¢ कत्र ब्ुतोयाध्यायादारभ्य प त १5 | (ञ्थमाध्यायादिषष्ठाघ्ारपत-छोकायश्चुएणवणी नुक मसहितेः › ८ वृहदागण्यककमेण पश्चमादारभ्याष्टमान्तः ) । एतनपर्त वे शा० रा रा० काशीनां शाश्च अषृशे इयेतेः षंशोधितम्‌ । तश्च महादेव यिमणाजीःाप्रर इत्यन, जथ तृतीयोऽध्यायः । परमाप्तो पपुकाण्डार्थो याञ्ञवल्कीयकाण्डगः ॥ अतः परं प्रयत्न श्रुत्या व्याख्यायते स्फुटम्‌ ॥ १ ॥ . पा्षादेवापरो्षं यदानन्दज्ञानमद्वयम्‌ । - अमृतं तदहं ब्रह्म स्वस्यापि परायणम्‌ ॥ १ ॥ पधान मधुकाण्डं व्याख्याय युक्तिप्रधानं मुनिकाण्डमवतितारयिषुः संगति; शु. माह इति । काण्ठगोऽयं इति रोषः । प्र्प्रतिवचनाम्ामपङुकि््य धक्िप्रयलः ‰ उक्तस्यैव पुनरुक्त फलमाह । स्फुटमिति ॥ १ ॥ द्ाङवल्कीयमेतस्मान्मधकाण्डादनन्तरम्‌ ॥ शराण्डं विचारभूयिष्ठमधुनाऽऽरभ्यते परम्‌ ॥ २ ॥ पाशराले हेतुमाह । याज्वस्कीयमिति । प्रमाणोकयनन्तरमाविनी| क्तेलदुक्तमागमयुक्तिप्रधानयोरनयोः पोवीपयैमिलर्थः ॥ २ ॥ त पूर्वं य उक्तोऽथः स एवेहापि भण्यते ॥ नरुक्तं न च न्याय्यमेकपरवचनस्थयोः ॥ ३ ॥ [मेति परित ५ पुनरक्तिमविद्रानाशङ्कते । नन्विति । एकस्थ हिः. "उभेदेनाप्यु्। क| दोपलत्राऽऽह । पुनरुक्तमिति । द्वयोरपि हशिपयशादेवापुनरक्तिरिष्टाऽन्यथा सशाखाप्रययन्यायविरोषदिकशावा- एटयेरथमेदामवि न युक्ता पुनरक्तिरफटतवादिय्ः ॥ ३ ॥ { एकार्थत्वेऽपि च सति नैवास्य पुनरुक्तता ॥ ˆ याह्वल्कीयकाण्डस्य ष्ुपपत्तिप्रधानतः ॥ ४ ॥ । कमेत प्माभिमाह । एकार्थतवेऽपीति । प्रथानमूतोपपादफमेदादपौनस्कयं पराति ॥ दिशब्दाः ॥ ४ ॥ | ॥ आगमोक्तिपर नत्वं प्रधुकाण्डस्य वणितम्‌ ॥ आगमार्थविशुद्ध्ं युक्तीरतर परवक्ष्यति ॥ ५ ॥ नव्य मधुकाण्डस्यापि तत्प्रथानत्वमिलयाराङ्कयाऽऽह । आगमेति । कथमस्योप सिषा स । उगमेति ॥ ९ ॥ न चाऽऽगमस्य स्वातग्रयं युक्त्युक्तेरपनुयते ॥ अथौन्तरत्वायुक्तीनां भमाणेभ्यो यतस्ततः ॥ ६ ॥ १ ख. "क्तिप्राधान्व्यो"। १४३ ११३८ सुरेशराचार्यकृत बृहदारण्यकोपनिषदधाप्यवातिकम्‌ [तृतीयाध्याये तरि गुक्तयपक्षत्वादागमस्यानपेक्षत्वलक्षणप्रामाण्यक्षतित्राऽऽह । न चेति { यत- स्तो निरुच्यमानयुक्तीनाममानत्वादागमस्य तद्पेक्षतवेऽपि न खातन्यहानिरित्य्थैः ॥६॥. सवरपरमाणरोषतवं गुक्तीनामुपवणितम्‌ ॥ शासान्तरेष्वपि तथा नातः स्वातश्यखण्डनम्‌ । ७ ॥ कथं ताप्ताममानत्वमत आह । सर्वेति । उक्तं हि---अविज्ञाततत््वेऽथं कारणोपपत्ति- तस्तच्वज्ाना्थमूहस्तकं इति । न्यायभाप्यकारोऽप्याह--तततवविषयाम्यनृज्ारक्षणादू- हाद्धावितात्परस्तनादनन्तरं प्रमाणमामर्यीत्त्चन्तानमुपपदयत इति । तद्वातिककारश्च प्रमा- णानि पुनः परवतैमानानि तर्कविविक्तमथ यथामूतमभिगमयन्तीति। अन्यो ऽप्याह- तय! परमाणोपपत्येतिकतैम्यतया प्रमाणविषयमम्यनूजानन्त्या व्रिशोधरिते विषये प्रमाणः त्यहं प्रवर्तत इति । युक्तीनां प्रमाणरोपत्वे तदपे्षागमस्य न खातन्व्यहानिरिति फलि- तमाह । तथेति । अतः सपिक्षत्वादित्येतत्‌ ॥ ७ ॥ पदा्थविपया चेयं युक्तिस्तर्कोऽभिधीयते ॥ वाक्याथ॑स्त्वागमादेव निरपेकषमतो वचः ॥ ८ ॥ अस्तु वाऽनुमानान्तमवर युक्ति्मानं तथाऽपि नाऽऽगमस्य खातन्व्यभङ्गो विपयभ. दादित्याह । पदार्थेति ॥ < ॥ पौरूपेयवचःस्तेव युक्तेः प्राधान्यमिष्यत ॥ अनरोक्ती तु तात्पर्य युक्तेरथों न युक्तितः ॥ ९॥ वेदवाक्यस्य स्वातन्त्े हेत्वन्तरमाह । पौरूषेयेति । टोकिकवाकयेप्वाप्तानःरोक्छ- त्वादिसङयनिरापित्वेन युक्ति प्रधानीकृत्य प्रामाण्यं वेदवाक्येषु तु मुक्त्या तात्पयैनि शये तदनपेक्षमेवातः श्रतिरिङ्गादियुक्यवगततात्पर्यस्य प्रयक्षादिविरोधनिरास॒द्वार+ ` ददीकरणं वाचारम्भणलवादियुक्तिकृतमिति नाऽऽगमार्भे युक्तेः खतन्रतेलर्थः ॥ ९ ॥ परत्यक्षाद्रतिव्तितायुक्त्यपेक्षा न विद्यते ॥ आगमार्थे यथैवं स्याचुक्त्यथे नाऽऽगमेक्षणम्‌ ॥ १० ॥ किंन विमतं न युक्लपेकषं प्रयक्षाययोग्यत्वाद्धम॑वदिलनुमानदिक्यागमस्यानपे६ ३ ` त्याह । प्रत्यक्षादीति । खविषये युक्तेरागमपिक्षावत्तस्यापि खविपये युक्त्यपेक्षः किं न स्यात्तत्राऽऽह्‌ । यथेति । न हि रोक द्धेऽ्थ वेदापेक्षेति मावः ॥ १० ॥ पंस्वभावानुरोधेन युक्तिर्वेदे ऽभिधीयते ॥ आगमस्य प्र्तिस्तु मयदत्तव्यपेक्षया ॥ ११ ॥ वेदः खार्थे युक्त्यनपक्षशवत्कथं ताहे तत्र सोच्यते तत्राऽऽह । पुंस्वभावेति ' अथं हि पंखमावो यद्रदयालन्युक्तेऽप्यसंभावनादिद्वाराऽऽरोपितकर्वृतवा्भिमानितः १ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाख्च५".. ` पख्यटीकासंवरितम्‌। ११३९ तक्निरापानुपरारेण वेदे युक्तिरिषटेयथः । ननु वेदस्यापि पुरुषब्रुद्यनुरोभेन प्रवृत्तेलरका- दविदोषस्तत्राऽऽह । आगमस्येति । न हि वस्तु पुरुषोत्मेक्षीमनुपरति क्षणिकत्वदेरपि वस्तुतव्रङ्गादतः तिदधमभमागमः सखतोऽवगमयेदध्यक्षादिवदित्यर्भः ॥ ११ ॥ ननुक्ता मधुकाण्डेऽपि वुन्दुभ्याचुपपत्तयः ॥ आगमैकमधानत्वं कथं तस्येति भण्यते ॥ १२ ॥ आगमप्रानं मधुकाण्डमिदं तु युक्तिप्रथानमिति व्यवस्थया पृनरक्तिपमाधिरुक्तः संप्रति व्यवस्थामाकषिपन्पौनसक्लतादवस्थ्यं शङ्कते । नन्विति ॥ १२ ॥ नैष दोषो यतस्तत्र युक्तीनामपधानता ॥ प्राधान्यं याङ्गवस्कीये युक्तीनामभिधीयते ॥ १३॥ पर्वत्राऽऽगमप्राघान्यादुक्तेगणत्वादत्र च वेपरीत्यादुभयत्रोभय्तच्वेऽपरि न पोनर्- " वल्यमिलयाह । नेयादिना ॥ १३॥ क्त्यागमो हि संभूय करस्थामलकादिवत्‌ ॥ ` सुसूक्ष्ममपि सद्रस्तु शक्तौ ज्ञापयितुं यतः ॥ १४॥ ` नन्वेवं पुनरक्तिपरिहारेऽपि किमागमगम्येऽरथ गुक््युपन्यापनेन.न हि तामनुसलयाऽऽ- गमः खार्थं प्रमापयेदत आह । युक्तीति । आगमिकेऽर्थ॒विपरीतभावनादिमञ्जक- त्वेन युक्तीनामुपयोगादुक्ता तत्पेगतिरिति हिशब्दाषैः ॥ १४ ॥ यक्तयोऽतोऽभिधीयन्ते पृवंपक्षादिसंश्रयाः ॥ याज्ञवल्कीय एतस्मिन्काण्डे जल्पोक्तिवर््मना ॥ १५ ॥ काण्डारम्भमुपपरहरति । युक्तय इति । द्विविधा कथा जल्पो वादश्च तत्र॒ जसप- द्वारा युक्तीरुक्त्वा तद नुपारेण तच निणीयते पञ्चमेनेलध्यायार्थमाह । जल्पेति ॥ १९॥ उद्वीथममुखा येऽर्था मधुकाण्डे परोदिताः ॥ तेषामेव विद्ुद्ध्यर्थं विचारः क्रियतेऽधुना ॥ १६ ॥ काण्डाध्यायारम्भमुक्त्वा भाप्योक्तमास्यायिकांनन्धं पिद्धवत्कृय ब्राह्मणस्य संग- तिमाह । उद्वीयेति ॥ १६॥ द्दीनस्यास्य तेनात एकवाक्यत्वमिष्यते ॥ तथेवान्यपदारथेषु तद्रयोरपि काण्डयोः ॥ १७॥ उद्रीथव्राह्मणोक्तवागादिखरूपनिरूपणारथत्वादस्य बाह्मणस्या्त्यदर्शनस्य तत्रो. पालिशेषत्वादनयो्बाह्मणयोरेकवाक्यतेति फटिनमाह । द्च॑नस्येति । न केवरमाच- - ्ाहमणस्यव पूरवसंगतिरपि त्वन्येषामधीत्याह । तथैवेति । अन्यर्ादमणैरक्तार्थषु तर्व- -------------___~~~~~~~~~-~---~-~-~--~---- ` १. क्षादीननु" । ११४० सुरेशवराचार्यङृतं वृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [तृतीयाया रतेषु मधुकाण्डक्तततमायर्थनिर्णये्तं तेप परैणेकवाक्यत्वमित्यथः । काण्डय दयोरेकवाक्यत्वं निगमयति । तदिति । तदा परामृष्टमकवाक्यत्वम्‌ ॥ १७ ॥ यदिदं कर्मणोऽशेपसाधनं मृत्युना ऽऽषुतम्‌ ॥ स्वामिमव्रत्विगगन्यादि त्वमिपन्नं वहीङरृतम्‌ ॥ १८ ॥ काण्डादिपंगतीरत्वा पदायव्याख्यामारमते । यदिदमिति । आष्ुतं वयामि यावत्‌ । तस्य कमणः सप्तापनस्य कती यजमानः केन मृलयोरातेमक्तो मवरती शेषः ॥ १८ ॥ परिच्छेदकृदज्ञानं सासङ्गं मृदयुसंतितम्‌ ॥ केनायं यजमानोऽतो एृलयोराप्रतिमुच्यते ॥ १९ ॥ को मृत्युन सप्राधनं कर्म संसं वशीकृतं च यस्य नाऽऽेभुमक्षेयत आह । परिच्छेदेति । ब्रहक्षत्रादिमेदकारणं श्रानिन्तानं रागादिप्तहितं मृत्युरिद्थः । केने. त्यादिवाक्यमादत्ते । केनेति ॥ १९. ॥ यन्मर्त्यसाधनं साध्यं मलयं तदपि जायते ॥ साधनानुमितं साध्यं मुक्तिः कनात उच्यते ॥ २० ॥ यथोक्तसृत्युनाशे साधनं सपैमेव कर्म वयक्तं स्यात्त चानतिदायपुमभहेतुकर्मलागो यक्तसलतो नायं प्रभो मुज्यते तत्राऽऽह । यन्पर््येति । देतोनाशित्वेऽपि फटस्याना- शित्वं मोक्षवदितयाशङ्कयाऽऽह । साधनेति। कारणानुपरारित्वात्का्थस्य मुक्तेश्वाका्य- त्वाननाशिलं साध्यस्यावरयेमावीति मावः । सहेतुफटस्य कर्मेणो न॑रितवेन त्याज्य- त्वात्तवयापकस्य मृत्योरत्ययोपायो वाच्य इति प्रश्चं निगमयति । पुक्तेरिति ॥ २० ॥ होत्ररिवजाऽभ्रिना वाचा मृयोरानर्षिमुच्यते ॥ इति प्रभप्रतिवचो याज्ञवस्क्यो ऽप्यवाच तम्‌ ॥ २१ ॥ प्रिहरमवतारयति । होत्रेति । तमिव्यश्चल्स्य निर्देशः ॥ २१ ॥ प्रवक्ता याज्ञवल्क्योऽत्र तं पृच्छन्त्यश्रलाद्यः ॥ सराजके समाजेऽयं विचारः क्रियते पदान्‌ ॥ २२ ॥ अथाश्चरो यान्ञवलयं जेतुं जल्पेन प्रवृत्तस्तत्र तेनापि तेनेव च्छलादि प्रयोक्तु युक्तमहदयवाचामटदया एव प्रतिवानो भवन्तीति न्यायादतो यथातत्त्वं प्रतिवचनमनु- चितं जल्पस्य तत्तनिर्णयफललानुपपतेसतत्रा ऽऽह । प्रवक्तेति । अत्रेति जल्पकथोक्तिः । विचारस्य महत्वं त्वनिणैयफटत्वम्‌ । ज्ञानवतामेवाश्वटादीनां जयारिविवक्षया प्रशन दरौनादुत्तरत्र नियहोद्धावनाच्च भवत्येषा जस्पकया साऽपि कदाचिन्महाजनपरिगृहीता १ ख. नादयते । १ ब्राहमणम्‌] आनन्दगिरिकृतशास्ञपकारिकाख्यटीकासंवरितम्‌। ११४४ तच््वनिर्णयं फति । उक्तं हि- तत्वाध्यवप्तायपरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्ष- णार्थं कण्टकशाखीवरणवदिति। वात्स्यायनश्च ऽऽह-- तानि हि प्रयुज्यमानानि परप- क्षरिवतिन स्वपक्ष रक्षन्तीति । अन्योऽप्याह-तत्वसंरक्षणारथत्वान्नादाचार्‌ इति । अतो वादवञ्जल्पोऽपि कदाचित्तस्वनिणीयक इति भावः ॥ २२ ॥ यजमानस्य येयं वाग्घोता चैतद्रयं यदा ॥ अधिदैवात्मना वेत्ति स होतेवंमिधो भवेत्‌ ॥ २३ ॥ वागे यज्ञसयेल्यदिरथमाह । यजमानस्येति । अध्यात्मं यजमानस्य वागधियज्ं होता चेति द्वयमभ्निहूपेण यदा होता ध्यायति तदा स॒ यजमानस्याऽऽत्मनश्र मृत्यु नाशे हेतुः स्यादिलय्थः ॥ २३ ॥ अनन्तविग्रहः सोऽगनि्होता मृलोर्यथोदितात्‌ ॥ यजमानस्य युक्तिः स्याद तिमुक्तिस्तथेव च ॥ २४ ॥ स्र मृक्तिरित्या्यवतारयति । अनन्तेति ॥ २४ ॥ आसुरात्साधनादैवमापिक्तिरिहोच्यते ॥ साध्यादप्यासुरादैवसाध्यानिरतिमुक्तिता ॥ २५॥ मक्तिपदाभेमाह । आसुरादिति । ज्ञानहीनात्केवटात्पापमिभ्निताद्वा पुण्यकर्मणः सूत्रायासिहेतोः समुचयस्याऽऽपिरत्र मूक्तिरित्यथः । अतिमुक्तिदाब्दार्भमाह । साध्यादिति । आघुरसाधनफलत्छगीदे्देवपसाधनफटस्य पूत्रदेरापिरत्ातिमुक्तिरि- वय्थः ॥ २९ ॥ यथोक्तोपासनादेव केवस्यं चेद्विवक्ष्यते ॥ व्रह्मविन्रा िपर्थेयं नान्यन्यक्तंः फलं ततः ॥ २६ ॥ केचितु सूत्रोपस्तेः समुचितायाः साक्षानमक्तिरितयम्मिनर्थे साऽतिमुक्तिरिति वक्यं व्याचक्षते तान्प्रत्याह । यथेति । सा कर्मशेषतया तत्फटेति वेन्ेत्याह । नान्यदिति ततो बरहमविद्यावशादिति यावत्‌ । विद्याकर्मणोः रोपोपितवं दूषितमिति भावः ॥ २६॥ आसुरात्कर्मणो मृलयोरतिमुक्तिरिहोदिता ॥ काटातकरमातिरेकेण मृलयोमृक्तिरिदोच्यते ॥ २७ ॥ यदिदमिवयायुत्तरवाक्यंतात्पयं वक्तं वृत्तमनुवदति । आसुरादिति । उत्तरं वाक्य- मवतारयति । काछादिति । कर्मणो मुक्तिरुक्ता वेत्काटादपि सोक्तैव तस्य कमीन्त- भवेन मुत्युत्वादियाशङ्कयाऽऽह । कर्मेति ॥ २७ ॥ भयोगसमवाय्येव द्रव्यकतरीदिसाधनम्‌ ॥ तत्मयोगावसाने च सर्वं तदपदज्यते ॥ २८ ॥ १ क. तु। ११४२ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाप्यवानिकम्‌ [ तृतीयाध्याये- तनिरपक्षतया कालस्य मृत्यं वक्तु भूमिकां करोति । प्रयोगेति । तस्य रेषिणो विनाशे स्वरूपेण सतोऽपि कर्रादिम्तच्छेषत्वनाशादपवर्भवाचोयुक्तिः ॥ २८ ॥ ्योगावसितेसतूध्वं कालः प्राक प्रयोगतः ॥ ्षपयन्वतेतेऽजसं सर्वे तत्कर्मसाधनम्‌ ॥ २९ ॥ काटस्य मृत्युत्वमुपपाद्यति ! प्रयोगावसितेरिति ॥ २९. ॥ तस्मात्कर्मातिरेकेण कालो मृत्यु; पतीयताम्‌ ॥ ततोऽपि मूक्तिवैक्तव्येत्यत आरभ्यते परः ॥ ३० ॥ तस्य तत्षपयितृत्वे फर्तिमाह । तस्मादिति । तम्य मत्यत्वे सिद्धे कि जातं तदाह । ततोऽपीति । करमद्ान्तार्पोऽपिशब्दः ॥ ६० ॥ कालश्च द्वििधः पोक्तं एकोऽदहारात्ररक्षणः ॥ तिथ्यादिलक्षणश्चान्यस्ताभ्यां पुक्तिरिदोच्यते ॥ ३१॥ उत्तरग्रन्थस्यप्रश्रयोर्विषयं भेत्तुं कण्डिकाद्वयमादत्ते | काटश्वेति ॥ ६१ ॥ उपस्थापयतः कर्म तथा क्षपयतो यतः ॥ अहोरात्रे ततो मृल्युस्ताभ्यां मुक्तिः कुतो भवेत्‌ ॥ ३२ ॥ अहोरात्रयोमृत्यु्ोक्तिपूर्वकं ताम्यां मुक्तिहेतु एृच्छन्नायं प्रभं त्रिभनते । उपस्था- पयत इति ॥ ३२ ॥ अध्यात्मं चक्षरध्वयुरधिय्गं दयं रविः ॥ साक्नादनन्तदेहोऽयमिति ध्यायन्विमुच्यते ॥ २३ ॥ | परिहारतात्पय॑माह । अध्यात्ममिति । यजमानस्याध्यात्मं चक्षरमियज्ञमधवर्ुश्े तयुभयमनवच्छिन्नः सवितैवेति पाक्षा्यायन्नघ्वनरः स्वयमहोरात्रास्यान्मृतयोरच्यते यजः मानं च मोचयतौत्यथः ॥ ३३ ॥ आत्मावयव एवायं सूयथकषुममांशमान्‌ ॥ अध्वयुरहमेवेति साक्षात्कृत्वा विमुच्यते ॥ ३४ ॥ चर्व यज्ञसयेयदिस्तात्पर्य वदनुक्तं व्यनक्ति । आत्मेति । ममाष्व्योः संधी योऽयमात्मा यजमानस्तदवयवश्व्षुरहं चाध्वर्युरित्युभयमंशुमानेवेति सराक्षाच्यानं कृत्वा यदाऽभध्वगृलिष्ठति तदा यजमानोऽधवधुश्वाहोरात्रास्यमृयरच्यत इत्यर्थः ॥ २४ ॥ कलादरद्धिक्षयाभ्यां तु पक्षयोरुभयोस्तथा ॥ चन्द्रः कर्तेह तत्माप्टया पाभ्यां विभरमुच्यते ॥ ३५॥ यदिदं सव पूवपक्षेत्यादिप्रश्न ब्रह्मणत्विना मन्ता चन्द्रेणेति माध्येदिनश्रत्या तावदु- १. च। १ ब्राहमणम्‌ ] जनन्दगिरिङ़ृतज्षाख्षकारिकाख्यरीकासंबलितम्‌। ११४३ भ १ त्रमाह । कलेति । चन्द्रमपि वृद्धिहाप्तयोर्मावातपक्षयोरपि तयोः सत््वात्मारश्यात् तत्कतीऽतशचनद्रात्मना तब्रह्णो मनसश्च ध्यानातप्षदवयात्मकमृत्यरयनमानो बह्मा च मुच्यत इत्यथः ॥ ३९ ॥ हासदटख्ोर्यतः कर्ता वायुशन््रमसस्ततः ॥ वायुनेबोपसंहारः पराणोद्रात्रोरयं कृतः ॥ ९६ ॥ , उद्वात्रस्विजा वायुना प्राणेनेति काष्वशरतेसतात्पर्यमाह 4. हासेति । पूत्रात्मवायुः खावयवख चन्द्रमसो वृद्यादौ कारयिता त्यनमानप्राणखोद्रातुश्च वाय्वात्मनैवोपसं- ग्रहः काष्वश्रतौ हृतोऽतो वाखात्मेवेद्रात्रदिध्यीनातकषद्रयात्मकमृत्योरुद्वाता यजमा- नश्च मुच्यत इत्यथः ॥ ३६ ॥ मनोऽध्यात्मं यद्स्याद्रह्मा चैवाधियङ्गः ॥ तस्याधिदेवता चन्द्र इति माध्य॑दिनशरुतिः ॥ ३७ ॥ किमिदं विरुद्धं ध्यानद्वयमनृष्टेयमित्याशङ्कय शाखामिदेनोदितानुदितहोमवद्विकल्प- ममिप्रेत्य कलावृद्धिक्षयाम्यामित्यत्रोक्तं स्मारयत्नाह । मन इति ॥ ३७ ॥ कर्मतः कालतो मयोक्तो ऽयं स्वगमेष्यति ॥ तं प्रयास्यति केनायमाक्रमेणेति पच्छयते ॥ ३८ ॥ यदरिदमन्तरिक्षमित्यादिप्र्ं वृत्तमनू्यावतारयति । कर्मत इति ॥ ३८ ॥ स्वर्गलोकगताव्र साधनं पृच्छ्यते यतः॥ अन्तरिक्षमनाधारं गतौ देतुनिषेधनम्‌ ॥ २९ ॥ आक्रमदाव्दाथं दरेयन्प्रश्षविषयं विद्यति । स्वर्गेति । तत्र हेतुः । यत इति। अन्तरिक्षमनाधारमिति गतौ हेतो्िपेधनं यतो मात्यतो गतिप्ताधनप्रशनमरैतीति योजना ` ॥ ३९॥ न तु देदय्रे प्रश्नः सति गन्तरि पृच्छयते ॥ अग्न्यादिषष्टिभिश्चास्य देहः पराक्प्रतिपादितः ॥ ४० ॥ मवुप्रपश्चास्त्वारम्बणाक्रमणङब्दयोः शरीरविपयत्वमिच्छन्तो देहय्रहविषयमिमं प्रं व्याचक्षते तान्प्रत्याह । न तिति । तत्र हेतुः । सतीति । गन्तरि सत्येव केनेति पृच्छयते न च विना देहं गन्तृत्वमतो गतिबटात्तचोग्यदेहामान तदहे प्रश्न- पिदधिरिलय्थः। किंच सोऽपनिरभवदित्यादिना चधुरादीनामग्यादिदधा दरष्ट्दहस्यो. द्रीथत्राह्मणे सिद्धत्वाददेहस्य द्षटूत्वायोगान तद्दे प्रभ इत्याह । अग्न्या- रीति ॥ ४०॥ ~~~ १ स. ग. -ूद््िग्योऽभि" । २ ल. "दिनी धरु । ३ ख. एच्छति । ११४२ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ तृतीयाध्याये- तननिपक्षतया कालस्य मृत्युं वक्तुः भूमिकां करोति । प्रयोगेति । तस्य शेषिणो विनाशे स्वरूपेण सतोऽपि कर्वादिस्तच्छेषत्वनाश्ादपवर्गवाचोयुक्तिः ॥ २८ ॥ प्रयोगावसितेस्तृध्वं कालः माक प्रयोगतः ॥ ्षपयन्वर्वतेऽजसरं सर्व तत्कमंसाधनम्‌ ॥ २९ ॥ कारस्य मृत्युत्वमुपपादयति । प्रयोगावसितेरिति ॥ २९. ॥ तस्मात्कर्मातिरेकेण कालो मृत्युः मतीयताम्‌ ॥ ततोऽपि मूक्तिवैक्तव्येत्यत आरभ्यते परः ॥ ३० ॥ तस्य ततकषपयितृत्वे फलितमाह । तस्मादिति । तस्य मृत्युतवे द्धे कि नातं तदाह । ततो ऽपीति । करमद्टान्तार्योऽपिशब्दः ॥ ६० ॥ कालश्च द्विविधः भोक्त एकोऽदोरात्रलक्षणः ॥ तिथ्यादिलक्षणश्रान्यस्ताभ्यां गुक्तिरिदोच्यते ॥ २१ ॥ उत्तरम्नन्थस्थप्रशयोरविषयं मेतु कण्डिकाद्वयमादत्ते । कालश्चेति ॥ ६१ ॥ उपस्थापयतः कर्म तथा क्षपयतो यतः ॥ अहोरात्रे ततो मृ्युस्ताभ्यां मुक्तिः कुतो भवेत्‌ ॥ ३२ ॥ अहोरात्रयोमत्युत्वोक्तिपूवकं ताम्यां मुक्तिहेतु ए्च्छन्नायं प्रभं विमजते । उपस्था- पयत इति ॥ ३२ ॥ अध्यात्मं चघुरध्वरयुरधिय्गं दयं रविः ॥ साक्षादनन्तदेहोऽयमिति ध्यायन्विमुच्यते ॥ ३३ ॥ परिहारतात्प्ममाह । अध्यात्ममिति । यजमानस्याध्यात्मं चक्षरयियज्ञमध्वयशर" त्युभयमनवच्छि्नः सवितेवेति सक्षाद्यायत्र्व्युः स्वयमहोरात्रास्यान्मलोर्ुच्यते यज- मानं च मोचयतीत्यथः ॥ ६६ ॥ आत्मावयव एवायं सूर्यश्कषुममां गमान्‌ ॥ अध्वयुरहमेवेति साक्षात्कृता विमुच्यते ॥ ३४ ॥ चकु यज्ञस्येलयदिस्तात्प्यं वदनुक्तं व्यनक्ति । आत्मेति । ममाष्व्योः संधी योऽयमात्मा यजमानसतदरवयवश्वशषुरहं चाघ्व्यरित्युमयमंशुमानेवेति साक्षाच्यानं कला यदा.ऽध्वयिष्ठति तदा यनमानोऽध्वयुश्वाहोरात्रास्यमलय च्यत इलः ॥ २४ ॥ कलादृद्धिक्षयाभ्यां तु पक्षयोरुभयोस्तथा ॥ चन्द्रः कर्तह तत्पराप्ट्या पक्षाभ्यां विप्रमुच्यते ।॥ ३५॥ यदिदं सवं ूवपक्षित्यादिप्रश्न ब्रह्मणत्विजा मनसा चन्द्रेति माध्यदिनश्रत्या तावद्‌ १. च। १ ब्राह्मणम्‌ ] आनन्दगिरिकृतज्चाख्पकारिकाख्यरीकास॑वरितम्‌। ११४२३ त्रमाह । कलेति । चन्द्रमपि वृद्धिहाप्तयोर्मावातक्षयोरपि तयोः सच्चात्माददयात् तत्कतीऽतश्न्द्रत्मना ब्रह्मणो मनश्च ध्यानातपक्षद्भयात्मकमृतयर्यनमानो ब्रह्मा च मुच्यत इत्यथः ॥ ३९ ॥ हासदृख्ोर्यतः कर्ता वायुशवनद्रमसस्ततः ॥ वायुनैवोपसंहारः प्राणोद्वाजोरयं कृतः ॥ २३६ ॥ उद्रात्रत्विना वायुना प्राणेनेति काण्वश्रतेस्तात्पयैमाह 4. हासेति । सूत्राप्मवायु सावयवस्य चन्द्रमसो वृद्यादौ कारयिता तद्यनमानप्राणसोद्रातुश्च वाय्वात्मनेवोपसं- ग्रहः काण्वश्रृतो कृतोऽतो वाखात्फौवेद्वात्रोदध्यीनातकषदयात्मकमृतयोरुद्वाता यनमा- नश्च मुच्यत इत्यर्थः ॥ ६ ॥ मनोऽध्यात्मं यदस्याभरद्रहमा चैवाधियह्गः ॥ तस्याधिदेवता चन्द्र इति माध्यंदिनश्रुतिः ॥ ३७ ॥ किमिदं विशुद्धं ध्यानद्रयमनष्ेयमित्याश्ञङ्य शाखमदिनोदितानुदितहोमवद्धिकलप- मभिप्रेत्य कठावृद्धिक्षयाम्यामित्यत्रोक्तं स्मारयनाह । मन इति ॥ ३७ ॥ कर्मतः कातो मृदयोर्ुक्तोऽयं स्वगेमेष्यति ॥ तं प्रयास्यति केनायमाक्रमेणेति पृच्छ्यते ॥ ३८ ॥ यदरिदमन्तरिक्षमित्यादिप्रशं वृत्तमनूदयावतारयति । कमत इति ॥ ६८ ॥ स्वगीलोकगतावन्न साधनं पृच्छयते यतः॥ अन्तरिक्षमनाधारं गतौ हेतुनिषेधनम्‌ ॥ २९ ॥ आक्रमदान्दार्थं दश्ेयन्प्रश्षविषयं विदादयति । स्वर्गेति । तत्र हेतुः । यत इति। अन्तरिक्षमनाधारमिति गतौ हेतोपिपेधनं यतो मात्यतो गतिपराधनप्रशमहतीति योजना ॥ ३९ ॥ न तु देहग्रदे परभरः सति गन्तरि पृच्छयते ॥ अग्न्यादिदृष्टिभिश्वास्य देहः पराक्मतिपादितः ॥ ४० ॥ मर्तृ्रपन्चस्त्वारम्बणाक्रमणशब्दयोः शरीरविपयत्वमिच्छन्तो देहग्रहविषयमिमं प्रभं व्याचक्षते तान्प्रलयाह । न स्विति । तत्र हेतुः । सतीति । गन्तरि पतत्येव केनेति ष्रच्छयते न च विना देहं गन्तृत्वमतो गतिव्रखात्तचोग्यदेहलामान तदहे प्रश्- तिद्धिरि्य्ैः। किंच सोऽप्निरमवदित्यादिना च्ुरादीनामम्यादिदधा द्षट्दहस्यो. द्रीयत्राहमणे सिदधत्वाददेहस्य द्र्टष्वायोगान्न तदहे प्रभ इत्याह । अग्न्या दीति ॥ ४०॥ ~~~ _.__ _------- ~~~ १ स. ग. 'मृदरयलिग्योऽभि"। २ ख. "दिनी श्रुः । ३ ख. प्र्छति। ११४४ सुरेशराचार्यृतं बृहदारण्यकोपनिपद्धाप्यवातिकम्‌ [ तृतीयाध्याये मनोऽपियङग ब्रह्मैव ब्रह्मा चन्द्रोऽधिदे वतम्‌ ॥ चन्द्रेण मनसा लोकमवष्टम्भेन यास्यति ॥ ४१ ॥ प्रपक्षं निराकृ ब्रह्मणेवयादिपरिहारतात्पर्यमाह । मन इति । यदध्यात्मं यजमा- नस्य मनस्तदभियन्ञमवििग््रहैव स चाधिदेवशन्द्रोऽतश्व्द्रात्मना दृष्टेन मनपता ब्रह्मणाऽ- वष्टम्मेन बह्मटोकं यजमानो ब्रह्मा च प्रप्स्यतीदर्भः ॥ ४१ ॥ अध्यात्मं प्राण एव स्यादुद्राता योऽधियङ्गगः ॥ स वायुरिति पाठे स्थाद्चाख्या माध्यंदिने यम्‌ ॥ ४२ ॥ काण्वश्ुलयोत्तरमुक्त्वा माध्यंदिनश्रुल्याऽपि तदाह । अध्यात्ममिति । योऽध्यासमं यजमानस्य प्राणः सोऽपियज्ञमुद्राता स्यात्स च वायुरिति दघ ब्रह्मरोकप्रा्िरित्युद्रा- चतिविजा वायुना प्राणेनेति माध्यंदिनपठे व्याख्या शाखामेदेन च विकल्प इत्यथः ॥ ४२ ॥ यजमानशरुतेरत्र पूरवद्धीधैकवाक्यतः ॥ यजमानो जपस्तत्र ज्ञानं नेत्यवसीयताम्‌ ॥ ४२ ॥ किमिदमुपासिजातं याजमानमात्विज्यं वेति वीक्षायामाह। यजमानेति। उद्रीथत्रा- हणे यजमानस्वामिकस्तत्कर्तृक्श्च नपो ज्ञानं तु तत्खामिकमपि न तत्क्ैकं किंला- तिज्यमित्यक्तं तथाऽत्रापि यजमानश्रतेसतत्खामिकमेव ज्ञानमृतिकवरैकमि्यवपनेयमुद्री- थवाक्येनास्य वाक्यैकवाक्यत्वादिल्य्थः ॥ ४३ ॥ संभाव्यते न यत्तत्र यजमानस्य मानतः ॥ अस्तु कामं तदुद्रातुनेतु तद्यजमानगम्‌ ॥ ४४ ॥ स्वसुवणीदिज्ञानवनृद्रीथादिज्ञानमपि किमिल्ुद्रातृखामिकं न स्यादित्या ङ्भयाऽऽ- ह । संभाव्यत इति । तत्रेत्युपासनान्युक्तानि तेपु यज्ज्ञानं सुवर्णादिविपयं यजमानस्य . मानतोऽपंमावितं तदीद्धातृकमेव यत्त॒ यजमानगतमृद्रीथादिज्ञानं न तदालिञ्यमि- त््थः ॥ ४४ ॥ इतीत्युक्त परामर्शो ह्यतिदेशा्थ उच्यते ॥ इतोऽन्यत्रातिमोक्षा ये तेऽप्येवमिति वीक्ष्यताम्‌ ॥ ४५ ॥ ्रकृतज्ञानस्यो ्ा्ादिकतुत्वं यजमानस्वामिकमित्युक्तवोत्तरवाक्यस्थेतिशव्दार्भमाह | इतीस्युक्तेति । तत्फलं हिदाव्दपरनितमाह । अतिदेश्ाथं इति । अतिमोक्षा इल्- स्याथं वदन्नतिदेश्रकारमाह । इतोऽन्यत्रेति । यथा वागादयोऽग्नयाद्यात्मना दृष्टा 1 वाय्वादिरूपेण दृ्टासतद्धेतत्रो द्रष्टव्या इत्यथः ॥ ४५ ॥ १. ख. तमाह । २ ख. ग. नं येदयः। १ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाह्गपकाशिकाख्यदीकासंवलितम्‌। ११४५ अधिदैवात्मना तेषां टयः साधनात्मनाम्‌ ॥ ~ अतिमोक्षाः स्युः सर्वत्र यथोक्तादेव रक्षणात्‌ ॥ ४६ ॥ अतिदेशमेव प्रपञ्चयति । अधिदैबात्मनेति । यथा स्ताधनहूपाणां वागादीनाम- ग्यादिदेवतात्मना दृष्टयो मृत्युम॑तीत्य मोक्षहेतवसथा त्वगादिप्वि सर्वषु पूरवोक्तवा- सादिदेवतात्मत्वदशैनादतिमेोक्षाः स्युरिलक्षरार्थः ॥ ४६ ॥ फलवत्क्मणां कापि किंचित्सामान्यसंश्रयात्‌ ॥ सेपत्तिमर्हतां संपदल्पीयःकमैसू च्यते ॥ ४७ ॥ उद्रीथोपासिशेषं निरूप्य साधनविशेपोक्तिप्रसङ्गेन संपदो निरूषयन्रथेलयादौ संप- त्पदार्थमाह । फलवदिति । महतां फल्वतामश्वमेधादिकर्मणां कमेत्वादिकिंचित्ाद- इयात्काप्यल्यीयःस्धिहोन्रादिषु संपत्तिः संपदुच्यते यथाशक््यभनिहोत्रादिनिर्तनेनाश्व- मेधादीनि निवै्वन्ते मयेति ध्यानं संपदिलर्थः ॥ ४७ ॥ यादि वा तत्फलस्येव किचित्सामान्यवत्मना ॥ संपादनं भवेत्संपदप्निहोत्रादिकमेणि ॥ ४८ ॥ फट्येव वेति भाप्यार्थमाह्‌ । यदि वेति । अत्र तु सामान्यमत्र स्फुट भविप्यति ॥ ४८ ॥ संपदा चेत्फलपािर्मेधादिकमणाम्‌ ॥ जयाणामपि वणानां तत्पाठः फलवान्भवेत्‌ ॥ ४९ ॥ कर्मणामेव बलवत्त्वं न पंगदामतो न संपत्कर्थिलयाशाङ्कयाऽऽह । संपदेति । विहि- -ताध्ययनस्या्थततानानुष्ठानादिपरंपरया फटवत्वमिषटं न चाशवमधादिषु सरवैपां वर्णिका - नामनु्ठानपंभवोऽतस्तेषां तदध्ययनार्थवत्वानुपपत््या संपदोऽपि फटिदधिरष्वयेत्यथैः ॥ ४९ ॥ नातिभारोऽस्ि नो बुद्धेः शसं चत्तत्परं भवेत्‌ ॥ विदुषां श्रेयसेऽतोऽध्वा न कचित्मतिहन्यते ॥ ५० ॥ अश्वमेधादिफलस्य महतः संपदा कथमस्पीयस्या प्रापिरिाशङ्कयाऽऽह । ने्या- दिना । संप्छालं संपदाऽप्यश्चमधादिफलापिरि्यत्र तात्प्यवचेत्तदा प्रतिपत्तणां शासरप्रतिपत्तौ न मनःतेदो युक्तः शाख्म्यानतिशङ्कयतवारितय्भः । अनष्ठानपंप- दोऽपि फलवत्त्वे फलितमाह । वरिदुषामिति । कचिदिति ब्राह्मणादीनामश्चमेधादरिपागे विवक्षितः ॥ ५० ॥ तिसृभिरिति संख्याथमश्निर्णयमत्रवीत्‌ ॥ पृरोरुबाक्यायुक्त्या तु संख्येया्थविनिरणयम्‌ ॥ ५१ ॥ = ---~ - ------ १ क, कृगरणात्‌ | १४४ ११४६ सुरेशराचार्यश्तं शृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ तृतीयाध्याये- अथेत्यादि व्याख्याय कतिभिरि्यादिप्र्षस्य कतमा इतयादिग्रभस्य च पौनरुक्लय तिमूभिरितयाययत्तरस्य पुरोुवक्येत्यदेश्च पुनरुक्तिरित्याशङ्कयाऽऽह । तिसृभिरि' तीति ॥ ५१॥ म्ैलोक्यसंख्यासामान्यात्स्यात्सव॑माणभ्रजयः ॥ सर्वपाणभृतां यस्मात्रिष्वेमैतेषु संभवः ॥ ५२ ॥ रिं ताभिरिति प्रश्रे यक्किनेत्यादि प्रतिवचनं तस्या्माह । तरैलीक्येति । तरयो छोकाखेष्टोकंयं तत्र मृरादौ तित्वसंख्याऽसि पुरोनुवाक्यादौ चातो रोकत्रयस्य तस्यं च संस्यासरा्दयात्पुरोनुवाक्यादौ लोक्यं संपा पप्राणिनयः स्यारिलर्थः । फल- स्योपास्लयुनुपाशितिया लोकोपास्त्या तज्यो युक्तो न प्तेप्राणिजय इत्याशङ्कय रोकान्त- भीवात्प्राणिनां तज्यो लोकजयान्नाथान्तरमित्याह । सर्वेति ॥ ५२ ॥ उज्ज्वलटत्वादिसामान्याषैवलोकादिसंपदः ॥ फलसंपद्‌ एवैता नात्र कर्मं विवक्ष्यते ॥ ५३ ॥ कमसंपत्फटसंपदिति द्रमी संपदनुकरान्ता तत्र देवरोकमेेत्यादौ कीदशी संपदिषटेति तश्राऽऽह । उज्जञ्वलत्वादीति ॥ ५३ ॥ दीधिनादोऽधःयनमाज्यमांसपयोम्भसाम्‌ ॥ देवरोकादिसंपत्स्यादीप्तिमचादिसंभवात्‌ ।॥ ५४ ॥ तत्परपश्चयति । दी्षिरिति । आज्याहुतीनां दीपिर्मासायाहुतीनां नादः पयःपोमा- दयाहुतीनामधःशयनं देवपितृमनुप्यलोकेष्वपि दीिमस्वादि संभवत्यतो ब्रतााहुतीषु देवरोकसंपन्मांसायाहुतीषु पितृखोकसपत्सोमाच्याहतीषु मनुप्यलोकसंपदेताः खल्वाहुतयो यदा निर्व्यन्ते तदा लोका निष्पदयन्त इलयनुपंभानात्ततो ोकजयः स्यादि्य्भः॥९४॥ हस्यानन्त्यान्मनोऽनन्तं शब्दरादीनामनन्ततः ॥ विन्वेदेवान्मनोहत्तीः संपाद्याऽऽनन्यसाम्यतः ॥ ५५ ॥ अनन्तमेव तेनासौ सम्यन्नानेन विन्दति ॥ लोकं यथोक्तटष्टिः सन्यजमानः फलं स्वयम्‌ ॥ ५६ ॥ अनन्तं बे मन इत्यस्यार्थमाह । त्तीति । वृत्यनन्त्ये हेतुः । शब्दादीनामिति। अनन्ता इलयदिर्थमाह । बिन्वेदेवानिति । लोकशव्दार्भमाह । फलमिति । यजमा- नकतकरेयं दटिरिति सूचयति । स्वयमिति । न च यजमानदाब्दादज्गावबद्धोपासनमि - दमिति वाच्यं मनस्तः सवेस्ाधारण्यादिति भावः ॥ ९९ ॥ ९६ ॥ तिसः पुरोनुवाक्या्या ऋचः पृवेमुदीरिताः ॥ यास्ता एवात्र विज्ञेयाः स्तोत्रिया अपि नापराः ॥ ५७ ॥ सोत्रियाः सोप्यतीयत्र सोत्रियशव्दा्भमाह । तिष्व इति ॥ ९७ ॥ २ ्रा्णम्‌ ] आनन्दगिरिकृतश्ास्पकारिकाख्यटीकासंवरितिम्‌ । ११४७ गीतयस्त्वधियद्गं ता अध्यात्मं कस्तु ता इति ॥ ~ प्राणापानन्यानरूपा अध्यात्मं ताः प्रचक्षते ॥ ५८ ॥ कतमास्ता या अध्यात्ममिलयस्या्थ प्रश्रूपं प्रकटयति । गीतयस्त्विति । प्राण एवे्यदिरर्थमाह । प्राणेति ॥ ९८ ॥ जयो भूरादिलोकानां संख्यादित्वादिसाम्यतः ॥ अश्वलोऽप्युपरेमेऽथ स्वोक्तमश्चविनि्णेयात्‌ ॥ ५९ ॥ शोकानामादितः समश्यङ्ाः- ५६८९ ॥ इति श्रीबृहदारण्यकोपनिषद्धाष्यवातिके तृतीयाध्यायस्य पथममश्वलब्राह्मणम्‌ ॥ १ ॥ किं ताभिरि्यदिरथमाह । जय इति । तित्वप्ाम्यादादित्वमध्यत्वान््त्वमाम्यैशच भूरादीनपुरोनुवाक्यादिषु संपा तया पदा लोकजय इत्यथः । ततो हेत्यदेरर्थमाह । अश्वलो ऽपीति । अपिस्तदैद्धत्यदयोती । सखगोचरत्वं यान्नवसक्यस्य नासतीतिज्ञानान- सतर्यमथदाब्दार्थः ॥ ९९ ॥ इति भश्रीबृहदारण्यकोपनिषद्धाप्यवार्तिकरीकायां तृतीयाध्यायस्य प्रथममश्वर- ब्राह्मणम्‌ ॥ १ ॥ अथ द्वितीयं ब्राह्मणम्‌ । मृत्योभुक्यतिमुक्ती दरे पर्स्मिन्ब्राह्मणे गते ॥! मृत्युरूपावधृतये परं ब्राह्मणमुच्यते ॥ ? ॥ वत्तं कीतयति । मरृत्योरिति । बद्क्षत्रादिपरिच्छेदरैतो रागादिसहितानिथ्या- ज्ञानात्कर्म तस्मादुपायोपितात्कारा्च मृलयोमृक्ति व्यकुर्वता त्वमथडद्धिविदितेत्यथैः \ आतैमागत्राह्मणमवतारयति । मृत्युरूपेति ॥ १ ॥ किठक्षणेन ग्रस्तोऽयं मृत्युनेति प्रचोदिते ॥ ग्रहातिग्रहरूपेण ग्रस्तोऽयमिति कथ्यते ॥ २ ॥ किं तन्मूलो रूपं यदवधाराथेतुमिष्टमिलाशङ्कयाऽऽकाङ्स्ापुवकमाह । किमिति ॥२॥ अधिभूताधियज्ञादिपरिच्छेदफलात्मकः ॥ मोहासङ्गास्पदो मू्यग्रहातिग्रहरक्षणः ॥ २ ॥ ग्रहादिङ्पस्यापि मृत्योरप्ाधारणं रूपं वाक्यमिति चेत्त्राऽऽह । अधिभृतेति । अध्यात्मादिपरिच्छेदकरः क्रियाकाश्कफढात्मको मोहनिमित्तरागाच्वष्टम्भश्ेद्धियविष- यर्ूपो यथोक्तो मृतयुरिल्य्थः ॥ २ ॥ ११४८ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाप्यवार्षिकम्‌ [ तृतीयाध्याये इतो युक्तस्य रूपाणि त्वग्न्यादीनि पुराऽत्रवम्‌ ॥ उद्रीथत्राह्मणे पूर्वमश्वलत्राह्मणे तथा ॥ ४ ॥ < क्तमृत्युगरहमस्ततवं प्रागेव देवतापेरित्याशङ्कयाग्यादीनामुत्पत्यादिम्वादुक्तमृत्यु- गरस्तताऽस्तीति मत्वोक्तं स्मारयति । इत इति । परिच्छेदामिमानादापङ्गपाप्महूपान्मू- ल्ोरित्य्थः । पुरेतयक्तिमेव म्यनक्ति । उद्धीथेति ॥ ४ ॥ फलं च ज्ञानयुक्तानां कर्मणामेतद्विष्यते ॥ उत्पच्याद्न्वयात्तस्माद निलयं स्याद्रादिवत्‌ ॥ ५॥ अम्न्यादिभावस्य मृत्यु्रसतत्वेऽपरि समुचचयफलस्य पत्रस्य तदरग्रसतत्वा्ततपरप्तिरेव मक्तिरिति व्यर्थः परम्यग्तानाथं श्रम इलयाराङ्कवाऽऽह । फलं चेति । यद्धि समुचय- फटमिष्टमेतच घरवद्निदयं जन्मादिमत्वात्तम्मान्न मूत्प्राधषिमक्तिरिदर्थः ॥ 4 ॥ अतो यथोक्तादेतस्मात्साप्यसाधनलक्षणात्‌ ॥ संसाराद्वन्धनान्मोक्षः कर्वव्धो ज्ञानहेतुतः ॥ ६ ॥ अम्न्यादेखलदात्मकमूत्रस्य च जगदात्मनो जन्माद्न्वयान्मत्युम्रसतव ज्ञानादज्ञाननि- रषिन ततो मुक्तिः कर्थतयेतदथेमेतद्राद्यणमिति फरितिमाह्‌ । अत इति ॥ ६ ॥ ञानकरमफलं दिव्यं यादि नाम पुरोदितम्‌ ॥ ्रहातिग्रह्वन्धेन तथाऽपि सितमेव तत्‌ ॥ ७ ॥ पमुचयफटस्य पूत्रस्य मृत्युव्याप्त्या हेयत्ते हेत्वन्तरमाह । ज्ञानेति ॥ ५ ॥ वाञ्जनःपाणरूपाणां त्य्नात्मन्यपि संभवात्‌ ॥ ग्रहातिग्रहरूपाणां नातो मुक्तः प्रजापतिः ॥ ८ ॥ ` करं बरहादिरूप्र्ेन पत्रस्य द्धलवं॑तत्राऽऽह । वागिति । सविषयाणां तेषं प्रनापता सत्वमेवातःशन्दायः ॥ ८ ॥ रागादयो गरहा ज्ञाताशवषटं चाविवक्षितम्‌ ॥ अतिमोक्षातिदेशोक्तस्तद्विरोषोऽथ भण्यते ॥ ९ ॥ पू्॑ाह्मणे कादिरूपानमुलोरतिमुकतिमुकलवा नेन ग्रहा दिरूपेण मृत्युना सवस्य व्यति- स्ततो जगदात्मनो बादिततम्बन्तादतिमृक्तिवकयाथान्वयिपदार्शुद्धये वाच्येत्येतद्थ- मेतद्भाह्णमिति गतिरुक्ता । प्ति पदार्थव्यास्यामारभमाणो वामे य्ञस्येल्यादिना वाकनधु्ीणमनपां म्हाणां नामरपगन्धकामानां नातिग्रहाणां तद्रतचतुष्टयस्य च प्रगेव वागादय इति । तरिं तद्गतत्वेन चतुष्ुसंस्याऽपि [) स १ ११२. -व्योऽजञानहानितः 1३ क. त । # ख रन्धन ८० + २ बाह्मणम्‌ ] आनन्दगिरिकृतशास्रपकारिकाख्यदीकासंवछितम्‌ । १४४९ ज्ञतिवेति कथं प्शनपर्युक्ती तत्राऽऽह । चतुष्ट चेति । पश्रेकत्ववचचतुष्टयस्यापि विवक्षि- तत्वमादाङ््पऽऽह । अतिमोक्षेति । इत्यतिमोक्षा इति वागादावुक्तन्यायस्य त्वगादा- वतिदेशाद्गदैकत्ववदविवक्षितं चतुष्ट युक्ता रहि पशुना यजेतेत्यत्रोपदेयविदेषणत्वादे- कत्वविवक्षा ग्रहं संमार्ीलत्र तु म्रहगतैकत्वं तद्वच्छरेदकत्वेनाविवक्षितमन्यथा ग्रहतवै- कत्वोदेशेन संमार्विधावृदिद्यमानयोर्भिथोऽसंबन्धात्पत्युदेशयं वाक्यस्तमाप्तो ग्रहं संमाष्टि तं चैकमिति वाक्यभेदः स्यादतो प्रहेकत्ववदिहापि चतुष्टाविवेति भावः| ननु ्ततेषु ग्रहातिग्रहेषु न प्रशप्रतिवचने युक्ते तदविश्रान्तेरत आह । तद्विशेष इति । हेत्वर्थोऽथशब्दः । यतः सामान्यतो ज्ञाता ्रहादयोऽतस्तेषु बुभूत्सितसंस्याविशेषनिरू- पणारथ प्रादीलयथः ॥ ९ ॥ ग्रहा प्राणादयो ज्ञेया गन्धाग्रास्तदतिग्रहाः ॥ रैर्मन्धादयो ग्रस्ता प्रहाश्राऽऽत्मा च गोचरे; ॥ १० ॥ पराणो वै ग्रह इलयदिरर्थमाह । ग्रहा इति । ग्रहातिग्रहाणां प्रहीतुश्च मिथोद्धत्व- माह । ग्रहैरिति ॥ १० ॥ अपानेनाऽऽहृतो गन्धो प्राणस्येति वहं यथा ॥ चश्ुरादिग्रहास्तद्रसाणादिसचिवेरिह ॥ ११॥ तदेव दृष्ट न्तेन साधयन्नपानेनेत्यदिस्तात्पर्यमाह । अपानेनेति । अपश्वाप्प्ररितो गन्ध यथा घ्राणस्य क्डो वतैते तथा रूपा्यपि तत्तदनुरूपवायुप्रेरितं चक्षुराचधीनं तथा चक्ुरादिग्रहाः प्राणादिभिः सह रूपा्यतिग्रहेषु वशवा्तिनो न च तेषां मिथोबद्धतरेऽपि न (~ [क-3 ्ररीतृबद्धतां विना फटवत्तेति तेनापि ते बद्धा इयथः ॥ ११ ॥ गन्धादिविषया धीस्थाः कमेसंबोधिता यतः ॥ पयुज्ञते हि घराणीदीस्ततस्ते स्युरतिग्रहाः ॥ १२ ॥ प्राणादयो यद्यपि गृहन्तीति ग्युत्पत्या मवन्ति ग्रहास्तथाऽपि कथं गन्धादीनामपि ग्रहत्वं तदाह । गन्धादीति । बुद्धौ खल्वनारिवाप्तनारूढा विषयाः शुमेनाडुभेन कर्मणा प्रेरिताः स्वाकारधीप्तमद्धापर्थं॒घ्राणादीन््रेरयन्ति तथाच ते ग्रहानतिक्रम्य स्ववहामानयन्तीत्यतिग्रहा इव्यर्थः । विषयाणामिन्दियप्ेरकत्वमनुभवसिद्धमिति हिश- व्दार्थः ॥ १२॥ योऽयं मृत्युरिह प्रोक्तो गृत्युस्तस्यापि चापरः ॥ अस्ति नास्तीति वा ब्रूहि याज्ञवल्क्य यथातथम्‌ ॥ १२३ ॥ यदिदं सर्व मृत्योरित्यादि व्याचष्टे । योऽयमिति ॥ १३ ॥ . ------- ~~~ १ ख. "णाद्नत" । ११५० सुरेश्राचाय्तंबृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ तृतीयाध्याये अस्ति चेदनवस्था स्याद निमो्षो न चेदधवेत्‌ ॥ इति भ्रतिवचः कष्टं मत्यैनं पर्यपृच्छत ॥ १४ ॥ ्र्टुरमिप्रायमाह । अस्तीति । प्रभं निगमयति । इतीति ॥ १४ ॥ न कशचिभ्नियतो भावो मृत्युरित्युपादिश्यते ॥ विनाञ्चको यतो गृत्युषिनाश्यान्पति भण्यते ॥ १५ ॥ अरि मृत्युरिति प्रयुक्तरयुक्त मृत्युशब्दस्य वैवस्वते. रूढेरि्ाशङ्कयाऽऽह । नेति ॥ १९॥ मृलोरपि सतो मू्युरस्त्येवेति मयोच्यते ॥ न चानवस्थेहाऽऽमोति सर्वमृतयुत्वकारणात्‌ ॥ १६ ॥ मृत्युशान्दस्याश्चकणादिवद्रढ्यभविऽसि तावदित्यादिभाप्यमुपपन्नमित्याह । गृतयो- रिति । याह्याद्यात्मकस्य मृत्योः सकारणस्याऽऽतमेक्यमाक्षात्करो मृत्युरित्य्थः । " मृलयोरपि मृतयुश्ेदनवसयेतयुक्तमाशङ्कयाऽऽह । न चेति । आत्मसाक्षात्कारः सरव दतं जग्वा निरिन्धना्निवदाहकान्तरानयक्षः शाम्यतीति नानवध्येत्यर्थः ॥ ११ ॥ सर्वान्नमक्षणादग्ि्त्युस्तावदसावपि ॥ अपामन्नं भवन्दष्ठो बहीनीं तनुविग्रहः ॥ १७ ॥ र्युक्तितातयथमुक्त्वा तदक्षराणां यथाश्ुतमर्थमाह । सर्वान्नेति ॥ १७ ॥ अश्निषिरण्यगर्भो वा ह्ापस्तत्कारणं मताः ॥ कायीणां मारणान्कृ्युः कारणं पथितं मुवि ॥ १८ ॥ अग्नेरपां मृतयुत्वे कथं ज्ञानस्य मृवयोर्मतयुत्वमित्यााङ्कयार्ान्तरमाह । अभ्निरिति † अपां हिरण्यग प्रति कारणत्वमप एव सप्तनीऽऽदौ तामु बीर्यमवाखनदित्यादौ प्र्ि- द्वभिति हिशब्दाः । सूत्ाव्यङृतयो्मतयत्वे हेतुमाह । कार्याणामिति । यद्वा भव- - त्वन्याकृताख्यानामपां पूप्रार्यहिरण्यगमं प्रति कारणत्वं तथाऽपि कथं तनमृतयुत्वमि- त्याशङ्कयाऽऽह । कायांणामिति ॥ १८ ॥ प्रयग्याथात्म्यविङ्ञानं मृत्युरश्नानरूपिणः ॥ संसारहैतोलोः स्यान्नापीहास्त्यनवस्थितिः ॥ १९ ॥ अन्याङृतस्य मृत्युरसि चेदनवस्था नालि वेदनिमुक्तिरितिचोदयतादवस्थयमाशच- ङ्गयाऽऽह । प्रत्यगिति ॥ १९ ॥ निरुणद्धि यथा जन्य तस्माशमपि तत्तथा ॥ भत्यम्यायात्म्यविङगानं नानवस्याऽप्यतो भवेत्‌ ॥ २० ॥ ययपि ज्ञानमज्ञानं तत्कार्य खात्मानं च निवर्तयति तथाऽपि निवृततरात्मनोऽ्थीन्त्‌- रत्वनिवतकान्तरपिशेति तदवस्थाऽनवस्येलाशङ्कथा ऽह । निरुणद्धीति । त्िजञानं ९ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाख्पकारिकाख्यटीकासंवलितप्‌। ११५१ सरवन्मनाशादि सनिदानं बन्धनमात्मतया निवर्यशनिवृत्तिमपि तन्मात्रमापादयतीति नानवस्येत्यः ॥ २० ॥ ` अन्येऽतो शृलयबो गौणाल्तेृतौ स्यातयुनर्जनिः ॥ भाक्तनान्यपि जन्मानि सम्यग्नानं तु हन्ति नः ॥ २१॥ सूत्रमग्याृतं तत्तवधीर्थमादयश्रेति मृत्युनां भेदादेकस्य शब्दस्यानेकार्थत्वमन्याय्य मिलादाङ्कयाऽऽह । अन्य हति । तेषां गौणमृत्ुतवे हेतुमाह । तैरिति । प्षम्याणियो युख्यमृत्युतवे युक्तिमाह । पराक्तनानीति । काटक्नयवर्तिनामपि जन्मनां तन्निदाननिरा- सेन निरापताचक्तं पम्याणियो मुरूयमृत्ुत्वमित्यथः ॥ २१ ॥ यथोक्त एव व्याख्याने युक्तेयं स्यात्फटश्ुतिः ॥ न तु निःशेषसंसारविध्वंसिन्यात्मबोधने ॥ २२ ॥ ज्ञानपदमध्याहत्य कुतो ग्याख्यायतेऽध्याहारप्रापकाभावादित्याशङ्कयाप पुनरितया- दिफटश्रुतिस्तत्प्रापिकेल्याह । यथेति । ज्ञानपदमध्याटल्य ग्याख्यायामेव सता युक्तेत्यत्र हेतुमाह । न स्विति । एवंविधात्मनोधे प्ति यतो नास्ति मृत्युरतो युक्ता फश्चतिरि- त्थः । यद्वा यथाश्रुतम्या्याने ज्ञानपदामावादयुक्तैव फलश्रुतिः स्यादिति पृवीधर्षः। त्वत्पक्षे वा कथं तदुपपत्तिरित्याशङ्कयाऽऽह । न त्विति । उक्तात्मबोषेऽध्याटते फल- ्रुतिनायुक्ता सरति तसिन्मृत्यन्तरामावादिल्यर्थः ॥ २२ ॥ समस्तमृल्योस्तमसः सम्यगात्मावबोधनम्‌ ॥ मृत्युस्तत्फलविङ्गप्तयै परो ग्रन्थोऽवतायैते ॥ २३ ॥ * यदिदमित्यारि व्याख्याय यत्रायमिल्यदिस्तात्पर्यमाह । समस्तेति । यपि सम्य- म्ञानस्याप पुनर्त्युं जयतीति फलमुक्तं तथाऽपि तद्विशदीकरणाथैमत्तरं वाक्यमि- त्थः ॥ २३ ॥ सम्यगजातात्मयाथास्म्यो यदाऽयं भियते पुमान्‌ ॥ किमुत्क्रामन्लयतः प्राणा उताहो नेति भण्यताम्‌ ॥ २४ ॥ तत्र प्राक्षराणि व्याच । सम्यगिति । यदेति प्रारञ्यकर्मावप्तानदशोच्यते । पुमनेवातःशब्दाभः ॥ २४ ॥ उत्क्रान्तो स्यादनिर्मोक्षो जन्मार्थं मरणं यतः ॥ अमृतिशवाप्यनुत्कान्ती सत्सु पाणेषु का मृतिः ॥ २५ ॥ प्ष्टुरमिप्रायमाह । उत्क्रान्ताबिति । जातस्य हि शवो मूत्ुधवं जन्म मृतस्य चेति स्मृतेरित्यर्थः । द्वितीये मृतिप्रतीतिविरोधमाह । अरृतिश्ेति ॥ २९ ॥ १ ल. तत्पदे । ११५२ सुरेश्राचारयक्तैशृहदारण्यकोपनिषद्नाप्यवारपिकम्‌ [ तृतीयाध्याये बुःशकोत्तरमियं रभ मरत्वाऽन्वपृच्छत ॥ आर्तभागो मुनिधिद्रान्स च नेति तमन्रवीत्‌ ॥ २६ ॥ प्रशं निगमयति । बुःश्केति । जसपदृतति पूचयितुं विद्वानिति रष्ट्ोषणम्‌ 1 ्रत्युक्तिमवतारयति । स चेति ॥ २६ ॥ अकर्ात्मपरिङगानाद्ध्वस्ताविद्स्य सर्वतः ॥ देहान्तरप्रहाभावात्माणोत्करान्तेरसंभवः ॥ २७ ॥ तस्यास्तात्पर्यमाह । अकर्रात्मेति ॥ २७ ॥ यदैव सम्यग्ज्ञानं जातमस्याऽऽगमोक्तितः ॥ पराणाः सहेतवः सर्वे तदेवास्ता निरन्वयाः ॥ २८ ॥ विदुपो हेत्वमावादेहान्तरग्रहामावेऽपि सतां प्राणानामुत्कान्त्या भाव्यमिव्याश- ङंयाऽऽह । यदेति । हेतवः कामकमौदयौऽन्वयो मूलकारणमवि्ा ॥ २८ ॥ नान्वयं सहते भरलयङ्न चापि व्यतिरेकताम्‌ ॥ कौटस्थ्यैकत्वहैतुभ्यां ्त्यग्याथात्म्यवस्तुनः ॥ २९ ॥ ` आत्मनो वाक्यीयत्ञानादूर्धव सप्रयोनकानां मूलानां प्राणानां ध्वलिश्रेत्प्राक्तेरभेदो ¦ भेदो वाऽऽत्मनि स्यादित्याशङ्कयाऽऽह । नेत्यादिना । न तावतप्रती चोऽसि प्राणेः सरैकतवं कूटस्थतवाद्विकारिभिरक्यायोगान्नापि भिन्न्वमद्वितीयत्वादतो ध्व॑सातपरागनि्वी- च्यतेव तेषामित्यथः ॥ २९.॥ ध्वस्तध्वान्तस्य विङ्गानादतो हैतुफलात्मनाम्‌ ॥ दशो स्यात्समवनयः सर्पादीनां यथा सनि ॥ ३० ॥ अत्रत्यादेरथेमाह । ध्वस्तेति । पश्चम्यो समानाधिकरणे । प्रमवनयो लयः ॥६०॥ न स्वकारणसंसगस्तस्य ज्ञानादपहुतेः ॥ निष्फलं च भवेज्ज्ञानं यदि कारणसंगतिः ॥ ३१॥ स कायीणां प्राणादीनां स्वकारणे भवतीति कुतो दृशाविति विेषणमित्याश- थाऽऽह । नेत्यादिना । ज्ञाने सयज्ञानस्य ध्वा तत्र प्राणादिसंपर्गास्यो ल्यः संमवृतीलथः । कंच सति ज्ञाने कार्याणां कारणसंपर्गधत्ादिनाऽपि तत्समवाजञानौ- यर्थ्यमाह । निष्फलं चेति ॥ ३१ ॥ उत्कामन्ति न चेत्माणा नायं तरि एतो भवेत्‌ ॥ देहस्यैव तेनैवं जीवो न भरियते सदा ॥ ३२ ॥ _ प उच्छयती्यादवयौव्य शङ्कामाह । उत्करामन्तीति । फं जीवमरणेन प्राणो - १ग. घवा त्वपृ*।२ ख. यदैवं । ¦ नादमणम्‌ ] आनन्दगिरिकृतशास्भकारिकाख्यटीकासंवरितम्‌ । २१५३ कान्तिः साध्यते कंवा प्राणानुत्करान्त्या जीवमरणग्रिद्यनुपपत्तिश्वोयत नाऽऽ त्याह ।.देहस्येति ॥ ३२ ॥ जीवापेतमिति शुक्तेजन्मादेश्च निषेधतः ॥ यत्संबन्धाद चित्कोऽपि जीवतीत्यभिधीयते ॥ ३३ ॥ देहस्तस्य कथं मृत्युजींवस्येहोपपद्यते ॥ यतोऽतो देहमरणं परायक्ष्यादुपपय्यते ॥ ३४ ॥ ततर श्रुतिं प्रमाणयति । जीवेति । न खतो जीवस्य जन्मनाावित्येतचचिन्तितं नाऽऽत्माऽश्ुतेरित्यत्रेति वक्तं दीत्युक्तम्‌ । तत्रेव श्रुतार्थापत्तिमाह । जन्मादेरिति । ` जीवस्य श्रुतिस्मृत्योरिति शेपः । अमरणे युक्ति समुच्चिनोति । यदिति । न द्वितीयो जीवस्यामृतेसतनमृतिप्रसिद्धेरौपाधिकत्वा्राचरम्यपाश्रयस्तु स्यादिति न्यायादित्यमिप्रेत्य प्रकृतवाकयं प्रतयक्षपिद्धदेहमरणातुवादकमित्याह । यत इति ॥ ३३ ॥ ३४ ॥ प्राणा एव विटीयन्ते किवाऽन्यदपि कृत्लतः ॥ प्रयोजकादि निःशेषं भियमाणाद्विपधितः ॥ ३५ ॥ किमित्यदेरथमाह । प्राणा इति । करमेनमित्यादि स्फोरयति । प्रयोजकादीति । प्रयोजकाः कामादय आदिब्देन प्रयोज्यराशिरुक्तः ॥ ३९ ॥ प्ाणमाज्रविनाशे स्यायो जन्म प्रयोजकात्‌ ॥ सप्रयोजकतन्नाञ मुक्तिरस्योपपद्यते ॥ ३६ ॥ ° तत्राऽऽये दोषमाह । प्राणेति । द्वितीयं प्रत्याह । सप्रयोजकेति । तत्र प्राणवि- हेषणा्षिद्धिरिति भावः ॥ ३६ ॥ किमिनं न जहातीति पृष्टो नामे्यथात्रवीत्‌ ॥ न किचिन्न जहातीति प्रसिद्धेरिदमुच्यते ॥ ३७॥ ्रतयुक्तिमादत्ते । किमिति । प्रश्रस्य प्रतिवचनप्रवृत्तिहेतुत्वमथरब्दा्ैः । तस्या- सतात्पर्यमाह । न किंचिदिति । कथमयमर्थोऽस्िन्वाक्ये मात्यत आह । प्रसिद्धे- रिति ॥ ३७ ॥ नाममात्रावरोषं तदित्ुक्तौ गम्यते यतः ॥ न किंचिदवरिष्ट स्यादिति यद्रत्तयेह तत्‌ ॥ २८ ॥ तामेव प्रकटयति । नामेति। ततपु्रसेत्रादि नाममा्नावरोषमिति रौकिकोक्तो नाव- शिष्टं किंचिदिति यथा गम्यते तथाऽत्रापि वाक्ये नाममात्रं त्रियमाणं विद्वासं न नहा- तीलयुकते न कंचिद्वशिष्टमिति स्यादृष्टिरतो युक्ता प्र्युक्तिरियर्थः ॥ ३८ ॥ ॥ 81 |= नु # 14६ १५. , "दर्दर 1१1" \ ८.५ क (1. ^८/ ११५४ सृरेशराचार्यदृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये- ब्दार्थश्वाऽऽढृतिरवस्मान्नातो नाम विनयति ॥ आनन्लं नानो न व्यक्तिभररिता ॥ ३९ ॥ विदुषो नामावकेषे हेतुरनन्तं वे नामेति तस्यार्थमाह । शब्देति । आकृतेः शब्दा- त्वे तृतीये व्युत्पादितम्‌ । अनन्तशब्दान्नाग्नो व्यक्तपराचरयै दृश्यमाने कुतो नाम नित्यमित्यादाङ्कयाऽऽह । आनन्त्य मिति । ग्यक्तिमेदस्य प्रसिद्धत्वान्न तद्रक्तव्यं ्रह्म- विदः स्वदृष्या नामापि न शिष्यते परदृश्या तद्वरोषोक्तिः शुको मुक्तो वामदेवो मुक्त हत्यदिदरीनादतो नामनिलत्वं व्यावहारिकमिति भादः ॥ ९. ॥ । मृत्योः प्रयोजकं यत्स्याद् हातिग्रहरूपिणः ॥ तत्स्वरूपावधृतये भारन्पैपोत्तरा शरुतिः ॥ ४० ॥ यत्रस्येत्यदेस्तात्पर्यमाह । भृत्योरिति ॥ ४० ॥ वैश्वानरवरादत्र केचिदाहु्महाधियः ॥ देह्रयविमोकेऽपि नैव युक्तः पुमानिति ॥ ४१ ॥ किमिल्यादिवाक्यस्य व्याख्यामुक्त्वा यत्ेलयादेखात्पर्य चोक्तमिदानीं मृप्रप्चपरस्था- नमुत्थापयति । वैश्वानरेति । अत्र किमेनमितयादाविति यावत्‌ । किमाहुरितयपक्षायां तत्परक्रियामाह । देहेति ॥ ४१ ॥ नाममात्रावशेपोऽसावन्तराटे ऽवतिष्ठते ॥ परात्मनः परिच्छिग्रोऽविद्ययोषररूपया ॥ ४२ ॥ प्ुच्चयाुष्ठानादेहयोनशेऽपि पुमान्ृक्तो नेति वदन्ति चेतत तस्य बद्धत्वायोगा- त्कामसो दशामवलम्बतेऽत आह । मामेति । अन्तरारस्थति स्फुटयति । परात्मनः हति ॥ ४२ ॥ उच्छिन्नकामकर्माऽसौ कृत्लतत्फलभोगतः ॥ उच्छि्ागेषबुद्धादिस्तत्कारणपरिक्यात्‌ ॥ ४३ ॥ शितेरूषरवदवस्थितात्माविद्या परस्मात्परिच्छिन्नश्ेदात्मा तर बद्ध एव स्यारिलया- शङ्कथाऽऽह । उच्छिकनोति । तदुच्छेदोपायमाह । कृतस्ेति । सर्वस्य कर्मादिफलस्य सूत्रात्मना समुचयाप्रादितस्य भोगादप्राप्ताथाभावात्कामासिच्या कर्मामावात्प्योनकरारे- रच्तिरिलयर्थः । तथाऽ वुयादिमच्चेनबद्धतवान्नन्तराले स्थितिरित्याशङ्कयाऽऽह । उच्छननेति । तस्योच्ठिनत्रे तदधेेदहदवयस्य प्रयोजकस्य ध्वस्त्वं हेतुमाह ! तदिति ॥ ४३॥ अद्वैद्नेनास्य द्रतदयपलु्तये ॥ __ _ पर आरभ्यते म्रन्थो बरह्मविधावदुदधये ॥ ४४ ॥ ण. प स्नाऽमनो च । २ कल. प्रसत २ ब्राहमणम्‌ ] आनन्दगिरिकृतशास्रमकाशिकाख्यटीकासंवरितिम्‌ । ११५५ किमेनमिल्यादावान्तरालावस्थस्य विद्याधिकारिणो निषीरणात्तदपेक्ितपरविद्यारोष- तवेनोत्तरभ्न्थारम्भं संभावयति । अद्तेति । तर्द यत्रोषसतपरश्ादौ बह्मवि्योच्यते तस्थेवाऽऽरम्मो युक्तो यत्रास्येलयादिस्तु वृेलारङ्कयाऽऽह । ब्रह्मेति । भलवद्धियाप्रा- तिरोषत्वेन निवर््यहादयात्मकमृतयुप्रयोजकनि्रणा्ो यत्रतयादिग्रन्थ इत्यरथः ॥४४॥ अत्र यत्पतिवक्तव्यं तदुक्तमसङृत्पुरा ॥ जिहेम्यत्र पुनव पुनरुक्त गिरा भुवाम्‌ ॥ ४५ ॥ ˆ आत्मानमेवेलयादौ भर्तप्रपञ्चनिराकरणे यथोक्ताथस्य निराकृतत्वाज्न पुनस्तन्निराप्ताय प्रयतितव्यमित्याह । अत्रेति ॥ ४५ ॥ भाष्योपात्तमतो ब्रमो नानुपात्तं कथचन ॥ पिष्टपेषणवत्सर्वे पूर्वपक्षोक्तिदूषणम्‌ ॥ ४६ ॥ तरह शरुतिग्याख्यानमेवानुवर्तामित्याशङ्कय कर्तैव्यान्तरमाह । भाष्येति । पूर्वपक्ष- मूतापु परोकतिषु दूषणं स॑ पूरवमेवोक्तमिति पुनरुच्यमानं पिष्टपिष्टिवद्यतो भवत्यतो भाष्योक्तं दूषणं कथमपि न बमः किंतु तेनानुक्तं म्प्रपशचमाप्योक्तं तैः खदोपत्वेना- ज्ञाते तदूपणमपूर्व वणैयाम इलः ॥ ४६ ॥ दरेतदष्यैव निःरोषदरैतकार्यपरिक्षयात्‌ ॥ न भूतमात्नोपादाने बीजमस्ति मनागपि ॥ ४७ ॥ किं तरि तदपूर्वं दुषणमि्याशङ्कय पूर्पकषक्तं वकतुमुत्तरग्न्थावतितारयिषया परोक्तं शङ्कामाह । दैति । समुचयानुष्ठाना्रैतकायैस्य कमीदेः सस्य ध्वसतरदहारम्भकमूत- मात्राणां खवीकारे न किंनिन्निमित्तमलि द्वैतदशंनेन कृत्सद्वेतकारथमुच्छिन्नं न भूतमात्र - पादानि बीजमिति हि तैरुक्तमित्य्ः ॥ ४७ ॥ पुमर्थावसितेः शासं रतार्थं विनिवतेते ॥ अद्वैतद्दनेनातो नास्ति िवित्मयोजनम्‌ ॥ ४८ ॥ आदतमुच्चयफठतया सपैससारध्व॑ससिद्धेनिराकाङ्क्षं शालं नाद्वैतधियं प्रसूते तेने- वापवृक्तः पुरुषः कृताः शाखान्नेदा नीमद्ेतद शने प्रयोजनमस्तीति हि वदन्तीतयाह । पुमर्थेति ॥ ४८ ॥ अद्रैतदश्नायीय शाज्ञारम्भोऽत एव च ॥ नैवोपपद्यते ृत्पुरुषाथांवसानतः ॥ ४९ ॥ एवं प्त्युत्तरानारम्भफटमाह । अद्वैतेति । शाल्ञं कहोल्प्रभादि । कतयामावोऽतः- शब्दार्थः । तमेव स्पष्टयति । छृत्सञेति । दैतदशेनेनैवेति शेषः ॥ ४९ ॥ उपपन्नस्तदारम्भो मिथःकारयपृथक्त्वतः ॥ दैतदवितात्मसंद्योदं न्तो टूखयोरिव ॥ ५० ॥ ११५६ सुरेश्वराचार्थृतं बृहदारण्यकोपनिषद्धाष्यवार्विकम्‌ [ तृतीयाध्याये तदीयं सिद्धान्तमाह । उपपन्न इति । प्रसतुतशाखरविषयस्तच्छन्दः । कार्यभेदे दृष्टान्तः । दन्तेति । न हि दन्तकार्य॒चर्वणायुटृखलनिर्व्यं नापि तत्कार्यमवघातादी - तसोत्पा्य तथाऽनयोरश्योरिति युक्तं कारवप्थक्त्वमिलर्थः ॥ ९० ॥ आसङगकार्यमुच्छरं दैतदष्याऽऽत्मनो यतः ॥ आसङ्ग एव भृतानागुपादानपिेष्यते ॥ ५१ ॥ द्वैते कि प्रथक्फटमित्याशङ्कय दवेतदनेनाऽऽसङ्गकायमुच्छिन्नमितिमाष्या- ्थमाह । आसङ्गेति । अतः कारयध्वसतेखद्धत्वासङ्गस्यापि ध्वसिरिति रोषः। तद्ध्वस्तौ फं वदन्ासङ्ग उपादानं भूतानामितयस्याथमाह । आसङ्ग इति । मृतानां देहारम्भका- णामिति यावत्‌ । उपादानं ग्रहणकारणमित्यभः । इहेति खपक्षोक्तिः । ब्रथाचाऽऽप॒- च्छेदे नास्ति तदुपादानमिलर्थः ॥ ९१ ॥ स एष दरैतृ्वाऽ् करमपक्षो निराकृतः ॥ कामश्च वासनाः सब माहारजनपूिकाः ॥ ५२ ॥ स॒ एष कामपक् उच्छिन्नः कामश्च कर्मपकषसये्रल्यादिमाप्यादुक्तमेव व्यनक्ति । स एष इति । अत्र प्रतीचीलयेतत्‌ । कामकमेवाप्नानां पकार्याणां ध्वलिरायपमुच्चयफल- मिलयर्थः ॥ ९२ ॥ सर्वे चेद्विनिषटत्तं स्यात्किमन्यद्‌ वरिष्यते ॥ तत्परिच्छेदि विज्ञानमविव्रैवावरिष्यते ॥ ५३ ॥ दवतदटया रवं कामायुच्छिं चेदैतदटेनिवत्यामावद्वफल्यमिति शङ्कते । सर्व चेदिति । यथाऽऽहुः--त्िज्ञानात्मनः किमवशशिप्यत इति । विन्ञानमवरिष्यत इति माप्येणोत्तरमाह । तदिति । तस्य जीवस्य परप्मात्परिच्छदकं ज्ञानमवशिष्ं तदद्वयद- षिनिरस्यमित्यथेः । किं पुमरवज्ञाने तदाह । अविगरेति ॥ ९३ ॥ कमीऽऽरम्भे विकर्जेव स्वाश्रयस्य सदेष्यते ॥ इयत्ता कारकावस्था परिच्छिज्ज्ञानमेव तु ॥ ५४ ॥ कमीदेरवियायाशच कार्यतो भेदामावमाशङ्कय कार्यमेदं वद॑न्नविद्याकर्मणोरारम्भेऽ- ल्यन्तं हि कर्म किकर्चैव केवलमाकारपरिणामावस्थाविरपेषितिमाप्यरथमाह । कर्मेति । कर्मं हि स्तकामवासनं खस्य खफलस्य चाऽऽरम्भे खाश्रयस्य पुंसः सदैव विक्रियाहेतु- रिलरथः। विज्ञानं परिच्छरत्रिति मप्यं व्याच । इयत्तेति । वस्तुतोऽनवच्छिन्ने चिदा- त्मनि परिच्छेदमियतताशब्दितमारोप्य कत्रीयात्मनाऽवस्थानं कल्प्यते तथाविधपरिच्छे- दकारणमनज्ञानमेव न कर्मादीव्य्भः ॥ ९४ ॥ १ ख. "मिदोच्यते । २ क. "दन्विया" । ९ ब्राह्मणम्‌ ] आनन्दगिरिकृतकशाखपकारिकाख्यरीकासंवरितम्‌ । ११५७ सैषाऽविद्या परिच्छेत्री ययाऽयं परमात्मनः ॥ संसारित्वं परिच्छिश्नो वि्गानात्मत्वमशरुते ॥ ९५५ ॥ सेषाऽविदया परच्छेदकं विज्ञानमिति भाप्यं व्याकुर्वाणो ज्ञानपदार्थमनू्य तत्कार्य- माह । सैषेति ॥ ९५ ॥ निद्टत्ो द्रैतविषयाद्य्प्येष तथाऽपि तु ॥ संसारावस्थ एवायं द्रतत्वाद्रह्मभेदतः ॥ ५६ ॥ ` प्रिच्छेदकन्ञानमवेऽप्याद्समु्चयवदात्पुंसः संाराग्यावृततेरदवैतरष्टिरनुपयुक्तेलयाश- ङ्य यस्मात्परिच्छिन्नः परमात्मनः प्रथग्भूत आस्ते सर एष संारविषयस्थ एव द्वैता- त्माऽस्य बरह्मणि यः करतैव्य इतिमाप्या्थमाह । निषत्त इति । संसाराद्यावृत्तोऽपि सत्यामव्रिद्यायां तदवस्थ एव ब्रह्मणो विभक्तत्वेन द्वैतावस्थत्वादिवयक्षरार्थः ॥ ५६॥ यतोऽनवसितं वाक्यं पुमथानवसानतः ॥ परवर्तते पुरेवातो ब्रह्मण्यप्ययसिद्धये ॥ ५७ ॥ तस्य प्रलयः कर्ैभ्य इत्यनवतितार्भमेव वाक्यं प्रवत आप्रख्यादिति भाष्येण फरि- तमाह । यत इति । आयसमुचयानुष्टानासपरागिवे्व॑मपि जीवस्य बरह्मणि ल्यपर्यनत पुमथीप्तमापतर्यतो वेदान्तवाक्यं न निराकाङ्क्षमतो ब्रह्मणि त्छयहेत्वद्मयदृ्यथं वाक्य- ्वृ्तिरित्य्थः ॥ ९७ ॥ एकवाक्यत्वमेतस्मादरैतद्वितार्थवाक्ययोः ॥ मोहाध्वस्तर्न चारेषः पुरुषाथंः समाप्यते ॥ ५८ ॥ “ द्वतादवितदयोरेकवाक्यत्वमिच्छता कार्यभेदस्तयोरशक्यो वक्तुमित्याशङ्कायामिलेक- वाक्यतेतयस्यार्थमाह । एकवाक्यत्वमिति । एतस्मद्वितरष्टिफलावस्थस्याद्वेतदष्टावधि- कारारित्य्थः । तत्फलावस्थस्य कृतार्थत्वं तत्नान्यत्राधिकार इत्याशङ्कयाऽऽह । मोहेति ॥ ५८ ॥ परिच्छेदं हि यत्कार्यं तदेव विनिवर्ते ॥ ध्वान्तोच्छिन्तौ विकर्तत्वं क्मेणर्त्वनुवतेते ॥ ५९ ॥ आसङ्गश्च तथेवांऽऽस्ते ते एते सङ्गकमणी ॥ अनिटत्ते सती भ्रयोऽविद्ां जनयितुं क्षमे ॥ ६० ॥ अरिनिभौगदरत्तित्वात्सर्वदैव परस्परम्‌ ॥ न चाविशदध ्रैता् शक्यमैतमीक्षितुम्‌ ॥ ६१ ॥ रेक्यद्धववियोच्रेदात्तहि समावापत्तौ नार्थो द्रैतदधेलयाशङ्कयावियोन्छरेदे हि भ ।१४४।।। -1 + ध ए ११५८ सृरेश्वराचार्य्तं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये परिच्छेदकं स्यानिवृततं न तु कर्मणो विकर्वत्वमासङ्गश्ेलस्यार्थमाह । परिच्छेदं हीति । परितरछेदो यस्य तत्कार्यं॑तथेति यावत्‌ । कारणनिवुंततेः कार्यनवृत्तिप्रिच्य्ो हि- शाब्दः । अन्ञानतजध्वस्या ब्रह्मभूतस्य कामकर्मेणी कथं पिदवस्थिते अपि न कायाय परयाते इलयाशङ्कय ते आपङ्ककर्मणी अनिवृत्ते पुनरविजञनं प्रयुज्ञीयातां तेषां परस्रेणा- विनिमीगदृ्तित्वादितयस्यार्थमाह । ते इति । अविनिभौगवृततित्वात्वमसिङ्गमिथ्याषियां त्रिदण्डविष्टम्मवन्मिथोबद्धत्वादित्यथः । कामादिध्वस्त्या भाव्यमन्यथा मुक्त्यनुपपत्तेरि- यक्तं तत्रैव हेत्वन्तरमाह । न चेति । यद्वा षिनाऽपि कामादिध्वसत्या भ्या्ुक्ते- तददीनादित्यादङ्कयाऽऽह । न चेति । उक्तं हि--न चाशुद्धेऽदवेतदशने शक्यमिति ॥ ९९ ॥ ६० ॥ ९१॥ इत्यादिपूर्वपकषोक्तिदु पणेष्वमभिधास्यते ॥ ्न्थभूयस्त्वसंत्रासाननेह कृतख्लोऽभिधीयते ॥ ६२ ॥ एवमुक्तायामनुक्तायां च प्मसतव्यस्तमैकात्म्यमित्यादिकायां पर्वपक्षलरूपायां भर्वृ- ग्रपश्ोक्तो बहुषु दृषणेषु संमवत्खत्यल्पमेव तदुच्यते न सर्वं अन्धमृगरस्वमयारिति पिद्धान्तयति । इत्यादीति ॥ ९२ ॥ भूरि वृषणमत्रोक्तं श्रुता च स्वयमेव च ॥ पुरूषो वा इति शुक्लया तथाऽस्मादिति वाक्यतः ॥ ६३ ॥ यत्तावदा्यमुचयानष्ठानाैतक्षय इति तत्राऽऽह । भूरीति । कथं श्रुत्य मपरप- श्वासिमिनकषे बहु दुषणमुक्तं त॑त्राऽऽह । पुरूष हति । पुरुषो वा अक्षितिरस्मा्येवाऽऽ- त्मनो यद्यत्कामयते तततत्छनत इादिवाकयद्रैताकषयवादिभिसतानि व्याचकषणेशच म्प्र पशेरस्य पस्य निर्वान दवतध्वसतरायतमुचितिफरमिलर्थः । भ्ुतिखव्यार्यावि- रोध्यपो नाङ्गीकारमरतीति हिशब्दार्थः ॥ ६३ ॥ कारणादक्षरादन्नं पुरुषेणेह कर्मणा ॥ अव्याङृतादिमावेन ब्रीह्ादित्वाय जन्यते ॥ ६४ ॥ परपक्षस्य शरुतिसोक्तिविरोधो प्रपश्चयितु श्रोतं नगदक्षयं प्रकयत्नादौ जन्मप्रकार्‌- माह । कारणादीति । प्रागवस्थायाभव्याङ्तत्वेन ततो बीहियवादिमवेनोपभोगार्थं गयाङृतत्वेन प्थितमननं कूटस्ात्पस्मादज्ञातादुपादानात्क्मणा निमित्तेन सृज्यते मोकतु- रित्य: । इहेति मोगभूमिग्रहः ॥ ६४ ॥ तत्रैवं सति यथेतदयेतैव हि केवलम्‌ ॥ न जन्यतेऽतः क्षीयेत न त्वेतमेह जन्यते ॥ ६५ ॥ >।०।१४ ------ -------.-~ १ख. त्तौ का" । २ क, तदाह । २ बह्मणम्‌ ] आनन्दगिरिकृतशास्पकाशिकाख्यटी कासंवरितम्‌। ११५९ सष्टेऽपीत्थमन्ने तस्य प्र्हं भक्ष्यमाणस्य कथमक्षतत्वं तत्राऽऽह । तत्रेति । तसित्रनन दूरितरीत्या सृष्टे स्ति प्रतिक्षणं मक्षणवत्तस्य चष्ेरपि सत््वादक्षयतिद्धिरि- लर्थः । मोगस्य सगीविनामावच्योती हिदाब्दः ॥ ६५ ॥ ` निलयं मुङके यथैवान्नमात्मा वाग्देहबदधिभिः ॥ अक्षीणैः कमेसंतानैस्तथैव जनयत्यपि ॥ ६६ ॥ अन्नसृष्टरमोगार्थत्वाद्धोगनियमवत्तत्सृ्यनियमककुतोऽक्षयत्वमिल्याराङ्कयाविनामावं पीयन्नाह । नित्यमिति ॥ ६६ ॥ भूतानि क्षीयमाणानि कर्मणा परमात्मनः ॥ पुरुषेणेह जन्यन्ते तस्मात्स पुरुषोऽक्षितिः ॥ ६७ ॥ पुरुषो वा अक्षितिरिति वाक्यमत्र प्रमाणयति । भूतानीति । व्रीह्ादीनि प्रत्यहं भोगेन क्षीयमाणानि मोक्ता पुंसा मोगभूमो परस्माटुपादानात्कममेणा निमित्तेन यस्माज- न्यन्ते तस्मादन्नाक्षये पुरुषो हेतुरित्यर्थः ॥ ९७ ॥ पूरषैकर्मोपभोगो यः पुरुषाणां शुभाुभः ॥ तस्मादासङ्गवेशेष्यादन्यस्य प्रक्रिया पुनः ॥ ६८ ॥ ,।८।५५. अन्नक्षये हेत्वन्तरमाह । पूर्वेति । जन्मान्तरीयकर्मप्रयुक्तो वतमानो. भोगः सुखा- द्यात्मको जन्तूनामन्यथाकृताम्यागमादिप्रसङ्गात्स्मादस्मिननपि भोगे सति समानजातीय- विषयकामवैचिव्यादनुष्ठानद्रारा मोगान्तरस्य जन्मेलर्थः ॥ ६८ ॥ तत्रैवे सति सासङ्गाः प्रायेण पाणिनो यतः ॥ * ` अतः कामाशयवशात्ज्यतेऽन्न मुहरमहुः ॥ ६९ ॥ तथाऽपि कथमन्नाक्षयसतत्राऽऽह । तत्रेति । तसिन्मोगे कामवेचित्रयाजायमाने सति बाहुस्येनाविदुषां तत्पराधान्यात्तत्समृहानुसारेण पुनः पुनरन्नस्य छज्यमानत्वादक्षय- पिद्धिरिलथः ॥ ६९ ॥ क्षीयन्तेऽन्याश्च भोगेन चीयन्तेऽन्यशच कर्मणा ॥ ` भूतमात्राः प्रदीपस्य संनानेनाचिषो यथा ॥ ७० ॥ कार्यकारणतधातारम्भकमूतमात्राणां कार्यत्वात्सये मोक्तुतेन करत्वेन चेष्टस्य पुंसोऽपि क्षयान्नान्नाक्षय इ्याशङ्कयाऽऽह । क्षीयन्त इति । आरम्भकमूतमात्रा्णां भवाहात्मना सैष्टो इष्टन्तमाह । प्रदीपस्येति । तस्यािषः पंतानेनापचयोपचयकदत- माज्ाणामपि तौ स्याता, मोक श्वाकार्यत्वान्‌ कषयशङ्केखरथः ॥ ७० ॥ -परस्परातुभोज्यत्वसंस्कारोपनिबन्धनम्‌ ॥ विङ्गानात्मभिरारन्धं बंभ्रगीलयसिलं नगत्‌ ॥ ७१॥ __ १ क. वदिष्टथाद" । २ स. दौ । ११६० सुरेशवराचार्यङृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ तृतीयाध्याये जगजनको जीवः सृष्टं नगहुकत्वा मुक्तश्त्कथं नगदक्षयोऽन्यथा मोलशाजरप्रामा- प्यमित्याशङ्कयाऽऽह । परस्परेति । मिथोभोक्तृमोज्यत्वेन कामकर्मवासनाभिश्च युक्त जगजीविसद्वशादारब्धमतो जीवस्यैकस्य मोक्षेऽपि स्वमनवदन्येषां सष्टूणां सत्त्वादनि- शमतिशयेन भ्राम्यति जगदिति तदक्षय इत्यरथः ॥ ७१ ॥ विज्ञानात्मा हि यः कश्चित्क्मेणा येन केनचित्‌ ॥ साधिभूताधिदेषस्य जगतः सर्गकारणम्‌ ॥ ७२ ॥ कथमिदं जगजीविरारग्धं सूत्रसेजञस्यैकस्यैव बुच्यादिशक्तिमतस्तदारम्भकत्वोपग- मात्तत्राऽऽह । विज्ञानेति । यः कश्ि्निकृष्टोऽषीति यावत्‌ । येन केनचिदित्यप्रकृषटे- नापीलयर्थः । के्ज्ञमात्रस्य जगत्सगंकारणत्वं प्रागुक्तमिति वक्तु हिशब्दः ॥ ७२ ॥ श्रुतयैतत्स्वयमेवोक्तं कम न क्षीयते यथा ॥ दैववागादिसंपत्तिस्तथा त्यन्नात्मदरिनः ॥ ७३ ॥ कर्म प्रतिक्षणं क्षीयते तत्कथं तेन तजगत्यष्टमित्याराङ्कय न हास्येलयादिश्रुतिमाधि- त्याऽऽह । शुल्येति। यथा कर्म न क्षीयते तथा खयमेव श्रुत्या तदेतदुक्तमिति संबन्धः। किंच सूत्रे उयत्रात्मन्यहंग्रहोपाप्कस्य यदेवं वागादि जगदात्मकसूत्ररूपं तत्प्ाधिः पृथिव्ये चैनमित्यादिनोच्यते प्ता च न क्षीयतेऽथेनमेते दैवाः प्राणा अमृता आविशन्तीति शरतेरतो जगदक्षयतिद्धिरिलाह । दैवेति ॥ ७३ ॥ इदं तत्तदिदं चेति तरिषु कालेषु नियतम्‌ ॥ प्राहस्य विद्यमानस्य विक्रियामात्रमेव तु ॥ ७ ॥ तद्धेदं तर्हीति व्याृताव्याकृत्ामानापिकरण्यश्रुतिरपि जगदक्षयसताधिकेल्याह । इदमिति । प्रागपि जगतः सचे कथं तजगजन्मेक्तिस्तत्राऽऽह । विद्यमानस्येति । विक्रियाऽमिन्यक्तिः । अप्ततो नोत्पत्तिरिति वक्तु तुशब्दः ॥ ७४ ॥ यद्त्कामयते चास्माद्विव्याकामकर्मणाम्‌ ॥ ब्रह्मण्यवस्थितस्यापि त्वक्षयत्वं श्रुतिर्जगौ ॥ ७५ ॥ अस्माय्येवाऽऽत्मनो यदयदित्यादिश्ुतिरपि जगदक्षये मानमित्याह । यद्यदिति । अस्मादात्मनो यद्यत्कामयते तत्तत्सृनत इति श्रुतिश्च ब्रहमण्यवस्थितस्याप्यविद्यादीनाम- शषयत्वं जगाविति संबन्धः ॥ ७९ ॥ ` कृत्खपाप्त्या क्षयो नातो विग्रते कामकर्मणोः ॥ पमाणासंभवात्तस्मादसमीचीनमुच्यते ॥ ७६ ॥ तदक्षये पिदधे समुच्चयेन सूत्राघ्या न कामादिध्वसिरिति फठ्तिमाह । कृत्स्लोति । १. 'ता॥ प्रागस्य। ९ त्रा्षणम्‌ ] आनन्दगिरिङृतरालपकारिकास्यटीकासंबरितम्‌। ११६१ सूत्राप्त्या कामादिक्षये मानामावादाद्यसमुशचितिफत्वेन देहद्वयध्वेमादिवचोऽयुक्तमित्यु- प्तहरति% प्रमाणेति ॥ ७६ ॥ ` व्यक्ततायाः क्षयो यस्तु कारणात्मतया श्रुतः ॥ ताद्क््षयः सुषुपरेऽपि नैवास्मामिनिवार्यते ॥ ७७ ॥ ननु जगदक्षयो नोपपद्यते तस्य कार्यतया स्वकारणे क्षयस्य यत्मयन्त्भिेविशन्तीति श्रुतत्वादत आह । व्यक्तताया इति । कारणे कार्य्षयस्य खपिऽपि सिद्धेलदर्थ समुवय॑नृष्ानं म्यथमिलर्थः ॥ ७७ ॥ “भयक्तत्वपरिङ्ञानजन्मैव ध्वैसहेतुताम्‌ ॥ तस्येति पुमर्थश्च नातोऽन्य्किचिदिष्यते ॥ ७८ ॥ कथं तर त्वत्पषे द्वतक्षयद्रारा मोक्षप्तत्राऽऽह । प्रत्यगिति । दवेतधव॑सस्य धीक. “ त्वेऽपि ब्रह्मपेः करमपाध्यतेलाराङ्कयाऽऽह । पुमर्थशरेति । न हि साक्षान्मोक्षसाधनं ज्ञानादन्यदसि कर्मणसतद्रारा तजरान्वयादिलर्थः ॥ ७८ ॥ तमेतमिति च तथा स्वेषामपि कर्मणाम्‌ ॥ भ्त्यशङ्ञानसयुत्पत्तो विनियोगः पदरितः ॥ ७९ ॥ तस्य प्रणाड्या मोक्षान्वये मानमाह । तमिति । तथा प्राणाडिकान्वयानुरोधेनेति यावत्‌ ॥ ७९ ॥ भिद्यते हृदयग्रन्थिर्छिचन्ते सर्वसदायाः ॥ क्षीयन्ते चास्य कर्माणि तस्मिन्टे परावरे ॥ ८० ॥ ° अथ विविदिषावाक्ये ज्ञानपहकारितया कर्मेणः पाक्षान्मोक्षान्वयमाह भेव श्रुयन्त- रविरोधादित्याह । भिद्यत इति ॥ ८० ॥ भोगस्य काम्यानां निषिद्धानां च कर्मणाम्‌ ॥ क्षय आरब्धकार्याणां ज्ञानिनोऽपि, न बोधतः ॥ ८१ ॥ ज्ञानात्कर्मणः क्षयश्चदारब्धकार्याणामपि तेषां क्षयाजीवन्मुक््यनुपपत्तेः श्रुतिस्मृति- विरोध इत्याशङ्कय भोगेन त्वितरे फयेत्वा संपद्यत इति न्यायेनाऽऽह । भोगेति ॥ ८१ ॥ ` आभवाद्जितानां तु सर्वेषामपि कर्मणाम्‌ ॥ कषयोऽनारन्यकार्याणां सम्यगङ्ञानपसूतितः ॥ ८२ ॥ कम॑न्तरस्यापि वद्रज््ञानानिव््त्वाज्जञानवैयध्यमिलाराङ्कयानारब्धकार्ये एव तु पर्वे तदवधेरिति न्यायेनाऽऽह । आभवादिति । वतैमानदेहमरहात्प्रागिति यावत्‌ ॥ ८२॥ १ ख. “ाय्यनु* । २ ख. तच्वज्ञाना” । १४६ ११६२ सुरेशराचारयङतंबृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ तृतीयाध्याये हञानोत्यत्ती क्षये मानं कर्मणां विद्यते यथा ॥ कृत्लमाप्त्या क्षये माने न तथा किंविदिष्यते ॥ ८२ ॥ ज्ञानात्करमक्षयवतूत्राप्त्याऽपि तत्सये का स्षतिस्तत्राऽऽह । क्ानोत्पत्ता- विति ॥ ८३॥ ॥ -परिच्छेत्री न चाविद्या तमोरूपा हि सा यतः ॥ आच्छादिकाऽतः सा युक्ता समस्तव्यस्तरूपिणः ॥ ८४ ॥ जादय्तमुयेन सूत्ाप्त्या कमादिक्षयो निरस्तो, यत््वविद्या जीवस्य परस्मात्परिच्छे- ्रीति तत्राग्रहोऽन्यथाग्रहो वाऽवियेति विकरप्याऽऽय्ं दूषयति । परिच्छेत्रीति । आच्छादकल्वस्य बाह्ये तमपि प्रपिद्धतवादिति हिश्दार्थः ॥ ८४ ॥ ज चापि मिथ्याविज्ञानं परिच्छेदकमिष्यते ॥ परिच्छिनत्ति किं व्योम नीलज्ञानं मनागपि ॥ ८५ ॥ द्वितीयं निराह । न चोति। विमतं न परिच्छेदकं मिथ्याज्ञानत्वात्समतवदित्यथः॥ ८९॥ सतो हि व्यञ्जकं मानं,न तु तत्कुम्भकारवत्‌ ॥ मेयवस्त्वनुरोधित्वात्परिच्छेदकता धियः ॥ ८६ ॥ मिभ्याज्ञानवेऽपि परिच्छेदकत्वे तत्त्वहानिः सम्यग्धीवदित्याह । सतो हीति । तस्य प्रातिमािकाभैव्यज्ञकत्वेऽपि न बाधिताथेव्यज्कतेति वक्तुं रीत्युच्यते । तस्य प्यञ्जकत्वं उ्यनक्ति । न स्विति । किंच विमतं न परिच्छेदकं मेयोननुरोधित्वान्नमेनि- ल्यधीवदित्याह । मयेति ॥ ८६ ॥ यथावस्त्वनुरोधित्वमङ्ञानस्यापि चेन्मतम्‌ ॥ क्ते मेये सदा पुक्तिवन्धो वा स्याद्विपर्यये ॥ ८७ ॥ हेत्वपिद्धं शङ्कते । यथेति । किं तस्य मेयं सदा मुक्तं बद्धं वा नाऽऽचः पदा मकतरमन्धामावाच्छासरानारम्मप्रसङ्गाननेतरः सदाबन्धादमुक्तेरुक्तदोषात्तन्ना्िद्धो हेतुरि- त्याह । मुक्त इति । न च तस्याऽऽगन्तुको बन्धमोक्षौ बन्धस्य वस्तुत्वे तदध्वसतरमोक्षा- योगादवस्ुत्वे तदध्वसतेज्ञानाधीनतया ज्ञान्ौग्ये तदेव वस्त्वनुरोधीति भावः ॥ ८७ ॥ -नाऽऽत्माऽनान्मीयकार्यस्य स्यादुपादानकारणम्‌ ॥ अतादात्म्यान्न हि घटं जनयन्ती तन्तवः ॥ ८८ ॥ किंच त्वन्मते जगदुपादानं ब्रह्माविद्या वा नाऽऽ इत्याह । नाऽऽत्मेति । अता- दात्म्याजाङ्याजाञ्येन विरुद्धता तादात्म्यायोगादित्यथः । विनाऽपि तादात्म्यं कार्थ- कारणता चेत्तन्तुघटयोरपि सा स्यादित्याह । न दीति ॥ ८< ॥ १ख. ग. पितं परि" । २ खल. शानु" । २ ब्राह्मणम्‌ ] आनन्दगिरिङृतकाखपकारिकाख्यदकासंबरितम्‌। ११६३ परात्मनः स्वतोऽबिदा बिष कामकर्मणी ॥ ~ आगते नत्वविद्याया भवतैवैतदुच्यते ॥ ८९ ॥ द्वितीये खाम्युपगमविरोधमाह । परात्मन इति । सितेरूषरवदविा परस्मात्छतो जायते कामकर्मणी तु प्रवापने पूर्वपुरवकामादिवशादुक्तरोत्ते प्रतीच्युत्पयेते नाविद्याङृते इत्येतद्धपरप्ेरेवोच्यतेऽतोऽवि्या कामकमीविद्यात्मकजगदुपादानमियेतत्खोक्तिविर- द्मिल्थेः ॥ ८९ ॥ । न चाप्यवि्यामसतीं शक्नुतः कामकर्मणी ॥ तदकारणतः कर्त शृत्छेभाश्वादिकं यथा ॥ ९०॥ यत्त॒ कामकरम॑णी स्थिते चेजनयतो नष्टामप्यवि्यामिति तत्राऽऽह । न चेति । अप्ततीमिति हेतूक्तिः । अविदयानुतयत्तौ हेत्वन्तरमाह । तदिति । यथा संता मृल्ृ- ° त्रिमं हस्त्यादि जनयति न ॒तथाऽविदयां कामकर्मेणी तखा हेतुराहिलयादात्मवदि- दर्थः ॥ ९० ॥ `न चालन्तासतो जन्म कूर्याह्ोकेऽपि कारणम्‌ ॥ नते धरां सृष्टयाऽपि पथिनीसंभवोऽम्बरात्‌ ॥ ९१ ॥ कामकर्मणोसतद्धतुत्वासेमवे हेत्विद्धिमाशङ्कयाऽऽह । न चेति । स्तदपि कारणं नाविद्यां जनयति तस्या नष्टाया सर्मथाऽपत्वान्न हि लोके कारणमस्तजनकं दृष्टमिलयर्थः। कारणम्ततो न जनकमिलत्र दृष्टान्तमाह । नर्वं इति ॥ ९१ ॥ ब्रह्मैव चेदविद्याया जन्मनः कारणं मतम्‌ ॥ तस्मिन्सति समृच्छित्तिरषिद्यायाः कथं भवेत्‌ ॥ ९२॥ अथ परथिवीव प्िन्या ब्रहैवोपादानमविद्यायाः कामादि वृष्टिवन्निमित्तं तत्कथं तस्या हेतुराहित्यमिति शङ्कते । ब्रह्मेति । तहिं सति ब्रह्मण्यविधाया नाऽऽल्यन्तिकी हानिरितयमुक्तिरित्याह । तस्मिन्निति ॥ ९२ ॥ आल्यन्तिकी समुच्छिततिः स्याचेन्मोहस्य कारणे ॥ सलयेव नश्वरस्यास्य स्वतः किं साधनेषैद ॥ ९३ ॥ विपकषमनुमाष्य दोषमाह । आल्यन्तिकीति । स्येव हेतो मोहस्यायन्तोच्छेदे तस्य खतो नाशशीटतया नाशकपिक्ानुपपत्तेः सहेतुपसारनाशोदेशेनोपायानृष्ठानवैयथ्यं स्यादित्यर्थः ॥ ९३ ॥ “न चेत्ते शङ्ृतोऽवियां रक्षतु कामकरममणी ॥ विमानां विनष्टं तु क्तु ते रक्युतः कथम्‌ ॥ ९४ ॥ ब्रहमणोऽविद्योपादानत्वं॑निरस्य कामदेलन्निमित्तत्वगिराते हेत्वन्तरमाह । न चेदिति ॥ ९४ ॥ ११६४ सुरेश्वराचार्यृतं बृहदारण्यकोपनिषद्धाप्यवानिकम्‌ [ तृतीयाध्याये- कामक्मादिहानेऽपि यचविद्याऽवशिष्यते ॥ नेतीति वचसो व्याख्या तथा सति विरुध्यते ॥ ९५ ॥ यत्वा्यमुचयात्कामादिष्वस्तावपि नाविद्याध्वसतिरिति तदनुवदति । कामेति । आद्यतमुच्चयफटं कामादिष्वल्तिः कारणसंर्गो वा निरन्वयनाशो वा नाऽऽ: खापेऽपि वैद्योगादुषायानुष्ठानैयथ्यानेतरः सल्यामविदयायां तदयोगान्न च मा भृदात्यन्तिकी कामादिष्व्िर्भवद्याख्याविरोधादित्यमिप्रेयाऽऽह । नेतीलयादिना ॥ ९९ ॥ नेतीति पथमः शब्दो पूतापू्तनिषेषकृत्‌ ॥ द्वितीयो नेति यः सोऽथ भावनाप्रतिषेधकृत्‌ ॥ ९६ ॥ विरोधं वक्तुं तदीयं म्या्यानमनुभापते । नेति । मू्तादिराशिनिषेषे भावनारारेरेव निेध्यत्वेनावरोषादियधराब्दाथैः ॥ ९६ ॥ भावनादिविरोषेषु यच्छान्तष्ववरिप्यते ॥ निष्कलं तत्परं ब्रह्म नेति नेत्युपदि श्यते ॥ ९७ ॥ पदाथमुक्त्वा वाक्याथेमाह । भावनेति । तथाच कामदेरायन्तिकध्वं्ाभावे मतामूर््राह्मणे परेषामदेशव्याख्यावरिरोध इति मावः ॥ ९७ ॥ | ्ातं ब्रह्म यथावच्च न चापागात्ततस्वमः ॥ इत्येतदविरुदधं स्यात्सादानातवेदसः ॥ ९८ ॥ आदेशवाक्योत्यज्ञानात्कामदेरात्यन्तिकष्वंतेऽप्यविद्यावशेषात्दृष्वस्ये परमात्मोपा- सनं काथमिलयाशङ्कयाऽऽह । ज्ञातमिति ॥ ९८ ॥ दैताथेस्य विशुद्धि कीदर्यत्र विवक्षिता ॥ अदैतानमिसंबन्धो नाशो वा मटशुद्धिवत्‌ ॥ ९९ ॥ न चाविशद्धे वेताथ शक्यमद्ैीकषितुमिलत्र दवत ीविशुदधि विकर्षयति । तेति । अत्रेति भर्तप्रपश्वभाप्योक्तिः ॥ ९९ ॥ समस्तव्यस्तसंदृष्टौ नादितादैतता पृथक्‌ ॥ १०० ॥ तयोरैकाम्यतो युक्ता नापि तन्ना इष्यते ॥ नषे द्रैतेऽखिखे न स्यात्समस्तव्यस्तदरनम्‌ ॥ १०१ ॥ ्ैतसद्वितायोगः शदधरिलाय दूषयति । समस्तेति । एकं वसतु समसतन्यसात्म- कमित्यसिन्मते दवतमदवेतन्नायन्तमथीन्तरं तयोभियः संचष्टत्वादतो नानभितंबन्पसिदधि- रिल्ः । भरशुद्धदै तस्य नाशः शुद्धिरिति दवितीयं निरस्यति । नापीति । अनङ्गी- कारे हेतुः । नष्ट इति ॥ १०० ॥ १०१॥ १ ख. तदयोगा" । २ क, नेयमिधगिते । जासणम्‌ २ ] आनन्दगिरिकृतक्चाह्मपकारिकार्यशीकोसंबशितप्‌। ११६५ शीतोष्णयोरिव कथं प्रस्परविरोधिनोः ॥ = एकत्र समवायः स्यात्समस्तव्यस्तधमैयोः ॥ १०२ ॥ एकं तत्त समसव्यलमिलयङ्गीकृलय दवैतशुद्धिरदैतधीहितुतनेष्टा प्रत्यादिष्टा संप्रये- कस्य समस्तव्यस्तत्वमेवायुक्तमित्याह । शीतेति ॥ १०२ ॥ अयूर्वादिषु जीवत्सु श्रुतिवाक्येषु शक्यते ॥ नेश्वरेणापि निर्वक्तं समस्तव्यस्तताऽऽत्मनः ॥ १०२ ॥ श्रुतिविरोधाच् नैकस्य स्मखव्यस्ततेत्याह । अयूर्वादिषिति ॥ १०३ ॥ न च कुम्भादिवदृष्टिरात्मनोऽग्यतिरेकतः ॥ अनात्मत्वपरसक्तिः स्याद्र्टस्यमभेदतः ॥ १०४ ॥ किंचाऽऽत्मनः सरमस्तन्यस्तत्वे प्रलक्षमागमोऽनुमानादि्वा मानं नाऽऽद्य इत्याह । ` न चेति। कुम्भदेः सरामान्यविशेषाम्यां नानात्वेन दृष्टिवन्नाऽऽत्मनो दृष्टिस्तस्य सस्य प्रत्यक्तवेनाग्यतिरेकात्प्रतीचो निष्कृषटस्य निःखरूपत्वा्तन्न तस्मिन्नेकरमे नानात्वग्राहि परयक्षम्तीत्यर्थः । द्रटर्यमेदस्यष्टत्वादात्मनो नेकरस्यमिल्याशाङ्कयाऽऽह । अना- त्मत्वेति ॥ १०४ ॥ नो चेत्सगस्तरैष्यैवं भ्यस्तदृषटिः समाप्यते ॥ आत्मनीति शरुते्वाक्यमममाणं भरसज्यते ॥ १०५ ॥ आगमस्त्वात्मनो न समस्तव्यस्तत्वबोधी प्रत्युत विरोधीति द्वितीयं निराह । नो चेदिति ॥ १०९ ॥ । येनाश्रुतं श्रुतमिति कस्मिन्निति तथा वचः ॥ इत्यादि सुविरुदधं स्यान्न चापीहापरा मितिः ॥ १०६॥ न केवलं समस्तम्यस्तददीने वृहदारण्यकविरोधः किंत च्छान्दोग्याथणविरोधोऽषी- लाह । येनेति । आदिशब्देनेकरस्यवादिशरतिजातं गृह्यते । विरुद्धं पमखव्यस्तदशेन- मिति दोषः । तृतीयं प्राह । न चेति । न हि तस्य समस्तव्यस्तत्वे प्रमितिरनुमानावा यक्ता तद्याप्तटिङ्गाद्यमावादि्ययैः ॥ १५६ ॥ समरस्तव्यस्तसंद्ौ न किंचिदपि दृश्यते ॥ पृणाजानैकरतुताद्रञ्जसपौदिदृष्िवत्‌ ॥ १०७ ॥ परमते मानामावमुपसंहरति । समस्तेति । चिदपि मानमिति शेषः । मानमूढ- त्वाभावे परमतस्याखण्डवस्त्वज्ञानप्रयुक्ततवात्तदषीनभ्रान्तिमूलत्वं फलमित्याह । पूर्णेति ॥ १०७ ॥ १ क. धटी च व्यासद' । २ क्ल, “व ग्यासट” । ११६६ सुरेश्वरावार्यृतं शृहदारण्यकोपनिषददाप्यवातिकम्‌ [ तृतीयाध्याये- अणन्मलेकशः सर्वान्स शृहीयादयनतः ॥ दैतमेदानिमान्सवौनेकैकंस्य न वेत्ति यः ॥ १०८ ॥ किचाऽऽत्मनो नानात्वं ज्ञेयत्वेन ध्येयत्वेन वोच्यते नाऽऽचोऽसर्वजञस्य सद्ैतमेद्‌- विषयन्ञानस्यातिप्रसङ्गिवेनायोगादिलयाह । अणूनिति ॥ १०८ ॥ सर्वेष्वपि च दषु द्ैतमेदेषु केनचित्‌ ॥ आनन्दं ब्रह्मता चास्य दुष॑टा स्यात्तथा सति ॥ १०९॥ द्वितीयं प्रल्ाह । सर्वेष्विति । तय्यानं हि तज्ज्ञानवतो भवति न च व्यस्तभागः सामस्त्येन शक्यो ज्ञातुमसर्वज्नत्युक्तम्‌ । अस्तु वा समस्तस्यापि व्यस्तभागस्य धीसत- याऽपि केनविदकेनाऽऽत्मना दवैतभेदेषु सर्वप्वनुपंहितेषु नाऽऽनन्तं वस्तुनः स्याद्वसयुनः परिच्छेदात्तथाचायुक्ता ब्रह्मता निरतिशयमहतो बह्मत्वात्तन्नोपास्यत्वेनापि समस्तन्यस्त- ताऽऽत्मनोऽसतीलर्थः ॥ १०९ ॥ रव्यदध्या समीक्ष्य्ते धमो नीलादयो यथा ॥ आत्मृषटया तथेध्यन्ते नानात्मानो विरोधतः ॥ ११० ॥ प्षद्वयायोगे हेत्वन्तरमाह । द्रव्येति । यथा नीदेरुत्पलदेप्तदृषठोश्वाविरोधादु- त्पलादिदध्या तदात्मानो नीलादयो ददयन्ते नेवमात्मदृष्टा तादात्मयेनानात्मानो द्रष्टं शक्यन्ते तयोस्तदृश्योश्च मिथो विरोधादिल्यथः ॥ ११० ॥ ८4.219 तथाचेहाऽऽगमवचः पराश्चीति विरुद्धताम्‌ ॥ आत्मानात्मायैसंद्योः स्फुटं नः भ्रलयपीपदत्‌ ॥ १११ ॥ विरोधं रुला प्ाधयति । तथाचेति । इहेति काठकोक्तिः ॥ १११ ॥ आत्मा वा अर इत्युक्तौ यैवानात्मेक्षणे विधिः ॥ अनू्ेव यथामाप्मात्मदृषटिभिषीयते ॥ ११२ ॥ दरष्टन्यवाक्ये समस्तन्यस्तदष्टिरात्मनो विधीयते तथाच विधिश्चुतेस्तस्य ज्ञेयत्वेन ध्येय- त्वेन वा नानात्वम्ट्यमिलाशङ्कयाऽऽह। आत्मेति। अत्र विधि्तावननिरस्तस्तदुपगमेऽपि नानात्मदृष्टो सतोऽस्ती्य्धः । अनेन तर्हि किं विधीयते तत्ाऽऽह । अनुगति । इदं जलेत्यादिना लोकसिद्धं द्वैनूद् यदयमात्मेति तस्यारिरकेणामावमुक्त्वाऽऽत्मनो द - नरहत्वमत्रोच्यत इत्यर्थः ॥ ११२ ॥ अभमनादभषडुनभनपनिः 1 4५।२।०४ यत्र यत्र विधिस्तत्र तत्राऽऽत्मकर्मकः ॥ हेत्लानात्मागुवादेन भव्यग्ष्टिषिषीयते ॥ ११३ ॥ एेतदातम्यमित्यादौ समसंग्यसतदृषटो विधिरस्तीलादाङ्कयाऽऽह । यत्रेति । आत्म- 9 स १ क. करयेन । ल. कतेन । २ ख, “स्तुतः प । २ बाह्मणम्‌ ] आनन्दगिरिषतहाखपरकाशिकाख्यटीकासंबितम्‌ । . ११६७ विषयो बोधनप्रकारो यत्र यत्राऽऽन्नायदेशे वते तश्र तत्र पवीनात्मानुवादेन प्रयब्मा- त्रधीरेव भवणादिद्रारोत्पाद्यते नानात्मदृष्टो विधिरस्तीत्यर्थः ॥ ११६३ ॥ साध्यसाधनसंबन्धविज्ञानं नान्यतः भते; ॥ तदन्येषु पदार्थेषु प्रल्क्षादिभमाणवतः ॥ ११४ ॥ प्रल्ग्द्टिविधीयत इत्युक्त्वा क्मेवाक्यवद्भहयवाक्यस्यापि नियोगपरत्वमिष्टमित्या- शङ्कुय दृष्टान्तं विघटयति । साध्येति । कर्मवाक्यमपि न नियोगपरं तस्षिन्नप्रपिदधे लिङ्ङदेः संबन्धाग्रहात्साध्यपाघनसंबन्धन्ञानं तु श्रुतेरन्यतोऽप्रक्षमिति तदेव वाक्याधी- नमित्यर्थः। सताध्यप्ताधनसंबन्धपियोऽध्यक्षा्धीनत्वात्कथमन्यतोऽप्रापतिरिति तत्राऽऽह। तदन्येष्विति । संबन्धातिरिक्तयागादिखरूपमेवाध्यक्षादिमेयं तदनुवादेन तद्रतं साधन- त्वा्यागमेकगम्यमतो न मानान्तरकृता संबन्धधीसद्वदनात्मानुवादेनाऽऽत्ममात्रं बोध्यते ब्रह्मवाक्येनेति भावः ॥ ११४ ॥ " स्मेमानातिवत्यत्मभतिपत्तौ ततः शरुतिः ॥ निमित्तत्वेन सन्मानं सुषुपरोर्थापकीक्तिवत्‌ ॥ ११५ ॥ आत्मनोऽपि सर्ममानाविषयत्वाज्नियोगवत्तत्र संगतिप्रहायोगात्कुतः शाखरार्भतेलया- शङ्कय विशिष्टे दृष्टसंगतिः शब्दो लक्षणया निर्विशेषमात्मानं बोधयतीति स्थितेर्मैवमि- त्याह । स्वेति । प्रतिपत्तौ श्रुति्मानमिति संबन्धः। शाच्लीयधियः खगप्रकारो प्रतीच्य- फटवत्त्वात्कथं तत्र तत्प्रामाण्यमि्याशङ्कयाऽऽह । तत इति । श्रुतिश्वोत्यन्नन्तानाद- ज्ञाननिवृत्तिनिमित्ततवेन सदरपे वस्तुनि मवति मानमित्यर्थः । निवर्तैकत्वेन वाक्यप्रामाण्ये दष्टान्तमाह । सुपुपेति ॥ ११९ ॥ मन्रास्नायोऽप्युपन्यस्तो यथेह न विरुध्यते ॥ तथोदरे पवक्ष्यामः सर्व भद्रं ततोऽस्त्विदम्‌ ॥ .११६ ॥ समसतम्यस्तददीनमप्रमाणमप्रयोजनं वेतयुक्तमिदानी विद्यां चेलयादिमन््राम्नायो मिन्न- कार्ययोरेकार्थयोरज्ञनकर्मणोः समुचयेन विनियोगमाहेति परोक्तं प्राह । मत्रेति । इदेतयेकरसवस्तुपकषोक्तिः । समुच्चयानुपपत््या वस्तुनो नानात्वायोगात्तदेकरपं तञ्ज्ानादेव कैवल्यमिति खमतस्य साधुत्वमुपसंहरति । सवैमिति ॥ ११६॥ परापरत्वभेदेन द्रे विदे समुदीरिते ॥ विद्याविन्े इदोच्येते तमोवस्त्ववसानतः ॥ ११७ ॥ वयां चेत्यादिमचरर्थ वक्ष्यमाणमपि बुद्धिसोकयौर्थमत्र संषिप्याऽऽह । परेति । "दे वयि वेदितम्ये परा चैवापरा वेत्र ये दवे विदयाविचे परापरत्वभेदेनोक्ते ते विद्यां ‹ १ ग, "पनोक्ति" । ९१६८ सुरे्राचारयक्त शृहदारण्यकोपनिषदधाप्यवातिकम्‌ [ तृतीयाध्यये- विदां चेयत्र वियावियाब्दाम्ा ज्ञानकर्मवाधिम्यामुच्येते कर्मेणसतमोवानत्वाद- ` विचारागदार्ताजजञानस्य वस्ववतानलादवियाशब्दयोग्यलादित्य्ः ॥ ११७ ॥ "तपो विद्या च विप्रस्य निःश्रेयसकरं परम्‌ ॥ तपसा करपषं हन्ति विद्ययाऽगृतमश्वते ॥*११८ ॥ विद्यां चाविद्यां येत्यस्यार्थमुक्त्वा मतुवाक्योक्त्य सहवाववार्म्तार्ां च दक्ष यति । तप इति । ज्ञानकर्मणोरपायोपेयमायेन समुच्चयः सहार्थः ् वरषा । कर्मणा ज्ञानप्रतिब्थकपापहानिरतश्च प्रिपकविद्या स॒निर्वणमामनोतीति मचरोत्तराधीर्यः । एतदेवोक्तं तपसेति ॥ ११८ ॥ ध्वस्ताध्यात्मादिसंभेदः प्रयओरैकमात्रभार्‌ ॥ द्रष्य इत्यादिविधौ ्रवर्तेत जडः कथम्‌ ॥ ११९ ॥ वक्ष्यमाणो मन्थः श्रुतिस्पृतिम्यां संपत । यच्छन्तराखावस्थस्याऽऽमदष्टिविधा- वधिकार इति तत्राऽऽह । ध्वस्तेति ॥ ११९ ॥ इल्यादि पूर्मेषोक्तं दूषणं दूषितात्मनाम्‌ ॥ आत्मानमेवेतयतैव न भूयोऽजाभिधीयते ॥ १२० ॥ आत्मानमेवेलत्र परमतस्य प्रत्युक्तत्वाप्युनरक्तिरितयाशङ्कयाऽऽह । इलयादीति। दूषितात्मना दूषितः समस्तम्यसततया नानारसतवेनाऽऽत्मा ये्तेपामिति यावत्‌ । कलु- पितभियामिति वा । इहोक्तं दोपनातमितिना परामृष्टं ततत्र नोक्तं यत्तु तत्रैव तेषं दूषणमादिपदोपात्मुकतं तदत्र नोच्यते तन्न पौनरुक्त्यमित्य्थः ॥ १२० ॥ सुविस्पष्टथैतो भाष्यं टीकां नैव व्यपेते ॥ तस्माद्धप्यापतररेव शेषोऽरथोऽत् प्रतीयताम्‌ ॥ १२१॥ परमतनिरापेन तदधाप्यस्यानि दूषणानि खदोपतवेन तैरत्ातान्यद्धावितान्यधुना "तत्र वक्तव्याियादिमग्ययोस्यापक्तावाह । सुिस्पटेति । शेपार्थः रिष्टं दूषणमिति यावत्‌ । ञत्रेि भरतप्पश्चपक्षनिरापोक्तिः ॥ १२१ ॥ रहातिगरहरपं तत्पयुक्तं केन बन्धनम्‌ ॥ प्योजकावधृतये याक्षवल्कयेत्युवाच ह ॥ १२२ ॥ विनां परिसमाप्य श्रुतवयासयामनपदधानो यप्रत्याधाकाङपापू्वकमवतारयति । ग्रहेति । प्रयोनकावधारणम्याऽऽवदयकत्वयोती निपातः ॥ १२२ ॥ कमाभ्रयतवतो रिक्गादविद्रानिह शृते ॥ मृताया बिभक्तश्च विभक्तयन्तरसंश्रयात्‌ ॥ १२३ ॥ वि परशब्देन विद्वातक्तोऽनन्तरवक्ये ततंनिधेरिलाशङ्कय सिद्धेन बाध्यः पनि. धिरित्याह । कर्मेति । यचि करम्रयत्वम्य वक्ष्ये तच्च ठिन्ग संनिेपररीयलयाऽ- २ ब्राह्मणम्‌ ] आनन्दगिरिकृतशस्पकाशिकाख्यीकासंवलितमर्‌। ११६९ प्यस्येति सवैनामश्रुतेः संनिहिते विदुषि पुरुषराब्दः स्थास्यतीत्याशङ्कधायमित्यस्येति च विभक्तिमेदुन्न सवैनामशरुतिः संनिहितार्था यदाप्नेय इतिवत्प्रसिद्धाविद्वद्विषयेषेलयारये- नाऽऽह । भ्रकृताया इति ॥ १२६ ॥ यभरास्याविदुषः पुंसो पृतस्याऽऽयुष्परिभयात्‌ ॥ स्वयोनि वाक्समप्येति वातं प्राणोऽनुगच्छति ॥ १२४ ॥ परुषशब्दार्मुकत्वा यप्रेत्यादि योजयति । यत्रेति । तस्िन्काडे कायं पुरुषो मव- तीव्युत्तरत्र संबन्धः ॥ १२४ ॥ अग्न्यादिदेवतांस्ा ये भोगार्थ कर्मणाऽजिताः ॥ वागादिशब्दैरुच्यन्ते त एवात्र न पौरुषाः ॥ १२५ ॥ अविदुषो वागादिरयामावाद्वाव्मनसि ददीनादित्यादिन्यायात्तस्य चातर शरुतेविद्वानेव पुरुषस्तदीयकलाविख्यस्य गताः कलाः प्श्वदशोलयादावुक्तारेतयाशङ्कयाऽऽह । अग्न्या- दीति । पुरुषेण मोक्तराऽधिष्ठिताः करणात्मानो भावा वागादिशब्दा न मवन्तीलेवका- राथमाह । नेति ॥ १२९ ॥ पुसः कर्मक्षये स्वांशान्संहरन्ति यथायथम्‌ ॥ अगन्यादिदेवताः सोऽयमुपसंहार उच्यते ॥ १२६ ॥ अग््ाचश्षा वागादिशब्दैरुच्यन्तां तेषामपि भोगार्थं कमीभितानां तदथ कर्माणि सन्ति कथमप्ययः को वा तदप्ययकतौ कांशानामंरयमिन्नानामप्ययस्तत्राऽऽह । पुंस इति ॥ १२६ ॥ * पुंसो देहगरहे भयो देहस्थानेषु देवताः ॥ अशं निदधति स्वं स्वं कमभोगपसिद्धये ॥ १२७ ॥ वर्तमानदेहपते देवतांशानामुपपंहारशवदेहान्तरमरहे करणान्ययिष्ठातृदेवताञुन्यानि मोगसाधनानि न स्युरित्याशङ्याऽऽह । पुंस इति ॥ १२७ ॥ हृथाकाश इहाऽऽमेति स्यादाकाशाप्ययत्वतः ॥ पश्नस्य विषयत्वेन विङ्गानारमापयोगतः ॥ १२८ ॥ वागादिदाष्दार्थमुक्त्वाऽऽकाशमातमेतयत्राऽऽत्मरान्दा्माह । हृदीति । ुस्यमा- तमानं हित्वाऽऽत्मशब्देन हादीकाराग्ररे हेतुमाह । आकाशेति । आत्मनो भूताकाशे र्यश्रतेर्मुख्यस्य चातत्प्कृतित्वेन तदयोगादित्यैः । किच कायमितिप्रश्विषयत्वेनोप- योगादात्मनो न तस्यात्राऽऽत्मशब्दतेलयाह । प्रशस्येति ॥ १२८ ॥ ¦ अपिष्ठातृवियुक्तानि न्यस्तदात्रोपमानि हि ॥ षागादिकरणानीति नालं पुंमोगसिद्धये ॥ १२९ ॥ __ 9 स, कमेनिव्॑िता" । १४५७ ११७० सुरेशधराचारयतं बरृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये- स्यूरदेहविगमेऽपि मोक्षीदवामीवस्य रि्ाश्रयलातकायमितिपशातुपपततिरेया- , शङ्कयाऽऽह । अधिष्ठत्रिति । यचपि जीवो शिङ्गमाश्रितस्तथाऽपरि स्पूरदेहामावे ¦ तदयिष्ठतृहीन न भोगदमिति प्ततोऽपि तस्यात्समत्वाद्धोगहेतवाश्रयप्रशरो युक्त इयः । चेतनस्याधि्ठातुः परेऽपि स्थूखदेहं विना लिङ्गस्य मोगोपयिकत्वं नासीति हिशब्दार्थः ॥ १२९ ॥ विदेहदेवतः शाय भवदेष पुमानिति ॥ आश्रयं केति पुंसोऽसावमाकषन्पुनिसर्चमम्‌ ॥ १३० ॥ ्श्वाक्यमवत्तार्य व्याकरोति । विदहति । अयमिव्य्य व्याख्यानमेष इति॥१६०॥ किं कारणात्मतामेति कंवा केनचिदात्मना ॥ अवतिष्ठत एवायं किंवा कर्मेव संभितः ॥ १२३१ ॥ गुणान्वा यादि वेशानं कालं वा दवमेव वा ॥ यदृच्छां संततिं शून्यं विनाशं वेति भष्यताम्‌ ॥ १३२ ॥ प्रमेव प्रपञ्चयति । क्षिपिलयादिना । स्थुर्देहं हित्वा स्थितो जीवः पाभासप्र- त्यगव्ियारक्षणकारणरूपतामेति जीवस्यापि का्त्वमिच्छन्तः स्वयृध्या वदन्ति लक्ते स्ये देह प्रतिबन्धकामावादप्राधारणेन खेन रपेणेव प्र तिष्ठतीलेक एष संप्सादोऽस्मा- च्छरीरदिवयादिश्रुतेरिवर्थः। मीमां सकसां स्यतार्िकमतान्याह । किंवेति । ज्योति- विदां प्रक्रियामाह । कालं वेति। देवताकाण्डामिप्रायमाह । दैवमिति । रोकायत- योगाचारमाध्यमिकमतान्याह । यदच्छामित्यादिना । प्राक्सतो जीवस्य ध्वंसो विना- शस्तं स यातीति जीवकारयतवादिनो मतान्तरमाह । बिनाशमिति। उक्तापिकरणषु विवक्षितं वाच्यमिति प्रभं निगमयति । इति भण्यतामिति ॥ १३१ ॥ १३६२ ॥ प्भ्ेन भावितसतुष्टः पाणिमस्याग्रहीदषिः ॥ अन्यासाधारणं परभ्नमपाक्षीदिति विस्मितः ॥ १३३ ॥ आहरेयदेरथमाह । भरेनेति । भावितो वीत इति यावत्‌ । तष्टत्वं पाणिर हणे हेतुमुक्त्वा हेत्वन्तरमाह । अन्येति ॥ १३६ ॥ असाधारण्यसिद्धर्थमावमबेलयतोऽवदत्‌ ॥ विद्यारुप्तिथ बहुशः श्रुतावपि समीयते ॥ १३४ ॥ आवामिलयदसतात्पयेमाह । असाधारण्येति। परनम्युकरशज्ञानस्य पर्टपरतिव- तृमात्रनिष्ठार्थमिति यावत्‌। अतः पाणिग्रहानन्तरमिलर्थः। किमर्थं ्ञानस्याप्ताधारण्यं न हि तरपं मानाभावादत आह । मिवेति । “बिदा ह वे ब्रादमणमाजगाम तवाह- ----------~ र १क, ख, त्तमः ॥ १३० ॥ २ ख, व्याकरोति । २ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाख्ञपकारिकाख्यदीकासंवलितिम्‌ ! ११७१ मस्मि त्वं मां पाटयस्वानरहते मानिने नैव माऽदाः । गोपाय मा श्रेयसी तेऽहमस्मि विद्यया सा प्रियेत न वियामूषरे वैपेत । बहमचारी धनदायी मेधावी श्रोत्रियः प्रियो विद्यौ वा विद्यां यः प्राह तानि तीनि षण्मम इति श्रुतिः ॥ “आचार्यपुत्रः शुशरूु्लीनदो धार्मिकः शुचिः । शक्तोऽथदोऽधीं खः पाधुरध्याप्यदेशषर्मतः ॥ विद्ययेव समं कामे मर्यं बरह्मवादिना । आपद्यपि च घोरायां न खेनामीरिणे वपेत्‌ ॥ विद्या ब्राह्मणमेत्याऽऽह शोवधिसतेऽभिरक्ष माम्‌ । असूयकाय मा मा दास्तथा स्यां वीर्यवत्तमा ॥ इति स्मृतिरप्य्थः ॥ १३४ ॥ आवयोरेव विज्ञाने यथेदं प्रागभूदितः ॥ आवामेव तथैवोर्ध्वं वेदिष्यावो यथोदितम्‌ ॥ १३९५॥ आवामित्यादिवाक्याक्षराणि योजयति । आवयोरिति । इदं विज्ञानमिति प्रयोन- कगोचरमुच्यते । एतस्य प्रयोनकविज्ञानस्य यथोदितं खरूपमिद्थः ॥ १६९ ॥ सजने प्रर एतस्मिन्ख्याप्यमाने त्वयोदिते ॥ न सिष्येदावयोशुक्तं प्रयोजनमिदं ध्रवम्‌ ॥ १३६ ॥ न नाधित्यादेस्तात्पयैमाह । सजन इति । नानाजनपतमूहसहितेऽसिन्देशे त्वतप्भ् उ्यास्यायमाने बन्धनिबन्धनं ज्ञानं नाऽऽवयोरप्राधारणं स्यादिति स्जनानिर्मन्तव्यमि- त्यथः ॥ १३९ ॥ न तन्योक्तिपरित्रासाचाङ्ञवल्क्योऽत्रवीदिदम्‌ ॥ जस्पे वाद्यतिरेकेण नान्यो वक्ति यतस्ततः ॥ १२७ ॥ प्रयोनकनज्ञानस्यापताधारण्यार्थ न ततो निगमनं कित्वन्येऽपि मध्ये प्रषयन्ति तथाचा- शक्यो निणयः स्यादिति मयादिव्याशङ्कयाऽऽह । न सिति । इदमिति प्रकृतवा- क्योक्तिः । अन्यप्रभप्रयुक्तत्ाप्तामवि हेतुमाह । जट्प इति । विजिगीषुस्त्राधिक्रि- यते । यथाऽऽह--विभिगीषुणा प्ह॒जल्पवितण्ड इति । तथाच तदीयश्ञक्तिनिर्ण॑य- परयनतं नान्यप्वृत्तिरिद्यर्थः ॥ १३७ ॥ परिशिष्टानपि पश्नानुत्क्रम्य व्याकरोदसौ ॥ सजनादिति नातः स्यादन्योक्तिभयकारणम्‌ ॥ १३८ ॥ सजनाननिीमनं नान्योक्तिमयादिलत्र हेत्वन्तरमाह । परििष्टानिति । सजनादे- 4 १क. वपेत्‌ ।२ख.श्ावि'। ११७२ सुरेश्वराचारयृतं इहदारण्यकोपनिषदधाष्यवातिकम्‌ [ तृतीयाध्याये शादुत्कम्य निगैत्याऽऽ्तेमागप्शर वयाकरोषिरिति यततन्नन्योक्तिभयकारणं यतसतमेव देशमेत्य शिषटान्भृज्युपरशतिप्रभ्ान्मै व्याकृतवानतो मयादहिरगतेः प्रयोजकनज्ञानासरा- धारण्याथमेव गमनमिष्टमन्यथा तस्मादेशादुत्करम्य परिशिष्टानपि प्रशान्न व्याकरिष्यन्न चैवं व्याकरोति च तस्मान्नन्योक्तिमयकृतं गमनमित्यर्थः ॥ १३८ ॥ साध्वेतदिति संभाव्य सजनादुर्दौसर्तुः ॥ याज्वल्क्यारतभागौ तावुत्करम्य च जस्तु; ॥ १३९ ॥ तौ हेयदिरथेमाह । साध्विति ॥ १३९ ॥ सजनात्तावथोत्करम्य पिथस्तत्र यदूचतुः ॥ तत्सर्व शरुतिराचख्यावस्मसियचिकीषेया ॥ १४० ॥ तो ह यदित्यदिरर्थमाह । सजनादिति । रतृणामनुनिप्रानन्त्यमथराब्दार्थः । तत्रेलेकान्तदेशोक्तिः । न हि तौ होत्करम्येलयादि प्ष्वक्तुवां वाक्यं कितु श्रुतेः श्रोत्र नग्रहा्थमिलर्भः ॥ १४० ॥ कमदिपरतग्रत्वारस्वाश्रयो नायमिष्यते ॥ संसारभूमिवतित्वानर वाऽऽत्मा कारणाश्रयः ॥ १४१ ॥ स्मतशुच्यरथं केनचिदात्मनेतयादिपक्षं दूषयति । कर्मादीति । यत्त॒ कारणात्म- तामेतीति तत्राऽऽह । संसारेति । मोगभूमिष्ठतेन भोक्तृत्वादिव्यर्थः ॥ १४१ ॥ अचित्कत्वास्धानादि पुंसो न स्थानमिष्यते ॥ न कमे तत्फलं वेत्ति न च स्येति संगतिम्‌ ॥ १४२ ॥ यतत गुणान्वा कालं वा दैवमेव वेति तत्राऽऽह । अचि्कत्वादिति । न हि जडं खातव्येण भोकतु्मोगायतनमिवय्ैः । यदपि कर्मैव संधित इति तत्राऽऽह । न कर्मेति । किच पस्येदं फलमिति फलफटिबन्धमपि कम न वुध्यतेऽतो न तदाश्रयो मोक्तरित्याह । न चेति। यद्रा कर्मूफल्वेत्ता हिरण्यगर्भो मोक्तुराश्रय इत्याह इयाऽऽह । न चेति । विदेहदेवतो जीवः सूत्रमाभ्िलय देहान्तरमाभोतीयत्र मानामा- वादिति भावः ॥ १४२ ॥ न चेश्वरे स्थितिस्तस्य शाल्रानारम्भसक्तितः ॥ ~= ~ =-= *# अत्र गुणश्चिन्यः। ~ १ स. देशं समेय। २ख.तु।३क्‌. ख. वाज्यं । ४ ख. कस्येति । न २ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाखपषकाशिकाख्यदीकासंबरितप्‌। ११७३ रमाह । कृतेति । भोक्तुरीश्वराश्रयत्वे स्ति तद्वशादेव भोगतिद्धरदोषद्रयं दुवौरमि- यर्थः ॥ १४६ ॥ ` दैवाधिष्ठित एवायं कमैकालवज्ञानुगः ॥ भवर्ततां चेत्पुरुषो नैवमप्युपपद्यते ॥ जडत्वादिति पूर्वोक्तो दोषोऽत्रापि च विद्यते ॥ १४४ ॥ ईशाधिष्ठितो मोक्ता कारकमंश्रैयः संप्रत्यतो न कतहानादीति शङ्कते । दैवेति। केवलयोवां सदेवयोस्तयोराश्रयत्वमीजशप्रधानयेोति विकर्प्याऽऽ्यं दूषयति । मैव- मिति । अम्यादिदेवतानां वैतन्येऽपि खातच्यामावात्द्युक्तस्य कालदे्न भोक्तराश्रय- : त्वमितः ॥ १४४ ॥ सदेवताकं पृ्वोक्तं समथमिति चेन्मतम्‌ ॥ १४५ ॥ भत्तिरमदत्तिवा देवतैष्र्थतः सदा ॥ ; नियमे हेत्वसद्धावान स्यामरैयमिकी स्थितिः ॥ १४६ ॥ द्वितीयमनुभापते । सदेवताकमिति । कालकमीख्यद्वयमग्यादिदेवतासहितभीरप्र- धानं पुंस्पवृत्तौ शक्तमियर्थः । अतिप्रसक्त्योत्तरमाह । प्दरत्तिरिति । शशो देवता्- व्दार्थः । कदाचित्परवृतिः कदाचिज्निवृत्तिरिति प्यवस्था तत्खातश्येऽपि किंन स्यादत आह । नियम इति ॥ १४९ ॥ १४६ ॥ न चापि केवलं कम पुंसः स्यादाश्रयो यतः ॥ अचेतनत्वानित्यत्वदोषदुष्टं पुरोदितम्‌ ॥ १४७ ॥ „ मा मूदीशप्रधानं कमीदि प्रयोजकं केवलं तु स्यादिलारङ्कय न कर्मैलत्रोक्तं स्मारयति । न चेति ॥ १४७ ॥ मयाऽयमतुयातव्यः कतां चायं ममामवत्‌ ॥ कालादिविषयं ज्ञानं ध्वंसिनः कमणः कुतः ॥ १४८ ॥ नै च क्येल्यादिनोक्तं हेत्वन्तरं स्फोरयति । मयेति ॥ १४८ ॥ | यत एवमतः सरवे कालदैवेश्वरादयः ॥ । कर्ममधानाः प॑सः स्यादाभ्रयोऽयमनुत्तमः ॥ १४९ ॥ एकैकस्य समुदितस्य च प्रयोजकत्वायोगे कथं तन्निधीरणमिल्याशङ्कय खमतमाह। यत इति ॥ १४९ ॥ हठो यषच्छा नियतिः कारणत्वेन नाऽऽभिताः ॥ संततौ चानवस्थानान्नाऽऽभ्रयत्वं प्रमाणतः ॥ १५० ॥ १ ख. श्रयात्संस्" । २ क. न केवर्ये" । ११७४ सृरेशवराचार्यृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ तृतीयाध्याये यदच्छासंततिशृन्यपेप्वदूपितेषु कथं खपक्षपतिद्धिरित्याशङ्कय यदच्छापकं प्रत्याह । हृढ इति । एते शब्दाः खभाववाचिनः स॒ च न प्रवर्तको नियतहेतूपादानानरथक्यादि- लभः । योगाचारं प्राह । संततौ चेति । न दि ज्ञानतेतानो बन्धप्रयोनको मानामा- वात्तस्यावस्तुत्वेन च स्थि्योगादि्यथेः ॥ १९० ॥ न कर्म पूर्वस्कन्धेषु नष्त्वादुपप्यते ॥ न चेह परिणामः स्यादुत्तरस्फन्धसंगती ॥ १५१ ॥ सेतीनोऽपि ज्ञानस्कन्धो वस्तुतवातकर्मद्रारा प्रयोनकः स्यादिति चेत्तत्र कर्म साश्रयं निराश्रयं वा प्रथमेऽपि क्षणिकस्कन्धाश्रयं तदितरस्थराश्रयं वाऽऽे पूवोत्तरत्वेन वर्त- मानस्कन्धमध्य पूर्वस्कन्धेषु कर्मोत्तरस्कन्धेषु वेति विकल्प्याऽऽदं दूषयति । न कर्मेति। ¦ न हि वर्तमानं कम देहत्यागातपर्वमाविषु स्कन्धेषु तिध्यति तेषां नष्टतवादाश्रयत्वायोगा- दित्यर्थः । द्वितीयं प्रत्याह । न चेति । उत्तरस्कन्पेष्वाधितत्वेन कर्मणः संगतौ वर्त- मानक्षणे तस्य नोत्पत्तिः स्यानिराश्रयकर्मोत्पत्ययोगात्तदैवाऽऽश्रयसत्वे च क्षणिकता- हषतिरिलर्थः ॥ १९१॥ अनिष्टितं न कर्मापि फलायालं भवेत्कचित्‌ ॥ न चैकत्रैकदा स्थानं विरोधाजन्भनाशयोः ॥ १५२ ॥ निराश्रयत्वपक्ं निराह । अनिष्टितिमिति । कचिदनाधितं कर्मैव न सिध्यति निय- पारतन्त्यसखामाम्यात्सिष्यदपि न फल्वत्स्यादिलथैः । विज्ञानस्कन्धानां क्षणिकलत्वमा- भरित्य कमश्रयत्वायोगमुक्तवा क्षणिकत्वमेवायुक्तमिलयाह । न चेति । तथाच क्षण- भेदेन जन्मनाशयोरेकतावस्थानावस्यभावात्तदाश्रयस्यं क्षणद्रयसंबन्धान्न विवक्षितक्षणि- कत्विद्धिरित्य्ः ॥ १९२ ॥ न च सन्धातिरेकेण स्थिरः केश्चिदषीष्यते ॥ भोगमोक्षाभिसंबन्धी यं प्रलेतत्मवतेते ॥ १५३ ॥ ्षणिकस्कन्धाश्रयमनाश्रयं वा कर्मेति पक्षो प्रतिक्षिप्य पकषान्तैरं प्रयाह । न चेति। एतदिति कर्मोक्तिः कषणमङ्गभङ्गेनापराद्धान्तादिति भावः ॥ १९३ ॥ अनारम्भश्च शुन्येऽपि यथाऽयमुपलभ्यते ॥ पितेश्वासंभवाच्छ्यं स्मेथा नोपपद्यते ॥ १५४ ॥ श्यून्यनाशशपकषो दूषयति । अनारम्भश्रेति । शन्ये नाशे वा प्रयोजके शाल्रारम्भो ¦ न युक्तः छृत्याभावादित्य्थः । दोषान्तरमाह । यथेति । यथाऽयं प्रश्चो इयते न ` तथा शून्यं जीवनारश्च न चोभयत्र मानान्तरमस्तीति जीवनाशाधीसतवोपाधिकी व्याख्याता १ क. "तानी विज्ञा" । २ ख, ^स्य ष्षद्र" । ३ क, न्तरमाह । २ ब्ामणम्‌ ) आनन्दगिरि़तशाङ्ञपकारिकाख्यटीकासंवरितम्‌ । ११७५ तत्न शून्यनाौ प्रयोनकाविलयर्थः । शून्यग्रहणे जीवनाशोपलक्षणम्‌ । सर्षेथा प्रमाणतो युक्तितश्ेलर्थः || १९४ ॥ ` यत एवमतो न्याय्यं कर्मेवास्य समाश्रयः ॥ संसारभूमौ पसः स्यातकारदेस्तत्मधानतः ॥ १५५ ॥ बाह्यपक्ान्प्रतिक्िप्य स्वपक्षमुपसंहरति । यत इति । क्रियापदादुपरिष्टादितिशन्द- मध्याटल्यान्वयो द्रष्टव्यः । कारदिरपि सत््वादवधारणायोगमाशङ्कयाऽऽह । काला- देरिति ॥ १९९ ॥ क्मेमाधान्यमेवातः स्वयमेवात्रवीच्छतिः ॥ कालदैबेश्वरादिभ्यः काखादेस्तत्मयुक्तितः ॥ १५६ ॥ उक्तेऽ्थं तो हेलयादिश्तिमवतारयति । कर्मेति । अतःशन्दार्थं स्पष्टयति । काला- देरिति ॥ १९६ ॥ सति कर्मणि वरैचिभ्यं भूतानापुपपद्यते ॥ कर्मदाब्देन विद्या च भावना कमं चोच्यते ॥ १५७ ॥ करमप्रयुक्तत्वे कालदयैक्तिमाह । सतीति । कारादीनां प्रवर्तकत्वादिवैचिव्यं ` विचित्रे कर्मणि सत्येव प्रयोजके युक्तमन्यथा प्रवृ्तिरप्रवृ्तर्वत्युक्ताऽव्यवस्था स्यादि- ` त्यर्थः । कमे हैवेलत्र करमशब्दार्थमाह । कर्मेति ॥ १९७ ॥ देहारम्भे न शुद्धस्य कर्मणः शक्तिरिष्यते ॥ तस्मात्रितयमप्येतत्करमशब्देन भण्यते ॥ १५८ ॥ ° केवलमेव कर्म कर्मशब्द किं न स्यात्तत्राऽऽह । देहेति । यथा कर्मेलयादिश्वतेरि- र्भः । कर्मशब्दाभमुपसंहरति । तस्मादिति ॥ १९८ ॥ एवं तौ संमधार्यैतदुक्तदोषानमिषटुतम्‌ ॥ यियासोः परलोकाय कर्मेवाऽऽभ्रयमूचतुः ॥ १५९ ॥ वाक्यार्थं निगमयति । एवमिति । परपकषपूक्तदोषासयषटं कर्मेति यावत्‌ ॥ १९९. ॥ कारणानां यथोक्तानां यत्च तौ प्रशरंसतुः ॥ कर्मवोक्तेषु सर्वेषु पशर॑सतुरादरात्‌ ॥ १६० ॥ अथेत्यदेर्थमाह । करणानामिति ॥ १६० ॥ ` कारणत्वाविशेषेऽपि कि प्रपानमितीक्षणे ॥ कर्मणः स्यातलशसैवं तत्माधान्योपपत्तितः ॥ १६१ ॥ अविशिष्टे बहूनां कारणत्वे किमिति कर्मपरशतेलयाशङ्कयाऽऽह । कारणत्वेति । तुल्येऽपि सर्वेषां कारणत्वे किं प्रधानं किं वाऽप्रथानमिति षीक्षायां कर्मप्रशंसाद््ेल- सपराधान्योपपत्तेः साऽथेवतीलयर्थः ॥ १६१ ॥ ११७६ सुरेराचार्य्ृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये~ वशीटयेश्वरादीनि कारणानि स्वतच्रवत्‌ ॥ कम सिध्यद्रतो हषं भधानं कम तेन तत्‌ ॥ १६२ ॥ | क्रियां प्रल्यगुणीभूतं नेश्वरा्पि सिध्यति ॥ । कमौतस्तेषु सर्वेषु परथानमिति भण्यते ॥ १६३ ॥ तत््राधान्येऽन्वयन्यतिरेकावपि प्रमाणयति । वहीकृल्येति । उक्तं हि वैषम्यनेृण्य न पतपिक्षत्वादिति । उक्तप्रमाणफकं निगमयति । कमात इति ॥ ११२ ॥ ११६ ॥ यस्मादेवमतः परेतो देवताविरहेऽपि ना ॥ देहादस्मात्परिभ्रष्टः करमेपाधान्यसंश्रयात्‌ ॥ १६४ ॥ पुण्यः पुण्येन भवति पापः पापेन कर्मणा ॥ इति श्रौतं वचो हेयमागमैकपमाणतः ॥ १६५ ॥ श्ोकानापादितः समष्यङ्ाः--५८५४ इति श्रीबहदारण्यकोपनिषद्धाष्यवार्तिके तृतीयाध्यायस्य द्वितीयमार्वभागाद्मणम्‌ ॥ २ ॥ पण्यो वै पृण्येने्देः सोपस्कारमथैमाह । यस्मादिति । कर्मपरयुक्तं म्रहातिग्रहा- ¦ त्मककाथैकरणोपादानमित्येवं यतः सिद्धमतः स्थल्देहानिगैतो मतः पुमानधिष्ठातृदेव- ताभागामावेऽपि काटादिपतहक्रतकमेबलात्पोनःपुन्येन संसरतीत्यत्र मानमुपसरंहरति । इतीति । कर्मैव कालादिसहङ्ृतं मृतस्य बन्धप्रयोजकमित्यस्याडोकिकत्वेनाऽऽगममात्र- गम्यत्वादस्मिनर्थे यथोक्तं वचो मानमित्य्थः ॥ १६४ ॥ १६९ ॥ इति श्रीवृहदारण्यकोपनिषद्धाप्यवातिकटीकायां शाचप्रकारिकाख्यायां तियाध्यायस्य द्वितीयमातैभागव्राह्मणम्‌ ॥ २ ॥ अथ तृतीयं ब्राह्मणम्‌ । संसारान्युच्यमानानां तथा संसरतामिह ॥ देहादिनाशे तुल्येऽपि ततैकेषां पुनभवः ॥ १ ॥ देहाच्ालन्तिकी हानिरन्येषां यत्र कारणे ॥ सति चासति चैवं स्यात्तत्मयोजकमीरितम्‌ ॥ २ ॥ संगति वतुं वृत्तं कीतेयति । संसारादिति । जीवनगुक्तानाममुक्तानां च मृतिकारे का्यकारणनाे समेऽपि तेषां मध्ये जीवनमक्तातिरिक्तानां पुनदेहादिग्रहो यस्मिन्सति १ क्न. न्यदशेनात्‌ । २ क. धकारः । ३ क. कर । ९ ब्राह्मणम्‌ } आनन्दगिरितैतेशाद्रपकारिकास्यदीकासंबरितम्‌ । ११७७ स्यान्मुक्तानां चासति यंस्मन्देहादेरायन्तिकी हानिसद्धावाभावाम्यां बन्धमेोक्षप्रयो- जकं किमित्य््षायामुक्तरीत्या विद्यावाप्ननाप्हितं कमैव तदिति विचार्य निणीतमि- वय्थः ॥ १॥ २॥ ग्रहातिग्रहरूपस्य गत्योः कर्मेति निशितम्‌ ॥ कियती कर्णस्तस्य व्यापनिः स्यादिति भण्यते ॥ ३ ॥ तत्परयोजकमीरितमिव्येतदेव भ्यनक्ति । ग्रहति । अर्थन्धियात्मकबन्धनस्य प्रयो- जकं विद्याप्हितं कर्मत्युक्तमित्यथः । आकाङ्क्षापूर्वकं संगतिमाह । कियतीति । प्रयोजकत्वेन प्रकृतकर्मेणः फलपरिमितिरग्यापिः पा कियतीलयेक्षायां तनिरूपणायान- न्तर्राह्मणमित्य्ः ॥ ३ ॥ साधारण्यविरेषाभ्यां कमेणश्च व्यवस्थितिः ॥ विरेषावस्था भागुक्ता सामान्यं त्वधुनोच्यते ॥ ४ ॥ वेदिककर्मफलपरिमाणं प्रागेवोक्तं तत्किमनेने्ाशङ्कयास्यापुनरुक्ते विषयं वक्तु कर्े- फट भिनत्ति । साधारण्येति । कर्मणः समष्टिरूपेण ग्यष्टिह्पेण च द्विषा फटसथिति- रिलर्थः । व्यषटिरूपेण तत्फटस्थितिरुद्रीयनराद्यणे सोऽभ्रिरभवदित्यादिनोक्तेति परिशे- पार्थं स्मारयति । विशेषेति । अथास्यापुनरुक्तं विपयमाह । सामान्यं स्विति । कर्म- फलं पतमष्टिरूपं सौत्रं निरूपयितुमेतदिलधः ॥ ४ ॥ संसारे कियती व्या्निरभिव्यक्तस्य कर्मणः ॥ सामान्यात्पमविक्षेषाभ्यामिद्येतदुज्युनाय्यते ॥ ५ ॥ ननु वैदिककर्मफटं सौत्रं संपाररूपमिहोच्यते तच समष्टिव्यश्चात्मकमिति नोक्ता स्यवस्था युक्ता न च व्यथंशमुपदिरय समश्शमुपदेष्टुमिदमिति शिष्टं तस्यापि मृत्यु रस्याऽऽत्मा मवतीत्यक्तत्वादत आह । संसार इति । दयोरव्स्थयोरुक्ततवेऽप्यारन्य- कमणः परमष्टिव्य्टि्पेण कियती फलव्याधषिरिव्याशङ्कायां तत्परिमाणं संप्ारेऽन्त्ृत- तया तन्माजमेेत्येतदनेन भृज्युब्राहमणेनोच्यते तदथविशेपपिद्धिसितय्ः ॥ ९ ॥ परतयग्याथात्म्यमोहस्य कार्येयत्तेह भण्यते ॥ एतस्यां सम्यगुक्तायां नानुक्तमवरिष्यते ॥ ६ ॥ नलु पूर्वमपि संारात्मकमेव कर्मेफलमुक्तं तस्य मूत्रस्य मृत्योरदानायादिमचश्ुतेरि- तयाशङ्कुच विवक्षितमथविरोषमाह । प्रत्यगिति । साध्यं सवं खाविोत्थमेवेलयस्षिन्ना- घरणे कथ्यतेऽतोऽथभेदादगता्थतेत्य्ः । मोहकार्ये यत्नोक्तिफलमाह । एतस्यामिति । अनुक्तं द्वैतान्तःपातीति शेषः ॥ ६ ॥ १ख. "णस्तरघ्य। २ ख. "नक। ११७८ सुरेश्वराचार्यष्तं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ तृतीयाध्यायै~ भरूणहत्याश्वमेधाभ्यां न परं पापपुण्ययोः ॥ इत्येवं धमेकाराणाभपि वाक्यानि कोटिशः ॥ ७ ॥ वेदिककर्मेफलस्याविचोत्थबन्धमध्यषातित्वमेवेति वक्तुमेतद्राहणमित्युक्तं कथं सर्व- भषि कर्मफलं संसारतवेनात्र विवक्षितमि्याशङ्कयाऽऽह । भरणेति । मवतां पापानां पुण्यानां च मध्ये ह्मवधोऽश्वमेधश्च महान्तौ तथाऽपि कथं सर्वं॑कर्मेफलं संप्ारस्त- चाऽऽह । इत्येवमिति । इतिशब्देनोक्तबरह्मवधादिपरामदः। एवशब्देन तत्दृशपुण्या- एण्यप्रकारोक्तिः । तथाच बह्मवपेन तत्सदृरोश्च पपेरश्वमेधेन तत्तुल्यपुण्यश्च संछारः क्रियते । यथाऽऽहुः-- “सूकरसरोष्टाणां गोजाविमृगपक्षिणाम्‌ । चण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति!” इति ॥ “मैरणज्जवा तरजेदूर््वं पापरज््वा तरजेदधः इति च । अपिना तद इह रमणीयचरणा इत्यादिश्रुतीनामषीलयथः ॥ ७ ॥ पापस्य कर्मणः कार्यमन्यजापि मितं यतः ॥ नेहातो भण्यते भूयोऽन्थत्वाचचाप्यनादरः ॥ ८ ॥ अस्तु क्मेफलं संस्ारस्तथाऽपि पुण्यफल्वदच्र पापफलमपिं तथा वाच्यमन्यथा ततौ वरिरागायोगादिवयाशाङ्कयाऽऽह । पापस्येतति । पश्वादिषु प्रेतादिषु च नानाुःलानुभवा- ख्यपापफरस्य लोकिद्धत्वेनापर्वत्वामावान्न तननिरूपणमिलर्थः । किंच पुपमर्थरथ श्रुति राद्रियते पापफलस्य चाधिकनर्थत्वान्न तत्राऽऽदरः श्रुतरित्ाह । भूय इति ॥ ८ ॥ स्वतश्च तलिहासायाः सिद्धत्वानेह कीर्यते ॥ परमोदारफलता त्वश्वमेधाख्यकर्मणः ॥ ९ ॥ अधर्मोऽपि जिज्ञास्यः परिहारायेति न्यायाद नथैस्यापि तस्य जिहाप्रया निरूपणमू- चितमिव्याश्ङ्कयाऽऽह } स्वतशेति । ताह कर्मफलत्वाविशेषादश्वमेषफटेऽप्यनाद्रः श्रुतेरुचितो नेत्याह । परमेति । अश्वमेधदेरनतिदायफट्वत्त्वात्ततः सख्वतेवेराम्यायोगा- तदर्थं तस्य संस्ारतवेनानभकोप्प्रविष्टत्वं प्रकटनी्यमिति भावः ॥ ९. ॥ निःशेषपुरुषायानां पुण्यं कर्म हि साधनम्‌ ॥ इत्याहुः श्रुतयः सर्वः स्मृतयशराप्यनेकशः ॥ १० ॥ शासरीयं कम सर्वमपि संपारफलमेवेति वक्तुं बाह्मणमित्युक्त्वा शङ्कोत्तरत्वेनावता- रथितं पातनिकामाह । निःशेषेति । दिशब्दपूचितां प्रसिद्धिमाह । इल्याहारिति ॥ स्गैकामवाक््ं विविदिषावाक्यमित्यवं द्विषा श्रुतयो धर्मात्सुखं च ज्ञानं च कर्मणेव हि संपिद्धिमास्थिताः कर्मयोगो विशिष्यत इत्यायाः स्मृतयस्तासां तत्र तात्पर्यमाह ! अनेकश इति ॥ १०॥ ३ ब्रह्मणम्‌ ] आनन्दगिरिषृतकषास्रमकारिकार्यटीकासंवरितम्‌ । ११७९ पुरुषाथंत्वसामान्यात्स्वगादिपुरुषाथैवत्‌ ॥ रुण्यसाधनतारङडा युकतेरपि यतस्ततः ॥ तदाशङ्ानिदस्यर्थ परारग्पैषोत्तरा शरुतिः ॥ ११॥ इदानीं शङ्कामनुघोत्तरत्वेन बराह्मणं प्रवर्तयति । पुरषारथत्वेति ॥ ११ ॥ ज्ञानोपवृहितस्यापि करतुराजस्य कर्मणः ॥ संसाराविषयैवाऽऽपनपुक्तौ सा न मनागपि ॥ १२ ॥ कथं शङ्कानिवृत्तितत्र ऽऽह । ज्ञानेति । सेलयापिरुक्ता । ज्ञानपहितमपि करम ससा- र प़मेरेलयम्मिन््राह्मणे व्यक्ती भविष्यतीलर्थः ॥ १२ ॥ परलयग्याथातम्यसंमोदः क्रियाकारकरूपवान्‌ ॥ ्रथतेऽपास्तानिःशेषक्रियाकारक्वस्तुनि ॥ १३ ॥ आविदसंसारसतत्र तत्ेप्यते स॒ ॒चेदच्र कर्मफरत्वेनोच्यते कथं पृवीपरविरोधो न स्यात्त्ाऽऽह । प्रत्यगिति । निविकेषे चिदात्मनि तदवय करमादयात्मना विनुम्भते तथाच बन्धस्य कर्मत्वेऽपि नाविद्याजत्वहानिरिलथः ॥ १३ ॥ अनिङ्गतात्मयाथात्म्ैरयत्त कैथिदिहोच्यते ॥ फलामिसंधिरहितं विवरेतं कमे युक्तये ॥ १४ ॥ विचयाप्हितमपि करमर्॑ारफलं व्व मेक्षा्थेतिखपकषशुद्यथं विचारयन्पू्पक्ष- यति । आनिज्ञतिति। उक्तरीत्या स्थितं ब्राह्मणारम्मामिरेति पराखरश्ति । विचेतं विवा- समुचितम्‌ ॥ १४ ॥ * बन्धहेत्वपि मोक्षाय रिरुद्फलटृयथा ॥ विषदध्यादिवदिति तथोदाहूतिरुच्यते ॥ १५॥ बन्धहेतुः करम कथं मोक्षेतुविरोधादिलयाशङ्गयाऽऽह । बन्धेति । यपि करम बन्ध- हेतुः कर्मणा बध्यते जन्तुरिति स्पृतेस्तथाऽपि विदयाप्हितं बन्धविरुदधं तद्धानिहपफट- करं सद्यथा मेक्षा्थं तथा भाप्ये विषदध्यादिवदित्युदाहरणमुच्यतेऽतो यथा केवलं विष- दध्यादि मरणञ्वरादिकरमपि मन्रशकैरादियुक्तं जीवनपुश्याद्यारभते तथा खतो बन्ध- फलमपि कर्मं समुचितं मोक्षाय क्षममिवय्ः ॥ १९ ॥ इत्युक्तपरिहारारथ नेतत्सम्यगितीरयते ॥ अनारभ्यत्ववचनं तद्धतुपतिपतचये ॥ १६ ॥ षिद्धान्तमाहं । इत्युक्तेति । अनारम्यत्वान्मोक्षस्येति भाप्यमवतारयति । अनार भ्यतवेति ॥ १६॥ आरभ्यत्वाभ्युपगमे मुक्तेस्तःस्या्थोदितम्‌ ॥ अनारभ्या लियं मृक्तिस्तस्सिदधेशनोनहेतुतः ॥ १७ ॥ ११८० सुरेश्वराचायृतं बरहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये- तद्याकरोति । आरभ्यत्वेति । मुक्तेः साध्यत्वाङ्गीकारे समुखितकमसाध्यत्वं स्यान्न तु तस्याः पताध्यत्वं धीमाघ्रायत्तत्वादिव्यर्थः ॥ १७ ॥ ब्रह्म वा इदमित्युक्तेः प्रागपि ज्ञानजन्मतः ॥ जगद्रह्यात्मसंसिद्धेनातो युक्तिः करियोद्धवा ॥ १८ ॥ धीपाध्यत्ववक्ियासाध्यत्वमपि स्यादिलयाश्ङ्कय टष्टान्तं प्रत्याह । ब्रह्मोति । ज्ञानोत्पत्तेः प्रागपि जगतः सं्तारिणो ब्रह्मत्वं सिद्धं बरह्म ता इदमग्र आसीदिवयादिश्रु- तरतो न ज्ञानपताध्या मुक्तिसतदृष्टान्तामावान्न क्रियासताध्याऽषीद्यर्थः ॥ १८ ॥ यदि वस्तु स्वतो युक्तं परतो बद्धमिष्यते ॥ मोक्षाय यत्नः फलवांस्तदा स्यान्न विपर्यये ॥ १९ ॥ किंच मुक्तिरसराध्या तथाहि किं प्र्यग्वस्तु स्वतो मुक्तं परतो बद्धं किंवा स्वतो बद्धं परतो मुक्तं तत्राऽऽद्यमनुक्दति । यदीति । तत्र बन्धहेतोः परस्यावस्तुत्वं वस्तुत्वं ' वा प्रथमं प्रलाह । मोक्ायोति । बन्धहेतोरवस्तुत्वे सेतुबन्धध्वसतेः सुकरत्वादनायापत- सिद्धा मुक्तिं कर्मपिकषेल्य्थः । बन्धेतोवस्तुत्वे प्रतीचः स्वतोबद्धत्वे च मोक्षा्प्रवत्त- ¦ रफङतेति कल्पद्वयं दूषयति । नेति ॥ १९. ॥ ` विद्याऽभिव्यञ्चिकैवेयं स्वतः सिद्धस्य वस्तुनः ॥ आरम्भकत्वं जगति तस्या नेवोपपद्यते ॥ २० ॥ मक्तेवि्ापताध्यत्वाभावे हेत्वन्तरमाह । विभेति । किमिति व्यज्ञकत्वं तस्या निय- म्यते तत्राऽऽह । आरम्भकत्वमिति । कारकत्वे. न प्रकाशकत्वं मदादिवदि- त्यः ॥ २० ॥ अज्गानमात्रव्यवधौ वस्तुनि व्यापृतिभितेः ॥ आरभ्यऽ्थेऽफलं ज्ञानं व्यज्ञकत्वात्मदीपवत्‌ ॥ २१ ॥ स्वतः सिदधव्य॑ज्ञकत्वमप्ययुक्तं ग्यक्तेः सहजत्वादितयारङ्कयाऽऽह । अङ्घानेति । घ्यक्तिः स्वतःतिद्धाऽपि प्रतीच्यविद्याग्यवहिते वाक्योत्थधीवृक्तिरूपवियाप्रवेशात्तदध्व- स्िरेव तथा व्यवहियत इत्यर्थः । मोक्षस्यासाध्यत्वे हेत्वन्तरमाह । आरभ्य इति । मेक्षलक्षणे फटे साध्ये स्वीकृते तत्र ज्ञानस्याप्रवेशात्तदनथकं स्यात्तस्य टि दीपवव्य- ज्ञकत्वा्यङ्गये प्रवेशो न साध्ये तस्मात्तत्फटवत्त्वानुपपत्त्याऽपि न्‌ मुक्तेः साध्यते- त्यथः ॥ २१॥ न चाविद्यातिररेकेण मुक्तेबन्धौऽन्य इष्यते ॥ निहत्तिः क्रियते यस्य विथेतेनेह कर्मणा ॥ २२ ॥ १ क. “द्धे व्यञ्ज" । ३ ब्राह्मणम्‌ ] आनन्द्गिरिकृतशास्पकारिकाख्यटीकासंबरितम्‌ । ११८१ मा मूद्धीपाध्या सा तत्सहितकर्मसाध्या तु स्यादज्ञानान्यतव्यवधानस्य समुच्चयापा- स्यत्वादित्याज्ञङ्खयाऽऽह । न चेति । बन्धः प्रतिबन्धो भ्यवधिरिति यावत्‌ । विये- तेन विद्याप्तितेनेतय्ः । इहेति प्रत्यगर्थोक्तिः ॥ २२ ॥ ` अविद्यानाशमात्रश्च मोक्ष आत्मन इष्यते ॥ यतस्ततोऽतिरेकेण मोक्षोऽनित्यो भवेद्‌ धुवम्‌ ॥ २३ ॥ मुक्तेः समुचयामराध्यत्वे युक्त्यन्तरमाह । अविद्रेति । अविद्यानाशातिरेकेण मोक्षः साधनाधीनो भवन्धरुवमनित्यो भवत्यतः प्रतीचि स्वाविद्याध्वस्तिरव मुक्तिरिति न समुच- यावकाश इयथः ॥ २३ ॥ सम्यग्ञानातिरेकेण न चान्येनास्ति निहृतिः ॥ भरयओहस्य नातः स्याञ्जानकम॑समुचचयः ॥ २४ ॥ पैव समुचयपरा्येत्याराङ्कयाऽऽह । सम्यगिति ॥ २४ ॥ निङ्गीतविषयत्वा्च कर्मशक्तेर्जगत्यपि ॥ षटं हि कर्मणः कायेगुत्पच्यादिचतुषटयम्‌ ॥ २५ ॥ तदसाध्या चेनमुकतिलहि केवलकर्मपाध्या स्यादित्याशाङ्कयाऽऽह । निङ्गतिति । चकारोऽवधारणे। सर्मत्रापीलपेरथः। न मुक्तेस्तत्साध्यतेति रोषः। तस्या निज्ातविषयत्वं विशदयति । षं हीति ॥ २९ ॥ ` उच्पत्याप्निविकारा हि संस्कारश्च क्रियाफलम्‌ ॥ नातोऽन्यत्कर्मणः कार्यं नातो पक्तौ तदिष्यते ॥ २६ ॥ ° तदेव स्पष्टयति । उत्पत्तीति । पञ्चममपि किंचित्कर्मकार्य स्यारिलारङ्च हिश- व्दपूचितमाह । नेति । चतु्विधकर्मफलमतःशब्दार्थः । कममकार्यत्वायोगो द्वितीयेना- तःशब्येनोच्यते । करम तच्छन्दार्थः ॥ २६ ॥ न चान्यतम एतेषां मोक्षो युक्सयोपपद्ते ॥ उत्पत्यादिप्रकाराणामनित्यत्वसमन्वयात्‌ ॥ २७ ॥ अन्यस्यारोकवेदसिद्धत्वेऽपि मुक्तौ कर्म॑ हेतुस्तस्याश्वतुणामन्यतमत्वादित्याश- ङयाऽऽह्‌ । न चेति । कथं युक्तितोऽन्यतमत्वांमवसतत्राऽऽह । उत्पर्यादीति । अयवोत्पत््यादिप्रकाराणामेतेषामिति संबन्धस्तदाऽवशिष्टो हेतुः ॥ २७ ॥ अविद्यामात्रव्यवधिय॑तो मोक्षोऽभ्युपेयते ॥ तदन्यव्यवधाने हि प्रमाणं नोपपद्यते ॥ २८ ॥ निलयस्ताहि मोक्षोऽसतु का क्षतिसतत्राऽऽह । अविचेति । अतः खरूपभृतः सतना- निचयो युक्त इति रोषः । व्यवधानान्तरस्यापि संमवाननाविद्यामात्रं व्यवधिरित्याशङ्कय पमाध्यन्तरमाह । तदन्येति । प्रागुक्तप्तमाधानदयोतनार्थो िशब्दः ॥ २८ ॥ ११८२९ सूुरेश्वराचारयृतं बहद(रण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये विनाशिफलवत्त्वं ेत्केवलस्यैव कर्मणः ॥ वि्ेतस्य तु तस्यैव फलं धौग्यं भवेदिति ॥ २९ ॥ संकषेपतश्वोयसमाधानं कृत्वा चोचं विवृणोति । विनाशीति । चेच्छन्दलेतिदान्देन संबन्धः ॥ २९ ॥ पूर्वशक्तिनिरासेन श्क्त्यन्तरसमुद्धवः ॥ ३० ॥ वस्त्वन्तरसमायोगाद्विषादेर॑श्यते यतः ॥ प्रमाणासंभवान्मेवं वोचो लौकिकवस्तुवत्‌ ॥ २१ ॥ कथमेषा व्यवस्था तत्राऽऽह । पूर्वेति । अतः कर्मणोऽपि वि्ासंबन्धानूर्वशक्ति- निरासेन शक्लयन्तरस्योद्धवः स्यादिति शेषः । समाधत्ते । प्रमाणेति । विषदध्यादिव- त्कर्मणः सहकारिेदान्न कायीन्तरारम्भकत्वं मानामावादिल्थः ॥ ३० ॥ ३१ ॥ नाऽऽगमादपरं मानं मुक्तावभ्युपगम्यते ॥ विषदध्यादिवत्तस्मामेतत्सुक्तं भवेद्रचः ॥ ३२ ॥ ज्ञानयुक्तं नित्यं करम मोक्षारम्भकमितयत्र मानाभावं वक्तु पातनिकामाह । नाऽऽ- गमादिति । अटोकिकत्वाद्ध्मवदिवयथः । मानान्तरामावे फलितमाह । विषेति। मुक्तौ मानान्तराभावाद्धिषदध्यादिवदित्यादिवचोऽयुक्तं न हि दृष्टान्तमात्रायत्ता सेत्यर्थः ॥२२॥ उक्तकार्यातिरेकेण विपदध्यादिवन्मितिः ॥ कायौन्तरसमुत्पत्तौ कर्मणोऽपि न विद्यते ॥ ३३ ॥ पातनिकां कृत्वा करमताध्या मुक्तिरित्यत्र मानाभावं साधयति । उक्तेति । उक्तं कार्यमुत्पत्यादि तदतिरेकेण कायीन्तरस्य मेोक्षाख्यस्योतपत्तौ करमेणो नित्यस्य समुचिप- स्याप्मुचितस्य वा सामथ्यौस्तितवे न मितिरसति विषदिस्तु कार्यान्तरोत्पत्तौ तदस्तित्वे तदेव दृष्टत्वान्मानमिलय्थः ॥ ३६ ॥ ' साध्याटस्यात्मकं ज्ञानं कर्मेवावस्तुतत्रतः ॥ ज्ञानं हि वस्तुतत्रं स्यान्न तु ततकारकौभितम्‌ ॥ ३४॥ किंचोपास्त्या मानेन वा कर्म्मुच्चयस्तत्राऽऽये ज्ञानकर्ममुच्याभावं वक्तुमुपास्ते. ज्ञानत्वाभावमाह । साध्येति । साध्यं ध्येयं वस्तु तत्र प्रत्यावृत्तिरूपोपासिरवस्तु- तच्रत्वात्कैवेतयथः । वस्तुतन्नत्वामावेऽपि ज्ञानत्वं शङ्कित्वाऽऽह । ज्ञानं हीति । मान- वस्तुतश्रं हि ज्ञाने न कतच््रमुपाल्िस्तु करतृतच््रा तन्न ज्ञानमित्यथेः ॥ ३४ ॥ \ कमेतं कमे तेनेदृण्विधेतं न कथंचन ॥ क्रियासमुच्चयोऽतोऽयं न तु विद्यासमुच्चयः ॥ ३५ ॥ १क्ञ, “कागिवित'। ९ ब्राह्मणम्‌ ] आनन्दगिरिङतशाक्षपकादिकाख्यटीकार्सवरितम्‌। ११८१ तस्या ज्ञानत्वामवे फटितमाह । कर्मेति । ईदगित्युषालियुक्तं कर्मोच्यते । उक्त- मेव फरितं स्फुग्यति । क्रियेति । अतःशब्देनोपालतेमीनसक्रियात्वमाहं ॥ ६९ ॥ साध्यसाधनसंबन्ध आगमेकभमाणकः ॥ । पुक्तेश्च साधनत्वेन कं नैव श्रतं श्रुतौ ॥ ३६ ॥ किंच पमुचचितमसमुशितं वा कर्म मुक्तिहेतुरित्यत्राध्यक्षादि मानमागमो वा प्रथमं परयाह । साध्येति । पारटोकिक इति रोषः । द्वितीयं दृषयति। मुक्तेशवेति । अपाम पोममित्यादि तु करमस्तावकत्वा् खर्थि मानं मानान्तरविरोधादिति भावः ॥ ३६ ॥ ` अङ्ञानहानं नो पुक्तिस्तस्याः कम न साधनम्‌ ॥ न दहि कमं तमो हन्ति तमसीवोत्थितं तमः ॥ ३७॥ क्तेरकर्माध्यत्वे हेत्वन्तरमाह । अङ्ञानेति । किमिति कमज्ञानहानेनं हेतुरि- त्याशङ्कयः सम्यश्तानातिरेकेणेत्यत्रोक्तं दृष्टान्तेन स्पष्टयति । न रीति। तमसि रज्ज्व- ज्ञाने समुत्पन्नं तमो मूजेगादिज्ञानमिति यावत्‌ ॥ ३७ ॥ अविवैकोदधवत्वं स्याद््यपि ज्ञानकर्मणोः ॥ मेयेकारम्यानुरोधित्वं तथाऽप्यतिश्चयो धियः ॥ ३८ ॥ कर्मं नाज्ञानं निवर्तयत्यज्ञानजत्वाद्रजनुसर्षधीवरित्ययुक्तं ज्ञनेऽपीत्थमनुमानपरमवा- दित्याज्ङ्कय वस्त्वननुपरारित्वमुपाधिरित्याह । अविद्येति ॥ ३८ ॥ नाऽऽत्माविद्यामतिक्रम्य कर्मेकात्म्यानुरोपि हि ॥ तमोमात्राभिजनतो नातोऽविचां निहन्ति तत्‌ ॥ ३९ ॥ ° उपाधेरसंमवमाराङ्कयाऽऽह । नाऽऽत्मेति । हिशब्दोपाततं हेतुमाह । तमोपा- रेति । न हि कपैत्वायमिमानं विना करम॑ज्ञानं पुनसतदुपमर्दीतिविशेषपिद्धिसियरथः । कर्मणो वस्त्वननुप्ारितवे फठितमाह । नात इति ॥ ३९ ॥ स्वतःसिद्धात्मवस्त्वेकमान्नोतेयानत्वकारणात्‌ ॥ ज्ञानं हन्ति तमोऽरेषं न तु कर्मं तमोन्वयात्‌ ॥ ४० ॥ उपाधेः साधनग्याध्िमाशङ्कयाऽऽह । स्वत इति । स्वप्रकारसचिदानन्दात्माका- राखण्डेकरसवस्त्वाकरेण वाक्यारज्ञानमुत्पयते तदरोषं तमो निवतयतीत्यर्थः । उपाधि- फरं निगमयति । न स्विति । तमेोनुपरारितवाद्रस््वनतुपरारित्वानन कर्म॑ तमोवंसीति यावत्‌ ॥ ४० ॥ अज्ञानादित्रयं प्रयगाभासं यद्पीष्यते ॥ ज्ञानवज्जञानसंभतेनेव परागभ्युपेयते ॥ ४१ ॥ ~ -- = --- ----------_~___~~~~~~-~--~---~ ----_-------- ~ ~ --- १क.ख. शह न तिति ॥ ३५॥ ११८४ सुरेश्वरावार्यृतं शृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ तृतीयाध्याये- ननु यद्रस्त्वनुपरारि तदज्ञानध्वेसीति न व्यतिरेकोऽज्ञानादौ व्यभिचारादतो व्यति- : रेकाशुदधर्नोपाधिरत आह । अन्नानादीति । अज्ञानं मिथ्याज्ञानं संशयज्ञानमिति रयं ज्ञानवचेतन्यानुविद्धमपि प्राम्ानोत्पत्तः सहेतुबन्धध्वैसहेतु नेष्यते तस्य चेतन्याकार- भक्तवेऽपि विपरीतप्रथाहैतुत्वेन वस्त्वनुसारित्वामावादतो न व्यतिरेकाुद्धिरविमतमन्ञान- ध्वंसि वस्त्वनुसारित्वाद्रज्जुज्ञानवदित्यनुमानादित्य्थः ॥ ४१ ॥ कर्मातः कारणं युक्तेन कथंचन युज्यते ॥ साक्षाद विच्रामध्वस्तौ पारंपयौत्तु युज्यते ॥ ४२ ॥ उक्तोपायिसंभवात्परत्यनुमानायोगा्ूर्नेक्तानुमानं स्थितमिति फलितमाह । कर्मेति । कर्मणां साक्षान्मोक्षातुषयोगे कथं विविदिषावाक्यादि निर्हतीत्याशङ्कयाऽऽह । अवि- येति ॥ ४२ ॥ युक्तो च कर्मसाध्यायां किमेकैकं वियुक्तिदम्‌ ॥ = ५५५ कवा संभूय स्वीणि कर्माणि घ्रन्ति संसृतिम्‌ ।॥ ४३ ॥ `“ परत्यनुमानाभवेऽप्यज्ञानकायत्वहेतुज्ञाने व्यभिचरतीति चेनैवमप्रकाश्चत्वस्य हेत्व- भेत्वादित्यमिपरत्य कर्मणां मुक्तिरतुत्वं विकल्पयति । मुक्तौ चेति ॥ ४३ ॥ सकृद्रयःपयोगाद्रा यावजीवप्रयोगतः ॥ एकादिदक्षिणास्वेवं विकल्पस्तुरय इष्यते ॥ 9४ ॥ पकषद्वयेऽप्यनुष्ठाने विकल्पत्रयमाह । सङृदिति । मुक्तिरिति रोषः । अनुष्ठानवद्‌- क्षिणामपि विकल्पयति । एक्रादीति । एकस्य वा बहूनां वा सर्पस्य वा गवादेरद्॑षि- णायां मुक्तिरिति बरिकल्पार्थः ॥ ४४ ॥ काम्यैवा यदि वा निदः सर्वैव मुक्तिरिष्यते ॥ श्रत्वा यदि वा स्परर्तियदि बोभयकममेभिः ॥ ४५ ॥ अनुष्टीयमानकर्मस्वेव विकल्पान्तराणि करोति । काम्यैर्वति ॥ ४९ ॥ तेषां च ज्ञानसंयोगे प्रधानगुणभेदतः ॥ त्रिधा विकल्पो विज्ञेयो बियुक्तिफरसिद्धये ॥ ४६ ॥ केवानि कर्मणि विकल्प्य पतमु्वितानि विकल्पयति) तेषां चेति । मोक्षार्थं कर्मणां जञानप्तमुचये सत्युमयोः समप्रधानत्वेन गणप्रधानत्वेन च भेदाद्धिकल्पत्रयं ते हि समप्र- धनि वा कर्म प्रधानं तहूणो ज्ञानमिति वा वैपरीलयं वेत्यथैः ॥ ४६ ॥ ` एकैकं पुक्तिङ़बेस्याद्वव्रीह्मादि होमघत्‌ ॥ एकेनैव कृतार्थत्वानानुतिष्त्ततोऽपरम्‌ ॥ ४७ ॥ एकैकं करम मुक्तिदमित्या्यनुवदति । एकैकमिति । यथेकैको तरीहियवादिहोमोऽ ----------- १क. "यमनु" | १ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाख्पकाशिकास्यरीकासंवछितम्‌ । ११८५ परवहेतुसतथाऽगनिहोत्रादिकमेकैकं विकल्मेन मुक्तिरेतुरित्यर्थः। तत्र कर्मन्तसय््यमिति दूषयति । एकेनेद्धि । न च ब्रह्यादिवद्विकल्येनारथववं मेकषमुदिश्य कर्मसु तदशचतेर- ग्या च तदाश्रयणादिति भावः ॥ ४७ ॥ ` भयोगे दक्षिणायां च समानोऽयं परिक्रमः ॥ अथ संभूय सवोणि मुक्ति कमाणि कुर्वते ॥ ४८ ॥ रेककर्म्यं धुवं भापत्सर्वेषामपि कपमणाम्‌ ॥ दशादिवत्फटैकत्वा्तचानिष्टं प्रसज्यते ॥ ४९ ॥ पकृत्परयोगदेकदक्षिणायां च मुक्तिरिति प्क्षयोरुक्तं दोषमतिदिशति। भरयोग इति । न हि तत्र प्रयोगान्तरं दक्षिणान्तरं वा पताथैकमिलथैः । कट्पान्तरमनूय दूष यति । अथेति । देककर्म्े हेतुमाह । फटैकत्वादिति । दृष्टान्तस्तु प्रागेव विवृतः । ेककम्य का हानिलत्राऽऽह । तच्ेति। न हि वृदस्पतिपवराजमूयादीनां भिन्नाधिका- रिणामरककम्यमिति मावः। जसृद्रा यावजीवं वा प्रयोगादभदूनां वा गवादीनां परस्य वा दक्षिणायां मोक्षो न ेत्स्यलयकस्मैवासकृचावल्जीवं वा प्रयोगे मुक्तिश्ेत्कमीन्तरप्रयो- गेयर््यात्सर्वकरमप्रयोगस्तवेकस्यादाक्यो न च बहूनां सस्य वा दक्षिणा मोक्षहेतुरिति मानमलि न च हिरण्यदा अमृतत्वं भजन्त इति शरुतिर्मानं दानप्रशं्ापरत्वादन्यथा निषेधशरुतितिरोधादिति चार्थः ॥ ४८ ॥ ४९ ॥ अन्यद्धि मुक्तिफलतः काम्यानां शरूयते फलम्‌ ॥ तेषां पुक्तिफलत्वं तु न श्रतेर्नापि चान्यतः ॥ ५० ॥ , काम्येति पक्षं प्रत्याह । अन्यदिति । काम्यानां खगीदिफ्त्वे श्रुतेऽपि मोक्षफ- रुत्वं न विरुध्यते दध्यदिनित्यर्थे काम्यार्थ च श्रवणादिव्याशङ्कयाऽऽह । तेषामिति । अश्रुतमपि स्प्ेन्यायद्वेष्यतामि्याशङ्याऽऽह । नापीति ॥ ५० ॥ न च गोदोहनन्यायः काम्यकमेसु युज्यते ॥ तेषां मुक्तिफटत्वे हि न मानं विद्ते यतः ॥ ५१ ॥ ननु यथा गोदोहनेन पशुकामस्य प्रणयेदियत्र करत्वमकषितप्रणयननिर्व्या गोदोहनं पशुफलं दष्टं तत्र हि दृष्टदवारा करतुनियोगेन प्रभुक्तः शीधमवतरति नियोगारथत्वाद्ि- नियोगस्य कामपदमपि प्रकृतमधिकारं लक्षणयाऽनुवदति तथाचोपादानानुरोधेन वाक्य- मेव क्रत्वर्भप्रणयनरोषतया गोदोहनं विनियुङ्के तदाभ्रि ॒विधानात्पुरुषाथमपि कत्व- थम्‌ । यथाऽऽहुः--अन्यार्थमपि सरंनिदितमन्येन संबध्यत इति । तथा काम्यान्यपि कमीणि ख्गादिद्वारा मोक्षाथीनि तत्राऽऽह । न चेति । अयं भावः--कामपदस्य सक्षणया प्रकृताधिकारपरत्वेऽनुवादत्वप्रसङ्गाद्विनियोगतस्तावन्नियोगान्तरं प्रतीयते तच ~ १ ख. दक्षिणया । २ क. 'वणवरदि" । १४९ ११८६ सुरेश्वराचोर्यृतं बहदारण्यकोपनिषद्धाष्यवातिकम्‌ ( तृतीयाध्याये- खात्मानं फलं च प्रति गोदोहनस्य शेषत्वमापादयतीत्योपादानिकमस्य पुरुषार्थत्वं न चोपादानवङाद्भिनियोगमङ्गस्तदपेक्षत्वादाप्मोपकाराय हि विधिः साधनं प्रयुङ्के । उप- कारविरोषावगमश्च विनियोगात्क्रत्वपेक्षितप्रणयननिवृत्तिरपि गोदौहनायत्तेति वाक्यादे- वावगम्यते तथाच विनियोगापेक्षो नियोगस्तद्पेक्षश्ेत्कामपदान्वयो न शक्यस्तयक्तुमिल्या- श्रित्य विहितमपि गोदोहनं पुरुषाथम्‌ । तदुक्तं नैमित्तिके विकारत्वात््रतुप्रधानमन्य- त्स्यादिति । नेवं काम्यकर्मणां सखर्गादिफलानां मोक्षफटठत्वं मानाभावादिति न्यायशब्दः ूरषपक्षन्यायविषयस्तेषामित्यादिनोक्तदेतुाधकत्वसुक्तं सिद्धान्तन्यायस्य ययोतयितुं हिशब्दः ॥ ५१ ॥ सर्वं चाप्यपमाणं स्याद्यदुक्तं भेदलक्षणम्‌ ॥ युक्ति सवौणि कमीणि यदि संभूय कुवैत ॥ ५२ ॥ यदि वा निदयैरिति पक्षमग्रे दूषयिष्यति संप्रति सववित्यादिषक्षचतुष्टयं निराचष्टे ॥ सर्पं चेति । अस्यार्थः- नित्यानां काम्यानां श्रोतानां स्मातीनां सर्वषां वा कर्मणां मोक्षफरत्वे प्राच्यां मीमांसायां शब्दान्तराभ्यासप्रक्रियानामषेयादिभेदकं यदुक्तं सवै तदप्रमाणं स्यात्फैकत्वे करमभेदानुपपत्तेरतो मोक्षफलतव सपकर्मणामेककम्यीद्धेदलक्षण- विरोधः स्यादिति ॥ ५२ ॥ साध्यसाधनवुद्धिर्नो वचनारपारलीकिकी ॥ खमि न चारौं श्रुतेवौक्यात्कमं मोक्षफलं हवित ॥ ५३ ॥` `` एकैकं कमम मोक्षदमित्यादिसर्वपकषेषु साधारणं दोषमाह । साध्येति ॥ ५६ ॥ न तत्र दक्षिणा यन्ति विद्ययैव तदाप्यते ॥ वेदाहमिति मच्रश् ज्ञानान्मागान्तरापनुत्‌ ॥ ५४ ॥ मानामावं स्मारयित्वा केवेलकर्मेणां मोक्षहेतुत्वे मानविरोधमाह । न तत्रेति ॥ सप्तम्या प्रथमया च कैवल्यं परामृश्यते । मचे तु तमेवं विद्वानिति शेषोऽनुपं- भेयः ॥ ९४ ॥ न कर्मणा कनीयस्ता हद्धि नाम्तरात्मनः ॥ नित्योऽस्य महिमेद्येवमुदर्ऽपि प्रवक्ष्यते ॥ ५९ ॥ ्रलमभूते मोक्षि कर्मणोऽतिशयानाधायकत्वाश्च तदपतध्येत्याह । न कर्मणेति । वाक्यशेषादपि तदसाध्या मृक्तिरित्याह । नित्योऽस्येति ॥ ९९ ॥ क्षयी कर्मानितो लोको नित्यो ज्ञाननितस्तु यः ॥ इति स्पष्टं शरतेवक्यं कस्मान्नाऽऽद्रियते तया ॥ ५६ ॥ अतश्च नित्या सा न साध्येत्याह । क्षयीति ॥ ९६॥ १. मया ३ ब्राह्मणम्‌ ] आनन्दगिरिषृतदाखपदाशिकाख्यटीकासंबितम्‌ । २१८७ समुखयश्वाप्यसद्त्पुरैव सुनिराङ़ृतः ॥ भूयोऽषीह प्रवक्ष्यामः परसङ्गाम्नातिनिस्तरात्‌ ॥ ५७ ॥ केवकर्मणो मोक्षहेतुत्वं निरस्य तेषां च ज्ञानयोग इत्यत्रोक्तं बेधासमुक्चयं निर- स्यति । समुश्चयश्चेति । पुरेति संबन्धोक्तिः। उत्तरत्रापि प्रसङ्कत्तननिराकरणं वष्यामः। इहापि नातिविस्तरात्तज्निराकरणं संक्षेपतस्तु ब्रूम इति योजना ॥ ९७ ॥ संनिपत्य न च ज्ञानं कर्ाजञानं निरस्यति ॥ =;> साध्यसाधनभावत्वादेककारानवस्थितेः ॥ ५८ ॥ >1 < अत्रापि समुचय निरस्यामो नातिविस्तरादित्युक्तमेव ददीयन्प्रमाणज्ञानस्य कर्मण- आओङ्गाङ्गित्वेन समुचय निरस्यति । संनिपत्येति। करमेणोऽङ्गत्वेन संनिपत्यज्ञानं नाविदं गिरस्यति तत्र हेतुमाह । साध्येति । शुद्धिद्वारा कम साधनं ज्ञानं साध्यं तथाच. र्वोत्तरकाटयेरेककालस्थितेनाङ्गङ्खित्वं न च तत्साध्यस्य तदङ्गत्वमेकमयोगानारूदत्वा- जन्मान्तरीयस्यापि कर्मणो ज्ञानोपायत्वाङ्गीकाराचेति भावः ॥ ९८ ॥ बाध्यवाधकभावाच पश्चास्योरणयोरिव ॥ 9 एकदेशानवस्थानान्न सयुचयता तयोः ॥ ५९॥ >१५५ समप्रधानतया समुचयं प्रत्याह । बाध्येति । प्श्चास्यः पिहः । उरणो मेषः । एकदेशानवस्यानदिकसिमन्नाश्रये सहास्थितेरित्य्थः ॥ ९९ ॥ बाध्यबाधकभावेन काममस्तु समु्ितिः ॥ स्वशक्यनपहारेण दाह्मदाहकयोरिव ॥ ६० ॥ ननु ज्ञानकर्मणोः संबन्धोऽस्ति न वाऽऽये समु्चयसिद्धिद्वितीये बाध्यवाधकत्वाति- द्विलत्राऽऽह । बाध्येति । ज्ञानगतबाधकत्वरक्तेः कर्मगतबाध्यत्वशक्तेश्वात्यागेन तयोगाध्यबाधकतेन संगतेः समुचितिश्रेत्सा काष्ठाम्योरिवष्टेेलय्थः ॥ ६० ॥ अयथावस्त्वविद्या स्याद्वि्ेतस्या विरोधिनी ॥ <+ भअ समुच्चयस्तयोरेवं रविशार्वरयोरिव ॥ ६१ ॥ >! ५७ उक्तं समुच्चयं सोपपत्तिकमुदाहरणान्तरेण ददीयति । अयथेति ॥ ९१ ॥ - वस्त्वपीना भवेद्धिया क्मैधीना क्रिया तथा ॥ कत्रीदि चाऽऽत्ममोहोत्थं स्वतोऽकारकताऽऽत्मनः ॥ ६२ ॥ समु्चयाभाये हेत्वन्तरमाह । वस्त्विति । कथमेतावता तदमावसतत्राऽऽह । कत्रौ- दीति । आत्मनः कोटस्थ्येन करृत्वादेराषिद्यत्वात्तज्ञाने स्त्ययोगात्॒समुक्चय इत्यथः ॥ १२ ॥ बृहस्पतिसवे यद्रतसत्रियो न भरवतते ॥ ध। ब्राह्मणत्वानरैमानी विप्रो वा कषत्रक्मणि ॥ ६३ ॥ ११८८ सुरेश्वराचायंृतं बृहदारण्यकोपनिषद्धाष्यवा्तिकम्‌ [ तृतीयाध्याये- किंच ज्ञानिनो न नियोगस्तदभिमानशुन्यत्वात्तत्छरुतः समु्य इति वक्तु दृष्टान्त माह । बृहस्पतीति । क्षत्रियत्वानहंमानिनं वक्तु वाशब्दः ॥ ६६३ ॥ विदेहो वीतसंदेहो नेति नेत्येव बोधितः ॥ लभः देहा्यनात्मरक्तद्र्तक्रियां वीक्षतेऽपि न ॥ ६४ ॥ ›।** दार्टन्तिकमाह । विदेह इति । स्यूल्देहाभिमानहीनो विदेहः पंशयादिर्मकम्‌- ्ष्मदेहामिमानशन्यश्च वीतपंदेहस्तत्र हेतुः । नेतीति ॥ ६४ ॥ मृरस्ेभके यथेभतवं शिशुर्यस्य वस्गदि ॥ सभ" अध्यस्याऽऽत्मनि देदादीन्मूढस्तदरद्विचेष्ते ॥ ६५ ॥ «> देहादौ मिथ्याभिमानवत एव कर्म प्रवर्त तद्धीनस्येति कुतः समुचय इत्येतमर्थं दृष्टान्तान्तरेणा ऽऽह । मत्सति । संसकतमृतनिर्भिते हस्िनीति यावत्‌। वल्गति चेषटते॥६९॥ स्थाणुं चोरधियाऽऽखाय भीतो यद्रत्पलायते ॥ ५, बुद्धयादिभिस्तथाऽऽत्मानं ्रान्तोऽध्यारोप्य चेषते ॥ ६६ ॥ कथं संनिपयेत्यादिना सरमुचयो निरस्यते यदेव व्या करोति ज्ञात्वा कर्मणि कु्वीतित्यादिना विरोधादित्याशङ्कय यत्न निमित्तनैमित्तिकभावस्तत्र वा समुच्चयः सवत्र वेति विकल्प्याऽऽयं दृष्टानतद्वारा स्वीकरोति । स्थाणुमिति । आलायाऽऽदाय गृहीत्वा ॥ ६९ ॥ स्थाणोः सतचखविङ्ञानं यथा नाङ्गं पलायने ॥ ९५४ आत्मनस्त्वनिङ्ञानं तद्रनाङ्ग क्रियाविधौ ॥ ६७ ॥ कल्पान्तरं दृष्टान्तेन निराचष्टे । स्थाणोरिति ॥ ६७ ॥ यद्धि यस्याविरोषेन स्वभावमनुवत॑ते ॥ ^ तत्तस्य गुणभूतं स्यान्न परधानाहुणो यतः ॥ ६८ ॥ प्रथानव्वेने्टकर्मध्वंित्वादपि न ज्ञानं तदङ्गतया समु्ीयत इत्याह । यद्धीति । ` प्रथानम्तीति प्रथानाद्यत्प्रथानविरोधि न तत्तदङ्गमतो ज्ञानमपि कर्मविरोधित्वान्न तद्‌- ङ्गमित्य्थः ॥ ६८ ॥ अङ्ञानमनिराङुरवज्ज्ञानमेव न सिध्यति ॥ ५ विपन्नकारकग्रामं ज्ञानं कर्मं न दौकते ॥ ६९ ॥ समु्वयमिच्छताऽपि ज्ञानस्य प्रमाणत्वात्खवाथज्ञानध्वंसित्वमेष्टन्यं तत्कुतः समुचय इत्याह । अद्ञानमिति । तथाऽपि समुच्चये किमायातं तदाह । विपन्नेति । यस्य कर्मणो विपत्तिमापादितो ज्ञानेन कारकसमुदायस्तत्न ज्ञानं स्पदाति कारकाभवेऽमावान- हि तनिरपेक्षा क्रियाऽऽत्मानं बिभतील्य्थः ॥ ६९ ॥ १ ख. नेरत्बो" । २ ख. "तदर्थं । ९ ब्राहमणम्‌ ] आनन्दगिरिकृतजशाद्पकादिकाख्यटीकासंवरितम्‌ । ११८९ हेतुस्वरूपकायीणां भकाशतमसोरिव ॥ फेम भियो विरोधतो नातः संगतिङ्खानकर्मेणोः ॥ ७० ॥ ˆ` ~” तरिधापस्मुच्यामावे युक्तयन्तरमाह । हेत्विति । ज्ञानस्य मानं हेतुः खरूपं वस्तुप्र- काशकत्वं कार्यमविद्याध्वसिः कर्मणो हेतुरविद्यारागादि खङूपमप्रकाकत्वं कार्यमु- त्यादि तेषां मिथो विरोधात्तमःप्रकाशवन्नानयोः संगतिरिय्ः ॥ ७० ॥ सठृतर्या मृद्राति क्रियाकारकरूपभरत्‌ ॥ = अज्ञानमागमङ्नानं सांगलयं नास्यतोऽनयोः ॥ ७१ ॥ ज्ञानस्य स्वोत्पत्तिमात्रेणाज्ञानध्वेसित्वात्कर्भभिरपममुचय इत्ययुक्तं वाक्योत्थज्ञानोत्त- रभाविमावनोत्कर्षजन्यपतक्षात्काराख्यन्ञानान्तरेणाज्ञानध्वस्तेरम्यातावस्थायां सरमुचयपि- द्वरिलााङ्कयाऽऽह । सकृदिति । भावनायाश्चिततेकाग्रयहेतुतया विक्षेपध्वंसेन ज्ञानो- तपत्तावुपक्षयाज्जातमात्रमागमिकं ज्ञानं स्कार्यमन्ञाने निवतैयतीति नावसरः समुच्चयस्ये- लयः ॥ ७१ ॥ सर्वैथा नैव घते ज्ञानकर्मसमुच्चयः ॥ विद्ययैव तमोहानादकार्ये कमे किंफलम्‌ ॥ ७२॥ तदसंभवमुपसंहरति । सर्वथेति । तरेधाऽपीलयभः । किच ज्ञानोत्पत्तौ वा समुचय- सत्फले वा नाऽऽद्योऽङ्धीकाराहितीयेऽप्यविदाध्वस्तौ खरूपस्थितौ वा नाऽऽ इया । विद्ययेति । न द्वितीय इलाह । अकार्यं इति ॥ ७२ ॥ न मानं किंचिदप्यस्ि ज्ञानकर्मसमुचितेः ॥ ४ प्रयक्रैवल्यसंसिद्धौ ज्ञानादेव तमोहतेः ॥ ७३ ॥ मेयामावमुपसंहलय मानामावमुपपरंहरति । न मानमिति । प्रतीचो मुक्तिग्रापो हेतु- तेनेष्टसमुचचितर्मानमपि न किंचिदस्तीति योजना । अन्ञाननिवृरयन्यथानुपपत्तिरत्र मान- मि्याश्ङ्कयान्यथोपपत्तिमाह । ज्ञानादिति ॥ ७६३ ॥ उत्पत्याद्यतिरेफेण संसारविनिषटत्तये ॥ कमेणोऽपि तथा मानं न किचिदुपप्ते ॥ ७९ ॥ यदि वा नि्यैरियेतदतिरिक्तानां पक्षाणां मुखतो निरा्ादवशिष्टं पक्षं मुखतो निरा- चष्टे । उत्पस्यादीति ॥ ७४ ॥ अस्ति मानै यतो निलयं कं स्त्र चोदयते ॥ न चोतपतत्यादिमत्किचित्तत्र साक्षात्फलं श्रुतम्‌ ॥ ७५ ॥ निलस्यापि कर्मेणश्चतुर्विधान्यतमफलापोहेन मेोक्षाभेतवे काम्यस्येव न मानमिलययुक्तं तत्राध्यक्षा्यभावेऽपि श्रुताथीपत्तमीवादिति शङ्कते । अस्तीति । सर्वा श्रुतिषु याव- जीवमभ्निरोत्रं ज॒हुयादिलयायाप निलयं कर्म विधीयंते न चान्तरेण फटं तद्विधिन हि ११९० सुरेश्वराचार्यकृतं शृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ तृतीयाध्याये महायासे कर्मण्यफले परक्षावत्पवृ्तरतः श्ुतनित्यचोदनानुपपततिनित्यकर्मणो मोकषर्थत्वे मानमित्यर्थः । नित्यकर्मविषिरुत्यत्यादिमदन्यतमफलतवेनापि स्यादिलन्यथोपपत्िमाश- ङ्याऽऽह । न चेति। तत्र नित्वचोदनायामिति यावत्‌ । कर्म॑णा पितृलोक इति तत्फटं श्ुतमित्याशङ्कय नित्यकर्मप्रकरणेऽश्रवणान्मेवमित्याह । साक्षादिति ॥ ७५ ॥ विश्वजिदम सामर्थ्यं त्न संभाव्यतेऽण्वपि ॥ उत्प्यादिफलोद्धूतौ मुक्तिरस्तु ततः फलम्‌ ॥ ७६ ॥ ननु विश्वजिति श्रुताधिकारभविऽपि निरधिकारत्वं निरस्य साधिकारत्वमुक्तं तत्रापि सर्वैफलार्थनामधिकारशङ्कामपास्य बहुकल्पनायामप्येककल्पनस्याऽऽव्यकत्वात्तावतै- वपिक्षाशान्तेरेकस्येवाधिकारः साधितस्तत्रापि स्वर्गकामस्यैव स निरूपितस्तथा नित्या- नामपि कर्मणां कैवस्यविलक्षणं फटं कल्प्यते नेत्याह । वि्वजिद्रदिति । यथा विश्व- जिति स्वरगोदरूतौ साम्यमिति स्वर्गकामो नियोऽयो नेवं निल्यकरमसूत्पस्यादिमललो- त्पत्तावीषद्पि स्ामथ्यमिति न म्र नियोज्यो जीवञ्ुहुयादिति जीवनविशिष्टस्य. नियो- ज्यस्य तत्र खाभादिलर्थः । ननु जौवतोऽनुषठानात्फठकल्पनायामपि जीवनस्यापरिहार्य- त्वेनाधिकारिविरोषणत्वं युक्तं तथाऽपि विधेयप्रयुक्तिकल्पनायां पुंसां कामप्रवृत्तित्वात्फ- खार्थिनामेवाषैकारो यद्ादधि कुरुते जन्तुखत्तत्कामस्य चेष्टितमिति स्मृतेस्तन्नित्यानामपि कर्मणां स्यादुत्पत्त्यादैमत्फलं नेत्याह । मुक्तिरिति । यदप्यविवेकिनो नाऽऽल्यन्तिक- देहच्छेदलक्षणो मोक्षोऽपेक्षितस्तथाऽपि विवेकिनो मुमुक्षवो निल्कमीधिकारिण इति युक्ता मृक्तेसतत्फलतेति भावः ॥ ७६ ॥ पुरुषार्थेऽसति फठे विधानं नोपपद्यते ॥ नित्यानां कमेणां तस्मिन्सत्येव घटते यतः ॥ ७७ ॥ नित्यानां श्रुतं फं नासि वेदफटान्येव तानि स्यरविहितत्वाचानुष्ठीयेरननित्याश- याऽऽह । पुरुषार्थं इति । फं विना विध्यपंमवे हेतुमाह । तस्मिनिति ॥ ७७॥ दुःखात्मकेषु निलयेषु समीक्षापूर्वकारिणः ॥ पुरुषा न पवर्तर्न चेत्तेभ्यः फलं भवेत्‌ ॥ ७८ ॥ फठे सत्येव कथं विधेर्धटमानत्वं तत्राऽऽह । दुःखात्मकेष्विति । प्रवृत्तिफटो विधर्मं च विना फलं प्रवृत्तिन च निघयेषु फलान्तरमतो मुक्तिस्तत्फरमित्यर्थः ॥७८॥ नैवं वाक्यात्फरं यस्मान्न किचिदपि लभ्यते ॥ तत्सामथ्यश्रवाभावात्फले नातो मितिश्च नः ॥ ७९ ॥ याव्ञीवादिवाक्यवशाद्रा तदथसामथ्याद्वा नित्यानां मुक्तिफल्तेति विकरप्याऽऽयं दूषयति । नैवमिति । न हि यावल्ीवादिश्ुतिप्तामथ्यानमोक्षोऽन्यदवा नित्यकर्मफठं १क. विधेः प्र" । ३ ब्राहमणम्‌ ] आनन्दगिरिकृतशाखषकारिकाख्यदीकासंबरितम्‌। ११९१ म्यते तत्फलसंबन्धनोधसाम्यवतः पदस्यातरा्चतेरथौनुपपत्तिश्च निरसिष्यते तन्नित्यानां मोक्षसक्षणे फले मानमि तस्य सखवरूपत्वेन खतस्तत्सिद्धेसव्यवध्यज्ञानध्वसतेश्च धीमा- त्राधीनत्वादित्यथः ॥ ७९ ॥ ` परमाणबटतः प्राप्तमपि भूरि न वार्यते ॥ अणुमात्रं न तदग्राह्यं वस्तु यन्निष्ममाणकम्‌ ॥ ८० ॥ नित्यानां मुक्तिफलत्वस्याप्रमाणत्वे फटितमाह । प्रमाणेति ॥ ८० ॥ पुमाशयवशाचेयं फलक्र्षिस्त्वयोच्यते ॥ अन्यानपेक्ं सन्मानं पमेयाथेसम्कम्‌ ॥ ८१ ॥ अथ काम्यनिषिद्धवर्जनादुत्तमाधमयोरपरापे्नित्यनेमित्तिकानुष्ठानात्मत्यवायहतेकामा- नदेहपाति मुमृकषर्देहान्तरग्रहे हेत्वभावादनायासिद्धा मुक्तिरत आह । पुमाश्चयेति ॥ मानामावान्ेयं कल्पना ग्राह्येत्यर्थः । अस्मदुखक्षामपक्ष्य यावस्जीवादिवाक्यमेतमर्थमरप- यति तत्कुतो मानराहित्यमिलाशङ्कया ऽऽह । अन्येति । उत््रेक्षानपक्षमेव तन्नित्यक- मणो नित्यकर्तव्यत्वं बोधयन्नोक्तकल्पनायां मानमित्यर्थः ॥ ८१ ॥ प्र्यवायादभावश्च फलं नित्यस्य कर्मणः ॥ यं सत्कल्प्यते कस्मादिमक्तिनित्यकर्मणः ॥ ८२ ॥ नित्यकर्मफटं मुक्तिरित्यत्र वाक्याप्रामाण्यमुक्त्वा तदर्थानुपपत्ति प्रत्याचष्टे । प्रल्- धायादीति । आदिपदं तत्फलार्थ न चोत्पत््यारिमत्किचिदित्यायेतेन प्रत्युक्तम्‌ ॥८२॥ तावतैव कृताथत्वाद्विपेनिलस्य कर्मणः ॥ * विमुक्तिफटसंबन्धे न मानं विचरते ततः ॥ ८२ ॥ कप्तकरप्यमानयोः क्तं बलवदितिन्यायविरोभमथीपततरकत्वाऽन्यथेवोपपत्निमाह । तावतेति । प्रत्यवायध्वस्त्यादिफटेनेति यावत्‌ । ततो न ॒नित्यकर्मफटं मुक्तिरिति शेषः ॥ ८३ ॥ अन्यथाऽनुपपस्या ेद्धिश्वमिद्रत्पकरप्यते ॥ फले कथं नु न भवेद्विश्वजिन्याय ईंयंताम्‌ ॥ ८४ ॥ यत्त॒ विश्वनिद्रतत प्तामथ्यीमिति तत्राऽऽह । अन्यथेति । विध्यनुपपत्त्या नियोज्य- लाभाय विश्वजितीव फलं कल्प्यते चेत्तहिं विश्चनिग्याय एव खीकृत हत्यर्थः ॥ ८४ ॥ काम्याभरिहोत्रवित्यं काम्यं चापि प्रसज्यते ॥ फरेनास्यामिसंबन्धानिष्कायं नित्यमुच्यते ॥ ८५ ॥ यत्तु नित्येषु जीवनविरिष्टनियोज्यलाभान्नाप न्याय इति तत्र तेषां फलवत्त्वमङ्गी- कृत्य वा न्यायाभावसदनङ्गीकृत्य वोच्यते नाऽऽचो नित्यकाम्यवैषम्यातिद्धेरित्याह । काम्येति । फरपंबन्धेऽपि नित्यानित्यफलमेदानित्यकाम्यवेषम्यं करं न स्यादित्याश- ११९२ सुरेश्वराचारयृतं बृहदारण्यकोपनिषद्ाष्यवातिकम्‌ [तृतीयाध्याये इच कामप्रयुक्तत्वेऽपि चित्राञ्योतिष्टोमवत्काम्यविरोषत्वापत्तेनित्यत्वोनुपपत्तिरित्याह । निष्काममिति ॥ <९॥ मतं चेन्न फलत्वेन मोक्षो नित्योऽभ्युपेयते ॥ मतिङ्गाता्थहानपषनँवमप्युपपद्यते ॥ ८६ ॥ नित्येषु फलकल्पनायां विश्वजिन्यायो न च तेपु तत्करप्यते मोक्षस्य खरूपस्थि- तित्वेनास्यानुत्पा्स्याफलत्वादिति द्वितीयं शङ्कते । मतमिति । उत्तरमाह । प्रतिङ्गा- तेति ॥ <६॥ आरभ्यमाणता युक्तेः भतयह्ञायि त्वयैव सा ॥ विरुष्यतेऽफलोक्तयैवमारभ्यं स्याद्यतः फलम्‌ ॥ ८७ ॥ कथं प्रतिज्ञा कथं वा तद्धानिरत आह । आरभ्यमाणतेति । सदयं गुक्तेरारम्य- माणता प्रतिज्ञाता न तु सता विरुष्यते फत्वस्यैव तस्या निरासादत आह । आरभ्य- मिति। कमीरम्यं हि तत्फलं तस्मान्मेक्षस्य तत्फल्त्वे निषिद्धे तदारभ्यतैव निषिद्धेति प्रतिन्ञाहानिरित्यथेः ॥ ८७ ॥ क्तश्च कर्मकार्यत्वे विशेपो भवतोच्यताम्‌ ॥ स्वगीदिभ्यो विनाक्ादौ मोक्षे तेऽनि्ैतिर्य॑तः ॥ ८८ ॥ कर्मारभ्यत्वं मुक्तेरुपेत्य प्रतिन्ञाहानिमुक्त्वा तस्यास्तदारभ्यत्वं मुख्यममुख्यं वेति विकल्प्या ऽऽ दूषयति । भुक्तेशचेति । क्मकायैतव मुक्तेः खगौदिभ्यो यतो विशेषो वक्तुं न शक्योऽतसतद्वत्त्रापि नाशापकषादो प्राते संारवत्त्र सुखं नेति न ते मुपमा स्यादित्यर्थः ॥ ८८ ॥ अथोपचारतो मोक्षः कार्य स्याननित्यक्मेणः ॥ बञानका्यवदित्येवं मतं चेन्नैवमिष्यते ॥ ८९ ॥ अह्ञानध्वंसकारित्वान्ोक्षो ज्ञानस्य भण्यते ॥ उपचारात्कार्यमिति तदसख्ान्न कर्मणः ॥ ९० ॥ द्वितीयमुत्थाप्य निरस्यति । अथेत्यादिना । कर्मणोऽपि ग्यवधिनिरापित्वानमुक्तिल- त्कार्यत्वेनोपचर्यतामिति चेन्नेत्याह । तदसखादिति । कर्मणो व्यवधानाध्वंपितवान् मुक्तेसतत्कारयत्वेनोपचार्हत्य्थः ॥ ८९ ॥ ९० ॥ व्यवधानापनुन्ज्ञाने न कममाज्ञानहानिकृत्‌ ॥ यतोऽतो नोपचारेण कर्मणो पुक्तिकार्यता ॥ ९१ ॥ ज्ञानमपि तहि न म्यवाधिध्वंपि कुतस्तत्कार्यत्वेन सोपचर्ेते तत्रा ऽऽह । व्यवधा नेति ॥ ९१ ॥ १ ब्रह्मणम्‌ ] आनन्दगिरिषतश्षाख्जपकाशिकाख्यदीकासंबलितम्‌। २१९३ न चाङ्ञानातिरेकेण व्यवधानान्तरं मतम्‌ ॥ ॥ बिवत्यस्वेन मोक्षस्य कर्मणा यभिवत्यते ॥ ९२ ॥ ज्ञानवत्कर्मणोऽपि तदध्व॑पिता स्यादिति चेत्कि तद्यवधानमज्ञानाद्थान्तरमनतानं वेति विकल्प्याऽऽद्यं निराह । न चेति ॥ ९२ ॥ विरोध्यन्तरविध्वंसो दृष्टो लोके विरोधिना ॥ तमःपरकाशवत्कम नाङ्गानेन विरुध्यते ॥ ९३ ॥ द्वितीयं प्रत्याह । विरोध्यन्तरेति ॥ ९३ ॥ मतमङ्गानमेवेतत्कमं नाश्चयतीति चेत्‌ ॥ नाविरोधात्तमो हन्ति कमे किचित्कदाचन ॥ ९४ ॥ उक्तमेव चोद्यप्तमाधिभ्यां विमजते । मतमिति ॥ ९४ ॥ अज्ञानमनभिव्यक्तरबोधोऽभिव्यक्तिरात्मनः ॥ बाध्यवाधकभावो ऽयं विरोधाद्टते तयोः ॥ ९५ ॥ कर्माज्ञानयोरविरोधाज्न निवत्यनिवर्तकत्वं चेत्तर्हि ज्ञानेऽप्यविरोधात्तयेत्याश्च- ङयाऽऽह । अद्ञानमिति ॥ ९५ ॥ विरशुद्धधमकल्वं तु मिथो नाज्ञानकर्मणोः ॥ बाध्यवाधकभावोऽये न तयोयज्यते ततः ॥ ९६ ॥ तयोरिवाज्ञानकर्मणोर्विरुद्धता किं न स्यादिलयाशङ्कयाऽऽह । विरुद्धेति । अरोक- वेदिद्धत्वादिति रोषः । विरुद्धत्वामावफलं कथयति । बाध्येति ॥ ९६॥ ` । कर्मेणोऽद्षटसामर््य ययज्ञानापतुन्मतम्‌ ॥ ज्ञानेनाज्ञानविष्वस्तेः प्राल्य्ष्यात्तदसद्रचः ॥ ९७ ॥ कर्मणो विरोधाभावादज्ञाननिवर्तकत्वं नान्वयन्यतिरेकपिद्धं॑किंत्वदृष्टमिति शङ्कते । कर्मेण इति । दृष्टे सलयदृष्टकल्पनाऽन्याय्येति परिहरति । ज्ञानेनेति ॥ ९७ ॥ तुषतण्डुलनिमेकि भरलयक्षे वधाते ॥ ९८ ॥ सामध्यासद्विनिष्यततिर्नामिहोत्रादिकर्मणः ॥ ` करप्यते तददेबेह प्रयक्षेणावबोधतः ॥ ९९ ॥ परल्यगज्ञानविध्वंसे सामध्याित्यकर्मणः ॥ न युक्तोऽज्ञानविष्व॑सो बलारकल्पयितुं त्वया ॥ १०० ॥ तत्र दृष्टान्तमाह । तुषेति । तुषस्य तण्डुलस्य च विषे ब्रह्यायवधातजन्ये प्रयक्षे पयभनिहोत्रादिसामथ्यीदुक्तकायैजन्म न कल्प्यत इति योजना । दाष्ठीनिकमाह । तददिति । बलान्मानं विनेल्भः ॥ ९८ ॥ ९९ ॥ १०० ॥ १५० ११९४ रीरेश्वराचार्यङृत बृहदारण्यकोपनिषद्धाध्यवातिकम्‌ [ तृतीयाध्याये कर्मभिशाविरुद्धं यदेवताद्रव्यतत्वगम्‌ ॥ समुचचीयेत तज्जनं न तु करमविरोधि यत्‌ ॥ १०१॥ अन्तु ज्ञानादज्ञानध्वसिः किंतु यदेव विधयेत्यादिश्रुतेः समुशवितकर्मयत्तत्समुचितं ज्ञानमपि फलातिशयवदित्याराङ्कयाऽऽह । के्मीभिभरेति । यदेव विधयेल्यादौ देवता दिज्ञानस्याविरोधित्वाचयुक्तः समुश्यस्तत्वमस्यादिवाक्योत्थन्ञानस्य तु कर्मविरोपिष्वान्न समुच्चयोऽतस्तत्केवलमेवाज्ञानध्वंसीलय्थः ॥ १०१ ॥ कर्ये चा््टसामरध्ये निलयानां कर्मणां त्वया ॥ विरुद्धं कमभिः किंवा युत्पश्यादिषजितमर ॥ १०२ ॥ नित्यकर्मणां समु्चितानामसमुचचितानां च खरूपस्थितो मोक्षे कप्रतिबन्धकान्ञान- ध्वस्तो वा नादृष्टं सामर््यं॑केर्प्यमित्युक्तमिदानीमदृ्टसामथ्यैमङ्गीकृत्यापि मोक्षे न तत्कर्पनेत्याह । कर्ये शेति । मोक्े न त॑त्करुप्यमिति शेषः । तदथ विचारयति । विरुद्धमिति । विरोधमभिनयति । यदिति ॥ १०२ ॥ न जन्यं जनकं वस्तु न द्रष्यगुणकर्मभिः ॥ अन्यते यत्फलं तादकरप्यतां निल्यकर्मणः ॥ १०३ ॥ तदेबाकार्यकारणत्वेन व्यनक्ति । नेति । तदेव कथं तत्राऽऽह । न द्रव्येति । द्र्यादिविलक्षण्वात्तजन्यत्वाभावान्चाकार्यकारणमुत्पत्यादिचतुष्टयातिरिक्तं कमेभि- ्यद्वरुद्धं मेकषारूयं फटं तत्कि नित्यानां फठं कल्प्यामिलक्षरा्थः ॥ १०३ ॥ किंबोत्पश्यादिमत्किचित्सामथ्यं यत्न कर्मणः ॥ ताद्क्फं प्रकरप्यं स्याद्यथा न्याय्यं तथाऽसित्वहं ॥ १०४ ॥ पक्षान्तरमाह । र्िवेति । विषारे कथं निणैयस्तश्राऽऽह । यथेति ॥ १०४ ॥ अवशयं चेत्पकरप्यं स्थात्पस्पटृत्तिपरयोजकम्‌ ॥ तदुत्पत्यादिम्स्वेव युक्तं कल्पयितुं फलम्‌ ॥ १०५ ॥ न्यायानुतारिणं निणैयं दद्रीयति । अवश्यमिति । विरोधमवधूय हि कल्पना पल्पि विरोधे कल्पनायामतिप्रसङ्गदिति भावः ॥ १०९ ॥ अर्थापततेश्च तभव क्षीणत्वान्मोक्षकल्पने ॥ न साम्यं यतस्तस्माम्र युक्ता पुक्तिकल्यना ।॥ १०६ ॥ नित्यक्मचोदनानुपपक्तिर्ुक्तिफलकस्पकेत्ुक्तत्वात्तत्कथमवधारणमिलयाशङ्कयाऽऽह। अर्थापत्तेभेति । ततरेत्युत्पत््यादिमदन्यतमफलवचनम्‌ ॥ १०६ ॥ निखस्य कर्मणः कार्यं पारिरेष्यसमाश्रयात्‌ ॥ युक्ता करपयितुं मुक्तिरन्यस्यासंभयो यतः ॥ १०७ ॥ ३ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाख्परकारिकार्यटीकासंवलितम्‌ । ११९५ यद्यपि केवरा सा नित्यकर्मणो मुक्तिफलं न कल्पयति तथाऽपि पारिरेप्यसाडिता कल्पयिष्यतीति"शङ्ते । निलयस्येति ॥ १०७ ॥ मोकषात्फलान्तररयोगः काम्यानां स्याच्छरूतत्वतः ॥ नित्यकर्मामिसंबन्धो पुक्तेः स्यात्पारिरेष्यतः ॥ १०८ ॥ कथं फलन्तराभावेन पारिशेष्यं तत्राऽऽह । पोक्षादिति । विध्युदेशे फटाश्ुतेरफ- टस्य च विधेरयोगादिति हेतुमाह । पारिशेष्यत इति ॥ १०८ ॥ मैवं करमफलव्यक्तेरानन्त्यादुपपदयते ॥ पारिशेष्यनयद्रारा मुक्तेः कर्मफलात्मता ॥ १०९ ॥ परिहरति । पैवमिति ॥ १०९ ॥ पंस्कामविषयाणां तु नेयत्तेहोपपद्यते ॥ काम्यकर्मफलानां हि तथा तत्साधनस्य च ॥ ११० ॥ पारिशेप्यासमवार्थ कर्मफछन्यक्तयानन्प्युक्तं व्यनक्ति । पुंस्कामेति । इहेति कर्म. फलमूमिरुक्ता । विष्याणामिलस्य व्याख्या काम्यकममैफलानामिति । फानन्दे ख्वानु- भवमनुकूलयितुं दीत्यक्तम्‌ । फल्वत्फलपताधनस्यापि नेयत्तेत्याह । तथेति ॥ ११० ॥ देश्षकाटाद्यनियमात्पुमिच्छानामनन्तता ॥ तथा तत्साधनानां च काम्ेष्टार्थयुक्तितः ॥ १११ ॥ दवयोरानन्त्ये हेतुमाह । देशेति । इच्छानन्त्ये हेत्वन्तरमाह । तथेति । तत्साधन नामिच्छोपायानां श्योमनाध्याप्तमेदानामिति यावत्‌ । तयेत्यानन्त्योक्तिः । इच्छतद्धेतु- भदैततद्विषयफलठमेदेऽपि कथं तदुपायकर्ममेद एकमेव प्रकृष्टं कर्मं सर्वमिष्टं किं न साध- येदित्याशङ्कयाऽऽह । काम्येति । इष्टमनुसमृत्य हि साधनानि प्रयुज्यन्ते तेन तद्द पाधनमेदोऽन्यथा तद्धेदस्याऽऽकस्मिकत्वापत्तेरिति भावः ॥ १११ ॥ प्रतिप्राणि च वैचिनत्रयादेशकारादिहेतुतः ॥ इच्छातत्साधनानां च स्यादानन्दयं तथा सति ॥ ११२ ॥ पारिशेष्यनयो न स्यात्सबैहस्याप्यनन्ततः ॥ न च कर्मफरत्वेन पारिरेष्यं प्रसिध्यति ॥ ११३ ॥ नित्यकमफलत्वेन पुक्तेरपि परिग्रहात्‌ ॥ न परारिशेष्यसंसिद्धिस्तथाऽपीहोपपद्यते ॥ ११४ ॥ इच्छानामिप्यमाणफठतत्साधनानां चाऽऽनन्त्ये हेत्वन्तरमाह । प्रतिप्राणीति । सर्वेषु प्राणिषु देशादिक्शादिच्छादीनां वैचि्यादानन्येऽपि प्रृते कं स्यात्तदाह । तथेति । कैमुतिकन्यायारथोऽपिशब्दः । तथा पतीत्युक्तमेव हेतुं व्यनक्ति । अनन्तत इति । इच्छाफरहेतुनामानन्येऽपि करमफटत्वस्य स्वेषु तुसयतवामकतेश्वाकर्मफरतवेन ११९६ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ तृतीयध्याये- शिष्टत्वायुक्तं पारिशेप्यमित्याशङ्कयाऽऽह । न चेति । तदसतिद्धि साधयति । नेल्या- दिना । इहेति मोक्षोक्तिः । तथाऽपीति कर्मफलत्वस्य खर्गादिषु सर्वेषु तुल्यत्वेऽपी- त्यथः ॥ ११२ ॥ ११३ ॥ ११४॥ निल्यकर्मफलत्वं चेन्युक्तेरप्यभ्युपेयते ॥ कमेकायंसजातित्वात्पारिशेष्यनयः कुतः ॥ ११५ ॥ मोक्षादन्यत्र काम्यकर्मफलत्वस्य सत्त्वान्मोक्षे तदमावात्पारिशेष्यमित्याशङ्कयाऽऽह । निदयेति ॥ ११९ ॥ अथीपत्तिक्षयोऽतः स्यादन्यथाऽप्युपपत्तितः ॥ उत्पच्यादेरन्यतमो न च मोक्ष इहेष्यते ॥ ११६ उत्पत्त्यादि विरुद्धत्वान्मोक्षरूपस्य नित्यतः ॥ नोत्पा्यो वा विकार्यो वा विकारपतिषेधतः ॥ ११७ ॥ पारिशेष्यासेमवे तत्सहकृतार्थापत्तिर्नितयस्य मुक्तिफटत्वं कल्पयतीत्येतदपि निरस्त- मिति फलितमाह । अर्थापत्तीति । उत्पत््यादीनां चतुर्णामन्यतमफल्त्वेनापि नियचो- दनोपपत्तेन मुक्तेस्त्फटत्वसताधिकाऽर्थापत्तिरित्यर्थः । सत्यं नित्यानामुत्पत्यायन्यतमफ- रत्वं किंतु मोक्षोऽपि तेषामन्यतम इत्यााङ्कअ न चान्यतम एतेषामित्यत्रोक्तं व्यनक्ति । उत्पस्यादेरिति । इहेति मिशाल्लोक्तिः । विरुद्धत्वे हेतुः । नित्यत इति । उत्पा- यत्वविकायैत्वयोरभावे हेत्वन्तरमाह । नेति । विकारप्रतिषेधतः शरुतिमृत्योरिति देषः ॥ ११६ ॥ ११७ ॥ । ब्रीहिपात्रादिवमापि मोक्षः संस्कार्यं इष्यते ॥ असाधनतवान्नाप्याप्यः परत्यखात्रस्वभावतः ॥ ११८ ॥ संस्कार्यत्वाभवे हेत्वन्तरम्‌ । ब्रीहीलयादि । आप्यत्वामावे हेत्वन्तरम्‌ । नाषी- स्यादि ॥ ११८ ॥ नित्यस्य स्वकर्मभ्यो वैरक्षण्या्च कारणात्‌ ॥ कारणासुविधायित्वास्फलमप्यस्तु चेत्तथा ॥ ११९ ॥ अभिहोत्रादिनित्यकर्मणो नित्यत्वपतमाख्यया कर्मान्तरवैरक्षण्यात्तत्फठेऽपि निलय तेति संज्ञावहोन शङ्कते । मित्यस्येति ॥ ११९ ॥ मैवं कर्मत्वसारूप्यात्सालक्षप्यं भवेम किम्‌ ॥ काम्यकर्मफलैर्मित्यफरस्येत्यभिधीयताम्‌ ॥ १२९ ॥ समाख्यान्तरेण समाधत्ते । नैवमिति ॥ १२० ॥ १ ख, "विरोधिला'। ३ ब्राह्मणम्‌ ] भनन्दगिरिकृतशाद्परकारिकास्यदीकासंबरितम्‌ । ११९७ वैलक्षण्यं निमित्ता्ेम नैमि्िकतुरयतः ॥ हममवत्यादिवभियं कस्मान स्यात्सलक्षणम्‌ ॥ १२१ ॥ नाभनिहोत्रादिषु नि्यत्वसमाख्यया वैरक्षण्यं येन कर्मत्वस्माख्यान्तरेण तेषु भलम्ता- सकषण्यमुच्येत किंतु जीवनादिनिमित्तवशादिति शङ्कते । षैलशक्षण्यमिति । सत्यपि निमित्तकृते वैलक्षण्ये न नित्यानां मोक्षफटता नमितिकस्तुल्यफठत्वेनातत्फटत्वादि व्याह । नेति । कथं तेषां नेमित्तिकतुस्यत्वं तत्राऽऽह । प्षामेति। अस्या्थः--यस्याऽऽरितामन- र्िर्मृहान्दहेदभरय क्षामवते पुरोडाशमषटाकपालं निषपेदिलयत्र दहेदिति विधिविभक्त्या परपिद्धाथेयच्छब्दोपरितया गृहदाहास्यनिमित्तपरामर्शेनाम्नये क्षामवते पुरोडारमित्या- दिना क्षामवती विधीयते यस्योभयं हविरार्तिमर्छेत रेनद्र॑ पञ्चशरावमोदनं निर्वपेदि- त्यत्र वाऽऽरछेदिति विधिविभक्त्या निर्वपेदितिविधास्यमाननिर्वापनिमित्तं हविरातिमनूद् निर्वापो विधीयते भिन्ने जुहोति छने जुहोत्यथ यस्य पुरोडाशौ क्षायतत्तं यज्ञं वरुणो गृहणाति यदा तद्धविः संतिषठेताथ तदेव हविरमिषैपेदन्ञो हि यज्ञस्य प्रायश्चित्तमिति च मेदनादिनिमित्त प्रायश्चित्तमुक्तं न च तन्मुक्तिफटं तथा निमित्तमेदेऽपि न नित्यं मुक्ति- फलमिति ॥ १२१ ॥ न दि लोकिकचुभिर्वैलक्षण्यात्सम्यते ॥ उलूकचुषोऽरूपाद्रसादि ग्रहणं कचित्‌ ॥ १२२ ॥ नित्यं कर्म ॒कर्मान्तराद्विलक्षणमपि न मोक्षफलमितयत्र दृष्टान्तमाह । न हीति । अरूपात्तद्रर्जनादिलर्भः ॥ १२२ ॥ रसादिग्रहणे शक्तिके दष्टा न चश्षुषः ॥ सामर्थ्यस्याग्रहात्स्मान्न विरुद्धा प्रकरप्यते ॥ १२३ ॥ तत्र हेतुः । रसादीति । विरुद्धा रसादिविषया शक्तिरिति शेषः ॥ १२३ ॥ सामर्थ्यं यस्य यत्रैव दष्टं तत्रैव तस्य तत्‌ ॥ सुदूरमपि गत्वेह हति तिरपीष्यते ॥ १२४ ॥ कथं तई सामथ्यैव्यवस्या तत्राऽऽह । सामथ्येमिति । सुदूरमपि मनुष्याचिहा- योट्कादौ गत्वाऽपीत्यथैः । आढोकानपकषमूलृकादिचकषरस्मदादिचधुवत्कथं कायं कुयोदत आह । इहेति । आरोकाने्षप्याप्युटूकादिचकषुषः स्वगोचरे रूपादावेव शक्यतिश्चयो न रमरादाविद्यर्थः । तत्र चुषः शक्तयग्रहादितयक्तरेतुपरामशौर्भो हिशब्दः ॥ १२४ ॥ कर्मकायीन्तर निदं विषदध्यादिवद्‌ धुवम्‌ ॥ यदारभत इत्युक्तं तचवाप्यस्तु स्वगोचरे ॥ १२५ ॥ ११९८ सुरेश्वराचार्यडृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये दार्छन्तिकमाह । कर्मेति । आरोकानपेक्षोलृकादिवभुषैज्ज्ञानसंयुक्तमपि कर्म स्वगोचरे चतुर्णामन्यतम आरम्भकमिति मावः ॥ १२९ ॥ यदेब वियेत्यादि श्रुतेरपि वचस्तथा ॥ १२६ ॥ देबयानिसकाशाचच विशेषश्वाऽऽत्मयाजिनः ॥ तदाहुरिति विस्पष्टं श्रुयते श्रुतिवाक्यतः ॥ १२७ ॥ विद्यासंयोगस्य वैयथ्यमाशङ्कय विरिष्टका्यरिम्भोपयोगान्मेवमिति मत्वा तत्र मान- माह । यदेवेति । विद्यापंयुक्तं कम विरिष्टकायैकरमिलयेतदनुसरेण श्ञातपथश्रुति- माह । देवेति । तदाहुरित्युपकम्य देवयाजी श्रेयानात्मयाजीत्यादिवाक्यात्काम्यकर्तु- देवयाजिनः स्काशादात्मशु्यरथं कम कुर्वन्नात्मयाजी श्रेयानिति तस्य विशेषोऽति"षषट. निर्दिष्ट इत्यर्थः । सर्वक्रतुयाजिनामात्मयाजी विरिप्यत इतिस्मृतितमुचयश्वारथः ॥ १२९१ ॥ १२७ ॥ मनुनाऽप्यात्मयाजीति यदुक्तं परदश्चेने ॥ तत्रापि च समं पश्यन्नात्मयाजी भवत्यम्‌ ॥ समदृष्टिपदसेषा यदि वा भूतपूवैतः ॥ १२८ ॥ ननु मनुना-- ““नैःश्रेयपरं कमीतेपिं विप्रस्येमं निबोधत, इत्यारम्य-- “वेदाभ्यासस्तपो ज्ञानमिन्धियाणां च संयमः। अरि गुरुपेवा च नैःश्रेयसकरं परम्‌" ॥ इत्यादिना कर्मविरेषानुक्तवा- “श्रेयस्करतरं ज्ञेयं सवदा कर्म वैदिकम्‌"! इति चाऽऽदिरय- “स्मृतेषु चाऽऽत्मानं स्ैमूतानि चाऽऽत्मनि । संपर्यन्नात्मयाजी वै स्वाराञ्यमधिगच्छति"" इति वदता विद्यायुक्तस्य कर्मणो मुक्तिफठत्वमिष्टमत आह । मनुनाऽपीति। यच- पिङृतः पुरुषः समं परयन्भवेत्तदा परेणाऽऽत्मनेकीमूतः स्वराड्भवत्यात्मज्ञानस्तुतिरत्र विव्ितेलर्थः । परदशीनवत्यात्मयानिान्दस्य गलयन्तरमाह । यदि वेति । मूता या परवस्थितिस्तामपेक्ष्ाऽऽत्मयाजिराब्दो विदुषीत्य्ेः ॥ १२८ ॥ आत्पसंस्कृतये कम यः करोति यथाधिधि ॥ आत्मयाजीति मनुना स एवेहाभिधीयते ॥ १२९ ॥ हतत्प्पश्चयति । आत्मेति । इहशब्देन समं परयन्नित्यादिवाक्योक्तिः ॥ १२९॥ १क, ख, "मस्मित्रार। २ ख. ^तिदि स्प । ~ १६ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाख्पकाशिकाख्यरीकासंबलितिम्‌ ११९९ सुसंस्कतथियः पुंसो यथोक्तैः कर्मभिः समम्‌ ॥ षड वाऽमुत्र वा बानं जायते मोक्ष्‌ धवम्‌ ॥ ९३० ॥ मनोरमिप्रायमुक्त्वा तत्रै तद्वाक्यं भ्याचषटे । सुसंस्छृतेति । रेहिकैरामुष्मकैर्वा कर्मभिः श्द्धबुदधः भरवणादिवशादेकरपराकारं ज्ञानं भुक्तिफलमुदेती्येतन्मनुवाक्ये विवक्ष्यते-- “महायकतश्च यज्ञश्च बाह्यं क्रियते तनुः" । इति तेनैवोक्तेरित्यर्थः ॥ १६० ॥ ब्रह्मा विश्वसृजोवाक्यादेवसा्वतिरेकतः ॥ शतापीति मनुः साक्तादयत्यविनश्वरीम्‌ ॥ १३१ ॥ किच-- “सच्वं रजस्तमश्चेति प्रीविद्यादात्मनो गुणान्‌ '” । इति प्रस्तुत्य-- सततं ज्ञानं तमोऽज्ञानं राग्दधेषो रजः स्मृतौ ॥ इत्यादि तलक्षणमुक्त्वा-- “श्रयाणामपि च तेषां गुणानां यः फलोदयः । अग्रयो मध्यो जघन्यश्च तं प्रवक्ष्याम्यदेषतः' ॥ इत्यादिना च तत्फटोदयं विभज्योक्त्वा-- “तिका जिवियेतैषा विज्ञेया गौणिकी गतिः । अधमा मध्यमाऽग्या च कर्मविद्यािशेषतः" ॥ हति च तरेविध्यममिधाय तामसीं राजसीं च गतिं निधा त्रिधोपदिद्य सासििकी- मपि जघन्यां मध्यमां च गतिमाख्याय तामेवोत्तमाम्‌ ' ब्रह्मा विश्वस्रनो धर्मो महान्‌ ' हत्यादिनोषन्यस्य- ““एष सर्वः समुदिष्ट्िप्रकारस्य कर्मणः । ितिधस्िविधः कर्मसपसारः सावभोतिकः"" ॥ इत्युपसंहरन्विचयायुक्तस्य कर्मणः संसारफरत्वमेवेति मन्यते मतुरिप्याह । ब्रह्मेति । किंच-- “प्रवृत्तं च निधृत्तं च द्विविधं कर्म वैदिकम्‌ । इह वाऽमुत्र वा काम्यं प्वत्तमिह कीत्यैते ॥ निष्कामं ज्ञानपूवे च निवृत्तमुपदिरहयते । प्रृते कम संतेभ्य देवानामेति सार्िताम्‌ ॥ १२०० सुरेश्वराचार्थढृतं बृहदारण्यकोपनिषद्धाष्यवार्तिकम्‌ [ तृतीयाध्याये इति कर्मफलमूतदेवतासदशैश्वयीप्त्यतिरेकेण भूतेषु नयक्ताव्यक्तेषु पञ्चसु समुञ्चयानु- छायिनः सपिक्षाविनाश्ोपेतमप्ययम्‌-- ° निवृत्तं सेवमानस्तु भूतान्यप्येति पञ्च च ' । इति पाक्षादाह तन्न समुश्चयस्य मुक्तिफ्तेत्याह । देवेति ॥ १३१ ॥ अद्येतीति तु ये पाठं कुबेते तेऽविपकितः ॥ यथोक्तदोषव््टत्वान्नात्ययो बोधतोऽन्यतः ॥ १३२ ॥ निवृत्तं सेवमानस्तु भूतान्यत्येति पंच चेति पाठान्मक्तिरेव समुञ्चयानुष्ठानाद्विवक्षितेति चे्त्राऽऽह । अल्येतीति त्विति । नान्यः पन्था अयनायेत्यादिश्ुतिविरोधं सूचयति । अबिपश्चित इति । किंच न कर्मेणा मृतात्ययस्तदविरोधित्वादतेो ज्ञानादेव तत्पिद्धेः समु- श्रयायोगादरूतान्यप्येतीत्येव पाठस्तदनुपरारीत्यमिपरत्याऽऽह । यथोक्तेति । एतदेव यथो- ्दोषदुष्टतवं यत्कर्मणो मोहतत्कायीविरोधित्वम्‌ ॥ १३६२ ॥ स्पष्टाथमुत्तरं भाष्यं न व्याख्यानमपेक्षते ॥ यतोऽत उत्तरो ग्रन्थः सम्यग्न्याख्यायतेऽधुना ॥ १३२३ ॥ किचान्यदित्यादिभाष्ये भ्याख्याते न ॒चेत्यादिमाष्यन्याख्याप्राप्तावाह । स्पषेति । स्पष्टत्वात्न व्याक्रियते तर्हि समापिरेव ब्राह्मणस्य युक्ता किमनन्तरसंदर्भणेलयाराङ्कय सर्पस्य क्मेफरस्य संस्तारत्वप्रदरनाय बाह्मणारम्भे स्थिते तदक्षरव्यास्यामाप्यमाधि- त्योत्तरसंद् इत्याह । यत इति ॥ १३३ ॥ प्रयोज्यस्य हि बन्धस्य प्रयोजकमिहोदितम्‌ ॥ भाधान्येनेह कर्व तदन्यत्तूपसर्जनम्‌ ॥ १३४ ॥ समुचितमपरमुचितं वा स्व कर्म बन्धार्थं सम्यग्धीरेव मुक्लयर्थेति वक्तं ब्राह्मणमिति- विचारद्वारा संबन्धमुक्त्वा विचारन्यवधानाद्विस्छृतिम भूदिति वृत्तं स्मारयति । प्रयो- ज्यस्येति । तद्य प्रयोजकपिक्षापोव्यार्थो हिशब्दः । इहेत्यातैमागग्रन्थोक्तिः । किं तत्प्रयोजकं न हि बहुषु संवमानेषु तत्तद्विरोषनिणयस्तत्राऽऽह । प्राधान्येनेति । इहेति निधौरणे । काडाद्यपि प्रयोजकमिति कुतोऽवधारणं तत्राऽऽह । तदन्यत्िति ॥१३४॥ परिच्छिन्नापरिच्च्छिनं तच कर्मं स्वभावतः ॥ १३५ ॥ परिच्छिन्नस्य संब्याशषिव्याख्याता पूर्वमेव तु ॥ अपरिच्छिननसंव्याधिभुज्युप्रभनेन भण्यते ॥ ३६ ॥ कर्मेणो व्यवृत्तानुवत्ततवेन द्वैविध्यं स्मारयति । परिच्छिन्नेति । तत्र म्यावृत्तस्य कर्मणो व्यापिरादित्या्या बह्माण्डान्तस्या प्रागेवोद्धीयमरन्थे दर्दितेति वाच्यपरि- शेषार्थमाह । परिच्छिमस्येति । वृत्तं संक्षिप्य ब्राह्मणतात्प्यमाह । अपरि च्छिम्नति ॥ १६९ ॥ १३६ ॥ १ ब्राह्मणम्‌ ] आनन्दगिरिङृतकाञ्चपरकाकषिकाख्यटीकासंवरितम्‌। १२०१ ब्रह्माण्डाद्रहिरन्तश्च समष्टिव्यष्टिरूपिणः ॥ द्यातिहिरण्यगरभस्य बन्धज्ञानाय भण्यते ॥ १२७ ॥ द्विविधस्यापि कर्मणो व्याकषिरुच्यमाना कुत्रोपयुज्यते न हि सता भोगापवर्गयोरुपक- रोति तत्राऽऽह । ब्रह्माण्डादिति । इयान्हि बन्धो नाधिको न्यूनो वेत्यन्यव्यवच्छेदेन नन्थपरिमाणपरिच्छेदार्थ द्विविधकर्मैन्यािरुच्यते तत्परिच्छेदश् वैराग्यद्वारा मुक्तिहेतु- रिलरथः ॥ १३७ ॥ वैषम्यमरतिपत्यर्थ प्रश्नस्य जासजन्मने ॥ रतिबादिधियो यत्रादुज्युनाऽऽख्यायिकोच्यते ॥ १३८ ॥ ब्राह्मणस्वं प्रवृत्तावपि किमिति भुज्युः खस्य निवृत्तां कथामाहेतयाशङ्कघाऽऽह । वैषम्येति । समष्टिव्यश्चात्मदष्टिफटविषयप्र चस्य वेषम्यमटोकिकारथत्वे तत्परतिपत्रथं मज्युना निवृत्ता कथोपादीयते तया याज्ञवलयवुदधिग्यामोहार्थं च जल्ये परपराजयेनाऽ5- त्मनयस्येषटत्वादिवयथः । यल्नादिलयाख्यायिकाप्रवचनस्योपोद्धातत्वं सूच्यते ॥ १६८॥ लोकानामवसानानि पर्यपृच्छाम तं यदा ॥ गन्धर्वे तत्र काले तमथात्रम क तेऽभवन्‌ ॥ १३९ ॥ ब्राह्मणास्यायिकयोसतात्प्यमुक्त्वा तं यदेत्यादिवाक्याक्षराणि म्याचषटे । छोकाना- मिति । अथडान्दारथस्त्र काल इति । मुवनकोशपरिमाणन्ञानार्थं प्रवृत्तेषु बहुष्वात्मानं -छाषयन्तो वयं क पारिक्षिता अभवनिलयश्चमेधयाजिनां गतिं गन्धर्व पृष्टवन्तः स च सरवमस्मम्यमम्यधादतो गन्धर्वायज्जञानं टन्धमस्मामिखतते नेति प्रतिज्ञाहानिस्तसिमनयष्े तूुक्तेलवाशक्तेरिति मावः ॥ १३९ ॥ अप्रसिद्धाभिधानोक्त्या वादिव्यामोहसिद्धये ॥ अश्वमेधढृतो वक्ति भुञ्युः पारिक्षिता इति ॥ १४० ॥ अश्वमेषयानिनां गतिरत्र प्रष्टुमिष्टा चेत्तेषां प्रपिद्धां संज्ञां हित्वा किमिदयप्रसिद्धसं- जञेपादानमिल्याशङ्कयाऽऽह । अभरसिद्धति । परितः क्षीयते सर्व ब्रह्महत्यादि येन स परिक्षिदश्वमेधस्तद्याजिनः पारिक्षिता इति द्रष्टव्यम्‌ ॥ १४० ॥ पारिक्षिता; क तेऽभूवननित्युक्ति्षिरिहोदिता ॥ तरिरुकतेरुपयोगोऽयं विभगेनोपवण्यते ॥ १४१ ॥ कर पारिक्षिता अभवन्निति त्रिरुक्तिरनाथिका पुनरुक्तेरिति शङ्कते । पारिक्षिता इति। इहेति प्रकृतपदरभोक्तिः । उत्तरम्‌ । तरिरुकतेरिति ॥ १४१॥ प्रश्ना प्रथमोक्तेः स्यात्यत्युक्ल्यथा तथा परा ॥ वतीया याङ्गवल्क्यार्थ तिस्रोऽप्युक्ती रितीरयेत्‌ ॥ १४२ ॥ वरिभागेनोपयोगं ददीयति । भ्रभ्नार्थेति । आद्या तावत्क ते पारिक्षिता अभवननि्यु- १५१ १२०२ सुरेश्वराचायङ्त बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये- क्ति्गन्धर्व प्रति प्रशाथौ द्वितीया तदनुरूपप्रतिवचननाथा यो हि कर षारि्षिता अभव- निति प्रश्रो गन्धर्व प्रति कतस्य प्रत्यु स्वा सोऽस्मम्यमत्रवीदिति तत्र विवक्ष्यते तृतीया तु मुनिं प्रति प्रारथेति भिरुक्ताक्षेमागान्न पौनरक्यमियर्थः ॥ १४२ ॥ भायुस्यन्दनगत्याऽध्वा मितो यावान्मिशम्‌ ॥ द्रात्रिशढुणितस्तावान्व्याप्तो भानुगभस्िभिः ॥ १४३ ॥ मुनिस्तेषां गतिविवक्षया मुवनकोशपरिमाणं निरूपयति । तत्र द्वानिदातमित्यादेरथ- माह । भान्वित्ति । अहोरा्रमादित्यरथगत्या यावान्पन्था मितस्तावन्देशो द्वाननशद्गु- णितस्तक्किरणम्याप्तः सत च चन्द्ररदिमम्यापतेन देशेन साकं एथिवीत्युच्यते । “विचन्दरमसोर्यावान्मयुसैरवमास्यते । ससमुद्रसरिच्छैला तावती थिवी स्मृता", ॥ इति भावः ॥ १४६ ॥ दा्िशद्धिरहोरातरैयावन्तं देश्षपुद्वनन्‌ ॥ मण्डली कुरूते भानुस्तावा्ठीकरषेरितः ॥ दरीरमेतदैराजं देवताकरणं महद्‌ ॥ १४४ ॥ अयं रोक इत्यत्र रोकं व्याचष्टे । दा त्रिशद्धिरिति । ोकरवो रोकशब्दस्तेनेरितं उक्तो विषयीकृत इति यावत्‌ । अयं लोको रोकारोकगिरिपरिवेष्टितस्त्र ढोकरूप- माह । शरीरमिति । अिमूर्धतयादिश्रुतिमाश्रितय विरिनष्टि । देवतेति । महत्त्वं तस्य स्थृटस्तमष्टित्वम्‌ ॥ १४४ ॥ इयानेव तु देशोऽयं प्राणिनां भोगसिद्धिढृत्‌ ॥ अगन्यादिदेवतानां च व्याध्षिरेतावती भता ॥ १४५ ॥ तस्थेव भोगभूमित्वं दीयति । इयानेवेति । प्राणिनामिति विरेषणात्ततोऽन्यत्रापि देवताव्यापतिमाशङ्कयोक्तम्‌ । अग्न्यादीति ॥ १४९ ॥ छोकात्परं निरालोकः सरवैपभ्राणिविर्वाजंतः ॥ पर्येति छोकं द्विस्तावत्पृथिवी पूर्वमानतः ॥ १४६ ॥ अलोकरूपमाह । रोकादिति । तस्य॒ मोगभूमित्वं भ्यावर्तेयति । सर्वेति । तं समन्तमित्यदेरथमाह । पर्येतीति । रोकपरिमाणाद्धिगुणपरिमाणा थिवी सा रोकं परितो व्यामरोति नच रविचन्द्रम्तोरिल्यादिना विरोषस्तत्र तद्धागस्योक्तेरिति मावः ॥ १४६ ॥ लोकालोकगिरेभीगः सर्व॑पाणिविबर्भितः ॥ समुद्रो द्विगुणो भूमेः परस्तादबतिष्टते ॥ १४७ ॥ ३ ब्राह्मणम्‌ ] आनन्दगिरिङृतशचक्षमकाशिकाख्यदीकासंबरितम्‌ । १२०३ सोकात्परमिलत्रोक्तंप्रकटयन्य रोकवेषटनसय ए्थिवीमागस्यामोगभूमितवं व्यनक्ति । लोकेति । तमितदरदेरथमाह । समुद इति ॥ १४७ ॥ य॑ घनोदमिति पराहुः एराणङ्ञा विपश्चितः ॥ बरहमण्डसंपुटस्तस्मात्परेणाभ्येति स्वतः ॥ १४८ ॥ तत्र पौराणिकपंमतिमाह । यमिति । उक्तं हि- “अण्डस्यास्य पतमन्तानु पंनिविष्टोऽमृतोदधिः ॥ समन्ताद्धनतोयेन धार्यमाणः प तिष्ठति । बाह्यतो घनतोयस्य तिर्वगध्वानुमण्डलम्‌ ॥ धायैमाणः पतमन्ताततु तिष्ठते घनतेजपता । अयोगुडनिभो वद्वि समन्तान्मण्डलाङृतिः" इति । तच्यावतील्यायवतारयितुं भूमिकामाह । ब्रह्माण्डेति । तप्माद्धनोदशब्ितप्मुद्ा- दिति यावत्‌ ॥ १४८ ॥ पृथिव्यनन्तरं साक्षात्समुदरः शरूयते श्रुतौ ॥ अण्डाद्वहिः पुराणे तु विरोधे स्मृतिबाधनम्‌ ॥ १४९ ॥ नतु पौराणिका बहाण्डादवहिरेव षनोदार्यं समुद्रं वदन्तस्तनपध्यपतितानि बहूनि ब्रह्मण्डान्युन्मजननिमजनान्यनुभवन्तीति मन्यन्ते । उक्तं हि- “भूतेम्योऽण्डं महाबुद्धे बहत्तुदकेशयम्‌” इति । * ““एतदण्डकरहेन तिरगूध्वमसथा ॥ कपित्थस्य यथा बीजं स्वतो वै समावृतम्‌ । दशोत्तरेण पयता मेत्रेयाण्डं च तद्वृतम्‌ इति च । तत्कथमत्र पौराणिकरंमतिस्तत्राऽऽह । पृथिवीति । तां समन्तमित्यादिना पृथिन्यनन्तरमण्डान्तरे च पृदरः श्रयते चेतति पुराणे तस्य बहिः श्रवणान्मिथो विरोधः शरति्मयोरित्ाशङ्कयाऽऽह । विरोध इति। अस्यार्थः ओदुम्बरी सर्वा वेष्टयित- येति स्शृतिरौदुम्बरीं से्रयेदिति श्रुत्या विरुद्धा सा श्रुतमूखा भ्रानतमूढा वेति संशये क्सामान्यादष्टकादिस्म्रतिवदन्नापि श्रुलनुमानादनुमितप्रदकषशुत्यर्विरोषास- सकषपरत्कषत्वेनातुस्यत्वाद् विकपायोगाद्ूयोरपरामाण्यमिति पूर्वंपकेप्रलकषश्रुतिविरोषे वहाविवानुष्णातुमानानुदयादष्टकादिसमृतीनां शरुतिमूलत्वं तद्िरुद्वस्मुतीनां च भ्रान्तमूल- तेति विभागात्सववेष्नस्ृतिः शयषिश्ुलाः बाध्येति राद्धान्तितं प्रमाणर्षणे विरोषे चनप स्यादपतति हयनुमानमिलयत्र तथेहापि पौराणिकं कचः श्रुतिषिरोषे बध्यता- मिति ॥ १४९ ॥ १२०४ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धा्यवातिकम्‌ [ तृतीयाध्याये व्याख्येह सं्ररृत्तेयमश्वमेधकृतां पथः ॥ स चैवं शक्यते वक्तुं ोकालोकादिमानतः ॥ १५० ॥ अश्वमेधयाजिनां गतिरत्र विवक्षिता चेत्सैवोच्यतां किं भुवनकोदोनेत्याशङ्कयाऽऽह । व्याख्येति । यपि श्रुतावश्वमेधयाजिनामध्वनो व्याख्या प्रकृता तथाऽपि लोकस्या- लोकस्य खोकाटोकस्य प्रथि्यदिश्च परिमाणतो मुवनकोदानिणेये स॒ शक्यो निश्चतुमत- सतद्रचनं प्रकृतोपयोगीतयथः ॥ १९० ॥ यथोक्तपरिमाणेन ध्यानक्मविवक्षया ॥ रोकालोकादिकार्याणां परिमाणवचस्ततः ॥ १५१ ॥ मुवनकोशोक्तेर्विधान्तरेण फलमाह । यथोक्तेति । ोकस्यारोकस्य रोकारोकस्य तदन्तस्थषएरथिव्यद श्ोक्तपरिमाणेन तदात्मसूत्रध्यायिनो ध्यानविवक्षया द्वात्रिशतमि- त्याया श्रुतिसतश्च मुवनकोशवचोऽथृवदितय्थः ॥ १९१ ॥ अस्ति तावदयं लोको यथोक्तपरिमाणवान्‌ ॥ भानुप्रकाशसंम्याप्ो विराजो विस्तृतिस्वयम्‌ ॥ १५२ ॥ अये लोक इत्यस्यार्थमनुवदति । अस्तीति । मानुशब्दश्न्द्रमसोऽपि भवत्युपलक्ष- णम्‌ ॥ १५२ ॥ ततो खोकाद्रिनिष्करम्य द्विगुणा पृथिवी स्थिता ॥ समन्ताद्धिगुणोऽब्िश संवेष्य पृथिवीं सथितः ॥ १५२ ॥ तमित्यदेरथमनुद्रवति । तत इति ॥ १९३ ॥ तं समुद्रं समुत्तीय यदन्यत्परतस्ततः ॥ गन्तव्यमुपमानोक्तिः क्रियते तस्य सांप्रतम्‌ ॥ १५४ ॥ तद्यावती श्ुरस्येत्यायवतारयति । तमिति । प्रस्तुतं समुद्रमतिक्रम्य रोकादेरन्यद- ण्डादहिः स्थितं यद्रन्तम्यं तद्रत्युपयुक्ताण्डकपारसरषिच्छिद्रस्योपमानमनेनोच्यत इत्यथः ॥ १५४ ॥ कपालसंधिगं व्योम सामथ्यात्परिमाणतः ॥ यावतीत्युपमोक्तेह श्रुत्याऽऽविष्करियतेऽनया ॥ १५५ ॥ तावानित्याकाान्तरमेवोच्यते न कपारच्छिद्रं नियामकाभावादतो न तस्ये- यमुपमेत्याशङ्याऽऽह । कपारेति । समुदरात्परस्तादण्डकपारच्िद्रातिरेकेणा- तिूषमार्थानुपपततेरण्डकपालिस्थमेव व्योम॒तावानिलयादिनोच्यतेऽतः संधिस्थमेव ध दृष्टान्तश्ुला परिमाणविशिष्टतया स्फुट्यते नाऽऽकाशान्तरमर्थापत्तिविरोधादि- त्यथः ॥ १९५ ॥ ६ ३ ब्राह्मणम्‌ ] आनन्दगिरिकृतज्नाञ्पकारिकाख्यदीकास॑बरितम्‌ । १२०५ तेन पारिक्षितान्खेन बित्यात्मत्वमुपागतान्‌ ॥ अत्तः संस्थाप्य नयति समष्टिव्यष्टितामसुः ॥ १५६ ॥ तानिन्द्र इत्यस्य विवक्षितमाह । तेनेति ॥ १९६ ॥ चिव्यात्माऽज सुपणैः स्यादादिल्यात्माऽथवोच्यते ॥ इमं देशं यतः पराप्तानादित्याचुक्तवरत्मना ॥ १५७ ॥ पुपणैशब्दार्थमाह । चिल्येति । अस्मिन्वाक्ये विराटूत्रं वा सुपर्णः स्यादिलत्र हेतुमाह । इममिति । अधिरादुक्तमर्गेण ब्रह्मलोकं प्राप्याण्डकपारुपमीपदेशं प्राप्तान- शमेधवतो बहिरनतु रक्तिर्यतः सूत्रविराजेोरेवातस्तयोरन्यतरस्यैव सपर्णतेत्यर्थः ॥१९७॥ एवं पारिकषितान्सवौनगिरिनद्रो वियत्पथा ॥ निगेमग्याण्डतः प्रादाद्वायवे सृक्ष्मरूपिणे ॥ १५८ ॥ सूत्रस्यान्तरिव बहिरपि व्यपतिभहिनेयनपामर्थयेऽपि विराजोऽन्तरेव सत्त्वात्कथं तच्छ- क्तिरितयागाङ्कयेन्द्रशब्दार्थं वदन्वायवे प्रायच्छदित्यस्या्थमाह । एवमिति । इन्द्रस्य चित्यात्मनो विराटूत्ररूपस्य बदिर्गमापितृत्वयोगाद्वायवे स तानदादिलथैः। ननु पत्रस्य वायोश्च वायुवे गौतम ततमूत्रमिलक्यशरतेः सूत्रात्मा कुतो बहिरण्डतो निगीमय्य तान्वा- यवे प्रादादिति तत्राऽऽह । सृक्ष्मेति । ज्ञानशक्तिमतः सूत्रस्य क्रिय्क्तिमन्तं खात्मा- नमेव वायुं प्रति क्रियाज्ञानवतां नयनमुचितमिति भावः ॥ १९८ ॥ अश्वमेधमखापूर्व देवताऽप्रिरिहोच्यते ॥ वायुवेष्टनमेतच्च यदपर्र॑मिहोदितम्‌ ॥ १५९ ॥ , अथेन्द्रस्य यथोक्तस्यापि कथमश्वमेधयानिषु फल्दातृतेत्याशङ्कय प्रकृतमिरन्दार्थ विदादयति । अश्वमेपेति। इहेति प्रकृतवाक्योक्तिः । अग्निरूपा देवता चेदश्वमेषजन्या- वतवेनोच्यते तरि तदेव धर्म जेमिनिरिति न्यायेन फल्दमस्तु कृतं वायुनेत्यशङ्कया ऽऽ । वायुवेष्टनमिति । यदव्रापुवं तद्वायुशरीरमेवेति यावत्‌ ॥ १९९ ॥ वायुरेव ततोऽपूर्वमभिव्यक्ततनुमंतः ॥ अनन्तरमपूवस्य कार्यं निदिश्यतेऽधुना ॥ १६० ॥ वायुः शरीरी शरीरमपरवीमिति भेददिकस्यैव फलदत्वसंमवे कि द्वाम्यामित्याज्ञ- इथाऽऽह । वायुरिति । अश्वमेधाननि्ृत्तमपूवं॑फल्दाना्मभिव्यक्तप्रभावो वायुरेवेति नानयोर्भेद इयर्थः । तानित्यदेस्तात्प्यमाह । अनन्तरमिति । अश्वमेधङ्ृतां वायवे प्रदा- नादिति रोषः । कार्थं फलम्‌ ॥ १६० ॥ पारिक्षितानथाऽऽदाय वायुः स्वासमसमाश्रयान्‌ ॥ आपा गमयामास तत्र पराणैकरूपिणः ॥ १६१ ॥ १ ग. 'पूमैदे" । १२०६ सुरेश्वराचायकृतं इृदारण्यकोपनिषदाप्यतादिकम्‌ [ तृपीयाध्याये- अश्वमेषडृतो यत्र पूर्वे तस्थुरितो गताः ॥ वाय्वात्मा गमयामास समष्टिव्यष्टिताप्तये ।! १६२ ॥ अक्षराणि व्याचष्टे । पारिक्षितानिति । विराजा सूत्रेण वा प्रदानानन्तर्यमथदा- ब्दार्थः । कुत्र गमितवानित्यपेक्षायामाह । तत्रेति । प्राणेकरूपिण इत्युपास्त्या देवभा- वमापन्नत्वं देवो मृतेत्यादिश्चतर्दशंयति । तत्र गतिमनुद्य ॒तत्फलमाह । वाय्वा- त्मेति ॥ १६९१ ॥ १६२ ॥ अश्वमेधमखापूरवफलपकथनेन या ॥ श्त्ताऽऽख्यायिका सेयं समाप्ताऽनवशनेषतः ॥ १६२३ ॥. एवमित्या्यवतारयितुं भूमिकामाह । अश्वमेधेति ॥ १६३ ॥ प्रभरशेषमथेदानीं स्वयमेवे श्रुतिर्जगौ ॥ यदि बा याज्ञवस्क्योक्तिरेवमेवेति यद्वचः ॥ १६४ ॥ तस्मादित्यादिकं वाक्यं श्रुतेरिति च निर्दिशेत्‌ ॥ वायुमेव स गन्धव परशशंसातिविस्मितः ॥ १६५ ॥ आख्यायिका समाप्ता चेक्किमुत्तरेणेत्याशङ्कयाऽऽह । प्रभेति । पू्वेऽश्वमेधयाभिनो यत्र॒ जगमुसत्र॒वायुराधुनिकानपि गमितवानिलयेतावन्मात्रोक्त पूरवे कुत्र तस्थुरिति. जिज्ञासायां केत्यादिप्रकृतप्रभसेव शेषभीमं विरोषमेवमितयादिशरुतिः खमूतेना ऽऽहेत्यभैः + तदक्षराणि योजयति । वायुमिति ॥ १६४ ॥ ११९ ॥ वायुं मुक्त्वा बहिय॑स्मामान्यस्या विद्यतेऽबदिः ॥ देवताया गतिस्तस्माद्रायुञ्यीयानिरैकलः ॥ १६६ ॥ अग्न्यादिष्वपि विद्यमानेषु कुतो वायोरेव प्रहसति तत्राऽऽह । बायुमिति । अण्डाद्हिरबाहिश्च वायुवेदेवतान्तरस्य यतो न गतिः कंत्वण्डान्तरेवातो देवतानां मध्ये वायुरेव महानिति तत्महसे्यथः ॥ १६६ ॥ यत एवमतो ब्ेयो वायुरेव न चापरः ॥ व्यष्टिः समष्टिरितयेवमण्डादन्तर्बदिश्र सः ॥ १६७ ॥ तस्मादितयदिरर्थमाह । यत इति । वायोज्यायस्तवेन प्रशस्यमानत्वादसावेव बहि- व्यीप्तया समटिरन्तर््याप्त्या व्यष्टेः । व्यष्टिसमष्टिपदयोग्यीख्यानमण्डादि- त्यादि ॥ १९७ ॥ व्यापि्िशेषरूपेण व्यष्टिरियभिधीयते ॥ सामान्येन समष्टि वायुरेव द्विधा स्थितः ॥ १६८ ॥ १. रिहिच। ~--------~ ९ ब्रह्मणम्‌ ] आनन्दगिरिङृतशाल्रमकारिकाख्यटीकासंबलितम्‌ । १२०७ वायुरेवेल्यदिर्थमाह । व्यापनिरिति । सामान्येन व्यापिरिति पूर्वेण संबन्धः । पदा- मुक्त्वा वाक्याथ्नाह । वायुरेवेति ॥ १९८ ॥ वस्तु यद्य्ष्यते रिविजगत्यस्मिथराचरे ॥ सामान्येन विरषेषेण वायुरेव त॑दीक्ष्यते ॥ १६९ ॥ अन्यस्याप्युमयात्मनः संमवात्कुतोऽवधारणमित्ाशङ्कयाऽऽह । वस्त्विति ११९॥ न सामान्यविशेषाभ्यां वायोरन्यस्य वस्तुनः ॥ संबन्धो वायुरेवेति साबधारणवाक्यतः ॥ १७० ॥ कथमेतदरथपिद्धिरित्याशङ्कयावधारणवादित्याह । नेत्यादिना ॥ १७० ॥ अन्ययोगव्यवच्छेदे प्र॑सेयमसोर्मबेत्‌ ॥ न त्वयोगञ्यवच्छेद उत्करषस्ताटगिष्यते ॥ १७१ ॥ अथायोगन्यवच्छरदेनापि तद्धण्प्यते नेत्याह । अन्येति । तादगियन्ययोगव्यवच्छेद- कृतोत्कर्षवदित्य्थः ॥ १७१ ॥ अश्वमेधक्रतोरेष समष्टिव्यष्टिक्षणः ॥ मदिमाऽऽविष्छृतः शरुत्या विद्यायुक्तस्य संभ्रमात्‌ ॥ १७२ ॥ वायोरुभयूपत्वनिरूपणं प्रङृतप्रभप्रतयुक्त्यतुपयुक्तं तेन तत्परंसाऽपि वृथेत्याश- ङ्य विरशिष्टाशचमेधफलसव श्रुलोच्यमानत्वान्मैवमित्याह । अश्वेति । आस्यायिका- तोऽपसृलय खेनाऽऽत्मना श्रुतिर्यथोक्तं मदिमानमादेति तस्यास्तत्र तात्पर्यं ॒ूचयति । संभ्रमादिति ॥ १७२ ॥ ४ समष्टिव्यष्टरूपं यो वायुमात्मेति संभितः ॥ सोऽपहन्ति पुन्य मृत्युमात्मानमेतयसौ ॥ १७२ ॥ श्टोकानामादितः समण्यङ्ाः--६०२७ इति श्रीबृहदारण्यकोपनिषद्धाष्यवातिके तृतीयाध्यायस्य वतीयं मुज्युत्राह्मणम्‌ ॥ ३ ॥ अप पुनरिल्दिरथैमाह । समष्टीति । उपासकस्य सकृन्मृत्वा पुनर्मरणाय देहग्रहा- भावे हेतुमाह । मृत्युमिति ॥ १७३ ॥ इति श्रीबृहदारण्यकोपानषद्धाष्यवार्तिकटीकायां तृतीयाध्यायस्य तृतीयं मुज्युब्राह्मणम्‌ ॥ ३ ॥ न्न 3 १ स्त. तदीक्ष्यताम्‌ । १२०८ सुरेशवराचारयषृतं इृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ वृतीयाध्यये- अथ चतुर्थं ब्राह्मणम्‌ | ेकात्म्यानवबोधस्य कार्यमुक्तमरोषतः ॥ तन्मूलध्वस्तयेऽधोरध्वं परो प्रन्थोऽवतायते ॥ १ ॥ ब्राह्मणत्रयार्थं संक्षिप्यानुद्रवति । रेकात्म्येति । अनर्थमूलाज्ञानध्व॑सिज्ञानाभैत्वेनो- त्रत्राह्मणषटररम्भं प्रतिजानीते 1 तन्मूलति । उक्तेऽनर्थे सहेतुतद्ध्वंिहेत्वपकषाऽसती- त्यथराब्दा्थैः । उ्वैमित्यनन्तरत्रादमणमात्नग्रहव्यावृत्तिः ॥ १ ॥ पुण्यापुण्यमरयुक्तः सन्प्रहातिग्रहबन्धनः ॥ आब्रह्माऽऽस्थाणु चाजस्रं यः संसरति पूढदधीः ॥ २॥ सोऽयमुक्तस्तथोत्कषः परः पुण्यस्य चोदितः ॥ मुमुधुरस्ति नास्तीति परो ग्रन्थोऽवतार्यते ॥ ३ ॥ अध्यायशेषस्य संबन्धमुक्तवोषस्त्राह्मणार्थोक्तयर्थ वृत्तं कीतयति । पुण्येति। योऽज्ञा- नादारोपितमातृमावोऽवियादियुक्तो अहातिग्रहगृहीतो नानायोनिषु जायमानो त्रियमा- णश्च सदा बध्यते स पूर्वमुक्तः कर्मफलं संपुरेेति चोक्तमिल्य्ः । उत्तरतराह्मणतात्प- यमाह । मुमृशुरिति । मातृपराकषी तदवाराऽऽत्मन्यध्यस्तसंप्ारो मुमृशुसतवमर्थोऽत्र निथा- यत इत्यर्थः ॥ २ ॥ ३॥ देदेद्धियमनोबुद्धिबेदनाय्यतिरेकतः ॥ अस्तित्वे तस्य संसिद्धे तन्मुक्त्ये यत्यते यतः ॥ ४ ॥ मृमक्षोरपेक्षितो मोक्षो वक्तव्यस्तद सित्वनिर्धारणं त्वनिन्धनमत आह । देहेति, । वेदना दुःखाद्यातमिका धीवृत्तयः । साक्ष्यातिरेकेण साक्षिणः से निश्चिते तस्य तस्मा- मुक्त्यर्थं यत्नसंभवात्तद लित्वं वाच्यमित्यथः ॥ ४ ॥ भविष्यष्टोकसंबन्धी येषामागमतो मतः ॥ न तान्पति समारम्भः सिद्ध एव टि तान्परति ॥ ५ ॥ कस्य तरह देहातिरिक्तत्वमस्तित्वं चोच्यते मातुरन्यस्य वा नाऽऽस्तस्य कर्मकाण्ड- प्रामाण्यादेव सिद्धनेतरस्तस्याप्रिद्धस्य बुद्धिमनारोहतोऽशशक्यप्रातिपादनत्वादितयाश- ककयाऽऽदं दोषमङ्गी करोति । भविष्यदिति । स्थूर्देहा्यतिरिक्तः परटोकी कर्म. काण्डवादेव येषां सिद्धो न तान्प्रति प्रमातृप्ताधनार्मिदं ब्राह्मणं तस्य तान्प्रति सिद्ध- त्वादि्य्थः ॥ ९ ॥ ` कर्बत्मिनः पुरा सिद्धबुद्याद्व्यतिरेकतः ॥ कजरौदेरिह साश्यात्मा दष्टरटोच्यतेऽधुना ॥ ६ ॥ दवितीयं दोषं निरस्यति । करिति । बुद्यादितेशिेन कर्मकाण्डे मातुः भिद्धेल- ४ ताह्णम्‌ ] आनन्दगिरिङृतसासपकािकारूयटीकासंवरितमू्‌ । १२०९ त्साक्षी पतमनन्तरत्राह्मणे विद्याधिकारित्वेन निरूप्यते न च तस्याप्रभिद्धत्वादशक्यप्रति- पाद्यतवं मात्रादिमैवामावसाधकत्वेन सामान्यतो धर्मवत्प्रपिद्धस्य विशेषाकारेण प्रतिषा- दनावरिरोधादिति मावः ॥ ६ ॥ विषयो ब्रह्मविद्याया योग्यः क इति चिन्त्यते ॥ विषयेऽवधरते यस्माुपदे शोऽर्थवान्भवेत्‌ ॥ ७ ॥ आब्रह्मस्तम्बपयैनतरित्यादि वदद्धिराचारयैः सुकभोऽधिकारी दितस्तथाच न्यायवा- विके इमाय शाखं नगतो जगदिति तत्र किमधिकारिचिन्तयेत्ाशङ्कयाऽऽह । विषय इति । आत्रह्मे्यादावधिकारिसच्मात्नं विवक्षितं ,न सर्वाधिकारित्वं । न हि किमपि शद्ध सवौधिकारमतो ब्रह्मविद्याया योग्यमधिकारिणं निरूपयितुं ब्राह्मणमिति भावः । विद्योपदेशो खयमेव श्रद्धावान्प्वर्निष्यते किमधिकारिचिन्तयेलयाशङ्कयाऽऽह । विषय इति । अधिकारिणं परल्ेव त्ोगादुन्यत्र तद्वेफल्या्तचिन्ताऽथैवतीयर्थः ॥७॥ ब्रह्मणो वोपदेशः स्यादथवाऽब्रह्मणो भवेत्‌ ॥ ब्रह्मत्वस्य सखतः सिदधत्रदह्यणि स्यादनथैकः ॥ ८ ॥ कसतहीह योग्योऽधिकारीति विकल्पयति । ब्रह्मणो वेति । आये वेयर्यमुपदेश- येत्याह । ब्रह्मत्वस्येति ॥ ८ ॥ उपदेशरतेनापि ब्रह्मत्वं न कथंचन ॥ स्वतोऽब्रह्मत्वतस्तस्य नातोब्रह्मण इष्यते ॥ ९ ॥ द्वितीयं प्रत्याह । उपदेरेति ॥ ९ ॥ ° सवैस्यैकारम्ययाथात्म्यान्न चाब्रह्मेह भ्यते ॥ षेरहेश्वरसं मेदशङकानुय्मुच्यते ॥ १० ॥ पक्ष एवायमनुपपनन इत्याह । सस्येति । शाखं सप्तम्यर्थः । तन्नाधिकारिणं निरू- पयितुं बाह्यणमारमभ्यमिति प्राप्त तत्राऽऽह । क्षेत्रेति । प्रयश्रह्मणो्वासलवभेदशङ्ा- निरातेन ब्रहवाविद्याग्यवहितं विद्यायोग्यमिति निश्चेतुं ब्राह्मणं न च ब्रह्मकाण्डिकया गताथेत्वमस्य तद्भिवरणत्वादिलर्भः ॥ १० ॥ यदिलनेन निर्देशो विशेष्यस्य विवक्षितः ॥ सामान्यमातरविङ्ञानाद्विशेषस्यापरतीतितः ॥ ११॥ पदारथन्यार्यामारममाणो यदित्यस्यार्थमाह । यदि ल्यनेनेति । तत्र हेतुः सरामा- न्येति । यत्पदं विदोप्यवायि ततः सामान्यमात्रदेविरोषाद्ेशेदरथः ॥ ११ ॥ साक्षादित्यादिकं स्व तद्िशेषणगुच्यते ॥ विशिषटार्थावबोधित्वान्नीटरक्तोत्पादिवत्‌ ॥ १२॥ १२१० सुरेश्वराचरयृतं बृहदारण्यकोपनिषद्धौष्यवातिकम्‌ [ तृतीयाष्ययि~ पदपश्चकस्य तात्पर्यमाह । साक्षादित्यादिकमिति । किमर्थमित्यं विभागस- त्राऽऽह । विशिष्टेति । नीरोत्परादिपदवदेषां पदानां विशिष्टर्थवाचित्वादेष विभागं इयर्थः ॥ १२ ॥ , यदिल्यादिषदानां च सामानाधि्करभ्यतः ॥ बिशेषणवि्षेष्यत्वं शुलयेवेहावसीयते ॥ १३ ॥ विरिष्ट्थवोधित्वं साधयशरुक्तविभागे हेत्वन्तरमाह । यदित्यादीति । श्रुया भुखत इति यावत्‌ । इहेति पदार्थोक्तिः । पदेषु सामानाधिकरण्यं तदर्थेषु विरोषणवि- शेष्यत्वममकमिदयर्थः ॥ १३ ॥ ` साक्षादित्यमिधानेन पलयक्षोऽर्थोऽभिधीयते ॥ मनसोऽग्रहणं तस्य न दृटरिति वारणात्‌ ॥ १४॥ पदविमागमुकत्वा साक्षादित्यस्यार्थमाह । साक्षादितीति । 'यत्पदार्थः साक्षात्पदेन ्रस्यक्षो विवक्ष्यते चेदात्मनो मनोग्रह्यत्वमिष्टं स्यादित्याशङ्कयाऽऽह । मनस इति । अग्रहणमिति च्छेदः ॥ १४ ॥ यदि वा द्रष्टरि प्राप्रे साक्षादिति विरोषणात्‌ ॥ तत्पमसङ्गनिदत्यथमपरोक्षादितीर्यते ॥ १५ ॥ अपरोक्षादिवयस्याथैमाह । यदि वेति । वक्ष्यमाणेन विकल्पः साक्षात्पदात्मयक्ष दृष्टिकर्वरि प्रसक्ते तनिरापतायैमपरोक्षादित्युक्तं न रि तस्यागौणं प्रा्क्षयं साक्षिवेय- त्वादिर्थः ॥ १९ ॥ ्रषुदशंनरश्यायैमाप्तावाध्विशेषणात्‌ ॥ लोक्वत्तमिषेधाथमपरोक्षादितीथैते ॥ १६ ॥ यदि वेत्यत्र सूचितं पक्षान्तरमाह । द्रति । रोके द्र्ादित्रयस्य प्रात्यक्षयप्रि- द्वेस्वदनुसारेणाजापि सरक्षादिल्युक्ते भरितयप्राप्तो तनिवृत्त्यथमपरोक्षादित्युक्तं न हि त्रितवमगोणं प्रत्यक्षमित्यथः ॥ १६ ॥ द्रष्दशेनदृस्याथसंभेद विषयस्य हि ॥ निषेधायापरोक्षाद्रीरभिमनार्थग्रहाय तु ॥ १७ ॥ भरितयप्रात्यक्ष्यनिषेधायापरोक्षात्यदं चेत्तन्निषेधफलं वाच्यमित्यारशङ्कय निषेधानुवा- देन तत्फटमाह । द्रष्टिति । तद्विषयस्य दशेनस्येति सूचयितुं हीत्युक्तम्‌ ॥ १७ ॥ द्रषदर्शनद्श्यार्थसं मेद स्य निषेधतः ॥ कं तननिषेथफलमभिनार्थग्रहशब्दितं तदाह । दष श्नेति । संभदस्य दशनस्येि शोषः । विशेषणमपरोक्षात्पदरम्‌ ॥ १८ ॥ ४ बरा्मणम्‌ | आनन्दगिरिकृतशाङ्खपकारिकारूयरीकासंवरितम्‌ । १२११ एकं सदेकरूपं च यदि नामोक्तलक्षणम्‌ ॥ निरयं सद्रयं वेति नोक्तरेतोस्तदीक््यते ॥ १९ ॥ ¦ यतोऽतोऽद्रयसि्र्थ ब्रह्मलेतद्वशेष्यते ॥ अव्याटृतताननुगतं वस्तु ब्रह्मेति मुण्यते ॥ २० ॥ ब्रह्मपदं शङ्कद्वारोत्थापयति । एकमिति । ययेकं साधारणं वस्तु प्रतीयते त्वापः रोकषैकरसं पदाभ्यां यदि नाम भाति तथाऽपि तदुक्तं वस्त्वद्वये द्वयं वेति पद्रया्तो न निश्चितमतः संदेहे तननिरासेनाद्रयमेव तदिति निश्चेतुं ब्रह्मपदेन यत्पदवाच्यं विदोष्यत इत्यः । ब्रह्मपदं व्याकरोति । अब्याृत्ेति ॥ १९ ॥ २० ॥ अपुमर्थमिदं प्नं न बेदात्मैव तद्धयेत्‌ ॥ यतोऽत आत्परूपार्थमात्मेलयेवं विदेष्यते ॥ २१ ॥ यच्छब्दोपात्तं विशेष्यं य इत्यनू्याऽऽत्मेति विरोप्यते तस्यामिप्रायमाह । अपुप- रथमिति । न हि खगादेराखन्तिकपुमर्त्वमतो यथोक्तं ्रह्माऽऽत्मेति निश्चयेन तस्यान- तिङशयपुमर्थत्वनिधौरणाथमात्मविरोषणमिदर्थः ॥ २१ ॥ सजातीयासजातीयद्वितीयाथानभिषटुतम्‌ ॥ सांख्यराद्धान्तपुवत्ततमाप्रं नानात्वदशैनात्‌ ॥ २२ ॥ विशेषणान्तरव्यावत्यमाह 1 सजातीयेति । सप्रकारानात्माणष्ठं पांस्यीयात्मवव- र तथाच प्रिच्छिननत्वान्न ब्रह्येति प्राक्च न चानातैव नासि तद्धीविरोषादि- लयः ॥ २२ ॥ ॥ यतोऽतस्तनिषेधार्थ सर्वान्तर इतीरणम्‌ ॥ ` सर्वेषामान्तरो योऽर्थो नाना स कथमुच्यते ॥ २३ ॥ शङ्कामनूद्य तच्िवतैकं विदोषणमादतते ! यत इति । सरवान्तरतवेऽपि परिच्छरन्त्व- माशङ्कयाऽऽह । सर्वेषामिति ॥ २२ ॥ ` स््वत्सरपादिङ्गप्तानां भत्यव्यात्ैकरूपतः ॥ परत्यग्वस्तृपरोधेन नानार्थो नावरिष्यते ॥ २४ ॥ सर्वैषामित्युक्त्वा परिच्छेदामावं वदतो ग्याहतिरियारङ्याऽऽह । क्षग्बदिपि । सपदीनां कर्ानां सगेकरूपत्ववदनात्मनां प्रयब्ात्रमेवानपक्षरूपमतोऽयिष्ठानप्रयगनु- पारेण द्वैतानषरोषान्न परिच्छेद इत्यर्थः ॥ २४ ॥ “परलयग्रपारबोधस्य भावाभावात्मवस्तुषु ॥ सरवत्राव्यभिचारित्वादात्मा सवौन्तरो भवेत्‌ ॥ २५ ॥ नानार्थौमावे कथं सवीन्तरत्वमित्याशङ्कय कसपितं दवैतमादाय्‌ तदु पपतिमाह । प्रत्यगिति ॥ २९ ॥ १२१२ सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्धाप्यवा्तिकम्‌ [ तृतीयाध्याये यत्साक्षादपरोक्ाद्यां ब्रह्म वेह विरिष्यते ॥ सवौन्तरण्हीत्या च भत्यगथस्य संगतिः ॥ २६ ॥ यत्पदं विशेष्यवाचि पदान्तराणि विदोषणारपकाणीप्युक्त्वा पक्तान्तरमाह । यदिति। अस्मिन्वाक्ये यद्रल्ञेति विशोष्योक्तिस्तस्य विदोषणे ाक्षादपरोक्षादिति य आत्मेति विशे- ष्यान्तरं तस्य सर्वान्तर इति विशेषणं न चैवमथमेदाद्राक्यभेदः पदा्थविषयावान्तर बाक्य- भेदेऽपि वाक्यार्भविषयमहावाक्यस्यैक्यादिति भावः ॥ २९ ॥ “साक्षादित्यव्यवहितमगौणमपरोक्षतः ॥ इति द्यं पतीच्येव संभाव्यं ब्रह्मणीरितम्‌ ॥ २७ ॥ बरह्मविदोषणयोर्थमाह । साक्षादिति । अथोभयं प्रतीचः संमाग्यते तत्कथमिदं बरह्यविशेषणमित्यत आह । इति द्रयमिति । यद्यपि यथोक्तं दयं प्रतीच्येव संभावितं तथाऽपि जह्मणि विदोषणमुक्तमिति यावत्‌ ॥ २७ ॥ `“ तथा सर्वान्तरत्वस्य भेदटत्तिविरोधतः ॥ संभावनाऽद्वितीयत्वाद्रह्यण्येवाऽऽत्मसंस्थितेः ॥ २८ ॥ कथं सर्वान्तरत्वं प्रतीचो विशेषणं तस्याद्रये बह्यण्येव संभवात्तत्राऽऽह । तथेति । } ब्रह्मणो ऽदवयत्वाद्धेदस्थितिविरोधित्वा्ययपि तस्मिनेव सवौन्तरत्वस्य संभावना तथाऽ- | प्यात्मनि विशेष्ये तस्य स्थितेस्तथा तस्यैव तद्विरोषणमिष्टमित्यर्भः ॥ २८ ॥ ` यतोऽत एकवाक्यत्वे ब्रह्मात्माख्यपदार्थयोः ॥ दैतसंसगेबाधेन पूर्णं वस्तु प्रतीयते ॥ २९ ॥ | किमर्थमित्थं व्यत्यासेन विरोेषणोपादानं तत्राऽऽह । यत इति । यत्साक्षादिया- य आत्मेत्यादेश्चैकवाक्यत्वे सति त्रह्मात्मनेभेदसंस्गनिरापेनाखण्डत्वं यतो वाक्येन ¦ बोध्यतेऽतोऽनवच्छिन्नमेव वस्तु महावाक्यतात्प्यात्िध्यतील्यर्थः ॥ २९ ॥ यदि वैकविरेष्येण विक्षेषणतया युतिः ॥ साक्षादित्यादिकानां स्यान्मिथोऽन्योन्यानपेक्षतः ॥ ३० ॥ जह्मात्मनोविरोष्यत्वमितरेषां यथायोगं विदोषणत्वमित्युक्तं संप्रति सराक्षादिव्यादि स सर्वस्य विशोषणं विशेष्यं वेत्याह । यदि वेति । सक्षादिलयादिप्दाथानां मध्ये विकञेषणतयेकैकेन विरोष्येण मिथः संगतिः स्यादिति योजना । एकैकस्य विशेष्यत्व हेतुः । अन्योन्येति ॥ ६० ॥ ` एकवस्त्ववसायित्वादन्योन्याथानुरोधतः ॥ विशेषणानि सर्वाणि विरिषन््युत्लादिवत्‌ ॥ ३१॥ १क. ख. क्षाभ्यां (२ ख. ब्रह । क. ब्रह्म चेह । ३ ल्ग. भे।४ख्‌. 'मिय'। 8 त्राणम्‌ ] आनन्दगिरिकृतदाखपकारिकास्यरीकासंवणितम्‌ । १२१३ मिथोनपेकषत्वोक्त्या प्रयेकं प्राधान्यं रक्ष्यते चेत्कथं तर्हि मिथो विशेषणत्वं तत्राऽऽह । एकेति । एतान्यन्योन्यार्थानुपारेणाखण्डे ऽथ ऽवसानाद्धवन्ति मिथो विशे- षणान्यतो यथा नीलादीन्युत्पलादीनि विरिषन्ति तथेमान्यपि मिथो व्यावर्वकान्यन्यो- . न्यार्थानुरोधं विनैकाथौवप्नानायोगादित्यर्थः ॥ ३१ ॥ उपात्तस्वविदष्याणि साक्षादित्यादिकानि टि ॥ परस्परोपरोधेन स्वविरुद्धा्थहानतः ॥ ३२ ॥ मिथो विरोषणविरोप्यत्वं चेदर्थमेदेन वाक्यभेदान्न पताक्षादिल्यादीनामखण्डाभतेत्या- शङ्क वाक्यस्य खार्थनोधनप्रकारमाह । उपात्तेति । साक्षादित्यादीनि खस्वषिरे- प्यपंसष्टानि तत्तद्धिशेष्यानुपरारेण वाक्याथीन्वयविरोधिखगतमागत्यागेन लक्षणयाऽख- ; ण्डय पर्यवस्यन्तील्य्थः । तेषामखण्डारथत्वं लक्षणया वाक्यतात्पयैवदादावर्यकमिति वक्तुं हिशब्दः ॥ ३२ ॥ स्वाथसत्यागमार्गेण नानासंसर्गबाधनात्‌ ॥ भेदहेतुतमोधातिप्रयग्याथारेम्यरेमुषी-- जन्मनैवाऽऽ्मामोति स्वतोऽमेयं बचःश्रवात्‌ ॥ २२ ॥ स्ताक्षादिल्यादिषैरवक्यार्थो रक्ष्यते चेदवङ्ापदलक्ष्यतीरस्यागङ्गात्ववदस्यापि प्रयक्ष- त्वादि न स्यादियाशङ्कयाऽऽह । स्वार्थेति । शोणादिपदवदमूनि खार्थमादायैव वाक्यार्थं पर्यवस्यन्तीयथः । यदेतानि खार्थस्ृतिद्वारा वाक्यार्थं लक्षयन्ति तरि गामा- नय नीटमुत्पटमितिवद्धेदः संसर्गो वा रक्ष्यमाणो वाक्यार्थः स्यादित्यारशङ्कयाऽऽह । ब्रानेति । न हि मेदादिरिह वाक्यार्थोऽतुमुत्पितत्वादपुमत्वा्चातो युक्तमश्ण्डेऽये पयैवसानमिलर्थः । ननु वाक्याभज्ञानं खगैकामादिवाक्यार्थज्ञानवदनुष्टानं विना विफल- मिति नेत्याह । भेदेति । प्रत्यक्तवेनाऽऽप्तमेव कैवल्यमज्ञानग्यवहितं वाक्यश्रवणात्समू- रपंपरारघातिन्ञानोत्पत्तिमात्रेण व्यवभिध्वस्तो विद्वानाोतीत्युच्यते न खतो यागादि फल्वदिद्‌ं साध्यं, नियत्वश्रुतेरियथः ॥ ३३ ॥ सामानाधिकरण्योक्तेधिश्षेषणविशेष्यतः ॥ लक्ष्यलक्षणगत्याऽतो यथोक्तार्थं पदयते ॥ ३४ ॥ अन्त्यपकषमुपसंहरति । सामानाधिकरण्येति । यस्मादित्थं वाक्याथज्ञानं फटवत्त- स्ात्पदानां सामानाधिकरण्यात्तदथीनां विदोषणविशेष्यभावात्प्रलय्ात्रस्य तेषां च रक्षयलक्षणपंबन्धादलण्डमात्मानं मुमुषर्यदित्यादिवाक्यान्निधिनोतीलथः ॥ ३४ ॥ स्वार्थं यदि वाऽऽ्रं स्यात्सा्षादिति विशेषणम्‌ ॥ अपरोक्षान्तमथवा ब्रह्मान्तं वोत्तरस्य तु ॥ ३५ ॥ स्राकषादिति विशेषणं सस्य व्यावर्तकं सर्ममितरद्िरोप्यमिति पक्षान्तरमाह । सर्वा- १२१४ सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्धाप्यवार्तिकम्‌ [ तया्यये+ मिति । सासादपरोक्षादिति विशेषणे बह्मात्मसर्वान्तरा विरोष्या इति विधान्तरमाह। अपरोक्षान्तमिति । आत्मसर्वान्तरौ विशेष्यो सैमितरद्विदोषणमिति कस्पान्तरमाह । ब्रह्मान्तं वेति ॥ २९ ॥ यत्साक्षाशापरोक्षाच्च ब्रह्मणः स्तो विरेषणे ॥ वाक्याद्रह्याभिसंबन्धात्तदन्यस्य तथाऽश्रवात्‌ ॥ ३६ ॥ कथमेकस्िन्वाक्येऽधमेदो भिद्येत हि तथा वाक्यमित्याशङ्कय सं॑भावनोपनीतमर्भ- बाहुल्यमिति मन्वानो विवक्षितं पक्षमाह । यदिति । अत्र हि ह्मणो द्वे विदरोषणे चकाराम्यामात्मा सर्वान्तर इति तस्यैव विरोषणे समुद्धते प्रकृतवाक्यददेतद्विशेष्यत्वेन परस्यैव संबन्धात्तदन्यस्य बह्मवदनत्र विरोष्यत्वेनाश्रवणादिवयर्थः ॥ ३६ ॥ यदर्व्यवहितं द्रष्टव्यैवधानेन केनचित्‌ ॥ भत्यञ्ात्रस्वभावत्वाह्रह्मणोऽव्यवधानता ॥ ३७ ॥ परोक्षं व्यवहितं ब्रह्म तत्कथं साक्षादित्युक्तमत आह । यदिति । तद्याचक्वेति संबन्धः । अव्यवहितत्वं साधयति । प्रत्यगिति ॥ ३७ ॥ अन्यादरत्ताननुगतं ब्रह्मागौणं परचक्षते ॥ अपरोक्षादबेत्तादस्नातोऽन्यादक्थचन ॥ ३८ ॥ अपरोक्षाद्धिशोषणस्य ब्रह्मण्येव संभवमाह । अव्याटृत्तेति ॥ ३८ ॥ सवीनात्मनिषेधेन बोध आत्मन्यथैकले ॥ परमार्थ त्वसंभाप्य निषेधो नेष्यते यतः ॥ ३९ ॥ कथं स्ति द्वैते बह्माव्यावृत्ताननुगतं तत्राऽऽत्मविरोषणेनोत्तरमाह । सर्वेति । प्रमि- तानात्मानिषेषेऽविरोषादात्मनोऽपि तत्प्रसञ्जानिर्विषयो नोषो न स्यादिति शङ्कते! अथेति । निरवधिकनिषेधायोगान्भेवमित्याह । परमार्थमिति । अतोऽवधित्वेनाऽऽत्मा शेष इति शेषः ॥ ३९ ॥ “व्यतिरेकान्वयां भावैः कार्यं वस्त्वभिरप्यते ॥ कारणत्वनिषेधेन ब्रह्माऽऽत्मानं पपद्यते ॥ ४० ॥ किंच कारयस्थेवान्वयादयो न च प्रत्यग्रह कार्यमतस्तदन्यावृत्ताननुगतामित्याह । व्यतिरेकेति । ब्रह्माकार्य चेत्कारणं तर्हीति तदवस्थमन्वयादीत्याशङ्कयाऽऽह ॥ कार- णत्वेति । बरह्म कार्यत्वानिषेधेनाऽ5त्मत्वमापद्यते तन्न तत्रान्वयादि सावकादामि- त्यथः ॥ ४० ॥ ` एताबन्मात्रयाथात्म्यात्काथकारणवस्तुनः ॥ अग्याटृत्ताननुगतं बरह्माऽऽत्मैव ततो भवेत्‌ ॥ ४१ ॥ १ग्‌. शक्षादप"। २ क. "याभ्यां वैका । ४ हमणम्‌ } आनन्दगिरिङृतशालपकाशिकारुयटीकासंबरितम्‌ । १२१५ निषेष्यं कायाद भिन्नं बतान्याृत्त,बक्ामिन्नंके्स्यापि निवेष्यता, कारणत्वाद्‌- नुगतिः कार्यत्वाकवृतिशचत्याशङ्कयाऽऽह । एतावदिति । सर्पादिवदारोपितस्य निषे. धादचिष्ठानैकरस्यादद्रयं ब्रहम प्रल्भूतं सिध्यतीति भावः ॥ ४१ ॥ यश्वाऽऽत्मेव भवेत्मत्यक्सरवान्तरतमस्तथा ॥ तमेवंरक्षणं म्यं यथावद्रक्तम्सि ॥ ४२ ॥ यदित्यादि व्याख्याय तमित्यादि व्याचष्टे । यश्चेति । एवंलक्षणं सराक्षा्वादिवि- शेषणे ब्रह्मत्मानमित्य्ः । यथाव्यथा शदे गृहीत्वा रोको गां द्दीयति तया सोऽ- यमिति ब्रह्मात्मानं प्रक्ष दद्ीयेत्यथः ॥ ४२ ॥ सामानाधिकरण्योक्तरब्रह्मात्मार्थामिधायिनोः ॥ रेकार््यमेतयोन्यास्यं मिथोर्थावसितेस्तथा ॥ ४३ ॥ बरह्मात्मभेदप्रा्क्ष्यात्तेक्यपए्च्छा न युक्तेतयाशङ्कयाऽऽह । सामानाधिकरण्येति। नह्यात्मपदयोः सामानाधिकरण्यात्तदर्थयोरमेदो भिननप्रवृत्तिनिमित्तशब्दैकाथवृत्तेलथा- त्वोपगमादिवयर्थः । नाम ब्रह्म्यादाषरव गौणमेक्यमादायापि तत्स्यादित्याशाङ्कयाऽऽह । मिथ इति । तथेत्यत्यस्यागौणत्वोक्तिः ॥ ४३ ॥ बरह्माऽऽत्मेकस्वभावेन साक्षादिति विशेष्यते ॥ असंभवात्तदन्यत्र ब्रह्मत्वस्य यतस्ततः ॥ ४४ ॥ कथं ब्रह्महान्दार्थस्याऽऽत्मनि पर्यवसानं तत्राऽऽह । ब्रह्मेति । आत्मनोऽन्यत्र भिन्नत्वेन ब्रह्मत्वायोगादात्मनेव ब्रह्म सनाक्षादिति यतो विरोप्यते ततो ब्रह्मर्थस्याऽ5- त्मन्येवावस्तानमिदर्थः ॥ ४४ ॥ आत्माऽपि ब्रह्मणो ऽन्यत्र नैव संभाव्यते यतः ॥ सामानाधिकरण्योक्तिस्तस्माट्रह्यात्मश्रब्दयोः ॥ ४५ ॥ आत्मराब्दार्थस्य ब्रह्मण्येवाव्तानं प्ताधयति । आत्माऽपीति । अन्यस्य घटादिव- दनात्मत्वारिलर्थः। ब्रह्मात्मशब्दयोः खार्थस्यान्योन्यावसराने सामानाभिकरण्यं मृख्येक्य- मिष्टमिति फषितमाह । यत इति ॥ ४९ ॥ विशेषणयिशेष्यत्वे मिथो ब्रह्मात्मनोरतः ॥ अब्रह्मानात्मापहत्याऽसं स्का तम्यधीरमषेत्‌ ॥ ४६ ॥ तथाऽपि कथं वाक्यदैकरस्यधीरात्मन्यब्रहमत्वस्य ब्रह्मणि चानात्मत्वस्य च ट्र स्यशङ्कयाऽऽह । विशेषणेति । सामानाधिकरण्यस्य मुख्यत्वाद्थयोर्विशोषणाविशेष्यतवे । सति ब्ह्विशेषणाषकात्मपदसामर्यादात्मन्यन्रह्यत्वस्या ऽऽत्मविरो षणापैकव्रह्मपदवशाद्र- हण्यनात्मत्वस्य च ध्वस्त्या मेदसंसगहीनं तदैक्यमधिङृत्य वाक्याद्धीरुदेतीत्यथः ॥४६॥ , 1 १ क, ग, "कालमधी" । १२१६ सुरेशवराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये ब्रह्मणोऽप्यात्मनो मोहाद ब्रह्मत्वं न वस्तुतः ॥ ` आत्मनोऽपि परोक्षत्वं ब्रह्मणोऽपि तमोन्वयात्‌ ॥ ४७ ॥ आत्मन्यत्रह्मत्वस्य ध्वस्ियोग्यत्यमाह । ब्रह्मणोऽपी ति । ब्रहमण्यनात्मत्वस्यापि तवोग्यत्वमाह । आत्मनोऽपीति ॥ ४७ ॥ ` तमसो ज्ञानविध्वस्तावब्रह्मानात्मताहतेः ॥ अपूवा्यात्मकं ब्रह्म निःसं सर्ग भ्पद्यते ॥ ४८ ॥ दरयोराविद्यत्वेन बाधयोम्यत्वे फितमाह । तमस इति । निःसंसर्ग निर्भेदमित्यपि दर्व्यम्‌ । प्रपद्यते विद्वानिति रोषः ॥ ४८ ॥ प्रल्यग्याथात्म्यविङ्ञानात्तत्तमोनात्मबाधतः ॥ मृत्य्ात्रावशेषत्वात्स्यामपूर्वादिमानहम्‌ ॥ ४९ ॥ अन्रह्मतवादिष्वस्तेः शून्यतान्तत्वात्कथमेकरसाथषीरिप्याजञङ्कयाऽऽह । प्र्यगिति। जाधतो बाधस्येति यावत्‌ ॥ ४९ ॥ प्रणिधायाऽऽत्मनि दृष्ट परलयग्बोधैकरञ्जिताम्‌ ॥ प्रतिवक्त्येष इति तं या्ञवल्क्योऽप्युदारधीः ॥ ५० ॥ प्रभवाक्यं संक्ेपविस्तराम्यां व्याख्याय प्रत्युक्तिमादतते । प्रणिधायेति । तं प्रटार- मुषस्तं प्रति । उदारमुत्कृष्टं रह्म ॥ ९० ॥ आत्मपमातृमानादेरनेकस्येद संभवात्‌ ॥ रयक्षा्थस्येष इति न विद्म; को विवक्षितः ॥ ५१॥ एषशन्दार्थ निर्णेतु एच्छति । आत्मेति । प्रक्षन्यवहारभूमिरिदेत्युक्ता ॥ ९१ ॥ विवक्षिता्वि्प््ै त आत्मेति ततोऽवदत्‌ ॥ सर्वान्तरश्हीतिस्तु तत्पू्ोक्तोपलक्षणम्‌ ॥ ५२ ॥ उत्तरत्वेन पदद्भयमादत्ते । विवक्षितेति । एषदाब्दस्येति शोषः । आकाङ्क्षानन्तर्य ततःशन्दार्भः । सर्वान्तर इति विशेषोक्त्या प्रभ्रस्थविदोषणान्तरानास्थामाशङ्कया ऽऽह । सवौन्तरेति ॥ ९२ ॥ प्षो्युपक्रममाकाशात्पष्ठयन्तेनाभिधीयते ॥ , आत्मेति च प्रमात्रादेरागमापायसाक्ष्यपि ॥ ५२ ॥ त इतिषष्ठयथमाह । क्षोणीति । प्रथिन्या्याकाशान्तं सकारणं जगदच्र षष्ठयन्तप- ` दगम्यमित्यथः । आत्मश्ब्दाथमाह । आत्मेति चेति । अपिरवधारणार्थः ॥ ९३ ॥ `-माठ्मानमभेदेऽपि प्रतिदेहं न भिचते ॥ साती बाद्राथेवयस्मा त भात्मेतयुच्यते ततः ॥ ५४ ॥ ४ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाद्धपकारिकाख्यटीकासंवरितम्‌ । १२१७ कथं प्रतिद्धं मातारं हित्वाऽऽत्महाम्देन साक्षी गृह्यते तत्राऽऽह । मातरिति । नहि भिन्नस्य मातुरधयाक्िदात्मत्वं तथाचाद्वितीयसाक्षयेवाऽऽतमेलर्थः ॥ ९४ ॥ व्यभिचारो मियो यद्रत्ममाजादेः स्बसाकषिकः ॥ सवमाजाद्यभावाथसाक्षितवान् तथाऽऽत्मनः ॥ ५५. ॥ तस्यापि प्रतिदेहं व्यभिचारित्वान्मात्रादिवद्धित्रत्वमाशङ्कय हेत्वपिद्धिमाह । व्यभिचार इति । मावामावसताक्षिणो व्यमिचारायोगात्न तस्य प्रतिदेहं ेदस्तस्यापि साक्षित्वादिलय्ः ॥ ५९4 ॥ साक्षादिल्यादिभिः प्रल्यक्परत्यग्दश्या यदेकष्यते ॥ -प्रत्यग्वस्त्वतिरेकेण नान्यदात्मा तदेष्ष्यते ॥ ५६ ॥ तरि मात्रादेः पाक्षयत्वादात्मनः साकषित्वाैतापत्तिरित्याशङ्क्ानुभवमनुसत्या ऽऽह । साक्षादित्यादिभिरिति ॥ ९६॥ प्रल्यञत्रैकयाथात्म्यादात्माविद्रातदृत्थयोः ॥। तावन्मात्रावसायित्वं सम्यग्बोधादतस्तयोः ॥ ५७ ॥ प्रयगतिरेकेणानुपरम्भेऽपि कुड्यारिव्यवहितकुम्भादिवत्ततत्ताघ्रमवद्रिततादवस्थ्यमि- त्याशङ्कयाऽऽह । प्रत्यगिति ॥ ९७ ॥ आत्मनोऽनवशेषेण तदन्यार्थस्य संगते; ॥ साक्ादिदयादिकं सर्व संभाव्यं स्याद्विशेषणम्‌ ॥ ५८ ॥ „ सकार्यं कारणं प्रयब्मान्नमिति कुतः धिदधं तत्राऽऽह । आत्मन इति। आत्मनोऽ- यीन्तरत्वेनष्टस्य तेन सह सवीत्मना संगतेस्तन्न प्रथगस्त्यात्मान्यस्य निःखरूपत्वात्त- स्रलब्या्रमेव जगतो याथात्म्यमिल्यथैः । कंच पर्वोक्तं विशेषणमन्यथाऽनुपपच्या ब्ह्मात्मनोऽद्रयत्वै सराधयतीत्याह । साक्षादिल्यादिकपिति ॥ ५८ ॥ । “अल्क्तयैवावसितेः प्रती चोऽन्यस्य वस्तुनः ॥ ` व्यतिरेकैकरूपस्य व्यतिरेको न रभ्यते ॥ ५९ ॥ -तथाऽप्यनात्मप्रतियोगिको मेदः स्यादिवयाशङ्कयाऽऽह । प्रतयक्तयेति ॥ ५९ ॥ विरोधादन्धयो नास्य खण्डादौ गोत्ववत्तथा ॥ व्यतिरेकोऽपि नैकातम्ययाथात्म्यादुपपदते ।॥ ६० ॥ भेदमेदिखदूपस्य प्रतीचो भेदो दु्धमश्रत्तदभदाजङतेतयाशङ्कयाऽऽह । विरोधाः दिति । जति्व्क्त्यमेदवत्मतीचो नानात्मामेदश्चिदचित्तेन विरोधातनदधेदवदभेदोऽपि न तयोरिलर्थः । तहि द्वैतस्य ठच्छौव परिशिष्यते नेत्याह । व्यतिरेकोऽपीति । व्यतिरेकः शून्यता ॥ ६० ॥ १५३ १२१८ सुरेश्वराचार्यकृतं शृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ तृतीयाध्याये प्रलयञ्ात्रतयेवातोऽनात्माऽऽत्मनि बिखीयते ॥ ५ ` तवाऽऽत्मेत्यपि निणींतौ नैव स्यासश्ननिणेयः ॥ ६९ ॥ का तर्हिं जगतो गतिस्तत्राऽऽह । प्रत्यगिति । अन्वयव्यतिरेकाभावातिमवादित्यतः- शब्दार्थः । एष॒ इत्यादेरर्थमुक्त्वा कतम॒ इत्यादिप्रश्मवतारयितुं भूमिकामाह । तवेति ॥ ९१॥ ममांऽऽत्मनामनेकेषां संभवादप्रगोधतः ॥ ६२ ॥ पिण्डान्तस्ताबदात्मेको शिङ्गान्तस्तु तथा परः ॥ बुद्धिसाक्षी दृतीयः स्याद्योऽयं संदिष्यते तथा ॥ ६३ ॥ नि्णयभवेऽपि निर्णयो नेति व्याहतिमाशङ्कयाऽऽह । ममेति । अनेकात्मप्ंभवमे- वाबोधोत्थं प्रपञ्चयति । पिण्डान्त इति । स्थूटपूक्ष्देहसाक्षिमेदेन नानात्व- मिलयर्थः ॥ ६२ ॥ ६३ ॥ यत एवमतो ब्रूहि कतमोऽज विवक्षितः ॥ साक्षादित्यादिमानात्मा निधौर्येदं तयाऽन्यतः ॥ ६४ ॥ प्र्रसखवरूपमाह । यत इति । यस्मादनेकात्मसंभवस्तस्मात्तषां मध्ये कतमः साक्षा- दिल्यादिमान्विवक्षितस्तमन्यतो निष्कृष्य गवादिवत्प्रलक्षतया वदेत्यर्थः ॥ ६४ ॥ याज्ञवल्क्योऽपि तं प्राह यः भराणेनेति लिङ्गतः ॥ प्राणादेः पर्यगात्मानं बुबोधयिषुरञ्ञसा ॥ ६५ ॥ यः प्राणेनेत्यादिप्रत्युक्तिमादत्ते । याज्ञवस्क्योऽपीति ॥ ६५ ॥ प्राणनाद्यनुमानेन ग्राहयित्वा धियः परम्‌ ॥ ततोऽवबोधयिष्यामि यथोपात्तविदोषणम्‌ ॥ ६६ ॥ इत्येतद्धदये कृत्वा याङ्गवल्क्यो निराह तम्‌ ॥ यः प्राणेनेति वचसा न लिङ्गादुक्तबोधनम्‌ ॥ ६५७॥ साक्षादित्यादिविरोषणमात्मानं साक्षाद्धोषयितव्यमुेक्ष्य किमिति चिङ्गेन तं बोध- यितुं प्रवतैते तत्राऽऽह । प्राणनादीति । अनुमानेन त्वमर्थं परिशोध्य तस्य ह्मत्व- मक्तविदोषणं विरादयिप्यामीति मन्वानो यः प्राणेनेतयादि प्रणीतवानित्यर्थः । पदार्थ शरुद्धिवद्वाक्यार्थधीरपि लिङ्गदेवेति चेन्नेत्याह । नेति । वाक्ैकगम्यत्वदेक्यस्ये- त्यथः ॥ ६६ ॥ ६७ ॥ मुखसंचारिणाऽपाणो यः भाणेनानितीक्षिता ॥ सर्वपरलयक्तमः सोऽयमात्मा सर्वान्तरावधिः ॥ ६८ ॥ १. "नतश्च त । ४ ब्राह्मणम्‌ ] आनन्दगिरिङृतशराख्पकारिकाष्यटीकासंवितिम्‌। १२१९ प्रतिवचनं सरामिप्रायमादाय तदक्षराणि व्याचष्टे । मुखेति । अप्राण इति च्छेदः । सर्वान्तरत्वन सर्वादसानभूमितवार्थं सरपरतयक्तम इत्युक्तम्‌ ॥ ६८ ॥ सुेऽस्मिन्करणग्रामे योऽसुपरोऽदुप्तट्टितः ॥ वासनारूपकान्पहयन्प्राणान्याणिति वायुना ॥ ६९ ॥ चश्ुरादिसमुदायादेवानात्मनः प्राणनादिपंमवात्कथं यः प्राणिनेल्ादि तत्राऽऽह । सुप्र इति ॥ ६९॥ `अनात्मत्वमतः सिद्धं प्राणादे; करणोक्तितः ॥ प्राणात्मत्वाच बद्धयादेः पिण्डान्तस्याप्यनात्मता ॥ ७० ॥ प्राणादिवङात्मराणनादिक्रियायामपि कथं विवेकसिद्धिरित्याशङ्कयाऽऽह । अनात्म- त्वमिति । अतः करणेक्तित इति संबन्धः। प्राणादिरनात्मा करणत्वादीपवन्न च हेत्व- पिद्धिस्तृतीयाश्ुत्या तदुक्तेरित्य्थः । बुच्यादौ म्यमिचारमाशङ्कयाऽऽह । प्राणेति । ुद्धेलावदसि तादात्म्यं यो वै प्राणः साप्रज्ञाया वा प्रज्ञा स प्राण" इति श्रुतेरस्ति चेन्द्रियाणां 'तस्मादेतेनाऽऽख्यायन्ते प्राणाइति श्रतेरसि च देहस्य तदधीनत्वात्तादात्म्य ` प्राण एव प्रज्ञात्मेदं शरीरं परिगृ्योत्थापयतीति शरुतेत्माणशब्दत्वात्सप्रतिपननवदु- च्यादीनामनात्मतेत्यर्थः ॥ ७० ॥ ` दृदयत्वाद्वटवहेहः पराणाद करणत्वतः ॥ अनात्मत्वपसिद्धिः स्यािङ्गपिण्डात्मनोरतः ॥ ७१ ॥ - देहस्यानात्मत्वे युक्त्यन्तरमाह । दृश्यत्वादिति । प्राणदिरनात्मत्वे हेतुमनु् देह- द्यानात्मत्वमुपसंहरति । प्राणादेरिति ॥ ७१ ॥ `-प्राणादिकार्यकरणैः स्वतोऽसंहैत एकलः ॥ तचेष्टं कुरुतेऽकुरैन्नयस्कान्तो मणियेथा ॥ ७२ ॥ [+ भ एवं विवेकेऽपि प्राणनादिहेतुशदात्मा संहतः सक्रियश्च स्यादित्याशङ्कयाऽऽह । प्राणादीति । अकर्वननिति च्छेदः । संनिधिमात्रेणान्यत्र क्रियाहेतुत्वे दृष्टान्तः । अय- स्कान्त इति ॥ ७२॥ " छोकेऽनिष्टितस्येह केनवि्ेतनावता ॥ न दृष्टा नियता चेष्टा रथादेजंडरूपिणः ॥ ७२३ ॥ संवातातिरिक्तो नालि चिदात्मा कुतस्तस्याक्रियत्वादीलयाशङ्कयाऽऽह । लोक इति । अचेतनप्रवृततिश्वेतनापिष्ठातृपूविकाऽचेतनपरवृत्तित्वाद्रथादिवदिलथः ॥ ७३ ॥ `` १ ख. "देत एत । २ क. ^तंगत । ३ ख. "तुश्ाऽऽत्मा । १२२० सुरेश्वराचायकृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ ृतीयाध्यये- -देदेन्ियमनोबुद्धिमाणादेनियतेक्यते ॥ पहततरयेन तेनैभ्यो ज्ञारपाऽन्योऽभ्युपगम्बताम्‌ ॥ ७४ ॥ पक्षधर्मतोक्तिपू्वैकमनुमिनोति । देहेति । विमता प्रवृ्तिश्ैतनापिष्ठातृपूर्विकाऽचे- तनप्वृत्तित्वात्स॑मतवदिलर्थः । दृष्टान्ते नियतपदं रथादिप्वृ्तेशवेतनापिष्ठातृपरवकत्वसं- मत्यर्थं दार्छान्तिके तु साध्यस्य स्पा्यायेति द्रष्टव्यम्‌ ॥ ७४ ॥ पतिङ्ञाय पुरा साक्षादरामहं द्शैयामि ते ॥ अशक्नुवेस्तथा कतुं लिङ्गेन परतिबोधयेत्‌ ॥ ७५९ ॥ यथा कथित्तयैव त्वं प्रतिज्ञाय परात्मनः ॥ साक्षाच तदसंपा् लिङ्गेनाऽऽवेदयस्यमुपम्‌ ॥ ७६ ॥ यथेत्याद्िप्रभं व्याचष्टे । परतिज्ञायेति । तथा कतुं प्रतिज्ञानुप्ारेण प्रप्क्षयितुमिति यावत्‌ । लिङ्गेन धावनादिनेत्यर्थः । दार्टान्तिके टिद्धनेति प्राणनादिनेति यावत्‌ ॥ ७९ ॥ ७६ ॥ यथायतिङ्गमेवातो यथा पृष्टं तथेव तत्‌ ॥ महयं प्रतिवचो वाच्यं दोषस्तु स्यात्ततोऽन्यथा ॥ ७७ ॥ यदेवेलयदेस्तात्पर्यमाह । यथाप्रतिज्ञमिति । त्वत्परतिनञानुपारेण मत््श्नानुरोधेन चं मदर्थं प्रतिवचस्त्वया वाच्यमन्यथा प्रतिज्नाहानिरनवधेयवचनता च स्यात्तत्प्रतिज्ञाप्रशा- वनुसर्तव्यावित्यर्थः ॥ ७७ ॥ यथाप्रतिज्ञं पत्युक्तिमवोचामासङृत्तव ॥ ततोऽप्यपरितुष्टस्त्वमन्ययैव बुभ॒त्ससे ॥ ७८ ॥ कृदुक्तादपि वाक्यादतुषटस्त्वमात्मानं विषयतयैव घटादिवदोदधुमिच्छपी्याह । ततोऽ धीति ॥ ७८ ॥ उक्तवत्मातिरेकेण नाऽऽत्मवस्तु घटादिवत्‌ ॥ शक्यते प्रतिनिर्द्षं पमाणागोचरत्वतः ॥ ७९ ॥ महभुत्सानुसारेणेव वाच्यतामितयाशङ्कयाऽऽह । उक्ते ि। उक्तं चाऽऽत्मनः प्रयक्तवे- नाविषयतया ज्ञानं तदतिरेकेणाऽऽत्मवस्तु विषयतया वक्तुमशक्यमित्यत्र हेतुमाह । प्रमाणेति ॥ ५९ ॥ `वेश्रीति यद्वलादात्थ न वेग्रीत्यपि यद्लात्‌ ॥ तदृष्यैवेह तं दृष्टा बरह्यव्रं यदीक्षसे ॥ ८० ॥ तरुज्ञानानुपपत्तसतद्विषयत्वं कथमिति चेन्नेत्याह । वेग्रीतीति । यस्य कूटस्थानुरः ¢ ब्राहमणम्‌ ] आनन्दगिरिङ़ृतशाङ्कारिकारूयटीकासंवलितम्‌ । १२२१ वस्य प्रसादाज्जञानाज्ञाने शब्दादिविषये काटमेदेन प्रवर्तते तस्य खरूपरश्या तमेव दृष्ट ` यद्यात्मनि विषयत्वडोषमीक्षते ताह ब्रहि न चोक्तदृष्टिरूपेणाऽऽत्मदष्टौ विषयत्वावसर , इत्यर्थः ॥ ८० ॥ अप्रमेयं हि यद्रस्तु न तच्छक्यं प्रमाणतः ॥ कुम्भवसरतिनिरदेष्रं यथा तदभिधीयते ॥ ८१ ॥ कस्माद विषयं विषयीकमराक्यमित्याशाङ्कय वस्तुस्वाभाग्यादिति माप्यमवतारयति। अपरमेयमिति । स्वभावविपरिरोपासंमवो हिशब्दार्थः । तथा तदभिधीयते भाष्येणेति शेषः ॥ ८१ ॥ द्रषदशंनदश्यानां संहतानां परस्परम्‌ ॥ साक्षित्वमात्मनो निलयं वस्तुस्वाभाग्यमुच्यते ॥ ८२ ॥ किं तदित्यपेक्षायां दृादिदर्टत्वमिति भाष्यं व्याचष्टे । द्रष्टरि ॥ ८२ ॥ पमात्रादिपहत्तेः प्राक्सदानस्तमितोदिता ॥ अकारकात्मना तस्थौ परत्यण्दष्टिर संगतः ॥ ८३ ॥ ननु साक्षिणोऽपि वस्तुत्वादस्ि मात्रादिग्राह्यत्वमिति कुतो मात्रादेसतद्वाह्यत्वं नेत माह । प्रमाज्रादीति । प्रत्यग्द्टिः संदेवोदयास्तमयविता कूटस्था तथाच प्रागपि मात्रादिप्रवृत्ेः स्वापादौ तस्याः स्फरणान्न सा तद्वाहयत्यथः। साक्षित्वे प्रतीचो लोकि- कप्राषिवत्सक्रियत्वान्न कैरटस्थ्यमित्यादाङ्कय स्वतः परतो वा क्रियावत्वायोगात्कौट- सध्यात्मना प्रत्य्ष्ेः सर्वा श्रुतिस्मृतिषु स्थितेरसङ्गत्वाच्च भेवमित्याह । अकार- केति ॥ ८२ ॥ अकार्यकारणासमेतद्रास्तवं रूपमात्मनः ॥ सङृद्विभातमेकारम्यं वितमस्कममेदकम्‌ ॥ ८४ ॥ कार्यकारणेतरत्वाच्च प्रतीचोऽक्रियत्वमित्याह । अकार्येति । यजमानत्वमप्यात्मा पक्रियत्वात्मपद्यत इत्यात्मनः सक्रियत्वमुक्तमिति चेन्नोपांधिकस्य तद्धावेऽप्यन्यस्य तद- भावादिति मत्वाऽऽह । एतदिति । च प्रकाशार्था वां बह्माप्यथां वा तमोध्वसत्यर्था वा मेदध्वस्त्य्था वाऽऽत्मनः क्रिया नाऽऽ इत्याह । सङरदिति । न द्वितीय इत्याह । रेकात्म्यमिति । न तृतीय इत्याह । यितमस्कमिति । न चतुर्थ इत्याह । अभेदकमिति ॥ ८४ ॥ एतत्तमोभिसंबन्धात्साक्षितवं परतिपद्यते ॥ [तमोमानैकरेतुध मोहसंगतिरात्मनः ॥ ८९ ॥ १ क. ख. नेत्याह । १२२२ सुरे्राषार्यङृतं इृहदारण्यकोपनिषद्धाप्यवापिकम्‌ [ ततीयाध्याये- तस्य साक्षित्वं कुतस्त्यमिति चेत्त्राऽऽह । एतदिति । तथाऽ ऽत्मनस्तमःसंबन्धो वस्तुतोऽस्ति न वा? नाऽऽद्योऽसङ्गत्वविरोधाननेतरोऽनवस्थानुद वास्तवे हि तमःसंबन्धे तेमोन्तरमम्युपेयम्‌त आह । तमोमात्रेति । अनवस्था संबन्धे निरस्तेति भावः ॥ ८५॥ कूटस्थदृष्टितन्मोह दृष्याभासश्च तश्रयम्‌ ॥ कारणं जगतः साक्षी नियन्तेति च भण्यते ॥ ८६ ॥ सा्षित्वमपि कारणत्वादिवद्रास्तवमेवेति चेत्तत्राऽऽह । कूटस्थेति । त्रितयं मिथो गुणग्रधानत्वेन त्रिधोच्यते तथाच कारणत्वादि चाऽऽविद्यमियर्थः ॥ ८६ ॥ कारणत्वं न कोटस्थ्यात्न्मो हविर दादधयेत्‌ ॥ जाख्यान्वयाच बुद्धयादेरयक्ता तत्कारणानुमा ॥ ८७ ॥ परिणामवादिनस्तु ब्रह्मणः शुद्धस्य कारणत्वमिच्छन्तो वास्तवं तदाहुस्तान्परतयाह । कारणत्वमिति । केवलस्य चिदात्मनोऽकारणतवे कारणान्तरमाह । जाञ्येति । कार्यस्य जाञ्यात्कारणेऽपि नाड्यां शोऽनुमेयः कारणानुप्ारित्वात्कार्यस्यातो जडशक्ति- विशिष्टस्यैव तद्धावान्न तद्वास्तवमिव्यर्थः ॥ ८७ ॥ प्रमात्राद्यतिरेकोऽपि वस्तुनो बोधरूपिणः ॥ अज्ञातस्य प्रमेयस्य युक्तः स्वध्वान्तसाक्षिणः ॥ ८८ ॥ आत्मनो माव्रादेभदोऽभेदो वा व्स्तुतोऽत्ति वेदस्तु साक्ित्वा्यपि तथा नासि चेन्माजादिवदात्मनोऽप्यनिवीच्यतेत्याशङ्कयाऽऽह । भमाजादीति । अपिरनतिरेक- समुच्चयार्थः । वस्तुनश्चिन्मा्स्यानायनिर्वाच्याज्ञानराबरस्य मात्रादिभेदाभिदौ कितो, , न शुद्धस्य तौ निरुपाष्यवस्थायामभावादतो भेदायपि कल्पनामात्रमित्य्थः । अज्ञातश्य -मेयत्वं पि विशेषणत्वेन मेयतेत्याशङ्कयाज्ञानस्योपक्षणत्वान्नेति मत्वा षिशे- नष्टि । स्वेति ॥ << ॥ ` कूटस्थः साक्षित्वं जदस्येव न युज्यते ॥ साक्ष्यार्थानमिसंबन्धात्तसिमन्सत्यपि नाचितेः ॥ ८९ ॥ किंच चेतनस्याचेतनस्य वा साक्षित्वमाये शुद्धस्या्ञस्य वा नाऽऽ इत्याह । कूट- स्थेति । पक्षान्तरं प्रल्याह्‌ । तस्मिन्निति । सराक्ष्यवस्तुसंबन्धेऽपि नाचेतनस्य पताक्षितवं धटवदितय्थः ॥ ८९ ॥ तस्मात्परस्य साधित्वं स्वमोहाभासवत्मना ॥ ५ * । कार्यकारणसंबन्पे चिदाभासस्य संगतेः ॥ ९० ॥ अज्ञस्येति पक्षमङ्गी करोति । तस्मादिति । कथं परस्य खमोहस्थाभासद्रारा सिः ~ १ क. ख. नोऽचितेः । ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाज्ञमकारिकाख्यदीकासंबरितम्‌ । १२२२ तवमर्थासंबन्धात्त्राऽऽह । कार्येति । पारतश्रयात्कायीदेरेव संबन्धसलत्राऽऽभातातुप्वे- शादात्मा सा्ीत्य्भः ॥ ९० ॥ प्रमात्राद्यभिसंबन्धो यथाऽनुभवसिद्धिकः ॥ तथेव तदभावोऽपि सिद्धोऽनुमवमात्रतः ।॥ ९१ ॥ मात्रादिमावस्य स्ताहिवेद्यत्वमुक्त्वा तदभावस्यापि तदाह । प्रमात्रादीति । अमि- बन्धो भावः ॥ ९१ ॥ अनन्यहेतुकं तावन्रयमेतथ्यथोदितम्‌ ॥ परमात्रादिपदाथेस्तु र्माधर्मादिहेतुकः ॥ ९२ ॥ प्राकषित्वमन्तयामित्वं कारणत्वं च नाऽऽविद्यं किंतु धरममीदिकृतमिलयाङङ्कयाऽऽह । अनन्येति । परस्य धमीद्योगादज्ञानमात्रकृतं वेत्रितयं ति कुत्र ध्मदिरुषयोगस्- आऽऽह । भ्रमात्रादीति । अधर्मादीत्यादिपदं रागादिग्रहा्थं मा्रादेरुपादानमन्ञानं निमित्तं भमादीत्य्थः ॥ ९२ ॥ बुद्धयादेरमिसंबन्धो जन्मनेव चिदात्मना ॥ घटाचर्थाभिसंबन्धो धर्माधमादिकारणः ॥ ९३ ॥ मात्रादिसखरूपवत्तस्याऽऽत्मपरबन्धोऽपि षमीदिकृतस्तेन सत्नपि स कदाचिदात्मा - नन्धः स्यादिति चेन्नेत्याह । बुद्धयादेरिति । चिदाकारता तस्य सदाऽलि चेद्धगया- कारताऽपि तथाऽस्तु तथाच घररदिनै भानामानग्यवस्येत्याशाङ्कचाऽऽह । घटादीति । ुदयादेधादिसंगतिरागन्तुकी हेतुमपेक्षते सत्यां च तस्यां घुखादिदृषटष्मादि तत्र कार- णमि्र्थः ॥ ९३ ॥ पमातृदृष्टिरिकाऽत् शब्दायर्थावटेहिनी ॥ भूरिसाधनसापेक्षा सुखदुःखफटप्रदा ॥ ०४ ॥ वस्तुखाभाग्यादिति भाप्यं व्याख्यातं यत्त्वात्माविषयत्वार्थ द््टे्ष्टा ह्यात्मेति तद- युक्तं न हि सोऽस्तीति सोगतास्तान्प्रति दृष्टिरिति द्वियेलयादिभाप्यं तत्र रोकिकीं दृष्टि व्याच । प्रमात्रिति । टैकिकपरमाभदृषठोर्मष्ये साभासनुद्धिपरिणामो रोकिकी रटि- रितयथः । स्ता चाऽऽत्मानं न॒ विषयी करोति विषयान्तरेण चरितार्थत्वादिव्याह । शब्दादीति । पारमार्थिकदष्टितो ौकिकदृषटर्विषयतो विशेषमुक्त्वा हेतुतोऽप्याह । भूरीति । फठतो विशेषमाह । सुखेति ॥ ९४ ॥ क्षणप्ध्वंसिनी चेयं तद्धतोभ्रत्वतः ॥ प्रतिदेहं विभिन्ना च त्वसाधारणकारणात्‌ ॥ ९९ ॥ खलूपतोऽप्याह । क्षणेति । तद्धेतुोकिकष्टिहेतुविषयावुषङ्गादिः । िधान्तरेण १२२४ सुरेशराषार्यकृतं शृहदारण्यशोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये- वैरक्षण्यमाह । प्रतिदेहमिति । पारमाधिकदष्टो नेदमसतीति वक्तुं तुशब्दः । तत्र हेतुः । असाधारणेति । प्रलेकं वेत्रादिकृतधर्मादिजन्यत्वस्वीकारादित्यर्थः ॥ ९५ ॥ क्रियाकारकरूपेयमक्रियाऽकारकात्मना ॥ तावन्मात्रैकयाथात्म्यात्तया व्यापैव जयःते ॥ ९६ ॥ विशेषान्तरमाह । क्रियेति । क्रिया हि दिः कौदिभि्िरूप्येत्य्थः । पारमार्थिकी दष्ट क्रिया कूटस्थात्मना स्थितेरिति द्वितीयां दष्ट व्याकरोति । अक्रियेति । तर्हि दृष्िद्रयेषटेरदवैतहानिसत्रा ऽऽह । तावन्मात्रेति । परमा्भदष्टिरेव डोकिक्या टष्टेवीस्तवं रूपमतस्तया व्यातिव लोकिकी दृष्टिर्मवन्ती तस्यामन्तर्भवतीति न द्वैतापत्तिरलर्भः॥९६॥ कात्स््येन यत्र हत्तिः स्याज्याप्यन्यापकवस्तुनोः ॥ व्याधिस्तत्र मुख्या स्याद्ररजुसपादिवस्तुवत्‌ ॥ ९७ ॥ एकत्र व्याप्यव्यापकत्वायोगादधूमाग्योरिव दष्योरभेदः स्यादित्याशङ्कयाऽऽह । कात्स्येनेति । द्विविधा म्यापिरमुख्याऽमुख्या चाऽऽद्या रज्जुपरपैयोरिव व्याप्यव्यापक- योस्तादात्म्यरूपा सता दृ्योरेवेति नद्वैतहानिरित्यथः ॥ ९७ ॥ देशकाखादिसंभेदादसाधारणत्योः ॥ व्यापिने घटते साक्षाद्धिमवद्िन्ध्ययोरिव ॥ ९८ ॥ अमुख्यव्यापतिस्थटमाह । देशेति । खरूपतो भित्नयोर्देशायमेदाद्या ग्यापिः सा न मुख्याऽत्यन्तमिन्नयोसददृषटेरतो ध्रूमादौ व्याषिगै मुख्येत्य्ः ॥ ९८ ॥ प्रमात्रादिव्यपेकषेयं लौकिकी दष्टिरात्मन॑ः ॥ तत्पलयगात्पदृषटिस्तु विज्ञेया पारमाथिकी ॥ ९९ ॥ परमार्थात्मदध्येयं लोकिकी दष्टिरात्मनः ॥ षड्भावविक्रियामेति व्यापरैवाऽऽकाङकुम्भवत्‌ ॥ १०० ॥ । धमौधर्मानपेक्षत्वाचैतन्याभासतां भरति ॥ घटाद्याभासवत्तस्मान्नाऽऽत्माभासो विनश्वरः ॥ १०१ ॥ नलु तयोर दृच्चोरपि वास्तवो भेदो न रज्युपरपैवत्कल्ितस्तत्कथं मुख्या व्यापि स्तत्राऽऽह । प्रमात्रादीति । आत्मनो टोकिकी दृष्टिः सपिक्षत्वात्सर्पादिवत्कस्ितेति न वास्तवस्तत्र भेदोऽस्तीत्यर्थः । तहिं दष्टित्वादितराऽपि कस्ितेति शन्यतेत्यत आह। तदिति। कल्ितत्वेऽनात्मत्वं प्रयोजकमिति मावः । द्योरुक्ते विभागे रज्जुसर्षवन्मुख्या व्यातिस्तत्र युक्तेति फक्तिमाह । परमार्थेति । व्यपवेत्यवधारणमयुक्तं टकङिकदृषटेरथ- व्यापिवदात्मन्यापतेरपि नश्वरत्वादित्याशङ्कथाऽऽह । धर्मेति । टीकषिक्या ट्टरात्मन्या- १ ख. नः॥ ष ।२क. "त्‌ ॥ १०० ॥ तद्यापिका वियं टष्टिनिलया जन्मादिवर्जनात्‌ ॥ परमाथदश्ाऽतोऽन्या सदा व्यातैव जायते ॥ भ । ४ बाणम्‌ ] आनन्दगिरिङवशाखमकाशषकार्यटीकासंवितम्‌ ॥ १२२५ विरथैन्याधिश्वासि तत्राऽऽद्या खामाविकी द्वितीयां ध्मदिक्ृता तद्धमीदिनाशित्वाद्‌ थन्यातर्नाशो याक्ृष्टिमाविनी चैतन्यव्यातिरित््थः ॥ ९९ ॥ १०० ॥ १०१ ॥ निष्कियश्वेतनः साक्षी सक्रियोऽचेतनः परार ॥ ग्याटत्तश प्रमात्रदिः सिद्धः साक्षी सुषुप्रगः ॥ १०२॥ लोक्िक्या दृ्टेदेन नेतरा इषटिरदृ्टरिल्याशङ्कयानुमवतो मेदं साधयति | निष्किय इति ॥ १०२॥ न चेदनुभवव्याप्षिः सुपुप्चस्याभ्युपेयते ॥ नायेदिषं सुषुमेऽहमिति धीः किंबराद्धयेत्‌ ॥ १०३ ॥ केथं सोषुः साक्षी मात्रादिव्यावृत्तोऽनुभूयते न तत्रानुभवो हेत्वभावादिति शङ्कते । न चेदिति। असि तावदुर्थितस्य नवेदिषमिति धीः सा परामश्ीत्वा्ू्वानुभवमाकाङ्ष लतः सोषु्नित्यानुमवानुपगमे तदसिद्धे्माज्ारिव्यावृत्तः साक्षी सौषुपतः सिद्ध इत्याह । नेत्यादिना ॥ १०६ ॥ बुद्धादेः प्रविीनत्वारेहादे च जडत्वतः ॥ लोष्टदेरिव, नैव स्या्ाज्ञासिषमितीप्षणम्‌ ॥ १०४॥ परामशाधीना पोषुपधी्ुज्यादिनिबन्धनेव स्यादितयाशङ्याऽऽह । बुद्धयादेरिति। न देहद्रयङृतं सौपुपं ज्ञानमित्यत्र हेत्वन्तरमाह । देहादेशवेति । अतः सोपुप्तनित्यानु- भवामावे परामरशासिद्धिरिति फषितमाह । नैवेति ॥ १०४ ॥ विदाभासैकमात्रेण तमःसिद्धितं माठतः ॥ संवि्तन्मोहचिद्धिम्बैः मालक्ष्यं कैरूपिणः ॥ १०९ ॥ नित्यानुमवाहते परामशायोगोक्तया पुपुपरास्याज्ञानस्य मेयत्वमप्यपास्तमित्याह । चिदिति । चैतन्यतदाभापराभ्यामन्ञानिद्धिमुक्त्वा मातृिद्धिप्रकारमाह । संविदिति। चेतन्यतदामासा्ञानैरापरोक्षयं मातुरि्यर्थः ॥ १०९ ॥ | स्मृतिनिश्चितिसंशीतिरागादिदिरुगात्मसु ॥ अरूपेण योऽन्वेति स भरमाता परो मरतः ॥ १०६ ॥ कोऽपतो माता तत्राऽऽह । स्मृतीति । ज्ञानादिवृ्त्याश्रयो मतेत्यर्थः । अन्विष्टः स्यात्ममातैव पाप्मदोषादिवर्जित इति न्यायेनाऽऽह । पर इति ॥ १०६ ॥ स्मरणादिविभागेन ह्ञातर्येकत्र यत्पृथक्‌ ॥ पथतेऽनेकरूपाभ तज्ञानं ज्ञादकरदंकम्‌ ॥ १०७ ॥ किं तहि ज्ञानं तदाह । स्मरणादीति । खरूपेण प्रथकत्ववद्विषयतोऽपि तदस्ती- चाह । भनति । तत्रानुभवं प्रमाणयति । प्रथत इति । एकत्र ज्ञातरि या ज्ञान- ४1 [1 १२२६ सुरेशवराचा्॑ृतं बरहदारण्यकोपानिषद्धाष्यवातिकफय्‌ [ तृतीयाध्याये- स्थितिः सां ज्ञात्रन्तरेऽपि तु्येति सृचयति । ज्ञाठ्करैकमिति । अ्थविरोषितं प्रका- शरूपं कर्तनिषठं ज्ञानमिति समुदायार्थः ॥ १०७ ॥ विभिन्न बहिराभाति जातिरूपक्रियादिमान्‌ ॥ विभिभ्नोऽनुभवादेव ज्ञातुङ्गोनात्स गोचरः ॥ १०८ ॥ कीटो विषयस्तत्र ऽऽह । विभिस्न इति । ज्ञानादिन्यावृत्त्यर्थ बहिरिति विभि- जत्वं साधयति । जातीति । भिन्नो मातीत्युक्त व्यनक्ति । विभिन्न इति । साक्ष्यनु- भवं व्यावर्तयति । ह्ञातुरिति । ज्ञातृक्रियारूपन्ञाना्यो ज्ञात्रदिरन्यो भाति सर विषय इत्यर्थः ॥ १०८ ॥ ¦ संवित्तन्माहधीटसिशरीरादिविदेषणम्‌ ॥ भोक्तरीह यदाभाति तत्ममाणफलं स्मृतम्‌ ॥ १०९ ॥ प्रसङ्गान्मानफटखरूपमाह । संविदिति । चैतन्यं स्फुरतीत्यादिना चेतन्यादिविशे- धितं यदातम्‌ निस्फुरणं भाति तत्फलमिव्यर्थः ॥ १०९ ॥ करत्वं करणत्वं च कमैत्वं चाऽऽत्मसाषितः ॥ व्यतिरेकेण कर्रदेः सिद्धेरनाऽऽत्मत्वमस्त्यतः ॥ ११० ॥ उक्तचतुषटयस्य नित्यानुभवसषिद्धतामाह । कदैत्वमिति । एकश्चकारः फलपमुच- याथः । जामातीति पूर्वेण संबन्धः । मात्रः साक्ष्ये फटितमाह । व्यतिरेकेणेति। अतः साक्षिण इति प्रतियोग्युक्तिः ॥ ११० ॥ साक्षित्वेनाऽऽत्मनः सिद्धि्मात्रादिन्यतिरेकतः ॥ न कठेता ममात्रदेः साक्ष्यत्वेनैव ततषयात्‌ ॥ १११ ॥ प्रतीचः साक्षित्वे फलितमाह । साक्षित्वेनेति । मात्रादेः साक्षयादधेदेन प्रतीचः साक्षित्वात्तस्याऽऽत्माधीना सिद्धिरतः सराक्षिताफलमात्मतेलयर्थः । मा्रादेः साक्षयत्वमुप- सेहरति । नेति । नाऽऽत्मतेलयथः ॥ १११ ॥ | प्रत्यञओओहजबुद्धादिजडरूपपधानतः ॥ २०।८०५ कदृत्वमात्मनो युक्तं चित्माधान्या्च भोक्ता ॥ ११२ ॥ तहि मात्रादिरेकस्तत्साक्षी चान्यः कूटस्था ृष्टिरपरेति भेदः स्यात्तत्राऽऽह । पत्य भिति । आत्मनः खाज्ञानोत्थबुख्यादिप्राधान्येन मातृत्वादि खाभासप्राधान्येन सराषिता स्वतस्तु कूटस्थेति न वास्तवो येद इत्यर्थः ॥ १ १२ ॥ ०५०९।३२।०५, १।०।४८० अब्याकृतव्याकरणे यदुक्तं सर्वमेव तत्‌ ॥ अनुसंधेयमश्रापि वस्तुतच्छ विशुद्धये ॥ ११२ ॥ दृष्टिरिति द्विषेत्यादिमाष्यं भ्याख्यायोक्तेऽथ तार्तीयन्यायस्यानुम्राहकंत्वमाह । ४ जाक्मणम्‌ ] आनन्दगिरिकृतराखुयका भिकास्यरीकासंबसितम्‌ | १२२७ अब्याङृतेति । वस्तुतत्ं वस्तुखामाव्यादित्यादिमाप्यार्थस्तस्य विशुद्धिर्गधीरणं तदरथ- मिति यावत्‌ ॥ ६१३ ॥ स्वमदिश्ना न संसिध्येत्स्रतोऽनवगमात्मकम्‌ ॥ भावाभावौ न वस्त्वेति परलाख्यातं यदात्मना ॥ ११४ ॥ तत्रोक्तमेव बुदधितोकयौरथं स्मारयति । स्वमहिन्नेति । न तावजडं खतः सिध्यति जउत्वात्तदेव च जन्मविनाशवहूश्यते न प्र्यणस्तु यस्मात्तेन तदुभयं निरस्तं तस्मात्कू- रस्थं तदिलरथः ॥ ११४ ॥ : तस्मादजायमानेब जायमानेव रक्ष्यते ॥ संवित्तिस्तदसंबोधैतूत्थानात्मजन्मना ॥ ११५ ॥ तद्विनाशऽपि तत्सा्याद्विनश्यन्तीव रक्ष्यते ॥ यतोऽतः कार्यतां तस्या नेश्वरोऽपि प्रसाधयेत्‌ ॥ ११६ ॥ अनात्मन्येव जन्मादि चेत्कथमात्मनि तद्धीरितयाशङ्कयोपाधिवशादित्याह । तस्मा- दित्यादिना । चिदात्मनो जन्मदिर्भिथ्यात्वे फलितमाह । यत इति ॥११९।११६॥ अङ्गानभूमिगं वस्तु मानसंगतिमागुवत्‌ ॥ मेयत्वं लयते नान्यद लक्तक्षितिद्रयम्‌ ॥ ११७ ॥ संविदूपस्याऽऽत्मनोऽकारयत्वेऽपि ज्ञेयत्वाजाञ्यं ततश्च कारणतेलयाशङ्कयाऽऽह । अङ्ञानेति । क्षितिशब्देन करयैकदेशवाचिना कारणमपि लक्ष्यते ॥ ११७ ॥ | हेतोः कायैसमुतपततेः सिद्धेः भागपि संविदः ॥ ;कायकारणताहीना तस्मात्संवित्पमतीयताम्‌ ॥ ११८ ॥ कार्यकारणान्यतरकोटिन्यतिरेकेण संवित्सत्चे मानामावात्कथमजडोभयविटक्षणा सेति तत्राऽऽह । हेतोरिति । हेतुहेतुमद्विभागात्पुराऽपि स्वापादौ संविदः तिद्धेखत्सा- भिका या द्वयबहि्मीवादजडा सा निश्चितैः ॥ ११८ ॥ श्रन्यस्यापि हि शून्यत्वं तत्साक्षिणि सतीक््यते ॥ असाक्षिकं वेच्छ्रून्यत्वं साक्षिष्स्यादसाक्षिकम्‌ ॥११९ ॥ शून्यवादिनस्तु तामेव न सहन्ते तत्कथं तस्या हेत्वादिराहित्यमत आह । श्रुन्य- स्येति । यथपि सरवप्रमाणप्रकोपप्रसङ्ान् शून्यं नाम संमवति तथाऽपि तस्याभ्युपगमेः तत्त्वं साक्षिसपिक्षं साधकमन्तरेण तदसिद्धेरिलरथः । ननु तत्सराधकत्वेन पताक्षी नेप्यते ते विनाऽपि तत्प्रथासंभवात्त्तहि खप्रकाशं न वेति विकर्प्याऽऽयं प्रलाह । अघा- कषिकमिति । साक्षिणं विना शून्यं प्रकादाते वेत्तदाऽपालिकत्वनेष्टं पेष्टसािवत्छप्र- काशं स्यात्ततो नालति विप्रतिपत्तरितय्थः ॥ ११९ ॥ ५ ख, “शुक्तं क्षि" । १२२८ सुरेश्वराचा्यृतं इृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [- तृतीयाध्याये~ ` साक््यसाक्ष्यपि संसिध्येत्स्वायत्वाम्न तु शून्यता ॥ पारार््यात्स्वार्थबिरहे षष्टगोचरवद्भयेत्‌ ॥ १२० ॥ कल्पान्तरं निरस्यति । सा्ष्येति । अस्मदिष्टः साक्ष्यसाक्षी निरपेक्षोऽपि सिध्यति स्वप्रकाशकंत्वेन स्वतन्रत्वान त्वदिष्टा शुन्यता तथा तस्या नाब्धेनाजडपाषकापेक्ष- ¦ त्वादतः स्वतन्रसाधकामवि शून्यमेव शून्यं स्यादिति सदेकरपरा कूटस्था संविदास्ये- चेत्यर्थः ॥ १२० ॥ देान्तः प्रत्यगात्माऽयं पश्चा गम्यते मितेः ॥ एककारणसाक्षित्वकरेदुःखित्वरूपतः ॥ १२१ ॥ यथोक्तपंवित्सच्त्वेऽपि कथं तदैकरस्यमिलयाशङ्कय तद्रतमेदापवादार्थ पञ्चधा तदव- स्थानमाह । देहेति । स्थुल्देहमारम्यान्याकृतपयंन्तं जगन्मध्ये योऽसि प्रत्यग्ातुः सोऽयं पश्चधाऽनुमूयत इति यावत्‌ । मितिरनुभवः । तदेव पञ्चधात्वं प्रकटयति । एकेति । ततरैक्यं वास्तवमितरदाविद्यमिति विभागः ॥ १२१ ॥ श्रुतितो लिङ्गतः साक्षात्कायंकारणसगतिः ॥ यतोऽनुभूयते तस्मात्कारणत्वं परात्मनः ॥ १२२ ॥ न कारणत्वं प्रत्यमूतस्य प्रस्य युक्तं वादिविप्रतिपत्तेरिति वै्नेत्याह । श्रुतितः इति । पञ्चम्यो समानाधिकरणे । लिङ्गं ज्ञापकं कार्यमाकाशादि जगतः कारणमतं ब्रह्मेति बह्मनगतोः संबन्धश्रुतत्रह्यैव कारणमिलयर्थः ॥ १२२ ॥ | परत्यक्साक्ष्यतिरेकेण नाभावोऽपि प्रसिध्यति ॥ कमु भावो जगल्यस्मिन्साक्षी चानन्यसिद्धिकः ॥ १२२ ॥ ` तथाऽपि कथे साक्षित्वं मातारं विना तदप्रतीतेस्तत्राऽऽह । प्रल्यगिति । मातृमा- वाभावसाधकः साक्षी मातृत्यतिरिक्तः पिष्यतीत्यर्थः । मातृवत्साक्षिणोऽपि साषकान्त- रापेक्षयाऽनवस्थेल्याशङ्कयाऽऽह । साक्षी चेति ॥ १२६ ॥ यथोक्तानुभवारूढो बुद्धयन्तोऽपि प्रसिध्यति ॥ माता मातरि मानं च मानान्मेयं प्रसिध्यति ॥ १२४ ॥ तर्हि साक्षी माता चेति द्वैतपरसक्तिरितयाशङ्कय प्रतीचः खाविद्याकृतं ज्ञानकरत्व माह । यथोक्तेति । कारणत्वादिदृष्टान्तार्थोऽपिरङ्दः । तस्यैवाषिधया दुःखित्वं वक्तं पातनिकामाह । मातरीति । अनुभवारूढत्वमाक्रष्टुं चान्द; ॥ १२४ ॥ सुखी गौरो धनी गोमान्बाह्यमेयसमाश्रयात्‌ ॥ भरमाणभूमौ स्थित्वैतदृक्तं सर्वं भसिध्यति ॥ १२५ ॥ दुःित्वस्योपरक्षणत्वमुपेत्य मेयपिशं खरूपमाह । सुखीति ! पश्चधास्थितिमुपस इरति । प्रमाणेति ॥ १२९ ॥ ४ ब्राहमणम्‌ ] आनन्दगिरिकृतशाख्पकाशिकाख्यटीकासंवरितम्‌ । २२९ ` भाक्ममात्रादिसंभूतेयत्ममात्रादिकारणम्‌ ॥ अक्न्यानुभवात्माभं त्ममाणं सदारैः ॥ १२६ ॥ अस्तु कारणत्वादयाविदयं वस्तु चाद्रयं, तथाऽपि व्यवहारकाले मात्रादिरूपेण तत्सि- द्वावपि खवापादौ न तत्सिद्धि्मानामावात्तत्राऽऽह । प्रागिति । खापायवस्थाखप्यज्ञानं सफुरतयन्यथोत्थितस्य नविदिषमितिपरामशोयोगात्तस्मादज्ञानपिच्यनुपपत्तिसत्साधकमा- त्मानं तामु साधयतीलर्थः ॥ १२६ ॥ मेयमानवमात्रादिविभागस्तत्र नेक्ष्यते ॥ पलग्बोधैकयाथातम्यवस्तुमाोपरोधतः ॥ १२७ ॥ अथीपत्तिरात्मनि मानं चेत्तत्र मात्रादैना भाव्यं नेलयाह । मेयेति । तत्र हतुः प्रयगिति ॥ १२७ ॥ इगेव फलं चान्न मानमेयादिकं तथा ॥ कुतो भेदावकाशः स्यादद्रयैकममात्मनि ॥ १२८ ॥ ्रोतज्ञानादात्मनि फटमिष्टं न वाऽऽये मानादिविभागोपगमो द्वितीये मुक्यपिदधि- रिवयाशङ्कयाऽऽह । इटगिति । रजमुपर्पादिसदशं काल्पनिकमिति यावत्‌ । तथेति कलितत्वोक्तिः । वस्तुतो विभागाभवे हेतुः । कुत इति ॥ १२८ ॥ ` भमाणवत्मैनाऽऽयातमिदं मोहापनुत्तये ॥ वस्तु्त्तेन नैवालं शास्रानारम्भसक्तितः ॥ १२९ ॥ आत्मा प्रमाखमभावश्वेत्खयमेव खान्ञानं नुदेत्कि काल्पनिकेन मनेनेयत आह । प्रमाणेति । अद्रयचैतन्यमिदमा परामृष्टम्‌ । यदीदं सखरूपतो मोहं नुदेन्न तदोपनिष- दारम्भस्तदुत्थाियो निवत्यीभावे वेफल्यादित्याह । वस्त्विति ॥ १२९ ॥ उक्तार्थापरिहारेण तदज्ञानजभूमिषु ॥ ग्यवहारः प्रमाजनादेः स्वम्रमायेन्द्रना्वत्‌ ॥ १२० ॥ किच समैन्यवहारस्यानुमवाधीनत्वात्तस्य खरूपेणाज्ञानादिसाधकत्वान्मानं किना न तद्ध्व॑ितेत्याह । उक्ता्थति । संविदात्मा प्र्गात्मोक्तार्थसतन्मात्रेण खाज्ञानानिरपे- नेति यावत्‌ । यथा खभरादिषु मात्रादिङृतो व्यवहारसतदरष्टुनिमिततो दष्टसथेहापि खावि- योत्यमाप्रादिग्यवहारस्तदधीनो युक्तस्थाच प्रतीचः खाज्ञानादिसाधकस्य न खल्पेण 7द्ष्वसितेल्र्थः ॥ १६० ॥ अविचारितसंसिद्धितमोवत्स्यात्तवुद्धवम्‌ ॥ | कृत्छं जगदतो मोहध्वस्तौ ध्वस्तं भवेितिः ॥ १३१ ॥ १क. ग, "खिति ॥ १३१ ॥ १२१० सुरेश्वराचार्यङृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये~ इष्टान्तेषम्यमाशङ्कथाऽऽह । अविचारितेति । का्यंकारणात्मकदवैतस्य कल्पितत्वे फटमाह । अत इति । षाक्योत्थाद्भयाकारधीवृततेः सहेतुबन्धध्वस्तौ चिन्माघ्रमवरिष्ट- मिथः ॥ १९१ ॥ भिञ्ममानषमात्रादौ कायकारणवस्तुनि ॥ अभिन्नमातृमानादिरात्मैवेकोऽद्यः स्वतः ॥ १३२ ॥ अज्ञानध्वेरू्व॑ तदवदोषशचत्पवैमथीन्तरस्यापि सत्वा्िददवैतासिद्धिरिलयाश- ङथाऽऽह । भिन्नेति । खतश्चितोऽद्वयत्वं न विहन्यते कदानिदपीत्य्थः ॥ १६२ ॥ न देश्ञकारावस्थादावपेक्षाऽस्त्यात्मनः स्वतः ॥ अनन्यापेक्षस॑सिदधर्देशादेस्तदपेक्षतः ॥ १३३ ॥ चिदात्मा स्वपिद्धो देश्ा्यपेक्षते न वाऽऽ घटादिवत्सद्वयत्वं द्वितीये नियतभाना- नुपपत्तिरित्यादाङ्कयाऽऽह । नेति । तत्र हेतुः । स्वत इति । आत्मनो देशादिसत्ता- स्फूर्तिहेतुत्वाश्च न तदपेकषेलयाह । देशादेरिति ॥ १३६ ॥ देशकालनिमित्तादिव्यपेक्षं षस्तु यद्धवेत्‌ ॥ तदेव तदपेक्षं स्यान्न तु देशादिसिद्धिदम्‌ ॥ १३४ ॥ किं तहिं तत्सक्षं तदाह । देशेति ॥ १३४ ॥ कारकादिवरादययावत्किचिदरस्तृपलम्यते ॥ क्रियाफलं तद्िङ्गेयमनपेक्षिततच्वकम्‌ ॥ ११५ ॥ तहि किंचिदेशादपेक्षं किचिनेति द्वैतापततर्नेलाह । कारकादीति । कार्यस्य स्षैस्य रउनुसपेवत्कस्पितत्वान द्वितं व्तुतोऽसतीदयर्थः ॥ १३९ ॥ ` वस्त्वधीना यतो विद्या कर्जधीना क्रियाऽखिला ॥ कत्रि चाऽऽत्ममोहोत्थं वस्तु सिद्धं स्वतोऽद्रयम्‌ ॥ १२६ ॥ करियाकारकयोशिि तत्फर्स्यापि कस्पितत्वं किं न स्यादिलयाशङ्कयाऽऽह । वस्त्विति । वि्याया वस्त्वनुस्ारित्वात्कियाकारकयोश्वाऽऽविचत्वाद्वियया तदध्वस्तो तत्कारयक्रियादिष्वसतेरात्मवस्तु कूटस्थं खतोऽद्रयं स्यादिलथः ॥ १३६ ॥ कारकाण्युपमृद्राति विद्यां बीजमिवोषरम्‌ ॥ तत्कारणोपमदित्वालन्मनैव न कारकम्‌ ॥ १३७॥ £‡ वि्ययाऽविद्यानिवृत््या तत्कार्यकारकादिनिवृरसि दृष्टान्तेन स्पष्टयति । कारकाणीति। विद्या वस्तु व्यनक्तयेव न भावमभावं वा करोति तत्कथमन्ञानादि निवर्तयतीव्याश- ङकथाऽऽह । जन्मनेति । सा हि खोत्पत्तिमात्रेण वस्तु स्पुटयन्ती तदज्ञानं नान्तरी- यकतया निवर्तयति न व्यापारान्तरेणेत्य्थः ॥ १६७ ॥ स १ क. ग. “दा वुद्धिमिवोषरे ॥ त" । ख. “याऽदुद्धिमिवोषरे ॥ त" । २ क, कारकात्‌ । ४ बरह्णम्‌ ] आनन्दगिरिकृतक्ाखपकारिकाख्यटीकास॑वितम्‌ । २२३१ 'प्रमावृपरिणामत्वाल्मासिद्धिः प्रमातरि ॥ अ्ात्रव्यवधानेन संविदेव न इसिभिः ॥ १३८ ॥ अथाज्ञानादिष्वंस्यपि विज्ञानमात्माश्रयमिव्यात्मनः स्रविहेषता तत्राऽऽह । प्रमा- त्रिति। प्रमासिद्धिः संविदेति संबन्धः । ज्ञानस्य फट्लिङ्गानुमेयत्वान्न साक्िवेदयतेति केचित्तानपरतयाह । परमात्रव्यवधानेनेति । पामासमन्तःकरणं तद्रतं ज्ञानं च निया- नुभविद्धमिलथः ॥ १३८ ॥ माजन्परे व्यपेक्षायां मातु्मानान्तरे मितेः ॥ दुवारत्वात्मसङ्गस्य ्यनवस्था प्रसज्यते ॥ १३९ ॥ ्रमातृमानयोर्भयत्वाभावं साधयति । मराप्रन्तैर इति । मातुर्मात्रन्तरे मानस्य च मानान्तर व्यपेक्षायां तत्र ततर प्रसङ्गस्य दुरवारत्वा्िधाऽनवस्थेत्यथः । फलस्य फलन्त- रपिक्षायामपि तुल्याऽनवस्थेति वक्तु हिशब्दः ॥ १६९ ॥ प्रमात्रतिश्चयेनैव कारणं स्यात्ममाज्रपि ॥ विन्नानातिशयं सिध्येन्मानं निश्वयवत्तथा ॥ १४० ॥ वस्तुखवाभाव्यादित्यादिमाष्यार्थोपयोगित्वेनाव्याकृतप्राकरियोक्तमनुस्मायं संप्रति षस्तु- सखाभाव्यमेवाऽऽश्रित्य तद्रतमविद्याकृतं रूपं व्याख्यातुं व्यवहारदशायां प्रमाणप्रक्रिया- माह । परमात्रिति । सरामाममल्तःकरणं प्रमातृज्ञानं प्रति करणत्वान्यथातुपपत्तिकस्ि तान्यथामावार्यातिदयेनेवः तस्य कारणमृतिदायोत्यत्त्यनन्तरं तदेव प्रमातृ ज्ञानास्याति शयविशिष्टं सिध्यति ततो ज्ञानक्ञन्दितं मानं विषयनिश्वयफलिरस्कं भवतीत्यर्थः । अपिरवधारणे । तथेति क्रियाऽनुकृष्यते ॥ १४० ॥ मेयासाधारणात्मोत्थरूपवानिश्चयो यथा ॥ बाह्मेयपधानत्वे सत्यसाधारणाथधीः ॥ १४१ ॥ निश्वयस्याऽऽकारोक्तिपू्वकं तेन तुल्याकारत्वं ज्ञानस्याऽऽह । मेयेति । धर्म यस्याप्नाधारणेनाऽऽत्मनाऽभिव्यक्ताकारविशिष्टो यथा मानफमूतो निश्वयस्तथा ज्ञानस्य षदादि प्रधानं कृत्वा प्रवृत्ततवे सति घटोऽ पटोऽयमिति धराद्यप्ताधारणाकारेव षीर्दे- पीति मानतत्फल्योस्तुल्याकारतेत्यथः ॥ १४१ ॥ मानव्यापारकाटे स्याद्वाहममेयोपसर्जनम्‌ ॥ आभासादिपरमाणान्तं तद्विशिष्टफलोत्थितेः ॥ १४२ ॥ कदा विषयस्य प्राधान्यं भानदिश्वोपपर्जनत्वं तदाह । मानेति । यदा मानं खफ- समृत्पादयितुं ग्याप्रियते तदा तन्मानं तत्का तद्रतामापश्चेयतद्धटादि प्रधानीकृत्य तद्गुणतया तेत्प्रवणं भवति घटादिविशिष्टत्वेन फलोत्पत्तेरिित्वादिलर्थः ॥ १४२ ॥ १क. बल. ग, “न्तरव्य"। २ क. छ: 'न्तरेति। १२३२ सुरेशभराचार्थकृते ृ्दारण्यकोपनिषदधाप्यवािकम्‌ [तृतीयाध्याये प्रमाणष्यापृतेस्त्वं वासनाधानकारणात्‌ ॥ मेयोपसजैनां बुद्धिः स्मृत्या सषाक्नास्मतीयते ॥ १४२ ॥ कदा विषयस्याप्राधान्यं बुद्धेश प्राषान्यं तदाह । भरमाणेतिं । प्रमाणं खफटनिश्च- यजननन्यापारानन्तरं कृतार्थतया निवर्तमानं स्ाश्चये मातरि वासननामाधाय तद्रूपेण तिष्ठति तश्च तदात्मना स्थितमदृष्टादिभिरुदधोधितं स्मृतिरूपेणोत्यद्यते स्मरणकाडे मेयमु- पस्नीकृत् बुद्धिर्मवतीति ततपराधान्ये, मेयस्य च गुणतेतय्थः ॥ १४३ ॥ साक्षात्कुरवरस्वमात्मान यदारम्बनतां व्रजत्‌ ॥ कायैकारणरूपस्य तदेवाऽऽलम्बनं मतम्‌ ॥ १४४ ॥ कंदाचिञ्जेयस्य ज्ञानस्य च कदाचैत्प्राधान्यं चेत्तदा कथमेकमेव वस्तु प्रधानमिति खमतपिद्धिसतत्राऽऽह । साक्षादिति । सवृत्तिकमन्तःकरणं स्ामासं प्रमातृशब्ितं सविषयं साक्षात्कारं कूटस्थचैतन्यतादात्म्यारोपादापादयचत्कूटस्थापरोक्षचेतन्यमाश्रय- त्वेन खीकृल्याऽऽश्रिततां गच्छति तदेव यथोक्तं चैतन्यं कार्यकारणप्रपश्चस्य रज्जुरिव सपोदेरपिष्ठानं तस्य तदविद्याविपितत्वात्तस्मदेकमेव प्रधानमिति पक्षस्य न क्षति- रिवयर्थः ॥ १४४ ॥ ` पूर्वोपलम्भसंस्कारसमुत्थस्मृतिविभ्रमात्‌ ॥ वस्तुटृत्तातिवर््येष व्यापारः सावेलौकिकः ॥ १४५ ॥ अनेकप्रधानोपगमङृतदोषाभवेऽपि मेयोपसर्भना बुद्धिरिति वदता स्मतर्मयाद्धीका- रादनाटिङ्गितनाह्याथौ स्मृतिरिति स्वमतं त्यक्तमिति चेन्नेत्याह । पूर्वेति । खविषयानु- भवजन्यस्कारोत्या स्मृतिभ्रन्त्या सविषयेव मालयतः सरव स्मार्तो व्यवहारो वस्तुतो न वससुसखरूपानुपरारीति न सिद्धान्तहानिरित्य्थः ॥ १४९ ॥ येयाभिसंगतेः पूर्व ज्ञानं हञाठसमाश्रयम्‌ ॥ ्ाठृत्वसिद्धये कषान श्ञादत्वं तरकृतं यतः ॥ १४६ ॥ सपृते्नष्याथशून्यत्वे ज्ञानत्वाविदोषान्मानमपि तदधीनं स्यादिलयाशङ्कयाऽऽह । मेयेति । अर्थयोगातपूर्वं ज्ञातृगतज्ञातृत्विष्यरथ ज्ञातारमाभ्रि्य ज्ञानं तिष्ठति ज्ञातू- त्वस्य तत्कृतत्वान्न चाथोसंबद्ध ज्ञानमेव नासतयुपादानात्मना सततो विदेषेण ग्यज्यमा- नस्य तत्संबन्धान्न चार्थव्यवहारस्तचोगं विना ज्ञानकृतः सिध्यतीति बाह्यार्थता तस्येति भावः ॥ १४६ ॥ बासनाबलतः स्पष्टं बहिर्व्न्मतौ स्थितम्‌ ॥ भावनागोचरं ञानं बाश्यवस्त्ववलम्बनम्‌ ॥ १४७ ॥ १ क. ग. मानं । ९ बरह्षणम्‌ ] आनन्दगिरिकृतश्षा्पकारिकाख्यटीकासंबरितम्‌ । १२२३ ताहि स्छतेरपि बाश्याथता ज्ञानत्वान्मानवदन्यथा तस्यास्तदर्भत्वविरोधसत्राऽऽह । वासनेति । यज्जञाभमनुभवाख्यं वकारे बाष्यविषयमुत्पन्नं तत्खकृतसंस्कारात्मूषषमाका-, रेण बुद्धौ स्थितमदृष्टा्ुदधोधकानुरोषेन स्यष्मुद द्धं स्मृतिरूपेण जायमानं पू्वानुमूताथै- संस्कारगोचरं बहि्िषयमिव भवत्यतो वस्तुतोऽ्थामावादनाटिङ्गितबाध्चार्थे्यादेरविरो- धाद्वासनावशाशार्थवत्वधीतिद्धेनं किंचिदौस्थ्यमियर्थः ॥ १४७ ॥ अपेक्षाटरत्तवदरस्तु यावत्किचिदिरे्ष्यते ॥ मात्मात्रा्रयं तत्स्यान्न स्वतःसिद्धिनिष्ठितम्‌ ॥ १४८ ॥ अविद्याकाठे- मानस्थितिमुक्त्वा वस्तुखामान्यमुक्तमुपसंहरति । अपेक्षेति । सर्वमपि सयक्षं जडं जगन्मातुर्माता पक्षी, तन्मात्राश्रयं सिध्यति,न तु तजडत्वदिव खतः सेद्धु- मरहत्यतश्चिन्मात्रमद्रयमवेचं पारमाधिकं,सर्वमितरन्मायिकमिदर्थः ॥ १४८ ॥ अन्तःकरणटत्तियी चकषुरादिसमाश्रया ॥ रूपादिविषयाभासा रोकिकी दृषटिरुच्यते ॥ १४९ ॥ वस्तुखामाव्यादित्यादि पारमार्थिकी चेत्यन्तं माप्यं व्याख्याय तत्रेत्यादि विभनते । अन्तःकरणेति । बुद्धिपरिणामश्चकषुरादिकरणको रूपादिविषयो टोकिकद्टिरि- त्यथः ॥ १४९ ॥ तस्याश्च क्रियमाणत्वाजलन्मनाशाभिरसंगतिः ॥ आत्मदृष्टिस्त्वियं नित्या जन्मनाशादिविता ॥ १५० ॥ सा क्रियत इत्यादिभाप्यार्थमाह । तस्याशरेति । या विलयादिभाष्यं व्याकरोति । आत्मेति । पूर्वस्या द्टरस्या विरेषाथैसतुरान्दः ॥ १९० ॥ कार्थकारणयोस्तच््ं प्रत्यगात्मा चितिर्थतः ॥ तस्मानितयधिदाभासो बुद्धौ तत्मल्ययेषु च ॥ १५१ ॥ निलत्वे हेतौ जन्मादिराहिले हेतुमाह । कार्येति । अथ स्ता न निलया दष्ितवादूनु- द्यादिगतदृष्टिवदन्यथा धरादिगताऽपि नित्या स्यःदत आह । तस्मादिति । बुद्यादि- स्याऽपि सा दष्टिषदलक्तिता निवत साध्यवैकल्यं,न च घरादिस्थदृटनित्यतवप्रङ्गो बाध, इटत्वादुज्ञकामावात्तु कदाचिन्न व्यभ्यते;न च वाच्या दषटिष्टान्तो, दृषटित्वस्यापि तद्राच्यत्वे हेत्वमिद्धेललक्षयतवे साधनमैकल्यादेवं प्रसङ्गोऽपि प्रतिपत्तव्यस्तस्माचित्म- काशः सर्वत्र नित्य एवेत्यर्थः ॥ १९१ ॥ त्यकिदुपरक्तायां बुद्धौ र्मादिहतुकः ॥ ५ आकारो जायतेऽनिलयो दुःखशब्दादिरक्षणः ॥ १५२ ॥ आत्मच््ेमित्यत्वेऽपि ठोकिकी इृष्टिरनिलेति दृषटिविशेषणाद्वु्यन्तरस्य नित्यत्- १५५ १९१४ सुरेश्वराचार्यकृतं शृष्दारण्योपनिषद्धाध्यवातिकम्‌ [ तृतीयाध्याये~ पराधतिरित्यारङ्कयां ऽऽह । प्रत्यगिति । दृ्िग्रहणस्योपलुक्षणत्वादृनुद्धवृत्तिः सर्वीऽनि- त्येत्यथः ॥ १९२ ॥ ` स्थालौ परलकिदाकरि बादहेतुानिबन्धनः ॥ =": `“ आकारो जायते बुद्धेरागमापायथमैवान्‌ ॥. १५२ ॥ बुद्धेः शब्दा्याकारपरिणामवचिदुपरागोऽपि धर्मादिकृतः स्यादित्याशङ्कयोक्तमेव व्यनक्ति । स्थाखलाविति ॥ १९३ ॥ उपाधिभूतया दघ्या हानोपादानरूपया ॥ एकाश्रयत्वतः स्थासन्वी संमृष्ेवोपजायते ॥ १५४ ॥ लोक्षिक्या दृषटेरनित्यत्वेऽपि पारमार्थिकी इ्टिरात्मेवेत्ययुक्तं दरष्ट्ुक्तेर्भदन्यपदेश्च- स्यायोगप्रसङ्गादित्याशङ्कय सेत्यादिमाष्यार्थमाह । उपाधीति । एकाश्रयतवं र्योरेक- ुद्धस्थत्वम्‌ । साक्ष्यधीतदूृक्तस्थं कर्त्वं क्रियात्वं चाऽऽरोपाननित्यदगरूपे व्यवहियते तेन व्यपदेश्ञाविति शेषः ॥ १९४ ॥ बुद्धितदृत्तिसा्षित्वाद्बुद्धितत्मल्यैरजः ॥ ग्रहयतेऽविद्ययाऽभिभ्नो मणि्यदरयुपाश्रयैः ॥ १५५ ॥ निल्दृष्टित्वे कथं परयति न परयति जायते नद्यतीत्यादिग्यपदेश्स्तत्राऽऽह । बुद्धीति । यथोपाधिभिः स्फटिकस्तत्तदाकारः क्रियते तद्रदभिन्नोऽप्यात्मा खाविद्यया बुद्यादिसा्षित्वात्तदरशादशनादिविक्रियाशाली व्यवहियत इत्यर्थः ॥ १५९९ ॥ ` क्तकार्यावभासित्वात्कतकार्याभिधायिभिः ॥ कयते नामभिः साप्ती साक्षान्न त्वभिधीयते ।॥ १५६ ॥ कस्मादात्मचृष्टरनित्यदृ्टियोगादनिलयत्वं शब्दविषयतया सख्त एव किं न स्यादिः त्याशङ्कय वाच्यत्वं रक्षयत्वं वा हेतुरिति विकरप्याऽऽद्यं दूषयति । कत्रिति ॥१५९६॥ | तज्नन्मनाहसा्षित्वादजोऽनाही स्वयंपभः ॥ । जायते नश्यतीलयेवं तत्साक्ष्यप्यभिधीयते ॥ १५७ ॥ दवितीयं निराह । तच्लन्मेति । रक्षयत्वेऽपि न वस्तुतो जन्मादिमिद्धिस्तदृषटरोपा- धिकत्वोक्तेरिति मावः । एतेन इष्टित्वहेतुर्मिरस्तः ॥ १९७ ॥ हष्ठर्गदस्वभावायाः पराथायाः स्वतशितिम्‌ ॥ =: : न पद्यः प्रत्यगात्मानं द्रष्टारं दृद्ययाऽनया ॥ १५८ ॥ न दटेरिल्यादिवाक्यतातवरयमुक्त्वा तदक्षराणि व्याचष्टे । दृष्टेरिति ॥ १५८ ॥ " दिशक्षितपरिच्छिन्नपराग्रपायपेक्षया ॥ तद्विरुद्धं कथं पदयेदष्या तत्कर्मभूतया ॥ १५९ ॥ दृश्यविलक्षणत्वाञ्च तस्य तय। विषयीकरणानुपपत्तिरित्याह । दिहृक्षितेति ॥ १ ५९॥ ४ ब्राह्मणम्‌ } आनन्दगिरिकृतशापकारिकाख्यटीकासंवणित्‌ ॥ २१२३५ द्रष्ट ्यापएृतिष्ठौ दे सूपादिकमीणि ॥ ताभ्यां तस्मत्यगात्मानं कथं पश्येशचिति स्वतः ॥ १६० ॥ द्रष्ुटेष्िविषयत्वामावे युक्त्यन्तरमाह । द्ष्टुरिति । क्रियायां कर्ुरुत्पादकत्व तस्याश्च विषये परलाधायकत्वं करृक्रियाफलप्रल्यमूतस्य न क्रियाज्याप्यत्वे न हि प्रतीचः खतश्चितो दण्न्याप्यत्वमित्यथः । उक्तेऽर्थे समैसेमतियोतको हिशब्दः ॥ १९१० ॥ नाकारकं स्मकेत दरषदशनगोचरान्‌ ॥ कारकत्वमृतेऽविद्यां कूटस्थस्याऽऽत्मनः कुत; ॥ १६१ ॥ आत्मा निलदष्िबुद्यादिसराक्षत्युक्तम्‌ । इदानीं त्क्त्वमपि तस्यैवेलयाह । नेत्या- दिना । कूटस्थं चैतम्यमुदापीनत्वान द्रधादि द्रष्टुम त॑स्य कारकत्वमसतत्यर्थः । तरिं वास्तवं कर्तृत्वं नेत्याह । कारकत्वपिति ॥ १६१ ॥ कारकं सत्तथैकात्म्यं न कथंचन वीक्षते ॥ अविन्ानन्वयाद्वास्वत्मलयग्ज्योतिःसतक्वत; ॥ १६२ ॥ क्त्वस्याऽऽविदयत्वेऽपि तत्संबन्धकतं स्वपरेक्षणं वास्वमित्याशङ्कयाऽऽह । कार - कमिति । यथेकात्म्यमारोपितकरतृत्वेन दरष््ादिकमीक्षते तथाऽकारकं भूत्वा सख्वपरदृषटि न करोत्यविद्यासंबन्धस्यापि वस्तुतोऽमावादित्यथः। तत्र हेतुः । भास्वदिति । प्रतिबन्ध- विधुरस्फुरणमात्रत्वादित्यथः ॥ १६२ ॥ येन चकुरिदं दृष्टं चक्षुषा यन्न पश्यति ॥ ब्रह्म विद्धि तदेव त्वं न तु तद्यदुपासते ॥ १६२ ॥ न इष्टेरितिश्रुलर्थ श्रुत्यन्तरं संवादयति । येनेति ॥ १६३ ॥ मनसा मनुते यन्न येन चाऽऽदू्मनो मतम्‌ ॥ बह्म विद्धि तदेव त्वं न त्विदं यदुपासते ॥ १६४ ॥ बाह्यन्द्ियाविषयत्वेऽपि मनोविषयता स्यादित्याशङ्कय न मतेरित्यादौ श्रुलन्तरपम- तिमाह । मनसेति ॥ १९४ ॥ इत्येवमादिवाक्यानि यथोक्ताथैसमथने ॥ भ्रोतानि शतशः सन्ति दगमेयत्वसिद्धये ॥ १६५ ॥ श्रन्तरपंवादं निगमयति + इत्येवमादीति । यपोक्ताथैसमर्थन इत्यस्यैव व्याख्या टगिति ॥ १६९ ॥ एतन्मोष्टसयुत्थत्वात्ममात्रादेमेनागपि ॥ __ __ नैकातम्यं शक्यते वैत कृतोरवाधया ।॥ १६६ ॥ १. तन तस्य । २ क. ग. द्रषटु। १२३६ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये आत्मनोऽमेयव्व श्रुतिमुक्त्वा युक्ति समु्चिनोति । एतदिति । इतं मात्रादि तस्य हेतुरज्ञानं तस्यागाधया बह्मात्मत्वं मा्रादिना न ज्ञातुं शक्यमज्ञानादिग्रतिबन्धान्नष्टे ¦ त्वज्ञाने तदुत्थमात्राद्यमावात्न तत्तेन सुज्ञानं तदमेयं प्र्ग्नसञे््थः ॥ १६६ ॥ दष्िमेदमकृत्वैव च्टेरित्यादिकां श्रुतिम्‌ ॥ केचिगाचक्षते धीराः प्रसादाजातवेदसः ॥ १६७ ॥ न॒द्षेरित्यादि भाष्यानुसारेण व्याख्याय मभर्तप्रपश्चन्याख्यामनुवदति । दृष्टीति.॥ १६७ ॥ * दृटः कर्तारमात्मानं न प्रयेः क्रियमाणया ॥ ४" द्या रूपानुपातिन्या न क्रिया करठैकमिका ॥ १६८ ॥ ` कथं तद्याख्येव्यारङ्कय नेलयादिश्ुयक्षरार्थ तदिष्टमाह । देरिति । टष्टिहिं च्ष- द्वीरा जाता धीवृत्ती रूपं गोचरयति तया दृश्या न शक्यो विषयीकर्मिति हेतुमाह । रूपेति । किंच न सा तं विषयी करोति तत्कियात्वाद्रतिरेव गन्तारमित्याह \ नेति ॥ १६८ ॥ दृष्टेरिति च षष्ठीयं क्रियमाणत्वहेतुतः ॥ कर्मण्येव तु विङ्ञेया नासाव्थान्तरे यतः ॥ १६९ ॥ एवं व्यकुर्वताममिप्रायमाह । हष्टेरिति चेति । कर्मण्येव ष्ठीतयत्र दृष्टरात्मना निष्पा्यत्वं हेतुमाह । करियमाणत्वेति । सकर्मिकायां क्रियायां कर्मणोऽन्तरङ्गत्वं गमयितुं तुराब्दः । एवकारार्थमाह । नेति । क्रियमाणाया दृष्टेः शेषरूपस्यारथान्तरस्य नहिरङ्गत्वादितयाह । यत इति ॥ १६९ ॥ दृष्टिकवैत्वमाचष्टे जन्तेन तथाऽऽत्मनः ॥ यतोऽतः कमदृष्या तं द्रष्टारं नानुपड्यति ॥ १७० ॥ षष्ठौ व्याख्याय द्वितीयां व्याचष्टे । दष्टीति । उक्तं षष्ठथर्थं दृष्टान्तयितुं तथेत्यु- क्तम्‌ । अस्तु कर्मृष्िद्टा च कती किं ततो जातं तदाह । यत इति ॥ १७० ॥ कर्मेप्सिततमं रूपं दृष्टेः कारयत्वहेतुतः ॥ चकषर्मनो वा बुद्धिर्वा कर्तैः करणमिष्यते ॥ १७१ ॥ कर्मत्वं दृष्टेः स्पष्टयति । कर्मेति ! यथाऽऽहुरष्टिः क्रिया तस्या यद्रूपं तत्कर्म तद्धीप्सिततममिति । आत्मनः सा कमे चेतकि करणमित्यक्ते चकर्मनो बुद्धिरिति कर णानीति तद्धाप्यमनुघत्याऽऽह । चकुरिति ॥ १७१ ॥ विज्ञानात्मा तु कर्ताऽतर स्वातन्त्यात्सरवकमेसु ॥ फलं रूपोपरुन्धिश्च कतुरैष्यवसानजम्‌ ॥ १७२ ॥ जीवः परो वा द्रष्टेति संदिहानं प्रत्याह । विह्ञानेति । दृष्टिः सम्र्थः । तत्र ४ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाखषकारिकाख्यरीकासंवरितम्‌ । १२३७ हेतुः। स्वातन्त्यादिति । कारकन्तराप्रयोज्यस्य तत्प्रयोकतृत्वं खवातच्यं॑तदसि जीवस्य सर्वासु क्रियाखिति युक्ता दष्टिकर्वृतेलर्थः । विज्ञानात्मनिरवृत्ताया दशटिक्रि- यायाः फलं रूपोपरछन्धिरिति तदुक्त्या तदृष्टिफलमाह । फलमिति ॥ १७२ ॥ साधनत्वेन कर्ताऽत्र दृष्टाववसिति गतः ॥ क्रियासिद्ध्युत्तरे कारे फलं कस्यापि चेष्यते ॥ १७३ ॥ इत्थं व्यवस्थायां द्र्टुदश्यविषयत्वं स्यष्टीक्तु कतृतया गुणत्वेन दृष्टो पर्यवसानमा- चष्टे । साधनत्वेनेति । उक्तं हि क्रियाप्ताधनत्वेन विनियुक्त इति । क्रियायां कतुत्वेन गुणत्वमुक्त्वा फरित्वेन प्राधान्यमाह । क्रियेति । उक्तं हि क्रियापिद्ष्युत्तरकारे फलं कस्यापि भविष्यतीति ॥ १७३ ॥ स्वामिनो यदि वाऽन्यस्य कमे प्रत्येव च क्रिया ॥ कमं ददीयितव्यं स्यादृष््ा दरष्टा न इश्यते ॥ १७४ ॥ किंदाब्दा्थं प्रकटयति । स्वामिन इति । स्वामी जीवोऽन्यस्तदुपाभिमौता सामाप्त- बु्याख्यस्तयोरन्यतरस्य रुपादयपरब्िः फलमित्यर्थः । फ्वत्नियाऽपि रूपस्याऽऽत्म- ने वेति विक॑र्प्यतामित्याशङ्कयाऽऽह । कर्मेति । किया हीप्सिततमं कम ॒प्रत्यमिमु- सीमृतेतयुक्तत्वाज्ज्ञानं संबेदनफलकं क्रिया सा रूपादिविषया नाऽऽत्मविषयेत्यैः । तदेव फोरयति । कर्मेति । यथाऽऽहुस्तदश्शयितन्यं न कर्तेति ॥ १७४ ॥ तत्वं सति तं हारं कर्मभूतया ॥ दृष्टया परयेः स्वमात्मानं न कथचन कर्तृतः ॥ १७५ ॥ उक्तरीत्या स्थिते विमागे फलितमुपसंहरति । तत्रेति ॥ १७९ ॥ म्याख्यानमेतन्महतां न साधु प्रतिभाति नः ॥ न्यायाप्षरानुपात्तत्वाद्रथा तदभिधीयते ॥ १७६ ॥ उक्तां परव्याख्यां प्रत्याल्यातुं प्रक्रमते । व्याख्यानमिति ॥ १७६ ॥ यथाप्रश्नमियं तावत्पत्युक्तिर्नोपपधते ॥ यतो दरष्टय॑से भाव्यं इत्लं प्रभविरेषणम्‌ ॥ १७७ ॥ तत्र शरुत्यक्षरानुपात्तत्वमुपपादयति । यथेति । दष्टिकतीरमधिकृत्य प्रवृत्ता न द्- रिविादिप्रत्युक्तिर्यत्साक्षादित्यादिप्रशनानुपरारिणी नेत्यत्र हेतुमाह । यत इति ॥१७५७॥ साक्षादित्यादिकं यस्मा मनागपि युज्यते ॥ विक्षेषणं यथोक्तं तत्कारके दष्िकारिणि ॥ १७८ ॥ प्र्वाक्यस्यविदोषणनातस्य दष्टिकपरि कथमसंभवसत्राऽऽह । सा्षादिलयादि- <~ पि १ ख. 'कल्यता* । १२१८ सुरेश्वराघार्यकृतं बहदारण्यकोपनिषद्धाष्यवा्िकम्‌ [ तृतीयाध्याये कपिति। यथोक्तं सर्वान्तरत्वं तस्मा प्रश्नानुपारि परमते प्रतिदचनमिति शोषः॥ १७८॥ ेब्रहपरमात्मानौ नापि भश्ने विवत्षितौ ॥ एका्ययोगाद्राक्यस्य नैकोक्तौ स्याहया्थेता ॥ १७९ ॥ ननु प्रभे परापरौ विवक्षितौ तत्र यथायोगं विशेषणोपपत्तिस्तत्राऽऽह । कतरहेति । तत्र हेतुः । एकार्थेति । अर्थैकत्वादेकं वाक्यमिति न्यायादित्यर्थः ॥ १७९ ॥ न चेप्सिततमत्वं स्थादरुेरसंभवात्‌ ॥ दष्यन्तरस्य दृष्टश्च न च द्रष्न्तरं तथा ॥ १८० ॥ यत्तु दषटोरिति षष्ठी कर्मणीत्यङ्गीकृत्य क्रियमाणत्वेन कमैत्वं दष्टरादिष्टं तन्निराकर्व- न्परग्याख्याया न्यायानुपात्तत्वमाह । न चेति । दरष्ुरिव दृष्टरपि न कमैत्वं दष्टिविषयदृट- रसंमवादित्यथः । दृष्टान्तं साधयति । दरषुशचेति । तथेति दाष्टान्तिकोक्तिः ॥ १८० ॥ तदभ्युपगमे वैः स्यादनवस्थाऽनिवारणा.॥ दष्टचन्तरेण संब्याध्रिनातो देः कथचन ॥ १८१ ॥ उभयत्र दषिद्रष््न्तराम्युपगमे को दोषस्तत्राऽऽह । तदिति । तस्या मृलक्षयकरीः त्वेन दूषणत्वं प्रकटयितुमनिवारणेति किरोषणं तत्फलमाहं । दष्टयन्तरेणेति । व्र्टन्त- रेणेलयपि द्रष्टग्यं दृ्टेरित्यपि द्रष्टुरुपरक्षणम्‌ ॥ १८१ ॥ तथा दरषृगृहीतयेव कामितार्थसमापितः ॥ निरथंकमिदं च स्याइृष्टेरिति यदुच्यते ॥ १८२ ॥, यत्तु दृष्ठिकर्तृत्वमितयादि तनिरह । तथेति । यथा दृष्टेरिति षष्ठी न, कर्मणीत्युक्तं तथा द्रटेत्यपि कतरि न संभवतीति यावत्‌ । व्रष्टारमिति दृष्टिकतृत्वविवक्षयामिष्टोऽर्ो दषटिकरततवं तस्य द्रष्टपदेनैव सिद्ध्रित्यनर्थकमित्यर्थः। अवधारणार्थश्चकारः॥ १८२॥ सदैवाग्यभिचारित्वाष्ृष्टरषरोः परस्परम्‌ ॥ विशेषणविशेष्यत्वं व्यभिचारे सतीष्यते ॥ १८३ ॥ परपक्षे दृष्टिविरोषणमधिकमित्यत्र हेत्वन्तरमाह । सदेति । नीरोत्पलयो्िथो, ग्यमिचारे स्युत्परप्य नेन विशेष्यत्वं इष्टं न॒ तथा द्र्ृदशषोरन्योन्यं व्यभिचारो न हि द्रष्टा दृ व्यभिचरति तं वा दृ्िरतो दृष्टेरित्यनभकमिलर्थ; ॥. १८३ ॥, न च परमादपाटोऽयं सर्वैषामविगानतः ॥ विध्यशेषत्वतो नापि चाथेवादत्वमिष्यते ॥ १८४ ॥ सत्यमनथकमपि प्रमादात्परितमित्याशङ्कबाऽऽह । न चेति । सर्वैषामित्युभयेषा शालिनामिलः । अथेवादत्वेन तहींदमुपाततं नेत्याह । विधीति ॥ १८४ ॥ १ क, "दरद"! २क.,च। ३ ख. "करोति । तः । ४ ब्राह्मणम्‌ ] आनन्दगिरिङृतशास्मकारिकाूयटीकोसंबलितय्‌ 1 १२३९ अेदश्यभिगम्यत्वमपि द्र्रिरेष्यते ॥ प्र्यक्षमानिरुदधत्वं तथाचोक्तेः पसभ्यते ॥ १८५ ॥ यत्त करम दहीयितभ्ये नं कर्तेति तत्राऽऽह । अहमिति । द्रहुरहंधीगम्यत्वे लौकि- कपरीक्षकपमतेऽपि न श्टेरितयादिश्रुती तस्य दृष्टिषिषयल्वं॑निरततितुं शक्यमित्याश- ङयाऽऽह । भरलय्षेति ॥ १८९ ॥ मेयमानपरमात्णां भात्ययं प्रागपीरितम्‌ ॥ व्याख्या व्यरोधि तेनेयं द्टेरितयभ्र या छता ॥ १८६ ॥ परस्य प्रमाणन्यायाविरोषमुक्त्वा खोक्तिविरोषमाह । मेयेति । टषटेरहंधीगम्यत्व यथेदानीमुक्तं तयेत्यपेरथः । ईरितं भर्तृप्रपशचैरिति शेषः ॥ १८६ ॥ यथोक्तादात्मनोऽन्यद्यत्का्कारणरूपकम्‌ ॥ आते विनाशि तुच्छं शुक्तिकारजतादिवत्‌ ॥ १८७ ॥ न टृष्टरित्यादिवाक्यस्य परकीयन्याख्यां निरस्य खन्याख्यानं न्यवस्थाप्यातोऽन्य- दार्तमिलयस्याथमाह । यथोक्तादिति । कारणप॑सगैरूपं विनारित्वं निवर्तयति । तुच्छ- मिति । अपसिद्धान्तं परिहरति । शक्तीति ॥ १८७ ॥ एतदेवमनार्त स्यात्स्वतःसिद्धत्वकारणात्‌ ॥ सदैकानुदिताङ्प्षपलयग्दष्टिसतच्वकम्‌ ॥ १८८ ॥ शब्दार्थमुक्त्वाऽऽधिकमर्थमाह । एतदिति । उक्तँ धेतदेवेकमनार्तमविनाशि कूट- स्थमिति ॥ १८८ ॥ हेतक्तिरथवाऽतः स्यादरुक्तवस्तुस्वभावतः ॥ तदन्यभावासंसिद्धेरातंतवं हेतुमद्धवेत्‌ ॥ १८९ ॥ छोकानामादितः सम्ङ्गाः--६२१६ इति श्रीबहदारण्यकोपनिषद्धाष्यवातिके तृतीयाध्यायस्य चतुर्थमुषस्तत्राह्मणम्‌ ॥ ४ ॥ अतःशब्दमनूयार्थान्तरमाह । हैतृक्तिरिति । हेतुरूपमर्थ व्यनक्ति । उक्तेति । कषास्वादिविरेषणवतो वस्तुनः स्त्र प्रल्क्त्वेन स्वभावत्वात्तदुद्रिक्तस्य सत्त्वासिद्धेर- धौन्तरत्वेन मासतमानं सर्व तुच्छमेव स्यादेवमनात्मप्रपञ्च्याऽऽत्वमतःशब्दोक्ेतु- पहितमुपपन्मिदर्थः ॥ १८९ ॥ इति श्रीवृहदारण्यकोपनिषद्धाप्यवातिकदीकायां तृतीयाध्यायस्य चतर्थमुषसब्राह्मणम्‌ ॥ ४ ॥ १२४० सुरेशराचाय॑ृतं बृहदारण्यकोपनिषद्धाध्यथातिकम्‌ [ तृतीयाध्याये अथ पञ्चमं ब्राह्मणम्‌ । आदावभिहिते सर्वं बन्धनं समयो्जकम्‌ ॥ अस्ित्वव्यतिरिक्तते बद्धस्य च विनिधिते ॥ १॥ संगतिं वक्तुं धृत्तमनुद्रवति । आदाभिति । ब्रह्णत्रयेण कर्मादिप्रयोनकपहितः सं्ार उक्तशचतर्ेन कूटस्थमोधः प्रत्यगात्मा सुमृकषुमिश्चित इव्यथः ॥ १ ॥ संसारानथसंपराभनिहेतोषिध्वस्तथेऽधुना ॥ संन्यासैकसहायात्मयाथात्म्यज्ञानमुच्यते ॥ २ ॥ उत्तरबाह्मणतात्पयमाह । संसारेति । -सहेतुबन्धध्वंमि सन्यास सम्यम्तानं वक्तु पञ्चमं ब्राह्मणमित्यर्थः ॥ २ ॥ उत्पन्नसम्यग्नानस्य संन्यासो लक्षणं यतः ॥ साधनं च तदुत्पत्तौ संन्यासोऽतोऽत्र भण्यते ॥ ३ ॥ ननु ज्ञानमेव वाच्यं तस्याज्ञानध्वोपित्वान्न संन्यासस्य ज्ञानात्प्ागध्वं चानुपयोगा- त्त्राऽऽह । उत्पन्नेति । साधनं च ज्ञानस्येति शेषः । अ्रेति प्रकृतज्ञानप्रकर- णोक्तिः ॥ ३॥ ` अ्रहृत्तिरक्षणो योगो ज्ञानं संन्यासलक्षणम्‌ ॥ तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान्‌ ॥ ४ ॥ तस्य तत््ाधनत्वे मानमाह । प्रतीति ॥ ४ ॥ ` उषस्तपरश्च एवायं कहोलेनापि पृच्छयते ॥ तक्तिमर्यं पुनः परश्वः स एव इतनि्णयः ॥ ५ ॥ स्वाभिपरेतां संगतिमुक्त्वा म्प्रपश्चामिप्रतां वक्तुं पूर्वपक्षयति । उषस्तेति । तत्त- त्ार्थमेदामावे सतीति यावत्‌ ॥ ९ ॥ परटूमेदाददोषशरन्मैवं पर्युक्तिभेदतः ॥ एकार्थम्रश्नवाक्यस्य हका भ्त्युक्तिरिष्यते ॥ ६ ॥ पुनरुक्तिपरिहारं शङ्कते । परष्मेदादिति । दूषयति। मेवमिति। एकार्थस्य प्रभस्य मिनकर्तृकस्यापि प्रतिवचनमेकमेव युक्तं प्रतिवक्तृमेदामावादिह ठु न देय शनाये" स्यादिप्त्युक्तिमेदोऽस्त्यतो न प्रष्टुमेदः पुनरुक्ति परिदरेदित्यथैः ॥ ६ ॥ पुनरुक्तं न च न्याय्यमेकपरवचने कचित्‌ ॥ न चेह लौकिको जरयः परमेदो यतो भवेत्‌ ॥ ७ ॥ ` १ क. निहासोरिति । \ ख. एः । ३ क. 'दोऽस्ति यतो । ` ५ ब्राहमणम्‌ ] आनन्दगिरिङृतशाद्ञपकाश्रिकाख्यटीकासंवितम्‌। १२४१ अस्तु तरह पुनरुक्तिरेव इश्यते हि शासाभेदे पुनर्वचनं नेत्याह । पुनरुक्तमिति । प्रवचनशब्दः शाखाविषयः। प्र्ुभेदात्पुनरुक्तिपरिहारो नेत्यत्र हेत्वन्तरमाह । न चेति। न हि श्रुतौ शोकपरसिद्धो ज्पोऽसि येन प्रभेदः पुनरक्तिपरिहाराय स्यादपौरषेयायां श्रुतौ वास्तव्यं ्रषटमदस्यानिषटतवात्क्पितस्याकल्पितपुनरुक्तिपरिहारानुपयोगित्वादि- दर्थः ॥ ७ ॥ समानशब्दौ तेनेमौ स्यातां भिनार्थवाचकौ ॥ कहोरोषस्तवक्तरोक्तौ परश्राविति बिनिणैयः ॥ ८ ॥ पिद्धान्तयति । समानेति । एकाथेत्वे पुनरकतिसतच्छब्दार्थः ॥ ८ ॥ ्षत्र्ञात्मानमपराक्षीदुषस्तो न परं पदम्‌ ॥ अप्रा्षीत्परमात्मानं कहोलोऽपि न दुःखिनम्‌ ॥ ९ ॥ कथं तयोभिन्नाथत्वं तत्राऽऽह । कष्ङ्ेति । यथाऽऽहः पूवैः परशः परमात्मविष- योऽयं विज्ञानात्मविषय इति । माध्यंदिनशाखया माप्ये पर्वीप्मुनेयम्‌ ॥ ९ ॥ एकदेश उपन्यासादैका््यमवसीयते ॥ मिथःसंकीणेधमोक्तौ यथायोगं व्यवस्थितिः ॥ १० ॥ अस्य हि विज्ञानात्मनः परमात्मन्यप्ययो वक्तथ्य इति बवदद्धिस्तयोरैक्यमिष्ठं तत्न ्र्रयोभिन्नाथैतवे युक्तमि्याशङ्कयाऽऽह । एकेति । एकसिन्परकरणे द्योरक्त्या प्राक- रणिकं तदैक्यं तत्रोषस्तप्रकरणे वाक्यायावयवो विज्ञानात्मा निरुच्यते कहोलप्रकरणे तु तद्धागः परसंयोः समानदेश उपन्याप्ात्समानका्यते्ुक्तत्वादिवयर्थः । वाक्यार्थ- भागौ जीवपरौ प्रश्षविषयावित्युक्तं प्रभ्योधभग्यतयाप्तादेका्त्वदृेरित्याशङ्कयाऽऽह । मिथ इति ॥ १० ॥ यदृन्तरतमतवं प्रागुक्तं तत्परमात्मनि ॥ तदेकदेशाभिहितेविज्ञानात्मानमेष्यति ॥ ११ ॥ यद्यपि जीवपरधर्मौ परस्परसंकीणावुच्येते तथाऽपि यथासंभवं ग्यवस्थितववेनष्ट्या- विलयेतदेव दशयति । यदिति । कहोख्वाक्ये ररमात्मधभभतेनोक्तं सर्वान्तरत्वं विज्ञा- नात्मधर्मैत्वात्तमेवोषस्तपृष्टगतं गमिष्यलेकस्मन्प्रकरणे द्वयोरुक्तेरन्तरतमत्वं परमात्म- नयुच्यमानं विज्ञानात्मनि सिद्धं भविष्यतीति तदुक्तेरिल्थः ॥ ११ ॥ शोकमोहाद्यतीतत्वं प्रकारात्मकता तथा ॥ विद्वानात्मनि चोक्ताऽपि परमात्मानमेष्यति ॥ १२॥ परमात्मधर्मे दर्शितं प्रकारं विन्ञानात्मधर्मेऽपि योजयति । शोक्रेति। यद्यपि शोका- १ ख, “स्य शब्दभे" । २ ख. 'स्तस्मात्तयोः । १५६ १२४२ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये द्यतीतत्वं खप्रकाशत्वं च ज्योतिर््ाह्मणे“जेवमुक्तं तथाऽपि तत्पाञ्चमिकं परं गमिप्यति तस्य तद्धर्मतया तेनेव संबन्धाच्छोकमोहा्यतीतता प्रकाशमाघ्ररूपता च विज्ञानालमन्यु- च्यमाना परमात्मनि सिद्धा भविष्यतीति तदुक्तरित्यथः ॥ १२ ॥ पथचमाध्यायदोषेण परमात्मविनिर्णयः ॥ षष्टे तु वक्ष्यतेऽध्याये विङ्गानात्मविनिर्णयः ॥ १३ ॥ प्रशरयोर्विषयमेदमुक्त्वा पश्चमरेषस्य कहोलप्रकरणेनैकवाक्यतामाह । पथमेति । उक्तं हि पञ्चमाध्यायरोषेण परमात्मनो निर्णयो वक्ष्यमाण इति । ज्योतित्राह्यणदेरुष- स्तप्रकरणेनैकवाक्यतामाह । षष्ठे त्विति। यथाऽऽहु;ः-- षष्ठेन विज्ञानात्मन इति ॥ १६॥ उपन्यासो इयोरत्र विज्ञानात्मपरात्मनोः ॥ व्यङ्गाय्यपुनरुक्तत्वं न्यायमागैसमाश्रयात्‌ ॥ १४ ॥ परभरयोभिन्ना्ैत्वे गमकमाह । उपन्यास इति । तदुक्तमपुनरुक्तेन हि द्वितीयेन प्र्ेन भवितव्यमिति ॥ १४ ॥ इति व्याचक्षते केचित्मश्नावेतौ यथोदितौ ॥ न सम्यगेतश्चाख्यामं यथा तदभिधीयते ॥ १५ ॥ परपक्षमुपसंहरति । इति व्याचक्षत इति । बाह्मणद्वयेनाथंद्वयं विवक्षितमियेतद- युक्तमित्याह । न सम्यगिति ॥ १९ ॥ परतुक्तेरेष त इति प्रश्रयोरुभयोरपि ॥ ्षे्रहञपरमात्मानौ नात्राऽऽत्मानौ विवक्षितौ ॥ १६ ॥ अपतम्यक्त्वं व्यनक्ति । परत्युक्तेरिति ॥ १६ ॥ प्रभोक्तिरेकरूपा च प्रत्यभिश्भायतेऽञ्जसा ॥ मर्युक्तिश्च तवाऽऽत्मेति भिन्नार्थे वचसी कथम्‌ ॥ १७ ॥ र्युक्तेरव प्रभयोरेकरूपत्वप्र्याभिज्ञानाच न भिन्नातेलयाह । प्रभ्नोक्तिरिति । ्रभ्रमत्युकत्योरेकरूपत्वे फं निगमयति । भर्युक्तिथेति । प्रभैकरूप्यतमुचयाथैशच- कारः ॥ १७ ॥ > एकत च न संभाग्यावात्मानौ द्रौ शरीरके ॥ { आत्मपरलयय एकार्थस्तथा श्रुतिवचांस्यपि ॥ १८ ॥ ` :: इतश्च वाक्ययोने भिन्नातेत्याह । एकतरेति । नन्वेकन्न म त्तद्वयायोगेऽपि मोक्त्र- मोक्त्ोरनायोगो गुहाधिकरणन्यायादुषस्तकहोलयोश्च संघातमेदादात्ममेदोऽत आह । आत्मेति । आत्मेति प्रत्ययस्तावदेकविषयस्तस्य वस्तुतो भिन्नविषयत्वे मानाभावादि- त्यथः । एको देवः सवैमूतेषित्यादिश्रुतिविरोधाज्च वस्तुतो नाऽऽत्ममेदोऽसतीत्याह । तथेति ॥ १८ ॥ ५ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाज्गपकाशिकाएूयटीकासंबरितम्‌ । २२४३ एकात्मकाः सबैदेहा विवादो येषु वर्तते ॥ श्रीरत्वाविरशेषत्वात्मतिवादिशरीरषत्‌ ॥ १९ ॥ आलमक्यप्ताधकानुमाविरोधाच तद्भेदो नेति बृहद्धिचारोक्तं स्मारयति। एकेति॥१९॥ ` सर्वान्तरावसानस्य साक्नादित्यादिकस्य च ॥ एकाथ्यांत्यश्चवाक्यस्य नाऽऽत्मानौ द्रौ विवक्षितौ ॥ २० ॥ आत्मैकये तिद्ध प्द्वयस्याऽऽतमदवयविषयत्वायोगमुक्तमतुवदति । सर्देति॥ २०॥ .अगौणान्यवधानादि विशेषणविशेष्यता ॥ नानेकस्याऽऽत्मनो न्याय्या तदसंभवहैतुतः ॥ २१ ॥ प्रभयोरभिनार्थत्वायोगे हेत्वन्तरमाह । अगोणेति। एौ्िरोषणेषिशेष्यतेति यावत्‌ । अनेकस्यागौणत्वस्वीन्तरत्वदेरसंमवादिति हेतुमाह । तदसंभवेति ॥ २१ ॥ व्य्थोपनिषदारन्धरयादि भेदो भवेततयो; ॥ अनिर्मोक्षपरसक्तिश क्ेत्रङ्गपरमात्मनोः ॥ २२ ॥ प्रभाषीत्मभेदे दोषान्तरमाह । व्यर्थेति । ब्रह्मत्मेक्यं ज्ञातुमुपनिषदारम्भो वस्तुत- लद्धेदे न साऽऽरम्या मिन्नयेरेकयज्ञानायोगात्कलितमेदे प्रभयोनै भिन्नार्थः । किंच जैीविश्वरयोर्वस्तुतो भेदे जीवस्य ब्रहमत्वाख्यो मोक्षो न स्यान्न चाविदयाक्षयस्तस्यापि त्वत्पक्षे हेत्वमावदेवायोगादतोऽफलं शाखरमनारम्यमित्याह । अनिर्मोक्षिति ॥ २२॥ अदृत्स्दृष्टिविषयो निषेधोऽपि न युज्यते ॥ प्रविष्टस्य न चेत्कात्स्यं विक्षानारमन इष्यते ॥ २३ ॥ वास्वात्मभेदामावे रेत्वन्तरमाह । अषृत्कञेति । स योऽत एकेकमुपासे न त वेदाङृत्तनो ह्येष इत्यादि निषेधः ॥ २३ ॥ वस्तुत्तानुरोधेन नातो भेदोऽस्ति कुत्रचित्‌ ॥ वस्तुरत्तानभिङ्ञानादेदः स्वमेन्द्रनाखवत्‌ ॥ २४ ॥ आत्मभेदं निरस्य प्रसङ्गादनात्ममेदमपनुदति । वस्त्विति । आत्मापारैच्छिन्नत्वम- तःशब्दार्थः । वस्तु चेदपारेच्छिन्नं कथं परिच्छरेदभानं तत्रा ऽऽह । वस्त्विति ॥ २४॥ एक एव ततः प्रश्नो न प्रशरद्यमिष्यते ॥ कैचिद्विशेषमाप्ष्य पृष्ठो भूयोऽपि पृच्छ्यते ॥ २९ ॥ आत्माभेदे प्रभैक्यं फलमाह । एक इति । पुनरुक्तिस्तरि तदवस्थेति तत्राऽऽह । केचिदिति ॥ २९ ॥ उपदेशस्य विषयः परश्रमत्युक्तिवाक्ययोः ॥ निरधारि पुरा तस्य याथात्म्यं तत्र पृच्छयते ॥ २६ ॥ ~~~ १ ख. 'गोणन्य° । २ ख. ग, "दि मित्तिरभते" । १२४४ सृरेराचार्यकृतं इृहदारण्यकोपनिषदधाष्यषातिकम्‌ [ तृतीया्याये- तमेव विशेषं दशयति । उपदेशषस्येति ॥ २९ ॥ ` बुद्धयन्ता्तिरिक्तोऽस्ति साक्नी प्रशस्य गोचरः ॥ योग्यः भत्यङडिति हेयः पूरवेपश्नार्थसंग्रहः ॥ २७॥ पादत्रयोक्तमायप्र कनविषयं विशदयति । बुद्धयन्तादिति । प्रमातृन्यतिरिक्तस- त्साक्षी साक्षादित्यादिपरश्नस्य योम्यो विषयः प्रत्यगात्मा मुमुकुरस्तीति पूर्वत्र प्रभ्प्रतयु- क्तिम्यां निरघौरितमित्य्थैः ॥ २७ ॥ अशनायाद्यतीतत्वं पूरवोक्तस्येव वस्तुनः ॥ दवितीयेनोच्यते तं प्रयस्ओोहनिरृत्तये ॥ २८ ॥ तस्येत्यादिनोक्तं व्यनक्ति । अङ्ानायादीति। तत्त्वप्रपश्चनफलमाह । प्रत्यगिति ॥२८॥ यथाप्रभं प्रतिवचो न सम्यगुदितं पुरा ॥ इति मत्वाऽथवाऽपाक्षीूृष्र्थ पुनक्रपिम्‌ ॥ २९ ॥ पर्प्रभस्य विदोषनिज्ञासया प्रश्नान्तरपरवत्तिमुक्त्वा प्रकारान्तरेण तत्पवृत्तिमाह । यथेति ॥ २९. ॥ साक्षादित्यादिना पृष्टं साक्षादित्यादिलक्षणम्‌ ॥ यथा संभाव्यते नेदक्पत्युक्तौ किंचिदीक्ष्यते ॥ ३० ॥ कथं यथाप्रश्नं प्रतिवचो नोक्तं वत्राऽऽह । साप्नादिति ॥ ६० ॥ असंतोषात्कहोरोऽत उषस्तपश्नमेव तु ॥ भूयोऽपरक्षीन्यनि विदरान्याथात्म्याथीववुद्धये ॥ ३१ ॥ असंतोषहेतुमुक्त्वा तत्फलमाह । असंतोषादिति । यथाप्रश्नं प्रतिवचो नोक्तं चेदु- पस्तेनैव प्रष्टव्यं कथमन्यः पृच्छति तत्राऽऽह । विद्वानिति । कहोप्रश्रस्य प्रयोजन- माह । याथात्म्येति ॥ ३१ ॥ एष आत्मेति भर्युक्ति्यः प्राणेनेति ्चोपरा ॥ तावन्भाप्रोक्तितो नासौ प्रभना्थोऽवधृतो भवेत्‌ ॥ ३२॥ अघकृत्मत्युक््योषस्तप्रश्षस्य॒निर्णीतिस्वाननासंतोषहेतुरस्तीत्याशङ्कयाऽऽह । एष्‌ इति । तथाच पृष्टस्या्थस्य सम्यगनिर्थारितत्वात्तनिर्दिधाराथेषया भूयस्तत्रैव प्रोष त्तिरिति शेषः ॥ ३२ ॥ ननूमिषदटातीतत्वं दुःखित्वं चाद्रथात्मनि ॥ एकदेकज न स्यातां भकाश्चतमसी यथा ॥ २३ ॥ एकमेवाऽऽत्मतत्त्वमपिकृत्य परभ्ावित्यत्र चोदयति । नन्विति ॥ ३२ ॥ _ १क.ग. "क्षिः ॥२५॥ २ ख. तदाह । ३ ख. 'न्मुनिविद्रा । ४ ख, चापरः ५ ९ ब्राह्मणम्‌ }) आनन्दगिरिकृतशाज्ञपकारिकाख्यदीकास॑बरितम्‌ । १२४५ नेष दोषस्तदज्ञानमिथ्याधी भ्रमहेतुतः ॥ संसारिताऽऽत्मनः ऋपा कृष्णमेव नभस्तरे ॥ ३४ ॥ प्रश्नार्थो मिथो भिन्नौ विशुदधधर्मत्वात्तमःप्रकाशवदित्यत्र मानतो वा विरुद्धधरमतवं भानतो वा नाऽऽद्योऽसिद्धेरितयाह । नेति ॥ ३४ ॥ बृहद्विचारे सम्यक भागप्येतद्विचारितम्‌ ॥ विरद्धागमविषयपविपेकप्रसङ्गतः ॥ ३५ ॥ प्रयश््ञानजभमादात्मनः संसारिता कल्ितेति कथं िद्धवहुच्यते तत्राऽऽह । बरह- दिति । विचारान्तरेष्वपि तत्र तत्र प्रसङ्गादेतदुक्तमेवेति वक्तु चकारापिकारौ । किच सविरोषत्वनिर्वंशेषत्वश्रुयोर्विषयविमागोक्तेप्रसङ्गेन संारित्वस्य मिथ्यात्वं मधुत्राक्म- णान्ते दरितमित्याह । विरुद्धेति । एतद्धिचारितमिति पूर्वेण सबन्धः ॥ ३९ ॥ रज्जुत्वाहित्वयोर्यदरदेकस्मिन्नपि वस्तुनि ॥ स्वतस्तन्मोहतश्रैव संभवस्तद्रदात्मनि ॥ २६ ॥ मुक्तत्वं च सितत्वं च परस्परविरुद्धयोः॥ धर्मयोः समवायः स्यान्न तु नीरोत्पलादिवत्‌ ॥ ३७ ॥ कल्पान्तरमुत्थापयति । रज्जुत्वेति । पिततं चेत्यस्मादृध्वीमितिरशन्दाध्याहारः । मक्तत्वबद्धत्वयोरेकन्च वस्तुतो नाऽऽवेशोऽसतीलयत् वेधर्म्यदृष्टान्तः । न तिविति ॥६६॥ ॥ ३७ ॥ एवं विरुद्धधरमत्वे न च दोषोऽस्ति कथन ॥ नामरूपादिसद्धावो दोषश्वेदिह चोच्यते ॥ २८ ॥ प्ातिमापिकविरुद्धधर्मत्वरेतौ पताध्यो भेदः कल्ितोऽकसितो वा नाऽऽद्यः धिद्ध- साध्यत्वादितीये रज्ञ्वादावनैकान्त्यमिति मत्वा दूषयति । एवमिति। निरुपाधिकख्पे- णाप्र॑सारित्वं सोपाधिकरूपेण संपारित्वमिलयविरोध उक्तः । इदानीमुपाध्युपगमे सद्वयत्वं सत्येव धरदेरुपाधित्वदृषटोरेति शङ्कते । नामेति । इहेलद्रैतपक्ोक्तिः ॥ ३८ ॥ नेह नानेति वचनादेकमेवेति चोक्तितः ॥ नैवं परिहृतेस्तस्य शृदृष्टन्तादियुक्तिभिः ॥ ३९ ॥ तेन स॒द्वयत्वे कं स्यादत आह । नेहेति । उक्तितो विरोध इति शेषः । मृदा्यति- रेकेण तद्विकाराः शरावादयो नेतिदृ्टान्ताख्ययुक्तेवछादावि्नामङपरचितकार्यकारण- पवातस्याविद्यामा्त्वा्तस्याश्च विद्यया निरासानैवमिति परिहरति । नैवमिति ॥९९॥ अग््यमाणं स्त्वं विपरीतमिवेकष्यते ॥ यथावस्त्वीक्ष्यमाणं तु यथावस्त्मेव वीक्ष्यते ॥ ४० ॥ परिहारमेव स्फोरयति । अग्ह्यमाणाभिति । कुतो विपरीतमिवेतयुच्यते सद्वयमेव १२४६ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये तत्त्वं कं न स्यादत आह । यथावस्त्विति । अनिर्वाच्याज्ञानविटसितनामरूपक्तसं- सारोऽतो नद्वैतहानिरिति भावः ॥ ४० ॥ यदत्र चोये वक्तव्यं तत्पुरेवासकृद्रहु ॥ सम्यगुक्तं तदखिलमिह स्मर्तेव्यमाहतेः ॥ ४१ ॥ ये तु संसारस्याऽऽविद्यत्वममृष्यन्तः सद्वयमेव तत्त्वमाहुसतान्पर्युक्तं स्मारयति। यद्‌- जरेति । तत्प्रासङ्गिकत्वादविवक्षितमिलयाशङ्कयाऽऽह । असकृदिति । संबन्धादौ तत्र तत्रोक्तस्यासपत्वाद्बुच्यसौकर्यमाराङ्कयाऽऽह । बहिति । तस्याबाधं सूचयति । सम्य- गिति । इहेति द्वैतलयत्वकङ्का परामृश्यते ॥ ४१ ॥ ` अविचारितसंसिंद्धिमोहोपहतवेतसाम्‌ ॥ अप्यद्रयं परं ब्रह्म दयवत्पथते मृषा ॥ ४२ ॥ किं तदुक्तं समाघानमित्याकाङ्क्ञायां संकषिपति । अविचारितेति ॥ ४२॥ यथा विशयुद्धमाकारं तिमिरोपष्ुतो जनः ॥ संकीणैमिव मात्राभिित्राभिरुपरक्षयेत्‌ ॥ ४३ ॥ तथेदममलं ब्रह्म निविकारमविद्यया ॥ कलुषत्वमिवाऽऽपन्नं भेदरूपं परकाराते ॥ ४४ ॥ वतिवयर््यहाङ्काहेतु द्वेतधियं दष्टान्तेनान्यथयति । यथेत्यादिना । मात्रामिर्मीयमा- ननीरपीतादिविषयेरिति यावत्‌ ॥ ४३ ॥ ४४ ॥ तस्यैकमपि चैतन्यं बहुधा भविभज्यते ॥ अङ्गाराङ्कितमुत्पाते वारिराशेरिवोदकमर्‌ ॥ ४५ ॥ एकस्यैव ब्रह्मणो नानारूपेणावि्यया प्रकाशमानत्वं दष्टान्तान्तरेणाऽऽह । तस्येति। अङ्खाराङ्कितमङ्गारवदाचरितं तथाप्रतिपन्नमिति यावत्‌ ॥ ४९ ॥ बाध्य एवाऽऽत्मसंमोहो न त्वसौ बाधको यतः ॥ प्रत्यस्याथास्म्यवि्नानं न बाध्यं बाधकं यतः ॥ ४६ ॥ बरह्मणोऽविद्या द्वयवद्धानेऽपि तस्यां रुन्धपदायां विदायोगान्नानथष्वसिरिया- शङ्कयाऽऽह । बाध्य इति । नियमे हेतुः । न त्विति । अविदयायास्तमोवहाध्यत्व- नियमे ज्ञानस्य प्रकाडवद्धाधकत्वनियमः फलीत्याह । भ्रत्यगिति । यतो ज्ञानं न नाध्यमतो बाधकमेवेति योजना। न हि सति तमसि सविता नोदेति तद्वद्वि्यमानायाम- विग्मायां विद्या नानवकाशा तथाच सा सखवोदयनान्तरीयकत्वेनानोध पुन्वती तजञमपिः धनोतीति भावः ॥ ४६ ॥ १ ज्ञ. 'विद्धमो" । ९ ब्राहमणम्‌ ] आनन्दगिरिङृतशाद्धपकाशिकाख्यरीकासबणितम्‌ । १२४७ स्वभावानपहारेण संगतिः स्यात्ततस्तयोः ॥ इति चेतसि संधाय स्ैयोगेशवरेश्वरः ॥ ४७ ॥ । अनुभवसिद्ध विद्याविद्योरवीध्यनाधकमवि भगवद्वाक्यमवतारयितुं पातनिकामाह । स्वभावेति । ततःशब्दोऽनुमवपिद्धपरामरीं ॥ ४७ ॥ मोहापनुक्तये माह पपम्माय किरीटिने ॥ बाध्यवाधकरूपं च न व्येतीति परकाश्चयन्‌ ॥ ४८ ॥ ज्ञानान्ञानयोः सखभावानपहारेण संगतिरित्येतद्वाचिपदं वक्ष्यमाणवाक्ये नासीयाश्- इयाऽऽह । मोहेति ॥ ४८ ॥ या निशा सर्वभूतानां तस्यां जागत संयमी ॥ यस्यां जाग्रति भूतानि सा निज्ञा पर्यतो युनेः ॥ ४९ ॥ किं पुनर्भगवानाह तदाह । या निशोति। अविदुषां निशेव ब्रह्मावस्था तत्र विद्रा- ज्ञागतिं यत्राविद्यायां प्वीणि मूतानि जाग्रति सता ब्रह्मविदो न भाति विद्या ध्व्॑ता- दिलर्थः ॥ ४९ ॥ ह्नानाज्नाने ततोऽपेक्षय व्यवहारोऽयमात्मनि ॥ शाश्चीयो लोकिकशातो विरोधोऽत्र न शङ्कते ॥ ५० ॥ ज्ानाज्ञानयोः स्वमावानपहारेण संबन्धे फलितमाह । ततानेति । तयोरुक्तसंबन्ध- सतःशब्दा्ः । ज्ञानमपेक्ष्याहं बरद्येति म्यवहार इतरः सर्वोऽप्यज्ञानमपेक्षयेति भेदस्- दस्मत्यक्षे न केनचिदपि व्यवहारेण विरोधोऽस्तीलय्थः ॥ ९० ॥ . उत्पन्नात्मपरबोधानामात्माविव्ातदुद्धवम्‌ ॥ ¦ सम्यरज्ञानाभिना निलयं दह्यमानं प्रजायते ॥ ५१ ॥ ज्ञानिनोऽपि सवैव्यवहारदृषटरहं ब्रह्मेति ग्यवहारादन्यो म्यवहारः कथमन्ञानकृतः प्रतिज्ञायते तत्राऽऽह । उत्पन्नेति। तदीयसर्वग्यवहारस्य बाधितत्वेनानुवृत्तिरमङृदुक्तेति मावः ॥ ५१ ॥ रेकात्म्यवस्तुयाथातम्यमभिपेत्यात उत्तरः ॥ साप्षादिलयादिकः प्रभ्नो यदेवेतिपुरःसरः ॥ ५२ ॥ ज्ञानाज्ञानाम्यां द्विविधं व्यवहारमुक्त्वा बाद्मणारम्भमुपसंहरति । रेकात्म्येति । यतः पर्ैमाविद्यमशनाया्तस्तदतीतं वत्तुप्रतिपादनाय ब्राह्मणमि्यभः । उत्तरो अन्थ इति शेषः । बराह्मणमवतार्य प्रश्मवतारयति । साक्षादित्यादिक इति ॥ ९२ ॥ मत्याहैष त आत्मेति याङ्वस्क्योऽपि पूववत्‌ ॥ संभाव्यते यतोऽतरैव साक्षादिलयादिलक्षणम्‌ ॥ ५२ ॥ १२४८ सुरेश्वराचार्यृतं इृहदारण्यकोपनिषद्धाष्यवारिकम्‌ [ तृतीयाध्याये र्युक्तिमादतते । प्रत्याहेति । पूर्वस्मिनुषसप्रभे यथोत्तरं तथाऽत्राप्यादौवाहेलर्भः | पर्ववत्मतयुक्तौ हेतुः । संभाव्यत इति । अत्रेल्ात्मोक्तिः ॥ ९३॥ ` निेषनि्णयोक्तीच्छुः कहोखोऽप्याह पूर्ववत्‌ ॥ कतमो याज्ञवल्क्येति स तं प्रत्याह शुद्धधीः ॥ ५४ ॥ द्वितीयप्रश्तात्पर्यमाह । निशेषेति। अशशनायाद्यतीतवस्तुविषयोऽयं प्रश् इत्यर्थः योऽरानायेलयादिवाक्यमादत्ते । स तमिति । शुद्धे निरुपाधिके बरक्षण्यशनायाद्यतीते सदाबरुद्धिमत््वात्कहोराभिप्रेतमेवोत्तरं विवकषुराहेलयर्थः॥ ९४ ॥ ` योऽदनायापिपासादीन्धमौन्सर्वान्विरोधतः ॥ अतीत्य स्तुतेन स्वमहिश्जि व्यवस्थितः ॥ ५५ ॥ तस्यार्थ संक्षिपति । योऽशनायेति । अपङ्गत्वाविक्रियत्वादिखरूपेण विरोधादर्भः षटुस्य तेनेव स्वामाब्येन तदतिक्रम्य यः खरूपेण स्थितः स सकारणसंसाररहितः प्रय- ` गत्मा स्रवान्तरत्वादिस्वरूप इत्यर्थः ॥ ९९ ॥ अशनायापिपासे यस्तद्धेतोरत्ययाःसद्‌ा ॥ अव्येति वस्तुटत्तेन स साक्षादिति श्यताम्‌ ॥ ५६ ॥ रत्युक्तेः समुदायार्भमुक्तवा प्रतिपदम्थं॑विवकर्योऽशनायापिपासे इत्यस्यार्थमाह । अदानायेति ॥ ९६ ॥ शोकादासङ्गवीजाद्धि जङ्गाति ते यथोदिते ॥ इच्छाविहेषास्ताभ्यां च जङ्गिरेऽन्ये सहस्रशः ॥ ५७ ॥ हेतोरत्ययात्तदत्ययश्चेत्को हैतुस्तयोरिति तमाह । शोकादिति । सङ्गात्संजायते काम इति स्मृतेरासङ्गकायच्छाकादिदाब्दितात्कामाददनायापिपापसे जायेते इति योजना । यथोक्तस्मृतिद्योती हिशब्दः । तयोः कार्य प्रसङ्गादाह । इच्छेति ॥ ९७॥ आत्माऽत्येतीति संबन्धो योऽशनायादिलक्षणान्‌ ॥ करियार्थोऽलयेतिश्ब्दशचन्न क्रियार्थो विवक्षितः ॥ ५८ ॥ क्रियापदा्थकथनार्थमादावन्वयमाह । आस्मेति । अद्रानायादीन्धरमान्योऽयेति १ आत्मेति संबन्ध इति योजना । क्रियार्थशरेदत्येतिशब्दस्तर्हि करतरात्मनः सक्रियतं नेत्याह । न क्रियेति ॥ ५८ ॥ = ` ओष्णयं शैत्यं यथाऽल्येति वस्तुन सदा ॥ गतीद्यत्ययवत्वन्न न मानादुपपद्यते ॥ ५९ ॥ कथं तहिं क्रियापदप्रयोगो न हि निरधिषयं पदमस्ति नित्यातुवादिनेत्याह । ओष्णय मिति । चैप्ो गगैमलेतीतिवदयतिु्यः किं न स्यान्न हि संभवति मुस्ये गौणोऽ्था १ ख, "दायाऽऽ्दे" । २ ख. शन्विशेषतः। ९ त्राणम्‌ ] आनन्दगिरिङृतशाङ्मकारिकारूयटीकासंवरितम्‌ । १२४९ यक्तलत्राऽऽह । गतांदीति । अग्रेलङनायादि्िषयो गृह्यते । अनुषपत्तो हेतुः । मानादिति । अत्मनोऽकरियत्ववेदकमान्तंभवादिदर्थः ॥ ९९ ॥ अशनायापिपासे दवे एव नादयति केवले ॥ श्लोकश्च यस्तयो्बीजं तमप्येषोऽतिवतते ॥ ६० ॥ अङनायाद्यलययमुक्त्वा शोका्यत्ययमाह । अश्नायेति। यद्रा कथं तदल्ययो हेत्व- लययादुक्तसस्यात्राप्तीतेरितयाशङ्कयाऽऽह । अशनायेति ॥ ६० ॥ शोकोऽत्रारतिमातरं स्याचेतसो याऽनवस्थितिः ॥ मोहं चादयेति वैचिदयं विषयापटति धियः ॥ ६१ ॥ तस्य खरूपमाह । शोकोऽतरेति । अरति व्याकरोति । चेतस इति । शोकायय- यवन्मोहात्ययं प्रतिजानीते । मोहं चति । तस्य स्वरूपमाह । वैचित्यमिति । किंच तद्विपरीतचित्तत्वं तदाह । विषयेति । तत्तदिन्दियसंबदधरर्यैरपहारो बुद्धरात्मनो विमु- सीकृत्य स्वप्रवणत्वापादनमित्यर्थः ॥ ६१ ॥ -स्वतोऽनानात्मकेऽज्ानादन्ानात्मसमीक्षणम्‌ ॥ मिथ्याज्गानमनात्मामं मोह इत्युपदिश्यते ॥ ६२ ॥ उक्तमोहरूपं प्रपश्चयति । स्वत इति । अद्वये पद्रयन्ञानमतस्तस्मिलद्धीत्वान्मि- शयाज्ञानं तदत्र स्वाज्ञानकार्यं मोहशब्दितमित्यरथः ॥ ६२ ॥ सवंग्रःाणधर्मत्वादश्ननायापिपासयोः ॥ समासेनाभिधानं स्यादि वा शोककायंतः ॥ ६३ ॥ अशनायापिपासयोः समाप हेतुमाह । सर्वेति । सर्व ग्रति वागादिकं संहरतीति प्राणः पर्वग्र्तदेकधरमत्वौच्छोकमूलत्वद्वा तयोः प्रमापतलभोपादानं प्राणः कामो निमि- तमिति भावः ॥ ६३ ॥ असमासेन निर्देशो भि्कायेत्वकारणात्‌ ॥ भहततिररतेः कार्य मोहस्यानथैसंपतिः ॥ ६४ ॥ तयोरिव शोकमोहयोरपि समाप प्राप्ते किमिति न्यासोक्तिसतत्राऽऽह । असमा- सेनेति । कथं भिन्नकायैत्वं तदाह । श्रहृत्तिरिति ॥ ६४ ॥ जरेति परिणामः स्याद्ररीपलितलक्षणः ॥ देहस्य मल्युषिच्छेदो वियोगो देहरिङ्गयोः ॥ ६५ ॥ जरामत्युशब्दयोरर्थभेदमाह । जरेति । विच्छेदं स्फुटयति । वियोग इति ॥६९॥ माणाधिकरणे पूं शोकमोहौ मनोगतौ ॥ _ _ जरामृत्य तु देदस्य धमौषिति विनिधयः ॥ ६९ ॥ १ ख. "हृतिर्ियः । २ क. “तवाद्वाक्यमेक” । ज्ञ. 'त्वदराक्यमैक्यमू” । ३ क. "ति हि नि' । १५७ १२५० सरेश्वराचार्यकृतं शृहदारण्यकोपनिषद्धाध्यवातिकम्‌ [ तृतीयाध्याये- उक्तस्य षटकस्याऽऽश्रयविरेषं दीयति । पराणेति । उक्तविनिश्वयस्यतुमवाु- प्रारित्वद्योती तुराब्दः ॥ ६६ ॥ ` अनायादिसंबन्धो नाऽऽ्मनो वास्तवो मतः ॥ अनिर्मोक्षिपसक्तेः स्यात्तस्य चासङ्गरूपतः ॥ ६७ ॥ ननु तेषामात्मधर्मत्वान्न धीप्राणादिषर्मत्वं न हि ते चेतनादन्यत्र भान्यत आह । अश्षनायादीति । विपे दोषमाह । अनिर्मोक्ष इति । इतश्वाऽऽत्मन्यदानायादिपं- बन्धो न वस्तुतोऽसतीत्याह । तस्य चेति ॥ ६७॥ ' यत एवमतः प्रलयग्याथात्म्यानवषोधतः ॥ अदानायादिसंबन्धः सम्यग्बोधादतो हसुतिः ॥ ६८ ॥ त्वत्पक्षे वा कथं मुक्तिसत्राऽऽह । यत इति । आत्मनि वस्तुतोऽदानायाद्यमावा- ततस्य मोहजत्वाज्जञानात्तदध्वस्तौ मुक्तिः सुकरेलय्थः ॥ ६८ ॥ ` यः स्वकारणसंस्ग; कार्याणामत्ययो भवेत्‌ ॥ अनात्यन्तिक॑रूपत्वादत्ययोऽसौ न गर्ते ॥ ६९ ॥ यः कायौत्ययो नाशः स खकारणप्॑सगस्तदशनायदिरपि खकारणसंसर्ग श्वाल्यय इत्याशङ्कयाऽऽह । य इति ॥ ६९ ॥ ` तत्कारणनिषेधो यः स्वमहिश्नैव वस्तुनः ॥ तमल्ययं मोक्षविधौ तद्ध्ंसः मचक्षते ॥ ७० ॥ ोकप्रसिद्धश्चेदत्ययोऽत्र न गृह्यते तहिं कीटशो विवक्षितस्त्रा ऽऽह । तत्कारणेति। तच्छब्देनाशनायायुच्यते । मोक्षविधौ तत्प्रतिपादने विवक्षिते सतीदयर्थः । तद्विद्वांस मोक्षविदः ॥ ७० ॥ अङ्ञनायापिपासाभ्यां तस्मात्तत्कारणग्रहः ॥ संबर्गात्मातिवतित्वात्तत्कार्यातिगतिस्ततः ॥ ७१ ॥ कारणात्ययादृते कार्यस्याऽऽत्यन्तिकाल्ययायोगादहानायादिङाब्देन तत्कारणं छति- तमित्याह । अङ्षनायेति । कार्यवाचिश्षब्देन कारणग्रहे फटितमाह । संवर्गेति। अरा नाया्यत्ययोकत्या तत्कारणप्राणातिक्रमस्य सिद्धत्वा्तत्कायीशनायादेरपि ध्वल्यं्तं कारणग्रहणमिव्य्थः ॥ ७१ ॥ मृतयुनेवेत्युपक्रम्य तथाच श्रुतिरत्रवीत्‌ ॥ लक्षणं शशनायेति प्राणमूत्युपरबुद्धये ॥ ७२ ॥ अङ्ानायादिना तद्धेतप्रहे वाक्रयोपक्रमोऽप्यनुगुणो मवतील्याह । मृत्युनेति । कार न त १क. "ती दिशः। २ ख. "कषटुला। ग. "कट्टा" । ९ राह्मणम्‌ ] आनन्द गिरिङ़ृतशाञ्ञपकाशिकाख्यटीकासंबरितम्‌ । १२५१ णमव्र रक्ष्यमिल्यस्यानुपारेण मूत्युनवेदमावृतमाीदित्यपक्रम्य कोऽप मृत्युरिलयेकषायां प्राणस्य मृलोग्रहाथेमशनाया हि मृत्युरिति तलसणंश्रुतिरुक्तवती तदुक्तमत्र कारणो- पादानमिल्थः ॥ ७२ ॥ अविचारितससिद्धपरत्यग्ञानरक्षणम्‌ ॥ अश्षनायापिपासादिधमिणं माहुरी श्वरम्‌ ॥ ७३ ॥ किमम्र रक्षयमवान्तरकारणं मूलकारणं वेति वीक्षायामाह । अविचारितेति । अनि वाच्याज्ञानोपाधिकमीश्वरमशनायादिषर्मवन्तमत्रारानायादिषदलक्षयमाचक्षते तनमूरकार-' णमत्र ्रहममिल्य्ः ॥ ७३ ॥ तत्मत्यगात्पयाथात्म्यभासज्ज्ञानोदयात्तमः ॥ परध्वस्याऽऽत्माऽयमत्येति तदुत्थं स्ुदत्ततः ॥ ७४ ॥ अथेशस्येप्ितत्वादल्याभावात्ततकार्यारानायायत्ययायोगादलमनेन कारणग्रहेणेलत आह । तत्त्यगिति । निरुपाधिकं नित्यप्राप्तमन्ञानादनप्तं प्राप्स्यति तचाज्ञानं ज्ञाना दपनीयते तथाच तदुपाधिकेश्वरस्रभावात्ययात्तत्का्शनाया्यत्ययोऽपि सिध्यतीदयर्भः । ननु ज्ञानमज्ञानात्मकमज्ञानतःत्का्ये नापनेतुमति तश्रा ऽऽह । वस्त्विति ॥ ७४ ॥ आत्माऽसामान्यचैतन्यरूपोत्थेनाऽऽत्मगं तमः ॥ जग्ध्वा मानेन निःशेषं भत्यदपूर्णोऽवशिष्यते ॥ ७५ ॥ आत्मा कार्यकारणे चेदल्येति शुन्यनिष्ठं स्यादित्याशङ्कयाऽऽह । आत्मेति । प्रय- ङ्डात्मेति संबन्धः । अप्तामान्येति च्छेदः! अन्यावृत्ताननुगतवस्त्वातमप्रवृत्तवाक्यीयज्ञा- नेनाऽऽत्मगतमन्ञानमशेषं सकार्यं स्वात्मन्येव विलाप्य प्र्यगात्मा. पूर्णो भवति तथाच कुतः शून्यतेलथैः ॥ ७९ ॥ यस्मादेष स्वतो बुद्धो निरिद्यः स्वतस्ततः ॥ शृदधश्वातोऽद्वितीयत्वासलयञ्यक्तः स्वतस्ततः ॥ ७६ ॥ पूर्णत्वं वर्णयितुं प्रतीचः खरूपं हेतुरेतुमद्धागेनाऽऽह । यस्मादिति ॥ ७६ ॥ एवं ध्वस्तात्ममोहस्य कुतोऽविदयोत्थवस्तुभिः ॥ भतीचोऽस्त्यभिसंबन्धो हरशनायादिलक्षणेः ॥ ७७ ॥ उक्ततच्चन्ञानात्तद्ञानतजध्वंे पूर्णत्वं तस्य सुस्थं भवतीति ज्ञानफलमाह । एव- पिति । उक्तवस्तुपरकारन्ञाेनेति यावत्‌ । कारणध्वसतौ. कारय्वलि्यक्तेति वत्तु हिब्दः ॥ ७७ ॥ यथा विडद्धमाकाशं सति वाऽसति वा मले ॥ नीहारादौ तथैवाऽऽत्मा कायैकारणवस्त॒नि ॥ ७८ ॥ १२५२ सुरेशवराचार्यकृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ तृतीयाध्याये सकायाज्ञानध्वसेरात्मा पूर्णश््पर्व परिच्छिन्नतवादशुद्धः स्यादित्याशङकथाऽऽह । यथेति ॥ ७८ ॥ प्रलयग्याथात्म्यदृष्याऽऽत्मा कारणं स्वतमोवधि ॥ बाधित्बाऽश्ानसंसारो यालयपूरवादिरूपताम्‌ ॥ ७९ ॥ आत्मा सदा शुद्धश्न्न तस्य कारणत्वं नो चेदपूवदिरूपत्वासिद्धिरिलयाश चाऽऽह । प्र्यगिति ॥ ७९ ॥ श्ोकमोहायतः स्यातां सूत्रकार्योपटक्षणम्‌ ॥ जरामृत्य विराजश्च स्वैकार्योपसंहूतिः ॥ ८० ॥ अश्ञनायादिना तत्कारणं गृहीत्वा ज्ञानात्तन्नारो पु्णीवशेषो दशितः संप्रति शोका. दिनाऽपि तत्कारणं ग्राह्ममि्यौह । शोकेति । अतःशब्देन शोकदेरशनायादिना तुल्यवाक्योपात्ततवोक्तिः । मरकारणापिक्षया सूत्रस्य कार्यत्वम्‌ । जरादिनाऽपि तत्का रणं लक्ष्यमित्याह । जरेति । उपलक्षणफलमाह । सर्वेति । सस्य कार्यस्य सहेत" रुपसेहतिरसिमन्पक्षे रम्यते तुक्तमुपटक्षणमिलर्थः ॥ ८० ॥ अध्यात्माद्यधियज्ञादेराधिदेवतरूपता ॥ पुरोक्ताऽथवती चैवं सति सव भवेद्‌धुवम्‌ ॥ ८१ ॥ अदानायादिशब्दभूखकारणसूत्रविराजां ग्रहे कारणात्ययात्कार्यस्याऽऽलन्तिकात्यय- पिदधरमक्तिपिद्धिरित्युक्त्वा तत्रेव श्रोतं लिङ्गमाह । अध्यात्मादीति । नानारूपेण स्थितस्य वागादेरग्यादिकारणात्मत्वं सोऽभिरभवदिल्यादिना यदुक्तं तत्सर्वं कारणाद्य- यादात्यन्तिके कायत्यये सफलं स्यादवागादिकार्यस्य हि कारणाग््यादिभाववचनं कार- णात्ययात्कार्याल्ययं सूचयति विदयाप्रकरणस्थोद्रीथोपासनं च तत्फडेनैव फलर्वेन्न च वागदेरात्यान्तिकनाशामवे तयुक्तं नापि सति कारणे तदालयन्तिकनाशोऽतो वागदिः स्वकारणापत्तिद्रारा तदूष्वस्त्याऽऽयन्तिकध्वस्तौ कममुक्तिरुद्रीथोपास्िफलमिति वागा- दयग्यादिमाववचनं कारणालयादात्यन्तिकिकार्यीतल्ययोतीलय्थः ॥ ८१ ॥ ` सर्वौण्युपासनान्येवं ब्रह्मविद्याभिसंगतेः ॥ विद्याधिकार पक्ततवादर्थवन्तीति निथितिः ॥ ८२ ॥ उद्धीथोपा्तिवदुपास्त्यन्तराण्यपि विदयाप्रकरणस्थानि तचोगात्तत्फलेनैव फर्वनि कारणात्ययात्कायीतययं प्रकरणाद्रमयन्तीत्याह । सर्वाणीति ॥ ८२ ॥ परतीचोऽसङ्गयाथातम्यान्मो हादे शाप्यवस्तुतः ॥ परयज्मात्रावशेषत्वात्कुतः षष्यर्थसंभवः ॥ ८३ ॥ १ख.ग. शरलुवि"। २ क. ग. "हतेः ॥८०॥ ३ व. "यारङकयाऽऽद । ४ ग. “वदि नच। 4 तरास्मणम्‌ } आनन्दगिरिङृतशास्ञमकारिकारुयरीकासंवरितम्‌ । १२५३ योऽशनायेत्यादिवाक्यस्य कार्यकारणातीतपरत्यकपरत्वभुक्त्वा तस्य वस्तुतोऽशनाया- त्यये हेत्वन्तरमुक्तेत्वतुवादपू्वकमाह । भतीच इति। पषठयर्थः संबन्धः स तनैकसि- नयुक्तो दवि्ठत्वादिलर्थः ॥ ८३ ॥ हेतुहेतुमदुक्टेतथास्येयं ्यमात्मानि ॥ आनन्दवद्रा शङ्थोक्तिर्योऽदनायेतिपूषिका ॥ ८४ ॥ मूलकारणादत्ययेरङानायादिसंगातिरात्मनो वस्तुतो नेलेतदतर ्रतिपायमसतु तथाऽपि तदत्ययानां परस्परं कः संबन्धो येनैकवाक्योपात्ततेत्याशङ्कयाऽऽह । हेतिति । कार- णातययात्पूतरात्ययस्ततो विराडतयय इत्यथः । मा भूदशनायादीनामात्मपर्मवं तद्ूपतव तु स्यादानन्दादिवदित्याशङ्कयेदमेव वाक्यमवतारयति । आनन्दवदिति ॥ ८४॥ स्वाभाविकत्वं मा भापच्छोकादेरात्मसौख्यवत्‌ ॥ यस्मिन्सत्येव यत्सत्स्यात्त॑स्मिस्त्वसति तन्न सत्‌ ॥ ८५ ॥ शङ्खोत्तरस्य शरुतेस्तात्प्यमाह । स्वाभाविकत्वमिति । शोकादेरात्मरूपत्वामवे युक्तिमाह । यस्मिन्निति । अज्ञानान्वयव्यतिरेकित्वात्तदात्मकं शोकादि तन्नाऽऽत्म- रूपं रञ्जुपर्पवदिव्य्थः ॥ ८९ ॥ अशनायादिकांस्तस्मात्कायंकारणलक्षणान्‌ ॥ तद्िरुदधात्मविज्गानादभ्वंसित्वाऽऽ्मेकलो भवेत्‌ ॥ ८६ ॥ अशनायादीनामात्मधर्मत्वदरूपत्वामवि फलितं वाक्यार्थमुपसंहरति । अनायादि- कानिति ॥ <६॥ परमात्मस्वभावोऽयं स्वयं श्रुत्या प्रपञ्चितः ॥ एतमेव तमात्मानं विदित्वोक्तन वर्मना ॥ कवयुत्थाय ब्राह्मणा यन्ादधिक्षाचर्यं चरन्ति हि ॥ ८७॥ व्याख्यातवाक्यार्थमनुवदति । परमात्मेति । उक्तखभावस्याऽऽरथत्वं व्युदस्य शाब्दत्वं वक्तुं खयमित्युक्तम्‌ ¦ तज्ज्ञानां संन्यापरं विषातुमुत्तरं वाक्यं तदादत्ते। एत- मिति । का्यकारणात्ययद्वारा तमात्मानमेतं विदित्वा व्युत्थाय भिक्षाचर्य चरन्तीति योजना ॥ ८७ ॥ अधिकारिविशेषस्य ज्ञानाय ब्राह्यणग्रहः ॥ न संन्यासविधि्यस्माच्छरतौ कषत्रियवैययो; ॥ ८८ ॥ संन्याप्तविधायके वाक्ये किमितयधिकारिणि बाह्मणपदं तत्राऽऽह । अधिकारीति। किमिति तस्यैव संन्यापेऽधिकारो ज्ञाप्यते तत्राऽऽह । नेति ॥ ८८ ॥ ~ % इदमर्धं क. ग. पुस्तकयोननं विद्यते । = 2, १२५४ सृरेश्वराचार्थकृतं शृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ तीयाध्याये- त्रयाणामविरेषेण संन्यासः श्रयते भरुती ॥ यदोपलक्षणा् स्याद्राष्यणग्रहणं तदा ॥ ८९ ॥ ाष्याभिप्रायमुक्त्वा स्वाभिप्रायेण ब्ाह्मणग्रहणस्यार्थमाह । जयाणामिति। बहमच- यदेव प्रतजेदित्यादिशरुतौ वणैत्रयस्य सामान्येन संन्याप्तः शरूयते न च ब्राह्मणग्रहानुसारेण सामान्यश्रुतिरविहेषे नियम्यते-- “व्राह्मणः क्षत्रियो वाऽपि वैदयो वा प्रननेदगृहात्‌"' । इतिविोषस्मृत्यनुगृदीतसामान्यश्रुतेः संकोचायोगायदा ब्राह्मणवल्षत्रियवैदययोरपि सन्याप्राधिकारस्तदा विशेषणमुपलक्षणाथेमाचारादृ्टस्तु प्त्युक्तेति भावः ॥ ८९ ॥ कर्माधिकारविच्छोदि ज्ञानं. बेदभ्युपेयते ॥ कुतोऽधिकारनियमो व्युत्थाने क्रियते बरात्‌ ॥ ९० ॥ संन्यासे ब्राह्मणाधिकारनियमासंभवे युक्तिमाह । कर्मेति । कुतो बटादिति संबन्धः। फरत्मा संन्यासतः साक्षात्काराधीनत्वान्न विधेयः पाधनरूपस्तु प्रयोजकन्ञानाधीनो वा परोक्षन्ञानकृतो वा यद्यपि विधेयस्तथाऽपि ज्ञाने त्यागहेताविषटे न तच्राधिकारनियमो हेत्वमावादि्यर्थः ॥ ९० ॥ .भरत्यग्याथातम्यविङ्ञानस्वभावभेःरसम्यते ॥ व्युत्थानं यस्य यस्य स्यात्स स व्युत्थातुमरति ॥ ९१ ॥ कुतो हेत्वभावस्तत्राऽऽह । प्रत्यगिति । यथोक्तान्यतरज्ञानस्वभावः संन्यापतं प्रयोज- यतीति साध्यते चेत्तहि यस्य ब्राह्मणादीनामन्यतमस्य व्युत्थापक्रं ज्ञानं स्यात्स व्युत्या- नेऽधिकारीतीष्टनियमातिद्धिरित्यथः ॥ ९१ ॥ एवं चेद्राह्मणोक्तिः स्यादध्वस्ताविद्यगृद्ीतये ॥ स ब्राह्मण इति स्पष्टं श्रुतिरन्ते च वक्ष्यति ॥. ९२ ॥ तरैवणिकस्य संन्यासाथिकारशरेद्राद्णग्रहणं किमभमित्याशङ्कयोपरक्षणार्थत्वाद्रय- म्तरमाह । एवं चेदिति । तरैवणिकाधिकृतं चे्युत्थानं तदा तत्पूवैकताक्षात्कारफलमू- ताविद्यारहितस्वरूपानुवादार्थ ब्राह्मणपदं युक्तं च विशेषावस्थायां कषत्रियादेरपि बराह्मण्वं राजसूयादौ तत्रापि तच्छन्दादिति मावः । कथं बराह्मणपदेन फलावस्थोच्यते वाक्यशे- षादित्याह । स इति ॥ ९२ ॥ प्राणस्वान्ततनूधरमा अदनायादिरक्षणाः ॥ य एते सरवश्रतेषु वर्न्तेऽम्भःपवाहवत्‌ ॥ ९३ ॥ एतमित्यादिवाकये सेन्याप्विधिपरे ब्राह्मणग्रहणस्य तातपर्यमक्तमिदानीमात्मपदार्थं व 1 १ क, ^त्थानम । ९ ब्राहमणम्‌ ] आनन्दगिरिकृतशाख्पकानिकास्यदीकासंबणितम्‌ । १२५५ संप्ारनिभुक्तमुक्त्वा तज्जञानात्ततो विरक्तस्य व्युत्थानमिति वक्तुं सं्ाररूपमनुवदमदा- नायादिपाश्रयमनुचदति । प्राणेति । तस्य सरवप्राणिषुं॒सोतोभावेन नैरन्तयमाह । य एत इति । अानायादयो ये पूरवत्ोक्ता एते मृतेषु ॒तोयसरोतोव्वतन्ते सदेति योजना ॥ ९३ ॥ ` संसारोऽनयै इयेष मरलञओओरैकरेतुकः ॥ यतो बिभ्यति भूतानि परोत्कर्षगतान्यपि ॥ ९४ ॥ बन्धरूपमनूदयते चेककिमहानायाघनुवादेनेत्याशङ्कयाऽऽह । संसार इति । न तस्य संप्ारतेनानरथत्वं वस्तुत्वादिति चेन्नेत्याह । प्रत्यगिति । कथं संसारोऽनर्थो न हि सर्व- सयहणीयस्य तस्य तथात्वमत आह । यत इति । अतिशयपदवीमापन्नान्यपि बह्मा- दीनि भूतानि यज्निमित्ततया भयमाज्ञि भवन्ति स कथं नानर्थोऽविवेकिनो हि तसे सृहयन्लन्ये तु तं तित्यक्षन्तीदर्थः ॥ ९४ ॥ कारणं प्रतयगङ्गानं कार्य संसार उच्यते ॥ तद्रिरुद्धात्मकः परतयद्बरह्मापूवादिवाक्यतः | ९५ ॥ उक्तं संसारं विभजते । कारणमिति । कायं पूत्रादि तदुभयं संसार एवेति भावः। पंाररूपमनू्ाऽऽत्मशब्दार्थमाह । तद्विरद्धेति । कार्यकारणात्मकबन्धविपरीतरूपः प्रयङ्डिन््यत्र प्रमाणमाह । ब्रह्मेति ॥ ९५ ॥ एतं तमिति वाक्येन दृष्यादेः साक्षिणं शरुतिः ॥ अनुश्रापेतदुःखेन साक्षात्संगतिमत्रवीत्‌ ॥ ९६ ॥ आत्मपदार्थमुक्त्वा तमेतमितिपदयोरथेक्तिपुषैकं सामानाधिकरण्यलन्धमर्थमाह । एतमिति । तमिति त्वम्थमनुदय तस्य तदर्थनेतमिति परामृष्टेन साक्षादेकरसतया संगतिं सामानाधिकरण्यवाक्येन श्ुतिरवोचदिति योजना । यंरतमिति त्वमस्य तमिति तदभे- स्योक्तिः ॥ ९६ ॥ तं इृष्यादिदशे साक्षादात्मानं कलितात्मनाम्‌ ॥ तमेतमिति विज्ञाय यथाव्यार्यातलक्षणम्‌ ॥ ९७ ॥ विदितवेलयस्यार्थमाह । तमिति । पृवीर्धेन त्वमरथानुवादः । एतं यथाव्याख्यातमश- नाया्यतीतामिति -तदर्थातुवादः । तमेतमापाततो विज्ञाय ब्युत्तिषठन्तीतयथैः । इतिशब्दो वयुत्थानपरामरीं ॥ ९७ ॥ उषस्तोक्तो विरेष्योऽत्र कहो खोक्तो विशोषणम्‌ ॥ एवं संसारबिष्वस्तिस्तदधेतो्गीनहानितः ॥ ९८ ॥ एतं तमिश्न॒विरोषणविरोष्यत्वग्यवस्थामाह । उषस्तेति । इत्यं विरेषणविशे- प्यते प्रतीचो बरह्मत्वन्नानात्तदन्ञानध्वस्तया तज्ञबन्धध्वक्तिफरमाह । एवमिति ॥९८॥ १२५६ सुरेश्वराचार्यड़ृतं शहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ तृतीयाध्याये- ` घटाकाशो महाकाश्च इत्युक्तेः केवलं वियत्‌ ॥ यथाऽधिगम्यते तद्रत्साक्नादिद्यादिलक्षणः ॥ ९९ ॥ ` भेदसंसर्गहीनोऽथस्तद्धतुध्व॑सवर्मना ॥ एतस्मादेव विज्ञेयो वाक्याश्नान्यप्रमाणतः ॥ १०० ॥ विशेषणविरेष्यतवे तत्त्वमथयोर्गीरोत्पलवद्वाक्यार्थो नाखण्डः स्यादित्याशङ्कया ऽऽह । घटेति । तस्य सिद्धत्वेन मानान्तरयोग्यतया वाक्यतात्य्यागम्यतेति चेन्नेत्याह । तद्ध स्विति । भदादिहेववज्ञानध्वंसद्वारा वाक्यदेवाखण्डार्थो ज्ञातुं शक्यस्तत्र मानान्तरासं- भवस्यासङ्ृदुक्तेरि्थः ॥ ९९ ॥ १०० ॥ साक्षादित्यादिकं सर्वमुषस्तमश्नगोचरः ॥ योऽदानायेति चा्रोक्तो संभाव्यं तदशेषतः ॥ १०१ ॥ इतश्च कहोखोक्तस्य विरोषणतेतरस्य विरेप्यतेलयाह । साक्नादिलयादिकमिति। तस्मादस्मदुक्तं विशेषणविरोष्यत्वमेषटव्यमिति शेषः ॥ १०१ ॥ सामान्यमात्रपत्ुक्तेन यथापृष्टवस्तुधीः ॥ पूर्वत्राभूद्यथा साघ्षादिति प्रत्यक्तितो मतिः ॥ १०२॥ नन्वनपेक्षितं कहोखवाक्यमुषस्तवाक्यमेवाऽऽत्मयाथात्म्यं यः प्राणेनेतयादिना वेदय- त्यतो नेदं विदोषणविशेप्यत्वमत आह । सामान्येति । तथाच तदपेक्षमुषस्तवाक्यमिति युक्ता यथोक्तव्यवस्थेति रोषः ॥ १०२ ॥ पोर्वापर्य यथायोगं क्त्वान्तयोः पदयोदेयोः ॥ पर्वं यदि विदित्वेति तदा द्वेधा प्रकरनम्‌ ॥ १०३ ॥ एतमित्यादि व्याख्याय विदित्वा व्युत्थायेति यथाश्रुतं वा पौरवापयैमन्यथा वेति संदिदानं प्रयाह । पौवापर्यमिति । तत्र पाठक्रमोऽनुस्तियते चेत्तदा वेदनं द्विविधं संभवतीत्याह । पूवंमिति ॥ १०३ ॥ ज्ञानस्वभावाद्रध्युत्थानं ेयवस्तृपरोषतः ॥ व्युत्थाने चोद नापेक्षा नाधिकारोपमदंतः ॥ १०४ ॥ कथं तद्धि तत््वप्तक्षात्करणं वा प्रयोजकज्ञानं वा तत्राऽऽदं प्रत्याह । ज्ञानेति । स्रक्षात्कारवकादयुत्थानं वस्तुखरूपमनुसृत्य तदात्मनैव स्थितिखन्न तन्न विधिः खरूपे फटात्मनि विष्यभावात्साक्षात्करेण विधिपुरुषंबन्धस्य निरासादधिका्थभावा चेतयर्थः ॥ १०४ ॥ शाब्दी वा प्रतिपत्तिः स्यादव्युत्थानादेः प्रयोजिका ॥ विध्यर्थो क्वपि बास्यादिस्तथोध्वमपि दृश्यते ॥ १०५ ॥ १ ज्ञ. °न्तरायो* । २ ज्ञ. 