्यो विटक्षणस्तत्क- तेति भावः ॥ १२३९ ॥ दुःखापनयनाधित्वपरततेदंशंनादपि ॥ अल्यन्तमेदो विद्रेयः संसारीश्वरयोरतः ॥ १२४० ॥ तयोर्मिथो भेदे हेत्वन्तरमाह । इःखेति । जीवस्य खगतदुःखध्व॑मे दुःखं मे मा भूदित्यधित्वेन प्रवृत्तिदृष्टा नेङाम्य पराऽसि दुःखामावादतसतद्धेद इत्यथः । अभेदे कमि- प्वृत्तिरन्यत्न नेतिवेधम्यीयोगादितयतःशब्दा्थः ॥ १२४० ॥ तं विदिल्वेतमेतेति कमंकतैवि भागतः ॥ तेबश्वरयोरुक्तेमृगर््याधादिभेद्वत्‌ ॥ १२४१ ॥ मिथो भेदे युक्तिमुक्तवा तत्रैव श्रोतं लिङ्गमाह । तमिति । “^ विदित्वा न रिप्य “एतमेव प्रनाजिनो लोकमिच्छन्तः, एतं प तमात्मानं विदित्वा “एतमितः प्याह ममिततमवितास्मीति कर्मकर्तृमदेन जीवेशवरयोरुकतेसतयोरत्यन्तमेदो मृगव्यौथयोधिकर न्कमैकतृत्वायोगादित्यथः ॥ १२४१ ॥ र [कक ग ~~ = ~ ~~ ~ - १ ख. व्याघ्रादि । २ न्न. “व्याघ्रयोः। ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाङ्लपकारिकाख्यदीकासंवलितम्‌।. ६८१ ममुक्षोगंतिमागस्य देशमभेदोपदेशतः ॥ ₹.>० भेदेऽसति गतिः केयं गन्वृगन्तन्ययोभवेत्‌ ॥ १२४२ ॥ तद्धे श्रौतटिङ्गान्तरमाह । पुमुक्षोरिति । तस्य गतिमारगो देवयानः पन्थासतस्य शमेदो ऽिरादिपरवविदेषस्तस्योपदेशस्तेऽधिषमित्यादिरतो गन्तृगन्तव्यमेदधीरिलय्थः 1 तद्धदामवेऽपि गतिरुच्यतामित्याशङ्कया ऽऽह । भेद इति। अप्ततीति च्छेदः ॥१२४२॥ दक्षिणोत्तरमार्गोक्तिस्तथा सति विरुध्यते ॥ गन्तव्यदेशाभावाच्च गतिरनेबोपपद्रते ॥ १२४३ ॥ मा मभृद्रतिरिलाशङ्कयाऽऽह । दक्षिणेति । गलनङ्गीकारे दक्िणमागस्य पृमादुष- र्षितस्यषटादिकारिणं प्रतयक्तिवज्त्ानिनं प्रत्यत्तरमागंस्यारभिरादयुपरकषितस्योक्ति्विर- ध्येतातो गतिदरपहवेत्य्ः । अस्तु तहि गतिः पा च प्क्तकत्वादरन्तारमपेक्षतां ततो विलक्षणगन्तम्यलामस्तु कुतसत्राऽऽह । गन्तव्येति । तस्या हि कतृकमणोरपेकषापाम्या- तदधेदामवे नेव सा पिध्येदित्य्थः। गन््रमावे गत्यभाववदितिदृ्ानता्थश्चकारः॥ १२४३॥ तथाऽभ्युदयकैवल्यसाधनानां विधानतः ॥ न हीश्वरस्य कैवर्यं साधनायत्तमिष्यते ॥ १२४४ ॥ जीवेशमेदे हैत्वन्तरमाह । तथेति । विधानतस्तयेति संबन्धः । अथेतानि पर- स्येव वरिधास्यने तत्कथं मेदसत्राऽऽह । न ॒हाति । न तावदीरस्याम्युदयार्थ पाधनं विधेयं तस्य बन्धान्तगैतस्वगौदम्युदयसंबन्धायोगान्नियमुक्तत्वाेवल्यं तु तस्य नित्यपिद्धं न साधनाधीनमतो न तं प्रति साधनद्रयविधिर्जवि प्रति च सोऽसि तद्धेद- सयारित्यथैः ॥ १२४४ ॥ ब्रह्मभावी ततो नेशः किंतु तश्चतिरेकभाक्‌ ॥ संसार्येवाभिधीयेत यथोक्तन्यायगौरवात्‌ ॥ १२४५ ॥; जीवेराभे प्रामाणिकेऽपि ब्रहममाविपुरुषकल्पना कथमित्याशङ्कयोपसंहरति । ब्रह्मेति पचम्योः सामानाधिकरण्येन संबन्धः । ब्रह्म वा इदमितयत्र ब्रह्मशब्देन नेशो गृह्यते नह्मभावी तु जीवस्ततोऽन्यस्तेनोच्यते यथोक्तन्यायस्य जीवपरमभेदप्रामाणिकत्वस्य दद- वारिधेः ॥ १२४९ ॥ नवं ब्रह्मोपदेशारथशाल्ानरथक्यसक्तितः ॥ संसारिषिद्ययैवास्य पुरुषायसमाश्नितः ॥ १२४६ ॥ महभाविनो जीवस्य ब्र्मा्देबरहमोपदेशानरथक्यमिति दूषयति । नैवमिति । तदु- पारयति । संसारीति । यदग्र बह्मशब्दं तञ्जञानदिव मुक्तिरिहेष्ट तदात्मानमिला- ५५५ जीवोऽ वेज्ीवज्ञानादेव तक्षिद्धः सयज्ञानादित्रहमोपदेशो वृथा स्यादि- ` ॥ १९४६ ॥ - ८९ ६८२ सुरेश्वरासार्यडतं बृहदारण्यकोपनिषद्धाप्यवािकम्‌ [ प्रथमाध्याये न च ब्रह्मोपदेशस्य सवभावातिरेकतः ॥ शक्यं फलान्तरं वं येनासावथ॑वान्भवेत्‌ ॥ १२४७ ॥ जीवधियो मुक्तिफरुत्वेऽपि ब्रह्मोपदेशस्य फलान्तरेणाथवत्तवमित्याशङ्कयाऽऽह } न चेति । सयज्ञानादिटक्षणत्रहमोपदेशस्य ब्ह्मविदापरोति परमित्यारिश्रु्ा तद्भावे फे गम्यमाने तदतिरेकेण फलान्तरमभ्युदयरूपं तस्याशक्यं॒वक्तुमुक्तशरुतिविरोधादतो न ब्रहमोपदेशस्य प्रकारान्तरेणार्थवत्त्वमित्य्ः ॥ १२४७ ॥ पुमरथसाधनेऽन्यस्मिन्न चासो विनियुभ्यते ॥ प्रच्रवत्तेन तच्छाद्लं स्यादनथकमेव तु ॥ १२४८ ॥ विधिषोषतया तदथेवत्तवमाङ्कय कमविधिशेषत्वेनो पासि विधिशेषत्वेन वेति विक- सप्याऽऽदं दूषयति । पुपर्थेति । अन्यास्म त्पनिहोत्रादिविधाविति यावत्‌ । अप्ताविति ्रह्मोपदेशोक्तिः । तत्र वैधरम्यदृष्टान्तो मच््रवदिति । इषे तेति श्ाखामाच्छिनसी्यारि- विनियोजकब्राह्मणवहहादिषे त्वेतयादिमग्रो यथा श्ाखाछेदनादौ विमिगुक्तो न तथा ब्रहमोपदेशोऽ्निहोत्रादो विनियुज्यते विनियोजकश्रुत्या्यभावादित्यथः । विनियोगामर फलमाह । तेनेति। तच्छान्च ब्रह्मोपदेह्ाम परत्यज्ञानादिवाक्यमित्यर्थः। कर्मविधिरोषतवन ब्रह्मोपदेशस्यार्थवत्वायोगेन सखत्रतया तदथवत्तवमावश्यकमिति तुरव्दाथैः॥१ २४८॥ मतं दुःखिन एवासो संपदर्थं विधीयते ॥ ब्रहमास्मीत्यविनिङ्काते कथं ब्रह्मणि सा भवेत्‌ ॥ १२४९ ॥ कल्पान्तरमाह । पतपिति । ब्रह्मोपाक्तिखज्त्ञानानपकषत्याश्ङ्कय व्यतिरेकमाह । अविनिङ्गात इति ॥ १२४९ ॥ तस्मिस्तु शाब्लाद्ङ्गाते शक्यते करतुमञ्जसा ॥ बरह्मसंपदतः शालं तादथ्योदयवद्धवेत्‌ ॥ १२५० ॥ तत्रैवान्वयमन्वाचष्टे । तस्मिनिति । अन्वयग्यतिरेकामभ्यां ब्रह्मज्ञानस्य तदुप्यु पयोगमुक्त्वा फटितमाह । अत इति ॥ १२५० ॥ नतु ब्रह्म यदि ञातं तावतेव कृताथेता ॥ न चेत्तत्संपदा क स्या्ेन तामनुरुध्य॑ते ॥ १२५१ ॥ सिद्धान्ती संपदमाक्षिपति । नन्विति । ब्रहज्ञानेऽपि विनोपास्ि नासि कृता तवाशङ्कयाऽऽह । न चेदिति । बरहम्ञानान्मानान कृताथ॑ता तदपासेरमानाती विचिभ्रं पाण्डिल्मिलयथः ॥ १२५१ ॥ नेव॑ ब्रह्मावबोधस्य पारार्थ्येन फकत्वतः ॥ सर्वमेव यतो हानं परार्थं फलबन्मतम्‌ ॥ १२५२ ॥ __ न ~+ ~~ [कमाकण्छ्य पिं णि ककत [ प 7 11 11 १, ध्यते ॥ १२५१ ॥ ४ ब्राह्मणम्‌ ) आनन्दगिरिकृतशाश्वपकाशिकार्यदीकासंवलितम्‌ । ६८१ रववायाह । नैवमिति । ब्रह्मी सयतशरा पुमधैहेूर्ञानवादाज्यादिज्ञानवदिलर्थः। तदेव पमर्भयते । सर्वमिति । मतं वारतिककारादिमिरिति शेषः । अतो युक्तं प्रागुक्त- मनमानमिलयथः ॥ १२९२ ॥ उक्तत्वात्परिहारस्य नेवमेतद्धबेदिह्‌ ॥ ब्रह्मङ्गानात्तदन्यत्र परां दानमिष्यते ॥ १२५३ ॥ ्रह्मधियः खतन्रफलायाः श्रुत्यनुभवाम्यां संबन्धे पताधितत्वात्तस्या न पाराथ्यैमि- लाह । उक्तत्वादिति । एतदिति पाराथ्यैमिहेत्यात्मज्ञानं परामृष्टम्‌ । उक्तानुमानस्य रि बाधकमित्याशङ्कय काटातीतत्वं शुक्तयादिज्ञाने व्यभिचारं च मन्वानोऽप्रयोजकत्व- माह । ब्रह्मेति । तज्जञानमिति संबन्धः ॥ १२५३ ॥ सतै हि विङ्गानं संस्कारत्वेन गम्यते ॥ पराङ्गं चाऽऽत्मविक्नानादन्यत्रेतयवधारणात्‌ ॥ १२५४ ॥ शन्दसाधुताज्ञानस्य शब्दे पुंपि वा संस्कारत्वेन प्रयोगाङ्गत्वं प्रकृत्य व्याकरणाषि- करणे वाप्तिककारोक्तिमत्र मानत्वेनोदाहरति । सर्वत्रेति । ननु ज्ञानस्य विनियुक्तसं- सकारत्वं विनियेक्ष्यमाणंस्कारतवं वा न प्रतीयते मेवमुपांशुयागाङ्गमुताज्यावेक्षणवदस्य विनियोक्ष्यमाणसंस्कारत्वोपपततेरित्याह । पराद्गं चेति । तर्हि ज्ञानत्वादातमन्ञानस्यापि कर्माङ्गतेति नेत्याह । आत्मेति । अपहतपाप्मादिश्ाख्रेण मोक्षहेतुं तज्त्ञानमाचक्षाणेन तद्रयित्वा ज्ञानान्तरमेव पराथमित्यवधारणात्तत्खतन्रमेव मुक्तिफ़टमिल्ः॥ १ २९४॥ सामानाधिकरण्येन तथा ब्रह्मात्मश्नब्दयोः ॥ श्रुतो श्रुतेन संपत्स्यात्संपदयेष न हि क्रमः ॥ १२५५ ॥ अहं ब्रह्मास्मीति संपद्थमङ्गीकृत्य तच्छेषत्वं ब्रह्मोपदेशस्य निरस्य संपदमेव निर- स्यति । सामानाधिकरण्येनेति। पोऽयमितिदृष्टान्ताथेस्तथाशब्दः। संपत्पकषेऽपि पामा- नाधिकरण्यं मनोव्रहमेतिवत्स्यादित्याशङ्कय विधायकपदातिरेकेण ब्रह्मात्मपदयोः सामा- नाधिकरण्यं तत्र न युक्तमित्याह । संपदीति ॥ १२९५ ॥ आत्मा ब्रहमतयेवमादौ सामरानाधिकरण्यगीः ॥ अन्यस्यान्यत्र संपत्स्यादट्ये सा कथं भवेत्‌ ॥ १२५६॥ काऽपत श्रुतिरत्र प्तामानाधिकरण्यश्रवणं बह्मतमशब्दोरित्याशङ्य।ऽऽह । भात्मेति । संपदमवि हेत्वन्तरमाह । अन्यस्येति । अन्यत्र मनोगगनादावन्यस्य भ्ण: पपदृषटा न त्वद्वय ब्रहमण्यप्रपश्े सा युक्तेत्यर्थः ॥ १२९६ ॥ ्ष्टन्यस्याऽऽत्मनस्तद्रदैकातम्ं शरुतिरब्रवीत्‌ ॥ बह्मादि सवमातमेति संपञ्ातोऽ्र युज्यते ॥ १२५७ ॥ जजन कका ००-.० ~~ क अकः = ~~ ~ ~ = ~ = म १ क्‌, ग. “ण्यस्य त* । २ ख. "्यधीः। अः। ६८४ रुरेषवराचा्थकृतं शृदारण्यकोपनिषद्ाष्यषातिकम्‌ | प्रथमाध्याये अथाद्रयत्वमपिद्धं सामानाधिकरण्यस्य वेदाः प्रमाणमितिवदन्यथापिद्धेरत आह | दरष्व्यस्येति । आत्मा वा अरे द्रष्टव्य इतिप्रकृतात्मनो ब्रहमत्ववदिदं पर्व यदयमातरेति ्रुतिरद्वयत्वमाहातः संपदनवकारेवयथैः। ब्रहमादीत्यादिशब्देन कषत्रं तं परादादित्यारि- वार्योपत्ं कषत्रादि गृह्यते ॥ १२५७ ॥ तदापक्तिधतेश्चेयं संपन्नेहोपपद्यते ॥ ब्रह्मेव भवतीत्यादितदापत्तिषरचांस्यपि ॥ १२५८ ॥ अभेदेऽपि भेदं कल्पयित्वा सा प्रवततामित्याशङ्कयाऽऽह । तदापत्तीति। चारो दरितरङ्कानिरामाथः । दृहेत्यद्वयात्मोक्तिः । तदापत्तिश्रुतिमुदाहरति । ब्रह्मेति । प॑पत्प्े न तदापत्तिः स्थितस्य नष्टस्य वाऽन्यस्यान्यत्वायोगादित्यपेर्थः ॥ १२९८॥ वचनात्स्यात्तदापत्तिः संपत्तेरिति चेन्मतम्‌ ॥ नेवं प्रययमात्रत्वात्संपततेने तदिष्यते ॥ १८५९ ॥ त यथेत्यादिश्रुतेः सूत्रायुपास्तेसद्धाववद्रयोपस्तेरपि तद्भावो वचनात्फलं स्यारिति शङ्कते । वचनादिति । संपत्तेरमानत्वान् तदलादन्यस्यान्यत्वं मानत्वेऽप्येवंमानस्या- कारकत्वान्न च सूत्राययुपासननादप्यन्यस्यान्यत्वं स्थितस्य नष्टस्य वाऽनुपपत्तेरक्तत्वाततं यथेतयादिश्ुतिश्च न पृवमिद्धमूत्रादिमावमुपापितुराह तत्सादृश्याप्त्या तद्धावोपनारात्त- समाद्भदमभावः स्वतःपिद्धो न सांपादिक इनि समाधत्ते । नैवमिति ॥ १२९९ ॥ तमामात्रान्तरायत्वादाप्तमप्याप्यते न तत्‌ ॥ न च संपत्तमाहग्री पिथ्याज्गानात्मकत्वतः ॥ १२६० ॥ ब्रह्मभावस्य स्वतस्त्वे किमिति तद्धावः स्वनानुमूयते तत्राऽऽह । तमोमात्रति । तन्मतस्य व्यवधानाद्रमतुमृतन्यवधानामावाद्रस्तुतस्तु तदाप्तमपि नाऽऽप्यते नानुभूय इति यावत्‌ । तमोत्यवधानादननुभवेऽपि तदध्वस्िहेतुः संपदेषटव्येतयाशङ्याऽऽह । न चेति । संपदोऽमानत्वान्न ततस्तमोध्वसिः किंतु पम्य्ानदेवेत्यथेः ॥ १२९० ॥ तमोध्वंसातिरेकेण सम्यग्ज्ञानस्य नापरम्‌ ॥ फलमण्वपि संभाव्यं ब्नानस्याकारकत्वतः ॥ १२६१ ॥ पम्यम्ञानस्य मोक्षफलस्य कथं तमोध्वस्तिः फटमित्याशङ्कय तदध्वस्तिरेव क्ति द्याह । तमोध्वंसेति । नावियाध्वसिुक्तिः किंत्वात्मनो ब्रह्मत्वं तदुतपरिरेृानग त्याशङ्कयाऽऽह । ब्ञानस्येति । वरिद्याया व्यञ्जकत्वादन्यस्यान्यमावानुपपत्तरुक्तवात मो्वंसेतरत्रहममावायोगान्न फानरमिति भावः ॥ १२६१ ॥ वस्तुनः दाक्तिकृञ्ापि वचनं क्षापकत्वतः ॥ हापकानि हि शाब्राणि कारकाणि न कुत्रचित्‌ ॥ १२९९ ॥ कयमन्यस्यान्यमावायोगो ब्रह्म वेदेलयादिषाक्यमेव तच्छक्तिकरमियङ्गीकार” ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशषाह्ञपकाशिकाख्यटीकासंवरितिम्‌। ६८५ श्रोतिऽथ केवरतरकप्ेशः श्रुतेबेरीयस्त्वादतः संपन्मुक्तिहेतुरत आह । वस्तुन इति। कथं ज्ञापकं तदाह । ब्ञापकानीति । शा्ञाणामादित्यवदधंज्ञापकत्वं सर्पंप्रतिपन्नमिति हिदान्दार्थः। कुत्रचिदिति विषयोक्तिः ॥ १२६२ ॥ अभीष्पुरुषायेस्य बवाधशैवं प्रसज्यते ॥ ‰>~ = निःोषपुरुषायािकारि ब्रह्माववोधनम्‌ ॥ १२६३ ॥ ्रह्ोपदेशस्य संपच्छेषत्वे दोषान्तरमाह । अभीष्ेति। न केवलमिष्टहानिरेव कित्व- निषटाप्तशचेल्येरथः । संपद्शादिष्टापत्तिमाशाङ्कयाऽऽह । निःशेषेति ॥ १२६२ ॥ ताहृकतं संपदो न स्यान्न च दुःख्यात्मबोधतः ॥ निःशेषपुरुपाथापिस्तद्वुद्ेरकृतत्रतः ॥ १२६४ ॥ मंपदपि तथा कि न स्यादत आह । ताटक्षमिति । न हि तादशं शाखीयं पूरण फ़टमप्रमाणसंपन्मात्रेण सिध्यति तस्मारिष्टहानिः पंपत्पक्षे दुवीरेलथः । ननु बन्धमो- ्षयेरेकाधिकरण्याजीवस्य बद्धत्वात्स्यैव मुक्तिं वाऽन्यज्ञानादन्यमृक्तिरतः संसारि्ञा- नादेव ततिद्धनहशब्देन संपारिरह नेषटहानिन च बरह्मोपदेशान्थक्यं संसारिणं ब्रह्म त्वेन स्तोतुं तदुपदेशात्तत्रा ऽऽह । न चेति । संमारि्ञानान्न मुक्तिरित्यत्र हेतुमाह । तदुवुदधेरिति । जीवधियोऽपुस्तन्रत्ेन निजत्वान्न ततो मुक्तिरन्यया सषमुक्तेराधुनिकः संसारो न स्यान्न चोपदेशः स्तुयर्थो मुख्ये वाधामावादतो ब्रह्मेति जीवोक्तावुपदेश्ञान- धक्यमिष्टन्टिश्च सप्टेल्यथः ॥ १२९४ ॥ अपृवांदर्थं एवेकः प्राधान्येन विवक्षितः ॥ काण्डद्रयेऽपि नेतस्मादन्योऽथः कशिदीक्ष्यते ॥ १२६५ ॥ किच ब्रह्मणोऽथीन्तरस्य संसारिणो ब्रहमशव्दतवे बृहदारण्यकेऽमीष्टदानिः स्ट लाह । अपूर्वेति । अथौन्तरस्यापि प्राणादेरत्र टदृषटेरवधारणायोगमाशङ्कयाऽऽह । प्राधान्येनेति । यथोक्तं वस्तु तात्पर्यगम्यमिहेत्यत्र हेतुमाह । काण्डेति । मधुकाण्डे पनिकाण्टे चेति यावत्‌ । अथान्तरमत्र दृष्टमपि न तात्प्यगम्यमिलयथः ॥ १२६९ ॥ एतावदर इत्यन्त उपसंहारददेनात्‌ ॥ न चोपक्रमसंहारविरुद्धोक्तिः प्रशस्यते ॥ १२६६ ॥ अथीन्तरवदपूर्ार्थस्यापि नार तात्पयैविषयत्वं दृष्टरविशोषादित्याशङ्कयाऽऽह । एतावदिति । मधुकाण्डान्ते तदेतद्रस्ेल्याचुपसंहारस्यापीदमुपलक्षणम्‌ । अतश्रोपपं- रतशादुपक्रमेऽप्दवयं प्रतिपायमिलरभः । बरहम वा इदमित्युपकरमे जीवपरयोेदोऽ- लृपतहारे त्वेतावदित्यादावभेद इति व्यवस्थामााङ्कयाऽऽह । न चेति ॥ १२६६ ॥ तत्वे सति संसारी यदन्यो प्रह्मणो भवेत्‌ ॥ इष्टस्यायेस्य षाः स्यान्न च ध्वान्तनिराकृतिः ॥ १२६७ ॥ ६८६ सुरेश्वराषा्यङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये कथं तयोर्भिन्नाथत्वमप्रहास्तमिति तध्राऽऽह । तत्रेति । तयोस्त्वदिच्छया भिन्ना. त्वे ति ब्रह्मणोऽन्यो जीवः स्यादेवं चेददोषोपनिषदिष्टक्यार्थबाधस्तज्जानादज्ञानाहा- निश्च स्यादित्यथः ॥ १२६७ ॥ आरम्भेऽवसितो शाद परस्परबिरोधतः ॥ समञ्जसं न ब्रप्ं स्यात्संभवेऽप्यविरोधिनः ॥ १२६८ ॥ इृष्टाणेजाधमुपगन्तुरनिष्टापत्तिमाह । आरम्भ इति । अविरुद्धाथनिष्ठतवेनकवाक्यते विरुद्धार्थनिष्ठतया तद्धेदकल्पनमयुक्तं यथोपांशुयानवरक्ये जामितादोषोपक्रमे तत्प्रति माधानोपसंहारे च वाक्थेक्यमा्रित्य विष्णुरुपांशु यष्टव्य इत्यारिरर्थवाद उपांशुयान मन्तरा यजतीति च विधिः । यथाऽऽहुः एकं हीदं वाक्यं नानेकं विधातुमहतीति तथहाप्येकवाक्यतावश्षादे काथेतेति मावः ॥ १२६८ ॥ समाख्यानुपपत्तिश्च ब्रह्मणोऽन्यस्य वेदनात्‌ ॥ नापि रूटिस्तदन्यस्मिन्नश्वकणादिवद्वेत्‌ ॥ १२६९ ॥ ब्ह्मेत्यादिवाक्ये ब्रह्मदाब्देन परस्याग्रहे तद्विद्यायां ब्रह्मवियेतिसंज्ञानुपपत्तिरिति दोषान्तरमाह । समाख्यति । सान्नादिमति गोडाब्दवजीवन्ञाने ब्रह्मविवाद्राग्दख रूदिमारङ्कयाऽऽह । नापीति । ब्रहज्ञानादन्यम्मिज्ञीवन्ञाने ब्रह्मविद्याङब्दस्य न रूडिसथाविधवृद्धव्यवहाराभावादित्यथंः ॥ १२९९ ॥ आत्मेति वे्तरन्यश्वञ्न ब्रह्माहमिति श्रुतेः ॥ ध्र.>५% प्रतीचो ब्रह्मवत्मतयग््रह्मणोऽपि विशेषणम्‌ ॥ १२७० ॥ अत्रोक्तव्रहमहब्दायादरत्र्जीवादन्यसलदात्मानमितयात्मब्देन परो गृह्यते । तद्धि च ब्रह्मविद्येति संज्ञापिद्धिरित्याशङ्कते । आत्येतीति । वाक्योषविरोधान्मेवमियाह । नेति । बह्माऽऽत्मा भवत्वात्मा ततोऽन्यः सरस्य रञ्ज्वभदेऽपि रजोस्तदन्यत्वद््टरि त्यगाङकयाऽऽह । प्रतीच इति ॥ १२७० ॥ ब्रह्मता न मदन्यत्र कोटस्थ्यान्मम नारिषु ॥ ब्रह्मणो नान्यतः प्रयक्साप्षा्वाद्रह्मवस्तुनः ॥ १२७१ ॥ तयोरन्योन्यवरिशोषणत्वेनान्योन्यात्मत्वमृक्तं व्यनक्ति । ब्रह्मतेति । बरहम कौरस्थ्यस्याऽऽत्मनि दटेरात्मा ब्रह्म तद्धर्मस्याऽऽपरोक्षयस्य यत्ाक्षदिति ब्रह्मणि श्रौ बरेद्याऽऽत्मेलथः ॥ १२७१ ॥ अव्यादत्ताननुगतेमुख्याथेश्च तथा सति ॥ बरह्मविग्रेति सिद्धः स्याश्चपदेशो न चान्यथा ॥ १५७२९ ॥ अन्योन्याभेदे निःपामान्यविरोषं रहम पष्यति ततििद्धौ तद्वियायां ब्रहविचेत्युणि कोना ५ क गक ना ० क ज ७ न ८ १ क्ष. टरस्थात्स्यमना । ४ ब्राह्मणम्‌ ] आनन्द गिरिकृतशा्धपकारिकाख्यदीकासवखितम्‌ । ६८७ या स्यान्मिथो मेदे तु न ब्रह्मशब्दो मुख्यो नापि व्यपदेदासलथेति फषितिमाह । अन्यारृत्तेति ॥ १२७२ ॥ मिन्नाभिननत्वगीयांऽपि साऽपि दुःसिथितसिद्धिका ॥ विशद्धधर्मस॑बन्धो न प्रतीच्यस्त्यधर्मणि ॥ १२७३ ॥ जीवन्रह्मणोरत्यन्तमेदे संज्ञायोगेऽपि भेदमिदोपगमादभेदांशे तदुपपाततिरित्याङ- ङयाऽऽह । भिननेदि । अलयन्तभिन्नतवोक्तिवदिव्यपेरथः । तत्र हेतुः । विरुद्धेति । यत्र धभमात्रमेवास्थूलादिश्रुलाऽपास्ं तत्र कुतो तिरुद्धमेदामेदधर्मवत्तं तथा चामेदांशेन पज्ााधनमयुक्तमिल्ः ॥ १२७३ ॥ धमधम्यमिसंवन्धा ग्रह्मन्तऽनात्मवस्तुषु ॥ प्रयक्षादिपमाणेन नामीषामात्मनि ग्रहः ॥ १२७४ ॥ धर्मित्वमनात्ममात्रवृत्ति धर्मिमात्रवृत्तित्वा द्वटत्ववदिति मत्वाऽपर्मित्वमात्मनः प्ताध- यति । धर्मेति । प्रस्यक्षादिभिरनात्मखेव धर्मो धर्मी विरोषणं विशेप्यमित्यादयः संबन्धा गृह्यन्ते न त्वात्मनि प्रयक्षादिमिसतेषां ग्रहणमात्मनोऽध्यक्षाद्ययोम्यत्वादित्यथः॥ १२७४॥ आत्मानात्मनिमित्तेऽपि व्यपदेशोऽपि दधेटः ॥ विकस्पतो वा तत्सिद्धित्ह्यसंसारिणोभवेत्‌ ॥ १२७५ ॥ स्यातां वा ब्रह्मात्मनेर्भैदाभेदो तथाऽपि भिन्नाभिन्नविद्यायां ब्रह्मविद्येति नियतोकतिम स्यारिव्याह । आत्मेति । निमित्तं विषय .उभयविषये ज्ञाने खीकृतेऽपि व्यपदेशो न परते, तयोभिन्नामिन्नतेन द्रयोव्ि्याव्रिषयववे ब्रह्मवित ब्रह्मणेव विद्याया विदोप्यत्वा- योगादित्यथैः । द्रयविषया विद्या ब्रह्मविषयाऽपि मवत्येवेति व्यपदेदापिद्धिमाश- ङयाऽऽह । विकृल्पतो वेति । द्योविद्याविषयत्वाविदोषाद्रह्मवियेति कदाचित्कदाचि- जीवविद्येति व्यपदेशो विकल्तितः स्यादित्यर्थः ॥ १२७९ ॥ न चाधवेशसं युक्तं तचचङ्गाने विवक्षिते ॥ संशयो हि तथा श्रोतुः स्यादनिश्चितवाक्यतः ॥ १२७६ ॥ द्यात्मत्वाद््तुनसतद्वियाऽपि द्रयात्मिकेति समुच्चयमाशङ्कयाऽऽह । न चेति । फृकृयदेरेको देशः प्रसवाय कल्पते पच्यते देशान्तरमितयधवैशमं तदिहायुक्त;न रि वसतु भह चात्रह्म च.तच्चक्ञानस्य विवक्षितत्वाद्विरुद्धस्यातथात्वादित्यथः । अस्तु तरह वस्तु पवार वा वैकलिकपिति नेत्याह । संशयो हीति। विकल्पतो वस्तुनो व्यात्मत्वे १ कं. ग. "धर्मिणि। २ ख. "यथः। ६८८ ` सुरेश्वराचा्॑ृतं बरृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये तद्राक्यात्संशयः श्रोतुः स्यात्संसायसंसायभयखूपं वा वस्त्विति न च वस्तुनि शयं प्ररीसतीत्यथः । ंशयिताथेस्य वाक्यस्य संशयजनकत्व प्रसिद्धमिति वक्तु हिशब्दः ॥ १२७६ ॥ निश्चितं फलवञ्तानं यस्य स्यादिति शाघ्रतः ॥ न तु संशयितं यस्मात्संशयात्मा विनयति ॥ १२७७ ॥ किच संशयिते ज्ञाने वाक्योत्थे तस्य फलवत्वासिद्धिरित्याह । निश्चितमिति । तत्र श्रुतिं प्रमाणयति । यस्येति । पंशयस्यापि निश्चयवत्फटवक्त्वमाशङ्कयाऽऽह । न त्विति ॥ १२७७ ॥ परमात्मन्ययुक्ता चेत्साधकत्वादिकल्पना ॥ शाख्लोपाठम्भतो नेव॑ शास्रीयेयं परकल्पना ॥ १२७८ ॥ जीवपरयोरत्यन्तमेदस्य मेदाभेदयोश्वायोगात्परमेव ब्रह्म ब्रह्मशब्दं न जीवसतद्धावी- त्युक्ते सत्यल्यन्ताभेदपक्षे चोदयति । परमात्मनीति । तदात्मानमेवावेदिति ज्ञातृत्वं ्हम- ण्ययुक्तं तस्य ज्ञानमूतित्वादत एव न तत्कर्मत्वमपि न च खवकतृकर्मकन्ञानान्मक्तेः परस्य क्रियाकारकफल्विलशक्षणत्वादतस्तत्र ज्ञातृत्वादिकल्पनायोगान्न परं ब्रह्म ब्रहमडाब्दमिवधः। राच बरह्मणि प्ताधकत्वादि दीयति, तच्चापोर्पेयमदोपं ,नोपटम्भा्मतस्तसमन्नानयं पाधकत्वादि खीकायमित्याह । शाष्ेति ॥ १२७८ ॥ अक्षमा भवतः केयं साधकत्वपरकस्पने ॥ फ न पश्यसि संसारं तत्रवाज्ञानकल्ितम्‌ ॥ १२७९ ॥ किच परस्यापि संसारस्य ब्रह्म्यवि्ययाऽध्यापात्तदन्तर्ूतप्ाकत्वा्यपि तत्रा्यलः मित्युपगमे नानुपपत्तिरित्याह । अक्षमेति ॥ १२७९ ॥ ~ अनात्पवरस्तु यत्किचित्तद्रह्मानवबोधतः ॥ ब्रह्मण्येव समध्यस्तं शुक्तिकारजतादिवत्‌ ॥ १२८० ॥ न .संसारो ब्रह्मण्यध्यस्तस्तस्य॒नित्यमुक्तत्वाजीवे त्वारोपितस्तत्र तदृ्टरित्यश ङुयाऽऽह । अनात्मेति । न तावजीवङब्दवाच्यः संसारी सं्ारान्तमीवात्तच्छब्- लक्षयर्थो बरह्मणो नातिरिच्यते तद्रद्यण्येव खान्ञानादनात्मवस्त्वध्यस्तमनात्मत्वाततमतव दिल्यथः ॥ १२८० ॥ यस्मादेवमतोऽशेपसंसारान्थकस्पना ॥ निदानवहुलाह्नानसमुचछित्ये परा शरुतिः ॥ १२८१ ॥ उक्तन्यायेन ब्रह्मभावी जीवो न ब्रहमशाब्दार्थः कंतु परमेव ब्रहम तत्र च नि शेषो पाभावस्मद््े्ाया रतिः सप्ारहेलनवच्छिन्नखाविदयाध्वपि ्हमवि्याथतेनाः+ रन्धेत्युपसंहरति । यस्मादिति ॥ १२८१ ॥ ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाश्चपकार्िकाख्यदीकासंवरितम्‌। ६८९ ब्रहमतित्रह्मशब्देन इत्लं वेस्त्वाभिधीयते ॥ >> भरकृतस्याऽऽत्मकात्छ्यंस्य वैशब्दः स्मृतये मरतः ॥ १२८२ ॥ परेष्ठं रह्म निरस्य सखेष्टं तदाह । ब्रह्मेतीति । अत्र हीति प्रकृतमात्मकात्स्यं तस्य सरको वैशब्द इत्याह । प्रकृतस्येति ॥ १२८२ ॥ प्कृतार्थोपरोधाञ् मुखुयव्रह्माथलाभतः ॥ यथोक्तदोषाभावाच ब्रह्म कृत्लमिहास्त्वतः ॥ १२८२ ॥ ्रहमराब्देनाद्रयग्रहे युक्तिमाह । प्रकृतेति । आत्भयवोपापीतेति प्रत्यगात्माऽद्रयः ्रकृतोऽथस्तस्य ब्रह्ाब्देनाद्वयवस्तुग्रहेऽबाधात्तदेवात्र ब्रह्महाब्दमित्य्थः । तत्रैव हेत्व- नतरमाह । मुख्येति । उपोद्धाति शङ्कितदोपाणामत्रामावाजेवमित्याह । यथोक्तेति । प्रकृतं वाक्यमिहेत्यक्तम्‌ । परपक्षे प्रकृतहानाप्रकृतप्क्रियाप्रसङ्गान्मुख्या्थवाधादु- पोद्धातोक्तदोषाच्च न स युक्तिमानित्याह । अत इति ॥ १२८६ ॥ ननु मानादिविरहादषृत्लमपि नेष्यते ॥ कृतः कात्य यतः सर्वं मानादेव प्रसिध्यति ॥ १२८१ ॥ कृत्सं ब्रद्येत्यत्राकृत्ल्पक्षोक्तदोषाभावेऽपि तत्पक्षोक्तदोषापरिहारायथोक्तदोषाभावा- सिद्धिरिति शङ्कते । नन्विति । कृत्ल्रपक्षे मानादि नास््यसि तेति तिकल्प्याऽऽदं दूषयति । मानादीति । विना मानादि रोक्रिकं परिच्छिन्नमपि वस्तु न भ्यते तदति रकेणाटोकिकमद्भयं न सिध्यतीति किं वाच्यमित्यथः । मानादि तिना किंचिदपि न पिध्यतीलत्र हेतुमाह । यत॒ इति । यत्पिध्यति तन्मानद्ेव सिध्यतीति न्यायादि- यथः ॥ १२८४ ॥ अभ्युपेतौ च मानादेस्तस्य कास्यं विहन्यते ॥ न हि ब्रह्मातिरिक्तेऽथे सति संभाग्यतेऽज; ॥ १८८५ ॥ द्वितीयं निरस्यति । अभ्युपेतौ चेति। तस्येति ब्रह्माथ षष्ठो । मरति मानादौ बसो ्रहताहानिरित्र हेतुमाह । न हीति । अनरिति च्छेदः । सत्यन्यसिमन्वि न पाव्यते वस्तुपरिच्छेदादिति योजना ॥ १२८९ ॥ भिन्नामिस्त्यवादेऽपि ब्रह्मामिन्नात्परना भषेत्‌ ॥ व्यारृत्तेनं तु भिमनेषु ब्रह्मता स्याद्रटादिवत्‌ ॥ १२८६ ॥ ठ मिननामन्न्रहमपरे भेदान्मानादिन्यवहारोऽभेदाद्रहयतेति सवोविरोधमाशङ्कयाऽऽह । भन्ेति । यद्यपि तघ्रामिन्नात्मना ब्रह्म भवेत्तयाऽपि भिन्नेषु सत्सु न ब्रह्मता स्याद्‌- 1दिवद्यावृत्तेरतो त्र्मताऽब्ह्मता च दुधेटेति योजना ॥ १२८६ ॥ यस्त्वन्तराभ्युपगमः प्यक्षात्स्येवरिपातकृत्‌ ॥ न तु मानाभ्युपगमो मितेस्तद्वसानतः ॥ १५८७ ॥ ६९० सुरेशराचायडत शृहदारण्यकोपनिषाष्यवातिकम्‌ [ प्रथमाध्यये- प्रतीचो ऽन्यवस्तुसवीकारोऽद्रयत्वविरोधी, न मानादिख्वीकारसस्य कशिपतत्वाददरय षमपिरित्यत्तरमाह । बरस्त्वन्तरेपि ॥ १२८७ ॥ › वस्त्वन्तरस्य सद्धावः सिद्धे कास्य विरुध्यते ॥ मानाग्पेक्षा सिद्धस्य नानुन्मसेन चोध्ते ॥ १२८८ ॥ किंचाद्ये वस्तुन्यदृष्टे मानादिभावो विरुध्यते दृष्टे वा नाऽऽद्य इत्याह । वस्त्न्त- रस्येति । अद्वये दृष्टे हि मानादेमौवस्तेन विरष्यतेऽन्यथा विरोध्यदृष्टेमै विरोधधीरि लर्थः । द्वितीयं दूषयति । मानादीति । अद्रय ज्ञते वेफल्यादेव माना्नपक्षणात् विरोधाक्षङ्के्थंः ॥ १२८८ ॥ न चापि वास्तवी सिद्धिः परमात्रादिविरोधिनी ॥ सत्यामेव यतस्तस्यां संसारानथविभ्रमः ॥ १२८९ ॥ प्तीच्यद्वयेऽत्तति ज्ञाते च मानादिभावो न विरोधीत्युक्तमिदानीं मानायधीन्नान- हीनमपि वस्तु खमरहिभ्ना वस्त्वन्तरस्य मात्रादेवाधकमिति नाद्वये ततिद्धिर्वि- ङकयाऽऽह । न चेति । प्रमाणजनितसिद्धिवदिति वेधम्यमपेरथः । अद्वयवम्तुपत्ा मानाद्यविरोधिनीवयत्र हेतुमाह । सत्यामिति । वस्तुखरूपस्फूतिसद्वाधिका चेदा. चिदपि पंसारभ्रमो न स्यादतो न वास्तवी भिद्धिसद्विरोधिनील्थः ॥ १२८९ ॥ वास्तव्या अपि संसिद्धः स्वमहिन्नेव नेष्यते ॥ प्माणविरहात्सिद्धिरेतश्च स्वानुभूतिः ॥ १२९० ॥ वस्तुनः स्वरूपेण माना्यविरोधित्वे हेत्वन्तरमाह । वास्तग्या इति । न हि क्स सखहृपनज्ञपेरपि मानं तिना खद्क्ट्यैव ज्ञपिरिष्टाऽन्ञानावृतायास्तस्या मानादेवाऽऽवरण- वारणादतो मानादिसपिकषं कस्तु न तद्विरोषीत्य्ः । अन्ञानध्वसिद्वारा मानापय वस्तुनः पिद्धिरितयेतत्कुतः सिद्धं तत्राऽऽह । एतशेति । यद्रा वस्तुनि कथमा रकमनज्ञानं िद्धं तत्राऽऽह । एतेति ॥ १२९० ॥ मयकात्ल्याविरोपित्वाम् मितेः श्यते भिदा ॥ मेयस्वरूपावसितेनान्या मानस्य मानता ॥ १२९१ ॥ मानादयपेक्षया वम्नुपिद्धौ मानमेयमेदादद्तहानिरि्याशङ्कय मितस्तदकाना इ्येततपपश्चयति । मयेति । मितेस्तत््मस्यादरमेयमैक्यं तदनुसारित्वातद्ेदो ¶ शङ्कयते तत्रीटमानवदद्वैतमानस्य स्वार्थपताधकतेवेत्यथेः । मानखसूपारोचनेऽपि । याविरोध्यदेते मानमित्याह । मेयस्वङ्पेति । मानस्य हि मानव तो 07 शा ४ बहमणप्‌ ) आनन्दगिरिकृतत्ाकपरकाशिकास्यटीकासंवङितिम्‌। ६९१ न हि मेयपरतिस्पयि तन्मानं मेयबोधितः ॥ पानपसादास्सिद्धं सत्स्पधते मितिबाधितैः ॥ १२९२ ॥ अ्ैतमानमद्रेतदित्रममिन्नं॑वा! भिन्नं चेत्तद्विरोधि स्यादुमिनं चेन्न मानमेयभाव, एकत्र तदयोगादित्याशङ्कयाऽऽविदं मेदं मत्वाऽऽह । न हीति । यदरोक्तं व्यतिरेके. ऽऽह । न हीति । तत्परतिधित्वे तद्रोधकत्वानुपपत्तेरित्याह । मेयेति । मानस्य मेयाविरोधित्वे मेयस्याप्यद्रयस्य तदविरोधित्वादरततादवस्थ्यमिलाशङ्कय बुद्धीद्धो बोधो निल्यबोषबाकितेर्मानादिभिः सर्भमानसतद्ध्वंसीति न द्त्ंभावनेत्याह । पानेति ॥ {२९२१ ॥ न हि वस्त्वनपाथिलय मानत्वं भ्यते मितेः ॥ वास्तव्या अपि संसिद्धेनं सिद्धिः स्यात्मां विना ॥ १२९३१॥ तर्हि मेयवन्मानस्यापि मेयविरोधितेत्यारङ्कय मानस्य तदाटम्बित्वात्तदभवे खष्ट- पापिद्धनै तद्िरोधितेत्याह । न शीति । जडे तस्य मेयानुपरारित्वेऽपि खप्रकाद्रो नैवं कृत्यामावादित्याशङ्कय वास्तम्या अपीतयादावक्तं स्मारयति । वास्तव्या इति । वस्तु- खहपवज्जञपेरपि तिद्धिरज्ञानध्वसिखपा मानादेव सिध्यतीत्यर्थः ॥ १२९३ ॥ ` स्वपमेया्पणं पुक्त्वा मानत्वेऽन्यन्न कारणम्‌ ॥ अपितेन विरोधश्वदस्तु काम॑ न दुष्यति ॥ १२९४ ॥ मान्य खरूपसत्वमसि न वाऽऽेद्वेतापातो द्वितीये मानतवापिदधिरितयाशङ्य खश पप्तं विना खमेयबोधनमात्रेण प्रतिनिम्बादिवन्मानत्वि द््भवमित्याह । स्वपरमेयेति । अन्यत्खरूपसत्वं *केवलव्यतिरेकाभावात्‌। न च खरूपमत्वाभावे खप्रमेयापकत्वमेव नेति युक्ते प्रतिनिम्बादेर्बोधकत्वाकारस्य खरूपसत्वराहित्यािति भावः । प्रतिनिम्बादे- र्यमाणविम्बादिना विरोधाभावाधयुक्तं मानत्वमद्वेतमाने त्ववितादवेतेन विरोधान्न तत्र मानतेति शङ्के । अपितेनेति । विरोधमङ्गी करोति । अस्त्विति । कथं तरि मानते- साशङ्कय मेयापेकत्वादित्याह । न दुष्यतीति ॥ १२९४ ॥ पराम्ञानाञज्ञानकाले च मानं मेयोऽप्यपक्षते ॥ परमाणकार्ये नित नान्यत्किचिदपेक्षते ॥ १२९५ ॥ मानस्य मेयविरोधिनो ध्वम तदर्पकत्वेन मानतेतयाशङयापणातपृवै मेयाकाङ्क्षित तसिन्नविरोधादूधवं बानपेिते विरोधेऽपि न दोष इत्याह । प्रागिति ! अर्ो हि ज्ञान- पित्यपक्षया पूषैकाठे, तत्काले च तदीयखरूपलाभार्थ, मानमाकाङ्क्षति दुत्पत्ेरू्वं तु ठंलामावान् तदपते,तेन युक्तमविरोपेन मानस्य मेयाैकत्वमिलर्थः ॥ १२९५ ॥ व # अत्न करिचित्तुटितमिति प्रतिभाति । ६९२ सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये अङ्गातोऽथैः प्रमेयः स्याञ्ज्ञाते कोऽतिक्यो मितेः ॥ अष्षाते न विरोधोऽस्ति ज्ञाते चान्यानपेक्षतः ॥ १२९६ ॥ ज्ञानात्पूर्वं मेयस्य मानपेक्षा नोध्वमित्युक्तं साधयति । अज्ञात इति । अद्वयमन्ञतं चेन्न मानादिविरोधो हेत्वभावात्तस्येव मानगम्यत्वाच, ज्ञात चेत्त्कृतातिरायाभावेन तद- पेक्षाभावात्तथेत्युक्तमुपसंहरति । अह्गात इति ॥ १२९६ ॥ मेयासाधारणात्मोत्थज्ञानस्येव प्रमाणतः ॥ तस्य वस्त्वनुरोपित्वादभेदादविराोधिता ॥ १२९७ ॥ ज्ञतेऽनपेक्षितमपि मानं सत्वादद्वैतविरोधीतयाशङ्कय विषयखरूपबोधिन्नानस्ैव मानत्वाददवैतमानस्यापि तद्धोधिनसदानुगुण्यात्तस्य खमेयाद्धेदाभावान्न विरोपितेयाहं । मेयेति ॥ १२९५७ ॥ परयेदात्मानपित्यत्र नियोज्यो विषयाद्धिरुक्‌ ॥ न छभ्यते यतो नात एेकास्म्ये स्यादिरुद्ता ॥ १२९८ ॥ अद्वेते मानायविरोधेऽपि ब्रह्मविद्रदयणो भिन्नो न वाऽऽये द्वैततादवथ्यं दवितीय वेद्यवेदितृत्वासिद्धिरि्या्ङ्कय वस्तुतो भेदाभावात्कस्पितभेदाञ्च न किंचिदेतदिवयाह । परयेदिति । आत्मनो हि ददेनमिहोपदिदयते न चाऽऽत्मनोऽन्यो वेदिता वस्तुतोऽि तस्यैकरपत्वादतो न वेदितारमादायादेते विरुद्धत्वं शङ्कनीयमित्य्थः ॥ १२९८ ॥ बरह्म्रतेश्च पख्योऽथः प्रतीचोऽन्यत्र दुलभः ॥ यथाकथंचिदित्येतदतो नैवाभ्युपेयते ॥ १२९९ ॥ कल्पितं मानारिमेदमादाय कृत्सं ब्र्यत्युक्तम्‌ । यत्तु यथाकधंनिच्छेब्दार्थो य नामेत्यादि तत्राऽऽह । ब्रह्मेति । अकृत्स्स्य ब्रह्मत्वनिरामात्कृत्ल्मेव तदिति निश यात्नाङ्गीकारवादो युक्त इत्यथः । आत्मश्ुतेरिेवयुदाहरणं चकाराथैः ॥ १२९९॥ स्वत एवाऽऽत्मनः कात्छ्यन्न कात्य साधनाभ्रयात्‌ ॥ साधनायासतः प्राक ब्रह्मेवाऽऽसीदितीरितम्‌ ॥ १२००॥ यतत वर्धय दि तलसयेलयादि तत्राऽऽचमुपेत् द्वितीयं निरस्यति । स्वत एवेति। खतःकात्स्याङ्गीकारे श्रुतिमनुप्राहिकामाह । साधनेति । तस्याऽऽयापोऽनुष्ठानं त्सा त्मगुध्वं च प्रत्यगात्मा ब्रह्मेति ब्रह्म वा इदमित्यादिश्रुलोक्तमतः स्यतः प्रतीचः कार्यः मिलय्थः ॥ १६०० ॥ | आसीदित्यपि यः शब्दः स तन्पोहाच्पेक्षया ॥ बस्तुरृत्तमपेकष्येतभ्नासीदस्ति भविष्यति ॥ १२०१ ॥ _ यतु नहमरब्देन परपपमहे तस्य॒ काटानवच्छिततेरासीदितिकारबन्ो १ ¶- $ छ. "पहागबोधस्यै" । £ ब्राह्मणम्‌ ] आनन्दगिरिकेतशाज्नपकारिकाख्यदीकासंवरितम्‌ । ६९३ इति तत्राऽऽह । आसीदिलयपीति । अज्ञानतत्कायापक्षया वस्तुनि काटपतबन्धवाची शब्दो न खरूपयपेक्षयाऽन्यत्र मृताच्च मव्याच्चेतिभरुतेरियथः । एतदिति प्रत्यग्रह्मो च्यते ॥ १३०१ ॥ सदानुदिताङ्ककञ्ञानमूतिरिति त्वया ॥ कुतोऽङ्ञायि विना मानान्मानं नाज्ञाततां विना ।॥ १३०२ ॥ यत्त्ञानमतेमं चाज्ञानमिलयादि तजा ऽऽह । सदेति । न हि विना मानमीदग्वसतविति पिध्यति मानं चेततत्राज्ञानेन भाग्यमन्ञातस्य मेयत्वादतो वस्तुन्यविदाध्वंसित्वेन विद्याऽ धैवतीतय्ः ॥ १६०२ ॥ ` एकं ब्रह्म सदा बुद्धं यथा मानानुभूतितः ॥ वयुतपत्ेः परागविज्ञातं तथेवानुभवाश्रयात्‌ ॥ १३०३ ॥ तत्र युक्तिपिद्धामविद्यामनुभवेन साधयति । एकप्मिति । पयन्ञानादिवाक्यं मानम ुमृतिषिद्वदनुमवो -्युत्पत्तिषौक्यीयं ज्ञानमृनुभवो न वेद्रीति धीरिति विवेकः ॥१६०३॥ व्युत्पत्तिफरमाभ्रिलय तमासंभव उच्यते ॥ व्युत्पत्तेः भाक्तमस्वित्वं तत्साक्षित्येऽपि गम्यते ॥ १३०४ ॥ ब्रहदवारा त्ववियेयं नेति संबन्धे ब्रहमण्यज्ञानायोगोक्तेसद्विरुद्धं तत्राज्ञानं कथमिहे- पयते तत्राऽऽह । व्युत्पत्तीति । ज्ञानफलमज्ञानध्वंमोपटक्षितं स्फुश्णमपेक्षय तदपे ब्रहम प्यज्ञानायोगसतत्रोक्त दृह तु ज्ञानात्पूवं तस्िन्नज्ञानं तद्वशाहुपेयमित्युच्यते तत्न विरोध इत्यथैः । ज्ञानातूर्वमपि ब्रह्मणो नाज्ञानित्वं तत्साकषित्वारित्याशङ्कयाऽऽह । व्युत्पत्ते रिति । अयुक्तमपि प्रत्ग्रह्णोऽजञानित्वमनुमवपिद्मियर्थः ॥ १३०४ ॥ स्वसत्तयाऽऽत्मनो मोहं न यतो वस्तु हन्यतः ॥ शाल्चानारम्भदोषोऽपि नैवास्मान्पति दौकते ॥ १२३०५ ॥ खतो ब्रह्म कृत्स्मितयत्र ब्रह्मविदयानर्थक्यदोषो निरस्तः । यच्च रालिधीररभोनर्भक्य दोषश्चति तत्ाऽऽह । स्वसत्तयेति । शाखोत्धज्ञानादज्ञानध्वसतेः शाखारम्भोऽथैवानिति समन्वयाधिकरणे स्थितमित्यर्थः ॥ १६०९ ॥ अनादेरपि बाधधेत्तमसो नाभ्युपेयते ॥ प्रमाणानां प्रमाणत्वं न कचिद्रः प्रसिध्यति | १२०६ ॥ अनादिनोऽज्ञानस्याऽऽत्मवदनिवृत्ति शङ्कते । अनादेरिति। अतिप्रसङ्ग ्रलाह । म्माणानामिति । लोकिकवैदिकप्वप्रमाणानां खविद्याऽन्ञाननिवतकत्वेनेव प्रामाण्य- ॥ {३०६ ॥ १ क, "विषया । ६९४ रुरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रथमाध्याये “अनुभूतेस्तदश्ातं सिद्धं बरह्म पुरा मितेः ॥ अपास्ताङ्वानतत्कायं तकु मानात्मसिष्यति ॥ १२०७॥ यत्त स्वीमभूतिपरोधोऽपीति तत्राऽऽह । अनुभूतेरिति । वाक्योत्थज्ञानातपूव यद्‌ सातं बह्म तत्कतूत्वादिरूपेणानुमूतेः सिद्धं तदेव यदा बार्वयीयज्ञानातििध्यति तदा धवसताज्ञानतज्जमकतत्वाद्यात्मनाऽनुमतमिति नानुमवविरोध इत्यर्थः ॥ १३०७ ॥ परवोक्त्येषोत्तरेषां च दोषाणां परिहारतः ॥ परिहारान्तरं तस्मान्न बाच्यं तत्पसिद्धितः ॥ १३०८ ॥ किमु तद्र यद्वेयमित्येतत्परिहत्य किंचापि तदवेदित्येतदपि पूर्वचो्यनिरापेगैप निरस्तमित्याह । पूर्वेति । पुवैचोयपरिहारोक्त्येवोत्तरचोयस्यानवस्थादिदोषाणां परिहा- रात्परिहारान्तरमत्र न वाच्यं तदतिरेकेणेह परिहारसिद्धेरिति योजना ॥ १३०८ ॥ प्रतीचोऽयेस्य ह्यत्वादनवस्था च नेष्यते ॥ अकारकस्य कोटस्थ्याद्विरोधो नाऽऽत्मदक्षने ॥ १३०९ ॥ कथं पूर्वेणोत्तरस्य परिहतत्वं तत्राऽऽह । प्रतीच इति । आत्मनोऽद्यत्वात्स्येव वेद्यत्वाननानवस्था न च निर्िमित्तं तस्य ब्रह्मत्वं स्वाभाविकंत्वेऽपि विना ज्ञानमन्यक्तेएतो | नििमित्तस्येलीचयुक्तमितय् त्तु श्िरथीविरोष इत्यादि तत्राऽऽह । अकारकस्येति। क्रियाकारकादिभेददन्यस्याऽऽत्मनः खदृष्टौ कतूत्वायमावाद्स्तुतो न क्रियाविरोषो च बरह्मणो ज्ञानपाध्यत्वं कीरस्थ्यादियथः ॥ १६०९ ॥ पटादिमेयसाधंमम्ये निषेधोऽपि श्रुतीरितः ॥ यथोक्तावगमत्वं तु न कर्थचिभिगायते ॥ १३१० ॥ यतत शरुतरविीपत्रत्यादि त्राऽऽह। घटादीति। योऽ सत्यं जान विज्ञातारमः कनेत्यरिश््ुक्तः सोऽपि घटादेरिव ब्रह्मणः स्कूतिन्याप्यत्वनिेधो न वृततिव्याप्यत्व भोऽन्यथोपनिषदत्वन्याकोपादतो बरह्मविषयवृत््युपगमे न श्रुतिविरोष इत्यथैः । तर्हि वृति ग्याप्यत्वाद्भटवद्भह्मणः स्छूरतिव्यापिताऽपि स्यादित्याशङ्कय कूटस्थस्फूितवं शाला" बसिद्धं दुर्वारमिति नास्य तवाप्यतेत्याह । यथोक्तेति ॥ १३१० ॥ तस्मान्न कश्चिदप्यत्र कात्स्यात्मावगमे भवेत्‌ ॥ दोपोऽतः सांप्रतं भाष्यप्रन्य व्याचक्ष्महे स्फुटम्‌ ॥ १२११॥ यलुनरिरीदहेदोषत्वादितयापि तत्राऽऽह । तस्मादिति । अज्ञते ब्रमणि प्रपाः प्माणपवृत््योः संभवादज्ञानध्वसेश्च मानफत्वालूरणसदेकरससखप्रकारात्रमणो वेदान वगमे न कश्चिदोषोऽसीत्यथेः । उपोद्धातोक्तदोषान्परिदत्य तस्मायत्षिषटगया" ----- - क्का या-क ०० = ~ --~-- ---~--- - ~~ १ ज्ञ. वाक्यीयज्ञा' । २ ग. "पम्यनि"। ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशास्पकारिकास्यटीकासंवितप्‌ ! ६९९ ष्यमवतारयति । अत हति । परिदाङ्कितदोषामावादिति यावत्‌ । परकीयचोद्यनिरा- सान्तरं माष्यग्याख्यावसरं दायति । सांप्रतमिति ॥ १३११ ॥ ५५ यत्स बरह्म पुवोक्ति स्वात्ममोहैकवत्मना ॥ कायं चैतन्यनिम्बेन प्रष्टं जलचन्द्रवत्‌ ॥ १३१२ ॥ तदक्षराणि योजयति । यदित्यादिना । पूर्वोक्तमग्याङृतप्रक्रियायामिति शेषः । सष्टति संबन्धः । प्रवेशवाक्योक्तं स्मारयति । कायीमिति ॥ १३१२ ॥ ब्रह्यतिग्रह्मशब्देन तदेवात्राभिधीयते ॥ तस्य योऽतिङयः भक्तो व्याढृतान्याङृतात्पकः ॥ इदमित्युच्यते ब्रह्म तदुपाधिस्वभावकम्‌ ॥ १२१३ ॥ यत्वदापिक्षितं प्रयति । ब्रह्मेतीति । वाक्यं सप्तम्यथैः । इदं शरीरस्थमित्यादेस्ता- लर्यमाह । तस्येति । कूटल्यस्य ब्रह्मणो यः कार्यकारणाख्योऽतिशयोऽव्याकृतप्रकरिया- यामुक्तसतत्र देहद्वयात्मकोपाधावाविये स्थितं ब्रह्यदंशब्दितमिलयथः ॥ १३१३ ॥ वैदब्दोऽवधृतौ बयो ब्रह्मेव न तदन्यथा ॥ अनिङ्गौतात्मतस्वं सदब्रह्मैवावभाति तत्‌ ॥ १३१४॥ ्कृतस्याऽऽत्मकात्छ्यस्येत्यत्र प्रकृतार्थस्य वैशब्दः स्मरथ उक्तोऽधुना भाष्यमनु- एलयार्थन्तरमाह । वैशब्द इति । अवधृतिमेवाऽऽह । ब्रह्मेति । यदीदं सवं नगद्र- हब तरि कथमन्यत्वधीरित्याशङ्कयाऽऽह । अनिङ्गातेति ॥ १३१४ ॥ यदिदेशष्दधीगम्यं सम्य्नानोदयात्पुरा ॥ अयि ब्रह्मेव तत्छरत्लं तन्मोहादतयेक्ष्यते ॥ १२३१५ ॥ हदंशब्दाथमनुदयम प्रागित्यादिमाप्यं व्याचष्टे । यदिदमिति ॥ १३१५९ ॥ रञ्जुवत्तद विङ्गानात्सपदण्डादिनेक्ष्यते ॥ बरहमदंमात्रभ्रवणात्छुतोऽग्र इति भण्यते ॥ १३१६ ॥ प््यम्तानात्प्ागूध्वं चेदं सर्वं जग द्भ्व तथाऽपि तदज्ञानादत्रहमव भातीलत्र दृ्टान्त- माह । रज्जुवदिति । यथा रज्जुः खाज्ञानादुजेगाद्यात्मना मृष्यते तथा ्ह्मज्ञानादब्र- सव दयत इत्यथः । अग्रदान्दमातिपति । ब्रह्मेति । बह वेदं वाऽन्यदवाऽत्रप्रतियोम्याये ्मादमे तदेवाऽऽसीदिति व्याघातो द्वितीये चानुवाद्याभावाद्िष्ययोगो न तृतीयोऽस्मि- 1 १५ प्रतियोग्यभावादग्र इत्ययुक्तमित्यथं : । उत्तरमाह । भण्यत्‌ इति ९॥ सूषरान्तजगतो व्यक्तेः प्राक्तनः काट उच्यते ॥ यद्र तदिति तञ्चापि रष्वं रवध्यते ॥ १२१७ ॥ ६९६ सृरेशवराचा्छृते शृषदारण्यकोपनिषद्वाष्यवारिकम्‌ [ प्रथमाध्याये कल्पितस्य जगतोऽकसिितात्मत्वात्तदयक्तिरात्मेक्यधीस्तुदयात्पू्वकारोऽगरान्द्‌ इत्याह । सूत्रेति । सूत्रं तत्कारणमन्याकृतं तदन्ते यस्येति तद्रणपंविज्ञानेन सई जग- क्तं तस्येति यावत्‌ । कं चोक्ते के पर्वस्य यद्रहममात्रतवं तदुत्तरत्रापि सवापाधिकोः यद्वै तननेल्यत्र वक्ष्यत इति वाक्यशेषं संवादयति । यदिति ॥ १३१७ ॥ नाविद्यासंगतिस्तत्र तदकायत्वहेतुतः ॥ तमरोजस्यापि कायस्य न परतीच्यस्त्यकारणात्‌ ॥ १३१८ ॥ अत्रोक्तस्योत्तरत्ोक्तेरेव स्ष्टमिदमथस्याव्याङृतदत्रत्वे ब्रह्मणोऽप्यन्याकृतारिलं स्यादिष्याराङ्यान्याङृतास्याविद्ातादात्म्ययोगो न ब्रहमण्यसि तस्यात्रियाकार्मला- मावात्छकार्येणैव तस्यासादात्म्यादित्याह । नेत्यादिना । भ्याकृताख्यतत्कार्यस्यापि ब्रह्ममाघ्रत्वाद्गीकारात्कुतो ब्रह्मणस्तत्काय॑त्वामावसत्राऽऽह । तमोजस्येति । अन्नानन- स्यापि न ब्रह्मण्यमेदेन संगतिस्तस्य ॒स्वकारणेनामेदाद्रह्यणश्वाकारणत्वात्कार्यकारणा- न्यत्वश्रुतेरविद्यया च तत्कारणतेति स्थितेरिलयथः ॥ १३१८ ॥ प्र्यक्तयाऽऽत्यसंबन्धान्मो हादेशिन्निभात्मता ॥ आचिच्छेषादतो नासौ मृषा स्याद्धम॑कार्यवत्‌ ॥ १३१९ ॥ तहि कथमिदमो मोहादेत्रं्यमात्रत्वं तत्राऽऽह । प्रयक्तयेति । कस्पितमोहारि- ठपत्वेनाधिष्ठानस्याऽऽत्मनस्तेन संबन्धात्तस्य मदा चिदामापग्रसतेत्यथैः । कंच मोहाद. ह्मणश्चामेदेऽपि ब्रह्मेव शिष्यते नान्यदित्याह । आचिच्छेषादिति । मोहादेः पव स्याऽऽभिमुख्येन चिन्मात्रत्रेन शोषान्नाभेदेऽपि ब्रह्मणस्तद्रपतेत्य्थः । मोदे ब्रह्मत न. तस्य मोहारित्वमिति स्थिते फलितमाह । अत इति । चितोऽपि कल्पितत्वेऽधिष्ठान- मावान्िरभिषठानकल्पनायोगोऽतःशब्दार्थः । अप्तािति चिदुक्तिः । धर्मादिकारयं वं वेषम्यदृष्टान्तः ॥ १६१९ ॥ प्रलयग्याथात्म्यसंबोधान्नान्यो हेतुः समीक्ष्यते ॥ निरन्वयपिनाश्ाय योऽछं संसाररूपिणः ॥ १२२० ॥ का्यकारणात्मकं नगदध्यत्तं चेतृतोऽस्य निवृततिरित्याशङ्कयाऽऽह । प्रयगिति। आत्मनि सम्यन्ानदेवानर्स्याऽऽत्यन्तिको ध्वंसो हेत्वन्तरस्याप्रामाणिकत्वाद" त्यथः ॥ {३२० ॥ कौटस्थ्यासंगतो नास्य मोहतत्कायसंगतिः ॥ स्वतः सेद्धुमशाक्तत्वान्मोहादेरात्मसंगतिः ॥ १३२१ ॥ प्र्यक्तत््ववियया दतस्य ध्वसियोम्यत्वं साधयति । कोटस्थ्येति । ्रतीभोऽत् कोरसय्यादसङ्गतवा्च न मोहादिना तुतो योगो न च खातण्येण ततदि १ ब. "धिकरणे य| २ क्न, "वियया ता" । १ ब्रह्मणम्‌ ] अनिन्द।*रिकृतकाङपकारिकाख्यरीकासंबरितम्‌। ६९७ तदनुपपततेरतस्तस्याऽऽत्मनि काल्पनिकी युक्तिरित्ात्मविद्ययाऽऽलन्तिकी तद्ध्वसि- रिव्यः ॥ १३२१ ॥ कष्येनेव वियन्योगः खटत्तापेषया त्वसन्‌ ॥ आत्मनैव तमोयोगो नाऽऽत्महत्तानरोधतः ॥ १३२२ ॥ आत्मनि कल्पिता मोहादियुक्तिरियतदृष्ान्तेनाऽऽह । कोरषण्येनेति । तमःशब्देन तत्कार्यमपि रक्षितम्‌ ॥ १३२२ ॥ अन्यतः संगतिः सेयमविचारितसिद्धिका ॥ अनिङ्ञातविदुत्सङ्कसंस्थेवेयं न वस्तुनि ॥ १३२३ ॥ आत्मानात्मयोगस्य कलतितत्वमुपसंहरति । अन्यत इति । अन्येनानात्मनाऽऽ- सनः प्ंगतिश्रित्कथमात्मवृत्तपिक्षया सा नास्तीतयाशङ्कयाज्ञातात्मस्थेवान्ययुक्तिम शुद्ातमस्थेल्याह । अविङ्कातेति । उत्सङ्गप्दमृरुदेशाथम्‌ ॥ १३२३ ॥ अविदयादवारिकाऽप्यस्य संगतिनांञजसेष्यते ॥ ¦ निरात्मकपरारथत्वहेतभ्यां शक्तिरुप्यवत्‌ ॥ १३२४ ॥ अन्नातात्मस्था वेदज्ञानादियुक्तिरेदातश्वाऽऽश्रयविपयत्वयोरापत्तिरित्याशङ्थाऽ ऽह । अविद्येति । यथा वस्तुवृत्तमपेकष्य नाऽऽत्मन्यज्ञानादिपंगतिरेवमविदयावृत्तापे्षयाऽपि नापाविष्यते निरात्मकत्वात्पराथत्वादज्ञानतत्कार्ययोस्दीयतेगतेः खतोऽपिद्धेरतोऽवि- चारपुन्दरेषा शुक्तिरूप्यसंगतिवदतः शरोत्ररूपयोः संबन्धवदनुपपाततरवेत्यर्थः ॥१२२४॥ भ्रलग्रपातिरेकेण नान्यदरुपमनात्मनः ॥ | बादिभिवुंकिभिः श्क्यं शचित्साधयितुं सदा ॥ १३२५ ॥ अनात्मनो न निरात्मकत्वमात्मातिरेकेण वादिभिस्तस्य व्तुतवाङ्गीकारारत्याश- ङयाऽऽह । परयगिति। विमतं न खातग्येण पदनात्मत्वादरप्यवदित्यथैः । प्रातीतिकं स्पानरं खीकर्तुं युक्तिभिरित्युक्तम्‌ । कविलोके शाले वेत्यथ: । सदेति कालत्रयं दिश्यते । विमते खातश्येणासद्यमिचारित्वातपंमतवदित्य्थः ॥ ११२५ ॥ कूटस्थादितमोन्तेन नित्यमव्यतिरेकतः ॥ बुद्धयादेविणयान्तस्य निल्यमेतदतो जगत्‌ ॥ १२३२६ ॥ विमतं ब्रह्मणोऽन्यदनिर्वाच्यत्वात्तद्रदिति व्यतिरेकिणा जगतोऽ्थन्तरत्वमाश्ङ्कघ हेुिज्योियो व्याहतिममिमेत्यऽऽह । कूटस्थादीति । कूटस्यश्च पवस्य मूरतवे- ग5ऽदिशवाज्ञानाबिष्टतया तमोन्तश् तेनाऽऽत्मना सदा सर्पस्याग्यतिरेकादसत्वनिरासा- भिं नगत्सदेव सोम्येल्यादिभुतेरतो बहिरवगतस्य जगतोऽनिवाच्यतया बह्मणोऽन्य- पम्यापातादागमविरोधाश्च नोक्ताुमेतयर्ः ॥ १६२६ ॥ ध १ च, कार्त््येने" । ३ ख. कात्स्येने" । २ क, ग. शरुतिरूपवत्‌ । ६९८ सृरेशवराचायंृतं बृहदारण्यकोपनिषद्ाप्यवातिकम्‌ [ प्रथमाध्याये अतोऽविद्यामहानिद्रासंवी तमनसामसौ ॥ जन्मादिविक्रियाषटूं स्वदशंनविभ्रमः ॥ १३२७ ॥ जगतो जन्मादिदष्टब्ह्मणोऽथान्तरत्वपिद्धिरित्याशङ्कय तस्य ब्रह्माव्यतिरेकिलेन त्तस्य श्रोतत्वाजन्मादिधीः खम्रधीवद्धान्तिरित्याह । अत इति । नन्मादिरूपवि. करियाषट्कमधिकृत्य खघनदर्शानवद्विभ्रमो जगत्यविवेकिनामिति योजना ॥ १६२७॥ यथा व्याख्यातवबाहया्थपधानोऽसंहतोऽपरमः ॥ सवेप्माणभाक्तदत्रपाणाभासभागपि ॥ १३२८ ॥ सर्वस्य द्वैतस्य मायामात्रत्वे मानतदाभास्तानामाश्चयो विषयश्च कः स्याििा. ङयाऽऽह । यथेति । व्स्तुतोऽपंहतस्यापङ्गचिदेकतानस्य प्रमाविषयस्य प्रतीचो व्याकृताग्याकृतजगदूपहितस्य प्रमाणतदामाप्तविषयत्वोपपत्तिरिलयथः ॥ १६२८ ॥ अविचारितसंसिद्धि तमोवत्स्यात्तदु द्रवम्‌ ॥ कृत्रं जगदतो मोहध्वस्तो ध्वस्तं भवेशितिः ॥ १२३२९ ॥ अहतस्य दवैतोपापित्वं व्याहतमित्याशाङ्कयोपाधेरवस्तुत्वन्भेवमित्याह । अविचार. तेति । अन्ञानवत्तजन्यदवैतस्य मिथ्यात्वे फरितिमाह । अत॒ इति । ज्ञानादज्ञानध्वसो तजत्वाद्ध्वसतं जगितिरेव स्यादित्यथः ॥ १३२९ ॥ भिन्रमावृपमाणादौ कायैकारणवस्तुनि ॥ अभिन्नमातृमानादिरात्मेवेकोऽद्रयः स्वतः ॥ १३३० ॥ प्रतीचोऽपरंहतस्य संहतत्वमापाद्य मानतदामा्तविषयत्वे मेयत्वापत्तिरिलयाराङ्कयप्रमे यत्वं प्रतिपादयन्नाह । भिञनेति । प्रपश्चे प्रमात्रादिमेदमानि प्रमेये प्तयात्मेव तद्वद हितः पन्द्वयत्वादनपे्षः खतः स्फूरत्यतो नास्य प्रमेयतेत्यथः ॥ १३३० ॥ न देरकालावस्थादाव्पेप्ाऽस्त्यात्मनः स्वतः ॥ अनन्यापेक्षसंसिद्धरदेशादेस्तदपेक्षतः ॥ १२३२१ ॥ आत्मा नाद्यो देशायपेकषत्वाद्धवदित्यााङ्कया ऽऽह । नेति । आदिषदेनोलायक- 6पकग्रहः । आत्मनो भेये हेतुमाह । अनन्येति । निर्पाध्यात्मनः लार खतःप्फर्योः सत्वादित्यर्थः । तत्रैव हेत्वन्तरमाह । देशषादेरिति। न हि जख्प/ जापकं विना सिद्धि च वैपरीलयमजाड्यन्याघातादिति भावः ॥ १२२१ ॥ देशकालनिमि्तादिग्यपे्तं वस्तु यद्भवेत्‌ ॥ तदेव तदपेक्षं स्याम्न तु देशादिसिदिदम्‌ ॥ १२१२ ॥. देशाचपकषत्वहेतोरपिद्धिमुक्त्वा का्यत्वोपापिमाह । देशेति) देशकारो निमिते । पदेन कारणान्तरोक्तिस्तदपेक्षं यद्धटादि नायते तदेव देशादपेक्षं सद्रयं सादिति योज पाधनन्यातिं शृङ्कत्वाऽऽह । न लिति। न हि देशा दिसाधकसाऽऽतमनलद्य 8 ब्राह्मणम्‌ 1 आनन्दगिरिकृतशाङ्धपकाशिकाख्यटीकासेवरितम्‌ । ६९९ कर्त्वं प्रागेव ततः धिद्धत्वाद्धिमक्तं काय॑मिलयन्वये षटाद्ुदाहरणमकार्यमविभक्तमिति व्यतिरेके च प्रतिषाद्यात्मा तथाच न तस्यापि विभक्तत्वं घटवदनात्मत्वादिप्रसङ्गादिति मावः ॥ १३३२ ॥ ` भ्रमात्रायुत्यितेरगर ब्रह्मवाऽऽसीद्रथोदितम्‌ ॥ यतस्ततो न साध्यं तज्ज्ञानकमांदिसाधनैः ॥ १३३३ ॥ इदं त्रह्तिसामानाधिकरण्यरब्धमथमुपपा्य वाक्याथमुपसंहरति । प्रमात्रादीवि । उवितिस्तत्वव्यक्तिः । सप्रपञ्चचेतन्यस्य सदेवाप्रपञ्चनद्त्वं परामृदाति । यत रति । ततो हेतोस्तद्रह्यत्वं न प्ताधनायत्तमिति परमतनिरासं निगमयति । तत इति । आदि. शब्दो भावनाथेः ॥ १३३३ ॥ ब्रह्मापि तत्स्वतः सा्षात्तदवोधैकहेतुतः ॥ इदं रूपं समापेदे रशनेवाहिरूपताम्‌ ॥ १३३४ ॥ जगतो ब्रह्मत्वे कथं तद्िपरितपरिच्छिन्नरूपतेलयाशङ्कच मायावादियसकृदुक्तमि- लाह । ब्रह्मापीति । तदिति नगदुक्तिः । साक्षादिति ब्रह्मणः शुद्धतोच्यते । खतो मायां विने्येतद्वासतवं वृत्तमनूयाऽऽविद्यकं कथयति । तदबोधेति । कथमबोधार्दपि विहद्राकारता तत्राऽऽह । रशनेति ॥ १३३४ ॥ अविद्याफलकार्ढं तद वंूपकं परम्‌ ॥ ब्रह्म विद्याधिकारितवंदरविध्यात्मतिपद्यते ॥ १३३५ ॥ जगतो ब्रह्ममात्रत्वेऽपि चेतनोऽन्योऽन्यथा तज्ज्ञानाधिकायभावात्तदपिदधेरित्याह- ङंयाऽऽह । अविग्रेति । एवंरूपकमन्तःकरणायुपाधिकमितयथः । परं हि बरह्मानाय- वास्यं फलकमधिरोहति तदेव पुनरन्तःकरणादिभिरूपधीयते तच दवैविष्याधिकारित्व गच्छतीतयथः ॥ १३३५ ॥ | स्वतो पैत्तं यतस्तस्माट्रषम विद्यां तदेति ॥ ^ संसारित्वमवि्ातो युपुभुत्वं ततो भवेत्‌ ॥ १३३६ ॥ हेषिध्यमेवाऽऽह । स्वत इति । एकमेव ब्रह्म खतो मुक्तत्वाद्वियालम्बनमवि- पवा बदधत्वाच्च तद्ध्वसिहेत्वधिकारीलर्थः। एतेनानेकजीववादिनामश्रुतराखरत्वमादा्- म्‌ ॥ १२६३६९॥ अध्यात्ममधिभूतं च तथा चैवाधिदेवतम्‌ ॥ परं तदभिमानेद्धं तच्छब्देनाभिधीयते ॥ १२३७ ॥ ््ादिवाकय व्यासूयायोत्तरवाक्यस्थतच्छन्दार्थमाह । अध्यात्ममिति । तैत्परं ॥ नसाध्यात्मादौ सष्ठ परविष्टं तत्र तत्राहंममाभिमनेनाऽऽवियेन रलं तदात्मानमि- 1 पच्छन्दित्वपदवाच्यमितयथः ॥ १६१७ ॥ १ द्ध. इतिवि" । \ क, "ह्मभावतवे" । ३ ख, पत्पर । ७०० सुरेश्वराचायङृतं शृहदारण्यकोपनिषदाष्यवातिकम्‌ [ प्रथमाध्याये हिरण्यगभंतां नीत्वा इत्लमध्यात्मरूपकम्‌ ॥ तस्मे हिरण्यगभौय ब्रूयाद्विधां तमस्विने ॥ १३३८ ॥ किमथ त्वमरथोक्तिरित्याशङ्कय वाक्या्भज्ञानार्थेत्याह । हिरण्यगर्भतामिति। कृत्रं ब्रह्माध्यात्मा्यमिमनेद्धं प्राप्तपरिच्छेदं त्वंपदवाच्यमपरिच्छिन्नतया परिशोध्य तपत विविदिषवे दयालुराचार्यो विद्यामूपदिशेत्स च पदा््ञस्तदुपदेशाद्वाक्या्थै जानाती- लः ॥ १३३८ ॥ एवं निःशेषसंसारमत्यार्यानेन निरतम्‌ ॥ सवाविद्यापनिहृत्या विद्यया परतिपद्यते ॥ १२३९ ॥ किमर्थं वाक्याधन्ञानमित्यादाङ्कय तत्फलं वक्ष्यमाणं पंक्षिप्याऽऽह । एवमिति । सवानर्थमूलावि्ाया निहुतियया विद्या पूर्वोक्तरीत्या निवत्तया ऽशेषबन्धध्वंेन मुक्त. मारोति विद्रानिलथैः ॥ १३३९ ॥ आत्मानात्पात्यकं विश्वं प्रयक्षादिपरमाणकम्‌ ॥ आत्मानमेव तदवेनिष्ठं कात्स्यात्मनः पराम्‌ ॥ १३४० ॥ तदवेदितिपदद्वयस्यारथमक्त्वा तदनुवादेनाऽऽत्महव्दार्थं॑वदन्वाक्यं योजयति । आत्मेति । चेतनाचेतनं विभक्तमध्यक्षारिपिद्धं जगदन्वयन्यतिरेकाभावपरिहारेण पूर्णवस्तुनः प्ता काष्ठा सा परा गतिरिति प्रकृष्टप्रतिष्ठारूपात्ममात्रतवन तदह विदितव- दित्यथः ॥ १३४० ॥ अविचारितसंसिद्धि सवानर्थेककारणम्‌ ॥ मत्यखत्रकसाक्षितवात्तमस्तत्मल्गात्मनि ॥ १३४१ ॥ बरह्मणः स्वात्मनि श्वहूपनज्ञानस्य सदा भावात्किमोपदेशिकन्ञानेनेत्याशङ्कय तदथः ्वार्थमात्मन्यज्ञानं साधयति । अविचारितेति। तत्तमोऽनिवांच्यं प्रयगात्मनीति पंबन्धः। तदनिर्वाच्यत्विद्यर्थमादं विदोषणम्‌ । प्रतीचि तमःपत्वे कायटिङ्गकमनुमानमाः । सर्वेति । तत्रैव हेत्वन्तरमाह । प्रत्यद्ातरेति । तस्यैकस्याविवात्तजप्तक्षितातत् चाज्ञानरसबन्धं विना रपिद्धिरियथः ॥ १३४१ ॥ परतीच्येव यतोऽब्गानमतस्तत्तत्ववि्या ॥ सकारये तपसि ध्वस्त आत्मेषैकोऽवक्षष्यते ॥ १२४२ ॥ आत्मन्येवान्ञानमित्युक्तिफलमाह । प्रतीषीति । अज्ञाने प्रतीबि सिद्ध ततनिवते त्वेन तत्रोपदेश्जनितं ज्ञानमर्थवदिति मावः ॥ १३४२ ॥ विरक्तः सवरससाराभिबिटृत्युः स्वतस्ततः ॥ संसारानलसंत्स्तदिरद्ं परीप्सति ॥ १२४१ 0 ॥ छि ब्रह्मरोकादिपुमर्थं त्यक्त्वा मेोक्षार्धित्वायोगादधिकायेभावात्तत्वविचयावुपपर' ४ बाह्णम्‌ ] आनन्दगिरिकृतकशाञ्पकाशिकास्यटीकासंबलितम्‌ | ७०१ ज्ञानध्वस्त्या कथमात्ममात्रावहोषसिद्धिरत आह । विरक्त इति । संमारेलयादिना विशे पणेन नित्यानित्यवस्तुविवेकोक्तिः। ततः परप्ारादिति थावत्‌ । खतः संपारशवरूपवश्ा- दिलर्भः । यद्रा खतः प्रृतेराम्यखमावात््रप्तशमादिरित्य्थः । पाधनचतुष्टयवान्ब- नधविदधं मुक्तिरेतुज्ञानमापुमिच्छन्नधिकारीत्याह । तदिरुदधमिति ॥ १३४३॥ तस्याकृत्लापवादेन इत्सेकात्म्यावबुदधये ॥ १३४४ ॥ अन्वयव्यतिरेकाख्यो व्यापारो विहितः पुरा ॥ आत्मेत्येबेति विधिना पराक्यल्यग्विवेकढ़ृत्‌ ॥ १३४५ ॥ तप्य किं ज्ञानसाधनमित्यपक्षायां पूर्वोक्तं स्मारयति । तस्येति । अधिकारिणो हि प्रकृतस्य परिच्छिन्नाथदश्ननिरापिनापरिच्छिनर्थदरशानार्थमन्वयादिव्यापारो विचयासूत्ेण प्राक्त इत्यः । अन्वयादिव्यापारस्य फलमाह । परागिति ॥ १३४४ ॥ १३४९ ॥ देकात्म्यं वीक्ष्यते तेन त्यक्त्वा सवौननात्मनः ॥ कृतमेव यतो वस्तु तदन्यत्तदबोधजम्‌ ॥ १२४६ ॥ विवेकफलमाह । एेकात्म्यपिति । देहादीनन्याकृतान्तानात्मत्वेन प्राप्तान्परित्यज्य किमित्यप्रसिदधमेकात्म्यमेव ज्ञेयमिति तत्राऽऽह । कृत्मिति । अतः कृत्छमेव वस्तु जयमिति शोषः ॥ १६४६ ॥ कृत्सं पश्येदिति ततो वाक्यं वस्तुनि वतते ॥ भविष्टोऽकृत्लरपत्वात्ससारानयथचोदितः ॥ आत्मेत्यनेन कृत्छात्मदशेनाय नियुज्यते ॥ १३४७ ॥ आत्मेदयेवेति विधिना विहितोऽन्वयादिग्यापार इति ब्रुवता वाक्यस्य विधिनिष्ठत्- मिष्टमितयाशङ्कयाऽऽह । त्रमिति । विहितान्वयादिव्यापारस्यक्यज्ञानावसरानत्वा- दायं प्राषनविधिद्वारा वस्तुनिष्ठमित्यर्थः । वाक्यस्याद्रयवस्तुपरतवे तज्ज्ञाने कोऽधिक्रि- यते न तावत्तदेवाद्यं धटादिज्ञनष्वधिकारिणो विषयादन्यत्वाननापि वस्त्वन्तरं तदभा- न्न च निरधिकारं ज्ञान युक्तमत आह । प्रविष्ट इति । परात्मा खाविद्या बुच्यारि; शष्ठ तत्मविषटः परिच्छेदाभिमानित्वात्संपरन्कदाविद्धिवकादियुक्तसतज्ञानेऽधिकारीति विधिनाऽभरिगतमित्यर्षः ॥ १२४७ ॥ ` कत्ल आत्मेत्यतो बाक्यात्तथारूपं दिद्षति ॥ अन्योन्यायेसमाक्षितवाम्न भेदोऽत्र पदार्थयोः ॥ १३४८ ॥ प्य तहि पूवक्तान्वयदरेवाहं ब्रह्मेति धीपिद्धेवीक्यवैय्यमित्याशङ्कयाऽऽह । छर एति । परिच्छिन्नस्य घटवदनात्मत्वादपरिच्छिरसतावदात्मा तं पूरणमात्मानं पवभकारनितताकमुमयलतवयदेरनलादिसः । भहं बहति नाभ १ क, वीक्षते । २ ख, परमात्मा । ७०२ सुरेश्वराचायङृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रथमाध्याये धीप्ह्याहमभयोरमेदप्रपिद्धेरितयाशङ्कयाऽऽह । अन्योन्येति । अग्न प्रतीचि वारये वेत्यर्थः । अहमर्थस्य बर्मा ब्रह्मर्थस्य चाहमरथे पयवसतानादन्यथाऽनात्मत्वात्रह्तवपरप- ्धारिति भावाथ; ॥ १६४८ ॥ अदृत्छानात्मनः सवोौन्कृत्रंथानात्मनस्तथा ॥ अन्वयव्यतिरेकाभ्यां तथा कृत्लाननात्मनः ॥ १२३४९ ॥ निमास्यवत्परित्यज्य चैतन्याभासवत्मना ॥ अनुनीयाऽऽत्मनाऽऽत्मानं कृत्छ्लात्मानं पपदयति ॥ १३५० ॥ अस्तु तहि वाक्यादेवाहं ब्रह्मेति धीः कतमन्वयादिनेत्यारङ्कयाऽऽह । अकृत्स्ञा- निति । अन्तःकरणविभक्तचेतन्याभासान्ग्यष्टिरूपानकृत््ानात्मनोऽव्याकृतादिप्तमष्भु- पाधीन्कत्त्ांश्वानात्मनसद्यष्िप्रकृतदेहादीनशेषानन्वयादिनेोपक्ष्य चेतन्यामासवत्मैना समुत्पन्नविवेकन्ञानेन त्वमथ निष्कृष्टात्मना दष्ट कृत््रमात्मानमहःं ब्रह्मेति वाक्यादनुमव- ल्तोऽन्वयादेः शुद्धिहेतुत्वा्द्तश्च वाक्यात्तदर्थज्ञानादुभयमथ॑वादित्यथः ॥ १३४९ ॥ ॥ १३५० ॥ उक्तदोषापनुय्ं प्तयुक्तिर्गोरवी सियम्‌ ॥ ब्रह्म वा इदमिलयादिनीतो दोषोऽत्र कश्चन ॥ १३५१ ॥ तदात्मानमित्यादेररथं परक्िप्य तमेव प्रपश्चयितुं प्रतिवचनं प्रस्तोति। उक्तेति ।उपेः द्वतोक्तदोषनिरापाथं दृढतरन्यायवती ब्रहमत्याद्या प्रत्युक्तेरतो ज्ञाना्मुक्तिरेतयत्रादोष- तेति योजना ॥ १३५१ ॥ प्रमेयं यत्पुरा पृष्ठं तद्रह्म किमवेदिति ॥ सवं चाप्यभवद्यस्माञ्रानं बवेयं च भण्यते ॥ १२३५२ ॥ तदात्मानमित्यदेस्तात्पर्यमाह । प्रमेयप्मिति । उपोद्धात तद्रह्य किमवेदिति यन्मयं ष्टं यस्माद्र्मन्ानाद्रय स्षममवदिति च यन्मानमन्वि्टंतद्रयमनन्तर वाक्येनोच्यते हे त्यत्र तु प्राधान्येनोक्तोऽधिकारीत्यथः ॥ १३५२ ॥ तद्रह्याऽऽत्मानमेवावेन्मेयं मान च भण्यते ॥ आत्मा मेयस्तथा मानमात्मपत्यय एव तु ॥ १२५३ ॥ कथमत्र मानमेययोरुक्तिरित्यदङ्कय विमजते । तद्हयेति । तत्र तदरेतुक्ताि कारिपरामदीः । आत्मानमिति मेयोक्तिः । अवेदिति मानवचनमिति भेदः । मातृसमु्चयायः । एवकाराथमाह । आत्मेति । एवकारस्याऽऽतमेत्रापि संबन्धं ६ यितुं तुशब्दः ॥ १३५३ ॥ नाऽऽत्मह्नानाचतोऽ्गानं विध्तेऽनात्मनस्ततः ॥ नाऽऽत्मयायात्म्यविङ्गानाञ््वानमन्यदनातमनः ॥ १२५४ ॥ ४ बाह्मणम्‌ ] आनन्दगिरिकृतश्षाक्लपकाशिकार्यरीकासंवरितम्‌ । ७०१ आतमैव मेयस्तज्जञानमेव मानमिति कुतो नियमोऽनात्मतन्ज्ञानयोरपि तादशोर्मावा- दित्याहाङ्घाऽऽह । नाऽऽत्मेति । आत्माज्ञानमेवानात्माज्ञानमातमन्ञानमेव तज्ज्ञानम- तोऽनात्मा नाऽऽत्मातिरेकेणास्तीत्य्थैः ॥ १३९४ ॥ प्रमात्रादिविभागेन यज्जानं परथते चित्‌ ॥ तजन्मनः पुरेवार्था न तेन प्रायतेऽञ्जसा ॥ १३५५ ॥ आत्मन्ञानमेवानात्मनज्ञानमिति न युक्तमनात्मनो घटादयात्मना प्रथग्ष्टेरित्याश- ङ्याऽऽह । प्रमात्रादीति । कचिदिति घटादिविषयोक्तिः ॥ १३५९ ॥ तमामात्रावसापित्वान्न यथावस्तु तत्ततः ॥ परलग्वस्त्वात्मकत्वेऽपि चित्रमङ्ञानचेष्टितम्‌ ॥ १३५६ ॥ प्रागिव घटादिज्ञानोतपत्तेरत्पन्ेनापि तेनानात्मा न ज्ञायते यायात्मयेनेलत्र हेतुमाह | तमोमात्रेति । वस्तुयाथात्म्याप्रकारित्वाद्भादिज्ञानं न मानमतो धटादिरनात्मा नाऽऽ- सातिरेकेणास्तीति फलितमाह । तत इति । एेकरस्यात्प्रतीचो धरदेरनात्मनोऽपि तदू पते वैचिव्यािद्धिरित्याशङ्कयाऽऽह । प्रत्यगिति । अथवा सवस्य प्रत्यब्ात्रत्वे कथं रतप्येतयादङ्कथाऽऽह । प्रल्यगिति । सवेस्य तन्मात्रत्वेऽपि विचित्रमेतदन्नानचरितं यत्तद्रदादेकमेवानेकथा भातीत्यथः ॥ १३५६ ॥ यत्पषादात्तमःसिद्विस्त्स्वसाक्ष्यप्यपहते ॥ तमोऽप्यनुभावादेव प्राक्तद्व्युत्पत्तिजन्मनः ॥ १३५५७ ॥ एकस्य प्रत्यब्ात्रे जगति कथमन्ञानस्यापि वैचिव्रयहेतुत्वमितयारङ्यासंभावित- पाकं तदिति केमुतिकन्यायेनाऽऽह । यत्सादादिति । न तमः पराक्षिमिद्धं मान- पिद्धत्वादिलयारङ्कय प्रागेव मानाधीनज्ञानोत्त्ते्तमोमानादनुमवादेव तद्धीरिलाह । तमोऽपीति । रागादि इष्टान्यितुमपिशब्दः ॥ १६९७ ॥ प्राक्टेः प्रमाणानामङ्गातं यदिहोदितम्‌ ॥ अक्षादि तत्तमोबाधाम्र मानं रऽजुसपवत्‌ ॥ १२५८ ॥ प्रयक्षादेमोनत्वमुपेलक्तं तदेवािद्धमित्याह । भरागिति । इहेयन्याकृतप्रकि यातिः । तत्तमोबाधादज्ञातपरत्यगज्ञानानिव्कत्वादिति यावत्‌ ॥ १३९८ ॥ न परयन्तीलयतः प्राह बोद्धरत्वादिसमन्वयम्‌ ॥ ¦ न हि मोरैकनिष्ठेन तदधीनं यस्तु मीयते ॥ १३५९ ॥ भव्याकृतवाक्यानुपतरेणाक्षादेरमानत्वमुक्त्वा तं न पदयन्तीति वाक्यादपि तथेत्याह । नेखादिना । ये ्ष्टत्वादिविशिष्टमात्मानमध्यस्ादिमिरीकषन्ते ते तं न प्रयन्तीयाह्‌ , वस्तन्युमानतेत्यर्थ १ ----- ~ ७०४ सुरेश्वराचार्यृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये व्याहतमिति चेननेत्याह । न हीति । विरिष्टविषयाध्यसादिभिनिर्विशेषं वस्तु मातुमर्‌- क्यमित्यथः ॥ १३५९९. ॥ आत्मानं विरहय्यान्यो नारमात्मावगुद्धये ॥ असाधारणतन्मातुमानमेयात्मकत्वतः ॥ १३६० ॥ करं चाऽऽत्मनोऽध्यक्षादिगम्यत्वे माताऽन्योऽनन्यो वेति विकट्प्याऽऽदं दूषयति । आत्मानमिति । न तावदनातमाऽऽत्मानं वेद जडत्वान्न चान्यश्वेतनोऽसि नान्योऽ. तोऽल्ति द्र्टतिशरुतेरित्यथः । द्वितीयं प्राह । असाधारणेति । प्रतीचोऽनन्योऽप्त- धारणस्तस्याध्यक्षादेराश्रयो माता तद्रदक्षादिमानं मेयं चेत्यस्य सवस्या ऽऽत्ममात्रत्वा्त- स्मिनकरसे विभागामावान्नक्षादिगम्यतेत्यथः ॥ १३९० ॥ असाधारणमात्रादि प्रत्यग्वस्तु यतस्ततः ॥ नियोगोऽपीह नाऽऽयाति भिन्नकजादिगो ह्यसौ ॥ १३६१ ॥ तर्हि तदगम्यत्ववदागमागम्यत्वमपि स्यात्तस्य नियोगनिष्ठत्वादित्याशङ्कयाऽऽह । असाधारणेति । यदप्नाधारणं व्याकृतमात्रादि तस्य सपादे रउनुत्ववत्प्रत्क्त्वादसि- प्रतीचि तज्ज्ञाने वा न नियोगस्य व्यावृत्तकर्तैकरणावेक्षत्वादतो न नियोगपरते- नाऽऽगमो मानं किंतु कल्पितमात्रा्यपे्ष्याऽऽत्मनि पका्याविदयाध्वंि्म्यग्धीरेतुतवेन तन्मानता नेवमध्यक्षदेरित्यथः ॥ १३६१ ॥ सवेमह्ातमेव स्या्यस्मिभ्नात आत्मनि ॥ नाते हात च तत्कात्स्यात्ताव्वात्सवंवस्तुनः ॥ १२३६२ ॥ कयं मात्रदेः सर्य प्रत्यब्त्रतवं तत्रैकविज्ञानेन सर्वविज्ञानश्रुति प्रमाणयति। सवे. मिति । आत्मन्यज्ञाते सवमन्ञातं ज्ञते ज्ञातमिलयत्र हेतुमाह । तावत्वादिति । तस्म दात्मनो ऽद्रयत्वान्न तप्र मात्रादिमेद इत्याह । तत्कात्स्यीदिति ॥ १३६२ ॥ युक्त्या निरूप्यमाणस्य ह्यात्मा त्वमनात्मनः ॥ प्रत्याख्यातः स चेत्तेन शानात्मा सिध्यतां ततः ॥ १२६२ ॥ मात्ादेरात्मात्तव शरुतोक्त्वा दृ्यत्वादियुक्त्याऽप्याह । युक्त्येति । रुप्याेगः प्यस्य दश्यत्वादिशािनः शुक्त्यपिष्ठानात्मतवदश्चनादिति हिराब्दाथैः । वित तुच्छत्वापत्तिमाह । प्रत्याख्यात इति ॥ १३६३ ॥ अनात्मतत््वमन्वेति शत्माऽसङ्गोऽुणोऽद्रयः ॥ असिष्यन्स खतःसिद्धौ सिद्धि शान्प्रतर लप्स्यते ॥ १३६४ । आत्मा चेदनात्मनसत््वं तद्र्तदमिन्नत्वादात्मनोऽपङ्गत्वादिहानिरिलयादाङय मपि कत्वादनात्मपगतेमवमिताह । अनात्मेति । मायाङृतोदकादिपगतिर्रुमूमिपत। पष्ठानस्य वास्तवकिनत्वदेरव्यापातकरीतिद्न्ार्थो हिशब्दः । किच प्रकाशे षा ४ प्राह्मणम्‌ ] अनन्दगिरिरतशाङ्खपकाशिकार्यटीकासंवरितम्‌ । ७०५ तनि सततं सर्ति चानाषटवस्ननात्मनाऽनयन्र सेत्स्ययखातन्व्यादन्यस्य च पराधकस्या- भावादतस्तत्रैव कल्पितः सिष्येदिल्याह । असिध्यन्निति ॥ १६१४ ॥ स्ववादिषिरोधेऽपि संवादोऽनुभवे यथा ॥ बादिनामविसंबादस्तथाऽब्ानेऽप्यसंश्यः ॥ १३६५ ॥ मात्रादेरात्मनि कसिपतत्वादक्षादेरमानत्वादज्ञानस्यातद्वाष्यतवात्मािसिद्धतवेत्युक्तम्‌। हदानीमद्रयखप्रकाशकूटस्यसाकष्यनुमवे विवादान्न ततोऽक्ञानतिद्धिरिलयाराङ्कयाऽऽह । सर्वेति । सर्वपक्षाणां मिथोविरोधेऽपि सर्वैरनुमवस्तावदिष्टोऽन्यथा व्यवहारणोपात्स च ` खप्रकाक्चो वेद्यत्वेऽनवस्थानात्स ॒कूटस्थोऽद्वयश्च तत्र जन्मादिप्राधकामावात्तसिन्वादि- ` नामङ्गीकाो यथेत्यथ; । यथोक्तेऽनुभवे सत्यपि तत्साध्यमन्ञानं विप्रतिपन्नमित्याश- थाऽऽह । अविसंवाद इति । अज्ञानानुपगम व्यवहारायोगात्तस्य च मादिव व्तु- ` नसतद्ेतुतवामावादवस्तुनस्तद्धतुत्वे तस्यापि सादित्वेऽनवस्थानादनादित्वे तस्यैवास्मदि- ` ज्ञानत्वादवस्तुतवे स॑तयापरोक्ष्यदेवानिवीच्यत्वादनुमववदत्रापि वादिनामस्त्येव संमति- रिविथः ॥ १३६९ ॥ तदरद्राधोऽप्यवोपस्य बोपेनाभ्युपगम्यते ॥ एतावतैव पयौप्षमस्मद्राद्धान्तसिद्धये ॥ १३६६ ॥ अनुमवेऽपरिपिन्थिनि विप्रतिपत्तिरयुक्तेति वक्ुमसंशय इत्युक्तं तथाऽपि तस्य पाक्षि- पिद्प्य प्ाक्षिवनज्जञानानिवत्यष्वमियारङ्कयान्ञानवत्तद्ध्वस्तिरपि संमतेतयाह । तद्रदिति। तदभावे सवैन्यवहारविहतिरिति भावः । तथाऽपि कं ते सिद्धं तदाह । एतावतेति । अनुभवो ऽज्ञानं तद्धानिरितित्रयसिद्धिमात्रेणेति यावत्‌ ॥ १३६६ ॥ अस्पद्रादधान्तस॑सिद्धौ नान्यद्राद्धान्तसिद्धता ॥ तत्सिद्धावस्य संसिद्धिनं कथंचिननिवायेते ॥ १३६७ ॥ ततिद्धान्तवदितरपषिद्धान्तानामपि तदुच्या सिद्धिरिलयाराङ्याऽऽह । अस्म- दिति । अदवैतमते प्रामाणिके सतीतरराद्धन्तानाम्ञानमूकतवेन भरा्तत्वमेवेति भावः । भवतु तावत्त्ुद्या परपिद्धान्तसिद्धिसतथाऽपि न क्षतिसतेरप्यनुभवादिजरयखीकारादस्म- । तत्सिद्धाविति । अस्यति खतिद्धान्तस्यति यावत्‌ ॥ १३६५७ ॥ अन्नानं संदाय्गानं मिथ्याज्ञानमिति त्रिकम्‌ ॥ अङ्गानं कारणं तत्र काय॑त्वं परिशिषटयोः ॥ १३६८ ॥ परिद्धन्तिद्धावपि खसिद्धान्ततिदधिशनमिथोविरोधाद्वतुनि विकल्पः स्यादि- पाशङ्च परपिद्धान्तानां भ्रान्तत्वसिद्य्थं खसिद्धान्तमाह । अज्ञानमिति । प्रत्यग- श ~न ~ १ छ. घत्यपरोश्चारे" । { 8, | ७०६ सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्धाष्यबा्िङ्गम्‌ [ प्रथमाध्याये- ज्ञानविनुम्भिताः स्वे परपिद्धान्ता अप्रामाणिकमेदाश्रयत्वादतस्तेषां भ्रानतत्वमिति भावः ॥ १३६९८ ॥ कुटस्थ्नानमात्रत्वाम्न तमोऽस्य स्वभावतः ॥ नाप्यागन्तु तथाऽङ्गानं दिरुक्सिद्धेरसंभवात्‌ ॥ १२३६९ ॥ प्रयगज्ञानस्य कलिपतत्वं साधयति । कूटस्थेति । तदस्य नेजमागन्तु वा नाऽऽ नित्यदृ्टिम्वामान्यान्नेतरस्तस्थाऽऽत्मनोऽन्यत्रानुत्त्तेस्तत्रापि हैत्वन्तरामावादुतपत्यनुष- पत्तेरिलर्थः ॥ १३६९ ॥ अविद्यातलका्यांणामात्मना संगतिस्ततः ॥ आत्पात्मवरूपा स्यान्न तु सोभयकमजा ॥ १३७० ॥ अविदाद्वारा तजन्यसंशयादीनामात्मना काल्पनिकी संगतिसतद्रपत्वात्तेपामिलविधा- कार्यस्य कल्िततवं साधयति । अविव्रेति । संशयादीनामविद्यातिरेकेणासत्तं प्शचम्य परामृश्यते । कीदशी संगतिरविद्यायास्तजानां चाऽऽत्मनेति तामाह । आत्मेति । संयोगादि व्यावतयति । न त्िति ॥ १३७० ॥ एकमव हि सद्रस्तु यद्रदान्तपरमाणकम्‌ ॥ तावन्मात्रकनिष्त्वादात्मब्नानं सदास्पदम्‌ ॥ १२७१ ॥ सकार्याज्ञानस्य कल्पितत्वे हेत्वन्तरमाह । एकपिति । पदेव पोम्येदमेकमेवेत्यादि- वाक्यगम्यं सदात्मकं यद्रम्तु तदेकमेव ततोऽन्यत्कस्ितमित्यथः । तत्र ब्रह्मविदामगि ्रतिपर्यर्ो हिशब्दः । वाक्यगम्यत्वे तदुत्थज्ञानस्य ज्योतिष्टोमादिवाक्योत्थज्ञानस्यव संसष्टविषयत्वाद्रहम संसृष्टमेव नैकरसमिल्याशङ्कयाऽऽह । तान्मात्रति । कायकारण- समप्रपश्चस्य पतन्मात्रत्वादात्मज्ञानमेकरसं सतदारम्बनमित्यथः ॥ १३७१ ॥ सवैबादि विरोधेऽपि यत्सिद्धान्तषलाश्रयम्‌ ॥ साधनं दूषणं सवं न तमिहनुतिरिष्यते ॥ १३७२ ॥ ससिद्धान्तोक्त्या परपिद्धान्तानां भ्राननिमृलत्वमापाद्य खमिद्धान्तस्यानिरस्यत्वमुपप हरति । सवेति । यत्र पिद्धानते स्थितं बरमनुभवल्क्षणं तदाश्रयं स्ाधनादि तल मिद्धान्तल न निरापधिद्धिरिल्थः ॥ १६७२ ॥ साधनं दूषणं स्व यस्य पादव्यपाश्रयात्‌ ॥ ` सिद्धायते तीयदशां कुतः स्यात्तस्य निहनुतिः ॥ १२७२ ॥ अनुमवान्न सर्वसिद्धिः शुन्यवादिना तस्याप्यपलापादित्याराङ्कयाऽऽह । सधन पिति । अनुमनवापलपि साधनाद्यसिद्धिः पाधकाभावादिल््थः ॥ १३७६ ॥ , अभावों येन भामेन माग्यतेऽस्ि न नासि सः'॥ £ नम्य धाव्ग्य मखो वरे केन निवाते ॥ १३७४ ॥ ४ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाङ्पकारिकाख्यदीकासंबरितम्‌ । ७०७ अमावसाधकत्वाच सोऽदाक्योऽपहवोतुमित्याह । अभाव इति । अनुभवामावपाध- कामावाच्च न तजिङकुतिरित्याह । तस्येति ॥ १२३७४ ॥ व्यभिचारि न यत्रास्ति पमाणं सर्ववादिनाम्‌ ॥ स्वमहिन्ना च यत्सिद्धं तदपहनुयते कथम्‌ ॥ १२३७५ ॥ पपपलेषु पपैमानस्यानुभवान्यमिचाराच न हनतिरित्याह । व्यभिचारीति । तरि मेयतया धटादितुस्यतेत्याशङ्कय मानमेयादिसत्तास्फूतिप्रदत्वान्भेवमित्याह । स्वमाहि. भरेति । अनुभवतच््वस्य निराप्तासंभवं निगमयति । तदिति ॥ १३७५ ॥ तस्येवाव्यभिचारित्वात्सरवेषु व्यभिचारिष ॥ तदेवैकं परमाणं नः सवंवाद्विरोधि यत्‌ ॥ १३७६ ॥ तप्य खमदिमपिद्धि साधयति । तस्येति । यत्सव॑वादिपंमतं तस्यैव स्वषु देहादिषु व्यभिचारिषु पाधकत्वेनाव्यभिचारित्वात्तदेकरसमस्माकं मानमेव न मेयमिति खमहिम- षिद्धतेति योजना ॥ १३७६ ॥ देहादावात्मबुद्धिरनो न कदाचिद्रिहृन्यते ॥ जाग्रतस्वमसुषुपेषु शुक्तिकारजतादिवत्‌ ॥ १२३७७ ॥ देहदेग्यभिचारादनुभवात्मनोऽव्यभिचारात्तयोभदभानादेहादावात्मबुद्यतिद्धव्यैबहा- रच्छित्तिरि्याशङ्कयाऽऽह । देहादाविति । तिरप्ववस्थापु मध्ये जामरत्खपरयोरदेहा- दावात्मधीरविवेकरिनामिव विवेकिनामपि न कदाविद्धीयते यथा शक्तो श्रानतिकाटे रन तधीरतः पवेव्यवहारसिद्धिरित्य्थः । उदाहरणान्तरयोतनार्थमादिपदम्‌ ॥ १३७७ ॥ देहान्तात्कतैरन्यो यो बद्धन्ताद्रोद्ुरेव च ॥ पाणार्न्तात्करणाचान्यः प्रत्यग्दृष्ट्या य ईक्ष्यते ॥ १२७८ ॥ अस्तु तहि यथाप्रतिमामं देहाद्येवाऽऽममेलयाश्षङ्कय खोकायतं प्रलाह । देहान्ता- दिति । शरीरमिन्दियं मनश्चेत त्रयं पञ्चम्यर्थः । यो हि प्रलयग्द्षा खरूपन्ञप्त्या ऽहं - व्या वीक्ष्यते स॒ क्रियाश्रयादेहादित्रयादन्यसस्य भोतिकत्वात्परतीचश्वातथात्वादिल्यथः। मीमांसकं प्रत्याह । बुद्धयन्तादिति । अहंकर्तुश्च सोऽन्यस्तस्य व्यभिचारित्वेनानात्म- पादिलथः । हैरण्यगभादीन्परल्याह । प्राणान्तादिति । अत्रैको य इति शब्दः सश- नदषयोयः ॥ १३७८ ॥ अदेहतोऽजरोऽगृ्युरस्वान्तोऽमोहशोकवान्‌ ॥ अबुभुक्षोऽपिपासश्च प्राणकारणवजेनात्‌ ॥ १२७९ ॥ देहा्तिरकादात्मनद्धमी न तं सुशन्तीति पटमिवमितत्वेनाऽऽत्मनः शुद्धता- प भि ॥1९९। 8 ऋ अ श्या , नन्न्म््् ~ ------- --- - ~~ --~-=--~-~- ~ ~ ~~ - -- - - --- -- ७०८ सुरेशराचार््तं बृहदारण्यकोपनिषद्नाष्यवापिकमर्‌ [ परमाधयये- अहीनो हीयते योऽसौ तथाऽनागत एति यः ॥ जानीयात्तमनात्मानं जाग्रत्स्वम्रसुषुश्धिषु ॥ १३८० ॥ अनात्मधर्मा नाऽऽत्मानं सृ्ानतीत्युक्तेरात्मानात्मानो विमज्य॒वाच्याविति मन्वा- नो ऽनात्मलक्षणमाह । अहीन इति । अवस्थात्रयेऽपि यो वस्तुतो हानिहीनोऽपि प्रतीचि तामनुमवति यश्वाऽऽगमाभवेऽपि तस्मादेवाऽऽगच्छति सोऽनात्मेलर्थः ॥ १६८०॥ न हीयते हीयमान आगच्छति न चेति यः॥ आगमापायसाक्षित्वादात्मा सोऽतुभवाश्रयात्‌ ॥ १३८१ ॥ आत्मलक्षणमाह । नेत्यादिना । देहादेरागमापाययोर्यो नाऽऽगमापायी तदागमा- पायसाक्षित्वादमरावात्मे्यथंः । कथं तयोयंथोक्तयोः पिद्धिरत आह । अनुम- वेति ॥ १३८१ ॥ नाविद्यामनुपादाय प्र्क्षारकतां व्रजेत्‌ ॥ नाकारकः क्रियां कमलं जगति वीक्ष्यते ॥ १३८२ ॥ तयोसतद्धर्माणां चासरकरयै कथमद्वैतपिद्धिरिलाशद्कुय कारकस्य कस्पितत्वमाह । नेति । कूटस्यलादित्यथैः । कल्पितकारकनिवैत्यतया क्रियायाः कस्पितत्वमाह । नाकारक इति ॥ १३८२ ॥ ्टेष्या न चानाप्तोऽनात्मा कश्चित्मसिध्यति ॥ पिध्याक्षानमतोऽनात्मा छ्ात्मा्षानसमुत्थितेः ॥ १२८३ ॥ कारकाद्यनात्मनोऽविद्यामयत्वमन्वयादविनोक्त्वा तत्रैव हेत्वन्तरमाह । द्ररिति। अनात्मपिद्धेरन्याधीनत्वात्कस्ितत्वं सपवदरित्याह । मिथ्येति । तस्य मिध्याधीविषः यत पूर्वोक्तं हेतु स्मारयति । आत्मेति । अज्ञानोत्यस्य मिथ्याज्ञानविषयत्वं प्यादौ व्यक्तमिति वक्तु हिशब्दः ॥ १३८३ ॥ नाविद्यामनुपादाय जाग्रत्स्रम्रसुपु्निषु ॥ अनात्मानं विजानाति तजङ्काजराद्यनन्वयात्‌ ॥ १२३८४ ॥ अज्ञानोत्थतवं समर्थयते । नाविद्यामिति । अविं विनाऽवस्थत्रयेऽप्यनान" न कश्चिदरेततीतयत्र हेतुमाह । तजञेति । अव्रिद्याजन्यज्ञातृज्ञानादेखां विनाऽनात्माप् न्धादविद्याजमेव दद्नमितय्थः ॥ १३८४ ॥ : न च ब्वात्रनुरोधिन्या दष्याऽङ्ञानासमन्वितम्‌ ॥ ` आत्माऽऽत्मानमलं द्रुं रूपं श्रोत्रिया यथा ॥ १२८५ ॥ अनात्मवदात्मनोऽपि मात्रधीनत्वान्मिथ्यात्वमिलयाराङ्कबाऽऽह । न वेति । म 7 प रीरि ३ द्व शतिाते ॥ १३२८३ ॥ ४ ब्रह्मणम्‌ ] आनन्दगिरिषतश्ा्षकाभिकाख्यरीकासंवरितम्‌ ॥ ७०९ रिणामरूपया दृश्यया द्रा केवरस्याविद्यातदुत्यसंस्पदशृन्यस्याऽऽत्मनो द्चयोम्यतवे दृष्टान्तमाह । रूपमिति ॥ १३८५९ ॥ : उत्सायांनात्मनः सवीनन्वयन्यतिरेकतः ॥ प्रत्यक्पधानया दृष्या पर्येदात्मानमद्यम्‌ ॥ १३८६ ॥ आत्मदृष्टिस्तहिं कथमिलाशङ्कयाऽऽह । उत्सार्येति । प्रलक्प्रधानया तन्मात्रा कार्या वाक्योत्थयेति यावत्‌ ॥ १३८१ ॥ त्वं ब्रह्मेति गुरोवौक्या्तभ्िविष्टपदार्थयोः ॥ उक्तान्वयादिनोत्पमविवेकः सम्मबुध्यत ॥ १३८७ ॥ आत्मैव भेयस्तज्ज्ञानमेव मानमित्येवकाराथैः समितः संप्र्यामन्ञानं गुूपदेशदेवो- तपद्ते नोत््ेक्षयेत्याह । त्वमिति । वाक्यादवृध्यतेति संबन्धः । ताहि गृरूपदिष्टवाक्या- त्किमिति सर्वो न बुध्यते तत्राऽऽह । तन्निविषटेति । श्रुतवाक्योऽपि वाक्यस्थपदाय- परिशोषनवेधुयीदनधिकारितया वाक्याथ नानुमवतीतयधः ॥ १३८७ ॥ तद्रह्माऽ.ऽत्मानमेवावेद्यदनात्मेदयप्रत्पुरा ॥ अविद्यया विद्यया तु ब्रह्माऽऽत्मेवाभवत्स्वतः ॥ १२३८८ ॥ तद्रहम शिप्यमूतं गुरुवाक्यात्किमबुष्यत न तावदात्मानमेव कर्मकतृविरोधानाध्यना- त्मानं तदभावादित्याशङ्कथाऽऽह। द्रष्येति। अविषयत्वेना ऽऽत्मनो ज्ञानाककरमकवृषिरोधो ` नासतीप्यथैः । आत्मनो निलयज्ञािरूपस्य किमागन्तुकज्ञानेनेतयाशङ्कयाऽऽह । यदिति । ्रह्मात्मत्वस्य खमावत्वादविद्याध्वस्तौ विद्याऽथवतीति फलितमाह । विद्ययेति । यद्टि- चोदयातप्वमनात्मेलषि्यया स्थितं तद्रस सरूपेव गुरूपदिष्टवाक्यादृष्टवदृ्िफलं भाविदयानिवृत्त्या परिपूणैतया स्थितिरेवेति समुदायाथः ॥ १३८८ ॥ एवेल्वधृतो शेयं ब्रह्मात्मायाविरेषणम्‌ ॥ आत्मेव ब्रह्म दिङवियं ब्रह्मवाऽऽत्मेति संभवात्‌ ॥ १६८९ ॥ आत्मा मेयस्तथा मानमित्यादिना विव्ितमभमेवकारस्योक्तवाऽपुना वाच्यमर्थमाह। । तच्च ब्रह्माथस्याऽऽत्मार्थस्य च प्रयेकं ॒विदोषणमित्याह । ब्रह्मेति । अव- वारणप्रकारं प्रकटयति । आत्मेवेति । विज्ञेयमिलन्वयाथमितिपदं तत्र हेतुः पमवा- ॥ १३८९ ॥ ब्रह्मता नाऽऽत्मनोऽन्यत्र नाऽऽत्मता ब्रह्मणोऽन्यतः ॥ . | त्ाथात्म्यामबोधासु तयोरेष विपयंयः ॥ १२९० ॥ ` सभवं प्रापयति । ब्रह्मतेति । आत्मन्यनरह्मताया बरह्मणि चानात्मतायासताह कथं 7नाऽऽह्‌ । तद्याथात्म्येति ॥ १२९० ॥ विरि ७१० सुरेश्वराषायृतं बृहदारण्यकोपनिषडाष्यवार्िकम्‌ [ प्रथमाध्याये आत्माऽपि साक्षात्तद्र्म परोक्षं तदबोधतः ॥ , ब्रह्मेव तद्रदात्माऽपि सद्वितीयवदीध्यते ॥ १२९१ ॥ ब्रह्मणि विपयैयं दशेयति। आत्माऽपीति । आत्मनि तमुदाहरति । ब्रह वेति ॥ १३९१ ॥ वाक्योत्थसम्यजििङ्गानपध्वस्ततमसो यतेः ॥ विभागरेतोरुच्छित्तेः सवेमात्मैव रिष्यते ॥ १३९२ ॥ अविद्यान्वयम्यतिरेकाम्यामाविद्यत्वं विपयैयस्योक्त्वा विदयापोदयत्वादपि तथयाह । वाक्येति । संन्यासस्यापि शमादिवद्धीहेतत्वं यतेरित्यक्तम्‌ । विभागहैतोर्वपर्या्तसेति यावत्‌ । सवं पूणं ब्रह्माऽऽत्मेवेकं स्विदानन्देकतानमवशिष्टमियाह । सर्वमिति ॥ १३९२ ॥ विङ्गातारमरे केन विजानीयादिति भुतेः ॥ ननु विप्रतिषिद्धा तदात्मानमितीयेते ॥ १३९३ ॥ तदात्मानमेवावेदितयत्र चोदयति । विङ्गातारमिति । आत्मनो वे्यत्वस्य श्रुतावा- सिप्ततवात्तद्रेयत्वोक्तिवीक्यान्तरविरुद्धलथः ॥ १३९३ ॥ ५ रेति विज्ञानाश्नात्र विपरतिषिद्धता ॥ परल्यग्बद्धिः प्मात्रादौ सवेत्रैवोपजायते ॥ १२९४ ॥ आत्मनः कमेत्वेन वा सराक्षित्वेन वा ज्ञानाद्विप्रतिषेधो नाऽऽद्य इत्याह । द्रिति। न द्वितीय इत्याह । नात्रेति । सवैप्ता्षित्वेनाऽऽत्मा ज्ञायते न कमेतयेति कृतोऽसि- नवाक्ये विप्रतिषेध इत्यर्थः । सर्वस्ाित्वं सापयति । प्रत्यगिति । प्रत्यगेव बुद्धिश तन्यं स्रा सवत्र पताक्षितेन भालेवान्यथा जडस्यादृ्टेरिलयर्थः । उपजायमानत्वमुपचागतो भाप्मानत्वम्‌ ॥ १३९४ ॥ युष्पदस्मद्िभागाभ्यां यावद्रस्त्विह मीयते ॥ तेन तेन विशेषेण प्रत्यगयथेः प्रैतीयते ॥ १३९५ ॥ ति सािसाक्षयभेदः स्यादिलाराङ्कथाऽऽह । युष्मदिति । इहेति मानमूभि रक्ता ॥ {३९५ ॥ पल्यगथेमनाणिङ्थ न पराग्वति जायते ॥ विङ्गानं तेन तत्पूर्वं सवेमन्यतैतीयते ॥ १२३९६ ॥ न तर्हि पराक्षितवं मेदाभावादित्याङ्ङकय कल्ितमेदात्तदुपपत्तिरित्याह । र्यं मिति । नापनालिका सच्चवृत्तिरथो जानातेरिति न्यायादिदर्थः । उक्तनयायमुपनीगय फटितिमाह । तेनेति ॥ १३९१ ॥ ¦ +< , . , [हि ४ तरह्मणम्‌ ] आनन्दगिरिकृरतशास्मकारिफाख्यदीकासंबरितम्‌। ७११ आब्रह्मास्थाणु चान्वक्षं सर्वेषु व्यभिचारिषु ॥ परत्ययोऽव्यभिचार्येकश्वतन्यपरतिबिम्बितः ॥ १३९७ ॥ रत्यक्चेतन्यपुवां सवस्य धीरित्ययुक्तं चैतन्यस्य प्रतिक्षणध्वमित्वादिति केचिततान्प- त्याह । आब्रह्मेति । ब्रह्माणमारम्य स्थागुपर्यनतं सर्वेप्वनात्मपु परत्यक्षं व्यमिचारिषु पत्य चैतन्यरूपेण सवत्र प्रतििम्बितोऽनुमवोऽग्यमिचारीति यावत्‌ । स्त्र साक्षित्वे नाऽऽत्मनो भानान्नानुमवो व्यभिचारीत्यथः ॥ १६९७ ॥ न च विप्रतिपद्यन्ते वादिनोऽनुभवात्मनि ॥ तत्र चेस्याद्विसंबादः केनान्येन चिकित्स्यते ॥ १३९८ ॥ तस्य क्षणिकत्वं निरस्य शून्यत्वं निरस्यति । न चेति । तस्मिन्नपि विवादः शुन्य- वादिनोऽसतीति चेतत्राऽऽह । तत्रेति। अनुभेऽपि विप्रतिपत्तो साधकाभवेन स्वीपिद्धिः स्यादित्यथ ॥ १३९८ ॥ अन्योऽपि योऽज करप्यः स्यात्सोऽप्यस्मान्नैव भिद्यते ॥ सवैभेदात्मरूपत्वात्कः सन्स्यादात्मना विना ॥ १३९९ ॥ अनुमवं॒किनैव मात्रादितिद्धेलदमवेऽपि न पर्वातिद्धिरित्याशङ्कयाऽऽह । अन्योऽपीति । अत्रेति सवतिदधि निमित्तीकृलयेथः। स डोऽनडो वा जडश्ेदवैभे क्पितः प्पवदिति मत्वा दवितीयं दूषयति । सोऽपीति। अनुभवदृष्टान्तार्थोऽपिदाब्दः। किच जडस्याजडस्य वा सवैस्या ऽऽत्मरूपत्वात्तेन विना न कश्चित्िष्येत्ततो निष्कर्ष पत्वायोगात्स च न खाश्रयवृत्तिव्याप्यो विरोधाधतः खप्रकाद इत्याशयेनाऽऽह । सर्वेति ॥ १३९९ ॥ पत्यगात्मनि विश्वस्य ततोऽनात्मनि तद्रशात्‌ ॥ अबिदरङ्गनाबालं बिश्वसिलनपे्षतः ॥ १४०० ॥ विषगज्ञानाधारत्वेन ततिपद्धेभ खप्रकादातेति कश्चित प्रत्याह ! प्र्गिति । आत न्दो विशसं कृत्वा तद्शादनात्मनि सर्वो लोको विश्वां करोत्यतो विषयपंबिदन शषः प्र्विश्वाप्तसतत्पू्वभावितया पराचीनविषयधीमपक्षत्वायोगादिलय्थः ॥ १४०० ॥ | आत्मनेवाऽऽत्मविश्वानं हेयह्ा्रादिवजितम्‌ ॥ + स्वयमेव फलात्त्वात्फलं चास्मान भिद्यते ॥ १४०१ ॥ प्रतीचि विश्वा मत्रादिविभागपिक्षणत्कुतः खप्रकाशता तत्राऽऽह । आत्मने वेति । एवकारार्थमाह । देयेति । आदिपदं करणादिविषयम्‌ । मानफलवन्मानदेर- यानो भेदः स्यदितयाशङ्क्ाऽऽह । स्वयमिति । लम्रकाशतादात्मनो न ता - फं ततो भेत्तुं युक्तमिल्भः ॥ १४०१ ॥ ७१२ सुरेशवराचार्यङतं बृहदारण्यकोपनिषदधाष्यवापिकम्‌ [ प्रथमाध्याये परमाणध्यव्रहारोऽयं सर्वेषामपि वादिनाम्‌ ॥ स्वतोऽतुभवनिष्ः स्याम चेतषठेन्द्ियाथवत्‌ ॥ १४०२ ॥ आत्मनि माघ्रादिविभागाभविऽपि शब्दाचनात्मनि तद्धावादद्वैतहानिरिलया्ष- ककयाऽऽह । प्रमाणेति । विषयवज्ज्ञानादेः खप्रकाशानुभवनिषठत्वेन तन्मात्रत्वामवे तुच्छ. तेवेत्याह । न चेदिति ॥ १४०२ ॥ चैतन्यमात्रपोऽयं सदानस्तमितोदितः ॥ अविद्ामस्पृशम्नासते निष्करियोऽकारकोऽफलः ॥ १४०३ ॥ जगतो व्याकरृताव्याङृतात्मकस्याऽऽत्ममात्रतवे तद्रतगुणदोषाम्यां संसय्येतेलयाश- याऽऽह। चैतन्येति। तरि तद्दुदयास्तमयो स्यातामिव्याशङ्कय तस्मिन्नपि न तावि. त्याह । सदेति । अविद्यस्पदाभाववत्तत्कार्येणापि स्पर्ो नासीत्याह । निष्किय इति ॥ १४०३ ॥ ` स्वतोऽसङ्गस्वभावत्वात्खचरादि वियद्यथा ॥ नाविद्या नापि तत्कायं प्रल्क्स्थमपि ढौकते ॥ १४०४ ॥ आत्मनोऽविद्यातज्जास्पर्शीऽपि तद्रतत्वात्तेन संस्पृश्यत इत्यादाङ्याऽऽह । स्वत रति,। यया वियतो ऽसङ्गत्वात्द्रतमपि विहगादि न तत्सछष्टुमीषटे तथाऽविद्यादि प्रय गात्मगतमपि तस्यासङ्गखामान्यान्न तं सदातीत्यथः ॥ १४०४ ॥ स्वतः सेद्धुमशक्तत्वात्खमृते वायुवत्सदा ॥ प्रतयाख्यातस्वभावोऽपि सिष्यतीवाग्रह् दशो ॥ १४०५॥ आत्मनो ऽविचयादेश्च मिथोऽसंबन्ये साविवनगदपिद्धेषन्धापिद्धिरितयाशङ्कबा ऽऽह । स्वतः सेद्धमिति । प्रत्याख्यातस्भावोऽपि दृरोति शेषः । अग्रहः पकार्यमननानम्‌। टगात्मन्यविदयादिसंगतिरविदयानिमित्तेतीवदाब्दार्थः । न हि वायुराकाशमन्तरेण कदापि त्खातन्ब्येण सिध्यति तथा जगदपि सनिदानं स्वतो जडतया कालत्रयेऽपि सदुमशक्य प्रयगात्मश्चमावाोचनया तत्रासंमाव्यमानमेवाविद्यया तस्मिन्नेव पिद्यामापभाम तील्थः ॥ १४०९ ॥ युति साधारणात्मा हि याल्यसाधारणात्मभिः ॥ अनन्यदृत्तितो नाऽऽत्मा संसर्ग परेत्यनात्मभिः ॥ {४०६ ॥ हरो वस्तुतो द्वतापतनन्धे हेलन्तरमाह । युतिमिति । सामान्यस्य विशेष संवो दृष्टः प्रतीचस्त्वसरामान्यान्न केनापि संगतिरिलर्थः । सरामान्यविदोषप्तबन्धस्य गवारा प्रतिद्विप्रदहनायो हिशब्दः ॥ १४०६ ॥ विभञ्यमानोऽन्येभ्यो हि विकेषपोऽपि प्रसिध्यति ॥ नमलन ४ ब्राह्मणम्‌ ] आनन्दगिरिढरतश्ा्षपकाशिकारूयटीकासंवहितम्‌ । ७१३ तदि विशेषत्वप्रपतेः सामान्येन संगतिरिति चेन्नेत्याह । विभज्यमान इति। अन्यतो व्यावृत्तस्य विशेषत्वं खण्डादौ सिद्धमिति दिशन्दाथेः । सरामान्यन्यायमुकत्वाऽऽत्मनि विमागामावमाह । एकत्वादिति । भेदस्य दूर्िूपत्वादिति यावत्‌। तदेव प्रापयति । दयाभावादिति । चकारोऽवधारणे । धर्िप्रतियोगिनोभदापकषत्वा्तस्य चेतरपिक्षया पिद्रन्योन्याश्रयाद्धदो दुर्िखूष इयथः । यद्वा तत्र तत्र प्रलक्तवेनाऽऽत्मनः खरूप- तवात्र कृतशिदपि भेदोऽस्तीत्याह । एकत्वादिति । तक्षिन्धरमप्रतियोगिविभागायो- गा भेदाप्षिद्धिरित्याह । द्रयेति ॥ १४०७ ॥ भेदसंसगदीनत्वात्पदवाक्याथताऽऽत्मनः ॥ दुःसंभाव्याऽत आत्माऽयमात्मनंबानुभूयते ॥ १४०८ ॥ शाब्दार्थत्वादात्मनो गवादिवत्सामान्यत्वं विदोषत्वं चेत्याशङ्कयाऽऽह । भेदेति। न रि ्रियाकारकयोरिवाऽऽत्मनि भेदो वा नीरोत्पादाविव संसगों वा संभवति तसिनपङ्गा- द्वितीये योरपि दुःसंपादत्वा्तथाच नास्य शब्दाथेतया सामान्यादिमावाशङ्का युक्त- नैः । आत्मनस्त मानादसिद्धेरपिद्धिरेवेति तत्राऽऽह । अत इति ॥ १४०८ ॥ यागस्य दये तत््वमात्मनेवानुभूयते ॥ ० निषिद्धाशेषभेदस्य तावदेवाऽऽत्मसाक्षिकम्‌ ॥ १४०९ ॥ निःपरामान्यविरेषस्य भेदपंसगेरहितस्य पदवाक्याथहीनस्य खप्रकाहास्यापि तैकर- यमात्मनः संमवति बन्धमेोक्षयोखदरूपमेदादिवयाराङकय।ऽऽह । यादृगिति । कूरप्थचे- त्यमेकरप्तमेवा$ऽत्मरूपं सदनुमवपिद्धमित्यथः ॥ १४०९ ॥ अपास्ताशेषतमसो यत्तं प्र्यगात्मनः ॥ तद्वच्छित्तये नां प्रलग्बोधाहतेऽन्यधीः ॥ १४१० ॥ चेतन्यं चेदुमयत्राऽऽत्मरूपं तदविद्यावस्थायामपि प्रक्षादिपिद्धं किं वाक्येनेतया- शङ्याऽऽह । अपास्तेति । प्रलक्षादि विशिष्टविषयं न शद्धविषयमितयविदितमिति भावः ॥ {४१० ॥ पयब्ात्रषणादात्पमोहतजनिराकृतेः ॥ असंभवादद्वितीयस्य स्यामपएवादिमानहम्‌ ॥ १४११ ॥ . वाक्योतयप्त्यग्बोधस्य फलमाह । प्रल्यगिति । अनात्मदरनं परिटत्येति मात्र चोऽथैः ॥ १४ १ १ ॥ व्यपेततमसस्तत्वमागमापायसाक्षिणः ॥ ञानेन गम्यते साक्षात्तावन्मात्रातुरोधिना ॥ १४१२ ॥ चन्रीदख>> 2 ~^ --- . ७१४ सुरेश्वराचार्दतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ | प्रथमाध्याये तेति । परक्षाज्ज्ानेनेति प्रबन्धः । साक्षाद्रम्यत इति वा । चक्षुरादिजन्यज्ञानस्य त्त. विषयत्वं व्यावतंयति । तावदिति । निर्िरोषात्ममातरानुमारिणेति यावत्‌ ॥ १४१२॥ कालादिप्रविभक्तं सद्यद्रद्याभूदविद्या ॥ तत्मत्यक्तत्वसंबोधादध्वस्ते ध्वान्तेऽन्तरात्मनि ॥ आत्मानमेव तद्रह्य ब्रहमेवाऽऽत्मेत्यवेच्छरतेः ॥ १४१३॥ तदात्मानमेवावेदित्यस्या्थमुपपंहरति । कालादीति । श्रतेगुरूपदिष्टवाक्यारिति यावत्‌ । यद्भह्य गुरूपदेशात्प्रागविद्यया देशकालादिप्रविभक्तं ॒परिच्छिन्नमिवाऽऽपीत्त तप्रतीचस्त्वमर्थस्य तत्रं परिशुद्धं रपं तदरोधादात्मन्यन्तरवस्थिते ध्वान्ते ध्वस्ते षद्‌ धियो वाक्याथधीहेतोर्भावादाचार्यादिष्टवाक्यादेक्यं मिथो ब्रह्मात्मनोः पाक्षाकृतव- दित्यर्थः ॥ १४१३ ॥ अब्रह्मानात्मताहती प्रत्यग्ध्वान्ते निवर्तिते ॥ व्याटरच्यनुगमाभावात्सवं तदभवत्ततः ॥ १४१४ ॥ तस्मादित्यदेरथमाह । अब्रह्मेति । ततःशब्दस्तत्चज्ञानवाची वार्तिका याज्यः ॥ १४१४ ॥ व्यादृत्यनुगमा यस्माद्वितीये सति वस्तुनि ॥ दृष्टिमात्ात्मवस्तुत्वात्कायकारणवस्तुनः ॥ १४१५ ॥ वयातरृस्यनूगमयेरमावे हेतुमाह । व्याृत्तीति । तस्माद्ितीयाभावान्न तावि शेषः । द्वितीयामावं साधयति । दृष्रीति ॥ १४१९ ॥ नान्नातं किविदप्यस्ति नानपास्तं तमोऽप्यतः ॥ सामानाधिकरण्याथंमस्मीय्येतत्पदं भवेत्‌ ॥ १४१६ ॥ आत्मनोऽद्वयत्वे फलितमाह । नेत्यादिना । तस्याखण्डेकरतस्य ञानादित्य्ः। इदमेवातःशव्दायः । अहमित्यादि व्याचिस्यासुरमीत्यस्या्थमाह । सामानापिक रण्येति । अम्मीति वर्तमानापेहादिक्यस्य सदापत्वमुच्यते नाभूतभवनमतो मित्रप ततिनिमित्तानां शब्दरानामैक्या्थं॒सामानाधिकरण्यमितिन्यायेनाह्रहमपदयेरिक्यवृततितय। तत्मिद्यथेमिदं पदमित्यथः ॥ १४१६ ॥ ब्रह्माहंपदयोर्थो यौ तयोः संगतिर्थिथः ॥ अहमर्थो विरष्योऽत्र तत्माधान्यपरसिद्धितः ॥ १४१५७॥ पदयोः सामानापिक्रण्यमुक्तवा तदर्थयोव्िशेषणव्िशोप्यत्वेन मिथः ति ब्रह्मति । कम्य विरोष्यतवं विरोषणत्वं चेति तत्राऽऽह । अहमथं इति । ध (0 = ------~-"~-~~ --- ~---- ----- -- ~ -- ~ ~~. ४ ब्राह्मणम्‌ ) आनन्द गिरिकृतशास्रपकारिकाख्यटीकासंवरितम्‌। ७१५ ¶ तस्यैव विरोष्यतवे हेतुमाह । तदिति । अहंशव्दवाच्यस्याऽऽत्ार्थस्य समैविरेषिणः प्रधानतया प्रसिद्धतवेनोदेश्यत्वपरंभवारितयथः ॥ १४१७ ॥ तद्याथात्म्यपरसिद्धर्थ ब्रह्माथस्तु विशेषणम्‌ ॥ १४१८ ॥ विशेषणानां संबन्धो विशेष्येण विशेषणेः ॥ विशेष्यस्यापि संबन्धः स्वातन्तयपारतन्त्यतः ॥ १४१९ ॥ अहमर्थखरूपनिश्वायकतवाद्रघयायसस्य विशेषणमित्याह । तद्याथात्म्येति । मव- तहमर्थस्य सपेविशेषित्वेन प्राधान्यं ब्रह्मस्य तनिश्वायकत्वेन ताद्य तथाऽपि विष- रीतं विदोषणविरोप्यत्वं किं न स्यारितयाद्ाङ्कय तत्खरूपमाह । विङेषणानापिति । तयोर्मिथः संबन्धस्तद्धावः सच स्वातन्त्यपारतन्त्यात्मकोऽतः खातन्त्यम्य विदोप्यत्व- मितरस्य विदोषणतेति प्रसिद्धं ख्ातन्त्येऽपि ब्रह्मणो ऽसिन्प्रयोगेऽहमभपरतख्रतया प्रतीतेखद्विरोषणत्वमविरुद्धमित्यथः ॥ १४१८ ॥ १४१९ ॥ विशेषणविशेष्याणां साकरयेनेव संगतिः ॥ उपाचान्योन्यरूपाणां विङेषणविरेष्यता ॥ १४२० ॥ मूटसन्धाहते तस्यातिप्रसर्ित्वमाशङ्कय तादात्म्यमाह । विशेषणेति । पाकल्य- मन्योन्यतादात्म्यम्‌ । तदेव साधयति । उपात्तेति । मिथसतादातभ्यवतामेव वसना विरोषणविरोप्यत्वमित्यथैः ॥ १४२० ॥ उपात्तदरव्यर्कोण्येव विशिषन्त्युत्पलादिकम्‌ ॥ द्रव्यं विशेषणान्येति तथोपात्ताविशेषणम्‌ ॥ १४२१ ॥ तेषां विदोषणविरोष्यत्वमुदाहरति । उपात्तद्रव्यकाणीति । नीलं मुगन्पि महदि- खादीनि विदोषणानि द्रव्येणोत्पलारिना तादात्म्यमाञ्चि सनिति तद्यावतेयन्ति तदपि द्यं विरोषणेसतादात्म्यमुपेलेव तैः संगतिमनुभवती्यर्थः ॥ १४२१ ॥ नायःशलाकाकल्पानां विशेषणविशेष्यता ॥ परस्परानपेक्षत्वाद्धिमवद्विन्ध्ययोरिव ॥ १४२२ ॥ मह्माहमथ॑योसतादात्म्ये न ॒विरोषणविरेप्यत्वं दण्डादिवत्तद्धावस्य मेद पक्षतवादि- पाशङ्कयाऽऽह । नेत्यादिना । दण्डादावपि नालन्तभिनने तद्धावस्तस्य तत्न कल्प पवात्तादात्म्यानपायाद्विञेषणविरोष्यत्वस्य दण्डदेवदत्ताम्यामभेदे तद्वारा तयोरपि योऽमेदसंमवादिति मावः ॥ १४२२ ॥ | एकदा नि्िभागेन कात्स्य॑संगतिकारणात्‌ ॥ सामथ्यात्छबिरुद्धानां न विदोष्येऽस्ति संभवः ॥ १४२३ ॥ - हम नामिन्ौ मिथो विरुद्धलादष्णशोतवदिचनुमानात्तयोरभदायोगात्कतो ०० क क ~ ~ ~ ~ न भवि ७१६ सुरेश्वराचार्यङतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ प्रथमाध्याये विशेषणविशेप्यतेलयाशङ्थाऽऽह । एकंदेति । तयोरंशांशित्वाचमावादेक्या्तद्वाद्ग हयविरुद्धानां बद्धत्वादीनामहम्थे तद्विरुद्धपारोक्ष्यादीनां चान्यतरत्र समवो न कदाचि. दस्त्यतो हेत्वपिद्धिरिलयथंः ॥ १४२३ ॥ परस्पराविरोधेन विर्दिषन्त्यात्मसंश्रयम्‌ ॥ विशेषणानि येनातस्तषिरुद्धं न दौकते ॥ १४२४ ॥ विरोषणविरुदधानां विरप्ये सरंमावना नेव्युक्तं पमथयते । परस्परेति । भत्र दीर्षो गोरशचेत्ुक्ते दीरषत्वविशेषणं विदोप्ये हृखत्वमेव निवतैयति न गौरत्वं तदपि र्त- त्वायेव न दीर्त्वमेवं सवत्र विरोषणानि विरोष्ये खविरुदधं व्यावर्तयन्लतो बरहमविशदं संपारित्वादि नाऽऽन्मानं तद्विरुद्धं च पारोक्ष्यादि न बह्म सशतीत्यथः ॥ १४२४ ॥ विेपणयुतिः शाब्दी तद्विरुद्धानिराढ़ृतिः ॥ मोहमात्रेण ततमाः सामध्यांत्स्यान्न शब्दतः ॥ १४२५ ॥ ब्रह्माहमथयोरमेदः संसारित्वादिष्वस्तिश्च वाक्यदेव सिध्यति वेद्भमेदाद्राक्यमेदः स्यादित्यारङ्कथामेदस्य शाब्दत्वादन्यनिवृत्तराथ॑त्वानैवमित्याह । विहषणेति । शाब्द भेदज्ञानङ्क्त्या संसारित्वारिष्वंमे हेतुमाह । मोहेति । अभेदविरुदधं बद्धत्वादि तच्छ. व्दार्थः ॥ १४२९ ॥ एकैकरूपासं सगेवोधमात्रस्वभावतः ॥ विशेषणानां संभाश्चिनांऽऽज्सी प्रत्यगात्मनि ॥ १४२६ ॥ ब्रह्माहमथयोर्विरोपणविरोप्यत्वे वाक्यार्थो नीरोत्पटवन्नानारमः स्यादित्याशङ्क्य पि च्छिन्नाकारप्तगहीननिदेकरपत्वादात्मनस्त्र विदोषणविरोष्यत्वस्याविविततवाने- वमित्याह । एकेति । सजातीयमेदव्युदापार्थमेकषदम्‌ । विजातीयभेदापवादाथमेकस्पेत क्तम्‌ । स्वगतमेदनिरामार्भमपंसर्गपदम्‌ । आश्रयां क्षें मात्रेति । कथं तहि बह्मणो विरोषणतवं प्रतीचश्च विरोप्यत्वं प्रागुक्तमित्याशङ्कय कल्पनयेत्यमिप्े्ा$ । विश्ेषणानामिति ॥ १४२९ ॥ विशेषणानां संबन्धो यतो न प्रत्यगात्मनि ॥ क््यलक्षणता तस्मात्पतीच्यध्यवसीयते ॥ १४२७ ॥ प्रतीति वस्तुतो विदोषपणविशोप्यत्वापंमवे कथं वाक्यगम्यतेत्याशङ्कयाऽ5€ ॑ विरेषणानामिति । शुद्धे तस्मिन्न वरदेषणविरोप्यता वाच्ये त्वस्त्यतः शुद्धस्य भ तद्वाच्यस्य ठक्षणत्वाद्विशिष्ादवयनाद्रय प्रयम्ब्तु रक्ष्यमिल्यतो युक्तं तस्य व्य ` त्वमिल्थः ॥ १४२७ ॥ अनन्यापेति प्रष्यक्त्वमहङूपेण रक्ष्यते ॥ ४ ब्राह्मणम्‌ ] आनन्दगिरितताङ्ञपकारिकाख्यदीकासंवरितम्‌। ७१७ अहमर्थस्य छक्षकतवं स्फुटयति । अनन्येति । बह्म्रमष्टाहमर्थेन तस्यानापिशयगप्र लक्तवं लक्ष्यमिवयर्थः । ब्रह्यार्थस्य लक्षकत्वं स्फोरयति । तथेति । प्रतीचा संमष्टन्र्य यैन तस्य पूर्णता ्षयेलयथैः ॥ १४२८ ॥ निवत्यभेदादिम्नोऽर्थोऽमानित्वदेयैथा तथा ॥ ब्रह्माहमर्थयोर्ेयस्तयोरेकाथ्यहेतृतः ॥ १४२९ ॥ शुद्धाशुद्योरध्यापसंबन्धाहक्षयलक्षणत्वेन प्रयग्नहमणेरेक्यगुक्तमिदानीमिकेनेव पदेनै. करस्यार्थपिद्धेरलं पदान्तरेणेतयागङ्कघाऽऽह । निवर्द्येति । यथाऽमानित्वमदम्मित्वम- हिेल्यादिपदस्य निवृत््युपरक्षितस्वरूपमात्रनिष्ठतवेऽपि निवलय॑मानदम्भादिभेदाद्भिननाथेता तथा ब्रह्मरथे पारोक्ष्यमहमर्थे सद्वयत्वमिति निवत्यमेदात्तत्वंशब्दपर्याययोत्र्माहं- शब्दयोर्थमेदान्न पदान्तरानथक्यमित्यथः । ब्रह्माहमथयोस्तद्वाचकयोः शब्दयोरिति यावत्‌ । अस्तु तरि भिन्ाथतेव तयोरित्यादङ्कयाऽऽह । तयोरिति । रक्ष्ययोसखच्वम्थ- योरक्याद्वाच्यमेदेऽपि न वस्तुतो मित्नाथतेलथेः ॥ १४२९ ॥ अनात्माब्रह्मताहेतौ प्रतयग्ध्वान्ते निविते ॥ पदाथ एक एव स्याट्रद्याहंपदयोः परः ॥ १४३० ॥ निवर्त्मेदस्तदि किंकृतदत्यारङ्कय तस्याज्ञानङृतत्वोक्त्या रक्येक्यं प्राधयति । अनात्मेति । ब्र्मण्यनात्मत्वस्याऽऽत्मनि चाब्रह्मत्वस्य प्रतिभानहेतावनायज्ञाने वाक्यो- तयज्ञानादपनीते परमात्मेव प्रत्यगभतो ब्रद्मारंशब्दयोरंक्ष्योऽर्थो भेदपंसगेहीनः प्तनरख- ण्डेकरसो भवतीत्यर्थः ॥ १४२० ॥ भेदसंसगंनाशार्थो नात उक्तेरिरष्यते ॥ अहृब्रह्मध॒तेः साक्षात्तादात्म्यपिह गम्यते ॥ १४३१ ॥ विमतं संय॒ष्टर्थं वाक्यत्वाद्रवानयनवाक्यवदित्याशङ्कयाऽऽह । भेदति । इहेया- तमोक्तिः । न हि तत्र वाक्यस्य मेदः पर्गोऽन्यनिवृततिर्वा स्तस्य सर्पस्याऽभविद्यस्य विद्यापोद्यत्वादतो वाक्यत्वेऽप्यखण्डार्थत्वं प्रकृषटप्काशादिवाक्यवदित्यनैकान्तो हेतुरिति भावः । अहं बरह्मेतिपामानाधिकरण्यतिद्धमभमुपसंहरति । अहमिति । पाक्षादित्य क्यावगतेरापरोक्ष्यं विवक्ष्यते । इहेति ब्रह्मात्मनोरक्तिः ॥ १४३१ ॥ कतुङ्ोतुिं या दषटिः साऽविचोत्थाथरेिनी ॥ तत्मलयगात्मदृ्या तां प्रतयास्यायाश्वुतेऽद्रयम्‌ ॥ १४२२ ॥ श्रतं ज्ञानं नडमजडं वाऽऽये तद्रम्यत्ववदध्यक्षादिगम्यत्वमपि ब्रह्मात्मनः स्याह पस्य तदभेदान्न विषयविषयितेलयाशङ्कयाऽऽचमङ्गीकृत्य परिणामिप्तामामा बुद्धि रिष्ठा चक्षरादिजन्या वृत्तिरवि्योत्थशब्दादिविषया न ह्य विषयी करोतीत्याह । केतैरिति ताा्यतनितताशभ्भ्ज्् ~~~ 9 1 £ ७१८ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ प्रथमाध्याये पं सवितारं प्रकाहायतीति वक्तु हिशब्दः । ता श्रोती दृष्टिरपि दृष्टित्वादितवन्न ब्रह्म स्परोदिष्याराङ्कय श्रोताद्वयप्रत्यघ्मात्ररध्येतरदष्ट तद्विषयं चाविद्यातत्कार्य निरस्य तद्रह्याऽऽत्मानमद्रयं प्रलयष्मात्रं व्याप्रोतीत्याह । तदिति । वाक्योत्यदृष्टिि ह्म छयति तदौपनिषदत्वश्रतेरष्न्तरं तु नैवं पराचि खानीतिश्रुतेरिति भावः ॥१४६२॥ अस्मरीतीहत्यनिर्देशाद्धिधाकाटेव मुक्तता ॥ =" ˆ" “ सिद्धाऽतोऽसौ न साध्या स्यादभनिहोत्रादिकार्यवत्‌ ॥१४३३॥ जञानफलमन्ञानध्वस्त्या एणात्मनाऽवस्यानं कैवल्यं न ज्ञानकाटमावि श्रौतफलत्वातत- मैफलवदित्याशङ्कय श्रुतिविरोधमाह । अस्मीतीति । मृक्तेज्तानेन तुल्यकालत्वे फरि. तमाह । अत इति । तत्र वेधम्यष्टान्तमाह । अग्निष्टोत्रादीति ॥ १४६३ ॥ प्र्ग्याथात्म्यविङ्ञानमात्रन्युत्पस्षिसिद्धये ॥ तस्मादिति श्रुतिव॑क्ति श्युत्पत्त्यादिनिषटत्तये ॥ १४३४ ॥ न केवलं पदविरोधादनुमानानुदयः कितु तस्मादित्या्यनन्तरवाक्यविरोधादपीलाह । प्रत्यगिति, प्रतीचो याथात्म्यस्य विरिष्टं वाक्योत्यज्ञानमात्रमेव व्युत्पत्तिस्ततः सिद्धिम क्तिरुत्पत्तिनाश्ादिबन्धध्वसिरूपा तस्या ज्ञानकाले प्राप्ियोतना्थ तस्मादित्यादिवाक्य- माह श्रुतिरतो न काटान्तरमावि कैवल्यमित्यथः ॥ १४३४ ॥ अविद्यातलनि्क्तौ ब्रह्म ब्रह्माभवत्स्वतः ॥ सर्वः कृत्लस्तथा पर्णः शब्दाः पर्यायवाचकाः ॥ १४३५ ॥ फटवचनायमुपसंहरति । अविग्रेति । खतो ब्र्यवाविद्यातत्कार्याम्यामन्रह्मवदपि- गतं विद्यया तन्निवृत्तौ खामाविकं ब्रह्मैवाभवदित्यर्थः । स्वभावो ज्ञानफलं श्रुयते 7 रह्ममावस्तत्कयं ब्रह्माभवदित्युक्तमत आह । सर्म इति । सर्दाब्दस्य ब्रह्मपयायत्व- तद्धाव एव ज्ञानफटमृच्यत इत्यथैः ॥ १४३९ ॥ आत्माविद्रासयत्थानामात्मयाथात्म्यमात्रतः ॥ कमवत्कारक्ते बानं विशिष्टं नाधिकारिणम्‌ ॥ १४३६ ॥ पवेदाब्दस्य ब्रह्मपर्यायत्वे युक्तिमाह । आत्मेति । यथा रञ्ज्वविद्याजनितमूनगा दीनां रज्जुरेव तत्त्वं तथा बरह्माविदयाप्रपूतप्रपञ्चस्य ब्रह्मात्रतया प्रपश्चविषयः पव शब्दो ब्रह्मञ्नब्दस्य पयायो युक्त इत्यर्थः । तद्यो यो देवानामिल्यादिवाक्यतालय माह । कमेवदिति । ययाऽग्निहलत्रादि मनुप्यत्वनातिमन्तमधित्वादिविरोषणमभिकारि णमपेक्षते न तथा ज्ञानमर्धित्वादिविदोषणस्य साधारणत्वेऽपि मनुप्यत्वादिविरोषणमन यत्तमिति वक्तुत्तरं वाक्यमित्यथः ॥ १४३१ ॥ देवादीनामतो यो यो यथोक्तेनैव वत्मेना ॥ + > ०१ चे, | ॥ ४ ब्रह्मणम्‌ ] आनन्दगिरिकृतशाद्चपकारिकास्यटीकासंवलितिम्‌। ७१९ तदक्षराणि योजयति । देवादीनामिति । अधिकार्यमियमोऽतःश्न्दार्थः । थो- क्तनान्वयादिकृतपदाथडोधनादिनेति यावत्‌ ॥ १४३७ ॥ प्रल्यग्बोधातिरेकेण साधनान्तरनिहृतो ॥ एवेत्यवधृतिर््गया ज्ञानादेव ततो भवेत्‌ ॥ १४३८ ॥ एवकारं व्याकरोति । प्रत्यगिति । अवधृतिफलमाह । ज्ञानादिति । सराधनान्त- राभावान्ज्ञानादेव मुक्तिरित्यथः ॥ १४३८ ॥ आत्मयायात्म्यविद्गानाच्दन्यत्साधनान्तरम्‌ ॥ ह्वानाभावोऽथवा सवमविधैवेति निशितिः ॥ १४३९ ॥ मृक्तेरहेत्वन्तरामावं साधयति । आत्मेति । अन्यदित्यस्याथवेतयत्र संबन्धः । ज्ञान- ध्याभावो यस्मिनिति ज्ञानाभावः कर्म तद्राऽन्यद्राऽम्याप्तादि स्मविद्या न मोक्षहेतुरि- येवकारमामथ्यनिश्वितम्‌ । यद्यपि ब्रहमज्ञानमविद्याकायैत्वादुक्तकमादिवदविद्यात्मकमेव तयाऽपि सखविषयमृतप्रलगथतामर्यात्स्याविद्यानिवर्तकतवेन मोक्षहेतुत्वं निधौरितमि- यथः ॥ १४३९ ॥ मनुष्या यदमन्यन्त साध्वेवातस्तदीरितम्‌ ॥ न कश्चिदपि दोषोऽत्र पूरवोक्तोऽतः प्रसज्यते ॥ १४४० ॥ एवकारारथमुपनीव्य फलितमाह । मनुष्या इति । यतो ज्ञानमेव मोचकं नान्यदतो ब्रहवि्या पर्वं मविप्याम इति यदमन्यन्त मनुप्यास्तततेषामीरितं वचो युक्तमेवेत्यथ॑ः । कथं पुनरूपोद्धातोक्तेषु दोषेषु विद्यमानेषु तदीयमतमुचितमिलयाशङ्याऽऽह । न कि- दपीति । यतो ज्ञानाद्रहमभावसंभवो निर्णतोऽत उपोद्धातोक्तदोषः कशिदप्यस्मत्य्ष नास्ती्येः ॥ १४४० ॥ ए संबन्धादात्मनो ऽनात्मवस्तुना ॥ एेनाविशिष्टस्य शपेनाकलिपितात्मनः ॥ १४४१ ॥ यतोऽतो लोकबुद्धयेव देवादीनां ॥ तुस्यो देवादिसंबन्धो ब्रह्मणो मशकादिभिः ॥ १४४२ ॥ ्हेवाविद्या परपरति वयया विमुच्यत इत्युक्ततवदेवादीनां वियाविचयाभ्ां म्मोकोक्तिसद्विरदधेयाशङ्कय देवादीनामित्यादि रोकटष्पेकषयेत्यादिमाष्यतातपय माह । भरत्यक्तयेति । यतः सषैस्यानात्मनस्तत्वमात्मेवातसतत्र तत्र प्रत्यक्त्वेन तस्य ० भेदबुद्धा देवादीनामित्यात्ममेदमाविदयमनूद्य तत्तद्रूपेण स्थित महचैतन्यस्यैव विदयाविदयाभ्यां बन्धमोक्षौ श्रुत्योच्येते न परिच्छिने जीवशब्दिते प्रति निम्बादो देवादौ बन्धमोक्षौ कल्पेते करपनाया वस्तुनिष्ठत्वात्तत् पृवोपरविरोष इयथः । आत्मनोऽनात्मना प्रत्यक्त्वेन संबन्धे प्रतीचोऽकलिपितत्वमितरस्य तस्मि श्क्रप्रत्व च 1 न~ ४, | ७२० सुरेश्वराचारयकृतं बरहदारण्यकरोपनिषद्धाष्यवातिकम्‌ | प्रयमाध्याये- द्यम्‌ । -देवादीनामुत्तमत्वात्तञ प्रत्यक्त्वेन ब्रह्मणः संबन्धेऽपि नाधमेषु मदाकारिषु सोऽस्तीति तदीयपतवीत्मत्वविरोधमाशङ्कयाऽऽह । तुल्य हति । यो ब्रह्मणो देवादिभिः संबन्धः स मदाकादिभिरपि तुल्यः सर्वत्र ख्वरूपत्वाविशेषादोपाधिकावेवोत्कर्षनिष्कषौ न वास्तवाविति मावः ॥ १४४१ ॥ १४४२ ॥ अन्तरेणाधिकारं चेन्नाऽऽत्मबोधस्य संभवः ॥ न जन्मान्तरसंस्कारादवामदेवस्य तद्धवेत्‌ ॥ १४४३ ॥ तद्धैतदित्या्वतारयितुं शङ्कयति। अन्तरेणेति । विमतं विशिष्टाधिकायपकषं विशिष्ट पुमर्थहेतुत्वात्कर्मवदन्यथा तस्येवानुपपत्तिरित्य्थः । तदुत्तरत्वेन मचरमवतारयति । नेल्ा- दिना । जन्मान्तरानुष्ठितान्तङ्गबहिरङ्गपाधनसंस्कृतदधेवांमदेवस्य तत्सदृशस्य च पो यथोक्तसंस्कारात्तद्रदन्ञानं भवत्यतो न तस्य मनुप्याधिकार्यपेकषेल्यथ॑ः ॥ १४४३ ॥ ुत्युक्ताथ॑स्य वा स्थेनने मघ्रोदाहूतिरिष्यते ॥ प्माणान्तरसंवादासुसां विश्वासधीयंतः ॥ १४४४ ॥ विमतं देवादीन्नाधिकरोति विहितप्ताधनत्वात्संमतवदित्याशङ्कय मन्रनाह्मणविरोधा- नमेवमित्याह । श्रुतीति । ब्यविद्या सवैमावफटेति भ्रुर श्रुतेरेव निश्वायकल्वाकि मन्रणेत्याशङ्कयाऽऽह । प्रमाणान्तरेति । अतो मन्रोदाहतिरथवतीति शेषः ॥१४४४॥ अग्याटत्ताननुगतं तद्धेतलसलगात्मनि ॥ तदृशंनादषिः साक्षात्पदयन्स्वं प्रपञ्नवान्‌ ॥ १४४५ ॥ मन्रस्थपदयोरथंमाह । अव्याटरत्तेति । तदव्यावृक्तमेतदननुगतं ब्रह्म प्रपिद्धमि- लयः । परयननित्यादेर्थमाह । प्रत्यगिति । तस्य ब्रह्मणो दर्शनादपिः पन्वामदेव- नामा कश्चित्प्र्यगात्मनि तद्भय पाक्षात्पश्यनपूर्णं ब्रह्मवा ऽऽप्रवानिति योजना ॥ १ ४४५॥ सक्तादिङ्गापनाथांय शह पनुरितीरणम्‌ ॥ देकातम्यं सवभूतेषु प्रतीचोऽसौ ददश ह ॥ १४४६ ॥ अहं मनुरित्यादिवाक्यं वामदेवसूक्तस्याऽऽदिं ज्ञापयितुमित्याह । मुक्तेति । त्य सुक्तादित्वमूगवेदिनां प्रपिद्धमिति वक्तु हिशब्दः । अवतारितस्य सक्तस्या्यमाह । रेकारम्यमिति । ऋषिर्वामदेवः सर्वनामार्थ । ज्ञाना्मुक्तिरिलस्यात्राऽऽदेयलमिि योतयितुं हेति निपातः ॥ १४४६ ॥ तत्पश्यभिल्नेनात ब्रह्मविद्या परदश्य॑ते ॥ अहमासं मनुरिति विद्यायाः फलमुच्यते ॥ १४४७ ॥ अथ मश तरेधा विभज्य व्याचष्टे । तदित्यादिना । प्रकृतं वक्यं 6 म्यः ॥ १४५४७ ॥ ऋ - ४ ब्राहमणम्‌ ] आनन्दगिरिकृतशास्षपकारिकाख्यदीकासंवरितम्‌। ७२१ पर्यन्पतिपेद इति प्रयोगादवसीयते ॥ ५ ?1.१८. विद्राकारेव कत्ापषिरिति तन्मोदहानतः ॥ १४४८ ॥ विद्याफलयोव्यैवधानामावे गमकमाह । परयन्निति । अन्यथा शतुरयोगादिति मावः । ननु ज्ञानादज्ञाननिवृ्तिरेव तत्काटे भवति न कृत्त्ाप्िरिति चेन्न तद्यवधिमूत- मोहनिवृत्या कत्त्रापिरूपत्रहमप्रा्तेविद्याकारत्वादित्याह । तन्मोहेति ॥ १४४८ ॥ ब्रह्मपाप्त्यन्तरायस्य परत्यक्संमोहमात्रतः ॥ परत्यग्विश्ठानतो ध्वस्तेस्तत्पापिनोन्यसाधना ॥ १४४९ ॥ मोहनिवृत््या ब्रह्मप्राधतिश्ैज्ञानादेवाहायात्तद्धावात्तत्कारेव पता युक्ता न चाज्ञान- मात्रं तत्प्राततिव्यवधानं देश्यादिनाऽपि तद्ोगादतो न केवलन्ञानान्मक्तिरि्याशङ्या ऽऽह । ब्रहेति । देशदेरपि खरूपत्वाद्रह्यणो न तेन ग्यवधिरेति भावः । तत्पराक्तिरिदत्र तच्छब्दो ब्रह्मविषयः ॥ १४४९ ॥ अवि्ाध्व॑समात्रेण पुमथस्य समापितः ॥ तावताऽवसितेधिद्रा स्वार्थेति बिनिश्वयः ॥ १४५० ॥ आत्मन्नानस्या ऽऽज्यादिज्ञानवत्पाराथ्योन्न खतच्रस्य पृमथहेतुता तत्कथमग्यवरित- फतेलाराङ्कयाऽऽह । अविद्येति । तावता यथोक्ताविद्याध्वसिहेत॒त्वमात्रेण विदयाया- शरितात्वादिद्थः ॥ १४९० ॥ । सकृदात्मपसूयेव निरुणद्छ खिलं भवम्‌ ॥ । ध्वान्तमाजनिरासेन न ततोऽन्याऽन्यथा पतिः ॥ १४५१ ॥ ज्ञानादज्ञानध्वस्तावपि न पुमथपिद्धी रागादिसंभवादतोऽम्यापतापक्षेत्याशङ्कया ऽऽह । सङृदिति । खरूपराभादेव क्षणमात्रेण सकायेमज्ञानं निरस्यति ज्ञानमि्यत्र हेतुमाह । नेति । अन्ञनेतररागा्यभावात्तदध्वंपि ज्ञानं तस्यापि धव॑पकमिलरथः ॥ १४९१ ॥ देशषकालाद्संबन्धादेशादेर्मोहका्यतः ॥ नानुत्पन्नमदग्धं वा ्ानमन्नानमस्तयतः ॥ १४५२ ॥ पटज्ञानात्तदज्ञानवद्भह्याज्ञानमपि सर्वात्मना न निवतैतेऽतोऽवरिषाज्ञानध्वं्ाथं साशङ्क ब्रह्मणो घटादिवेषम्यमाह । देशेति । घरादि देशादिना परच्छि- नेव ब्रहम देशादेर्मोहकार्यत्वेन तन्निष्ठस्य परिदधे ब्रह्मण्यसंबन्धादिद्थः । बरह्मणो तज्ज्ानस्यापि तज्ज्ञानाद्रेषम्यपिद्धिरित्याह । नातत्पन्नमिति । अतो सानादिति यावत्‌ ॥ १४९२ ॥ १५०५५ बाध्या बाधको वाधकात्मताम्‌ ॥ ठ ५ मेययायात्म्यहेतुमाजव्यपेक्षतः ॥ १४५२ ॥ ७२२ सुरेश्वराचार्यङृतं ब्हदारण्यकोपनिषद्राप्यवातिकम्‌ [ प्रथमाध्याये इहेत्यात्माक्तिः । बाध्योऽर्थोऽज्ञानं तत्कार्यं च । ज्ञानस्य बाधकत्वे प्हायपपिक्षत्वमा- रङ्कयाऽऽह । मेयेति । आत्मखरूपहेतुमात्रापे्षत्वात्तरज्ञानस्य नान्यपिक्षया फटव्त- मिथः ॥ १४९३ ॥ यतोऽतो ऽविध्ातलानां बाधितत्वात्मबोधतः ॥ सकृदेव च मायोगाननोध्वं तच्चोदनेष्यते ॥ १४५४ ॥ सम्यगह्नानरिखिषटमोहतत्कायंरूपिणः ॥ सक्राननृत्तेवाध्यस्य किं कायेमवरिष्यते ॥ १४५५ ॥ यस्मादात्मन्नानं तद्रताहोषाज्ञानतत्कायध्वंपि तस्मात्तत्र मानप॑बन्धादुत्पन्नन्नानाहाध्य मात्रस्य पक्देव ध्वंपात्पुमथसमापेनोध्वं मानाचपेकषेति फलितमाह । यत॒ इति । ज्ञानादूर्ध्वं मानाद्यपेक्षामावेऽपि मोक्षा्थं कतेव्यान्तरमस्तीत्याराङ्कयाऽऽह । सम्यगिति। अथवा ज्ञानादज्ञानतत्कार्यनिवृत्तावपि न ॒पुरुपाथपरिसमापिर्षिहितादेव ज्ञानात्तद्धाव- रिव्याशङयाऽऽह । नोध्व॑पिति । तत्र हेतुमाह । सम्यगिति ॥ १४९१ ॥ || १४९९ ॥ ध्वान्तादिघस्मरे परलयक्चतन्यात्मकनिष्टिते ॥ प्रत्यथिनि स्थितेऽनात्मधियां स्यात्सत्यता कुतः ॥ १४५६ ॥ वाध्यस्य परम्यम्तानातनिवृत्तावप्यवाध्यानामनात्मत्ुद्धीनां ध्वसार्थं॑का्यपकेयाशः डूयाऽऽह । ध्वान्तादीति । ज्ञानस्याज्ञानतजध्वंसरीटत्वे हेतुमाह । प्रत्यगिति । ्रल्क्त्वमनडत्वमात्मत्वमद्वयलं च ज्ेये वस्तुन्यस्ति तस्मिन्नेवावस्थिते पम्यम्ञाने परि पन्थिनि पति पराचीनन डानात्मदरैतब्रुद्धीनां नाबाध्यत्वाहङ्केत्यथः ॥ १४९६ ॥ अङ्गातपिध्याविद्नाततक्वमात्रावलम्बिना ॥ ज्ञानेन करि न विद्नातं बद किं बान बाधितम्‌ ॥ १४५७॥ मम्यम्तानम्य न प्रत्यधित्वं बोधकत्वेनाबाधकत्वादित्याशङ्कयोभयमपि त्रासी त्याह । अक्ातति । अक्रारकमपि ज्ञानं बोधकं बाधकं चेष्टं न चाऽऽत्मनि देरोऽसलीतयथः ॥ १४९७ ॥ सबोपत्तिरियं युक्ता देवादीनां प्रहात्मनाम्‌ ॥ > ७४ अस्मदादेस्तमस्ित्वान्न संभाव्येति चेश्न तत्‌ ॥ १४५८ ॥ तद्ैतदिलयारि व्यास्याय तदिदमित्यायवतारयितुं शङ्कयत । सर्ापत्तिरिति अमनु तेषां माहात्म्यं प्राधनाधीना स॒रवीपत्तिरस्मददिरपि स्यादित्यादाङ्कयाऽऽह । भ दिति । तमखित्वातद्धपर्वात्‌ । तदुततरतेन वाक्यमादत्ते । न तदिति ॥{५५८ ~ ~ = ण = = ८ ने => = = ६ (व 01 = [॥ ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशा्ञपकारिकाख्यदीकासंवरितम्‌। ७२३ एतष्ठंपि तु द्र्य यो यः साक्षादबुध्यत ॥ स एव तदभूय्रस्माभ्नातोऽभिजनकारणम्‌ ॥ १४५९ ॥ तदक्षराणि व्याकरोति । एतहीति। तच्वपराकषात्कारस्यैव मोक्षरेतुतवं न परोक्षधी- मात्रस्येति विवक्षित्वा सरक्षादित्युक्तम्‌ । नाऽऽभिजालकृता मुक्तिः भंत ज्ञानाधीने- लभः । भयमेव तुदाब्दाथः ॥ १४९९ ॥ अप्येति यथान्यायं यो वेदाऽऽत्मानमद्रयम्‌ ॥ स इदं सवेमात्येव भवलयङ्नानहानतः ॥ १४६० ॥ ्रप्राप्तन्यमवेनाऽऽत्मन्रहमणोर्भेदमाशङ्कयोक्तं व्यनक्ति । अप्येतहींति । पूर्वका- हवदिलपेरर्थः । यथान्यायमुक्तान्वयादिक्रमेणेलथः । सषैभावस्याऽऽत्मते सदाभावा- लतो ज्ञानाधीनतेत्याशङ्कयाऽऽह । अङ्गानेति ॥ १४६० ॥ न दीहोक्छृष्टसचेषु देवादिषु परात्मनः ॥ नापि चात्यन्तमूदेषु विशेषः कश्चिदीकष्यते ॥ १४६१ ॥ प्रत्यक्तवधियो वाऽस्ति स्वतोबुद्धेकताऽऽत्मनः ॥ श्रेयांसि बहुविघ्रानीदयाईङ्शैतदथोच्यते ॥ १४६२ ॥ आभिनाययं मुक्ति प्रत्यहेतुरिति व्यक्तीकुवैत्र हीत्यादिमाप्यं विभजते । न दहीति। इहेति शाख्रहणम्‌ । वस्तुनस्तर्ज्ञानस्य वा पवैत्राविरेषे हेतुमाह । स्वत इति । खमावतो बोधेकरसत्वाद्रम्तुनसत्र तज्ज्ञाने वा वस्तुतो न विशेषोऽसलीदर्थः । वाक्या- नरं शङ्कोत्तरत्वेनाऽऽदत्ते। भ्रेयांसीति । बरह्मविद्याफटे विप्तमाशङ्कय तन्निरापाथं तस्य हेत्यादिवाक्यमिदयथः । तस्य तजिरसनप्तमथताद्योतनाथमपत्युक्तम्‌ ॥ १४६१ ॥ ॥ {४६२ ॥ | तस्य ज्ञातात्मव्छस्य प्रध्वस्ततमसो यतेः ॥ ष, डन्द्रादयोऽपि नैवालं कैवल्याप्निनिवारणे ॥ १४६२३ ॥ तद्याच । तस्येति । ज्ञानयोम्यमधिकारिणमाह । यतेरिति । अन्येषां मुक्तो क्ाचरणे शक्तिर्दरापालेत्यपेर्ः ॥ १४६३ ॥ देवाब्रैश्वर्यविषयग्यतिक्रान्तत्वहेतुतः ॥ केवस्याभूत्या उथुक्ता ईश्वरा अपि नेशते ॥ १४६४ ॥ विदुषो विद्याफलाप्तौ विघ्नकरणे देवादीनां न शक्तिरित्यत्र हेतुमाह । देवादीति । पु र्त्यध्याहारः । उक्ता इत्यत्रापिर्योज्यः ॥ १४६४ ॥ ईशेशितव्यसंबन्धः परतयगङ्गानहेतुनः ॥ ---- सम्यण्ञानाततमोध्वस्तावीश्वराणामपीशवरः ॥ १४६५ ॥ सम्यग्षानात्तमोध्वस्तावीश्वराणामपीश्वरः ॥ १४६५ ॥ ७२४ सुरेश्वराचार्यदृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये देवादीनामीश्वरत्वमाभ्रिलयोक्त तदेतद्िद्रषिषये नासीत्याह । शेति । शराणां देवादीनामिति यावत्‌ । विद्वानिति शेषः ॥ १४६९ ॥ इ्वराणामनैश्वयं कस्माद्रमविदीति चेत्‌ ॥ आत्मा हयेषामितीत्याह तद्धतुप्रतिपत्तये ॥ १४६६ ॥ वाक्यान्तरमुत्यापयितु पृच्छति । इश्वराणामिति । तद्विषये तेषां नानेशर्य युक्त- मीश्वरत्वविरोधादित्य्ैः। देवादीनां बरह्मविद्विषये खातश्यामावे हेतुिद्यथमात्मा हीया- द्याह श्रुतिरतो युक्तं तद्विपये तेषामनैश्वयमित्याह । आत्मेति । न नैतावता तैरयं विरुध्यते तस्यान्यत्र पावकारात्वारिति हिशब्देन द्योत्यते ॥ १४६६ ॥ भोज्यत्वेन जगत्छत्सं कमविद्यादिसाधनेः ॥ उपात्तं तदभक्त्वा तु कैवल्यं लभते न चेत्‌ ॥ १४६७॥ उत्कृष्टं श्रेयो मोक्षसतत्प्राप्त प्रत्यूहः संमात्यते श्रेयांसि कहुविघ्ानि भवनि महता- मपीतिन्यायारित्याशङ्कय तत्परिहर्वं तस्य हेत्याद्यवतायं माप्याभीनुसरिण व्याल्यातम्‌। इदानीं मतूप्पञ्चम्या्यानसारेणापि व्यास्यातुं भोज्यतया कृत्सं जगदुपात्तमित्यारित- दवाप्योक्तां शङ्कामाह । भोज्यत्ेनेति । वासरनादिप्ताधनपतंपदा भोज्यत्वेनाजितस्य भोगाहते मुक्तिरयुक्ता तदाऽजेनप्ताधनविरोधान्न च सवैमपि जगदुक्त्वा पुसो मुक्तिरिति युक्तं तद्धोगस्य पुरुपायुपेणापि दुप्करत्वादिव्यथः ॥ १४६७ ॥ इत्याशङ्कापनुच्यथं परो ग्रन्थोऽतायैते ॥ केवस्यावाप्निविघ्राय नालं देवा अपीश्वराः ॥ १४६८ ॥ तत्रोत्तरत्वेन वाक्यं पातयति । इत्याशङ्कृति । तद्योजयति । कैवल्येति ॥१४९५॥ अविद्याविषये यस्मात्तेपापधिकृतिः स्मृता ॥ न तु शरष्टात्मयाथात्म्यविङ्नानतमसामसों ॥ १४६९ ॥ दैतविपये हि तेषामपिकार इतिहेतुमाप्यर्भमाह । अविग्रेति । अयं पुनरेता स्थितो मवतीतिमाप्याथैमाह । न त्विति । तदविषये नाधिकारो देवादीनां तस्य पैरी मागात्र हि विदुपो जगदशेपमपि मुक्त्वा मुक्तिरिति युक्तं पेतुकस्य तस्य तत्व्तान तिवृत््या तस्यापंभवादिलथः ॥ १४६९ ॥ बरह्मवि्राफटपाप्तो विघ्रं वन्ति देषताः ॥ इत्यत्र किनिपित्तेयमाहङ्कत्यभिधीयते ॥ १४७० ॥ युक्ताऽऽशङ्का यतो मत्या देवान्पत्युणिनः श्रुतेः ॥ पश्मुलोकत्ववाक्या्च पारतन्त्याश क्थिणः ॥ १४७१ ॥ माप्यद्वयानुरोधेन तस्य हेत्यादि व्याख्याय शङ्कुयति । ब्रह्मेति । तत न ^=. ता क्रिय ४ ब्राह्मणम्‌ ] आनन्दगिरिषृतश्चाज्ञपकारिकाख्यरीकासंवलितम। ५७२५ इलः । परिहरति। अभिधीयत इति । जायमानो वे बाह्मणक्ञिभिक्रणवाज्ञायत इतिश्ुतमतुप्य देवान्प्त्यृणिनो गम्यन्ते तथा चाधमणीनिवोत्तमणाे तान्प्रति विघ्न र्यरितय्ः । यथा पशुरेवं स्त देवानामिति मनुष्याणां परुत्श्रवणादथो अयं वा आत्मा सरवैषां मृतानां लोक इति च तेषां सवेप्राणिमोगयत्वशरुतेः कर्मिणां पारतन््यादै- वादयसतद्विघधकरा मवन्ती्याह । पश्विति । विद्याफटप्राप्तो देवादीनां विघ्राचरणे हेत्व- मतरं समुचेतुमेकश्चकारः । पशुत्वं रोकत्वं च देवादीन्प्रति मनुष्याणां विवक्षितमेव तत्कार्यस्य देवादिषु ददौनारिति दशंयितुं द्वितीयश्चकारः ॥ १४७० ॥ १४७१ ॥ ब्रह्मदित््वे च पाराथ्यं देवादीन्पति हीयते ॥ तस्य व्र्मतमोहेतोस्तनिष्टत्तौ निवतेते ॥ १४७२ ॥ मनुष्याणां देवादीन्प्रति पश्वादिभावश्द्र्यविच््वे सत्यपि तेषां तद्धावात्पारतन्व्यानि- ृततदैवादयस्तान्प्र्यपि विघ्रकराः स्युरित्याशङ्कयाऽऽह । ब्रह्मविच चेति । पाराथ्य॑- स्याविदात्वाद्धिदयया ध्वस्तेरिति हेतुमाह । तस्येति । अथ वा मनुप्याणां देवादीन्प्रति पारतन्व्ये ब्रहमवित्तवेऽपि तदनिवृततेन॒ते ब्रह्मविद्यायां विघ्रमाचरेयुरित्याशङ्कयाऽऽह । ब्रह्मवित चेति । पारतन्ञ्यस्याज्ञानकृतत्वाज्ज्ञानादज्ञाननिवृत्तो निवृत्तरितयाह । तस्येति ॥ १४७२ ॥ अप्रियारिष्टिवाक्याभ्यापयमपर्थोऽवसीयते ॥ तस्मादरिद्ाफलावाप्नौ विधं कुवन्ति देवताः ॥ १४७२ ॥ बहाज्ञने पारतन्त्यहानिरित्यत्र मानमाह । अप्रियेति। तस्मादेषां तन्न प्रियं पर्वाणि भूतान्यरिषटिमच्छनतीतिवाक्याभयां जञानत्पारतन््यभ्वलिः मूचितेत्थः । यद्वा देवा- दयो मनुष्याणां ब्रह्मविद्याप्रवृत्ति प्रतिबध्रन्तीत्यत्र हेत्वन्तरमाह । अप्रियेति । फटित- माह । तस्मादिति । उक्तहेतुबात्सामथ्याचेतयथः ॥ १४७३ ॥ नन्वेवं तशचविभ्रम्भो हदएफलटसंपदि ॥ प्राप्ोऽभ्युदयमोक्षाथसाधनव्यापृताविह ॥ १४७४ ॥ पामथयौशचेद्रि्याफलाप्तो तेषां विघनकरत्वं तह कर्मफठाप्तावपि स्यादित्यतिप्रन्ग शङ्कत । नन्विति । पतमीत्रयं समानाधिकरणम्‌ अविश्रम्भो विश्वाप्ताभावो देवादीनां ति विघ्नोत्यादे सामथ्यादिल्यरथः । अयमेव हिशब्दार्थः ॥ १४७४ ॥ तथेश्वरोऽपि नो विश्च ुर्वन्केन निषिध्यते ॥ कालमघ्रौषधादीनामचिन्त्या शक्तिरिष्यते ॥ १४७५ ॥ _ पापष्वावि्कततेऽतिमसक्लन्तरमाह । तथेति । देवादिवदिति यावत्‌ । अपि णि < 3. <~ ७२६ सुरेशराचार्यकृतं बरृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये- दाब्दः समुचयार्थः । नोऽम्युदयहेतुषु करममु प्रवत्तानामि्थः । विघ्रं तत्फलप्राप्ताविति दोषः । अतिप्रसङ्गान्तरमाह । काटेति ॥ १४७९ ॥ कममव्रोषधितपःकारादीनां च विद्यते ॥ महती शक्तिरिदयत्र युक्तमाशङ्कितुं फले ॥ १४५७६ ॥ उक्तानुवादेन फलमाह । कर्मेति । अत्रेति कर्मनिमित्तफलोक्तिः । सप्तमीयं तमानाधिकरणम्‌ ॥ १४७६ ॥ देवादयः स्वतश्रत्वात्फलपापिविधातयोः ॥ सर्वे कयुरनाश्वासस्तस्मातमाम्रोति कमसु ॥ १४७७ ॥ चो्यमुपपंहरति । देवादय इति। सवं निग्रहमनुग्रहं वा खेच्छाधीनमिति याक््‌ । तेप्वनाश्वाते कमकाण्डप्रामाण्यासिद्धिरिति मावः ॥ १४७७ ॥ नैवं सवेषदायानां नियतादानकारणात्‌ ॥ जगदरचित्रयचटे स्वमावे तदसंभवात्‌ ॥ १४७८ ॥ कस्येदं चों खभाववादिनामखमाववादिनां वेति विकर्प्याऽऽं दूषयति । नैव. मिति । दध्यादयतिपादयिषया दुग्धाय्यादानदङ्॑नात्पराणिनां मुखदुःखादितारतम्यरेश न स्वमाववारो युक्तसतत्र नियतहेत्वादानादेरयोगादतो जगत्कमफटमित्यथैः ॥ १४७८॥ सुखादिफलदं कर्मेत्यस्मिन्पक्ष व्यवस्थिते ॥ शरुतिन्यायादिसंसिद्धेनीतो विघकृतः सुराः ॥ १४७९ ॥ द्वतीयं प्राह । सुखादीति । पुण्यो वे पृण्येन कर्मणा कमं हेवेल्ादिः श्रुतिः। जगद्रैचित्यानुपपतिरन्यायः। आदिपदेन कमणा बध्यते जन्तुरित्या्ा स्पृतिगरृह्यते। उक्त- रुत्यादिपरमिते यथोक्ते पक्षे स्थिते न कर्मकरृतां फलप्राप्तौ देवादयो विघ्रं कु्वन्ीयः । एक्तं च कामसूत्र पुरुपकारपर्वकत्वात्सर््रृततीनामवरयंमाविनोऽप्यर््योपायपृक- त्वादेव न निप्कर्भैणो भद्रमस्तीति ॥ १४७९ ॥ कमणेव स्वसिद्धर्थ तेषां ोटीकृतत्वतः ॥ नाऽऽत्मानं लभते कमं देवेशाव्नपेक्षि सत्‌ ॥ १४८० ॥ अतुगुणत्वातकर्मफले देवादयो न विघ्रमाचरन्तीत्यत्र हेतुमाह । कर्मणेति । तमे हेतुं व्यतिरेकद्वारा साधयति । नेद्यादिना ॥ १४८० ॥ फलादानेऽनुलोमल्राम्नामी स्युधिघ्रकारिणः ॥ यथा कम तयेशादि कमीपेश्ष्येव सिध्यति ॥ १४८१ ॥ देवादीनां कमीनुगुणतवान् ते तत्फले विघ्रं ुर्वनतत्येतमरथं तस्मादित्यादिाप्यसाऽऽ६। फकेति । कर्मस्वरूपपि द्विहतुत्वात्तत्फरप्राप्तावनुकूलत्थान्न तत्र देवादीनां । ४ ब्राह्मणम्‌ ] आनन्दगिरिकरतशाख्पकाशिकाख्यदीकासंवरितम्‌। ७२७ ल्षः। यथा कर्म देवादपक्षमेवं तदपि कर्मापक्षमतो न तत्फले तस्य विश्निकतरतेति हेत्व- न्रमाह । यथेति ॥ १४८१ ॥ सर्वं सवेमपक्ष्यैव संहतत्वातसिध्यति ॥ प्रथानगुणभावश्च एपित्कस्यचिदिष्यते ॥ १४८२ ॥ कर्मणो देवादेश्ान्योन्यापेश्षा तेनास्वातक्यात्न कर्मफले देवादेरविघ्रकर्तृते्युक्त्वा तयो- स्योन्यपिक्षते हेतुमाह । सर्वमिति । एतचाग्रे स्फुटौ करिष्यति । कथं तर्हि कचि- त्खसित्प्राधान्यमित्याशङ्कयाऽऽह । प्रधानेति । कचित्कार्ये कस्यचित्करमीदेरिति यावत्‌ । सवेवादिमिरिषटिऽथ न चोद्यमवतरतीत्यथः ॥ १४८२ ॥ विध्रकार्येऽपि चाप्येते नानपेक्ष्य प्रकुर्वते ॥ तत्सामथ्यापरणोत्वात्सर्वेषां सवकर्मसु ॥ १४८३ ॥ देवादेः कमपि्षत्वे हेत्वन्तरमाह । तिघ्रेति । विप्ररूपं यत्कार्यं तत्रापि कर्मानपेकष् देवादयो न कतीरः स्वेषु करमषु क्रियमाणेषु करयषु पर्वेषां हेतूनां तत्सामर््यस्यानपो- चत्वादतो विन्रकार्येऽपि कर्मफटे कर्मसामथ्यस्य दुर्वारत्वात्तत्र देवादीनां कमीपिक्षावद- यत्रापि वत्र तेषां तदपेक्षा वाय्येव्य्थः ॥ १४८३ ॥ गुणपधानभावश्च देवकाटेश्वरादिषु ॥ ५०. क्मस्वनियतो शठो नान्यथा चोपपद्यते ॥ १४८४ ॥ कमोपे्षत्वेऽपि तेषां प्राधान्यात्तत्फलप्रतिबन्धकत्वं स्यादित्यााङ्य प्रधानगुणभाव- वयत्रो्तं प्रश्चयति । गुणेति । कर्मविषये देवादिषु यो गुणप्रथानमावः सोऽनियतो न नियत इति योजना । अथवा देवादिषु कर्मसु च यो गुणप्रपानभावः सोऽनियतो दो नान्यभेति योजनीयम्‌ । अथवा कमु कायषु विषयभूतेषु देवादिषु गुणप्रथानभाव रति योज्यम्‌ ॥ १४८४ ॥ यदैकस्य प्रधानत्वं तदाऽन्यस्याप्रधानता ॥ एवं नृत्यजगननित्यमतंदहत्याऽऽत्मनि स्थितम्‌ ॥ १४८५ ॥ नियमामावत्वमुपपादयति । यदेति । न हि बहनां द्वयरविकस्मन्का्ये प्रधान्यं मतित्वेन कायीनुदयप्रसङ्गा् च गुणप्रथानमावं विनेकमल्यं न चैकसिन्काये प्रथान- चान्यत्रापि तथात्वं दाहादौ प्रथानस्याभ्नेः सेचनादावपि तत्प्रसङ्गादिति भावः । अना- स मिथो गुणप्रधानत्वस्यानियमेऽपि चिदात्मनि प्राथान्यमितरत्र गुणतेति नियम- 1शङ्याऽऽह । एवमिति । न हि वस्तुतोऽ्वये गुणप्रथानत्वमस्ति कल्पितं त्वविरु- दमिति भावः । अथवा यथोक्तस्य गुणग्रधानभूतस्य जगतः खातन््यमात्मनि गुणप्र तभाहीन तदयोगादियशङ्खयाऽऽह । एवमिति ॥ १४८९ ॥ ` शुणपधानमावश्च पदाथोनामनन्ततः ॥ मेपीयस्त्वाच कालस्य दुर्यो मतिविश्चमात्‌ ॥ १४८६ ॥ तस्यानियमेऽपि यस्य यस्िन्प्रधानत्वं गुणत्वं वा प्र तथेव पर्वैः किमिति न गृध तेल्याशङ्कयाऽऽह । गुणेति । अपंस्यानामपि भावानां पयायेण गुणप्रधानत्वं शक्यं ज्ञातुमिलयाशाङ्कयाऽऽह । क्षेपीयस्त्वादिति । पुरुषायुषोऽस्पत्वारित्यथः । गुणप्रधान. त्वस्य दुज्ञानत्वे हेत्वन्तरमाह । परतीति ॥ १४८६ ॥ कर्मेव कारणं केचित्फलमाप्ती परचक्षते ॥ दवपेकेऽपरे कालं स्वभाव इति चापरे ॥ १४८७ ॥ भ्रानिहेतुविप्रतिपत्तिमाह । कर्मेति । एवकारो हेतवन्तरनिरापाथः । केनिरिति मीमांरकग्रहणम्‌। दैवपेव परं मन्ये पौरुषं तु निरथकमितिन्यामेन देवताकाण्दीयमत- क्तं दैवमिति । ज्योतिःशाखविदामङ्गीकारं दशयति । अपर इति । स्वभाववाद रोकायतादिभिरङ्गीकृतः ॥ १४८७ ॥ . श्रुतयः स्मृतिवादाश्च कपपराधान्यमेव तु ॥ अङ्गीकृत्य प्रदयन्ते प्रत्ता; सय एव हि ॥ १४८८ ॥ कथं तर्हि निश्वयस्तत्रा ऽऽह । श्रुतय इति । हेत्वन्तराणामपि फलप्राप्तो गुणतवना- ्ीकारं दयितं तुशब्दः । करमप्राधान्यस्य प्रमाणपिद्धलेनोपादेयत्वं॒व्त हिशब्दः ॥ १४८८ ॥ पण्यः पुण्येन भवति पापः पापेन कमणा ॥ वचांस्येवं सुवश्च लक्यन्ते शाख्भुपिषु ॥ १४८९ ॥ शरुतीरदाहरति । पुण्य इति । धमरञ्ज्वा व्रनेदुष्वीमित्यादिस्मृतिवननानि श्रयतु सारीणि विवक्षन्नाह । रचां सीति । दशितवननतद शानि वचनान्तराण्यपि श्रोतस्मः तानि द्रष्टु योभ्यानि सन्तीत्याह । एवमिति ॥ १४८९ ॥ यद्यप्येषां स्वविषये प्राधान्यं कस्यचित्कचित्‌ ॥ अप्राधान्यं तदन्येषां तथाऽपि तु न मणाम्‌ ॥ फलपराप्तावहेतुतवं शा्न्यायावधारणात्‌ ॥ १४९० ॥ ूर्योदयदाहेचनादौ काटज्वटनजलदेः प्रधानत्वप्रतिद्धेमं कर्मैव प्रधानमियर्‌- ङकयाऽऽह । यद्यपीति । एपां हेतुना मध्ये कस्यनित्कालादेः स्वविषये कचिद्‌ 4\॥ प्ाधान्यमन्येषां च ततराप्राधान्यं यद्यपि दृष्टं तथाऽपि कर्मणां फलप्राप्तौ नाप्राान मिति योनना । अहेतुत्वमप्राधान्यम्‌ । कर्मणः कटप्ापतिं प्रति प्राधान्ये एवेति ह स्मारयति । शाखेति ॥ १४९० ॥ [वा - १क. घ. कर्मणः । कर्मणः फरसंमापिरमारिशरह यक्ष्यते ॥ सादुण्यविगुणत्वाभ्यां सा स्यात्क्मंण एव च॑ ॥ १४९१ ॥ कारीरयादिषु म्यभिचाराम्न कर्मणोऽसि फलहेतुत्वं कुतस्तत्प्राधान्यमितयाशङ्कयाऽऽह । कर्मण शति । या हि करममूमो कुतश्चित्कारीयादिकरमणो वृष्यादिप्राधिर्टा पा तख गणप्ताकल्यादिष्टा या तु कुतश्चित्कमणसदप्रातिदश्यते सा तस्य वैगुण्याद्भवलतः समग्रं फलान्यमिचारीति तत्प्राधान्यमिति भावः ॥ १४९१ ॥ विधं कुवन्ति नो देवा विद्योत्थफलस॑गतौ ॥ .\.५;> उक्त यद्पनुत््यथं ततर प्रतिविधीयते ॥ १४९२ ॥ कमफले देवादीनां विघ्नकतृत्वं प्रसदङ्गागतं निरस्य विद्याफटे तेषां तदारङ्कितं निर- पितुमनुवदति । विद्रमिति । तेषां विद्याफटे विघ्नकरणे न शक्तिरिति परिहरति । अपनुत्यथमिति ॥ १४९२ ॥ अविद्राहानमा्रलात्केवर्याप्निफलात्मनः ॥ तत्पाप्र्ञानकारत्वान्नालं विघ्नाय देवताः ॥ १४९३ ॥ तदेव प्रकटयति । आगविग्रेति । आत्मनो ब्रह्मपरा धिरूपमुक्तेरज्ञानध्वासतिमाघ्रत्वा- तस्याश्च ज्ञानेन तुस्यकालत्वात्तसमिन्सति तत्फस्याऽऽवद्यकत्वादेवादीनां बिाफरे विप्राचरणे निरवकाशत्वमित्य्थः ॥ १४९३ ॥ चधुरूपाभिसंबन्धसमकाटा यथेष्यते ॥ रूपाभिन्यक्तिरेवं स्यादविद्याध्वस्तिरात्मनः ॥ १४९४ ॥ आत्मनो विद्याप्तमकालाऽविद्ाध्वस्तिरितयेतदृष्टान्तेन समथयते । चक्षुरिति । आत्म- नोऽविवाष्वल्िषिद्याप्तमकाङेति शेषः ॥ १४९४ ॥ यथास्थितात्मयाथात्म्यङ्गानजन्मातिरेकतः ॥ न तत्तमोनिषत्तिः स्यात्तदुत्थस्य च वस्तुनः ॥ १४९५ ॥ इतश्च ज्ञानफले प्रतिबन्धािद्धिरित्याह । यथास्थितेति । आत्मत्वधीर्नायते चेन्न तफलमज्ञानादिहानं प्रतिबन्ध तस्य तजन्ममात्रत्वादित्यथः । चकारेण तस्य निव तजञाननन्मातिरिक्ता नासीत्यनकृष्यते ॥ १४९९ ॥ सपत्मना श्हीतामां न दण्डादीक्ष्यते समि ॥ प्तीच्येकतनुग्राह्े तदन्यन्न तथेक्ष्यते ॥ १४९६ ॥ तदुत्यस्येलज्ञाननत्वेन द्वैतस्य कलिपितत्वमुक्तं तदयुक्तं तदप्रपिद्धरियद ङ्य तत्क- सतत्वं साधयति । सपोत्मनेति । यथा सनि परपोऽयमिति तदूपेण गृहीतायां न श्वरिनमलत्केऽसति न च तस्या दणडामन गृहीतायां तदा सपैभ्रमस्तया प्रती- १ ल्ल, -संतिद्धिः।२ग.त्‌। ९२ दि १ ७३० सुरेश्राचार्यङृतं बृहदरण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये- च्येकाकारेण जाग्रसमपश्चरूपेण ग्राह्ये तदेव न खभादिभरमो न च तदूपेण तद्रे जाग्र द्रमोऽतो विमतं कलितं ग्यभिचारित्वात्सपादिवदिल्थः। सवौत्मनेति पाठे त्वयमधे यथा सनि यथावद्ुहीतायां न दण्डादिभ्रमस्तथा प्रतीचि विदेकरूपेण ग्राह्ये ततोऽन्य- दतं न गृष्यतेऽतो विमतं कस्पितं तच्वज्ञाने सत्यग्ाहयत्वात्संमतवदिति ॥ १४९६१ ॥ अन्योन्यव्यभिचारित्वमन्नानेऽपि शनात्मनाय्‌ ॥ किमु विध्वस्तनिःशेषधनाब्गानेऽन्तरात्मनि ॥ १४९७ ॥ व्यभिचारित्वं कैमुतिकन्यायेन साधयति । अन्योन्येति । देहादीनामनात्मनामन्ञान कारणे पतत्यपि मिथो व्यभिचारित्वं दृष्टं निरस्तप्तमस्ताज्ञाने तु प्रतीचि तेषां व्यभिचा रित्वं किम्‌ वक्तव्यं तदा खरूपसमेव तेषां दु्वैचत्वादिल्यथैः । तेषां खरूपतो मिपो स्यभिनारत्वस्यावस्याद्येऽपि प्रक्षत्वं हिरब्दाथः ॥ १४९७ ॥ रुप्याभङ्गानवेलायां शुक्तिकाधीने बाधते ॥ तदमुतरिह त्वात्मन्यादिमध्यान्तवाधधीः॥ १४९८ ॥ दवेतस्य ऋलितत्वे हेत्वन्तरमाह । रूप्येति । रुप्याकारं ज्ञानं यदा जायते तदाऽ. धिष्ठानशुक्तीदमंशाज्ञानं रूप्यतज्ज्ञाने न बाधते तयोरिदमंशान्ञानानुत्यत्वात्मलग्र्णि तु वाक्योत्यज्ञानात्परागर््वं तत्काटे च खरूपन्ञानास्या बाधधीर्ततद्धियोरप्यतो यत्र रप्यादो कल्पितत्वप्तमतिसतत्र कदाचिदेव बाधते सदेत्यावश्यकं कल्पितत्वम्‌ । यद्रा हूप्यश्रानिकाटे शुक्तिभनं तद्भाधिका तस्यास्तदा ऽनुत्पत्तेरात्मनि तु टद्ेतस्य तद्र: शिकाले प्रागुध्व च नित्यबोधादेव बाधधीरिति युक्तं तस्य कलितत्वं विमतं कितं बाध्यत्वात्पंमतवदिति भावः ॥ १४९८ ॥ निनिमित्तं परमात्रादेः परलग्रपमनात्मनः ॥ सनिमित्तं पराग्रपमात्मनो मोहहैतुतः ॥ १४९९ ॥ सवरूयत्तानम्येवापिद्धसतस्य कथं बाधकत्वमिलयाशङ्कय तत्साधयति । निनिमित्त मिति । प्रमात्रदिरनात्मनश्ैतन्याकारभजनस्य सखवामाविकत्वाततत्साकित्वेन नितयातुम- तिदधः स्रूपतञानं ुरपहववमिलयथः । अनात्मनश्चतन्याकारभजनवदात्मनोऽपि शब्दाः कारभननस्य स्वाभाकिकित्वात्तदकलितमितया्ङ्कयाऽऽह । सनिमित्तमिति । 7 सटयति । मोहेति ॥ १४९९ ॥ ; एक भातमेति विद्गाने दोषोऽप्यपतिबन्धकः ॥ भूढात्मनामपि हेतम्न विसंवादगृच्छति ॥ १५०० ॥ अविद्यादोपप्रतिबन्धात्न खरूपन्ञानसिद्धिरिलया्ङकयाऽऽह । एकं ¶ति। अहमेको. हमेक इति प्रतिदेहमहंषीसाक्षित्वेना ऽऽत्मनो ज्ञाने नाविद्यादोषो दोषान्तरं वा विरोध्यसि क, [क [अ "~~~ ~ नः == 1 री = ~ म क = =-~= ~ -- १ क, ग. क्प्यषिषठा' । ४ बरा्मणम्‌ । आनन्दगिरिङृतक्षाज्ञपकारिकार्यटीकासंवरितम्‌। ७३१ तस्यापि खतिद्धौ तदपेसत्वादतो न खरूपन्नानापत्वमिलर्थः । किं चाविवेकिनामपि न छखल्पनज्ञानं विप्तवादास्पदं तस्याहंधीराधकत्वेनानुभवादतो न तदमाव इत्याह । प्रदेति। विुषामिवेत्यपेरथः । सरवोपनिपत्प्रभिद्धं खरूपन्ञानमपहवानर्हमिति दिशन्दार्थ ॥ १५०० ॥ मिथ्यासंश्षयविन्गानमनात्मानं प्रतीष्यते ॥ प्रत्यगात्मनि तव्मस्मात्सम्यग््नानान भिद्यते ॥ १५०१ ॥ खह्पज्ञानासित्वे हेत्वन्तरमाह । मिथ्येति । संशयायनात्मानं प्र्ेवासम्यन्ताने तदप्ताधकत्वात्प्रतीचि सम्यनज्ञानमेव तस्य सदा चैतन्याकारभननात्तदद्योतकत्वादतो न खरूपन्नानासत्वमिल्थः ॥ १९०१ ॥ अक्षानं चिदाकारं संरायादिष का कथा ॥ परमित्सिते प्रतीच्यस्मान्न दोषो नापि बाधकम्‌ ॥ १५०२ ॥ संशयादेः सदा चैतन्याकारभजनं कैमुतिकन्यायेनाऽऽह । अद्ञानमिति । तद्धि नित्यनडंहूपं तदपि चैतन्यन्याप्तमेव लक्ष्यते तथा वेदज्ञानमेदेषु धंशयादिष्‌ तव्या. रतिव्यक्तत्वान्न सा वक्तव्येलर्थः । यथोक्तखहपन्ञानेन कुतो द्वैतबाधो न हि तस्य बाधकत्वे कदाचिदपि दतं स्यात्तथा च व्यवहौरादिविरोध इत्याशष्कयाऽऽह । प्रमि. स्मित इति । अस्माततत्त्वंमादिषाक्यत्प्रतीचि प्रमातुमिष्टे न कारणदोषो नापि बाधक- मध्यक्तादेः करिपितविषयत्वादतोऽदुष्टकारणत्वादबाध्यत्वा्च वाक्योत्थं ज्ञानं प्म्य- श्ञानं तदिद्ध च खरूपत्तानमन्ञानादिबाधकं न केवलमिति कुतो यथोक्छानुपपत्तिप्रस- क्तिरिल्थः ॥ १९०२ ॥ महिमानो यदाऽमी स्युरविग्राया न वस्तुनः ॥ १५०३ ॥ काला देवादयस्तस्यां ध्वस्तायां तद्विनाङतः ॥ देषेश्वरादयः के स्युषिघरं बा कस्य कुवेते ॥ १५०४ ॥ सावि दवेतं बाधते विदेत्युक्त्वा फरितमाह । महिमान इति । विदयाऽव्रि्या- घ्वतो तद्वकारदेवादिनाशात्रस्याऽऽत्ममत्रताद्विुषो न ते विघ्नं कुर्वनीयर्ः ॥ १९०३ ॥ १९०४॥ यत्र त्वस्येति श्रुत्यैव सवेमेतत्सफुटीृतम्‌ ॥ इृ्ापि हेतुसंसिद्धये तर्स्पष्टमभिधीयते ॥ १५०५ ॥ विदुषः स्ैमात्ममात्रमिलयत्र मानमाह । यत्रेति । अविद्रद्टयुपनीतदेवदिलदीयवि पकतृतस्य' ब विद्ृ्ा प्रत्यास्यानपुरःसरं तस्य हैत्यादिवाक्यं भ्याख्याय वक्ष्यमाणं ति ~~ ~ -- ~~~ ~~ ~ ~ - - -~-- ~~ ~ म ~ ० १ ख, हस्व" । ख. हरषि ।३ख त्वमस्यादि । चख स्तुतः । ७३२ सुरेशराचायृतं शृषदारण्यकोपनिषदाष्यवातिकम्‌ [ प्रथमाध्याये सवस्या ऽऽत्मत्वमात्मा हीत्युत्तरवाक्येऽपि देवादीनां विद्याकटे विघ्राकर्वतवे हेतुत्वपि र्थ कथ्यत इत्याह । इहेति । आत्मत्वहेतोमिरदोषत्वमाह । स्पष्टमिति ॥ १९०९ ॥ यतो विघ्रकृतामात्मा प्रलग्याथात्म्यविद्धवेत्‌ ॥ तद्रोचरातिवतित्वं बिद्याकाछे तमोहतेः ॥ १५०६ ॥ हेतुवाक्यं व्याचष्टे । यत इति । अतो नाऽऽत्मनः प्रतिकूटत्वे यत्रो देवादीना मिति रोषः । विद्याफटे न ते विघ्नं कुर्वन्तीत्यत्र हेत्वन्तरं देवाय मुपपादयति । तद्रचरेति । विद्यानान्तरीयकत्वेनामिनिवेशहेतोसतमसो ध्वसतरदेवायैश. यंविषयमतिक्रम्य स्थितत्वाद्िदुपो विरोधामावान्न ते तदविघ्ठकरतार इत्यथैः ॥ १९०६॥ आत्माऽपीषां तदा व्रह्म देवादीनां भवेदरशी ॥ कालाद्यन्तरितं यत्स्यात्पाप्तयुत्पत्त्यादिलक्षणम्‌ ॥ १५०७ ॥ अनात्यव फलं तत्र देवानामीडता भवेत्‌ ॥ अपि ब्ञातात्मतन्वानामभावाज्जानसंततेः ॥ १५०८ ॥ न विदुषो देवा्यात्मत्वमन्यस्यान्यत्वायोगादित्यादाङक याऽऽह । आत्मेति। यदाऽिवा विद्यया नष्टा तदा विद्रान्रह्मभूतः खतच्रः सन्नेषामात्मा भवति ब्रह्मणोऽन्यवस्त्वभावाः दतो न ते दुषो विघ्नकर्तारं इत्यथः । विद्रत्फले कैवल्ये तेपामख्वातच्ये कुत्र खतत्र तेत्याशङ्कयाऽऽह । कालादीति । ईशता निग्रहानुग्रहयोः खतन्रतेति यावत्‌ । ज्ञानस्यानन्तरफरतवात्तत्फटे तेषां न विघ्रकतैतेत्युक्तमुपे्य खवयृथ्यमतमाह । अपीति। अज्ञानामिव तच्वनज्ञानामपि न ब्रह्मास्मीति ज्ञानंततिज्ञौनस्यानन्तरफटतोपगमादतो न साऽविदयानिवर्तिकेलथंः ॥ १९०७ ॥ १९०८ ॥ अन्त्योऽपिद्रापनुद्रोधो रागादिप्रत्ययोतिथतेः ॥ इति चेभ्ेतदेवं स्यादायेऽनैकान्तिकत्वतः ॥ १५०९ ॥ आद्यमेव ज्ञानमन्ञानध्वंपि करमन्त्यनत्याशङ्कय प्रागिवोर््वमपि रागादेस्तत्कायस्य इषटदेहपातकाटीनं ज्ञानमज्ञानध्व॑सीत्याह । अन्त्य इति । अतो जीवन्ुक्त्यनुपपरिरि त्याह । इति चेदिति । अन्त्यज्ञानस्य वा तत्संततेवीऽन्नानध्वैमित्वमाद्य तस्यान्त द्वाऽऽत्मविषयत्वाद्वा तदृधवपित्वमिति प्रिकर्प्योभयत् इष्टान्तामावं मत्वा द्वितीये दोष न्तरमाह । यैतदिति । न चान्तयन्नानतवानुमाने रजतप्रमव्तो निधनकारीनं शुकति्ाग मुदाहरणं तस्य पंसारहेलन्ञानानिवर्वकत्वानन चैवं ब्रहम्ञानादज्ञाननिवृत्त ृष्टान्ापि द्विरागमात्त्सिद्धौ कचिहुपन्यापस्य रोकदृष्ठनुपसारित्वादिति दरष्टम्यम्‌ ॥ {५०९॥ नान््याऽविद्यापनुदुद्धिरात्मेकिषयत्वतः ॥ आदात्पबुद्धिषद्धेतोरनैकान्तिकतेक्ष्यते ॥ १५१० ॥ अनुमानविगोपं दोषान्तरं छोरयति । नान्त्येति । अन्त्याया दधरियानिवीकत ¢ बाह्यणम्‌ ] आनन्दगिरिषृतक्षाङ्खपकारिकास्यटीङासंवसितम्‌ | ७३१ मादयायास्तु नेति ग्यवस्थामाशङ्कया ऽऽत्मविषयत्वहेतोरा्बुद्धावनेकान्तिकता पूर्वोक्ता स्यादित्याह । हेतोरिति ॥ १११० ॥ अनेकान्तिकता हैतोसद्रत्स॑ततिवादिनः ॥ | न चाभ्यासात्ममाणानि कुवंन्यथांवबोधनम्‌ ॥ १५११ ॥ त्वदनुमानं पिद्धसाधनमन्तयज्ञानसंततेरविाध्वंपित्वसखीकारादिति कल्पान्तरमाशङ्कय साऽपि किमन्त्यत्वात्तां निवतैयत्यात्मविषयत्वाद्रेति विकटप्योमयत्र ृष्टान्तासत्तवं मत्वा द्वितीये दोषान्तरमाह । अनैकान्तिकतेति । अन््यज्ञानमन्ञानध्वंीत्यत्राऽऽत्मविषयत्वहे- तोरायन्नानेऽनैकान्तिकतावदन्त्यसंततिस्तद्ध्व॑सिनीत्य््राप्यात्मविषयत्वहेतोराचज्ञानसंत- ताकनैकान्तिकता तत्र साध्यतिद्धावन्दज्ञानतत्संततिवेयथ्यादित्य्थः। किंच प्ता फं खरू- पेण तननिवर्तिका स्म्यग्द्रारा वा नाऽऽद्य उक्तन्यायादेव तदयोगान्न द्वितीयोऽभ्यासा- नपेक्षमानोत्थप्म्यग्नोधादबोधध्वस्तेरिति मत्वाऽऽह । न चेति ॥ {५११ ॥ संबन्धमात्राभिव्यैक्तेवयैञ्जकत्वात्मदीपवत्‌ ॥ भोजनादौ न च सति ब्गानसंतविरिष्यते ॥ १५१२ ॥ मानानामम्याप्ं विनाऽथौवबोधित्वे हेतुमाह । संबन्धेति । रीपवन्मानस्य व्यज्जक- तात्तत्पबन्धमात्रान्मेयव्यक्तेने तत्राम्यामापेषेत्यथेः । किच ज्ञानसंततिरविच्छिन्ना विच्छिन्ना वा पतम्यग्धीहेतुरिति विकरप्याऽऽद्यं दृषयति । भोजनादाविति॥१९१२॥ तदन्तरायबाहुल्यात्सुषुप्रादौ च नेष्यते ॥ प्र्यक्ममेयपर्वेव सवोसां नो यतो धियाम्‌ ॥ सूतिराम्रेडनं तस्मात्सिद्धमात्मधियः सदा ॥ १५१३ ॥ तत्र हेतुमाह । तदन्तरायेति । ज्ञानसंततिप्रतिबन्धकस्याशनपानादिव्यवहार्स्य बहुरत्वादिल्यथेः । अविच्छिननज्ञानसंतत्ययोगे हेत्वन्तरमाह । सुषुप्ति । आदिपदेन ू्ाप्रलयापरज्ञात्तमाधयो गृह्यन्ते । द्वितीये ठीकिकातमज्ञानस्यारौकिकात्यज्ञानस्य बा पततिरिति विकरप्याऽऽयं प्रत्याह । प्र गिति । अहमितिटोकसिद्धात्मधीपूर्विका पपामस्माकं सर्प्रल्योत्पत्िरतो ठौकिकातमज्ञानस्य संततिः पदा पिद्धाऽपि प्म्य- मोषा तद्धेुरित्र्थः ॥ १५१३ ॥ ¦ ज्ञानस्य वस्तुतत्रत्वाम्म कतरनुविधायिता ॥ शीतोष्णह्नानवत्तस्मौभरेष्यते ज्ञानसंततिः ॥ १५१४ ॥ द्वितीये दोषमाह । द्खानस्येति । अरोकिकासण्डाद्यप्रयम्रहमधीसेततिरिष्यधीन-. ४ देना कतुं न शक्यते ज्ञानस्य मानवसतुत्रत्वात्तजन्ममात्रेण निःेषकारको- , चात) वपोक्तषींतत्यभावान्नासौ पमयगद्वाराऽविदाविनीसयः ॥ १९१४ ॥ ७२४ सुरेश्वराचायृतं शइृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये भोजनादिनिरोधेन संततिश्रेत्सम्यते ॥ शू? उक्ता परिहृतिस्तत्र न भूयोऽपि व्यपे्षते ॥ १५१५ ॥ विच्छिन्नाऽविच्छिन्ना रोकिक्यलोकिकी वाऽनात्मधीसंततिविचाद्राराऽविदयाष्वपिनी युक्तं तताविच्छिन्नपलीक्तं दोषं परिहरन्ाशङ्कते । भोजनादीति । ज्ञानस्य षतु श्रत्वादित्यत्र परिहृतमेतदित्याह । उक्तेति ॥ १९१९ ॥ ुपिपासापरिम्डानचेतस्त्वाभितरां नसा॥ भोजनादिनिरोपेन न च तस्याः प्रमेकष्यते ॥ १५१६ ॥ भोजनादिनिरोधमङ्गीकृत्योक्तं समाधि स्मारयित्वा तत्निरोधस्थैवायोगमाह | षदिपि। सति मोजनादो सखवस्यचित्ततया कथचन ज्ञानस॑ततिः पिष्यलयसतति पुनर्भोजनादौ नित्त स्वास्थ्यामावात ज्ञानंततिरशङ्काऽपीलयतिशयं दरोयितुं नितरामित्युक्तम्‌ । उपेलवाः नैव मानामावेन धीसंतति धुनीते । भोजनेति ॥ १९१६ ॥ संतत्यारम्भकधियामियत्तानवधारणात्‌ ॥ शाह्लाथानिश्रयो दोषः स चानिष्टः प्रसज्यते ॥ १५१७ ॥ ज्ञानसंततिर्ञानद्वाराऽन्तानध्वेपिनीयनत्र दोषान्तरमाह । संततीति । शशी सतति. ज्ञानदराराऽज्ञानध्वंतिनीति शा्राधानिश्वये फं बाधकमित्याशङ्कय शाखप्रामाण्यप्र क्तिरित्याह । स चेति ॥ १९१७ ॥ पतं संततिमात्रत्वे निश्चितिः स्यात्तथाऽपि च ॥ अनैकान्तिकता हैतोरा्यसंततिवद्भवेत्‌ ॥ १५१८ ॥ आत्मलयेवोपापीतेतिश्रुतेसद्धीपंततिमात्रमद्धावे ततो विचयाद्वाराऽविद्याध्वसिरिी शङ्गते । मतमिति । आत्मधीसंततेः सत्त्वेऽपि न स्ताऽऽत्मविपयत्वाद्विचाद्राराऽविां निकीयल्याद्धितरिक्षणस्थात्मधीपतततौ व्यभिचारान्न चान्त्यात्मधीपततितवं प्रयोनं दृष्टान्तामावस्याक्तत्वादिति परिहरति । तथाऽपीति ॥ १९१८॥ समानषिषयत्येऽपि नाऽऽ्राऽविद्यां निहन्ति चेत्‌ ॥ ब्वानसंततिरन्ा नः सेत्स्यतीद्यत्र का प्रमा ॥ १५१९ ॥ न्यमिचारं स्फारयति । समानेति ॥ १९१९ ॥ मरणेऽपि न विश्वासो दिक्षिकावशवतिनः ॥ ्ानसंततिनिष्यत्तौ तमोमाप्रसमाप्नितः ॥ १५२० ॥ न च दृष्टान्तामावेऽपि व्यतिरेकन्याप्त्या यथोक्तहेतूनामन्यतमेन विवक्षितं पाय! नयति युक्तमात्मविषयज्ञानत्वस्य तथाविधज्ञानपरततित्वस्य च पूर्वि पवृत्तिः न्यज्ञानत्वस्य तथािधप्ंततित्वस्य नािदलादिदाह । मरणेऽपीति । हन १, वयोश्यते | २ग, पेऽपिनव। £ ब्राह्मणम्‌ ] आनन्दगिरिकृतशा्चपकाशिकाख्यदीकासंबरितम्‌। ७३९९ मरणाग्यमिचारिषिन्हवतोऽतिनिनिडे तमोमात्रे मपनत्वादवद्यंभाविनि मरणेऽपि न निश्चय आत्मधीतत्स॑तत्युत्प्त तु का वर्तित्यथः ॥ १९२० ॥ क्मच्दरेषु कुवन्ति येऽपि सम्यग्धियं बलात्‌ ॥ नूनं ते नासिकाग्रेण वीक्षन्ते सूयेमण्डलम्‌ ॥ १५२१ ॥ अन्यधीतत्संतत्योरज्ञान्व॑सित्वं निरस्य प्रलयहमनुषठान॑समाप्यान्तरालक्षणेषु कर्तृ- तवादिज्ञनेऽपि बलादेव सम्यग्धीरावत्येते ततश्च सरेत्वनथध्वलिरिति मतान्तरमाशङ्कया- शक्यमिच्छया ज्ञानं कतुमित्याह । कर्मेति ॥ १५२१ ॥ वस्तुतव्रं न हि श्ञानं नृतच्रं लोकवहिवत्‌ ॥ अनन्यज्ञाठ्कत्वाच् प्र्यगन्नानस्य सबेदा ॥ १५२२ ॥ ज्ानस्येच्छया कतुमदाक्यत्वे प्राथयति । वरसित्वति । ज्ञानं हि वस्तुत न पुरुष- तत्रं युरोकेऽग्निदृ्टियंथा पुंलन्रा न तथाऽऽत्मधीरियर्थः । आत्मधियो व्यवहारद- शायां पदा खसाकिकत्वाच्च न कतेव्यतेलयाह । अनन्येति ॥ १९२२ ॥ न चानिवत॑कं ज्ञानं प्रयद्ोहस्य युज्यते ॥ स्वानुभूतिविरुद्धत्वादमिदाहादिबोधवत्‌ ॥ १५२३ ॥ तथाऽपि प्ता नाज्ञानध्व॑सिनी संमारानुदयप्रसङ्गादतो ज्ञानमनिवतैकमेवेत्याश- इयाऽऽह । न चेति। अभम दाहको जलं न शीतमिलयादिप्रयोगे सलम्रदाहिकत्वम- ममत: शैत्यमित्यादिखानुभवादेव बाधवदात्मधीस्तदज्ञानाध्वंपिनीति गीर्विद्रदनुभववि- द्वेयथः ॥ १९२३ ॥ | सवेदान्तवाक्यानामेतावन्मात्निषटतः ॥ ‰५ न चार्थवादता तेषामन्याशेषत्वकारणात्‌ ॥ १५२४ ॥ -तस्माततत्सममवद्धिते हदयग्रन्यिरित्यादीनामासन्ञानात्तदज्ञानध्वस्िमात्रे निश्व- येन स्थितत्वा्तद्विरोधाञ्च नानिवर्तकत्वमित्याह । सर्वेति । तेषामर्थवादत्वेनाविवकित- षमराङ्कयाऽऽह । न चेति ॥ १५२४ ॥ अरधीविषयत्वाचचेततेषां स्यादथवादता ॥ नोक्तत्वात्परिषारस्य न चाहंगम्यताऽऽत्मनः ॥ १५२५ ॥ अहधीगम्ये प्रतीचि तेषां प्रवृत्तः सरंवादविसवादाम्यां मानत्वायोगादथवादतेति चोद- पति । अहमिति । मातुरहंधीगम्यता नाऽऽत्मनसत्साक्षिणस्तस्य वेदान्ता परहमतव गषयन्तीति न संवादादिशङ्क्ाहं । नोक्तत्वादिति । तमेव स्मारयति । न ॥ १९२९ ॥ अदैवद्धकष्यते पत्यक्मतीचा चाप्यहंमतिः ॥ अन्योन्याश्रयता दोषः स्यादहहत्तिवीक्षणे ॥ १५२६ ॥ ७३६ सुरेशवराचारयृतं शृहदारण्यकोपनिषद्ाप्यवातिकम्‌ [ प्रथमाध्याये तस्याहंपीगम्यत्वामावे युक्तिमाह । आरंषुद्धेति ॥ १५२१ ॥ यत एवमतो यो नः प्रयक्तंमोहहानिङृत्‌ ॥ आदोऽन्त्यः संततो बाऽसौ बोधो युक्तिफलः स्मृतः ॥१५२७॥ विचारफलमुपसंहरति । यत शति । प्रलयज्ञानस्य तदज्ञानध्वंमित्वमुक्तन्यायायतो युक्तमतः पम्यग्ज्ानं विरोषनिज्ञासामन्तरेण प्रतीच्यन्ञानतजष्वंि मोचकमिदयर्पः। वाशब्दोऽपसंततो वेतिविकल्पान्तराथः ॥ १९२७ ॥ यरृक्त क्ाततत््वानामपि रागादिद्नात्‌ ॥ नाविद्याहानिकृञ्ब्नानमत्र प्रतिविधीयते ॥ १५२८ ॥ धीपंततेरन्यषियश्चान्नानध्वंपित्वायोगादायमेव ज्ञानं तथेत्युक्तम्‌ । तंप्रति परोक्तम- नृचोत्तरं प्रतिजानीते । यस्िति । अन्ञानामिवेत्यपेरथैः ॥ १९२८ ॥ आरग्धफलेषैकरेतुत्वादहसंस्थितेः ॥ रागादिपरत्ययोद्धूतिरिषुचक्रादिवेगवत्‌ ॥ १५२९ ॥ प्रतिविधानं प्रकटयति। आरग्पेति ) येन कर्मणा शरीरमारब्धं तदारब्धफलं, तच्छे. षमात्रहेतुकत्वाद्िदरदेहस्ितेखस्य रागादामाप्रो यावदारब्धक्षयं न विरुध्य तत्षये च देहामास्नगदामाप्योरमावान्मुक्तिरिलथः । विद्रदेहस्थितावत्रियलेकाधीन- प्रारन्धकर्मशेषातिरिक्तवस्तुमृतहेत्वमावं वक्तुमेकविरहोषणम्‌ । प्रारव्धकमेणो ऽप्यज्ञाननतव न निरम्यत्वान्नज्ञानिनस्ततो देहस्थितिरियाशङ्कयाऽऽह । इषुचकरेति । यया प्रवृत्ते पवदेरवगक्षयादेव क्षयस्तथाऽऽरव्यक्षयो भोगादेव भोगेन वितर क्षपयित्वा संपद्यत शी न्यायान्न स्ञानादि्थः ॥ १९२९ ॥ तस्य दृत्तफलत्वान्नो बानं स्यात्तमिहृततिकृत्‌ ॥ अतीतत्वा् तद्धान्ये नालमात्मावबोधनम्‌ ॥ १५२० ॥ ज्ञानमनारब्धकमेवदारन्धमपि कमैत्वाविशेषात्कुतो न निवरतयेरित्याशङ्कगाऽऽह ' तस्येति। न ज्ञानादारन्धमपि कमं क्षीयते तस्य फलदाना्परवृत्ततया ज्ञानस्य तदः विरोधित्वादविद्यलेशाच्च तदवस्थितेः। यथाऽऽहुः-- तिष्ठति परस्कारवदाचकरमरमणृ् दभृतशरीर इति । अन्यथा भीवन्ृक्तिशाखविरोधादिलर्थः । फलक्पेणाऽऽरव्थक्गे जाततवा्यक्तस्य रूपामावाश्च न तदध्व॑सिनीधीरित्याह । अतीतत्वाचेति ॥१५१०॥ यसु स्वात्माश्रयं कमं हनारब्धफलं भवेत्‌ ॥ उत्पित्स्वनागतं इत्लं बानं हन्ति तदेव नः ॥ १५३१ ॥ आटब्धकर्मणो जञानानिव्वते ज्ञानं कर्मनिवक्कमिति कयं प्पिदधिरित्याशङ्खय तदि यमाह । यत्तिति । खात्माश्रय त््ानशरयभनितमिति यावत्‌ । प्रमृत १. स्यप्र । ४ तरह्मणम्‌ ] आनन्दगिरिकृतज्चाञ्रमकाशिकाख्यीकासंवरितम्‌। ७३७ कर्मापि तनिष्ठ तस्य परिणामित्वेन तदाश्रयत्वसंभवादिति हिदाब्दार्थः। आरम्धमपि कर्म तादृगिति विदिनष्टि। अनारग्धति। तस्याफट्स्य निवृत्तप्रायत्वं निरस्यति । उि- त्छिति। फलात्मना जन्मामिमुखमिति यावत्‌। तस्य ज्ञानकाले पश्चाच्च संभावनामाह। अनागतमिति । तत्सर्वं॑ज्ञाननिरस्यमित्यागमप्रमिद्धिसद्विषयेत्याह । कृत्स पिति ॥ १९११ ॥ अनारब्धफलं कमं न त्वारब्धफलं यदि ॥ निरूणद्छयात्मविङ्गानं तदाऽनिषं प्रसज्यत ॥ १५३२ ॥ मिद्धान्तिनोक्तमनूय पुववा्निषटप्रसङ्ग प्रतिजानीते । अनारभ्पेति ॥ १९३२ ॥ भ्ारन्धात्मफलं नो चेत्कर्म ज्ञानं निवतंयेत्‌ ॥ अनारब्धफलं हन्तीदयत्रापि स्यान्न निधितिः ॥ १५३३ ॥ किं तदनिष्टं तदाह । प्रारब्धेति । तरिमतं न ज्ञाननिरस्यं करमत्वादारब्धकर्मवदित्य- नुमानादितरदपि न तज्निरस्यमित्यागमविरोधस्ते स्यादित्यथः ॥ १९३६६ ॥ न चेदारब्कार्येषु ज्ञानस्वातन्त्यमिष्यते ॥ अनारब्धेषु नितरां पंसोऽपि स्याद्यथेषएता ॥ १५३४ ॥ कमतवेऽप्यनारब्यस्य तनिरस्यत्वे किं न स्यादित्याशञङ्कयेतरस्यापि तदापत्तिरन्यथे- तरत्रापि न तन्निरस्यत्वमप्रापतेपियाह । न चेदिति । नितरामिलयतिदयोक्तिः । किंच तवतक्षे विदुषो यथेष्टनेष्टा स्यात्तस्य व्तमानदेहपाते देहान्तरारम्भानभ्युपगमादनार- गस्य ज्ञानादारब्धस्य भोगाद्ध्वसतेरितयनिष्टान्तरमाह । पुंसोऽपीति ॥ १९३४ ॥ न च तेषु निरुद्धेषु किचिन्नः स्यात्मयांजनम्‌ ॥ प्ाख्यतेधुक्त्यसंसिद्धेरबीजत्वाच संसृतेः ॥ १५३५ ॥ आरब्धकर्मणोऽपि ज्ञाननिरस्यत्व चे्टमितरस्य तद्राहितयं वेति विकल्प्याऽऽचं सिद्धानती प्रयाह। न चेति । आरब्ध ज्ञानदग्धेषु नास्माकं किंचित्फलापित्ययुक्तं कैवल्यटन्पे- ते फटतादितयाशङ्कयाऽऽह। भागिति। न हि ज्ञानोदये प्यः शरीरं पतति जीवन्ु | फिशाबाद्ियापंप्रदायाश्च न च परति देहे विदेहमुक्तिरतो नाऽऽरन्धदाहो ज्ञानादियर्ः। ' तहि तस्व देहान्तरारम्भकत्वादमुक्तिरवेति नेत्याह । अवीजत्वादिति । तस्य मोगाद््व तहन्तरारमारूयनन्धदितुत्वानमुकतिरितयथ । नेतरो ज्ञानात्तदाहस्माऽऽगमसिद्धत्वान् १ विदुषो यपे तत्मापककमरिम्पे देह ुकतिफरजञाानुतपततेमै च नियामका- भवो रब्पे देहे तथाविषचेष्टपंस्कारविशिष्टस्याशुद्धवुद्धषतद्विरं तदुत्पस्ययोगस्थेव नियामकत्वाच्छरतिस्मत्युपदशितवि शतणस्य च ययेष्वेष्टाप्रतिसधतवाजज्ञानदूध्वं ततपरापकस्य दुर्वचलात्तया तदधत्वार ७३८ सुरेशराचार्यष्तं बृहदारण्यकोपनिषदाष्यबातिकप्‌ | प्रथमाध्याये न्धकरमकल्पने तद्वतो ज्ञानित्वस्याप्ंमतत्वान्न हि तस्य विहितमपि जतो निषिदधषे्टी काराथः ॥ १९३९ ॥ : स्व॑संहारकाले च निरोधोऽभूदशेषतः ॥ । तावानपि न परयाप्तो निरोधो गुक्तये, कथम्‌ ॥ १५२६ ॥ अल्पीयोहःसमभ्यस्तो निरोधोऽलं वियुक्तये ॥ भावनोपचयान्नापि युक्तिः स्याद्धङगुरत्वतः ॥ १५२७ ॥ ज्ञानस्य मुक्तिहेतुत्वमुपेदयानारब्धकमंध्वंपित्वमुक्तम्‌ । अन्ये तु चित्ततद्वृत्तिनिरोधो मक्तिरेतुन ज्ञानमिलयाहुस्तत्राऽऽह । सर्वेति । चकारो यथोक्तमतनिरापार्थस््े परितः। विमतो निरोधो न मुक्तिहेतुमिरोधत्वात्प्रलयस्थनिरोधवदित्यथंः। अपरे तु ज्ञाननिरोपर हित्वा ब्रह्मस्मीतिनिरन्तरधीप्रसूतवासनोपचयान्मुक्तिरित्याचक्षते तान्प्राह । भावनेति स हि मुक्तेर्निमित्तमुपादानं चोमयत्रापि मानाभावं मत्वा द्वितीये दोषान्तरमाह। भङगरत्वत इति । तत्साध्या मृक्तिरपि तादृशी स्यादिति शेषः ॥ १५३६ ॥ १९३५॥ दुःख्यस्मीत्यपि चेद्ध्वस्ता कोटिकल्पोपवंहिता ॥ ५।५००९ अल्यीयोभ्यासजा साध्वी भावनेदयत्र का प्रमा ॥ १५२८ ॥ ्रह्मस्मीति मावनाया भङ्रत्वमपिद्धमि्याशङ्कयाऽऽह । दुःखीति। दीरकारीना- म्याप्तजनिताऽपि दुःखित्वभावना निवृत्ता चेदर्पकाटीना तदरिताम्यापप्रमूतत्रहवभा- वना नि््येलयत्र नालि नियामकमिल्थः ॥ १९३८ ॥ ५ श्ञाल्लायस्य समापने मुक्तिः स्यात्तावता मितेः ॥ | रागादयः सन्तु कामं न तद्राबोऽपराध्यति ॥ १५२९ ॥ कयं तर्हि मृक्तिसत्राऽऽह । शास्ा्थस्येति । तत्त्वमस्यादिवाक्यना धीमिरि स्तो मृक्तिः स्याद्रहय वेदेत्यादिश्ुतक्यज्ञानान्मक्तिरित्येव तावतोपनिपत्फरावपतानादतः शाखप्रामाण्याज्ज्ानादेव मुक्तिरित्यर्थः । ज्ञानिनोऽपि रागादिद्टेनं ज्ञानं तद्धतरिवाः शङ्कय न तद्ीनं तद्विरोधि ज्ञानदग्धबीजतवेनाऽऽमापत्वादिलाह । रागादय श ॥ १९३९ ॥ ` आगमादरद वेद्रष्म ब्रह्मेव भवतीति हि ॥ फलावस्थस्य च सतः कतो रागादिसंघ्रुतिः ॥ १५४० ॥ नन्वस्मददेरिवानामासो रागादिर्विदुषोऽनुवतैते तत्कारयदीरषृष्टेखत्राऽऽह । आग पादिति। ब्रह्मास्मीति श्ते्तानतो बह्मभावस्याऽऽवरयकतवाद्रहमूतस्य रागाय शातन तस्य यथापूर्व रागादिः सिध्यति सर्वो हि रागादिर्वभितसस्यानुवतेमानोऽनयथ ४ । ् ध व + गि कभ चकते [0 ~~ ~~ ~~ = न~ ~ १ छ. "जास्याऽस्ति भा" । २ क. "छमारि'। ' ४ ब्राह्मणम्‌ ] आनन्दगिरिकृत्चाद्धपकारिकाख्यरींकासंवरितम्‌। ७१९ वियतरिय्थ्यन्न च तस्य वथापरव तत्कार्यमस्ति यस्य तु यथापूर्व संसारित्वमि्यारिन्या- यादित्यर्थः ॥ १९४० ॥ न च ब्रह्मपरिद्नानहताशाश्रष्टमप्वपि॥ संभाग्यते ब्रह्मधियः सवान्त्यत्वेकहेतुतः ॥ १५४१ ॥ इतश्च विदुषो नानामाप्तो रागादिरित्याह । न चेति ॥ १९४१ ॥ सम्यग्गानविशुद्धा धीन चैकात्म्यं विजानतः ॥ उत्पद्यते निपिषया विषयाशयहानतः ॥ १५४२ ॥ नान्त्या ब्रह्मधीः परस्तादपि ततो भुयप्रीनामनात्मधियामादे हपाताद्धावादित्याश- इयाऽऽह । सम्यगिति । तत्र हेतुः । निपिषयेति । हेतुं प्रापयति । विषयेति । विषयाणामाङ्यः समुदायस्तस्यासत््वादिति यावत्‌ । यद्वा विषया यस्िन्बाह्यकरण- ्रारकवृतिद्रारेणाऽऽशरते तस्यान्तःकरणस्यामावादित्यथः ॥ १९४२ ॥ लोकेऽनिङ्गीततच्वस्य मिथ्याधीरूपजायते ॥ प्र्वस्ततक्वतमसः कुतः स्यात्कारणाटते ॥ १५४२ ॥ विदुषो न मिथ्याधीविषयप्मुदायान्तःकरणयोरभावादित्युक्त्वा हेत्वभावाजेति पामान्यन्यायेोक्तिपूवैकमाह । लोक इति। भ्यवहारभूमौ शुक्त्यादितत्त्वमजानतो रजत मेतदित्याद्या मिथ्या बुद्धिरुत्पद्यते विन्ञातशुक्त्यादितत््स्य तु पसो नाप्तावसि हेत्व- भावात्तथेव ब्रह्मविदो न युक्त्या मिथ्याधीरित्यथः ॥ १९४३ ॥ सम्यग्नानेऽपि चेत्सा स्यादविभ्रम्भः प्रसज्यते ॥ ५; एवं सलयपमाणत्वं मितेश्वापि प्रसज्यते ॥ १५४४ ॥ विदुषो मिथ्याज्ञानाभावमुक्त्वा विपक्षे दोषमाह । सम्यगिति । शाखोत्थज्ञानादृध्व- मपि मिथ्याषियः सत्वे शाले विश्वापताभावात्तदरथ प्रवृत्तरसामज्ञस्ये दोषान्तरमाह । एवं सतीति ॥ १९४४ ॥ सम्यश्िथ्याधियोयंस्माद्रिशेषो नोपरभ्यते ॥ व्यवहारस्य लोपोऽतः सवस्य स्यादसंशयः ॥ १५४५ ॥ मानस्यामानत्वे वैव्यवहारहानिरेति फशितमाह । सम्यगिति ॥ १९४९ ॥ सम्यग्नानसमुत्पत्तिसिमनन्तरमेव च ॥ दारीरपातः कस्माननेदये्तचाप्यपहस्तितम्‌ ॥ १५४६ ॥ ानेनाज्ञानध्वसतेसत्कायमिथ्याज्ञानस्य सविरोषस्य बाधितत्वान्न विदुषो रागादिरि पुपपादच ज्ञानान्मोक्षे तन्मात्रेण शरीरं पतेततत््थितिहेत्वमावादिति पचोमुक्तिमतं रषि । सम्यण्वानेति ॥ १९४६ ॥ ख. 'विषयस्य । ७४० सुरेशराचा्ङृतं इहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ प्रथमाध्याये पवक्तिनैव न्यायेन वक्तव्यं नावशिष्यते ॥ ज्ानोतयत्तावतो ध्वस्तिः सर्वेषामपि कपणाम्‌ ॥ १५४७ | तस्यापहस्तितत्वे हेतोवीच्यत्वमादाङ्कया ऽऽह । पूर्वेति । प्रारब्धकर्मणा रेहाध्ोः सद्यसत्पातो विदुषो नाऽऽोतीत्यथः । आरब्धकम॑णा देहस्थितिमृपजैीव्येतरेषं ज्ञान ध्वस्िमुपसंहरति । ज्ञानेति ॥ १९४७ ॥ यथैधांसि समिद्धोऽप्निभ॑स्मसात्कुरुतेऽजन ॥ बानाधिः सवेक्रमांणि भस्मसात्कुरुते तथा ॥ १५४८ ॥ तत्र भगदट्राक्यं प्रमाणयति । यथेति ॥ १९४८ ॥ स्दृान्तसारुप्यप्रसक्तो तम्निपेधटत्‌ ॥ तावदेव चिरं तस्येल्यपमादः श्रुतीरितः ॥ १५४९ ॥ ज्ञानाभिः सपरकमाणीति तानात्करेक्षयं वरुवता तस्मादेव मुक्तिरुक्ता तत्र च्छरन्ो- श्रुतिं मानस्वेनावनारयति । सर्वेति ॥ १९४९ ॥ नेत्रवन्धिनिर्मोकादुपदेशः स्मृति प्रति ॥ १५५० ॥ ततस्तदर्ग्रहणमनषएानं ततः परम्‌ ॥ स भूरिगत्युपचयादूग्रामादप्रामान्तरं त्रनेत्‌ ॥ १५५१ ॥ कोऽपो दृष्टान्तः कथं वा तद्रतस्व॑पाददयं दा्टनतके प्राप्तं कथं च तनिपेधकोऽ- पवादः श्रुत्युक्त इति तत्र दृ्टान्तखशूपमाह । नेति । गान्धारो हि प्राप्तदेशानर स्ततो गृहीतवहुधनः स्वीयानेव गन्धारानागच्छन्नध्वनि बद्धाक्षसतस्करेरपहतथनो कन निसृषटसलस्याऽ ऽध्वनि श्रुत्वा कश्चित्पाभिकस्तदम्याशषमेत्य नेघ्रबन्धननिर्मोकिपुवेकमीपि तदेदाप्रापकमागम्मतिमृदिरयोपदिदेश ततस्तदर्थं श्रोतक्ञानं ततो गतिरिति करमणे श्रोता प्रतिपद्यते प॒ च यथोपदेशं बहगत्या म्रापाष्रामान्तर गच्छन्दीरतरेण कान गन्धारानपरम्रोतीतयथः ॥ १९९० ॥ १९९१ ॥ सम्यन्नातोपदेशा्ः स्वयं च प्रतिभानवान्‌ ॥ द्राधीयसा स कालेन गन्धारान्मतिपद्रते ॥ १५५२ ॥ पण्डितो मेधावीति व्रिोषणे दष्टान्तनिविष्टे तत्र पण्डितपदार्भमाह । सम्यगिति । मेधावी्यस्याथमाह । खयं चेति ॥ १९९२ ॥ यथेवमेहापि स्याद्य इृहाऽऽचार्यवा्नरः ॥ निःरोषचषटान्तोक्लय्थपसक्तितिनित्तये ॥ अपवादं श्रुतिरियं तस्य सिति जगाद नः ॥ १५५२ ॥ न दृष्टन्तमनूय तद्रतपवाथस्य दानिके परसङ्गमाह । यथेति । इरेयेका ॥. नि क क त गि १. व्रदता। २क. ख. तस्यापत्राद्‌ं । 8 ब्रह्मणम्‌ ] आनन्दगिरिकृतशाल्गषकारिकाख्यदीकासंवरितम्‌। ७४१ तावदधिकृतान्परा तु मुक्तिमधिकरोतीति विवेक्तव्यम्‌ । गान्धारवन्मोक्षे विदुषोऽप्यनु- छानविरेषप्रसङ्गो च्टान्तदाष्टौन्तिकयोस्तुल्यत्वादतो न केवला धीमक्तिहेतुरिर्थः । प्रत्यपवादमुदाहरति । निःशेषेति । सवस्य दृष्टान्तवाक्यार्थस्य दार्टान्तिके प्रसक्तौ तनिवृत्तये तस्य तावदेव विरमितिशरुतिरस्मान्परति प्रसज्गस्यापवादमवादीदिदयर्थः ॥ १९५३ ॥ तस्य त्वेवंविदः पुंसस्तावदेव चिरं भवेत्‌ ॥ यावदंकातम्यसंमोहपट्टको नापनीयते ॥ १५५४ ॥ तदेव स्फुटयन्वाक्यं व्याचष्टे । तस्येति । भवेन्मुक्तिरिति शेषः ॥ १९९४ ॥ परलयग्याथात्म्यविङ्ञानजन्मनो नातिरेकभाक्‌ ॥ ` परतयओओहामिनहंनध्वंसश्चाप्यन्यथामतेः ॥ १५५५ ॥ प्रकृतां जीवन्मुक्तिमेव प्रकारान्तरेण प्रापयति । प्रयगिति । अभिनहनं बन्धनमा- वरणमिति यावत्‌ । अन्यथामतेश्च मोहकायैतया निवृत्तिस्तथेवेति योजना ॥ १९९९ ॥ तस्माद्याथात्म्यविज्ञानसमुत्पत्तेः पुरेव तु ॥ आत्माज्ञानं सकायं स्यात्तस्य बाध्यत्वकारणात्‌ ॥ १५५६ ॥ ुद्धीद्धो बोधो बोषेद्धां वा बुद्धरज्ञानादिष्वस्िरित्यत्र फलितमाह । तस्मादिति । प्रागेव तद्विषयम्यवहारदृष्टिरुक्तेदेतदनुप्रारिकां श्रुति वक्तुं तुशब्दः । ज्ञानादूध्वेम- ्ाना्यमावे हेत्वन्तरमाह । तस्येकि । सति बाधकोपनिपाते बाध्यस्य नावस्थानसिद्धि- रिलथः ॥ १९९६ ॥ यस्मिन्पाप्े यद्धवति तत्स्मात्स्यात्कथं पुरा ॥ ध ४ & तस्मात्परिङ्ञानं सवेबाध्यस्य बाधकम्‌ ॥ १५५७ ॥ अविद्या-सह कार्येण नाऽऽपीदस्ि भविष्यतीति वदता प्रागप्यज्ञानारिहानेरिषटत्वा- सर्वं ततपतत्वमध्व तदसच्वमिलेतत्पर्वोत्तरविरद्ध मियाशङ्कया ऽऽह । यस्पिननिति। न हि रजतारिनिवृत्तिः शुक्त्यादिज्ञने भवन्ती प्ागिप्यते, तथेव वाक्योत्थन्नाने सत्यज्ञानादि हानं न तत्तस्मातूरव स्यात्पवमज्ञानादिन्यवहारः पश्वात्तदमावग्यवहार णव॑दृनुसारी भवामावम्यवहारो, वास्तवस्तु नाऽऽपीदस्ि भविष्यतीति न्यवहारस्तत्न पृवोपरविरोध ज्ञानोत्त्तावज्ञानादिदाहादेहाद्यामापरस्य च भोगादारव्धक्षये हेत्वभावादेवाप्थि यः तिद्धमन्त्वमित्युपसंहरति। अन्यमिति । अन्यत्वं व्यक्तीकतुं विरिनषि। ॥ १९९७ || ऋएणिनोऽप्यस्य देवाद्या नेशते ब्रह्मवेदिनः ॥ _ हतकत किंनिमित्तं चेत्तत्र प्रतिविधीयते ॥ १५५८ ॥ १ ग, ^न्मता ना*।२ ख. "हनं घं । ३ ख. (दाबु"। ७४२ सुरेशरायायढ़तं ब्हदारण्यकोपनिषद्धष्यवातिकभ्‌ [ प्थमाध्यये- सखवयुथ्यपरत्युक्तां जीवन्मुक्ति व्यवस्थापयता ज्ञानफले प्रतिबन्धामावः साधित इदानी देवादीनामुततमर्णत्वेऽपि विद्याफलप्रतिबन्धे न ॒स्ामथ्य॑मिति सिद्धान्िनोक्तमनू्य कं पृच्छति । ऋणिनो ऽपीति । निमित्तं प्रतिजानीते । तत्रेति ॥ १९९८ ॥ न विङ्गानात्मयाथात्मयं प्रत्यणित्वं भवेदतः ॥ अविधानिषयं तत्स्यात्तस्य कदैत्वकारणात्‌ ॥ १५५९ ॥ तेषामुत्तमर्णत्वंविद्वद्विषयमविद्वद्विषयं वा नाऽऽद्य इत्याह । नेति । तस्य करवूता- दमावं हेतुमाह । यत शति । अतसतद्विषये तेषामनेश्वयमुचितमिति शेषः। द्वितीयमद्ी करोति । अविद्येति ॥ १९९९ ॥ यत्र वा अन्यदित्यादि तथाच श्रुतिश्नासनम्‌ ॥ ध्वस्ताविद्स्य तम्र स्यात्तस्यैकारम्यस्वमादतः ॥ १५६० ॥ अविदुषोऽसि कतैत्वादीयत्र मानमाह । यत्रेति । विदुषो न कतत्वादीलत्रपि मानमाह । ध्वस्तेति । यत्र त्वस्य पवेमातमेवामूरितिशरुतेरिल्यथः ॥ १९९० ॥ न येहाविदुषोऽपि स्यादृणित्वं हेत्वसंभवात्‌ ॥ न किंचिमनः सुरे; प्र्तमृणित्वं येन नो भवेत्‌ ॥ १५६१ ॥ अधमण॑त्वमविदुषोऽङ्गीकृत्य तद्विषये देवादीनामुत्तमर्णत्वमुक्त्वा तदपि नास्तीत्याह । न चेति । इह देवादिप्विति यावत्‌ । हेत्वपंमवं प्राथयति । नेत्यादिना । पवनव॑ दिग्रदानं तु खाधिकारकृतमीशवराज्ञाधीनें नास्माकमृ णित्वमापादयितुमलमन्यथा खि. कारप्रच्युतिप्रसङ्गाद्धीषाऽस्मादित्यादिरुतेरिति भावः ॥ १९६१ ॥ वचनादिति चेन्नैवं तदुक्तेरथंवादतः ॥ अवदानविधेः शेषो हथंवादो हि तदचः ॥ १५६२ ॥ तनिमिक्रणवाज्ञायत इत्यादिभुतेरविदुषोऽधमणेतेति शङ्कते । वचनादिति । तत खातग्येण मानमर्थवादत्वात्सोऽरोदीदित्यादिवदतो न तद्विवकषिताथंाधकमित्या । नैवमिति । अथेवादत्वं समथेयते । अवदानेति । यथा निवीतं मनुप्याणामितयुपवीः स्तुदयर्थोऽथ॑वादो न विधिरुपपद्यते तदेवलक्षममेव तत्कुरुत इति विधिनाऽस्यैकवाक्यत्वात्तथ तदवदानैरेवावदयत इत्यवदानरोपोऽयमर्थवादो यन्मनष्याणामृणित्ववचनमितययः । अधैवादस्य विषिरोषत्वं देवा पै देवयजनमध्यवसयेत्ादौ प्रतिद्धमिति वतते दिराब्दः। द्वितीयस्तु यथोक्तदष्टानतप्रदरशनाथः ॥ १९६२ ॥ विद्ंसं प्रति नेशाना यदि देवादयो मताः ॥ कस्मिन्विषय देयं तेषां स्यात्सोऽधुनोच्यते ॥ १५६९ ॥ मनुप्याणां पत्रुरोकत्वश्रवणेऽपि ेबदिभिलदपे गौ परब 7 श १ कः किंचन । £ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाद्खपकारिकाख्यटीकासंबटितम्‌। ७४१ कत विद्या चाऽऽचेवाविद्याध्व॑पिन्यन्त्यायास्तत्संतेश्च तदयोगाद्विदुषो रागादिदेश्वाऽऽ- भापत्वात्तत्फटमावद्यकमिल्युक्तम्‌ । इदानी देवादीनां विदुप्यखातच्ये कुत्र खातच्व मिति च्छति । विद्रांसमिति । अथ योऽन्यामित्याद्यवतारयति । सोऽधुनेति । अ्रह्मविदि निप्रहानुग्रहखयातच्यं देवादीनां प्रपश्चयतेऽनन्तरवाक्येनेत्यथः ॥ १९६३ ॥ भामाण्यं कमेकाण्डस्य यसिमिन्विषय इष्यते ॥ अविद्याविषयः साक्षादथ योऽन्यामितीयते ॥ १५६४ ॥ आविये साध्यप्ताधनत्वादो कर्मश्रतेमौनत्वं चोच्यते तेनेवेत्यथन्तरमाह । प्रामाण्य- पिति । प्रतयक्षादेरागमेतरप्रमाणस्याविद्याविषये प्रामाण्यवदितिचृ्टान्तद्योतनार्थं सराक्षा- दिल्युक्तम्‌ ॥ १९६४ ॥ सम्यग्नानसमुत्पत्तौ कमकायंसमाप्नितः ॥ नापेक्षा कमेकाण्डे स्यात्तसामाण्यकृताथंतः ॥ १५६५ ॥ नन्वाविये कमीदौ न तत्प्रामाण्यं विदुषोऽपि करमीपिक्षतवान्न हि कश्चित््षणमपीतया- दिस्पतेः श्रुतयोऽपि समुश्ितं ज्ञानं मुक्तिहेतुमाहुलत्राऽऽह । सम्यगिति । रेक्यज्ञाने खगीदेवाधितत्वात्कर्मकाण्डे तदर्थे वा॒विदुषो नपिक्षा कृल्याभावाञज्ञानात्प्रागेव तत्प्रा माण्यस्य व्यावहारिकस्य सिद्धत्वादथवा सति ज्ञाने कमेकायैस्य बुदधिशुदधेखद्धेतोरादा- वेव छन्धत्वात्तत्कमकाण्डप्रामाण्यस्य चरितारथत्वान्न पुनस्तस्मिन्नेक्षा युक्त फटाभावा- जनकादेबीधितं कम॑दा्ितं न मे किचन दद्यतेत्यादिदद्यनात्स्मतिशवा्ञविषया "तस्य कायं न विद्यत ” इति च वक्ष्यति "कुयाद्द्वानिंति चा्ञं प्रवर्तयितुमेवोक्तं ` यदाचरति ष्ठ हतयादिदर्शनात्समुख्चयवचनानि च करमपमुचयार्थान्यन्यथा नान्यः पन्था, न कर्म णेलादिनिषेषविरोधस्तस्मादाविये कर्मादौ कर्मश्रुतेमानतेति भावः । आवि्यविषयतवे तस्या रप्यादिधीवदमानतेत्याशङ्कय व्यावहारिकमानत्वस्याध्यक्षादिवदुपपत्ेर्मेवमित्याह । तदिति । रूप्यादिधीस्तु न ज्ञानमविदया वेयैः सह भ्रम इत्युपगमादिति द्रष्ट ग्यम्‌ ॥ {९६९९ ॥ भकृतेकात्म्यविद्याया व्युत्थानायायगीरियम्‌ ॥ न हि संगच्छते विद्याविद्यायोगं विरोधतः ॥ १५६६ ॥ अबरह्मविदि देवादिखातन्ग्यमाविये च क्मीदो कमेकाण्डमानतेतयथद्रयं वकतुमुत्तरं क्यमिति तात्पयमुक्त्वाऽथदाब्दारभमाह । ्रदरृतेति । प्रकृतादुत्तरस्य विच्छेदकरणे हमाह । न हीति । विरोधतो निव््य॑निवतैकभावादित्यथः ॥ १५६६ ॥ परतीच्यनन्य एकस्मिभविधापिहितेक्षणः॥ - _ भनन्योऽप्यात्मनो भिभामुपास्ते दवतां नरः ॥ १५६७ ॥ १. क्ता मानमा ॥ ७४४ सुरेशराचार्यषृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये योऽन्यामि्यादेरथमाह । प्रतीचीति । तिविधमेदामावो विशेषणयोर्थः । खाप. द्ाच्छन्ृष्टित्वं हेतूकृ मेददृ्टिमाह । अविद्येति । उपापितुवैसतुतो देवताया भित्नतव निरापितुमनन्योऽषीत्युक्तम्‌ ॥ १५६७ ॥ अन्योऽसादिति वाक्येन व्याख्योपासापदस्य तु ॥ भेददशेनमेवात उपास्त इति भण्यते ॥ १५६८ ॥ कीटशमुपासनं न तावच्छास्ीयं न स॒ वेदेतिवाक्यशोषान्नापि रोकिकं भेददर्षम तत्रोपास््प्रिदधसत्राऽऽह । अन्योऽसाबितीति । शास्रीयोपासिव्यावृत््थपतुशब्दः। न चोपामनाराब्दो टोकिके भेददद्रीने न प्रयुज्यत उपास्ते राजानमिल्यादौ दीना दिति मावः ॥ १९६८ ॥ किं पलं भिन्नः स्यादिति श्रुत्या तदुच्यते ॥ ५६. न स वेदेल्यविव्रयं नामरूपप्रपश्चकरत्‌ ॥ १५६९ ॥ आकाङ्क्तापतैकं वाक्यान्तरमादतते | फं मरटमिति । न मर वेदेति श्रुयति पतयः। तदथेमाह । अविवेति । तस्यामनुमवं प्रमाणयति । इयमिति । तत्रेव कार्थटिङ्गकमः नृमानमाह । नामेति ॥ १९५६९ ॥ आत्माविवयाग्र्रस्तः संहतस्तजव्रस्तुभिः ॥ स एष परतामेति देवादीनां स्वकर्मभिः ॥ १५७० ॥ वाक्यान्तरमवतारयितुं भृमिकामाह । आत्मेति । अ्रिद्रानाविदयत्राहमण्यायनिमान- वान्यागादिमिरूपकुवन्देवादीनां पञ्ुलमेति न तु विद्रानिलथः ॥ १९७० ॥ वदूपकारक्र्द्रदवादिर्लोक्िकः पशुः ॥ देवादीनां तथाऽविद्रान्पहुः स्यादुपकारकृत ॥ १५७१ ॥ यथा पशुरिति दृष्टान्त व्याचष्टे । वहूपकारेति । एवमि्यादिदार्टीनिकं विभनत। देवादीनामिति । अविद्वानिति च्छेदः ॥ १५७१ ॥ एकेकस्वामिको रोके गवादिः पशुरिप्यते ॥ ततोऽप्यतिदयः पुंसां सवेलोकोपकारिता ॥ १५७२ ॥ वाक्यान्तरमवतारयितुं भूमिकां कुवन्गवादिवैादृदयं नरपशोदैदोयति । एकेति ॥ १९७२ ॥ एकंकक्रियया लोक एकेकस्वामिकः पशुः ॥ अनेकैः संहत्ेवै कदाचिदुषकारकः ॥ १५७१ ॥ _ यया हेत्यादिद्टान्ततात्परयमाह । एकैकेति । छेके गवादिरकैकधिष्ितो दह१५ कमि सं ^~ रियो ध यया कदाविदेफकस्यािष्ठतुरपकरोति कदाविदनेकैः भूय वहन ४ ब्रह्मणम्‌ ] आनन्दगिरिकृतशाब्परकारिकार्यटीकासंवरितिम्‌। ५७४५ पकारकलं पारयतीययर्थः । एकैकस्य पशोरसंहतस्योपकारकत्ववदिति वक्तुमेवमित्यु- त्तम्‌ ॥ १९७३ ॥ भूरिक्रियावांस्तु नरस्तथाऽनेकेश्वरोऽवशः ॥ ४.५ एकैको निखिलं विश्वं विभलयज्ञो दिवानिशम्‌ ॥ १५७४ ॥ एवमितलयादिदा्ठानिकतात्पयमाह । भूरीति। उक्तदृष्टान्ताद्विद्रानिकैकोऽनेकदेवा- दपिष्ठितः संस्दधीनः सन्दानयागारिक्रियावानरोपषं देवारिकं पाटयतीतयथः ॥१९७४॥ अस्यैवार्थस्य खान्तो यथा हेत्यभिधीयते ॥ यत एवमतो युक्तं देवादेभशमपियम्‌ ॥ १५७९५ ॥ यथा पशुरितयनेनेवेष्टपिद्धो किं यथा है्यादिनेतयाशङ्कय ोकपदो्मनुप्यपद्योथ- थोक्तं विकेषं वक्तुमित्याह । अस्येति । एकम्मिन्नेवेत्यादिवाक्यमवतारयितुं पातनिका- माह । यत इति । इज्यादिमिनरस्य देवायुपकारकत्वाद्रहन्ञानेन परत्वा्रथुत्थाने देवादेरमहषटःखं युक्तमित्यथः ॥ १९७९ ॥ अपि भूरिपशोः पुंस एकस्मिनपि तस्करे; ॥ हियमाणे पशो तीव्रं दुःखं समुपजायते ॥ किमु सवस्वहरणे वक्तव्यं दुःखकारणम्‌ ॥ १५७६ ॥ वाक्यं व्याकरोति । अपीति ॥ १५७६ ॥ सव॑स्वतुल्ये पशौ ब्रह्मधीपरिमोपिणा ॥ १५७७ ॥ हियमाणे महहुःखं तस्मादेषां तदपियम्‌ ॥ य्रथोक्तं परं व्रह्म मनुष्या वियुरञ्जसा ॥ १५७८ ॥ तप्मदेषामिव्यादेरथमाह । सर्वस्वेति ॥ १९७७ ॥ १९७८ ॥ सवांधिकारहेत्वपनिव्रह्मङ्ञानस्य जन्मनि ॥ अव्यारृत्तानमुगतासतीचोऽन्यन्न शिष्यते ॥ १५७९ ॥ परिमोपित्वं ब्रह्मभियः साधयति । सर्वेति । सर्वसििन्कमेण्यपिकारः स्वामित्वेन पन्थलत्र हेतुरमिमानसस्य सहतोरभिरिव यद्रहमज्ञानं तस्य जन्मनि सति सवसय भवञ्तरत्वेनावानात्परिमोषितवं बरह्मधियः स्फुटमिसयथः ॥ १९५९ ॥ नावशिष्यत एतस्मात्तदविद्योत्थमण्वपि ॥ . भष्वस्तत्वादविच्राया ब्रह्मात्मङ्गानवहिना ॥ १५८० ॥ शानं सलयज्ञानामावेऽप्यथीन्तरं स्यादिलयाशङ्कयाऽऽह । नेलयादिना । एतस्मात्य- बोऽन्दिति संबन्धः । कारणमन्तरेण कार्य स्थातुमप्मथमिलथः ॥ १९८० ॥ रियावद्धिरि कौन्तेय देवलोकः समाहतः ॥ ९, न चैतदिष्टं देवानां मर्यरुपरि वर्तनम्‌ ॥ १५८१ ॥ ७४६ सुरेश्वराचायरतं बहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रथमाध्याये ब्र्मज्ञानात्पशचुत्वध्वस्त्या मनुप्याणामुत्कर्षो देवाय्यप्रियहेतुरित्युक्त्वा मनुप्योत्कष देवा न मृष्यन्तीलत्र व्यासवाक्यं प्रमाणयति । क्रियावद्धिरिति । सुकृतिभिरावृतवा- भवे तस्य कदानिदद्रासप्रसङ्गारिति दिशब्दाथः । ते हि मनुप्याणां देवलोकलितिः मपि न मुप्यन्ते तेषां त्रिया निवाणाप्ि सुतरामेवेति मावः ॥ १९८१ ॥ तस्मान्मुमकर्देवादीन्सम्यगाराध्य कपभिः ॥ उन्मुक्तवन्धनस्तेः सन्नापित्सेज्ज्ञानमात्मनः ॥ १५८२ ॥ देवादीनां मनुप्येषु व्रह्यज्ञानस्याप्रियत्वे तन्मुमुक्षा विफलेत्याराङ्कय देवायप्रियवा- क्येन ध्वनितं दर्शयति । तस्मादिति । मनुष्याणां विद्याप्तौ देवादीनां विघ्कर्त्व॑भवः दित्यः । आराधनस्य पम्यक्लं शाखानुमारित्वम्‌ । आपित्सेदापुमिच्छरिति यावत्‌ ॥ १५८२ ॥ तद्रिपक्षस्त यो बारो बलादेव मुमुक्षति ॥ स्वगादेरपि वि धष नरकं स निगच्छति ॥ १५८३ ॥ ममुतुरद्रतदरनमाकाडकषन्द्रतदर्दनानृकृखदेवायाराभनाय न म्पहयतीत्याराङ्याऽऽह। तदिपक्षस्त्विति । देवाद्याराधनपरगड़मलस्य वकिविकवेराग्यादिशन्यम्य तमा विना जानायोग्यम्याकरम्मादेव मृक्तिमिच्छतम्तद्धत्वमावानन मुक्तिन वाऽभ्गुदयो ममुसुत्वदिव तद्धत्वमावादनः म नरकमात्रपात्रं स्यादित्यथ: ॥ १५८३ ॥ प्रमादिना वरिधित्ताः पिज्ञनाः करहात्सुकाः ॥ संन्यासिनाऽपि यन्त द वसंदुपिताश्चयाः ॥ १५८४॥ नन्‌ तदाराधनामावःऽपिं ऋतो ममक्षोनारक्रिले न हि ममक्षाऽनथेफटा मोक्षा विरोधान्न चान्थध्वंमच्छया प्रवृत्ताऽनयमृच्छनीतयाशङ्कच बहिर्गवस्य निषिद्धानरणप्र व्यादफला मुमुक्षति मलाऽऽह । प्रमादिन इति । श्रवणारिषु मनःपमाधनवधुय प्रमादः म च चेनमा वाद्याथप्रावण्य हतुम्नच्च परोत्कषासहिप्णुतरे कारणं तच्च करक कुतृहलितवे निदानं प्रमादे हेतुदादिभिरनारापितदपितथीत्वमिति विभागः । भिम्‌ केमुतिकन्याया्थः ॥ १९८५ ॥ न कमरणामनारम्भानेप्कर्म्ये पुरषोऽइनुते ॥ न च संन्यसनादव्र सिद्धि समभिगच्छति ॥ १५८५ ॥ मेन्यापिनो निपिद्धनेष्टादवाराऽनिष्टापत्तिश्रदागमिकपन्यासस्य परम्यगधीदेतुनं ! मयात्मा चाऽऽगमन्याहनिगिव्यारङ्कय तन्मात्रं वा॒तद्विरोषा वा धैहितुरिति रप्याऽऽदयं भगवरदराक्यन निराचष्ट । न कमणामिति। कमतयागमातरनिष्व्य भविः तन्मात्राञ्जानं म्यादित्याशङ्कवाऽऽह । न चेति ॥ १९८५ ॥ ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाद्खपकाशिकाख्यटीकासंवलितम्‌। ७४७ कैषाय॑ पाचयित्वा तु श्रेणीस्थानेषु च त्रिषु ॥ प्रजे परं स्थानं पारिव्राज्यमनुत्तमम्‌ ॥ १५८६ ॥ अस्तु तहि कमभि गुद्धे : मन्या धीहितुरिति द्वितीयमाशङ्कयाङ्गीकुवैन्कम्सं -या्विषयं व्यासवाक्यं पठति । कषायमिति । शरृद्धबुद्धरेव पारितराज्येऽधिकारो नान्यस्येति तुरब्दाथः । प्रेणीस्थानेषु सोपानस्थानीयेप्वाश्रमेषििति यावत्‌ । तेप्ववस्थि- तेति चकाराः । द्वितीयश्चकारो वैराग्यं पारित्राञ्यहेतुरिति समुच्याथः । अनुत्तममन- तिदयपुमर्भप्ताधनं पारिताज्यं प्रतरनेदरच्छेदिति संबन्धः । परं स्थानं केवल्यमृदिश्येति रोपः ॥ १९८६ ॥ भावितैः करणेश्वायं बहुसंसारयोनिष ॥ आसादयति श्द्धात्मा मोक्षं बरे प्रथमाश्रमे ॥ १५८७ ॥ कथं तहि ब्रह्मचयीदेव प्रनरनेदि्यक्रमसंन्याप्श्रुतिलत्राऽऽह । भावितैरिति । वैरग्यदवारेति द्रीयितुं चशब्दः । वैदाव्दोऽवधारणाभः । मोक्षं तद्धेतुज्ञानार्थमाश्रममिति यावत्‌ ॥ १५८७ ॥ तमासाद्य तु पृक्तस्य टएराथेस्य विपधितः ॥ तिष्वाश्रमेषु करोऽन्वर्थो भवेत्परमभीप्सतः ॥ १५८८ ॥ सोपानाखूस्यावरोहवत्पारिवाञ्यमापतस्यापि पूाश्रमेप्वनृष्ठानेच्छया प्रवृत्तिमाहा- गाऽऽह । तमासाययेति । त॒क्षष्यो दरितश्चङ्कग्यावृत्यथः । विपश्चितो विवेकवेरा- गयादिमतो ऽनतिदयं पुमथमिच्छतो मोक्षाश्रमं प्राप्तस्य श्रवणादिना दृष्टत्वस्य जीवन्मू- कस्याऽऽरन्यरोषेण देहाद्यामाप्मनुभवतो न पूवाश्रमप्व्धो येनाऽऽख्ढपातीतयाशङ्क यथः ॥ १९८८ ॥ इत्येवं भगवग्रासवचांस्यत्र सहस्रशः ॥ शरूयन्ते न्यायहन्धानि तस्मात्तान्यादराच्छरेत्‌ ॥ १५८९ ॥ शुद्धबुद्धेः सन्यासो धीहेतुरियनरोक्तं मानमुपसरंहरति । इत्येवमिति । तेषामुपकर णन्यायप्ताहित्येन मानत्वं सूचयति । न्यायेति । कमेणामीश्वरापणबु्याऽनुष्ठितानां, १ धीरुद्धिः शुद्धधीश्च विवेकादियुक्तस्यक्तकमी मुक्तिहेतुं ज्ञानमात्रमिच्छनगुरुषा- , रावनुपलय श्रवणादि करोति नान्यदिति न्यायः। अतो देवताराधनादिपरः शद्धधीरव्या- ` सादिवाक्यपामाण्यातत्तज्ञानुदिश्य कर्माणि सन्यस श्रवणादीन्यावयेदित्याह । तस्मादिति । उक्तं च भाष्ये तस्मान्ममर्देवताराभनतत्पर इत्यादि ॥ १५८९ ॥ शाख्राथः सूतरितस्तावदात्मदयेवेति यत्रतः ॥ उक्तश्च तस्य सूत्रस्य संबन्धः सपरयोजनः ॥ १५९० ॥ ष्व ~. भ ाणम्‌ ००००५ १ख. काषायं ।२ ख. णति। कापा । ७४८ सुरेशवराचार्तं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्यये- ब्रहम वा इदमित्यादिवाक्वस्यातीतेन संबन्धं वक्तं वृत्तं कीत॑यति । शा्ञर्थ इति। ब्रह्मविद्येति यावत्‌ । यत्नतो विधित्रयनिराकरणेनेतयथः । नुं ब्रह्मविद्यायाः संबन्धः कः फिच फलमित्याशङ्कय तदाहुरितयादिनोक्तमनुवदति । उक्तशवेति । सूत्रस्य पत्रिता नस्येति यावत्‌ । तस्य फलेन साध्यप्ताधनत्वं संबन्धोऽधिकारिणाऽऽश्रयाश्रयित्वमक्येन विषयविषयित्वमिति विभागः । प्वेमावश्च तत्फलमिति विभागः ॥ १९९० ॥ संसारानयंहेतुत्वमविद्यायाश्च बणितम्‌ ॥ योऽन्यामित्यादिवाक्येन तत्कायमपि सूत्रितम्‌ ॥ १५९१ ॥ अविद्यासूत्र वृत्तं कीतयति । संसारेति । तादगनर्थो मेददशेनं चाग्दादविधाऽपि कार्यद्वारा दर्ितेतयरथः । यथा पदुरित्यादिनोक्तं ददीयति । तत्कार्यमिति । तच्छभे मेदद्रीनविषयः ॥ १५९१ ॥ विग्यावत्सह कार्येण श्वविद्याऽपीह सूत्रिता ॥ सामध्याद्वस्तरस्तस्या आऽध्यायान्तादिहोच्यते ॥ १५९२ ॥ संजन्धप्रयोननाम्यां सह त्रि सकराया चाविद्या सूत्रितेति योऽर्थो तरितरेणोक्तल- मेव संक्षिपति । विद्यावदिति । इहेति पूर्वगरन्थोक्तिः । पृत्रद्वयस्य प्रागेव व्यक्तल- मस्तीति वक्त हिशब्दः । वृत्तमनृयोत्तरस्य तेन संगतिमाह । सामथ्यादिति । उत्त ग्रन्थस्य तदुक्तिराक्तिदृ्टरिति यावत्‌ । तस्याः सूत्रितसरकायाविद्याया इयः । इहेल- ध्यायदोषो क्तिः ॥ १९९२ ॥ यथोक्तात्मानभिङ्गो योऽतरिद्याकायामिमानवान्‌ ॥ पटुवदेवताः पाति स जुहेत्यादिकम॑भिः ॥ १५९३ ॥ कथमृत्तरम्य परकायाषिद्यायां स्वशक्त्याऽनितावयवत्वं तत्रा ऽऽह । यथेति । तदा. त्मानमेवविरित्युक्तात्मनोऽत्तानादन्ञानकर्ये देहादावहंममामिमानमागी यागहोमादिमि रत्तो देवादीनां मनुप्याणां पदुवदुपकरोतीत्ययमर्थोऽनन्तरगन्थेन भातीदयथः ॥१५९१। आऽध्यायावसितेस्तस्मादविच्राया विभूतयः ॥ प््यन्ते विस्तरेणातः परो प्रन्थोऽवतायेते ॥ १५९४ ॥ यस्मादृ ्ताथेस्यानन्तर्न्ये ददचीनात्तम्य सकार्यावरिद्यायामन्वितावयवत्वं तस्मादा रम्भलां प्रपश्चयितुमित्यपंहरति । आऽध्यायेति । अध्यायरेषतात्वयमुकत्वा ऽनः वाक्यमवतारयति । अत इति । यतः सरकायावराप्रपश्चाथः शेपोऽतोऽतामितवः र्व्यसृिप्रकटनायानन्तरमरन्य हृत्य: ॥ १९९४ ॥ अस्थैवाथ॑स्य सिद्ध्थमप्रिखगदनन्तरम्‌ ॥ हनद्रादिस्गः प्रादनोक्तो मोहका्यविवकषया ॥ १५९५ ।, _ - १कं.नुतेनब'। ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतकाद्धपकारिकाख्यदीकासंवरितम्‌। ७४९ अभेत्यम्यमन्थदिलत्रानुग्राहकदेवतासरगं प्रक्रम्य्ेरेक सृष्टिरुक्ता नेन्द्रादीनामत्र त्वविद्या प्रस्तुत्य तेषां सोच्यते तत्र कः श्रुतेरमिप्रायसत्रा ऽऽह । अस्येति । पर्वमभिष- गनन्तरमिन्द्ादिसर्मो वाच्योऽपि नोक्तः फलाभावादिह त्वविदुषस्तत्कार्यवणीयमिमा- मनः कर्माधिकृतिरित्यस्याथस्य प्रतिपत्य तस्याऽऽवि्यत्वविवक्षया स व्युत्पाद्यत इः ॥ १९९५९ ॥ परिपूरणाय सृष्टेस्तु ह्मरिसगः पुरोदितः ॥ यत एवमतोऽविद्याकार्योऽनर्थाऽखिलों भवेत्‌ ॥ १५९६ ॥ अग्निसर्गोऽपि तर्हि तद्रदत्रैव वाच्योऽविद्याकायत्वाविरेषादित्याशङ्याऽऽह । परिपूरणायेति । तस्येतरवदाविद्यते तुल्येऽपि फट्वदात्पागुक्तिरिद्थः । अभनिखषटि- वाक्यव्यास्यानकाठेऽपि दरितमेतदिति वक्तं दिशब्दः । अभ्निसष्टेवच्यता्योती तुशब्दः । इन्द्रादिख्टरावि्यत्वे फलितमाह । यत इति । यतः सवः र्गो रज्जुप्पैव- दविचाविलाप्नोऽतः सोऽनथः स्यादिति योजना ॥ १९९६ ॥ इनद्रादिसर्गस्ततैव तच्छेपत्वात्समी्ष्यताम्‌ ॥ अविद्याकाय॑सिद्धथेमिह त्वस्य पपश्चनम्‌ ॥ १५९७ ॥ परनापतेः सृ्टिप्तये वेदभिसृषटिसत्रोक्ता हनतेनद्रादिसर्गोऽपि तत्रैव वाच्योऽन्यधा तदपर्रित्ाशङ्कयाऽऽह । इनद्रादीति । प्रनापतिदष्टिप्रक्रियायामिन्दरादिसषदर्टन्यते हेतुसच्छेषत्वादिति । तहि ततरोक्तस्य कस्माद्ोक्तिः पुनरुक्तरितयाशङ्कयास्येवाथस्ये- लत्रोक्तं स्मारयति । अविग्रेति । न चाविदयाकार्यत्वपिच्यर्थमिन्द्रादिसगवदमिसर्गमपी- हेवोक्त्वा तत्र सृषिपू्यधमुपसंटत्योच्यतामिति वाच्यम्निख्टेरपि तत्रानुक्तौ संग्राहका- भावादुपसंग्रहापिद्धो प्रनापतिखष्टेरपूतिप्रसङ्गान् चेवमिनद्रादिसटि तत्र सृष्ट ततराश्िस्‌- शिर्परम्यतामिति युक्तमग्नप्राधान्यस्य वक्ष्यमाणतया तेनेतरोपरक्षणस्य युक्तत्वादिति वर्ग्यम्‌ ॥ १९९७ ॥ स यज्रगतः पूरवमात्ैवेत्यभिराग्दितम्‌ ॥ १, तदर्यो्यभिमान्यत्र ब्रह्मेति व्यपदिश्यते ॥ १५९८ ॥ पूर्त्तरगरनथयोः संगतिमुक्त्वा ्रहमत्यदेरर्थमाह । सषटरति । आतमवेदमग्र आपी- दिचत्र यदात्मशब्देनोक्तं सृष्ट ब्रह्म तदपि सृष्टा तद्रुपं ्राह्मणत्वनाल्यमिमानवदसि- नाक्य बरह्मशब्देनोच्यते तावन्मात्र ्त्रादिसगी पर्व सवृत्तमित्यथैः ॥ १९९८ ॥ ब्रहमेकनात्यवच्छिन्ं यस्माद्र व्यवर्तत ॥ _ _ नानेकनातिमदधेतुकरमणेऽल ततो भवेत्‌ ॥ १५९९ ॥ ~~~ ~-~-- ~= नयः न 9 > प्रपरणाययपक्षितम्‌ । न= ~ ~ न = -- ~ न मा न ०० १. पूणाय।२क्ञ, "पृणीवे" । ३ ख. "व्यादिश" । ४ क. ग. 'गन्यात्मामि । ७९० सुरेश्वराचायंडृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्थमाध्ययि- एकमेवेतयस्याथमाह । ब्रह्मेति । सषटत्वेनाऽऽदिष्टं ब्रह्म बाह्मणत्वजातिमाघ्रविरिष्ट मिति यावत्‌ । अग्रे क्षत्रादिसगौतपमिल्यरथः । तदेकमित्यदिरर्थमाह । नानेकेति । नह्मस्त्रा्यनेकजातिमद्यक्तिकायैस्य कर्मणः पिद्धये क्षत्रादिरहितं द्रब्य यस्मान्न शरत तस्मात्सहायत्वेन क्षश्रारि खष्टमिति योजना ॥ १९९९ ॥ चततुर्वण्यंप्साध्यं सन्ञैकजातिप्रसाधनम्‌ ॥ कमाटं सिद्धये लोके शिबिकोद्रहनं यथा ॥ १६०० ॥ कथं कमीनेकजातिमद्धेत बराह्मणत्वजातिमनमात्रमाध्यं किं न स्यादुबृहस्पतिपतवत. त्रऽऽह । चातुतरर्येति । बृहस्पतिमरवोऽपि पाटयित्रा्मावे न शक्यो निर्व्यितुमिति ्त्रादिसष्टिरिति भावः । चतुर्भिः पध्यं नैकेन पिध्यतीत्यत्र दृष्टान्तमाह । लोक इति ॥ १९०० ॥ गरहीतिरभिषिक्तानामिन्द्रादीनां भरता श्रुता ॥ भ्रयोरूपप्रसिद्ध्ं क्षत्रस्येत्यवगम्यते ॥ १६०१ ॥ यान्येतानीत्यादिवाक्याभिप्रायमाह । ग्रहीतिरिति । क्ष्रस्योत्तमत्वस्यापनाथं श्रता- बमिषिक्तनदरादिग्ररणमिलय् : ॥ १६०१ ॥ धर्मान्तैः सहितैर्यस्माल्कमं सिध्यति नान्यथा ॥ तेन तेन तिना शक्तमतस्तत्तद चीद्कुपत्‌ ॥ १६०२ ॥ ननु बरह्मणा करवा क्षत्रेण पाटयिध्रा सर्वकम॑नि्माणसरभवाकिमिति वेद्यािमृष्टिरं च्यते तत्राऽऽह । धर्मान्तरिति । यथा ब्रह्म पाटयित्रभवे क्म कत नेष्टे तथा दरव्पाः जकाद्मावेऽपि तेनाप्तं सर्वं ससर्जत्य्थः ॥ १६०२ ॥ ब्रह्मासुजद्यतः क्षत्रमात्मनोऽप्यतिवीयेवत्‌ ॥ 8 वल बरकषत्रतस्तस्मानान्यद्धुतपिेध्यते ॥ १६०२ ॥ ्रेयोरूपमत्यसृनतेति षत्रम्योत्कृ्टत्वमादिष्टं तस्थैव स्पष्टीकरणायमभिपिकतग्रहण मित्युक्तम्‌ । कथं नस्योत्तमतवं ततोऽपि ब्राह्मणस्योतकर्षादित्याशङ्कय तस्मादियादि व्याच । ब्रह्मति । व्यवहारमृमौ कषत्रस्य बलवत्तत्वमनुभवसिद्धमिलथः ॥ १६०५ तस्माच व्राद्मणोऽधस्ताद्राजसमूये महाक्रतो ॥ आसन्दी स्थगृपास्ते वं राजन्तरह्मेति सं भ्रमात्‌ ॥ १६०४ ॥ तस्य बवत्तेऽपि कथमृततमत्वं कषर हि ब्रह्म पुरोधाय समैत्राधिक्रियत हयार" तस्माद्राष्यण इत्यदिरथमाह । तस्मा्ति । चकारोऽवधारणे । कषत्रस्य बलितवेनात्तम तच्छब्दार्थः । अधस्तादरमौ स्थितः सनिति यावत्‌ । आसन्दीदाब्देन विरिष्टं १ गृह्यते । संभ्रमलात्पयम्‌ ॥ १६०४ ॥ ` [क ---~------------ नन 1 8 1, यगि न १५ क. “नैः संहत" । २ब. "देश्यते। ३ ख. त॑। ४ ब्रह्मणम्‌ ] आनन्दगिरिकृतशाङ्खपकाशिकाख्यरीकासंवरितम्‌। ७९१ ब्रह्मति भ्रावितो राङ्ना ब्रह्मा प्रत्याह तं टृपम्‌ ॥ त्वमेव राजन्त्रह्मति क्षत्रे तद्रज आत्मनः ॥ १६०५ ॥ दधाति भाखद्रह्माखूयं यस्मिन्स प्रतिष्ठितम्‌ ॥ त्रस्य योनिनत्रदयेदं क्षत्रं हयाविरमभृत्ततः ॥ १६०६॥ उपालिप्रकारं प्रकटयत्रानमूयामिषिक्तनेत्यादिमाप्यं विभनते। ब्रह्येतीति। उक्तेऽथ त्र एवेत्यादिवाक्यं पातयति । क्षत्र इति । आत्मनो ब्राह्मणस्य पुरोहितस्येति यावत्‌। यङाशन्दाथमाह । भास्वदिति । क्षत्राख्यं यशस्ततोऽपि भाखदित्यारङ्कयाऽऽह । गस्मिन्निति । ब्राह्मणस्य क्षत्रं प्रति नीचत्वोपगमात्कुतो ब्रह्माख्ये यपि क्षत्रारि प्रति- छ्ितमित्याशङ्य सेषेत्यादि म्याकरोति । कषत्रस्येति । योनित्वं मापयति । क्षत्र दीति। न हि परोहतं विना क्षत्रं पंमवतीत्यथः ॥ १६०९ ॥ १६०६ ॥ यतोऽतो यद्यपि क्षत्रं ब्राह्मण्यं प्रतिपद्यते ॥ १६०७ ॥ परमत्वं तथाऽप्यन्ते राजसूयरक्रतोः पुनः ॥ उपनिश्रयति ब्रह्म गुणभावेन पूववत्‌ ॥ १६०८ ॥ तयो ब्रह्मण्यस्य तुल्यलात्कुतोऽवान्तरमेदः क्षत्रमपि क्रतुकले ब्राह्म्यं प्राभरोतीला- शङ्कय तस्मायदयपीत्यादेरथमाह । यत इति । क्षत्रस्य ब्राह्मणाधीनत्वं प्रागुक्तं पञ्च- यथः ॥ १६०७ ॥ १६०८ ॥ ब्रह्मेव चान्ततः क्षत्रमुपनिश्रयतीद्यतः ॥ तुकाटेव ब्रह्मापि; क्षत्रस्यत्यवसीयते ॥ १६०९ ॥ रानमूयक्रत्वनुष्ठानात्पूवं क्षत्रस्य न ब्रहमत्वमुत्तरकाटं त्वसि तत्काटे प्राप्तस्यापाय- हत्वभावारिलयाशङ्कया ऽऽह । ब्रह्मेति ॥ १६०९ ॥ स्वां योनिमिति हेतक्तिः कायं कारणसंश्रयम्‌ ॥ न हि कारणतोऽन्यत्र त्तिः कायात्मनः चित्‌ ॥ ब्ह्यककारणो राजा तस्माद्रद्येव संभ्ितः ॥ १६१० ॥ भवतु क्रतुकारेव तस्य ब्रहमत्वापिस्तथाऽपि तदमिषिक्तं क्षत्रं न ब्रह्मगुणत्वं गच्छति हेवभावादितयाशङ्कय खां योनिमिलस्यार्थमाह । स्वामिति । अनेन वाक्येन क्रत्नु- ्ानोत्तरकालमपि क्षत्रियस्य बराह्मणगुणवे हेतुरुच्यत इत्यर्थः । तस्य ब्रहमकायैतवेऽपि कृतस्तटृणत्वं तत्राऽऽह । कार्यमिति। तैस कायविरोषत्वेन खातच्यमादाङ्कय व्यापि पिरोपमाह । न हीति । सामान्यन्यायं प्रकृते योजयति । ब्रह्मेति॥ १६१० ॥ यस्तु बाहुबरोन्मत्तः स्वां योनि ब्राह्मणं नृपः ॥ - बाञ्त्रेणापि सक्रोधो हिनस्तीह प्रमादतः ॥ १६११॥ १ क. ग. "करतौ पु"। २. तक्तावै"। त्रस्य ब्रह्माभिमवे दोषश्रवणाञ्च तस्य तहुणत्वमिति वदन्य उ एनं हिनसील- स्याथ॑माह । यस्त्विति । शखादिकृतत्ह्महिसाया दुश्चिकित्सत्वं सूचयति । वाओ- णेति । प्रामादिकपरिहापतपयुदासाथमाह । सक्रोध इति । इहेतयपराधयैधुयौव- स्थोक्तिः । बुद्धिपुवैकाधिक्षेपे पापाधिक्यं चोतयति । भमादत इति ॥ १६११ ॥ ब्रह्मोपमदनात्पापः पागपि कूरकमंङरत्‌ ॥ ततोऽपि पापात्पापीयान्स स्याद्रह्यापवादतः ॥ १६१२ ॥ सां योनिमृच्छतीलस्वा्थमनुवदन्नीयसुनप्रलयाथमाह । ब्रह्मेति । पूर्वमपि पापै माह । करेति ॥ १६१२ ॥ उत्तमाभिजनोपेतं भूयुदारगुणं द्विजम्‌ ॥ यथा श्रेयांसं हसित्वा पापीयान्स्यात्तथैव सः ॥ १६१३ ॥ यथेत्यादि व्याचष्टे । उत्तमेति । अभिनाल्योपेतमपि दोषवन्तं शिक्षयननैव दोषमा गीलयाशयेनाऽऽह । भृरीति । पवैथाऽपि ब्रह्म त्रेण पुरस्कर्तन्यमन्यथा प्र्यवाया- दिति भावः॥ १६१६३ ॥ सृष्ट्ाऽपि चतुरो वणान्व्यवस्थाकारणं बिना ॥ कर्मणे नैव पर्याप्तं वरह्माभृत्पुवैवत्ततः ॥ १६१४ ॥ ब्रह्मक्षत्रादिरूपाणि यतोऽतीलयासृजल्यभुः ॥ भ्रयोरूपस्ततो धमः सवानप्यनुशास्त्यसो ॥ १६१५ ॥ ननु चातुवर्ण्य सृष्टे तावतैव कमानुष्ठानपिद्धेरलं धमसृश्ठेल्ाशङ्कय प॒ नेवेयदि- र्थमाह । सूष्टेति । त्रस्य व्यवस्थापकल्ेऽपि व्रूरतया व्यवस्थापकान्तरमपेक्ितमिति विवक्षित्वोक्तं म्यवस्थाकारणं विनेति । पूर्ववत्त्रादि्रगाप्रागिवेतयथैः । तच्छरेयोरूपमि- तयदेरथेमाह । तत इति । सव्यवस्थापकम्यतिरेकेण कमानुष्ठानायोगादिति यावत्‌ । श्रुतौ तच्छन्दो ब्रह्मविषयः । ध्प्राशस्यफलमाह । सर्वानिति ॥१६१४।१६१५॥ तदेतत्मृषटं धमास्यं क्त्रस्याधिपतेरपि ॥ प्रशास्त तद्धया्यस्मात्सन्रं भीतं परवतते ॥ २६१६ ॥ तत्रस्य सर्वप्रशास्तृत्प्रसिदधैवमिल्याशङ्कय तदेतदियदर्माह । तदिति। परम शत्रप्रशास्तृते हेतुमाह । तद्भयादिति । न रि बलवदपि कषत्रं मयौदामतिक्रामति धर्मेण नियमितत्वादिति मावः ॥ १६१६ ॥ त्रस्यापि यतो धमः साक्षादधिपतिस्ततः ॥ ८ २।.० धमोदन्यन्महदूतं न भूतं न भविष्यति ॥ १६१७ ॥ * ` तस्माद्रमादिलयादि ग्याचष्टे। क्षत्रस्येति। साक्षानियामकान्तरं विनेति यावत्‌ । ¶ तस्य सवैनियामकस्य नियामकान्तरापक्षा पपीता नियनृलवादिति भवः ९११ ~~~ == ~= त जवाः = म न य नज १ चछ. यतव्रत । ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतकाद्ञपकारिकाख्यदीकासंवलितम्‌। ५७५३ भ्रयोरूपपरसिद्धयर्थं प्रसिद्धिशूपवण्यते ॥ अथो इत्यादिना धमेविरिष्त्वावबुद्धये ॥ १६१८ ॥ अथो इल्यदिस्तात्पयमाह । भ्रेयोरूपेति । आद्यपादा्थमेव स्फुटयति । धर्पेति ॥ १९१८ ॥ आहं सते बटीयां समवटीयानपि स्वयम्‌ ॥ धरम बलं समाभ्रिलय जेतुं छोके तथा यथा ॥ १६१९ ॥ र्गा बलेनाल्पवलो बलीयांसं कुटुम्बिन्‌ ॥ नेतुमाशंसते तस्माद्धमः स्याद्रलवत्तमः ॥ १६२० ॥ धपशिष्यसिद्यर्थ टोकप्रसिद्धिवायनन्तरवाक्यमिति तात्पर्यमुक्त्वा तच्योजयति । आ्र॑सत इति । यथा राज्ेवमित्यस्याथमाह । तथेति । धर्ममाभ्रित्याल्पतरहस्यापि बलवन्त प्रति जेतुं प्रवृत्तिरस्तीति टोकप्रिद्धिमृक्त्वा फलितमाह । तस्मा दिति ॥ १६१९ ॥ १६२० ॥ ` बलीयसाऽपि राङेह स्पथमानोऽवलोऽपि सन्‌ ॥ जेतुमुत्सहते भूपं धमांत्मकवराश्रयात्‌ ॥१६२१॥ यथेत्यदेरथान्तरमाह । बीयसेति । इह तिवाद्तरिषये सतीति यावत्‌ । तथाऽ- न्यत्ापि षरमस्योत्कषतिद्धिरिति शेषः ॥ १६२१॥ एतदेव यतो ज्यायो रूपं धर्मत्युदाहूतम्‌ ॥ रूपान्तरेभ्यः सर्वेभ्यस्तद्वि सत्यात्मकं यतः ॥ १६२२ ॥ तत्रैव हेत्वन्तरमाह । एतदिति । यतो धर्मपं्ितं रूपं सत्यात्मकमेवातसतनष- ्ादिम्यः श्रष्ठमेवेति योजना । रहिङव्दोऽवधारणे । एको यतःशब्दोऽतःशब्दप- यायः ॥ १६२२ ॥ तस्यास्य धमरूपस्य कायैकारणतां मिथः ॥ यो वै स धमं इत्युक्त्या वक्तं प्रवहते शरुतिः ॥ १६२२ ॥ कथं धरमंस्य सत्यत्वं धमां हि पुरुषधर्मो वचनधर्मः स्यत्वमित्यवान्तरभेदादितया शङकय वाक्यान्तरमादत्ते । तस्येति । अतो मृद्धटव्तयोरेकतेति शेषः ॥ १६२३ ॥ पयोगलक्षणो योऽय श्रुतिस्पृत्युदितो मतः ॥ स धमं इति विद्यः सलं शघराथलक्षणम्‌ ॥ १६२४ ॥ ह एकत्वमनेकत्वं वा नाज्ञातयोरित्युभयविवेकपरं यथेत्यादिभाप्यं विभजते । भ्रयो- गति ॥ १६२४ ॥ अक्षरानुगतोऽप्य्थों यदि संशय्यते तदा ॥ ् निदपरयोगरूपोत्यविह्ानात्तहिनिधितिः ॥ १६२५ ॥ ७९५४ सुरेशराचार्यष्ृतं ब्रहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये अग्निहोत्रादयनुष्ठीयमानं कमं धर्मो यो यागमनुतिष्ठति तं धामिकमाचक्षते प्र च शरि. स्मतिशिष्टाचारद्टत्वान्न प्रत्याख्यानमहति तदेव शास्रेण गम्यमानं सत्यमिति रूपक. केऽपि कथं तयोमिथो हेतुरेतुमद्धविनेकतेत्याशङ्कय धर्मस्य सलयं॒प्रति हेतुत्माह । अक्षरेति । शाल्ञाथेसंरये शिष्टव्यवहाराननिश्चयो यथा यववराहादिशब्देषु तथाच धर्मस्य सत्यहेतुत्वपिद्धिरितयधः ॥ १६२५९ ॥ पयोगेऽपि च संशीता वाक्याथे्गानसं भयात्‌ ॥ निणदेत्स॑शयं प्राङ्ग एवमन्योन्यहेतुता ॥ १६२६ ॥ पतयस्य धमे प्रति हेतुत्वमाह । प्रयोगेऽपीति । धरमविषये संशये शासखार्थवाति- णयो यथा नैत्यवन्दनादिम्युदापतिनाम्निहोत्रादावतः पतत्यस्य धमहैतुतेलय्थः । वाका. भ्यामुक्तं निगमयति । एवमिति ॥ १६२६ ॥ यथा प्रयोगपुट इष्य व्याख्यातुं शक्नुयात्सुधीः ॥ यथाश्चास्चं तथोट्टङ्प्य कतु शक्नोत्यथापरः ॥ १६२७॥ अन्योन्यहेतुत्वोक्तिथर्मसत्ययोरेकार्थ्यमित्युक्तं तैत्रैव फलान्तरं वक्तं पातनिका करोति । यथेति । शिष्टाचारमतिक्रम्य शाघ्रार्थोक्तेपामर्थ्ये बुद्धिबाहुल्यं हेतुमाह । सुधीरिति । अनुष्ठानमतिक्रम्य श्ाखार्योक्तिवदित्याह । तथेति । शाख्मनादयाऽऽ चारे धाश्च हेतुरियाह । अथति ॥ १६२७ ॥ अतथ्यान्यपि तथ्यानि दशंयन्तीह वादिनः ॥ समे निख्रो्नतानीव चित्रकमेविदो जनाः ॥ १६२८ ॥ ननु शिष्टाचारमृलङ्ष्य शाल्रा्थोक्ति्वा शौसखमुपकष्यानुष्ठानं वा न युक्तं तयो विरुद्धत्वा्तत्राऽऽह । अतथ्यानीति । इहेत्यन्योन्यविवादावस्थोच्यते । तत्र प्रप दनकुशटत्वं हेतुमाह । वादिन इति । अन्यथामृतस्यान्ययास्यापनमन्यत्रापि शम त्याह । सम इति ॥ १६२८ ॥ ` शाघ्लायेस्तत्मयोगश्च यदा तवन्योन्यसंश्रयात्‌ ॥ पवतेते तदा क्न पमादो मनागपि ॥ १६२९ ॥ कथं त ज्ञनानुषठानयोनियमसतदमावे पूमथापिद्ेलत्राऽऽह । शाल्वा इि। यदा धर्मपतये मिथो नियामके तदा कर्त्ातुश्च न दोपपरभावनेदरथः ॥ १६९९ ॥ नायं धमं इति ब्ेयो योऽयं सृष्टाविहैरितः ॥ ्त्रादिनियमारक्तेस्तस्याचेतन्यरूपतः ॥ १६१० ॥ ति तरयोपमिलयादौ धरम॑शब्देन रिद ऽसयोऽेतोऽ्ो गृहीत ~^ ~~--. ~~ ~ --. --~--~ ~~ ~ रवा जाम १. तत्रच फः २. शान्नायेमु | .. ४ बाह्मणम्‌ ) आनन्दगिरिकृतशाङ्षपकारिकाख्यटीकासंवशितम्‌। ५७५५ तस्य तच्छब्देन विवक्षा कितु सृष्टौ नियामको धर्मो, न चाचेतनस्य तत्सामर््यमतो न र्ीकतो धमे इत्याह । नायमिति । तत्र हेतुमाह । कत्रादीति ॥ १६३० ॥ देवता तु हधिष्ठात्री धर्मोऽस्मीलयमिमानिनी ॥ सैवेह सृश्यते धात्रा नियमार्थपसिद्धये ॥ १६३१ ॥ कसंहीह धर्मदाब्देनोच्यते तत्राऽऽह । देवतेति । तुशब्दो यथोक्ताद्धमीदेवतायां पिरषद्योतनार्थः । तस्याः श्रुतिस्मतीतिहापरपुराणरोकेषु प्रपद्यथ हिशब्दः । इह ष्टौ तियमा्यारथस्य तिद््थमिति यावत्‌ ॥ १६३१ ॥ धर्मस्यैव तु रूपेण देवता रूपिणी मता ॥ तन्नास्ना नामव्येवं देवतान्तरयोजना ॥ १६३२ ॥ ननु देवताया नामरूपहीनाया न धर्मशब्दता न हि मना शब्दातिरिक्ता चेतनाऽलि मानामावन्मश्रादीनां च खाथीतात्पयीदत आह । धर्मस्येति । सापितं हि देवतारूपं दविर त्वदिषटस्य च धर्मस्य नामरूपे सो , न वा! सतशवत्तदभिमानिदेवतायामपि ते लां, न चेत्नामादिहीनस्य तस्य ॒धर्मशब्दवाच्यतावदेवतायामपि स्यादिति मावः । यथा धर्मशन्दो देवतामाह तथाऽम्यादिशब्दोऽपि देवतान्तरे युज्यतेऽनुग्राहकपूषटेरत्र रततत्वादित्याह । एवमिति ॥ १६३२ ॥ , एकैव देवता तस्मान्नामरूपादुपाधिभिः ॥ : आभाति बहुरूपेव तत्पराधीनचेतसाम्‌ ॥ १६३२ ॥ ृ्टानां देवतानामैक्यं नानात्वं वा? नाऽऽये सृटििदो , दितीयेऽदरेतहानिरितयाश- इघाऽऽह । एवेति । तस्मात्सदेव सोम्येलयादेरागमादिति यौवत्‌ । मेदधियो गति- माह । नामेति । कं चातक्त्वविदामेव तद्धेदधीरनेतरेपामित्याह । तदिति । पदपम्ि- यं ब्रहम तच्छब्दार्थः ॥ १६३६ ॥ यथोक्तार्थोपसंहार उत्तराथविवक्षया ॥ ८ ब्रह्मणस्य पुराऽनुक्तेस्तदुक्लययां परा शेतिः ॥ १६२४ ॥ परमशब्दस्य विवकषितमर्थमुक्त्वा तदेत्र्ेत्यदेस्तात्पर्यमाह । यथोक्तेति । उत्तर- स्यास्य विवक्षया चातुरण्स्योपसंहार्ेदनेन क्रियते ताईं कोऽपावुत्तरोऽ्थो विवक्षि पसत्राऽऽह । ब्राह्मणस्येति । देवेषु कषत्रादीनामेवोक्तत्वादयेतयम्यमन्थदिलत्रप्न शक्ततवेऽपि तस्य तेषु ्ाह्मणत्व्यानुक्तलाततत्कथनार्था तदपनिनतेयाया शरुतिर. थैः ॥ १६३४ ॥ देववणेविभागस्य मनष्येष्वपि भण्यते ॥ विनियोगो यथोक्तोऽयं वणनां प्रविभागशः ॥ १६२३५ ॥ १ख, स्तर्हिधः। २ ख. भावः। ७५६ सुरेश्वराचायकृतं बरृहदारण्यकोपनिषद्धाष्यवािकम्‌ [ प्रथमाध्याये तस्याः श्रतेर्थान्तरमाह । दैवेति । अग्निजन्भोक्तथेव देवेषु ब्राह्मणो मिर्दि्टेष ततरादिशरेन््रादिरुक्तसलथाच यथा देवेषु ब्रह्षत्रादीनां विभागशो विनियोगः संबन्धो वर्णितस्तथा तस्य देवसंबन्धिवणेविभागस्य मनुप्येप्वपि विभागशः संबन्धस्तदभ्निनेत्यारि नोच्यत इत्यथः ॥ १६३९ ॥ तरादीनां प्रोक्तत्वादनुक्तेब्रोह्मणस्य च ॥ को न्वेषु ब्राह्मण इति चोदिते स्यात्परा श्रुतिः ॥ १६३६ ॥ ब्राह्मणस्य पुराऽनुक्तरित्यायं पक्षं प्रपञ्चयति । क्षत्रादीनामिति । एषु देवेषितय भयतः संबध्यते ॥ १९३६ ॥ देवतायाः समाख्यातो विभागो वणसं भ्रयः ॥ तत्पूवंको मनुष्येषु विभागस्त्वधुनोच्यते ॥ १६३७ ॥ द्वितीयं पक्षं विवृणोति । देवताया इति । तत्पूव॑को दैववणैविमागानिित ्ी यावत्‌ । विभागो वणौनामिति शेषः ॥ १६३७ ॥ यद्भ्निनाऽभवद्रह्म देतरेप्वविकृतं नृषु ॥ व्राह्मणेन तदेवामद्रद्येवाविकृतातमना ॥ १६३८ ॥ प्षदरयानुप्तारेण वाक्यं त्याचे । यदश्निनेति । यत्सत्रादिरूपेणाविकृतं सष रह देवेष्व सूषा तदात्मनाऽभवत्तदेव मनृप्येषु ब्राह्मणात्मनाऽऽपीदद्रह्माऽऽकाशाया- त्मना विकरृतमपि क्षत्रादिरूपेणाविक्रृतत्वादविकरतरूपेणेवा्चिव्रह्मभावं देवेषु मनुष्येषु चाऽऽेदरे तदेवोमयरूपेण विकृतात्मना देवेष्विव मनुप्येष्वपि कषत्रादिषपेणाूरि यथः ॥ १६३८ ॥ या जातित्राद्मणत्वाख्या साऽप्रिरेवेति निधितिः॥ जातिरूपेण सा स्थित्वा जातिमेव निग्रच्छति ॥ १६२९ ॥ अभ्नि्राद्मणयेर्भदोऽसि न वाऽऽयेऽशनिूपं ब्रह्मेव ब्राह्मणात्मनाऽभवदित्ययक्तम्‌ | द्वितीये नियन्तृनियन्तव्यत्वापिद्धिरित्याशङ्कयाऽऽह । या जातिरिति । अभेदे क नियन्तृनियन्तव्यत्वमत्यदाङ्कयाधिदैवतसूपेण नियन्तृत्वमध्यात्मह्पेण च नियम्यलगिी मत्वाऽऽह । जातीति ॥ १६३९ ॥ आपरेयो ब्राह्मणश्ातस्तत्संबन्धाच्छरतौ शरुतः ॥ अनुग्रहनियन्तृतरे ब्राह्मणस्याभ्नितो यतः ॥ १६४० ॥ अग्नित्राह्मणयोर्नियन्तृनियन्तव्यत्वे मानमाह । आग्नेय इति । न केवलमत्र णयोनियन्तृनियम्यत्वं फं तवुग्राहकानुग्राह्यतवे नेति कक्तं चशब्दः । यस्माद ` १ शाद्रा्मणस्यानुग्रहनियन्तृते तस्मात्तेन नियन्तृनियम्यत्वेनानुग्राहकानुग्राह्मलन ¶ + पंजन्धादाभनयो पै ब्राह्मण इति श्रुतौ प तथा श्रुत इति योजना ॥ १६४० ॥ ४ ब्रह्मणम्‌ ] आनन्दगिरिकृतश्नाङ्ञपकारिकाख्यदीकासंवरितिम््‌। ७५७ नियम्य्मांनो दैवेन क्षत्रियेण मनुष्यगः ॥ इकष्वाकादिरभूप्पु्ः क्त्रियस्तद्रदत्तरः ॥ १६४१ ॥ अग्नि्राह्मणवदिन्द्रराजन्ययोरपि नियन्तृनियम्यत्वमैनद्रो राजन्य इति श्रुत्या द- यति । नियम्यमान इति । आदिशब्देन तथेवान्येषामपि वंशद्वयप्रयतैकानां प्रह- णम्‌ । देवकषत्रनियमितमनुप्यक्षत्रवदेवविर्‌शुद्रनियमितमनुप्यविट्शद्रयोजेन्म सूचयति । तद्वदिति ॥ १६४१ ॥ ब्रह्मेवाविङ्रतं यस्मात्पुवेयोधिकृति पुनः ॥ त्रियादौ समापेदे तेनाभनित्राह्मणाभ्रयात्‌ ॥ १६४२ ॥ कामिताथस्य संसिद्धिः कर्मिणां कामिनामिह ॥ स्थित्वाऽग्रो ब्राह्मणे चेह लोकमीप्सन्ति कर्मिणः ॥ १६४३ ॥ अग्न्यादिनाऽविकृतस्य ब्रह्मणो विकृतस्य चेन्द्रादिनाऽवस्थानमुक्तमिदानीमविकृतव्रह्य- णोऽन्यादिरूपेणावस्थानफलं तस्मादप्नातरित्यादिवाक्यारथोक्त्या कथयति । ब्रहेति । यस्मादाकाशात्मना विकृतमपि ब्रह्म ्त्रादिरूपेणाविकृतमेवास्यादौ ल्थितमितसत्र तचम्याद्यात्मना विकृतमेव तस्मादिहाधिकृतदेहे स्थित्वाऽग्नो बराह्मणे च निमित्ते तत्सं बन्थिकमंवहादिह फलटविषये कामिनां तत्मेरितकर्मभाजामिष्टातिः स्यादिलय्थः। लोकेऽपि कृष्यादिके कृत्वा तत्फल प्रेपस्यते तचुक्तमग्यादिपंबन्धिकमंदररेषटापिरिप्याह । इहेति ॥ १६४२ ॥ १६४६॥ कमेक यैश्च लोकोऽतर जेयोऽग्यादिसमाश्रयात्‌ ॥ ४ प्रत्यग्याथात्म्यधीमात्रात्परलोकापिरिष्यते ॥ १६४४ ॥ रोक इति परात्मनोऽभमिधानं मुख्यवृत्ति भतृपरपश्चास्ान्प्रत्याह । कर्मेति । प्रकृतं वाक्यमत्रेतयक्तम्‌ । तत्र हेतुमाह । अग्न्यादीति । अभिव्राहमणसंबन्धिकमंसाध्यत्वशर- तेरिय्थः । लोकशब्देन परस्य ग्रहेऽपि तत्पाध्यत्वं क्रि न स्यादत आह । भरलयगिति। कमादिव्यावृत््यर्थ मात्रपदम्‌ ॥ १६४४ ॥ अजातश््ुननकयुरभादिनिदशेनात्‌ ॥ अविद्योत्थाधिकाराच लोकोक्तिने परात्मनि ॥ १६४५ ॥ तानस्येव परपरािहेतुतवे श्रोतं रिङ्गमाह । अजातेति । अकर्मिणां सुलमादीनां शानानमोकषश्रुतेसदेव तद्धेत्रित्य्थः । यद्व ब्राह्मणादिपंबन्धं कर्म कृत्वैव मुक्तिरियनि- पमः। अत्राह्णेप्वकरमिषु च ननकादिष त्तानिषु तदृषटरियाह । अजातेति । रोकशब्ो ¶तर प्रवाची्यत्र हेत्वन्तरमाह । अविरति । अवि्याकारणस्यदं प्रकरणं तत्र लोक- व =-= =-= क~~ १ ग्‌. मान इन्देण क्ष । | २ग. देवेन ।३क.ग. कायचलो। ७५८ सुरेश्वराचायतं शृहदारण्यकापानषद्धाष्यवातकम्‌ | प्रथमाध्याये शाब्दस्तद्विशेषमेव विषयी करोति न परस्मिन्नात्मनि वर्वितुमहयन्यथा प्रकरणविरोषः स्यादिति भावः ॥ १६४९ ॥ अव्याकृतव्याकरणात्स्वाभिपाया् नेष्यते ॥ अव्याटृतव्याकरणरूपाभ्यां छा्रते परः ॥ १६४६ ॥ त्वदभिप्रायेणायं रोकजञब्दोऽविद्याकायौषिकारस्यो न परामिप्रायेणेलाशङ्कथाऽऽह। अन्याकृतेति । तद्धेत्यायविदयासूत्रं तद्याख्यानमथ योऽन्यामित्यादीति मर्तप्पश्चासेन तदमिप्रायेणाप्यविदयाकाययौधिकारस्थोऽयं टोकराब्दो न केवलमस्मदमिप्रायेणत्यमुष गतिरित्य्थः । अन्याकृततत्का्ययोः परं प्रति व्यज्ञकत्वात्तस्य लोकशब्देन प्रहेऽप्य. विद्याकार्यप्रकरणमविरुद्धमित्यादङ्कयाऽऽह । अव्याढरृतेति ॥ १९४६ ॥ आविष्कृतिस्तभ्िषेधादन्यदेषेति च श्रुतेः ॥ १६४७ ॥ उत्तरत्र स्वशब्देन लोकस्य च विदेषणात्‌ ॥ कर्मणां फलमेवात्र लोकशब्देन भण्यते ॥ १६४८ ॥ कथं तर त्यक्तिसत्राऽऽह । आविष्कृतिरिति । का्यकारणनिपेषेन परस्य व्यक्तौ मानमाह । अन्यदिति । लोकशब्दस्यात्र कर्मफलविषयत्वे हेत्वन्तरमाह । उत्तरेति । खं लोकमदृषटरा परैती्यत्रेति यावत्‌। छोकस्य परमात्माख्यस्य्येतत्‌। अत्र तस्मादप्रावित्यादावित्यथेः ॥ १६४७ ॥ ११४८ ॥ लोकशब्देन संरा कमेकरायमपेकष्य हि ॥ स्वगिराऽनात्मनो लोकाद्विशिनष्यात्मरूपकम्‌ ॥ १६४९ ॥ पकलान्तरेऽपि विदोषणं क्रं न स्यादितयाशङ्कयाऽऽह । लोकश््देनेति । खपक्षवत. रपकष प्रकृतव्यावत्याभावादन्थ॑कं विदोपणमिति हिद्ाब्दार्थः ॥ १६४९ ॥ स्वत्वेनाव्यभिचारित्वाद्रभिचारादनात्मनः॥ कमकार्यनिदत्यथंमथवत्स्याद्रिशेषणम्‌ ॥ १६५० ॥ | कथमिदं कमेफलब्यावतकत्वेनाथवदित्याशङ्कयाऽऽह । स्वत्वेनेति । खलं प्रयक्त तेनाव्यमिचारित्वमात्मनोऽसि तस्य॒ प्रपरयक्तमत्वादनात्मनस्तु कर्मकायेपराचल- दभिचारित्वमतिस्फुटमनम्तद्याव्कं विदोषणं युक्तमित्यर्थः ॥ १६५० ॥ त्रयाणामपि वणानां श्रुतौ संन्यासदशनात्‌ ॥ ब्राह्मणस्य॑व संन्यास इति श्रुत्या विरुध्यते ॥ १६५१ ॥ प्रकृतवाक्यस्थस्य टोकदाब्दस्य कर्मफटवाचित्वं वदता भाष्यकृता तरा जातिमात्रभ्प्टया पृरुपाथापिद्धिरक्ता । ननु जप्येनैव तु संमिधयेदितयादिस्मतेलनमातरः दम्ुदयटाभेऽपि कुलतो निःप्रयपपिदधि्त्र पारि्राज्यद्नाचचेति माप्यं १ द्मणद्य ४ ब्राह्मणम्‌ ] आनन्दगिरिदृवशाल्ञमकारिकास्यदीकासंवरितम्‌। ७५९ ्रह्मणग्रहणमविवक्षितं विवक्षितं वाऽऽये तन्पात्रात्पुमथेपिद्धौ नायं हेतद्रितीयश्त- त्राऽऽह । त्रयाणामिति । श्रुतौ बरह्मचर्यं समाप्येत्यादाविति यावत्‌ ॥ १६९१ ॥ रिङ्गं च न्यायरदितं प्रामाण्याय न कल्पते ॥ ब्राह्मणाक्तिबलात्तस्मातकामितोऽथां न सिध्यति ॥ १६५२ ॥ ननु ब्राह्मणाः प्रत्रनन्तीति ब्ाह्मणग्रहणमामर्याततद्विषये सामान्यशरुतिरमियम्यते नेलाह । लिङ्गं चेति। अस्याथः- यदपि परामान्यश्रुतर्बरीयो रद्धं तथाऽप्यन्यपर- वाक्यस्थपदसामर्थ्यं तश्यायाभवे न मानं ब्ह्मचयोदेव प्रत्रनेदिति्ताधारणविधिविरोधान्न च प्रकृतेरन्यथामावायोगो न्यायो यद्यपि क्षत्रियो राजप्तत्वात्प्रवृत्तिखमाव उपदामात्म- कश्च संन्यासस्तथाऽपि न क्षत्रियत्वादेव रानप्तत्वं ननकादावमावाष्राह्मणेप्वपि केपुति- तद्धावात्न चैवमाचाराः शिष्टा न द्टस्त्वदशचैनस्यातिप्रपङ्गत्वात्सरवीदशनप्य चासर्वज्ञेन ू्ञानत्वात्‌ । दृश्यते च परहाभारते क्षत्रियस्यापि संन्यापराध्यवपायः-- “त्मदेकाहमेकाहमेकैकसिमन्वनस्पतो । चरन्भिक्षां मुनिर्यण्डश्वरिप्यामि महीमिमाम्‌ ॥ पांशुना च प्रतिच्छननः शन्यागारप्रतिश्रयः । वृक्षमृटनिकेतो वा लयक्तप्वेप्रियाप्रियः ॥ पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः । प्रसा सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वने" इति ॥ तस्मा्ैवणिकस्य परस्यैव विरक्तस्य सन्यापाधिकारात्पाछिाज्यदर्नाचेति भाष्य- मन्थकमिति ॥ १६९२ ॥ उपलक्षणं वा तद्वां ब्राह्मणग्रहणं शरुता ॥ ब्राह्मणस्य प्रधानत्वायुक्तं तदुपलक्षणम्‌ ॥ १६५२ ॥ पामान्यश्चुल्या न्यायशुन्यलिङ्गस्य बाधमुक्त्वा बराह्मणा विविदिषन्तीतिवद्राह्यणा भक्षाय चरन्तीलत्रापि बाह्णग्रहणमुपरक्षणमित्याह । उपलक्षणमिति । तत्र क्तिमाह । ब्राह्मणस्येति। न च तर शूद्रस्यापि बाह्णम्रहणेनोपरक्षणातसत्रियदरिव शूद्रस्य पारत्राज्यं स्यादिति युक्तं तस्य सरिखं वपनं कृत्वा बहिः मूत्रं त्यजेदिति शिखालयागपर्वकोपवीतत्यागानािकारित्वादादविवाप्ततः रिखादेस्यागायोगादपि शूद्रा च वेदद्वारा विद्याधिकारं तस्य निरस्यन्निवैदिकसतन्यापेऽपि तदधिकारनिरास- दशेनारिति र्व्यम्‌ । सन्याप्तविषयं भाप्यं दूषयता ब्राह्मणप्राधान्यमुक्तं तन्मात्रमाश्रिलय (८ पुखनानामयं - नानाम धो यद्वष्णोलिङपारणम्‌ । बाहुनातोरुजातानां नैष धमः सना न= ------- ~ ~~~ १ क, "दपञ" । ७६० सुरेश्वराचार्यङृतं बहदारण्यकोपनिषद्धाष्यषािकम्‌ [ प्रथमाध्याये तनः'" इत्युच्यते । ब्राह्मणस्य सतनातनविशेषणाच्चानिव्यं तदीयं पारि्राज्यमनुज्ञातमिति गम्यते ॥ १६९३ ॥ बराह्मणत्वातलाभोऽपि यः स्याल्त्रिययैर्ययोः ॥ स्वमदिश्ना तयोनांसावग्नित्राह्मणसंश्रयात्‌ ॥ १६५४ ॥ ननु बराह्मणस्य न प्राधान्यमितरयोरपि क्रतो ाहमप्यलाभश्रुत्या प्राधान्यावगमादत आह । ब्राह्मणत्वेति । यस्तयोस्तल्लाभः सोऽपि न स्वमहिम्ना स्यादिति संबन्धः| तर्हि कथं तयोस्तत्प्ाप्तित्राऽऽह । अप्रीति ॥ १६५४ ॥ ब्राह्मणं न हयनाभरिल्य राजमूयादिहेतुकः ॥ ब्राह्मणत्वाभिसंबन्धः प्राधान्यं तेन पूतेयोः ॥ १६५५ ॥ ब्राह्मणायपक्षां विना राजमूयादिप्रामथ्योदेव रानदेसतह्टाभः स्यादिति वेन्ेयाह । ब्राह्मणमिति । तद्हणमगनेरुपटक्षणम्‌ । पृवयोरथिनराह्मणयोरित्येतत्‌ ॥ १६९९ ॥ वणान्तरगतापेक्षा नाग्रित्राह्मणयोस्तथा ॥ बराह्मणः स्वमहिक्नेव पुरुषार्थं समश्वते ॥ १६५६ ॥ तत्सापेक्षतवात्त्रियादेरप्राधान्ये बाह्मणदेरपि तदपेक्षणादप्राधान्यं तुल्यमिति चेत्र त्याह । वणीन्तरेति । कषत्रियदेरनाह्मण्यलामायान्यपिक्षावन्न ब्राह्मणादेसतदरथमन्यपि. कषेल्यथः । तत्प्राधान्योक्तिफटमाह । व्राह्मण इति ॥ १६५६ ॥ अग्नि्राह्मणयार्हतुः प्राधान्ये भण्यते स्फुटः ॥ एताभ्यामेव रूपाभ्यां यतो ब्रह्मा भवत्स्वयम्‌ ॥ १६५७ ॥ एताभ्यां हीत्यादत्ते । अग्नीति । हेतोरदोपत्वमभिधातुं स्फुट इति वििषणम्‌। हेतुं व्याकरोति । एताभ्यामिति । ब्रह्म स्यमेवाविकृतमभित्राह्मणरूपाम्यां यतोऽभृद- तस्तयोः प्राधान्यमिल्यथः ॥ १६९७ ॥ अग्निव्राष्मणयोयस्माद्रदह्म साप्षादभत्पुरा ॥ विरूकषत्रयोव्यंवहितं प्राधान्यं तेन पूयः ॥ १६५८ ॥ अविकृतन्रह्मणो द्वयोः स्थितत्वेऽपि कथं क्षत्रादेस्तत्पराधान्यमित्याशङ्क याऽऽ । अप्रीति। सक्षादविकारापत्ति विनेत्ययः। उक्तं हि-- विकारापत्तिरदितस्य बह्व वस्थानम्‌ । पुरा पूव ्षत्रादिमृ्टोरिति यावत्‌ । व्यवहितमम्ि्राह्मणाम्यामिति रापः । प्योरथित्राह्मणयोरित्य्थः ॥ १६९८ ॥ ब्रह्मेति जातिरेवात्र ग्राह्या न तु पराक्षरम्‌ ॥ य्‌ तत्कारणत्वात्सवैस्य हेतुक्तिस्तत्र दधेटा ॥ १६५९ ॥ एताभ्यां हीलत्र बरहम हि प्रमिति मर्प्रपश्चालानिरस्यति । ब्रहमेतीति । * मृष्ट तदाप ्ाह्मणामिमानिपूत्राख्यं ब्रहमासिन्वाक्ये ब्रह्मशब्द न परमित्यन ९८ ४ ब्रह्मणम्‌ ] आनन्द गिरिङृतज्ास्ञपकाशिकाख्यदीकासंबखितम्‌। ७६१ माह । तत्कारणत्वादिति । बरह्मशाब्देनात्र परपरिग्रहे बाह्मणादिप्राधान्ये हेतृक्तिरेता- म्यामित्याद्या नोपपद्येत परस्य सवकारणत्वात्सवात्मतरेऽग्नित्राह्मणात्मनैव स्थितौ विरष- हेत्वमावादित्यथः ॥ १६५९ ॥ सर्वेषां प्र्यगात्मत्वात्पक्षपाताऽपि नेष्यते ॥ अग्निब्राह्मणयोरिष्णोस्तावन्मात्रसंमाप्नितः ॥ १६६० ॥ तथाऽपि तस्य तत्पक्षपातात्प्राधान्यमित्याशङ्कयाऽऽह । सर्वेषामिति । पक्षपातास- मे सपैत्राधिष्ठानत्वेन संनिधानं हेत्वन्तरमाह । विष्णोरिति । आदपादार्थं स्फट- यति । तावन्मात्रेति । यद्रा परस्मिननात्मन्येव सवस्य समापिकाले समाप्तत्वान्न तम्य कविदपि पक्षपातपिद्धिरित्याह । तावन्मात्रेति ॥ १६९० ॥ ब्रह्मैवेदं विश्वमिति साप्षादास्नायशासनम्‌ ॥ विद्याविनयसंपन्न इति च स्मृतिशासनम्‌ ॥ १६६१ ॥ सपैस्य ब्ह्ममात्रत्वे मानमाह । ब्रहेति । प्रयक्षवदनपेक्ष प्रामाण्यमागमस्येति वक्तु मक्षादित्युक्तम्‌ । सपैस्य बरहमतवे परवेस्मित्निव ब्रह्मणि वेषम्यानुपक्तिरित्याशङ्कया ऽऽह । विव्रेति । उत्तमाधममध्यमेषु सर्वोपाधिषु समं निर्विरोषमेवाऽऽत्मतत्तं विवक्रिनः परयन्तील्यथेः ॥ १६६१ ॥ त्रादाविव तुल्याभ्रिविपरयोषिकृतिरंशेः ॥ तेजोबन्नादिभूतानां तुल्या सत्कारणात्मता ॥ १६६२ ॥ नन्वभिब्राह्मणयोरविकृतमितरत्र विक्रृतमिति विदोपस्त्वयेष्टस्तत्कथं पक्षपाताभावस्त- ऽऽह । कषत्रादाविति । आकाञश्चादिविकारद्वरिव परस्यािब्राह्मणापत्तिरिष्टा तथा च कषत्रादाविव तत्रापि तुल्या विकृतिस्तदूपेण विकृतस्य कष्रादौ स्थितिवन्न तदात्मना विकृतस्याग्यादावित्येतावता विकरृतत्वाविकृतत्वव्रिशे षोक्तिरित्य्थः । सवस्य ब्रह्मत्व श्रृतिसपृती प्रागुक्ते पंप्रतयुपपत्तिमाह । तेज इति । मूतभोतिकानां सत्कायैत्वात्तदात्मता ल्या सन्मूहा सोम्येमाः सर्वः प्रजा इत्यादिभ्रुतेम न कारणादन्यत्र कायमारम्मणाधिः करणविरोषादतः पर्व सद्रह्ममात्रमिलय्थः ॥ १६६२ ॥ अप्रिब्राह्मणरूपेण ब्रह्म साप्षाश्रवस्थितम्‌ ॥ तत्ाप्तो हेतुताऽगन्यादेरिति निर्हीकवागियम्‌ ॥ १६६३ ॥ हेतुवाक्यारोचनया ब्रह्म न प्रमितयुक्तं कि यैत्र बरसे परग्रहे तदेव बाहमणादि- सपेणा्यवधानेन स्थितं तत्प्ात्तावम्यादिसंबद्धं कर्म॑ न ॒हेतुसस्यामितराह्यणात्मना प्रत्वाद्यवधेवसतुत्े ध्वस्त्ययोगादवस्तते ज्ञानादेव तदध्वसतरिति मत्वाऽऽह । अग्रीति। तो भिपो सिद्धं जनि निरो वादी ॥ १६६२॥ [णौ क न अ काक 8 = = (+-्वगद्द्ध ह १ क. ग, ^ततक्वतः । २ क. चात्र ब्र । ७६२ सुरेश्वराचायंकृतं बृहदारण्यकोपनिषद्धाष्यवार्िकम्‌ [प्रथमाध्याये वणांश्रमादिसर्गोऽयं क्मर्थो ब्रह्मणः स्मतः ॥ प्ांख्यं कम च हेयं स्वाधिकारनियन्ततः ॥ १६६१४ ॥ अपेत्यायुत्तरवाक्यनिरस्यं पूवपक्षमाह । वर्णेति । आदिशब्देन तद्धर्मो भूतमपि. कात्मकमन्यच्च कार्यमुच्यते । ब्रह्मणः पकाशादिलयपादानं सर्गस्य ब्रह्मणो ब्राह्मणस्य कतो वा कमणो निदिदयते । स्मृतः शाशजतरनुसंहितो हैत्वभवि कर्मनृष्ठानायोगादि- त्यथः । तत्पुनरचेतनमरकिचित्करमिल्याशङ्कयाऽऽह । धर्मेति । खाधिकारनियनृतः सवम्मिन्करमण्याधिकारः स्वामित्वेन संबन्धो येषां पुरुषाणां नियन्तृत्वाज्चेतना देवौ धममस्य करमशब्दितेतय्थः ॥ १६६१४ ॥ तेनेव कमणा युक्ति प्राप्स्यामः शाश्वतीं बयम्‌ ॥ अङ्गात्लव परं तमेवं प्राप्रे परा श्रुतिः ॥ १६६५ ॥ उक्तकर्मणः पुमर्थोपायलप्रपनिद्धिमादाय फलितमाह । तेनेति । गोणीं मुक्ति व्यावर्तयति । शाश्वतीमिति । ननु कुतोऽवभियते ज्ञानस्यापि तत्र हेतुलप्र॑भवारियाः शङ्कय मरमुचयं निरपितु विशिनरटि । अज्ञातेति। कमणेव हि संपिद्धिमि्यादिस्ृतो निरपेक्म्भेव कर्मणः पंपिद्धिराव्दिते मोक साधकत्वाधिगमादिलभः । देवतागुणवत्प मक्तिहेतृरिनिपक्षनिरामितेनोत्तरवाक्यमुत्थापयति । एवमिति ॥ १६६५ ॥ नियन्ता चाभिमन्ता च ब्राह्मणत्वस्य हव्यवाद्‌ ॥ कर्मवाप्रमियन्व्‌ स्यात्र्मणो देवता तथा ॥ १६६६ ॥ अयेत्यादिवाक्यनिरस्यं मतृप्रपश्चोक्तपक्षमाह । नियन्तेति । अभिमन्तेयनुग्राहक- तक्तिः। तयोर्भिथःसमुच्यार्या चकारो । तस्यापि नियामकं देवताधिष्ठितं कर्मयाह । कर्मेति । एवकारः पजातीयनियन्तृनिरापतार्थः । कनि तहि कर्मणो नियामकमिति तदाह । कमण इति ॥ १६६६ ॥ स्यादेतदभिरेवेनं व्रह्मभावाय वक्ष्यति ॥ अृषटात्मत्छमपि तज नैवोपपद्यते ॥ १६६७ ॥ भवतु तोिमो नियम्यनियामकतवे तयाऽपि कं सिद्धमिलाह । स्यादेतदिति। अभचिनैव देवतया ब्रह्मप्रामिः म एतं बरह्म ककष्यतीति माप्येण फलितमाह । अग्र रिति । एनं किणं क्षयति प्रापयिष्यतीति याषत्‌ । देवतावञ्तानमपि चह लाशङ्कय कर्मिणं तरिशिनटि । अदृति । कर्मगृणवत्या देवताया मोतहेतृलभः ज्ञाननेत्यथः । परसिद्धान्तं मूनयति । तच्चेति । कर्मगुणा देवता ोक्षहेतूिति ¢; प्रिकषपुमुत्तराक्यमि्यर्थः । देवतागुणकं करम मूक्तिहेतुरिति मत दृष्टापि चशब्दः ॥ १६६७ ॥ | ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतवराख्पकाशिकाख्यदीकासंवरितम्‌। ७६१ व्याचप्ते परं ग्रन्थमेवसंबन्धपुवंकम्‌ ॥ न कथित्फलमेदाऽत्र तस्मादुभयथाऽपि सन्‌ ॥ १६६८ ॥ परोक्तं संबन्धमुपसंहरति । व्याचक्षतं इति । कतरस्तर्हि श्रेयानित्याश्ङ्कयाऽऽह । न कशिदिति । पक्षद्वयेऽपि ज्ञानफटे मुक्तावाक्षेपपमाधानयोनं मेदलस्माहिधाऽपि पक्षो युक्तिमानिल्यथः ॥ १६६८ ॥ न कमणा भवेन्युक्तिनापि चाभ्रिसमाश्रयात्‌ ॥ ्नानादेव तु केवल्यमज्ञानादेव नास्ति तत्‌ ॥ १६६९ ॥ मतद्यानुष्ारेणावतारितवाक्यतात्पयमुभयानुप्ारं दशयति । नेलयादिना । न वेत्क्मणा देवतया वा मुक्तिः कुतस्तहि पा सिध्यति तत्राऽऽह | ब्खानादिति। तियमे हेतुं तुशचब्दपूचितमाह । अद्ञानादिति । खरूपस्थितिमृक्तिः सा चाज्ञानादप- त्कस्पा माति ज्ञानादेव तत्निरस्यतेऽतो ज्ञानमात्राधीना से्यथः ॥ {६६९ ॥ आशङ्धितनि्टर्यथेमथेलयत्र परयुञ्यते ॥ ह वा इति प्रसिद्धर्थं मुक्तिं श्ानतोऽन्यतः ॥ १६७० ॥ आनन्तयापिकारादीनामथशव्दाथानामत्र निरवकाशत्वाकिमथद्राब्देनेत्याशङ्य निपातानामनेकार्थत्वमाश्नित्याधहाब्दाथमाह । आशङ्कितेति । निपातयोरर्थं प्रपिद्ध- मुक्त्वा स्फोरयति । ह वा इतीति । ज्ञानादेव मुक्तिन कर्मणित्यागमप्रिद्धमि- लथेः ॥ १६७० ॥ ` कम कृत्खं समाप्यापि तचङ्गानाद्वषिष्कतः ॥ छभते निषटेति नव ज्ञानादेव हि सा यतः ॥ १६७१ ॥ एकैकस्य क्णो मेोक्षहितुतवेऽपि सर्वं कमं तथेत्यारङ्कय तदेकस्य दुरनृष्ठानमिया- शयेनाऽऽह । कर्मेति । तत्र रैतुः । श्ञानादिति । आगमप्रपि्यर्थो हिशब्दः ॥ १६७१ ॥ अस्वेः पिण्डादिभि्योग आ पिरिभादविद्यया ॥ प्रतीचस्तदुनव्युदासार्थं स्वं लोकमिति शव्यते ॥ १६७२ ॥ खं रोकमिलत्र सख्शब्दङृ्यमाह । अस्मैरिति । प्रत्यगात्मनो हिरण्यगमौदार- भ्यानात्मभिहन्दियादिभिः स्तम्बपर्यन्तेः पहाहंममतालक्षणो यः संबन्धस्तस्य व्यावृत्तः यागयतवा्थ प्रापकमाह । अविद्येति । कर्मफटटोक्युदापता्ं विदोषणभियाह । तदिति ॥ १६७२ ॥ अद्नानिनः स्यान्मरणं संसगः कारणात्मनि ॥ हानादध्वान्तनिदत्तिस्तु परणं स्याद्विपथिताम्‌ ॥ १६७२ ॥ १ख. "शब्दनम्‌ । ७६४ सुरेशभराचायंङृतं बृहदारण्यकोपमिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये अस्मादित्यायवतारयितुं विद्वदविद्वनृतिविभागमाह । अङ्गानिन इति । दिदरममृता- वविद्वन्मृतेषिरोषाथस्तुशब्दः ॥ १६७३ ॥ रलयोगभत्यवपरिब्ानादद्वस्य मरणं तमः ॥ अविदन्ृतिसिद्धथमस्मा्टोकादितीयते ॥ १६७४ ॥ अविद्वनमृति विवृणोति । ृत्योरिति । मृतयोरजञानस्य मृ्ु्व्त्ारूो दृगात्मा त ्ञानात्तमः पंपरगो मृतिरज्ञसयेतयथः । उक्ताज्ञम॒तिदोतकमस्माोकात्परेतीति वग्रयमि- त्याह । अविद्रदिति ॥ {६७४ ॥ अङ्गात्वैव परं देवमागमापायरूपिणः ॥ अस्वभृतादेहलोकान्शभ्रियते यो ऽलो नरः ॥ १६७५ ॥ पदानि व्याख्याय वक्यं ्याख्याति । अह्ञात्वेति । यो हि परमात्मानं पारमाधि, कमात्मत्वेनातिदित्मेवोत्पत्निषिनाशमाक्त्वादेव वस्तुतो ऽनात्मनो रोकादात्मतवेन गृहीता- देहतो व्रियते स्र नरामिमानं त्यनननवरि्यापरशः स्यादित्यथः ॥ १६५५ ॥ अन्नातत्वः स परो न भुनक्ति हतद्विदम्‌ ॥ कैवल्यफलदानेन प्र्यगात्ाऽपि सन्परः ॥ १६७६ ॥ ननु परमात्मेव मुक्तिदानेन पुरुषं पालयिप्यति तत्कृतोऽस्य वयक्तदेहस्याविचापार वरयमित्याशङ्कय स एनमियादेरथमाह । अङ्गातेति । ज्ञातस्यैव परस्य मुक्तिरैतुतायं शरुनिम्मतिप्रपिद्धववं हीव्युक्तम्‌। परो न तं पारयत्यनात्मत्वाननाज्ञातत्वादियाशङ्क याऽऽ । प्रयगिति ॥ १६५६ ॥ तदृष्टिात्रतः सिदधेनौन्यतस्तद वाप्यते ॥ मोहमात्रान्तरायत्वात्तत्कमांलं न पुक्तये ॥ १६७७ ॥ कथमविदितः सन्नरं न रक्षति तज्ज्ञानस्य मो्षोपायत्वानियमादत आह । तदि विद्यातः कैवस्थार्ो द्वितीयलच्छन्दः। परात्मधीमात्रानमुक्तिपिद्धौ हेतुमाह । मोहेति। तदृध्व॑सोऽपि कर्मणा स्यात्तत्कथं नान्यतलदाप्यते तत्राऽऽह । तदिति। न हि कमे मोहं मपहन्ति ज्ञानवत्तद्विरोधित्वामावादित्यषः ॥ १६५७७ ॥ वेदस्य ग्रहणं यद्र स्यादध्ययनाहते ॥ गः» कृष्यादि वाऽन्यदकृतं, कमं नालं फलाय च ॥ १६५८ ॥ यथेत्यादिवाक्यम्यर्थमाह । बदस्येति । निरूपितं हि धरमजिह्ञासामूत्र गिन यनं न खाध्यायग्रहणमर्भवदिति। अन्यद्रेयादि व्याने । कृष्यादीति । अक्त ए न स्यादिति संबन्धः । दाष्टौनिकमाह । कर्मेति । अज्ञातो न पाल्यतीत्यतराः" दृष्टान्तो द्वितीयो न कर्म मृक्तिहेतुरिल्रेति विमागश्चाथैः ॥ १६५८ ॥ ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाद्खपरकारिकाख्यटीकास॑वरितम्‌। ७६५ भूरि कम करिष्यामि तत्फलानन्यसिद्धये ॥ कमेणोऽचिन्त्यशक्तित्वानैवमप्युपपद्यते ॥ १६७९ ॥ यदिहेत्यादिवाक्यापोयं चोयमाह । भूरीति । अश्वमेधादिमहत्तरकरमफटम्याक्षयत्वे हेतुमाह । कमण इति। यदिरेत्यादिवाक्यमुक्तरत्वेनावतारयति । नैवमिति ॥ १६७९ ॥ अपर्नातात्मत्छः सन्यदि नाम दिवानिक्षम्‌ ॥ कट्पकोरिसहख्राणि कुयौत्कमरं मच्छुभम्‌ ॥ १६८० ॥ तदप्यस्य तथाभूतमन्तव्वात्मतिक्षणम्‌ ॥ विध्वंसमेत्यपचयात्कोष्ठागारादिवद धुवम्‌ ॥ १६८१ ॥ तद्याकरोति । अपर्घातेति । अज्ञः सन्नन्ते काठ यद्यहोरात्रं महदपि शुभमश्वमे- धादि करोति प्र को हज्ञं विनिवारयेदिति न्यायात्करोतु नाम तस्य तत्कम॑मह्रा- रिविरोषणमपि प्रतिक्षणं फरस्य भोगेन क्षयादन्तव्रात्छयमेतः कमेप्ाध्यत्वे मुक्ते- रतवं स्यात्तत्साध्यस्य गृहादेस्तन्नियमात्तय्मथेह कमजित इत्यादिभरतेरित्यथः ॥ {६८० ॥ १६८१ ॥ ` कृतस्य हि क्षयोऽबहयमकरृतस्याक्षयात्मता ॥ प्रसिद्धाऽतीव जगति श्रुयेवं तेन भण्यते ॥ १६८२ ॥ पाध्यस्यानित्यत्वमितरस्य निप्यतेत्यत्र लोकप्रतिद्धिमाह । कृतस्येति । व्याप्िमि- दरो हिशब्दः । प्रसिद्धेरविगीततवं दशंयितुमतीवेत्यक्तम्‌ । तथाऽपि किमायातमित्ा- शङ्य प्रपिद्यनुसारेण तद्वास्येल्यदिश्रुला कर्मफरस्यानित्यतवोकतेनित्यस्य मोकषस्यासा- पयतवपिदविरित्याह । श्रुत्येति ॥ १६८२ ॥ उक्तदोषापनुत्तिः स्यात्कथमस्येति चोदिते ॥ >; आत्मानमिति निर्वक्ति शरुतिः परिहृति पराम्‌ ॥ १६८३ ॥ आत्मानमेवेत्यादिवाक्यनिरस्यां शङ्कामाह । उक्तेति । अस्य मोक्षस्यानित्यत्वरू- क्तरोषपरिटतिः केन प्रकरेण स्यादिति शङ्किते सतीलयर्भः । त्वत्पक्षेऽपि मोक्षस्य पाध्यत्वाद्नि्यतेति चोदोत्तरत्वेन वाक्यमवतारयति । आत्मानमिति । ज्ञानान्मोक्ष तत्नित्यतातिद्धमोहापिधानहानमात्रस्य ज्ञानाधीनत्वादिति मावः ॥ १६८६ ॥ निःशेषानात्मसंदृष्टिनिराकरणसिद्धये ॥ एवेलयवधति््ेया परयञत्रक्षणाय तु ॥ १६८४ ॥ एवकारायमाह । निःरोषेति । सर्वस्य कार्यकारणात्मनो ऽनर्थस्य तदृषटशच निवृत्त्यथं पवादृटिरषटवया तदरधमेवपदमिल्य्ः । परागटष्येषया प्रतयौ पुरुपा्थङृतं पेषं दशयित तुशब्दः ॥ ११८४ ॥ न व १ ख, 'द्विमाह्‌ । ~~ ~ ---- ~ ~~ == ~ ~ अ का ज च 9 = ७६६ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवािकम्‌ | प्रपमाष्यये+ प्रतयञ्यात्रहशः पुंसो न न्याय्यः स्यात्समुश्चयः ॥ ब्रह्मात्मनि समाप्तस्य न तदन्याथेरेषता ॥ १६८५ ॥ तस्यान्ययोगव्यवच्छेदं श्रोतमथंमुक्तवाऽऽथिकमर्थमाह । प्रत्यओआत्रोति । तम्मा पर्यतः समुच्चयो नासि करमाभावादिव्यथः । तस्य कमाभावे विवक्षितं हेतुमाह । ब्रह्मेति । तत्र समाप्तसतन्मात्रत्वेन स्थितो विद्वान्न तस्य तस्माद्रह्मणोऽन्यसिमिले कर्माख्ये कृत्वेन शेषतोचिता तथा च पमृच्वयासिद्धिरित्यथः ॥ १६८५ ॥ षयः कर्मफलस्योक्तः कृतकत्वसमन्वयात्‌ ॥ न क्षयो ब्ञानकार्यस्य कृतकत्वावसंभवात्‌ ॥ १६८६ ॥ तस्य कमोमावे विवक्षितसमचयाभव्रेऽपि ज्ञानानमक्तिः साध्या न वाऽय कम. फलवदनित्यत्वं द्वितीये त्तानेयथ्येमित्याशङ्कयाऽऽह । क्षय इति । उक्तसद्वाप्ये त्यादिवाक्याद्याप्त्यनुगृहीतादिति शेषः । कृतकत्वं परिच्छिनतवादेरूपलक्षणम्‌ । कृत. कल्वायुपायेः साधनत्यापिमाकशषङ्कयाऽऽह । नेति । ज्ञानकार्यस्य तत्फटस्येति यावत्‌ | नित्या निरतिशया च म॒क्तिर्मोहहानमातरं ज्ञानाधीनमित्युक्तमिलयथैः ॥ १६८६ ॥ प्रयब्धातरेकयाथात्म्याल्सेत्र्षे्नवस्तुनः ॥ तस्मञ्ह्वातेऽखिलं वातं सवोज्ञाननिराङतेः ॥ १६८७ ॥ स॒ य आत्मानमिल्यादिवाक्यस्थकरमशब्दस्य ज्ञानका्यमर्थं गृहीत्वा वाक्याथः परक्ि पोऽधुना मृक्ते्ञानमात्रमाध्यत्ववत्समृचिततत्पाध्यत्वमपि स्यादित्याराङ्कय परमृचयायोग हेलन्तरमाद । प्रत्यगिति । तस्याऽऽत्ममात्रत्वादात्मनि ज्ञाते सतरजञस्य कतकस्य प्मितनिहासितयोरभावादनृष्ठानानवकाशान्न समुचय इलः ॥ १६८७ ॥ सवेसाधनसाध्यं च सुखं यचाप्यभीप्सितम्‌ ॥ सवौनन्देकटेतुत्वाद्रह्यापर प्राप्तमेव तत्‌ ॥ १६८८ ॥ विदृषो विविधमूप्रप्मया प्रवृत्तेः समृ्यतिदधिरित्ाशङ्कयाऽऽह । सर्वेति । चकारो चोयनिरासार्थो । यत्नानाहेत्वधीनं मुखं तद्द्पीप्डितं तथाऽपि ज्ानाद्रह्प्त वज्ञानध्वसत्या तदा्तमवेतस्येवाऽऽनन्दस्येत्यादिश्त्रहमणः रवीनन्दत्वाहलोकिकानन्देष्नः पेहेतुतवादतो ब्रह्मविदः प्ेप्सयाऽप्यप्रवततेमै समुच्चय इत्यर्थः ॥ १६८८ ॥ यद्यत्कामयते कामी कमभूमावस्थितः ॥ अस्मादेवाऽऽत्विङ्गानात्तततत्सुखमुपा शते ॥ १६८९ ॥ कथं ब्रह्मणः पवानन्देकहेतुतेलाशङ्कयास्मा्येवेत्यादि व्याच । यथ दिति ॥ १६८९ ॥ सहस्रदशमामद्धां सुखानन्त्यं परात्मनः ॥ वक्ष्यते सवसौरुयाप्िस्तस्मिन्े परात्मनि ॥ १६९० ॥ ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशास्परकारिकाख्यदीकासंयाटितम्‌। ७६७ आलज्ञानादात्मपुखाप्तावपि कथं॒॑सवैमुखापिरित्याशङ्कयानतिदायमनन्तमात्मपसं तत्रानत्भृतमितरदिति मत्वाऽऽत्ममुखस्या ऽऽनन्त्ये मानमाह । सहसेति । आ मनुप्यादा च पूत्रातूर्वस्मातपुवस्मादत्तरोत्तरं शतगुणवृद्या परस्यानतिशयमनन्तं सुसखं॑वक्षयते ततलत्प्ा्तो समपि सुखं प्रा्तमेतरेत्य्थः । परम्याऽऽत्मनो दृष्टिरेव प्रापिरित्यमिप्रेल् टष्टग्रहणम्‌ ॥ १६९० ॥ अन्तभावः परानन्दे सुखानामाविरिचतः ॥ अस्माद्धयेवेति वाक्येन सर्वेषां नः प्रबोध्यते ॥ १६९१ ॥ ्रहमानन्दे सर्वानन्दान्तमावस्य वक्ष्यमाणत्वेऽपि नात्र तद्धीतत्कथं बरह्मानन्दाप्तावपि तदापिरिलाराङ्कय कामितपर्वसुखस्याऽऽत्मनो जन्मश्रतेखत्रैवान्तमीषो भावीत्याह । अन्तभीव इति । आविरिश्चतो हिरष्यगर्मावसानानां पंपसतारनिविष्टानां सवषां सुखाना- मिति संबन्धः । नः शासख्राधिकरतान्प्रतीति यावत्‌ ॥ १६९१ ॥ स्थितेऽप्येवं प्माणार्थे केचिग्राचक्षतेऽन्यथा ॥ पमान्तरविशुद्धार्थमिमं ग्रन्थं यथोदितम्‌ ॥ १६९२ ॥ आत्मानमेवेतयादिकेवलज्ञानान्मुक्तिरित्येवंपरतया व्याख्याय तत्र तृप्रपश्चग्याख्या- मत्थापयति । स्थितेऽपीति । प्रमाणं प्रकृतं वाक्यं तस्यार्थो ज्ञानादेव मुक्तिरिति तस्मिनक्तरीत्या स्थितेऽपि तदेव वाक्यमन्यथाऽन्ये व्याकुर्वन्ति तच्च निर्विरोषेकरसप्रत्य- ग्रह्मवेदकतत््वमादिविरुद्धा्थत्वात्याज्यमित्यथः ॥ {६९२ ॥ न कमं कारणं युक्तः क्षयिष्णुत्वसमन्वयात्‌ ॥ कमस्वेव नियच्छन्ति देवताश्च न पुक्तिदाः ॥ १६९३ ॥ तदीयमन्यथाग्याख्यानमेव व्याख्यातुं पर्वपक्षयति । नेत्यादिना । किं करम मुक्त दैवता वा ज्ञानं वाऽऽत्मा वा नाऽऽ मुक्तेरनित्यत्वापत्तेसद्धास्यान्तत इत्यादिश्रुतेः त्यथः । देवतालावत्कमीधिकृताः कर्मखेवेनं नियच्छन्तीति माप्येण द्वितीयं दूषयति । क्मस्िति । कमरष्टान्तार्थश्चकारः ॥ १६९३ ॥ कमाधिकृतिरेतुत्वादग्न्यादेरदेवतात्मनः ॥ नाप्युत्थायेह कमेभ्यो ब्रह्म जञातुं क्षमो नरः ॥ १६९४ ॥ तातं तेष्वेव प्रेरकत्वे हेतुमाह । कर्मेति । तत्राथङ्ृतिः सप्दानत्वयोगः प्र एव सतलद्धावादिति यावत्‌ । ताम्यो ब्युत्थायाऽऽत्मदशेनं नोपपद्यत इति भाप्येण तृतीयं पषयति । नापीति । देवतानामृत्यानप्रतियोगित्वं ्मुचेतुमपिशब्दः । अधिकृतेषिति- | पीरणा्मिहे्ुक्तम्‌ । यावजीवादिशरुतिविरोधान्न करम यक्तं शक्यं न चा्यक्तकमेणो ४ 1 देवतापरतश्रस्य तत्पशुत्वमत्यनतसदुपपन्नमतो ज्ञानामावान्न ततो मुक्तिरि- ` ॥ {६९४ ॥ ७६८ सुरेश्वराचार्यृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रयमाध्यये- प्र्यगात्माऽप्यसंदृष्टो भक्त्या नेबोपतिषटते ॥ देवताङ्गाकरत्वेन ब्रह्मविधा विरुध्यते ॥ १६९५ ॥ आत्माऽपि त्व॑दश्यमान आत्मत्वेन नोपतिष्ठत इति भाप्याच्चतुय प्रत्याह । प्र् गिति । इत्थंभावे तृतीया । आत्मा तर्हि ज्ञातो मुक्त्यात्मना स्थास्यतीत्याशङ्कय तज्ज्ञानं कर्मिणसतत््यजो वेति विकरल्प्याऽऽयं दूषयति । देवतेति । तदाज्ञाकरत्वं कर्म. ृष्ठायित्वम्‌ ॥ १६९९ ॥ कर्मिणः कमशेषत्वं स्वाराज्यं ब्रह्मवेदने ॥ नातः समु्यान्क्तिनांपि स्यात्सा विकल्पतः ॥ १६९६ ॥ व्िरोषमेव साघयति । किण इति । तस्य हि सतति कर्मिणि कारकमावात्त्. पत्वं॒॑तस्येव ब्रह्मज्ञाने खाराज्यभावात्ततिवृत्तिरिति विरोधः स्यारिल्य्ः | गिन कर्मिणो ज्ञानपक्षे ्मुञ्चयो विकल्पो वा मृुक्तिहेतुरिति विकरप्य क्रमेण निराह । नात इति ॥ १६९६ ॥ सति ज्ञाने तद्भयं तत्त नेवोपप्ते ॥ करणानि चानपाकृत्य करम लयक्तं न भ्यते ॥ १६९७॥ अतःशब्दोक्तं हेतुमाह । सतीति । ज्ञाने सत्येव पमुञ्चयो विकर्पो वेत्युमयं प वति न च ज्ञानं संमवतीत्युक्तमतो नोभयथाऽपि म॒क्तिरित्य्थः । कर्मिणो ज्ञानं न चे त्यजः स्यादिति द्वितीयमाशङ्कयाऽऽह । ऋणानीति । चकारोऽवधारणाथंः॥ {६९५। ऋणानि प्रीण्यपाटृत्येयेवं च स्मृतिशासनम्‌ ॥ १६९८ ॥ एवं न कमतो मोक्षः कमणः क्षयवतः॥ ्ञानाभावान्गं विङ्गानानाभाभ्यां तदसंभवात्‌ ॥ १६९९ ॥ तत्र श्रुतिस्मतिविरोधं हेतुमाह । ऋणानीति । जायमानो वै ब्राह्मणलिभितित्यारि रुतिशासनं चकारायैः । पूर्वपकषमृपपरहरति । एवमिति । क्षयवक्सं तथातरिधफ़लवत्ता क्तेश्ातथात्वादित्यरथः । नोमाम्यां प्मुचिताम्यां परिकल्पिताम्यां वा त्तानकमेमया मिति यावत्‌ । तदस्तभवाज्ज्ञानापंभवस्योक्तत्वादित्यथः ॥ १६९८ ॥ १६९९ ॥ वी्ष्यापन्नस्य तस्यैवं सामर्थ्यं ब्ञानकमेणोः ॥ उद्विभावयिषुः साक्षालत्तेषा परा धतिः ॥ १७०० ॥ मर्तपरपश्चपिद्वान्तमुपक्रमते । वीक्ष्येति । पमुच्याद्विकट्पा्च मोक्षे निरस ॥ कथमित्याटोचयतो मुमुक्षोः समुचितज्ञानकर्मणोरमोक्ं प्रति माम्य प्षादद्धावयितुमि च्छन्ती परा श्रुतिः प्रवृत्तेति याजना ॥ १७०० ॥ प कका [1 अ ग. मुक्यै। २ल. येत स्म्‌ । ३ क. ्रहिक्षा । __ __--- [० मिं ४ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाङ्ञपकाशिकाख्यटीकासंवकितम्‌। ७६९ लोकमात्मानमेवेममुपासीताऽऽत्मविद्या ॥ इति स्याद्थवष्वाय समाधिङ्गानकर्मणोः ॥ १७०४ ॥ श्रुति प्रकटयति । लोकमिति । इतिशब्दः श्रुतिराग्देन पंबध्यते । तस्यासात्पयं- माह । स्यादिति ॥ १७०१ ॥ रेतेकत्वात्मिकावस्था बिरिशाख्या परात्मनः ॥ विङ्ञानकमाभिव्यङ्गा दरेतत्वात्सा क्षयात्मिका ॥ १७०२ ॥ कथमात्मोपा्तकस्य द्रयोरभवततत्याङाङ्य तदर्थं परस्य व्याकृतान्याङ्तविभागेना- वस्थादरयं वदन्व्याकृतावस्थामाह । द्ैतेति । तत्प्राप््युपायमुपदिदति । विङ्गानेति ¦ ूप्ोपा्त्या नित्यादिकरमसदितया राध्येलयर्थः। स्ता च द्तत्वादेवारपस्य म्पत्वश्रवणा- ज्रदयतीत्याह । द्रेतत्वादिति । उक्तं हि--कमेणः क्रियमाणस्य यो टोकः फलमि- त्यादि ॥ १७०२ ॥ अवस्था याऽनमिग्यक्ता तस्येव परमात्मनः ॥ अविशेषास्मिका साऽस्य कारणत्वांचनश्वरी ॥ १७०३ ॥ या त्वविरोषावस्थाऽनमिन्यक्ता परमात्मावस्थेव सेति भप्येणावस्थान्तरमाह । अव- स्थेति । अवस्थात्वादुक्तावस्थावदेषाऽपि नङ्क्षयतीत्याशङ्कय कायत्वोपाधिना दूषयति । साऽस्येति ॥ १७०३ ॥ ततरवं सति ठोकेऽस्मिन्धेतद्रितात्मतंस्थितो ॥ देतावस्थापुपास्ते यस्तस्यासो क्षीयते धवम्‌ ॥ दतत्वाद्यः पुनधीमान्कमोवस्थां यथोदिताम्‌ ॥ १७०४ ॥ अव्यक्तावस्थामापाद्य सदोपास्ते परात्मना ॥ न क्षीयते कमं तस्यादतत्वादेव कारणात्‌ ॥ १७०५ ॥ अस््ववस्थाद्वयं किं तेनेत्याशङ्कय केवरुद्रेतावस्थोपापरकस्य दोषमाह । तत्रेति । वेत्य ्षयत्वमधतस्यक्षयत्वं च तच्छ्दार्थः । एवमुक्तरीत्या तस्मिन्नर्थे स्थिते सतीति यावत्‌ । अस्मिीके परमात्माख्ये दवैतहूपेणाद्वितषूपेण च स्थितिप्तहिते ्तीत्यथेः । ैताच्स्या मतराल्या द्वैत्वात्परिमितत्वादिलयेतत्‌। यः पुनरद्रैतावस्थामुपासते तस्याऽऽ तमेव $१ भवतीत्यादि व्याचष्टे । यः पुनरिति ॥ १७०४ ॥ १७०९ ॥ ब्रह्मोपास्तिभवेदेवं कमं चानुष्टितं भवेत्‌ ॥ १७०६ ॥ व्यक्तं ससाधनं कमं ब्रह्मभावेन प्रयतः ॥ न क्षीयते कमं तस्य सरैकातम्यावसानतः ॥ १७०७ ॥ - कृमौतििकां ्रतावस्यम्तात्मना परयता ब्रह्मोपास्तिवत्कमपि कृतं स्यादतो द्वयो- न~ -- ---- ~~~ ~~ -~ --- १, 'लान्नन | ९3 ७७० सुरेशराचायकृतं बृहदारण्यकोपनिषद्धाप्यषातिकग्‌ | प्रथमाध्याये- रथवत्तेति फलितमाह । ब्रह्मेति । कृतस्य क्षयपरोन्याम्न हा्येत्ययुक्तमिति चैनेलयाह । व्यक्तमिति । तस्योक्तदशैनवतो न कम क्षयमाप्तादयति कमेणो वस्तुमात्रेण पर्यवपताना- दित्यथः ॥ १७०६ ॥ १७०७ ॥ दिरण्यगर्भविङ्ानकर्मणोः प्रथमः किल ॥ १७०८ ॥ समुञ्चयस्ततोऽन्योऽयमव्यक्तेब्रह्मयिद्यया ॥ व्यक्त सूत्रात्मविद्यायाः परोऽप्येष समुच्चयः ॥ १७०९ ॥ आत्मानमित्यादिमुच्चयपरमिति परपक्षं संक्षिप्तं दूषयितुं समुचयं विभजते । हिर ण्यगर्भेति । किलत्युक्ते समुचये मतुपरपशचसंमतिरुच्यते । मुत्रोपालेमित्यादिकर्मणशकः समुचचयस्ततोऽन्यो द्वितीयो यथोक्तोपासिकरमणः कारणोपास्त्या परमयः । एष त्वात्मानमेवेत्यत्र समुच्चयो द्वाम्यामन्योऽनन्यो वेति किकल्पाथः ॥१७०८॥१७०९॥ शा 99 दयोयथोक्तयोमध्ये कतरोऽयं समुचयः ॥ प्रथमोऽथ द्वितीयो वा न न्यायोऽस्त्युभयोरपि ॥ १७१४० ॥ अनन्यत्वपक्षे पमुच्चयद्वयमरायुक्तमिति वक्तं पृच्छति । द्रयोरिति । प्रकृतवाक्य- स्थसमुचयद्वयेऽपि न्यायाभावं प्रतिजानीते । नेति ॥ १७१० ॥ प्रयमशरे्वयेवोक्तं क्षीयेते कामकमेणी ॥ निःशेषभोगयुक्तत्वात्कृत्ल्पराप्या द्रयात्मनः ॥ १७११ ॥ तदेव स्फुटयितुं सूत्रोषास्तरमित्यादिकमेणश्च पमृचयमनुवदति । प्रथमश्वेदिति। त्र परवापरतिरोषं वक्तुमादयपमु्चयफटं किमनं न जहाति नामेलत्र॒परोक्तमनुमापते । त्वयेति। आदयप्मृचयानुष्ठातुर्तेकल्वात्मकपूत्रतवमाप्स्येप्पितकृत्लफलाप्तय क्रमेण भोगस्य मृक्तत्वात्तदधेतुकामदविध्व्तिरिल्याह । क्षीयेते इति ॥ १७११॥ विश्ीयत ततः काय कृत्रं च कारणं तथा ॥ ततः ्षजह्नरूपस्य सवे भोज्यातिलद्पधिनः ॥ १७१२ ॥ केवलाह्गानमात्रेण व्यवधानं परात्मनः ॥ अप्राप्य परमात्मानमन्तरारे व्यवस्थितिः ॥ १७१२ ॥ तदृध्वम्त्या देद्वयध्वसिमाह । विशीर्यत इति। तन्नाशे सर्वस्ा्ैतागयावृततस्य पर त्मना स्थितियोगादादयपरमृचयानृष्ठातुरितरस्माद विदोषः स्यादिवयाशङ्कयाऽऽह । त इति। शरीरद्रयव्रिशरणानन्तरं परात्मनो जीवरूपमापन्नस्य सर्वमपि मोज्यमतिद्याि पितस्या्ञानमत्रेण यतो व्यवधिरतसतस्य कामादिक्यद्वारा परमप्ाप्यन्तरारे सि रा्यममूचयफलमिलथः ॥ १७१२ ॥ १७१३॥ न~ = न~~ न~~ ~ १ क. ग. “कस्तत्राऽऽत्म" । २ क, ग, शमुक्तभोगलता" । ३ क. ग, कए । न 4 ४ बराहमणम्‌ ] आनन्दगिरिक़ृतश्ाङ्ञपकाशिकाख्यदीकासंवलितप्‌। ७७१ ह त्वक्षितिरेवोक्ता भवता ह्ञानकमंणोः ॥ न हास्य क्षीयते कर्मेयस्माद्धयेवेति चोक्तितः ॥ १७१४ ॥ तथाऽपि कंथं पृवीपरव्याहतिरित्ाशङ्कयाऽऽत्मानमित्यत्र प्रोक्तं वक्ति । श विति ॥ १७१४ ॥ पर्वोत्तरोक्तवचसोर्व्याहति्ः प्रसज्यते ॥ अथ द्वितीयोऽभिमतो न तथाऽप्युपपद्यते ॥ १७१५ ॥ किमिनमिलयादौ कामादिष्वस्त्याऽन्तरारस्थितिराचपमु्चयफटमुच्यते । आत्मानमेवे- त्यत्र तु न हास्य कर्म क्षीयतेऽस्माग्येवाऽऽत्मनो यद्यत्कामयते तत्तत्मृनत इति कामा- दकषयस्तत्फलमुच्यतेऽतस्तवव्याख्याने पूर्वोक्तस्याऽऽत्मानमित्यदेरुत्तरोक्तस्य च किमि. लदिषिरोधः स्यादिति फरितिमाह । पूर्वेति । आत्मानमित्यत्राऽऽच्नमृचये विरोध- मक्त्वा द्वितीयेऽपि तं वक्तमनुवदति । अथेति । द्वितीयप्रकारेणापि समु्चयोऽसिन्वाक्ये न पतिष्यति पएृवौपरविरोधादि्याह । नेति ॥ १७१९ ॥ फलं त्वयेव व्याख्यातं द्वितीयस्याः समुचिते: ॥ १७१६ ॥ द्तैकत्वधिया गत्य कामकर्मस्ररक्षणम्‌ ॥ तीर्वाऽऽत्मविद्यया विद्रानृतत्वं समश्चते ॥ १७१७ ॥ तमेव वक्तुं परोक्तं द्वितीयसमुच्चयफलमाह । फठमिति । म्याख्यानमेव दयति । द्रति । सूत्रोपा्त्या कामादिष्वस्तिः फलमात्मव्िया तवद्ैतावस्योपासतया फलममृत- त्वमिति विद्यां चाविद्यां चेल्यादावुक्तमित्थः ॥ १७१६ ॥ १७१७ ॥ न हास्य प्रीयते कम॑ यद्यत्कामयतेऽक्षरात्‌ ॥ तत्त्सृजत इत्युक्त्योः पूरवात्तरविरुदधता ॥ १७१८ ॥ आत्मानमित्यत्र तु न ॒हास्येत्यादिवाक्याम्यां कामादक्षयो द्वितीयपतमृचयफलमु- च्यत इत्याह । न हति । अतस्त्वतपक्ष द्वितीयप्तमुचचितिफलोक्त्योः कामादिक्षयाक्षय- बदिन्योः पवत्तर्यो्मिथोविरुद्धतेति फलितमाह । उक्त्योरिति ॥ १७१८ ॥ ` कामकरक्षये यस्मादगृतत्वं फं श्रुतम्‌ ॥ यदा सरे प्रमुच्यन्त इत्येवं बहशः श्रुतो ॥ १७१९ ॥ न केवरं कामकमक्षयं व्याचक्षाणस्य पूर्वापरविरोधः किंतु शरुतिविरोधोऽपीतयाह । कामेति । तप्मात्कामादेरसयत्वं मोक्षे वदतोऽनेकागमविरोधः स्यादिति शेषः। कामा- पसिया मोक्ष इत्यत्र श्रुतीनां तात्पर्यं दशेयितुं बहुश इत्यक्तम्‌ ॥ १७१९ ॥ कथमेति स कैवल्यमक्षितौ कामकमणोः ॥ केवर्यावाप्तौ च कथं तयोरक्षितिरुस्यते ॥ १७२५० ॥ ७७२ सुरेश्वराचारयृतं बरहदारण्यकोपनिषद्धाष्यवा्िकम्‌ [ प्रथमाध्यये- मानविरोधमुक्त्वा द्वितीयप्मुच्चयफले न्यायविरोषमाह । कथमिति । कामक षपारस्तदक्षयो मोक्षसतदविरुद्धावित्यथः ॥ १७२० ॥ इतश्च व्याहतिः स्पष्टा ब्रह्मविद्या विष्थ्यते ॥ देवताज्गाकरत्वेनेत्युक्तं यत्मणिधानतः ॥ १७२१ ॥ ूत्रोपास्त्यादिकरमंणो विद्या समुचये दोषान्तरमाह । इतश्चेति । तामेव स्ष्टयतं पूर्ववायुक्तं परैः िद्धान्ततयोपेतं स्मारयति । ब्रष्येति । देवताज्ञाकरत्वेन कमानषठाने नेति यावत्‌ । तस्य प्रकर्षण निधानात्तथेव स्थितेर्याहतिः समुचये ऽस्येत्याह । प्रणि- धानत इति ॥ १७२१ ॥ ससाधनमिदं कमं ब्रह्मभावेन पर्यतः ॥ तदेव ब्रह्मविज्ञानं कथं नेह विरुध्यते ॥ १७२२ ॥ यत्तु व्यक्तं पमाधनमित्यादि तदनुद्रवति । ससाधनपिति । इह कमण्यक्षीणे तान विरुध्यत एवातः शीतोप्णयोरिव समुच्चयापिद्धिरित्याह । तदेवेति ॥ १७२२ ॥ पर्वे कृत्वाऽथ तत्कमं पश्चादरद्यात्मनेक्षते ॥ व्युत्थाय कर्मणः कृत्लान्मोकषाह सेति चेन्मतम्‌ ॥ १७२२ ॥ तयोषिरोधप्तमापिं शङ्कते । पूर्वमिति । अथाऽऽदो करम कृत्वा पश्चात्कृतं द्रः ह्यात्मना पयति ततः सवैम्मात्करमणो प्युत्थाय ज्ञानेनैव मुच्यत एवं मोक्षाशंपेति मां धेदिति संबन्धः ॥ १७२३ ॥ एवं समथ्यमानेऽपि न युक्तिः कर्मणो भवेत्‌ ॥ वयुत्थितस्यैव कमभ्यो पुक्त्यभ्युपगमत्वतः ॥ १७२४ ॥ अविरोधमुपेत्य दूषयति । एवमिति । पप्तम्या प्रम्धयो विशेष्यते । कर्णस समृचिताज्ज्ञानारिति यावत्‌ । तत्र हेतुमाह । ब्युत्थितस्येति । पुकयभ्युपगमतको क्तरम्युपगमस्य प्वादिलर्थः ॥ १७२४ ॥ अथ गादैस्थ्य एवायं कमैकाठे विभिब्रधीः ॥ कमे कृत्वाऽथ तच्छान्तौ कर्म ब्रह्मेति वेत्स्यति ॥ १७२५ ॥ कर्मणलदधतुलं॑साधयननाशङकते । अथेति । अयं कर्माधिकारी कर्मानुष्ठान? कतूत्वादिषीः पत्नुष्ठाय तद्रशाद्वुदधिशृद्धौ गाहस्थ्ये स्थित्वैव कम ब्रह्मेति पदयल तोऽसि तस्य ज्ञानेन परह मुक्तिहेतुतेलर्थः ॥ १७२५ ॥ एवं समादधानस्य कामितोऽर्थो न सिध्यति ॥ पराधीनमूतेनेन्तोयुक्तिः स्यात्पाक्षिकी यतः ॥ १७२६ ॥ क्णो मुक्तिहेतुतमेवं वदतः पैव न स्यादिति दूषयति । एवगिति । कथं %‡ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाद्खपकारिकाख्यदीकासंबरितिम्‌। ७७३ तितमेक्षासिद्धिरत्राऽऽह । प्राधीनेति । अतो ज्ञानस्य नियतफलासिद्धिरिति दोषः ॥ १७२६ ॥ भेदं पर्यन्यदि भृतो बद्ध एव भवेन्नरः ॥ कम ब्रह्मेति संपश्यन्पृतशरदरह्मसाद्धवेत्‌ ॥ १७२७ ॥ मृतिकालानियमान्मोक्षस्य पाक्षिकत्वं चेत््वतयकषेऽपि तथा स्यादित्याशङ्कयाऽऽह । मेदमिति । कर्मकाले कत्रौदिगद्धिः सन्मतश्च्स॑ा्यैव स्याज्जञानामावात्सपताधनं कमे रहयति पयन्मृतश्र द्री भवेदिति पाक्षिकत्वं न च तुल्यो दोषो ज्ञानादेव मृक्तिनियमान्न च पतमचयान्मृक्तिरिति परस्यापि नियमस्तस्यामानत्वादिति भावः ॥ १७२७ ॥ भेददृटवैलीयस्त्वात्तस्याः स्वाभाविकत्वतः ॥ इच्छातशथापि भाव्यत्वात्तदाऽपि स्यान्न नितः ॥ १७२८ ॥ गृहस्थं प्रति पािकत्वं मुक्तेरुक्तमिदानी तं प्रति तदभावं निधिनोति । भेदेति । कर्त ऽहमिलयादिमेद दृष्टेः खारस्येन ब्रह्मदषटन॑टवत्वादिच्छया च मुकरत्वादितरस्यास्तद- मावादगृहस्यावस्थायां मुक्तिनं स्यादेवेलथः । अपिरवधारणाथः ॥ १७२८ ॥ कुर्वाण एव चेत्कमं कम॑ ब्रह्मेति परयति ॥ दे वताङ्ञाकरत्वेन ब्रह्मविद्या विहन्यते ॥ १७२९ ॥ इत्यक्त्वा विरुध्येत पूर्वात्तरविघाततः ॥ अपास्तदेवतालयक्तद्रम्यं कमपि दुदम्‌ ॥ १७३० ॥ तस्य कमवज्ज्ञानमप्यस्तीति सुरमा मुक्तिरिति शङ्के । कुर्वाण इति। पूर्वपकषोक्ति- रोषेण दूषयति । देवतेति । पर्ववादिनो योक्तिः सा भवत्क्षेऽपि विरोधमावहति तेथा पृवमनिरलतया पमुच्चयस्योत्तरस्य विवातारिल्ैः । कर्मिणो ज्ञानाभावादमृक्तिरुक्ता ञान चेत्कमीभावादमुक्तिस्तन्मात्रात्तदनि्टरिलाह । अपास्तति । कर्मिणो ज्ञानेऽपि कम॑ ज्ञानिनो दुर्षटं यतो ज्ञानं देवतायुपमर्दकमियक्षरार्थः ॥ १७२९ ॥ १७३० ॥ लयक्तद्रव्यादिसंभेददष्येव नियतत्वतः ॥ यागादिकमेणस्तस्मादसमी चीनमुच्यते ॥ १७३१ ॥ ससाधनपिदं कमं ब्रहेति समीक्षणम्‌ ॥ ईदद्न लोके बेदेऽपि भसिद्धं कमं कृत्रधित्‌ ॥ १७३२ ॥ क्द्यभवि न कर्मेत्यत्र हेतुमाह । त्यक्तेति । ज्ञानकर्मणोः सहापंभवे फलितमाह । तस्मादिति । कत्रीयनपक्षमपि किचित्करम ज्ञानसहभावि स्यादिलयादाङ्याऽऽह । गिति । कु ्रचिदित्युमयत्रापि प्रदेशभेदवचनम्‌ ॥ १७३१ ॥ १७३२ ॥ ---- = ~~ ~ ~ = ~न = यनक ~" = १ के. तया । ७७४ सुरेशराचायंृतं बृहदारण्यकोपनिषडाष्यवारतिकम्‌ [ प्रथमाध्याये आत्मानमित्यतो बाक्यात्कर्मे्चेत्मसेत्स्यति ॥ वाक्यभेदपरसङ्गत्वामेवमप्य॒पपद्चते ॥ १७३३ ॥ तत्र वेदिकीं प्रिद शङ्कते । आत्मानमिति । तत्र नेदं मानमस्मात्स्या र. वाक्यमेदप्रसङ्गसद्धावाञ्चति दूषयति । वाक्येति ॥ १७३३ ॥ एवंविधस्य कमेत्वयुपास्ति चाऽऽत्मनस्तया ॥ । उभयं विदधद्वाक्यं भितवरेतेव न संशयः ॥ १७३४ ॥ अर्थभेदामावान्नेवमित्याशङ्कयाऽऽह । एवमिति । कत्रीदिभेदरहितसयेति यावत्‌ ! अथेमेदे वाक्यमेदस्याऽऽवरयकत्वमाह । नेति ॥ १७३४ ॥ ब्रह्मापेणमिति वचो यथोक्तेनैव वर्त्मना ॥ निधारितार्थं जानीयात्सफुटन्यायसमाश्रयात्‌ ॥ १७३५ ॥ यथोक्ते कमेण्यात्मानमित्यादिवाक्यं न मानं चेद्रह्यार्षणं ब्रह्म हविरित्यादि स्यादि. त्यादङ्कयाऽऽह । ब्रह्मेति । इदमप्यात्मानमिलयादिवद्रस्तमात्रपरतया निश्चितार्थं नोक्त- कर्मपरमितयत्र हेतुमाह । यथोक्तेनेति । वक्यमेदप्रसङ्गनेत्यथेः । द्ितीयषादार्थ छुट. यति । स्फुटेति ॥ १७३५ ॥ पृवोभ्यामन्य एवायं ठतीयधेत्समृचचयः ॥ रतो स्मृतो वा लोके वा सिद्धशरेदस्तु नान्यथा ॥ १७२६ ॥ अनन्यत्वपक्े सूत्रोपासतेनिल्यादिकर्मणशरैकः समुचचयस्तदुपास्त्यादिकमंणो विद्याया- श्वापरस्तम्मिनभयस्मिज्नपि प्रस्तुतवाक्यस्य समवायिनि निरस्ते सत्यन्यत्वपक्षमादाय शङ्कते । पूर्वाभ्यामिति । मानाभावनैवमित्याह । श्रुताविति ॥ १७३६ ॥ तस्मादसदिदं गीतमात्मानमिति यद्रचः ॥ तत्समृ्चयसिद्धथमिल्येतचोक्तयुक्तितः ॥ १७३७ ॥ तरितरिधसमृच्यायोगे फलितमुपसंहरति । तस्मादिति । तत्पदपरामृष्टमेव हैतुमाह। एतच्चेति । वाक्यमेदाययुक्तयुक्तेः समुचयामत्वमित्यथः ॥ १७६७ ॥ कायलिङ्गसमुच्छित्तिः फलं नाऽऽग्रसमुितेः ॥ युक्तया कल्पयितुं शक्यं श्रुतिवाक्यविरोधतः ॥ १७३८ ॥ देहादिनादामाद्समचयफलमुपेत्य पुवीपरविरोधादिदोषमुक्त्वा तत्राहः पक्षा प्रणाड्या वा तत्फटमिति विकर्प्याऽऽचं प्रत्याह । कार्येति । कारय सयूरो देहो किं सृक्षमशारीरं तयोरात्यम्तिकध्वसिरायमुश्चयस्य साकषात्फलमिति न शक्यं यक्त कल्पयितुं ताद्य क्तेरमावाच्छरतिविरोान्ेखथेः ॥ १७३८ ॥ रिभ 922 8 त \ छ. मिद्यते नतु षं4 २ ख. "वान्भैव' । £ ब्रह्मणम्‌ ] आनन्दगिरिकृतशास्चपकारिकास्यटीकासंबलितम्‌। ७७५ दैतैकत्वात्मविज्नानकर्माुष्ठायिनः पितुः ॥ पुत्रे न्यस्तात्मभारस्य मरणात्परतः फलम्‌ ॥ १७३९ ॥ पृथिव्ये चैनमित्यादि त्यनात्मावाप्रिटक्षणम्‌ ॥ श्रुयते स्पष्ट्वचनं देहादेनाशनं कुतः ॥ १७४० ॥ तमेव पाधयति । द्रैतेति । आयपतम॒चचित्यनुषठातुर्जीवस्याऽऽरन्धकर्ंक्षये कृतपंप्रतति- कस्य भूतेरू्यं अयन्नात्मपूत्रापिफलमधिकृल पृथिव्ये चैनमग्नेश्च देवी वागाविदातीत्यादि छष्टर्थ॒॑वचः श्रुतमतः सूत्राध्तिरायमरमुचितिफटं न देहद्वयष्वसतिः श्रुतिविरोधादि- त्यथः ॥ १७३९ ॥ १७४० ॥ न चाप्यतिक्रमाथत्वं जय्य इत्यस्य युक्तिमत्‌ ॥ तस्याऽऽविङातिवाक्येन विरोधादेव कारणात्‌ ॥ १७४१ ॥ ननु पूत्रेणेवायं छोको जय्य इत्यत्र नय्यशब्दस्यातिक्रमाथैत्वादायमुचचित्यनुषातु ोकित्रयातिक्रमवदेहद्रयनारोऽपि फलं स्यात्सुत्राक्िफलानियमात्तत्राऽऽह । न चेति । ्राप्त्यथवदितिवेधम्यदृष्टान्तार्थोऽपिश्ञब्दः । तस्याऽऽप्त्यथैत्वंभवे नातिकरमार्थत्वमि- त्यत्र हेतुमाह । तस्येति ॥ १७४१ ॥ मतं व्यन्नात्मसंप्ापेरूभ्वं भोगस्य मुक्तितः ॥ सामध्यात्करप्यते कार्य प्राणानां नाशनं पितुः ॥ १७४२ ॥ द्वितीयं शङ्कते । मतमिति । मोगानन्तरं देहस्य स्थित्यनुपपत्तिः साम्यम्‌ । प्राण- शब्देन तत्प्रधानं रिद्गमुक्तम्‌ । भोगार्था देहस्थितिः सूत्रं प्राप्तस्य स्मोगानां भक्तत्वा- कलाभावात्तदीयस्थित्ययोगात्तन्ाशः स्मुचयानुष्ठातुः पूत्रापिद्रारा फलं सरत्स्यती व्यथः ॥ १७४२ ॥ नैवं स्याद्रष्यबोधस्य निष्फलत्वपरसङ्गतः ॥ विद्याफलस्य संप्राप प्रागपि ब्रह्मवोधतः ॥ १७४३ ॥ प्रणाब्या देहद्वयध्वस्तिरा्यसमुचचयफलमिति पक्षं प्र्याह । नैवमिति । कथं नेच देहद्यविनाफठ्लामात्तत्राऽऽह ! वियेति ॥ १७४३ ॥ संसारानर्थनाशो हि विधायाः प्रा्येते फलम्‌ ॥ वि्यामृतेऽपि तचेरस्याद्धुवं विद्या निरथिका ॥ १७४४ ॥ ्ञानातपूवंदेहद्वयनारोऽपि विद्या नानार्थका संपारध्वंाथैत्वारिरयाश्ङ्कखयाऽऽह । । तथाविधफलप्राथना प्रत्यात्ममनुभवापिद्धेति वक्तु हिशब्दः! प्रागपि ज्ञाना- हरयनाशशेदशरीरं वाव सन्तमितयदिश्तरदेस्यापतसाराद्वियां विना बन्धधवसात्त दुषौरमित्यथः । तच्छब्देन फटं गृह्यते ॥ १७४४ ॥ १ ग. युक्तितः । ७७६ सुरेश्वराचारयृतं बृहदारण्यकोपनिषददाष्यवातिकम्‌ | प्रथमाध्याये- ध्वान्तनाशोऽथ विध्रायाः कार्य चेदभिधीयते ॥ सवोनर्थस्य नषटत्वात्किमन्यत्स्यात्तमोडतेः ।॥ १७४९५ ॥ अज्ञानध्वंपितया ज्ञानाथवत्वं शङ्कते । ध्वान्तेति । अन्ञानध्वस्तिरनरथष्वपार्थभ- ध्यते स चेदेहनिवृत्त्या सिद्धः किमन्ञानध्वस्त्येत्याह । सर्वेति ॥ १७४९ ॥ ` उत्खातंदन्तोरगवदविद्या किं करिष्यति ॥ विद्यमानाऽपि विष्वस्ततीव्रानथपरंपरा ॥ १७४६ ॥ अविद्या विद्यमाना संसारं पंपादयिष्यलयतस्तदष्व्त्या भाग्यमिलयाशङ्खयाऽऽह । उत्खातेति ॥ १५७४६ ॥ कामकमादिविध्वस्तौ नाविद्याऽनथंभक्तये ॥ प्रती योऽलमृते कार्यं कारणं न हि कारणम्‌ ॥ १७४७॥ निरस्तपरवीनथौविद्या सत्यपि प्मुत्पारितदन्तप्प॑सदी न कार्यकरीलयत्र हतृमा। कामेति । अविद्याका्यं कामादि तद्िनाऽविद्यास्यं कारणं न मोगरूपं कार्यमुतपादय- तीत्याह । ऋत इति ॥ १७४७ ॥ विद्यमाना पुनः काम॑ केमं चापि प्रवतयेत्‌ ॥ अविद्येति मतं चेत्स्यामेवमप्युपपद्यते ॥ १७४८ ॥ अविद्या स्थिता नष्टमपि कामादयुत्पादयत्यतस्तननारोन माव्यमिति शङ्कते । व्रि मानेति । दूषयति । नैवमिति । नष्म्योत्पत्तावतिप्रसक्तेरित्यथः ॥ १७४८ ॥ अविद्या विद्यमाना चच्छक्तोत्पादयितुं बलात्‌ ॥ नाङ्कद्रकषितुं नाात्कथं त कामक्म्रणी ॥ १७४९ ॥ अस्ति तस्या नष्टकामादिनिमोणे शक्तिरित्याराङ्कयाऽऽह । आग्रेव्राति । बच त्पादय्तामर्यमनाहत्येति यावत्‌ । यथा कामदेनाशप्राप्तौ स्थापनदक्तिरवियाया नष्ट तथा नषटकामाचुत्पादनेऽपि तदीयङ्क्तिरपरामाणिकीतयथः ॥ १७४९ ॥ अथ कारणसंसर्गो नाशचशब्देन भण्यते ॥ सवान्प्यविषिष्त्वात्फलं तमन समुचिते: ॥ १७५० ॥ किचाऽऽगपुद्चयफठतवेनोक्तकामादिनादो मृस््ो गौणो वा मूस्यश्त्कोष निरवरोषो वा तत्राऽऽद्यमादत्ते । अथेति । अतः सत्यामविधायां कामायुत्त्तलत्र शेन भाव्यमिति शेषः । तयाविधनाश्ञम्य खापादौ सर्वा्परत्यविरोषेण सिद्धेन पमु फल्तेत्याह । स्वानिति ॥ १७९० ॥ तस्मात्संधातविध्वंसो नियुक्तिक इहोच्यते ॥ अथ सत्यपि संमोह संधातशे्िशीयते ॥ १७५१ ॥ १, 'तदषैर' । २, ग, काथ । ४ बराक्षणम्‌ ] आनन्दगिरिकृतशा्खमकारिकाख्यदीकासंबरितम्‌। ७७७ किंच सावरोषे कामादिनाश देहद्वयनाशो न मु्चयफलं कारणेसृष्टकामादेर्भयः समेन देहहेतुतोपपततरित्याह । तस्मादिति । कारणभूतकामादेः पुनरुद्भवसंभवादिति यावत्‌ । कामादिसमूहः संघातः । सरावरोषनाशः पपत्यर्थः । कल्पान्तरमाह । अयेति ॥ १७५१ ॥ देहृहेत्वन्तराभावाद्ूयोऽपि विफेव धीः ॥ आनथंक्यं ब्रह्मधियो न च युक्तं कथचन ॥ निःशेषोपनिषत्काण्डनेरथेक्यपरसङ्गतः ॥ १७५२ ॥ कामदेः सषथा नाशश्वदेहरेत्वभावादनथनिवृत्तेरनायाप्तपिद्धेविद्यवेयर््यतादवस्थय परतोऽपि मोहस्याकिंचित्करत्वात्तदध्वस्तेरनिष्टत्वादित्याह । देहेति । विद्यानर्थक्यं नानि- एमनरह्मवादिनामित्याशङ्कयाऽऽह । आनथंक्यमिति। न च स युक्तो विधिकाण्डस्यापि तत्प्सङ्खात्तत्प्रामाण्यलक्षणविरोधादिति भावः ॥ १७५२ ॥ आपि च ध्वस्तनिःशेषकायप्ाणादिसाधनः ॥ भ्रवणादि कथं कयोद्रह्यमिग्योपरुग्धये ॥ १७५३ ॥ पमृश्यानिःशेषकामादिनाशे विदयानर्थक्यमुक्त्वा दोषान्तरमाह । अपि चेति । देह- द्यं कामादिबन्ध्ाधनं सवं यस्य ध्वस्तं मोऽपराप्य परमन्तराखावस्यः श्रवणादि विया- थमनुतिष्ठतीति त्वयोच्यते तचायुक्तम्‌ । न हि कार्यकरणशुन्यस्य श्रवणादि सिध्यति शारीरं मे विचषेणमिल्यादिश्रुतेरतोऽशेषकामादिनादो विदयोत्पत्तिवायुक्तेयथः॥ १७९३॥ वैराग्यातिशयाय॑त्वाद्रोणं वे्नारानं मतम्‌ ॥ स्वव्याख्यानविरोपित्वाननेवमप्युपपद्यते ॥ १७५४ ॥ आदयप्मुशचित्यनुष्ठातुकैराम्यातिशयात्कामादिनाहास्य तादथ्याद्रीणं तस्य तननाङञन- मिति कल्पान्तरमाह । वैराग्येति । भर्तृपरपञ्चन्याख्याविरोधानेतदित्याह । स्वव्या- स्यानेति ॥ १७९४ ॥ अत्रैव संनिमलन्ति पराणाः सर्वे स्वकारणे ॥ मृतः शेते स आध्मातो जीवतेतद्विरुध्यते ॥ १७५५ ॥ फलं चेतत्वयैवोक्तं प्रथमायाः समृचितेः ॥ तस्माभ्न जीवतो वाच्यं गोणं विशरणं त्वया ॥ १७५६ ॥ तदेव वतुं तदीयां व्याख्यां पाञ्चमिकीमाह । अत्रेति । तथाऽपि कथं देहद्वयस्य कादश ध्वसिधीसत्राऽऽह । जीवतेति । प्राणानामात्मनि मजने लक्तप्राणस्य स्थूल- -साऽऽमानं च देहद्यवता सह विरद तदभाव च कामदेरसस्वमतस्तद्ध्वसिर्नी ऽऽ - ~----~-- ---=-- ॥. ७७८ सुरेशवराचा्यृत बृहदारण्यकोपनिषद्धाष्यवोतिकम्‌ | प्रथमाध्याये पमुशचितिफलमिल्यर्थः । देहद्वयवतो गौणं देहादिनाक्षनं समुश्चयवादिना तत्फलत्वेन न वाच्यं खब्यास्याविरोधादिति फलितमाह । तस्मादिति ॥ १७५९ ॥ १७९६ ॥ अत्रैवेति फलं चोक्त्वा प्रथमायाः समुशितेः ॥ व्युत्थितस्याखिलाद्धोज्याम्नाममात्रावश्ेषिणः ॥ १७५७ ॥ परमात्मापरिक्षानमात्रयाऽना्तनिदरेयः ॥ ब्रह्मविद्याऽत आरब्धा ब्रह्माविद्ानिष्टत्तये ॥ .१७५८ ॥ एतक््वदीयं व्याख्यानं तटिशुद्धमिदं वचः ॥ संघातस्य विशरणं जीवतश्वेति दुःस्थितम्‌ ॥ १७५९ ॥ आत्मनि विदुषि प्राणानां मजनेऽपि तस्य द्वैतयोगोऽसि न वाऽलि नेदेहनाशख गौणता नासि चेत्तस्य परमात्ममात्रत्वाद्िदा नाऽऽरम्येत्याशङ्कया ऽऽह । अत्रेत्यादिना । अत्रेव पमवनीयन्त इत्यादिनाऽऽयपमृचचितेरात्यन्तिकदेहनाहां फलमुक्त्वा तद्धीनस्य द्वेतायोगात्तन्माजरा्यावृत्तम्य शुकरादिवन्नाममात्रधारिणः पराज्ञानमात्रावि्यया यतोऽ- द्वयं त्रह्मानाप्तमिवातस्तम्यान्ञस्यात्तानध्वस्त्यथं॑विद्याऽऽरब्ेति परन्याख्यानं पृश्मे वृत्तं तेन विरुद्धं देहद्रयवतो देहादिसंघातस्य गौणं विश्रणमितीदं वाक्यमतो दुःस्थिता देहादिनाङ्स्य गौणतेत्यथः ॥ १७५७ ॥ १७९८ ॥ १७९९ ॥ निषिद्धपडविकारस्य श्रुलयेव परमात्मनः ॥ अविद्या तद्विकारश्च न युक्तस्तुषरादिवत्‌ ॥ १७६० ॥ किचाऽऽत्मनः श्रुत्या निर्विकारत्वनिश्वयादावि्यया तजन्यकामादिना च वस्तुतो. योगाद्धियया निरवशेषस्य मुख्यस्यैवारि्यादिनाशस्य परंभवाद्रौणपक्षस्यायुक्ततेतयाह । निषिद्धति । अवधारणाथस्तुराब्दः । आत्मनो वस्तुतोऽविदयातजायोगे दृष्टान्तमाह । ऊरषरेति । यथोपरदेरुदकायारोपिषयस्य वस्तुतो नोद कादियोगस्तथाऽऽत्मनोऽप वस्तुतो नाविचादिपंगतिरम्भूलादिशरुत्या नििकारत्वनिर्णयादित्यथः ॥ १७६० ॥ हिरण्यगमंद्रारेव मुक्तिरित्यपि यद्रचः ॥ तस्यापि वृषणं ङेय यथोक्तन्यायवत्मना ॥ १७६१ ॥ आदयममुञ्चयफलं सूत्रता न देहद्रयोच्छित्तिरित्युक्तम्‌ । यतु सुत्रानतं पदमाप ज्ञानद्वारा मुक्तिरिति तदूषयति । हिरण्यगर्भेति । तथ्यो यो देवानामित्यायुक्तमग्प्रिः त्याऽऽह । यथोक्तेति ॥ १७६१ ॥ हिरण्यगर्भवग्रस्मातिकिम्यादेरपि संगतिः ॥ ब्रह्मात्मलक्षणाऽसाध्वी तेनेयं कल्पना ठता ॥ १७६२ ॥ मबन्धादावुक्तमपि न्यायमार्ग स्मारयति । हिरण्यगभेवदिति । आ पूप्रादा “ ्रिमेः सस्य ्रहमणा सहा्िऽत्मरूपा संगतिस्वमादिश्तिमिद्धाऽतः सूत्रवजीवान स्यापि ज्ञाना्ुक्तेः मूत्रीभूतसयैव सेखयुक्ता कल्यनेलय्ः। भपावीति दः॥ १५६९ ४ बराह्मणम ] आनन्दगिरिृतकाञ्पकारिकास्यदीकासंवरितम्‌। ७७९. संसारिताऽविरिष्टैव मोक्षादवांु भूमिष ॥ ब्रह्मा विश्वसृजो धमं इत्यादिषचनान्मनोः ॥ १७६३ ॥ किच ब्रहमादिस्तम्बान्तजीवरारोयेद्धता खान्ञानाधीना श्रुतिम्मतिखानुमवकतिद्धा तस्माहन्धमेक्षयेरैकाधिकरण्यादन्यत्रापि सूत्रानमक्तिपिद्धिरित्याह । संसारितेति । मानवं वचनं प्रागेव प्रतिनियताथम्‌ ॥ १७६३ ॥ विद्यां चेत्यादिपन्रोऽपि न समुचचयबोधकः ॥ परस्परबिरोपित्वान्न सहावस्थितिस्तयोः ॥ १७६४ ॥ पंबन्धादारभ्य तत्र तत्र प्रसक्तन्यायेन सूत्ान्तं पदमाप्म्येव मुक्तिरिलयपास्तम्‌ । यत्त विदां चेव्यादिमच््रस्य समुञ्चयद्वयनोधित्वात्ततफरसिद्धिरिति तदपि नेत्याह । विर्यं चेत्यादीति। ज्ञानकर्मणोः समुचचयासंभवादिति हेतुमाह । परस्परेति ॥१७६४॥ क्त्ायोगात्पुवेकारत्वमविद्यायाः प्रतीयते ॥ स्वाभाविकं कम मूत्युवि्या शास्ीयमुच्यते ॥ १७६५ ॥ विमते न समु्वीयेते मिथोविरुद्धत्वा्तमःप्रकारावदिति युक्त्या श्रुत्यथनिरापरोऽयुक्तः ्रतेमरीयस्त्वादित्याराङ्कय मन््रारोचनया समुच्चयायोगान्मेवमित्याह । क्त्रायोगा- दिति। तैर्वेतिकत्वप्रयोगात्समानकतकक्रिययोः पूव॑कालक्रियायां तद्विधेरविद्याया विद्यायाः परकाडातूैकालत्वदृष्टेने पतमु्चयस्तयोरित्यथः । तयोरसमुचचयेऽपि ज्ञानक. मणोः सोऽसीत्याशङ्कय मच व्याचष्टे । स्वाभाविकमिति । अविद्यया मृत्युमित्यत्र विहिताकरणं निषिद्धपतेवा च मृत्युद्ेतुत्वादमिहोत्रादि शाख्रीयं कमे विद्यां चेत्यत्र विद्या । एतेनाविद्ययेत्यपि व्याख्यातम्‌ । तस्य धीशुदधिद्रारा तद्धेतुत्वात्‌ । अश्ञाल्ीयं खामाविकं कर्म मृत्युशब्दोक्तमविदयां चेत्यव्रिद्या तत्कर र्यत्वानिवल्यैनिवतेकमावेन च तयोः सहोक्तिरितयर्थः ॥ १७६५ ॥ त्युः स्वाभाविकं पठानं शास्रीयं संभवस्तथा ॥ शाद्ीयेणेतरत्तीत्वां विद्ययाऽमृतमश्वते ॥ १७३६ ॥ विनाशेन मृत्यु तीरवैलयत्र मत्युदाब्दार्भमाह । पत्युरिति । नग्रलीदशोनादीति यावत्‌ । तस्य मृतयुहेततवादित्यरथः । पर॑भूति च विनादां चेत्र पंभूतिदाब्दाथमाह । शास्गीयमिति । उद्रीथादिदर्शनमिति शेषः । त्याम्युदयसंभवे हेतुत्वादित्यथेः । एवं विनाशेनेखपि व्याख्येयम्‌ । तत्न विनाशो मृतयुशब्ितं जञानं तस्य तद्धेतुत्वात्‌ । तयो पहेभावश्च पुवेवदित्याह । तथेति । मन्रद्रयेऽपि तृतीयपादस्थाविद्याविनााम्यां प्रथ मपादप्यविद्यापंभूतिदाग्दितं शाख्लीयं कर्म ज्ञानं चोक्तम्‌ । चतुथंपादस्यवियासंमूतिम्यां परविदयक्ता । एवं मश्वदवयेऽपि पदार्थो विद्यां च ग्याख्या वाक्याथ संगृहयाति । | विद्यां वेति विद्याहब्दितमविदयमेत्यविद्यापदेनाऽऽकृष्टमभ्निहोत्रारि ७८० सुरेश्वराचायंडृतं बृहदारण्यकोपनिषडाष्यवासिकम्‌ [ प्रयमाध्ययि- शाख्ीयं कर्म तेनेतरदविां चेत्यविधाशब्देन मृत्यु तीवति मृत्युशब्देन चोक्तं खामा- विकं करमातिक्रम्य केवरनह्मविचया न्नाऽऽपोतीलयायमशायैः। संभूतिं ेति संभूतिः ग्दितं सूत्रादिध्यानं विनाशेनेलयाकृषटं शाख्ीयं तेनेतरद्धिनाशं चेति मृत्युं तीर्त्वेति बोक्तं स्वाभाविकं ्ञानमतिलङ्ष्य समूत्या केवविद्यया ब्रह्म प्रामोतीति द्वितीयमण्रा्ः ¦ तत्कुतः समुञ्चय इति भावः ॥ १७६६ ॥ नाविरतो दुश्वरितादिति चाऽऽगमिकं वचः ॥ तपसा कल्मषं हन्ति विद्याऽगृतमश्चते ॥ १७६७ ॥ किच निरस्तकर्मणः संन्यापिनः शुद्धबुदधे्ञीनोत्पत्तिश्रुतेनै समुच्चय इत्याह । नेत्यादिना । कर्मणो ज्ञानस्य च फलभेदेन विनियोगस्तश्ैवमित्याह । तप. सेति ॥ १७६९७ ॥ तस्मात्समु्चयारोह कायां नाप्षरसंश्रयात्‌ ॥ अप्रमाणं वरवाणस्तु नास्माभिषिनिवायेते ॥ १७६८ ॥ आत्मानमित्यत्र समुञ्चयायोगमुपमंहरति । तस्मादिति । द्वयोरन्यतरस्य तुतीयख् वा सरमुष्वयस्य प्रागृक्तन्यायेनापरंमवादिति यावत्‌ । श्रुतयक्षराण्युेक्ष्य विना मानं पु श्यं वदन्तं प्रत्याह । अपरपमाणमिति। मानाभावस्येव तन्निवारकत्वारिलयथः ॥ १७६१८॥ तस्माद्न्युत्थाय कमेभ्यः प्रतयक्मवणबुद्धयः ॥ परल्यग्याथात्म्यविज्ञानाभ्निवोन्तीलयेष निश्चयः ॥ १७६९ ॥ परमतनिरासमूपसंटल्य विशिष्टानां संन्यासिनामेव मोक्षो ज्ञानादिति खपक्षमत्र किवः कषितमृपपंहरति । तस्मादिति । परमचचयस्य प्रकृतवाक्याप्रतिपाद्त्वादिति यावत्‌ । निर्वाति न्याम्रानि्व्यापाराः सन्तो निरतिशयपुरुषाथेरूपं ब्रह्म भवन्पीदय्थः॥ १ ५६९॥ अपुण्यपुण्योपरमे यं पुनभवनिभंयाः ॥ शान्ताः संन्यासिनो यान्ति तस्मे मोक्षात्मने नमः ॥ १७७०॥ तत्रैव पुराणसंमतिमाह । अपुण्येति ॥ १७७० ॥ न चेह लोकराब्देन कशचिदन्योऽभिधीयते ॥ ¢ ॥ परात्मनः स्वशब्देन विशेषणसमन्वयात्‌ ॥ १७७१ ॥ यत्वात्मानमेवेलनत्र लोकदाब्देन कर्मफमूतसूप्रहणमिति तत्निरस्यति । न चेति। तत्र हेतुः खशब्देनेति । खं टोकमदृषटति खशब्दार्ितविरोषणेन संबन्धो शोकरशब्दाः यस्य दृषसेनात्रापि लोकराब्दः परमात्मा युक्तोऽन्यथा प्रकृतहानाप्रकृतपरकरियापात दित्यथेः ॥ १७७१ ॥ आत्मानमेषेति तथा चाऽऽत्मशष्दो बिरोषणम्‌ ॥ लोकस्य ग्रहणं तस्मा क्मसमवायिनः ॥ .१७७२ ॥ ४ ब्रह्मणम्‌ ] आनन्दगिरिङेवश्ाङ्धपकाशिकाख्यरीकासंबसितम््‌। ७८१ टोकराब्देनात्र परस्येव परिग्रहे ेत्वन्तरमाह । आत्पानमिति । यथा शोकस्य शब्दार्थो विरोषणं तथाऽऽत्मानमित्यत्र खदाब्दपयायात्मशब्दाधस्तस्य विदोषणं दृयते । न च कर्मफटस्याऽऽत्मत्वं॑मुरुयमतो रोकदाम्दः परात्मवेदयर्थः । हितुम्यां परात्मनि छोकश्गब्दार्थे स्थिते परस्य नेष्टपिद्धिरित्याह । खकस्येति ॥ १७७२ ॥ विदयापकरणे चोध्वमात्मनैव बिदोषणात्‌ ॥ येषां नो हयमात्मेति कायैलोकनिदत्तये ॥ १७७३ ॥ रोकराब्देनात्र परस्यैव ग्रहे हेत्वन्तरमाह । चिययेति । षे स वा एष महानित्या- दिविधयाप्रकरणे येषां नोऽयमात्माऽयं लोक इत्यात्मशब्दार्थेन रोकस्य कर्मफटनिवृक्यर्थ विरोषणादत्रापि परात्मेव रोकोऽन्यथा पूवपरविरोधादित्यथ॑ः । संदिग्धस्य वाक्यरोषा- निर्णयो भवतीति न्यायं द्योतयितुं हिशब्दः ॥ १७७३ ॥ अस्मा द्धेषेति लिङ्गाचेह्टोकोऽन्यः स्यात्परात्मनः ॥ > स्वरोकस्यायेवादत्वाननैवमप्युपपदयते ॥ १७७४ ॥ प्रकरणेन लोकस्य न परत्वं ठिङ्गविरोधादिति शङ्कते । अस्मादिति । अत्र शोक- शब्देन परग्रहश्वदस्मा्यवेतययुक्तम्‌ । तत्र हि टोकशब्दोक्तात्कामिनः फलोत्पत्तिः श्रुता न च प्रस्य कारणत्वमपृ्वादिश्रुतेने चाविद्या तथा त्वत्पक्षे विद्याधिकारे तदयो- गादस्य च विदयासूत्रेणेकवाक्यत्वाङ्गीकारादतो दिङ्गेन प्रकरणं बाध्यमिति मावः । अथेवादस्थं लिङ्गं न प्रकरणाद्वल्वदिति मत्वा समाधत्ते । स्वछोकस्येति ॥ १७७४॥ साधनान्तरसंभाव्यं यावत्संभाग्यते फलम्‌ ॥ कृत्सं तदात्मनो खोकात्सिद्धमस्येति तूयते ॥ १७७५ ॥ अस्मादित्यादेरथंवादत्वमेव समथ॑यते । साधनान्तरेति । आत्मज्ञानपिक्षयाऽन्तर शब्दः । लोकाज्ज्ञानादिति शेषः । अस्येति विद्रदुक्तिः । नृयते स्तूयते खलोक इति शोषः | १७७९ ॥ योऽकाम इति वाक्येन हयमेवाथं उच्यते ॥ सर्वं कमौखिलमिति स्मृतेरपि शुभं वचः ॥ १७७६ ॥ परस्य प्रलयक्त्वेन ज्ञानादलिल्पुम्थीपिरित्यतर श्रुतिस्मृती दयति । योऽकाम इत्यादिना । उक्तवाक्यप्तदशानि वाक्यान्तराण्यपि भूयांति सन्तीति हिशब्दाथः । असिलमनल्पं महदिति यावत्‌ । वचसः श्ुतिमृत्वेन प्रामाण्यं द्योतयति । श्ुभ- मिति ॥ १७७१ ॥ | यद्यङृत्लोऽपरिङ्गानाञ्खानात्कात्स्यं समश्रुते ॥ आत्मशब्दप्रयोगोऽयं तदा रोके समञ्जसः ॥ १७७७ ॥ भा भूदस्माद्धवेत्मादिरर्थवादसथाऽपि तस्य परवीत्मत्प्रदशंना्त्वायुक्तमत्र लोक- ७८२ सूुरेशवराचायृतै शृहदारण्यकोपनिषडाष्यवातिकम्‌ [ प्रथमाध्याये शब्देन परात्मग्रहणमित्याह । यदीति । लोकाब्दाथस्याज्ञानात्परिच्छेदो ज्ञानाचाप- रिच्छेदो यदि विवक्षितस्तदा तत्राऽऽत्मशब्दो युक्तस्तस्य त्रिधापरिच्छेदशुनयार्भवामि, ताया यज्चाऽऽप्रोतीत्यादावुक्तन्यायेन पिद्धेलत्समानाधिकरणलोकरान्दस्यापि तदा. त्परस्येवात्र ोकत्वमिलरथः ॥ १७७७ ॥ , अन्यथाऽव्याकृतावस्थाछटोकादिति बदेच्छरूतिः ॥ बरह्मलोकनिरासाथं वचः स्यात्सविरषणम्‌ ॥ १७७८ ॥ यदि लोकशब्देन परं हित्वाऽपरो गृह्येत तदा सविरेषणं वाक्यं स्यात्न तथा रट. मतोऽपि स्वं लोकमिति प्रकृतः परमातमैवाभ्रापि रोक इत्याह । अन्यथेति । अस्मा. वेति श्रुतिरुक्ता । अव्याकृतावस्थाह्ोकादिति विशेषणं किमिति श्ुतिषैदे्तत्राऽऽह । ब्रह्मेति । खं टरोकमितिप्रकृतपरास्यलोकस्य त्वत्पक्षे ऽनन्तरोक्तव्यक्तबरह्मटोकस्य च व्यावृत्त्य्थ विद्रोषणं वाच्यं न हि त्वया परस्मात्कामसष्टिरिष्टा तस्यापुवीदिश्रुतिपिद्धता- ज्ञापि ब्रह्मरठोकात्तत्सुष्टिः कार्यत्वादतो विदहोपणमर्भवदिल्थः ॥ १७७८ ॥ नान्यसिन्पृतेऽन्योऽरथो विरहर्य विशेषणम्‌ ॥ ग्रहीतं सृधिया शक्यो वेश्वानरवराहते ॥ १७७९ ॥ विहोषणं विनैवास्मादितयत्र परापराम्यामथीन्तरं कि न स्यादित्याश्ङ्याऽऽह। नान्यस्मि्षिति । प्रकृतमतिलङ्ष्याप्रकृतेऽपि पुधियो धीरवतरेदित्यादङ्कय देवतप्र सदाहे लोकशब्देन सूत्रं नात्र सुग्रहं न हि देवतानुगरहं विना पृवीपरविरोधप्माभि रस्तीत्युपसंहरति । वैश्वानरेति ॥ १७७९ ॥ उक्तेन वचसा तावत्साराज्यं मिवुषोऽवदत्‌ ॥ ५ कथं नृपकरो्यक्ञो देवादीनिति भण्यते ॥ १७८० ॥ “ ˆ पूर्वीपरपर्यालोचनयाऽऽत्मानमिलत्र परस्यैव लोकशब्देन ग्रहणमित्युकतवा वृत्तं कीर्तयति । उक्तेनेति । आत्मानमेवेत्युक्तात्मलोकविदो मुक्ति तावदस्मा्येवेद्येन वाक्येनोक्तवती श्रुतिरित्नुवादार्थः । अथो अयमित्यादिवाक्यतात्पर्यं क्त च्छति । कथमिति । देवादीन्प््न्ञो यथोपकरोति तथा दशयितुमृत्तरो म्रन्थ इत्याह । भष्यत इति ॥ १७८० ॥ बरणोश्रमाभिमानी सञ्नतखङगः पराखतिः ॥ कानेषोऽवति पशुवत्करमभिः कैश सर्वदा ॥ १७८१ ॥ 6 नत्र परभ प्रपश्यति । वर्णेति । य एष त्वातमानमजानन्ननातमप्रबणो वण्रमणहं ममामिमानभागी नरः कान्ति पडुवद्नवरतमुपकरोति कैश कर्ममिदिति््निषय नन्नरवाक्यमिल््ः ॥ १७८१ ॥ त ज जा क 60 मा-क ामननाण-= १. थे तूप । ४ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाज्ञपकाशिकाख्यटीकासंबरितभ्‌। ७८३ सरवेशवरेशिता तावत्पूवभरुत्योपवणिता ॥ > यथा तकषस्य पारार्थ्यं तयेदानीं मपश्चयते ॥ १७८२ ॥ यथा पञ्ुरि्यादो निर्णीतमेतदिल्याशङ्कय तत्राज्ञस्य तान्प्रति पडवत्पारतख्यमाघ्रमुक्तं न तेष बुमृत्ितो विष इत्याशयवानुक्तेन वचपेलयेतत्प्पश्चयति । सर्वेति । ्रहेन्दरादि- धवपि विदुषः स्वातश्यमस्माय्येवेत्यादिनोक्तमित्यथंः। मण्यत इत्यत्र सूचितं परंशदयति। यथा लिति ॥ १७५८२ ॥ अद्लातात्मा शविद्योत्थसंधोतो देहिङ्गवान्‌ ॥ आत्मलोकाभिधानाभ्यां देहान्तोऽजाभिधीयते ॥ १७८३ ॥ नन्वालमदाब्देन यज्चाऽऽप्ोतीत्यादिन्यायेन सवतोऽनवच्छिन्नस्य वस्तुनो लोकशब्देन च स्वं लोकमटष्ेत्यादावृक्तन्यायेन परस्य ग्रहादयुक्तमसिमन्प्रकरणे शब्दद्वयमिल्याश- ङथोक्ततात्पयवद्वाक्यस्थात्मलोकशन्दयोरथं प्रकरणयोम्यमाह । अक्षातेति । अविद्रा- नावियदेहद्रयवानत्र शब्दद्रयवाच्य इत्यर्थः । अन्ञानवैरि्यं तत्कायैवेिध्े हेतुरिति निन्दाथैः । देहान्तो देहद्वयमध्यनिविष्टसदमेदाध्याप्तवानित्यथः । प्रकृतवाक्यमत्रेतयु- ते ॥ १७८३ ॥ यागादिकारयं देवादेर्देहलिङ्गदयाहते ॥ नान्यथा युज्यते यस्मादतस्तद्रानिहोच्यते ॥ १७८४ ॥ तत्र युक्तिमाह । यागादीति । न हि देहद्वयाभिमानं तिना देवादेरुपकारकं कमा- रस्य कट्पते तेन देहद्वयवानेवास्मिन्वाक्ये छोकादिङ्गाब्दाथः ॥ १७८४ ॥ क्मणाऽनाजितो यस्मान कशिदुपकारकृत्‌ ॥ शी देवादिभिस्तस्मादाभितोऽभूतस्वकममिः ॥ १७८५ ॥ परात्मेवाऽऽत्मानमित्यादाविवात्रापि लोकादिङशब्दा्थेः श्रुतेः श्रुतप्तामथ्यांद्यलवत््वा- याराङ्कय तस्य कर्वृत्वायोगादरेषप्राणिकमाभितो देहद्रयवनिव परवैमोग्यतया ोका- 7न्दाथं इति प्रकरणातुगृहीतं टिङ्गमङ्गीकृतया ऽऽह । कर्मणेति । विमतं तत्कमार्ितं पकारकत्वात्तदेहवदिति भावः ॥ १७८९ ॥ देवादयोऽपि श्हिणा तदेव स्वक्मभिः ॥ आभिता एव विह्ञेयास्तनिमित्तफलेक्षणात्‌ ॥ १७८६ ॥ देवदेगृहस्योपकारकतेऽपि तत्कममिर्भितत्ववदगृहस्थस्य देवादयुपकारकस्यैव मौनाभितत्वं स्यादिति व्यमिचारमाशङ्कयाऽऽह । देवादयोऽपीति । तद्वदेवा- भ खकमैवशाद्गृहस्थस्या ऽऽजितत्ववदियर्थः । तेन तेषामाजितत्वे हेतुमाह । न १ क, "यम" । २ क, “धाते सिदेहवा' । ७८४ सुरेषराा्ङृतं दृहदारण्यकोपनिषद्धाध्यवातिकम्‌ प्रथमाध्याये तभिमितेति । गृहिणो देवादिनिमिततवृष्मायुपकारदृषटेसेषुपफारकत्वहेतोने व्यभिचार; साध्यस्यापि परत्वादित्य्ः ॥ १७८६ ॥ कर्मह यत्कृतं कार्यं तद्धोगायावकल्यते ॥ अङृताभ्यागमो यस्मात्ृतनाशश्च नेष्यते ॥ १७८७ ॥ यथ्स्योपकारकं तत्कर्मा्जितमिति न व्याधिरीश्वरे व्यभिचारादित्याशङ्कय तस्य ख. पेण निर्विकारस्यानुपकारकत्वाद्विशिष्टरपेण च तत्कमाजितत्वान्नेवमित्याह । कर्ति इहेति भोगमृमिरुक्ता । तस्य सखरूपेणानुपकारकत्वे युक्तिमाह । अकृतेति । प्र चेत्खातन्ब्येणोपकुयौत्कृतनाशादिः स्यात्स च नेष्टो विधिकाण्डामानत्वापत्तेरदरः न तस्य खर्ूपेणोपकारितेति न व्यभिचार इत्यथः ॥ १७८७ ॥ कतृत्वं चास्याविच्यातो न स्वतः क्ृताऽऽत्मनः ॥ कर्तेव भोक्ताऽप्यह्ः स्याद्विव्रायां दयमप्यसत्‌ ॥ १७८८ ॥ कर्भरह यदिति वदता कर्तृत्वमात्मनः खवीकृतं चेत्तादात्म्यश्रुतिविरोधः कर्वकर्ीै स्यायोगादन्यथा कर्त्रादिकृतमिलनुवादामिद्धिरित्याशाङ्कय कतैत्वस्य कसिपिततवान्मेव मित्याह । करवत चेति । भोक्ततववत्कर्ृत्वस्य खतस्त्वमााङ्कय चकारार्थमाह । क्तेति । द्रयोराविद्यत्वे विय्यापो्यत्वं हेतुमाह । विद्यायामिति ॥ १७८८॥ अभुक्तस्याप्युपात्तस्य ्विद्यापिषितात्यनाम्‌ ॥ आत्मयाथात्म्यविङ्गानात्कमणोऽतः क्षयो भवेत्‌ ॥ १७८९ ॥ नाभुक्तं कषीयते कर्मेतिस्मतेरुपात्तकमेणो विना मोगमक्षयाज्जाने प॒लयपि भोक्तृ दुवारमित्याशङ्कयाऽऽह । अभुक्तस्थेति । अज्ञानोपाजितस्याभुक्तस्यापि कर्मणो यतो ज्ञाना्नवृक्तिः शाख्रपिद्धाऽतो ज्ञानादुष्व न मोक्तुत्वमारन्भरेन तद्धीस्तु बापिताुवृतति रियर्थः । ज्ञानात्कर्मदाहस्य श्रतिसपतिप्रधिद्धतं दर्शयितुं रिङशब्दः ॥ १७८९ ॥ स्वं समस्य कार्य स्यात्सर्वं सर्वस्य कारणम्‌ ॥ असंहतं मिथो नारं नडं वस्तु भरव्ितुम्‌ ॥ १७९० ॥ कतुत्वादेराक्िधत्वा्तादात््श्रुतयविरोधात्कत्र यत्कृतं तद्धोगायेलस्य स्थिता हुपकारकमुपकायकर्मीनितमित्युक्तम्‌ । तरि र्स्य पत्त्र पा्षात्परंपरया वोपकारि त्वा्का्यकारणत्वाधव्यवस्थत्याराङ्कयान्यवस्यामङ्गकुर्न्ाह । सर्वमिति । श्ोता्य वस्याङ़ीकारे युक्तिमाह । असंहतमिति । न हि जडं वतु मिथोऽतिहतं प्रातु शकटादावदृष्त्वात्र चाजडस्य प्रवृत्तिः खतोऽसि कौरस्थ्यादिलथः ॥ १७९० ॥ सर्वः स्वस्य भोक्तैव चित्माधान्यविवक्षया ॥ ११: _ बाणोपरकतयुदर बाश्ठोपरक्तबुद्धीनां भोगश्रिदबसानता ॥ १७९१ ॥ १. "त्मनः। भा । ४ त्राणक्षम्‌ ] आनन्दगिरिकृतशाञ्खपकारिकाख्यटीकासंवरितिम्‌। ७८५ नन्वजडस्य भोकतृत्वन्यवस्यावत्कतैत्वग्यवस्थाऽपि स्यादितयारङ्कयाऽऽह । सर्ष इति । षयदेरपि तहि भोकृतेलयाशङ्कय चेतन्यप्राधन्येन तदमभ्युपगमान्न तस्य प्ाऽसती- ाह। चिदिति। कोऽयं भोक्तमोगो न तावत्सुलादिपाक्षात्कारशिदात्मनि तदयोगाद- नात्मनि चानङ्गीकारान्न चान्यो भोगस्तदनिषटेरित्याशङ्कयाऽऽह । बा्नेति । शब्दा - चाकारज्ानानां बुदधिवृत्तीनामनुमवग्याप्तत्वं भोगो 'नाप्ताक्षिका सत्तवृत्तिर्जानातिनाऽभि- धीयत ति न्यायादित्यर्थः ॥ १७९१ ॥ म्धुब्राह्मणविद्यायामिदमेव प्रवक्ष्यते ॥ वस्त्वैकात्म्यप्रसिद्धथं प्राधान्येनातियतनतः ॥ १७९२ ॥ र्वं सर्वस्य कारणं सर्वैः वस्य ोक्तेदत्र मधुब्राह्यणं प्रमाणयति । मध्विति । किमिति तत्रापि सर्वस्य वेत्र कुत्वं भोक्तृत्वं च वक्तव्यमिव्यादराङकयाऽऽह । वस्तवै- कातम्येति । भेदोऽपि तत्र मातीलयाशङ्कय न तत्र श्ुतेस्तातर्यमित्याह । प्राधान्येति। अतियत्नः श्रुतेरम्याप्तादिः ॥ १७९२ ॥ एवं सत्ययमात्मेति संहता जगदात्मना ॥ लोको भोज्यः पदूर्गेया द बादेरुपकारकः ॥ १७९२ ॥ र्स्य सर्वत्र कारणत्वेन कार्यत्वेन च मिथो बद्धत्वादेवादेगृहिणश्वान्योन्यकमी- जितत्वेऽपि प्रकृते किमायातमिव्याक्षङ्गय देदद्रयेन विशिष्टो गृही रोकादिशब्दोऽत्र पिध्यतीत्याह । एवमिति ॥ १७९३ ॥ देवादिभिरूपात्तोऽयमित्येतद्वम्यते कृतः ॥ अस्याथेस्य प्रसिद्धर्थं स यदित्यादि भण्यते ॥ १७९४ ॥ अथो अयमित्यादि व्याख्याय वाक्यान्तरमवतारयितुं प्रच्छति । देवादिभिरिति। यद्यपि मधुब्राह्मणमनुमानं चात्र प्रमाणीकृतं तथाऽपि प्रमाणान्तरे पृष्टे तदाह । अस्येति ॥ १७९४ ॥ । यो देवतां समुद्य द्रव्यत्यागः स उच्यते ॥ याग आतसेचनाधिक्याद्धोमाख्यः स्यात्स एव तु ॥ १७९५ ॥ यजतिुहोलयोसत्यागार्थत्वेनाविरोषात्पुनरक्तिमाशङ्कय चातुधिकमथविभागमाह । यो देषेतामिति । अतिचनं प्र्ेपः । “यजतिचोदना द्रव्यदेवताकरियापरमुदाये कृतार्थ- ५ जे० मू० ४ ।२।२७ ]। यजति ददाति जुहोतीति श्रुतयागादीनां भेदो १ वेति शये लयागात्मत्वेनाविरोषाद्धदो नेति प्राप्ते देवतोदेशेन दरव्यत्यागस्य याग- वातस्येव प्रलेपाधिकस्य होमत्वात्रसीकारपरयन्तस्य च दानतवाद्धेदसतेषामिति ९। वनतिशब्दो द्रव्यादीनां समाहारं ते तस्य ततर भैराकाङषयादिति पूत्रायः । ७८६ सुरेश्वराचायृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ प्रथमाध्याये उक्तं च-नुहोतिरापतचनाधिकः स्यादिति । उक्तविभागस्य चा्ुरथिकत््ोती तुशब्दः ॥ १७९५ ॥ लोकत्वस्य विधेयत्वाद्ज्जुहोतीलयतूधते ॥ नानूक्ति केचिदिच्छन्ति देवाद्याभितसिद्धये ॥ १७९६ ॥ ननु होमादेरत्र विधेयत्वात्कथं सिद्धवनिर्देशो न च गृहिणो छोकत्वस्य विधेयत्वाद- न्यतः सिद्धं होमायनृद्यते तछ्ोकत्वस्यापि ोकतः सिद्धस्यानुवादपंभवात्तत्रा ऽऽह । लोकत्वस्येति । न च गृहिणोऽपि पर्मिग्राहकमानादेव देवादुपकारित्वं तस्यापि संन्याप्तविधायकश्ुतिस्मृतिम्यामनुपकारत्वोपपत्तयञ्जुहोतीत्यादिना होमाचन्यत्र पद्ध मनत्रानूयते लोकत्वं तु लोकतः सिद्धमपि विशिष्टाकारेण विधीयते न हि होमादिना देवादीन्प्रत्युपकारित्वं गृहिणो ऽन्यत्र सिद्धं न च देवादिसंबन्धस्य हामादेरन्यत्रापि दविधरि्राहिमानादेव तत्सिद्धेरिति मावः। भवृप्रप्चास्तु यञ्जुहातील्यदिरनुवादतवं नेच्छ. न्तीत्याह । नेति । तत्र हेतुः । देवादीति । यतो गृही देवादिभिरार्भितोऽतसतादर््यन होमादि तेन कायं वराग्यस्यापि तैरेव प्रतिबन्धादित्यवहयकायताया होमादेरत्रोच्यम- नत्वाद्विधेयमेव तदिह ग्राह्ममिलथः ॥ १७९६ ॥ नावदयकायेता चैषां सिद्धाऽनोऽन्यत्न मानतः ॥ नित्यत्वाद्धेतु्रचनं न युक््याऽतोऽवगम्यते ॥ १७९७ ॥ तटूषयति । नेनि । चकारोऽवधारणार्या भिन्नस्थाननिवेशी । होमादीनामिहीच्यः मानानामवद्यक्रार्यना यज्नुहोतीत्यादेरन्यत्रेव यावज्ीवादिशरुतौ प्रपिद्धा प्रमिता तेषा नितयत्वात्तन्नेह वरियरेयता क्रि तनुवाद्यैवेति तदुपार्ितत्वहतुरयुक्त इत्यथः॥ १७९५। यञ्राप्यहरहर्वदमनुत्रते प्रयत्नवान्‌ ॥ शः 2२ ऋषीणां तेन लोकोऽयं गृहस्थो भोज्य उच्यते ॥ १७९८ ॥ अथ॒ यदनुवरने तेन ऋषीणामित्यस्याथमाह । यच्चेति । चकारः मृञ्चयाथः । दष्टानतार्थोऽपिकारः ।. अहरहर्वदानुवचनं ब्रह्मयज्ञः । पवित्रपाणितवप्राखुखतवादिनियमं वत्वं प्रयत्नवत्तम्‌ 4 लोकपदम्य प्याया भोज्य इति ॥ १७९८ ॥ उत्तरष्वपि वाक्यषु समाना योजनेश्ष्यताम्‌ ॥ अक्षराणां न तजरास्ि वस्तु रिचित्तिरोहितम्‌ ॥ १७९९ । यत्पितृभ्य इतयादिपृक्तन्यायमतिद्विराति । उत्तरेष्विति । अक्षराथस्य मरे पृथक्तात्पयार्थो वाच्य इति नेननेत्याह । न तत्रेति ॥ १७९९ ॥ यस्पास्सषाणि भूतानि स्दोपकरोत्ययम्‌ ॥ अषिनाङमतस्तानि तस्वेष्छन्त्यात्मदे हवत्‌ ॥ १८००॥ यथोक्तहोमादिमि्दवादीम्प्र्युपकुरवतो गृहिणो विद्यया प्रतिबन्धसभवातुपफा" 8 ्रहमणेम्‌ ) आनन्दगिरिकृतक्ाद्धपकारिकारूयरीकासंबरितम्‌। ७८७ तव्यावृत्तिरिष्याशङ्कच यथा हेत्यादि व्याचष्टे । यस्मादिति । सर्वाणि भूतानि देवादी- -यापिषीरिकान्तानीलर्थः । सदा कमनुष्ठानयोग्यत्वावस्थायामित्येतत्‌। अविनाशो ब्र्म- विद्यापीनपशुत्वग्यावृत्तिराहित्यम्‌ ॥ १८०० ॥ स्वक्माजितसंभोगदायित्वेऽस्ति न कश्चन ॥ देवादीनां विशेषोऽत्र शृस्थस्वात्मदेहयोः ॥ १८०१ ॥ सपतेः खदेहवत्कामिदेहस्यापि पारे हेत्वन्तरमाह । स्वकर्मेति । खकरमाभि- तते खसंभोगदायित्वे चेति यावत्‌। देवादिषूमयप्युक्तमोगाविशेषादिव्य्थः ॥ १ ८०१॥ ब्ह्मविद्याहुतारेन विनाश्रोऽस्याप्यकरत॑ता ॥ अयं नाशो महानस्य न्यः शक्यशिकित्सितुम्‌ ॥ १८०२ ॥ कमधिकारिणं देवादयो रक्षन्तीतयत्र किमिदं रक्षणमित्याकारक्षायां तदीयकरत्वा- दिपानमिति क्तं तन्नाशद्े्ि्यमाह । ब्रह्मविद्येति । अस्य कर्माधिकारिणो यदि विद्या तदा कतृत्वादयप्तंमवो नारो द्रव्याचपंप्य स्थावरादाप्त्या वा यागादिकर्तवा- शयुतिरपि नाशस्तस्येतय्थः । तत्राऽऽद्यम्य नाङ्गस्य दुश्रिकित्सतवात्ततो देवादयो रस्- न्येव कर्मिणमिति मत्वाऽऽह । अयमिति । महत्वे ृशिकित्सत्वं रतुं विवक्षित्वा ह्युक्तम्‌ । दितीये नारो विरेषमाह । अन्य इति । द्रव्याद्याजनद्वारेति शेषः । तथा च तथाविषात्नाशान्न कर्मिणं ते रकषन्तीतयथः ॥ १८०२ ॥ अतः श्रुतिवचो न्याय्यं तस्मादेषामितीरितम्‌ ॥ मरा भूत्सवैस्वहानिनों ब्रह्मयाथात्म्यविद्या ॥ १८०३ ॥ विद्ाङृतकतैत्वादिनाशस्य दुश्विकित्सत्वे देवादीनां मनुप्यसंबन्धिन्यां तस्यामुद्रेग लि्गमिल्याह । अत इति । कर्मणो विदां विद्विषतां तेषाममिप्रायमाह । मा भृदिति। यागादिकरमेणा कर्मिणो देवादुपकारितया पुत्वादेव सर्वखतुस्यत्वम्‌ ॥ १८०३ ॥ अवश्यृणवत्कृयं याब्रजीवादिवाक्यतः ॥ यथोक्तं विदितं वेदे तथा स्मृतिवचःसु च ॥ १८०४ ॥ यथोक्तं कमर ुर्न्यद्यपि देवादीनप्तयुपकरोति तथाऽपि न तत्कवैत्वमावश्यकं माना- भावादित्यशङ्कय तद्रा एतदित्यस्यार्थमाह । अवश्यमिति । यथोक्तं मृतयज्ञो मनुष्य- यत्तः पितृयज्ञो देवयज्ञो नह्मयज्ञशरेतयेवरूपं पश्चमहायत्तास्यं कर्मेति यावत्‌ । आदिप- ेाह्हभतम्यो ब हरदहरहदचादहरहः खधांकरर्यादहरहः स्वाहा कुयात्तस्मा- ्लाध्यायोऽधयेतम्य इलयादिभुतिसंग्रहः । “न कर्मणामनारम्मान्नैष्करम्यं पुरुषोऽश्रुते'' | -._ नियतं कु कम त्वं कर्मं ज्यायो ह्यकमणः'। ि १ख. "परः स । ७८८ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषददाष्यवातिकम्‌ [ प्रथमाध्याये लोकोऽयं कर्मबन्धनः! । "तदर्थं कर्मं कोन्तेय मुक्तसङ्गः समाचर" । (कुरु कमैव तस्मात्वम्‌' । तयोस्तु कमपंन्या्ात्क्मेयोगो विरिप्यते' । 'अनाध्रितः कर्मफलं कार्यं कमं करोति यः | स संन्यासी च योगी च न निरभ्निन चाक्रियः! । "ज्ञात्वा शाखरविधानोक्तं कर्म करवूमिहार्हपि' । "यज्ञदानतपःकमं न त्याज्ये कायमेव तत्‌" । "पश्चेतान्यो महायज्ञान्न हापयति शक्तितः । स्गृहेऽपि वमननि्यं मुनादोषेनं रिप्यते' । देवतातिथिभूतानां पितृणामात्मनश्च यः । न निर्वपति पञ्चानामच्छपन्न प॒ जीवति' इत्येवंविधानि स्मतिषचांसि । अवद्यं नियमेन कतैव्यमिति यावत्‌ ! ऋणवत्तम्य नियमेन प्रतिविरेयत्ववरित्य्थः ॥ १८०४ ॥ अवदानविधो तच विरेषेण विचारितम्‌ ॥ ऋणं हेतयथवादंषु तस्मात्कृयाच्थोदितम्‌ ॥ १८०५ ॥ ननु श्रुतमपि विचारं विना नानृष्ठेयं न हि रुद्ररोदनादि श्रुतमिद्येवानुष्ठीयत इया. दाङ्कय मीमांपितमिलस्यार्थमाह । अवदानेति। अस्या्थः- तदेतदवदयते यजते प यदग्न ज॒होति तद्रा यम्यस्तदवदयते तम्मायक्किचिद्रौ हति तदवदानं नामेल्यदा नविधिपरकरणे गृहिणा यज्ञादि देवादीन्प्रत्यणवदवदयकारयमित्यथवादेष्टरणं ह वाय जायते जायमानो योऽलि प देषेभ्य ऋषिभ्यः पितृभ्यो मनुष्येभ्यः स यदेव यजत तन देव्य व्रणं नायते ताद तेम्यः करोति यदेवान्यजते यदेभ्यो जहति । अ यद्वदान्‌ वीत तेन कऋपिम्य ऋणं जायते तद्धि तेम्यः करोति यदनुब्रत ऋषीणां निधिय शी ्नूनानमाचक्षते । अथ यदेव प्रजामिच्छेत तेन पितृम्य ऋणं नायते तद्धि त्य करोति यत्परनामिच्छत इयेवं्करिषु दष्टत्वात्तस्यानृणित्वायावश्यका्यं यज्ञादि 8 तस्मा्यथोक्तं कमे विशिष्टफलं नियमेन गृहिणा कार्यमन्यथा भतरिमाप्रसर्गा दिति॥ १८०९ ॥ प्रत्त च निषत्तौ च यथोक्तस्याधिकारिणः ॥ ४५ स्वातनत्ये सति ससारसृतौ कस्मातमवसैते ॥ १८०६ ॥ आतमवेदमित्यदिरुततरम्य पातनिकां करोति । पत्तो चेति । अय त, विन परदृ्मागः मूत्रितो गिवृत्िमारमश्वाऽऽतयेवेति सूनित उभयत्र रव „ १ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाल्ञपकारिकाख्यटीकासंवरितम्‌। ७८९ साम्ये तुल्ये निवृत्तिमार्ग त्यक्त्वा प्रवृत्तिमार्गे कस्मदिष प्रवतेते तत्कारणं वाच्यमि- दर्थः ॥ १८०६ ॥ न तु विध्वस्तनिःशेषसंसारानथवर्मनि ॥ निद्रत्तिलक्षणे वाच्यं केनायं पयते वशः ॥ १८०७ ॥ ्र्रमेव व्यतिरेकमुखेण स्फुटयति । न त्विति । विशिष्टेऽपि निवृत्तिमार्गे केन कार- गेनायं परतश्रवन प्रवतैते तद्वाच्यमित्यथः ॥ १८०७ ॥ ` रक्षन्ति ननु दबास्तं न विशिष्टाधिकारिणम्‌॥ तेऽपि रक्षन्ति यतेन न च सामान्यमानुषम्‌ ॥ १८०८ ॥ यभोक्ताधिकारिणो देवादिभी रक्षणं प्रवत्तिमार्गे नियमेन प्रवपकमिति शङ्कते । र्तन्तीति । गृहस्थादिकं कर्मणि प्राप्खवामित्वं स्वगोचरं तेऽपि रक्षन्ति न ब्रह्मचारिणं ैष्टिकादिर्वाश्रमप्तापारणमतो मनुष्यमात्रस्य कमेम्गे प्रवृत्तो देवादिरक्षणस्याहेतुत्वाद्र- हषचारिणो निवृत्ति तयक्त्वा प्रवृत्तिपक्षपति कारणं वाच्यमित्याह । नेत्यादिना । तत्र रागाद्युपनायकत्वेन विद्यातो विमुखीकरणं यन्नः ॥ १८०८ ॥ अन्यथा कृतनाशः स्यादकृताभ्यागमस्तथा ॥ सामान्यनररक्ायां तस्मादेतदनुत्तरम्‌॥ १८०९ ॥ मनुप्यमात्रं कर्मण्येव ते बलात्प्रवतेयन्ति तेषामचिन्त्यशक्तित्वादिलयाशङ्याऽऽह । अन्यथेति । तस्य व्याख्यानं सामान्येत्यादि । सर्वाश्रमसाधारणस्य ब्रह्मचारिणो नरस्य फमण्येव नियमनलक्षणायां देवादिरक्षायामकृतागमादिः स्यात्तेषां तत्रापि शक्तत्वात्तस्य च कमेकाण्डप्रामाण्यवादिनोऽनिषटतवात्तस्मात्प्व्ैके पृष्टे देवादिमो रक्षणमधिकारिणो नियमेन प्रवत्यनुरागे हेतुरित्यनुत्तरमित्यथः ॥ १८०९ ॥ ` नाप्यविदयेति वक्तव्यं तस्या ध्वान्तेकमात्रतः ॥ मिथ्याधीमात्रहेतुत्वात्मेरकत्वं न युक्तिमत्‌ ॥ १८१० ॥ प्र्यगविद्या यथोक्ताधिकारिणो नियमेन प्रवृत््यनुरागे हैतुरित्याशङ्याऽऽह । नापीति । अविद्याया वस्त्वावरणमातरत्वाद्रस्तुनि मिथ्याधीजनकत्वमेव तन्न खरूपेण ्रवकत्वं खापादावदृटरिलषः ॥ १८१० ॥ ` अनर्थपरिपाकत्वमपि जानन्मवतेते ॥ पारतन्त्यमृते ष्टा परहत्तर्नेटशी कचित्‌ ॥ १८११ ॥ तस्याः खरूपेणाप्रवतेकत्वे हेत्वन्तरमाह । अनर्थेति । हननादेनेरकफलत्वं निषेष- शासा्निश्िनवन्नपि क्रोधादिना ततर प्रवतैमानो ददयते तत्न प्ता खवातन्व्येण प्रवतिके >= नके ~ ~= - ~-- ~~~ ~ पणी ---- वतते । ७९० सुरेश्वरावारयकृतं शृददारण्यकोपनिषदाप्यमातिरम्‌ | प्रथमाध्याय- द्यर्थः । हेतु विना तर्हि पुरुषस्य कर्मणि प्रवृत्तिः स्यारितयारङ्कयाऽऽह । पारतन्भ्य मिति । श्टशी फल्पर्यवसायिनीति यावत्‌ । कचिदित्यनु्ठातृपुरुषषचनम्‌ ॥ १८११। तस्माच्छरेयो्िनः पुंसः मेरकोऽनिष्टकमेणि ॥ वक्तव्यस्तन्निरासाथमिय्था स्यात्परा श्रुतिः ॥ १८१२ ॥ परिशिष्टमाह । तस्मादिति । प्रवतैकं विना प्रवृत््ययोगाद्रभवासादिहेतुतवेनानिष्ट भरिहोत्रादावस्य प्रेरको वाच्यस्तद्रचनं च ज्ञात्वा श्रेयोर्थिना परिरर्तमिलर्थः । कर्मण्ये नियमेन प्रव्तैकस्य वाच्यत्वात्कामात्मकत्वप्रदोनार्थत्तरा श्ुतिरित्याह । इय थेति ॥ १८१२ ॥ प्राप्राश्ेषपुमर्थोऽयं स्वत एवेह मानवः ॥ निरस्ताशेषानथश्च तन्मोहाद्विपरीतधीः ॥ १८१३ ॥ एषणा काम इति माप्यमाकषिपति । प्रापेति । इह॒ शास्राटोचनायामिति यावत्‌| अप्राप्ते हि पुमर्थे स्मरणविपरिवरिनि कामो भवत्यात्मा च प्राप्तपमर्थोऽनतिङ्गयानन्दः त्वाननिरस्तसरवानभेत्वाच्चातो नास्य कामः संभवतीत्यथः । उक्तरूपस्यापि खाज्ञानात्त त्सिद्धिरिति समाधत्ते । तन्मोहादिति ॥ १८१३ ॥ अनाप्तपुरुषार्थोऽयं निःशेषानथंसंकुलः ॥ इत्यकामयतानाप्तान्पुमथांन्साधनेजंदः ॥ १८१४ ॥ विपरीतधियं प्रकटयति । अनाप्नेति । अज्ञस्य तथा कामोत्पत्तिमाह । इत्यप पतेति ॥ १८१४ ॥ जिहासति तथाऽनथोनविद्वानात्मनि भितान ॥ अविद्योद्ूतकामः सन्नथो खरििति च शरुतिः ॥ १८१५ ॥ अन्ञानाप्पप्सामुक्त्वा ततो जिहाप्रामाह । जिहासतीति । आत्मनि श्रितानात्मा भ्रयत्वेन कस्ितानिति यावत्‌ । कामस्याऽऽविद्यस्य प्रवतैकत्वमाह । अवियेति। प्रवते कमण्येवेति शेषः । कामहेतुरवियेव प्रवृत्ति करिष्यति किमान्तरालिकिन के नेल्याशङ्कय तत्रव्तकवे श्रुतिमाह । अथो हति । चकारः शङ्कानिरासार्थः । अयां लस्वाहुः काममय एवायं पुरुष इत्यादिश्रुतिलस्य प्रवृत्तौ प्राधान्यमाहेययैः॥ १८१५ अकामतः त्रिया काचिदृ्यते नेह कस्यचित्‌ ॥ यद्यद्धि कुरते किचित्तत्तत्कामस्य चेष्टितम्‌ ॥ १८१६ ॥ तत्र पनुवचनमपि मानमित्याह । अकामतं इति । इहेति क्रियाभूमिरुक्ता। तै गान्व्यमाषटे । यद्यद्धीति ॥ १८१६ ॥ ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाञ्प्रकारिकाख्यटीकासंवितम्‌। ५७९१ काम एष क्रोध एष इत्यादिषधन सते: ॥ पतको नापरोऽतः कामादित्यवसीयते ॥ १८१७ ॥ तत्रैव भगवद्राक्यमादत्ते। काम इति । प्रामाणिकं तत्प्रवतेकत्वमुपसंहरति । परव- तैक इति ॥ १८१७ ॥ प्राग्दाराव्भिसंबन्धादेकाक्येव पुमानभूत्‌ ॥ उर्ध्वं दारादिसंबन्धात्पुजपोजादिसंयुतेः ॥ १८१८ ॥ कामस्य प्रवतेकत्वं प्रतिपाद्याऽऽत्मत्ादि व्याचष्टे प्रागिति । भायादिरंबन्धाूर् र्वं पत्रादि ब्रह्मचारिमात्रमापीरिलत्र हेतुमाह । ऊर्ध्वमिति ॥ १८१८ ॥ विस्तारितकृटुम्बं तं कस्मेचित्कथिदन्िके ॥ व्याचष्टे कामसंभूतं पुत्रपौप्रादिविस्तरम्‌ ॥ १८१९ ॥ एकं एवेलयस्यार्थं लोकप्रपिद्या ददीयति । विस्तारितेति। तं ्रहमचारिणमुक्तषिदे पणं दारसंग्रहादूध्वं समीपे दृष्टा कश्चित्कस्मेचिद्याकरोतीति योजना । आयं विरोषणं स्फुटयति । कामेति ॥ १८१९ ॥ परा्दारोद्रहनात्कृत्छं कुटुम्बं यत्मपरयसि ॥ आत्मेवैकः पुमानासीम्नाऽऽसीत्प्रादि किंचन ॥ १८२० ॥ आत्मप्रत्ययनिरग्रा्यं केवरं पभरागभूदिदम्‌ ॥ त्रपोजादिसंभिन्नं कुटुम्बं यत्मपर्यसि ॥ १८२१ ॥ व्याल्याप्रकारं प्रकटयति । प्रागिति । यत्कुटम्बमस्य संप्रति परयपि तत्सवं पूर्वं विवाहादेकाकी बरह्मचार्यैवाऽऽपीन्न पुप्रादि पएृथैगस्मातकिविदमूदिलक्षराथः । तदेव मानेन द्रदयति । आत्मेति । अहमेकाक्यस्मीति ब्रह्मचारिणः खानुमवादृर्यं कुटुम्बं विवाहात्राकेवलं तन्मात्रमभृदिलथः । इदंशब्दामाह । पुत्रेति ॥१८२०॥१८२१॥ कामाद्रेषवीजात्माऽपङ्ञातात्मेकतस्वकः ॥ सोऽतिग्रह्रहाविष्टो विपरीताथनिश्वयः ॥ १८२२ ॥ सोऽकामयतेलयत्र सशब्दारथमाह । कामादीति । कामक्रोधादेररोषस्य बीजमन्ञान 0 तादात्म्याध्याप्रादनतिशयानन्दावात्मकातन्ञानरून्यस्तस्मादेव कल्ितापरप्मिता- नकामयमानसतेन कामरूपातिग्रहाष्यग्रहेण ग्रस्तः शब्दादिविषयनिषण्णधीः सशब्दां इयथः ॥ १८२२ ॥ स्वतः कृत्लोऽप्यसंबोधादषृत्स्रो विपरीतधीः ॥ दष्णया प्रहिता बाटः सोऽकामयत मानवः ॥ १८२१ ॥ =+ न ~~~ ~ ~~~ ~~ ~ ---~---- १ क. ग, "चस; स्मर" । २ ग, स्मतौ । ३ क्ष. "यक्तस्मा' । ७९२ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रथमाध्यये- विपरीतं च निश्वयं स्फोरयति । स्वत इति। उक्तं परशब्दार्थमनू्याकामयतेत्यस्था यमाह । वृष्णयेति । तयो्दत्वागृदत्वाम्यां भेदः । तत्पेरितत्वे हेतुमविवेकमाह । बाल इति । विपरीतज्ञानवत्त्वमपि तृष्णावत््े हेतुरित्याह । मानव इति ॥ ! ८२३॥ कमीधिकारहेतु्मे जाया स्यात्कमंसाधनम्‌ ॥ ूवैपुवेस्य हैतुत्वमथश्ब्देरिहोच्यते ॥ १८२४ ॥ जाया मे स्यादि्यस्याथमाह । कर्मेति । कर्मणि सखवामित्वेन पुंसः संबन्धे कथं जाया हेतुसतत्राऽऽह । कमेसाधनमिति । उन्तरवाक्यस्थायशब्दत्रयस्यारथमाह । परमेति ॥ १८२४ ॥ अथ प्रजात्मना तस्यां जायेय स्थाखुकमणे ॥ स पुत्रणेतरेति वचस्तथा च शरूयते स्फुटम्‌ ॥ १८२५ ॥ पत्रं प्रति जायाया हेतुत्वं वदन्नथ प्रनायेयेल्यस्याथमाह । अथेति । खकार्यरोषं स्यमतेरूध्वमपि पूरदवारा कर्तुं तदरपेण पितैव जायत इत्यर्थः । स पुत्रेणेवािके प्रतितिष्ठतीति वाक्यमत्र प्रमाणमित्याह । स पुत्रेणेति ॥ १८२५ ॥ देवमानुषवित्तेन संपन्नोऽहमथोत्तरम्‌ ॥ कं कुर्या यथाप्राप्ं चटद्टाथसिद्धये ॥ १८२६ ॥ अथ वित्तमित्यादि व्याचष्टे । दैेति । वित्तसंपत्तरनुठानाङ्गत्वं वक्तुमथोत्तरमियुः क्तम्‌ । यथाप्राप्तं शाखदृष्टं रूपमनतिक्रम्येति यावत्‌ । अनुष्ठानफलमाह । षेति ॥ १८२६ ॥ एतावानेव कामोऽस्य नातोऽन्योऽर्थाऽवरिप्यत ॥ साध्यसाधनस्पे हि द्रे एवत्रषणे यतः ॥ २८२७ ॥ एतावान काम इत्यम्या्थमाह । एतावानिति । साधनं माध्यं चेवयेतावानेव्ञ् कामयितम्यो विषयो नान्योऽलीत्यथः । तत्र हेतुमाह । साध्यति । एपणायाः फं स्यालत्रैवान्तरभावार्थो हिशब्दः । अत्रति व्यवहारभूमिरुक्ता ॥ १८२७ ॥ एषणे एव्र चाप्यते साध्यसाधनकरिपते ॥ पमरथस्यानवसितरेकात्म्यस्यामसिद्धितः ॥ १८२८ ॥ _ अथ नानयेरिषणात्वं पुमगरदतृत्वेन तद्विषयत्ात्तत्राऽऽह । एष्रणे इति । शबः प्ायाच्चकारादुमययवधारणात्ततपूरपार्भत्यमप्रामाणिकमिलयर्थः । पूत्राेः सगीद मभत्वप्रपिद्धरयक्तमेषणावेनान्त्वमन्यथा सोऽकामयतेत्युपकमभङ्गः स्यादिवारई" ञानं बिना पूमर्था्मसिरामासविषये प्रमिद्ध्ुपक्रमावि्याह । पुमथस्येति ॥१८ ८॥ न प 1 [री ॥ । ~ =-= ~ = जकन | १ क, | ते च । £ ब्राह्मणम्‌ ] आनन्दगिरिकृतश्षाह्ञपकारिकाख्यटीकासंबितम्‌। ७९३. कमसाधनरूपत्वाजायादेने पुमथता ॥ लोकत्रयासंगृहीतेरेतावानिति दुम्‌ ॥ १८२९ ॥ पूतरदिरपुमरथव्े छेदारूपं कर्म प्रति हेतुवे हेत्वन्तरमाह । कर्मेति । न हि पुरुषार्थाध- नस्य पुरुषार्थत्वमतिप्रसङ्ादियथः । साधनस्योक्तत्वात्तसमनेतावानित्युदिते कामन्द प्रयोगादन्थ॑त्वं युक्तं रोकत्रयस्य पूव॑मपंग्रहादेतावानितयननुवादरात्तस्य कामान्देनान् त्वमदराक्यं घटयितुमिति शङ्कते । लोकेति ॥ १८२९ ॥ न लोकत्रयसाध्यस्य साधनेकव्यपाश्रयात्‌ ॥ आक्षिप्रसाध्यं साध्यत्वादितरत्कमसाधनम्‌ ॥ १८२० ॥ तस्य सराध्यत्वादेव प्ताधनवद्धत्वात्तदतिरेकेणायोगात्तत्तावदाकिप्तमाधनं साधनमपि पाध्यबद्धत्वादाधिपतपराध्यमतः साधनेऽभिहिते पराध्यमथीदुक्तमिलेतावानित्युभयमनूय तस्य कामशब्देनानथत्वं वक्तं युक्तमित्याह । नेत्यादिना ॥ १८६० ॥ लोकत्रयफलं यस्मादृत्पत्याग्रात्कं मतम्‌ ॥ कमानाभिप्य नाऽऽत्मानं तच्चापि छभते स्वतः ॥ १८३१ ॥ रोकत्रयाख्यं साध्यं पाधनाक्षेपकमिलयेतव्यतिरेकम्‌खेनाऽऽह । लोकेति । तस्मा- दसि तस्य प्राधनपपिक्षत्वमिति शेषः । तस्यान्यानपक्षम्य सखरूपटामाभावाच्च साधना- सेपकत्वमिल्याह । कर्मेति ॥ १८३१ ॥ समाधिः कमणो नापि लोकज्रयफलाहते ॥ अन्तणीतफलं तस्मादिह साधनमुच्यते ॥ १८३२ ॥ परधनं पाध्या्षेपकमित्येतदपि व्यतिरेकद्ररेणाऽऽह । समाप्तिरिति । फ़लमन्तरेण माधनं न पयैवस्यतीलयत्र हेतुमाह । अन्तणीतेति । इहेति पाध्यम्राधनन्यवहारोक्तिः। त्मात्तादकश्ुतमपि फर्माक्षिपतीति शेषः ॥ १८३२ ॥ एपणैकेव तेनेययुत्तरत्राभिधास्यते ॥ १८३१३ ॥ अर्थात्साध्याभिधानं स्यात्साघ्रनाभिहितो, यथा ॥ भोजनेऽभिहिते प॑सो ह्थौत्तपनिः प्रतीयते ॥ १८३४ ॥ साध्यप्ताधनयोमिथो बद्धत्वं हेत्कृत्य वाक्यशेपप्वृत्तिमाह । एषणेति । उत्तरत्र पेते एषणे एवेलयत्रेति यावत्‌ । उक्ते साधने पाध्यमाधिकमेतदृष्टानतेनाऽऽह । अथां दिति। दृष्टान्ते लोकप्रसिद्धयर्भो हिशब्दः ॥ १८६६ ॥ १८३४ ॥ साध्यसाधनरूपे द्रे एपणे काम उच्यते ॥ अयथावस्तुरूपत्वादात्माङ्ञानेकरेतुके ॥ १८२५ ॥ _ पानोक्त साध्यस्याथीदुक्तरेतावानिति दरयोरनवदिऽपि कथमेषणात्वे तत्र॒ काम- ~~~ + 9 "ययिं १, नास्ति। १०० ७९४ सुरेश्वराचार्यकृतं शृह्दारण्यकोपनिषद्धाप्यवािकम्‌ [ प्रथमाध्याये शब्दो न हि तो पर्यायो न तदवाच्यव्वे तयोरनर्थतेयाशङ्कथाऽऽह । साध्येति । न्‌ ्तिनिमित्तमेदामावादेषणाकामशब्दयोरिष्टं पयायत्वमिति भावः । उमयोरपि कामत. विधाविश्ुतेरमिप्रायमाह । अयथेति । मिथ्याधीमूटस्य कामस्यावस्तवनुपारित्वात्त्े साध्यप्ताधने खाज्ञानमात्रनिमतते इत्यर्थः ॥ १८३९ ॥ ` विश्वासोऽतोऽतर विदुषा न कायैः स्वमलाभवत्‌ ॥ वयुत्थायेवेषणाभ्योऽतः प्यग्ञानं समाश्रयेत्‌ ॥ १८२३६ ॥ तयोरज्ञानकृतत्वेऽपि क स्यादत आह । विश्वास इति । कुत्र तर्हि सर कर्यो विदुपेति तत्राऽऽह । व्युत्थायेति । कामस्यानथत्वात्साध्यप्ताधनयोश्च तन्मात्रत्वात्छ- गदो पुमथताव्रिश्ामं त्यक्त्वा खम्रलाभतुल्याम्यसिसृम्य एषणाम्यो व्युत्थानं संन्यप्- त्मकं कृत्वा काङ्क्षितमोक्षहेतुज्ञानमुषिदय श्रवणाद्यावतेयेदित्य्थः ॥ १८३६ ॥ इच्छल्पि यतो नातो भूयो विन्देदतोऽपिकम्‌ ॥ तस्मादविद्याभूमिष्रः कृत्स एतावता भवेत्‌ ॥ १८२७ ॥ एतावानेवेति कृतोऽवधारणं कामानामानन्त्यादिलयाशङ्कय नेच्छन्नित्यादेरथमाह । इच्छन्निति । अते द्वयादधिकमिच्छत्तपि नास्मादन्यदज्ञो लमेत साधनादतिरिक्तदट- टष्टलाभामावात्तद्युक्तमवधारणमित्यथः । यस्मात्ाधनाद्यन्यकामयितव्यामावसतस्पादि. दयावस्थायां तत्सपतिमात्रेण पृणतेति फर्ितिमाह । तस्मादिति ॥ १८३७ ॥ एकैकमपि जायादेयोवन्नाऽऽमोति पूरुषः ॥ अकृत््स्तावदस्मीति जडः संभावयत्ययम्‌ ॥ १८३८ ॥ तम्मादषीत्यदिस्तात्पर्यमुक्त्वा सर यावित्यादि व्याकरनस्य पुत्रादिना पृणते त्यत्र उ्यतिरेकमाह । एर्कैकामिति । तथामंभावनायामन्ञतवं पूतो हेतुरिति पूचयति । जड इति ॥ १८३८ ॥ यात्रदेते यथादिष्टा आप्ताः स्यु; कामपुवकाः ॥ कृत्ोऽस्मीति तदाऽऽत्मानं संभावयति मानवः ॥ १८२९ ॥ तत्रैवान्वयमुपन्यम्यति । यावद्रिति । यदे्र्थः । कामपर्त्वं जायादीनां सोऽका मयतेत्युपक्रमादज्ञतवेन मनुप्यामिमानित्वम्‌ । तत्र हेतू करोति। मानव इति॥१८६९। आत्मजायाप्रजावित्तविन्ाभिः पञ्चमिः कृतम्‌ ॥ कमं पादकं भवेदेवं पङ्केन च्छन्दसा मितम्‌ ॥ १८४० ॥ तम्यो कृत्छतेत्या्वतारयितुं पातनिकामाह । आत्मेति । पशप स्यायोगमुपन॑ न्योपाम्त्युपयोगित्वेन पञ्चाक्षरा पड्किरिति श्रुतिमनुसरक्नाह । एवमिति ॥१८४०। बाद्वस्य कर्यणस्तावदात्माय्ैः पाद्कतोदिता ॥ तेष्वसतस्थ पाङ्गत्वमुच्यतेऽध्यात्मकर्मणः ॥ १८४१ ॥ 8 बाह्मणम्‌ ] आनन्दगिरिषृतशाद्खपकारिकाख्यटीकासंषरितम्‌ | ७९५ कर्मेमात्रस्य पाङ्कत्वमुक्त्वा तस्येत्यादिवाक्यस्य विषयपरिोषार्थं॑सोऽकामयतेतया- दिना पिद्धमतुबदति । बाहमस्येति । जायादिष्वसत्खाध्यानिकं ध्यानकर्मेणः कथं पङ्कत्वमिलयपेक्षायां तस्येघयाद्यादत्ते । तेष्विति । प्रगुक्तदङ्कायोतनार्थोऽथ- दन्दः ॥ १८४१ ॥ बाह्माध्यास्मिकभेदेन कर्मेतदु भयात्मकम्‌ ॥ ५.४ पादकं यथा तद्भवति तयथैतदभिधीयते ॥ १८४२ ॥ तदेव प्रपश्चयितुं कर्ेद्वविध्यमाह । बाह्येति । तदाद्यं कर्म पञ्चमिः कृतत्वा्यथा- पाङ तथेतदाध्यामिकध्यानकमं पाडूमुच्यते तस्येलयादिनेत्याह । पाङ्कपिति॥१८४२॥ अध्यात्मं मन एवाऽऽत्मा तदायत्तत्वकारणात्‌ ॥ वाग्जायादिप्रहृत्तीनां यजमानवदेव तत्‌ ॥ १८४२॥ मन एवास्याऽऽमेत्यस्याथमाह । अध्यात्ममिति । देहमधिकृत्य यो यज्ञसतव्र मनति यजमानः कर्येत्यथः । आरोपे हेतुमाह । तदायत्तत्वेति । अतो मनसो यनमानप्ाम्यायुक्ता तत्र तदृष्टिरिप्याह । यजमानवदिति ॥ १८४३ ॥ पाक जायेति विद्यां तदधीनत्वकारणात्‌ ॥ यद्धयायतीह मनसा वाचा वक्ति तदेव हि ॥ १८४४ ॥ वागनाये्यस्यार्थमाह । वागिति । वाचि जायादृध्भ्यापे हेतुमाह । तदिति । जायाया यजमानाधीनत्ववद्वाचो मनोधीनत्वे तत्र मानमाह । यदिति । इहेति बुद्धिप्‌- वकव्यवहारोक्तिः । यद्धि मनसा ध्यायति तद्वाचा वदतीतिवन्मनः पूर्वो वागुत्तर इति- शरुयन्तरपंग्रहार्थो हिशब्दः ॥ १८४४ ॥ संपधायं मनो वाचा मत्रलोकिकरूपया ॥ अथ प्रस्पन्दतेऽत्यथं सा क्रिया प्राण उच्यते॥ १८४५ ॥ ,, पराणः प्रनेतयत्र प्राणशन्दाथमाह । संग्रधार्येति । मन्ता विषयं निश्चित्य तत्र द्विरूपया वाचा तदेव मनोऽतिदयेन वेष्टते सा चोमयनिर्र्या चेष्टा प्राण इलरथः। भरणं परति बाष्मनप्नयोरमातापितृत्वप्पिदधि देतुकर्मभेत्युक्तम्‌ ॥ १८४९ ॥ आगमार्थं विनिशिलय मनसाऽथ प्रवतते ॥ भाणः भजेति तां चेष्टं प्राहवैदविदो जनाः॥ १८४६ ॥ तमनूद्य तसमिन्प्रनादृष्टिः कार्येति वाक्यार्थमाह । आगमेति । वाचा पतहेति पतुमयेति प्रयुक्तम्‌ । उक्तेऽथ भेदिका प्रपिदधिमनुकूरथितुं वेदविद इति विरेष- णम्‌ ॥ {८४६ ॥ १ ग, वाक्तु । २क. ग. "या मनोधी । ७९६ सुरेश्वराचायंतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये द्विवाऽऽध्यात्मिकं विततं कायेभेदात्मचक्षते ॥ दैवमानुषताऽप्यस्य साधनत्वोपचारतः ॥ १८४७ ॥ चकषुरितयदेर्थ वक्तुमा्यात्मिके वित्ते द्ैविध्यमाह । द्विधेति । चधुः श्रो्मिला. ध्याप्मिकवितद्वविष्ये हेतुमाह । कार्येति । चक्षुषा रूपस्य श्रोत्रेण शब्दस्योपटमि- रिति कार्थमेदादिति यावत्‌ । तत्र विदुषां संप्रतिपत्यरथ प्रचक्षत इति प्रयोगः । चक्षपो मानुषत्वं श्रोत्रस्य दैवत्वं च कथं श्रुलोक्तमित्याशङ्कयाऽऽह । दैवेति । चकुः श्रोत्र च वित्तद्रयप्ताथनमतो ऽस्थोपचारादेवत्वं मान॒षत्वं चेत्यर्थः ॥ १८४७ ॥ परीक््य चकुषा यस्माहमते गोधनादिकम्‌ ॥ चकः स्यान्ानुषं वित्तं यथाऽऽयुघुतमुच्यते ॥ १८४८ ॥ अध्यात्मं वित्तमेदमुक्त्वा तस्य दैवत्वं मानुषत्वं च पराधितमिदानी चकुमीनुषमियार वक्यं योजयति । परीक्ष्येति । चकुःशब्दात्पूरवं तस्मादिति प्रयोक्त्यम्‌ । चकष्यो पचारिकी मानुपवित्तरटिरित्यत्र दृष्टान्तमाह । यथेति ॥ १८४८ ॥ दैवभावाप्तितो दवं शानं वित्तमिहोच्यते ॥ तत्साधनत्वाच्छ्रत्रस्य भ्रात्रमाध्यास्मिकं धनम्‌ ॥ १८४० ॥ चक्षुषि मानुपवित्तदृषटि कृत्व श्रोत्रे दैववित्तदषटि कक्तं तत्छरूपमाह । दैवेति । इहेति वित्तद्रयनिर्घारणाां सप्तमी । श्रोत्रं दैवमित्यादेरथमाह । तत्साधनत्वादिति । श्रोत्रस्य श्रवणद्वारा ज्ञानहैतुत्वात्तममित्नध्यात्मविषये दैववित्तद्टिरित्यथः ॥ १८४९॥ बाद्यवागादिचेष्टा च या चान्तःकरणाभ्रया ॥ देहऽभिव्यज्यते यस्मरादात्मा कम ततो भवेत्‌ ॥ १८५० ॥ आतमेल्यदेरर्माह । बादयेति । आत्मा शरीरं तत्र कर्मदृ्टिसत्र द्विविधकर्मय क्तरित्यथैः ॥ १८५० ॥ संमितः संख्यया पादः षाद्भस्य चछन्दसो यतः ॥ पाद्धो यद्स्ततः सद्धिः सवंदा समुदाहृतः ॥ १८५१ ॥ प्त एष इतयदिग्थमाह । संमित इति । बायश्वाऽऽध्यासिकश्च यज्ञः पञ्चपंस्ययं गालश्चपदा पङ्किरिति श्रुतस्य पाकस्य च्छन्दसः पदिर्यतः परिमितोऽतः पर इत्यर्थः ॥ १८९१ ॥ ततकायत्वातपष्ुः पाङ्को यख किंवि्षराचरम्‌ ॥ तचापि पञभृतोस्थं विग्रात्याङ्कपशेषतः ॥ १८५२ ॥ पाडः पशुरित्यदिरथमाह । तत्काय॑त्वादिति । नतु चराचरस्य जगतो न रातमादिभिरनरवतयत्वमिति कृतोऽस्य पाङ्त्वं तत्राऽऽह । पवत ॥ १८५९ ॥ [१२ पपपभ १क, ग. देवमा । ५ ब्राह्मणम्‌ ] आनन्दगिरिङ़ृतशाङ्परकाशिकाख्यीकासंयरितम््‌। ७९७ पाङ्कक्मात्मको यह्नो यङ्गकार्यमिदं जगत्‌ ॥ एतधाथातम्यतो ज्ञात्वा तदेवाऽऽभोल्यरेषतः ॥ १८५३ ॥ इति श्रीबृहदारण्यकोपनिषद्धाष्यवातिके प्रथमाध्यायस्य चतुर्थं ब्राह्मणम्‌ ॥ ४ ॥ तदिदं सवमित्यदेरथमाह । पाङ्केति । साध्यं साधनं च पाङ मूत्रात्मना ज्ञात्वा तश्च पाङ्कपूत्रमात्मत्वेनानुपंदधतस्तदापिरेव फटं तत्क्रतुन्यायादिलर्थः ॥ १८९३ ॥ इति श्रीवृहदारण्यकोपनिषद्धाप्यवार्तिकटीकायां प्रथमाध्यायस्य चतुथं पुरुषविधन्राद्यणम्‌ ॥ ४ ॥ अथ पञ्चम ब्राह्मणम्‌ | अथ योऽन्यामिति ग्रन्थादारभ्योरुपयत्नतः ॥ अविद्यायाः समाश्नाता आ समप्तिपिभूतयः ॥ » ॥ अध्यायस्यात्र चाविद्रान्वणौद्यात्माभिमानवान ॥ धर्मेण नियतात्मा स्चहो्यादिस्वकमंमिः ॥ २॥ देवादिक्रिमिपयन्तं विभति जगदव्ययम्‌ ॥ एवमेव जगन्योनिरेकैकः कमकृनरः ॥ २ ॥ मगति वक्तं वृत्तं कीत॑यति। अथेति । अविद्यामृत्रादारम्याऽऽ तृतीयसमपिरविद्याया विभूतयः प्रपञ्च्यन्त इत्युक्तमिल्यथेः। तत्र ततर प्रापङ्किकवेना्थान्तरस्योक्ततवेऽपि परम- तात्पर्यमविद्याविभूतिविवृताविति वक्तुमुरुपरयत्नत इत्युक्तम्‌ । अथो अयमिव्यत्रोक्तमन्‌- वदति । अत्रेति । अविद्यादज्ञायामिति यावत्‌ । अव्ि्यातत्कार्यविशिष्टो धमौधीनः खकमभिः सर्वं जगद्धारयतीत्य्थः । अत्ययमिति क्रियाविदरोषणम्‌ । वििषटज्ञानक्रिया- विशिष्टस्य सूत्रस्येव जगत्करतत्वं नेतरेषां ज्ञानाद्यतिशयामावादितयाश ङ्कयाऽऽह । एव- मिति । विहिताविहितज्ञानकरमम्यां सूत्रवदितरेषामपि संमवति नगत्कर्तत्वमितयथेः॥!॥ ॥ २॥ ३॥ कृत्स्न जगता यद्रत्कमकृत्समुपाजितः ॥ यथोक्तकमेमिस्तन जगत्तदरदुपाजितम्‌ ॥ ४ ॥ पू्रवदेकेकस्य पर्मैनगत्कर्तत्वं दृष्टान्तेन साधयति । कृत्सेनेति । यथोक्तकमंभिनु- होत्यादिभिः । तेन कमेकरतेति यावत्‌ ॥ ४ ॥ स्वदेहवदच्तो युङ्‌ एकेकोऽनवरोषतः ॥ साधारणानि वस्तूनि तथाऽसाधारणान्यपि.॥ ५ ॥ > ० ----------- ~~ मन --= ------न् १ ख. "दिङमिः। ७९८ सूुरेश्वराचायंडृतं शृदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये एकैकेन सव नगदाजितमिलत्र नियामकमाह । स्वदे्ट्वदिति । खकर्मानाभितस्य भोम्यत्वायोगाद्वोकत्रा सरव मोज्यमाभितमिलथः । बाह्याध्यामिकमेदेन साधारणापाधा- रणविभागः ॥ ९ ॥ स्वकम॑णाऽनुपात्तस्य न च मोगोऽअ हर्यते ॥ एकेकेनोपकारित्वात्तस्मालगदुपाभितम्‌ ॥ ६ ॥ खकर्मानार्तस्यापि मोज्यत्वं कं न स्यादितयाशङ्कयाऽऽह । स्वकर्मणेति । नहि व्यवहारदशायां परकीयं गृहकषेत्रादि परस्य मोग्यं इष्टमियथैः । स्वकमाितप्य भोग्यत्वे फटितमाह । एकैकेनेति। तस्मादेकेकेन जगदुपा्जितमिति संबन्धः । उपकारि त्वादेकेकम्मिन्भोक्तरि जगतो भोगहेतुतवादित्यथः ॥ ६ ॥ स्वभावतोऽखिलं कमं धमाधपादिलक्षणम्‌ ॥ साधारणविशेषात्पफलमारमते द्विधा ॥ ७॥ स्वकमाभितस्यैव भोज्यत्वं चैत्प्रतिपुरषं कमैव्यवम्थितेस्तदपाधारणफरप्याऽऽर म्भकं न साधारणफटम्येति तदभोग्यत्वमदाङ्याऽऽह । स्वभावत इति। आदिशब्दो मिश्राथः ॥ ७ ॥ गुणप्रधानभावेन साधारणविदोषत ¦ | स॒जरादेः कमणः कार्यं क्रिम्यन्तस्याभिजायते ॥ ८ ॥ कमणोऽनेकफलारम्भकत्वमुक्तं व्यनक्ति । गुणेति । पूत्रादिङरम्न्तजन्ुवग॑स् यत्रिविधं कमे तत्फलमुत्कर्षनिकरषमावेन प्ामान्यव्िशेषात्मना च पवतो जायत्‌ उभयथा भग्यषटेरिल्यथः ॥ ८ ॥ द्रव्यादिदशनाधीनं फलं स्वस्य कमणः ॥ साधारणादिसंभेदभिन्नं तेन क्रियाफलम्‌ ॥ ९ ॥ नानाफटारम्भकरं कर्मेत्यत्र हेत्वन्तरमाह । द्रव्यादीति । आदिपदं क्रियदिग्रहा थम्‌ । सराधारणादीत्यादिषं त्वप्राधारणविषयम्‌ । तेन ॒कर्मफलनिमित्दरव्यादिरृ्िनि त्वेनेति यावत्‌ ॥ ९ ॥ कचित्साधारणात्मेव तथाऽसाधारणं इचित्‌ ॥ कचिच्चोभयथा कायं द्रव्यादीक्षणचित्रतः ॥ १० ॥ तदेव दृष्टान्तेन खहस्तयति । चिदिति । नेक्षणादाविदर्थः । अपरा कचिदिति खघुतददीनादाविवय्थः । कचिञ्चोभययेति रम्योद्यानदशनादाविति याव्‌ ! करियाफलख्वैविभ्ये निमिक्तैकित्यमुक्तमेव हेतुमाह । द्रव्यादीति ॥ १० ॥ _ १७. "वे कम्य" । ९ ब्रह्मणम्‌ आनेन्दगिरिकृतकषाज्कारिकाख्यरीकासंवहितम्‌। ७९९ समासब्यासतस्तस्मा्रथोक्तक्षानकर्मभिः ॥ एकैकेन जगत्कृत्लमुपात्तं भोगसिद्धये ॥ ११ ॥ कर्मणः सवारम्भकत्वे फषितमुपसंहरति । समासेति । प्ाधारणह्पेण विेषरूपेण च भोगार्थं कर्मादिना सर्व जगदेकैकेन मोक्त्रोपात्तमित्यभः । कर्मणो वरिविषफलारम्भक- तपतमवसच्छब्दाथः ॥ {१ ॥ स्वैः सवस्य कता च॑ कार्यं चौपि यथा तथा ॥ मधुविच्ापरसङ्गेन विस्पष्टपममिधास्यते ॥ १२॥ मरस्य मिथो हेतुरेतुमत्वमप्रामाणिकमित्याराङ्कयाऽऽह । सव इति ॥ १२ ॥ यदजीजनत्फलं कतौ स्वकर्श्ञानसाधनः ॥ सप्ता्पविभागेन तद्विभज्य प्रदश्यते ॥ १३ ॥ ृ्तानुवादग्याजेनापेक्ितं पूरयित्वोत्तरत्राह्मणतात्परयमाह । यदिति । ध्यानार्थ- पिति शेषः । खकममादिना सृष्टस्य जगतः सप्ता विभक्तस्य पूत्रात्मकप्य खात्मना धयानं तद्धावफलं विधातुमृत्तर ब्राह्मणमिलथंः ॥ १३ ॥ त्रीण्यन्नानि फलं कतुशत्वायैम्नानि यानि तु ॥ परयोगसमवायित्वात्तानि स्युः कर्मसाधनम्‌ ॥ १४॥ तेष्वननेप्ववान्तरविरोषमाह । ीणीति । प्रयोगस्मवायित्वात्कमानुष्ठाने कारकतवे- नानभूतत्वादित्य्थः ॥ १४ ॥ विद्गानात्मा पिता तावनने मनो न प्रजापतिः ॥ अविशिष्टाधिकारित्वान्न विज्गानात्मनोऽपरः ॥ १५ ॥ मन एव पितेतिशरुतर्मनसो वा मरषनगत्सषटत्वात््मनापतेव मख्रस्थपितृशब्दतेतया- शङ्कयाऽऽह । विङ्ञानात्मेति । समैम्मिञ्जगति जीवस्य कमादिद्रारा साधारण्येन कार- णत्वादप्तविवात्र पितेत्यथः । न मन इत्यादि निगमयति । नेति ॥ १९ ॥ सिसूृक्षितत्वान्मनसस्तथा तयञ्नात्मनः भभोः ॥ सापारणात्मनः खट नातः कषत्रह्तोऽपरः ॥ १६ ॥ नौववन्मनति प्रनापती च कारणत्वं किं न स्यादितयाश्षङ्याऽऽह । सिसृक्षित- वादिति । द्वयोरपि सूषटिनिवष्टतेन कार्थैकोधिनिषिष्टतवा्न कारणत्वमिलयथः।पर्वस् गगतः पाषारणात्मा के्रज्ञस्ततोऽपरो न खष्टेति संबन्धः ॥ १६ ॥ ्न्थाथषारणाकषक्तिर्मेधा यद्यपि भण्यते ॥ तथाऽपि ब्ञानमेबेह साधनत्वादविवक्षितम्‌ ॥ १७ ॥ - पवाऽननयपितेस्र मेषं व्याच अर्थेति ब्रह्मज्ञामेतरन्ञानमात्रस्यात्र मेधात्वे १७.घा। २ ख, बाऽपि। ८०० सुरेश्वराचायंृतं बृहदारण्यकोपनिषद्धाष्यवातिकमर्‌ [ प्रथमाध्याये हेतुमाह । साधनत्वादिति । स्ता्नोदूतो ज्ञानमात्रस्य हेतुतवात्मसिद्धमेधायासदयो- गारिलधः ॥ १७ ॥ शास्लीयलौकिकङ्ञानाविरेषग्रहसिद्धये ॥ सामान्यह्नानग्रहणं मेधयेत्यभिधित्सितम्‌ ॥ १८ ॥ तरि तानेन नगदननयदिलयेवं वाच्यं कं मेषयेल्यत आह । शाब्वीयेति । ज्ञान नाजनयदितयक्ते ध्यानेनैवेति प्रकरणानुरोधी भ्रमः स्यात्ततरिवृत्तयर्थ मेधाग्रहणं न हि सप्ता्नसष्टाचुपासिरेव हैतुमिषिद्धधियोऽपि तदधेतुत्वादितयथः ॥ १८ ॥ तपःशब्देन कृच्छरारि यदि नापाभिधीयते ॥ तथाऽपि कम॑ग्रहणं सप्ात्रोदधूतिहेतुतः ॥ १९ ॥ तपशब्दा्थमाह । तपः शब्देनेति । सप्तात्नात्मकजनगजन्महेतुतार्मणलदेवत्र तपो न कृच्छरारि तन्मात्रस्यातद्धेतुतारिलय्थः ॥ १९ ॥ धिया भियेति लिङ्गा शृते ज्ञानकमणी ॥ पेधातपोगिरा नान्ये प्राच बदफरत्वतः ॥ २० ॥ मेधातपःशब्दाम्यां ज्ञानकरम॑ग्रहे वाक्यशोषमनुकूटयति । पियेति । पिया परिया जनयते कमीभिरितयत्र वाक्यदोषे तत्कालमाक्जञानकरमणोजेनकत्वामिधानात्तयोरेवातरापि गरहणं न प्रसिद्धयोर्मेधातपपरोरितयभः। परमि द्धयोर्मेधातपमोरगरहेपूवक्तं हेतु स्मारयि । तदूफलत्वत इति ॥ २० ॥ पाङ्गं हि परकृतं कम वेदेति ज्ञानमेव च ॥ विहाय नातः प्रकृतं गुक्तोऽप्रकृतसं ग्रहः ॥ २१ ॥ न केवलं लिद्गमेवात्र मानं कितु प्रकरणमपीलाह । पां हीति। तथा चत्र प्रि दरमेथानपोग्रहे प्रकृतहानिरप्रकृतप्रक्रिया च स्यातामिलथैः ॥ २१ ॥ मेधातपातिरेकेण नान्यत्स्यात्साधनं यतः ॥ प्रसिद्धत्वादतो हीति व्याचष्टे श्रुतिरञ्नसा ॥ > ॥ "यत्स्तात्ानीध्ादिमन्रं व्याख्याय मेधया हीत्यादितराह्मं व्याच । मेधि। शानकमातिरिक्तसष्टिहेत्वभावात्तस्यैव तत्र हेतुवप्रतिद्धर्मेधया दहीलाचा तिल पितुः स्ष्टतवं हिशब्देन साकषादराहेत्यथः ॥ २२ ॥ अस्य मोक्तसपूहस्य साधारणमचीश्पत्‌ ॥ एकमश्नं पिता मृष्टा तचेदं यदिहाद्यते ॥ २२ ॥ त एकमस्येत्यादिमश्वपदस्य व्यार्यानमिदमेवास्येति बराह्मणं तद्याकरोति । अद्य. | ~~~ ~~ ~~~ ~~~. ~ ~~ --~ ---~ जननि १ फ, "क्ते पाधने' । ५ जह्मणम्‌ ] आनन्दगिरिकृतशाज्ञपकारिकाख्यदीकासंवितम्‌। ८०१ सप्तान्नानि खषा यदेकमन्नं सवप्राणिपराधारणं सरष्टा कल्ितवान्कि तदिवयपेक्षाया- माह । तच्चेति ॥ २३ ॥ यदिदं प्राणिभिनिलमद्तेऽहरहस्तरषा ॥ साधारणमिदं युक्तं सवैभुतस्थितेस्ततः ॥ २४ ॥ अन्यदेव पाधारणमन्नं किं न स्यादित्याशङ्कयोक्तं व्यनक्ति । यदिदमिति। तृष्णया प्र्यहं नियमेन प्राणिमिरचमानातस्येव प्ाधारणत्वे हेतुमाह । सर्वेति ॥ २४ ॥ स य एतदुपास्तेऽन्रमसाधारणरूपतः ॥ 3 पाप्मनो नेव स द्रष्ट व्यावतेत इदाऽऽतुर; ॥ २५ ॥ म य एतदिलयदिरथंमाह । स य इति । प्ाधारणमन्नमप्ताधारणीकर्वतो न पापाद्या- वत्तिरिलर्थः । इहेतयन्नविनियोगवचनम्‌ । ज्ञानदोवल्यमातुरलम्‌ ॥ २५ ॥ उपासनं च तात्पय॑मिह श्ुल्याऽभिधीयते ॥ मोधमन्नमिति तथा मत्रे ताच्छील्यनिन्दनम्‌ ॥ २६ ॥ किं तदुपासनं तदाह । उपासनं चेति । पाधारणमनं प्प्तम्यथः । तदप्ताधारणी- कृत्य तनिष्ठत्वं तात्पथम्‌ । ब्राह्मणो क्ते थं मनं प्रमाणयति । मोघमिति । मोपमननं विन्दते अप्रचेताः सद्यं ्रवीमि वध इत्स ॒तस्येत्यत्र मोघं विफलं देवाद्नुपयोम्यमन्न यदि ज्ञानुररखो लभते प्र वधस्तस्येति सताधारणेऽन्ने यदप्राधारणीकरणं तस्य कत्सित- तात्नाप्रधारणीकर्ैन्यमियर्थः । साधारणान्नस्याप्ताधारणीकरणं प्रामादिकं तेत्प्राय- ्ित्तलाघवं मत्वा ताच्छील्यपदम्‌ ॥ २६ ॥ वैश्वदेवं हि नामतद्यदनपुपसाध्यते ॥ „~+ नालमेतद्धि सर्वेषां पाप्मनां विनित्तये ॥ २७॥ -एकमस्येतयादिमश्रव्राह्मणयोः स्वपक्षमुक्त्वा मरतप्रपश्चपक्षमाह । वेश्वदेषं हीति । यदन्नं वैश्वदेवाख्यं स्मा गृहिणा देवादय संपाद्यते तदेवात्र साधारणमित्यभैः । तत्र सतिरिष्टाचारप्रपिद्धरथो हिशब्दः । कथं तदुपाप्तकस्य पाप्माग्यावृक्तिवननं न हि शातय वैश्वदेवं कर्म कुर्वतो दोषित्वमित्यादाङ्कयाऽऽह । नारमिति । वैश्वदेवाख्यं कम केवलं किदेव पापं निवयेन स्मतः सोकपापध्वस्तिपरं वाक्यमिल्यर्भः। तस्या- सीयपतो बहुतरपापनिरसनाप्ामर्थ्य्योतनार्थो दिदाब्दः ॥ २७ ॥ इत्येवं केचिदिच्छन्ति ततु युक्त्या न युज्यते ॥ अनृक्तेयदिदमिति सिद्धोऽर्थोऽनृद्ते यतः ॥ २८ ॥ परमतं निगमयति । इत्येवमिति । तदूषयति । तच्तिति । अयुक्तमेव स्ष्टयति । अनक्तेरिति । अतो वश्वदेवस्वापमैत्वादनुवादयोग इह च सोऽसि तन परमतं युक्त- मचः ॥ २८ ॥ १०१ ८०२ सुरेशराचायंृतं इृहदारणष्यकोपनिषद्धाप्यवातिकप्‌ | परयाध्यये- पाद्यं न च तस्यासि शाद्धमात्रभरपाणतः ॥ यथा सवौशुवक्तरान्तस्थस्य भ्रतयक्षता तथा ॥ २९ ॥ “वेश्वदेवस्य सिद्धस्य गृदयेऽ्नो विधिपुवैकम्‌ । आभ्यः कुयादेवताम्यो बाह्यणो होममन्वहम्‌ ॥ पायं चान्नस्य सिद्धस्य यत्नतस्तु बलि हरेत्‌ । वैश्वदेवं हि नामेतत्सायं प्रातर्विधीयते" ॥ इतिस्मृतेस्तस्यापृवंत्वामावादनुवादघिद्धिरिल्याशङ्याऽऽह । भ्राद्य्ष्यमिति । पेध- देवस्याप्रलकषत्वं वेधम्यदष्टान्तेनाऽऽह । यथेति । इदमिति प्रत्तान्नपरामरदिवे. वस्य शाख्ृष्टतवेऽप्यप्रत्क्षस्य तदयोगात्परमते ब्राह्मणं दुषैटमिति मावः॥ २९ ॥ प्रतिप्राणि ममेदं स्यादभिखापश्च दृश्यते ॥ सवेप्ाण्वंश्मिभरत्वं ततोऽस्मिन्नवसीयते ॥ ३० ॥ सपक्षे तस्य घटमानतामाह । प्रतीति । स्याद्रिलस्मात्परस्तादितिशब्दो द्रष््यः। अभिलापोपरब्धिफलमाह । सर्वेति । सवेप्राणभृदायाननस्य साधारणदाब्देन प्रहे त॑ प्रयक्षादिदमा पराम्रष्टुं योग्यत्वादनुवादस्य सुपरततेत्यथः ॥ ३० ॥ नाऽऽत्मार्थं पाचयेदननमिति चापि स्पृतेवेचः ॥ तेद॑त्तानषदायभ्यो यो भृङ स्तेन एव सः ॥ अन्नादे भ्रूणहा माषीत्यादीह वचनं स्मृतेः ॥ ३१॥ रिच पाधारणङब्देन शवादिसर्वंप्राण्यन्नग्रहे साधारणमसाधारणीकुवैतः पाप्मानि. वृत्तिवाक्यं स्मृतिवचनानि नोपपद्यन्ते तस्मादस्म्याख्यैव युक्तेति मन्वानः साधारणम: माधारणीकुर्वतो दोषिवे स्मूतीरुदाहरति । नाऽऽत्माथमिति । न वृथा घातयेत्‌ । न चैकः खयमश्नीयारिधिवर्ज न नि्पपेदिति पादत्रयं द्रष्टव्यम्‌ । इष्टान्भोगानिः ¶ देवा दाम्यन्ते यज्ञमाविता इत्युक्तान्देवान्परामृशति। तैरिति। दत्तानमोगानिति यात्‌) एभ्यो देवेभ्य इयर्थः ।अन्नादे भ्रृणहा मां अनेना अभिशंति । स्तेनः प्रयुक्त राजनि यावन्नानृतसंकर 'हतिस्मृतावाद्यपादस्यायमथः । भरणा श्रष्ठत्राह्मणधरात । वक्ष्यति हि-परिष्रब्रह्महा चेह भरूणहेत्यभिधीयत इति। स खान्मकषकं खपाप मा शाधयति नििपतील्यतदातुः पापक्षयोक्तेरितरस्याप्राधारणीकृल्य भूज्ञानस्य पापितेति। “अदत्वा तु य एतेभ्यः पुवं मुङ्कऽविचक्षणः । स मुञ्ानो न जानाति श्वगृभेजैग्धिमात्मनः ॥ देवानृषीन्मनुप्यांश्च पितु्गृह्याश्च देवताः । पूजयित्वा ततः पश्चादृगृहस्य शेषयुपवे्‌ ॥ ___ _ _- प्ण भी 111 यी [1 1 8 । [1 [ १ ख. "घय प्रायक्ष्यादि । ९ ्र्मणम्‌ ] आनन्दगिरिडतकञा्गषकारिकाख्यटीकासंवरितम्‌ ६ ८०३ अधं स॒ केवलं भुङ्के यः पचत्यात्मकारणात्‌ । यन्ञरिष्टारानं द्यतत्सतामन्नं विधीयते ॥ भुञ्जते ते त्वघं पापा ये परचन्त्यात्मकारणात्‌" । इत्यादिवाक्यमादिङशब्दाथः । इहेति प्ताधारणस्यान्नस्याप्ताधारणीकरणे दोषवत्वमू- क्तम्‌ ॥ ३१॥ तस्यापि चान्तःपातित्वात्सवाद्स्येव यक्तिमान्‌ ॥ ग्रहस्तस्य एृहीतो तु नास्यान्तःपातिता तथा ॥ ३२ ॥ इतश्च साधारणदाब्देन सवेप्राण्यन्नं प्राह्ममित्याह । तस्यापीति । वैश्वदेवान्नस्य पर्वा्नान्तमावात्तहृहे ्रहमंभवाद्यापकस्येव ग्रहणमिलर्थः । वेश्वदेवग्रहेऽषीतरग्रहः स्यादिति चेने्याह । तस्येति । श्वायान्नस्य न ग्रहोऽसीति तुदब्दारथः । तत्र हेतुना- स्येति । तत्र वेषम्यैृष्टान्तस्तथेति । यथा सवौचान्नऽन्तभूतं वेश्वदेवात्रं न तथा तसि ्रत्नान्तरमिल्थः ॥ ३२ ॥ अयष्टाविनियागतवे प्राभृतस्तद्हे सति ॥ सवैप्राणिभिरावस्य तचानिषं प्रसज्यते ॥ ३३ ॥ परपक्षे दोषान्तरमाह । अमरेति । तच्छब्दो वैश्वदेवाः । प्रसङ्गस्येष्टतवं निराचष्टे ॥ तेति । परषषटर्विनियोगस्य च विवक्षितत्वादिलथः ॥ ३३ ॥ अन्याटृत्तिश्च पाप्मभ्यो वेश्वदेवान्नसंग्ररे ॥ न न्याय्यं वचनं तस्य शाख्लमात्रव्यपाश्रयात्‌ ॥ २४ ॥ ततैव दोषान्तरमाह । अव्याटृतिश्चेति । साधारणरब्देन वेशवेवग्रहे तत्परस्य पाप्मम्यो न व्यावृत्तिरिति वचो न न्याय्यमिति योजना । शाखीयकमानष्ठानात्पापक्षय- यव युक्तत्वादिति हेतुमाह । तस्येति ॥ २४ ॥ अल्पीयःपापहानिश्च नापि शब्दात्मतीयते ॥ न स पाप्मन इत्यस्मादश्रुता न च ग्रहयते ॥ ३५ ॥ यत्तु स्तोकपाप्मध्वलिपरमेतदिति तत्राऽऽह । अल्पीय इति । श्रुतहानिरथधरतपर- क्रिया च न न्याय्यः ॥ ३५ ॥ सवोव्रामणहीतो तु देतुगेमक इष्यते ॥ अत्ताधारणकारित्वं तस्व साधारणात्मनः ॥ ३६ ॥ पाधारणमप्ताधारणं कुर्वतः पापित्वसाधको मिश्रमिति हेतुः सोऽपि सवीन्नसय पाधारणराब्देन अहं गमयतील्याह । सर्वेति । अप्यस्तशब्दो हेतुशब्दानन्तरनिवेशी \ भी हेलत्लसपमाह । असाधारणे । पिश्रमिलयज्ञस्य पताधारण्यमुच्यते तस्या- १ क. आदु। ८०४ सुरेशरावायङृतं इृहदारण्यकोपनिषददाष्यवािकम्‌ [ प्रथमाप्यये- सापारण्यकारी चेदेष पुरुषस्तदा तदपताधारणकारितवं तस्य पापानिवरततौ हेतुः प्च पाधारणपदेन सर्वाज्नग्रहं पूचयतीलरथः ॥ २९ ॥ सवेपराणमृदम्नस्य तस्माद्रहणमिष्यते ॥ उक्तयुक्तिवखादत्र नान्यस्येति विनिधितिः ॥ ३७ ॥ स्मपक्षमुपसंहरति । सर्वेति। तस्मारित्यक्तं स्फुटयति । उक्तेति। अत्रेति प्रकृतमन्र- ब्ाह्मणोक्तिः । अनृक्तेरितयादिनोक्ता युक्तिः । परपक्षनिरासमुपसंहरति । नेति ॥२५॥ पापानिरमोकहेतक्तििभ्रमियमभिधीयते ॥ सवोथैस्य हि पापाय यतोऽसाधारंणीक्रिया ॥ २३८ ॥ मिश्रं दयेतदितिवाक्यं प््ान्तरनिरापरावसरे संकिपतो व्यार्यातमपि प्रपश्चयितुम. तारयति । पापेति । तस्यार्थमाह । स्वाथेस्येति । ्ाधारणस्याप्ाधारणीकरणे प्रय- वायप्रपिद्धर्भो हिङब्दः । अतः साधारणं नाप्राधारणीकतेव्यमिति शेपः ॥ ६८ ॥ प्रप्पो ऽग्र हतं विद्यात्तु बलिकमे च ॥ प्रहुतं चेह विङ्ेयं ते देवेभ्यो ददो पिता ॥ ३९ ॥ द देवानित्यादिमन्रपदस्य हतं चेत्यादित्याख्यानं तस्यार्थमाह । परकषेप इति ॥ ३९॥ दवेभ्योऽन्ने यतः प्रत्ते हृुतप्रहुतगक्षणे ॥ तानुदिर्य ततोऽद्रापि जहति प्र च जहति ॥ ४०॥ तस्मादित्यादि व्याचष्टे । देवेभ्य इति ॥ ४० ॥ यतः सूत्रपद द्वित्रमविशेषेण चोदितम्‌ ॥ ्रीतस्यातेबिभागेन तत एतद्विकल्यितम्‌ ॥ ४» ॥ अथो आहुरिपयादेसतात्पयमाह । यत इति । द्वे देवानित्यत्र द्वित्वमत्र श्रुतं तच हतप्रहुतयेदर्शपृरणमाप्योश्वाविशिष्टं ततः श्रौते स्मर्ति वा देवाने इति विकलिितभेदेः वाननमित्यथः ॥ ४१ ॥ स्माताम्नानन्तरोक्तत्वातसमातत्वं स्याद्रयोस्तयोः ॥ अद्नहोत्राभिसंवन्धात्स्यातां वा शरुतिचोदिते ॥ ४२॥ विकस्पे हेत्वन्तरमाह । स्मर्तिति । पवीन्नस्य साधारणशब्देन प्रहातस्मिनाचत स्मातीनान्तमावात्तदनन्तरं द्वे देवानिति देवान्नयोरुक्ततवात्तयोः स्मा्तत्वं वा हुतप्ह् त्मना स्यात्तय्यदिदमाहुरित्रोक्तश्रोताभनिहोत्रसंनिधानादरशपूरणमापरास्ये वा शुत देवातरे स्यातामिति विकल्पो ब्रष्ादिवदिलर्थः ॥ ४२९ ॥ मन्र द्वितवाविशिष्टत्वाद्धतपहुतरक्षणे ॥ ृलाऽस्ते विकरपयेते श्रौते स्रत रि तुस्यवत्‌ ॥ ४२ ॥ _ 0 व ` १ क, ग, "वात्र । २क. ग, "त्यक्रि'। ३ ब, "तौन्त'। ९ ब्रह्मणम्‌ ] आनन्दगिरिकृतश्षाज्ञपकाशिकास्यटीकासपितिम्‌। ८०५ विकल्पमनूय िद्धान्तं सूचयति । म्र इति । पश्चम्यो समानाधिकरणे । दश- पूर्णमासक्षणे वेति शेषः । ते देवान्ने इति यावत्‌ । तुल्ययोविकल्पस्यान्यत्रापि प्रपिद्ध- त्वर्थो हिराब्दः । अत एव तुल्यवदित्युक्तम्‌ । तुल्यत्वं विक्महेतुः । न च श्रौतस्मा- पोतस्यतव ्तरबलव्त्वदुक्तदरशंपूणमासयोरमि तद्धावादतो व्रिकल्पायोगादृपर्णमापत- योरेव देवान्नतेति मन्वानो रते । तुल्यवदिति ॥ ४३ ॥ दशैश्च पौर्णमासश्च देवामे ते यतः श्रते ॥ प्रायस्ताभ्यां न कामाय यष्व्यमिति गम्यते ॥ ४४ ॥ तस्मानेतयदिरर्भमाह । दशैशवेति ॥ ४४ ॥ नेहेषएटयो निषिध्यन्ते देवपाधान्यसिद्धये ॥ ताच्छीलिकोकञ्श्रवणात्तच्छीटत्वं निवायेते ॥ ४५ ॥ फलार्थं तयोरनुष्ठाननिषेये खगेकामवाक्यविरोधः स्यादित्याशङ्कय ताच्छील्ये विहि. तस्योकञ्प्रत्ययस्य श्रवणात्काम्येष्टियजनप्रधानत्वमत्र निषिध्यते तच्च देवप्रथानयो ू्णमा्तयोरवदयानुष्ठयत्वकषिद्य्थं॑न ताः खतो निपिष्यन्ते न तत्स्वगकामवाक्यविरोध इति प्रायःशब्दसूवितमथमाह । नेहेति ॥ ४९ ॥ प्रसक्तान्यपि नोच्यन्ते त्रीण्यन्नान्यत्र कारणात्‌ ॥ तेषां फलत्वादुक्तेभ्यः साधनेभ्योऽन्यता यतः ॥ ४६ ॥ एकमिलादिमन्रयोर्व्याल्यानन्तरं त्रीणीत्यादि ऋमप्राप्तं त्यक्त्वा सप्तमं पश्वत्ं कुतो व्यास्यायते तत्र पाठक्रमातिक्रमे श्रुतेरभिप्रायमाह । प्रसक्तानीति । वेप्राधारणान्नस्य देवात्नयोश्च व्यास्योत्तरकाले पाठक्रमात्कारणात्प्राप्तान्यपि ब्रीण्यननान्यस्मि्नवपरे न व्यास्यातानीत्यत्र हेतुमाह । तेपामिति । जरयाणामननानां सूत्रात्मा फलत्वेन पाध्य- वातपशवन्नपहितोक्तान्नेम्यः ाधनेभ्यो यतोऽलन्तविरक्षणत्वमतः स्ाधनमूतचतुर्िान्न- व्याए्यानन्तरमेवान्नत्रयन्या्येति पाठक्रमातिक्रम इत्यथः ॥ ४६ ॥ सोकयंपरतिपतेश्च भूयोविषयतस्तथा ॥ साधनैकसनातित्वादानन्तयेमकारणम्‌ ॥ ४७ ॥ पश्वत्तस्य चतुथत्वेन व्यास्याने हेत्वन्तरमाह | सोकर्येति | चत्वारे साधनानि त्रीणि पाध्यानीति विभज्योक्तौ वक्तृणां श्रोतृणां च सौकर्येण धीभेवति ततश्च पाठातिक्रम इचः । अथवा पशचन्स्य पताधनत्वादुक्तसाधनत्रये तस्य बुद्धिानिष्याचतर्त्वन ्यस्यानं ततोऽनत्रयव्यासयेत्युक्ते सौकर्येण प्रतिपत्िरतश्च पाठानाद्र इत्यथैः । रिचाध्यत्माधिमूताधिदैवविषयत्वन विस्तीणीविषयत्वादन्नत्रयस्यात्यल्पविषयान्नचतुष्टया- य॑ यक्मतोऽपि पाठकमोहूषनमिलयाह । भूय इति। किच परवन्नस पूवक्तन्ः १ ख. 'त्वराहशै' । ८०६ सुरेश्वरायायंृतं शृहदारण्यकोपमिषदाष्यवातिकम्‌ [ प्रथमाध्याये पह माधनत्वनेकेन साजात्याश्चतुथेतवेन सप्तमस्यापि व्याख्येत्याह । साधनेति । अ. कमात्याठक्रमस्य दुबैरतवेनाप्रयोजकत्वं निगमयति । आनन्तयमिति । यथा मृष्ट करोति वाचं यच्छति दीक्षितमविदयतीत्यत्राऽऽनन्तयैमप्रयो जकीकृल् पुष्टीकरणवा. प्यमनयोरावेदनाथैत्वमपास्य प्रकरणाधीतेः सरवरवार्थेः संबन्धः सिद्धस्तथेहाप्याननःर्वम- प्रयोजकमित्यथः ॥ ४७ ॥ पयोऽन्नमेव प्रायेण मनष्याः परुमिः सह ॥ मुञ्चते एय एवाग्रे तेषामन्नमतोऽस्तु तत्‌ ॥ ४८ ॥ मुञ्नते पय एवाग्रे ऋमेणान्यसणादि हि ॥ अतोऽनुमीयते पित्रा तेभ्यः प्रत्तं पयः पुरा ॥ ४९॥ भवरत यथोक्तयुक्त्या पद्वन्नस्य चतृथतलवं क्रं पुनस्तदन्नं यत्पदुभ्यो दत्तं पितर तदाह । पय इति । कथमस्य परवत्तत्वमि्याशङ्कय पयो हीत्यादि म्याचषे । प्राय णेति । ओत्सगिकत्वदयोती प्रायःशब्दः । तृणाद्यपि ते भुञ्जते तत्कथं पय एव तेभ्यो दत्तं पिवरित्याराङ्कयाऽऽह । भुञ्जत इति । अग्रे जन्मोत्तर काटमिति यावत्‌ । उक्तक- मस्यानुमवानुसारित्वं हिगब्दाथः । अनुमीयते दृष्टानुपरारात्कर्प्यत इति यावत्‌ । अतः ान्दस्यापि टृष्टानुपाराथत्वम्‌ ॥ ४८ ॥ ४९ ॥ पदावः पय एवाग्रे भुञ्जते नापरं ततः ॥ कथमेतदरिजानीम इत्येतदमिधीयते ॥ ५० ॥ तस्मात्कुमारमिल्याद्यवतारथितं एच्छति । पडाव इति । पर्व द्विपादश्चतुप्पादशवी ुतेभनुप्याणामपि प्ुशव्देन संग्रहः कृतः। ततः पयसः सकाशादिति यावत्‌ कथमि प्रमाणप्रभे प्रत्याह । एतदिति ॥ ९० ॥ यत एवमता छाके कुमारं जातमग्रतः ॥ | जातरूपव्यवाहितं लेहयन्ति धृतं जनाः ॥ ५१ ॥ तस्मारित्यायपतासितं व्याकरोति । यत दृति । पशचन्नं षयो यस्मात्तसमादिचर्ः। जातरूपं हेम । पितरादिषिषयो जनशब्दः । ठेहयन्याखादयन्त प्राशयनी१ यावत्‌ ॥ ५१ ॥ तस्यानु तदभावे व पाथयन्ति स्तनं रिषुपर्‌ ॥ पदुष्वपि तथा जातं वत्सं कश्ितपषृच्छति ॥ ५२ ॥ खनं बेत्यदिरमाह । तस्येति । अथ वत्समित्यदरर्थमाह । पशुप्विति । १ मनुष्येषु जातं कुमारं भृतं स्तनं वा पाययन्ति तद्दि । तथेति ॥ १९ ॥__ न 0 ५ म न ० 9 ज क्म्‌ १, "तु तधोः। ब्राह्मणम्‌ ] आनन्द्गिरिकृतशाङ्खपकाशषिकाख्यटीकासंवेछितेम्‌। ८०७ कियांस्ते वयसा बत्स इत्याचष्टे वयो यथा ॥ अहृणाद इति तृणं नाच्राप्यत्ति मनागपि ॥ ५३ ॥ परच्छाखदूपमाह । कियानिति । अतृणाद इति वाक्यमादाय व्याचष्टे । आचष्ट एति ॥ ५२॥ वतते पयसेवासावद्यापीत्यवसीयते ॥ प्ाण्यपाणि जगत्सर्ं तस्मिनेव प्रतिष्ठितम्‌ ॥ ५४ ॥ कथं तरि तस्य प्राणधारणं तत्राऽऽह । वतत इति । तसिज्निलयादिमन्रपदस्यार्थ- गह । प्राणीति ॥ ९४ ॥ पयसीदं जगन्मप्रमित्येतद्रम्यते कृतः ॥ भ्रसिद्धेगंम्यते न्यायाद्यतोऽसावमिधीयते ॥ ५५ ॥ पयति सवं स्थावरं जङ्घमं च प्रतिष्ठितमित्यत्र मानं पृच्छति । पयसीति । पयति ही्ादित्राह्मणमुत्तरत्वेना ऽऽदत्ते । प्रसिद्धेरिति । श्रोती प्रपिद्धिरेव न्यायतः ५ नगत्पयपि निमग्नमित्येतदयतो गम्यते तस्मात्प्रपिद्धिरुच्यते ब्राह्मणस्यहिशब्देने- चथः ॥ ९९ ॥ आहृतिः पय एव स्यादाज्यं वा पय एव वा ॥ पय एवाऽऽहृति; सवंपित्येतचच शरतेमितेः ॥ ५६ ॥ प्रिदधि प्रकटयति । आहुतिरिति । यदाज्यं पयो वाऽऽहुतिमयं तत्सर्वं परय एव स्यादिति योजना । सवाहुतेः पयस्त्वं श्रुत्या विशदयति । परय एवेति । आहूत्यात्म- कमाज्यादि सवं पय एवेत्येतद्रम्यते प्रताहुतिं वा पयञआहुतिं वोभयं त्वेतत्पय एवेति ुतिमानादिल्यथः ॥ ५६ ॥ अथेषाऽऽज्याहृतिर्ये यद्धविः स्व॑रूपकम्‌ ॥ परुश्वाप्याज्यमेवैतत्करोतीत्यपि चाऽऽगमः ॥ ५७ ॥ तत्रव श्रुत्यन्तरमाह । अथेति । अथशब्दो यज्ञारम्भाभः । आज्याहुतेसतावत्पय्तव द्वकारत्वायच्च यज्ञे रूपकं पुरोगशावात्मकं हविर्यश्च पशुरेत्सरवमाज्यमेवामिषा एस्कारात्करोति पुरूषो न हि चवोद्याञ्यानमिष्रारितं होम्यं पयश्च ऽऽभ्यमिति सवस्य पयस्वामत्यागमशापतनमित्यथः । अपि चेति पूव॑शरुतया समु्चयोऽस्याः शरतेरुच्यते॥९७॥ आज्याभिधारसंस्कारात्सवेमेव पयो हविः ॥ पयस्येव जगत्कृत्लमषिहोतर प्रतिष्ठितम्‌ ॥ ५८ ॥ धृयथमुपसंहरति । आस्यति} तथाऽपि कयं सस्य प्रयति प्रतितं तत्राऽऽह। ॥ ९८ ॥ ८०८ सुरेश्वराचायंतं बृहदारण्यकोपमिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये ते वा एते इति तथा परिणामोऽखिरं जगत्‌ ॥ अग्निहोत्राहुतेः साक्षाच्छरूतायेव समीरितम्‌ ॥ ५९ ॥ अग्निहोत्रे यत्तु पयो हूयते तस्मिननपुवीत्मके सवं जगत्प्रतिष्ठितमिति प्रतिज्ञे प्रमाणमाह । ते वा इति । परषैमपि जगत्पयसि स्थितमिवयस्यानुसारेण ते बा एते आहुती हूते उत््रामतस्ते अन्तरिक्षमाविशत इत्यादिशुतावम्निरोत्राहुतेः पयोरूपायाः परिणामो ऽदेषं जगदिति पराक्षादीरितमिति योजना ॥ ९९ ॥ अग्रो भ्रास्ताऽऽहुतिः सम्यगादित्यमुपतिषएते ॥ आदित्याजायते दृषषेररं ततः प्रजाः ॥ ६० ॥ तत्रैव मनुबाक्यमुदाहरति। अग्रायिति। अग्निहोत्रे सायं प्रातरमनो प्रक्षिप्ता समय. गाहतिरपूर्वमयी तेजोद्वाराऽऽदित्यमुपस्पेति ततो वृषटिरूपेण जायते ततो व्रीरियवाय- नात्मना परिणमते ततश्च रेतेद्वारा प्रनामावमापद्यते तदेवमभिहोत्राहुतयूर्वपरणिमा- त्मकं जगदित्यथः ॥ ६० ॥ पयोदरव्याहृतेशैतत्परिणामो ऽखिलं जगत्‌ ॥ एतच श्रुतितः सिद्धं विश्वमाहुतिकारणम्‌ ॥ ६१ ॥ पयःपरिणामत्वाजगतस्तस्मिज्ञगन्मग्रमिति श्रतिम्मरतिपिद्धमथमुपसंहरति । पयोद न्येति । अपुवंसग्रहाथमाचश्चकारो द्वितीयः स्मृतिसमु्यार्थः । पैमपि जगत्पयो्र व्याहू्यपूवेपरिणामात्मकमिति श्ुत्यादिमिद्धत्वादाहुतिमये पयापि ततनिमस्नमिति सूक्त मित्थं: ॥ ६१ ॥ यथोक्तद्शंनस्तुल दरनान्तरकुत्सनम्‌ ॥ तसिमिन्सवेमिति ह्यस्य दशनस्य विधित्सया ॥ ६२ ॥ तयदिदमित्यादेखात्पर्यमाह । यथोक्तेति । ददीनान्तरनिन्दा न तत्निपेधायां कि प्रस्तुतरष्टिस्तत्यथ ऽतस्तननिन्दितं तदनवा्नन्तरवाक्यमियर्थः । क्रि तदभक्तं दर क्रिमौ वा तस्य स्तुतिखत्राऽऽह । तस्मिन्निति । न हि निन्दा निन्द निन्दितुमापि 1 विधेयं स्तोतुमितिन्यायद्योतको हिरब्दः ॥ ६२ ॥ पयसेवा्रिहोत्रं हि जुहत्स॑वत्सरं द्विजः ॥ जयत्येव पनतं न भूयो गतिमाग्भवेत्‌ ॥ ६३ ॥ अन्यनिन्दाऽन्यस्तुतय इति न्ययेनोत्तरस्य तातपरयमुक्त्वा सेवत्परमिदादि यान यति । पयसेति । भैयमिकाभनिहोत्रस्य श्रतिप्रपिद्धत्वार्थो हिशब्दः । मृत्युनयं या? रोति । नेति । सङरन्मृत्वा पुनर्मरणाय देहं न गृहातीययः ॥ ६२॥ ___ १ ग. शेव परि" ।२ग. मृलुभा । ९ ब्रह्मणम्‌ ] आनन्वगिरिकृतशा्ञपकाशिकाख्यदीकासंवकितम्‌। ८०९ संवत्सरे प्रयोगाणामगिहत्रे हि संख्यया ॥ षषटथुत्तराणि त्रीण्येव इातानीति विनिश्चितम्‌ ॥ ६४ ॥ पंवत्सरपरिमिते काले पयोद्रव्येणाभनिहोत्रहोममत्रेण मृत्युनयोऽत प्रतीयते न दशं- नान्तरं तत्कुतसस्य कुत्सनमित्याहाङ्कय विवक्षितदृषटेतुसंस्यापरामान्यार्थमप्निहोत्ा- हतिगतां संख्यामाह । संवत्सर इति । पंवत्सरावधिके काले सायं प्रातयदग्निोतर हूयते तत्र स्थितानां होमानां ष्यधिकानि श्रीणि शतानि संख्यया भवन्तीति प्रसिद्ध- मित्यथ॑ः ॥ ६४ ॥ षपाष्ान्यपि तावन्ति संख्ययेह भवन्ति हि ॥ शतानि सप्त संख्याताः प्रयोगाधाश्च विशतिः ॥ ६५ ॥ पवत्सरावयवाहोरात्राण्यपि षधि करिङातानीति काावयवस्थां संख्यामाह ।क्षपेति। इहेति संवत्सरोक्तिः । तरीणि च वै शतानि षष्टिश्च संवत्सरस्याहानीति श्रुतिप्रपिद्यर्थो हिशब्दः। सवत्सरावधिकेऽग्निहात्रे पाय॑ प्रातराहूतिमेदेन प्रयोगभागा विंलधिकपप्त- शतपंस्याः सनि तस्य ह वा एतस्याग्िरोत्रस्य सप्त च हतानि विंडातिश्च संवत्सरे पायमाहुतयः सप्त चैव शतानि विडतिश्च वत्सरे प्रातराहुतय इतिश्रतेरि- याह । शतानीति । संवत्सरस्यादोरात्राण्यपि द्वेधा विभज्य विंशत्यत्तरषप्तशतानीति चशब्दाथः। सप्त च शतानि विंहातिश्च संवत्सरप्याहोरात्रा इतिशरुतिः। ंवत्सरात्मक- नित्याप्निरूपप्रजापत्यवयवमूतयाजुप्मतीसंज्ञकेष्टकासु प्रयोगामेदेन प्धिकत्रिशतत्वं तदधेदेन विंदात्यधिकपप्तशतत्वमितीष्ट कास्था संख्या ॥ ६९ ॥ याजुष्मत्योऽपि तावत्य इष्टकाः स्युः पभरजापतेः ॥ संवत्सराप्रश्रियस्य पुंसो नाञ्यस्तथैव च ॥ ६६ ॥ तावत्योऽप्ेयागष्मल इष्टका इतिशरुतिमध्रित्याऽऽह । याजुष्मत्योऽपीति। देहा- मिमानिनः साधकस्य पसो नाञ्यश्च देहपार्वादिमेदेन तद्विमागेन च पूर्वोक्तपंस्यावलयो भवन्तीत्याह । पुंस रति । तथाच श्रुतिस्रीणीतः पष्टिशतानि त्रिणीतस्तानि स्तविश- तिरतानि भवन्तीति ॥ ६६ ॥ संपदेवाऽऽहती धिद्ान्स॑पाव प्रेसतयेष्टकाः ॥ संवत्सरमवाप्रोति स्वनाडीसंख्यया नरः ॥ ६७ ॥ पंस्यापतामान्यमुक्त्वा तत्साध्यामुपासिमाह । संपदेति। उक्तमंस्याममान्येनेवाभनि- त्र हितीरगन्यवयवमूतयाजुष्मतींज्ञकेष्टकाः संपादय तद्रपेणा ऽऽदुतीध्यायत्नाहुतिमयीश्र- काः परवत्सरावयवाहोरात्राणि तेनैव संपा प्रुषना दीस्थषंस्याप्तामान्येन ता नाडी- सन्येवाहोरत्राण्यापाच तदूपेणाऽऽहुतीरिष्टका नादीश्ानुपंदधानः संवत्सरमभिहोत्ं ४५४ गुहत्तयेव संपदा होमसहितविद्यया संवत्सरात्मकं प्रनापति प्राप्य मृत्युमपनय- : ॥ ६५७ ॥ ८१० सुरेश्वराचायद्तं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्यये- पुमान्तंवत्सरोऽभ्रिश्च नाड्यहोरात्रयाजषेः ॥ संपदते समाः सर्वे तस्मात्संवत्सरशरुतिः ॥ ६८ ॥ संबत्सरात्मसंपत्या काटात्मानं समश्वते ॥ इ्येवंदटयो धीरा यदाहुरसदेव तत्‌ ॥ ६९ ॥ उक्तवियामात्रपहितहोमवशान्मत्युनयश्चत्मनापतिदृ्टिरात्मनि न कार्या तदति केण फलमिद्धरित्याशङ्कयाऽऽह । पुमानिति । पृरुपादित्रयावयवमूतनाञ्यादितरयग- तसंल्यामामान्येन पुरुषः संवत्सरो ऽग्निरि्येते सर्वे संपदा ध्यानेन समा द्रष्व्यासतत्रा धिकारिणः पुरुषस्य चित्यस्य चाचः सवत्मरात्मकप्रनापत्यात्मना समत्वमापाद्याहमग्नि प्रनापतिरषेत्यधचिहोत्रहोमकाटे संवत्परात्मनि प्रनापतावात्मत्वपपादनेन वतमानो देह पते कालात्मानं प्रजापतिं प्राप्य यरतो मत्यं जयत्यतः संवत्सरं पयसेत्याचा ग्र्ि त्यथः । उक्तमनद्र नत्यदेरथमाह । इत्यब्रपिति ॥ ६८ ॥ ६९ ॥ पयस्यन्तहितं विश्वं परयन्नवं पया नरः ॥ एकयैव स आदृत्या जगदात्मानमश्वते ॥ ७० ॥ रुत्युक्तस्य कथमपत्लमत आह । पयसीति । अस्मिन्पयपि हूयमाने मग्रं नगरि- लवं पयो ध्यायन्रिहोत्रं तेन जृहदेकयेवाऽऽहूत्या जगदरषेप्रनापतिं प्राप्य मृ जयतीयथः ॥ ५० ॥ ततं सति को मदो द्राघ्ीयांसं प्रतीक्षत ॥ संवन्सरव्रियि कारं मङरदाहुतिसाधने ॥ ७? ॥ तम्मिन्फटे मुत्युनये पूर्वाक्तत्रिद्यानूमारण परकरदाहृत्युपाये सति संवत्सरम्‌ कां दरीवनरमक्तफटायं वद्धिपमैकागी न प्रतीक्षतातः संवत्सरं पयसेलायपतदवी फद्तमाट्‌ । तत्रात ॥ ५! ॥ प्रया द्रव्यं यथातखदश्ीं चच्छरद्धयाऽन्वितः ॥ यद बाहनातीत्थं हन्ति प्रत्यु तदव सः ॥ ७२॥ यदरहरित्यादरथमाह । पय्‌ उति । पवाक्तश्रतिम्मत्यनुपारेण पयस्यन्ताहता्व त्रत्तं स्वरूपमननिक्रम्य प्रयोददानक्ीद यदवाहरतत्पया द्रव्यं श्रद्धया ुहाति 4 वाहरक्तरीत्या विदरान्मृत्य जयल्यवं चत्कि द्राघीयसा काटेनेत्यथः ॥ ५९ ॥ एकयत्र स आदृत्या देवेभ्योऽन्नं हशः ॥ प्रयच्छति यता नातः प्रयागान्तरमीक्ष्यते ॥ ७२ ॥ अत्रैव हेनुत्वेन मवं हीत्यादि त्यकरोति । एकयेति । प्रयो जगदात्मक ५६ ० यमा नुह कयवाऽऽहुया ममं जगदूवभ्याऽनं प्रयच्छन्देवानां तृत्तिमापादमि ¢ ध [ सी पि ~~ -- ~~~ = ~~ ~~ ~ ^= १ख, 'रापिकं का । २ क्ल. "मक्षते। ब्राहमणम्‌ ] आनन्दगिरिकृताल्रपकाशिकाख्यटीकासंषलितम्‌। ८११ पषा गृहिण प्रतैयन्तस्तस्य यतो सृत्युनयहेतवोऽतस्तजयस्य प्रयोगादेकस्मादेव द्ध प्रयोगभेदापेकषेप्यथः । विदुषो विद्यापतामध्यादेकयेवाऽऽहत्या देवेभ्यो निखिल- गदर्पणपतामरथ्वमस्तीति वक्तुं हिशब्दः ॥ ७३ ॥ हृतमेव जगत्कृत्छं नातो ऽन्यदवशिष्यते ॥ यथोक्तदरैनात्तस्मात्स॑वाप्तया गृत्युजिद्धपेत्‌ ॥ ७४ ॥ हेतवर्थमुपसंहरति । हृतमिति । अतो हूताजगतोऽन्यद्रहुतं होतम्यमिति यावत्‌ । येक्तदरनं पयामि सरवै नगत्प्रतिष्ठितमितयनुष्यानं सर्वं जगदाहुत्यात्मकमात्मलेन रत्वा खयमेव सकैदेवाच्रङ्पेण प्दरेकात्मत्वमनुमूय न पुनमैरणमागिलर्थः ॥७४॥ उक्तवददि संभाव्य वक्ष्यमाणान्यपि श्रुतिः ॥ अन्नानि कस्मादिदयाह प्रश्नवाक्यविवक्षया ॥ ७५॥ ननु चत्वायेन्नाति व्याख्यातानि त्रीणि न्याचिष्यापितानि तेप्वन्याख्यतिषु कम्मारिलया- प्रभः कस्मादित्याश्ञङ्कयाऽऽह। उक्तदिति। यद्यपि त्रीण्यन्नानि वक्ष्यमाणानि तथाऽपि नि यथोक्तान्नचतुष्टयवटुपदिष्टन्येवेल्यमिप्रेय प्रश्चवचस्रो विवक्षया कस्मादिति श्रुतिरा- प योजना ॥ ७५ ॥ अद्यमानान्यथानानि यथोक्तान्यत्तमिः सदा ॥ कस्मालक्षयं न संयान्ति यवपृणकुसूटवत्‌ ॥ ७६ ॥ प्रभवाक्यं व्याचष्टे । अद्यमानानीति । सप्ततिधमन्नं सृष्र भोक्तृम्यो विभज्य प्रदानानन्तरमित्यथदाब्दाथः । यथोक्तानीति सप्तविधतोक्तिः । सदा प्रल्हमद्यमाना ति बन्धः । मक्ष्यमाणात्नापक्षये दृष्टान्तमाह । यवेति। कुमृलं धान्यगृहम्‌ ॥ ५७६॥ प्रभस्य कस्पात्तानीति श्रुत्येवाऽऽचायभूतया ॥ १ परुषो वा इति गिरा हेतुरुक्तोऽक्षये परः ॥ ७७ ॥ प्रतिवचनमादत्ते । प्रभस्येति । कस्मात्तानीति प्रभस्योत्तरवादिन्या श्रुयेवाऽऽचाय॑- व्थितया पुरुषो वा अक्षितिरित्यादिवाक्येन यथोक्तात्नानामक्षये हेत॒रबाथित उक्त ते योजना || ७७ || अद्यते चेत्सदैवानं जन्यते न तु तत्ततः ॥ यथोक्तः स्यादयं दोषो न तु तन्नेह जन्यते ॥ ७८ ॥ ०२१० स्य व्यतिरेकद्वारा तात्पर्यमाह । अद्यते चेदिति । ततो भोक्तुरिति यावत्‌ । अय त्नापक्षयः । इहेति भोगकालः । तस्मान्ना्नपक्चयशङ्केति शोषः ॥ ७८ ॥ अम्राक्षयंत्बहेतुत्वात्पुरुषोऽक्षितिरुच्यते ॥ _ सहि धीष्ामवन्धेन सवदाऽननं करोत्यत ॥ ७९ ॥ १ ख. 'योक्तादृशै । २ ज्ञ. “स्सवस्मान्म्रल्यु"। ३ ल. यस्य हे" । ८१२ सुरेशरावायैङ़तं इहदारण्यकोपमिषडाष्यषातिकम्‌ | प्रथमाध्यये~ तत्रा्ितिशन्दाथमाह । अभनेति। कथं तस्य भोक्तुरत्ाक्षयहेतुतेतयाशङ्कय स हीद- मित्यादेर्थमाह। स हीति । शास्ीयाशाख्रीयन्तानकर्म्मूहेनाविदरानपुरुषो मोगावस्थायां भवलयन्नस्रष्टे्थः । अतोऽश्षयहैतुत्वात्पुरुषोऽक्षितिरिति शेषः ॥ ७९ ॥ त्रियाबुद्धिपबन्धेन यतो भोक्ताऽप्यहनिशम्‌ ॥ तद्म जनयत्येव तस्मादन्नं न हीयते ॥ ८० ॥ उक्तमनृ्यानाक्षयफलमाह । क्रियेति ॥ ८० ॥ भोगदस्यैव भोगेन सुज्यमानत्वहेतुतः ॥ अन्नाक्षयो भवेदेवं तयोरव्यतिरेकतः ॥ ८१ ॥ भोक्ता हि मूत्रानोऽन्नं क्षपयति कथं तस्य क्रियादिप्रजन्धेन तजनकतेादा- कृयाऽऽह । भोगदस्येति । यज्जानं कम च मोगदं तस्य मोगेनेवाऽऽगामितद्धत्राग- युत्पादाद्धोगसगयोभिथोयोगाननान्नस्य भोगेन क्षय एवं सति भोक्ता नान्नं क्षपयाी.- त्यथः ॥ ८! ॥ | ` सुखदुःखादिसंवित्तिः फलं पूवस्य कमणः ॥ रागदरषक्रिया तत्र स्यात्फलान्तरसिद्धये ॥ ८२ ॥ 1२1०“ कथं मोगो रागादिहेतुः सर हि कामं विलापयतीति केचित्तत्राऽऽह । सुखेति । आदिपदमवान्तरभेदविषयम्‌ । आर्मितज्ञानकमंणोः पुखादिपताक्षात्काराख्यं फलं तच सजातीयविषयरागाचयत्पादकं तत्पुनः शुमाहमे कारयति ते च कतैरि फलमिति प्रवाह र्पेणानातितिरित्यथः ॥ ८२ ॥ रागादिपूर्वकं कमं जायते फलवतः ॥ रागादिरहितं तसु निष्फलं सुप्तबागिव ॥ ८३ ॥ रागदिः पफलक्रियहितुत्वमन्वयन्यतिरेकाभ्यामाह । रागादीति । अतोऽलि फल. वक्करियाहेतुत्वं रागादेरिति शेषः ॥ ८३ ॥ को हेत्रक्षयत्वे स्यादिति पृष्टमथाधुना ॥ तद्विदः फलसिद्धर्थं भूयः प्श्नोऽयमुच्यते ॥ अकषितित्वं कथं पुंस इतयेत्ाधुनोच्यते ॥ ८४ ॥ | पूर्ेणोत्तरस्यापुनस्कप्य्थमनुवदति । को हैतुरिति । अमरानामततुभिः सदाऽयमानान क्षयराहिलये हेतौ प्रष्टे पुरुपो बा अक्षितिरित्यदिनोत्तरमक्तमिदर्थः । अक्षयरेतुलगुण कसपतानरात्मकप्रनापतिपुरुषोपासकस्य फटोक्तयर्थं यो भैतामित्यादिवक्यमिलाहं । अथेति । पर हीत्यायवतारयितुमाकाङ्सामाह । भूय इति । पुरो वा अरितिर पयहैतुतवे तस्य प्रागुक्ते प्रकृते चानूदिते कथं वाब एप १५५ १ क, ग, 'दित्तिषए। ९ ब्राह्मणम्‌ } आनन्दगिरिषृतक्ञाखपकारिकाख्यीफासंवरितप्‌। ८१२ लर्षः । अस्योत्तरं घ हील्यादि प्रागुक्तं ॒तदेवं प्रषञ्यते पर हीत्यादिनेत्याह । एस- ब्रेति ॥ ८४ ॥ स हीदमन्नं कुरूते तत्तत्कारपसूतया ॥ धिया धिया हि पुरुषः कमभिश्वान्नमात्मनः ॥ ८५ ॥ तदाचष्टे । स हीति । कमभि तत्त्कालप्रघूतेरिति शेषः । ज्ञानकर्मणोरन्वयग्य- तिरकसिद्धं विहिताविहितपारंपर्येण तजनकत्वमिति हिश्षब्दाथः ॥ ८९ ॥ भुज्यमानान्यपि ततो न क्षीयन्ते प्रबन्धतः ॥ ८६ ॥ यथैव पुरूषोऽन्नानां भोक्ताऽत्यन्तं तथेव सः ॥ कर्तीऽप्यल्न्तमेव स्यादन्योन्याग्यतिरेकतः ॥ ८७ ॥ वस्य ज्ञानकमेम्यां विहिताविहिताम्यामन्नननकत्वे फलितमाह । भृज्यमानानीति। पनन्धतो मोगसर्मयोः प्रवाहरूपेण सत्त्वादिति यावत्‌ । यद्धेतदिलयदेरन्वयद्वारा तात्प- माह । यथेवि । तत्र हेतुमाह । अन्योन्येति । कतृत्वभोक्तृत्वयोरमिथोनरद्धत्वादि- यथः ॥ ८६ ॥ ८७ ॥ | एवं परबन्धरूपेण साध्यसाधनलक्षणम्‌ ॥ अविद्यापटसंवीतचेतसां स्थास्न्विवेक्षते ॥ ८८ ॥ पिया भियेवादिश्वतेः स॒ रहीदमिवयत्रोक्तं परिहारं प्रपश्चयन्त्याः सप्तविधान्नस्य 7यंत्वात्रतिक्षणध्वंसित्वेऽपि पुनः पनः क्रियमाणत्वात्परवाहात्मना तदचलमन्ञाः रयन्तीलस्मिन्र्थे तात्प्यमतः प्जञेत्यादिमाप्योक्तं ग्यनक्ति । एवमिति ॥ ८८॥ एतञ्च भण्यते श्रुत्या पुंसो वेराग्यसिद्धये ॥ ७५ संसारादविरक्तस्य मृक्तीच्छा नेह कस्य चिद्‌ ॥ ८९ ॥ किमिति प्रतिक्षणप्ध्वसि जगदिति श्रुलोच्यते तत्राऽऽह । एतचचेति । वैराग्यमपि केमथं तदाह । संसारादिति। न हि जगति रागवतां मोक्षापेकषा द्ेलरथः ॥ ८९ ॥ फलहेत्वोमिथोऽलयन्तं सवेदाऽग्यतिरेकतः ॥ सम्यग्नानादुते नास्ति तद्ेत्च्छित्तिकारणम्‌ ॥ ९० ॥ अविरक्तस्यामुमु्ुतवे हेतुमाह । फलेति । संसारस्य रागदेश्च सदैव व्याप्ते रागिणो मुमृकेय्थः। विरक्तस्यापि न म॒क्तीच्छा म॒क्तेः करै्ताध्यत्वातकर्मणश्च रागाधीनत्वा- 'चाशङ्कयाऽऽह । सम्यगिति । सहेतुबन्धध्वसि ज्ञानमेव, कर्मापरतकूरत्वारि ॥ ९० ॥ , त्क्त्वाऽन्यत्सकलं तस्मात्सम्यग्ानस्य रुब्धये ॥ मनोवाक्ततुचेषटाभिमहान्तं यत्नमाचरेत्‌ ॥ ९१ ॥ भजनम = = ज ० 9 =-= ~ ~ -- ------~ ------>- १अ. शतसा स्था । २ ख. ग. "वक्ष्यते । ८१४ सृरेशवराचा्यङृतं बरहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रथमाध्याये ज्ञानस्येव मोक्षहेतुत्वान्ममुज्ञाना्थं॒संन्यस्य श्रवणायावृत्तिपरः स्यादिति फलि. माह । त्यक्त्वेति । यथोक्तावृक्तिपरत्वस्य त्वज्ञानपय॑न्तं सदैवालयाग्यत्वं मह- त्वम्‌ ॥ ९१ ॥ पंसोऽक्षितित्वं यो वेद तस्येदं फलमुच्यते ॥ सोऽन्नमत्ति प्रतीकेन रच्याऽन्नं पुख्ययाऽत्ि सः ॥ ९२॥ पेया धियेत्यादि व्याख्याय यो वैतामिल्यादि व्याचष्टे । पंस इति। मोऽन्नमिलयारि मन्त्रपदं तस्याथमाह । स्येति ॥ ९२ ॥ नेवविदरणतामेति यन्न प्रति कदाचन ॥ प्थानभूतः सन्मुङ्े सवेदाऽननं स कामतः ॥ ९३ ॥ उक्तमर्थं व्यतिरेकद्ररेणाऽऽह । नेवंविरिति । अविदरषो विदाप्रामथ्याभावादत्ं मरति गुणत्वं यक्तं विदृषस्नु विध्यामामरथ्यादं प्रति प्रधानत्वमेवेति हिशब्दार्थः । कदा- चन भोगातप्गृरध्वं तत्काले चेत्यथः । त्रिटृपो ऽन्नं प्रति गृणत्वाभावे कथं तदधोक्तुल नत्राऽऽह । प्रधानेति ॥ ९३ ॥ अपि देवान्स संयाति तथानं चोपजीषति ॥ प्रसेषा यथोक्तस्य बिज्ञानस्यति निश्चितिः ॥ ९४॥ प देवानपीत्यादेरथमाह । अपि देवानिति । मोऽन्नमत्तीलयत्रेव देवमावदिः पिद रत्रापृवोधलाभामावाद्विदयाम्तुतिरेषे्धः ॥ ९४ ॥ अक्नत्रमं यदुत्कृष्टे तस्यायं निणैयोऽधुना ॥ शरीरकायसंस्थस्य वण्तेऽध्यात्मरूपक्रम्‌ ॥ ९५ ॥ साधनात्मकमन्नचतुष्टयमुक्तमुक्तं चान्नाक्षयकरारणमक्षितित्वगृणप्र्ेपेण परुषोपाप् नस्य च फलमिदानीमा ब्राह्मणसमाप्रेरततरस्य तात्पय॑माह । अन्नेति । उत्कृष्ट पराधन- चतुषटयालयृथकृतमिति यावत्‌ । शरीरं मृक्षम॑कार्य॒म्भृलं तदात्मना स्थितान्नतरय्य व्याख्यानायोत्तरो अरन्य इत्यथः । त्रयो लोका इत्यस्मात्माक्तनम्य विदोपपंगतिमाहं । बरण्येत इति । अन्नत्रयमादाविति शेषः ॥ ९4 ॥ प्रयोगसमवायित्वं पर्ेष्वननेषु वणितम्‌ ॥ भोक्तारशापि ये तेषां तेऽपि भ्रुत्योपवणिताः ॥ ९६ ॥ उक्तमेव संबन्धं व्यक्तीकर्तुं प्रागुक्तमनृद्रवति । प्रयोगेति । प्वे्वनेषु पताधारणात देवाननं पञ्वन्नमिलयेतेप्विति यावत्‌ । मोक्तारसतेषां श्वचाण्डालादयो देवा इन्द्रादयः पर" वशरत्यथैः ॥ ९६ ॥ "0 रिण 2 0 । = १ दख. तस्थतकट'। २क.ख. सद्दे" । ६ ब्राह्मणम्‌ ] आनन्दगिरिकृतश्षास्पकारिकाख्यटीकासवरितम्‌। ८१५ परयोगसमवायित्वात्पर्ेषां कर्मणां सताम्‌ ॥ प्रनआदित्रयं काय तादर्थ्येनोत्तरा शरुतिः ॥ ९७ ॥ अन्नचतुष्टयं साधनमन्नघ्रयं साध्यमित्युक्त्वाऽवान्तरविमागमनुवदति । प्रयोगसमवा - यिल्ादिति । फलमूताननत्रयव्यास्यानायोत्तरगन्थप्रवृतति प्रतिनानीते । तादर्थ्य नेति ॥ ९७ ॥ उत्पाद्य त्रीण्यथान्नानि मेधया तपसा पिता ॥ मनो वाचं तथा प्राणमात्मार्थे तानि चाकरात्‌ ॥ ९८ ॥ त्रीणीत्यादि व्याकरोति । उत्पाग्ोति । ज्ञानकमम्यां पप्तान्नानि पृष्टा चत्वारि भक्तम्यो विज्य ब्रीष्यात्माप करृतवानित्यथः । अजनमष्टेर्चतुष्टयविनियोगस्य चान- न्तरमावित्वमथरव्दार्थः । इतरनतुष्टययिनिगोगं दृष्टन्तयितुं चकारः ॥ ९८ ॥ मनसोऽस्तित्वसिद्ध्ं श्रलयोपन्यस्यतेऽनुमा ॥ सतश्च तस्य कामादिरूपाण्यपि च वक्ष्यति ॥ ९९ ॥ अन्यत्रेत्यदेस्तात्पय॑माह । मनस इति । सा लग्रे व्यक्ती भत्रिष्यति । अनुमितं चेन्मनोलित्वं क्रिमर्थं॑तर्हि कामादिवत्यमित्याशङ्कय तम्याऽऽपाततसात्प्यमाह । सतति । मितस्य चेति चकाराभः । धमिणा धर्मसमृच्चया्थमपि चेत्युक्तम्‌ ॥ ९९॥ अविद्याधिकृतावस्यां धमधर्म्यादिसंगतिः ॥ अवरिद्राकायसंस्थेव न तसो प्रल्यगात्मनः ॥ १०० ॥ किवि्ितं तात्पयमाह । अव्रि्यति ॥ १०० ॥ इत्येतत्पतिपत्यथं परो ग्रन्थोऽ्रतायते ॥ मा भूत्कामादिधमित्वमात्मनीति प्रयत्यते ॥ १०१ ॥ ` क परतिज्ञामत्रेणायमथः मिध्यति तत्राऽऽह । इत्येतदिति । आत्मनो ` धमेधर्मिः न्धो नेलयुक्तं कामादीनां तद्धमवप्रपिदधरिलाशङ्कयाऽऽह । मा भूदिति । आत्मनि कमादिपर्मितवं शङ्कितं मा भूदिति हृत्वा श्रु्या मनोधमेत्वं तातप्ेण कामादीनां पाध्यते प्रपिद्धिस्तु प्रमाणविरद्धा भ्रानिरिविरथः ॥ १०१ ॥ पृष्ट जरद्वं यान्तमद्रा्ीस्स्रमितीतरः ॥ % ५४. ततोऽन्यन्नमना आसं नातो द्राक्षं लदीरितम्‌ ॥ १०२॥ उत्तरग्रन्थं विभज्य तस्य तात्पर्यमुक्त्वाऽन्यत्रेल्यादि म्यान्टे । पृष्ट इति । इतरो पदूतीति रषः । तदीयममिवदनप्रकारमाह । तत हृति । नरद्रवादीलथः । जरद्रवधी- तो विषयादौ प्तलयपि कदाचिदेव तद्धीजायमाना हैत्वन्तरमाक्िपल्यन्यथाऽथोदिमां ण्ये कदाचिदेव ज्ञानोत्पत्तयनुपपत्तिरित्यर्यापततिमनःपाधिकेलथः ॥ १०६९ ॥ ८१६ सुरेशवराचार्यृतं शहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ प्रथमाध्याये ¦ विषयान्तरसंबद्धं मनो चं घटादिवत्‌ ॥ ¦ आत्मैकसािकं तच्च शुक्ताथोपत्तिसंश्रयात्‌ ॥ १०३ ॥ . तत्रैव साशिप्रयक्षमाह । विषयान्तरेति । उक्तार्थापत्यवषठम्भात्कारणान्तरतिदवा वपि कथं मनःतिद्धिरिलयाशङ्कय पारिरोप्यादित्याह । तश्चेति । धकारः साधिप्रत्य्ष- पमुच्चयाथैः । मानस्य मेयप्ताधकत्व प्रसिद्धमिति हिदान्दाथेः । न च श्रोतरायेव त्रु म्यमिति युक्तं तद्वैकल्येऽपि कदाचिदथधियोऽनुत्पादात्तदभावेऽपि च बधिरदिः स्म- दहमादिति भाषः ॥ १०३॥ अस्त्यात्मा चित्स्रमावोऽत्र चकुश्वाविकटं तथा ॥ सप्रकाशं गवाश्वं च न च पयति चेतनः ॥ १०४ ॥ मनसोऽसित्वतिद्धय्थमित्यम्रोक्तमनुमानं प्रकटयितुं हेतुमाह । अस्तीति । अर गवादौ प्रश्रविषये सतीति यावत्‌ । ज्ञानामावे कतृम्थदोषो न हेतुरित्याह । चिरिति। करणदोषोऽप्यकारणमित्याह । चकषुश्चेति । उपकरणासत्तवमपि न तज्निमित्तमित्याह । सप्रकाशमिति । सत्यां साम्यां कार्यमपि स्यादित्याश्षङ्कयाऽऽह । न चेति॥१०४॥ अतोऽनुमी यतेऽस्त्यन्यद्यस्मिनसति नेक्षते ॥ ्ष्रादि संहतं स्वँ यरिमश्च सति वीक्षते ॥ १०५ ॥ विमरतमात्मा्यतिरिक्तापेक्षं तस्मिन्सत्यपि कादाचित्कत्वाद्भटवरित्याह । अत इति। संपरतिपत्नात्मदिरन्यद्रवादित्नाने कारणं सिद्धमित्यनुमानफटमाह । अस्तीति । त वन्वयव्यतिरेकावाह । यस्मिन्निति । सवे द्रष्रादि संहतं मिटितमिति कवृरि्ेशः। तदन्यदस्तीति संबन्धः ॥ १०९ ॥ यत्तदुस्ति मनस्तःस्यान्प्रसिद्धा चास्ति तन्मनः ॥ अभून्पप मनो ऽन्यत्र यता नाद्राक्षमित्यतः ॥ १०६ ॥ मनसाऽथान्तरं तदित्यारशङ्कया ऽऽह । यदिति । यत्कारणान्तरं तत्पारिशेष्याद्या गृक्तान्मनः स्यादिति योजना । न चादृष्टमेव तदिति युक्तं तस्य टष्टानुपाछिवाततनमा- तरवैफल्यात्कार्यानुत्पत्ययोगादन्यथाऽतिप्रङ्गादिति भावः । लोकप्रपिद्धिरपि तत्र मन मित्याह । प्रसिद्धेति । इपुकारप्रसिद्धिरपि तत्र मानमित्याह । अभूदिति । यतऽ यतरेष्वारौ मम मनो व्याएतमासीदुतो रानानं॑समीपे गच्छन्तमपि न बुद्धवानस्नी१ परतिद्धिविरेषादपि तत्सिद्धिशियथः ॥ १०६ ॥ सदप्यात्मारिकं स्वँ दरनादाव्रकारणम्‌ ॥ मनसेव यतो द्रष्ट गवादीह प्रपश्यति ॥ १०७॥ मनप हीवयदेरथ॑माह । सदपीति । इहे्यालेन्धियायेपानिध्य वस्थोच्यत । दनादाविल्यादिगब्देन स्पशनादि गृह्ये । पयतीति शुणोत्यदरपलतेणम्‌ । सदस्तीति शेषः ॥ १०७ ॥ - ९ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाङ्जपकाशिकाख्यदीकास॑वरितिम्‌। ८१७ निःशेषपरलययाधारधम्य॑सितवं प्रसाध्य हि ॥ कामादिषम॑सिद्धर्थं काम इत्या्थोच्यते ॥ १०८ ॥ ृत्तमनुद्य वाक्यान्तरमवतारयति । निःशेषेति । सति धर्मिणि धर्मणा चिन्तेति न्यायं ्योतयितुं हिशब्दः । मनो वरिदोषगुणवन्मूतत्वादवटवादेलनुमानानुग्राहकतवेन शरतरवृ्ति मूचयति । अथेति ॥ १०८ ॥ साधनान्येव मनसो वुद्धिकर्मेद्धियाण्यपि ॥ सहैवाऽऽयतनैः सर्वः प्राधान्यं मनसस्ततः ॥ १०९ ॥ कामादयो न मनोधमासेषां देहादिनत्रेन तद्धमत्वादित्याशङ्याऽऽह । साधना- नीति । कामाचयुत्पादे मनसो गुणमतानि देहादीन्यतस्तस्य प्रधानस्येव पमित्वमियरथः। अभिरिता व्यापिरेेरथेः ॥ १०९ ॥ िपयामिलाषः कामः स्यान्न विशेपेऽस्ति कारणम्‌ ॥ „:> | इद्दियालोचिताथस्य स्यात्संकल्पोऽवधारणम्‌ ॥ ११० ॥ कामरान्दाथमक्त्वा च्लीव्यतिकरामिलाष इति भाप्ये विरेपोक्तिरयक्ते्ाह । विषयेति । संकल्पं व्याकरोति । इ्धियेति । सामान्यतो दृष्टस्य विशेषता ऽवधारणं काममूलः संकल्प इत्यधेः ॥ ११० ॥ अनिश्वयात्मिका एत्तिविचिकित्सेत्युदाहूता ॥ आस्तिक्यवुद्धिः श्रद्धा स्यादशरद्धा तद्विराधिनी ॥ ४४॥ विचिकित्सादि म्याच्टे । अनिश्वयेति ॥ १११ पृतिश्रद्धे षिनान स्युः कामाद्राः कारणाहते ॥ यतोऽकामादयोऽप्यत्र ह्यक्ता एवातो मताः ॥ ११२ ॥ भश्रद्धादिवदकामादिरपि कुतो नोच्यते तत्राऽऽह | भरृतीति । हेतु विना कार्य स्वतो न परध्यल्तो धत्यादेरन्वयादिना कामादिरेतत्वात्तस्मादते कामादयोगाद्धत्यायमावोक्त्य वाथोदकामादयोऽप्युक्ता न॒हि देहायुततम्भनं विपयश्रदधां च त्रिना कामाद वृत्तय पिध्यनतीत्यथः । अत्रेति प्रकृतवाक्योक्तिः। कारणमन्तरेण कार्यं न पिध्यतीति प्रति थौ हिशब्दः ॥ ११२ ॥ धारणं च तिर्या बुद्धयोपात्तस्य बस्तृनः ॥ विपयेयोऽधृतिस्तस्या हीरजेयभि्धीयते ॥ ११२३ ॥ विगानं निधितं धीः स्याद्भयं भीरमिधीयते ॥ एतत्सव मनो हेयमिति तादात्म्यमरुच्यते ॥ ११४ ॥ [7 ग ----.-. -----~- "~ = भक ग. भिटप्यते । १०५ ३ ८१८ समुरेशवराचायंृतं बृहदारण्यकोपनिषद्धाष्यवारतिकम्‌ { प्रथमाध्यये- च विज्ञानस्य संकल्पेन पोनसक्त्यं सामान्यविरेषाम्यां भेदात्‌ । न च निमित्तैमितति. कत्वेन सामानाधिकरण्यं कुलारघादावदृ्टत्वादिति मत्वा तादात्मयग्रहणम्‌ ॥ ११३॥ ॥ ११४ ॥ सुद्धेशच मनसैक्यं विवक्ित्वोपसंहूतिः ॥ इन्द्रियाण्यपि स्वणि स्वान्तस्येव तु त्तयः ॥ ११५॥ यतः स्वकायैनिर्देशः स्वान्तस्य स्पदीनेन्दरिये ॥ मन एव ततो ज्ञेयं शरीरन्द्ियसंहतिः ॥ ११६ ॥ बुद्धे हित्वा मनप्ना तादात्म्यं कामादीनां किमित्युच्यते तत्राऽऽह । बुद्ेरति। उक्तप्रमाणवहातकामादिषूपं बद्यभित्नं मनः पिद्धमित्युपसहारस्तस्मादित्यनेन विवक्षित इत्यथः । अपिरव्दाथमाह । उद्ियाणीति । तत्र हेतुत्वेन पृष्ठत इत्यारि व्याच । यत इति । यद्रा द्वयेरिक्यमादायेतत्स्वं मन इत्युपसंहार बुद्धिमपि संगरहातीाह । बद्धेति । तस्मारितयादिवाक्यं व्याख्यातुं भूमिकां करोति । इन्ियाणीति । तत्र हेतुत्वेन तस्मादित्यादि व्याच । यत इति। त्वगिन्दियकरणकृतं यदात्मीयं कार्य तस्य मनःसंत्रन्ित्वेन प्रष्ठतः स्पृष्टो मनसा विजानातीति निदेशो यतो दृष्टोऽतस्त्वचो मनोमात्रतेत्यथ॑ः । उक्तन्याया्तचो मनस्तेऽपि देहवदिन्दियान्तराणि भिन्नानीत्यारा- ङ्याऽऽह । मन इति । न्यायसाम्यं ततःशब्दाथः ॥ ११९ ॥ ११६॥ पुंसो भोगपरसिद्धं पचित्यै धी्मिगच्छति ॥ देहेन्दरियाय्वस्थाभिरतो धीः सवमेव तु ॥ २१७ ॥ सर्वं मनोमात्रं चेदेरेन्धियतेचित्याद्धोक्त मोगवेषम्यमपि न स्यादित्याशङ्कयाऽ । पंस इति । आदिपदेन सर्वाणि भोगोपकरणानि गृह्यन्ते । संघातस्य मनस्वेऽपवादा भावात्तं निगमयति । अत इति ॥ ११५ ॥ जिघ्रन्ती भवति प्राणं पयन्ती चश्षुरुच्यते ॥ ङुण्वती भवति भरोत्रमिति व्यासोऽप्यभापत ॥ २१८ ॥ चक्षुराद्यात्मना मनःम्थितो प्रमाणमाह । जिघ्रन्तीति ॥११८ ॥ `शुक कृप्णमणु स्थूलमिति धीः कर्मणो वशात्‌ ॥ दरेताधिकारमापस्ना वेश्वरुप्यं निगच्छति ॥ ११९ ॥ विषयेभ्यो भदवन्मनसो देहदिर्मदमाशङ्कयाऽऽह । शुष्ठमिति । दैत्य मनो भोक्तकमेवरात्ानाथाकरेण विक्त इत्यथः ॥ ११९ ॥ पर्यक्िदश्भदेन न हि शृ्ादिवस्तुनः ॥ सत्ता संमाग्यतेऽन्यत्र प्रत्य द्वाष्यवस्तुनः ॥ १२० ॥ [हि 1 श 1 ति ए पि (षी नोक > => (योनयो, = बि श = म = म = म का +, = १क. घ. तमिदय । २क. णलकृ । ९ ब्रह्मणम्‌ ] आनन्दगिरिकृतशाद्लपकारिकाख्यटीकासंवकितप्‌। ८१९ बुद्धिरेव सवत्मना विवर्ेते बेतपवाद्येलातमाद्वैतविहतिरित्याशङ्कयाऽऽह । प्रत्य गिति । चैतन्यमेव प्रतयगमूतं सपैकल्पनाधिष्ठानं ततो मेदेन नामकूपकमीत्मकदतस्य पत्ताऽसंमावितिल्यथः । तत्र वेधम्यष्टान्तमाह । अन्यत्रेति । ग्राह्ाद्रस्तुनोऽन्यत्र प्रतीचो यथा सत्ता संभान्यते,न तथा तद्धेदेनानात्मनः सरा सत्ता संमवत्यतो मनः पकारस्य चिन्मात्रत्वात्तदद्वयतेल्यथः ॥ १२० ॥ नातः शरुङ्वादिवस्त्वसि वृद्धिरेव क्रियावशात्‌ ॥ श्कादिरूपतामेति पृरूषाथंमसिद्धये ॥ १२१ ॥ अपतिद्धान्तं निरस्य शुङ्कमित्यादिनोक्तं निगमयति । नात इति ॥ १२१ ॥ धीपरिपयैयरूपेयं यतः शुद्कादिरूपिणी ॥ मन एवेत्यतः भरा्लाः सवेरूपं प्रचक्षते ॥ १२२ ॥ पो मोगार्थ नानारूपत्वं गच्छति धीरिति ब्रुवता रूपधेयं पै॒धीमात्रमित्यक्तं तत्र विदरत्प्रपिद्धि प्रमाणयति । धीरिति । एषा हि धीविविधा रूपवती भृत्वा यतो विपयैयरूपा निङ्प्यतेऽतो धीरेव सै पमिति विदुषां परिभाषा गुक्तेलथेः ॥ १२२ ॥ आत्मार्थेनेव सत्वं कृत्स्रात्मीयस्य वस्तुनः ॥ तस्य तन्मात्रयाथात्म्यादिति पूत्ेमबादिषम्‌ ॥ १२२३ ॥ मनसोऽपि तहि सवात्मत्वादात्मवत्परमाथतेलदवैत॑हतिः स्रवीतमद्रयायोगात्तदेव वा प्वीत्मकमिलाञङ्कय प्रतयक्षिचदेरामेदेनेतयादावक्तं स्मारयति आत्मार्थनेति । अभि- ानेनेवाऽऽरोप्यस्य रूपवत््वादतिरिक्तरूपामावादात्मनैव मनअदेश्नात्मनः सत्त्वमिति बहुशो दरितत्वान्नोक्तरोषावकारोऽस्तीदयर्थः ॥ १२३ ॥ अपि सवौणीन््ियाणि मन एव यतस्ततः ॥ पृष्ठतोऽपि नरः स्पृ मनसेव प्रपते ॥ १२४ ॥ तस्मादपीत्यदेसतात्पयमुक्त्वाऽक्षराथमनुवदति । अपीति ॥ १२४ ॥ पराड्यख उपसपृष्टः पाणेः स्पर्शोऽयमीटशः ॥ इति स्पशेविरेषं ना मनसेव प्रपद्यते ॥ १२५ ॥ पृष्ठतोऽपि खष्टो मनो विना बाहयन्द्रियवशञादेव स्पशं प्रहीप्यती्ाशङ्या ऽऽह । पराडिति ॥ १२९ ॥ त्वचोपरपृष्टिमात्रेण स्परमातं प्रपद्यते ॥ स्पदनादिविशेषं तु मनसैव प्रपद्यते ॥ १२६ ॥ चधुरादेरसंप्रयोगात्तन स्पशीबिरोषादीनेऽपि संप्रयुक्तया त्वचा विनेव मनो हस्ता- भदरं स्ादिचारङ्गगऽऽह । त्वचेति । यद्यपि चक्ुर्व॑त्वचो द्रग्यग्राहकत्वा- १ख'. "हयं ग* । २ ख. 'तहानिः स । ८२० सुरश्वराचार्यङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये तद्विरोषस्पशंस्तया ज्ञातुं शक्यस्तथाऽप्यसमाहितस्य हस्तादिना सृष्टस्य स्मार मादो प्रतिपद्य तद्विशेषमारोच्याऽऽकट्यतो मनतैव तदधिगतिरित्यथः ॥ १२६॥ मनसेव यतोऽशेषकरणस्वाथधीभवः ॥ स्वं हि मन एवेति श्रुतिराह वचस्ततः ॥ १२७ ॥ तस्मादपीत्यादिवाक्याथमुपसंहरति । मनसेति । प्तवकरणानां प्राणत्वगादीनां स्र्थेषु केतकीगन्धहस्तस्पङ्ादिषु ्ञानोत्पत्तियतो मनमेव भवत्यतः सर्वं करणादि मनो- मात्रमिति कृत्वा श्रुतिलम्मादित्यादिवाक्यमाहत्यथः । न च तत्तत्करणकरृताधीप मनसः साधारणकरणत्वमेव न तत्तत्करणत्वामिति युक्तं तथा पति दशहनम्पदौदौ मन- पेतिविरोपणवेय्यात्तदीयप्ताधारणकरणलम्य तदभव्रेऽपि संभवादिति हिशव्दाभः। सद्धा सर्वम्थेत्र करणम्य मनस्त्वे बदधेस्ततो मेदामावात्तयोर्ेयं विवक्ितवेतत्सर्वं मन एवेति वनः श्रुतिराहेति निगमयति । मनसेति ॥ १२७ ॥ मनस्तावत्सुनिर्णीतं शरीरं चेद्धियाणि च ॥ तदनन्तरतो बाचों व्याख्या भस्तृयतेऽधना ॥ १२८ ॥ अन्यत्रेत्यादिना मन णवत्यन्तेनोक्तमनवदति । मनस्ताव्रदिति । तस्माद्वा. नोक्तं कीतयति । शरीरं चति । मनोनिर्णयानन्तरं देहेन्धियपंहतिमेनोमात्रलेन निर्णतिय्थः । यः कशचत्यद लात्पयमाद । बाच इति ॥ १२८ ॥ यः कथेत्यविशपोक्तिनादवणपदोक्तिभिः ॥ संयागात्था वियागात्था यश्चापि प्रत्ययात्मकः ॥ १२९॥ वागव स इति ज्ञयः कता यस्मादियं सदा ॥ समानयान रूपस्य वाक्पमाऽताऽवव्राधिका ॥ १३० ॥ आध्यालिकवाडनिणयाथमृततरं वाक्यमिति तातप्भमृक्ला यः कश्चेखनूय तस्यायं माह । य उति । अव्िदापेण ध्वनिमात्रोक्तौ सिद्धं वदन्वरागवेल्यस्याथमाह । नादि । कण्ठादविना कोष्निष्ठवायोः सेयोगारिपमुत्थो नादाद्याकारेण यः शब्दो यश्च प्रयवः लम्मारिद्धियान्तरेश्वालन्नः सर्वोऽपि वगतरेत्यथः । शब्दस्य वाक्त्रेऽपि प्रययघ्य कष मित्याक्षिपति । कृत इति । सेति पदमादाय परिहरति । यस्मादिति । प्रकारयपक शकयोराविदतात्प्काशकेन तुल्यो पादानस्य प्रकादयस्य करणद्वारा संबन्धस्याक्५१। यतोऽत्र वागिष्टाऽतः प्रकादयमात्रप्रकाराकस्य वाक्डाब्दत्वाच्छ्दप्रत्ययातिमका पर¶ सवा सयं वागेव सदा मन्तव्येदयर्थः ॥ १२९ ॥ १६० ॥ वागेव प्र्यादो स्यादित्येतद्रम्यते कृतः ॥ स्वाभिधेयावबोधस्य श्चा सपाप्तेरियं यतः ॥ १२१ ॥ व १ ग, प्र्रिय । ५ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाज्ञपकाशिकार्यटीकास॑वरितप्‌। ८२१ तोऽलय्ं प्रत्ता वाग्यटबोधे प्रदीपवत्‌ ॥ अथोवबोधनं कार्यं वाचो नान्यदितोऽपरम्‌ ॥ १३२ ॥ दाब्दप्रत्ययात्मना वतेते वागेवेत्यत्र मानामावं शङ्कते । वागेवेति । तत्र खरूपत्वेन स्थितेति शेषः । एषा हीत्यायुत्तत्वेन व्याचष्टे । स्वाभिषेयेति । वाचकस्य वाच्या- प्रतिपत्तिपय॑न्तं परवृत्तिः शब्दव्यवहारे प्रपिद्धेतिप्रददनारथो हिराब्दः । किमत्रा्थ- परकाहाकस्य वाक्ते मानमृक्तं तदाह । अर्थेति। यतोऽथनिश्वयप्यन्तं वाक्परवत्ताऽतोऽ- त्नानं तत्कार्यं न चापरं कार्य॑तस्या युक्तमित्यथः । शब्द्प्रत्ययावर्थप्रकाशकावतो न तो वाचस्तत्वतो भियेते प्रकाराकत्वात्तद्रदिति प्रकाराकमात्रस्य वाक्त्वं॑युक्तमि- त्यथः ॥ १६१ ॥ १६२ ॥ शब्दोचारणशक्तं हि ननु वागिन्द्रियं मतम्‌ ॥ कथं तद्विषयः शब्दो वागि्यत्राभिधीयते ॥ १३३ ॥ प्रकादाकमात्रमत्र न वाक्शब्दं वृद्धप्रपिद्धिविरोधादिति शङ्कते । शब्देति । ्रतययप्रप्तवप्तम्थश्ेति वक्तं हीत्युक्तम्‌ । शब्दः प्रत्ययशचेति द्रव्यम्‌ ॥ १६६ ॥ सत्यमन्यत्र तद्भयं तस्य तरव योग्यतः ॥ इह त्वन्नतरयस्येव सवात्मत्वं विवक्षितम्‌ ॥ १३१ ॥ इन्धियविषयां प्रमिद्धिमङ्गी करोति । सत्यमिति । तहि वाक्राब्दनेन्दियमत्र राय तत्राऽऽह । अन्यत्रेति । प्रकृतं प्रकरणं रहित्वेत्यथैः । तत्र हेतुः । तस्येति । प्रकर. णान्तरे वागिन्धियस्य वाक्डब्देन ग्रहीतुं योग्यत्वात्तत्रैव तद्रहणमित्यथंः । एकरस पदस्यानेकार्थत्वायोगादत्रापि वाक्पदनेन्दियोक्तिमादाङ्कयाऽऽह । इह सिति । अन्न- त्रयाधिकारे वाक्डब्देन नेन्दियमात्रमितयथः । प्रकाराकमात्रस्यात्र वाकशव्दत्वे हेतु- माह । अन्नेति ॥ १३४ ॥ परनोऽन्तःपाति निखिं रूपं यदरदिवश्यते ॥ तस्य प्रकाशकस्तद्रत्सवेः शब्दो विवक्ष्यते ॥ १३५ ॥ अवरान्नत्रयस्य प्तवात्मत्वे विवक्षितेऽपि कथं ` वाक्डाव्दं प्रकारकमात्रमित्याश- ङयाऽऽह । मन इति । प्रकादयस्य सर्वस्य मनस्यन्तमीववत्प्रकाहाकस्यापि सर्व॑स्य : तिध्यतीलयथंः । शब्दङ्व्देन वागुक्ता ॥ १६५ ॥ परकारास्येव स्स्य शब्दत्वप्रतिपत्तये ॥ एषा हि नेत्यतो वक्ति वागिन्दियनिरृत्ये ॥ १२६ ॥ एषा हि नेल्यस्यार्थमाह । प्रकास्येति । स्ैसयेव प्रकाशकस्य वाक्शब्दत्वाथं अ ( १ ख, यत्तातययं । ८२२ सृरेश्वराचार्यतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रथमाध्यये- वागिन्धियनिवृत्तिरिषटा तदथेमेषा हि नेति श्रुतिरिन्दियत्वामावं वाचो वक्त्यतो वागिति प्रकाडाकमात्रमित्यथः ॥ १३६ ॥ रूपात्मकं यथा चक रूपस्येव धकाशकम्‌ ॥ वाक शब्दात्मिका तदरच्छब्दस्येवास्तु दीपिका ॥ १३७॥ एषा हि नेलयस्य भतप्पश्चव्याख्यां वक्तं व्यावर्त्या शङ्कामाह । रूपात्मकमिति। यथाऽऽहः--यथा रूपमात्मनेवाऽऽत्मानं व्याकुरुते शब्द आत्मानमेव व्याकर्या्न फा. मिति ॥ १३७ ॥ इति चोव्रं समाशङ््य परिहारं परचक्षते ॥ एषा हि नेति केचित्त नेयं दीपादिषन्मता ॥ १३८ ॥ तदीयं परिहारमवतारयति । इति चाद्रमिति । परिहारमेव रफोरयति । नेय मिति । आदिङ्गाब्दस्याऽऽदित्यादिप्रकाशो ऽथः । यथा दीपः सनातीयरूपप्रकाशव) न तथेयं किंतु सवेस्यैव प्रकाशिका । यथाऽऽहुः--एषा ह्यत्यन्तं प्रकारयविषया न कदाचित्प्रकाङायित्यमन्तेरणोपलम्यत इति । अतः प्रकाडाकमात्रमत्र वाक्शब्दमि त्यथः ॥ १३८ ॥ श्रोजरादिकरणग्राह्यं सवं तद्रूपमुच्यते ॥ तस्य परकारिकरवेयं न प्रकारया प्रदीपवत्‌ ॥ १३९ ॥ यत्तु छृपात्मकमित्यादि तत्तु रूपं प्रसिद्धं वा प्रकादयमात्रं वा नाऽऽचश्च्षुपलदा- त्मत्वासिद्धेरिति मन्वानो द्वितीयं प्रत्याह । भ्रोजादीति। यदा प्रकाश्यमत्रं स्प मिष्टं तदा तस्यैषा वाक्प्रकाक्िकेव न कदाचित्परकारया यथा दीपः प्रकााकः प्रका दयश्च नैवं वागिद्य्थः ॥ १३९ ॥ प्रकार्यमेव चालयन्तं मनो रूपं यथा तथा ॥ परकारिकरेव चात्यन्तं बाग्रपस्योति निधितिः ॥ १४० ॥ दीपवद्वाचोऽपि प्रकादयत्वं प्रकाहकत्वं च किं न स्यारित्याराङ्कयाऽऽह । भक इयमेषेति । मनो खपात्मकस्य प्रकारयत्वनियमवद्वाचोऽपि शब्दात्मिकाया गु प्रकाशकत्वं नियन्तुमि्यथः ॥ १४० ॥ परकाश्यमेव रूपं स्यात्मकाशो वाक्तथैव च ॥ विद्यादेतत्समासेन लक्षणं रुपसंह्नयोः ॥ १४१ ॥ नामरूपयोरपकर्यथ रक्षणे भिनत्ति । प्रकादयमिति । यथोक्ते प्रतिप सोकर्यमसतीति दयितं समातेनत्युक्तम्‌ ॥ १४१ ॥ नामापि शह्ममाणं सद्रूपं भवति शोक्ृयवत्‌ ॥ रुपं च बोधयत्तद्रमामपकषेऽवतिष्ते ॥ १४२॥ ९ ब्राह्मणम्‌ } आनन्दगिरिकृतशास्पकारिकाख्यटीकासंवरितम्‌। ८२३ हपलक्षणस्य नाम्न्यतिन्यापिमाशङ्कयाऽऽह । नामेति । नामलक्षणस्य ख्पेऽति- व्या निरस्यति । रूपं चेति । बोधकस्य नाम्नो रूपान्तमाववदित्याह । तददिति । ह्पंवानाम वा बोध्यं चेदूपमेवनाम वा रूपं वा बोधकं वेन्नामेवेति नातिव्याप्तिरिति भावः ॥ १४२ ॥ एवं वाखनसे सम्यग्व्याख्याय प्रविभागशः ॥ नि तयोर्षिधरणः प्राणस्त्वानिरुक्तोऽथ भण्यते ॥ १४२ ॥ वृत्तमनूदय प्राणादिवाक्यमवतारयति । एवमिति । वागादिप्रनारूपप्राणस्य कथं तद्विधारकत्वमित्याशङ्कय कारणं विवक्षन्नाह । अनिरुक्त इति । धारायेतव्योक्तो धार- यित्रपक्ेतिकमार्थोऽथशब्दः ॥ १४३ ॥ अन इत्यविरिष्टस्य वायोग्रहणमिप्यते ॥ स एव प्रादिसंबन्धाद्विशषार्थो भवेदसुः ॥ १४४ ॥ प्राणादिशब्दाथोक्यर्थ मूमिकां करोति । अन इति । एतच्चाग्रे व्यक्ती भवि- प्यति । तसिनेवानदाव्दिते वायो प्राणादिरन्दानां प्रवृ्तिमाह । स एवेति ॥१४४॥ उत्सर्गो मुखनासाभ्यां पिण्डस्य प्रणतिस्तथा ॥ प्राणो नाम मरुदृत्तिरपानस्त्वधुनोच्यते ॥ १४५ ॥ अवाग्वायोरंपश्वासो देहस्यावाग्गतिस्तथा ॥ अपान एष कथितो व्यानः सांपरतमुच्यते ॥ १४६ ॥ वीर्यवत्कम॑हैतुत्वं व्याप्य देहे च वतनम्‌ ॥ व्यानदृत्तिरियं परोक्ता शदानाख्याऽपि कीयते ॥ १४७ ॥ यो्मादिक्रियाहेतुस्तथाऽभ्युदयकम॑क़त्‌ ॥ उत्कषहैतुर्ेहे तु त्तिः सोदानसंरिता ॥ १४८ ॥ समाहरति इततरय हृदंशे कटवस्ट्ितः ॥ स समान इति शेयः सवेकार्योपसंहूतिः ॥ १४९ ॥ कथं प्राचयुपपरगससगीद्रायोषिरोषायतेलयाराङ्य प्राणादिदाब्दान्क्रमेण व्याकरोति । उत्सगे इत्यादिना । पिण्डस्य प्रणतिरदहस्य प्रणतिरुन्तिद्ाम्यामच्छरापस्य तस्याश्च तुः प्राण इत्यथः । तथाशब्दो नाभिखनपादा ङ्ष्ठस्थानसमुचचयार्थः । उक्तं हि-प्राणो नापताग्रलननामिपादाङ्कषठवृत्तिरिति । अवाग्बायोरिलयवागतिरधोगमनं तस्य निश्वासस्य १ हेतुरपान इति यावत्‌ । तथेति पष्ठादिस्थानत्वं समुच्चिनोति । यथाऽऽह-अपानः ठकादिकाषृष्पायुपाष्णवृत्तिरिति देहे चेति तवग्वृत्ित्वयोतनार्थश्चकारः। यथोक्तम्‌- -्ृतिरिति । सीौसाममृषं वृत्ती योगकासर प्रपिद्धिरस्तीति वक्तं दिशग्दः। १ क, धःश्वाः।२क.ग. देह। ८२४ सुरेश्वराचार्यङृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रयमाध्याये- उधमादिक्रियाहेतुसित्ुतकर्षोध्वंगमनादिहेतुरुत्साहपूर्वककरियाकारिणीति यावत्‌ । तेति टदयादिस्थानत्वोक्तिः। उक्तं च--उदानो हत्कण्ठतालुभरमध्यमूधवृत्तिरिति । तस्यो. त्कषहेतुतवं स्फुरयति । अभ्युदयेति । तदथमु्रमणमम्युदयः । उत्कर्षो देहपष्टिः । सवैकारयोपसंहतिः पवैस्याशितस्य पीतस्य च देहे समुपपंतिनंयनं तद्धेतुरिति यावत्‌ । हहणं नाभ्यादेरुपरलक्षणम्‌ । यथाऽऽहुः-- समानो हन्नाभिपर्वसंधिवृक्तिरिति॥!४५॥ ॥ १४६ ॥ १४७ ॥ १४८ ॥ १४९ ॥ यस्येता त्तयः भोक्ता हत्तिमान्सोऽन उच्यते ॥ सेपूयावस्थितो देहं शाकट्यपश्ननिष्टितः ॥ १५० ॥ अनङब्दा्थमुक्त्वा तस्य स्थानमाह । यस्येति । किं तस्य खरूपं तदाह । शाङ्ग ल्येति । कसिन्नदानः प्रतिष्टित इति प्रभे समान इत्युत्तरेण निर्णीत इतर्थः ॥१९०॥ प्राणश्ब्दः पुरा पाक्तो इत्तिमात्रामिधायकः ॥ अन्ते इृत्तिमदथः स्यात्सर्वं प्राण इतीरणात्‌ ॥ १५१ ॥ इत्येतत्सर्वं प्राण एवेत्यत्र प्राणद्राव्दम्य प्रकृतवृत्तिविरहोपपरामरीतवात्तस्य पवैल- नुपपत्तिरितयाराङ्कयानन्तरोक्तानविपयत्वमाध्रियाऽऽह । प्राणशब्द इति । तत्र हेतु समिति । न हि वृत्तिमात्रस्य पतत्वमतः पाधारणम्यानदाव्दोक्तस्य प्राणदाब्देन पराः मृश्य प्त्वविधिरित्यः ॥ १९१ ॥ नाम रूपं तथा कम सहतं सत्रिदण्डवत्‌ ॥ मिथः सेकीर्णदत्तिस्थं देह आत्मेति चोच्यते ॥ १५८ ॥ एतन्मयो वा अयमामेतयत्राऽऽत्मदव्दाथमाह । नामेति । यथा अरम दण्डा मिः संहताः कुड्यादिरेतवसतथा नामादित्रममन्योन्यं पिण्डीमूतं देहः स॒ चाऽ ऽमा त्र्यधः। नामदेर्िथःपंहतत्वं व्याकरोति । संकीर्णेति । मिथः पकीरणव्ररया पिण्डीमूनलन स्थिः मिति यावत्‌ ॥ १९२ ॥ एतावानेव संघातो देहः प्राणादिरूपकः ॥ पामयोऽथ पराणमयस्तथैव च मनोमयः ॥ १५३॥ =. एतन्मय इत्यम्याथमाह । एतावानिति । बा्मय इत्यदेरथं वदतेताक्चं ग्याच । वाज्य इति । अशब्दः समृचयाभेः ॥ १९३ ॥ नामात्र वायं सर्वं रूपं सर्वं मनोमयम्‌ ॥ तद्रतमाणमयं कम देहस्यास्येष संग्रहः ॥ १५४ ॥ कथमेकस्य देहस्यानेकवागादिविकार्वमेकेनेव तनिरमाणनि्वीरे बहुकारणकम^ ~~~ ~~ [का मि [णी क १ फ. चाऽऽतयेय' | & ब्रह्मणम्‌ ] आनिन्देगिरिषेतशाद्लपकारिकाख्यदीशसंबकितम्‌! ८२९ योगादिलयाराङ्कथ दैहिकनामादिषु विभागं ददीयति । नामेति । अस्येति प्रयक्षोक्तिः ॥ १९४ ॥ अन्नत्रयविभागोऽयमध्यात्म उपवणितः ॥ अथाधिभूतविषये विभागस्तस्य कीर्तयते ॥ १५९ ॥ ृत्तमनूय श्रयो रोका इत्यादेस्तात्पयैमाह । अन्नत्रयेति । आध्यामिकविभागोक्ते- रनन्तरमापिभोतिकविभागोक्तेरवपरं दशयति । अथेति ॥ १९५९ ॥ भूरिं जानतर्गेदं देवा माता च वागियम्‌ ॥ अधिभूत इह पक्ता विज्ञातं यञ्च साच वाङ्‌ ॥ १५६ ॥ वागेवायमिल्यादिवाक्यपश्चकार्थं संगृह्णाति । भूरिति । या वागिहाधिमूते प्रोक्ता तां भूरयोकमृगवेदं च जानत । ये देवा या च माता यच तरज्ञातं तत्सत सता वागेवेति योजना । भूर्ोकर्मैददेवमातृविज्ञातधीरधिभते वाचि वचनादेव कारयेत: ॥ १५६ ॥ अन्तरिक्षं यनुर्येदः पितरश्च पिता तथा ॥ इह यच्च पिनिङ्गास्यं तन्मनोऽजाऽऽधिभोतिकम्‌ ॥ १५७ ॥ मन इत्यादिवाक्यपञ्चकार्थं संषिपति । अन्तरिक्षमिति । इहेति ग्यवहारमुमिः। अत्रेति प्रस्तुतखोकादिग्रहो वाञ्मनःप्राणेषिति निधोरणाथौ वा सप्तमी । पूर्ववदन्तरिक्ष- यटर्वेदपितूपितृविनिज्ञास्यधीरधिभूते मनति कर्येल्भः ॥ १९७ ॥ चुलोकः सामवेदश्च मनुष्याः प्रजया सह ॥ यच िंचिदविङ्ञातं पाणोऽसावाधिभोतिकः ॥ १५८ ॥ प्राणोऽप्तावि्यादिवाक्यपश्चकार्थ संकठयति । दुरोक इति । चुपराममनुप्यप्रना- वत्तातधीरधिभूते प्राणे यथापूर्व कार्ैल्भः ॥ १५८ ॥ यत्किचिदिह विङ्ञातं तदाग्रपं प्रचक्षते ॥ . ,. मनोरूपं विभिङ्गास्यं पराणस्याहातमेव तु ॥ १५९ ॥ यतकिच विज्ातमित्यादि व्याचष्टे । ्या^कचिदिति । व्यवहारममो स्पष्ट ज्ञातं पव वाचो रूपमिलत्र विद्रतप्रसिद्धिमनुकूखयति । प्रचक्षत इति । यत्किच विजिज्ञास- माह । मरनोरूपमिति । यत्किचावित्नातमियदिरथमाह । प्राणस्येति । रब्देनोमयत्ापि पूर्ववदेव द्रत्पिद्धिरनकरेति चोलते ॥ {९९ ॥ रछोकादिषु सर्वेषु मनोवाक्भाणरक्षणम्‌ ॥ यथासंभवमायोज्यमेकेकस्मिखयं त्रयम्‌ ॥ १६० ॥ भरािष्वकेकत्र विज्ञातादिज्यच्ेवीगदेश् व्यवस्थितत्वातकुतो विजञातादे्वागा्यात याऽऽ । भूरिति । यथासंमवं विज्ञातादितरयमनतिक्रम्येति यावत्‌ । आ ८२६ सुरेश्वराचायंृतं बृहदारण्यकोपनिषद्वाष्यवातिकम्‌ [ प्थमाध्याये- समीदधयं निषारणा्ं तेष्ेकेकसिनेव ययासंमवं वागादिरुसषणं भर रयमायो्यमित योजना ॥ १६० ॥ अधिमूते यतोऽशक्या वकुं वागादि विस्तृतिः ॥ यत्किेत्युपसं हारं लक्षणोक्त्या ततोऽकरोत्‌ ॥ १६१ ॥ सवत्र षिज्ञातादेवागादिरूपत्वे यत्किचेतिप्तमान्योक्तेरनथिका विशेषतो हि त्त्र पमुपदेटुमुचितमित्याशङ्कयाऽऽह । अधिभूत इति । उपसंहारं वागादिवितोरिग दोषः । लक्षणोक्तिः सामान्यवचनम्‌ ॥ १६१ ॥ लक्षणेनेव संसिद्ध आधिभोतिकतंग्रहे ॥ त्रय इत्यादिकाक्तिस्तु नियमार्थेति निश्वयः ॥ १६२ ॥ यतिकिचेतिसामान्योक्त्येवा ऽऽभिभोतिकवागादिविभृतिंग्रहे पिद्धे म्रदिरपि क्षः तादिष्वन्तमीवाद्वागेवायमित्या्यनथकमित्याङङ्थाऽऽह । लक्षणेनेति । मामान्येक्रयाऽऽ- धिभोतिकपग्रहपिद्धावपि जरयो रोका इत्यादि भृरादयात्मना वागादि ष्येयमिति नियनु- मित्यथैः ॥ १६२ ॥ व्याख्याने प्रस्तुते त्वस्पिश्नत्िद्रायाः समन्ततः ॥ कायंकारणरूपेण तस्या एषोपसंहतिः ॥ १६३ ॥ यक्तिनेत्युपप्ंहारमित्यत्र यत्किच विन्ञातमित्याद्याधिभोतिकवागादिविम्‌त्युप्हा- रा्थमित्युक्तम्‌ । संप्रति सकारणसरवनगदपतहारायमिति तस्येव संभावितमथान्तरमाह । व्याख्यान इति । मूत्रिताविद्याया विसारवत्याः सर्वात्मना स्पष्टीकरणे प्रते कतिप- यविभृतिभाक्त्वेन न्याल्यातायास्तम्या द्रैराश्येन फलविवक्षया मध्ये यत्किचेल्यादिनेपप हतिरितयंः ॥ १६३ ॥ प्राणात्मना तदङ्गातं ब्रह्म कारणमुच्यते ॥ नामात्मना तु तन्मानं पनोखूपं च प्रीयते ॥ १६४ ॥ । तत्र वागादिकायदृष्टावपि न कारणधीरित्याशङ्कयाऽऽह । प्राणिति । प्रकाशकः शब्धरप्र्ययोर्वाच्यन्तमीवमुक्तमम्युपेत्या ऽऽह । नामति। तरिलयन्ञातत्रघोक्तिः। परक रयस्य स्वस्य मनस्यन्तमीवमुक्तमुपेतया ऽऽह । मनोरूपं चेति ॥ १९४ ॥ यतोऽव्िच्ेव सर्वेयं मनोबाक्पाणलक्षणा ॥ अतस्तत्तत्छसंबोधात्तां जग्ध्वा ऽमृतमश्चुते ॥ १६५ ॥ सकारणम्य नगतः सामासप्रत्यगविदयात्वेनोपसंहारे विवक्षितं फरमाह । यतं ईपि! अयमिति प्रपश्चो निर्दिश्यते । तस्य पतामास्रविद्ात्मनो जगतखं बरहम तस्य ६ कतेन जञानादिल्ः । तां सकायीमभिद्यामिति यावत्‌। अमृतमकषरं पर बहम ॥ १९१ ॥ ९ ब्रह्मणम्‌ ] आनन्दगिरिङृतताङ्पकारिकार्यटीकासंवलितम्‌। ८२७ विङ्गातादन्यदेषेतदविङ्गातासथा पृथक्‌ ॥ ब्रह्मेतदुभयं जग्ध्वा पुणमेवावरिष्यते ॥ १६६ ॥ अकार्यकारणत्रह्मात्मज्ञानानमुक्तिरित्ययुक्तं तादग्रह्मणो मानहीनत्वादिप्याशङ्या- यदेव तद्विदितादित्यादिशतेमवमित्याह । बिङ्ञातादिति । अतलततज्ञानादुकका ृकतर्यक्तेत्याह । एतदिति । उभयमपि विज्ञातमविज्ञातं चेत्यर्थः ॥ १६६ ॥ विङ्ठातादिविदं भोगेवागाय्ा देवता नरम्‌ ॥ धिङ्ठातादिस्वरुपेण तमवन्ति पृथक्पृथक्‌ ॥ १६७ ॥ यत्किचेत्यादि व्याख्याय वागेनमित्यादिफलवाक्यत्यस्या्माह । सिङ्ञातादीति ! विज्ञातविजिन्ञास्याविज्ञातानां वामनःप्राणानां विभूतिविदं नरं तत्तदेवतास्तततद्रपेण स्थित्वा पृथकथगभोगेरवन्तीति योजना ॥ १६७ ॥ वागादयस्तावदुक्ताः संक्षेपेणाऽऽधिभांतिकाः ॥ तेषामेवाधिदेवेऽथ व्याख्या प्रस्तुयतेऽधुना ॥ १६८ ॥ तस्ये वाच इत्यादि वृत्तमनूद्यावतारयति । वागादय दृति । करमप्रतिपतत्यर्थोऽथ- मदः ॥ १६८ ॥ अध्यात्ममधिभूतं च यस्या रूपं पुरोदितम्‌ ॥ अधिदवविवक्षायां तस्या वाच इदं वपुः ॥ १६९ ॥ तस्ये वाच इत्यादेरभिरित्यन्तस्या्थमाह । अध्यात्ममिति । आधारापेयतेन द्वैवि- दाधिदेविक्या वाचः प्रथिव्याधारोऽप्निराधेय इत्यर्थः ॥ १६९ ॥ अध्यात्ममधिभूतं च व्याख्याता याऽज वाक्पुरा ॥ वाचा सवांधिदेषिक्या संग्याप्ता साऽविभागतः ॥ १७० ॥ तयावतीत्यदेर्थमाह । अध्यात्मपरिति। अध्यात्मादो या वागुक्ता सा सवां काय॑- ता द्विविभयाऽऽपिदैषिक्या कारणभूतया वाचा तादात्म्येन म्याप्तेत्यथैः । अत्र मध्य गादीनामिति यावत्‌ । अविभागत इति च्छेदः ॥ १७० ॥ तामसं कठिनं चोवीं शरीरं पाच उच्यते ॥ अप्रः प्रकाशरूपस्य साऽऽधारत्ेन संस्थिता ॥ १७१ ॥ भतपपञ्नयास्यानमङ्ककर्तमनुकीर्तयति । तामसमिति । उक्तं हि--पाचोऽषिः व थिवी शरीरं कारिन्याद्धनत्वा्ताम्मिति । ज्योतीरूपमित्यदेलातपर्यमाह । ्रिरिति | । १७१ ॥ अभनिस्तु सास्विकं रूपमाधेयतरेन स क्षित ॥ _ वतते तामत सपे दैव्ये दविविभा हि वाक्‌ ॥ १७२ ॥ १ क. "दिवा । ८२८ सुरेश्राचायंृतं शृहदारण्यकोपनिषड्ाष्यवापिकम्‌ | प्रथमाध्याये सैषा द्विविधेन रूपेण पार्थिवेन तैजसेन चावस्थितेति भाष्यस्य तातप्यमाह । अग्निस्त्विति । आधाराधेयविभागस्य प्रसिद्धत्वार्थो हिशब्दः ॥ १७२ ॥ ` अध्यात्ममधिभूतं च वागेकेवाऽऽधिदैषिकी ॥ सामान्यव्यक्तमेदेन ्ेकाऽनेका च सोच्यते ॥ १७३ ॥ इत्येवं केचिदिच्छन्ति तथाऽन्यादगपीष्यते ॥ तजेवं सति वायुपे एवरंग्याख्यातरूपके ॥ १७४ ॥ एकेव देवताऽधिरध्यात्ममधिमृतं चेतिमाप्यार्थमाह । अध्यात्पमिति । अभि च पमभ्रिरेकां देवतामुपाददरैकेकः कृत्सं देवतामुपादत्त इति माप्यार्थमाह । सामा न्येति । नातिग्यक्तिभेदेनेकत्वमनेकत्वं च छोके प्रसिद्धमिति वत्तु हिशब्दः । पेय. ्निदेवतोक्ता । परपक्मुपसंहरति । एवमिति । अध्यात्माधिभूताधिदैवेषु रामान्यविरे- घमाववद्वस्थावद्धवेनांशांशिमावेन च तैरिष्टा वाग्देवतेत्याह । तथेति । तद्यावतीलयत्र तदुक्तं तच्छब्दार्थमाह । ततेति । भतुप्रपश्चमाप्यस्थं तत्रेतिपदमादाय तस्यवं स्तील- थंमुकत्वा तमेव स्पष्टयति । वागिति । एवं पामान्यादयात्मनेत्यथः॥ १७३ ॥ १७४॥ यावत्येषा च वागुक्ता तस्या इत्यवमादिना ॥ अध्यात्मादिपरिच्छिन्ना या वाक्सा तावती मता ॥ १७५॥ यावत्येव वागध्यात्ममधिभृतं वा तावतीतिमाप्यार्थमाह । यावतीति । तस्येव वाच्‌ इत्यादिना यावती वागाधिदैविकी व्याख्याता या चाध्यात्माधिमृतपरिच्छिन्ना सा ताव त्याधिदेत्रिकवागमिनेतयथः ॥ १७९ ॥ वागध्यात्येऽधिभूते च तावद्येषाऽऽधिदेषिकी ॥ तेन तेन विरोपण देवतैव यतो भवेत्‌ ॥ १७६ ॥ रं कारणमित्यस्यार्थमाह । वागिति । यावती वागष्यातमादौ स्थितेषा पुनराभि विकी तावती तदमिनेलत्र को हेतुरित्यर्थः । पैव हि प्रथिवीदेवता तत्र तत्र तेन तन व्यवतिष्ठत इति माप्येणोत्तर माह । तेनेति । अतोऽध्यातमादिपरिच्छिना वागादि कवागभिनेति शेषः ॥ १७६॥ एकेकत्राधिकारेऽप्निः स एव व्यवतिष्ठते ॥ पृथिव्यत्निस्वरूपेण कचिद्रागात्मना भवेत्‌ ॥ १७७ ॥ तावानयमभ्निरित्यस्याथमाह । एकैकत्रेति । अधिकारशान्दः स्थानविषयः । ^ स्थितिममिनयति । पृथिवीति । कनिदित्यभिदैवादिविभागोक्तिः । उक्तं हि- एवायमभनिः प्रथिव्यात्मभा वागात्मना वैकैकसिन्रभिकारस्यले कायन द इति ॥ १७५७ ॥ = _ [क १८. ग. "पीपेते। ५ ब्राह्मणम्‌ ] आनन्दमिगिङृतशाद्धपकारिकाख्यदीकासंवरितम्‌। ८२९ यथादितमिदं योस्य मनःप्राणात्मनोरपि ॥ देव्यां वाचि यदुषष्ं तुल्यव्याख्यानहेतृतः ॥ १७८ ॥ भाप्यद्यानुरोधेन तस्यै वाच इत्यादि व्यार्यायाथैतय मपर चरित्यादावुक्तन्या- यमतिदिशति । यथेति । यथोदितमितयेतद्याकरोति । देव्यामिति । वाच्युक्तस्य प्राणादावतिदेहो हेतुमाह । तुल्येति । प्वेततरवाक्यानामिति शेषः॥ १७८ ॥ अध्यात्ममधिभृतं च प्रजा गीमंनसोयथा ॥ अधिदैवेऽपि तदराच्यमित्यथंः पर आगमः ॥ १७९ ॥ तौ मिथुनमित्यादेस्तात्प्यमाह । अध्यात्ममिति । मन एवास्याऽऽत्मा वाग्नाया प्राणः प्रजेत्यध्यात्मे मन एव पिता वाञ्माता प्राणः प्रनेत्यधिमूते च वा्नसयोः प्राणस्य प्रनात्वमुक्तं तथाऽधिदेवेऽपि तस्य तत्प्रनात्वं वाच्यमित्येवमर्था ताविदा श्रुतिरि- चः ॥ १७९. ॥ मनसशचन्द्रमायो हि स्त्र श्रुयते स्फुटः ॥ तस्याऽऽदिलयेन संवम्धः कस्मादनत्राभिधीयते ॥ १८० ॥ अप्तावादित्य इत्यादित्यमनसोरेक्यमुक्त्वा तौ मिथुनमिल्यग्न्यादित्ययोवौनोरूप- योमियुनवचनं श्रुलन्तरविरुद्धमिति शङ्कते । मनस इति । सवैत्र चन्द्रमा मनसो नातनद्रसत्रापिदैवतमितयादावित्यथः । उक्तं च--पवत्र हि मनश्चन्द्रो मवतीति। एतदेव भाष्यं विवक्षित्वा हीव्युक्तम्‌ । मनसश्न्द्रभावस्य वाचनिकत्वं वक्तुं स्फुट इति विशोषणम्‌ । श्रु्यन्तरत्रिरुद्धं वचनमिहानुचितमिति फलितमाह । तस्येति ॥ १८० ॥ विवक्षितत्वादैक्यस्य मनोबुद्धयोरतः भरुतिः ॥ आदिलयेनैव संधत्ते मनशन्द्रमसा न तु ॥ १८१॥ मनोबुदधयोरभेदेनाऽऽत्ममूतत्वादिति मतपरपञचमाप्येण परिहरति । विवक्षितत्वा- दिति । असिन्धरकरणे मनोबुद्धयोरेक्यं विवक्षितं तयोश्च प्रधानं बुद्धिनिश्वयात्मलादतो ृद्धिदेतयैवा ऽऽदियेन मनः संधत्ते श्रुतिमं तु चन्द्रमप्ता तद मेदममिधत्ते सविता बुद्धिै- वतेति हि गायत्रीविदां मयदेति भावः ॥ १८१ ॥ प्रसवाधिहतेश्चात्र सावित्रः प्रसवस्ततः ॥ सकत्िवाभिसंबन्धो मनसस्तेन शस्यते ॥ १८२ ॥ आदित्येनवात्र मनःसंबन्े हेत्वन्तरमाह । भरसवेति । ततः प्राणोऽजायतेति प्राणस्य मनसो जनमोच्यते । तच सरव सवितृहेतुकं समितृपदस्य सप्ाणपर्वहेतो प्वृत्तरतसते- सप गतः ॥ १५९॥ १ क, ववोक्तिव।' । ८३० सुरेश्वराचायङृते बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ प्रथमाध्याये अनुग्रहव्यपेक्षोयां मनसशन्द्रमा भवेत्‌ ॥ अधिदेवं तथाऽऽदिल्यशवक्षुषो देवता मता ॥ १८३॥ तहिं चन्द्रमसा मनसश्चकषुषश्वाऽऽदित्येन पंबन्धवादिवाक्यानां का गतिरिदाश्ष- ङ्याऽऽह । अनुग्रहेति । यथाऽऽहुः-- यत्र हि मनश्च बुद्धिश्च भेदेन विवक्ष्यते ततर कामपंकल्पादिविषयस्य मनपश्रन्द्रमा देवताऽथ पुनयैदा क्रियाप्रप्वादिषु व्यप्रियो तदा प्रपवकम व्याप्नुवन्मनः सवितृदैवतं भवतीति ॥ १८३ ॥ अग्निरेव यतः संवेभकाशो जगतीष्यते ॥ रूपाणां प्रविभागश्च त्वष्पाकानिबन्धनः ॥ १८४ ॥ आदिदयमनसोः संबन्धोक््या तावित्यादि ग्याख्यातम्‌। इदानी ग्याख्यान्तरं व्याघ्या- तुमम््यादित्याभ्यामाधिदेविकवाख्नोरूषाम्यां मिथो युक्ताम्या प्राणोत्यत्तो निमित्तमाह ! अभिरिति । प्रकाङ्षाग्याप्त्यतिरेकेण न किचिजायते जन्मनो वस्तुव्यक्तित्वात्स च प्रका शोऽभ्रिरेव न च जायमानानां विदषन्यक्तेर्विना पाकं सिष्येत्पाकश्च काटात्मकादि- ल्कृतस्तस्मादग्न्यादियनिमित्ता सर्वोत्पत्तिरितयथः ॥ १८४ ॥ तयोमीम॑न सोरेवं पभकाशपरसवात्मनोः ॥ पराग्यथोक्तात्मनोर्योगात्माणो ऽभूदन्तरिक्षगः ॥ १८५ ॥ ततः प्राणोऽजायतेलयस्याथेमाह । तयोरिति । एवमम्न्यादित्याभ्यां सर्मननमेति प्थिते प्रतीत्यथः । यथोक्तात्मनोरम्न्यादितयरूपयोरिति यावत्‌ ॥ १८९ ॥ प्ाणोऽभवद्यथाऽध्यात्मे प्रजा वाक्स्वान्तयोस्तथा ॥ पराणस्येवाधिदं बेऽपि पसवोऽयमिहोच्यते ॥ १८६ ॥ अध्यात्ममधिभूतं च प्रना गीमेनपोरितयत्र प्रकरान्तमुपसंहरति । प्राण इति । भध्यात्मग्रहणमधिमृतोपलक्षणम्‌ ॥ १८६ ॥ नान्मत्रयं व्यपेक्ष्येह जन्म प्राणस्य कथ्यते ॥ कितु पाङ्कक्रियापेक्षं प्राणजन्माभिधीयते ॥ १८७ ॥ मनो वाचं प्राणमिलत्रोक्तप्राणस्य वागादिकारणत्वान्न तत्कार्यतेत्याशङ्कयाऽऽ । नित्यादिना। प्राणोऽनायतेनत्र तर्हि कस्य प्राणशब्दतेत्याह । किंचिति । साधनभूता ङ्क्रियामपे्य तत्करस्यापि पाङ्कत्वं वक्तुमब्रत्रयान्तभृतकारणप्राणातिरेकेण कष चित्प्राणशष्दितम्य वायेोर्षागादिप्रनात्वेनात्र जन्मोच्यत इत्याह । पाड्ैति ॥ १ ८५॥ स यथाऽऽध्यात्मिके देहे प्राणस्सद्रत्रजापतेः ॥ अन्तरिक्षगतः प्राणः स एष परमेश्वरः ॥ १८८ ॥ अन्नमूतप्राणातिरेकेण फलान्तमीवयेोग्यप्राणाभावात्कथं तदु्ततिरत्ाशङकया €. 7 मी [1 १क. ग. क्षयाम" । २क. स्वः प्र" । ९ ब्राह्मणम्‌ | आनन्दगिरिकृतश्षाखपकारिकाख्यदीकासंवखितथ्‌। ८११ सत यथेति । यथाऽध्यात्मेऽधिभूते च देहे प्रनापतर्वष्टभूतो वायुरनीयते तथाऽधिदेवा- ्मृतप्राणस्यायं व्यश्यात्मा वायुराकारस्थो वाव्मनत्ताम्यामाधिदैविकाम्यां भवति प्रस्तु- तवाक्यप्रामाण्यादिलय्थः । इन्दरतवाप्तपत्नत्वगुणवत्तया प्रजामूतप्राणोपास्त्यथं स इन्द्र ह्यादि तस्याथेमाह । स एष इति ॥ १८८ ॥ यतोऽसपत्नस्तेनायमिन्द्र इत्यभिधीयते ॥ ननु बाख्नसे स्तोऽस्य तत्कुतोऽस्यासपत्नता ॥ १८९ ॥ इन्द्रत्वमपतपत्नत्वेन साधयति । यत इति । द्वितीयो हि सपत्नस्तदमावादयमस- पतनस्ततशरेनद्र इत्यर्थः । द्वितीयाभावादसपत्नत्वमुक्तमाक्षिपति । नन्विति ॥ १८९ ॥ नैवं बाख्जनसे यस्मात्माणटस्यैव जीवतः ॥ यदनेनाम्नमत्तीति तस्मादेत इतीरणात्‌ ॥ १९० ॥ प्राणाधीनत्वात्तयोरप्रतिपकषत्वात्तस्यासपत्नतेति परिहरति । नैवमिति । प्रनाभूतस्य प्राणस्य पक्षपातित्वात्तदनुकृखयोर्वाव्मनप्योस्तदनुकरूतैवेति भावः । तयोः प्राणाधीनत्व यदनेनान्नमत्ति तेनेतास्तृप्यन्तीति वाक्यं तस्मादेत एतेनाऽऽख्यायन्ते प्राणा इति च ववयं प्रमाणयति । यदनेनेति ॥ १९० ॥ प्राणस्यैव यतो त्ती उक्ते वाख्मनसे अपि ॥ प्ाणस्यातोऽद्वितीयत्वं ततशन्दरत्वमेव च ॥ १९१ ॥ आधिदैविकप्राणाभेदात्तत्वतोऽन्तरिक्षगतप्राणस्यापि वागादिकारणत्वमुपेत्य प्राणा- धीनत्वे तयोः धिद्धे ररितं निगमयति । प्राणस्येति ॥ १९१ ॥ न सपत्नो भवत्यस्य योऽसपत्नं विवेद हि ॥ असपत्नयुपासीनः ससपतनः कुतो भवेत्‌ ॥ १९२ ॥ नास्े्ादिफरोक्तिं व्यच । नेत्यादिना । यथागुणोपापननं फठं तं यथा यथै- यादिशाख्रपिद्धमिति हिङब्दार्थः । असपत्नगुणकप्राणोपापितुरसपत्नत्वं फलमित्यत्र युक्तिमाह । असपत्नमिति । फलस्योपापतनानुपरारित्वादन्यथा तद्विरोधादिति भवः ॥ १९२ ॥ उक्ता पाङ्कानुरोपेन बाञ्मनःपाणसंभ्रया ॥ अममत्रयविभागेन प्रक्रिया त्वधुनोच्यते ॥ १९३ ॥ 2 > = वाअनप्तयोः प्राणाधीनते तयोर्णत्वात््ाणस्य प्राधान्यात्त एत प्व एव पमा शारि कयमित्याशङ्कयोक्तमनूद्य तदवतारयति । उक्तेति । प्रङ्कक्मातुसारेण तत्फ- र्य पाङ्त्वं वक्तुमन्तरि्षगतप्राणस्य तौ मिथुनमित्यादिनोत्पत्तमुक्त्वा तस्याप्तपत्नगु- गकस्योपाल्िरुक्ता । इदानीमन्नभ्रयविभागेन स्थितवागादिविषयोपाप्ननोच्यतेऽतस्तेषामू- पतनाय पताम्ये कदद्वाक्यमविरद्धमिलर्षः ॥ १९३ ॥ ८१२ सुरेश्वराषा्यढृतं शष्दारण्यकोपनिषदधाष्यवातिकम्‌ [ प्रथमाध्याये अध्यात्ममधिभूतं च तथा चैवाधिदेवतम्‌ ॥ ~: ९ २५५“उक्ता वागादयः सर समा एवेति शताम्‌ ॥ १९४ ॥ त एत इत्यादि व्याचष्टे । अध्यात्ममिति ॥ १९४ ॥ साम्यं केन प्रकारेणेत्यनन्ता इृत्यतोऽवदत्‌ ॥ १९५ ॥ नन्वध्यात्मेऽपिभूते च परिच्छिन्नाः पुरोदिताः ॥ वागादयस्त्विह कथमनन्ता इत्युदीरणम्‌ ॥ १९६ ॥ वेऽनन्ता सति वाक्यमाकारकषाद्वारोपादत्ते । साम्यमिति । पवौपरविरोधं चोद- यति । नन्विति ॥ १९९ ॥ १९६ ॥ नैतदेवं यतोऽनन्ताः स्वे भावा यथोदिताः ॥ वाचा सर्वाधिदेविक्या ोकादेरप्यनन्तता ॥ १९७ ॥ अधिदेवात्मना तदानन्त्यमन्याहतमित्याह । नैतदिति । मावा वागादयः । कैमुति- कन्यायमाह । वाचेति । मनसा प्राणिन चेति द्रष्टव्यम्‌ । मूरादिटोकानां तदनस्णर- वादीनां चाऽऽथिदेविकवागाद्यात्मना यदाऽऽनन्यं तदाऽध्यात्मादिपरिच्छिन्नवागादीनां तदानन्तयं किमु वाच्यमित्यथः ॥ १९७ ॥ अधिकारपरिच्छेदे स्वं यस्मात्समाप्यते ॥ नासंहतायाः कवेत्वं देवतायाः स्वतोऽपरैः ॥ १९८ ॥ पवस्य वागादेरानन्त्ये हेत्वन्तरमाह । अधिकारेति । अधिकृतिरधिकारो व्यापारः स्तस्य परिच्छदो निर्वृतिस्तत्र खन्यापारनिप्पत्तौ सथेमितरत्संहन्यतेऽप्तहताया देवतायाः कतत्वामावादतसतस्याः खकार्यनिमौणे सर्वैण संहतत्वादयुक्तमानन्यमिलर्थः ॥ १९८॥ स्वाधिकारविनिष्यत्तौ देता देवतागणम्‌ ॥ सर्व॑मेवाऽऽत्मसात्कृत्वा तत्तत्कार्य करोति हि ॥ १९९॥ देवतायाः खकार्योतपत्तौ देवतान्तरे: घहतत्वेऽपि परिच्छरेदानाऽऽनन्यमिवाशः कथाऽऽह । स्वाधिकारेति। यथाऽऽहुः--यतथिग्या आनन्तं देवतायासेकैक सिन्नाध्यातमिक आधिभौतिके चाधिकारपरिच्छेदे परिसमाप्यत इति । एतदेव भाय हीति ध्वनितम्‌ ॥ १९९ ॥ आभृतसंगुबस्थानमानन्यं चेह षयते ॥ कर्मकारयस्य हि सतो पुखुयानन्त्यं न युक्तिमत्‌ ॥ २०० ॥ अनन्तराब्दस्यारथान्तरमाह । आभूतेति । इहेति प्रकृतवाक्यग्रहणम्‌ । नि निलत्वमेव त्क न स्यात्त्राऽऽह । कर्मेति । ततर श्ुतिविरोधो हीति घोत्यते ॥९ न स १, प्रवस्याः। ९ ब्राहमणम्‌ ] आनन्दगिरिकृतशाच्खपकाश्तिकाख्यटीकासंवरितम्‌। ८२३ एवं सतीह योऽनन्तातुपास्ते सततोग्यतः ॥ सोऽनन्तमेव वागादिोकमामोति मानवः ॥ २०१॥ अथ यो हेतानित्यादि योजयति । एवमिति । वागाद्यानन्ये पिद्धे सलर्थक्रमेण पाठक्रम मङ्क्त्वा सफ़टोपासोक्तिरिति द्रष्टव्यम्‌ । इहेत्यधिकृतनिर्धारणार्था पपतम । प्ततोचत इत्युपासतेल्िविधविशेषणवेरि्टं विवक्ष्यते ॥ २०१ ॥ उपास्तेऽन्तवतो यस्तु सोऽन्तवन्तमवा््र॑ते ॥ लोकं यतस्ततोऽनन्तमेत्यनन्तात्मभावनात्‌ ॥ २०२ ॥ पर यो हैतानितयादि म्याकरोति । उपास्त इति । अन्नत्रयं परिच्छिन्नापरिच्छिन्न- तेन ध्यायतो दोषणुणावृक्त्वा श्रोतमथंमुपसंहरति । यत इति । अपरिच्छिनेऽन्नत्रये तरात्मन्यात्मताध्यानारिति यावत्‌ ॥ २०२ ॥ अधिकारो दयोरत्र प्रकृतः पाङ्ककर्मणः ॥ परक्रियाऽन्नत्रयस्यापि विभागः प्रकृतस्तया ॥ २०२३ ॥ अन्नत्रये फलवद्यानव्रिषये व्यास्याते वक्तम्यामावात्किमृत्तरग्न्थनेत्याशङ्कय वृत्त कीर्तयति । अधिकार इति । अस्मिन्प्रकरणे पाङ्कं कमात्नत्रयं चेति द्वयोः फटविमा- गरूपोऽधिकारः प्रसतुतोऽस्तीत्युक्त्वा तमेवाधिकारं व्याकरोति । प्केति । प्रक्रिया फं प्रकृतमिति यावत्‌ । विभागो विभजनं ग्यास्यानमिप्येतत्‌ । तथाराव्दः समु- चये ॥ २०३ ॥ त्राधिदैवमुक्तानि जीण्यन्नानि बिभागक्षः ॥ %‰ ८५ <<-+सोपासनानि पाकस्य बक्तव्यमवरिप्यते ॥ २०४ ॥ पर एष इत्यादेविषयपरिशेषार्थमनन्तरवाक्योक्तमनुवदति । तत्रेति । पप्तमी निधा. रणे । विभागशो ध्यानफलविमागेनेतय्थः । आधाराधेयविभागेनेति वाऽभैः। सोपाप्तनानि पफठानीलपि द्रष्टव्यम्‌ । उत्तरवाक्यस्य विषयमाह । पाङ्कस्येति ॥ २०४ ॥ अधिदेषे अयं तृक्तं मनोवाक्माणलक्षणम्‌ ॥ पाङ्स्य कमेणः कार्य नोक्तं वित्तं च कम च ॥ २०५॥ पाडुकफलं वक्तव्यमवरिष्टमक्तानुवादपूर्वकं दरयति । अधिदैव इति । यदधि- णः पाङकमेफलं तदपि पाङ वक्तम्यम्‌ । तत्र मनोवाक्प्राणर्ूपं माता पिता ण श्रयमुक्तं विततं कर्म चेतयनुक्त्वद्रक्तव्यमियथः ॥ २०९ ॥ पाङ्कस्य कमणः कार्यं न तावद्वगम्यते ॥ पाङ्कत्वसिद्धये यावस्नोच्येते वित्तकमणी ॥ २०६ ॥ स पकायलेऽपि न तमं व्व्ासंमवदतो न तत निलकर्णी वच्य त 1 यात्‌ । लो" । २ क. "रि इत्याशङ्कयाऽऽह । पाद्धस्येति। कायानुरूपत्वात्कारणस्य कार्ये पाड्त्वाभवि कारणेऽपि तदसिद्धेः पाङ्ककमफरत्वासिद्धिन च निमित्तनेमित्तिकयोरेषा व्यवस्था न च पाङ कर्मापि उयन्नात्मभावस्य निमित्तं तदपुवेपरिणामो गदितयुक्तत्वादतः फलस्य पङ्कत्वार्थ वित्तादि वक्तुमृत्तरो ग्रन्थ इत्यथः | २०६ ॥ लोक्कालात्मको देवो विरादसंजञः प्रजापतिः ॥ तस्याधिलोकमात्मोक्तो योऽयमन्नत्रयात्मकः ॥ २०७ ॥ तत्र संवत्सरपदेन प्रनापतेरुपादाने तात्पयमृक्तमनृद्य स॒ एष इत्यादिवाक्यस्य गत- ग्रन्थेन संबन्धान्तरमाह । लोकेति । द्विविधस्य हि प्रनापते्यन्नात्मलनिरूणेन लोका "मत्वं निरूपितमित्याह । तस्यति ॥ २०७ ॥ अधिकालं तु योऽस्याऽऽत्मा सोऽयं चन्द्रमसोच्यते ॥ पक्षमासतुवपादः स कता क्मणाऽनिरम्‌ ॥ २०८ ॥ परिशिष्टं काटात्मकत्वं वक्तव्यमित्युत्तरवाक्यमित्याह । अधिकारपिति। प्रनापति- विरारित्युक्तो टोककाटदेवतात्मकोऽधिगतस्तस्य टाकानगिकृत्यानत्रयात्मकसाकदात्मो- क्तस्तस्येव काटमधिकरत्य य॒ आत्मा स चन्द्रात्मना वक्तव्य इति प्रनापतेश्वनद्रा्नः सवत्सरदेनोपादानमितयथः । वित्तकमेित्य्थं॑स॒ एप इत्याद्युक्तं कथमत्र प्रनापो कालात्मके चन्द्रममि वित्तकमधीरिल्यदरङकय कमृप्रतीतिं तात्रदाह । पक्षति।म हि पक्षदेमिप्पादनम्य कर्मणो नैरन्तर्येण क्ती तेन चन्द्रमसि तत्निर्माणा्यं कम भा. त्थः ॥ २०८ ॥ हानिदद्धिस्वभाप्रेन वित्तं चाप्यत्र रक्ष्यत ॥ कलाकाषए़ालवाद्रान्पा विश्वं व्रिपरिणामयन्‌ ॥ प्राणपिण्डात्मकः काल आ पहाप्रलयास्स्थितः ॥ २०९ ॥ तत्र वित्तधियं ददायति । हानीति । अत्रेति चन्द्रोक्तिः। उपचयापचयरूपत्वातत् पञ्चद शतिथ्यात्मककटानां विततादित्वमिद्यथमेव प्रनापतश्नद्रात्मनीक्तिरिति मावः । आपरां च कल्यां कालावयवानां जगद्िपरिणामहेतृतवं कर्मत्यक्तं भाप्ये तत्कथं कमा न्तरोक्तिरित्याशङ्य माप्यमनुमरत्राह । कलेति । मूत्रात्मको विराडात्मकश्च क सततद्विशेषरूपो भूत्वा जगत्परिणाममादन्महाप्रटयपयन्तं म्थितस्तया च तस्य नगत रिणामयितृतवं कर्म्यथः ॥ २०९ ॥ येकाऽवरिप्यते तस्य कला पक्षक्षये तथा ॥ प्रविश्य प्राणभृत्सव पक्षतो जायते पनः ॥ २१० ॥ सोऽमावस्यामित्यदिर्माह । यैकरेति । पक्षक्षये प्रशचदशकलाविटयेऽमावा्य त १. तता | २ ग. पक्षता कण -9 अ > > "> ~~" ~ ----------~- ~~~ ---~---- ९ ब्रह्मणम्‌ }] आनन्दमिरिकृतज्ाद्चपकारिकाख्यदीकासंवलितम्‌। ८३५ तिथातरिदयर्थः । पक्षतः शुककपक्षोपक्रमप्रतिपदः सकादादिलयथः । पक्षताविति पटे तु दैव प्रतिपत्पक्षतिरुक्ता तत्रे्य्ः । चरी पक्षतिः पक्षमूलमिति हि पठन्ति । जायते ्वितीयकडायुक्तो भवतीति यावत्‌ ॥ २१० ॥ रात्रौ यस्मात्स एतस्यां पविश्याऽऽस्ते प्रजापतिः ॥ पराणभेन्निखिं तस्माद्धिसां तस्यां परिलनेत्‌ ॥ २११ ॥ तस्मदेतामिल्यादि व्याकरोति । रात्राविति । रात्रिशब्दोऽहोरात्रविषयः । उक्तं हि--रात्रय एवाहोरात्राणीति ॥ २११ ॥ कलाभिरस्तः ठत्ताभिः कृकगास इति स्मृतः ॥ हिसां न कुयांततस्यापि रविन्वनारव्धर्हिसनम्‌ ॥ २१२ ॥ अपि कृकलप्रस्येलयस्याथमाह । कलाभिरिति ॥ २१२ ॥ सामिपरमापितस्यापि रात्रौ तस्यां विवजंयेत्‌ ॥ प्राणभृद्धिसनं यत्नात्किन्वनारन्धपीडनम्‌ ॥ २१३ ॥ तदेव विवृणोति । सामीति । प्राणभरदिति कनिर्दैशः । हिसानिमित्ते सत्यपि तत्निवृ्तियैलनः ॥ २१३ ॥ कृकलासे प्रसिद्धा या हिसा प्राणभृतां स्तः ॥ तामप्यत्र न कुवीत करम वक्तग्यमन्यतः ॥ २१४ ॥ अपीत्यादो माप्योक्तमथमाह । करकलास इति। अत्रेत्यमावास्योच्यते । अन्यतोऽ- नयस्येति यावत्‌ ॥ २१४ ॥ एतस्या एव पूजाये देवताया निषेधनम्‌ ॥ प्राणभरद्धिसनस्येह नान्यदस्य प्रयोजनम्‌ ॥ २१५ ॥ विेषनिषेधम्य शेषानुज्ञापरत्वान्न हिस्यात्सर्वमूतानीत्यादिना विरोधमारङ्कयेतस्या एेलादि व्याकरोति । एतस्या इति । इहेति पू्वोक्ततिधिनिर्ेशः । साधारण्येन स्वत निषिद्धाऽपि हिसा विरोषतोऽमावास्यायां निपिध्यमाना सोमदेवतापूनाथां गम्यतेऽतः रेषानत्ामावान्न सामान्यनिपेधविरोध इत्यरथः ॥ २१९ ॥ स्मृतावपि निषिद्धेयं हिसा पवेसु कर्मिणाम्‌ ॥ विशिषटफलसंगत्या इदोक्तिः सलयवद्धयेत्‌ ॥ २१६ ॥ । पवतर सामान्येन प्राणिरिसा निषिद्धा विरोषतोऽमावास्यायामित्युक्तमिदानीं तत्र रपा न कार्येलयत्र स्मृतिमनुकूख्यति । स्मृताविति । (“वनस्पतिगते सोमे यस्तु हिस्याद्वनस्पतीन्‌ । धोरायां भ्रूणहत्यायां युज्यते प्र न पंदायः" ॥ ८३६ सुरेश्वराचायंृतं शृहदारष्यकोपनिषद्धाष्यवातिकम्‌ | प्रयमाध्याये- “वीरुधो घातयेद्यस्तु वीरत्संस्थे निशाकरे । पतरं वा पातयत्येकं ब्रह्महत्यां स विन्दति"! ॥ इत्या्ा स्मृतिः । कर्मिणां विधिनिपेधयोग्यानामिति यावत्‌ । पोमदेवतापूजाये हिप निषेषोऽमावास्यायामित्युक्त्वा फलान्तरमाहं । विरिष्टेति। अस्यार्थः- यथा दशादि. प्रकरणे नानृतं वदेदित्यत्र पुरुषा्थतया प्रा्तनिषेधस्यानुवादो वा॒करत्वर्थतयाऽपूरस्य विधिर्ेति संशये सत्यं तरूयात्पियंब्रूयादित्यादिस्मृत्या पुरुपाथैतया प्राप्तनिपेधस्यानुवाद दति परवेप्े दशदिप्रकरणाधीतनिपेषस्य खवाक्यालोचनया संनिहितक्रत्व्थताद्ेलाद- येनाप्रापतऽनुवादायेगाद्विधिरिति राद्धान्त शेषलक्षणे-- विधिव संयोगान्तरादिति। अतः पतत्यवचनमविदोपेण तरिहितमपि क्रत्वर्थ किरोपेण व्रिधीयते तथाऽकिरोपेण निषि. द्वाऽपि हिसाऽमावास्यायां विशेषेण निषिध्यते पापक्षयादिविरिष्टफलपिदयः मिति॥ २१९ ॥ केवलङ्ञानमात्रेण मा मृषरयन्नात्मकं फलम्‌ ॥ परात्मङ्ञानवत्तस्पात्तस्योपासनपुच्यते ॥ २१७ ॥ व्यन्नात्मभावफटस्य पाडूकमेका्यत्विद्धये पाङ्त्वोक्तेवक्तम्यामावाकिमुत्तप्न्- तयाशङ्कय तस्य तात्पयमाह । केवलेति । केवरं कर्मासमचचितं ज्ञानमात्रं सकृदुत्पनमम्य- सानपेक्ं ज्ञानमिति यावन्‌। न हि व्यत्नात्मज्ञानमाघ्रात्तद्यानं विना तद्धावो मानामावादत- सद्यानं वक्तुमनन्तरवाक्यमितय्थः । तत्र वैधर्म्योदाहरणमाह । परात्मेति। तद्वि खलह- पटाममात्रेणाज्ञाननिवृत््या फलवदिषटं न तथेदं ददीनमिदयरथः ॥ २१७ ॥ वित्तमेव कला मे स्यु; कल्पयित्वा ध्रुवां स्यम्‌ ॥ क. इत्युपासीत यः सोऽथ कलात्मानं प्रपद्यते ॥ २१८ ॥ त एते मवै एव समा इत्यत्र तद्यानस्योक्तत्वात्कि पिष्टपिश्येत्याराङकय तदेवाह हेण कर्तन्यमिति विशेषं मन्वानसतस्य वित्मेवेत्यदेस्तात्पयैमाह । वित्तमिति । याः पश्चददा प्रनापतेशवन्रमस्ः कल्मस्ता मे गवादिवित्तमेवोपचयापचयवत्वादिति खित पशचददाकलादष्टि कृतवा भरवां पोडशी कलां खदेहं कल्पयित्वा षोडशकलः प्नापीः हमित्युपापीनसद्धावमामरोतीयथैः ॥ २१८ ॥ यथाक्तगुणकं विद्रानुपासीत प्रजापतिम्‌ ॥ आरोप्याऽऽत्मकषरीरेऽस्मिस्तत्साधर्म्येण संततम्‌ ॥ २१९ ॥ प्रनापतिरहमिति न ध्यानं तस्याऽऽत्मनोऽगन्तरत्वादहमिल्यारोपायोगादियि डया ऽऽह । यथाक्तंति ॥ २१९ ॥ वित्तमेव कलास्तस्य तद्धान्युपचयो क्रिया ॥ धुवाऽस्य देह एवायं जीवन्स्यात्पोदश्ची कला ॥ २२० ॥ ९ ब्राह्मणम्‌ ] आनन्दगिरिकृतक्षास्चपकाशिकाख्यरीकासंवरितम्‌। ८३७ पोडदाकरत्वानन्तत्वादिगुणकं सूरं विद्रानात्मदेहे साधर्म्येण तदारोप्य दीषैकाठमा- दैरन्तयौम्यामुपाप्रीतेत्युक्तम्‌ । तदेव सूत्रस्योपासकस्य च सताधर्म्यमारोपरैतुमाह । वित्तमिति । तस्य प्रापतेयीः पश्चदश कटास्ता मम वित्तमेव या तस्य जगद्विपरिणा- मधितृत्वहूपा क्रिया स्ता मम वित्तस्य हान्युपचयावेव या च तस्य ध्रुवा पोडरी कटा पा मम प्राणादिविशिष्टो देह एव तदेवं साधरम्यान्मयि प्रनापतेरारोपो युक्तः सूत्रस्याऽऽ- लनोऽन्यत्वेऽपि तदात्मत्वध्यानात्तद्धावस्तं यथा यथेल्यादिश्रते; प्रतिमादावीश्वरबुद्या फ़लदृटश्ेति भावः ॥ २२० ॥ सोऽकामयत जायेति साधनान्येव नः श्रुतिः ॥ अत्रवीन्न तु तत्साध्यं तदुक्थं परा श्रुतिः ॥ २२१ ॥ अन्नत्रयात्मनि प्रनापतावहंग्रहोपासनस्य प्फरस्योक्तत्वाद्रक्तव्यामावादुत्तरमरन्धवेय- ध्॑माशङ्कय तद्विषयमाह । सोऽकामयतेति ॥ २२१ ॥ साधनोक्त्येव तत्साध्यं यदि नामावसीयते ॥ विशिष्टफलसंबन्धो न तथाऽपि प्रतीयते ॥ २२२ ॥ साधनोकत्यव फलमुक्तं तयोरमिथोबद्धलारितयाशङ्कय सामान्येन तत्तीतावपी- दमस्येति नोक्तं विरेपेणोक्ति विना तदप्रतीतिरतस्तदुक्लयथेमृत्तरा श्रुतिरित्याह । साध- नेति ॥ २२२॥ पुत्रादिसाधनानां स्यादुत्पस्यादिसमन्वयात्‌ ॥ साध्यं छाकत्रयमतस्रयो यावेति च श्रुतिः ॥ २२३ ॥ पत्रारीनां न छोकत्रयमात्रसंबन्धो म॒क्तिहैतुत्वात्तथा च कथं तेषां व्यवस्थया रोक त्रयेण संबन्धं वक्तमृत्तरा श्रुतिरियाश्ङ्कयाऽऽह । पुत्रादीति । तेषां लोकत्रयं साध्य मित्र हेतुमाह । उत्पत््यादीति। मक्तेरुत्पत्यादिविरोधित्वादतत्साध्यत्वमतःशब्दाथैः! पत्रादिपराध्यत्वेन छोकत्रयमात्रस्येति शेषः ॥ २२३ ॥ रय एव यतो लोकाः साध्याः पृत्रादिसाधनः ॥ तन्ममु्॒रतो युक्त्यै लजेत्र्वेषणा यतिः ॥ २२४ ॥ ्रततशरुतिवशादेवाभैपिद्धम्थमाह । जय इति । तेषां त्रयमात्रहेतुत्वाततद्धेतुफल- एपपंपारान्मक्तिमिच्छन्मक्तिहतज्ञानाथमेषणास्यक्त्वा श्रवणादिपरः स्यादियथः । भाविनीं वृत्तिमास्थाय यतिरित्युक्तम्‌ ॥ २२४ ॥ अन्यथेवाभिसंबन्धं केचिदत्र प्रचक्षते ॥ ॐ: ज्ञानादेव पुमथापिमिष्फले सुतकमंणी ॥ २२९ ॥ भया वाेयादिवाकंयस्य भ्र नेयो वावेत्यादिवाक्यस्य मर्तृप्पशचोक्तं संबन्धमवतारयति । अन्यथेति । तदेव वरत १क, "तिवि'।२न्ञ, रेषणो । .. ८३८ सुरेश्वराचायंृतं बृहदारण्यकोपनिषद्धाष्यवा्तिकम्‌ { प्रथमाध्याथे- तदीयं पूर्वपक्षमाह । श्ञानादिति । उयत्रातमोपाप्तनं ज्ञानम्‌ । पुमथषयन्ातत्वम्‌। उक्तं हि-योऽयमेवंवित्पुरुषः पत॒ एष प्रनापतिरिति ॥ २२५ ॥ निःशेषफलसंपापतेदशंनादेव केवलात्‌ ॥ सृतादिना न तथो नापि स्यात्पाङ्गकमणा ॥ २२६ ॥ पत्रादिवेयथ्यं सरमथेयते । निःशेषेति । आदिशब्दो नायावित्तविषयः। ता केवलं उयन्नात्मध्यानादिष्टलामावस्थायामिलय्थः ॥ २२६ ॥ तयोरिहाथवच्वाय त्रयो वावेति भण्यते ॥ परीक्येतत्परिग्राद्यं न तु निगुक्तिकं वधः ॥ २२७ ॥ तदीयं िद्धान्तमादत्ते। तयोरिति । पृत्रकरमणोर्वि्याप्मुचचितयोस्ततकटेऽभरव्तप- म्थनायोत्तरो ग्रन्थः । समुचितानि पू्रवित्तदशनानि स्वीत्मभावयेत्यक्ततलादिदयर्ः । पराभिप्रायं पूर्ववादरिमृतेन निराकरतमृषक्रमते । परीक्ष्येति । समृचयोऽपमृचचमो गर यक्तिमानिनि विचार्यं युक्त्या निशितं ग्राह्यं तिना विचारं गुक्तलस्यानिश्वयान् चरि चां युक्त्या नियक्तिकं वृद्धिमद्धि्रह्यमतिप्रसङ्गादिलथः ॥ २२७ ॥ स्रफलेऽन्यानपेक्षाणां साधनानां समुच्चयः ॥ न युक्तो निरपे्षत्वाद्रमनक्षणयोरिव ॥ २२८ ॥ तरि परीक्षायां कस्य युक्तिमत््वमित्याशाङ्कयानपेक्षाणां समुच्चयः मरापिक्षाणां वेति विकल्प्याऽऽये दोषमाह । स्वफख इति । तत्र दृष्टान्तमाह । गमनेति । अन्धस्य गतिमंमवातयङ्कोश्च रूपादिददहैनपिद्धम्तयोर्मिरपेकषयोर्नैक समचयस्तथा निरक्षषु पमु चयो न क्रापीत्यथेः ॥ २२८ ॥ अन्यपेक्षाणि चैषु कर्मकल्ं तदा भवेत्‌ । सपृचितिनं चेकस्य शद्रेणापि समथ्य॑ते ॥ २२९ ॥ कल्यान्तरं दूषयति । अन्येति । पृत्रादिप्ाधनानि मिथः पतपिक्षाणि फठहेत त्माधनेक्यान् समृचय तयः ॥ २९९ ॥ तन्तुबीरणमहारुसाधनानां पृथक्त्वतः ॥ परारिकार्यनिष्पत्तौ न तेषां स्यात्सपुखयः ॥ २२० ॥ अनपक्षाणामसमृ चये गमनेक्षणयोरिेतयक्तं दृष्टान्तं स्पष्टयति । तन्त्विति । क्वमेकस्मिन्फठे मिथोनपेक्षत्वम्‌ ॥ २३० ॥ तुरीवमश्षलाकादः स्वकार्यऽन्योन्यसंहतेः ॥ समुचितिरयुक्तेयं तदाऽप्यकत्वहेतुतः ॥ २३१ ॥ पिक्षाणां मिथः पंगतानामेकतवेनाप्तमृच्चये द्ान्तमाह । रीति । कही | १ ~~ ~~ ^ यागम मः प क = क ¶ ग्‌. तार्थो । ` ९ ब्राह्मणम्‌ ] आनन्दगिरिकृतशास्पकारिकाख्यदीकासंवरितम्‌। ८३२ पमुचितिरित्याशङ्कय संदतावपि न साधनसमुशितिः पेहतस्य तच्चात्तसयैक्यादित्याह । तदाऽपीति ॥ २३१ ॥ लोकत्रयस्य संपरापरिमिद्ययवेति चेन्मतम्‌ ॥ तस्याः सवांप्रिहेतुतवा शनेतदेवं पृथक्त्तः ॥ २३२ ॥ पमु्यायोगे पूर्ववादी पुत्रकभवेयथ्यमित्युपपंहरति । छोकञ्रयस्येति । देवलोकरे- मिया कथं त्रयहेतुरिलाशङ्कय व्यन्नात्मोपासतेः सवलोकात्मप्रनापतित्वहेतुत्वादित्याह । तस्या इति। तत्र भतपरपशचोक्तं परिहारमाह । नतदिति। उक्तं हि- विद्ययैव सर्मा. वाप्या टोकत्रय्ाप्निरिति न प्रथक्रारणत्वादिति ॥ २६३२ ॥ प्रयेकं भिनसाध्यं हि पुतरकर्मादिसाधनम्‌ ॥ एकाकिन्या न तत्साध्यं विद्ययेवेति निधितिः ॥ २३३ ॥ कथं परथक्त्वं तदाह । प्रत्यकमिति । पृत्रदिरकेकस्य प्रगेव फटसंबन्ये फटितमाहं । एकाकिन्येति ॥ २३६३ ॥ पत्रेणेबरे्यतो वक्ति साधनान्तरनिदरतिम्‌ ॥ ज्योतिपेतयत्र संचो परिहारं परचक्षते ॥ २३४ ॥ तस्य प्रत्येकं फटंबन्धे मानमेवकारश्रतिरित्याह । पुत्रेणेति । अतः पुत्रादेरकै- क्य व्यवस्थया मनुप्यटोकादिना सेबन्धादिति यावत्‌ । प्ताधनान्तरं पुत्रादतिरिक्तं कमादि । अवधारणाक्ेपपरिहारौ परोक्तौ दायति । ज्योतिपेद्यरेति । पूत्रेणेवेतयत्र नप्रधारणं युक्तं ज्योतिपेमं लोकं नयतीति मनुप्यलेकनये रेत्वन्तरश्रवणादिति परि- चोद परहरन्तीत्यषः ॥ २३४ ॥ पराप्त्यतिक्रमसंमित्तविपयपपिभागतः ॥ २३५ ॥ नेतदेवं यतो नेह पुत्रोत्पस्यतिरेकतः ॥ साधनान्तरजय्योऽयं ोकोऽतश्चोदितं न सत्‌ ॥ २२६ ॥ परिहारं स्फोरयति । प्राप्रीति । ज्योतिष्टोमेनास्य सोकस्याऽऽपिराप्तस्य पूत्रेणा- तिक्रमोऽतो विषयमेदादवधारणसिद्धिरित्यथः । न॒हि पृत्रोत्पादनाद्न्येन मनुप्यरोक- नयोऽलत्यवधारणसाधकं भाप्यं व्याचष्टे । नैतदिति । साभननिरधीरणारथा पर्षमी । अवधारणायोगचोयनिपेषं प्रतिज्ञाय हेतुश्वक्तः । तन्निराकरणं निगमयति । अत इति ॥ २३९ ॥ २३६ ॥ ज्योतिष्टोमेन संप्रातिर्भोगायेव तु तत्कृतः ॥ सुतेनातिक्रमोऽप्ा्ैः परपषो निविपयस्ततः ॥ २२७ ॥ - त्वं प्ाभयति । ज्योतिषटोमेनेति | तत्कर्तरमोगथेमेवास्य लोकस्य ज्योतिष्टोम ~> ~= ~~न १क, प्राप्तो | २ख. स्तथा ॥ २३४॥ ८४० सुरेश्वराचायद्तं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रथमाध्याये नाऽऽपिरतिक्रमस्तु पूत्रेणेवान्यतोऽप्रापेः पोऽप्यन्येनाऽऽपशवत्तदा पुत्रसाध्याभावाधः स्यान्न च श्रतं साधनं निर्विषयमनर्थकं युक्तमतश्वोदितमसदेवेदर्थः ॥ २१७ ॥ यद्येवं तहि संत्याज्यं ज्योतिषेति वचः श्रुतम्‌ ॥ मवं भनुष्यलोकस्य यतस्तघ्राऽऽपनिरिष्यते ॥ २३८ ॥ प्राप्य ज्योतिषा तस्य पूत्रेणातिक्रमो जयः ॥ इति निर्ुक्तिकं कैथिश्राख्यानं यत्नतः कृतम्‌ ॥ २३९ ॥ किमिदानीं तत्परतिषिष्यत इतिभाप्याथमाह । यदीति । पूत्रेणेवायं लोको जग्म इतिवज्ज्योतिषेमं लोकं जयतीति श्ुतेखघ्रापि जयोऽतिक्रमो युक्तः म॒ चेतरेण स्यात्त ज्योतिषेति वचो हयमितयथेः । तत्र मनुप्यरोकप्रपिजयोऽपिप्रेत इह तु ते व्यावृत्तिरिति विदोष इति माप्येणोत्तरमाह । येवमिति । मर्तृप्रपश्चन्याल्याया हेयं योतयति । इति नि्युक्तिकमिति । श्ुतयक्षरवहिमीवमभिधातुं यत्नत इतयक्तम्‌ ॥ २३८ ॥ २३९॥ जय्य एव सुतेनायं लोक इत्यवधायते ॥ ज्योतिषाऽपि स चेजेयां जीयतां न निषिध्यते ॥ २४० ॥ यत्तावत्प्रा्तिरतिक्रमश्चेति जयविभागमुपेत्यावधारणपताधनं तदूषयति । जग्य इति । अयोगव्यवच्छिततरेवकाराथत्वादन्ययोगेऽपि न क्षतिरि्यथः ॥ २४० ॥ नरोकः सुतेनायं जय्य एवेति भण्यते ॥ एवेययोगावच्छित्तौ नान्ययोगव्यपेक्षया ॥ २४? ॥ यन्तु पत्रणैवेति प्ताधनान्तरवारणमिति तत्राऽऽह । नरेति । उक्तमेव स्फुटयति । एतीति ॥ २४१ ॥ अतिक्रमो जयाथशरत्सामथ्योदेव सिद्धितः ॥ पितृलोकाय्संपप्तस्तत्रातिक्रमगीडया ॥ २४२ ॥ यसु प्राप्तस्य ज्योतिषेत्यादि तत्राऽऽह । अतिक्रम इति । उ्योति्टमनः समि्ोके भोगेन क्षीणे तद्धलदेव पत्ाहिरेकेणातिकरमतिदधो पु्यभ्यीमिय्ः । तथाऽपि कमणेत्यादौ जयोऽतिक्रमलत्रार्थप्रापिदोषामावादिलाशङ्कयाऽऽह । पितृ केति । कमणो वरि्यायाश्च तत्तह्ोकातिक्रमार्थत्वे तत्प्रापिरहेत्वभावात्तां किना चाकि मायोगाततघ्रातिकमार्थो जय्यशब्दो व्यर्थः स्यादिल्थः ॥ २४२ ॥ नापुप्रस्येति निःशेषलोकाप्तो साधनं सुतः ॥ भ्रूयते भन्दपालादि तथा चात्र निदशेनम्‌ ॥ २४२ ॥ किंच पूत्रस्य टोकापिहेतुतं शरुलन्तरपिद्धमतसद्भिरोधानरात्र जग्यराव्द्याि मातेति हेलन्तरमाह । नेल्ादिना। नापुत्रस्य टोकोऽस्तीति तत्सर्व पशव (4 ६ ब्राह्मणम्‌ ] आनन्दगिरिकृतक्षाञ्चपकाशिकाख्यदीकासंवरितम्‌। ८४१ रिती श्रुत्या व्यतिरेकद्वारा पुत्रस्याशेषरोकापिदेतुत्वषटनं तस्यातिक्रमा्तेलर्थः । कि च पुत्रस्य रोकातिहेतुत्वे मन्दपारपणण्डुप्रभृतिनिदशेनं महाभारते प्रसिद्धमियाह । मन्देति । उक्तं हि- “स॒ गत्वा तप्तः पारं देहमुत्सृज्य मारत । जगाम पितृलोकाय न रेमे तत्र तत्फलम्‌ ॥ त इमे प्रसवस्यार्थे तव रोका: परमावृताः । प्रनायख ततो लोकानुपभोक्ताऽपि शाश्चतान्‌ इति । “अप्रजस्य किट स्वगेमद्वारं संप्रचक्षते । प्त हि संतापतप्तोऽहमप्रजश्च वीमि वः'' इति च ॥ २४३ ॥ श्रुतं साध्यं सगु्टङ्घ्य नातोऽन्यत्कामनं फलम्‌ ॥ प्रयग्विविदिषाऽन्यत्र कमणां शरूयते फलम्‌ ॥ २४४ ॥ रोकापिहेतोरपि पुत्रस्य तदतिक्रमाथ॑त्वं कल्प्यतां तस्यापि पृमथतवादित्याङ्ञ- कुयाऽऽह । श्रुतमिति । अतिप्रसङ्गादिति मावः । ननु यज्ञादीनां श्रुतं खगाद्यतिल- ङ्य परंयोगप्थक्त्वेन ब्रह्मविविदिषा त्वया फलमुच्यते तथा पुत्रस्य रोकाप्ति विना तद- तिक्रमोऽपि फलं स्यच्छरूतहान्यश्रुतकल्पनापाम्यन्नेत्याह । प्रल्गिति । अन्यत्र विवि दिपाश्रुताविति यावत्‌ । तन्नात्र श्रुतहान्यादीति भावः ॥ २४४ ॥ किंच भुक्त्वाऽथवाऽभुक्त्वा ज्यातिष्टोमफलटं नरः ॥ अतिक्रामेदिमं छोकं नोभयत्रापि युज्यते ॥ २४५ ॥ नय्यशब्दस्यातिक्रमाथेत्वामावे युक्त्यन्तरमाह । किंचेति । तदेव स्फुटयितुं विक- स्मयति । भुक्त्वेति । उभयत्रापि पुत्रस्य नातिक्रमहेतुतेत्याह । नेति ॥ २४९ ॥ भुक्त्वाऽतिलद्घनं तावद्विनाऽपि स॒तजन्मना ॥ निःशेषकमेकार्याणां भोगेनेव समाप्रितः ॥ २४६ ॥ ुकंत्वाऽतिक्रमपक्षे पत्रस्य तद्धेतुतवापिद्धि साधयति । भुक्त्वेति ॥ २४६ ॥ परबरहमात्मनिङ्ञानजन्मनाऽपि हि कमणाम्‌ ॥ नायक्त्वा फएलमाभोति निति परमां नरः ॥ २४७॥ पवेकर्मफलानां न मोगेन समातिः कितु कषीयन्ते चास्येति श्रतरक्तिरेोर्ञानारितया- रङ्याऽऽह । प्रेति । आगमिद्धमाहात्म्यमपि ज्ञानं नाऽऽरब्धं कमं नाशयति तस्य भोगादेव ध्वलेश्ातुभिकल्वादिवर्थः । फलाध्यायसिद्न्यायवोतनार्थ हिशब्दः॥२४५॥ नैरथक्यमसक्तिश्च ज्योतिष्ठोमादिकर्मणः ॥ - नचेशुक्तं फलं तस्य तदभावेऽपि चातययः ॥ २४८ ॥ = ज रा 99 0 ना १ ख, नित्ति । १०६ ८४२ सूुरेशवराचार्यकृतं शृहदारण्यकोपनिषद्धाष्यवामिकम्‌ [ ्रयमाध्याये- कल्पान्तरं निरस्यति । नैरर्थक्येति । तप्य्टोपायत्वबोधिवाक्याप्रामाण्यप्रसङकश्च- काराथः । उ्योतिष्टोमादेरमितयस्याफलत्वान्न मोगामोगचिन्तेति मतमाशाङ्कयाऽऽह | तदभावेऽपीति । तस्याफललपकषेऽपि न पूतरस्येतलोकातिकरमहेतुत्वं प्रापकाभयिन खतोऽतिक्रमसिद्धेने च काम्यं कमं प्रापकं तस्य भोगास्षये यथोक्तदोषारिवः ॥ २४८ ॥ चनद्रोकादिसंपरानिः भरयते कमणः फटम्‌ ॥ पुण्यलोका भवन्तीति तथाच श्रुतितः स्फुटम्‌ ॥ २४९ ॥ किच न नित्यस्य फलाभावोऽपि भ्रु्यन्तरविरोधादि्याह । चन्द्रति । कमणा पित लोक इति हि श्वतिः । सरवै एत इत्यादिश्रुलन्तरमुदाहरति । पुण्येति । एं श्रयो फठमिति संबन्धः ॥ २४९ ॥ सतजन्मादिमिधेरस्यात्सवैकमफलालययः ॥ परब्रह्मकविञानं निष्फलं वः प्रसज्यते ॥ २५० ॥ भोगामोगयोनं पुत्रस्य टोकातिक्रमरतेत्युकत्वा पत्रादित्रयस्य रोकत्रयातिक्रमायते दोषान्तरमाह । सुतेति ॥ २९० ॥ अनुच्छित्तिश भागेन स्पष्टं शरुतित्रचः भरुतम्‌ ॥ धिया भियेति बरक्येन भोगादेव क्रियोत्थितेः ॥ २५१ ॥ भुक्वाऽनिरडघने भोगादहेपतरन्धानिक्रममङ्गीकृ्य पूत्रादिवेयण्यमुक्तमिदानी न भोगादप्यशेषवन्धात्ययो मोगाद्ूज्यमानपसनातीयाथेरागादिना क्रियातो भंगान्तरप्रपक्त धिया धिया जनयते कमभिश्वेति वाक्यात्मनेतदथवाद्िशरुतिवचसः स्पष्टं श्रुतेरियाः। अनुच्छित्तिधति ॥ २९१ ॥ कर्मणां पितलाकाप्निनाध्रुतरन्यसाधना ॥ कर्मबोपास्तिरूपं यततद्रि्रेत्त्र भण्यते ॥ २५२ ॥ भतेग्रपञ्चमतं निराङवीणः मोऽयमित्यादि ग्या्याय कर्मणेलयादि व्याच । क णति । न पूत्रादिमाध्या पितृलोकातिरद्धतृत्वेन तस्याश्ुतेरियाह । नेति । गि त्यत्र विद्ाङब्दाथमाह । कर्मेति ॥ २५२ ॥ देवलोाकापषिसंबन्धादेवताविषयेव सा ॥ विद्या न तु निरस्तान्यपलयद्मात्रकगोचरा ॥ २५२ ॥ म्यं प्रमात्मज्ञानमेवात्र वर्या किं न स्यात्सा वद्या या विमुक्त इति प्रिद त्याशङकयाऽऽह । दवति ॥ २९३ ॥ मनुत यक्न मनसा मनो यन मतं सदा॥ तदेव विदि ब्रह्मति न लिदं यदुपासते ॥ २५४ ॥ ९ ब्राह्मणम्‌ ] आनन्दगिरिकृतकशास्पकारिकाख्यटीकासंवलितम्‌। «८४१ उपासिधियो ऽत विदात्वे बह्मणोऽप्युपाष्यत्वात्तद्धीरेव ध्यानाख्यविा स्यादिला- ङ्य ब्रह्म नोपास्यं शरुतिविरोधादित्याह । मनुत इति ॥ २५४ ॥ उपासिक्रियया व्याध्निरब्रह्मत्रस्य खघ्षणम्‌ ॥ | इति श्रुलयैव निर्दिष्टं नोपास्यं व्रह्म तेन नः ॥ २५५ ॥ तछवकारश्रलर्थ संगृह्णाति । उपासीति ॥ २९५ ॥ विद्यया देवलोकापिः श्रुतत्वादेव कारणात्‌ ॥ नैवकारामिसंबन्धादेवेतयत्र न संगतिः ॥ २५६ ॥ कर्मणाऽ्रिहोत्रादिना केवटेन पितृटोको नेतम्यो न पत्रेण नापि विद्यया तयां देवरोको न पुत्रेण नापि करमेणेति माप्यमाधरिलय वाक्यद्वयं व्याख्यातमिदानीं वि्याक- परणेरेवकारं प्रक्षिप्य माप्यकृतो व्याख्यानमयुक्तमित्याह । विद्ययेति । तया देवलो- क्य कर्मणा पितृोकस्य चाऽऽपियुक्ता तयोस्तत््ाधनत्वश्रतेनं तयोरेवकारसंबन्धाद्वि- दयैव देवलोकस्य क्मणेव पितृलोकस्याऽऽपिरिति युक्तं तस्याः साधनान्तराधीनत्व- स्यापि पूत्रश्ेतयादिना कक्ष्यमाणत्वादतो विद्यादातेवकारपरंगतिरसंगतेयथंः ॥ २५६ ॥ भूयःफला यतो विद्या पूरवराभ्यां तेन सादराः ॥ ,.„ विद्यामेव परशंसन्ति न तथा पुत्रकरमेणी ॥ २५७ ॥ देवलोको. वै छोकानामियदेरथमाह । भूय इति । पूर्वाभ्यां पुत्रकर्मम्यामिति यावत्‌ ॥ २९७ ॥ लोकानां शष्ठ इति च न वेदापिषिवक्षिता ॥ सवेलोकेष्विदं वाक्यमत्यये दुरं भवेत्‌ ॥ २५८ ॥ देवरोकश्ेष्ठयवचनं खवपक्षे वि्याम्तयर्थ परपक्षे त्वयुक्तमित्याह । रोकानामिति । तरिप्वपि लोकेष्वतयये जयराब्दार्थे सरत्यापिस्तेषां न विवक्षिता चेदेवलोकः प्रष्ठ इतीदं पाक्यं देवरोकस्तावकं दुध स्याद्येतव्यस्ततेरयोगादित्यथः ॥ २९८ ॥ अत्ययश्ेदभिपेतः पुतरोत्पत््यादिभिषिभिः ॥ अपास्तर्णोऽथ स कथं कमेस्तरेष नियुज्यते ॥ २५९ ॥ किच पूत्रोतपत्यदिरतिक्रमारथत्वे खोक्तिविरोधः स्यादित्याह । अल्ययथेदिति । एत्रदिना लोकत्रयातिकरमे देहद्वयध्वसेः सपैबन्धातिक्रमस्य त्रयाणामृणानामपाकरणस्य १ तिद्ध सेकरामितात्मभारोऽपि नाश्निहोत्रं परितयनेदित्यपाकृतर्णस्याुष्ठानोक्तिविरदध । ठोक्नयमतिकरान्तस्य देहद्वयरून्यस्य मिराङृतणैत्रयस्य पुत्रे संकामितात्मभा- प्य कमानषठाने प्रयोननामावयोतनार्थमभेत्यक्तम्‌ ॥ २५९ ॥ ऋणानि ब्रीण्यपाङृलय मनो मोक्ष निवेशयेत्‌ ॥ इति पूवाभ्रमे वासो ध्वस्तणेस्य निषिध्यते ॥ २६० ॥ ८४४ सुरेशराचारयृतं बरृहदारण्यकोपनिषदाष्यवातिकम्‌ [ प्रथमाष्यये- अपाकृत्णस्य कमोनुष्ठानं वदतः खोक्तिविरोषवन्मनूक्तिषिरोधश्चेत्याह । क्रणा- नीति ॥ २६० ॥ यथाऽनपाङृतणस्य पोकषच्छा वायते तया ॥ अनीय द्विजो वेदानित्यादिवचनान्मनोः ॥ २६१ ॥ निरस्तणस्य गारम्ध्येच्छाऽपि तुच्छेतयेतमथं दृष्टान्तेनाऽऽह । यथेति । अनपाकृलय मोक्षं तु सेवमानो तरनत्यध इति मोकषच्छाऽनपाकृतर्णस्य यथा वायते तथाऽपाकृत. स्यापि गारहम्भयेच्छा पृवौरधेन वारितत्यथैः । ""योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम्‌ । प॒ जीवन्नेव शुद्रत्वमाशु गच्छति तान्वयः'' ॥ इति चानपाकृत्णस्य मुमुक्षा निन्यते तथेतरस्य पूवौश्रमेच्छाऽपि निन्दितेयाह । अनधीत्येति ॥ २६१ ॥ इष्टेति च तथा क्त्ान्तश्रवणा्पूव॑कारता ॥ नीत्वा समा कमणि फलवन्त्यफलानि च ॥ २६२॥ शुद्धधीः प्रवजत्पश्वादिरक्तः कमणां फलात्‌ ॥ इत्यनुक्रमसंन्यास संपर्तिरुपदिश्यते ॥ २६२ ॥ इतश्वानिरस्तणस्येव कमीनृष्ठानं नेतर्येत्याह । इष्टेति वेति ॥ “अधीत्य त्रिधिवद्वेदानपुत्रानुत्पाद्य धमतः । इषटरा च शक्तितो यत्ञेमनो मोक्षे निवेदयेत्‌" ॥ इत्यत्र कत्वाप्र्ययान्तदाव्दश्रवणारणनिरामेन शूद्धिमंपादनातयुवैकालता माग सिद्धा समानकर्तृकयोः पू्वकारे क्त्वेति स्मृतेस्तथा च कर्मभिः शुद्धवधेन तदनुष्ान मिथः । देवको पे रोकानामिलेततप्रङ्गागतं परपक्षं प्रतिकषिप्याभेयदिलातपर्यमः। नीत्वेति ॥ २६२ ॥ २९३ ॥ योऽनुक्रमेणेति तया शरुतो स्पष्टमिदं वचः ॥ २६४ ॥ अननुक्रमसेन्यासे न संपरतित्रियेष्यते ॥ पत्रे सत्येव सा यस्मान्नास्त्यसों ब्रह्मचारिणः ॥ २६५॥ कमसंन्यापताङ्गलेन संग्रत्तिरित्यत्र काठकशुतिं संवादयति । य इति । यथा क्फ. न्यसाङ्ग सप्र्तिस्तथा योऽनुकरमेण संन्यस्यति संन्यस्तो भवति कोऽयं संन्याप्त उच्य! कथं न्यस्तो मवतीत्युपक्रम्य य आत्मानं त्रियामिः पुगृपं करोतीलादिनेतिकौनया- जातमुक्त्वा सरिखान्तेशानिङृन्त्य विज्य गन्तोपवीतं निष्कम्येति सन्या 1 पतर दरा तं रह त्वं यह्स्वं टोकस्वं प्थमित्यनुमशरयीतिति स्पष्टमिदं परिक टं तेषा स्यातरमसन्यापाङ्गमिलरथः। अप्तु तरह सन्यासमातरतर संपिर गवाह ९ ब्रह्मणम्‌ ] आनन्दगिरिकृतशास्रमकारिकाख्यटीकासंवरितम्‌। ८४५ अनतुक्रमेति । बह्मचारिणोऽपत्रवात्तस्य पपरत्ययोगात्तस्यासत्सन्याप्तानङ्गतेतय्ः | २६४ ॥ २६५ ॥ यद्यपुत्र इति वचः सभवे सति युक्तिमत्‌ ॥ निरस्तदारसंबन्धे न तु स्याद्रह्यचारिणि ॥ २६६ ॥ अस्तु गृहस्थमात्रसन्यापताङ्ग सेत्याशङ्कय पुत्रिगृहिमंन्यापताङ्गं सेति वक्तुमप्रिणोऽपि तस्य सन्यास साधयति । यदीति । यद्यपुत्रो भवल्यात्मानमेव पर्थं ्यात्वाऽनपेक्षमाणः प्राचीमुदीचीं वा दिशं प्रननेदितयादिवाक्यमपुत्रस्यापि गृहिणः सेन्याप्तसंभवे घते नान्य- मेः । नेदमपुत्रिगृहिविषयं किंतु त्रह्मचारिसन्याप्पाधकमियाशङ्कयाऽऽह । निर. सेति । यदयपृत्र इति प्राप्तनिषेधत्वादप्राप्तनिपेधस्यागतिकगतित्वाद्रह्यचारिण्यप्रातिग- हस्ये च प्राप्तेन ब्रह्मचारिविषयमेतदित्यथः ॥ २६९६ ॥ ब्रह्मचयोदिवेत्यादिवाक्यानि शतशः श्रुतौ ॥ श्रूयन्ते तु ऋणवचो विरोधात्स्यादपस्मृतिः ॥ २६७ ॥ ऋणापाकरणस्मतेः सपत्रस्यापुत्रस्य वा गृहस्थस्येव न्याप नान्यप्येलाद्- कयाऽऽह । ब्रह्मचयौदिति । प्रयकषशरुतिषिरोभे स्मतेरप्रामाण्यं संबन्धे स्ाधितमिति भवः ॥ २६४७ ॥ वेदाहमितिमश्रोक्तस्तमेबेलयवधारणात्‌ ॥ निपेधान्नान्य इत्युक्तेन क्तिः सुतजन्मतः ॥ २६८ ॥ पत्रोत्पत््यादिरेतोरेव मुक्तिमिद्धेनोथः संन्यासेन तत्साध्यज्ञानेनं चेत्याराङ्कयाऽऽह । पेदेति। बेदाहमेतं पुरुषमिलयारम्य तमेवं विद्वानमृत इह भवतीति वाक्यात्तमेव विदि- त्वाऽति मूत्युमेतीत्यवधारणान्नान्यः पन्था विद्यतेऽयनायेति निषेधाच्च ज्ञानादेव मुक्ते- रयिः ॥ २१८ ॥ न तत्र दक्षिणा यन्ति विद्येव तदाप्यते ॥ इति न्याय्यं श्रतेवोक्यं कस्मानाऽऽद्वियतेऽज्ञसा ॥ २६९ ॥ तत्रैव वाक्यान्तरमाह | नेति। दक्षिणासतत्प्रधानाः कर्मिणो दिणमार्मगामिन इत्यथैः। कैवल्यं तदा परामष्टम्‌ । अविद्याध्वसतिभुक्तिनं च प्ता विद्यां विना िरकषितुं शक्या तयोरेव विरोधादतो विद्यातो मुक्ति मुखतो वदद्वाक्यं न्यायवदशक्यं हातुमित्याह । इति न्याय्यमिति ॥ २६९९ ॥ संन्यासमेवोपक्रम्य सं्र्तिः श्रूयते श्रुतो ॥ यथान्यत्र तथेहापि कस्मान्नाभ्युपगम्यते ॥ २७० ॥ नतु पुत्रिणो गृहिणः संन्याप्ताङ्ग संप्रति संप्र्तिवाक्योक्तेत्ययुक्तं न हीह तदङ्गत्वेन ८४६ सुरेशराचार्यकृतं बृहदारण्यकोपनिषददाप्यवातिकम्‌ [ परथमाध्याये- अन्यत्र योऽनुकरमेणेत्यादावित्यथैः । स्ै्रदान्तप्रत्ययन्यायादुपनिपदन्तरसिद्धमिहाप्य विरुद्धमादेयमिति भावः ॥ २७० ॥ स्वकर्मनिटृर्तििं जीवतोऽत्र विधीयते ॥ एकमेव व्रतमिति संन्यासिन्येव युक्तिमत्‌ ॥ २७१ ॥ वाक्यशोषाचात्र संन्यासविधिरित्याह । सर्वेति । एकमेव ततं चरेदित्यत्र जोक; सैकमनिवृत्तिविधीयते तच्च तरतं संन्यापिन्येव घटतेऽतोऽत्र तादविषिरित्यर्थः। विधीयमा. नबतस्य सषैकर्मनिवृत्तो पथवस्रानादिति दिरव्दाथः ॥ २७१ ॥ ब्त्यन्नात्मकफलो भावनाज्ञानकमेभिः ॥ संन्यस्ताशेषकर्मा सन्योध्यतेऽजातशत्रणा ॥ २७२ ॥ किच गायः सर्वं कम सन्यस्याजातदावुमुपगतो विद्यामिति चतुर्थ श्रो तद्विधिरस्तीत्याह । लब्धेति ॥ २७२ ॥ नापरूपक्रियादेहः सर्वोऽस्मीयभिमानवान्‌ ॥ अतच््वक्ोऽधिकायत्र विद्याया उपवण्य॑ते ॥ २७३ ॥ ननु बके: संन्यापित्वमसिद्धमनातरात्रृपगतेनं हि संन्यापिते रानोपगतिर्यक्तेय- दाङ्योक्तमेव प्रपञ्चयति । नामेति । अत्रेति बाराक्यनातशद्रुसंवादोक्तिः । पन्य पिनो बराह्मणस्य क्षत्रियोपसत्यभावेऽपि तदनुत्तया श्रवणादि युक्तमाधुनिककनिष्ं न्या्िनो ज्ये्ठ्तन्यापिनस्तदृष्टेरिति भावः ॥ २७३ ॥ अयं लोकश्च पुत्रेण यादृशेन च जीयते ॥ तादक्पुत्रोऽत्र वक्तव्य इत्यारब्धोत्तरा श्रुतिः ॥ २७४ ॥ प्रत्तिवाक्यस्य खमतेन संबन्धमृक्त्वा भाप्योक्तमनुक्दति । अयमिति । कमौि पितृलोकादिवदित्या्यनकाराभः । कमेवदधिय्ावचेति वक्तुं द्वितीयश्चकारः । पपी निधारणे ॥ २७१ ॥ ुत्रकमापरब्राननरपित्रमरलोकतः ॥ व्याख्यातो नियमोऽन्यान्यं फलसाधनसंगते; ॥ २७९५ ॥ तमेव संबन्धं साधयितु वृत्तमनुदरवति । पुत्रेति । पूत्रादित्रयस्य लोकत्रयेण य्था कमं फटसाधनमिव्यन्योन्यसंगतेर्नियमो व्याख्यात इति योजना ॥ २७५ ॥ पुत्रकमायमात्रतराम पृथक्साधनान्तरम्‌ ॥ जाया मानुषवित्तं च कपकाथंत्वकारणात्‌ ॥ २७६ ॥ पूत्रादिवजायावित्तयोरपि प्रकृतत्वात्फलविरोपे विनियोगो वाच्योऽपि नोच्यते | ुषार्त्वानवयित्वं तयोरुपपद्यत इत्याशङ्कघाऽऽह । पुत्रेति । साधनान्तरं खा साधनं चकारातकर्मणो न यगिति सबन्धः । पूत्कर्मणोरेव नायागिततयोरतमाबातपः ९ ब्रह्मणम्‌ ] आनन्दगिरिकृतशाज्चपकारिकाख्यदीकासंबलितम्‌। ८४७ पिद्धऽपि फटपंबन्धे तदन्तभतयोस्तयोरपि तत्तंबन्धस्य सिदधेयोरमं खातन्येण फला- सयानुकीर्तनमपेक्षितमिलयथैः ॥ २७६ ॥ स्वरूपलाभपात्रेण साधनत्वं निगच्छतः ॥ कम॑ ज्ञाने सुतस्तस्य साधनत्वं व्रजेकथम्‌ ॥ २७७ ॥ नन्वेवं साधनत्रयनियमेऽपि विद्याकमंणी रित्वा किमिति पुत्रनिरूपणमिल्यार- इया ऽऽह । स्वरूपेति। साधनत्वं रोकद्रयस्येति रोषः । क्रियारूपत्वादिलथैः । पुत्रस्तु मनप्यटोकजये न तथा हेतुद्रम्यत्वानन हि द्रवयं क्रियानाकिष पाध दृष्टमतस्तस्य छोकनये कथं साधनतेति एच्छति । सुत इति । तस्यं मनुप्यटोकस्येलथंः ॥ २७७ ॥ इत्येवमभिसंवन्धो वक्त माष्यकृतः स्फटः ॥ अस्मदक्तापिरोधीति तेन नेहातियलते ॥ २७८ ॥ एवं चोय पुत्रस्य लोकहेतुतवन्ञापनाथ सृप्रत्तिवाक्रयमित्याह । इत्येवमिति । नायं सबन्धः मृतोऽपि तु मुखतो दित इति वक्तं स्फुट इति विरोषणम्‌। अयं संबन्धोऽस्म- ुक्तसंबन्धाविरोधित्वान्न दूष्यत इत्याह । अस्मदिति । कमसेन्यापाङ्गं संपरत्युक्तिरि- लस्मदुक्तप्ंवन्यस्तस्यायं भाप्योक्तः संबन्धो न विरोधी संन्याप्तकाठे पपरत्यनुषठाने पतरेणेतटोक नयसिद्धेसेन माप्योक्ते संबन्ये न यत्यते दूषणायेत्यथः । आपाततोऽत्र न दोपोऽस्तीतियोतनाथमती्युक्तम्‌ ॥ २७८ ॥ ुत्रधेदनुरिष्टः स्याघ्टोकस्तनेव जीयते ॥ नान्येन क्मणाऽतराोँ नृलोकजयसिद्धये ॥ २७९ ॥ पत्रस्येवावध्रतय एवकारो भवेदयम्‌ ॥ पितृदेवलोकसंपापरिः श्रुतेहान्येश्च साधने; ॥ २८० ॥ भाप्योक्तपंबन्धश्रेददूप्यस्ता तत्रोक्तं कर्मणा पितृटोकं इत्यदेग्यीख्यानमषीप्यतां ततश्च विद्यया देवलोकापिः श्रुतत्वादेवेत्याचयुक्तमित्याशङ्कय यत्रैवकारः श्रुतसततरेवा- परावित प्राथयति । पुतरश्ेदिति । ठेकेषु मध्ये मनुप्यरोकं निधारयितुमतरत्युक्तम्‌ । द्विषो हि मनुप्यलोकजयः पितुरतरा्ययनादिकर्तव्यशेषाुष्ठानं भोगश्च तत्र पत्रेणेत- छाकजयब्ुद्या पितृभिः पोऽनुरिषटश्ततनैवाऽऽ्ो जयो न दि यथोक्तरोकजयार्थ कमणो विद्याया वा॒कश्चिदुपयोगोऽतस्तदर्थं॑पुत्सयैवोपायत्वा्तदवधारणा्मेवकारो कतो द्वितीयस्तु जयो हेत्वन्तेणापि स्याज्ज्योतिषेल्ादिश्रुतेरिममेव विभागममिपर्ा- योग्यवच्छेदकमेवकारमवादिष्मेति मावः । उत्तरवाक्ययोस्तवेवकारानुषङ्गो न युक्ति- मानिलाह । पितृदेवेति । न हि पितृटोकनयो निलादिकर्मनियतः सेकटपादेव तु च्ृरितिन्यायविरोधान्नापि विद्ययैव देवोकजयः सनयामराद्र्णः स्यानमिलादिषि- न ~~~ -~~-~~> = १. प्य इ । ८४८ सुरेश्वराचार्यृतं शृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [प्रथमाध्याये रोधादतो रोकद्रयनयस्य हेत्वन्तरायत्तत्यसंभवादेवकारं प्रक्षिप्य वाक्ययोर्याख्या त युक्तेत्यर्थः ॥ २७९ ॥ २८० ॥ व्याख्यानमिदमेवात्र विदोषं दोषवत्परम्‌ ॥ इदमेव ततो प्राहं न तु यदोषवन्मतम्‌ ॥ २८१ ॥ एवकारो यत्र श्रुतस्ततोऽन्यत्र नेलेतदेव श्रुतिस्मृल्यविरोधित्वानिर्दोषं वाक्यद्रयेऽ. प्येवकारानुपक्तिरिति तु तद्विरोषितवात्सदोषं तस्मादस्मव्याख्यानमेव विद्रदधिग्र्यं न भाप्यकारीयमिति फलितमाह । व्याख्यानमिति । करमणेत्यादि वाक्यमत्तयक्तम्‌ । एकस्य विदोषत्वमपरस्य पदोषत्वमिति स्थिते फटितमाह । इदमिति ॥ २८१ ॥ अथानन्तरमेबोक्तात्कर्मोपासनचेषटितात्‌ ॥ अतस्तत्फलनिष्पत्तेः संप्रततिः संविधीयते ॥ २८२ ॥ संप्रततिवाम्यपबन्धोक्त्यवसरे प्रपङ्गागतं समाप्यथित्यादिं प्याचषटे । अथेति । कर्मो पासनयोरनुषठानाप्र्ोक्तादतःशब्दाथोदनन्तरमेवाऽऽरव्धावप्राने द्रयोः फलां तदङ्ग त्वेन क्रमसंन्यापरोपयोगिमपर्तिविधिरिति योजना ॥ २८२ ॥ यता मनुष्यलोको ऽयं विशिष्टसृतसाधनः ॥ तस्मात्संप्रत्तिकर्मेह वक्तव्यं तत्फलाथिन ॥ २८३ ॥ अतशब्दस्याथान्तरमाह । यत इति । दहेति विशिष्टपुत्रोक्तिः। तत्साध्यैतहोकन यरिप्पत्वं तत्फ्टायित्वं तस्यायिनः फटपिद्यथमिदययथः ॥ २८३ ॥ विदुधेव तु कतैव्या संपर्तिनाविपधिता ॥ यतोऽतः सुत्रिता नेयं सूत्रकृद्धिरनिल्यतः ॥ २८४ ॥ उपासकस्योपापनद्रारा स॑न्यामा्गं संप्रत्तिरितययुक्तं तम्याः स्वातन्व्यम्याग्निरोत्रा यङ्गत्वस्य वा संभवादित्यारङ्कयाऽऽह । विदृषेति । सखवातन्न्ये कमाद्भत्र वा कल्पप्‌ जकरिरेषाऽपि कर्मान्तरवत्सूत्रयितव्या स्यात्न च सूत्रिता तदस्या व्रियाद्वारा पन्यम ङ्तेवेत्ययः । न च तदङ्कत्वमपरि नियतमपुत्रस्योपापितुस्तदयोगादित्याह । अनित इति ॥ २८४ ॥ संपर्तिरिति नामैतदात्मसंस्कारकमंणः ॥ परतिपत्तिक्रिया वा स्यादातुरन्यासदङ्षनात्‌ ॥ २८५ ॥ पप्र्तिशान्दाथमाह । संपर्तिरिति । स्रानादिवदुपापितुः खगतसंसाएकम सप्रतिसंजञेय्भः । तस्यार्यन्तरमाह । प्रतिपक्तीति । तीत्रोगातरान्तस्य भुम 6 णोऽर्यात्कमत्यागः प्राप्तलथाच चात्वाले कृष्णव्रिपाणे प्रास्यतीतिवद्यदि कमा व ॥ व १ घ. टिप्पितं । ९ ब्राह्मणम्‌ ] आनन्दगिरिकृतशास्चपकारिकाख्यरीकासंवरितिम्‌। ८४९ लज्यने तदा पुत्रे समपैणरूपेण तानि लजेदिति प्रतिपत्तिक्रिया संप्रततिरित्यच्यते । दरयते चापदवस्थस्य संन्यापसतस्मात्प्रतिपत्तिकमं सप्रत्तिरित्यथः ॥ २८५ ॥ रेष्यन्निति च कालोऽस्य कमेणोऽत्र विधीयते ॥ जातकादिपरिन्नानाज्ज्ञातुं काखोऽपि शक्यते ॥ २८६ ॥ कसिन्कारे तत्कार्यमिलयाशङ्कय यदेत्यदेलात्प्यमाह । गैष्यन्निति चेति । सप्तम्या वाक्यं परामृश्यते । विधिोधनं न तु यागादिवत्तत्काटस्य विधिः के कमं विधीयेत न काल इति स्थितिरिति द्रष्टम्यम्‌ । मृतिकाढम्य दुज्ञानत्वात्कथं तत्र तत्कार्यमत आह । जातकेति । आदिशब्देन म॒तिद्योतिदुःखमरादिपंग्रदः । पदादिज्ञानं दष्टन्तयितुमपि- दाब्दः ॥ २८६ ॥ पूर पिता पुत्रमथाऽऽद्रयानुमच्रयेत्‌ ॥ तवं ब्रह्ये्यादिभिवाक्यः सोऽपि प्रत्याह बोधितः ॥ २८७ ॥ सप्रति तत्प्रकारमभिनयत्नथेतयदेरथमाह । मुपरप॒ेति । चकारोऽवधारणाथः सन्नस्य कायन्तरं वारयति । मुमूरपानन्तयमथशब्दा्थः ॥ २८५ ॥ कमभ्यः प्त्रनिप्यन्वा प्प्यन्नियभिधीयते ॥ धातृपसगेयोगुख्यस्तथाऽर्थोऽप्याश्रितो भतेत्‌ ॥ २८८ ॥ क्रमसन्यापाङ्गत्वेन संप्रततिविधिपक प्रेप्यत्निलयस्यार्थमाह । कर्मभ्यं इति । भाप्योक्तं पक्मपक्षयात्रातिदायमाह । धालिति । प्रप्यतित्यस्य पारित्राज्येऽ्थ सति धातीरिणो गलरथम्य प्रोपसरगस्य च मुष्योऽथः खीकृतः स्यात्यकर्पेण कर्मभ्यो निगमिप्यत्नस्मीति हि तदाऽर्थो भवेत्तथा चेयमेव व्यास्या युक्ते्थः ॥ २८८ ॥ अह ब्रह्मेति पितरं पूवमेबोपरिक्षितः ॥ प्रतिवक्तं न शक्तः स्यान चेत्माकिशिक्षितो भवेत्‌ ॥ २८९ ॥ अहं ब्रह्मल्यादिप्र्युक्तितात्प्यं सोऽपि प्रत्याहेलत्र संप प्रकटीकतुमाह । अह- मिति । तवं रह्म त्वं यज्ञत्वं रोक इति पित्रा संबोधितः पत्रः पूवमेव मत्कार्याध्यय- नारशेपसवया कार्य इति रिकितत्वादहमिल्यादि पितरं प्रत्याहिल्थैः । पूवमेवं शिक्ष ति तस्य व्यतिरकदवाराऽऽह । प्रतिवक्तमिति ॥ २८९ ॥ पुत्रानुमव्रणस्यार्थ व्याचष्टे स्वयमेव नः ॥ शरुतिस्तिरोहितायत्वान्मश्राणामितयतोऽबदत्‌ ॥ २९० ॥ द किचेत्या्यवतारयति । पतेति । अयमेवार्थो भाप्यकृतोऽपि यतोऽमिमतोऽतः १ भगवान्भाप्यहृदेतस्यार्थसिरोहित इति मन्वाना श्रुतिर्व्यस्यानाय प्रवतैत इत्यवोच- दि्ाह । इत्यत इति ॥ २९० ॥ १ क्‌. ग. चोदितः। १०९७ ८५० सुरेश्वराचार्यडृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ प्रथमाध्याये अनूक्त यदधीतं स्याव्रचाध्येतव्यपिष्यते ॥ यच्चानधीतं तस्योक्तो ब्रहमतयत्रैकता भवेत्‌ ॥ २९१ ॥ यदित्यादिव्राह्मणं योजयति । अनूक्तमिति | अनधीतमुभयविलक्षणमिति यावत्‌ । अध्येतम्यविलक्षणत्वमनवरश्यंमभावित्वात्वमित्यामन्रणं तु खेच्छया तदध्ययनपतिदय- थम्‌ ॥ २९१ ॥ तवं ब्रह्मतीह वाक्यार्थो हयमन्र विवक्षितः ॥ अध्येतव्याथनिप्पततिस्त्वनिष्यत्या मया कृता ॥ २९२ ॥ त्वं ब्रहेति वाक्यस्य तद्राहमणस्य च संपिण्डितमथमाह । त्वमिति । शृह्यो मन्रसमानापिकरणः । अत्रेति ब्राह्मणोक्तिः । उक्ते वाक्यार्थं मन््रत्राह्मणवरिदां पपर. पत््र्थो हिरव्दः ॥ २९२ ॥ यावन्मत्कर्कं िचिन्पानेन भरतिपायते ॥ ५. त्वत्ककं तदस्त पितुरषं विवक्षितम्‌ ॥ २९३ ॥ ये पे क नेत्याद्विव्राह्मणद्वयाथमाह । यावदिति | यदित पूर्वं मत्माधयं यत्ता राखीयं तदस्मादृभ्वं त्वत्माध्यमम्ति्यशः । अत्रतयुत्तरकालोक्तिः ॥ ९९३ ॥ टाकोक्लयेव हि यज्ञानां तत्फलत्वादरे सति ॥ निलयहगृरीयथं के च यज्ञा इतीरणम्‌ ॥ २९४ ॥ पुनरुक्ति चोदयति । टाकोक्त्येति । तत्कटत्वाह्टाकरफटतवात्तह दतेन तयाप्तव- दिति यावन्‌ ग्रहे मति के च यत्ता इति पुनरुक्तिरिति शेषः। माध्यपराधनयोमिषोग्य- धिद्ोतनार्भो हिशब्दः । टोकरग्रहे सति तद्धेतुयततग्रहेऽपि नितयानामेव यज्ञानां एः यमाणतया नद्रहाथं पृरथगयज्ञाक्तेरन्यथा काम्यानमिवापणप्रसङ्गाततेपामेव रोकहेतुष संमतेन च काम्यानां पुत्रे समर्पणे तेपामावद्यकला नुपपत्तेरि्यु्तरमाह । निलति,। न च ताह यक्ञग्रे टोकमृहीतर्थ त के च लोका इति पृनरुक्तमिति युक्तं निका णामफर्तयपल तदभावातयकषानतरेऽपि ल्ोकानामृपपत्मनतेनाकिवक्षितत्वनृ्यथ एग हायत्ञानामपि तथा प्रथग्रहे पुनस्क्त्यमावम्ये्टत्वारिति द्रष्टव्यम्‌ ॥ २९४ ॥ ब्रह्मत्यादिपदार्थोऽयमुक्तस्तावत्समासतः ॥ तं ब्रह्मति तु वाक्यार्थः भरुयेदानीं त्रिभाव्यते ॥ २९५॥ ्राह्मणव्रयाथमनुवदति । ब्रह्मेल्यादीति । एतावदितयाद्वतारयति । त तुशब्देन रिष्टे ब्ाक्य गृह्यते ॥ २९९ ॥ एतावदेव कर्तव्यं ए्िणेहाभिकारिणा ॥ मेदा यद्ाश्च लोकाश्च नातोऽन्योऽ ोऽबरिष्यते ॥ २९६ ^ _ १ ख. तिरि" । २ ग. स्छन्निष्पः । ३ क्ष. "रेतदविव । ९ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाख्लमकाशिकाख्यटीकासंवरितम्‌। ८५१ एतावद्वा इदं सर्वमिति भागस्याथमाह । एतावदिति । इहेति कर्ममार्गोक्तिः । क्॑व्यस्ैतावत्तवमेव ददौयति । वेदा इति । अष्येतग्या वेदा यष्ट्या यज्ञा जेतव्या लोका इति विभागः ॥ २९६ ॥ यथोक्ताथचिकीषुः संस्तन्मयस्तत्कतुः सतः ॥ इतोऽधिकारवन्धान्माऽभुनजत्पाटयेदिति॥ २९७ ॥ चेतस्याधाय वाक्याथमिममाह पिता सुतम्‌ ॥ त्वं ब्रह्मेल्यादिवाक्यानां नातोऽन्योऽर्थो विवक्षितः ॥ २९८ ॥ एतन्मा पर्वमिलदिरथमाह । यथोक्तेति । कतंव्यत्वेन मया समितं यन्ञादि कर मिच्छन्पत्रस्तत्प्रधानस्तत्सकल्पश्वास्मादधिकारबन्धान्मनुप्यदेहहेतोमां पाट्यिप्यतीतयभः। इतिराव्दमचितमाह । इति चेतसीति । अथान्तरविव्षां वारयति । चं ब्रह्मादि वाक्यानापरिति ॥ २९५ ॥ २९८॥ यत उक्तं चिकीषेः सन्ननरिष्टध ताद्शः ॥ अतो लोकहितार्थं तं पुत्रमाहमनीपिणः ॥ २९९ ॥ तस्मातपुत्रमितयत्न तच्छन्दापेक्षितमाह । यत इति। अनुशिष्टः पन्नपदिष्टमध्ययनादि चिकीपृतन्मयसतत्करतुश्च यस्मादिल्यथः। तस्मादित्यादि योजयति। अत इति ॥ २९९॥ अनुरिष्टो यतः पुत्रः पितरेवेति समताम्‌ ॥ अनुशिष्टमतो लोक्यं पुत्रमाहुपिपथितः ॥ २०० ॥ पत्रमात्रस्य रोक्यत्वमस्तु नापुत्रस्येल॑विशेषश्रुतेः करं तदनुरिषेल्यारङ्कयाऽऽह । अनुदिष्ट इति । समथतामध्ययनादिहोपक्रियायामिति रषः । विपश्चितो नाम पृत्रप्र योजनं प्रतियन्तः कर्मिणो विवक्षिताः ॥ २०० ॥ पितरश्वात एवेनमनुशासति सत्स॒तम्‌ ॥ अनुरिष्टेन पत्रेण लोक्यः स्यामिति यत्नतः ॥ ३०१॥ तस्मदेनमित्यदेरथमाह । पितरश्वेति । अत एवानुशिष्टम्येव पुत्रस्य रोक्यत्वादिति वावत्‌ । सुतस्य त््वमनुशाप्ननयोग्यत्वम्‌ । अनु स्तिणां पितृणाममिप्रायमाह । अनु- िषठनेति । अनुशापने तात्य यलः ॥ ३०१ ॥ संक्रामितात्मभारोऽपि नाग्निहोतरं परियभेत्‌ ॥ र इत्येतत्कमेरागोक्तं निष्यमाणं न शृते ॥ ३०२ ॥ ५५ धितदथवादौ व्याख्याय प्र एष संप्रति कृत्वा यावजीवति न तावदग्नि भतृपरप्ोक्तमुवदति । संक्रामितेति । मानामावेन प्रत्याह । इये तदिति ॥ ३० २॥ न १ स. कतेले । २ कं, ख, "ति। वा ।३ख. यवर । ममयम ~ ~ --~~ ~ ~~~ ~~~ ~- क ८५२ सुरेश्वराचार्यङृतं बृहदारण्योपनिषद्धाप्यवातिकम्‌ [ प्रयमाध्याये- संप्रतिलिङ्गात्स॑न्यासविधिरत्र विवक्षितः ॥ निःशेपोपनिषन्मानमकं स्ञानमितीष्यते ॥ ३०३ ॥ ननु क्रतुमात्रं पुत्रे समवेरितं संसारश्वायं यनमानश्च नाभिहोत्रादीनामुत्र्ग प्रयो ततु मुत्हत इति हि वदन्ति तस्मात्कृतपप्रत्तिकस्याधिहोत्रादित्यागेऽपि न मानमियाड- ङुयाऽऽह । संमत्तीति। काठकीयश्रुतो संन्याप्ताङ्गत्वेन चोदितसंप्रततरत्र टषटरम्मदेव टि्धादंद्धी सन्यासविधिरिद विवक्षित इत्यर्थः । श्रुलन्तरे पेप्र्तेः घन्याप्ा- ङत्वेऽपि नात्र तदङ्गता न खल निखिदोपनिषदामेकवाक्यतेयाशङ्कय सैवेदान्तप्रयय- न्यायेनाऽऽह । निःशेषेति ॥ ३०३ ॥ त्यनात्पमभावसंपरापतर्जी वतैव कृतत्वतः ॥ साधनानां फान्तत्वात्स॑न्यासः फं निवायते ॥ ३०९ ॥ सेप्र्तिवाक्ये व्यनात्मोपाितुः सन्या विवक्षित इत्यत्र लिङ्गान्तरमाह । त्रयम्रा- स्येति । जीकतेव सूत्रभावम्य कृततरे हेतुमाह । साधनानामिति । उपासीनामपाघय देवताभावसाक्षात्कारपयन्तत्वादिति पनरनृष्ठानफ्ाभावारिति यावत्‌ ॥ ६०४ ॥ यावजीवश्रतिप्राप्तनं चेत्तत्याग इष्यते ॥ प्रयोगावसितेर्नवं जरिणो ऽधिकृतिनं च ॥ ३०५ ॥ कुवनरवेह कर्माणीत्यादिश्रतिविरोधान् मेन्यापपिद्धिरिति शङ्कते । यादिति । कर्मणामिति देषः । तच्छब्दोऽपि तद्विपयः । यथोक्ता श्रुतिर्न यथार्थत्याह । नव मिति । अ्निटोवादेनियतकागलवात्काटान्तरे विच्छरदद्ेरिति हेतुमाह । प्रयोगेति । जीवता यथाकाटमवदयकायम्चिहो त्रादीव्येवंपरा सति चेन्नेत्याह । जरिण इति। अदाक्तस्य जीवतोऽप्यनधिकारानायं नियमसतस्मादमिरक्तगृहि्रिपया श्रुतिनं पन्या विरोपिनीयथः ॥ ३०५ ॥ ्रात्देशावसानल्वादग्निदोतादिकमणः ॥ नित्यानामपि सन्यासः कर्मणां स्यात्तदैव तु ॥ ३०६ ॥ विवेकिनः सैन्यास युक्तिमाह । प्रातरिति । निशितकारोपर्षणं प्रतिय क्तम्‌ । अभ्निहोत्रादर्मियतकारे परमपिश्वोदितकारादन्यत्र नित्यादीनामविवेकदशयाः मपि यागः सिद्धो करिकदशायां तु पप्र्तिकले समवतीति रं वाच्य लथः ॥ ६०६ ॥ सक्रामितात्मभारस्य त्व ब्रह्मेति वचोऽथेवत्‌ ॥ तदा स्यात्सवैकमोणि यदि सैन्यस्य तिष्ठति ॥ २०७॥ ॥ त्व ्रह्त्यादि वाक्यमपि कृतपप्र्तिकस्य ्ासपाधकमित्याह । साभि (डि १ क. "दङ्गिषं" । २ ख. "न्तसंप्र । ९ ब्रह्मणम्‌ । आनन्दगिरिङृताज्खपकारिकाख्यदीकासंवरितम्‌। ८५३ यदि पिता कृतसंप्रत्तिको यावजीवति तावत्कर्माणि सर्वाणि ंनयस्यैव तिष्ठति तरिं पत्र पमपितात्मकतेम्यताकलपस्यापि पितुस्तव ्रह्यत्यादि पृथ प्रति वाक्यमरथवद्भवत्यतो यथो- वाक्यादपि प्रकृते संन्याप्त्निद्धिरित्यथः ॥ ६०७ ॥ सवोत्मका्यनिचयपुत्रसंक्रामितत्वतः ॥ न चेत्तितयक्षितं सर्वं परतिपरसवगीभेवेत्‌ ॥ ३०८ ॥ कर्थं सन्यासे पत्येव वाक्यस्याथैवच्वं तत्रा ऽऽह । सवोत्मेति । कतिपयकर्मलयया- गेऽपि नाभहोत्रादित्यागो ऽत्र विवक्षित इत्याशङ्कयाऽऽह । न चेदिति । सेप्रति- वाक्ये स्ैकमं त्यक्त नेष्टं चेत्कृतमंप्रत्िकेनाप्येतावत्का्यीमिति वाक्यं स्यात्न च तद- स्यतः पर्कर्मत्यागोऽत्रेष्ट इत्यर्थः ॥ ३०८ ॥ “कौोपीतितौ तददहस्थस्येव जीवतः ॥ संन्यासः श्रूयते स्पष्टः पत्रय सुखं षसेत्‌ ॥ ३०९ ॥ करमसन्यासे पंप्रत्तिवाक्यवत्काठकश्रुतो योऽनुक्रमेणेदयायुक्तवाक्यवच्च ब्रह्मचारी वेदमधीत्य वेदौ वेदान्वा चरितव्रहमचर्यो दारानाटव्य पुत्रानुत्पा्याभ्निमाधाय यथाहाक्ति यततरिषटर ताननुरूपामिवत्तिमिः संविभज्य तस्य न्यासो गुरुमिरनुज्ञातस्येत्युपक्रम्यात्‌ ऊर्वमनङानमपां प्रवेशनं महाप्रस्थानं वृद्धाश्रमं वा गच्छेत्परं वा वसेदिति कोषी- तङगिभतावपि जीवतो गृहस्थस्यैव सन्यासो निःसंदिः श्रूयतेऽतोऽपि न तदपहव स्याह । कोषीतकीति । कोषीतकिश्रुतिमेव संक्षिप्याऽऽह । पुत्रेति ॥ ६०९ ॥ संन्यस्य सवेकमाणि सवेदोपानपार्यंदन्‌ ॥ इत्यादि मनुनाऽप्युक्तं तद्विरुद्धं च भण्यते ॥ ११० ॥ प्रृतपन्यासे स्मृतिरपि मानमित्याह । संन्यस्यति ॥ “धृतिः क्षमा दमोऽस्तेयं शोचमिन्दियनिग्रहः धीर्विया पत्यमक्रोधो दशकं धमेरक्षणम्‌ ॥ द्रा रक्षणानि धर्मस्य ये विप्राः समधीयते । अधीत्य चानुवतेन्ते ते यान्ति परमां गतिम्‌ ॥ दशलक्षणकं धम॑मनतिष्ठन्हि मानवः । ददान्तानििषिवच्छरतवा संनयस्येदनृणो द्विनः ॥ | संन्यस्य पवैकमौीणि स्वैदोषानपानुदन्‌ । ` नियतो वेदमभ्यस्य पुत्र्यै पुखं वेत्‌ ॥ एवं संन्यस्य कर्माणि खकायंपरमोऽखहः । पन्यामेनापहत्येनः प्राति परमां गतिम्‌" ॥ १ च, संग्याते । २ फ, दिग श्रू । ३ क. नुदेत्‌ । ₹ । ८५४ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ प्रथमाध्याये इति व्रुवता मनुनाऽपि क्रमसंन्यासोऽङ्गीकृतः । यदि कृतसपर्तिकस्यापि कार्यमभनि होत्रादीलाग्रहस्तदा श्रुतिस्पतिषिरोधः स्यादित्याह । तद्िरुदं चेति ॥ ३१० ॥ उपास्तिफटमेवास्य पितुयंदरदिरोच्यते ॥ प्रतिप्रसूयते कस्मान्नाम्निहत्रादिकं तथा ॥ ३११ ॥ यदपि श्रुतिस्मलोरगनिहोत्रादि यागो विवक्षितस्तथाऽपि नात्र तद्विवक्षानिगित्तमलती- त्ाङङ्कय न वेत्तिवक्षितमित्युक्तं प्रपञ्चयति । उपास्तीति। यथा कृतपंप्रत्तिकस्योष- सिफलमेव प्रथिव्यै चैनमित्यादावुच्यते न कायौन्तरं तथा सभैकर्मसन्यासः सपरत्तिवा- क्येनाविव्षितश्वेदभिहोत्रा्यपि तस्यानन्तरवाक्ये प्रतिप्रसूयेतात्र च तदभावात्संन्यापर तरिक्षित इत्यथः ॥ ३११ ॥ एकमेवेतयवधृतेयेक्तं प्राणव्रतं पितुः ॥ संस्कारकत्वात्तस्येव न तदन्यदिहैष्यते ॥ ३१२ ॥ कृतसुपर्तिकस्य नोपासिफ टमेवो त्तर त्रोच्यते प्राणत्रतस्यापि चृ्टेरतोऽस्ि तस्यापि कर्मेति नात्र सेन्याप्तविधिरित्याशङ्क याऽऽह । एकमिति । प्राणत्रतं हि प्राणोपासििवा प्राणनादिव्यापारमात्रं वा नोभयमपि न्यापसविरोधि तदपासतेमानसवेन मनोनिग्रहद्रारा सवैव्यापारोपरमरूपपुरुपसंस्कारदेतृतया पन्यासानुगृण्या्तद्यापारस्यापि जीवनहेतुलेन पुरुषप्थितिहेतुत्वा्त्तद्रारा तदानुगरल्यात्तस्मदिकरमेवेत्यवधारणादयक्तमेव पितुः प्॑नय- स्िनोऽपि प्राणव्रतं न च ततोऽन्यद्रिह वरिदुपि सेन्यापविरोधीप्यते तयुक्तोऽत्र द्विषि रित्यथः ॥ ३१२ ॥ त्रियते स यदैतरवित्पत्रसंक्रामितक्रतुः ॥ करत्वञ्चितस्तदा प्राणे: सह पूत्रं विक्चत्ययम्‌ ॥ २३१२ ॥ करृतंपर्तिकस्यापि कमत्यागो नेति मतं निरस्य तत्सेन्याप्मुपपाद्य पर॒ चया व्याचष्ट । म्रियत इति । एवं व्यत्नात्मा प्रजापतिरस्मीत्यपासीनः साक्षात्कृततद्व इत्यथः । क्रलद्धितेः संकसपमंसकृतैरिति यावत्‌ । सूर्य संकल्पस्य पुत्र समपितवः सजापनिरस्मीनि सकल्पम्येवावशिष्टलात्तेन संम्करनेरवागादिमिः परत्र प्रविरा्चिः पह पिता प्रविरन्पत्रं प्रति प्रविशतीति व्यपदिदयत इत्यथः ॥ ३१६ ॥ प्रागात्मक्रतुर॑करान्तेरमव्ाटृक्कतः पिता ॥ स तादक्कतुविम्बोऽस्य संक्रान्तः स्वसुते पितुः ॥ २१४॥ कोऽयं प्रवेदयो न हि विशिष्टस्य केवटस्य वा सर्पदिविलादाविव प्रवेशोऽत आह । प्रागिति । स्वगतकर्तव्यसेकल्पस्य पूतरेऽपणात्पू्वं पिता यादृशसंकल्पवानासीतस ता पैक्पपरकारसस्मिन्दरवेदयमानोऽम्य विदुषः खमते परेश इत्युपचर्यत इयर्थः ॥२१५। न १क. ख. "तदैव" । ९ ब्राहमणम्‌ 1 आनन्दगिरिषृतगास्चमकारिकार्यीकासंवरितम्‌। ८५५ जलाकेस्येव संक्रान्तिः स्वाभासभ्रमकारणात्‌ ॥ परोपाधिनिमित्ैव कोटस्थ्यात्मत्यगात्मनः ॥ ३१५ ॥ ननु बल्यावृकषे संकरान्तिवन्मुस्यां संकानति लक्त्वा किमिलोपचारिकी कल्प्यते तत्राऽऽह । जटेति । उपाधेरुपहितस्य प्रतीचो वा मुख्या संकरानििनी ऽऽयोऽध्यक्षवि- रोधान्न हि पितृगतं शरीरादि पुत्रे संक्रान्तमुपलभ्यते न द्वितीयः सवितुर्ले संक्रान्तिव- पहितस्य पितुरपि स्वकायपंकस्पस्य स्वपत्रऽपणरूपामामात्त्र खयप्रवेशश्रमहेतोः संकरा- न्यक्तेरन्याटशसंकरान्तेरष्यक्षविरुद्धत्वादितयथेः । तृतीयं प्र्याह । परेति । प्रतीचः पंक्रानिरोपाधिकी न वास्तवी कोरस्थ्यादिदर्थः ॥ ६१९ ॥ क्रत्वञ्जितधियां यद्रत्स्वात्मदेहस्य साक्षिता ॥ तदरत्प्रादिदेहेपु मोदाननानातमविभ्रमः ॥ ३१६ ॥ कौरस्थ्ये सति संक्रान्तिरोपाथिकी वाच्या न च तदसि विभक्तत्वेन वरिकारित्वादि- याशङ्कयाऽऽह । ऋतििति । कार्यतास॑कल्पावि्ठद्धधपटक्ितचिद्धातोः सपदेहमक्षि- ठेनेक्यद्धदधीभ्ानितरित्यथः ॥ २१६ ॥ स्वाधिकारस॒तावरेशात्ितेव्ाऽऽविशती लतः ॥ स्वयं निरधिकारस्त दैवप्राणोऽवतिषएते ॥ ३१७ ॥ मख्यपरवेशायोगे सिद्धमभमुपसंहरति । स्वाधिकारेति । सवकार्यसेकल्पस्य खुतरऽ- पणापिपतैव तत्राऽऽविशतीत्य॒पचार इत्यः । पितुरोपाधिकमप्रवेरो फटितमाहं । इत्यत इति । निरधिकारः खकार्यसकस्परुन्य इति यावत्‌ । दैवप्राणोऽवतिष्ठते फलरूपेण तिष्ठतीलथैः ॥ ३१७ ॥ आध्यात्मिकेन देहेन न्यूनकाय॑समाप्तये ॥ पिता पत्रेण कुबौण आस्ते तत्फटयुक्स्वयम्‌ ॥ ३१८ ॥ तहि तस्य मनुप्यरोकादात्यन्तिकी व्यावृत्तिरित्यादाङ्याऽऽह । आध्यात्मिकेनेति। मृतोऽपि पिताऽनुरिष्टपत्रात्मनाऽत्र कर्तव्यदोपपिद्धये यथाशञक्सयनुतिष्ठन्वौते नास्माद- त्यन्त व्यावृत्तः फटरूपेण च परत्रे्यथः ॥ ३१८ ॥ दैवसाधनसंपन्नः पुत्र एवावतिष्ठते ॥ पिता तु तत्फलात्मैव न तु साधनरूपंभत्‌ ॥ ३१९ ॥ _ एकप्यव द्वैरूप्यं कथमितयाशङ्याऽऽह । दैवेति । विद्याकर्मवानपि पिता कारक- कोटिनिविष्टः पत्रे तिष्ठति न च ततैव साभनहूपं विभ्रदवस्यातुमईति तु फलता गन्ससूपेण व्यवस्थातुुतसहतेऽतो हेतुफटमेदादिरूप इत्य्ः। यद्वा वि्यादिमान्पुत्रोऽत्र प १क. 'ट्‌। अत। २ग, पभार्‌ ॥ ३१९॥ ८५६ सुरेशवराचायंृतं इृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ प्रथमाध्याये. केवल वर्तते पिता तु यथोक्तफलात्मा परलोके न तु पाधनात्मेवातः साधनफलाम्या पत्रात्मना स्वेन चायं छोकद्रयसंचारीत्यथः ॥ ३१९ ॥ नाकारि कायं यतिित्रा स्वाधीत्यादि परमादतः ॥ >~ >+ तत्पूरणातिपतुच्ाणासपत्र इत्यभिधीयते ॥ २२० ॥ प यदीत्यदेः पूत्रो नामेतयस्याथमाह । नेत्यादिना । यपिपत्रा स्वीयमध्ययनारि प्रमादतो म कृतं तस्य तदनुशासनद्वारा करणेन पुरणातितुखराणातुत्रस्य प्ते त्यथः ॥ ३२० ॥ संपृणस्वात्मकार्योऽयं पिता देवात्मना स्थितः ॥ पितुः सामिकरतं कार्य पुरयन्यतेते सृतः ॥ ३२१ ॥ पति कायहषे फटात्मा पिता न संपु्णः स्यादित्याशङ्कया ऽऽह । संपूर्णेति । तत्र हेतुः पितुरिति ॥ ३२१ ॥ मरतेरुच्छ्यते लोकः साधनाच्छित्तिहेतृतः ॥ पितुरिल्यपि नाऽऽशङ्धा कायो यस्मात्स एव त॒ ॥ पतरेणेव शरीरेण कुवन्नास्ते नवं नत्रम्‌ ॥ २२२ ॥ म॒ पुत्रेणेलयादेस्तात्पयमाद । मृतेरिति । लेको मनुप्यविरोपितः । साधनं शररीरारि । तत्र हेतुमाह । यस्मादिति । नवं नवं कतव्यत्वेनावरशिष्टमध्ययनादीत्यधः ॥ ६२२ ॥ पत्रेणेवेत्यतो वक्ति नित्याधिकृतिसिद्धये ॥ जयतीपं पिता लोक्रमवंभतन सूनुना ॥ ३२३ ॥ उक्तार्थे वाक्यं पातयति । पुत्रेणेति । यतो नियानष्ठानसिद्यं पुत्रेणैव पिताऽ- सीतिधरतिराहातो हेतवे मृतस्यापि पितुरेतहटोकविच्छित्तिरित्य्ः । पूतरणेतटो कजयमुपपंहरति । जयर्तीति । एवंभूतेन यथो क्तानुशाप्ननवतेत्यथः ॥ ३९३ ॥ न त्रात्पलाभमात्रेण जयः स्याञ्ज्ञानकमवत्‌ ॥ पत्राधिकारनच्यथंमथशब्दः प्रयुज्यत ॥ ३२४ ॥ पुत्रस्य हेतन्तराद्ररक्षण्यमाह । न स्विति । यथा ज्ञानकर्मेणोरात्मटाममात्रेण दक्र दरयहेतत्वं न तथा पुत्रस्य खहूपलाभमात्रेण मनप्यलेकजगरहेतत्वमविक्रियत्वादित्यथः। अनृशिष्टपत्रेणेतट्धोक जयिनं पितरमधिकृत्याथेनमित्यादिवाक्यं तत्राथदान्दाधमाह । पुत्रेति । पुत्रस्य प्रकृतत्वादेनमिति तननि शङ्किते तनिवृ्यधमयेलयुक्तमि व्यथः ॥ ३२४ ॥ कृतसंम्र्तिं देवाः प्राणा वागादयः समम्‌ ॥ पितरं संविचन्तयक्ताः सदातद्धावभावितम्‌ ॥ २२५ ॥___ १ क. नाच्छित्तनं । 4 ब्राह्मणम्‌ ] आनन्दगिरिषृतशाङ्गपकारिकाख्यटीकासंवकितम्‌। ८५७ प्रकरणविच्छेदार्थमथशब्द इति व्याख्यातमिदानीमेनमित्यादेर्थमाह । कृतेति । तेषां मध्ये कस्याऽऽदौ प्रवेशः कस्य वा पश्वादित्यपेक्षायामाह । समामिति । उक्ता इत्यम ततवोक्तिः । अन्यस्यान्यत्वं विरुद्धमित्याशङकयाऽऽह । सदेति । दैवेषु सैतरेषु प्राणे व्वात्ममावमावितमिलथः ॥ ६२९ ॥ पृथिव्ये चंनमिलयादि तव्ाचष्टे यथा तथा ॥ हेत्व्था वाऽथशब्दोऽयं यस्मात्संक्रामितक्रतुः ॥ ३२६ ॥ एनं प्रविशन्तीतयुक्तं तत्प्रकारतुमृत्सायामाह । पृथिव्यै चेति । तदिति प्रवेशखरूपं परामृरयते। अथेनमित्यादावयदान्दस्य प्रकरणविच्छरेदकत्वमुक्तवा ऽ्थन्रमाह। हेतिति। हेुरूपमर्थ स्फोरयति । यस्मादिति ॥ ६२६ ॥ तद्वियोगादतो दैवा आविङ्घन्ति यथोदिताः ॥ ३२७ ॥ ्रुतिस्था या हि वाक्तस्याः पयमीयं परा भवेत्‌ ॥ ततो टन्धात्मलाभायाः प्रथमा जन्महेतुतः ॥ ३२८ ॥ रेतुमनूयेनमित्यदिररथ निगमयति । तद्वियोगादिति । कतैव्यतांकल्पसतच्छ- व्दार्थः । यथोदिता इत्यमृतानां प्राणानां परामक्षः । वतैमानस्यूलदेहं हित्वा स्थितमुपा- सकं दैवाः प्राणा आविदन्ति तत्प्रकारं च पृथिव्ये चेवयादि व्याकरोतीत्युक्तमिदानीं एथिव्यग्योरेव देववाक्त्वात्कथमेकत्रैव पञ्चमी प्रथमा चेत्यारशङ्कयाऽऽह । श्रुतिस्थेति। या श्रुतिदृष्टा प्रकृता रह्मा वाक्पूवंिद्धोपास्यसूत्रहूषा तस्याः परस्तात्यृथिभ्या अम्नोरेति चापादानपश्चमी । आधाराधेयमूतोपास्यसूत्रवाग्रपादपादानात्प्ापतप्रकृतोपासकफलमूतवाचः पर्तादैवी वागिति प्रथमेत्यथैः । सूत्रीभूतवाचो मनोवसप्राणवदचोपासतकप्रसिद्धिविषयत्वं वक्तं हिशब्दः । कथं सूत्रवाचो रुन्धत्वं फलमूतोपाप्रकवाचः पिष्यति तत्राऽऽह । नन्मेति ॥ २७ ॥६२८॥ वाचं संश्रु बाक्यस्थां चिनुते भावनामयीम्‌ ॥ उपादानमतः श्रौती स्याद्राणी भावनात्मनः ॥ ३२९ ॥ उपाप्तकवाचः पूजरवाचो जन्मापिद्धिमाशङ्कयाऽऽह । वाचमिति । वाक्यीयां सोत्र वाचं वाक्यादेव ज्ञात्वा उयन्नात्माऽहमित्युपाप्रको ध्यानफलं वाच चिनुतेऽतः श्रतिगम्या ध्थयपूत्रवागुपादानं ध्यातूृवाचो भवतीति ध्यानपराधिततरयन्नात्मभावमुपापरकं कारणं कायै वद्रागाविशति कारणे कायीवेरास्य युक्तत्वादिलयथः ॥ ३२९ ॥ न हि वस्तु स्वतःसिद्धमन्यत्स्यात्परमात्मनः ॥ सदेवेत्यादिकै शास्रं बाधितं स्यात्तथा सति ॥ २२० ॥ ¶तु सूत्रस्य खतःपिद्धेतद्वागपि तथेति ध्यातृवाचोऽपि तदभिन्नाया जन्माभावा- व (-०--- -0 १, मू} अपाः। २. वागपा । १०८ ८५८ सुरेशवराचार्यकृतं बरदारण्यकोपनिषद्ाष्यवातिकम्‌ [ प्रथमाध्याये द्ित्रषरदीपदीप्तिवदध्यात्मोपापिध्वस्त्या वाचो व्यक्तिमात्रमित्याराङघ ूत्रादेः खतः- पिद्धि दूषयति। न हीति । सूत्रादि न खतःसिद्धमनात्मत्वाद्धटवदिलय्थः। पूत्रादेरा त्मवद्वि्यमानत्वे सदेव सोम्येदमित्यादिङ्ञाख्रविरोधः स्यादिति विपक्षे दोषमाह | सदिति ॥ ३३० ॥ भिया भियेति काय॑त्वं त्रस्य जगतः स्वयम्‌ ॥ श्रुत्येव स्पष्टमाख्यातं नातोऽभिव्यक्तिरिष्यते ॥ ३३१ ॥ तस्य खतोसिद्धत्वे हेत्वन्तरमाह । धियेति। सपराननात्मनः समस्तस्य जगतो धिया भिया जनयते कर्मभिरिति शरुत्या खयमेव कार्यत्वं मुखतो दितं जगदात्मकं च मूत्र मतो न तत्खतःमिद्धं कायत्वाद्धयवदिलय्थः । पूत्रादेः खतःसत्त्वामावे ध्यातृवाचोऽपि तदभावात्तस्य न व्यक्तिरेव कितु सूत्रवागधीनत्वेन जन्मेति फलितमाह । नेति ॥ ३३१। आतश्चतश प्राणादि वाचारम्भणास्रतः ॥ नाऽऽत्मवत्स्यात्स्रतःसिद्धमुतत्यादिश्रुतस्तथा ॥ २२२ ॥ वागरः खनोऽपिद्धो हेत्वन्तरमाह । आर्तेति । वागादि न स्वतःपिद्धं स्यादिति पंत्न्धः ॥ ३३२ ॥ | करतुभिः क्रियते तस्पाद्धावनाज्ञानकम॑मिः ॥ त्यन्नात्मकापिदं विश्वं नातोऽभिन्यक्तिरिष्यते ॥ ३३३ ॥ सखतोपिद्धते पिद्धमयमाह । कर्तृभिरिति । सूत्रवाचो ध्यातृवाचो व्यक्तयनुपगम- मुपसंहरति । नात इति ॥ २३३ ॥ ब्ह्वेदं तथाऽऽत्मव पुरुषश्चेति चाऽऽगमः ॥ एवं सत्यथवाननः स्यादन्यथा स्यादनर्थकः ॥ २३९ ॥ आत्मैव स्वतःमिद्धो न सत्रादिरित्यत्रैवानेकागमानुग्रहं दीयति । ब्रह्मैवेति ! पुरुप एवेदं सवमित्यस्य पूताम्यां समु्चयाथश्चकारः । द्वितीयस्तु हेतवन्तरपमु्ये। नोऽम्माकमिति यावत्‌ । अन्यथा कस्यतिदनात्मनोऽपि स्वतःपिद्धते पी. त्यथः ॥ ६३४ ॥ पत्रकमापरह्नानसाधनान्यपरे जगुः ॥ मनुष्यलोकपित्रमरलोकेभ्यः स्युनिटत्तये ॥ ३३५ ॥ एथित्ये जेत्यादिवाक्यतात्पयमुक्त्वा ततिरस्यमतमाह । पुत्रेति । पुत्रादीनि लोकत यप्ताधनान्युक्तान्यथ त्रया ववेत्यादिना तान्येव क्तिसाधनान्यृणापाकरणशुतिम म्यमुक्तवनतो मीमांसका इत्यः । मीमा्कपकषुकत्वा मृप्रपश्पक्माह । मुष्यति त्रादीनीति शेषः ॥ ३३९ ॥ त [ता -~ ~~~ ~ ° ~~ = „~ ~~ ना = नन [1 यि १ क. ग, "भिः । भना । २ क. “प्रमतमा ।' 4 ब्राह्मणम्‌ ] आनन्दगिरिषतकास्पकारिकार्यरीकासंवरितिम्‌। ८५९ एवै पोक्षाथेतां तेषां पुत्रादीनां प्रचक्षते ॥ लोकव्याटत्तिमार्गेण शरुतिस्तेषां निषेधकृत्‌ ॥ ३३६ ॥ तेषां रोकेम्यो व्यावृत्त्यभत्वे किं सिध्यति तदाह । एवमिति। पृत्रादिवशशाष्छोक- त्रयनिवृतिद्वारा देहद्वय्वस्तो बन्धध्वस्िरित्यनेन क्रमेण तेषां मोक्षफटतामाहूरिलर्थः। मतद्रयमपि प्रथिन्ये चेत्यादिश्ुतिविरुद्धमियाह । भरुतिरिति ॥ ३१६ ॥ काम्यमेवाखिलं पादं कर्मेदयेवं परत्य तु ॥ पुत्रादीनां स्वसाध्थायविनियोगोपसंहूतेः ॥ ३२७ ॥ कथं प्रथमपक्षनिषेधः श्रता कतसतघ्राऽऽह । काम्यमिति । सर्पमपि पाङ कर्म काम्यमेवेदेतावान्वै काम इवं प्रकरम्याथ रयो ववित्यादिना पुत्रादीनां प्रयेकं रोक- विशेषे विनियोगेनोपसंहारान्न मुक्तिरेतुता तेषामेपितव्येत्यथः ॥ ३३७ ॥ संसारफलतैवातः पुत्रादेम्यते श्रतेः ॥ अविद्रदिषयेवात ऋणशरुतिरषीष्यते ॥ ३३८ ॥ श्रुतेरादिमध्यावप्तानाोचनया पुत्रादेः संप्ारफटत्वावगमान्न मृक्तिफरतेति फठित- माह । संसारेति । यदुक्तमृणापाकरणश्रुतिस्मतिम्यां पृत्रदिमृक्तिफटतेति तत्रा ऽऽह । अदिद्दिति । पत्रादेः शरुतं पसारफठत्वं पराम्रष्टुमतःशब्दः । अपरः स्मृतिसमुच- याथः ॥ ३३८ ॥ ` प्रजया किं करिष्याम इयेवं च परवक्ष्यति ॥ नातो विदितवेद्यस्य कथचित्स्याटणश्रुतिः ॥ ३३९ ॥ ुतिस्मतयोरविरक्ताविद्रादविषयत्वे हेत्वन्तरमाह । प्रजयेति । पृत्रादिविषये विदुषो नरपेकष्यमतःशब्दार्थः ॥ ३६९ ॥ व्याटृत्त्यथनि नैतानि पुत्रादीनि यथा तथा ॥ पृथिव्ये चैनमित्याच्या स्वयं निव॑क्ति नः श्रुतिः ॥ ३४० ॥ मीमांसकमतं श्रुतिविरोधेन निरस्य तेनैव मतान्तरं निरस्यति । ग्याषच्य्थानीति । व्य्रात्मोपापितुस्तदापिः पृथिव्ये ेत्यादिनोच्यते तथाच कृतपंप्रत्तिकस्य पुश्निणसदु- प्या तद्धावश्रुतिविरुद्धं मतृप्रपश्चमतमित्यथः ॥ २४० ॥ न च अ्यन्नात्मसंभ्ाप्निः कैवल्यमिति युज्यते ॥ तस्या मेधातपोजत्वात्पौनःपुन्येन त्मृतेः ॥ ३४१ ॥ पि त्ापतरे मक्तित्वात्तद्धेतुकमीदेसतद्धतुतेति कुतः श्रुतिविरुदधतेत्यारङ्कयाऽऽह । न पति । त्यात्मन ज्ञानकगैजन्यत्े हेतुमाह । पौनःुन्येनेति । अम्यासेन तच्छे कनिति यवत्‌। नहि कृतकस्य मोक्षत्वमनिलत्वप्रसङ्गादिति भावः ॥२४१॥ = ~= ---- ~~नो ~ ~-- ~~ -~ ~ [क त १, ग. श्या वि'। ८६० सुरेश्वराचा्ृतं बृहदारण्यकोपनिषदधाष्यवािकम्‌ [ प्रथमाध्यये- तथा क्षयशरुतेस्त॑स्य यद्धेतदितिवाक्यतः ॥ पृथिवी शरीरपित्युक्तेः शरीरित्वं प्रजापतेः ॥ २४२ ॥ ूत्रापरुक्तितवे हेत्वन्तरमाह । तथेति । यदैत कुर्यात्तीयेत हेति वाक्याजग. दूपस्य व्यन्नात्मनोऽपि नाशशरतेश्च न तत्परातिमुक्तिरित्यरथः । कार्यकारणवक्छश्तरपि न सूत्रभावो मुक्तिरित्याह । पृथिवीति ॥ ६४२ ॥ नामरूपक्रियात्वेन मोहकार्योपसंहतेः ॥ २४३ ॥ कस्यचिन्पुक्तयेऽलं स्यात्कस्यचिञयननवित्तये ॥ सकृत वचोऽशक्तं विधातु दयपञ्नसा ॥ ३४४ ॥ अविद्यातजद्वेतस्य नामादित्रयतवेनोपसंहारात्तदात्मसत्रमावो बन्धान्तभूतो न मुक्ति रिति युक््यन्तरमाह । नामेति। सूत्रपतरमुक्तित्वात्तदर्थं कादि न मुक्त्यरथमिल्य॒क्तमः थाविरक्तस्यज्ञस्य मूत्रापिफलमपि कमादि विरक्तस्य धीमतो मुक्तिफटमिति ग्यवणा- मारङ्कयाऽऽह । कस्यचिदिति । उयत्ेवित्तये तद्धावामायेति यावत्‌ । एक वाक्यस्य पङृच्छरूतस्य नानेकाथत्वं भिद्यते हि तथा वाक्यमिति न्यायादित्यर्थः ॥ ६४३१॥ ॥ ३४४ ॥ भूयत पकाशादेः प्रयक्षादेव कारणात्‌ ॥ न त्वागमेकगम्येषु तथात्वमवसीयते ॥ ३४५ ॥ ननु भानूदयं प््यामश्वोरदमोगिदिग्टशामित्ुक्तन्यायेन प्रकाशस्यानेका्लाजः लस्य च मा रृष्टा । उक्तं हि-शास्यथं कुल्याः प्रणीयन्ते ताम्यश्च पानीयं पीयत उप- सयद्यते चेति । तथेकस्यापि वाक्यस्यानेकायता क्रं न स्यादत आह । भ्ररीति । तथाः त्वमनेकत्वमिति यावत्‌ । यदीमे विधीयेरन्मियेत वाक्यमिति न्यायादेकवाक्यगम्योऽध नानेको युक्त इत्यथः ॥ ६४९ ॥ शेतोऽसौ धावतील्यादेरनेकोक्तित्वकारणात्‌ ॥ अनेकायांवसायः स्यान्न त्वेवमिह युज्यते ॥ ४६ ॥ मनु शवेतो धावतीव्येकमपि वाक्यमश्वादेः शुनश्च समापतम्यापराम्यां गन्तृतव ग यदनेकारथ दष्टं तथेहापि स्यादत आह । श्वेत इति । इह पृथिव्य चेयादा लैः ॥ ३४६ ॥ निःशेषभृतात्मेकः सम्मषिदैवातमना स्थितः ॥ भूतपापेरसंकीर्णो देवं सुखपुपाश्रुते ॥ २४७ ॥ प्रकृतेन वचसा मतान्तरं निरस्य स एवंविदित्यायवतारयति । निः शेषेति । नावशात्प्ाजाषत्येनाऽऽत्मना स्थितो निरपेषो निःरेषाणां भूतानामात्मा प्राणो भव [ग १ क. ग्‌. "स्तस्या य" । २ क. ल. पत्रस्यामु" । ३ ख. शूत्राममा । ९ ब्राह्मणम्‌ ] आनन्दगिरिढृतश्षाञ्पकारिकाख्यटीकासंबरितम्‌। ८६१ योजना । मूतात्मत्वे तदोषयोगात्प्राजापत्यं पदमनादेयमि्याशङ्कयाऽऽह । भूतेति । तद- सकी्णत्वं चाग्रे व्यक्ती करिष्यति ॥ ३४७ ॥ ` सवैभूतात्मभुतोऽसौ सर्वानन्यतवदर्शनः ॥ जगदुत्पत्तिसंहारेः कीडभिव विचेष्टते ॥ २४८ ॥ अवतारितं वाक्यं व्याचष्टे । सर्वेति । परवनगदात्मनि प्रनापतावहमस्मीत्यनन्य- त्वष्टिः सन्प्रनापत्यात्मना सर्वेषां भूतानामात्मा प्राणमूतोऽप्ो विद्रान््रीइन्निव जगदु- त्यत््यादिन्यापरिषिविधां चेष्टं कुर्वाणो मोदमानस्तिष्ठतीत्यथेः ॥ ३४८ ॥ वाक सा सवभूतानां शरोत्रं त्वग्रसने मनः ॥ घ्राणपादादयः सर्य सर्वोँपादानकारणात्‌ ॥ ३४९ ॥ न केवलं विदवान्पराण एव सवेमूतानां श्रतु वागाचात्माऽपीत्याह । वाकेति । त्रात्मनो विदुषः सैवैकारणात्मत्वे हेतुमाह । सर्वेति ॥ ३४९ ॥ ञानं सप्रतिघं यद्रत्कायं बाऽस्मासु इश्यते ॥ नेवमीशस्य सवत्र पूर्वोक्तादेव कारणात्‌ ॥ ३५० ॥ पर्वोपादानत्वेन सर्ात्मत्वमुक्त्वा तत्फटं सर्वज्ञतवादि वैधम्यरृष्टान्तेनाऽऽह । ब्ञान- परिति । प्र प्रतिषं प्रतिधातसरितं प्रतिबद्धमिति यावत्‌ । इश्वरस्य तु ज्ञानं काय वा पवताप्रतिबद्धमित्याह । नैवमिति । पूर्वोक्तं कारणं परवीत्मत्वं तस्मादिति यावत्‌ ॥ २९५० || किंच सवौणि भूतानि तमवन्ति यथावलम्‌ ॥ इममर्थं शुतिव॑क्ति दृष्टान्तेन प्रयत्नतः ॥ ३५१ ॥ पर्तुतोपासेः फ़लान्तरमाह । किंचेति । तमित्युपासकोक्तिः । तत्र मानत्वेन प यथेल्या्यादत्ते । इममिति । दृष्टामोमवष्टम्यामिषानादेवासिन्रं प्रयतलशब्डितं तात्र गमे ॥ ९१ ॥ ` ` पूजन्माभिनिर्टत्तां यथेवावन्ति देवताम्‌ ॥ तथेवेवंजेदं भोगैः सर्वभूतानि सवदा ॥ ३५२ ॥ तदाचष्टे । पूरवेति। पर्वपिद्धदेवतामिव तद्धावसाक्षात्कारवन्तमपि पुरुषं सवावस्थामु पणि मूतानि प्ौमेनिरवन्तीति योजना ॥ ६९२ ॥ सर्वभूतात्मतापत्तियये वंविद इष्यते ॥ संगतिर्भोतिकैन स्यात्तस्य दुःखादिभिः कथम्‌ ॥ ३५३ ॥ | 0 किंचेत्यादिवाक्यनिरस्यां शङ्कामाह । सर्वेति । तथाचेवेवित्ताऽनथोय स्यादिति ` ॥ ३९३ ॥ [वा 1, षषी न= ~> ~~ ~---- ^~ ~~ ~ १ ख. सन्प्राजा। २ क. "वैकर' । ८६२ सृरेश्वराचार्यङृतं शृहदारण्यफोपनिषदाष्यवानिकम्‌ | प्रथमाध्याये ` नापरिच्छिमनबदित्वात्तस्य वुःखायुपश्तिः ॥ कृ्षिस्थ॑क्रिमिदःखेनो न मनागपि संगतिः ॥ ३५४ ॥ मूतपदरित्यादिनोक्तं व्यक्तीकुरवश्चोदिते सर्वात्मके विदुष्येकेफमृतस्थमुखदुःखादि. योगो नेत्युत्तरमाह । नेत्यादिना । अपरिच्छि्धीत्वेऽपि सूत्रात्मके विदुषि स्मूता. न्तभावात्तहुःखादियोगः स्यदेवेत्याशङ्कयाऽऽह । कृक्षीति । ययपि कुक्षिनििपाः सन्ति करिमयस्तथाऽपि तद्रतैरदुःपहैदःखेनास्माकमीषदपि संगतिरिप्यते तथा प्रजापतय. तमके विदुष्यन्तर्ूतष्वपि भूतेषु स्थितदुःखेने विदुषः पंगतिरिलथः ॥ २५९४ ॥ अस्मदाद्यभिमानित्वे तस्यास्मदहुःखसंगतिः ॥ तस्य कृत्लाभिमानित्वान्नास्मन्मात्राभिमानता ॥ ३५५ ॥ भेत्रस्य सखहस्ताद्यमिमानवतस्तदःखादियोगवद्विदुषः सृत्रात्मनः खांडसवैमतामिमानि नसदःखादियक्तिरिति वेषम्यमाराङ्कयाऽऽह । अस्मदादीति । मेत्रदष्टानतेन तदभि मानित्वं विदुषः सूत्रीभूतस्योक्तमित्याराङ्क याऽऽह । तस्येति ॥ ३९९ ॥ ` ईश्वरत्वाच तस्यास्महःखैनं स्यात्समागमः ॥ अस्माकं दुःखसंभा्निरनैश्वयैटृतैव तु ॥ ३५६ ॥ कृत््ाभिमानितरे कृत्छदुःखादितादवस्थ्यमाशङ्कयाऽऽह । रश्वरत्वादिति। तथाऽपि तस्यास्मदायमिमानित्वादस्मदादिवहुःखादिगतिरित्याशङ्क यानीश्वरत्वमुपापि- रित्याह । अस्माकमिति । तुशब्देन न हवै देवानित्यादिश्रुतिविरोधो ध्वनितः ॥२५६॥ इत्यादि हृदये हृत्वा भ्यायं भुतिरूदाहरत्‌ ॥ यदु किंचेति रिस्रं प्जादुःखनिषेधटरत्‌ ॥ ३५७ ॥ उक्तेऽ यदु क्िचेत्यारि पातयति । इत्यादीति । इतिरब्देनोक्तन्यायपरामशं प॒ च खतन्रत्वादिति । आदिपदेन सवजृत्तप्तवौत्मत्वरि्रहः । तस्य तात्पर्यमाह । विस्पष्टमिति । प्रनागतदुःखस्य प्रनापतिरूपे विदुषि ` निषेधः मिदं वाक्यषि त्यथः ॥ ३९७ ॥ ` यच्छोचन्ति भ्रनाः सर्वा दुःसैराध्यास्मिकादिभिः ॥ आसामेवाऽऽत्मभिः साकं तष्टुःखगुपयुज्यते ॥ २५८ ॥ तदक्षराणि व्याचष्टे । यदिति । त्रिविर्ुःतैः पवः प्रजा यदूयन्ते तत्प्रनानमि- वाऽऽत्मभिः प्रह भंयुक्तमतसलेरेव तद्धोज्यमिलर्थः ॥ ३९८ ॥ यथोक्तन्यायतो दःखं न सार्धं देवतात्मना ॥ कतनाञ्ञस्तथाच स्यादकृताभ्यागपस्तथा ॥ २५९ ॥ १ क, न, स्यमि । २ ज्ञ, "कस्य मृतस्य सु" । ३ ख, न्तिषम । ४१ + & ब्रह्मणम्‌ ] आनन्दगिरिकृतकाषकाशिकाख्यदीकासंबरितय्‌। ८६१ कथमवधारणमित्याशङ्क्याऽऽह । यथेति । खात्तथयादेरित्यथैः। संयुक्तमिति शेषः । देवताया दुःखयोगे बाधकमाह । कृतेति ॥ २९९ ॥ पुण्यमेव कृतं यस्मातपुण्यमेवामुमेत्यतः ॥ पापस्याकरणादेव नेति पापं कदाचन ॥ ३६० ॥ विपे बाधकं छुटयन्पुण्यमिल्यदेरथमाह । पुण्यमिति । न ह पै देकनित्यादि व्याचष्टे । पापस्येति ॥ ६१० ॥ अनि न दोकते शैत्यमध्निवस्तुस्व मावतः ॥ पाप्मानो देवतां तदरेवतात्मस्वभावतः ॥ ३६१ ॥ तदेव दृष्टान्तेन स्पष्टयति । अग्निमिति । न हि शैत्यमिति तस्योप्णखामा- व्यात्तया पाप्मानो देवतां न स्यृशन्ति तस्याः सुकृतफत्वादिलयथः ॥ ३६१ ॥ सवे एव समाः प्राणा इत्युक्तेः साम्यनिधितो ॥ उपासने विकरपेन प्राप्रे मीमांस्यते व्रतम्‌ ॥ २३६२ ॥ अथेलयादिवाक्यस्य वक्तव्यहोषाभावादानयक्यमाराङ्ख्य तात्पर्यमाह । सव एवेति। त एत इल्यादिवाक्याद्राब्मनःप्राणानां स्ताम्यनिश्चये वाचो मनप्तः प्राणस्य वा विकल्पेन ध्याने प्रप्ते यमपि ध्येयं न च तन्तुस्यवदुपास्यं कितु प्राण एव प्राधान्येनेति वक्तु कस्य करर रतत्वेन धायमिति विचाय॒प्राणस्थेवेति ध्यानाङ्कं॑निशरतुमत्तरं वाक्यमि- सथः ॥ ३६२ ॥ दैववागादिसंपत्तिगरेतस्य त्यदरशिनः ॥ जीवता किं व्रतं धा्यमिति मीभास्यतेऽधुना ॥ ३६२ ॥ तदेव स्फुटयितुं वृत्तं कीर्तयति । दैषेति । उक्तेति रोषः । वागादीनां मध्ये कस्य कमं जीवता ध्याता व्रतेन धार्थमिति विचार्य प्राणध्यैवतयुपास्यज्ग कुमुत्तरमिलाह । मीवतेति ॥ ३६२१. `` सत्तहभसैन्यासातपापे तेष्कर्म्यरूपके ॥ पाणव्रताषेधाना्ं परो ग्रन्थोऽवतायेते ॥ ३६४ ॥ मा्यानुपातातवर्मक्त्वा तात्प्यान्तरमाह । सर्वेति । परत्तिकाले पवस्य सका- त्य क्मणस्यागानिर्वाणे प्रात प्राणोपास्लङ्गप्य तद्रतस्य प्रतिपरसवाथमृत्तरं वाक्य- परिधैः ॥ ३ ६४ ॥ बहूक्तयेव तु सर्वेषां सिद्धं पवमुपासनम्‌ ॥ स यो रैतानिति ततो नेदं पर्वमपे्षते ॥ ३६५ ॥ तस्य विधायकमिदं न प्राणोपास्यङ्ग्य प्रापकामावादिति वेन्ेत्ाह । पक्येति। प्राणबतस्य खातण्यरङ्कानिरातार्थसुशब्दः । स॒ यो हैताननन्तानिति ८६४ सरेश्वराचायङृतं इृहदारण्यकोपनिषदाध्यवातिकम्‌ [ प्रथमाध्याय बहुवचनाद्रागादित्रयोपासने सिद्धे तेनैव प्राणोपासनस्यापि सिद्धत्वात्माणोपासकं प्रत प्राणत्रतवाक्वं स यो रईैतानित्यादिपुरववाक्यमपेक्षतेऽतो नास्य सखतत्रतविधाधतेत परकृतप्राणध्यानधमीकिध्यथेमेतदित्यथः ॥ ३६९ ॥ बाक्स्वान्तयोः स्वरूपोक्तिटथैव स्यात्पुरोदिता ॥ तयोरुपासनं नो चेत्माणवत्स्याद्विवक्षितम्‌ ॥ २६६ ॥ नेदं बथोक्तमेव व्रतविषायकं वाच्यनपसयोरपास्यत्वनिवृत्तिपरत्वादितयाराङ्कयाऽऽह वागिति । प्राणोपतर्जनतवेन तयोध्यीनमुपेयमन्यथा तदुक्तिवेयथ्यादिल्थः ॥ ३६६ ॥ मृत्युना भ्रमरूपेण प्रस्ता वागादयो यतः ॥ म्लोचन्त्यपि च श्राम्यन्ति तेन भेग्रव्रताः स्मृताः ॥ ३६७॥ अथेत्यादेसतात्परयमुक्त्वा तु्मारिव्यदेरथमाह । मस्युनेति । अध्यात्मं वागादयोऽ- पिदैवमग्यादयो ग्याप्रियमाणाः श्राम्यन्त्यलं यन्ति च श्रमाख्यमृत्यग्रस्त्वादतश्रोभ- येऽपि भग्रत्रता ज्ञाता विद्द्धिरित्यथः ॥ ३६७ ॥ तद्रूपो मध्यमो वायुः भ्रमास्तमयवमितः ॥ यतोऽभस्रव्रतस्तस्मात्तस्यैव वरतर्ाश्रयेत्‌ ॥ ३६८ ॥ अथेममेवेत्यादेरथमाह । तद्रूप इति । मृत्युरूप इति यावत्‌ । अध्यात्माधिदैवभेदे मध्यमो वायुरिति पदद्वयम्‌ । तयोरुभयोरपि श्रमास्मयराहिदं तद्राहित्यायत्तं फटम- नुद्य फलितमाह । यतं इति ॥ ३९८ ॥ प्राणे म्लोचन्ति वायो च वागाद्गन्यादयो यतः ॥ प्राणस्यैव व्रतं धाय॑मतो नान्यस्य कस्यचित्‌ ॥ ३६९ ॥ तस्येवेल्यवधारणं कथमित्याशङ्कयाऽऽह । भ्राण इति । अध्यात्मं प्राणे वागादयो भिदेवं च वायावम्यादयो यतोऽसं यन्ति प्राणस्य तु वायोनीसलमयोऽतस्तस्यैव १५ रतत्वेन धार्यं न वागादरम््दिर्वे्ये : ॥ ३६९ ॥ प्राणेकालिद्नात्ाणा यथा तन्नामरूपिणः ॥' आसन्प्राणविदप्येवं प्राणात्मोपासनाद्दत्‌ ॥ ३७० ॥ .. तस्मादेत इत्यादिवाक्यतात्पर्यमाह । प्राणेति । वागादीनां प्रांणिकावष्टम्भन प्राण नामरूपत्ात्त्येव तरतं धार्यं नेतरेषामतो धृतव्रतः प्राणोपापतकस्तदात्मा सनप्राणनामरूषः स्यादित्यथः ॥ ३७० ॥ सर्वेन्दियेषु थावान्स्यात्परिसन्दः क्रियात्मसु ॥ प्राणस्यैव स विद्गेयस्तेषां तवर्थपकाशनम्‌ ॥ २७१ ॥ असतु प्राणोपापितुत्न्नामरूपं वागादीनां कपमिलयशङ्याऽह । सति । = ~~~ ~ ~~ ---~--- ^-^ ० ~ क क १ ग, मासरेद्‌ । २. 'णैकटि'। ५ बरहमणम्‌ ] आनन्दगिरिङृतशास्ञपकाशिकाख्यटीकासंवरितम्‌। ८६५ एदं प्रकाहस्याप्युपलक्षणम्‌ । प्रकाशानराब्दो वचनादेरपि । मनःपरितेष्वेकादशेन्दि- येषु क्रियप्रकाशदाक्तिमत्सु परिस्पन्दो यावानसि पर तावान्प्राणस्यैव चरनसभावस्यैवाव तेयो वागादीनामर्थेषु कम चधुरादीनां तेषु प्रकाशनं विज्ञेयमिति योजना । एकाददालि- दधियषु साधारणचलनस्य प्राणात्मत्वात्तेषां प्राणनामहपतेलयथः ॥ ६७१ ॥ यथा बागादयस्तददधिदेबेऽपि योजयत्‌ ॥ अग्न्यादिषु परिस्पन्दो वायोरेवेति निश्चयः ॥ ३७२ ॥ अध्यात्ममुक्तमधिदेवं दरयति । यथेति । वागादयो यथाऽध्यातं प्राणनामानस- टूषाश्च तथाऽधिदेवमन्यादिषु वायुनामरूपे योजयेदिति योजना । उमयत्रविरेषामाव- योतकोऽपिशब्दः । कथमग्न्यादीनां तनामरूपत्वं तत्राऽऽह । अग्न्यादिप्विति। तस्य चहनखाभाग्यारियथः ॥ ३७२ ॥ वागाग्रनुग्रहः सिद्धस्त्वग्न्यादेः कं केवलम्‌ ॥ सर्वद्धियाणामात्मेव प्राणः सर्गो यस्तथा ॥ ३७३ ॥ कि तर्हि तेषामप्ताधारणं कर्मेति तैत्राऽऽह । बागादीति। केवरशब्देनासाधारण्य- मुक्तम्‌ । सिद्धः शरुतिष्विति शेषः । अभ्निवागमत्वे्ादिश्रतिषु योऽग्यादिवागादिष्वनु- ्रहोऽधिगतस्तदेवाप्राधारणं तस्य कर्मेति योजना । अध्यात्ममधिदैवतं चोक्तं प्राणमाहा- ल्यमुपसरंहरति । सर्देति। वागादीनामन्यादीनां चाध्यात्माधिदेवमावेन प्राणो वायुरातमा कारणं चेः ॥ ३७३ ॥ प्राणरूपाभिधानाभ्यां ख्याता वागादयो यथा ॥ प्राणवित्स॑ह्नया ख्याति याति विद्रतुरं तथा ॥ २३७४ ॥ तेने्देरथेमाह । प्राणिति ॥ २७४ ॥ यश्चापि प्राणवित्स्पीं सपधामनु स मृत्युवत्‌ ॥ दोघ्नमित्वा मृति याति दिष्यान्नातोऽनवेदिनम्‌ ॥ २७५ ॥ य उ हेत्यादि स्याचषटे । यश्चेति । मृत्युवदाङ्गपाप्मरूपो मूत्युमुख्यं प्राणं प्रप्य यथा प्रव॑ते तद्वदित्यः । उपाके स्पधमानस्य प्रलवायवादिवाक्यस्य तात्पयंमाह । िष्यान्नेति ॥ ६७९ ॥ बराह्मणोक्ता्थेदाढ्याय शोको मब्रोऽनुकीलते ॥ यतश्चोदेति सूर्योऽसौ यत्र चास्तं निगच्छति ॥ ३७६ ॥ पश्षरूपामिदं वाक्यं यतः परत्युक्तिरूच्यते | प्ाणादित्यादिना भानोरुदयास्तमयौ कथम्‌ ॥ २७७ ॥ - भ्यालमधिदैव च प्राणस्यव वायोर्मतं धामिति विनिर्थययेलयदेरर्भमाह । ब्राह्म १क. तदाह।२ख. तिनि । १०९ ८६६ दुरेशरावायङृतं शहदारण्यकोपनिषददाध्यवातिकम्‌ [ प्रमाध्यये- णेति । ाह्णानन्तरभावित्वादस्य मश्रस्याुशब्दप्रयोगः । मशस्थपवस्यपूर्योदय- स्मयकारणप्रभत्वं दयति । यतश्चेति। नात परभर्ोतिकिमादिपदमस्तीलयाशङ्काऽऽह। यत इति । प्राणादादित्यस्योदयास्मयो किंमानाविति एृच्छति । भानोरिति।॥६५१॥ ॥ ३७७ ॥ ` यदा वै पुरुषः शेते पाणमप्येति वाक्तदा ॥ चक्ष; श्रोत्रं मनस्तद्रजायते तत एव च ॥ ३७८ ॥ प्राणादारित्योत्पत्तो तत्र लये च मानं वक्तुमादौ वागादीनां तदुत्पत्तौ तये च मान. माह । यदेति । शयनदा्दितखवापस्य प्रत्यात्मानं प्रसिद्धत्वार्थो वैशब्दः ॥ ३७८॥ अधिदैवतमप्येवं वायोरग्यादिरसमवः ॥ अप्ययश्च यथाऽ्यात्मं श्रेयान्ाणस्ततोऽन्यतः ॥ ३७९ ॥ अग्न्यादित्यदेः प्राणादुत्यत्तो तत्र ख्ये च यदा वा अभ्निरनुगच्छति वायुं त्म्‌ द्रातीत्यादिवाक्यं प्रमाणयति । अधिदेवतमिति । वागादीनामग्न्यादीनां च तदुतत्ति लयहैतुत प्राणस्य फलितमाह । श्रेयानिति ॥ ६७९ ॥ आत्मेव प्राणङ्ञब्दः स्यात्माणवन्धनवाक्यतः ॥ असद्रेदपित्यक्तरात्मनो भानुस॑भवः ॥ २८० ॥ आद्विाघरुत्पत्तिक्यहेतुत्व प्रिद्धप्राणस्य कथमुपगम्यते तस्याल्पदाक्तित्वारिवश- कुया ऽऽह । आत्मैत्ेति । अन्नातस्याऽऽत्मनोऽत्र प्राणदान्दत्वे नियामकमाह । प्राणिति । तत्र मनःशब्देन तदुषाधि्जीवो गृह्यते न च पत प्राणानां धारयिता पूय प्राणे तिष्ठत्यतो जीवायतनं प्राणशब्द परमेव ब्रह्म तथाऽत्राीत्यथेः। प्राणशब्देनाजञात- त्मपरिग्रहे मानान्तरमाह । असदेवेति । असदेवेदमग्र आपीत्तत्सदापीत्तत्सममवत्तदाण्ड निरवर्तत ततनिरमिद्तेत्यादिवाक्यादसच्छन्देनाव्यक्तनामरूपं रमदोषहेतुं प्रत्र तस्मालूथिव्याययत्पत्तिृपदिक्य तस्मादेवाऽऽदितयोत्पत्तिय यत्तदजायत सोऽपरागा्व हत्यक्ता । अभ्निरहस्ये च यदाऽऽदितयोऽस्तमेति वायुं तर्हि प्रविशति वायुं बन . वायो दिशः प्रतिष्ठिता वायोरेवाधि पुनर्जायन्त इति प्राणादादिलोतपतिुच्यौ प्रकृतेऽपि प्राणाद्वा एष उदेतीति प्राणात्तजन्मोक्तम्‌। न च तस्मिन्विकट्पो वस्तुत स्मच्छन्दोगश्रुतयनु्तारेणाऽऽदि्योत्पत्तहेतुरन्यत्रापि श्रूयमाणोऽन्ातात्मेवेति यो प्राणदाब्देन तदादानमिलर्थः ॥ ३८० ॥ यत एव समुत्पत्तिस्वत्रेव प्रणयोऽपि च ॥ षदो जातस्य कुम्भस्य न लयो वीरणादिषु ॥ १८१ ॥ प्राणादित्या व्यास्याय प्राणेऽलमेतीति व्याच । यत इति । दुरारईनन 6 ्रषणम्‌ ] आनन्देगिरितशाङ्षमकाशिकार्यरीकासंवलितम्‌। ८६७ धट मृदि ठयवत्परस्मादुतन्नस्यापि सूस ततोऽन्यत्र ल्योपपत्तेरवधारणािद्धिरि- दाक्षङ्कयोपादानविषयत्वं नियमस्य मत्वा दृष्टान्तमाह । मृदं इति ॥ ३८१ ॥ वागादिगणधारित्वाद्ध्मं वायुव्रतं विदुः ॥ चक्रिरे दधिरे धमं धारणं प्रकृतं यतः ॥ ३८२ ॥ मन्रस्य पूवी सत्राहणं व्याख्याय तमि्यादि व्याल्याति । बागादीति । अध्यात्म पराणस्य वागादिजातधारित्ववदधिदेवं वायोरग्यादिगणधारित्वात्प्राणस्य वायोश्च रतं ध्ममागमिका विदुरिति योजना । करणारथ॑स्य करोतेधीरणारथत्वे प्रकरणं नियामक- मह । धारणपिति ॥ १८२ ॥ अद्यापि क्रियते तैस्तत्क्तारथापि तत्सुराः ॥ अभियन्त यमु तस्मिन्काले पराजिताः ॥ धर्मव्रतं तदेवा बिभ्रयगन्यादयः शुभम्‌ ॥ ३८३ ॥ प एेतयदेरथमाह । अद्यापीति । तैर्वागादिभिसतत्पराणत्रतं वर्पमाने काठे करियते भविष्यत्यपि ते तत्कतोरो देवताश्वाग्या्या वार्ु्रतमिदानीमिव कालान्तरेऽपि करिष्य न्तीति योजना । यद्वा एत इत्यादि ब्राह्मणं ्याकरोति । अधियन्तेति । अमुरहीलयस्य व्याष्यानं तस्मिन्नित्यादि प च कालो मीमां पयाऽवच्छिन्नत्वात्परोक्षतया निर्दिश्यते । शुभमिलमग्रतवोक्तिः ॥ २८३ ॥ अभ्र मृत्युना यस्मात्माणस्येव तरतं ततः ॥ एकमेव व्रतं प्राणं चरेदा मरणात्सदा ॥ ३८४ ॥ तस्मादितयदेरथेमाह । अभग्रमिति । प्राणं तत्संमन्धीति यावत्‌ । तानुष्ठानस्य मयोदां दीयति । आ परणादिति । तत्रापि नैरन्तयार्थं सदेत्युक्तम्‌ ॥ ३८४ ॥ प्राण्यादपान्यात्माणात्मा धुक्त्यादिष्वपि कमसु ॥ अनदीभौवो यतोऽमीषां श्रोत्रादीन्दरियकमेणाम्‌ ॥ २८५ ॥ प्ण्या्चेल्यादिवाक्यं ्तस्वरूपं ददीयितुमादत्ते । प्राण्यादिति । विदुषस्तथाविष- ग्यापारकतरतवे प्राणात्मत्वं हेतुमाह । प्राणेति । सवप्राणिनां प्राणनादिव्यापारस्य खार- पिकत्वादिच्छयाऽनुष्ापुमश्चक्यत्वात्कथं तत्र॒ विधिरित्याशङ्कय प्राष्युखमुक्तिवाक्यव- दापारान्तरनिवृक्तिपरत्वादराक्यस्य मैवमित्याह । उक्ल्यादिष्विति । कथं हित्वा वागादि ग्यपारं प्राणव्यापारस्यैवानुषठयत्वं तत्राऽऽह । अन्तर्भाव इति ॥ ३८९ ॥ पराणकर्मणि तेनैतदेकमेव व्रतं चरेत्‌ ॥ ३८६ ॥ पाणापानात्मकं यस्मादव्रतं पाणेककतुकम्‌ ॥ पराण्यादपान्या् ततो नित्यमा परणादरुधः ॥ २८७ ॥ न प ^-^ र म ८६८ सुरेश्वराचार्यङृतं शहदारण्यकोपनिषद्धाष्यवार्िकम्‌ [ प्रथमाध्याये प्राणोपाधितुरुपास्यप्राणात्मनसतद्रतमेव कार्यमि्यत्र हेत्वन्तरमाह । प्राणेति । नित्यमिति निरन्तरत्वोक्तिरा मरणादिति मयीदावचनमिति विभागः। बुधः सर्वषु वागा- दिव्यापारेषु प्राणव्यापारदृष्टिस्दुपासितेति यावत्‌ ॥ ३८६ ॥ ३८७ ॥ प्राणात्मनेव वागादिव्रतान्यपि चरेत्सदा ॥ वागाद्यासङ्वत्तन्मां पाप्मा पा प्रापदासुरः ॥ ३८८ ॥ इत्येवमभिसंधिः सन्विदरान्माणत्रतं चरेत्‌ ॥ प्राणव्रतं चेदारन्धं चिकीर्षत्तत्समापनम्‌ ॥ २८९ ॥ एकमेवेतयवधृतेरवागादित्रतस्य ल्यक्तत्वात्दुक्तिरनिकेत्यााङ्कयान्तमीव इत्यत्रो स्मारयति । प्राणात्मनेति । वागादीनामुपप्तजनत्वात्प्राणस्य प्रधानत्वादवधारणमि. लः । नेदित्यदेरथमाह । बागादीति । वेधम्यैर्टान्तः । मा मामुपापितारमिलभैः। यावज्जीवं प्राण्रतधारणं किमर्थमित्यादाङ््य यदीत्यदेर्थमाह । प्राणति ॥ २८८॥ ॥ ३८९ ॥ ेनाऽऽतर्वस्मात्ायु्यादि 1 अभ्यस्तेनाऽऽपृतेयस्मात्सायुज्यादि समश्रुते ॥ अ्यन्नात्मदेवतायास्तु तस्मादेवं विधीयते ॥ ३९० ॥ इति भ्रीबरृहदारण्यकोपनिपद्धाप्यवातिके प्रथमाध्यायस्य पश्चमं सप्ताननवराह्मणम्‌ ॥ ५ ॥ तेनेत्यदेरथमाह । अभ्यस्तनेति । सायज्यादीत्यादिपदं साटोक्यादिंग्रहाथम्‌ । अभ्याप्ततारतम्या्च फलं विकल्पते । फटवत्वात्प्राणोपासकं प्रति तट्रते नियमविभिर. त्युपसंहरति । तस्मादिति ॥ ३९० ॥ इति श्रीवरहदारण्यकोपनिषद्धाप्यवात्तिकटीकायां शास्प्रकाशिकस्यायां प्रथमा ध्यायस्य पञ्चम सप्तान्नबाह्मणम्‌ ॥ ९ ॥ अथ षष्ठं ब्राह्मणम्‌ । तद्धेदमित्यविद्याया उक्तं कायमशेषतः ॥ उक्तार्यस्यैव संक्षिपश्चयं वा इत्यथोच्यते ॥ ? ॥ ननु सूत्रिताया अविद्यायाः सकार्याया विवृतत्वादविदयाप्रकरणे वक्तम्यामावादध्याव्‌ समाक्िरेव युक्तेत्याशङ्कय वृत्तमनूच बराह्मणान्तरमवतारयति। तद्धेति। अत्याङृतवाय सामास प्रत्यगविदया सकार्यो पूत्रिता तस्याश्चाष योऽन्यामित्यत्राऽऽ्ृ्टाया संद्मेण कारय प्रपश्चितं तस्य परहेतोरुपसंहारायोत्तरं ब्राह्मणमित्यर्थः । विसराननः ससेपस्यावकाशं दशंयितुमयेतयुक्तम्‌ । संपविस्तरौ च घुसप्रतिपत्यधमिषटो ॥ ! “ १ 1 इ 7 १क.ख. ^ते। अत्रा" । २ क. भादिदे"। ३ ग. थतोपास्तेस्तस्मा । ६ ब्राह्मणम्‌ | आनन्दगिरिषृतशाज्ञभकाशिकाख्यटीकासंवलितम्‌। ८६९ अह्नातेकातम्यकार्य त्यदेतदभिराब्दितम्‌ ॥ न तु विध्वस्तसंमोहमलञ्ात्रसतत्वगम्‌ ॥ २॥ किमर्थं पुनरयमुपसंहारो गतत्वादित्याश्चङ्कय विज्ञातादिवाक्ये सफटोपरंहारस्येतो निष्कृष्योक्तेरिदानीमुपसंहारावसरे तत्फलं वक्तु भूमिकां करोति । अङ्गतेति । यद- ततातमैकात्म्यं तस्य तत्कार्यं यजगदसतादुक्तं तच्चज्ञानासंस्परिवस्तुकार्यत्वेन तनि शक्यं तस्य कूटस्थस्य खतस्द्धेतुत्वापिदधेरित्यथः ॥ २ ॥ एवमुक्तं विरक्तोऽस्मान्युपुप्ुः श्रद्धयाऽन्विनः ॥ बरह्मङ्ञानेऽपिकारी स्यात्कथं नामेति भण्यते ॥ ३॥ उपपंहारफटं स्फोरयति । एवमिति । उ्यात्मकं जगदाविद्यमित्येवं सिद्धे सत्यस्मा- रक्तो मुमुभु्द्धेत श्रद्धयाऽनुपंदधानो ब्रह्मधीहेतौ श्रवणादौ संन्याप्तपर्वके कथमधि- कुर्यादिति यतः श्रुतिराोचयतेऽतोऽयमुपंहारः करियते तयेल्थः ॥ ३ ॥ अविद्मोत्थपुमर्थभ्या विपुलीभूतमानसः ॥ आत्मतत्वविभिङ्गासुस्तन्या्त्तो भवेन्नरः ॥ ४ ॥ अविरक्तोऽपि कुतृहरभरिया तत्राधिकार स्यात्कृतं विरक्तयेतयाशङ्कयाऽऽह । अविन्ेति । अन्नानकृतखगौदिम्यः पताध्येम्यो व्यावृत्तधीसतदधेतुम्यश्च निवृत्तमनाः प्ात्मविविदिषुर्भवति तत्कथमविरक्तस्य विद्याधिकारितेलथ॑ः ॥ ५ ॥ बाह्याथबद्धपिषणः प्रतयग्याथात्म्यवित्तये ॥ नालं विरोधात्पुरुषः पराचीत्यागमोक्तितः ॥ ५ ॥ तस्य विद्यायामप्तामर््ये हेतुमाह । बाह्येति । विरोधादिलयनात्मापङ्गस्याऽऽत्मवेद्‌- न्य चान्योन्यप्रतल्यनीकत्वादित्यथः । अनात्मप्रमाणमप्यात्मानमाश्रयत्वेन प्रल्ाययिष्य- तो न तद्धियोिरोषितेत्याशङ्कयाऽऽह । पराश्चीति। न हि विषयधीराश्रयत्वनाऽऽ- सानमवेदयितुमलं वैस्या विषयमात्रावसायित्वादतो विरोधस्तद्धियोपियथः ॥ ९ ॥ अविद्यामात्रेतुत्वं न त्वेकातम्यानुसारिता ॥ यथोक्तवस्तुनः कस्मादिल्येतत्मतिपाद्यते ॥ ६ ॥ सवस्य जगतोऽविदयात्मकत्रयमात्रत्वे वैराग्यादिपिद्धिनं॑च तदद्यापि सिद्धमिति भोदयति । अविग्रेति । षष्ठी सपतान्नात्मकजगाद्िषया । तत्रोत्तरत्ेन त्यमि्ाचवता- यति । एतदिति ॥ ६॥ अङ्गातादात्मनः साक्षादभिग्यक्तिः पुरोदिता ॥ अहेतुफलरूपस्य नामरूपक्रियात्ममिः ॥ ७ ॥ तदास्यातपत्तरं स्मारयति । अङ्गातादिति । हेतुफलमावरहितः प्रतयगा्मव सूपं १क.ग. “वृत्त भ। ८७० सुरेशवरावार्यहृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ प्रथमाय, यस्य तस्य जगतो वा तद्धावशुन्यस्याऽऽत्मनो वा नामायात्मना स्पष्टा ग्यक्तिरात्मनोऽ ज्ञातादुक्ता तद्धेलादावित्यथः ॥ ७ ॥ नामादयात्मकतैवास्य अरह्मादेः स्थावरावधेः ॥ न तु वस्त्वन्तरं तत्स्याधयथा तदिह वण्यते ॥ ८ ॥ त्रयमित्यादेस्तात्पयं संगृहाति । नामादीति । कथं प्रतिज्ञामात्रा्ययोक्तवस्ततिद्धि रित्याशङ्कयाऽऽह । यथेति । इहेति प्रकृतब्राह्मणग्रहणम्‌ ॥ ८ ॥ कारणत्वसमानत्वस्वात्मराभत्वहेतुभिः ॥ नामाद्यात्मकतैतस्य प्रपञ्चस्य प्रसाध्यते ॥ ९ ॥ केन हेतुना जगतो नामायात्मत्वमुच्यते तत्राऽऽह । कारणत्बेति ॥ ९ ॥ अनेकभेदसंभिन्रं यदेतशाढृतं जगत्‌ ॥ नापरूपक्रियातच््वमेतत्सरद प्रतीयताम्‌ ॥ १०॥ तात्यमुक्त्वा त्रयमित्यादक्षराणि व्याकरोति । अनेकेति ॥ १० ॥ जयं वा इदमिदयेवं परतिङ्गा्थमिदं वचः ॥ हेतक्तिरुत्तरो प्रन्थस्तषामितयादिनोच्यते ॥ ११ ॥ अस्थैवाथेस्य तेषां नाक्नामित्यादिनाऽपि वक्ष्यमाणत्वात्पुनरुक्तिरिलयाशङ्कयाऽ ऽह । जयमिति । इदं वचल्रयमित्यादि सर्वं नगन्नामाद्यात्मकमिलेतस्य प्रतिज्ञां यस्तूत्तो ्न्थस्तषामित्यादिस्तेन प्रतिज्ञातेऽथ हितृक्तिरिति योजना । अथवा तेषामिदयादिा रूपेण योऽपतावुत्तरो मन्थः प्त प्रतिज्ञातेऽ्े हेतूक्तिरिति योजना ॥ ११ ॥ वागिदयनेन शब्देन नादमात्रं विवश्यते ॥ अप्जुहूषितत्वास॒ नादोत्थस्य विकारतः ॥ १२॥ तेषां नास्नामित्यादौ वाक्पदार्थमाह । बागिलयनेनेति । तेन शब्दविरषाग्रहे हैः माह । अपञुहषितत्वादिति ॥ १२॥ । एषां नामविकाराणामुक्यं नादस्सदूसिथितेः ॥ सरवेनान्नामतो नाद उक्थमित्यमिधीयते ॥ १३॥ एतदेषामुक्यमिदयस्या्थमाह । एषामिति । सरवै नामविरोषासन्मात्रातत््वतो † मियन्ते तत्कार्यत्वायद्यत्कार्यं तत्ततो न तत्तो भिद्यते यथा मृदो धट दइत्यतुमानं गि मयति । अत इति ॥ १३॥ ` तथा सामान्यतो षाचो विकषेषाणां तदात्मता ॥ त न हि निष्कृष्य सामान्याद्विशेषः कश्चिदीर्ष्ये १०५००१० | + शि _ एतदेषां सािलयदेर्थमाह । तयेति । विशेषाणां कायण ^~ १ क, "तैवाष्य । २ छ. प्रतीयते । १ ब्राहमणम्‌ ] अनिन्देगिरिङैतशासधकाषिकस्थिटीफासंषटितम्‌। ८७१ त्म्यवदित्य्थः । वषः सरामान्यत्वेऽपि कुतो विरोषाणां तदात्मतेत्ाराङ्य व्यापिमाह । न हीति । सर्वै नामविशेषासत्तामान्ये कशिताः प्रयेकं तदनुविद्धत्वाद्रभ्ज्विदमंशानु- बिद्धसपीदिवदिलय्थः ॥ १४ ॥ आत्पत्वाखं षया भाचो नाऽऽत्मीयोऽन्यो ऽवरिष्यते ॥ कासयेनैवाभिसंबन्धादात्मीयस्येह वस्तुनः ॥ १५ ॥ एतदेषां बरह्ेत्यदेरथमाह । आत्मल्वाधेति । तयेति कारणत्वात्सामान्यत्वाचच वाचस्तद्विशोषाणां तादात्म्यवदिलयथः । तस्यासतद्रिशेषेषु खरूपलामदेतुत्वात्तदन्यो वािरोषो नेत्येतदेव सायति । कारत्छ्येनेति । इहेति घगचात्ममूतमृदादिग्रहणम्‌ । सर्वं नाम तत्सामान्यात्यथङ्न वस्तुतो ऽसि तेनाऽऽत्मवत््वा्यदयेनाऽऽत्मवत्न तत्ततोऽन्य- दरतुतोऽसि यथा मृदाऽऽत्मवान्धटो न वस्तुतो ततोऽन्योऽस्तीति मावः ॥ १९ ॥ कायंकारणगो भेदः प्राप्तो लोके य श्यते ॥ अविषारितसंसिद्धः सोऽयं श्रुत्या निषिध्यते ॥ १६ ॥ उक्तानुमनेष्वध्यक्षविरोधमाशङ्कयाऽऽह । कार्येति । सामान्यविरोषयोरात्मात्मीय- योशचेति द्रष्टव्यम्‌ । एतदेषामुक्थमिलयादिश्रुला भेदस्य निषेधे हेतुमाह । अविचार तेति । जन्योन्याश्रयादिदोषात्कस्पितो भेदः श्रोतनिषेषयोम्योऽध्यक्षविषयोऽतसाच्ति- कमेदनिषेकानुमानेषु न तदिरोधोऽसतीत्यथः ॥ १६ ॥ ` एवं सति प्रमाणत्वमपुवाथांवबोधनात्‌ ॥ अन्यथाऽतोऽनुवादः स्याच्छूतेङ्गातायंबोधनात्‌ ॥ १७ ॥ अथेयं श्रुतिरमेदं बोधयति न मेदं निषेधयत्युभयार्थत्वे वाक्यमेदादतो भेदामेदपर- तेलाशङ्कयाऽऽह । एवमिति । निषेथपरते श्तेरजञातमेदामावावबोभित्वातप्रामाण्यति- दविरिलः । भेदाभिकनोधित्वे दोषमाह । अन्यथेति । भेदस्य टोकवादिपिद्धतवादमे- दस्य च पवर्ण कुण्डलमित्यादिप्ामानाधिकरण्यधीटृषटतवादधेदाभेदवादिश्तेज्ञोताथै्वेना- ृवादित्वादप्रामाण्यमिलर्थः ॥ १७ ॥ चक्षुषो विषयश्वुःशषब्देनेहामिधीयते ॥ इपाणामिति सेषन्धादरपात्मत्वात्तथेव च ॥ १८ ॥ भ सूपाणामित्यत्र षभ्ुःशब्दारथमाह । चध्ुष इति । तत्र हेत रूषाणामिति । सपाणां चलुरुक्यमिलत्र सूपविदोषाणां कार्यत्वं चुषः कारणत्वमिति संबन्धे रूप- पामन्यं चक्षुं परसद्धशचमुषो रूपविरोषातुत्े रूपसामान्याचच तदवरोषोतपत्तेर- : । ततेव हेत्वन्तरमाह । पेति । चधुषो रूपमात्रतेजोषिकारत्वेन रूपात्म- च चमुःशब्देन हप्तमान्यग्रहणमिलर्धः ॥ १८ ॥ ८७२ सृरेश्वराचारयकृतं बृदारण्यकोपनिषदाष्यवातिकम्‌ ( प्रथमाध्याये यद्यद्धि शुष्यते िंचिच्छब्दस्पशांदिकं धिया ॥ - तत्तषटूपमिति हेयं तैजसत्वाविशेषतः ॥ १९ ॥ तस्य रूपात्मत्वं साधयति । यद्यद्धीति । बु्या रूप्यमणिऽ्े रूपरान्दप्रवत्तरौमि- त्ययोतना्थो हिशब्दः । रूप्यमाणकार्यमाम्रस्य रपस्वे हेतुमाह । तैनसत्वेति । कार्य मात्रस्य तैनप्त्वाषिदोषात्तस्य च रूपात्मत्वखीकारादिवय्थः ॥ १९ ॥ त्वाषटमेव हि सर्वत्र तेजो रूपादिरक्षणम्‌ ॥ तस्माद्विषयसामान्यं चक्ुःशब्देन भण्यते ॥ २० ॥ कथं तन्मात्रस्य तैजसत्वं तदाह । त्वामिति । सष हि कार्य परावित्रेण तेनमा पच्यमानमात्मानं मते तथाच तदेव तदिलर्थः । चकषुषस्तेजपत्वेन रूपात्मत्वमुका फटितमाह । तस्मादिति ॥ २० ॥ हेतुतलाविभागेन कायंकारणहेतुतः ॥ वाचारम्भणशास्राच विकारानृततोच्यते ॥ २१॥ ह्पव्रिरोपाणां तत्सामान्यस्य च कार्यकारणत्ववारिशरुतेसतात्पर्यमाह । हेतिति। कायैकारणयोरविमागस्य मृद्धटादो दृष्टत्वात्मकृते च तद्धावहेतोसतादात्म्यटषेवानारः म्भणं विक्रार इति च कायनृतत्वोक्ते रूपप्तामान्यं विना न तद्विशेषा वस्तुतः पनी दर्थः ॥ २१॥ अन्तभांवश्र सामान्ये विशेषाणामथोच्यते ॥ सामान्यमेतत्सवेषां विह्ेपाणां समं हि तैः ॥ २२॥ उक्थवाक्यमित्यं व्याख्यायेतदेषां सामेत्यस्या्थमाह । अन्तभौवश्वेति । रेवन्त. ्योऽथशब्दः । एतद्धीलादेरथमाह । सामान्यमिति । रूपमात्रस्य तद्विरोषेषु प्रामः न्यत्वं पाधयति । सपं दीति ॥ २२॥ ` न विषेषो न सामान्यं भदतोऽभेदतोऽस्ति न॑ः ॥ तथा रूपविहेषाणां रुपमात्रात्मकत्वतः ॥ खग्बत्सपांदिकान्यद्दूपं सवं बिभति हि ॥ २३॥ रूपमतामान्ये तद्धिशेषाणामन्तभावं वदता सामान्यविरोषभावस्य वास्तवत्वमिषटमन्यथ तद्धावत्यैवायोगात्तया चापराद्धान्तः स्यादित्यारङ्कयाऽऽह । नेत्यादिना । निपा मान्यविरोषं वस्तु कदतामस्माकं न सामान्याद्धेदामिदाम्यां विेषोऽसि नापि पामाः" विदोषात्ताम्यां संभवति भेदरबन्धयोधचत्वादभेदे वाऽन्यतरपरिशेषादतः पामा शेषत्वं कर्तं तञ्चाकस्प्तवद्यवहाराद्गमिलयर्थः । एतदेषां बरह्मत्यस्याथमाह। तथति। यथा पादीनां सब्पात्रत्वं तथा रपविरेषाणां रूपमात्रस्लभावत्वान्न ततो जोन योन ७००१ भ = वे-म-कन १. ततद । ९ ब्राह्मणम्‌ ] आनन्दगिरिषतक्षाञ्चपकारिकाख्यटीकासंवरितम्‌। ८७१ कुतः सन्तीयर्थः । एतद्धीत्यदिरथमाह । स्पादिकानिति । यथा स्गधिष्ठानं परपादीन्बिमातिं तथा खूपप्तामान्यं खविहेषमात्मत्वेन धारयत्यतो न तद्िरोषसतन्ात्रा- लथगस्तीतयथः ॥ २३ ॥ उक्ते समासतस्तावदेकत्वं नामरूपयोः "॥ कमेणोऽपि तथेकटवमधुना प्रतिपाद्ते ॥ २४ ॥ अथ कर्मणामिल्यादि वृत्तमनुद्यावतारयति । उक्तमिति । नामव्दिपाणां नाममा- त्रेण रूपविशोषाणां च तन्मातरेणेक्यं संकषिप्योक्तं तथेव कर्मतरिरोषाणां तन्मातरेणेक्यमु- च्यतेऽनन्तरेणेल्थः ॥ २४ ॥ वाकक्षःशब्दतों यद्व्ृद्यते विषयस्तयोः ॥ आत्मनो विषयस्तद्रदात्पशब्देन गृह्यते ॥ २५ ॥ कथमात्मा कर्मेणामुक्यमिति विदोषतो व्यपदिश्यते तस्य सर्वोपादामत्वादिलया- शङ्याऽऽत्मशब्दा्थमाह । वागिति ॥ २९ ॥ सर्वेद्धियपरिस्पन्दो व्यज्यते नः शरीरके ॥ शरीरविषयस्तस्मादात्मेदयत्राभिधीयते ॥ २६ ॥ कथमात्महाग्दितदेहनिर््वकममात्रमत्राऽऽनेत्याशषङ्या ऽऽह । सर्वन्दरियेति। शरी- रविषयस्तजन्यपरिस्पन्द इति यावत्‌ । स्तम्या प्रकृत पुक्थवाक्यमुक्तम्‌ ॥ २६॥ आत्मैव त्वस्य कर्मेति तथेवामिहितं पुरा ॥ अतोऽत्र कमसामान्यं शृते देहसंभितम्‌ ॥ २७ ॥ आत्मङब्देन तद्रे हेत्वन्तरमाह । आत्मेवेति। अन्नस्य बाह्यनायाद्यापादयितुमश- क्त्य शरीरमेव कर्मयुक्तं पूवत्राह्मणे । कथमेतावताऽत्राऽऽत्मराब्देन कमेप्तामान्यग्रह इलाशङ्याऽऽह । अतोऽत्रेति । देहस्य ऽऽत्मशब्दत्वमतःरब्दाथः । अत्राऽऽत्मश- ब्देन करम॑पामान्यग्रहे तात्स्यादित्यादिमाप्यस्यं हेतुमाह । देहेति ॥ २७ ॥ नाम रूपं तथा कमं यदेतत्रयमीरितम्‌ ॥ एकमेव भवद्येतञ्रयं सदेहमात्रकम्‌ ॥ २८ ॥ तदेतत्रयमित्यदेरथमाह । नामेति ॥ २८ ॥ विकरठेत्वेन कमी नामरूपात्मनोभपेत्‌ ॥ कमणः साधनत्वेन नामरूपे ग्यवसिथिते ॥ २९॥ तचदेहमात्रं केन रूपेण देहे नामादीनां स्थितिरितयाशङ्कथाऽऽह । विकतेतयेनेति। देहोकतिः । नामादीनां मिेहितृफलतवेनात्र स्थितिरित्यर्थः ॥ २९ ॥ ` रूपमेव प्रतिष्ठा स्यात्सव॑दा नामकर्मणोः ॥ ,., न हि सूपमनाभ्रितय विधते नामकर्मणी ॥ ३० ॥ ८७४ सृरेश्वराचार्यकृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | प्रथमाध्यये- इतरेतराश्रयमितिविरोषणतात्प्यं वदन्नामकर्माश्रयत्वं हृपस्योपन्यस्यति । रूपमिति, सवदेति दैहिकयोद्रयोः सत्त्वावच्छिन्रकाटोक्तिः । तप्र युक्तिमाह । न हीति । तयो. रखवातन्त्यादित्यथ॑ः ॥ ३० ॥ पराण एव प्रतिष्ठेवं सदा स्याभ्नामरूपयोः ॥ प्राणेकात्म्याभ्रयाद्स्मादात्मलामः सदा तयोः ॥ ३१॥ पराणस्य नामरूपाश्रयत्वमाह । प्राण इति । एवं रूपस्य नामकमाश्रयत्ववरि. त्य्भः । सदाशब्दम्त पूववत्‌ । तस्य क्रियाप्नामान्यात्मनेतेतराश्रयतवे हेतुमाह । प्राणिति । नामूपयंर्दृहष्ययोः पत्वं पदा प्राणाधीनमिति प्राणस्य तदाश्रयत्वोक्ति. रियथः ॥ ३१ ॥ तदरदागाश्रयत्वं च तयोः स्यादूपकपमणोः ॥ वाचा प्रकारयमाने ते प्रयुज्येते यतः सदा ॥ २३२॥ नाम्रो ूपााश्रयत्वमाह । तद्रदिति । खूपस्य करमणश्च प्रसयेकमितरेतराश्रयत्क- दित्यः । वाक्डाब्दस्य नाममात्रस्य रूपाद्याश्रयत्वे हेतुमाह । वाचेति । न हि सपय कर्मणश्चाप्रकारितस्य क्चिद्धिनियोगसतेन प्रकारययोस्तयोयुक्तं प्रकाहाकाश्रयतवमिः यथः ॥ ३२ ॥ आश्रयाश्रयिभावेन नामरूपक्रियात्मनाम्‌ ॥ एका्थानां सतां तेषां संहतिः स्याच्छरीरके ॥ ३२३ ॥ अन्योन्याश्रयत्वेन नामादीनां देहे स्थितिमुक्त्वा संहतमित्यादिमाप्याथमाह । आध्र येति। एकायीनामेकस्य मोक्तु: मुखटुःसप्रदतनेकशरीरारम्भकतेनावस्थितानामिलथः। सवत्र शरीरसामान्याधिकृतस्य कप्रत्ययस्य करत्मितत्मिलयधः ॥ ६३ ॥ एकः सश्नेप आत्माऽपि जरयमेतत्मपदयते ॥ नापरूपक्रियाभिन्रो देहोऽयं गृष्यते यतः ॥ १४ ॥ नामादरित्रयस्य देहमात्रत्वे कथं व्यवहाराप्तंकर्थमिल्याशङ्कयाऽऽत्मो एकः पत्निया देरथमाह । एकः सन्निति । एकव देहस्य कतलिूपत्वमत आह । नामति॥२५॥ एतन्मयोऽयमात्येति तथा पूर्वं पपथितम्‌ | एतावगश्चाकृतं स्वं यदेतत्संहतं त्रिभिः ॥ ३५॥ देहम्य तरयात्मत्वं न॒परं प्रयक्षं वाक्यीयमषील्याह । एतन्भमय इति । तथी देहस्य यभोक्तनामरूपकर्म्मिन्नतवानुरोेनेति यावत्‌ । कायीणां कारणानां च गू म्लत्रयोक्तिमात्रेण सर्वानुक्तरपपहारस्य पप्ाहकतवापिद्धिप्लिशङ्क याः एतावदिति ॥ ३९ ॥ क [क = १ ग, कन्नयमासा" | ९ ब्रह्मणम्‌ ] आनन्दगिरिङृतश्ापकारिकाख्यटीकासंवलितम्‌। ८७९ तदेतत्खड्‌ वैराजं नामरूपक्रियात्मकम्‌ ॥ नामरूपात्मसत्येन च्छन्नं प्राणामृतं तु तत्‌ ॥ ३६ ॥ तदेतदिति व्याकुवन्संहतिरूपं श्रतिसमृिप्रपिद्धमित्याह । तदिति । अमृतमिलयदे- र्थमाह । नामेति । वैराजेन शरीरेण प्त्यशब्ितेन सत्रं शरीरममृतमावृततमि- ल्यः ॥ ३६ ॥ प्राणशब्देन लिङ्गात्मा भण्यते करणात्मकः ॥ पिण्डस्य मरणे नेतम्भियतेऽतोऽृतं पतम्‌ ॥ ३७ ॥ प्राणो वा अमृतमित्यस्याथमाह । प्राणेति । तस्य॒ कथममृतत्वं तदाह । पिण्ड- स्येति ॥ ३७ ॥ पृथिन्यवगरिभूतानि सत्संघ्ान्यत्र लक्षयेत्‌ ॥ ल्यत्संक्ठके तु विद्ये वाय्वाकाशे महात्मभिः ॥ ३८ ॥ नामरूपे सत््यमित्यत्र सत्त्यशब्दस्यावयवाथमाह । पृथिवीति । अत्र पञ्चपु स्थृल- भूतप्विति यावत्‌ । महात्मभिर्महत्यात्मन्यनवच्छिन्ने चेतो धारयितुमिच्छद्धिरुपायवे- नेति शेषः ॥ ३८ ॥ सच्च त्यञ्चेति तत्सत्यं पञ्चभूतात्पर्कं विदुः ॥ करणायतनं स्थलं वेराजं यत्मचक्षते ॥ ३९ ॥ तस्य समुदायाथमाह । सचेति । पश्चीकृतपञ्चमूतात्मकं तत्कार्यं च पर्व पच्च यच्चेति युतपततेः सत्यं वैराजं शरीरं काय॑मपश्चीकृतपञ्चमूततत्कायात्मककरणरूपसप्तदशकलि ` गस्य पूत्रास्यस्याऽऽयतनं विदुत्रहयविदस्तदेतदागमन्ञानामेवाभिज्ञास्पदमितयः ॥ १९॥ अस्याप्यन्तगंतः प्राणो विद्गानात्मेति य॑ विषुः ॥ आ भंसारास्स्थितः स्थासुः परिणामात्मकः सदा ॥ ४० ॥ क्रियात्मकस्तु प्राण इत्यादिभाप्येण करणयाथात्म्यं कथयति । अस्यापीति । तरि रानह्पः परात्मेव प्राण इति नेत्याह । आ संसारादिति । उपाधितदरतोरेकल्व गृहीत्वा विज्ञानातमेतयक्तम्‌ । तिं करियात्मनस्तस्य कथं यावहन्धभावित्वेनामृततव त्राऽऽह । स्थाख्ुरिति । क्रियादाक्तिप्रथानस्य तस्य सपे्षममृतत्वमित्यथः। निरपेक्षं ॥्ारयति । परिणामेति ॥ ४० ॥ यथाकमं यथाङ्गानमुपादत्ते श्सरकम्‌ ॥ ुष्यादिना समोऽतोऽयं श्रुतावप्यभिधीयते ॥ ४१ ॥ रि स्यूरदेहे गच्छत्यपि स्यं नापगच्छति चेत्कथमस्य पुनः स्थूलदेहग्रहसल्ऽऽह । पथति । तत्र पमः इ्ुषिणित्यादिश्रुति प्रमाणयति । शष्यादिनेति। स्थूलशरीरवत्पा ८७६ सुरश्वरचायङृत बृहदारण्यकापानषद्धाष्यबातकम्‌ | प्रथमाध्याये णस्य विनाशामावोऽतःशब्दार्थः । न केवरमतरव प्राणस्यामृतत्वमुच्यते कंतु पर्वा पीत्यपेरर्थः ॥ ४१ ॥ उपात्तारोषभूतोऽयं यथोक्तोपात्तदेवतः ॥ कृत्छाविद्योत्थमानी च प्रत्यगज्ञानकारणात्‌ ॥ ४२ ॥ मवै जगदेहद्वयात्मनोपसंहरन्त्याः श्रुतेरमिप्रायमत्रापि प्रकटयति । उषाकतेति देहद्वयगताभिमानद्रयवक्ते हेतुमाह । श्त्स्ेति ॥ ४२ ॥ हैरण्यगर्भ तखड्ञो वैराजे च शरीरके ॥ अबद्धात्माभिमानोऽयं गार्गयोऽविग्रासमन्वितः ॥ ४३॥ कृत्सरसंसारमान्येष सर्वोऽस्मीति व्यवस्थितः ॥ ब्रह्मोपदेशविषयः भु्येवोत्थाप्यते जडः ॥ ४४ ॥ तदेव स्फटयति । हिरण्यगभं इति । अन्ञानादेहद्वयाभिमानी दोषद््या ततो विरक्तो विद्याधिकारीति वक्तुमुपसंहारश्रतिरिति भावः । तत्राजातरात्नु्राह्मणं गमकमाह । गाय इत्यादिना । वैराग्यहैतुना विवेकेन प्रहितस्य बाटाकेरविदयावत्त्वं कयमियाश- ङुयाऽऽह । जड इति 1 तत्रापरोक्षराहितयादिलथः ॥ ४३ ॥ ४४ ॥ नामरूपाभिमानाभ्यां मल्योभ्यामएृतः स्वयम्‌ ॥ प्राणः करणसंघातरछन्नः संवेषटितिः सदा ॥ ४५॥ उपपरंहारश्तेसतात्पयमुपपरंटत्य ताम्यामिलयादि व्याच । नामेति । सूक्ष्मं शीर मनात्माऽपि स्थूल्देहच्छनत्वादृज्ञानं तेनापि च्छनं प्र्यखस्तु सुतरामिति त्तानेऽः हितेमाग्यमिति भावः ॥ ४९ ॥ संमदायविदस्त्वज् नानात्वैकत्ववादिनः ॥ मिन्नाभिन्नात्मकं ब्रह्म नामरूपादिवलगुः ॥ ,४६ ॥ तदेतश्रयमियादौ ख्वग्याख्यानमुक्त्वा मर्तपरपशचम्याख्यानमुत्थापयति । संपदा येति । विरोषणमुपहाप्ताभम्‌ । पर्वक्तव्याख्यानव्यावृत््य््तरान्दः । नामादित्रयमतर युक्तम्‌ । वदन्तु ते नामादित्रयस्य मिनाभिन्नत्वं ब्रह्मणस्तु कं जातं तदाह । भित्रि। नामरूपकमेणां भिन्ामिन्नतवं ब्रह्मणो मिन्नामिन्नत्वपषिद्धये दृष्टान्तत्वेनोच्यते तथा कुतो ्रहमेकरस्यमित्य्ः ॥ ४१ ॥ र्यं सदेकमेव स्यादेकं सत्तद्रया त्रयम्‌ ॥ अनेनेवानुमानेन विचाप्रल्मापि ता्छम्‌ ॥ ४७॥ त्र दानं स्टयति । प्रयमिति । दारशननिं सुटयति । अनेनति । दाने न = १ छ, "तरवः । १ ब्रह्मणम्‌ । आनन्दागार्कृतजाल्ञव्रकाशकास्ययाकासवा टतम्‌ । ८७७ नेति यावत्‌ । विमतं मिननामिन्नं व्सतुतवान्नामादिवदिलयाह । अनुमानेनेति । उक्तं चानेन वैकत्वनानात्वदश्ेनेन परमेकत्वनानात्वमनुमातव्यमिति ॥ ४७ ॥ हगादिश्षक्त्यनेकत्वेऽप्येकमेव पर बिदुः ॥ शक्तिरक्तिमतोरेक्यादद्रतमिति भण्यते ॥ ४८ ॥ ब्रह्मणो भिन्नाभिन्नतवानुमानस्य तदैक्यागमविरोधमाराङ्याऽऽह । शगादीति। तच्छक्तीनामवान्तरमेदेऽप्येकत्वाद्धिन्नाभिन्नस्य त्रह्मण्तदेक्यशरुतिरविरुद्धे्थः। तथाऽ- प्युमाने द्वैतामावश्रुतिविरोष इत्याराङ्कयाऽऽह । शक्तीति । केवलेतनिपेधा् सेति भावः ॥ ४८ ॥ | सास्ादिषु यथा गोत्वमभेदेन न्यवस्थिम्‌ ॥ मिथः सास्रादयो भिन्ना गोत्वाभिन्रास्तथाऽपि ते ॥ ४९ ॥ तथाऽपि मिन्नमभिन्मिति मिथोग्याघाताख्यतकंविरुद्धमनमानमितयारङ्कयाऽऽह । सास्ञादिष्विति । यथा खण्डादिषु गोत्वमनुवृत्तं ते च मिथो ग्यावृत्ता न च तत एव तेषां गोत्वादपि व्यावृत्तिः खण्डो गोरित्यायमेदबुद्धेः सवे भावा द्येकत्वानेकत्वव्यवस्थ- यंऽव्थिता गृह्यन्त इत्युक्तेरिलयथः ॥ ४९ ॥ भिन्नाभिन्नात्मता यद्रत्स्यलेष्व्ेषु दश्यते ॥ सृष््मेष्वपि तथा बिग्रादनुमानबलादृबुषः ॥ ५० ॥ दृषटान्तमनु दाष्टोन्तिकमाह । भिभनेति । स्थूलेषु गवादिषिव्येतत्‌ । मूकषमेषु दगा दिष्विलय्थैः । बुधोऽनुमानप्रक्रियाकरुदाखो विवक्षितः ॥ ९० ॥ परपक्षे न दृष्टान्तः कशिदप्युपटभ्यते ॥ भिन्नाभिन्नात्मकं तस्मात्सवं वस्त्विति निश्चयः ॥ ५१ ॥ मितं मिननाभिककं वस्तुत्वाद्रवादिवदित्ययुक्तं, विमतं न मित्नामिनं निःसामान्यत्वाद- म्यविशेषवदिलनुमानादिलयाराङ्कया ऽऽह । परेति । सामान्यादन्यत्वं हेतुश्ेत्छण्डादो व्यभिचारोऽपतामान्यवत्त्ं चेद्रोत्वादौ म्यमिचारो .न चात्र दष्टान्तोऽस्लन्तयविरोषाणाम- प्रमाणत्वादिति मावः । अनुमानस्य निर्दोषित्वे ततफलमुपप्तहरति । भिमनेति। सवं वस्तु दृ्टन्तदाष्टन्िकमूतमिदर्थः ॥ ९१ ॥ अनुमानेकसिद्धत्वाद्धिन्नाभिन्नात्मवस्तुनः ॥ आगमेनात्र फ कायं लिङ्गतिद्धानुबादिना ॥ ५२ ॥ अनुमानाद्वा यथोक्तव्रह्मधीरागमाद्वेति विकलप्याऽऽये ब्रह्मणि वेदप्रामाण्यापतिद्धि- दूषयति । अनुमानेति ॥ ९२ ॥ १. शा व्यव । २ग. 'पपदयते। ८७८ सुरेश्वराष्वायृतं बृहदारण्यकोपनिषद्धाष्यवािकम्‌ [ प्रथमाध्याये , न चाऽऽगमस्य तात्पयमेव॑भूतेऽस्ति वस्तुनि ॥ अस्यूटं नेति नेतीति हञाताद्रावहुषेस्वथा ॥ ५३ ॥ द्वितीयं निरस्यति । न चेति । न हि नानारपे बरह्मणि वेदस्य तातययं तद्ेतुषरिषि लिङ्गानामन्यतमस्य तञ्नानवगमादिखर्थः । न केवटमागमस्यानेकरते न तात्पर्य प्रौ. करपेऽ्थं तदसीत्याह । अस्थूटमिति । तथेलनेकरपे वस्तुनि नासि तातपर्यमागम- स्येतयनुकृष्यते ॥ ९३ ॥ विक्ेषात्मनिषेधाय तथा सापान्यरूपिणः ॥ ुरविश्वभरी शरुत्या दृष्टान्तौ प्रतिपादितो ॥ ५४ ॥ प्वेशवाक्यवशादपि ब्रह्मेकरस्यमित्याह । विकषेषति । तथाशब्दो निपेधानुका. णार्थः । सामान्यविशेषाम्यां ब्रह्मणो देहे प्रवेशं वक्तुं दृष्टान्तावुक्तो । न चैवं ब्रह्मणो ्विरूपत्वं मिथोविरोधात्तदतिरिक्तखरूपाभावेऽपयैवसानादतो निःप्रामान्यविरोषमेकपपं र्म्यः ॥ ९४ ॥ अन्त्या दिषेषा दृष्टन्तः परपक्षेऽपि विद्ते ॥ त्वत्पक्ष एव दृष्टान्तो यथा नास्ति तथोच्यते ॥ ५५ ॥ यन्तु परपक्षे दृष्टान्तो नेति तत्राऽऽह । अन्त्या इति । वादिनां प्रामाणिकलेन सिद्धतया तेषां दृष्टान्तत्वं सिद्धं।न निःपरामान्यत्वानिरुक्तिः पामान्यकवदन्योन्यामाववतः पतामान्यत्वानधिकरणत्वस्य तत्त्वादिति भावः । निर्विरोषं ब्रह्मेति स्वपक्ष दृष्टान्तमुक्वा परपक्षे तदमावादात्मीयो बाणः खात्मानमेव प्रहरतीति न्यायप्राप्िमाह । त्वत इति ॥ ५९ ॥ | निःसामान्या विदोषाः स्युर्गोता तेभ्यो न चेद्धिर्र्‌ ॥ १।८ अय व्यावतते तेभ्यो गोत्वं ते खण्डवद्वेत्‌ ॥ ५६॥ >>“ सान्नादिषु यथा गोत्वमि्यत्र मत्पसे दृष्टान्तो दशित इत्याशङ्कय विरेषेम्यो गोलः ममिन्नंमिन्नं भिन्नामिन्नं वेति विकल्प्याऽऽये दोषमाह । निःसापान्या इति । गोलस्य बिशोषमात्रतवे निःसामान्यालते स्यस्तथाच विदोषा एव ते न मवेयुरुतरत्रिकान्यनिःपाम न्यमावानिष्टरिलर्थः । द्वितीयमनृ् दूषयति । अथेति । तस्य तेभ्यो मेदे विरोषलापः से सामान्यं न विरोषाः तिष्येयुरिर्थः ॥ ५१ ॥ व्यात्तं यदि भिमेभ्यस्त्वयाऽभिम्गिरोख्यते ॥ व्यात्तं न विशेषथेत्यहो विन्राविचेषटितम्‌ ॥ ५७ ॥ तृतीये किमभिन्रशब्देन तेभ्यो न्यावृत्तमनव्यावृक्तंवोक्तमिति विकरप्याऽऽ्यमतृवद। 1 ॥ । 4 ग. गातं हे" । ६ ब्राह्मणम्‌ ] आनन्दगिरिषृतक्ाक्पफारिकास्यदीकासवरितश््‌। ८७९ दयाष्रतमिति । तदा सामान्यस्यापि विशेषत्वात्तद्धावहानिरिति सोपहासमाह । व्याह- तप्रिति । विद्याविषेष्टितं पाण्डित्यमिति यावत्‌ ॥ ९७ ॥ ` अन्यां विरेषेभ्यस्त्वथ सामान्यगुच्यते ॥ सामान्यस्य विरेषत्वाद्रिशेषा एव केवलः ॥ ५८ ॥ कल्पान्तरमाह । अन्याटत्तमिति । तदाऽपि पामान्यिशेषमावासिद्धिरियाह्‌ । सामान्यस्येति ॥ ५८ ॥ | न हमि्मधिया गोत्वं विरेषेषु प्रतीयते ॥ ¦ विश्ेषमात्रनिष्ठताद्धिन्नामिन्नं किमुच्यते ॥ ५९॥ विरोषाणां न कैवल्यमनुगततुद्या गोत्वस्यापि तेषु रषटेरितया्राङचाऽऽह । न हीति । अनुवृत्तषियस्तरहि निविषयत्वं नेत्याह । विदेषेति । अन्त्यविरपेप्वुवृत्तपीव- त्वण्डादिप्वपि प्ता तन्मात्रविषयेति कुतोऽनारम्बनेत्यथः । सामान्यविशेषमावदूषणफल- माह । भिन्नेति ॥ ९९ ॥ अभेदः किं तयोर्योगः र वैकात्म्यमभिन्नता ॥ नाभेद मेषयोयोगि यथा भिन्नो तथा युतो ॥ ६० ॥ पामान्यविशेषत्वनिरासेन भिन्नाभिन्नत्वं निरस्य तद्धावेऽपि तौ मिन्नाभिन्नाविलत्रा- मित्रराब्दाधेष्य दुज्ञानत्वार्थं विकट्पयति। अभेद्‌ इति । तयोः सरामान्यविशेषयोरिति यावत्‌ । संबन्धो नामेदग्यवहारविषयः संबन्धत्वात्संयोगवदित्या्यं दूषयति । नेति । साध्यवैकल्यं दृष्टान्तस्य निराचष्टे । यथेति ॥ ६० ॥ व्यामिश्रं यदि वा शुद्धं गोत्वं भेदेषु गम्यते ॥ नोभयत्राप्यभिञ्नत्वमसाधारण्यसंस्थितेः ॥ ६१ ॥ द्वितीयं दूषयितुं तस्य तेषु प्रतीति विकल्पयति । व्यामिश्रमिति । गोत्वस्य विशे- पेषु िश्रस्य केवर्स्यं वा प्रतीतो न तयोरयं द्वयोरप्यनृवृत्तव्यावृत्ताप्ताधारणात्मना प्िसद्विरोषादितयाह । नेति ॥ ६१ ॥ भेदेषु चोपयुक्तं तवगोत्वं यद्रा पृथरिस्थतम्‌ ॥ सामान्यं बा विरेषो वा कोऽनयोरभिधीयताम्‌ ॥ ६२ ॥ पामान्यविरेषयोस्तादात्म्ये दोषान्तरं वक्तु विकटपयति । भेदेष्विति । उपयुक्त णेव निमदं पथगविद्यमानमियषैः। गोत्वं विरोपषूषयुक्तमनुपयुक्तं चेति विकस्पद्वयेऽपि पामान्यविरेषभावासिद्धेनै तादात्म्यमिति दूषयति । सामान्यं वेति ॥ ६२ ॥ उपयुक्तं पिदोषत्वादितरस्याप्यनन्वयात्‌ ॥ भिाभिभनात्मतां नैति दररप्यासंभवात्तयोः ॥ ६२ ॥ _ (= ण १क.ग. क्तं तु गोलं। ८८० सुरैशरावा्यृतं शृहदारण्यकोपनिषद्धाष्यवांतिकम्‌ [ परथमाध्यये- कथमुपयुक्तपसे तद्धावापिद्धिसत्राऽऽह । उपयुक्तमिति । विदोपेषूपयुक्तं म सामान्यं विरेषान्त्मवान्न विदोषस्तस्य सामान्यपे्स्य तदमावेऽमावादियरथः । अनुष- ुक्तपसे तयोरस्तं स्ाधयति । इतरस्यापीति । अनुपयुक्तस्यापि विरोषेष्वयोगात् सामान्यादितेलथः । उपयुक्तानुपयुक्तयोः सामान्यविरेषत्वायोगात्तादात्म्याप्तमवातर किंबिदपि भिन्नामित्नतां प्रमरोतीति फ्तिमाह । भिम्नेति ॥ ६२३ ॥ वस्सषत्तं न सामान्यं न विरेषस्तथेव च ॥ अपे्ामात्रतः सिद्ध्व्योन्नि काष्प्यादिरत्तवत्‌ ॥ ६९ ॥ किंच न तौ वस्तुतो भिन्नामिन्नो कसिितत्वात्तमोनीटवदिलयनुमानं हेतुं साधयति । वस्त्विवि। न हि सामान्यविङेषो परस्परापेक्षामन्तरेण सेद्धुं पारयतस्तथाच खतोऽमा- वाहू जेगादिवत्कसिितत्वतिद्धिरिव्य्थः । अनुमानं सूचयति । ग्योश्नीति ॥ ६४॥ प्रत्यभिङ्ञानताऽभेदः खण्डयुण्डस्थगोत्वयोः ॥ एकाधिकरणङ्गानात्खण्डाव्रैस्तद्विभिन्नता ॥ ६५ ॥ भेदामेदवादयाह । प्र्यभिङ्गानत इति । खण्डमृण्डस्थगोत्वस्य तदेवेदमिति प्र. # खण्डो गोमुण्डो गोरिति सामानाधिकरण्य? रेद्धीस- तास भिततेति तयोर्भिन्नाभिबतेलयथः ॥ ६4 ॥ ` भित्ाधिकरणङ्ञानाभनैवपप्यभिदा तयोः ॥ ` सामान्येऽभिन्नधीयस्माद्धि्नेप्वेव तु भिन्नधीः ॥ ६६ ॥ सामानाधिकरण्ये ऽपि तयो“ िन्रामिजताऽनदरव्यादृ्थियोः सामान्यवरेषगि- यत्वेन व्यवस्थितत्वादिति दूषयति † भिन्नेति । भिन्ाधिकरणज्ञानादिलयततमपशचयाी । सामान्य इति । सामानाधिकरण्यं नभोनीटवदरिति भावः ॥ ६६ ॥ प्रतयक्षणानुपात्ततवान्न स्मृतिस्तदितीक्षणम्‌ ॥ ¡ न हि प्रलक्षतोऽपराप्ं स्मयते वस्तु किचन ॥ ६७ ॥ यतु प्र्मिज्ञानतोऽमेद इति तत्राऽऽह। प्रल्क्ेणेति । खण्डादिविपरयपूवानुमवेन न गोलग्रहसतस्यानिकन्यक्तिनिषठस्यैकग्यक्तिग्रहकाठे व्यक्लन्तराणामग्रहाद्रासिदधएलः दिति न गोत्वस्ृतिरननुभूते स्सत्ययोगात्तस्यास्मृतौ च पूवीनुभूतं स्मृत्वा तस्यात्र नुसधानास्यप्रल्मिज्ञारक्षणमीक्षणं न सिध्यतीति कुतो मेदामेदधीरियरथः ॥ ९५॥ ¦ सामानाधिकरण्यस्य बिभिन्नाथव्यपाश्रयात्‌ ॥ ` अभेदः कयं तत्न विकेषणविरोष्ययोः ॥ ६८ ॥ यन्त॒ सरामानाधिकरण्यद्विरेषैः सामान्यस्यामेदधीरिति तत्राऽऽह । सामाना पिकरण्यस्येति । मवतु वा गोत्वस्य ्गुकप्रलभिजञानदकलं तथाः१ न १ १ क. वृति" । ९ तरहणम्‌ ] आनन्दगिरिङतश्नाक्भकाशिकास्यटीकासंषरितम्‌। ८८१ विषैः सामानाधिकरण्यादभेदो नीं पीतमितिवन्रीलं नीटमित्यरृ्टेलस्या मिननर्भत्वा- त्सिन्प्रमाणे सति नानयोरमेदधीरतो न तद्वशादभेदतिद्धिरिति कुतो भिन्नामिन्रते- त्थः ॥ १८ ॥ अभिञ्नवचसा भिन्रपरतिषेधोऽभिधीयते ॥ प्ाप्रस्य भिनत्ररूपस्य शरुन्यताऽतः प्रसज्यते ॥ ६९ ॥ मिननेऽभिनने वा सामानाधिकरण्यात्तहलादधित्नाभिन्नता बलादापतेदिल्याराङ्याभि- तराब्यो मेदं निषेधति न वेति षिकर्प्या ऽऽचमनृद्य दूषयति। अभिन्नेति । प्रतिपन्नो- पाधो निषेषोऽतःशब्दाथः । तथाच न भिन्नाभिन्नत्वमेकस्य सेद्धुमरमिति रषः ॥६९॥ वचो भेदनिषेधं वेम कुयादधेदवाक्यवत्‌ ॥ भित्ाभिन्नात्मतापक्षहानिरेवं प्रसज्यते ॥ ७० ॥ पक्षान्तरमनुद्य निरस्यति । वच इति । एकत्र भेदतदभावयोरनुक्तेमीवयोरयोरेक- बोक्तावपि, प्रसिद्धामेदाथत्यागादिति भावः ॥ ७० ॥ तक्रकोण्डिन्यङ्तैयायो न वेहाप्यवसीयते ॥ उत्सगौनवकाश्षत्वाच्छरू्यतैवात आपतेत्‌ ॥ ७१ ॥ अमिन्नशब्दस्य मेदनिपेधित्वेऽपि न भेदस्य शून्यता पवतर प्राप्तस्य कारणे निषे- धादार्येम्यो दधि दीयतामित्या्योपाधो प्राप्तस्य दध्रसतक्रं॑कोण्डिन्यायेति कोण्डिन्ये निषेधेऽप्यवरन्यतावदित्याशङ्कया ऽऽह । तक्रेति । तत्संबन्ध्युत्सगौपवादन्यायो नेह प्रमाणवानियत्र हेतु घ्ुवन्फङितमाह । उत्सर्गेति । सवं मिन्रामिन्नमिलत्रोत्सगांपवाद- योरनवकाशात्त्तदरथस्याभिन्नशब्देन तत्तजिष्ठमेदनिषेधात्स्य शून्यतैव स्यादिति भिन्ना- भिननत्वातिद्धिरित्यथः ॥ ७१ ॥ भिन्नो जातिगुणौ द्रव्यात्स्वानुभूत्यतरोधतः ॥ तदिरोषादभिनत्वं कथं मानात्मतीयते ॥ ७२ ॥ जात्यादौ कचिदेव मिन्नामिन्नत्वाम्युपगमात्तस्य सर्ैत्रानिटरत्सगपिवादसिदधिरितया- शङ्खय नात्यादेषर्मिणश्च भेदमुपेलयामेदं प्रत्याह । भिन्नाविति ॥ ७२ ॥ अभिन्नं सद्विभिन्नत्वं न कथचित्मपदयते ॥ स्वाभ्रयत्वादभिन्नस्य कुतोऽस्य स्यात्पराश्रयः ॥ ७२ ॥ मुपेत्य भेदं निरस्यति। अभिञ्नमिति। तदुपपादयति । स्वाश्रयत्वादिति। अभेदस्य खरूपतवेनान्तरङ्गस्य बरवत््वाद्धदः सपेक्षसतद्विरोधान् वस्तुतः स्यादि पथैः ॥ ७६ ॥ अन्यानपेक्षं यद्यस्य एत्तं तत्पारमाथिकम्‌ ॥ क अन्यापेकषं यतोऽभ्यत्वं तेन तथोपकाण्णयेवत्‌ ॥ ७४ ॥ ८८२ भुरेश्वराचायंहृत ब्रहदारण्यकोपनिषदाष्यवातिकम्‌ | प्रथमाध्ययि.- अन्तरङ्गबहिरङ्जयोरन्तरङ्गं गवदिति न्यायादभिनने भेदानवकाशमुक्त्वा कशिता- कस्पितयोरकसितं बलवदिति वक्तुमभेदस्याकस्पितत्वमाह । अन्येति । भेदस्य कञ्चि. तत्वेन दौबेल्यमाह । अन्यापेक्षमिति । अतो मेदस्याभेदेन बाध्यतेति मावः ॥ ७४ || गोत्वसत्वपमेयत्ववस्तुत्वादीनि भिन्नवत्‌ ॥ सामान्यानीह खण्डादो तेनान्योन्यविरुद्धता ॥ ५७५ ॥ क्रंच गोत्वादीनि मिथो भिन्नान्येवाभिन्नान्येव वा भित्नाभिन्नानि वाऽऽये गोत्वाभि. त्रस्य खण्डदः सत्त्वादिना तदयोगादस्वामेयत्वादिप्रसक्तिरन्यथा तेषां मिथोभित्र त्वानुपपात्िरिति मत्वा द्वितीये दोषमाह । गोत्वेति । तानि खण्डादिनिष्ठानि तदरनिपर भिन्नान्येव दृश्यन्ते तथाच न तान्यभिन्नान्येवानुभवविरोधादित्यथः । तृतीयं निराह । तेनेति । तानि मिथो भिन्नाभिन्नानि चेजात्यदेरेव ध्िणो भिन्नाभिन्नतेतीषटापिद्धिसेन त्वुक््यो्िथोविरोधतेलथः ॥ ७९ ॥ यदेकं त नानेति नाना नैकमिति प्रमा ॥ 4 > योऽनुभूतिविरोध्यथः स कर्थ स्थाप्यते बलात्‌ ॥ ७६ ॥ तृतीये दोषान्तरमाह । यदिति । न तावदयदेकं तज्नानेति प्रमाऽसि नापि यदत तदेकमिति प्रमितिरविरोधापिक्षिणो मानस्य विरुद्धाथत्वायोगादतो नैकत्र भित्नामिते लः । तत्रैव खानुमवविरोधमाह । योऽनुभूतीति । अनुमवविरोधिनोऽथस्य मानं विनाऽभ्युपगतावतिप्रपक्तिरिति भावः ॥ ७६॥ भेदाः सामान्यतां यान्ति सामान्यं भेदतां यदि ॥ लोकपरसिद्धिवाधः स्यात्स चापि स्यादनथंकः ॥ ७७ ॥ गोत्वादिजातीनां मिधोभेदादीनिरस्य तापं व्यक्तीनां चान्योन्यामेदे रोकप्रपिद्धि विरोधमाह । भेदा इति । पराऽपि चन्द्रमेदप्रतिद्धिवद्याध्येत्याशङ्यातिप्रपक्तम मित्याह । स चेति ॥ ७७ ॥ सामान्यं च विषश्च द्रव्यतत्री मतो यदि ॥ असामान्यविशेषातमदरव्यवत्पाुतश्च तौ ॥ ७८ ॥ किच तयोरव्यादभिन्त्वं भित्रत्वं भिननाभिन्नत्वं वेति विकलप्याऽऽचमनृय दूषयत। सामान्यं चेति । द्रव्यतन्रो द्रग्यादभिन्नाविति यावत्‌ । तौ हि तद्धावहीनद्रन्यमवि त्वा्तदेवाप्ामान्यविरेषौ स्यातां ततश्च खरूपामावाहृव्यादमिन्रतेवेल्यथेः ॥ ७८ ॥ गुणतत्रं यदा द्रव्यं प्रसिद्धेबीधनं तदा ॥ एकस्यानेकतापत्तदरग्यस्यापि प्रसज्यते ॥ ७९ ॥ किच पामान्यविशेषयेरदर्यस्य चभिदे तस्य तयोरन्तमावो वैपरीलयं वेति रप्याऽऽद्यं दूषयति । गुणेति । परतश्रतया सामान्यविशेषयोगुंणशम्दसततन्र १ १ ब्राह्मणम्‌ ] आनन्दगिरिङृतशराञ्ञपकारिकाख्यटीकासंवितम्‌। ८८३ मिति यावत्‌। खतन्रस्य परतच्रान्तमीवे प्रसिद्धिविरोधवदोषान्तरमाह । एकस्पेति। र्यस्य ताम्यामभेदे तद्वदनेकता न च सा युक्ता विरोधादिलर्थः ॥ ७९ ॥ दन्येणेवामिरसषन्धादरणानां न परस्परम्‌ ॥ अन्योन्यानभिसेबन्धान्न विशेषस्तथेतरत्‌ ॥ ८० ॥ र्ये तयोरन्तमवं निरस्यति । द्रव्येणेति । तयोप्तेनेवाभेदात्तनमात्रतवाज्ान्योन्यं भेदाभेदौ चेत्ततस्तयोर्मिथसद्धवेनासंबन्धात्तत्वच्युतिरिय्थः ॥ ८० ॥ सामान्येतरतो भिन्न दरव्यं चेद्धवतो मतम्‌ ॥ तननिषेधन तस्सिद्धः कथं स्यात्तदभिन्नता ॥ ८१ ॥ कल्पान्तरमनुवदति । सामान्येति । दरव्यं स्ामान्यादेस्तच द्रग्याद्धिन्नमिति ते मतं चेदिति योजना। तदा तत्परिहारेणेव द्रव्यस्य द्रन्यपरिहारेणेव परामान्यदेः धिद्धसताम्यां तस्य नामिन्नता तयोश्च तस्मादमिन्नत्वायोगाच्निःपामान्यविशेषं तत्स्यादित्याह । तनिषे- धनेति ॥ ८१ ॥ अथाभिन्नं मतं ताभ्यां द्रव्यस्यापहवस्ततः ॥ न विहेषो न सामान्यमन्योन्यासंगतेभवेत्‌ ॥ ८२ ॥ तृतीयेऽप्यमेदांशमनू् दूषयति । अथेति । द्रवयं सरामान्यविशेषाम्याममिन्नं प्ामा- न्यविरेषो च द्रव्यादमिन्नावित्यथ मतमित्यनुवादारथः । न तवेकतरैव भेदाभेदौ विरो- धान्यस्य च ताम्यामभेदे तयोस्तदधीनत्वात्तदभावेऽमावादाश्रयाश्रयिभावेनासंबन्धाद्‌- भावस्तयोशच द्रव्यादभेदे तदतिरिक्तयोरभावाट्ूव्यं निःसामान्यविशेषमेषितन्यं स्यादि- : ॥ <२॥ 0 , भिन्नाभेदादभिभ्नस्य भेदः स्याततिण्डवद्‌ धवम्‌ ॥ ` पिण्डश्च सवैगस्तद्र्ोत्वाभेदात्पसज्यते ॥ ८३ ॥ तयोद्रन्यस्य च भ॑दादि दूषयित्वा सामान्यस्य षिशेषामेदे विरोषत्वं प्रागुक्तं दोष- माह । भित्रेति । विशेषस्य सामान्यामेदे दोषमाह । पिण्डश्चेति ॥ ८३ ॥ अन्योन्याव्यतिरेकित्वादेकात्म्यं प्रापयात्तयोः ॥ ततः परलयक्षबाधः स्यात्तद्धेदा हि तदाश्रयः ॥ ८४ ॥ परस्परामेदे दोषमाह । अन्योन्येति । तयोरेक्यमिष्टमिति चेतततराऽऽह । तत इति । तत्र हेतुमाह । तद्भेदो हीति । आश्रयो विषयः ॥ ८४ ॥ ‹ ` व्यस्ताभेदात्समस्तोऽर्थो व्यस्तवन्न मनागपि ॥ समस्ताकारवञ्कनानं इयांत्पतयक्षबाधतः ॥ ८५ ॥ १ ज्ञ, 'हवात्ततः । ८८४ सुरेश्राचायंृतं शृहटदारण्यकोपनिषद्धाप्यवािकम्‌ [ प्रथमा्वये- सामान्यस्य विरेषाभेदे दोषान्तरमाह । व्यस्तेति । विमतं नानुवृत्तधीकारणं व्यार ताभिन्नत्वा्तद्र्तथाच सामान्यानुवृ तधीहितुत्वानुमवविरोधः स्यादि्यर्थः ॥ ८९ ॥ व्यस्ताभेदेऽपि बेत्छुयोत्समस्तभिषणां बलात्‌ ॥ व्यस्तात्मनाऽसमस्तोऽपि इयाटष्टषिधियं गिरिः ॥ ८६॥ विपक्षे दोषमाह । ग्यस्ताभेदेऽपीति । बलाद्रस्तुवृत्तमननुखलयेतय्थः । व्यस्य समस्तधीरेतुत्वे तस्यापि व्यस्तधीहेतुत्वं स्यादविदोषादितयथेः । अप्तमसखोऽपीति च्छेदः ॥ ८६ ॥ असाधारणरूपेण भेदो जगति निशितः ॥ साधारण्यं तयोमांनात्समस्तव्यस्त॑योः कतः ॥ ८७ ॥ किंच सामान्यं सवानुगतं व्यक्तिस्तु नेवं तत्खरूपवैरक्षण्यान तयोरैक्यं प्रामाणिक. मिलयाह । असाधारणेति ॥ ८७ ॥ सर्वाभेदाज्च सवस्य रज्ज्वां सपादिबुद्धयः ॥ रज्जुबद्धिवदेव स्युस्तद्धीश्वाप्यहिवुद्धिवत्‌ ॥ ८८ ॥ किंच सर्वत्र वा भिन्नामिन्नत्वं, सामान्यादावेव वानाऽऽयो , भरान्यभरानिव्यवस्य- सिद्धरित्याह । सर्वेति । वैसंकरवादे पवस्य सवीमेदाददिबुद्धिरपि रज्युबुद्धिवदभानौी रग्जबद्धिश्ाहिवुद्धिवद्धान्तिरिति भरान्यम्रानिषिपर्ययो रण्नुपर्षयोरभेदादि्य्थः॥८५॥ निषेधविधिहेतुनां सर्देषां सवैवस्तुषु ॥ समा्तरधिकाराणामप्रहृत्तिः प्रसज्यते ॥ ८९ ॥ ततरैवातिप्रसङ्गान्तरमाह । निषेधेति । समपेः पम्यगापतेरिति यावत्‌ । अधिका- राणां प्रृत्यादिहेतुमतामधिकारिणामिलथेः । अप्रवृत्तिरनिवृ्तिशवेति द्रष्टव्यम्‌ । रक्तं हि-अप्रवृत्तिनिवृत्तीदं पराप्तं सर्वत्र हि जगदिति । सर्वेषां बरहमकषत्रादीनामधिकृतानां पर्वे बृहस्यतिप्वराजपूयारिषु विध्यादिदब्दितप्रवृत््यादिहेतूनामधिकारपदवेदनीयामि- भानविशेषाणां सवसांकर्येण प्रवृततरविरोषादप्रवृत्तिनिवृत्तिं नगदापयेतेत्यथः ॥ ८९॥ अभावमानक्रृप्तयथां यश्वाऽऽयासः तो महान्‌ ॥ निष्फलः सोऽभिसंहत्तो भिञराभिमराव्यवस्थितौ ॥ ९० ॥ किच निरङ्कुशं मेदामेदं वदतः सिद्वान्तविरोषः स्यादित्याह । अभावेति । सस्य भिन्नामित्रस्य प्रयक्षादिना सिद्धत्वे पेदामावस्याभिनराब्दार्थस्य योग्यानपरमि विना मानान्तरासिद्धेरमावमानस्य येोग्यातुषलब्धेरषन्यासो व्यर्थः स्यानूमेयामावचः यस्यामावो निगृ्तितसस्य भैमेभेदेन सत््ाङ्ेदस्यापि भावादृसत््पते योगयनपरब्धेः किचित्करत्वात्तथा च-- [ता कक 9 १ क. “स्तता कुं । ९ क. श. "मिश्रव्य' । ३ स, षमम्यमे'। ९ ब्रह्मणम्‌ ] अनिन्दगिरिकृतज्ञाब्लपकाशिकाख्यरीकासंवशितम्‌। ८८५ (्रमाणपश्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थ तत्रामावप्रमाणता' । इत्यारम्यामावस्य चातुर्विष्यमापा्य । “गृहीत्वा वस्तुपद्धावं स्स्त्वा च प्रतियोगिनम्‌ । मानम नालिताज्ञानं जायतेऽन्यानपेक्षया'” ॥ इत्यादिना तन्मानमुपपाय । “अभावो वा प्रमाणेन खान्यरूपेण मीयते । प्रमेयत्वाद्यथा भावात्तस्मात्यथगिति स्थितिः"! । इति कथा वृथा स्यारित्यथः ॥ ९० ॥ स्वविश्चेषानुरोधित्वं सामान्यानां मतं यदि॥ समस्तव्यस्ततापक्षस्तदा कृप्याति कल्पितः ॥ ९१ ॥ द्वितीयमनुभाप्य दूषयति । स्वविषषेषेति । सामान्यविदषग्रहणमंशांशिगुणगुणि- कायकारणादेरपलक्षणम्‌ । कविद्धिन्नामिन्नतात्यागे र्त्र तत्त्यागोऽधंनरतीयस्याप्रामा- णिकत्वादिति भावः ॥ ९१ ॥ न चापि सवेसामान्यविशेषाथीववुद्धये ॥ कशिदप्यधिकायंस्ति कृत्सेऽपि जगतीटशषः ॥ ९२ ॥ किच तयोरभिन्नाभिन्नत्वं ज्ञानाथं ध्यानार्थं वाः नाऽऽदयस्तज्ज्ञानस्याफलत्वान्न द्विती- यसतत्रापि फलाभावस्य तुल्यत्वादित्यमिप्ेत्योभयत्र पाधारणं दषणमाह । न चेति । ईंटशः सवै इति यावत्‌ । स््रसामान्यादितुद्धरवग्दशामाक्यत्वान्न तद्धिन्नामिननत् मस्मदादिज्ञानध्यानोपयोगीति भावः ॥ ९२ ॥ न त्रेदार्थो न चापीरक्तर्ेणाप्युपपद्यते ॥ भिञ्नाभिनेक्षणं सर्व यथोक्तन्यायवत्मना ॥ ९२ ॥ इति श्रीबरहदारण्यकोपनिषद्धाप्यवातिके प्रयमाध्यायस्य षट ब्राह्मणम्‌ ॥ ६ ॥ *+चत्वार्येव सहस्राणि शोकानां दरे शते तथा । शोकाः पथचदशान्ये च तृतीयस्येष संग्रहः ॥ इति श्रीमत्परमहंसपरिव्रानकाचायंभ्रीसुरेशवराचार्यविरचिते बृहदार ण्यकोपनिषद्धाष्यवािके प्रथमोऽध्यायः ॥ १ ॥ उपनिषतक्रमेण तृतीयोऽध्यायः ॥ ३ ॥ # एतच्छलोकनिवद्धसष्यातो न्यूनाः शका विन्ते तत्कुत इति न निश्वीयते । ८८६ सुरेधराचायंृतं इृदारण्यकोपनिषद्धाष्यवातिकम्‌ [प्यमोऽधवायः) मिन्नामिनरपसदूषणमुपसंहरति । नेत्यादिना । अनुमानैकमिद्धत्वादित्यादिनेक्तं स्मारयति । यथोक्तेति । सवं जगद्रह्म च भिन्नाभिन्नमिति ज्ञेयमि्येतन्न प्रामाणिकं नापि योक्तिकमुक्तन्यायादित्ययैः । तदेवं तदेत्रयमिलयादौ प्रकीयव्या्यायोगात्या- त्मकस्य जगतो देहद्वयात्मनोपसंहारात्तदभिमानिनो विवेकवशात्ततो विरक्तस्य मुमु सद्धेतु्ञानोपये संन्यासपुव॑के श्रवणादावधिकारितेति सिद्धम्‌ ॥ ९३ ॥ पार्विकामृतस्वखमास्वादयितुमिच्छवः | आनन्दगिरिसंमूतां समुपाध्वं सरखतीम्‌ ॥ इति श्रीवृहदारण्यकोपनिषद्धाप्यवातिकरीकायां प्रथमाध्यायस्य पष्ठ ब्राह्मणम्‌ ॥ १ ॥ इति श्रीमत्परमहंसपरित्राजकाचारयैश्री्ुद्धानन्दपृज्यपादरिप्येण भगवदानन्- ज्ञानेन कृतायां सुरेश्वरवातिकदीकायां शा्प्रका- रिकाख्यायां प्रथमोऽध्यायः ॥ १ ॥ छोकानमादितः सम्यङाः-४०९७ ॥ श्रीः ॥ अथ हितीयोऽध्यायः | तद्धेदमित्यविह्नातपरयक्तश्वादिदं जगत्‌ ॥ रज्ज्वां सपादिवल्नातं नामरुपक्रियात्मकम्‌ ॥ » ॥ सत्यं सत्यस्य यद्य मूतामू्तविक्षणम्‌ । चिदेकतानं तदहमपुवोनपरात्मकम्‌ ॥ १ ॥ तृतीयेऽध्याये सूतरितविद्याक्ियोरविद्या प्रपञ्चिता संप्रति विचां प्रपश्चयितुं चतु- येपध्यायमारममाणो वृत्तं कीतयति । तद्धेति । अज्ञातात्परतीचो नामादयात्मकं जगद्र- जजपर्पवजातमित्यव्याकृतप्रक्रियायामुक्तमिल्थः । उदाहरणं तु विवर्तवादद्योतना- थम्‌ ॥ १ ॥ अनिश्चिता यथा रज्जुरन्धकारे विकरिपिता ॥ सपधारादिभिभोवैस्तद्रदात्मा विकल्पितः ॥ २ ॥ तत्र पूवोक्तमेवाऽऽप्रवाक्यं स्मारयति । अनिधथितेति ॥ २॥ अनयंहेतुरननानं, तदुत्थं चाखिलं जगत्‌ ॥ परतीचो ऽनथ इत्यस्माद्धीतोऽलय्य पुपुक्षति ॥ ३ ॥ अज्ञातात्मविवतैत्वे विश्वस्योक्ते फं फलमित्यपे्षायामाह । अनर्थेति ॥ २ ॥ परुषार्थोऽखिलानथपरध्वस्तिः प्रलगात्मनः ॥ सम्पक्तस्वपरिङ्ानं पुरुषाथस्य कारणम्‌ ॥ ४ ॥ अनथंतद्धेत पूर्ोक्तावनू्य तदभिगतिफं च दशशयितवा पमर्द्धे्‌प्रगक्तावतुवदति । पुरुषाय इति ॥ ४ ॥ निरस्ताशेषानथापकृरसरादलादसतत्वकः ॥ स्वतो यतोऽयं संसारी तेना्गो विषरीतदर्‌ ॥ ५॥ पम्यन्ञानस्य पुमहेतुतवे हेतुमाह । निरस्तेति। अयं प्र्ग्धातुः खाज्ञानप्रसूतमि- ध्यापीः संसरन्वसतुतो निरस्तसर्वानर्थस्तथेव प्रा्ठपरानन्दश्च यतः श्रुतिषु निशितेन सज्ञानात्खाज्ञानध्वस्तो तजध्वलर्यक्तं प्र्लामस्य पुमभेतुत्वमिदयर्थः ॥ ९ ॥ त १क. ग. "तमनि। म । ८८८ सुरेशराचार्यङृतं शहदारण्यकोपनिषदाष्यवातिकम्‌ [ द्वितीयाध्याये मोहमाग्रान्तरायत्वादुरुषायेस्य नापरम्‌ ॥ अगिश्राध्वंसिनो बोधाक्किचित्साधनमिष्यते ॥ ६ ॥ सम्यगभीसंद्ेतुरित्युक्त्वा हेत्वन्तरनिरापं स्मारयति । मोहेति । अपरं पराधनं प्रसंख्यानं कमे वेति निषष्यविवेकः ॥ ६ ॥ आत्मेयेवेति विद्यायाः सूत्रमित्युदितं पुरा ॥ उपोद्धातस्तथा तस्य प्रागुक्तः सप्रयोजनः ॥ ७ ॥ ुम्थसतद्धतुश्च कुप्रोक्तावित्याशङ्कयाऽऽह । आत्मेतीति । तथा विदापूत्रानुषर- गेति यावत्‌ । तस्य सूष्रितात्मज्ञानस्येलय्थः । अषिषपुवैकं प्रयोजनं तदाहरित्यादावृ्त मित्याह । प्रागिति ॥ ७ ॥ पतीवि साक्षादि्ाते ब्य सर्व समाप्यते ॥ निःशेषतस्तमोध्यस्तेः पुमथैश्च समाप्यते ॥ ८ ॥ किं तत्प्रयोननं तदाह । प्रतीचीति । साक्षादित्यपरोक्षत्वोक्तिः । तथातिधन्नानप्य संशयविषैयौपानास्छब्दितत्वमुपसगाथः । तदन्या्थाभावादिति शेषः । तज्ज्ञाने यथोक्त सवैज्ञानेतो पतति फ स्यात्तदाह । निःशेपेति ॥ ८ ॥ यतं एषरमतः परयदात्मन्यात्मानमद्रयम्‌ आत्मेको ब्रह्मविद्याया विषयः श्रुतितो मतः ॥ ९॥ आत्मज्ञानस्येव परमपुरुषाथहेतुतवे विदयाूत्रं प्रमाणयति । यत इति । मोदमात्रा न्तरायत्वादित्युक्तनीत्या प्र्यणियः पुमथहेतुत्वतिद्ेरातमेेवेत्यत्र स्वमहिमस्थमातमाने- वाऽऽत्मन्यनुसंदध्यानमुमकषरिति विकक्षयतेऽन्यथा सूत्रवेयथ्यदित्यथः । स्वमहिमप्रि त्वाय विशिनष्टि । अद्रयामिति । पुमथतद्धेत्वनुवादं निगमयति । आत्मति ॥ ९॥ अथ योऽन्यामिति तथाऽविच्ां चानूद्य नश्वरीम्‌ ॥ आऽध्यायावसितेः कायं तस्या व्याख्यातमश्चसा ॥ १०॥ अनथतद्धेतु कुत्रोक्तावित्याशङ्कया ऽऽह । अथेति । तद्धेदमित्यत्र सूतरितामविद्ामय योऽन्यामित्यत्र न प्र वरेदेलनूचयाध्यायप्माप्यन्तपदर्मेण तत्कार्यं विवरतमि्यथः । ता मूत्रितानूदिताविदानु्ररेणेति यावत्‌ । नश्वरीमिति विद्यागोचयत्वयोम्यतोक्ता । अन्तत न्याल्यानपतामीचीन्यमुक्तम्‌ ॥ १० ॥ अध्यात्ममधिभूतं च तया चैवाधिदैवतम्‌ ॥ भूर्तं भवद्भविष्यं च साध्यं साधनमेव च ॥ जनिमत्सर्वमेवेदमविद्रायाः समुत्थितम्‌ ॥ ११ ॥ पताननाहमणोक्तमनुवदन्नविय्याकार्य विशिनष्टि । अध्यात्ममिति ॥ ११॥ _ = ~~ ~ ~~~ ~~ -~ -- १ ग. "वस्तौ पू" । २ क्ल. "पयैयाना"। ३ ख. "तत्राऽऽह । १ बाहमणम्‌ आनन्दगिरिद्तशाक्पकाशिकास्यदीकासंबरितग्‌। ८८९ संक्षिप्य चाप्युपन्यस्तमध्यायान्ते च तत्पुनः ॥ १२॥ रयं वां इदमेवं रूपं नाम च कप च॥ भ्रयस्यापि च संक्षपो णिङ्गदेहात्मस॑हतिः ॥ १३ ॥ उपसंहारमराह्मणोक्तमनुमाषते । संक्षिप्येति । चकाराववधारणाथीवविाकार्यवाचि- तत्यदादर््वं ंबध्येते । उत्तरौ पमुश्वया्थौ । तदेतत्रयमिलादावृक्तं से्ेपस्यापि सं पमनुकीतंयति । भ्रयस्यापीति। तमेवाभिनयति। चि्गेति । सृक्षमस्ल्देहात्मना संहतिः कार्यकरणप्तघात हति यावत्‌ ॥ १२ ॥ १३ ॥ ्रेलोक्यात्मशरीरयेष विश्वरूपः परजापतिः ॥ अन्त्णीताखिखानन्तदेवतः प्राणविग्रहः ॥ १५॥ तत्र कार्यखदूपमाह । त्रैछोक्येति । करणखरूपमाह । अन्तरिति । अन्तर्णीत- मन्तमावितमलिटं जगदनन्ताशचान्तणीता देवता येन प्र तथेति विग्रहः । तत्र हेतुः । पराणिति । तत्र हि सर्वान्तमावो वक्ष्यते ॥ १४ ॥ अविश्नातात्मतः संस्तदभ्यस्ताभिपानवान्‌ ॥ पराक्पटत्तेपिरतो विग्राया विषेयस्त्रयम्‌ ॥ १५॥ ृत्तमनूचानन्तरत्राह्मणतात्पयमाह । अवर ज्ञानेति । तच्छन्दोऽनन्तरपरकृतदेहदय- परामशीं । यथोक्तात्माज्ञानात्प्रजापतावारोपिताहंमवलद्रश्चाद्विपयविमुखो वीतरागो त्याधिकारी खयमेव श्ुतयोपस्याप्यते तसमै विद्यां वक्तुमनातशवरुत्राह्मणमित्यथः ॥१९॥ साक्तात्कृतात्मभावोऽयमेवंटक्षणवस्तुनि ॥ ्रुत्योपस्थाप्यते गागग्यो ब्रह्मविद्ामिधित्सया ॥ १६॥ उक्तं प्रपञ्चयति । साक्षादिति । एवलक्षणेति त्रेदोतयात्मशरीरीतयादावुक्तविषे नापताविथः ॥ ६ ॥ अकृत्छब्रह्मवेदित्वाहप्नोऽसावर्पकस्ततः ॥ न हि पुणेपरिहानः कश्चिृष्यति निद्रेयः ॥ १७॥ गर्यो ब्रहमवित्वादाचार्यः पन्कथमधिकारित्वेनोत्थाप्यते तत्राऽऽह । अद्कत्स्ेति । स्पिको मुल्यत्रह्मज्ञानहीनत्वादाचार्यतवेऽनधिकरृत इति यावत्‌ । तस्य मुरूयत्रहमव्या- 1 दर्पो लिङ्गम्‌ । अतसस्याऽऽचार्यत्वानुपपततः शिष्यत्वमेवेतयथैः । मुख्यत्रह्मवि ऽपि दर पंप्रतितननह्मविदामिव स्यादिति च्तत्राऽऽह । न हीति । न खस्वाधुनि ऽपि बह्मविदृप्तो युक्तो विरोधादिलर्थः । तस्य दपांमवि हेतुः । निदरेय ति॥ !७ | न क; =-= १क.ख. त्येवं ।२ घ. षमः स्य | ११३ ८९० सुरेशवराचार्यृतं शृहदारण्यकोपनिषदधाष्यवा्िकम्‌ [ ्वितीयाध्यये- समाप्ताशेषयिद्ेयपुरुषायस्तथा परः ॥ अजातदाभुरकात्मयादवार्याचा्यः भकल्पते ॥ १८ ॥ अजातदात्रोरपि गाग्यसमत्वादाचार्यान्तरेण भाग्यमित्याशङ्कघाऽऽह । समरति । गाम्यस्यामुर्यत्रहमव्रदः शिष्यत्ववदित्याह । तथेति । अजातश हेतुः । एेका- स्म्यादिति ॥ १८ ॥ व्याख्यातायामविद्यायां तदुच्छि्तावथाधुना ॥ आत्मेतयेवेति सत्रस्य व्याख्या प्रस्तूयते स्फुटा ॥ १९ ॥ उक्ताविद्याकारये प्रनापतावात्मत्वोपास्त्या तदेहस्य ध्वस्तरागस्य पुमृको््रह्मवा- थिनसतद्याख्याना्थ बाह्मणमिति ब्राह्मणसंबन्धमुक्त्वाऽध्यायंबन्धमाह । व्याख्याता. यामिति । सकार्यायामविद्यायां विवृतायां लां बन्धनिवृत्तावपेक्षितायां तद्धेतावाति- प्यमागे व्या्यायते विद्यापूत्रमित्यथंः । निषेष्योक्तेरनन्तरं निषेधकोक्तरवसरं दशयति । अथेति । फटेत्यसंदिग्धानाधितफलवज्जानोदयायेद्थः ॥ १९ ॥ भरत्या गाग्याय॒षन्यासरिष्याचायंस्वरूपया ॥ सखावरबोधसिद्धथेमियमाख्यायिकोदिता ॥ २० ॥ विद्यासत्र चेद्याचिर्यापितमास्यायिका किमरथत्याराङ्कयाऽऽह । श्रेलयेति । पम कषम परवस्तुनीति शेषः ॥ २० ॥ अन्ये त्वत्राभिसंबन्धमेवं व्याचक्षते बुधाः ॥ स एष इत्युपन्यस्तो विद्नानात्मा हि यः पुरा ॥ २१॥ अध्यायमनन्धं खाभीष्टमुक्त्वा भर्तृपरपशचाभीष्टमाह । अन्ये स्विति । अत्र पूति राध्याययोरिति यावत्‌ । एवंदान्दा्थमेवाऽऽह । स इति । प्रवेरावाक्ये जीवः पूत्र इयर्थः । सूत्रितस्य जीवस्य टोकवेद्रसिद्र्यो हिदाब्दः ॥ २१ ॥ गाग्यकादयेतिहासेन वक््यते तस्य निणंयः ॥ कर्भ्यो भोकूत्रयश्च देहेऽस्मिन्देवता एव नापरः ॥ भृतिगोर्ात्मना सेयं पूर्वप्षमभाषत ॥ २२ ॥ अनातशात्रत्ाहमणमुत्यापयति । गार्येति । अनिश्वयपरसङ्गे निश्वयार्थमारमभो युक्त सल्यसङ्गम्तु कथमित्यादाङया ऽऽह । कर्य इति । अपरदाब्दादूध्वमितिपदमध्यटत पवपक्षपदेन योजनीयम्‌ । यथाऽ्ः-- मोकव्यश्च देवताः करणापिष्ठात्यशच किमन्य तानात्मना कार्यमस््येतक्िन्द्दनि स्थितो गार्थः पूर्वपपरिगरहायोत्थाप्यत इति ॥१५। आत्मनोऽस्तितवकतत्वभोकृत्यपतिपत्तये ॥ २२ ॥ १७. तद्रिच्छिः । २ रेष। १ ब्राह्मणम्‌ ] आनन्दगिरिकृतक्ाञ्जपकारिकाख्यदीकासंवलितपरू। ८९१ रुतया सिद्धान्तसिद्छ्ं काश्यरूपं पकसितम्‌ ॥ निष्फकत्वात्स चायुक्तः प्रकृतानभिर्सगतेः ॥ २४ ॥ काइयात्मना श्रुतिः सिद्धान्तमुक्तवतीतिमाप्यामिप्रायमाह । आत्मन इति । तस्या- सित्वादिपिद्धये श्रुला प्रकस्पितं कारयरूपमिति संबन्धः । तदेव संगृहाति । सिद्धा- नेति । परोक्तं संबन्धं निराकरोति । निष्फलत्वादिति । प्राणदेवताया मोक्तत्वादि- निरासिनाऽऽत्मनस्तदुक्त्यथंमुत्तरो ग्रन्थ इति यः संबन्धः सोऽयुक्त आत्मनसत्ाधनस्या- फरत्वात्तदात्मानमेववेदिदयैक्यन्ञानान्मुक्तिरितिप्रकृताथौपंयोगाचच न हि जीवस्य वासते कर्ैत्वादौ तत्सिद्धिरिलय्थः ॥ २३ ॥ २४ ॥ देवतास्तित्वपक्षेऽपि किमस्तित्वादि नेष्यते ॥ देहादधिम्नस्य विद्नातुरिष्ं चेननिष्फलः भ्रमः ॥ २५ ॥ निष्फटत्वादिति हेतुं साधयति । देवतेति । गार्यष्प्राणस्यालित्वादिपक्षेऽपि देह- दरयातिरिक्तस्य जीवस्य तद्राराऽस्तित्वादि किमिति नेष्यते तथा चेदिष्टं तर्हि देवताया- सत्निरापेन ज्ञातुर्स्त॒तसतत्साधने प्रयत्नो वृथेल्यथः ॥ २९ ॥ अद्गातेकात्म्ययाथात्म्यो यदा त्विह विवक्ष्यते ॥ अविद्याकायनिष्ठः सञ्शरुतया गाग्य॑शरीरया ॥ २६ ॥ पूषैपक्षितयाऽदोषद्‌ःखहेतृपशान्तये ॥ पवेपक्षनिदानच्छित्काश्यः सिद्धान्तवाच्पि ॥ २७ ॥ रुदयेहोत्थाप्यतेऽशेषवेदान्ताथोवबुद्धये ॥ सर्वोऽप्येष तदा यत्नः फलवान्स्यान्न चान्यथा ॥ २८ ॥ परव्रोक्तं दोषद्वयं खपक्षे नास्तीत्याह । अङ्गातेल्यादिना । यदाऽस्यामास्यायि- कायामज्ञो गार्ग्यो विराज्यहंभावोऽशेषदुःखहेतोः खा्नानस्योपशान्त्य्थं॒पूवपक्षितया श्रुत्या विवक्ष्यते यदा च तत्कारणमन्ञानं छेत ्रवृत्तोऽजातहाच्रेक्यिद्धर्थ पिद्धान्त- वादी तथेवानूद्यते तदा प्राणदेरात्मत्वनिराोऽतिरिक्तात्मोक्तिरितयादिः सर्वोऽपि यत्नः पफठः स्यान्न चात्र मो्तानुपपत्तिज्ञोनादज्ञानतजध्वपे तत्सिद्धेः परत्र तु यत्नो विफलो न च प्रृतसंगतिरनं हि कपत्वादेैस्तुतव ज्ञानान्ुक्तियुक्ता वस्तुनस्तस्य तदनिवलय- वात्तदवस्याने चानरथ्वसिरूपाया पुक्तेरनकाशत्वात्कलपिततवे च करैत्वादेमेतभेदा- िद्विरिलर्थः ॥ २६ ॥ २७॥ २८ ॥ रद्धाचारादिषिध्य्था यदि बाऽऽख्यापिका त्वियम्‌ ॥ यथोक्तदशषनाप्ाथो नान्यदस्तीति भावितः ॥ अतोऽतिहप्नोऽबिद्वातद्पकारणधस्मरः ॥ २९ ॥ १ द. "दिसिद्धणं य । [यवाय गगणं ८९२ सुरेश्वरावार्यङृतं बृहदारण्यकोपनिषडधाष्यवा्िकम्‌ [ दितीयाष्यये- परोक्तं संबन्धं निरस्य खोक्तः संबन्धः साधितस्तत्र मुखावबोधायाऽऽस्यायिके- त्युक्तम्‌ । इदानीं फलान्तरमाह । श्रद्धेति । गाग्यकाश्ययोः श्रद्धाटुतारृटेविचायां शरद्धापरं साधनमूत्तमस्याधमादनुन्ञामात्रेण तत्प्रा्िर्नोपसत्येत्याचारः। शुष्कतर्कवदाप्र सा रम्येल्यादिशब्दा्थः । यदि येति फलविकल्पा्थः । एवं संबन्धमुक्त्वा शेलार यमाह । यथोक्तेति । उ्यन्नात्मरष्या ऽऽपततद्धावस्ततोऽन्यन्नासि ब्रह्मेति मन्वानोऽपराप्त दपहेतवत्ञानध्वंपितच्चन्तानो यतो गार्म्योऽतोऽसयन्तदक्तः स कदाचिदासीदित्यर्थः ॥२९॥ ्रद्धाटं वित्तसंपन्नं श्रेयोथिनमुपेत्य तु ॥ ब्रह्म तेऽहं व्रवाणीति गाग्य॑ः काहयमभाषत ॥ ३० ॥ प हेत्या्वतारयति । श्रद्धालुमिति । विद्यापंप्रदाने पात्रस्य योग्यत्वार्थं विरेष- णानि । योग्यमधिकारिणं प्रति प्रशषमन्तरेणापि प्रतिवचनमुनितमितिवक्ष्यमाणार्थपूचनार्ः स्तुरान्दः ॥ २० ॥ न जातो न भविष्योऽस्ति शवररेकात्म्यद्ेनात्‌ ॥ अजातङषत्रः कारयोऽतो गाग्य॑व॒द्धिविरुद्धधीः ॥ ३१॥ कादयस्याजातशश्ुत्वं साधयति । नेत्यादिना । अतःशब्दस्य पञ्चम्या प्बन्यः। प्रागुक्तरेतुं विरेषणोक्त्या व्यक्तीकरोति । गार्गयेति ॥ २१ ॥ ब्रह्म यस्मात्परं नास्ति न च वस्त्वन्तरं यतः ॥ बरकण्युपास्यं तत्तेऽहं सवापध्वस्तिकारणम्‌ ॥ २२ ॥ यस्मात्परं नापरमसि िचिरिवादिशरुतिमा्चिलय त्रह्ेत्यादि व्याचष्टे । ्रहमति। तदुपालिफटं कथयति । सर्वेति ॥ ३२ ॥ नापृष्ट इति नन्वेतप्िरुदधमकरोटषिः ॥ यद्रह्य ते ब्रवाणीति हयपृष्टः कारयमव्रवीत्‌ ॥ २२ ॥ (नापृष्टः कस्यचिदरत्रूयान्न चान्यायेन पृच्छतः । जानन्नपि हि मेधावी जडवल्लोक आचरेत्‌ " | | इति स्मृतिविरुदधमृपिचेषटितमिति शङ्कते । नेत्यादिना । कारयस्य गाग री प्रथमतो न प्रशरोऽसीतिप्रपिद्यरपो हिशब्दः । यच्छब्दो यस्मादर्थे तदभिन्यक्् हीत्युक्तम्‌ ॥ ३३ ॥ दपौदिदशनाभरूनं वेत्यटृत्लात्मदशेनम्‌ ॥ कृत्लत्वा्थमतोऽपराक्षीत्काश्यं प्रहासमन्वितम्‌ ॥ १४॥ जवाणी्येतपच्छानीलय्थे धातूनामनेकायैतवात्त् स्मृतिविरोष हृलयकदेदयाह । दपं । हीति । अधित्वादिगरहारथमादिषदम्‌ । अङृत्न्ातदक्षनं खात्मानं गायो वेतीति ४“ १ ब्राह्मणम्‌ ] आनन्दगिरिङृतश्ास्ञपकाशिकाख्यटीकास॑वरितम्‌। ८९९ कृत्त्वा पृणीवस्तुविज्ञानाथमित्यथः । तं प्रति सम्यन्ानार्थं प्रशस्य प्रवृत्तिरुचितेति मूचयितुं प्ज्ञेत्यादिविरोषणम्‌ ॥ २४ ॥ भ्रद्धाटुरधिकारी यो निद्गासुषिनयान्पितः ॥ अपृष्टेनापि वक्तव्या तस्मे विधा विपश्चिता ॥ ३९ ॥ अत्र श्रुतेरनाज्जस्याद्यथाश्चतमादाय खपक्षमाह । भ्रद्धालरिति । अधिकारित्वधि- द्र्थानि विदोषणानि । विपश्चितेति वक्तसदधिगतियोम्यतोक्ता । “अधर्मेण तु यः प्राह यश्चाधर्मेण च्छति । तयोरन्यतरः प्रैति विद्वेष षा निगच्छति ॥ विद्या ब्राह्मणमित्याह शेवधिस्तेऽस्मि रक्ष माम्‌ । असूयकाय मा मा दास्तथा स्यां वीर्यवत्तमा ॥ इत्यादिशेषादुक्तस्मृतेरनधिकाणि विद्या न वाच्येतयेवंपरत्वात्न तद्विरुद्धमृपिचेष्टि तमिति भावः ॥ २९ ॥ धमथो यत्न न स्यातां शृशरुषा वाऽपि द्विपा ॥ तत्र विद्या न वक्तव्या शुभं बीजपरिवाषरे ॥ ३६ ॥ अनधिकारिणि प्रष्ट्यपि त्रिया न देये त्यत्र स्मृतिमुदाहरति । धर्मेति । प्रमद्रयं शिप्यविषयम्‌ । तद्विधा विद्या देशकाटप्तामध्यीनुरोधिनीति यावत्‌। तत्र विया दत्ताऽपि ने फल्वतीति दशेयितुमुदाहरणम्‌ ॥ ३६ ॥ धमार्थो यत्र च स्यातां शुश्रूषा वाऽपि तद्विधा ॥ वक्तव्या तत्र विद्येति निषेधादेव रिङ्गधते ॥ ३७ ॥ अधिकारिण्यष्ष्टेनापि सोपदेष्व्येत्यत्र मानमाह । धर्माथांविति । ननु निपैधवचनं विना नेरवविधमसिं प्मृतिवचनं तत्राऽऽह । इति निषेधादिति । अयोग्ये पात्र विदयादाननिषधाोभय प्रशषं विनाऽपि पता देयेति गम्यत इत्यथैः ॥ ३७ ॥ नष्टाश्वदग्परथवक्यायं चाऽऽधिदय भूमिपम्‌ ॥ प्राह मातुषवित्ताढ्थं दै ववित्तसमरन्वितम्‌ ॥ ३८ ॥ अधिकारिणे विचां वतुं गार््यशचुपचक्रमे तरि योग्यं ब्राह्मणं हित्वा किमिति राजानमुपेत्य ब्रवीति तघ्राऽऽह । नेति । यथाऽऽहुः--युक्तः संयोगोऽधिकाराथेन हेतुना नषटश्वदग्षरथवदिति ॥ ३८॥ वित्द्रयेन संपममो यतोऽपिक्रियते नरः ॥ सषेक्सवतोऽवादीद्वालाकिः कार्यमन्तिकात्‌ ॥ ३९ ॥ १ ज. ग, “न्वित; ॥ ३८ ॥ २ ख. "मप्यतो' । ८९४ सुरेशराचा्यकृतं बृहदारण्यकोपनिषदधाष्यवारविकम्‌ [ दितीयाध्याये- उक्तनीत्या गारम्यकारयसंबन्धस्य फलं प्रकटयति । वित्तेति । यथाऽऽहुः--उमय वित्तवतोऽस्य द्यषिकारस्तस्मादधिकारार्थन हेतुना युक्तमुपेल्य वचनमिति ॥ ३९॥ ब्रह्म तुभ्यं व्रवाणीतिवाञ्धाजव्यापृतावहम्‌ ॥ गोसहस्रं ददाम्य बिनाऽप्येकात्म्यनिर्णयात्‌ ॥ ४० ॥ पहसमित्यदेरथेमाह । ब्रह्मेति ॥ ४० ॥ गोसहस्प्रदानस्य निमित्तं शरुतिरभ्यधात्‌ ॥ जनको जनक इति नामाभ्यासोक्तितः स्फुटम्‌ ॥ ४१॥ जनकं इत्या्यवारयति । गोसहसेति ॥ ४१ ॥ शष जनकं सर्वे जना दित्सन्तमेव च ॥ विवक्षवोऽभिपावन्ति तमुदिश्य जिचघक्षवः ॥ ४२॥ त्याचष्ट । हुशरूषुमिति ॥ ४२ ॥ पोग्धीं प्रसिद्धिमुह्टदध्य गार्ग्योऽयं माम॒पागतः ॥ नूनं दित्स च शुश्रूषुं संभावयाति मामपि ॥ ४२॥ विवकषृणां जिप्रृ्षुणां च जनकं प्रत्यभिगमनेऽपि कथं ब्रह्म ब्रवाणीति गारगीयवाब्माः त्रमेव राज्ञो गोप्तहस्रदाने निमित्तमुक्तमित्याशङ्कयाऽऽह । मौग्धीमिति । उपागन्तुरः शयमनुवदति । बूनमिति । तथाच तदीयं वा्यात्रमेव निमित्तीकृत्य गोपरहप्रदानमु- चितमिति भावः ॥ ४६३ ॥ आदित्यचशदरद्धिस्थश्रेतनः सवगो रभवः ॥ एतमेव सदोपासे ब्रह्मेति रविमध्यगम्‌ ॥ ४४ ॥ ्रोतुकामं राजानं प्रति ब्रह्मणो ब्रह्म कीदगृक्तवानित्याशङ्कय य॒एवापरावियदिर- भमाह । आदित्येति । तत्प्ाधान्यार्थं रविमध्यगमित्युक्तम्‌ । त्वमपि यथोक्तं ्हमपा- स्सरेति रोषः ॥ ४४ ॥ । तथा हरवा तं गायं काश्यो मा पेलथोचिवान्‌ ॥ केवलो मतिसंवादो भववुंकतेममाभवत्‌ ॥ ४५ ॥ न त्वपरवाथविङ्वानं प्रतिङ्गातं यथा त्वया ॥ मा बोचोऽतो यतो ेभरि विनाऽपि वचनात्तव ॥ ४६ ॥ भरा मेतस्मिनित्या्यादतते । तथेति । ग्यक्तरजञतार्थजञापकत्वामाव्ञापनाथमथेु क्तम्‌ । तदेव स्ुटयन्निपेधवादिनो राज्ञोऽमिप्रायमाह । केवल इति । संवादं कतमे पक्रान्तमिलाशङ्कयाऽऽह । परति्गातमिति । अपूरवाथविज्ञानं हि प्रति्ञातं न ११५ योषाम्‌ क 9 9 ० ५ ~~~ -- --~--- ~~ ) द. ददु तमे । क. "वो हि धा ३ ह, -्येत। » क. परमः । ५ ह. "रिम । १ ब्रह्मणम्‌ ] आनन्दगिरिङृता्गमकारिकाख्यदीकासंबरितम्‌। ८९५ तदुत्यादितं तथाच प्रतिज्ञाहानिसतवेत्यथः । राजारायमुक्त्वा निषेधं व्याच । मा योच इति ॥ ४९ ॥ ४६ ॥ निषेधाभ्यासो मा मेति बातत्रह्मप्वादिनः ॥ आवाधितधियाऽभ्यस्तो गाग्यस्यानुक्तिकारणात्‌ ॥ ४७ ॥ ्विवंचनमनुद्य तत्फलमाह । निषेधेति । गार्ग्यो हि विना खोपदेशं राज्ञा ज्ञातस्य ब्रह्मणः प्रकर्षण वदनदीरस्तस्येषद्वाधितत्ववुद्या निषेधो राज्ञाऽम्यस्तस्तेन मृख्यस्य ब्रह्मणोऽनुक्तेरियथः ॥ ४७ ॥ सुप्रसिद्धं यदस्माकं त्वच्छासनमूृतेऽपि तत्‌ ॥ नापेक्षते भवद्वाक्यं सिद्धं प्राक्षसिद्धितः ॥ ४८ ॥ कथं तदुक्ति विना राज्ञा ज्ञातं ब्रह्म तत्राऽऽह । सुप्रसिद्धमिति ॥ ४८ ॥ तदुपासां न वेश्रीति मा च शङ्कां कृथा यतः ॥ उपासनं च वेदूम्यस्य गुणं तत्फटमेव च ॥ ४९ ॥ अतिष्ठाः सर्वेषामित्या्यवतारयति । तदुपासामिति । तदृणं तत्फटं चेति शेषः ॥ ४९ ॥ अतीत्य सर्वभूतानि प्राधान्येन स्थितो यतः ॥ ५० ॥ अतिष्ठा इति नामास्य तेनाऽऽदिदयात्मनोऽभवत्‌ ॥ चध्रुदीप्षिमखाच राजेदयेषोऽभिधीयते ॥ ५१ ॥ गुणद्वयं विभजते । अतीत्येति ॥ ९० ॥ ९१ ॥ स य एतं यथोषषटुपास्तऽहनिरं नरः ॥ यथोपासनमेवास्य फलं भवति नान्यथा ॥ ५२ ॥ प य एतमित्यादि व्याचष्टे । सत य राति । नान्यथेत्युपास्त्युसारिफटमिति शाल्- पितेरियथः ॥ ९२ ॥ । मतिसंबादंदोषेण कारयेनोत्सारिते रवो ॥ गार्ग्यो ब्रह्मान्तरं रा परवक्तपृपचक्रमे ॥ ५२ ॥ पयायान्तरमादत्ते । मतीति ॥ ९३ ॥ चन्द्रे मनसि बुद्धौ च ब्रह्मोपासेऽहमदयम्‌ ॥ भानुमण्डटता यस्माद्टिगुणं चन्द्रमण्डलम्‌ ॥ बृहभिति ततशन्दरः प्रमाणिनाभिधीयते ॥ ५४ ॥ त्याचष्ट । चन्द्र इति । त्वं च तथोपस्खेति पुवैवत्‌ । वृहितयस्याथमाह भानविति । प्रमाणेन परिमाणेनेति यावत्‌ । तथाच पौराणिकाः-- १. भो मेद! २. सी । द, मृ. एवं | ४ क. ग. ^पतिखेः। गा । ८९६ सुरेशवरावार्वृतं शृदारष्यकोपनिषद्ाष्यवातिकरम्‌ [ द्वितीयाध्याये “'नवयोजनप्ताहस्रो विष्कम्भः पवितुः स्मृतः । द्विगुणस्तस्य विस्तारो मण्ड्ध्य प्रमाणतः ॥ द्विगुणः पूयविसताराद्विलारः शरिनः स्मृतः” । इति ॥ ९४ ॥ अम्भोऽतिपाण्डरं वासो यस्मा्न्द्रामिपानिनः॥ तस्मारपाण्डरवासाः स्यात्सोमः सौम्यत्वकारणात्‌ ॥ ५९ ॥ ञयोत्लया राजतेऽव्य्थं सोमो ब्राह्मणराजतः ॥ सोमो राजेत्यतो वक्ति तद्पासाविधित्सया ॥ ५६ ॥ पाण्डरत्यादिषदानि व्याचष्टे । अम्भ इत्यादिना । सोमो ब्राह्मणानां राजेश मश्रित्य बाह्मणरानत इत्यक्तम्‌ । गुणचतुष्टयोक्तिफटमाह । तदुपासेति ॥ ५९॥ ॥ ९६ ॥ त॒ल्याभिधानधत्वा्टता सोमोऽपि शते ॥ उभयर्देवतेकत्वादुपास्यं तेन त्रयम्‌ ॥ ५७ ॥ पोमशब्दस्याथान्तरमाह । तस्येति । न केवलं चन्द्रमाः भोम: कितु ठताऽप सोम इत्यभिधानस्य वृद्धिहााख्यधर्मस्य चोभयत्र समत्वाचन्द्रदेवतायाश्च द्रयोततया- दित्यथः । टतग्रहोपयोगमाह । उपास्यप्रिति । प्राणात्मनेकीकृलयति रोषः ॥ ५७॥ एपेका देवता विभ्वी प्रलयेकाथवसापिनी ॥ भोक्त्री कत्रीं च सवत्र तस्या भोज्यमतोऽपरम्‌ ॥ ५८ ॥ उक्तां देवतां विशिनष्टि । एषति ॥ ५८ ॥ ब्रह्मेषा सवैसंव्याप्ेरात्मेलयेतापुषास्महे ॥ व्याख्या तुल्यैव बिद्या सवेवाक्येषु पूववत्‌ ॥ ५९ ॥ अनन्या भोज्यमित्ययुक्तं ब्रह्मणोऽतथात्वादित्याशङ्कयाऽऽह ।, ब्रह्मेति । तथा प्यात्मनो भोक्तत्वादि न प्राणयेत्यारङ्कयाऽऽह । आत्मेति । अततवदुक्तेनस्माकः धिका धीरिति राज्ञोऽभिप्रायः। यथोक्तन्यायं विद्युत्पर्यायादिप्वतिदिशति। व्यास्याि। आदित्यचन्द्रवाक्ययोरव्याख्या तुल्योक्ता तयोसरेपित्यथः ॥ ५९ ॥ गुणो यत्र हि यः पुंसो नान्ना संभाव्यतेऽज तु ॥ फलं तदेव तस्य स्यात्स्ैवाक्येषु निर्णयः ॥ ६० ॥ प्रतिपयीयं गृणफलयोरपि तृल्यत्वमादाङ्कयाऽऽह । गुण इति । अत्रोक्तवश्यमण पययेषु यसमिन्पर्याये ध्येयस्य पो यो गुणोऽतिष्ठा राजा तेनखीत्यादिशब्दापिलः (गत तदुपासकस्य तदेव गुणोपास्यनृरूपमतिष्ठाः स्षमूतानामित्यादिफरं स्यादेवं पवा “ स णी [री १ कं, ग, सोमं । ब्रह्मणम्‌ } आनन्दगिरिरतशचाज्ञपकाशिकास्यदीकासंवरितम्‌। ८९७ गुणमेदः फलमेदशेल्र्थः । गुणादिभेदस्य वाचनिकत्वा्त्भेदाशङ्का नेति हिशब्दार्थः ॥ ९० ॥ । भानुचन्द्रमसोस्तेनो जल्दैरभिभूयते ॥ विचुत्तत्राप्यतितरां तेजस्वी तेन विदुति ॥ ६१ ॥ प्रतिपर्यायं तद्धेदेऽपि वियति निर्दशादादित्यचन्दराभनिषु च संभवात्तनखिगुणश्चतु- वेपि तम इत्याशङ्याऽऽह । भान्विति । अग्रेरपि कदाचिदुद्रूतममिमूतं च तेजो लक्षयते तत्रापि जलेषु सत्खपीति यावत्‌ । अतितरां तेजखिनीति शेषः । तेनखी ध्येयः पुरुषः ॥ ६१ ॥ खण्डशो न यथा पूर्तं खं पर्णं चापरवतेनात्‌ ॥ अप्रवयक्रियावत्स्यर्व्योन्नि स्वाः प्रदृ्तयः ॥ ६२ ॥ पमप्रवतीत्याकारत्रह्मणो गुणद्वयमुक्तं व्याचष्टे । खण्डा इति । यथा धराद सण्डशो विभक्तं न तथाऽऽकारामतस्तत्पृणेमप्रवतिं चाप्रवत॑कत्वादिल्थः । अप्रविद- व्द्यार्थान्तरमाह । अग्रियावदिति । व्योम्नि हि सवाः प्रवृत्तयः सन्ति न खयं क्रिया तद्वद्वा तस्मादप्रवरील्य्थः ॥ ६२ ॥ निष्णुः स्यालयश्ीटत्वाजीयते न परयत; ॥ अपराजिष्णुरित्येवं तस्मादवाभिधीयते ॥ ६२३ ॥ अन्यतो मातृतो जाता अन्यतस्त्या उदाहूताः ॥ अप्यन्यतस्त्यजायी स्यात्सापत्न्रातृपदैनः ॥ ६४ ॥ वायुतरह्मोपाप्रकस्य जिष्णुरित्यादिफटत्रयमुक्तं त्याचे । जिष्णुरिल्यादिना ॥ ६२३ ॥ ६४ ॥ जिष्णुरिन्द्रगुणोपास्तर्वकुण्टगुणतः परः ॥ सेनाऽपराजितेतयस्मौत्सपत्नानां पराजयः ॥ ६९ ॥ कथमेकोपाल्िबहुफलेत्याशङ्कयोपास्यगुणमेदादित्याह । जिष्णुरिति ॥ ६५ ॥ अभ्याहितमपि जगत्सहतेऽभ्रियतस्ततः ॥ भस्मसात्करणादक्तो विषासाहिरितीश्वरेः ॥ ६६ ॥ अद्नपुरुषस्य विषासहिरिति विशेषणं तस्यार्थमाह । अभ्याहितमिति । अपिरमि- यपत । यद्धविः खस्मिन्विष्यते क्षिप्यते तत्सो शीटमसतीति ग्युतपत्तिः । इरवेदा- : ॥ ६६ ॥ अप्सु रेतसि बृद्धो च पुरुषै ब्रह्म चेतनम्‌ ॥ उपास एतमित्यक्तः कादयः प्रत्याह पूवेवत्‌ ॥ ६७ ॥ ~ १ एवाभ्लि्यदिरर्माह । अप्स्विति ॥ ६७ ॥ ००9० 9 षं १ ख. अधान्य'। २ क. ख. 'स्मात्सापः । ४१9 ८९८ सुरेशवराचा्य॑ृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ द्वितीयाध्यये- परतितिम्बोदयः कायं प्रतिरूपं यतस्ततः ॥ भ्रतिरूप उपास्योऽप्सु फलमप्यस्य ताटशम्‌ ॥ ६८ ॥ परतिरूपादिवाक्यस्थप्रतिरूपरब्दार्थमाह । प्रतिविम्बेति । का्यमपामिति रेषः। यस्मात्परतििम्बमपां गुणस्तस्मादबादौ तट्रणः पुरुपो ध्येय इत्याह । थतं इति । ५ वाक्याथमाह । फटमिति ॥ ६८ ॥ अन्वर्थ प्रतिशब्दोऽयं फलस्य पुरुषार्थतः ॥ प्रातिलोम्येन तु द्यो हनः स्यात्तथा सति ॥ ६९॥ प्रतिरूपगुणोपासकं प्रति प्रतिरूपं फटमुपगच्छति वेत्ति प्रतिरब्दादुनथप्रपि कटमिति प्रतीतिस्याज्योपाप्नेतादराङकयाऽऽह । अन्वर्थ इति । प्रतिदाव्दस्य निपात. तवेनानेकार्थत्वपंमवात्यकृतोपास््यनुपरिणान्वर्भत्वमुचितमिति वक्तं दीत्युक्तम्‌ । तथा सति प्रातिशल्याथ॑त्वाम्युपगमे सतीति यावत्‌ ॥ ६९ ॥ भ्रुतिस्मृतिसदाचारान्पति यः सततोद्यतः ॥ प्रतिध्रूयादिरूपत्वात्पतिशूपस्ततोऽस्तु सः ॥ ७० ॥ प्रतिरूपशाव्दस्यानरूपायत्वमुक्त्वा तदेव प्रकटयत्नथो इत्यादेरथमाह । श्रुतीति । अप्मु हि पृर्पः श्रुल्ादीन्प्रति सदाऽनुरूपस्ताभिरेव श्रोतस्मातकमनिरवततेरतसलटृपापक स्यापि तदात्मकस्य श्रुल्यायनुरूषत्वात्ततो जायमानः पूत्रलदनुरूपो मवतीत्थथः ॥७०॥ रोचिप्णुपनिपत्कान्तमादशांक्नादिवुद्धिषु ॥ उपास इत्यभिहिते कादयः परत्याह पुषैवत्‌ ॥ ७१ ॥ य एायमिल्यादेरथमाह । रोचिष्ण्विति । देदीप्यमानगोप्यकान्तिप्तहितं पुरुपमाः दरो चक्षुरादिषु खच्छमवरषु बद्धौ चाहमुपाते त्वं नेत्यमुपास्खेतगुक्ते राजा एवन धतीत्यथः ॥ ७१ ॥ यप्रोपास्यवहतवं स्यात्फलं ततर प्रजास्वपि ॥ ` दातहदरादग्रांद्रथां बहवस्ते प्रसिद्धितः ॥ ७२॥ रोचिष्णत्यादिना स्वगतं प्रनागतं च फलमत्र श्रयते विनुदात्मवाक्ययारपि तेन हेत्यादिनोमयत्र फलमुक्तं स्वरामिगामि च त्याय्यमित्याराङ्कयाऽऽह । य॒त्रीत | सवामिनोऽन्यत्रापि वाचनिकमविरुद्धमिति भावः । काचित्कमुपास्यवहुत्वमेव छारा दातहदति ॥ ७२ ॥ फक यद्रुणकं यत्र तहुणं स्यादुपासनम्‌ ॥ फलानुमानतस्तत्र न फलं श्नुपासितम्‌ ॥ ७२ ॥ उपास्येक्येऽपि फलनाहुल्योपपच्ेः सवेपयीयपूमयत्र फठं किं न स्याद्य [न = ^~ -- ˆ~ == ~~ समि नाक (जन, ७०० > -- १ क. स. "पमुपा' । .? ब्राह्मणम्‌ ] आनन्दगिरिकृतकाञ्ञपकारिकाख्यटीकासंबरितप्‌। ८९९ इथाऽऽह । फरमिति । यसिन्पयोये यद्गुणकं फलं दृष्टं तत्र तद्गुणकमुपाप्नं फटेन तत्साधनस्यानुमानात्तद्ैचिन्ये सत्युपास्नवेचिग्यस्याऽऽवर्यकलवादि्य्ैः । अनुमा- नमेव व्यतिरेकद्वारा स्फोरयति । नेति । तं यथा यथेत्यादिशाल्रादिति शेषः । सर एव हिब्दाथः ॥ ७३ ॥ गच्छन्तमनु यः दाब्दो बिवंच्छयतेऽध्यनि ॥ अध्यात्मं देहके शब्दे बुद्धो चेति विनिदिशेत्‌ ॥ ७४॥ य एवायं यन्तमित्यादि व्याचष्टे । गच्छन्तमिति । अध्वनि गच्छन्तमिति प्न: । तसिन्वाह्ये शब्दे देहस्थे चाऽऽध्याक्िके वुद्धौ च यः पुरुपस्तमेवाहमुपाते ब्रहमश्ु्येति वाक्यार्थं ब्रूयादित्यथः ॥ ७४ ॥ पसोऽभिधावतस्तुरण देहदेशेः समाहतः ॥ प्राणो हततिव्रिशेषेण वहिषेत्कुरुते ध्वनिम्‌ | ७५ ॥ गच्छतः पृष्ठतः शब्दोत्पत्तो क्रं कारणं तदाह । पुंस इति । वृत्तिविदोपेम गति- मेदेनेति यावत्‌ । यद्वा प्राणनारिवृ्तीस्त्यक्त्वा वृत््यन्तरेणेयथः ॥ ७५ ॥ हृतिक्षपादसुरयमायुषश्च तदाभितेः ॥ शतायुरेव भवति भियते नापमृत्युना ॥ ७६ ॥ शाब्दपुरुषस्यापुरिति विशेषणं तस्याथेमाह । हत्तीति । गतीनामुपाततानां प्राणना- दिवृक्तीनामेव बाह्रेन त्यागात्प्राणात्मा सोऽमुगणक इत्यथः । म य एतमित्यादि व्याकरोति । आयुषशवेति ॥ ७६ ॥ दिश द्वितीयोऽनपगः सद्वितीयः सदेव सः ॥ दुःसंभाव्या हि पूवां दिष्यक्तवाऽऽां पमां जनेः ॥ ७७ ॥ दिक्पुरुषस्य द्वितीयोऽनपग इति विशेषणद्वयं तदनूद्य व्याचष्टे । दिक्िति । द्वितीयत्वं साधयति । दुःसंभाग्येति । दिशां पद्ितीयत्वं ोकप्रसिद्धमिति हिशब्दः ॥ ७७ ॥ साधुभ्रलयपरीवारः सवेदोपासको भवेत्‌ ॥ ुत्रादिगणसंतानस्थेयैमेव सदा भवेत्‌ ॥ ७८ ॥ स॒ य एतमित्यांदि प्याख्याति । साध्विति । उपापरकवबरुद्यनुप्तारिषवं पाभृत्वम्‌ । उत्तरार्धं पदेदयेतस्मा्ूर्वं तस्येल्ध्याहार्यम्‌ ॥ ७८ ॥ छायामये तथाऽङ्ाने बुद्धो चैकैव देवता ॥ मृत्युकालालवरा नास्य व्याधिरप्युपसपति ॥ ७९ ॥ पयायान्तं व्याचष्टे । छायेति । बाह्य तमसरीति यावत्‌ । ायापुरुषस्य मत्युरिति ` जा कन न १ क. ग. ध्याते" । २ क. दागरतेः। म. दाश्रतेः। ९०० सुरेशवराचायंकृतं दृष्टदारण्यकोपनिषदधाप्यवारमिकम्‌ [ द्ितीयाध्याये- गुणसतदुपाप्तनादीषायुष्यं फं रोगाद्यमावो विदोष इति मत्वा भेनमिल्यादेरर्थमाह ¦ रत्युकालादिति । मयोप्तु न प्रप्गोऽस्तीत्यपेरथः ॥ ७९ ॥ विराडात्मनि देहे च बुद्धावित्यादि पूषैवत्‌ ॥ आत्मन्वीति च वश्यात्मा प्रजा चापि दंमान्विता ॥ ८०॥ अन्तिमं पयाय॑ग्याकरोति । विराडिति । आदिपदेन गाग्याक्तिशेषस्य कायो. क्तश्च ग्रहणम्‌ । आत्मन्वीति च गुणो विराटरुषस्येति दोषः। आत्मन्वीलयदिर्थमाह । वरयेति ॥ ८० ॥ व्यस्तानां पूवमुहेशः समस्तानां तिहोदितः ॥ विवक्षावसितिगागीं तथा सत्युपपद्यते ॥ ८१ ॥ ूर्त्तरपयौयेऽवान्नरमेदं दशेयति । व्यस्तानामिति । उदेशो भ्येयतेनोकति. लय्थः । अन्ते पयाये प्मललोपदेशे नियामकमाह । वि वक्तेति । तथा सति परम्त्य सोपद्र सतीति यावत्‌ ॥ ८१ ॥ प्रत्याख्यातापदेशः सन्संवादेन पनः पनः ॥ ्रह्मान्यदन्यदवददान्मन्वीदन्तमादरात्‌ ॥ ८२ ॥ तत्पमापिं प्रकटयति । प्रल्याख्यानेति । तदनन्तरमन्ञानादेव गर्यो तरिक्षारहि तोऽभूदिति शेषः ॥ ८२ ॥ विशेषाणामनन्तत्वात्समस्तं ब्रह्म सोऽवदत्‌ ॥ तस्मिन्नपि निपिद्धऽथ तृष्णीं गार्ग्यो बभूव ह ॥ ८२ ॥ कतिपयविशेपानुक्वा पर्वोपसहारं विना तरिमिलयन्ते पमसत्रह्मकतिरियाश ङयाऽऽह । विदोषाणामिति। अनन्तत्वात्मयेकं वक्तृमक्यत्वादिति दोषः। तत्र प त्मावाचेति मावः । प्र ह तूष्णीमिल्यदिरर्थमाह । तस्मिन्निति । समखव्यलाितति वस्तुनि गर्म्थस्य प्रतिभानहीनत्ववोतनाभमभे्यक्तम्‌ । तस्य मौनमास्थायावाक्िरस्व नावस्थानं पाशवस्थानां प्रत्यक्षमिति हेनिनिपातेन चोत्यते ॥ ८३ ॥ यत्कृतं ब्रह्म पूवोक्तं तदेतरेदमविद्यया ॥ एकथाऽनेकथा परैः कटसप्यते रज्जुसपंवत्‌ ॥ ८४ ॥ ननु राज्ञा यथोक्तं ब्रहम निपेधता तद््रहमत्वमेव साध्यते ततोऽन्यत्तदलीति ¶ नाऽऽदो व्येव त्वा जञपयिप्यामीत्यादिदोपविरोधाननेतरोऽन्यत्वा्तस्यापि धरटवदत्रघल पत्तेरत आह । यदिति । गद्वाऽऽत्मेव्येव सूत्रिते मख्य ब्रह्मणि हिमाल हान्तरं गार्गेणोक्तमित्याशङ्कय पूरवपक्षश्ुत्यमिप्रायमाह । यत्छृत्लपिति। एक कधा पमस्तत्वेन न्यस्तत्वेन चेल्यथेः ॥ ८४ ॥ वा क ऋ १ ग, समन्विता । २ व. सर्वैः | १ तराहमणम्‌ ] अनिन्दगिरिृतशास्पकारिकाष्यटीकासंवरितम्‌। ९०१ अवारिदारस्कपारोक्य नृपो गाग्यमनुत्तरम्‌ ॥ एतावदिति तं पराह शेषारङ्कानिदत्ये ॥ ८५ ॥ प हेत्यदेसतात्पयैमाह । अवागिति । प्रतिज्ञाहानिरत्र सूच्यते । उत्तरावसरे तद- प्रतिपत्तिमप्रतिमामाह । अनुत्तरमिति । अवशिष्टस्य पृख्यत्रह्मणो गार्ग्येण ज्ञातत्वा- शङ्कानिवृ्त्र्थ राजवाक्यमित्यथः ॥ ८९ ॥ निग्ह्यमाणयोगे च शतिमत्र विनिर्दिशेत्‌ ॥ ब्रह्म व्रबाणीद्यार्थ त्वमेतावद्रद्य तच ते ॥ ८६ ॥ ्रतिज्ञाहान्यादिना निगृह्यमाणगार्गयेण प्रश्नस्य संबन्धे पुतिरस्मिन्वाक्ये वाच्येति छतेरथमाह । निग्रह्यमाणेति। उक्तं हि- निगृह्यानुयोगे चेति । निगृह्यमाणत्वमेव स्फुट- यति । ब्रह्मेति ॥ ८६ ॥ अन्नाते जगदज्नातं ज्ञाते ज्ञातं च यत्र तत्‌ ॥ तदेव ब्रह्म पुणेत्वान्न त्वदुक्त मकृत्स्रतः ॥ ८७ ॥ ननु प्रतित्नातं ब्रह्मा ऽऽदित्यादिरूपमुपदिषएं न च तन्न ब्रह्म ब्रह्मन्तराभावात्तत्रा ऽऽह, अङ्गात इति ॥ ८७ ॥ ` अव्याहृत्ताननुगतस्वतःसिद्धात्मवस्त॒नि ॥ पृख्यार्थो ब्रह्मशब्दः स्यान्न त्वदुक्तं ऽतथात्वतः ॥ ८८ ॥ पूर्णमेव ब्रह्ेलत्र निमित्तमाह । अव्याष्तेति । आदित्यादौ तस्य मुख्याथत्वामावे हेनुः। अतथात्वत इति । त्वदुक्तारिलादे्यावृत्तादिरूपत्वादित्यथैः ॥ ८८ ॥ यस्मरादेवमतो गाग्येमेतावद्धीतिवादिनम्‌ ॥ नृपो नेतावतेलयाह ब्रह्म॑त्वासंभवं स्फुटम्‌ ॥ ८९ ॥ एतावद्वीतयदिर्थमाह । यस्मादिति। आदितयदेरुक्तन्यायेनात्र्लं दैत्वथः॥८९॥ अब्नातवब्रह्मतच्वस्य दःस भाव्यमिदं वचः ॥ नेतावतेति ब्रह्मातः कार्यो वेत्तीति रिङ्गयते ॥ ९० ॥ उप त्वाऽयानीति वद्तोऽभिप्रायमाह । अद्नातेति ॥ ९० ॥ गार्ग्यो ऽतुमाय राङ्गोऽथ प्रावीण्यं ब्रह्मवेदने ॥ उपायानीत्युवाचेगरं परब्रह्मावबुदधये ॥ ९१ ॥ परं ब्रह्म विजिज्ञासुरूपेतोऽस्म्यहमादरात्‌ ॥ अनुशाधि यथातखमियेवंवादिनं नृपः ॥ ९२ ॥ रियं ब्राह्मणो जात्या यदुपेयादनापदि ॥ पतिलोममिदं त्तं धमेशासरेनिषिद्धतः ॥ ९२ ॥ १ ग, हतास । २ ग. 'थावत्व' । ९०२ सुरेशराचा्ृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ द्वितीयाध्याये- उपपरदनोक्तिमवतारयति । गाग्यं इति । अनुमाय नेतावतेत्युक्त्या कटपयित्वेदय्ः। रह्मविदं परत्युपसतिरबरहमविदो युक्ते्यथशब्दाथः । इमं ब्रह्मविदं राजानमिति यावत्‌ । उपपरत्तिफलमाह । परब्रह्मेति । उपसत्तिवाक्यं व्याचष्टे । उपेत इति । कुतृहटभिया नासिकधिया चोपसतति व्यावतेयति । आद्रादिति । प्रतिलोममियदेरर्थमाह । इत्येवमिति । नृपः प्राहेति शेषः । कृतकं ब्राहमणं व्यावर्तयति । जाटेति । ध. शासेरिति। आपत्कारे ब्राह्मणस्यानाह्मणाद्वि्योपयोगोऽनुगमनं शुभ्रषाऽऽप्मपिरिति गौतमः । “'अब्राह्मणादध्ययनमापत्काठे विधीयते । अनुव्रज्या च शुश्रुषा यावदध्ययनं गुरोः ॥ नात्राह्मणे गुरौ शिष्यो वाप्षमात्यन्तिकं वसेत्‌ । ब्राह्मणे चाननूचाने काड्स्षन्गतिमनुत्तमाम्‌' ॥ इति मनु; । एवमादिमिरनिषेषाद्राह्यणप्य कषत्रियं प्रत्युपगतिरयुक्तेय्थः ॥ ९१ ॥ ॥ ९२ ॥ ९३ ॥ योगक्षेमफलाथाय गमनं न निषिध्यते ॥ ब्रह्म मे वक्ष्यतीटयर्थ निषिद्धं नृपसप॑णम्‌ ॥ ९४ ॥ तर्हि तस्य जीवनमेव दुरममि्यारङ्कवानापदरीयत्र मृनितम्भमाह । योगेति। अप्रा प्रापणं योगः प्राप्तरक्षणं क्षिमसद्थं पाथिवं प्रति ब्राह्मणस्योपसपैणमविरुद्धम्‌ । “वेदा्थानपिगच्छरेच शाल्राणि विविधानि च। उपयादीश्वरं चैव योगक्षेमार्थपतिद्धये"' ॥ इति म्भृतेरिलर्थः । तहि निषेधवाक्यानां का गतिसतत्राऽऽह । ब्रह्मेति ॥ ९४॥ अतोऽ ुपेतमेव त्वां करविन्यस्तविल्ववत्‌ ॥ ब्रह्म विङ्षापयिष्यामि यज्ज्ञाने सवेविद्धवेत्‌ ॥ ९५ ॥ ्राह्मणस्य कषत्रियादत्तमत्वातं प्रति विदयार्थमुपगत्यभावशर्रा्म्स्य राज्ञो विचा श्रोतः मदाकयेतयदाङ्कय व्येव सेत्यादर्थमाह । अत इति । आदित्यादित्रहम्यो वक्षयम मणि विशेषमाह । यज्बञान इति । वर्णतो मा्स्याऽऽपिक्यादुपत्यमयेऽपि धा रातो वैशिष्यात्ततस्तदरहो युक्तः । न हायनेन परितेने वित्तेन च बन्धुभिः । ऋषयश्चक्रिरे धरम योऽनूचानः प्र नो महान्‌" ॥ इति स्शतरित्यथः ॥ ९९ ॥ इत्युक्त्वा तम॑थो पाणौ गृहीत्वोत्थितवाश्रपः ॥ आजग्मतुशच तौ सुप्तं नरं कायंबिवक्षया ॥ ९६॥ १. सौपा" ए ब्राण५ | जनिन्दगिरिकतशाह्ञपकारिकास्यटीकार्सवरितम्‌ । ९० १ तं पाणावित्यादेरथमाह । इत्युक्तवति । तो हेत्यादि व्याकरोति । आजग्मतु- रिति ॥ ९६ ॥ गाग्योक्तत्रह्माभोक्ततवं तथाऽमीपामनात्मताम्‌ ॥ बालाकेर्बोधयिष्यामीत्यतः सृप्तमगाभ्रपः ॥ ९७ ॥ कायंविवक्षयेत्येतदेव स्फुटयति । गार्ग्येति । अमीषामादित्यादीनामिति यावत्‌ ॥९७॥ देवतानामभिः काश्यो गत्वा सुप्तं यथोदितैः ॥ आमत्रयां तदा चक्रे ब्रहनिलयवमादिभिः ॥ ९८ ॥ तमेतैरित्यादेरथमाह । देवतेति । तदा स्वापावस्यायामित्यर्थः ॥ ९८ ॥ संबोध्यमानोऽपि तथा सुप्तो नेवोदवुध्यत ॥ यतोऽतो गाग्यामिमतो न भोक्तेत्यवगम्यते ॥ ॥ ९९॥ स॒ नोत्तस्थावित्यस्याथमाह । संबोध्यमानोऽपीति । बोधनार्प्रयक्तनामाश्रवणा- दापिषणाच्चोत्थानात्प्राणस्य व्याप्रियमाणस्येवामोक्तत्वं पिध्यतीति फर्तिमाह । यतं शति ॥ ९९ ॥ जाग्रत्राठं परिलयज्य सुप्तं किमिति जग्मतुः ॥ स्पष्टता सवैभावानां जाग्रत्काञे हि रक्ष्यते ॥ १०० ॥ मपतपुरुषगतिमाक्षिपति । जाग्रदिति । संनिहितं हित्वा व्यवहितगतिरयुक्तेलयथः । गा्यष्टात्मनो विविच्य कादये्टमात्मानमुपदेष्टं॑तद्रतिरितयाश्चङ्कया ऽऽह । स्पषएतेति । तत्र सवैस्याप्यादिष्टोऽर्थो विविच्य वक्तु शक्यते न खपे सवैग्यवहारलोपदतसतद्रतिरन- धिकेलथैः॥ १०० ॥ “ प्राणानां देवतानां च पुरुषस्य च संकरात्‌ ॥ बोधे न शक्यते कतु विवेको भोक्तभोभ्ययोः ॥ १०१ ॥ जाग्रति सवैपदार्थोपलम्भेऽपि क्षीरनीरवत्तेषां सांकयानेष्टात्मविवेकट्टिरित्युत्तरमाह। भाणानामिति ॥ १०१॥ “भोकतत्वमेव पुंसोऽस्ति भोज्यत्वं न मनागपि ॥ काश्याभिप्रायतोऽनस्य भोऽयतेव न भोक्तता ॥ १०२॥ कोऽपतो विवतितो विवेकलमाह । भोक्तत्वमिति । साित्वमिति यावत्‌। भोज्य पाकष्यत्वम्‌ । अनस्य प्राणस्येल्यथेः ॥ १०२ ॥ संीणेत्वादशक्यः स्यात्मबोधे भोकतभोञ्ययाः ॥ कत िवेकोऽतो यातः सुप्त परुषमादरात्‌ ॥ १०३ ॥ १ ग. ोचितैः । ९०४ सुरे्वराचार्यङृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ दितीयाध्ययि- अस्स्वीरग्विवेफो जाप्रसेव किमिति परपपुरुषगतिनेयाह । संकी्णत्वादिति। पिव. सितकार्वगोरवथोतनार्थमादरादि्युक्तम्‌ ॥ १०३ ॥ तस्माद्यपि सांनिध्यं प्राणादीनां भरजागरे ॥ संकीणेत्वान्मिस्तेषां दुःशकं तद्विवेचनम्‌ ॥ १०४॥ यतु स्य्तेत्यादि ततराऽऽह । तस्मादिति । यचपीलारि तच्छन्दार्थविवरणम्‌। तस्माघुक्तं सुपपुरुषगमनमिति शेषः ॥ १०४ ॥ , आत्मनः प्रोपितत्वासु भोगोऽस्म न प्रयुज्यते ॥ उदासतेऽखिलाः सुप्ते देवताः करणेः सह ॥ १०५॥ खापेऽपि पाकरयपाम्यातकुतो विवेकथीस्तत्राऽऽह । आत्मन इति । भोक्तकाणपः हितापिष्ठातृदेवतानां सुप्ावुपसंहारादसांकयान्तत्र किविकप्तोकथमिदर्थः ॥ १०९ ॥ जाग्रदधोगप्रयुक्तस्य कमणः प्रक्षयात्तदा ॥ शेरते करणान्यस्य सह भोक्त्ाऽऽत्मनाऽऽत्पनि ॥ १०६ ॥ पपतावुक्तोपसंहारे हेतुमाह । जाग्रदिति । तदा सृप्तातरियेतत्‌ । आत्मन्यन्ञाते १. सप्िन्निल्ः ॥ १०६ ॥ पराण एकस्तु जागति भोक्ता यो गाग्य॑संमतः ॥ प्राणेन रक्षन्निति च तथोदरे प्रवक्ष्यते ॥ १०७ ॥ गार््येषटात्मनोऽपि ततरोपसंहारान मोगप्रसक्तिरित्याशङ्कया ऽऽह । प्राण इति । तत्र मानमाह । प्राणेनेति । प्राणेन रत्तन्नवरं कुटायमित्यत्तरत्र तस्य स्वापेऽनुपंहारो वयत इत्यथः ॥ १०७ ॥ प्राणाम्रय इति स्प तथाऽनस्तमितधरतेः ॥ अश्रान्तः प्राण एवातो जागय॑त्र दिवानिशम्‌ ॥ १०८ ॥ त्र श्त्यन्तरमाह । प्राणेति । प्राणाश्रय एवैतम्िन्परे जाग्रतीति श्रुतिरिममेबयै माहेत्य्थः । न व्यथते न रिष्यति पैषाऽनस्तमिता देवतेल्ादिवाक्यादपि खयि ध नोपसंहतिरित्ाह । तथेति । उक्तमानफलमुपसंहरति । अश्रान्त इति । अगर देहोक्तिः ॥ १०८ ॥ यथा जाप्रदषह्यायां भाक्ता प्राणः पराऽभवत्‌ ॥ स्वमेऽप्येष तथवाऽऽस्ते बोद्धा चदुबरध्यतामयम्‌ ॥ १०९॥ , प्राणस्य तदा जागरे छन्धमर्भमाह । यथेति । खमरेऽपीत्यपिना। खापः पच यते ॥ १०९ ॥ पाणस्येन्दोस्तया चापां अ्यन्नात्माविष्कृत .यतः ॥ एेक्यमुक्तमतः प्राणो धोध्यते चन्दरनामभिः ॥ ११० ॥ १ ब्राह्मणम्‌ ] आनन्देगिरिकृतशाञ्पकाशिकास्यटीकासंषकितम्‌। ९०५ प्राणस्यासु्तत्येव खपे संबोधनरब्दाश्रवणान्न मोक्तृतेखयुक्तं प्राणचन्द्रमसोर्भदा- ततस्य चन्द्रनामभिः संबोधनादप्रतिबोधो नाषेतनत्वादित्यादाङ्कयाऽऽह । प्राणस्येति । वयन्रामाविष्टृतावथेतस्य प्राणस्याऽऽपः शरीरं ज्योतीरूपमसौ चन्द्र॒ इत्यादावि- लः ॥ ११० ॥ ब्हनित्येवमादीनि सन्तु चेष्टोपरक्षणम्‌ ॥ अनुक्तदेवतानान्नां सामध्यात्तद्रहोऽथवा ॥ १११॥ अथापि कृतश्न्द्रनामभिरेव संबोधनं प्राणस्य सर्वात्मत्वादादित्यादिनामभिरपि तत्संमवादित्याशाङ्कया ऽऽह । बरृहनितीति । इहेति पंबोधनवाक्योक्तिः। अतसतैरपि संबोधितवानिति शोषः । यद्रा संबरोध्यमानप्राणस्य सूतरक्यात्तत्सामथ्यीदनुक्तपूत्राक्यवा- दिलयादिनान्नां चन्द्रनामवद्रहात्तैरपि पंबोधितवानित्याह । साम्यादिति ॥ १११ ॥ यदि भोक्ता भवे्राणो जाग्रदच्छब्दमागतम्‌ ॥ अश्रोष्यत्स न चेद्धोक्ता नाभरोष्यदुपलादिवत्‌ ॥ ११२ ॥ चन्द्रनामभिः संबोधनं प्रस्ता्य तच्छन्दाश्रवणात्तदभोक्तुतवं यथा जाग्रद्वस्थायामि- दत्रोक्तमुपंहरति । यदीति । स चेन्नाश्रोप्यन भोक्ता स्यादिति योजना ॥ ११२॥ ननु सुप्रेऽपि पुंस्यस्मिन्योधितः सन्सनामभिः ॥ भोक्तैव भोत्स्यते शब्दं न त्वभोक्ता परो जडः ॥ ११२ ॥ संबोषनरब्दाश्रुतेरभोक्तेतेयत्र शङ्कते । नन्विति । यद्यपि जागरं हित्वा सुपे पि विवेकाथं तयोरुपगतिरुचिता तत्र च भोक्तैव संबोपितः स्रनामभिसतच्छब्दं श्रोप्यति नाभोक्ता तस्याचेतनत्वात्तथाऽपि नेष्टविवेकधीरित्यथः ॥ ११३ ॥ नेवातोऽपि विवेकः स्यादुत्थितः कोऽनयोदरेयोः ॥ ११४ ॥ नैवं गागींयपक्षस्य षिरेषावधृतेः सदा ॥ अजातशश्रवमिपेतव्रह्मणः प्राक्ममाणतः ॥ ११५ ॥ कथमिति तत्राऽऽह । नैवेति । ष्टादपि विदोषान्न भाक्तमोम्यविवेकः कादयगार्ग्य- एत्मनोरुत्थितिषंशयादिलय्थः । संशयं निरस्यन्परिहिरति । नैवमिति । गा््यषटमराणस्य कारयष्टात्मनः प्रकाशा विरोषः पदा व्याए्तत्वं तस्य प्रबोधात्परागपि प्रमितत्वात्मा- गत्य शब्दाश्रवणायोगात्पाणिपेषानुपपत्तेः स॒ न भोक्तेयथः ॥ ११४ ॥ ११९ ॥ योऽनस्तमित एकोऽत्र वागाद्रस्तमयेऽपृतः ॥ इनद्रोऽसपत्नोऽब्देहश्च नामरूपसमादहृतः ॥ ११६ ॥ विशेषावधारणमेव दीयति । योऽनस्तमित इति । अत्र सु्ताविति यावत्‌ । तत्र सुः । अमृत इति । विरोषान्तरमाह । इन्दर इति । प्रतिपक्षामावदिश्वयं कार्येऽपि पाग विरोषान्तरमाह्‌ । अब्देहशेति । प्राणस्याऽऽपः शरीरभितयुकतेखस्य 1 ९०६ सुरेशराचार्यहृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ दवितीयाध्ययि- तेहत्ववस्काश्यामीषटात्मनो न तदेहत्वं प्रमाणामावादित्यथः । नामरूपाभ्यां तत्यम्य पराणर्छन्नो नैवमात्मा पत््यस्य सत्त्यमितिभुतेरिल्परं विरोषमाह । नामेति ॥ ११६। अध्यात्माद्खिं विश्वं संन्याप्य समवस्थितः ॥ ओतं प्रोतं जगदयस्मि्रनाभिनिदशनात्‌ ॥ ११७ ॥ तरिविधं जगययापित्वं प्राणस्योक्तं स्मारयति । अध्यात्मादीति । ततर मानं पूष यति । ओतिति । स विश्वं संम्याप्य स्थित इति संबन्धः ॥ ११७ ॥ कुवाणस्तुमुलं शब्दं स्वव्यापारमरेषतः ॥ कुवाण एव स्वमेऽपि प्राण आस्ते प्बोधवत्‌ ॥ ११८ ॥ यथोक्तं रूपमात्मन्यपि पसंपादमिति ततो न विदोषाधिगतिरित्याशङ्कय प खव्याः पारारूढ इत्यादिमाप्याथमाह । श्ुवांण इति । नागरादपि वपि प्राणप्रयुक्तदाव- स्याऽऽधिक्यदङ्ानाततमुलमिति विेषणम्‌। न केवरं शब्दमेव कुरुते तु समेव व्याप. रमित्याह । स्वन्यापारमिति । योऽनस्तमित इति यच्छब्देनोपक्रमादत्र तच्छन्ौ र्त्यः । खग्रेऽपीत्यपिः स्वापसंग्रहाथः ॥ ११८ ॥ न च भोक्तन्तरं प्राणाद्रार््येणेहाभ्युपेयते ॥ तत्काटे भिन्नकाल बा प्राणादन्यस्य भोज्यतः ॥ ११९ ॥ प्राणम्योक्तविङोपणवतः स्वापिऽवस्थानेऽपि तस्य तदा भोगाभावस्तत्र मोक्तरनतरोषः गमादित्याशङ्कयाऽऽह । न चति । इहेति प्रकृतं खापग्रहणम्‌ । तत्र हेतुः| तत्राह इति ॥ ११९ ॥ तस्माद्वरय वाद्धव्यं बोध्यं साक्षादुपस्थितम्‌ ॥ प्राणन बाद्धरूपत्वादाद्यं दग्धा यथा दहत्‌ ॥ १२०॥ तस्यव भोक्तत्वे फटितमाह्‌ । तस्मादिति । उपस्थितः संनिकषलस्यप्रति प्रक्षादित्युक्तम्‌ । प्रात विषये शक्तस्य कार्यकरत्वे दष्टानमाह । दा्यमिति॥!९' न चासो बोध्यमानोऽपि प्त्यतरुध्यत नाम तत्‌ ॥ प्राणोऽभोक्ता ततः सिद्धः स्वनामापरतिवोधनात्‌ ॥ १२१॥ अस्तु तम्य प्ा्तदव्दश्रुतिलत्राऽऽह । ज चेति । परिोपतिद्धमथमाह । श इति । अभोक्तेति च्छेदः॥ १२१॥ स्वाख्यावरिेषपसैवन्धाग्रहणाशेनन बुद्धवान्‌ ॥ अग्रहासंभवाकनैवं सवैहवा देवता यतः ॥ १२२ ॥ तस्य खनामाग्रहणं संन्धाग्रहकरृतं नानात्मत्वकृतमित्याशङ्कते । खाए देवताया न पचन्धाग्रहः परव्ञत्वादित्याह । अग्रहति ॥ १२२९॥ १ त, मानमाह । भा ॥ वया १ बह्मणम्‌ ] आनन्दगिरिङृतशाञ्ञपरकारिकास्यटीकासंवलितम्‌। ९०७ तवतपकषऽपयगरहो दोषस्तुसयशवेदिति चोधते ॥ । नेवं इृत्लाभिमानित्वदेकदेशानदंकृतेः ॥ १२३ ॥ पबोधननामाग्रहस्तत्कृतानात्मत्वदोषश्च तुल्यस्त्वदिष्टात्मनोऽपीति शङ्ते । त्प पीति । काशयेष्ात्मनः सवेसिन्काय॑करणसमुदायेऽमिमागितात्देकोेशे पराणमात्रे तदमा- वा्तनामाग्रहणं न त्वमोक्ततवादिति परिहरति । नैवमिति ॥ १२३ ॥ अङ्कल्या्यभिधानोक्तौ नदि तदवन्दृध्यते ॥ कृतसदेष्टाभिमान्येवं नेकदेहाभिमानमभ्‌इ ॥ १२४ ॥ एतदेव दृष्टान्तेन साधयति । अङ्गल्यादीति । यया हसतः पादोऽ्हिरितादिना- मोक्तौ भत्रो नोत्तिष्ठति स्मदेहामिमानितवेन तन्मात्रानमिमानित्वदिवं कारयेष्टात्मनः पषकायैकरणामिमानित्वादङ्करिस्यानीयप्राणमात्रे तदमावात्तन्नामाग्रहणं न लनात्मत्वा- दित्यः ॥ १२४ ॥ प्राणस्य तु समाप्तत्वात्समस्तम्यस्तवस्तुषु ॥ नाऽऽत्मवत्स्यादसंबोधस्तस्य सवोभिमानतः ॥ १२९५ ॥ चन्दरस्यापि प्राणेकदेशत्वात्तनामभिः संभोषने कृत््ामिमानी पर नोत्तिष्ठयत्राप्यङ्क- स्यादिदृ्टान्तोपपत्तेरित्याराङ्कयाऽऽह । प्राणस्येति । गोत्यवत्तस्य सवैवस्तुषु प्रलयेकं पमापरहमिति स्ैत्रामिमानप्तभवादात्मनो वेषम्याचन्द्रनामोक्तावप्यग्रहणमयुक्तमि- वथः ॥ १२९ ॥ ` बोधाबोध चितेने स्तः कूटस्थङ्प्निमात्रतः ॥ परायचप्रवोधो ना शा त्रोत्थाद्रवेरिव ॥ १२६ ॥ प्राणवश्चिदात्मनोऽपि पृणतया पवीभिमानपिद्र्वोधाबोधो तुस्यावित्याशङ्कया ऽऽह । बोधति । कृटस्यज्ञतिमातरत्वे कथं ज्ञातृत्वं तत्राऽऽह । परेति । नेलमुख्यात्मोक्तिः । ए चधुराद्यधीनबोषवत्त्वान्न मुल्यचिदात्मेत्यथः । तस्य ज्ञातृत्प्रपिद्धर्थो दिशब्दस्तु- शदो वा । स्त॒ एवाऽऽत्मा मर्यो नान्योऽस्तीलाशङ्कयाऽऽह । अप्यात्रेति । भर्यादिदानयुरूयादितयवचचेतन्यामासात्कूटस्थवोधोऽन्योऽसीत्यथेः ॥ १२६ ॥ स्वसश्याऽप्यस॑बोधो यथा ष््ट॑स्तदात्मनः ॥ भोक्तत्वे सत्यपि तथा प्राणेऽप्यपरतिबोधनम्‌ ॥ १२७ ॥ परा््गिकं त्यक्तवा प्रकृते चोदयति । स्वसंङ्नयेति ॥ १२७ ॥ सुशषासुप्तत्वसंभेदविर्रोषन्यायसंभवात्‌ ॥ - नैष शषब्रहो युक्तो न तसस्य युभ्यते ॥ १२८॥ ~~ ~~ - ~~~ --*~-~ ------------ --~-- 7 = ~~ -- ~ ---~--- र्णी भणी १के. ग. "परहाहोष" । २ ग. मवं । १ क्‌. मैवमिति 1 ४ क. ° देवाभि"। ५ क. ` देवामि । क -॥ ना तप्पा । ५ दख, "स्वरा" । ९०८ सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषदाष्यवातिकम्‌ [द्वितीयाध्याये कारयेष्टात्मनः पुप्तत्वादितरस्य चासुप्त्वात्सम्यगभेदरूपविदेषात्मकन्यायपतमवाते सुप्स्य संबोधननामग्रह इतरस्य तु तदग्रहो न युक्त इत्याह । सुपेति ॥ १२८ ॥ ्रोतरादेर्गणभूतत्वाल्धानं प्राति सवदा ॥ तस्मिञ्नाग्रति जागत सुपे स्वपिति तदरशात्‌ ॥ १२९ ॥ प्राणस्यापि संटतकरणत्वात्छनामाग्रहो नाभोक्तत्वादिलयाशङ्कयाऽऽह । श्रोजादे रिति । तद्शादणस्य प्रधानानुवतित्वादित्यथः ॥ १२९. ॥ नेन्द्रियाणां भवेत्स्वापा यारे पाणप्रथानता ॥ नामात्याः शेरते यस्पाद्राङ्गि स्वामिनि जाग्रति ॥ १३० ॥ पराणस्य भोक्तृत्वे करणोपसंहाराप्मवं दृष्टान्तेन स्फोरयति । नेत्यादिना ॥{३०॥ अप्रसिद्धयेसंहनामिरुकतेेदपरवोधनम्‌ ॥ देवतात्मनिषेधाथंपरत्वात्तद्धहोऽवान्‌ ॥ १३१ ॥ प्राणनामत्वेनाप्रपिद्धनामभिः सबोधनात्तदनुत्थानं नानात्मत्वादिति चोदयति । अपर सिद्धेति । चन्द्रदेवताऽस्मिन्देहे भोक्त्री कर्तरी चाऽऽत्मेति गाम्यीडायनिपेषास्येै देवतानामग्रहस्य तात्पयाततद्रहो ऽधवानित्याह । देवतेति ॥ १३१ ॥ पराणस्यामोक्तृतासिद्धिः स्वनामाग्रहणादपि ॥ देवताप्रतिषेधाथं बोध्यते चन्द्रनामभिः ॥ १३२॥ केवरेत्यादिभाप्यं व्याचक्षाणो यथोक्तं विवृणोति । प्राणस्येति ॥ १६२ ॥ स्मृतिङ्गानेषणादीनां संधानानुपपत्तितः ॥ करणानामभोक्तृत्वं देहांशानामिवेष्यते ॥ १३२ ॥ तथाऽषीन्दियाणामात्मतेति केचित्तेषां प्रतयेकं वाऽऽत्मत्वं तत्समुदायस्य वै विकल्प्याऽऽयं दूषयति । स्मृतीति । न तावदिन्दरियाणां प्रलयेकं हस्तादिवद्धकतं स्मृत्यादीनां यो रुपमद्राक्षं स शब्दं शृणोमीलादिप्रतिसंधानस्य चानुपपततरन्य्याय दृष्टे तदयोगादिययः ॥ १३३ ॥ अचैतन्यात्तथोक्तस्य कुतो भोक्तृत्वसंभवः ॥ चिदन्यस्य च भोज्यत्राभ्नान्यस्यातोऽस्ि भोक्तृता ॥ १२४॥ द्वितीयं प्रत्याह । अचैतन्यादिति। यथा प्मुदायः पतमुदायिम्यो मेदामेदाम्यामयुत स्था चेतन्यामिन्नलेनोक्तस्याचेतनस्य करणवर्स्य न मोक्तृता जइत्वाद्वववदिसय दी पकद्रयनिरापते सताधारणीमुपपत्तिमाह । चिदन्यस्येति । अतश्चितः पकार यावत्‌ ॥ १३४ ॥ मा मी १क. "दातससं"। ` १ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाद्धपकारिकाख्यटीकासंवलितम्‌। ९०९ दण्डापूपिकनीत्यैव करणानापभोक्तृता ॥ न च प्राणातिरेकेण देवताऽन्योपपद्यते ॥ १३५॥ करणानाममोक्तृतव हेत्वन्तरमाह । दण्ठेति । दण्डेऽपूपलप्ने गृह्यमाणे बरादपूपोऽपि गृह्यते तया नीत्या प्राणस्याऽऽत्मत्वानिरामे तद्रस्तानां करणानामप्यनात्मताऽऽथिकी- ल्भ । प्राणकरणचन्द्रदेवतानामप्यभोक्तत्वेऽपि देवतान्तरमत्र भोक्त स्यादित्याश- कचाऽऽह । न चेति । प्राणे सैदेवतान्तमावस्यामिधानस्य मानत्वादित्यर्थः॥ १३९ ॥ ननु तश्चतिरेकेण प्रागादित्यादिरीरितः ॥ देवताविषयो भेदः स कथं विनिवायते ॥ १३६ ॥ तत्रोपक्रमविरोधं शङ्कते । नन्विति ॥ १६६ ॥ नैवं तस्य समस्तस्य प्राण एकत्वहेतुतः ॥ अरनाभ्यादिष््टान्ताद्रायुप्राधान्यतस्वथा ॥ १३७ ॥ पमाधत्ते । नैवमिति । प्राणे देवतामेदस्थेक्ये हेतुमाह । अरेति । आदिपदेनेष उ यव स्वे देवाः कतम एको देव इत्यादि गृह्यते । अन््यादयपेक्षया वायुप्राधान्याच तदात्मप्राणातिरेकेण नासि देके्ाह । वायविति । तच संवग॑त्रियायां द्रष्ट न्यम्‌ ॥ १३७ ॥ संघात एव भोक्ताऽस्तु तस्य प्रलयक्षसगतेः ॥ न तु तद्यतिरिक्तस्य भोक्तता मित्यसंभवात्‌ ॥ १३८ ॥ प्राणादीनामनात्मत्वमुक्त्वा स्ृल्देहस्य तद्रक्तं पुव॑पक्षयति । संघात इति । भूतच- ठष्टयप्तमाहारः स्थूलो देह इति यावत्‌ । गौरोऽहं पर्यामीलाध्यक्षेण रूपादौ तस्य ज्ञातृत्वेन संबन्धदृष्टरिति हैत्वथः । मित्यपतभवादित्यतिरिक्तात्मनोऽप्रयक्षत्वान्मान्तरस्य चानिषटेरियथेः ॥ १६८ ॥ नाचेतनस्य भोक्तत्वं कथंचिद्‌ वकरपते ॥ विदन्यस्य च भोग्यत्वात्कम्बरोदनतोयवत्‌ ॥ १३९ ॥ दूषयति । नेत्यादिना । अचेतनत्वं साधयति । चिदिति ॥ १३९ ॥ न चापि चिदिशषिष्त्वं परलक्षेणोपलभ्यते ॥ चित्संबन्धोपलग्ध्यर्थं तञ्बाता कः परकरप्यते ॥ १४० ॥ कि चिद्विशिष्टो देहो भोक्तेति ते स्थितिसद्रैशिष्टये चाध्यक्षमन्यदवा मानं,माऽऽ- धश्रिसद्योग्यतवानन तरोऽनुपगमादिप्याह । न चेति । चिद्वििष्टस्य मेयत्वेऽपि साता देहोऽन्यो नाऽऽ . एकस्य जञातृज्तेयत्वायोगात्नेतरो ज्ञत्न्तरस्य तेऽनिष्टरि ` साह । चिदिति ॥ १४० ॥ ९१० सुरेशरावार्यृतं बृहदारण्यकोपनिषद्धाष्यवापिकम्‌ [ दरितीयाष्याये- नेह चिश्तिरेकेण स्वायं किचिदषीष्यते ॥ नापि स्वा्थातिरेकेण प्रमाणफलमभाग्भयेत्‌ ॥ १४१ ॥ तस्य न ज्ञा्रपे्ञा खतःपिदधरिलाशङ्कयाऽऽह । नेहेति । रोकशाखयोरिहेौी ग्रहणम्‌ । किंच चितोऽन्यस्याखप्रकाश्त्वाद्धटवनाऽऽत्मतेत्याह । नापीति । प्रमाणं परमितिकरणं तत्फटं ज्ञानं तदाश्रयो ज्ञाता खप्रकाशाचितो भेदेन नास्तीत्यथः ॥१४।॥ न ह्वचित्कं प्रमेयं सश्िन्मित्किसिदपीक्ष्यते ॥ न चानुमतिः परालयक्ष्यमन्यतोऽपेकषते जडात्‌ ॥ १४२ ॥ किंच चित्सबन्धे ज्ञेये चितोऽपि ज्ञेयत्वात्तजज्ञात्रपेक्षायां चिदन्तरमचिदेव व] तत््याननाऽऽश्चिदधेदासिदधरयदि द्वितीयसतत्राऽऽह । न हीति। चितं मिनोतीति चिमि- यजईं तन्मेयं यथा धटोऽतो न तचितोऽचितो वा ज्ञात स्यादित्यथः । रिच चित्संब- न्धधीकाठे चिद्धाहकमपि मानं वाच्यं तच्च जटमजडं वेति विकल्प्य दोपमाह । न चेति। जडादनडारिति वा केदः खयमनद्प्रकाशत्वादित्यथः ॥ १४२ ॥ ` देहात्दयक्षनिष्पत्तौ न च परलयक्षमिष्यते ॥ लिङ्गस्य चाप्रमाणत्वात्कुतः प्रयक्षमानिता ॥ १४३ ॥ किच चिद्विशेष्टदेहकतैकमध्यक्षमेकमेव मानमिति ते मतं तत्राध्यक्षमन्यद्वा मानं नाऽऽदयस्तस्य हूपदेस्तदाधाराचेतराविषयत्वादित्याह । देहादिति । दवितीयं दूषयति । रिङ्गस्येति ॥ १४२३ ॥ ` तथाऽथान्तरसंबन्धे परत्यक देहनिष्टिते ॥ अनुस॑धानसंसिद्धौ न िचिन्मानमिष्यते ॥ १४४ ॥ किंच ते मयेदं विदितमि्यनुपरंधानापिद्धिः प्तापकामावादित्याह । तथेति । यथा देहस्य दिदरैरिष्छे प्रक्षस्य तत्कर्तैकत्वे तस्यैव मानत्वे च मानामावस्तयाऽथान्तरेण शब्दादिना विषयविषयिमावपंबन्धवति प्रत्ये देहाधिते सति मयैवं विदितमियारि बद्नूसंधानं तत्सिद्धौ नाध्यक्षं मानं तस्य शब्दादिविषयत्वान्नान्यदनङ्गीकारादतो माना मावादनुंधानापिद्धेलन्निबन्धनस्थायिवस््वपिद्धिरितयथैः ॥ १४४ ॥ . वागभिव्याहूतिश्चयं लिङ्गापामाण्यवादिनः।॥। आप्रयक्ष्यात्परहपरि॑गतेः स्यादनधिका ॥ १४५ ॥ यत्वध्यक्षमेकमेव मानं तज्नानुमानप्रामाण्यस्याऽऽवद्यकत्वादित्याह । वागिति । गामानयेत्यादिवाक्योक्तेलते वेयर्थ्यं सा हि खार्था पराथ वा नाऽऽद्ः खोक्या खस्य पवौनपिमतेरनतरः खवाक्यात्परस्य तदभेज्ञानाश्रयताया अप्र्यक्षत्वादन्योक्त्या म कन = [क री १, पीष्यते।२क, ख. "भतिप्रा। ३ क्ल. "पेदेयते। १ ब्राहमणम्‌ ] आनन्दगिरिङृतश्षाङ्षकाशिकार्यदीकासंबरितम्‌। ९११ ्ञानवन्मदुक्त्या तस्यापि तद्धविष्यतीत्यतुमानस्याऽऽवरयकत्वादन्यथोक्तितियर््यं ्यादि- र्थः ॥ १४९ ॥ स्वात्परष्यनुरोधेऽपि मोढयमेव प्रसज्यते ॥ व्युत्पत्तेः साधुलोकस्य न फशिदपि दित्सति ॥ १४६॥ ङगिच ते खशाखप्रणयनमेवायुक्तमनथकरत्वादित्याह । स्वात्मेति । खात्मनो दृष्टि. र्नं शारं तस्यानुपारेऽपि मोढ्यमेव स्यात्तदर्थो हि न खर्गापवर्मौ नास्त्यात्मा प्ररो कीत्यादिसतन्ज्ञानाने कश्चित्किचिदपि साधवे दातुमिच्छति कंतु तस्य खमादातमतस्त्व- च्छाञ्न्ञो यामादिबहिर्मुखो नासिको नारकी स्यादित्यर्थः ॥ १४६ ॥ अधमांदिभयाभावादधन्युरेनमशङ्किताः ॥ आदयुश्च वलाद्रित्तमेतदरधुत्पत्तितः फलम्‌ ॥ १४७॥ किच व्वच्छा्न्ञानादधमादिनिमित्तमयामावात्परहिमाद्ं शाखं प्रणयलु्मत्त स्यादित्याह । अधमांदीति । एनं साधररोकमिति यावत्‌ । आदद्रुराददीरनिदर्थः । न च ध्मधर्मयोः खगैनरकयोश्वासत्वपरं शाखं खभावप्रयुक्तं प्रतिनियतात्मविषयं नोन्मततोक्तितुष्यमिति युक्तं, परिदश्यमानफल्वैचित्रयस्य हैतुमैचिव्यपिकषत्वात्छमावतस्त- दुपपत्तरवचत्वान्न हि पुखादिवैचि्यादेव तद्ैचि्यं कर्मकतैत्वस्यभेदापिक्षत्वान्निमिमित्त तद्धावश्वेदनुमवो विरुध्येत्तयाच यथोक्तं शाखं प्रणयन्ुन्मत्तपक्षे नि्िप्तः प्तपेश्ष्य स्यादिति भावः ॥ १४७ ॥ आपिषणे विषस्य दएतवाषेहसंहतिः ॥ न भोक्त्री सुखदुःखादिफलानां स्यात्कदाचन ॥ १४८ ॥ देहस्यानात्मत्व हेत्वन्तरमाह । आपेषण इति । आदिपदं तदवान्तरमेदपग्रहा्थम्‌ । - ्ृरदेहास्या मूतचतुष्टयंहतिरिति यावत्‌ ॥ १४८ ॥ यदि संघातमात्रस्य भोकुत्वमिह कल्प्यते ॥ संघातस्याविशिष्टत्वान्नातिश्रीतिभेवेत्सदा ॥ १४९ ॥ उक्तं व्यतिरेकद्वारा व्यनक्ति । यदीति । इहेति मोग्योक्तिः । पंघातस्य मोक्ततवे तस्य पेषणापेषणयोरविरोषान्नोत्थाने विषः स्यान्न च तस्मिन्नपि ताभ्यां विरेषसद भावेऽपि प्रगुत्थाने हेत्वरष्टेम च पेषणजन्यविरशेषस्यैवोत्थापकत्वं नियमेन प्रागुत्यानप्रा पेरिति मावः ॥ १४९ ॥ इषत्संस्पृष्टमात्रस्य बराचाऽऽपेषणात्तथा ॥ देहादिमिम्ननातीयो भोक्ता यस्य च वादिनः ॥ १५० ॥ धर्मादिरेतुसंबन्धबहुत्वास्यात्समञ्जसम्‌ ॥ पेषणापेषणकृतवेदनायां मभ्ेद्धिदा ॥ १५१ ॥ ९१२ सुरेशवराचा्ृतं ृहारण्योपनिक्ा्यवािकय्‌ [ द्वितीयाय सदा संधातस्याविशिष्टत्वं स्पष्टयति । ईषदिति । यया मृदुस्पदीयष्टमाभरस्य पंषा- तस्याविशेषस्तथा बरादपिषणेऽपि तस्याषिरोषात्प्रनोषे नातिरायः स्यादित्यथः । त्वत. सेऽपि कथं पेषणपिषणयोरत्थाने विशेष इत्याशङ्कयाऽऽह । देहादीति । आदिपदं तदवान्तरभेदसगरहार्थम्‌ । धमौदिहेतूनामात्मपंबन्धस्य तत्कृतदेहसंबन्धस्य च बहुता तद्धेतुकमुत्थानादि मत्पषे युक्तमिल्यथः । उत्थानादेः सामज्ञस्यमेव साधयति। पेषणेति ॥ {९० ॥ १५१ ॥ सुखदुःखादिहेतूनायुत्तमाधमपध्यतः ॥ तत्मबोधविशेषोऽयं युक्तं एव भवेत्तदा ॥ १५२ ॥ यथोक्तवेदनाया; समुत्थानहेतोर्विरोषे हेतुमाह । सुखेति । सुखं दुःखं पवुदधिरि त्यादीनां परमत्थानहेतूनां हेतवो दृष्टादृष्टरूपा ध्मादयस्तत्तारतम्यद्वेदनामिदेदर्ः । तद्धेदे फरितमाह । तत्मबोधेति । संघातातिरिक्तमात्मानं तच्छब्दोऽथिकरोति | तदा प्रागुक्तनीदया प्रवोधहेतुविरशेषे सतीति यावत्‌ ॥ १९२ ॥ अस्ति चायं विरोषोऽत्र यत्संस्पदीनमात्रतः ॥ अबुध्यमानः संसुप्न आपिष्याऽऽपिष्य बोधितः ॥ १५३ ॥ खपे प्रबोधे विशेषसरभावनामुक्त्वा निश्चयं दीयति । अस्ति चेति । सुपोत्थानः मतरत्युक्तम्‌ ॥ १९३ ॥ अत आपिषणाद्यो ऽसातरत्थितः करणः सह ॥ राजेव सिवः सां स भोक्तंहेति गम्यताम्‌ ॥ १५४ ॥ विशेपफटमाह । अत इति । इहेति देहोक्तिः ॥ १९४ ॥ मृतकस्पमिमं दहं स्वचित्तावेशयन्िव ॥ ज्वलन्निव समुत्तस्थौ यः स भोक्तेति गम्यताम्‌ ॥ १५५॥ ज्वलन्निवेत्यादिमाप्याथमाह । प्रेतेति । न हि देहे चिद्यापिमन्तरेण वस्ुतश्चिदाप शोऽस्तीति वक्तमिवेत्युक्तम्‌ । न हि उवलनमग्नेरिव चिदात्मनोऽसि त्रित तथा छु गृहीत्वा ज्वटनिवेत्युक्तम्‌ ॥ १९५ ॥ कोधहमयोदेगङ्गानधर्ममिरेपयन्‌ ॥ शरीरं यः समुच्स्थौ स भोक्तेतययसीयताम्‌ ॥ १५६ ॥ पिण्डं चेत्यादि व्याचष्टे । क्रोधेति ॥ १९६ ॥ अपि प्राणस्य पारार्थ्यं संहंतत्वाद्रहादिवत्‌ ॥ ततश्च भोग्यङ्पस्य भोक्तत्वं नोपपद्यते ॥ १५७॥ देहादेरनात्मत्वमुक्त्व प्राणस्यानातमत्वे हेत्वन्तरमाह । अपीति। पाराध्यफरमाः। ततर्ैति ॥ १९५ ॥ १. ग. क्घातः । १ तराह्मणम्‌ ] आनन्दगिरिकृतशाद्वपकाशिकाख्यदीकार॑वरितम्‌। ९११ दैहस्यान्तगतः प्राणः स्थुणावहेहथेत्सदा ॥ संहन्यते श्षरीरेण यथा वायुस्तथेव सः ॥ १५८ ॥ कथं संहतत्वं तदाह । देहस्येति । वायुप्रौणप्राणो षा मुख्यो वा ॥ १५८ ॥ यत एवमतः प्राणो गृहादिवदिदेष्यते ॥ देहाच देहधर्मभ्यो विधमांत्माऽवभृक्ततः ॥ १५९ ॥ सेहतत्वं परामृश्य पाराथ्यं फटितमाह । यत इति। इहेति देहोक्तिः । हृष्यते परा इति शेषः । तत्पारार््ये किमायातं तदाह । दे हासेति । देहादेर्भोज्यत्वादात्मनश्च मोक्ततवाद्विवेक इत्यर्थः । वधर्म्ये हेतुः । अव ुगिति । ततःशब्दः सहतत्वफलपरा- मरी ॥ १५९ ॥ स्वात्मांशांरिसजातीयविविक्तफरसम्नवत्‌ ॥ संहतत्वात्तथा प्राणो ऽसंहतात्मोपभोगदृत्‌ ॥ १६० ॥ प्राणस्य गृहादिवत्पारार््यऽपि संहतशेपित्वं॑गृहदेखदृ्टरितयाशङ्कयाऽऽह ! स्वात्मेति । खात्मनो गृहादेरंशः स्तम्भादिरश स्वयमेव मृहादिः सजातीयमन्यद्ुहादि तभ्यो विविक्तस्यापंहतस्य भोग्यं गृहादि तथा प्राणोऽपि पंहतत्वात्खासेहतस्य भोग्य इयथः ॥ १६० ॥ स्वजन्मोपचयग्लानिनाशाख्याकृतिजन्पदि- ग्थमानपेक्षसटन्धस्ादिस्वाथरूपकः ॥ १६१ ॥ तद्रोचरेकसंद्रषविङ्ञातरथं समीक्ष्य हि ॥ प्राणस्य तहुणानां च तथात्वं प्रतीयताम्‌ ॥ १६२ ॥ तथाऽपि चैत्रवदात्मनोऽपि रोपित्वेन पहतत्वमादाङ्कयाऽऽह । स्वजन्मेति । खस्य गृहस्य जन्म चोपचयश्च ग्लानिश्च नाराश्चाऽऽख्या चाऽऽकृतिश्च तस्या जन्म च दिक्चे- सेते धमौलाननपेकषयैव रब्धं सत्तं स्फुरणं च येन प स्वतच्रस्वमावः प्र च तेषु गृहतदध- षु गोचरेष्वेको निरपेक्षो द्रष्टा च विज्ञाता च तदर्थ वेदम टट प्राणतद्धमोनपेक्षरन्धः पत्तासफुरणो यसतस्थैव द्रष्टविज्ञात्रादिरक्षणसदर्तवं प्राणदिर्तयमितययः। हिशब्दो तोरि दष्न्तस्यापि प्ाधकत्वयोतना्थैः । विमतं खखधमापरामृष्टाधरोपं संहततवा- तममतवदित्यनुमानादात्मनोऽर्थान्तरं प्राणादि पिध्यतीति भावः ॥ १६१ ॥ १६२ ॥ ननु बेदान्तसिद्धान्ते न वस्तवन्तरमिष्यते ॥ सांस्यराद्धान्तवरिकिचितलयगात्मेकवस्तुनः ॥ १६२ ॥ प्याऽऽत्मनो भेदकावन्वयन्यतिरेकवाक्ेमुमाघ्ेप्ता पिद्धान्तखरूपमाह । नन्विति । न्तमाह । सांख्येति ॥ १६३६ ॥ ११५ ९१४ सृरेशवरायायंङृतं शृहदारण्यकोपनिषद्धाष्यवार्तिकम्‌ [ द्वितीयाध्याये पेकात्म्याविद्यया स्वं प्रतीचि पररिकरिपतम्‌ ॥ प्राणाग्यनात्मजातं यद्रूपं नाम चकम च ॥ १६४॥ न वस्न्तराभावः,सक्वात्प्राणादेरियारङ्कयाऽऽह । एेकात्म्येति ॥ १६४॥ ` कल्पिताकर्पितं सर्व यदाऽऽत्मेवाभ्युपेयते ॥ अन्वयव्यतिरेकोक्तिस्तदेक्यान्नेह युज्यते ॥ १६५ ॥ कस्पिताकस्पितमावेन वस्तुभेदशङ्कां निराकुवैन्फङितमाह । करिपतेति । कसित. त्वेन लोकपिद्धं खप्राद्यकरिपतत्वनेष्टमाकाश्चादि तत्सवं नाञ्यादिना खतोऽप्त्वाद- ` त्मेव युतं तदा प्रतीच्येकरस्याद्धेदापिक्षयाऽन्वयाद्यसिद्धिरित्यथः ॥ ११५ ॥ नान्वयो व्यतिरेको वा कल्पितस्यानृतत्वतः ॥ अकस्पितस्य चैकत्वानितरां न प्रसिध्यति ॥ १६६ ॥ अकस्पितवस्त्वन्तराभावेऽपि कल्पितं तदस्तीत्यार ङ्कयान्वयादि कस्पितमकर्ितं वा कल्पिताकस्पितं वाऽऽश्रयतीति विकर्प्याऽऽदं दूषयति । नेत्यादिना । द्वितीयं पर्याह । अकररिपितस्येति । अन्वयादेद्रैयपिक्षत्वात्तस्य चाद्वयत्वादविषयतवाच्च त्र तदसिद्धिरित्यथः । चकारस्तृतीयनिराप्ताथः । कलिपिताकल्पितविषयत्वे दवेतापातात् तत्रान्वयादिरित्यथः ॥ १६६ ॥ पु्युत्पत्तिप्रथानत्वादन्वयादेरदोपता ॥ न लन्वयादिनंवरह वस्तुत्वस्य संस्थितिः ॥ १६७ ॥ अन्वया द्गीकरि वास्तवो भेदो ऽङ्गीकतेन्य इति प्रापे प्रत्याह । पुमिति । असे. त्युपक्रम्य कतम॒ आत्मेव्यादिनोक्तवक्षयमाणान्वयाद्रवास्तवं मेदमादायाऽऽतमन्नानाधः लवात्द्वितहानिरित्यथः। अन्वयदिक्तानाथ॑तवे तेनैव तत्सिद्ध्यर्थं वाक्यमिलयाशङ्कयाऽ४६। न लिति । इहेति खपक्षोक्तिः । संस्थितिर्निवितिरिति यावत्‌ । अन्वयदिरपरम- तादिति भावः ॥ १६५ ॥ अत्रिद्याकरपितऽप्यस्मिननातमप्रत्ययमानभाक्‌ ॥ भोक्तह गम्यते लाके न त्वनात्ममितिपरमः ॥ १६८ ॥ वाक्यादातमधीशततच्छरवणात्यमागात्मादृटेनान्वयादि पुकरं दृ्टविपयत्वात्त्यतयार ङ याऽऽह । अव्रिद्रेति । अम्मिन्ननात्म्वगे खाविद्याकरल्पिते पततीति यावत्‌ । ईह वाक्यश्रवणात्मागिय्थः । प्रागप्यात्मा दृष्टः खप्रकारत्वादिलयुक्तमथसिद्यधीनवा तकिद्धरित्याश करयाऽऽह । न लिति । अनातमत्वप्रसङ्गारित्यथः ॥ १६८॥ , अतोऽनृद्र यथासिद्धमन्वयज्यतिरेकतः ॥ ¦ भोक्तभोग्यमिबेकेन भलयकात्म्यं प्रबोध्यते ॥ १६९९॥ = णो मोक "ष भि 78 7) न ० १. "ते ध्य्मिः। १ ब्रह्मणम्‌ ] आनिन्दगिरिकृतसषाञ्चपकाशिकार्यटीकासंबरितम्‌। ९१५ खतःपिद्धशवेदात्मा किमन्वयादिना वाक्येन वेत्याशङ्कयाऽऽह। अत इति । यक्मा- दातमनि खतःपिदधेऽन्वयादिस्तस्मातद्रशादधोक्त्रादिविभागारूयत्वमर्थशोधनेन ज्ञातं तमनतिक्रम्यानूय तस्य ब्रह्मक्यं वाक्येन बोध्यते तथाच त्वमधशोधना्मन्वयादि वाक्यं ्ैवयन्नानाभमित्युमयारथवत्ते्यः ॥ १६९ ॥ चिदन्धयो हि सवेत्र तत्कार्येषु समीश्यते ॥ व्यतिरेकोऽप्यपहत्या कायंस्येह प्रसिध्यति ॥ १७० ॥ तहि कीषटशावन्वयन्यतिरेको याम्यां त्वम्थः शोध्यते तत्राऽऽह । चिदिति । सामासात्माविद्याकर्येषु सर्वषु चितोऽनुगमो रक्ष्यते तस्य चाविदयातजस्य प्रतीच्यपहू्या व्यतिरेकोऽपि सिष्यत्यतोऽव्यमिचारयात्मा प्वेपा््यनात्मा तु व्यभिचारी प्ताक्ष्यश्चयवं- ह्मी तवियः । लोके वेदे चोक्तान्वयव्यतिरेकयोरसि प्रपिद्धिरिति हिशब्दार्थः । हरे्यवियतत्कायीपहववाधिकरणस् प्रतीचो वचनम्‌ ॥ १७० ॥ एेकात्म्यसिद्धौ दोषः स्यात्तस्सिद्धिश न वास्तवी ॥ प्रामाणिकी हि तत्तिद्धिरतो नासो विरुध्यते ॥ १७१ ॥ यचेन्वय्यैतिरौ ्िरदेनयादियादि ततरते स्तिऽजञते वा तदसंभव इति विक- रप्याऽऽद्मद्गीकरोति । ेकाल्म्येति । दोपोऽन्वयाधसरंमवः । तर्हि खप्रकातया मदाज्ञातत्वदिक्यस्य न नात्वन्वयादिः स्यादित्याशङ्कयाऽऽह । तत्सिद्धिशेति । वस्त॒नः खह्पमूता तिद्धिनान्वयादिविरोधिनी वेद्विरोध्यभावात्मदा तत्स्यादितयाशङ्कयाऽऽह । परापाणिकीति । अन्वयादिविरोपिनीति शेषः । प्रमाणन्ञानस्य तद्िरोधित्वप्रपिद्यर्थो हिशब्दः । तस्य तद्धिरोधित्वान्न खरूपपिद्धिसेन विरुध्यते प्ताधकत्वादिति फलित- माह । अत इति ॥ १७१ ॥ न चापि मानव्यापारव्यपेसैकात्म्यनिशितौ ॥ तत्फलस्य समाप्नत्वादपेक्षा निष्फला यतः ॥ १७२ ॥ प्रामाणिकी तत्सिद्धिरपि न तद्विरोधिनी प्रमिते घटादौ पुनमीनपिसतावदेक्येपि मितेऽ- नवयापेासंमवादित्याशङ्कयाऽऽह । न ॒चेति। तस्य वाक्याज्निश्ितो तत्रस्य ररेतबनधध्वततेः सिद्धत्वदक्यज्ञानादनन्तरमन्वयाचपक्षाया वेफल्यान्मानपतहकाररिण 7सिननापा तस्मा्तद्विरोधिन्यव प्रामाणिकी धीरित्यथैः ॥ १५२ ॥ यावक्वागमतः साक्षान्न वेर्यात्मानमद्रयम्‌ ॥ अन्वयाद्रात्मषोधार्थं तावत्तत्केन षाय॑ते ॥ १७३ ॥ एके ्तेऽन्वया्योगमङ्ककृल द्वितीयं प्रयाह । यावखिति ॥ १७२ ॥ ९१६ सुरेशवराचार्यडृतं इृहदारण्यकोपनिषडाष्यवा्तिकम्‌ {द्वितीयाध्याये अङ्गानं च तदुत्थं च शात्मेवाङ्गाततच्वकः ॥ तत्तत्वबोधात्तद्राधः सपरञ्ञ्वादिवाधवत्‌ ॥ १७४ ॥ आत्मधीहेतुमानसहायत्वेनान्वयादुपगमशरततदपक्षितदवैतमपि स्यादित्याशङ्कयाऽऽह । अङ्गानं चेति । तस्य यथोक्तात्मतायाः श्रुतिप्रसिद्यर्थो हिशब्दः । किंच पपर रज्ज्वादिबोधाहयावदातमज्ञानात्सद्तवाधोपगमानन वासतव्ैतप्रपक्तिरितयाह । तत. स्वेति ॥ १७४ ॥ ्प्ानामपि रज्ज्वादौ करिपितान्तरसंभ्रयात्‌ ॥ कप्तान्तरापन्तिः स्याद्यथा तद्रदिहाऽऽत्मनि ॥ १७५ ॥ परलम्तानमपि बाध्यमनाध्यं वाऽऽये बाधकत्वायोगो द्वितीये पवदरेतबाधािदधिरिि- राङ्गयाऽऽह । प्नानामिति । निभीरणाथा पधी ॥ १७५ ॥ पर्यओआनेकमेयोऽतो भोक्ता भोग्यं ततोऽपरम्‌ ॥ भोग्यानां व्यभिचारेऽपि भोक्तेकोऽग्यमिचारवान्‌ ॥ १७६॥ परक्प्रमाणप्रवृततेः कालितं भेदमादायोक्तान्वयादिफलमुपसंहरति । प्र्यागिति। सवप्रकादानिद्धातुरेवाऽऽत्मा प्राणाद्रिदश्यतादनात्मेति फटमुपसंहत्यान्वयायुपपंहरि। भोग्यानामिति ॥ १७६ ॥ बृहननितयादिभिः प्राणो वोध्यमानोऽपि यनतः ॥ नेवन्ववुध्यत यदा चक्रे यत्नान्तरं तदा ॥ १७७ ॥ पाणिनाऽऽपिष्य बहुशः स॒प्त काश्योऽप्यवोधयत्‌ ॥ आपिषोदधूतसंक्षोभस्ततोऽसो प्रत्यबुध्यत ॥ १७८ ॥ अन्वयादिना देहद्वयातिरिक्तमात्मानमुपपाद्र तमित्यादिश्ुतित्या्यानमनुवदति । बृहन्नि्यादिभिरिति । पनः पूनः संबोधनं यत्र: । तं पाणिनेत्यायवतायं व्याच । चक्र इति । स हेत्यादेरथ॑मनुवदति । आपिपेति ॥ १७७ ॥ १७८ ॥ कारणानामिदं हत्त सन्निमित्तान्तराश्रयात्‌ ॥ स्वात्मकायसमुद्धूतिरम्बराद भ्रभूतिवत्‌ ॥ १७९ ॥ उत्यानकवत्वादात्मनः ख्वातगयात्कतुललक्षणत्वाफ्कि पेपणादिनेतयाशङ्कया 5६! | कारणानामिति। आकाशमभरोदूतिकारणमपि पुरोवातापे्षते तथाऽऽोत्यानकत। पेषणायपेक्षिप्यते कारकान्तराप्रयोज्यस्य तत्प्रयोक्तुः कपत्वादित्यथेः ॥ १७९ ॥ आपिषाटीनव्रुद्धादिसमृत्पत्तां परात्मनः ॥ घटाकारवदुत्पत्तिनोञ्जतेव सदा दशे; । (1 १८० ॥ न उत्थानमात्मनः पूेरुदवोषलस्य खरूपत्वेनाततपत्तेन हत्वेयाशईय १ स. "दिवोध"। २ ल. ततः प"। ३ घ. "वाव" । ४ क. शुपपते । { राह्मणम्‌ ] आनन्दगिरि़ृतशास्पकारिकार्यदीकासेवसितिम्‌। ९१७. आपिषादिति । खापे प्रतीच्यन्ञाति ठीनस्य बु्यादेनीग्द्धेतुकमदिना परस्माुत्पत्तो बोधोदयो व्यवहियते धयेत्त्तो तदाकाशोत्पत्तिवन्न साक्षादेव तदुत्पत्तिरितत्र हेतुमाह । सदेति ॥ १८० ॥ तस्मादपरतिबोधेन प्राणोऽभोक्तेति गम्यताम्‌ ॥ पुंसस्तु प्रतिबोधेन भोकतैवावसीयते ॥ १८१ ॥ प हेत्यादेरर्भमुषपाय ती हेत्यादिवाक्याथमुपंहरति । तस्मादिति ॥ १८१ ॥ अदाहकानां दग्धत्वं यथा दाहकसंगतेः ॥ भोक्तसंयोगतस्तदरद्धोक्तत्वं दवतात्मनः ॥ १८२ ॥ रुषस्येव भोक्तत्वं चेत्कथं प्राणदेवतायासत्परपिद्धिलत्राऽऽह । अदाहकाना- पिति ॥ {८२ ॥ ेहेद्दियमनोधीभ्यो विविच्याऽऽत्मानमेकलम्‌ ॥ भोक्तारं दशयित्वाऽथ राजा गाग्य॑मपृच्छत ॥ १८३ ॥ ृत्तमनुद्य प॒ हेत्यादेरथमाह । देहेति । विवेकानन्तरं वक््यमाणप्रश्रस्यावकाशं दरशंयितुमयेत्युक्तम्‌ ॥ १८३ ॥ आपेषणेन ववधे यः प्राणादिविरक्षणः ॥ काभृदयं पुरा बोधात्कतश्वाऽऽगतवान्पुमान्‌ ॥ १८४ ॥ एच्छाष्रूपमाह । आपेषणेनेति ॥ १८४ ॥ अन्तःकरणसंवन्पे विद्ञानमिति कतैरि ॥ प्रलययः करणायथः स्या्कियायां भावसाधनः ॥ १८५ ॥ य एष विज्ञानमय इत्यत्र विज्ञानं परं ब्रह्म तद्विकारो जीवोऽतो विकारार्थ मय- डिति केचित्तनिवृतत्य्थ विज्ञाने भिनत्ति । अन्तःकरणेति । ल्युउन्तस्य विज्ञानमितिश- म्द्यान्तःकरणेन वाचकतया संबन्धे विवक्षिते कतरि प्र्ययः स्यादन्तःकरणस्य ज्ञान- कतृत्वादतो विजानातीति विज्ञानमन्तःकरणं यदा विजञानपदस्य च्ुरादिवाचित्वं तदा ्रययः करणाथैः स्यात्ततो विज्ञायतेऽनेनेति विज्ञानं चक्षुरादि , यदा तस्य क्रियायां पबन्धस्तद्‌ा विन्ञपतिरिति विज्ञानं क्रिया स्यादित्यथः ॥ १८९ ॥ ्रमेयाथविवक्षायां शब्दः स्यात्कमसाधनः ॥ ययोक्तानामसद्धावाल्मायाथः प्रयगात्मनि ॥ १८६ ॥ यदा तद्धटादिवाचि तदा विज्ञायत इति विज्ञानं घयादि स्यादिलथमाह । ममेयेति । एोप्ेत विज्ञानब्दप्रयोगादन्यत्र तस्यामुर्यत्वात्तीषि कूटस्य यथेक्तकतत्वायमा- पाद्त्रास्य कतगयुतयत््याऽन्तःकरणविषयतवातपरतीचस्तदविकारत्वात्माया्थो मयडित्याह । यथोक्तानामिति ॥ १८९ ॥ ९१८ सुरेशवराचार्यशृत ृहदारण्यकोपनिषद्धाष्यवार्तिकम्‌ [ द्वितीयाध्याये स्वाभासवदविययोत्थबुद्धयादिव्याप्निबिधरमात्‌ ॥ तदात्मत्वाभिमानित्वाद्विन्लानमयताऽऽत्मनः ॥ १८७ ॥ प्रतीचोऽन्तःकरणविकारत्ववन्न ॒तत्प्रायत्वमप्यसङ्गस्य बुच्यादसबन्धारिया्- ूयाऽऽह ! स्वाभासेति । प्रत्यगामासवती याऽविया तदुत्थनद्धादिव्यापिकृतं भरम. मेव व्याकरोति । तदात्मत्वेति । प्रानतिफलमाह । विङ्ानेति ॥ १८७ ॥ साक्षित्वेनोपलम्यत्वात्साक्ष्यवुद्धादिसंभ्रयात्‌ ॥ अकारकफटत्वेन तेन भरायायेतेष्यते ॥ १८८ ॥ मयटः प्रायाथत्वे हेत्वन्तरमाह । साकषित्वेनेति । विकाराथैत्वायोगाच तथेत्याह । अकारकेति । क्रियादिषूपत्वाभावे तत्साक्षित्वं हेतुमाह । तेनेति ॥ १८८ ॥ यतो विज्ञानमानी सन्स वस्त्ववगच्छति ॥ विक्ानमयता तस्मालतीचोऽबोधकारणात्‌ ॥ १८९ ॥ स्वतः परवत्स्य कतो बृच्यादिप्रथानतेवयशङ्कयात्तानात्त्संबन्धद्वरेव सर्जञतेति यक्त प्रायाथतेत्याह । यत इति ॥ १८९ ॥ विद्नानेन विचिष्ठं बा यस्पान्पेयं पपदते ॥ प्रायायेतवं परती चोऽतस्तदभिन्नग्रहाद्वेत्‌ ॥ १९० ॥ प्रकारान्तरेण प्रायाथत्वं मयटः स्फुटयति । वि्वानेनेति । प्रतीचो विन्नानामिः तान्तःकरणेन वृत्तिद्रारा व्याप्ताथ॑त्नानान्मयटः प्रायाभत्वमिन्यु्तरार्थे संबन्धः ॥ {९०॥ विन्नानमय इत्युक्त्वा पृथिन्यादिमयोक्तितः॥ पदविकारनिपेधाच पायाथत्वं समञ्जसम्‌ ॥ १९१ ॥ विकाराथैत्वाभावे मयटः श्रौते टिङ्के वदन््रायार्थत्वमुपर्हरति। विङ्गानेति । रि पृथिव्यादरित्रिकारतवं प्रतीचोऽङ्गीक्रतं तथाच समभिन्याहाराद्रित्तानमयत्वमपि तस्य युत्त मसित्वादयश्च विकारास्तत्र शरुतिस्ृतिम्यां निपिध्यन्तेऽतः प्रायात्वमिलथेः॥ १९।॥ अनात्मन यतोऽशेषान्कसिपितत्वादकरलिपतः ॥ पूरयन्पुरुपः प्रल्क्सपांदीव्रक्नना यथा ॥ १९२ ॥ परुपा्दामाह। अनात्मन इति। यथा रऽुरकस्मिता कलसिपितानमुनंगादीनूयी तथाऽऽनात्मनां कल्पितत्वाज्निरथिष्ठानकल्पनायोगात्तदपिष्ठानत्वेनाकस्ितः पापाः? वान्यतस्तान्पूरयन्वतैतेऽतः प परुष इलर्थः ॥ १९२ ॥ वयुत्पत्तिरियमेवात्र तात्पयंस्य समीक्षणात्‌ ॥ स वा इति हयुपक्रम्य तेनेनेत्यादिनिभेयात्‌ ॥ १९२ ॥ 1 परि श्यनादिल्यादिमाप्यं कस्मादुपे्षयतेऽत आह । व्युत्पत्तिरिति । 1 दषैवव्युलतिरतरपराह्ा प्रत्यमूणतवे वाक्यतातव्ेरियरथः । तत्र श्रुति" १ ब्राह्मणम्‌ ] आनन्दगिरिकृतक्षाल्ञपकाश्षिकाख्यदीकासंवरितम्‌। ९१९ हेतुमाह । स वा इतीति । प वा अयं पुरुषः सर्वास्विति पुरुषमुपकरम्य नैनेन किंच- नानावृत्तमित्यादिना तत्पृणत्वं निर्णीयते तेन ततपृणत्ेश्रुतितात्परयं सिद्धमित्यथः। संदि- शस्य च वाक्यरोषात्निणेयो भवतीति दिशब्दाथः ॥ १९३ ॥ इयं तावत्पदार्थोक्तिः संबन्धोक्तिरथाधुना ॥ प्रश्नस्य $ैष इत्यादेः किमर्थोऽयमुपक्रमः ॥ १९४ ॥ रज्ञानादिपदार्योकि वृत्तामनूोत्तरस्य गतेन संबन्धोक्ति प्रतिजानीते । इयमिति। पबन्धोक्यथ॑माकाङ्क्षामाह । प्रभस्येति ॥ १९४ ॥ चोयैकम्रलां परोक्त केचिश्राचक्षतेऽपर ॥ याथातम्यप्रतिपत्यथमुस्थितस्य प्रचक्षते ॥ १९५ ॥ तत्र भ््रपश्चप्रस्थानमाह । चोदेति । तद्रमामिति यावत्‌ । खमतं मूचयति । अपर इति ॥ १९९ ॥ पुसोऽस्य ज्स्वभावत्वे करणेप्वपि सत्सु च ॥ कादाचित्कोऽत्रवोधोऽस्य कुत इत्युच्यतां यथा ॥ १९६ ॥ कथं ते चोदयगर्मा प्रश्नोक्ति व्याकुवन्तीलारङ्कय भोक्तज्तीनखमावत्वे करणेषु विद्यमानेषु कथं कदाित््तिबोष इतितदीयमाप्यार्थमाह । प॑ंसोऽस्येति । अपवगाद- वाकरणानां पदाप्ततवं चाथेः । बोधस्त्वात्मविषयोऽनात्मव्रिपयश्च | अस्येति प्रत्यगा- सोक्तिः । इत्यं प्रभे यथाऽयमथस्तयोच्यतामिति योजना । चिद्रूपस्य प्क्रणस्याऽ5- त्नः पदा बोधप्रापतरसुप्तिरिति भावः ॥ १९६ ॥ विहायेतच्छयीरं बा गतो देशान्तरं एमान्‌ ॥ विनष्टो वा कृतो भूयो देहमागादितीयताम्‌ ॥ १९७ ॥ . प्युपगमेऽपि न निस्तार इत्याह । विहायेति । उक्तं हि--अथ पुनरविहायेतद- पनिहितोऽमृद्धिन्टो वा कतः प्रल्यागमनमिति ॥ १९७ ॥ ्ष्व्यमेतद्वर्ग्यण शिष्यत्वान्न त्वचूचुदते ॥ नैवोदास्ते तथाऽपीनो बोधाभ्युपगमात्स्रयम्‌ ॥ १९८ ॥ आत्मनः शिष्यत्वखीकारद्वार्म्येण सर्भमेतत्य्टम्यं तत्किमिति न प्रृष्टवानिलाश- ईयाज्ञतारि्याह । ्ष्व्यमिति। यथाऽऽहुः-तदेतदर्ण प्रव्यमापरतस हि रिप्य- भादयितेति । तरि गार्म्थमज्ञं निवृततप्र दष राज्ञो यक्तमोदापीन्यमित्ाशङ्चाऽऽह । षेति । इनः खामी राजेति यावत्‌ । व्येव तेति राज्ञा गार्ग्य तच्चज्ञानोत्पादनस्य पज्ञात्वादित्ाह । बोधेति। उक्त च-यदा चोदयितुः रिष्यस्य प्रतिपत्तिनं मव- याश्च तम व्याचिस्यापरमवति तदा खयमेव चोयमुत्थाप्य व्याचष्ट इति ॥१९८॥ ९२० सुरेशराचार्यटृतं श्रह्दारण्यकोपनिषद्राष्यवातिकम्‌ [ दितीयाध्याये- अधिनेऽथं परतिङ्गाय नासंपाच्य निवतेते ॥ यथाथ सत्पुरुष इति सत्पुरुषव्रतम्‌ ॥ १९९ ॥ प्रतिज्ञातमपि प्रभकुश्चलं गाग्यं दृष्ट राजा त्यक्ष्यतीतयाश्ङ्कयाऽऽह । अधिन इति । अनातदा्ोः सत्पुरुषत्वात्तदीयं ` वृत्तमाकठ्पयतोऽकुशटमपि शिप्यमुपरम्य न पंमवत्योदापीन्यमित्यथः ॥ १९९ ॥ कूटस्थोऽस्याव्रबोधश्रेत्कादाचित्कं कृतो भवेत्‌ ॥ परतोऽवबोधोऽनित्यशरत्कादाचित्क तदाऽथंवत्‌ ॥ २०० ॥ गामस्य प्रभाकरणे राज्ञस्त्करणे च कारणमुक्तवा विहायेतदितयत्र शङ्कते । ट स्थोऽस्येति । अस्य पुंसः स्वहूपभूतो बोधः शूटस्थो न कादाचित्कोऽतः कृटस्णजनानः त्वादात्मा खपे न गतोऽन्यत्र नापि नष्ट इत्यथः । न रविचिदवेदिषमिल्नुमवविशुदर तदिति पूववाद्याह । कादाचित्कमिति । अनुभवेन बोधस्यानित्यतवे तत्कादामिः त्कत्वं यद्यपि युक्तं तथाऽपि पुंमोऽप्यलत्रोक्तन्ञानकादाचित्कत्वाप्मवस्य न समाधि. त्याह । मरत इति । यद्वा गार्य प्रश्रमकुैत्यपि रा्ञस्तत्करणे हेतुमुक्त्वा प्रष्टरमिपरां वदुन्नात्मनो ज्ञाने नित्यमनित्यं वेति किकरल्प्याऽऽ्यमादतते । कूटस्थो ऽस्येति । अनुम. वविरोधेन निरस्यति । कादाचित्कपिति । द्ितीयमनुवदति । मत इति । तदा कदा- चित्कन्ञानत्वमात्मनो युक्तं ययात्मा ऽचित्स्वभावः स्यात्तस्य चाचित्स्वमावत्वे छ्वह्पह- निरिति मत्वाऽऽह । कादाचित्कमिति ॥ २०० ॥ ` देहादिष्वभिमानोऽस्य कादाचित्कः सहेतुकः ॥ आगमापायिसाक्षित्वं निल्यमेवानिमित्ततः ॥ २०१॥ परोक्तां चोरा प्रभोक्ति निरस्यःपुीसयत्रोक्तं कादाचितज्ञानायेगं दूष यति । देहादिष्विति । अस्य देहस्थस्याऽऽत्मनसत्तदमिमानरूपः कादाचित्को रोष युक्तो धमीदिहेतुत्वात्तसमिन्फलदानायोदद्े देहादिप्वात्माभिमानात्तदात्मनो युक्तं कद नित्वन्ञानवतत्वमित्ययैः । कयं तहि तत्खमावलं तत्राऽऽह । आगमेति । आसनं ब्यादि्ाक्षितया बोधरूपत्वं नित्यमेव हेत्वनपेक्षत्वादित्यथः ॥ २०१ ॥ इदमेव यतो हतं कारणापेक्षिणां सताम्‌ ॥ अभूत्वा मवनं तस्मात्कादाचित्कं न दोषभाक्‌ ॥ ५०२॥ देहाभिमानस्य धमीदिकृतस्यापि सदातनत्वमस्तु धमीदेः सदापंमवात्तन एषि रित्याशङ्कयाऽऽह । इदमिति । कायोणामभूत्व भवनसखाभाव्यदरेहाचमिमानरवा धमीदिकृतस्य कार्वतात्त्छाभाव्यं । थमदिश्च प्रवाहाविन्छरदेऽपि व्यक्ति पदा सत्त्वं, न च पति हेतो कायनियमः सामग्या ततियमादतो न पुप्यपिर्विि भावः । कादाचित्कं देहाद्यभिमानम्येति शेषः ॥ २०२ ॥ ! जह्यणम्‌ ] आनन्दगिरिकृतशास्ञपकाशिकाख्यदीकासंवटितम्‌। ९२१ प्रतीय्येव यतश्राभरदागाञच प्रत्यगात्मनः ॥ परभार्थपतिषूलत्वात्ल्युकतर्नेदगथता ॥ २०३ ॥ यत्त कूटस्योऽस्थोवनोधशवदित्यादि तत्राऽऽह । पतीचीति । खापकाटे प्रतीच्येव जीवस्य स्थितिरुक्तोत्थानकाले च तस्मादेवाऽऽगमनमिति वक्षयमाणप्रत्युक्तर्धसपू्तेस्व- -्रीला प्रशरार्थस्य प्रतयुक्तेश् प्रतिकूटत्वान्न प॑रोक्तार्थता प्रश्नस्य युक्ताऽतस्त्वत्पक्े न नोयगरमप्रभ्रपृत्तिरित्यथः ॥ २०३ ॥ गत्यादिसाधनानां च देह एव स्थितेः कुतः ॥ देश्षान्तरगतिः पुंसो नापि नाशोऽस्य युक्तिमान्‌ ॥ २०४ ॥ यतु वहीयतेदिः्यादिं तत्राऽऽह । ग्यादीति। आगतिरादिषदार्थः । साधनानि पदादीनि। न हि नाशोऽस्य युक्तः पुनरुत्थानायोगादकृताम्यागमादिप्रसङ्गाचेत्याह । नापीति ॥ २०४ ॥ साक्षाद्रद्याववोधस्य प्रतिङ्गातत्वकारणात्‌ ॥ भोक्तभाक्तव्ययोस्तचं वक्तुं युक्तमतोऽञ्सा ॥ २०९ ॥ १९ | परमतं पुसोऽस्येलारिनोपपाच देहीष्व्यादिना निर- लमिदानीमपरे यैीत्व्यप्रतिपर्यथमियत्र स्मतं सूचितं वक्त प्रक्रमते । साक्षादिति । यव त्वेत्यपरोक्षन्नानस्य प्रतिज्ञातत्वात्तदथं दरषटदश्यरूपं वाच्यमतो यथावत्पदार्थं शुद्ध वक्याथषीरिर्थः ॥ २०९ ॥ कमोदिहतुजं रूपमतचं तदनन्वयात्‌ ॥ अनिमित्तं स्वतस्तस्य सवेदाऽग्यभिचारतः ॥ २०६ ॥ अकारकक्रियाका्यँ रूपं पराक्परतिवोधतः ॥ बबोधयिषितं भाक्तरस्मद्रोचरवतिनः ॥ २०७ ॥ टरयरूपं दर्टूविविच्य व्याचष्टे । कमोदीति । कमत्ञानवाप्तनादरिकृतं जगदविद्या- नतमनात्मा खापादावनन्वयेन व्यमिचारादित्यथः । द्ररूपं दर्याद्विवेचयति । अनि परित्तमिति। कूटस्यमात्मनः खतो रूपं तस्य निमित्तानपेक्षतवेन सदैवाव्यभिचारादिदर्थः। रकतं सोपुपरं त्वं गाग्यीपरंमतमित्यादाङ यथाऽऽह । प्रागिति । अस्मललयशब्दयेरगो परोऽहंकारसत्र साक्षित्वेन वर्मानस्याऽऽत्मनो निषिकारं रूपं सपि गार्य प्रति र्ना सापयतुमिष्टमतस्तदसंमतिरप्रयोनिकेवर्थः ॥ २०६ ॥ २०७ ॥ ` यतोऽस्य न पुरा बोधात्कमादेः कायमण्वपि ॥ प्रतीचो गृह्यते मानादतोऽयं तत्स्वभावकः ॥ २०८ ॥ कथ कूटस्याद्वयचैतन्यमात्मरूपं तत्रा ऽऽह । यतोऽस्येति । प्र्यगात्मनोऽन्यत्कम्‌ [अ 8 प ति त , सि १ क. पदोक्ताः । ११६ ९२२ सुरेश्वराचार्यङृतं शहदारण्यकोपनिषद्ाप्यवातिकम्‌ [ द्वितीयाध्याये ज्ञानादिकारयद्ैतमीषदपि खापादौ यतो नावगम्यते मानामावादतोऽयमात्मा पूर्वोक्तपि त्सरभावः "परयन्वे तन्न परयतीति श्रुतेरित्यर्थः ॥ २०८ ॥ काभूदेष पुरा बोधात्कुतश्वायमुपागतः ॥ आचक्ष्वैतद्मयं गाग्यं स्थितावागमनेऽवधिम्‌ ॥ २०९ ॥ पर्वोत्तरसंबन्धं भाप्येष्टं शिष्ट प्रश्योरर्थमाह । केति । द्वयमेव व्यनक्ति! स्थिता. विति ॥ २०९ ॥ अभूत्पतीचोऽन्यत्रायमन्यस्मा्चायमागतः ॥ यदि चेत्कारकेतवं स्यान्न चेद्ान्तिरियं भवेत्‌ ॥ २१०॥ तयोरक्षरा्थमुक्त्वा तात्पयौ्यमाह । अभूदिति । य्यमात्मा खापे स्थितोऽन्यतरा भूयदि वाऽऽगतो ततोऽन्यस्मादागतस्तदा क्रियाकारकफलव्यवहारो वास्तवः स्यारिथ- तावागतौ च स्वयमेवावधिनान्यश्वत्तदा भ्रान्तोऽयं व्यवहारः स्यादेकन्न तदनुपपततेरिय. भिप्रायेण प्रश्ावित्यथः ॥ २१० ॥ यत्र वा अन्यदि येवं यत्न त्वस्येति चापरम्‌ ॥ अगिद्यारिद्ययोः कायं तथाच शरुतिरब्रवीत्‌ ॥ २११॥ ्रियादित्यवहारस्य भ्रान्तत्वे तदभावस्य वस्तुत्वे च भानमाह । यग्रेति। तत्राविचा- कारय क्रियादिव्यवहारमस्मदुक्तमनुसरन्ती प्रथमा भ्रुतिशुक्तवती द्वितीया तु श्रुतिरषरं विद्याकार्यं क्रियादिव्यवहारामावं तथेव कथितवतीति योजना ॥ २११ ॥ वक्तं भ्रुं च वाटाफिनं यतो जष्ठिवांस्ततः ॥ प्भरयोः स्वयमेवा फारयो वक्तं प्रचक्रमे ॥ २१२॥ तदु हेत्यादि व्याचष्ट । वक्तमिति । उत्तरमवतारयति । तत इति ॥ २१२॥ पृेनापि न विङ्ञातं भवता तदिदं मया ॥ उच्यमानं यथा तवं सम्यक्त्वं भ्रोतुम्सि ॥ २१२ ॥ यद्पृच्छामेत्यादिमाप्यायैमाह । पष्टेनेति ॥ २१३ ॥ यत्रेष एतत्सुप्तोऽभूत्स्वनामामश्रणध्वनिम्‌ ॥ नाप्रौपीयक्निमित्तं हस्तभ्िमित्तमिदं भृणु ॥ २१४॥ ॥ यतरत्यादिवाक्यमनुवदति । यत्रेति । सुप्ोऽभृदि्यस्यार्थमाह । स्वनामेति। य सप्म्यथमाह । यज्निमित्तमिति । उपाध्युपसंहारेण ब्रह्मण्यवस्थानं विशेषततानमा निमित्तमिलर्थः । तत्प्ददाना्भं तदषामित्यादिवाक्यमित्याह । तभिमित्तमिति॥९१५। ्रविध्यं लक्ष्यते यस्माट्बु्धादिपराणभरूमिषु ॥ बदेपामिति ष्रीयं भुला तस्मासयु्यते ॥ २१५ ॥ 4 { ्रह्मणम्‌ 1 आनन्दगिरिङृतशाख्पकारिकाख्यरीकारसंवरितम्‌। ९२२३ एषामिति निधोरणप्ठप्रयोगस्य तात्पय॑माह । भैषिध्यमिति । बुद्यादिषु प्राणा- नेप्वषव्थत्रयदृष्टरन्यतरनिषृक्षया निधौरणषष्ठी प्रयुक्तेतय्थः ॥ २१५ ॥ प्र्यकिदवभासथ कारणानुगमोऽपरः ॥ तथाच करणात्मानो बा्ठगोचररञक्जिताः ॥ २१६ ॥ कं तत्पदार्थत्रयं तदाह । प्र्यगिति । प्र्यकितोऽवमतो भासो नामामाप्न आत्म माप्तेषां मध्ये ये प्राणासतेषां ग्रहणाथमेषामिति षष्ठीति भावः । करणात्मनां कारणा- समतवं विना खरूपेणामिन्यक्तयर्थं विरिनष्टि । बाह्येति ॥ २१६ ॥ -बद्धयादेः कृत्लकाय॑स्य पुस्करमोदतिहेततः ॥ बद्धादत्सेपसंहारौ तस्पात्कमंनिवन्धनौ ॥ २१७ ॥ वक्ष्यमाणखापे कमोदिक्षयादात्मनः खरूपावस्थानं वक्तु क्मादिकृततरन्धं विवकष- लस्य कर्महेतुत्वं तावदाह । बुद्धादेरिति । तस्योत्सेपसंहारावृत्थानामिमवौ कमं हेवे- यादिश्रतेरिति शेषः ॥ २१७ ॥ -स्वात्मावभासतो भोक्ता.कतां तवक्ञानरेततः ॥ दयाविविक्तो हि परो भोक्ता कर्तेति चोच्यते ॥ २१८ ॥ विदाभापाज्ञानयोबन्धहेतुत्वमाह । स्वात्मेति । आमाप्वशादन्यो भोक्ताऽन्यश्वा- ्ञानात्क्तेलेकत्र तत्प्रपिद्धिविरोषमादाङ्कयाऽऽह । द्रयेति । परस्मादन्यस्य कार्यत्वेन मोज्यत्वेन वाऽवस्थानात्तस्यैव तदुमयमितिनिधोरणा्थो रिशब्दः । भोक्तैव केवरं न कर्तेति मतं निरसितुं चकारः॥ २१८ ॥ जाग्रत्फलप्रयोगस्य यदा कमे प्रहीयते ॥ व्युत्थानहत्वसद्धावात्तदाऽकतां सुषुप्सति ॥ २१९ ॥ तहि मोकुत्वादेः सदा मावात्कुतः सुप्तिलत्राऽऽह । जाग्रदिति । व्युत्थानं बाधः । अकर्तति च्छेदः । अकरत्वममेोक्तृत्वस्याप्युपरक्षणम्‌ ॥ २१९ ॥ ` भोक्तमयुक्तं कतैत्वं कज कपे प्रयुस्यते ॥ कमेपयक्तो भोगश्च ततः संस्कारसं भवः ॥ २२० ॥ तहि स्वापे बन्धतद्धत्वभावान्मुक्तेरपुनरुत्यानं नेत्याह । भोक्तिति। स्वपे संसारं काराज्ञानयोभोवान्न मुक्तिरिति भावः ॥ २२० ॥ -सुखदुःखादिसंस्कारसंस्कृतोऽयं जडः पुमान्‌ ॥ रागदरेषादिनाऽऽकषषठस्ततो भूयः परवतेते ॥ २२१ ॥ पस्कारस्वाज्ञानस्य च रागादिद्रारा पुनःसंसारहेतुत्वमाह । सुखेति । अज्ञा हि एषः पृलादिसंसछृतो रागादपररितः पुनः सं्रतीत्यथेः ॥ २९१ ॥ १, “च कार । -. -- -~-- ----- --- ~~ ९२४ सुरेश्वराचा्यकृतं बृहदारण्यकोपनिषदाष्यवापिकम्‌ [ दितीयाध्यय अन्योन्यं काय॑ता चैषां कारणत्वं तयैव च ॥ तेनानुच्छिननसंस्कार आत्माऽयं प्राक्मबोधतः॥ २२२ ॥ भोक्तृत्वादीनामन्योन्यं का्यकारणत्वमुक्तमनुवदति । अन्योन्यमिति । मिपो हु फलत्वे फटितमाह । तेनेति ॥ २२२ ॥ | अविद्यानाभिसंवन्धो पिथ्याधीचक्रसंस्थितः ॥ आत्रह्माऽऽस्थाण्वयं योनीवम्भ्रमीदयनिश्ं परः ॥ २२३ ॥ ज्ञानात्पूर्वं वासनानुवृत्तौ संसारसातत्यं फटतीत्याह । अविद्ेति । पर एव लाप स्वयमन्नः सन्मिथ्याज्ञानमधिरूढो नानाविधा योनिषु सवैदा संसरतीदर्भः॥ २२३। जाग्रत्कम्॑षये सोऽयमादायाक्षेषभावनाः॥ अरसंवुद्धात्मकोद्धुतमनोव्रद्धादिरूपिणा ॥ २२४ ॥ आधिस्वभावजेनेति कताऽऽदानस्य भण्यते ॥ प्र्यकिदवभासान्तः कतां क्न उच्यते ॥ २२५ ॥ एषामित्यस्य वरवरिध्यमित्यादिनाऽथमृक्त्वा बद्धयादेरित्यादिना तदियस्यार्भं उक्तः। इदानी तदथमनुदय वित्तानमादायेलस्याथमाह । जाग्रदिति । बाह्यकरणानामरथग्रणः सामर्थ्यं मावनाख्यं सव॑ जाग्रद्धोगप्रदकरमक्षये परति सूपः पुमानादायाऽऽकाशञे श तत्राऽऽदायेत्यादानस्य कता प्रलययेनोच्यत इत्यथः । तृतीयार्थमाह । असंवुद्ेति । तच्यक्तातं चैतन्यं तस्मादुदूतं यन्मनोत्रुब्यादि तव्यपेनाऽऽभिखमावदान्दितानाचज्ञानमेन बिदामामेन करणेनाऽऽदानपिति करणार्थं तृतीयेलयथः । स्यपोक्तमादानकतीरं किव यति । प्रलयगिति । चिदवमाप्रस्य तदामापस्यान्तोऽवसतानमाश्रयः सोऽयमामपर जीवः कतौ ऽऽदानस्येत्यथः । चिदाभासखभावो वा स॒ तथेति यावत्‌ ॥२२४॥२२५॥ आदरीयमानं विङ्गानं साम्यं तिपयोन्युखम्‌ ॥ वागादीनामिह प्राहं प्राणानां विषयाञ्जनम्‌ ॥ २२६ ॥ पराणानामि्यम्याथं वदन्नादानकर्मतित्नानं पूवमावनाख्यं व्यनक्ति । आदीयमान मिति। इहेति वाक्योक्तिः । बिषयोन्मृखमि्यस्याथमाह । विषयाञ्जनमिति। वागादी विषयदृष्ं ग्रहणमामध्यमादानकर्मत्य्ः ॥ २२६ ॥ शक्तयः करणान्यत्र शृन्ते कारणात्मना ॥ परमात्मा प्रहीताऽत्र स्वाभासाभिमनविग्रहः ॥ २२७ ॥ जीवश्चिदामासेनेन्दरियाणामथग्रहणसामर्थ्यं॑संहयाज्नति ब्रहमण्याकारो २7 ९ वाक्यार्थं उक्तः । इदानीमर्थान्तरमाह । शक्तय हति । अथग्रहरशक्तिमनि ११ करणानि त्रिज्नानानि द्वितीयोक्तानि तृतीयोक्ताज्ञातचैतन्यात्मना ुसावादानकमौणि ¶ का गि १ क. नादिं" । २. दति संष्रन्थः। ट । श्रह्मणम्‌ ] आनन्दगिरिकृतशाह्गपकारिकाख्यदीकास॑वरितम्‌। ९२५ च स्वस्याऽऽमासो यस्मन्नज्ञाने तेनेक्याध्यापस्मुषगतः खामासेन वा जीवेनाभिन्नः परः कर्ती प्त चाऽऽकाशे शुद्धे स्वरूपे तिष्ठतीत्यर्थः ॥ २२७ ॥ तथा संवगेविद्रायां प्राणवाय्वारमना शरुतिः ॥ वागरन्यादयुपसंहारं वक्ति नान्येन कारणात्‌ ॥ २२८ ॥ स्वापे सर्वस्य कार्यस्य कारणात्मनोपमंहार श्रोतं रिङ्गमाह । तथेति । सूतो कार्य. टयानुपारेण संवर्गीवियाधिकारे वायुवाव संवग इत्यारभ्य वायुरचषैतान्सर्वानसंृडक इ्य- नेनागम्यादीनां वाय्वात्मनोपसरहारमूक्त्वा प्राणो वाव संवग इत्युपक्रम्य प्राणो हयवेता- नवीन्तवृङक इृलन्तेन च वागादीनां प्राणात्मनो पसंहारं वक्ति श्रुतिः। न च कार्यस्य कारणादन्यात्मनोपसंहारोऽतो वागादीनां प्राणात्मनोपसंहारं स्वापे वदन्ती श्रुति्तत्र कर्यस्य कारणात्मनोपसंहारं विवक्षतीलधः ॥ २२८ ॥ नामाद्याशावसानं च प्राणे सर्व प्रतिष्टितम्‌ ॥ प्राणवन्धनवाक्याच् सृक्तमेतद्यथोदितम्‌ ॥ २२९ ॥ भूमविद्याप्रकरणमपि यथोक्तावद्योतकमित्याह । नामादीति । प्राणराब्देनाज्ञातं ्हमोच्यते । परममपि काय॑ मनःशब्दितजीवपू्वकमन्ञाते ब्रह्मणि प्रतिष्टितमिलयत्रव वाक्यान्तरमाह । प्राणेति । स्वापे कारणात्मना कर्य सर्मुपसंहतमित्येतदुपसंहरति । सक्तमिति ॥ २२९ ॥ आविभूतस्वकायस्य संसगः कारणात्मना ॥ वागाद्यादानमत्र स्यादवृदवुदानां यथाऽम्भता ॥ २२० ॥ आदायेलयत्र प्रत्ययाथेमुक्त्वा प्रकृत्यर्थमाह । आविभूतेति । परात्मविषयः स्वशब्दः । अत्र पुप्राविति यावत्‌ । संसगेस्तादात्म्यमिति वक्तुमृदाहरणम्‌ ॥ २३० ॥ सहार्थे वा तृतीयेयं विज्ञानेनेति या श्रुता ॥ सह ्रमातृघ्नानेन वागादेरुपसंहृतिः ॥ २३१ ॥ करणेत्यंभावयोस्तृतीयां व्यास्यायार्थान्तरमाह । सहेति । तमेव विशदयति । सहेति । मात्रा तनिषठर्थज्ञानेन च सह करणानां संहतिरिदयर्थः ॥ २३१ ॥ यदि वाऽस्तु ठृतीयेयमित्थंभताथवाचिनी ॥ परयग्नानस्वभावेन कायेकारणसंहतिः ॥ २२२ ॥ तीयायाः शक्तयः करणानील्रोक्ता्थेऽपि न दूषणमित्याह । यदि वेति । तरह परक्िरित्याशङ्कय विज्ञानरा ब्दयोररथानतरस्वीकारान्नेवमित्याह । प्र्यगिति । भनु- 'पात्मना परेतोरजगतः संहारोऽतर विवाक्षितोऽतः स्वे महिनि तिष्ठत्यसत्य्थः ॥२२९॥ अनन्यबोधपत्यक्षो य एष इति भण्यते ॥ तस्य संमरतिपर्यर्थमन्तहदयकीैनम्‌ ॥ २३२ ॥ ९२६ सुरेभरावायंृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ ितीयाध्यये- य एष इति प्दयोरथमाह । अनन्येति । खप्रकादसदर्था य इत्युक्तः प एव परत्यगभृत एषराब्दोक्त इत्यथः । अन्तरित्यदेसलात्प्थमाह । तस्येति । प्रतीय हृदयं स्यानं तदेव बह्मणोऽपीत्युक्ते सत्यक्यतिद्धिसस्य पम्यकप्रतिपत्त्यथं टदयेऽन्त््न बरह्मणो डद यस्थानत्वोक्तिरित्यथः ॥ २३३ ॥ ` पराक्मेयभूमिभ्यो व्युत्थाप्य मन आदरात्‌ ॥ प्र्यक्पवणया दृष्या परयाऽऽत्मानं त्वमञ्नसा ॥ २३४ ॥ देहायमिन्नतया बद्धतवेन भातस्य त्वमथैस्यापंमारित्रहमक्यं कथमित्यादाङ्य त्वम थस्य विवेचनीयत्वमाह । परागिति । मनो हि स्वारस्येन पराम विषयेषु प्रस तदन्वयव्यतिरेकाम्यां तेम्यो निष्कृष्य प्रत्यगात्मनिष्ठं कृत्वा तत्प्रणया दा निपा धिकमात्मानं साक्षादनुपेरीत्यथः ॥ २३४ ॥ आत्मवबद्धिरियं पसां रक्स्यतेऽव्यभिचारिणी ॥ व्यभिचारिणीष्वनात्मोत्थवृद्धिषु प्रत्यगात्मनि ॥ २३५ ॥ कीदशी विवेकधीस्तामाह । आत्मेति । पंसामात्ममूता बुद्धिश्रेतन्यं तदना्धीष व्यमिचारिणीषु प्रतीचि कैरस्थ्यादव्यमिचारि तस्मादग्यमिचारि चेतन्यमितरदमिचा- रत्येवं विवेकधीरित्यथः ॥ २३५ ॥ बुद्धात्मनोऽपि सा बाहपदाथ्गानविभ्रमात्‌ ॥ संकीयमाणेवाऽऽभाति तमसोपहतात्मनाम्‌ ॥ २३६ ॥ आत्मचैतन्यस्य कूटस्थान्यभिचाप्तवि कथं कतृत्वादिधीरित्याराङ्याऽऽह । बदधेि। बोपेकरसस्याऽऽत्मनो या स्वरूपदृष्टिः सा कूटस्यान्यभिचारिण्यपि देदादिप्वामलः न्त्या कत्वादिमती चाविवक्गिनां मातीत्यथैः ॥ २३६ ॥ जग्ध कार्ये च निःशेषे कारणे चाऽऽत्मविद्या ॥ अपूर्वाद्रात्मनाऽऽत्माऽयमात्मन्येवावसीयताम्‌ ॥ २२७ ॥ कर्त्वादेराविद्यत्वे फटितिमाह । जग्ध इति ॥ २६७ ॥ आदायाकाश्चकम्दाभ्यामेकात्मयं प्रतिपाद्यते ॥ त्रहश्वरयोः सकषाच्छरृलेहाङ्गानषानतः ॥ २२८ ॥ ेक्यज्ञानथैत्वमथविवेकमृक्त्वा तत्फटमाह । आदायेति । त्वंतदथ रोषः । श्रत्यत्यास्यातोक्तिः । इहैतयैक्यज्ञानमुक्तम्‌ । तसिनतयज्ञानहानातदृकत। कीत्यथः ॥ २६८ ॥ तात्सथ्याद्धदयशञब्देन बुद्धिरप्राभिधीयते ॥ एेकात्म्यपरतिपत्यय किजह्गपरमात्मनोः ॥ २३९ ॥ ॥ १ १; १क. "नां ल ।२क. “रेति।. ! ्ह्मणम्‌ ] आनन्दगिरिङृतशाज्ञपकाशिकाल्यरीकासंवखितम्‌। ९२७ अनतर्टदय इत्यत्र हृदयब्दार्थमाह । तात्स्थ्यादिति । पुण्डरीकाकारमांप्खण्ड- स्येव हृदयत्वं किं न स्यात्तत्र तच्छब्दस्य मुख्यत्वादित्याशङ्कयाऽऽह । ेकात्म्येति। मीवस्य बुद्धिस्थत्वप्रिद्धेराकारास्य परस्यापि ततनिष्ठत्वोक्तौ तयोरेक्यं पतिष्यति तदर्थ हृदयपदेन बुद्धि्रहणमिलयथः ॥ २३९. ॥ घटाकाशो महाकाश इत्युक्तौ सैकधीर्यथा ॥ तथेहापि कथं नाम प्रल्यग्धीः स्यादितीयैते ॥ २४० ॥ तयोरैकात्मयं तादारम्यमेक्यं वाऽऽ भेदोऽपि स्यादितीये पदान्तयर््यमित्य- शङ्क तदेक्येऽपि म्याव्यमेदात्न पदान्तरानथैक्यमिति मन्वानः सन्नाह । घटेति । इहेति परकृतवाक्योक्तिः । प्र्यग्धीरदेकरस्यगुद्धिरिति यावत्‌ । द्यत आदायाऽऽकारो शेत इत्युच्यत इत्यथः ॥ २४० ॥ बुद्धेरन्तः प्रतीचोऽन्यो नाथः संभाव्यते यतः ॥ तस्मादाकारशब्देनं प्रलयगात्माऽभिधीयते ॥ २४१ ॥ आकारराब्देन रूढ्या मूताकाशोक्तेस्तस्यात्रह्माथत्वान्न प्रल्ग्रह्मणेोरतरक्यधीरित्या- शङ्याऽऽह । बुद्धेरिति ॥ २४१ ॥ प्राणादीनां यतो जन्म वक्ष्यते प्रत्यगात्मनः ॥ तस्मांचाऽऽकाशशब्देन ब्रह्मैवात्राभिधीयते ॥ २४२ ॥ मूताकाशोऽपि तदन्तः संभवति सवेगतत्वादित्याशङ्कयात्राऽऽकाशशब्दोक्तस्यास्मा- दालन इत्यत्तरत्राऽऽत्मश्शब्दाङृष्टस्य प्राणादिजन्महैतुतवश्रतेत्र्॑येवात्राऽऽकाङ्ामन्यथा वाक्यरेषविरोधारित्याह । प्राणादीनामिति । सवणि ह वा इमानि भूतान्याकाशा- देे्यादिशुलन्तरमत्र समुचेतुं चशब्दः ॥ २४२ ॥ अथाऽऽकाडो ह वै नाम सता सोम्येति च श्रुतिः ॥ ब्रह्माकाशात्परो नान्य आकाश इह ग्यते ॥ २४२ ॥ तरव श्रुन्तरमाह । अथाऽऽकाश इति । तस्यापि मूताकाशविषयत्वमाश- ङथाऽऽकाशोऽथान्तरत्वादिन्यपदेशादिति न्यायविरोधं मन्वानः शरु्न्तरमाह । संतेति। परमु्ृष्टो निकृष्टो वेयः । शयनवाक्यं सप्तम्यर्थः ॥ २४३ ॥ ` स्वतोवगमरूपेऽस्मन्शूटस्थे कारणात्मना ॥ का््स्येनावसितिर्भोक्तिः शेत इत्यभिधीयते ॥ २४४ ॥ शयनशब्दाथमाह । स्वत इति । यथोक्ते वस्तुनि भोक्तुः सवात्मनाऽवस्ाने पुनर- पानमनुनितमिलयाराङ्कयाज्ञातवस्त्वाकारेणावपरानस्वीकारान्मेवमिलाशयेन विशिनष्टि । स. १ कं. "ने ब्रहेवात्राभि" । २ ग. "स्मादाकरा' । णक = नट, ९२८ सुरेश्वराचार्यृतं शृहदारण्यकोपनिषद्राप्यवािकम्‌ [ दितीया्यये- हान्त्र कृमारादि तथाच धठतेऽञ्जसा ॥ परलकेतन्यमात्रत्वाम्न तु निद्रे युज्यते ॥ २४५ ॥ प्रसिद्धं लक्त्वा किमर्थमित्थं शयनोक्तिरित्याशङ्कयाऽऽह । दृष्टान्तश्वेति । गिन प्रिद्धं शयनं निद्रा नाऽऽत्मनि कट्पते तस्य चिन्मात्रत्वेन तद्विरोधित्वादित्याह । प्रयगिति ॥ २४९ ॥ देहाचध्यक्षतां हित्वा यदाऽयं वतेते तदा ॥ स्वात्मन्येवाऽऽस्त इत्येतत्कृतशत्स्रपितीत्यतः ॥ २४६ ॥ उक्तमनूध्य हेतु प्रभपुवैकमादत्ते । देहादीति ॥ २४६ ॥ इतश्च प्रतयगात्मस्थो नान्यत्रागादयं पुमान्‌ ॥ सुषु स्वपितीत्यक्तस्तदेतदभिधीयते ॥ २४७ ॥ तमेव व्याकरोति । इतश्चेति । चकारः पतता सोम्येत्यादिवाक्यपमुचयाथः । इतः शव्दः स्वपितीत्युक्तेरितयनेन परंबध्यते । श्ुलन्तरपिद्धेऽथ तानीत्या्यवतारयति । तैः तदिति ॥ २५४७ ॥ अन्ये व्याचक्षते वद्धिविक्गाननेति विस्मिताः ॥ वागादिङ्ानमादाय हत्त शेते य उत्थितः ॥ २४८ ॥ तदेषामिलयादेः स्वाभी्टम्थमुक्त्वा तदनुरोधेन तानीत्यादि चावतायं भतप्रपश्चमतः माह । अन्य इति । अस्मद्याख्यानं दष्टं छ्याख्यानं चादोषं परयन्तो विस्मयागरि धियो यः सप्रतयुत्थितः स॒ समूत्थानात्पृवं बुद्याख्यविन्ञानेन करणेन वागादि्पं क्तिः नमादाय हृदयावच्छिन्ने भूताकाशे तिष्ठतीलयेवमतदवा्यं परे व्याकवन्तीत्यथः ॥२४८॥ सुषुप्सुपरनसेवाऽऽत्मा मनस्येव समूहति ॥ प्ाणान्सशक्तिभिः साकं मनोऽप्यात्मनि खीयते ॥ २४९॥ आदायेति वागाद्ुपसंहार उक्तः सर केन क्रमेणेत्यपे्षायामाह । सुपुप्सुरिति । मनापि सत्येवेति यावत्‌ । पमृहत्युपसहरति मनसा तद्रेणेलर्ः। करणार्थं वा तीथ । तदात्मन्येव तेषामृपपंहारः । प्राणा बाह्यकरणानि । खगरक्तयो विपयग्रहण। म्यम्‌ । आत्मा प्रत्यगर्थः । यदा मनप्ता मनति वागादिखयस्तदा तदवस्थिति राई त्वोक्तम्‌ । मनो ऽपीति ॥ २४९ ॥ तिश्रीणेकरणग्रामो वुद्धिभावनया युतः ॥ हवयाकाश्षालमृलयाऽऽत्मा नाडीभिः स्वम्रमश्ुते ॥ २५० ॥ मनावागादिविङ्ञानविग्रहः करणाख्यया ॥ ____ बिजानातीति कतस्य परस्मिन्भाव्साधनः ॥ २५१ ॥ __ ग. माप्त । `येना व्रीणम्‌ ] आनन्दगिरिषतक्ञाङ्गपकाशिकाख्यदीकासंषलितम्‌। ९२९ उपततटतकरणश्चेदात्मा तहि हेत्वभावान्न छ्म्रं पदयेदिलयाशङ्कधाऽऽह । विद्ी- ति । बुद्धिमावना जाग्रदरास्ना । डद्याकाशात्तदवच्छिननमताकाशादित्यथः। नाडीमिः प्रयेति संबन्धः । मनोवागादीन्यन्तबेहिरिन्धियाणि विज्ञानानि तटूपाधिकः स््रातपू- मिदर । करणास्यया विज्ञानेनत्युक्तकरणसंत्निततु्यत्य्थः । विज्ञानेनेत्यस्य कर्मा दिषिषयत्वमाशङ्कयाऽऽह । विजानातीति । क्विषये विन्ञानराब्दे विजानातीति ्यतपत्या जीवो गृह्यते परविषये ज्ञतिरितिवयुत्पततिः प्निज्ञानशब्दो व्ह त्ते न वेहोभयं युक्तमादायेति प्रथकतृिर्देशाद्रह्मणश्चानाकाङकषितत्वादतस्तेन करणमुच्यते । यथाऽऽदुः--उयत्रापि करणप्ताधन एव विन्ञानशब्द इति ॥ २९० ॥ २९१॥ परकाशदत्तियां षस्य सा हृद्धमानुगा सती ॥ > ॐ ॐ उद्रच्छति यतस्तस्माद्ध वशेषे खयं विदुः ॥ २५२ ॥ य एप इत्यादेसतात्प्यंमाह । प्रकाशेति । ज्ञेति च्छेदः । तद्रूपा वृत्तिशचतन्यल- सणा। टद्धमाः कामादयः । टद्विशेषे तदवच्छिन्नाकारो । ज्यः शयनम्‌। यथोक्तम्‌-- तस्य हि ज्ञानात्मनो या च खप्रकाक्षवृत्तिः परा ढदयद्रारेण व्यु्रतीति हदयं विदोषा- यतनमिति ॥ २९२ ॥ स्वगोचरोन्पुखं ज्ञानं वागादी नामशेषतः ॥ आदाय भावनाबुद्धा शेते ज्ञो हृदयाम्बरे ॥ २५२ ॥ ज्ञानपदयोरथीन्तरं वदन्वाक्या्थं निगमयति । स्वगोचति ॥ २९३ ॥ मावनारूपविङ्गानममिन्यक्तं यदा हृदि ॥ षेत्रमस्यार्थवद्धाति ३ते हृदीत्यतो वचः ॥ २५४ ॥ स्वपि दाकाशे जीवस्य शयनमितयत्र युक्तिमाह । भावनेति। यदा जीवस्य नाग्र- ्राप्ना दये सछाम्रभोगदकर्मवश्चायक्ता तदा शब्दादीनां तन्मयत्वादवसतुतो ऽप्तवेऽपि तदाकारा पा माति स्वापे तु ज्ञानज्ञेययोः स्भूखयोः पूक्ष्मयोश्वात््ादृदयाकाशे शयनः वचोऽथेवदितय्ः। यथाऽऽहुः-- तत्र हि मावनाविजञानं विरोपेणामिव्यक्तमासते यत एव रत्वा त्ि्शेत इत्युच्यत इति ॥ २९४ ॥ एवं श्रुतिरियं कंधि्ाख्याताऽतिप्रयत्नतः ॥ परीक्ैतं ग्राह्यं स्यमेब पर्कः ॥ २५५ ॥ परपमुपतंहरति । एवमिति । शरुतितात्य्यमतिक्रम्य स्वकीयोतयरकषया व्या्यानस्य प्रयत्नः परकीयम्याख्यानस्या ऽऽदेयत्वङ्कां निरस्यति । परीष्यति । द्वय- मिति ास्यानयोरुकति ग्राह्यं निर्दोषमितरत्याञ्यमिति शेषः ॥ २५५ ॥ ९३० रुरेराचायकृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ दितीयाध्यपे- सह भावनया बुद्धः श्रतत्वावुपसंहतेः ॥ न स्या्तथोपस॑हारस्तेनेयं कट्पना मुधा ॥ २५६ ॥ तथाऽपि कुतो भवप्पश्चन्याख्यानप्येव दुष्त्वेन ल्ाज्यत्वं तदाह । सहेति । गृहीतं मन इति सवाप्ननस्य मनसः स्वपि पंहारश्चतैस्तेन करणेन वागादिमहारापिद्धः पृषो मनपेेतयादिकल्पना व्यथौ तस्मादु्यादिसंहारे बिदामासस्यैव करणत्वादामातिनश्च का त्वात्सर्वोपसंटतावन्ञातब्रह्मणि जीवस्थितिरित्येतदेव युक्तमित्यथः ॥ २९६ ॥ स्वगोचरेप्तृषटानि यदा श्हात्ययं स्वयम्‌ ॥ वागादीनि तदैषेनं स्वपितीति प्रचक्षते ॥ २५७ ॥ तदेषामित्यदिव्याख्यान्त॑रनिरापेन स्वन्याख्यां ददीकृय प्रागवतारितस्य तानी. र्थमाह । स्वगोचरेष्विति । गृह्णाति खात्मन्युपसंहरतीतयथः ॥ २९७ ॥ समाख्यासंश्रयात्तस्मादभूत्पाक्मत्यगात्मनि ॥ व्यभिचारोऽपि येन्नान्नि ततो यक्तिरपी्यते ॥ २५८ ॥ स्वपितिनामनिरदशम्य फलमाह । समाख्येति । खमपीतो भवतीति श्रुयन्तरं तद्र शान्न खयपे खदूपावम्थानमश्वकणादिनान्नि स्वाधव्यमिचायादिति शङ्कते । व्यभिचा रोऽपीति । तर्हि नाममहायतयन युक्तिरपि स्वषूपावस्थाने कथयते ऽनन्तरवाक्येनेयाह। तत इति ॥ २५८॥ वागादिपरकृत प्राणशब्दो प्राणेऽवगम्यते ॥ पृख्यस्यानुपसंहारान्न तद्वाचक इप्यते ॥ २५९ ॥ तद्ूरीत एव प्राणो भवतीत्यत्र प्राणशब्द व्याकुन्यक्तिमेव व्यनक्ति । बाग. दीति । प्रकरणाहन्ीयमी श्रुगिरित्याशाङ्कयाऽऽह । मुख्यस्येति । पाशस्थदथाऽनृष पहारो द्र्टव्यः। खपे पतैकरणपंहाराद्धेद कोपाध्यभावादसं्ारि्रह्यात्मना जीवस्य रिति मावः ॥ २९९ ॥ वासनामात्रहुनुश्च स्तम कर्मद्धियाश्रयः ॥ सर्वेन्द्रियाणां लीनत्वाश्चापारो न परबोधवत्‌ ॥ २६० ॥ करणमंहारोऽपि स्वापे नापमारयात्मना स्थितिः स्वपर व्यभिचारादित्याशङ्कयाऽ€ वासनेति । चकारो त्निन्धियाश्रयव्यापारसमृशचयार्थः । अतो न तत्रपतपायासत। म्यिनिरिय्थः । व्यापारोऽ्मन्दिययोगङृत इति शोषः। विहीनत्वात्पुषु्ताविति द्यम वैधम्यदृष्टन्तः । प्रबोधव्रदिति ॥ २६० ॥ बागाचुपाधिसंबन्धे संसारित्वमिषेशष्यते ॥ ते तृपसंहृताः सर्वऽसंसारित्वमतो चशे: ॥ २६१ ॥ ___ ~ ---~ --~-----~-- १ ल. "तयोप" । २ ल. न्तरं निरस्य तेन। ३ ग. ¶न्धात्ववा' । , ब्रह्मणम्‌ ] आनन्दगिरिकृतशाद्पकारिकाख्यटीकासंवणितम्‌। ९३१ | वर्धि विवृणोति । वागादीति । अवस्थाद्वयमन्र विवक्षितं ततर सं्रित्व्य कलि. तत्वं योतयितुमिवेत्युक्तम्‌ । उत्तरां विभजते । ते तिविति । अरारित्वमिति च्छेदः एपुधिरिहामिपरता ॥ २६१ ॥ ननु स्वम्ेऽपि जाग्रद्त्त्यक्षमुपलभ्यते ॥ सर्वेन्ियवियोगेऽपि सुखिदुःखित्वमात्पनः ॥ २६२ ॥ प यत्रेल्यादेः शङकामाह । नन्विति ॥ २६२ ॥ मेवं मृषात्वात्स्वम्रोत्थसुखदुःखादिलक्षण-- संसारस्येत्यतो वक्ति भरुतिस्तस्य मृषार्थताम्‌ ॥ २६३ ॥ ्तीयनुसारि चोचं दूषयति । मेवपिति । कथं तस्य मृषात्वमिलयाशङ्कय श्रुतिप्ाम- ध्यद्िल्याह । इत्यत इति ॥ २६२ ॥ , नास्य स्वापः प्रबोधो वा कृतः स्वम्रस्य संभवः ॥ प्रत्यक्स्वभाव एवास्य जाग्रत्छम्रसुपुप्रयः ॥ २६४ ॥ खप्रमिथ्यात्वं श्रुतिमाप्यामिप्रेतं विवृणोति । नेत्यादिना । नासङ्गस्याऽऽत्मनोऽव- सपत्रयं वस्तुतोऽस्तीति भावः । तत्प्रतिभानस्य गतिमाह । प्रत्यगिति । प्रतीचः खमा- बोऽविद्या स्वभावस्तु प्रवतत इति स्मृतेः ॥ २६४ ॥ सुप्तः प्रबद्ध इत्येवं स्वभ्रं पश्यति चेति यः ॥ विकल्प एष मृतानामविद्यारात्रिश्ञायिनाम्‌ ॥ २६९ ॥ अवस्थात्रयस्य मायामात्रत्वे कथं त्रितवप्रथेलयाश्ङ्कय साऽपि तथेत्याह । सुप्र इति ॥ २६९ ॥ मायामात्रमिदं सवं जगत्स्थावरजङ्गमम्‌ ॥ सपादे रिव रज्ज्वादिस्तखमस्यपरं पदम्‌ ॥ २६६ ॥ विमतं न मिथ्या व्यवहियमाणत्वाद्धग्वदित्याश्षङ्कयाऽऽह । मायेति । निरधिष्ठा- नभरमवादं निरस्यति । सपौदेरिति ॥ २६६ ॥ चित्तसेमोहमात्रस्मिटीकोऽयं परिखिद्यते ॥ दिओओहाकुलविज्ञानो नष्टमागे इवाध्वगः ॥ २६७ ॥ च्टान्तस्य सराध्यवेकस्यमुक्त्वा हेतोरनैकान्त्यमाह । चित्तेति ॥ २९७ ॥ अस्मिन्नर्थे जगादेमौ शोको यदुकलोदहः ॥ पुराणः शाश्वतो विष्णुः प्रपन्नाय किरीटिने ॥ २६८ ॥ अज्ञानं बन्धं वदता ज्ञानान्मक्तिरित्यथीदुक्तं तत्र मानं घरुवन्प्रतहेतोरागमविर- माह । अस्मिभिति । देहिवेनासधज्ञत्वादि निरस्यति । पुराण इति ॥ २६८ ॥ १. "कृते हे । ९३२ सृरेश्वराचायंृतं इृहदारण्यकोपनिषद्धाष्यवारमिकम्‌ [ दितीयाध्याय न मां दुष्छृतिनो परढाः प्पधन्ते नराधमाः ॥ पायया ऽपहूतङ्ञाना आसुरं भावमाश्रिताः ॥ २६९ ॥ स्वप्रकाशो ज्ञानसोटम्यात्कुतो बन्धोऽज्ञानादित्याशङ्कयाऽऽह । न मामिति ॥ २६९ ॥ देवी हेषा गुणमयी मम माया द्रत्यया ॥ मामेव ये प्रपद्यन्ते पायामेतां तरन्ति ते ॥ २७० ॥ मायामतीत्य तीरं प्रपत्स्यन्ते नेत्याह । देवीति । कीटशस्तरि तदतिकमोपाय त्राऽऽह । मामेवेति ॥ २७० ॥ आत्मेबेदं जगत्सवं सद्यापुवांदिरक्षणम्‌ ॥ वेत्ति यस्तचतो वाक्यात्तस्येबेह कृताथता ॥ २७१ ॥ मायातिक्रमोपायम्तु भगवत्परति्पत्तिलदुपायम्नु कः स्यारित्यादङ्कय तदृपायततफ कथयति । आत्मेति । व्रह्मपदमितिपदं नाध्यादसयय योज्यम्‌ । इहेति भीवद्व- स्थोक्तिः ॥ २७१ ॥ प्र्यक्तमोवसाय्येव पराण्ञानमरोपतः ॥ प्रत्यगात्मन्यविद्ति त्विच्ापरिकल्पना ॥ २७२ ॥ ्रत्यक्षादेरेव तदुपायं करं न स्यादित्याशङ्कयाऽऽह । प्रत्यगिति । पमी प्रक्षा प्र्यगति्याजन्ये देते पयवम्यन्न प्रलयश्च प्रकादायितुमलमिसयथैः । प्रतीम विद्यास्वभावे कथमविदासवन्धः म्यारिसयादाङ्कय संवन्धग्रन्थोक्तं स्मारयति । प्रया. त्मनीति । वस्तुवृ्या न तत्राविग्रति तुब्दः ॥ २७२ ॥ स्वार्थं प्रेव विद्नेयाः सदसचखादिकलनाः ॥ जाग्रत्छम्ावतः सिद्धां स्वार्थं प्रलव न स्वतः ॥ २७२ ॥ अविद्यया बन्धो वरियया मुक्तिरिति वरुवन्ग्यव्रहियमाणत्वेतोरागमविरोधमुक्ता श्रव नुमानमाह । स्वार्थमिति । मतं मिथ्या परा्ैत्वातमतवदिति भावः । हेतोः मेतामाह । जाग्रदिति । अतो इत्वादिहेतोरिति यावत्‌ ॥ २५३ ॥ वागादिसाध्यसंदृएटः स्वप्नो बाधसमा यदि ॥ अवरस्थात्रितयस्यास्य कतः सिद्धिरितीयंताम्‌ ॥ २७४॥ परानुमने प्षवाधकं वत्तु तदनुवदति । बागादीति । तेन प्ाध्यो व्याहार ददीनादिति यावत्‌। बोधो बोध्यमानो षटादिः। ख्रहाब्दोऽवस्थात्रयपरलयः घा रेः । ददाना बाधकमाह । अवस्यति । सलत्वेऽप्य छतः परतो वा पता | नाऽऽ जइत्वान्ेतरः ंबन्धानिरूपणात्तथान तदसिद्धिरियथैः ॥ २७४ ॥ ब्राहमणम्‌ ] आनन्दगिरिङृतशषा्घपकारिकास्यीकासंवरितम्‌। ९३१ आदायेति च क्त्वान्तोक्तेः पुवकालेककर्मणः ॥ स्वम्र एव तु संसिद्धिरादावन्ते सं भवाव्‌ ॥ २७५ ॥ तन्मिथ्यात्वे हेत्वन्तरमाह । आदायेति । क्तवाप्रत्ययान्तप्रयोगस्य समानकरतैकक्रि- ययोः पर्वकालक्रियाविषयत्वात्प्राणादेः स्वापात्पूर्वं स्वप्रे जागरे वा पत्तं गम्यतेऽतस- स्मादादावन्ते च तदभावाद्याभिचारित्वाम्मिथ्यात्वं विमतं मिथ्या व्यभिचारितवात्समतव- दिदर्थः |॥ २७९ ॥ हति भ्रतायसंवोधक्षानोन्पीणितचक्ुषाम्‌ ॥ नास्ति व्याधिजरा नास्ति नास्ति देश्षपरिभ्रमः ॥ २७६ ॥ अवस्थात्रयमिभ्यात्वोक्तिफलमाह । इति भतेति । उक्तमानयुक्तितो नातद्वैतमि ध्यात्वारथनिश्चयेन पद्ार्थशोधने वाक्यात्तदर्थनातन्ञानानां सर्वानभदहानितिः फटती- सथः ॥ २७६ ॥ नास्ति रोगो न संतापा नास्ति कामादिसंएतिः ॥ न स्युहैषं भयोदरेगहानोपचयमृत्यवः ॥ २७७ ॥ न शोको नारतिः काचिन्न कदेत्वं न कायैता ॥ नङ्ञेयं नापि च ज्ञाता तदभावोऽपि नेष्यते ॥ २७८ ॥ व्याधिनास्तीत्युक्तं स॒ द्विविध आगन्तुको नेप्र्भिकश्वाऽऽगन्तुकं बाह्यमाम्यन्तरं च विविधमपि धुनीते । नास्ति रोग इति । नैसर्गिकं निरस्यति । नास्ति कामादीति। कामस्याऽऽदिरविद्या तत्संसर्ग विदुषो नास्तील्यथः । यद्वा कामक्रोधादीनां स्पशोभाव उक्तः । अविद्याध्वस्तो तत्कायैदेहद्रयध्वस्तेसद्धमेध्वस्िरिल्याह । न स्युरिति । द्विती- य्यास्याने त्वादिङ्ब्दाथकथनमेतत्‌ । उद्वेगस्तत्वधीकृतो द्वेषः । इष्टवियोगनिमित्त- ित्तादिविकारः शोकः । अपतावेे्टाप्रापिनिमित्तोऽरतिरिति विमागः । कलत्वादित्रयं ्ातृत्वादित्रयं॑भोक्तत्वादित्रयं च निराचष्टे । न कवत्वमिति । उक्तन्याध्या्माव सतिं विदुषि स्यान्नेत्याह । तदभावोऽपीति । प्रतियोगिनोऽप्रामाणिकत्वादभावस्यापि न प्रामाणिकेतेति भावः ॥ २७७ ॥ २८८ ॥ इति क्षराथसंबन्धङ्षानेऽस्मिटीकचकषुषा ॥ विकल्पहेत्वविद्यायाः प्रल्यग्याथात्म्यनिष्टितः ०,०५५ | सम्यग्बोधाभिना ध्वस्तौ विकटो नावशिष्यते ॥ २७९ ॥ ततातत्वा्यभावे ज्ञानस्याप्यभावात्तत्फलापिद्धिरिलयाशङ्कयाऽऽह । इति प्रेति । न बाधकतया युक्तमपि ज्ञानं तदज्ञानकसितश्रुलाचायादिरूपटोकचकषुषोत्पचते व १ कु. क्रिमः । ९३४ सुरेशवराचा्ृते बृ्दारण्यकोपनिषद्धाष्यषापिकम्‌ [ दवितीयाध्यये तस्मिनसत्युक्तनीलया तत्फलपिद्धिरित्यथः । उक्तं विद्याफलमुपसंहरति । बिकसपेति । अविद्यातजध्वस्तो कृटस्थात्मना विदुषः स्थितिरित्यथः ॥ २७९ ॥ विजिङ्ञापयिषुगाग्यमिममथमतो नृपः ॥ स यत्रेत्यादिकामाह परामुक्तिपरंपराम्‌ ॥ २८० ॥ सवप्रमिथ्यात्वप्रसङ्गन जागरादेरपि तदुक्त्योक्त्वा तन्मिथ्यात्वे श्ुतिमवतारयति । विजिङ्वापयिषुरिति । यथोक्ताथेज्ञापनेच्छायां देतुत्वमनन्तरगन्थप्रवृत्तावतःश- ब्दाथेः ॥ २८० ॥ स्वम भवत्वात्स्वप्न्येति जाग्रत्स्वापाद्विवेचनम्‌ ॥ पिध्यात्वपतिपत्त्यथं स्वम्नस्य क्रियते स्फटम्‌ ॥ २८१ ॥ खप्न्यया चरतीति माध्यंदिनपाठमाश्रित्या ऽऽह । स्वभ्र इति । तया दरनास्यया वृत्या चरतीत्यक्तमिति रोषः । विशेषणतात्पयैमाह । जाग्रदिति । उभयतोविेचनफ- टमाह । पिथ्यात्वेति । यदा स्वप्नो जाग्रतः स्वापाच्च विविच्यते तदा तस्य कायक. रणाभ्यां सत्यत्वेन प्रसिद्धाभ्यां मेदाजदस्य मिथ्यात्वं स्पष्टीकृतं भवतीत्यथंः ॥२८१॥ निजायां संप्रत्तायां संहताक्षस्य निद्रया ॥ जाग्रत्कमंण्युपक्षीणे स्वभोग उपस्थिते ॥ २८२ ॥ यत्रेतयुक्तं स्वपरयोग्यं काटं कथयति । निंशायामिति । स्वभस्य दृष्टं निमित्तमाह । संहृति । तस्यादृ्परतिवन्धामावपिक्षां दशयति । जाग्रदिति । तस्येवादृ्टनिमित- माह । स्वम्ेति । मोगस्तद्धेतुः ॥ २८२ ॥ बोधावस्थां तिरोनीय देहाद्याश्रयलक्षणाम्‌ ॥ कर्मोद्धावितसंस्कारस्तत्र स्रमररिरंसया ॥ २८३ ॥ कमंदृष्टप्रतिबन्धाभावमाह । बोधति । निमित्तान्तरमाह । कर्मेति । उदुद्नप्र द्राप्रनावतः पंपसलस्पिन्स्वप्ररीच्छाऽपि हैत्रित्याह । तत्रेति ॥ २८३ ॥ अस्थां प्रययावन्यां मायावी वाऽऽत्ममायया ॥ उच्चावचान्वहूनयान्सोऽमृजत्सृजतेऽनुतान्‌ ॥ २८४ ॥ अविद्याकामकमोदिसाधनेः समृपाजितान्‌ ॥ बोधं साधारणा येऽस्य स्मर तेऽनन्यद्रषकाः ॥ २८५ ॥ मूलकारणमाह । अवस्थामिति । स्मस्यस्य पूषृपवननन्यापारत्वमाशङ्कयाऽ€ ! थेति । वस्तुतो निर््यापारत्वेऽपि प्रतीतितो न तथात्वं रथ । तथः । सते स्वस्मै मोगायेति शेषः । स्रस्तं पततयोऽस्तु कमीदिपाभयला जा वित्यारङ्कय न प॒ सत्योऽनन्यद्र्टुकत्वाद्रभ्ुपरपवदित्याह । बोध इति । ताः राह्मणम्‌ ] अनिन्दगिरिकृतक्राह्ञपकारिकाख्यटीकासंवछितप्‌। ९३१ उ्यभिचारोऽनाञ्यस्य हेतुत्वनेषटत्वादिति द्रष्टम्यम्‌ । उक्तं वेतदनृतानिति ॥ २८४ ॥ ॥ २८९ ॥ लोकाः कमेफलानीति तेषां मिथ्यातमुच्यते ॥ उतेबेत्यादिना स्पष्मेकात्म्यपतिपत्तये ॥ २८६ ॥ त हास्येति व्याख्याय रोकदाब्दाथमाह । लोका इति । तदुतेत्यादाविवशब्दारथ- माह । तेषामिति । कर्मफलमृतमहाराजत्वादीनां मिथ्यात्वमकरमार्थस्य स्पष्ट ट्र्थ- मिवहाब्देनोच्यत इत्यथः ॥ २८६ ॥ ननु वोधे यथा लोकास्तत्काटान्यभिचारिणः ॥ स्वमरेऽपि स्वप्रकाटस्थास्तद्रत्सन्त्विति भण्यते ॥ २८७ ॥ विमता रोका न मिथ्या तत्कालाव्यभिचारित्वाजाग्रहोकवदिति शङ्कते । नन्विति ॥ २८७ ॥ ननु जा ग्रत्स्यरोकानां मिथ्यात्वं प्ाक्पपचितम्‌ ॥ अविद्ामात्रहेतुत्रं पाणिपेषपरवोधनात्‌ ॥ २८८ ॥ साध्यवैकल्यं वक्तु सिद्धान्ती पाणिपेषवाक्योक्तं स्मारयति । नन्विति । मिथ्यात्व- मप्तमनिर्वाच्यत्वं वा नाऽऽद्योऽपराद्धान्तान्नेतरोऽप्रमिद्धेरित्याशङ्कयाऽऽह । अवि- येति । प्रागित्यक्तं व्यनक्ति । पाणीति ॥ २८८ ॥ तथाच सति दृष्टान्तो भवतो नोपपद्यते ॥ पिथ्यात्मकत्वात्सवस्य नेतदेवं कुतो यतः ॥ २८९ ॥ तन्मिथ्यात्वे फलितमाह । तथाचेति । दृषटन्तदाष्टान्तिकभेदासंभवे हेतुमाह । पिध्येति । तत्र पूर्ववादी दृष्टान्तं साधयितुं चोदयापभवं प्रतिजानीते । नेतदिति । चोयापभवे हेतुं एच्छति । कत इति । जिन्तामितं हेतुमाह । यत इति ॥ २८९ ॥ पिवेकमात्रसिद्छर्थो भोक्तभोग्यपदाथयोः ॥ पाणिपेपादिको ग्रन्थः शुद्धिस्तत्र विवक्ष्यते ॥ २९० ॥ तमेव विवृणोति । विवेकेति । देहद्वयस्याऽऽत्मनश्च विवेकमातरतुरेष पाणिपेषा- दिमरन्थसत्र॒ यद्यपि स्थलोऽहमित्यायात्मस्थोल्यादिधीमि्येति जाग्रन्मिथ्यात्वमारथिकं तथाऽपि तद्विद्यमानं कृत्वा तदृष्टानेनोक्तनोचोत्थानमिद्भः । रति चोदये तननिरातेन घम्रमिथ्यात्वमुक्त्वा तथा जाग्रदपि मिथ्येति साधनादेहाम्यां विमुक्तस्य शुद्धिः खम ¶वऽभी्टल्याह । शुद्धिरिति ॥ २९० ॥ तस्मात्कृतकदृष्टान्तमुपादायाऽऽत्मनाऽज्ञमा ॥ आध्यास्मिकादिलेपानां विशद्धिरिह भण्यते ॥ २९१ ॥ उक्तं विभागमाध्रित्य सिद्धमुपसंहरति । तस्मादिति, वस्त॒तोऽपन्तमपि दृष्टान्तं ९३६ सुरेश्वराचायङृतं बहदारण्यकोपनिषद्धाष्यवार्िकम्‌ | दवितीयाध्यये- सन्तं कृत्वा तेन खम्रसत्यत्वमाशङ्कय तनिरामेनाऽऽत्मनः सवेप्रकारमलनिराप्ः खप्र. वाक्येनोच्यते तजाग्रतोऽपि तद्न्मिथ्यात्वादातमेकरप्तः शुद्धः स्यादिलरथः । इहेति स्वप्रवाक्यग्रहणम्‌ ॥ २९१ ॥ किचित्सामान्यपाभ्रिलय जामित्वं प्रतिपद्यते ॥ न्यायः सर्वोऽपि येनातो नैतत्साधु प्रचोदितम्‌ ॥ २९२ ॥ पाणिपेषवाक्ये नाग्रन्मिथ्यात्योक्त्या ऽौदुक्ता दूद्धिरत्रापि सैवोच्यते वेत्पुनरक्तिरि. त्याशङ्कयाऽऽह । ग्रिंचिदिति । यत्किनित्साम्यात्योनशुक्त्यं पवतर तुल्यमवान्तरभेदा- दपौनरुक्त्यं प्रकृतेऽपि समं पूवत्र शुद्धिदरारस्याऽऽधिकत्वादिह वाननिकल्वारिति भावः ॥ २९.२९ ॥ प्रहाराजादयो नास्य स्वप्रानुभवगाचराः ॥ आत्मभूता इति ज्ञयास्तद्धेदे नोपलम्भनात्‌ ॥ २९३ ॥ नाग्रदएटानेन खम्रसत्यत्वचोयमंमवाद्वाच्यस्तम्य पमाभिरिति पूववादिमुेनोकंता कोऽपो ममापिरित्यपक्षायामाह । परहाराजादय इति । अस्येति खप्नद्रग्रहणम्‌। विमना न द्रष्ूरात्मानो धरम वा तदृश्यत्वाद्धटवदित्यथंः ॥ २९३ ॥ पयङ्शयितादराज्ञः प्रल्यक्षादिप्रमाणकात्‌ ॥ वहिः समीक्ष्यते राजा स्वरम्रहग्भिषनं गतः ॥ २९१ ॥ पिच सखम्रदृष्टानां जाग्रदृष्टादभान्तरत्रन टृटटेमिश्यात्वमिदयाह । पयति । त्रः ह्कप्रलक्षादि पाश्वम्थानां नाग्रतामिति व्रिक्तव्यम्‌ ॥ २९४ ॥ स्वानुभृत्यनुराधन रान्ना राजाऽमृषा ग्रहे ॥ स्वम्र प्रवृद्धस्य सता मृषा स्यादरनमाश्चितः ॥ २९५ ॥ खमा ान्तरत्वाजाग्रद्टरानदरव मिथ्यालं $ न स्यारि्याशङ्कयाऽऽ । स्वानुभृतीति । अमृपेति च्छेदः । नाग्रदरएूनुभवात्तदृ्टस्य स्तयते खमरद्रटनृमतात्तदर एस्यापि पत्वं स्यादिलयाशङ्कयाऽऽह । स्वन इति । तस्यामवस्थायां वनमाश्िः मन्ट्टा राजा तस्येव प्रवृद्धस्य मिथ्या स्यादिति योजना ॥ २९५९ ॥ जाग्रह मृषा स्वम्र स्वप्र सागरं मृषा ॥ अन्योन्यन्यमिचारित्वात्छमरजाग्रत्पदा्थयोः ॥ २९६ ॥ किच वमो नाग्रचेति द्वयं मिथ्या स्यामिथो व्यमिनासितवित्सपादिविदियनुमानः न्नानयोर्विहषोऽस्तीत्याह । जाग्रदिति ॥ २९१ ॥ अहः क्षपायां च कुतः. संहूताक्षस्य चक्षणम्‌ ॥ गतानां जीवनं तद्रबृद्धानां योवनं कुतः ॥ २९७ ॥ योग्कालामावा्च समो मिथ्येलाह । अहरिति । योम्बहेलमावाश्च तथाह पराहमणम्‌ ] आनन्दगिरिकृतशास्पकाशिकाख्यटीकासंवरितम्‌। ९३७ संहतेति । कुतः शब्दस्योभयत्र संबन्धः । प्रमाविरद्धत्वाच्च मिथ्येत्याह । मृताना- पिति ॥ २९५७ ॥ | न चकुरादिदषटीनाभम्तर्दहसमीक्षणम्‌ ॥ दिमवत्मश्तीनां च कृतोऽन्तः संभवो हृदि ॥ २९८ ॥ योग्यदेशाभावाच्च तथेत्याह । नेति । चक्षरादीनां बाह्ा्थदष्टिकरणानां देहमध्य- सथार्थक्षणं न प्रामाणिकं नापि तद्विषयमहापरिमाणहिमवदादीनामल्पपरिमाणे हरि संभ- वोऽसतील्थंः ॥ २९८ ॥ नापि देहाद्रिनिष्कम्य पवेतादीन्समीक्षते ॥ देहं विना कथमगाद्रतिसाधनवर्मितः ॥ २९९ ॥ देहाहदिरेव खभ्रटथङ्गीकारादोग्यदेङपिद्धिशियाशङ्कयाऽऽह । नापीति । तत्र हेतः । देहमिति । खमरद्रष्ट देहेन संहतोऽपंहतो वा बहिगच्छति! नाऽऽचः शयनदेशे तददृ्टिपरतर्ततरो ,निः साधनस्य गत्ययोगादेहान्तरस्य चामानत्वादित्यथः ॥ २९९ ॥ अन्तरेणापि देहादीस्तत्का् चेत्करोत्ययम्‌ ॥ व्यं देहायुपादानमस्य परामोदयसंशंयम्‌ ॥ ३०० ॥ देहादि विनाऽपि तत्कार्य गत्यादि स्यादिति त्रिपक्षमनुवदति । अन्तरेणेति । अति- रकतया दूषयति । व्यथमिति ॥ ६०० ॥ ननु पयैदुः आसीनो गच्छञ्डिविकरया वनम्‌ ॥ वेश्मतो बहिरात्मानं द्रकष्यतीति न त्यतः ॥ ३०१ ॥ प ययेव्यदिः शङ्कामाह । नन्विति । दैर्हन्तःखमेक्तिरनुमवविरुद्ध्यथः । चों निषेद्रा्यं हेतुतवेनाऽऽदत्ते । न तदिति ॥ २०१ ॥ अमाद्यादीन्यथाऽऽदाय स्वात्मभोगप्रसिद्धये ॥ नुषः स्वदेशमध्यस्थो यथेष्ठं परिवतेते ॥ ३०२ ॥ तत्र दृष्टन्तं म्याचष्टे । अमालययादीनिति ॥ २०२ ॥ स्वदेहराष्रस॑स्थोऽयं जाग्रद्धावनिरूपिणः ॥ प्राणानात्मा तथाऽऽदाय स्वप्रान्परयति कापतः ॥ ३०२३ ॥ दान्तं व्याकरोति स्वदेहति । खभरवजाम्र्यपि लोकानामात्मन्यविदयारोपित- गेति भावः || ३०३ ॥ असल्योपाधिभिः सोऽयं कटस्थासङ्गविग्रहः ॥ _ अविद्यारोपितमलो विच्रयाऽऽत्मा विशोध्यते ॥ २०४ ॥ `" "~ ~~~ -~---- ~ १ ख. दहेस"। रख. ग. शशयः ॥ ३००॥ ३ ल. हान्त स्त" । ४ क. 'नि्रोऽं । ५ क, ग, “वनर्* | ११८ ९१८ सुरेशराषा्यकृतं ब्रहदरिण्यकोपमिषद्धाष्यवार्तिकम्‌ [ दितीवाध्यये- द्रयोराविदयत्वे कथमात्मशुद्धिसतद्धतुविधाहेत्वमावादित्याशङ्कधाऽऽह । असयेति । शुत्माचायादिभिरिति यावत्‌ ॥ ३०४ ॥ `“निःसङ्गस्य ससङ्गेन एटस्थस्य विनाशिना ॥ आत्यनोऽनात्पना योगो वास्तवो नोपपद्यते ॥ ३०५ ॥ कूटस्थापङ्गत्वेनाऽऽत्मनोऽविधारोपितमत्वमुक्तं तद्विशदयति । निःसङ्गसयेति ॥ ३०९ ॥ कूरस्थादत्ताुशं सत्पत्याख्यातं सहान्वयम्‌ ॥ कारकाद्न्यतो मोहान्नाऽऽत्मानं प्रति ढौकते ॥ २०६ ॥ क्रिचाऽऽत्मनि कतृत्वादिमलः स्वतः, परती वाणनाऽऽ इत्याह । कूटस्थेति । ए. मपि वस्तु नननेति नेत्यादिश्रुतिविरोधोऽवस्तु चेत्तस्य मोहन्यतिरिक्ततवात्त्ृतं करला- यपि न कम्तू स्यादित्याह । प्रत्याख्यातमिति ॥ २०१ ॥ ननु कामवकशादस्य त्वयोक्तं परिवत॑नम्‌ ॥ ्रधृट्यादिमावश्च कथं शरद्धस्तथा सति ॥ ३०७॥ स्प्रादिमिथ्यातवेन तदृष्टुः शुद्धतामुक्तं ऽथ "यदेत्यायवतारयितुमृक्त श्रुद्धलमाति पति । नान्विति । अस्यति स्वम्रदशो निर्देशः । चकरिणोक्त इत्यनुवृक्तिः पृच्यते । आदिशब्देन श्रोतव्यादिमविक्तिः । कामादिमंबन्ये द्रष्टु शुद्धतेति फलितमाह । कथः मिति ॥ २०७ ॥ मवं स्वतोऽवबुद्धत्वात्कृतो ऽश्नानेन संगतिः ॥ अघ्नानसंगति मुक्त्वा न स्यात्तजेन संगतिः ॥ ३०८ ॥ आत्मनो न करामदवियोगाऽखीत्याह । म्॑रमिति । तत्र हेतुमाह । सत इति । बाधकरमम्याज्नानासंबन्धऽपि कामादिसंबन्धः स्यादिति चेन्नेत्याह । अद्नानति॥९०८॥ एवं यस्पात्स्वतः शृद्धा द्वितीयासंगतरयम्‌ ॥ आन्मा त॑स्मात्स्वता पृक्तः कूटस्थहपिमात्रतः ॥ ३०९ ॥ द्रष्टरत्तानत जामबन्ये फरितिमाह । एवमिति । उक्तरीत्या द्वयायोगादा्मा काः मवतः शृद्धाऽनः स्वता मुक्तः कुरम्थनिन्मात्रो भवतीलयथः । प्रथम तिः ॥ २०९॥ न यथा श्रोत्रविद्गानं रूपेणेति समागमम्‌ ॥ संसारेण तथेवाऽऽत्मा कोटस्थ्याम्नेति संगतिम्‌ ॥ २१० ॥ आत्मनः कामाद्यसबन्धं दृष्टान्तेन स्पष्टयति । नेत्यादिना ॥ ३१० ॥ इ्थस्याकवोधार्य परो ्रन्थाऽवतारयत ॥ ३११॥ _ _. > जत कन १. 'टस्यद"। क. ग. प्याह्वन्यन। १ ब्राह्मणम्‌ ] आनन्दगिरिङृतश्ाज्ञपकारिकार्यटीकासंबितम्‌। ९३९ विशुद्धि व्यतिरेकं च स्वग्रनाग्रदवस्थयोः उक्त्वाऽऽत्मनाोऽद्रयत्वं च सुपप्न चाधनोच्यते ॥ ३१२ ॥ तत्र मानत्वेनायेत्यादिवाक्यमादत्ते । इत्यथस्येति । उक्तमनयायेत्यादि व्याचरे ॥ विष्ुद्धिमिति । अवस्थाद्वये शुच्यादिकथनानन्तरं खापे प्रतीनोऽद्रयत्रहमतवं विवक्षित मिथः ॥ ३११ ॥ ३१२ ॥ न बेदेत्यात्मनः धुत्या करत्वं प्रतिपिध्यते ॥ ` पहयस्नपि यतः पाज्ञो कोटस्थ्यान्न प्रपद्यति ॥ ३१३ ॥ यदेत्यादौ न वेदेत्यस्याथैमाह । नेति । तया ज्ञानकर्तृत्वमात्मनो न निपेदं यक्त तस्य साक्षित्वेन तत्कतस्वादिलयाशङ्कथा ऽऽह । परयन्निति। अतो निपेधश्रतिर विरुद्धेति शषः ॥ ३१३ ॥ अथ यो बेदेति तथा शाठसाक्षित्वमात्मनः ॥ प्रतीचोऽकारकत्वं नः सवत्र प्रतिपाग्रते ॥ ३१४ ॥ ्ानकर्ृसाक्ष्यात्मा न तत्र्तेलत्र श्रुलन्तरमाह । अथेति । त्वमर्भपरिङोधन प्ररम्भार्थोऽथशब्दः । इदं निघ्ाणीति स्थितं ज्ञातारं योवेद स॒ आत्मेल्यादिश्र- तावम्मदुकतानुपररेणाऽऽत्मने ज्ञातृपर्षि्वोक्तेनं कतैतेत्यथः। किंच कमाध्यक्षः सर्वभू- ताषिवासः साक्षीत्यायुपनिषत्यु कटस्थतवेनाद्वयचिन्मात्रत्वं प्रतीचो मुमभुनप्र्युच्यते . तत्न तस्य फतुतेत्याह । प्रतीच इति ॥ २१४ ॥ चित्मपाठवित्साक्षी कचित्मलययवित्परः ॥ | चिद्वाद्ाथविच्ला ऽऽत्मा तत्कतृत्वं निषिध्यते ॥ ३१५ ॥ तातृसाक्षोतिविरोषणकृतं संक चमाद्ङ्कयाऽऽह । एविदिति। कदाचित्कवित्कुत्र- चित्प्ाधान्येऽपि सवैप्ताक्षित्वमक्षतं चेत्कथं न ॒वेदेतिनिषधोक्तिसतत्राऽऽह । तदिति ॥ ३१९ ॥ परप्रयुक्तं वे्तत्वं यदस्य प्र्यगात्मनः ॥ संबन्धजत्वात्तस्यातः कस्येदयत्राभिधीयते ॥ ३१६ ॥ 2 कस्येति षृ्ठीमवतारयति । परेति । विषयप॑बन्धात्प्रतीचो यद्वततत्वं॑तस्यास्मादिष- विन संबन्षे कस्येति षष्ठीत्यथः ॥ ३१६ ॥ कर्मोत्थत्वात्पमाजादेस्तत््षये क्षयव्चतः ॥ षष्ठीयं कमेणि न्याय्या दयाभावविवक्षया ॥ २१७ ॥ तां विशेषे योजयति । कर्मेति । एषा पष्ठी हि कर्मण्येव न्याय्या मत्रादेः कम- ` 0 _ „~~~ - ---~ ~~~ -----~ » क. रऽ्थापु" । ग, ^ तेऽप्यपू" । २ क. ग. कर्तृत्वं । ३ ख. तत्ेयलतः । ९४० सुरेश्वराचार्यृतं बृहदारण्यकोपमिषद्धाष्यवामिकम्‌ [द्वितीयाध्ये- कार्यत्वा्कर्मणः सुपो क्षये तजस्यापि तत्र क्षयात्सवद्धितीयामावामिप्रयेण न दिनि. दपि मात्रायनुमवतीत्यस्यार्थस्य विवितत्वादिलथैः ॥ ६१७ ॥ अप्यर्थे चनराब्दोऽयमभावस्यापि वारकः ॥ शेषरोषितिरोभावे सुषुपिरिह भण्यते ॥ ३१८ ॥ चनेत्यस्य पदद्वयत्वं व्यावर्तयति । अप्यथं हति । अपिशब्दस्य विवधितमाह । अभावस्येति । स्वपि जगद्धाववत्तदभावोऽपि निषिध्यत इत्यर्थः । भावनिपेपेऽप्यभायो न निषेध्यसद्धावेऽपि स्वापाविरोधादित्याशङ्कयाऽऽह । शेषेति । रेषोऽभावो गृणत. च्छेषी भावः प्रधानत्वात्तयोस्िरोभावो विदेषन्ञानाभावोऽतोऽभावस्यापि खपे निषे घेन भाग्यमिल्यभथः । इहेति सप्तमी पुरुषमधिकरोति ॥ २१८ ॥ अथ केन कमेणायं सुषुप्र प्रतिपद्यते ॥ इति कमररिधाना्थं हिता नामेति भण्यते ॥ ३१९ ॥ मुषनिम्बरूपमुकतवाऽऽकाडशापुव कं तात्पर्यं वदन्वात्यान्तरमादतते। अथेति॥ ११९ आ नाभितस्तथा कण्ठाद्धदयं मध्यतः स्थितम्‌ ॥ सनां पदमकराशाभं पमचिदद्रमधोपुखम्‌ ॥ ३२० ॥ तत्र ढदयम्थानमाह । आ नाभित इति । अधो निषा तितस््याऽन्ते नाम्या- मुपारे तिष्ठतीति भरुतरित्यथः । कण्ठान्भिश्चाऽऽरम्य मध्यस्थटदयस्य स्वरूपमाह । सनादटमिति । पद्मकोशप्रतीकाशं डदयं चाप्यधोमुषमिति श्रुतेरि्यथः । छन्दो. ग्यश्रुतिमाध्रित्य प्चच्छद्रमिति विरीषणम्‌ ॥ ३२० ॥ स्वम्राश्रयाणि हृन्पध्ये नीलाच्याभानि देहिनः ॥ स्थानानि सुरमत्यादिज्षटान्यस्य भवन्त्युत ॥ ३२१॥ दिनानि सुषयशवैता जाग्रदरत्त्ययोद्धवाः ॥ एकोत्तरं नाडिशतं विष्वक्ताभ्यो विनिर्गतम्‌ ॥ ३२२॥ हटदयच्छिद्राणामवस्थाद्रयाश्चयत्वमाह । स्वपरेति । देहिनो ह्मध्ये यानि प निनि तान्यवम्थयारधिकरणानीत्यथंः । तेषां प्रागादिक्रमेण रोहितगरहकपिङ्गलधयाम नीरर्पवरणविशेषमाह । नीलादरीति । तेपामधिषठातृदरेवतां तवीति । स्थानानीति । देवमत्योदिमेवितानि च्छिद्राणि तेषामेव स्थानान्यपि मवत्ति । आदिलश्रन्रोऽपि पर्जन्यो पियदिति देवाः । प्राणो व्यानोऽपानः पमान उदान इति मर्याः । आदिप्ठ वभुः श्रोपरं वाग्मनः पायुरिति प्राणयेदा गृष्यने । ते स प्रतिहा्दिषु प्रा्तिणप्रय दगृष्वचछदरषु यथाक्रममकैकदो वतन्ते तस्य ह वा एतस्य हृदयस्य ४ ५ इत्युपक्रम्य य एतानेवं पश्च ब्रहमपरुषान्छगस्य लोकस्य ्ापा्वेदेयनोनसव 0118 प {1१ १08। ररी १कृ. ग. "रिति म । ब्राहमणम्‌ ] आनन्दगिरिङृतशाङ्गपकारिकास्यदीकारसवरितम्‌। ९४१ भ्रत्य प्रपश्चितत्वादित्यथः । तेषां कार्यमाह । स॒षयशेति । एताश्च प्तषयो जाग्रदव- स्यायामिव खपनेऽपि शब्दाद्याकारवाप्ननात्मकन्ञानोतत्तो हेतव इलर्थः। सुपिम्यो निर्ग तप्रधाननाडीराह । एकेति । विप्वग्विविधगतितेनेति यावत्‌ ॥ ३२१ ॥ ३२२ ॥ प्रतीद्दियं दश दहा निगेता विषयोन्यमखाः ॥ नाब्यः कमोदिहेतृत्थाः स्वभादिफलमक्तये ॥ ३२३ ॥ श॒तं चैका चेत्यादिश्रुत्यन्तरतिद्धनाडसंख्यामुक्त्वा ताप्तां विनियोगप्रकारमाह । प्रतीन्दियमिति । ताप्तमुत्पत्तिहेतुमाह । कमादीति । तासामरथोनमृखेन निर्तिफल- माह । खप्रादीति ॥ ३२३ ॥ वहन््यम्भो यथा नग्नो नाड्यः कमफलं तथा ॥ अनन्तेकोध्वंगा नाडी तया गच्छन्विमुच्यते ॥ ३२४ ॥ कथं भोगपताधनत्वं तदाह । वहन्तीति । ता हि विषयमंबन्धमापाद् परुषं भोनय- नीत्यभः। शतपंस्याकनाडीनां विनियोगमृक्त्वा ऽवदिष्टनादी विनियोगमाह । अनन्तेति। तयोर््वमायन्नमृतत्वमेतीति श्रुतेरित्यथः ॥ २२४ ॥ एकैकस्याः पुननाड्याः सृकष्ममेदाः भकीपिताः ॥ द्रासप्रतिसहसेस्त संख्याता योगचिन्तकैः ॥ ३२५ ॥ भ्रुयन्तरानुरोधेन नारीग्यवस्थायां द्रासप्ततिपहस्राणीति प्रकृतं वाक्यं कयमित्याश- यथाऽऽह । एकैकस्या इति । अत्रैतदेकशतं नादीनां तासामेकैकस्यां द्वासप्ततिः पतिशाखानादीपरहस्राणीति शरुतेरित्यथः। तेषां संस्यानियमे प्रमाणमाह । ते संख्याता इति । उक्तं हि- “्रापप्ततिपहखाणि हदयादमिनिसताः ॥ हिता नाम हिता नाङ्यस्तामां मध्ये शरिप्रभम्‌ । मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः" इति। यत्तु पाधेरक्षत्रयं नाडीनामिति तदैहिकशिरामेदामिप्रायम्‌ । 'एकेनत्रिरष्ठक्षाणि तथा नव रातानि च ॥ षटूपञ्चाशद्विजानीयाच्छिरा धमनिपरत्तिताः'' । इति तदधेदविषयमिति द्रष्टन्यम्‌ ॥ ३२९ ॥ कदम्बकुसुमोदतकेसरा इव समेतः ॥ भसृता हृदयाभाज्यो याभिबव्याप्तं शरीरकम्‌ ॥ ३२६ ॥ तुतं नाडीखरूपमाह । कदम्बेति । तासां व्यापिमाह । सवेत इति । देहाद- हिप तासां व्याति शङ्किलोक्तम्‌ । याभिरिति ॥ २२६ ॥ ९४२ सुरेशवराचायंृतं इृहदारण्यकोपनिषद्वाप्यवापिकम्‌ [द्वितीयाध्याये हितं फलं प्रयच्छन्ति यस्मास्तस्माद्धिताः स्पृताः ॥ हृदयात्ता विनिष्कान्ता यथाऽकाद्रह्मयस्तथा ॥ ३२७ ॥ कथं तासां हितशब्दत्वं तत्राऽऽह । हितमिति । हितं कर्मिभिरभितमिति यावत्‌। हिता नामेत्यादि प्याख्याय इदयादित्यत्र विवक्षितमाह । दयादिति ॥ ६२५ ॥ पुरीतदभिधानेन हृदरेएनपिहोच्यते ॥ तत्ूपलक्षणं विदारेहव्या्िविवक्षया ॥ ३२८ ॥ पुरीतच्छब्दवाच्यमाह । पुरीतदिति । इहेति ग्यवहारभूमिरुक्ता । अत्र तु तेन देहो रक्ष्यते टदयवेष्टनस्य तदुपटक्षणत्वानादीनां तव्या्िश्च विवकितत्वादिप्याह । ततिति ॥ ३२८ ॥ स्वभरकम॑समुद्धुता वास्तना या हृदि स्थिताः ॥ नाटीभिस्ता वितत्याऽऽत्मा स्वम्रान्पश्यति कामतः ॥ ३२९ ॥ क्रियापदे ऽमिप्रायमाह । स्वग्रेति ॥ ३२९ ॥ स्वामरान्भोगानशेषेण भुक्त्वा स्वरक्रियाक्षये ॥ ताभिरेवोपसंहदय प्राज्ञो याति सुपुप्तताम्‌ ॥ ३३० ॥ तामिरित्यदेर्थमाह । स्वाप्रानिति। वासनामयानि करणानीति शेषः ॥ ३१०॥ जाग्रत्स्रम्रक्रियोदूतान्भुक्त्वा भोगानश्रेषतः ॥ इद्दियाण्युपसंहृत्य शते नादीभिरात्मनि ॥ ३२१ ॥ सवप्रभोगात्तत्करमक्षयेऽपि कथं करणमहारद्वारा ख्वापो जागरस्यापि संभवादिवाश- ईयाऽऽह । जाग्रदिति ॥ ३३१ ॥ सामान्यपद्वया देहं सव्याप्यान्तरहिः भ्रमात्‌ ॥ इयेनवत्परमं स्थानमात्माऽभ्येति सुषुप्तताम्‌ ॥ २२२ ॥ ननु स्व्ननागसिति कर्मणा गच्छति न स्वापं न हि तत्कृता ब्रहमप्िसत्कथं पुषिलः वाऽऽह। सामान्येति । यथा श्येनो भ्रान्तः श्रान्तः स्वनीडमाप्ताय निवृणोति तथाऽऽता स्यानद्वयगतिकृतश्ान्तिधवम्त्यै विरषनरुद्धि हित्वा साधारणया निन्मात्रप्रज्ञया स मप्तयोवदन्त्बहिः ंमयाप्य प्रयकवेन बरह्म गत्वा तद्रूषणासङगोदासीनतमितीयषः ॥ ३३२ ॥ धियोऽन्तःकरणस्थेह स्थानं हदयमिष्यते ॥ ततरेद्धियाणि सवीणि बुद्धितन्राणि सवेदा ॥ २३२२ ॥ आत्मनो गत्यागती चैत्परिच्छिन्रता इयेनवदित्याशङ्कय दधिद्र १क.ल्ञ.ग, प्रादरे। ३. ग. ननेकशः। ६ । ! ब्राहमणम्‌ ] आनन्दगिरिकृतशाख्पकाशिकास्यटीकासंवलितम्‌। ९११ त्याह । पियं हति । इहेति देोक्तिः । ब्ह्यकरणानां बुद्धितश्चत्वमाह । तत्रेति । ददम स्थाने सतीति यावत्‌ । बाह्यकरण॑पत्तावस्या मदे्युक्ता ॥ ३३३ ॥ यत एवमरस्तानि नादीभिः कर्मणो वरात्‌ ॥ ३२४ ॥ प्रसारयति धीटैतीमस्स्यनालकबद्हिः ॥ पसायांऽऽयतनस्थानि तानि धीरधितिष्ठति ॥ ३३५ ॥ जाग्रत्काले ततो ब्नोऽयमभिन्यक्तविरेषधीः ॥ व्याप्नोति निष्कियः सवान्भानुद॑श दिशो यथा ॥ ३३६ ॥ तेषां नुद्धितच्रत्वे फितिमाह । यत इति । बुद्धिः स्वाधीनकरणानि नाग्रद्धतुकर्मणां नरैद्रारा वरिषयामिमुखानि करोतीत्यथैः । प्रप्ारणानन्तरं कं स्यात्तदाह । टृ्ती- रिति । आयतनम्थानि करणङराप्कुल्यादिस्थानस्थानानीति यावत्‌ । तानि स्ववृत्तद्राराणि कृरणानीत्यथः । बहिः शब्दादिनिवत्येतत्‌ । बरदधेरिन्धियाणां च साव्यवत्वसक्रियत्वाम्यां सहिः सपणेऽपि निरवयवस्याऽऽत्मनो न तयुक्तमित्याशङ्कयाऽऽह । तत इति । यतो द्धः करणानां च बहिः सर्पणं ततः स्वतोऽनवयवोऽक्रियोऽप्यात्मा स्वाज्ञानविशिष्टो वयक्तचेतन्याभापाख्यविदोषगुक्तधीमहितः श्रोत्रादिद्वारा सर्वानथान्ग्याप्नोति रसिमद्रारा पर््यापकप्तवितृवदित्यथैः ॥ ३१४ ॥ ३३५ ॥ ३३६ ॥ ता एवेन्धियरत्तीः स्वा्ैतन्यखचिता यदा ॥ संयच्छति प्रतीच्यात्या स्वपितीति तदोच्यते ॥ ३२७ ॥ एवमात्मनो नाग्रद्धोगे कयं सुप्तिरित्या्ङ्कयाऽऽह । ता इति । स्वकीवेद्धियवु- तीनां नागद्धोगहेतुनां चैतन्याभासव्याप्तानां प्रतीच्युपपंहारे सुषुधिरित्यथेः ॥ ३३७ ॥ ुद्धधरुपाध्यनुरोधेन प्रतीचः प्रभवाप्ययौ ॥ विक्षेपलयहीनस्तु स्वतः कुम्भखवत्परः ॥ २३८ ॥ दधः संकोचत्रिकामाम्यामात्मनस्तावि्यत्र हेतुमाह । बुद्धीति । स्वामाविकाधात्म- नलो गि न स्यातां तत्राऽऽह । विषयेति । न हि स्वपरकारो चिद्धातो स्वतो वरिका पको चातुचितौ तथाच कुम्भायुपापेराकाशस्य संकोनादिवदात्मनोऽपि बध्यायुपाेखा- विथः ॥ ३६८ ॥ ताभिः भरतयवसूृप्याऽऽत्मा तीनां डीभिरानयन्‌ ॥ तप्नायोदच्छरीरं स्वं व्याप्य शेते स्व आत्मनि ॥ २३९ ॥ ताभिरियदर््यस्यागुपसंहरति। ताभिरिति। आनयनुपसंहरनिति यावत्‌॥२३९॥ स्वहेतुमात्रया स्थानमिन्दरियाणां न कारयतः ॥ यतोऽतश्िन्निमेनैव व्याप्तिः स्यातकारणात्मना ॥ २४० ॥ १ ख. 'णमूयव* । ९४४ सुरेश्वराचायकृतं शृहदारण्यकोपनिषाष्यषातिकम्‌ [ दितीयाध्यये- देहन्दियाणां स्वापे पंहारात्कुतः शरीरं व्याप्य शयनमिल्याशङ्कयाऽऽह । से. तिति । खहेतुमात्रया कारणात्मनेति संबन्धः । देहेन्द्रियाणां न खाप खरूपेणाव- स्थितिः कतु कारणात्मनाऽत एव तदात्मक्देहादेश्विदाभास््यापिसंमादेहं व्याप्य स्वापे स्वात्मनि शयनं युक्तपिलयथः ॥ ३४० ॥ सुषौ न शरीरेण संगतिः प्रत्यगात्मनः ॥ नापि बुद्धयादिभिः साक्नात्तत्स्थानासंगतेभवेत्‌ ॥ ३४१ ॥ तदा देहादेरामासव्यािरिष्ा चेजागरादिभेदापिद्धिरिलाशङ्कयाऽऽह । सुपु विति । तत्र चितः सामान्यव्यापतिरेव न विदोपव्याप्तिरतो देहे स्यूटत्वाद्यमिमानम्य बद्यादिषु ज्ञातृत्वा्यमिमानस्य चामावाद्विरेष इत्यथः । बुद्यादिषु स्वापे विरे पाबे हेतुमाह । तदिति । तेषां बुद्यादीनां स्थानं देहस्तेन विरेषाकषबन्यादरिति यावत्‌ ॥ २३४१॥ तीर्णो हीति वथाचेतवृत्तरत्राभिधास्यते ॥ सुपपनेऽत्र पिता चेति सवरसंबन्धवारणम्‌ ॥ ३४२ ॥ तत्र मानमाह । तीर्णो हीति । नन्वत्र शोकपतबन्धो वायेते न देहादिगतिल- प्राऽऽह । सुपुप्र इति ॥ ३४२ ॥ स्वस॑सारदुःखोघन्यतीतेयं पराऽऽत्मनः॥ अवस्थत्यत्र श्रान्तः स यथेत्यभिधीयते ॥ ३४३ ॥ प यपेदयादिदृष्टान्तश्रुतिं वृत्तानुवादपुवकरमवतार्यति । स्वरेति ॥ ३४३ ॥ स्तनधयो यथा वारो रागद्रपविवजितः ॥ तदभावाद्कर्बन्ति चेतो न विषयाः सदा ॥ ३४४ ॥ कुमारदृष्ानतं व्याकुर्वन्बाट्यादेव तस्य रागाद्यभाव्माह । स्तनंधय इति । सन धयति पिबतीत्यलयन्तरिश्रुरिति यावत्‌ । दार्टनिक्स्थेवंशन्देन यथाशब्दस्य संवन्धः । रागाद्यमावफलमाह । तदभावादिति ॥ ३४४ ॥ अपष्टेन्दियत्वाचच रागदरेषाद्यसंगुतिः ॥ मृवुकण्टकवत्तदधीरना लं वैदधं स्वगोचरान्‌ ॥ ३४५ ॥ बालस्य बाल्यमिव रागाय हेत्वन्तरमाह । अप्रर्ढेति । तथाऽपि ज दधर्विषयप्रवणत्वात्कुतो रामाद्रिराहित्यमत आ।ह । मद्रिति ॥ ३४५ ॥ सवेत्राग्याहताङ्श्च विधेयपरकृतित्वतः ॥ राजा बाऽतिसुखी लाके प्र्डेन्दियवानपि ॥ २५६ ॥ _ _ ८ 2 4 [यक व १ कर व्रा । ब्राह्मणम्‌ ] आनन्दगिरिकृतशा्गपकारिकारूयटीकासंवितम्‌। ९४५ महाराजदृष्ान्तं व्याचष्टे । सवत्रेति । तत्र हेतुः । विधेयेति । पवसमद्वरक्षण्य माह । परर्देषि ॥ ६४१९ ॥ विङ्काताकेषतवो बा ब्राह्मणः कृतकृत्यतः ॥ आनन्दस्य परां काष्ामतिप्रीमेलय निरतः ॥ ३४७ ॥ महात्राह्मणदृषठानतं त्रिमजते । विज्ञातेति । ब्राह्मणो विशिष्टः सत्नानन्दस्य काष्ठं परामेत्य कृतकृत्यतो निवृतः शयीतेति परंबन्धः ॥ ३४७ ॥ बाटादित्रेयमप्येतदेको दृष्टान्त इष्यते ॥ बालमोढ्यमदान्धत्वनिद्र्थथं तथोच्यते ॥ ३४८ ॥ दृष्टान्तश्रुतेर्षराथमुक्त्वा विवक्षितमाह । बालादीति । यदेतद्राटारित्रयं द्टान्त- तेनोक्तं तन्न॒ तथा किंत्वेको महाब्राह्मणो दृष्टान्त इत्यथः । अपिसतद्धीर्नामितयतो नजमनुकर्ति । दृष्टान्तेषु त्रिषु श्रौतेषु किमिति द्वयमुपक्ष्यते तत्राऽऽह । वाटेति । बार्प्य मौढ्यं राज्ञो मदान्ध्यमितिदोपद्वयापनत््यभमन्यद्टान्तग्रहणमिलय्ः ॥६४८॥ वाटस्य निपिवेकत्वात्स विवकः क्षितीश्वरः ॥ तन्मदान्ध्यनिपेधा्थं महात्राह्यण उच्यते ॥ ३४९ ॥ तृतीयमुपपादयितुं बां त्यक्त्वा राज्ञो प्रहे ेतुमाह । वालस्येति। टृ्टन्तवेनो- च्यत इति संबन्धः । पूर्वत्र दोपे राज्ञो ग्रहसतत्रापि दोपे तत्निपेधान्महाव्राह्णग्रहादेकः प एव दृष्टान्त इत्याह । तदिति ॥ ३४९ ॥ अतीत्य दुःखहेतुन्या हन्ति दुःखान्यरोपतः ॥ आनन्दस्य परा निष्ठा तेनातिघ्रीति भण्यते ॥ ३५० ॥ अतिप्रीमि्यस्याभमाह । अतीत्येति । याऽऽनन्दस्य प्रङृष्टाऽवस्था तेन ॒व्द्षा ्रोत्ियत्वशान्तदर्पत्वादिना प्रप्रा सा ॒दुःखहेतृन्केशानुषेशांश्रातीय तत्कायाणि दःसानि प्वत्मना यतो निर्मूखयत्यतः साऽतिपरतयुच्यत इति योजना ॥ २९० ॥ निषिकारात्मनां यस्माद्वालादीनां स्व आत्मनि ॥ अतीव जायते डादो दृष्टान्तः स विवक्षितः ॥ ३५१ ॥ रृष्टान्तमेदमुपेत्य विवक्षितमंशमाह । निधरिकारेति ॥ ३५१ ॥ परसेबन्धमेत्यात्मा कायेकारणरूपिभिः॥ देकात्म्यलक्षणं साक्षाच्छेत इत्यभिधीयते ॥ २५२ ॥ दा्शन्िकस्यशयीतराब्दार्थमाह । परेति । अ्ंकारादिभिः सहाज्ञातेन हमा 7दात्म्यमात्ा खपि प्राप्नोतीत्यतः सक्षाद्र्हपेण स्थितिलसय शयनमिलयथः॥३९२॥ न न ज व्द्र्यं ष ग्य = १ क. ग. शच्ययमया । ११९ ९४६ सुरेश्वरावार्यकृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ दितीयाध्यये- अत्यन्तसंनिङष्टानामपि भिभ्नात्मनां भितेः ॥ लोचनस्थाञ्जनादीनां न द्ष्टिपथतेष्यते ॥ ३५३ ॥ तदा जीवो ब्रहमक्यं गतश्चदहं ब्रह्ेत्यवगच्छेत्ततो न पुनरुतति्ठेदित्यारा कय बरह्मणा जीवस्या्यन्तपरनिकर्षेऽपि स्वापे तज्ज्ञानामावे दृष्टान्तमाह । अत्यन्तेति ॥ ३५३ किपु प्ध्वस्तनिःशेषभेदहेताविहाऽऽत्मनि ॥ पराहमग्राहकसेबन्धः सवंभेदापनोदिनि ॥ ३५४ ॥ अतिदरात्सामीप्यादित्यादिन्यायेनालयन्तसनिकर्षो धीविरोधी न तद्धेतुरिति दान. मुक्त्वा दार्टाम्तिकमाह । किम्विति । पोपप परुषे ध्वस्तः सर्वो देहाभिमाने भेद. तुरत एव प परस्य भदस्यापनोदनशीरसलम्मिन्ग्रह्म्राहकसतबन्यो नेव्यथः ॥ २९१ | स्वस्थादस्थव येतषं प्रसिद्धा जगतीक्ष्यते ॥ दृष्टान्तत्वेन स्वापस्य सव साक्षाद्विवक्षयते ॥ ३५५ ॥ द्टन्तदाण्टान्तके म्याख्यति तत्र दृष्टान्त क्षयीतेति श्रुत्या बाटादिस्वापम्थेव द- मिततानिर्विकारात्मनामितयत्र बालादिहादसथा कथमुक्त इत्याश दूयाऽऽह्‌ । स्वस्थति ॥ ३९९ ॥ दाएटान्तिकतरेन यतः सुपुप्नोऽतर बिवक्षितः ॥ नापि षालादिस्वापस्य विद्रोपः कश्चिदीक्ष्यते ॥ २५६ ॥ बालादिश्वापम्यादृष्टान्तवे हेतुमाह । दाषटान्तिकत्वेनेति । अत्रेति तद्वाकयोक्तिः। अतो न बाटारिषवापो दृ्टन्ता दा्टान्तिकाभेदादिति शेषः । तत्स्वापो द्टानतोऽप्मदाः दिम्वापश्च दानिक हति भदमाशङ्कयाऽऽह । नापीति ॥ ३५६ ॥ अव्याहतमतित्रलिः सबातिहायवभिताम्‌ ॥ आनन्दस्य परां निषएठामतिघ्रीं प्रतिपद्यते ॥ ३५७ ॥ बारम्याकियरकान्न सवम्यावस्था परानन्दह्माऽसि तत्कथं तदृष्टानपिद्धिरिवर- ङ्याऽऽह । अव्याहति ॥ ६९७ ॥ यावद्रावन््रूढत्वं रागदेर्जायते रिक्षोः ॥ तावत्तावत्परूढततरं वृ;खस्याप्यभिजायत ॥ ३५८ ॥ रागाद्नुपहतथीः हिजरननि्ायानन्दावस्थां दुःखतदेतरीनामामातीत्यगुक्त वश्या सुत्पिपामारिदश्रा रागायुपहेरितयाराङ्कयाऽऽह । यावदिति । रागादिमूवस्व वाहूल्यात्सुषखाल्सनेत्यथः ॥ ३९८ ॥ यथव तत्तनुत्वं च यावध्रा्रदिहाऽऽत्मनः॥ ;खस्यापि तनुतरं स्यात्ताप्ावत्सुखात्मनः ॥ २५९ ॥ उक्तमनृद्य वैधम्यमाह । यथेति । रागादिमान्य दुःखाल्पतया तपाद १ श. प्रधवं। [षि ¡ ब्राहमणम्‌ ] आनन्दगिरिषतशाद्पकाशिकास्यटीकासंषितम्‌। ९४७ रागादिश्िशुरणृपहतपीरनतिशयानन्दाव्थो दृष्टान्त इत्यथैः । इहेति व्यवहारभूमि- रक्ता ॥ ३५९ ॥ उत्तरोत्रहद्धाऽतो दुःखहतुक्षयाच्मृतो ॥ सहृस्रदशभागेन निष्ठाऽऽनन्दस्य भण्यते ॥ ३६० ॥ रागादिशषये दुःखक्षयाद्रुयस्त्वं सुखस्येत्यत्र मानमाह । उत्तरेति । स एको मानुष आनन्द इत्यारभ्य प्र एको ब्रह्मण आनन्द इत्यन्तशरुतौ पूर्वपर्वमूमेः शतशतगुणोत्कर्ष- णोत्तरोत्तरमूमो वद्या बरह्मण्यानन्दस्यावप्तानमुच्यते तप्र श्रोत्नियस्य चाकामहतस्येति रेदःखतुरागादिक्षयात्ततका्दुःखध्वस्या पुखनाहुल्यपिद्धिरित्य्ः ॥ ३६० ॥ अन्याटत्ताननुगतप्रयञ्ात्रसमाप्नितः ॥ भूम्न्येव तु परा निष्ठाऽऽनन्दस्येति श्रुतेवचः ॥ ३६१ ॥ आनन्दस्य परा निष्ठा ब्रह्मणीत्यत्र श्रुलन्तरं संवादयति । अव्याहति । सस्य करते प्रतीच्यवपतानात्तरैवाऽऽनन्दस्य निष्ठेति मत्वा यो वे मृमा तत्पुखमित्यादिवाक्य- मयैः ॥ ३६१ ॥ आनन्दः स्वयमेवाऽऽत्मा भेदसंसगंवभितः ॥ । दु;खहेतुविनिपेक्तावतिप्रीमेलयतः स्वतः ॥ ३६२ ॥ आनन्दस्य मृश्ि निषटेतयुक्तरानन्दात्मन्भदमाशङ्कयाऽऽह । आनन्द इति । तस्याऽऽत्मना क्रियाकारकवन्नीरोत्पच्वद्वा संगतिसि्याशङ्कयाऽऽह । भेदेति । आ्मा- न्देकरस्ये फलितमाह । दुःखेति । अतिशनीमानन्दस्य निष्ठामिति शेषः । अवस्यादर- यपंचारोत्थश्रमादुपपतहतकार्यकरणस्य विनैव ज्ञानमेषा निष्ठाऽऽप्यतेऽतो युक्तं पृनरत्था- नमिति मत्वाऽऽह । अतः स्वत इति ॥ ३६२ ॥ गाग्यं काश्यो यदपाक्षीककाभूदेष तदेति तत्‌ ॥ सपपभं यथावच्च सवमुक्तमरोषतः ॥ ३६२ ॥ प यथोणनाभिरित्यदेः संगतिं वकत वृत्तं कीर्तयति । गाग्यैमिति । अशेपतोऽपकि- तविशेषपरेपेणेति यावत्‌ ॥ ३६३ ॥ अनेन च यथोक्तेन पाणिपेषोत्थितस्य हि ॥ मोहोतथाशेषकर्येभ्यो विशुद्धि शुतिरत्रवीत्‌ ॥ २६४ ॥ आचप्रशननिर्णयस्य किं फलमित्यपक्षायामाह । अनेनेति । अनेन त्वमधेशोधनं तमिः । तथाविधा शद्धिरन्यत्रापि प्रपिदधेति दिशन्दाथः ॥ १९४ ॥ कुत आगादिति त्वस्य पश्नायावििकीषंया ॥ सुपुप्राजाग्रदापरतिर्थथा तदधुनो च्यते ॥ २६५ ॥ उत्तरस्य तात्पर्यमाह । कुत इति । अस्य सुप्तस्य जीवस्येति यत्‌ ॥ ३६९ ॥ ९४८ सुरेश्वरावायंड़ृतं बृहदारण्यकोपनिषदाष्यषातिकम्‌ [ दितीयाध्यये- नन्वस्थाय्ो हि यत्रेह स वस्मादन्यतो प्रजन्‌ ॥ बेदमतो ग्रामतो वाऽसौ तत एव प्रजेदधुवम्‌ ॥ ३६६ ॥ परवेणोत्तरस्य गताथत्वं शङ्कते । नन्विति । स्थित्याधारस्येव गत्यपादानत्वं रोकः पिद्धमिति हिङब्दाथैः । अन्यत इति गतिकर्मोक्तिः ॥ ३६६ ॥ तस्मात्सामथ्य॑तः सिद्ध उत्तरपश्रनिणंयः ॥ तभ्भिणैयायेमारम्भो न कार्यो जापिदोषतः ॥ ३६७॥ म्थित्यवधिरेव निधीरितो न त्वागत्यवधिस्तथाच तोदर्भ्नोत्तरग्रन्थप्रवत्तिरितयर ङ्याऽऽह । तस्मादिति । स्पित्यवधिनिश्वयात्द्रशादेव गत्यवधेरपि निश्वयपतभवा्त. र्थयेनोत्तरम्रन्थारम्भो न युज्यते पौनर्त्यादित्यथैः ॥ ३६७ ॥ न निमित्ताद्रथताऽपि पनम्या उपपद्यते ॥ उणनाभ्यगिदृठान्ते न निपित्तादि गम्यते ॥ ३६८ ॥ कुत इति पश्चमी नापादानार्थति न पुनरुक्तिः ङ्गितु ब्रह्मणि स्थितस्य ्रिनिमित्तमि. हाऽऽगमनमिनि निमित्तप्रश्ाधा. तदाकषिपा्था वेतयाश्न कया ऽऽह । नेत्यादिना ॥२६५॥ प्रत्युक्ता न निमित्तारि यदि साक्षात्समीक्यते ॥ अपादानाथेतवास्तु दोपस्यान्यत्र दरश॑नात्‌ ॥ ३६९ ॥ प्रत्युक्तो निमितताकषेपयोरप्रतीतिमुपेतय श्रौतप्रयोगम्यार्थवत्तानियमादर्थान्तरस्य नाभ- वादपादानाया पञ्चमीति शङ्कते । पत्युक्तातिति । अन्यत्र निमित्तादातिति यात्‌ दोषम्य प्रतयुक्तिव्िरोधस्येतयथः ॥ ३६९ ॥ नन्वत्रापि समा दापो वाक्यस्य पुनरुक्तता ॥ >` नैवं यतोऽखिध्वान्तकायध्वंसो विवक्षितः ॥ ३७० ॥ अपादानपके पृनरुक्तदोपादर्थान्तरं पञ्चम्या वाच्यमिति पूर्म॑वायाह । नन्विति । तिद्धालमाह । मैवमिति । ततर हेतुं वदन्प्रथमग्रशनेन विवक्षितमर्थमाह । यत इति। शुद्धस्तवमर्थाऽत्र विवक्षित इत्यथः ॥ २७० ॥ अव्याटत्ताननुगतं पूर्णं ब्रह्म विवक्षितम्‌ ॥ मलयब्मामैकयाथात्म्यं न दोषो जामिता ततः ॥ ३७१ ॥ दितीयप्रश्ेन विवक्षितमाह । अन्याहत्तति। सवा वियातजनिर्ुक्तं प्रयगद्रय र प्भद्भयव्यानेन प्रतिपिपादयिपितमिति न पुनरक्तिरिति फटितमाहं । नेति ॥ ^° !॥ विषयौ दानुपन्यस्तो बिध्राविध्ात्मनोरिह ॥ आत्मलयेति वरि्याया विषयः भरागुदाहृतः ॥ १७२ ॥ _-- १क. त्त्‌ । २क्ञ. “तरः प्र । ब्राह्मणम्‌ ] आनन्दगिरिकृतज्ञाङ्गपकारिकाख्यटीकासंवणितभ्‌। ९४९ अविद्ाविषयस्तावत्स॑सारानथं इरितः ॥ त्रियाकारकमेदेन नामरूपकरियात्मकः ॥ १७३ ॥ यथोक्तं वस्तु प्रशाम्यां विवक्षितमिति कुतो ज्ञातमिव्याशङ्कय तद्र्तं तार्तीयमर्थम- नवदति । निषयामिति । इहेत्यतिकरान्ताध्यायोक्तिः । विषयोपन्यासरं विमजते । आसमेतीति । संपारास्यमनथेमेव विशिनष्टि । क्रियेति ॥ ३७२ ॥ ३७३ ॥ तत्राविद्रोद्धवं कायं यावत्किषिद्धिवक्षितम्‌ ॥ तल्लपादि निखिलं पव शरुतयेव यत्नतः ॥ ३७४ ॥ तत्रात्रिाविपये वक्तव्यमित्यादिभाप्या्माह । तत्रेति । निरारणाथी सप्तमौ । पकायाविययामूत्रमा ठृतीयसमापिर््यास्यातमिप्यथः । संग्रहिवरणात्मको यत्नः ॥२७४॥ अविद्राप्रतिपक्षाया विद्राया विषयोऽधुना ॥ पवक्तव्योऽतस्त्योग्यौ प्रश्नौ द्रा समरदाहूती ॥ ३७५ ॥ विचारिषयस्त्वातमेत्ादेरथमाह । अवरि्रेति । वियासूत्रं न प्रपञ्चितमिति तादर्थ्येन ्रश्रयोरुत्यानमिलर्थः ॥ ३७९ ॥ | हेतुस्वरूपकायांणि विरोधीनि परस्परम्‌ ॥ अविद्याविद्योयस्मा्तदयोग्यप्रश्रगीरतः ॥ ३७६ ॥ कथमविद्याप्रतिपक्षा विचेति तत्राऽऽह । हेत्विति । अविदधाया ज्ञापकोऽग्िकर- गादिरविद्यायास्तूत्पादको ज्ञापकश्च विवेकवैराग्यादिस्तयोः स्वरूपं प्रकाशोऽप्रकाशश्च काय बन्धस्तद्ध्वंसशचेतानि मियो विरुद्धानि तस्मादविदाप्रतिकूलविदयाग्या्यानयोम्पप्र शद्वयप्रवृत्तिरिल्ः ॥ ३७६ ॥ कारकव्यवहारोऽयमविद्याविषयः सदा ॥ आधाराधेययोभित्तो तयोः कारफतेष्यते ॥ २७७ ॥ कथं यथोक्तविद्यान्याल्योपयोगित्वं प्रश्योरित्याशङ्कय तयोः श्रोतमथं संषि- प्याऽऽह । कारकेति। तत्सत््वावस्था सदेत्यक्ता । तत्राऽऽदप्रश्ाथं संक्षिपति । आधा- रेति ॥ २७७ ॥ तद्रद्च्छति यो यस्माद्धेदे सत्येव याति सः ॥ इत्यविद्याग्यवस्थेयं विद्रायास्तप्िपययः ॥ ३७८ ॥ ्ितीयप्रभारथ संगृहाति । तद्वदिति । तयोः श्रौतममुपसंहरति । इत्यविद्यति। तयोर्विवषितं वक्तु विद्याम्यवस्थामाह । विश्राया इति । अविद्याविषयद्ैताद्िपरीतमे. कपतं वस्तु विद्याविषयमित्यर्भः ॥ १७८ ॥ १ क.ग, पूवश । ~~ ----~ न ण ण योदा ० „~ ०9 -नण ९५० सुरेश्वराचार्थशृतं कृहदारण्यकोपनिषडाष्यवातिकम्‌ [ द्वितीयाध्याये क्रियाकारकभेदाच्ा लोकतः शेगुषी त्वभूत्‌ ॥ यथास्थितात्मयाथात्म्यसम्यग्गानेन बाध्यते ॥ ३७९ ॥ इत्थं विद्याविदयाव्यवस्यायां फाश्तमाह। क्रियेति। द्वेतधीरवि्ा तैकरपात्मपिया बाध्यते तस्मात्तदयत्पादनाय तन्निवत्यी विध विषयौ प्रश्नाविति भावः ॥ ३७९ | नान्योऽयमात्माऽन्यत्राभूञान्योऽन्यस्मास्थेति च ॥ इति निःकषेषतन्मोहकायध्वंसो विवक्षितः ॥ ३८० ॥ घंप्रति प्रतयुक्तेसतात्पयैमाह । नान्य इति । अधिकरणाधिकर्तन्यमावश्वापादान- कतृभावश्व विवक्षितशचेतकि तरि किितितं तदाह । इति निः शेषेति । करियाकारकम. वस्य पूर्वोक्तप्रकरेणाविवक्षिततवे पतीत्यथैः । तच्छब्देना ऽऽत्मोच्यते । तद्विवरणे शोषः ॥ ३८० ॥ अभेदयव्यतिरेकाभ्यां बस्त्वन्तरपिहाऽऽत्मनः ॥ श्रुत्या निषिध्यते साक्षाद्धेद हेतानिपधतः ॥ ३८१ ॥ आधाराधेयादिमावो न विवक्षितो मोहादिष्वैसम्तु त्ि्ययेलयत्र हेतुमाह । अभेदेति। इहेति प्रशप्रत्युक्तिवाक्योक्तिः । भेदहेतोरल्ञानस्येति यावत्‌ ॥ ३८१ ॥ +> ननु प्राणादिभिः सद्धिः कय॑ निर्भेदताऽऽत्मनः ॥ + २ नाऽऽत्मन्यव तदध्यासाच्छृक्तिकारजतादिवत्‌ ॥ ३८२ ॥ आत्मनः सूचिते निर्भृदत्वमाक्षिपति । नन्विति । तैस्तस्य मेदादिति शेषः| न प्राणादीनां सतत्चं शुक्त्यादौ रनतादिवदात्मन्थारोपादिति परिहरति । नाऽऽप्मः नीति ॥ ३८२ ॥ कथं तदिति ्षटान्त उगनाभ्यादिरूच्यते ॥ वास्तवं इृ्तमापक्ष्य न तिवयं मृषटिरात्मनः ॥ ३८२ ॥ तत्र तेषां कल्पितत्वमप्रामागिकमित्याह । कथमिति । तप्रोत्तरत्वेन यथेलयायवता रयति । चरन्त हृति । नन्यत्र दृष्टान्तेन प्राणादेरात्मनो वास्तवी सृष्टिरुच्यते न त तम्मिन्नथ्यामस्तदयोतकामावानेत्याह । बास्वबपिति। कूरस्यासङ्गद्वयमात्मरूपम प्राणादिसष्टेरयोगात्कस्पितेव सेव्यः ॥ ६८३ ॥ नासतो अन्मना योगः सतः सश्वाम पेष्यते ॥ | कूटस्थे विक्रिया नास्वि तस्मादद्नानतो जनिः ॥ २८४ ॥. च प्राणदेरसरतः सतो वा जन्म नाऽऽ इत्याह । नासत इति । न ह्याह । सत इति । जन्यस्वरूपाटोवनया जन्मायोगमुक्तवा जनकस्वभाव" याऽपि तदयोगमाह्‌ । कटस्य हति । भापतमानननेससहिं का गतिलत्र5०ह दविति ॥ ६८४ ॥ बरह्मणम्‌ ] आनम्दगिरिृतश्नाज्ञपकाशिकारूयटीकासंयरितिम्‌। ९५१ पुस्मबोधप्रसिद्धय्थ सृष्टिव्याजोऽयमुच्यते ॥ -कोटस्थ्याश्वात्मनः सृष्टिं कथंचन युज्यते ॥ ३८५ ॥ यृष्टिरवास्तवी चेत्किमर्थ कथ्यते तत्राऽऽह । पुंसपबोपेति । दिश्त्फटवती तई वासव्येव किं न स्यात्तत्राऽऽह । कौटस्थ्यादिति ॥ ३८९ ॥ निःशेषपवेदसिद्धान्तविद्रद्धिरपि भाषितम्‌ ॥ गीडाचार्येरिदं वस्तु यथाऽस्माभिः परपमितम्‌ ॥ ३८६ ॥ मायामथ्याः सृष्टेरात्मन्ञानाथैत्वे वृद्धसंमतिमाह । निःशेषेति ॥ ३८६ ॥ मृटोहविर्फुदिङ्गागैः सष्टियौ चोदिताऽन्यथा ॥ उपायः सोऽवताराय नास्ति भेदः कथचन ॥ ३८७ ॥ तदेवरानुवदति । मृदिति ॥ ३८७ ॥ सृष्टावन्यपरायां तु न चोय्स्यास्ति संभवः ॥ कुटस्थात्कथमुत्पत्तिरचित्कं चेतनात्कथम्‌ ॥ २३८८ ॥ सृषटश्तेरेक्यपरतया सृद्रिरप्रामाणिकलवं पद्यं तदन्यपरतरे फलितमर्यान्तरमाह । सृष्टाषिति । किं तदसंभावितं चोचं तदाह । कूटस्थादिति । क्रियावतो मृददेधरादु- तप्यते ब्रह्मणो ऽविकारित्वान्न ततो विश्वोत्पत्तिरित्यथः । किच परारुकषण्ये हेतुफलभावो दृष्टो न च चेतनाचेतनयोतरष्मनगतोस्तदस्यतो न ततो नगजन्भत्याह । अचित्क- मिति ॥ ३८८ ॥ निःसाधनं च कार्याणि कथं कुयौदनेकपा ॥ विश्वरूपसमुत्पत्तिरेकरूपात्कथं भवेत्‌ ॥ २८९ ॥ ब्रह्मणो विश्वोपादानत्वानुपपत्तिमुक्त्वा तन्निमित्त्वानुपपत्तिमाह । निःसाधनं चेति । अद्यत्वानिःपाधनत्वमेकरस्याच्च ब्रह्मणो द्विधाऽपि न हेतुतेल्ाह । विति । एतचचोयनातमयुक्तं भृषटश्रुतरन्यपरत्वेन ्टेमीयात्मकत्वादिति भावः ॥ ३८९. ॥ इत्येवमादिचोद्यानां पंस्रभावानुरोधतः ॥ परिहारवचः श्रोतं न च वस्त्वनुरोधतः ॥ ३९० ॥ पा चेन्मायामयी तरि तत्परिहारार्थं प यथेत्यादि कथमित्याराङ्कयाऽऽह । इत्येव मिति । वसत्वनुरोधं षिना केवरं पुबु्यनुरिण पूर्वोक्तनीत्या मवतां बोयानां परिहा थं पत ययेयादीलय्थः । एवशब्दः प्रकृतवाक्यपरामश्षीं । धरस्य न खाथौ मृष्टिरा- पकामत्वाननान्यार्थाऽद्रयत्वादिति बोदमादिशब्दा्थः ॥ ३९० ॥ उणेनाभिः स्वयं कत प्रयुङ्के कमं चाऽऽमना ॥ तन्तुन्स्वतः प्रसिद्धेन करणेन च तन्तुन। ॥ गमित्रियां साधयति तथेकन्रापि चऽ5-मनि ॥ २९१ ॥ ९५२ सुरेशवराचार्थकृतं बृहदारण्यकोपनिषद्ाष्यबातिकम्‌ [ दवितीयाध्यये- एवं तात्य्यमुकत्वा प्त यथेत्यादि व्याकरोति । उर्णेति । कि तत्कर्म तदाह । तन. निति । सवेतरकरणाभावार्थमात्मनेत्युक्तम्‌ । स्वातिरिक्तपाधनाप्त्मुक्त्वा खान्यिरि क्तसाधनेनानेकथा सषटूत्वमाह । स्वत इति । उणेनाभिन्यायमात्मनि योजयति । तथेति ॥ ३९१ ॥ अचेतनो यथा जाल ऊर्णनाभः सवेतनात्‌ ॥ आकाश्चादिजगत्काय॑मात्मनश्रेतनात्तथा ॥ ३९२ ॥ निःपाधनं चेत्यादिचोद्ं परिटव्याधित्कमित्यादि परिहरति । अचेतन इति । एतेन विश्वषूपपतमुत्पत्तिरित्यादि परिट्टतम्‌ ॥ ३९२ ॥ विस्फुलिङ्गा यथा चाप्रेनीयन्तेऽपरिस्वभावकाः ॥ सुपुप्तादात्मनस्तदरत्ाणादीनां समुद्भवः ॥ ३०२ ॥ कूटस्थात्कथमित्यादि परिहरन्ययेत्यादि व्याकरोति । विस्फलिङ्गा इति ॥१९६॥ सुषप्रादाहृतिर्येयं तया समुपलक्ष्यते ॥ विश्वाभिव्यक्तितः पूरं ब्रह्मबानामरूपकम्‌ ॥ ३९४ ॥ मुपुप्तात््राणादीनामुत्पत्तिरित्यक्ते स्थानस्यापि कारणत्वं शङ्कयेत तत्रा ऽऽह । मुप प्ति । जस्मादात्मन इति सुपुप्तस्यापदानत्वाक्ल्या प्राग्बोधादम्यक्तनामरूपमत्तातं त लक्ष्यते तत्तदेव कारणमित्य्थः ॥ ३९४ ॥ सवामूपनिषत्सवं कारणं नान्यदात्मनः ॥ भ्रूयतेऽतः परात्मवर जगतः कारणं परम्‌ ॥ ३९५ ॥ गरिचात्तानव्रह्मातिरिक्ते कारणे मानाभावात्तदेव तथेत्याह । स्रास्िति । ण्वि लन्नाततरह्मपरामदौः । प्रधानादि व्यावर्तयति । नान्यदिति । अतः श्रूयमाणलादि यावत्‌ ॥ ३९५ ॥ ब्रह्मण्यस्वमितऽल्य्थं जगत्यस्मन्नशेषतः ॥ नगत्पसूता को हेतुस्तदन्याव्यतिरकतः ॥ ३९६ ॥ सवपल्मुकत्वा सखयुध्य प्रत्याह । ब्रह्मणीति । सप्तम्यर्थे तपिः । न हि पवा रीनस्य पृनर्दये बह्मणोऽन्यो हैतृरनिष्टेनीपि ब्रहम, कौटम्थ्यादिलर्थः ॥ २९६९ ॥ अस्तीशो व्यतिरिक्तशचतसोऽपि केन मवर्ितः ॥ जगि्भिनुयादेतत्स्वतशेत्स्बदा न करिम्‌ ॥ २९७ ॥ 6 तदुपादानातिरेकरणेशम्य तदषिष्ठातुः सच््ादृषादाने रीनस्यापि नगतलद्रशान तरम्येश्वरवायाह । अस्तीति । न तावत्तरस्यः सोऽस्ति मानामावात्सत्रपि प कनन वर्तितः स्तो वा नगल्फयादिति विकरल्ययनि । से[ऽपीति । द्वितीयमत्चय षया । स्वतश्चदिति ॥ ६९७ ॥ | तर्मणम्‌ ] अनिन्देगिरिङतशास्पकारिकाख्यटीकासंवटितम्‌। ९५३ एेशव्य पारतश्रयं च नापि संभाव्यते मितेः ॥ नापि कायं पिरीनत्वात्स्वातमोत्पत्तौ भवततत ॥ ३९८ ॥ आधे दोषमाह । रेश्र्यमिति । न हि द्रयमेकस्य प्रामाणिकं मिधो विरोधादिलर्थः। कारयमेव खोत्पत्तौ व्याप्रियते न कारणपिक्षयेति सखभाववादिनं प्र्ाह । नापीति । टीनघ्यापि स्ोत्त्तौ व्यापारश्त्तत्काटानियतिखलम्यासतवाविरोपादिति भावः ॥२९८॥ \ भिन्नं चेत्कारणात्कार्य कार्यकारणता तयोः ॥ पृथक्पसिद्धयोः केयं हिमवद्रिन्ध्ययोरिव ॥ ३९९ ॥ किच का्यैकारणयोर्भदोऽभेदो वा नाऽऽध इत्याह । भित्र चेदिति ॥ ३९९ ॥ `अथाभिम्नं तदैकल्वात्कायैकारणता कृतः ॥ नापि निष्क्रियं सक्तारणत्वं सश्चते ॥ ४०० ॥ ' दवितीयमादाय निराकरोति । अथेति । रिच कारणं कुवदकरुवद्वाऽऽच ११८१ कादाचित्कं न वा प्रयमेऽनवस्था द्वितीये सदा कार्यं स्यादकुवचेत्तत्राऽऽह । नापीति । भर्तोऽपि कारणत्वे सदा कार्योदयः स्यादिययः ॥ ४०० ॥ ` तथाचाक्रियमाणं सत्कथं काय॑मिहोच्यते ॥ क्रियाधुन्यं च यद्रस्तु तचाकारकमिष्यते ॥ ४०१ ॥ किंच कार्यमपि क्रियमाणं न वेति विकल्पयति । तथाचेति । आये कायत्दा्ति- यायामपि त्रियमाणत्वप्रसङ्गादनवस्या द्वितीयं निराह । अक्रियमाणमिति । आत्मा- देरपि तत्म्ङ्गादिति मावः । इहेति कार्यकारणग्यवहारभूमिरक्ता । कारणस्याकुवच्च काये्याक्रियमाणत्वे च दोषान्तरमाह । क्रियेति । क्रियां वुर्वत्कारकमियङ्गीकारात- तदरयेऽपि स्वीकारविरोधः स्यादेवेलर्थः ॥ ४०१ ॥ ल्येनेव समापषत्वात्कालकमांदिकारणम्‌ ॥ स्वात्मोत्पत्तावशक्तं त्यक्तं सामथ्यंभाग्यतः ॥ ४०२ ॥ नु नालि कायैकारणाग्यवस्था काठदेग्येवस्थापकत्वान्नेत्याह । ख्येनेति। स पवतसरोऽमवदिति कालस्य कार्यत्वश्रवणात्कमारेश्च तदिषेसतस्य सषैस्य ठीयतेऽस्मिन्निति टयशब्दितहेत्वात्मनेव र्येऽवानान्न कारादि खोत्पत्तावपि शक्तं स्वरूपणासत्त्वा- यवस्यापकतवं तु दूरापेत खर्षणेऽप्यशाक्तस्य के हेतुः पररक्षण इति न्यायादित्यथः। भनातमपि कालादि हेत्वात्मना सत्त्वा्यवस्थापकं स्थादिव्याशङ्कयाऽऽह । तदिति । भतो नानातस्य व्यवस्थापकल्वं न हि कुलालो जनकरूपेण सन्नपि षटं करोती- चर्यः | ४० २॥ निल्यशक्तित्वपक्षेऽपि युगपत्मभवादिकम्‌ ॥ पाम्मोति स्वकार्यस्य न च तद्रतेते तथा ॥ ४०२ । ९५४ सुरेशराचार्यडतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ दितीयाध्यय- कायत्वे कालदेस्तत्कारणमेव पवस्य कारणमितरत्कार्यमिति व्यवस्थामाशङ्कय तदि शक्तिमन्न वा न वेत्सवस्य सवत्र कारणत्वापत्तिः शक्तिमञत्तदा सा मितयाऽनिलया वा नित्या चेत्तदुपेतं कारणं निरपेक्षं न वेति विकर्प्याऽऽधं दूषयति । निव्येति । कला. न्तरं प्रत्याह । न चेति । न हि शक्तिमत्कारणं पेक्ष शक्तिमत्वस्याकि चित्करत्वाप, तरिलयथः ॥ ४०३ ॥ शक्त्युत्पस्यभ्युपेतो च कारणं स्यादषाक्तिमत्‌ ॥ अथ शक््यन्तराच्छक्तिरनवस्था भ्रसञ्यते ॥ ४०४ ॥ कल्पान्तरमनुवदति । शक्तीति । पा कि शक्ति विनोत्पद्यते शक्त्यन्तराद्वाऽय दाक्तिवत्कार्यस्यापि जनिप्रमवान्न शक्तिमत्कारणं कल्प्यमित्याह । कारणमिति । कल्पान्तरमनूय निरस्यति । अथेति ॥ ४०४ ॥ किमपेशष्य व्यपेतत्वं कालोऽयं बातमानिकः ॥ यायादनागतत्वं च तस्येक्याभागवत्वतः ॥ ४०५ ॥ पवक्षणस्थं कारणमृत्तरक्षणस्यं कार्यमिति ग्यवस्यामाशङ्कय काभेदं निराचे किमिति ॥ ४०५ ॥ नित्यमेकं विभु द्रव्यं यदि कालोऽभ्युपेयते ॥ अतीतानागतत्वादिभेदः स्यात्किनिबन्धनः ॥ ४०६ ॥ एक्याभागवक्तवं तस्य कथमित्याशङ्कय काटो द्रव्यं क्रिया वेति विकर्प्याऽऽयम नृय दूषयति । नित्यमिति । विभुत्वे न परजातीयो भेदो नमोवदित्यथः ॥ ४०६। आदित्यादिगतिश्रे्स्यात्कालोऽव्यक्तसमृत्थितो ॥ आदित्यादेपिरीनत्वान्न तदा तत्क्रियेष्यते ॥ ४०७॥ कल्पान्तरमाह । आदित्यादीति । अन्ञातात्ताहिं महंत सप्त तद्रतिरूपकार- सिद्धिरित्याह । अव्यक्तेति । मवतु का हानिस्त्राऽऽह । आदित्यादेरिति। ष ्रगादि्याचत्पत्तरिति यावत्‌ । तत्ूवै्णस्य कारणमिलयादिव्यव्यपि्दि त्यथः ॥ ४०७॥ , न चावयतिनो हसिनिरंशैकत्वहेतुतः ॥ | भागेषु निष्कलत्वेक्यनिःसामान्यत्वकारणाव्‌ ॥ ४०८ ॥ कर्द्न्यमवयवि कारणदरव्याण्यवयवालेषु तत्समैतीति म्यवस्थामाशङ्गगाऽःई न चेति । तस्य तेषु वृक्तिकदेशेन कर्त्स्येन वा नाऽऽयसलस्य खारम्भकावयवा कदेशामावान्नेतर एकस्यनेकतर कायन वृत्तयेक्ैकत्र तत्कार्यीपातादती न 7" # तिरि । पंच यथाऽवयविनोऽनेशत्कौयं च तद्वदसामान्यलादनधत तस्य नानेक वृत्तिरितयाह । निष्करत्वेति ॥ ४०८ ॥ ब्राह्मणम्‌ ) आनन्दगिरिङृतशा्पकाशिकार्यटीकासंबरितप्‌। ९५५ आधारेष निरंशेषु यथाधेयस्तथाविधः ॥ भिन्नदेशेषु तेष्वेकस्तथाचावयवी कथम्‌ ॥ ४०९ ॥ विपक्षमनूय दोषमाह । आधारेष्विति। रूपादिषु रूपत्वादिवत्तस्यावयवितवापिद्धि- रिषः ॥ ४०९ ॥ तस्मान्न देश्षकाखादिभेदो वस्त्वाश्रयो प्रतेः ॥ दिगभेदद्कष्िवोन्नि भेदोऽयं तदरदात्मनि ॥ ४१० ॥ उक्तन्यायेन काटादिकृतो भेदो वस्तुयोगी मानतो नासि चेत्तर्हि भातो मेदप्रपश्चस्य का गतिसत्राऽऽह । तस्मादिति । वच्छन्दो यद्वदिलथंः ॥ ४१० ॥ जगदुत्पत्तिसंहारास्तददापनि कलिता; ॥ वस्तुं समाटोक्य कुतः सृष्यादिसंभवः ॥ ४११ ॥ प्पश्चस्याऽऽत्मनि कल्पितत्वे तद्रारा तद्धमणामपि तत्र तत्सिद्धिरियाह। जग- दिति । तद्रजगद्वदिति यावत्‌ । उत्पत््यादीनां कर्पिततवे कौरस्थ्यादात्मनः सृष्टिरि- दादावुक्तां युक स्मारयति । वस्त्विति ॥ ४११ ॥ कारकादिर्थथा भरान्ति्तथा पर्पमवादिषम्‌ सवेमात्मेति नेतीति तथा सत्युपपद्यते ॥ ४१२ ॥ शिच क्रियाकारकाद्यनात्मवगस्य कितत्वं तद्धे्यादावृक्तमित्याह । कारफेति । दैत करमते श्रुतिं प्रमाणयति । सवंमिति ॥ ४१२॥ “उद्रूतिस्थितिनाशाः स्युजंगतोऽतः प्रतिक्षणम्‌ ॥ अविद्रामात्रहेतुत्वामामीषां विद्यते क्रमः ॥ ४१२॥ नगजन्मादीनां दश्यत्वाज्नियतक्रमवत््वाच्च कथमवस्तुतेत्याशङ्कयाऽऽद । उद्धूतीति। षां वतुतोऽप्त्तमतःशब्दा्थः । प्रतिक्षणं दद्याः स्युरिति रोषः । तेन जगतो दृष्टन- एखभावत्वं सूचितम्‌ । जन्मादीनां दरयत्वेन शङ्कितं वस्तुत्वं निरस्य द्वितीयं हैतुं निर- सति । अविद्ेति ॥ ४१९ ॥ पाणाः श्रोत्रादयोऽज्र स्युदेश्च स्न च ये मताः ॥ लोकाबच्छेदतोऽमीषां भेदोऽध्यात्मादिलक्षणः ॥ ४१४ ॥ एवमेवेल्यादि सोपस्कारं व्याख्याय स्व प्राणा इलत्र प्राणशब्दाथमाह । प्राणा एति । पच ज्ञनन्दियाणि पञ्च कर्मन्दियाणि पश्च वायवो मनो बुद्धिशचतिप्दशक- ॑ ड्म श्रोत्रादयोऽत्र प्राणा विवक्षिता इत्यरथः । तेषामध्यात्मादि मावेनानेकभेदभाजां १ पपतद्रात्वमित्याशङकयाऽऽह । लोकेति । देहो ठोकः ॥ ४१४ ॥ न ह ग्क्त १क. "दि यधा। ९५६ सुरेश्वराचा्य॑ृतं बरहदारप्यकोपनिषडाष्यवापिकम्‌ [ ्वितीयाध्यये- जरायुजादिसंभेदभिनना शोकाः पृथग्विधाः ॥ ~ तथाऽधिदेवतात्मानो देवाः स्यवहुमेदकाः ॥ ४१५ ॥ वे लोका इत्यत्र खोकराब्दाथमाह । जरेति । सरवे देवा इयस्यार्थमाह । तथेति। प्रकृतादात्मनो जाता इति यावत्‌ ॥ ४१९ ॥ तेऽपि साधारणाः प्राणा देहेऽस्ाधारंणास्तु ते ॥ भूतानां परिणामोऽयं यथाकमं यथाश्रुतम्‌ ॥ ४१६ ॥ देवानां बहुमेदत्वं स्फुटयति । तेऽपीति । यचप्यारिलयादय आधिदैविकेन ऽऽ्मना पमषएटयस्तथाऽप्याध्यात्मिके देहे चक्षरादिरूपास्त एव व्यष्टयो भवन्तीलय्थः । तेषाम. त्मनः समुत्पत्तौ कथं भोतिकत्वमितयाशङ्कय सर्वाणीतयादेरथ॑माह । भूतानामिति। तद्यवधानिन तेषामात्मकायेतेति भावः । तेपु पुदुःखमोहकरत्वं कचित्कचिदषटं क मिति तत्राऽऽह । यथेति ॥ ४१६ ॥ प्राणादिजन्मना जङ्ग विस्फलिद्गियथा शिखी ॥ परमात्माऽपि जङ्घे खं यथा कुम्भादिजन्मभिः ॥ ४१७॥ सर्व एत आत्मानो व्यृचरन्तीति माध्यंदिनपाठस्याथमाह । प्राणादीति । अरर स्फुरिङ्गात्मना जन्मवत्परस्यापि तत्तद्विशिष्टनिदामाप्रूपेण जन्मन्यवहारो वाः स्यादिलाशङ्कयाऽऽह । जङ्ग इति ॥ ४१७ ॥ प्राणाचदुतितो नान्या पित्र्नोद्धूतिरिप्यते ॥ ्रुतेरेतेभ्य इति हि तथा स्प वचः श्रुतम्‌ ॥ ४१८ ॥ आत्मा खतो जायते वतुतवाद्भटवदित्याशङ्कयाऽऽकाशे व्यमिचारममिप्रयाऽह । प्राणादीति । उपाध्यतिरेकरेणाऽऽत्मनन्मानुमाने श्रुतिविरोधश्चेयाह । श्रुतेरिति । ¶ चाग्रे व्याकरिप्यते । नाऽऽत्माऽश्रृतेरितयादिन्यायविरोधं ददोयितु िशब्दः ॥ ४१८॥ यस्मादविद्येवाऽऽत्मा प्राणकषे्ह्रूपभार्‌ ॥ स्वतोऽतः स परं ब्रह्म तस्योपनिषदुच्यते ॥ ४१९ ॥ उपासनार्थं यहुष्यं नामोपनिषदच्यते ॥ तदस्य परमं गृह्यं तेनोपासीत तत्लतः ॥ ४२० ॥ तर्द प्ाणादिरुपभिरुपहितो जीवोऽनुपहितः परशवति म्यं प्राप्न तत्राह । यसा दिति। माध्द्िपाटस्यापि काण्वपाटवदर्थमुकत्वा तस्थत्यादिवाक्यमवताय क = तस्येत्यादिना । प्यस्य सत्यमत्यपनिषत्प्रयग्रहमणो रहस्ं नाम तदुप“ क 1) षी = <~ ज म ~ रजन १ग भरणा" श्रतेः ॥ भ । ब्रह्मणम्‌ ] आनन्दगिरिकृतशाञ्षपकारिकाख्यरीकासंवरितम्‌। ९५७ ब्रह्मविद्याधिकारेऽस्मिन्यावत्किचिदुपासनम्‌ ॥ बरह्मविग्रोस्थितिफलं तत्सर्वमिति निदिशेत्‌ ॥ ४२१॥ तस्य विद्योदयफरुत्वमुदाहरणेन साधयति । ब्रह्मेति । यथा बरह्मविद्याप्रकरणे श्रतं पर्वपुपाप्तनं तहुत्प्तिफलं तथेदं नामापीति वदेदिव्यथैः ॥ ४२१ ॥ गोदोहनादिवद्विधादेवं सवेगुपासनम्‌ ॥ विद्याधिकारनीवित्वान्न स्वतश्रफलं भवेत्‌ ॥ ४२२ ॥ तप्रकरणस्यमुपासनं कथ तदुतपत्तिफरुमिलाशङ्कयाऽऽह । गोदोहनेति । आदिष- देनानतिर भरं स्तृणाल्यनतिरशमेवेनं प्रजया पड्भिः करोत्याहारं पुरीषां पडकामस्य वेदिं करर्यादिति गृह्यते । दरपूरणमामाङ्गत्वेन स्थिताप्प्रणयनोपजीवि गोदोहनं तद्वारा दशदिनियोगनिप्पादनद्वारेण खर्गमपि प्राधयदेव पशं पाधयति । तद्धि त्वर्थं पुर- पर्थं वेति पंदाय्योपादानानुरोपेन वाक्यादेव क्रत्व्प्रणयनदोषतया क्रत्वथ॑मिति प्रापय्य क्रत्वेकषिताप्मरणयननिवृतेर्गोदोहनकाय॑ताया वाक्यीयत्वेऽपि नियोगस्य विनियोगापे- षत्वात्यहुकामपदान्वयानुपारेण पुरुषाथत्वमपि चतुर्थे स्थितमेव विदयाप्रकरणस्थं सवमु- पानं तादर्थ्येन सृष्टप्रपश्चोपजीवित्वादृपनीव्यद्वारा विचयं ाधयत्फलान्तरमपि यथो- पदेशं प्राधयेन् तत्खतच्रफलमुपजीन्यविरोधात्तस्मादुपासिः शद्धिद्वारा धीहेतुः प्रकर- णप्तामध्यादिदर्थः ॥ ४२२ ॥ सत्यस्य सलययपिति या ब्रह्मोपनिषदुच्यते ॥ पाणा वै सलयमिलयस्या व्याख्योपनिषदः कृता ॥ ४२३ ॥ प्राणा वै प्तल्यमिल्यादित्राह्मणमवतारयति । सलयस्येति ॥ ४२३ ॥ ` नापरूपात्मकाः प्राणाः परसल्याभिसंगतेः ॥ सल्यमित्यभिधीयन्ते तेषां सलं पर पदम्‌ ॥ ४२४ ॥ तस्य संकषेपतोऽधमाह । नामेति । तेषां पलशब्दवाच्यत्व हेतुमाह । परेति । तेन प्रसेनाधिष्ठानेन खरूपतया संबन्धारिलर्थः ॥ ४२४ ॥ उक्तोपनिषदथेस्य सम्यगाविष्कृदुत्तरम्‌ ॥ यो ह बै शिषुमिल्ादि भविता ब्राह्मणद्यम्‌ ॥ ४२५ ॥ गतनोत्तरत्राह्मणयोः संगतिं वदन्मध्ये कार्यान्तरं सूचयति । उक्तेति । तदाविप्कं एणमामस्य सिद्धतया तत्रैव विदोषपिवक्षया स्म्यगित्युक्तम्‌ ॥ ४९९ ॥ कामं शपनिषथाख्या भवतु ब्राह्मणदयम्‌ ॥ संसारिग्रह्मणोः कस्य नामेतदिति भण्यताम्‌ ॥ ४२९ ॥ ~~~ १ ख, "मु | ९५८ सुरेश्वराचायंृतं शहदारण्यफोपनिषद्ाष्यवातिकम्‌ [ द्वितीयाध्याये संगतिमङ्गीकृलय विरेषाद्या प॑शयानो विचारं प्रलोति । काममिति । तव्यास्या- नस्य तत्र भा्तमानत्वं हेतकतुं हिशब्दः ॥ ४२६ ॥ पाणिपेषपबुद्धस्य नाम संसारिणो यदि ॥ तदा स एव विद्ेयस्तज्ानादेव युक्तता ॥ ४२७ ॥ दिग्धं सफलं च विचाय॑मिति न्यायेन संदेहमुक्त्वा विचारप्रयोजकं फलमादयपक्षमनय्य तस्मिन्ाह । पाणीति । यज्ज्ञानान्मृक्तिस्तस्यैव ज्ञेयता न जीवस्येत्याराङ्याऽऽह्‌ । तञ्ज्ञानादिति ॥ ४२७ ॥ ब्रह्मशब्दाभिधेयश्च संसार्येव तदा भवेत्‌ ॥ तद्विदा ब्रह्मविद्येति प्रतिपद्यामहे तदा ॥ ४२८ ॥ ब्रहज्ञानादेव प्ता न संपारिज्ञानादित्याशङ्कयाऽऽह । ब्रह्मेति । यद्विय ब्रह्मविच तदेव ब्रह्म न ममारीत्याशङ्कयाऽऽह । तद्विति ॥ ४२८ ॥ अथासंसारिणो नाप न्यायतोऽध्यवसीयते ॥ संसारिणि यदुक्तं तत्तदा तत्र भविष्यति ॥ ४२९ ॥ पकषान्तरमनूद्य फलमाह । अथेति । यथोक्तनामाथेस्य तस्िननेव पस्यतां बाधा योग्यत्वादिन्यायः । यदुक्तमिति विज्ञेयत्वं तज्ज्ञानादेव मृक्तिरिदयादीलयथैः ॥ ४२९ ॥ ~ -,¬ भिन्नात्मनोस्तयोरदोषो ब्रह्मत्वपरतिपादिकाः ॥ ` ˆ कु्येर्ञ्शरुतयः सवां नान्यदन्यद्धवे्यतः ॥ ४३० ॥ अम्तु ब्रह्मोपनिपषत्पक्षः शाख्प्रामाण्यादित्याशङ्कय जीवन्रह्मणोर्भदोऽभेदो वेति किकः रप्याऽऽये दोषमाह । भिन्नेति । तमेवाऽऽह । ब्रह्मत्वेति । पवश्रुतिकोपे हेतुमाह । नान्यदिति । अन्यस्य स्थितस्य नष्टस्य वाऽन्यत्वायोगाजीवपरयोभदे तदेक्यश्रुतिवि- रोधः स्यारित्यथेः ॥ ४३० ॥ ब्रह्मणोऽव्यतिरेके च तदश्षासति दुःखिनि ॥ बरह्मविद्योपदेश्षस्य केमथक्यं परसभ्यते ॥ ४२१ ॥ कल्पान्तरे तु दुःसिनोऽमावाद्ह्मवदुपदेशानर्थक्यं न हि ब्रह्मणोऽपरावथवानिलयमूक्त- त्वादन्यस्य चाभावादित्याह । ब्रह्मण इति ॥ ४३१॥ इति संदेहहेतुश्च विचारस्य पयोजकः ॥ तस्माद्िचारः कत॑न्य उक्तसंदेहहानिषत्‌ ॥ ४२२ ॥ मस्मोपनिपत्यकषस्यापि विना विचारमयोगादुक्तो विदोषानुषटम्भः संरायहेतुः प ¶ विचारं प्रयोजयतीति फटितिमाह } इति संदेहेति । विघारप्रयोजकमुकत्व ततका्यतमु पहति । तस्मादिति ॥ ४३२ ॥ १ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाञ्षमकारिकाख्यदीकासंवरितश्‌। ९५९ नास॑सारी परोऽन्योऽस्ति पाणिपेषपबोधितात्‌ ॥ प्राहावस्थात्मकाद्यस्मादुत्पत्तिः शरूयते भुतो ॥ ४२३ ॥ पदायादिना विचारकायतामवतार पूर्वपक्षयति । नेत्यादिना । अतस्तस्योपनिषदिति शङ्कैव नेति शेषः । नान्यद्रषमेत्यत्र हेतुमाह । पाणीति । आगन्तुकज्ञानवतः स्वापाव- सयात्राणायुत्पत्तिरेवमेवास्मादिति श्रूयते जगत्कारणं चेषं ब्रह्मतो न जीवादन्यत्तस्यै- वाऽऽगन्तुकज्ञानवत्तवादवस्थावत्वाश्े््थः ॥ ४३३ ॥ ब्रह्म तेऽहं ब्रवाणीति परतिङ्ठाय ततो नृपः ॥ सुं पुरुषयम्येत्य पाणिना बोधयन्स्वयम्‌ ॥ ४३४ ॥ प्रकृता द्रह्मणस्तदुत्पत्तिः श्रुत्योच्यते न जीवादित्याश्ङ्कयाऽऽह । ब्रह्मेति । ततो जीवस्यैव ब्रह्मशब्देन प्रकृतत्वमिति शेषः ॥ ४३४ ॥ तमवस्थान्तरं नीत्वा स्वम्रदशेनवत्मना ॥ सुपुप्नाख्यं ततस्तस्मा त्राणायुत्पत्तिमव्रवीत्‌ ॥ ४३५ ॥ तस्य प्रकृतत्वं साधयन्कारणत्वं प्रतिजानीते । तमिति । प्रगोधावस्थो जीवस्तच्छ- दार्थः । खम्रदशेनवत्मनेति स यत्रैतत्खप्न्यया चरतीत्यादिना खपरोपन्यापद्वारणे- यर्थः । उक्तहेतुपरामरीं ततःशब्दः ॥ ४३५ ॥ संसारी प्रक्रमाचेह नान्यः संभाव्यते ततः ॥ अनूच्य च पियात्मानं स द्रष्टव्य इतीयते ॥ ४३६ ॥ कादाचित्कज्ञानवत््वादिना जीवस्य प्रकृतेऽपि प्राणादिकारणमन्यदेव किं न स्यादित्याशङ्कयाऽऽह । स॑सारीति । तो हेदयारभ्येत्यथः । इहेति प्रकरणोक्तिः । उपक्रमानुपतारेण संप्तारिणो वेदयत्वमुक्त्वा शेषादपि तथेत्याह । अनृद्रेति । प्रियात्मानं रियः पुत्रवित्तादिमि्गोपायैरुपरकषितं भोक्तारमिति यावत्‌ ॥ ४६६ ॥ „+ वेदान्तेषु च सर्वेषु प्रत्यगातमेव चोदयते ॥ ` वे्यत्वेन न तद्धिन्नं पश्येदित्यमभिधीयते ॥ ४२७ ॥ इतश्च तस्येव वेद्तेत्याह । वेदान्तेष्विति ॥ ४३७ ॥ अवरथान्तरसंबन्धादसंसारी भविष्यति ॥ संसाय॑पि स्वतोऽय॑ वेननेषृह्रसंभवात्‌ ॥ ४२८ ॥ खवापावस्थाजीवाजगज्नन्मादिश्ुतेस्स्यैव वेदयत्वदृषटेने तद्धेतुरीशो वेदानतवेचीऽसी- स्त पश्वरवादी शङ्कते । अवस्थान्तरेति । अवस्याद्रयसंबन्धी खतः पंसा्यवायं नवः खापारूयमवस्थान्तरं गतः परो भवतीलथः । परस्मादेव जगजन्म श्रुलोच्यत १ त नमम १ क. ख. श्रुतेः । ९६० सुरेश्वरायारयकृतं शृहदारण्यकोपनिषड्धाष्यषातिकम्‌ [द्वितीयाध्याये इति शङ्कयः । नावस्थामेदादवसुभेदस्तथाऽनतुमवादपरादधान्ताचेति परिहरति । नेर गिति ॥ ४३८ ॥ नान्यजातिविशिष्टोऽथेः स्वतो जात्यन्तरं ततः ॥ कश्चिदेति जगत्यस्मिमन्यत्रश्वरहेतुतः ॥ ४३९ ॥ अवस्थाभेदाद्वसतुभेदामां दृ्न्तेनाऽऽह । नेत्यादिना । गमनदायनायवस्थामेदा- दिति शेषः । ततस्तस्मादात्मन्यपि न खलूपभेद ॒हत्यथः । पेशवरवादे तदरशाद्ववा्गो. तवादिविशिष्टस्य ततो जात्यन्तरं वस्तुतः पेमवति न हि किचिदीरस्याशाक्यं तत्रा ऽऽह । अन्यत्रेति । तं हेतुं हित्वा नान्यदन्यद्धवति प्र यदि वस्तुखमभावमन्यथयेन्न चिदयव. स्थितं स्वादिलथंः ॥ ४३९. ॥ स्वभावमपि जद्याचेदभरिः शीतो भवेधभचवम्‌ ॥ सर्वभमाणकोपशच सर्वं स्यादधरोत्तरम्‌ ॥ ४४० ॥ अवस्यामेदारिना खरूपवेपरीत्ये न्यायविरोधमाह । स्वभावमिति । यो मावो यद्र मको मितो नापतौ तद्धर्म व्यमिचरततिप्रपङ्गादित्यथः ॥ ४४० ॥ सांख्यादयस्तथेशस्य भावं बहुयुक्तिभिः ॥ आपादयन्ति यत्नेन तेभ्योऽन्यः कोऽपिको पिया ॥ ४४१॥ नागरादिविशिषटस्यैव खवापवेरिष्छात्तस्य संसारित्वाननेशोऽन्योऽसतीत्युक्तवा तदभे वादिमंमतिमाह । सांख्याद य इति । तस्य देहितेऽस्मदादितुल्यत्वात्तदमावि पमुक्तव- गत्कतृत्वायोगाजीवानामेवादृष्टदवारा तव्कतृत्वसंभवात्तस्यार्किवचित्करत्वमिव्यदिुक्त सूचयति । बहिति । आगमस्येव युक्तीनामपि स्ाधकत्वदयोतनार्थो हिशब्दः । यलो युक्तिषु दोषराहित्योपन्यासः । ननु तेभ्योऽन्यो बद्याधिक्यादीशमपि पताधयिष्यति नेत्याह । तेभ्य इति ॥ ४४१ ॥ संसारिणोऽप्यसामथ्यांजगजन्मादिकमस्‌ ॥ नगद्धतुत्वमन्याय्यामिति चेन्न श्रुतेवेाद्‌ ॥ ४४२ ॥ विमतो न नगजन्मादिहेतृखतत्रासमर्थत्वात्पापाणवत्त्रास्ाम््यं॑च पंपारिलारि7 शङ्कते । संसारिणोऽपीति । उक्तटष्टान्तार्योऽपिञब्दः । कालाल्ययापदरेन प यति । न श्रुतेरिति ॥ ४४२ ॥ अक्षा्रगोचरो यद्रच्छास्रादध्यवसीयते ॥ तदरत्ससारिकारित्वं जगतो गम्यतां थतेः ॥ ४४२३ ॥ एवमेेतयदिशरुतेरपि प्रयक्षाचगे चे संसारिणो नगदधतुतर न प्रवृततिरिलाशङ्याऽ%€, अक्षादीति । धमीरिरिति यावत्‌ । न हि मानान्तरमपेक्य श्रतिः खार्थमबगमयी खतो मानत्वादरिति मावः ॥ ४४६३ ॥ | {हणम्‌ ] आनन्दगिरिकृतशाजपरकारिकाख्यरीकासंवरितम्‌ । ९६१ एवं तावदयं पक्षो न्यायतः प्रतिपादितः ॥ शाख्न्यायादितोऽन्योऽपि पक्षोऽथ प्रतिपाद्ते ॥ ४४४ ॥ निरीश्वरवादमुपस्ंहरति । एवमिति । सेश्वरवादमुत्थापयति । शाष्ेति॥ ४४४ ॥ यः सवैह्गः सवैविद्योऽक्ननायादिविवभितः ॥ यः पृथिव्यामिति तया नेति नेतीति चाऽऽगमः ॥ ४४५॥ अस्यला्रकषरोक्तेश तथाऽपुषादिवाक्यतः ॥ असंसारी परोऽस्तीश्नो यस्य सवेमिदं षरे ॥ ४४६ ॥ तत्रशवरविषया माप्योक्ताः श्रुतीरुदाहरति । यः सवङग इति । तासामर्थ संग- हाति। अस॑सासति । इधरतवं विशदयति । यस्येति ॥ ४४९ ॥ ४४६ ॥ स एव च जगत्कारौ सदयह्नानादिलक्षणः ॥ तस्मादिदयात्मनशेति सामानाधिकरण्यतः ॥ १४७ ॥ श्रोते तसिन्कार्यरिङ्गकमनुमानमाह । स एवेति । तस्य स्वरूपमाह । सलयेति। तस्य जगत्कृ श्रुत प्रमाणयति । तस्मादिति । ब्रह्मविदाप्नोति परमिलारभ्य सय ज्ञानमित्यादिना लक्षणमूक्त्वा तस्मादित्यनुकृप्य तत्रा ऽऽत्मरब्दं प्रयुज्य ब्रह्मवाचित- च्छव्दस्याऽऽत्मदराब्दस्य च पामानाधिकरण्यात््रलयग््रह्मणः पकाशादाकाशादिसष्टि- रक्तेयथः ॥ ४४७ ॥ संसारिणो ननूत्पत्तिरेवमेवेति कीतिता ॥ नैवं पहैश्वरस्येव तत्राऽऽकाशत्वसं श्रयात्‌ ॥ ४४८ ॥ न तेत्तिरीयशरुतेरीशो जगद्धतर्वी न्तनेयिश्रतिविरोधादिति शङ्गते । संसारिण इति। य एषोऽनतरहदय आकाशस्तप्मिनितयत्र परस्यैवाऽऽकाशत्वस्वीकारादेवमेवास्मारिति प्कृतपरमात्माकादापरामश्शौत्ततो जगदुत्पत्तिर्रोच्यते तत्न तैततिरीयश्रुतेवां नपनेधिश्रुया विष इति परिहरति । मैवमिति ॥ ४४८ ॥ रह्म तेऽहं व्रवाणीति प्रकृ ब्रह्मवोधनम्‌ ॥ अब्रह्मापटरतं ब्रूयात्कथं राजाऽतिपण्डितः ॥ ४४९ ॥ प्ुक्तिस्याकाशशब्दस्य परविषयत्वमतिद्धमि्याशङ्कय प्रकरणानुपंधानपतरकमाह । रहति । आकादास्या्रहमत प्रकृतहानाप्रकरतप्रत्रिये स्यतां न च धीपुवैकारिणोऽग्र- कतेकिर्यक्तेति भावः ॥ ४४९ ॥ शुत्यन्तरपिरोधश्च संसारी वेदिहीच्यते ॥ ॥ सता सोम्येति सन्नास्ना व्रह्म तत्र विवक्षितम्‌ ॥ ४५० ॥ १ बह्मन्यश्रेदाकाशः प कं सारी मृताकराशो वेति क्किरप्याऽऽचं दूषयति । १२१ । ९६२ सुरेश्वराचायृतं बृहदारण्यकोपनिषदराष्यवातिकम्‌ [ दितीयाध्यये- श्ुत्यन्तरेति । इहेति प्रत्ुक्तिग्रहः । शरुत्यन्तरस्यापि पंप्ारिविषयत्व किं न स्यक्गे त्याह । सम्नाश्नेति । अन्यथा पदेवेत्यादिप्रकममङ्गारिति भावः ॥ ४९० | आकाशो ह बै नामेति प्रह्मवानामङ्पकम्‌ ॥ भुतयन्तरे शरुतं साक्षादाकाशाहानवत्परम्‌ ॥ ४५१ ॥ प्रकृताकाशस्य ब्रह्मत्वे वास्यान्तरं प्रमाणयति । आकाश्च इति । तत्र नामरूपा म्यामयान्तरत्ववद्रघशब्दो श्चाकाशस्य ब्रह्मते स््टो हेतुरिति मत्वा पाक्षि क्तम्‌ ॥ ४९१॥ तथाचाहरहः शास्रं पर आत्मानि चेति यत्‌ ॥ सुपु ब्रह्मणोऽन्यस्य नावकाशोऽस्ति दुःखिनः ॥ ४५२ ॥ अवस्थात्रययोगं विनोक्ताकाशस्य बरह्मतेऽपि तदोगिप्रकृताकाशस्य पतपतारित्. त्याशङ्कयाऽऽह । तथाचेति । यत्तद्रश्ादिति शेषः ॥ ४९२ ॥ अतद्िकारतो जन्म प्रटयश्च तथाऽऽत्मनः ॥ भोतिकाकारविषयो न कर्थचन युज्यते ॥ ४५३ ॥ कल्पान्तरं प्रत्याह । अतद्विकारत इति । अस्मादिति प्रकृतं परामृ्य प्राणद त्यत्तरुक्ता। य एष इत्यादौ भूताकाशस्य प्रकृतत्वे तस्यैवायं परामरीः स्यान्न च तमम त्माणादिजन्मलवौ तस्य मृताकाशविकारत्वाप्रपिदधरस्मादिव्यस्याऽऽ्मदाब्दपरामानापिक रण्या तम्माननायमाकाशशब्दो भृताकाश्चविषय दृत्यधः ॥ ४९३ ॥ जगजन्मादिसामर्थ्यं साप़यादि च दुःखिनः ॥ संसारिणो न संमाग्यमस्मदादे्यथा तथा ॥ ४५४ ॥ शरुत्नुमानाम्यां नगद्धतुमीरमुक्त्वा तत्रेवोपपत्िमाह । जगदिति । पामर ए कारिसपूतिः । आदिपदेन ज्ञानादिग्रहः ॥ ४९४ ॥ न शक्त्याधानकृच्छसं तस्याभिव्यज्ञकत्वतः ॥ मानान्तरविरोधेन न हि मानं प्रवर्तते ॥ ४५५ ॥ एवमवेतादि्तेरगगजन्मादि संप्ारिणः स्यादित्युक्तं श्रुतिविरोधे च पृक्तिरमाी भवतीतयाशङ्कया ऽऽह । न शक्तीति । शाखस्य ज्ञापकत्वेनाकारकत्वेऽपि सपाण नगत्कर्तृत्वे तज्ज्ापयिष्यतीतयाशङ्कय न तत्र तस्य॒ मानत्वं पप्तारिणलत्साम्या वस्य प्रयक्षतया तद्विरोधादिलयाह । मानान्तरेति ॥ ४५९ ॥ प्रस्परानपेकष वेत्संसारीशो स्वतः स्थितो ॥ एकात्स्यं न तयोयुक्तं परकारतमसोरिव ॥ ४५६ ॥ १ घ. तदास । ह्मम्‌ 1 आंनन्दगिरिकृतक्ाल्भकारिकारूयदीकासंवषितम्‌। ९६१ मवतृक्तमानयुक्तिम्यामीशपिदधिसतस्य प्रत्यश्रह्मणः सत्यस्य सदयमित्युपनिषदिति पिद्वानमादङयाऽऽह । परस्परेति ॥ ४९१ ॥ अहं ब्रह्मत्यतोऽयुक्तं ब्रह्म प्रयक्तयाऽञ्जसा ॥ ग्रहीतुं दुःखिनोऽन्यत्वाहदोषभाक्स्यादतोऽन्यथा ॥ ४५७ ॥ न तावदमिन्नो मिथो विरुद्धतवात्तमः्रकाशवदितयनुमानफलमाह । अहमिति । विपसे दोषमाह । दोषेति । अमालयः सात्मानं राजानं भावयन्प्रत्यवैति तयेश्षमात्मानं परयज्जीवः प्रत्यवेयादिति भावः ॥ ४५७ ॥ सत्कमभिस्तु त॑ देव जगतः कारणं परम्‌ ॥ आराध्य परमोत्कर्षं तत्मसादात्समश्ते ॥ ४५८ ॥ अहं ब्रह्मेतिन्ञानामावि न मुक्तिस्तमेवेल्यादिशरुतरियाराङ्कयाऽऽह । सत्कम॑भिरिति। उक्तं हि-मत्कर्मङृन्मत्परम इत्यादि । पञ्चरातरिणश्चाऽऽहुः-- ““परब्रहमत्वमायाति मत्कमुपरमः पुमान्‌" इति । ५ये संश्रयन्ति तं भक्त्या सृष्ष्ममध्यात्मचिन्तकाः ॥ ते यान्ति वै षदं विप्णो्भरामरणवर्भितम्‌" इति च ॥ ४९८ ॥ ्रह्मात्मेकत्वश्च॑सीनि वाक्यान्यपि तथा सति ॥ अथवादी भविष्यन्ति विरोधः स्यादितोऽन्यथा ॥ ४५९ ॥ ्ह्यक्यन्ञानाभवे तद्राक्यानां का गतिरत आह । ब्रह्मेति । तेषां मुख्यार्थत्वे लोक- 1दिविरोषमाह । विरोधः स्यादिति ॥ ४५९ ॥ तकैशाचरैस्तथा रोकन्यायैरप्यविरुद्धता ॥ तथा सतीति संपराप्तावजर प्रतिविधीयते ॥ ४६० ॥ तेषामथेवादत्वेन जीवन्रह्मभेदोपगमे सर्वाविरोधमाह । तर्गेति । ईशेरितव्यभेदादयो रोकतिद्न्यायाः । सेश्वरवादमुपसंहरति । इति संमरा्नाविति । सिद्धान्तमारभते । अत्रेति ॥ ४१० ॥ नेतदेवं यतोऽस्येव पश्रबराह्मणमानतः ॥ प्रेदाः भूयते साक्षात्परमेशषस्य सवतः ॥ ४६१ ॥ यतत तटस्ेशवरविषयोपनिषदिति त्राऽऽह । नैतदिति ॥ ४११ ॥ पुरक द्विपदः पुरः पुरुष आविद्रत्‌ ॥ रूपं रूपं च सवीणि तव॑ वी त्वं च पुमानसि ॥ ४६२ ॥ इति मरष्रसमाज्नायस्तथाच ब्राह्मणान्यपि ॥ इ पविष्ट इत्युक्तेः पुरस्ताद्राह्मणोदिता ॥ ४६२ ॥ ९६४ सुरेश्वराचायंृतं बृहदारण्यकोपनिषदधाष्यवातिकमूं [द्वितीयाध्याये तत्ृटेति तथा वाक्यं तैत्तिरीयथुतौ श्रुतम्‌ ॥ सेयमित्यादिकं बाक्यं छान्दोग्योपनिषश्रपि ॥ ४६४ ॥ परस्येव प्रवेशवादिमन्रतराघ्मणवादानुदाहरति । पुर श्टयादिना ॥४६२॥४१; ॥ ४६४ ॥ ब्रह्मात्मश्चब्दयोस्तद्रदेकाधिकरणशरुतेः ॥ अह ब्रह्मेदवसितुं युक्तमेव भवेदतः ॥ ४६५ ॥ तयोरभेदे हेत्वन्तरमाह । ब्रह्मात्मेति । तयोरयमात्मा ब्रह्मेत्यादौ सामाना ण्या्ीविशयेरेक्यमेकेकवदुपेयमिलथैः । यत्त्वहं ब्रहेति न गृहीयादिति त्ाऽऽह अहमिति । रेक्यस्योक्तरीत्या प्रामाणिकत्वमतःशब्दाथैः ॥ ४६९ ॥ यदा चैवं स्थितः पक्षस्तदा दोषोऽयमागमत्‌ ॥ संसारित्वं परस्येति तदनन्यत्वकारणात्‌ ॥ ४६६ ॥ रेक्यपलषे दोपमाशङकते । यदा चेति । परस्मिनरुक्तदोषावगतो हेतुमाह । तदिति न च तस्य पंसारित्वमेव तदपंपारिलवश्रुत्यादिकोपादिति भावः ॥ ४६६॥ अथासंसारितेतस्य कथचिदुपपदयते ॥ तदोषदेश्षानथेक्यं तमृतेऽप्यस्य क्तः ॥ ४६७ ॥ एेक्ये दोषान्तरं वक्तं प्रसङ्गं करोति । अथेति । संप्ायेनन्यस्यापि परस्यापरा त्वाभिमतोऽप्यप्तपारीत्युपदेशानभंक्यं तं विनाऽपि मुक्तिपिद्धरित्याह । तदेति॥४६५ एवं ्रयोदिते केचित्परिषारं प्रचक्षते ॥ , सृष्टेषु न परः साक्षात्याविश्षत्परमेश्वरः ॥ ४६८ ॥ दोषद्रये स्वमृथ्यसमाभिमुत्थापयति । एवमिति । तमेव स्फोरयति । सूषटपविि तस्य प्ताक्षादप्रवेशो कायंकारणाम्ृष्टत्वं हेतुमाह । पर इति ॥ ४६८ ॥ विकाररूपापक्नः सनिविङ्गानात्मत्वलक्षणः ॥ ब्रह्मादिस्थावरान्तषु भूतेषु प्राविश्षत्परः ॥ ४६९ ॥ कथं तहि तस्य कर्ये प्रवेशसतत्राऽऽह । विकारेति ॥ ४६९ ॥ विङ्ानात्माऽपि प्रहतः परमात्मस्वभावकात्‌ ॥ अन्योऽनन्यश्च विद्गेयः स्वाभाव्यात्सवेवस्तुनः ॥ ४७० ॥ जीवस्य ब्रह्मविकारत्वेऽपि ततो भेदे नाहं बर्मेति धीरभेदे ब्रह्मणोऽपि सापि लाशङ्कयाऽऽह । विद्वानत्येति । सर्वस्य वस्तुनो मिन्नमिन्नखमावतवाजीवघा वस्तत्वाद्रद्मणो मिन्ामित्रत्वं घ्रमदरतरङ्गादिषदित्यथः ॥ ४७० ॥ [र # जेत्रावरस्ातुपिति पठनीयेऽवसितुमिति निन्यम्‌ । ____ _ _-- १ ग्‌. मुक्तता । ! हणम्‌ † आनन्दगिरिङृतक्षाह्ञपकाशिकार्यदीकासंवटितप््‌। ९६५ येनान्यस्तेन संसारी कमाधिकृत इष्यते ॥ अनन्यपकषेऽहं ब्रह्मत्यक्ते ब्रह्य पत्स्यते ॥ ४७१ ॥ तथाऽपि कथं श्ङ्कितदोषामावस्तत्राऽऽह । येनेति ॥ ४७१ ॥ यथोक्तदोषसंबन्धो नैवं सति भविष्यति ॥ इतोऽन्यथा कल्पनायां यतो दोषेण संगतिः ॥ ४७२ ॥ उक्तरीत्या व्यवस्थायां ब्रह्मणो न संसारित्वं नाप्युपदे शवैयथ्मैमिति फरितमाह । एथोक्तेति । एकस्य मिन्नाभिन्नत्वं विरुदधत्वादनिष्टमिलाशङ्कय पमुद्रतरङ्गादिन्याया- मैवमित्याह । इतं इति । अत्यन्तं भित्नतवेऽभिन्नत्वे वा कल्प्यमाने नेोपदेशार्थवत्ता 7ापि ब्रह्मणोऽप्तसारसिता तद्धि न्नामित्नता पारिशेष्यादियथः ॥ ४७२ ॥ देहायुपाधिसैवन्धं सिद्धं मान्तरसंभ्रयात्‌ ॥ अनुद्य ब्रह्मता वाक्यान्न प्रवि्टाद्यतः श्रतेः ॥ ४७३ ॥ एकदेशिन दूषयति । देहादीति । उपाधिद्वयविरिष्टं॒जीवं शोकतः पिद्धमनूय त्य ब्रहमत्वं॑तत्त्वमादिवाक्यादुच्यते तत्र फटस्यामयं प्रतिष्ठामिलयादिश्रुतेः सत्वान्न ्हापगादि प्रतिपा तस्यापुमथत्वादतः सृष्टेषु साकषात्रो न प्रविष्टो विकारापन्नसतु जीवलक्षणस्तथेलयुक्तमिल्थः ॥ ४७३ ॥ विह्नानात्मन एताः स्युगैतयो विक्रियां परति ॥ नानाद्रव्यसमाहारः पृथिवीवत्परो पेत्‌ ॥ ४७४ ॥ तस्य सावयवस्य स्यादेकदेशस्य. विक्रिया ॥ *विद्वानात्मेति यं प्राहुः परिणामः स आत्मनः ॥ ४७५ ॥ यत्त॒ परस्य विकारो जीव इति तदूषयितुं विकल्पयति । विङ्गानेति । जीवस्य परिणामं प्रति त्रयो वरिकल्पा इति प्रतिज्ञाय तिलादिराशिवदनेकेषां द्रव्याणां समुदायो वाऽनेकानि वा द्रव्याणि मिथोपेक्षाणि परस्तस्य सतावयव्येकदेश्ो जीवत्वेन परिणत हेफ कल्पमाह । नानेति । उक्ते परिणामे वृद्धपंमतिमाह । विद्वानेति ॥ ४७४ ॥ ४७९ ॥ घरादिवस्पितेरस्य धेकदे शस्य विक्रिया ॥ संस्थानानुपमदेन यद्रा केशोषरादिवत्‌ ॥ ४७६ ॥ तमेव दृष्टान्तेन सौधयति । घटादिवदिति। आत्मनः स्ति प्तावयवत्वे पर॑भवल्येक- श्य विक्रियेति वक्तु हीत्युक्तम्‌ । यथा पुरुषस्य पूवोवस्थानुपमर्देन केदानखादिविष- रिणिमो यथा वा्॒ितेरूषरादिविकारस्तथा परस्य पूरवावस्थस्यकदेशस्यो जीवाख्यः परिणाम इति कल्पान्तरमाह । संस्थानेति ॥ ४७६ ॥ १ल. श्वदरंपि"। ल. ग. शत्व" । ३ स, व्ये । ९६६ सुरेशराचार्यङतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [द्वितीयाध्याये , ` कार्त्स्येन षा परिणमेस्ीरदम्यादिवत्परः ॥ इयन्त एव पक्षाः स्युविकारे परमात्मनः ॥ ४७७ ॥ कल्पान्तरं दशेयति । कात््येनेति । संभवति कल्पान्तरे कल्पत्रयं कुर्वतो माप्य- कृतो न्यूनत्वमाशङ्कयाऽऽह । श्यन्त इति ॥ ४७७ ॥ भिन्नद्रग्यसमूहस्य मुख्यंकत्वं न युभ्यते ॥ एकजात्यभिसबन्धादेकत्वं गुणतो यतः ॥ ४७८ ॥ तत्राऽऽद्ं दूषयति । भिक्ेति । नानाद्रग्याणां समाहारो वा तानि वाऽन्योन्यापि ` साणि परशचनेक्यं स्यान्न हि बहूनां मुर्यमेक्यं;न च समाहारस्य परत्वं ,तस्य परमदा यिम्यो भेदामेदाम्यां दुभणत्वेन कल्ितत्वादित्य्थः । बहूनां खण्डादीनामेकगोत्वयोगारै क्यवहहूप्वपि द्रग्यष्वेकनातिद्वारेक्यं स्यादित्याशङ्कयाऽऽह । एकजातीति । अतो मुल्येकत्वं नेति पूर्वेण संबन्धः ॥ ४७८ ॥ तथाच सति सिद्धान्तहानिवैः संभसज्यते ॥ निलयं चायुतसिद्धांशानृगतो ऽवयवी यदि ॥ ४७९ ॥ तदवस्थस्य तस्थेकदे शः संसारितामगात्‌ ॥ परलय॑श्ञावसितेस्तस्य तदाऽपि परमात्मनः ॥ ४८० ॥ स्वभागानुगतो दोषो गुणो वाऽस्य प्रसज्यते ॥ संसारिता परस्येवं दोषः स्यादुमिवारणः ॥ ४८१ ॥ मा तरह मुख्यमेक्यं ब्रह्मणो मृत्तत्राऽऽह । तथाचेति । न हि तन्नानालवं कस्यापि संमतमिति भावः । द्वितीयमनुवदति । निलयं चेति । न पूरवोक्तरूपः परः कितु मिथः अन्पेप्ववयवेप्वेकमवयविद्रव्यमनुवतमानं , तदेकदेापरिणामो जीव इत्यत्र दूषणमाह ! अरत्य॑सरेति । अंशिनो ऽदास्यगुणदोषस्परो फषटितमाह । संसारितेति ॥ ४५९ ॥ ॥ ४८० ॥ ४८१॥ निःश्ेषपरिणामेऽपि पयोवस्परमात्मनः ॥ ्रतिस्मृत्युक्तिकोपः स्यात्स चानिष्टः प्रसज्यते ।॥ ४८२ ॥ तृतीयमनुमाप्य दूषयति। नि ःशेषेति । श्रु्ादिकोपसयष्टत्वमाश्ञङकय वैदिकं प्रयाः। त चेति॥ ४८२॥ न जायते त्रियते वा इति षदभावविक्रिया- निषेधहृदेदवाक्यं प्रयग्बिृतिवारणम्‌ ॥ ४८२ ॥ तत्र श्रतिमुदादतय तात्पर्यमाह । नेत्यादिना । न जायते प्रियते बा कदाचिद्‌ । र 19 १क. ग, भावानु" । {-बआरह्मणम्‌ ] आनन्दगिरिषृतशाङ्गपकाशिकास्यटीकासंबशितम्‌। ९६७. अव्यक्तोऽयमचिन्त्योऽयमिलाद्या स्ृतिद्रटन्या । श्रतिसमत्योात्पर्ं संगृहाति । इल्यगिति ॥ ४८२ ॥ दिव्यो मूर्तः पुरुषः सबाह्याभ्यन्तरो एनः ॥ निष्कं निष्क्रियं शन्तं विरलं व्योमवस्स्थितम्‌ ॥ ४८४ ॥ न केवलमन्त्ये कस्ये श्रुत्यादिविरोधोऽपि तु त्रिप्वपीति कक्तं श्रुतीरुदाहरति। दिष्यो हीति । योतनात्मत्वे निरवयवदरव्य्वं हेतुमाह । अपतं इति । अपवादौ व्यभिचार- राङ्क पूर्णत्वेन विरिनष्टि । पुरुष इति । नभोवदपिक्षिकं पूर्णत्वं निरस्यन्कार्यका- णापिष्ठानत्वमाह । सबाद्चेति । सवेविक्रियाराहित्यं॑कोरस्थ्यमाह । अन इति । निरवयवत्वमाह । निष्कलमिति । ततः सिद्धमथमाह । निष्करियमिति । अपङ्गो- रापीनतया स्थितमाह । शान्तमिति । तत्र हेतुः । विमलमति । वैमल्ये दृष्टन्तः । व्योमवदिति ॥ ४८४ ॥ इत्यादिश्तशो वाक्यैः श्रुतिस्पृत्युदितैरमी ॥ सर्वे पक्षा विरुध्यन्ते त्याज्यास्तेऽतः प्रयत्नतः ॥ ४८५ ॥ उक्तवाक्यलन्धमर्थमाह । इत्यादीति । आदिशब्देनाऽऽकाशवत्सरवगतश्च निलयः प वा एष म्रहानन आत्मेत्यादि गृह्यते कूटस्थमचलं ध्रुवमविकार्योऽयमुच्यत इत्यादि स्मृतिवार्यं च । विरोधफटमाह । त्याञ्या इति ॥ ४८५ ॥ संसारानुपपत्तिश्च कूटस्थात्मेकदेक्षतः ॥ स्वकमफलदेशेषु कषेरह्स्य प्रसभ्यते ॥ ४८६ ॥ नीवस्य पैकदेशत्वे दोषान्तरमाह । संसारेति । तस्य खादिषु गलयमावापति तुमाह । कूटस्थेति । अन्यथा परस्यापि गतिः स्यात्न हि पयावयवेषु चरत्सु पयो न चटतीति भावः ॥ ४८६ ॥ वियुक्तस्याऽऽत्मनशवतस्याद्िस्फुलिङ्गादिवद्रतिः ॥ तथाऽपि प्षतसंात्निरव्रणस्य प्रसज्यते ॥ ४८७ ॥ ्टान्तेन शङ्कते । बियुक्तस्येति। परस्मादात्मनोऽगरिव विस्एुलिङ्गः सुितोऽशो नीवसस्य गतिरि्येतदूषयति । तथाऽपीति ॥ ४८७ ॥ वारिणो मत्स्यसंचारे छिद्रसंग्रथने यथा ॥ भ्रमत्सु तदलीवेषु परामुतः परमात्मनः ॥ ४८८ ॥ त्रैव दोषान्तरं सदृष्टान्तमाह । वारिण इति ॥ ४८८ ॥ तथाचाव्रणवाक्येन पिरोधोऽपि प्रसज्यते ॥ ¦ स्वकारणातिरेकेण हत्तिः कायस्य नान्यतः ॥ ४८९ ॥ __ १क. धवक्रिः। २. व्रिमुक्त'। ख. त्रिमक्ता । ९६८ सुरेश्वराचा्कृतं शृहदारण्यकोपनिषडाष्यवातिकम्‌ [ दितीयाध्याये- परस्य च्छिद्र्रथनयोः सखीकारे फलितं दोषमाह । तथाचेति । न च सुटनमपि परसिन्युक्तंप्रागुक्तश्ुतिस्मृतिविरोधादित्यपेरथः । जीवस्य पं्रणमङ्गीकृतयोक्तं वलः तस्तु नास्तीत्याह । स्वकारणेति ॥ ४८९ ॥ , परमात्मकचित्वात्कुतो जीवस्य संसृतिः ॥ स्वभरसंचारवत्तस्माजीवसंसार हृष्यते ॥ ४९० ॥ उक्तं सामान्यन्यायं प्रकृते योजयति । प्रमेति । कयं तहि तस्य पपार. न्तयेव्याह । स्वग्रेति ॥ ४९० ॥ स्थास्नुष्वपि परहदुःखं कण्टकादिषु देहिनाम्‌ ॥ परात्मनो पहदुःसं जीवासंचरुणेऽप्यतः ॥ ४९१ ॥ तत्संसारो वस्तुतस्त्वया नेष्टशचन्मयाऽपि श्रान्त्या नोपेतस्तेन स्था्रवसते ब्रहमवदि- त्यङ्कयाऽऽह । स्थास्नुष्विति ॥ ४९१ ॥ अदोषो रिस्फुलिङ्गादिष्टन्तादिति चेन्मतम्‌ ॥ नेवं यथास्थिताथानां शासनस्य ज्ञापकत्वतः ॥ ४९२ ॥ विस्फृलिङ्गादिदृष्टान्तश्रत्या परस्य परिणामित्वादिकल्पना जीवस्य परिणामतारिः कल्पना तच्छराख्िद्धेनीवदं ततनितयत्वादेरपि तत्मिद्धरिति शङ्कते । अदोष इपि। प शाखरात्तयोरंशांशित्वादिकल्पनेत्याह । नैवमिति । तत्र हेतुमाह । यथास्थितेति॥४९१। अद्गातङ्गापकं शाख्लपेवरस्वाभाव्यतो पितेः ॥ पदार्थात्नान्ययथा कर्त प्रततं माननिशितान्‌ ॥ ४९३ ॥ तस्य म्मत्यादर्विदोपमाह । अद्गातेति । प्रलक्षदिरज्ञातज्ञापकत्वदृरिति हेतुमाह । एवपरिति । तस्य चधुरादिवत्कारकत्वमाशङ्कयाऽऽह । पदार्थानिति ॥ ४९३॥ मृतामृतांदयो यदरत्पदाथा माननिश्विताः ॥ ययाष््टानुरोध्येव दृएान्तेवरस्तु बोध्यते ॥ ४९४ ॥ तरि ज्ञापकत्वम्याप्यप्तेमवाक्किमथं श्ाख्रमित्याशङ्कयाऽऽह । पूर्तेति ॥ ४९४॥ एवं प्रहतं सवत्र शासं दान्तपर्वकम्‌ ॥ न प्रमान्तरसंसिद्धविपरीतात्मबोधनम्‌ ॥ ४९५ ॥ यया मतीदयो मावा दृष्टास्तथा तेषामनुगुणमेवादृष्टं वस्तु दष्टानोरबोध्यत इति द्धः नमुक्त्वा दा्ान्तिकमाह । एवमिति । व्यावर्वमाह । नेल्यादिना ॥ ४९५ ॥ अतिशीतोऽग्रिरिलत्र दान्तानां क्षतेरपि ॥ परमान्तरविशुदधत्वाम्नन्दरेणाप्यधिगम्यते ॥ ४९६ ॥ नः --9-क० नभय => = = ५ ब्राह्मणम्‌ ] आनन्द गिरिषतशञाञ्जपकारिकास्यरीकासंवशितप्‌। ९६९ अपिगम्यते वाक्याथ इति शेषः । एवं शालं मानविशुद्धं॑दृष्टन्तादपि न बोधयती- लः ॥ ४९६ ॥ मरानान्तरविश्द्धं च न च म्रानं सदिष्यते ॥ मानान्तरेणासंग्याप्ते मये स्वान्मानता यतः ॥ ४९७ ॥ त्वमादिवाक्यमध्यततादिविरुदवायबोपि दृष्टमित्याशङ्याऽऽह । मानान्तरेति। तत्र हेतुमौनान्तरेणेति ॥ ४९७ ॥ तथा पदतद्थौश्च टिङ्गपलयक्षगोचरान्‌ ॥ नानादटयाऽऽगमेनार्थमङ्कातं वेत्ति कश्चन ॥ ४९८ ॥ कसपितदेतविषयाध्यक्षाद्यगोचरे वस्तुनि वस्तुतोऽद्वये शाप्रामाण्याद्धिन्नविषयतया विरोधप्तमाधिमुक्त्वा तत्रैव हेत्वम्तरमाह । तयति । तेन न विरोधो मानान्तरेण शाख- सेति शेषः ॥ ४९८ ॥ लोकमसिद्धन्यायारथरंशांशित्वादिकल्पना ॥ परातनः कल्पयितुं नातो युक्ता कथचन ॥ ४९९ ॥ उपनीव्यत्वादिश्ाखरं मानान्तराविरुद्धबोधीति स्थिते फरितैमुपसंहरति । लोकेति । रोकपतिद्धा न्याया दृष्टान्ता विम्फुलिद्गादयसतेर्भरग्यादिवत्परस्यांशित्वादिकल्पना न खीकरतु युक्ता तनिप्कलत्वाद्वयत्वदिराज्लविरोधादतो दृ्टान्त्रतेमे किरुद्धाथेबोधि- तेयधः ॥ ४९९ ॥ विस्फुलिङ्गायुपन्यासः क्षेतरह्मपरमात्मनोः ॥ एेकात्म्यपरतिपर्यथेस्तस्मादत्र पिवक्षितः ॥ ५०० ॥ दृष्टन्तश्रुत्या तयोरंशांशित्वा्यविवक्षितं चेतकि ताह विवक्षितं तदाह । विस्फलि- ॥ । यस्मदवं तस्मादत्र दष्टन्तश्रुतो तयोरक्यरूपोऽर्यो विवक्षित इत्याह । तस्मा देति ॥ ९०० ॥ उपक्रमोपसंहारा्रथक्तोऽर्थो विवक्षितः ॥ ब्रह्मादि सर्वमात्मेति प्रतिन्नाय शरुतियेथा ॥ ५०१ ॥ ुन्दुभ्यायैश टानौरेतुभिश्च समथ्य॑ते ॥ अपूर्वाद्रादिभिर्वाक्यैः परतित्ार्थोपसंहृतिः॥ ५०२ ॥ सष्रादिवाक्यानामेक्यपरतेत्यत्र हेत्वन्तरमाह । उपक्रमेति । तवेव दशंयति । ब्रहमादीति । यथा प्रतिज्ानुपररिणेति यावत्‌ । तजन्यत्वादयो हेतवः । श्रुतिरादिमध्या- पया रक्ष्यतेऽतः सवै वेदान्ताः प्ाक्षात्पारपर्याम्यामेक्ये पर्यवस्यन्तीत्यथैः १०१॥ ९०२॥ ---*-------. 4 {9 ११ १ ल. "रेण स" । २ ख. "तमाह । ठो" । २ ख. "स्यं तस्मा । १३१३ ९७० सुरेश्वराचार्थङृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ द्वितीयाध्याये - स्वेदान्तवाक्येषुप्रहयेकत्वं विधीयते ॥ इत्यत्रिपतिपत्तिहि व्याख्यातणामश्ञेषतः ॥ ५०३ ॥ आगमतात्यविदामुक्तेऽयं संमति सूचयति । सर्वेति। तथाचेक्यमेवाऽऽगमाथें वर समत्वादिति हिशब्दाथः ॥ ५०३ ॥ तद्येकोक्तियोगस्य ्ेशात्संभवे सति ॥ मृच्यादिवचसां प्रैव युक्ताऽथान्तरकल्यना ॥ ५०४ ॥ पषां वेदान्तवाक्यानामेष्ये महातात्प्येऽप्यवान्तरता्पेण सृष्यादिरपि षिवधित- सद्वाक्यरित्याशङ्कयाऽऽह । तद्रिधीति । रेक्यविभिसत्वमादिवाक्यं तेनैकवाक्यत्ेन योगः शेषशोपित्वं तस्यानायासेन सेमे सूष्ादिवाक्यानां स्ाद्थत्वकल्यना न युक्ता सेमधलेकवाक्यत्वे तद्धेदस्यान्याय्यत्वादिलयः । उक्तो न्याय एव हिशब्देन ध्वनितः ॥ ९०४ ॥ न च प्रमाणं तत्रास्ति कल्प्यं च स्यात्फलान्तरम्‌ ॥ देकात्म्यपरतेवातः सृ्यादिवचसां भरेत्‌ ॥ ५०५॥ महातात्पयस्येक्याव्रयायाप्रिरोधश्ेत्तयाऽपि पूटादिवाक्यानां तत्परत्वे मानं फलं वा कल्पकं नाऽऽ इत्याह । न चेति । न द्वितीय इत्याह । कल्प्यं चति । न च तत्कल्पयितुं शक्यं फलवत्पंनिधावफलं तदङ्गमितिन्यायविरोधादिति भावः । प्र्णादि वाक्यानामतत्परत्वं फटितमाह । एेकात्म्येवि ॥ ९०५९ ॥ आचक्षते तथाचात्र केचिदाख्यायिकां शुभाम्‌ ॥ यथाभिकपितार्थाऽयं यथा संभाव्यत स्फुटः ॥ ५०६ ॥ तक्चमादिवाक्यमक्यपरं तच्छेषः सृधादिवाक्यमियत्र द्रविडाचायंप्रणीतामास्याि कामवतारयति } आचक्षत इति । उक्ताथनुपारितां तस्या दशयति । तथाचति। फलपयन्ततया र्न्तदाष्टानतिकङ्पायास्तस्याः शुभतरं म्यनक्ति । यथति । एक्य पव यदान्तावसरानमिषटो ऽः । पत॒ यया निःसंदिग्धोऽबाधितः संभवति तामाचक्षत इति सव्रन्धः ॥ ५०६ ॥ यथा हि कश्चि्मागासीञ्चक्रवतिसुतो युवा ॥ व्याधियोगोपंधातादेरुन्मत्तः समपश्त ॥ ५०७ ॥ तत्र दृष्टान्तख्पामासयायिकरां प्रणयति । यथा हीति । तस्य यूनो राजप पितृभ्यां प्रकृला च वियोगे हेतुमाह । व्याधीति । आदिषदेनाऽऽगन्ुकप। ताक्तः ॥ ९०७ ॥ ध्वसराजाभिमानः सन्युग्धो वनमुपयिवान्‌ ॥ व्याधैः परिगृहीतश्च भ्याधोऽस्पीत्मिमन्यते ॥ ५०८ ॥ {-जा्मणम्‌ ] आनन्दगिरिकृतक्ना्ञपकाशिकाख्यटीकासंरिवप्‌। ९७१ उन्मादफलमाह । ध्वस्तेति । तस्य शबरगृहप्रवेशमाह । व्याैरिति । तःवेश- कार्यमाह । व्याध इति ॥ ९०८ ॥ तत्कमां तदहैकारः कारेन महताऽभवत्‌ ॥ ध्वस्तरानत्वसंस्कारो वसश्शवरसग्रानि ॥ ५०९ ॥ उक्तमभिमानमनूद् तत्काय॑माह । त्करमेति । राजाभिमानध्वमेऽपि ततसस्कास- तिवन्धातन शनरनालनुरूपकमानुवृत्तिरिलयादाङयाऽऽह । ध्वस्तेति । तत्र हेतुः । व्तभनिति ॥ ९०९ ॥ शुमोषध्युपयोगाच स्वस्थधीः समजायत ॥ स्वस्वभावानुरोधपाच ग्याधेभ्यो व्युत्थितात्मधीः ॥ ५१० ॥ तच्छीलरूपकमेभ्यो व्यादत्तधिपणः स्वतः ॥ केवलस्मृत्यभावाच्च न व्याधत्रं जहादयसो ॥ ५११ ॥ उन्मत्तस्य कथं शावरामिमानादिसंभवसत्राऽऽह । शुभेति । खस्थधीरपि राजपनु- म्योधमावें मन्यते चेन्न कदाचिदपि तद्धवोऽपनेतं शक्य इतयाशङ्कयाऽऽह । स्रसवभा- रेति । राजनादयनुरिण व्याधाभिमानदिव्युतयितशरद्याधवं जह्यादियाकषङ्कयाऽऽह । केवटेति ॥ ९१० ॥ ९११ ॥ कतश्चिदागमाज्ज्नात्वा तयुपेयाप्रतारकः ॥ त्ातिकमंसंबन्धतचवित्तत्तितुः सखा ॥ ५१२ ॥ रैत्वभावादेव तहि राजत्वस्मल्यभावान्न तस्य कदाचिदपि व्याधत्वल्यागस्तप्राऽऽह । कुतश्चिदिति । आगमादुपदेशदिति यावत्‌ । राजपनुमृपगतस्य तदरोभकप्याविप्रल- म्मकत्येनाऽऽपत्वमाह । अप्रतारक इति । तस्य राजलवबोधनशक्ति दशयति । तजातीति । तस्य जाती राजत्वं कम शिष्टपरिपाटनादि तयोरनेन पंबन्धरूपं जाम. निति यावत्‌ । यद्वा राजमूनेर्व्याधनालया तदनुगणकमणा च संगतिं विद्रानि्यथः । राजपुत्रं प्रति राजत्वबोधनं पान्थस्य कथं कायमापरीत्त्राऽऽह । तत्पितरिति ॥५१२॥ पटृत्या कर्मणा जात्या चक्रवत्युचितेस्तथा ॥ लक्षणे राजपुतरत्वं यथा कशित्मवोधयेत्‌ ॥ ५१३ ॥ शवरमद्दिरस्थरानपनृज्ञाने न केवलमागमो हेतुः करतु हैलन्तराण्यपि सन्तीत्याह । । दर्यमानव्यापारानुमितपुकृतराजत्वा्यां पावभोमप्रापवेश्च शसोक्तरक्षणे- एय रानपुत्रतवं ज्ञात्वेति परंबन्धः । यथा ज्ञातं तथा नपि त्वं म्याधो मख्यराज्ञः पूनुः ग्किरषचिद्याधगृहं प्रविष्ट इति बोधयतीत्याह । यथेति ॥ ९१२३ ॥ लब्धपात्रस््ृतिः सोऽथ राजाऽस्मीत्यवबोधतः ॥ बाधिता शपसंबोधं हित्वा व्याधत्वमात्मनः ॥ ५१४ ॥ ९७२ सुरेशवराचायकृतं शृहदारण्यकोपनिषद्राष्यवातिकम्‌ [ द्वितीयाध्याये राज्याभिषेकमाभोति पराप्य सिंहासनं पितु! ॥ अवाप्तराजमूनुत्वात्तत्पाप्री नापि चेते ॥ ५१५ ॥ उपदेशफलमाह । लबन्धेति। उपदेशे न्धमात्रे तत्प्रमावात्परप्तराजस्मृतिरिति यावत्‌। तत्फलमाह । अथेत्यादिना । आ्तोपदेशस्यान्वयन्यतिरेकपिद्धे पम्पग्बोे हेत॒त्वो. तनार्थोऽथराब्दः । ननु पुचिरं शबरसदने निवसतो राजुतस्य पना राजपुत्रत्वा्ो ्ानात्परतिबन्धध्वंसाहते व्यापारान्तरमपेकषितं नेत्याह । अवापतेति ॥ ९१४॥ ९१९ ॥ मोहाध्यस्तात्मव्याधत्वान्मोह्व॑सातिरेकतः ॥ राजपुत्रत्वसंपरापरौ नान्यत्किचिदपेक्षते ॥ ५१६ ॥ खतश्वदाप्तं राजपुत्रत्वं कुतस्त व्याधत्वधीसलत्राऽऽह । मोहेति । आरोपितव्या. धत्वबापेन रानत्वाप्त्थं तज्त्ञानमावतेनीयमित्याशङ्याऽऽह । मोहध्वंसेति । तदवप जञानादेवेति नाऽऽवृत्तिरथवतीतय्थः ॥ ९१६ ॥ ` यथा तथाऽयं ब्रह्मैव ब्रह्मासंवोधमात्रतः॥ बुद्धीन्दियशरीरादावात्मत्वं प्रतिपेदिवान्‌ ॥ ५१७ ॥ दृष्टान्तमनु्य दाटन्तिकमाह । यथेति । जीवशरेद्रह्ैव कथं तस्य बुद्यादावात्मधी- सतत्राऽऽह । ब्रह्यति ॥ ९१७ ॥ सोऽयं सांसारिकैरथंः परलक्तचापबोधतः ॥ विक्षिनष्टि स्वमात्मानं प्रतीचीनमनात्मभिः ॥ ५१८ ॥ अनात्मन्यात्मत्वधीफलमाह । सोऽयमिति । खडन्दस्य खीयविषयत्वं निरपिं विशिनष्टि । आत्मानमिति । आत्मशब्दस्य देहादिविषयत्वं व्यावतेयति । प्रतीचीन- पिति ॥ ५१८॥ संसारमभूमाबासीनं संसायस्मीत्यवस्थितम्‌ ॥ ममुं तत्ववित्साक्षात्ससारव्युत्थितेषणम्‌ ॥ ५१९ ॥ जीवो देहद्वयामिमानी कर्ता ोक्ताऽहमिति स्थितशरत्तरि तं प्रति किमाचार्य तदाह । संसारेति । नानाविधा योनिषु निरन्तरं संसरन्तं बहुजन्मकृतसुकृतवशात- थमपि गुरुचरणावनुप्रन्तं साधनचतुष्टयवन्तं दृरीकृतसर्कर्माणं परुषधोरेयं स्षात्तच बोधयति तच्वविहररित्यथः ॥ ९१९ ॥ य आत्मेत्यादिमि्ाक्येरन्वयव्यतिरेकतः ॥ तश्वमस्यादिवाक्येन गुरुः संबोधयेम्रम्‌ ॥ ५२० ॥ वाक्याथज्ञानाङ्ग बहिरन्तर्षिमागेनाऽऽह । य इति । अन्वयग्यतिरेकतः पदाः धनद्रारेति शेषः ॥ ५२० ॥ _ __ ---~----- [1 त १ कृ. छ. राजाभिः । £जाहमणम्‌ । आनन्दगिरिङ्तकषाल्लपकाशिकाख्यदीशासंवशितम्‌। ९७९१ सम्यग्नानाभरिसशरष्टणलयक्तस्वमहातमाः ॥ हित्वा मोहात्थमखिटं ब्रह्मच ब्रह्म याल्यथ ॥ ५२१ ॥ ओपदेशिकज्ञानफलमाह । सम्यगिति । अन्यस्यान्यत्वायोगमाश्ङ्कयाऽऽह । र्मवेति । तर्हि तरह यातीत्ययुक्तं खात्मनो गन्तव्यत्वायोगात्त्राऽऽह । हितेति । तानतत्फल्योमेष्ये कायांन्तरवारणमथशब्दार्थः ॥ ५२१ ॥ प्रत्यक्तच्वतमोध्वंसव्यतिरेकेण पक्तये ॥ | अपेक्षते यतो नान्यत्किचित्साधनमण्वपि ॥ ५२२ ॥ तत्र हेतुमाह । प्रत्यगिति ॥ ९२२ ॥ जन्माद्संभवात्तस्माट्रह्मबोधातिरेकवः ॥ कायान्तरं न संभाव्यं व्यथं चापि भवेद्वः ॥ ५२३ ॥ रिविदिपावाक्यस्य मृक्तिरेतुत्वेन यन्ञादिविधायित्वादसि तस्याः साधनान्तरमिवा- शङ्य चतुविधक्रियाफटस्य तत्रायोगाद्राक्यस्य च धीहेतुविधायित्वान्न ज्ञानं विना पक्युपयोणि हेत्वन्तरमस्तीप्याह । जन्मादीति। यदि विविदिषावाक्यं न धीहेतुविधा- यकं कितु मुक्तिप्ताधनमेव वित्ते तत्राऽऽह । व्यथं चेति । तत्र विभेयक्रियाफलयो- ग्योक्तत्वादिति भावः ॥ ५२३ ॥ ` अं्ञांहित्वादि चेत्साक्षाद्रहमन्गाने विवक्षितम्‌ ॥ समुद्रादेरिव, तद्रा नाव्््यच्छरतिराद्रात्‌ ॥ ५२४ ॥ ' यदनभ्युदितं वाचा मनुते मनसा न यत्‌ ॥ अपुवादि तथा वाक्यमपि सेन्धवखिरयवत्‌ ॥ ५२५ ॥ तत्वमादीनामेक्यपरत्वा्तच्छेषत्वाच्च सृष्यादिवाक्यानों न तद्रशाजीवेशयोरंशां- शित्वादिकल्यनेत्यक्तम्‌ । इदानीं विपक्षे श्रुलयन्तरविरोषमाह । अंशेति । समुद्रतरङ्गा- देप ब्रज्ञापके सृष्यादिवाक्ये ब्रह्मणो वस्तुतो ऽशां शित्वादीष्टं चेत्तदा वाड्मनप्तातीतत्वं तस्य तात्र्येण श्रुति बरृयात्सविरोषस्य तद्विषयत्वादित्यथः । ब्रह्मात्मनि वस्तुर्तोऽशां- शित्वादिकर्पने पिन्धवधनवतमज्ञानेकरपसमपूवमनपरमिलादिवाक्यमपि विरुभ्ेत्याह । अपू्ादीति । नावक्ष्यदिदेतदनुकर्षणार्थं तथाशब्दः ॥ ५२४ ॥ ५२९ ॥ . नानात्वदृष्टिनिन्दां च शृत्योरिति तथा वचः ॥ ` अशांशषित्वविवक्षायां न प्रायोध्यत्तदेदटशम्‌ ॥ ५२६ ॥ भेददृश्पवादविरोधं ओैकदेशिनो दद्ीयति । नानात्वेति । सत्योः स मृत्युमामरती- चादिवचोरूपां नानात्वधीनिन्दां च त्वत्पक्षे न प्रायोक्ष्यदिति योजना । एक्थेवानुद्रषट- ्यमितिवाक्यमुचवयार्सतथाशब्दः । बरह्मणि वस्तुतोऽशांशित्वारिषिवक्षायामुक्तवाक्य- ९७४ स्रेशभराचार्यकृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ दितीयाध्यये- सदशमेकमेवाद्ितीयमि्यादि न प्रयोक्तव्यं त्वत्पक्षे तस्य विवक्िताथामावारियाह । अंश्ां्षित्वेति ॥ ९२६ ॥ एवैकरूपेकात्म्याथधियो दाढ्थेसिद्धये ॥ मृष्ादिभुतयस्तस्मानन तु तत्मल्ययाय ताः ॥ ५२७ ॥ म्यादिवाक्यानामनेकवाक्याषिरोधान्न खार्थे तात्पर्यमिति स्थिते फलितमुपसंहरति। एकेति । भिन्नामिननत्वनुत्यथमेकरूपपदम्‌ ॥ ९२७ ॥ न चाऽऽत्मनो निरशस्य तथाऽसंसारिणः स्वतः ॥ अंरिसंसारिभावत्व न्ययेनाप्युपपद्यते ॥ ५२८ ॥ राखम्यांशांशित्वादावतात्पयातद्रशात्तत्कस्पना मा भृदुपादानस्य मृदादेः सवयाः त्वद्व्रह्मणोऽपि जगदुपादानतया तथात्वमित्यादिन्यायास्तु भविप्यन्तीत्यादाङ्कय सवतः परतो वा तस्यांशादिकल्पनेति वरिकर्प्याऽऽ्ं॑दृषयति । न चेति । विर्द्धा्मोमि- न्यायाभावादुषादानत्वस्य विवतवदिऽपि संभवाद्ि्यथः॥ ९२८ ॥ कलिपितोपापिहेतुषेदंशिसंसारिकर्पना ॥ काममस्तु न तादु धीराणां सत्यधीभवेत्‌ ॥ ५२९ ॥ परतशचेत्तत्कल्पितमकस्पितं वेति विकल्प्याऽऽयमङ्गी करोति । कर्पितेति । दवितीय निरस्यति । नेत्यादिना । अदां कल्पकेष्वनात्मपु नाकल्पितत्वं क्ििकिनां मी न्यायागमविरोधादितयथः ॥ ९२९. ॥ विवक्षितं चेदैकात्म्यं सर्वोपनिषदां भवेत्‌ ॥ विन्गानात्मादिसंमेदस्तद्िरुदः किमुच्यते ॥ ५३० ॥ ताभ्यां जविदायोरंशांशित्वादिकल्पना निरस्य वेदान्तानामैक्यपरत्वमुक्त्वा तदृपग) द्ेनापिद्धिः फ़लतील्याह । विवक्षितं चेदिति ॥ ९३० ॥ कमकाण्डपपाणत्वविरोधध्वस्तये किल ॥ निन्नानात्मादिसंभेद इति केचित्चक्षते ॥ ५३१ ॥ श्चव्दस्य प्र्नार्थतां मत्वा द्रैतिमतमाह्‌ । क्ति । नस्योत्यानं परिहततवादि बत्वा किरेत्युक्तम्‌ ॥ ५३१ ॥ एेकातम्यमात्रे जगति समाप्पृरुपाथके ॥ चोदनाप्रतिषेधौ वः स्यातां निबिषयो तदा ॥ ५३२ ॥ वेदान्तानां परमपरुषर्थक्यपरत्वेऽपि तत्प्ामाण्याविरोधा्कि द्ैतनेव्याशङ्या९६। रेकातम्येति ॥ ५३२ ॥ ऋ १ 17 म ~~ ज मा कन्‌ १ ख, 'त्पनां नि । (तरा्मणम्‌ ] आनन्दगिरिकृतशा्परकाशिकास्यदीकासंवलितम्‌। ९७५ स्वत एव विगुक्तत्वाद्रन्धाभावात्छतस्तथा ॥ वेदान्तानां तथाऽऽरम्भो निष्फलः संप्रसज्यते ॥ ५३३ ॥ केवलद्रितपक्षे कमकाण्डविरोधमुक्त्वा ज्ञानकाण्डवररोधमाह । स्वत इति । परस्य निल्यमक्तत्वादन्यस्य खतः परतो वा बद्धस्याभावाच्छिप्याभावस्तथा चाधिकायभावादुप- निषदनारम्म इत्यथः ॥ ९३३ ॥ इत्येवमादिचोध्रानि परिदाराश्च वणिताः ॥ संबन्ध एव बहुशो विचारेषु च कीर्तिताः ॥ ५३४ ॥ पूनरक्तिमाङ्क य परिहरति । इत्येवमादीति । इतिरशब्देनाक्तनोदयपरामशेः । एवं- शब्देन वक्ष्यमाणमिथोविरोधादिषग्रहः । आदिव्देनोपनिषदां नियोगादिपरतया गताथतोक्तिः । एतानि चोद्यानि तत्परिहाराश्च पंबन्धग्न्यष्वेवोक्ताः । अव्याकृता दिविचरेपु चाप्रकृ्यद्यपि वणितास्तथाऽपि प्रकारान्तरेण परिहरतु चोद्योत्थापनमि- लथैः ॥ ९३४ ॥ ०. परस्परविरोधाचच अकाशतमसोरिव ॥ कमैकाण्डोपनिषदोनिष्मामाण्यं द्रयोरपि ॥ ५३५.॥ रिव फं त्वया द्वयोरपि काण्डयो्मानत्वमिष्टं कंवाऽन्यतरस्य नाऽऽयस्तमःप्रकाश्- वममिथो विरोधानेतरोऽन्यतरप्रामाण्यमुपेयेतराप्रामाण्यं वदतोऽध्ययनविधिविरोधारि- लाह । परस्परेति ॥ ९३५ ॥ सति यस्य प्रमाणत्वे प्रामाण्यं स्यादयोरपि ॥ तस्यैव कर्मकाण्डस्य परामाण्यमवसीयताम्‌ ॥ ५२६ ॥ दयोरन्यतरस्य वा प्रामाण्यासंभवे कथं तत्पपेऽपि प्रामाण्यव्यवस्येत्याशङ्याऽऽह। सतीति । कमेकाण्डप्रामाण्ये रिप्यदापित्रादिभेदाबाधात्तदपेक्षस्य काण्डन्तरस्याषि मानता द्वयोरपि द्वेततिषयत्वादविरुद्धा सेः ॥ ९३६ ॥ कमकाण्डप्रमाणत्वे प्रामाण्यं चेद्योरपि ॥ सवेग्रासि तदकात्म्यमागादिह पएनबेलात्‌ ॥ ५३७ ॥ ` तहि करमकाण्डवज्ज्ञानकाण्डम्यापि खार मानत्वं वाच्यं न च तदर्थो द्वैतं काण्ड- भद्मावप्रसङ्गदुपक्रमोपसंहारादिविरोधाच्चातो ज्ञानकाण्डमानत्वबलात्काण्डन्तरवरिषय- ताधकमदवेतमेव पुनरागतमिति शङ्कते । कर्मेति ॥ ९३७ ॥ यद्यवमप्रमाणत्वमस्तृपनिषदां तदा ॥ मानान्तरविरोधाच नैतासां मानतेष्यते ॥ ५३८ ॥ न १ ख, 'दोनै प्राम । २. "पि प्रमाणग ) ~ ~ - कनक ९७६ सुरेशवराचा्यङतं इृषटदारण्यकोपनिषद्धाष्यवार्तिकमर्‌ [ द्ितीयाध्यय- एवं तहीत्यादिमाप्येण परिहरति । यग्ेषमिति । न चैवमध्ययनविधिविरोधो जपा तदध्ययनसिद्धेरिति मत्वा ताप्ताममानत्वे हेत्वन्तरमाह । पानान्तरेति । कर्मकाण्ड रोपप्मुखयाथश्चकारः ॥ ९३८ ॥ अपि स्वाथयिधातं च करोत्युपनिषध्तः ॥ अप्रामाण्यमतस्तस्याः, कर्मकाण्डस्य मानता ॥ ५३९ ॥ तत्रैव हेत्वन्तरमाह । अपीति । रिप्यशशापित्रादिमेदमपेक््य सातं ओधयलत- सद्धावाभावाम्यामद्वैतविहतेस्तदप्रामाण्यमिति भावः ॥ ९६९ ॥ नोक्तात्तरत्वात्साध्वेतद्धयता परिचोदयते ॥ व्यथैतान्या्थते नेह यथा तत्पाक्मपथितम्‌ ॥ ५४० ॥ पिदधान्ती पूवपक्षस्यासराधुतां प्रतिजानीते । नोक्तेति । ज्ञानकाण्डं नाफटं नान्य- शेष इत्युक्तमेव स्मारयति । व्यर्थतेति ॥ ९४० ॥ ब्रह्मास्मीति भियो मन्मसमकाला विमुक्तता ॥ यतोऽनुभूयते साक्षान्नानथेत्यं भत्रेत्ततः ॥ ५४१ ॥ तस्य फटवत्त्वमुक्तं प्यनक्ति । ब्रह्मेति ॥ ५४१ ॥ वस्तुमात्रावसायितवं संबन्धं पाक्पपश्चितम्‌ ॥ यतोऽतो नोपनिषदामन्या्थत्वं कथंचन ॥ ५४२ ॥ अनन्यशषत्वं संबन्धग्रन्यादिपुक्तं व्यनक्ति । वस्त्विति ॥ ५४२ ॥ स्वपमेयप्रमोत्पत्यनुत्पस्येकरेतुके ॥ प्माणत्वापमाणत्वे नान्यथा ते प्रसिध्यतः ॥ ५४३ ॥ उक्तं स्मारयित्वोपनिषत्प्रामाण्यार्थं प्रमाणाप्रमाणलक्षणं करोति । स्वप्मेयति। खार्थे प्रमोत्पादैकत्वं विना न प्रमाणत्वं घटादेरपि तत्परसद्कान्नापि तदनुत्पादकलारः तेऽप्रमाणत्वं चक्ुरादेरपि रूपादौ तत्प्सङ्गादित्युक्तं व्यतिरेकद्वारा प्राथयति । नान्य थति ॥ ५४३॥ किचातो यदि नामैवं प्रकृतार्थोपियोगि यत्‌ ॥ भुणवेकाग्रमनाः सर्वं यदेवं सति वस्तु तत्‌ ॥ ५४४ ॥ यतेवं तहक्षणमस्तु॒नाम तथाऽपि यत्प्म्तुतोपनिषन्मानत्वोपयुक्तं॑तवेतावत 9 धिद्धमिति एच्छति । प्रिचेति । उक्ते तहक्षणे पतति यन्मानत्वोपयोगि तच्छा प हितेन माब्यमियाह । प्रण्विति ॥ ९४४ ॥ स्वप्रमेये प्रमां साक्षात्करोत्यपनिषश्रदि ॥ अप्रामाण्यं कथं तस्याः फताऽतो मानताऽन्यथा ॥ ५४५ ॥ ~ ~ नन = ~ = ~ स" १ स. "त्त्तिभनु । २क, दक रि । १ ्ह्मणम्‌ ] आनन्द्गिरिकृतक्षाङ्काशिकास्यदीकासंवलितिम्‌। ९७७ श्रोतव्यं किमिल्याशङ्कय खथ प्रमामुपनिषत्करोति न वेति विकरप्याऽऽयमनृ्य वृषयति । स्वपरमेय इति ॥ ९४९ ॥ न चेत्करोत्युपनिषत्ममापित्यभिधीयते ॥ प्रलक्षेण विरुद्धाय त्वदीयं वचनं मवेत्‌ ॥ ५४६ ॥ ्वितीयमनुद्य निरस्यति । न चेदिति ॥ ५४६ ॥ नाभिदहति काष्ठानि न तापयति भास्करः ॥ इति यद्र्तथोक्तिस्ते प्रलयक्षेण विरुध्यते ॥ ५४७ ॥ पा न खार्थे प्रमां करोतीति परोक्तिरध्यक्षविरुद्धेयेतदृष्टानतेन सखष्टयति । नामि. रिति ॥ ९४७ ॥ “ अ्निदाहादिवत्साक्षादेदान्तङ्गानजं फलम्‌ ॥ | संसारानथेहानाख्यं प्रल्यक्षमनुभूयते ॥ ५४८ ॥ उपनिषदामनुत्पत्तिरूपाप्रामाण्यामावेऽपि फटामावात्त्तदवस्थमित्याश्ङ्याऽऽह । अप्रीति । यथाऽग्निदाहात्मयक्षं स्फोयख्यं फलं यथा चोद कपानाद जीर्णे तद््विर- ध्या यथा मश्रोषधादिप्रयुक्त्या विषादिनिराप्स्तथा वाक्योत्थधीफटे बन्धध्वंतरक्षणं प्रयक्षमिव्य्थः ॥ ९४८ ॥ वि्रन्ति स्वाथमि्युक्तं यच तचांपि पेटवम्‌ ॥ यथा तदुच्यमानं त्वं यथावच््रोतुमहैि ॥ ५४९ ॥ हेत्वमावादप्रामाण्यमुपनिषदां निरस्य ख्वाथविघातकत्वेन तासां तदु क्तमनूय तद्- म्य्तवं प्रतिज्ञाय तदुपपादायितुमुपक्रमते । विघ्न्तीति ॥ ५४९ ॥ | स यावबोधो हि मानानां स्वाथे उच्यते ॥ तं चेत्कुबेन्ति वेदान्ताः कृतस्तेपामपानता ॥ ५५० ॥ वेदान्तानां खाथीविधातकत्वं वक्तु सामान्यतो मानानां खाथमाह । स्वपमेयेति । तत्र लोकिकपरीक्षकपप्रतिपततयर्थो हिदब्दः । उक्तखार्थकारिणो वेदान्ता न तद्विषात- क्तज्नामानता तेषामित्याह । तं चेदिति ॥ ९९० ॥ न च वेदान्तवाक्योत्थङ्गानस्येहास्ति बाधकम्‌ ॥ बाधकानामपि सतां प्रल्यग्याथात्म्यरूपतः ॥ ५५१ ॥ बाधितबोषजनकत्वात्तषाममानतेत्याशङ्कया ऽऽह । न चेति । इहेति टोकशाखयोरुक्तिः बाधकाभावे तस्याऽऽत्मातिरेकाददवैतहानिम हि जन्यो बोधस्तदग्यतिरिक्तोऽसीतयाश- ईयाऽऽह । बाधकानामिति । प्रयक्षादीनि बाधकतवेनेष्टानि तेषां प्रयग्रुपत्वान् खज्ञा- नवाधकता वाक्योत्थवृक्यवच्छि्स्य बोधस्य खरूपत्वान्न च वाध्याऽपि वृत्तिरथ्यक्षा- = => == ~ = = १ द्ध. "थातिपे"। ख. "शाप्यपे । १२३ ९७८ सुरश्वराचायंकृतं बृहदारण्यकोपनिषद्धाष्यवािकम्‌ [ दितीयाध्ये- दिना बाध्यते तस्येव बोधेद्धद्धिाध्यत्वादवृततेरपि तेनैव बगधात्खपरविरोध्यनेकमायोपः टम्भादिति भावः ॥ ९९१ ॥ प्रमाणमपमाणं च प्रमाभासस्तथैव च ॥ कुबन्तयेव पमां यत्र तदसेभावना कुवः ॥ ५५२ ॥ पवस्य परत्तस्मूतीं प्रयच्छन्नातमेव नासीत्याशङ्कथ तातीयं परिहारं स्मारयति । प्रमाणमिति ॥ ९९२ ॥.५ > ~ 1" किमेकिषयत्वेन किंवा विषयभेदतः ॥ विरोधः स्यात्माणानामिलयेतदमिधीयताम्‌ ॥ ५५३ ॥ बाधकत्वनेष्टाध्यक्षादीनां प्रतीवो मेदामावात्न तन्मानबाधकतेत्युक्त्वा विरोधस्य दुरवचत्वाच्च न मानेषु बाध्यबाधकतेति वकु विकल्पयति । किमिति ॥ ९५२ ॥ परानान्तरेण संबादो यदि चेदनुबादिता ॥ विरोधो न तु मानानां सदेकाथसमागमे ॥ ५५४ ॥ तत्राऽऽद्यमनूदय दूषयति । परानान्तरेणेति । यदि मानस्य मानान्तरेण संवादस्तुल्य विषयत्वं तदाऽनुवादतैव न विरोधश्च्छन्दस्यावधारणार्थत्वादकार्थोपनिपाति माना विरोधायोगादन्यथा नैकार्थत्वं रूप्यतदभावादिधीष्वदृष्टत्वादित्यथः ॥ ५९४ ॥ भिन्गपमेयतायां च ्रात्रादीनां यथा तथा ॥ परस्परानपेक्षत्वानितरामविरशुद्धता ॥ ५५५ ॥ कल्पान्तरं निराह । भिन्नेति । अथमेदे विरोधवातीऽपि नेत्याह । नितग- पिति ॥ ९९९ ॥ न चैकमेव सदराक्यं करोति न करोति च ॥ भां तत्पतिषें च कूवेत्क्वचिदिहेष्यते ॥ ५५६ ॥ तत्वमदेरध्य्षायविरोधेऽपि खयमेव तद्ुरुशिष्यायपेकषं खा्थ विरुद्ध वदतीयाप' ङयाऽऽह । न चेति। व्यवहारमूमौ हि लोकिकं वैदिकं वा वायं परमां करोति न करोती लवं प्रमां तज्निपेधं च कुर्वदेकमेव कंचिन्न दृश्यते तन्न॒ वाक्यस्य खा्थधातितेय ॥ ५९६ ॥ अग्निः श्षीतस्तयोष्णशरत्येवप्राचुक्छितो ननु ॥ विरुद्धाथोवंभासोऽयं जायमानः समीक्ष्यते ॥ ५५७ ॥ अनुमवमनुमृल शङ्कते । अग्निरिति ॥ ५९५७ ॥ नैकस्मान्नापि च दाभ्यां विर्दार्थोऽवसीयते ॥ अनू्योक्तयेकदेशेन शीतोऽप्निरिति योध्यते ॥ ५५८ ॥ __. ~~~ == =-= => =>, ऋः ~ न = { राह्मणम्‌ ] आनन्दगिरिङृतषराङ्गषकाशिकारयदीकासंवरितश्‌। ९७९ किमभनिरुष्णः शीतशरत्यकं वाक्यं वाक्यद्वयं वेति विकटप्य दूषयति । नेत्यादिना । एकवाक्यत्वे विरुद्धाथ॑दछमावं साधयति । अनूब्रेति। अशनरुष्णः शीतशरे्येदो क्तिलदेक- देदोऽग्निरप्ण इति तेनाध्यक्षपिद्धोष्णाग्थनुवादेन शीतोऽभ्िरिलयेकदेशान्तरेणापर्ः शतिऽभनिर्गोध्यते न चानुवादकबोधकमागयोविरोषोऽतुस्यबलवत्वादि्थः ॥ ५५८ ॥ संभवत्येव श्ीतोऽप्निः प्माणान्तरगोचरः ॥ मरानान्तरविरोधोऽपि तथाच सति नेष्यते ॥ ५५९ ॥ शीताभ्नेरसंमावितत्वात्कथमनुदय विधिसत्राऽऽह । संभवतीति । प्रमाणान्तरं रैरि- राभिमोचरमध्यक्षम्‌ । दीतिऽग्नो संमाविते तद्धोधिवाक्यस्य नाध्यक्षविरोधोऽलील्याह । प्ानान्तरति । वाक्यस्य विद्यमाना्थतावदित्यपेर्थः ॥ ५५९ ॥ शीतवद्रा भवेच्छीतः रैलयस्यानपहारतः ॥ एवमप्यविरोधः स्यादस्य मानान्तरैरपि ॥ ५६० ॥ उष्णाभ्निवदग्यन्तरमपि प्रत्यक्षं चेद्राक्यांशयोरनुवादित्वेन तुस्यत्वात्कुतः शीतोऽ- रिवात्यीयः स्यादत आह | श्ीतवदिति । काठविशेषमाभ्रित्य हेत॒माह । शैयस्येति। उपमायामपि शीतोऽग्निरिपयस्योपष्णोऽभ्िरिदेकदेषेनाध्यक्षादिभिश्वाविरोधः सिध्यती- याह । एवमिति ॥ ५१० ॥ शेशिरोऽपरिबेच्छीतस्तथोष्णः पाथिवो भवेत्‌ ॥ भिन्रर्थत्वावबोधित्वाद्राक्ययोनं विरुद्धता ॥ ५६१ ॥ श्ीतोऽभनिः संमवत्यवे्युक्तं तमेव संभवमुदाहरति । दश्षिर इति । विदन्मेधादि- प्रभवोऽपि दिग्योऽभिन्धनः शैशिरो विवक्षितः । उष्णाभ्निखरूपं प्रसङ्गादाह । तथेति । एकवाक्यत्वे विरोधामावमापा्य भिन्नवाक्यत्वेऽपि तदभावमापादयति। भिन्नेति ॥५६९१॥ देकार्थ्ये न विरोधोऽस्ति अथेतवेऽपि न माश्रयात्‌ ॥ मानान्तराश्च नैवास्ति मान्तराविषयत्वतः ॥ ५६२ ॥ वाक्यक्ये तन्नानात्वे चाविरुद्तेतयुक्त्वा दृष्टान्तस्थमर्थ दार्छनिकेऽषयति । रेका- ् शति । अस्यार्थः । तच्त्वमसिवाक्यस्येक्यमनैक्यं वाऽऽयेऽप्यैकाथ्यमनेकार्थ्यं वा नभयथाऽपि विरोधो मानमाभ्िलेकस्यानेकस्य वाऽथस्य टृष्टेमानपिद्धस्य चाविरुद्धत्वा- दिति । वाक्यानेकत्वपक्षं दूषयति । मानान्तरादिति । न वाक्यादराक्यानतरष्य विरोः पोऽन्यविषयत्वादन्यथा पवदिनाविरोधादित्यथेः ॥ ५६२ ॥ अभ्युपेत्येतवुदितं न तु बाक्यबिदां नयः ॥ यदनेकाथेबोपित्वमेकस्य वचसः सतः ॥ ५६२ ॥ ॥ णि कक गकि ~ ---------- = = -------@----~-~--~- य १ ख. ग. शश्रागन्यर्धाव। ९८० सुरेशवरावार्यङृतं शृषटदारण्यकोपनिषडाष्यवातिकभ्‌ [ द्वितीयाध्याये वाक्येक्ये दा्थत्येऽपीलतदुपेत्य वा्यात्रमित्याह । अभ्युपेत्येति । ततर हेतुः म सिति ॥ ९६३ ॥ अर्थकत्वादिति तथा वाक्यलक्षणमुच्यते ॥ अनेकाथांवबोधित्वे न स्याक्षणवदचः ॥ ५६४ ॥ कसति तेवां नयस्माह । अर्थेकत्वादिति । यथेकस्य वाक्यस्यानेकार्थत्वाभाव. सथाऽरभकत्वादेकं वाक्यमित्येकवाक्यलक्षणं तज्जेरुच्यतेऽथकत्वादेकं वाक्यं पाकां चेद्विभागे स्यादित्यक्तेरि्यथः । एकस्यैव रीकिकस्य वैदिकस्य वा वाक्यस्य दमो. धितवेन तदुक्तलक्षणाक्रान्तमिति न तदेकं वाक्यं स्यादित्याह । अनेकेति ॥ ५६४॥ एकमेव यदा वाक्यं ङृत्छरो पेदोऽभ्युपेयते ॥ वाक्यान्तरासंभषतस्तदा केन विषशदधता ॥ ५६५ ॥ तत्त्वमादिवाक्यस्येका्यैनेकवाक्यत्वेऽपि वाक्यान्तरेण विरोधः स्यारित्याशङ्ककमेव वाक्यं स्वो वेदो वाक्यद्वयं वेति विकल्प्याऽऽदयं प्रत्याह । एकमिति ॥ ९६९॥ वाक्यद्यं चेदथवा सिद्धसाध्या्थभेदतः ॥ तदाऽपि न विरोधोऽतर विभिन्नाथावबोधिनोः ॥ ५६६ ॥ द्वितीयमनू्याविरोधमाह । वाक्येति । अत्रेति काण्डद्रयोक्तिः ॥ ५६६ ॥ नापि स्वां परां बा विहन्त्युपनिषतछचित्‌ ॥ कयं चेदुच्यमानं तच्छरण्येकाग्रमना यथा ॥ ५६५७ ॥ अनाधितखार्थबोधिनां वेदान्तानां न तद्धिवातित्वं नापि मानान्तरविरुद्वतेत्युक्तमि दानीं तदेव विधान्तरेण प्राधयितुमारमते । नापीति । वाक्यमेदं पुरुषभेदं वा विवः ित्वा कचिदित्युक्तम्‌ । अद्वेतं बोधयन्ती कथमूपनिषन्न स्ारथपरार्थो विहनीति पृच्छति । कथमिति । तत्र स्माभि वक्तं मूमिकामाह । उच्यमानमिति ॥ ५६५। ~ भक न बेदान्तङ्गानतशररस्यात्स्वार्थोऽतोऽन्यः क इष्यते ॥ ५६९ ॥ न द्वितीय ह्याह । निःशेषेति। एतत्फलाधातित्वेऽपि खफलान्तरधातित्वमाईय तदमाबनत्याह । स्वाथ एति ॥ ९६१९ ॥ ' रः ७०९ निषेधति विधत्ते बा न चाप्युपनिषत्कियाम्‌ ॥। प्रयक्तशवैकसबोषे तदराक्योपक्षयत्वतः ॥ ५७० ॥ . ९ आह्मणम्‌ ] आनन्दगिरिकृतशाञ्खषकाशिकास्यदीकासंवलितम्‌। ९८१ तथाऽपि कमेकाण्डप्रामाण्यघातित्वात्तस्याः पराथषातितेयाशञङ्कयाऽऽह । निष- धरतीति ॥ ५५७० ॥ न चापि कमकाण्डोक्तिः स्वार्थे न कुर्ते प्रमाम्‌ ॥ चार्थे च सा प्रमां कुवतयमानं कथमुच्यते ॥ ५७१ ॥ तस्या निद्रैयपरत्गात्मोक्त्युपक्षये तद्विरोधान्न करमवाक्यं खा प्रमां कुर्यादियाश- हूयाऽऽह । न चेति । खाधेग्रमापकत्वेऽपि तस्या विरोधावप्ामाप्यमित्याशङ्कया ऽऽह । छार्थे चेति ॥ ९७१ ॥ प्ाल्क्ष्याच प्रमोत्पत्ेर्ज्यातिष्टोमादिवाक्यतः ॥ प्रमेवोतपद्यते नेति वक्तुमेतन्न शक्यते ॥ ५७२ ॥ कर्मवाक्येभ्यः ख प्रमेव नोत्पद्यते मानाभावादित्याशङ्कयाऽऽह परा्यक््यारिति। नकातेऽङ्गीकारस्य पमुश्चया्थः ॥ ९७२ ॥ विषयापहतेर्नो ददरेदान्तोक्ल्या परमोतिथतिः ॥ न .प्रलक्षबलीयस्त्वादनुमानपरबोधतः ॥ ५५७३ ॥ ब्रह्वाक्येन तदैक्यं बोधयता क्मवाक्याथेस्याप॑टतत्वान्न तद्वाक्यात्प्रमोत्पत्तिरिति ङ्त । विषयेति । विमतं न प्रमोत्पादकं प्रमाणापटटतविषयत्वादनुष्णाग्निवाक्यवदि- पनुमानाधीनधियोऽध्यक्षस्य प्राबल्यात्तद्विरोपेऽनुमानाप्वृत्तिरिति परिहरति । नेला- देना ॥ ९७३ ॥ ` यथासिद्धान्युपादाय कामदरेपवशानुगः ॥ इष्टमेव सदा मे स्यान्मा मृचचानिष्टपण्यपि ॥ ५७४ ॥ * साधनानीष्टलाभाथमनिष्टा्थापनुक्तये ॥ आचक्ताणा श्वतिः पसो नान्यां वक्ति पचन ॥ ५७९५ ॥ खाथप्रमापकत्वेन करमकाण्डप्रामाण्ये तदर्थस्य प्रामाणिकत्वेन वस्तुत्वादुपनिषदो द्वयमानतेलाशङ्क पूरवोक्तेत्वतिद्धि मत्वाऽऽह । यथेति । दृष्टानि वस्तूनि तथ- 755दाय तेषु शोभनाशोमनाध्यासद्वारा रागद्वेषौ कृत्वा तदधीनः सिषठं मे स्याम ष्टमि््यमानलत्ाधनान्येवान्वेषते तस्य तदुक्येव कर्मश्रतिरवस्यति न तु प्ताषना- बलवत्ादौ व्याप्रियत इर्यः ॥ ९७४ ॥ ५७९ ॥ , यथा काम्यानिहोतरादौ साध्यसाधनसंगतिम्‌ ॥ विदधम्ानृतत्वादि कामानां वक्ति कुत्रचित्‌ ॥ ५७६ ॥ उक्तमथ दृष्टान्तेन पमथेयते । यथेति । काम्येषु कर्मपु प्रवृत्तं शाखरमज्ञातं संबन्ध ८ 9- [0 १ खं. शस" । २ क. "पहत' । ९८२ सुरेशवराचार्यृतं शृहदारण्यकोपनिषद्राष्यवार्तिकप्‌ [ दितीयाध्याये- ज्ञापयत्कामानां तत्कलतदुपायानां मध्ये कषिदपि सत्यत्वादि न ब्रूते तथा नित्याभनिो- जदावपि शाखं तद्विशेषं बोधयन्न तत्सत्यत्वादि वक्तीत्यथः ॥ ९७१ ॥ } न चापि न पवन्ते पुरुषाः काम्यकर्मसु ॥ ; यतोऽतक्वविदां कामो न कदाचिभिवतेते ॥ ५७७ ॥ पराघनादिपत्यत्वाचनुक्तौ कथमधिकारिणां कमपु प्वृ्तिरितयाशङ्कयाऽऽह। न चेति। अपिशब्दातनित्यकर्मसु चेति यावत्‌ । अज्ञानां भ्रवतैककामप्द्धावादिल्यधः ॥ ५७७ ॥ अकामतः क्रिया काचिदशयते नेह ष्रचित्‌ ॥ यद्यद्धि कुरूते रिचित्तत्तत्कामस्य चेष्टितम्‌ ॥ ५७८ ॥ काम्येषु फठेच्छया प्रवृत्तावपि नि्येषु तदभावादप्रवृत्तिमाराङ्कय तत्रापि कामनि. मित्ता प्रवृत्तिरि्यप्न मानमाह । अकामरत हति ॥ ९७८ ॥ स यथाकाम इत्यादिरेषोऽयेश्च सविस्तरः ॥ वष्यतेऽकामेयमानश्च तथाऽकुवेन्विमुच्यते ॥ ५७९ ॥ तत्रैव श्रुतिं प्रमाणयति । स यथेति । कामवशात्पवृत्तिबनधश्चतयेतत्पसङ्गेन काम. यावाज्निवृत्तिमुक्तिश्चेयथाकामयमान इृत्यादिशाज्ञमध्रिल्याऽऽह । अकापयमानभेति। अङगवैनिति च्छेदः ॥ ५७९ ॥ सर्वाधिकारमध्व॑सा्न इृत्लात्मावबोधिनः ॥ पत्तो वा नित्तौ वा गुणभावः सदेष्यते ॥ ५८० ॥ ज्ञानिनोऽकामस्यापि प्रवृत्तिः कथमकामस्याकुर्वैतो मुक्तिरिलाशङ्क याऽऽ । सर्वेति । अधिकारो विषिपुरुषसंबन्धादिः । गुणमावः कंवरत्वम्‌ ॥ ९८० ॥ अतो निमिषयत्वादि ब्रहमकत्वाघदीरितम्‌ ॥ तत्सवं परितं हेयं यथोक्तेनैव वर्मा ॥ ५८१ ॥ कमेकाण्डस्य पत्यत्वादावुदासीनतया संबन्धबोधित्वे . सिद्धे प्रकृतमनुमानदूषणमुष सहति । अतं इति । तस्य खाधत्वे काण्डान्तरस्य नैर्थक्येनामानत्वमेकतवे निर्विषय त्ववदुषदेशतद्रहफटामावश्वाऽऽदिद्ाब्दार्थः । अतःशाब्दा्थमाह । यथेति । अन्तस्य विरक्तस्य करमणि प्रवृत्तः संबन्धे च तद्वाक्यातप्रमितेयुक्तं तत्काण्डप्रामाणयं तस्य ¶ तत्सत्यत्वादो ताटल्थ्यादुविरुद्धोपनिषदोऽपि मानतेलर्थः ॥ ९८१ ॥ न निवतैपितुं शक्तं रागा्ाृष्टचेतसः ॥ शाखं षिरक्तविकान्धा न प्रवतेयितुं क्षमम्‌ ॥ ५८२ ॥ कर्मशाचं संनन्धं बोषयत्मधृत्यादिपरमतो के विषयस्य प्त्वापततिरितयाशङ्कयाऽऽह । नेत्यादिना । अकारकलादितय॥ १८१ १. कस्यचिद्‌ । २क., ग. "मयान । १ ब्राहमणम्‌ ] आनन्दगिरिकृतश्नाङ्गपकाक्िकारूयटीकासंबलितम्‌। ९८१ एष्टानिष्टफशानीति साधनानि प्रकाश्येत ॥ न निति रहति वा पसः शाखं करोति तत्‌ ॥ ५८३ ॥ कं तहिं शाखं करोति तदाह । इष्टेति । ग्यावत्यमाह । नेति ॥ ५८३ ॥ अपि शां समु्ङ्ध्य रागादिबरवसया ॥ भवृतेमानाः पुरुषा इृयन्तेऽग्ापि कामिनः ॥ ५८९ ॥ शाखात्र प्रवृत्तिरित्यत्र युक्त्यन्तरमाह । अपीति ॥ ९८४ ॥ साध्यसाधनसंबन्धानिष्टानिषटफटोदयान्‌ ॥ शाल त्वादित्यवत्साक्षात्मकाशयति तान्सदा ॥ ५८५ ॥ करमशाल्ञकृत्यं निगमयति । साध्येति ॥ ९८९ ॥ तषु शालैकदीपेषु साध्यसाधनवेत्मसु ॥ यथारुचि प्रवौन्ते पुरुषा न तु शाञ्लतः ॥ ५८६ ॥ कामस्य. ्वतैकलं न शाख्रस्येत्युपर्महरति । तेष्विति ॥ ५८६ ॥ ` विधिक्गाङ्धस्य नैवातो वेदान्ता बाधकाः सदा ॥ ने च निविषयं त्स्यान्मेयमेदाच्रगादिषत्‌ ॥ ५८७ ॥ तस्य प्रवतकत्वे कं जाते तदाह । विधीति । काण्डद्रयं तच्छब्दार्थः 1 कस्पित- क्मारिविषयतवतकर्मवाक्यस्याकसितादवयारथत्वा्च ब्रहमवाक्यस्य न ॒विरोधसतयोरि- यथः ॥ ९८७ ॥ | केचितु पण्टित॑मन्या विरोधीनि परस्परम्‌ ॥ संभावयन्ति पानानि सवाण्येकात्म्यवस्तुनि ॥ ५८८ ॥ पक्ष पमैविरोषनिरापद्वारा वेदान्तानां खारथे प्ामाण्यमुक्त्वा तार्िकपक्षमाह । केपिखिति । रेक्यवस्तुनि शाख्रगम्ये गृहीति प्रतीति यावत्‌ ॥ ९८८ ॥ ओत्रादिभि्यतो भिम्ना मिथः शब्दादयस्त्वमी ॥ मीयन्ते सवैमात्मेति प्रत्यक्षेण विरध्यते ॥ ५८९ ॥ तत्राध्यक्षविरोषं ब्रह्मशाखस्य ब्रूते । शरोत्रादिभिरिति ॥ ९८९ ॥ सब्दाप्र्थोपलम्धारः कतोरश्च पृथक्पृथक्‌ ॥ यस्मादिहानुमीयन्ते तस्मालिङ्गविरोधिता ॥ ५९० ॥ तस्वानुमानविरोधमाह । ब्दादीति। हह देहेषु एयक्टथगनुमीयन्त इति संबन्धः| सदेहप्तमवेतचे्टातुस्यबेष्टा देहान्तरेषु दृष्टा प्ता यत्नवलपूव विशिषटवेटात्वातसंमतवदि- सतृभानकिरुदवमक्यशाजमिति भावः ॥ १९० ॥ १ स. "वस्तुषु ॥ य" १५०० "गयं १ ग्य ९८४ सुरेश्वराषायडतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ दवितीयाध्याये- तथाऽऽगमविरोधं च प्रामकामादिभेदतः॥ उद्धासयन्ति संहृष्टा ब्रहमेकत्वपरवूषकाः ॥ ५९१ ॥ तत्रैवाऽऽगमविरोषमाह । तथेति । तेषां हर हेतुमाह । ब्रह्मेति ॥ ५९१ ॥ बरहमकत्वविरोधो वैः कथं भिभ्मा्षदिभिः ॥ इति ब्रह्मविदोपेत्य प्रष्टव्या भेदवादिनः ॥ ५९२ ॥ मानत्रयविरोधान् ब्रह्ेक्यमिति प्रात एच्छति । ब्रह्मैकत्वेति ॥ ९९२ ॥ ,किं भोः शब्दादिभेदेन खस्थेकत्वं विरुध्यते ॥ ।न चेद्विरष्यतेऽयोचैविरोधः किपितीयते ॥ ५९३ ॥ किं वदेक्यमध्यक्षादिविरुद्धं किंवा तदद्वयत्वमिति विकरप्याऽऽधं दष्टानेन निर- चष्टे । किमिति । अथ न विरुध्यते चेदिति संबन्धः । यथा प्वेमूतस्थमेकमाकाशगि. युक्तेन शब्दादिभेदग्राहिप्रलक्षादिविरोधो भिन्नविषयत्वात्तथा सवेमूतस्थमेकं त्रसते. रपि न तत्प्रयक्षेण विरोध इत्यथः ॥ ५९३ ॥ सत्परिच्छेदकैनांपि पलयक्षायैग्रहो भवेत्‌ ॥ व्याटृततेरन्यतोभावमात्रायाः केनचित्क्वचित्‌ ॥ ५९४ ॥ ्ह्माद्रयत्वं तद्विरुद्धमिति पक्षं प्राह । सदिति । सन्मात्रग्राहित्वादध्यक्षादीनं न तैरन्योन्यामावमाघ्ररूपव्यावृत्ते कुतशवित्कचित्केनचिद्रहः स्यादितेतराश्रयादो पादतो न तैसद्विरुद्धमिलर्थः ॥ ९९४ ॥ ` दैतग्राहि यथा मानं न किंचिदपि बिद्यते ॥ तथोदरे प्रवक्ष्यामि नातो मानविरोधिता ॥ ५९५ ॥ रिम तेषां दतप्राहित्वं संबन्धादौ निरसमित्याह । दैतेति । उत्तरघ्रापि तयो पृष्टिविचारादावित्याह । तथेति । ब्रह्माद्वयस्याविरद्धत्वं निगमयति । नात इति ॥९९५ यचोक्तमनुमीयन्ते प्रतिदेहं पृथग्विधाः ॥ वब्दावर्योपटम्धारः कतारश्चापि मणाम्‌ ॥ ५९६ ॥ अनुमानविरोधमनुवदति । यशेति ॥ ५९६ ॥ भिन्नाः कैरनुमीयन्त इति पृष्टो बदेधदि ॥ अस्माभिशिङ्गकुशलैरिलेतश्च न युक्तिमत्‌ ॥ ५९७ ॥ या चेष्टा स्ता यब्रवत्ुरैत्येतावता नाऽऽत्ममेदः खप्रयत्नपरवत्वस्यापि पंभवात्वदैह चेष्टायाः खयतनपर्वत्वत्परदहनेष्ायासतयतनपर्तवे चाऽऽदविव छपरमेदः पित च नाध्यक्ात्परस्यानध्य्षत्वान्नानुमानादन्योन्याश्रयादिति मत्वाऽऽह । भिम्ना शी । दोषान्तरामिधित्सया शङ्कयति । हति पृष्टं इति । तत्र दूषणमाह । एतेपि॥१९ [क [री 1 क 1 गिरी १. पविष्ट्रव । २स. ्राषरय। २ग.घा।४क.ते ट्ट" । १ ब्राहमणम्‌ }) आनन्दगिरिङ्ेतश्चाज्लपकारिकाख्यटीकासंवखितम्‌। ९८९ ५ अनन्यमानमेयेऽये न भेदः ्रलयगात्मनि ॥ ^ । पराख्मानपमेयाश्च नाऽऽत्मानः स्तम्भकुम्भवत्‌ ॥ ५९८ ॥ अयुक्तिमत््वं प्रकटयति । अनन्येति । यस्याऽऽत्मनो मेदः साध्यः मर खप्रकाश्षो दर्यो वाऽऽदये तस्यागोचरत्वा्तद्ेदो न मानतः सिध्येद्ितीये दृरयस्य सम्मारिवद- नातमत्वाद्धम्यैमिद्धेखद्धेदासिद्धिरित्य्ैः ॥ ९९८ ॥ अनुमाष्कुशला यूयं क इत्येतद्विभाष्यताम्‌ ॥ ५९९ ॥ देहेन्द्ियमनोवुदधिपेत्रङेषु पृथक्पृथक्‌ ॥ नानुमाकोशलं तावत्मल्येकं तेषु विद्यते ॥ ६०० ॥ देहादिसाधनास्तस्माद्रयमात्मान एव हि ॥ भूरिसाधनसाध्यत्वातिक्रियाणां नो विभिन्नता ॥ ६०१॥ अस्माभिरशिङ्नकुशरेरित्यत्ास्मदरथ ए्च्छति। अनुमेति । प स्थ्देहो वा करणजातं वा देहद्वयान्यो वा॒नाऽऽद्यो तयोरचेतनत्वादनुमातृत्वायोगान्नान्त्यस्तस्याविकास्वादिति भावः । किदाब्दस्य प्रश्राथ॑तां मत्वा पववाद्याह । देहेति । तेष्येकैकचरानुमातृत्वं त्वयेव निरस्तं यत्तेषु प्रलेकं नानुमाकोशलमतो देहादिबहुसाधनविरिष्टोऽनुमात क्रियाणाम- नेककारकप्ताध्यत्वदेवंविशिष्टात्मककतैकानुमानात्परतिदेहमात्ममेदधीरित्यथः ॥ ५९९. ॥ ॥ ९०० ॥ १०१॥ शुः, ` भूरिसाधनसाध्यत्वात्कियाणापिति चेद्धयेत्‌ ॥ हतुस्तवाप्यनेकत्वमेकस्ापि प्रसज्यते ॥ ६०२ ॥ परस्यास्मदर्थोक्तिं निरस्यति । भुरीति ॥ ६०२ ॥ | आत्मादीनां फ्रियास्ित्वात्रत्येकं कारकत्वतः ॥ । अग्न्यादीनामिव तत आत्मानेकत्वमापतेत्‌ ॥ ६०३ ॥ विरिष्स्याऽऽत्मनोऽनुमाकर्तृत्वे क्रियाणामनेककारकपाध्यत्वादिति चदधेतुसदा तव देहादभकेकस्याप्यनेकत्वं स्यादित्युक्तं किवृणोति। आत्मादीनामिति । आत्मनो देहा- ` रीनां चानुमाकारकाणां प्रतलेकमवान्तरक्रियाऽसि सर्षरेवाग्यादिकारकाणां तथाग्यापा- रङ्गीकारात्ततश्वाऽऽत्मनोऽवान्तर क्रिया किमनेककारकपाध्या किंवा नाऽऽचेऽप्यातमा- तिरिक्तानेककारकसाध्या वा॒तदनतिरिकतितत्साध्या वा नाऽऽद्योऽनवस्यानाद्ितीये त्ात्मनोऽनेकत्वापततस्तथा च पाकरेत्वम्यादीनामिवानुमातर्नेकताप्रिररातम्य स्यादि. ` ॥ ९६०३ ॥ अनुमाऽपि करिया साक्षाद्धवतेवाभ्युपेयते ॥ शरीरेन्दरियबुद्धयादेः प्रयेकं स्यादनेकता ॥ ६०४ ॥ १२४ ९८६ सुरेश्वराचायंकृतं शृहदारण्यकोपनिषद्ाष्यवातिकम्‌ [द्वितीयाध्याये बहुसाधनसाध्यत्वात्करियाणापितिहेतुतः ॥ एवंलक्षणहेतृक्तिर्मोख्यलिङ्गं भवेदतः ॥ ६०५ ॥ अनुमातुरवान्तरक्रियेव नासि तद्धेतष्वेव तदुपगमादनुमायाश्च ज्ञानत्वेनाक्रियात्वारि चाश याऽऽह । अनुमाऽपीति। धात्वधत्वादिलर्थः। भाद्रमते वा ज्ञानस्य क्रियाच. ङ्ीकारादितयथः । आ्मनयुक्तन्यायं देहादावतिदिदाति । शरीरेति । तस्यावान्तरकि. याऽसि न वा न चेदकारकत्वमसि चेत्परत्येकमनेकत्वं त्वदुक्तहेतोसखत्रावान्तर क्रियाया बहुकारकमाध्यत्वात्तस्यास्तदतिरिक्तानेककारकपराध्यत्वेऽनवस्थानादिति मावः । तरिश स्याऽऽत्मनोऽनुमातूत्वे क्रियाणामनेककारकपताध्यत्वादिति हेतुं ववुक्तन्यायाद्िदुष हाप्तः स्यादित्याह । एवमिति ॥ ६०४ ॥ ६०९ ॥ गुणक्रियाणां स्वासां कठंमाजरग्यपाश्रयात्‌ ॥ अनेक्रान्तिकता हेतोस्तथा वः संपरसज्यते ॥ ६०६ ॥ कारकावान्तरव्यापारस्यानेककारकप्ताध्यत्वं निरस्य पक्षान्तरं निरस्यति । गुणेति । कारकवान्तरव्यापाराणामनेककारकमाध्यतवे तेषां खकरतृमात्रनिष्ठत्वादनेककारकप्ाध्य त्वप्ाध्यामव्रेऽपि क्रियात्वहेतोः सच्वायमिचारः स्यादित्यथ ॥ ६०६ ॥ अपक्षमता हेतोनौमरूपाश्रयत्वतः ॥ धाभावात्मतीचश्च तद्धे हेतुता कुतः ॥ ६०७ ॥ अनुमातुरयोगेनानुमानानुत्थानमुक्त्वा तलिङ्गमपि दुवेचमिति मन्वानः सांस्येष्टननमः दीनां प्रतिनियमादिषिद्गं दृषयति । अपक्षेति। न हि पृरुषत्रहुत्वप्ताधकं जन्मादि पुतं नामरूपात्मकदेहनिष्ठतेनाऽऽत्मन्यप्रवृततरि्यर्थः । आत्मा द्रन्यत्वातिरिक्तापरजातीयाऽ ्रवणव्िरोषगुणवत्त्वाद्धटवदिति ताक्रिकानुमानमाशङ्कया ऽऽह । धर्मेति । न हि प्रतीच गुणवत्ता केवलो निर्गुणश्चेति श्रुतेः सुखादीनां च मनोधर्मत्वदेतत्सरवं मन एवि शरुतः स्मादात्ममेदे नोक्तगुणवत््वस्य हेतुताऽन्यतरासिद्धिरिति भावः ॥ ६०७ ॥ ठकात्म्यवन्तो देहाः स्यृधिवादो येषु वतेते ॥ दारीरत्वाविशेपत्वात्मतिवादिरारीरवत्‌ ॥ ६०८ ॥ मेदानुमाने लिङ्गाभावमुकत्वा प्र्नुमानमाह । एेकात्म्येति । -प्रतिवादिदेहान्यह सदात्मना तादात्म्यवन्तो जीवदेहत्वात्संमतव्ररित्यथः ॥ ६०८ ॥ तयेद्धियमनोवुद्धिविषयेप्वपि योजयेत्‌ ॥ ठेकात्म्यं सवभूतेषु परात्यक्ष्याशाऽऽत्मनस्वथा ॥ ६०९ ॥ . देहेषृक्तन्यायमिन्दियादिष्वतिदिाति । तथेति । विमतानि दोगा न्द्ि्रलात्प्रतिवादीद्धियवदेवं नदधवषयामसीकृानुमातन्यं॑ तदहि 5 स, केकय | २ क. नमिः । ९ जह्णम्‌ ] आनन्दगिरिङृतश्ास्चपकारिकाख्यटीकासंबरितम्‌। ९८७ प्वप्यैकात्म्यमनुमानेन योभयेदिलथः । मेदानुमानस्यानुमाविरोधवदध्यक्षविरोधमाह । सर्वेति ॥ ६०९ ॥ ` आत्मप्रत्यय एकात्मा सवदेहेषु सर्वदा ॥ नानात्मवदनेकत्वं कशिदात्मनि वीक्षते ॥ ६१० ॥ किं तत्प्रत्यक्षं तदाह । आत्मेति। सर्वेषु चराचरशर्ररष्वात्मा स्वप्रकाशश्िदेकरसः सदा विदुषाऽनुभूयते तंद्विद्ररध्यक्षविरुद्ानुमेतयथः । अविदवदृष्ेरनुमानुगुणत्वात्तयेव बल- वत्वादध्यक्षं बाध्यमित्याराङ्या ऽऽह । नेत्यादिना । आत्मनः स्छप्रकाशत्वे द्यत च तद्धेदो मानतो न पिष्यतीत्यु्छमिति भावः ॥ ६१० ॥ अनुमानादनेकत्वमात्मनो ये प्रचक्षते ॥ तेषां प्रलक्षमानेन बाधो लिङ्गधियो भवेत्‌ ॥ ६११ ॥ इति श्रीबृहदारण्यकोपनिषद्धाष्यवार्तिके द्वितीयाध्यायस्य प्रथमं ब्राह्मणम्‌ ॥ १ ॥ शछोकानामादितः समष्टयङाः-- ४७०८ अनुमानप्राहकाध्यक्षामावान्न तेनाध्यकषं बाध्यं किंतु तेनैवानुमेत्यपंहरति । अनुमा- नादिति । एवं प्र्यगपंप्ारि्रह्मणो वेदान्तप्रमाणकस्य सत्यस्य सल्यमित्युपनिषदिति स्थितम्‌ ॥ ६११ ॥ इति श्रीब्ृहदारण्यकोपनिषद्धाप्यवार्तिकटीकायां प्रथममजातङ्ञात्रुब्राह्मणम्‌ ॥ ¦! ॥ अथ द्वितीयं बाह्यणम्‌ । जगजनिस्थितिध्वंसा यस्मात्िध्यन्ति तत्परम्‌ ॥ ब्रह्मेति प्राक्परतित्नाय यथावदुपद रितम्‌ ॥ १॥ वृत्तवतिप्यमाणयोः संगतिं वक्तं वृत्तं कीतेयति । जगदिति । ब्रह्म ते तरवाणीति प्करम्य व्येव त्वेति प्रतिज्ञाय जगतो जन्मादयो यतस्तद्रल्येति यभावहुक्तमि- यथः ॥ १ ॥ तस्योपनिषदित्युक्तं तथाख्याऽत्राधुनोच्यते ॥ आ पेत्ेय्याः प्ररब्रह्मसत्यस्य प्रतिपत्तये ॥ २॥ उक्तमथान्तरं स्मारयित्वोत्तरब्राह्मणद्वयतात्प्यमाह । तस्येति । प्रयग्बह्म तच्छ- न १. तद्द्र । ९८८ सुरेश्वरावायंढृतं बहदारण्यकोपनिषदाष्यवातिकमर्‌ [ द्वितीयाध्याये सृष्टिमस्ताव एतस्मिन्माणादेज॑न्म सूत्रितम्‌ ॥ यतोऽतः प्राणर्सबन्धात्पूवं व्याख्या प्रपश्चयते ॥ ३ ॥ तत्र शिशव्राह्मणप्राथम्ये हेतुमाह । सृष्टीति । स॒षटय्॑िन्वाक्य प्रलावसस्मिजम दित्यादौ प्राणानामादो सृष्टि शिष्टा रोकादेरुपरिष्टात्तदुक्तेः प्रथमं प्राणसंबन्धोपनिष- व्याख्या क्रियत इत्यथैः ॥ ३ ॥ ततः परेण ोकादेरपि याथात्म्यमुच्यते ॥ अध्यात्ममधिदेषै च देवताकरणाशभ्रयम्‌ ॥ ४ ॥ प्राणादि सवेमेवेदं पश्चभूतसतत्त्वकम्‌ ॥ न हि भूतातिरेकेण प्रतीचः किंचिदिष्यते ॥ ^ ॥ मृतामूतैताह्मणस्य तात्पय॑विदोषं वदन्पाश्वात्ये निमित्तमाह । तत इति । प्राणयाया. त्म्योक्तेरनन्तरमिति यावत्‌ । सृष्टिवाक्ये प्राणपेक्षया लोकादे रवमुक्तेरित्याननत हेतुमाह । परेणेति । कि तत्प्राणलोकादियाथात्म्यं तदाह । अध्यात्ममिति । अघर यद्राब्दः खारः । एतस्मादित्यात्मकार्यत्वदृष्टेस्तस्य कथं पश्चमूतात्मकत्वं॑तत्राऽऽह। न हीति । प्रतीनोऽज्ञानद्वारा क्रमेणाऽऽकाङ्ादिभूतानि जायन्ते तेभ्यो द्ैतपरप् न ॒तु पताक्षात्पराभाद्यात्मनः संभवति न हि कूटस्थस्य कारणत्वं खवतोऽसखीत्यधं ॥ 8 ॥ ९॥ प्राणा वै सत्यमित्युक्तं के प्राणा इति यत्रतः ॥ व्याख्यायन्तेऽथ ते प्राणास्तथोपनिपदश्च याः ॥ ६॥ परवेणोत्तरयोः संगतिस्तत्परवापर्यं चोक्तमिदानीं प्राणसंबन्धात्पूर्वं व्याख्येलत्र पूर तं संबन्धमनुदयानन्तरत्राह्णमवतारयति । प्राणा इति । आकार््ाननतर्यमथकवदाषं। सक्षेपविलरात्मको व्याख्याने यत्नः ॥ ६ ॥ प्राणेन पथ्यमेनाग्रं जग्धं वागादितषणम्‌ ॥ यथा करोति तद्राययं प्राणोपनिषदश्च याः ॥ ७ ॥ व्याख्यानमेव संिप्याऽऽह । प्राणेनेति । मध्यमेन मुखनासिकापचारिणा स्य नेति यावत्‌ ॥ ७ ॥ यो ह वा शति परभोक्तिस्तस्यायमिति नियः ॥ शरीरेऽभ्याहितः प्राणो पूरयि प्रयाहितस्षथा ॥ ८॥ ्रा्मणमवतारयं तमित्यतः प्राक्तनस्य विभागमाह । यो हेति । यो देलयादि लयन्तं तस्य क्रिमिति प्ताध्याहारं प्रश्षवाक्यं तस्य सपतेत्यादि फठवचनमयमियाद व दन्तेन सह निर्णयवाक्यमिति भेदः । साभनमित्यदि व्याचष्टे । कषरीर इति । 7१ शब्देन वक्ष्यमाणस्थूणादामप्ताहितय प्राणस्योक्तम्‌ ॥ ८ ॥ २ बा्यणम्‌ ] आनन्दगिरिकृतक्नाख्मपकाश्चिकाख्यदीकासंवरितिम्‌ । ९८९ ` विषयेष्बनमिष्वङ्गाच्छिशुः पराणोऽभिधीयते ॥ 4 वागादेरिव नाऽऽसङ्गो यतः प्राणस्य विद्यते ॥ ९ ॥.;. तस्य श्रोतं शिश्रुत्वं साधयति । विषयेष्विति। हेतोरपिद्धिमारङ्याऽऽह । वागादेरिति ॥ ९ ॥ दीषेण्यप्राणसंस्था ये श्ब्दाद्यासङ्क्षणाः ॥ श्रावव्यास्ते सहोत्यत्तेः प्रयग्टष्यपहारतः ॥ १० ॥ यो यथोक्तविशेषणं प्राणं वेद स्न पपत द्विषतो भरातुव्यान्नारायतीतिफलोक्तिस्थभ्रात्‌- व्यशब्दार्भमाह । शीरषण्येति । तेषां धातृव्यत्वे हेतुः रेति । दष्टतवे हेतुः प्रय- गिति॥ १०॥ शरीरमस्याऽऽधानं स्याच्छरीरेऽवसिथितो यतः ॥ सामान्यटच्या प्राणोऽयं तस्मादाधानमुच्यते ॥ ११॥ तप्येदमेवाऽऽधानमिलस्याथमाह । शरीरमिति । सामान्यवत्ता साधारण्या खन्द- र्पव्याप्तयेति यावत्‌ ॥ ११ ॥ शरीराश्रयणं प्राणं यतो वागादयः श्रिताः ॥ अलं स्वका्य॑निष्पत्तौ न तु प्राणेकसंभ्रिताः ॥ १२॥ तत्र हेत्वन्तरमाह । शरीरेति । पञ्चधा व्युह्य देहस्थितप्राणाश्नितानि करणानि काय॑कराणि न तु मृष्ठोदौ तद लान्यतः शरीरं तस्याऽऽधानमित्यथः ॥ १२ ॥ प्रति परतयाहितत्वाच प्रत्याधानं शिरो विदुः ॥ हिरोदेश्चविश्रेषेषु परति प्रति स आदितः ॥ १२३ ॥ इदं प्रयाधानमिलयस्या्थमाह । प्रतीति । तदेव स्फोरयति । चिर इति ॥१६॥ अश्नपानसमुत्था हि शक्तिः प्राणो बं तथा ॥ बावष्म्भ एतस्मिन्माणो देहेऽवतिषटते ॥ १४ ॥ प्राणः स्यृणेलत प्राणचब्दाथमाह । अन्नेति । बरुस्य रक्तेरन्नपानपमुत्थत्वमन्व- यव्यतिरेकतिद्धमिति हिद्ाब्दा्ः । कथं तस्य स्थुणात्वं तदाह । बलेति ॥ १४॥ अ्वैल्यं नत्विति तथा प्राणोत््रान्तिः प्रवक्ष्यते ॥ उच्छ्रासादिक्रियं केविद्रायुं स्थूणां प्रचक्षते ॥ १५॥ तत्र मानमाह । अबल्यमिति । यदा देहमबलमावं नीत्वा संमोहमिवाऽऽत्माऽऽ- भोति तदा प्राण उत्क्रामतीति तदुत्कानिमुकतार्ातुसरेण षठ वक्षयतीलयथेः । स्यूणा- ० १ ख. “संस्थिताः । २ क, “येकारणानि न । ३ क, ग, -बल्यमभ्येति । ९९० सुरेशवरावायंडरतं बरहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ द्वितीयाध्याये - सनिश्वाप्कमां वायुः शारीरः शरीरपक्षपाती गृह्यते । एतस्यां स्थूणायां शिशुः प्राणः करणदेवताशिङ्गपक्षपाती गृह्यते । प्र देवः प्राण एतस्मिन्बाषये प्राणे संबद्ध इति ॥१५। जाठरागन्यभिसंबन्धाजग्धमनं तरिधा कमात्‌ ॥ परिणामं व्रनवयेतस्स्यूलमध्यमसृ््मतः ॥ १६ ॥ स्युटांश्चः पृथिवीमेति पुरीषं मूत्रमेव च | स्थृलदेहोपवित्यर्थो पथ्यमोंऽशः प्रकीतितः ॥ १७॥ यस्तु सुक्ष्म रसोऽम्नस्य भागोऽृतमितीयते ॥ स हृष समागम्य नादीमध्यसमाश्रयः ॥ १८ ॥ हृद याद्विपकीणाभिनांदीभिलिक्गदेवताः ॥ प्रीणयक्ुपचिन्वंश्च दामान्नमिति भण्यते ॥ १९ ॥ अन्नं दामेवयस्यार्थं वक्तुमन्नं हीत्यादिपातनिकामाप्यं व्याचष्टे । जाररेत्यादिना ॥ १६ ॥ १७॥ १८ ॥ १९॥ देहं रसादिना बदध्वा सृष्ष्मांशेन शक्न तथा ॥ पारादयाभिसंबन्धादननं दामेति शब्द्यते ॥ २० ॥ कथमणिष्ठपरिणामद्वारा तस्य दामत्वमित्याशङ्कयाऽऽह । देहमिति । आरिष्रे त्वष्यांपादिग्रहः । बद्ध्वा स्थितमिति शेषः ॥ २० ॥ दाम प्रतनृतां याति यदा कमक्षयात्तदा ॥ यथास्वं यान्त्यथ प्राणा देहादुच्छिन्नवन्धनाः ॥ २१॥ तम्य दामत्वेऽन्वयत्यतिरेकावाह । दामेति । यदा कमेवडादन्नस्वरूपं दाम ९ दृदतामेति तदा प्राणासतत्र बद्धालिष्ठन्ति यदा तु कमेक्षयादाम क्षीयते तदा ते बन्धन हीना देहाजिष्कम्य स्वमाधिदैविकं हपमनतिक्रम्य तयान्त्यतो युक्तम प्राणदामल मित्यथः । यथोक्तान्वयद्योतकोऽथङ्ञाब्दः ॥ २१ ॥ प्रतयाधानसमृढस्य रिशोस्तस्येव कारन ॥ अक्ष्युपनिषदो वाच्यास्तमेता इत्यतः श्रुतिः ॥ २२॥ तमित्यादेखात्पय॑माह । परत्याधानेति ॥ २२ ॥ उपासतेऽप्षणि प्राणं शद्रा्याः सप्त देवताः ॥ अक्रीणा इति ता हात्वा नाक्नप्तयमुपाश्रुते ॥ २२ ॥ तदिव्यदर्वदेलयन्तस्य तात्पर्यमाह । उपासत इति ॥ २३॥ पि प्रत्याहितं पाणमृषयः प्राणस॑ह्काः ॥ रद्राद्या मध्यमं यनात्सततं पयुपासते ॥ २४ ॥ १ ग. स्पूर्लोऽशः । २ ब्राहमणम्‌ ] आनन्द्गिरिकृतशाद्धपकारिकाख्यदीकासंवाटितम्‌ । ९९१ रुदरादिराब्दानां प्रपिद्धदेवताविषयत्वमुक्त्वा प्राणविषयत्वमाह । पूर्धीति । प्राण- पृदव्याख्यानं मध्यमं प्राणमिति ॥ २४॥ अक्षण्येव यतः पूवं व्याख्यातो देवतागणः ॥ श्रोज्ादिकरणार्थोऽयं ोकस्तस्मादुदाहूतः ॥ २५ ॥ छोकस्य देवताविषयत्वात्तद्विषयत्वमेव रद्रादिशब्दानां मन्रत्राह्मणयेरकार्थ्यारि- स्याङ्कय तदेष इत्यादेसतात्पर्यमाह । अक्षणीति । चघुषि रुद्रादिगणस्योक्तत्वादिन्धि- यपंबन्धात्तस्य करणम्रामत्वप्रतीतेसतद्विषयछछोको न प्रसिद्धदेवताविषय इत्यथः ॥२५॥ विश्वरूपं यदो ज्यं शब्दाद्र्थावभासकम्‌ ॥ तेजस्तच्चाप्यनेकात्मविभिनाथांवभासनात्‌ ॥ २६ ॥ तस्मिन्नित्यदिरथेमाह । विश्वरूपमिति । शब्दारिप्रकाडकं तेजःशब्दितं श्रोत्रा दिकरणजातं यश्ास्तदेव विश्वरूपं तद्धि नाना्थबोधित्वादनेकात्मकं तिषोक्तं करण- जातमित्यर्थः ॥ २६ ॥ तीरे तस्याऽऽसते सप्त वायवः करणाश्रयाः ऋषयश्च यशेति प्राणा उक्तेन हेतुना ॥ २७ ॥ तस्येत्यादेरथेमाह । तीर इति । प्राणा वे यज्ञो विश्वरूपं प्राणा वा॒ ऋषय इति ब्रह्मणयोररथं संक्षिपति । ऋषयश्रेति । तेषां स्पन्दात्मकत्यादपित्वं शब्दादिव्याछ्यान- हेतुत्वाच्च यस्त्वमिति भाष्योक्तं हेतुमाह । उक्तंनेति ॥ २७ ॥ वक्तत्वा्तत्वभेदेन वाद्दिधिकेव भिये ॥ सप्तमी चामी चेति सेवेका भोच्यते ततः ॥ २८ ॥ वागष्टमीत्ययुक्तं तस्याः सक्तमीत्वेनोक्तत्वान्न चैकस्या द्वितवमित्यारङ्कयाऽऽह । पक्तत्वेति। द्विषामेदे वक्तृतवेना्टम्यततृत्वेन च सा पपमीत्याह । सप्तमी चेति ॥२८॥ वणेनिप्पादनं वाचा तथाऽऽश्रसवेदनम्‌ ॥ भवेद्धिकम॑संयोगात्सप्तमी चाष्टमी च वार्‌ ॥ २९ ॥ वचनस्य वागिन्धियका्तवेऽपि रप्राखादनस्य रपतनकार्यत्वात्कथं वाचो दवेविध्यमि- त्यारङ्कयाऽऽह । वर्णेति । रसतवेदने चवेणक्रिया ॥ २९ ॥ विशिष्टाह्ानसिद्छयमृषाीणायुत्तरा भुतिः ॥ इमावेवेति च तथा फलटवत्स्यादुपासनम्‌ ॥ २३० ॥ | इमावेेत्यदेसतात्प्यमाह । विशिष्टेति । तेषां भरद्वाजादिनाममिरमिधानं किमथ- मिति तत्राऽऽह्‌ । तथेति ॥ ३० ॥ सर्वस्येति फरोक्तिः स्यादुक्तोपासनकमणः ॥ अन्नात्तत्वनिपेधार्थं सबरमस्येति भण्यते ॥ २१ ॥ ~ ९९२ सुरेशवराचायंृतं शृहदारण्यकोपनिषद्धाष्यषातिकम्‌ [ द्वितीयाध्याये इति भ्रीशृहदारण्यकोपनिषद्ाष्यवािके द्वितीयाध्यायस्य दवितीयं ब्राह्णम्‌ ॥ २॥ ोकानामादितः समष्यङाः- ४७३९ पवै्यतयादेरथमाह । सर्वस्येति । पर्वम्येत्यादि गतार्थमित्यारङ्खय ततता माह । अभ्नेति । उपाितुयदधोज्यं तस्य तं प्रति न भोक्तृत्वं किंतु मोग्यत्वेन त्यथः ॥ २१ ॥ इति श्रीबृहदारण्यकोपनिषद्धाप्यवार्तिकटीकायां द्वितीयाध्यायस्य द्वितीयं शिङुत्राह्मणम्‌ ॥ २ ॥ [1 अथ तृतीयं ब्राह्मणम्‌ । प्राणोपनिषदशोक्ताः प्राणाश्रापि समासतः ॥ यत्तु तेषां परं सत्यं तदिदानीं निरूप्यते ॥ ? ॥ पबन्धं वक्तु वृत्तं कीतयति । भराणेति । ब्रहमोपनिपत्परसङ्गेन प्राणानामृषनिपो विशिष्टनामोपासनाख्या व्याख्याताश्वकारात्तापतामेतावत््वं चोक्तमित्यथः । फे प्रण इत्याकाङ्क्षा चापनीतेतयाह । प्राणाशेति । तेपामानन्त्यान्न ते स्वात्मना गिक शक्यन्ते तथाऽपि संस्ेपतः श्रोत्रा्यात्मनोक्ताश्वरब्दात्तेपां पत्याब्दता चोक्तेय्ः। उत्तरत्राह्मणतात्पयैमाह । यचिति ॥ १ ॥ प्राणाः किमात्मकास्तेषां कथं सत्यत्वमिष्यते ॥ इत्येवमादि वक्तव्यमित्यर्थः पर आगमः ॥ २॥ ननु पयशब्दितप्राणानां सयं परं बरह्म ततिरूपणार्थ ब्राह्मणारम्भश्चेत्तरि दवे का. त्यारि व्यर्थं तेन तदनिरूपणादधात आदेश हृतयेवाऽऽरन्धत्यमित्याश्ङ्कयधेत्यतः प्राक्तन संद्तात्पर्यमाह । प्राणा हृति। ते चेतनाः स्युरचेतना वा द्वितीये कारणात्मानो किए वा न तावशचेतना अनात्मत्वान्नापि कारणात्मानो जन्मश्रुतेषिकारत्वे वाचर्म्भणतात पला हत्याकाङ्साप्रकारानुवादार्थमितिशब्दः । एवंशाब्दस्तत्खरूपपरामरशी । आदि देन तत्सलयत्ं ग्यते । एतदशेपमाकारकताध्वस्यरथं यस्ाद्वाच्यं तस्मात्माणखस्पाि निपको द्वे ववेत्यािगरन्थोऽथवानिलयर्थः ॥ २ ॥ पञ्चमूतसतल्वानां क्षरीरकरणातनाम्‌ ॥ स्वरक्पनिश्वयायोय प्रारब्धं ब्राह्मणं परम्‌ ॥ २ ॥ तेन तेषां खरूपं सत्यत्वं वा नोच्यते मूतानामेव निरूपणादिलााङ्याऽ% पञ्चेति । का्वकरणस्पाणि पयशब्दानि मृतान्यतसदात्मनां प्राणानां निहूपणातः रूपादि वक्तुमुत्तरवाक्यमविरुद्वमिलयर्थः । बाह्मणदाब्दलदेकदेशविषयः ॥ २ । ६ त्राह्मणम्‌ ] आनन्दगिरिङृतशाञ्पकाशिकाख्यदीकासंवरितम्‌ । ९९३ यदुपाधिनिषेधोक्त्या नेतीति ब्रह्मणः स्फुटम्‌ ॥ आविधिकीर्षितं त्वं तदेतदधुनोच्यते ॥ ४ ॥ सत्यस्य स्त्ये ब्रह्मणि वाच्ये किमिति यथोक्तप्राणनिरूपणमनुपयोगादिव्याश्च- याऽऽह । यदुपाधीति । सत्यस्य सत्यमिवत्र षष्ठयन्तं त्यङब्ितं हेयं प्रथमान्त सल्यरम्दितमादेयं तयोरा्स्वरूपोक्त्यथमयथेदयस्मात्मराक्तनं वाक्यं तटूष्मा बराद्णपतमा- त्रादेयनिरूपणा्थमिति समुदायार्थः ॥ ४ ॥ स्वतोऽरूपं परं बरह्म तदवि्रादिरेतृतः ॥ द्िरूपमिति निदिष्टं वियद्रत्म्भसंश्रयात्‌ ॥ ५॥ असङ्गं ब्रह्म न तस्योपाधियोगः कुतस्तननिरासेन तदाविप्कतुमिष्टमिलयाशङ्कयाऽऽह । स्वत इति । आदिब्दस्तत्कायग्राही । निर्दिषठं शरुतिस्मतिम्यामिति शेषः । अरूप- स्वोपाधिद्वारा रूपवत्े दृष्टान्तः । वियदरदिति ॥ ९ ॥ रूपे वा ब्रह्मणो विद्ान्पूतापू्ते सवासने ॥ ब्रह्मेव सुप्यते ताभ्यां ब्रह्मस्वं न हि रूपवत्‌ ॥ ६ ॥ सोपाधिकं निरुपाधिकमिति ब्रह्मणि द्वैविध्यं सिद्धवत्कृल सोपाधिकस्थैव बऋ्मणो दवरूप्यमाह । रूपे वेति । वादाब्दश्चा्थः । वासनामयं तृतीयमपि रूपमाशङ्कयाऽऽह । सवासने इति । कथं तयोग्रदह्यरूपत्वं तदाह । ब्रह्येवेति । रूप्यते ज्ञायते विरोषेणेति यावत्‌ । चैतन्यादिवत्तयो््रह्मरूपत्वमारङ्य निरुपाधेकं ब्रह्म विवक्षित्वा ऽऽह । ब्रह्म- त्वमिति । खार्यो भावहाब्दोऽरूपादिश्रुतेरित्यथः ॥ ६ ॥ ` अविच्ामात्रोपाध्येतद्रह्म कारणमुच्यते ॥ तदेव ज्ञावृतामेति बुद्धश्रुपाधिसमाश्रयात्‌ ॥ ७ ॥ कारणत्वं नाम रूपान्तरं ब्रह्मणोऽस्ति तत्कुतो रूपद्वयमेषेलाश्ङ्कयाऽऽह । अवि. येति । कार्यभूर्मूर्तापेकषत्वात्कारणत्वं न खतच्रं रूपमित्यथेः । ज्ञातृत्वं रूपान्तर- मिति चेकनेल्याह । तदेवेति । वृद्धेसृ्तान्तमावात्तनिमित्त त्ातृत्वं॑न रूपान्तरमि- थः |॥ ७ | तदृत्युपाधिसंस्थं सत्तजज्ञानमिति भण्यते ॥ देवतेन्दरियसंबन्धं तत्तत्तदभिधीयते ॥ ८ ॥ प्रमाणं रूपान्तरामिति चेन्नेत्याह । तद्‌ ्ीति । अधिष्ठातृदवताऽगिषठयन्दियं वा स्पान्तरमित्याशङ्कयाऽऽह । देवतेति । तदेव व्रह्मयिष्ठातृदवतापनरं देवतेत्युच्यते । तदेव चाधिष्ठेयेन्ियोपापि तच्छन्दनिर्दयमिलयथः ॥ ८ ॥ 3 [क 12 १ क. (तरूपाय' । १२३५ ९९४ ुरेश्वरायायङृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ दवितीयाध्याये- तथा देहादिसंबन्धं दुःखजात्यादिमद्धबेत्‌ ॥ गोधनाद्रभिमान्येवं धनी गोमानितीयते ॥ ९ ॥ स्थूलः पृषष्मो वा देहो हूपान्तरमित्याशङ्कथाऽऽह । तथेति । गोमक््वादि खपान- रमिति चेन्नेत्याह । गोधनेति ॥ ९ ॥ अन्तयामी तया साक्षी सर्वहशेत्यावि्या ॥ मिथ्याध्यासैश तुत्कार्येरभमेयं प्रमीयते ॥ १० ॥ अन्तयामित्वादि रूषान्तरमिति चेनेत्याह । अन्तर्याप्रीति । विरेषाविदोषाम्यां ष सविकल्पकनिर्विकल्पकाम्यां वा तयोरभदो ऽवस्तवव परमसतं यथोक्तं रूपमिति वक्तुम दयेत्युक्तम्‌ । बरह्मणो रूपान्तरं मेयं नामासतीत्याशङ्कयाऽऽह । मिथ्येति । तच्छ. नावियोच्यते । इत्थंभावे तृतीया ॥ १० ॥ । एकं तावदिदं रूपं ब्रह्मणो मोहषेतुनम्‌ ॥ वभर प्रत्यञ्यात्रैकधीगम्यं रूपं वास्तवमात्मनः ॥ ११ ॥ सोपाधिकं रूपमुपसंहरति । एकमिति । तस्य हेयत्वं सूचयति । मोहेति । निर पाधिकं रूपं व्यक्तीकतुमारमते । प्रत्यगिति । एकरसं प्रलयग्वस्तु सर्तस्छूत्यौरनयानः - पेक्ष ्ञपिमात्रं तेन स्फुरदात्मनो वास्तवं ठपमित्यथः ॥ ११ ॥ अन्याटत्ताननुगतं द्वितीयासंभवादजम्‌ ॥ । न वाक्यपदयोर्थो भदसामान्यवननाव्‌ ॥ १२ ॥ तम्य वासवत्वं निःसामान्यविकोषत्वेनाऽऽह । अव्याहृत्तेति । तत्र हेतुः । द्विती. येति । किंन यायते तदेवावास्तवं यथा शुक्तिरजतमिदं तु न जायते तद्वाव त्याह । अजमिति । किंच यद्वाच्यं तन्मिथ्या यथा रनतादि न चेदमुच्यते तेन षल वमित्याह । नेत्यादिना । अवाच्यत्वे हेतुमाह । भेदेति ॥ १२ ॥ न परमाणान्तरेगेम्यं पराग्येत्वसमन्वयात्‌ ॥ अनपेक्तितमात्रादि तदविच्रासमन्वयात्‌ ॥ १३ ॥ । किच यज्ज्ञायते तदेव मिथ्येदं तवत्तेयत्वाद्वास्तवमित्याह । नेति । प्र्क्षाचगम्यल शब्दादिरारहिवयं हेतुमाह । प्रागिति । रिच यन्माम्रादयपेक्षं तदेव मिथ्या यथ पादि । इदं तु तदनपे्षलाद्रास्तवमित्याह । अनपेक्षितेति । तत्र हेतुमाह । भविं येति । न चैवं तस्याः स्वातश्यमपत्वं वा संबन्धग्रन्थे समाधानादिति भावः ॥ {६ । आत्पपत्ययभेकात्म्यं द्वितीयस्त्वान्मनो भवेत्‌ ॥ अनात्मपत्ययो ऽतो ऽहं स्वत एकोऽस्मि केवलः ॥ १४॥ 9 [1 नी भभ ्कककावकककय (ए १ ए ष कि त त 7 7 1 १ क. प्रतीय" । ९ ब्राहमणम्‌ ] आनन्दगिरिषृतशाङ्जपकाश्षिकाख्यटीकासंवितम्‌ । ९९५ मात्राचनकषत्वे कथं॒तद्धीरि्याशङ्कय प्रयव्मात्रेकधीगम्यमित्यक्तं छप्रकाशत्वं स्मारयति । आत्मेति । आत्मत्वं तत्र हेतुरिति वदन्ननात्मनोऽन्याधीनप्रकाश्चतया हप्यवत्कसितत्वमाह । द्विती यस्त्विति । तस्य कल्पितत्वे फषितिमाह । अत इति । केवलो निष्प्रपञ्चो निरपेक्षश्चेति यावत्‌ ॥ १४ ॥ यिषेधमृखेनेदं नेति नेतीति भण्यते ॥ अविद्याबवधि कृत्वा दे स्पे ब्रह्मणस्त्विमे ॥ १५ ॥ पंगतिमुक्त्वाऽक्षरन्याख्याथमूमिकामारचय्य द्वे वाव ब्रह्मणो सूपे इति पदानि योन- यति । यदिति। इदमा प्रतिपा्यत्रह्ोक्तेः। तद्ूपत्वे मूताूर्तयोश्चैतन्यवदानिषेध्यत्वमा- शङ्कयाऽऽह । अविद्यामिति । तदशायां तामेवावर्धीक्रत्य ते मवतो न तु विद्या तस्या- मपनीतायां तयोरवस्ररोऽतोऽविद्याविद्यमानत्वाजनिषेध्यतेत्य्थः ॥ १९ ॥ अवधारणाय वावेति द्रे एवेति विनिधिती ॥ समुचिते सजातीयैरुत्तरेस्ते विशेषणेः ॥ १६ ॥ निपाताथमाह । अवधारणायेति। ब्रह्मणो रपे दवे एवेति निश्चिताविष्टायां तद्चोत- नार्थो निपात इत्यर्थः । ब्रह्मणो रूपद्वयमवधायेते चेन्वष्यत्वादीनि वक्ष्यमाणविरेषणा- न्यवधारणविरोषादयुक्तानीतयाशङ्कय मृत वेत्यादेरथमाह । समुचिते इति । अन्त्णी- तोत्तरविशेषणे ते द्वे एवेत्यवधार्यते तन्न दोषविरोध इत्यथः ॥ १६ ॥ वावरान्दं चशब्देन प्रलयाहृ्याभिधीयते ॥ मूतेमेव च तदरूपं ब्रह्मणोऽगूतंमेव च ॥ १७ ॥ नन्वमूतेमेव चेति कथं भाप्यमेवकारस्वामूर्त चेयत्राश्रुतेरत आह । वावेति । अमूर्त चेयत्र चशब्देनामूर्तं प्रति वावाब्दमाकृप्यामूरमेव चेति भाप्येऽभिषीयते तस्यावधार- णाथत्वादिवयर्थः । मूर्त वेत्यादिवाक्यार्थं निगमयति । पमिति । प्रततं ब्रह्मणो रूपं ृतमेवन्तमीवितमलयत्वादिविरोषणममूरिमेव चापरं रूपमन्तमीविताश्रतत्वादिविशेषणं न वृतीयमसि सूपमिलयथः ॥ १७॥ अविद्रावत्परं ब्रह्म पृतामूतांदिलक्षणेः ॥ विक्षिष्यते न धमाणां मिथः संगतिरिष्यते ॥ १८ ॥ मूतामूतैयोिरोष्यत्वं मल्यत्वामृतत्वादीनां विशेषणत्वं मूतोयुदिर्य तेषामुपदेशादि- पाशङ्कयाऽऽह । भविद्यावदिति । प्रधानानुयायित्वादितरेषां बहमणश्च तद्भावारि- थैः । परपक्षं निषेधति । नेति ॥ १८॥ ^ बिशेष्यारथेकतन्रत्वाद्धमणां न परस्परम्‌ ॥ । तथाऽनपेक्षतस्तेषां संगतिः स्यात्कदाचन ॥ १९ ॥ तत्र हेतुः । विद्येति । न परस्परं संगतिरिति संबन्धः। अरुणाधिकरणे वु भरमा- ९९६ सुरेश्वराचायङृतं इृहदारण्यकोपनिषद्राष्यवातिकम्‌ | ितीयाधयग णवदाद्विशेषणानां पां्टिकी मिथः संगतिरङ्गीकृतेति मावः । इहापि तर्हि तादृशी एग. तिरस्तु नेत्याह । तथेति । नञनुकषीर्थस्तथाश्ब्दः ॥ १९ ॥ विङ्ञानपुरुषान्तस्य ब्रह्मणः परमात्मनः ॥ तमस्विनोऽथ द रूपे तदन्याव्यतिरेकतः ॥ २० ॥ तेषां मिथोविशेषणविशप्यत्वाभावेऽपि तरस्यं बह्म विरोष्यमिलयाशङ्कयाऽऽह । मिह नेति । परस्य प्रतीचोऽज्ञस्येव रूपे विशेषणे इत्यत्राथशब्दोक्तं हेतुमाह । तदन्येति। तस्मादात्मनोऽन्यत्वेनेष्टस्य परस्य तस्माद्वा ब्रह्मणो ऽन्यत्वेेष्टस्याऽऽत्मनस्ततो व्यति. संभवादैक्यश्चुतेरितयभः ॥ २० ॥ ्प्स्पादिभिरयद्रदङ्ञातायाः सनः सदा ॥ बास्तवोऽवास्तवो वा न व्यतिरेको न चान्वयः ॥ २१॥ तद्र ग्यतिरेकेण ब्रह्मणो द्रे स्वतः सदा ॥ नापि चाग्यतिरेकेण ते तु ब्रह्मैव निर्दयम्‌ ॥ २२ ॥ परत्यग्रह्मणो ऽस्तु विरोप्यत्वं ङषयोश्च विदोषणत्वं तथाऽपि खूपरूपितवेन भेदाद्ैः हानिरतयाशङ्कयाऽऽह । श्कप्ेति । कल्ितसपौदिभिः सहाधिष्ठानस्य चनो न वासरो भेदोऽभेदो वा कल्पितस्याकल्ितधर्मत्वायोगान्न च ताववास्तवो तवानिष्टत्वादतसतेपम, मिष्ठानमात्नत्वमेवान्वयन्यतिरेकमावासमवात्तया ब्रह्मणो न दर रूपे वस्तुतोऽपि रूपदपित्यायोगान्नप्यन्यतिरिक्ते दोषसाम्यारियथंः । भाप्तमानयोसतहिं का गी रूपयोरिवयाश्ङ्कयाऽऽह । ते तिति ॥ २१॥ २२॥ अण्वाग्रवयवं पूतं पीनं संस्थानवदृदम्‌ ॥ तदिरुद्धमपूतं स्याभिरंश्रं देश्वम्न च ॥ २२॥ मूर्तं चेत्यादौ चकारावधारणयोरर्पोकतिू्वकं तात्परयमुक्त्वा मूशब्दाथमाह । अण्बादीति । सावयवं मूरवमित्युक्ते वायावतिव्यापि शङ्कित्वा विशिनष्टि । पीनमिति। अमूौराब्दाथमाह । तद्विरुद्धमिति । मूरौविरुद्धत्वमेव स्फोरयति । निरंशमिति । निरवयवस्यावयविनो मागवद्धागवततवमाशङ्कयाऽऽह । देश्चवादिति । सावयवतेः१ वायोनं प्रथिन्यादिवत्तदमिव्यक्तत्वमिति मावः ॥ २६ ॥ परलय परणधर्मिं स्याद्दिनश्वरलक्षणम्‌ ॥ अमृतं तदिरूदधं च धुवं य्न विपद्यते ॥ २४ ॥ म्यरान्दार्थमाह । मर््यमिति । एयिव्यादौ तदयोगमाशाङ्कयाऽऽह । यदिति। १. पाध्णिकी। २३. ततो । ३ ब्राह्मणम्‌ ] आनन्दगिरिडृतशाञ्जपकाशिकारुयटीकासंबटितम्‌। ९९७ आशितं स्थितमन् स्याद्त्वाऽव्याप्य च तिष्टति ॥ तदर्द्धं तथा यत्स्यादेल्येव न तु तिष्टति ॥ २५॥ स्थितं चेत्यादि व्याकरोति । आश्नितमिति । अत्रेति वाक्योक्तिः । गतिपूर्वकमि- लयादिमाप्यमनुसरति । गत्वेति । यदिति प्रकृतोक्ति शङ्कितवोक्तम्‌ । तद्विरद्धमिति । स्थितविरद्धत्वं साधयति । एल्येवेति ॥ २९ ॥ सदिति व्यक्तरूपं यद्रह्यमाणविरेषणम्‌ ॥ प्रल्क्षं तद्िरुद्धं त्यदपदयक्षं तथोच्यते ॥ २६ ॥ सच्छब्दस्य विद्यमानाथत्वमारङ्कर व्याचष्टे । सदितीति । तो विरोधमेव स्फोर- यति । अप्रतयक्षमिति ॥ २६९ ॥ कषितिजेलं तथा वहिरित्येतन्ूतंमुच्यते ॥ भूतद्रयममृतं च वायुश्वाऽऽकाशमेव च ॥ २७ ॥ परत्यश्रह्याज्ञातं मृतादिषर्मैविरेष्यमित्युकत्वा पदार्थान्म्याख्याय मृतत्रयं मृतादिषर्म प्कषाद्विशेष्यमित्याह । क्षितिरिति । मूर॑ग्रहणं मत्यीदेरुपलक्षणम्‌ । मृतद्वयममतीदि- धर्मैः पाक्षाद्विशेष्यामित्याह । भूतेति । अमृतैग्रहणमस्तादेरुपरक्षणम्‌ ॥ २७ ॥ र्तं मर्यं स्थितं सच क्िलयबग्नित्रयं विदुः ॥ अगा ृत्यत्यत्तु वाय्वाकाशद्रयं स्मृतम्‌ ।॥ २८ ॥ धितिरि्यादि विमजते । मृतमिति । मृतद्वयमित्यादि स्फोरयति । अमूर्तति॥२८॥ रतेत्वादेव मर्त्यं तन्मत्येत्वादेव तत्स्थितम्‌ ॥ स्थितत्वादिन्दियग्राहणं निधोरयेदतया पृथक्‌ ॥ २९ ॥ मूतत्वादिषिशेषणानामादितः तमारभ्य हेतुरेतुमद्ावमाह । प्रत॑त्वादिति ॥ २९॥ सोपाख्यत्वान्न तथापि चिदे कांशवत्स्थितेः ॥ स्थितत्वाच्ापि तन्मर्त्यं मदयैत्वानमू्मेव च ॥ ३० ॥ तेषामेवान्तादारम्य तद रीयति । सोपाख्यत्वादिति। रेन्दरियकधीविषयत्वादिलथः। तथाऽपि कथमन्यापित्वं तत्राऽऽह । चिदिति । इन्द्िययोग्ये देशो परिच्छिन्नाकारेण स्थितिरिति यावत्‌ । न च मूर्त्वादेः सत्तेऽपि परमाण्वादौ मर्यत्वामावाद्यभिचारसस्य- वापमतेरिति मावः ॥ ३० ॥ अमतैत्वादमर्त्यं तापि तयदतीन्दियम्‌ ॥ अतीन्दरियत्वात्तश्चापि व्यापित्वाच्चामृतं ततः ॥ २१ ॥ उक्तं न्यायममूतैत्वादिषु योजयति । अमूत॑त्वादिति । यदिदयस्य व्याख्या १ ख. "पत्यंतुवा। ९९८ सुरेशवराषारयडृतं शृददारण्यङोपनिषद्राष्यवातिकम््‌ { दवितीयाध्याये- व्यापीति। अमूतैत्वादारम्य हैतुहेतुमद्धावमुक्तवा त्मदिलस्मादुपकरम्य तमाह । अतन यत्वादिति ॥ ९१ ॥ अस्थितत्वादपूतं तदाकारव्यक्तिबभितम्‌ ॥ हेतुतत्फलङूपेण परतदेः संगतिभिथः ॥ ३२ ॥ अ्षसूत्रवदन्योन्यं सामध्येस्याप्रहाणतः ॥ हेतुतदत्तया बेयाऽगूतीदेरापि संगतिः ॥ २१ ॥ स्थितत्वं परिच्छिन्नत्वेन नाशित्वं तद्राहित्यमस्थितत्वं तस्मादविनाशित्वारिलरधः । मूतेत्वादीनां मिथो हेतुहेतुसत्वेन संबन्धं सरष्टान्तमुपसंहरति । हेतिविति । तेषं तथाते योग्यत्वं हेतुमाह । सामध्येस्येति । अमूरतेत्वादीनामपि मिथः संगतिं निममयति। हेटिवि ॥ ३२ ॥ २३ ॥ संभवेऽन्यत॑मस्यापि सर्वेषां संभवो यतः ॥ अतोऽ वधारणायीय वतरैवग्रहणं कृतम्‌ ॥ २४ ॥ अन्योन्यसंगतौ हेतुमाह । संभव इति । मृतादिप्वमृतादिषु नान्यतमस्थ पतसे परिशिष्टं त्रयमावह्यकमित्यत्र गमकमाह । अत इति । तत्र मूर्त चेत्यादौ मूतमात्रमः मूरतमात्रं चोक्त्वा कृतमवधारणायमेवकारस्य ग्रहणं तदुक्तविदोषणानामुक्तनीतया ऽन्या मभावे तदितरत्रयपत्तेल्य्थः ॥ ३४ ॥ तयोरुदिष्टयोभूर्त प्रथमं तावदच्यते ॥ अन्यदाय्वन्तरिक्षाभ्यां मृत त्रयमिहोच्यते ॥ ३५ ॥ तदतन्मृतैमित्यस्याथमाह । तयोरिति । किं त्मूर्टितावयवं घनं संहतमि्याशङय यद्न्यादित्यादेरथभाह । अन्यदिति ॥ २९ ॥ रतं संस्थानवद्धेतत्तथा पत्यं विनाशवत्‌ ॥ एतस्स्थतं परिर्छिस्ममेतत्सत्सविशषेषणम्‌ ॥ ३६॥ एतन्मर्यमितयदेर्थमाह । मृतमिति । प्रागेव तष्ठक्ितमिति वक्तुं हिरन्दः ॥२६॥ चतुविशेषणस्यास्य तित्यबरन्यात्मकस्य हि ॥ चतुष्टयरसत्वा्ं पुनरुशारणं हतम्‌ ॥ २७ ॥ तशयेतम्ेत्यदेरमाह । चतुधिशेषणस्येति । विरोषणचतुष्टयवतो मूततयः प्रागुक्तस्य पुनरुक्तिः किमिति कृतेत्युक्छे मण्डरुस्य चतुरवशेषणमृतत्रयकार्यतं । कायैतेति वक्तुः पुनरक्तिराधिकोक्तेरधिकय्योतित्वादिलय्थैः । मृतत्रयस्य चतर्विोषणः प्रमाणतिद्धमिति हित्राब्दाथः ॥ ३७ ॥ कोना = ऋ । १क. ल्ल, ग, 'तरल्याः । ६ ब्रह्मणम्‌ ] आनन्दगिरिङृतशाल्मपकाशिकाख्यटीकारतैवलितम्‌। ९९९ सवेव्यापी रसो हेष शश्वत्तपति यो रविः ॥ अतुष्टयान्वयादेष भुतत्रयरसः स्मृतः ॥ ३८ ॥ य शष तपतीयस्यर्थमाह । सर्वेति । यः पवव्यापी यः सरवोपिनिषदभिगत एष रविरभत्वा विश्वं शश्वत्तपतीति योजना । तस्य भूतत्रयरसत्े हेतुमाह । चतुष्टयेति । मूर्त मरय स्थितं दिति चतुष्टयम्‌ ॥ ३८ ॥ य एष तपतीत्यत्र मण्डलं परिगते ॥ चतुष्टयं हि मूतीदि मण्डले श्यते यतः ॥ ३९ ॥ एषदान्दस्य चेतनविषयत्वमाशङ्कयाऽऽह । य इति । मण्डलग्रहे हेतुमाह । चतु- यं हीति । हिरब्दोक्तरेत्वनुवादी यत इति ॥ ३९ ॥ चतुणोमन्वयो हीति हेतुनाऽत्र विभाव्यते ॥ सतश्च प्रहणं वि्ाच्मुणांमुपरक्षणम्‌ ॥ ४० ॥ पतो हीलत्र हिाब्दाथमाह । चतुणामिति । अत्रेति वाक्यमण्डल्योरन्यतर- तेक्तिः । चतुणांमन्वयो हेत्वयश्ेत्कथं सरतो हीतिविशेषग्रहसतत्रा ऽऽह । सतश्चेति । चतुर्णा मध्ये जयाणामनुक्तानां मूर्तादीनामिति यावत्‌ ॥ ४० ॥ कृष्णसारं यथा स्थानं चक्षषः करणात्मनः ॥ तथा हिरण्यगर्भस्य मण्डलं करणात्मनः ॥ ४१ ॥ एपङन्देन भूतत्रयप्तारतया मण्डलग्रहे तदपि चेतनमेषेत्याशङ्कयाऽऽह । इृष्णेति। विमतं न चेतनं करणायतनत्वात्संमतवदिति भावः ॥ ४१ ॥ उत्सर्गाहूषनिमाणे प्राधान्यं तेजसो यतः ॥ तस्माद्रसत्वनिर्देशषः क्रियते मण्डलात्माने ॥ ४२ ॥ भूतत्रयस्य कार्यतया रसशरन्मण्डलं तरि तेजोरसो निरवतितिश्ुेस्तेनःशब्द्पया- यरपाब्दस्यैव कुतो मण्डले प्रयोगोऽ्ादिपदस्यापि कं न स्यादिलाशङ्कयाऽऽह । उत्सगीदिति । रपमाजस्य तेजपस्तद्विरो पगे प्ाधान्यस्योत्सर्गिकत्वाततद्विशेषे मण्डटे तेनोरूपरपत्व शरु्योक्तमिलयर्थः ॥ ४२ ॥ अष्क्लिन्नः पाथिो धातुस्तेजसा परिपच्यते ॥ अद्ृकुराग्रभिनिष्पत्तौ मुख्यतेवं हि तेजसः ॥ ४३ ॥ तेजसो सूपसरगे प्राधान्यं साधयति । अप्किलि्न रति । अदधिवदं मृदुन्वमापा- दितिः शाल्यादिः एरथिवीखमभावस्तेजप्ता पच्यमानोऽङ्कुराचुत्त्तौ पर्या्सतेन तदुत्पत्ता- प्यवधानेन पूवेमावित्वात्त्प्राधान्यमित्यथः ॥ ४३ ॥ क ~~~ ------- --*- १ क. ग. पते । १००० सुरेश्वराचार्यङृतं शृहदारण्यकोपनिषद्धाष्यवामिकम्‌ [ दितीयाध्याये- सारश्चयाणां भूतानां रसो पण्टलमुच्यते ॥ एतत्साराणि हि त्रीणि भूतान्याहु्थिपशितः ॥ ४४ ॥ मण्डलत्य भूतत्रयतारत्वे मानान्तरं वक्तुं श्रयाणां हीतयादिमाप्याथमाह । सार इति। ततेव पूर्वोक्तश्रुतिस्सृतिपंवादार्थो दिशब्द :। विद्वतप्िद्धिभाह । एतदिति ॥४४। मण्डलायतने यसु कारणं संचितं विभोः ॥ विराजो देवदेवस्य तदिदानीपि्टोच्यते ॥ ४५ ॥ अथामूरतमित्यदिर्गतेन तुस्याथत्वादन्याख्येयत्वं मत्वा य एष इत्यायवतारय । मण्डलेति ॥ ४९ ॥ आदिस्यान्तगतः साक्षात्करणात्माऽभिधीयते ॥ वाग्वाका्ञरसत्वेन ततनामूतान्वयो यतः ॥ ४६ ॥ तयस्येष रस इवि पूर्वेण सह तद्याकरेति ।. आदिद्येति । मण्डल्स्यकरणातरि- ङस्य मृतद्वयसतारत्वे हेतुमाह । तत्रेति । अमूतंग्रहणमगरतादित्रयोपरक्षणम्‌ ॥ ५६॥ कलिङ्गारम्भसिद्धयं वाय्वाकाशसमुद्धवः ॥ इश्वरात्कारणा्रस्मालिङ्गं तेन रसस्तयोः ॥ ४७ ॥ तस्य भूतद्वयप्ारत्वे हेत्वन्तरमाह । कशिद्गेति । कराब्दः सूत्राथस्तदेव शिङगं तदा. रम्पाथमिति यावत्‌ । तयोवीयवाकाङयोभूतत्रयोपसननयोः खयंप्रधानयोरित्य्थः॥४५ वाग्वाकाक्षरसो ह्येष इति हेतुः प्रदश्य॑ते ॥ लयस्य छेष रस इति यथाक्तो प्ण्डटात्मनि ॥ ४८ ॥ तयस्य हीत्यादिहेतुवाक्याय॑माह । वाय्वाकाशेति । एष लिङ्गात्मा रपो मृतदरय स्येलयत्र त्यस्य हीत्यादिना हेतुरुच्यते । यथा मण्डलस्य अयप्तारत्वे सतो हीति चु णीमन्वयो हेतुरुक्तः सरतश्चानृक्तोपलक्षणार्भं ग्रहणं तथाऽत्रापि चतृष्टयान्वयो हेलय. स्यस्य च ्रहणमनुक्तोपलक्षणाथमित्यर्थः । उक्तरैत्वथद्ोतकः श्रुतो हिशब्यो हीवतु कष्यते ॥ ४८ ॥ हिरण्यगरमेरह्नं रसं केवित्मचक्षते ॥ कारणं रसङघब्देन यस्माद त्राभिधीयते ॥ ४९ ॥ सखमतमुक्त्वा मर्तुप्रपश्चमतमाह । हिरण्यगर्भेति । तत्र हेतुः । कारणमि । त्यस्य हीतयादौ रस्तश्देन मृतद्वयकारणमृक्तं न न तशेतनादन्यन्न च जीवता ध्यीननापि परः कोरस्थयाततस्मा्ेतनः पूत्रसेतरततोऽत्र रमर इत्यथः ॥ ४९ ॥ यस्माद्धिरण्यगभस्य कमं वाय्वन्तरिक्षयोः ॥ भयीक्त्ग्यक्तयोसतसमाद्रसः कत उच्यते ॥ ५० ॥ __ . 1 १ 1211 11 १ ग. संयतं । २ क. ग. 'योर्तुव्य । १ त्ाह्णम्‌ ] आनन्दगिरिढ़तशा्गपकारिकासर्यटीकासंवखितम्‌। १००१ सतोऽपि कथं मतद्रथकारणमत साह । यस्मादिति ॥ ५० ॥ भृतद्रयरसो यो प्डले चेतनः पमान्‌ ॥ त्यस्य शेष रस इति तत्सिद्धो कारणाभिधा ॥ ५१॥ स खकरमद्रारा कारंणमस्यूलस्य वाय्वदेरित्युक्तं समर्थयितुं तस्यैतस्यामू्तस्येयादि- वाक्यार्थ संक्षिप्याऽऽह । भूतेति । हेतुवाक्यमादत्ते। तयस्येति । तस्यार्थ संक्षिपति । तत्सिद्धापिति । मण्डलपुरुषस्य मूतद्वयकारणप्वप्रतिपत्ताविति यावत्‌ ॥ ९१ ॥ न्यायोक्तेरेव संसिद्धः पतिङ्गातस्य वस्तनः ॥ षत्रह्नः कारणं कस्मादित्य्र न्याय उच्यते ॥ ५२ ॥ ्रोतिऽ्े किं हेतुनेत्याशङ्कयाऽऽह । न्यायेति ॥ ५२ ॥ एतस्मिन्मण्डठे योऽन्तपिक्ानात्मत्वमागतः ॥ अविद्याभावनाकमहेतुतो नान्यकारणात्‌ ॥ ५३ ॥ न्यायमेव ददैयन्यो ह्यतस्मिन्मण्डले विज्ञानात्मेति मर्तृप्रपञ्चमाप्यार्थमाह । एतस्मि- भिति । एष खल्वपिद्याकरमपृव्रज्ञापरिप्कृतो वित्नानात्मत्वमापद्यत इलेतव्यकुर्वज्ी- वत्वप्रापकमाह । अविद्येति ॥ ९२॥ तस्य यत्कमरूपं तद्वियदरायुपरयोजकम्‌ ॥ खलत्थस्य कमंणस्तस्य मरुत्परस्पन्दरूपिणः ॥ ५४ ॥ वाय्याकाशपरनाञ्येवं तेजसः संभवस्ततः ॥ जज्ञाते तेजसो भूते जलं च पृथिवी तथा ॥ ५५ ॥ पूेतरज्ञस्य भृतद्रयकारणत्वं बरुवाणस्तदेव तत्कर्मरूपं विनज्ञानात्मनसतद्राखन्तरिक्ष- प्रोक्तं भवतीयस्याथमाह । तस्येति । तदेहस्य पञ्चमूतात्मकत्वादूतद्रयोतपत्तावपीतर - भूतोत्पत्ति विना न तस्य भोग इत्याराङ्यान्तरिक्षाधारस्य वायुपरिस्पन्दस्य कर्मणो वाग्वन्तरितेद्रारेणेव तेजसः संमव इत्यस्याथमाह । खस्थस्येति । तदाकाशमुत्पा्य तद्रूपेण स्थितं तस्य मरत्कार्यं तेन स्पम्दात्मना स्थितस्य द्रयद्वारा तेन एवं कर्मेणस्त- योसतेनश्च जन्मेलर्थः । तेजते इतरे भूते इत्यस्यार्थमाह । जङ्गाते इति ॥ ९४॥ ५५९॥ कमणा पोरुपेणेवं रसमभूतेन संभवः ॥ वाय्वन्तरिक्षयोयंस्माद्रसस्तेन पमां सतयोः ॥ ५६ ॥ तदस्मात्योरुषेण कर्मणा रपमूतेनाऽऽविष्टयोर्वा्वन्तरिक्षयोः प्रवृत्तिरिलेत्ाङष- 'फितिमाह । क्मेणेति ॥ ९६ ॥ मेधया तपसेलयादि तथाच प्रागदाहतम्‌ ॥ न्यायेनानेन परुषो रसशब्देन भण्यते ॥ ५७ ॥ ० ॥ १००२ सुरेश्वरासार्यङृतं इृषदारण्यकोपनिषद्चाष्यवातिकद्‌ [ द्वितीयाध्याये मेधया तपपाऽजनयत्पितेति ्यक्तमि्यस्यार्थमाह । मरेषयेति । नेयायिकमर्थ निगम. यति । न्यायनेति ॥ ५७ ॥ त्यस्य धष एति युक्त्या न्यायः शरुत्याऽयमुच्यते ॥ नैतदेवं भवेन्मृतेरसेनास्यासमत्वतः ॥ ५८ ॥ श्रौतीं न्यायोक्तिमुपत्हरति । त्यस्येति । श्ुतेरक्तन्यायसाधनस्रामध्य्ोतनाणे हिशब्दः । निराकरोति । नैतदिति ॥ ९८ ॥ भूतत्रयस्य पूतस्य रसो मण्डलमभ्यंधाः ॥ ध्मेधतुभिपताचै भूतत्रयवदन्वितम्‌ ॥ ५९ ॥ कयं मूतेरतेन सह यथोक्तामूतरसस्यातुल्यतेत्याशङ्कय मूपैरमं दरीयति । भूतेति। तस्थ रप्तवता प्ाात्यमाह । धर्पीरिति । तस्य तद्वता प्ताजात्यवदमूर्तरसस्य नेतनवे तद्वता न साजात्यं तथाच तस्य मूतरपतेनातुल्यतेति भावः ॥ ९९. ॥ अध्रतयोरपि रसो लिङ्गात्मा शृतां तथा ॥ ६० ॥ वाक्यप्रहसेस्तुल्यत्वाम्न युक्तोऽत्रान्यथा ग्रहः ॥ वेशूप्यलक्षणो दोपः सत्येवं वः परसज्यते ॥ ६१ ॥ तत्समाभिस्ताहि कयमित्यारङ्कथाऽऽह । अपूर्तेयोरिति । यथा पू्तानामनेनं मण्डलं सथाऽमूतेयोरप्यवेतनमन्तःकरणं रप्रस्तथा च तुल्यतेत्यर्थः । अथ रपतयोरप्मल- मेवास्नु कर समत्वेनेत्याशङ्कयाऽऽह । वाक्येति । अत्र रप्रयोरिति यावत्‌ । अन्यथ त्तुल्यत्वोक्तिः । विपक्षे दोषमाह । वैरूप्येति ॥ ६० ॥ ११ ॥ अथ परतेरसोक्ल्याऽपि चेतनस्यैव चेद्धहः ॥ अत्यल्पं भवताऽभाणि सवैमात्मेव नो यतः ॥ ६२ ॥ ूर्तमू्रसयोशवेतनाचेतनमेदे वाक्यवैरूप्यमुक्तं समाभित्ुः शङ्कते । अथति । अमूपरपवन्मूैरसशब्देनापि चेतनस्यैव बरह्मणो मण्डलापन्नस्य ग्रहणमिलयेतदपयत । अल्यल्यपमिति । मण्डलस्य चेतनकार्यतया चेतनत्वे वैस्य तत्कार्यतया तन्मत्रलाद्र पषयोश्वेतनतेति विहोषणान्क्यमित्य्थः ॥ १२ ॥ न प्यात्मग्यतिरेकेण िंभित्कारणमिष्यते ॥ तेन तेन स्वरूपेण भत्यगात्मेव कारणम्‌ ॥ ६२ ॥ यत्तु भूषरषे्ज्ञस्य खकम॑द्रारा कारणतेति तत्राऽऽह । न हीति । परसयवज्ञात कारणताया धैदिकलादिल्षः । आकाश्वयुरित्यादावाकाशदेरपि कारणं श त्याशङ्कयाऽऽह । तेनेति ॥ १६ ॥ [हा १ग. भ्यपात्‌ ॥ ध । | ३ ब्राहमणम्‌ | भानेन्दगिरिष़ैतशाज्रपकाशिकार्यटीकासंवलितम्‌ । १००१ मण्डलात्मनि चाऽऽधारे रिङ्रालमवावसीयताम्‌ ॥ करणस्येव तत्स्थत्वाटङ्गानात्मा हि रिङ्गगः ॥ ६४ ॥ यतु पुरुषो मण्डढाधारो विज्ञानात्मेति तत्राऽऽह । मण्डलेति । तत्र हेतुः । कर- णस्येति । यथा गोलकात्मनि चश्रुषि करणात्मैव तिष्ठति तथाऽऽदिलमण्डटेऽपि तस्यैव स्थितेरित्र्थः । तत्सत्र्नसतर्हि कूत्रासि तत्राऽऽह । विज्गानेति । मण्डलस्य लिङ्गोपाभित्ववत्तस्यापि विज्ञानात्मोपाधित्वं प्रामाणिकमिति वक्तं हिशब्दः ॥ ६४ ॥ अद्वातः पुरूषो यस्मात्कायैकारणशब्दभार्‌ ॥ अन्नातमिध्यावि्नानरूपत्वान्र तु तत्त्वतः ॥ ६५ ॥ परस्येव कारणत्वं वदता जीवस्य तनिरस्तं तस्य लिद्गोपारधिं मिना मण्डलाधारतवं निराकृतम्‌ । इदानीं तस्यापि कौरस्थ्यान्न कारणतेलाशङ्कयाऽऽह । अद्गात इति। अन्ञातूपत्वं कारणशब्द माक्त्वे मिथ्याविज्ञानरूपत्वं॑च कार्यश्न्दभाकत्वे हेतुरिति मेदः । तस्मात्परप्मिन्कार्यादिमावस्याऽऽरोपान्न कौटस्थ्यादिौस्थ्यमिति शेषः ॥ ६९॥ अचेतनेषु लोकेऽस्मिन्न षट पुरुषाभिधा ॥ इति चेगरैतदेवं स्यादचित्केष्वपि दशनात्‌ ॥ ६६ ॥ मण्डलाधारश्वेतनो नेत्यत्र पुरुषश्रुतित्रिरोधं शङ्कते । अचेतनेष्विति । विरोधाभाव प्रतिजानीते । नैतदिति । अनेतनेप्वपि पुरुषशब्दचषटरदृष्टिरधिद्धेाह । अचित्के- षिति ॥ ९६९ ॥ त एतान्सप्त पुरूषानित्यादिश्रुतिवाक्यतः ॥ असंवित्केऽपि पक्षादौ श्यते पुरुषाभिषा ॥ ६७ ॥ ` तदेव व्याकरोति । त एतानिति । ते प्राणा न शक्ता विभक्ता व्यवहारं नन- यितुमिति कृतालोचनास्त्वक्च्ुःशरोत्रिह्वाघ्राणवाच्मनेोरूपानेतानपुरुषानेकं लिङ्गात्मकं पुरुषमकुर्व्नित्थादिवाक्यादचेतनेष्वपि तच्छब्दो दृष्ट इत्यथैः । प॒ वा एष पृरुषोऽन्नर- मय इत्यादिशरुतिरप्यत्र मानमित्याह । असंविक्केऽपीति । प्रसादौ तदवयवमाधु कोशेष्विति यावत्‌ ॥ ६७ ॥ अध्यात्मोक्लयवधिङ्षप्टया अधिदैवतकीतेनम्‌ ॥ पूतीमृतविभागोऽयमध्यात्ममधुनोच्यते ॥ ६८ ॥ परकीयं व्याख्याने प्रस्यास्यायेदानीमित्यधिदेवतमित्यस्य तात्पय॑माह । अध्या- समेति । तस्य कीर्ैनमुपसंहारः । अथाध्यात्ममिलस्यार्थमाह । पूर्ति ॥ ६८ ॥ ए देहेऽपि परिश््ते ॥ र यत्माणाद्मोल्नश्वापरं च यत्‌ ॥ ६९ ॥ १ के, लित्रिमः । १००४ सुरेराचार्यङृतं बृहदारण्यकोपनिषदराष्यवातिकम्‌ | द्वितीयाध्याये हदमेवेत्यादि प्याचष्टे । भूतेति । यदन्यदिल्यदेरथमाह । यदिति । टरित्यपट. क्षणं शारीराकारस्य विवक्षितत्वात्‌ । एकश्वकारोऽवधारणे यदाध्यात्मिकाद्रायोराका- राच्ान्यदेव तदाध्यात्मिकं भूतत्रयं मृत॑मितयथः ॥ ९९ ॥ चू रसल्लयाणां स्याद्कषेषेणात्र निष्ठितम्‌ ॥ तेजः सवशरीरस्य निमौत्‌ स्यादसंशयः ॥ ७० ॥ एतन्मर्यमित्यदिगेतायत्वादेतस्य सत इत्यादेर्भमाह । चक्षुरिति । पतो हीये, सात्पय॑माचक्षाणश्चसुपो रप्तलवं साधयति । विशेषेणेति । शरीरमात्रस्याविरोपेण निष्प. दकं तत्र सवत्र संनिहितमपि तेजो त्रिोपतश्चघ्मुपि स्थितमिलयप्रतिवन्धेनारिगतम्‌ 'आदिलयशचसषभूत्वाऽकषिणी प्रा्रिशत्‌' इतिशरुतेरतसतेजःशब्दपर्यायरप्तशब्दस्य चपि प्रवृत्तिरिति भावः ॥ ७० ॥ प्रथमा संस्कृतिरिति मश्रवर्णोऽपि दृश्यते ॥ ्ा्वदे रेतस इति तथाच भुतिशासनम्‌ ॥ ७१ ॥ तत्र प्रमाणमाह । प्रथमति । सा प्रथमा संस्करतिर्विश्ववारा स्त प्रथमो वरणो मित्रोऽपिरिति मत्र देहावयवप्रधानभुनां प्रथमप्रवृत्तां दृष्टि रसदाब्दयोग्यामाहेलैः। दाशचदरे रेतसः धिक्तस्य चक्षपी एव प्रथमे संभवत इति बाष्यणमपि मन्रानुपारेण चूुषो रपरत्वे मानमित्याह । शश्वदिति ॥ ७१ ॥ परतापरतैविभागोऽयं यदि नामे भण्यते ॥ अधिदैवे तथाऽध्यातमं तथाऽपीयाब्न शर्ते ॥ ७२ ॥ रुत्यनुमारेण त्रिभागमुक्त्वा भतृपरपञ्चमतमादेयमाह । भर्तेति । इहेति श्रुत्ुक्तिः। ह्यानुक्तमात्ररूप इति यावत्‌ ॥ ७२ ॥ कृतस्य ब्रह्मणो रूपे मूतामूते विवक्षिते ॥ यतोऽतो नेयता कान्य देवताध्यात्मयोभवेत्‌ ॥ ७२ ॥ ्रोतविमागानङ्गीकारे हेतुमाह । ृत््स्येति । बरह्मणोऽद्वयस्य तत्तवं निश्च पूतः र्त स्पे श्रुत्या कल्पिते तदरद्यं चाभिदैवाध्यात्मनोरुक्तविमागमात्रेण यतो न निश्ि भवेनमूलकारणम्यापेगृहीतत्वात्तननायं विमागो गृह्यते धौतोऽपीत्यथः ॥ ७३ ॥ आरव्धकार्यभूतानां गृ्ीपौ न च संभवः ॥ यथोक्तलक्षणस्येह पुख्यटत्योक्त भूमिषु ॥ ७४ ॥ आरग्पेति कार्यमविन मतानि तद्ग्रहे हेत्वन्तरमाह । आरग्येति । अव्याङृतोत्थानि कार्यभावेन स्थितानि म्‌ तेषामुक्तमूमिप्वभ्यात्माधिदैवप्रकारापु मृतमर्तशब्धाम्यां विभागेन गृहीतावृक्त' स्येह मृतपश्चकरे मुख्यवृत्त्या त संमवोऽतः श्रोतोऽपि वमा नेट इयः ॥ ०१ वाया जोक कियो कण-कण 9 = 9 जक वक ७9५ १ क, नैयतः । 2 ब्राह्मणम्‌ | आनन्दगिरिकृतशचाञ्चपकाशिकास्यदीकासंबलितम्‌ | १००९ व्याप्येव लक्षणं युक्तमन्यथा तदलक्षणम्‌ ॥ निर्देशस्तु परिच्छिन्नविषयोऽजाभिधीयते ॥ ७५ ॥ ूर्तामूतेटक्षणस्य मुस्यवृत््या भूतपश्चकेऽयोगेऽपि तदेव तच्छन्दाम्यामुपेयं श्रुतलया- गायोगादित्याशङ्क याऽऽह । व्यापीति । छक्षणस्य रक्षयाग्यापिषे दोषमाह । अन्य- थेति । अस्तु तर्हि तस्य रक्षयव्यापितेत्याशङ्कय मृतेरक्षणस्य एषिवीमा्व्यापित्वादम्‌- लक्षणस्य चान्याकृतमात्रविषयत्वान्मेवमित्याह । निरदेशस्त्वाति ॥ ५७९ ॥ तत्रैवं सति यत्र स्यान्पतांयुक्तं चतुष्टयम्‌ ॥ लक्षणं तत्र संपणेमन्त्यकारणकायंयोः ॥ ७६ ॥ श्रोतविभागानुपगमश्ेतकि तर युक्तं तत्राऽऽह । तत्रेति । श्रौते विभागे पूर्वन्याये- नायुक्ते सति यत्रान्ले कार्ये मूतैमत्यदि चतुष्टयं यत्र चारप्ययक्रमेणान्त्ये कारणे चतु- एयामूतामृतादि तत्रोभयत्र रक्षणं पूर्णमिति यथायोगं लक्ष्यव्यवहारपिद्धिरित्यथः॥७६॥ आकाश्चशब्दवाच्यो यः सवैकारणकारणः ॥ पुख्यटत्या समर्थ स्यात्त्रैवामूतेरक्षणम्‌ ॥ ७७ ॥ अमूतेलक्षणविषयमाह । आकाशेति । अन्याकृतमाकाराशब्दार्थः । सवैस्य कारणं ब्रह्म तदेव कारणं सत्तास्फूर्तिदं यस्याव्याकृताख्यस्य भावस्येति विग्रहः । तत्र॒ निरव- यवत्वमकार्यत्वादमृतत्वं॒प््ैकारयव्यापित्वं परोक्षत्वं चासतीत्यमूतंटक्षणस्य मृख्यते- स्यथः ॥ ७७ ॥ पृथिव्यां चापि तन्पुख्यं यदुक्तं पूतेलक्षणम्‌ ॥ उभयोरन्तरालस्था मिथः संकीणंरक्षणाः ॥ ७८ ॥ लक्षणं गौणमेव स्यादन्ययोमध्यभूमिषु ॥ मृतौमूतैव्यवहतिस्तथा तत्रापि र्यते ॥ ७९ ॥ मतैरक्षणविषयमाह । पृथिव्यां चेति। मध्यवरतिषु चतुषु का गतिस्त्राऽऽह। उभ- योरिति । कार्यकारणयोरन्त्ययोर्भध्यस्था जलादयोऽन्योन्यं यतः संकीणेमूतामूतेरक्षणा अतसेषु लक्षणद्वयं गोणमेवेति योजना । मध्यस्येषुभयव्यवहारामावे तस्य कुतो गोण- तेलयाशङ्कयाऽऽह । मूर्तेति । तथाऽन्त्यका्ैकारणयो खिवेत्यथः । तत्रापि मध्यस्थप्वपीति यावत्‌ ॥ ७८ ॥ ७९ ॥ पृख्यदत्तिग्रहायातो ग्यापिलक्षणसिद्धये ॥ तिल्यादिवियदन्तं स्यान्मूतामूतंस्य लक्षणम्‌ ॥ ८० ॥ मतृषशचमतमुपसंहरति । मुरुयेति । यथाश्रतर्ययुक्ततवमतःशब्दार्ः । मूती- दिरक्षणस्य मुर्यवृत्तिग्रहार्थं रक्षयव्यापित्वाथ च एथिव्यामेव मतेलक्षणस्य पणत्वा्तन्मात्र 1 १ कं, "प्यपक' । -९.४ १००६ सुरेश्वराथायकृतं शृहदारष्योपनिषद्ाष्यवातिकम्‌ [ दितीयाध्याये- मूत परयति मूलकारणे बामूपिरक्षणं व्यापीति तन्मात्रममूतैमान्तरारिकेषु किकिभिल कषणमसतीत्युभयथात्वमिल्यथेः ॥ ८० ॥ योऽय दक्षिणेऽक्षभिति शा्ष्टत्वकारणात्‌ ॥ दक्षिणेऽक्षणि लिङ्गस्य पिरोषः कशिदिष्यते ॥ ८१ ॥ आदेयं परमतमुक्ताऽथामूषमत्यदिरगता्त्वं मन्वानो योऽयं दक्िणेऽक्षनितिमिे- धोक्तेसात्प्यमाह । योऽयमिति । शाच्स्य दष्टत्वात्तेन वां दक्षिणेऽक्षिण विशेषस्य र. त्वादिति हेत्वथः ॥ ८१ ॥ वीर्यवहिणं लोकेऽप्यङ्गं दष्टं यतस्ततः ॥ दक्िणेऽक्षन्निति भचः श्ुतेयैत्नादिहेष्यते ॥ ८२ ॥ न केवलं शाचरादेव तत्र विशेषः किंतु विमतमतिशयवदक्षिणाद्गत्वादकषिणहसवर- तयनुमानाचेत्याह । वीर्यवदिति । ततःशब्देनेहक्ब्दस्य संबन्धः । तेन दक्षिणम निरदिहयते। इष्यते वीरयवत्त्वमिति शेषः। अतः श्ुतर्भचश्वकुरन्तरमपेक्ष्य द्षिणे चरप्य- द्रात्प्वृत्तमित्याह । दक्षिण इति ॥ <२॥ पिण्डिपाणविभागेन छध्यात्मे चाधिदेवते ॥ पूतीमरृतात्मनोरुक्तो विभागो ब्रह्मरूपयोः ॥ ८३ ॥ तस्य हेत्यदेः संबन्धाभिषित्सया वृत्तमनुवदति । पिष्डेति । कायैकारणरूपेणी यावत्‌ । अवान्तरोपाधिबहूत्वेऽपि परमेश्वरोपाधी द्वावेव प्रसिद्धाविति दिशब्दाधः । विमागो विहेषः ॥ ८३ ॥ अथाधुना यथोक्तस्य तस्येद करणात्मनः ॥ लिङ्गस्य शपं वक्ष्यामो वासनामयमात्मनः ॥ ८४ ॥ संगतिमाह । अथेति । यथोक्तस्य पूर्वीक्तविभागयुक्तस्येति यावत्‌ । आत्मनः स्वरूपत्वेना ऽऽरोपितस्य लिङ्गस्येति शेषः । अमूतैरसमूतान्तःकरणस्थेव रागादिवाप्‌ नेति वक्तं तस्य हेत्यादिवाक््यामत्यर्थः ॥ ८४ ॥ “पूतांपूतादिसंबन्धाद्ासना लिद्गमाभिताः ॥ स्वाभासभ्रमदोषेण तन्मयः पुरूषो परतः ॥ ८५ ॥ तस्यैव तदाश्रयते हेतुमाह । पूर्वेति । अन्तःकरणस्यैव मूतीदिसवेविषयतमनधारः निमित्ता रागादिवाप्नारदेवाऽभ्रिख प्रसरन्ती । कथं तरह पृरषो रगापिमय दश्यते तत्राऽऽह । स्वाभासेति । स्वस्याऽऽमासो यस्मिजनिवयज्ञानं तथा त्ते गागील्यादिभरमस्ेन दोषेण पुरुषो रागादिमयो भवतीत्य; ॥ ८५ ॥ १७. दवय । दक्‌. च। ३ ब्राहमणम्‌ ] आमन्दगिरिहृतशाङ्पकारिकाख्यदीकार्तवलितप्‌ । १००७ , अमेकषासनाचिन्ं तलङ्गं पटमिततिवत्‌ ॥ मायेन्द्रनालसष्शं व्यामोहारपदमात्मनः ॥ ८६ ॥ ननु चेतस्नो वास्ननामयत्वमारोपितमनारोपितं वा नाऽऽदयः पुंसोऽपि तद्धावात्तच्छन्देन परामशप्रसङ्गाननेतरो धर्मिणोऽपि तस्यानारोपिवरूपत्वापत्तेरत आह । अनेकेति। खामा- पे्यादौ वासनां बन्धमुक्तमात्मनो न्यक्तीक्तुं॑विरशिनष्टि । व्यामोहैति ॥ ८१ ॥ एतावन्मातरमेवेति यत्र भ्रान्ता निरागमाः ॥ विङ्गानवादिनो बौद्धास्तथा नेयायिकादयः ॥ ८७ ॥ आत्मनो भ्रान्तेरास्पदं लिङ्गमिव्येतदेव व्यक्तीकुवचिन्ञानवादिभरान्िमाह । एता- वन्मरात्रपमिति । बुद्धिमात्रमेवाहवृत्तिविरशिष्टं खरप्तमङ्करं रागादिकटुषितमात्मा नान्यः स्थायी क्षणिको वेति यत्र ते भ्रान्तास्तस्य रूपं वक्ष्याम इति संबन्धः । तेषामीदगध्रान्ती हेतुमाह । निरागमा इति । तार्किकाणामपि बोद्धवद्धान्तिमाह । तथेति ॥ ८७ ॥ आत्मनो द्रग्यभूतस्य य॑देतदरासनात्पकम्‌ ॥ रूपं गुणोःऽस्य संसार इति वैशेषिकादयः ॥ ८८ ॥ तदीयभ्रानति प्रकटयति । आत्मन इति । अन्तःकरणमहधीग्राह्यं रागादिधमेक- मात्मा तस्य द्रव्यस्य तद्वासनामयं षूं गुणः पत॒ च पंसार इति यत्र ते भ्रान्तास्स्य रूपं वक्ष्याम इति पूरववदन्वयः ॥ ८८ ॥ तरिगुणं सत्मधानस्थं पुरुषार्थेन हेतुना ॥ भरवतते स्तत्र सदिदमिल्यपि कापिलाः ॥ ८९ ॥ सांस्यानां भान्तिमाह । तरिगुणमिति । नान्तःकरणमेवाऽऽत्मा कंत्वन्यः सैगत सवक्रियाशन्यः खप्रकाशस्तस्य भोगापवगौनुगुण्येन हेतुना त्रिगुणं प्रधानमिष्टं तदात्म- नैव स्थितमन्तःकरणं तत्सधर्मकं प्रवपेत इति यत्र ते भ्रान्तासतस्य रूपं वक्ष्याम इत्येव पबन्धः ॥ ८९ ॥ अप्यौपनिषदंमन्याः केचिदत्यन्तनेपुणात्‌ ॥ प्रक्रियां रचयित्वाऽऽहर्बदान्ताथोविपश्चितः ॥ ९० ॥ यत्र विचित्रा विपश्चितां भरान्तिसतदन्तःकरणं' तस्य हेयत्नोच्यते नाऽऽत्मेति खमत- मुक्त्वा मर्तृप्पञचपरक्षियामवतारयति । अपीत्यादिना । वेदान्ततात्पयैगम्येऽ्थ ज्ञान रोनत्वादोपनिषदा न भवन्त्यथ चाऽऽत्मानमोपनिषदमन्याः खोतम्रसावशादेव मानयु- फेहीनां कामपि प्रक्रियामारचय्य तस्य हेत्यदेः संगतिमाहरिति योजना ॥ ९० ॥ यावान्बाह्यो विकारः स्यात्सेत्रह्परिवेष्टनः ॥ अध्यात्मं चाधिदैवं बा नामरूपविभागतः ॥ ९१ ॥ १ ख. "तला" । २क.ख.ग. शरणे. यद्रेत । १००८ सुरेश्वराचायंकृतं ृहदारण्यकोपनिषदाध्यवातिकम्‌ [ दितीयाध्याये- अब्याठृता्ाकृतः स्यादेतावानेव सोऽत तु ॥ रतो षा यदि षाभ्मृतेः सश्च त्यशेति भण्यते ॥ ९२ ॥ कीटश्ी प्रक्रिया कथं वा संगतिरित्यादङ्कय प्रक्रियाया वक्ष्यमाणत्व विवक्षिता पंगत्यथ यावान्धाह्यो विकारो विज्ञानात्मपरिवेष्टनोऽध्यात्मं वाऽधिदैवं वा नामपि, गेन व्याकृतः पर्वोऽप्येष मूर्तो वा भवल्वमूर्तो वा सच्च त्यञ्चेतितदीयवृत्तान॒वाद्माप्या् माह । या्ानित्यादिना । जीवोपाधित्वेन यावत्कार्यमव्याकृताजातं तत्पपमता- वदेव यदत्र पूरवगन्थे प्रत्यशब्दितं पञ्चभूतात्मकं मूरतामर्तमिति व्यास्यातमिलः ॥ ९१ ॥ ९२ ॥ प्राणानामपि सत्यत्वं भूतसत्याभिसंगतेः ॥ कर्यं यतस्त्रमी सर्वे प्राणाः क्षत्रह्नलक्षणाः ॥ ९३ ॥ अनामरूपकाः सन्तः सत्यसंयोगहेततः ॥ द्हिनः प्राणवत्साक्षात्संहत्ता नामरूपिणः ॥ ९४॥ निदेश्ञाय च कल्पन्ते पाणा वा इति नान्यथा ॥ तदत्र निखिलं सद्य श्रुत्या संशोधितं स्फुटम्‌ ॥ ९५ ॥ भूतानां सले प्राणा वै सत्यमिति कयमुक्तमि्ाशङ्कय ततपंबन्धात्मराणाः पल मितिमाप्यार्थमाह । प्राणानामिति । पत्यशव्दितेभुमैः करणभूतैः प्रह कायतव तादात्म्यसंबन्धा त्तेपामपि सत्यत्वमतः प्राणा वै प्तत्यमिति श्रुतिरविरुद्धेयथः । तदेवोप पाद्यितुं माप्यस्थामाकाङ्लसामाह । कथमिति । न केवर्मेषां सव्यत्वमेवमूतरबाः धनं कितु तद्रतं नामायपि दिदर्शयिपुलत्र प्राणा विन्ञानात्मानोऽनामरूपासेऽन्यषंय गात्कायकरणवन्तो नामदूपवन्तो मिर्दश्ञाय कस्पन्त इति माप्येणोत्तरमाह । यत- स्त्विति । एकदापि प्राणा पुरुयवजीमरोपाधयः खतो नामादिविरहिणोऽपि परल स्यमूतयोगात्कार्यकरणवन्त इव नामरूपिणो जाता अतस्ते सक्षातनिर्देशाय या मवनिि पूर्वक्तनीत्यैव च तत्सत्यत्वोपपत्तौ प्राणा वै पतत्यमिति श्रुतिन विधान्तरण युक्ता तेषां खतोबाधविधर्यदिलर्थः। तदेतत्सत्यं परिदशोभितमिति माप्यं योजयनू वादमुपसंहरति । तदग्रेति । मत्यस्य सत्यमित्यत्र पष्ठयन्तसत्यदव्दितं सव तस्य हथ स्मात्पाक्तनश्रत्या सम्यग्दर्ितमिव्य्थः ॥ ९३ ॥ ९४ ॥ ९९ ॥ व्याविद्धसत्यराशेः स्याद्िनानात्मन एव्र तु ॥ स्वम्पं यत्तदधुना वक्तव्यमवश्िष्यतं ॥ ९६ ॥ | उत्तरवाक्यावतितारयिपया पातनिकां कृवीणः सत्यानिष्ृप्य वितानाः १ सि = न न = क ~ + १ ब्राह्मणम्‌ 1 आनन्दगिरिङ़त्ापकारिकास्यटीकासवषितम्‌ । १००९ वक्तग्यमित्यस्याथमाह । ष्याविद्धति । सत्यररोरुक्तावयाधृत्तस्य यदेव कूपं स्थात्त- द्राच्यत्वेन शिष्टमित्यथः ॥ ९६ ॥ तत्रेतस्यामवस्थायां विभागो पिनिवर्तते ॥ अयं भोक्ता विज्ञानात्मा तथां दैवतिकास्त्वमी ॥ ९७ ॥ निद्नानात्मान इत्येष भेदहैतुनिवर्तनात्‌ ॥ यत आधारगों हेष नामरूपादिरक्षणः ॥ ९८ ॥ विशेषो न स्वतस्तच नामरूपादि शोधितम्‌ ॥ संशोध्य तदिदं स्वं विद्ञानात्मा प्रदह्यते ॥ ९९ ॥ तत्रेतस्यामवस्थायामयं मोक्ताऽमी विज्ञानात्मानः प्राणा इत्ययं विषो नास्तीति भाष्यं व्याकुर्वनकेत्रज्ञस्य सत्यरारोनिप्कपफटमाह । तत्रेति । तस्मन्ेत्रज्ञे सत्यराशे- व्यीवृत्तत्वलक्षणायामवस्थायां स्थिते सति विभागनिवृत्तिरित्यथः । तदयोग्यं विभागमभि- नयति । अयमिति । दैवतिका देवतापिषठिता वागादयो विन्ञानात्मानस्तदुपाधयः । विभा- गनिवृत्तो हेतुमाह । भेदेति। आधारगतो ह्ययं नामरूपकरतो विदोष इति भाष्येण हेतु साधयति । यत इति । भाप्यस्थहिदाव्दार्थ यत इत्यनुवदति । सर्वस्य भोगस्य भृतमो- तिकोपाधिगतत्वादात्मनि खतोऽमावात्तस्य च प्रथक्रणादुक्तविभागनितृत्तिरित्य्थः । भूमिकां कृत्वा तदिह स्वै सत्य परिशोध्यान्तराऽनुप्रविद्य विज्ञानात्मा निरदैर्यत इति माप्येण तस्येत्या्यवतारयति । संशोध्येति ॥ ९७ ॥ ९८ ॥ ९९ ॥ सर्वेषामपि तेनेदं समानं लक्षणं भवेत्‌ ॥ जज्ञानं विशेषोऽत्र यतो नैवोपपद्ते ॥ १०० ॥ ततत्वं विज्ञानात्मनां सामान्यमेव रक्षणा भवतीत्यस्याथमाह । सर्वेषामिति । तनतयुक्तस्य स्फुटीकरणं विरोपोऽतरेति । यद्र सत्यराशञव्यावृत्तस्य रूपमुच्यते तदशेः षनीवप्ताधारणं विशोषरेत्वभावादित्यथः ॥ १०० ॥ एतस्य पुरुषस्येति रूपं निदिश्यतेऽधुना ॥ पुंसो रूपयुपक्षीणं मूतापूतसमाश्रयम्‌ ॥ १०१ ॥ तस्य हैतस्य पुरुषस्य विज्ञानात्मनो रूपं निर्दिदेयत इतिवाक्यम्यास्यानपरं भाप्य तस्यथेमाह । एतस्येति । परात्मह्पे वक्तव्ये विज्ञानात्मरूपोपन्यासोऽकाण्डताण्डवि- तमित्याशङ्कयोपक्षीणमेव सर्व रूपं मू्मू्तव्रिषय इलस्या्थमाह । पंस इति । द्व वाे- त्यादिना परस्य रूपमुक्तमित्यभः ॥ १०१ ॥ येन त्वस्य विरोषेण विद्ञानात्मत्वमिष्यते ॥ [प १ क. भोग्यस्य । १६७ १०१० सुरेश्वरावा्यडतं शहदारण्यकोपनिषदाष्यषातिकथ्‌ [ द्वितीयाध्याये अपावभोतिकं रूपमिह तमिदिदिकष्यते ॥ यथेति पाहारजनं वासनोपचयात्मकम्‌ ॥ १०३॥ जीवस्यापि पराभेदादुक्तमेव तदित्याशङ्कयेह तु परमात्मनः परिच्छिद्यमानस्य येन विशेषेण विज्ञानात्मत्वलामस्तदपं निर्दिदिक्षितमपाश्चभोतिकमितयस्यार्थमाह । येनेति । भूताप्रयोज्यं सवेजीवस्नाधारणं सूपमश्रोच्यमानं कीदगित्याशङ्कय दष्टान्तश्रतिमादते। यथेतीति । अनेन हि वाक्येन हरिद्राद्ुपरक्तवखादिवन्नानाषिधरागादिसमुदायात्मकं पमैजीवप्ताधारणं रूपं श्रुतौ निर्देष्टुमिष्टमिलर्थः ॥ १०२ ॥ १०६ ॥ तस्य हैतस्य संबन्धमेवं केचित्मचक्षते ॥ तदयुक्तं यथाऽन्यायस्वथाऽयमभिधीयते ॥ १०४ ॥ भतप्रपशचक्तं संबन्धमुपसंहरति । तस्येति । तन्निराकरोति । तदयुक्तमिति । क॑ परकीयसंबन्धवननस्य न्यायशुन्यतेत्याशङ्कयाऽऽह । यथेति । न्यायरहितो यथा पवः न्धस्तथाऽये सिद्धान्तः कथ्यते श्रुयतामवहितेरितय्थः ॥ १०४ ॥ पष्पादिवासनानां हि वल्ादिष्वेव संगतिः ॥ सजातीयेषु नियता दृश्यते नान्यजातिषु ॥ १०५ ॥ यत्त वापसतनोपयात्मकं जैवं रूपमिति तत्र फं जीवो वाप्तनानिमित्तवललादिषिजाती यस्तत्सजातीयो वेति विकट्प्याऽऽये तत्संबन्धो न तस्य सिध्यतीत्याह । पुष्पादीति । दहनस्य व्यावहारिकप्रमाणत्वद्योतको हिशब्दः ॥ १०९ ॥ ५द्रव्येऽपि न खट्‌ व्योजि वासना काचिदीक्ष्यते ॥ अद्रव्ये चासजातीये चैतन्ये वासना कुतः ॥ १०६ ॥ न द्वितीयः सत्यपि सराजालये व्योमवदसङ्गस्य तत्संबन्धासिद्धरितयाह । द्रव्य पीति | किंचाऽऽत्मनि चिन्मात्रे पराऽपरा वा न जातिखत्सानात्यस्येवािद्धेन तत वाप्नेत्याह । अद्रव्ये चेति ॥ १०१ ॥ वासनाकारतां गच्छेचैतन्यं वेत्कपालवत्‌ ॥ वासनानिष्फलत्वं स्याशेतन्यादपृथक्स्थितेः ॥ १०७॥ किच वाप्नाऽऽत्मनोऽभिन्ना भिन्ना वेति षिकर्प्याऽऽधमनूदय दूषयति । वाप नेति । मृदो धटायाकारतावदात्मा यदि बासनाकारतां गच्छति तदा तस्या देन स्थेम साऽऽत्मनः कुतशिद्धेरिका न हि खयमेवाऽऽत्मा खस्यान्यतो भेदम द्राप्तनवय्यत्तिन् साऽऽत्माभिन्नेलयर्थः ॥ १०७ ॥ | न हि शरोत्रोत्थविङ्गानं शपवासनयाऽञयते ॥ , विषयत्वायिद्ेषेऽपि कतोऽसङ्गत्वतभितेः ॥ १०८ ॥ ३ बाक्षणम्‌ ] आनन्दगिरिङतत्राखपकाशरिकाख्यटीकासंवरितग् । १०११ द्वितीये त्वात्मना साऽप्ंबद्धा वा परंबद्धा वाऽऽये तद्रफटयं मत्वा कल्पान्तरं निर- स्यति । न हीति । धोघ्रकरणकराब्दज्ञानं न शूपवास्ननया वास्यते तयोरविषयत्यावि- रोषेऽपि मिथो विषयविषयित्वाभावाचितस्त्वसङ्गत्वाद्विषयत्वमेव नेति न रागादिवासनासं- गतिरित्यथः ॥ १०८ ॥ . षट्‌ मावविक्रियाणां च निषेधश्वेतनात्मनः ॥ असङ्गं इति चाप्युक्तिरसङृच्छरयते श्रुती ॥ १०९॥ कोट्थयाञ्च चितो न॒वाप्तनेत्याह । षटिति । अप॒ङ्गत्वेनाविषयत्वमुपपादयितु- माये मानमाह । असङ्ग इति चेति । तत्र श्रुतेलावयर्यटिङ्गमम्यासं दर्शयितुमसकृदि- पयक्तम्‌ ॥ १०९ ॥ भूतसंयोगतः प्रा्रं न च तत्पा्भोतिकम्‌ ॥ इति बरवाणो लोकेऽस्मिन्हस्यते बारकैरपि ॥ ११० ॥ आत्मनो वास्तां निरस्य तदरूपस्यापाश्चमोतिकत्वं परोक्तं प्रत्याह । भूतेति ॥ {१० ॥ मूतीमतेविभागेऽस्य विभागो विनिवरते ॥ इति स्वोक्तमविस्मृतय वासनामेदगीः कथम्‌ ॥ १११॥ यत्तु परस्मात्परिच्छिदमानस्य जीवत्वलाभो वाप्ननयेति तत्राऽऽह । पूर्तेति । जीव- स्योमयात्मकपत्यराशेर्विवेके भोक्त्रादिविभागध्वसिरित्येतततत्रेतस्यामवस्थायामिलयत्र परै- रक्तं तदविस्मृत्य वाप्तनातस्तस्य परस्मादात्मान्तरा् भेदोक्तिरयुक्ता भोक्त्रादिविभाग- ध्वे ताप्तामपि ध्वसतस्तस्मातपूर्वापरव्याहतिरि्थः ॥ १११ ॥ रचयन्ति तथाऽसाध्वीं प्रक्रियां न्यायवभिताम्‌ ॥ रतमूरतात्मको रारिरेको बराह; किेष्यते ॥ ११२ ॥ तस्येल्ादेरन्योक्तं संबन्धं निरस्य प्रक्रियां रचयित्ेदयत्र मूचितां तदीयां प्रकरियाम- वतारयति । रचयन्तीति । यथोक्तपबन्धवदिति यावत्‌ । अप्ताध्वीमिति च्छेदः । तत्र हतुः । न्यायेति । राशित्नयकल्पनां वदन्नादावधमराशिमाह । पूर्तेति । तत्कल्पनाया: शृतिनाह्य्व्योतनार्थं किरत्यक्तम्‌ ॥ ११२ ॥ उत्तमः परमात्मारुयो रारिरत्राभिधीयते ॥ मध्यमोऽयं वृतीयस्तु ताभ्यां राज्षिः प्रयोजकः ॥ ११२ ॥ उत्ृष्टं राशिमाचषटे । उक्तम इति । अत्र रा्ीनां मध्ये यदा द्व वत्यादावि- त्यः । राश्यन्तरमाह । मध्यम इति । यथाऽऽहुलन्येतानि त्रीणि वस्तनि मूर्ताूतं माहारजनादिरूपमात्मतत््वमितीति । मध्यमरारो्विरोषमाह । प्रयोजक इति ॥११३॥ १क, घ, शत्यं क। १०१२ सुरेश्वराचायङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ दितीयाध्यये- पाणिपेषोत्थितेनायं कत्रा भोक्ता सहाऽऽत्मना ॥ भावनाङ्गानकमादिसमुदायः भरयोजकः ॥ ११४ ॥ कोऽपतावित्यपेक्षायामाह । पाणीति । आदिशब्दो रागादिषरिषयः ॥ ११४ ॥ मर्तामूतीदिरारिस्तु पयोज्यः साधनं तथा ॥ ताक्षिकैः सह संधि च चिकीपैन्ति यथाबलम्‌ ॥ ११५ ॥ प्रयोजकत्यमुत्पादकल्वं तन्न विना विषयमिति विषयमाह । मूर्तेति । आदिशब्देन मर््यामतादुक्तिः । ्ताधनं ज्ञानकमकारणं कायैकरणजातं तदपि प्रयोज्यमिाह | साधनमिति । यथाऽऽहः- स एष विद्याकरम॑पूरवपरज्नारूपोऽस्य कमणो बाह्य मर्ता साधने यदूपादाय कांयंकरणवतो भोगसिद्धिरिति रारित्रयं कल्पयित्वा कल्पनान्तरमपि कुर्वन्तीत्याह । तािकरिति ॥ ११९ ॥ अयं प्रयोजको रारिलिङ्गमेव किलाऽऽभरितः ॥ इत्यक्त्वा सांख्यत्रभयात्कल्पयन्ति ततोऽन्यथा ॥ ११६ ॥ तदेव स्फोरयति । अयिति । टिङ्गाध्रितम्तावत्कमादिखूपः प्रयोजको राशिलथा स्लयमम्युपगमत्वद्योतनाय किलेत्युक्तं॑तस्य बद्धिस्थत्वे पांख्यपक्षश्वत्तिं तद्धयात्तय ताल्स्थयादन्यथाकल्यनेत्यथः ॥ ११६ ॥ गन्धः पृष्पाश्रया यद्रन्पटमाधित्य तिष्ति ॥ कसुपापगम्रऽप्यवं लिङ्गस्था वासनाऽऽत्मनि ॥ ११७॥ कथामिति तदाह । गन्ध इति ॥ ११७ ॥ वासनाकामकमांणि लिद्गस्थान्येव ना ऽऽत्मनि ॥ ग्िङ्गादात्मानमायान्ति गन्धो गन्धपुरं यथा ॥ ११८ ॥ लिङ्गापगमेऽपि तद्रता वाप्नाऽऽत्मनि तिष्ठतीत्यत्र किं मानमित्या्ञ्कय पुप्पतरप योगवत्पा व्रिुक्तस्यापि मनमरा विद्यत एव तया मन्ता कार्याणां प्रविभक्ता भकतीी परोक्तिरत्र मानमिति मत्वाऽऽह । वासनेति ॥ ११८ ॥ निगुणाऽपि परकांदों वहिरभ्यागतेन सः ॥ करणा सगृणः साप्षाद्धवतीति प्रचक्षते ॥ ११९ ॥ आरमन्यगुणे कथं वा्नादीत्याशङ्कयाऽऽह । निर्गणोऽपीति । वहि्तािरर ननन प्रपिन कममादिना स्तगुणवद्भवत्यात्मा सतकषाति ॥ ११९॥ ततश्च कतां भोक्ता च बध्यते पुच्यते षथा ॥ विद्वानात्मेति कणमुकितमेवं समाश्रिता; ॥ १२० ॥ [1 एणी भ 0 १ क. ग, कर्ता मोक्ता स" । २ ख. "ह्पस्य । ३ ल, "करार । ३ ब्रह्मणम्‌ 1 आनन्दगिरिकृतदाखपकारिकाख्यटीकासंवरितम्‌। १०१३ सत॒ प्रमात्मेकदेशः किलेत्यादिमाप्यं व्याख्याय स॒ कर्तेतयारि व्याच । तत थेति ॥ १२० ॥ भूतराशेरगादिङ्गं कमराशिः सकारातः ॥ लिङ्गादात्मानमागात्स लिङ्गसंबन्धकारणात्‌ ॥ १२१ ॥ लिङ्गगतः सन्प्रयोनकराशिरात्मनि केन करमेण भवतीलादङ्कयाऽऽह । भूतराशे- रिति । करमरारिभूतराश्ेः सकाशतो लिङ्गं गत्वा तस्मादात्मानं गतवानात्मनो टिद्धेन तादात्म्यादित्यथः ॥ १२१ ॥ टृष्णङाक्तिरविद्याऽपि परस्मादेव सोत्थिता ॥ विकल परमात्मांशं विज्ञानात्मनि तिष्ठति ॥ १२२ ॥ तार्किकचित्तानुसारमेव परेषां प्रक्रियान्तरमाह । कृष्णेति । भगवतः शक्तिरविदया नेपतमिक्यपि तस्मादेव व्यक्ता स॒ती तदेकदेशं विकरृल्य तस्मिनेव जीवे तिष्ठतीति वदतो जीवोऽन्ञानीति मतमनुपरतीलयथः ॥ १२२ ॥ यथोषरात्मको दोपः पृथिय्या एव जश्िवान्‌ ॥ पमेकदेशं विकृलयाऽ<स्तेऽभिवा तद्रत्परात्मनः ॥ १२३ ॥ परस्मादविदयोत्थिता चेत्तमेवा ऽऽश्रयेन्न जीवं कारणमतिक्रम्य कार्यस्यान्यत्रादृत्तरि- तयाशङ्बाऽऽह । यथेति ॥ १२३ ॥ अनात्मधर्मोऽत्रि्ेति वदन्तथोपरादिवत्‌ ॥ इत्येवं सां ख्यसिद्धान्तमनुबतन्ति सं भ्रमात्‌ ॥ १२४ ॥ प्रयोनकरारोधिङ्गाधितत्वोक््या सांख्यानुपारित्वं प्रागुक्तमिदानीमनात्मधर्मोऽविदे- युक्तया चेत्याह । अनात्मेति । यथोपरादिर्म्यकदेशथरमो न सवैमूधर्मसथाऽविा परस्य धर्मो नेति रुवन्तो विद्याविदयोरनात्मधर्मेतेति सांस्यमनुवतने सपरपकिका- मावादित्यथंः । अनुवर्न्तीति च्छन्दनम्‌ । ननु तार्किकमनुसरन्तसद्विरदधं सांख्यं कथ- मनुप्तरन्ति तत्राऽऽह । संभ्रमादिति ॥ १२४ ॥ नैवं कल्पयितु युक्तं वेदसिद्धान्तवाधनात्‌ ॥ पुराऽपि चैतदृदितं यथा वेदान्तबाधनम्‌ ॥ १२५ ॥ परविकारे तदेकदेशे जीवेऽविये्यक्तं प्रत्याह । नैवमिति । अस्भूखादिश्चतिविरोधं हतुमाह । वेदेति । बृहद्िचारेऽपि जविश्वरयोरंशारित्वारि श्रुतिविरोषेन निरस्तमिति हतु पाधयति । पुराऽपीति ॥ १२९ ॥ सकलत्वे परस्योक्ताः संसारित्वादिरक्षणाः ॥ दोषाः सर्वेऽपि चाऽऽयान्ति परयगात्मानमेकलम्‌ ॥ १२६ ॥ तदेव स्फुटयति । सकलत्व इति ॥ १२६ ॥ | १०१४ सुरेण्वराभायंङतं शृहदारष्यकोपनिषडाष्यवातिकम्र्‌ [ दितीयाध्याये- षेज्ह्स्य च संभित्तो परस्मादात्मनः स्वतः ॥ एकत्वासंभवोऽलयन्तं कषेब्रहपरमात्मनोः ॥ १२७॥ जीवो न परस्यांशो विकारो वा किंतु तस्मादथान्तरं तथाच पंप्ातत्वस्रणत्वादयो न परसिनप्रदुःप्युरित्याशङ्चयाऽऽह । पषशरह्नस्येति । अलयन्तं संमित्ताविति संबन्धः तथाच तत््वमादिश्वुतिविरोधः स्यादित्यथः ॥ १२७ ॥ अथोपचारतो देश्रो शिङ्गमेवाऽऽत्मनो मतः ॥ न तदा लिङ्गविष्वस्तो वासनाऽऽत्मनि युज्यते ॥ १२८॥ परांशो लिङ्गोपाभिरात्मेति शङ्कते । अथेति । उपनारतः कल्पनयेति यावत्‌। लिङग तदुपाधिरात्मेत्यथः । दूषयति । नेति । टिङ्गोपाधिना कल्पितः परांशो जीवास्ते सखापादौ लिङ्गध्वंसे वाप्तनना नाऽऽत्मनि स्यालिङ्गामाबेन तदधीनजीवाभावात्ततश्च तपि योगेऽपि शिङ्गस्था वासना जीवे तिष्ठतीतिप्रक्रियापिद्धिरित्यथः ॥ १२८ ॥ न्यायः परोदितो योऽग्र षासनासंश्रयं प्रति ॥ स सर्वोऽतरानुसंभेयः पुवपक्षापनुत्तये ॥ १२९ ॥ ओपाभिकात्मनि न वासना कितु बिम्बकल्पे परस्मिन्नेवत्याराङ्कयोक्तं स्मारयति । न्याय इति । असिन्प्रकरणे पुष्पादिवासतनानां हीत्यादौ वाप्तनाधारं प्रति यो न्यायः सामात्यासंमवादिरुक्तः स॒ पर्वोऽत्र प्रतीचि तदाश्रयत्वहाङ्कानिवृ्त्यथेमनुपरतन्य इत्यथः ॥ १२९ ॥ उत्थानं चाप्यविद्यायाः परस्मादात्मनः स्वतः ॥ उरषरादिवदित्यादिकल्पना नोपपद्यते ॥ १२० ॥ मैविश्वरयोरशांशित्वादि निरस्य प्रस्मादविद्यायाः समुत्थानं निरस्यति । उत्थान चेति । आदिद्ब्देनाविद्याया जीवाश्रयत्वादिकल्पना गृह्यन्ते ॥ १३० ॥ अनि्मोक्षिपरसक्तेः स्याचधनिश्या परात्मनः ॥ निरात्मवादसक्िश्च माहोच्छेदे भवेदिह ॥ १३१॥ म अनुपपत्ति स्फ़टयति। अनिर्मोक्षिति। परस्मादविन्योत्पत्तौ तस्येव पारः स्यात्तथा. काधिकरण्यादतोऽविदयायां सत्यां न मृकतिर्मं च तस्यां नष्टायां स्रा कारणे धिते क्यः स्यालयन्तानष्टेः कायीविद्यानादो तत्कारणपरामवलथा् मोक्षिणोऽभावान्मो्षापि५९. र्थः ॥ १६१ ॥ वास्यदेशातिरेकेण वासनाया न वेष्यते ॥ दशचान्तरोपगमनं गुणबद्रथ्यवर्जनात्‌ ॥ १३२ ॥ यत्त लिङ्गापगमेऽपि तद्वता वाननाऽऽलन्यलीति तप्राऽऽह । बास्येति । ¶ ९ ब्राहमणम्‌ ] आनन्दगिरिकृतश्षाल्भकारिकाख्यटीकासंवरितिम्‌ । १०१५ नाया देशान्तरागतो दृष्टन्तः । गुणवदिति । न हि स॒ दरव्यं हित्वा खातन्ग्येण सयतुमरहति पुष्पपुिकायामपि पृष्पावयवातुवृततर् धर्मस्य धर््यतिक्रम इत्यर्थः ॥१३२॥ सामञ्जस्येन गच्छन्ति न च श्रुत्यक्षराण्यपि ॥ यथोक्तकल्पनायां हि न युक्ता तेन कल्पना ॥ १३३ ॥ आत्मनो वाप्तनानाश्रयत्वे हेत्वन्तरमाह । सामञ्जस्येनेति । यथोक्तकल्पनायामा- त्मनो वास्ननाश्रयत्वकल्पनायामिति यावत्‌ । श्रुतियुक्तिविरोधफलमाह । नेति । उक्त- विरोधानुवादको हिशब्दः । आत्मनो वासनाश्रयत्वस्येति शेषः ॥ १३३ ॥ कामः संकल्प इदयाद्या मनसो धमिणः श्रुताः ॥ धमां न त्वात्मनः शासे हयसङ्गो हीतिवारणात्‌ ॥ १३४ ॥ तत्र श्रुतीरदाहरति । काम इति । मनोवदात्मनोऽपि धमित्वमाशङ्कयाऽऽह । न लिति । तत्र हेतुः । शाब्ञे हीति । श्रोतो हिशब्दो दीलनुकृष्टस्तस्याथः पञ्च- म्योक्तः ॥ १३४ ॥ हृदये ह्येव रूपाणि ध्यायतीवेति चापरम्‌ ॥ कामा येऽस्य हृदील्यादि तीर्णां हीति तथा वचः ॥ १३५ ॥ अवधारण्ुतेश्च नाऽऽत्मनो धमितेतयाह । हृदये हीति । आत्मनि धर्मप्रतीति- स्रि कथमिति तत्राऽऽह । ध्यायतीवेति । चित्तस्थेव कामादीलत्र वाक्यान्तरमाह । कामा इति । आत्मनो नेलयत्रैव वाक्यान्तरमाह । तीणं इति ॥ १३९ ॥ ्रुतादर्थान्न चान्यो ऽथो यथोक्तवचसां यतः ॥ सम्यकल्पयितुं शक्यः कल्पनाऽतो न युज्यते ॥ १२३६ ॥ उक्तश्ुतिस्थमनोहदयादिदब्दैरातमेवोच्यते तन्मनःसयोगादात्मनि कामादिजन्मात्र विवितमित्याशङ्खयाऽऽह । श्ुतादिति । आत्मनः कामाचाश्रयत्वस्येति शेषः ॥१३६॥ परत्यग्ब्रह्मत्वसिद्धथो सर्वैयोप निषत्वियम्‌ ॥ तावन्माज्रपरत्वेन वेदान्तानामुपक्षयात्‌ ॥ १३७ ॥ उक्तश्रुतीनां श्रुतानाथीन्तरं करप्यमित्यत्र हेतुमाह । प्रत्यगिति । प्रतीचो ब्रह्मच - मितिशेषत्वं कथमुकतशुतीनामित्यादाङ्कयाऽऽह । तावन्माभ्रेति । वेदान्तालावदेका- ततो बहोकतवे षडिषरिङ्गानुरोधेन पथेवस्यन्ति तन्मध्यस्पोक्तश्रुतीनामपि तत्रैव ताल- ायौन्तरकरपनेलर्थः ॥ १६७ ॥ राक्षिभितयपक्षे च नाप्यर्थाऽत्र समञ्जसः ॥ क्रियते कल्यना येन सवेन्यायविरोधिनी ॥ १२१८ ॥ लिङ्गवियोगेऽपि पमि बापनास्तित्वं निरस्य राशिश्रयकल्पनां निरस्यति । १०१६ सुरेभवराषा्यङरतं शृहदारण्यकोपनिषशाष्यवातिकम्‌ [ दितीयाध्याये- राशीति । अत्रेति रूपोपन्यासवाक्योक्तिः । अर्थशब्दो वावराग्दवाची । चशब्दान्म चेवेल्त्रावधारणासामञ्स्यं गृह्यते । अपिशब्दादमूरत बेलर चकाराङृष्टावधारणायोगः¦ रुतयक्षरानुगुण्याभावान्न रारित्रयकल्पना कार्येत्याह । क्रियत इति । पृवीर्भस्थनमऽ तापि पबन्धः। येन हेतुना कल्पनेयमनेकन्यायविरुदधा व्यते तेन न कर्येति हेतुमाह । येनेति ॥ १३८ ॥ द्रे एव बु यदा रूपे परतामूर्ते सवासने ॥ ब्रह्म रूपि तृतीयं च तदा वावेति युज्यते ॥ १३९ ॥ ब्रह्मक्देश्षभूतस्य विद्गानात्मन एव ते ॥ रूपे इति तदा युक्तं कल्पनानुगुणं वचः ॥ १४० ॥ कथं सिद्धान्तेऽपि वावशब्दादिमामज्ञस्यं तत्राऽऽह । टर इति । कथं रारित्रयप नानान्यायविरोध इत्याडङ्कय जीवस्य रूपमध्ये ऽन्तभावो रूपिमध्ये वेति क्किल्प्याऽ निपेध्यकोसिपरिविष्टतां मत्वा द्वितीये श्रुतिं शिक्षयन्नाह । ब्रह्मति । तदा रूपिमधे जीवान्तभावफल्पनायामिति यावत्‌ ॥ १३९ ॥ १४० ॥ विद्नानात्पमुखेनाथ यदि वा परमात्मनः ॥ रूपे इति तदाअवक्ष्यच्छर ती चेत्कल्पना भवेत्‌ ॥ १४१ ॥ अथवा यदि रारितरयकल्पना श्रोती यदि वा जीवो ूपिमध्ये वतेते तदा तनुमेन परह्य रे इति श्रुतिरक््यदित्याह । विङ्ञानात्मेति ॥ १४१ ॥ द्विवचश्च तथायुक्तं तररुप्यस्येह संभवात्‌ ॥ प्रतामूर्तं च ट रूपे ठतीयं वासना यतः ॥ १४२ ॥ मवतु जीवस्य हपिमध्ये प्रवेह्यपकषे द्वे ववेत्यादिश्रतेरेवं शिक्षा का हानिरत अ६। दिविचश्रेति । यदि जीवो शूपिरा्रावन्तभतस्तथा सरति दे इति द्विवचनं वावयवधा णमेवकारशवायुक्तो रूपमध्ये परैविध्यतमवादिलर्थः । त्ररूप्यं स्फोरयति । र्ति ॥ १४२ ॥ प्रतं पूर्ततरे रूपे ब्रह्मणोऽभिमते सदा ॥ सेत्रहमस्य तु नेते बासनामातररूपितः ॥ १४३ ॥ व्रिषयमेदेन द्विवचनाद्यविरोधं शङ्कते । म्रतमिति ॥ १४२॥ तदाऽपि जीवद्रारेण विक्रियां प्रजतो विभोः ॥ षासनाद्रभिसंबन्ध इतीयं गीरनथिका ॥ ›४४॥ क गुता वा इत्यं व्यवस्थायां जीवद्वारा विक्रियमाणस्य परस्य हे मर्मर इत्यु्तर नाकमोरेरपि तारा तत्र त्रबन्धारित्या । वदा ऽपीति ॥ १४४ ॥ १ राह्मणम्‌ ] आनन्दगिरिङृतशाङ्पकारिकाख्यटीकासंबरितमर्‌ । १०१७ बासनानामापि यतो न विषो मनागपि ॥ ्ेत्रहदरार्तायाः स्यादसत्तस्मादरिकस्ितम्‌ ॥ १४५ ॥ कुतो जीवद्वारा षाप्तनानां परस्मिन्प्रसक्तिसत्राऽऽह । बासनानापिति । विशेषो ूर्मर्तरूपाम्यामिति शेषः । जीवद्वारा विक्रियमाणस्य परस्य ते रूपे जीवस्य तु वाक्तना रूपमितिव्यवस्थाकरणमस्थाने संभ्रममात्रमिति फलितमाह । असदिति । न च जीवद्वारतां विना परस्य ते दवे रूपे सतामिति वाच्यं वासनाहूपस्यापि तद्वदेव तसिन्प्र- सङ्गादिति मावः ॥ १४९ ॥ वस्तु वस्त्वन्तरत्वेन न च विक्रियतेऽञ्नसा ॥ ह्यह युख्ययेत्येवं शक्यो वक्तं जगत्यपि ॥ १४६ ॥ अस्तु ति जीवात्मना परिणतस्य परस्य वाप्तनामयमपि रूपमिलयाशङ्कथाऽऽह । वस्त्विति । इह जगति सवत्रारि वस्तुतो वस्तु वस्त्वन्तरत्ेन व्रिरियत इत्येवंविधो ऽर्थो वक्तुं न शक्य इत्यन्वयः । अज्ञपमेलयस्य व्याख्या मुख्यया वृत्त्येति । न हि तथामृतं परिणमते षिरोधानान्यथामूतमनवस्थितेरिति भावः ॥ १४६ ॥ वस्त्वन्तरं न च मतः पषेत्रज्ञः परमात्मनः ॥ सिद्धान्तहानिरेवं च कल्पनायां धवं भषेत्‌ ॥ १४७ ॥ किच जीवस्य ब्रह्मणो वस््वन्तरत्वमातयन्तिकमनात्यन्तिकं वा नाऽऽद्योऽपराद्धान्ता- दिलयाह । बस्त्वन्तरमिति । द्वितीयो भेदाभेदनिरापानिरस्त इति चायः ॥ १४७ ॥ आवि्िकीपृभिस्तसमददान्ताय महात्मभिः॥ इक कट्पनाऽयुक्ता कतु परहिताथिभिः ॥ १४८ ॥ भ्ृप्रपशचदूषणमुपसंहरति । आविभिकीपुभिरिति । ईदृशी रारित्रयं जीवस कामाद्याश्रयत्वमित्याद्येल्थेः । अयुक्तेति च्छेदः ॥ १४८ ॥ दक्षिणेऽ्षन्युमानिति रिङ्गात्मा परिगते ॥ ७० अध्यात्मेऽथाधिदेवे च तस्येव प्रकृतत्वतः ॥ १४९ ॥ परोक्तं तखेत्यदेः संबन्धं तदीयपरकनियां च प्रत्यास्याय खमते तच्छब्दायमाह । दक्षिणेऽक्षभिति। तस्य हेलत्र तच्छब्देन िद्धं गृह्यते । योऽयं दक्षिणेऽक्षतिलध्यातमे य एष इत्यधिरैवे च तस्येव प्रकृतत्वात्तच्छब्दस्य प्रकृतावरम्बित्वादित्ययः । तथाश- वदपयायोऽथराब्दः ॥ १४९. ॥ जीवग्रहोऽत्र नन्वस्तु प्ऱृतत्वाविशेषतः ॥ तस्यैवैतानि रूपाणि कस्मानेत्यमिधीयताम्‌ ॥ १५० ॥ प्रकृतत्वालिङ्गग्रहे जीवस्यापि पाणिपेपवानये तथात्वात्त्येवात्र तच्छब्देन ग्रहोऽ- = ~ कक म ७ „~~ ~~~ ~ -- ~~~ ^ मनन, क १. ^ताघांष्याः। २क. ततः। @ि नके ^ १०१८ सुरेश्वराचा्यंतं शृहदारण्यकोपनिषद्राष्यवािकम्‌ { द्वितीयाध्याये स्विति शङ्कते । जीबेति। प्रकृतलेऽपि तस्य बासनास्पित्वामावानन तच्छब्द तेलार घा ऽऽह । तस्येति ॥ १९० ॥ नेवेरूपितया यस्मादिह शरुत्या विवितः ॥ षेरहनः करणात्मैव तस्मादिह विवक्षितः ॥ १५१ ॥ निविरोषन्रह्मत्येन जीवस्य ज्ञापयितुमिष्टत्वात्र वाप्ननामयं परंसारसूपं तस्य तत्ततो युक्तमित्याह । नैवमिति । इहेति प्रकरणोक्तिः । जीवस्य वासनाङूपित्वायोगे फलित- माह । करणेति । तस्य हेत्यादिषाक्यमिहेत्यथः ॥ १९१ ॥ ` बासनानुगतं लिङ्गं शदनमृदिक्रियात्मसु ॥ चेत्यते साक्षिणा यस्माभातः क्ेबरहरूपिता ॥ १५२ ॥ इतश्च जीवस्य न वाप्तनारूपिता किंतु चित्तस्येत्याह । बासनेति ॥ १९२॥ माहारजनमित्यादि शपं चेत्साक्षिणो भवेत्‌ ॥ नेति नेतीत्यथाऽऽदेश्षं नाकरिष्यसदाऽऽत्मनः ॥ १५३ ॥ कतृत्वादिवास्ननानामात्मरूपत्वामावे हेत्वन्तरमाह । प्राहारजनपि्यादीति । अथदाम्दोऽवधारणार्थो नकारगामी ॥ १५३ ॥ अन्यस्यासौ न चाऽऽदेक्ञः क्षक्यो क्तं भमाणतः ॥ नेति नेषीति तस्येव षष्ठान्त उपसंहतेः ॥ १५४ ॥ नायं जीवस्याऽड्देशः किंतु ब्रह्मणस्तरस्थस्येलयाशाङ्कचा ऽऽह । अन्यस्येति । ष वपतन विज्ञातारमरे केनेतयात्मानमुपक्रम्य प्त एष नेति नेलयात्मे्यात्मशब्दात्सयेवऽ देश्रोपसरहारादिहापि तस्यैवा न तरस्थस्येत्यथः ॥ १९४ ॥ व्येव त्वेति भरतिङ्गाया अथष तया भवेत्‌ ॥ पाणिपेषोत्थितस्यैव यथ्रादेो भवेदयम्‌ ॥ १५५ ॥ इतश्च प्रयगर्थस्येवायमादेद शत्याह । व्येवेति ॥ १९९ ॥ पाणिपेषोत्थितोऽन्यशक्नेतीति ष ततोऽपरः ॥ अन्योऽसाविति मिथ्या धीस्तदा स्यान्मोहकारणात्‌ ॥ १५६। उक्तमेव व्यतिरेकद्वारा साधयति । प्राणीति । धीरिखहं ब्रह्मेति ज्ञानं तसा", त्यगयष्येवायमादेशस्ततश्वाहं ब्रहमेतिशाश्ीयसम्यग्धीपिद्धः ॥१५६। न स्यादात्मानमेवाबेदहं ब्रह्येतिषानजा ॥ सम्यग्धीभिखिरध्वान्तथातिनी पृक्तिदापिनी ॥ ' ५७ अन्यो ओवोऽन्यश्ाऽऽदिदयमानं ब्रह्मे तदाऽऽत्मानमेवविदिलयादिष दोषन्तमाह । न स्यादिति ॥ १५७॥ ____ ____---- । न स्यादिति ॥ १९५७ ॥ हि. ६ ब्ा्णम्‌ ] आमन्दगिरिकृतश्षाङपकाभिकास्यटीकासंबलितम्‌ । १०१९ करणात्मन एवातसतस्य हैतिग्रहो भवेत्‌ ॥ न तु वत्साक्षिणो युक्तस्तस्य रूपनिषेधतः ॥ १५८ ॥ जीवस्य ब्रह्ममिजनत्वाद्वासनारूपित्वायोगाचचित्तमेव तद्रूपि तच्छन्दामिति फष्ित- माह । करणेति ॥ १९८ ॥ वासना भूरिशूपास्ता शिङ्गस्या लिङ्गताक्षिणः ॥ बहुरूपत्वं मणेरास्तरणं यथा ॥ १५९ ॥ टिङ्गस्य कर्त्वादिवासनारूपित्वे कथमात्मनि तद्धानमित्याराङ्य खामामप्रमदो- पेणेलत्रोक्तं स्मारयति । वासना इति । आस्तरणमिति नीङपीतावुपाध्युपरक्ष- णम्‌ ॥ {९९ ॥ माहारजनमिद्यत्र हारिद्रं रूपयुच्यते ॥ इन्द्रगोपोपमानेन कोसुम्भस्य गतत्वतः ॥ १६० ॥ तस्ये्ादि व्याख्याय यथेत्यादौ माहारजनशब्दार्थमाह । माहारननमितीति । नतु कोुम्भे तच्छब्दस्य प्रपिद्धतवात्तस्यात्र ग्रहणं फं न स्यादुक्तं हि- स्यातकुपुम्भं वहविशिसं महारजनमित्यपीति तत्राऽऽह । इन्द्रेति ॥ १६० ॥ पीतं बद्ं यथा तद्रदिङ्गमाभाति साक्षिणः ॥ आङ्यादिविषयोद्ूतवासनावासितं दंशे; ॥ १६१ ॥ पदाथमुक्त्वा वाक्याथमाह । पीतमिति । साक्षिणो दरेरिति पंबन्धः। लिङ्गं चित्त तस्य तथामाने निमित्तमाह । आषयादीति ॥ १९१ ॥ ईषत्पाण्डु थथोणौदि तदिदं भकाइते ॥ इन्द्रगोपोऽतिरक्तश्च भृशं रक्तं मनस्तथा ॥ १६२॥ यथा पाण्डाविकमित्यस्यार्थमाह । ईषदिति । आदिपदेन कम्बरप्रहः । यथेन्दगोप इयस्याथमाह । इन्द्रेति ॥ ११२ ॥ ॥ रजसः इचिदुदरेकस्तमसंः $ पिदिष्यते ॥ तत््वस्पापि तथोत्कषैः शुतधिदुपनायते ॥ १६३ ॥ वासनावेचिव्ये मनसि किं कारणमित्युक्ते गुणवेचिन्यमिलयाह । रजस इति । कवि- दिति गुणौत्कटयनिमित्तषिषयोक्तिः ॥ १९३ ॥ हचिदेकपधानत्वं कसिमिधिद्विषये दयोः ॥ अयाणामपि चान्यत्र श्ञानकमादिचित्रतः ॥ १६४ ॥ प्रतिविषयं गुणानामुतकर्षनिकर्षत्वे वा किं निमित्तमित्याशङय तदवकित्यमनू् तत्न मत्तमाह । कविदिति । आदिपदेन रागादिग्रहः ॥ १६४ ॥ @ ओः ऋत 9 0 > च ०५ #ि + १०२० सुरेश्वराचायतं बृहदारण्यकोपनिषद्धाष्यवातिकप्‌ [ द्वितीयाध्याये अगरेरथियंथा भास्वत्सत्वोत्कषात्तथां मनः ॥ पुण्डरीकं यथा श्क्कं सोम्यमादलादङृत्तथा ॥ १६५ ॥ वाप्तनावेनिष्यमुक्त्वा यथाऽग्यचिरित्य्या्थमाह । अग्नरिति । यथा पुण्डरीक. त्यस्याथमाह । पुण्डरीकामिति । तथा मन इति शेषः ॥ १६९ ॥ सकृद्विुद्यथाऽलयन्तं घनध्वान्तापनोद कृत्‌ ॥ अतीव भास्वराऽस्माकं चकषुटूसकृदुद्धता ॥ १६६ ॥ यथा प्कृरित्यादि विभनते । सकृदिति । चुमृटृचधुपोऽस्मदीयस्य तद्विष प्रवृत्ति मुष्णाति प्रतिबघ्रातीत्यथः । तथा ज्ानप्रकारातिक्षयपिक्षया कस्यनिद्रापता सकृदेव वेतः प्रयोतमानेोद्रच्छतीति दा्टानिकमाह । सकृदुद्रतेति ॥ १६६॥ दिरण्यगभेनत्वस्य जायमानस्य केशवात्‌ ॥ विचयद्रत्पथते रूपं किर तस्य महात्मनः ॥ १६७ ॥ अन्त्यवासनाविशिष्टमूत्रोपासिविध्यर्थं तम्याः स्तुतिं चिकीषूराह । हिरण्यगर्भेति । तस्य परस्माजायमानत्वं भास्वरत्वं च श्रुतिम्मृतिप्रपिद्धमिति वक्तुं जिर्युक्तम्‌॥ १ ६५॥ अतो ऽनेनैव रूपेण य उपास्ते दिवानिशम्‌ ॥ सवोन्धकारहन्त्रीव विद्यत श्रीः सदाऽऽश्रयेत्‌ ॥ १६८ ॥ उक्तवाप्रनाविरिष्टसूत्रोपासिि वदन्सकृदित्ादिफटोक्ति व्याकरोति । अत इति । उक्तहेरण्यगभेषखूपम्योपाम्तयत्वमतःडाव्दार्थः । उपास्त विदोपणत्रयविवक्षया दिवा: शमित्युक्तम्‌ । दष्टमुपासिफलमुक्तमदृष्टं तु तं ययेत्यादिशास्रीयमिति भावः ॥ {६५॥ नाऽऽदिनं मध्यं नैवान्तो नेयत्ता विद्यते यतः ॥ ' अनन्तकल्योपचयाद्रासनानागुदाहृतिः ॥ १६९ ॥ पराहारजनमित्यादिने स्वियत्ता विवक्षिता ॥ पकारदशैनायेवर तेनोदाहृतिरिप्यते ॥ १७० ॥ परिमितदृ्न्तोक्त्या वासनानामपि परिमितत्वं दषटान्तदार्ठीन्तिकयोः पराम्यादियाः शङ्कयाऽऽह । नाऽऽदिरिति । निपेषचतुटये हेतुः । यत इति । तस्येव व्यस्य नम्‌ । अनन्तेति । किमिति तरि ृ्टान्तोपादानमित्यादाङ्कयोषरक्षणत्वेनतयाह । उदा हतिरिति। बासनानामियत्तपररदनं नोदाहरणफलं वेत्कि तर्हि तत्कलमिलयाशङ्कयातः मेव स्फ्टयति । ्रकारेति । हयत्तापसंमवलच्छरन्दार्थः ॥ १६९ ॥१७० ॥ निःशेषमेवं सत्यस्य श्पं व्याख्याय सांमरतम्र ॥ परमा्यसत्ययायात्म्यनिर्दे्चाय भरयत्यते ॥ १७१ ॥ ६ ब्राह्मणम्‌ ] आनन्दगिरिङ़तशास्मकारिकाख्यथकासंबरितम्‌। १०२१ आ शिङुबाह्मणादा चाऽऽदेश्ाद्वृत्तं संकीत्य प्रथमान्तप्रलश्ब्दग्याख्यानायोत्तर वाक्यमित्याह । निःशेषमिति ॥ १७१ ॥ थतो व्याख्यातमखिलं पृतीमताद वस्त्वतः ॥ आदेश्ञोऽनन्तरं तस्य क्रियतेऽनन्यमानिनः ॥ १७२ ॥ पदद्वयमाकाङकतां पूरयन्ग्याकरोति । यत इति । प्रतयक्षादिनाऽपि ततिद्धः सुकर. त्वात्किमादेहेनेत्याहाकुयाऽऽह । अनन्येति ॥ १७२ ॥ र्तामृतस्वभावस्य सत्यस्याऽऽपिष्ठृतेरथ ॥ ब्रह्मातिरेकतो नान्यय्यतो वस्त्ववशिष्यते ॥ १७३ ॥ आदेशो ब्रह्मणोऽतोऽयं निरादेशस्य भण्यते ॥ अतिमानाभिधानस्य प्रयओआत्राद्रयात्मनः ॥ १७४ ॥ किमपेक्षयाऽऽदेशस्याऽऽनन्तयं तदाह । पर्नेति । उक्तपततयव्यास्यानन्तरं प्रह्व कुतो निर्दिदिक्ष्यते तत्राऽऽह । ब्रह्मेति । आदेशपि्षां तस्य दरयति । निरादेश्ञ- स्येति । अदेश्ान्तरशून्यं ब्रदयत्यत्र हेतुमाह । अतिमानेति । तस्य वामनसातीतत्व हेतुः । प्रयगिति ॥ १७२३ ॥ १७४ ॥ कर्मण्यादे शराब्दोऽयं यादि वा करणे भवेत्‌ ॥ आदिष्टिरिथवाऽऽदेशो नेति नेत्यदयात्मनः ॥ १७५ ॥ अथातःशब्दौ व्यार्यायाऽदेशराब्दार्थमाह । कर्मणी ति। आदिरयत इति व्युत्पत्या बरहमाऽऽदिदयतेऽनेनेति व्युत्पत्त्या शब्दो वाऽऽदिष्टिरिति म्युत्त््या ज्ञानं वाऽऽदेश इत्यथः ॥ १७५ ॥ नेति नेतीतिश्गब्दाभ्यां सत्यस्य ब्रह्मणः कथम्‌ ॥ प्रमाणगोचरातीतं तखं स्यानिदिदिकषितम्‌ ॥ १७६ ॥ नतु कमेभावव्युत्पत्ती न युक्ते, आदेशमारम्य नेति नेतीतिशब्दद्वयोपादानाकरणप्े तु शब्दद्वयमदेशचो,न च तेन ब्रह्म शक्यमदेषं, तस्य तदवाचकत्वादिति शङ्कते । नेतीति ॥ १७६ ॥ शुणु सर्वं तदद्ञानसमुत्थस्य निषेधतः ॥ प्रतयद्यात्रैकरूपेण तदबोधनिराकृतेः ॥ १७७ ॥ शब्दद्यमवाचकमपि ब्रह्मधीनिमित्तमित्युच्यमानमतिसूकषमत्वादवहितेन श्रोतव्यमि- याह । शुण्विति । तदेव पंिप्याऽऽह । तदङ्षानेति । प्रतीच्यध्यसाि्यातज्निराः द्वारा धीहितुः शब्दद्रयमियर्थः । ननु प्रतीचो मूतीदिनिषेधोऽन्यश्चदद्वयहानिरन्यथ स्याप्यमावरूपतेति नेलयाह । प्रत्यगिति । खाज्ञानतत्कार्पवसतेः सखमात्रतवेनावसाना कृतः सद्वयत्वं कतो वा परतीनच्चो <भाठता निषेधस्थेव तत्प्रवेक्ारित्यथे : ॥ १७५७ 1 १०२२ सुरेश्वराचार्यड़तं कृदारण्यङोपनिषद्धाष्यवािकम्न { दितीयाध्यये- अूरतस्य परा विष्ठा कारणात्मा पुरोदितः ॥ रतस्य च तथा पृथ्वी मध्ये संकीर्णता वयोः ॥ १७८ ॥ निषेषेनाऽऽत्मषः सद्रयत्वामावेऽपि तस्य सप्रतियोगित्वात्कि तदित्याशङ्कय मत. प्रपञ्चमतमदुष्टतया पूर्वोक्तं स्मारयति । अपूतैस्येति । यद्वा निषेधेन सद्वयत्वामवेऽपि मूलकारणादिना तत्तादवस्थ्यमाराङ्कय तस्य॒निषेध्यत्वान्मेवमित्याह । अमूतस्येति । मूलकारणमन्त्यकार्यं तदन्त सर्व निषष्यमिलय्ेः ॥ १७८ ॥ मानाभिधानयोयांवान्कथिद्विषय इष्यते ॥ उक्तयोमध्यवर्त्येव कार्यकारणयोरसौ ॥ १७९ ॥ तथाऽपि कार्यकारणातिरिक्तेनानिपेध्येन केननिदात्मनः सद्वितीयत्वमाशङ्कय तकि वाष्मनपतातीतं न वेति विकर्प्याऽऽे तस्याऽऽत्मानतिरेकं मन्वानो द्वितीयं दृषयति । मानेति ॥ १७९ ॥ नामरूपे तथा कमे प्राणा लोकादयस्तथा ॥ कारकं वा क्रियाऽन्यद्रा कारणं कायैमेव च ॥ १८० ॥ नामादिना सद्वयत्वमाशङ्कय तस्यापि कार्यकारणान्तस्थत्वेन निषेध्यत्वमाह । नौमेति । प्राणानामनिपेध्यत्वाचतैः सद्वयत्वमिति केचित्तन्प्रत्याह । प्राणा इति। लोकानां तदपिष्ठातृदेवतानां चानिषेधात्तदवस्थं पद्वयत्वं नेत्याह । लोक्रादय इति। कारकादीनामनिषेध्यतया सद्वयत्वमाशङ्कयाऽऽह । कारकं चेति । अन्यत्फटमिति यावत्‌ । अवान्तरकारणादिना सद्वयत्वं निरस्यति । कारणपिति ॥ १८० ॥ भातिगणः श्या दस्यं संबन्धो भाव एव च ॥ सदघत्सदसशेति समस्वव्यस्वमेव च ॥ १८१ ॥ जात्यादिमिखदाशङ्कयाऽऽह । जातिरिति । संबन्धः पमवायः । मावो पिर१। पदादिकल्यनामिः सद्वयत्वं श्िथिषटयति । सदिति ॥ १८१॥ प्रमाता च प्रमाणं च प्मेयोऽय क्रियाफले ॥ इत्यादेः प्रतिषेधेन प्रत्यख्चाग्रावरुम्बिना ॥ १८२ ॥ मत्रादिमिलदाशङ्कथाऽह । प्रमातेति । समुयारथोऽपदाम्दलथापरयायः | तिय परमोत्पतत्युकूे व्यापारः । फं प्रमा । नयु बरहम ज्ञापयितुमुषकम्य तन््ञापितं न मवति न हि निमेषमात्रं तज्तानं तथाच परतित्ताहानितत्राऽऽह । ल! देहिति । इत्यमुकस्वानुक्तस्य च निमेषो नकारस्तेन सर्वं॑निषिध्य दलन स्थितेन ह्मयाथात्यमवगम्यते तस्य॒ तदेव तसतं तज प्रिताहानिरि ३ आ्मणय्‌ } आनन्द्गिरिङतश्नासपकाक्षिकाल्यरीकाप्र॑वलितम्‌। १०२१ दपपदशेकोऽेषनामादेरितिरिष्यते ॥ तस्योपदक्षितस्याय निषेधः क्रियते नञा ॥ १८३ ॥ निषेष्या्कामावे न निषेधः, प्राति विना तदयोगादित्याराङ्कयाऽऽह । उपेति । नञर्थं निगमयति) तस्येति । निषेधस्य प्रापिपूवैकत्वेन संमावितत्वमयशब्दार्थः॥ १८३॥ “ आङृष्ठं रूपिणो ङपं न पएृथण्व्यवतिषठते ॥ जगत्यकरिपितमपि किमु मोहादिकलिपितम्‌ ॥ १८४ ॥ ब्रह्मणि निषिद्धं मोहाद्यन्यत्र स्थास्यत्यत्र निषिद्धघटवदित्याशङ्कय कैमुतिकन्याय- माह । आङकृष्टमिति ॥ १८४ ॥ घटे पटो निषिद्धोऽपि धटादन्यत्र तिष्ठति ॥ तदन्यत्रापि सद्धावादनिषिद्धस्य धमिणः ॥ १८५ ॥ दृष्टान्तं विघटयति । घट इति । घटादौ निषिद्धस्तत्रापन्नपि पटादिसततोऽन्यत्र स्थातु युक्तस्तस्य तश्राकस्ितत्वाद्धयदि वर्जयित्वाऽपि तन्त्वादेरनिषिद्धस्य मिणो भावादित्यर्थः ॥ १८९ ॥ . परमायाभिषिद्धस्य तन्परोहोत्थस्य वस्तुनः ॥ ` दिरूक्स्थितिः कथं तस्व परमाथोत्मनाऽथवा ॥ १८६ ॥ दा्टानतिके वैषम्यमाह । परमराथादिति । आत्मनो निषिद्धस्यानात्मनोऽन्यत्र मेदे- नाभेदेन वा न स्थिती रजतादिवत्कल्पितत्वादित्यथः ॥ १८६ ॥ निषेथ्यानामशेषाणामन्योन्यव्यभिचारतः ॥ रतीचोऽव्यभिचारोऽतस्तत्राध्यस्तं निषिध्यते ॥ १८७ ॥ कस्पितत्वापिद्धिमाशङ्कयाऽऽह । निषेध्यानामिति । विमतं कस्पितं व्यमिचार- त्वत्सपंवदित्यत्र प्रतीचि व्यमभिचारमाशङ्कयाऽऽह । प्रतीच इति । तत्र कलिपितमना- प्मजातं तत्र निषिद्धं नान्यत्रासि रजतवदिति फरितमाह । अत इति ॥ १८७ ॥ ` इतिशषब्दोपदिष्टानां निषेधोऽनुभवात्मनि ॥ अनन्तेऽन्तवतां यत्र तद्रष्यत्यवसीयताम्‌ ॥ १८८ ॥ प्रतीवि कल्मितमाकाशादि प्रकृ्तमितिरशब्दोक्तं नजा निषिध्यते चेन्न ब्रह्मि द्विलद्वाचकामावादती निषेषैयर्थ्वमित्यादङ्कयाऽऽह । इतिशब्देति । बह्मवाचिष दामावेऽपि निषेधसतत्र पर्यवस्यति निरङकदात्वायोगात्सवं हि विनदयद्विकारजातं पुरुषान्त विनश्यति पूरुषो विनाशाहैत्वमावादुषिनाशीति | त्वमावाद्षिनाशीति न्यायादित्यर्थः ॥ १८८ ॥ सद्धावोपलम्धिश्च स्वा्थपतल्किदाभ्रयात्‌ ॥ पूतीदीनामनिरदश्यादितिभेत्तो निवत॑ते ॥ १८९ ॥ प्रकृतपितिशाद्टोसः” विकिभ्गते नेरद्राणो रपि पकतत्वेन तरपत्ततया तदाप १०२४ सुरेश्वराचा्तं बरृहदारण्यकोपानिषदधाष्यवारिकम्‌ [ दितीयाध्ययि- शून्यतेलयाशङ्कयाऽऽह । सदिति । मावामाक्योः सत्तास्फुर्तिप्रदं खप्रकाशं वामन. सातीतं प्रलश्चमितिशब्दो न वदत्यतस्तस्यानिषिधाम शूत्यतेलय्थः ॥ १८९ ॥ निषेधति निषेध्या्थं यद्रलाभ््विदात्मनः ॥ पिङ्कानेनेव हत्वाऽन्यत्पूणेत्वेनेति चित्स्वतः ॥ १९० ॥ किंच प्रप्यम्बलात्पराप्तसत्तास्फु्ि नसूपदं मूतादिद्वैतं चिदात्मावस्रायित्वेन निषेधो न तननिपेधकपित्याह । निषेधतीति । आत्मबलान्नमो द्वितनिषेषित्वे नजात्मनोः सदा. भावान्न कदाचिदपि द्वैतं मागादि्याशङ्कय वाक्योत्यज्ञानेनैव चिदात्मा पर्वमूपगृय स्वामाविकेनानविच्छिन्नतेन तिष्ठतल्यतो ज्ञानात्परश्धेतधीधिद्धिरित्याह । विकाम नेति ॥ १९० ॥ प्रयञ्मात्रदशि ह्यस्मिज्नाग्रतस्वमरसुषु्रिषु ॥ तदन्यदयत्तदाभासं तन्नमा प्रतिषिध्यते ॥ १९१ ॥ आत्मनोऽनिषेध्यस्वमुक्त्वा द्वैतस्य निपेध्यत्वमुपपंहरति । प्रत्यगिति । अवप्थात्र येऽपि प्राक्षिणि सति कायं कारणं वा यचिदामाप्तवत्ततनिपेध्यमित्यथः। तस्थ कलितत निषेभयोम्यत्वं हिशब्दाथः ॥ १९१ ॥ अविचारितसंसिद्धिमत्यओहहतौ सदा ॥ विस्फारिताक्षः प्रयग्धीमानाभिर्वाल्यथाऽऽत्मानि ॥ १९२ ॥ निषेधफलमाह । आविचारितेति । ईश्वरार्षणब्र्या नित्यादनृ्रानाद्विकपितनेताः ्रुतादवाक्यात्मतीति रग्धतुद्धिदरादविद्यातज्नध्वस्तो सदा निन्यौपारः पन्नालन्ये स्ये मरिश्नि तिषठतीत्यथैः । अविदयानिवृत्या तत्काय॑निवृत्तो खमहिमप्रतिष्ठते प्रति न्धवेषुयमयेत्युच्यते ॥ १९२ ॥ “ अपिश्वान्नानरेतुत्थं कायकारणवस्त्वतः ॥ परिचाय॑माणं तम्नास्ि व्योन्नि काप्ण्यमिवाऽऽत्मानि ॥ १९२ ॥ ्रत्यम्विया तन्मोहहतावपि कुतो जगतो ध्विन च तदध्वस्तो पुमथस्माषिरिव। शङ्कयाऽऽह । अपेक्ेति । कारणपेक्षावत्कायापिकषावश्च यज्ज्ञाने तेन हैतुना व्यक्त कायाद न तदात्मनि वस्तृतोऽस्त्यतो नभसि नीटखवन्मिथ्या जगदपि निरूप्यमाणं विद्यापोच्यमित्यथः ॥ १९३ ॥ दाग्द्रत्तिहेतृनां प्रतयगात्मन्यसंभवात्‌ ॥ प्माणगोचराणां च स्वतः सिद्धनं निदृतिः ॥ १९४ ॥ क गगतो व्योमकाप्ण्यवन्मोरोत्यत्वातरिपेध्यतेऽपि न ततिपेधेनाऽऽत्मा प्रतिपाद पायते न हि काप्यनिपेधेन प्रतिपा्ते व्योमित्याशङ्कयाऽऽह । शन्देति । अ धि 9 गि १ ज्ञ. मिद्धप्र | ९ तरहमणम्‌ ] आनन्दगिरिकृतशाख्रपकारिकाख्यटीकासंवलितम्‌ । १०२९ प्रतीति कूटस्थेऽदरये षष्ठया्ययोगान्न विधिमुखप्रतिपादनं तन्निषेधद्रारं तदिद्यर्भः । यत्त व्योमवदस्य निषेषदवारा न प्रतिपादनमिति तत्राऽऽह । प्रमाणेति । तत्वस्वनुमानादिगो- चरत्वान्न निषेधद्वारा प्रतिपाद्यते प्रत्यगात्मा तु शब्दादिहीनो मानान्तराविषयो न चाऽऽगमोऽपि तस्मिन्विधिद्रारा क्रमते तत्निषेधद्वारं तत्प्रतिषपादनमित्भः । यन्न विभि- मुतेनोच्यते तत्नासि यथा वन्ध्याघ्ुतादि तदात्माऽपि विधिमुग्रेननुक्तेरसन्निलादा- ङ्याऽऽह । स्वत इति ॥ १९४ ॥ मानामिधानविषयो यावन्नाऽऽत्मानमात्मनि ॥ लभते ्रत्यगात्मौनं न नञ्तावन्निवर्ैते ॥ १९५ ॥ अन्यानपेक्षप्त्ता्फूर्तित्वात््रतीचो न नात्तितेलेतदेव स्फुटयति । मानेति । अयं हि व्यवहारे सोपाधिः शब्देतरमानविषयः सर पुनः स्ैविरोषापोहेन परमार्थखरूपेण याक दवस्यानं न ठभते तावदृपाधिविषयो निषेधो न निवृणोतीत्यथः ॥ १९९ ॥ निरस्ताज्ञानतत्कार्ये व्य आत्मन्यथाऽऽत्मना ॥ निपेध्यरेती प्रध्वस्ते निपेधोऽपि निवतेते ॥ १९६ ॥ कथं ति नजो निवृत्तिरत आह । निरस्तेति । प्रथमपादा्थं स्फोरयति । निषे ध्यति । अज्ञानं तत्का्यं च निपेध्यं तदेव प्रतियोगित्वेन निषेधस्य हेतुस्तसिमन्ध्वस्त तीति यावत्‌ । निपेध्यनिवृत्तौ निपेधावस्थानहेत्वभावोऽथङव्दाथः ॥ १९६ ॥ परमातुत्वादिना यावत्किचिदत्र विवक्षितम्‌ ॥ तदभावश्च तत्सवं नेतीति प्रतिपिध्यते ॥ १९७ ॥ परतीचो ऽनिेधेऽपि द्वैतनिपेध्यस्य निपेधकरान्तरमसि चेदनवस्था तदभव निपेधस्ि- तरात्मनः सविशेपतेत्याशङ्कयाऽऽह । प्मातृत्ादिनेति ॥ १९७ ॥ निपेध्यं सवेमेवेतद निषेध्यात्मवस्तुगम्‌ ॥ अतो नाभावनिषएः स्यादभावस्यापि निहवात्‌ ॥ १९८ ॥ निषेभस्यापि निषेधे कथं नानवस्येत्याशङ्कयाऽऽह । निषेध्यमिति । एतेनामावनि- एताऽपि निषेधस्यापासतेत्याह । अत्‌ इति । स्यानिपेध इति शेषः ॥ १९८ ॥ नेति नेतीत्यतो वीप्सा जिपृकषितनिपेतः ॥ बुभुत्तितस्य कृत्लस्य वीप्सेवातो निपेधनी ॥ १९९ ॥ इतिनोपत्तदरेतस्य प्रत्यव्मात्रत्वेन निपेधात्प्रतीने वाक्यार्थेऽपि किमथं नकारट्वय- मितिं चेत्याशङ्कयाऽऽह । नेतीति । यतो यत्प्राप्तं त्निषिध्यतेऽतो वीप्पेयमि- त्थः । आकाङ्ादिनिवृतेशचवमित्याह । जिपूक्ितेति । तदेव स्फुटयति । बुभत्सिः तस्येति । यतः पर्स्याऽऽकाङ्ितस्य वीप्सा निषेधन्यतः सैव युक्तेयथंः ॥ १९९ ॥ १७, "त्मना। ८ । २. "साप्यंन। ३ ख. षधस्य। १२९ १०२६ सुरेभराचायङतं श्हदारण्यकोपनिषद्राष्यवातिकम्‌ ( द्वितीयाध्याये ` ज्ञानक्रियाभ्यां व्याप्योऽयभित्याकाङक्षा निषतेते ॥ अप्रमिस्सित एकस्मिजिष्ठां यात्यचिकीषिते ॥ २०० ॥ तत्पक्षेऽपि कथं पर्वाकाङ्क्षाशान्तिरिलयाशङ्कयाऽऽह । ्ञानेति । अयम नेयः कार्यभायमित्याकाङ्सा वीप्सायां निवतैते, प्राप्तस्य पवस्य निषेधाज्जञानक्रिययोरविपय च तादात्म्यङ्ूपां निष्ठां विद्वानातिष्ठते तयुक्ता वीप्सेत्यथः ॥ २०० ॥ रज्जुयायात्म्यविद्गानात्सपेवत्कारणात्मनः ॥ निषेधो नान्यतः क्षक्यः कर्तु बरषरातैरपि ॥ २०१ ॥ स्यूलायमाकथियेव दवैततद्ेतुष्वस्त्रंहयनिष्ठानथंक्यादमावपकषाद्ीप्सापक्षे न वरिष इत्याशङ्कय ब्रह्मतक्वधीरेव बाधिकेत्यत्र दृष्टान्तमाह । रज्ञ्विति ॥ २०१ ॥ यद्यत्पाप्रं जगल्यसिमस्तत्तत्सर्वं निषिध्यते ॥ एवं च सत्यनिर्दिष्टाशङ्काऽपि विनिवतैते ॥ २०२ ॥ वीप्साफलमाह । यद्यदिति। निरदश्यस्य स्वस्य निपेधे किं जातं तदाह । एवं चेति। वाद्बनप्तविषयस्यारेषस्य नञ्भ्यां निपेधे तदतीतं प्रतयव्मात्रं बरहमेल्यथीदादिषटं निरवधि निषेधायोगात्तथाच तदनिर्दिष्टत्वरङ्काध्वसिरित्य्थः ॥ २०२ ॥ न चेद्रीप्सा तदा वाक्यदयमेतद्विवकषितम्‌ ॥ उक्तदरयनिषेधेन तस्य चोपक्षयाद्धबेत्‌ ॥ २०२ ॥ अनुक्तविषयाशङ्ा सवेस्यापरतिपेधतः ॥ यदि वाऽभावविषया न ह्वभावो निषिध्यते ॥ २०४॥ वीपपापकषे गुणमुक्लवा पकलन्तरे दोषमाह । न चेदिति । वाक्यदवयपकषे को दाप लघ्राऽऽह । उक्तेति । मूर्तामूर्तनिपेधेन वाक्यद्वयोपरतेररेषत्यपदेहयानिपेधाककिधिः नक्तं व्यपदेश्यमेव ब्रह्ने्याङ्का स्यारिवयर्थः। शङ्कान्तरमाह । यदि वेति । इिम्य मृपनीतमूरामूरतयोरे नश््यां निपेधादमावानिपेधात्तनि्ठं वाक्यमिति शङ्कोनिदिवय ॥ २०३ ॥ २०४ ॥ साक्षान्मानप्रसिद्धेषु प्रतिषिद्धेतरग्रहः ॥ अपसिद्ध प्रसिद्धानां निषेषाच्छ्न्यताग्रहः ॥ २०५॥ तदेव साधयति । साक्षादिति । प्रमितेषु भूतादिषु प्रमितानामव १, षरितम्रतियोगितक्हात्तदुभयं प्रासादं तिष्ठति । अग्रमते ब्रह्मणि परमः ५ निषिष्यते चेद्वचः शून्यावसायि स्याद्भक्माणि मानामावाम्मितस्य जगतो निषिद्धा सरथः ॥ २०९ ॥ [का ` १७. ग. "वहक्तारणात्मनोः । नि । ३ ब्राहमणम्‌ } आनिन्दगिरि़तकाज्ञपकारिकार्यटीकासंवछितम्‌ । १०२७ आदेश्च त्युपक्रम्य प्रतिषेधोऽयमुच्यते ॥ साक्षादादिङ्गयते येन तादगादेश्च उच्यते ॥ २०६ ॥ भवतु वाक्यस्य शून्यनिष्ठतेत्याशङ्कयाऽऽह । आदेश्च श्ति । ब्रह्मण आदेश्च त्युक्त्वा निषेषोक्तेरयमादेशो निषेधाख्यो ब्रह्मप्रतिपादनपर एवेत्यर्थः ॥ २०६ ॥ निषेधवत्म॑ना तस्मादनिषेध्यात्मसाक्षिणा ॥ ्ञाताङ्गातं निषिध्याय सदा दृष्टो प्रतिष्ठति ॥ २०७॥ वाक्यस्य शुन्यनिष्ठत्वायोगे फलितमाह । निषेषेति । निषेधदेदेन कार्यकारणं जगन्निपेषायोग्यप्तािब्रह्रूपेण निषिध्य खरूपेण तिष्ठति विद्वानिदर्थः । उपाधिनिवृ तावनुपहितरूपेण विदुषो ऽवस्यितिरुचितेलथरब्दाथः ॥ २०७ ॥ यथा श्रोत्रधिया रूपं रूपटेत्वसमन्वयाद्‌ ॥ नाग्रहीन्न च शृहवाति न ग्रहीष्यति शब्दवत्‌ ॥ २०८ ॥ ` भ्रत्यक्त्े विनिङ्गीते नेति नेतीतिवाक्यतः ॥ तदरत्सकारणोऽनात्मा नाभूदस्ति भविष्यति ॥ २०९ ॥ जगदेकदा निषिद्धमपि पुनः पुनरुद्धविप्यति सपीदौ तथा दटेरिलाश्षङ्कय दष्टा- नतेन निराचष्टे । यथेद्यादिना । शूपेण हेतुना श्रोत्रस्य संबन्धामावादिति यावत्‌ ॥ २०८ ॥ २०९ ॥ नान्यदङ्गानतोऽस्तितवं दितीयस्याऽऽत्मनो यथा ॥ . ह ¦ निततिस्तदरदेबास्य नावगत्यात्मनोऽपरा ॥ २१० ॥ ऽर, पकारणदवेतनिवृक्तिरात्मनोऽन्येत्याशङ्कय पूर्वोक्तं स्मारयति । नान्यदिति ॥२१०॥ अनन्यायत्तमेकात्म्यं यदा साक्षाद्यवस्थितम्‌ ॥ व्येव त्वेति प्रतिह्ेय तदा स्यात्सफलोदिता ॥ २११ ॥ वाक्यस्यामावनिष्ठत्वायोगाद्रीप्सया सवमारोपितं पराक्षिरूपेण निरस्य तदात्मना तिष्ठति विद्रानित्युक्त्वा वीप्सापकषे हेत्वन्तरमाह । अनन्येति ॥ २११ ॥ नेति नेतीत्यतो वीप्सासंभवादुक्तवस्तुनः ॥ कृतार्थता तथाच स्यादन्यथा नोपपद्यते ॥ २१२ ॥ ततपकषमुपसंहरति । नेतीति । वीप्साश्रयणे विवक्षितस्य प्रतिजञा्वत््वादेवेसतुनः पंमवादिति हेत्व्ः । उक्तार्थतिद्धिरेव मा मृदित्याशङ्कयाऽऽह । कृताथेतेति । अन- नयायत्तमेकात्म्यमित्यादेशु्तार्थपि द्वाविव पुरुषस्य कृतार्थता नान्यथेह चेदवेदीदभ सल- भसीतयादिशरुतेरिलर्थः ॥ २१२ ॥ | परागरथेषु सक्ता धीः भ्रत्यगथौनुरञ्जनात्‌ ॥ । निषिद्धाऽतः परागर्थातरतीषि लभते सिथितिम्र ॥ २१२ ॥ १०२८ सुरेश्वराया्यृतं इृहदारण्यकोपनिषद्ाष्यवातिकम्‌ [ रितीयाध्याये- निषेधफलमुपसंहरति । परागिति । मनः स्वभावतो बाह्यविषयं कर्थचिरैववशायः त्गनुषक्तं विषयेभ्यो निषिद्धं सत्परिशोषात्परतीचि स्थास्यतीत्यथः ॥ २१३ ॥ व्यतिरेकस्य सिद्धत्वादादेशोक्तेः परेव हि ॥ साप्ताद्र्मत्वसिद्धथमादेशोऽयमथोच्यते ॥ २१४ | भाप्यमाश्रित्य युक्तितो निषेधवाक्यं न्या्यातम्‌ । इदानीमिदमेव वियिमुषेन बोध. कमित्यथान्तरं विषस्ुरस्यातिरेकाथंतेति पष प्रत्याह । व्यतिरेकस्येति । पटान्ो व्यतिरेकपिद्धिरिति योतयितुं हिशब्दः । पुवैमेव ब्रह्मणो मृतीदेम्यैतिरेकलामाना ऽऽ. शोक्तिस्तदथां चेतति किमरभलयत आह । साप्रादिति । पदार्थह्लोधनानन्तरं गोः पाक्षादेव ब्रह्मभावं बोधयितुमादेशोक्तिरिल्यथंः ॥ २१४ ॥ न निपेधो निषेध्यार्थो रक्षणार्थपरत्वतः ॥ बरह्मणो मान्तरासिद्धेः शुन्यतेव प्रसज्यते ॥ २१५ ॥ केनिदृक्तो प्क्षावमृहान्तो मृतीदिनिषेधा्थतामादेशोक्तेराहसान्परतयाह । नेया. दिना। न हि निषेधादेशो निपेध्यमृतोदि निषेधार्था लक्षणया त्वमथपरत्वारियरभः। विपक्षे दोषमाह । ब्रह्मण इति, प्रमितम्य मृनतादर्मिपिद्धत्वाद्रह्मणश्चाप्रमिततवा्ताच्िी शृन्यतेव विश्वस्य स्यारित्ययैः ॥ २१९ ॥ पष्चुक्तरव संसिद्धा मृतादेब्रह्मणो ऽन्यता ॥ ततश्च जामितासक्तिनातः स्यात्पारिशञेप्यगी; ॥ २१६॥ नियेधपक्षायोगे ब्रह्मणो मूतीदित्वासंभवात्पादिदिप्याद्यतिरेकपक्षः स्यान्न च पृ तस्पिद्धिः पाधकामावादिवयाशङ्कयाऽऽह । प्रीति । दवे ववेयत्रैव षष्ठया मृती ह्मणो ऽन्यता द्धा तददशवास्येऽपि व्यतिरेकोक्तिशचत्पुनरुक्तिरित्यथेः । यत्ते पणिः प्याद्यिरेका्नेति तत्राऽऽह । नेति । निषेधोक्त्या मूर्ादर्हमामेदे निषिद्धे परि प्याद्यतिरेकसिदधिरित्यक्तिरयुक्ता षष्ठयेव तत्सिद्धौ पारिरेप्यानवकाशादिलर्थः॥२१६॥ शक्यते न निपेद्धं च प्रत्यक्नायाभ्रितत्वतः ॥ निषधा पुमर्थोऽपि कित्सिध्येत्समींहितः ॥ २१७ ॥ गयनिरेकपकषं निरम्य निपेषषसे दोषान्तरमाह । शक्यत इति । तदाभिल तद यत्वेन स्थितं मृतांद्रशतयं निषेधं तद्विरोधादिलर्थः । यदि र्प्यादिधीवदध्यकषदेरमः सत्वात्तदर्थनिपेधो गुक्तलदाऽपि नाऽऽदेशेक्तेर्िषेधायैता तन्मतरस्यफरतवारियाः निषेधादिति ॥ २१७ ॥ ०५५५-० 1 धु ॥ ॥ ब्रहम पतोद नेत्यक्त भूतदेनं निषेधगीः ॥ २१ रिच निषेधमाप्रनिष्ठं षा वक्यं तदरारा ब्रह्मनिष्ठं वा नाऽऽचः रकरमविरोधादिलयाः। ३ ब्रह्मणम्‌ ] आनन्दगिरिङृतत्राह्लपकारिकाखूयटीकासंवटितम्‌ । १०२९ निपेभेति । दवितीयेऽस्मतपक्षप्राधतिरिति चकारार्थः । व्यतिरेकपक्षेऽपि न तन्मात्रपरं वाक्यमुपक्रमविरोधाततद्रारा बऋह्मपरं चेततत्राऽऽह । ब्रह्मेति ॥ २१८॥ ततश्च ब्रह्मतासिद्धिद्वितीये सति वस्तुनि ॥ व्येव त्वेति परतिङ्गाां नापि चाऽऽविष्कृतो भवेत्‌ ॥ २१९ ॥ पारिशेष्यादतो ऽसिद्धेः स्याद्विवक्ितवस्त॒नः ॥ यथा सिद्धिस्तथा व्याख्या कार्येदाक्तरतोऽञ्जसा ॥ २२० ॥ मृतार्दरनिषेधेऽपि व्यतिरेकोक्त्या वाक्यपयैवसाने का हानिरित्याशाङ्कधाऽऽह । तत- प्ति । पक्षद्वयसाधारणं दोषमाह । व्येषेति । यदि मूतौदिनिषेधस्तस्य वा ब्रह्मभेदे निषिद्धे पारिरेप्यात्ततोऽथान्तरत्वविधिस्तदादशोकत्या प्रतिन्ार्थो न प्रकठितः स्यादनि- पिद्धवस्त्वन्तरस्य वा निषेधस्य वा मृतोदेवां द्वितीयस्य सत्वादद्रया्थापिद्धरिलर्थः। कथं तहि निपेषोक्तिमिवहत्यत आह । यथेति । पक्षद्वयेऽपि यतोऽभीष्त्रह्मािद्धिरतो यथा तत्सिद्धिस्तथा - तस्मिनेव ब्रह्माणि विषये निषेधोक्तः सतक्षाव्याख्या कार्येति योजना ॥ २१९ | २२० ॥ सिद्धो निषेधः प्रागेव सवैस्यानात्मवस्त॒नः ॥ प्रयग्याथात्म्यविङ्घानादन्योन्यव्यभिचारतः ॥ २२१ ॥ तामेव व्याख्यातुमादेशोक्तर्वागेव निषेधग्यतिरेको सिद्धावित्यनुवदति। सिद्ध इति। अनात्मानिषेधे हेतुमाह । अन्योन्येति ॥ २२१ ॥ अन्योन्यव्यमिचारोऽस्य बीक्ष्यतेऽनात्मवस्तुनः.॥ स्वरूपव्यभिचारोऽपि सुष्नादौ स्वसाक्षिगः ॥ २२२ ॥ तमनुभवेन साधयति । अन्योन्येति । न केवलं मिथो व्यभिचारादनात्मा करितो ज्ञाननिषेध्यः विंत्वात्मव्यभिचारस्य खापादौ शवानुभवपि दे शरत्याह। स्वरूपेति॥२२२॥ यथा मात्रादिसत्तेयं प्रयक्संवित्तिसिद्धिका ॥ प्रमात्रादेरभावोऽपि प्र्यग्बोधाश्रयात्तथा ॥ २२२ ॥ अनुवाद्व्याजेन निपेधोक्तेरथान्तरं निरस्य खानुगुणव्यास्यामाचक्षाणो नजरथन प्र्- गथैस्य रक्षयतवं विवकषुखयोः साकषिपताक्ष्यसंन्धं दृष्टान्तेनाऽऽह । यथेति ॥ २२३ ॥ * अविचारितसंसिद्धिरात्माविथेकरूपतः ॥ सिद्धायतेऽखिलोऽनात्मा स्वतःसिद्धात्मसं श्रयात्‌ ॥ २२४ ॥ भावामावरूपोऽनात्माऽनुभवपिद्धभ्रेत्तदवत्स्य पत्यतेत्याशङ्याऽऽह । अविचार तेति । पर्वोऽनात्मा खप्रकाातमप्र्ादादधासमानवद्धवति स॒ च दुिरूपतवामत्यगवियेः कखभावस्तत्कुतोऽस्य पत्यतेत्ययैः ॥ २२४॥ १०३० सुरेश्वराय बृहदारण्यफोषनिषसाष्यवापिकम्‌ | दितीयध्यये- ` अतिरोहितसंबिष्को भ्यपास्ताशेषविक्रियः ॥ अनन्यमामानादिष््टिमाप्रात्यफत्वतः ॥ २२५ ॥ क्थमात्मनः स्वप्रकाडातेयाशङ्कथ चिदूपत्वादित्याह । अतिरोहितेति। तथाऽ. प्यात्माऽनात्मानं स्राषयति बेदीपवद्धिकारी स्यादित्याराङ्कयाऽऽह } व्यपास्तेति। संविद्ूपत्वं साधयति । अनन्येति । मात्रादिरूपत्वेन नानारसत्वं शङ्कितवाऽऽह । दष्ीति । न मानारसतेति शेषः ॥ २२९ ॥ भावाभावात्मिका सिद्धिर्येयं सर्वाऽप्यनात्मनः ॥ तदिरुद्धात्मकान्मसो मय्येवासो प्रसिध्यति ॥ २२६ ॥ रूपादिमतो दीपदेस्तारग्धटादिसाधकत्वदृ्टेरात्मनोऽपि दवैतसाधकत्वे तद्रतनाख्या- दिप्रसङ्गसस्मादन्यत्रैव तत्ाधकत्वं स्यादित्यादङ्कयाऽऽह । भावेति । न हि दीप. दात्मा साधको ऽनात्मत्वापत्तेरिति भावः ॥ २२६ ॥ ` अनन्यानुभवेनैव भावाभाषात्मभूमिषु ॥ प्रल्यकृटस्थ आत्मानं पश्यभ्नास्ते फलात्मना ॥ २२७॥ प साधकान्तरापेक्षः माधकत्वाहीपवदित्यनवस्थामाशङ्कयाऽऽह । अनन्येति । परयननित्युक्त्या ददोनकर्त्वप्राप्त्या कोरस्थ्यदोस्थ्यमित्याशङ्कयाऽऽह । फलेति॥२२५॥ अतो पात्रादिसंमेदो यत्र यत्र निवतते ॥ तत्र तत्रैकलः परतयक्स्वमरिन्नैव सिध्यति ॥ २२८ ॥ ्रत्यगर्थस्य कूटस्थाद्वयनिदेकरमस्य नञर्थस्य च सालिप्तक्ष्यसंबन्धमुक्तपुपपंहरी। अत शति । प्रकृतं फटात्मकत्वमतःशब्दाथः । अवस्थाभेदो वीप्सया गृह्यते ॥२२५॥ परमात्रादेरभाषोऽतो यः सिद्धः स्वात्मबोधतः ॥ नञ्रतिस्तं सदाबुद्धं लक्षयत्यपृथक्पमम्‌ ॥ २२९ ॥ उक्तं संबन्धमनृद्य नजर्भस्व प्रत्यगर्ैलक्षकत्वमाह । प्रमात्रादेरिति । नो वृकि वाचकत्वेन यस्मित्निति नञ्यृत्तिर्मात्रा्यमावः प्र खस्ताधकं बोधैकरपरं प्रयश्च र्यः त्यतो निपेधवाक्ये ननस्त्वमर्थं इत्यर्थः । सदारद्धमिवयेतद्विवृणोति । अपृथक्ममः भिति ॥ २२९॥ वैविक्तयाञ्म च मानादेरनन्यानुभवात्मनि ॥ सहेतुकस्य हतिः स्याभित्यबोधावबोधिनि ॥ २३० ॥ कस्मात्रनर्थेन प्र लक्ष्यते प्रत्यक्षादिबरादेव तत्मिद्धेरत आह । मा्रदेः खहेत्ववि्ाप्तहितस्य न प्रतीच्यनुमवैकरपमे समवो ९ क, 'स्यमातमा"। क्ल. 1, फएणात्मतः। १ त्राणम्‌ ] आनन्दगिरिषृतशषाहमपकारिकाख्यटीरास॑बलितम्‌। २०३१ तवादतो नाध्यक्षादिना प्र्ग्धीरिलय्थः । रिच मानादेरपि पताधके पाधकतेन न तदवृत्तिरित्ाह । नित्येति ॥ २३० ॥ अवि्याद्रतिरेकेण कारणादिविषर्मकम्‌ ॥ लन्धमात्मात्मकं वस्तु परतीचोऽनन्यमानतः ॥ २३१ ॥ वैविक्तयादितिहेत्वपिद्धिमादाङ्कयाऽऽह । अवषिच्यादीति । तस्यासलजाञ्या्ातिरे- केण हेतुना द्वयविलक्षणं प्रतीचः सख्मावमूतं वस्तु खानुमवादेव छन्धमतो विविक्तताऽऽ- तमानात्मनोरि्यथः ॥ २६१ ॥ एतदरस्तु स्वतःसिद्धं पमात्रायनपेक्षतः ॥ सवेस्येव ततः सिद्धेः कथं सिध्येत्तदन्यतः ॥ २३२ ॥ अनन्यमानत्वाधिद्धिमाशङ्कयाऽऽह । एतदिति । तत्र युक्तिमाह । सर्म स्येति ॥ २३२ ॥ उक्ता प्रमेयसंसिद्धिः स्वमरिम्रेव नसृश्रतेः ॥ तस्य व्रह्मत्ववोधाय नेति व्रह्यतिनोच्यते ॥ २३३ ॥ नजथमनुवदति । उक्तेति । खमरहिसेव सिद्धः प्रत्यगात्मा त्वमथो नजर्थोऽतो नजुपदस्य विषयपिद्धिरुक्ते्नुवादाथः । इतिशब्दार्थं वदन्वाक्याथमाह । तस्येति । साक्षिणो नञर्थस्य व्रहमतवज्ञापनाय नेतीति वाक्यं प्रमाणमुच्यत इतिदाब्देन मूतादिवि- शिष्टं गृहीत्वा विदेषणत्यागेन केवलं व्रह्म लक्षयते तस्मादितिङब्दोपात्तं रह्म नजरथः पक्षीति वाक्याथेः ॥ २६३ ॥ आत्मप्रल्ययमामेयो रक्षितो यो नजाऽञ्जसा ॥ अविच्ादेस्तदात्मत्वादिति ब्रह्मेति बोध्यते ॥ २३४ ॥ जीवन्रह्मणोरक्ये नेतीति वाक्यं मानमितययुक्त परिच्छिन्नस्यापरिच्छिननत्वायोगादि चाशङ्कयाऽऽह । आत्मेति । वाच्यस्य परिच्छिन्नतेऽपि रक्ष्यस्य तदभावाच्तदन्यव- स्वभावादितिरग्दलक्षितव्रह्म नजर्थप्रयव्बात्रमिति बोध्यते वाक्येनेत्यथः ॥ २६४ ॥ प्रय्मोहतदत्थस्य प्रयग्याथात्म्यबोधतः ॥ बापितत्वादतोऽयोचदिति ब्रह्मेति मोहनुत्‌ ॥ २२३५ ॥ आत्ममात्रत्वमविद्यादेरयुक्तं मिथो विरोधात्तन्न प्रतीचो ब्रह्मत्वबोषि वाक्यमित्याश- ङयाऽऽह । प्रागिति । परिच्छेदेत्वमावादितिशब्दरक्ष्यं ब्रह्म नथः प्रयगात्मे- नेतिवाक्यमवदत्तच्च धीद्रारा मोहध्वेपीत्यथैः ॥ २३९ ॥ आदेशं प्रत्यतिमहानथात इति संभ्रमः ॥ तेनासदश आदेशो नन्वयुक्तोऽयमीयते ॥ २३६ ॥ आदेशवाक्यं व्याषट्याय न हीत्यायवतारयितु शङ्यति । आदेश्षमिति । संभ्रमः १०३२ सुरेशवराघार्यकृतं बृहदारण्यकोपनिषदाष्यवार्तिकम्‌ [ दवितीयाध्यये संरम्भस्तस्य महत्त्वं तात्पयपूर्वकत्वमस्य च प्रकरणान्तरेणातिशयं विवक्षित्वाऽपि. शब्दः ॥ २३९ ॥ युक्त एवायमादेश्ो न यतो विच्यते परः ॥ आदेज्ञोऽतोऽयमेवातर ब्रह्मण्यादेश्च इष्यते ॥ २२७ ॥ परकमासादरयेनाऽ°देशस्यायुक्तत्वं प्रत्याह । युक्त इति । तत्र हेतुः । नेति। तस्य युक्ततां निगमयति । अत इति ॥ २३७ ॥ आदिदिक्षितमेतस्य तच थद्रह्मणः परम्‌ ॥ यावन्सस्तत्र निरदेश्यास्तेऽथः सर्वे निवतिताः ॥ २३८ ॥ कथं तस्मिननादेशान्तरामावो विधिरूपस्यापि संभवारित्याशङ्कयाऽऽह । आदिदि क्षितबिति । यत्परं तच्च ब्रह्मणो निरदष्टुमिषटं तत्र यावन्तो मृतांदयो निर्देशयेोग्यासतपा नेतीति निरास्तास्न विधिम॒खं तद्ोधनमिल्यथः ॥ २१३८ ॥ निषत्त यथोक्तव तेषामकाट्म्यलक्षणा ॥ भिन्नदेश्षस्थितिस्त्वत्र बरास्तदी नापपद्ते ॥ २३९ ॥ निषेभमुखेनापि नाद्वयबोधनं मू्नादिनिवृत्या दवितापततरितयाशङ्कय नान्यत्ानोऽ- सित्वमित्यादावुक्तं स्मारयति । निदत्तिश्चति । किच व्रह्मणोऽन्यत्र मावामावम्थितिः रापाततो वस्तृतो वा प्रयममङ्खीकरत्य द्वितीये प्रत्याह । भिन्नेति ॥ २१९ ॥ अब्यात्ताननुगतो व्रह्मशब्दाथ उप्यते ॥ पुर्या ऽन्यस्मिन्सति यता ब्रष्मार्थो नावसीयते ॥ २४० ॥ भावामावयोतरह्यणोऽन्यत्र वम्तुतो न म्थितिरित्यत्र बह्महाव्दार्भोक्तिपूतकं हेतुमाह । अन्याृत्तेति ॥ २४० ॥ राब्दुपहत्तिहेनूनामेकात्म्येन समापितः ॥ तथा तदभिधेयानामादेशोऽयं मतः परः ॥ २४१ ॥ टनश्च निपेधद्रारेव बह्मण्यादेश्ो युक्तिमानित्याह । शब्देति ॥ २४१ ॥ अभिधाभिधेयसंवन्धमद्ीकृलय यतोऽ्षरे ॥ न कश्चिदपि शब्दोऽत्र साक्षाद्रष्मणि वतेते ॥ २४२ ॥ विधिङूपादेङस्यात्रा्मवमुपसंहरति । अभिधेति । कृटस्मापङ्गाद्वये निमित्तम वान्न मुख्या शब्दवृत्तिरितयथः ॥ २४२ ॥ आज्ञा नेति नेत्येव तेनेह परेऽ ज्जसा ॥ तदबोधपरमूतानामाकादक्षाणां निषेधतः ॥ २४२ ॥ = ~ ^ म म = ----- ------------ ~ ~ १क.ग. "प्राप्तवतः । २ क, ग, श्षोष्यमः। ६ ब्रह्मणम्‌ ] आनन्दगिरिङतन्ञालरपकारिकार्यदीकास॑बरितम्‌। १०२१ निषेधादेशस्य तत्र धटमानत्वमुपसंहरति । आदेश्च हति । विधिमुखादेशायोगे हेत तनेत्युक्त्वा हेत्वन्तरमाह । तदषोधेति ॥ २४३ ॥ मतापूर्तं हि सत्याहं पाणाः सत्यास्तदातम॑तः ॥ हेर्स्तदुपाधित्वात्सत्य इत्यभिधीयते ॥ २४४ ॥ न हीत्यादि व्याल्यायाथेलयादौ षष्ठयन्तसल्यदाब्दार्भमाह । पतेति । सच त्यञ्चामव- दितिशरत्यन्तरपरिद्धिमुक्तेऽ्थं चोतयति हिशब्दः । मृतपञ्चकं तत्कार्य तदुपाधिकं च चैतन्यं सत्यमित्यथः ॥ २४४ ॥ अनिर्देश्यस्य निर्देश्या ये भेदाः कायलक्षणाः ॥ तेषु लम्धास्पदं नाम परस्मिश्ुपचयंते ।॥ २४५ ॥ सेश्वरं सजीवं वं जगदस्तु षष्ठच्थस्तथाऽपि न प्रथमार्थो निरुपाधिकं ब्रह्म ततर शष्द- प्रवृत्तेमिरस्तत्वादित्याश्ङ्कय रक्षणया तत्र सत्यदाब्दोत्पति प्रतिजानीते । अर्नि्दे ह्यस्येति ॥ २४९ ॥ मृतोगृतात्मकं सदयं पराणादेः कायरूपिणः ॥ तस्याप्येतत्परं सत्यं यन्नेती तयवधारितम्‌ ॥ २४६ ॥ षष्ठयथानुवादेन विवितं प्रथमार्थमाह । पतेति ॥ २४६ ॥ ~ उक्तवस्त्वतिरेकेण नामीषां सल्यता यतः ॥ न चाप्यसत्यता तस्मात्तेषां सदयं परं पदम्‌ ॥ २४७ ॥ परस्य खरूपेण सत्यत्ववन्मूतोदीनामपि तवोगात्कथमिदं सत्यस्य सल्मिव्याश- इयाऽऽह । उक्तेति ॥ २४७ ॥ आत्मवन्तो यथा रज्ज्वा रज्जुसपीदयस्तथा ॥ आत्मवन्तो निरात्मानः प्राणाः प्रयगात्मना ॥ २४८ ॥ ब्रह्मणा तेषां छन्पात्मता न सखातन्त्येणेलेतदृष्टान्तेनाऽऽह । आत्मवन्त एति ॥ २४८ ॥ ~ यत एवमतोऽन्वी्षय पूतीूर्तादिवत्मना ॥ सदयश्षब्दाभिपेयार्थं तया द्वारा परं पदम्‌ ॥ २४९ ॥ घ्यपदिश्यमानमेकात्म्यं सद्यस्याऽऽत्मानमद्रयम्‌ ॥ दरषव्यमात्मनैषैनं सलं पदये्रथोदितम्‌ ।॥ २५० ॥ तनैव तेषामात्मवसवे फरितमाह । यत इति । रगनु्पीदेरिव सव ब्रहमणेवाऽ5- तान्मतीदिर्पेण पष्ठयर्थं सर्मालोच्य तद्रारा प्रथमार्थमुच्यमानमका्यकारणमेका- १क. "तनः । क्षि । १३० १०२४ सुरेशवराचार्यतं शहदारण्यकोपनिषद्धाष्यापिकम्‌ [ द्वितीयाध्याये कम्य स्थितमेनं परात्मानं प्रथमाक्षयं खरूपत्येनैव मुमुसुरनुसंदध्यादित्यक्षरार्थः॥२४९॥ ॥ २९० ॥ ` अतोऽष्याकृतयाथात्म्यं व्याकृतेनोपदिहयते ॥ सत्यस्य सत्यमिति तज्नान्यथा व्यपदेक्षभाक्‌ ॥ २५१ ॥ रज्ज्वा पपीदेरात्मवत्त्वमन्वयादिपिद्धं बरह्मणा सरवस्याऽऽत्मवत््वे किं मानमिदा- शङ्कय तत्र सलयशब्दप्रवृत्तिरित्याह । अत इति । व्याकृतान्याकृतयोयथोक्तं ब्रह्मा. थारम्यमत एव तद्रारा सत्यस्य सत्यमिति ब्रह्मोच्यते यदि तयोने याथात्म्यं ब्रहम तदा न तप्र श्ब्दप्रवृत्तिः स्याट्रारं बिना पताक्षादेव तस्याग्यपदेदयत्वादित्यथः ॥ २९१ ¦ व्यपदेशाय नामेतन्न स्व॑ नामास* विद्यते ॥ ननु ब्रह्माप्तरमिति व्यपदेश्ञोऽत्र नामभिः ॥ २५२ ॥ मा तहिं ब्रह्मणि व्यपदेशो मृदित्यारङ्कयाऽऽह । व्यपदेशायेति । खनाममिरे ब्रह्मणो व्यपदेशमाशङ्कयाऽऽह । न स्वमिति । खीयनामासत्वमिद्धमिति शङ्खे । नन्विति । अत्रेति ब्रह्मोक्तिः ॥ २९२ ॥ कायैकारणगे तचे नाम लब्धास्पदं यतः ॥ रूपाभिषेयसंबन्धमरूपाज्षब्दमक्षरम्‌ ॥ २५२३ ॥ लक्षयेन्नाञ्जसा वाक्ति परं ब्रह्म कथचन ॥ ¦ शष्दग्रटत्तिहेतुनां साक्ताद्रह्मण्यसंभवात्‌ ॥ २५४ ॥ इति श्रीब्हदारण्यकोपनिषद्धाष्यवातिके द्वितीयाध्यायस्य दतीयं ब्राह्मणम्‌ ॥ ३ ॥ शछलोकानामादितः समष्टङ्ाः--४९९१३ कार्यकारणोपापिके ब्रह्मणि यतो नाम सावकाङ्मतो नोमयविक्षणे तत्र शन्दपर तिरिति परिहरति । कार्येति । द्वयविलस्षणेऽपि सलयज्ञानादिकरब्दप्रयोगोऽसीवार कया ऽऽह । श्पेति। सोपाधिके ब्रह्मणि वाच्ये गृहीतपतबन्धं पदं विरुद्ादातयागन ग लक्षयति न तु विना लक्षणां ब्रह्मणि शन्दप्रवत्तिरित्यथः । तत्र मुख्यवृत्त्या शब्दौ हेतुमाह । शब्देति । अतो लक्षणयेव निष्प्रपञ्चं प्रग्र बेदान्तप्रमाणकमिी मावः ॥ २९३ ॥ २५४ ॥ इति श्रीबृहदारण्यकोपनिषद्धाप्यवार्तिकदीकायां द्वितीयाध्यायस्य तृतीयं मूतामूत्ाह्मणम्‌ ॥ ३ ॥ ४ ब्राहमणम्‌ ] आनन्द्गिरितशनाज्ञमकाशिकारूयटीकासंवरितम्‌ । १०१९५ अथ चतुर्थ ब्राह्मणम्‌ । आत्मेतयेवेति सूत्रस्य व्वाख्येयं पस्तृता स्फटा ॥ बरह्म तेऽहं ब्रवाणीति परारभ्याऽऽपुणेवाक्यतः ॥ १ ॥ संबन्धं वक्तुमुपयुक्तं वृत्तं कीतयति । आत्मेयेवेति । बह्म ते जवाणीति*्येव ता ज्ञपयिष्यामीति चोपक्रम्य पणेवाक्यान्तो यो गरन्थसतेन तातीयविधासूत्रस्य सुदा व्याल्या कारयेति चतुथदौ प्रस्तुतमि्य्थः ॥ १ ॥ निल्कमोदनुष्ठानसंश्ुद्धपिषणः पमान्‌ ॥ निःशेषकमेहेतृत्यफरसावद्यधी स्ततः ॥ २ ॥ मक्तिरेतुत्वेन प्रस्तृतविद्याङ्गतया संन्यासविधानायेदं ब्राह्मणमिति सन्धं विवकषु्ञो- नामक्तिषिद्धौ क्रमं॑वदन्निहामुत्र वाऽनृष्ठितनित्यादिकर्मफं चित्तरृद्धिरित्याह । निलयेति । शुद्धिफटं प्ंारापारतादृष्टिरित्याह । निःशेषेति । ततः शुद्धेरिति यावत्‌ ॥ २ ॥ विरक्त आग्रनात्सोऽयं तत्सावद्यसमीक्षणात्‌ ॥ संसारदःखसंस्फारस्मृतिभिः परयमाणधीः ॥ ३ ॥ उग्रूततज्िहासः संस्तद्धाने साधनस्प्रहः ॥ ल्यक्तारेषेषणः सोऽथ प्रतयग्याथात्म्यनिशचयः ॥ ४ ॥ प॑ारदोषदृष्टिफटमाह । विरक्तं इति । वेराम्यफरं पंप्ारजिहापतां तजन्महेतृक्ति- पूषेकमाह । संसारेति । उत्यन्नरसंसारनिहासाकार्यमाह । तद्धान हति । आलयन्तिक- बन्धध्वस्तो हेतुं जिज्ञासमानः खाध्यायादापतेनाऽऽत्मज्ञानं तदुपायं श्रुत्वा तच्छेषत्वेन त्रा्येषणात्रयं त्यजतीत्याह । त्यक्तेति । विविदिषासन्याप्तानन्तरमसङृदनुष्ठितश्रवणा- दिफमाह । अथेति ॥ ३ ॥ ४ ॥ वस्तुषत्तात्मसंबोधध्वस्तसंसारकारणः ॥ व्याविद्धाशेषस॑सारो विमुक्तो ना विमुच्यते ॥ ५ ॥ तत््ज्ञानफलमाह । वस्त्विति । कारणध्वस््या कायध्वस्तिमाह । व्याविद्धेति । त्मनः स्वतो मुक्तस्य कुतः स्ता हेत्वधीनितयाशङ्कयाज्ञानाद्वन्धवज्जञानाड द्धस्य सका- यजञानधवस्तौ सोपचर्ते ब्रमव्रिदाभोतीलादावित्ाह । वियुक्तं इति ॥ ९ ॥ याव्किचिद विधायाः कार्य वैराग्यकारणम्‌ ॥ तत्संन्यासो विरक्तत्वात्स्वत एव न श्नाल्तः ॥ ९ ॥ ानाङ्गत्वेनोक्तसंन्यासस्य वैराम्यादेव प्राप्तेन तद्विष्यथं ब्राह्मणमारम्यमिलयाशङ्कय स १ क. “नाच्छृद्ध । १०२३६ सुरेशवराचार्यकेतं शहदारण्यकोपनिषद्राष्यवातिकम्‌ [ दरितीयाध्याये- संन्यासखरूपे विध्यानथेक्यं तस्य ज्ञानाङ्गत्वे वेति विकल्प्याऽऽदयमङ्गी करोति । याव. दिति । तस्य तत्कारणत्वं दुःखबहुरुत्वादवधेयम्‌ ॥ १ ॥ ब्रह्मयाथात्म्यविह्नानसाधनत्वं विनाऽऽगमात्‌ ॥ संन्यासस्य न विज्ञातं तच्छाखेणेह बोध्यते ॥ ७ ॥ द्वितीयं दूषयति । ब्रह्मेति । इहेति वैदिकपक्षोक्तिः ॥ ७ ॥ ब्रह्माबिचासमुत्थानात्कायकारणलक्षणात्‌ ॥ व्युत्थाप्य नेति नेतीति परं ब्रह्म प्रदर्दितम्‌ ॥ ८ ॥ संन्यासस्य ज्ञानपराधनप्वोक्यर्थ॒ब्रह्मणमिति भाष्योक्तमरथमुकंत्वाऽथीन्तरं वक्तुम. नन्तरत्राह्मणोक्तमनुवदति । ब्रह्माविग्रेति ॥ ८ ॥ तत्रेतच्छङ्कयते चों ब्रह्मत्वासिद्धिदोषडृत्‌ ॥ निपिद्धं नेति नेतीति म्ताृतादि वस्तु यत्‌ ॥ ९॥ उत्तरव्राह्मणापोयं चोद्माह । तत्रेति । तस्य निरस्यतामाह । ब्रह्मेति । चोयमेव ्रहदयितुं विकल्पविषयमाह । निपिद्धापिति ॥ ९ ॥ कि तद्ृह्मानुगं स्वँ कि वा तस्मादिविच्यते ॥ यदि ब्रह्मानुगं ब्रह्म स्यादनथीत्मकं तदा ॥ १० ॥ तत्कि ब्रह्मणोऽभिन्ने विवाऽभावनिषठमथ भिन्नमिति विकल्पयति । फं तदिति। अभेदपक्षमनुभाप्य दूषयति । यदीति ॥ १० ॥ अभावनिषं तचेतस्यान्पुख्यं ब्रह्म न सिध्यति ॥ अभावस्य ततोऽन्यत्वादन्वेयव्यतिरेकतः ॥ ११ ॥ अभावनिष्ठत्वपक्षमनूदय निरस्यति । अभावेति । कृतो मुख्यन्ह्मापिद्धिसतत्राऽऽह । अभावस्योति । तीदेरमावनिष्ठतवे तस्य बरह्मणोऽन्यत्वमनन्यत्वं वाऽऽये तस्य तन संयोगवियोगयोगाद्ितापिद्धैस्यतह्मापिद्धिरिलर्थ : ॥ ११ ॥ नेतीत्यपि निषेधाक्तिस्तथा सति विरुध्यते ॥ वैदिकश्च पयासोऽय॑ सर्वः स्यार्षकण्डनम्‌ ॥ १९॥ द्वितीये निषेपोकतिरफटा बोध्यत्रह्मामावादि्याह । नेतीत्यपीति । वक्ष्यपाणदोष समुशचयार्थाऽपिशाब्दः । ब्रह्मामाते सर्वोपनिषदारम्भवैयर्यं दोषान्तरमाह । वैदिक शेति ॥ !२॥ विविच्यते ब्रह्मणशरम्मैवं दोषस्तथाऽपि हि ॥ ब्रह्मत्वं ब्रह्मणो न स्याद्वितीये सति वस्तुनि ॥ १२॥ | _ भेदपसमनूय प्रत्याह । पिविच्यत इति । तमेष प्रकटयति रम्भा” --- ब्रह्मत्वमिति ॥! ५ ५ ऋ "चिभधायार | ४ ब्राह्मणम्‌ ] आनन्दगिरिङृतश्नाज्गपकातिकाख्यटीकासंबणितम्‌ | १०३७ , अब्याहृलाननुगतं षस्तु बह्मत्वमशते ॥ एतच दुरुभं तस्य द्वितीये सति लक्षणम्‌ ॥ १४ ॥ सत्यपि द्वितीये तत्कि न स्यादित्याशङ्क्य ब्रह्मरुक्षणमाह । अब्याष्टततेति । द्वितीये प्त्यपीदं रक्षणं बरह्मणि किं न स्यात्तत्राऽऽह । एतेति ॥ १४ ॥ अथाब्रह्मात्मकं वस्तु जरध्वा वेद्रह्म तदधबेत्‌ ॥ परतीचो ब्रह्मणाऽत्त्वान्न मोक्षो नापि संसुतिः ॥ १५॥ दपि द्वितीयमुपसंटत्य बरह्मोक्तलक्षणं स्यादित्याह । अथेति । ब्रह्म द्वितीयमुपसं- रत्तद्रीवमुपसंहरति न वा नाऽऽ इत्याह । प्रतीच इति ॥ १९ ॥ संसारिणो न चेदत्ति संसार्येव प्रसज्यते ॥ नाऽऽग्रोति ब्रह्मतां साक्नात्सत्सु संसारिस्तुषु ॥ १६ ॥ कट्पान्तरमनुवदति। संसारिण इति। ते ब्रह्मणोऽमिन्ना भिन्ना वेति विकल्प्याऽऽयं निराह । संसारीति । बह्येति शेषः । भेदपक्षं निरस्यति । नाऽऽप्नोतीति ॥ १६॥ संसारे चापि जग्धेऽस्मिन््रह्मणा निखिरे सति ॥ ऋतेऽपि ब्रह्मविज्ञानात्सरव स्युगृक्तबन्धनाः ॥ १७ ॥ ५ संप्ारिवरह्मणोरभेदेऽपि न ब्रह्मणः पंपारस्तस्य तेन प्रसत्वादित्याशङ्कयातिप्रसङ्ग- माह । संसारे चेति ॥ १७॥ अन्वयादिनिषेधाय सवेमात्मेति वाक्यतः ॥ मरत्रयीत्यादिको ग्रन्थस्तस्मादारभ्यते परः ॥ १८ ॥ एतदुत्तरत्वेन ब्राह्मणमवतारयति । अन्वयादीति । अन्वयन्यतिरेकामावपरिहाण्या सवेमात्मेति वाक्यात्मलयग्पा्रं जगदिति वक्तमुत्तरो ग्रन्थो यस्मादारभ्यते तस्मानोक्तदो- षप्रतक्तेरिल्यथः ॥ १८ ॥ सवीग्रह्मनिषेपेन तदर्थो बेह निथितः ॥ तस्य संसिद्धिविषयमेकात्म्यमधुनोच्यते ॥ १९ ॥ चोचोत्तरत्वेन ब्राह्मणमवतार्यार्थान्तरमाह । सर्वेति । इहेलनन्तर्राक्मणमुक्तम्‌ । ू्ता्नात्मनिरारेन तदर्थो निधारितसतस्य त्वमैनक्यं मुक्लाटम्बनमत्र निषारयत इतः ॥ १९ ॥ नेतीति ब्रह्मणोऽन्यत्र मूतीमूतैव्यवस्थिती ॥ प्रसक्ते सांख्यसिद्धान्ते सर्वमात्मेति वोच्यते ॥ २० ॥ प्रकारान्तरेण ब्राह्मणमुत्थापयति । नेत्यादिना । निषेषोक्ेतर्णोऽनयत्र दवेत. व १ क, "हर्त" । २ छ, ग, चोच्यते । १०३८ सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषदधाष्यवातिकम्‌ [ दितीयाध्याये- न देतिमतमाशङ्कय कल्पितस्य पवैस्याऽऽत्ममात्रत्वं वक्तुमनन्तरनाह्मणगि, त्यथः ॥ २०॥ सत्यपि बरहमवेदित्वे नासैलक्तैषणो यतिः ॥ गुक्तिभागिति वेदोक्तः संन्यासेन समुश्चयः ॥ २१॥ तस्यार्थान्तरमाह । सत्यपीति । संन्यासस्य सम्यग्तानाङ्गत्वख्यापनायाऽऽरमभः प्रागुक्तो ऽधुना ज्ञानस्य तेन समुश्चयविधानायेति मेदः ॥ २१ ॥ निरस्तातिश्षयज्ञानो याहवल्क्यो यतो शृही ॥ केवल्याश्रममास्थाय पराप तदरष्णवं पदम्‌ ॥ २२ ॥ ज्ञाने सत्यपि संन्यापतामावादगृक्तेरदृ्टेन मुक्तो पमुश्चयस्तत्राऽऽह । निरस्तेति । भतः संन्यासज्ञानयोयुक्तो मुक्तो समुचय इति शेषः ॥ २२ ॥ त्याग एव हि सवेषां मोक्षसाधनमुत्मम्‌ ॥ शि त्यजतैव हि तज्ञेयं त्यक्तः प्रत्यक्परं पदम्‌ ॥ २३ ॥ “1 > तप्समृशितधियो मुक्तिहेतुत्वे न केवरं लिङ्गमेव मानं किंतु स्मृतिरषीत्याह । त्याग इति । तर्हि लयागस्येव मृक्तिहेतृता न ॒तत्समुचितज्नानस्येत्याशङ्कयाऽऽह । दन- तेति ॥२३॥ क्ते बिभ्यतो देवा मोहेन :पेदधुनरान्‌ ॥ ततस्ते कमैसृचुक्ताः भरावर्तन्ताविपश्चितः ॥२४ ॥ तत्रैव श्रुतिं दयितं कमणां मोहमात्रोत्थतवं साधयति । पुक्तेशेति ॥ २४॥ मोहमात्रकहेतूनि तस्मात्कमौभ्यरोषतः ॥ संन्यस्थैकात्म्यसंबोधादिश्वा मोहं बिन्ुद्धधीः ॥ ज्ञानमेबाऽऽत्मनाऽऽत्मानमुपासीनोऽएृतो भवेत्‌ ॥ २५ ॥ तेषां तन्मात्रजत्वेऽपि विवेकपृवद्रराग्यात्तत्यागेन समृशचितात््मोधादबोध्वलो सकार्यं तं हित्वा शुद्धनरह्मणि स्थिरधीस्तदेव खहूपत्वेन सदाऽनुसंदधानो जीवन्ुक्त विदेहकैवल्यं गच्छतीति फरितमाह । मोहेति ॥ २९ ॥ इति प्रमाणमनरर्थे वचनं माष्टविश्रुती ॥ सवैः सैन्यस्तकर्मेव श्ानात्कैवस्यमश्रते ॥ २६ ॥ प्रमाणमुयसंहरति । इति प्रमाणमिति । प्रभेयमुपत्तहरति । सर्वं इति ॥ २६। बह्मषयोद्हाशेव वनाशापि विधीयते ॥ निःशेषकरमसंन्यासो यतोऽतो नणबद्धता ॥ २७ ॥ तक शके शे ४ ब्राह्मणम्‌ } आनन्दगिरिङृतशाञ्पकाशिकाख्यदीकासंबलितम्‌। १०३९ श्रुत्या जाबाख्शाखायां तथाचानधिकारिणाम्‌ ॥ संन्यासस्य विधानाश्च कार्योऽतोऽसो पुमुुभिः ॥ २८ ॥ ऋणापाकरणश्रुतिस्मृतिविरोधात्संन्याप्तायोगे कुतसत्समु्चयपिद्धिरियाराङ्याऽऽह । ब्रहमचर्यादिति । न विषिविरोपेऽथवादश्रुतिस्मत्योः खा्थे मानेति संबन्धग्रन्थे साधितमिति मावः । अथ जाबारश्ुतौ कर्मानधिकृतान्धादिविषयः संन्यासिभिः । यथाऽऽ्ुः- “तत्रैवं शक्यते वक्तं येऽन्धपङ्ग्वादयो नराः । गृहस्थत्वं न शक्ष्यन्ति कतु तेषामयं विधिः ॥ नैष्ठिकबह्मचर्यं वा परित्रानकताऽपि वा । तैरवदयं ग्रहीतव्या तेनाऽऽदावेतदुच्यते" ॥ इति तत्राऽऽह । तथाचेति । अथ पुनरन्ती वेत्याईैना प्रथगनधिक्ृतानां संन्या- पविधानात्पुवंमधिकृतविषयमेवेति मावः । ऋणश्रुला्यविरोषे फरितमाह । कार्य इति ॥ २७॥ २८ ॥ नररोकादिकामानां सृतोत्पत्यादि साधनम्‌ ॥ तेभ्यो व्युत्थितचिचानां संन्यार्सस्त्वात्मकामिनाम्‌ ॥२९ ॥ ऋणप्रमाणाविरोधेऽपि मोचकज्ञानाङ्गत्वेन संन्यासो न कार्यः मुतारिपाधनात्तत्स- मुशितन्नानाद्वा तत्िद्धेरिलयाहाङ्कयाऽऽह । नरेति ॥ २९॥ इममर्थं शरुतिव॑क्ति सवेकमोनपेक्षिणी ॥ प्रजादिना करिष्यामः किं तत्फलवितृष्णतः ॥ ३० ॥ एतरदेः खतश्रस्य परतच्रस्य वा न मुक्तिहेतुतेलत्र श्रुतिमाह । इममिति । पुत्रा दिना मनुष्यडोकादिपिद्धेरिष्टत्वादाषेषानुपपत्तिरितयाशङ्क याऽऽह । तत्फलेति ॥६०॥ उत्पत्यादिविरुदधोऽयं लोको येषामकमनः ॥ मोहमाभ्रान्तरायत्वाञङ्षानमात्रमपेक्षते ॥ २१ ॥ हेतुमाह । उत्पत्यादीति । ते वयं तत्फलवितूष्ण॑त इति संबन्धः । म्तः पुता्नपेषश्ेतकिमपेक्ष्य भवति तत्राऽऽह । मोहेति ॥ ३१ ॥ ¦ ` श्रहसिटक्षणो योगो श्वानं संन्यासलक्षणम्‌ ॥ तस्माज्ज्ञानं पुरस्कृ संन्यसेदिह बुद्धिमान्‌ ॥ ३२ ॥ > < >> १ पुत्ादेरन्यत्र विनियुक्तत्वात्केवस्य समुच्चितस्य वा गुक्तिहेतुत्वायोगाज्ज्ञानस्येव दधेतुता्तङगत्वेन सन्यासविधिरितयक्तं सप्रति तस्य ज्ञानहेतुत्वे स्यृतिमाह । प्ट सीति ॥ ३२ ॥ न्न १ ख. "सश्चाऽऽत्म* । २ ख, "णवः ॥ ३० ॥ ३ कं. ख, `ष्व ई । १०४० सुरेश्वराचायंृतं शृहदारण्यकोपनिषड्धाष्यवार्िकम््‌ [ द्वितीयाध्याये- भावितैः करणेश्वायं बहुसंसारयोनिषु ॥ आसादयति शुद्धात्मा मोषं षै प्रयमाभ्रमे ॥ ३३॥ करमसन्यासविषयमिदं वाकष्यमित्यादाङ्कथाऽऽह । भावितैरिति ॥ ६६ ॥ तमासाय तु युक्तस्य दृष्टास्य विपश्चितः ॥ तरिष्वाश्मेषु को म्वर्थो भवेत्परपभीप्सतः ॥ ३४॥ बरह्मचयीदेव प्र्रमितस्यापि पुनरिच्छया गारैस्थ्याद प्रवृत्तिः स्यादित्याशङ्कयाऽः। तमिति ॥ ३४ ॥ तवः स्मृतयश्चेवमस्म्र्थे सहस्रशः ॥ प्रलयक्षा एब विद्यन्ते संन्यासप्रतिपादिकाः ॥ २५ ॥ न्यासस्य ज्ञानाङ्गत्वे मानमृतस्मृतिमूलमूताः श्रुतयो भूयस्यः सन्तीति प्रमाणमुपा- हरति । श्रुतय इति ॥ ३९ ॥ पख्या्थता वा प्रागुक्ता ब्रह्मे्यस्य सदाटश्ति ॥ प्रतीच्यथाऽऽत्मक्षब्दस्य मुख्यार्थो ब्रह्मणीयते ॥ ३६ ॥ ज्ञानस्य खरूपे फले वोपकारित्वेन पंन्यापरं विधातुं ब्राह्मणमित्युकत्वाऽथान्तरक्न. तया पूर्व्राह्मणारथमनुवदति । मुख्येति । तदस्य त्वमथैपर्यन्तता विहितेयरथः । वक्ष्यमाणं बराह्मणाय पंक्षिपति । अथेति । त्वमथस्य तदर्थपयैन्तताऽनन्तरमुच्य इत्यर्थः ॥ ३१ ॥ ततस्तदेतदिति च ब्रह्मात्मपदबाय्ययोः ॥ मधुकाण्डा्थसवस्वं बा्येन प्रतिपाद्यते ॥ ३७ ॥ ना्मणद्भयं पवार्थोपक्षोणं वेद्राक्याथंस्तहिं केनोच्यत इत्याशङ्कय मधुत्राह्मणेनेलाः। तत इति । तदेतद्रहयपर्वमिल्यादिना षा्येनेति संबन्धः । ब्रह्मादिपदवाच्ययो्द्ा रक्ष्ययोरिति यावत्‌ । मधकाण्डाथर्वस्वमेकयमित्य्थः ॥ ३७ ॥ प्रलयग्याथात्म्यविङ्ानजन्मनेऽतः श्रुतिः स्वयम्‌ ॥ विित्सन्तीह संन्यासं मत्रेयीति प्रथतेते ॥ ३८ ॥ नाह्मणार्थमनेकधोक्त्व पन्यापतस्य ज्ञानाङ्गत्वपलषे बह्मणमवतारयन्पुखप्रतिपत्यथ मास्यायिकामुत्थापयति । प्रत्यगिति । संन्यासस्य ज्ञानाङ्गत्वपरामश्थोऽतःशब्ः । इहेति विरक्ताधिकयुक्तिः ॥ ३८ ॥ भार्या्तुङ्गापूरवो हि सन्यासो विहितः भतौ ॥ अतोऽनुङ्गायमेवाऽऽह मैत्रयीमृषिरात्मनः ॥ ३९ ॥ ----~--~ ४ ब्राहमणम्‌ ] आनन्द गिरिङृतकाङ्गपकारिकाख्यटीकार्संवरितम्‌ । १०४१ विरक्तः सद्ुपेक्षाकारे किमिति मार्या मुनिः प्रंबोधितवानित्याशङ्कय संबोधनता- त्यमाह । भायौदीति। संन्यासशब्देन करमसंन्यासो गृह्यते । मातरं पितरं मारया पुत्रा हदो बन्भूनेताननुमोदयित्वा ये चास्यतिवनस्तान्पर्वीमूरद्रणीता वैश्वानरीमिषि कृत्व पर्वखं दद्यादिति कोषीतंकिश्रतिमाह । श्रुताविति । हिशब्दापक्ितं पूरयति । अत इति ॥ ३९ ॥ | उद्यास्यन्वा अरे स्थानादस्पाद्वाईस्थ्यलक्षणात्‌ ॥ चिकीषैवे मे सन्यासमनुहां दातुमरसि ॥ ४०॥ ऋषिवाक्यं व्याकरोति । उद्यास्यन्निति । मवतु किं ततो मया कार्यमिति मारया - शङ्खं प्रत्याह । चिकीषंव इति ॥ ४० ॥ युक्तमाह भवानस्माननुरूपं चिकीषंति ॥ यदेवं सति कतेव्यं त्किपरमनुशाधि माम्‌ ॥ ४१ ॥ हन्तेत्यादे भूमिकां करोति । युक्तमिति । अनुरूपं मवतो ज्ञान्य वयप देशकाल- योश्ेति वाक्यशेषः । कतेग्यं मयेति दोषः ॥ ४१ ॥ अनुङ्ञातोऽथ तामाह हन्तेत्यादि परं वचः ॥ कात्यायन्या सपल्या ते विभागं करवाण्यहम्‌ ॥ ४२ ॥ हन्ते्यायवतायं ग्याकरोति । अनुज्ञात इति । अनज्ञायाः समनन्तरवाक्यप्वृतति- हेतुवयोतकोऽधश्न्दः ॥ ४२ ॥ निःस्वा स्री स्ववता पंसा नियुक्ता कमेसंपदि ॥ मपि भरवरजिते तस्माचुवयोनांथसंगतिः ॥ ४२ ॥ ननु त्वया संन्यासश्चिकीर्षितश्वेत्कियतां किमित्यावयोद्रभ्यविभागेन विष्छेदश्चिकी््यत आवामेव त्वत्संन्यासोत्तरकालं द्रव्यं विभज्य विच्छेदं करिप्यावसतत्राऽऽह । निःस्वेति। “मायां पुत्रश्च दाश्च त्रयस्ते निधना स्मृताः । यं ते समधिगच्छन्ति यस्य ते तस्य तद्धनम्‌" ॥ इति स्मृतेरित्य्थः। कथं तर्हि सा करमण्यधिक्रियते तत्राऽऽह । स्ववतेति ॥ ४३॥ स्ववानेव पुरा न्यासायुवयोः स्वेन साप्रतम्‌ ॥ षिभागं करवाणीति भाया तेनाभ्यचोदयत्‌ ॥ ४४ ॥ तवापि विरक्तस्य संन्यप्ततः समानं निःखत्वमित्यारङ्कयाऽऽह । स्ववानिति॥४४॥ हततिभिः संविभज्य स्वान्संन्यसेदिति चोदयते ॥ यतः श्ाद्ेण तेनायं विभागः क्रियते मया ॥ ४५ ॥ पन्यामरातूर्वं खस्वामितवेऽपि तं चिकरीरषणा द्रव्येणाऽऽवयोर्विभागे। न काथो निया- व 8 & । १क.ख. प्तकीं रु" । १०४२ सुरे्वराचार्यकृत शृहदारण्यकोपनिषदधाष्यवािकषम्‌ [ द्वितीयाध्याये मकामावादि्याशङ्कय तेनेतयक्तं व्यनक्ति । एसिभिरिति। ताननुूपाभिवृत्तिभिः संपि. भज्य न्यसेदिति शाल्लमन्न नियामकमित्यथः ॥ ४९ ॥ युक्तमेतश्वसितं यिं न प्रदिस्सति ॥ भव्सन्यासवनरूनमस्यद्धितकरं धनम्‌ ॥ ४६ ॥ तत्र मेपरेयी ब्रूते । युक्तमिति । तत्र हेषु: । भवदिति ॥ ४९ ॥ ` महानुभावसंपकैः कस्य नो्रतिकारंणम्‌ ॥ अश्रुचर्यपि पयः प्राप्य गङ्गां याति पषित्रताम्‌ ॥ ४७॥ ननु जीवनार्थं धनं विना हितप्ाधने धने न तेऽधिकारः श्रीणां पापयोनितवेनाशुषि. राशित्वाघेऽपि स्युः पापयोनयः । चयो वेह्यास्तथा शूद्रा इति स्मृतेरतो नते हिः करं धनं देयमिति तत्राऽऽह । महानुभावेति । महापुरुषसंपरकस्योत्कपहेतुत्वे र्ट. माह । अ्रुचीति ॥ ४७ ॥ भगवत्सगतेनान्यः पुरुषार्थो ऽगृतत्वतः ॥ पृच्छाम्यतो ऽगृतत्वस्य साधनं स्यात्कथं धनम्‌ ॥ ४८ ॥ यन्ित्याद्यवतारयति । भगवदिति । त्वत्संन्धादेव मोक्षादन्यो न पुमर्थोऽसी यतो मे भावयतो मोक्षस्य प्राधनं धनं कथं स्यारिति त्वां एच्छामीति योजना ॥ ४८। सारेण यदि नामेयं पूर्णा स्याद्रसुना पही ॥ तावताऽप्यमृता ऽं स्यां किंवा नेत्युच्यतां यथा ॥ ४९ ॥ पृच्छामेवं छफुटयन्वाक्यं योजयति । सारेणति ॥ ४९ ॥ सत्तामात्रोपकारीणि धनानि धनिनां न हि॥ क्रियाद्रारोपकारीणि यतोऽतः पृच्छ्यते त्रिया ॥ ५० ॥ धनं मोक्षसाधनं न वेतिप्रभप्रतीतेः एथिवी पूर्णवित्ताध्येन कर्मणेतयादिमा कथमिल्याशङ्कपा ऽऽह । सतेति ॥ ९० ॥ पर्याह षष्टः खां जायां नागृतत्वं धनादिति ॥ ५१॥ वित्तं चेन्नाएतत्वाय कस्पादित्सति तद्वान्‌ ॥ इवि पृष्टोऽत्रवीदिषसाधनस्य प्रयोजनम्‌ ॥ ५२ ॥ नेतीत्यादेरथमाह्‌ । परत्याहिति । यपेलयाथाकार्कापर्वकमुत्थापयति । वित्त वैदी ॥ ९१ ॥ ५३॥ पषगिष्णुसाधनाधीनं जीवितं स्याग्रथा नृणाम्‌ ॥ तयैव तवं वित्तेन जीवितं नागृतात्मता ॥ ५३ ॥ तद्याच । क्षयिष्ण्विति ॥ ९३ ॥ [त ॥। जाणे करि कक ० ~~ षयि ~~ ~+ ~= 4 भि उ क क ककण १. रकः । भ ॥ ४ बरास्मणम्‌ ¡ आनन्दगिरिङृतशाज्ञपकारिकास्यटीकासंवरितम्‌। १०४२ ` अविधामात्रविध्व॑साञ्बानदेवागृतं यतः ॥ अपृतत्वस्य नाऽऽश्ाऽपि वित्तसाध्येन कर्मणा ॥ ५४ ॥ अमृतत्वस्येत्यादि व्याकरोति । अविदेति ॥ ५४ ॥ कुतोऽगृतत्वसंपािहञानमात्रकहेतुना ॥ न कमे कारणं पुकतेनाभ्रिस्तापस्य भेषजम्‌ ॥ कर्मभ्यो जन्म नियतं जन्म चेभिर्टेतिः कृतः ॥ ५५ ॥ उक्तमर्थ प्र्षपुवकं समर्थयते । कुत इति । कर्मणां मक्तिप्रतिमूखतवं स्फुटयति । कमभ्य इति ॥ ९4 ॥ ` स्वभावादेव साधुनां प्रहत्तिरुपकारिणी ॥ अपकारिण्यपि जने किमु भक्तजनं प्रति ॥ ५६ ॥ उषारम्मं तस्या दशेयन्ामान्यन्यायमाह । स्वभावादिति ॥ ५६ ॥ नूनं ममापराधोऽयं यद्धवन्तोऽपि मां प्रति ॥ प्रतिलोमं चिकीषेन्ति कोऽन्यः स्याद्धितङृन्मम ॥ ५७ ॥ तस्य खविषयेऽपराधशङ्कां सूचयति । नूनमिति । पवेमृतेप्वनुग्रहकतीरोऽषीत्यपे- रथैः । यदि वयं ते प्रतिकूलं चिकीषवस्तरि योऽन्यस्तेऽनुकूलकतौ तमनुगच्छेत्याञ- ङ्याऽऽह । कं इति ॥ ९७ ॥ अनुरक्तां प्रियां साध्वी बद्वा वित्तेन मां कथम्‌ ॥ कामोच्छित्तिमकृत्वा च स॑न्य॑सन्ति भवद्विषाः ॥ ५८ ॥ अस्माकं न्याम्रकाट उपध्थितस्ते हितकरणे नावप्रोऽसीयाशङ्कयाऽऽह । अनु रक्तामिति ॥ ९८ ॥ वित्ताशेदशतत्वं स्यात्तत्तित्यप्ता न युज्यते ॥ वित्ताशेञनागृतत्वं स्याद्द तेन ममापि किम्‌ ॥ ५९ ॥ इदमेव दीयमानं वित्तं तवामृतत्वसाधनं किं प्ताधनान्तरेणेत्याशङ्कय येनेत्यादेखता- सथमाह । वित्तादिति । तेन मे नामृतत्वमिति तत्त्यगिच्छेत्याशङ्कयाऽऽह । वित्ता- सेदिति ॥ ९९ ॥ यद्यस्त्यनुजिषृक्षेवं करूणा वा मयीष्यते ॥ यदेव भगवान्वेद तेन संबिभजस्व माम्‌ ॥ ६० ॥ उपारम्भेन तकण च भ्तीरं वहीकृत्य विनयं ददीयति । यदीति । संविमनख गव्यायन्याः सपत्न्याः सकाडादिति शेषः ॥ ६० ॥ १ख.ग. ^तुका । न । २ ग. “मु रक्त' । ३ क. न्यस्यन्ति. । सा नमन ाननकनणः अजिन ना १०४४ सुरेशराघायेङृतं शृहदारण्यकोपनिषङ्ाष्यवातिकम्‌ [ द्वितीयाध्याये यद्वशवानाखरितयस्य निःशेषं वित्तसाधनम्‌ ॥ स्वाराज्यमीप्सति भवांस्तदेब बसु देहि मे ॥ ६१ ॥ ममापि नालति मुक्तिपाधनं ज्ञानं तत्कथं तदेयमियाशङ्कयाऽऽह । यदिति ॥६।। नाऽऽदिनान्तो न मध्यं वा यस्य वित्तस्य विद्यते ॥ भोगे न च क्षयं याति तदेव वसु दीयताम्‌ ॥ ६२॥ मदं ज्ञानसाधनं तुभ्यं दुमहक्यमपचयप्रपद्गादित्याशङ्कयाऽऽह । नाऽऽरि रिति ॥ ६२॥ अनन्तवित्तो हि भवानन्तवदीयते कृतः ॥ असतः कीदशं दानं सदेवातः प्रदीयताम्‌ ॥ ६२ ॥ किचान्तवद्धित्तं न त्वया मह्यं दातुं शक्यं तव तदभावान्न चामतो दानमाकादरापुप. वदित्याह । अनन्तेति। अतो ज्ञानमेव मद्यमृपदिद्यतामिति फलितमाह । सदेवेति ॥९२॥ संसारपरुषार्थेभ्यो यतो नाब्युत्थितात्मने ॥ पुक्ट्यकसाधनं ब्ञानं दातुं श्चक्यमिदं मया ॥ ६४ ॥ अपुपृकषुन्वमाशङ्कय भवयये तन्पदित्सितम्‌ ॥ संसाराचरिरक्ताऽसि गरहाणानुक्तमामृतम्‌ ॥ ६५ ॥ प॒ होवावेत्यस्य तात्पय॑माह । संसारेति । यतो नात्रिरक्तस्य मृक्तिरेतुत्ानेऽः कारोऽतसे वैराम्यामावान्न मुमुतुतेल्यनाभेकारमारङ्कय जीवनाथमेव धनं वदभ दातः मिष्टमिययथः । ततोऽहं विरक्तेति मुमृक्त्वाद्वियाधिकारिणी स्यामियाराङ्गयाऽऽह । संसारादिति ॥ ६४ ॥ ६५ ॥ ख्लीणां यदृचितं वाक्यं परतिरोमं न भाषसे ॥ परैव्वनुकृलं त्वमिदानीमपि भाषते ॥ ६६ ॥ ॥ ्रियेत्यदेलात्येमाह । क्जीणामिति । हृदं हि खीणामुचितं वाक्यं यद्वा प्रयनुकूलवचनम्‌। यथाऽऽुः- (करुशीटः कामवृत्तो वा गुणे परिवर्मितः । पूननीयः ख्िया पात्या पतततं देववत्पतिः ॥ पाणिग्राहस्य साध्वी श्री जीवतो वा मृतस्य वा। पतिरोकममीप्सन्ती नाऽऽचरेत्कनिदप्रियम्‌'' इति । तदेवं त्वं संसारदशायामिव मेक्षावस्थायामपि माते न तु पमयमतिक्रमय रषि छममिपंदधामीत्य्वः ॥ ११ ॥ प्रों यान्तं नरं सर्वे भु शन्ति सहजा अपि.॥ अतिमक्तितया मां तवं मोततेऽपि न निहाससि ॥ ६५॥ ४ ब्रह्मणम्‌ ] आनन्दगिरिङ़तश्ाद्पकारिकारूयटीकार्सवरितम्‌। १०४५ अर्धो वा एष आत्मनो यत्पत्नीतिशरुतेरहं प्रहा सदेव तेऽनकरूखा तत्र मे त्वतप्तिकू लेोक्तिप्रसक्तिरित्याशङ्कयाऽऽह । परोक्षमिति ॥ ६७॥ विभागमसहन्तीव्र मदतिसेहकारणात्‌ ॥ ुक्तावनुपियासि त्वं मदैकातम्यपरीप्सया ॥ ६८ ॥ न केवलं मां हातुं नेच्छपि किंतु मदाप्ीच्छया मुक्तावपि मामनुगच्छपीत्याह । विभागमिति । असहन्त्यस्हमानेति यावत्‌ । क्रियापदे न्दः सकारलोपः ॥६८॥ अतिसेहाऽपकृष्टामा देहा शूलिनः भिता ॥ त्वं तु सबोत्मनाऽऽत्मानं कृत्सं मामापुमिच्छसि ॥ ६९ ॥ न केवलं प्राकृतपर्वल्ीपुमेम्यस्तवोत्कर्षः कितु पार्वत्याः सकाडादषीत्याह । अति- लेहेति ॥ ६९ ॥ यत एवमतस्तुभ्यं व्ष्याम्यमृतसाधनम्‌ ॥ निदिध्यासस्व चेतोऽतों व्याचक्षाणस्य तन्मम ॥ ७० ॥ प्रियेत्यादि व्याकुैता तस्या वैराग्यं षट तुष्टस्य पत्युस्तद्धिषया स्तुतिरिरेत्युक्तम्‌ । ह्दानीमेहीत्यदेस्तात्पर्यमाह । यत इति । यतो ममेव तवापि वैराग्यं मुमृधुत्वं वेक्ष्य- तेऽतो वेराग्योक्तिपूवकं मोक्षोपायं ज्ञानं वक्ष्यामि तच्च व्याचक्षाणस्य मे तद्विषयं वाक्य- मकारं चेतः सखीकृत्याथैतो निश्चयेन ध्यातुमिच्छ गम्भीराथत्वारित्यथैः ॥ ७० ॥ आ ब्रह्मणोऽस्पात्संसाराच्छद्धधीनं विरज्यते ॥ यावत्तावन्न विश्ाया अधिकारी भवेन्नरः ॥ ७१ ॥ न वा अरे पत्युरित्यादेस्तात्प्यं दहेयत्नविरक्तस्य विद्यानधिकारमाह । आ ब्रह्मण इति ॥ ७१ ॥ ` वैराग्येतावप्यस्मित्रक्तो धमांदिहेतुतः ॥ यतोऽतः कमेशद्धात्मा भवादस्पाद्विरज्यते ॥ ७२ ॥ दृ्टनष्टस्वभावत्वाहन्धस्य तस्मिन्नासङ्गहेत्वभावात्खतस्ततो वैराग्यपतिद्धरलं तत्मति- पादकश्ुलयेलयाशङ्कथाऽऽह । वैराग्येति ॥ ७२ ॥ वैराग्यहेतन्तेसारे तस्माद्यनादियं शरुतिः ॥ न वा अर इति शुक्त्या वकत समुपचक्रमे ॥ ७२ ॥ फमेमोगवासनावदात्पुरुषः संपतरे यस्माद्रक्तसस्मात्कमि पिद्धये 7द्ेतृन्षयिष्णत्वादीन्च वा अर इत्यादिना वक्त मषा श्रतिस्तात्प्यण परवत्तेति ्तिमवतारयति । वैराग्येतूनिति । तद्धेतुपरतिपत्तौ तदावदयकलचोतको हिशब्दः १०४६ सुरेण्वराचार्यङतं शृहदारण्यकोपनिषद्धाष्यवार्षिकम्‌ [ दवितीयाध्याये- ` यस्मिग्नेव परा सक्तेस्तस्मिशेव निरादरम्‌ ॥ कमं त्वा परं यत्रादन्यस्याथेयते फलम्‌ ॥ ७४ ॥ शुदधबदधेवराग्यिद्धये पंसारासारत्वमुच्यते चेत्केन प्रकारेणानुष्टितानि कर्माणि शूर भावयन्तीत्याङ्कयाऽऽह । यस्मिभ्निति । यत्र खगादो संसारिणः सक्तिरनतिशया तसिन्काम्यानुष्ठानादानुषङ्गिकश्द्धेरादरराहित्यं यथा स्यात्तथेशरार्पणबुद्या नित्या न शुद्धधीभत्वा विरक्तो ज्ञानस्य निरतिशयं फ़लमर्थयमानो ब्रह्म जिज्ञाुर्भकती. त्यथः ॥ ७४ ॥ किमितो रसमाभ्रोति यताभिष्पीडयन्न ना ॥ ७५ ॥ तीवदुःखोद्धबो बुद्धो संस्कारो यावदेव तु ॥ तद्विपक्षः सुखं ताबदल्यं तत्स॑क्षये क्षयः ॥ ७६ ॥ नित्यायनुष्ठानेऽपि श्रदधिद्वारा बरह्मविविदिषा न भवलयस्मदादिप्वदनारिवाश. ङ्याऽऽह । किमिति । यथा यच्रादिषुं निप्पीडयन्पुरूप इषुसद्रसमाप्रोति तपेश्रापः णबुद्या नित्यादि कुव॑न्निहामुत्र वा तत्फलं विविदिषां रमते येन केनचनेलादिशरते त्यर्थः । नित्याचनुष्ठानानन शृद्धिद्वारा जिज्ञा्ता संसारे ऽपि पुखटट्वराम्यायोगादित्याशः इयाऽऽह । तीवति । पुखहेत्वनुषठानायासस्तीतर दुःखं तज्जा वाप्नना यावहद्धो कौ तावदेव तदुःखविरोपि वेषयिकं सुखमनुवतैते तराल्पं दुःखक्षये च क्षीयते तदविनामः बादतस्तस्यात्तारत्वायुक्तं तत्र वैराग्यमित्यथंः ॥ ७९ ॥ ७६ ॥ “श्लीतमल्पं सुखं ग्रीष्मे तापोऽल्पः सिश्रिरे सुखम्‌ ॥ तदेव दुःखटढृदधूरि तद्धत्वोरनवस्थितेः ॥ ७७ ॥ पुखदुःखहेत्वोरनवस्थितत्वाश्च परहैतुकं पुखं दुःखवदनादेयमिति वैराग्ये हैवन्त- माह । श्षीतमिति । पुखटुःखहेत्वोरनवध्थितत्वे हेतुमाह । तद्धेत्बोरिति । तयोस्‌ भमीधर्मा तयोरुद्रवानुद्धवकाटानियमारिलयथः ॥ ७७ ॥ “ श्षब्दोऽस्सि न प्रियः कश्चिदप्रियो बा स्वतस्तथा ॥ रक्तद्िष्टमनो हेतुः श्ब्दादर्थं परियापिये ॥ ७८ ॥ शब्दादर्थस्य कस्यचित्पियत्वमेव कस्यनिदवपरीलमितिनियमदटेसदधलोव्य्यवा शङ्कयाऽऽह । श्रब्दोऽस्ीति । कथ तहि व्यवस्थाप्रतीतिरत आह । रकतेति । शब्दादौ शोमना्ञोमनाध्यासपूवंकं रागादिकटुषितं मनसत्र रयादिच्िति लयः ॥ ७८ ॥ ` स्तोऽखिलोऽपियोऽनात्मा परत्यख्योरैकहेतुतः ॥ पर्गादलादकारित्वादप्रियोऽपि प्रियो मतः ॥ ७९ ॥ ४ ब्राहमणम्‌ } आनन्दगिरिकृतत्रास्चपकारिकाख्यदीकासंवरितिम्‌ । १०४७ प्रियत्वमप्रियत्वं वाऽनात्ममु न स्वतोऽसतीतयुक्तमिदानीं परत्यगविद्याजत्वत्तेषुस्वतोऽ- प्रियत्वमित्याह । स्वत इति । प्रियत्वं शोभनाध्यापतादित्युक्त्वा हेत्वन्तरमाह । प्र्य- गिति । प्रागुक्तन्यायाद्प्रियोऽपि स्वतोऽनात्मा प्रत्यविषत्छरूपमूतानन्दामिव्यज्ञकधी- वृत्तिविषयत्वात्पियो व्यवहियत दृयरथः ॥ ७९ ॥ “जायादिरपियः सवेः स्वत आत्रन्तवुःखङृत्‌ ॥ तद्धेतोरात्मनः प्रीतेजायादिः परिय षच्यते ॥ ८० ॥ स्वभावतोऽनात्मनोऽप्रियत्वे हेत्वन्तरमाह । जायादिरिति । तर्हि कथं तत्र प्रिय- त्वधीरित्याशङ्कय प्रत्यगाहलादकारित्वादित्यक्तं व्यनक्ति । तद्धेतोरिति ॥ ८० ॥ न कस्यांचिदवस्थायामात्मा लोकेऽभियो मतः ॥ परियोऽप्रियश्च जायादियंथाऽनासा मुहू्मुहुः ॥ ८१ ॥ आत्मनोऽपि प्रियत्वमनवस्थितं कदाचित्तदुच्छेदेच्छाया दष्टेरित्याशङ्कयाऽऽह । नेलादिना । व्याध्यायुपद्ुतस्य देहेच्रेदेच्छायामपि स्वरूपप्रीतेरव्यभिचारादात्मनः सुखत्वमित्यर्थः । अप्रिय इति च्छेदः । ततर प्रीतिनियमे वेधर्म्यदृष्टान्तमाह । परिय- इति ॥ ८१ ॥ स्वत एवाभियोऽनात्मा हयात्पथीतययेसाधनात्‌ ॥ जायादिः स्याल्ियो भक्त्या बन्धक्याः कामुको यथा ॥ ८२॥ तस्य स्वतोऽप्रियत्वं चेदात्मार्थत्वेनापि न प्रियत्वमन्यस्यान्यभावायोगादित्याश- इथाऽऽह । स्वत इति । माणवकस्य स्वतोऽनम्नेरपि तद्रुणयोगादभित्वन्यवहारस्य माक्तस्य दहनादिति हिशब्दा्ः। बन्धकी बन्धहेतुः पुं्ररीति यावत्‌ । उक्तं हि- शची धर्षणी बन्धक्यसती कुल्टेत्वसीति । वरकीपाठेऽप्ययमेवाथः ॥ ८२ ॥ ` निरहैतुकी स्वतः प्रीतिरात्मन्येव यतस्ततः ॥ भाक्तं परियं परित्यञ्य पुख्यं परियमुपाश्रयेत्‌ ॥ ८३ ॥ आत्मनः खतः प्रियत्वमनात्मनः खतोऽप्रियत्वमिति स्थिते फरितिमाह । निहत कीति ॥ ८६ ॥ त्षयान्ता निचयाः सर्वे पतनान्ताः समुच्छ्रयाः ॥ | संयोगा विषरयोगान्ता मरणान्तं च जीवितम्‌ ॥ ८४ ॥ वैषयिकपुखतदधेत्वोरनवस्थितत्वस्य बेदव्यासोक्तत्वाच तत्र वैराग्य कार्यमित्याह । तयेति ॥ ८४ ॥ ` न तदस्ति सुखं लोके यन्न दुःखकरं भवेत्‌ ॥ तदसंपरा्निषिच्छेदक्षयेष्वयुखङृधतः ॥ ८५ ॥ १०४८ सुरेशवराचार्यषतं शृहदारण्यकोपनिषदाष्यवामिकम्‌ [ रितीया्यये- शीतमस्पं घुखमिलत्र सुखहेतोरदुःलकरत्वमुक्तमिदामी तस्यापि तदसतीलयाह नेत्यादिना ॥ ८९ ॥ “एवं चेत्साधनोदूतं यावत्किचित्सुखं मतम्‌ ॥ तभ्िःशेषं परित्यज्य सुखमात्यन्तिकं श्रयेत्‌ ॥ ८६ ॥ भवतु किं तावतेति तत्राऽऽह । एवं चेदिति । पुसं यावत्किथिदधेतकं तदेष दु. खकृन्मतं चेदिति योजना ॥ ८६ ॥ सांसारिकमुखस्यास्य दुःखत्वादक्तहेततः ॥ निष्कृष्यातस्ततः प्रीति प्रतीरयेव निवेशयेत्‌ ॥ ८७ ॥ विषयश्ुखे प्रीतिरनपायिनी या प्रीतिरविवेकानां विषयेप्वनपायिनीतिस्मरतेसप्रिपय- प्रीतिरपयाख्येयेत्याशङ्कया ऽऽह । सांसारिकेति । उक्तहेतुतोऽनात्मप्रपश्चम्य प्रत्- वपोहप्रमृतत्वादेरित्यथः । अतःशब्दस्य प्राच्या पञ्चम्या संबन्धः । ततः सांपारकिमृम- पराम निप्कषापादनमाचष्टे ॥ ८७ ॥ सनि दण्डादयो यदरत्सछगङ्ञानेकहेतुकाः ॥ पतिजायासुताद्रेवं प्रत्यगब्नानहतुजम्‌ ।॥ ८८ ॥ तस्य खाज्ञानकायंत्वमेव दृष्टान्तेन स्पष्टयति । स्रजीति ॥ ८८ ॥ “ सवनथनिदत्तिश्च सवोदलादापनिरेव च ॥ प्रतीचि ्ञानमात्राचेत्तदन्यत्माथ्येते कथम्‌ ॥ ८९ ॥ न केवटमन्ञानजत्वादेवानात्मनि प्रील्यमावः किंत्वात्मथीमात्रादमयविषपुमधिद्रः श्ानात्मानं लक्त्वाऽऽत्मन्येव प्रीतिं कुयादित्याह । सर्वेति ॥ ८९॥ यस्य संबन्धमाध्रिद्य श्चप्रियाऽपि प्रियायते ॥ परियोऽप्यपियतां याति यस्य संगतिकारणात्‌ ॥ ९० ॥ आत्मनोऽनात्मप्रीतिहेतुत्वेन पुमत्वाज् तस्मिनेव स्ता युक्तेत्याह । यस्यति । अग्निग्यापतस्य लोहपिण्डस्य तदाकारत्वददीनादिति हिशब्दार्थः । अनात्मनस्वामः तिरेतृलेनापुमर्थत्वात्तप्मिनप्रीतिरेवोचितेलयाह । परियोऽपीति ॥ ९० ॥ दृष्टाऽनुभवतस्तच्वमात्मानात्मपदाथंयोः ॥ उपादित्सा जिहासता च तत्कृतैवानुपा्यताम्‌ ॥ ९? ॥ उक्तेऽथऽनुमवं प्रमाणयन्फलितिमाह । दृष्टेति । उक्तरीत्याऽऽत्मानासनोः ख रूपमनुमूयाऽऽत्मनि पुमयत्वधीकृतोपादित्साऽन्यत्र चापमरथत्वधीकृता निहि कर्थ लर्थः ॥ ९१ ॥ [ता [ष्व ' 0 मं = अकि 1 0 १ 9 १17 1 7 रीषि . १ छ, ग्रस्याऽस्सं 1 २ख. स्यते ॥ ९१॥ नानाप्रकार आसङ्गो विषक्तो योऽस्य बराह्मतः ॥ यथोक्तकारणात्स्ं प्रतीच्येव निवेशयेत्‌ ॥ ९२ ॥ अवान्तरप्कृतं निगमयति । नानेति । ययोक्तकारणादात्मन्येव पुमभतवं नान्यत्र. लादेरित्यथः ॥ ९२ ॥ नरकादिव निर्विण्णो यावन्ाऽऽ ब्रह्मणो नरः ॥ न तावदधिकारोऽस्ति कैवल्यज्ञानवर्त्मनि ॥ ९३ ॥ अनात्ममु कायां विरक्तिरित्यक्त्वा तद्धीनस्य व्रि्यानधिकारमुपसंहरति । नरका - दिति । आ ब्रह्मणः सवस्मातसंप्ारा्यावन्नरो नरकादिव न निश्ण्णलावदस्य मुक्त. पाये ज्ञाने नाधिकारोऽस्तीति योजना ॥ ९३ ॥ सवासङ्गविनि्ुक्तो मोक्षमात्रभयोजनः ॥ अतोऽपिक्रियते प्र्यग्नानोत्पत्तो न रागवान्‌ ॥ ९४ ॥ विरक्तस्य विद्याधिकारमुपसंदरति । सवीति । वेराग्यस्य ज्ञानोत्पच्यनुगृणतवं रागस्य तत्प्रतिकृरत्वं चातःशब्दाथः ॥ ९४ ॥ आत्मा प्रयक्पसिद्धेः स्यात्तत्रेवाऽऽत्मानुभूतितः ॥ इति प्रमेयनिर्देशो द्रष्टव्य इति तत्ममा ॥ ९५ ॥ न वा अरे पत्युरित्यारम्य द्रष्टव्यवाक्य(तप्ाक्तनपंदरमो व्याख्यातः । संप्रति तद्रा- क्यस्यात्महब्दाथमाह । आत्मेति । प्रतीच्यात्मश्षब्दस्य प्रसिद्धि साधयति । तत्रेति । वाच्यमथैमुक्त्वा विवक्षितमाह । इतीति । द्रष्टव्यशब्दा्थमाह । द्रष्टव्य इतीति । परतीच्यात्मनि प्रमेये वेदिकं दर्शनं मानमित्येतदत्र विवक्षितमिल्यथैः ॥ ९९ ॥ आत्मब्रद्धिरियं तावत्सर्वेषां जायते स्वतः ॥ अप्राप्ता सर्वमात्मेति सेवातो धीषरिधीयते ॥ ९६ ॥ तव्यप्र्ययो विधायकोऽधिगतः स च ेोकंप्रमिद्धात्मदशनं विधत्ते ब्रह्माऽऽत्मेति ञानं वेति विकर्प्याऽऽद्यं विधिवादी दूषयति । आत्मेति । द्वितीयमङ्गी करोति । अपाप्तेति ॥ ९६ ॥ ्र्रषटव्ययोर्भदे सद्येवं धीषिधीयते ॥ नियोञ्यविषयाभेदे घटते न विधितः ॥ ९७ ॥ सिद्धान्वाद्ाह । दरष्रिति । अज्ञति व्रहमात्मत्वे तञ्ति त्रिधिज्ञाते वा नाऽऽयो विषयाभाव्ञेतरो नियोज्यादिमेदामावादिलयर्थः ॥ ९७ ॥ उत्तरोत्तरधरयांसि नामादीनि यथाक्रमम्‌ ॥ उपन्यस्याऽऽत्मयाथारम्यं तत्तत्वं भात्रवीच्छरतिः ॥ ९८ ॥ ~~ ~ ~ ---~ ~~ -------~--~---- न्क = ० ~ --------~-~ ~~ ~ १ क. "कमि । १३३ १०५० सुरेश्वराचायङृतं बृहदारण्यकोपनिषद्धाष्यवापिकम्‌ [ द्वितीयाध्याये ब्ह्मात्मत्वे ज्ञते मेदामावं श्रुल्या राधयति । उत्तरेति । नामादीनि प्राणान्तामि तत््वान्यादाय पाठक्रममनतिक्रम्य पूर्वस्मातपरवस्मादुत्तरमुत्तरं महत्वेनोक्त्वा तेषां खद्प॑ भुमरान्दितमात्ममात्रमुक्तवती भूमा त्वेव विजिज्ञापितव्य इत्यादा श्रुतिरित्यथः॥९५॥ भूष्नश्च लक्षणं चक्रे यप्र नान्यदिति स्वयम्‌ ॥ अथ यत्रेति चाल्पस्य प्राणान्तस्य च लक्षणम्‌ ॥ ९९ ॥ कोऽमो भूमा तमाह । भूश्नशेति । प्राणादावतिव्या्िमाशङ्कया ऽऽह । अथेति । एकश्चकारः पमुच्चये द्वितीयः शङ्कानिरपे ॥ ९९ ॥ अथात दृति वाक्येन शचहमेवेति निध्रितेः ॥ निपिध्यानात्मरूपं यत्ततोऽहंकारनिहृतिः ॥ १०० ॥ आत्मेबेत्यादिवाग्येन पएणेब्रह्माववोधिना ॥ नाविध्वस्तं तमोऽतोऽस्ति न च ज्ञानमनुस्थितम्‌ ॥ १०१॥ नानिटत्तस्तथाऽनर्थो नानवाप्रं सुखं तथा ॥ कायङ्ञेयसमापिः स्यात्मल्यग्याथारम्यबोधतः ॥ १०२ ॥ नामारिप्राणान्तं जगद्धूममात्रं प्र चाद्वयो ऽनस्तज्ज्ञानि नियोञ्यादिभेदामावान त्रि रित्युक्त्वा विध्यभावे हेत्वन्तरमाह । अथेति । अथातोऽहकारादेश इत्यादिना बरहमाहः मेवेत्यहंकारमाव्रतनिश्वयायदनात्मरूपं तत्स्रै निपिष्याथात आत्मदेश॒ आत्मेवाधला- दित्यादिनाऽद्रयात्मधीद्राराऽहंकारस्यापि वाध उक्तोऽतो बह्यत्तानादभ्वस्ताहंकारो न विधियोाग्य इत्यथः। अहमेवाधस्तादित्यादिना ऽह कारस्य सतात्मत्वेन ब्रह्मत्वायोग्यतं ह शब्दाथः । न केवल्मैकर्यधियाऽहंकारष्वक्षिरेव किल्वोपपुमथाध्िरित्याद । नदाः दिना । अतो ज्ञानारिति यावत्‌ । तत्फठं संक्षिप्याऽऽह । कार्येति ॥१००।॥१०॥। ॥ १०२॥ सवोसूपनिपर्स्वेवं भरमात्रादेरनात्मनः ॥ पयस्ात्रंकयाथात्म्यं श्रूयते सोपपत्तिकम्‌ ॥ १८३ ॥ छान्दाग्यश्चत्यक्तेऽथ सर्वोपनिपत्समतिमाह । सबौस्तिति। त्रहयैवेदममृतमिय्ा स्विति यावत्‌ । एवं छान्दोग्यश्नतिवदित्यर्थः । श्रनेरुपकरणोपवहितत्वेन प्रामाण्य सवाद मूचयति । सोपपत्तिकरमिति ॥ १०३॥ इहापि नेति वाक्येन प्रतीचाऽतत्सखभावकम्‌ ॥ व्युत्थापितमनूृद्याऽऽह सवेमात्मेति नः शरुतिः ॥ १०४ ॥ तत्रव वृहदारण्यकम्वादमाह । इहेति ॥ १०४ ॥ भाव्राभावात्मना स्थानं न निषध्यस्य वस्तुनः ॥ यतोऽतः सवमात्मव मात्रवीच्छरतिरञ्जसा ॥, १०९ ॥ £ ब्रह्मणम्‌ ] आनन्दगिरिकृतशास्ञपकाशिकार्यदीकासंवारितम्‌ । १०५१ तस्यास्तात्पयमाह । भावेति ॥ १०९ ॥ ` नान्युत्थितमनाः कथित्मतीचो ऽन्यतपर्यति ॥ व्युन्थितात्माऽपि चाऽऽत्मानं पश्यमनेवान्यदीक्षते ॥ १०६ ॥ ब्रह्माणि ज्ञतेऽन्ञति च तद्धी विषेयेत्यापाय लोकिकात्मनज्ञानस्याविपेयत्वे हेत्वन्त- रमाह । नेत्यादिना । अन्युत्थितमनाः खविषयत्वेनाप्रवृ्ताहपरययः सुप्त इति यावत्‌ । तं प्रति न विधिस्तस्य स्वेतरज्ञानामावादिति शेषः । व्युत्थितात्माऽवस्थाद्वमसं - बन्धी खविषयाहप्र्ययवानिति यावत्‌ । ते प्रत्यपि न विधिर्विधि विनेव तस्य खधीि- द्वेरिति शेषः ॥ १०६ ॥ ` स्वातद्रयं यत्र कतः स्यात्तत्र कतां नियुज्यते ॥ अन्वयव्यतिरेकाभ्यामात्मानात्मविवेचने ॥ १०७॥ दयोरात्मधियोरविषेयत्वे तन्यप्र्ययविधेयत्वं कस्येत्याशङ्कय सामान्यन्यायमाह । स्वातशयमिति । प्रकृते विपिविषयमाह । अन्वयेति । विधिरिति शेषः ॥ १०७॥ वचोयप्रतिवोधस्य पदाथौङ्गानमेव तु ॥ यतोऽन्तरायस्तद्धानी तेन तत्र नियुज्यते ॥ ०८ ॥ वाक्यादेव तदथेन्ञानादन्वयादिना पदार्थशोधने क्रं विथिनेत्या्षङ्कयाऽऽह । वचो- रेति । तद्धानो पदार्थज्ञानस्य वाक्याथधीप्रतिबन्धकस्य ध्वस्ताविष्टायामिति यावत्‌ । तत्र पदा्ोधने तेन विधिनेत्य्थः ॥ १०८ ॥ एवं ब्ञातपदाथः सन्यथा पूत्रेमवादिषम्‌ ॥ ब्रह्य बरा इदमित्यत्र न्यायेनैकात्म्ययायिना ॥ १०९॥ निरन्तरायो वाक्याथं वाक्यादेवावगच्छति ॥ अव्याटृत्ताननगतपरयक्तच्समीक्षणात्‌ ॥ ११० ॥ तहि ज्ञातपदा्षस्यान्वयादिनैव वक्यार्भधीरपि सेत्स्यति किं वाक्येनेलाश- इयाऽऽह। एवमिति । रेक्यानुपारिन्यायेन ब्रह्मकण्डिकायां पदाथेशोधनं यथोक्तं तथा ्ातपदार्थोऽधिकारी पतामान्यविरोषदु्यत्वम्थनिश्चयात्तदज्ञानारूयप्रतिवन्ध हीनो वाक्या देष वाक्यार्थ वेत्ति पम्यग्धियोऽमानादन्वयदेरनुदयादित्यथः ॥ १०९ ॥ ११० ॥ निलययुक्तत्वविज्ञानं बाक्यादेवाञ्जसा भवेत्‌ ॥ वाक्यार्थस्य च विङ्गानं पदाथैस्फतिपूषेकम्‌ ॥ १११ ॥ अन्बयन्यतिरेकाभ्यां पदाथः स्मयते धुवम्‌ ॥ एवं निर्दुःखमात्मानमक्रियं परतिपद्यते ॥ ११२॥ ~ उक्तेऽथं माप्यकारप्मतिमाह । नित्येति । तर किमिलन्वयादिना पदा्श्ोधन- मिदयाशङ्कया ऽऽह । वाक्या्थस्येति | तञ्ज्ञानफटं मूचयति एवमिति । तखमथ- पीद्वारा वाक्यार््ञाने कूटस्थं वस्त्वनरिष्टमित्यधेः ॥ १११ ॥ ११२ ॥ १०५२ सुरेश्वरावायंृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ दितीयाध्याये- ` प्रययओहोद्धवानात्मपाधान्येन तमोन्वयात्‌ ॥ आत्माऽऽत्मानं पुराऽज्ञासीद्राक्यार्थङ्गानजन्प॑तः ॥ ११३ ॥ पदार्थभियो वाक्या्पीरेतुतवऽपि तद्धियो नान्वयायपेलाऽहमियात्मधियः प्तय सिद्धेरित्याशङ्कयाऽऽह । प्रत्यगिति । बाक्या्ज्ञानार्‌र्वमन्ञानसनन्धात्तजदेहादिमैशि. छटेनाऽऽत्मानमात्मा ज्ञातवान्न वक्यर्थान्वययोग्यत्वेनेत्यथः ॥ ११२३ ॥ ` अनात्म॑नोऽत आत्मानमन्वयग्यतिरेकतः ॥ निष्कृष्याऽऽत्मन्यथाऽऽत्मानं सवेमात्मेति परयति ॥ १११ ॥ यस्मादन्वयादिना विना शुद्धमात्मानं न स॒ बध्यते तस्मात्तेन देहादेसतं निष्कृष्य स्ममरिमस्थं जञात्वा सोऽहं ब्रह्मेति वाक्यादनुमवतीति फलितमाह । अनात्मन इती । अथदाव्दो ज्ञानानन्तरं सकार्यातरिद्याप्वसिपरामशोथः ॥ ११४ ॥ अज्ञातज्ञापनं चातो विभिरतराभिधीयते ॥ न्यायाभावान्न युज्यते ॥ ११५॥ अन्वयादिकृते पदा्श्षोधने व्रिपिरुक्तः संप्रति वाक्याथन्नानेऽप्यज्ञातन्तापनविधयुष- गमे न दोष इत्याह । अङ्खातेति । चकारोऽन्वयादिकृतपदार्थशुदधिद्ान्ताथः । आः शन्दोक्तं हेतुमाह । अपरत्तेति ॥ ११९ ॥ निलयं न भवनं यस्य यस्य बा नित्यभूतता ॥ न तस्य क्रियमाणत्वं खपुष्पाकारयोरिव ॥ ?१६॥ कथं न्यायामावस्तत्राप्रव्तनकव्रिधौ त्तानस्य वा ज्ञेयस्य वा द्वयो विधेयत्वं नाऽ द्योऽत्ताते ज्ञाते वा तश्ाने विध्ययोगस्योक्तत्वादिति मत्वा द्वितीयं निरपितुं सामानः न्यायं सदृष्टान्तमाह । निदयमिति ॥ ११६ ॥ उत्यत्यादि स्वतो यस्य यस्य चात्यन्तमेव न ॥ करियानपेक्षसिद्धलरात्सतःसिद्धं तदुच्यते ॥ ११७ ॥ तदार्टन्तिके योजयति । उत्पक्यादीति । यस्य घरादिवदुत्त्त्यादि स्वतो नति यस्य चाऽऽकाडादिवदृपाभितोऽपि न तद्विद्यते तदात्मवम्तु क्रियानपक्षप्ताकं षा वि्यमानमतो न तत्रावकाश्लो विपरेरित्यथः । यद्वोत्पत्तिरादियैस्य सत्तस्य तच सवतोऽसि यस्य च सर्ैथेव न सत्तं तदाकारं तत्पुष्पं च स्वतो विद्मानमविद" चेति क्रियानपक्षत्वाद्विध्ययोस्यमिति पर्वस्व प्रपश्चः ॥ ११७ ॥ एत्पर्यादौ तु यच्छक्तं हेतुमाप्रमपेषषते ॥ साफल्यं कर्मणस्तत्र तदभिव्यक्तिङृद्धि त्‌ ॥ ११८॥ ___ ) ग. “मनः ॥ १११॥ २ ल. "यान्य । ३ क. 'लतोऽत । » क, "सत इ । " र विषे । ६ ग. "तिस्तु न्या | | नाह्षणम्‌ } आनन्दगिरिकृतक्ा्षपकाशिकार्यटीकासंवलितम्‌ । १०५३ त्र तरिं विधिरिलयाशङ्कय क्रियायामिलयमिप्रत्य तदुपयुक्तं स्थलमाह । उत्पत्या- दौविति । यत्तच्छब्दो फलार्थो । कमे पुरुषव्यापारः । तत्र हेतुः । तदमिव्यक्ति- दिति । कमेविषयो द्वितीयसच्छब्दः ॥ ११८ ॥ कायं कारणतश्रं स्यात्ततस्तस्याऽऽत्मलाभतः ॥ अन्यकायमका्यं च नान्यत्छारणमीकष्यते ॥ ११९॥ आत्मतद्धियोविधि दूषयितुं संमतममाह । कार्यमिति । उक्तेऽथं व्यतिरेकमाह । अन्येति ॥ ११९ ॥ सर्वमात्मेति या बुद्धिः सा ्रमेयवद्येत्‌ ॥ परमाठतत्रा सा चेत्स्यात्माप्ना लोकाभरिवुद्धिवत्‌ ॥ १२० ॥ तथाऽप्यात्मतज्ज्ञानयोरविध्यमावे किं जातं तदाह । सर्वमिति । ब्रह्मामनोऽकार्य- त्वान्न विध्यपेक्षा तदजुद्धिरपि मानादिवशाद्धवन्ती न पुरुषतन्त्रा तन्न विध्यधीनपुरुषे- च्छरायतव्रसाध्येलथैः । तद्‌बदधेरपुरुषतन््रत्वमसिद्धमित्याशङ्कयाऽऽह । प्रमा- त्रिति ॥ १२० ॥ अतोऽपुरुषतत्रत्वान्नाऽऽत्मङ्ञाने विधिभ॑बेत्‌ ॥ अन्वयादिक्रिया सस्य तत्तश्रत्वाद्विधीयते ॥ १२१ ॥ युरोकादावभ्िधीवदात्मधियो न मानत्वं परिच्छेदकत्वादिति मत्वाऽऽह । अत इति । आत्मनि तज्ज्ञाने चेत्यथः । ज्ञानादौ विध्यसंमवं प्रसाध्य सवातश्यं यत्रत्युक्तं विभिविषयमुपसंहरति । अन्वयादीति । अस्यान्वयादित्यापारस्येल्ययः ॥ १२१ ॥ ` श्रषणं मननं तद्रत्तथा शमदमादि यत्‌ ॥ पुमाञ्शक्रोति तत्कतुं तस्मादेतदविषीयते ॥ १२२ ॥ तमेव विशिनष्टि । श्रवणमिति । अन्वयादिक्रिया नृतन्रत्ाद्विधीयत इत्येतदेव पुटयति । पुमानिति ॥ १२२॥ विरिष्टेहानुभूतिश्च सवेमानफटं यतः ॥ फलं च न विधेयं स्यादतो नेदं विधीयते ॥ १२२३ ॥ आत्मनो विधेयत्वाभवे हेत्वन्तरमाह । विशिष्टेति । सर्वषां मानानां फलमूताऽ- तमूतिः सत्यानन्दादिलक्षणा ब्रह्मात्मनि स्वरूपं न च फलं स्वगैवद्धिधिमहेतयतो नाऽऽत्मा विषय इलर्थः ॥ १२९ ॥ प्रमाणमप्रमाणं च प्रमाभासं च यद्भवेत्‌ ॥ वैतन्याकारमेषरैतत्पथते सर्वमेव तत्‌ ॥ १२४ ॥ तत्रैव युक्त्यन्तरमाह । प्रमाणमिति । यत्ममाणादि तदेतत्सवं स्फुरतीति चैतन्ये कपितं मात्यतः सर्त्राभिष्ठानलेन संनिहितं निद्रसतु न विपियेोम्यमिलथेः ॥ १२४ ॥ १०५४ सुरेश्वराचार्यकृतं इृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | द्वितीयाध्याये नानाकारानुपादत्ते चेतन्याकारमेव सत्‌ ॥ प्तीच्यन्यभिचार्थकै तदन्ये व्यभिचारिणः ॥ १२५ ॥ तत्रैव हेत्वन्तरमाह । नानेति । सदरस्त्वखण्डं स्वतो निर्विरोषस्य न ॒विध्यहतेत्यथः । तत्रेवोपपत््यन्तरमाह । प्रतीचीति । आत्म स्वरूपचेतन्यमेकरसरं न व्यभिचारि खरूपतो मिथश्चानात्मानो म्यभिचारिणोऽतः पैः रूपे न विपिरित्यथः ॥ १२९ ॥ मात्रादिव्यमिचारेऽपि संविदव्यभिचारिणी ॥ मिथः ङृत्सेऽपि जगति तदन्यश्चभिचारि त ॥ १२६ ॥ आत्मचेतन्यमपि स्वापादौ ध्यमिनारीत्याशङ्कयाऽऽह । मात्रादीति । तता त्वादिल्यथः । तदग्यभिचारे हेत्वन्तरमाह । पिथ इति । पव॑स्मिञ्जगतयनात्मवस्तु मिय स्वरूपतश्च व्यभिचार्यव दरयतेऽतस्तत्साधिका चिदम्यभिचारिणीतयथः ॥ १२६ ॥ उत्पन्नमपि सञ्क्गानं प्रमात॒त्वादपग्रहात्‌ ॥ तदनुत्पन्नव्रद्धाति तद्रधन्पत्तः पुरा नणाम्‌ ॥ १२७॥ आत्मा चिद्रूपशरत्तज्जञानं सदा सिद्धमिति तदथेश्रवणादिव्रिध्यानधक्यमिदादा ङ्‌ याऽऽह । उत्पन्नमिति । प्रतीनि मदा सिद्धमपि ज्ञानं मातृत्वादियोगात्पचिच्छि मिम्ानाद्विहितश्रवणादिना ज्ञानोत्पत्तेः पूवं सर्यैषामप्यप्ाप्ठवद्धात्यतो वैधं श्रवणाय यमित्यथः ॥ १२७ ॥ * व्युत्पादते यदा साक्षाद्यथोक्तन्यायवत्मेना ॥ उत्पन्नमेव विङ्ञानं तदा प्रागपि मन्यते ॥ १२८ ॥ तदनृष्ठानफलमाह । व्युत्पाद्यत इति । श्रवणादिना मातृत्वादियोगनमभिमात तयक्तवाऽद्वयात्मना यदा त्वमर्थो बोध्यते तदा पूत्रमपीदं ज्ञानमात्मतयाऽ ऽतमेव मायाः वृतं तच्चाऽऽवरणमथुनाऽपनीतमिति निश्चिनोतीयथः ॥ १२८ ॥ स्वसाक्षिकैव सवस्य न बेग्रीत्यपि या मतिः॥ किमु वेग्रीति बुद्धिः स्या्िदतोऽग्यभिचारिणी ॥ १२९॥ ्यत्पदनातू् विशिष्टज्ञानादषटेरर्पं च तदृटरागन्तुकमेव खर्पज्ञानं नाव्यभिन रीत्याशङ्कयाऽऽह । स्वसाक्षिकेति । ्ञानतवाज्ञानत्वसाधकत्वमतःशब्दायः ॥ १२९॥ आत्मेति मेयनिर्देश्षो वैरम्दस्तस्स्मृताविह ॥ प्रमाद्क्रियया व्या्िरष्टम्य इति भण्यते ॥ १२० ॥ श््दानुरोधतस्ताबदीहगत्रोपजायते ॥ शरतेरवुमवः साक्षाच्रथावस्तु न षेति बा ॥ १२१ ॥ ___ क 1 ------*=-------~ १ क. १. तत्‌ । ४ ब्राह्मणम्‌ ] आनन्द्गिरिङृतशाञ्खपकारिकाख्यटीकासंवलितम्‌ । १०५५ धिचायमाणोऽनुमवो रुप्यशुक्तयनुभूतिवत्‌ ॥ प्रमाणमपमाणं वा मेयसंगत्यसंगतेः ॥ १३२ ॥ रष्टन्यवाक्यस्य विधिपरत्वं पराकृत्य शब्दताडितमर्थं निराक्मुमनुवदति । आस्मे- तीति । इहेति वाक्योक्तिः । अत्रत्युक्तमेयोक्तिः । आपातिकमर्थ निरस्यति । यथेति । ब्रह्मात्मनि मात्रादिभेदधीः शब्दशक्त्या इश्यमाना रूप्यस्य शक्तौ धीवममिथ्येलयर्थः । शुक्तिरूप्यधियो बाधान्मिथ्यात्वेऽपि तदमावान्मात्रादिमेदधियो न मिथ्यतेल्याराङ्कब वादिसंमतमथमाह । प्रमाणमिति । अबाधितानुद्धार्थबोपि मानमन्यथाबोधि चामान- मिथः ॥ १३० ॥ १३१ ॥ १३२ ॥ “प्रमातुमेयभेदो ऽज न तावद्वम्यते मितेः ॥ प्रत्यग्पीमात्रगम्योऽ्थो यस्मादात्मेति निथितः ॥ १३२३ ॥ अस्तु प्रस्तुते किं जातं तत्राऽऽह । प्रमात्रिति । अत्र ब्रह्मात्मनीद्येतत्‌ । तस्या यत्वादिति शेषः । विमता मिथ्याऽप्रामाणिकत्वात्संमतवदिति भावः । आत्मनि मेद- धियो मिथ्यात्वे हेत्वन्तरमाह । प्रत्यगिति । प्रत्यगेव. षीशवतन्यं तन्मात्रेण गम्यः स्वप्रकाशो यस्मादात्मेति निश्वयस्तस्मात्तस्मिन्मात्रादिधियो पिथ्यात्वमिलयथेः ॥१३३॥ पल्ग्धीगोचरो नो चेदनात्माऽसो घटादिवत्‌ ॥ ब्रह्मादिमध्यपातित्वं ततश्चास्य प्रसज्यते ॥ १३४ ॥ स्वप्रकारत्वमात्मनो ऽपिद्धमिवयाराङ्याऽऽह । ्रग्धीति । अनात्मत्वे कल्पित- त्वापत्तिरियाह । ब्रह्मादीति ॥ १२४ ॥ “विभिम्धृृष्यािषेदादेरिव नाऽऽत्मनः ॥ न चाभदेऽस्ति संन्याप्निरेकात्म्यादेव कारणात्‌ ॥ १३५ ॥ यत प्रमातृक्रियया व्यापिरिल्यादि तदपि स्वप्रकाशत्वेन प्रतयुक्तमित्याह । विभि- नेति । किचाऽऽत्मनो रशिक्रियाव्यापतो स्वयमेव द्रष्टाऽन्यो वा नाऽऽ इत्याह । न सेति । विषयत्वेन विपयितेन वा समापिरिति हैत्वथः ॥ १६९ ॥ न च द्रष्टाऽऽत्मनोऽन्योऽस्ति द्रषनतरनिषेषनात्‌ ॥ न च द्ररोदयोरोके द्रृ्दयत्वसंगतिः ॥ १२६ ॥ द्वितीयं दूषयति । न चेति । नान्योऽतोऽसीव्यदिश्चतेरिति रोषः । दरषट्भदम्ग- कृतयाऽऽह । न चेति । तयोः समत्वमसरमत्वं वा नाऽऽद्यो दीपयोरिव विषयविषयि- तवायोगान्ेतरशेतनगतगुणप्रधानत्वपाधकामावादिति मावः ॥ १६६॥ क्रियाविरोधः राभोति द्रष्टुः स्वात्मसमीक्षणे ॥ तदृ्टोमित्यसंपरातेषिध्यानथेक्यसंगतिः ॥ १३७ ॥ __ स्वयमेव द्र्ट्त्र दोषान्तरमाह । क्रियेति । एकस्यामेव क्रियाया करत्वेन गुणव १०५६ सुरेश्वराघायकृतं शहदारण्यकोपनिषदधाष्यषातिकम्‌ [ ्ि . कमेत्येन प्राधान्यमिति विरोध इति यावत्‌ । तत्रैव दोषान्तरमाह । तदष्टेरिति । सक- तृकस्वदृटः स्वाधीनतया विधि विना सदा सिद्धेलघ्राकिचित्करो विधिरि त्यथः ॥ १३७ ॥ संसायात्मनि दृष्टेऽपि न च रिचित्पयोजनम्‌ ॥ अयमेव च नोऽनर्थो यत्ससायात्मदर्शनम्‌ ॥ १३८ ॥ स्वकतृकाऽपि स्वदृष्िः स्वोत्यत््र्थ विधिमपेक्षतामित्याशङ्कय संसारिणोऽपपारिणे वा सता विषयेति विकट्प्याऽऽययं दृषयति । संसारीति । न केवलं तदाधिषिधिमैफय रत्ुतानापिरत्याह । अयमेवेति ॥ १२३८ ॥ तदन्यस्यापमसिद्धे् कथं स्यात्तत्समीक्षणम्‌ ॥ अथ प्रसिद्धोऽसावात्मा दृष्टिः कि विधीयते ॥ १३९॥ कल्पान्तरं प्रत्याह । तदन्यस्येति । टोकतोऽप्रतिद्धावपि शाखरत्प्रतिद्धिमश्णः ङयाऽऽह । अथेति ॥ १३९ ॥ ्रषदशशनष्यानां पायक्यान्नाऽऽगमेक्षणम्‌ ॥ ्र्टरात्मा पृथकेत्स्यान्पृथगात्मति दुवंचः ॥ १४० ॥ पंपायीत्मर्टेरविेयत्वे रैत्वन्तरमाह । द्रष्िति । न हि रोकपिद्धऽ्य दृ शाख्रीयविष्यपकषेत्यथः । द्रटर्ोकपिद्धलेऽप्यात्मनलर्दभावात्तदृष्टििधिमारा्याऽ२६। दषरिति । विभक्तस्य धटवदनात्मतेति भावः ॥ १४० ॥ न चाऽऽन्पन्यप्रसिद्धे स्यात्ससारस्य प्रसिद्धता ॥ । न पएपसिद्धस॑बन्धी संबन्धः इचिदिष्यते ॥ १४१ ॥ तस्येवाऽऽत्मतवेऽप्यङनाया्यतीतस्यालोकरिकतवतदृष्टौ शाख्ीयो विपरि चाऽऽह । न चेति । संसारस्य परतश्रतया प्रपिद्धेखतत्संबन्धित्वनाऽऽत्मनोऽपि प्रमि द्िरित्यथः । संजन्धदाब्दः संप्ारविषयः ॥ १४१ ॥ न चेदात्मामिसंबन्धः संसारोऽयं समीक्ष्यते ॥ तन्यगृषुत्वमायातं कतो हेतारितीर्यताम्‌ ॥ १४२ ॥ ॥ परतश्रोऽपि सोऽन्तःकरणगतो नाऽऽत्मगामीनि सरख्यालान्प्त्याह । न चदि । आलनोऽपं्ारितवे पूमृसुत्वासिद्धिः संसारमोक्षयेरिकाधिकरणत्वान बृदधिद्वरऽ, न्यपि ततपंमोऽपङ्गस्य तदयोगात्कशिते तु संबन्धे मायावादापतिरिति माव॥{४५। अनृतत्रं विधिर्नष्टो बन्ध्यापुत्रोद्धवे यथा ॥ पादृतन्र तथवाय न विधिः प्रत्यगीर्षणे ॥ १४३॥ _. संप्ायपसार्यात्माभियोरविषेयतेत्यापायाऽऽत्मपियो ऽपुस्तश्रत्वात् विषयो ~ [व [त किं १ पछ, "इन्यत" । २ क, "क्षणात्‌ ॥ १४२ ॥ ४ तरम्‌ } आनन्दगिरिडेतक्ाज्ञपकारिकास्यरीकासंवरितम्‌। १०५७ सेन साधयति । अनृतत्र इति । विपसेऽपि विधिवैधुरयतादवस्थ्यमाह । मातरिति । ¦ || १४६ ॥ ` नानाद्रव्यंसमायोगे वियोगे च धटात्मनः ॥ वियत्संपुणंता नित्यां बियत्सक्तेरवर्जनाव्‌ ॥ १४४ ॥ छब्दादिबोद्यसंबन्धे विभागे च तथा धियः ॥ ` भरत्यकेतन्यसंबन्धो निलयो नित्यात्मसातिकः ॥ १४५ ॥ अपूवविष्यमावेऽपि नियमपरिसंस्ययोरन्यतरः स्यादिलयाशङ्कयाऽऽत्मधियो निलय- पराप्त दृष्टान्तेनाऽऽह । नाने्यादिना । तन्नि्त्वे मानमाह । नित्यात्मेति ॥१४४॥ ॥ १४९ ॥ यतोऽतः पाक्षिकी पािननहास्त्येकातम्यदश्चने ॥ नियमः परिसंख्या वा न तेनेहोपपय्यते ॥ १४६ ॥ तननिलयप्राप्तिफल्माह । यत इति । यथोक्तनीत्या ऽऽत्मन्ञाने नियाप्ेयतो न पक्की प्रापिरतो नात्र नियमो, ' नियमः पािके सतीति स्थितेः सतति तसिन्नान्यत्र प्रङ्गस्तेन तनिदृतिस्तन्नात्र परिसंख्याऽपि "तत्र चान्यत्र च प्राप्तोति न्यायादि- यथः ॥ १४६ ॥ कमेकाण्डे यथा मानं तथेवोपनिषत्स्वपि ॥ विपिरेवानपेक्षत्वात्सापिक्ष्यान्नाभिधाश्रुतिः ॥ १४७ ॥ शब्दादेव ज्ञानोत्पत्तेसजन्माथ॒॑विध्यमवेऽपि प्रामाण्यार्थो विधिरित्याशङ्कते । कर्मेति । यथा विधिकाण्डे विधिवाक्रयमेव मानमन्यत्तच्छेषतयोपयुक्तं तथा ज्ञानका‡ ण्डेऽपि विध्यर्थस्य मानान्तरायोग्यत्वात्तानिष्ठवाक्यस्यानपेकषप्रामाण्यापिद्धेरयमात्मेत्यादि तु विधिहीनं न सिद्धेऽर्थे मानं तस्य मानान्तरयोग्यत्वात्तनिष्ठस्य पपिक्षत्वा्तद्वदान्तेषु प्ामाण्यार्थमेव विधिरित्यर्थः ॥ १४७ ॥ मैवं मानान्तरापराप्रसम्यगेकात्म्यबोधतः ॥ अभिधाथुतेः प्रमाणत्वं सृप्रोत्थापकवाक्यवत्‌ ॥ १४८ ॥ अमिषाश्चतेरमानतेलयेतत्मत्याहं । गरैवमिति । रेकस्य सिद्धतवेऽपि रूपाभावेन मानान्तरायोग्यत्वात्तद्धोधिवाक्यस्य प्रामाण्यं सुप्मोधिोकिकवाक्यवदयुक्तमि- लयः ॥ १४८ ॥ अकारफैकात्म्यमात्र मेयं वरित्वष्यते यतः ॥ दन्यस्य यतो मानाश्तिरेको न रभ्यते ॥ १४९ ॥ _ एकस्य नाभिषाश्रतमेयतव मात्नादिमावाभावयोस्तदयोगादि्याशङ्कया<ऽह । अका _._-- ~ ~~~ ---~--- ~~ ~ - ~ १क.ख. "वुत्तस्त' । १३३ १०५८ सुरेश्वराचायकृतं शृहदारण्यकोपनिषद्राप्यषातिङम्‌ [ दितीयाध्यये- रेति । माघ्रदेभीवत्वेऽप्यप्रामाणिकत्वात्कुटस्थमेकरसं ततत्वमभिधाषाक्यीयमिल्ः ¦ एको यतःशब्दो ऽतःश्ञन्दपयायः ॥ १४९ ॥ पक्त्वेकातम्यस्य चाद्गानं नान्तरायान्तरं यतः ॥ व्रिधितश्रस्य कायेत्वान्नाङ्ाने परभविष्णता ॥ १५० ॥ बेदान्तेषु प्रामाण्याय विध्यभावेऽपि ब्रह्मात्मनोन्यवधानभङ्गार्थं विहितत्तानपेक्षणाक्त्र विधिरिलयाश्ङ्कयाज्ञानादन्यत्तदेव वा व्यवधानपिति विकर्प्याऽऽदं दूषयति । मक्लति। अप्तसद्धङ्गाय न ज्ञाने विधिरिति शेषः । द्वितीयं प्रत्याह । विधीति । अज्ञानं चेद वधिस्तदा विध्यधीनधियोऽप्रमालान्न तन्निरापप्मथतेलयथ॑ः ॥ १५० ॥ यथास्थितात्मवस्तृन्थङ्घानं पक्त्वा तमाहता ॥ नान्यां हेतुयतस्तस्मान्न त्रय्यन्त विधिः प्रपा ॥ १५१ ॥ अन्ञानास्यव्यवधेस्तर्हि कि निवतैकं तदाह । यथेति । व्यवभिध्वंाभ्त्वनापि किम समवे फरितमाह । यत इति ॥ १९१ ॥ नियोज्यस्य च नेश्वर्यं धीसम्यक्त्वं प्रतीप्यत ॥ तस्य पेयकटेतुत्वान्नेव स्यान्मातृतश्रता ॥ १५२ ॥ विधिनग्नस्याप्रमात्वाननाज्ञानप्वपितेतययुक्तं विहिते ज्ञाने प्रामाण्यस्य बद्धिमतात्िय माणत्वाित्याशङ्कयाऽऽह । नियोज्यस्यति । तर्हि जिप्रयुक्तं धीपम्यक्वं तदाह । तस्यति ॥ १५२ ॥ वरिधरिवानपेक्षत्वं बदान्तप्वभिधाधरुतेः ॥ अनृतच्रत्वसामान्यात्तथाऽतीद्धियत्राधतः ॥ १५३ ॥ गत पिद्धायत्वादमिधाश्रुतिः सपिक्षत्वादमानपिति तत्राऽऽह । विधरिति । 7 जानवास्ययोरनपक्षतवस्य तुस्यते हेतुमाह । अनृतश्रत्वेति । अपौरुपेयत्ववन्मान न याग्यायन्रोधिलं हेलन्तरमाह । तथेति ॥ १९३ ॥ अक्षा्रविषयं प्रत्यक्स्रतः सिद्धरसाधनम्‌ ॥ अभिधा बोधयन्ती नान्यत्किचिदपक्षत ॥ १५४ ॥ ्यिव्यादिवद्र्ात्मनोऽपि मानान्तरोम्यलात्कयमतीन्धियतेतयशङ्कयाऽऽह । अक्तादीति । रूपादिहीनं खप्रकाहं साधकानपेक्ष प्रयक्षाययोग्यं ब्रह्म तदवप“ धाश्रुतितिध्यनेक्षेत्य्थः ॥ १९४ ॥ तस्पाद्विेः पपाणत्वं साध्यसाधनबोधने ॥ अतीन्द्रिये तदन्येन हातुं शक्यं न त्तः ॥ १५५ ॥ जजास अक १, निधिप्र । ४ जह्मणम्‌ ] आनन्दगिरिकृतदाख्भकारिकास्यटीकासंबरितम्‌ । १०५९ षिदधेऽरये विधिप्रामाण्यस्यानिष्टर्नियोगे तत्प्रामाण्यस्य संबन्धे निरापादिष्टसाधनवत एव तन्मानतेति प्रासङ्गिकमथमाह । तस्मादिति । इष्टोपायस्य विधिं विनाऽपि प्रत तत्र तत्प्रामाण्यमितयादाङ्कया ऽऽह । तदन्येनेति । अते विधेरेव सरमीहितप्ताधने प्रामा- ण्यमिति शेषः ॥ १९५९ ॥ साध्यसाधनसंषन्धो न शक्योऽभिधया यथा ॥ प्रतिपत्तु स्वतः सिद्धोऽशक्यो विधिगिरा तथा ॥ १५६ ॥ विमतं विधिमानकं शाखराथत्वादध्चिहोत्रवदिल्यारङ्याऽऽह । साध्येति । अभिधा- शरुतत्रहमण्यबाध्याबुद्धासंदिग्धबोधधीविरुद्धाऽनुमेति भावः ॥ १९६ ॥ एेकात्म्यस्य स्वतः सिद्धेनं क्रियाऽपेक्ष्यते यतः ॥ ततश्च भावनाभावो भावनायाः क्रियाश्रयात्‌ ॥ १५७ ॥ पिरदे भावनायाश्च न विधेस्तत्र मानता ॥ स्वतःसिद्धाथबोधित्वादभिधायास्तु मानता ॥ १५८ ॥ पिदधेऽरथे विध्यमानत्वे हेत्वन्तष्माह । एकात्म्यस्येति । यत्र क्रिया तत्र भावना तस्याः सताध्यक्रियाविषयत्वाद्यत्र च सा तत्र विधिने च सिद्धे ्रियायसति तन्न तत्र विधिमानतेलयथेः । अमिधाऽपि तत्र न मानं वेदवक्रयत्वात्संमतवदिव्याशङ्कयाऽऽह । स्वत इति ॥ १९७ ॥ १९८ ॥ सापेक्षत्वादमानं चेदभिधा रोकव॑त्मना ॥ अभिधा तच्मस्यादि सरित्तीरफलोक्तिवत्‌ ॥ १५९ ॥ रत्युक्तमपि चोद्यं दृष्टान्तवशादुत्यापयति । सापेक्षत्वादिति । तदेव व्यनक्ति । अभिधेति । तत्वमध्या्यभिधा स्रपिक्षत्वादमानमिति संबन्धः ॥ १९९ ॥ संहत्यनुपपत्तिश्च पदानामभिपा श्रुती ॥ आख्यातपदहेतुत्वात्सवेत्र पद संहतेः ॥ १६० ॥ न केवलं वेदान्तेषु प्रामाण्यार्भमेव विधिः कितु पदानां मिथोऽन्वयाथ वेत्याह । संहतीति ॥ १६० ॥ नाऽऽख्षातपदसद्धावात्स्यादेव पदसंहतिः ॥ अस्यस्म्याग्राख्यातपदमस्तयेवेहाभिधाश्रुतो ॥ १६१ ॥ पदान्वयाथं विधिरित्येतदूषयति | नेति । तरि विधिपदोपगतेरस्मतपक्षाधिरित्माश चाऽऽह । असीति । आदिपदं वेद भवतीत्यादि ग्रहीतुम्‌ ॥ १९१ ॥ सरित्तीरे फलानीति युक्ताऽपेक्षाऽभिधाशरुतेः ॥ परतयक्षमानग्रा्त्वात्फलतीराथसंगतेः ॥ १६२ ॥ १. षन्मता।अ । १०६० सुरेश्वराचार्यकृतं शृहदारण्यकोपनिषदाष्यवातिकम्‌ [ दितीयाष्यये- यत्च सरित्तीरफरोक्तिवदिति तत्र॒ मानान्तरगम्यार्धत्वमुपाधिरित्याह । षरि. दिति॥ १६२॥ प्रयकग्राह्च एषोऽर्थो न तदन्यपमाणकः ॥ यतोऽतो नाऽऽगादेव ताद्रोऽये बिनिशितिः ॥ ६२॥ उपापरसंमवं निरस्यति । भत्यकषेति । फलतीरसंबन्धाख्याथस्य वक्ुप्रस्यक्ष्ात्तर- पक्षवाक्यस्यानुवारितया तत्रामानतेलथः ॥ १६३ ॥ अपुादिवचोऽ्थे तु न प्रलयक्षाचपेक्षते ॥ परलयक्षा्यपमेयत्वादेकात्म्याख्यस्य वस्तुनः ॥ १६४ ॥ पराधनन्यापिं प्रत्याह । अपूर्वादीति । यदपषरमनपरमित्यादिवचस्तन्न खारथ प्रय- लषाचपेक्ष खार्थस्य तदयोग्यत्वान प्ताधनन्यापिरित्यथः ॥ १६४ ॥ अपोरुषेयवाक्यत्वं समानमभिधाश्रतेः ॥ अतीन्दरियायेबोधित्वं समानं चोदनोक्तिभिः ॥ १६५ ॥ रिच वेदान्ताः स्वार्थे मानमपोरूपेयत्वाद्विधिवाक्यवरिति प्रत्यनुमानमाह । अपौरुष येति । अभनिरदिमस्येयादौ व्यमिचारमाङङ्कय वेदान्ताः स्वार्थे मानं संवादारिहीना नोधित्वात्संमनवदित्याह । अतीन्धियेति ॥ १६९९ ॥ सिद्धसाध्यप्रमर्यत्वमेदो यदि परं तयोः ॥ प्रामाण्ये त्वतिश्चीतिस्तु न काचिदपि दृश्यते ॥ १६६ ॥ सरपेकषतवानुमादोषमुपसंहरति । सिद्धेति । तयोरिति कमंज्ञानकाण्डयारतिः ॥ {९६ ॥ ४ परपोपजायते तावदहं ब्रह्मेयरोर्िकी ॥ तत्वमस्यादिवाक्यभ्यः भ्रवणात्समनन्तरम्‌ ॥ १६७ ॥ वेदान्तानां प्रमाजनकत्वमेवापिद्धमिति कथं प्रामाण्यमिल्यादङ्कयाऽऽह । परमेति । अध्रिकारिणो वाक्यया प्रमितिनं प्रत्याख्यानमहंतीति मावः ॥ ११५ ॥ एवं चदपमाणत्वं किमिवेहामिपाथुतेः ॥ विधेरपीह मानत्वं नोक्तन्यायातिरेकतः ॥ १६८ ॥ _ तथाऽपि तेषां मात्रादिवदप्रामाण्यमित्यादाङ्कयाऽऽह । एवं बेदिति । खा ^ तिकरणत्वे तस्या नाप्रमाणत्वं॑हित्वमावादिल्य्थः । विपक्षे विषरेरप्यप्रामाण्य घ्ारि त्याह । विधेरिति । प्रमाननकत्वमुक्तन्यायः । इहेति खाथाक्तिः ॥ १६८ ॥ सशक्तिः समानानां यथा वस्त्ववबोधने ॥ जभिषायाश साऽस्तेव किमिति स्यादमानता ॥ १६९॥ _ १ ग, "यैऽस्ति नि" । १ श. "यलादभेरो । १ क. ग, "कके । त । |) षि ` 1 ४ राह्मणम्‌ ] आनेन्दगिरिकृतदास्पकारिकाख्यटीकास॑वछितम्‌ । १०६१ किच वेदान्ताः खा्थे मानं तद्धीसमथत्वादध्यक्षवदित्ाह । स्वराक्तिरिति॥१६९॥ नाप्य्थऽतीन्द्रिये सिद्धे मानं लिङ्गाचपेक्षते ॥ योगिप्रलयक्षमानं वा तयोरविषयत्वतः ॥ १७० ॥ प्रय्षायोम्येऽपि ब्रह्मण्यनुमादिपंभवात्तदपेक्षा परेदान्ता न खाये मानमिलया्ञ- ङयाऽऽह । नापीति । पोपाधिकेऽरथ लिङ्गादिप्रवततावपि निरुपाधिके न तत्मवृत्तिरि- लर्थः । ब्रह्मास्मद्ध्यक्षायगोचरोऽप्यस्मद्विशिष्टानां योगिनां प्रयक्षं स्यादिवया्च- चाऽऽह । योगीति । वाङ्षब्दो नसूक्रियापदयोरनुकर्षणार्थः । तत्र हेतुः । तयो- रिति ॥ १७० ॥ | नेतीत्यस्थूलमिलयादिगाक्याद्योऽर्थोऽवगम्यते ॥ , । योगिप्रलक्षगम्योऽयं न तत्पलयक्तहेतुतः ॥ १७१ ॥ हेतुं प्राथयति । नेत्यादिना । योगिप्रलक्षपदं टिङ्गाुपरक्षणारथम्‌ । तत्प्रयक्त्व- हेतुतः प्रलयक्षानुमानादेः ्त्तास्फूर्तिप्रदत्वेना ऽऽत्मनस्तत्खहूपत्वादिति यावत्‌ ॥१७१॥ प्रल्क्षानवताराच्च नानुमानेन मीयते ॥ ध्मेधम्यभिसंबन्धे नागरहीतेऽनुमा यतः ॥ १७२ ॥ तस्यानुमानागम्यत्वे हेत्वन्तरमाह । प्रद्यक्षेति । प्रयक्षद्रयाविषयत्वेऽप्यनुमानविष- यत्वं किं न स्यान्न हि मानं मानान्तरमपेक्षते तत्राऽऽह । धर्मेति । अतोऽप्रयक्षादग्रा- हान्नानुमानमङ्गामावादिति शेषः ॥ १७२ ॥ यजातीयैः प्रमाणैस्तु यजातीयायदशेनम्‌ ॥ भवेदिदानीं छोकस्य तथा कालान्तरेऽप्यभूत्‌ ।॥ १७२ ॥ वतमानकल्पवर्तिनामप्रत्यक्षमपि ब्रह्म कल्पान्तरस्थानां तचोग्यं स्यात्त्प्रयक्षस्याति रायादितयाशङ्कयाऽऽह । यदिति। विमतं न ब्रहग्राहीन्धियत्वात्संमतवदिलयथः ॥१७३॥ यत्नाप्यतिशयो ष्टः स स्वाथौनतिलङ्घनात्‌ ॥ दूरमृक्ष्मादि्ौ स्यान्न रूपे श्रोत्रृत्तिता ॥ १७४ ॥ अस्मदिन्धियेष्वतिद्ायाभावाद्रूयाविषयत्वमाशङ्कयेतरत्राप्ययोग्यविषये तुल्यमतिश- यशून्यत्वमिति मत्वा वातिकमुदाहरति । यत्रेति । धरमव्रहमादिविषयेऽपि केषाविदि- नदिं प्रवते चेत्तेषां ह्पेऽपि श्रोत्रस्य प्रवृत्तिः स्यादित्यतिप्रसक्तिमाह । नेति ॥ १७४ ॥ थोमिपरत्यक्षमानादेने चेदेकातम्यमेयता ॥ तत्पाष्ठमपि $ क्यास्स्वात्मायोम्यासु भूमिषु ॥ १७५ ॥ उक्तन्यायाद्भह्मात्मनो योगिप्रल्यक्षा्यविषयत्वेऽपि तत्र तस्यातिश्चयवच्वेन प्रपङ्घमा- शङ्क्य तस्याकिंचित्करत्वमाह । योगीति ॥ १७५ ॥ १०६२ सुरेश्वराचायैडृतं शृहदारण्यकोपनिषडाष्यबातिकम्‌ [ द्वितीयाध्याये अक्षादिमेयासारूप्यादेकारम्यं स्यान्न तत्ममम्‌ ॥ यथा विधेयासारूप्याश्नेकात्म्यं स्याद्विषेस्तथा ॥ १७६ ॥ बह्यात्मन्युक्तन्यायात्प्रस्क्षा्यनवतारेऽपि तस्मिन्विधिवाक्यगम्ये कुतो वेदान्ता नि. वेक्षतया मानमित्याहङ्कयाऽऽह । अक्षादीति ॥ १७६ ॥ संभाव्यते चेदक्षादि धिकात्म्ार्थे फलादिवत्‌ ॥ न तद्रारयितं शक्यं लोके विधिश्षतेरपि ॥ ७७ ॥ नासमीक्ष्य स्वसामर्थ्यं पुमान्विधिशतैरपि ॥ प्रवतेतेऽनपेक्षत्वं कतो विधिवचःस्वतः ॥ १७८ ॥ किच ब्रह्मात्मनि वेदान्तानामनपेक्षं मानलं वक्तुं तम्ज्ञाने विभिमिच्छता वाच्यौ नदीतीरफलादाविव मानान्तर समाति न वे्या्ये न तद्िभरिनाऽपि शक्यं निरगित मिति तत्पक्षेऽप्यनपेक्षप्रामाण्यतिद्धिद्वितीये विनाऽपि तं तारक्पामाण्यपिदेर्मयरभो विपि रि्याह । संभाव्यत इति । प्रमाणोपनीतस्य निवारणे प्रमाणविरोधः स्यारिति हिक व्दा्थः । वेदान्तानामनपेकषप्रामाण्यमुक्त्वा तिधिप्वेव प्तपेक्षतेत्याह । नेत्यादिना ॥ {७७ ॥ १७८ ॥ अपाग्येष नियुक्तोऽपि कृष्णलारश्रपयेदिति ॥ न तच्छक्ति विना कथित्पुमांस्तत्र चिकीषति ॥ १७९॥ विधेगभिकारिगतप्रवृत्तिराक्तिसपिक्षत्वं रष्टान्तेन स्पष्टयति । अपाक्येप्विति । यथा कृष्णलाःश्रपयेदिति विक्ि्ययोम्यषु कृष्णलेषु नियुक्तः स्वशक्तिमनपक्य न पिप सति कतु स्वसामध्यमनृमुतय तेषां वरिङि्तययोम्येऽपि तत्पाके सैतापनमात्े ध्रपयतीत्युकतिमाम्थ्याददृ्टायीं प्रवति तथा सर्वत्र वरिधिविषये पृरुपदक्तिपतित त्यथः ॥ १७९॥ एवं चेदनपेक्षत्वं रिषेः किमिति भण्यते ॥ न भावनानपक्नोऽसौ विधिर्स्मात्मवतेते ॥ १८० ॥ इष्टमेव पृरुषशक्तेषपिक्षत्वं विपेरित्यागङ्कया ऽऽह । एव॑ चदिति । विधेरमिक. रिदाकत्यपक्षतया प्रवतकत्वान्ानपे्ं प्रामाण्यमित्युक्त्वा तत्रैव हेत्वन्तरमाह । ने। तस्मादपि निरपेक्षप्रामाण्यापिद्धिरिति शेषः ॥ १८० ॥ न भावनान्तरमियं न च मानान्तरं तथा ॥ अपिक्ष्याभिभयकातम्यमवबोधयति शरुतिः ॥ १८१ ॥ लः तत्वपादावपि तृल्यमुक्तशकत्यपक्षत्वमधिकारिणः प्रमितिजनको वेद इत 99 माव. साराङ्कयाऽऽह । नेत्यादिना । पृर्यशक्तिसापेतेत्वमुमयत्र तुल्य नामने नायां च विभिच्वेव यपेध्तेत्यतिषायन्लथा९पि मानान्तरापेक्ामावाद्विषीनाम ४ ब्रह्मणम्‌ ] आनन्दगिरिङृतक्षाज्ञमकारिकार्यटीकासंवदितम्‌। १०६३ तेतयाशङ्कयाऽऽह । न सेति । नियोगस्य जाञ्यत्तत्र मानान्तर संभवल्यन्यथा शक्ति- ग्रहायोगादात्मा तु स्वप्रकाशत्वादमेयः शक्तिग्रहसश्रोपपादितोऽतः श्रुतिविधिरहितवा- कयेनेक्यं बोधयन्ती ब्रह्मनिष्ठतां विनाऽनुष्ठानान्तरं मानान्तरं प्रवृत्तिशक्ति वा नपिक्षते रितु स्वमहिग्नेवाधिकारिणं प्रति तद्टोषयतीलयर्थः ॥ १८१ ॥ अतोऽनपेक्षता युक्ता सवदे बाभिधाश्रुतेः ॥ अभिधानाभिधयाथक्नानमेव व्यपेक्षे ॥ १८२ ॥ विधिम्यो वेदान्तेषु भेदमुपसंहरति । अत इति । सवेदेवानपेक्षतेति वरवता शक्ति- ्रेऽप्यपेक्षाभावे्टरब्युत्पन्नस्यापि तत्वमादिनेक्यधीरिएा स्यादित्यारङ्याऽऽह । अभिधानेति । शक्तितात्पय॑वतः शब्दस्य मानत्वा्तस्य चानपक्षत्वादनपेक्षत्ववाचोयु- क्तिरिति भावः ॥ १८२ ॥ ज्ञानक्रिया प्रमातस्था न यथावस्तुवोधकृत्‌ ॥ पमेयकतुकेवासो यथावस्त्वववबोधिनी ॥ १८३ ॥ विधीनामनपेक्षत्वायोगात्तदुपगमेन पतापेक्षत्वापरिहारात्तं॑विनेव वेदान्तानामनपक्ष प्रापाण्यमित्युपपाद्य विहितनज्ञानस्याप्रामाण्येनाथौ पाधकत्वाज्च न ज्ञाने विधिरित्याह । ञानेति । प्रमातृस्था तत्तन्रेति यावत्‌ । योषिदग्न्यादिधीवदिल्यथः। प्रमेयकर्वका मान- मेयाधीनेति यावत्‌ । अप्ताविति ज्ञानक्रियोक्ता ॥ १८३ ॥ न चान्यदीयव्यापारे हयन्यो ऽशक्तं नियुज्यते ॥ न हग्रिसाध्ये शोषादो नियोगो घटतेऽम्भसः ॥ १८४ ॥ ताटर्यपि ज्ञाने पसो नियोगः कि न स्यादियाशङ्कयाऽऽह । न चेति । पितृव्या- पारे पुत्रस्य नियोगेऽपि पुंसो यत्र न स्वातन्त्यं तत्र॒ नियोगो नेति हिशब्दाथः। मानादिन्यापारे पुंसो म नियोगो ऽशक्तेरि्यत्र दृष्टान्तमाह । न हीति ॥ १८४ ॥ ब्रह्मणोऽविद्या योऽपि स्यादवच्छेद आत्मनः ॥ तदवच्छेदविध्वस्तौ न साधनमपेक्षते ॥ १८५ ॥ वैधं ज्ञानं फलवदिति ज्ञाने विभिमाशङ्कय तत्फलं भेदध्वसिर्वीऽविदयानिवृक्तिवौ जीवस्य ब्रहमप्ातिर्वाऽन्यद्वा कचिदिति विकरप्य जीवत्रहममेदस्य विहितज्ञानादध्वलेज्ञान विधिरित्या्ः स॒ किमाविद्यो वा वास्तवो वाऽऽये विधिवेयथ्य॑मिलयाह । ब्रह्मण इति । साधनं विभिन्ञोनादेव तत्िद्धेरितयथः ॥ १८५ ॥ अनवच्छिस्नयाथात्म्यव्रह्यकात्म्यादविग्यया ॥ अवच्चछञ्मवदाभापि पत्रजञो रज्ज॒सपंवत्‌ ॥ १८६ ॥ द्वितीय दूषयति । अनवच्छिेति ॥ १८६ ॥ (अ १०६४ सुरेश्वराघा्यङृतं इृहदारण्यकोपनिषद्राष्यवातिकमरं [ दितीयाध्यये- न चाविधानिरास्यत्र परत्यग्याथात्म्यबोधतः ॥ साधनं रिबिदापेक्यं स्वर्गे यागादिवत्छचित्‌॥ १८७ ॥ अविद्याध्वस्त्या तज्नदेहध्वस्तावप्यविदयाध्वंसाथं॒विहितज्ञानपिक्षणात्तत्र विधिरित दवितीयमाश्ङ्कयाऽऽह । न शेति । जत्र प्रतीचीति यावत्‌ । कषिदेशे काठे वेरः | चोधतोऽन्यदिति शेषः ॥ १८७ ॥ न चापि पुख्यया शत्या साध्येऽसति जगत्यपि ॥ किचित्साधनमिदयेवं मण्यते रोक्वेदयोः ॥ १८८ ॥ जीवस्य ब्रह्मत्वसिद्िर्विहितन्ञानारिति ज्ञाने विधिरिति तृतीयमाशङ्कयाऽऽह । न चेति । ब्रह्मत्वं विद्यया प्ताध्यमपि न मुख्यया वृत्त्या ताध्यं न चाप्तति मृस्ये प्ते सवेत्रापि व्यवहारे साधनमिति किंचिदुच्यते तस्मात्स्ाध्यामावान्न विधिरिदथः॥१८५॥ साध्यं च लोकतः सिद्धमुत्पस्यादि चतुष्टयम्‌ ॥ प्रमाणस्य न तन्न्याय्यं सिद्धाथग्यञ्जकत्वतः ॥ १८९ ॥ उक्तताध्यभ्योऽन्यदेव तद्विषेः साध्यमिति चतुथमाशङ्कय तदमावं वक्तु पाध्यल. रूपमाह । साध्यं चेति। उत्पत््यादीनामेकं विहितज्ञानस्यापि पराध्यमियाशङ्कयाऽऽह । प्रपाणस्येति ॥ १८९ ॥ नाऽऽत्मराभातिरेकेण व्यञ्जकस्य परनागपि ॥ संभाव्यतेऽपरं रूपमङ्गातत्वापनोदषृत्‌ ॥ १९० ॥ शाब्दे ज्ञाने विधिं निरस्याम्यस्यमानस्य तस्यावरि्याध्वंपित्वात्तदम्यापे विधिरिला शङ्कयाऽऽह । नाऽऽत्मेति । अपरमम्यापतदिष्टमिति यावत्‌ । उत्प्नमात्रादेव ज्ञानः दज्ञानध्वसितंमवादित्यथः ॥ १९० ॥ आत्मासरापान्यश्पोत्थ न चामूत्वोपजायते ॥ धटादिङ्ञानवञ्बञानं भिमहेत्वनपेक्षतः ॥ १९१ ॥ माने तदम्यासे वा विधिमां मूत्खरूपन्ञाने तु स्यादित्याशङ्कय नु | आत्मेति । यदस्याप्राधारणं हषं तेनामिव्यक्तं ज्ञानं हेत्वनपेकषत्वादकार्यं न विषय ^ त्यथः ॥ १९१ ॥ ` स्थार्वनुभवमात्रत्वात्का्यकारणवस्तृनः ॥ अभूतमूतिर्नेवातो युज्यतेऽतुभषात्मनि ॥ १९२ ॥ कथं स्यातिरिक्तहेत्वनपेक्षत्वं तघ्राऽऽह । स्थास्न्विति । अतःशब्दस्य प्च संबन्धः ॥ १९२ ॥ 9 _ [कातता ४ त्राह्णम्‌ ] आनन्दगिरिङृतश्ाङ्खपकारिकासूयटीकासैवलितम्‌। १०६५ प्रत्यगह्नानहेतृत्था भावनेयं न तु स्वतः ॥ प्र्यम्याथात्म्यनिद्गासोः कथं सा विषयो भषेत्‌ ॥ १९३ ॥ किख ब्रह्म जिन्ञापोस्तद्विदो वा विधिराद्येऽपि तस्य ज्ञानोपायेऽन्यत्र वाऽपराविति विकरप्याऽऽदमद्भीकृत्य द्वितीयं दूषयति । प्रत्यगिति । ज्ञानाथनस्तदुपायादन्यत्र न यब्रत्दनर्थित्वादिलधंः ॥ १९३ ॥ क्रियाकारकभेदोऽयमङ्ातेकातम्यवस्तुनः ॥ तञ्ज्ानेऽसावसंभाव्यस्तदधेतूच्छित्तिकारणात्‌ ॥ १९४ ॥ कल्पान्तरे प्रत्याह । रियति ॥ १९४ ॥ न चाविद्यासमुच््छिसिङ्ञानोत्पत्यतिरेकतः ॥ संसारनाश्ोऽविच्ाया नाज्ञान्न व्यतिरिच्यते ॥ १९५ ॥ भेदहेतोरवि्याया नोच्छेदोऽनुत्पन्नायाः प्राप््यभावेनानिवर्तकतवादतन्नायाश्चाविरोधे- नोत्पन्नत्वादित्याशङ्कय दीपात्तमोध्वसिवत्तदुपपततमेवमित्याह । न चेति । ज्ञानोदयना- न्तरीयकत्वेनान्ञानध्वंसेऽपि तत्काय॑ध्वस्यरथं ज्ञानाम्यापे वरिधिरियाश्ङ्कयाऽऽह । संसा- रेति ॥ १९९ ॥ न चाप्यविदानाश्ञोऽत्र संसगः कारणात्मनि ॥ तद्ध्वस्तेवैस्तत्तत्वान्मृदि रोष्टादिनाशषत्‌ ॥ १९६ ॥ यथा लोष्टादिनाश्षो मृदि संसर्गस्तथा सकायोविद्यानाशोऽप्यात्मन्यन्वयस्तत्तस्या निरन्वयनाशार्थमभ्याते विधिरित्याशाङ्कयाऽऽह । न चापीति । सकायाविचाध्वस्तर कायंकारणात्ममात्रत्वारिलयर्थः ॥ १९६ ॥ आदाय वास्तवं त्तं ज्ञानमन्ञाननाशकृत्‌ ॥ पस्तुयाथात्म्यषत्तेन तमोऽपहूयते सदा ॥ ?९७ ॥ कथं तस्या यथोक्तात्ममात्तेत्याशङ्कयाऽऽह । आदायेति । वस्तुखरूपानुसारेण ्ञानस्याज्ञानध्वंसित्वान्न वस्त्वतिरेकेण रिष्टमसीलर्थः । तत्र विद्रदनुमवं प्रमाणयति । वस्तिति ॥ १९७ ॥ अद्घातक्षापन तस्माद्रिधिरत्रोपपग्रते ॥ अकृतस्य क्रिया त्वत्र विधिर्नेबोपपदयते ॥ १९८ ॥ वेदान्ते्वप्रवृत्तपरवर्तनात्मकं विधिं निरस्याज्ञातज्ञापनं चातो विधिरिलयतरोक्तमुपसह- रति । अङ्गातेति । अत्रेति वेदान्तोक्तिः । तच्छब्दार्थ हेतुमाह । अकृतस्येति ॥१९८॥ द्वैविध्यं चाप्यविध्ाया न च युक्त्याऽवसीयते ॥ . एेकारम्यमात्रवस्तुत्वाद विवैकैव युज्यते ॥ १९९ ॥ अमरहान्यथाग्रहाम्यां द्विविधाऽविद्या तत्राऽऽचाया जन्ममत्राचिवृत्तिद्भितीयस्या १०६६ सुरेश्वराषायङृतं शृदारण्यकोपनिषद्वाष्यवापिकम्‌ [ पवितीयाध्वय_ विहितज्ञानादि्ेके तान्प्रत्याह । दविध्यं चेति। तत्स्वसूपबदित्येर्थः । युय मानं समुच्चतुं चकारः । एकत्वमपि न तस्या मानयुक्त्यमावादिलाशङ्कया ऽऽह । एका त्म्येति । आश्रयविषयमेदाभावाद्धेदकामवे तदैक्यमिल्य्थः ॥ १९९ ॥ पमेयभेदभिमत्वं ङ्ञानानामिव भेदकम्‌ ॥ नाविद्याया यतोऽस्तीह दैषिध्यं तेन दुर्घटम्‌ ॥ २०० ॥ तवेव दृष्टान्तेन साधयति । प्रमेयेति । इह प्रतीचीत्येतत्‌ ॥ २०० ॥ परत्यगङ्गानमेबेह तदन्यदरस्तुकारणम्‌ ॥ तदन्यकारणासख्ादे विध्य॑ तमसः कुतः ॥ २०१ ॥ आत्माज्ञानं तमाच्छादयन्न जगद्धतुरेकस्य दिकरत्वायोगादतो जगत्कारणमन्नाना न्तरं तट्ध्वस्िर्विहितज्ञानादित्याङ्कयाऽऽह । प्रत्यगिति । इन्द्रो मायाभिरि्यादिश्रत ्यदनात्मवम्तु तस्िन्कारणं प्रलयगन्ञानमेवेकस्य द्विकरत्वविरोधस्तु कल्यादिदृ्टानेन निरस्य इत्यथः । इहति व्यवहारभेदोक्तिः । प्रत्यगन्ञानातिरिक्तकारणाभावे फलितमाह । तदन्येति ॥ २०१ ॥ न चाभ्यासाद्यपक्षाऽपि स्वतामुक्तत्वकारणात्‌ ॥ न घटादघरत्वादि घटाद्भ्याससंश्रयम्‌ ॥ २०२॥ मा भृदविद्यद्वैविध्यं तथाऽपि मुक्तत्वमात्मनो ज्ञानाभ्यासादिति तद्विधिमाशः ङ या ऽऽह । न चेति । आदिपदेन योगाचुक्तिः । नित्यमुक्तस्य मुक्तत्वं नाम्यापराप मित्यत्र दृष्टान्तमाह । नेत्यादिना ॥ २०२ ॥ | न चापिपयविद्नानमनाकारं च भाव्यते ॥ | भावक्रपरत्यगात्मत्वादाढृतेश निपेधतः ॥ २०३ ॥ किन मविषयं पराकारं च गरुडादिज्ञानमम्यस्यतेऽन्यथा त्वात्मन्ञानं,तेन तदम्य योगान् तत्र विभिरित्याह । न चेति । अविषयत्वमात्मनः साधयति । भावकरेति। भावकोऽम्यासकती । आत्मभियोऽनाकारतवे हेतुमाह । आढरतेभति । अशशब्दभिव। ्िशरेतरित्ययः ॥ २०३ ॥ नन्दियेण प्रहोऽस्यास्ति शम्दाश्थनुपातिना ॥ :खादिवच मैवाऽऽत्मा चितेः स्त्रारथेकङूपतः ॥ २०४ ॥ . ्रिवाध्यक्षस्येव गरूढादेज्ञानमम्यस्यत॒ आत्मज्ञानमप्यभ्यस्यते चेदालनोऽध्यत वाच्ये तस्य बदधन्दियेण मन्ता वा प्रादयतेति विकरुप्याऽऽचं प्रत्याह । नेति । निराह । दुःखेति । प्राद्यो मनसेति रोषः । तत्र हेतुः । शितेरिति। सप्रकाशत सो सेना [| | &। न्क _ ७ 8 8 ्रह्मणम्‌ ] आनन्दगिरिङृतताङ्ञपकारिकाख्यटीकासंवरितम्‌ । १०६७ “भावनोपवितं वेतो न च कैवरयकारणम्‌ ॥ तस्येहेव समच्छेदात्दधत्वज्ञानहानतः ॥ २०५ ॥ केचिन विहिताम्याप्रसहितं मनो मृक्तिहेतुरिति ज्ञानाम्यात्े विधिमिच्छनित तान्प त्याह । भावनेति । तद्धि तत्रोपादानं निमित्तं वा नाऽऽच ह्याह । तस्येति । इहेति ्ानपरच्चावस्थोच्यते ॥ २०५ ॥ स्वकायोथानुगामितवं भावनाङ्गानकर्मणाम्‌ ॥ अकायकारणात्मत्वात्कैवल्येऽनुगतिः कृतः ॥ २०६ ॥ न द्वितीय इत्याह । स्वकार्येति । अनुगतिमिमित्तत्वेनेति शेषः ॥ २०६ ॥ साक्षादात्मपसिद्धौ च नाभ्यासस्तत्फलस्थितेः ॥ ब्ानाभावादसिद्धौ च इ न्वभ्यासव्यपेक्षणम्‌ ॥ २०७ ॥ किंचापरोक्षत्वेनाऽऽत्मन्यवगतेऽभ्यापतविधिरनवगते वेति विकस्प्याऽऽचं प्रत्याह । साक्षादिति । दितीयं निरस्यति । ब्खानेति । न चाऽऽत्मनि परोक्षन्नाने तदापरोक््या- याभ्याप्तविषिः परक्षाम्याप्तादापरोक्ष्यायोगादिति चकाराथः ॥ २०७ ॥ -आत्मासामान्यरूपोत्थं इानमङ्षानमातनि ॥ सङृजलातं न चेद्धन्ति ज्ञानमेव न तद्धवेत्‌ ॥ २०८ ॥ सङृजाता धीनाज्ञानध्वंिनीत्यम्यासे विधिरित्याशङ्कयाऽऽह । आत्मेति । ज्ञाना ञनर्योियोविरोषप्रपिद्धेरितयर्थः ॥ २०८ ॥ सम्यग्ज्ञानं यदाधिल्य तन्मोहोऽपि तदाश्रयः ॥ अबाधितं तमोऽत्राऽऽस्त इत्युक्तिजेडवक्तका ॥ २०९ ॥ जन्ममात्रेणाज्ञानाध्वंपिवेऽपि कदाचित्तद्धावाज्जञानस्य ज्ञानत्वमियाशङ्याऽऽह । सम्यगिति । न हि यस्िन्देशे प्रकाशस्त्रैव तमोऽग्यावृततं दृ्टचरमि्थः । विपक्ष दोषमाह । अबाधितमिति । अत्र विदुषीति यावत्‌ ॥ २०९ ॥ इत्येवमादि यचोक्तं पुवेमेवातिविस्तरात्‌ ॥ तत्कृत्लमनुसभेयं सवौवकारहानिृत्‌ ॥ २१० ॥ ननु वेदानोषु सर्वो वरः संबन्धादौ निरः स किमित निरस्यते पिष्टिटरि- साशङ्कयाऽऽह । इतेवमिति । आदिपदेन शादे ज्ञाने षोढा विषिनिराकरणं गृह्यते। अनुपंधानफरमाह । सर्वोति । अवकारः शङ्कयमानो विधिप्रकारः । निरसलोऽपि विधिः एत्र निरस्यते प्रसङ्गादिति समुदायाथः ॥ २१० ॥ सर्ैमात्मेतयतः पद्येदात्मानात्मविभागवित्‌ । ५ ४। आत्मा द्रष्टव्य इत्युक्त्या हेषोऽर्थऽ ॥ । २११॥ उक्तरीत्या विध्यमवि द्रष्टव्यवाक्यस्य का गतिरित्याशङ्कय त निगमयति । १०६८ सुरेश्वराचायंृतं शृहदारण्यकोपनिषदाष्यवािकम्‌ { द्वितीयाध्याये स्मिति । तत्र वाक्यमवतारयति । आत्मेति । स॒सवेस्मादिष्त्वात्परानन्दो र हस्तं ब्रह्मेति विवेकी पर्यतीत्य्थोऽस्यां श्ुतावनेन वाक्येन मातीव्य्थः । प्रागक्तमथ न्तरामरभवं हेतुं कतुं हिङब्दः ॥ २११ ॥ सवेमानपरसक्तौ च सवेमानफलाभ्रयात्‌ ॥ श्रोतव्य इत्यतः प्राह बेदान्तावररुत्सया ॥ २१२ ॥ र्टव्यवाक्ये तव्यो न विधायकः किंत्वहार्थोऽतश्वाऽऽत्मा दीना इति वाक्या मुक्त्वा ॒श्रोतत्यवाक्यमवतारयति । सर्वेति । प्रस्तुतमानफलमृतद्वष्टम्भादात्मी सस्य मानस्य तत्कारणतेन प्रसक्तावोपनिषदत्वाभवि शङ्किते तत्निरासार्थ वेदान्तानि वाऽऽत्मदृष्टिेतुत्वेन स्वीकारेच्छया श्रोतव्य इत्येतदाह श्रुतिखस्मात्तदौपनिषदत्वपिषि रित्यथः ॥ २१२ ॥ -ददीनस्याविपेयत्वात्तदुपायो विधीयते ॥ वेदान्तश्रवणं यत्नादुपायस्तकै एव च ॥ २१३ ॥ श्रोतव्यवाक्यार्थमाह । दशनस्येति । विधीयमानश्रवणस्याभिहोत्रवदसकृदनष्ठतं यत्नादिति श्राव्यते | मन्तव्यवाक्यमादत्ते । उपाय इति ॥ २१६ ॥ धरतिलिङ्गादिकां न्यायः श्ब्दज्ञक्ति विवेकत ॥ आगमा्थविनिधिदयं मन्तव्य इति भण्यते ॥ २१४ ॥ त॑योः श्रवणम्बरूपमाह । श्रुतीति । श्रुत्यादिभिः शक्तितात्पर्यनिश्वायकेन्या यंत्र त्मनि वेदान्ततात्पर्यनिरूपणं श्रवणमिलयथः । मननखङूपमाह । आगम्रति । श्रुयाः दिना ज्ञानस्य तत्रस्यासंमावनादिनिरातेन निश्चयार्थं द्वैतमिथ्यात्वप्ताधको यल्तेलदतु संधानं मन्तव्य इत्युच्यत इत्यर्थः ॥ २१४ ॥ वस्तुतच्वविवेह मन्तन्य इतिदहासनात्‌ ॥ योपिदग्न्यादिच््रा हि नैव मन्तव्यताविधिः ॥ २१५॥ वेदान्ता न वम्तृपराः (रं तृपासितिभिपरा इति केचित्तान्परत्याह । वस्त्विति । कथं वेदान्तेषु वस्तूनि तात्पर्यं मननव्रिधिना ज्ञातं तत्राऽऽह । योपिदिति । यत्र दि मात्रमिषटं न कस्तु तत्र तस्य श्रुतस्य न मन्तव्यादिविभिरव्र तु तद्विषेवस्तुनि ताव षिद्धमित्यथः । दृष्टान्ते मननविध्यमावपंप्रतिपत्यर्थो हिशब्दः ॥ २१९ ॥ बेदश्नन्दानुरोध्यश्र तर्कोऽपि विनियुज्यते ॥ वाच्यवाचकर्सबन्धनियमे तस्य हेतुता ॥ २१६ ॥ मननास्यत्स्य भूयस्वात्स्य सर्मसयग्रोपायत्वे मैपा तकेेलादि विदय शङकणऽॐह। वेदेति । अत्रेति धुतानियोकतिः । भषेदिकतनिना त 1१ 1 श 1 9 1 चक ¢ शे । । ९ ब्रह्मणम्‌ ] आनन्दगिरिङृतशषाञ्जपकारिकार्यटीकास॑वलितम्‌ । १०६९ रितरकाद्गीकारेऽविरद्धेल्यपेरथः । वेदिकशब्दस्येव तत्वनिश्वायकल्वाततरकस्य कुत्रोपयोग - सत्राऽऽह । वाच्येति । त्वंपदवाच्यं न देहादि किंतु तत्साक्षी चिदात्मा तत्पदवा- च्यमपि न प्रधानादि कितु सच्विदानन्दात्मकमद्वयं ब्रह्ेतयेवंविधो वाच्यवाचकसंबन्ध- नियमस्तत्र तस्य त॑स्य विनियोगो यद्यपि शब्दस्त््वनिश्वायकस्तथाऽप्यसतमावनादि- ध्वस्त्या मननाख्यतर्कोऽषीतिकतंन्यत्वेनोपयुञ्यते पेतिकर्तव्यताकस्य करणत्वादि- यथः ॥ २१६ ॥ -अपरायत्तबोधोऽत्र निदिष्यासनमुच्यते ॥ पवेयोरवधित्वेन तदुषन्यास इष्यते ॥ २१७ ॥ निदिष्यासतनखरूपमाह । अपरेति । श्रवणमनने श्ञमादियुक्ते कृत्वा स्थितस्य वाक्याथन्ञानान्तरायहीनस्यानायापेन वाक्यीयो वाक्याथतोधो निदिष्याप्तनवाक्ये निदि- ध्याप्ननमित्युच्यते । द्रषटव्यवाक्ये तु विचारप्रयोनकमापातिकं ज्ञानमुक्तमेतदेव वा साधनं विधातुमनूदितमिति मावः । निदिध्यापनोक्तिफलमाह । पूर्वयोरिति ॥ १२७॥ ~ श्रवणादिक्रिया तावत्कर्व्येह परयत्नतः ॥ यावद्यथोक्तं विङ्ञानमाविभेवति मासरम्‌ ॥ २१८ ॥ तस्य शमादिसरहितश्रवणाद्यवप्तानभूमित्वमेव स्फोरयति । भ्रवणादीति । इहेव्या- लमोक्तिः । प्रयत्नः शमादिसाहितयं तत्राऽऽवृत्ति सूचयति । यावदिति । माखरत्वं फलशिरस्कत्वम्‌ ॥ २१८ ॥ आगमादरशनं पूर्वमागमाचाय॑तो मतिः ॥ जयाणामपि संगानाच्छास्ाचायोत्मनां स्थिरम्‌ ॥ २१९ ॥ पाठक्रमेण दरहनादीनां क्रममनुक्रामति । आगमादिति । अङ्गः सहाधीतद्विदा- दारौ विचारपरयोजकं ज्ञानं जायते , तदन्वागमादाचार्ोश श्रवणं, ततो मति्भननं ५५५ ततः शाखादिप्रयुक्तश्रवणस्याऽऽत्मधीरेतुतेनाऽऽत्मदाव्दितमननस्य च संगानात्पूणेतयाऽनु- शनाद्ावनादिदुन्यं स्थिरं ब्रह्म्ञानं निदिष्यासनाख्यं मवतील्थः ॥ २१९ ॥ प्रतिपत्तिः पुरा शाब्दी यावन्न मनुते श्रुतम्‌ ॥ श्रत्वा पत्वाऽथ तं साक्षादात्मानं प्रतिपद्यते ॥ २२० ॥ न श्रौतोऽयं क्रमः कित्वार्थोऽीत्याह । भरतिपत्तिरिति । यावन्न श्रुतं मनुते ताव- ्टृणोतीति शेषः । विशिष्टस्य श्रवणदेः साक्षादातमप्रतिपत्तौ सामग्रीतवं ्योतयितुमथः णब्दः ॥ २२० ॥ „ अनन्यायसविह्नाने श्रवणादेरूपायतः ॥ ते गात सिचिलतीनोभुवासप्‌ ॥ ९११ ॥ _ - १ ज्ञ, रिथतं। १०७० सुरेश्वराषायृतं शृहदारण्यकोपनिषदाष्यवातिकम्‌ [ द्वितीयाध्याये तस्यां शब्दादुदितायामपि श्रवणादयपेक्षते चेत्तर्हि ततो जाते विज्ञाने किंचिदपेे तन्न केवला षीर्क्तिहेतुरित्याशङ्क याऽऽह । अनन्येति। खतःसिद्धात्माकारे ज्ञानि तते ठन्धे प्रत्यगापरोक््यस्य रन्धेरनन्तरं न ॒किबिद्वदवानपक्षत॒आत्मराभस्मतेरिल् ॥ २२१॥ साध्यसाधनसंबन्धे शाख्लापेतैव नापरा ॥ लिङ्गापेक्राऽनुमेयेऽर्थे नरापेक्षा नरोचिते ॥ २२२ ॥ ङिच ज्ञाने जते सापेक्षत्वं मोक्षस्य तस्य वेति विकल्प्याऽऽदं दूषयति । साध्येति। यद्यत्र योग्यं तदेव तत्रापक्ष्यमिति नियमान्मोक्षे ज्ञानमेवपिक्ष्यमिति मावः ॥ २२२॥ “ भिन्रमात्रादिविक्षाने सापेपैव विनिश्ितिः ॥ एकमात्रादिके त्वसिमिन्कः कि कस्मादपेक्षते ॥ २२३ ॥ द्वितीयं निरम्यति । भिन्नेति । मिनो मातुमानादियेस्यानात्मनस्तस्य ज्ञनि मात्रा दयपेक्षया निश्वयफलं जायते यस्य त्वेको ग्यतिरिक्तो न मात्रादिरात्मनस्तसिन्वाक्य- ज्ञाने माग्रा्भावान्नपि्ष युक्ता तद्वियो जन्मनैव मात्राय्युपमर्दितत्वारित्यैः॥२२६॥ प्रमाणरूपावष्टम्भारपमा पूर्वं प्रजायते ॥ पश्वात्पमेयनिषठैव प्रमेयाथोनुरोधिनी ॥ २२४ ॥ अनात्मधियो मात्रा्नुपमर्देन जन्मोपपादयति । प्रमाणेति । कारणानुप्ारदपि जाता प्रमा विषयमनुसरन्ती तजनिश्वयफला पश्चान्मातरादयनुपरदनेव तिष्ठतीतयधः॥२९४॥ आत्माऽऽत्मानं विजानाति यत्र वाक्यादिमानतः॥ तत्र मात्रादिसंभेदो न मनागपि लभ्यते ॥ २२९५ ॥ आत्मपियो मात्रायुपमर्देन जन्म व्यनाक्ति । आत्मेति । यत्रेति वृद्धिशुयव्थोरः तत्रेति तत्फटावस्या ॥ २२९५ ॥ पदायेविषयस्तकंस्थेवानुमितिभवेत्‌ ॥ वाक्यायतिपसिस्तु बाक्यादेवाभिजायते ॥ २२६ ॥ वाक्यादिमानत हत्यादिशन्दान्मानान्तरस्याऽऽत्मनि संमवादौपनिषदलव्याहिपि त्ादाङ्काऽऽह । पदार्येति किदान्ताविरोषि परकीयमनुमानमनुमितिः । तथेव पविषयत्वोक्तिः । तन्माभ्रविषयत्वे तर्कदिरात्मनो युक्तमौपनिषदत्वमिलयाह । वाक्पा पति ॥ २२१॥ ` आत्मानास्मत्वयात्र हि लिङ्गादसतुषु गम्यते ॥ स्ैमानातिबल्यास्मा शक्यादेवावगम्यते ॥ २२० _ [ ¢ ब्राह्मणम्‌ ] आनन्दगिरिङृतक्ञाखलपकारिकास्यटीकास॑वरितम्‌। १०७१ कथं पदार्थमात्रविषयत्वं तकौदेरिति तत्राऽऽह । आत्मेति । अविशेषेषु वस्तुषु कस्यचिदात्मत्वमनात्मत्वं कस्यचिदिति विवेकमात्रं किमिति तकादिना गम्यते ततो वाक्यार्थोऽपि कं न गम्यते तत्र हिपूचितमथमाह । स्वेति । न हि पदार्थस्य तद्विष- यतेति वाक्यार्थस्यापि तथाऽस्याखण्डेकरस्स्य तदयोग्यत्वादित्यथः ॥ २२७ ॥ नन्वकृत्सरं भवेज्ज्ञानं यद्यातमेव समीश्य ॥ केवलोऽनात्मनो ऽदृष्टेः प्रती चोऽन्यस्य वस्तुनः ॥ २२८ ॥ वाक्यादेवाऽऽत्मन्ञानेऽपि तदनात्मानमपि गोचरयल्यात्मानमेव वा नाऽऽद्य आत्मनः सविदोषत्वापत्तेरिति मत्वा द्वितीयमादाय दूषयति । नन्विति । ज्ञानस्य परिच्छिन्नवि- षयत्वेनाप्तम्यक्त्वे हेतुरनात्मन इति ॥ २२८ ॥ नायमन्योऽथवाऽनन्यः प्रल्यगङ्गानजत्वतः ॥ दण्डसपांदिवद्रज्ज्वां स्वतोऽपुबांदिमान्यतः ॥ २२९ ॥ प्रतीचोऽनात्मनोऽन्यत्वानन्यत्वािद्धेनेवमिलयाह । नायमिति । तत्र हतुः । प्र्य- गिति । तत्र दृष्टान्तः । दण्डेति । आत्मा्ञानमेवानात्मनसस्वमिवयेतत्समथयते । स्वत इति । यतः खतोऽपू्वानपरादिमानात्माऽतो द्वेतमावि्यमिल्थः ॥ २२९ ॥ यतोऽतो ए एतस्मिन्पमत्यगात्मनि केवले ॥ नास्ति ब्ञानमनुत्पननं नाप्यध्वस्तं तथा तमः ॥ २२० ॥ आत्माऽद्वयो द्ैतं चाऽऽविद्यमिति सिद्धे फटितमाह । यत इति । कैवल्यं निरपा- धित्वम्‌ ॥ २३० ॥ प्र्यजात्रैकयाथारम्यात्कायेकारणवस्तुनः ॥ तज्ानात्कि तमोऽध्वस्तं किवाऽन्नानं बदाऽऽत्मनः॥ २२१ ॥ यतःशब्दोक्तं हेतु स्फोरयति । प्रत्यगिति । अत इत्यादिमागं विभनते । तज्जा नादिति । अध्वस्तमज्ञानमिति च च्छेदः ॥ २३१॥ अनुवादे यथोक्तानां परकान्ते दशेनादिषु ॥ विद्ठानेनेत्यथ कथं निदिध्यासनमुच्यते ॥ २३२ ॥ दर्टव्यादिवाक्ये व्याख्यातेऽनुवादवाक्ये ददचीनादिषु वशब्दानूदितेष विज्ञानशब्देन निदिष्यापरना वादे फलं एच्छति । अनुवाद इति ॥ २६२ ॥ . ध्यानाक्षङ्ानिहस्यर्थ विङ्गानेनेति भण्यते ॥ ! निदिष्यासनशब्देन ध्यानमाशङ्धते यतः ॥ २२३ ॥ तत्र फटमाह । ध्यानेति । निरिष्यापितम्य इत्युक्त ध्यानं तदिलाशङ्कायां तति- त = क १०७२ सुरेश्वराचा्यकृतं दृहदारण्यकोपनिषद्भाष्यवापिकम्‌ [ दितीयाध्याये- रापतार्थ विज्ञानशब्देन तदनृद्यते संदिग्धस्य वाक्यशोषाज्निणैयादक्ताः शककैरा उपदधाती- तिवदित्य्थः । निरस्यशङ्कप्रापिमाह । निदिध्यासनेति ॥ २६६ ॥ विद्नानोत्पतिहेतुत्वं ध्यानादेः भरागवादिषम्‌ ॥ स्वायमेव तु विहानं युक्तिमा्रफलं स्मृतम्‌ ॥ २१४ ॥ श्रवणादिप्तमभिन्याहारानिरिध्यापरनं ध्यानमिति शङ्किते तन्निरासेन वाक्यार्थ. हाथ विज्ञानशब्देन तदनुवादश्ेन्निदिध्यासितव्य इति ध्यानस्य साघनत्वानुक्तेस्त्माधन. त्वमुपेक्षितमित्याशङ्कयाऽऽह । विह्वानेति । संबन्धम्रन्थादारम्य तत्न तत्रत्यः । न च विष्यमवि तत्साधनत्वापिद्धिः समाहितो मृत्वेत्यादिश्ुतेसत्सिद्धेनिदिध्यापितव्य शी च ध्यानसरहितश्रवणादिफलमूतवाक्यायेज्ञानोक्तेरिति द्र्टम्यम्‌ । ध्यानस्य साधन चेदत्रापि तदेव कि नोच्यते तन्न वाक्यशोषविरोधादित्याह । स्वार्थमिति । यन्मक्तिम- तरफलं सखतन््रं ज्ञानं तदेव निदिध्यासनं स्मृतमिति संबन्धः ॥ २३४ ॥ एेकात्म्याह्ानविध्वंसव्यतिरेकेण नेष्यते ॥ एेकात्म्यविङ्गानफलं प्राप्तमेव हि तत्स्वतः ॥ २३५ ॥ तस्य मृक्तिफलत्वे मुक्तेः स्राधनाधीनत्वादनित्यतेत्यारङ्कयाऽऽह । रेकात्म्यि । अन्ञानघ्वंसान्यज्ञानफलानुपगमे हेतुमाह । प्रापमिति । एेकात्म्यं केवस्यं नित्यप्राप्मः तसलदावरकाज्ञानस्य ज्ञानानिराान्मृक्तेखलत्कार्यत्वमोपचारिकमिल्थैः ॥ २६५ ॥ यतोऽनवयवेनैव रज्जुसपांदिवत्तथा ॥ आन्माऽयं संगति याति तन्मा हाध्यस्तरूपिणा ॥ २२६ ॥ पकायाविद्यानिवृत्तेरात्मनो ऽन्यत्वे द्रतापत्तरनन्यत्ये तदवस्थमात्मनः साधनाधीनच- मित्या्ङ्कयाऽऽह । यत इति । रज्जुरिव पपादेरात्मेव सकायोन्ञानस्य तच्चमनसद्न त्तिरपि नाऽऽत्मनो मिद्यते न चेतावताऽऽत्मनो ज्ञानकार्यत्वं तद्धीनध्नसतेरात्मानिरः कान्न हि ज्ञानाधीनस्तपारिध्वसते रज्नुत्वेऽपि तस्यास्तत्का्तेति भावः ॥ २६६॥ आत्मा तचरं विभक्तस्य परमाप्रादेरनान्मनः ॥ सरतः सिद्धस्तदद्वानसमुत्यस्य मृषात्मनः ॥ २३७॥ आत्मनोऽनात्मना स्हानुयवेन संगतिस्तादात्म्यं कथमात्मा कलिपतस्य क तदाह । आत्मेति । विमक्तत्वादनात्मत्वाशचाऽऽत्माज्ञानजस्य मिथ्यारूपस्य मत्रा तमेव रूपं तस्यानन्याधीनतिद्धेः स्कल्पनापिष्ठानत्वस्षभवादितययः ॥ २३५ ॥ आत्मह्नानपमेया नान्यस्तञ्जरानटृद्यतः ॥ अनन्यमाठ्म्रानोऽतः प्रत्यगात्मा तमोपनुव्‌ ॥ २१८ ॥ . सकार्जञानध्व्तया सदवयत्वामावेऽपि ज्ञाता ततो मिन्नोऽमिन्नो वा मिनन तमाऽद्रयोऽमिन्शरतकौरम्थ्यदौस्थ्यमिल्ाङ्ङ्कयाऽऽह । आत्मेति । अतो दि ४ आद्मणम्‌ ] आनम्दगिरिकतशाङ्पकोरिकाख्यटीकासंवलितम्‌ । १०७१ नपि कौरस्थयदोस्थ्यमज्ञानदशायां ज्ञातृत्वादिलर्थः । तथाऽपि ज्ञानमात्मनो मिन्रम- भिन्नं वा नाऽऽद्यो धेतहानेद्ितीये सदाज्ञानभावात्सदाऽन्नानध्वसिः स्यादि्याश- चाऽऽह । अनन्येति । प्रतयगेवाद्वयो वाक्योत्थधीफटकाखूढः खान्ञानं सकार्यं दह- लतो नोक्तदोषापत्तिरित्य्थः ॥ २३८ ॥ अन्गानोत्थमनृद्यातो पिथ्याङकपतमशेषतः ॥ इदं ब्रह्मेति वचसा सवेमात्मति नोऽवद्त्‌ ॥ २३९ ॥ आलमैवाद्रयः सर्वस्य तत्त्वमित्यत्र वक्ष्यमाणवाक्यं प्रमाणयति । अज्ञानेति । यत सवस्या ऽऽत्मा तत्तवमतस्तदज्ञानजमेतदेव मिथ्येत्युक्तं तदिदं ब्रद्यत्यादिन[ऽन॒चाऽऽत्म मात्रमिति श्रुतिरस्मान्प्रत्याहेत्यथः ॥ २३९ ॥ आत्मधीमात्रगम्याथांग्रस्तदन्योऽबभासते ॥ तदशेननिषेधार्थ ब्रह्मलयाह परा श्रतिः ॥ २४० ॥ अनुवादवाक्यतात्पय॑मुक्त्वा ब्रह्म तमित्यदिः सर्वं॒वेदेल्न्तस्य तात्पर्यमाह । आत्मेति । खप्रकाशादात्मनो योऽन्यसतादशो ऽर्थो भाति तस्य ददनं निषेद्धुं बरह्ेल्या- दिवाक्यमुत्तरा श्रुतिराहेत्यथः ॥ २४० ॥ ` समस्तव्यस्तता तस्माननेबेह श्रुतिपानतः ॥ अनात्मवुद्धि विषयं यतो यतान्निषधति ॥ २४१ ॥ अनात्मदृिनिषेधेन स्वयुध्यकल्पनाऽपि निरस्तति निपेधफलमाह । समस्तति । इहेयात्मोक्तिः । तच्छब्दार्थ स्फोरयति । अनात्मति ॥ २४१ ॥ ` कायीत्मा कारणात्मा च द्राबात्मानौ परात्मनः ॥ प्रयग्याथारम्यमोहोत्थी तन्नाशे नर्यतस्ततः ॥ २४२ ॥ निषेधाभ्यासो यत्नः पत॒ तस्मिनिेदधमराक्यस्तस्य कायकारणात्मना मेदादित्याश- ङयाऽऽह । कार्येति । तयोरमोहोत्यत्वफलमाह । तन्नाश इति । ठतो वस्तेकरस्य- मिति रोषः ॥ २४२ ॥ अपूर्वानपरोक्तेिं कायेकारणताऽऽत्मनः ॥ कृतः पपाणात्संभाव्या कायेकारणप्रस्मरे ॥ २४२ ॥ तयोरज्तानोत्थत्वमपिद्धमितयाशङ्कयाऽऽह । अपति प्रमाणविरद्धमथ न प्रमा णमुपस्यापयत्यविरोधापेक्षितत्वात्प्रमापकत्वस्येति हिर््दाथः ॥ ९४२ ॥ नैतस्माजायते किंचिन्नायं जातः कुतश्चन ॥ आत्मेदयेदं श्रतिव॑क्ति कारणादिनिषेधक्रत्‌ ॥ २४४ ॥ अपूर्वादिवाक्योक्ते का्यादिग्र्नक्षीमे केवले त्रह्मणि न सा प्रामाणिकील्यत्र न जायते प्रियते वेत्यादि मानमित्याह । नैतस्मारिति ॥ २५५ ॥ १३५ १०७४ सुरेशवराचार्यशृतं इृषहदारण्यकोपनिषदाष्यषािकैम्‌ [ द्वितीयाध्याये यं यतषश्यामि यज्ात्वाऽगृतमश्रते ॥ अनादिमत्परं ब्रह्म न सत्तभ्नासदुष्यते ॥ २४५ ॥ तवैव स्फतिमाह । देयमिति । ततप्वचनफटमाह । यदिति। र तर्सेयं तदाह। अनादिमदिति । तस्य मृतामूतवैलकषप्यमाह । न सदिति । कार्यकारणं चानेनोच्यते ॥ २४९ ॥ यस्मालक्षरमतीतोऽहमक्षरादपि चोत्तमः ॥ अतोऽस्मि छोके वेदे च प्रथितः पुरुषोत्तमः ॥ २४६ ॥ तत्रैव वाक्यान्तरमाह । यस्मादिति । प॒ उत्तमः पुरुष इति भरर््विदश व्दा्थः ॥ २४६ ॥ यो मामेषमसंमूदो जानाति पुरूषोसमम्‌ ॥ स स्वविद्धजति मां सवेभावेन भारत ॥ २४७ ॥ इति बेदात्मनः साक्षादचनं भुतिसंमतम्‌ ॥ सवीन्तयीमिणः शोरेनेपिक्ष्यं तद्धवाद्रीः ॥ २४८ ॥ उक्तोऽर्यो विवक्ितस्तज्ज्ञानस्य फलवत्वादित्याह । यो मापिति । उक्त्छप्र- माण्यमापोक्तत्वेन सूचयति । वेदेति । वेदमूरत्वाश्च तत्प्रामाण्यमि्याह । श्रुतीति । तम्यानुपेक्ष्यतवे हेतुमाह । सर्वेति । मगवद्वाक्यमपि केचिदुपेकषन्ते तत्राऽऽह । भवार शरिति । वैदिकिरितयर्थः ॥ २४७ ॥ २४८ ॥ तमैवै सति यो पहः कार्यकारणदश्चनः ॥ परादमुखं निदध्यात्तमात्माङृत्लत्वदरीनम्‌ ॥ २४९ ॥ ्रहयतयादेलात्ययमुक्त्वाऽक्षरा्थं संकषिप्याऽऽह । तत्रेति । तसिन्नातन्युक्तीच द्वेतनिमक्तं स विवरकशून्यः गतत्वेन कार्यं च कारणं च प्यति ते भेददधिनम ब्ह्मसत्रादि मिथ्यादृष्टं पुमथात्पराकरोवीत्ययः ॥ २४९ ॥ ब्रह्मति जातिनिरदेशः क्षत्रसंनिधिकारणात्‌ ॥ ब्ह्मजातिः परादध्यादसम्यग्द्षिनं नरम्‌ ॥ २५० ॥ ब्रहमदा्दस्य परविषयत्वमाशङ्कय संनिधिषिरोधमाह । ब्रह्ेतीति । नानि रन्धं वाक्याथमाह । ब्रह्मेति । पराकरणे हेतुमाह । असम्यगिति ॥ २९० ॥ “यदसि तम्र जानाति यभस तदीक्षते ॥ हतयवमपराधोत्यकोपाषिषेव बालिभम्‌ ॥ २५१ ॥ = |, अम्यगटषटि विदृणोति । यदस्तीति । त्रहमनातिः पम्यर्थः । यद यन्नासलीत्यनातमत्वं बारिक्ं पिवेकाकुशलमिलरथः ॥ २५१ ॥ १ मणम्‌ ] आतन्दगिरिङृतशरान्ममकाशिकारूयटीकासंवकितम्‌ । १०७५ कैवल्याततं पराङुयाद्विनातिः परार्गुलम्‌ ॥ अजातित्रह्मतत्वं मां योऽय॑ जालयात्मनेक्षते ॥ २५२ ॥ पराकरशप्रतियोगिनमाह । कैवस्यादिति । पराकर्रमिप्ायमाह । अजातीति । तं परपाधात्पराकसेमीत्यमिपरतीति शेषः ॥ २९२ ॥ ` ` कि तेन न कृतं पापं चोरेणाऽऽत्पापहारिणा ॥ योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ॥ २५३ ॥ तत्पराकरणमुचितंमिल्यत्र व्याससंमतिमाह । किं तेनेति । कोऽपावात्मापहारी तमाह । योऽन्ययेति ॥ २९६३ ॥ यो न बेदाऽऽत्मयाथात्म्यं वेद जालयादिमत्तया ॥ स यद्यतोऽतो जातिस्तं परादध्याजदं नरम्‌ ॥ २५४ ॥ द्वितीयमागं विभजते । यो नेति । यो हि कशिदात्मनो याथात्म्यं न वेद प यदि ब्हमक्षत्रादियुक्ततया5 ऽत्मानं जानीयात्तदा पा मिथ्यादष्टा जातिस्तमयथादरिनमस्मा- केवल्याच्यावयेदतो नाऽऽत्मापहारो युक्त इत्यथः ॥ २९४ ॥ “सर्वदाऽव्यभिचर्येकं व्यभिचार्वरथवदधिषु ॥ यत्त्वं गम्यते प्रलयक्तदेवानात्मवस्तुनः ॥ २५५ ॥ बहमकषत्रदेरात्मनो मेदेऽदरेतहानिरमेदे तद्रेऽनात्मदिरिलयारङ्कयाऽऽह । सवे- देति । अनात्मताद्धियोभिथः खदूपतश्च व्यभिचारा्यदेकं तत्र सदैवान्यभिचारि दष्टं तद- नात्मनः प्रत्यक्तत्त्वं न हि तदतिरेकेणानात्माऽसतीतलयथः ॥ २९९ ॥ अन्तर्मेयबलाज्जनानं प्रयख्मोहनसंश्रयम्‌ ॥ बाधतेऽव्यभिचारित्वाश्भिचारि तमोन्वयम्‌ ॥ २५६ ॥ पर्वस्य तत््वमात्मा चेत्किमिति वाक्योत्थ्ञानेनेतरदयाध्यते तेन काडादिना तदेव कुतो न बाध्यमरिरोषादित्यारङ्कयाऽऽह । अम्तर्मेयेति । अद्वयानन्दप्रत्यगात्मबलात्त- दाकारं ज्ञानं तदविदयोत्भतरामापतुदधिस्थं प्रामाप्याव्यमिचारित्वाद्यभिचारि दतं बाधते तद्वाक्य॑नं ज्ञानमतो बख्वद्वियथः ॥ २५६ ॥ प्रयक्तमोजयाथात्म्यमाज्नाभिजनहैततः ॥ कालादौ तदभागोऽतो न ह्ञानस्यापवादङत्‌ ॥ २५७ ॥ कालदेरपि तुल्यमेतन्न हि तस्य प्रत्यगतिरिक्तं खरूपमस्ती्याशाङ्कयाऽऽह । प्रतः गिति। तदभावोऽन्त्मेयबलामावः । अज्ञानजत्वाविरोषेऽपि कालादेरमेयबलाभावोऽतःश- ग्दाथः ॥ २९७ ॥ १ १७,ग. "पं चौरे । १०७६ सृरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्धाष्यवातिकभ्‌ [ द्वितीयाध्यये- न बाध्यजव्यपे्षं हि ज्ञानं बाधकपिष्यते ॥ तयोर्मिथो विरोधित्वात्सम्यग्गानं तमोपनुत्‌ ॥ २५८ ॥ अज्ञानजत्वाविरेषे नेतदेषम्यं युक्तमित्याशङ्कयाऽऽह । न बाध्येति । ज्ञानम्य ज्ञानोत्यत्वं न सताभकत्वे प्रयोजकं शक्तिरुप्यादिधियां बाधकत्वादृ्टतस्तन्जेयबलाहा धकं कालदेलदमावात्तदमिद्धिने चा्ञाननत्वान्मेयवेषम्यासिद्धिः पाधिवेष्वपि पाषणेप वान्तरवेषम्यदृष्टेरिति भावः । उक्तदृष्टि्योतनार्थो हिशब्दः । इतश्च ज्ानमेव बाधक त्याह । तयोरिति। न च विरोभित्वािदोषाद्धेपरीत्यं दृष्टानुमारान्न हि प्रकाशोऽपनुघो तमेति भावः ॥ २९८ ॥ आत्मानं यो यथा वेत्ति सम्यग्वा यदि वाऽन्यथा ॥ यथादश्नमेवासो फलमाप्नोति मानवः ॥ २५९ ॥ इति व्रह्म तमित्यादेः संप्षपाथः समीरितः ॥ संसरत्यन्यथाङ्गानात्सम्यग्गानादिमुच्यत ॥ २६० ॥ आत्मैव मवेस्य तत्त्वमित्येतत्परपर देन प्राप्तं चांयमपनुद्य ब्रह्मल्यारिवाक्यमृपमंहगी। आत्मानमिति । यथान्ञानं फटमिन्युक्तं म्यनक्ते । संसरतीति ॥ २५९ ॥ २९०॥ अपादितन्वाट्रद्यादिदश्षनस्येति किं पुनः ॥ रषम्यमित्यता बक्ति न्विदं ब्रह्मति नः धुतिः ॥ २६१॥ द्दामित्याि प्रक्पूवकमादतते। अपोदितत्वादिति । इतिशब्दो बरह्मत्यादिवाक्यप रामराय: । द्वितीयस्तु प्रभसमाप्त्य्थः ॥ २९१ ॥ प्रत्यक्त्वेन य आभाति प्रत्यग्बदधिपमाणकः ॥ तावन्मात्रकयायात्म्यं ब्रह्मत्यक्तं प्रतीयताम्‌ ॥ २६२ ॥ द्रष्टव्यं दद्ीयन्नवतारिनवाक्याथमाह । प्रत्यक्त्वैनेति ॥ २६२ ॥ एवं श्रोतव्य आत्माऽ समप्षिः श्रवणे विधिः ॥ अथ मन्तव्य त्यस्य प्रप॑भः पर उच्यते ॥ २६२ ॥ अयमाता स यथा दृन्दृभेरित्यादि वृत्तानुवादपर्वकमवतारयति । एवमिति । श्रोतव्य इति यः श्रवणे विधिः प्त यथोक्तनीत्या समाप्तोऽतिवृत्तो हि शकतितालयीन पारी विचारोऽनन्तरं मन्तव्य इति मननविरषिलारः प्रः पदभ प येल्यादिरारम्यौ प युक्त्यनुप्तारीत्ययः ॥ २६३ ॥ नामश्पादिस॑भिन्ं जगदेतत्कर्थं पुनः ॥ आत्मैव सर्वमित्येवं दर शक्यपिहाञ्नसा ॥ २६४ ॥ व 0 "० त 1१ यिं १. अद्यायं । १ ब्राह्मणम्‌ ] आनन्दगिरिङृतकषाज्ञपकारिकाख्यटीकासंवितम्‌ । १०७७ उत्तरमन्थमवतर्येदं सवैमित्यादो प्रतयक्षारिविरोधं शङ्कते । नामेति । इहेति मान- व्यवहारमूमिरुक्ता । सवहाब्दो नगच्छब्दगामी ॥ २६४ ॥ ` अव्यात्तविसंवादिपत्य्धीव्याप्निकारणात्‌ ॥ एतद्वरुद्धवुद्धीनामेवमेव टि शक्यते ॥ २६५ ॥ परिहरति । अब्याटत्तेति । निर्विरोषानाभितप्रत्यग्बोधव्यापतर्नगतो न तदतिरेकेण परलमित्यर्थः । सर्वं चिन्मात्रमिति धीरस्मददेरराक्यत्वान्नोदेतीलाशङ्कथाऽऽह । एत- दिति। एतस्मैतादिरुदे प्रतीच्यद्ये येषां प्रवणा धीस्तेषां सरव॑चिन्मात्रमित्येवमेव ततु श्ञक्यमतः सर्वं नगनित्यबोधमात्रमितयथः ॥ २६९ ॥ व्यभिचारिषु बोधेषु यो बोधोऽन्यभिचारबान्‌ ॥ तत्ममाणार्पितो मेयो ग्रहीतुं शक्यतेऽञ्जसा ॥ २६६ ॥ न केवलं विद्रदनुभवतिद्धं सर्वस्य चिन्मात्रत्वं किं त्वस्मदादेरपि सत्ञानमित्याह । व्यभिचारिष्विति। सर्वेषु बोधेषु व्यभिचारिषु यो बोधोऽव्यमिचारी तेनाव्यमिचारिणा प्रमाणोपनीतारथोऽकलिपितत्वात्परमार्थो, व्यमिनारिबोधापितस्तु म्यमिचारित्वेन कस्पित- तवादवस्तु न च करिपितस्याकस्पितातिरेकेण सच्चं, तत्सवं जगाचिन्मात्रमिति सरक्षा- ज्ञातु शक्यमित्यथः ॥ २६९ ॥ यथा दन्दुभिशब्दत्वसामान्याद्त्थितान्पृथर्‌ ॥ नाऽऽदातुं शक्तयात्कश्चिद्विशेषानसिकोशवत्‌ ॥ २६७ ॥ सर्वं चिन्मात्र , तद्धिना दरज्ञानमित्यसिन्नरथे दृष्टन्तं व्याचष्टे । यथेति । टुन्ुभेहं न्यमानस्येति शब्दत्वं रकषयते,ततो जाता ॒विदोषा बाह्याः शब्दास्तानिप्प्यापिरिव कोशादरहीतुं सुशिक्षितोऽपि नाटमतसते सामान्ये कल्पिताः प्पादिरिव रज्ञ्वामि- त्यथः ॥ २६७ ॥ तद्रदात्मातिरेकेण नाऽऽत्मीयार्थो मनागपि ॥ यतः समीितु शक्यस्तेनासौ रज्जुसपवत्‌ ॥ २६८ ॥ दाष्टीन्तिकमाह । तद्रदिति ॥ २६८ ॥ ` विशेपैरन्वयो नापि सामान्यान्वयवत्कचित्‌ ॥ सामान्यस्याविरोषत्वाभ्नातः सामान्यधीग्रहः ॥ २६९ ॥ इष्टन्ते सामान्यविरोषभावादार्टानिकेऽपि स स्यात्तयोस्तुस्यत्वादिलाशङ्कय तद्भाव निराचिकीरष : सामान्यस्य विशेषैरमेदो भदो वेति विकल्प्याऽऽद दूषयति । विशेषे रिति । विषाणां सामान्येन तादातम्यवन्न कविदपि तस्य तैस्तदसि तस्य तत्कल्प- नाधिष्ठानस्य कल्पितविदोषमात्रत्वायोगादन्यथा सामान्यामावात्तद्धिया तद्गहो न स्याद तसतद्पे्षा न विषाः स्युरिति नाभेद इयर्थः ॥ २६९ ॥ १०७८ सुरेश्वराषायेकतं शृदारण्यकोचनिषदधाच्यषारिकम्र्‌ { द्वितीयाध्यये- विश्िषेरन्वयो नो चेदिमाखुष्वक्तिवम्पिषः ॥ खण्डवत्स्वादिषेषादी यत्सामाम्यमितीरित्‌ ॥ २७० ॥ दवितीयमनुभाषते । विक्ेषैरिति । सामान्यस्य तेभ्यो व्यावृ्ततवे यत्तेषु तदिष्टं त्य खण्डादिवद्विशेषत्वमेव स्यादयागृत्तत्वादतो षम्येमाबाद्धेदामिद्धिरिति परिहरति । लष्ठ वदिति । विशेषादौ विरेषेपिवत्यर्थः ॥ २७० ॥ द्वष्टत्वादन्बयस्यापि व्याप्यग्यापक्यो्पिथः ॥ ल्यतिरेकमतो युक्त्वा मिथो व्याश्निनं सिध्यति ॥ २७१ ॥ स्ामान्यविशेषयोर्भदाभेदौ निरस्य व्यापि षरेष्टं निराच्टे । दिषत्वादिति। व्यप विशेषो व्यापकं सरामान्यं तयोर्भेदं विना नान्योन्यं व्यापिखदूपसंबन्धस्य दिष्ठवेन भेदपिक्षत्वादतो मेदमिराप्तान्न भ्यापिनौपि पबन्धान्तरं तयोरिति कस्मितलद्भा हयः ॥ २७१ ॥ परतयग्बोधानिरस्तोऽयैः त्यग्बम्न हि सिध्यति ॥ न चाभावमुखो ऽनात्मा नान्वयेनाप्यतो शति ॥ २७२ ॥ स॒ न कल्पितो मासमानत्वादात्मबदित्यादङ्कयाऽऽह । प्रत्यगिति। अस्यायथः- अनात्मा सन्नसन्वा स्ते नित्यबोधादन्योऽनन्यो वाऽन्यत्वे सवतः परतो वा पिद नाऽऽद्यो न हि नित्यबोधादन्यस्तद्रत्छतः मिध्यति जाड्धहानान्नापि परतः कटपनां किन परम्य तद्रसंबन्धाक्त चानात्मनोऽप्वरमपरोक्षधीवितोधान्नापि ससित्यबोधादनन्यो नट. जटयोरमेदायोगादतो ्वयन्यतिरेकामावादात्मनि कलिते तन्मात्रं जगदिति ॥२७१। प्रतयब्ाप्रैकशूपत्वादात्मा नानात्मतां स्वतः ॥ सहते नापि चानात्मा स्वाथांदन्यत्र सिध्यति ॥ २७२ ॥ आत्मनोऽनात्मनोऽन्वयाद्योगेऽप्यनात्मनः रका्ादात्मनोऽन्वयादिः स्यादि. यान्वयं निरस्यति । प्रत्यगिवि । आवियं देहाद्यात्मत्वं तस्यानुमोदते । खत इि। व्यतिरेकं निराह । नापीति । खतः परतो वा तदपिद्धरुकतेरिलथः ॥ २७३१ ॥ अनात्मवस्तुनः पत्यक्पत्यक्त्वाभ्नातिरिच्यते ॥ परास्मान्देति षाऽऽत्मानं ध्यतिरेकात्मकरषतः ॥ २७४ ॥ अनात्मखमामाटोचनया ग्यतिरेकमात्मनलतो निरस्य स्स्वमावारोननयाऽपि 7 ततखदयोगमाह । अनात्मेति । आत्मनोऽनात्मनः सकाशादन्वयन्यतिरकौ निए लान्श्यायोगे हेत्वन्तरमाह । पराङिति । आत्मा बेदनात्मानमन्वेति सोऽपि ४ यादन्यथाऽऽत्मनस्तदन्वयायोगान्र चाऽऽत्मन्यनात्मनोऽन्वयः पराक््रतीय वसुतस र गादिति माबः। आत्मन्यनात्नो वस्तुतोऽनन्वये हेत्वन्तरमाह । स्यतिरकेति ।* पराचोऽष्यस्तत्वादिलयः ॥ २७४ ॥ ४ ब्रह्मणम्‌ } आनन्दगिरिङृतक्षासमकारिकाख्यटीकासंवरितम्‌ । १०७९ ुन्दुभ्यन्वितश््दस्यं सरवभराव्यभिचारतः ॥ ध॑स्मयत्नादिलम्धात्पव्यभिचारिरवात्मतु ॥ २७९ ॥ हृषठान्तदा्ठान्तिके प्राप्तं पतामान्यविदोषभावं निरस्य दन्दुभन्यमानस्येयत्र शब्द्‌- लग्रहे युक्तिमाह । शुन्वुभीति । सवैत्रयप्यामाह । पस्मयत्नेति । प्रकृते वाक्ये सामन्योपादानमिति शेषः ॥ २७९ ॥ उशमीचादिमेदेषु मिथः स व्यभिचारिषु ॥ ुन्दुमिध्वनिरेवेकः सवेत्राग्यभिचारवान्‌ ॥ २७६ ॥ दुन्दुमिप्रयुक्तशग्दत्वपामान्यस्य तद्वदोषेप्वन्यभिचारं स्फोरयति । उश्चेति ॥२७६॥ दुन्दुभिष्वनिसामान्यव्यतिरेकेण तेन ते ॥ निरात्मका न शक्यन्ते तद्विशेषाः समीषितुम्‌ ॥ २७७ ॥ तस्याव्यमिचारे तेषां व्यभिचारे च फलितमाह । दुन्दुभीति । पामान्यातिरेकेण विशेषाणामनुपटम्मे हेतुमाह । निरात्मका इति ॥ २७७ ॥ ुन्दुभिरध्वीनरिलयेतत्कुतो लन्धं विशेषणम्‌ ॥ दन्वुभेग्हणेनेति लब्धमेतद्िशेषणम्‌ ॥ २७८ ॥ दुनदुमेहन्यमानस्येल्त्र दन्दुमिमानश्रतेष्वीनिविशेषणं प्रापकामावादयुक्तमिति शङ्कते । दन्वुभीति । विहोषणप्रापकमाह । दन्दुभेरिति । वाक्यशेषात्त्ामो न हि दुन्दुभिश- ग्दितकाष्ठम्राहाच्छब्दविदोषग्रहस्तयोभदात्तत्र दुन्दुभिशब्देन ध्वनेरक्षणावत्मकृतेऽपी- त्यथः । हन्यमानस्येति विशेषणाञ्च तामोऽधिगन्तव्यः ॥ २७८ ॥ ` इन्दुभस्तु रवा एत इत्यव प्रहणे सति ॥ गृहीतास्तद्विशेषाः स्युस्तेषां तादातम्यकारणात्‌ ॥ २७९ ॥ प यथेत्यादि प्रहणायेलन्तं व्याूयाय दुन्दुभेस्तु प्रहणेनेयस्याथमाह । बुन्दुभे- स्त्विति ॥ २७९ ॥ भेयाधातय्रहाद्राऽपि तद्रिशेषग्रहो भवेत्‌ ॥ वीरादिरससंयुक्तो एुन्दुभ्याधात उच्यते ॥ २८० ॥ दनदुम्याषातस्येतयादि व्याचष्टे । भेरीति । शब्दत्वावान्तरसामान्यग्रहाद्वा तद्िशे- षाणां प्रह हत्यर्थः । दन्दुम्याप्रातमेव व्याकरोति । बीरादीति । नवर्तान्यतमयुक्तः संमामादिगतो मेयीदिष्वनिरत्र दन्दुम्याघातसद्गहे तद्विशेषग्रहस्तादात्मयादि- यर्थः ॥ २८० ॥ ` उपलम्धोऽस्ति सन्छुम्भो लम्बोष्ठो देशकारवान्‌ ॥ पूर्वपूर्वातिरेकेण नोत्तरोऽ्थोऽनुभूयते ॥ २८१ ॥ दृष्टान्तं व्याख्याय दाष्टान्तिकमाह । उपलन्धोऽस्तीति ॥ २८! ॥ १०८० सुरेशराचायंङृतं शृदारण्यकोपनिषडाप्यवातिकम्‌ [दितयाप्यय- एवं चिदन्बयात्सवंस्तदध्यस्तः समीप्यते ॥ सामान्यं बा विरेषो वा विदसंषोपहेतुतः ॥ २८२ ॥ चेत्यस्य चिदतिरेकेणामावशत्कथं व्यतिरेकप्रयेत्याशङ्कया ऽऽह । एवपिति। वुः त्चितभत्यस्य भेदामावे प्त्यज्ञानात्त्राध्यस्तः समसः स्ामान्यादिस्तत्तादात्म्ाद्वती स्थः ॥ २८२ ॥ परलयग्रपस्य संसिद्धो पतीचोऽन्यम कारणम्‌ ॥ अनात्मवत्तदप्यात्मविरेषणतया भवेत्‌ ॥ २८२ ॥ अनात्मा चैश्चिदात्मना माति सोऽप्यन्यतो भायादीपवदित्यनवस्यामाशङ्कगाऽऽह । प्रत्यगिति । अनात्मपिद्धावन्यत्प्रमातृरूपं साधकमसि न तथाऽऽतमसिद्धात्रियाह । अनात्मवदिति । अनात्मप्ताधकायौन्तरस्ीकारशवेदात्मनः मरसाधकत्वपिद्धानहा- निरियारङ्क ऽऽह । तदपीति । यदनात्मसाधकं प्रमातृरूपं तदात्मूपप्मनलः तत्साधकमासेव हि तदापन्नो ऽनात्मप्ताधकसन्न सिद्धान्तहानिरित्ययः ॥ २८३ ॥ ` कतेन्वक शको यद्रदात्माऽनात्मानमीक्षते ॥ कूटस्थदृषटिमात्रत्वाम तथाऽऽत्मानपीष्षते ॥ २८४ ॥ तरि मातृत्वापननः स्वात्मानमप्यात्मा साधयेदुविरोषारि्याशङ्कयाऽऽह । कं त्वति ॥ २८४ ॥ " संहतो गम्यत ऽनात्मा प्रत्यक्षण यथा सदा ॥ गम्यतेऽसंहतस्वद्रदात्मा प्रत्यग्धियाऽऽत्मना ॥ २८५ ॥ कूटस्थरष्िमाप्रत्वमि द्धं मत॒त्वादियोगादियारशङ्क या ऽऽह । संहत इति । शणः मद्भयश्चानात्मा प्रलक्षलथा पृक्मो निष्कियशवाऽऽत्मा स्रूपचैतयतिद् इत्यथः ॥ २८९ ॥ दारन्तिका्थासंमिततेरकेनैष $तार्थतः ॥ षटान्तेन बहूनां तु क्मर्थोक्तिरितीयेते ॥ २८६ ॥ अनेकटष्टान्तोकतिमाक्िपति । दाष्न्तिकेति । स्स्याऽऽत्ममात्रलं र्टान कोऽयैः। तस्थैक्यदेकेनैव दष्टानतेन पिदधरुमिशङ्खवीणाघ्र दुन्दुम्यादिरे इय यातादिाह्यशब्दाश्चेति बहूनामृक्तिरफरेत्य्थः । तत्फलं प्रतिजानीत । #॥ इति ॥ २८६ ॥ प्रहास्तापान्य एकस्मिन्विक्ञेपाणामरयतः ॥ बिखयः स्यात्कथं नाम व्यासान्ययदूपिणाम्‌ ॥ ~. त्रकटयनि । हासामान्येति । एकम्मन््मणि महापामानयस्ार्न १ सामान्यस्योभयेषां च कमेण ख्यं वुं नानादृष्टान्तोक्तिरित््थः ॥ २८५ ॥ ५८७ ॥ षाणा ९ राह्मणम्‌ ] आनभ्दगिरिकृतक्षाद्पकारिकस्यटीका्वलितम्‌। १०८१ महासामान्यश्टान्तो दौन्दुभो रव उच्यते ॥ सामान्येतररूपस्य दन्दुभ्याधात इष्यते ॥ २८८ ॥ लयक्रमे दर्शयितुं दृष्टान्तत्रयस्य दार्टानिकत्रयेणान्वयमाह । महासामान्येति । ुनदुम्यादिप्रयुक्तशाब्दपामान्यादि विना तद्विरोषामाववन्मृलकारणस्याप्यका्यकारण- ब्रह्मातिरेकेणामावान्महामामान्यम्थानीयस्य कारणस्याद्रये बरह्मणि व्ये दृष्टान्तो ऽवान्त- रामान्यावप्तानमृमिदुंनुम्यादिशव्दमात्रमिलर्थः । दुन्दुम्याघातदब्देन तदाहननङृतः काब्दत्वव्याप्यः सामान्यविशेष गृह्यते स न शब्दविङेषसमापिदेशः सामान्यविरोषा- त्मकमृतपञ्चकस्य मूलकारणेऽवस्रानमिलयत्र निदरदानमित्ाह । सामान्येति ॥ २८८ ॥ बाह्यानिति तथाचाक्तिषिरशेपाणां तु केवलम्‌ ॥ इत्युक्तायमसिद्धथमित्युदाहरणत्रयम्‌ ॥ २८९ ॥ अन्यकायाणां भौतिकानां भृतेप्वनुवृत्तव्यावृ्तेप्वव निष्ठत्यत्र बाह्याज्शाब्दानित्यु- ्तरष्ान्तस्ते हि दुन्दुभ्याघाते शब्दत्वावान्तरमामान्यविरेषे ीयन्त इत्याह । बाह्मा- निति । तथा चेति महापतामान्यादिदष्टन्तवदिथः । कारणस्याद्वये ब्रह्मणि मृतानां कारणे भोतिकानां तेप्ववप्तानमित्युक्ताथपतिच्यथं टष्टान्तत्रयमित्युपसंहरति । इत्यु- केति ॥ २८९ ॥ अन्वयव्यतिरेकाभ्यामभाववपुषाऽथवा ॥ सद्धीगम्याद्धिरुगवस्तु न मानेनावसीयते ॥ २९० ॥ ोकदृष्टान्तेस्य फटोकत्या सर्वस्य ब्रह्ममातत्वमुक्त्वा तदेव दृष्टान्तान्तरेण पाध- येतुं तदाह । अन्वयेति । सद्विरोषाख्यं वस्तु तत्सामान्याठथगुच्यमानं तेन भेदेन. देन शुन्यतया वा मानतो न पिध्यत्यलन्तमेदेऽभेदे वा पतामान्यविरेषत्वापिदधः शून्यले व सदद्वतापत्तरिदयर्थः ॥ २९० ॥ षष्यर्थासंभवोऽतः स्या्ितीयासंभवात्सतः ॥ यथा सति तथा विद्याल्मतीयच्यनन्यमानके ॥ २९१ ॥ तदद्भयत्वे र स्यादित्याशङ्क्य निकव्यक्त्यमावि तदसंबन्धात्सामान्यविशेषत्वातिद्ध- याह । षष्ठीति । दृषटान्तमनूयः दार्टान्िकमाह । यथेति । सलद्भयत्वमसङ्गत्वं च योक्तं तथा खप्रकार प्रतीच्यपि तज्जेयमित्य्ः ॥ २९१ ॥ सामान्यमेदरूपाणां विरोषाणामशेपतः ॥ महासामान्य एकत्र भूयसां स्याद्यथा तथा ॥ २९२ ॥ मिथोभिन्नपदा्थानां नामरूपक्रियात्मभिः ॥ स्थूलाचनभिसंबन्धे कायैकारणरूपिणाम्‌ ॥ २९२ ॥ दृष्टान्तमुपपंहरति । सामान्येति । सद्विरोषाणां स्वपामेकसिन्सत्सामान्ये यथाऽव- १३६ १०८२ सुरेश्वरावायहतं हदारम्यकोपनिषद्धाष्यवातिकम्‌ [ द्वितीयाध्यये- सानमित्यथः । दाष्टन्तिकं विदृणोति। तथेति । उक्तदष्टान्तानुतारेण नामादिभि्िपो भिन्नाथानां कायोदीनामस्यूलादिके बरह्मणि ल्यात्प््यगनुमवोऽद्योऽसङ्गः स्यार योजना ॥ २९२ ॥ २९३ ॥ सूषष्मताव्यापिते ब्धये भूम्यादेरूतरो्रम्‌ ॥ पत्यगात्मावसानेषु पृवैपूवेषहाणतः ॥ २९४ ॥ सवस्य विकारस्य प्रतीचि क्रमेण लय ह्यत्र माप्यकारपंमतिमाह । सृष्मतेति। पृथिवीमारभ्याऽऽत्मान्तेपव्थषु पूर्ूरवभूम्यादित्यागेनोत्तरोत्तरस्याबदेः सैक्षम्यारि तेय. मिति योजना ॥ २९९ ॥ नामादीनि च तत्वानि प्राणान्तानि तथाऽऽत्मनि ॥ पर्वपर्वपरहाणेन यान्त्यस्तं केवलादये ॥ २९५ ॥ तत्रैव चछान्दोग्यसमतिमाह 1 नामादीनीति । तमेत्यनन्तरन्यायोक्तिः ॥२९५॥ ृष्टान्तश्रितयं तावस्स्यितिकाल उदाहृतम्‌ ॥ पहासापान्यवत्पल्यक्सवानात्माप्ययः स्वतः ॥ २९६ ॥ म यथा दुन्ुमेरित्यादि व्याख्याय प यथाऽरध्नरित्याद्यवतारगिन वृत्तं कीतयी। दष्टान्तेति । म्थितिकाटे क्रमेण मर्वस्याऽऽत्ममात्रत्व दन्दुम्यारिदृष्टान्तषु प्रतं तरि. यमृक्तमित्यनुवादाथः । टृष्टानत्रयोक्तिफलमुक्तमनुवदति । परहासामान्यवदिति। एकत्र पत्ते मद्विरोषाणां निष्ठावत्प्तीय्येकसम्मिन्ननात्मनः सर्वस्य ल्यान प्र्यगतिगितं किंचिदस्नीत्य्थः ॥ २९९ ॥ स्थितिकाले यथकात्म्यं क्षक्यते ्वातुमञ्जसा ॥ यथाक्तन्यायतस्वटरदृत्पत्तावपि श्चक्यते ॥ २९७ ॥ उत्तरवाक्यतात्पयमाह । स्थितीति । दृ्टान्तत्रयं न्यायः ॥ २९७ ॥ धूमाविर्विस्फुलिङ्गादि यथापूर्वं विभागतः ॥ अग्निरेव न पृपादिभेदः कश्चन शक्ष्यते ॥ २९८ ॥ अवतारितदृष्टान्तवाक्याक्षरा्थमाह । धूमेति ॥ २९८ ॥ प्राणटोकादिरष्येषमनात्मा परागिभागतः ॥ अपूर्वानपरानन्तपत्यगात्मैव केवलः ॥ २९९ ॥ दा्टान्तिकमाह । प्राणेति । विमागपदेनोमयत्र जन्मोक्तिः ॥ २९९ ॥ एकजातौ हि पिक्नानां शब्दानां म्द एव तु ॥ | इष्ठीक्यं न पिभानां मिन्रभातौ तयेति चेत्र ॥ २०० । । = ययेन्धारिवाम्यम्य तात्पर्यान्तरं भक्तं श्रोदयति । एकेति । शम्दमात्र तद्वि ४ ब्रह्मणम्‌ } आनन्दरगिरिकृतक्षाद्भपकाशिकाख्यटीकासंवशितम्‌ | १०८३ णतिक्यं दृष्टं नं तथा मिन्ञजातीयघटादीनां वीरणादावतो नामारिमित्रस्य जगतो नाऽऽत्म- नैक्यं वैनात्यादित्य्थः ॥ ३०० ॥ धूमादिमेदभिन्नानां यथेकत्वं त्रिभावसौ ॥ नामरूषादिभिन्नानामेकातम्यं तद्रदात्मनि ॥ ३०१ ॥ उत्तरत्वेन दृष्टान्तं व्याचष्टे । धूमादीति । दार्टानिकं व्याकरोति । नामेति ॥ ३०१ ॥ बोधाविद्ञेषादथवा भेद एव न विद्यते ॥ कायेकारणयोस्तचयुभयोरविलक्षणम्‌ ॥ २०२ ॥ नामरूपादिभिन्नानामिति वदता तेषां मिथो व्यावृत्तिरिष्टा सप्रति सैव नास्तीलयाह । धरोपेति । चिन्मात्रत्वा्तेां न मिथो ग्यावृत्तिरित्यथः । हेतं प्ताथयति । कार्येति । उभयोरपि तयोः खरूपमकार्यकारणनचिन्मात्रमेकरूपमतस्तयोमिथोभेदामावात्त मो भेदः कयौणामपीत्यथः ॥ ३०२ ॥ स्वायसाधनयनादीननपेकष्योत्सूनेद्था ॥ धूमादीन्हुतभरक्तद्रत्माणादीन्मत्यगीश्वरः ॥ २०२ ॥ परस्य कारणत्वे फेन माध्यं बुद्धिपूवकारिणो विफटप्रवृ्ययोगात्न चसहायस्याय- नादिमतः कारणतेति साधनमपि किंचिद्राच्यं तथाचाऽऽप्तकामत्वादिहानिरिति केचि. ान्प्रतयेतदेव वाक्यमुत्तरमिति तात्पर्यमाह । स्वार्थेति ॥ ३०३॥ श्रोतव्यः श्रुतिवाक्येभ्य इत्यत्राऽऽशङयते यतः ॥ प्रयत्नानन्तरः शब्दोऽनिलयः कुम्भादिवद्वेत्‌ ॥ ३०४ ॥ निःशवपितपदव्यावर्त्यां शङ्कामाह । श्रोतव्य इति । वेदवाक्यवशादात्मा श्रोतव्य ति यदुक्तं तत्राऽऽशङक्यते न श्रोतव्यः श्रुतयादिवशादात्मेति । तत्र हेतुः । यत इति। दप्येश्वरकृतत्े बुद्धायुक्तिवदनित्यत्वादनपक्षमानत्वायोगादिति हेत्वथेः ॥ ३०४ ॥ इत्यस्य परिहारार्थं निःश्वासोदाहतिसित्वयम्‌ ॥ अथयनत्रोतिथितो वेदो निलयः स्याश्रोमवत्स्वतः ॥ ३०५ ॥ उत्तरत्वेन निःश्वासश्रुतिमादतते । इत्यस्येति । परिहारं स्फोरयितुं तस्या विवक्षित- भमाह । अप्रयत्नेति। न हि सरोऽनित्यो विद्यमानस्यैव कूपाकाशादिवत्परस्मादयलनेन क्तेरतः सर खतश्चिदात्मना नित्यः स्यादिलर्थः ॥ ०९ ॥ ` अबुद्धिपुर्वकत्वाच्च यथावस्स्वनुरोध्यपि ॥ बुद्धिवभ्नापमाणतवं बेदंस्येहोपपद्यते ॥ २०६ ॥ यज कृतकत्वेनानिह्यत्वान्नानपेक्षं प्रामाण्यमिति तत्राऽऽह । अबुद्धीति । न हि यत्वं प्रामाण्ये हेतुराकारो तदमावानाप्यनित्यत्वमप्रामाण्ये हेतृश्घुरादेरपि १०८४ सुरेश्वरा चाय॑कृतं इहदारण्यकोपनिषडाष्यवातिकम्‌ [ द्वितीयाध्याये ्रामाण्यादतोऽन्ञाता्परिच्छरेदिनो वेदस्यानपतेप्रामाण्यसिद्धिरिति भावः । शब्द यसंबन्धस्य साकितिकत्वाद्ेदस्य स्वशक्त्या चशषरादिवद्मोधकत्वा्सकेतयितृबुखपेष त्वादप्रामाण्यमित्याशाङ्कयाऽऽह । यथेति। न हि वेदो धीपूर्वकस्तदरथ मानान्तरायोगा. दैशज्ञानं तत्र भवदपि न वेद्रचनायामुपयुज्यते निःशितश्चतेरतो वेदवत्तदथपंमन्धोऽपि शक्तिलक्षणश्चमषरादेरिव विद्यमानः परस्माद्यज्यते न सांकेतिकस्तद्रस्त्वनुप्ारी वेदोऽ ध्यतादिवन्मानमित्यथैः । वेदसंबन्धयोनित्यत्वे फरितिमाह । बुद्धिवदिति । बुद्धा. क्योत्यधीवद्धेदाप्रामाण्यं तनत्यतवादौ स्थिते सत्ययुक्तमित्यथः । वेदः खवर मानमतत. तज्ञापकत्वात्परष्टेश्वरधीवरिति वाऽभथः ॥ ३०६ ॥ सवेथा यदनेनाक्तं तच्छद्धयं बुभूषता ॥ भानुप्रकाश्वच्छन्दा नित्याऽ्यं न तु ृतरिमः ॥ ३०७॥ तत्प्रामाण्ये सिद्धमभेमाह । सर्वथति । अनृषठेयत्वेन ज्ञेयत्वेन वेत्यथः । बुमृषत भतितुमिच्छता श्रयोयिनत्यथः । तम्य निश्वामवत्प्वृत्तःवेऽपि कृतकत्वान्न नित्योत्य- हाङयाऽऽह । भान्विति । ईधरतिवनत्वेन तदात्मक्रो वेदः सवितृकिरणवत्नित् स्यादित्यथः ॥ २०७ ॥ पर एवाऽऽत्मनाऽऽत्मानं प्रतिपाद्य नरं धतिः ॥ काय॑कारणवत्पीत्वा स्वात्मनैवावतिषठते ॥ २०८ ॥ $टडनितयत्वम्यान्यत्रापि सर्वाद्धि्ोषणवेयथ्यमाशाङ्कय वेदे विदोषमाह । पर इि। मनृप्यत्वायमिमानिनं त्वमथमन्वयादिना शोभिनमद्वयव्रहमहूपेण प्रतिपा ज्ञानद्र जगद्धापित्वा स्वेभैव ब्रह्लात्मना श्रुतिरवश्िष्यते तद्यद्यपि सवेमानमेयादि परा तयाऽपि श्रुतावतिशयोऽस्तीत्यथः ॥ ३०८ ॥ वेदामात्वपसक्तां बा सवमात्मेतिबाक्यतः ॥ वेदामात्वापनुस्ययं स यथेत्यागमः प्रः ॥ ३०९ ॥ ॥ प यथेत्यादि त्रेधा व्यास्याय तस्थैवार्थान्तरमाह । बेदेति । इदं सवं यदयमा वाक्यद्धिदसयाप्रामाण्य प्राप्तं न हि मिथ्यात्वं विना सर्स्याऽऽत्मत्वं तन्मिथ्यात्वे तदन स्थवेदम्यापि तद्धावादुमामासरवदमानत्वं तजिरापतार्थ वाक्यमित्यथः ॥ २०९ ॥ तदयुक्तं पुमरथस्य तदुक्त्यंव समाप्तः ॥ स्वपायोऽनुपायः स्यादुपेयावसितौ यतः ॥ २१० ॥ स्वेपयार्थषसिद्धौ च नोपायानामृपायता ॥ न बोत्सगौपवादोऽपि साप्ादेदग्रहश्रवात्‌ ॥ २११ ॥ तजिरासरलाहि कयमितयाशङ्कय तदमानत्वायोगं प्रतिजानीते । तदयुक्तमिति न पि धान्बधमाननपे देन एनिचिम्याकी व्यणिद्धागदनत्यत्यादि तथा तदत्र 1 - ४ त्ाह्णम्‌ ] आनन्दगिरिकृतदासमकारिकाख्यदीकासंबलितम्‌। १०८५ वाक्यस्य बुद्धधुत्पादात्संदायदेश्चामावादिति मावः । तथाऽपि मिथ्यावेदोत्थव्रुदधेरफल- त्वा्तदप्रामाण्यमित्याशङ्कय श्रुलनुमवविरोधान्मेवमिाह । पुमर्थस्येति । प्रल्गद्वयं सिदानन्दं वस्तु तच्छन्दा्थः । स्ममात्मेति श्रुतरवेदस्य पथगमावात्कथं मानतेतया- शङ्क ज्ञानात्पूर्वं वा एथगभावो नाऽऽदयोऽनुभवविरोधादिति मत्वा द्वितीयं प्रया । सर्वेति । चक्षुरादिरूपोपायो घटादिनिश्वितो सत्यामुपायत्वाद्यतो निवततेऽतो वेदवाक्या- नामपि स्नमेयात्मज्ञप्तावुपायत्वनिवृत्तिरिष्ेवेत्यथैः । समातवेति श्रुत्योत्सगैतः स. स्याऽऽत्मत्वमुक्तं स यथेत्यादिना तस्य वेदेऽपवादो ऽधृमादिवदात्मनस्तस्य प्रथग्यक्ति- कथनादतो न तस्यामानत्वादयाशङ्कत्याशङ्कयाऽऽह । न चेति । ज्म वेदा इति पाक्ष गृहीत्वेदं स्वे यदयमात्मेति पष्ठ श्रवणान्न तम्मिन्नपवाद इत्यथः ॥ ३१० ॥ ३११ ॥ वालोन्मत्तोक्तिवचाहं वक्तुं दुषणमादरात्‌ ॥ जिहेमि बहुशोऽजोक्तो तस्मादेबोपरम्यते ॥ ३१२ ॥ उत्सगोपवादपक्षे वक्ष्यमाणवाक्यविरोधवत््वत्पक्षेऽपि निःशसितश्रुत्या वेदस्याधीपुव- त्वोपगमे प्रामाण्यविरोधो बाेोक्तिवरिवयाङ्गङ्कयाऽऽह । वाटेति । विप्रम्भकायुक्ति- समो वेद इत्यस्यामुक्तावस्ंदिग्धावाधितान्ञातधीहेतुः सनन तत्सम इत्यादि वक्तुं ल्जा- महे संबन्धादारम्य तत्र तत्रासङ्रत्तात्येण तु प्रामाण्योक्तरित्यथः । क्रि नित्यस्तु स्यादरानस्य परा्थत्वादिति न्यायेन व्हुमिरत्र॒पराऋान्तत्वादस्माभिरम्मिन्विषे न करियते पराक्रम इत्याह । तस्मादिति । उक्तं हि- ““तस्मादकृतिमः शब्दो न कदाचिद्धिनरयति । नित्येन नित्यसंबन्धादाकाङापरमाणुवत्‌' इति ॥ न च नित्यत्वे निश्वसितश्रुतिविरोधोऽधीपूवैकत्वस्य विवितत्वात्‌ । यथाऽऽहुः- यत्नतः प्रतिषेध्या नः पुरुषाणां खतन्रता' इति ॥ ३१२ ॥ ऋग्वेदादिगिरोच्यन्ते ऋण्यजुःसामलक्षणाः ॥ अथवाङ्किरसस्तदन्मश्राः स्यत्रा्यणोदताः ॥ २३१२ ॥ इतिहासादिसमेदभिन्नं ब्राह्मणमेव तु ॥ ग्राह्मत्र प्रसिद्धस्तु नेतिहासादिरिष्यते ॥ २१४ ॥ निश्वतितमिलयेतदन्तं व्याख्याय यदगरेद इत्यादि व्याच । ऋग्वेदादीति । अपोनरक्र्थ बराहमणोद्धता इत्यक्तम्‌ । अत्रेति प्ङृतवाक्यग्रहणम्‌ । परतद्धेतिहाप्तादिः यहे निश्वसितश्रुतिप्रातिकूल्यममिप्रे्ाऽऽह । प्रसिद्धस्त्विति ॥ ३१३ ॥ २१४ ॥ अभिषेयाथजन्मापि यभिधासंभवोक्तितः ॥ द्रवयं नाभिधानं स्यादमिषेयमृते कचित्‌ ॥ २१५ ॥ __ १. "््याऽ्तः पु । २०८६ सुरेश्वराचायंकृतं बृषदारण्यकोपनिषद्ाष्यवानिकम्‌ [ दितीयाध्यये- कस्मात्नामग्रपञ्चसृष्टिरिवोक्ता नार्थम्पशवसृ्टिित्याराङकभाऽऽह । अभिधेयेति । अभिभानामिधेययोन्यौसेरिति हिरान्दारथः । व्यापिमेव व्यनक्ति । नेति ॥ ३१९ ॥ मश्नब्राह्मणयोर्येद नामभेयत्वकारणात्‌ ॥ ऋग्वेदादिगिरा तस्मान्मन्रब्राह्मणयोग्रहः ॥ २१६ ॥ यथासिद्धमितिहासपुराणाग्पि शते ॥ लोकपसिद्धिपु्टद्घ्य यतो ऽन्याय्योऽन्यथाग्रहः ॥ ३१७॥ भाष्यानुसारेण यदृगवेद इत्यादि व्याख्याया्थान्तरमा्ट । मत्रेति । इतिहापारि. शब्दैसर्हिं कथमष्टविधं त्राह्मणं भाप्ये गृरीतमित्याराङ्च दूषयति । लोकेति । बध. काभवि वृद्धप्रमिद्धिनीतिक्रमणीयेति मावः ॥ ३१६ ॥ ३१७ ॥ इतिहासपुराणाभ्यां वेदं समुपवृंहयेत्‌ ॥ इत्यादिमन॒नाऽप्यक्तं कथं तस्यागमहैति ॥ ३१८ ॥ ऋगादिमंनिहिनेतिहापरादिशब्देनापि प्रमिद्धग्रहे स्मातं लिङ्गमाह । इतिहातति। निभेत्यल्पश्रुनाद्रेदो मामयं प्रहरिप्यतीति भागान्तरम्‌ । आदिमनुना दृद्धमननति यावत्‌ । अत्रिणा ऽपीत्यपेरथः ॥ २१८ ॥ इतिहासपुराणाद द मूलत्वकारणात्‌ ॥ प्रामाण्यं नान्यथा तस्य प्रामाण्ययुपपद्यने ॥ ३१९ ॥ इतिहासादिना व्ेदाथनिरूपणं वेत्तदपेक्षया तत्प्रामाण्यादनपेक्षप्रामाण्यक्षतिसियाश- य वेपरीत्यान्मेवमित्याह । इतिहासेति । न हि व्याख्यानतो विशेषप्रतिपत्तिः रिति न्यायादयाख्यातृवाक्यद्वेदा्थनिर्णये तदपेक्षया वेदोऽनपेकषं प्रामाण्यं नहातीी भावः ॥ ३१९ ॥ परत्यक्षवेद्बचनविरूदधं तेषु यद्वः ॥ वुद्धवाक्यादिवसाष्क्त्याज्यं श्वुतिपिरोधतः ॥ ३२० ॥ इतिहाप्तादेरपि वेदवत्प्रामाण्ये कृतस्तदपेक्षा खत एव ॒तच्ोगादित्यारङ्ं गऽ५ । प्रत्यक्षेति ॥ ३२० ॥ न चेश्वरातिरेकेण कभित्सष्ठाऽभ्युपेयते ॥ इविह्ासपराणादेस्तदन्यस्येह कायतः ॥ ३२१ ॥ कथमत्र॒प्रमिद्धतिहापरादिग्रहे कर््रनतरस्छतिरीश्वरस्यात्र कौत्वश्रतरित्याय' कपाऽऽह । न चेति । इहेति च पिद्धान्तोक्तिः ॥ ६२१ ॥ कारणत्वं प्रमाणेन यस्य साक्नादिनिशितम्‌ ॥ अपि तत्कायंकतत्ये तदेकभ्युपगम्येते ॥ १२२ ॥ _ . _ १ ज्ञ, म्यताभ्‌ ॥ ३९३॥ ४ ब्राह्मणम्‌ ] आनन्दगिरिङ्ृतशासपरकारिकाख्यटीकासंवलितप्‌। १०८७ परस्यैव व्यासादिरूपेण पुराणादिकारणत्वं साधयति । कारणत्वमिति । परस्या- नदरा सरकारणतायाः शरुल्ादितिदधत्ा्त्का्व्यासदेरितिहासादौ कृतेपि तदेव ब्रह्म तत्र तत्र तद्रूपेण कारणं को न्यः पण्डरीका्षान्महामारतङ्दवेदिद्युक्ते- रित्यथः ॥ ३२२ ॥ बीजमेवाङकरादीनां यथा करणमिष्यते ॥ अङ्करा्यात्मना तदद्वीजपेव तु कारणम्‌ ॥ ३२३ ॥ हेव व्यासाद्यात्मना तत्तत्कारणमिव्यतदृष्टान्तना ऽऽह । बीजमिति । आदयबीन- स्याङ्करादिरेतुते पत्रुप्पादिहेतुत्वमङ्करादेरप्यसीत्यारङ्कयाऽऽह । अङ्कुरादीति । तदात्मना बीजमेव कारणं पत्रपष्पादेरपीति शेषः । तथा ब्ऋह्ैव तत्तदात्मना तत्र तत्र कारणमित्याह । तद्दिति ॥ ३२३ ॥ आग्न्तयोर्यतो बीजं प्रल्क्षेणावसीयते ॥ तस्मासन्पध्यकार्येषु बीजमेवास्तु कारणम्‌ ॥ ३२४ ॥ बीजस्येवङ्कराद्यात्मना पतरादिहेततत्यत्र नियामकपिक्ायां दृषटनं प्रपञ्चयति । आद्यन्तयोरिति ॥ ३२४ ॥ न च बेदाक्तितो वेदः श्रद्धयां इहेष्यते ॥ किंत्वमानत्वहेतूनां वेदवाक्येष्वसं भवात्‌ ॥ ३२५. ॥ कमरन्तरस्मृत्यविरोधोऽपि नेतिहासदेः सापेक्षं प्रामाण्यं निश्वसितशरुतरवेदवदनुद्धिष्‌- वकत्वादित्याश्ङकया ऽऽह । न चेति । अस्यार्थः- निश्पितमिति वेदवचनेनाधीपु- वक्ता वेदोऽनपे्षप्रमाणं नेष्यते किंतु मानान्तरद््टथत्वादीनामप्रामाण्यहेतूनां तत्रा- भावादितिहासदेस्तु॒वेदोपवृहकत्वात्तदृष्टर्थस्य नानरक्षता न ॒वेतिहाप्ादिविषये निश्वसितश्रुतिविरोधः परस्माव्या्तादिरूपादनायापेन तव्यक्तिविषयत्वादिति ॥ ६२५ ॥ ` भ्रामाण्यं वेदवाक्यानां न च मानान्तराश्रयात्‌ ॥ अक्षादेरपि मानत्वं यथोक्तादेव कारणात्‌ ॥ ३२६ ॥ लोकावगतसामथयः शाब्दो वेदेऽपि बोधकं इति न्यायद्दस्य मानान्तरा््टाथत्- मपिद्धमित्याशङ्कयाऽऽह । प्रामाण्यमिति । पदानां शक्तिभियो मानान्तरपिकषतवेऽपि न वाक्यप्रामाण्यं तदपेक्षं तस्याज्ञातार्त्वनियमादिदयर्थः । अन्ञातार्थतवं प्रामाण्यप्रयो- जकमिति केथं निश्चीयते प्रपिद्धप्रमाणेष॒ तथादृटरित्याह । अक्षादेरिति ॥ ९९ ॥ प्रानव्यतिरेकेण यथैव स्थितिसगेयोः ॥ वस्त्वन्तरं न संभाव्यं प्रयेऽपि तथोच्यते ॥ ३२७ ॥ स॒ यथा सवापतामिवयदेः संगतिमाह । प्रङनानेति ॥ २२७ ॥ १ क. ^मेवत का। १०८८ सुरेश्वराचायंङृतं शहदारण्यकोपनिषद्धाष्यषातिकम्‌ [ दितीयाध्यये. विभिम्ननामरूपाणां सरितां सागरो यथा ॥ अभिन्ननामरूपेकः प्रखयोऽयनमेकता ॥ ३२८ ॥ तत्र दृष्टान्तं व्याचष्टे । विभिम्नेति । अयनशब्दस्य गतिमात्रविषयत्वं व्यावर्त । प्रख्य इति । शून्यं निषेधयति । एकतेति ॥ ३२८ ॥ स्पशांदिङ्गानभेदानां त्वगाचेकायनं तथा ॥ स्वान्ते त्वगादयस्तदग्बुद्धौ च मनसस्वथा ॥ ३२९ ॥ कमैक्षयात्तथा बुद्धिः कारणत्वेन तिष्ठति ॥ एष साधारणस्वावत्लयोऽबुद्धिपुवंकः ॥ २२३० ॥ एवं सर्वेषामित्यादिदार्णान्तिकं पूर्वपक्षतवेन व्याचष्टे । स्पर्शादीति । टृ्ान्तानुपो णा्थन्ञानानामिन्दियाणि टयस्थानानि तेप्वथेधीटयवत्तेषामपि मनसि लयम्त्वगादिवत स्यापि संकल्पाद्यात्मनोऽध्यवप्तायात्मनि बुद्धो टयो मनोवत्साऽपि कारणात्मना टी सखपरिणामहेत्वदृष्टसयादित्य्थः । द्विविधो हि टयः स्राधारणोऽपाधारणश्च तत्राऽऽद्या दित इत्याह । एष इति । तम्य स्वाभाविकत्वेन स्वापादौ सं्वमाह । अवरद्रीनि ॥ ३२९. ॥ ३३० ॥ प्रयग्याथाट्म्यविङ्गानाद्रस्तुदत्तानुराधतः ॥ प्रलयोऽङ्गानविध्वंसाद्यस्त्वसां वुद्धिपूवकः ॥ ३३१ ॥ द्वितीयमाह । प्रत्यगिति । वम्त्वनमारिमानवश्ादत्पन्नप्रतयम्तानादन्ञानधवैप्ाधयोऽ ादिलयः स्त बुद्धिपुवैकोऽपाधारण इति योजना ॥ ३३१ ॥ अभ्धिरेकायनं यद्न्सवासां सरितां तथा ॥ त्वगगाचराणां स्पशानां त्वगेवकायनं परम्‌ ॥ ३२२९ ॥ मपशादिधियां त्वगादिषु लयेक्तिद्रारा प्रकृतिपर्यन्तं लयं संलिप्य स्पशौदीनां तए तद्रारा तमेव प्रपञ्चयन्दष्टान्ेन म्पदीस्य त्वानि लयमाह । अभन्धिरिति ॥ २३२ ॥ स्पक्षशब्देन विषयस्त्वग््रादयो ऽजाभिधीयते ॥ तथा गन्धाद्वशब्देन प्राणादिविषयो परतः ॥ ३२२ ॥ दार्टनिकस्यम्यरीदाव्दा् विशदयति । स्पर्षेति । एवं सर्वेषां गन्धानागिलः। गन्धादिशन्दा्थमाह । तथति । पूर्वोक्तं द्टन्तयितुं तथाशन्दः ॥ ३३२ ॥ गन्धादिसंहतिः पृथ्वी रसान्तानां तथा जलम्‌ ॥ तेजच्रयाणां वायुस्तु द्रयारेकात्मकं नभः ॥ २३४ ॥ अत्राथीनामिन्दियेषु तेषां मनसि तस्य बुद्धौ तस्याः कारण ठयं विक्त णी मो कक [क , 1 ४ ब्रह्मणम्‌ ] आनन्द्गिरिङतक्ाङ्धपकारिकास्यटीकासंबरतिम्‌ । १०८९ तद्धियामिन्दियाणां च क्रमेण कारणान्तो कय उक्तः । इदानीं भूतटयाथं तेषा प्राग- वस्यामाह । गन्धादीति ॥ ३९४ ॥ एवं लक्षणतः पथ मृतान्येतानि निरदिशत्‌ ॥ मृतीमृताविष्करणं गुणाविष्कृतिरिष्यते ॥ ३३५ ॥ भूतान्येव प्रिद्धानि न तेषामुक्तदूपतेत्याशङ्य ग्याख्यानतो विशेषधीरितयाह 1 एवमिति । गन्धादिशन्दान्तपश्चगुणानामुपचयापचयत्थितानां संघातो सृतपश्चकमि्यप्र- पिद्धं किमिति व्याख्यायते तत्राऽऽह । मूर्तेति । या यथोक्तगन्धारीनां कारणाद्यक्तिः पैव मूर्तमूर्ताख्यमृतपश्चकस्य सखकारणादुत्पत्तिगणरयश्च मूतरयश्च हेताविति रषीयस्या रीत्या ब्युत्पादयितुमित्थं व्यारूयेत्यथः ॥ ६३९ ॥ संहतोक्तविशेषाणां मृतानां कारणात्मता ॥ तत्र स्परग्रहेणेव बायोरंशोऽर श्यते ॥ ३२६ ॥ तेजसस्तु वरती यांशञश्चतुथां ऽपां तथा भवः ॥ पञजमस्तदुणमेद स्तथा स्पचे समीक्ष्यताम्‌ ॥ ३३७ ॥ गन्धादिषु तथा याज्या मेदाऽयं गुणभेदतः ॥ पृथिव्यंशस्य बाहुल्यात्ककेदाः स्पश उच्यते ॥ ३३८ ॥ शीतश्च पिच्छिलश्चापां बाहुस्यात्स्पशे इष्यते ॥ भूयस्त्यातेनसश्चोष्णः सुकुमारस्तथा मरुत्‌ ॥ ३२९ ॥ बाहुल्यादिति विद्गेयो यथोक्तगुणसंश्रयात्‌ ॥ ध्वस्ताहोषविकारस्य ब्रह्मणोऽव्रिययाऽऽत्मनः ॥ ३४० ॥ स एष परिणामः स्यात्तेजोवन्नायुपक्रमः ॥ स्पहनाद्यात्मनाऽल्यन्तं परं काटिन्यमागतः ॥ ३४१ ॥ गुणशब्देन तन्माघ्रग्रहात्तजनिखयो मूतजन्मल्याविति न युक्तं क्तु मूतल्यः खकारणसंसर्गो वैरेषिकादिवदित्याशङ्कयाऽऽह । संहतेति । संगृहीतो यथोक्तो गन्धादिसंहतिः प्रथ्वीतयादिविरेषो यैस्तेषां मृतानां कारणमात्रता ख्यो नान्यसतस्यप्रा- माणिकत्वास्स्थिलवस्थायामपि कारणपंसर्मस्य तुल्यत्वादिलयथः । स्पशादिगुणानामेवाच् तेरशरुतभूतलयस्याविवक्षामाराङ्कय गुणगुणिभेदमुपेल्य गुणग्रहो गुणयुषरस्णमियाह । तत्रेति । स्वेषां स्व्शानामितिश्रतावित्य्ः । अत्रेति भूतनिर्धारणाया समी । स्मश- शब्देनैव तेषां ग्रहे स्यदात्मिनां कथं मियो मेदस्त्राऽऽह । तदुणैरिति । तैरुपचिता- परिरणभूतानां मिथोभेदधीरित्यषैः । गुणमेदादूतमेदवततदधेद्णस्याप्ेकेकस्य भेद- माह । तथेति । गुणास्तन्मात्राणि । पृतोपचयापचयकृतं गुणविभागं ्रिज्ञायाऽऽदो ~ ----* ^ ~= ~ ~~ १, {ष्यते । १५३६७ १०९० सुरेश्वराचारयृतं शृहदारण्यकोपनिषदाप्यवािकम्‌ [ द्वितीयाध्याये स्यशंस्थं विरोषमाह । पृथिवीति । अधापि गुणशब्दो भूतार्थः । विज्ञेयः सपे इति शेषः । केचित्त स्पशाद्यात्मकष्यिव्यादिरूपेण परस्य परिणाममाहुसान्प्याह | ध्वस्तेति । प्रत्यक्कुटस्थनरह्मणोऽवियां विना परिणामायोगौत्तदाषिद्यं जगदिवय्थः तण परिणामस्य व्यवहारयोम्यतार्थ स्थूलत्वं दशयति । स्पकषेनादीति । स्थोल्यामरे परी. णामस्य सत्वमेव स्यान्न व्यवहारयोग्यतेतयाह । प्रमिति ॥ ३३६ ॥ ३३७। ॥ ३३८ ॥ ३३९ ॥ ३४० ॥ ३४१ ॥ उद्धूतस्प्विङ्गानस्त्वचा तस्य समागमात्‌ ॥ स्पदंभेदपरिङञानं ततोऽभिव्यज्यते दोः ॥ २४२ ॥ स्शादिपरिणाम्य कथं प्थत्याराङ्कचा ऽह । उद्धतेति । स्परशोऽयमियाक्िः नमृदूतं यम्य पुंसः सर तथा स्प्शादिविषयम्य त्वगादिना संबन्धादृत्पन्जनानेन मर्श दिषीरित्य्थः। तत्पनन्दियकं ज्ञाने कमं प्रभतेत्याशङ्कय नित्यानुभवादियाह | सप्ति ॥ ३४२ ॥ स्पशादिभेदविङ्गानं स्यादषेतनमेष त॒ ॥ स्पशादिवत्पराथत्वात्सवा्यं तम्न तु साक्षिवत्‌ ॥ ३४३॥ अननुमेयवेऽपि नेदं पालित्यं स्वप्रकाश्वादिति केचित्ता्प्रतयाह । स्पशादीनि। अनेननत्ं पाधयनि । स्प्ादिवदिति । परार्थत्वं समर्थयते । स्वाथमिति । अन्य साक्षयम्यतिरेकापत्तेरिति भावः | न चेदं मानप्तमनवस्यानादिति तुराव्दायः॥ ६४३। अतीव कठिनं ह्वानं त्वचातोऽस्य समागमात्‌ ॥ भनसा तस्य संयोगे ततः स्वच्छैव धीभवेत्‌ ॥२४४ ॥ आव्रिद्यम्य जगतो नित्यानुमवमिद्धलऽपि कथं लयप्रकरियतयाशङ्कयाऽऽह । अती. वेति । सगादिना स्पशंदिः संबन्धनं ज्ञानमतिस्पूगमर्थन्द्ियसंयोगजत्वादिल्यथः । त साम्य मेद्धियम्य मनप्रा तादत्म्ये स्थौल्यत्यागाद्धवति सौक्षम्यमित्याह । मन सति ॥ २४९ ॥ ततोऽपि सुक्षयं विङ्कानं बद्धिसंयोगजं भवेत्‌ ॥ यावद्रुधिरसंव्यापतिः क्षरीरे तावदेवं तु ॥ ३४५ ॥ बद्धः सामान्यष्ष्येह व्याप्तिरादेहसंक्षयाव्‌ ॥ च॑तन्याभासवत्माणस्तां हति व्याप्य तिष्ठति ॥ ३४९ ॥ तदेव ज्ञाने मनोमात्रं बुद्धा तादात्म्येन निरूप्यमाणे सूक्ष्मतरं स्यन्मनपरोऽपि ५. ृक््मत्वादित्याह । वतो ऽपीति । बुदधेरुपसंहारं वक्तु देहे व्यातिमाह । वबरित सामान्यवृतिशेतन्याख्या वा प्राणाख्या वा तां बद्धितामातां कारणत, व्या + मायाम कलवर + ०० णा क्वि 9 7 १ क. "गादा" । २ श. "प॑ स्यूललं तद्यति । 7" । ३ क. ग, लल । ` ४ ब्राक्मणम्‌ ] आनन्दगिरिङृतशाञ्पकारिकाख्यीकासंबलितम्‌ । १०९१ सा तन्मात्र स्यादित्याह । चैतन्येति। सामापप्राणाष्यकारणम्य वृत्तिमतीं बद्ध व्याप्य स्थितेलस्यासतम्मात्रतेत्यक्षराथः ॥ ३४९ ॥ २४६ ॥ अकाय॑कारणस्त्वात्मा तमद्य तिष्ठति ॥ कण्टकादिसमायोगे शरीरे विक्रिया यदा ॥ ३४७ ॥ तदाऽधमादितो दुःखं विक्रियातोऽभिजायते ॥ देहेकदेशगं दुःखं विशिनष्टि स्वदेशगाम्‌ ॥ ३४८ ॥ पियं तदश्षदुःखित्वादुःखित्वं जायते धियः ॥ तस्यावच्छित्तये हत्तिदःखभुत्यैव जायते ॥ ३४९ ॥ कारणमप्यकायकारणप्र्यष्मात्रमित्याह । अकार्येति । स्पशदीनां क्रमेण प्रत्य- गन्तं यमुक्त्वा खामाविकेऽपि तस्मिन्न बन्धो बुदधिप्वके तु सर नेति किं वाच्यमिति वत्तु लयात्पराक्प्रतीचः सं्ारप्रकारमाह । कष्टकेति । अधमीदिवशादनिषटर्थयोगे देह- देहे यदा विकारस्ततस्तदेशव्यापि दुःखं संमवतील्थः। देहरेशस्थं दुःखमुत्पन्नं चेत्कथं तप्य बुद्धिस्थत्वधीरित्याशङ्कयाऽऽह । देहेति । कथमन्यगं दुःखमन्यविशेषणं ततराऽऽह । तहेशेति । देहदेशे दःखस्य सत्त्वात्तत्र बुदधेभोवात्तस्या देहव्यापित्वादाश्रयद्वारा तस्य ताक््यं न चाणवश्वेति न्यायात्परमाणुतुस्या धीस्तस्याः पोकषम्यस्य तत्र विवक्षितत्वादि- यथः । केचिदुःखस्य खसत्तायां प्रकाशाव्यभिचारात्छप्रकारात्वमाहुसान््त्याह । तस्येति । अधमीदुपनीतानिषटर्थयोगादेहदेशे दुःखोत्पत्या सहैव तस्य खसमानाश्रय- बुद्धिस्थत्वेन र्थं काचित्तदूवृत्तिरुदेलयतस्तस्य प्रकाशाग्यतिरेको,न खप्रकात्वादि- त्यथः ॥ ३४७ ॥ ६४८ ॥ ३४९ ॥ पज न जि ५०० भेर, ६५५०५ भोकभोग्यामिसंबन्धस्तक्निमित्तो ऽयमात्मनः ॥॥ बद्धः सेयमहंहत्तिद;खावच्छेदिनी सती ॥ २५० ॥ परिच्छिनत्ति बोद्धारं बाद्धाऽप्याभासमात्मनः ॥ न बहििक्रियां मुक्त्वा देहेऽदंहत्तिसंभवः ॥ २५१.॥ उक्तधीवृत्तिकार्यं वदन्नात्मनः खामाविकभोक्तत्वपषं प्रत्याह । भोक्तरि । कथ पीस्या वृत्तिस्तनोक्तं संबन्धमादधीत न हि धरयदिवृत्तिरीदशीलयाशङ्कयाऽऽह । बुद्ध रिति । खस्य शोकस्य च प्रसिद्धा धीस्था दुःखविशिष्टा वृत्तिरहमित्येव॑रूपा वृ्तिम- दन्तःकरणं बोद्धशब्दितं विशिनष्टि तेव साभार जीवाख्यं खदुःखेन योजयति, प॒ च पक्षिणि तदर्षयलयेवमात्मनि इःखल्यातिरिःयथः । कण्टकादियोगजविक्रियातो दुःख- के वृत्तरहमित्यस्या जन्मेत्ययक्तं कालान्तरेऽपि तजन्मसंभवादित्याराङ्कयाऽऽह । नादिना ॥ १९० । । ३९१ ॥ १ ग, श्यादिसं* । २ ग. "दुः खविच्छे । „_. ~ -------~ - ~ = ------- १०९२ सुरेश्वरामार्यकृतं शृहदारण्यकोपनिषदधाष्यगातिकम्‌ [ द्वितीयाध्याये - ` स्वस्थेन्दरियमनोवुदधरनेबाहमिति बीक््यते ॥ पुत्राभिमानजे त्वस्मिम्न देहां्षविशिष्टता ॥ २५२ ॥ तत्र हेतुः । स्वस्येति । पतमाहितधियोऽहृतत्यृषटरित्यथेः । कण्टकादिकृनः खस्य देहदेशद्वारा धीगामित्वमुक्त्वा पूत्रादीष्टाभिमानजदुःखे विेषमाह । पत्रि ॥ ३५९२ ॥ तत्तदस्तु समुदिष्य दुःखत्वं तत्र मानिनः ॥ अङ्ञानादभिमानो ऽय॑ बुख्यादौ विषयावधौ ॥ ३५३ ॥ तर्हि कुतर पुत्राभिमाननं दुःखं तत्राऽऽह । तत्तदिति । तत्र तत्राभिमानवतलत्त युत्रादि विषयीकृत्य बुद्धो जते इःपं प्रणाड्या सताक्षिण्यारोपितमिलयर्थः । ममामिम नस्य वस्तुत्वात्तजं दुःखमपि तथेत्याशङ्कयाऽऽह । अज्ञानादिति ॥ ३९३॥ न तु निःसक्कूटस्थप्रतीचः स्यादहंमतिः ॥| न कायप्रलयो रो यस्मादन्यत्र कारणात्‌ ॥ ३५४ ॥ त्वगारम्भकसामान्यं त्वशिराऽतोऽत्र श्यत ॥ कायत्वाेन्दियष्वेव विपयप्रलयो भवत्‌ ॥ २५५ ॥ अहममिमानवन्ममामिमानम्यापि वम्नृत्वमाराङ्कयाऽऽह । न न्विति । म्परादिज्ञा मेदानामिल्यादिना भतृप्रपश्चपक्षमुक्त्वा तत्र क्ररुद्धाशं दूषयन्विषयाणां भियां चन्धियष यं दृषयति । न कार्येति । अत्रेति दा्टािकवाक्योक्तिः । त्वगादीनामपि सश दिषु कारणत्वायोगाद्यथाश्रुतं गृहीत्वा विषयाणामिन्दियेष्वेव लयो गृष्यतमियार दकया ऽऽह । कायत्वादिति । तेषां विषयकार्थत्वा्ानप्रत्यप्रकृतित्वादित्यर्थः ॥ ३५४ ॥ ३९५९ ॥ न शृदोऽन्यत्र कम्भादेः क्षराये प्रयो यतः ॥ तस्माश्वगादयः क्षब्दास्त्वगा्ारम्भकाभिधाः ॥ २५६ ॥ स्श्र प्रतिपत्तव्या नान्यग्र प्रयो यतः ॥ गन्धशब्देन ङृतलाऽपि पृथिवी परिष्ते ॥ २५७ ॥ तथाऽपि तेषु विषयस्य को दोषलत्राऽऽह । न रद इति। कारणादनयत्रापि का श्यभेत्कुम्मादेः शरावादावपि स स्यादतो विषयाणामिन्दियेषु रयापिदव रि । कारयस्याकारणे ठयायोगे श्रुते यथाश्रतार्थस्वीकारो नेति फरितिमाह । ५० सत्ति ततदवाक्योक्तिः । तच्छब्दार्थमेष स्फुटयति । नान्यत्रेति । सषा € | मित्यादि व्यारूयाय सर्वषां गन्धानापिलत् गन्धदब्दा् प्रकटयति । गन्धेति । श दिपशचकमंहतिहपा स्या थिवी गन्धदाष्दितेल्यर्थः ॥ ६९१ ॥ २५५ ॥ ४ बाह्मणम्‌ ] आमन्दगिरिकृतकाज्ञपकारिकार्यटीकासंवरिवम्‌ । १०९३ यदि वा परमागोऽस्या गन्धस्यानेकमेदतः ॥ गन्धो गुरुः क्षितिपायो दलादी श्षीतोऽप्मधानतः ॥ २५८ ॥ तेजोभूयस्तया तीक्ष्णो रघु्वायुप्रथानतः ॥ शान्तोऽथ विशदो व्यापी स्याद्योभ्नोऽथ प्रधानतः ॥ ३५९ ॥ तस्याः पूक्षमो वा मागसतच्छब्दाथस्तस्यानेकर्पत्वादित्याह । यदि वैति । कथं गन्थस्यानेकमेदवत््वं तदाह । गन्ध इति । प्रथमोऽथशाब्द श्वशब्दपर्यायः समुचयार्ो द्वितीयस्तु तथाशब्दपयायो दृष्टान्ताः ॥ ३९८ ॥ ६९९ ॥ पाथिवाप्यांश्योस्तेजःपरिङेदात्तथाऽधमः ॥ हुगन्धो जायते गन्धः पापकमेपवोधतः ॥ ३६० ॥ एवं भूतानुरोधाद्रन्धमेदेऽपि कथं तस्य सोरम्यासोरम्यभेदधीरिवयााङ्कयासुरमिगन्ध- जन्मप्रकारमाह । पाथिवेति । तथेलयनुमवानुप्रारोक्तिः । दृष्टनिमित्तमुक्त्वाऽदृष्टमाह । पापेति । अधर्मो दुःखहेतुः ॥ ३६० ॥ समांशषपरिणामे तु सुरभिजायते शुभः ॥ पण्यकर्मपयुक्तः सञ्न्तोरासङ्गकृत्तथा ॥ ३६१ ॥ पुरमिगन्धजन्म दृष्टादृष्टाम्यां ब्रुवाणस्तत्कायंमाह । समेति । समानां प्रथिन्यायं- शानां तेजप्ता समे पाके सतीत्यथः । शुमत्वं मुखकरत्वम्‌ ॥ ३९१ ॥ रसरूपरवेष्वेवं यथोक्तं प्रतिपादयेत्‌ ॥ प्रपानगुणभावेन गुणानां भूरिरूपता ॥ ३६२ ॥ सपहेगन्धयोरुक्तं नानात्वं सर्वेषां रप्तानामित्यादिवाक्यस्थरपादिप्वतिदिशति । रसेति । प्रतिपादनप्रकारमाह । प्रधानेति । गुणानां भूतानामुपचयापचयवशादनेकर- पता रपतादीनामपील्ययथ॑ः ॥ ३६२ ॥ अस्ाधारणगन्धादिग्राहकत्वानुमानतः ॥ ्राह्मभुतपरभानत्वं प्राणादिष्वपि निदिशेत्‌ ॥ ३६२ ॥ गन्धादिषु यथोक्तभेदे श्रौतप्रकरियापिद्धेऽपि त्वगारम्भकसामान्यमितयादिना तेषा माणा्यारम्भकत्वं कथमुक्तमिलादाङ्याऽऽह । असाधारणेति । अनुमानतो लिङ्गा दिति यावत्‌ । प्रधानत्वं सारत्वं कार्यमिल्थः । अपिरषटान्ताथेः। विमतं पाथिवं गन्धा- दिषु गन्धस्यैव व्यज्ञकत्वातकुङ्कुमगन्धामिव्यज्जकपतवद्विमतमाप्यं रपरादिपु रस्यव ्यञ्जकत्वादास्योदकवद्विमतं वायवीयं स्प्ादिषु स्परस्येव व्यञ्जकत्वाद्यजनवायुवत्‌ । विमतं नामस शब्दादिषु शब्दस्यैव व्यञ्जकत्वादवेणुविवरवदित्यथः ॥ २६३ ॥ ` स्वग्राह्ठाथसजातीयमिन्दरियं स्यात्मदीपवत्‌ ॥ ङपस्यैवावभासित्वाम्‌ चेत्स्यार्तरत्ररूपवत्‌ ॥ ३६४ ॥ १०९४ सुरेश्वराषायडृतं शृहदारण्यकोपनिषदराष्यवातिकम्‌ [ द्वितीयाध्याये चभुषेजपत्वमाह । स्वग्राहयति । विमतं तैन रूपादिषु रूपस्यैव व्यज्ञकतवाही. पवदित्यथः । चधुषो प्राह्रूपाप्ताजालयेश्रोप्रेण रूपाग्रहवत्तनापि तन्न गृ्ेतेति बाध कमाह । न चेदिति ॥ ३६४ ॥ ' न चेदथंसजातीयं सवौयेग्रहणं भवेत्‌ ॥ एकेकस्येन्दरियस्येह, मनोबुद्धयोयेथा तथा ॥ ३६५ ॥ उक्तानुमानेषु विपक्षे बाधकमाह । नेत्यादिना । इहेति व्यवहारि रुक्ता ॥ ३६९ ॥ । सर्वभूतात्मर्क्वास सवोथंग्रहणं तयोः ॥ परनोबुद्धयोरिति हेयमन्यथा तदसंभवात्‌ ॥ २६६ ॥ तयोरपि सर्वाथग्रहणं कथमित्यागङ्कय मतपश्चकारब्धत्वादित्याह । सर्वेति । विमं भृतपश्चक जातीयं तद्काहकत्वायदयदाहकं तत्तथा यथा रूपग्राहको द्रीपस्तजातीयो न च हेत्वसिद्धि्मनेबरग्योरगोचरम्यानात्मनोऽपत्त्ात्मानात्यं च द्रन्यत्वावान्तरजात्येष्टमित न पिद्धपताध्यना तद्वाहकत्वं च तत्कारणतेति नादृष्टादौ व्यभिचार इति भावः । अनु भवसिद्धरेत्वनुषपरति विपक्षे बाधकत्वेनाऽऽह । अन्यथेति ॥ ३६६ ॥ त्वगादिङ्गानहक्तीनां बद्धिः सामान्यमुच्यते ॥ प्राण एव क्रियारक्तिसामान्यं तद्रदुच्यते ॥ ३६७ ॥ त्वगादीनां भोतिकत्वमुक्त्वा प्रकादाष्यं साधारणं रूपमाह । त्वगादीति। जञनेन्धियाणां तच्छक्तियुक्तानां प्रकाडः साधारणं रूपमित्यथैः । कर्मेन्दियाणामितख- द्वोतिकत्वं मत्वा प्ाधारणं ूपमाह । पाण इति। अस्याथः-वाङ्नमोत्रिकारे विवः धान्ये सति शव्दत्यज्ञकत्वच्छरोश्रवद्धस्ती वायवीयौ नियमेनाऽऽलोकानपेकषस्परीवदमह कापाधारणकरणत्वा्चमद्रायुरूषस्य बलम्य तत्र दृष्टेश्च प्राणो वै बरमिति हि शरुतिः। पादौ तैजसौ प्रायेणोष्णम्पशीत्वाहीपवत्‌ । पायुराप्यं िगत्वातंमतदुपस्यः पापि गन्धवत्त्वातसंमतवत्‌ । एवं भोतिकानामेषां करियादाक्तिमतां साधारणं रूपं तवगादानं परकादावत्मियेति । तेजोमयी वागित्यादिश्ुतेर्वकरौनसी हस्तौ पूर्वद्वायवीयविव षु पार्थिवो गन्धवत्ाद्भस्तिरेव रथिरित्यादिश्ुते प्रजननमाप्यं परिशेषात्पादौ नाभपाविप वाऽथैः ॥ ३१७ ॥ दब्दादिभोगसिद्यं शोप्रा्या ब्ञानश्रक्तयः ॥ तदरत्कर्मोपभोगा्यं बागायाः कमक्षक्तयः ॥ २६८ ॥ किमर्थानि ज्ञनेन्द्रियाणि तत्राऽऽह । शब्दादीति। उक्तं हि--सूपादिषु एवा नाखोचनमात्रमिष्यते वृत्तिरिति । किमर्थानि कर्मेन्द्रियाणि तश्राऽऽह । | उं ख--वजनादानविहरणेत्सगनन्दाश्च रेषाणामिति ॥ ६१८ ॥ ४ नाहणम्‌ ] आनन्दगिरिकृतकषज्ञपकारिकाख्यटीकासंबरितम्‌ । १०९९ यथोक्तशक्तिविपो पनोबुद्धिषुरःसरः ॥ संकल्पाध्यवसायाभ्यां तयोभदोऽपि च द्विपा ॥ ३६९ ॥ सवीणि तानि केन प्रयुक्तानि व्याप्रियन्ते तत्राऽऽह । यथोक्तेति । शक्तिशब्देन [क्तिमन्ति द्रव्याणि गृहीतानि । कथं मनोबु्योभेदोऽन्तःकरणमेव हि द्विपोच्यते त्राऽऽह । संकल्येति ॥ २१९ ॥ योग्येन्दियस्य या यस्य ततोऽन्यत्रापि लक्षिता ॥ हत्तिस्तस्येव सा ब्ेया न स्वभावषिपर्ययः ॥ ३७० ॥ यतत शब्दन्यज्ञकत्वेन श्रोत्रादेराकारविकारत्वं तदयुक्तं तेजसे चक्षुष्यपि तद्यज्ञक- वहृष्टेश्लषुःश्रवाः सरपं इति हि प्रसिद्धिः । यच्च हस्तत्वचोः स्पदहवदादानप्ताधनत्वाद्वा- यवीयत्वं तदप्त्पादादरौ व्यभिचारान्न चाप्तति प्रतिबन्धे विरिष्टस्पित्वात्पा- ददिलेजसत्वं हस्तादावपि तद्धावान्न च सनिग्धत्वात्पाय्वदेराप्यत्वं पृतादौ व्यभि- चारान्न च गन्धवत््वादुपस्थादि पार्थिवं पाय्वादावपि तद्धावादतो नेन्दियाणां कायै- ्यवश्थया भोतिकत्वामित्यत आह । योग्येति । यस श्रोत्रार्या योग्या श्रवणाय वृत्तिः पा चक्षरादो दृष्टाऽपि तथेव श्रोतदिर्ेया खमावेवेपरीलयायोगात्स्यानमेदामविऽीन्धि यमेदस्य कायमेदगम्यस्य दुरपहवत्वादित्य्ः ॥ ३७० ॥ एवं ्ञानक्रियाश्क्ति विक्षपाजगदात्मनः ॥ करणायतनत्वाय देहाविभूतिरात्मनः ॥ ३७१ ॥ इत्थं करणव्यवस्थायामपि देहसृष्टिरश्छिष्टा तदभवेऽषीद्धियन्यापारादात्मनो बन्ध- पिद्धरित्यादङ्कया ऽऽह । एवमिति । उक्तनीत्या द्विविषेन्धियन्यापाराद्यो जगदात्मा सारी तस्य करणाश्रयत्वाय देहसृष्टिम चापिष्ठानमन्तरेणेन्धियव्यापारः संभवतीति हि हृद्धाः । देहश्च पाश्चमोतिकः शब्दादिपश्चकस्य तत्रोपटम्भादिति भावः ॥ ३७१॥ एवं च सति यद्यस्मात्कायेमाविरभत्पुरा ॥ तसु तत्रेव विलयं कायंमेति स्वकारणे ॥ ३७२ ॥ ९ . चेति कार्यकरणयो्भौतिकत्वे भूतेषु रयमावात्फं लम्भयति । एवं चेति॥ २७२ ॥ मूलकारण एवेषां सर्वेषां विर्यो भवेत्‌ ॥ तत्कारणत्वात्कार्याणां न तु कायोन्तरे टयः ॥ ३७२ ॥ त भूतेषु कार्यकरणल्येऽपि तेषा ब्रह्मणोऽन्यत्र स स्यादिति चेततत्राऽऽह । मृति । तकारणत्वानमूहकारणकार्यतवदरूतानामियथेः । तथाऽपि ततोऽन्यत्र तछयः स्यादिया- शच तस्य कायौनतिरेकाक्े च कायान्तरलयायोगानमेवमित्याह । कायांणा- मिति ॥ ३७३ ॥ कि - " -गगग्यकै --- ---~ "~~ भय णी वि क 2 ० 77 । १ कः. क्रा । १०९६ सुरेश्वराचायंडतं शरहदारष्यकोपनिषाष्यषातिकम्‌ [ द्ितीयाध्यागे- पिण्डादिष्वेव भात्य्यादटादीनां खयादियम्‌ ॥ भ्रान्तिः पूर्वेषु कार्येषु लयोऽयमिति मोहतः ॥ ३७१४ ॥ न बरहण्येव सवेकायेलयो मृदादौ कुम्भल्योपरुन्धेः कायैकरणानां च भूषु लय त्वेवे्टत्वात्तथा च कायौन्तरेऽपि कायाणां ख्यः स्यादिताङङ्कयाऽऽह । पिण्डादि ष्विति । मृदादिमावमापन्न मूलकारणे षटादिलयाङ्गीकारान्न कर्ये कार्यान्तरट्यल थाऽपि पिण्डादिकार्येषु घटादिलयस्य प्रात्यक्ष्याद्रह्मणोऽवीघ्षु मृदादिप्वेव कार्यान्य इति भािरविवेकाद्धवतीत्य्थः ॥ ३७४ ॥ एवं त्वगादिवाच्यामु स्पक्ञादीनां यथायथम्‌ ॥ स्पन्ञादिमात्रासु लयस्तासामपि लयस्तथा ॥ ३७५ ॥ प्नोपिषयसामान्ये तस्यापि प्रया धियः ॥ स्वगोचरेकसामान्ये सरितां सागरे यथा ॥ ३७६ ॥ वद्धविषयविह्नानमामान्यमपि चाऽऽत्मनि ॥ परस्मिटयविक्षेपरहितऽपरिणामिनि ॥ २७७ ॥ मरकारणे बरह्मणि मृतमौतिकनयं प्र तिपायैवं स्वेषां म्पशानामित्ादिभाधयमृेऽ योभयति । एवमिति । यथायथमिति तलमाच्यम्पर्शमात्रायां स्पशविरोषाणां च्व च्यरूपमात्रायां पक्रिरोषाणां टय इत्यादि ज्ञेयमित्यर्थः । आत्मन्यपरिणामिनि टया इति शेषः । तदषरिणामित्वपिद्धये ट्यत्यादि विदोपणम्‌ ॥ ३७९ ॥ ७६ ॥ ॥ १७७ ॥ वदनादिस्वसामान्यविषयेषु तथा खयः ॥ कर्मेन्द्रियाणां सर्वेषां तन्सामान्येषु पसु ॥ ३७८ ॥ स यथा पर्वासामित्यारम्यवं सर्वषां कर्मणामिलयस्माताक्तनसदभः संतेपविल् व्याख्यात हदानीमेवं सर्वषां कर्मणामित्यादेसतात्पयमाह । बदनादरीति । कन्धियाण तद्विषयाणां च वदनत्वादिमामान्येषु ल्य्तेषां च प्राणे तस्यापि कारणात्मनीचथः । यथा बद्धीन्दियाणां तदर्थानां च तत्सामान्येष सवत्वादिषु प्चमु लयलया करम याणां तदर्थानां च कद्नादिषुं॒बागादिगोषरीमूतपरामान्यात्मसु विषयेषु चय शि योनना ॥ ६७८ ॥ ` परिस्पन्दः पकाक्षश्च बञानश्कतिषु विधते ॥ ` केवलस्तु परिस्पन्दः कमंशक्तिषु निष्ममः ॥ २७९ । | प्राणशरत्यादिमाष्यतात्पर्यं वक्तु मूमिकामाह । परिस्पद इति । केवरशन्दाः निष्पम इति ॥ ३७९ ॥ [त १क. न. पृदाहिणेष । ९ घ, "तिव । आणम्‌ 1 अनिन्दगिरिषृतशापकारिकार्यटीफासंबणितम्‌ । १०९७ सर्वोऽप्येष परिरयन्दो बुदधीद्धियसमाश्रयः ॥ प्राणात्मके हति हेयो हन्तास्यैवेति च श्रुतेः ॥ १८० ॥ प्राणश्च ्ञानमातरमेवेतिभाप्यतात्यय॑माह । सर्वो ऽपीति । परिसन्दस्य प्राणात्मक- वाहिषिषन्दियाणां च परिलन्दात्मकत्वाच्यो पै प्राणः म प्रतेति शरतेश्च प्राणबरु्यो- क्यदुमविधेन्दियाणां पिद्धं प्राणत्वमित्यथैः । तेषां प्राणत्वे मानमाह । हन्तेति ॥ ३८० ॥ पद़ीशदाङान्तात्माणस्येव तु शक्तयः ॥ कर्मेन्द्रियाणि सवांणि तथा वुद्धीद्धियाण्यपि ॥ ३८१ ॥ दविषिधेन्दियाणां तरात्मल्व श्रुत्यन्तरं प्रमाणयति । पीति । यथा पाद्बन्ध- कीलमूतदाङ्कनपयौयेण चतुरोऽपि नाल्योऽशः समुत्पाटययेवं प्राणो वागादीनुत्ि- दतीति ्रत्ुक्तेन्धियाणि प्राणाधीनतया तदरूपणीलययैः ॥ ३८१ ॥ आपीतकरणग्रामे पुंसि स्वात्मन्यवस्थिते ॥ तथा प्राणाग्रयः शद्धा जाग्रतीति श्रुतेवंचः ॥ ३८२ ॥ तेषां प्राणाधीनतया तदात्मत्वेन टये वाक्यान्तरमाह । आपीतेति । यथोक्तेन्धि- यश्यानुरोधेनेति यावत्‌ ॥ ३८२ ॥ सैव करमशक्त्याऽतो ज्ञानशक्तिषविखीयते ॥ प्राणात्मनि भ्रुतिश्वाऽऽह कस्मिनिति च सादरा ॥ ३८३ ॥ तेषां प्राणतादात्म्ये फारितमाह । सहैवेति । प्राणस्य परसमिन्प्रलयमभिप्रेय तस्य तत्कारणत्वे कस्मिन्वहमृत्करान्तो भविप्यामीत्यादि मानमाह । शरुतिभवति । प्राणवि- षयानुमवपमुखयार्थश्चकारः । द्वितीयस्तु स प्राणमसजतेत्यादिवाक्यान्तरार्थः ॥ ३८६॥ साधारणोऽयं विलयः समानान्तोऽभिधीयते ॥ स्वहेतुमाप्रसंसगान्नायमातयन्तिको रयः ॥ ३८४ ॥ किच सर्वप्राणिप्ताधारणो योऽत्र प्राकृतो ट्यः स समानशब्दितकारणान्तः पन्प- श्मान्तेऽपि वक्ष्यते तद्र वाक्यरोषानुगुण्यमस्तीत्याह । साधारण इति। चार्तुथकस्य पाञ्चमिकस्य चास्य लयस्य साधारणत्वे हेतुमाह । स्वहेतिविति ॥ ३८४ ॥ ब्गानशक्तिक्रियाश्चक्तिविमुत्वात्परमक्षरम्‌ ॥ वयुहयाऽऽत्मानं जगच्वेन स्वात्मन्येव समहाति ॥ २८ ५. ॥ कथं प्श्मान्ते कारणान्तो छ्य उक्तस्तत्राऽऽह । ज्ञानेति । ब्रह ~ दात्मानमेव प्रपश्चतया विस्तार्य स्वात्मनि तमुपसंटत्य स्वयमेव तिष्ठतीति पृशचमरेषे' भविष्तीसर्ः ॥ १८९ ॥ भक णकाक १कं.ग, तदा।२ क, ग, यत्‌. । १३८ ९०९८ सुरेश्वरावार्यृतं बृहदारष्यकोपनिषाष्यवातिकम्‌ | द्वितीयाध्यग निर्ष्ेति तथा श्त्या कारणात्माऽभिधीये ॥ अत्यक्रामदिति त्वस्य निर्गीजावस्थतोच्यते ॥ ३८६ ॥ तत्र प्राणादिका्यवाचिशब्दसत्त्वेऽपि कारणवाषी शब्दो नास्तीत्याशङ्कयाऽऽह निरुष्ेतीति । प्राणादीन्प्रसार्यीऽऽत्मानं च तत्र प्रवद्य स्थित हत्यक्तार्थानुारेण कार्‌ णमुक्तमित्यथः । तर्द तदेवास्तु वास्तवं तत्वं नेत्याह । अत्यक्रामदितीति ॥२८६॥ यत एवमतोऽकषेषष्ठानकषक्तिखयात्परम्‌ ॥ स्वकार्योपसंहारी प्राण एकोऽवतिषटते ॥ ३८७ ॥ यम्मादश्न निरुष्ेत्येवं मृलकारणमुक्तं तस्मादेव पञ्चमस्थया कस्म तवं चाऽऽ च प्रतिष्ठितावित्यादि श्रुत्या सहारक्रमः कथ्यते तथाच तत्र कारणोक्तावपि कुनम्नदन रयोक्तिरिति नाऽ ऽशङ्कत्याह । यत इति ॥ ३८७ ॥ प्राणो ऽपाने तथाऽपानो व्यानात्पनि विलीयते ॥ व्यानोऽप्युदानमप्येति शदानों ऽपि समानगः ॥ ३८८ ॥ प्राणो वृत्तिविदोषोऽपाने लयश्रते्मुख्यस्य तदयोगान्न च तम्य मवकायपहतृतयः सर्वन्यवहारान्वयत्यतिरेकवत्त्वादित्याह । प्राण इति । प्राणम्यापाने लयवदपानपय व्याने न्यानस्योदाने तस्यापि समाने नयो मवतीत्याह । तथेति । अस्यार्थस्य पद पिद्धलार्था हिाब्दः ॥ ३८८ ॥ कारणात्मेव जगतः समानोक्त्याऽभिधीयते ॥ सवैसाधारणः सोऽयं प्राकृतः प्रलयो पतः ॥ ३८९ ॥ पमानरान्दम्यापि प्राणादिशब्दवदवृत्तिविरोषार्थत्वमाशङ्कयाऽ5ह । कारणात्यति। ्रकृतानृगुणवावयशोषार्थ संसेपतो न्युत्पाय स्वामाविकं लयमुपसरंहरति । सर्वेति ॥२८९। प्हानधनताऽप्यस्य न बुद्धिप्ठयोच्यते ॥ प्रतयक्यह्गोतिथतमाससैबन्धात्पाङ्ग उच्यते ॥ ३९० ॥ नन्‌ प्राकृतलये सर्वकार्यल्योऽस्ति न वा न नेन पुषुपेः स्वपाद्रिशेषः कतिपय छ्यम्य स्यप्नेऽपि मावादम्ति बेत्प्राज्ञः कारणबद्धस्त्वानन्दमृक्तथा प्राज्न यादि प नतददर्ीनतवा्तसदवृततिपर्ामवि प्राज्तायोगादत आह । श्र्कानेति । प्राारथ मद्यधीनत्वामावं दृष्टान्तयितुमपिदाग्वः । कथं तहिं श्रौतं प्राज्ञत्वं तदाह । 9 गिति ॥ ३९० ॥ | यिमित प्रमाणानि प्रामाष्यमिह विभ्रति ॥ | तद्विद्वातयाथारभ्यमेतत्कारणपु्यते ॥ ३९१ ॥ रव मा्मामापरयोगात्कारणस्य प्रहत कारणात्मनोमदाते. पिदा, , व डथाऽऽह । यश्मिषितमिति । यदजञातमात्मतवं वषयीकल यवहार ४ ब्राह्मणम्‌ ] आनन्दगिरिङृतशासपकाशिकास्यटीकासंवसितिमर्‌ | १०९९ दीनि प्रामाण्यं भन्ते जगत्कारणमिति श्ुतिस्दतिवदेपूच्यते तत्कृतो ्वैतमिय॑ः ॥ १९१ ॥ यस्मिञ्ङञाते भवेज्डातं जगदेतबराचरम्‌ ॥ अङ्गाते च तथाङ्नातमेतदेव तदुच्यते ॥ ३९२ ॥ आलमेवाज्ञानद्वारा कारणमियत्रकविज्ञानेन पर्वविजञानश्ुतिं प्रमाणयति । यस्मि कनिति । यज्ज्ञाने ज्ञातं सर्वं यदज्ञाने चाज्ञातं तदेैतत्कारणमुपनिषदधिगतमृपादानाति- रिक्तोपादेयाभावादिति भावः ॥ ३९२ ॥ नन्विह प्रलयः श्रुत्या विषयस्येव भण्यते ॥ करणस्य तु नेवोक्तस्तत्कस्मादिति भण्यते ॥ ३९३ ॥ यद्यपि प्राकृते लये बुद्यादिटयस्त्वया साध्यते तथाऽपि नाप्त श्रौतस्तत्र को हेतु- रिति एच्छति । नन्विति । करणलयस्येष्टम्यापि श्रुत्या मुखतोऽनुक्तौ हेतु प्रतिजानीत । भण्यत इति ॥ ३९२ ॥ ` स्वगोचरसजातीयं करणं मन्यते श्रुतिः ॥ विषयस्य खयोक्ल्याऽन्तःकरणपखयोक्तता ॥ ३९४ ॥ तदेव प्रकटयति । स्वगाचरेति। तत्साजाल्यं करणस्य प्रागेव व्यक्तीकृतम्‌ । साजा- त्यफलं दीयति । विषयस्थेति ॥ ३९४ ॥ एवं मन्तव्य आत्माऽयं तकंतः प्राग्यथोदितः ॥ दन्दुभ्यायुक्तदृष्टान्तन्यायमार्गेण यत्नतः ॥ ३९५ ॥ आत्मसामान्यसंभूतिल्यहेतुसमाभ्रयात्‌ ॥ आत्मैव स्ैमित्येष प्रतिब्वाथेः समथितः ॥ ३९६ ॥ मननविधिप्रपश्चुपसंहरति । एवमिति । यथाऽयमात्मा तकंतो मन्तव्य एवं प्रागुक्त इति योजना । उक्तं तं प्रकारमेव दद्रीयति । दुन्दुभ्यादीति । अनेकदष्टन्त- दररेणनेकरेतषन्यास्ो यथोक्ता््म्भेने यत्नः ॥ ३९९ ॥ ९६ ॥ स्वाभाविकोऽयं प्रय इति पौराणिका जगुः ॥ बुद्धिपुवंस्तु बिलयः सम्यगजञानैकपएवंकः ॥ ३९७ ॥ स यथेत्यादेवक्यर्थधीप्रकटनार्थप्य विषयपरिरोषाभमुक्ते र्ये पोराणिकपंमतिमाह । स्वाभादिकं शति । नेमित्तिकस्वामाव्रिकात्यन्तिकमेदात्रिविपो लयः । उक्तं हि (्वषामेव भूतानां तरिविधः प्रतिरचरः ॥ नोमीत्तकः प्राङृतिकस्तथेवाऽऽल्यन्तिको ख्यः" इति ॥ तत्राऽऽयो ब्रह्मकतकोऽवान्तरल्यः । यथाऽऽह--ाह्म नेमिततिकस्तेषां कल्पान रतिेचर शति । द्वितीयस्तु कायीणां प्रकृताववसानम्‌ । आत्यन्तिको ज्ञानाधीनोः ११०० सुरेश्वराचायंकृतं शृहदारण्यकोपनिषद्राष्यवार्तिकम्‌ [ दितीयाध्याये- मोक्ष इत्याह । बुद्धिपुवस्त्विति। उक्तं च--आत्यन्तिकश्च मोक्षारूयः प्रकृते द्वि. राधिक इति ॥ ३९७ ॥ क्षक्तिमात्रात्मना स्थानं कार्याणां यत्स्वकारणे ॥ इत्यनात्यन्तिकलयो भुयोजन्मङृतक्षणः ॥ ३९८ ॥ स्वाभाविकटयस्य धीपूर्वलयाद्विशोषमाह । शक्तीति । स्वाभाविके लये कार्यां कारणे शक्त्यात्मना ऽवस्थानमिति यस्मादास्थितं तस्मादमरावनात्यन्तिक इति योजना । अनाद्न्तिकत्वं वरिशादयति । भुय इति । पनरपि जन्माथ कतावकाश्चत्वातप्ाकृतोऽय- मित्यथैः ॥ ६९८ ॥ अतीतानागतेहलयजन्मनाशादिहेतुनुत्‌ ॥ यस्तु धीपूवको ध्वंसस्तदर्थेयं परा श्रुतिः ॥ ३९९ ॥ ततो धीपूर्वल्ये विदोषं वुत्राणम्नदथमृत्तर वास्यमवतारयति । अतीतेति । ेकल्य- जन्मादिहेत्वज्ञानध्वम्तिहिं बद्धिपूरवो ध्व॑सस्तदुपाय्ीप्रदशषनायोत्तरा श्रुतिगिय् ॥ ६९९ ॥ यथोक्तवस्तुसिद्यर्थं दृ्टन्तो ऽयमिहोच्यते ॥ यथा संन्धवखिल्योऽस्तः स्वयोनावृदधाविह ॥ ४०० ॥ कठिनोदकविलयमनु खिल्यो विछीयते । बिरखीनस्याद्य उद्धत्य ग्रहणाय न कथन ॥ ४०१॥ निपुणोऽपि नरः शक्तः खिल्यसूपेण पूर्ववत्‌ ॥ सायुद्ररुपाम्नान्येन ग्रहीतुं कश्चन क्षपः ॥ ४०२॥ तामविरेषेणावतार्य विशेषतो दृष्टान्तश्रुतिमवतारयति । यथाक्तंति । कायकाण- ्रप्चस्य तद्धरक्षणे बरह्मणि ज्ञानादविलयो यथोक्तं वस्तु तत्परतिपादनाय श्रुत दृष्टान्तः क्तिरित्यथः । तदक्षराणि व्याचष्टे । यथेति । दार्टान्तिकत्थवंशब्देन यथाशब्दस्य न्वयो यः न्धवमिल्यः स्वयोनावुदके कितः कटिनोदकलयानन्तरं रीयत इति योन । न हास्येत्यादेरथमाह । बिीनस्येति । पूरवव्सिस्यस्योदके परसेपातमागवस्थायामि स्थः । तत्र हेतुं वकं प्रिज्ञाभनुवदति । सामुद्रे । तदं सरिलमात्रम्‌ ॥ ४०० । ॥ ४०१॥ ४०२॥ आददीत सयुद्राम्भस्तं भिषटुय॑तो यतः ॥ ततस्सनस्व्टबणं बति खिर्यं न कुत्रचित्‌ ॥ ४०२ ॥ यतो यतस्त्वित्यादिषैतुवाक्यार्थमाह । आद्ठीतेति । तं भिषृषुः सिलयप्रहच्न बानित्व्थः ॥ ४०३ ॥ ४ ब्राहमणम्‌ ] आनन्दगिरिङृतशाञ्जपकारिकारुयटीकासंवरितिम्‌ | ११०१ सापुद्रमम्मः सिल्यत्वं याति भानुषिपाकतः ॥ सिन्धोरायातः स यतस्तस्मात्सैन्धव उच्यते ॥ ४०४ ॥ दृष्टान्तवाक्यार्थ संक्षिप्य प्रपञ्चयन्विल्यत्वे निमित्तमाह । सामदरमिति । सैन्धव- शाव्दाथमाह । सिन्धोरिति ॥ ४०४ ॥ असंभिन्नस्वावयवः खिल्यः सोऽथ निगद्यते ॥ सोऽयं सेन्धवखिल्योऽस्तो यथवेह म्रहोदधौ ॥ ४०५ ॥ सिल्यपदाथंमाह । अरसभिन्नेति। स्वावयवानामपंभिन्नतवं मिथःसंस॒ष्ठतया दाढर्यम्‌ अथेति स्वयोनावुदके प्रषेपात्प्रागवस्थायामितय्थः । पदयोर्थमक्त्वा वाक्यार्थमाह । सोऽगरमिति । यज्निमित्तमुदकं विल्यखूपेण परिणतं तद्विरोधिनीं प्रकृतिं प्राप्य तदेव लिल्यषूपं तेजो नहातील्थः । अथदब्दो विरोधिप्रततेस्तेनपस्त्यागहेतत्वचोत- नयैः ॥ ४०९ ॥ तेजो विरोधिनीं पराप्य प्रकृति विजहाल्थ ॥ तेजोवियोगात्कादिन्यं ध्वस्ती भवति तद्वनम्‌ ।॥ ४०६ ॥ पाचके तेनापि दयक्तेऽपि तिल्यरूपस्थितिमाशङ्कयाऽऽह । तेज इति ॥ ४०१ ॥ कारिन्यकारणध्वस्तौ खिस्यस्येह पहीदधो ॥ कटिनोदकविध्वंसमनु खिस्यो विीयते ॥ ४०७॥ एतदेव स्फुटयति । कारिन्येति । सिल्यस् महोदधो क्षिप्तस्य काठिन्यहेतुतेनःसं पकेधवस्तो कठिनोदकध्वंसद्वारा सिल्यस्यापि ध्व्तिरित्यथः ॥ ४०७ ॥ यदेवाकृजरिमं रूपं तदेवास्यावश्षिष्यते ॥ तेजोवयवसंबन्धसमुत्थं विनिवतेते ॥ ४०८ ॥ अवाशिष्टमर्थमाह । यदेवेति । अस्य सिल्यस्येति यावत्‌ । तच्चोदकमात्रम्‌ । अकृ त्रमत्वं काटिन्येऽपि तुल्यमित्याशङ्कयाऽऽह । तेज इति ॥ ४०८ ॥ तेजआद्यभिसंबन्धः कारणं खिल्यरूपिणः ॥ तद्धावभावतस्तस्य तद्ध्वस्तौ ध्वं सतस्तथा ॥ ४०९ ॥ तहिं तद्योगमात्रं सिल्यताहेतुरिति व्यथं प्रथिव्यादील्ाशङ्कयाऽऽह । तेजआदीति। नोवत्छिम्यदिरपि तद्धतुते हेतुमाह । तद्भावेति । अन्वयव्यतिरेकाभ्यां हि कारणं कर्पते तौ च तेजसीव एथिव्यादावपि तुल्यो तेनाविरिष्टं कारणत्वमिलयथः ॥ ४०९॥ एवं बा अर इत्यस्य कायकारणरूपतः ॥ प्रतीचो वास्तवं त्तं पिरुद्धमभिधीयते ॥ ४१० ॥ षटन्तं सषेपविस्तराम्यामुक्त्वा दाष्टान्तिकं व्यास्यास्यन्नेवमिखदिरथमाह । एवः ११०२ सुरेश्वराचायंङृतं इृषदारण्यकोपनिषद्राष्यवातिकप्‌ [ दवितीया्याये- मिति । एतद्वाक्यस्थेदमाऽस्य प्रतीषः कारणादिविरुद्धं वास्तवं सूपमुच्यत रत्य. राथंः॥ ४१० ॥ अन्याहसाननुगतवब्रह्मत्वपरतिषपसषये ॥ महदित्यभिभधानं स्यात्कटस्थ्यार्थं च भूतगीः ॥ ४११॥ महदूतमितिपदद्वयस्याथमाह । अन्याटत्तेति ॥ ४११ ॥ वास्तवं हसमाक्चिदय प्रतीचः भराक्प्रबोपतः ॥ स्वतःसिद्धस्य विद्प्त्ये हित्यादि भण्यते ॥ ४१२॥ प्रतीचो महत्वादि मोक्षदशायामेवेत्यागाङकयाऽऽह । वास्सबमिति । प्रागषीलपि. शब्दोऽध्याहतम्यः । ख्तःसिद्धस्य महदित्यादिरूपस्येति शेषः ॥ ४१२ ॥ कारणस्य निषेधोक्तिरनन्तमिति यदचः ॥ अपारपिति कायस्य पारः कायस्य कारणम्‌ ॥ ४२१२ ॥ अनन्तमपारमित्यनयोरथमाह । कारणस्येति । कथमपारपदेन परस्य कार्यत्वं निए स्यते तघ्राऽऽह । पार इति । अपूवैमिति कारणे निषिद्धे कार्त्वमस्य निरपिते पुश. कमिलय्थः ॥ ४१३ ॥ कारणस्य तथा कायैमन्तोऽनादेः प्रसिद्धितः ॥ जात्यन्तरनिषेधाय विह्नानधनगीरपि ॥ ४१४ ॥ तथाऽपि कथमनन्तपदेन कारणत्वमस्य निषिध्यते तश्राऽऽह । कारणस्येति । अनादि हि कारणमन्यथाऽनन्वयादनवस्थाना्च तस्य कार्यमन्तसत्रान्त्वपरपिद्धेन ह मृदादि षदाद्यापननं श्रावादि करोति ततोऽनपरमिति कायैनिरासात्कारणत्वं पर्य निषेदुं शक्यमिलय्ैः । विज्ञानघनपदार्थमाह । जात्यन्तरेति । ्ञपेरथांन्तरं नायन- रम्‌ ॥ ४१४॥ तेज्ञाकाशयोरेवं कायकारणसंगतिः ॥ अभ्धिस्यानीयमेकारम्यं पराप्योक्तेविनिवतते ॥ ४१५॥ एवकारार्थमाह । शषश्ेति । तच्वमादिवाक्याज्वीवेश्वरयोरेकयं ज्ञात्वा तद्रलत्कायः कारणाख्यं जगननिवतैत एवं पत्यैकरस्यमेव पयैवस्यतीलय्थः ॥ ४१९ ॥ कायकारणविध्वस्तौ ब्रहमैकात्म्यपरबोधतः ॥ न विरेषात्मलामोऽस्ति खिल्यस्येव महोदधौ ॥ ४१६॥ ज्ञानात्कार्यकारणध्वस्तौ ध्वस्तमपि जीवत्वं नसदे्तीलनिमोतम १ थाऽऽह । कार्येति । न हि मृयो जीवभावो हेत्वभावान्न खटु॑लि्यस्य होः लिप्तस्य च्व्तस्य तस्यैव पुनरुद्रवोऽलीत्यथः ॥ ४११ ॥ $ बराह्णम्‌ आनन्दगिरिङृतशाललपकारिकाख्यदीकासंबणितम्‌ । ११०३ तेजःसंबन्धमासा्य यथाऽम्भः खिल्यतामगात्‌ ॥ तथेवाङ्गानभूतेभ्यः परः क्रतां ययौ ॥ ४१७ ॥ ज्ञानादज्ञानस्यैव ध्वसिनं कार्यकारणत्वस्य जीवत्वस्य चेतयाशाङ्कय सर्वस्यानास्मनोऽ- ज्ञानजत्वाजज्ञानात्तदध्वस्तौ ध्वसिः फलतीति वरुवननेतेम्य इत्यायवतारयति । तेज इति ॥ ४१७ ॥ कायोत्माऽपचयं मच्छन्यत्र निष्टं निगच्छति ॥ तानि भूतान्यविदयेति प्राहूखय्यन्तनिष्टिताः ॥ ४१८ ॥ भूतशब्दस्य महामृतेषु रूढत्वात्कथं परस्य सषत्रज्ञत्वमज्ञानूपमृतेम्योऽभिधीयते तत्राऽऽह । कायोत्मति । यत्र सर्वै कार्य लीयते तनमृढकारणमविामृतशब्देनोच्यते यदाहाऽऽचार्यवाचस्पतिनामरूपनीनशक्तिमूतमव्याकृतं मृतपृक्ममिति प्रपिद्धमूतानां तेत्रज्ञोत्थापकत्वानुपपत्तरित्यथः ॥ ४१८ ॥ परः कारणकार्येभ्य आत्मा पुणणत्वकारणात्‌ ॥ एतेभ्योऽविद्याभूतेभ्यः कायेकारणतामगात्‌ ॥ ४१९ ॥ तर्हि तदुत्थापकानि कार्यकारणान्येवान्न मृतानीत्याशङ्कयाऽऽह । पर इति । आत्मा पर्णत्वात्परिच्छिन्नकारणादिविलक्षणः सोऽवियात्मकमूतवशात्तद्धावं गतो मूलाविद्याऽत् कायादिभूता मृतशब्देत्यथः ॥ ४१९ ॥ यतोऽविद्रेव तद्धेतुस्तदुच्छित्तावतो न सन्‌ ॥ कायेकारणभेदोऽयं ब्रह्मास्पीतिप्रवोधतः ॥ ४२० ॥ सवैस्यानात्मनोऽविद्याजत्वे फलितमाह । यत इति ॥ ४२० ॥ तस्मिन्ध्वस्तेऽथ संबोधात्केवरेकातम्योषतः ॥ विशेषसंघ्ना नास्त्यस्य पएृणेपङ्पनिमात्रतः ॥ ४२१ ॥ केचित्त कार्यनिवृत्ति शून्यतावप्तायिनीमाहुसान्निव्तयन्भदनिवृत्तिफलमाह । तस्मि- भिति । रेक्यसंबोधस्या ऽऽविद्यबन्धध्वंमे हेतुत्वसमर्थनार्थोऽथशब्दः । संजञाभावे केव- स्यस्यापुमथत्वमाशङ्कयोक्तम्‌ । अस्येति ॥ ४२१ ॥ अविचारितसिद्धीनि यान्यविये यवादिषम्‌ ॥ एतेभ्यो हेतुभूतेभ्यो भृतेभ्योऽकायकारणः ॥ ४२२ ॥ काय॑कारणवदूपं समुत्थायेति शब्यते ॥ अविद्यासंगतेरस्य जायतेऽनेकरूपवान्‌ ॥ ४२२ ॥ मूतरब्दार्थमनूय समुत्थायेत्यस्या्थमाह । अबिचारितेति । योऽकायकारणः पर- क 1 ~~~ ~~ ~~~ ~~ ---- १. -मकोधोऽय । ११०४ सुरेशवराचार्यडरतं कृहदारण्यकोपनिषडराष्यवातिकम्‌ [ द्वितीयाध्याये स्तस्य यथोक्तमूतेम्यो मवत्त्तद्विशिष्टरूपमुत्थायेत्यश्र समुत्थानमित्यथः । तत्प्पञ्चयन्ना- त्मनोऽविधयाऽनेकाकारावापिमाह । अविदेति ॥ ४२२ ॥ ४२६ ॥ चेतनाचेतनाभास आत्मानात्मत्वशक्षणः ॥ कार्यकारणरूपेण मिथोपेक्नाश्रयं तमः ॥ ४२४ ॥ अनेकरूपवन्तं स्वमावं॑विदादीकुर्वाणश्विदामासवेरिष्यं तस्याऽऽचष्टे । चेतनेति ॥ ४२४ ॥ कायकारणतां यात आत्माऽप्येवं तमोवश्ञात्‌ ॥ स्वाभासेबषेहृतामेति मनोवृद्धयायुपाधिभिः ॥ ४२५ ॥ अविद्यायामेषमनेकरूपत्वेऽपि प्रतीचि किमायातमिलयागङ्याऽऽह । कार्येति | न केवलमात्माऽज्ञानवदात्कायैकारणतां गतः कंतु स्वामाप्तविशिष्टावरिाकृतबुद्यायुषापि- वहान्मातृत्वादि भावं चाऽऽप्वानित्याह । स्वाभासैरिति ॥ ४२९ ॥ तमोहतु समुत्थानं न वेग्रीतयग्रहात्पकम्‌ ॥ पिध्या्गानं तपः कुवदीटगेव करोति तत्‌ ॥ ४२६ ॥ ममुत्थानमित्थमुक्त्वा तत्न क्रममाह । तम्र इति । स्वेमात्मनः समृत्थानमन्नानन मिति न विवादरस्त्च तमोऽज्ञानमादौ न वेगि मृदोऽस्मीत्यग्रहात्मकं मिथ्याज्ञानं कुव- देव तत्सदृशमिथ्यान्ञानान्तरं करोतीतयथः ॥ ४२६ ॥ अविद्राकरायवुद्धिस्थपत्यगामासरूपवत्‌ ॥ वोद्धेत्यादिसमुन्थानं भण्यते परमात्मनः ॥ ४२७ ॥ भविद्यामात्रनिमित्तमुत्थानमुक्त्वा तत्कायत्रुद्यादिक्ृतं तदाह । अविद्येति । आरि शब्देन भोक्तृतायुक्तिः ॥ ४२७ ॥ श्रोता स्मटेतिरुपः स्यात्तयतरे्धियदरत्तिभिः ॥ दुःखी गौरो द्विजश्रेति शरीरोत्यानतः परः ॥ ४२८ ॥ इन्दरियनिमित्मुत्थानमाह । श्रोतेति । इन्द्रियाण्येव वा तटरारिका या वृत्तयलाभि- रिति यावत्‌ । स्यूल्देहकृतं तदाह । दुःखीति ॥ ४२८ ॥ धनी गोमान्दरिट्र बा धना्थात्मसंगतेः ॥ अतद्रानपि संमाहाच्यथाक्तात्मकेतामगात्‌ ॥ ४२९ ॥ देहवतो धनादिसंबन्धकृतं तदाह । धनीति । आत्मङब्दो देहविषयः । आत॥ मिथ्यामृतमुत्थानमुषसंहरति । अतदानिति ॥ ४२९ ॥ प्रयग्याथात्म्यमोहोत्था पिरिशोपक्रमा एषा ॥ प्रकषपरहममेदेन घा स्थाणोरुत्थितिरशषः ॥ ४२० ॥ ४ बाहमणम्‌ ] आनम्दगिरिकृतश्ाञ्धपकारिकास्यटीकासंबरितम्‌। ११०५ तान्येवेयादि व्याख्यातुं वृत्तं कीतयति । भरत्यगिति । आ विरिशवादा च स्थाणो विधोत्थानस्य मोहोत्यत्वमेव मृषात्वे हेतुरिति थोतपितृ हिशब्दः ॥ ४३० ॥ ` यथावस्तु यदा षाधो बेदान्ताक्तिधुतेभ॑वेत्‌ ॥ तदा नह्यन्ति भूतानि येभ्यः कष्रह्तां गतः ॥ ४३१ ॥ तव्याचष्टे । यथेति । वेदान्तवाक्यश्रवणाद्वस्वनुप्तारी बोधो यदा मवति तदा भूतान्यविद्याशष्दितानि नर्यन्ति ततो हेत्वभावान्सेत्ज्ञतवायुत्थानमपि नरयती- दथः ॥ ४३१ ॥ स्वरूपलाभमात्रेण सम्यग्बोपोऽखिलं तमः ॥ यतो हन्ति ततो नासावभ्यासं प्रति वीक्षते ॥ ४३२॥ अभ्याप्तमपेक्ष्य बोधोऽविद्यातजध्वंपीलेकदेशिमतं प्रपङ्गालत्याह । स्वश पेति ॥ ४३२ ॥ व्यङ्कधेष्वर्थेषु नाऽऽर्या व्यञ्जको हन्ति तत्तमः ॥ व्यञ्जकस्य स्वभावोऽयं न प्रयोगमपेक्षते ॥ ४३३ ॥ ज्ञानमावृत्यनपक्षमन्ञानादिभ्वंसीव्येतदृष्टन्तेनाऽऽह । व्यङ्गयेष्विति | विमतमात्र- स्यनपकषं तमोनिवतेकं व्यज्ञकत्वादीपवरितययः । उक्तस्य हैतोर््यातति विक्षिला ते । व्यञ्नकस्येति ॥ ४३३६ ॥ ` मोहतत्कायनीडो यस्तस्याज्ञानसमन्वयात्‌ ॥ प्रयगात्माऽपि तद्रह्य पराक्षपभवन्मृपा ॥ ४२४ ॥ एकयन्ञानादज्ञानहानिश्चदेक्यस्य सदाभावाद्र्यणि प्रत्यगमिन्ने पारोक्ष्यं व्रह्माभितने चाऽऽत्मनि संमारित्वं कथमित्यादङ्कय ब्रह्मणि परोक्ष्यमन्तानङृतमिव्याह । मोहेति । तद्र्यापरोकषं प्रलयक्रििदेकतानमपि मोहात्परोक्षं भवति मोहतत्का्याधिताथष्य मोहेना- नवयम्यतिरेकवत्तवाद्वस्तुतो वस्तुन्यसंमवाततस्माचत्पाक्षादित्युक्तर्षणे बरह्मणि पारोक्ष्य ृषेयरथः ॥ ४२४ ॥ तद्रदद्रयतवोऽपि तदसंबोधहेतुतः ॥ आत्मा संसारितां यातो यथा कार्यं वियत्तथा ॥ ४२५ ॥ तस्िन्पारोक्ष्यवदत्मनि ब्रह्मामिननेऽपि पंारितव्याऽऽक्त्वं दष्टान्तेनाऽऽह । तद्रदिति ॥ ४३९ ॥ आत्मनो ब्रह्मता यस्माद्रह्यणोऽप्यात्मता स्वतः ॥ तमोमात्रान्तरायत्वा्तदध्वस्लावेव साऽऽप्यते ॥ २६ ॥ _ तान्येेत्यदे्तात्पथमुपसंहरति । आत्मन इति । तस्मान्नामभेदोऽसतीति रषः! णि एकक 1 १७. ^ति । हञानमा । १३९ ११०६ सुरेश्वराणा्यहतं शदारष्यकोपनिषद्राष्यवापिकम्‌ [ एितीयाध्याये- कथं तहं मिथोमेदषीरित्याशाङ्कया ऽऽह । वमोमात्रेति । ज्ञानादज्नानध्वसलौ पतविरो. पत्वं हित्वा नरह्मात्मना तिष्ठतीत्यथः ॥ ४३१ ॥ सवमात्मेतितम्यग्धीजन्मनेबाखिं तमः ॥ ध्वेसमेति ततः संदना नाषिदयोत्थाऽव शिष्यते ॥ ४२७ ॥ -न प्रे्येत्यदेरर्थमाह । सर्द॑मिति ॥ ४३७ ॥ सदात्पन्नाऽऽत्मनि मितिरूत्पाद्याऽकारणादिधीः ॥ कारणादिधियः पूर्वं प्रतीव ब्रह्मधीस्ततः ॥ ४३८ ॥ कथं प्ता नावशिष्यते प्रतीति ब्रह्मधियसतदुत्थायाः शेषादित्याशङ्कयाऽऽह । सदेति । अकारणादिधीरिति च्छेदः । आत्मनि कतृत्वादिधीरोत्स्िकी वाक्याद्‌. त्वादिथीराधेया तथाच वाक्यीयदिक्यनज्ञानातकर्तृत्वादिभियः पूर्व ध्व्॑लतो निरिन्धन. ्निवत्प्रतीनि ब्रह्मधीरपि ध्वेसमेतीतयथः ॥ ४३८ ॥ अपास्वाशेषभेदस्य यद्रपं भदवद्रतम्‌ ॥ तज्बनानेनेव तज्ज्ञातं तदन्यानवदोषतः ॥ ४२३९ ॥ तथाऽप्याकाङ्ादिमेदद्टो प्ततयां कथमविद्योत्थसंज्ञानवोपस्तत्राऽऽह । अपा- स्तेति । एकरस्स्य प्रतीचो यदाकाडादिभेदवद्रूपमधिगतं तत्परत्यम्तानेनेव ज्ञातं तदि द्याविटपितस्य तन्मात्रत्वादतः प्रत्यम्तनानात्कतृत्वादिष्वस्तिकाले भदधीरपि ध्वस्तः थः ॥ ४३९ ॥ अहेतुफलरूपेण प्रतीचा तद्विलक्षणम्‌ ॥ कायैकारणवल्ग्ध्वा द्रवैकोऽवक्षिप्यते ॥ ४४० ॥ विशेषसत्ताध्वस्तो शिष्टमथमाह । अहस्विति । नानारूपं जगदेकरूपग्रयमत्रितं नोपसंहत्य चिदात्मेवेकः शिष्टो मवतीयर्थः ॥ ४४० ॥ प्रत्यञ्मात्रू्षणाद्रात्ममाहतजनिराङृतेः ॥ असंमवाद्धितीयस्य स्यामपूवादिमानहम्‌ ॥ ४४१ ॥ एकत्वसेख्याव््वात्मतीचि कार्यकारणवत्त्वसंभवादतुफलरूपेणेतयगुक्तमित्यरि- ङ्गयाऽऽह । प्रत्यगिति ॥ ४४१ ॥ ` व्यपेततमसस्तश्वमागमापायसाक्षिणः ॥ ह्ञानन गम्यते साक्ता्तावन्मात्रानुरोधिना ॥ ४४२॥ सज्ञामाप्रस्याज्ञानात्मतया निरस्यत्वाविदेपे फिमिति प्रयगीक्षणान्मोहादिनिरङ्ी धटादिज्ञानाककि न स्यादित्याशङकय विदोषमाह । भ्यपेतेति.॥ ४४२ ॥ दष्टमात्रात्मयायात्म्यात्कायेकारणवस्तुनः ॥ नाङ्गातं मिविदप्यस्वि नानपाख्ं तमोऽप्यतः.॥ ४४२ ॥ ४ बर्णम्‌ ] आनन्दगिरिकेतका्पकारिकास्यरीकासंबरितिम्‌। ११०७ धटादिज्ञानात्परलम्ञाे दरितव्िशेषङृतं फलमाह । हष्ठीति । अतःशन्देन प्र्- ज्ानोक्तिः ॥ ४४३ ॥ षेब्रहेशवरभेदेन संका नेवेह विद्ते ॥ तद्धेतौ तमसि ध्वस्ते कुतः संद्गाऽनिमिक्ततः ॥ ४४४ ॥ नेत्यदेरथमुपसंहरति । क्ङिति । इहेति विद्यावस्थोक्तिः । तदेव स्फुटयति । तद्धेताविति । अनिमित्तत इति च्छेदः । कुतो वा निमित्ततः सं्ेति संबन्धः॥४४४॥ संहा प्ेल्ाऽऽत्मनो नास्तीव्येतच्छरत्वा त्वचूचुदत्‌ ॥ शङ्मानाऽऽत्मनो नारौ मेत्रयी पतिमादरात्‌ ॥ ४४५ ॥ निवर््यसंत्तागतमविदयोत्थत्वव्िरोषणमप्रतीलय सा हेतयदिरर्भमाह । सहेति ॥४४५॥ विज्ञानेकघनोक्त्या च निःसंप्नवचसा तथा ॥ उक्त्यापिथोविरुद्धरत्वादात्मा मोम॒हयते मम ॥ ४४६ ॥ अत्रेल्यदेस्तात्पय॑माह । विह्गानेति । उक्तिभ्यामात्मनो मोहे देतुमाह । उक्ल्यो. रिति॥ ४४६९ ॥ अविरुद्धं सुविसपषटं मया तुभ्यं प्रभाषितम्‌ ॥ स्वापराधास पद्राक्यं विरुद्धा त्वमीक्षसे ॥ ४४७ ॥ विशेषणं प्रकटीचिकीर्पैः स॒ हेत्यादेसतात्पयैमाह्‌ । अविरश्द्धमिति । कथं तर्हि विरो. धीसत्राऽऽह । स्वापराधादिति ॥ ४४७ ॥ विङ्गानेकधनोक्त्याऽहं कृत्सकारम्यं तवातरुवम्‌ ॥ सं्गानाशेन चामिद्याहैतूत्थापहति तथा ॥ ४४८ ॥ विज्ञानघन एवेत्युक्त्वा संज्ञा नास्तीति वदता कयमविरुद्धमुक्तमितयागङ्कयाऽऽह । वि्नानेति ॥ ४४८ ॥ विकेषसंङ्गा याऽस्यामभृद्क्षानात्मादिरक्षणा ॥ सम्यग्धीध्वस्तपोहस्य सा कृतस्ला िनिवतेते ॥ ४४९ ॥ उत्तरार्थ प्रपञ्चयति । विररेषेति ॥ ४४९ ॥ `{ यत्वपारमनन्तं च वास्तवं इानमात्मनः ॥ 'कृटस्थं तत्स्वतः सिद्ेस्तत्कस्मादरिनिवतेते ॥ ४५० ॥ पूवोधोक्तं व्यक्ती करोति । यत्त्विति । कोटस्थये हेतुमाह । स्वतःसिद्धरिति । कलमाह । तत्कस्मादिति ॥ ४५० ॥ इतीममर्यं भार्यायै याङ्ञवल्क्योऽभ्यभाषत ॥ ४५१॥ ____ ~ कज = -9-कक प १, क. 'त्वान्मनो मो । ११०८ सुरेश्वराचा्यङृतं बृहदारष्यकोपमिषद्धाष्यवानिकम्‌ [ द्वितीयाध्याये । कायैकारणनाशेऽपि स्वतःसिद्धमनन्यमम्‌ ॥ । यदरस्तु तदलं स्वात्मसंविस्यै निरपे्षतः ॥ ४५२ ॥ प हेत्यादेरथमुपसंहरति । इतीममिति । विज्ञानात्मादिसंज्ञा ध्वा चेत्कथं वतु ज्ञानं रेत्वमावादित्याशङ्कयारमियदेरथमाह । कार्येति । खत.सिद्धत्वपि्य्पमन- न्यममित्युक्तम्‌ ॥ ४९१ ॥ ४९२ ॥ यत्राङ्गातात्मतत्वात्मा ऽविद्यासंवीतरेमुषिः ॥ तत्र मिथ्याग्रहग्रस्तो द्रष्रयादिभेदधीः ॥ ४५३ ॥ यत्र॒ रदीत्यदेस्तात्पययमाह । यत्रेति । अन्ञातात्मकं तत्वमेवाऽऽत्मा यम्य प तथा ॥ ४९३ ॥ ‡ यत्राज्ञातात्मयाथात्म्यस्तत्तमोपिहितेक्षणः ॥ तत्रात्रिद्योन्थवुद्धादिगुणभूतात्पयिन्नरः ॥ ४५४ ॥ यदा म्बरूपमविद्योपहतधीरात्मा न वेद तदा स दवैतदरशीतयुक्तं प्रपश्चयति । यत्र त्यादिना ॥ ४९४ ॥ अविद्यामात्रदोषन्वं जगतः प्रागवादिषम्‌ ॥ न्तेऽतियां कायैमिदं हीति हेतावतः पदम्‌ ॥ ४५५ ॥ तात्पर्यमृक्त्वाऽक्षराणि व्याचक्षाणो दिङाव्दाममाह । अविव्ेति । अव्याकृतत्िना रादौ । उक्तऽ हेतुमन्वयम्यनिरेकाग्व्यमास्याति । नेति । अविद्यामात्रं द्ैतमिति फः क्तम्येव प्रतिपादके हेतो हीति पदमतसत्ुक्तमित्याह । दीतीति ॥ ४९९ ॥ ` सतोऽभिन्यञ्जकं पानं स्वभावोऽयं मितेभवेत्‌ ॥ अविद्यायाः स्वभावोऽयं यदरसत्करणं एषा ॥ ४५६ ॥ नन्‌ प्रपश्चोऽसि न वाऽऽये नाविग्योपयोगो द्वितीयेऽपि कथमसन्तमविद्याऽपि दीः यितृमनभित्याशङ्कय दृ्टन्तेनाऽऽह । सत इति ॥ ४९६ ॥ उक्तटेत्वथदीप्येतद्धीति तस्य निपाततः ॥ रीतं दविपेतमेकं सत्तद्धावो द्रेतमुच्यते ॥ ४५७ ॥ उपमाये इवेलयेतद्धवतीति क्रियापदम्‌ ॥ ततरैवाबिद्यावस्थायां संहं युज्यते एषा ॥ ४५८ ॥ दवतस्याऽऽविद्यतेऽपि तद्धेतु्योतित्वं हिदाब्दस्य कयमित्यारङ्कयाऽऽह । उक्तेति। टृश्यत्वादिहेतुतो नगत रजतादिवदविथामाव्रत्वात्द्धेतुग्योतकं हीयेततपदमिलय ू | हिशब्दस्य योक्तरेतवाचित्वभेव कं न स्यादत आह । तस्येति । निपातानां च == => 9 भ ० = १ ७५ जके १६. "तत्कार। ४ ाह्यणम्‌ } आनन्दगिरिकृतशाख्भकाशिकाख्यीकासंवलितम्‌। ११०९ तवमेतेति हि वेयाकरणप्तमयः । द्वैतमि्यादि व्याकरोति । दीतमिति । इवश्दा्, स्मथेनार्थं यत्र हीत्यादिवाक्यस्य पयेवपतितमर्भमाह । तत्रेति ॥ ४९७ ॥ ४९८ ॥ ननु देतमिवेलयेतदुपमानं कथं भवेत्‌ ॥ दतं वस्तु न चेदस्ति सर्मस्येकातम्यमात्रतः ॥ ४५९ | दवेतमल्ति न वा नाऽऽ एेकात्मयिरोधान्न द्वितीय एकत्रोपमानोपमेयत्वायोगादि- व्षन्दापतिद्धेरिति शङ्कते । नन्विति ॥ ४५९ ॥ नैष दोषो यतो हृष्ट एकस्मिन्नपि वस्तूनि ॥ उपमेयोपमाभावो दिग्धीरिव विहायसि ॥ ४६० ॥ आत्मेतरदवैताभविऽषीवशब्दस्य नोपमार्थत्वापिद्धिरूपमानोपमेयमावस्येकतापि दशे. रि्ाह । नेत्यादिना । दृष्टमेव व्याच । दिग्धीरिति । नाऽऽकाश्चादथीन्तरं दिगस्ि मानाभावात्तथाऽपि दिगिव तद्धातीति पारदयधीराकारे दृदयते तथाऽऽनमा- ्यद्रेतामावेऽपि द्वैतमिव स्र भवतीत्यक्तिभिद्धिरित्यथः ॥ ४६० ॥ रामरावणयोयेद्धं रामरावणयोरिव ॥ यथा प्रसिद्धो जगति तथवेहापि गम्यताम्‌ ॥ ४६१ ॥ एकस्मिन्नृपमानोपमेयत्वपंभवमुदाहरणान्तरेणा ऽऽह । रामेति ॥ ४६१ ॥ अद्ेतात्परमाथाद्रा मायद्वेतमपीष्यते ॥ तेनोपमाथेसंसिद्धेयंथा स्वमेन्रनाखयोः ॥ ४६२ ॥ नात्रोपमानोपमेयविवक्षा युद्धमनयोरनुपममित्यस्मिनरथ तात्पयादितयाशङ्कय विधा- न्रेणोपमानं षमथेयते । अद्ैतादिति । इवशब्दः संभवतीति रोषः । कस्पितद्ेतेनोप- मापिद्धि स्फुरयति । यथेति । खम्न महेन्द्रनाटे च खमरदृशा मायाविना च कृतदवैतव- दात्मा खाविद्योत्यकतरादिदधेतशूपो मातीत्यथः ॥ ४६२ ॥ मिथ्येव भाति सलयोऽपीत्यपि खोकेऽभिधीयते ॥ मिथ्याभावो न नास्तीति वक्तं कश्चिदपि क्षमः ॥ ४६२ ॥ मिथ्यालभ्रादिद्रेतस्य कथं स्यातदृष्टन्तेदयाश्ङ्कयाऽऽह । मिथ्येति । यथा मिथ्यायः लयवद्धाति तथा वक्तुं प्रथमोऽपिशब्दः । द्वितीयस्तु शास्रपमुचचयाथेः । यदृरयं तुःषल्यमिति ग्यापिर्भथ्यापदार्थस्यैवाप्े कुतस्तस्य दृष्टान्तेलाशङ्कयाऽऽह । मिथ्यामाव इति । भरान्तिबाधपरतिद्धिविरोधादिति भावः ॥ ४६३ ॥ ) समस्तव्यस्ततारूपं यो वक्तीहाऽऽत्मनः शरुते; ॥ .५र | तत्पक्षस्य निषेधोऽयं यत्र हील्यादिनोच्यते ॥ ४६४ ॥ यत हीत्यादेसतात्प्यमविद्यादश्चायामेव द्वैतदशेनं नान्यदेतयक्त्वा ततलमाहं । सम सतेति । एष हि द्रशेादिवाक्यमिदं स यदयमासिलादि च शरुतिरित्यच्यते । परी- १११० सुरेश्वराषायंकृतं बृहदारण्यकोपनिषडाष्यवातिकम्‌ [ द्वितीयाध्याये कषकनिषरणायेमिहेत्युक्तम्‌ । आत्मनस्तथाविधं रूपमवास्तवं वेदविरुद्धं वास्तवं चेदपि द्यावस्यायामेव द्वैतददीनवादिनी श्रतिविरुष्येतेति भावः ॥ ४९४ ॥ तस्यामविद्याषस्थायां स्वप्राबस्यां गतो यथा ॥ प्रातेतरः सभितरं गन्धं प्राणेन जिघ्रति ॥ ४६५ ॥ तदित्यादि व्याचष्टे । तस्यामिति ॥ ४६९९ ॥ धराद्घ्रेयाभिसंवन्धाद्वाणाघाहृतिरिष्यते ॥ जिघ्रतीत्यपि निर्देशः क्रियातत्फलयोभेबेत्र ॥ ४६६ ॥ कतृकर्मक्रियापकपदानामेव श्रवणाद्घाणेनेत्ययुक्तमित्याशङ्कयेतर इतरमिति कारक. प्रद्शनाथैमितिमाप्यतात्पर्यमाह । घात्रिति । आदिशब्देन प्राणस्यार्भयोगप्रयोजं सव गृह्यते । तथाऽपि फलमिह नाभिटप्यते तद्वाचक्रामावादिल्याशङ्याऽऽह । जिघ्र. तीत्यपीति । यथा कारकाणामितर इतरमिति निर्देशस्तमेलयपेरथः ॥ ४१६ ॥ उत्तरेष्वपि वाक्यषु योजनेयं यथोदिता ॥ प्रयगङ्ञानमाजोत्थं ग्राहकाद्यत्र भण्यते ॥ ४६५७ ॥ तदितर इतरं परयतीयादिषु पर्वोक्तन्यायमतिदिदति । उत्तरेपिति । यत्र हीदा- दिवाक्या्मुपसरंहरति । प्रत्यगिति ॥ ४६७ ॥ करियाकारकसंज्ञाया विषयोऽयं सपरीरितः ॥ अतोऽविग्ासमुच्छितावियं संजा निवत॑ते ॥ ४६८ ॥ तदनुवादेन फटितमाह । क्रियेति । अत इत्यविद्याकृतत्वोक्तिः ॥ ४६८ ॥ विङ्कानघन इत्युक्तेरविषयोऽयमथोय्यते ॥ यत्र वा इति वाक्येन ध्वस्ताव्िच्रे विपश्चिति ॥ ४६९ ॥ यत्र वा अय्येत्याद्वतारयति । विद्ामेति । एतेम्य इलयादिवाक्यस्य यत्र हीया दिना ग्यास्यानानन्तरमिदय्थः । अक्षराणि व्याकरोति । धवस्तेत्यादिना । शधि निवृत्तावि्ये सति यत्र पर्मातमैवामृततत्र कः कतौ केन करणेन किं कम निपरत्तक- व्रोदिकं वदेति संबन्धः ॥ ४१९ ॥ यत्र त्वस्याऽऽत्मनोऽद्स्य शाञ्चाचायपरसादतः ॥ ४७० ॥ प्रलयग्यायात्म्यविङ्ानभाखदास्करदीपिति- संरष्टनिसिटाविये तत्र कः केन कि वद्‌ ॥ जिपदकातम्यमातेण सवस्यास्याऽऽत्ममाघ्रतः ॥ ४७१ ॥ तदेव स्फुटयति । यत्रेति । अन्ञस्याऽऽत्मन शाख्रादिवशाुत्न्नततन्नानादध्वः. [वि प, = + = ०3 १ छ. 'या्थक। २ क. 'वपरिहोध्य | यनक ,४ ब्रह्मणम्‌ | आनन्दगिरिङतसासपकाशिकास्यटीकासंबरितम्‌ कासंवाधितय। 0 विये खरूपे पतति यस्यां विद्यादशायां सवेमात्मेव भवति तत्रेति पूर्ववदन्वयः । सरधमा- तवामूदित्यस्य हेतुरूपमथमाह । रेकात्म्येति ॥ ४७० ॥ ४७१ ॥ पष्ठगोचरवत्सवं कायंकारणवज्गत्‌ ॥ ध्वस्तातमान्ध्यस्य विदृषः सम्यश्गानोदये भवेत्‌ ॥ ७२ ॥ सवस्य कम्रोदेरात्ममा्रत्वे तद्वदेव स्वमाशङ्कय स्ैमित्यदेसतातयर्यमुषसंहरति । षेति ॥ ४७२ ॥ अव्याहत्ताननुगतमतिरैतु सदेकलम्‌ ॥ निङ्ञानघनमानन्दमेकार्म्यं न्यवतिष्ुते ॥ ४७३ ॥ द्वेस्य तुच्छतवे तदमेदाददवैतस्यापि तथातवमि्याशङ्कयाऽऽह । अव्याहृत्तेति । निःसामान्यविदोषं खप्रकाशमेकस्वमावं वित्तप्िमात्रं परमपुरुपाथीत्मकमेकात्म्यमवहि- प्यते तत्न शरुन्यतावप्तानं दवैतमिलयथः ॥ ४७३ ॥ ग्राहकादिविभागोऽत्र नास्ति तद्धेत्वसंभवात्‌ ॥ चिन्मात्रस्य स्वतः सिद्ध षिह्ानघनगीरतः ॥ ४७४ ॥ यत्सिध्यति तन्मात्रादिविमागादेवेति नियमात्कुतः खप्रकाशत्वादीतयाशङ्कया ऽऽह । ग्राहकादीति । अत्रेति विद्यावस्थोक्ता ॥ ४७४ ॥ आत्पाविद्यामनाश्रिय कारकत्वं न लभ्यते ॥ कारकं चानपाश्रित्य न क्रिय प्रसिध्यति ॥ ४७५ ॥ को ग्राहकादिषिभागहेतुस्तदसंभवो वा कथमिलयाराङ्कय प्रथमं कारकहेतुत्वमवि- धाया दशयति । आत्मेति । कारकस्य क्रियहितुत्वमाह । कारकं चेति । क्रियाकार- कव्यवहारः पप्तम्यथः ॥ ४७९ ॥ अन्तरेण क्रियां तद्रत्फलं नेव प्रसिध्यति॥ कारकाय्यात्मना सेयमविदेव प्रकाशते ॥ ४७६ ॥ फटहेतुत्वं तस्या निर्दिशति । अन्तरेणेति । ताह बहूनां हेतूनामुपगमादातमावियेव हेतुरितिपकषक्षतिरित्याशङ्कयाऽऽह । कारकादीति ॥ ४७६ ॥ यत एवमतोऽविध्ासमुच्छित्ताविदं जगत्‌ ॥ व्याङृताग्याढृतं दृत्खरमात्मतामेति बोधतः ॥ ४५७ ॥ प्ाहकादिविभागेतुमुक्त्वा ज्ञानात्तदध्वसतावात्ममातरत्वेन विभागध्वसतिमाह । यत इति ॥ ४७७ ॥ ` भूयोऽपि लभते संहं लीनं सत्कारणात्मनि ॥ जगदेतद्रथा तदरक्नाविय्या्रिरये भवेत्‌ ॥ ४७८ ॥ १११२ सुरेशराचा्यृतं शदारण्यकोपनिषद्ाष्ववातिकम्‌ [ दितीयाध्याये- विमतं पुनः पमुत्थास्य्यात्ममात्रेण समाप्तत्वात्छापादौ तथा समापतप्ाहकादिवरि. त्याशङ्कय कारणवत्त्वमुपाधिमाह । भूयोऽपीति ॥ ४७८ ॥ ्ानोत्पत्तौ न संश्राऽस्तीत्यास्तां ताबदिहाऽऽत्मनः ॥ अपि सत्यामविद्यायां न संब्राऽस्त्यात्मनीटश्ी ॥ ४७९ ॥ येनेतयदेस्तात्प्यमाह । श्ञानेति । ईदशी ्राहकादिविभागोहाहिणीरयर्थः ॥४५९॥ ग्राहकादि जगत्सवं येन कुटस्थसाक्षिणा ॥ लोकः सर्वो विजानाति जानीयात्केन तं बद ॥ ४८० ॥ केमतिकन्यायपरं वाक्यमित्युक्त्वा तम्मितर्थे तद्योनयति । ग्राहकादीति । ओ द्यावस्यायामपि सवंसाक्षीं नान्यपिक्षः किमु विद्यावस्यायामिलयर्थः ॥ ४८० ॥ ` अचेतने जगत्यस्मिन्साक्येवेकोऽत्र चेतनः ॥ प्राहकादिनं तत्रापि साक्षिसिद्धावपेकष्यते ॥ ४८१ ॥ जगदपि साकिवदनपेकषं पेत्सखत्यविशेषात्तत्कं कृटम्थप्ताक्िणा रोको जगजानातीः त्युक्तमित्याराङ्क याऽऽह । अचेतन इति । अत्रेति त्यवहारदशोक्तिः । साक्षिणोऽपि तरि पराधकरान्तरपिक्षा कि न स्याचिदरूपम्यापि पुरुषान्तरज्ञानम्य पृर्पान्तरापेक्षया प्िद्धिर्टरित्यारङ्कयाऽऽह । ग्राहकादिरिति। न हि निक्पापिके चिदात्मन्यन्यापकषा- ्निद्धिरनवम्थितरिति भावः ॥ ४८१ ॥ सं्ेयं किमु विध्वस्तसंसारानथकारणे ॥ उदितकाल्म्ययाथात्म्यसम्यग््ञानदिवाकरे ॥ ४८२ ॥ तत्रापीत्यपिना मुचितं येनेत्यादिवाक्यीयन्यायमुपमंहरति । संतति । सर्तिणऽ- न्यस्य चेतनस्याभावादविातरम्थायामपि नाऽऽत्मनि ग्राहकादिमेदधीः कि पुनत्ियत्र स्थायामित्यथः ॥ ४८२ ॥ बोद्धारमपि चापेक्ष्य न संञा प्रत्यगात्मनि ॥ बोद्धतञ्कञानविषयेनं बोद्धा शृते यतः ॥ ४८३ ॥ िज्ञातारमित्यादसतात्प्यमाह । बोद्धारमिति । मातारमपेकषय तत्रापि न ग्राहकारि भद्धीः मृत सा्तिणीलय्ः । मातरि ग्राहकारिमेदज्ञानामातरे हेतुमाह । वोद्धिति ॥ ४८३॥ अव्रिचारितसंयिद्धिः परमा्रारिस्वरलक्षणा ॥ संहं भथते माहामत्वसौ वस्तूनिश्विती ॥ ४८४ ॥ कुत्र तहिं प्राहकारिमेदषीरिेत्यराङकयानात्मनिश्चिताव्िल्याह । अविचारि तति ॥ ४८४ ॥ - ९ ब्राह्मणम्‌ 1 आनन्दगिरिकृतशाज्ञमकारिकारूयटीकासंवणितम्‌। १११३ यत एवमतः सिद्धं दनं प्रलयगात्मनः ॥ धरुतयादिसाधनं साकषात्सवेमातमेतयुदीरितम्‌ ॥ ४८५ ॥ शति श्रीबरृहदारण्यकोपनिषद्धाष्यवातिके द्वितीयाध्यायस्य चतुर्थं ब्राह्मणम्‌ ॥ ४ ॥ ोकानामादितः सम्यङ्ञः- ५४७८ नाह्मणायमुपपंहरति । यत इति । अविावस्थायामेव भेदव्यवहारो नान्यतरयेवं यतो निश्चितमतः प्वमात्मेति यत्प्रतीचः साक्षादरशनं श्रवणादिपतपक्षमक्तं तनमोक्षसाधनं मन्यासप्तहितं धिद्धमितल्यथः ॥ ४८९ ॥ इति श्रीबरृहदारण्यकोपनिषद्धाप्यवा्तिकथकायां द्वितीयाध्यायस्य चतुर्थ मेत्रेयीव्राह्मणम्‌ ॥ ४ ॥ "~~~ ~~~ ------ अथ पञ्चमं ब्राह्मणम्‌ । नमोऽसाधारण्नातृज्ञानङ्गेयात्मवोधिने ॥ जग्धारेषमहापिद्यातजलानथीय विप्णवे ॥ १ ॥ शाखरस्याऽऽयन्तयो्मङ्गटाचरणे कतेग्यमिति रिष्टाचारं प्रमाणयन्मधुकाण्डपतमापत देवतां प्रणमति । नम इति । यद्रा ब्राह्मणद्वयेन पदाथा व्याख्याय वाक्यार्थ व्याख्या- तुकामो वाक्यार्थे श्रद्धातिहायकाय॑तार्थं देवतां प्रणमति । नम इति । यद्रा मङ्ग- लादीनि हि शाच्राणि प्रथन्ते वीरपुरुपाण्यायुप्मत्पुरुषाणि चेति न्यायादादिमध्यावसरानेषु कृतमङ्कला ग्रन्थाः प्रचारिण इति मत्वा मध्यऽपि मङ्गलमाचरति । नम इति । साधा- रणा ज्ञातृज्ञानज्ञेया यस्य न सन्ति यस्य चाऽऽत्मनेवाऽऽत्मानं बोधयितुं शीं यश्च वक्योत्यधीव्यक्तो प्रस्तसमस्तावरिद्याततकार्यस्तस्मे परस्मे व्यापिने प्रतीचे त्रिविधोऽपि ्रहीभावोऽस्त्विति योजना ॥ १ ॥ प्र्यग्ध्वान्तसमुच्छेदि ब्ञानपेकातम्यनिष्टितम्‌ ॥ संन्याससाधनं प्रोक्तमगृतत्वकसाधनम्‌ ॥ २ ॥ देवतानातिरूपं मङ्गलं कृत्वा वृत्तं कीपयति । प्र्यगिति । यथोक्तं ज्ञानमन्ञानमु- च्छ्ददम्यासपिक्षमित्यादङ्या ऽऽह । अश्तत्वेति ॥ २ ॥ हेतवोऽपि च तत्सिद्धौ श्रवणादिपुरःसराः ॥ उक्ता यथावत्तत्रैव श्रोतव्यः श्रुतिवाक्यतः ॥ २ ॥ मन्तव्यो हेतुभिः सृक्मैरक्त्टान्तबोधितैः ॥ ^ चित्सामान्यचिदुत्पत्तिचिदेकपलयात्ममिः ॥ ४॥ १११४ सुरेश्वराचायङतं शहदारण्यकोपनिषद्धाष्यवािकम्‌ [ द्वितीयाध्याये कथमिदमुदेति न हि संन्यापादेव केवात्तदुदयोऽत आह । हेतबोऽपीति । त्रै. वेति पूत्राह्मणोक्तिः । के ते श्रवणादयोऽत आह । श्रोतव्य इति ॥ ६॥ ४ ॥ आश्ञङ्कध हेत्वसिद्धत्वं पुब्राह्मणयुच्यते ॥ कुतोऽसिद्धत्वमिति चेच्छृणु तद्रदतो भम ॥ ५ ॥ ृत्तमनू्य बाह्मणयोः संगतिमाह । आशङ्धेति । श्रोतहेतोरपिद्याशङ्का न युक्ते त्याक्षिप्य समाधत्ते । कृत इति ॥ ९ ॥ निःसामान्यविशेषत्वाशित्सामान्यं कथं भवेत्‌ ॥ चिदरत्पततिखयासिद्धिः सांख्यादीन्पति वादिनः ॥ ६ ॥ जगतः स्थितिकाले चित्सामान्यत्वं यदुक्तं तस्यापिद्धि साधयति । निःसामान्येति। चिदुत्पत्तिलयाख्येत्वंशस्यासिडि विशदयति । चिदिति । ते हि प्रथानादेसजन्म- याविच्छन्ति न च त्वयाऽपि चितो जगजन्मलयावेषटं शक्यो कृटस्यासङ्गाद्वयत्वोपगमा- दिदयर्थः ॥ ६॥ ` एकात्म्यवस्तुतात्प्यं हेत्वादिच्छग्ननोच्यते ॥ वेद यतो न हत्वादि शोकवत्स्याद्विवषितमर्‌ ॥ ७ ॥ कं चित्सामान्यादिरूपो हैतुव॑स्तुतो नासि यथाकथंनिद्रेति किकल्प्याऽऽयमङ्ी करोति । एेकात्म्येति । रोकराब्दस्तर्कशाख्रस्याप्युपलक्षणम्‌ ॥ ७ ॥ ` चित्तसं सद विद्यावत्कारणत्वं निगच्छति ॥ वित्सामान्याद्रतः सिद्धं प्रागप्येतत्मसाधितम्र्‌ ॥ ८ ॥ न द्वितीयोऽन्नाते बरह्मणि चित्सामान्यादिसंमवात्तदवेदमि्यादौ चोक्तत्वादियह । चिचन्वमिति ॥ ८ ॥ अभ्युपेत्याप्यसिद्धत्वं तत्सिद्धत्वाभिपित्सया ॥ पधुत्राह्यणमारग्धमियमित्याच्रथोसरम्‌ ॥ ९ ॥ नित्सामान्यादि प्ाधितं वचेदशनिदधिशङ्कामावाक्किमनेन ब्राहमणेनेल्याशङ्कयाऽऽ । अभ्युपेत्येति । अनन्तरत्राह्मणस्याऽऽशङ्कितेत्वपिद्धिनिराति सामथ्यद्योतनाथमभवयु क्तम्‌ ॥ ९ ॥ प्रतिदेहं एयोत्पततिशुतेश्रात्मनि शङ्कयते ॥ मेदोऽतस्तभिटस्य्यं मधुत्वेनैकतोच्यते ॥ १० ॥ हेत्वतिद्धिशङ्कां परिह ब्राह्मणमिति संमतिमुक्त्वा प्रकारान्तरेण तामाह । रि देहमिति । पत्वा अयं पुरुषो जायमान हइत्यादिना प्रतिदेहमात्मनो जन्मलयशरुतेलसि- न शङ्कितोऽतस्तिवृतत्यर्थमनेन अआ्षणेन सर्धसखय मधुतवेनाऽऽत्मनेयं फथ्॥ इत्यथः ॥ १० ॥ | ९ ब्राह्मणम्‌ | आनः नदगिरिषतसराहपकाशिकार्यटीकासंवलितम्‌ | १११५ उपकार्योपकारित्वभिन्नं यजगदीक्ष्यते ॥ उपकार्योपकारित्वात्त्स्यादेकात्मतस्वकम्‌ ॥ ११ ॥ कथमिह ॒प्तवैस्य मधुत्वोक्त्याऽऽत्ममात्रत्वगीरित्याशङ्कथाऽऽह । उपकारयेति । विमतमेकात्मकमुपकार्योपकारित्वात्समदवेतवदिलरथः । प्रथमान हेतुः साधितः ॥११॥ पतिङ्गायाथवेकात्म्यं हेतनुक्त्वोक्तसिद्धये ॥ निगमायोत्तरो ग्रन्थः प्रतिङ्षाया विवक्षितः ॥ १२॥ ब्राह्मणस्य संबन्धान्तरमाह । प्रतिज्ायेति । उक्ततिद्धये प्रतिन्नातकात्म्यसिद्यर्भ- मिति यावत्‌ । प्रतिज्ञाया हेतुसहिताया इयथः ॥ १२ ॥ प्रतिङ्गाताथसिद्धर्थ हेतनुक्त्वा पृथग्िधान्‌ ॥ हेतानिगमनं पश्चाक्कियतेऽयोत्तरोक्तिभिः ॥ १३॥ तथाहीत्यादिमाप्यतात्पयैमाह । प्रतिश्चातेति । ठेतोसत्सहितप्रतिजञाता्भस्येति यावत्‌ । निगमनस्यापि साघनाङ्गताया वादिभिरिष्टत्वादिलयन्दार्थः ॥ १३ ॥ निदिष्यासनसिद्धयं केचिग्याचक्षते परम्‌ ॥ पधुब्राह्मणमेतततु न युक्तं प्रतिभाति नः ॥ १४ ॥ भतंपरपश्चानां ब्राह्मणारम्भप्रकारमनूय निरस्यति । निदिष्यासनेति । श्रवणादि. त्रयं प्रकृत्य श्रवणमनने ग्याख्याय निदिध्यापरनं प्याख्यातुमेतद्राह्मणमिति मतमयुक्तमि- वथः ॥ १४ ॥ `शृत आगमतो योऽयस्तर्केणापि सर्माधतः ॥ ¦ स एवायेस्तु निष्णातो निदिष्यासनमुच्यते ॥ १५ ॥ अयुक्तां स्फोरयति । शरुत इति । श्रवणादिफं वाक्याथन्ञानं निदिष्यासनमत्र- एमित्यथः ॥ १९ ॥ ` शाञ्ाचायोनुभवनेरतुभिश्च समंधितः ॥ इंटगैकातम्यसंबोधो निदिष्यासनमुच्यते ॥ १६ ॥ कथं ध्यानवाची शब्दोऽन्यथा व्याख्यायते तत्राऽऽह । शास्ञेति । निदिध्याप्ननल वाक्याथक्ञानत्वं पूर्व्ाह्मणे पताधितमिति भावः ॥ १६ ॥ { निदिष्यासनसिद्छर्थो यत्नोऽतोऽयमनथेकः ॥ । प्रल्ग्याथात्म्यसबोधमात्रत्वादेव हेतुतः ॥ १७॥ अस्तु निदिष्याप्तनं वाक्याभ्ञानं र तावतेत्याशङ्कयाऽऽह । निदिष्यासनेति । अतःशब्दाथं व्याकरोति । प्रत्यगिति । तस्य॒ च श्रवणादिनैव तद्धरिति रषः ॥ १७ ॥ १११६ सुरेश्वराचार्यकृतं शृहदारण्यकोपनिषद्धाप्यवापिकम्‌ [ द्वितीयाध्याये - क्रियाफलोपभोगार्थं सवरेव स्वकर्मभिः ॥ जन्तुभिः पृथिवी सृष्टा मधु तेषां ततो मही ॥ १८ ॥ परोक्तं संबन्धं निरस्येयमि्यादि व्याचष्टे । क्रियेति ॥ १८ ॥ पूथिव्याऽप्यात्मभोगां सृष्टाः सर्वेऽपि जन्तवः ॥ पृथिव्या अपि कायेत्वान्मधु तेऽपि भवन्तयतः ॥ १९ ॥ अम्या इत्यादि व्याकरोति । षृथिव्येति । सरवैजन्तृभियैथा एथिवी सृष्टा तमेति प्रथमोऽपिशव्दः । द्वितीयो ऽपिरभिव्याप्यथः । तृतीथो जन्तूनां ए्रथिवीवदिति दश. न्तर्थः । चतुर्थस्तु एरथिवीं दृष्टान्तयितुमेव ॥ १९ ॥ पाथिवानि शरीराणि सर्वेषां देहिनां यतः ॥ पृथिव्या तानि सृष्टानि पृथिव्यन्वयददोनात्‌ ॥ २० ॥ तया स्वेषां सृष्टत्वे युक्तिमाह । पाथिवानीति । पािवत्वे हेतुः । पृथि वीति ॥ २०॥ भृतानां च पृथिव्याश्च मिथःकायैत्वहेतैतः ॥ भोग्यभोक्तत्वसंवन्धस्तस्मास्सिद्धः परस्परम्‌ ॥ २१॥ भृतानां प्रथिव्याश्च कार्यकारणत्वे श्ुतियुक्तिपिद्धे फलितमाह । भूताना पिति ॥ २१॥ भोग्यता प्रथमान्तेन पृथिन्यादरिद्ोच्यते ॥ करैता भोक्ता चां पष्यन्तेनाभिधीयते ॥ २२ ॥ कर्तुकायत्वयोभेक्तिमोग्यत्वयोश्च किमत्र योतकमित्याशङ्कया ऽऽह । भोग्यतति । कारयतेत्यपि वाच्यम्‌ ॥ २२ ॥ असेतनांशपाधान्यात्कायकारणतोच्यते ॥ भोक्तभाग्यामिर्सवन्धश्चतनाचेतनात्मनोः ॥ २३ ॥ कथं मिमोकिरुद्धमेकम्मिनृथिन्यादो चतुष्टयमित्याहङ्कयावान्तरभेदमाह । अचत नेति । एृयिव्यदिरचेतनांशगराधान्यातकार्यतवादित्रयं चेतनांशप्राधान्याच्च भोकतेतेयगिरोप इत्यथः ॥ २३॥ सर्वेषामपि भूतानां कायकारणसंगतेः ॥ सवेभूतात्मकत्वं स्याद्यथा सात्मनस्तथा ॥ २४॥ वाक्याभ्यां पिद्धमुपसंहरति । सर्वेषामिति । यथा मूलकारणं सवात्मकं तथा ¶ पवात्मकं ® श मेदामावादात्ममात्रं | # मेतिनिगमनोचिलयमितयः | पतवत्मकं सथैकारणत्वादतो मेदामावादात्ममात्रं स्ीमितिनिगमनौषितयमिः्ययैः ॥ ९४। र्‌्‌ व ` १ घ. "योध्यं तु ब्दः १। २. तुना। भो । © 1 ९ ब्राहमणम्‌ ] आनन्दगिरिङृतक्नाञ्पकाशिकाख्यरीकासंवरितम्‌। १११७ संहृय स्थूलमाधारं भुतानां च क्ितेस्तथा ॥ तदाधेयोपसंहृत्ये यश्चायमिति रब्द्रते ॥ २५॥ ृततमनू्य वाक्यान्तरमादत्ते । संहत्येति । एथिव्या मृतानां च स्ूलद्हभागं चतुधा संक्षिप्य तसिन्नेव स्धूटे यदाधेयं लिङ्गं तस्य चतुधरिसेपाभमुत्तरं वाक्यमि- लर्थः ॥ २५ ॥ अस्यां पृथिव्यां यश्चासा भाखद्विज्ञानविग्रहः ॥ अमृतो नित्य एवातो न नाशी स्थूलदेहवत्‌ ॥ २६॥ तदक्षराणि व्याकरोति । अस्यामिति । आत्मवननितयत्वं व्यावर्षयति । अतो नेति। स्यूोपाथिवेरक्षण्यमतःशब्दाथैः ॥ २६ ॥ स चापि मधु सर्वेषां भूतानां तानि तस्य च॥ मधु सवांणि भूतानि यथा पूैमवादिषम्‌ ॥ २७ ॥ चकारमूचितमथमाह । स चेति । आदवाक्यद्वयोक्तं दृष्टान्तयति । यथेति॥२७॥ सहाध्यात्माधिदैवं हि साधिभूतमिदं जगत्‌ ॥ एकैकस्या ऽऽत्मनः कत्ल भोग्यत्वेनावतिष्ते ॥ २८ ॥ कथं चकारस्योक्ताथसूचकत्वमित्याशङ्कयानुमवमनुदप्या ऽऽह । सहेति । उक्ता्थऽ- नुमव प्रमाणयितु हिशब्दः ॥ २८ ॥ सवः सवैस्य कार्यं स्यात्सवेः सवस्य भोजकः ॥ एवं सति भवेत्सिद्धं यथा पव प्रपचितम्‌ ॥ २९ ॥ मानान्तरं वक्तुमनुवदति । सै इति । सस्य कार्यकारणमवे मिथो भोक्तुमोज्यत्व चाऽऽत्ममात्रत्वं यया पू्वत्राहमणे प्रपश्चितं तथा ततििद्धं भवेत्स्मादिदं सवैमितयादि. वाक्यं चकारस्याथोनुप्राहकमिव्याह । एवं सतीति ॥ २९ ॥ अध्यात्मं यश्च शारीरः पाथिवांशसमाश्रयः॥ स चापि मधु सर्वेषां सवेभूतानि तस्य च ॥ ३० ॥ यश्वेल्यादि व्याूयाय यश्चायमध्यात्ममिलादेरथेमाह । अध्यात्ममिति । शारीरस्य जीवत्वं व्यावतयति । पाथिवेति । चार्थमाह । स चेति ॥ २० ॥ कायेकारणरूपेण भोज्यभोक्ततयोदितम्‌ ॥ चतुष्टयं पृथिष्यादि तस्य तत्वमथोच्यते ॥ ३१ ॥ अध्यात्मादिविभागोक्तचतुष्टयमनूद्यायमित्यादिवाक्यतात्पयमाह । कार्येति ॥ २१ ॥ चतुष्टयविभागेन स्वार्थोऽप्यात्मा विभज्यते ॥ अविभागोऽपि तादर््यादरोक्ताऽतः सोऽत्र शृते ॥ ३२॥ १ ख. "हरूयं भा" । २ ख. पूव॑मवादिषम्‌ । १११८ सुरेश्वराचायंङतं शृहदारण्यकोपनिषदाष्यवािकप्‌ [ द्वितीयाध्याये कथमात्मा चतुष्टयस्य खरूपमात्मनः खारथत्वादविभागत्वाश्च तद्वैल्यादि्याश- ङ्याऽऽह । चतुष्टयेति । आत्मनः खाविद्यया धतुष्टयात्मनाऽवस्थानाद्रिमागसिद्धिरि तयः । आत्माविद्याविवरततवेनाऽऽत्मार्थत्वाशचतष्टयस्या्र चतुष्टये प्त भोक्ताऽऽत्मा तच्च गृह्यत इति फकितिमाह । तादथ्यादिति ॥ ६२ ॥ प्रत्यक्तया यः प्रथते चतुष्टयविलक्षणः ॥ प्रा्क्ष्यात्सोऽयमिलयेवं ्रलयक्साक्ष्यभिधीयते ॥ ३३ ॥ अयंडान्दार्थमाह । प्रल्क्तयेति । यैः सशब्दाथाशतुष्टयाद्विलक्षणः सन्प्रयग्भयेन भाति मर सराक्षी प्रयगात्मा प्रादयक्ष्यादयमियेवमुच्यत इति संबन्धः ॥ ३३ ॥ अयमेव स इत्युक्त्वा सामानाधिकरण्यतः ॥ परत्य्मात्रैकयायथात्म्यं चतुरधोक्तस्य बोध्यते ॥ ३४ ॥ सामानाधिकरप्यायमाह । अयमेवेति। नतुर्धेति मोक्तृभोग्यकर्ृकार्त्वनाध्यात्मापि. दैवयोः प्रत्येकमाधारापेयतवेन वेत्यथैः ॥ ३४ ॥ पृथिव्यादिषु यः परव व्याख्यातो ऽन्तरबाह्यतः ॥ आत्मैव स इति ब्वेयस्तदबोधपरसूतितः ॥ ३५ ॥ परशब्द वदन्वाक्यार्थं प्रपश्चयति । पृथिव्यादिष्िति । अन्तरमाषेयादि ब माधारादि । चतुष्टयस्याऽऽत्ममात्रवे हेतुः । तद्बोधेति ॥ ६९ ॥ अयमित्यस्य श्रषः स्याद्योऽयमि्यादिकः परः ॥ एवेत्यवशतावेतत्संसगेतिपेषङ़ृत्‌ ॥ ३६ ॥ योऽयमातमतिशेषस्यायंशब्देन पुनरक्तिमादाङ्कया ऽऽह । अयमिल्यस्येति । भय मित्युक्तं आकाङ्क्षा स्यात्ततिवृ््य्थ विरषणं यो ऽयमित्यादि । सामानाधिकरण्यस्य नीोत्पटक्दखण्डा्थत्वं विना संसर्गमात्रविषयत्वेनोपपत्तेनं॑चतुष्टयस्य प्रयबमत्रतेतयश- कुयाऽऽह । एवेतीति ॥ २६१ ॥ त्तरं चतुष्टयस्यास्य प्रत्यगात्मेव केवलः ॥ अव्याहत्ताननुगतध्वस्ताविग्रातदृद्धवः ॥ ३७ ॥ कयमवधारणं चतुष्टयस्याऽऽत्मनि पंसगंनिपेधकं सर्पे ऽप्ययोगव्यवच्िे नोपपततेलत्राऽऽह । त्वमिति । केवरशब्दारथ स्फुटयति । अव्याषटततेति । अयो. गन्यवच्छेदे तु चतुष्टयस्याऽऽत्मनो व्यावृत्ततया निःखरूपस्य संसगीनुपपत्िर0 भावः ॥ २३७ ॥ परकृतात्माभिधानं बा स शृ्येतत्पदं भेत्‌ ॥ _ _ अयमतु्यते साक्ातसनिकषांतषटम्‌ ॥ १८॥ _ _ - १७. यः स । २. "मियादिना।भ"। ९ ब्राहमणम्‌ ] आनन्द्गिरिकृतक्षाजञपकारिकारुयटीकासंबितम्‌। १११९ अयमेवेतयदेरुद्ाप्याथमुक्त्वा माप्यानुपरेणार्थमाह । प्रकृतेति । भत्ेयीनाह्मणे प्कृतत्वमात्मनो द्रषटन्यम्‌ ॥ ३८ ॥ स एवायमिति श्रेयो यो द्ष्टव्यतयोदितः ॥ यश्चागं स्वभायाये याङ्गवस्क्येन भाषितम्‌ ॥ ३९ ॥ पदाथमेदवद्वाक्याथमेदोऽपि स्यादित्याशङ्कयाऽऽह । स एवेति । आत्मा वा अरे द्व्य इत्युक्तो यः स्र एवायं चतुष्टयात्माऽमेद इतयक्षराथेः । इदममृतमि्यस्याभमाह । यञ्चेति । तदेवेदं चतुष्टयमिति शेषः ॥ ३९ ॥ ब्रह्मेति ध्वस्तसंभेद्‌ यन्नेतीति पुरोदितम्‌ ॥ स्यं समभवत्छृखरं यदयाथात्म्यावबोधतः ॥ ४० ॥ इदं बर्े्स्यार्थमाह । ब्रह्मेतीति । ब्रह्य ते ्रवाणि व्येव त्वा ज्ञपयिप्यामीत्य्या- यादौ प्रस्तुत्य मूरामू्तत्राह्मणे नेति नेतीति निर्विशेषं यद्भक्तं तदेवेदं चतुष्टयमिलः। इदं सवैमित्यस्या्थमाह । सवैमिति । यत्खख्ूपज्ञानात्सर्वं जग्पूर्णं॒ब्रह्मामवदित्यक्तं तृतीये तदेवेदमित्यथः ॥ ४० ॥ पृथिवीं पाथिवं चांशं शरीरं साधिदेवतम्‌ ॥ जानीयात्सवेमात्मेति नेति नेत्युपलक्षणम्‌ ॥ ४१ ॥ वाक्यत्रयाथमुपसंहरति । पृथिवीमिति । आधिदेवाध्यात्मयोः स्यूलद्रयं पूक्मद्यं चेति चतुष्टयं सप्रैविोषामावोपलक्षितात्ममात्रमिति द्र्टन्यमिलथंः ॥ ४१ ॥ उत्तरेष्वपि वाक्येषु यथोक्तेनैव वत्म॑ना ॥ इममेव तु वाक्यां ज्याचक्षीताप्रिचारयन्‌ ॥ ४२॥ इयं एथिवीत्यादावुक्तमर्भमिमा आपः सर्वेषामित्यादिषयायान्तरेप्वतिदिशति । उत्त- रेष्विति । निराकार्यस्याऽऽदेयस्य चाथभेदस्यामावादुक्तम्यास्याने संशयो नास्तीति मूचयति । अविचारयजिति ॥ ४२ ॥ पृथिव्यादीनि भूतानि तदंज्ाश्च समीरिताः ॥ हिरण्यगर्भलिद्भांशासतथा पूरवोक्तमूतंयः ॥ ४२ ॥ अयं धमे इत्यस्यार्थं वक्तं वृत्तमतुवदति । पृथिव्यादीनीति । भूतानि प्चोक्तानि तषामराश्च शरीरादयः सूत्ांशाश्च मृतदारीराधारा मृतानां शरीरादीनां च मूतेयः लरू- पभूताः पूरे सूत्रांशा इत्यर्थः ॥ ४६ ॥ यथोक्ता येन सर्वेऽपि भुक्ताः स्वात्मकमंभिः ॥ उपकुर्वन्ति नः सर्वान्स धमे इति संशित; ॥ ४४॥ १ख. पनरे । ११२० सुरेश्वराचारयृतं शृहदारण्यकोपनिषद्धाष्यवापिकम्‌ [द्ितीयाध्याये- धर्मशब्दारथमाह । यथोक्ता इति । प्रयुक्ता मूतादय इति यावत्‌ । स्वात्मकर्मभिः स्वानुरूपाचरणादिभिरित्यथः ॥ ४४ ॥ तस्य कार्यं द्विषेदोक्तं सामान्यात्मविरोषतः ॥ पृथिष्यादीह सामान्यं विशेषः पिण्डमात्रकम्‌ ॥ ४५ ॥ तस्य शाब्कगम्यत्वेन पारोक्ष्यादयमितिनिरदेशानरप्वशङ्कां परिहत पातमिका माह । तस्येति । शारं सप्तम्यथंः । सामान्यविशेषमावेन काथद्ैविध्यं स्फोरयति । पृथिव्यादीति । इहेति धमीरि निर्िश्यते ॥ ४९ ॥ तत्कायस्येह परादक्ष्यात्तदभेदोपचारतः ॥ प्रलक्षवदयं धमस्तस्मादेवाभिधीयते ॥ ४६॥ तथाऽपि प्रस्तुते किमिति तत्राऽऽह । तत्कायस्यति । धर्मकार्यस्य प्रपिव्यदि्य वहारभमौ प्रायक्ष्यं तेन कारणस्यामेदमोपचारिकमादाय प्रतयक्षषरादिवद्धर्मोऽयमितय च्यते तस्मादयमित्युक्तिरविरुद्धेयः ॥ ४६ ॥ साधारणः पृथिव्यादिकारी र्मोऽभिधीयत ॥ यश्रायामिति वाक्यन तथाऽसाधारणाभिधा ॥ ४७॥ यश्चापपध्यात्ममिति योऽयं पदहङरन्मतः ॥ साधारणविरशेषात्मा यदपूर्वं तदुच्यत ॥ ४८ ॥ अम्मिन्पयाये वहवो षमशन्दालेपामथमेदं वत्तं यश्वायमस्मिन्धमं॒इवयत्र धर्म व्दरा्माह । साधारण इति । वाक्येन तद्रतधमङव्नेलयभेः । यश्चायमध्यासं धरा इत्यत्रा ऽऽत्मनो देदाद्यारम्भकः प्रत्यात्ममप्ताधारणो धम इत्याह । तथति । य 3 परमः सत्यं चैतदिति पलयधरमयोरभेदोक्तेरिदं सत्यमिति पृनरक्तेशङ्कां परिटमयं ध इत्यत्र ॒व्ि्षितथरमव्दाथमाह । साधारणैति । उच्यते प्रथमधमशब्धनी शेषः ॥ ४७ ॥ ४८ ॥ भाजापत्यमपरवं यत्सवेभूतपयाजकम्‌ ॥ अध्यात्मं पिषण्कद्यच्च सोऽयं धमराभिधोदितः ॥ ४९ ॥ कि तदुमयात्मकमपृतर तदाह । प्राजापत्यमिति । तस्य साधारणा दशय । यदिति । अपताथारणं ठषमाह । अध्यात्ममिति । प्रायमिकधर्मराब्दा्य निगमय॥ । साऽयमिति ॥ ४९ ॥ तथवाऽऽचाररूपेण प्रयक्षण यदीक््यते ॥ स एव धमः सतयं स्याग्रथवस्थापयोजकम्‌ ॥ ५० ॥ | सत्यमितयत्र पत्यशब्दस्यार्थमाह । तयेति । यथा हैरण्यगरभमपूव नगः ( [1 9 श 7, "व [1 [मी १ क, दयक्ष्याक्तन्‌ । ९ ब्राह्मणम्‌ ] आनन्दगिरिङ़तराञ्चपकारिकास्यदीकासंवितम्‌ | ११२१ तथा तदेव प्रत्यक्षदृष्टेनानृष्ठीयमानाचारेण यत््तीयते स॒ एवापूषशन्दरथो धर्मः सत्य- मित्युच्यते छोके हि वणाश्रमव्यवस्थापकं प्त्यमिति प्रपिद्धमित्य्थः ॥ ९० | साधारणविरेषाभ्यां धमवत्तदपि द्विधा ॥ साधारणविरशेषाथव्यवस्थाकारणत्वतः ॥ ५१ ॥ अत्रापि बहवः सतयरान्दास्तेषामर्थ भेत्तुं तैविध्यमाह । साधारणेति । दविध्य हेतुमाह । साधारणविशेषेति । यश्चायमभ्मिन्मतय इत्यत्र सामान्यरूपं यश्चायमध्यात्मं पात्य इत्यत्र विदोषरूपमिदं सत्यमित्यत्र मिलितं ्राहयमिति भेदः ॥ ९१ ॥ ध्म॑सत्यपरयक्तोऽयं लिगङ्गपिण्डस्वलक्षणः ॥ विरादटिरण्यगभेश्च स्व॑नातिसमनिवितः ॥ ५२ ॥ इदं मानुपमित्यस्याथमाह । धर्मेति । शरीरद्वयं धर्ापिप्रयुक्तं सूत्रादिशब्दित यजातिविरिष्ठं सवेव्यवहारक्षमं सरा जातिः सर्वा मानुषराव्दितेदर्थः ॥ ९२ ॥ मनुप्यजातेग्रहणं सवजात्युपटक्षणम्‌ ॥ इदं मानुपमिदयवं व्याख्या तस्यास्तु प्रवत्‌ ॥ ५३ ॥ हृदं मानुषमिति विरेषणान्न पवंनात्यनितत्वमिति चेत्तत्रा ऽऽह । मनुष्येति । इदं मानुपमिदेवं मनुप्यनतेग्रहणमिति संबन्धः । साऽपि बाह्याभ्यासिकमेदेन धमीदिव- द्विषा निर्दिदयते तेनेदं मानुषमिति मिलितसर्मनतियेश्वायमस्मित्निति बाह्यमेदस्य यश्चाय- मध्यात्ममित्या्यात्मिकमेदस्योक्तिरित्याह । व्याख्यति ॥ ५६ ॥ पृथिवी शारीर इत्येवं खण्डशो यः पुरोदितः ॥ विराददिरण्यगभश्रेययमात्मेति तद्रचः ॥ ५४ ॥ अयमात्मेति पर्यायस्य तात्पय॑माह । पृथिवीति । इयं एथिवीलारम्य मानुषपया- यपथनतेन संदर्भेण विराटसूत्रमित्युच्यमानावयविनः प्रथिवी शारीर हृत्यनेन करमेणाव- यवशो विभाग उक्तस्तद्रतोऽवयविनो निरदशोऽयमात्मेयादिना क्रियत इत्यथः ॥ ९४॥ हिरण्यगभमेदानां भूतानां च पृथक्पृथक्‌ ॥ उक्तं मधुत्वं येनातस्तत्सामस्त्यमथोय्यते ॥ ५५॥ आये पर्याये शारीररब्दैनैवास्य गतत्वातपोनरुतत्यमित्याशङ्कयाऽऽह । हिरण्यग- ॥ ९९ ॥ अयमात्मेति निर्देशो विराजः भथमा मतः ॥ सप्तम्यन्तेन तत्मलयरलिङ्गात्माऽ तो ऽभिधीयते ॥ ५६ ॥ का अयमातेलत्राऽऽत्मदाब्दार्थमाह । अयमिति । विरानः सूत्रस्य च यन्मिरितं हप तत्यायमात्मेत्यत्राऽऽत्मशब्दः प्रथमान्तो वाचक इत्यथः । यश्चायमक्िन्नातमनीलत्र [11 पक सशी" । २क. वीरः । ` १४१ ११२२ सुरेश्वराषायंडतं शृहदारण्यकोपनिषदाष्यवापिकम्‌ [ दितीयाध्वये- पम्यन्तात्मरान्देन विराज एवोक्तिरित्याह । सपनम्यन्तेनेति । निर्देशो विरान इति पूर्वेण संबन्धः । विराजोऽम्यन्तरो लिङ्गात्मा तेोमयादिश्देनोच्यत इलाह । तत्म- त्यङङिति । अतस्तजोमयादिशब्दादिति यावत्‌ ॥ ९६ ॥ कायोत्मा कारणात्मा च यदर्भो भवतः सदा ॥ यश्चायमात्मेयभ्रोक्तो विङ्कानात्मेति य॑ विदुः ॥ ५७ ॥ यश्वायमात्मेल्यत्राऽऽत्मशब्दस्य बेतन्यामास्जीववाचित्वमाह । कार्येति । परोऽ. त्राऽऽत्महब्देनोक्तः शेषीति शेषः । शेपिणोऽप्रसिदि निरस्यति । विङ्गानेति ॥९५॥ यस्मिन्नात्मनि विष्वस्वव्याडृतान्याकृतात्मके ॥ खिल्यष््टान्तवचसा विह्नानात्मा प्रवेहितः ॥ ५८ ॥ स॒ वा अयमातेत्यत्राऽऽत्मशब्दस्याथमाह । यस्थिभिति । अन्तये पर्यये यश्चा. यमात्मेति शतो जीवो यस्मिन्परप्मिन्नवि्यातजहीने यथा पैन्धवसिल्य इत्यादिदृनत्‌ वदेवं वा अर इत्यादिवाक्यदिक्येन बोषितः सोऽत्राऽऽत्मेलर्थः ॥ ९८ ॥ व्रह्मविग्ाहतध्वान्ते तस्मिन्ब्रह्मणि निष्ठिते ॥ तमस्तवुत्थकायाणामत्यन्तासंभवादतः ॥ ५९ ॥ अविद्यातजहीनं ब्रह्म जीवो विपरीतस्तत्कथमेक्यमिल्याङ्कयाऽऽह । ब्रह्मेति । तस्मिज्जीवे बरह्माणि निश्चयेन स्थिते तद्धिया निरस्तान्ञाने सति स्वात्मना कायकारण स्पङात्परितिबन्धामावादयुक्तं तस्य खामात्रिकं ब्रह्यक्यमितय्थः ॥ ९९ ॥ योऽसावत्रिद्यया देदी संसारीवाप्यभूत्यरा ॥ सोऽयं साक्षात्परं ब्रह्म विद्यया वतेतेऽधुना ॥ ६० ॥ आत्मार्थमृक्त्वा स वा अयमितिषदन्रया्थमाह । योऽसाविति । अधुना वियद शायापिर्थः ॥ १० ॥ ध्वस्ताङ्नानतदुत्थो ऽयं संविन्पात्रसतस्वकः ॥ अनन्तापार आत्मैवं स्वपरहिनि भ्यवस्थितः ॥ ६१ ॥ ्रिद्याफलमतमात्मानमनन्तरोक्तं प्रपञ्चयति । ध्वस्तति ॥ ६१ ॥ अपुवांनपरामध्यपलयग्यायारम्यपिशषये ॥ स वा हृत्यादिको ग्रन्थः सष्ान्तोऽभिधीयते ॥ ६२ ॥ उक्तेऽर्य वाक्यमवतारयति । अपूर्वेति ॥ १२ ॥ ब्रह्मास्मीतिपरिद्गानध्वस्तध्वान्वत्वकारणात्‌ ॥ राजेति राजनाद्नास्वद्विात्मदश्नाद्‌ ॥ ६१ ॥ ___ कः भव व 0, ए. त 7 1) 1 १क.ग. ती षाप्य। २ क. नञ. ष्वनघ्म। ९ ह्गम्‌ ] आनन्दगिरिृतशाज्ञपकाशिकाख्यटीकासंवरितम्‌ | ११२३ द्रतरानशब्दा्थमाह्‌ । ब्रह्मेति । ज्ञानादज्ञाननिरापादप्रतिन्धसरूपफुरणेन मानाद्रह्मविद्रजेत्युक्तिमहंतीत्य्ः ॥ ६३ ॥ तथाऽपिपतिशषब्देन स्वातश््यमभिधीयते ॥ स्वीयैः ्रलयक्तदथैत्वात्सेतोर्जगदात्मनः ॥ ६४ ॥ अभिपतिदाग्दस्य राजशब्देन पोनरक्यमाशङ्कयाऽऽह । तथेति । रानदाब्देन राजनवदिलयर्थः । खातच्यं साधयति । स्वाथ इति ॥ ६४ ॥ प्र्यग्विह्त्निमात्रेण समानि जगदात्मनः ॥ आविश्चिकीषैः साक्नान्नस्तच्रथेति परा भ्रति; ॥ ६५ ॥ तद्ययेल्यदेस्तात्पयेमाह । प्रत्यगिति । कार्यकारणप्रपञ्चस्य ब्रह्ममात्रेणावसानमावि- प्कर्तैमिच्छन्ती परा श्रुतिद्टानद्रारा प्रवृ्तेत्य्थः ॥ ६९ ॥ चक्रनाभौ यथा प्रोताश्चक्नेमो च वाह्यतः ॥ अराः प्राणादयस्तद्रदोताः प्रोताः परात्मनि ॥ ६६ ॥ तत्परानि व्याचष्टे । चक्रेति ॥ ६६ ॥ व्याचक्षतेऽन्यथेवेमं दृष्टान्तं के चिदात्मनः ॥ समस्तादिपरतिङ्गाथेसिद्धये ब्रह्मवादिनः ॥ ६७ ॥ तद्येत्यादिवाक्यस्य मर्तप्पञ्चव्यारूयामृत्थापयति । व्याचक्षत इति । दष्टानत्रहणं दाष्टौनतिकोपलक्षणम्‌ । अन्यथाव्याख्यानफलं पूजयति । आत्मन इति । सप्रपश्चोऽ- यमात्मेति प्रतिज्ञेदं प्रवं यदयमासे्यत्र स्थिता तदथंपिच्यथमन्यथाव्यास्यानमि- थैः ॥ ६५७ ॥ एकीकृ स्वमात्मानमक्षरे परमात्मनि ॥ चक्रनाभिवदात्मानं कल्पयित्वा विचक्षणः ॥ ६८ ॥ शरीरं नेमिवचैतहेवताग्रवज्नगत्‌ ॥ कल्पयित्वा निदिध्यासेत्तद्धावाविष्टपीः सदा ॥ ६९ ॥ तदेव स्फुटयति । एकीड्येति । न तावदात्मा परस्माद्धियत एेक्यश्रुतेः पत॒ च चक्रनाभिस्थानीयो देहं पञ्चमृतात्मकं चक्रनेमिस्थानीयं देवतादि नगदसवदात्मनि भूतेषु चापिते कल्पयित्वा तत्रैव कलिपितेऽ्थं स्थिरबुद्धिः तदा ध्यानं कुयादित्ययः ॥ ६८ ॥ ६९ ॥ अनेन ध्यानमार्गेण ध्यायमानस्य सवेदा ॥ तक्षरोहवदेकत्व भषत्याटततिदुखेभम्‌ ॥ ७० ॥ १ग. स्वार्थप्रः । २ ख. कल्पयत । ११२४ सुरेशराचा्यंृतं इृहदारण्यकोपनिषदधाष्यवासिकम्‌ [ द्वितीयाध्याये किमनेन ध्यानेनेत्याशङ्कयाऽऽह । अनेनेति । सदातनमेकत्वं न ध्यानफलमिदा. शङ्कय बन्धध्विस्तस्येति मत्वा विकशषिनष्टि । आहत्तीति ॥ ७० ॥ एतामवस्थामापर्नो ध्यातृत्वादिनिवतते ॥ अविद्ातिमिरान्धानां ध्येयत्वमधिगच्छति ॥ ७१ ॥ एकत्वमापननोऽपि ध्यानमातनुयादिति चेननेयाह । एतामिति । न केवलमैक्यफले ध्यातृत्वनिवृत्तिः कितु ध्येयत्वाप्निरपीत्याह । अविग्रेति ॥ ७१ ॥ निशित्यासिन्यमेतद्यो योगिनां निलय परम्‌ ॥ य॑ प्राप्य न निबतन्ते निवोणं परमं गताः ॥ ७२ ॥ ध्येयस्वरूप निरूपयति । निशित्येति । यं ज्ञात्वा मुक्ताः सन्तो न पनः प रन्ति तं प्रकृतानिन्तयं परमात्मानं ज्ञानिनामयनं प्रत्यक्तया निश्चित्य यः स्थितःप ध्येयत्वमन्तान्परत्याप्रोतीयभः ॥ ७२ ॥ परलकं प्राणिनां चेतद्रह्मचक्रपवस्थितम्‌ ॥ असंवाोधात्त तेः सर्वः प्राणिभिनानुभूयते ॥ ७३ ॥ चक्रकरपिध्यानं तत्फलं चेति परेषां प्रक्रियां प्रददयं तेषामेव प्रक्रियान्तरमाह। परतयेकपिति । बरह्मणः सवेप्राणिटदयसमंनिधानमहापश्रुतिम्मृतिप्रिद्धमिति दिश्दाषः। यदि व्रह्माख्यं चक्रं पप्रप्राणिनां ददि समदा स्थितं ्रिमिति तहिं सर्वनानुमूयौ तत्राऽऽह । अस॑बोधादिति ॥ ५३ ॥ वैऽ्वानरवरात्केविदेवरं व्याचक्षते स्फुटम्‌ ॥ अक्षरानन्वयार्याञ्या व्याख्ययं साध्वरपीष्छी ॥ ७४ ॥ ू्वपकषमुपमंहरति । वैश्वानरेति । आपानरमणीयाऽपीयं त्यस्या न स्वीक्ग रुतयक्षरबाह्यवारित्याह । अक्षरति । टृटशी यथक्तय्रक्रियाविशिष्टेति यावत्‌॥ ७४। सामथ्योदपि संप्ाप्रो न वेदक्षरपृवंकः ॥ तादह्नोपास्य एवि प्राहुरागमवदिनः ॥ ७५॥ ्टान्तप्तामथ्यादात्मनो नानारसतदणेरम्मदिष्ट ऽर्था न श्रुतिबाह्य इल्याराङ्कया55ह साम्यादिति । यचपि ट्टन्तसामरध्याच्चदिषटो ऽमो भाति तथाऽपि नाततो भर तो सिन्प्रकरणे तद्वाचकपदाभावादपु्वादिवाक्यविरोधाच्चातो नाऽऽत्मनोऽनेकहपत्वाय चट न्सथाचाऽऽधिको ऽप्य्यो नाऽऽ्धेयो यश्चा्थादर्भो न स चोदनार्प इति छितेर्यः चातिप्रपक्तिरित्यथैः ॥ ७९ ॥ | प्रमाणवन्तयष््टानि कल्प्यानि सुबहून्यपि ॥ अद्ष्श्नतमागोऽपि न करप्यो निष्पमाणकः ॥ ७६ ॥ पिच ब्रह्मणोऽ्यदुपि न नानार कल्पकामावादन्यथाऽतिग्रसङ्गादियाह । ५ णवन्तीति ॥ ७१॥ ९ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाञ्पकािकारूयरीकासंवरितम्‌ । ११२५ यथोक्तचक्रविन्यासो न श्रुतो ऽक्षरपरवकः ॥ न चाप्युपासनपदं इृत्स्रेऽपि ब्राह्मणे श्रुतम्‌ ॥ ७७ ॥ ननु न बह्म समस्तादिरूपं कट्प्यते किंतु चक्रविन्यापः श्रुयेवं श्राव्यते नेलयाह्‌ । यथोक्तेति । यत्तु निदिष्यासेदिति तत्राऽऽह । न चेति ॥ ७७॥ नाभिनेमिदरयस्थाने दष्टान्तत्वेन संमते ॥ दाष्ीन्तिकोक्तावात्मैव यतः साक्षादिह श्रुतः ॥ ७८ ॥ किंच दृष्टान्तस्थस्य न सवस्य दाष्टानितिकेऽन्वयस्तद्धावविरोधादतो न ब्रह्म समसता- दिरूपमित्याह । नाभीति ॥ ७८ ॥ । समपितत्वं प्राणादेः श्रूयते प्रयगात्मनि ॥ भूतेषु देवतादे स्तदगरतं ग्रह्ते कथम्‌ ॥ ७९ ॥ यत्तु चक्रनामिस्थानीये प्रतीचि चक्रनेमिस्थानीयदेहात्मकमूतेषु च देवतादि जगद- रवदर्पितमिति तत्राऽऽह । समपितमिति ॥ ७९ ॥ बहिरन्तविभागोऽस्य कायैकारणता तथा ॥ तदेतदिति वाक्येन प्रतीचोऽेव वायते ॥ ८० ॥ प्रपानवाक्यविरोधाच्च न समस्तादिरुूपं त्रद्येल्याह । बहिरिति ॥ <० ॥ ` अथ योजन्यामिति तथा भेददृएिनिराकृतेः ॥ उपास्योपासनविधिने सम्यगिति मे पतिः ॥ ८१॥ इतश्च बरह्म न समस्तादिरूपमित्याह । अथेति । ननु देवतान्तरे दृिननदितत्वानरे् बह्मृष्टिस्त्वनिन्दितोपपद्यते तत्तस्मिङपासिविधिप्रवततेः सप्रपच्चत्वं न हि निप्प्रपञ्चमुपा- स्यते तत्राऽऽह । उपास्येति । न हि भेदं विनोपास्यादिप्रकारसंमवः प्रकृते च भेदटष्ि- रपो्यते तन्नात्रोपासिविधिरितयथः ॥ ८१ ॥ अज्ञानमात्रन्यवपेब्रह्यकाटम्यफलस्य च ॥ बरह्मविद्यातिरेकेण तत्ाप्त नापरा क्रिया ॥ ८२ ॥ नह्य सप्रपश्चमपास्यत्वात््ाणवादि्यत्ापिद्धिमुक्त्वा तदुपासिरात्मनो ब्रह्मत्वाय फलान्तराय वेति भिकरप्याऽऽयं द्‌ पयति । अज्ञानेति । न द्वितीयः फलान्तराभावानि हि मीवस्याविदाध्वस्ती ब्रह्मापि विनाऽन्यदिष्टं त्तानादेव च ततिद्ध्व्यथा तदुपासेति चायः ॥ <२॥ यद्राचाऽनभ्युदितं मतृते मनसा न यत्‌ ॥ तदेव ब्रह्म विद्धि त्वं न सिवदं यदुपासते ॥ ८३ ॥ पक उपास्यत्वेतोरुपासिप्रयुक्तफरवतयोपाधिना व्याप्यत्वािद्धिमुक्त्वा ४ । माह । यदिति ॥ ८२॥ ११२६ सुरेश्वराचारयतं शृषदारण्यकोपनिषदधाष्यषातिकम्‌ [ द्वितीयाध्याये ` उपासिक्रियया व्याद्निरब्रह्मत्वस्य लक्षणम्‌ ॥ श्रुत्याऽकारि यतस्सार्कयं ब्रद्यत्युपास्यते ।॥ ८४ ॥ नन्वसंस्कृतवागाचगोचरत्वेनोपास्यत्वानिषेषेऽपि ब्रष्मणः संस्कृतत द्व म्यस्वेनोपास्यत्वम- विरुद्धमित्याशङ्कय श्रत्थमाह । उपासीति । तादगित्युपापिक्रियाव्याप्तमिति यावत्‌ । उपास्यतेऽनुश्रीयतेऽङ्गी क्रियत इत्यथः ॥ ८४ ॥ “ दृश्यते त्वएयया बुद्धा मनसेवेति यद्रचः ॥ तदात्मविद्याविध्य्थं नोपासनदिधायकम्‌ ॥ ८५ ॥ ननु ब्रह्मोपासििविधिरपि कचिदसि तथाच श्रुत्यैव श्रुतेरपपतारितत्वादुपास्यं बह्मेति तत्राऽऽह । दृश्यते त्विति ॥ ८५4 ॥ ` रजस्तमोनुविद्धेन यतो न ब्रह्म गम्यते ॥ शुद्धचेतस्तया तस्माद्विव्राद्र्मान्तरात्यनि ॥ ८६ ॥ विदाविधानस्य प्रागपहसितत्वात्कथमस्य तदथतेत्याशङ्कयाऽऽह । रज इति। ब्र्मविार्थ बुद्धिशुदधिविध्यर्थं यथोक्तं वाक्रयमित्यथः ॥ ८६ ॥ यद्राऽनात्मामिसंबन्धात्पतमेकात्म्यनिष्टिता ॥ ' सवेपराणभरतां बुद्धिरितयर्थो वचसो भवेत्‌ ॥ ८७॥ यथोक्ते वाक्ये शुद्धिविधिवाचकामावात्कथं तदभेतेत्याह । यद्रेति । विषयानुषङ्ग- तप्रागेव सर्वषां धीर्जन्ममात्रेण चिदाकारेत्येषोऽरथो वाक्यस्येप्यतेऽग्ययेतिविशेपणानुगु ण्यादित्यथः ॥ ८७ ॥ एषोऽर्थो वचसस्तस्य न तृपासाभिधिभेबेत्‌ ॥ प्वस्तभेद एेकात्म्ये नोपासनविधिय॑तः ॥ ८८ ॥ बरह्मोपास्तिविधायकत्वेन शङ्कितश्ुतगतयन्तरमुपसंहरति । एष इति ॥ ८८ ॥ चक्रकरपिरतोऽताध्वी श्रुत्यादिमितिबाश्चतः ॥ तदेतदितिवाक्यार्थो ग्रा्चोऽतः संभवान्मितेः ॥ ८९ ॥ ब्रह्मणः समस्तादिरूपत्वे मानामावात्तद्िरोधाशायुक्ता मतप्रपञ्च्याख्येति निगम. यति । चक्रेति । परषक्स्योपेश्षयत्वमुक्त्वा स्वपकस्याऽऽदेयत्वमाह्‌ । तदिति । तदतः द्रह्मपूर्वमिलयादिवाक्यस्याथैलयययेत्यादिवाक्ये विवसितो ग्राह्यः पकलान्तरायोगोक्तेेक स्यवेदकागममावाश्चत्य्थः ॥ ८९ ॥ तदाहृरिति बास्येन ब्रह्मविद्याप्रयोजनम्‌ ॥ सरपं प्रागुपन्यस्तं तस्यायं निणंयः कृतः ॥ ९० ॥ तस्मात्त्सर्वमभवदिति विद्याफलमुक्तं तृतीये तदग्रोपसंहियत इति पान्तमा । तदिति ॥ ९० ॥ | ९ राह्मणम्‌ 1 आनन्दगिरिषृतशाद्पकाशिकास्यदीकासंवछितम्‌ । ११२७ आत्पेत्येबेति सूत्रस्य व्याख्येयं सम्यगात्मनः ॥ पश्चमित्रोह्मणैः भरुत्ाऽकारि कृत्लात्पवुद्धये ॥ ९१ ॥ तद्येत्यादि व्याख्यायेदं वेतदित्याद्वतारयितुं वृत्तममुदवति । आत्मेतीति । विदयासूत्रं तृतीये प्रस्तुतं तस्येयं व्याख्या पश्चभिरतीतत्राह्यणेः श्रुत्या सम्यगेव कृता सा च त्वमथेस्याऽऽत्मनो यत्त्र पूणं तदर्थो ब्रह्म॒ तदात्मत्वपाकषात्कारहतुरिति योजना ॥ ९१ ॥ समाप्ता ब्रह्मविेयं केवल्यावाप्तयेऽखिला ॥ यामवोचत्स्वभायाये याङ्ञवस्क्योऽतिविस्तरात्‌ ॥ ९२ ॥ व्याख्यातेऽपि सूत्रे ब्रह्मविद्या नादापि स्पष्ीकृतेयाशङ्कया ऽऽह । समापनेति।॥९२॥ यथोक्तव्रह्मविद्याया इत आरभ्य भण्यते ॥ आख्यायिकरयं स्तुत्यथा प्त्यङ्गतया परा ॥ ९३ ॥ प्रा सफला समाप्ता चेदुत्तरग्रन्थवेय््यमित्याशङ्कया ऽऽह । यथोक्तेति । स्तरवैफ- ल्यमाशङ्कयाऽऽह । प्रटरत्तीति ॥ ९३॥ आ रूयायिकाथे मश्राभ्यां व्याच श्रुतिरादरात्‌ ॥ ्रुतिमश्रस्तुतो यं आदेयत्वं निगच्छति ॥ ९४ ॥ ब्रह्मविदां स्तोतुमानीता याऽऽख्यायिका तदर्थ वक्तव्ये तस्या इत्यादि माध्यं व्याने । आख्यायिकाथेमिति। मखो वक्ष्यमाणो । शरुतयुक्ताथस्य मन्राभ्यामुक्तेरनधि- केत्याशङ्कयाऽऽह । श्रुतीति । अदेयत्े स्तुलतिरेको हेतुरितियोतको हिशब्दः॥९४॥ अवाप्पुरुषार्थोऽपि यापर्षच्छचीपतिः ॥ त्यग्विद्ैव तेन स्यादुदारफलसाधनम्‌ ॥ ९५ ॥ स्तुतिस्तरि कीटश्षीत्यारदाङ्घाऽऽह । अवाप्तेति । भेव प्रत्यगिति योज्यम्‌ । तेन ृतङृलयस्यापि तत्पालनेनेत्यथैः ॥ ९९ ॥ महता च यतोऽश्विभ्यामायासेनाजिता पुरा ॥ ब्रह्मविदा ततो नास्या युक्तो स्यात्साधनं परम्‌ ॥ ९६ ॥ विद्यायाः स्तुतयन्तरमाह । प्रहता चेति ॥ ९६ ॥ निःशषेषपुरूषाथांनां केवत्यात्तमता यथा ॥ साधनानामपि तथा तद्विात्तमसाधनम्‌ ॥ ९७ ॥ सतुयन्तरमाह । निःशषेषेति ॥ ९७ ॥ अश्व्याथर्णयोर्त ब्रह्मविद्याप्निकारणात्‌ ॥ यत्मागाविष्छृतिस्तस्य पत्राभ्यां क्रियतेऽञ्जसा ॥ ९८ ॥ । वि्यास्ततिप्रकारं प्रदश्ष्याऽऽख्यायिकाथ मचराभ्यामित्यत्रोक्तमनुवदति । अश्वीति ९८ ॥ ११२८ सुरेशवराचाय्ृतं शृहदारण्यकोपनिषद्ायष्वातिकम्‌ [ ्वितीयाध्याये अधिम्यां भाथितोऽथवां मधुविद्यामिमां किल ॥ तावथवाऽब्रवीदिन्दिछन्धान्मे ब्रुवतः शिरः ॥ ९९ ॥ अतो भयादिमां विद्यां युवाभ्यां न ब्रवीम्यहम्‌ ॥ तमूचतुः पुरेवाऽऽवामिन््रच्छेदनतः सिरः ॥ १०० ॥ छिक्वा तवारन्यं संधाय शिरः भरोष्यावहे ततः ॥ बरृह्यतोऽशव्येन शिरसा पधुविवां विपुक्तये ॥ १०१ ॥ एवमस्त्वितयनुङ्गाते छित्वा तस्याथ तच्छिरः ॥ समधत्तां हिरोऽश्वस्य तेन विद्यामुवाच सः ॥ १०२ ॥ पुनरिदमनेऽथ शिरसि तेनेन्द्रेणाभ्विनावपि ॥ समधत्तां िरस्तस्य विद्यां स्रहिरसाऽय सः ॥ १०३॥ शेषामवोचदधिभ्याएृतायन्नात्मनो वचः ॥ यत एवमतस्तस्मात्सतयं रक्ष्यं परयत्रतः ॥ १०४॥ मन्राम्थामाविप्कियमाणमार्यायिकायं संषिपन्परवमयप्रपमाध्यायस्थाख्यायिकाश्रतर यमाह । अध्विभ्यामित्यादिना । ज्िटिति श्रतिमात्रमिद्धतया खापम्य परोक्ष त्वोक्तिः । ततोऽश्वीयर्िरोवद्मादिति यावत्‌ । इन्द्रप्रयुक्तमयामावोऽतःशब्दार्थः । तराम णानुज्ञानन्तरं तदीयरिरदकरेदम्यानुत्ताधीनतया नि्ेपित्वार्भोऽथ्षव्दः । विद्ाप्र॑पञ्चनोप- कमानन्तर्यं पूनःशाव्दाथः । रिरदटेदानन्तयमथङाव्दार्थः । स्वरहिरःसंधानानन्तरमिह- िर्वि्यारेषदानहेतुरथेत्य॒च्यते । क्रिमय बाह्मणो जीवितमेहे प्रवृत्तलत्राऽऽह । ऋता- यन्निति । तम्य तात्पय्माह । यत इति । प्राणपंशयमापन्नोऽपि यम्मारपिः पलं रक्षितवांसतस्माजीवितादपि सलं रक्षय श्रेयोधिभिरित्यथः । असत्यप्रपङ्केऽपि तदकरणं प्रयतः ॥ ९९ ॥ १०० ॥ १०१॥ १०२॥ १०३॥ १०४॥ इदं वं तन्मधु परोक्तं य॑त्तत्पकरणान्तरे ॥ दध्यहः ह वा आभ्यामिति भूयते ब्राह्मणोक्तितः ॥ १०५॥ प्रधुब्राह्मणमेतत्तय्यत्ागृक्तमभूत्स्फयम्‌ ॥ दध्यङृहयथवेणो ऽन्विभ्यां यदुवाचाऽऽत्मवोधनम्‌ ॥ १०६ ॥ अदव्याथर्वणयेोरेतत्कम परयश्रचाऽब्रवीत्‌ ॥ ऋषिरार्षयदएयैव तदेतद्मिधीयते ॥ १०७ ॥ आस्यायिकार्य व्यास्यायेदमित्यादि व्याचरे । इदमिति । यतपवग्यपरकरणे म ूनितं न व्यक्त तदिदमेव यदियं एथिवीत्यादिनोक्तमिलयभः । कथं प्रकरणानए मपु ूचितमत आह । दध्यति । आम्यामिलयादि ब्रा्णेोक्तितः श्रयत यम ऋ त. ['का "1 8 8 ष्क [क , "१ १ क. 'प्रवचनो' । २ ग. यत प्रक । ९ ब्राह्मणम्‌ ] आनन्दगिरिृतकञालभकारिकास्यदीकासंवरितम्‌। ११२९ ध्याये मधुतराह्मणमिति सबन्धः । तिं तेन गतार्त्वाककिमनेन मधूबामणेेतयश्- याऽऽह । एतदिति । यदातज्ञानपाधनं मधुतराह्मणं ब्राद्मणोऽधिम्यां प्रवपनिधा- वन्यक्तमुक्तवंसदेतदेव यदियमिल्यादिना स्फुरमक्तमिलर्थः । तदेतदपिरिलयदेरर्भमाह । अश्वीति । आाषृिः पूषमाथा परकृष्टपमैना प्रतिमा तया मन्द्रा प्रकृतं क रिप्याचायैसंन्धं परयन्मन्रेणावोचदिदर्थः तत्र तद्वामित्यादिकामृचमवतारयति । तदेतदिति । तत्कमे वृततमेतदृषटद्टंमन्रेणोच्यत इलर्थः॥ १०९॥ १०६॥ १०७॥ आविष्करोमि तत्कमं युवयोरद हे नसै ॥ लाभाय सनये कूरं चक्रययद्रहस्यगौ ।॥ १०८ ॥ हरागमनं यद्रत्स्तनयित्नुः भवोधयेत्‌ ॥ रहस्यं युवयोः कमं तदरदाविप्करोम्यहम्‌ ॥ १०९ ॥ अश्वस्य रिरसा वां यदबोचन्पध्वसापिः ॥ दधीचोऽश्व्यं रिररिछत्वा निकृलयास्य रिरोऽशिनौ ॥२१०॥ संधत्तां सोऽश्शिरसा युवाभ्यां मध्वथाव्रवीत्‌ ॥ ऋतायन्सलयमात्मानं कतुमिच्छनसाहपिः ॥ १११ ॥ प्ाणसंहायमापमस्तस्पाचैवावसीयते ॥ आत्मनो भरणेनापि सयं रक्ष्यं भयततः ॥ ११२ ॥ तद्वामित्यादिमश्रपदानि म्याकरोति । आविष्करोमीत्यादिना । यदगोचत्तदप्या- विष्करोमीति संबन्धः । अथव॑णायेल्यादिमन्रान्तरं व्याच । दपीच इत्यादिना । प्रतिज्ञापालनं प्रज्ञावतामावरयकमिति्योतनार्थो ऽथङ्ञाव्दः । प्राणप्रशयमापन्नो ऽप्यात्मानं सयं कतुमिच्छन्मध्वत्रवीदिति संवन्धः । ऋतायन्नित्यस्य तात्पयं यत एवमिलयत्रोक्तम- वप्तरप्राप्तावनुवदति । तस्माचेति ॥ १०८ ॥ १०९॥ ११० ॥ १११ ॥ ११२॥ आदित्यविषयं त्वार मध्वनोचदयर्वणः॥ हे दस्रावपि क्यं यत्मलग्याथात्म्यद शनम्‌ ॥ ११२ ॥ त्वाष्टूमित्यादि व्याचष्टे । आदित्येति । यत्तदप्यवोचदिति सबन्धः ॥ ११२ ॥ उपक्षयकसौ व्याधेर्दस्र स्यातामतोऽध्विनो ॥ न केवलं त्वाष्मेव क्ष्यमप्यत्रवीन्मधु ॥ ११४ ॥ द्लशब्दा्थमाह । उपक्षयेति । अपिदाब्दाथमाह । नेति ॥ ११४ ॥ भवर्याध्याययोरेवं त्वागरूजानोपसंहूतिम्‌ ॥ पच्रदरयेन कृत्वाऽथ कष्यङ्गानोपसं हतिः ॥ १२१५ ॥ क्रियतेऽध्याययोरेवं मधुकाण्डं समाप्यते ॥ ५८९ भतिम्ोपदिष्टोऽ्थो यसमादाद्रियते ततः ॥ ११६ ॥ ११३० सुरेश्वराचा्यडृतं इृहदारण्यकोपनिषद्धाष्यवासिकम्‌ [ द्वितीगराध्याये- पुर इत्याद्यवतारयितुं वृत्तमनुवदति । प्रवरम्येति । अनन्तरमश्रयोस्तात्पयमाह । अथेति । त्वाष्टज्ञानस्य कक्ष्यज्ञानं प्रति हेतुत्वं चोतयितुमथेत्युक्तम्‌ । अध्यायेन्ञानद्रय निर्दिष्टे फरितमाह । एवमिति । अध्यायाम्यामुक्ताथंस्य किमिति मश्वाम्यामुपसंहति- स्तत्राऽऽह । भरुतीति । तस्मादुपसंहारो मारो युक्त इति शेषः ॥ ११९ ॥ ११६॥ पुरश्चक्रे क्षरीराणि द्विपदः पक्षिमानुषान्‌ ॥ चतुष्पदोऽथ पक्चबः पुरश्चक्रे स्वमायया ॥ ११७ ॥ पुरो युक्तदारीरात्स पर्षी लिङ्गपिहोच्यते ॥ पुरो नवशरीराणि पराविन्नजलचन्द्रवत्‌ ॥ ११८ ॥ प॒र इति । अथशब्दस्तथाशब्दपयोयः । कूटप्यस्य शरीरनि्माणे हेतुमाह । स्वमा. ययेति । पक्षी पूक्ष्ममोगवानित्यथः । अज्ञस्य स्यूरदेहत्यागानन्तरं पूष्षमदेहप्रापिलत- शराभिनवस्यलशरीरप्राप्तिरिति पारंपर्य॑यावदज्ञानमवरयंभावीत्यथदाव्दाथैः । वासवं देहयोगं व्यापेदधमदाहरणम्‌ ॥ ११७ ॥ ११८ ॥ कस्मात्पुरुष शति चेत्पुरुषार्थं शरुतिः स्वयम्‌ ॥ स वरा इत्यादिनाऽऽचष्टे सर्वेकात्म्यावब्रुद्धये ॥ ११९ ॥ प वा अयमिल्यादिवाक्यस्याऽऽकाङुक्षापुवंकं तात्पयंमाह । कस्मादिति । पर्प. शब्दार्थोक्तिफटमाह । सर्वेति ॥ ११९ ॥ पुरुषोऽयं भवेदात्मा यतः देते स पृरूषु ॥ सवासु तेन लोकेऽस्मिन्पुरुपोऽयमितीर्यते ॥ १२० ॥ तात्पयमुक्त्वा पदानि व्याकरोति । पुरूषोऽयमिति । तदर्थं निगमयति । तेनेति ॥ १२० ॥ परिच्छेदपसङ्गभरन्भेवं यस्मादिदं जगत्‌ ॥ नेनेनानातं रिविभ्ाव्याप्तं शोततन्तुबत्‌ ॥ १२१ ॥ आधारापेयनिर्दशद्धेदं शङ्कते । परिच्छेदेति । नेत्यादिवाक्येनोत्तरमाह । गवः मिति । त्याचे । नाघ्याप्तमिति ॥ १२१ ॥ नासंटतं तथा रचितपरोततन्तुवदात्मना ॥ ृ्णत्वातपुरुपः सोऽयं ब्रह्मैकं पुरुषस्ततः ॥ १२२ ॥ . व्यान्तरस्य पुनरि परिहरसर्थमाह । मेत्यादिना । द्टन्ता्यां वापययोरयः कथने पुनरुक्तिसमध्क्ततेति वकुं हिशब्दः । ओतप्रोतत्वेन सर॑ जगदात्मव्यााम लक्षराधिकरणन्यायेन स्थिते फटितमाह । प्णत्वादिति । बह्म पूरणं,क्ं पर्प तद्धावस्तत्राऽऽह । ब्रह्मेति ॥ १२२ ॥ राता । व ५ न १. पे मश्नोपयु" । ९ ब्राह्मणम्‌ ] भानन्दगिरिङृतभाञ्ञमकारिकास्यटीकासंवलितम्‌ | ११३१ यस्मात्परं नापरमस्ति चिः चस्माम्नाणीयो न ज्यायोऽस्ति कित्‌ ॥ रष इव स्तन्धो दिवि तिषएुलेक- स्तनेदं पूणं पुरुषेण सर्वम्‌ ॥ १२३ ॥ पणमेकरसं ब्रह्मेत्यत्र मन््ान्तरमाह । यस्मादिति । कार्यं कारणमन्तर्महिरिति विशेषो यत्र नास्तीत्यथः । कश्चिदिति च्छन्दस्‌ । तस्य कौरस्थ्यमाह । दक्ष इति । सखमहिमप्रतिषठिततामाह । दिवीति । फरितमाह । तेनेति ॥ १२३॥ ` आत हक्षिमात्रण सवैमात्मीकृतं जगत्‌ ॥ संहतं प्रतिषिद्धं तव्दनास्मेव ल्यते ॥ १२४ ॥ नैनेनेत्ादिवाक्यस्याथान्तरमाह । आहृतमिति । द्वितीयवाक्यस्य व्याख्यान्तरमाह । तंहृतमिति ॥ १२४ ॥ “ तन्नासिि कारणं कार्यं यन्नानेनाऽऽत्मसातकृतम्‌ ॥ तन्नास्ति कारणं कायं यन्नानेनाऽऽत्मना ह॑तम्‌ ॥ १२५ ॥ आवृतमित्यादि व्यतिरेकद्वारा वृणोति । तन्नेति । पंवृतमिलयायपि तयेव द्वारा विशदयति । तदिति ॥ १२९ ॥ ` रूपं रूपं प्रति ह्येष प्रतिरूपो बभूव ह ॥ देहं देहं प्रविष्टः संस्तदेहाकारतामगात्‌ ॥ १२६ ॥ मन्नान्तरमादाय व्याकरोति । रूपमिल्यादिना । अनेकरूपत्वं रोकवाद्यनुभवानु- परारीति वक्तुं निपातद्वयम्‌॥ १२६ ॥ ` प्रायाभिः भ्रलयगङ्कानेयंदि वाऽनृतवुद्धिभिः ॥ गम्यते पुरुरूपोऽदैरेकोऽपि जलसूयवत्‌ ॥ १२७ ॥ परस्यानेक्पत्वे किं कारणमित्यारङ्कयोपादानं निमित्तं वा पृष्टमिति विकल्प्याऽऽचं प्याह । मरायाभिरिति । एकस्मिन्बहुवचनायोगमाशङ्कय प्रकारभेरात्तुपपत्ति मत्वा पक्षान्तरं वदन्दरितीयं निराह । यदि वेति ॥ १२७ ॥ -प्रल्ग्याथात्म्यबोधाय रूपं मायामयं विभोः ॥ । शाञ्ञाचारयादिना नत हातुं वर्त्विह शक्यते ॥ १२८ ॥ किमर्थमिदं बहुरूपत्वमित्याशङ्कय पाठक्रमादधैकमस्य बरवतात्तदशेत्यादेरथ माह । रल्यगिति । मायाकृतं रूपं विनाऽपीदं खतो ज्ञातुं शक्यमित्याशङ्कयाऽऽह । शाखेति ॥ १२८ ॥ १क. चित्‌ । २ क. ग. हुत्‌ । २ ख. निरस्यति । ११२३२ सुरेशवराचा्ङृतं शहदारण्यकोपनिषदाष्यवातिकम्‌ [ वितीयाध्याये- कुतोऽस्य बहुरूपत्वमिति हैतुरिहोच्यते ॥ युक्ता स्येति वचसा मिध्याह्नानेकहेततः ॥ १२९ ॥ यदि वेत्यत्र परस्य बहुरूपत्वे निमित्तमुक्तं तदेव साधयितुमाकाङ्कषपूर्वकं यक्ता हीत्यादयादत्ते । कुतोऽस्येति । अस्य प्रतीचो हरिशब्दितानीन्दियागि ज्ञानात्प्रागन्ञा नतः पंबद्धानि प॒ च सेबन्धः संबन्धीन्दियोत्यमिथ्याज्ञानादेकस्माद्धेतोरात्मनो बहुरूपः भाक्त्वे भवति निमित्तमिति हेतुवचो व्याच । परिथ्येति ॥ १२९ ॥ सनस्तत्वापरिङ्गानायुक्ता दण्डादयो यथा ॥ प्रयक्तखापरिानादात्मना हरयस्तथा ॥ १३० ॥ अन्नानादिन्धियसंत्न्धं प्रतीचो दष्टान्तेनाऽऽह । स्रज इति ॥ १३० ॥ इद्दियाण्येव हरयो हरणाद्िषयान्पति ॥ दज तानि सहस्राणि शतानि प्राणिभेदतः ॥ १३१॥ हरीणामात्ममंवन्धेऽत्ताननिनन्धनेऽषीन्ियमवरन्धे किमायातमित्याशङ्कयाऽऽह । इ्दियाणीति । शता दहोलयम्याथमाह । देति । तान्थेकादशेत्यङ्गीकारविरोधमाश- ङयाऽऽह । प्राणीति ॥ १६१ ॥ नान्यो हेतुरविह्नानादिद्धियादरिहाऽऽत्मनि ॥ यतोऽयमेव हरयो यावत्संख्या तदाश्रया ॥ १३२ ॥ युक्ता हीति संबन्ध उक्तस्तत्कथमयमित्यादिना तद्विरुद्धं तादात्मयमुच्यते तत्राऽऽह । नान्य इति । अत्तानविलसलारिद्धियादयात्ममात्रं न हि संबन्धोऽपि तत्र वालवोऽसलीत्यथः । तया संख्यापंष्येययोरात्मगतलेन तन्मात्रत्वायुक्तं तादात्म्यवननः मिल्थः ॥ १३२ ॥ अयमेवेद्धि्त्ेन देहत्वेन च करिपितः ॥ तथा शततहस्रादिसंख्याभेदेन चाप्ययम्‌ ॥ १२२३ ॥ इन्दरियादेरज्ञाननत्वे कारणाक्तानमात्रत्वं॑युक्तं नाऽऽत्मत्वमित्याशङ्कय तततदिन्धि यादिरूपेणाऽऽत्मन एवावि्या कलितत क्तमिन्दियादेखन्मात्रत्वमित्याह । अय मेवेति ॥ १३३ ॥ नापरूपक्रियामेदेययथा पू्वमवादिषम्‌ ॥ अयमेव तथाऽङूपः कलिपितोऽविश्रयाऽदरयः ॥ १३४॥ अद्भयोऽप्यात्मा देहाद्यात्मना कल्पितो ऽविधयेत्यक्तं दृष्टामतेन स्पष्टयति । नामेति यथाऽन्याृतप्रकरियादौ . नामा्नात्मप्रपश्चातमना प्रल्यगारैव कल्पित इलयवादिः तथेवासावहपोऽद्रयोऽप्यविद्यया देहाध्ात्मना कल्षित इत्यथैः ॥ १६४ ॥ ९ ब्राह्मणम्‌ ] आनन्दगिरिकृतकशासुपरकारिकास्यदीकासेवरितमू्‌। ११३३ -तदेतत्कल्यिवं सर्व सहतु फलवनगत्‌ ॥ भरलगात्मात्मकं भास्वतमङ्नानघनतच्वकम्‌ ॥ १३९ ॥ प्रतीचः स्वाविद्यया जगदात्मना कलिततव पर्वस्य तन्मात्रत्वं फठतीतयुपसंहरति । तदेतदिति ॥ १६९ ॥ निःशञेषोपनिषत्सारस्तदेतदिति सांप्रतम्‌ ॥ उक््याऽऽविष्करियते साक्तात्करविन्यस्तवित्ववत्‌ ॥ १३६ ॥ वाक्या्थव्याख्याथमित्थं मूमिकां गतेन पदरभेणाऽऽरचय्य तत्परस्य तदेतरिलया- दिवाक्यस्य तात्पय॑माह । निःशेषेति ॥ १३६ ॥ अह्नां संशय्वातं मिथ्याद्गातमिदं जगत्‌ ॥ तदेतदित्यन्तत्तत्तमवबोध्यते ॥ १३७ ॥ पदद्वयस्या्माह । अङ्ञातमिति । का्ैकारणात्मकं त्रिविधं नगत्तच्छब्देनानुय तस्य वास्तवं हपमेतच्छब्देनोकत्वा पामानाभिकरण्यदेकरस्यं चो्यत इत्यर्थः ॥१३७॥ ब्रह्मेति वास्तवं दत्तं तावद स्याववोध्यते ॥ हानात्पुराऽपि ब्रह्मेव नातो हानफलं भवेत्‌ ॥ १३८ ॥ तदेव तत्वं ददौयन्नह्मशव्दाथमाह । ब्रह्मेतीति । ब्रह्मत्वस्य ज्ञानफलतेन तत्सा धयत्वात्कथं सर्वस्य तच्च ब्रह्मेति तत्राऽऽह । ज्ञानादिति । पुवैमपि ज्ञानोत्पत्तेः सर्व बह्ैव सामानाधिकरण्यश्रुतेरतो न तस्य ब्रह्मत्वं जञानकारयमिलय्ः ॥ १३८ ॥ ` अपूर्वमिति कायैत्वनिपेधायामिषीयते ॥ कारणत्वनिपेधाय तथाऽनपरमीरियम्‌ ॥ १२९ ॥ अपेमिलयादि व्याचष्टे । अपूर्वमिति ॥ १३९ ॥ अनन्तरमिति तयोरन्धरस्य प्रतिषेधनम्‌ ॥ का्यकारणयोर्बाह्यमबाह्मिति वायते ॥ १४० ॥ कायैकारणयोर्रह्मणो भेदेन स्थितिरशङ्कां निरस्यति । अनन्तरमिति । तयोर- न्वयन्यतिरेकाभावश्चेदमावसहीसाशङ्याऽऽह । कार्येति । बह्यपदेनामावो कि- क्षितः ॥ १४० | सत्ता वाऽनन्तरगिरा ब्रह्मणः प्रतिषिध्यते ॥ विरेषोऽबाहयराब्देन ततो वाक्या्थरूपकम्‌ ॥ १४१ ॥ महमणो निःामान्यत्वं निश्वेतुमनन्तरपदमितयर्थान्तरमाह । सत्तेति । मान्य हि भेदापरपयीयमन्तरमपकषते रह्म त्वनन्तरमतो न पामान्यमितयथः। निविरेषतवं वकतु- माह्यपदमित्याह । विशेष इति । कायैकारणयोरन्वयम्यतिरेकाभावपरिहाराय निःसा- मन्यविषषत्रह्माभरतवे तदैकरस्यं फरतीलाह । तत इति ॥ १४१॥ ११३४ सुरेशवरावार्यरतं शहदारण्यकोपनिषद्ाष्यवातिकम्‌ [ द्वितीयाध्याये नाऽऽत्मनोऽन्यत्र संभाग्यमपूवांदि यदीरितम्‌ ॥ ब्रह्मा ऽऽत्मेवेत्यतो बक्ति शरुतिरेकात्म्यसिद्धये ॥ १४२ ॥ अस्तु यथोक्तलक्षणं ब्रह्म प्रतीचस्तु किमायातमिलयाशङ्कयोत्तरवाक्यमवतारयति । नेत्यादिना ॥ १४२ ॥ ` पारोष्ष्यपतिषेधारथं ब्रह्माऽऽत्मैवेति भण्यते ॥ अरह्मवाऽऽत्मेति च तथा संसारित्वनिट्र्ये ॥ १४३ ॥ पाटक्रममतिक्रम्यानुकदन्नात्मन्रह्मणोरन्योन्येक्यमत्र्टमिति मन्यते किमर्थमन्येन्येक्य- बोधनमित्यपेक्षायामाह । पारोक्येति ॥ १४६ ॥ भिन्नं ब्रह्मापरिद्ठानात्संसारित्वं तथाऽऽत्मनः ॥ तच्वह्ानातमोध्वस्तो नेतीत्यात्माऽवशिष्यते ॥ १४४ ॥ कथं तर तयोव्ंह्यात्मस्थयोश्ैतन्यवभ्निवृत्तिरित्याशङ्कयाज्ञानमत्वं तावदाह । भिन्न. मिति । तयेल्यपरिज्ञानमनुकषेति । पारोक्षयादेरज्ञाननत्वफलमाह । तच््वेति ॥ १४४॥ ` सर्वोऽनुभव एवायमतः सवोनुभूः परः ॥ कात्स्यात्सर्वो भवेदेष चिन्मात्रत्वात्तथाऽतुभः ॥ १४५ ॥ परवीनुमूरित्यस्यार्थमाह । सवे इति । कथं परस्य पव॑त्वमनुमवत्वं च तदाह । कात्स्यादिति ॥ १४९ ॥ इतीत्यक्तपरामशो बेदाह्ना चानुशासनम्‌ ॥ कतेव्यमेतदवङ्ञानमिति वेदानुशासनम्‌ ॥ १४६ ॥ इत्यनुशासनमिलस्यारथमाह । इतीत्ुक्तेति । वाक्यायेमाह । कतेव्यमिति ॥ १ ४६॥ अस्यातिटद्धने दोषः संसारानर्थसंगतिः ॥ कुबेतश्च पाधौ आत्मनः कृतकृत्यता ॥ १४७ ॥ इति श्रीब्रृहदारण्यकोपनिषद्धाष्यवातिके दितीयाध्यायस्य पश्च ब्राह्मणम्‌ ॥ ५॥ शछोकानापादितः समष्पङ्ञाः--५६२५ रक्यज्ञानं संन्यापतपर्वकश्चवणादिद्रारा कार्यमितियेदा्नातिर्षनपाठनयेरदोपगुणे ्रृत्त्ययैत्वेनाऽऽह । अस्येति ॥ १४७ ॥ इति श्रीबृहदारण्यकोपनिषद्धाच्यवातिकटीकायां द्वितीयाध्यायस्य पमं मधुब्राह्मणम्‌ ॥ ९ ॥ १७. 'क्यमिष्ट } २क, परञ्च । ६ ब्राह्मणम्‌ ] आनन्दगिरिकृतश्ाज्ञपकाशिकाख्यदीकासंवलितिम्‌। १११५ अथ षष्ठं बाह्मणम्‌ । सतुतय ब्रह्मविध्ाया प्रहविटंश उच्यते ॥ जपोऽयं ब्रह्मविङ्गानजन्मने चोद्यते श्रुतौ ॥ १ ॥ बरह्मविदां संरेपविस्तराम्यां प्रतिपाद्य वदात्ाह्मणतातप्यमाह । स्तुत्यमिति । परमर्पिपरिगरहीता हि ब्रह्मविदा तेन पा महामागपेयेति स्तुतिरप्र विवकितेयर्थः । मन्रशरेत्यादिमाप्योक्तमथन्तरमाह । जपोऽयमिति ॥ १ ॥ पमत्यूहोत्यिताङ्ानिषत्यथं यथोदितम्‌ ॥ ब्रम्नानस्य वा वशो यत्राच्छरत्याऽयमुच्यते ॥ २ ॥ प्रकृतनरहज्ञानस्य पुरुषबुद्धघ्त्पकषितत्वशङ्कानिवृत्तय्थ॒ब्राह्मणमित्यथान्तरमाह । पैमतीति । वंश्षोपन्यासस्य यत्नो बहुशो वचनम्‌ ॥ २ ॥ यस्यानुशासनं तस्य स्वयंभोः प्रतिपत्तये ॥ पीतिमाष्यादिको ग्रन्थः शरुतयाऽथ प्रतिपाद्यते ॥ ३ ॥ अनन्तरब्राह्मणेनावान्तरसंबन्धं दशंयन्नथान्तरमाह । यस्येति । परस्य वेदात्मनो यस्यक्यन्ञानात्मकमनुशासनं तत्प्रतिपतत्यथमृत्तरं ब्राह्मणमिव्यर्थः ॥ ३ ॥ अग्रात्मभति वंशो ऽयमावेदव्रह्मपूलतः ॥ भिन्नहेत॒निपेधां स्वयमु ब्रह्म शब्दत ॥ ४ ॥ कथं तत्प्रतिपतत्यथत्वमस्येति तत्राऽऽह । अग्रादिति । शिप्यावप्ानोपरक्षणमृता- त्पोतिमाप्यादारम्य तदादिरवेदाख्यत्रह्ममूलपयैन्तोऽयमाचायपरंपराक्रमो वंश इत्युच्यते तेन ब्रह्मपर्यन्तत्वादस्य तत्परतिपत्तिरत्र विवक्ितेत्यथः । प्रथमान्तः शिप्यः पञ्चम्यन्तो गुरुरिति मत्वा ब्रह्मणः खयंभुविशेषणस्य कृत्यमाह । भिन्नेति । परस्य वेदद्वारा सूत्र- भावमापन्नस्यास्मदादीनामिव मिन्नाचायादिग्रयुक्तं विन्ञानमिदेतन्निषेदं विशेषणमि- स्यथः ॥ ४ ॥ यस्मादपरतश्रोऽयं वेदात्मा ब्रह्म भण्यते ॥ मनोषाकमभिस्तस्माद्धक्त्या तस्मे नमः सदा ॥ ५॥ इति भीवृहदारण्यकोपनिषद्धाप्यवातिके द्वितीयाध्यायस्य षरं ब्राह्मणम्‌ ॥ ६ ॥ दंतानि दश्च पञ्चैव छोकाः सप्तदशापरे ॥ श्ोकसंख्याऽत्र विङ्ेया चतुथोध्यायवातिके ॥ मि + क. नगेकतिषिुक्सांख्यः श्ेको न रिकितः कुतः । शरोकसंख्या विहाध्याये गप्रीषिन्द्‌- ता पतः ॥ कोपनिषद्राष्यवातिके द्रिदीषोऽप्यायः ॥ २॥ ` उपानिषतकषमेण चतुर्थोऽध्यायः ॥ ४ ॥ * कारलेक्तिपर्वकं तरिविधं प्रहीमावं नमःशब्दार्थं दहीयन््रहमणे नम॒ इत्यस्यार्थ भह ! यस्थादिति। अयं हि वेदखमाविद्धातुः पता्ूर्त्योः खतश्प्ो यतोऽनुमृयतेऽ तोऽ्तौ ब्रह्ैवोच्यते खतष्रवस्त्वन्तरामावादेतेन वेदानामनिलयत्वमपि प्रत्युक्तं तस्मा स्मै बहणे वेदासि भयोिमिशिपाऽपि नमो भक्षिशरद्धाभ्यां सदा कार्वमित्य्ैः । तदनेनाध्यायेन ब्रह्मविधातत्रं ब्राह्मणपश्चकफेन प्रपञ्चितं विधाविषयस्य मधुकाण्डस्योतमे तितरत्वशाङ्काऽपि पराकृता मवति ॥ ९ ॥ ` इति श्रीबृहदारण्यकोषनिषद्धाष्यवार्तिकटीकायां द्वितीयाध्यायस्य षष्ठं वंशब्राह्मणम्‌ ॥ १ ॥ ति श्रीमत्यरमहसपरिवाजकावारयश्रीमच्छुद्धानन्दमगवत्पूज्यपादशि- व्यश्रीमद्धगवदानन्दज्ञानकृतायां श्रीमत्पुरेश्वरवार्विकयीकायां शाखप्रकाशिकाख्यायां द्वितीयोऽध्यायः ॥ २ ॥ शोकानापादितः समष्यङ्ाः--५६३० | अथ बृहदारण्यकोपनिषद्धाष्यवार्मिक- शछोकाश्रचरणवर्णानुक्रमः । चगकाद्यचरणानि अ अक्तौ ऽप्यश्रमेधस्य ,.. भक्ुरपि कतेत्वं ,.. अकरैत्वात्मयायात्म्य- ... अकतैत्वात्मविज्ञानात्‌ ... अकव्रत्मिपरिज्ञानात्‌ 1 1 त अकामस्य अक्रामस्य क्रिया यस्मात्‌ अकामहततेवाच्र. .. अकामहतधीगम्य- अकामोऽपि कं इत्येवं ... अकारकक्रियाका्यं ... अकारकस्वभावत्वात्‌ ... अकारकस्वभावस्य ... अकारकात्मकान्येव ,,. भकारकात्मनोऽदृष्टिः ... अकारकेकात्म्यमात्रं ,.. जअकारणमकार्यं सत्‌ ... अकारणं सदृक्नानात्‌ भकायकारणस्त्वास्मा .. अक्रायकारणं साक्षात्‌ ... अकायकारणात्मैतत्‌ ... अकायकरणोऽप्यात्मा ,.. अकायत्वास्वभावत्वात्‌ . .. अकार्येऽपि हि मेवौदौ ... भकुवेत्कारणं चेत्स्यात्‌... अजृताभ्यागमः प्राप्तः ,.. अकृताभ्यागमो दोषः ,,. जकृत्स्रज्ञानतो नापि ,,., अङृत््त्वाक्िषेधश्च ,.. अङृत््रटाशिविषयो ,.. अकृत्ल्ब्रह्मवेदित्वात्‌ ... अङृत्लभोगतो युक्तम्‌ ... अङृत्श्स्य च ब्रह्मत्वम्‌... [)। पृष्राड़ाः अकृत््नानात्मनः सवान्‌... ३०० | अक्रियाकारक्रफलं „ १५५५ | अक्रियेऽपि यथा व्योप्रि १९३४ | अक्षण्येव यतः पव „ १९३४ | अक्षमा भवतः केयम्‌ ,.. . ११५२ अक्षरं यदि न स्थलं ५९.०९. ८ > क । „ १५५९ अक्षरं येन रूपेण अक्षरं यो त्रिदित्वाऽ्स्मात्‌ , १५६० | अक्षरं स्वात्मसंमोहात्‌ .. , १७०८ । अक्षराण्ममतातयान्‌ ,.. „, १५०९ अ क्षरानुगतो ऽप्यथ; अक्षसत्रवदन्योन्यं अक्षादिमेयासारूप्यान्‌ ... अक्षायगोचरो यद्रत्‌ ... १.५६ & ९.२१ १९.४० . १.४४. , अक्षादयविपरयं प्यक ... १३८७ | अक्षायविपया य त्‌ १६८० , अिंण प्रकादारूपे ऽस्मिन्‌ १०५७ | अ््यादिव्या्यनीडस्थों २७ । अगृहीत्वेव संवन्धम्‌ २५ | अगह्यमाणं सत्तत्वं १०२१ |अगोणाव्यवधानादि- ,.. १३१० |असिदाहादिवत्साक्षात्‌ ... १२२१ | अभ्नित्राह्मणयोयस्मात्‌ ... १८४० | अभ्नित्राद्मणयोेतुः १५१६ ! अप्नित्राह्मणरूपेण ३६३ |अप्मिमित्येकवचनात्‌ ९६ |अभिरेव यतः सव- १९६१ | अभ्िधमस्तदृत्थानात्‌ अधभिमूधति च तथा अप्निहिरण्यगर्भो वा अग्निस्तु सात्त्विकं रूपम्‌ १ ^4 © ० ९५३ ६२१ १२.४३ ८ ८९ २८३ ६५३ श्रकाय वरणानि अपि न ढौकते शैत्यम्‌... अरत्नि स्वात्ममनःसंस्थां ... अभिः शीतस्तथोष्णश्व... अग्मि: सूर्या मष्यद्रत्‌ °. प्रष्राद्ाः ७०२ 188, 18 2.। १ ५9 ९ 1 € २२,१३८८ ९९१ ६% ८ ४ 9२ ०. १३०६ * १३१६ ° १३१५७ ६२४ ५५३ ००० ७९८ . १०६२ ९६ ० ° १०५८ ००, ३५६९ ° १९९२ ° १९४७६ "` ५५९. - ६०५ * १२४५ = १२४६३ ९,\१\ ७६० \७६० ०० ०» ७६१ २०४०,२०५६ ८ २ ० „ २०२८ ४३५ 9 क ११५० ८ २. ८६३ „ २००१ ९.७८ ५५८ रगकायचरणानि अप्रेरन्यस्य पंसोऽपि-. .. अप्नेरियथा भास्वत्‌ ... अप्रेरात्यान्तिको नाशो ... अपनोधूमाश्च धूमस्य अप्रश्वाव्यभिचारित्वात्‌ ... अगन्यादिदेवतांज्ञा ये ... अग्न्यादिभेदभिन्नानाम्‌... अग्न्यादिषु यतः षट्सु... अग्रौ प्रास्ताऽऽदहूतिः सम्यक्‌ ... अप्रात्प्रभृति वंशोऽयं .. अग्रे चल्वमूर्मीणां अग्रे प्रथमतः सृष्रः अघटादिव्युदासेन अङ्गस्य कृष्णसारस्य अहं ना वीयव अङ्कादङासभवति अङ्गानां करणानां च ... अङ्गारविक्षयणोक्रन्या अ राश्वन््रमास्नस्मिन... अद्गीकतन्यमेनच अङकन्याद्यभिधानोक्ता ... अ ह्रानामिकाभ्यां तत... अचिन्कर्वातप्रधानादि ... अचिन्त्या चाप्रनक्या च अचेननां प्राधान्यात्‌ ... अचेनने जगग्यस्मिन्‌ अचननेषु लोकेऽस्मिन्‌ ... अचेतन॑कनी इत्वं... ... अवेतनोऽपि ब्रद्यादिः ... अचेननो यथा जाल ... अनैनन्यालयोाक्षम्य ... अत्रमकं स्वनःमिद्धम्‌ ... अजातशत्रुननक- ... अनो न जायते नेति ... अज्ञात एव्र ग्र अजनन्‌ एवि सर्वर अज्ञान ए वाऽऽत्मा... अङ्ञातक्नातनो ऽन्यनान... अज्जानजापक शश्र .,., "छाकाचचरणानां- ए्ष्ठाहाः। क्ीकयचरणानि | . १७७३ ¦ अज्ञातज्ञापनं चातो १०२० (अज्ञातज्ञापनं तस्मात्‌ १६५९ ¦ अज्ञातज्ञापनं मुक्त्वा ००* १५१४ ' अज्ञाततद्वः स परः १५१५ ¦ अ्नातत्वं न मानेभ्यः ,.. ® 9 $ . ११६९ २४६ ; १३२१ ८०८ | ११३५ १९.१५ १ १९७४ १६.०३ १५११८ १३६५ ० >०५4 ३९० १३२८ ००५ २०२9 ३१६९ ९१. 0 ११०२ १२८० १११६. १११२ १००३ १ ३१,९, ११३ £ ९ ९.०८ ३०९ 9५ 3 १५५९: २१ । ९. # १८९७, १८८६ । १२९९५ | ९६८. अज्ञातत्वान्यथाज्ञात- ... अज्ञातत्वापमाषटवथम्‌ ... अज्ञातब्रह्मतस्वस्य ... अञ्ञातमिध्याविज्ञात- ... अज्ञातरज्ज॒तत्वो हि ... अज्ञानवम्तृतक्त्वस्य अज्ञातं जगदज्ञाते अज्ञातं ज्ञायने यस्य अज्ञातं न यथा मानान्‌... अज्ञातं वस्नु चोदय ... अज्ञानं सहायज्ञान अज्ञातः पुर्यो यस्मान्‌ ... अज्ञानान्मातिरेकण अज्ञानान्मा श्विदोन्थ- अज्ञाता्मकमंमिद्र- अज्ञानान्म्यकहतुनाम्‌ ... भज्ञानादान्मनः साक्षान... भन्नाताधिगमं कुर्वन्‌ अज्ञातायां यथा रज्ज्वाम्‌ भक्ञानायां यथा दुक्त... अश्चाने जगदज्ञानम्‌ अज्ञानैकान्म्यकार्यं तन्‌... अश्ानैकान्म्ययाधात्म्यः. .. अज्ञातोऽ्थः प्रमेयः स्यात्‌ अन्नातो ऽर्थाऽन्यतो यस्मान्‌ अजा्त्वतर परं देवम्‌ अन्नानक्रमजन्यत्वं अज्ञानधत्रंमकारिन्वात्‌ ... अज्ञानभ्वमि विभानं अक्ञानभूमिगं वस्तु ... अज्ञानमनभिन्यक्तिः अन्ञानमनिराकुव॑-- अह्ञानमात्रन्यषधेः भन्नानमात्रल्यवभौ एर 9०७ १०५२ ००५ १०६५ १८५१ ७६४ ४८८ ०० १७८० ०० ३२१ ९०१ ७२२,१९० ३९० ५३८ ६२४ ३११ ८५९ ० १५५८ . ११३३ * १००६ ८44 ५८३ ५६५ ५१२ ८१९ १०५ ६८ „ १८६५८ 9४. ~ ५0 ८६१ ८९१ ९.५५ „ १८२३ ५६६ व ११९९ , १८२५ ५ 344. , ११९१ , ११८८ ,, ११२५ १८९ श्रोकाद्यचरणानि अक्नानमात्रहेती तु अज्ञानमात्रोपाधित्वान्‌ ... अज्ञानमिध्याविज्ञान- ... अज्ञानमिष्यासंरीति- .. अज्ञानमेव बध्यं नः ... अज्ञानमेव मिथ्याधीः . अज्ञानहानं नो मुक्तिः ... अज्ञानं च तदुत्थं च .. अज्ञानं चेशिदाकारम्‌ ... अज्ञानं संहायज्ञानम्‌ गन सयु, प्रयके ... अज्ञानादित्रयं बाध्यं अज्ञानानुपमर्देन ... अन्ञानान्नान्यदस्तित्वं अज्ञानान्याथविज्ञानप्रसक्ता- ... अन्ञानान्याथविज्ञानप्रसद्गा- अज्ञानिनः स्यान्मरणम्‌. .. अज्ञानोत्थमनुयातो अज्ञानोत्यमिदं जाग्रत्‌ ... अज्ञायमानो माच्रादिः ... अणिमानमणोभावं अणुस्थलादिनिःेष- ... अणुन्प्रयेकशः सर्वान्‌ ... अण्वन्तानिति शब्दोऽयं अण्वा्यवयवं मूतं ... अत अपेषणायोऽसो ... अत आाविनाशित्वात्‌. .. अत ऊध्वं विमोक्षाये- ... अत एव मनुष्यत्व- ... अत एव श्तिर्त्नात्‌ ... अतत्वन्ञस्य तमसः सतथ्यानपि तथ्यानि ... अतद्िकारतो जन्म॒ ... भतस्तदथमाहियम्‌ ,.. अतस्तद्यभिचारेण ,,. भतस्मिस्त्रहात्सर्व, ... भतः करत्रादितच्नत्वात्‌ ... भतः परमनन्तत्वात्‌ ... वणीनुक्रमः | पृष्ठाः ५ © \$ ५०५. १६२९ १८५० ५१६ ६७५ ११८३ ९१९ ७३० ५9० (4 १ ॥॥ ॐ ५ > ११८३ १८५० ३२८ १६९४८ १३४८ १३.४९ ५६३ १०४७३ १५.७० १८६८ १५१६ १८१० ११६६ ५.५६ ९,९. ६ १. १६५४ १६५६ ३८९ १८८९ ४१२ ५४५५ ४ ९१२ २५० ५६८. १४६१ १४७९.५५ १७०८. शोकायचरणानि अतः श्रुतिक्चो न्याय्यम्‌ , अतः सव॑विकल्पानां भतः सवानपेक्षं यत्‌ ... अतिकारकहेतुश् भतिक्रमो जयाथैश्चेत्‌ अतिक्रामति तान्यात्म अतिच्छन्दा इति वचः... अतिनिबन्धतो वाऽपि ... अतिरोहितरूपं यत्‌ अतिरोटितसंवित्कम्‌ अतिरोितसंवित्को अतिश्ीतोऽभरिरियत्र ... अतिष्ठा इति नामास्य ... अतिसुक्ष्मदरीरा हि ... अतिसक्ष्माभिरेताभिः ... अतिन्नदाऽपकृष्टोमा अतीतानागतयोस्तु अतीतानागतायथ- भतीतानागतेदवयय- ... अतीतष्यद्षरज्ञानम्‌ ... अतीतो ऽनागतोऽर्थाऽरान्‌ अर्ता वुःख्ेतृन्या ... अतीत्य पितरं देवाः अतील्य सवभृतानि `अतीन्धियत्वात्तस्यापि . अतीव कठिनं ज्ञान भतीव कामवशगः अत्तृसर्गोऽथवोक्तः प्राक्‌ अतोऽकृत्ल्ला वयं मोहात्‌ अतो दुःस्थितसिद्यतत्‌.. अतो ऽनपेक्षता युक्ता ... °“. अतो निमित्तादयथे- ... अतो निर्विप्रयत्वादि अतोऽनुपतमेव त्वाम्‌ ... अतोऽनुमीयतेऽस्त्यन्यत्‌ अतोऽनृय यथासिद्ध- -“- ` अतोऽनेनैव रूपेण ' अतोऽन्यत्रिषयत्वात्सा- अतोऽपि देवतैवेह #कादयचरणानि पृषटह्ाः अतोऽपुरुषतश्रत्वात्‌ अतो ब्राह्मण्यतो ऽन्ययत्‌ अतो भयादिमां विद्यां ... अतोऽभावत्वसिदखथम्‌ ... अतो भोक्ता स्वयंसिद्धा ... अतो माव्रादिसभेदो अतो मात्रा्यभावेऽपि ... अतो मुक्ति परीच्छद्धिः अनो यथोष्तदेतस्मान्‌. .. अतो ऽलमात्मने कामान्‌... अनो ऽवगतिरेवात्र अनोऽवगलयभावोभ्पि ... अनो ऽवगम्यते नूनं अनाऽविद्यामहानिद्रा सअनोऽविद्यासमुच्छिनी ... अनो विरोधनुत्य्थ अनो विवेको भृतानां .. अतो ऽय्याकृनयायान्म्य... अनो ऽदोषमहानर्थ- अनोऽमाधारणं वाच्यं ... भनोऽम्मदीयदारभ्यः ... अन्नमपि शूराणाम्‌ ... अव्यन्नसनिकृष्रना- अव्यन्तापृवर्टे ऽथ अत्ययश्चदभिप्रनः अव्यनीनि नु य पाठ अत्र ज्ञाने यन. मवः अत्र यन्प्रतिवक्तध्यं अत्र विप्रतिपयन्ते अत्रायमदनोद्रा वा ... त्रापि यृगपन्जञान- .. सत्राय्रमित्यनेनात्र अत्रास्थृलादिवाक्यानाम्‌ सत्राऽऽ्ह यदि विज्ञान अभ्व गंनिमननिति भत्रवति फरं चोक्ता ... भव्रोच्यते ऽन्यदबदम्‌ ... भथ कारणमंमगः अथ कुवदर्मीरं तन्‌ ... -छोकाद्यचरणानां- ०... १०५३ |अथ केन कमेणायं १२७६ अथ गाहस्थ्यं एवायम्‌ . ११२८ | अथ ज्ञानात्तदभवत्‌ ३०४ | अथ तस्यावदत्परव ... १५८१ | अथ नैतदमानत्वम्‌ ०. ,.. १०३० | अथ प्रकल्प्य संबन्धम्‌. , १८६५ | अथ प्रनात्मना तस्याम्‌ २०१३ अय त्वीषि भेदोऽत्र ११४८ | अथ ब्राह्मण इक्या . ४२३ ` अथ भेदस्तयोरिषो १३६४ ¡अथ मुक्ता तदन्येति १३०९ `अथ मूर्तरसोकयाऽपि , १९.४७ ' अथ यत्राऽऽन्ममोह न्धं ६९८ अथ यस्य गस्थस्य ,.. १५५०,१७८४ ` अथ यानीतराणीति १९९८ ` अथ योऽन्यामिति प्रन्थात्‌ १७३०, अथ योऽन्यामिति तथा ... १०३४ भथ यो वेदेनि तथा १५०० अथ वा पुरपायत्वान्‌ . १४९२ अथ वा लक्षणाक्तिः स्यान्‌ २०६२ ' अथशब्दा विकन्पार्था ... ३३८ अथराब्दोऽत्र देत्वथः ५५४. अव शसा ५०५ ४८३ भथ सवरयवन्वऽ ८५३ अय स्वस्य स्वभावश्व्‌ १२००, अथ स्वि्टददन्त स्मन्‌ ,.. ५८३ अथ हनुफलावेदा- ११. ' अधाऽस्काशो ह प नाम ४." . अधाप्रिवमत्तद्र्म ४०२ ¦ अथाप्रेसच्यते जन्म १५८० , अथाज्ञातानि नयन्ति ... १५११ ` अथात हति वाक्येन ,.. ८९१ ` अथाऽऽत्मावियाऽव्यक्तादि १५११, अथाधुना निगमन- ७५५७, अथाधुना यथोक्तस्य ..* ,.. ७५८ अयानन्तरमवाषात्‌ ... ,. ५०८; अयानुभवतोऽस्तीति ,.. ७०६ अथानष्ेयमपि सन्‌ ५८९६। अधान्यनस्तदृज्ञातम्‌ कैोकायचरणानि ॥ 2 8 । ई" ॥ 1 पश्र: द,.४० # 9 9 ९. 3 ९, ोक्राथचरणानि अथान्यदपि तन्मानम्‌ ... ... अथापि क्षणिकानीति ... ... अथाब्रह्मात्मकं वस्तु अथाभावोऽपि तद्राह्य ... भथाऽऽभिचारिकं कम... अथाभिश्रं तदक्त्वात्‌ ... अथाभिन्रं मतं ताभ्याम्‌ ... अथाथ्युपेयतेऽज्ञातः अथायास्याहि रोदृभिः .-. अथावगमवयभ्यम्‌ भधावधारणं कस्मात्‌ ... अथाविद्यावतोऽविया- ... अथ'विद्योत्थाकृत््त्व- ... अथासंसारिणो नाम अथासंसारितेतस्य अथास्य स्वमुखे कण .... अथेदयनन्तरोक्तिः स्यात्‌ अथतदुच्यते स्पष्टं ... अथतस्मिन्नत्ररस- ... अथतस्य यथोक्तस्य अथतस्याप्रमाणत्वम्‌ अथनमुचिक्रमिषु अथनं पाश्गाः प्राहुः अधनं मच्रपुतं स- अथव म ५. अवं र ८1२१ जथवं सलयष्पज्ञो ,,. ,,. अथषाऽऽनज्याहतियज्ञे ... अथो खल्वत्र पूर्वोक्ते ... ... अथोत्पत्तिक्षणे नाशो ,.. „;, अथोत्पन्नस्य नादोऽयं ... ,.. अथोपचारतो देशो ... ... अथोपचारतो मोक्षः व अथोपचारात्कायंत्वम्‌ ... ... अथोपसंहृताशेष- , .. वणोनुक्रमः | बषः | ६१३ ¦ अटष्रफलसंप्रप्सोः १५२१, अदेहतोऽजरो म॒न्युः ... १४८० , अदोमयत्वं लिद्रं स्यात्‌... १०३०७. अदोषो विस्फृलिङ्गादि-... १५२१. अयते चेत्संदवान्नम्‌ , २०५६ अदयुमानान्यथान्नानि ... ९५२ अदापि क्रियते तैस्तत्‌ ... ८८३ अद्भिः काष्रश्वोपकारः .., ४७५ अद्भिः प्रिदधत्यनं ... ३८५ अद्धिश्रेयं क्षितिर्व्याप्ता ... ६५८ अद्ितीयपदाथस्य ३९५ अद्रितीयाथनिष्त्वं १७.७९ अद्रतददानाथाय ६५३ अद्रैतददनेनास्य ... ९.८ अद्रतविष्रयं चेदम्‌ ९६ अद्तविपयवेयं = २०६६ अद्रतात्परमाथाद्रा ३८१ अथमोदिप्रकपात्ं १५३३ अभमादिभयाभावात्‌ ... १६०१ अधिकारपरिच्छेदे ८६० अधिकारविनिधिव्य ६१५ अधिकारिविदषस्य १०२६ अभ्रिकारो द्रयोरत्र १७३५ अप्रिकालं तु योऽस्याऽऽ्पमा `. २०४४ अधिलयकरादौं देशे तु १५१६ अधिदेवतमप्येवम्‌ >> १७४१ अपिदवं ऋ विभ्वीयं १७३४ अधिदेवात्मना तेषां ८०५ . अधिदेवादिदेदस्य १७५५७ अपिदवे त्रयं तूक्तम्‌ १४८१ अधिभूतं तथाऽस्यव १४८२ अधिभतात्मनेवायं १०१४ अधभिभतापियज्ञादि- -“ ११९२ अधिभृते यतोऽशाक्या ... ६५७६ अिष्टावियुक्तानि १७३६ ' अगिष्टायाऽऽत्मकायत्वात्‌ श्रोकायचरणानि अदः परोक्षमत्यन्तं अदाहकानां दग्धुत्वं ..., अददेको पि वरि; सन्‌ ° १९,५१।,१९.५५ क ~ ` १.१. १ ग ८ ५ आपिग्रयन्द्रियाणां हि -. अधोटोकफठेष्वेव अध्यस्तदिरनिप्धथ .. ५ प्ष्ठाङ्ाः ००० १३४२्‌ ००० ७०७ ०. १५७५५ ९६८ 9 ८14 ८११ ८६५ १,४१५७५ „ २०११ १२७८ १२७० १२६८ ११५५ ११९४ ६४७० १६७५ ११०९ १६०२९ ९११,९११ ०. . "८3९ ६५१ * १२५३ ८२२ ०० रर ००, १५०८ ८६६ १३७० = ११.४५ १९९८ ८३३ १३७० १३४७१ ११.४४ ८२६ „ ११६५९ , १८८४ 0.4.42 ३७१ १३०२ १ छोकायचरणानां- कोकाययचरणानि भधष्यात्मदेवताः सवाः ... ,.. अध्यात्ममधिभूतं च भध्यात्ममधिभृतं च तथा भध्यात्ममधिभूतं च तथा चैवाधिदैवतम्‌ अध्यात्ममधिभूतं च प्रजाः अध्यात्ममधिभूतं च यस्याः अध्यात्ममधिभूतं च वाक्‌ अध्यात्ममधिभूतं च न्याष्याता अध्यात्मं चक्षरध्वर्युः ... अध्यात्म प्राण एव स्यान्‌ अध्यात्मं मन एवाऽऽ्त्मा अध्यात्म यश्च षारीरः.^. अध्यान्मादिपदार्थध्यो ... .. अधयात्मादिपरिच्छेदान्‌. .. अध्यात्मादिविभागिन मात्रा अध्यात्मादिविभागेन सवा- अध्यात्मादिविभागि स्यान्‌ .., ... अध्यात्मादिविभागोभ्यं... ... अध्यात्मादिन्यवच्छेदान्‌ भध्यान्मायसिलं विश्रम्‌ मध्यात्मा्यधिभृताधि- ... अध्यात्मायधियज्ञादः अध्यात्म चाधियनज्ञे च... अध्यान्मोकलयवधिज्ञप्या भध्यायस्याव्र चादिद्रान्‌ ... ,. अन इत्यविशिष्टस्य अनन्तभदभिन्रस्य ,.. .. ~. अनन्तभदभिन्नो वा अनन्तमेव तनामी अनन्तविप्रहः सोशप्रिः... अनन्तवित्तो हि भवान अनन्तरमिति तया- अनन्तराप्रिसबन्ध- अनन्तरेण सबन्धः ... ,., अनन्ताग्न्यादिभावेन अनन्तात्मकमेयत्वान्‌ ... ... अनन्यत्वं प्रविश स्यान्‌... ... अनन्यबोधप्र्यक्नो ... ,.. भमनन्यमानमेयदथ ,., ,.. पष्टादाः | 0५ अनन्यहेतुकं तावत्‌ ८३२ ।अनन्यानुभवः प्रत्यक्‌ ... ८८८ ¦ अनन्यानुभेनेव ८२९ ¦ अनन्यापेक्षि प्रयक्त्वम्‌ ८२० ' अनन्यायत्तंभकात्म्यं ८२८ अनन्यायत्तधिज्ञाने ८२५७ . अनन्वागतवाक्येन ११८२ . अननुक्रमसंन्यामे ११४४ अननुष्रेयशूपत्वात्‌ ७९ अनया गीयते यस्मान्‌ ... १११७ अनयोरकयसंमोदान्‌ १,५.४९ अन्थपरिपाकत्वम्‌ १३६३ अन्थदेनुदादित्वान १,.३६ अनथहेतुरज्ञानम्‌ १,३६ अनवच्छिन्रयराधाल्य- ... ४३ भनवच्छि्नवपुषः १५९५ अनवस्था च दवारा १३६० अनवस्थाप्रसक्तिश्च ९०६ अनवषस्थति यो प्प्युक्तः... ४०५ अनास्थिक्गिग स्थृट- .. १२.५२ अनाकादस्वभावेभ्यः २०५४५ अनात्मनस्वमन्वानि १००३ अनान्मन्वमनः सिद्धं ७९०५ अनान्मधम।अनयति .. ८२३ अनात्मनस्तु या मिद्ध: १३२३ अनात्मनोऽत आत्मानं ... ४०२ अनान्मनो यनोऽदपान्‌... ११४६ अनान्मनो यदा ऽऽ्मानं... ११११ भनान्मभृत णनस्मिन ... १०८४ अनामवस्नुनः प्रयक्‌ ... ११३३ अनान्मवस्तुना नाऽऽन्मा- ३३६ अनःत्मवस्नुमानानां ६५९ अनात्मवस्नु यत्किचित्‌. .. ३८८ अनान्मवस्तु सकलम्‌. ... १८१० अनात्मनिद्रिवन्न स्यात. .. ५४५ अना्माकारमानपु ९२५ अनान्मा नाऽऽन्मन्पण... ०८. अनाःमाऽपि ब्रिनाऽसरू्मान . .. शोकाद्यसरणानि ,, १३७१ |अनन्यमेयतन्मान- ,.. व्णानुक्रमः। शोकाययरणानि प्ष्राद्राः | शकाद्यचरणानि अनात्मान्ह्यताहेतौ ... अनात्माथनिषेधन अनात्मार्थप्रधानोभ्ये अनात्मार्थापनुत्यथम्‌ ... अनात्मार्थे तु विज्ञाते ... अनात्मेव फलं तत्र अनात्मोपासनप्राप्तौ अनात्मोपासनमिदम्‌ ... अनादित्वा्निगृणत्वात्‌ ... अनादेरपि बाधश्चेत्‌ अनदेनोप्यनुच्छित्तिः अनायज्ञानवन्मेयं अनानन्दाभिधा लोकाः... अनाप्तकाममस्योक्त अनाप्तपुरुषार्थोऽयम्‌ अनामरूपकाः सन्तः ..., अनारग्धफलं कम॑ ... अनारम्भश्च शून्येऽपि ... अनावरणता चेत्स्यात्‌ ... अनाशकं चानदानं अनाधरितविभागार्थं अनिदयत्वप्रसङ्घाश्च ... अनिलयत्वं ्ृचिन्नास्ति ... अनिदयदुः खशयुन्यत्वम्‌ ... अनिदयहेतुतोऽनिलयम्‌ ... अनिलं दर्शनं ज्ञेयम्‌ . अनिर्ञातात्मतत््वः सन्‌... अनिज्ञातात्मयाथात्म्यः ... अनिर्दश्यस्य निर्द्दया .... अनिमक्षिप्रसक्तिश्च ... अनिमोक्षप्रसक्तिः स्यात्‌ अनिश्वयात्मिका वृत्ति अनिश्चिता यथा रज्तः अनिष्ठितं न कर्मापि अनीक्षमाणास्ते शम भनुक्त विषया शा =... भनुप्रहन्यपेक्षायाम्‌ ,.. अनुप्राहकदेवानाम्‌ ,., अनुप्राह्मसजातीयं ,. ० „= ५१७ अनुग्राह्याभिसंबन्ध- ... ०० ० ८ । अनुच्छित्तिश्च भोगेन ... . १८६२ , अनुज्ञातोऽथ तामाह ९२२ अनुत्पन्नोतित्सूत्न्नः -* °“ ६२८ अनुद्गकराह्या ... ५३२ अनुपाख्यतनुः सोऽयम्‌... ६१९ ,अनुभूतेस्तदज्ञातम्‌ ६२० |अनुमाकुदाला युयं ... ० १५७१ | अनुमानप्रयोगेऽस्मिन्‌ ,.. ६९२ अनुमानबलेनेव ... १८१ ` अनुमानविरोधस्य १८५७१. अनुमानविरोधाज् १८१९ अनुमानध्रुतिस्तस्मात्‌ .... . १६१०, अनुमानादनक्त्व- =. ,, ५७९०, अनुमानाप्रमाणत्वे ,, . १००८ . अनुमानेन तादक्षं ७३५, अनुमानकसिद्धत्वात्‌ ... ,.. ११५४ अनुमाऽपि जरिया साक्षात्‌ ..„ ,.„ ३२० .अनुमास्यामहं ज्योति ध १८९४ .अनुमेयं च सत्पृवम्‌ ... ... .. १५९३ ` अनुरक्तां प्रियां सारवी... , १४९२ अनुवादाद्विधिज्यायान्‌. . ५५२ अनुवादे यथोक्तानां ८१२ अनुवादो न तु वरिषधिः ... ५६५७ अनृशिष्टोऽथ नृपतिः .., ** ... ६६४ अनुदिषरो यतः पुत्र ,.. १७६३ , अनुद्िष्टोऽसि कि पित्रा , ११७९ अनुशिष्टोऽपि चद्ूहि १०३३ अनृरिष्यापि स नृपं , १४३३ अनृषट्यतया ध्रुला १०१४ अनृक्तं यदधीतं स्यात्‌ ... ,, ८१७; अन्‌ निखिलं विश्वं ५१०८८५७ ¦ अनृतश्रे विधिर्नष्टो ““* “` ११७४ , अनेककारणं कायं “.“ °“ ३५३ | अनेक्मेदसंभिन्नम्‌ १०२६ अनेकवासनाचित्रं .. -“" ००५ ,,„ ८३० अनेकव्यापृतिनती ४५ २-४५९ अनेकाथौभिसंबन्धात्‌ ००५ ,,, १३९५-१४१५ | अनेन च यथोक्तेन ८ #काशचरणानि अनेन ध्यानमार्गेण ... ,,, अनेन वाचोद्रात्रानो ... अनेन विधतं जन्म अनेनातिश्शयवता ,.,, अनेनाप्रतिरूपेण अनेनेति ठततीयेयम्‌ अनेनैव यथोक्तेन अनेवेविनुषः पुण्यं अनैकान्तिकताहेतोः अन्तरण्डविभक्तस्य अन्तरायनिवृननौ च अन्तरिक्षं यज्नवेदः अन्तरेण क्रियां तद्रत्‌ ... अन्तरेण प्रमेयाथम्‌ अन्तरेण विधि वाक्य- अन्तरेणाधिकारं चेत्‌ ... अन्तरेणापि दारदान्‌ ... अन्तरेणापि मानानि ... ,.. अन्तरेणापि संबन्धं .., अन्नरो यः पृथिन्याः स्यात्‌ ... अन्तर्भावश्च सामान्ये ... अन्तर्भावः परानन्दे अन्तभविऽ्पि दष्टथादी.. अन्नबहीरमधनः „+ ,,, अन्तर्मेयब्रलाज्जानं अन्तयामी तथा साक्षी... अन्तर्यामी प्रः माक्षात अन्तःकरणचेष्राया अन्तःकरणवृनिर्या ,.. अन्तःकरणसंबन्धे ... ,., अन्तः करानि यत्काम... अन्ताय धावनीन्युक्तं ... ,.* अन्य एवि तमोधाती ... .., अन्या विदोषा दृष्टन्नः ,., अन्यो नाशो मांधेन्स्यान्‌ ... अन्दोऽविद्यापनुद्रोधः ,.. „.. अन्धकारस्मो शेयं उन्यिं मृं तमो यान्ति,,. ाकाथचरणानां-- प्रष्ष्ः - ११२३।अब्न एव यतो वृतिः ,.. ३७५७ |अघ्नग्रयविभागोऽयम्‌ ... १२८३ | अत्नत्रयं यदुक्कृष्टम्‌ ... | १ ५०८ अन्नदक्नवश्चंके 9० [हब ३७८ | अन्नपानसमुत्था हि ६३१ अघ्नप्रतिष्टामागानम्‌ १४३७ | अन्नमेव परं ब्रह्मे- ... , २०५१ | अन्नविषटानि स्वाणि ७३३ [अन्नस्य परिणामेऽनः ... १९९६ । अन्नस्य प्रविवेकार्थ १७.७. | अन्नस्य संभवस्तस्मान्‌ ... ८२५। अन्ने जहति तव्राप्रौ ,.. ११११ अन्नं दामेति चाप्युक्तं ... ४६२ । अन्नं नाब्याध्रयं सृक्ष्मं ... ५९८ | अन्न प्राणश्च देवादौ ... ७२०। अन्नं ब्रह्मेति निर्वक्ति ... ९२५. अत्नाक्षयत्वहेनुत्वान्‌ ... ,. १४००: अत्रानेनोभिरदर्धं ... १६९६ ' अन्रादवनुदानाभ्यां ... १२८४. अम्रानि भरियन्ते हि ... ८७२ | अघ्राश्रादद्रयं सर्व ६3 अभ्रारिनृत्वमिखखथ ... १६६८ ` अघ्रोपकारः सर्वषाम्‌ ... १९६४५ ` अन्यनः मंगनिः तयम्‌... १०७ अन्यतोऽन्यत एवायं ... ९९४ ( अन्यतो मातृतो जाना... १२८५ अन्यत्रापि विधी कल्प्य १९१९ अन्यन्वमेव विज्ञेयं ... १२३२ ¦ अन्यथा कृलनादा; स्यान्‌ ९१७ ¦ अन्यथाऽनुपपछ्या चेत्‌... २०२५९ | अन्यथाव्याकृनावस्यान्‌ १,५८६ | अन्यथवाभिमंवन्धम्‌ .... ८५२ | अन्यद्धि मुक्तिफलतः ... २०३० । अन्यद्विभक्तमिनि च ८५८ | अन्य प्रमाणविषया ,.. १४८४. अन्ययोगय्यषच्छेदे ७३२. अन्यस्यामी न चाऽऽ्देशः १३२६ भन्यानन्यत्वयोात्र १८१८ . अन्यानयेक्षं तदुभृन्‌ ,** ` श्रोकादययचरणानि ऋोकांचरणानि अन्यापेक्षं परथक्त्वं च ... अन्यापेक्षं पुथकत्वं चेन्‌... अन्यानपेक्षं यद्यत्य अन्यापोहनपक्षेऽपि अन्धूनाधिकरूपासु अन्ये तु पण्डितमन्याः अन्येऽतो म्रम्यवो गीणाः अन्ये त्वघ्राभिसंबन्धम्‌ ... अन्येनान्येन सूयेण अन्ये पुनरिमं प्रन्थं अन्येऽमरतमिदं प्राहुः अन्ये व्याचक्षते बुद्धि-... अन्येषां वेदतो ज्ञानं अन्यपिक्षाणि चेदु अन्योन्यपरिहारेण अन्योन्यन्यतिरेकित्वात्‌ अन्योन्यव्यभिचारित्वम्‌ अन्योन्यन्यभिचारोऽस्य अन्योन्यं कायंता वेषां... अन्योन्यपेक्षसंसिद्धः अन्योन्याथन्यपेक्षित्वात्‌ अन्योन्यायंसमापित्वात्‌ अन्योन्याविषयत्वे तु ... अन्योन्यान्यातिरेकित्वात्‌ अन्योन्याभ्रयतादोषः अन्योऽपि योऽत्र कल्प्यः अन्यो वा पापकृत्काधित्‌ अन्यो <साविति वाक्येन अन्वयन्यतिरेकाख्यः ,.. अन्वयन्यतिरेकाभ्यां स्यात्‌ वणीनुकम : | वृष्टाः श्रकायचरणानि . १६५७४ | अपद्प्तीन्यपि गिरा तस्या १९६३ । अपरब्रह्मतापन्नः. .. ८८१ | अपरायत्तवोधोऽग्र १५१८ | अपरे पण्डितंमन्याः ६४३ | अपरे लोदितं प्राहः १८५२ | भपवादश्च बहशः ११५१ | अपविद्धयरोवीर्यम्‌ ८९० | अपद्नुतििभागस्य १३०६ | भपाक्रयषु नियुक्ताऽपि... ... १६५१ ¦ अपाश्चभातिकं स्प- १३२५, अपानेनाऽऽहूतो गन्धो ... ९२८ | अपामागलनेवायम्‌ ` २०६९| अपास्तकायकरण- <२८| अपास्तनिसखिलध्वान्त-... . १५०१ | जपाप्ताध्यात्मरूपाणाम्‌ ३०३, अपास्तानथहेतुत्व ७३० | अपास्तान्यय्यपेक्षं चेत्‌... १०२९ अपास्ताविद्ातजत्वात्‌ ... ९२४ | अपास्तारोषकरण- ५५७१ : अपास्तारोषतमसः १९३८ | अपास्ताशेषबाह्यार्थः . १९३६ ! अपास्ताराषभदस्य ३१५, अपास्तारोषसंसगं ८८३ | अपास्ताशषानथाप्त- ... ३६३ | अपां कतकसेपकात्‌ ७११ | अपां गुणोऽनत्र क्लेदः स्यात्‌ . २०५९ | अपि कृटस्थवपुषः ७४४ | अपि च ध्वस्तनिःशष- ७०१ |अपि चाधीयतेऽत्राथ ... १०८१,२००९,१०५१, | अपि चाभ्यस्यमानत्य `. १९३२,१६०८.४७८,३५१,१८६१,१८६१, | अपि बेद्रक््यनिदेदयं भन्वयन्यतिरेकाथो . अन्वर्थ प्रतिशब्दोऽयम्‌ अन्वयादिनिषेधाय अन्वाख्यानं सतामेव ... अन्वारभेते गच्छन्तं अपक्षधमेता हेतोः भपत्योत्यत्तये ब्लीणां २ „ २०४९ | १४४६ |अपि ज्ञानातिरेकेण १८८१ | अपि देवान्स संयाति .-. ८९८ अपि दृष्टक्रियाधम- , १०३० |अपि भानारहो वृक्षो `^. १९५४, अपि पराङपताछ्चण १७४२ , अपि प्रयक्तमा निलयम्‌ ९८६ अपि प्राण्य पाराध्य | अपि भूरिपशो पुस १० ोकाशथचरणानि भपि मानान्तरप्राप्तम्‌ ... अपि मानान्तराज्ज्ञाते ... अपि मानाभिसबन्धः अपि मिथ्याधियोऽ्न्यामः अपि वान्स्यायनादानाम्‌ अपि विप्रनिपिद्ध च अपि वेदैकदेशस्य अपि हारं ममुद्द्म्य ..- अपि शाश्ना्थमबन्ध- ... अपि सवप्रमाणानाम भपि मवार्णन्द्रयाणि ... भपि स्वाथविधान च ... अपि हिक्रियमाणाऽ्मि... भपीताखिल्काय सन्‌ ... अपीतारोघममागम अपुण्यपुण्यापरमे भपुमथमिद प्राप अयुवपरिणामोऽयर भपुवमिति कायत्व- अपूवैमिनि चद स्यात .-. भपुवमव मपटयत भपृवं निष्प्रमाण च भपुवादिवचाभ्थ तु भपुवादिषृ जीवल्मु अपुवाद्यथ एवकरः अपृवायात्मक वम्नु भपृवानपगानन्न- अपुरवानणरायाच्यम अपृर्वानपरामःय- भयृ्वानपरेक्तदि भपृथकल्वगृणद्रस्य अपिक्षत चन्मिद्राऽ्या ... अपेक्षाजानमाव्रक- अपेक्नाजानहुनुन्धं अपक्षारन्ग्र सिद... भवेक्नावुचव्दरम्नु... अथिनकारद्न्वादि- भपेतकारकन्वोस्पि भपेनमाधनस्यावि पुष्कः छछोकरायचरणाना- ६१२ अपेताहोषसंसर्ग ... ... १८५५ अपोदितत्वाद्रद्मादि- ४८० अपौरुषेयवाक्यत्वं १८५६ आ्कित्रः पाथना धानुः ५१३ अप्पात्रो्थापिताद्भानोः. . . १६९२५ लप्यज्ञातात्मयाधान्म्यो ... ९९६५ अप्यभिन्यक्तिन्प ऽस्मिन्‌ ९८३ अप्यभ्युपगमे चपां १३३१ अप्यभ्युपगमे नाय ४५९ अप्यर्थं चनघ्ब्दोंऽय- ... ८१९ अप्यान्मवह सवत्र ५०६ भप्युन्पन्नात्मब्राधानाम ... २०4३ अप्या यथान्यायम... १९.०२ आअप्यापनिपदमन्याः ३२८ अप्रव््यातो यथवाऽरन्मा ५८०,१८१ › अप्रज्ानान्मनन्वः मन्‌... १८११ भ्रप्रतिद्रागृणं दवम , >००१६,.००२१ अप्रव्यक्चष मन यपाम ११३३ अप्रत्याम्यया श्थश्र १३६१० अग्रभूध्य तथा प्राणम ... १.१ अप्रमय हि यदरस्नु १३१ भप्ररडन्दरियत्वाम १०६९०, अप्रविष्रम्बभावम्य ११९. भप्रविषटं यनो वशम ६८. | अप्रमिद्धय्राद्यर्था- ५६३ | भप्रमिद्धाभिधानाक्न्या... १३.० | भप्रमिद्धाथमंजाभैः ५९.६,१९.९ ० | अप्रभिद्रे त्वधकान्म्य ॐ # ॐ ११२५ | ग्रामं टःखवन्माहात -.. १०७३ | अप्धियारिदरिग्रक्याभ्याम १६ ५५|-भप्मु गनमि बदर च ... 4१८ | भबन्यं नीत्वति तथा ... १८१६ | अबाग्राभ्यन्तर : कृन्शः. .. १०२१ | अर्द्र योधनं मुकवा १५१६ | अबुद्धिगूर्वकत्वाश १०३३ | अस्तेणा प्रथिवी ङृन्रा... १६११ | अस्थिरे क्रायनं यदून्‌ १,५३८ | अत्रह्मानात्मताहेनी १.५.५०, | अत्रह्मानान्म्विक्ञान- #ोकिचरणानिं श्राह ००० ०० १८ ५4 ३ १०५७६ १०६० ोकायचरणानि अब्रहिष्ठत्वसिद््थ अभग्न मत्यना यस्मात्‌... अभयस्य प्रदाठत्वान्‌ ... अमयं वेदयमीत्येतत्‌ ... अभावत्वनिषेधा्थ... .-. अभावनिष्रं तच्रत्स्यात्‌ .. . अभावमानक्रप्तयथः अभावस्य च भावत्वात्‌ अभावोभ्व्युपकुरुते अभावो येन भावेन अभिचाराथमेतस्मिन्‌ ... अभिधानज्ञानगम्यत्व- ... अभिधानतयवेनं अभिधानाकृतिनाम अभिधाभिधेयमवन्धं ... अभिधाधरतिधेत्तत्सिद्धी ... अभिधेयस्य गायत्री ... अभिधेयं न यद्वस्तु ..- अभिधेयाभिधानाख्य- ... अभिधेयाथजन्मापि अभिधेयोपसंहार- अभिन्न एव भृतात्मा अभिन्नवुद्या ऽभिन्नत्वम्‌ .... अभिन्नवचसा भिन्न ... अभिन्नं सद्विमिन्नत्वम्‌ ... अभिभ्नोऽपि दि बुद्धात्मा अभिमरेनस्य यो मच्रो अभिव्यक्तं च सदिदं ... अभिव्यक्ति्म॑ताऽ्थापि ... अभिन्यक्तेश्च नैवास्ति... अभिन्यक्तिः सुखस्यास्तु अभिन्यक्तेः पुराऽप्येतत्‌ अभिन्यञ्जकधमो वा -.. अभिव्यज्नकमेवेष्टम॒ ... अभिष्टुतं प्रयत्नेन ,.. सभिसंधिरविन्यत्सन्‌ ... अभीति चाऽऽभिमुख्येऽ्ये .. । अभीष्टगभोधानाय ... ... भभीषटपुरुषा्थस्य = ,.. .. 1) वणानक्रमः | वृ्रद्राः श्कायचरणानि १३३४ .अभृक्तस्याप्युपात्तस्य ... ८६७ अभूतदिकरते १३०४ अभृत्प्रतीचोऽन्यत्राय- १३५५ अभेदव्यतिरेकाभ्यां १३१५ अभेदः करि तयोर्योगः ... १०३६९ अभद ऽनित्य्रनासक्तिः ... ८८४ अभ्यन्तरलमं मूत्र १६३४५ अभ्यस्तनाऽऽमरतयस्मान्‌ १५१०५ अभ्याददान एवायं... ... ००६ अभ्यादधति य्नाप्नी ... १९.९.८ अभ्यारोह नपस्येह « : ° भभ्याहितमपि जगन्‌ ... १९६९ अभ्यृपेतेऽपि च विधौ ... ५१० अभ्युपेता च मानदः .. १०३२ भभ्युपेत्याप्यसिद्धत्वं ६०९ अभ्युपेत्यतदसम्माभिः १९९० अभ्युपेत्यतदुदितं । ६१२ अश्रान्तस्य हि केडादौ.. १९८९ अभ्रान्तं चेद्धियज्ञानं १०८५ अभ्रयानं यथाऽज्ञानात्‌ ... १९९० अमान्यादीन्यथा ऽऽदाय ४५५ अमात्वाश दासद्धावान्‌ ... ४५० अभमिताथां नृगं ज्ञानं ८८१ अमृक्तावथवा मुक्तौ ... ८८१ अमुमृक्षुत्वमाशदय १४५८ . अमृतत्वादमर्त्य तत्‌ २०५२ अमृतेयोरपि रसौ १२९२ । अमुतेस्य परा निष्ठा १७५७५, अम्भोऽतिपाण्डरं वासः १७७३ अयथावस्त्वाविया स्यात्‌ १७.७७ | अयमात्मेति निर्देशों १९९९ | अयमास्ये ऽन्तरियेवम्‌ ... १४.५२ | अयमिदयभिधायोग्य- ... ६७४ ¦ अयमित्यस्य शेषः स्यात्‌ ४३८ अयमेव स इत्युक्त्वा ३८३ . अयमेवेन्द्ियत्वेन १७२६ अयं गुणविधिर्ञेयः २०६२ अयं चानन्तमात्मान ६८५ अयं चाप्यभिसंबन्धः * १७३१ ११ पृष्टाद्ाः ५५८ १६५५ ९२२ ९ ५ | ८ ५९ १४९० १२८३ ८६८ १९८३ ३५० ८ ९ ७ ६१८ ६८९ १११४ ६०३ ९५७१९ १.४९. १५०३ १४४९ ९३५७ १९६० १८४ १५७५७१५ १०६४ ९९. १००२ १०२२१ ८ ९६ ११८५ ११२१ ३८९ १४३१ १११८ १११८ १०३२ ३९८ १९. १५३१ १२ छोकायवरणानां-- #ोकाशयचरणानि पृष्टाङ्काः | क्ोकायखरणाने षाह भयं ठु बंशो षिशेयः ... - २०६८ | अवभासात्मकः कुम्भः ... „.. -.. १४५५ भयं प्रयोजको राशिः ... „ १०१२ । अबदिष्टं यद्प्यस्य ... ..„ „^ १३२५ भयं मेयः प्रमाताऽहम्‌. - ५६३ . अवरिष्ट स्वतोवुद्धम्‌ ... ,.. „.~ ६०८ अयेख्पेण भोग्योऽर्थो . .. * १४२५ अवक्यग्रणवत्कृत्यम्‌ ... ... ,.. ७८५ अयं त्ेकञ्च पुत्रेण ८४६ अवश्यमेव भिर्या ... .- ... १६९१ भयोगपयदशित्वं १५८१ अवश्यं चेत्प्रकल्प्यं स्यात्‌... ... ११९ अरत्यपनुनुत्सुः सन्‌ -. ४४९ अवस्थान्तरसंबन्धात्‌ ... „+ ... ९५९ भरिष्टददीनं चात्र -.. -**१९०७६, १५८१ अवस्था याऽनभिन्यक्षा ... ... ५६९ भरूपञ्चत्वहेतुः क १७३४ अवस्थावदवस्थाभिः .-. -.. ... ६२ भचेतो मे यतो जज्ञे ३३१ अवस्थां प्रययाबन्यां ... ... ९३, अर्विर्देवतयकन्वं... . २०३३ अवाक्याथात्मकं ब्रह्म ... ... ६१३ अर्यक्रियादिरिङिन १४८६ अवाकिदहारस्कमालोकय ... ... ,., ९०। अर्थक्रिया यथा नास्ति... १४९३ अवाग्वायोरपद्वासः ... -.. ... ८२). अर्थवादेन चलिकेन ध १९०६ अवाच्यमिति पक्षधेत्‌ ... ... .. १४९० रथ॑स्य मूलं निकृतिः क्षमा च ... १८१८ अवाच्यं यद्यनन्यत्वे ... ... ... १४९१ अयान्साप्याभिधानं स्यात्‌ ७९३ अवान्तरदिङ्षस्तद्रत्‌ ... ... ... २०२५ अर्थान्तरनिरासाथम्‌ ५५० अवाप्रपस्पार्थोऽपि ... ... ..- ११२. अर्थान्तरमभावध ... ३२३५ अवाप्रागन्यादिरू्पास्ते ... ... १८८ अर्थान्तरं वेदेहादेः . १९२६ अबिचारितममिद्ध- ... ... ... १२५१ भयपत्तिक्षयाऽतः स्यात्‌ ... ११९६ अविचारितममिद्र ... ... ... १५४५ भयोपततरपूर्वस्य १३१३ अविचारितससिद्धा ... ... ... १५८९ भयौपतेश्च तत्रव ११९४ अविचारितिसंमिद्धि- ... --. ६६८,६९८, भर्यिनेऽयं प्रतिज्ञाय ९२० ७०००,१०२८,१२२९,१४४} अर्थकत्वादिनि नथा ९८० अबिचारितिमंमिद्धिप्रत्यग- ... ... १२९५ अवगिवाक्षराग्ज्ञेया १२९३ अविवारितमंमिद्िप्रत्यदूमो- ... .. १००१ अवाग्यस्मादर्य कालो ... १८२४ अविचारितमंसिद्धिमोषहटो- .- “** १२५६ भकव्यत्रप्रयाथात्म्य १८५३ अविबारितमंमिद्धिम्नथैवा- ... -ˆ* १९०८ भलकारो ऽयमस्माक्रम्‌ ... ... ६१६ अकिनारितसंमिदधिः ... .**१०२९, ११११ मलुप्तरशिरात्माऽयं ... १७१३ अविचारितसिद्धनि 9 124 अलीकिकत्वाटोध्यम्य ... ६०७ ¦ अविज्नानन्हि विञेयं ^ अन्पीयः पापहानिध ८०३ अविज्ञानपरानन्दान्‌ 91 अन्पीयःफलमंप्रापिः 32४9 अर्वज्ञातं परं तरबम्‌ ... ९ अल्पीयो ऽहः ममभ्यस्नः .„ ५३८ | अविज्ञानात्मतस्वः सन्‌... ध भरवधातस्य पाभिक्याम्‌ ६१८ | अिजञातार्थगन्तृणि च अवद्प्रेऽव एवेति १०३३ भविशमानव्या `“ `" `" ,,,+ भववानविधौ तण ,,, ०८८ | मवि्या बेद्विष्वस्ता .. “` ` न अवधारणाय बवति ,, .. ९९५ | भविययाश्त्य क्षष्त्वम्‌... -- ` ५५४४ शरवर्ीयन्त इत्युक्त्या ... , १७६९ | अविद्यया स्वमात्मानं ..* , `“ । *६८ अववुटस्यमावोऽपि ... ... ००० १४०८ । अविथाक्मसंस्कारनि "र बण नुक्रमः | १३६ @ोकाशयचरणानि टङ्कः | कायचरणानि ृषटङकः अविद्याकल्पिवांस्तस्मात्‌ ६६९ |अवियाया न चोचछित्तौ ३६९५ अविद्याकाल्यितेऽ्प्यस्मिन्‌ ९१४ | अविदयायामतोऽसत्यां ... . १६२१ अविद्ाकामकमांणि .-- , १६२० । अविदयायामवस्थानं , १५८ अविद्याकामकमोदि- .- ९३४,१५९४ 'अविधाया यतः कायं ... , १७८४ अविद्याकायबुद्धिस्थ- .-. - ११०४ अविद्यायाश्च यत्कार्यं... , १५९५ अविद्याकायैमेतथत्‌ . १५९५ । अविद्यायाः परा काष्ठा , १६०१ अविद्ाकृतमेवातः .-. १५८४ ` अविदयायाः समुच्छित्तौ . .. . १६०६ अविदयाग्रथितः सोऽयं ... . १६०४ अविद्यावत्परं ब्रह्म ९९५ अविद्याधातिनः शब्दात्‌ ६०६ अविद्यावद्वितीयं वा . १६४७ अविदययातजकारयाणां १९३३,५०६ ` भविद्यावत्मैदष्यैव ,.. १६१६ अविद्यातजकायोभ्यां . १५८८ अविद्या वाऽथ तत्कार्यम्‌ ... ४९७ अवियातजनिमुत्तं ... १७६९ ` अविदयावान्पुरा योक्तो ... . १९३९ अविद्यातजनिमक्तौ ०१८ , अविद्यावान्पुरा योऽभू- ... १५८८ अविद्यदिरभावोक््या ... . १६४८ अविद्या विमाना चेत्‌... , ७७६ अविदया्तिरेकेण - १०३१. अविदावियगरो सूपं . १६०९ अवियाद्रारिकाऽप्यस्य ... ६९५७ ¦ अवियावि्ययोयस्मात्‌ ... , १८७० अविद्याधिकृतावस्याम्‌ .... ८१५ अविदयाविषयस्तावत्‌ ९४९ अविदयाधिकृता तेषाम्‌ .... ४५२ |अवियाविषये यस्मात्‌ ... ,.. ७२४ अविदयाध्वस्तिमापेक्ष् ... - १७८२ अविद्याविषसंदषटं - १५७३ सविदाध्वंसमात्रेण ७२१ ` अविदयाखोतसेवास्य -. १५६२ अविदयानाभिसंबन्धो ... ९२४ अविदाहानमात्रत्वात्‌ ... ... ५२९ अवियानाशमात्रश्च ... . ११८१ ` अविदयहितुरागादीन्‌ ..- . १८६५ अवियाऽन्वेति काव स्वं... .. १६१४ ` अविधैकोद्धवत्वं स्यात्‌ ... . ११८३ अवियापक्षपात्येव ... १६२६ ` अवियैव यतोऽमीषाम्‌ .-. ६६३ अविद्यापरसेवीत- ४५९,१८१३.१९०२ ' अवियैव यतो हेतुः ... १६२०,१६९६ अविया पुवेवशत्स्यात्‌ ... . १८७० अविदोत्यपुम्थेभ्यः ८६९ अविगाप्रतिपक्षाया ९४९ ¦ अविद्योत्थातिरेकेण ६७४ भवियाफलकार्ठम्‌ १ अविधिश्वाथतः प्राप्तेः ... ६०१ भविदामात्रविध्वस्तौ ... ,,. १३६४ | अविध्यन्निति यो ऽरथोऽस्य ३८१ भविदाभाग्रविध्वंसात्‌ ... , १०४३ | अविनाभावसिद्छयै : १५१२ भविद्यामात्रन्यवधिः ... ,.. ११८१ | अविनाशीति मत्र्यं ... ४ ११४४ भविद्यामात्रशेषत्वं . ११०८ ¦ अविनाश्जीयपि तथा -." - १९४२ अविद्यामाब्रहेतुत्वम्‌ ,. ८६९ | अविनिर्भोगवृत्तितवात्‌ -. 1 अविद्यामात्रहतुत्वात्‌ ... १७०१ , अविभागात्मतां यातं .“. -“ १६२ भविद्ामाग्रहेतूत्य- ... १७७९ । अविषश्दधं सुविस्पषटं +. भविद्यामा्रहेतूत्था ,. १७५१ | अविलृप्तायेविज्ञानः ५२६ भविथामात्रहेतौ तु... . १६३६ | अविवक्षमयं राजा + १७१० भविदयामात्रोपाध्येतत्‌ . , ९९३ | अविवक्षरपि प्राह ४९. भवि्ा यश्च तत्कार्य १५८८ | अविशेषाच्च सत्तायाः ... १.१८ १४ श्रोका्यचरणानि भन्यक्तं व्याकृतं विश्वम्‌ अन्यक्तावस्थामापाद्य ... भग्याकृतमविज्ञातम्‌ अन्याकृतव्याकरणप्रमुतीन्‌ भव्याकृतव्याकरणम्‌ अन्याकृतव्याकरणान्‌ ... अव्याङृतम्याकरण अन्याकृतस्य जगनः अव्याकृनस्य तच्वस्य ... अव्याकृतं म एषह अव्याक्रनादिपिण्डान्नम्‌ अव्यकरताद्राकृतः स्यात्‌ अव्याकृनाधिकारे च अव्याकृत ऽनभिव्यक्तः... अव्यावृनतिमवादि- अल्यावृन विदषभ्यः अन्यावृ्ताननुगत- अध्यावृनाननुगनप्रन्य्रात्रा अन्यावृतनाननुगनव्रद्मन्पा- अव्यावृनाननुगनव्र्मा्था- अन्यावनाननुगनब्रद्मार्था- ¶- अव्यावृनताननुगतमान्वद्रि- ` भस्यावृनाननुगनमान्मप्रत्य- अद्यावृत्ताननुगनम्‌ ...^६५,९१८,९.९.५,१०३ १२१८.१६९.९.१९.३६ । अव्यावृनाननुगनं नदन्‌ अल्यावृत्नाननुगनं वस्नु... अन्यावृनाननुगनः अव्यातृनाननुगनतः अव्यातरुलाननृगनो अच्यावृनिन्र पाप्मन्यः.. अव्यादृतमनि वानः अलक्त गक्तमच्छयन्या अशक्या ब्रह्मश अष्ाक्य विनियुक्तोऽपि... भङ्नायादिकांम्नस्मात भहानावरादिनिमृक्तं भदानायादिसंबन्धौ १२८९ ..०८५ छकथ्यचरणानां- प्रण्राद्राः कगकादयनरणानि ५३५ | अहानाय्ादयातिक्रान्त्या ... ७६९ | अदहानायादययतीतत्वं ४०७१ | अरानाय्रापिपासाभ्याम्‌ ... ६ ४५ | अशनाय्रापिपासाभ्याम्‌ ... ६३९ | अहानाधापिपासे द्र ७५८ | अशनायापिपासे यः १२२६ | अडानायावती राक्ता ४६५ | अशनायावदुत्पननैः १७८२. अशब्दायात्मक साक्षात्‌ ६५८० | अशरीरं शरीरेषु ६६९! भदद्वितनिवृत्यथम्‌ १००८ अरापविषया्मत्व ६ ०“ | अरापानधमृलस्य --. „ ५६! अशशपानथहनु तां १००७ अशोकान्तर्ामिनि वा ८५९, आधिदपानि वृनिया ५८०,९०१.९१०,११०२.. भदार पानिवृत्निव ११११, भ्।दशपानिवृनिाद १५४१ नदहपानिवृतिश्रा- १८१४ अरिकरापानवृल्यान्मरपं अनिदापानिवृत्यान्मस्वभावा भश्रयाभ्याऽनप्राह्यन्य अश्वमधकृता यत्र भश्वमधक्रनारष भश्वमधक्रियाप्रव- अश्रमभमसखापव- । अश्रमधमखापृव अश्रसज्पनात्पवम्‌ अभ्रस्य यच्छरः साक्षात्‌ ९८५ : अश्रस्य धिगमावां यत्‌ १८६०. १८.२९ १३५२ १९. € ४९. , १०३२ १५९. ० । अभराश्रमधनान्नाऽय ८५३ । अन्रभिमधावेरवे च ९,८ (अश्विनौ यादशं गर्भ १६९५. ¦ असिन्यां प्रार्थिनो ऽथर्वा ६५६ ' अश्य्याथवणयोरे नन्‌ ६१० अश्ध्याथर्वणयार्वृद्च * १२५३ अष्रधाऽनः पुनस्तस्य .* ..,. १२९० अष्टाक्षरत्वमामान्यात्‌ '.* ,,., १२५० अटाजाय तनान्यत्र #ोकायचर्णानि असकृन्निणंयोऽकारि असङ्गत्वादकर्तेति असङ्गत्वादसंबन्धो असङ्गो मत्स्यवत्प्रलयङ् .-. असङ्गो ऽय स्वतो गरस्मात्‌ असद्नो हीति वक्येन ... असजाग्रदवस्थेये असतश्च न संबन्धः असतश्च समुत्पत्तौ असत्कारणक कायम्‌ असलयकामनुत््यथा असल्यापाधिभिः सोऽय असत्सदतिरेकेण भसन्मत्युस्तयोर्ञेयः असमासेन निर्देशो असह्यानन्तदुःखोध- असंताषाक्षमाहतोः असंतोप्रात्कहोलोऽ्त असतोप्ादतोऽन्येऽत्र .. असबोधः सति ज्ञाने असभवः स्वतो यस्मात्‌ असभवात्प्रयत्नस्य असमभवेऽपि कल्प्यत भसंभवो यथा मृक्तेः असंभित्तिः पृथक्त्वस्य ... असंभिन्नव्यवस्थाः स्युः... भसंमिन्नस्वावयवः असंसृष्ट परं ब्रह्म असंस्कार्यो ऽक्रियाङ्गत्वात्‌ असंहतः संहतः सन्‌ ,... असाधारणगन्धादि- भसाधारणतो न स्यात्‌... असाधारणधमोत्थिं असाधारणधर्मोत्थः भसाधारणमज्ञानम्‌ असाधारणमात्रादि असाधारणरूपत्वात्‌ त £ ८ [हि वणानुक्रमः | प्राङा: श्रोकायचरणानि १७११ | असाधारणल्पोत्थ- १५६ ८ । अपाधारणसाध्यानि १,५.७० ¦ असाधाग्णमामान्य- १०१२ असाधारणयिद्येव १६२१ अमाधारण्यमिद्धथ ... १५६१ ¦ असावन्नं स्थिनं यस्मान १५७०, असाविति क्रमाऽमद्‌ ... ३२४. अमुप्ोऽकर्महेनत्वात्‌ १४६८५, अमृष्रा्विनियागत्वे ३०५ अस्तं यातेषु र्वु १५९५. अस्ति चायं विशपोऽत्र ३५ अस्ति चद्नवस्था स्यान ०२ आप्ति तावदयं रोका ४२१ अस्ति भोगः युपुप्तभ्पि... १२५९ अस्ति मान यनो निन्यं १९१२ अरित यत्राप्युपादानं ... ४४८. असिति यस्मादसुनिलम्‌... १२५५ अस्ति दद्धो ध्रुवशवाऽऽन्मा १८६५ स्तीर व्यातरिक्तशरेत १६२७ अस्तु प्रकादयकष्वेवं १५४५७ अस्तु वरस््वन्तरं चान्यत्‌ १५८१ अस्तु सद्ान्मकं तर १९९६ अस्तु सलप्रतिज्ञोऽत्र ... १३१५ ` अस्थंवत्स्वमात्रेण १६५४. अस्त्यथध्यातिरेकेण १८८५ ' अस्लय्थन्यतिरेके दि ११०१ | अस्त्यात्मा चित्स्वभावोऽत्र २०७० । अस्त्रविदा परे भम्नि १९०३ अस्त्वेवं शयतः नोत्‌ ५६६ , अस्थाघ्त्राचच धुभीद्‌ः .*. १०९३ . अत्थितत्वादम॒त तत्‌ ^. ५५९ | अस्थल नेति नेतीति १३५५ | अस्थूलायक्षरोक्तेश्व ५२४ | अस्थलायरथशंसीनि ४६२ | अस्थलारब्दनेतीति ७०४ अस्थलो ऽजो ऽजरः शुद्ध १६८५ | अस्थौल्यादण़ तत्त्रा्त भसाधारणरूपेण,.. ,.. ८८४,१४९९,१६७० ` अस्मनिगीपूनसुरान्‌ भसाधारणरूपेषू... ,.. ,.. ३१२ अस्मत्पक्षे तु दोषाऽत्र „ १६६५ १९ पषा १४१३ १८९ ८ ५६९३ १,५.४८ ११७० ३५७ २०२९३ १५.४६ ८०३ १३९५ ९१९ ११५० १९०४ १५९ ६ ११८९ १५.४८. २३८१ १.४.५६ 94 १६३८ १५९० १२३०६ २०२१ १ &५ ॐ १४.७८ १४.७८ ८१६ ६५६ १५०७ ९9०९० १४२८ ९९ ८ १८८४ ९६१ ५९५ , १८१३ ५4 ३ ९, १३०५ ३५३ १६ #ोकाश्यचग्णानि अस्मदादेयथा तटूत्‌ ... अस्मदाय्यभिमानित्वे भष्मद्राद्धान्तसंसिद्रौ भस्मास्वेति लिङ्गाशेत्‌ अस्माल्रोकादमुं लोके अस्मिन्र्थे जगदेमौ अरिमम्नवतु स्वप्रे ... अस्मिन्प्रशास्तरि साते... अस्मितरके पररिमिशव भस्मीतीहत्य निदेशात्‌ ... अस्मै लोकाय देहाय अष्य जाग्रदवस्थायां अस्य दग्धोदरस्यार्थे अस्य द्रतेन्रनालस्य अस्य प्रत्यक्पदार्थस्य भस्य भोकतृसमृहस्य अस्य लोकस्य चेत्युक्तं ... भस्यस्मीतयभ्युपतत्वान्‌... अस्य हि द्रंतविषये अस्यातिलद्घने दोपः ... भष्याप्यन्तगनः प्राणः . .. अस्यामवियापिकृती अस्यायामति ष्ष्रथर्थः ... भस्यां पृथिव्यां यश्चासौ... अस्येति ीषिकी ध्र ... अरस्यंकस्य स्वतः मिद्धः अस्यैव प्रतिप्यर्थं अस्यवाथस्य टष्टान्नः ... भस्यवार्थस्य सिद्यर्थम्‌ ... भस्ातण्छयं न गेव स्यान्‌ भस्य: पिण्डरादिभिर्याग अर्हमव्यव्यधादप्रे `. अहमेव धरं ब्रह्म... भहमवेति चिन्माप्र- ... भहृमेरवेति न स्वप्नः अहमेवेदमस्मीति अहश्िकाति वभमा अहं तु स्वामिमां जायां भहं दयधिगम्यन्थं १५७६१ . १३३१ पष्टाङ्का * १.७.४६५ "2 क च९२५]।ग्‌- ोकाशशरणानि अहधीषिषयस्ाथेत्‌ ८६२ । अह प्रत्ययगम्यत्वे ४४० ५ ७८१ ९३१ ° १५३२ = १३४५ २००, ७१८ १७६३ १५५ २३८ ८ १.१ ८ १२.७० ८०० १.७२९ ३६३ १५९० ११३४ ८ ॐ“ „ १७८९ १६८१ १११७ ६२८ १९१९ १९६ 9 ७ ई 4 २०६२ अहं बुदधेह्यते प्रत्यक्‌ अहं ब्रह्मेति पितरम्‌ अह्‌ ब्रह्मेति यज्ज्ञानम्‌ ... अह्‌ ब्रह्मोतिव्राक्योत्थ- ... अह ब्रह्ेयतः साक्षात्‌ ... अहं ब्रह्मेत्यतो ऽयुक्त अहं मनुष्य इयेवं ... अहं ममेति विज्ञानम्‌ ... अहं ममेत्यवियाधीः अहं वाव जगत्मृष्टम्‌ अहः क्षपायां च कुतः .. अहिदेहविगोगोऽग्र अहिनिर्मकिरष्रानन- अहिनिमकियोरत्र अहिनिर्मोकिविषपो अहिनिन्वंयनीवाचा अहिसन्सवभूनानी- अहीनो हीयते योऽमौ... अहे तृफलक्पण अश्ांरिन्वादि चेन्साक्षात्‌ अशां।शेत्वेऽपि नैव स्यान्‌ अशांशिमंगतेरान्मा- ओआ आकारतद्रतोर्भदो भआकराशमनु निष्पय आ कशवचमा चोक्षः ... आकाङवचमाऽऽन्मैवं ... आ ईज्ञिशब्दम्राच्यो यः... आकाशस्य च नित्यत्वम्‌ आक्षाशाद्यभिमसभूत्या आक्राो षा इति तथा... आकशो ह व नामेति ... आकृत्यर्थामिर्सबन्धात्‌ ... , आङ रदिमिभिस्तौयं . .. ` आकृष्टं स्पेणो सपं... आचख्यायिकार्धं मण्राभ्यां ,,, १२३९ भागच्छति गुरी तृष्णीं रोक्रा्यचरणानि आगन्तु चेदिदहाज्ञानम ... आगमादन्यतो मानान्‌... . आगमादेवमात्मानं शरागमादर्शनं पं $. - आगमाद्रेद चेद्रद्य आगमापापिज्योतिभिः 9 आगमापापिनसिद्धिः आगमापायिनो द्रष्टु भअगमार्थ विनिधिय भागमैकप्रमाणलान्‌ भागमोक्ति प्रधानत्वं आत्रेयो ब्राद्मणश्रातः आग्रजस्थाणुपयन्त- आचक्षते तथा चात्र आजानदेवानन्देन आजानदेवावधिकर- अन्याभिधारसस्कागन आतिवाहिकदेहैन आत्मकमप्रयुक्तव आत्मक्रामोक्तिमानाजच ... आत्मकारणवादो भ्यं आत्मक्रीड आन्मरति ... भअत्मचैतन्यविम्येन आत्मच्छायं पोऽगषरं ... आत्मजाया प्रजावित्त- ... जात्मज्ञानप्रमेमा् भात्मन्ञानं ससन्यासं ... आत्मज्ञानोदयायैव भअत्मज्योतिस्तथवेदं जात्मता ब्रह्मणो लाभः ... आत्मत्वाच्च तथा वाचः... आत्मत्वाद्पृथक्त्वे च .. भत्मलादाप्रतत्त्वोऽयं ... आत्मत्वादेव चात्राप्तः आत्मत्वान्न विभागोऽत्र... आत्मत्वान्न हि दीपस्य... ... आत्मत्वावगमादाऽपि ... आत्मधीमात्रगम्या्थात्‌ ... ,.. भात्मधीमानमात्रत्वान्‌ ,.. ... र ® ® @ ष्ाङ्ाः | ५०३ ` आत्मधीव्रिपयं ननि १६८८, आत्मनशवापि निःरेष- १२७०. आत्मनः कामनी इत्वे १०६९, आत्मनः परलोकाय ५३८. आत्मनः प्रोपितच्ान्ु ... १३८७) आन्मनाऽनन्यभृनः मन. १५३५ ' आत्मनाम समुजार्य १६३२ आत्मनैव स्वभावेन ७९. ' आत्मनवाऽऽन्मविज्ञानम्‌ १६२२ ` आत्मनेवायमिति च ११३५७. आन्मनो द्रव्यभृतस्य ५५६ आन्मनो इद्रयतत्तवस्य ... ३०१ ' आ्मनोऽनवशेपेण ९७० आत्मनो ऽन््रतप्रियमिति... १५७०६ आन्मनोऽपि पगेक्षत्वं ... १५०६ आन्मनो ब्रह्मता यत्र ८०५ आत्मनो ब्रह्मता यस्मान्‌ १७५४ आत्मनो व्रह्मता साक्नान्‌ १५३५ आत्मना त्रह्मतेहाक्ता १०८५ आमन भाक्ततानिद्रः १५६३१ आत्मनो मोद्कतातवं ८१० आत्मना यदविद्यान्थं ६०४ आल्मनोध्विक्रियस्यव ... १४३७ आत्मनो व्यतिरेकेण ५९४ आत्मनो ९व्प्रभिचारितं ... १०५० आन्मनो ऽस्तिन्वकतन- १९.४४ आन्मन्यभ्यासरूपो ऽयम्‌... १३,.९ भत्मन्यवगने साक्षान्‌ ... १३८८ आमन्यवर तमाः मानं ६३६ आमन्येव यदाऽऽन्मानं ८०५१ आत्मन्येव प्रवद्रेऽस्मिन १८५६ आन्मन्येष यतः सतः १३५३ आ्मप्रयय आन्मको .. १९०१ आन्मप्रलय णकात्मा ... १६१६ भआत्मप्रययगम्येऽथ १६४६५ .आत्मप्रययनिर््राह्यम्‌ . .. १०७९९ {आन्मप्रययमामेयः १०७३ आत्मप्रययमामेयो १५७५८ आन्मप्रन्ययमकरार्म्यं श्रो कायुचरणानि १७ प्रष्रहुः १२५१ १८३३ १७९४ १७.५४१ ९० १७३९ „ २०६४ १.0 ७११ १५५१ १००७ १९.५६ १२१५,६२२ ६५६३ १५५० ९.६ ११०५ १७८ १९७६ ०० १५.८१ १५०५९ १६१७ १५९९ , १९.३३.१८६ १44० ५९ १ ५६: ॥) ६ 1 १1१24 ९.८ 9 १८८९ ५४९. १ १३९. १०३१ ९. ९ श १६ श्वीकायसरणानि आत्मप्रमातमानिः ..\ ,५, आत्मवादैमनधक्षु- ... ~. आत्मबद्धिमनश्वक्षुः ... आत्ब्रद्धिरियं तावत्‌ ... आत्मवुद्धि रियं पुंसां आन्मन्रह्मानुलोम्येन आन्ममात्रं समृत्स॒ज्य आत्ममात्रावसाधेत्वात्‌... आत्मयाथात्म्यविनज्ञान-. .. आत्मयायात्म्यविज्ञान- आत्मयाधात्म्यविज्ञानान आन्मयधान्म्यवित्मोष्य आन्म रोकपरीप्मायां भान्मवन्तो यथा रज्ज्वा आत्मवस्वनिरे केण आन्मविद्ोपकारितम ... आत्मत्रब्दश्च लाकरऽम्मिन आन्मदाद्दराभिधेये ऽयं ... आन्महाद्र्वैवक्नट आन्ममस्कृतये कम॑ आन्ममामान्यमंभृति- ... आन्मसाम्यग्रह ऽप्यात्म- आ-मस्वभावा मोक्षघ्रत... आन्मा चदिष्यन गक... आन्मागानमनः प्रत्यक... अन्माजानममन्द्धिना ... आ्माज्ञानकङनुत्वात आत्मा न्यानिरति शकः आत्मा नस्त विभक्म्य गत्माःमवस्वेमयन्पः भात्माऽशऽ््मानं विजानाति अआन्माऽश्मानं सदटोपाम्नं आत्मास्न्यननि गंबन्धो त्मा त्वनान्मध्रन्यक्रन्नात्‌ अआ्मादीनां ्रियास्तिन्वान्‌ आन्मादर्थ च म॑वाद्रा- ,.. ,.. न्मा दणन्य दम्या ... अल्माधागणि यन्यामि,.. भीमानमन्याण्येः 9 एाकाथ्षरणानां - प्रष्राद्ाः १२१६. १५.४६ ` १.४६ १०.६९ ९२६ १९०२ १६१८ १,४.५० ३६५ १८९ १९. १९३ १८ ५.९. १०३१३ ,,१५८अ६ ३८ 3 १९२६ ६९ 8 १.५९. = १९.८ १ = श । र ९ > [ 34) ११३ १९१० १३३१. ११९० भमागाभा गणाः माप--. #ोकायचरणानि फा आत्मानमशरं संकल्प्य .., “+ ,,, ३ आत्मानमिति कमेक्तिः-.. ..“ ५. ६२ आत्मानमिवयनो वाक्यात्‌ =... ,.+ ५५ आत्मानमेवेति तथा ... भ आत्मानं चद्विजानीयान्‌... ,.“ ... १८२. आत्मानं प्रियमियेतत्‌ ... .* „+ ६) आत्मानं यो यथा वेत्ति... ,.९, ,.. १० आमानं वरिरहय्यान्या ... ध अत्मानान्मनिभमित्तेऽपि ... ४ आत्मा ऽनात्मप्रधानन्वात्‌ १९३३ आन्मानान्मत्वमात्र हि ... 0 भाःमानात्मपरिजान १८ आल्मानान्मविभागो ऽपि... ५5८ अ(त्मानाःमातमक विश्वम्‌ 8 आत्मा ऽनान्मानमाप्राति ... ५६५ आल्मानान्मावेबोधाय १३ आन्मःन्नेनास्य वाक्यन... १९३८ आन्माभ्पि ब्र्मणोऽन्यग्र १८१५ आन्माभ्यि नाक्नासद्र्म... 3१० भन्मा प्रत्यक्रप्रामद्धः स्यान्‌ १०५९ भान्मा घ्रद्मति बाक्यभ्यः , १६९ आन्मा अरक्मन्यैवरमादा ६८} भत्मा ब्रह्मव गश्रय १२५० आत्माभामकममिद्धः ३) आत्माभासा ऽपि योाऽ्ज्ञान १६१५ आत्मा भ्मीधां तद्रा ब्रह्मा... 53) आन्मार्थनेत्र सत्यत्वम्‌ ... ८१८२ अन्मिव्रयव एवाय ११ आत्मा बा अर दन्य... ११६५ आन्माविद्याप्रहृप्रस्तः 1 भान्माविद्यापनुस्यथम ... त आम्याव्रिदयाप्रमिदयत -““ १५ आन्माधिश्रामनाधिन्य ... =, | आत्माविद्याममृन्थानाम्‌ .... ^ | आन्माविद्यव नः शकिः... ४ आन्मावियैव निरि ि आन्माधि्ीष मन्युः स्यान्‌ .* ४ । आन्माधयतं कामानां ... .-* १८०९. | | \* श्रोकाययरणानि आलमासाधारणाधत्थि- . .. आत्माऽसामान्यचैतन्य- आत्मा ऽसामान्यरूपोत्थं .. आत्मा स्वक्मणोपात्त ... आत्मा स्वभाससचिवो . आलेतिरृषटरमयत्वं आत्मेति प्राणपिण्टादि- अत्मेति मेयनिर्देशो आत्ेति वेत्तरन्यश्वेत्‌ .... आत्मेयनेन वाक्येन ... आत्मेयेवेति वियायाः ... आत्मेत्येवेति स॒त्रस्य आत्मेत्येवोपासीतेति आन्मेकगुणवत््वेन ... आत्मैव कामा निःशेषाः... आत्मैव करणं यस्य आत्मेव चेद्विरोषाः स्युः... आत्मेव ज्योतिरथ वा ,.. भत्मैव त्वस्य कर्मेति ... आमत्र प्राणशब्द: स्यान्‌ आत्मेव प्रिय इद्यत्र आत्मैव ब्रह्म चाऽऽ्त्माऽमि सात्मेव सवमियेवं आत्मवा ऽऽत्मीयभतस्य आत्मैवास्य तदा ज्योति आत्मेव्रास्येति वचनात्‌ . .. आत्मेवास्येत्युपश्रुय आत्मेवेदयादेवाक्येन आत्मैवेदं जगत्सर्वे आत्मेवेकोऽत्र द्रष्टन्यः ... आलयन्तिकी समुच्छितिः आददानां यतो यन्ति... आददीत समुद्राम्भः ... आददे ऽतोऽपराधात्ते आदाय वास्तवं वृत्त आरायाऽऽकाडराब्दाभ्यां ... आदायोति च क्त्वान्तोक्तेः ,.. अदावभिहितं सवै ... भादात्रग्प्रृतं तत्त्वम्‌ .., ‹. , प्राद्र १७६५ १६३२ आधार नरङपु १३९ १४२९ ` आभिस्वभावजनेति १४२६ आध्यात्मक्रपारच्छद- ... ११०० २०५७ १५६५ १९२४० वणोनृक्रमः | शरोकादययचरणानि | आदिव्यचक्षवुद्धिस्थः ।आदिलययलोकसंप्राप् ८९८ १२.५१ , १०६५,१०६४ [आदिलयवणवचनात्‌ १७३५ ` आदिदयत्रिषयं त्वाप १३९१ आदिव्यात्परमेवेनि १९.५३ . आदित्यादिगतिश्चत्स्यान १३९८ ` आदित्यादिव्रयं ज्ञेयं १०५४ आदिर््यादिसजातीयं ६८६ . आदिद्यादीनि तेजांसि ... ६ ८५ ` आदिदयान्तगतः साक्षात्‌ ८८८ ` आदिदयावधृनिधेत्स्यान्‌ ... , ११२ ७ ' आदिन हि प्रोक्तानि... ९२२ ¦ आद्रियेनेव वचेतुंसो- ... ` आदिदिकषितमेतस्य 4 ६ १६१८ आदिमध्यान्तभागत्वे ... ८ | आदीयमानं विज्ञानं ... .. १८५८. १६५१. आदश इ्युपकम्य १३८४ भदश प्रत्यतिमहान्‌ " "^" आदरो नेति नेदेव ... ,.. ८< , । अदिशो ब्रह्मणोऽतोऽयं ... ६४२ | आयन्तयोयतो बीजं १८११ | आयपादपरिन्ञान- आधारपिययारेकयात्‌ ... । आधिभौतिकमभतानाम्‌ ... १०५० । आध्यामिकस्य नेत्रादं ९३२ । आध्यात्मिकस्य सवस्य... ^. < +. | अध्यात्नकल्यव पुंस ११६६ | आध्यात्मिकं परिच्छेदं १३२१ | आध्यात्मिकाध्रिभृताधि- आध्यािमिकेन देदेन भनन्दनिणयन्तं तु... आनन्द्‌ब्रह्मविज्ञान- आनन्दं ब्रह्म विज्ञानं अनिन्दः परमोऽस्येष ... आनन्दः परमोऽस्यष इत्यु- ९२६ ५२२ ९11 आभ्प्यायावसितेस्तस्मात्‌ ... १९ प्टाद्राः ८९६ ह १७३५७ १३०५ ११२९ १३८३ ९५. १३८५ १४०१ १७३१ १००० १३८८ २०५७० १३८५ १०३२ १४८३ ९२ १०२७ १०३१ १०२२ १०२१ १०८७ १९९६ १२२१ ९५५५ ५३५७ ९२४ ६ ३९० , १३२४ १३७१ १२७१ १८२१ ८ 44 9.६८ १७१३ १३५० १२५३ १५७०२ १७०२ २० श्रेय {यचरणानि आनन्दः स्वयमेवाऽस्त्मा .., अनिन्दायन्नपयन्तात्‌ आनन्दैशस्वभावत्वात्‌ . आनन्दकस्वभावेऽ्स्य ... ... आनन्दो ब्रह्मेति तथ, ^ ओ तामतत्तये कण्यम्‌ + / ,.. आनुलोम्यं मुपुप्ताधि- ... आनुषद्विफलक्त्या वा ... आन्तरं मयमाभ्रिय .., ... आप एव समुन्धाय आपीतक्ररणमग्राम अपिषणेन बबु... आपिषपण विशपस्य अपिपाद्रीनवृद्यादि अपिक्षिकल्वान्मृत्युः स्वान सआपाश्षिके तु यद्रूपं अपिल््य नवमादान ,,.५ ,, सापोहवा टति तथा... .., सपो शऋणृतराः मव्यम ... आप्तकामनया तद्रन्‌ ... .., आप्तक्रमा्मक्रामनत्व- ... आपकामादिकं मव ... ... आप्ताहेचपमधत्वात्‌ + ,.4 आप्तारोपपुमथस्य भापता्नप्रपुमर्याऽ्पि आपा: सर्वं म्वनोभ्प्यम्य आ व्रद्मणाऽम्मात्मंनागत्‌ .., भा व्रह्मणाभ्म्ययं निद्रा साव्रद्माऽऽम्थाणु चान्वक्नम्‌ ... भभवाद्राजतानां तु भाभिमानक एवास्य ... आभूनसग्रुवस्थानम ... लमख्रयामाम चन भामपात्रेऽग्निमिल्युक्त्या. .. आमसीति भवदरूषं भामाऽ्पक्रः चयि गतं ... ... भाप्र यथा गादा ... ... आयुरव्य स्मृति प्रजां .. भारग्धकायन्‌तनां ... १ ५4 ॥ [ ॥ श्ोका्यचरणानां- पृष्ठाह्ाः। ५४७ ` आरव्धफलदोषैफ- ४३४ , आरभ्यत्वाभ्युपगमे ... १२६१।आरभ्यमाणता मुक्तेः .-. ३५१ आरध्य सत्रे वेदेति ३४४ आरभ्यं यत्र कायं स्यात्‌ २4 ' आरभ्योद्रमने भानोः १५५५ आरम्भकवदुत्वा्न ... ३८५ आरम्भवादे त्िच्छादेः ... ४८३ आरम्भेऽवामितौ शाखम्‌ २०१५ आराम+व मायोत्थ १०९५७ आर्रक्नोमने्योगं =... ९१७ आतंध्रतेश्च प्राणदि- ९,११.९११ अर्द्र मधोद्रे विदत्‌ ९१६ आवयोरेव व्रिज्ानं ५२१ आविद्रददनाबायं ८ १६१६ आ व्रिरि बान्पुमर्थानाम्‌ .. १५५६ आविरित्राद्विरक्तधेन ३३५ आविर वाद्रिगक्तस्य ३२९ आविरिघाद्रिरक्तो दहि ... १५६८ आविभाव्रतिरोभाः १६१८ आविभनस्वरकायस्य १६१७ आविधिकपृभिस्तस्मान १२६२ अविश्वरक्ापूः साक्नादि १९.०२ ` आविष्करिष्यन्हत्वधम्‌ .... ९३ ऽ ` आविष्करतिस्नत्निपेधान्‌ ... १५६६ आविष्कगमि नत्कम ... १०९५ आनृतन्त्रमथ मनम्‌ १९१५; आवृतं जमिमाप्रेण ,.« ०११ आवृनिनं पृनस्नेषां ११६१ भवरनिः क्षयगब्देन १,५३० आलभन्ते यतस्नम्मान... ८३२ आलम्बनतयाकाग- ... २०१६ आद्टोचयरन्यधातघ्वम्‌ ... ९.५९ २० ४५ ' आशंमने वर्लीयांसम्‌ १,७१.० भा रखादृदयासथाऽस्नगिरितो १३२१ ` आधयाशध्रयिभाधन १००४; आधित स्थितमत्र स्यान्‌ .आलोच्यालोनकयो,् ... २०४५ . आह दूर टन्वनिद्धत्ं ... #%ोकायचरणानि प्रष्टारः ५२६ ११७९१ ११९२ ९२३८ 8 ३ । ॥। ८ 1 [५ ९०९५ [ । [ {५ व्णानुक्रमः | २१ ॑ ध 1 शगेक्यचरणानि पटाद आधिताध्रयसंबन्धः ... ५२६ | इति काण्टद्रयोक्तोऽथ व आश्रभ्यो यदिदं किचिन्‌ .,, २०१० | इति कामप्रधानत्व- १०६२ आसङ्ग आत्मनश्ेत्स्यात्‌. .. ५६४ | इति कामप्रधानस्य १७६३ आसङहकायंमुच्छिन्न ..+ .,. ११५६ | इति क्षरा्थम॑बन्ध- ३ आसङ्गपाप्मभिविद्धा `^. २८१ [इति चेतसि संधाय ,.. ... १२९९१९०१ आसङपरविवेकार्थं ... १५५२ | दृति चननतेदवं स्यान्‌ ,.. (न आसदृश्च तथेवाऽऽस्ते ... ... ११५५ इति चयं समाशङ्कथ „.. र आसङ्गस्याऽऽगतिरतो .., ,. १५७६ (इति ज्ञात्वा ह्यभिदरूय ... ३५७ आसङ्गाविययोरेवं १५७५ [इनि दृषानवचमा ६ आमन्यत्वादयो ऽन्यस्य ,.. ..+ ,.. ३५६; इति दोपनिपेधार्थं ,, व र आसमन्ताद्रिजानासि .., ,., ..+ ८०८८ इति द्रादयमाहघ- 6 आ समाप्तेस्तीयस्य ,., ,.. १७८९। उति पृष्रोऽनमानेना- 8 आ्मीदिति च निर्दशः .. ९५२ इति प्रमाणमत्रार्थे ,.. १०३८ आसीदियपि यः शव्दः... .,„ ,.. ६९२।१ति प्रश्चप्रतिवचः ... २०१४ आमीदिदं तमाभृतम्‌ ... ८८०५ इति ब्रह्म तमिल १०७६ भामुरज्ञानकमभ्याम्‌ ... ... ५२१. इति भाद्धविश्रतिवचः १२६४ आमुरात्कर्मणो मृत्वोः ... .- ..~ ११४१ इति भृताधसंबोष- ९३३ आमुरात्साधनार्ई्व-- ... ..+ ,.. ११९; ३ति भारविकरल्पायां १७.४४ आसुरी तु यदा सेना २५२ ` इति भेदविवक्ायाम्‌ .. ३९४ आमुरेणावर्द्धांस्तान .,, ,.. ३९८४ उति मन्रसमाम्राय- ... ९६३ आमूरेभ्योऽपिकारेभ्यः... ,, ३५२ इति यत्प्रागुन्यस्तं ... १९६४ आस्तां तावत्प्रवेशोऽयम्‌ ,, ,.. ५४५ इति वस्तु स्वतो बृद्रं ... १७६९ आस्यपयन्तशायीनि ३८९ इति वेदविदः केचिन्‌ ... ,.. ,.. १९५९ आस्तरवोपनिषत्स्नं १३३९ ` उति वदात्मनः साक्षात्‌ , १०७४ आहतिः पय एव स्यान्‌. ८०५. द्रति व्याग््या न साध्वीयं ६६ आहुलयोरम्निदोत्रस्य २०१.४.२०२४ ¦ इति व्याचक्षते केचित्‌ ,..१२४२,१३६२,१५७६ आदहुलयोः परिणामोाभ्यं ... „. २०२५. १८६६ आहुरेवं द्विजाः केचित्‌... ,.. , ८.९ इति व्यासस्मरता वाक्यं ०. ,., १२६५ भादूकादाः स्युरिदाऽऽनन्दा- ... १.५५ इतिशव्दोपदिष्टानां ..“ „^ १०२३ ष्‌ इतिशब्दो यथोक्ताथ- .. १७०० इच्छन्नपि यतो नातः ,, ७९५ ' इति श्रीमन्महाभतं- ,.. ,.. १७८९ श्च्छादि धमवत्साक्षात्‌ ,.. १५९८ इति संजातपरम- ,.. १९२० इच्छामात्रमरत्युक्तम्‌ .,, ,, ,,, ४८९ इति स्दहटतुश्व.. '** " ९५८ इत आरभ्य संसार- .,. ,.. ,.. १७१४ टतिहासपृगणादेः १०८६ इत उक्तात्मसंबोध - १८१२ | इतिटासपुराणाभ्यां १०८६ तरस्यापि सामत्वम्‌ ,, „,, ५०९ ` इतिहासादिसंभेद- १०८५ रत्र प्रयगात्मस्थो ,,, .., ,., ९२८ इतीत्युक्तपरामदी ८ , १५६३ हतश्च व्याहतिः स्पष्टा ... ५५२ | टतीः्गुकतपरामशे ११३.४.११.६.६,२०१२ . ११०७ ९तःपरं वस्तुतत्व- # ® $ ४६4 । टूताममय भायाय द्‌ श्योकायसरणानि इतीमं पक्षमाध्निय इतोऽप्निभ्योऽभिमेवायं . .. श्तो जिगमिषुं विद्या- ... दइतोऽन्यथा कल्पनायां ... इतोऽन्यथा चेगाष्यानं . .. इतोऽन्यथा चेन्मोक्षः स्यात्‌ ... दतोऽन्यथा तु यदं इतोऽन्या गतयः सवाः... इतो मुक्तस्य पाणि दतो विष्द्धमानिःवम्‌ इत्थं न चेदहं कुर्याम्‌ हत्थं सतच्वकस्तावन्‌ दइवयत्र चोद्यित्वेके इत्यन्त्याम्यवस्थायां इत्ययं प्रनिपच््यर्थ इत्यथेमपि दृष्टान्तः ह्य्थस्यावबोधा्थ इत्यलं शुष्कतर्कोत्थ- इत्यस्मित्रपि सिद्धान्ते ... इत्यस्य परिदाराय -छोकायषरणाना- पृषटाहाः श्ोकायचरणामि १७४५ |इत्युक्षावसङृत्पूरव . २०३० |इत्युक्तिर्वो विरुष्येत १७.४२ | इत्युक्तेन प्रकारेण . १७७८ | इत्युक्तैकात्म्यवाकय प्रविकचकमला १८१५७ इत्युक्त्वा तमथो पाणी... „ १५७७२ इयेतज्नगतो वृत्त ,.. १५९४ [इयतत्प्रतिपच्यर्थम्‌ १७०१ इवयेतत्सर्ववदान्त- ११४८ | इलतदभिसंधाय ५३२ |इत्येतद्भृदये कृत्वा ९५ दयतस्माद्धयाद्राजा १६५२ ' इदयवमभिमपिः सन्‌ १९२३ ॑ इव्येवमभिसंबन्धः १३१९ इत्येव्रमयथावस्तु क कामत्वात्‌ १७१४; इन्येवमात्मकरामः १७२३ | इन्येवमादयो ऽनन्ता ९६८. इत्येवमादयो ऽनके १८२५ ` इत्येवमादिचोयानि १५०१, द्येवमादिचोयानां ... १७५० | इन्येवमादि बहूधा इत्यस्य परिहारार्थं १०८३,१५६८,१९२५,१०२० (इत्येवमादि बहुशो इत्यस्य परिदाराक्ति इत्यस्यार्थस्य विज्ञप्य .... इदयादिक्ल्यनाः प्रनय- ... इत्यादिदुपणान्यत्र हत्यादिपूरवेपक्नोक्ति- इत्यादि पूवमवोक्त इयादिवहूदोषत्वान टलयादि भवनवाक्तं इत्यादिटातरो वाक्यैः ... इत्यादि हृदयं कृत्वा इत्याशङकापनुष्यर्थम्‌ इययारद्रथोस्तरां भ्रन्थः ... इत्यु क्तपरिफल्गृत्व- ... इल्युक्षपरिहिगायं इल्युकप्रतिपस्यथम्‌ इत्युक्तवन्तं प्रत्याह इत्युक्तः पूवैवाक्येन =... दवृक्ाथपरिङान- ,.. ... १५७९. दत्येवमादिवाकयानि २५ १३०४. इत्येवमादि यश्चक्त १८६३ ` इ्येवमादि व्यास्ययं १८९५ इव्येवमादुः कचिनु ११.५८ .इत्यवं कचिदच्छन्त ११९८ इत्येवं चेन्न तदुक्तं ... ६५८ दरवयेवं चोदिते केचिन्‌ ... १८०२ इत्यव चोदिते कथित -.. ९६७ इव्येवं चोदिनेऽथात्र ८६२ इत्येवं ध्व्तनिःशेष- ,.. =. , १६५१ | ह्येवं पण्डितंमन्याः , १५३१ (इत्येवं पर्युपासीनो ,.. १६६९ इयेवं पूवािद ऽय ११.५९. ¦ टत्वं भगवश्राम- ५३४. इत्येवं याज्ञवस्कयस्तं . १३६४, वर्धमानः सन्‌ ... १५८८ इव्यव शतशः सन्ति .... १९.५५ । ह्येवं ईयनदृष्न्तः .** ` प्रहा ०० १५८२ ७७३ ०.५ १७०१ ° २७४१ ९. 9२ ००, १७९५ ८ १५,१३१.५ ° १५८२ ° १३८१ [द ह) १ २ १ ८ # २ 0 । @ „ १८०८ वणानुक्रम ¦ । २३ श्रोकायचरणानि ृष्राङ्ाः शोकायचरणानि पृष्ठाः इयेवं स्मरतयः सन्ति ... “** “"* १८१६ ` इममेवेत्यवधृतेः... ““ ^ “^ ४५० ह्येवं स्यरतिशाब्राणि .. “~ ** १८१८ इमं देहस्थमात्मानं „ १८६४ इयेष भयदैतुः स्यात्‌ .-* "` “` १८११ ; इम मानवमावर्तं ,.. २०३५ हयेषो ऽर्थो विधेयाञत्र ... ,., ,," १२७३ इमं लोकमिदं जन्म ,,. १४५४ इदमन्र विचिन्त्यं स्यात्‌... -- -- ५२५ इमामवस्थामापन्नो , १९३६ इदमिलेव यत्वाक्षान्‌ ... “= -"* १५५५ इमामवस्थां संप्राप्य ... =. „^ १२७२ हमेव तदेवेदम्‌... ..~ - ^ १५९५ इमौ द्वावेव पन्थानौ... .. „^ १२७४ हदमेवमिदं नैवम्‌ --- -- “**“ ६०८ इयता यदि पण्यं ... .- “~ १२२४ इदमेव गतो वृत्त .- --“ „~“ ९२०, तावत्पदार्थाक्तिः ,, ... ९१९ इदं क्षणकमियेतत्‌ -. --“ * ३१३ इयसा ब्रह्मवियोक्ता ... ,., ... १९३४ इदं च द्रैतमस्त्येव १९५ इयनेव तु देशोऽयं ४. 92 इदं च हैतुवचनं ,., ,.. ... १८८२३ स्यरऽमीत्यथ मन्रेण ... ... .. २०६५ इदं जगदुपादानम्‌ ३२० दवेयनथक केचित्‌ ... ... --. १३६९ रदं जगननियन्रादि --+ - “-“ ५३८ दृष्टानिष्फलनीति „.. ,.. ,.~ ९८३ इदं तत्तदिदं चेति “+ “* ““* ११६० इष्रपुतकरृतोयेवै ... .. ... २०३१ ददं तत्सर्ववदेषु ... .*+ “ “ ५०६ दृष्टवेति च तथा क््वान्त- 1 इदे ताव्रद्रदत्वत्र त... ... १५०९ दृह केचिन्महात्मानः ... ,.“ .. १८१६ ददं दष्मदोष्राक्षम्‌ ... .* -- १४९९ इह चोपरतधरुत्या ,.. १९२२ इदं धीनामगम्यं यत्‌ ... .. ... ४३४ इह जन्मन्यमभाव्यं ... १५३४ इदंधीराब्दगम्यं यत्‌ ... ..+ .. ६६९ इह तक्षितिरेवोक्ता ... ... ७७१ द्दंमयन लिङ्गेन „१५५४ इह त्वज्ञात आत्मेव... ~ =. १८६९ हदं मिभ्यति चतस्मात्‌ ., ,.. १४९२ इह लीशातिरेकेण ... ““ = १३१५ ऽहमनेनेति ..4 ... ... १८९२ इह त्रेवेति निशेषा -. ““ "" १७३१ द्‌ यजनिमाकिचित्‌ ,.. ... ... १९५१ दह पुनन शक्यन्ते .-- “- "१६२० ददं रजतमिदेवम्‌ ... .ल ,.. ४८४ इह यद्षणं वाच्यं ... “"“ “"* १६६६ इदं वै तन्मधु प्रोक्तं ... ..~ .. ११२८ दह वागादयः शब्दाः ““ ""* """ २५१ देशब्दाभिधानेन =... ... ,.. ५८३८ इह व्याचक्षते केचित्‌ .-* ` “* १६६९८ दृष्यते ऽदर्निशे यस्मात्‌... ... ... १३६५ इहापि कारणोपाधः .. ..+ “** ५५५७ दनश्रदेवताज्ञेया ... ,.. ... १३२१ इहापि चानवस्थेति ˆ“ “"“ `" ५८) इनदराप्ी ताविमावृक्तौ... ... ... ४०२ इहापि नेति वक्येन ˆ" “** """ १०८० दनराप्री तापिमौ सिद्धौ... ... ... १९९२ इहापि सपरीवारं .- `" "" १५५९ इन्द्रादिसगस्तत्रव ,. ,.. ७४९ दैव कृतकृलत्वात्‌ .. “* "*“ १८२९ हन्दियाणन्धियायाश्च ,.. ,.. ... १७३० इहैव देवभृतत्वात्‌ “ “ "" ४९९ दन्दियाण्येव हरयो ... ... .. ११३२ इहवाऽऽसुरभाक्स्य “- `" + श्दियेण त इत्यादि- ... ... २०५४,२ ०५५ दृोचिक्रमिषा याऽस्य ..* ˆ" """ १५२८ हन्दियेणेव त्वेतो ,., ... „.. २०५५ इटगेव फलं चात्र -.* "** १२२९० <्पतजससीपत्- ,,, ,,. १३७५ `दसुंस्तमब्ं स्यात्‌ "' "*" क ल्थो नामैष पुरुषो .. ,. 4. १३९४ ईशकषे्रहयोरेवं ... “ “"* "१५. प्ममयं तिरवक्ति =, ,, , १०३९ रितव्यापनुत्ती च + ~. ९४ कगोकायचरणानि दुरितव्याथसबन्धान्‌ इंशादिविषयान्तं यत्‌ श्दोरितम्यसंबन्धः रभररत्वा्च तस्यास्म- ... ईशर प्रतय गान्मापतेः इंशधरणामर्नशरयम्‌ द्शरराणां न च न्याप्यो... इईश्वरादिविकल्पानाम्‌ ट्शराव्याकृतप्राण- ईषत्पाण्डु यथोणादि ईषत्पंस्पष्मात्रस्य उ उक्तक्यातिरेकेण उक्तदोधापनुनि स्यान्‌... उक्तदोधापनुन्ययम्‌ उक्तत्वात्परिहारम्य उक्तपादरेष्वपि ज्ञानं उक्तब्रद्मविदो माक्न- उकव्राद्मणमाटटयं उक्तमन्थविधानन उक्तमन्युदयाथ यत उक्तमानयन्नर नावन ... उक्तया -मनाग्न्नः उक्तवटृभदि मनाव्य .. , उकूवत्म!तिगिकण उक्त वम्न्वतिरकरण उकवि्यथविपयात उक्तवेद्राथावनान- उकन्यास्याननान्न्यस्य उक्तटत्ब्टानम्मान उकषटैन्वयरदीप्यनन्‌ उक च न्यायमाधिभ्य ... उछ च वरल्यमाणं चन ... उ नहि न्यगा भ्य उकं प्रथमत मन्य उक विमोक्षण नात्न्‌ ... उक ममामनस्नावत ठक्तात्मरयुनर्रीनाप्‌ उको तातरजरयमि छोकाद्यबरणाना- १३१० ५५ © ८ । २९३ | ८६२. १८२३ ७२९६ ११५१ § ५.९ 4 3 २ | १०१९ १३ श्ोकादययचरणानि ' उक्ता पाद्कानुरोधेन उक्ता प्रमयसंगिद्धिः उक्ताभिधानद्रारिण उक्तार्यस्य प्रकादा्थ उक्तार्थापरिहारेण उक्तामुरपराभनं। उक्त दाषटान्िकेऽथऽस्मिन उक्तेन वचमा तावत उक्ता निरन्वयोऽभावो ... उक्तोपानिषदर्थम्य उकर्ववं वस्तुनो व॒न्ं उक्थे प्राणः कुनो यम्मान ११८२ ८०५६ 4...4 १९.9० १५. ८११ १२०० १०३३ ११.२० 3 ५१६८ १८०९, १९०३. ११०८. ६१९ १५ [ह । १५९२ १९०३; उन्खातनयनश्राय १०३६. ८०३. १९१ ६.५ उक्यादिगुणपुगन उग्र कमणिय राज्ञा उनिन यस्य ययन्म्यान उचिता दाधिीषव उनिनाप्स्या भवन्प्रश्रो ... उगनीचादिमदेषु उ्छिप्रक,मकमाऽ्मी रर्स्वननादिगामान्यान्‌ उताव्रिद्रानति तथा उतक्स्यव धमम्य रत्कर्पा मानुपाटूवम उन्क्रमिप्यन्यदा भाक्ता... उन्कातनकाटः प्राणानां ... उन्कान्ते न्यतमे वरप्मिन उन्क्रान्ते प्राण एवास्मान्‌ उत्क्रान्ता च प्रवे च... उन्क्रान्नी घ्यादरनिर्माभ्रा टन्फामानि यदा श्रिदरन उन्ामन्नं तमात्मानं उुन्कामन्नि न चन्प्राणा... उन्स्रातचश्ुधां चापि उन्खातदन्नारगवन्‌ | उसच्थ विधृतं यस्मान्‌... उनम: पर्मान्मा्य्रा उशमान ज्षीपतम उशरक्षणविभ्वग्ी वणोनुक्रमः। ष -श्रोफाद्यचरणानि प्ष्ाष्ाः शरकायचरणानि षङ्गः उत्तरत्र स्वशब्देन ५५८ | उत्सर्गो मुखनासाभ्याम्‌... ... ... ८२३ उत्तरेष्वपि वाक्येषु ७८६,१११०,१११९,१३२५ |उत्सजेदयाति लिङग तत्‌... „.. ... १७१५ १६५१,१५४०५ | उत्सार्यानात्मनः सर्वान्‌... ... ,,, ७०९ उच्तरोततरमू्यांि - १०४९ |उद्क्रामयदो वीयैम्‌ ... ,.. .,. ३४२ उत्तरोत्तरवृद्याऽत + १७०३ |उद्गायत्तदा सोमः ... ... „~ ४१५ उत्तरोत्तवृद्याऽतो ९४७ |उद्पात्रमथाऽऽदाय ... .“ ... २०६२ उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत उत्थानं चाप्यविद्यायाः ... उत्पातिभोगयोरेवं उत्पत्तिसंस्थितिलया उत्पत्तिस्थितिनाशेषु ... उत्पत्तिस्थितिविध्वंसाः ... उत्पन्चेस्तदधीनत्वात्‌ उत्पत्तौ भोगकाठे च उत्पत्त्यादावशष्तत्वात्‌ ... उत्पत्यादिविशुद्रत्वात्‌ ... उत्पत्त्यादिविष्द्वोऽयं ... उत्पत्त्यादि स्वतो नो चेत्‌ , १०३९ |उद्राता नेमिषीयाणाम्‌ ... ... १९२९ |उद्पात्राकेगतिवत्‌ ,.. ... ... १५६१ . १०१४ | उदपादि च यच्छब्दः ... „.. „~ ६०४ .. १६०४ | उदके च शमादीनि ... ... ... १८७८ . २०३१ उदानवायौ प्रवे .., ,.. १७१६ ५०१ [उदारगुणसंपत्तिः =... „~ ... २०६६ ,. ६४६ |उदारफटदायीनि .-~ .-“ -. १३१६ ... २०२३ ।उदारफल्वदयस्मात्‌ -. “^ “+ ३५४ ... १५६३ |उदारफल्संप्राप्तौ = “~ "~ "^ १९८५ , १६६१ | उदारफल्स॑वन्धो =.“ “^ “= १९८७ , ११९६ |उद्रतं मलवद्रासः ०. ,,“ ,, २०५३ ४१२०४१५ ५९६ |उद्ातुधिदुषो नापि =“ ~ "रप उत्पत्त्यादि स्वतो यस्य... , १०५९ |उदरात्रा कृतं रवं... „ ~“ २०४१ उतपच्यादौ तु यच्छक्तम्‌ ५९६,१०५२,१६६१ |उीदेवतामवम्‌ ४१६ उत्पस्थादौ समर्थ यत्‌ .. ... ... १९०३ [उद्वीयदेवतावापिः , ३५३ उत्पच्यादौ हि साध्ये ५९५ [उद्रीषप्रमृखा येऽथा =“. ^“ """ ११३९ उत्पस्यादयतिरेकेण ,.. ११८९ उद्रीथरिङ्गसयोगात्‌ “ड “~ -~ ४१९ उत्पस्यायात्मकं कार , १३५७ उद्रीथविधिरेषशेत्‌ .. ~“ -* ३५४ उत्पतत्याप्तिविकारा हि ... , ११८१ | उद्गीथं समुपाश्रिल “* ““* “* ३५९ ४ उत्पन्न एव ज्ञानेऽत- वुत्पन्नमपि सज्ज्ञानं उत्पश्रसम्यगज्ञानस्य उत्पत्रसभोगफलः उत्पन्नः क्षन्रियायां यः... उत्पन्नात्मप्रबोधानां उत्पन्नात्मबुभुत्सुः सन्‌ ... उत्पश्रैकात्म्ययाथात्म्य- उत्पाय त्रीण्यथान्नानि ... उत्पाद्यमाप्यं संस्का... उतिसस्वजाते सज्जातं ... उत्सन्नमपि यद्रू ... उत्सगेस्यास्ति विषयो ... उत्सगाँदूपनिमौणे * -%4१९ ` १९१५ (उद्धतिस्थितिनाशाः सुः ““ “१५५ उद्रीथादिप्रभेदेन ५. ,, १९७० उ द्रीथोपास्तिसंबन्धात्‌ 9 2 00 -- 2 „ १०५४ , १२४० |उद्बुभूषति यो द्वेषात्‌ ,.. ८,“ “* ४०६ उद्भततनिहासः सन्‌. „ १०३५ न निन. १०९० , १९२१ [उद्धू तस्पशविज्ञानः | + १७२७ १२४५ |उद्धूताकूतविज्ञानो ५१२ ४५४ |उद्धूतिस्थितिहानीनाम्‌ ^“ ८१५ [उद्यास्यन्वा अरे स्थानात्‌ , १०४१ ,,, १९०१ उपकारि सजातीयं ध , १४०० , १४८५ | उपकार्योपकारेत्व- ,..१११५, कै ,,. २०७१ उपक्रमोपसंहारात्‌ 2 ०२ |उपक्षयकरौ व्याधेः , , १३०२ क्ष भ ९९९ | उपघातं जुहोतीति २६ श्योकायचरणानि उपदेशडातेनापि... उपदेशस्य विषयः „+ उपदेशानपेक्षत्वान्‌ उपनीतौ स आचार्यः उपन्यासो दगोरत्र उपपन्नस्तदारम्भो उपप्रददाकोऽशेष- ... उपमर्दोऽपि कार्यत्वात्‌ ... परमां इेयेतन्‌ उपमरदनाति चेत्कार्यम्‌ ... उपम्रयोपमरदयास्य... उपम्रयोपमर यषां .-. उपयुक्तं विशेषत्वात्‌ उपर्यपरि तान्येष... उपलक्षणमन्येषां उपलक्षणे वा तद्राश्चम्‌ ... उपलप्स्यामह्‌ शब्दान्‌ ... उपलब्धो ऽस्ति मन्कृम्भो उपरव्धयभावनो नवं उपलब्ध्यभावे मूक ... उपलय्भ्या विनाऽभावान्‌ उपठन्ध्यकनीटनें उपवादिनेह विदुषो उषरमगे उदिव्यप उपमगः म्िव्येष उपस्थानं ग्रयोक्ताया उपस्यापयतः कम उपस्थिते च मनामि उप्रस्थन्टियं प्रजातिः स्यात उपदत्यापहत्याथ उपटहाममनो नेच्छन्‌ उपाचटव्यकाण्णत उपालमेयण्पत्वम उपालम्वकिरोष्याणि उपालाङषभूतोभयम्‌ ... उपादानं हि बुद्रशदेः ... ठपादित्सन्ति मानानि ,.. उप्राधिभनया दा उपायां थयासत्री ,,, .,, पषटाहाः १२०९ १२४३ ६५७ १९९३ १२४२ ११५५ १०२३ इ) ११०८ ३०९. १७४६ १.३८ € 9९, १९.९.१ २०६ ५५२, १५.१९५ १०५९.,१६८८,६३१ १५२३ १५२८१५९ १५८५ १2०.५. १३३८ ४१२ ¶५.3१. १९.९. 9 १११२ १५८० २००६ ०5.) +. १ 4 ४ ९, १५१३ ८५९ १५३९ ११०२ १२३९ १८८८ -छोकाद्यचरणानां- श्योकायचरणानि उपायसल्यतां मुक्त्वा .... उपायो न्यास एवातः ,.. उपासतेऽक्षणि प्राणं उपासनमनोऽस्यापि उपासनमसोः कामम्‌ ... उपासनं च तात्पर्यम्‌ उपासनं विकल्पेन उपागनानां सर्वेषां उपासनानि सर्वाणि उपासनार्थं ज्ञानस्य उपामनायं गदश उपासाविष्यपेक्षस्य ... उपामिक्रियया व्यापि; ... उपास्निक्रममिसर्थम्‌ उपास्तिफलमवास्य ,... उपाम्नऽन्तवतो ग्रस्तुं ... उपाम्व्यन्नरमस्थव उपाम्व्यन्नम्मवनन्‌ ... उपास्याथानिरेकरण उपेति मामीप्यवचः उवेयप्रतिप्यव... उभयत्रापि युगपन्‌ उभे ण्न नरव्वय उव्यामृन्पाद्ेतायां तु ... उपमा दिव्यापि उथस्तप्रश्च णवाय उपस्ताक्तो विदोध्योऽत्र यु ऊरीकृ येममेवारथ ऊग्रयो लोरहितस्यात्र ऊर्णनाभिः मवरं क्ता ... ऊध्वमृल इति तथा ऊध्वं दिवः कपागादय-... ६3 ऋगदिर भिधानस्य करगयेदादिगिरेय्यन्तं ... ऋणानि प्रीण्यपाकृदय ... ऋणिनास्प्यस्य देवादयः... ऋलिग्रपेण त श्ासन्‌ `" प्रष्ठः २ ° १८९९ ९, ९० -"“ ३३२ ९५५ 9७१ ८० १ १८ १२५९ ° १३६१ ५२१९ ९५९ ५१ ८८२,११२६ २९५० ८५५ ८२३ „ १९८० ००५ २००६ ९१९ ५५८ १२८ . १८५१ ४. १९१३ ३३४ . २०८६ + १२८० 3९4 0 „ १३६१ ९५१ ४६४ „ १२९१ , १९८१ , १० ८ 4 ७६८, ८५२ ध ७४१ ,,, २०२५ श्मोकाययचरणानि ऋद्धि प्रापययतः सवं ऋषभो ऽस्यास्तथा जेयः... कऋषिरादाथ राजानं ऋष्यारिवचसा चापि ए एक आत्मेति तद्रद्रीः एक आत्मेति विज्ञाने एक एव ततः प्रश्नो एक एव तु विश्रात्मा एक एवाहमस्मीह एककालौ मतौ यजन एकजाती हि भिन्नानां ... एकत्र च न संभाव्यौ ... एकत्वधीव्यवस्थाऽपि एकत्वमेव तेनात्र एकत्वादात्मनश्रव एकदा निर्विभागेन एकदेश उपन्यासात्‌ एकदेशस्य चा ऽऽत्मत्वे ... एकद्वितिपयसीति एकधैवानुविज्ञेयं ... ..- „~ एकनी इत्वहतृत्था एकपुण्डराकामिति एकप्रययनिर््राह्यं एकप्रभृतिसंख्येयं =... ... एकवुद्धधधिगम्यत्वं एकमानानधिगतेः एकमेव जगद्ीजम्‌ एकमेव यदा वाकयं एकमेव हि सद्रस्तु एकमेवाद्वितीयं सत्‌ एकमेवेदयवधृतेः क एकमेवैकरूपं सत्‌ एकयैव स आहुत्या एकरूपं यतो मानम्‌ ... एकवस्त्ववसायित्वात्‌ ... एकवाक्यत्वतो यद्रा .... एक्वाक्यत्वमेतस्मात्‌ ... एकरब्दो न संख्याः ... * >०४५४ वणानुक्रम : | प्रादाः शोकायचरणानि १३२२ |एकमंत्यव नान्यास्स्ति... १९८० | एकस्मिन्नपि चेन्मान- ... “= २०२० |एकस्यामनुभृतौ चेत्‌ ६५२ | एकस्यैव हि देवस्य क्रं तावदिदं रूपं १९०८ | एकं व्रह्म सदा वुद्रम्‌ ... ५३० | एकं सदेकरूपम च १२८३ एकः सन्नेष आत्माऽपि ... ४५५५ | एकाकिनो त्रिराजो वा ... ४४६ ।एकाक्यस्मीतितिन्ञान- ..“ १५९३ | 7कािव्यक्तन यथा „ १०८२ ।एका तावदियं व्याल्या... १२४२ | एकात्मकाः सवदे १८५१ | एकापृवप्रयुक्तत्वात्‌ . १६१३ | एकाथत्वेऽपि च सति ..“ ८।५० | एकाथवृत्तिता यस्मात्‌ ... १५ | एकाथषटसिवृत्तीनाम्‌ १२४१ ¦ एकक स्वमात्मान १९.९५७ एके च शाखिनो व्यक्त... ९६१ | एकेकक्रियया लोके १४८ | एकेकत्राधिकारेऽ्मिः .- -““ एकैकमपि जायादेः एकेकल्पासंसग- एकंकसूपैकात्म्याथ - एकेकदयेन नीत्वा ऽथ ५४९ | एकेकस्मिन्परिस्पन्दः ११ | एकेकस्यामपस्थायां १६८३ ९८० | एकेकस्याः पुनना्याः ... १९४२ १७९९ एकैकस्वामिको लोकं एकैकं भेदतो वस्तु एकैकं मुक्तिकृचरेत्स्या्‌... एकैव गोता गोपिण्डे एकैव देवता तस्मात्‌ एकैतरेयमतो दृष्टिः १२१२ | एको देवो बहुधेति ५१५ | एतन्न दृष्टं लोकेऽपि \७०& ,.. ११५० | एतन्न भण्यते श्रुखा , १६९० | एतञ्ानुभवादेव ^" १८ ‡ोकायचरणानि एतत्कतेत्वमापेश्ष्य एतत्तमोभिसंबन्धात्‌ एतच्वदयिं व्याख्यानम्‌. .. एतदस्य प्रशास्तत्वं एतदस्य स्वतो षूपं एतदाठम्बनं श्रं एतदुक्तं भवय्यत्र एतदेव तु विज्ञाय एतदेवमनाते स्यात्‌ एतदेवमभिप्रेय... एतदेव यनो ज्यायः एतदेवंविधं सुत्रं... एतद्ध स्मेति वचना एतदटेन संन्यास- एतद्वस्तु स्वतःसिद्धं एतद्रे तदिति प्राह एतत्निदानमधुना एतन्मयाध्यमात्मेति एतन्मोहसमुन्थत्वात्‌ एतमके वदन्त्यममिम्‌ एतमेव ममुहिद्य एतमेवेत्यवधुतेन एतमवेल्वधृतेः . एतया संपदा पृषम्‌ एतश्चैपि नु तद्म पएतस्माबायने प्राणः एतस्मादेव हनोस्तां एतस्मिप्नक्षर गार्गि एतस्मित्रनृनोपाधौ एतस्मिन्मण्ट्ले योऽन्तः एतस्य पुरुषस्येति एतस्य वा भ्षरस्य एतस्या एव्र पूजायै एतत्यैव यथोक्तस्य एतै तमिति काक्यन एतं विवरिदिषन्ल्युक्तं एतानीति च निर्दृक्ञान्‌ ... एताम्रस्यामापश्रो एनार्व॑दर शप्यन्नः 4 शछोकाद्यवरणानां- एषष्ाः कोकाणचरणानि , १७२७ | एतावदर एवैतत्‌ . १२२१ | एतावदेव कर्तव्यम्‌ ००५ ६७.१८ , १३१७ . १५९३ . १९६८ . १६०३,१८८२ . १३०१ ° १९३९ = १८४१ ५३ ०० १२९१ १९०० „ १९०५ „ १०३१ एतावदेव फ जेयं एतावदेव प्रदयक्षं एतावद्वास्तवं वृत्तम्‌ एतावन्माग्रमेवेति एतावन्मात्रयाथात्म्यात्‌. .. एतावानुपदेदः स्यत्‌ ... एतावानेव कामोऽस्य , एतावानेव संघातः १¶ते न तरतो ऽोत्ये पतेभ्योऽसी समुत्थाय .... एन एनः प्रति तथा नेन संवदिष्य ऽहं एवमतस्वियनज्ञाते , १२९.९ | एवमतस्मिन्परे तस्वे ५०९ व 7वमागमतः मिद्ध- 7वमात्मपरिकज्ानाद्‌ , १२३५ (एवमान्मा सविज्ञानो ५६ | 7वमृक्ते विरक्तो ऽस्मान्‌ - १२८० | एवमव महामोह , १८९८ ¦ एवं काण्डद्रूयनेयं . १८९५ ¦ वं कामयमानोऽयं ० | एवं कृत्वेदमनत्रा९श्ह ७२३ एवं गुप्नामपि तु तां ३३०,५०२ , वं चतुभिरध्यायं - १२८० , एवं च सति तत्पूणं , १३१० | एवं च सति दीपादेः „= १५४२ ०० १००१ ००० १००९ ८३५ ।एवं च सति संबन्धः . १७०३ | एवं च सत्यभिन्यक्ति ~ क ° १८८८ ४१९ ११२४ ६८५ । | एवं चावस्थिते पण एवं चिदन्वयात्सर्वः वरं चेत्को ्नयर्भदः व॑ं चत्साधनोद्धूरतं एवं चेतस्यादामिप्रायः |एवं च सति दृष्टान्तौ ... एवं च सति ययस्मात्‌ . .. एवं च सति याषत्यो ... - १३११ ।१य॑ च सति विज्ञान र्टः ०० १९.४७ ८५० ° १९९८ ००० १३०१ ८३४ * १००७ " १२१४,१३४१ ° १९४८ ७९२ ८२४ ० १९१३ २२९ * १७२१ ००० १३५७८ * ११२८ ०० १८४१ * १५२९ , १९३५ «= १७४० ८६५ ६६८ = १९४८ + १५७६} „ १५९३ . २०२३ „ १९११ १३०४ . १४६६ „ १४५८ १०९५ + १३५७० , १४५१ १५४ + १७७८ १4 12 ४९१ १०४८ ६७४ श्रोकायचरणानि एवं चेदक्षरं तादृक्‌ एवं येदनपेक्षत्वं. .. एवं चेद प्रमाणत्वं एवं वेद्राह्मणोक्तिः स्यात्‌ एवं चेन्न सतो नाशः एवं जागरिते ताव्त्‌ ... एवं जिगमिषुं देवं एवं ज्ञातपदार्थः सन्‌ ... एवं ज्ञानक्रियादाक्ति- ... एवं तरेवतोक्तान्ती ... एवं तर््ैकसूपेऽस्मिन्‌ ... एवं तावत्समासेन एवं तावत्स्थितं पुव एवं तावदयं पक्षो एवं तावदविर्यक- एवं तावदुपोद्घातः ... एवं ताः संप्रधार्योचुः ... एवं तुरीयमेतम्मिन्‌ एवं ती संप्रधार्य॑तत्‌ एवं त्वगादिवाच्यासु एवं त्वं वधमानोऽत्र एवं दुःखादिषुज्ञेये ... एवं दृष्टे यतस्तस्मात्‌ ... एवं द्वाभ्यां प्रकाराभ्याम्‌ एवं द्वैतस्य सद्यत्वे एवं ध्वस्तात्ममोहस्य .... एवं न कमतो मोक्षः एवं निलयानि कर्माणि ... एवं निराशाः पवौमसु एवं निःशेषससार- एवं पदं त्रयो लोकाः एवं परिभिदीर्षैन्ति एवं परिहतेऽप्याहुः ... एवं पारिक्षितान्सवीन्‌ .... एवं परवोक्तमन््राथै- ... एवं प्रचोदिते केचित्‌ ... एव प्रयक्षु एतस्मिन्‌ .... एवं 999 एवं प्रबन्धरूपेण " १९५५ अ । एवं व्यष्टिसिमष्टयात्मा °^“ | एवं श्रुतिरियं किद्‌ ..' एवं श्रोतव्य आत्माभ्य . ,,, १३५७५ | एव सति प्रबोधे यत्‌ ,* , १७८२ ¦ एवं सति प्रमाणत्वम्‌ “` त एवं सति प्रमामात- “^ , १९१८ ¦ एवं सतीह यो ऽनन्तान्‌ ° १९८८ | * १२०५ | वणोनुक्रमः। प्ष्टङाः शकायचरणानि * १३०७ | एवं प्रमेयसिच्लर्थम्‌ - १०६२ | एवं प्रवृत्तं सर्वत्र * १०६० | एवं बुद्धेः परं वुद्ध्वा ... ` १२५२ | एवं भयाभिभूतः सः ४६७ | एवंभूतात्मसिद्छथम्‌ - १३८८ | एवंभूतोऽपि चाज्ञातः ,,, ... १५२३ | एवंभृतोऽप्यसंबृद्रः ,. १०५१ | एवं मनुवसिष्टादि- . १०९५ | एवं मन्तव्य आत्माभ्यं... .. १७३५ | एवं मोक्षाथतां तेषाम्‌ ... ,.. १९५६ | एवं यतोऽभ्युपगतौ , १८८८ । एवं यथोदिते तावत्‌ .. एवं यस्मात्स्वतः शुद्धो ... े ९९१ एवं रान्ञो यथोक्तोक्त्या , १६०४ एवं लक्षणतः पञ्च ६५८ , एवं लौकिकतादात्म्य- . .. ३७३ । एवं वा अर इदस्य ० १९९२ | एवं वागादयः शब्दाः ... ,. ११५७५ ¦ एवं वाख्चनसे सम्यक्‌ „.. ... १०९६ | एवंवित्सन्स आचार्यो ... ,.. २०६६ | एवंविदेवमेव स्यात्‌ ... १७९८ ¦ एवंविदे हि नानन्नं ,.. १२७७! एवं विद्रत््रयोज्यत्वात्‌ ,... ५१० ¦ एवं विद्वानवाप्रोति ,.. १९५८ एवंविधस्य कम॑त्वम्‌ „ १२५१ , एवे विप्रतिपननेषु एवं विशद्धधमेत्व ७६८.» । एवं व्यवस्थितौ सत्याम्‌ ३८१ \१ ० © ९६४ | एवं सत्ययमात्मेति ५२४ । एवं सत्यस्य वाधः स्यात्‌ , १४११ ' एवं सलयादयतो जातं ८१३ ¦ एवं सम्यमानेऽपि ० १५२२ ०० १९५३ .. १९९३ + १९९९ „ २०१० , १०७६ , १६०४ „, १५८९ „ १९.७५ १९ पषटद्राः ४९२ ९६८ ४३९ २०६ ०. १८४५७ ५३२ . १९३१ . १०९९ ८५९ ९३८ ° २०१६ „ १०८९ „ १५१८ = ११०१ ३५५ ८२२ ४१९ ९१२८ \७५ब्द १.४ 1५ ९४२ २२२ ९२९ ८५५१ „ १४२१ ८३३ ७८५ ७५७२ ३० श्रोकायचरणानि एवं समवनीतेषु ... एवं समादधानस्य एवं सर्वात्मकत्वेन एवं स शिदसंराव- एवं ससरतस्तावत्‌ एवं सिद्धे ऽप्यनुभवे एवं सिद्ध मदटिम्न्यस्मिन्‌ एवं स्वभावमप्यतत्‌ एवं स्वात्मनि विज्ञाने ... एवेत्यवधृतावेतन्‌ एवेयवधृनेयद्रा ... एवेयवधतौ ज्ञेयम्‌ एष आन्मा स्वयज्योनी ` एष आत्मनि प्रत्युक्तिः ... एष एवं यथातत््वम्‌ एप एवविदुद्राता ,.. एथ एवविधा यस्मान्‌ ... एष एवानवगनः भ एष एवरानुमंधयो एष एरवकलो द्रष्र एप एवकरो नित्यो एषणा कामपयायः एवणास्त्य ननां तेषां एषणे एवे चाप्यन एपणकव तनेयम्‌ एष नित्यो माहमनि एष प्रजापनेषक्तः एष माग उपन्यस्न एष याऽमिहितः पूवे एष सर्वेश्रर दति एष स्वकायं मधव्यं ... ण्षामिति नृबीजम्य ... पथां नामविक्राराणाम्‌ . एका दुवना विभ्वी एषो ऽन्नयम्यिध योनिः... एपोऽन्य॒पायः मर्वत्र ,,. एोऽर्था वचमम्नम्य ण्योऽस्य परमः वृणः एथोऽन्य परमो लाक ... शोकादथचरणानां- पृष्टाङ्रा शोकायचरणानि ... १८०३ ¦ एषोऽस्यानुग्रहः श्त्या ,,, ५०७२ ` एषा ऽस्येति प्रतिज्ञात- ४०८ एष्यदूघटनिपेथे च (न एककम्यं ध्रुवं प्रापत्‌ इ एिकात्म्यदरनावुक्तात्‌ व ` एकात्म्यधीसमृत्पत्तः गेकात्म्यमाव्रकृरस्थ- एकात्म्यमात्रे जगनि ' 2 तेकात्म्यमव नो ज्ञातं .. तेकात्म्यमेव्र मानानाम्‌ ... ` तेकात्म्यवन्तो दहाः स्युः \ `“ तकात्म्यवम्तुनात्पय “°? गेकाल्म्यवस्नयाथात्म्यं .. णक्रात्म्यत्रादिनाऽवदय .. 7 कान्म्यसिद्र दाषः स्यान्‌ 7काल्म्यम्य स्वन-मिद्धः तेकान्म्यस्या ऽऽगमाथत्वान्‌ १२२. एकान्म्यं वीक्ष्यते तेन .. ` एकाःम्याज्ानाविध्वम- ,.. “ तकात्म्यानवबाधस्य 7का्म्यावियया सवं िकान्म्ये तत्निवृततिश्चन्‌ ... ` फकात्म्ये मवमेवेदं `: फेकाथ्यमव चेदिष् गकाध्यान्रह ममगः ... ` केकर न विरोधोऽस्ति एफयादनृपलस्थिश्वत्‌ तेदरेपयमिदे नावन ` तिभ्रय काग्णन्वं च ` लश्रय पाग्नश्छ्यं च ओं ,.. ८९६ ओतप्रोतगिराऽरेप- ,., १२९५ भ्रोतप्रोनान्मना काय .." ,.. १९२० श्रौतप्रोनात्मना तस्यः `` ,.. ११२६ आताः प्रोताश्च कस्मिष्र १६०० , ओभिव्येवं सदा ध्याधन्‌. ` १६९१०. १५०१ अकारो बेद्‌ एवैति श्रोकाद्यचरणनि ओं कतो इति संबोध्य ,,, ..* ओं खं ब्रह्मेति मगश्रोऽय,.. ,., ओ अओद्रात्रमेव चोद्रीथः ,.. ,,* ओषतस्वान्पाप्मनः पूवम्‌. .. आओष्ण्यस्वभावो टष्टोऽप्रि- आंष्ण्यं शत्यं ग्रथाश्त्येति <. कृ कटिनोदकाविलयं कणभुग्जैमिनीयर्यः क सिद, चेत्‌ कतम इति धरर गत कथमाङ्गिरसः प्राणः कथमेति स केवल्य- कथं केन क्रमेणात्र ... कथं वेवेस्वभावस्य कथं तदिति टष्टान्तः कथं तद्वारकस्तेषाम्‌ कथं तमभिजानीयात्‌ .... कथं तमभिसयान्ती- ,.. कथं तं नानुरष्टोऽसि ... केथं नाम मतिस्तस्य ... कथं पद्य॑स्तमात्मानम्‌ ... कथं पुनषोधोत्य- कदम्बकुसुमोद्धत- कद्म्बपुष्पवत्सैषा क्पारसंधिगं व्योम ..., कया मयौदया कायम्‌ ... करणत्वं व्रिहायेह करणव्याप्रतिं चर्त ,.. करणं कमं कतौ च करणे नियतं चैव करणात्मन एवातः करणायनपेक्षः सन्‌ करणानि च देहश्च करणानुपरहीतूणि ५ करणानां समुक्तान्तिः ... ,., वणोनुक्रमः | प्रादाः श्रेकादयचरणानि + २००२. केरणाय्रतनान्देवान्‌ ... १९६७ | करणांशो विधिज्ञानम्‌ ... , १५१३ „ १२४८ करणे देवता यक्मिन्‌ ... करणेष्वेषु सर्वेषु कर्‌ वदि प्रधानाय कर्तव्यता न च ज्ञाता ... कर्तव्यता न साध्यस्य ,.. कर्तव्यत्वेन न ज्ञातं कतंव्यमात्मव्रि्ञानं ४१९ ४३७ ,. ११००; कतव्योऽतो विचारोऽत्र रि | कर्तव्यो यत्नमास्थाय . ,, १,७९.५ 39 „ १३२० , १५५१ कतत्वकञ्चको यद्रत्‌ .. ॥ कतारमरवमप्नि च कलुज्ञोतुरहि यादः श श ^~ ३९०, कठंकायाभिमंबन्धो ७७१ कतरकागरौवभासित्वात्‌ ... , १५०४२! कर्तत्वप्रतिषेधाथम्‌ ९५० ( कतंत्वादाह यत्सिद्धम्‌ ... ३९५ | कत्वं करणत्वं च १८२० | कर्तत्वं चास्य विज्ञातः ... . १७२५. कतभि: क्रियते तस्मात्‌ २०२० | कतृस्थेन दि स्वगादि ... - १७२२ कर्त्रात्मनः पुरा सिद्धैः... . १३६९ ... १२०४ ४,14.९ २ = १४१२ „ १५४३ * १७५५ क्रादिकाग्कं नो चेत्‌ ... ६३२ । क्त्रादिकारकाण्यस्मिन्‌... ९४१ कत्रीदिकारकपिक्षम्‌ ... ..* कर्त्रौदि्यापुतेः पूर्व कर्त्रादिव्यापृतेः पूवम्‌ ... कत्रीदिसाक्षिणोऽस्यामृत्‌ कत्रादिैतूच्छित्तेशच क््राभ्रितं स्वं पिज्ञेयम्‌... कर््रह ग्रकृतं कायम्‌ ... कर्मकाण्ड प्रमाणत्व- ५४७६ ५ ६ @ ,. १०१९ | कम॑काण्दप्रमाणत्वे ..- ,.. १३४५ | कर्मकाण्डादपाच्छय ,. १३८० | कर्मकाण्डे यथा मानं .., + १७२३ | कर्मकार्यश्च लोकोऽत्र १७२४ कर्मकायान्तरं निदं १५८२ कमै कृत्तं समाप्यापि .* "*" ३१ प्ष्टद्राः - १२५५ ५९० ", १४३१५ ° १३२३ „ २०१० „ १९०७ ००, १८७४ „= १९०८ ०, १८५७४ ° १३४५ . १९३४ २९९ ७१५७ ... १६३२ १२२४,१६९६५.१५६९२ ५ १०८० ५८१ २५३ „ १२२९६ ७८४ ८५८ २६६ „ १९०८ „ १६३४ 6६ ४६० „ १६८८ ६०८,६३१ * १५६२ „, १८७५ ४१४७ ७८४ ९४ अ 44 - १३३९ + १०५४७ ७५५५७ $ -9 1. 4. 9६९ ४२ गैगेकादययचरणानि कमेकृटिषणान्तो यः ... ,, कर्मेक्षया्या बुद्धिः कम॑च्छिदेषु कुन्ति कमंज्ञानादिहेतुत्वात्‌ करमश्वानानुरूपेण... कर्मणशास्य निष्पत्तौ ,,.. ,,* कर्मणः क्रियमाणस्य कमेणः फलसंप्रात्तिः कमेणाऽनाजितो यस्मात्‌ कमणा निर्मितं लोकं कर्मणा पितलोकापिः ... कर्मणां पीरुषेणवं क्मेणां चाऽऽत्मवियायां कृमेणव स्वसिखर्थम्‌ कमेणेवास्य विज्ञानं कर्मणो गमनस्यह्‌ कमेणोऽदष्सामर्णय कमेणोद्धाविता यत्र कर्मणोऽपि तथाऽ्त्यन्तं ... कर्मणो ऽप्युपसंहारः कर्मणो भूज्यमानस्य कर्मणो ऽवसरश्वत्स्यात्‌ .... कमेण्यदेशरय्दो ऽयं कर्मण्युदरात्रपेक्षावत्‌ कमतः कारतो मृत्योः ... क्मेधारय एवातः कम नाऽऽरभते यावत्‌... कमप्रकरणाकादृक्षि कर्मप्रकरणे नायं कि कम प्रधानमिन्येवं क्मप्राधान्यमेवातः क्मभिधाविष्दधं यत्‌ क्म्य इतर च ज्ञानात्‌ ... कर्मभ्यः प्रतजिध्यन्वा ... कमभ्योऽपि न मुकिः स्यात्‌ ... कममन््रौषभितपः क्मरािगिराऽऽ्माऽपि कमैराशिरयेदानी ... | , , कर्मध्रुनानुरोपेन,.. ,.. प्रष्ठा , १५४२ | कर्मसाधनस्पत्वात्‌ , १०८८ | कम साध्वेव कर्तव्यं छोकाद्यचरणानां-- ७३५ कमहीनेऽपि विदुषि ५२९ | क्महेतुवरिश्दत्वात्‌ ५४८ | कमहेतुविष्द्धं त॒ ., २०३९ कमणि कर्म॑सयाग- ... , १७४३ |कमीत कारणं मुक्तेः ... ७२९ . कमादिपरतश्रत्वात्‌ ७८३ ` कमोदिदेतुजं षूप- , १५७४ कर्माधिकारविच्छेदि ८४२ कर्माधिकारहेतु्म ,.. १००१ कर्माधिङृतिहेतुत्वात्‌ , १९११ , कमऽऽभिचारिकं प्रोक्तं ७२६ :कमांऽऽरभार्वह देवि ... १७३६ कर्माऽऽरम्भे विकर््रव ... ... १५८४ कर्माथयोतिका वेह .. ११९३ कमाविदाविनिर्मक्त- ... ,. १५४८ कमाधरयत्वनो टिद्गात्‌ ... ., १५६३ कर्मिणः कर्मरेषत्वम्‌ ... १९९० कर्मणाऽपि हि देवापिः ,.. १७४४ कर्मत कम तेनेदक्‌ ३९८ कर्मेदं तत उद्धत्य ... १०२१ कर्मेन्द्रियाणां सरवेधाम्‌ ... ०. ८२६ कर्मन्दियाणां सार्थानां ... „ ११.४३ कर्मप्मिततमं पं .. १६९९ कर्मतदेव शू्वाणः ... १५२९ कर्मव कारणं कचित्‌ ... . १९०४ ` कर्मव वेदश्षाल्नेऽस्मिन्‌ ... -.. १३३६ कर्मवावधतं यत्‌ - १७५० .कर्मरवेतज्रयं तश “*“ ११५५. क्मेत्थिलात्पमाघ्रादे- - ११९४ कर्मोपभोगसिद्र्य ६५२। कर्मोपात्तानि भूतानि ... ८४९ ' क्र्मोपासनमुक्त्वाऽय ... ५५, कृलज्नभक्षणस्येव “ ७२६ कलामिरस्तः रृत्तामि * १८०२ कलावृदिकयाभ्या तु ,.. १९८९ ( कनिगारम्मसिदलर्थ ... -"" 0 १७३० | इल्पनापिक्यत्थैतत्‌ त ोकाद्यवरणानि ए्टादाः ०० ५७९३ ° १७५६ ४२३ ०० १९४८ = १९०४ . १८९९ ° ११८४ ° ११४७२ ५२१ ° १२५४ ७९२ ५६७ „ २०५८ २०६३ * ११५६ * १८१९ „ १५५७५ ४.१.१९८ ७६८ ४२४ , ११८२ * २०६३१ २५९ "१५५१ „ १२३ ५९५ ७२८ „ १५५९ व, , १२९५ ९३० ,. १७३३,१५२१ ,,, १५२१ ३४१ ३९९ ,., ८24 , ११४९ 1 2.0 क्रीकायसरणानि कल्पना नापि गौण्यत्र ... कल्यनाबीजविरदात्‌ कल्पनेतरतः सर्व॑ ... कल्पिताकल्पितं सवै ... कत्पितेनाभिसंबन्धो कल्पितोपाधिहेतुशवेत्‌ कत्प्ये चाटृष्टसामर्थ्ये कृल्याणवदनोत्थं यत्‌ कल्याणासङ्संबन्धान्‌ कल्याणेतररूपेण कप्रायं पाचयित्वा च कषायं पाचयित्वा तु ... कस्त कमहेतुः स्यात्‌ कस्मातुनरिदं त्यक्त्वा ... कस्मात्पुरुष्र इति चेत्‌ ... कस्मादात्मन आगाय कस्माखखभेष्यदिति च .. कम्मिन्काक इदं जन्तोः. .. केस्मिधित्करणे वृत्ति- कस्य कमेण इत्युक्ते केस्याचिन्मुक्तये ऽलं स्यात्‌ कंसायाकार सिद्यर्थं काकोल्कनिशेवायम्‌ काटिन्यकारणध्वस्तौ ... काणकुण्टादिविषये ... काण्डद्रयस्य वा योऽर्थः... काऽति्षीतिरजातस्य ... काम एष क्रोध एष ... कामकमेक्षये यस्मात्‌ ... कामकमेतमोभावात्‌ कामक्ममहामोह्‌- .... कामकमोदिवक्नेदं ,.. कामकमोदिविष्वस्तौ ... कामकमोदिहानेऽपि ... कामकमौयसद्धावात्‌ .... कामकामिप्रभेदेन ध कामक्रुप्तिरतो नेह ... कामक्रोधादिपू्वैव ... कामप्रयुक्तो हि नरः ... ५ वणोनुक्रमः । ३३ प्राद्राः शरकाद्यचरणानि पादाः + ६५२ |कामग्रधः समाप्तोऽतो ... ,.. ... १८०७ ` १६३६ कामग्रश्नाट्कुदोनव ... ... ... १७११ ०.० १४६० कमदेनौ दि विध्वस्ते... ... ... १७८३ ९१४ कामं क्रोधं तथा धर्म॑... ... १७५३ - १८०६ कामं षटाद्यभावोभ्यं ... ... ,,, १६७९ + ११९४ | काम हरुपनिपद्याख्या ९७. | कराम प्रवततां कर्म॑ ,.. ,.. १५६३ ०० ००० ९५७ ३५६९ , कामः सक्रल्प इयाया ... ,.. ... १०१५ ३९५ | कामादयः स्वभावोऽस्य ०० ,.„ १५५१ ३८० . कामादयो यतो धमाः ... ., ... १७६२ . १२९५ । कामादिविषयासक्तः ,,. ,. ,.. १५६५ ०४७. कामादिदैनुकः शक्र 4 4 9 96१९ . १५५९ ¦ कामादीनामनथानां ... ... ... १७९६ ६२८ कामायदेष्बीजात्मा ,., ,,+ ,... ७९१ . ११३० ' कामादयरेषोपाधीनां ... ... ,.. १६९० ४२२ कामादात्मगुणशचेत्स्यात्‌ च 9 44 १५५३ ४४१ कमानहानबोधार्थ ... + - १८९४ . १५१६ कामा यस्य न वियन्ते... ,.. ... १७६५ 1 ~^ = ् ५ -4.३ | कामाः पृनारहाच्छन्त ,.* ०० ० १७८६ . १७६३ ` कामिकामप्रभेदस्य ..+ ० .. १७६७ ८९६० कामिताद्विषयान्नान्यः ..+ ..+ ... १७६० . २०४१ ` कामिता्थस्य ठव्धत्वात्‌ ,.. †** १९९१ ४९२ ` कामितार्थस्य संसिद्धिः ... ,.. ,.+ ७५७ . ११०१ कामिनं दुःखिन मृदं ... “~ “~ १५९८ . १९०८ कामेदाभावनज्ञान-- ““ “= = १५९३ ... १९३९ कामैकक्षयतच्रैव = ~ ^ ~ १७०७ , १४८२ ` कामो गर्धोऽभिलाषरश्च ... --“ -*“ १५५९ ७९१ ` काम्यमेवाखिलं पाङ्गम्‌ ... .-~ “* ८५९ ७७१ काम्याप्निदो त्रवन्नित्यं 9 ` 4 4.99. , १९४२ ' काम्यादिकमेवत्तेषां .. “= -“* १९२३ , १६१२ काम्थेवा यदि वानित्यैः .* “११८४ १ € १ ह ' कायस्यापि न्‌ चेतन्यं [ह ह। [हद [ह ह) १४१२ ७७८ ! कारङ्ग्प्रवहारोऽय- “.* “~ **" ५४१ „ ११६४, कार्क सत्तथक्राल्य ,.. न ° १२३५ , १७६८ कारकाणां स्वभावोऽयं .- “*“ “*" १६९० , १६१८ ' कारकाणां हि सत्यत्व ५२० ... १७९० ¦ कारकाण्युपश्द्नाति -“* ५८५,१२३०,१०९ 4 ५ ष्व , १७५६ ` कारकादिर्यथा भ्रान्ति--* ““ `" १७५९। कारकादिवरायावत्‌ 9 4. 3 १९.२० ६४ श्रोकादयचरणानि कारकादिषिधमोऽपि ,.. कारणप्रैतयेनाय... कारणत्व समानत्व- .., कारणत्वं न काटस्थ्यान्‌ कारणत्वं प्रमाणेन ,, कारणत्वाविरेषेऽपि ... कारणत्वात्सदन्यस्य ..* कारणप्रतिषेधेन क कारणप्रवणं सवम्‌ कारणस्य तथा कार्यं कारणस्य निषेधोकिः कारणस्यापि नास्तित्वम्‌ + ५ #॥ ५ ५ कारणं तर्हि वद्यादः ` .., .. कारणं प्रत्यगज्ञानं ... काग्णान्मा जगन्कृन्त्रम्‌ ... कारणात्मत्र जगन: ... कारणादक्षरादन्न... कारणादलत्पमव स्यात्‌ ... कारणादिनिवेधन ,,. कारणानन्तरन्वाभ कारणाना्मिदं वसं कारणानां यथाक्तानां ... कारणाघ्रान्यनः कावम्‌ ... कारणान्यममथ।नि ,.. कारणान्वयवद्रद्रेः ... कारणेन हि पान्यन्ते कारणऽनुपयुक्तं यन्‌ कायन युत्र विः स्यान्‌ का्स्यन वा परिणम्‌ कान्स्न्यन विदा म्वभ्य्ला कापामबी जरस्थन कायकराग्णगे तत्वे ,.. कायेकारणगो भदः ..., कायकारणतां यात॒ ... कावकारणनादरोऽपि कायकारणनवृद्रीती ... कागकारणभदेन ध कायकरारणयेरेवम्‌ ... कायाभयोवय्नौ ाकाचचरणानां- एएह्ाः १६६५ | कायकारणगोधरषटा ॥ ¢ वि [- ८७० | कायकारणरूपस्य ,„. . १२२२ | कारयकरारणरूपः सन्‌... १०८५ | कायकारणरूपाभ्याप्‌ ११५७५ | कायकारणरपेण = १०७८९,१५४३.११९१.१ ५ ठ६९६. कायकारणवद्प ८.4 १३०६ ' कायकारणविध्वस्तौं ३४१ ` कायकारणसंबन्ध- ,.. ११०२ कायैकारणसंवन्धः । ११०२ का्यन्वाद्वयमप्येवत्‌ ... ३१७ ' कायन्वान्नव धृमादि- १५३६ ; कायत्तरेऽपि च धमाद १२.५.५. ` कायधमानर्तान्यतान कायभृमिगनोा श्चान्मा ,.. १०९८। कायमन्पानिमत्याभनत्‌ ११.८ ; कायमतदग्दाया २३. कायण्पाभिधामदा ३०६ , कयत समृन्छिनिः , १५२० ` कायलिदगाद्रि शक्तानां ... ९१६ , कायस्य रूपभनस्य ११०. , कायस्यापि च निदत्त ५३५ ' कायस्यापि च बुद्रभादः १,.८२ ` आ्यस्यापि यथाऽस्नित्वम्‌ १३९२, गाय काग्णनश् स्यात्‌ .. , १८८६ | शाय चाक्रियमाणं सन्‌ ... श @ ® १९३८ ¦ कायं नाक्रिग्रमाणं मत्‌ ... १२२५ क्ये सवं यनो दषम ... ५६६ | कायाकरार्यादि यन्साक्षान्‌ १९९८ | कायाणां कार्णं मुकवा... १५०१ | कायत्मा कारणात्मा च... १०३१ | आर््रानमाऽपचयं गच्छन्‌ ८ १ कायान्तरेण संस्थानात्‌ ... ५१०५ | कायाभातादयुक्तं चेत्‌ ... ११०८ | डायराशाद्यभिमंबन्धात्‌ .. ५.०६ | हर्यष्वपि च सर्वषु ... ८६८ | कर्यैकनीडमेवास्य ५६०,१०९१ | कर्यन्पिली स्वतश्रनव -.- १९५३ | कादुयकमोहसंबन्धा छोका यचरणानि ष्ठः + १९५१ "** १२३; * १२८९ ५०.९१४ ८९२ ॥ * ११०३ ॥ ११०१ ° १२५९ ८४८८ ` १३३ ** १५१५ ० 1 ०** १३३३ + 144 ३५१ . १६१६ १. १.९ ५५६ श्ोकायचरणानि कारषणयैनेव विययोगः ... काललोकादि वपुषः कालश्च द्विविधः प्रोक्तः... कालात्मना ह्यवच्छेदात्‌ ... ..* कालादिप्रविभक्तं सत्‌ ... ,,. कालादीनां गुणानां च ... .' काला देवादयस्तस्याम्‌ ... कालो विधीयते चास्य... ... का विद्या सफला साक्षान्‌ ... किमनेकत्र ीनिः स्यात्‌ किमन्नं मे बुभक्षोः स्यात्‌ किमपेक्ष्य न्यपेतत्वं .., .., किमयं दुष्टिकारितात्‌ ... ~“ किमर्थ सेतुरित्येवं किमवेदिति यः प्रश्रः कमश आत्मा विज्ञेयः .... किमात्मैव स्वराब्देन किमाटूरिद्यपेक्षायाम्‌ ... ,' किमिक्षो रसमाप्राति ... ,“ किमु तद्रह्म यद्रेयम्‌ ... ,“ किमु प्रध्वस्तनिःराष- .. किमेकविषरयत्वेन ॥ किमेनं न जहातीति ... ,.. किमेवं भवतः सिद्धम्‌ ... करियांस्ते वयसा वत्स # ॥ । # क कारणं पुमान्यस्मान्‌ ४ किं कारणात्मतामेति किच भुक्त्वाऽथवाऽभुक्त्वा १. किच सवोणि भूतानि ,, „^“ किच हेतुमतो जन्म॒ ,., किचाते यदि नामैवं ... ,,. किचाप्यव्यभिचारेण ,,, ,,. किचित्सामान्यमाभ्निलय ‰,, ,.‹ कषिचैतमेवमात्मानै ,,+ ,, किज्योतिरित्युपक्रम्य ,., कि तद्रह्ानुगं सर्वं ,,, ,.. कितु चेतन्यमप्यस्य ,,, ,,. कितु बुदखादयुपाधौ तत्‌... ,.. कितेनन कृतं पापं ,., ~ ११७० , ९०३९ | मानपूृवको ऽस्यार्थ- .. , १६५८ वणानुक्रमः। पृष्द्राः श्नोकायचरणानि ६९५ | किं त्वेतदिति जिज्ञासोः... ३४३ | कि पुनस्तत्सलयमिति ... ११५४२ | करि पुनः स्यात्समानत्वं ... १९८१ | भोः शब्दादिभेदेन ,,, ५७१४ फ्रि भोः सद्पि मानेन ‰., ५३१ क्रि मानसंगतेगर्थं ,., . २०३९|करि मठं भित्रटृष्ेः स्यात्‌ १३२८ | किठक्षणेन प्रस्तोष्यं ,., ,,, १२९.८ | क्र्वा तद्विपरीतिन ,.. - २०१० | क्रिवा रावगतानां स्यान्‌... ,.. ९44 | क्रिवोत्पच्यादिमत्किचित्‌ करि स्वावयवसंघात- ,,, ,, १८८५ | क्रिस्विदवंविदे साधु ... १. ६९० | कराटादीनामगमनान्‌ ५९.१ | कीति चकात्म्यविन्ञानम्‌ ` १५१ [कुटिल च तथा पापं .., ,. ६४९ कुंड्यायावग्णं टष्म्‌ .., .. १०५६ | करत आगादिति त्वस्य ... ९१, ९६.५२ | कुताश्चरदागमाज्ज्ञात्वा ..* ९५६ | कुतस्तस्यामिभतस्य “.“ *“" ९७८ कुतः पुनरिदं ज्ञान ११५३ : कृतोऽकामयमानः स्यान्‌ ३२१ | कुतो ऽभयत्वमंसिद्धिः कृतो ऽपरतत्वसंग्रापिः कतो ऽविभागो मानाचे-... कुतोऽविरोष इति चेत्‌ ... कुतोऽस्य वदृषूपत्वं ८ ० ५९१ १५५५ ८४१ ८६१ | कुमारनपवत्तत्स्यात्‌ „** ““‹ १८७१ |कृमारवक्त्रोद्रतया ~“ *““ ९७६ |कुम्भ आरोप्यते यद्वत्‌ .“ कृम्भस्य वियता यद्वत्‌... कृम्भाकरेण कुम्भार्था ... १४१५ ९३२९ , १८९७ |्यान्मिरावणुधियम्‌ “* `“ १६९३ | कुर्वाण एव चत्कम त १०३६ |कुर्वाणस्तुमुलं शब्दम्‌ ,.“ “" „ १६८५९ | कुलालादुत्थसंस्कार- "“" ५४७ | कुसुलवन्न भिेते = ** “" १०७५ । कुटस्य एव सक्ष्यत्र॒ “““ “^` ३९ प्र्रश्ः ५२७ न १ ९, ९, १ * १.४.८८६ ९८४ ५५ १८ , १५२२ ) ५ ॐ १४०६ ५४. + ११.४७ °= १३८० „ १७४ * ११२ . १३८० „ १९८४ , २०३७ कु ९३८ . २००२ [ह . १४५३ ३९० ९.४६ ९७१ ३८८ ४ . १५९ 4 न १9४२ „ १०४३ „ १९५७ ५4 ८९, + ११३२ १८८३ ३१० १३०९ १३८५ „ १४३० ४११ ५७.७३ ९०६ १८४८ „ १३११ १४३८ १९ #ोकायवरणानि दूटस्थज्ञानमात्रत्वात्‌ मूरस्थज्योतिषवाऽऽस्ते कुःटस्थटृष्टावेकस्मिन्‌ षुटस्थरष्टितन्मोही बूटस्थरष्टः साक्षित्वं दूटस्थबोधतन्मोह- कुटस्थबोधपृणत्वं ,., कटस्थस्य न साक्षित्वम्‌... कूटस्थात्मचिदामेऽस्य ... कूटस्थात्मस्वभाकत्वान्‌ ... कुटस्थातमानुगोधित्वान्‌ ... करस्थाः मकहेत्‌न्थ- कूट स्थादनानज्ञं सन्‌ कृटस्थादिनमान्नेन °. कुटृस्थानित्ययोभामोः क्टस्थो ऽस्यावव्रोधधन्‌ ... कर्चादुन्थाय विभिना ... कुमलोमादिवभेन्स्यात्‌ ... कृमन्ोमादिवलद्रन्‌ कृठान्यां कममकन्धान्‌ ... कूुकलास प्रमिद्धा या कृतकृत्यो भवेत्सर्वा कृतमंप्रनिकं दवाः कृतस्य हि क्षयाऽवश्यम्‌ कृतं चिकीधिनं सवे कृतं फलप्रदानन ४ कृनिक्रान्वादिति क्त ... कृत्वा ततप्रामितः पव ... कृन्कर अन्मत्यना वाक्यान्‌ कृन्लप्रकरणार्थस्य कृन्त्रपराप्या क्षयो नानो कृन््रमेव यतः प्रोक्तम्‌ .. कृल्सरमंमाग्मान्यव कृ -समाधनमपम्रः ए कृत्परस्य ब्रह्मणो क्पे कनकं जगदनादाय कत्ल जगदुपादाय कृत्क पटमदिति तनः हतं वा यदि व्राऽकृन्कम्‌ # 9 ® छोकाद्यचरणानां-- „ १५४३ „ १६४८ | एष्टाहाः | ७०६ | कृत्ल्नानन्दस्य चानापिः ... कृत्ख्ेन जगता यद्रत्‌ कृत््ोऽपि चेष आनन्दः १२२९ | कृष्णद्रेपायनो व्यासो १२२२ | कृष्णशक्तिरविद्ाऽपि ४०१ | कृष्णसारं यथा स्यानं ... १३०७ (क्रप्तसर्पीदिभियद्रत्‌ ... ५०५७ । क्रपरसपायभावो ऽयं . १४८५ : क्रप्तानामपि रज्ज्वादौ ... . १७०२. काचे पण्हितंमन्या „ १६१४ ° १३८६ # ॥ # केचिग्राचक्षतेऽपूवम्‌ १ (९8 ते उभे म तरत ९३८ नाथ ब्राह्मणः स स्यान्‌ ६९ केनेति च व्यक्षायां केनेति यदि वाऽभक्षप- ९२० कर्मके इयपेश्ायां १२५५..केभ्यः क्षरति स धेनुः... ४3, केवसज्ञानमात्रेण ... १५८८ ` केवल कम याम्यायां १५.५२ 'केवले त्मामाध्र- ८३. केवलाज्ञानमात्राधि १०८० केवटाज्ञानमात्रण .“ ८५५ कैवम्यासं पराकुयान्‌ ... ७६५ कैवल्ये न तु सयेक्षा ,,, १८०७१८५० कोाऽभिप्रायोऽखिलं कम १९१४ कोऽसौ स्वाभाविकः पाप्मा १५१६ कारं कस्य इतो वति १७२२ को हेनुरक्षयन्वं स्यान्‌ ७०१ कीट्य्यं यदि कापुंमो- ८९१ कौटस्थ्यादमरतं ज्योतिः . ११६० ` काटस््या दृभुवमक्षप्यं १५० कीरस्थ्याद्विक्रियाभावात ८०६ कीटस्ध्याभास्य नुतव १७०३ .कुौटस्प्यामगनो नास्य ... १००६ करौषीतक्रिधुतौ तद्वन्‌ ३७९ कौषटवाप्निप्रेरिनो वायुः ३१५ कन्थायोगात्पूर्वकारन्वम्‌ ७०१ ऋ सुतन्साधनान्मानो श ६५१ .क्रलृना याद्रैनायं ोकायसरणानि 99 १ [॥ ॥ ॥ १ ॥ ॐ वणोनुक्रमः । श्रकायचरणानि कत्वजजितधियो यद्रत्‌ ,.,.. ,.“ .. क्रत्वात्मैवाभिसंपन्नः ,.+ ,, ,.4 करमवृत्तेस्तु बोधस्य ..~ ^“ „-* १५५७९क्रर्यव ननु सवत्र करमसचारिणतस्तस्य ,,, ०, , १,५.७७ । क्रापह्षभयोद्ररग.., ,,, ,,, कियमाणानि कमौणि -. -“ “** १२६६ क्ैयमापयमानोऽथ क्रियमाणो यथा कमः... ,.. ,.. १५६६ |क्रचित्प्रमातवित्साक्षी ... .,, क्रियाक्तृत्वमेवास्य ..“ " १५.४६ | क्विष्माधारणात्मेव ,., ,.. क्रियाकारककर्मध्यो ,,, ..* ,,. १५९२ | कचिदात्मेव निर्देद्यः ... ,,., क्रियाकारकभेदाया °.“ ,,, ९५० | क्रचिदेक प्रधानत्वं क्रियाकारकभेदोऽयं .., ... १०६५,१८१८ क्रामृदेष पुरा बोधात्‌ ... ^. क्रियाकारकमेदे हि ... .. ... १३६९३ ख ` क्रियराकारकसरूपस्य ००० ००० १,४.४७,१६५८| खजकेनेकधीकृेय क्रियाकारकरूपाभ्य ,,, ,.„ ० १९०५ खण्डो न यथा मतम्‌ क्रियाकारकरूपेयं 6 - अ 9. १५ । खण्डादा गोतवदयस्मात्‌ क्रियाकारकसंज्ञा्या ४ 0 ` 1 सयोतादि प्रकाशस्य क्रियाकारकसंभित्तौ .. ,, . १९६५ , खपृणे एव सन्कुम्भः ... „^^ क्रियाकारकसभेद- ,,„ ., ,., १६१५ खं पुराणं न विज्ञेयं करियात्त्फलयोर्भदात्‌ ... ६०६ ग्‌ ्रियातत्फलयोश्वापि ,,, „, .., १६२५} गच्छतः पटतो भोक्तेन्‌ क्रियातः स्तुतिनिन्दादे; =“ "* १४२५ गद्रावतारवन्नापि ° °" क्रियतेऽध्याययोरेवं ... ११२९ गतिगन्तव्यगन्रादेः क्रियतेऽलोकिकोऽप्ययः .. ६१३ गतिनं विदिता तस्य॒... क्रियात्मकं च यात्काचित्‌ ... ... १७९५० ¦ गतिविज्ञानवकल्यात्‌ .. °" क्रियानिवृत्तिविषये ,.. १९१८ | गतिः फलं च वक्तव्यं क्रियान्तरस्य निरमत्तो ... ... ,-. १६५३ ¦ गतौ प्राणवियोगः स्यात्‌ ^" रियाऽप्यस्ति फलं चास्ति ... ,.. ३१०, गलर्थो नापि च परश्र श्रोकायचरणानि क्रियाव्रिणोधः प्राप्रोति ... ३४१ क्रियां प्रयगृणीभृतं ... ,,. पृष्रष्ठाः ८१५५५ क्रियाप्रमेदविरहात्‌ ,,, ... ... ६०६ |गलयादिसाधनानां च ए क्रियाफलोपभोगार्थ ... ,., ... १११६ गन्धः पृष्पाश्रयो यद्वत्‌ क्रियाबुदधि प्रबन्धेन ८१२ | गन्धादिविषया धीस्था ०५" ६५३ गन्धादिषु तथा योज्यो १६३५ | गन्धादिसंहतिः प॒थ्वी .** "“ ३९१ |गमनादिविधी पुंसः ˆ“ “"" ४९७ | गमयित्वा तथाऽविद्या ६ ४२५ | गभेस्त्वां सुखयन्तु ७.४५ | गर्भ ते सम्यगाधत्ताम्‌ .** “"" ६७५ | गवादिखुरबिम्बो वा॒ “*“ """ ३०४ गवादिबोधनिवृतिः “~ ““' ४६५ | गायत्रीदशेनस्येद `" ३१० | गायत्या मधमा च "*" """ क्रियाभावो ऽवगन्तस्यो .., ... ,.. क्रियायाश्चाप्यकायेत्रे ... ,.. ,., क्रियायां गुणभूतोऽय श, -3 5 क्रियायाः फलरूपेण ,,, क्रियायोगाश्च तघ्नान्नः ,.. ., ,.. क्रियावद्धिहि कौन्तेय ... ,. ,. क्रिया वा कारकं वेह... .. क्रिया वा तत्फलं वा स्यात्‌ ... क्रिया वा तत्फलं वा स्यात्कारकं ... करिया वा तत्फलं वा स्याद्रस्तन्तरम्‌ ... ३७ पृष्द्राः १०५५,६५७ ०,* ११४७६ ०० ५९२ ००० ९१२ = १७१७ ९३९ ००५ ७९८ & “4.२ ° १०१९ = 94 ००, २०४१ ८ ९\१ + ६३० „ १४२० 188. ६ ०9०9 ०० १९६८ ०० १६९३ 9४. 6९५4 ०० १३९२९ भन. १३९१ ०० १३६ ४5 १९५८) 3५५- १५९.० ध 1. 9४ ` ५९) 9 १०१५ „ ११.४९ , १०८९ , १०८८ ०, १७४६३ ,, १७४५ 9 -१९.९ ००, २०६४ ०, ६३३ „ ६३३ „ १९५९८ ०० २०४५ ३८ ोकायचरणानि गायन््याः प्राणभावोक्तिः गाग्येकादयेतिहासेन गार्य कादयो यदप्राक्षीत्‌ गारग्योक्तब्रह्माभोक्तृत्वम्‌. .. गार्ग्या ऽनुमाय राज्ञोऽथ... गाभटमिजातक्म ... गीतयस्त्वाधियज्ञे ता गुणक्रियाणां सर्वासां ..* गुणतन््रं यदा दव्यम्‌ ... गुणप्रधानभावश्च गुणप्रधानभावेन... गुणप्रवेशवदूदरव्ये ... गृणवत्ताऽप्यसोरस्तु गुणवहाषवत्त्वं च गृणवदाधवदरूप- ,.. ,.. गुणाद्यापलयफलवत्‌ ,.. गृणान्वा यदि वेशानं ... गृणिस्थित्यनुरोचित्वं ... गृ ग: सर्वाननिक्म्य ,.. गुणोन्पनिक्रियार्पः गुणोपास्तिफलोक्लययम्‌ ... गृणो यत्र हि ग्रः पुंसः ... गुपिमिच्छति सर्वाऽपि ... गुत्वाद्रन्धनादुवृन्तान्‌ ... गृहाशयो वा शद्रायः ,., गृहस्यो भायो विन्देत .. गृहनिरभिपिक्तानाप्‌ ... गृहीत्वा परिपप्रच्छ ... गाते देवता नो चेत्‌ गृ्ममाणो घटो नायन्‌ ... गोत्ववरप्ानुवुचं यत्‌ गोत्वस्वप्रमेयत्व गादोहनादिवद्रिया- गोमिधानाभिधयार्यात्‌ गोमयागुद्धमाः कीटाः ... गोमहम्रप्रदानस्य ,.. गोणम्य मुख्यापेश्षत्नान ... गतिमेन पृरा पूष परन्यार्थधारणाद्राकिः ,, # @ ® ® ® ® . १६५९,१६१५९ छोकाद्यचरणानां- पृषटाष्राः रकायचरणानि ,,, २००५ [प्रहा प्राणादयो ज्ञेया ,.. ८९० ¦ प्रहानिग्रहरूपस्य = ,,, ,^, ९४५ ,प्रहातिग्रहरूपं तत्‌ ९०३ ` प्रहीतप्रहणग्राह्यं 8 अ ९०१ ` प्रहात्रेव हि चतन्यं .., .., १८१५, १८९२ प्राम्याणि दद धान्यानि प्रष्राद्ः ०० ११.४९ ११५५७ ११६८ ००* १६८६३ १4१६३ २०८० ०** ११४५, प्राहकग्रहणम्राह्य- १७८०,१६९४१,१४३५,१८६८ ९८६ । ,., ८८२ प्रादकादिजगत्सर्वं ... ... ७२८.,७२ ० प्राहकादिविभागोऽ्त्र ... ,,. ,,, ७९८ प्रहकायनिरेकेण ५६४२ प्रा्यग्राहकभदेन ४ ,,. ३५५ प्राश्रग्राहकमियेवं ,.. ५५८ प्राद्यग्राहक्यार्भदो .., ,, ४८४ प्रा्यग्राहकरूपेण इ. , 6 ,., २०.५३ प्रा्प्राहकमंभित्न क ... ११७० व्रा्यन्वं दारणं सही ... प्राह्यादिभदवदपं ५ अ ग्लान तस्यास्तदुर्थञ्स्य ,., न १०८१ ००५ ४५३ प्र ,,. ४०, प्रुटप्रदरपियास्नावन्‌ ... ,.. ८९६ प्रटृबोधप्रयुक्तेयं ... ,, १८२३ पटवभाधटस्यापि .., ,., १९१७ घटत्वे पुरात्पत्तेः ..* ..„ २०६९५ घटस्य दानं तावन्‌ ... ६3३ ७५० घटादिमेयमाधर्म्य ... ,.,. १३३३ पटादिवन्कितेरस्य ,, °^" ... २०३३ धटादेः कारणं पिण्डः श ... ३२४ धटायाभामवत्तस्मान्‌ ... “ ,,, १९..० पटाभाव घटां यद्रत्‌ ... ,,„ ८८२ चटासामान्यरूपोत्थ- ... °, ,,, ९.५७ धटीयण्वदध्रान्ना ..* **' ,,. १६९१ धटे पटो निविद्धोऽपि .. “" ,,. २०३० .चटोऽत्रास्तीति वाक्ये ऽघ्मिन्‌ -.. ,.„ ८९४. धटो नास्तीति खोऽन्वस्मान्‌ ..' ,„ ३६१ .धटो माब्रात्मनाऽश्प्रोति “` १२९० धृतं दधि च समिधं ५७९९ प्रन्तीवाविद्यया यद्वत्‌ ... धघटाकादो माकरः १८८३,१२५६, १८१९, ११११ ११११ „ १५६९ १८१९ „ १८६१ + १५६० # # 1 = १५६९९ ह, ५९५९ ५८८० = १८६२ , १५३६ . १६०३ , १६०३ ३५२ ५.1, ९, २ 9 १ § १ ४ ६५५ 1 ६ 4 २०९ [, १ २ ४ २ छ 4४ . १५९० , २०६३३ , १०२९१ १५८ ६२१ , १६८२ २०६५ १६५५ #ोकायचरणानि प्राणे चक्षस्तथा श्रोत्रम्‌... प्रातप्रेयाभिसबन्धात्‌ ... ... च चक्रक्रपिरतोऽसाध्वी --“ चक्रनाभौ यथा प्रोताः ... चक्षरादिपरिच्छेदः ... चक्षरादीन्दियाणां च॒... चक्षरालोचनाय॑व ... चक्षरटेन चक्षुस्थं ... चक्षषश्वक्षरप्येव. .. चक्षुषो विषयश्वशषुः .“. .^* चक्षष्टो वाभ्य मुध्ोवा... चक्ष्‌ रसन्नयाणां स्यात्‌... चक्षरूपाभिसबन्ध- .“ चतुरोदुम्बरोक्यर्थो ... ... चतुणामन्वयो हीति ... चतुणामाध्रमाणां वा ... चतुर्ण कतमेनति “~ “^ चतुथी प्रक्षिपेदेवं ... चतुर्थ दिवसे क्लातां ... चतुधा प्रविभज्यनं ... चतुभिराध्रमरेभिः ... चतुर्विशेषणस्यास्य + चतुष्टयविभागेन 4 ॐ चत्वाररिशत्तथाश्टी च ... ... चत्वार्येव सदघछ्राणि ..« „.. चन्द्रमा एव पुंसोऽस्य .., ,,. चन्द्रमा मण्डलं स्वच्छ... ... चन्द्रमाः पर भादिदयात्‌ ... चन्द्रलोकादिसंप्राप्तिः ,.. ... चन्द्रे मनसि बुद्धौ च ... ... चन्द्रं प्राप्याप्रभावं च ,.. चरिताथंत्वतस्तस्य .., ... चरं प्रार्य स्वयं शेषं ,.. ... चलनात्मा मरुन्निदयं ,,., ,,. चाक्षुषे पुरुषे तस्मिन्‌ ,.. ... चातुकण्यप्रसाध्यं चत्‌ ४ चितेरकारकत्वा्च = ,., .. चितेयथाऽविनाशश्च वणीनुक्रमः । पुण्र ३५९ . चित्तत्त्वं सदविदावत्‌ ,.. १११० चित्तसंमोटमात्रेऽभ्मि- . .. चिदयात्माऽत्र सुपर्णः स्यात्‌ ११२६९ चित्स्वभावं सदा तत्स्यात्‌ ११२३ चितस्वभावातिरेकेण ३९.१ विदज्ञानकटेतुत्वात्‌ . १८१० चिदन्वयो हि सवत्र ५७० ` चिद्राभकारकोद्त- ,.. १५७९९ चिदाभाविदययवाडऽभ्त्मा . १५५३ चिदाभासं तमो ज्ञेयम्‌ ... ८७० चिदाभासं स्वमज्ानं , १७३५ चिदाभासाधरयाज्ञानात्‌ ... ९ = [र १००४ चिदाभासकमात्रेण ५२९ चिदाभासोऽथ मनसि ,.. „ २०४८ चिद्राह्याकृतिसं बन्धे ९९९ चिदूपरेव ते: सद्धिः १८९५. चिद्रद् यत्वे च बोधस्य... १२७२ चिन्मात्रतव तेनास्य ... , २०४५ चीयमानादितो देहात्‌ ... ५०३ चतनाचतनाभास- ,.. १२८६ चेननावत्स्वतन््रत्वात्‌ .. १८९६ चतनाव्रदधिष्ानात्‌ ९९८ चेतस्याधाय वाक्याथम्‌ १११५ चतोनुरागसिच्खरथ 9 ` ०९५ १८९२ वेतन्यमपि नेव स्यात्‌.“ ८८५ चैतन्यमात्मनस्तच्व १३८५ चतन्यमात्ररूपं सत्‌ चेतन्यमाव्ररूपाऽयम्‌ ... अतन्यं कायधमश्चेत्‌ ... ८.४२ चेतन्यं देहधमश्वेत्‌ ८९५ , चैतन्यं भृतकाययं चत्‌ ... २०२५७ ,.. २०३६ वतन्याभासपयन्तं , १९५० चतन्याभासवत्प्र्यर्‌ „ २०६१ चतन्याभासवपुषा १८०१ बतन्याभाससंमोदं १५७३४ चोदिताथोनुवादोऽयं ७५० चोधैकमृलां प्रधरोक्ति ~^. १६४३ । | (ड १६४३ ¦ छन्दः कामोऽधिकारात्स्यात श्रकाद्यचरणानि 9 श्ोकाद्यचरणानि छान्दोग्योपनिषद्राक्यं .. छायामये तथाऽज्ञाने छित्वा तवारन्यं संधाय .. ज जक्षदिव्यादि यशोक्तं .,. जगश्चाप्यनभिन्यक्तं जगजनिष्थितिध्वस्ति-.. जगजनिस्थिनिष्वंस- जगजनन्मादिसामथ्यं जगतः प्रफिया्बीजम्‌ ... जगत्कारणलूपिण्यः जगव्यर्थो हि यः कश्चित्‌ जगत्मृष्ट्वा ऽऽत्मनः साक्षान्‌ जगदात्मनि निमाय जगदृत्पत्तिमहार- जगदुत्पत्तिमदाग- जग्धमन्नं यनो देह- जग्पे कार्य च निःरेष .. जडस्वभावनश्चरापि जहेष्वेकमनेकेषु ... जनकव्यापृनेः पश्चात्‌ .. जनिमत्यवंभृनानां जनिस्थितिलयेष्ववं जनो तिष्ट भेन जन्मर्नेव तु तमिद: जन्मादितिशियापट्‌कं .. जन्मादयमभवासम्मात्‌ .. जन्मानन्तग्मरवैनन्‌ .. जन्मान्तदसमन्यस्न- ... जन्यक्रारणमबन्धात्‌ जन्यादयो विकाराये ... जपकमौभिधा चयम्‌ ... जपमन्रामिधयेयम्‌ जपमश्राभिधगोऽग्र जयो भुरादिलोकरानां जय्य एवे सूनेनायम्‌ .. जग्या गोगनो त्राऽस्य .. जगदिहेनुपाकरे नु .. जरागुजादिमंभद्‌- ,,, छोकाद्यचरणानां- पृष्टाः #ोकाययचरणानि ... १६०६ |जरायुरगैलस्तं त- ,.. ,.. ८९९ | जरेति परिणामः स्यात्‌... .,* ... ११२८ |जलाकंस्येव सक्रान्तिः ,.. ... जल्कावद्रतिरियं ... „ १३४९ | जके जं यथा तस्मिन्‌ ,.. १२९२ | जल्पन्यायेन तपूव ... ,.. ... १२९४ | जहाति मृत्यो सूपाणि ... ,.. ५३८,९८० | जाप्रच्छरीरवभेत्स्यात्‌ ... ९६२ ` जाप्रतो यदूपात्तं प्राक्‌ ... ३३६ | जाप्रत्कमेक्षयादात्मा .. ४५८ ` जाप्रतकर्मकषये सोऽय ,,,.. | ४७२ जाप्रत्कालं परियज्य ... ,.. ४.१ ` जाप्रतकाले ततो ज्ञोऽय- १६०१ जाग्रत्काले नरस्यास्य ..“ ४२७ जाग्रत्काठे विरेधेण ९.५. ` जाप्रत्कुम्भादिकं वस्तु ... ३९८. जाप्रत्फलप्रयोगस्य ९२६ ' जाप्रत्ममीक्षणं यामु ... ,.. १३९५७; जाप्रस्थानालतः पूवं ... ... ६३४ नाप्रत्वप्रकृरायाध्यां ... ... १८९ ५. जाग्रसस्वप्ररियोदध तान्‌ ... ... १३२३. नाप्रन्स्वप्क्षये कामाः ... १९५८ , जाप्रनस्वप्रप्रपबेऽस्मिन्‌ . .. ३९४. नाप्रनस्प्रग्रहाणऽपि ,.. ... ६०२. जाग्रन््तप्रविवेकोऽतो ... १०३० नाप्रत््वप्रमुपुमेषु ९७३ ` जाव्रस्वप्रात्मकौ पक्षौ ... १८६५ जाप्रदृषटं मषा स्तरे ... ,., ३३८ नाप्रद्रन्धुपृरणाम- , १९२० जाप्रद्धागप्रयुकस्य ... „.+ १८८४ | जापर यतः शब्दम्‌ .* “. ५२० [नप्रद्रस्तृनि मर्वाणि ३०५ | जाप्रद्विषय एव्रायं ,., ३८२ |नाप्रग्रयेक्षया स्वप्रे ... ,.. ११८० | जाग्रह्ठीकं यतो हिला ... “` ,., ८८० , मादराग्न्यभिसंबन्धात्‌ ... **" ... १७१३ जादथं चाऽ¶त्मन च्छन्ति ^" .., १५१८ जान एवेत्यतो ऽसाधु =“. , ९५६ मातदेहामिषदहः घन्‌ ..* ~" प्रष्ठः 188. र्‌ |, ९ 4 * १२५९ ५ » १७६६ ° १३१७ °= १९.४४ ** १,५.२९ ° १८१५ ~ १५३८ "~~ १५३६ 9 9 9 ९ २ 4 ९३० ९५३ ५४४ १३८८ ८०१ ५ १4.७० ९६३ 9. १.८.१० * १५१६३ „ १५५२ ९६२ + १५८३ ४.१ „ १९३५ „ १५०५ ६०८, १,५.१७, १६१० » १५८ ३९ , १.१ ९०४ ६०५ „ १,५.१६ व ५.44 „ १५५८ ९९० , १६३१ ४ १4.4. ३५३ श्शोकाययरणानि जातं किमविनाभाव- ... जातिक्रिग्रागुणादीनां ... जातितो बधिरस्येह जातिर्गणः क्रिया द्रव्यं ... जातिस्मरणदष्टान्तात्‌ ,, जाते कुमारेऽथ पतिः ... जातौ ब्राह्मणशब्दोऽयं ... जालयन्धवन्न चादष्रवा ... जानन्नपि वसिषएटादि- . जाने पुत्रायुतं जातं जायादिरप्रियः स्वः जिधक्षयायसं तप्तं ... नि्राणीममहं गन्धम्‌ ... जिप्रन्ती भवति प्राणम्‌ जिज्ञासुरपि चतस्य ,.. जिष्णुरिन्द्गुणोपास्तेः ... जिष्णुः स्याजयशीरत्वात्‌ निहासति तथाऽनथान्‌ ४; जीवप्रहोऽत्र नन्वस्तु जीवतो देवभूतस्य ... जीवदेव शरीरेऽस्मिन्‌ ... जीवः प्रागोऽत्र संसारी... जीवपितमिति ह्युष्तः ... जीवाविष्र उपास्योऽत्र ... ज॒दोष्यादिक्रियाद्रारा .,. ज्येष्टः श्रेष्ठश्च सर्गेषां ज्येष्ठः प्रष्टौ यतः प्राणो... ज्योतिरियस्य बुद्षादेः ... ज्योतिजांगरिते यद्रत्‌ ... ज्योतिर्भ्यो देहतो लिक्कात्‌ ज्योतिमांत्नतयैवाऽऽत्मा ज्योतिषाऽकारकेणाऽऽत्मा ज्योतिषामपि तज्ज्योतिः ज्योतिषोज्यन्तव्रेधम्य- ज्योतिष्टोमादिका यद्वत्‌. .. ज्योतिष्टोमेन संप्राप्तिः ,.. ज्योतिः संविशितिः प्रद्‌ ज्योतीरूपमिदे तस्व... ९ वणानुक्रमः । ४ { षादः शोकाद्यचरणानि ृष्ाहवाः ० ० १५१० | ज्योत्स्नया राजनेऽयर्थम्‌ ... ८९६ ०. १६६७, ज्वरादिव्याभिना तप्तो ... , १९८२ 4११ ¦ ज्वलजाज्वन्यमानस्त्वं - २०४३ -* *** १०२२ ज्वलनन्याए्तेरगनेः १७५७२ ~ ` १३९.९ ¦ ज्वलनन्यापृतेक्ः ... १७७२ ~“ °" २०६५ .जत्रलन्नपि यथा वद्वि ... १६५६ ० .. १९३६ | ज्वालानुग्रहतो वदै ,. ,.. १७५७३ ००५ १५०० , २००८ । उतमच्प्रययस्तस्मात्‌ ... ,,, १४२६ 98 १५५९ १ | ... १०४७. त एतान्सप्त पुरुषान्‌ ... „ १००३ । १७९८।त एत्रामी इति मति- ,.. „ १४९७ ,.५ ५५५,५७७ तक्रकाण्डिन्यवन्न्यायः ,.. ८८१ ८१८! तच्छब्देन परामर्शो १९७२ प १२९० ¦ तच्छलरूपकमभ्यो ९७१ ८९५. तजन्मनाशसाक्षित्वान्‌ .... ,.. १२३४ ८९५ ' तज्ज्ञानमात्रमेवोक्त्वा .. “““ „.* १३५५ ध ५९० ! तज्ज्ञानोत्पत्तिविघ्राय ,.. ३४८ | ४८ : तरस्थनग्वयस्मात्‌ ४ 9८५२ .,. ,.. १०१७ ` तटस्थनरवन्नावों १४५२ ४२४ ' तण्डुलान्मांससंमिध्रान्‌ ... २०६० , १६२३ ` तत एव विराईक्य- ... ४४६ , २०१०. तत एवकलादयस्मात्‌ . १९२८ ११५३ ततश्च कता भोक्ता च “““ „ १०१२ ,,, ३८४ ततश्च कायनुत्पत्तिः , १४८१ ६ १५३६ ' ततश्च ब्रह्मतासिद्धिः . १०२९ , २००६ : ततश्च ब्रेदसिद्धान्त- ४७६ ४ , २००५ ततश्चावाच्यमिति ते „ १४९२ ,.५ ,.. १४३७ ` ततश्रेतद्धवेतिद् + १४२४ ,., ,,, १३८८ ततस्तदथग्रहणम्‌ + १४४२ । ततस्तदेतदिति च १११८९ ह (1 १६२५ ¦ तत परण लोकादे ““ €“ ` $ ८९ ,,, ,.. १५४० ततः स याज्ञवल्क्योत्य- „ १३३६ ५०६,१६३९,१७८१ ¦ ततोऽपि काटसंकोचम्‌ .-* ““" भ ... ,.. १३८४. ततोऽपि सूक्ष्मं विज्ञान “^. तै छ ३६१ ततो वुद्धिषमुत्पत्ती न .५५ ,.. <३९। ततो भूयस्तमो यान्ति ... + १८१९ ५ ... १४३६; ततो जोकाद्विनिष्कम्य "“" । [ ) ॥। म्‌ ,,, १६२५ ¦ ततोऽहदवता यान्ति द्‌ शोकाययचरणानि तत्क्मज्ञानजत्वाश्न ... तत्कमफलभोगाथ ,,. तत्कमां तदहकारः तत्कारणनिषेधा यः तत्छायगेण लिङ्िन ,.., तत्कायत्वान्पशुः पादः ... तत्कायस्येह प्राव्यष्यान्‌ तत्तद्रस्तु समुद्य तत्तमोमा्व्राि सन्वान्‌ तनु द्विनीय नेदाम्नि तन्न नेवं यतः सत्रम्‌ ... त्न नेह वस्त्वस्ति ... तत्तज श्रत इति तत्त्ववेयातिरक्रण ,,. तत््वबोधात्न नाहाः स्यान्‌ तहछप्रयाधनं मक्त्वा तत्त्वमस्यादि वाक्यानाम्‌. .. तद्वमल्याद्रवाक्येभ्यः .. तस्वमस्यादि वाक्या ध- तत्वमान्मव गवम्य तत्वमाध्यामिक टवा... तस्वविन्त्यान्माहिम्राऽम्य- तत््वस्माभियथाऽभा ... तित्तरं चनुष्रयम्याम्य ... नत्पदर्यात्रत्यननाव्र लन्यृष्र जगतो मृ ततप्रत्यगान्मयायान्म्य- ... तिलद्रयोककियाभावान्‌ ... तत्र कमव्रम॒नोऽय तत्र का मौह इन्यवम्‌ तप्र व्र्ाणा स्थानानां ... तत्र भावनयतादन्मा ... तत्र वृ तात्मनाभ्भित्राः... तत्र गत्वा यथाकमं तथ मंरिश्मनेश्थ ... तत्राऽऽगन्नुं यदरजानं तव्राऽश्मा सन्थाभ्वरिद्रान तत्राधिदैवमृकानि ... तप्रान्यः ऋछरकी दष्ा ,.. छोकयचरणानां- पृषराग्राः शकायचरणानि ररा: ३५० | त्रापि च भियो ्रस्ैः ... ,.^ १६५२ १७२१ | तत्राविदोद्धवं काय ... .,, ,,. ९५९ ९७१ | तत्राग्रक्षविविक्तेर्थे .., .. ... १५१९ १२५० |तत्राश्रविषयं ताव- + “~ + २९९ ८३७ | तत्रकस्या यदा काय ... ... ... १३ ७९६ तत्रैतच्छ च्छते चोयं ... .. ... १०३९ ११२० [नततच्छदूयत ज्ञाने ..“ ,“ „.. १६२० १०९२ | तत्रनस्मिन्यथोक्त ऽर्थ ००० ०० ०, १५२१ तन्नैतस्यामवम्थायां ... .. [ ति | = [ना =© ९५ ... १६५८,१६.५५ तत्रैवं सति कौ महुः ... ... ,.. ८१. ६५१ (तत्रव सनि नेद््रूः ... = 93 १६१८ नत्र सति यत्र स्यात... ध अ 9 ५०१. नघ्रव सति यदयनन्‌ ... ... ११५८ ५६७: तवव सति याऽकान्स्न्यान्‌ ... .., ६२५ १८४० लतव सति योदा ,.. ऋ १८०५. नर्त्रवमनियोमृद्ः ... ... „.. १० ५९३: सति लाकर्म्मिन्‌ ,.. ... ५६९ १८२. नवव गति समार ... ... ... ६८५ १८५२ नत्रव समति मागाः ... ... ११५९ १८२३ नरव मभवन्यर्थ ४ 9 ~ १ १८६६ नलमतन्व तदात्मन्वात्‌ ... ,., ... १६९४ १९१६ नन्मद्राविन नामानं ... ... -.. १५५३ १८५३ ` तत्यमदर प्ररं अक्र... न ० == ३२६ १११८ . नन्मनिधा चिदाभन्व्रं ... + ... १५१० ७२५. न्यं्रमोक्षणं कस्मिन्‌... ... ^ १५२५ १३५१, नस्मृ्ेनि तथा वाक्यं... “"" ... ९६ १२५१ { तथा कालानवच्छनः .. “-" “" ५ १,५. ३ ं तथाऽक्रपादकाणाद्‌- ,.. ..+ .* ६८० १,५९.० ` तथा क्षयश्रतन्नम्य ८९० ॥ =, ५९२, तयाऽऽगम्विगोधं च .. -** *** १ १५८; नथा गृणगुणिन्ेन. ^ १८२२. नया ज जनना यवम... १२८८ | तथा च तभियन्रं ... .. १५६९ | नधा व प्राह भगवान्‌ ... --* १४६८ | तथा च भगवान्व्यासः... ..* १९११,१५०० १८९५ तथा च मशरत्णोऽग्र ,.. . “~ ६३० तथाच यन्परिक्चानात -.- “" । ८३३ तथाच यदिनामस्यतन्‌ -- `" र , १६९५ तथाच गृक्तिमयलनान्‌ ... "* “` [ हि ४ ई ् . १६८१ , १८५९ श्रोकादधयचरणानि तथाच सति टष्रन्तो ... तथाच सति सिद्धान्त-... तथाचाक्रियमाणं सत्‌ ... तथा चानुपलव्धेध तथाचाव्रणवाक्येन तथाचाहरदटः शात्र तथाचेदा ऽऽगमवकचः तथा ज्ञेयस्य सवस्य तथाऽऽत्मनि च व्रिज्ञाने तथा ददानत: सिद्धो तथा दिग्भदाभिन्रानां ... तथा देवतया सत्रं ... तथा देदादिमंबन्धं तथा द्र्ृगृहीत्यैव... .“. तथाऽधिपतिरन्येषां ... तथाऽ्धिपतिशब्दन ... तथा ऽनधिक्रतानां च ... तथाऽ्नथपरि प्राप्तौ तथा न्यायविरोधोऽपि ... तथाऽन्योऽपि गृणोऽन्यस्य तथा पदतदथाश्र ... तथा परिहूताशेप- तथा परोऽपि संबन्धः... तथाऽपि ताञश्रुतियैत्नान्‌ तथाऽपि तान्प्रशंसन्ति... तथा पूत्रान्पदूधेव तथाऽप्यब्रह्मवित्तेन .., तथाऽ्प्युक्ता न चेद्धान्‌ तथां ब्रुवाणं तं गाग्यम्‌... तथाभूतं तदा ज्योतिः... तथाभूतेन प्रावृणैतां तथाऽभ्युदयकैवन्य- ... तथा यस्तमुपासीत ... तथा यौवनहानिश्च तथा रूपं रूपमिति ... तथाऽथान्तरसंवन्धे ,.. तथा खोकगिरा ब्रह्म... तथा लोकयतेधातो; .., तथा सति ृषाज्ञानम्‌ ... ००१ वणानृक्रमः | प्रप्रा ९ । 3 ५ ९८ ५ क ॐ श्रोकयचरणानि तथा सवान्नरत्वस्य | तथा संवगविदयाया; ९,.३ |त॒धा संवगवियायाम्‌ ९१ ५९५ ९ ५ य = । € € १ ५ | १३१८ ६९९ १.०६. १,५९.१ तथा सामान्यनो वाचः... तथा°्टप्रययान्साक्षात्‌ ... तश्रा टि क्ितितोयाभि- तथा दिरण्यगरभत्वम्‌ ,.. तथा हदयश्चब्देन ... तथदममलं ब्रह्म... ,.. तभरेद्धियमनोवृद्धि- तथराप्सितं च संप्राप्त ... ,5 | तथश्नरोष्पि नो विघ्रम्‌ ... तश्रतत्मवं वेदेति त तव कामकम्भ्यां ... ‡ | तथव योऽशनायेति ,.. ३ | तश्रव वचसोक्तिः स्यान्‌ तथव वस्तुस्वाभाव्यान्‌ ... तथवाऽऽकादादाब्देन तप्रव[ऽऽचारसूपेण तय्वाऽऽन्मनि दषे च ... ६९. | तथवाऽऽ्त्माऽपि त्र्य... तप्रवाधीतवेदशध... ,.. तप्रवानभिसंवन्ध- तप्रवाव्यभिचारेण तवाहतवामाः स्या- ... तथैष हीति व्िस्पष्रम्‌ तथोलच्यादिकाध्यास- ... तथोपास्यस्य ब्रह्मत्वे न्थींकारं दमं दान तदकरतन्वतो हेतोः तदृङ्ृत््रत्वसंसिद्ध तदज्ञानं तदुत्थं चं तदज्ञानेकतुत्वात्‌ तदण्डमभवद्मम्‌ तदन्तरायवाहुल्यात्‌ तदन्यकाठार्सरषर तदन्यत्र द्रयाभावात्‌ “* तदन्यविष्रयज्ञान तदन्यस्य जश्त्वाचच "°. ४ पण्डः १२१२ 94. ५ ०१ ८ \ ० ८५ ८ 9 १३९ ति, १७३२ १२६९४ ९८६ १८५० ७२१५९ ८५ ८९ १५८ १२७० १३५५५ १३९८ ५ ०१ ११२० १८०० १८६० १३६० १६२९२ १५१५ , २०५८ ६८० १९.४३ ९२७ १९.८४९ १९३५ ५९६ २५८ ६६१ २२५ ५२३२ १४६१५ ४८४ १८६९३ १३९६ ४४ कगेकायचरणानि तदन्यस्यापरासटेश्च ... तदपीदं पदं तुयं ... तदप्यस्ि्विति चेन्मेवं ... तदप्यस्य तथा भृतम्‌ ... तदभ्युपगमे वः स्यान्‌ ... तदयुक्तं पुमथस्य ... तदयोगन्यवच्छतत्य ... तदवस्थस्य तस्यक्- ... तदविद्यापनुत्ययथं ... तदसंभावनायाश्च तदात्मज्योतिषेदं सन्‌ ... तदाऽधमौददिनो दुःखं ... तदानन्याच् तद्रोधः ..* तदानन्दात्मकन्रह्म- तदापतिधुतेश्रयम्‌ ... तदाभ्पे जीवद्रारण ... तदाभासानुविद्धेन तदाविष्करणे ग्रन्थः तदा गरानिवृद्यथन्‌ तदाहृरिति वायन सदिद नामल्पान्याम्‌ ... तदेदं हिरण्यगभस्य तदुच्छिलावनः प्रत्यक्‌ ... तदुपम्थन संदपिः तदुपामां न वे्रीति .., तदनन्कन्पितं सव तदेनत्छारणं स्प तदेनन्ख्रलु वराजम तदेनन्य॑प्रधाग्रा९९द्‌ तदेन्मुष्रं धमौ्यम तदनदिति मानन तदतदुच्यन्‌ श्रुत्या तदेनद््यविद्यायाः तदेनभिन्यमन्ञानम्‌ ,.. तदेनन्मध्यमानं मन्‌ नदेतष्टाकनिम4 तदवानप्रविटय्ति तदेवैति पृमानम्य तदेवेताति यदिवा ,., ॐ * @ # ® 6 छोकायचरणानां- प्रप्रा | १०५६। १९९१ ' १४०३ ७६५. १२३८ १०८६ १५३२ ९९६९ १३५७ १९१० १४३८ १०९.१ ६२“ १३१०७ ५८4 १०१६ १८२९ १६५५२ #। 4 © „9 ११२६ १० १९३१ १०६९ २०२८ ८ ९" ११३३ १ ९, ® ^ ८ °“ १९.८५ ५ १६८६ १९३. ६५५ 4०३ १६९२६. १२५५९ । ९। || क ॥९.. १०६१. १०९१. #ोकादययचरणानि तदेवोक्तमिहाऽऽ्लम्थ्य.., ,,, तदोत्रान्तां विजार्नायात्‌ ,., तदोचरकसंदष् ... ... तटृ्टावेव निःशेष- ,,., तद्ाष्टमाव्रतः सिद्धेः ... तदृषटेः पुरुषाथत्व- =... ,.. तद्धेतुहेनुमच्वस्य ,.. तद्धदमिति चात्रापि ... तद्धदमिदयनेनास्याः तद्धदमिल्यननाक्तिः ता तद्धदामिलवियायाः ... तद्छरष्टं सदज्ञानम्‌ ... तदृध्वमादेव निःशेषम्‌ ... तद्धनाप्राणपरज्ञानम नद्रद्राऽरमानमवात्रेन्‌ ... तद्धावभावटनतःतान्‌ तद्धावभाविहेनुः्वान्‌ तद्धदमियविज्ञान- तद्धा दयन इव्यस्मान... नयथा इयन दल्युक्त्या ... द्रया वेद्यते वद्धा नद्याधान्म्यप्रमिक्छथम ... नद्यायाम्यरात्महनुन्याम्‌... लद्रुपं चदवाय्यत्वं नद्रूपो मध्यमा वायुः नद्रनगुपप्साढन्फम्य तद्रददरयनख्वाऽपि ... नद्रदरान्मातिरेक्रण नद्रद्रन्छति यो यस्मान्‌ तद्रद्राधो ऽप्यबोधस्य तद्रूपस्य सामान्यम्‌ तद्रद्रागाध्रयन्वं च तद्रग्र व्यतिरकण तद्रा अस्यतदियन्र लंद्रा अस्यतदित्यदिः नदरा अस्यतदित्येवं .. नद्रनिममकारं तुं तद्रिदौ अष्मणश्रेह -- तदिध्येकौकति योगस्य ... व्हा ००० २०१४ ००० १५३१५ ९१३ ६५९ € ५४ ६4 ५४ +. ५१ १३५५ ०० १९९५ 6 4५ ००५ &3०> ८६८ ५९३ ५६१ ४२४ ७०२,.५०९ श्रोकायधरणानि तद्विनाशेऽपि तत्साक्ष्यात्‌ तद्विपक्षस्तु यो बालः ... तद्विप्ययतो मिथ्या ,., तद्वियोगादतो देवाः ... तद्िरद्धात्मकेनैव ,.. तद्विष्णोरिति मन्रोऽपि .,. तद्रत्युपाधिसंस्थं तत्‌ ,.. तद्या चापि संव्यापिः तन्तुवीरणम्रहार तन्नातिच्छन्दवचसा तन्नास्ति कारणं कायं ,., तत्निपेधध्रतेश्चापि ,., तन्मया दीतरे प्राणाः ... तन्माव्रावत्मनवेनं .. तपसा तत्पर ब्रह्म ... तपःशब्देन जृच्छ्रादि ,. तपोऽप्सु तप्यमानामु .. तपो विया च विप्रस्य... तमवस्थान्तरं नीत्वा ... तमसव यथा सर्पम्‌ तमसो ज्ञानविध्वस्ता- ... तमस्यवस्थितः कुम्भः ... तमस्यतवस्थितो ऽपश्यन्‌ .., तमस्युत्सायमाणे तु ,,. तमस्विनि निवत्तेऽस्मिन्‌ तमः प्रधानः क्षेत्राणाम्‌ ... तमासाद्य तु मुक्तस्य ,.. तमेकं सर्वभूतेषु... तमतमिति च तथा ,,. तमेवंवरिधमात्मानं ... तमेवेति च वाक्यस्य ,,, तमोध्न्यैव ततो ब्रह्म ,., तमोध्वंसातिरेकेण तमो नियामकं यस्मात्‌. .. तमोन्तरायतो मुक्तेः तमोन्तः कारणं बुद्धः तमोन्तात्कारणात्तद्धि ... तमोऽन्धकारमखिलं ,.. तमान्वयस्तम्‌ःकार्ये ,,, वणानुकरमः | प्षङ्गाः ४९८,१२२५ | तमोन्वितं च यत्कार्यं ,.. ५४६ |तमामात्रातिरेकेण ५१९ | तममात्रान्तरायत्वात्‌ ,.. तमोमात्रावसायित्वात्‌ ,,. .,. १३८३ । तमोमोदादिभेदेन ,.. =“ ५८३ | तमोरनोभ्यां मृक्ता धीः ,,. ९९३ तमोमिनाशनायैव ,. १७३१ । तमोन्यवहितकातम्यः ८३८ | तमोदेनुममृत्थानं ... ,,. १७९.४। तमांशत्वं यथा भानोः... ,.. ११३१ 1 द्व ,,, १५९७ तयाऽसाधनया टवा... त | तयोरिहाथवत्वाय १७०३ | तयोरदष्टयोमूतं ६४६ | तयेरिकात्म्यतो युक्ता ... तयोर्गीमनसोरेवम्‌ ८ 4 द. ८०० ,,, ३३२ तयोश्च युगपद्भावे ... ,.. ११६८ तयोः पूर्वोक्तसूपेण ,. ९५९ | तयोः समागमधरास्मिन्‌... ५६० | तयोः संचर तोमार १२१६ तरन्दयनेन विस्पष् १४६५ । तक्तो यदिवा वाक्यात्‌ १६६३ | तकशाचरेस्तथा लोक ५ १६१४ तमी वराहो ऽधस्तात्‌ ४९९ : तस्माच्छक्तिमतोरेव ७४७,१०४० |नस्मान्टरेयोधिनः पुंसः... ३९६ | तस्मातकर्मगुणस्यैव ११६१ तस्मात्कमतिरेकेण श १८४२ | तस्मात्करमव विदयायाः ,.. ६१६ | तस्मातकृतकदृष्टान्त- ,,. ६६२ | तस्मात्तदिति विद्यायाः .““ ,,. ६८४ | तस्मात्तमस्विनो ब्रह्म ५०० | तस्मात्तिसृष्ववस्यासु २०१४ | तस्मात्तेषु वरं कामम्‌ .. १६९४९ ` तस्मात्परस्य साक्षित्वं -.. तस्मास्प्माप्रमाभासा तस्मात्प्रवसितप्राणो तस्मात्समु्याशेद ® ® @ १ ६ ॥.1 ए ००५ १९५७९ १६५० श्रोकादयचरणानि ४५ प्रणादाः ०, १९५२ ०० १३६ १८४१९६५ ००९ ५७०३ ° १८१८ * १८४६ ३२१ १६१४ ११०४ °= १६०५८ ०० १५९१ ००, १६३९ ८३८ ९९८ ° ११६४ ८३० ४६९ ९५९ १३८१ ., १३६६ „ १३६६ „ १८१० ४६ छोक्ायचरणानां - श्ोकाद्यचरणानि तस्मा-संधातकवि्रसः तस्मात्सभावेनामात्रः तस्मात्सामथ्यतः सिद्धः. तस्मात्सोमाननमष्षथम्‌ .. तस्मास्यारेवतावापिः ... तस्मादनायमारनव तस्मादज्ञात आन्मवं तस्मादप्रतिगोधेन तस्मादथान्तरामुनेः तस्मादवट्य बोद्धव्यम्‌ ... तम्मादविद्यामंभूतम्‌ तम्मादविपगनाथ- तम्मादमदिद गीनम्‌ तम्मादात्मपरिज्नानान्‌ तस्मादान्माभिमानो टि... तस्मादापः म॒क्ष्ममावाः ... तम्मादावृ्तिपक्षऽपि तस्मादित्यादिकं वाक्यं... तस्मादिव्यादिवक्रयेन ... तस्मदिवविदित्यत्र तम्मदेवेविदिःरवं तस्मादवेतविधा धारा तम्माद्धतृपदेशोऽयम्‌ तम्माटृवुध्यम्त शाकल्य... तस्माद्यद्यपि मानिध्यम्‌... तम्माद्याथान्प्यतिनान-... तस्माद्रस्नेकानणप्रम्य तस्माद्र क्यान्धतिज्ञान- ... तस्मादिजानयिन्यादि तस्माद्रिधः प्रमाणत्वं तम्मादुव्युन्थाय कमभ्यः तम्माग्र कशिदप्यव्र नम्माग्र चिन्नयदनान ... तस्माग्र देशक्गदि- ... नम्माद्र गाम्नवं म्यम .. तम्माग्र मािवदरं मव तस्माग्रानान्मनास्न्न्याः्मा तस्मात्रिषधाश्रम्य तस्माश्रहम्निदेददी प्रह ७०७६ | तप्मात्रवानवस्येह ... १४८४९ | तस्मा््रवानुमा नाम ९.४८ । तस्माप्नवे। पवाद स्यात्‌... ५५८ | तस्मान्मम॒क्षदवार्दन्‌ ... ८२३ । तस्मान्मरतं प्रियं बन्धुं ... ४९.८,१२२ | तस्मिन्टष्रेऽथ सवस्य + १६२९.५,१७,५८ | तरिमन्भ्वस्ने ऽथ सवोधान्‌ ९१० ¦ तत्मिन्नप्रा शे्पका ४३६ ¦ नस्मिन्नपहनतवान्ने ९०६। तम्मिन्प्रयुज्यमानऽतः ... ५२१ तम्मिन्माक्नी च सदय .. [| || ३५९. तस्मिश्च प्राणने वायाः ... ७५८, १९.६६ . नस्मिम्त्‌ शान्नाद्रिज्ञाने ... १७०५ नस्म नमाभ्स्नु देवाय ... १५३९. तस्य करा देवनन्यनं ५८०२९ तम्र काय द्रिभरोकतं .. ६०० नस्य चक्ल्वनारिन्वात... १२०६ नस्य जाना्मनल्वम्य ... १९.८२ तस्य सेवबिदः पृमाम ... १२८५३ नम्य दषट्न्तिको योया १२८५. तम्य प्रथमनम्याप्रः २०३३ नम्य यन्कमम्पं नन्‌ ५३० लस्य वृत्तफत््वान्नः १३८८. नस्य मवन्मर आत्मा ९०८ ¦ तस्य साक्षादय लाकर ... ०4१; नस्य मातयवस्य स्यात ३३० ¦ नस्य तम्य मेबन्ध- ... १८.३ ¦ नम्याकृस्नापवादन १३१९. ` तस्याक्षरे कः प्रणा १०.५८ , नस्यप्मिरिष घाप: म्यान्‌ ... ०८० | लस्यानु तदनाव वा ६९८ | तस्यनिकाथयावित्वान्‌ ... १८४० |नम्यापमर्पणेऽदानि ०... , नस्यापि यान्तःपानिलात ५९३ ¦ तस्यापि ब्रह्मणो नाम ... १८९१. व्यापि ुद्रम्पस्य ५३९ नम्यामविद्याुष्पाया ३९८ कषा यभपम्य १८१५ नस्या विक्षपमंहारी ... कोकायचरणानि श्रोक्राद्यचरणानि तस्या विवेको व्याग्यानतो तस्याश्च क्रियमाणत्वान्‌. .. तस्याधराप्याहुतेः सोमो... तस्यासाधारणात्मोत्थ- .. तस्यास्य धमम॑रूपस्य तस्थकमपि चतन्यं तस्थैतस्य यथोक्तस्य ... तस्थैव ज्ञानमात्रस्य तस्थैव नामोपनिषद्‌ तस्यव ब्रह्मणाऽथान्यत्‌ ... तस्यैव हृदयास्यस्य त्थवात्रपतेजौया तस्यवाय्यभिचारित्वात्‌... तस्योतप्रातभावोऽगरं तस्यापनिषदित्युक्तं ... तं कमित्वोपरि स्थित्वा... तं जिगीषुं समायान्तं तं त्वौपनिष्रदमिति तं त्वापनिपषदं धीराः तं दृष्टयादिदृशं साक्षान्‌... तं परादादिति तथा तं मामननुरिष्यव तं वायुं त्च कर्मद तं विदित्वेयतः प्राह ... तं विदित्वेतमेवेति ... ते समृदरं समू्तायं तं सगेमु्तवत्सवं ... ते हैतं मन्थं यत्नोक्तं ,.. ता एता देवताः सप्त॒... ता एतास्तेजसो मात्राः... ता एवेन्दियवत्तीः स्वा-... तत्स्थ्यादु द्यरान्देन तादातम्यभावनायां तु तादात्म्यमेव सवस्य तादात्म्यव्यतिरेकाभ्यां ... ताटक्प्रवेशो नेशस्य ... तादृक्ष सपदो न स्यात्‌ ... ताट्ग्यत्रास्ति तन्मानम्‌. .. ताटग्लब्धोऽप्यलन्धः स्यात्‌ [द ह,। वणानुक्रमः। रषदाः | / १,५.५३ १२५५ १. > | ४ न्‌ $ १९८२ १९१६ ६८० १२०५ 4 4 ३ „ २०४८ "६८०० १७३१ ९४३ ९१५९ ९८ १७६९५ १६९४५ ५ #.1 र ९८५. ६१५ ९२९५ , ता भावना उपादाय , ताभिः प्रयवमुप्याऽऽत्मा {तावा अस्यटिता नाम... श्रकायचरणानि तान्येवतानि भृतानी- ... तापाय पुण्यमप्याहूः ताभ्यां विलक्षणस्वात्मा ६ ताभ्यां सर्वमिदं गच्छत्‌ ... तामसं कठिनं चोर्वी तामेतामनतिप्रदन्यां तामेतामेक् आचार्या , ताम्रं नोदुम्वरं ग्रा २ ताग्तम्य्ादु गायानां , तावतैव कृताधलात्‌ ... तावत्प्रजञां प्रकृवीत ... . ताव्रदेव निरोद्धव्यं तावन्त एव सोऽसु; स्यात्‌ ... तावन्नावसितुं शक्यं ... ..4 : तावन्मात्र प्रधानत्वात्‌ ,.. तावन्मात्रैकयाथात्म्य- ,.. ,,, तास्वन्नरसपृणौगु... तां योगमिति मन्यन्ते ... ^ तास्ते प्रेयाभिगच्छन्ति... तां श्नियं मधुनेनाय तां टैतामिति वाक्येन .. तिरोदिताथहूपत्वात्‌ ..“ *.* तिष्न्धधिव्यां योऽत्र स्यात्‌ ..* तिष्रासेदिति चात्रापि ..“ °“ तिस्भिरिति संख्याथ- ... तिखः पुगेनुतराक्याया ... पमे तस्याऽऽसत सप्त ... तीर्णो हीति तथाचत- ..“ तीर्थेन विदा देयेति .- ““" तीव्रदुःसोद्धवो बुद्धा तुर्यं पदमादियो तरवेमरालाकादेः ... तुल्यत्वाद्रतमात्राणां तुल्यामिधानधमत्वात्‌ तुपरतण्डुलनिमकि .." तणा्रस्था जक्कंह .“" ४७ ¶्ष्हयः + १४०० १९१३ [| १ 4 ह. ३ ४७१ १५८३ „ २०१८ ८२५ „ १२८० १९९४ „ २०.४० „ १४७०४ „ ११९१ ० १८६५ १८६६ १३२० १५०९ १८५५ ४९८ १५.५५ , १५९६ १९२९८ „+ १८२० ४५१ १९०६३ ९२० १२६५ ११.४५ * ११४६ ९९१ र्द > 9९९ १०४६ + २००० ८३८ १५७९ ८९६ „ ११९३ १७.६४५ ४८ #ोकायचरणानि तप्तः स्वप्रेऽ्थ संबुद्धः ... .* त॒प्ता मोदामहे येन तेजआद्यभिसंबन्धः तेजसस्तु तृतीयांशः ... तेजः शब्देन संद्र तेजःसंबन्धमासाद्य तेजःसामान्यमात्रं स्यात्‌ तजोऽनो भौतिकं सर्वं... तेजोभयस्तया तीर्णो ... तेजो विराभि्नीं पाप्य ... ते तेषु ब्रह्मलोकेषु .-. -* तेन तेनाऽभ्त्मकार्यण तेन पारि क्षिनान्खन तेनानन्वागन इनि तनानेन पया धीरा तेनान्यं सन्तमप्यथं तेनदं सद्ग वसु तनता देवनाः मवा; ... तेनव कर्मणा मुक्तिम्‌ तेनेव ज्ञात्मना ऽशाधं तेष्पि साधारणाः प्राणाः तेऽपि सामान्यमात्र चन्‌ ते प्राणाः स्वगणदक्तः तेभ्यो निधारणायाय ते य एतद्यथानजानं तेय एवं विदुरिति ते यथा कमणोपाला तेवाण्त दहति नथा ,.. तथां च ज्ञन्मयागे ... ,,, तथां चन्स्यान्स्ववेदयं ... तेषु प्रत्यन्तेषु .. ^ ते शाग्रदीपिषु ... तेष्वप्यस्नर्मितेष्स्य ... .,. वैरभिन्यकिरय्दार्थां .., व्यकद्रव्यादिमभद- ... . दयक्ताप्रियपरागर्थः .,. ... व्यक्ला कमाणि निगदाः ... दज ध्ममधर्म च .,, .. लज धममभरम च दमे ... छोकाद्यनरणानां- षाः #ोकायचरणानि राः .,. १५५९ व्यस्य शेष इति द्युक्या = ,,, .. १००५ ““ २०४६ त्याग एव हि सर्वैपाम्‌ ... ^ ५१५,१०३. “-* ११०१. त्रय आवसथा ति ४ = १५८५ ... १०८९ त्रय एव यतो लोकाः ... „+ ८३७ १८१५ ब्रयश्चिदाश्चय देवाः ... ... ... २०२५ ११०३ त्रव्िशतप्रभृयेषां =... ., १३२० १२८८ त्रयं वा इदमियेवम्‌ ... ... .,,८७०,८८९ १७३१ त्रयं सदेकमेव स्यात्‌ ... ... ... ८५६ १०९३ त्रयाणामपि वर्णानाम्‌ ... ... 0 ११०१ त्रयाणामविदिपेण ... ५ „.. १२५ २०३४ ब्र्ीयं धयत सवं ... ... „.. १९८० ४३१ त्रया वाकां श्रौत्रमार्गण .,, २०६६ १२०५ व्र्ोददीव ज्ञेयानि ... . ... १३५१ १५५८ व्रस्य व्राह्मणो विद्रा ... ... ... २०६९ १८११ त्रिकरमुशाय भः स्वादा ... ५ १८५६ त्रिक्रालल्षणाथ चन्‌. ... ... ,.. १४८५ - १४९९. व्रगृणं सनप्रधानरस्थं ... ... ... १०० ३९९ त्रिधा जग्ध मव्रल्यत्रम्‌... ... ९९ ... ५६२ त्रिधाव्रिधावाक्रेः स्यात्‌ ... ... १५२. ... १३०३ त्रिलोकी चत्रिवेदी च... ... ,.. १९९२्‌ ९५६ व्रिलोक्ीसाधनलागान्‌ ... ,.. ... २०३२ १६३० व्रिवरिधव्वात्मुषुनस्य ... =... १५३ २००८ त्रिषु लोकेषु यावन्स्यान्‌ ... .. १९८९ १५३५ त्रिष्वव त्वविनाभावात्‌ ... -.. १५१५.१५२} ... २०३० विसादृष्ली तथा पर्ञ॒ ... ... "१९४८ ,.. २०३२ प्रीण्यस्नानि फट क्नुः ... ५ ... १३२२ प्रीण्यव्‌ कारणानीति १८ ... ८०८ त्रेधा व्यभजदान्मानम्‌ ... ..- -“ २२ ११८८ भ्रगुण्यात्मर्वभावानाम्‌ ... - “~ ५) १३०१ प्रलोक्यमस्यागामान्यात्‌ , ११४६ ३९५३ रलोकयान्मकदेहान्मा ८ । ९८३ धरलोकयात्महारीर्यषः ... | । १९ ... १३८५ धरोक्रयानिहितिन्विं ... ^" ... १७०५५ भ्रविधयं.लवेयते यस्मान्‌ क ७७३ व्यन्रात्मभवमप्राप्तिः -* "` | ४६ ... ६४० त्वगादयोऽपि सन्तयस्ये..- `“ श ... ६४९ त्वगादिज्ञानशर्कानां .* ` ६ १२६७,१८१० ` त्वगारम्भकरसामान्यं ..* """ ६ ., १९३० त्वबोपस्पृिमात्रेण =^." ोकायचरणानि ततक्षेऽप्यग्रहो दोषः ... तवत्सप्रदानतः पृं त्वदभ्युपगमादेव... ..* लदभ्युपगमाधीय त्वदशेषप्रवृत्तीनां ... त्वदुक्ता्श्रगणतो त्वदृरनार्थिने मद्यं त्वद्रसिष्टतयैवाहं... त्वयैवाऽऽत्माथमार्गाति ... त्वयोक्तं न विवेदाहं त्वं तवज्ञो मढ एवेति त्वं न उद्राय उद्रानम्‌ ... तवं ब्रहेति गुरोबीक्यात्‌ लवं ब्रह्मेतीह्‌ वाक्याथ; ... त्वाष्ूमेव हि सवत्र द दक्षिणस्य पथो व्याप्या दाक्षिणा दक्षिणे प्राणाः ,.. दक्षिणेऽक्षन्पुमानिति दक्षिणेऽक्ष्णीन्धनामाऽयं दक्षिणोत्तरमार्गाक्तिः दक्षिणोदगधोमागां ,.. दग्धक्रोपनिदानः सन्‌ ,.. दग्धमोहान्धकारस्य ... दग्धाद्रोषान्तरायस्य दग्धत्वादिस्वभावोऽननेः ,.. दण्डापूपिकनीदयैवं ... दधाति भाष्वद्रह्माट्यम्‌ दधीत गभमियेवं ... दधा च मधुना पिष्टं ... दमादिविधिशेषोऽयं दर्पणाभिहता दष्टः ... दपादिददानात्रुनम्‌ ... दपत्सिकसमाविश्नात्‌ ... द्रोनस्पदीनाभ्यां स्यात्‌ द्शनस्य स्तुतिरियं ,... द्रोनस्याविधेयत्वात्‌ ,.. द्रोनस्यास्य तेनातः ,... द्रेनं क्रियमाण हि ,.. 6 | प्राः, वणीनुक्रम ¦ | ९०५७, दरोनादशनाक्तिभ्यां = १० > 3 द्शनादस्तु सा कामं ४५५७: दू शीनादिक्रियाकरारी , १४२३ ददनादिक्रियाणां यत्‌ ... ... १४२० ददनादिक्गियावांधेत्‌ .. .. २०१८ दरशनादिक्रियां कृर्वन्‌ „ २०००। दशन यभिनित्त ॥ २०१०. ददश प्रोणमास॒श्व ३९८ .दशंर्ह्दवता चेह ,.. २०१५ ' दशमोऽसीतिवाक्रयोत्य- , १७८०, देति नियमार्थ स्यात्‌ ... ३५९ ¦ दहनीष्ण्यादिवद्ैः „.‹ ७०९ .दृपती धृतवन्तं तं ८५० ` दातप्रतिग्रहीत्रोध ८५७२ ` दानादिकमणः साक्षात्‌ दानादिफलसप्राप्निः . १०१७ दुम्‌. ्रतनुतां याति ^ । , १३६५. दाष्रान्तिकित्वेन यत ६८१ `दाष्रानितिकाथायीमित्तैः ... „. २०१३ दाहकस्य न बद्स्ति ... . १३३८ दादच्छेदादयो यद्रत्‌ ... , १३४३ दायं दग्ध्वा यथा विः , २०३५ दान्तो दाता द्याटुध ..“ , १३५२ दान्तो भृत्वा ततः शान्तः ४४२ दाह्याभावाद्यथा वहिः ... ९०९ दिग्देशकालगरन्यष्य ५५१ ' दिग्विभागादिवग्याम , २०५५ दिग्विभागाधिकारेण ५८० दिवो यदध्वं वस्तु स्यात्‌ ८९२ दिव्यो ह्यमृतः पु ,, २०१६ `दिरश्च हृदये सवा ,.. १६८३ ¦ दिशामन्त इह प्रह्य ,,, १९९५ . दिशां यद्रसधानस्त्व """ , १०६८ दीपस्य घटवदयस्मात्‌ ' ११३९ दीपादिवदसंमाव्या “^` ६१८ ।दीपेनान्यो मया चान्यः , १४२२ ` दिक्ष द्वितीयोऽनपगः ... ... २०४१ दिग्विभागोऽबिभागेऽपि , १९७१ दिदक्षितपारच्छिनन- श्रोकायचरणानि ४९ पृष्टष्रः १६४३ „ १५०९ ° १४०२ १६६१ , १४२३ , १४०२ । २०६३ २४५ ८ © #। ५५४ [| २ 0 ह 1 |° . १६६८ २०५९ . १३१२ . १३१३ . १३१४ „ ९६२२ १३२८ १६८८ १२३४ „ १२९१ ९६७, ५४२ , १३३५ ३९२ ० २०४८ + १४९६ +, १४८७ ३२१ १६९ #कचरणानि दीपो ऽयमात्मनाऽऽत्मानं दी्निनादोऽधःशयनं ... दुन्दुभिष्वनिरियेतत्‌ ... इुन्दुभि्वनिसामान्य- ... दुन्दुभेस्तु रवा एत दुन्दुभ्यन्वितशच्दस्य दुन्दुभ्यादयश्च टष्टान्तेः ... दुबंरत्वादवियाय्याः ... दुहिता पण्डितेत्र दुःखस्याऽऽन्मनि संयोगः दुःखा्मत्वात्मर्वपां दुः खात्मकषु निवयेषु ट्ःखाययात्मकमेवदं ... दुःखापनयनाित्व- दुःखाभावः सदेहस्य ... दुःखांननधनव्यागि- ... दुःखी यदि भवेदात्मा ... दु -स्यस्मीत्यपि चेदृभवस्ना दु शकोनरमित्येव दूरतो ऽमुष्य सोकम्य दूगमवंतरिदः पाप्मा दुरे स्थितं प्रपद्यामि ... दृढ पृवध्रतन्वाच . गादिटाक्तिभेदानां टगादि शक्रत्यनेकतवं दयते न्ग्न्यया वृद्धया... दयन अन्तस्यनायानाम्‌. .. टृश्यत्वादधटवदृहः ... ददयं चन्मनर्मवनत्‌ दृर्या्थवदभिन्रो ऽय दरया्यामभवायदरन्‌ ... ट्र: काण्दरहा ऽ¶हि टृष्रान्तत्रितयं तावत ... दृष्ान्तमाग्रनान्निनं ... दष्टान्नच्र कुंमागदि रष्रास्नश्च ननो नाम्नि... रष्टान्तस्य युषृप्तरय ... दृटान्नास्यार्मिमां बनिम्‌ टृ्टाथनो बा विद्यायाः छोकाथकरणानां-- ,. १०७९ | टणश्िमाग्रात्मयाथात्म्यात्‌ ०, १०७९ | रृष्िरित्यपि भावः स्यात्‌ पृष्ठाः गोकाद्यचरणानि १४६६ | टष्टिकतैत्वमाचषटे ११४६ | टषिभिदमकृत्वैव , .. १०७९ | टश्रिकैव सर्वत्र... १०७९ | दृष्टिरिव तुसाद्रष्ट ४६९ रृष्ेनाप्रतिरूपेण ... . ६०५ | दृष्टेरपरिखोपश्चेन्‌ २०५९ [दृषेरिति च पष्ीयं ८.५१ : टष्रेनडस्वभावायाः १९१० दर्दृ्टारमिल्यत्र ११९० दृषदि विज्ञानान्‌ १५०४ ; षेः कतारमान्मानं ४ ६८० ` टष्टोऽपवादो लोक ऽस्मिन्‌ . १,५२९,१९३ 4 टृष््वादिभित्रचष्रास्ा मदमिच्व्य 4 १३१२ ` टृष्यादिभेद ५५५. टृष्टयादिवचगां रोके ५३८ ` दृष्वाऽनुभवनस्नस्वं ११.५२, दृष्ट्वाऽपि यत्ममारयानुं . २०२३ दष्रववेयवरब्देन ३९१ देवना नु श्धिष्रात्री १,८.०३ देवनानामभिः कादयः ... १८५६ देवनःश्ररमाणृन्व- १६५. - देवरनाभोगदषट् च ८ ०3 'देवनामनिल यानु ११२६ देवतायनने धव ... ८८१ ` देवतायाः समास्यातः ... १२१९ -देवतावामिमात्रं हि १८२९ दूवताविषयप्राण- १३९२ ¦ देवनाघ्िन्वपक्षऽपि ... १६५० `देवतास्थानकरण- १३ ३९ देवता जच ततो यान्ति... १०८२; देवनकान्म्यमेवेह १९९१ | दृ्रतापामनस्येह ९२८ |देवभावेन विज्नानम्‌ १६९० ' देषयातिसकाशाण १७१२ देव्रयानः समामन ५६१ | देवसंख्यां स संपृ ६५१ । दवरठाक्पिकषंबन्धान्‌ | १ त ६ (५ पद्रः १२३६ १२३६ ११०६ (१ " १९९० १६३३ ३५८ ˆ“ १६९६२ * १२३६ ° १२३४ ध ४१५ १९३१ * १३०२ » १६९९३ „ १६८९ ४ 44.५९ „ १०१८ » १५६५ » १५५४ ५4५4 ९०३ ४ 1413 ००, १८५१ „ २००१ , १३५५ „ १३२१ # 8 ४4२ „ १५३५ ८९१ „ १२८८ ९ , २०३२ २५२ ४२७ , ११९८ २०३५ , १३९० ८६४२ श्रोकाथचरणानि देवस्य योतनवतो देवादयः स्वतच्रत्वात्‌ . देवादयोऽपि गृहिणा ... देवादिक्रिमिपयन्तम्‌ ... देवादिज्ञानदीनेन . .. देवादिभिरपात्तोऽयम्‌ ,.. देवादिविषयोद्धूत- ..“ देवादीनामतो यो धः देवादीनि वराणि त्वं देवाभ्युदय उद्रानम्‌ देवायेश्रयविषरय- ... देवाश्च परितरशरव देवासुरादिभेदेन ... .-. देवेभ्योऽत्रे रतः प्रत्ते देवो भृत्वेति जीवन्सन्‌ . .. देवो भूत्वेति देवान्हि =... देवो भत्वेति देवांश्च ... देवो भत्वेह देवोऽसा इवा भत्वति विवधान्‌ देवो राजेव यत्स्वप्ने देशकालनिमित्तादि- देशक्राटवयोनाति- देशकालदिगावस्था- ... देशकालादिसंभेदात्‌ ... देशकालादिहीनस्य ... देशकालायनियमात्‌ ... देशकालाद्यसंबन्धात्‌ देशतः कालतो रूपात्‌ देश्ान्तरायसंबन्धात्‌ ... देशो कदे च पात्रे च ,.. देदकमेक्षये देह... ... देहपातन्यपेक्षा स्यात्‌ ... देहप्रवेदानियाण- ... देहस्थितेरवसितिः ,.. हस्तस्य कथं मृत्युः ... देहस्य स्ैदैवास्य ... देहस्यान्त्ग॑तः प्राण देहहेलन्तराभावात्‌ देहहद्रायवोऽन्योन्य- 9. ७ @ ०» म. @ ® @ 9, @, @ @ वणोनकरमः । प्रण्रष्राः श्रोक्यचरणानि ००, २०४६ | देहं रसादिना वदुध्वा ५२८९ | न्ट ५८ 3 \9९, ५9 ००० २० ३ १५ व! \५ ८4 ००, १६०६ 4 ७१८ ००. २०६५ २५५ ० ३ ८ ० 4 ° १३५५ ° १३५५ ००० ५८८ २८५ ६२५ १६०५४ २२०,६५८ ५५ १५१५ ... ७२३ + १४७७ $ 1१५४ » १६०५ 4). ७२१ ५4६ ०० १३९४ १८९३ 0.1 १८१९ ००, १५.६९ १९.४१ ११५३ ००० १८७३ =. 9१३ ५१५१ \9 ,,, १३३२ ह संप्रद्रमानाऽजः देहाःप्रत्यक्षनिष्पत्तौ देहात्स्याद्धित्रनानीयं दहादावान्मवुद्धिर्नो ... दृहादिविद्ियेभ्योऽपि ... देदादिव्यतिरि क्तोऽत- ... देहादिष्वभिमानोऽस्य ,.. देटादिसंहतावस्यां ,,. देटादिमाधनास्तस्मात्‌ .. देहादेयदि नामेदं देददि््याप्रतिश्वत्स्यात्‌ ... देदादेदान्तरप्राप्तौ देदायध्यक्षतां हिला देहायायन्तिकी हानिः ,.. देहायुपाधिसंबन्धं दृहान्तरगृही यथ देदान्तरविनिमाणं ... देहान्तरादमुं दहं दहान्तरष्वपि तथा .. देहान्तः प्रयगात्माऽयं ... देहान्तात्कतुरन्यो यः देदान्तो टष्टिकारी यो ... देहारम्भे न इदस्य ~. देहावग्रवसंधात- ^ दहाधरयादते कामाः .. दहेन्धियमनोर्धाभ्यो ... ८ |देेन्धियमनोवृद्धे- देहेन्दियमनोवृद्धिधर्मा- ... देरेन्दरियमनोवृद्ध प्राणा. . दृहेन्दियमनोवुद्धिवेद- -“ देहेन्दियमनोवृद्धेष्यतिरेक- दहेन्द्रियमनोबुद्धिः ददेन्दियमनोवृद्ीः देहेन्दियायुपादान- देैकदेश एवास्य °“ देवभावाितो देवम्‌ .. देवमानषवित्तन .. " देवपणेविभागस्य -““ 4१ पृष 46 ९९ ००५ ०० १५२८ ९१० ०० ०, १४१६ \७ ० ॐ १४३४ --= „१४२३ ९२० ... १४२६ 9 @ 9. 18) ४6 $ [8 8, ००७ [हि ९ ८ ५4 .,, १४०१ १४४१ ६६७ ~ ११९ ९२८ „ ११७६ ९६५ = १७२१० ° १३९९ ° १७१९ ` 444 4) „ १२२८ ००५ ४०७ . १६३३ „ ११४५ ०. १३८२ „ १५६९१ „ ९१७, १९३३ ४०, ९८५ .., १२७५ [8 । 197, १ ग्‌ २ © ८ 9 १०4 9 ४ 0९6 ५२ श्ोकायचरणानि दैववागादेसंपात्तिः ... ैवसाधनसपन्नः... ,.. दवं च मानुषं वित्तं ... देवं वरं नसंदानुं ... देवाधिष्ित एवायं ... दैवी ह्येषा गुणमयी ,,. दतरेभ्य एनमाच्छिय दोषवद्रुणवत्वेन... ..* दोषहेतावपि तथा ,.., दोषान्तर प्रसङ्गा यावापृथिव्योलकिऽस्मिन्‌ युलाकः पितलाकोऽ युलोकः सामवदश्च योतिक्रव यतो विदा द्ारप्निः समिदादित्यः दव्यटष्रथा समीद्त्यन्ते ... दरव्यस्वसूपे ऽमाध्यलात्‌ ... द्रव्याददङ्ञनाधीनम्‌ द्रव्याद्धित्रं पृथक्त्वं चन्‌ द्रव्यान्तगच्छादनाद्रा .., दरव्येणवाभिमवन्धात्‌ दम्यऽपि न खलु व्योम्नि द्रष्टव्यश्चदरवदात्मा दष्रव्यस्याऽरन्मनस्नावन दष्टं मनमवरनन दष्न्यायनुमारिण्या ष्च क्रियत टश द्रा रष्िकियाकारी ,,. रा माक्टवच्छृद्रा .., ्ररुगत्भव यारि दरषुरिति तृनन्नन रदषा न चानापः ... दष्ुविपग्निपोऽव्र द्रष्ट व्यापृुतिटष्रां ,,. श्वापि न नित्यत्वं ... द्रधरस्लतोऽबिनाशित्वान्‌ ... हुः प्रनीवि यत्माध्नान्‌... ्ष्लवादितवरिभागेन ्ष्न्वाद्यनिगव्रन्धा- एका्यचरणानां- पृष्टाः | + 63 ०० ८५५ ०० १९०) ०० २०२१ ११४७३ ५०८,९२२ ०, ३५२ ९९९ रं ३९५ ९०० १९ ९. १३१२ ०.९ २०४६ ८२५ 8 4 षे ०९६ ०० ११५९६ "4 ॥ | । र, ९.८ १९.६९ ८ १,५.०५ 9 ८; १०१० ६११ ६८३ ००, १६ 4 9 ... १८३२ शो कायचरणानि दषटददानदद्यादि ... ्र्रदरौनददयानाम्‌ ... प्राः ** १६५१ ५८३ १०५६,१२२१,१२८८,१९५१ दष्टदशोनददया्थ- ... ्रदशनटर्याथसभेदवि-~ ्र्रदशनटरया्थसंभदस्य ्रष्रदश्ानदद्यांश्च दधरश्टन्ययोर्भदे द्ष्रशरोत्रादिरूपश्र 4 भना कियाद रद्र प्रगाहसपात- ्रदरयृक्त जगलस्मिन ... द्रातिशद्रुणिनो मार्गा द्राध्रिदाद्धिरहागत्र दरार मखं प्रतीके वा द्रावप्यता ममाऽऽ्माना द्विका्रमननाधात्‌- द्िनीयददनायालं ... द्वितीय नेक्षत कस्मात्‌ ... द्रि-यरादिवुद्धिरंकस्मिन ... द्विधा व्रिधावा बहूधा... द्धनं द्वनमिव्याद्रः द्रिधवाऽस्भ्यानमिकं वित्तम्‌ द्िवचश्च तथाऽगुक्त ्रिषन्यु स्वषु चनचेन्‌... िषरत्वादन्वयस्यापि ... दरणएवनु यदास रधा भिघ्रं जगत्सर्वम्‌ ... दरे सती अद्युणव साश्नात्‌ दरनग्राहि यथा मानं दरतटणव निःरप- ¦ द्रनाद्तान्मक्त्वं च .. श्नदिनात्मकर त्र्य दनाभिधायकराञङायष्दान्‌ ; दरताथस्य विदृद्धिश्च धनकत्वाधया नैव... दनशलयधिया मन्युः ... ००, १२१० ००० १२१० ,० १२१० ५१९ १४१० ०५१ १०.४९ ००७ ९५६ - १६७ ५५५ ७४४७० ०५, १९२५ ५११ „ १२.७८ १२०२ ° १३० ... १३३२ + १९८२ „ १९१५ 14 * १९५६ ४. १,२.५८ ‡ १६५ ००५ ७९३ „ १०१९ ८०६ , १०७८ , १०१६ ४५८ , २०१८ ९८ + १14 , १६९६५ , १९५५,१९६९ , १८६२ ,,,„ ११६४ ४५७१ श्रोकायचरणानि ेमैकत्वं श्रुताच्छब्दात्‌ ... दतैकत्वात्मकन्रह्म..„ .. „^ ्ेतैकत्वात्मकं हषम्‌ ... ,." दैतैकत्वात्मकं साक्षात्‌ ... -.“ रेतैकत्वात्मविज्ञान- ,.. दरेतकत्वात्मिकावस्था .., ,. दरविध्यं चाप्यवियायाः ... दरेविध्यादावृतेः कायम्‌... ,.. द्री पदार्थावृपन्यस्ती ,.. ..' रीवा देत्‌ यथोक्तार्थो .., „^ ध धनवन्तं यथा यन्नात्‌ ०, ,.. धनं निमृष् राज्ञेह ... धनार्थं ब्राह्मणा यान्ति ... धनी गोमान्दरिद्रो वा ... धन्यासीरिति टृष्श्चन्न ,.. ०. धमधम्यैभिसंबन्धा ., ०. धमधम्थभिसंबन्धान्‌ ... धर्मसलयप्रयुक्तोऽये ... धमेस्य वेदमुलन्वात्‌ ... -.* धमस्यवतु रूपेण ... भमादिकारणोद्रूत- ... धमौदिग्रिरकेद्रत- धमोदिहेतुकं येऽपि ... ... धमादिहेतुसंबन्ध- -.. -“ धमादीनां विभक्तत्वं ..., धमोदेः फलदा तत्वं धमोधमेप्रयुक्तो वा धमाधर्ममगो मूत्रा... धमोधमेसमायोगो ... ., धमाधमसमुत्थो ऽस्य धमाधरमात्मकं कर्म॑ धमोध्मादितन्रोऽथः धमौध्मायपेक्षत्वात्‌ धमोधर्मानपेक्षत्वात्‌ धमापमौसमायोगो ॥ ।; । @ 9 § ® ® ॥। ४.१ पमोन्तैः सहिैर्स्मात्‌ .. क साध्यत्वात्‌ ... „^. वरणानुक्रमः । द्राः] शरोकायचरणानि ~ १८३२ | धमाथा यत्र च स्याताम्‌ ६७२ |धमारथां यत्र न स्याताम्‌ ३२६ | धामवृद्धेन.धर्मषु... ६१५९ | धरम्यन्तरस्य चास्तितवे ... ७७५ | धम्यन्तराधितेधमः ५६९ | धम्यसिद्धिः प्रतिज्ञायाम्‌... - १०६५ | धरातुरूपानुरोधी सन्‌ ,.. ३१९ | धाना यथा ब्रक्षः . १६५८ | धारणं च धृतिज्ञेया , १६९४५ धावतोऽविदुषो दष्ट्वा ,.. धियं तदशदुःखित्वात्‌ ... ४१५ धियः प्रचोदययो नः १३३३ भिया भियेति कार्यत्वम्‌... १३५८. भिया भियेति च तथा ,.. ११०४ भिया धिगरेति लिङ्गाच्च ... + १४८५, पियोऽन्तःकरणस्येह , १६०४ धीमानाज्ज्ञानमेवेदं . १५४९. ¦ धीरेव चित्स्वरूपयं ११२१ ¦ घीविपययस्पेयम्‌ = „." , १९०९. धीस्वान्तेद्धियसघाते ५५५. भरमाग्न्योरिव संबन्धः १४५४: भमादिभदभिन्रानां .“" १६०२ धरमार्चिवस्फुालिद्रादे ५२८ ,ध्रतिध्रद्ध करिनान स्युः... ९११, याता ध्यानं तथा ध्येयं १६६५ ध्रयानादिसंस्कृतं चतो ... १४२१ ध्यानाशद्ानिवृत्यथ १५३४. ध्यायतीव स कोटस्थ्यात्‌ १५५४ ध्यायतो विप्रयान्पुंसः .... १८८४ ध्रवान्तमच्राप्नायोक्त- *“ १४२८ ` धवस्तध्वान्तस्य विज्ञानात्‌ १७५६ भ्वस्तराजाभिमानः सन १८८६ ध्वस्ताज्ञानतदुत्थो ऽयं १८२८ `ध्वस्तातिशयनिष्तवात्‌ . १२२४ .ध्वस्तात्ममोहतत्कायः -.. १९१६ भ्नस्तात्माज्ञानतत्कायाः .. ३५२ | ्वस्ताध्यात्मादिसंभेदः .“‡ ` > शेषतमस्कत्वात्‌ १८६६ ध्वस्त १. ५७५० | "वंसिनोरिव साटरटयम्‌ ^ ९४ ोकागचरणानि ध्वान्तनाशोऽथ वियायाः ध्वान्तादिधस्मरे प्रयक्‌... ध्वान्तादित्रिषयान्त)ऽ्थौ न कपित्थादिवत्तत्वं ... ,,. न कगोति यतः स्वप्रे ... ... न कर्म कागणं मुक्तेः नकम कुरुतेस्वप्रे ... न कर्मेणा कनीयस्तना .,. ११८६.२०१३,१७०२ (न च दर्ाऽछ्मनो ऽन्यो ऽस्ति न कर्मणा भवेन्मुक्तिः ... न कर्मणामनारम्भान्‌ ... ,.+ ,. छाकाधचरणाना- एषाः ५६ श्रोकायचरणानि नच तत्प्राथनीयं मे ५७२२।न च तद्धावभावित्वं ..+ १३८६ | न च तार्किकयुक्लयाऽपि |न च तेनब तस्यव ,.. १६९५७ न च तेषु निरुद्धेषु १५५९ न च त्रयत्रात्मसंप्राततिः ... २०१३,७६५७' न च द:खादिधीवत्स्यात्‌ „ १५५८ । न च द्हान्तर्‌ कृत्वां .... ७६३ न च धम्यन्तरासतत्षे ... ७४६ ;न च धीजन्ममात्रेण न कमं पूरवस्कन्यषु .-. .. ११७८ न च नानात्वक्ृष्टोके १५४४ न च नादस्य कालो ऽ्ति १५६५ न च मास्ति प्रदाथानां ... न कमफलमप्यत्र ... न क्मापचये।ऽनोऽत्र ... ,., न कशिदपि दापोभ्त्र ... न कशिदपि संभाव्य: ... ०, न कधिदुपयोगोऽत्र ... ... न कप्यांचिदस्यायां ... ... न केचनेति कामो यः ... ,,, न कामयन्ते नेच्छन्ति ,.. न कारणं विना कायम्‌ ... न कारणातिवत्यस्ति न कायक्रागणं वाश्स्य ... ,.. न कार्य काग्णे वाऽपि... न कृत्क्नामिति तदहम्‌ ... न केवलमिदं ज्ञान... ,.. न कियाक्रार्यविरदे नक्षत्रराकश्चब्धन ... ,.. नखाग्रावधिका यस्मान्‌... ,,.+ ,, १९५...६५८ न च प्रदयक्षविज्ञानान्‌ .... ६१८ न च प्रयग्धिया द्रष्म्‌... . १७९६ न च प्रमाणतः मिद्धिः ... न कचित्नियतो भावो ... ,.. ... ११५०न च प्रमाणं तत्रास्ति ... . १०४५ नच प्रमाद्पाटाऽयं ... १५८६ `न च प्रमान्तरः साक्षात्‌ १९०० न च प्रादुभैवत्यस्य ५०४ नच प्रामाणिक ज्ञाने ... ५३१ न च ब्रह्मपरिज्ञान- , १८८५ न च ब्रह्मोपदैहस्य ,.., १४८४१ न च भदमनाध्रिलय 1 ६५३ न च भक्त्रन्तर्‌ प्राणात्‌ १९४० न च मात्रादिमद्रावः ४६६ न च मानात्प्रमिदिः स्यान्‌ १५०५ ।न च मानानपेक्षस्य ५६० ¦ न च मानान्तरर्मये न च कामाधयत्वेश्न्यत्‌ ... ,.. १५९८ ।न च मिष्यात्वरधी्भदे न च कारणमात्रत्वं ... .,, न चं काग्णमंमर्गा ,.. न च कृम्मादिवग्टः न चक्षुगादिदर्ाना- ..~ ... „^ न चक्षुपा गृह्यते नापि वाचा ... न च गोदोहनन्यायः ,,, ,.. न च जाच्यानिरेकण ,.,. ... न चज्ात्रनुराधिन्याः... , १८०३ न च मिभ्याधियोऽभ्यासात्‌ १८०१ न च वस्तु सतत्वं तत्‌ ११६५. न च वाकयाद्विपयस्तान्‌ ९३० न च विप्रतिपद्यन्ते १९२९ | न च बेदान्तवक्रयोत्थय- ... ११८५ नच वेदान्तसिद्धान्ते ... ... ७७९ न च वेदेकमूलत्व- ... ७०८ 'म थु वेदोक्तितो वेद ००० @ ® श श्रोकायचरणानि न च संमोहविध्वस्ती न च सामान्यतो ज्ञान ... न च सामान्यव्रद्रयेद ..~ ^" न च सौगतसिद्धान्तः ... .. न च स्कन्धातिरेकेण ... ,.. न च स्मृतिस्तदेवेदम्‌ ... न च स्मरतः प्रमाणत्वं ... न च स्लप्रविनिमणि ... न च स्वरूपे भेदोऽस्ति... ... न च स्वाभाविको धमः... ... न च हेतुफलतवं स्यान्‌ ... ..“ न षाऽऽगमस्य तात्परयम्‌ न चाऽऽगमस्य स्वातङ्यं न चापनिहो त्रहेषत्व- ,.. ... न चङ्कनिणंयोकदयव ... ... न चाज्ञानातिरेकेण र. .. न चाऽऽत्मकाम इत्यत्र... ..* न चाऽऽत्मनो निरंशस्य... ... न चाऽऽत्मन्यप्रसिद्धे स्यात्‌ न चाऽऽत्मविपयं ज्ञानम्‌ न चादयन्तासतो जन्म ... ,.. न चात्र प्रयभिज्ञाऽस्ति .. न चानधिगतत्वस्य ,,, ,.. न चानवच्छिप्नतनोः ,,५ ,,, न चानवयवं वस्तु ,.. न चानवस्थया सिद्धिः ... ,.. न चानादितसन्मान- ,., ,,. न चानिवरतेकं ज्ञानम्‌ ... न चानुमानतस्तस्य ,.. न चनेकस्वभावांश- ,.. न चान्यतम एतेषां त चान्यदीयन्यापारे ,.« ... न चान्यस्मिन्विभक्यथं ... न चापर उपायोऽस्ति ... ... न चापि कमकाण्डोक्ति; ... न चापि केवलं कर्म॑... ... न चापि चिद्िशिष्टत्वम्‌... ... न चापि तद्भावश्च न चापि प्रयसद्धावे | ॥ ॥ 1 „ १८५१ ° १६६९ = १,४९.८ „ १८५७८ ~ १५८१ ° १६७० व्णानुकरमः । पृषाष्ाः| श्गेकायचरणानि ५८६ |न चापि न प्रवर्तन्ते न चापि निदयप्राप्तत्वात्‌ न चापि मानन्यापार- न चापि मिध्याविन्ञानं ध, न चापि मुख्यया वृत्या ... | न चापि वास्तवी सिद्धिः ... | ७७ ११५५४ न चापि सवसामान्य-... न चापि स्वप्रमेयेऽत्ति ... | न चापीह निरंरेषु , १७७२४ | न चापीहाऽऽगमाभासः ... १४९८ |न चाप्यतिक्रमार्थत्वम्‌ ... ,.. ८७८ |न चाघ्यनात्मना सिद्धिः . ११३५ ।न चाप्यविदयानाद्ोऽज् ... च १ ५५ च र्‌ . ११९३ * १७७५४ २०३२ [न चाप्यविद्ामसर्ती न चाप्रमेयमिति तत्‌ ... न चाभावावसाप्येतत्‌ ... न चाभ्यासायपेक्षाऽपि ९४.८४, चायं नेति नेतीति ... .^ १०५६ |न चाधवेशसं युक्तम्‌ ... ५९३ ¦ न चावच्छेदमानित्वं .... ३।न चावयविनों वृत्ति - १३९० |न चावाच्यं भवत्पक्षे ... . १८६७|न चाविद्यातिरेकेण ५४१ ¦न चाविदानिरास्यत्र ५५१ |न चावियासमुच्छित्तिः -“. * १४०३ |न चाविपयविज्ञानं १४०७ न चाऽऽ्ध्रमान्तरं युक्त ७२३५ |न चासत्त्वं घटस्यति ... . १४५६ न चासद्विपया काचित्‌... . १५०२ ।न चासौ बोध्यमानोऽपि . ११८१.न चाहंवद्धिगम्यो ऽथा . १०६३ ।न चाहंवद्धिनिग्राह्यं „ १४८९ ®$ 9 न वेत्करोत्युपानेषत्‌ ४७३ |न चेत्कारकभेदोऽत्र ९८१ |न चेत्ते शवनुतोऽ वेदां ११७३ (न चेत्परम्‌तां यातः, ~“ 0 १ ९०९ | हूपमपितं साक्षात्‌ १३४१ न चेत्समृहो वस्त्वस्ति १५ : ३ ग्‌ वदपर प्रकाशाद्‌- (8१, ९१ | 8 8 । ५१ प्ष्टाष्रः ९८२ „ १८५७४ ९१५ ११६२ = १०६४ ६१५० ८ ८५ „ १८५४ „ १६९४ २६१ ७५ ५ ° १८६७ १०६५ .. ११६३ , १३९५ ° १५७४९ . १९६६ १०६६ १२९६ ६८७ ९५५ १४९१ ११८०,१६०४ „ १०६४ , १०६५ ° १०६६ . १२७३ ३२५ ३६१ ९०६ , १३९५७ , १४१२ ९४७१ „ १४९४ „ ११६३ „ १९८४ ९१० ,,, १८५० „ १६७६ ,, १७७४ ५९ छोका्चरणानां- शकायचरणानि पृष्ठाः | शोकायचरणानि न चेदथ परं विद्यः ... न चदन॒भवन्याप्तिः न चेद्थमजातीय न चेदं दनं गौणं न चेदं स्मरणाजातम्‌ ... न चदात्माभिसंबन्धः न चेदात्मेति धीमानान्‌... न चदाय्रतनायुक्त न चेदारव्धकायपु न चदृन्पत्तिगसनो न चेदरह्यमितेमेनं... न चद्राक्यान्थविज्ञन- ... न चद्रीप्पा तदा वाक्य- न चेद्धियाण ने सन्ति... न चेष्पिततमत्वं स्यान्‌... न चश्ररातिरेकरेण न चेश्वरे सम्थितिस्नम्य ... न चह राजता धमाः न चह सोकरराब्दन न चेह वास्तवं रूपम्‌ ... न चहावमगेऽस्दस्य ... न चेद्ाविदुषोऽपि स्यात्‌ न वेहोभयमप्यस्ि न चकबुद्धिषाधन न वक्मेव मद्राक्यं ... न चवै सति मानानाम्‌... न चोच्छिग्रात्ममाहस्य ... न चोधास्योऽयमप्यः ... न नहं ज्ञानण्पन्तात्‌ न जन्यं जनकं वस्तु -.. न जाप्रशगः स्वप्र न जातो न भविध्योऽप्नि न ताने मुग्ध एवा न जायनऽज शत्यादिं ... न जायते जन्यते षा .. न जायने भ्रियते त्रा ने जआनमाव्रमवेदु ... नञ्चटाथीवपटहनुत्य न किते पराचानम्‌ ... १८२२ .न तत्र ताबद्रिज्ञानं ... ... ष्णः ०** १५२० १२२५ न तत्र दक्षिणा यन्ति... २०१३,११८६.८५५ १०९४ न तत्र सूर्यो भातीति ... १९३५ न तथहाद्रयावस्था ... ,.. ५२३ न तदापि सुखं रोके ... १०.५६९ न तपत्यथ नतं कस्मान्‌ ... ,., ..„ १३९६ न तस्य जरतः कश्चित्‌ १३५५ न तस्य प्रतिमा मास्त... ५७३०७ न तादात्म्यतदृत्पत्ती १४८४ ` न तावदिह मभाव्यम्‌ ... १३३६ ननु चिन्मात्ररूपस्य ५९ न तु चतन्यवन्माक्षात्‌ ... १०२६ न तु त्वमेनयर्वेन्थ- १.५१९ न तु दहग्रह प्रश्रः १२३८ ननुं निःसद्कृटस्थ- १०८६ न तु विध्वस्निःशष- ... ११५२ न नावदृ्टिकरतल्वं व ५२४ न त्वन्यक्िपरित्रासान्‌ ... ५८० न त्वपुत्रार्थविज्ञानम्‌ ८०८ न तुग्र म्रत इत्यस्मान्‌... ५५० न त्वागन्तुरिययं ७४२ न तवात्मलाभमात्रंण ... ३५८ न देशकारावस्थादी १६५६९ नद्यास्तीरे फखानीव =... ९.०८ न द्रषटरोदृदययो्नापि ३५९ न नः परिहूतिनायः ... ३६८ न नाशो हन्ति नष्‌... १,३९.७ न निमिल्लाद्यथताऽपि ... १३५०. निवनयित्‌ं दात ११९१९ न्‌ निषधो निषपेध्यार्था ... ,,, ... १५५१; नन्‌ कना पुमान ८९२ ; ननू कामवक्ञादस्य १०८० :ननु कृम्भादेरवधर्म्य ५९५ ;ननु क्रियात एषेयं ५१२ [ननु चाऽऽत्मग्रबोधेन ९९६ ननु चाव्यनिचा्यव .., १४०५ | ननु वाशिशषपायर्थ- १६८८,६९३२ ननू यास््येव ४ (८; ^ ५३५}ननु यान्‌वादोऽय *“ """ ०० १४२८ ४ -१८९ ° १०४. *** १९३४ ° १७५१ * १९१५ ०.१.५९५ ४८० „ १९६० „ १५७ = २०१६४ ~ ११४३ „ १०९२ ७४८ ९,५११ , १६५८ ~ ११५१ ००, ८९८४ ५.१३३१ „ १५९५ ८५१ १२ ३ ०,६९५८ ६० ॐ , १२३८८ ५१३ ३०४ ९४८ ,,, ५८२ „ १०९८ , १५६२ ५७ *९८ ,. १८६१ , १३१५ । १९०८ ,,, १५०९ , १५२१ , १६९१ १६४१ क्रोकाद्यचरणानि मनु जाघ्रत्स्थलोकानां ननु जाप्रच्छरीरादेः जनु जाग्रदवस्थायां ... ननु जाप्रदरदीक्ष्यन्ते ... ननु ज्ञानस्य तद्धित्र- ... ननु श्ञानादिगम्यत्वे .. ननु तश्यतिरेकेण -.. ननु तस्यापि विज्ञानम्‌ ... ननु दान्तशमोक्त्यव ... ननु दीपः स्वमात्मानं ... ननु देह इदंवृद्धिः ... ननु देदायभिन्नत्बात्‌ नन्‌ देदासनानीमं .-. ननु दरन्वमस्येच -.. ननु द्रैतमिनेत्येतत्‌ ... ननु धीव्यतिरेकेण ~. ननु ध्वस्तस्य मिध्यात्व- ननु न ठुप्यत इति ननु न स्तोऽस्य लेकाद्री ननु नास्त्येव बा्यो ऽर्थो... ननु नेव करिया साक्षात्‌... ननु पयङ्क आसीनो ... ननु पाषाणसर्पेण ननु पूत य उक्तोऽथः ननु प्रतीचि विदिते ... ननु प्रयक्षमनिन ४५ ननु प्रश्नः समाप्तश्चेत्‌ ... ननु प्रश्ना ययोक्ताश्चेत्‌ ... ननु प्राणादिभिः सद्वि: ,.. ननु बोधे यथा सका- ,.. ननु ब्रह्म यदि ज्ञातम्‌ ... ननु ब्रह्माधिकारत्वात्‌ ... ननु भट्गुरधात्क्थ ,.. ननु मानादिविरहात्‌ ... ननु मृलयेरतिक्रान्तेः ... ननु यद्यथशेषोऽस्ति ,.. ननु युक्ता पराग्भृते ननु विज्ञानमात्रे ऽस्मिन्‌ ... ननु विप्रतिषिद्धोकिः ,,, (1 ~ १५.४१ * १५७० वणानुक्रमः | प्ण्दराः ५२५ |ननु वेदान्तसिद्रान्ते * १५४२ [ननु सन्स्वपि वाक्येषु + १४६८ | ननु सवस्य वेदस्य ..* * १४६८ |ननु सामान्यविन्ञान- ... = १९६२१ ९५०९ |ननु मुष्यहमरस्मीति ६५१ ननु स्तुय्थ॑तवास्य ननु य॒मेऽपि पुंस्यस्मिन्‌.. ननु व्याक्रियतेत्युक्तम्‌ ... ननु शाघ्नोपदेशोऽयम्‌ .. . १४६५ |ननु स्वप्रे न व्वस्ति ... „ १ २ ९.८ . १३९६ ००. १५०१ „ ११०९ , १४५६ ननूपलव्ध्यभाश् यो- ,. ननूक्तं प्रागिदं सवं | ननृक्ता मधुकाण्डेऽपरि ननृक्तोपनिपद्धिर्दि... १६५५ , १४६३ |ननृपसंहतारेषर-... १६३२ | ननूर्मिषट्‌कातीतलं १५३० |नन्वङृत्ज्ं भवेज्ज्ञानं , १४७० |नन्वज्ञानमवस्तुत्वात्‌ [| १ ५ ६ © नन्वत्रापि कृतैवासो ९३७ [नन्वत्रापि समो दोषो 4 ॥.4 ३ , ११३४ |नन्वनुशिष्र एवायं ३६ |नन्वप्राप्तानिष्रेथोऽयम्‌ ... „ १८०८ ° १५२१ ध . १६९३८ ५४५५ नन्वस्यैव तु तत्कम नन्ववाक्यप्रमाणत्वम्‌ नन्वात्मप्राणवागदिः नन्विदानीं यथा तद्वत्‌ नन्विह प्रलयः श्रुया ९५० ९३५ ५८२९ ६८९ ३४८ नन्वेवं कौशले राज्ञः नन्विहाऽऽ्त्मार्थसदष्टो .. नन्वेकते विभागोऽत्र ... ननु स्वप्रेऽपि जाग्रद्रत्‌ ... ननु स्वप्रोऽपि लोकोऽस्य नन्वध्यात्मेऽधिभृते च -.. नन्वप्राप्ता विधियुक्तः ... नन्वस्थायो हि यत्रेह ... १८०९ नन्वेवं वेत्स्वभावोऽस्य ... १३९० | नन्वेवं तद्यविधम्भः १४६२ (न परयति यथा प्रज्ञः *“" १६३२ | न पयतीति प्राप्तत्वात्‌... ““" श्रोकायचरणानि ९७ प्रष्टारः ९१६३ ५३७ ६७७ -. १३४६ „ १८९० ००० १.४७१५ 0 १ ६ , १३४६ ९०५ ३५५ ९३१ * १५३२ * १६६५ हः ११६९ ° १३६० ०० १२२ ०० १७३९ = १२४४ १०७१ ५ १५७ „ १८५२ ९.४८ ८३२ „ १३५८ + १९११९ ° १५६२ ति १५३८ ५६४ ९.४८ २९३ „ १७५८ * १०९९ „ १३४५ ५८५७ „ १३८१ , १६१९५ . १६४१ ७२५ . १६५८ १५८ 4॥गकाथसरणानि न पयतीति मन्वीथाः ... ने पयतीति वचनं ,,, न पडयतीद द्रष्टन्यं न परयत्येषर आत्माऽत्र ... न पश्यत्येव नन्वत्र ... न पदयन्तीस्यतः प्राह ,.. ने परयन्तीदयतो लिङ्गात्‌ न पाणिपादचपल- न प्रकादाक्रिया काचित्‌... न प्रत्यक्षानुमानाभ्याम्‌ ... न प्रमाणं प्रमेयं वा न प्रमाणान्तरैगम्यं न प्रयोज्यो यदा भोगः ... न ग ततोऽयुक्त ... न वनि किवः न ब्रह्मना क्रियानः स्यात्‌ न भावनान्तरमियं ... न भावयोरभिन्रन्वात्‌ ... न भावगोरमभिन्ः न भावाभावयो्यागः न भृतेकालस्पकप्रत्यद्‌ः ... न भृतं तत्पृथिव्यादि नभदोन च संसर्गा नमेोवन्सद्विदं सवं ... नमरउक्तिमतो भक्त्या ... नमस्नेऽस्तु तुरीयाय ... न मानं क्रिचिदप्यम्ति ... न मां दुष्कृतिनो मृगः ... न मिथो न्यनिरकेण न मृक्िसाधनन्वेन न प्रत्यव: स्वनाप्रोऽन्य... न मृदोऽन्यग्र कुम्भः... नमो ऽसाधाग्णन्नात्‌- .., न यनो गुगपन्तृत््न- न वथा ध्रौत्रविज्ञानं ... न यृकतिमदिदं गनं ,.. नर्कारित्र निर्विण्णो .,, नरप्रनापतिननौ... नर प्रवृ्तिमद्धावान्‌ , छोका्यचरणानां-- पृष्ठाः #ोकायचरणानि १६३० नरलोक सुतेनायम्‌ ००० ०७, १६३१ |मरलोकादिकामानां ... ... १६५५ [नर्ते किरं शरीरस्य... ,,. , १६३० | नर्ते विभागं संबन्धः १६३० नर्ते स्याद्विक्रियां दुःखी ध ५ ७०३ । नर्त स्याद्विक्रियां दुःखी... ... ५८५ |नर्मार्थो जक्षतिर््यो १९२० |न लोकव्रयमाध्यस्य ,.. ... १५४०,१६३७ |न वदिष्ये ऽहमिव्यत्र॒ ,.. ,.. ४८२ |नवसम्यरयमात्रेक्षी . १६८३ |न वस्तप्पुग्विकन्पत्वात्‌. .. ९९४ न वस्त्ववसरपिक्षम्‌ ५०५ | न वा निन्दति निःशेष- १६९६२।नवा निषेधः स्थूलदेः 9 0.4 „ २०० ० १९९० - ११८९ [न व्यावृ्तमिदं सवं 2२ |नवान्नवनरं पं ,.. .., ६५६ |न विकारो न चाऽऽरभ्यं १०६२।न विज्ञानात्मनो श्पं ... ... १६९८५ न विज्ञानात्मगराथान्म्थम्‌... ... १६८० (न व्रिद्यमानमात्रेण ... ,.. ३२६ न विन्यय कस्मान्‌... ४९० न्‌ विद्ोषो न सामान्यम्‌... १३०.५।न वेदार्थो न चापीरक्‌ ... ¶ वदव्यात्मनः ध्रुया न ब सदारीरस्येति न व्यनकि प्रदीपोऽपि ... न न्यापरूनस्ते तं कस्मान्‌ १६९८२ ९३२ |न व्यावृत विरोषभ्यो ... १९३५।न शक्त्याधानकृच्छाल्नं ... ६०२ (नं क्ोको नारतिः काचिन्‌ १५२ ° |नरयत्युत्पद्यमानो ऽथ॑ १०९२ |नष्रा्रदग्धरथवत्‌ १११३ |नष्टोग्पन्नवद्भाव- ५०१ |न सतो व्यतिरेकेण ... .' ९३८ [न सपत्नो भवत्यस्य = १९५९. | { समस्त न च न्यस्तम्‌ “ १०९९ |न समृलय उद्रानुः ३०२ न भवत्यसौ यत्नो ६१५ न सयोगो व्रियोगाभा ... .. पष्टः °= १४६ ०० १३०५९ € ¢ * १० ३ ९ 9.9 १३३१ ६२९ 4५६ ४५ * १ ^4 ८ ७९३ १ 96 ३ १ + # ` 1.4४ ३६८ = १८२५ [| १ 3 ॥, [4 8 १५५६ „ ११९ = १५९७ ७६२ ११८ १६ ५ १ ६ ^ & ८५२ ८८५ १३५ ४६१ (41० @ , १९१३ | ९, 4 % „ १ ३ ००9 ९६२ ९२१ . १५८२ ८९३ ३२१ +. "९ ८३१ ६२४ ४२५ , १५८१ , १५०५ श्रोकायचरणानि न संविदः पृथक्त्वेन न सामान्यबिरेषाभ्यां ... न सामान्यं विरोषं वा ... न सामान्यं विशेषो वा... ,.. न सिद्धयोर्मिथोऽपेक्षा .., .. न सुपृप्तगविज्ञानम्‌ ... ... न सुषुप्तप्रसिद्धिः स्यात्‌... ... न स्मरतिर्विस्म्रतिर्वह ... ,.. न स्यादात्मानमेववे- ... .,. न स्वकारणसंसमैः ,.. न स्वतः परतो वाऽयं ... न स्वरूपे ऽथवा स्वाहे ,.. न हास्य क्षीयते कमं न हि कृत््नमनादय न दि च्छिश्रेन कर्णन ... न हि जालयादिसंभद- ... ,.. न हि धीपू्वकारी सन्‌ ... .“. न हि निष्पयते स्वप्रे ... ,५ न हि प्रतीचि विज्ञाने ,... ... न हि प्रयक्षविज्ञानात्‌ ,.. ,,. न हि प्रमाणतो मृत्युः... न हि प्रष्टाखिलावि्ः ... ... नदि ब्रह्मातिरेकेण ... न हि मानमनाश्रिदयय ,.. ... न हि मानं विहायेह ... ... न हि मानुषतो दैवः ... ... नहि मेयप्रतिस्मायथै .., ... नहियो यत्र साक्षीह ... न रि लूनोत्थितेष्वेषु न हि लोकातिरेकेण ... ,.. नहि लोफऽस्ति नियमः ... न दि लोकिकचकाभिः ... ... न हि वस्तु स्वतःसिद्धम्‌ .. न हि वह््वनपाभ्रिल ,., ,.. न दि वस्त्वनुरोष्येतत्‌ ,.. ... न हि वस्त्वात्मनैवाऽऽत्म- ... न हि वाक््यसमुल्येन ,.. ... न हि वेदान्तसिद्धान्ते ,.. ... न हि श्रोत्रोत्थविज्ञानं ,.. .., प्रदाः | वर्णानुक्रमः। श्रोकायचरणानि ६३१ नटि सन्रतिरेकेण ,.. „ १२०७ नहि संविदनाशू्ढः ,., ,,. १३९० .न हि साधनसपिक्षम्‌ .., ,,. ६३५ न हि सावयवं क्रिचिन्‌ ... ,,, ९ ६ © | न टि ह्ग्यतिरेकेण 9०9 ००९ ४९० न हीति हेतुवचनं ... . १६३४ न दीदमात्मनः स्थानं ... ,.. ६०२ न हीयते दीयमानः . १०१८ न हीदोक्कृष्सत्तवेषु : ११५२. नु हुवा ऽसोक्यताथ नु , १९६२ प्रमेय १५४७३ न हयज्ञाते यथा ज्ञाते ७७१ न ह्यद्रिष्मनस्कस्य ४०३ न ह्यन्योन्यातिरेकेण १५३० न ह्यमिन्नधिया गोत्वम्‌ ४. .. १९६२ न श्विययामनादाय .,. ,,. ६ ५9 ६ न ह्यसनिरितं बोद्धुः 9००9 , १५५८ न श्यात्मव्यतिरेकेण .,. ,,. ६२८ न ह्यावृत्तिव्यपेक्षं सन्‌ ... ४९० नंष्रृतन्त्रो विनाऽपि ... , १४५५ नाक्रारकस्य जगति ६७० नाकारक समीक्षेत ६७६ नाक्रारि काय यततित्रा ... ६५४ नाऽऽ्व्यातपदसद्धावात्‌... ३५६ ना ऽ°ऽगमादपरं मानं , २०२१ नाभिदहति काष्टानि „~ ६९१ नाम्निस्तस्य प्रसिद्धत्वात्‌... , १७८० नागन्यादिदे कतात्मत्व- “.* ““‹ १४९५ ` नाचेतनस्य भोक्तृत्वम्‌ ... , १७०० नाजस्यापरिणामस्य .-* °, ३२० नाज्ञातं किचिदप्यस्ति ..“ ,९ , ११९७ नारीव्यत्यासगमन- °, ८५५७ नाडीष्टक्त्वा यतः स्वप्रे ६९१ नाख्य आध्यात्मिकस्येव... ४८६ नाञ्यन्तरेष्वपि तथा ६२३४ नाच्यायत्ता यतोऽविदया- ५९४ . नाड्यो ऽतिमगृक्ष्माः पुसाऽस्य १७५२ 'नाञ्योऽस्य रदमयोऽनन्ता १०१० नातः दुक्रादिवस्त्वस्ति ९९ प्रण्रद्ाः ८९.५१ ८८५ ९६९२ ५५३ १७९ ३ + १६४ „ १४५४८ १० ोकायसरणानि नातिक्रान्तभवे लासीत्‌... नातिभारोऽस्ति भो बुदेः मातिरेकान्वयाभ्यां यन्‌... नातो देहादिदुःखेन ... नातो धीव्यातिरंकेण नानोऽन्तयामिणः कत्पयं नानो ऽपवादषृन्या घ्यात्‌ नातो भानिकमेतषस्यात्‌... जातो मिभ्याधियोऽभ्यामः नातो विञ्ञानतस्वस्य नानोऽविद्यासमुच्छिलतौ ... ना ऽऽन्मज्ञानाद्यनो ऽन्ञानम्‌ नाऽन्मत्वायतिरेक्ाऽस्य नाऽऽन्मना वस्तुनो भदो नाऽऽन्मति स्यान्स्शाव्दाऽग्र ... मा ऽऽ्मनो ऽन्यत्र संभाव्यं नाऽऽ्मयाधात्म्यसंबोभि माऽऽत्मत््मभािरेकेण ... नाऽऽन्मयाभात्पगो लाभः नाऽऽन्मविद्यानिर्‌केण ... माऽऽन्मवृनमपह्येदं ... नाऽन्मानं लभते क्म ... नाऽऽन्माभ्ना्मीतकार्यस्य नाऽन्मार्थ पाचवदश्रम्‌... ना ऽऽ््माविशामनिक्रम्य माऽस्माविद्याहानमात्र- ना ऽऽ्मोपास्यत्त्रातवरगमान्‌ नायन्तमेव म्वब्र नादग्ध्वाऽन्याहित दाश्ं ना९ऽदरिलयादिमनातीयं... ना ऽऽद्िन मधयं मैवान्नो माऽश्दिनन्तो न मध्यंवा नादूषितात्मभिर्यस्मान्‌ ... नाद्राक्षं ्नप्रमयेति ... नाऽऽग्िगन्न इं ज्रानं .. नाययत्व्‌श शाश्रार्थ- ... मानयोव्यनिरेकोऽभ्नि ... मानवापं सुमरं शिचिन्‌ ... नानाक्ारानृयादुनै # $ ® -छोकाथचरणानां- पृष्टाः ोकायचरणानि ४४५ | नानाक्रियाभिसंबन्धात्‌ ... ११४५ | नानाज्यो तीपि सिद्धानि... ,,, १४०६ | नानात्वदशनं यस्मात्‌ ... १८२० | नानात्वदुष्टिनिन्दां च ... ... १४५७, न,नात्वनुद्रये नाने -.. १२९.४ | नानार्वक्त्वरूपान्यां ... ... ३५० | नानार्तकः्वत्स्थुलं १५८१ | नानाद्न्यस्य सामर्थ्यम्‌ ... १८५६ , नानाद्रध्यसमायगि .,. ... १९१२ | १८५७. @ @ न | नानाद्रद्रोपधाताथ- नानापदार्थमगृष्ट- नानाप्रकार आसद ... .., नानाथवाचिनां लोक १६८१४, नानाथमाभधनमार्गे १,५.१९ ' नानातवयवमंभद - ११३६ नानावकर्पमद्धावान्‌ ५९.८ | नानासस्ारसमांग- १०६ & ¦ नानागाधनमेबन्धात्‌ ... १९०१, नानाह तुकपानस्य १३.५८ | नानिषुलस्तथा ऽनर्था १६१५; नानप्राच्यम नानयं १२.५८,१२८२, नानुत्पश्रमनो ज्ञानं ११६२. नानुन्पश्नरमिनो श्ञानान्‌ . ८०२. नानत्पप्रस्य हनुन्वं ... ११८६ | नानुत्पनन बिधिः पंमो-... „^ १००९.. नानुध्यायाद्रदूञ्यब्द्रान्‌ .. ° ६२१ . नीनुमृतिः प्रतीर्चीयं ... ".* १९६८. नानुभूत्यव तम्मिद्धेः ... .. १८५१, नानुवादस्वरूपतस्य नानेकटण्िविभ्यर्थम्‌ \०२ १४६६ ४ .., १०२५ ( नान्दयाऽतरि्यापनृद्रबद्धिः... *“ ... १०९५! नान्योऽविद्यापनुदरोध- ... 4 ( १६६८ | नान्यत्नानिविशिषरो ऽथः . १३९६ नान्यत्रेहाद्वितीया्थान्‌ १७५ 9 ` नान्यगूश्ानलो ऽस्तितवं १०५४, ॥। © > ॐ ५७८ नाभ्रग्रणं व्ययक्ष्यह ... “^ १०३० | नान्यत्र कारणादृतिः ..- `` १९६१ मन्यत्र क्षन्रियाद्रिया .. प्रश्रः ४५८ ००७ १५५० ° १६२६ ९७३ ““ १८२९ . १३१९ * १६९९ ३५८ * १०१५३ ° १५०६ ५९९ °= १०४९ „+ १४५९ » १७१४ ५५.७२ „ १.५.५४ १३९१ . १५६५ „ १५१६ ५८३,१९३१ „ १३१८ , १६८७ , १८६१ + १८८० १५१. १०५० १२७९ ९५५ ५९२ ५०२ ५३२ ४४९ ८३० ९६० ,,, १५४१ , १३५८ , १२५४० १३०९ १५४० १८६१ श्ीकाथसग्णानि नान्योन्यातिविरद्राथ- ... नान्यो ऽयमात्माऽन्यत्राभूत्‌ नान्यो हेतुरविज्ञानात्‌ -“" नान्वयन्यतिरेकाभ्यां ... नान्वगरं सहते प्रत्यङ्‌ नान्वयो व्यतिरेको वा ... नापरिच्छिन्नवुद्धित्वात्‌ ... नापि चाऽऽत्मातिरेकेण ... नापि चाऽऽरभते काय... नापि तद्धिषणायाश्च ..* नापि देटाद्विनिष्करम्य ., नापि व्यभिचरेज्ज्ञानम्‌ ... नापि तिद्धः स्वतोऽसिद्धम्‌ नापि स्प्रतिव्यपेक्षाऽस्ति नापि स्वप्रानुभूतेश्च .,. नापि स्वार्थ परायवा ... नापीन्दरियमिदं ज्ञेय ... नापुत्रस्येति निःरोष- ... नापूर्वविधिरियेष .,. नापूवविधिरेष स्यात्‌ नापृष्ट इति नन्वेतत्‌ ... नाप्यकुम्भव्युदासेन ,, नाप्यनीशमपूवं च नाप्यनृष्ेयरूपेण ,.. ..“ नाप्यर्थऽतीन्दिये सिद्धे ... नाप्यविदयेति वक्तव्यम्‌ ... नाप्येकाश्रधििणां लोके नाप्राक्षीत्तत्र यद्राजा ... नाबाधितेह बाध्याथम्‌ ... नाभावरादिवद्धिश्रम्‌ नाभिध्यायेदतः शब्दान्‌... नामिनेमिद्रयस्थाने ... नाभिन्यज्नरकसंसाध्या ... नामतो रूपतश्चैवम्‌ ,,. नाममात्रावदोषरं तत्‌ ... नाममात्रावरोषोऽसौ ,,, नामरूपक्रियात्वेन भामरूपक्रियादेहः गामरूपप्रकाश्या च प्रणाः „ १८९१ वेणानुक्रमः । नामरूपक्रियामेदः नाम रूपं तथा कम नामरूपातिरिकण १३५५ ९५० , ११५२ | नामरूपादिना येयम्‌ , १८९५ नामरूपारिभदेन. ., नामहूपादिमत्का्य ९.१ 4 ८६९२ , १७९९ | नामरूपादिमरट्‌ . .. नामरपादिक्तुम्‌ , ३९२ |नामरूपादिसंभिन्रं ` ९३० | नामरूपायभिव्यक्तेः ४५६ नामरूपाभ्यामवेति ८ २ \9 ४ ४ , १९०९ , नामरूपे तथा कमं १४१४ | नामवद्रुपवचेह ..* ९८० ८४४ । नामाद्यात्मकततवास्य ५८३ ¦ नामादयाशावसानं च ५८५ | नामापि गृह्यमाणं सत ८९२ | नामोपक्रममाशान्तम्‌ , १६९८१ ¡नाप्नश्वाप्युपसंदारो . १३१३ नात्रः सामान्यमात्रस्य ..“ १९०७ | नाम्नि ब्रह्मेति दृष्टं चन्‌ ... १७७८ | नागं धम इति ज्ञेयः १३७९ नायः दालाकाकत्पानाम्‌ .. नारण्यस्था न च प्राम्या नारायणः पराऽय्यक्तात्‌ ५२१ ४८४ १८७८ | नाथवादान्तरापेक्षा ११२५ १७५३ | नाथानधिगतत्वं च नामहपात्मक्राः प्राणाः ,,. नामरूपाभिमानाभ्याम्‌ .. | नामात्र वाच्यं सवम्‌ .. १३०६ [नामादीनि च तत्त्वानि .. „ १०६१ | नायमन्यो ऽथवाऽनन्यः ... ५८९ | नायं कममयो यस्मात्‌ ,. नार्धस्प्रगभावना चत्स्यात्‌ ५६९ | नावभास्यत्वतुल्यत्वात्‌ ‹.“ ११.५३ ` नावशिष्यत एतस्मात्‌ ‹ “° ११९५४ ८ ६० नावद्यकायता चैषाम्‌ नाविकृलय हि संयोगी .“° ८४६। नाविद्याघस्मरकात्म्य- .* ५७५ नानिद्याघातिविज्ञानात्‌. " श्रीकायचरणानि ५०१,१८०६ १। पृष्रह्मः ०. ११३२ ८२४,८४७३ ००० ५४७५ ००० ९५७ २३२० ००» १५७९० ००, १०७६ ५३८, ४६८ ०, ८५७६ ०० ५११ ०० १०२२ ००, ३०१ ०, र ०, १०८३ ००० ८७० ००. ९२५ ८२२ ०० १३३० ५१० २३६० ००, १०७१ ०, १५६४ १,५ ७५४ ५४ -49१4 =. ९०.२१ 045 9: ` १,९.०६ ८. +६9 ००. १४०६ ०६५ १४९५ ५७४५५ ,,, ७४८६ 9 - 441 ०० १३१५० ५,, ४४७ १२ शोकायचरणानि नावियामनुपादाय °, नाविद्यामनुपादाय जाग्रत्‌ नाविद्यामनुपादाय प्रत्यक्‌ नाविद्यारागद्रेषादि नाबियासंगतिस्तत्र ,., नाविरक्स्य निःशेष- ... नाविरतो दुश्चरितात्‌ नाव्याकृतादेः समिद्धौ ... नाय्युन्थितमनाः कथित्‌ नारभेदविशद्धाथ- ... नाक्षादि न स्वयं मिध्येन्‌ नाशोत्पस्थादयो धमाः ..* नाऽऽप्रयपिक्षयनत्स्यात्‌ नामतो जन्मना योगः ,., नासता विदिते ऽपक्षा .. नासती वियते भावः नामन्सद्रतिरेकेण ० नासमीक्ष्य स्वसामध्य ... नास्ति रोगों न संनापों नास्त्यत्र हन्ता जेता वा नास्य धर्मा भवदेनन्‌ ... नास्य स्वापः प्रबोधो वा नास्यास्नित्वे यथा मानं नामंप्रृतं तथा श्वित्‌ ... नासंमारी परोऽन्योऽस्ति नामिकाग्र महदृःखम्‌ नामिद्धयोः स्वनोऽवेक्षा... नामी प्रे: पुरोगन्ता . नाहं तद्ध गवन्वेद नाहं ममति वा बुद्धिः नादं वेदेति च नृषों निकषोषलमंस्येषु ... निकृष्रदेहमंबन्थ- .., निगद्रध्वमवश्रापि .., निगीर्ण मबलक्रादि ... निग्श्यमाणयोगे च नियकमप्रमिलखथं नित्यक्मफलत्वं चेन्‌ ,.. नित्यकर्मफर्यैन ,,, छोकाद्यचरणानां- परष्राङ्रुः ५७०८ ' नित्यकमौयनष्टान- ... ७०८ निय प्राप्िमिहाऽऽचष्टे ... ३९९ नियमक्षजगम्यत्वात्‌ ,.. ,.. ६९६ 'नित्यमृक्तत्वविज्ञानं ... २०१३ नित्यमेकं विभु द्रव्यै ७८०१९२० नित्यलन्धकल्पस्य ,.. ३८६ निव्यविप्रकृदेवैष... .„“ , १०५१ नित्यसाक्तेत्वपक्षेऽपि ३१५ निस्पदृद्धन्च बुद्ध ,.. १६३२ नित्यस्य कर्मणः कार्य ... , १६३१ नित्यस्य सर्वकर्मभ्यो १५९३ नित्यस्याकरणायः स्यात्‌ ५.५९,९९ ० नित्यस्यानुच्छि्तिरिति ... ,.. १६६१ नित्यं न भवनं ग्रस्य ,,, 3.४ नित्यं भविततश्रलात्‌ ... २६ नित्यं भुङ्के यथवान्न ०६२ निल्यानपि च कमाणि ... ,.. ९३३ नित्योऽतो नित्यया दृष्ट्या , १६०२ नित्योऽनित्यानामिति च १६२५ नित्योपालानि मृतानि ... , ९३१ निदिध्यामनशब्देन १३१० निदिध्यासनसिदय्थ ... ११३० निदिध्यासनमिदछर्था ९५८९ निदेशाय च कल्पन्ते ८.५० निद्रान्धः सन्यथा स्वप्रे ... ८.33 निपुणोऽपि नरः शाक्तः ,,. ८०९ निमेषादिविभक्तानां १३९.४ नियतव प्रवृत्ति १८०४ नियन्ता चाभिमन्ता च... १३९१ नियन्तुरपि चेन्भवं २०१५ ` नियमाङ्गदसपान- १६२२ नियमाभावनो नासा- ..“ १५७४ नियमार्थो विधिरयम्‌ ... ५०० नियमे परिमग्ध्यायां ... ,.. ९०१ नियम्यमानो दैवेन ... १२५८ ' नियम्य कायमापिष््य ,.. ११९६ ` नियोञ्यतद्विषययोः °" ११९५ नियोञ्यश्य च नैश्र्य ... #ोकायचरणानि .., १६९६ [निद्यक्रमविधियस्मात्‌ .... प्र्रष्राः १९२२ १०२५ ५ ८ ५4 ५५१ = १० १“ १ ९.५४ ६२३६ २८६ ८4. ५६२ ०० ११९४ ६ ११९६ , १ ९ २ © ^ © ३ ००, १०५२,१६६१ च 9 9 ११८९ + ११.५९ 1 २ © ०० १६५५ * १४६४० „ १७५० ९१४ & 9.११. , ११११५ , १००८ , १८५८ ४1.199 „+ 4३१५ , १३१२ ५४६२ , १३१} , १८९१ , १४६१ ६१८ १८४४ 4. ६ ०४ १०५८ श्रोक्रायचरणानि निरय्कं मध्यतो मृत्युः ... निरधारि पुरा ब्रह्म निरनुप्रहतवास्य ... निरनुग्रहं निष्करणं निरन्तरायो वाक्यार्थं ... निरन्वयो विनारो ऽस्य... निरपेक्षात्मनेवेह... ,,“ निरविय ददाद्रेते निरवियं तु यद्रूपं ,.. निरवियोऽसितो भास्वत्‌ निरस्ताज्ञानतत्कार्य ,, निरस्तातिहायज्ञानो ,,. निरस्तातिशयं क्म ,,. निरस्तातिशयानन्द्‌- ,,. निरस्तावयवे व्योप्नि ,,, निरस्ताशेषरसंभेदं ,., निरस्तारेषानथाप्त- ,.* निरस्य पूरवपक्षो्तीः ... निरंरोषु न चाप्येवं ... निराकार सुयुक्युक्या... निरानन्दं तथा केचित्‌ ... निराशिषमनारम्भं निरासङ्गस्य विदुषः ,.. निरासङ्कः पुमानेष निरुणद्धि यथा जन्म निरुह्येति तथा श्रुया निरेषणानां नेरग्धि ,.. निरेषणेकयाथात्म्ये ,,. निरोधस्ता्ह पूर्वोक्तात्‌ निगेणो ऽपि पकांशो निज्ञोतविषयत्वाश्च , नि्णयार्थाय ते ब्रह्म ... निर्णीतं प्रथम वस्तु ,.* निर्णतिऽप्यय मां राजा... निदःखित्वे परस्यै ,,. निरदेश्यतवानुमादोष- निधारणे वा षष्ठीयम्‌ ... निूताशेषकलुषं ,.. ,.. एषह | १९५७५ निधृतारोपदुःसोघ- वणीनुक्रमः | , १९४४ .निधृतारोषनानात्व- . १७३३ निर्निमित्तत्य कृत्ते ... . १५८३ निर्निमित्तं पमात्रदेः . १०,५१ निर्बीजस्य च जन्मेह॒ ,,, „ १६८५ निर्भदकस्य कुम्भस्य ,.. १६४४ निरमातव्योऽथ भोक्तव्यो . १८२६ निमीयेति स्वयं तद्वत्‌ ... „ १९१६ ९६५० ,निर्माल्यवत्पारेटयज्य . १३३२ निवरिभागात्मनस्तस्य . १०२५ निरव्यापाराः सवभावः ... . १०३८ `निर्हरन्त्याविजोऽरण्यं ... ४३० निर्हतुत्वात््तीचोऽस्य ... ६५ निर्हेतनाङ्गसंव्यापेः ५७१ निर्हेतुकी स्वतः प्रीतिः + १७७१ निवर्तयित्वा रसनं रसेभ्यो ८८५७ निवत्यं भेदाद्धिन्नीऽथ „ १९५१ निवासश्च निवासी च - १६९३ निविवृत्सोस्तु संसारात्‌ .*` , १४५७.४ निवृत्तिमात्र प्राप्तं वा... .. १३४५ निवृत्तिश्च यथोक्तैव , १८१४ निवृत्तो दरैतविषरयात्‌ ~ १५७५ निज्ञायां संप्रवृत्ताया + १५७० निश्चयन तदासक्त ११५० निश्चितं फलवज्ज्ञानम्‌ ..' „ १०९८ निधितं यच्च संदिग्धं ६३८ निश्चिद्याचिन्त्यमेतयो " . १२६१ निषिक्तमपि तद्रेतः ६०२ निषिद्धमखिलं वस्तु „ १०१२ निषिद्धषडतिकारस्य ,.११८१ निषिद्धस्य निषिद्धत्वात्‌... .. २००८ निषिद्ध निष्संबन्ध ,,. १६६२ , निषिध्यन्ते न चत्कामा , १७११ . निषेधति निषेध्याथ ५५२ निषेधति विधत्ते वा . १३०१ ¦ निषेधमादनिष्तव ६२९ | निषेधवत्मना तस्मात्‌ .“" २०१८ , निषेधविपिवत्तस्मात्‌ श्रकायचरणानि निर्िकारात्मनां यस्मात्‌... ९३ एष्रह्ाः , १३४२ 14 ६५८ ७३० „ १३४० ०० १६८० „ १५३८ ०० १५३५४ ७४०२ ००० र्त्‌ ००. १३५७२ „ १४७९ °= १९५८२ „ १८८५ २०५ + १०४५७ „ १९३० ००, ७१५ > "१4६१ „ १३४३ „= १९२१ ०३२ ११५७ ९३४,१५६९८ „ १७६२९ ७८८ „ १७९० .„ ११२४ 5 ०५4 „ १३०७ ०, ७७८ „ १९१९ ३९४ ,„ १७९६ „ १०२४ » ९५८० „ १०२९८ „, १०२७ ३७० १४ चछोकाद्यचरणानां- #गोकायचरणानि शामः] #गोकाद्चरणानि हा निषेधविपिहेतूनाम्‌ .-. -“ ८८४ (निःेषाप्रादनादात्मा ००, १९३८ निषेधसंस्कृताधियः ३६५ ' निःशेषोपनिषत्सारः ,„. ... ११३३ निषेधाभ्यासो मामेति -.. ८९५ निःसङ्गस्य ससन =.“ ९३८,१३८९.१५८९ निषेध्यं स्मेवैतत ... ~ १०२५ .निःसाधनं च कायौणि . ९५१ निषेध्यानामहशेषाणां ... १०२३ निःसाधनो न साध्योऽस्ति ,,. ४५३ निष्कम्पा देवदत्तस्य ४ ~ १९५० निःसाक्षिके न वेश्रीति ... . १५३. निष्कर्म वा प्रजेह र . १८६३ निःसामान्यविशेषत्बात्‌ ... , १११५ निष्कियश्चेतनः साक्षी ..- १२२५ निःसामान्या विषाः स्तः ... ८५८ निष्पन्नोऽपि कुठारदिः .. = *““ ६० निस्वान स्ववता पुंसा „ १०५१ निष्फलं कम सर्वं स्यान्‌ . १५५९ नीलोत्पलदलाभं खम्‌ र निःरेषकस्मषध्वंसि ... . २०३५ नीलोत्पलदलाभं खं सामान्येतर- ५२८ निः ेषकामकमादेः + “~ ““* १८०१ नीलोत्पलानुभववन्‌ = „.. ,.+ „, १५९९ निःहेषजनिमन्काय- ... १८२२ ननं ममापराधोध्यं ,., ति निःशेष ननिमद्धेनुः १८४ नृपस्त्वेवेति स॑शषान्‌ , १३८४ निःश्चेषधीविकाराणां ... १८५३ नुपाभिप्रायावित्पाह ... ... ., १३८२ निःशेषनिर्णयोक्तीच्चुः ... १२५८ नृपोकत्यभिभवािकरान्‌ ‰.. ,.. २०१९ निः गेषपरिणामेऽपि %,३.६ नक्षितन्वऽक्षवुदखदि - , १५२४ निः शेषपुर्पाथानाम्‌ ६६,११२०,११०८ नति नेति यनुर्थेऽसा ,.. , १९४६ निःङेषपुषूपा्यामिः २०५८,६३५,१८०,१८४६ नेति नेतीति चोाक्तोऽर्थो ... , १५९१ निःशेष्रपुरषार्थाभ्यं "° १९६३ नेति नेतीति यश्रोक्त-... , १३४१ निःशेषप्र्ययाधार- ... ०“ ८१० नतिनेनीनिष्षब्दाभ्यां , १०२१ निःरेषफ़लययराप्तः ८३८ नेति नेर्तल्यता काप्मा जिघु-.. .. १०२५ निःरेषनबुद्धि वृतानां 8 १४४८ नेति नेर्तान्यता वीप्मा संभ ... “.. १०२ निःकेषवुद्धिमाक्षयिवं ... १,५१० नेति नेत्यात्मकरानच्वान्‌ ००५ ०० १९४ नि-शेषभूतमाम्याद्रा ०० == ४१० नैति नेव्यादिभयांमि क. निःरेषभृनात्मकः मन्‌ .-~ ,.* ८९ ° नति नेत्यादिवाक्यानां ... + १९५१ निःन्ञभदमामान्य- ,.. = ~ ५३ नेति होवाच स्पृष्टः सन्‌... ५ ^. निःशषमात्ममंबोध॑ ... ... ... १२६९ नेतीति प्रथमः श्ञब्दो ० ११९४ निःरेयमिष्याविज्ञान- .. „ १८११ नेतीति ब्रह्मणाऽन्यत्र ... ०” १०२५ निःशेषमेवं सस्य + १०२० नेनीति श्ा्नावमित। „ १९५९ निःशेषलोकधीवृनि- १५३९ नेतीत्यपि निधधोक्षिः ० निःरेषविक्रियावग- ५.९. ,.. १५०० नेनीत्यस्थृलमित्यादि- -." क निःकेयविकियाहेन्‌- १८२५ नेतीत्यात्मव संवृत्तो ध निःशेषवेदमिद्धान्न- ... ९५१ नेश्रबन्धविनिर्माकरात्‌ 1 निःशेषं ब्रह्मलोकान्तं | १३३० नेदीयसी यनोऽन्येभ्यः .. ८ ॥ ॥ निःरेषानर्थयग्रापि- ५ + -.. १८५० नेदीयो प्रद्णः स्यानं .." ह निःहषानान्मनद्धेनु- ... ..+ १,५४८.नेन्दियाणां भवेसस्वापः ,, १०६५ नि-शषानात्मदक्षद्रन्‌ ... ५५४ मेन्दियेण प्रहोऽस्यास्ति... ` ९१ निःदधानात्मरदृष्टि- ,., .., ,*, ५६५ नेह जिद्यतिरेकेण * "" करोकादययचरणानि नेह नानेति बरचनात्‌ नेह प्रमाणतो मेयं नेह बुखादिसद्भावः नेह सद्यतिरेकेण . .. नेदे्टयो निषिध्यन्ते ्ैकधीगम्यता च स्यात्‌... जैकस्मान्नापि च द्रायां... नैकातम्यवस्तुसंग्यापति- ... नैकानुभूतिबलतौ नैकीभावो न विष्तारः ... नैतदेवं कुतो जाप्रत्‌ नैतदेवे कुतो यस्मात्‌ ... नैतदेवं यतस्तत्र नैतदेवं यतो द्रष्टुः नैतदेवं यतो नेह नैतदेवं यतो भेद- नैतदेवं यतो मोक्षे नैतदेवं यतो वाक्यम्‌ ... नैतदेवं यतो ऽस्यैव नैतस्माजायते चित्‌ ... वणानुक्रम : | शृष्टाङकाः शोकायचरणानि . १२४५ | नैवं बुद्धेरपि तथा ... १८२९ [नवं ब्रह्मावबोधस्य ... १६३४ नैवं ब्रह्मोपदेरार्थ- ३०३ नव यतः श्रुतिः प्राह ,.. ५ नेवं यतः ध्रुतिः साक्षात्‌ + १६८४ नेवं यम्मादनापन्न- ५०८, नैवं येनैव मानेन ५९३ नैवंरूपितया यस्मात्‌ ... ,. १६७५ । नैवं वाक्यात्फलं यस्मात्‌ .. १४८९ | नैवं वाञ्जनसे यस्मात्‌ ... .. १५४२ |नैवविदुणतमिति... .. १९५६ नवं वेदान्तसिद्धान्तात्‌ ... ,.. १६२५ ` नैवं सवंपदाथानाम्‌ . १६३० नेवं साक्षायथावस्तु ८३९ नैवं स्यात्सवैवुद्रीनाम्‌ ... , १६१२ नेवं स्याद्रह्मबोधस्य , १३४५ ,नेवाज्ञाने मुषाज्ञानम्‌ ... ६५६ | वातोऽपि विवेकः स्यात्‌ ९६३। नैवाऽऽत्मना स्वभावेन ... ,. १०७३ । नैवात्र गतिरस्तीति ैताटशं आह्मणस्यास्ति विक्त ... १८१७,१९३० |नेवाभ्यासव्यपेक्षाऽस्ति..“ नैतावता लभेष्टोके नैनमाध्याभिको मृत्युः ... नैन स्थानान्तरं प्राप्तं ... नैर्थक्यप्रसक्तिशच नैव दोषो यतो येषां नैवमज्ञानहेतुत्वात्‌ नैवमन्योपदेका्थ- नैव व्यपेक्षे व्याख्यां . । नैवं कप्रोदिसाक्ित्वात्‌ ... नेवं कमैत्वसारूप्यात्‌ नैवं कल्पयितुं युक्त नैवं गागीयपक्षस्य नैवं तत्स्यात्स्करवैषु॒.... नेवं तस्य समस्तस्य ... नैवं दाता जगत्याप्मिन्‌. .. नैवं नामादिसंभूति- ... नेवं निःशेषतकशचेत्‌ नैवं पयोधृतादीनाम्‌ ,.. ९ , १५१४ 'नेवायं नियमोऽस्माकम्‌... ३४६ नैष दोषधतुणा हि , १५५७ ' नैष दोषस्तदज्ञान- | ८४१ , नैष दोषः परस्यापि , १९९१ | नैष दोषः पुरोक्तत्वात्‌ ..“ ३६६ तेष दोषः प्रधानाथै- ... ४४३ |नैष दोषोऽत्र विज्ञपि-.“* ०. २०६६ तेष दोषो भवेदत्र ,.. १५७१ |नैष दोषो यतस्तत्र “^ ... ११९६ नैष दोषो यतो टष्ट- , १०१३ [नैष दोषो यतो द्रष्टुः “" ९०५ [नेष दोषो यतो नेह ४९१ | नैष दोषोऽस्ति विज्ञानं .. ९०९ नैष्कम्यं साधनेष्वेवं , | १९९६ | नैसर्गिकी तु क ह , १३४९ |नैसग्यागन्तुकी चेति ““" ५४८ |नोक्तत्वात्परिहारस्य “` ३२० नोक्तो त्तरत्वात्सध्वितत्‌. .. * ११५६ ९९ प्ष्टाङ्ाः ३१५ ६८२ ६८१ ३०२ ५ ४१ ०० १३९८ „ १०१८ „ ११९० ८३१ ८ १ . १८६९ * १३९३ ७२९ ५९९ २१५ ७४७५ ४९० ९०५ ४९२ = १४५६ * १३९८ २९५ „ १२४५ ८ ३ ८ „ १८३२ ० १९२ ° १६६५ „ १४०२ ० ११३९ ४५५. ११०५ . १६३३ ५५४४, १७३८ „ १३४६ „ १२६७ ,„ १८६९५ „ १८६५ ९७१, १६३८ १७९२ ९६९ कोकाद्यचरणानि नो चेत्समस्तटष्टयेव नोत्पत्यादि स्वतो यस्य नोत्पस्यायभिसंबन्ध- ... नोपमेह यतस्तासां नोपाध्याप्रयजानित- नौ प्रयुकातिरेकेण नोसतचस्वापरिक्ानात्‌ न्यायः पुरोदिनो योऽत्र न्यायजगति संसिद्धः ... न्यायोाक्तेरेव संसिद्धः ... न्याध्यां वृत्ति समुष्टद्ध्य प पक्षश्वायं प्रमाणेन पक्षे शक्रे तमाप्याय्य ... पश्च प्राणादयो वा स्युः... पञ्चभृतसतच्वानां पच्चमाध्यायशेषेण पञ्चमान्तमुपन्यस्ं पश्चम्यामाहुतावेवं पञ्च श्रोत्रादिभिः साक्षात्‌ पघापिज्ञानवदरान्या प वाप्रिविद्या यत्नेन ववातब्राह्मणात्रिना पटू वारादाट्कृटष्टान्तात्‌ ... पण्डेति वुद्धि नार्मनन्‌ पत्रकज्लरेखाभिः पथस््वं देवयानस्य पदनीयमिदं यस्मात्‌ पदानीह तदर्थश्च पदार्थगतिमेवं षा पदार्थत्वे च तत्िद्धिः ... पदाप्रातबोयो वा पदार्थविषयस्नकः पदार्थविधया चेयं पदायाधिगनिः पृतं पाथीन्तगमद्धाकप्‌ पप्रच्छ याञ्चवन्कयोऽ्व ... पयमीदं जगन्मप्रम्‌ पययैवापरिहोश्रं हि ... कै @ # . १२५२ प्रगमान्मन्ययुक्ता चेत्‌ ... १९३८ प्ररमात्मस्वभावोर्ऽ् एद: | ११६५ |पयस्यन्तर्दितं विश ... १५०३ पय ःसोमादिका आपो ... ... १९१० ` पयोद्रन्यं यथातत्व- १३६० ¦ पयोद्रन्याहुतेश्रेतत्‌ छोकादयचरणाना-- ५४५ पयो ऽस्नमेव प्रायेण .-. १४५३ प्रयोम्भोवत्सृत्रूपम्‌ . १४५३ पयोम्मोवदिदं ल्कम्‌ ... ... १०१४ पर्‌ आत्मनि सर्वेऽपि .., १,५.९३ पर एव प्रविष्टश्चेत्‌ ... १००१ पर्‌ एव्राऽऽ्त्मनाऽस्त्मानं ,,. १२६० परतोऽपि च कृत्स्नत्वे ... परपक्षे न टष्टान्तः १५०३ परप्रयुक्तं बेच . २०३६ परब्रह्मपरिज्ञान- . १८२५ पर ब्रह्मात्मविज्ञान- ९९.२ परमत्वं तथाऽ्प्यन्ते , २०३० प्ररमा्मापरिश्चान- . १६९२ परमात्यैकगृसित्वात्‌ , २०३२ परमानन्द एकरातः ... २०१. परमार्थानिरेकाद्रा - २०१६ परमाथान्मकन्वे तु .. १०९. ' परमार्थात्मटष्टेयं . १२६९ पररमायाँन्मनस्तद्रत्‌ क # ,.. १९४३ परमाथात्मनाऽसलयम्‌ ... , २०१८ ` परमार्थातममनो ऽयान्यः ६२८ -परमायाद्भिभशवेत्‌ ४६३ परमा्थाभिषिद्धस्य | | | १२९१ परलोकविनारोऽपि ३५३ , परलेकेहलोकौ च ,. १८६१ ¦परसंबन्धमेत्या्मा परस्परविरोधाश, . ॥ 1 4 ©. ११३८ परस्परं व्यपाध्रिलय १२६८ ` परस्परासृमोज्यत्व- ५३० ` परस्परानपेक्षौ नेत्‌ १३६० परस्परानभिग्यापेः ८०५. परस्यगाविरोधेन ,,. ८०८ ' परस्मादन्य एवेह श्गरेकाश्यचरणानि पष्ट्गाः ८१० ° १९५७३ ८१० ८०८ ® ९ ५३६ ४०१ ५८ ५४८४ ००, १०८४ = १२५३ १५६ ८७५७ ९३९ ६५७६३ ८४१ ७५१ ६८८ ५७७८ ९६८ . १८१२ ९५५ ३५५ „ १२२४ „ १६६५ ६२१९ „ १८० ६३५ „ १०२६ + १३३१८ र. 9१ ९४५ „+ ९.७५,१८ ९८,१ ९ क १८१५७ , ११५५ ९६२ ५६१४ ५७१६ ५४१ करोकाद्यचरणानि परस्य पुरुषस्यायं परस्य ह्मणः साक्षात्‌ ... परस्य ब्रह्मता यस्मात्‌ ... परं तवं प्रटदयवं परं ब्रह्म विजिज्ञासुः परं रूपं समापन्नः परः कारणकार्येभ्यः पराक्तयैष न्ञातोऽपि .** परक्प्रययगम्येन पराक्प्रमेयमूमिभ्यो परक्प्रमेयमानानाम्‌ पराक्प्रवणय। टष्टषा परागथोनुसारिण्यो परागर्थेपु सक्ता धीः पराग्वस्त॒ विरोधित्वात्‌ ... पराडमख उपस्पृष्टः ... पराचः कामानित्यवम्‌ ..* परावि खानीतिं तथा ... परशि खानीदयादीनि ... पराजि खानीत्येतश्च ... पराश्षीति च मश्रोकिः ,,. पराश्ीदयपवादाश पराश ये रषेर्लकाः परामच्येव तु सवोणि ... परात्मनः प्रवेदोऽपि ... परात्मनः स्वतोऽबिद्या ,.. परात्मनि तु संबोधः परात्मभेदक्ृ्तौ च परापरत्वभेदेन .., परामदीः सरब्देन परामरर्य स इत्येवम्‌ .,. पराथो भावना यस्मात्‌ ... परिकल्पिततादोष- ... परिच्छिनत्ति बोद्धारं ... परिच्छिन्नस्य संन्यापिः ,.. परिच्छिन्नापरिच्छिं परिचितेन स्त्र परिच्छेत्री विनिमश्री ,.. परिच्छेश्री न वाविया ... वणानुकमः । प्ष्टाह्ाः .., १५४० | परिच्छेद्कृदज्ञानं ,.. , १९६७ | परिच्छेदप्रसद्गशरेत्‌ ६५१ [परिच्छेदं हि यत्कार्थं ... ,,, १८४० |परिणामनिषेधः स्यात्‌ ... ९०१ |परिणामात्मको स॒त्युः . १६२३ |प१रिणामोऽस्य येनान्यः... ..„ ११०३ |परिणामो हि पाकेन ६२९ |परिणामो हि मोहादेः ५४९ | परिणामो शपां सोमः ९५२६ | परिणाम्यात्मनो ऽप्येवं ६२६ परिपूरणाय रुषस्तु ४८५ |परिमाणमहभृत- - १५३५ प्ररिमोप्रिणो यतोऽस्थीनि , १०२५ ;प्ररिलोपो हि कार्याणां ... ६२६ | परिरिष्रनपि प्रश्रान्‌ ८१९ परिष्वक्तमिरा चात्र २६५ परिष्वद्रा्यथा पूवं - १२६४ परिस्पन्दः प्रकाशश्च - १८९८ | परिस्पन्दात्मिका वृक्तिः ... ५३२ :परिहारोऽस्य चोयस्य ... . १४३० | परक्षमाणास्ते च्राणम्‌ ... „ १९९१ ५७३ | परीक्ष्य चक्षुषा , परीक्ष्य न्िारि ५४६ ।परीलयादिगिरा चात्र ५३५ (परोक्षनामग्रहणे... ... ११६३ (षयद्ूदायिताद्राज्ञः „ १७५७८ ६६५ पर्यायेण यतश्वोभो पययेण समानः सन्‌ .. . ११६० पर्युदासेऽपि श्भुप्तानां . १८८१ |पल्वलास्त्विह वेशान्ताः . .. ५२३ |पवमनेषु सोदरात्री . १५३९ (पद्रवः पय एवापर „ १९५५ पदा निच्छन्किमागास्त्व 1 , १०५१ |परयन्कुम्भादिकं वस्तु .. १२०० |पदयन्न परयतीलयत्र , १२०० ` पदरयन्न पर्यतीलेतत्‌ क, परयभ्निलखस्य वा न्याल्या . १७४४ | पदयन्नेवायमत्राऽऽत्मा `" ११६२ : पद्यन्ेवायमत्रा ऽस्त .' शकायचरणानि ॥ प्रु8 १७ प्ष्टाङ्गाः „ ११४० ११३० * ११५७ ° १९५४६ „ १९४१ = १९.६१ . २०१५ ° १४४५ „ २०२६ . १४४६ „= ७४९ ०, १३०२ -.„ १३३८ * १६३३ „ ११७१ ० १६१३ ° १६१३ ° १०९६ ३९२ ° १९०८ २८२ ०,. ७९६ > फ ६४५,१२६५ „ २०४१ ° १३६५ ९३६ „ १५.४५७ . १४५१ -4130९ „ १४४५ ३५७६ < ०६ , १३५३ „ १६४० ,., १६४२,१६४२ „ १६४५ „ १६५८ „ १६५६ ०, १६३१,१६४६ १६८ #्टोकागखरणानि पर्यम्रेवायमप्राऽऽस्ते ... पश्यभ्नेत्रायमात्मेति परयमेवाऽऽस्त इत्यस्याः परवयन्नेवेति चेदेतत्‌ पदयन्तोभ्पि न पश्यन्ति परश्यन्प्रतिपेद शति परयंचक्षुस्तथा इटा पर्यामीति यथाश्दाक्षीः पदुयामीदयस्य साक्षित्वं ... परयेदात्मानमित्यग्र पर्येदात्मानमित्यादि पाकयज्ञविधानेन... पाक्षिको तावदत्राऽऽस्नाम्‌ पाक्षिङ्युपामनप्रापिः पाद्ूकमात्मको यज्ञः पाद्ूस्य कमणः कार्यम्‌ ... पाङ्कं हि प्रकृतं कमं पाणिनाऽऽपरप्य बहुशः... पाणिना मवमिन्युष््या ..- पाणिपेषप्रवुद्धस्य पाणिपषोत्यितेनायं पाणिपेधात्थिनोऽन्यधत्‌.. . पाणी प्रक्षाल्य यतेन पाण्डित्यबान्य्योर्निष्रां ... पाण्डित्यादि पुराक्तं यत्‌ पातनादेव नि्वनः पानाय मम पत्रस्य पापकारी च पापश्च पापस्य कर्मणः काय पापानिर्माष्ितृक्तिः पाच्मदाहागतिमीति- पाप्मनो ऽवमकायाणि ... पाप्मङ्ञब्देन चात्र स्यान्‌ पाप्मश्नष्देन धर्माऽ्पि पाप्माप्रहतादान -- ... पाप्मेति देहम॑दन्ध -- ... पारवन्त्यस्वभावाश .. पारमाध्यं कचिच्छाग्नं ... पारा्यायतनत्वाध्याम्‌ ... छोकाद्यचरणानां-- पष्ठः | ० १६४५।,१६५६ * १६६२ „ १६४५ .०„ १६५६ ५६९४ ५२१ ५\७० = १६४० „ १६३९५ ६९२ ९०० „ २०४१ ५५९८ ॐ ५८५4 \१ ९, `9 ८३३ ८०० + ९१६ „= १९८४ „+ ९५८ = १०१२ „ १०१८ ० १०६९२ = १८९६ = १९३२ ८.० = >०६ ° १०९५ ११.७८ ८०४ = ४५६ ००० १५३४ = १६१२ #ोकाशचरणानि , पारिक्षितानधाऽस्दाय ,.. पारिक्षिता: क तेऽभूवन्‌ ,.. पारिष्राज्येन किं कार्य पारिशेष्यनयो न स्यात्‌... पारिषेष्यादतोऽसिद्िः ... पारिहायादिगं हेघ्नि पारोक्ष्यप्रतिषेधाषं पार्थिवानि शरीराणि परार्िवाप्याशयोस्तेजः- .... पार्थिवाप्यौ समाधि ... पार्थिवैः पािवस्याभेः पिह्लं तन्परं ब्रह्म परिल पित्तगाहुल्यात्‌ पिण्डनारेऽपि नैवास्य ... पिण्टप्राणविभागन विण्डस्तावदिहाऽऽन्मको... पिण्डात्माऽ्मितीक्षाणः ... पिण्डादिना िनाऽर्पीदम्‌ पिण्डादिव्यनिकेण कारणा- पिण्डादित्यतिरेकेण पिष्डादाविव पिष्डादिव्यतिरेकेण यदि पिण्डादिष्वेवर प्रात्यक््यान्‌ पिण्टान्नस्ताव्रदा्मको ... पि्डाकृत्येन्धियप्रामं पिण्डो ऽणत्वं यदाऽभ्येति-.. विनगथात एवैनम्‌ । पिनुर्ल््यो यथा पुत्रः ... पितलेको जितो थैः स्यात्‌ पिल्ताद्ध्यं वा भवे्षजः ... पि्रादियोग्यं पित्र्यादि ... पिभ्यादिस्ेकृष्वात्माऽयं .. . पीतत्कादिभी पैः पीतं बलं यथा तद्त्‌ ... ,.. १९३४ ` पीताच्याःमारिकम्योतिः. .. , १५२९ पष्यङृत्पुभ्यकम यो ० १५२८ ०० १६५७४ - १९५६ ३ ७५ : पुष्यङृावते बस्मान्‌ दस्यादिवसा पष्यपापफलं बेह पुण्यपापामिमंबन्धः शण्र्ाः * १२०४ ° १२०१ " १९१० * ११९५ # १५९९ * १४१३ * ११३१ * १११६ १०९३ * १२७८ „ १४१७ ०, १८१३ . १६०० + १७२९ ॥ १००६ „ १४२०४ ६९३ ३११ ३११ ३१२ ३११ , १०९६ ,. १२१८ , १९२७ १५१६९ ८५१ , २०३८ ,. १५७०५ „ १७२१८ , १७४७ , १७४० ,,. १८०१ ... १०१९ ,.. १५३५ ,, १८१६ ., १८१५ 0 ,,, १५५५ , १६२३ वणानुक्रमः । कोकायचरणानि राः छोकायचरणानि पुण्यमेव हृतं यस्मात्‌ ... .““ “** «८६३ | पुर्षार्थऽसति फे =, पुष्यं वा यदिवा पापं... ... ... १९१५ परषार्थोऽखिलानर्थ- पण्यः पुण्येन भवति -.. ६८०,७२८,११५७६ | परुषे ये दहा प्राणा पुण्यापुण्यप्रयुक्तः सन्‌ .० =. .-** १२०८ पृरुषोऽयं भवेदात्मा पुण्यापुण्ये हि निखिल-... -.* ..* १६२२ | पुषूषोऽप्मीत्युपास््थम्‌ ... ुत्रकमौपरज्ञान- ... ... ..~ ८४६,८५८ | पुरो भृक्तशरीरात्स ुत्रकरमाथमात्रलात्‌ ..~ ~“ “+ ८४६ | पृष्पगन्धः पुरस्थोऽपि ,... पत्रमन्थेन संस्कारः .. „+ -.. २०६९ | पृष्पादिवासनानां हि ,.. पुत्रशषेदमुशिष्टः स्यात्‌ ... ... ,* ८४५ | पुष्यानं स्वे गृहेऽत्राहं ... ुत्रस्थेषावधृतये भ भ --न: = - 9 पुमल्यृद्ोतियि ताराहा- त्रात्रे इदं तत्वम्‌ ... ..~ ... ६४० |पुन्यापारस्य संबन्धो पत्रादिभ्यस्तथा प्रेयान्‌... ... ... ४२९ | पुन्यापारानधीनत्वात्‌ ... पुत्रादिसाधनानां स्यात्‌... -.. ..- ८३५ पुंव्युत्पात्तिप्रधानत्वात्‌ ... पष्रानुमनच्रणस्या्थम्‌ ... ... ... ८४९ पुंसः कमक्षये स्वांशान्‌ ... ुत्रेणैवेदयतो वक्ति ... ... ८३९,८५६ पुमः संसरणं पूरव पुत्रोत्पत्ति समृदिश्य ... ... १२५८,१९०३ (पुंसोऽक्षितिलं यो वेद .. पुनरुक्तं न च न्यास्यं ... .“ .“ १२४० | पुंसो देदग्रहे भूयो पुनदिछननेऽथ शिरसि ,.. ... ... ११२८ (पुंमोऽभिधावतस्तृणंम्‌ .... पुम्थकारिता बुद्धेः ..~ .. ... ५९३ पुंसो भोगप्रसिखखयथम्‌ पुमथसाधनेऽन्यस्मिन्‌ ... ... ... ६८२ पुंसो या विषयादित्सा ... पमथेः कामहाब्दार्थो ... ... ... १६१५ | पुंसोऽस्य ज्ञस्वभावत्वे ... पुमथोवसितेः शन्न ... ... ... ११५५ | पस्कामविषयाणां तु पुमान्काममय एव॒ =... ... ... १७६१ |पुंस्प्रवोधप्रसिद्ध थथं पुमान्संवत्सरोऽगिश्च ... ... ... ८१० |पुसप्रवृत्तिरियं लिङ्गं पुमाशयवशाशेयं ५ ,.. ,.. ११९१ | पुंस्वभावानुरोधेन पुरश्चक्रे द्विपदः ... „.“ ... .. ९६३ | पूतोऽसंसिधमेलात्‌ पुरथक्रे शरीराणि =... -. ११३० | पूरणात्निखिरस्यास्य पुराणे यदि तद्योम ., .. ... १९६९ | पूणेत्वेनाजददतत्या पुराऽपि चाऽऽत्मसंबोधात्‌ ... ... ६६५ | पृणव्रह्मपरिजञाना- पुराऽप्यसकृदात्माऽ्यं ,,. ,.. ... १५५५ | पृणैमित्यादिवाक्यस्य पुरा यदभवन्मोहात्‌ ... ... ... १६४६ |पूर्णनभिदतः कार्य पुरीतत्प्रमुखं देहं ... ... ... १७३२ | पूवेकर्मोपभोगो यः पुरीतदभिधानेन ... ,.. .,. ... ९४२ |पवेकाण्डेकदेशत्वात्‌ पुरुष एवेदं सर्व॑म्‌... ... ,., ६५५ पूवैजन्मनि यद्वृत्तम्‌ ... पुरुषद्रेषिणीं मायौ =... ... ... २०५४ |पूबजन्मामिनिवृत्त- ^" पुरषादिनिमिततस्तु ... ` ,.. . १५११ पृवेजन्माभिनिवृत्ताम्‌ `^" परुषाथेत्वसामान्यात्‌ ... ... --. ११५९ पूवेदिगात्मभूतं मां परुषाथौत्मकं वस्तु ... ,.. .“. १५०५ वेदे पुनः सोभयं पृर्षायाय यन्नालं ,.. „. ... १२५८ परवेदेहेऽभिषङगोऽभूत्‌ ° १३२० „ ११३० . ११६९ „ १७२ , ११६९ ° १३८८ ०, ११३८ 19१9 „ १५.४७ , १९६५ ध 1 „ १९५३ १४१ ५ » ११५९ . २०६८ » १३२०१ ° १४९६ ९९ प्रष्टारः „ ११९० ८ ८ ॐ ४३८ ., ११३० ° १५६३ , १०१० ०,, २०६६ . ११३५ . १४२६ ५८४ ९१४ ८१४ ८९९ ८१८ . १७६० ९५१९ „ ११९५ ९५१ २३४९ ३४१ ८६१ २४२ ७० छोकाथचरणानां- कोकादचरणानि गङ्गाः #%ोकाथचरणानि एः पषैधीव्यातिरेकेण ... ; १४५६ | एथिन्यायक्षरान्तशच ... .“ „.. ५३५ पृवेपक्षितयाऽशेष- 89. 29 ८९१ | प्रथिन्याद्यध्यवष्यायं ,,, ,.. ८३ पृषपर्वोपभोगेभ्यो - १७०५ | पृथिव्या ऽप्यात्मभोगार्थ ,.. . १११६ ए उद्धातिः .. १७४३ | पुथिव्यायतनं यस्य॒ ... . १३२ | च्यमान (२42 "१३६१ पृथिव्यां चापि तन्मुख्यं ... „ १००६ पृवेयोमेष्योर्योऽयेः ... ` ... ४२२ पृथिन्येवाहमिलयबं . १३२४ पुवेवाक्ये यथा व्याख्या . १६६५ | पृथिव्यै जैनमियादि ८ पवेशक्तिनिरसिन ११८२ पुथुदकादिर्तर्थेषु... . १८९५ पव कृत्वाऽथ तत्कम॑.... ५०५२ पुष्टं भूयोऽपि चापृच्छत्‌. .. , १२९८ पव श्वानसमुत्पत्तः १८३१ पृष्टं यथाज्ञवस्क्येन , १३४१ पव टृष्ट्वाऽपि वेचिषरेत्‌ १५९८ पृष्टं वस्तु सुनिर्णीतं , १५५२ पुवे पदार्थान्न्याख्याय ... ४२० 'पृष्ेनापि न विज्ञातं ९२२ पुवौभ्यामन्य एवायम्‌ ... ७५८ पृषो जरद्रवं यान्तम्‌ ८१५ पर्वे ऽनिक्रान्तकालीना ... १९०० पेदरास्कारौ यथा मात्रां ... + १५५६ पर्वे समुदरे यः पन्था . १८९८ पौरुधेयतच.स्वेव ... . ११३८ पर्वश्वतुभिरध्यायैः . २०६८ पौवपियं यथायोगं ... . १२५६ ूर्वोक्तस्यानुवादोऽयम्‌ ... ४०० प्रकादागृरततर्या क्स्य ... ९२९ पर्वोक्तिनव न्यायेन ०५० प्रकाशकन्वात्मवांसां . २०५२ र्वोकत्यवोत्तरेषरं च ६९८ प्रकाशस्यैव सर्वस्य ८२१ र्वोप्िरनिषेध्यानां ... १३०५ प्रकाशोऽपि च यः कश्चित्‌ , १५९० रवोत्तगोक वचमा ७५१ प्रकाशमानमात्मानं . १८९० र्वोपचितमंस्कार- . १७५३ प्रकादयमाने मानेन . १८९१ ूर्वापलम्भमंस्कार- १२३२ प्रकाद्यमेव चाव्यन्तम्‌ ... ८२२ रवो भागः ममस्नोऽपि... , १८८१ प्रकादयमेव सूपं स्यात्‌ ... ८२२ पृथक्त्वं चापृथक्त्वं च .. . १६३ प्रकादयार्थाभिमंबन्पे , १६३ पृथक्रनवे वा ऽपृथक्न्वे वा १,५८३,१८ ०६ प्रकृतान्मपगमदहीः क पृथग्गृणस्तनतौ ऽन्यथ्यः ,.. „ १६५३ | प्रकृतात्माभिधानं वा , १११८ पृथग्गुणाश व्युन्ाप्य -... . १६५: प्रकृतायां त्रिसंस्यायां ... ४ पृथग्वा फलनिर्दृशान्‌ . २००६। प्रकृतार्थोपरोधाश 9 पृथिवी देवता नहि ... १२८५ ।्रहृनैकात्म्यविद्ायाः ५ प्रथिवी यनंवैदेति ... „ १२८८ । प्रकृत्यथौतिरेकेण र ११८ पृथिवी शारीर श््येवं॑... ... ११२१. प्रकृत्यर्थ ऽय वाऽयं स्यात्‌ ““* १६४ पृथिवी पार्थिवं बां ... ०० १११९ ्रङषटराभ्युदययायानि ब ह प्रथिव्यनन्तरं साक्षान्‌ ... . १२०३ परक्षेपोऽग्रौ हुतं विद्यात्‌... “" | # थन्यपि च य देवं . १२८५ ।गरकषपो्तरकारं ताः १ पृथिव्यवप्निभूृतानि . ८५५ प्रक्रियानियमो नापि 1 वृथित्यादिषु यः प्व ... , १११८ प्रक्नियानुषितं वरस्तु श पृथिव्यादीनि भूतानि १११९ प्रजया क करिष्यामः .-^ २०३२,८१ " ५५९ पथिव्यादिश्च दरषत्वं १२८९ प्रजापतिरितैतस्याम्‌ श्रीकाय्यचरणानि प्रनापतिर्विराडश्र ... प्रजापतिः परं ब्रह्म प्रजापतेराषिरमभृत्‌ परज्ञानघनताऽप्यस्य गरज्ञानन्यतिरेकेण रज्ञा मेधां स्म्रतिः स्थर्य प्रज्ञायाश्च समाप्तलात्‌ ... प्रज्ञा वा परमात्मेद प्रज्ञां करवीत यदिह ... प्रलयं किं ततो मित्रा ... प्रणिधायाऽऽ्त्मनि टि... प्रतिक्षणविनाङीनि प्रतिग्रहस्य निन्दा वा ... प्रतिज्ञाता्थसिद्यर्थ ... प्रतिज्ञाय पुरा साक्षात्‌ ,,, प्रतिज्ञायाथवेकात्म्यं ... प्रतिज्ञाथस्य सि्छर्थम्‌ ... प्रतिन्ञावचसी देवा प्रतिज्ञादेतुदृष्टान्त- ..* प्रतिज्ञाहेतुदष्टान्ता प्रतिदेदं ख्योत्पस्सि- प्रतिन्याग्रगिरा चास्य प्रतिपत्तिः पुरा शाब्दी ... प्रतिपद्रचनस्यार्थ प्रतिपायाऽऽत्मना ऽऽत्मानं प्रति प्रयाहितत्वा्च प्रतिप्राणि च वैचित्यात्‌... प्रतिप्राणि परिच्छेदः प्रतिप्राणि ममेदं स्यात्‌ ... प्रतिबिम्बोदयः कायैम्‌ ... प्रतिभागं समाप्तत्वात्‌ ... प्रतिलोममवस्तीयं प्रतिवाद्यादिदृष्यस्य ... पतिशाखं तथाऽन्यानि ... प्रतिश्रवणवेलायां प्रतिषिद्धं तथा काम्यं .. प्रतिष्ठितौ तावन्योन्यं ,.. प्रतिसाध्यं सुतादीनि ,.. व्णानुक्रमः | पणाः + १२७९ + २००० ४४१ १०९८ „ १०८७ ४८२ „ १८५५ ° १८६६ १८६२ * १३५६ . १२१६ १४.७८ * १९९. १११५ „ १२२० १११५ ५६८५ „ १६९४५ १५०३ १६९० „ १११४ ४4.44९ १०६९ ° २०१८ „ २०६९ ९८२९ ११९५ ४१० ८०२ ८९८ १३४० 1 २०५१ „ १४७५ ¢ १५९५ १३२९ ° १९१९ , १९७६ = १४२ १८९९ श्रोकाद्यचेरणानि प्रतीचश्च निररात्वान्‌ प्रतीचि चेद्धवेदुःखम्‌ .. | प्रतीचि निनिमित्तैव प्रतीचि साक्षाद्विज्ञाते प्रतीचो दर्शनं स्वपर प्रतीचो ऽनवरोषेण प्रतीचोऽथस्य ज्ञेयत्वात्‌... प्रतीचो वस्तुनस्तावत्‌ ... प्रतीचोऽव्यतिरेकेण प्रतीचो व्यतिरेकेण प्रतीचो ऽसद्गयाथात्म्यात्‌ प्रतीच्यनन्य एकस्मिन्‌. .. प्रतीच्येव यतोऽज्ञानम्‌ .,, प्रतीच्येव यदेदहाऽऽत्मा ... प्रतीच्येव समाप्तं यत्‌ ... ग्रतीच्येव ग्रतश्चाभूत्‌ ... प्रतीन्द्ियं दश दश प्र्यक्चिदाकृतिवृद्रौ ... प्रत्यक्रिचदाकृतिस्तत्र प्रयक्रिचदाभावियाऽतो ... प्रयक्चिदुपर क्तायां प्रयक्रिचदेशभेदेन प्रत्यक्तत्वतमोध्वंस- ... प्रयक्तत्वधियो वाऽस्ति प्रत्यक्तत्वपरिज्ञान- प्रत्यक्तत्त्वं तमोमात्र प्रयक्तत्तवे विनिज्ञाते प्रत्यक्तमोजयाधात्म्य-,. . प्रत्यक्तया ऽऽत्मसबन्धात्‌ प्रयक्तया यदा भाति ... प्रत्यक्तया य: प्रथते प्रत्यक्तया विभित्नस्य ... प्रत्यरा श्रुतेवौक्यात्‌. प्रत्यक्तयाऽत्य साक्षात्त्वात्‌ प्रत्यक्तयेव संबन्धात्‌ ०७७ प्रल्यक्तयैवावसितेः °““ प्रत्यक्ताऽन्यानपेक्षा टि -.. प्रयन्ता ब्रह्मणो यस्मात्‌ प्रल्यक्तां मदिति प्राह -. ७१ पष्टः ५०० ५५० ५.४७ ६४१ ०१ ८ ८ ८ . १६०२ ° परर ६९४ ५८१ ५८० ०, १७५ 9 १२५९ ७४३ 79: \9 ०० ००० ४० . १६४१ ५.१ ९८१ ०० १४२९ ००, १८२५७ ०० १५४७५ . १२३३ ८१८ ००० ५५७३ ०० ७२३ „ ११६१ ६९८ „ १०२५७ १०७५५ ६५६ ६२४ ५७५७,१११८ „ १४१३ ~ १८३६ , १५७४८ ७१९ . १२१७ ६४२ ७२ +"गोकादयबरणाति प्रत्यक्षत्वं ब्रह्मणत्तस्वं प्रत्यफ्त्वेन य आभाति प्रत्यक्ष्िविद्तवभासधे पतयक्षकुम्भव्साक्षात्‌ प्रत्यक्षगोचरं देवे प्रत्यक्षगोचरे साध्या- ... प्रतयक्षप्राश्च एपोऽ्थो प्रत्यक्षगम्यधर्मधेन्‌ प्रत्यक्षतममप्यने प्रत्यश्ननामग्रहणं... परतयक्षनामप्रहणं प्रदि-... प्रत्यक्षमन्तरेणापि प्रत्यक्षमाःमना लोके प्रयक्षमानगम्यत्वं परत्यक्षमानसिद्‌ पर्थ प्रत्यक्षवद वचन- प्रयक्षस्यानुवृर्मि च प्रयक्षस्या्थमवादात्‌ प्रयक्षं च तदेवेदम्‌ प्रत्यक्षं नापि च॑शस्य प्रत्यक्ष मानमेवेदं परत्यक्षं वर्तने यप्र प्रतयक्नादनुमानाण प्रत्यक्षादिफलं ज्ञानम्‌ प्रत्यक्षादीनि मानानि प्रत्यक्नाश्ति्बर्विन्षात्‌ ... प्रयक्षादुषलम्धी यो प्रत्यक्षानवनाराभ प्रन्यक्षाविधयत्वं च प्रत्यस्ासश्रनिष्रत्यान्‌ प्रत्यक्षेण न नावन्मा प्रत्यक्षेण विषदन्वं प्रत्यक्षेण विरोधा प्रत्यक्षेण विरोधे हि प्रत्यक्षेणानुपाक्तत्वात्‌ प्रत्यक्षेणापि नामात्र प्र्यदीकप्रमाणेन प्रस्यहीकप्रमाणो ऽर्था प्रत्क्संबोधविधवस्स- ... छोकाचचरणाना- . १७५० प्र यक्संवित्तिवस्तस्थः ... पृष्टाङ्काः #शोकाश्चचरणानि पृष्टा १०७६ ` प्रयक्स॑वित्पमाणत्वं ... ९२३ प्रलयकसंविश्वविज्ाता ... ४८९ प्रत्यकसक्ष्यतिरेकेण , १५५० ` प्रत्यगज्ञानजाऽनेक- ,. १५०८ प्रयगज्ञानमाभ्रक- „ १०६० प्र्यगज्ञानमेवेह्‌ ... १६०० प्रन्यगज्ञानमेवैकम्‌ „ १५.५० प्रत्यगज्ञान विध्वसि- १३९. प्रन्यगज्ञानविभ्वंम १३६५ प्रत्यगज्ञानविभ््रस्ती ५४९ प्रत्यगज्नानर्पभत- १६३८ प्रत्यगज्ञानमभू्‌त- १३९९ प्रत्यगज्ञानहेनुत्थदुःखित्वम्‌ १४०८ प्रत्यगज्ञानदेनन्थदान्ना- . १०८६ प्रत्यगज्ञानहतन्या १८३० प्रत्यग्ञानहेत॒न्थो १६..९ प्रत्यग्थमनालिडगय १४९० प्रत्यगात्मनि तु ज्ञाते ३२३ प्रत्यगात्मनि विज्ञाते १४०९ प्रत्यगात्मनि विश्वस्य १४१० प्रत्यगात्मातिरेकेण १४६९ प्रत्यगा्माऽप्यसदष्टः ४८० प्रत्यगेकस्वयज्योतिः १९५९ प्रत्यगज्ञानशिकिध्तस्ते . .. ११३८ प्त्यग्जञानस्य नवातः १३९१ प्रत्यग्दष्ेदिं विषयः १०६१ प्रल्यग्टष्टथनुविद्धाहम्‌ ... ५.५९ प्रसयग्टषट चन्य विनः १३०० :प्रयग्दषया यदज्ञान -". १५२२ प्रत्यग्धीगोचरो नो चेन्‌... १४०४ प्रसग्धीमाश्रतः प्रत्य्‌ ... १४८६ प्रत्यग्ध्वान्तममुष्छेदि .“" १४९८ प्रत्यग्ध्वान्तं चिदाभासं ... ८८० प्रत्यग्बोधानिरेकेण १६५७९ प्रस्यग्बोधानिरस्तोऽर्थः ... १४०२ ` प्रत्यग्ब्रोधोऽप्रमः सिद्ध- 9 ® ® [१ १३०० ६१८ | ्त्यग्भूतः पार्थेभ्यः ““" 9५७ १२९६ ““* ०० १५३१ ०० १८६९ ००, १२२८ ४५७ ५६८ १०६ ४४१ ००, १८६९ = ११९३ ४१२ * १२५८ * १८५८ ५५३ ५५४ , १०६५ 2 १८ ६१९,७१० १८६१ ६२५ ५७११ ०,, १८०१,१८२० ५४६८ "* १३८३ ,,, १८०५ - १२९२ ५०१ , ४३५ + १६९१ ,,, ४४० ५५ १०1 ,,, १५८०१ ,,. १११३ , १२८० ७१९ 1 १०५७८ ,,, १८५५ , १०१५ ४३२९ ोकायचरणानि पण्डः शरकायचरणानि भ्रत्यग्याथात्म्यदकिसिद्धि... *- “““ ५५८ | प्रयदृमानकमेयोऽतो प्त्यम्याथात्म्यटथ्या तत्‌ ५३२ | प्र्यब्रोहनवृद्धादि- ्रस्यग्याथात्म्यदष्टयाऽऽत्मा --. --* १२५२ | प्रय ब्रोदतदुत्थस्य ,.. ्रत्यग्याथात्यबोधार्थं ... ... ..~ ११३१ | ग्रयञओहमरुदुद्धि- परत्यग्याथात्म्यमाव्रत्वात्‌ ,.. -.. १७६९ | प्रत ओहकमात्रोत्थं ,.. प्रत्यग्याथात्म्यमोहस्य ... ११५७,१३ ३५. | प्रत्यञ्ादोद्धवानात्म- ,., प्रयग्याथात्म्यमोहोत्या ... -.. .. ११०४ प्रयवुध्यत यो यस्तत्‌ ... वणानुक्रमः । प्रयग्याथात्म्यविज्ञान-७१८,७४१,१०४०,१२५४ | ग्रत्यभिज्ञात्मकं ज्ञानं १२६३,१८९५७,१९२५ | प्रत्यभिज्ञानतस्तत्र प्रत्यग्याथात्म्यविन्ञानं प्रयग्याधात्म्यविज्ञानविरदात्‌ ... प्रलयग्याथात्म्यविज्ञानशिखि- ... प्रयग्याथात्म्याविन्ञानं प्रयग्याथात्म्यविज्ञानात्‌... प्रयग्याथात्म्यविद्यादि ... प्रयग्याथात्म्यवियैव ... प्रयग्याथात्म्यव्याख्यान- प्रयग्याथात्म्यसंबोधात्‌ ... ग्रयग्याथात्म्यसंमोदम्‌ ... प्रयग्याथात्म्यसमोहः ... प्रयम्रूपस्य संसिद्धौ अ्रयग्रूपत्य स्थास्नुत्वात्‌. .* प्रयगरूपातिरेकेण... परलयम्रपावबोधस्य ग्रयग्वस्तु पराग्बुद्धि- ,. भ्रयग्वस्त्वद्वयमपि ,.. त्यग्विज्ञपिमात्रेण ... प्रयग्विविदिषामात्र- ... प्रयग्विविदिप्रामात्र- ... भ्रलयङ्गात्रदशः पुंसः प्रयङ्गात्रैकयाथात्म्यात्‌ ... प्रयद्डविदयया यां यां ... प्र्यच्ात्रतयैवातो- ... प्रय्बात्रदि ह्यस्मिन्‌. .. प्रयद्ाश्रावसायित्वं ... भ्रयब्मात्रेक्षणादात्म- ... प्रल्यद्पात्रैकतां जुक्त्वा ... प्रयब्मात्रैकयाथात्म्यात्‌... भ्रयद्माग्रैकरूपत्वात्‌ ... १० + ११५० | ग्रत्यभिन्ञानतो भदः ४३८ | प्रत्यमिज्ञायमाने ऽथे ४.४० | प्रत्ययश्च यथारूपो ... , १७८५ प्रयवायायभावश्च .. १०८८,१२१६ | प्रत्याचष्टे ध्रुतिरतः ,.. ... ६६० | प्रत्याख्याता ऽऽत्मनवेयं .... ४३९ | प्रत्याए्यातेव साऽविद्या ५९८ | प्रत्याल्यातोपदेशः सन्‌ ६६६,६९६,१८२१ | प्रत्याट्याय न चाऽऽत्मानं - ** ४६२ | प्रत्याधानसमृढस्य ० .,“ ११७९ | प्रल्याप्यैवं परात्मानं * १०८० | प्रत्याह पृष्टः स्वां जायां... ५०५ |प्रत्याहैषर त आत्मति .- ६९५ | ्रत्युक्ति गामि वायावि-,.. ... .“* १२११ |प्रतयुक्तेरेष त इति ,.. ,, १७९९ प्रत्युक्तो न निमित्तादि ... ,. ... १८६ ० |्रत्यु्चायांथ गाग्याक्तं .. ,., ,., ११२३ | प्रत्युत्यानाभिवादाभ्यां . .. ,.. „.. १८९५ प्रत्यषसि ततो भक्लया ... , १८९४ प्रयेकं प्राणिनां ह्येतत्‌ ... , ... ७६६ । प्रयेकं भित्नसाध्यं हि ... ४: 9 966 थते य: स्वयं साक्षात्‌. .. + १४६४ प्रथतेऽविकृतात्मक- + ^" १२१८ प्रथते वेश्ररूपेण ... , १०२४ | प्रथमशेत्वयेवोक्तम्‌ .^“ १६९७ | प्रथमा संस्कृतिरिति ११०६.७१३ ] ्रदीपवद्विनष्टोऽयं १८७५ |ग्रदीपासंनिधौ यदरत्‌ , १०७१,१२१५७ प्रद्योतेन यथाक्तन ® ® ® १ ॥॥ ॥। ८ ७४ भगोकाचचरणाना- शगोकायबरणानि शहा करोकादयचरणानि षा प्रथानफलसंबन्धः ,., ,.* ३८८ प्रमाणाधिगतौ सत्याम्‌ ... व प्रथानवादमाशदष ... ५३० प्रमाणानां प्रमाणत्वं ,., ,.. (त प्रधानव्रादः प्राप्रोति ... १८०" प्रमाणानि च हाक्नाणि ,,. ध अ पधानाहु तयस्तिललो २०६१ प्रमाणान्यतरेणापि क प्रःवस्तभेदहेनुत्वात्‌ १८२६ प्रमाणारुढमवेतन्‌ ५९३ प्रभवस्मैकात्म्यममोहो १९.११ प्रमाणगृ्यने प्रातिः 0 पपुज्यामनि नायत्र २०६२ प्रमान्फटयोभिततैः त प्रपूव्यामिनि लिदाभ २०६२ प्रमाता च प्रमाणं च 9 प्रवन्धनािपो धमा १५८ प्रमातन्वादिकरा सवा १५३५ प्रबोधनारीस्त्यक्रन्वाऽऽन्मा १,.१९ प्रमातृत्वादिना यावत्‌ १०२५ प्रभूतद्राव्दाभिध्यानं १८३९. प्रमातत्वादमबरन्धः ५६२ पमाणनतोऽपि सप्रापं १८.१५ प्रमातटष्िरिकाभ्त्र १२२२ प्रमाणफलकारूढ़,., १४०८ प्रमातपरिणामन्वात्‌ १२३१ प्रमाणफलयोभेदः १५०९ प्रमात्रमानाभावाऽपि १५२१ प्रमाणबलनः प्रापं ११९०९ प्रमातमयमभदोभ्त्र १०५५ परमाणममावरेकान्म्यम्‌ 3: प्रमात्रतिशयनव... १२३१ प्रमाणमप्रमाणं च ९०८,९०८.१०.५३ प्रमात्रादिनिपथन ८६० प्रमाणवन्त्यटर्टानि ,.. ११०८१९५ प्रमात्रादिपरवृनः प्राक्‌ १२२१ प्रमाणवत्मना ऽस्ग्रान १५८२९ प्रमात्रादिविभागन | ५०३,१८,५८ प्रमाणविग्हान्मिद्रा १५०० प्रमात्रादिविविक्ताथम्‌ ... ५८६ प्रमाणव्यतिरिकेण ३१.१५०. प्रमात्रादिन्यधश्नयं १२२५ प्रमाणव्यवहागेऽयम्‌ ०१२ प्रमात्रादाद ्यरिचिन्‌ ध ५३० प्रमाणव्यापुतिफन- १५०८९ प्रमाव्रादरभाव्‌ च ४८२ प्रमाणव्या ;निर्योऽयि १८५३ प्रमात्रादेगभावोऽनो १०३० प्माणव्यापुनेर्भ्व १५०. प्रमाव्रदेष्यादानं १८३३ प्रमाणव्यापुनेजानः ३२० प्रमाव्रायतिरे करेण ५९८ परमाणन्यापूनेयस्मत १८५८ प्रमात्राद्यनिरे कोऽपि १२२२ प्रमाणव्यापूनेस्तुःव १२३२ प्रमाव्राद्यनभिन्यामं १६२१ प्रमाणल्यापृतेः पूत १८६९ प्रमात्राद्याभमबन्धा १२२१ प्रमाणद्पावष्रम्भात १०५० प्रमाग्रायुन्धितेगप्र ६९९ प्रमाणलच्धमद्धावा १५९६ प्रमात्राुत्थिनेः पूर्वम्‌ 1 प्रमाणस्य ननोऽन्यभ्मिन १६८. प्रमादिनो बहिधिनाः "0 प्रमाणं बोधकं सव १६५ प्रमाननुतरिधानाश् । प्रमाणं भवता त्राय ,.. १५०२ प्रमान्तरव्रश्द्र च । १ प्रमाणं म्रविषयं... १५१० प्रमान्तरानभिगता न रमाणं यदि विजानं १८०३ प्रमान्तरानधिगत = ““" ४ ५५ प्रमाणा न नन्मिद्िः ... ,,. १८०३, प्रमान्तेरेण चेग्ज्ातं ५०३ परमाणाशानधिगनौ =... ^. १५०० प्रमार्मररविज्ञातम्‌ प्रमाणदेव यन्प्रापं .,. ,,. १८५५ अमेयत्वानुभृतेभ... प्रवृत्तिः कामशब्दस्य ... ... बृतती च निवृत्तौ च॒... वणोनृक्रम | १७९३ रक्तप्रमाणसमुत्पत्तेः ७८८ । ्राकप्रमात्रादिसंमूतेः ७९ कका शोकाथचरणानि पृष्ठः शोकायचरणानि त प्रमेयभेदभिन्रत्वं... १०६६ प्रवृतौ चोपसंहारे ५ प्मेयमयतां कामं १८५६ प्रवृत्या कमणा जात्या ... ५ प्रमेयं यत्परा पृष्टम्‌ ७०२ प्रवृत्त्या स्वात्माभिद्ल्थम्‌ ५९६ प्रमेयाधिगमं कुर्वत्‌ ६५८ प्रव्रजन्तीति नाप्येतत्‌ ,.. ध९ ०७ प्रमेयाथविवक्षायां ... ९१७ प्रतरजेयुरनो लोक- १९०६ प्रमेये च क्रियायां च ८९९ प्रव्राजिनोऽत्र गृ्यन्ते ... +, 4 प्रमोपजायते ताबन्‌ १०६० प्ररामन इदं तस्थौ १३३३ प्रयद्धिरसङृद्तेः . २०१५ प्रशासने यथा राज्ञो ... १३११ योक्त्र भावना तत्र ... १,५.९२ प्रश्चप्रतिवचस्तन . १२५३ प्रयोगरूपेणैवातो. .. १२९ प्रश्ररूप्रमिदं वाक्यम्‌ ८६५ प्रयोगलक्षणो योऽयम्‌ . ०५३ प्रश्रहाप्मथदार्नी... १२०६ प्रयोगसमवायितम्‌ ८१४ प्रश्स्य कस्मात्तानीति ... ८११ प्रयोगसमवायित्वात्‌ ॥ ८१५ प्र्राधा प्रथमोक्तिः स्यात्‌ , १२०१ प्रयोगसमवाग्येव... ... ^, ११.५१ प्रश्रार्थऽस्मिन्समापतेऽपि ... , १७१० प्रयोगानुगमे चैतन्‌ ५२३ प्रश्रास्ते कनमे वत्म क प्रयोगपिक्षमेवाऽऽस्ते १.९४ प्रश्न भावितस्तुषः , ११७० प्रयोगावसितेस्तुध्वं ११४२ प्रश्चोक्तिरेकरूपा च १२४२ प्रयोगे दक्षिणायां च॒ ... ११८५ प्रश्नोऽयं न ततीयः स्यात्‌ १२९८ प्रयोगेऽपि च संङीतौ ... ५.४ प्रश्नोऽयं साधनज्ञप्तय १२७३ प्रयोजकत्वे कमोदेः. १५५७ प्र्व्यमेतद्वग्यण ९१९ प्रयोजकत्वे ऽविदययं १५८ प्रष्भदाददोपश्रेत्‌ . १२४० प्रयोजकप्रयोज्यत्वम्‌ . ८०४ प्रसक्तान्यपि नोच्यन्ते ... ,.“ “+ <ण्पु प्रयोजकात्मकाः कामाः... १०६६ प्रसजततदरिरोधशव १९६० प्रयोज्यमितरत्सव.. १५५६ प्रसज्यपयुदासाभ्यां १३०२ प्रयोज्यविरहात्कम- १५९२ प्रमदरमृत्तरे मनर... ४२२ प्रयोज्यस्य हि बन्धय १२०० प्रसवाधिकृतेश्ात्र ००० ८२० प्रवक्ता याज्ञवल्क्योऽन्न... , ११४० प्रसादादनु राख्रदिः १८२९ परवग्याध्याययोरेवं ११२९ प्रसारयति धीवृत्ती ९४३ प्बतेमानः पुरुषः ५१४ ` प्रसिद्धमहिमानो वा १८१६ प्रवाहरूपी संसारो १३४० प्रसिद्धमेतद्टोकेऽपि ४ 44१५ पविविक्ततरोऽश्रांशः १३६८ प्रसिद्धा ऽतीव विद्रत्ता -** २०१५ वृत्तय ददेक्ष्यन्ते १५५४ प्रासेद्छसंभवात्वस्य ४९.९९९ प्रवृत्तस्य ततः पुंसाम्‌ ... ५९० प्रस्तव्धोऽसि स्थिरत्वाञ्च ०. २०४२ परवृत्तं फलदानाय... १५३६ प्राङृतासङ्गतो मुक्त्वा २७१ परवृ्तब्रह्मशब्दस्य ... „.. १९६९७ प्राकृतासङ्गविज्ञान- १.५ ्वृ्तिरपरवृत्तिवौ ,,५ ,,. ११७३,१८५७४ | प्राक्‌क्रियाया विनिष्पत्तेः ... „ १६३ ॥ भरृत्िलक्षणो योगो ... ... १०३९,१२४० प्राक्चोक्तमात्मनैवायं ४ ¢ ,,, १२२९,१६३३ ७६ शोकायचरणानि प्राक्प्रवृत्तेः प्रमाणानाम्‌ ... प्रागन्ञातं तदेकात्म्यम्‌ प्रागपि ब्रह्मविज्ञानात्‌ ... ० प्रागप्यनात्मसपातात्‌ प्रागप्यनात्मसंबन्धात्‌ ... प्रागप्यवोचं बहडाः प्रागभावादयोऽभावाः ... प्रागभावो घटस्यति प्रागात्मकनुसक्रान्तैः ... .“, प्रागात्मज्ञानसंमनेः प्रागात्मबोधातिण्डादां ... प्रागेवानत्मसेबन्धात्‌ ... प्रागज्ञानाज्ज्ञानकाय च... प्राग्दाराश्भिसंबन्धान्‌ ... प्राच्यां शपोपमंहागे प्राजापत्यमयूर्वं यन्‌ ... भ्रातापत्यं पदेयोयः ... प्राशं कृत्वाऽथ तं शिश्नं प्राञ्स्याध्यन्तर स्प प्राज्ञादात्मन पनस्मात्‌ ... प्राङ्घनाधिष्िनं गच्छेत .. प्राज्ञेनेहा ऽस्मना तस्मान्‌ प्राह्ञश्यायं नथैवाऽस्स्ने... ,,. प्राण भन्मेन्युपार्मानों 1 प्राण एकस्तु नाग्निं ... ... प्राण एव प्रति्रवम्‌ ... प्राणकर्माणि तेनैनतू ध प्राणनादिकृनां मध्यः .., र, प्राणनाद्नुमानेन प्रालनानन्त्रं यस्मान ... .. प्राणिन्वद्त्रिति द्वाच्याप्‌... .., प्राणन्वदकनित्युकानि ,., ~. प्राणमरेतेस्यबधृतेः .-. प्राणपिण्डादिका्वानाम्‌ ... ... प्रानप्राधान्यसिद्ख्यं ,,. ,.. प्रालमुनादितन्मैव ... ... प्नमात्रविनाे स्यात्‌ ,,. ... प्रानङपाभिधानान्याम्‌ ... ... प्रगलेोदादिरप्येदं .,, ... एोकद्चरणानां- , १३५५ ' प्राणशब्द प्र्राहनाः #ोकाशयरणानि ७०३ ` प्राणव्दयहस्य संसिद्धि ६५७८ ¦ प्राणय्य॒हाय चराय पुरा प्रोक्तं ५९९ , प्राणशब्देन चाप्यत्र ९१९ प्राणशब्देन लिद्गात्मा ... १८११ ` प्राणसंदायमापन्नः ३२४, प्राणसंस्पार्धनो यद्वत्‌ ३२५ प्राणस्य तु समाप्तत्वात्‌... ८५५४: ्राणस्याभोक्ततासिद्धिः ... १८१० ¦ प्राणस्येन्दोस्तथा चापाम्‌ ६६९ प्राणस्यव पराभूतः १६८५ प्राणस्थव यतो वृत्ती ६९१ प्राणस्वभाव्मंपत्तैः ५९१ प्राणस्वल्पापतिधव ... १३२३० प्राणस्वान्तननृधरमा ११२० प्राणा एव्‌ विर्छायन्ते ३४९ प्राणाप्रय हति स्पष्रम्‌ ... , २०८. प्राणाप्रयः पुरा बुद्धः ७०५ ® ® 9 १७८९ प्राणात्मन्वाभिमानी सन्‌... १८६ प्राणात्मना तदज्ञातम्‌ ,.. १ १. प्राणात्मनैव वागादि- ... १५१. प्राणात्माऽलैव सोऽवदयम्‌ , १६९० प्राणान्मानं यथोक्तन ८०६ प्राणादिकायकरणैः ९०४ प्राणादि नन्मना जज्ञे ८५४ प्राणादित्यी हि गायत्री ८६५, प्राणादिमयतां यात्वा ५०५ प्राणादिदूक्रमादाय १२१८ प्राणादि सर्वमेवेदं ५.७०, प्राणादीनां रतो जन्म ... ५५७४; प्राणागुद्धतिनो नान्या ५७१ प्राणाधिकयणे पूरव ५६९ प्राणानामपि सदयत्वं ३०२. प्राणानां दैवतानां च २००९६ प्रागापानात्मक यस्मात्‌. ५०२ । प्राना वै सत्यमित्युक्तं ^ ११५३ ¦ प्राणा. ८६५ | प्राणाः ्रोप्रादयोऽत्र १०८२ (परानिकर्मनु रोधेन १ , १७४५ #ीकाथचरणानि ` प्राणिधमोयपेक्षं चेत्‌ प्राणिन प्राणितीत्युष्को ग्राणिन मध्यमेनान्नं प्राणि म्लोचन्ति षायीच ... प्राणेष्वात्मीयरूपेषु प्राणे सति रमन्ते हि प्राणिकालिङ्गनात्प्राणाः प्राणोत्कान्तिनिषेधोक्तिः... प्राणोपनिषदश्चोक्ताः ., ,.. प्राणो ऽपाने तथाऽपानो ... प्राणो ब्रह्मेति चाप्यन्ये ... प्राणोऽभवदययथाऽध्यात्मे ... प्राणोऽयमनिरुक्तो हि ,,. प्राणो येष सवंभूतेः प्राण्यादपान्य)त्प्राणात्मा ... प्राण्याऽऽदी रेचक कृत्वा- ,. प्रातदशावसानत्वात्‌ प्रातिखोम्याथ एवातः ... भ्रायक्ष्यं च यथेतेषां ... प्रायक्ष्यं न च तस्यास्ति ,,, प्रायक्ष्या्च प्रमोत्पत्तेः ,,. प्रायक्ष्यादस्य लोकस्य ,,, ... प्राप्तस्य ज्योतिषा तस्य,. ,.. प्राप्तस्य परमं स्वास्थ्यं... ... भ्राप्ताय लोकभोगार्थं ,., ,,, ्रप्ताहेषपुमर्थोऽयम्‌ ... .“ प्राप्तोऽसीति च निर्देशात्‌ ,.. प्राप्त्यतिक्रमसंभित्तेः ,,, ... प्राप्या सुमहाद्ि्तं ... ... प्रप्रोयत्रमसौ क्षत्रं ,.. ... भराप्यस्य सवेस्यावापतेः ,., ,,. प्राप्याथ पितरं रोषात्‌ ... ... भ्रामाणिको ऽभिसंबन्धः ... .,, प्रामाण्यमेतत्पृषठेन ... ..* आामाण्यहेतुसद्धावात्‌ ,.« ,.. प्रामाण्यं क्म॑काण्डस्य ,,. ... भरामाण्यं वेदवाक्यानां ,,, ... भराया्थे च मयङ्ज्ञेयो ,.. .,. भारग्धात्मफलं नो चेत्‌... ... वणीनक्रमः। षाः | श्रकायचरणानि , १४०३ प्रार्थना ऽ‹रोति विन्ञेया ... ,.. १२७० |प्रा्थनीयः पुरा कालो , ९८८ ग्राहा ऽऽत्मपक्षवायत्र ,.. ८६४ प्रतिसाधनहेनत्वात्‌ , १४३ ८ ग्रतीभूतो ऽसि नुनं त्वं... ९८५ प्रेय संजञेद्‌ नास्तीति ८६४ प्रम्णोपमन्रिताऽप्यस्मे ... १८५५ प्रहि तत्र गमिष्यावः ९९२ व्रेष्यन्निति च कालोऽस्य ,.. १०९८ फ , १९८३ फलके चाधिपवणे | (द्‌ इ ८३० | फटभागावत्रानऽ्थ . १२८०, फलटवत्कर्मणां क्रापि ५०२ फलवत्निधितन्ञानम्र्‌ गप्र ... ८६७ | फलसंभोगमात्रं च २०५५ फलहे तनिपेधाच् ८५२ फलहेत्वोर्मिथोऽत्यन्तम्‌ ५ . १५५५ , फल च ज्ञानयुक्तानां ,., °, - १६४३ | फल चतत््वग्रवोक्तम्‌ ,,, ,,, ८०२ । फठं त्वयैव ग्याद्यातम्‌... ९८१ फलं प्रकादानं ज्ञानं . १५३१ , फठं यद्रुणकं यत्र ८४० फलातिशीतिरभ्यासात्‌ ... , १९०२ फलत्मकः स एवैषः १३५७४ १९८१ | फलात्मनेव तन्मानं ५७९० | फलादाने ऽनुलोमत्वात्‌ .“. फलानां साधनानां चः ... फटाभिधित्सयेदानीम्‌ ... ८३९ , २०३८ | फलार्थेषणयेकल- =... «+ ००, १९८ ४७.। „ १८५७० फलेऽन्यस्मिनरनिर्दष्टे फटाध्रयस्य चाभावा- **. , २०१९ | ३५५ | बन्धहेत्वपि मोक्षाय ६०९ | बन्धो बन्धनहेतुश्च “-“ “" ६१५,६१६ | बर्हिस्तजानि लोमानि ७४३ | वलीयसाऽपि रज्ञेद , १०८५ | बहिरन्तर्विभागोऽस्य ... १७५२ | बहिरन्तःक्रियातोऽन्या ... ७ | बहिष्करणवेष्टायाः ७८ एाकायचरणानां- #गोकाथचरणानि पृष्ठाः श्मेकायचरणानि बहुदरष्ूनिषेधार्थं ... ... ... ० १३१७; बाह्यानिति तथा चोक्तिः ,.. बहुनाऽ्र किमुक्तेन ... ... ..- १६०६ बाश्यान्तर्ज्योतिषोमध्ये ... . बहुप्रकारसिखर्थ... ... ... -.. १७१८ बाह्या्थबद्धापिषणः .. बहुसाधनसाध्यत्वात्‌ ... ... ..- ९८६ बा्याथभासनेऽप्यस्य बहूक्त्येव तु सर्वेषाम्‌ ... ..- .“ ८६३ बाह्याथंवादिनि ध्वस्ते बहूनामपि समोहो -. ..~ .- १३८१ बर्थ ऽपहृते चवं बहूपकारङृयावन्‌ ... ... ५४४ बाह्योऽस्य धमः सौस्वर्यम्‌ बहोरनन्तापर्यन्त- ... ..~ ... २०२१ भिभिन्सायं यथा वेगान्‌... बहुतदिति विज्ञेयं ,., ,.. ,.. २०५२ निम्बात्मना प्रवेशस्य बादमस्त्येव तदद्य... ... --- १६६२ बिलानि मुपयश्रना बाढमेवं भवेदेतत्‌... ... ... १५११ बिठे त्यक्तेऽहिना यद्रून्‌ बाढं पित्रा ऽनुशिष्टोऽस्मि ... २०१६ वीनमेवादृकुरादीनां बाध्य एवाऽऽत्मममादो... ,.. १२१६ वाजवन्स्याःप्रवेदराश्रत्‌ बाध्यबाधकभावा्च ... .-. ५९३,११८७ व्ाजस्थस्याट कुरस्यरह वध्यवाधकभावंन .., ,.. ११८० बीजाद्रनस्पतेनन्म बाध्यवबाधकयोगेवं .,. ... .-. १६०८ बुद्रतल्वम्य लाक्राऽयम्‌... बाध्यबाधक्योयस्मान्‌ ... ... १८०८ वुद्धात्मनोऽ्पि सा बाह्य. बाध्यवाधम्योर्योगः ... ..~ ,... ४७९ बुद्धिनागरण द्रन्‌ बाध्यस्य बाधनादेव ... ... ,.. १८५१ बुद्धितप्रनिमाक्षित्वान बाध्यं तमो मिनेः कृन्ञ्म्‌ ... ... ६०१ बृदिप्रिजञानमंपुक्तो ^. बाध्याऽविया कथ त्रिया... ... + १८७० वबुद्धम्थश्रलनीवाऽऽन्मा ... बालस्य निविवेकत्वान्‌ ... ... ५4 ब्दद्धियाणि पैव बाठादिभ्रयमप्यत- ... ... ९५ बद्धरन्नः प्रनीचोऽन्यो ... बालोन्मसलोकिवशाहं ... ... ... १०८५८ बुद्धर्विषयविजान- वाल्यदब्दाभियया स्यान ... .., १२६९ बद्र मनमश्चकयम्‌ बाहुत्यादाति विज्जया ... “+ ~. १०८९ मानय वा्यल्यातिरभाविष्नो ... ... १८०८ वृद्पन्याम्य वानटष्थायुपािम्या ..- .-~ -- १३९८ बुद्षन्तः फर एवाऽऽ्माः.' वा्यवागादिचेष्राच ... + -.- ५९६ बुद्पन्लाद्रतिग्कतिऽस्ति... बत्रावादे ऽपि मिथ्यात्वं ... ... ..-. १५६३ बुद्पात्मनो ऽभिनिवृकनिः 1 बात्वितेन मंबन्धप् ... ... ४१८ बदपादिकरणान्थायाः बाच्यस्य क्मणस्तात्रन ... ... ०९५ बृदयादिकायसंस्थस्य वान्यं कमाम्य बद्रधा दि- 2 5 १.10 बुक्यादिकायमहार्‌ बाता तावदियं प्रभिः ... ... ~ १५२६ बुद्षादिदरहपयन्तं बाक्रादित्यादिम्योतिरभिः... ... ... १३८५ बुह्यादिजदस्पनत्वात्‌ बाच्रादितयादिविग्ह ... ... .. १५२३ बुढवादिव्यतिरेकोऽय बाहारेहालयैवान्नः ,.. ... ... १०१९ बुद्यादिन्यतिरिकोऽयं `." बाह्नाध्यामिकमेदेन =... .., ... ५९५५ बुडलादिषु परर्थषु बाद्मानामान्तराणां ब ,.. ... ... १०६६ बृद्वादिष्वपि पूक्मेषु -.* `“ ब्ह्मच्ा्रहाशैव ,.. ,,, ... वणानुकरमः । १०३८ ` ब्रह्मवियाधिकारे ऽस्मिन्‌ ७९, तोकायचरणानि ण्ठाः | शेकायचरणानि पृष्टाः मद्लादेरभिसंबन्धो -- -- -** १२२३ बह्मचर्यान्तवाक्येन ८९८ बुद्यदेरविषयान्तस्य „. “~ ५८०,१८०२्‌ | ्रह्मचर्याध्रमादेव ... ० बृद्षदेर्यतिरिक्तत्वं ... .. “** १५५९ ब्मज्ञानकनिष्टः सन्‌ , १८१६ बुद्वदेश्च समुत्पत्तौ १६५० व्रह्मज्ञानोद्ये यस्मान्‌ ,.. १७८५ बद्दः कृतकार्यस्य ९२३ ब्रह्मणश्चेद्धवस्तस्याः „ - ८७४ बुद्यादेः प्रविलीनलरात्‌ ... १२२५ वर्मणः स्थानमायान्ति ... , २०३४ बुदखयायथाभिसंबन्ध- १५६३ ब्रह्मणा चेन्कृता विद्या ... ६६० बुदध्युपात्तस्य रूपादेः ... १६५२ व्रद्मणा मनसा सृष्टो , २०३४ वुद्ध्युपाधिन्यवच्छेदात्‌... १९.७८ ब्रह्मणवेति च ज्ञेया १८१४ बुद्ध्युपाध्यनुरोधन ९४२३ ब्रह्मणोऽन्ययतो वस्तु .. ६६४ बुटुध्वाऽथान्यत्तदभवत्‌ ... ६५५ ब्रह्मणा ऽप्यात्मनो मोदात्‌ १२१६ बुभुक्षादिनिषेधो ऽयं १२६९१ ब्रह्मणो याऽ्द्रयावस्था ... 9१५५ वुभृक्षायेक्देहस्थ- १२०७० ब्रह्मणोऽवियया योऽपि ... . १०६३ वुभृत्सामात्र एवामीं १८८९ ब्रह्मणो बोपदेशः स्यात्‌ ... १२०९ वुभृत्सासाधनेष्वेषु ... १८८९ व्रद्मणो ऽव्यतिरेक च ९५८ वुभत्सोन्दरेदिनीं प्रज्ञा १८३६ वब्रह्मण्यस्तमितेऽन्यथं ९५२ बृहाद्विचारे सम्यक्च ... ... १२४५ ब्रद्मण्यानन्द्रब्दो ऽयं ,., ,,. १३४३ बह्निद्यादिभिः प्राणो ... ९१६ ब्रह्मण्यानन्द: सवयो ४४ अ १३१ बृहत्नियवमादानि ९०५ ब्रह्मता न मदन्यत्र ९८६ वृहस्पतिसव्रे यद्वत्‌ ... ११८५७ ब्रह्मता नाऽऽत्मनो ऽन्यत्र ६३७,४०९ वहस्पत्यादिभिधर्मः ४०८,४१३ ब्रह्म तुभ्यं त्रवा्णीति ८९४ बोधकं यतप्रमेयस्य १६८३ व्रह्म तेऽहं व्रवार्णाति ९५९,९६१ बोधमाव्रातिरेकेण... १८६५ ब्रह्मत्वं नानयोगस्मात्‌ ध बोधात्मकत्वं च मितेः .... १४०६ व्रह्म नवेह वस्त्वास्त २३६१ बोधाबोध चितेन स्तः... ९०७ व्रद्मप्राप्त्यन्तरायस्य ५७२१ बोधावस्थां तिरोनीय ९३४ ब्रह्मवद्ध या भविष्यामः “` ६९० " बोधाविरेष्रादथवा .... १०८३ ब्रह्मभारिरवं श्रृत्वा ६६६ बोधे हस््यादिकं स्वप्रे ... १६०६ ब्रह्मभावी ततो नेशः ६८१ बोधोऽप्यकारको यस्मात्‌ १८५५ ब्रह्मभावोऽत्र नित्यः स्यात्‌ ९९४ बोद्धारमपि चापेक्ष्य १११२ ब्रह्म यस्मालरं नास्ति "` १ बेदधुः कतु पुंसोऽस्य ... १३८६ ब्रह्मयाथात्म्यविज्ञान- ० ॥ । | बोद्धुः कनुश्च संबन्धो १४४८ ` ब्रह्मलाकमि्म साक्षात्‌ ॥ रै बोद्ध विज्ञानविक्षेप- ,,. ... १५९६ ब्रह्म वा इदमित्यादि- `“ 2 " बोद्धेऽथ स यदा तत्त्वं... १८३९ ¦्रह्म वा इदमित्ुकतः ६. बहक्षत्रादिरूपाणि ५५२ ब्रह्म वा इदमिलयें ५ 4 ्रह्मचर्य = 3, , १८१५ परह्मचयं समापय्य... क १२६४ ब्रह्मवित्वे च को देतुः “` ब्रह्मचर्य समाप्येति ... ..* १९०८ | ब्रह्मवि्वे च पाराथ्यम्‌ . “¦ ५ ्रह्मचयोदेवेत्यादि ... ८८५ । ब्रह्मविच तु राज्ञोऽस्य... । ह ४ ८9 ककाशरणानि ब्हावि्याफलप्राप्तौ ,,, ,,. ब्रह्मविद्यामते नान्यत्‌ ,,. ब्रह्मविदा समाप्ेयं ,,.. ,,, ब्रह्मवियाहतध्वान्ते ... ,,. बरह्मविदयाहुताशेन ब्रह्मविथैव कृत्स्नाप्तौ ... .. ब्रह्मतियोपदे शस्य ५ 1 ब्रह्मदाग्दाभिषेयश्च ... ,.. बरह्मध्रतेश्च मु्योऽथः ,.. ,,, ब्रह्मससग॑कूपं चेत्‌ ब्रह्माकर््रपि संबोधान्‌ ब्रह्माकृत्प्रं मतं तचत्‌ ब्रह्माज्ञानं यतो हेतुः बरह्माण्डाद्रहिरन्तश्च बरद्मामनोरमसगः बरह्मात्मनोरभिग्रन्वं बरह्मात्मनोश्च संसर्गा ब्रह्मात्मशव्दयास्तद्रन्‌ ... ब्रह्मात्मा ऽऽन्मानमेवावे-. .. बरह्मात्मानमुपार्मीत बह्मा्मकवदंमीनि ब्रह्मा ऽऽ्तकस्वभवेन .. बरह्मादाविव्यनेनापि ब्रह्मादिस्तम्बपवन्नम्‌ ब्रह्मादीनां शरीराणि ब्रह्मादीनि च भृतानि ब्रह्मानधिगनं वेदं बरह्मानन्दमयान्यः मन्‌ . बह्मानुपाधि पूर्वत्र ब्रह्मापि तन्स्वनः साक्षान्‌ ब्रद्माप्येनीत्यनो वाक्यं ... ब्रह्मार्पणमिति वचः बह्मावियासमुन्थानान्‌ र्मा विश्रमनो धर्मः ब्रह्मा विश्रमृतो वाक्यात्‌ ब्रह्माममर्गि तद्यम्मान्‌ ब्रह्मामृनय्रनः क्षत्रम्‌ ब्रह्मास्तु तार्हि तत्कृतम्‌... ब्रह्मास्मीति धियो जन्म... ... श्छोकाथषरणानां- पष्ठाहाः श्ोकायचरणानि षहः ०० ७२४ | ब्रह्मास्मीतिपार्ज्ञान- ,, „., ११२२ ०. ४४१ | ब्रह्मास्मीति यदवैतं ... "“* १८२३ ० १९३० | ब्रह्माहंपदयोरर्थो... ,,. ७१४ - ११२२ | ब्रह्मेति जातिनिर्देशः . १०७६ ७८५७ | ब्रह्मेति जातिरेवात्र ५७६० ९५० | ब्रह्मेति ध्वस्तसंभेदं -. १११९ ६ ६५ | रहयति ब्रह्मशब्देन ६५१,६८०९,६९५ ९५८ ।ब्रह्मति ब्रह्मशब्दोऽयम्‌ ... ६६७ ६९२ ब्रह्मेति वास्तवं वत्त... . ११३१ ६१४ ब्रह्मेति धरावितो राज्ञा... .., ... ७५१ ६००; बरद्मर्तीह विरेष्याथः ... , १९६ ९५२. ब्रह्म यादिपदार्थाऽयम्‌ ... ८५० १२६२ बरद्मह परमा्मोक्तो , १२८१ , १२०१ व्रद्मीकनायवन्छित्रम्‌ ... ... । १२०७१ बह्म कत्वविरोभो वः ९८४ १८१ व्रद्मकदे दभनस्य । , १०१६ व्रह्मव चान्तनत; क्षत्रम्‌ ... .,, ,., % ५१ ५.५ १.८.०४ ,,, १६८७ वश्य तत एवात „ १८०७ १५९५ बरह्मव रन्तो जानात्‌... .. ... १८२३ , ९६३ व्रह्मव सन्नवाप्राति . १३६३ १२१. व्रह्मव सिति तथा , १८१२ ५३१ व्द्रेव सन्स्वतो यत्र ५८ ,३५ ब्रह्मव सन्स्वना यस्मात्‌. , १५०२ ध ५ 091 409 १९२८ व्रह्मवा ऽऽत्मा स्वनो ऽवाधान्‌ १२८१ व्रह्मवाप्यति व्रह्मव ,.. ०, ..„ ३८५ १८५४ ब्र्मवाविकृतं यस्मान्‌ १ १३४८ ब्रह्मवेद तथाऽस्मव ८५८ १९७१ ब्रहवेदं विश्वमिति ५६१ ६९९ व्रदीत्रकः स आत्मोक्तो ... १९४६ ... १७८२ व्रद्मपा सर्वमन्यापेः ८९६ ... ५७४ व्रह्मापमदनान्पापः ५५२ १०३६ ब्रह्मोपास्तिभेवदेवम्‌ ५६९ ८५६ ब्राह्मणग्रहणं चात्र १८८९ , ११९९ प्राद्मण्ञाननो ऽन्यत्र 9१ , १८५२ ब्राह्मणत्याःमलाभोऽपि ... ५ ट ७५० प्राष्मणं न नाधि ॥ ~ ६५३ ब्राह्मणा जातिमात्रेण । । । ,,, ९७६ - ब्राह्मणास्तद्रदन्तीति वणानुक्रमः | ८१ शोकायचरणानि प्रदाः शरेक्रायचरणानि प्रष्टा ब्राह्मणैर्घातयिष्यामि ग भा बराह्मणेघातयिष्यामि .-. -. --- १३२८ भावनाजं फलं यत्स्यान्‌... .., ... १८४९ बह्मणोक्ताथेदाव्याय .. -* “> ८६५ भावनाज्नानकर्माणि ... ... .., ६६२ भ भावनाज्ञानकमादि .., ,.+ ... ५०४ भगवत्सगतेर्नान्यः ... .-~ ... १०४२ भावनान्नानयंनानैः ,.. .., १८३७ भयप्रध्वासिनं हेतुम्‌ ... -- -** ४४९ भावनादिविदेयेषु ... ... ... ११ ६४ भयहेतुरविदैव .. -* -* .*“ १३७३ भावना वदृरूपाऽमी ... ,.. ... १८०२ भये तवेकान्ततोऽविया .-. -* -- १६९०३ मावनारत्रिनमति- .. ..~ ,.. १६०६ भरणात्स्वकायाणां .-- -- --* १३२३ मावनारूपविज्ञान- ... ..+ ... ९२९ भतो च संनिविष्टानाम्‌ --. -- -- ४०५ मवनाविग्रहो भूत्वा ..- .- -.. १५६९ भरैप्रपबप्रस्थानम्‌ ,.. ... ६६९ भावनांरात्रधं यस्मान्‌ ... ,.. ,.. ५८९ भर्तप्रपश्नभाष्यस्य „~ ..~ ,.. ६५१ भावनेवर विजुम्भन्ती ... .. ... १८०२ भवत्पक्षेऽपि तुल्यं चेन्‌ ... ... १५०५ भावनोपचयाहवो... ... .. ... १३५७ भवव्यत्ता स सर्व॑स्य ... ... २०११ भावनोपचयाद्रत्वा .- -.^ “+ ३८४ भवद्राख्यात एवार्थो ... ... ... १८५५ भावनोपचितं चेतौ ... ..+ ,.. १०६५७ भवद्या्यानतो ऽस्माभिः ,.. ... १८५० भवाभावग्रहो नापि .-. ..* ,., १४२० भवानप्यहमेवेनि... ..~ + ... १३०५९ भावाभावान्मकस्यास्य ... “~ -. १८२५ भवितारम्पेक्षयेव... ..- ,.. १४८९ भावाभावात्मना स्थानं ... ..+ „+ १०५० भविष्यश्न यदागामि ... ,.. १२९१ भावाभावात्मिका सिद्धिः... “+ ... १०३० भविष्यत्कालसंवन्धि ... ... -.. ६०१ भावामावाथाक्षितवात्‌ ... .* -* १६९० भविष्यद्निमाभ्रिय ... -.- -. ३४९ भावाभावोऽपि किचातः ~ ~" परेद भविष्यदुवृच्या लोकेऽपि .-~ ... ६३ भावाभावौ प्रमात्रादेः .- ~“ ~" परप „ भवरिप्यद्ोकसंबन्धी .., .. ... १२०८ भाव्राभावौ सतोनस्तः ,.. ,., १६८१ भस्मान्तमिति लिङ्गन ... ... ... २००१ भावितः करणैधायम्‌ ... ७४८७,१०४०.१८९४ भाक्तेवानात्मसु प्रीतिः ... ... ... ६४३ भाव्रिनोऽथेस्य विज्ञानं ..“ `“ *** १५३९ भागभागिविभागेन ... ..+ ... ६२४ भावि यजन्म यच्चेदं .. ““ “* १५३२ भागभाग्यभिसंबन्धः ... ... ... ५४३ भाविलोकामिक्रा याऽस्य “.“ ““* १७२९ " भागान्यथालाहव्यस्य ... ... ... ५५२ भावो वा यदि वाऽभावो .- ˆ“ १४७१ भानुचन्द्रमसोस्तेजः - 4 4, ~^ भाव्यते ऽसन्नपीटार्थः (८ -5. 4 -61 भानस्यन्दनगदयाऽ्ध्वा ... ... ... १२०२ भष्योपात्तमतो ब्रूमो ..“ “** “` ११५५ भान्वादिज्योतिषा तावत्‌ ... ... १५२७ भास्वनज्ञानं मेनेन: -“* ““ ""“ २२१ भान्वादिज्योतिषा सोऽरं... ... ... १५२५ भास्वराभास्वरत्वं च ..“ “*“ “** १४०९ भान्वादिबाष्यज्योतिभिः ,, „.. १५४१ भाः प्रकाशोऽमलं ज्योतिः -“ “** १५५८ भान्वादिवद्तो बुद्धि ... ... ... १३९१ भिक्षया लक्ष्यते चौ ... .. ~ १२६० भान्वादिसर्वज्योतिर्भ्यो ... ... ... १५३५ भिद्यते हृदयग्रन्थिः ~“ ““* २६४,११९ भान्वदेरिव करत्वं ,.. ... ,.. १५४६ भिन्नग्राहकसंवेयं... , १४७५ भान्वाधनुप्रदाद्रोध- ... ..+ ... १५३७ भिन्रदव्यसमृदस्य = -““ “"“ ९६६ भान्वायनुग्रहाभावे १३९० .मिन्नप्रमेयतायां चं -* *** ५७८ भान्वादुदीपिताक्षः सन्‌... ... ... १३८६ भिन्नमातम्रमाणादौ भायो्चनुशापूर्वो हि ,.. ... ,.. १०४० ,मिन्नमात्रादिवरिज्ञान ११ ९९८ . १०७० ८२ ोकायचरणानि भिन्रमानप्रमात्रादौ ., .,. भित्र चेत्कारणात्कार्य भित्र ब्रह्मापरिज्ञानात्‌ भित्रंषा स्यान्न वा भिन्न भिन्रात्मनोस्तयोरदोषो भिन्नाधिकरणज्ञानात्‌ भिन्नाभिन्नत्वगीयाऽपि ,.. भिन्नाभिन्नत्वपक्षोऽपि भिन्नाभिनत्रत्ववचसा ,.. भिन्नाभित्रत्ववाचेह भिप्राभित्रत्ववादे्पि भिन्राभिग्रलवदेऽस्मिन्‌ भिन्नाभन्नात्मना यद्रत्‌... भित्राभेदादभिन्नस्य भिन्नाः करनुमीयन्त भिन्नौ च धमभेदेन भिन्नौ जातिगुणौ दव्यात्‌ भृक्तन्वादविवक्नद्‌ भुक्देहादिदं लग्ग भुक्त्वा ऽनिलटृघनं तावन्‌ भुज्यमानान्यपि ततः भुञ्जते परय एवाग्र भृतकालोपलग्थो ऽर्थः भतजन्मनि यद्रक्तं भृनग्रयस्य मृनम्य भतव्यं प्रथिव्यादि भृनद्रयगमो ज्यो मृतरादारगाच्छि... म॒तसंयागनः प्राप मृतार्दिन्याक्ततो व्यकः भूताधिपतिदाय्देन मृतानां च वृथिव्याध ... भतानि क्षीयमाणानि मलानि ननिमन्यष ... , | | मूृनारहिसाविधिर्यम्मान्‌ ... भूनध्यश्च चिदूत्मसिः भृत्या नापरं वम्नु भूतेहानुविधाग्रिन्वान्‌ मन्वाऽमवस्नयाऽगत्वा ... प्ष्ाङ्काः ोकाथचरणाना- ९५३ भूत्वेतयस्यामिसबन्धः ... * ११३४ भमा तत्सुखमियेवं ... १६५७० ` भूमिरित्यादिवाक्येन ९५८ भूमिशय्या पयःपानं ८८० भूमिष्ठे मधुनि प्राप्ते ६८० भमा यथाऽऽदहितं लोहं ... १४९० भम्रश्च लक्षणं चक्रे १६९१ भूयसां चाघ्यपन्यासो ... १६९२ भुयःफला यतो विया ६८९ भृयान्स साधना नेति १६९१ भयाऽपि भुम्रते गह ८99 भयोऽपि लमते संज्ञा ८८३ भरयोऽप्यस्यव दा्व्याथम्‌ ९८४ भयो वलनत देवाः २०२८ भुयो ऽन्पीयःफलन्वं चेन्‌... ८८१ भयो ऽसा्यमहादुःख-- ... १,५.३३ मेरि कम करिष्यामि ... १७१४ भूरिकल्यणदातःगत्‌ ८११ भूरिक्रियावाम्तुं नरः ८१३ भेग्जाल्यभिसंवन्धः ८०६ भरि दृषणमग्रोक्तं ५२५ भारिसाधनसा^यत्वान्‌ १५३३ भग्मिामान्यविज्ञानान्‌ ... १००२ भर्या प्रकादादः ... र. १०० ३ भृलक्रिं जानतर्ग्वदम्‌ १००१ भूर्लोकादिषु सर्वषु | १०१३ भदघ्रारिननो मानम्‌ ५५४,१६६९,१७०६,१५६२ १०११ मदरटृषरेवरलीयम्त्वान्‌ १९.७८ भेदभेदवर्ताभन्ता- १८८ भदमेसर्गनाशशायः १११६ भदममगहीनत्वान्‌ ११५९ मेदूममगहानार्थं ... १८८६ ` मदमंमर्गहीनो ऽथः १९२१ ' भेद प्र्यन्यदि मरतः ६ १४१४. भेदः प्रमान्तरः भिदो ... १७३०.मद्‌ः स एत्रायमिनि ... ३3३ । भेदादधिकृतेरषाम्‌ १८३५ | मवाभिदात्मक स्वे ... #ोकरा्चचरणानि १२२० भत्वा समाहित इति ... एषि १९२६ १९३१ १३४४ १९८८ ४ ९१०३९ १९०. १८.८० १०५० १३८४ ८४३ १८८२ १४.७९ ११११ ६७९ ३५३ ४११ १८२१ ५९५ „ २०६ ५५५ ४~१ ११५८ ९५८५ ५२१ ८६० ८२५ । । ८२५ \9 9 ३ छ्ोकायचरणानि भेदाः सामान्यतां यान्ति ... भेदेषु चोपयुक्तं तत्‌ मर्याघातप्रदाद्राऽ्पि ... .. भोक्तुः स्वकूपविज्ञप्त्या . .- भोक्तत्वमेव पंसोऽस्ति ... मोक्ठप्रयुक्तं कतैत्वं ... मक्त भोग्याभिसंबन्धः ... भोगक्षयण काम्यानां भोगदस्यव भोगेन भोगमाव्रप्रसिद्धथथ ... भगसाधनभावश्च भाग्यता प्रथमान्तेन भोग्यत्वं चास्य देहस्य ... भोजनादिनिरोभेन भोज्यत्वेन जगक्कत्स्नम्‌. .. भौतिकत्वेन यज्ज्योतिः... भातिकस्तु प्रकाशोऽयं ... भातिकस्यव कुम्भादेः ... भ्रमसीत्यादिना मन्थं भरुणहत्याश्वमेधाभ्यां मकरी ननु टष्टान्तो मणेरेव विकारोऽयं मण्डल्प्रत्मनि चाऽभ्धारे... मण्डलायतने यत्तु मतमज्ञानमेवेतन्‌ मतमन्ते विनाहश्ेत्‌ मतमन्यतिरेकेण मतमुत्पद्यते नासी मतं गुणिविनाशेन मतं चेदस्वभावोऽसौ मतं चेन्न फठत्वेन ४६ मते जक्षणवन्मुक्तो ... मते जन्मान्तराभ्यास-... ... मतं तयाजमानं स्यात्‌ ,.. ,.. मतं ताफिकसमय-~- „.. मतं रन्नात्मसंप्राप्तेः ,., ... मते दुःलिन एवासौ मतं न जायमानोऽस्ति ... ... वणानुक्रमः | प्रणादाः ८८२ | मतं नालं प्ररोहाय ८ ७९ | मतं प्रवश्रध्रवणात्‌ ,.. . १०५९ मतं प्राणसजातीया १५५९६ मतं मर्ततरे सूप ९०३ मतं यथा मतौ देवा ९२३. मतं वाक्यात्थविज्ञान- १०९१ मतं विदयारसाङ्ृष्रो ११६१। मतं सतनिमात्रते ८१२ 'मतिसंषाददोप्रेण . १,५९.८ . मत्तः रार्यरात्कान्यत्र ... ... १११६ „ १५२५ | ०३९, मत्रथानुपपत्तश्र मत्स्यटृष्टान्तवचस मत्स्याभिसगतिर्यद्रत्‌ ५७३४. मद्भ्युपगमो यद्रत्‌ ५२८. मधुकाण्डागमाथस्य १५१६ ' मधुत्राह्मणमेतत्तत्‌ १५२८ मधुत्राद्यणवेदयायाम्‌ १८०१ मध्यदेशावधिस्तस्मात्‌ गे जउस्वभावोऽगं ११५८ मध्ये वयामि काक््यान्‌ मनअओदरशेपस्य १९६१.मन आयतन तत्र | | २० 4२ ~ १६५९. मन एव मनुष्याणां १००३ मननात्मकमवास्य १००० मनश्च ज्योतिर्वि्ञानं ११९३ मनमधन्द्रभावो हि १४८३ मनसा ज्ञाननिर्देशः २०३ मनसाऽनु प्रवि १४८२ मनसा मनुते यन्न ६५३ .मनसेव यतो ऽरेष- १५१३; मनसंवानुद्र्व्यं ११९२ मनसैतरक्षते यस्मात्‌ १३४९ | मनसेवेत्युपक्रम्य ... ४४१ | मनसो प्रहणं चात्र ४२६।मनसोऽप्तित्वसिद्छथम्‌ ... ५४८ मनस्तावत्सुनिणातम्‌ ७५५ मनस्यस्मिश्निलीने तु .“. ६८२ मनः करणसबन्धात्‌ १३४० मनःप्रधानः संघातः श्रो रायचरणानि ००“ १३३१ + १४८५ ° १५८३ * १५७९ ° १४२२ ° २०६८ . ११२८ < प्यः न १७९६ ५४२ = १४३४ ° १०१६ ०० १५८२ ५९.७,५९९ १८०८ ७३५ ८९५ ७८५ २५३ . १३८३ १५३३१ १८.४७ „+ ९००५७ * १८६६ . १८९६ „ १३२४ ८२९ २३९ „ १८४२ . १२३५ ८२० . १८४३ . १३९० १८४३ .,. १७५१ ८१५ ८२० + १८४० ° १४० १४२५ ८४ तशोकाद्यचरणानि मनुते मनसा यन्न मनुते यन्न मनसा मनुना ऽप्यात्मयाजीति ... मनुष्यजते ग्रहणं मनुष्यलोकसप्रा्ि मनुष्याणां स यः कचित्‌ मनुष्या यदमन्यन्त॒ ... मनुष्याः प्रकृताः पूर्वम्‌ .... मनोदारोपसकरान्ता मनो ऽपियज्ञ बरह्मव मनोऽध्यात्मं यदस्याभन्‌ मनो ऽन्तपाति निखिलम्‌ मनोबद्ध धोरभदेन मनोभिमाननोऽज्ञानाति ... मनाभिष्वहवदागः मनोमयादिविपयः मनोमयो ऽयमिति च ..* मनोवागादिषिन्नान- मनोविनाशमन्येष मनाविषयमामान्य मनोः सहनरूपस्य मन्तन्या हेताभः सूक्मः भतः पाणिनास्थनां ... मच्रटरयेन ज्येष्रादौ मश्रप्रमोगे सर्वषां मश्रब्राह्मणयोर्वद- मन्रत्राह्मणणपिष्या- मन्राप्रायाऽध्यषन्यस्नो... मश्रार्य गननमाहाय मरणायैव मोष्यन्नी- ... मचे द्विनवाविरिष्टन्वान्‌ ... मश््रोऽप्याहेममेवाधम्‌ ... मन्यकमणि गरे मश्राः मन्थं शष्केऽपि यः स्थाणौ मन्यनिटथामिपूर्वाऽयं ... मम तवव्यवच्छेद्‌- मम तावदिर्दबुद्री ... मम स्वमृन योषाप्रौ ... ममा ऽऽव्मनामनेकेषां ,,. छोकाचचरणानां- पष्टः १६८६. ममाप्यस्त्येव तत्सर्वे ६११,८४२ ममेव भवतो ऽपीद्‌ं ` ११९८ | मग्रास््यक्षण प्रकृतिः ११२१ |मयःऽयमनुयातन्यः १९०४ |माये तेजोऽस्तुं विज्ञानं ... . १७०३ | मय्यप्रौ रिदवन्मोषटात्‌ .. ७१९ मरणेऽपि न विश्वासः ६७२, मरिध्यतोऽस्य या वत्तिः १०७८५ मर्ये मरणर्धमि स्यान्‌ .. ११८४ मर्याच्छनगुणेनातः ११.४३ मर्त्या वा यजमानः सन... ८२१ मर्मकृन्ननम॑भूत-... १८३९ मर्मनृन्कृत्यमानेषु ... १९.५८ मदहाकेभविराद्देषैः १९२ मस्कर्रन्दरप्र्णीनस्य १९५ महता च यनोऽग्िभ्यां. .. १९.०८ महनह्‌ प्रयत्नेन... ९२८ मह्त्पामाणन . .. १८८१ मह न्वमात्मनो ऽव्य १०१.६ महन्रभियमायातम्‌ १५१ महानिव्यभिभानेन १११६ मदानुभावभेपकः... २०६३ .मदाभृतादिधुव्यन्तं ०८८ म्हामन्स्यास्यटण्टान्नः ... ३८ महाराजादया नास्य १०८६ महामसा वियज्ज्ञेयम्‌ .... १९.१० .महानामान्य एकस्मिन्‌ - .- ११६. महामामान्यदृणन्तो ४२१ महि महत्व जानीमः २०६५ ' महिमाना यदाऽमी स्युः ८०५ . महिमा विद्यमानोऽपि ... ५६४.महिमरवबिो यस्मान्‌ २००६ , महिग्रोऽस्थैव वा साक्षात. २०४८ | मागोचरातिवर्तित्वात्‌ ... ३३९५.मा जासि कयं नाम ..` १,५०३ माणवकस्योपनयन~ ५.४८ | मातारमपि नाऽश्प्रोति ... ९०५०७ |मातार्‌ म्रयसंबट... ... १२१८ ,माऽतीत्य प्रश्रविषयं ... कोकाययचरणानि श्लीकायचरणानि माठत्वकम्चुको यदत्‌ ... मातमानप्रभेदेऽपि .*. मातमानप्रमेयाणां . .. मातमानप्रमेयात्मा मातमानप्रमयादि- मात॒मानप्रमेयदेः मातमानप्रमेयाथांन्‌ मातमानाप्रसिद्धिश्च मातमानिति हैतृक्तिः मात्रन्ते व्यपेक्षायां ... मात्रादानस्य या यस्य ... मात्रादानं यदकरोत्‌ मात्रादिकारणध्वस्तेः .., ,.. माव्रादिजन्मनः प्राक्च... मात्रादिलक्षणा यत्र माव्रादिन्यभिचारेऽपि ... माव्रादिग्यवधानेन मत्रादयप्रविभक्तं सत्‌ ... मात्रालक्षणमादानं 9, मात्रासंसग एवास्य मात्रासंसगजस्तवेष ॥ मात्रेति मानमिच्छन्ति ... मात्रोपादानरूपेण. . मानकार्य फलं चत्स्यात्‌ मानपादोपजीवित्वं , मानभूमेश्च व्युत्थाप्य मानमेयत्वयो रूपं... ,.. मानन्यापारकाके स्यात्‌. .. मानन्यापारतश्वेत्स्यात्‌ ... मानव्यापारतः पुवं मानस्य हि फलं यत्र॒... मानं विधिमुखं मुक्त्वा ,.. ˆ^“ मानातिरेकासंसिद्धेः मानात्मकेऽपि मेये ऽर्थ माना्यनभ्युपेतौ हि मानान्तरविरशद्धं च॒ ,,, मानान्तरविरोधेन ,.., मानान्तराश्च यत्पापं ... मानान्तरानधिगतम्‌ ... .. वणीनुक्रमः | प्रादाः श्रकायचरणानि ५८१ ¦ मानान्तरानधिगतो . १२१६ मानान्तरापस्लिते १८३५ मानान्तराभ्युपगमात्‌ १३८३ ` मानान्तरेण संवादो , १५३९ मानान्तरर्विरोधशेन्‌ १६८५७ मानान्तरोत्थविज्ञान- १५९८. मानापेश्षयेव यो भावः ,.. १६५३ मानाभावात्न चदिष्टा १३५५ मानाभाव च तन्नेति १२३१ ' मानाभिधानयोयावान्‌ ... १५५६ मानाभिधानव्रिषयो १५५३ मानाभदाच मयल्य , १८७८ मानाशा यस्य मयः स्यात्‌ १६८५ मानित्वादिनिषधः स्यात्‌ १३०० मानुषानन्दमारभ्य १०५५. मानुष्यकेण भोगेन ६०० . मानेनानभिसंबन्धात्‌ १८३७ मा नोऽपराधिनो म॑स्थाः ` १७४१ 'माफलस्य तु मेये १७२९ .मा विभगभमियेवं १९४६ माभावस्याप्यभावेऽस्मिन १३००७ मा भद्राकृतधाः पुंसाम्‌ १७३५७ माम्रुते जीवितुं युयं ४८१ |मामरतेऽनन न वः शक्तम्‌ ९२०५ | मामेयमात्रसद्धावात्‌ ६२५, मामेयसंगतिफल- १४७४ ¦ मायाभिः प्रयगज्ञानं १२३१ | मायामात्रमिदं सवं १४०६ माहात्म्यमेतच्छन्दस्य =" ४०५५ | माहारजनमिलत्र ,., १४१० | माहारजनभिलयादि , १६५७२ 'माहारजनमिलयादि ४७२ | मां प्रयेवेतीह यथा- .-" ४७७ |मां मुक्त्वा ऽसंभवो यस्मात्‌ ६५४ । मांसपेशी समा तन्वी ... ४६९. मित्युत्पत्तावनुत्पत्तिः ३४६ | मिधः क्षणानां सबन्धः... , १६८९ ¦ मिधनद्रारिका याऽस्य *“' ५०८ ¦ मिथुनारतिमोदादे „ १८५१ „ २०५५ „ १२२४ . १३०८ . १४७२ , ११३१ ८१ पटहः ९०३ „ १८५४ . १४२२ ९५८ ६१२ „ १८३४ „ १५०१ . १३०८ १०२२ १०२५ २०५ ०. १४५७४ „ १३०६ . १७६६ ५ १७०४ -„ १८६९ 9. ९०.९९ ४८१ ४६८ ~ २००५ ३९९ ९३१ ६०५ „ १०१९ „ १७१८ + १०२९० „ १२९० „ १८१० „ २०६५ ५२१ + 24 84० 8.9, ८६ शोकाय चरणानि मिथो जिगीषतां पुंसाम्‌... ... मिथो नाडीशतानद ..~ .. मिधोपास्तन्यपेक्षं हि .-. .“. मिथोभिन्रपदा्थानां ... ..* मिथो भिन्नं यदाहुस्ते मिथो विभक्ता एकत्र ... मियो विभागसेसिद्धिः ... मिथो ऽविभिन्नरयोनांसौ ... मिथोविभि ज्ररूपत्वान्‌ मिथोविरुद्रवादित्वान्‌ मिय्याज्ञानमृते नान्यत्‌ ... मिथ्याज्ञानस्य कायत्वात्‌ मिथ्याक्नानस्य वस्तुत्वम्‌ मिय्यज्ञानं कयं वस्तु ... भिथ्याज्ञानातिरेकेण मिध्याज्ञानादिममिद्धौ मिथ्याददानना ये नु ... भिथ्यादरनदोपित्वात्‌ ... मिथ्याधियाभ्पि बाध्यत्वम्‌ मिध्याभावनमाव्राभेः मिध्याभिमानात्संपनिः ... मिध्यामिध्याविक्न्यो हि... मिध्यामंदायविज्ञानम्‌ मिध्यति प्रयययोन्पत्तिः .. मिध्येव भाति मद्योऽ¶ा- मीयन्ते विषया याभिः... मुक्तत्वं च भिततवं च ... मुक्तं चातः स्नस्नत्वं ... मुकतामुक्तत्वरूपोभ्यं मुक्ति प्रवेशोपायोऽय मृक्तरवीक्च काम्येषु मुक्तेर्बिभ्यत इत्यादि ... मुक्तेर्है विध्यनो देवाः ... मुक्तश्च कमकार्यत्वे मुकेश बिभ्यतो देवा ... न्छोकायचरणानां- पृष्ठाहा ४३० . मुक्तौ तमोतिरेकेण . १३६६ मुक्त्यन्तरायसंमोद- ४३३ । मृक्त्वेकात्म्यस्य चाज्ञानं. .. १०८१ मुक्त्वैव देदसंबन्धं ४५४ मुखविज्ञानविरहात्‌ ५६१ . मखस्चारिणास्प्राणो १६९९८ मुर्ट्य प्राणस्य योक्रान्ति 3 ५५९ मुख्यवृक्तिग्रहायातो १४९९ मुर्यस्यारंभत्रे यस्मात्‌ ... ष “ $ मु्यं न्ष न्‌ चेदस्ति | १.७६ मूब्त्यार्थता वा प्रागुक्ता... ५१८ मुण्डा ऽपरिग्रहश्वेति ५२२ भ॒भ्रन्रुपर्पायल्य १८ .मुमक्षागनिमागस्य ८१०५ ममू पिता पुत्रम्‌ ४८५ मृढात्यत्तः परा मोहः मृादाविव संमोहं १८३१ मूर्तत्वादेव मरं नन्‌ ५२१ मृत मल स्थितं सथ १,५९.९ मृत संस्यानव्रद्यतन्‌ ६५० मृतामृतविभागऽस्य १४९३ मृतामृ्विभागो ऽयं ०३१ मृनामृतस्वभावस्य ३५८ मृतामन हि सव्या ११०९ म्नामृतात्मकं सलं १३२. मृनामुनदया वद्रत्‌ १२९. मृतामृतादिभावाश्च १५०१. मूनामृनादिराशिस्तु १२०९ ` मृनामूर्तादिसंबन्धान्‌ . ` १८५१ - मलामृताद्यषहृनुव्या १९१९ ; मू प्रदयादितं प्राणं ४३० ¦ मृलकारण एर्वषां ... ... १९२८ | मुल च जगनो वाच्यं ह ११९२: मुलात्मैव त्रिधाऽऽत्मानम्‌ ... १०३८,१२६३ , मृलाद्रीजाशच वृक्षस्य शोकायचरणानि प्रषः ०० १८१२ ००, ५९५७ १०५८ ००, १५८२ ००, १९९८ १२१८ १५४३८ ०, १००५ १४.५९ ६५३ १०.४० १२६५ ५९4 ९८१ ८ ६९ ००, १२९५ १५२५ ९९५७ ९,९,,१८०० ९,९ ८ १०११ १००४ „ १०२१ , १०३१ . १०३१ ९५६८ , १८०२" „ १०१२९ „ १००६ „ १५६९५ >. 99 ,,, १०९५ , १३३८ ३३४ ~ = म श्ोकाधचरणानि मृतोऽस्मीद्यपि संवित्तिः मृती चाविकलस्यैव ... मृत्युना कारणेनेदम्‌ मृत्युना श्रमसूपेण ... मृत्युनैवेत्युपक्रम्य ... मृत्युमतयवहतप्राणः ... मतयर यथा प्राणात्‌ ... मत्य तम इवेवम्‌ ... शर्यु्िरण्यगर्भः स्यात्‌ ... मुत्यं साक्षादवाप्रति मत्युः स्वाभाविकं ज्ञानम्‌ मृत्योरपि सतो मृत्युः मत्योमुक््यतिमुक्ती दवे ... मृदयोमत्य्वपरिज्ञ.नात्‌ ... मयोः प्रयोजकं यत्स्यात्‌ मृत्लेभके यथेभत्वं .,., म्रदात्मनोपसंशिषटम्‌ ... म॒दायेव ततो प्राश्यम्‌ ... मृष्ोहविस्फुलिङ्गायैः ... मुषात्वाद्धेद जातस्य मेधया तपसेत्यादि ..., मेधातपोतिरेकेण 2 मेधावी पण्डितोऽतो ऽयं. .. मेयकात्स्न्योविरोधित्वात्‌ मेयप्रमाम्रत कार्यम्‌ ... , मेयमानत्वसंभित्तौ मेयमानप्रमातणां क मयमानप्रमात्रादि- , मेयव्याप्तिश्च मानानां वणानुक्रमः | पृष्टाः $ कायचरणानि १४१४ मेयाथानभिसंबन्धात्‌ "° १४२८ मेयासाधारणात्मोत्थ- ,., ३०२ ' मेयेनेव समापत्वात्‌ ८६४ | मेवादिज्ञानवनेत्सत्‌ ०. १२५० | मत्रेयीव्राह्मणे चैतत्‌ ३९५ | मवं कर्मफलब्यक्ते; ३९२ | मैवं दृष्टा्थविपये ... ३२९ | मवं नैकान्तिको हेतुः - १८३१ मेवं पदाथंसंसर्ग- ३४८ | मवं परदयाम्यहं कृम्मं ५०९ . मवरं वाधात्त मिध्यात्व-,,. | ११ (1 ११५०. मवं मानान्तराप्राप्त- ... ... ११४०७ |मवं मरपातवात्स्वपरोत्थ- ,.. ७६५ [मेवं विविदिषामात्र- ११५४ मवं स्वतो ऽववृद्धत्वात्‌ ... ११८८ | मोक्षमार्ग यथोक्तं ऽस्मिन्‌ २१९ मोक्षं यान्तं नरं सवे ... ... ३११ | मोक्षात्फलान्तर्योगः ९५१, मोदत्रासादिको म्रत्युः १९५४ मोद कामादिवृ्टस्य १००१, मोह्‌तत्कायनीडं यत्‌ (0 नरौ ८०० ¦ मोहतत्करायनीडो यः ... ,० १७११ ¦ मोहमाच्रान्तरायत्वात्‌ ... ६९० | मोहमात्रकहतूनि ४८४, मोटाध्यस्तात्मव्याधत्वात्‌ ४७२ | मोहापनुत्तये प्राह . १२३९,१६३१ | मोहाद्धिद्रात्मनाक्तान्तः ... १२२९ | मोहोच्छित्तियथावस्तु ९५३ | मोहोत्थाः पृथगात्मानः ... १८४५ | मोहोत्थोपाधिसंबन्धात्‌ ... १८४४ | मोग्धीं प्रसिद्धिमृषद्ष्य ... १९६३ | मौढ्यं जाञ्यमविया स्यात्‌ ५२१ | म्रियते स यदवंवित्‌ „ १८४ १८२९ ।य आत्मा प्रस्तुतोऽवरिद्रान्‌ - - |य आत्मेद्यादिभिववाक्यः य एते पावा भावाः ... य एव जायते क्ता य एष तपतीदयन्र „ ११०५ , १६९३ ॐ पुष्टाः ४८३ ६९५२,१२३१ १८३० २६४ . १६९६ . ११९५ १९३१ „ १४०१ १८५२ १६३९ १४६३ १०५४७ ९३१ १८९० ९३८ * १८१२ १०४६ ११९५ १५५३ २६९६ ५०६ ८८८ १०३८ ९७२ „ १२.४५७ १५२८ + १९५८ ६६२ ८ ९.४ „ १४५५ ८५४ ~ १९७२१ ९७२ १२७५७ १४८२ ९५९९ ८८ छोकायनरणानां- श्ोकायचरणानि पृष्ठाहाः शोकाय रणानि प्ष्ठाष्ः य एष दक्षिणः पन्थाः ... ... ... १७०५ |यत एवमतः प्राणाः ., ..- ,, १५६९ यच कामसुखं लोके - `" * १७०९ |यत एवमतः प्राणो ... -. ... ९१३ यच्च दीपप्रकाशादि -- -- -- १४९३ |यत एवमतः प्राह ,.. ... १३६८,१६४९ यश्वाऽऽग्रोति यदादत्ते ... ~ - ५८१ |यत एवमतः स्वै ... ,., ११५३ यच्ाप्यकषरनकान्य " "= *" १४१८ ।यत एवमतः मिद्धं ... ... ... १११३ यश्चाप्यहरह दम्‌ -"* *** ० ७८६, यन्‌ एवमतः सिद्धा ... ,, ,.. १५३० यञथाभयं वेदयसे * ““ """ १३७४|यत एवमनःस््रे ... ... ... १५८२ यदास्य वास्तवं रूप ..- -"“ -** १७८७।यत एवमतो प्राच्यम्‌ ... ... .,, ५२८ यज्चैतत्कृष्णसपादि- ... ... ... १४११ ग्रत वमतो ज्ञापि- ... -.. ,.. १६६७ य्ैनदान्मज्योतिष्टवं ... ... ... १४०० त एवमता ज्ञेयो ००० ०० ००, ११०६ | यथोक्तमनु्मीयन्ते =“ ˆ" “* ५८५यन एवमनोद्रषिः ... ... ... १६३९ यशचोत्पत्त्यादिमदरस्नु ... ..- -- १९०१ यत एवमनो देवाः ... ऽ यच्ेद्वाघ्मनसी प्रज्ञः .. --- .* १९२९ यन एवमनो नास्ति ‰.. ,.. .., १७८१ यच्छो चन्ति प्रजाः सवाः ... ८९२ |यन ण्वमनोतेदो .., .., ... १८८५ यजमानध्रतेगत्र ... .. -** ११४८ य॒त एवमलो नेह ` 9 यजमानस्य कमात ... ४२६ यत एवमलो न्याय + यजमानस्य येवं वाक्‌ ... ... ... ११८१ (यत ण्वमनोऽन्वीक्षय ... क यजुर््हयति धवणात्‌ ... “~ “+ ४०९ (यत एवमनोऽपास्न- ... „> यज़श्च प्राण एवेति. ,.“ .. ..“ १९८६९ यत एवमनोऽप्राक्षीत्‌ .., .-. ... १३८० यनेनि लिङ्गान्िन्दूपा ... ... ... ५५३।यन एवमनो बृहि ,.. १२१८ यजेय भृयोऽपादेवम्‌ ... ... .. ३४१ [यन ण्वमनो यावन ,,, १६१२.१६५३ यज्ेयमश्रमेधेन ... ^ ३५१}यत एवमताऽयुक्ता =. -* ~" १८०. यार्तैः प्रमाणैस्तु ... ..+ .. १०६१।यत वमतो योनः ... .-. ~“ ५३९ यज्ज्ञातमपि का्स््यन ... --- -- ६२५ [यत एवमतो लोके ... -*“ “० ८० यज्ञदानतपःकर्म ... ..~ .. -* १८९२ रन एवमतोऽवदय... ... यज्ञदाननपांमीद्‌ ... .-. ..~ = २०३१ गत एवमतो वस्तु... यज्ञादिलक्षणं तावन .., ,.“ ... १२७२ | गन एवमनो वाचं १३५ यज्नाद्याहिनमस्काराः ... ... ... ६५८ [यत एवमवोभव्रिया- ११११ यञ्चेन भूयमा यक्ष्य ... -.* -- ३५१ |यत एवमतो विद्रान्‌ १५६ ५ यत आदाविदं वक्तम्‌ ... ... ... ३९० |यत एवमतोऽशेषध- ^. यत उकं चिकीुः मन... ,.. ..+ ८५१ यत एवमतोऽमाधु १८९ यत उन्कानिनरनक्तयं ... ... .-.. १०२५ [यत एवमयं लोकः ... "*" १२८३ यत एवमनस्नानि ... ... ,.. ९८३ | यत एवमवियोत्यम्‌ ... "` ध | यत एव्रमनस्नुभ्यं ... ..- ... १०४५ |यत एवमसंतोषान्‌ .. `" ॐ ४ । यत एवमतः कर्म .. ,.„ ,.. १५६८ [यतं एवमिदं टष्म्‌ क यत एवमनः प्रदयन्‌ ... ... ... १६४२ यत एष्रमिदै बस्तु ... यत एवमतः पयेत्‌ ... ... .. ८८८ यन एव समृत्पक्तिः 0 अ = वत एवमनः पृभिः =... १७४० (यतं कम तमेहितुः .. "^ ` 1 धत एवमतः प्रत्यक्‌ .,. १२,५०,१६३१ ¦ यतः काममयो मृत्वा ..* ˆ" श्रौकाययचरणानि अतः पदाथसबोधात्‌ ... यतः प्रजापतिः पूर्वम्‌ ... यतः प्रत्यभिजानाति यतः प्रवृत्तिभतानां ... खतः प्रागपि तद्रोधात्‌ ,.. अतः प्राणादिभावोऽयं ... यतः सन्ति क्रियाभेदे ... यतः संयोगिनिमुंक्तौ ..- अतः सत्रपदे द्वित्वम्‌ यतः स्वक्रायनिर्दश तिथ्यामिति यः प्रश्रः... यतोऽकरोद्विरादेवम्‌ ... यतो जनिमता वद्यं यतो ऽन्ञातत्वमंसिद्धिः यतोऽत एकवाक्यत्वे खतोऽतस्तत्निपेधाथं यतोऽतः पाक्षिकी प्राभि यतोऽतः प्रत्यग्याथात्म्य- यतोऽतिसूक्ष्मो लिषहात्मा ... यतोऽतो ट्ट एतस्मिन्‌ . .. यतोऽतोध्द्रयसिच्छथ यतोऽतो नाऽऽत्मधीः कायां ... यतोऽतो ब्रह्मणवायं यतोऽतो यदयपिष्षत्रम्‌... यतोऽतो लोकनुद्र धव ,.. यतोऽतोऽवियातनानाम्‌ ` यतोऽतोऽसङ्ग एवाय ... यतोऽत्यथ प्रवृत्ता वाक... यतोऽत्र न शिया तस्मात्‌ यतो धनाभिलाप्रोऽयं ... बतो ऽचन्वागतं शूप ,,. यतो न लभतेमेये ... यतोऽनवयवेनेव... ,.. यतो ऽनवसितं वाक्यं ... यतोऽबिभेद्विराट्पू्वम्‌ ... यतो ब्रहेव सन्नेष ... यतो मनुष्यलोको ऽयम्‌ ... यतो माने न दीहास्ति... यतो मिथ्यावबोधोऽयम्‌ । १२ वणोनुक्रमः | १९१६ यतो निवत॑ते ४०८। यनो यो ल्मने सिद १६२८ , ग्रता ऽरानिग्रद्ग्रस्त- ..* १३१४ | यनो ऽवगतिरेवात्र ५९३। यनो वस््वन्तगं नान्यन्‌ १८२६ यतो वा इत्यतो वाक्बात्‌ ३२१ | यतो वागाद्युपास्त्यत्र .,. १५०४ .यतो वाचो निवर्तन्ते ८०४। ग्नो वाचो ऽभिधानानि ८१८ | यतो विघ्रकरृतामात्मा २०३०. यतो व्रिज्ञानमानी सन्‌ ... ३५४ ग्रतो ऽविदात्मकरान्येव १८८१ . यतो ऽवियान्वये ऽशेष- ..- ४८० यतोऽवियैव तद्धेतुः १२१२ यतोऽत्रिधव सर्वेयम्‌ १२११ यतो विप्रतिपयन्त ... १०.५७ | सते[ऽविरक्तः संसारात्‌... . १३५३ यतो व्यास्यातमसिलं ... | क १३६९ यतो ऽसपल्नस्तेनायम्‌ ... - १०५१ अरृतोऽसाधनसाध्यं तं ... . १२११ यतोऽस्य न पुरा बोधात्‌ १८५३। यत्कवमन्यथा कर्तु १८१४ .यत्करतु वाऽप्यकतुं वा-... ५५१ यत्क कुरते चायं .. ७१९ | यत्कल्याणमिति च्दद्रात्‌ ५७२२ यत्किचिरिह विज्ञातम्‌ | यत्कृन्नं त्रम पूर्वोक्तम्‌ ८२१ | यत्तत्तयोः समानत्वं „ १,५.५५ ¦ य॒त्तच्वक स्याद्यद्रस्तु १२६१ | यत्तदस्ति मनस्तत्स्यात्‌. .. १६२३ | यत्तद्रहय खमि्युक्तं १८६८ | यत्तद्रिज्ञानमात्मीयं “. , १०७२ यत्त चोदितमिदेव .““ ११५५ | यत्त तच्छडइ तें कस्मात्‌ ४३९ | यत्त स्वात्माधयं कमं १७७० | यत्तुक्त ज्ञाततच्वानम्‌ ८४८ | यत्तक्तं वेदभागत्वात्‌ १८३१ यतदगयनापक्षा ** ५६३ । यत्त्वपारमनन्तं च॒ ““" एषाः | म ्टोकायचरणानि ८९ ५५० वाङ्गः १७०९,१९३* ® ® @ १३२५ ४४८ १४२९ = १३५८ ९४६ * १३५६ २१,१६८६.१८२४ ६०४ ७३२ ९१८ १४७९१ ° १७५० . ११०३ = १०२१ ८२६ १३१० ४२८ ८३१ „ १२५९ ९२१ १२३७ . १९६० „ १७६० ३७ ८२५ ९०० १.४.४५ ९० ८१६ १९.६८ १५०७३ „ १९०५ . १६२९ ५७२६ ५२९ = १९६२ “ २०२३३ ११०७ ९० #ोकायसरणानि यत्वात्मलाभमात्रेण ,,, ... यत्नायत्नसमुत्थाभ्याम्‌ ... ... थत्नेनोपार्जितं तजत्‌ यत्पण्डितस्य कमं स्यात्‌ ... यत्पर्येदिति कर्त्रुकतिः ... यत्पिपृच्छिषितं गाग्यौ .. यत्प्रजञोदधियुक्तिशब्दनखजकरद्धैक- यत्प्रसादाल्मःमिद्धिः ... यत्प्रमादादविद्यादि ,. यप्र कार््स््यन शृचिः स्यात्‌ यत्र त्वस्याऽऽ्मनोंऽन्चस्य ,.. यत्र त्वस्येति वचनं यत्र तस्यनि विभ्वस्न- यत्र त्वस्येति श्रुत्यैव यत्र त्व्येत्यनः प्राह ... यत्र चात्मेति धीरस्य ... यथ्र न्वान्मैव मेयः स्यान्‌ यत्र नाशाद्िमद्रम्तु ... यत्र यत्र विपिर््रः ... यत्र यस्यामवस्याया यत्र वा अन्यदियादि ... .. यत्र वा अन्यद्वित्युक्तः ... यत्र वा अन्यदिन्यवं यत्र हि द्रैतमित्युक्तेः यत्रहि द्ररतर्मिन्येवं ... य प्राज्ञानान्मनस्वात्मा- यच्राज्नातान्मयाथान्म्यः ... यत्राऽऽ्मनोऽस्य संबन्धो- ... यग्राध्यामो यद्रध्यस्नम्‌ यत्राप्यनिषायो दषः ,., .,. यत्राम्याविदुधः पमो यत्रैतानि ममभ्तानि यतेय एनन्मुपरो ऽभृत्‌ ... य त्रोपास्यबहत्वं स्यान्‌ ... यर्म॑सगं पूरा चक्रुः ... यत्याक्षाजापराक्षाश् ... य्माक्षिदपरोक्षादन्यां ,.. ,. यन्माक्षादिनिवराक्रयोनप- ोकाद्यचरणानां- , ९२२,१३८३,१६१२, ® „ १८३४ प्राहः १२५८ | यत्साक्षादित्युपक्रम्य ... ३५२ | यत्साक्षिकी तमःसिद्धिः ,.. , २०६० यत्साक्षिकी यथोक्तस्य ... १२६९ ¦ यत्सुखं साधनाधीनं ,,. १६.४९ : यत्स्यात्स्वाभाविकं ज्ञानम्‌ १२८१ यत्र रह्म पूर्वोक्तम्‌ ... , २०७२ यथाकथंचिच्छब्दार्थः ७०२ यथाकर्म यथाज्ञानम्‌ १३८९ `यथा कश्िस्थेव त्व ५६० यथा काममये तदत्‌ ... १११० .यथा काम्याप्रिदहोत्रादी ... १३८४ यथा कार्यानपेक्षस्य ... १६१३ यथाक्रमो यथोपायो ७३१ यया गवात्मना साक्षान्‌ ... १,०६०७ यथाऽप्निगर्भा पृथिवी १६३६ यथाऽप्मिहाग्र्राथात्म्य- यथा च कर्मणा मुक्तिः... यथा चेदमसंबद्ध यथा जन्मादिकनंत्वान्‌ ... यथा नाप्रत्कृनं कम... यथा जाप्रदवस्थायाम्‌ ... यथा जाद्यमणेः दद्रा ... यवा जाव्यमणेः शुभ्रा ... यथा जिगमिषुः पान्यो ... यथा ज्ञानवमेवाऽऽन्मा ... यथा ज्ञानपरकााभ्यां ... गथा तण्डुलनिष्पततिः ... यथा नख्यममीत्यादि यथा तस्र तु योाऽज्ञातं... यथा तथाऽयमप्यात्मा ... यथा तथाऽयं रदत ... यवा तग्र तथेहापि यथाऽऽत्मवागिवाक्याथ- यथाऽऽदानं कृते पएवं .... यथा वुन्दुभिशब्दत्व- .“" यथा ऽनपाकृतर्णस्य ..“ ५३२९ १०६६ १५३५ ७6२ ५५८८ १७६ १६९ १८३२ ११०८ ११०८ १६९१९ ५१६ १०६१ ११६९ १७०९ ९२२ ८९८ १८१ ... १२१४,१२९९ |यथा न रतते मानं... १२१२ ' यथा निह्ञीतभदे हि ५८. यथा नित्रेधताश्यन्यः ..' शोकायचरणानि यथा विदुद्धमाकाशं शोकाययगणानि पष्ाहाः | श्नोकायचरणानि यथाऽ्नुभतशक्तीद : १३३९ | यथारिद्धानुवादेन यथाऽन्तरतमः प्रक्‌ ... यथासिद्धान्युपादाय यथा पुष्करिणीं वायुः ६५ |यथा सिन्धोमहामत्स्य यथा प्रकाद्ायत्येकः १८३७,१५७८१,१३९५१ | यथास्थितात्मयाथात्म्य- यथाप्रतिज्ञमेवातो * १२२० | यथास्थितात्मवस्तृत्य- ... ... यथाप्रतिन्घ प्रत्युकि - १२२० , यथाऽस्मांस्त्वं विजानासि ,.. यथाप्रयोगमृष्ठड्ध्य ७५४ ¦ यथा ऽस्याङ्गानि रक्ष्यन्ते... यथाप्रश्रमियं तावत्‌ .., ° १२३५७ | यथाहि कशित्प्रागासीत्‌ यथाप्रश्चं प्रतिवचो . १२४४ , यथेतमेयाथाऽऽसीनः ... यथाप्राथितमागाय ४२२ यथेयं देवता सर्वाः यथा भुक्त्वैति नगरम्‌ ... यथा मनुरिदं सृष्टम्‌ यथाऽऽमं भिदुरं पात्रं... यथा मात्रादिसकतैयं यथा मृका विना वाचा... यथाऽयमुक्तो टष्टान्तः ९... यथा येन म्रताः सदयो ... यथायोगमयं नाडीः यथायोगं यथाघ्नद्ध यथा एत्वा्यसंभावग्यं ... यथा राजानमायान्तं यथार्थे प्रतिङ्ञब्दोऽयं यथालक्षणया कम॑ ... यथास्वकाददात्निति यथावस्तु यदा बोधो यथावस्तु हि या बुद्धिः... यथावस्त्वनुरोधिलं यथाबवस्त्वपरिज्ञानं ,.. यथावस्त्वभिसंबन्धात्‌ ... यथा वागादयस्तदत्‌ ... यथान्याख्यातबाह्या्थ-... यथाराल्ने यथायोगम्‌ ..* यथा श्रुती मनस्येव यथा श्रोत्रधिया प॑... यथाऽसत्सति संवित्तौ ... यथा सग्मतिरेकेण ... यथा संचरणी नाडी ,,, यथासिद्धमितिष्टास- ,,, | 8 ह । वणोनुकरमः । ५४१ ¦ यथेह घटविज्ञाने ... ४५२ यथेह प्रयियासन्तं . २०५६ , ययेहासंहतान्येव ... ,., १०३९ यथकवृद्धिनिग्रोह्यं २०१० ` ्रथतदुक्तमाचायः * १५१८ . गरथता दद्गानवरस्था * २०१५ , यथैता यागपद्यन ... १५४९ ¦ यथेधासि समिद्धोऽमिः ... ~“ *** १८८९ , यथेव तत्तनुत्वं च॒... ~ ,.. „.“ १५६८ ` यथैव पारिदार्यादि ..“ . १७२१ यथैव पाथिवा भावाः . १५५६ , यथेव पुरषोऽन्नानाम्‌ .. १५९१ ¦ यथेव पृवे संसार „ १६३४ . यथेवमवगच्छान्ति , ११०५ ¦ यथेवमेवमात्मेदं ... ,., ६१२ गथैवमेवेहापि स्यात्‌ ... ११६२ ` ग्रथेवं पिष्रणैकतवे... ,,, ,९५ १७५० ¦ यथैवं नामरूपादि ०९ ००९ ८६५ ` यथैवं सवैभूतानि १९५११२४६ ¦ यथेव सवेमानानि ६९८ ` यथव्रं संविदर्तेऽसत्‌ १७६ यथेवाऽऽहवनीया्न ,.. १८३९ ` यथोक्त एव व्याख्याने .. १०२७, यथोक्तगुणकं विद्वान्‌ = १५२९६ ` ,.. ४९५ | यथोन्तज्ञानवत्तायाम्‌ ,,, ,.. १३६० ¦ यथोक्ततत््वकान्येव , १०८६ ¦ यथोक्त तत््वेनावियाम्‌ ."* 8 9 $ ००, १३९८ १८६० यथैवं श्रुतितोऽशेष- ,, -“* यथोष्तचक्रविन्यासो “~ ** , ११२५ ९१ प्ष्ह्मः ४६३ ९८१ ° १५७२ +. „ १०५८ ००» २० °= १२८४ ९५७० ° २०८४८ ° १३६९ ४८८ . १७२ * १,३.८५ „ १३९७ °= १९९ ६६३ ००५ १९५ १९३५,७.४० ९४६ १९७ ८१३ * १७८५८ * १९४३ „ १७.४५ ४४४० „ १४५२ „०“ ६३२ +: 4९ „ १७२२ , १८६८ ० ९७ „ २०३० (५ 11.) ८१९ १९ ६९२ ५३१ ९२ क्योकथचरणानां- कोकायचरणानि पृष्ठाः | #ोकाशचरणानि हः पथोक्षदशंनस्तुलै... ~ =“ °“ ८०८. यथोषरात्मको दोषः ,,, „५ 1 यथोक्षदोषसंबन्धो र, „~ .+ ९६५ यदप्निनाऽभवर् ०० ==,“ ५५६ यथोक्तन्यायतो दुःखम्‌... -““ “*“ ८६२, यदजीजनत्फलं कती ,., .. ७९९, यथोकतपरिमाणेन .. “*“ “** “*" १२०४ यदज्ञानाजगत्यस्मिन्‌ ... ... ..„ १११५ यथ कपूत्र प्रवे -*“ ~" ^“ २०५९ यदज्ञानातप्रवत्तर्या ... २६८,५८६,१२५९,१९०३ यथोक्तबोधविरहात्‌ - “~ - १७५० यदृत्र किचिद्रक्तव्यं ,., ..; ध यथोक्तव्रह्मविद्यायाः -- -- “* ११२७गदव्र चये वक्तव्यं... ., ,.. १२५६९ यथोक्तमहिमः कपम्‌ त १ यदव मतव 3 - 4 0 यथोक्तवत्म॑ना ह्यापः --- - २०२९ यदनभ्युदितं वाचा... ९७१ यथोक्तवप्तुमिदखथ “.“ “** “+ ११०० यदृन्तरतमनं प्राकृ ... ... ... १२४१ यथोक्तविषये तषां क 194 , = --9 ^) | यदभ्यस्तं पूराऽस्याभन्‌ 9 + क यथोक्तलक्षणायेतु „.. -- “२०३७ ग्रदथमतियननेन... ,.. ,.. ,„., ५१९ यथोक्तशक्तिविक्षपो - = "*“ १०९५ यदर्थं स्वशान्राणाम्‌ ... ... ... ५१३ यथोक्तमूत्रन्याख्यायाम्‌ .. -- ६५५ यदाविदयैकरेतु स्यात्‌ ,.. ... ..+ ६५४ यथोक्तस्याविमंवादम्‌ ... .-. --* ६५४ यदव्यवहितं द्रषरः 2. अः - 224 यथोक्तरेनुवदागः =“ -* “` ३३८ यदस्ति तन्न जानाति .. =. „^. १०७४ यथोक्तानमानभिञ्ञो यः... -- - ७४८ यदा क्रामाः प्रमुच्यन्त... ..~ ... १५८३ यथाक्तादन्येमे ... -.+ -. १०८५ यदा त्वं स्थितः पक्षः ,., ... ..+ ९६४ ययोक्तादात्मनोऽन्ययत्‌--- --. -* १२३९ यदातु कन्यितं द्रवं ,.. ..~ „.. १९५८ यथोक्ता नानुदिषटिनत .-- -- "> १३५९ यदा तुपचितं कम ... “- “““ २०३६ यथोक्तानां च मूत्राणाम्‌..* “** “** ६५८ यदान्मक नामल्पे .. “ल “* ५३१ यथोक्तानुभवारूढो .* = -“* १२५८ गदान लीयते चित्तं ... ,.. ... १८६६ यथोक्तायां हि गायन्यां... ..- --- १९९५ य॒दा पशाव्तिष्रन्ने ... ... १७२८,१९२८ यथोक्ता यन सर्वऽ्पि ... ... --“ १११९ यदाऽऽ्लोयनमात्र स्यात्‌ ... .- १७३५ यथोक्ताथविकी्ुः मन्‌... -- - ८१ यदा पुरुषः हेते =.“ “~ -* ८९६ यथोक्ता्प्रमिद्रत्वात्‌ ... “~ --* १९८०. यदा सर्वेऽखिलाः कामाः ~ „* १५८३, यथाक्ताथप्रमिदखथम्‌ (4. ^ ५११.०,३ ४९ | यदा ऽमाधारणाऽविद्ा 8 अ, ~ 1446 यथोक्तार्थापमंहारः ... ..+ ... ५७५५ यदि कारणसंस्थं तत्‌ ... - “"“ ३१९ यथो कताध्रमवामाथ्‌ ... ... .. १२६४ यदि तश्रतिरकेण ८ अ १५२५ यथोक्तेन व्रिचारेण ... ..+ ... ६१६ गदि तावन्स्वतस्तत्स्यात्‌ ० 2 ९ ब्रथोक्तोपनिषद्धिस्वं ... ... ,८“ १३६० गदि ते त्तमो यान्ति... ˆ ^" १८१९ पथोक्तोपामनफटम्‌ ... ४३८,१९.८०,११ ५१. यदिनोऽनप्रधानायाः 1 | | $ 4५ यथोक्तोपामनाभ्याम- ..- ..- -. २००० यद्ित्यनेन निर्देशो --“ `" “"" । ॥ यथाच्छिन्रात्ममोष्टम्य ..- .-. -.. ८९२ यदित्यादिषदानां च + यथोदकप्रव्राहस्य + ,.„ ... १८८७ यदि क्मणाष्दोष- .-. ° १ यथोदितमिदं ज्ञान ... ... ... १९८० यदिदं कर्मिणः प्राहुः ˆ“ ""' ८०१ यथोदितमिदं योज्यम्‌ ,.. ... “~ ८२९, यदिदं प्राणिमिनियम्‌ -. “" """ ५९५ न । ६ ५ देताय एतस्मिन्‌ ... ..- ... १५१ यदिदंशब्दधीगम्यम्‌ -- ६७१ पथोपपदयने सर्व... ... ... ,,. १६५५ प्दिर्दशय्य्निरषिम्‌ ` श्रोकाद्यचरणानि यदि नाम न मानानि ... यदि नाम सदा स्पर्शो ... यदि नामावसिताथा ... यदि नामास्ति संभेदः... यदि प्रयक्षगम्योऽ्थो यदि भोक्ता भवेत्प्राणः ... यदि मानातिरिक्तार्थो-... यदि मालक्षणाप्तस्य ... यदि वस्तु स्वतो मृक्तं ... यदि वाऽक्षरयाधात्म्यं ... यदि वाभ्म्रेरिदं नाम ... यदि वाऽज्ञानतस्तस्य यदि वा तत्फलस्यव॒ ... यदि वा द्रष्ररि प्राप यदिवा द्विविधो मोक्षो... यदिवा परभागोऽस्याः,.. यदि वा भिन्नवाक्रयत्वात्‌ यदि वा शोकवद्रस्तु यदि वाऽस्तु ततीयेयं ... यदिवा स्वप्र एवास्तु .. यदि वा स्वयमेवैय ... यदि वैकविरेष्येण ... यदि वोक्तात्मयाथात्म्य- यदि ग्याक्षेपकारित्वात्‌ ... यदि संघ्रातमाच्रस्य ,.. यदि स्थानान्तरं प्राप्तं ... यदि शन्यत्ततो द्रष्टुः ... यदुक्तं विरहे ऽदष- ,.. यदुदिह्य प्रवृत्तेषा यदुपाधिनिषेधोक्लयया ,,. यदेकं तन्न नानेति ,.. यदेतद्धृदयमिति ,.. पदेव कारणं मानैः ,, यदेव निलमन्ञानम्‌ ... पदेव विदययेद्यादि ... थदेवं वरतेनं श्रुलया प्देवाङृत्रिमं रूपं ... पदेवेहेति च तथा . ,„. भदैकस्य प्रधानत्वम्‌ ... व्णानुक्रमः । एङः | १४०७ । यदेवं सम्यग्विज्ञानं ,,, १५१४. यदेवं पूवमेव स्यात्‌ ... „ १६०३ ' यदोद्धवति श्ाख्रोत्था ,.. ६६८ . यदो््वोच्छ्वासितैवास्य ... + १६४७ . यदृस्तरं यहूरापं... .., : यद्वि चेति सर्वार्थम्‌ ... यद्धि यब्यतिरेकेण यद्धि यस्माद्विभक्तं स्यात्‌ यद्वि यस्य स्वतो रूपम्‌... ३०३ यद्वि यस्याविरोधेन ३३२ यद्धेतुकमिदं ल्प... यदूवुभुन्साऽपि दुष्प्रापा ... , यय॒ङ्कन्ो ऽपरिज्ञानात्‌ ,.. यद्यत्कामयते कामी , यदयत्कामयते चास्मात्‌ .., यदयत्प्राप्तं जगद्यस्मिन्‌ ,., यद्यद्धि रूप्यते क्रचित्‌ ,,, यददरतं परं ब्रह्म यद्यपीदं जगक्कृत््रम्‌ .. १५९६ ययपीमों जगयतस्मिन्‌ ... यदमुत्र इति वचः , यद्रप्यत्राभिमानोऽस्ति ... अदप्येवमिदं वस्तु यदुप्येवं तथाऽपीह ययप्येषां स्वविषये .*“ यदयविया भवेताम्‌ ... ययविदकदेतु स्यात्‌ यदयसन्नपि धर्मैः स्यात्‌ ... ययस्यनुजियक्षेवं यद्यात्माभये स्वयंज्योतिः ८८२ ` यदयात्मोपासनाप्राप्तिः १४४१ ' यद्यानन्दात्मकं ब्रह्म . ३१०, यद्यावरणभङ्गाय ... ५०९ यदुत्पन्नानि नयन्ति , ११९८ . यदेतदेहतोऽन्यत्र “." १५४० ` यदयेवमन्वयोऽयत्र ... ११०१ ` यरयेवमप्रमाणत्वं ... “^. १९५३ गरयेवं तर्हि संयाज्यम्‌ ... ५२५ यद्रस्त॒ स्वात्मनेवास्ति ." श्रकायचरणानि ९३ पृष्टाः ,. ११५२ ०० १५५८ ००० ३५७२ ००. १५७२३ ००» १८९६ ००० ३९५७ ०० १४७० ००, १६६४ ०० ५८६ „ ११८८ 94 „ १८८९ ०, ७८१ .„„ ५६६ ०० ११६० ००० १०२६ ००, ८७२ * १९५४ ०० ३८५ „ १८२८ ००५ ८४५ ०० ४६४ ००५ पैर ०० १७५६ .,, ७२८ ००» ६५७६ ००, १७५१ ००» १६८३ ०० १०४६ ०० १६२४ ०० ६१९ ०० १३.४५७ २२२ ००, १४८१ „ १३३१ + 94०८ ५0. ~ ००५ <४० ५२०,१६८५ ९४ ोकायबरणाना-- 'ोकायनरणानि पृष्ठाः ' श्रोशाययरणानि पट यदरस््वनुभवप्राप्तं ... -- .* १४७६ यस्मात्कारणमृष्दध्य ९ वद्रााऽनभ्युदितं ... .. ,. ११२५ यस्मात्सषरमतीतो ऽहं 4 ~ यद्राऽनान्माभिसंबन्धात्‌ --- -* ११२६ यस्मात्परं नापरमस्ति किचित्‌... ... ५ २१ यदवाऽभिधानमो वित्‌ -.“ "` १९६९ यस्मात्मसिदं नास्त्यन्यत्‌ ... ... १३०० यद्वा सृषात्वसिद्र्ष ... -. -- १५९५ यस्मात्सर्वाणि भूतानि „.. .., ७८६ यद्रा विराजमृदि्य „. -. .*“ ३२१ यस्मात्सुषुप्त आत्माश्यं... ,,, १६१२ यद्रा विविदिषा्षत्वं ... .. ..- १८९३ परस्मादनृतमेबेदं ... „. „. क पदाऽशरीरश्देन , ... ... १८०६ यस्मादपरतश््ोऽयं ह ॥ | यद्रिज्ानात्पग्त्यिम्ब .-. - ..“ १०४८ यस्मादर्थं तु विज्ञेया ए यदं तदित्युपकम्ब ... ~ ..~ १६९६ यस्माद््रदतो लोके ,.. ,., ,.; १३५५ यष न परयतीत्येवं ... -. .* १६५२ यस्मादबिययैवाऽष्मा ... ... (६ यन्तन्बहेनुविध्वस्नौ ... .. - १२९८ यस्मादुदिच्वमानं हि ... ..; १९५६ यप्न रमयतीलयश्र ... .* ~. १६६० यस्मादेत्स्वनो बुद्धं ... ...१७०१,१८०. श्न संभावितं पुव ... .-, .-* २०१२ यस्मदेवमतः प्राह ... ... १६१५१६१९ यनिमिले च साक्षित्वं ... ... ..* १८३८ यस्मदेवमनः प्रेतो ... ,.. „.. ११.०६ वभिमितं प्रमाणानि ... ... ... १०९८ यस्मदेवमनो गार्ग्यम्‌ ,.. ... .,, ९०१ यभ्रिपेधमृखनेदे ... ..~ * "+ ९९५ यस्मादेवमतोऽजोऽम 0 ~ = वन्मदन्यदिति चोक्तेः ... ... ... ५८० यत्मदेवमतोश््रतो- ... ..+ .-+ १६९५ यन्मन्यन्ने नरास्तत्र ... ... ... ६५२ यस्मदेवमनोऽशेष- ... .. -.. ६८८ यन्मत्वमाधनं माध्वं... ... ... ११४० यरस्मदेवपरतो हित्वा ... ... ... ६४५ यमद्रक्षं पुरा दम्भं ... ..- -~ १४२८ यस्मदेवमयं तस्मात्‌ ... -. “* १९११ यमपेमेशरत्वं स्यान्‌ ... ,.. ... १८८२ पस्मादेवस्वभविषा- „~ .- -* १८६५ यभीन्मेदेत सन्न ५५, ,,, १९२० यस्मादेष स्वतो बुर ० „0 41 यमासामिह स्वपे ... .. ,.. १५६० यस्माषटािया दुष्टिः -- ** -“ १९२) ` यया यया मदत्पुंमाप्‌ ... ... -- ५१२ यस्मादिरण्यगभस्य “~ * *** १०० यञोवीर्यड्देनुन्वात्‌ ... ~ . ३४२ यस्मायस्मादुपादाय " ““ ध पूर्मुपन्वस्नो | १३५८ यथ पृ्मुपन्यस्नो ... ... ... १४५० यत्मिऽ्ञातेऽक्िनं ज्ञातं... यथाऽऽमैव भवेत्प्रतयङ्‌ ... ... १२१५ यस्मिम्जञाते मविग्डञातं .. *“ १०९९ यथापि प्राणविस्यर्षी ,.. ,.. .. ८६५ वर्मिन्श्ेऽप्यदष्टोऽपः .. `" "" ५६५ . ११२२ वथ्ायमध्वात्ममिति ... ... ..~ ११२० यस्मिशरात्मनि विष्वस्त- १५०१ वश्तु सनृ न शमेति... ... .. १२६० ` यस्मिभेव वु $, ए 4 यस्तु बाहुबलोन्मत्तः ... .- “~ ७५१ यस्मिन्नेव परा साक: " "" " वसन देदोदितोपाय- ,.. „~ -. १८१३ यस्मि्प्ात यद्भवति -“ ० यस्तु कमो एसोऽनस्य ... ... .-“ ९९० यस्मिन्व इति बाक्यन "“ “१८९९ यह प्रियनयाऽमीष्टः ,,. .. „.“ (५५१ यस्मिन्विषुद एति च“ ^ , १८१६ वस्यश्चरपरिहानात्‌ ... .. -.“ १३१६ यस्मिन्व इदेव... `“ ५२० यसूव्नीयाजमः दृक्ष्मः ... ~ = ३५९ यस्मिन्सत्येव यक्कायम्‌ ण "५१ वस्वात्मरनिगेव स्वात्‌ ... --- ˆ" वस्मिशावियाऽध्यातः'** “' , (६५३ वस्वेपलानिकतः स्वात्‌... =,“ ,** १५१२ यत्व तवास्ववस्यामु # ७४१ यादक्साधनमस्येह , १५३५ | गुक्ताऽऽशङ्का यतो मर्याः ... „^^ व्णानुकरमः | ९९ ोकाधचरणानि ए्ङराः करोकायचरणानि एषः यस्य मन्धव्रिधिज्गस्य ... °“ .“ २०५८ यादगर्योऽस्य वचसः „„„ ध यस्य संबन्धमान्रिदय .. .- „^ १०८८ याद्गस्य द्ये तत्त्वम्‌ ‰.. ,.. ०१३ यस्य साधनभावः स्यात्‌ =“. -** १९०५४. यादगस्य दये सूपं ..„ ,.. „.. १९५३ यस्यानश्चासनं तस्य॒. “** “** ११३५।या निशा सर्वभृतानां , ... १२४७ यस्याऽऽवहादयो भेदाः... ... ,., १२८३ | यमस्मदरुरेव वेदाशेरसाम्‌ ... ,.. २०५३ यस्या प्रजननं पंसा ... ,„ २०५० । रा महाप्रलयात्मुष्टिः ४३१ यत्यता वृत्तयः प्रोक्ताः... ८२ ५ | यावजीवध्रतिप्रापतेः .. ,.. ८५२ ये घनोदमिति प्राहः -. -* १२०२ यावतीयं ब्रयी विया ... „. ... १९९६ यंतं विविदिषन्त्युशैः ५, . १८९६ ¦ याव्त्कायगतं करिवित्‌ ,., ५०० यंयं वाऽपि स्मरन्भावं... . ,„ १४.४० | ग्ाव्रत्किचिजगदयस्मिन्‌ ,.. ,,, १९७४,१७९० यः कश्िदेतं व्याष्यातं ... . १९७३ यावन्किचिदवियायाः ,., „.+ ,,, १०३५ यः कश्वेत्यविङेषोकिः ... ... ८२० | गराव्किचिदवियोत्थं ,., ,., ,.. १६०८ यः परथिव्यामितीरोऽसौ ... ... ५०७ यावन्कियिद्विजानाति „.. „., „$ ३२७ यः पृष्टः स पगग्वृत्ति-... ... ... १५४३० यावत्किचिनिमिते; प्राप्तम्‌ ,. ३९० यः प्राणे भोग इति न... ३८२ यावसागमतः साक्षात्‌ ... ९१५ यः स एतांस्तया प्रष्रान्‌ . १३३१५; रावत्येषा च वागुक्ता ८२८ यः स्व॑ः सर्वविद्यो- ... .. ९६१ | ग्रावत्स्वप्रेऽस्ति वक्तव्यं... ,, ,,, १५५७० यः सर्वान्तर इत्युक्तः ... ... १२०६ | यावदब्दं मुमोचाश्रम्‌ ... ... ५ ३४४ य: स्यत्कामग्रहप्रस्तो .,. ,,„ ,, २०३८ गरावदेते यथोदिष्टाः ... ७९४ यः स्वकारणसंसर्गः ,.. , १२५० [यावरदेवमयं वरिद्‌ ... ... ,. ... ५५७६ यः स्वतो नाऽऽगमापायी . १७९८ | यावद्रव्यानुरोधित्वं .. १६६० यागादिकं देवादेः ... ,.. ,.„ ७८३ | यावद्धि जनिमत्किचित्‌ ... „ १२९३ धाजमानसमिदं ज्ञानम्‌ ४१६ | यावयावतप्ररूढत्वं ... ^" ९४६ याजमानं यथा कमं ४२६ यावद्यावद्नीभावो -* १७०५ या जातित्रह्मणतवाख्या ... ७५६ यावयावन्मलो व्येति . १७०५ यजष्मयोऽपि तावदयः.., ,०. ८०९ | ग्रावन्त इत्युपक्रम्य * २०४१ | याज्ञवल्कीयमेतस्मात्‌ ,.. ११२५ |यावत्नेक्षामहे तावत्‌ * १4१० याज्ञवल्फयस्य शिष्यत्वे ... ... १३५४ |यावन्मत्कठृकं किचित्‌ ... ८५० याज्ञवल्व्यादिरूपेण ,., ,.+ ... १३८२ |यात्रानात्मानि वेदाऽऽत्मा ५७९ याज्ञवल्क्येह यो वियात्‌ ,,, १३२४ | यावान्प्रकाशो जगति -. == ° १९९२ याज्ञवत्कयोऽ्थ जनकं ,.. ,.. ... १३५७८ |यावान्बाह्यो विकारः स्यात्‌ -* १००७ याज्ञवल्क्योऽपि तं प्राह... .९, .,. १२१८ |यावाल्थुडधंस्तेनायं ५ १ याश्षवल्क्योऽपि रज्ेवं ... ,.. १७१० याः काध्िनीवता शक्याः ° १९२६ या तमर्हति पूर्वोक्ता ... ... १२८० | यियासुः परलोकं तु ११ यातु तत्र भवानेव , २०२० | युक्त एवायमाद्शा * १०९२ या त्वदवमेधगत्युक्तिः ... १.“ ३४७ | युक्तमाह भवानस्मान्‌ ... “““ „ १०८१ यारक्षममविषे रूपम्‌ ,, ,. ..+ ५८९ | युक्तमेतग्यवापितं... १०४९ यादक्तद्रम्यते मानात्‌ ... ० ० ६१४ युक्तयो ऽतोऽभिधीयन्ते ... , ११३९ ७२ ९६ #ोकाशथचरणानि युक्त्यागमो हि संभूय ... युक्त्या निरूप्यमाणस्य ... युक्लया नैवोपपयन्ते .... युगपत्साऽपि बौद्धस्य ... युगपत्स्याद्योर्भोगो युज्यन्ते संभूतानि ... युतसिद्धनिडृटयथम्‌ युति साधारणात्मा हि ... युता साधुयुवेवयेवं... युष्मदस्मद्रेभागाभ्याम्‌ ... ये नु व्याचक्षते मक्षे ... ये ततः: कल्पयन्ती येन कमिण... येन चक्षरिदं टण्रं... येन त्वस्य व्रिशपण यन भोगेन वाग्देवान्‌ ... येन रूपं रम गन्धं ग्ेनान्यस्ेन समारा येनान्विनोभ्यं ममार ... यनाधुतं श्रतमिति यनास्या ऽ ऽशद्रथने नादाः येनेटगेव तेननि ... येनेव वन्मना यानः ये थामा प्रपद्रनतें यैकाऽवदिध्यते तस्य ... यव ज्ञानविकादराषु योऽकाम दाति वक्येन... योऽक्रिद्राकरारक साक्षान योगनक्षमफला्थाय ... योगव॒क्ता विगरद्रात्मा ... ग्रोगस्य च ममस्नस्य ... योगिदवादिददपु... योगिप्रयक्षमानादः योगी वा 7नमोाऽत्र स्यान्‌ योगयकालाववोधार्थ योग्यं सनिहितं चदं योग्यायोग्यव्यपक्नयम्‌ ... योग्यदल्धियस्य या यस्य... योऽदलयक्रामदनानात्वा ... छोकाथसरणानां- पृष्ठाहाः ०० ११३९ ६२२,७०४ ¦ ५ ८ ८ १४.२९ १५५७२ १९.८६ ५४० ७१२ १७०८ ७१० १9०५ १७८१ २०१७ १२३५ १००९ । रजस्तमोनिवतित्वान्‌ °“. | कोकयचरणानि | यो देवतां समुदिदय ,.. .. धोयमादिक्रियाहेतुः ,.. यो न वेदाऽऽत्मयाधन्म्यं योऽनस्तमित एकोऽत्र ... यो ऽनुक्रमेणेति तथा योऽपि प्रत्यक्षनोऽभावं ... योऽप्यविद्यादिसंबन्धः ... ... ग्रो मामेव्रमसंमृढो ... ... ,.. यो यतो लिप्सते नासी... ाऽग्रमिदयादिना यद्रा ... गो ऽयं दाक्षिणेऽक्षश्रिति ,.. योऽयं पवन इत्युक्तिः ... योऽय म्रन्युग््ि प्राक्तो... ये!ऽगं संसार भमिष्र यो योन्यन्तगनो देशः ,.. ® ® ® „ योवा ण्नदिनि स्पप्रं ... २ गोऽवादि प्र्पिाव्यवम्‌ ,.. यो वेदापमिमृम्रामेनां याऽश्ननायापिपामादीन ... „ यापिवशच्छाश्रं स्यान्‌ यापिजग्धस्य | ९म्रम्य... गरोषिन्ममागमन्छद ग्रो ऽमावनीद्िगा प्राचः... , गरोऽमाठरविद्यया ददी योाऽमावविद्न्सङस्थः ... ग्राऽमातादित्यगा दवः ग्राह वा हति प्रश्रौक्तिः योह व ज्येष्रमिन्युकला र्‌ रक्तन्वादिप्रमि खयर ग्क्तादमेदतो भेदः .. गक्षन्ति ननु देवास्तम्‌ ... रनयान्ति तथाऽसार्ध्व ... रजमः कविदुद्रकः 1 गजस्तमाजरागादि- .“ रजस्तमोनुविद्ेन .“ वजोधमतुषाराघ्र- “*" रग्जुत्बादित्वयोयद्रन्‌ .. #ौकायचरणानि दञजयाथालम्यविक्ञानात्‌... रज्जुव्तदविक्ानात्‌ ... ,,. रञ्जसर्पो यथा रज्ज्वा ... रज्जुसर्पो यथा लोके- ... रज्जुः सपोदिनेवाऽऽत्मा रज्ञ्वज्ञानमनादाय रलस्य पयसोऽदयर्थ ... रथवादाश्च सृताः स्युः रथा दावयसद्धावात्‌ ... रथादिवासनानीड- .-. श्थादिवासनानीडधीवृत्यु- रथादीन्सृजतेऽथात्र रथदेरसतो यद्रत्‌ ,,* रथेन्द्ियादिवत्तस्मात्‌ ... रविनिम्बादिवत्ति रविहन्मध्यगं यायात्‌ एवीन्द्रादिपदार्थभ्यो रईमयो न समायान्ति ... रद्मीनपनुदादोषान्‌ रक्मीस्त्वं पयोवतेयात्‌ ... ,.. रससरूपरवेष्वेवं रसवणोनुरोधेन ,.. रसाच्छोणितनिष्पसिः ... रसादिग्रहणे शक्तिः रसादिधातुभिर्देहः रसादिः प्रव्रिविकः स्यात्‌ ` रसोऽपि चायं जग्धान्न- रागादिकारणं चेत्स्यात्‌ ... रागादिदशेनं यच रागादिपूृवेकं कमं रागदेनोपि चाभावः रागाद्याकृष्टचेतस्त्वात्‌ ... रागो रज इति ज्ञेयः रजसं तामसं श्प राजानं च तथेशानं राजानं नेति होवाच ,. राजाऽपि तमुवाचाथ राजैव पूर्व पग्रच्छे- राज्ञस्तु तदविज्ञानात्‌ १३ वणाँनुकम : | एषाः: - १०९६ ` राज्ञा बठेनाघ्यवः ६९५, राज्याभिषेकमाप्रोति ५२२ |रात्रेरपरपक्षं च... . १७६९ | रात्रौ यस्मात्स एतस्यां ... - १९४० | रामरावणयो युद्धं... . १६३५ | रये कमफलायेति „ १५४४ , १५४५ = १५.४६ ° १५६४ . २०६५ |रारित्रितयरपक्षे च १७२२ | रव्या वृत्तिः सशब्दस्य... रूपभास्करसययेषु रूपमेव प्रतिष्ठा स्यात्‌ ,.. रूपरारिररेषेण ... रूपं पं प्रति शेष . १५६१ | र्पाण्येवायमात्माऽच ~ १५६२ | रूपात्मकं यथा चक्षू = १३५७१ „ १३८४ + १९७५ = २००१ ५४२ रूपादिज्ञानसंभूतो ... स्पादिदहीनान्तस्थ- रूपादिविषयासङ्कः रूपायतनदेवस्य ... रूपारन्धमिदं चभ्षु ५८८ [सूपे वा ब्रह्मणो वियात्‌ ... ... १०९३ रूप्यते पैरसौ शत्यः + १५९६ रूप्याभज्ञानवेलायाम्‌ . १३२५ रेतसोऽन्नरसस्येव -+ ११९७ [रेतःक्षपफलं चाऽ०द्‌ १७१६ रेतःस्वयोनावृदक- ,. १३६८।२ेतो जहति तत्रा्रो ... - १५९८ रेतो मृलं न वो वाच्यं ... ५१९ |रोचिष्णुपनिषत्कान्तम्‌ ... . १८७७ |रोदयन्तो दरवन्यते ८१२ (कैहिणस्योदयस्यातो ४८१ .., १८९९ |लक्षणं गौणमेव स्यात्‌ .... ,. १९९० | लक्षणेनैव संसिद्ध- ... २०३० |लशक्षयेन्नाञ्जसा वक्ति ,,, २०४५ |लक्ष्यलक्षणसंबन्धो ,.. २०१८ |लन्धत्यज्नात्मकफलः ,.. २०२१ |लन्धमात्रस्परतिः सोऽथ... .., १३५९ | रन्धृलन्धन्ययोर्भदः , १३६१ ।लभते व्यतिरेकं चेत्‌ श्रोकाद्यचरणानि „ १२८८ ००, १५७४ ° १३२६ „ १३२९ = १०३ ५ १५७०० ९७ पङ्काः ५३ ९५७२ » १० ३ ५ ८ ३ #। ° ११०९ ध २००२ + १०१६५ १९६८ ... १३२९ ८७३ ०, १९८९ „ ११३१ „ १५५३ ८९१ 3.31 ९९३ , १४५५ ७३० ००. २०५१ ०० २०६३ -.. २०५६३ ०० २०२५९ * १३३९ ८९८ 5 ` १.१.२१ „ १५१९ , १००५ ८२९६ ८४६ ९.७१ ६२५ ३५७ ९८ #गोकायचरणानि लयेनैव समाप्तत्वात्‌ ... लावकः पाचको वेति लिकदेहाविमावेवं . .. चिक्कमेव ततो रूपं लिङ्गयिङ्ग पभिसंबन्धो लिङ्गस्य मात्वमंसिद्धौ ... जिक्स्य त्रिक्रिया यापि चिदं च न्यायरदितम्‌ ... जिदं च सवंनो गच्छन्‌ .... लिङ्गं चाप्यतिसक््म तन्‌... लिङ मनः प्रधानत्वात्‌ लिङ्गात्तावदिदं ज्ञानं लिष्ात्मकरानां भृनानां ... लिद्गात्सामान्यनो ज्ञाते ... लिङ्गादिकायमेदेन लिद्गानम इतो देदान्‌ लिद्रामक्तिवशादात्मा टिद्राहारादप्यणीया- लिद्प्रययध्रनरत्र ... लेषनादि च कर्तव्यं ... लोक आद्वनीयोभ्प्निः ... रोककाटान्मक्ा दवः रोकत्रयफरं यस्मात रोक्त्रयम्य सप्रापिः .. लंकत्वस्य विधरत्वान्‌ ... लाकदट्श्रक्रियाधर्म- राक्पाराभ्पि चाप्येष ... लोक्रप्रमिद्धन्यायार्थः सेकमात्मानमव्रमम लेकरब्दम्य मृम्प्योऽथः,.. लोकदब्दन ्राप्तम्‌ लाकमिद्धमना भेदं रोक प्रतापात्‌ ब्रष् राकः स्याद्रानपेयेन लोक्रात्परं निरान्येकः सोकानामवमानानि लोकानां रचना यैवा लोकानां धरर हति ज ... लोक्रानुहिर्य यः कामः... छोकाद्यचरणानां- पष्रहूाः' शोकायचरणानि ९५३ ¦ टोक्रायतविचारेऽपि १९९२ लोकायतस्य बद्धिस्य १५५२ लोकालोकगिरेर्भागः १,५९० . लकाः कर्मफलानीति १३८८ ` लोक ऽनधिष्ितस्येह॒ ,.. १४१८ लाके ऽनिज्ञाततत्त्वस्य १५९८ ¦ लक्रभ्पि यस्य यः साक्षी ७५९ लाकऽ्पि हि विचायार्थम्‌ १५२८ लोकेऽपीदं सृप्रासद्म्‌ 24९ ज लोके ऽम्मिन्िविधा निष्रा १५६ लोकपणाग्रहणव ... 14१” टलोकरोक््यैव हि यज्ञानाम्‌ १७५. लाक्रोरेशेन या चष्ट १२३८८ लाकाऽमपिर्विजेयः १९०१ नहादेः कारणं भूमिः १०१२ लकिको बदिकः स्वः १०६२ च्‌ १३९९ वर्तति वागभवदान्मा ... ५८४ वरक्नुं प्ररु च वालाकिः ... २०११ वृक्तत्वान्नत्वभदन 1 वश्यमाण उपादुधातः ... ८३८ वक्यमाणवचा वस्तु ०९३ वचनानस्यानदापात्तेः ८३९. वरननादिति च्र॑वम्‌ ०८६ व्रचो भदनिपेधं चन्‌ १३१८ वरचोथप्रतिबोभधस्य १८८ > वन्नादेरविभागधत्‌ ८६९ वद्नादिम्मामान्य- ०६१ वनस्पतिस्तथा चन्द्रः १०२ वय तु वरहीनन्वात्‌ ०५८ ` वणनिष्याद्नं वाचा १९९. ¦ वणस्वरादक्रमवन्‌ १९८२ |ब्रणन्तरगनपिक्षा २०५० | वर्णाध्रमादिसर्गोऽयम्‌ १२०२ । बण्रिमादिहेतूनां १२०१ वर्णाध्रमाभिमानी सन्‌ "+" १८८७ ब्रवते पयरमैवासा ८८३ वर्तमानस्य चैकन्वान्‌ १२५९ बर्तमानोऽवि देहादौ ."' „ १०९६ „ २०४६ प्ष्त्रः १४६९ १४०९ १२०२ ५३५ ° १२१९ ७३९ १७८१ ३८८ ३३९ १२७४ १९०५९ ८९० १९.०५ „, २०२८ „ १८१४८ २७३ 4.52 ९९ ९९१ ६५१ ६.४८ ६८४ \४४ २ ८८१ . १०५१ ५५३ ५७४ ९९१ , १८४४ ७६० ७६२ ,. १६२२,१८८ ७८२ ८०9 , १४८९ १८० ोकाद्ययरणानि वरित्वशक्तिसबन्धात्‌ बही येश्चवरादीनि घषटूकरिष्यंस्तां यस्मात्‌... वसु कर्मफलं चाऽऽ्दुः वसूपकरणं प्रोक्त वस्तुततत्वाविवक्षेद वस्तुतशच्र तु सयत्र वस्तुतश्रं न दि ज्ञानं वस्तुतच्रा भरेद्विया वस्तुनः शाक्तिकृन्नापि वस्तुनः सदसत्वाय वस्तुनिष्टत्वतोऽदोपः वस्तुनिष्रव मा यस्मात. ... वस्तुनो ऽप्यनृतच््रत्वात्‌ ... चस्तुनो ऽतिज्ञयः कश्चित्‌. .. वस्तुमाव्रानुरोधिल्वात्‌ ... चस्तुमात्रावसायित्वं वस्तु यषटक्ष्यते फरिचित्‌ ... वस्तु वस्त्वन्तरत्वेन वस्तु वस्त्वन्तरं भिन्यात्‌ वस्तुश्रृत्तमपेश्षयेतत्‌ वस्तुवत्तं न पापम्‌ वस्तुवृत्तं न सामान्यम्‌ ... वस्तुवृत्तं यतोश््रेतं वस्तुवत्तात्मसंबोध- वस्तुवृत्तानुरोधेन वस्तुवृत्तानुरोध्येव वस्तुवृत्तेन प्रध्वस्त- वस्तुस्वरूपमुज्ज्ित्वा वस्तुस्वकूपान्वाख्थाने वस्त्वज्ञातं समुदिरय वस्त्वज्ञानेकनिष्ठत्वात्‌ वस्त्वधीना भवेद्रिया वस्त्वधीना यतो विया ... वस्त्वन्तरसमायोगात्‌ वस्त्वन्तरस्य सद्धावः वस्तन्तर न च मतः वंस्त्वन्तराशेग्यावृ्तिः वप्त्वन्तराभ्युपगमः वणीनुक्रमः | प्ष्राङ्काः १८८३ | वस्त्वन्तराभ्युपगमात्‌ ,.* श्गरकाद्यचरणानि ... ११७६ | वस्त्वेव ट्टिरत्रातो ५८९ | * १८६५. १३३०,०३५ १७६५ ६८४ 4. 3१६ ६६१ २५९ १५९४ ३०३ ६१२ ९५५६ - १२०७ वाक्योत्थसम्यगिज्ञान- १०१७ | वाक्स्वान्तयोः स्वरूपोक्किः । वागरन्यायात्मसंपातात्‌ ... वागध्यात्मेऽपिमूते च॒... वागनुषरुव्यतः साक्षात्‌ ... १९६२ ४९९ ५३१ ८८० . १८३१ १९१.५ १२४ ... १३३५ ~ १४३६ ~ १६८० ५८९ ४८६ ५५६३ * ११८५ °= १२३० = ११८२ ६९५० १०१७ १६८२ | [3 ॥ वहन्यम्भो यथा नयो ... १३२० | वाक्वक्षःशब्दतो यद्वत्‌. .. १९३८ | वाक्च जायति विज्ञेया ... १०६८ | वाक्च सा सवेभृतानाम्‌. .. वाकप्रस्लवणहेतत्वान्‌ वाक्यद्यं चेदथवा वाकयप्रवृत्तेस्तुल्यत्वात्‌ ... वाक्यमानोद्धवं ज्ञानं वाक्यमादात्म्यसभूतं वाक्यध्रवणकाठे तत्‌ वाक्यार्थज्ञानकाठे यः वक्रयाथप्रतिबोधस्य वाक्येनावेदित कृत्रं वागभिन्याहतिश्वेयम्‌ वागादयस्तावदुक्ताः वागादयो प्रष्टा ज्ञाता वागादयो ऽभिसंविष्टाः ... वागादिगणधारित्वात्‌ व्रागादिदेवताद्रारा वागादि प्रकृतो प्राणः वागादिव्यापृतेः कतौ वागादीद्ियसंघातः वागायगन्यायवाप्टयेवम्‌ ... वागायनुग्रहः सिद्धः वागायुपाधिसबन्धे वागायेः पञचभियुक्तम्‌ ... , वागिद्यत्र त्रयी प्राह्या ... वागिलययनेन शब्देन वागीश्वरत्वादिन्दो वा | वाक्यं चातीन्दियार्थषु . वाक्यादेव ततोऽसङ्गः ... ६८९ ¦ वागेव प्रत्ययादौ स्यात्‌ ... ९.९ प््टाद्राः १४७१ * १६६२ ९.४१ ८५ ३ ७९५ ८६१ „ १९८० ९८ ० ° १०० ००, १८५५ ००, १८५७ - १८१५ ५९४ = १९१८ ६११ .,. १८६२ „ १८४९ ७१० ४ - ८६४ „ २०४६ ,„ ८२८ + १९९४ ९१०,१४२० ८२७ „ ११४८ ०५ ८ ६७ १३५३ ९३० „ १४०८ ३८४ ३९५ ८६५ ९३० ०. ३९६ * १९७५ ८५० १०० #ोकादययरणानि वागेव स इति जेयः बागेवाऽऽयतनं तस्य वाग्धि संपद्यते श्रोभ्रात्‌ ... वाग्देवताऽप्निरत्र स्यात्‌... वारव्यापृततमा दष वाब्यनःकायकर्मभ्यः वाब्यनःकायकर्मभ्यो वाद्यनःकायसाध्यं ख वाश्यनःकायसाप्यायाः षाड्यनः प्राणकोशांञ्ञीन्‌ ... वाब्यनः प्राणक्पाणां वाब्यात्रेण प्रतिञ्ञातं वाचं सभावयामासुः काचं संश्रय वाक््यस्याम्‌ बाचः प्राणस्य च यनः... वाचो विग्लापनामेति वाय्ये वा यदि बाऽषा्यं बाजिशाखामु सर्वमु वादन्यायेन तस्यैष वादितिप्रतिपरेश्व वानप्रस्याधमादूर्भ्ं वायुनेव धृतं यस्मात्‌ ... वानुनेव धनाहानी- वायुनैव यथाऽानि वायरिव्यादिकं प्राच्च ... वायुरेव लनोऽ्पू् ... वायुवां देवना त्रा वायुं मुक्ता बहियस्मात्‌ वयोरपि ममुन्रान्तिः वायोरिव प्रवालः स्यान्‌. .. वा्वाकाहाप्रनाश्थवं ... वाय्वाकाहारसो श्चेष ... वय्वाकाशौ समाधित्य ... बाय्वात्मनि समाप्तवान्‌. .. ब्ररिणो मत्स्य्॑जारि ... ¶वद्चब्दं अशब्देन 7सनाकामकर्मानि 7सनाकारनां ग्न ... [सनानाम्रपि यतो छोकाथषरणानां- एषह: ८२० वासनानुगतं लिङ्गं ,.. - १३५६;ासनाबलतः स्पष्टं -** २००७ [वासना भूरिरूपास्ताः - १३५५ |वासनामय एवातो ..., ४०८ |वासनामात्रहेतुष ४२९ |वासनेकापिकरण- १८९८ |वासुदेवः स्वमिति - १७४२ वास्तवं वृत्तमाध्नित्य . १८४६,१०५९ वास्तवेनेव वृत्तेन ४३५।वास्नव्या अपि संसदि ... ११४८ ¦ वास्तन्येव तु संसिद्धि . २०५८. वास्यदेशातिरेकेण ३५३ ` वास्यं ऽ्थे वामनाः सर्वा; ८ ५५७ बिकर्त॑त्वेन कमोौध्र ४१६९ विकन्पानुपपरेश्व . १८०९ विकल्पासभवश्वागप्र १४९१ विकल्पासंध्रवाद्रिद्रान्‌ ... २०५० ,विकृल्पेनेव व्याख्यातः . , १३०. विकल्पोऽत्र न युक्तः स्यात्‌ १३४५ विकार रूपापन्नः सन्‌ १२६९४ विकारिणः प्रकारस्य ... १९८१ विक्रियावदपि न्यम्‌ ..' १२८३ विमीना च विष्ाच ... | १२८४. विद्रार्यऽपि चाप्येते ... ६००१ | विध्रन्ति स्वा्थमित्युक्तं द १२०५. विघ्रं कर्वन्ति नो देवाः ... १३९२ :विचायमाणोऽनुभवो ... १२०६ : विजनालतीयोपकारशेत्‌ १४१४ (विजिगीतो जगत्यस्मि- ... ५०५ . विजिक्षापयिषुरगाग्य- | १००१. विजिज्ञासस्व तद्रक्म ... * १००० , विभजिहीतेरिदं ङ्पं * ५०४ , विज्ञातपूर्बकृम्मस्य ४१० | विज्ञातादन्यदेषैतत्‌ ... ९६७ | भिज्ञातारमरे केन ..* ९५ | विक्लाताशेषतच्वो षा =... . १०१२ |बिज्ाताशेषवेदान्त- १०१० , विन्नानकारणत्तेऽपि ... १०१७ | विज्ञानयन इत्युक्तेः ` कोका षरणानि ७२९ ६. १५५५ .„ १४१५ 9." ॐ? ६9 ,,. ९३४ ,.. १८९४ „ २०६३ १४९८ 98 ८९१ ७१०,५४६ ९४५ श्ोकाशथसरणानि विश्ानपुरुषस्यास्य विन्ञानपुरुषस्येदं ... धिज्ञानपुरषः सोऽयं विज्ञानपुरुषाणां हि विज्ञानपुरुषान्तस्य विक्ञानमपि तद्धित्र- विज्ञानमय इद्यत्र विज्ञानमय दइदयस्मात्‌ ... विज्ञानमय इत्युक्त्वा विज्ञानमय इयेवं विज्ञानमात्रमथवा विज्ञानमात्रं यस्यापि .., ,.. विज्ञानामिति चैतन्यं विज्ञानमिलयनेनात्र विज्ञानलक्षणं तेजो- विज्ञानव्यतिरेकी चेत्‌ ,., विन्ञानन्यतिरेकेण धटो... विज्ञानन्यतिरेकेण नातो... विज्ञानन्यतिरेकेण नीखादि- विज्ञानव्यतिरेकेण प्रति .., विज्ञानं संशयज्ञानं विज्ञानस्य क्रियात्वाश्च ... विज्ञानं निश्चितं धीः स्यात्‌ विज्ञानं पौरुषं इदं विज्ञानं प्रस्तुतं तास्मिन्‌... ,.. विज्ञानं भोतिकं तावत्‌ ... ,.. "विज्ञानात्मन इयेष .,. ,,, विज्ञानात्मन एताः स्युः... ,,. विज्ञानात्मन्युपक्रान्ते विज्ञानात्ममृखेनाथ विज्ञानात्मा तु कतोऽत्र..+ .., विज्ञानात्मा परिष्वष्त; ,,, ,,, विज्ञानात्मा पिता तावत्‌... विज्ञानात्माऽपि महतः ... ... विज्ञानात्मा हि यः कश्चित्‌ ,,. विज्ञानानन्दयोश्चकयात्‌ ,., विज्ञानानुविधायी हि .,, विज्ञानालम्बनप्रापिः विज्ञानास्मरकसंपृकतं वणानुक्रमः | टदा: हेकायचरणानि *.* १५७०१ | विज्ञानाग्यतिरेकैत्वात्‌ ... -* १९९४ [विज्ञानेन विदित्वेति “.. १५९८ विज्ञानेन विरिष्टं वा - १५९५ | विज्ञानैकघनोक्लया च . ९९६ ,विज्ञानैकघनोकयाऽहं ,.. -. १४६० ` विज्ञानोत्पततिहेतुत्व ... १४३३ `िज्ञाय प्रज्ञामिदयस्य ... „ १४३१ .विज्ञायेति ल्यबन्तेन ९१८ विज्ञायेह तमेवातः .. १४३२ वितकंयन्तस्ते प्राणाः . १४५८ वित्तद्रयेन संपन्नः ३०५ वित्तमेव कलामे स्युः ... .* १३४१ वित्तमेव कलास्तस्य “° १४३१ वित्तं चेत्रामृ7त्वाय . १३०६ वित्तं द्विविधमप्यत्र ३०४ वित्तं विना न सिद्धिः स्यात्‌ , १४७७ वित्ताज्नेदमृततवं स्यात्‌ ... . १४७५ वित्तात्पुत्रः प्रियः पुत्रात्‌ १४७६ ' विदितादन्यदेवैतत्‌ ,.. १४७५ 'विदिताविदिताभ्यां नो ... --“ १७४ विदित्वा कथमित्यस्य . १३४६ विदुषैव तु कतेन्या | विदेहदेव को 1 ८१५७ | विदेहदेवतः कायं ... १५७४ । विदेहो वीतसंदेदो ,.. १५७८ [वियमाना पूनः कामम्‌ ... ... १५७८ | विद्यमानाऽप्यविदेयं , १००९ ¦ विद्यया देवलोकाः | । ९६५ विदा कर्म च संस्काराः... .* १५२२ |विद्याकर्मसमूहेन ... ... १०१६ | व्रिद्याऽ्पि विपरीतस्य ... , १२३६ |विदाप्रकरणत्वाश्च... ,,. . १६१५ विदाप्रकरणे चोध्व॑म्‌ ... ७९९ | विद्या ऽभिन्यभिकेवेयं ९६४ विदायां चेन्न मोक्षोऽभृत्‌ . ११६० | वियावत्सह कार्येण ... १३४८ | वियाविधानाश्चाविया ,,. ... १५९१ |विदयां चेदयादिमच्रोऽपि .,. ,.. १७७५ | वियुदेदस्य तस्येव , १४३२ | विदुद्रह्यति युक्तं तत्‌. ... , १९०६ ००, ११०५७ ०, ११०७ „ १०५७२ °= २०३८ °= १०४३ * १६६६ ° १६८६ , १२५४ » ११८० १०१ प्रष्टाह्ाः २०५ ५१८ ६१४ „ १८५८ १८६३ ३८८ ८९३ ८९९ ८२९ „ १०४२ ६४० ९४० ८ ४८ „+ ११५७० 99 १ १ ८ ८ ७९७६ „, १८५७० ८४३ * १२९५ „ १७८७ ° १५९२ २५४ ७८१ ४४५ \१.६८ ६७५ ५७५७९ ® 9 १ ८ \9 ९ + १९७९ १०२ कोकाथयशरणानि वियोत्पत्तिप्रथानत्वात्‌ .,. विदांसं प्रति नैदानाः ... विधायक्पदाभावात्‌ विधिस्िताऽ्थ तभिन्दा... विधिराकरषणे तावत्‌ विधिशाक्नस्य नैवातो ... विधिशून्यस्य वाक्यस्य ... बिभिरेषार्थवादत्वात्‌ ... बिधतारेषसंबन्धम्‌ विधेरिवानपेक्षत्वं... विधेो्ह तश्र साफल्यम्‌ ... वि्यस्य पुरा प्राप्तेः ... विनि महती चेयात्‌ ... विनादाकषियया न्याप्त . विनाशस्यापि कायत्वात्‌... विनाशः फरियते यत्र व्रिनादिफलवखं चेन्‌ विनारोऽतिङयः कश्चित्‌ व्रिनियोगप्रयत्नाश्च विपरीनस्नतौ यस्तु विपीतस्वभावोऽतः ,.. विप्रहारकहायैत्र... विभकतमविभकं वा विभक्त यत्तमोऽस्वीव ... विभज्य कारणादुशैः विभज्यमानोऽन्यभ्यो हि विभागममहन्तीव॒ ..., विभागं लम श्चानात्‌ ... विभगेष्यि न मेदः स्यान्‌ विभाव्यते मुविस्पषट विभिन्नदरषृद्ामिः ,.. विभित्रनामहूपाणां .. विभिभ्रो बहिराभाति ... विमीपिद्ानिषेधार्थं विभु्वाहेवनानां न विभ्वी सर्वगनाऽनन्ता ... विमेोक्षायेह नैवालं ... वियत्सपूणतां नर्व... वियुक्षस्याऽऽन्मनभेत्स्यात्‌ . १७३१ छोका्यचरणानां- एषाः १३१ | वियुक्तं देवताभिः सत्‌ ... ७.४२ | विरक्त आप्रजात्सोऽयं ,., ४४३ | विरक्तः सवेसंसारात्‌ ,,, ३५४ विरजः शद्ध इयथः | विरहम्य न वेदान्तान्‌ ,.. ९८२, विरहे भावनायाश्च ... ५९२ विराजमम॒जद्रह्या... ३५३. बिराजं चोपसंहय ... ४९९ विराटप्रजापतिर््यः १०५८ विराडपि ततौ जातः ५९५ विगडान्मनि देहे च १५३२ विराइदेहावनद्धोऽ्मुः १८२२ व्रिरादृब्रह्माय सने ,. १४८८ विराहभावेनातितरां ... ३०८ वरिरिख एव तु परः १८८० विरद्धधमकन्वं नु... ११८२ विष्द्धयोरसमर्गा... ३१० विम्द्धयोध्र क्रिययोः ,.. १८८८ बिषृद्धर्पयोरेवम्‌ . .. ६१२ व्रिष्टडधानेककायाणाम्‌ ६३ विशुद्धात्यभिचारित्वेन च १६२१ विरद्धाव्यभिचारित्वं ममान- ... . १९६९४ विषूप्यनेऽक्गियारूपं १६.४० विगधकाल वित्तस्य १३३६ विगेधः सर्वंशल्लाणाम्‌ ... १२ बितेधादन्वयां नाप्य ... १०६५ विगेध्यन्तरविध्वंमो ..“ , १८७९ विवक्नातश्च शब्दानाम्‌ ... १९६३ विवक्षितन्षादैकयस्य , १३०८ ` विवक्षिनं चदैकात्म्यं १ विवरक्षिलार्थविज्ञप््यै , १०८८ विवादगो चरापन्नम्‌ १२२६ विवादगोचरापम्रा १८६८ (विविच्यते ब्रह्मणेत्‌ ... १९.५१ | त्रििदिपर्तीतिगिरा ५०५५ विविधाऽस्यैव सा सृष्टिः ... १८०९ विवृतिशछान्दसी ज्ञेया .“. ... १८७३ विवेकमात्रसिद्छर्थो ९६५ ` व्रिन्यत्सोदेशमार्गण .** #ोकाशष्वरणानि शाहः ००* १७१४ ०० 04 १०३५ ००७ ७००,१८९५७ 9७१ १ € 1 र्‌ ००9 93 ९ ८ ९ © ०० १०५९ ००. ४५० ००, १३७१ ००, १७०८ ४३१ ९०० ३३३ २३० „ १९५ "०० °“ ६५4६ „ ११९३ , १८८३ „ १६८१ ५३१ २३११,४९६ ३१२ ३१३ „ १८६० , १५०० ५१३ 9 4.९.१1 „ ११९५३. ५३१ ८२५ १.५ ९.७४ „ १२१६ ध ३०५७ , १३११,१४२० . १०३६ „ १८९० ५५५ , १६११ ९३५ २८१ #काथचरणानि विहन्ति सर्वभूतानि विशन्त्यज्ञास्तु ते सन्तः... विशिष्टा कृतिदेशे्ा विरिष्टादवानसिद्र्थ विरिष्ठेहानुभूतिश्च विरिष्टोपास्तिरेवेयम्‌ विक्ीणकरणप्रामो विदीयते ततः कार्यम्‌ ... विहुद्धि व्यतिरेकं च विदोषका्यवारिभ्यः पिरेषश्ञानमेवास्य विहेषज्ञानकभोऽस्य विरदोषज्ञ नसबन्धः विरषणतयाऽऽनन्द- ... विरष्रणत्वं स्वार्थोऽपि ... विरहोषणप्रभदेऽपि विशेषणयुतिः शाब्दी पिशेषणविशेष्यत्व- विहेषणविरोष्यत्वे विदेषणविशेष्याणाम्‌ विहेषणस्य श्रवणात्‌ विहोषणस्य सवस्य विहेषणं षिशेष्याच्वेत्‌ .... विरषणानां संबन्धो यतो न . | | विदेषणानां संबन्धो विशेष्येण ,.. विरेषददोनासृते- " विशेषदरेने यस्मात्‌ विहेषटृ्टयभिव्यक्तिः विरेषप्रतिषेधे च विहषवन्न चाप्यस्य विरेरशेदपेक्ष्यः स्यात्‌ ... विदषसंज्ञा याऽस्याभत्‌ ... पिरेषाणामनन्तत्वात्‌ विरेष्रात्मनिषेधाय विहोषेऽनगमाभावः विहेषैरन्वयो नापि ... विषेषैरन्वयो मो चेत्‌ ... विशेषो न स्वतस्तश्च . विशेष्यमपि नाऽऽ्प्रोति ... व्णानुक्रमः । पृष्टाः: #ोकाद्यचरणानि । [९ / ` १९८५ , वरेष्यार्थकतच्रलान्‌ ... " १८१९ (वन्वानिद्रन सामर्थ्य ५२८ व्िश्वसूप्रं यशो ज्ञेयं ९९१ विश्॑भरोऽभिर्िज्ञेय ` १०५३ |विश्वासोऽतोऽत्र विदुषा ३९० , विदवेश्ररोऽपि प्राहितत्‌ ५२८ विद्वो हि स्थूलभृटनैत्यम्‌ ७७० व्रपमस्थं यतः सर्वं ९३९ विपयज्ञानजन्मेव- १७३२ | विपयत्वोपपत्तेश ... " १६९५ विपयमप्राविभागश्च . १७३१ विषयस्परजानन्दाः . १७४० विषयः प्र्यगात्मा च ... -** १३४२ विष्रयान्तरसंबद्ध- - १९३३ व्रिषयापरहूतेनो चेत्‌ . १६८४ व्रिषरयाभिलाषः कामः स्यात्‌ ७१६ विषया विनिवर्तन्ते २५७१ विषयित्वमथेकस्य १२१५,१४१२ व्िषयेच्ियसंबन्थ- ७१५ व्रिपयन्ियर्सबन्धात्‌ ०“ १७९२ विपयेन्धियादि यद्वस्तु .. “° १२७५ |व्रिषयेष्वनमभिष्वद्गात्‌ - १६८४, विषयोऽध्येषणा या हि ... ७१६ | विषयो ब्रह्मविद्यायाः ७१५ विषयौ द्रावुपन्यस्तौ .. १६२६ | विषायतेऽम्रतमपि ... १६९६ विष्टम्भके पृथिन्यादे + १६६२ ,विरसवादनिरासेन ** १३०५ [विस्तारितकृटुम्बं तम्‌ ... -* १६५२ | वित्फारिताक्षो जानाति... *** १४१६ | विस्फुलिङ्गादुपन्यासः + ११०७ | विस्फुलिद्गा यथा चाग्नेः ९०० [विहापयति मन्रेण ८५७८ . विहाया ऽऽख्यायिकारूपं ~. १४०१। विहायैतच्छरीरं वा ,,. १०७४७ | विहितं प्रतिषिद्धं च ,.. १०७८ (वीक्ष्यापननस्य तस्थैवम्‌ ... १००९ वीरश्वोक्थात्मविपपुत्र . १४१२ व्रीयैवत्र्मदेतत्वम्‌ १०४ +दोकारकरणानि बीयेवहकिणे लोके- ... ,.. वीयं बओओोऽशनिरिति ... ... बु्लोऽये दिश्पेस्यत्र बृ्ोऽयं धिरपेयं च॒ ... .,. बृत्तिहिपादसुरयम्‌ ... ... वृत्तिभिः संविभञ्य स्तान्‌ बृति च कमते कार्य... ... प . ॐ .‹ बरद बुह्यानन्ययान्मनो ऽनन्तं ... बुद्धिहानी यतो दृष्ट वृन्तादेवाऽऽघ्नपातोऽत्र ... वन्तेनाऽऽघ्रस्य संबन्धो ~. बृन्ते निबध्यते येन श्वदंशादयो राग्रौ वृ्टेरागमनं यद्वन्‌ वेदब्रह्मण आरभ्य ... बेदन्यामोऽपि च मुनिः... वेदक्ञ्दानुरोध्यत्र वेदशाख्नानपेक्षत्व वेदस्य प्रहणं यद्रत्‌ बेदात्मनो रवेरेवं... बेदात्माऽपि तयाचाऽश्ह वेदानुवचनस्येह . .. बेदानुवचनोक्त्याऽग्र वेदानुवचनोक्त्या वा बदान्तवाक्यनं ज्ञानं बेदान्तविश्चानमृनिश्चिताथौः वेदान्तध्रवणायस्ति वेदान्तार्यं यथायानं बेदान्नेषु च मरु बेदामात्वप्रसक्तौौ वा वेदाहमिति मश््रोक्तेः वेदोक्तं निखिलं पुमाम्‌ ... बेदोष्यमिति चोकिः स्यान्‌ बेदोऽसीलयत एवास्य वेग्रीति यद्रकदात्य वेथानुरोधतो यस्मात्‌ ... वैदिकं साधनं हवम्‌ # ® $ ोकाथषरणानां- ¶षाद्माः, -.. १००६ -वैदिकं साधनं सरम्‌ -* १३२१ बधर्म्येण ब एटान्तः १५१९ 'वैराग्यहेताषप्यस्मिन्‌ ... १५१९ वैराग्यहेतृन्संसारे ८९९ वैराग्यातिदायार्थत्वात्‌ .. .., १०४१ यैराजपदसंप्रप्सोः .., १६५० ब॑राजं स्यानमासाथ . १८४२ वैलक्षण्यं निमिलाशेत्‌ . २००८ वैविक्याम्न च मानदे . ११४६ वैशब्दः स्मरणाय स्यात्‌ . १९१५ वैशब्दोऽवधृतौ जेयः १७१. वैश्वदेवं हि नामैतत्‌ ,,, १०१० वैश्रानरगिराऽस्यपरः . १५७८७ व॑भानरवरात्केचिन्‌ ४८४ वैश्रानरवरादभ्र ... ... ११२९ वैश्वानरालदात्मानं „ १५१८४ . १०६८ „ १९०९ „ २००० „ १५७१ „ १८९१ „ १८८९,१८९१ ... १८९० „ १८६४ . १२६४ , १९२४ , १८८१ = १०८४ , २०७१ वषम्यप्रनिपरयर्थ व्यक्ततायाः क्षयो यस्तु... न्यक्तधर्मनिवृ्ियौ न्यक्तं समाधनं कमै न्य्ावस्था ऽधवैतेषां व्यक्ताव्यक्तविभागोऽयम्‌ व्यक्तिनियतकाटव व्यङ्ग पव्यज्नकयोर्भदः व्यङ्गथन्यज्नकयोगंन व्यङहपल्यज्नकमेबन्धः व्यद ेष्वर्थषु नाऽभवृत्या व्यज्नकत्वाश्च मानानां ५६८ ९५९ ८४“ २९ ' व्यमिरेकं सतो नेदं , १९७० ¦ व्यतिरेकान्वयाभावैः , २०७० ¦ व्यययेनावबोद्धन्या १२२० ' व्यनक्ति नाऽऽत्मनाऽत्मानं , १२५७५ व्यपदिश्यमानमैकात्म्यं . ४२८ | व्यपदेशककणाभाषात्‌ न्य ज्रकत्वात्प्रमाणानाम्‌ ... व्यञ्जकानां हि सर्वेषां... व्यतिरिक्तस्य तस्थेव- ... व्यतिरिकात्मविज्ञान- ... व्यतिरेकस्य सिद्धत्वात्‌ ... वणीनकरमः। क ्रोकायचरणानि ृाङराः परेायचरणानि हाः स्यपदेशाय नामतत्‌ .. -. -.* १०६३४ व्याचषरेस्वगमेवार्थ .., ,. .. १९९० न्यपदेशो बिना योग- -. -. -* १५९९. व्याचिव्यासुरेदानीम्‌ ... ... ... ६४८ ज्यपेततमसस्तत्वम्‌ ... .. ५७१३,११०६ |व्यातते मृते दि तरीः... ,.. .. २०२८ व्यपेतसदयदो वीर्यम्‌ ... ..- ~ ३५३ |न्यापिग्रह्रदाविष्रे- ... .. ... १९८२ व्यभिचारि न यत्रास्ति... ... ... ५०५ |व्याध्यायुपप्ठेतो यस्मात्‌... ,.. ६४१ व्यभिचारिमतिष्वेवं ... ,,. ... १६०९। व्यापारः कतेनच्रः स्यात्‌ ... ... १८४५ व्यभिचारिषु बोधेषु ... ... ... १००५५ |व्यापारः कतृनत्रो हि .. -.. ,. १८४५ व्यभिव।रिषु सर्वेषु ... .. -.* १८११ | व्यापित्रादात्मनोस्प्येवं ... ... ... १५७९ व्यभिचारे न यस्यास्ति ... ... १५४४८ | व्यापीनि तेषां सूक्ष्माणि ,.. ,.. १७०६ व्यभिचारो मिथो यद्रत्‌... ... ... १२१. व्यापिर्विशेषस्पेण ... ..+ ... १२०६ योपनिषदारच्थि | व्यथोपनिषदारण्धिः -** " --* १२५९ व्यापिः प्रवेदाक्षब्देन ,.. ... ... ५५९ व्यवधानं तमो यस्मात्‌... ... ... ३२२ | व्याप्रोयनवहेषेण ,., ..~ ... ५८२ व्यवधानान्तरं तस्मात्‌ ... .. २२२ | व्याप्यव्यापकसंबन्धो ... “+ --. १३०७ व्यवधानापनुज्ज्ञानं ... “+ ..* ११०८ व्याप्येव लक्षणं युक्त. ~“ “१००५ ज्यवहर्तुमशक्तोऽ्ये ... -.. ... १३८० | व्यामिध्रं यदिवा दुद्धम्‌ ... --* ८७९ व्यस्ता अपि तदाःमानोा... ... -. १६५७१ |व्यावर्तते स्वभावध्ेत्‌ ... ... -- १४२१ व्यस्तानां पूरवमुदेशः .. -. -** ००० |व्यावततेऽस्वरूपं चत्‌ ... --~ -** १६७२ व्यस्तानि स्थानसंबन्धात्‌ ... ..- १५१९. व्यावर्यभेदादाभाति ... -.+ .-* १८०५७ ज्यस्तामेदात्समस्तोऽर्थः... ... ... ८८२ |व्यावर्यार्थातिरेकेण ... „+ .* १८६० व्यस्ताभेदेऽपि चेत्कुयात्‌ 9 : 9 -4 व्याविद्रसयराशेः स्यात्‌ ,,, ,.,„ १००८ व्याकृताव्याकृतं विश्वम्‌... ... ... ४३२ व्यवृत्तवंवाह्याय- ४ -4: ४५८ व्याकृताव्याकृतात्मत्व-... ,.. ... ५७५७ | व्यादतं यदि भिन्नेभ्यः... ..~ ०“ ८५७८ न्याह ताव्याकृ तात्मभ्याम्‌ --+ ° ८५७८ [व्यावृत्तः इृङ्कपाताद्‌ः “** ˆ“ *“ १२९५ ग्याकृतान्याकृतावस्ये ... ,.. ... ५५४ | व्यावृक्तिरनुवृक्तिवां ... १६८० व्याख्यातत्वात्पदार्थानां ... ... ,., १९४५ | व्यावततश्वाप्यवस्तुत्वात्‌ १८३० व्याख्याता या पुरा यत्नात्‌ ..= “° १५९५१ व्यावृत्तोऽयमिति ज्ञानं 9 0 26८8 व्या्यातायामवियायाम्‌ ... ... ८९० | व्यावृत्यनुगमो यस्मात्‌ ,.. ७१४ व्याख्या नुल्यैव पूर्वेण ... .. -** १९८९ |त्यावृत्यथानि नतानि 4 व्याद्यातो योऽयमव्राऽऽत्मा ... -.. १९३५ | व्युत्थाय कारणात्कायौत्‌ ,., ५५७ व्याल्यानभिदमेवात्र ... ..+ -.. ८४८ | व्युत्थाय न सतौ यस्मात्‌ , १६५७९ व्याट्यानमेतत्सुधियां ... „+ ~“ १६५६ व्युत्थाय ब्रह्मणो दतं ““ “"* ""* १९५२ व्या्यानमेतन्महतां ... ..+ ... १२३५ |्ृत्थायाऽऽद्यायिकातो नः -** `" १७०१ , १९८५ | ्यन्थायाऽऽल्यायिकरारूपात्‌ --* ˆ“ ३५८ ८२६ |व्यरत्थायातो यथोक्ताभ्यः ““ ~ १२९८ १२०४ [व्युत्थायाथ विदित्वेति .“ ˆ" **" १२५५ ११२३ [व्युत्थिता दि सतो भेदाः “**“ """ १९०९ ७६३ |व्युत्पत्तिफलमाधिदय ““* -** `" ५६ १५६१ व्युत्पत्तिरियमेवात्र ““* “ ९१८ ,. १४३२ । ज्येव त्वेति प्रतिज्ञाया ०५ ०.» १०१८ व्यास्यानाय तु वीलयस्य व्या्याने प्रस्तुते त्वस्मिन्‌ व्या्येह संप्रवृ्तेयं ... “~ ज्याचक्षतेऽन्यथेवेमं व्याचक्षते परं प्रन्थम्‌ ... व्याचक्षाणो यतः स्वप्र ... व्याचख्युमयटं ये तु ... १ १०१ छोफायचरणानां- शोकाशचरणानि पष्टाष्राः #ोकाशचरणानि एृष्ाहाः श्युत्पायते यदा साक्षात्‌... .*. ... १०५४ |शब्दार्थश्राऽऽङृतिर्यस्मात्‌ „,„ ... ११५४ ब्रजेच्छाकरिकेनेह 0 शब्दार्थापोहयोर्कि ... ..“ .,, १५१९ ब्रीहिपाभ्रादिवभ्नापि , ११९६ शब्दोश्ारणरक्तं हि ... ., ,,„ ८२० श्य शब्दोऽयं बहुधा भिन्नो... ... ... १९४५ ९२४ |शब्दो लिङ्गादिद्रून्योऽपि =,“ -. ६०४ . १६९५ शब्दोऽस्ति न प्रियः कथित्‌ ... ... १०४६ शकयः करणान्यत्र हाय: सन्ति भयस्य: ... हाकि मत्कारकं चेत्स्यात्‌ ... . १६३५ |शमादिसाधनो भृत्वा ... -. -, १९१६ शक्तिमात्रात्मना स्थानं ... ११०० | शमादीन्येव विद्यायाः ,. .,+ .,. १८९६ क्तिराक्तिमतोरेकयं . १६९४ | रमादुत्पत्तये नान्यत्‌ ... „+ ... ३६५७ क्षक्तीनां नियमः शक्यात्‌ . १६३५ | शर आसीदिति गिरा .-.. .-.~ ... ३३२ शकत्यवस्थानि वस्तूनि -.. १६६९१ .शरीरज्वरमन्वेष... -- = ... १८२० शक्त्युत्पत्यभ्युपेतौ च ... . ९५४ ¦ ररीरमस्याऽऽधानं स्यात्‌ ९८९ शक्नुन्ति न कमौणि ... .-„ .. २०१३ शरीरमिति वाक्येन ... १५२८ शक्यते न न्पिदूधुं च ... १०२८ शरीरं नेमिव्षतत्‌ ~.“ “~ ~ ११२१ हानकृतो मनुष्याणां + १७०४ शरीरं पाप्मनां काय „ १५२९ शतानि दश्च पैव ` ११२५ . शरीरं न्याहनिमयं „ १९७०७ शतत जन्तश्रवणात्‌ „ १६३१ ॑ शरारान्तमिद्‌ ग्पपं .,, १६०८ शत्रुणा कामिनो योऽर्थो... १९९. ॐ ¦ हुगीराध्रयिणं प्राण ०,, ९८९ शत्रुनामगृहीलर्थ... -.- ““ “-* १९९० ¡शरदरिन्दियसधातः ... ५८६ कप्स्यामि त्वामिति श्रक््वा . २०५५ शन्यव्िद्रस्य तच्छल्य - ,,, १५०५ शब्द प्रधानं विज्नानं . १८८१ | शान्तत्ववुलन्वाभ्यां ० २०२८ कब्दप्रवृ्तिहेतुनां-.. .-१०२५,१०३२,१८३४ | शान्तत्वाश दिशोऽङ्राः च “~ २०२४ क्षब्दश्शक्तेरचिन्त्यन्वात्‌ ... १८३५ | ज्ञान्तिवरनुलतोऽङ्गाराः ..* ,. २०२८ ्ष्दस्यात्पीयमो ऽत्यागे ... + १८८० कान्तेषु सर्वैज्योनिः¶ृ ... . १३८९ शब्दस्यवाऽऽ्मनो जन्म . १९९५ ¦ शाच्दविज्ञानमात्रेण ... ,.. १३५५ शब्दस्वभाव्र एवैष ,.. ८५९४ |शाम्दविज्ञानमानेन ,.. १८५८ शब्दादिखचितं साक्षात्‌ ... ..* १८२५ ¦ शा्दी त्रा प्रतिपत्तिः स्यात्‌ „ १२५६ “ शब्दादिगुणहीनत्वान॒ ,.. . १३९५ (शारीर प्रमृखास्तद्रत्‌ ... , १३३५ सस्दादिग्रादिणी वृत्तिः ... , ३९२ | शा्मरवचसा चात्र ... “ १०७१५ शब्दादिप्रकृतीन्यव ... .. . १८९९ | शाल्यराद्ुद्रहनादि स्यात्‌... ०. १४८६ सब्दादिबद्िडाङ्ष्ट- ... ,.. ६३९ | दयाश्रतीश्च समा निलया... ७ १५८९ शच्दादिबह्य्बन्धे ... ... १०५५ | शास्तर्यसति तत्करम- ... .“ “** १२१२ स्ब्दादिभिर्हि ध्राणदिः ... „ १८०० [शान्नमाग्रनिमिच्त्वात्‌ ,.. २९९ शब्दादिभोगसिद्लर्य .. ,.. १०९५ |शाश्नस्वभावजज्ञान- ` ०० ३५१ शब्दाय्रवहाः सृक्ष्माः .. , १३६५ [शां मुस्यार्थमेव स्यात्‌ १ शब्दादयर्योपलन्धारः -.. ... ९८३ |शाल्नाचायप्रसादात्तु ... ,.. १८२१ शब्दाद्याकरारतां यान्ति... .. १८७३ |शाख्रावायंमतिवाऽत्र ... ,., १८५९ शब्दानुरोधतस्तावत्‌ ... .,, ... १०५४ [ज्ञाल्नावार्यव्यपेक्षत्वात्‌ ... ,„ १८५९ शब्दाभिन्रं पूरा क्ञानं .. ... , १८४८ | शान्नाचार्यातमतो निष्ठा... ०० १२६९५ शोकायवरणानि शाह्ञायायौदयो यद्रत्‌ ,.. ,... ,.. शल्ञाचायौनुभवनैः ... “. शाश्नाचार्योक्तितः पश्चात्‌ ,.* शाल्रायारम्भानयेकषय- ,.. शाल्ञाथस्तत्प्रयोगश्च शाब्नाथस्य समाप्तश्च ... .. क्ाज्ला्थं स्मारितः सोऽथ ,. शान्नाथैः सूत्रितस्तावत्‌... बाल्लीयलीकिकज्ञान- .. शान्नेणोकता शरीरेऽस्मिन्‌ वाल्रो्तजञानयुक्तानाम्‌... शिशपानुपलग्धिश्वेत्‌ रिापावक्ष एवेति ,. शीतमल्पं सुखं प्रीप्मे ... शीतवद्रा भवेच्छीतः हीतश्च पिच्छिलश्वापां ... हीतोष्णयोरिव कथं ,,, -. ““" कीर्षण्य प्राणसंस्थाये ., ०. „ दाकिकानुविधायित्वात्‌... दुक्तिकयमिति हुक्तेः ... शुक्तौ रजतविज्ञानात्‌ ... दुक्टयात्मनाऽप्यवस्थानं . .* शुकप्रवहया नाच्या ... शुफज्ञाय्वस्थिमनानो ... °. इुक्रं निषिक्तं यत्रेदं .,. शुक्ते कृष्णमणु स्थूलम्‌ ,,. ` इष्टं ब्रह्मातिसंशद्ध दुक स्यात्कफभूयस्तवे ... शुङ्कादीन्यत्र रूपाणि ,.. शुक्षो गौरोऽत्र विज्ञेयः ... शद्धधीः प्रत्रजेत्पश्वात्‌ ... शा दयदाप्युक्ति तश्वेह दुभकमाभिसंबन्धः दाभादाभक्रियेवेह °. शुभौषध्युपयोगा दुध्रषालिङ्गमेतत्स्यात्‌ ... शुश्षुं जनकं सर्वे शूद्रेण जातो विज्ञेयः 8 शून्यत्वमपि नैव स्यात्‌... ,“ * १०८९ ० १४०५ * १८०३ | ्रद्धाट्रधिकारी यः २०५५ श्रद्धालु वित्तसंपन्नम्‌ - १३२ श्रद्धैव वित्तमस्येति ° २०४९ | श्रयणाद्धारणाच्चा ऽऽपः ° ° ° वणानुक्रमः । पृष्टाः | श्रोक्राद्यचरणानि ५५४ | दृन्यस्यापि दि शुन्यत्वं... „ १११५ | दृङ्प्रादिकया श्या + १८११ शृणु सवं तदज्ञान- ६५५ | रोषभक्षं न कुवन्ति ५५४ । राषामवोचदधिभ्यां ७३८ | ददिरे ऽप्िभवेच्छीतः ... , २०२२ . शोकमोहाद्यतीतत्वं ७४७ | श्ोकमोहावतः स्यातां ... ८०० ¦ श्लोकस्य प्रयगात्मा वा... २०६ | शोकादासङ्गबीजाद्वि ३४५७ | शोकादेजनकं यद्रा , १५२३ । शोकाभिधानास्तत्रापि ... - १५१३ ' शोकायोग्यः शुचा दीनो , १०४६ दोकाहुवत्पदार्थभ्यो ९५७० । श्ोकोऽत्रारतिमात्रं स्यात्‌ द्येन: शशादो विज्ञेयो... ११६५ । ट्येनः श्रान्तो यथाऽऽकाशे ५< ^ |श्रहधानास्तपस्यन्तः ५२५ श्रद्धाचारादिविध्यथी ५२८ |शरदधातापरयदुधूषा श्रद्धानाहयकवाक्यं तु ८१८ | श्रयते; श्रदुधातिवौ .. १८१२ | ्रवणप्रातिपत्त च ,. १६०० | भषण मननं तद्त्‌ *** ,, १३२१६ | श्रवणादिक्रिया तावत्‌ ..* . २०५९ | श्रान्तस्येति तु देहस्य ... ८४४ | श्रीमद्धतंप्रपश्चस्य ३५४ | शरुत आगमतो योऽथः ... ,.. १६२१ | श्रुतकमोनुरूपेण ... , १५५०७ | श्रुतमेकविभक्तितवं ९७१ | श्रुतयः स्मरतयश्चैवं „ १८०८ [श्तयः स्म्रतयश्चोश्चैः ... °^“ ८९४ | श्रुतयः स्मृतिवादाश ... १६२१ | श॒ते चेकविभक्तित्वं ,., १४९६ । श्रतं साध्यं समृहयट्घ्य ... १०८ ‡गोकादयचरणानि भरतः प्रजापतिः पव ..“ श्रतादथात्र चान्योऽरथो ... श्रुतान्मतास्तथोक्ताद्रा श्रुतार्थहानिरेवं स्यात्‌ श्रतिनो युक्तिलश्वापि श्निनो लिङ्गतः साक्षात्‌... श्रतिन्यायावरोधाश ध्रतिमानापिनं चतन्‌ श्रनिलिङ्गादिको न्यायः ... श्रतिस्था या हि वाक्तम्याः ध्रतिस्म्रतिमदाचार- शरुतिस्मरतिमदाचागन्‌ ध्रुतिः समर्थयामाम शतिः स्वेनैव वचमा श्रुतौ यदपि नतस्यां ... ... श्रुतौ स्मृता षा सभान्यम्‌ श्रुलयन्तरविरोधश्च श्रत्वा गाग्यायुपन्यासः ... भ्रुया जाबाल्छशाखायां ... श्रुत्या मिद्धान्नमिद्छधम्‌. .. ्रत्य॒क्ताथस्य वा स्थप्रे ... श्रलदोन्थाप्यन ऽगष- ... ्रुतयनन्स्वयमवोक्त शरूयते फलमंवन्धः भ्रयोरूपप्रमिखयम्‌ धर्योधिनां मनुष्याणाम्‌ ध्रतन्यः श्रतिवाक्येभ्यः श्रोता स्द्रेतिष्पः स्यात्‌ श्रोत्रत्वगादिनारिस्यम्‌ ... श्रोत्रत्वगादिनाख्यश्च ... ध्रो्रादिकरणप्राच्चम्‌ श्रोग्रादिकरणार्नावि ... ,,, ध्रोध्रादिकरणान्यत्र ... .,, श्रोघ्रादिकग्णयद्यन्‌ ... ... धरोत्रादिकरणोपन क ध्रोत्रादिनारीमध्यस्यः .., .,. धोत्रादिभि्यतो भिन्नाः... ... धोच्रादिवाद्रमाणानाम्‌ ... ..* धोत्रादिन्याए्तो माता ... ोकायषरणाना- प्रषः १९.७१ १०१५ २००५४ ६०४ ५ ३० १२२८ १९६० १९८६९ १०६८ ८" ॐ ३९.२ ८९८ ५१५ १.३.३३ १३६२ ६०३ ॥१ि ६ १ ८९० १०३९, ८ ९.१ 9० ८ १,१ ११५० ३८ ॐ 9 ३ ३८२ १०८३ ११० ९१ १०१८ ८२२ १६८९ १.५..९ ५ ॐ "4 १६९१, ५६२. ९८३. ३५६ १४०८. ोकाद्ययरणानि भरोत्रादेगुणभृतत्वात्‌ ध्रात्निग्रापरूजिनव्वे दर श्रोत्रियो ऽधीतवेदः स्यात्‌ रातं स्मार्त च यत्किचित्‌ भ्रौलयाऽनया प्रसिद्खा तु... क्मोकांश्च गौीडपादादेः शरेतोऽमा धावतीलयदेः ... #1 धडभावविक्रियाणां च ... धड्भावविक्रियाभावान्‌ ... पण्मासशेषप्रोदता परष्रगोचरवत्यव ... पष्रगोचरव्रेदम्‌... पर्रेऽपि जनकास्यान- ... पष्ट्यथहेनुविभ्वंसान्‌ पप्रथ्थासभवोऽतः म्यात्‌ ध प्र पादिकन्पनाऽमाध्वी... ,.. पष्यक्तरेव संसिद्धा स म आत्मा पुण्यपापीत्यं ... म आत्मा प्रकृनम्त्ेनाः... म आनन्दः परो शेयः .. म एव च जगन्क्रारी ... मण्वस इति श्रूकिः .-. म एवायमिति ज्ञेयो म एप हन्यनेनापि म ण्य ईभरः साक्षात्‌ ... ग ण्य कमनो बुद्धेः म एष दैवो यः पृष्टो म एय दरतटृष्टयाऽत्र ... म णप नेति नेयात्मे- ... स एव नेति नेव्याद्यः .. म एष पर उर्न्फ्या म ए परमात्मैव ... म एष परमोऽप्यान्मा .^- म णच परिणामः स्यान्‌... मष वृरुषो यत्र .. "^" स एव व्रायुः सूत्रात्मा. ˆ“ ग॒ एवोऽन्यन्तगे दैवः .* पृष्टाः ००७ ९०८ ००, १५७०७ १७०६ ~ २०.५७ ९ १८६६ ८ ६ (| ००, १०११ „ १८४९५ १७४३ ११११ ४८ ॐ १९.८६ १८०४ १०८१ ¶.७०० ) १ © र < ०, १५५. „ १७२५७ १५६९ ९६१ .,, ३५० 1 ५३९ „ १८८२ १५७३६ „ १३९४ ४४: ११.५९ ०, १९३३ . १३३४ १६०८ ४०२ $: -४३४ ,,, १०८९ .. १५३२ 0 >. 1१९. श्रोकायचरणानि सकलत्वे परस्योक्ताः सकारणमिदं स्वं... ... सकारणस्य मात्रादेः सङहृ्प्रवेत्या मृद्नाति ... सङृदात्मप्रसूत्यैव ... सङृद्धूयःप्रयोगाद्रा सङृद्विदुयथाऽत्यन्तं ,.. स खल्त्पन्नविज्ञानः „.“ सच काममयो देवः ... स चापि मधु सर्वषां सजनात्तावथोक्रम्य सजने प्रश्न एतस्मिन्‌ ,,. सजाति नास्ति सामान्यं... सजातीयगिरा चात्र सजातीयनिषेधो वा सजातीय प्रयुक्तं यत्‌ सजातीयासजातीय- ..* सजातीयासजातीयैः ... सश्च यश्चेति तत्सत्यं ... सतत्वकभिदं सवम्‌ ,.. सति कमणि वैचित्यं सति ज्ञाने तदुभयम्‌ सति यस्य प्रमाणत्वे सति व्यभिचरत्येव सतेव सवैवस्तृनि सतो न व्यतिरेकेण सतोऽभिव्यज्जकं मानं सत्कमेभिस्तु तं देवं सत्कायैवादिनो यस्मात्‌... सत्कृत्य च यथाराख्ं सत्त्वं सव्भावानां सत्तामात्रेण किं कायैम्‌ ... सत्तामात्रेण वेत्कर्यात्‌ ... सत्तामात्रोपकारीणि सत्ता वाऽनन्तरगिरा ५ सत्वं वा यदि वाऽसच्वं ,,. सत्वाद्िनिष्टिता्थश्च ,, सत्परिच्छेदकैनापि वरणानुक्रमः। पशष ११८९ सत्यमन्यत्रतद्राह्यम्‌ त्यमन्यय ५२१ सलयमव तदासेति . ११८४ . सदयमेव तथाऽपीदं + १०२० ¦ सल्यमेवं तथाऽप्यत्र ... १८३९ सलयमेवं तथाऽप्येष ... १३२५ सयमेवं भवेदेतत्‌ . ११७२ सत्यस्य सदयमिति या ... + ११७१ , सत्यं ज्ञानमनन्तं च , १४१५ , सत्या अवितथा धमाः ... , १४१५ सत्यानुतविभागोऽयं . १६९७ : सत्यानुते सुखदुःखे ,.. १२११,१४१५ ¦ सत्यामपि त्वविद्यायां १४१७ -सत्यासत्यविभागोऽयम्‌ .' ८५७५ सत्येव साक्षिणि यतो ०. १६७८ ' सत्स्वश्वादिषु कालादि १११५७ सत्यमेवं शमादीनां १६४६ ¦ सत्यामपि च सामग्व्याम्‌ ३०६ सत्यो वा यदि वा मिथ्या ९७, सत्सु प्रयक्षविधिषु १६७८ ' सत्स्वप्यन्येषु भूतेषु ३ सदतो जनिमत्तचं ११०८,११६२ ` सदन्यबुद्धिगम्यस्य ९६३ ! सदप्यात्मादिकं सवम्‌ ,, १७७६ सदसीति क्रियानिष्ठम्‌ . २०२० ¦सदा त्वाऽदं प्रपद्यामि . १६७८ ,सदानुदितानस्तमित- ३१५ ¦ सदानुदिताटुप्तैक- ३१५, सदाऽपहतपाप्मेति १७२७ | सदेवताकं पूर्वोक्तं .. १३१० | सदेवसप्रतिष्ठादि- ९८४, सदेवाः सप्रतिष्टैता . ११७५ स त्वं जानंश्चतुष्पान्मे ..* ७६८ ` सस्सिद्विमेव संभाव्य „ १०४२ । ४ यत्‌ ... <. ेरबरणभ््‌ ४ ® ® १ १ २ ३ | त # ® ३) प्र ९७५४ ् सत्वं तेजोऽत्र विज्ञेयं *‡ वममर, रोकायचरणानि - १०१३ मलयकामादिश्षष्देन * १३३२ सत्यज्ञानादिषूपस्य . १८५८ सलयपि ब्रह्मवेदित्वे १०९ एष्टाहाः ०० १६१७ ४७५ „ १०३८ .. ८२१ * १९४७३ ०० १५४१ ०० ११२४ ° १३८१ ,, ६३० * १९२१ क ९५५५ ०० १६९० ,„ २००० „ १५९९ ° १२६७ ० ३१६ = १६०९ ०० ३५५७ ०. १६३२ ००» १४१५ “ १३५६ ०» १६७९ ०० १२६५७ ००० १९७३ ००० २९९ = १२९३ * १२१३ ८१६ ०० ६५५ ०० २००१ ०० ६५७५ ६५४,६९३ ०० १६११ ११० कोकारयरभानि शदेवेस्यादिना चास्य ... सरेवेत्यादिवाक्येभ्यः ... सदेवेदमतः सवं ... ... सदैवान्यभिजारित्वात्‌ ... सदोत्पत्ेरनुत्पाथो- ... सदोत्पन्नाऽऽत्मनि मितिः सहेवभावहेतुस्वात्‌ ..* सद्रीजं सत्प्रति ऋ ... सदद्धावश्वोपलन्धि्ष .,. सद्धामेऽपि च भान्वदेः.. सद्वितीयपरोक्षत्वे 0 सन्त्यात्मनि न चेत्कामाः सन्येवा ऽऽत्मपरिज्ञान- ... सभ्रेव नाशोऽपीषटथेत्‌ ,.. सप्तमाषसितावुक्तं सप्रयोगगणः सवै: ... स ब्राह्मण इति गिरा समर्थनं कल्पनार्थः ,,. समर्षितत्वं प्राणदः .,. समर्पितं चेच्छन्देन ,.. समवेत हि यद्यत्र समश्टिन्यण्टिभावेन समश्टिम्यश्टिरूपं यो समस्तमृ्योस्तममः समस्तव्यस्तता तस्मात्‌... शमस्तव्यस्तताद्ष्टिः समस्तन्यस्नताटष्टौ समस्तव्यस्तनामेवं ,., समस्तव्यस्ततास्पं समस्तन्यस्नताग्याद्या ... समस्तव्यस्तनाश्चहकं समस्तम्यस्तनां केचित्‌ ... समस्तरव्यस्त्तां तस्मान्‌ समस्तन्यस्ततैवेह ... समस्तन्यस्तमृनस्य ... समस्तन्यस्नरमकात्म्यम्‌ ... समस्तव्यस्नसरष्रौ न॒... समस्वन्यस्तर्यरषटौ ना-,.. समहीरिन्धिैरहीनः ,,, शणोकायचरणानां- पष्राहुाः; ५६५ समाश्यानुपपत्तिशच ,० १२९३ समाषट्यासप्रयाच्तस्मात्‌ . - १९३८ समान उपसंहृ ०. १९०३ , समान एकः सम्रात्मा .. . ११०६ समान एव से्रेकौ ४२१ समानकर्तकत्वोक्तेः . ३०२, समानविषयत्वे ऽपि १०२३ समानशब्दौ तेनेमौ . १४४१ -समानः कारणात्मा वा .... ,,. १८६०! समानः समघ्रुभौ लोकौ , १५९६ .ममाने च तथोदानः १९२९ समाप याज्ञवन्कायं ३११ समाप्तः सप्तमोऽध्यायः ..- २०१२ समापा ब्रह्मवियेयं ,.. १२९६ .ममाप्ताशेषाधिज्तेय- , १९१५ समापादोषविद्यं हि | . २०६३ समार न समायाति , ११२५ समाषिः कमणा नापि , ९८.० समाप्तो मधुकाण्डर्था ,., १८११ ' समाप्यामानमखिलं , १२७९ ` समाशङ्कितनिःरेष- , १२०५७ समासव्यासतस्तद्रत्‌ , ११५१ ¦ समासन्यासतस्तस्मात्‌ ... ,,. १०७३ समासव्यासकूपेण , १८३२ ! समासेनैव निर्दि , ६२९६ ¦ समाहरति वृत्ती , १५८९ समाहारोऽथवा भेद ११०९ समांदापरिणाम ,., १६१८ ¦ समुशयनिगरत्यर्थ , १३०३। समुशयनिषेधश्च ५५२ ¦ समलयवितव्रक्षाऽग्र ,., ११६५ | समृशयोऽयमस्माभिः व ११६४ | समुर हरो ज्ञेयः ,., १६२८ | समुदतर्गोपिष्ड- , १५९० ! समिन्धनात्समिद्धान्‌- -." ,.. ४०३ | समृशयश्चाप्यसक्ृत्‌ . “* ,,, १९६६ समुशयस्ततोऽन्योऽयम्‌..' ,.. ५१६ | समुलयशेवुभयोः | | #ोकायवरणानि -. १६९७ समे श्रयं त्रिषु भवेत्‌ कौकायचरणानि समुलबीजं चेक... ... सम्यक्संदुद्धपिष्रणः ,.. सम्यगुक्तमिदं सूप सम्यग््ञातात्मयाधात्म्यो सम्यग्जञातोपदेशा्थः ,.. सम्यगशातोऽपि कैवार्थो ,.. सम्यग्ानप्रसृतेश्च ,., सम्यग्जञानविरुद्रा धीः ,,., सम्यगज्ञानशिखिप्रष्ट- ... सम्यग्जञानशिलिषष्टम्‌ ,.. सम्यग्ज्ञानसमुत्पत्ति- सम्यग््ञानसमत्पत्तौ ... सम्यग्ज्ञानं यदाध्रिय ... सम्यग््ञानाप्मिनिर्दग्धे ... सम्यरज्ञानाप्िसं प्ट सम्यग्ज्ञानातिरेकेण सम्यगज्ञानेऽपि चास्येतत्‌ सम्यग्विज्ञाततत्वत्वात्‌ ,.. सम्यगिविज्चानाविध्वस्ता ,.. सम्यरूनिरस्तं तत्पूर्वं सम्यच्िध्याधियोयस्मात्‌ स य आत्मानमित्युक्रत्वा ... स य एतदुपास्तेऽघ्नम्‌ ... सय एतं यथोरिष्टम्‌ स यत्तत्रेयसङ्गोक्तेः ... स यत्रेति यतः पर्वं... ` स यथाकाम दत्यादि- ... स यथाकाम इत्युक्त्वा ... स यथाऽऽध्यात्मिके देर स यः कधिदिर्मोष्टोकान्‌ स योऽत इत्युपक्रम्य ..- स यो वाच्यसुरैः क्षिप्तः ,.. सरित्तीरे फलानीति ,, सगैस्य जननादादौ ... सपनिर्मोकवत्कृत्स्नं सपत्मिना गृहीतायाम्‌ ... सपांदयो यथा रज्ज्वा ,., समथा रैव ते यस्मात्‌ ... सवे एकमिति हयुक्तेः वरणानुक्रमः । ृष्राह्ाः ,,. १३४० ` सर्वं एवं समाः प्राणा ४२९ . यवकमनिवृत्तिर ,,. १२८४. सर्वकमपरियागः .,. ११५१ सर्वक्मपरिलयागात्‌ ७४० | सवकर्मफलप्रापिः [ि १८२९ | सर्वकर्मफ़लानां च ,.„ १८५६ ¦ सर्वकर्माण्यतस्यक्त्वा ७३२९ | सवकर्मातिगं ब्रह्म ७२२ सतरैकमीधिकाराणाम्‌ ३६८ ¦ सवंगाणामपि यथा ७३९ ¦ सत्रग्रप्राणधत्वात्‌ ३२८,५४३ सवरैचेष्टानिरोधोऽस्य , १०६५ | सवंजालादिमच््रे च ९०१। स््ञत्वान्मुनेनभित्‌ ९७३ ` सवज्ञः सर्वकृलासौ , ११८१ । सर्वज्ञः सर्वशक्तिश्च ५२६ स्वानां यतो वंशाः , १९४५ , सवज्ञेयस्य तग्याप्ते ४४६ सवरैज्योतिष्परतौ . १५०४ | सवज्योतिरूपरमे ७३९ | सवेतस्तु व्रिरक्तो यः ६४४ | सवेतीर्थटरां तावत्‌ ८०१ ¦ सवेतीधदशां सिद्धिः क ® @ 9 9 ® ८९५ ( सर्वतोऽपरिपन्थित्वात्‌ ,... १५६६ | सर्वत्र प्रतिपत्तव्या . १५५० | स्त्र यौगपयं स्यात्‌ ९८२ | सवंत्राव्याहता्ञश ४६१ | सरवत्रैकाथेता दृष्टा . ८३० ¦ सवंत्रैव हि विज्ञानम्‌ १९९६ , सवैथा नैव धरते श श 1११, 8.8 । ५८८ | सवथाऽपि तु यत्किचित्‌ .. ३७९ | सेधा फलवज्ज्ानं , १०५९ , सर्वथा यदनेनो्त „ १७०५ | सवैदाऽ्व्यभिचार्गेकं , १८०३ | सवैदष्टान्तसारूप्य- # ® 98 # ० § ७२९ | सर्वदेवाऽऽहतीरविद्रान्‌ ... १७५२ | सवैधीविक्रियासाक्षि . १७४३ | सवेप्रमाणभृतोऽभूत्‌ ५७२ । सते प्रमाणविषरय- ोकायचरण्ानि {११ एषः ० ८६३ , ८४६ ००» १८९९ ००, १२६५ ०० १३१८ ००. १९११ = १२६३ ०० १९१४ ४५४ ५४० ०० १२४९ . १३८६ „ १९६६ ००» १५७१० = १३१६ ५०६,१२८५ ° २०६९ ०० १९७२ ° १३८९ = १३८९ ००» १९६५ ०० १४०४ ° १४०३ * २०४ + १०९२ °= १५८० ९४ ५८८ ६८३ ° ११८९ ०, १३०४ ०० १५१० „= १०८४ ००० १०७६ ००० ७४० ०० २०५१ ४९५ ०० ४१८५ ०० १९४ ११२ ोकायचरणानि सर्प्रमाणशोषत्वं ... स्वेप्राणभृद्रस्य ... सर्वभावविकाराणां सवभूतसमुत्तते --" स्वभृतश्थ मात्मानं सवंमूनात्मङ्वापु सर्वभूतात्मभूतस्य स्ेभृतात्मभतोऽमी सवैभतात्मनापसिः सर्वमज्ञातमेव स्यात्‌ सवेमत्ति यतः स॒ष्रम्‌ सव्रैमन्यानपेन्ं सन्‌ स्र॑मस्य वसे यस्मान्‌ ... सर्वमात्मेति वेत्कुयान्‌ ... स्मान्मेनि या बुद्धिः ... स्वमान्मेनिमम्यग्धी- ... सवमान्मेदययतः पर्येत्‌ सवैमान्मेलयतो वाक्यान्‌... स्वमानप्रमरी च सभ्रमानातिवरत्यात्म- सर्वमानानिवर््यक स््रमानाविरोधेन स्वमेनदयन्नेन ... सर्वमतदृषृथव स्यात्‌ स्वमेवाहमस्मानि सर्वरूपान्मक्रः मुयः स्रलोकैकबीजेन सर्ववादिविरौपेऽपि सर्वतेदान्नबाधध्च सर्ववेदरान्लवाक्रयानाम्‌ ... म्ववेदान्नवाक्रयेषु सर्वन्यापी रमो श्रेष सर्वन्नक्किग्विं शकिः भर्वशान्नममाग्म्मः सर्वमहयहेनोश्च ,.. भवंम॑ंसारदुः लौच- सर्वेससारमावोऽस्य स््रसदहाककि च... स्ैगाधिनसाध्यं ब -छोकाद्यचरणाना- पष्राह्ाः शोका थच रणानि ,.. ११३८ स्वसाधारणं कम ,.. ८०४ सर्व॑स्य कमणोऽव्यन्तं १९४० सर्वस्य कर्मणोऽप्येष ..., १९०२ सर्व॑स्य जगतो हेत्‌- १८१६ सर्वस्य ज्ञानमात्रत्वात्‌ ... १०९४ सवस्य परिणामस्य ,.. १९०२ सर्वस्य प्रल्यगात्मत्वात्‌ ... ८६१ सरव्याक्षरमातत्वान्‌ ८६१ मवस्यानुपपश्नत्वम्‌ ६२२,०७०४ सर्वस्यानुपलन्पेस्तु ३८० सर्वस्याप्यवनादो स्यान्‌... ५२०,१६१५ मर्वस्येति फटोकतिः स्यात्‌ १८८३ मर्वस्यकाम्ययायात्म्यात्‌ ९८० मर्वस्यष वक्षीत्यादि १०५३ मर्वस्यप वशीत्युक्वा ११०६ मवस्वनुल्ये नृपशं १०६ ज मर्वेस्वं चेदहं दां १८०६ मवं कृत्तं भविष्यामः ... १०६८ मर्व चाप्यप्रमाणं स्यात... ११६० सवं चेद्विनिवृत्तं स्यात्‌ ... १२९९ सवं ब्र्नाभवयस्मात्‌ १८.५० सर्वं मिथोऽनपेक्षं न्‌ ... १९६४५ सवरं सदेव चदिष्टम्‌ ,,, ८०६ मवं सदेव यस्येषट १६२६ स्वं सर्वमपेल्यव... १३२९ सर्वं स्वरस्य कायं स्यान्‌... ३३० स्वं हि खव्विदं ब्रह्म... ॐ०,५,००६ मवं हि मानं लोकेऽस्मिन्‌ १८०० मर्व: स्वंस्य कता च ५३५ सर्वः सर्वस्य कायं स्यान्‌ ९७० - सर्वः सर्वस्य भोक्तैव ९९९ सर््राकादक्षकहेतोध्र १२९३ . मर्वाण्युपासनान्यंवं १५८१ सर्वाशत्वेन सिद्रेऽर्थ ..* १९३५ । सर्षात्मकतसंप्राप्ती ,,, ९८४ सर्वामकत्वादायत्या , १२७५ ( सवात्मकर्मसन्यासात्‌ ,.. ७३८ ` सवरत्मिकायैनिखय- "^ ,,, ७६६ र्त्ममाबं विशायाः „ ११८६ „ ११५६ पष्ाह्राः ° १२८२ ° १५.४४ * १८८६ ००, १७५९ ००, ११५७२ ०० १९६४१ ° १४५६८ , १३१८ ९५९ २०१ . २००१ ९ ९, १ १२०९ २०६९ „ १२९५ ७414 „ १८०८ ९५९ ९६१ „ १६८५ ३१९ „ १९९३ \४ ५ ७८४ , १७९८६. „, १ ३ ०८ ७९९ „ १११५ ४८ ६०२ ् १ ग ष (4 द ध ९१ „ १९९८ ८६३ ८५३ १५७८० श्गेकाशथचरणानि स्वांयाश्रगृहीतौ तु ... .. स्धिकार प्रध्वंसान्‌ स्बाधिकारहेत्वाभि स्ांनथीनिवत्तिश्च सवौनकबीजस्य ... सर्वानात्मनिपरेपेन ... सवान्तरावसानस्य सवान्नभक्षणादभिः- सबान्प्रयविशष्टत्वात्‌ ... सर्वापत्तिरियं युक्ता सर्वापत्तरनित्यत्व- सवाब्रह्मनिषेधेन .... सवाभिमानहेनुं च सवांभेदाश्च सवस्य सवो्ब्रहणं तस्मात सर्वार्थं यदि वाऽऽ्यं स्यात्‌ स्वांवतो ऽस्य देहस्य सवोध्रमाणां तहीदम्‌ सवोसङ्गविनिरमक्तो सवासूपनिषत्स्वेवं सवांस्वेव हितास्वासु स्वँ कापेण्ययुक्ताः स्युः... स्वच्छानां समाप्तत्वात्‌ ... सर्वेणैव विकल्पेन सर्वन्धियपरिष्पन्दः ... , सर्वेन्द्रियाणामथवा ,.. ..* सर्वेन्दियेषु यावान्स्यात्‌ ... सर्वेऽपि क्रमशस्त्वेते सर्वेऽप्येते यथादष्टि सर्वे भावाः स्वयं सन्तो ... सर्वेश्वरेहिता तावत्‌ सर्वेषामपि कामानां सर्मषामपि चोयानां सर्वेषामपि तेनेदं... सर्वेषामपि नूनं त्वं सर्वेषामपि भिन्नानां सर्वेषामपि भूतानां । सर्वेषामपि मानानां ... ... सर्वेषां प्रयगात्मत्वात्‌ ... १५ वणानुकमः | पणः ८०२ सर्वषु संहतेष्वेवं ... ८२ | सरवेष्वेपे च दृषरषु ०४५ | सर्वष्वतपु शान्तेषु १०४८ [सर्वेकत्वे परं व्रह्म १८०० [यर्वेकत्वावबोधोऽयम्‌ १२१४ [सर्वेकात्म्यामेदं यस्मात्‌... १२४३ |स च्छिच्यात्मसाक्षित्वात ११५० |सू्वेऽनुनव एवायं १७२२ | सर्वेपितिषदामेष ,... ७२२ ।स्रेपसंहद्धदगरं ... ६७३ सर्वपाधिविनिमक्तौ १०३७ |सवपाध्युपसंहारि- १४६४२ सर्वोपाया निवर्तन्त ८८४ | सर्वोऽप्येषर परिस्पन्दो ,,. १४३२ | सर्वोऽस्मीति हि वियेयं ... १२१३ |सविलादिगिरा योऽथः ... १५३६ |स वा इत्यादिना ऽथास्य ... ४२७सवा एष पुरोक्तेन . १०४९ |स विन्ञानमनःप्राण- ९५२,१०५० | सवितुस्तद्ररेण्यं स्यात्‌ .... १३६८ |सर्वेमानुष्यके्भोगेः १३१६९ |स वै शरीरी प्रथमः १८२० [सशब्दं दशेनं याटक्‌ ४०३ सशल्यदेहशायीनि ८७३ |सन्रद्धत्यापि सलयस्य ३८९ | ससमानोक्ति संबन्धं ८६४ | ससन्यासं विनिश्वेयं १८९६ |ससन्यासाऽऽत्मविदया या ६६२ |ससंश्रमः स चोत्थाय १९८१ |स संवत्सरोऽभवदिति .. ७८३ |ससाधनमिदं कमं ब्रह्मभावेन १७०३ |ससाधनमिदं कमं ब्रह्मैवेति १३०४८ स्वयैज्योतिरात्मैव . १००९ |सहजं सर्वभूतानां , १३२५।सदहतेऽनात्मतां नाऽऽत्मा , १८७३ ` सह भावनया बुद्धेः , १११६ सहखतमभागेन ... १७५८ |सहखदरभागद्छा ७६१ ¦ सहखदानं तक्तस्य श्रोकाय्यचरणानि ११४ श्ोकादचरणानिं सहक्लादियथा भेदः सहाध्यात्माधिदेवं हि सहार्थैवा तूर्तीयेयं स हि स्वस्य कर्वेति म॒ हीनिदेतुनिदेश- स हीदमन्नं कुरुते सहेनुकावभिहिनौं सहेनुरस्य संमारः महैवं क्महाक्त्याऽनो सहैव सिद्धं चज्ज्ानम्‌ सहोपलच्धिमस्कार- सहोपटलम्भमाग्रेण महोपरम्भमस्कारान्‌ भ होपायनकीत्यत्र मकीणन्वादशक्यः स्यात्‌ सक्रामितात्मभारत्य संक्रामिनान्मभारोऽ्पि ... मक्षिप्य चाप्युपन्यस्नम्‌ .. सख्या प्राधान्यमध्यर्धं मस्ेयत््ं न रसायाः मधान एव भोक्ताऽ्स्नु ... मचेत्यते रथा दीपो मज्ञा प्रत्याऽऽन्मनो नाप्नी- मजे ज्िमु विध्वम्न- ... मरतव्यन्तरवद्यद्रा संतत्यारम्भक्थियाम्‌ सतत्योत्पद्यमानेत्‌ संतप्यत: स्वमान्मानम... स॑तानस्याव्यवच्छिक्ती ... मनानानुपपसेश्व. .. मेनानिनस्तुं मस्काराः संतानिनां स्वमानात्‌ ... संदि्चमानः सवर्र संदेहनिणयादन्यत्‌ देहे गहनेऽश्राऽस््मा ... मधा सोशधरिग्मा ए कायचरणाना- ष्ठाः ३५१. ५११० ९२५ १८२१ १४५३ ८१३ १८८ ० १०१२ १०९ ४८३ १,५.१० १० १.०६ 9. ५०३ ८१५२ ८५१ ८८९ १३२२ १९.१३ ९०९ १४६९० ११०. १११२ १.४०. बर्ह ¶ 4८ ३९.८ १५९२ १४८८ १५०१ १४९.० १४३३. १,५.१२ १८२१ ११२९ शोकायचरणानि सन्यस्य सव॑क्माणि सन्यास एव ताभ्यां च... सन्यासमेवोप्क्रम्य संन्याससाधनं ज्ञानं सपश्च परमैषैव .... मपदा चेत्फलप्रापिः संपदषाऽऽदुतीरविदरान्‌ ... सेपद्यमान एवाऽभ््मा संपृणस्वात्मकार्योऽयम्‌ ... म॑प्रनिरिति नामैतन्‌ मं प्रसिलिष्कात्सन्यास- म॑प्रदायविदल्यत्र मुप्रदायव्िदरस््वन्णे मेप्रधायं मनो बाना संप्रमादे तु बाष्यस्य रोप्टष्निखिलाविदये मबन्धमाव्राभित्यक्तेः मबन्धहे नोदचछनेः संबन्ध कुवते केचिन्‌ संवन्धानपपलिध... सवन्धे सति पाप्माऽ्य ... मब्रोच्यमानाऽपि तपा ... सभवन्येव शीनोऽभिः संमवाश्ाधोषस्य सभवराद्विप्रकृष्टदेः सभवेऽन्यतमस्यापि समत्र व्यभिषारे च सभाविनं न यत्पूर्वं सभाविनान्मकर्तन्वः मभाव्यते क्षयस्नस्य मभात्यते चदक्षादि मभाव्यतं जगत्यस्मिन्‌ ... भमभाव्यत न यश्श्र मभनिवचपाऽपीयं समृय कार्यभूतानि संभूय कार्य कू्यौचेत्‌ .. प्रध्रश्गः "“* ८५३,१९२८ ०८५ ०. १२५७४ ८४५ १२५ १७०१ ११४५ € @ ९, १५२८ ८५६९ ८ ४८ ८५२ ८७६ 4 ०९५ १५९१ १११० ७३३ १८०४ १५०२ ३१५ १९३५ ९०१ ९.९ १८०८ १.५ „+ ९९८ + २०११ ... १९४९.२०६८ ५५६ १९९५ १०६२ १८६८ .. ११४४ १८१८ १२६ ३१ श्रोकायचरणानि सेयुक्षयो्वियोगोऽपि सेयोगश्च विवादश्च संलयाग्रति यच्छुद्धं सवत्सरात्मसपत्या संवत्सरे प्रयोगाणाम्‌ संवत्सरे समिद्धे दि संवदिध्ये नृपेणाहं सविज्ज्ञानविशेषस्य संवित्तन्मोहधीवृत्ति- सवित्तिभावयोर्भेदो संवित्प्रमाणसत्वेन सविदैव समाप्तत्वात्‌ संविदो व्यतिरेकेण सविरेशादिभेदेन. .. संवेधानन्दकं तावत्‌ स्वेद्यानन्दरूपं तत्‌ संव्याप्य तद्रदखिकले संशुद्धधिषणोऽत्यथं संश्चिष्टयोरपि तयोः संसगप्रविवेकी स्तो संसगः प्रविवेको वा संसारकारणध्वेसि संसारकारणं तस्मात्‌ संसारदरक्शनाभ्यासात्‌ संसारपुरुषार्थभ्यो संसारफखतैवातः ससारभुमावासीनं ससारमिध्याविज्ञानं संसारमोक्षणाया ऽऽ संसारवहिज दुःखम्‌ संसारस्याधिकारो भ्यं संसाराष्यमहान्याधेः ससारानर्थमाशौ हि संसारान्थनिष्यत्तौ संसारानथबीजस्य ससारान्थसंप्रापि- ससारानयंहेतुत्व- वणीनुक्रमः। पृष्ठाः, श्मेकाद्यचरणानि १३१२ ¦ संसागानुपपत्तिश्च... ~ ,.* ५४२ सेसारान्मृच्यमानानां १५८५७ संसारिणो न चदात्ति ८१० मेसारिंणो ननृत्पात्ति- ८०९ समारिणोध्प्यमामथ्यात्‌ .... , २०२८ ससागितिाविरि्व १३५८ म॑मारित्वात्परविष्टानाम्‌ ... १५७८ संसारी प्रक्रमाचेह १२६२६ संसारी यो यथोक्तन १५१७ ससर कियती व्याप्तिः... ५५२ संसारे चापि जग्धऽस्मिन १६४८ संसारोऽनथं शत्येष १६८५ .ससायस्मीति चेदध्वस्ता. १६८७ संसा्यात्मनि दृष्टेऽपि १३४५ संसार्यवेह स इति १३४४ संमदयनथस्य यतः ५६२ ` संस्कारोपचयायद्त्‌ १९१५७ 'संस्कार्यत्वात्पशोरेवम्‌ ... १४६५ संस्थानवदयदानीं .. १५८८ सस्थेम्नेऽस्यैव चायस्य ... १७८८ संहतानां क्रियासिद्धः ... १७४२,१९०४ , संहतिधक्षरादीनाम्‌ १७५२ ` संहतो क्तविरेष्राणां ५७४ संहतो गम्यते ऽनात्मा , १०४४ `रोहत्यनुपपाततिश्च ... ८५९ संहूतात्मप्रभदा दि ९७२ ।संहूतारेषकरणो .-. १८५६ ` संहृत्य स्थूलमाधारं १९२० ` साक्षाज्ज्ञानातिरेकेण ४३० ¦ साक्षात्कर णसिच्छर्य १७२४ : स क्षात्कुवेत्स्वमात्मानं ४९४ | साक्षात्कृतात्मभावोऽयम्‌ ०७५ |साक्षाकृतैकतत्वस्था- ^“ १७५६ | साक्षात्त वस्तुविज्ञाने १७६८ साक्षात्पदयाम्यहं कुम्भं .. १२४० ¦ साक्षादात्मम्रसिद्धौ च १८९३ : साक्षादारमोत्सृजन्वायुम्‌. ७४८ | साक्षादित्यभिधानेन ६३४ ¦ साक्षादित्यग्यवादैतं * ११५७६ . १०३५७ ४ २००९ 8१ पष्टाब्राः ९६५ ९६१ ९६० ४५७९, ५.४५ ९५५९, , १५७४७ ११७५७ * १०३७ १२५५ .. १८४९ “ १०५६ ४५६ ४६९० ६६४ २९९ १९७६ ५८४ ६२८ १०८९ १०८० १०५९ १३२० १७.४० „ १११७ १२५७६ १३७४ . १२३२ ८८९ „= १३५७६ ०. १८९५ , १६३९ „ १०६५७ ५६५ १२१० . १२१२ {१९ #ोकाशचरणानि साक्षादिदयादिकं यस्मात्‌ साक्षादिदयारिकं स्व साक्षादित्याना पृष साक्षादिल्यादिना प्रोक्तः ... साक्षादित्यादोभिः प्रल्यक्‌ साक्षादित्यादि यायात्म्यं ... साक्षादिदयादिवाक्षयेन साक्षाददीनसिखर्े साक्षाद्रद्मविदयप्येष साक्षाद्रग्मावबोधस्य साक्षाभिर्दशनुक्त्यथं साक्षान्मानप्रसिद्धेषु साक्षिणः प्राणदाब्देन साक्षिणः सद्विवीय॒त्वं साक्षितत्वापरिज्ञानात्‌ साकषिचेनाऽऽन्मनः मिद्धिः साक्षितेनोपलन्यन्वान्‌ ... साक्षिषरूपं स्वतः मिद्धम्‌ ... साक्षिपमाहुः धयांमम साक्षवमातप्रमाहूपं साक््ययल्ष्यपि ममिध्येन मास्यार्थो रषियोग्धः स्यान्‌ सा चकेवाविभागन्वान्‌ ... ता त्रिरात्रान्त आष्टृव्या- साटद्यनस्वभित्राऽयं साटदयत्प्रत्यभिज्ञानं सादटृरयादन्वय प्रान्तः सादटृश्यान्न च केशादौ सादृद्यासंमबश्चापि साददयामंमवाभेह साधनत्वं यनस्तन्यं ... साधनन्वं ममान ध्यान्‌ ... साधनत्वाविद्रोषत्वात्‌ सापनत्वन कताऽत्र साषमर्लेन शान्त्यादेः माधवं तदपीहोक्त साधम दूषणं सर्वम्‌ शःयनाल्षममो मां लम्‌ ... ग्धनःरिश्यपतव व चणो काद्यषरणानां- , १३५० ¦ साचेवातः प्रयत्नेन पृष्टाङ्ाः श्रेकाद्यचरणानि पृष्ठाः १२३७, साधनानामसामग्च्यात्‌ ... १६.४२ ... १२०९,१२५६ । साधनानीष्टलाभार्थ- ९८१ १२४४ साधनान्तरसंभान्यम्‌ ७८१ १३४१ साधनान्येव मनसः ८१७ १२१५ . साधनेनैतदैकात्म्य १२७५ १३१८ साधनोक्लयव तत्साध्यम्‌... ८३५ १३०० | साधयित्वा स्रयज्योनिः... , १६५१ १८५३ साधर्म्यं सति वैषम्य १३३९ १३६१ साधारणाविकशेषाभ्यां ... , ११२१ ९२१ साधारणस्य यो वायुः ... , १२८२ १३२३ | साधारणः प्रथिग्यादि- ... ११२० १०२६ साधारणान्मनो याऽ्दो ... १७३३ १८०६ ` साधारणानि वस्तुनि १९९४ १८०५ साधारणोऽयं विलयः , १०९. १५५३ ` साधाग्ण्यरिगेपाभ्यां ११०० १२२६ माधिभनाधिदेवं च ३९६ ९१८ साधुकारी पुमान्यः स्यान्‌ १७५५ ५६ साधुभन्यपर्गवारः ८९८ ६ ५९. माप्यमाधनतां तस्मान्‌ .... ३२७ १८० 3 , साध्यसाधनबुद्धिर्ना . ११८६ १५२८ साध्यमाधनणूपाभ्यः , १२५९ १६६९५ | साध्यमाधनरपाभ्यां . १२६८ १९५८ , माभ्यमाधनसषे दर ५९१ २०५९. , माध्यमाधनवत्कृत्ल- ३३० १ ५५० [माध्यसाधनमेबन्ध- “^ ११९०,११८३,१५२४ १५९६ | साध्यसाधनमबन्धा ९५८९ ३१२, साध्यसाधनसंबन्ध ९५.१९.५० १४९ ° | साध्यस।धनसंबन्धो 14 १४९. | साध्यस्य कर्मणस्त्यागात्‌ + १५३१ ८८२ [साध्यं च लाकतः सिद्धं... ९ १५०८ |माध्याभावे कथं हेता-. .. १५९१ १.७० ज ¦ साध्यावृत्यात्मकं ज्ञानं ... ,. ११८२ १२६२ |माध्ये हि साधनपिक्षा ... -“ १५६९५ १२३५ | साध्येषणाप्रयुक्तत्वात्‌ ... ५ १९२३ साध्वसाधििति बाध्यासौ % | । २०३५ ¦ साध्य्रादि भूयोभ्यासात्स्यात्‌ ५ ५०६ (साध्वायनभिसंबन्धे ..' क | वेतदिति ,,, ११७२ ४२१ | सा संभान्य 0 शैोकाद्यचरणानि सापराधं स्वमात्मानं सपेक्षत्वादमानं चत्‌ साऽव्येषव च विङेया ... सामग्व्यभावान्रेवेद सामग्न्या स यया पूर्वं... सामञ्जस्येन गच्छन्ति ... सामन्तो ग्युतिथतो रज्ञा " सामर्थ्यं यस्य यत्रैव साम्यां ततोऽस्यैव ... सामर्ध्याश्च मनोऽत्यत्र ... साम्यात्तद्रनिष्पत्तिः ... सामथ्यादपि संप्राप्तो सामानाधेकरण्यस्य सामानाधिकरण्यं च सामानाधिकरण्यदिः सामानाधिकरण्येन सामानाधिकरण्योक्तिः सामानाधिकरण्योक्तेः सामानाधिकरण्योक्तेर्वि- सामान्य प्रज्ञया दें सामान्यभेदकूपाणां सामान्यभोज्यविषयः सामान्यमाघ्रप्रत्युक्तः सामान्यमाभ्रवाचित्वात्‌ ... सामान्यमात्रवृत्ति स सामान्यविषयश्वायम्‌ सामान्यं च विरोषश्च सामान्यानि विदोषाश्च ... सामान्यान्तरनिमुकम्‌ ...- सामान्याम्मयदेहस्य सामान्येतरतो भिन्नम्‌ ... सामान्येतरसूपत्वात्‌ सामान्येन समस्तं तत ... सामान्येनेक्षमाणस्य सामान्योक्ावास्य इति ... सामापि प्राण एवेति सामिप्रमापितस्यापि सामुव्रमम्भः खिल्यत्वं ... साम्न आप्नोति सायुज्यम्‌ प्र्टाङ्गाः „ २०२२ ४ | - १९५९३ सारेण यदि नामेयं "` १५४१ | सारटसालोक्यसायुज्य-. .. „ १४२३ | सालक्षणयेऽपि च सति ... . १०१५ | सावहेषात्मनोऽङृत््ात्‌ . .. .. १२६० |साविदः प्रयगात्मा यो... .. ११९५७ |साऽविया सति बाष्येऽर्थ... ,., १८९५ | साभ्रयेः करणेन ,. १२१५ , १२१३ |सिद्धसाध्यत्वतो नैवं वणोनुक्रमः | साम्यं केन प्रकारेण सारघ्रयाणां भूतानां १३३० | सासद्गत्वं समादाङ्कथ ... ११९३ | सास्र च्च सम्न्युश्च . ११२०४ | सान्नादिषु यथा गोत्वम्‌ ... ५,८८०|सा दि देहान्तरप्राप्तौ . १२७१ सा हेषेति श्रतिरतो | ४ १२७१ | सांख्यमृक्तिनिवत््यथम्‌ ... ६८३ सांल्यादयस्तथेशस्य ४६९ सांसारिकमुखस्यास्य ९४२ | सिद्ध साध्यत्वमथवा १०८१, सिद्धसष्यप्रमेयत्व- ,.. ३९६ | सिद्धस्य व्यञ्जकं मानं ... ... १२५६ | सिद्धं चेत्कारणात्सिद्धम्‌ ... . १९६८ सिद्धान्तो पक्रमः पूवम्‌ .... ५६२ |सिद्धान्वागादिदष्टान्तान्‌ ... ३९४ | सिद्धा साटद्यधीरेवं ८८२, सिद्धिर्विषिदिषायाः स्यात्‌ ५६३,६२४| सिद्धेऽर्थे योतको दीपः ... ५२३ |सिद्धोऽङ्गानां रसः प्राणः . १३२५ | सिद्धो निषेधः प्रागेव ८८२३ | सिसृक्षितत्वान्मनसः , १४१९ | सुखदुःखादिसंबद्वाम्‌ ६२३ सृखदुःखादिसंवित्तिः . १८५१ | सृखदुःखादिसंस्कार- ३८९ | सुखदुःखादिहैतूनां १९८६ | सुखविज्ञानयोश्वापि ८३५ | सुखरसविद्धि काम्योऽर्थो ... . ११०१ सुखादिफल्दं कमे सुखादिफलभोगाय ४११ शछरोकादययचरणानि = १७३९ . १९९३ सांजीवीपुत्रतस्त्ववाक्‌ ... ११७ पष्टाङ्कः ८३२ „+ १००० „ १०४२ = २०३४ ०० १४५० ५८२ * १३.४२ ° १५९१ ° १३५७२ ° १५५८ „ १५८४ ८ ४५४ ६२५ ९६० „ २०५७१ „ १०४८ -*„ १३०८ ०० १४८६ ०. १०६० . १६३३ २०८ ५८४ ३८० ०० १६४९८ ०० १८९१ ६५१ ०५४ * १०२९ ७९९, ५४६ ८१२ ९२३ ९१२ १७७६ १६१८ ७२६ १५९१ #ोकाथबरणानि सुशादिन्यक्तितः पूं सुखिदुः खिन्बमोहादि सुखिद्‌ खिन्वमाक्षित्वं सुखी गारो धना गमान्‌ सुखेन दानं तावत्‌ सतजन्मादिभिशेक्स्यान्‌ ... सुपथा नयनोबहे ... ... सुपथेति तनो युक्त ... ,. सुमस्तिमृष्ववस्थासु सुप्त न बोधयंदादं सुप्तः प्रबुद्ध ह्येवं सुपामुपन्वसभेद- मुपि ऽस्मिन्करणप्रामे मुप्ोऽपि क्म कृष्ने सुप्रसिद्धं यदस्माक्म्‌ ... सुविष्यष्टा्षतो भाष्यं सुषुपनाप्रन्मृढः स्यान्‌ ... सुषुप्तप्रलयावस्य- सुषुपस्यानगं रूपं मुषुमादुन्यिनी गज्ज: मुपुपे नन्वमबोधान्‌ सुषुपे ऽप्यनिमृदम्य सुप्ते योऽवशि्टाऽग्र .. सुषृप्रोदाहृतिर्यय सुषु न क्षरीरिण मुषुप्मूर्मनमवाऽऽ्मा सुम॑स्कृतधियः: पुमो मुक्तादिज्ञापना्थाय सुक्मतान्यापिने जेय मुदेमदेहनिपेधोकत्या सृकष्मधरमेविभेका्ं सु्मस्थृरदारीगन्याम्‌ ... मुदेमो देहोऽत्र छिद्रं स्यात्‌ मत्रं तावत्मृद्ानं सृत्रादरप्यन्तरतमः मृत्रादिकार्यमार्गण सृत्रादिक्षिनिपर्यन्नं ... .." भृत्रादिदर्चनानां स्यात... ... सृत्रादिस्याणुपरयन्तम्‌ ... पटाः, ोकाशवरणामि ` १७०८ सत्रायागममप्राि ५४५ सग्रान्त जगतां प्यक्तेः १४४५ सुव्रान्त्यामिरुपेण १२२८ | रृत्रान्तं षस्त निर्दृष्यं ... १५१३३ | सुत्रेण परियमाणेषं ८४२ मुत्र ग विधृतं चान्त- ... २००२ | सूप्रे तावदिदं सर्ब , २०१३! सृयाचन्दरममार्वारौ १५८९ ' मया चन्द्रमसौ तत्र १५४९ ; मृयादिकरणं देष... ९३१ सष्टानामथ भतानाम्‌ ९०७; मृष्टावन्यपरायां तु १२१९ मष्ट प्रस्ताव एतस्मिन्‌ ... १५६ 3, मुष्िमनां समृहिद्य ८९. मृष्ट पालाचनहेन्वतन्‌ ११६८ मृष्वाऽशद्य वस्म: पुषम्‌ १,५६.० गषकराऽपि चनुरो वणान्‌... १३१९. गृषट्वेद्‌ मकल विश्रम्‌ १६२. सति वाचोऽभिभानं स्यान्‌ ५०९. मद्धि यम्याप्य देहस्य ... १.९. गग्यात्गवाफन्य प्रापि - १२०९ मेव्या्कियाफरप्रापिः ... १६८० मन्धवादिग्मस्याप ९.५२ सवान: प्रतिषसय्या १६५ मषाऽ्तिया पार्च्छत्री ... ५२८ सा<क्रामगत जायति „ ११९९ मोनप्रामयिव चाऽ्ष्टानः ०२० मोपाम््यन्वान्न तग्यापि .., ५६१,१०८२,१२ ७८ मोपाधिकस्य नपस्यव १८०६ मौऽुभ्यादानलस्य कताअत्र १३८२ मौम एवेति त॑ वियान्‌ ३३३ सोमचन्दममोस्नस्मान्‌ .“' ०६१ . मोम॑ जति तव्राप्रो १२९९ ` भसामाभिषवण्पत्व- १२८४. सोमो वष्ट पादिमावेन १३१८; सोऽयमुक्तस्तथोत्कष १२९९ | सो ऽयमेकात्म्यगभः सन्‌ ६६४ सोऽगं सांसारिक ५३० ¦ सोऽयास्यािरमः प्रोक्तः #गोकाशवरणानि सोऽत्यतिप्रहाविषटः सोऽतदीदिति वाक्येभ्यः सीकर्यप्रतिपतेश्च ... सीक्षम्यस्य तारतम्येन ... सौभागयं पुनरपिः स्युः... स्तनंधयो यथा वालो ... स्तुत्यर्थ ब्रह्मविद्यायाः ... स्तुत्याऽनया च वेदोक्त- स्तोत्रेणास्याभिमंन्धान्‌ स्तोत्रेषु परिशिष्टेपु नियं समने तयोग्यां ... ज्लीणां च सुकृतं वु ... ह्ीणां यदुचितं वाक्यं ... क्ीपुमांसौ परिष्वक्ता ह्लीपृटृष्टान्तवचनं ल्ञीपूटृष्टान्तवाक्रयेन न्रीलक्षणे प्रवेश्यान्तः स्प्याकाङृक्षो हि तु भागोभ्यम्‌... स्थवीयान्यात्यधोभागः ... स्थाणुं चोरधियाऽऽलाय स्थाणोः सतत्वविन्ञानं ... स्थाण्यज्ञानमनादाय स्थानं निमाय संध्याख्यं स्थालीपाकेक्रियायासा स्थास्नुष्वपि महदुःखं ... स्थास्नौ प्रत्यक्चिदाकारे स्थास्न्वनुभवमात्रत्वात्‌ ... स्थितिकाठे यथेकात्म्यं ... स्थितिमात्रं श्सोरन्नम्‌ ... स्थितिमात्राभिसंबन्धात्‌ स्थितेभ्प्येवं प्रमाणार्थं ... स्थितरङ्गारव्कषः स्थित्युत्करान्तिविनाशानां स्थित्युकान्त्योर्हिं यो हतुः स्थिरस्य वस्तुनो ऽवहयं ... स्थुलदेहपरिच्छिन्नः स्थूलसूक्ष्मात्मना सवाः ... स्थूलादिपरिमाणं हि स्थुलादिमेयमामात्‌- प्णानृक्रमः | वृष्राद्राः. ६१५ ,स्थुलादिहेतोदीहो वा ८०५ ,स्थृलादीनां च सर्वेषां १५५० ,स्थृलायनेकथ्माणां ,. २०५२ स्थृलादयशेषापहनुया ९.४४ स्थुलान्यनुमया युक्तं . ११३५ स्थृलापहनुनिरग्र स्यात्‌... ४२८ स्थुलांशः प्रथिवीमेति ... ३५४ स्थृठतीभूता बहिः सेयं ... ३५६ स्थलेषु ग्रद्रत्सामान्य- ... . २०४९ स्पदाब्देन विषयः ,. २०५१ स्पशादिज्ञानभेदानां , १०४४ स्पद्ादिमेदविज्ञानं .. , ५४९ स्यङादिविपयराणां वाक्‌ ... .. १३५८ स्पष्ट च वक्ष्यते ऽथोध्व .... . १६२४ स्ष्टाथमुत्तरं भाष्यं . २०५४ स्पफरताऽपि सतो नान्यत्‌ ४५० स्मरणादिविभागेन ३९९ स्मतव्यं स्मर तेनाय .. ११८८ स्मातैमाचमनं तन्ते , ११८८ स्मातोम्नानन्तरोक्तत्वात्‌ ,.. ५३५ स्म्रतावपि निषिद्रेयम्‌ ... ,.. १५३४ स्मृतिज्ञनेषणादीनाम्‌ , २०६१ स्पृतिनिधितिसंशीति- ... ९६८ स्म्रतिस्वप्रसमाधाने , १२३४ स्मरथ न शरुतिस्तस्मात्‌ ,.. १०६४ स्यदितत्फलसंबन्धः , १०८२ स्यदेतदभिरेवैनम्‌ ३९८ स्याद्रा सत्साधनोत्पत्तैः ... ३९५ क्षगज्ञानमनादाग... ५६० ,घगज्ञानसमुच्छि्तौ .. २०२८, सगज्ञानेकटेतूनाम्‌ ., १७६९ खमग्वत्सपादिक्रप्तानां ,.. १७६८ ¦ घजस्तत्वापरि्ानात्‌ . .. , १४८० ` घ्लजि दण्डादयो यद्रत्‌ ... ३२४. खभि सपादिकः क्रप्तो ... ... १२५९ जीव कल्पितान ,. १३०५ |छषटर यजगतः पूम्‌ , १३०४ छषभवष्रोरेकलात्‌ ोकाययरणानि ४५९ ,स्थृलादिविक्रियाषट्क- ... .., १८०५,१९५२ ११९ प्राङा ०१ ५४३ 1 १३०३ ° १८०३ १९ १३०८ ००, ६२७ „ १२८० , १३०२ ९९० ०० १५७३ * १६६९ „ १०८८ „ १०८८ „ १०९० ° १३८५ „ १७२८ ००, १३१०० ,० ३०३ . १२२५ „ २००२ ° २०४५७ ००१ ०००५ € ८ ३५ ०, «९०८ ,., १२२५ . १३८६ „ १९५१० ५९३ ७६२ टर्‌ „ १४.४१ ५८३ - १2१) ४ 414९ ०, १०४८ + १4९९ ४३०९ ७४९ ५ ॥.4 ३ १२१ श्रोकाशशरणानि हष्त्रोः कयमयाभ्याम्‌ सल एशऽऽ्त्मा स्वभावश्वेत्‌ ,... स्वकमुरपभोगा्म्‌ व्वस्तफलदायित्बं ... ... स्वक्मणाऽनुपासस्य ... ,.. स्वकमातिनमेभोग- स्वकारणगिनाशाय स्वङारणस्यै निस्यं च .. पु पराश _ ... ,,, बन्धत 9, स्वङ़र्यमलां लामेष स्वकार्याष्येष मेधिन्य स्वङार्यार्थानगाभिन्वं सगोकरसजानीयं स्वगोकरेषृः सृष्टानि स्वगोजमोन्मुस्रं जान स्वग्रा्या्थमजनातीयं ध्वजिदाभासमोहेन स्वचिवामामबन्मोह स्वचिदाभाममेव्यामिः ... स्वतन्मोपजयग्लानि- ... घ्वत आकारव्कितित... म्बत आनन्दयायान्म्यात्‌ न एव प्रमिदधष्ेत श्वत एव यतः पुंसाम्‌ ... ष्वन एव विमुकतत्वात्‌ ... स्वन एविप बस्नु ष्वत एवैम्बभागोऽपि ... स्वत एवानिलमुर- त्वत एवाऽङ्मनः शान्स्न्याति ... त्वत एवाप्रियोऽनात्मा ... व्वनन््रयोमियोऽपेका स्वतश्च तनिहायायाः व्वतशद्रस्नुनो भदो ..~ ... ल्वनस्तम्य य प्रापि; ... ... स्वतस्मु सत्यता साक्षात्‌ ... स्वतल्वकगगोऽहो स्वतः इूटस्वतत्वस्य ... .-. ष्वतः हन्लोऽतव्वमबोचात्‌ ,.. परषटाहाः ज्योकाथनरणानां - ३४० त्वतः प्राप्तस्य संप्राप्तौ... . १५१० स्वतः तिदात्मवस्षेक- ... ५०४ स्नव नियतः सिद्धिः... १८८४ स्वन .सिद्धानुभूतिष्ष ... ५७९८ स्वतःमिद्धोऽचताऽसिरो. .. ७८७ स्वतःसिद्धौ तदन्येषाम्‌ ... ३०८ स्वतः मेनद्ुमराक्तन्वान्‌ ... १८४८ स्वनोऽग्िनोअप्रयोऽनान्मा ३०६ स्वनो गुणतरनोरेवं ... १४३ २ स्वतोऽ्दिग्देशकालादेः ... १२८. स्वनोननिवायानन्द- ५०२ स्वनो ऽनानात्मङक्स्जानान्‌ १०६० स्वन।ऽपि यदिमा त्रम्नु १०९९, स्वनौ बद्धमिदं यस्मान्‌... ९३० स्वनो बुद्धं च दषृद्ध च... ९२९ स्वनो बद्र यनो व्स्नु ... १०९३ स्वना बुद्धं स्वतः शुद्र... ५८> स्वता बद्धे कृतोऽविच्ा... ४९५ स्वनो ऽभिश्नस्वभावन्वात्‌ . १३६८ स्सनो माफकम्पत्वात्‌ ,. ९१३ स्य॒नो मुक्त यतस्नम्मात ५२० स्बनोमूनम्य मरणं ५६५“ स्वनो ऽष्पं पर ब्रष् ४०३ स्वना ऽवगानमेबन्धात्‌ ... ५१३ स्वमनोवगमकषपेऽम्मिन ... ९ 4५ स्वतो ऽनबुदं तस्मान... १७०८ स्वनो ऽवबोधमाचरन्वान्‌ ... . १८८५ स्वनो वा परतो वेदम्‌ ... १७६५ स्वनो ऽहाकिमनेोर्लकं ... ६९२ स्वलो ऽसङ्गस्वभाव्रत्वान्‌ . .. . १०४. स्वतो ऽमदूषितः प्रत्यहृ ... १९१० स्वनो ऽसमिद्धेऽप्रमेये च ... . ११७८ पवतो हि प्राहका्दनां ... ,.. १९६ ‹ स्वत्वेनाग्यमिचारित्वान्‌ . . १५६१ स्वदेहराषट्मस्थोऽयं ५२२ स्वदेहवतो भूद „ १२८६ ्वपक्षसिद्धये गें १७३० स्वप्रकर्मम्युपरमे... .. ५१.१ स्वप्रकर्मसमरृना ष्ाकारकरणानि ोकाद्चचरणानि स्वप्रजागरितौ लोकौ श्वप्रजाप्रत्मचारेऽस्मिन्‌... स्वपदेहादिसंबन्धि- .,, स्वपनिद्रायुतावाद्यौ ,.* स्वप्रप्रबोधयोगद्रत्‌ ... स्वप्रबद्धान्तयोर्वेह ,,* स्वप्रबद्धान्तवाक्ष्याभ्यां ... स्वप्रबुद्रान्तसंचार- ..* स्वप्रगोधास्तदा तदत्‌ ... स्वा्रभूमावपि तथा .,. स्वप्रभूमावरयं एत्वा स्वप्रमेति सुषुप्ता... स्वप्रविक्ञाननिप्राह्मं ... स्वप्रवृत्तावुपादानं ,. स्वप्रवृत्या त्रिहत्येमं स्वपरस्कम्ननिमित्तं तु... स्वपरस्कन्नं यथा स्वपर स्यप्रस्थानं समाभनिय .. स्वप्रस्य जाप्रत्स्थानत्वं ... स्वपरं न कंचनेत्युक््या ... स्वप्रादी भवतैवायं. ... स्वप्रायथेतो बुद्धान्तं स्वप्राध्रयाणि हृन्मध्ये .... स्वप्रे तमेव चाऽऽत्मानं ... स्वप्रे तु कारकाभावात्‌ ... स्कर तु वासनाकाम- ... ` स्वप्रेन निणयो वाच्यः ... स्वप्रेऽपि चक्षुरादीनां ... प्करेऽप्येतश्रयं नाभृत्‌ ..* स्वम प्राणावहेषत्वात्‌ ,.. स्वर बुद्यादुपरतौ सफरेभवुद्धिनष्टेऽपि स्वप्रे भवत्वात्स्वप््येति ... ष्पे रत्वाद्यथ मतं स्वपे वा कामविरहात्‌ ... स्वप्रे विवेको व्याल्यातः स्वपरेहोकयोस्तावत्‌ ... स्वपनो भूत्वा यथाऽयेति... स्वप्रतिष्टैकभान्वाष्य- ,., १६ हवयज्योतिष्रवपिदिश्र 8 = ९०8६ १ २ ८ ॥. ¢ वणनुक्रमः | १२१ ब | ह व #ोकाययचरणानि पृष्ठाः ध ५ ए द ९७६ ०० ०५, ९५.७५ स्वप्रमेयाखिलान्ञान- ४ (4 व ५ 4 स्वप्रमयापणं मुक्त्वा ... ... ,., ६९१ | स्वप्रमेयावबोधो हि ,.. ,., „^+ ९५५ ~“ १६५० स्वप्रमेये प्रमाणं तत्‌ , "० *** १५८५ स्वप्रमेये प्रमाणं सन्‌ .. , १८५० १५५ स्व्य परमां साक्षात्‌ ... ९७६ "* १७११ , स्वफलेऽन्यानपेक्षाणाम्‌ ... ८३८ ६ ००० १२९५ | स्वभागानृगतो दोषो ९६६ ५ %५४ १५३५ स्वभावकायतासिदि- प „ १५२० ... १५५४ स्वमावतोऽखिलं कर्म॑... ,., ... ०९८ ,.. ,.. १६२८ स्वभावतोऽखिलं वाक्यं... ,,. ... १८५२ ., ,. १४७० स्वभावमपि जह्यामेत्‌ ... ९६० ,,. .. १५४५ स्वभावव्यतिरेकाभ्याम्‌ .. ..५ ४७० .„ १५४६ स्वभावः कारकाणां च ,.. , १६३५ , १५५९ स्वभावादविनाभवि ,. १५१३ ,, „.. १५५९ स्वभावादेव साधूनां ... ... ... १०४३ ,,, ,,. १५३३ त्वभ वानपहारण ०० १२४७ ,,, „.. १५५० स्वभावो नाऽऽत्मनः काम- “.“ “““ १६२९ ,., १५८० ` स्वभूमश्वाव्यमानानाम्‌ ०५ ५ ३५२ ,.. १४७६ स्वमदिम्ना त्वभावोऽपि ... ,.. १३०८ । १७१९ | स्वमषिन्ना न संसिष्येत्‌ ,,, ४९८.,१२२७ , ,., ९४० | स्वमहिम्नैव चेत्सि्येत्‌ ... ६३५ ,,, ,.. १५५० |स्वमहिम्रव चेन्न स्यात्‌ ... ... १४६८ ,., ,.. १५५४ स्वमदिन्ैव निष्पत्तिः .. “““ -** १२६२ ५९ ध १५८ स्वमात्रे न यस्सद्ं ... ~ „ १६६० ,,. ... १५३१ स्वमांसान्यपि खादन्ति ... ६१० , १६३० | स्वमेयन्यतिरेकेण ,.. १७७० ,., १६४६ ; स्वयमेव तु वाक्प्ज्ञा ००. १३५९ ,., १७१९ स्वयमेव विहत्येति ,.. १५३७ ००, १४६२ स्वयमेव प्राह ५" ~ 9९3५ १६८८ स्वयंज्योतिरयं प्रयड्‌ ... ,.. `> १३५३९ म ९३४, स्वयेज्योतिरिति प्रोक्तो... ~“, १५३९ ०, = १५६५ । स्वयंज्योतिष्रवमस्योक्ते ... -“; ˆ“ १५५१ +. „^ १५८६ | स्वय॑ज्योतिष््वमस्योकत्वा ` *““ *** १५४६ „ॐ; ` ५.. १५७४ | स्वयंज्योतिष््वमारभ्य ++ + १५५० 4412 | स्वयंज्योतिष्टवमुक्तं यत्‌ ` => १६१२ 1 ` १५२७ ,स्वगेज्योतिष्रवमुदितं र १ पेभथन्‌ र. पैर # %गोकशचरणानि प्वयेस्योतिः प्रतिटित्री ... स्ववंस्योतिः शरीरदिः ... ,,, स्वयेज्योतिः स षाणएष... स्वयेज्यातिःस्वभावस्थ- त्वयप्रमाणकस्ताकवत्‌ ... .. स्वयेरूपत्यतो नाऽस्मा... स्वरब्णपदोक्स्या ऽऽनु- . . स्वरश्मिश्ग्विणौ तौ हि... शछरूपमेव तस्यनि प्वस्पलाभमात्रण स्वहपमाधनत्वाभ्यां ल्वरूपानुपमर्देन ... स्वस्पानकिमाच्रत्वान्‌ ... स्वमरोकगनावत्र स्वर्गो ऽयमेव प्रागतः * स्ववानेव पुरा न्यामान... स्वविकारापमश्थात्‌ स्वविभुनीक्षणं मषी ध स्वविरेथानुराभिन्वम स्दन्यापारे ऽनयध्य॑१ स्वशक्ति: मबमानानां ... पकषवेन्यननुख्पं चत्‌ ध्वरष्टराविह विन्चया- ... भ्वमसगा ऽऽ्मनो माप स्वम॑क्लयाशव्वमशोधः ... ,,, व्वमदिनिन्वमाचे च ... ... स्वमासिैव म्वस्य स्वमुक्प्रनिह्ठाधीः श्वस्यावस्येव तेषां धलस्वनिवमनोबहूः ... -. श्वहेनुभाज्रवा श्वान - श्वदेलृचित्ऽमं वेत्‌ .-. -- ह्वः स्वदिस्वाहुनिक्ञषः ..- ` स्वाक्मरमाजअ्निश्यतः `` श्वाकृत विषाविव योकाद्चकरणानां- < ४७,११०.०,१३०९.,१९०. शटा | १५३५, स्वातक़यप्रतिपत्य्यं १८८२ | स्वातकयं पारतण्रयं वा. .. १५५५३ ¦ स्वात्यं यश्र कतुः स्यात्‌ १६२५ स्वात्यं येषु कतः स्यात्‌ १८२९ स्वातष्छयणेदाविषयां , ,. १६०१ स्वात्मटषट पनरोपेऽपे १८३८ , स्वात्मनस्त्वेव कामाय ... २०६४ स्वाग्मनः प्रतिलाभाय ,,, १ 9.७५ स्वान्मन्येब सदन्यन्र ..., स्वान्मन्येबाय संदृद्धं ... ध्नात्मभृनं हि यद्यस्य ... स्तान्ममालिकतां मुक्त्वा स्नात्मानुमबतश््रत्वान्‌ .. स्वात्मापमर्पणारेहं स्वाम्माभामप्रवेशो य: ... ष्वान्माभामाः पराचीना: स्वास्मावरभामग भोक्ता स्वात्मावभल्विभनकुि: स्वान्माबभास्यो ऽबाह्या ऽथः स्लात्मावयव्भताभ्यः स्वा्माषिधानुरोःयेव स्वात्मावियावधिः सोऽयं स्वान्मांशांशिमजातीय- स्वाभिका रविनिष्पली स्वाधिकारसुतावेशात प्बाभयायस्य विधिन्रते ... स्नाध्यायापीतिविभिना ... भ्वाध्ययिन र्महरमिः «८६ ; स्वामु्मत्यनुगेधेन १०९२ -स्वानुर्मृत्यनुसारेण १८५३ | स्वानुभसव म॑मिदः १८८४ | स्वाप्रान्भोगानरशेषेण १८०९ २३५ ६१. ११६३ १८११ १०४१ १९.६६ ३३१ ८ ८^ ६ ०९. १०९० ६०५ १५.३८ ४९. ३ ९.० 9 ५9८ १००१ १ , २०.४५ `स्वामाविकैकदोषोत्थ 18 5। ५२३९ स्वाभाविद्यीऽयं प्रलय १७२५७ स्वाभासकलकाम्त ५ श्वाभासबदुविद्योन्प- "". शोकाणबरणानि * १५५३ ०० १७४८५ ° १०५१ ~ १९२५ ०० १८८८ ००० ९११ ५४. ००, १५६४ ५८१ ° १८४२ » १.३.७८५ &९८ = १२९७ „ १५३ ५३९ 4. * ९२६३ ० १४६८५ 5. १४६ 4 ,, ३४४ „ १३३१५ „ १४१४३ ,,, ,.. ९१३ ८३२ ८५५ ५९० ५८६,५१३ ,,, १८९३ ५३३,५२९ ७० ए्ष्राहाः कोकाचरणानि स्वाभासवत्मनषा९्ऽस्ते ... स्वाभासवर््मनैवैतत्‌ स्वाभ्यस्तभाषनातोऽस्य स्याभ्युह इति मा शद्गीः स्वामिनो यदि वाऽन्यस्य स्वामिन्येव यतः सवं ... स्वाम्यर्थ एव चोत्तम्भः... स्लाथसिन्मात्रभोक्तश्च ... स्वाधदेशः परार्थोऽथैः ... स्वाथेसाधनयतनादीन्‌ ... क्वाथस्य प्रयगात्मत्वान्‌ स्वाथ प्रत्येव सर्वाऽपि ... ~... स्वार्थं प्रयेव संसिदेः ... स्वार्थ सन्न पराथेस्य स्वाथात्मज्योतिषेवातो ... स्वाथांसंत्यागमार्गेण स्वार्थं तदहमद इति स्वरार्थनापिष्ठितं गच्छेत्‌ ... स्वाध्रयेभ्यो पियासान्ति. .. स्वास्थ्यं प्रसन्नतेतस्मिन्‌ स्वाहाकारावसानाः स्युः. .. स्वां योनिमिति देतूकिः स्वारिभ्यामेकतापत्तौ ... स्वेन भासेति च स्वपे ... स्वेनार्थनाभिसंबन्धः स्वोक्त्थेवापहनुतेः ङत्ल- स्वोत्पस्तावेव वियेयं स्वोत्पिन्यतिरेकेण स्वोपेयाथप्रसिद्धौ च॒ ... ह्‌ हठो यच्छा नियतिः ,,. हन्तर्वेदं जहातेवा- दस्तेनाऽऽ्कमभ्य तद्रेतः ... हस्त्युषभमिति चकला... हानिवृद्धिस्वभावेन हानेनाङ्कविकल्पानां हितं फलं प्रयच्छन्ति .... हित्वाऽध्यात्मपरिच्छेदम्‌ हिमधर्माम्बुदानेन ... १४५१ हिरण्यं ज्योतिरमृतं ... १३६३ दिरण्यं ज्योतिर्प्ज्ञानं ... १०८३ ईिसाभिप्रवणं चेत ,. १८७६ हुतमेव जगक्कृत्लम्‌ . १८५५ हृच्छब्देन च धीरेव , १७३४ ° १७९९ ,,, १८३८ . १५२५ „ १३७९ वणोनुक्रमः । प्राहः ' शोकायचरणानि . १६२४ | हिरष्यगरभकषेत्रह्ञ... २२५| हिरण्यगभंतत्वस्य , १७५२ ` हिरण्यगभतां नीत्वा , २०१८ हिरण्यगभद्रारैव... , १२३५ ` हिरण्यगभमेदानां . १६०५ दिरण्यगर्भवयस्मात्‌ ४०० हिरण्यगर्भविज्ञानकर्मणोः ४५६ ‹ हृदयस्यव धमोस्ते ... १४१३ हृदयं नाम विज्ञानं - १४४१ . हृदयं सत्यमिव्यादि- " १२१३ | हृदयाग्रप्रकाशेन ... ,.. १५९८ ¦ हृदयातिक्रमादयस्मात्‌ . १७१४ हृद्याद्विपरकीणौमिः .. १७२६ ' हृदयाभ्रयणं तेषां . १५५३ | हृदयाध्रयिकामेभ्यः - २०४२ { हृदयाश्नरयिणो येऽस्य ७५१ | हृदयेन च संबन्धात्‌ हृदयेनाभिसंबन्धात्‌ हृदये येव रूपाणि हृदयोत्पायता नापि हदि येऽस्य श्रिताः कामा हृदि धरिता इति वचः ... ५२५ | हृदि भरिता यदा कामाः... १०८४ | हदीद्याधारनिर्देशात्‌ हृद्विरा मांसपेदयुक्ा | , ११५७३ | हृयनाधितकामानां ०० १९७५७ . २०५२ | हयाध्रितत्वं कामानां , १३५८ | हृषटिगप्रसतो योऽश्नः ,... ८३४,१३०१ | हेतवोऽपि च तत्सिद्धौ ... १५४८ | हेतुतअआविभागेन .. हृयाकाश ददा ऽऽत्मेति ... ९१२ | हेतुतां प्रतिपयन्ते ४२० | हेतुत्वं लभते नापि ... *“* , २००० | हेतुप्रतिज्ञयोः स्पष्टो ..* -* {२१९ प्ष्टाहः ००, १००७ . १०२० ५००७ * ४५७८ * ११२१ \\१ ८ ॥ 9.0) ध २०००,२०६४ १५.४५ ३५२२ ८११ ०“ १४३४ “ १६९२३ . १७८६ „ १०८५७ ००, १४७६० " १६२३ ९९० „ १७८६ ° १७८६ „ १५७८८ , १५७८७ ४१३ ° १०१५ ००, १५७९१ ° १५७८६ * १५७८३ + १७८७ ००, १४३५ „ १९७१ ०, १८०० * ११६९ ०० १८०० ० १५७३३ „ १११३ ८७२ ° १८८० * १४८८ " १४८३ १२४ ऋरोकायषरणानां वणानुक्रमः । पोकाशव्वरणानि प्ष्टाहाः पोकाशष्रणातिं पृष्टाः हेतुमजनित्सर्बम्‌ ... -.* >.“ ` ३०७ (हेत्वन्तरोपेशो बा ... "` ... ६१३ हेतृस्वह्पकायणां =... -.. ... ११८९ हेत्व इतिशब्दोऽय॑ ... ... ... १८५७१ हेतष्वसूपकायापि = „. ~ ... ९४९ हेतवे यायशम्दोऽं ... -.. .. १७८५ हेतुहेतुमद्कत्येतत्‌ ... .-. „=, १२५३ हेत्वर्थे त्वथकशषब्दोऽषं ... ,.. ... १८०५ हेतूकतितः प्रतिज्ञायाः ... ..“ .*“ १९४४ हेमन्तेऽनुपरण्धत्वात्‌ ... .-. „“ १४७७ देतूकिरयवाऽतः स्यात्‌... .., -.- १२३९ हैरण्यगभे तत्त्वज्ञः = ... ~~ „~ ८७१ हेत्किरविनाक्षित्वात्‌ ... .. ~. १६४५ होत्र्तिविजाऽभिना वाचा... ... -.“ ११४० * हेतोः कायंसमुतपततेः .-. „~~ ~ १२२७ हासवृद्पोयतः कतो ... ... .. ११५ हेत्वन्सरानपेक्षं सत्‌ .., ,. ,,. ५०९ हियमाणे परौ तीत्रम्‌ ,.. ... ... ५४९५ हेत्वन्तरेऽनुमेये च॒... „~ „^ १४०२ ष्ीतो रोषाथ तद्राक्यै ... ... .. २०१९ # अवशिष्ट्टोका्रचरणानां वणीनुकरमः । श्रीकादचरणानि अ अकायाकारणात्मैवं ,.. अगरहीत्वैव संबन्धं अज्ञातबस्तुमा योगो धञ्ञातवस्तुहेत्वेव अमोत्मा हि स्वतोऽसिध्यन्‌ अन्यतः सगतिः सेयं. भपीतरूरणप्रामः भप्रमेय कर्थं वस्तु अभावमाभ्रबोधित्वात्‌ °, भवदे यतश्चयं . ., भव्यावृ्ताननुगतेः भसम्यग्ज्ञानयाथात्म्यो ,.. आ आओौत्माकृतिरतो निष्या ,.. आत्माना्मपदार्थषु ,.* सागमो ऽपीममात्मानं .. द्‌ इयेतदुररीकृदय ... शह व्याचक्षते केचित्‌ ,., 1 च्यते वचसा बुद्धौ * त्पन्नस्यापि चोत्पलिः ... । ए (कधा चेत्परं ब्रह्म (केव यतस्तत्वं ,., केनेव प्रकारेण... एतदप्रमयं बह्म... क्‌ कायकारणयोस्त् क्ष पषणप्रध्वंसिनी चेयं .,. पणान्तणेद्धवेत्ाशः क्षणिकत्वं न भावानां ... क्षणिकत्वं यथा नास्ति ..* क्षणिकत्वं यदैकस्य ... ०० १८३ ०० १८३३ = १८३१ „ १८२६ ००, १८२६ ०० १८३५ ° १८३२ , १८३० ० १८२७ ०० १८३६ * १८३६ एृष्ाङ्काः १८२६ क्षश्रं च प्राण एवेति क्षिादिसूत्रपयन्तं क्षियादेर्वियदन्तस्य क्षीणस्वप्रोत्थसंभोगो ,., १४८६ [क्षत्रन्नात्मानमप्राक्षीत्‌ ... , १४९३ |क्षत्रज्ञेश्वरभेदेन १५१४ क्षोण्युपक्रममाकाशात्‌ क्षणिकाः सर्वसंस्कारा: ,.. क्षणितोर्हि क्षतात्माणः ,.. क्षत्रस्यापि यतो धर्मः , क्षत्रादाविव तुल्यापि ,.. क्षत्रादीनां परोष्तत्वात्‌ ..* क्षत्रियं ब्राह्मणो जाया ... क्षपादान्यपि तावन्ति .. क्षयः कमैफलस्योक्तः , क्षयान्ता निचयाः सर्वे ... क्षयिष्णु पुण्यं वेतस्मात्‌. .* , १८२५ |क्षपिष्णुसाधनाधीनं क्षिलयादौ वियदन्तेऽस्मिन्‌ शोकायचरणानि # वणानुक्रमकररभवधानादेतान्यवरिष्टान्यतोऽत्रान्ते प्रदत्तानि । ष्ठाः २३१३ ३१३ „ १४८० ° १४८० „ १९८६ ००० ७५२ .. १९८६ ०, ७६१ ७५ ६ ९०१ ८०९ ७६६ ०० १०४५७ „ १९१२ ० १०४६२ ,,, ११८६ + १३०० „ १३२४ ९९ ,,. १२८५ , १२९६ ००» १२१७७ „* १३०३ ००, १५४७ ०, ११५९ . २०५९ ७२४ २६९९ ,. १८८३ ०» १२३८ ००, १०१४ ००० १८८५ „ ११०२ ० १२.४१ ११०७,१९५२ „ १२१६ ९ क्माकार्यकरणेनैव ,,* ह्मायेतत्सृत्रपयन्तं ग शन्धवोः पितरो देवाः ,.. ज जनिमत्कारणादात्मा ख ज्ञातरूपातिरेकेण ज्ञानं ब्रह्म यथावच ज्ञाताज्ञातविभागोऽतः ... जञाताज्ञानापनिहनुतया ... ज्ञातात्मतस्वो जानाति ... ज्ञाताया जनि तन्मोद- ज्ञातार्थन्यतिरेकेण ्ञातुहञानाभिनिष्पत्तिः ज्ञातोऽपि तद्रेवास्मान्‌... ज्ञातो ऽयमर्थाऽजञातो वा... ज्ञातो वाऽ्याऽथवाऽज्ातः ज्ञात्वा ऽस्मानं तमेवेति... ज्ञानङमफलं धतन्‌ ज्ञानक्मंफलं दिव्यं ज्ञानकमादितण््ं सत्‌ ज्ञानकर्मोपदेशो हि ज्ञानक्रिया प्रमातस्या ज्ञानक्रिगाभ्यां न्याप्योऽ्यं ज्ञानज्ञात्रतिरेकेण ज्ञानतुत्याममन्वानो ज्ञानतो ऽश्चानहानिः स्यात्‌ ज्ञानमप्रतिधं यस्य ज्ञानमात्रमिदं स्वं ... ज्ञानमात्रसतर्वं यत्‌ ज्ञानमुत्पयते पुमां ानमूर्तने जज्ञानम्‌ ^ .4...1..41._.4 __ € अवरिष्ट्ठोकायसरणानां वणीनुक्रमः । कगोकाथवरणानि , १८१५,१८९२ , तराविब च्छदा वदत्‌ ... पष्राह्ाः गैगोकागचरणानि ,,. १२८५ | ज्ञानमेयप्रभेदेष्पि ,,, „ १२९२ | नानकं यथा शुदं जशानलाभा्थयोयस्मात्‌ १८२५ । ्ञानन्यापतिहिं शस्दादौ ..‹ जञानराक्तिक्रियाशकति- ... ज्ञानशक्तिविकाशानाम्‌ ... ` , ज्ञानस्य च विरद्रस्य ... । शानस्य वस्तुनश्रत्वात्‌ ... ४०७२ ज्ानस्यैवाथशूपं तत्‌ * ११६८ ज्ञानस्वभावाद्रषुत्थानं ... ४८६९ शान घटो दीप ह्ति ६११ ज्ञानं प्रयभिजानाति ४०० ज्ञानं सर्प्रनिधं यदत ६२३ ज्ञानान्न तताऽ्पेक््यं “ ... ४६ श्ञानात्पृथगमंसिद्धे ३२२ श्ञानादतिञ्षयो यद्रत्‌ ६३० ज्ञानाट्र्वस्ते हि तममि... ८८६ ज्ञानानुरूपामेवातो -“* ४०१ ज्ञानानुरोधिनीं यद्रत्‌ ... ` १८६२ ज्ञानाभेदानु तत्सिद्धिः ... ४२७ ज्ञानेनाप्रनियनामां . ११८८ ज्ञानोत्पत्ता क्षय मानं ... ` ४३१ ज्ञानोत्पत्तौ न सेज्ञाऽस्ती- ३५० ज्ञानापबंहितस्यापि „ १०६३ ज्ञेय आत्मैव नानात्मा ... . १०२६ ज्यत्वसिद्धये प्राह ४८, जेय यत्तत्प्वक्ष्यामि ° १३१६ एष्टाङ्काः ४७६ „ १४६२ ६३६ „ १०९५ ५५७५ * १५०द्‌ १०,५३१ १४.७६ . १२३५६ „ १.४.७२ , १४९८ ८६१ १२४७ = १८६८. ०० १.४.७६ ,, १६०८ „ १३५७९ ° १२५ = १४६१ १३९ „ ११६ „ १११२ „ ११७९, ९६२० ॥ 011 # १०५७ ° १३७४ त्‌ ३९५ तच्रमस्यादिषाक््योक्की ,.. ४५३ तत्राधप्रत्ययो योऽसी ,.. . १५०३ तथास््यनुभवादेव „.. ३०२ ` सन्मनोऽय परे तत्वे ६५५ ' तस्यास्य दकनोपायः १८३८ , १८३८ „ १८२८ „ १८४० . १८१३ , १८२७ ००१ १८३४