'त्पयेग' । ३ ल. ग. "दितः प्रः । ९ तरणम्‌ ] आनन्दगिरिकृतशाख्मकाशिकाख्यटीकासंबणितम्‌ । १२५७ द्वितीयं प्रत्याह । शाब्दीति | अधीतसाङ्गखवाध्यायस्य शब्दोत्था संन्यासपूरपक- श्रवणादिग्रयोनिका धीर्यदि विदितवत्युच्यते तदा प्ता्ात्कारार्थं सन्यासादिविधिर्यक्त र्थः । नासिन्वाक्ये विभिरसि लिडाद्यश्रवणात्तत्कथमिह संन्यापादिविभिरिलादा- ङ्याऽऽह । विधीति । यद्यपीह विभि॑दरयते तथाऽपि बाल्यादिर्विधेयः सहकारथ- न्तरविधिरिति न्यायात्तिष्ठासेदिति चोत्तरत्र विधिः स्पष्ट इव्यर्थः । उक्तन्यायचोती हिशब्दः ॥ १०९ ॥ व्युत्थायाथ विदित्वेति पौर्वापर्यं यदेष्यते ॥ व्युत्थानसाधना विवेत्ययमर्थो भवेत्तदा ॥ १०६ ॥ पाठक्रमपलषे वेदनं विभज्य व्यवस्थामुक्त्वा श्रौतात्कमादर्थक्रमो बलवानिति पै्वीप- यान्तरमाह । व्युत्थायेति । शरोतक्रमन्यवच्छेदकोऽथडाब्दः । तत्र ज्ञानस्य श्रवणा- दिद्वारा संन्याप्तः साधनमित्यक्तं भवतीत्याह । व्युत्थानेति ॥ १०६ ॥ विदित्वा कथमिलस्य भत्युक्त्यथा परा शरुतिः ॥ तस्मादिदयादिका योज्या न्यासहेतुत्वसिद्धये ॥ १०७ ॥ पाठक्रमे संन्यासस्य धीप्राधनत्वाधिद्धेनासावनुसरणीय इत्याश्ङ्कयाऽऽह । विदि- तेति । विदित्वा ग्युत्थानमिति मते कथं संन्याप्स्य वेदनपाधनत्वं न हि पश्वाद्धावी पूर्वसिद्धस्य हेतुरिति चोद्यं परिहरतु तस्माद्राह्मणः पाण्डित्यमित्या्या श्रुतिरत्र हि प्रयोजकन्ञानवतः संन्यासिनः पाण्डित्यादि विधीयतेऽतः संन्यासस्य धीदेतुत्वार्थं विपरी- तक्रमवयथाक्रमेऽपि नावद्यमित्यः ॥ १०७ ॥ तस्मादेव॑विदिल्येवं तथायोरध्वं भरवरष्यति ॥ निःशेषकर्मरयन्यासं विद्रायाः साधनं श्रुतिः ॥ १०८ ॥ पोवीपर्यद्वयेऽपि संन्यासस्य श्रवणद्रारा ज्ञानोपायत्वमुक्ते तत्र॒ वाक्यदोषं प्रमाण- यति। तस्मादिति। एवं श्रुतिरिति संबन्धः तत्रोपरतशब्देन व्ियाप्ाधनतया संन्यासो विधास्यते ॥ १०८ ॥ संन्याससाधनं श्नानं नि्वक्त्यत्रापि च श्रुतिः ॥ यथा तथा पराशात्र श्ुतयः सन्ति कोटिशः ॥ १०९ ॥ न केवट वृहदारण्यकश्रुतावेवाऽऽत्मधीमाधनतया संन्यापतविधिः कितु श्ुत्यन्तरेऽपी- त्याह । संन्यासेति । अपिकारचकारौ पूर्ोत्तरवाक्यपरामर्शा्थो तावग्रे ठेशतो दरशे- यिष्यति ॥ १०९ ॥ ज्ञानानुरोधिनी यद्रसरत्तिः प्राणिनामिह ॥ तथेहापि शुतिर्वक्ति पत्यग्याथारम्यवेदिनाम्‌ ॥ ११० ॥ १यख.ग. "ण ह्यत्र। १५८ १२५८ सुरेश्वराचार्थङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये- ननु प्रामाणिकोऽपि संन्यासः कस्मात्मरयोजकल्ञानवताऽऽद्रियते कर्मानुष्ठानादभिल- पितलाभात्तत्राऽऽहं । ज्ञानेति । यथेह कर्मणि कामिनां श्रौतज्ञानात्पवृत्तिस्तथा तत््या- गेऽपि प्रयोजकन्ञानवतां प्रवृत्ति वक्ति श्रुतिस्तथाच कमणीव संन्यापे प्रवृत्तिरवदयभा- विनी विवेकिनामिलयर्थः ॥ ११० ॥ पुत्रोत्पत्ति समुद्य दारान्परिजिधृक्षति ॥ यतो दारां उ्योगस्ततः पुत्रैषणोच्यते ॥ १११ ॥ विदित्वा ग्युत्थायेति यथायोगं क्रममुक्त्वा व्युत्थानप्रतियोगिप्रददयीना पुतरेषणाया- त्यादौ पुत्रेषणाराब्दाथमाह । पुत्रेति ॥ १११ ॥ पुरुषार्थाय यन्ना खन्धात्माऽपि कुटारवत्‌ ॥ अप्रविदय प्रयोगं तद्वित्तमिप्युपदिश्यते ॥ १५२ ॥ वित्तेषणायाश्रेलत्र वित्तशब्दाथमाह । पुरुषार्थायेति । न हि कुठारः स्वरूपेण प््ञपि विना व्यापारविशं दारु विदारयति तद्वदधियमानमपि नानुषठानाद्ते फलमङ्कुरयति तद्भवादि वितत प्रसिद्धमिवय्थः ॥ ११२ ॥ यत्वात्मलाभमात्रेण पुरूषाथसमापिकृत्‌ ॥ व्युत्थानं तद्रलादेव न तु यस्स्याद्ववादिवत्‌ ॥ ११२ ॥ वित्तराब्देनोपासिमपि गहीत्वा तते व्युत्थानं भाष्योक्तमयुक्तं तदलाद्धि व्युत्थानं तेतो व्युत्थाने हेत्वभावात्तदस्थाने स्यादिति भतृप्रपञ्चमतमाराङ्याऽऽह । यखिति। आत्मधीबलादेव व्युत्थानं नेोपासिवशात्तस्या गवादिवदात्महाभमात्रेण पुरूषाथौहेतुत्वा- दतो गवदेरिव ततोऽपि ब्युत्थातव्यमिल्य्थः ॥ ११३ ॥ रतयग्गानसं भूतकामोत्थं साधनात्मकम्‌ ॥ देवतादिपरिज्ञानं मन्रवद्वित्तयुच्यते ॥ ११४ ॥ वित्तादच्र व्युत्थानं श्रूयते न चोपास्तौ वित्तपदप्रपिद्धिस्तत्कथं ततो व्युत्थानमतं आह । प्रत्यगिति । मन््रादिकारकवदुपास्ेमनुषवित्तत्वामावेऽपि देववित्तत्वाक्ततोऽपि भयुत्यानमेत्रष्टव्यमिल्यथः ॥ ११४ ॥ नाऽऽत्मानं लभते करम यतो वित्तगृते ततः ॥ वित्तेषणेयं कर्माथी न लोकार्येति नि्ितिः ॥ ११५ ॥ वित्तशब्दस्यार्थान्तरं वक्तु भूमिकां करोति । नाऽऽत्मानमिति। न टोका्थी सक्षा- दिति शेषः ॥ ११९ ॥ | निल्यकमपसिद्छथमतो वित्तमिरैष्यते ॥ न चलामि भवेद्राक्यं पृथग्लोकेषणाग्रहात्‌ ॥ २१६ ॥ १क. रः स" ९ ब्राहमणम्‌ ] आनन्दगिरिङतशा्भकाशिकाख्यटीकासंबलितम्‌ । १२५९ एवमपि कथं वित्तशब्दस्यार्थात्तरं तदाह । नित्येति । यतो वित्तं विना न कर्म लोकिकप्तामर्यकिरहादतो निलयकरममतिपच्र्थमस्मि्वाक्ये वित्तपदं यदि तेन लोकसा- धनमेव गवादि गृह्येत न नित्यं कर्मं तदा विततेषणायाः पकाश्चालृथगेव टोकेषणा- गहाहलोकशब्देनैव तत्साधनकितिस् गृहीततवा्विततेषणायश्रत्रापि तन्मात्रे पृन- रुक्तिः स्यादतो वित्तेषणाशब्देन निलयकमंर्थमुदयमो विवक्षित इव्यर्थः ॥ १११ ॥ छोकानुदिश्य यः कामस्तत्साधनतसमाश्रयः ॥ लोकैषणेति तामाहुः काम्यकमीर्थमु्मम्‌ ॥ ११७ ॥ रोकेषणायाश्ेतयत्र ठोकेषणाशब्दाथमाह । लोकानिति । फञेच्छया तद्धेतुविषयो यः कामः प लोकेषणेत्युच्यते तां च काम्यकर्मीथैमारम्ममाहुरिति योजना ॥ ११७॥ यतोऽसाधनसाध्यं त॑ प्रल्यगात्मानमात्मना ॥ साक्षादिदयादिनाऽ्ञासीद्िरुदधं साध्यसाधनैः ॥ ११८ ॥ ्युत्यानप्रतियोम्येषणात्रयमुक्त्वा तत्प्रयोनकमनुवदति । यत इति । तृतीयाद्वय- मित्थंभवे । अपताध्यप्ताधनत्वं साधयति । विरुद्धमिति । सिद्धत्वात्परमपुरूपा्त्वाचे- त्थः ॥ ११८ ॥ । साध्यसाधनरूपाभ्यस्तस्मादुक्ता्थवेदिनः ॥ व्युत्तिष्न््येषणाभ्यस्ते तद्रिरुदधात्मकत्वतः ॥ ११९ ॥ यतःग्ा्दपेक्षितं परयन्प्रयोज्यं व्युत्थानं सप्रतियोगिकं निगमयति । साध्येति । क्रियाकारकादिविरक्षणात्मदशिनां कथमेषणाभ्यो व्युत्थानं तस्याप्याविदयत्वेनेषणात्वा- दियाशङ्कय ज्ञातखरूपवरादित्याह । तद्रिरुद्धेति । आपातदरशिनामेषणापरिष्णुद्ट- खरूपपताक्षाचिकीर्षेया प्युत्थानमिलय्थः ॥ ११९ ॥ अज्ञानकामनन्यतवं बाखनःकायक्मणाम्‌ ॥ सोऽकामयत इयेवं पुराऽप्यक्तं तमस्विनः ॥ १२० ॥ इतश्च विरक्तस्य जिज्ञापोर्यक्तमेषणाम्यो व्युत्थानमिलाह । अङ्गानेति । त्रिषिध- मपि कम्ञानपूर्वकात्कामाजायते तद्विरक्तस्य विविदिषो्क्तमेषणाम्यो व्युत्यानमि- लरथः । विरक्तो न्युसतिषठति चेत्कस्तहिं कर्ेण्यधिकारीति तत्राऽऽह । सोऽकामयतेति।. अज्ञस्याविर तस्य॑ देवानां पदोः कर्माधिकारस्तृतीये व्याख्यात इत्यथः । अपिरविरक्तः समुच्चयार्थः ॥ १२० ॥ “यदृज्ानातमदचिरया तञ्ज्नानात्सा कुतो भवेत्‌ ॥ प्रलयग्ञानोदयेऽतः स्याभिषटततिः स्वैकर्मणाम्‌ ॥ १२१ ॥ ~~~ = १क. “स्य क । १२६० सुरेश्वराचार्यङृतं बृदारण्यकोपनिषद्धाप्यवातिकम्‌ [ तृतीयाध्याये- ज्ञानिनोऽपि कर्दर्शीनात्कथमन्ञस्य कर्माधिकारो, दृदयन्ते हि ज्ञानिनोऽपि कर्मिणो जनकादयस्तत्राऽऽह । यदज्ञानादिति । ज्ञानान्ञानयोर्मिथो विरोधाज्ज्ाने सलयज्ञानायो- गात्तनिमित्तप्रवृत्िरप्ययुक्ता तद्धीस्तु बाधितानुवृच्येलयसङ्ृदुक्तमिय्थः । ज्ञानिनोऽक- माधिकारे फकितमाह । भत्यगिति ॥ १२१ ॥ ` जिज्ञासुरपि चैतस्य यथोक्तस्याऽऽत्मवस्तुनः ॥ सरवेषणानिहृत्यैव तञ्जनानं समवायात्‌ ॥ १२२॥ अस्तु ज्ञानिनो व्युत्थानं ज्ञान्येत्याराङ्कय विरक्तस्याविरक्तस्य वेति विकर्प्याऽऽचं दूषयति । जिङ्गासुरिति। अज्ञस्यापि विरक्तस्य ज्ञानार्थं भयुत्थानं का्यमितयथैः॥१२२॥ “यस्तु त्यक्त न शक्रोति रागादिप्रबलत्वतः ॥ रागादिहेतुनाशञार्थं कार्यं कर्मैव तेन तु ॥ १२२ ॥ कल्पान्तरं प्रत्याह । यस्त्विति ॥ १२६ ॥ आररु्ोभुनेर्योगं कम कारणमुच्यते ॥ योगारूढस्य तस्यैव दमः कारणमुच्यते ॥ १२४ ॥ अविरक्तस्य कर्माधिकारे मानमाह । आरुरुक्षोरिति । योगश्िततशुद्धिः । उक्तं हि योगशित्तवृत्तिनिरोध इति । विरक्तस्य संन्यासाधिकारे मानमाह । योगेति॥१२४॥ न्याय्यां इतति समुटदष्य तदिरुद्धतया स्थितिः ॥ व्युत्थानमिति तामाहव्युत्थानज्ञा महाधियः ॥ १२५ ॥ किं तद्युत्थानं यद्विरक्तस्य कर्तव्यं तदाह । न्यांय्यामिति । एषणानुगुणतया स्थितिमतिक्रम्य तत्प्रतिकूरत्वेन या ॒स्थितिस्तां व्युत्थानमिति विवेकिनो वदनी- त्यथः ॥ १२९ ॥ सामन्ती ्युत्थितो राना विरोधेन व्यवस्थितौ ॥ व्युत्थानक्षब्दो लोकेऽपि भरसिद्धोऽतर तथैव सः ॥ १२६ ॥ तत्र छोकप्रिद्धं प्रमाणयति । सामन्त इति । राज्ञा सह विरोधेन तत्प्रतिकूल- तया स्रामन्तस्य स्थितौ स्तलयामसौ व्युत्थित इत्ययं व्युत्थानशब्दो रोके प्रयुज्यतेऽ- त्रापि वाक्ये प्र व्युत्यानशब्द छोकवदेव नेयो टोक्वेदयोः श्ञब्दा्थाविदोषादविशि- स्तु वाक्यार्थं इति स्यायादेषोऽचर व्युत्थानमेषणाप्रातिूल्येन्‌ निव्यीपारतयऽवस्यान- मिल्थः ॥ १२६ ॥ भिक्षया क्ष्यते चया ह्याकिंचन्यैकसंश्रया ॥ अपममापरिग्रदोक्तेमिष्कमा मुनिरुच्यते | १२७ ॥ १क.ग. राज्ञो । ९ बर्मणम्‌ ] आनन्द्गिरिङृतशाखपकाभिकारूयटीकासंवितम्‌। १२६१ अथ मिक्षाचर्यमिलत्र मिक्षारशब्दस्य विवक्षितमर्थमाह । भिक्षयेति । तदीयच- याया लोकशाखब्रसिद्यर्थो हिशब्दः । अकिंचनमात्रसंबन्धा वृत्तिमिक्षाशब्देन र्षय- तामाकिंचन्यं तु न जानीमस्तत्राऽऽह । अममेति ॥ १२७ ॥ एषणा कामपर्यायः कामशापाप्तगोचरः ॥ अवाप्नाशेषकामेऽसौ भवंस्तन्मोहतो भवेत्‌ ॥ १२८ ॥ मुनिशब्ितस्याकिंचनस्य श्रुतिवजानप्कम्यभुकत्वा ततरैवोपपत्ति वक्तुं पातनिकामाह । एषणेति । आत्मन्याप्तकामे भवन्कामसतन्मोहजो न वस्तुतोऽस्ति कामामावे चानुष्ठाना- भावात्रैष्कर्म्यमिलयर्थः ॥ १२८ ॥ ` आनन्दैकस्वभावत्वान्नाऽऽत्मनः युखकामिता ॥ विरोधात्स॒खरूपस्य न दुःखेन समागमः ॥ २२९ ॥ आत्मनोऽनात्मकामामवेऽपि परमानन्दे सोऽस्तीति तत्प्युक्तमनुष्ठानमपि स्यादि- लाराङ्कयाऽऽह । आनन्देति । तहि दुःखनिवृत्तीच्छाकृतमनुषठानं तत्राऽऽह । विरो- धादिति ॥ १२९ ॥ बुभुक्षादिनिषेषोऽयं तथाऽप्यात्मन उच्यते ॥ सर्वान्ेकपूलस्य पलयख्मोहस्य हानये ॥ १३० ॥ आत्मनि दुःखाभावश्े्योऽशनायेत्यादिना तत्रा्ञनायादिप्रतिषेधोऽप्राप्तनिपेधः स्यादि- त्याङ्कयाऽऽह । बुभृक्षादीति । यचि वस्तुतो नाऽऽत्मनो दुःखतद्धेतुखथाऽपि तस्या- शनायादिंबन्धो मोहङृतोऽतस्तद्ेतुमोहनिराप्ताथं योऽरानायेत्यादिना षटूरभिनिपेषो ना- प्ाप्तनिषेध इत्यर्थः ॥ १२० ॥ निरेषणेकयाथारम्ये न यथावस्तुकामधीः ॥ निरेषणात्मसंबोधाद्भाध्यैवेयमतो भवेत्‌ ॥ १३१ ॥ कारणनिषेधात्परतीषि षडू्निषेषमुक्त्वा खरूपेण बाधयोग्यत्वाच्च तजिषेध इत्याह । निरेषणेति ॥ १६१ ॥ फलार्थेषणयैकत्वपरसिद्धथंमतः भरुतिः ॥ भवक्तुमुपचक्राम पुत्रवित्तेषणेकताम्‌ ॥ १२२ ॥ आत्मनो निरेषणवे मकषेऽप्यप्वृत्तिरिषणाभवे तदयोगादित्याशङ्कय या रीत्यादे- सतातपर्यमाह । फेति । एकत्वप्रतिपत््य्थ साधनेषणाया इति रोषः । ततर श्रुतिवज्ञा- देकेवेषणेलर्थः ॥ १३२ ॥ यतो धनाभिलाषोऽयं कृतदारस्य सार्कः ॥ पुतरैषणाऽतोऽभिनरैव ज्ञेया विततेषणात्मनः ॥ १२२ ॥ ५ १२६२ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये या हीत्यादेः सोपपत्तिकमर्थमाह । यत इति । न हि धनमनुष्ठानं विना पुरुषार्थ न चानुष्ठानमृते दारप्रहादतस्तयोरुक्तसंबन्धदिक्यमित्य्ः ॥ १३३ ॥ साधनत्वाविक्ञेषत्वात्पुत्रवित्तैषणात्मनोः ॥ एवं चैकत्वमनयोरिह व्याख्येयमास्तैः ॥ १३४ ॥ तत्न हेत्वन्तरमाह । साधनत्वेति । एकत्वमिति संबन्धः । तन्निगमयति । एवं चेति । इहेति प्रक़ृतश्रुत्युक्तिः । मिथो हेतुहेतुमद्धावादृष्टफलहेतुत्वपताम्याच् पुत्रवित्ते षणयेरिक्यं दृ्टफलसाधनत्वतुस्यत्वादिव्ुक्तेरिलयथेः ॥ १३४ ॥ साध्यैषणापरयुक्तत्वात्पुजवित्तेषणात्मनः ॥ एका लोकैषणेवेयं ्रिधाऽतो व्यपदिश्यते ॥ १३५ ॥ या विततैषणेत्यदेरथमाह । साध्येति । या पुत्रेषणेत्यादिना तरिधोक्ता सेयमेकैव टोकेषणेतरस्यास्तत्परयुक्तत्वादिति योजना । उक्तं हि सर्भेफलर्थप्रयुक्त एव हि स्सा धनमुपादत्त इति ॥ १३९ ॥ स्वमरिभ्रैव निष्पत्ति विना साधनं यतः ॥ साध्यस्य साधनादानमतः साध्यानुरोधतः।॥ १३६ ॥ उभे हीत्यदेर्थमाह । स्वमहिश्रेति। न हि साध्यस्य साधनं बिना खभावादुत्पत्त स्वमाववादनिरासादतः ाध्यानुपारि साधनमेष्टग्यमिति मत्वोभे हील्यादि प्रवृत्त मिल्यथः ॥ १६६ ॥ अपास्तारोषानथाप्तपुरुषाथत्वतः स्वतः ॥ तन्मोहमा्रंजे तस्मादेषणे प्र्यगामनि ॥ १३७ ॥ अस््वेषणाद्वयं तथाऽपि तन्नाऽऽत्मनि युक्तं॑तस्य निरेषणत्वोक्तेरतो मोक्षासिदि- रित्याशङ्कयाऽऽह । अपास्तेति । अज्ञनकृतेषणावशात्निरषणस्याप्यात्मनो मुमृक्ेति भावः ॥ १३७ ॥ =, ब्रह्माह्नानं यतो हैतुरेषणानां न वस्तुतः ॥ परमार्थविदां न स्युरेषणा या यथोदिताः ॥ १३८ ॥ किमिलयज्ञानङृतत्वमेषणानां वास्तवत्वमेव किं न स्यादत आह । ब्रह्मेति । अन्व यन्यतिरेकाम्यामज्ञानमेषणहितुसखन्न वास्तव्यस्ता इतय्थः। न वस्तुत इत्युक्तं व्यतिरेकं व्याकरोति । परमार्थेति ॥ १२८ ॥ आप्ताशेषपुमर्थत्वान्नापेक्षा साधनं प्रति ॥ साध्यत्वेऽपि हि सिद्धस्य कित्वसाध्यस्य वस्तुनः ॥ १३९ ॥ १क.ग. त्वादुक्तवि । रग. चरजात । ग. ्णाप्र | ५ त्रामणम्‌ ] आनन्दगिरिकतशास्मकाधिकास्यरीकासंबरितम्‌ । १२६९ अज्ञानजत्वादेषणानां तत्त्यागेऽपि कर्मल्यागायोगात्कुतस्त्वदिष्ट्युत्यानमिव्याशङ्कय ज्ञानिनो जिज्ञासोष. कर्त्यागानुपपत्तिरिति विकरप्याऽऽचं दूषयति । आपतति । कृत- करतयत्वाज्ज्ञानिनो नाेकषवयेतक्केमुतिकन्यायेनाऽऽह । साध्यत्वेऽपीति । म्रामदः प्ताध्यत्वे सत्यपि सिद्धस्य तस्य नोपायापेक्षा खतस्त्वसाध्यस्य मोक्षस्य न साधनं प्रत्यपे- षेति किं वाच्यमतो ज्ञानिनो युक्तः कर्मत्यागः कृतकृत्यत्वादित्यर्थः ॥ १३९ ॥ सर्वोपाया निवर्तन्त उपेयावसिती यतः ॥ चरिताथत्वतोऽमीषां नापेक्षा सिद्धवस्तुनः ॥ १४० ॥ पिद्धवस्तुनो न साधनाप्षत्युक्तं समर्थयते । सर्वेति । सताध्यस्यापीष्स्याऽऽपतौ कृत्यामावादुपाया यतो नपिक्षयन्तेऽतः खतःसिद्धस्यास्य तदपेक्षा सुतरां नाली- दर्थः ॥ १४० ॥ अप्यज्ञातात्मयाथात्म्यो जिङ्गासूर्योऽत्र वस्तुनि ॥ स्ैकर्मपरित्यागो ्ञानाप्तये तस्य साधनम्‌ ॥ १४१ ॥ 4 २००.०-० कर्मलयागेऽपि ज्ञानिनो, जिज्ञासोनं तत्त्यागस्तस्य हि कर्म ज्ञानहेतुविविदिपाश्रुतेरिति द्वितीयमाशङ्कयाऽऽह । अपीति । तस्यापीति संबन्धः ॥ १४१ ॥ तस्मादेवंव्िदि यत्र श्रुतिः स्पष्टं यथोदितम्‌ ॥ निःशेषकमंसन्यासं स्वयमेव परवक्ष्यति ॥ १४२ ॥ जिज्ञासोः सन्यासो ज्ञानसाधनमित्यत्र तस्मादेवं विरितयेवं तथाचोध्वैमित्यत्र प्रमाणी - कृतं वाक्यशेषं स्मारयति । तस्मादिति ॥ १४२ ॥ प्रयग्याथात्म्यविज्ञानसाधनत्वपरसिद्धये ॥ श्ुत्यन्तरेषु तद्र सन्ति वाक्यान्यनेकशः ॥ १४३ ॥ संन्यस्य ज्ञानस्ताधनत्वारथं श्रुत्यन्तरं दहयन्संन्यापतसाधनं ज्ञानं निवैकत्यत्रामि च रुतिरित्यत्रोक्तमनुसंदधाति । प्रत्यगिति । प॑न्यापस्येति शेषः । पूर्वोक्तशरुतिवदेवे- त्यथः ॥ १४३ ॥ क्ते बिभ्यतो देवा मोदेनापिदयुरनरान्‌ ॥ = २५18 ,ग्वः रभ भावतन्त ततो भीताः करमस्वज्ञातत्वकाः ॥ १४४ ॥ तान्युदाहरति । मुक्तेशेति ॥ १४४ ॥ सर्ैकमोण्यतस्त्यक्त्वा परत्यकप्रणबुद्धयः ॥ मोदं भिच्वाऽऽत्मसंबोधाद्ययुः कैवल्यगुत्तममर्‌ ॥ १४५ ॥ अस्वज्ञानात्करमसु प्रवृत्तिः कं तावतेति तदाह । सर्वेति ॥ १४९ ॥ 2 --- ~~ -----------~ १यख. ग. "दं हित्वाऽऽत्म" । १२६४ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये इति भाट्टविश्ुतिवचः सम्य्गानस्य जन्मने ॥ संन्यासं साधनं वक्ति बाद्नःकायकर्मणाम्‌ ॥ १४६ ॥ उक्तशरुतितात्प्यमाह । इति भावीति ॥ १४६ ॥ पराचि खानीति तथा पराक्मवणसाधनम्‌ ॥ निषेधत्यात्मविद्ाने मच्रवर्णोऽपि काठके ॥ १४७ ॥ संन्यापतस्य ज्ञानसाधनत्वे काठकवाक्यमपि मानमित्याह । परा्ीति । एष हि मच्रो ज्ञाने विषयप्रवणमिन्दियं निषेधयन्विषयप्रावण्याविशेषात्कमीपि निषेषत्यतस्तत््या- गस्य तत्साधनत्वं विवक्षतीत्य्थः ॥ १४७ ॥ वेदान्तविङ्ञानसुनिधिताथीः संन्यासयोगाद्यतयः शुद्धसखाः ॥ मच्रोऽपि चैकात्म्यविनिश्वयाय निःशेषकर्मोज्ज्ितिमाह साक्षात्‌ ॥ १४८ ॥ तत्रैव मन््रान्तरमाह । वेदान्तेति । अनेकजन्मसु नित्यायनुष्ठानात्परिशुद्धधियः संयतेन्द्रियाः संन्याप्परवकवेदान्तश्रवणादिजन्यसम्यग्धीमाक्षात्कृतात्मतत्त्वा मुच्यम्त इत्यथः । तस्य तात्पर्यमाह । मश्रोऽपीति ॥ १४८ ॥ ब्रह्मचर्यं समापय्य गदी तस्माद्धवेद्धिजः ॥ श्ृहाश्रमे समाप्याथ वानभस्थं समापयेत्‌ ॥ १४९ ॥ संन्यापं ज्ञानसाधनं सामान्येन श्रुतिमिरदश्ैयित्वा करमसंन्यास्य तत्साधनश्ुतिमाह। ब्रह्मचर्यमिति । वैराग्यरूपप्रतिवन्धकामावयोतकोऽथङब्दः ॥ १४९ ॥ यथोक्ताश्रमवासार्थं साम््यानियमो भवेत्‌ ॥ एवं सति समथः स्यात्सवीश्रमसमुचयः ॥ १५० ॥ ्रोतक्रमन्यवस्थापकमाह । यथोक्तेति । प्रत्रनेदित्युक्तमोक्षाश्रमे वापतसिद्यर्थ रागादिसामथ्यंत्पूवश्रमेषु गृही भवेदित्यादिना नियमोऽम्युपगतोऽविरक्तस्य संन्यासा- नधिकारात्तथाच पूर्वाश्रमेषु स्थित्वा तत्र तत्र विहितानुष्ठानेन रागादिनिरापे सतति त्रया- णामाश्रमाणां क्रमेण सरमुचयो वेराम्यमापाद्य चतुर्थाश्रमवासं साधयितुं समर्थः स्यादि- त्थः ॥ १९० ॥ वानपरस्थाश्रमादूर्वं पत्रजदविचारयन्‌ ॥ प्रयक्षशवतिपूलोऽयं सवौश्रमसमुच्यः \\ १५१ ॥ आश्रमत्रयविहितकमौनुष्ठानफट वैराग्यं तत्फलं संन्यासावश्यंभावं ददोयति । वान- ्रस्थेति । उक्तरीत्या चतुणीमाश्रमाणां ज्ञाने समुचयो यथोक्तस्पषटशरुतिदृ्टत्वाददुषट इत्युपसंहरति । प्रत्यक्षेति ॥ १९१ ॥ ९ ब्राहमणम्‌ ] आनन्दगिरिकतशाकञमकाशिकासयटीकासंवरितम्‌ । १२६५ कषायं पाचयित्वा च भेणीस्थानेषु च त्रिषु ॥ अक्लेख परं स्थान पारिवाज्यमनुक्तमम्‌ ॥ १५२ ॥ करमसंन्याते स्पत दीयति । कषायमिति । चकारोऽवधारणे । मध्यमोऽप्यथौ भिन्नक्रमः ॥ १९२ ॥ इति व्यासस्मृतौ वाक्यं पलयकषश्ुतिबन्धनम्‌ ॥ तथाऽन्यान्यपि वियन्ते वाक्यान्यत्न सहसः ॥ १५३ ॥ आोक्तेन तत्प्रामाण्यं सूचयति । इति व्यासेति । ओदुम्बरीसर्वेटनादि्मृतिवै- रक्षण्यमाह । प्रत्यक्षेति । कमसमुच्चयवाक्यान्तराण्यपि श्रोतस्मातौन्यनुसंधेयानि तानि संबन्पे लेशतो दातानीत्याह । तथेति ॥ १५३ ॥ ब्रह्मचयां भ्रमादेव यदि वा प्रव्रनेद्धिजः ॥ गृहाच प्ररजेततद्रत्पत्रजेञ्च वनात्तथा ॥ १५४ ॥ करमसनयासंश्ुतिसमृतिम्यामुक्त्वा क्रमस्यावहयंभावभङ्गारथमक्रमशरुतिमाह । ब्रह्मच- येति । तरैवर्णिकाधिकारयोतनार्थ द्विजग्रहणम्‌ ॥ १९४ ॥ विकट्पेनेव व्याख्यात एकदितिसमुचचयः ॥ कषायपक्तिमापेकष्य विकरपोऽयं त्रिधोदितः ॥ १५५ ॥ ्रुतेर्थमाह । दिकरल्पेनेति । किकत्पप्रयो नकमाह । कषायेति ॥ १९९ ॥ परीक्ष्य लोकानिल्यादि तथाचाऽऽथर्थणे वचः ॥ विरक्तः कमेभूमिभ्यो ज्ञानं परति नियुज्यते ॥ १५६ ॥ करमेणाक्रमेण वा विरक्तस्यैव संन्यासो ज्ञानहेतुरिलत्र श्रुतयन्तरमाद । परी्षयेति । तप्य तात्पर्यमाह । विरक्त इति ॥ १९६ ॥ सवैकर्मपरित्यागात्संत्यक्ताशेषसाधनः ॥ रुत्युक्तोऽज परित्राटस्यादेकात्म्यज्ञानजन्मने ॥ १५७ ॥ भवतृक्तप्रमाणकः संन्यासो ज्ञानहेतुस्तथाऽपि ब्युत्यायेयत्र श्रौतः स्मार्तो वा कः पन्या त्तानहेतुरिषटसत्राऽऽह । सर्वेति ॥ १९७ ॥ मुण्डोऽपरिग्रहशचेति प्रदक्षश्ुतिवाक्यतः ॥ तद्विरुद्धं स्मतेर्वाक्यं नापेक््ं दुब॑लत्वतः ॥ १५८ ॥ नन्वाश्रमान्तराणि लक्षयित्वा त्रिदण्डेन यतिशचैवेति मोक्षाश्रमं लक्षयता दक्षेण शिखागकतेपपीतदिस्य(रूषं षएरित्रस्ये परकृतमतः द्िवादिश्लालिनण्निदण्डिनः समै- समृतप्रभिद्धाः संन्याप्निनसतेषामेवात्रापि ्रहणं, तत्र स्ार्तसंन्यापस्य श्रुतिविरोधे सत््व- भव नासीत्याह । मुण्ड इति ॥ १९८ ॥ १५९ १२६६ सुरेश्वराचार्यकृतं शृहदारण्यकोपनिषद्धाष्यवार्तिकम्‌ | वृतीयाध्याये- विगीता च विरुद्धा च दृष्टा दृ्टकारणा ॥ इति वेदविदाऽपयक्तं तदप्रामाण्यकारणम्‌ ॥ १५९ ॥ किंच मियो विरोधात्सृतयो न प्रमाणं यथा प्षणिकविशुद्धविज्ञानस्मृतिः सरवद्यू- न्यतास्मृतिश्च तथेहापि तरिदण्डादिषारणस्य तत्त्यागस्य च स्मृतत्वात्परस्परविरोधादप्रा- माण्यमि्याह । विगतेति । कंच वेदविरुद्धाः स्मृतयो न प्रमाणं यथौदुम्बरी सर्वा वेष्टयितम्याऽ्टाचत्वार्रिराद्रषीणि वेदनतं कीतराजकोऽमोज्यान्न इत्यादा स्मृतिरौदु म्बरीं दष्द्रायेत्कृष्णकेशोऽग्रीनादधीताग्रीषोमीये संस्थितेऽहनि यजमानस्य गृहेऽशि- तम्यमित्यादिश्रुतिविरोधादग्रमाणं तथेहापि गुण्डोऽपरिग्रह इत्यादिश्रुतिविरोधात्रिदण्डेन यतिश्वेदिव्यादिस्मृतिने मानमित्याह । विरुद्धेति । यथाऽऽहुरशक्यत्वाश्यामोह इत्यव- गम्यत इति । किंच दृष्टफटविप्रटम्मादिमूा स्मृतिर्न प्रमाणम्‌ । उक्तं हि- “रागद्वेषमदोन्मादप्रमादारस्यङुन्धताः । क वा नोत्प््ितुं शक्याः स्मृत्यप्रामाण्यहेतवः'” ॥ इति तिदण्डादिविषया च स्मृतिर्जीवनमात्रफला रोभादिमूला । यथाऽऽहु्िक्ाचयं चरन्तीत्युक्त्वा स्मार्तं लिङ्गं केवल्माश्रममात्रदारणानां जीवनप्ताधनं पारिव्राज्यन्यज्ञ- कमिति । तदुक्तं त्रिदण्डादिस्मृतेरप्रामाण्यमित्याह । दृषटार्थेति। किच ान्त्यादिदष्टका- रणवती स्मृतिरनादृष्टवेदमूरतया प्रमाणं दृष्टे स्यदृ्टकल्पनायोगात्‌ । उक्तं हि-- ““क्चिद्धानििः कविष्ठोभः कचिचुक्तिविकल्पनम्‌ । प्रतिभाकरणत्वेन निराकतुं न शक्यते" इति ॥ प्रकृते प्रयक्षश्रुतिविरोपे भ्रान्त्यादिमृलपंभवादप्रामाण्यमियाह । दृष्टकारणेति । उक्तेऽथं विरोधाधिकरणं प्रमाणयति । इति वेदविदेति । न चैवं सर्वस्मृलयप्रामाण्यं ` समूलत्वनिमूत्वाम्यां तन्नियमात्‌। उक्तं च तत्र यावद्धममोक्षसंबन्धि तद्वेदप्रभवं यत्त- ्थुखविषयं तद्छोकव्यवहारपूर्वकमिति विवेक्तव्यमिति । न च त्रिदण्डादिस्मृतीनामपि वेदमतया प्रामाण्यं मोक्षपताधनज्ञानाङ्गत्वेन त्रिदण्डादिधारणंन्यासविधायिवेदानुपल- म्भात्‌। प्र हि ब्रह्मरोकादिप्रापिहेतुः । उक्तं हि-तव्यतिरेकेण चास्त्याश्रमरूपं पारि- नाञ्यं बह्मलोकादिप्रापिप्ताधनमिति । अतो न चिदण्डादिस्मृतीनां मोक्षाश्रमविषयतया प्रामाण्यं तदामासतविषयतया तु तदामासतेति मावः ॥ १५९ ॥ क्रियमाणानि कमाणि यथा स्युः फलसिद्धये ॥ तद्क्रियोक्ता श्रुत्येह तथाऽऽत्मज्ञानजन्मने ॥ १६० ॥ स्मार्तः संन्यासो ज्ञानहेतुम मूत्तथाऽपि कथं श्रोतस्तद्ेतुरुपपत्त्यमावादित्याशाङ्कय ज्ञानानुरोधिनी यद्रतपरवृत्तिरियत्रोक्तं स्मारयति । क्रियमाणानीति । इहेलयध्यात्मप्र- करणोक्तिः ॥ १६० ॥ ९ बाहणम्‌ ) आनन्दगिरिङ़तदास्पकाकतिकाख्यटीकासंबलितम्‌ । १२६७ स॒त्या सुखदुःखे वेदा्ीकदयं तथा ॥ सन्थस्याऽऽत्मानमन्विच्छेदितयदृष्टं स्तेषचः ॥ १६१ ॥ सर्वेकमसनयापोऽपि सन्यासत्वादितरपेन्याप्तवन्न धीहितुरित्याशङ्कय शरुतिषिरोध- {क्तवा स्मरतिविरोधमाह । स्येति । तरिदण्डस्परतिवदिदमपि न मानमिलयाशङ्कय प्रत्य- श्ुतिमूरत्वान्ेवमित्याह । इत्यदुष्टमिति ॥ १६१ ॥ ` त्यज धर्ममधर्मे च तथा सत्यादृते लज ॥ (५) ९) उभे सत्यानृते क्त्वा येन यजसि तं लन ॥ १६२ ॥ *‡ आपिस्तम्बोक्तेऽ व्यासवाक्यमपि मानमित्याह । त्यजेति ॥ १६२ ॥ मैष्कम्य॑साधनेष्येवं शुतयः स्मृतिभिः सह ॥ ६. ममं विनियुज्ञन्ति सदाऽऽत्मह्नानजन्मने ॥ १६३ ॥ >२>\ विदुषः संन्यासः श्रुतिस्खत्यमिप्रेतो न ॒विविदिषोरित्याशङ्य संन्यासप्रकरणमुपसं- परति । नेष्करम्यति । शमदमोपरमादिप्विति यावत्‌ ॥ १९३ ॥ तथाऽनधिकृतानां च संन्यासस्य विधानतः ॥ काणकुंजादिविषया न्यार्सङ्कपनिरतोऽश्ुभा ॥ १६४ ॥ कमीनयि्कतान्धादिविषयाः संन्यासश्रुतयः स्मृतय इति चत्नेतयाह । तथेति । स्मायधोक्तशुतिस्मृतयोऽधिङृतविषया एवेत्यतःशब्दार्थः ॥ १६४ ॥ सत्सु प्रतयक्षविधिषु यथोक्तेष्वफलः श्रमः ॥ भिक्षाचर्य चरन्तीतिविध्यथः क्रियते महान्‌ ॥ १६५ ॥ एतमित्या्यथेवादं ग्याकुपरैता श्रवणादिद्वारा ज्ञानाङ्तेन संन्याप्तः समथितः । गप्यक्ृतस्तु व्युत्थायेति संन्याप्तविधिर्भक्षाचर्यं चरन्तीति तद्धमविधिरिति पूरवेत्तरपक्षा- यामृक्तवन्तस्त्राऽऽह । सत्स्विति । अफलः प्रोढवादारूढत्वातिरिक्तफलहीन इति 1वत्‌ । महच्तं पूर्वोत्तरपक्षसादित्यम्‌ ॥ १६५९ ॥ तिष्ठासेदिति चात्रापि परयक्षः भ्रूयते विधिः ॥ तस्मिन्सति था कस्माजनोऽयं परिखियते ॥ १६६ ॥ एतमित्यादिनार्थवादस्तच्छेषिविध्यश्चवणादित्याहाङ्कयाऽऽह । तिष्ठासेदिति चेति। रेति वाक्यशेषोक्तिः \ रोषिविष्यमावाशङ्कानिषेधार्थोऽपिशन्दः । ज्ञानसाधनविषय- वेधो प्रत्यक्षे साभैवदे संन्यापादिविधिसमर्थनार्थ श्रमो वृथेति फरितमाह । तस्मि- नेति । नराष्दो माप्यकारविषयः ॥ १६६ ॥ | १ ख. ग. सेयज्याऽऽत्मा" । २ क ग. *नेऽप्येवं। ख. (कुण्डादि" । ग. "कुष्ठादि" 1 क, “द्गति । १२६८ सुरेश्वराचार्यकृतं इहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये ` साध्यसाधनरूपाभ्यां विरुद्धं परलयगीक्षणम्‌ ॥ यतो यथोक्तं तत्सिद्धौ तस्मादेतद्विधीयते ॥ १६७ ॥ अथोत्तरवाक्ये श्रवणादिद्वारा प्रल्यग्धीविधीयते न संन्यासोऽतो ब्युत्यायेति तद्वि. भिखत्राऽऽह । साध्येति । तत्सिद्धौ प्रत्य्धप्राप्तावुदेशयायामिति यावत्‌ । एतत्ाध- न्ताध्यत्यागरूपं पारिव्राज्यमित्य्ः ॥ १६५७ ॥ व्युत्थायातो यथोक्ताभ्य एषणाभ्यो निरेषणः ॥ पाण्डिल्मथ निषिच बाल्यं परिसमापयेत्‌ ॥ १६८ ॥ तस्मादित्यादिवाक्यमादत्ते । व्युत्थायेति । आत्मज्ञानस्य कर्मतत्फलाम्यां विरुद्ध- त्वात्त्यागो यतो विषरेयोऽतः सन्यस्य ज्ञानार्थं॒श्रवणादि क्यादितय्थः । संन्यासस्य श्रवणादावङ्गत्वयोतकोऽथराब्दः ॥ १६८ ॥ ` पदार्थाधिगतिः पूर्वे ततस्तदभिसंगतिः ॥ विरुदार्थहुतिः पात्ततो वाक्यार्थवोधनम्‌ ॥ १६९ ॥ पाण्डित्यपदाथमाह । पदार्थति। अधीतस्वाध्यायस्य तत्तवमादिपदश्रवणे तच्छक्ति- निरूपणायां प्रथमं पदार्थज्ञानं ततः स्मानाधिकृतपदवाच्याथीनां विरेपणविशेप्यत्वेन संबन्धस्ततो विरोधस्फूरतौं विरुद्धं शस्य करत्वदिध्वैसिरित्थं पदसामथ्यीदथत्रयज्ञानान- न्तरं वाक्यस्य स्वा्थोधनं तात्पर्यनिधौरणमिति बद्मात्मनि वेदान्तानां शक्तितात्पर्यनि- श्यदूपं चतुर्विधं ज्ञानं श्रवणाख्यं पाण्डिलयमिलर्थः ॥ १६९ ॥ एकैकच्येन नीत्वाऽथ निष्ठां पाण्डिलयलक्षणाम्‌ ॥ वार्यं चैव यथायोगमन्वयव्यतिरेकतः ॥ १७० ॥ निरविचेवयस्याथमाह । एकैकरयेनेति । चतुर्िधज्ञानरूपां निश्चयेन स्थितिं करमेण कृत्वा स्थितस्यानन्तरं बाल्यं कर्तुं पामर्यमित्यथैः । बाल्येनेलयदेस्तात्प्यमाह । बाय चेति । कृतपाण्डित्यो ज्ञातपदाथादिविपये चतुर्विधान्वयम्यतिरेकबलाज्तानबलमावं यथास्मै मीत्वा स्थातुमिच्छेदिव्यर्थः ॥ १७० ॥ ` अद्वितीयार्थनिषएठखमात्मपरययशब्दयोः ॥ तथाचाऽऽत्येकनिषएएत्वमद्वितीयस्य मानतः ॥ १७१ ॥ अन्वयादिफलं दशैयन्बाल्यं विवृणोति । अद्वितीयेति । तस्मादन्यस्य घटवदन्‌- त्मत्वादिलय्थः । आत्मधीशब्दयोर्बह्यनिषठत्ववद्भदधीशब्दयोरप्यात्मनिष्ठतेयाह । तथेति । अनात्मनो ब्रह्म्वानुपपत्तरिलयाह । मानत इति ॥ १७१ ॥ रेकार्थ्याननेह संसरगस्तदिरुदधार्थयोरिव ॥ अरनायायतिक्रान्तदष्रष्पदायैयोः ॥ १७२ ॥ पदार्थविषयं बाल्यमुक्त्वा वाक्यार्थविषयमाह । ठेकाथ्यादिति । वाक्यार्थान्वय- ९ ब्राह्मणम्‌ ] आनन्दगिरिृतश्षाखपकाशिकाख्यटीकासवलितम्‌ । १२६९ विरोधी कर्वृत्वादिः परोक्षादिश्च तयोरंसरगवदिहापि ब्रह्मात्मनोरशनायायतीतदधया- दिपरक्षिणोनं संसर्गो- मेदो वा तयोरेकरसरस्वभावत्वादतस्तदखण्डतेलनुसंभानं बीक्यार्े बाल्यमिलयर्थः ॥ १७२ ॥ पण्डेति बुद्धिनामैतत्सा जाता यस्य मानतः ॥ तं पण्डितमिति प्राहुः सोऽत्र श्रुत्या नियुज्यते ॥ १७३ ॥ बाल्यपाण्डित्ये संक्षेपतो व्याख्याते कथं चतुर्विधं ज्ञानं पाण्डिलयमप्रपिद्धेरित्या- शङ्कय पाण्डित्यशब्दस्य प्रकृतिप्रत्ययमेदेनार्थमाह । पण्टेतीति । अधीतवेदान्तस्य ममुकषोस्तस्मादुत्पननं विचार प्रयोजकं ज्ञानं पण्डा पताऽस्य जातेति पण्डितस्तस्य कर्म पाण्डि- लयं चतुर्विधं ज्ञानं तत्र प्रयोजकन्ञानी तस्मादित्यादिशरुत्या नियुज्यत इत्यर्थः ॥१७३॥ यतपण्डितस्य कर्मं स्यात्तत्पाण्डिलयं प्रचक्षते ॥ अपराप्तत्वनिष्ठोऽतः पाण्डित्ये विनियुज्यते ॥ १७४ ॥ अत्रतयस्य॑र्थ स्एुटयति । यदिति । उक्तश्पे पाण्डित्ये तच्वज्ञानिनो नियोगम- भ्याप्वादिनो वदन्ति तान्प्रत्याह । अपराप्तेति । प्रयोनकन्ञानं पण्डेत्येतदतःशब्दे- नोच्यते ॥ १७४ ॥ शास्राचार्यात्मतो निष्टां नीत्वाऽऽत्मपरत्ययं यतिः ॥ तिष्ठासेदथ वास्येन इत्लानात्मधियो हतिः ॥ १७५ ॥ वारयशब्दाभिषेया स्यात्तां समापय्य शुद्धधीः ॥ मरनिभावं ततो त्गवा ब्रह्म ब्राह्मणो भवेत्‌ ॥ १७६ ॥ पाण्डिलयं निधिचयेलस्यार्थमनूद्यानन्तरवाक्यार्थं प्रपञ्चयितुं वाक्यमादत्ते । शास्ति । पाण्डित्यस्य बाल्यं प्रति हेतुत्वं च्योततयितुमयेत्युच्यते । बास्यं हि बाठस्य कर्म तिषठनु्र- त्वादि तत्कथं पदार्थादिज्ञानबरलमवि तत्पदं प्रयुक्तमिलयाशङ्कयाऽऽह । कृत्ति । भवति हि बारुस्य कर्म सर्वानात्म्विपुरयमप्रशूढेन्धियं हि बालमाहुरनाविष्कुन्नन्वया- दिति न्यायाद्भवति च पदाथीदिज्ञानबलमावो बाल्यमतो यथोक्तन्ञानबरूपा सर्वाना- त्मधीध्वल्िर्युक्त्यधीना बाल्यमुच्यते बं नामाऽऽत्माविद्ययाऽरोषविषयदटितिरस्करण- मतसद्धावेन बाल्येन तिष्ठसेदित्युक्तरित्य्थः । बाल्यं चेतयदेरर्थमाह । तामिति । अथ मुनिरि्यस्यार्थमाह । शद्धधीरिति । अमोनं वेतयदेरथमाह । गुनीति । पाण्डि लास्यनिरवत्यीनन्तर्य ततःशब्दार्थः । अथ बराह्मण इत्यस्यार्थमाह । ब्रहमवेति॥ १७९॥ ॥ १७६ ॥ निःशेषमात्मसंबोधं कुर्यादिति विधीयते ॥ तिष्ठासेदिति संबन्धः सवत्र विधिना भवेत्‌ ॥ १७७ ॥ १ ख. वाक्यार्थो । २ख. श्स्यार्थमाह । य ।३ख. तति। न भवति वा । १२७० सृरेश्वराचायङृतं बृहदारण्यकोपनिषद्धाप्यवा्तिकम्‌ [ तृतीयाध्याये अथात्र पाण्डित्यादित्रयमेव विधीयते न संन्याप्तस्तथाच तसिन्सति वृथा कस्मादि- त्युपालम्भो वृथेति तत्रा ऽऽह । निःशेषमिति । आत्मन्ञानमुदिश्य पाण्डत्यादिसाधनं कुयीदिल्यत्न विधीयतेऽतः हामदमोपरमादिरपि विधेयत्वेनात्राभीष्टस्तदमावे बाल्यादेर- ` योगादुदेशयापिद्धरित्यर्थः । बाल्ये विधिश्रवणात्तस्यैव विधेयत्वमाशङ्कयाऽऽह । तिष्ठा- सेदितीति । षाण्डिलेन तिष्ठासेत्तन्निश्चयेन रन्ध्वा बाल्येन तिष्ठासेत्ततो मौनेन तिष्ठा- सेन्मनिभूत्वा ब्राह्मणो भवतीति पैत्र तिष्ठासेदिति विधिना संबन्ध इति योजना ॥ १७७ ॥ पाणेन पराणितीत्युक्तो शरेति चोदितः ॥ स आत्माऽनुभवात्सिद्ध आ देहादा परात्मनः ॥ १७८ ॥ तस्मादित्यायथ ब्राह्मण इत्यन्तं व्याख्याय पाण्डित्यपदस्याथान्तरं वक्तुं मूमिका- माह । भ्राणेनेति । उषस्तप्रभ त्वर्थः प्रस्तुत इलयर्भः ॥ १७८ ॥ अस्य भ्रत्यक्पदार्थस्य ह्या समाप्नेविधीयते ॥ । धीः पाण्डिलयगिरा साक्नादन्वयव्यतिरेकतः ॥ १७९ ॥ तत्परिदोधनं पाण्डित्यमित्याह । अस्येति । पदार्थप्रसङ्गस्य तत्परिशोषनहेतुत्वं वक्तु हीत्युक्तम्‌ । आ समातरवाक्यार्थान्वयित्वेन प्रतिपत्तिपर्थन्तमिति यावत्‌ । अन्वय- व्यतिरेकतो धीः शोधनरूपेलयेतत्‌ । पाण्डित्यगिरा पाण्डित्येन तिष्ठासेदिति वाक्येने- लय्थः। साक्षादा समिरिति संबन्धः ॥ १७९. ॥ तथैव योऽशनायेति परमात्माऽपि शब्दितः ॥ तस्य निष्ठाविधानार्थं बाव्येनेति परं वचः ॥ १८० ॥ बाल्येन तिष्ठाेदित्यस्या्थीन्तरमाह । तथेति । यथा त्वमथशोधनं पाण्डित्येन तिष्ठाति. दिति विहितं तथा तद्द्ोधनं बाल्येनेत्यादिना विधीयत इत्यर्थः ॥ १८० ॥ नान्यत्रहाद्वितीयार्थात्साक्षादारमायंसंभवः ॥ इत्यर्थोऽत्र विपेयः स्यादन्वयव्यतिरेकतः ॥ १८ ॥ कथं त्वमर्भरोधनं यत्पाण्डित्यवाक्येन विधित्सितं तदाह । नान्यत्रेति । इहेति त्वमर्थोक्तिः। अत्रेति पाण्डित्यवाक्योक्तिः। न हि त्वमर्थेऽन्वयादिना शोध्यमाने साक्षा- स्वादिरर्थो ब्रह्मणोऽन्यत्र संभवति परिच्छिन्नस्य घटवदात्मत्वाययोगात्तस्मादात्मीयवि- शोषणजातस्य ब्रह्मण्येव संभवादात्मा ब्रहयत्येवंप्रकारदोधनात्मार्थोऽत्र पाण्डित्यवाक्ये विधेय इत्यः ॥ १८१ ॥ अद्वितीयपदायैस्य तथा नैवाऽऽत्मनोऽन्यतः ॥ संभवोऽस्तीतिषिध्य्थस्िष्ठासेदिति भण्यते ॥ १८२ ॥ __ १ख ग॒ भाष्यते। ५ बरा्णम्‌ ] आनन्दगिरिङृतशा्षपकादिकारुयरीकासंवलितम्‌ । १२७१ तत्पदाथदोधनविधानं दद्रीयन्वाल्येनेत्यादिवाक्यार्थं निगमयति । अद्वितीयेति । यथाऽऽत्मार्थस्य नाक्घ्यादन्यत्र संमवस्तथा ब्रह्मार्थस्य नाऽऽत्मानं हित्वोपपत्तिरनात्मनो धटवदनरहमत्वादतो ब्रह्माऽऽत्मेवेति तदस्य त्वम्थपर्यन्तश्षोधनरूपोऽ्यो बाल्यवाक्य विधीयत इत्यथः ॥ १८२ ॥ विशेषणविशेष्यत्वसंबन्धोऽथ पदार्थयोः ॥ विशुद्धाथैनिषस्याऽतर मुनिरित्यभिधीयते ॥ १८३ ॥ मुनिशब्दस्यार्थान्तरमाह । विशेषणेति । पदयोः पामानाधिकरण्यानन्तयैमथ- व्दाथैः ॥ १८३ ॥ ब्रह्मातमनोरसंसर्मस्तदरिरुद्ाथयोरिव ॥ पदार्थेकत्वतो भेदो ध्वान्तध्वस्तौ निवर्ते ॥ १८४ ॥ अथ मुनिरित्यत्र मुनिशब्देन तत्वमयोर्विरुद्धपारोक्ष्यसद्वयत्वादिनिवृत््या विरोष- णविशेष्यत्वमुच्यते चेत्कथमखण्डातेत्याशाङ्कयाऽऽह । ब्रह्मेति । विशेषणविदोष्य- त्वेन स्थितयो्षिरोधस्फूतौ तद्ध्वस्त्या लक्षणया मेदंपगेहीनोऽखण्डा्थो बेोध्यतेऽतो ज्ञानादन्ञानध्वस्तौ पदार्थैकरस्याद्ेदादि्वत्तिरित्यर्थः ॥ १८४ ॥ ` सामानाधिकरण्यं च विङेषणविरशेष्यता ॥ रक्ष्यलक्षणसंवन्धः पदायेपरलयगात्मनाम्‌ ॥ १८५ ॥ वर्वधादखण्डाथतिद्धिकरमं स्फुटयति । सामानाधिकरण्यमिति ॥ १८९ ॥ सामानाधिकरण्यादेधटेतरखयोरिव ॥ त छि ०। व्याहतः स्यादवाक्याथः साक्षान्नस्तखमर्थयोः ॥ १८६ ॥ अथ विमतं संसृष्टार्थं वाक्यत्वाद्रवानयनवाक्यवदिल्यनुमानानन तत्वमादिवाक्यादख- ण्डपिद्धिरियाशङ्कय व्यभिचारमाह । सामानाधिकरण्यादेरिति ॥ १८६ ॥ चिदज्गानैकदेतुत्वाद्धातव्यानां चिदात्मनि ॥ मोहध्वस्तौ पतीचोऽन्यो नातोऽर्थोऽजावरिष्यते ॥ १८७ ॥ विरुदांहान्यावृत्तरवाक्याथसिद्विशरद्िरुद्धंशरूरिं चिदात्मनो निरस्तोऽन्यत्र ति्ठे- दिवयरेतहानिरत आह । चिदज्ञानेति । अत्र चिति हातव्यकर्तृतवादीनामात्माज्ञानन- वाज्ज्ञानात्तदज्ञानध्वस्तावतः प्रतीचोऽन्यो नेति नादरैतहानिरिलर्थः ॥ १८७ ॥ आत्मधीविषयं नैति तद्ञानैककारणः ॥ अनौत्ममानमेयोऽर्थो यतोऽतः केवरात्मता ॥ १८८ ॥ तरि भेदनिराकरणात्तेषामात्मन्यमेदेन स्थितेस्तदखण्डत्वक्षतिरत आह । आत्मेति ॥ १८८ ॥ 9 क, गक्याख" । २ ख. नात्मा मा" । १२७२ सुरेशवराचार्यकृतं बृहदारण्यकोपनिषद्वाष्यवातिकम्‌ [ तृतीयाध्याये- समाप्यामौनमलिलं बास्यपाण्डित्यलक्षणम्‌ ॥ निषिच्य च तथा मौनं पदारथद्यसंगतिम्‌ ॥ १८९ ॥ श्रवणमनननिरिष्यासनानि पाण्डित्यबाल्यमुनिपदैरादावुक्तानि ततक्तेरेव पदार्थयोः शुद्धिः शुद्धयोर्विरोषणविरोष्यत्वमित्यथौन्तरमुक्तमिदानीममौनं॑बेत्यदरर्थमनुवदति । समाप्येति । पदार्थद्रयसंगतिर्मिदिष्यासनं तञ्ज्ञानत्वात्तदधेतुतवाद्वा संगतिं निर्वि जराह्मणो मवतीति संबन्धः ॥ १८९ ॥ अय ब्राह्मण इत्यक्त्या फलावस्थाऽस्य भण्यते ॥ भेदसंस्गहीनोऽथेः स्वमदिन्नि व्यवस्थितः ॥ साक्षादिलयादिरूपोऽथ ब्रह्म ब्राह्मण उच्यते ॥ १९० ॥ अथ ब्राह्मण इत्यस्य तात्प्थमाह । अथेति । अस्येति विद्वदुक्तिः । काऽसौ फला- वस्था तामाह । भेदेति। तत्त्वपाक्षात्कारानन्तर्यं फावस्थाया वक्तुमथशब्दः॥१९.०॥ इमामवस्थां संभाप्य सर्वो ब्राह्मण उच्यते ॥ बराह्मण्यं गौणमन्यत्र पूरवभूमिषु नाञ्जसा ॥ १९१ ॥ जातिविषयो त्राह्मणराब्दः कथमस्यां फटावस्थायां प्रयुज्यतेऽसि दि क्षत्रियदेरपि ज्ञानिनो यथोक्ता फटावस्था तत्राऽऽह । इमामिति । ज्ञानवति मुक्ते तद्रहिते च बद्धे कथमेको ब्रह्मणरब्दः सत्यां गतावेकस्यानेकारथत्वायोगादित्याशङ्कयाऽऽह । ब्राह्म- ण्यमिति । ज्ञानहीनेषु ब्रह्मचार्यादिषु स्थिते ब्राह्मणत्वे गौणो ब्राह्मणशब्दः परमहंसप- “रितराजके ज्ञानिनि मुक्ते मुख्योऽतो नैकस्यनिका्ता शक्तिभेदामावादित्य्थः ॥१९१॥ केनाथ ब्राह्मणः स स्यादिति प्रश्नमपृच्छत ॥ उक्तोपायातिरेकेण पृच्छ्यते साधनान्तरम्‌ ॥ १९२ ॥ स ब्राह्मणः केन स्यादिति वाक्यं प्रश्रपरत्वेनावतारयति । केनेति । ज्ञानस्य बराह्मण्यं प्रति साधनत्वस्य सिद्धत्वात्तद्विषयप्रभ्रायोगादित्याराङ्कयाऽऽह ॥ उक्तेति ॥ १९२ ॥ यज्ञादिलक्षणं तावत्पारंपयेण साधनम्‌ ॥ निङ्गातमागमात्तस्मात्पूच्छयते साधनान्तरम्‌ ॥ १९३ ॥ अस्तु तर्हि यज्ञादि प्रभगोचरस्तत्राऽऽह । यज्ञादीति । आगमाद्विविदिषावाक्या- दिति यावत्‌ । साधनं मुक्तेरिति शेषः । अ्चिहोत्रादि तु तत्काययैवेत्यादिन्यायादिः त्यथः ॥ १९३ ॥ चतुर्णा कतमेनेति न तु भश्नोऽत्र युज्यते ॥ केवस्याश्रममादाय ब्राह्मण्यस्य समाचितः ॥ १९४ ॥ १.ग. शैः स्वेमः।२ख, संप्राप्तः ९ ब्राह्मणम्‌ ] आनन्दगिरिकृतशास्ञपकाशिकार्यीकासंबरितम्‌ । १२७३ आश्रमसतर्हि मुक्ति प्रतयुपायतया पृच्छयते नेत्याह । चतुणामिति । मुक्तिः सप्त- स्यथः ॥ १९४ ॥* न चाऽऽश्रमान्तरं युक्तं नेष्युत्थायिनः सतः ॥ छतार्थस्याकृतार्थस्य तस्य नैवाऽऽभरमान्तरम्‌ ॥ १९५ ॥ कुतो विशेषणमाश्रमान्तरेणापि पुक्तिसिद्धेरित्याशङ्कयाऽऽह । न चेति । कृतार्थः प्राकषतछृतनरह्या मुनिखलस्य॒ ल्यक्तेषणस्य नाऽऽश्रमान्तरं मोक्षोपायो न खल्वेषणाभ्यो वयुत्थितेनाऽऽश्रमान्तरमाश्रयितुं शक्यम्‌ । अकृतारथस्तु प्रयोजकनज्ञानी तस्यापि नाऽऽश्र- व मक्तिहेतुरन्यत्र श्रवणादिद्वारा ज्ञानायोगाननाविरक्ताय संप्ारादित्यादिन्यायादि- त्यथः ॥ १९५ ॥ अश्नोऽयं साधनङ्गप्टय ब्राह्मणस्येह पृच्छयते ॥ किसाधनो ब्राह्मणः स्यादिति साधनमुच्यताम्‌ ॥ १९६ ॥ तरि विषयाभावात्प्रभो मा भत्सेपस्तु स्याजनत्याह । प्रश्नोऽयमिति । इहेति वाक्योक्तिः । नायं क्षेपो हेत्वभावादिति मत्वा प्रश्षप्रकारमभिनयति। किमिति॥१९६॥ प्रभ्प्रतिवचस्तन ब्राह्मणः स्याश्रथोदितः॥ येनानवाप्तङ्गानोऽपि भवेदीदश एव ना ॥ १९७ ॥ पम्यम्तानायज्ञादेराश्रमान्तराचातिरिक्ते मृक्तिहेतो पृष्ट यनेत्यायुत्तरमाह । परभ्रेति। अनुत्पननज्ञानोऽपि पुरूषो येन साधनेन निव्यीपारो मवति तेन मुख्यं बराह्मण्यं म्यत इलथः ॥ १९७ ॥ उक्तव्राह्मणसाददयं सवैक्मनिरासतः ॥ नैष्कम्यसाधनेनैव ब्राह्मणः स्यायथोदितः ॥ १९८ ॥ किं तदिति तदाह । उक्तेति । सपैव्यापारोपरमात्मकनेष्कर्म्यं पारमहंस्य ज्ञानाद- नयत्तेनव मुख्यो ब्राह्मणो भवति तच्च साधनं सकर्मतयागतो ठभ्यते तस्य ब्राह्मण्यं प्रति साधनत्वं तेन सतारूप्यत्वादुभयोरपि निव्यीपारत्वाविशेषाद्धेतुफघ्येरिकरूप्य्य न्याय्य त्वादित्यथेः ॥ १९८ ॥ इत्येषोऽर्थो बिधेयोऽत्र येनेति वचसा भरुतेः ॥ स्मृतयोऽपीममेवार्थ तन्न तत्र परचक्षते ॥ १९९ ॥ कथं नेष्कर्म्यमभिगतं तदाह । इत्येष इति । अत्रे्युदर्यमेक्षोक्तिः । परमहंरा- भ्रमो नैष्कर्म्यं तस्य धीसमु्वितस्य मोक्षोपायत्वे मानमाह । स्पृतयोऽपीति । अपि शब्दः श्रुतिपंग्रहार्थः ॥ १९९. ॥ ==~-~~----- ~, १ ख, “पिनस्ततः ।, १६० २२७४ सुरेशवराचायंडृतं बृहदारण्यकोपनिषदधोष्यवातिकम्‌ | वृ्ीयाध्यये~ लछोकेऽस्मिद्दिविधा निष्ठां पुरा रोक्ता मयाऽनघ ॥ ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्‌ ॥ २०० ॥ तत्राऽऽदौ स्मतीरुदाहरन्भगवद्वाक्यमोह । रोकेऽस्मिशनिति । प्राणिनिकायो छोकः । पुरेति द्वितीयाध्यायोक्तिः पगौदिकारो वा पुरेत्युक्तिः । के ते निष्ठ तत्राऽऽह । ब्ञानेति । सांख्याः सम्यश्वीप्रथानास्तेषां परमहंसानां ज्ञानयोगो निन्यीपा- ररूपं नैष्कर्म्य तैनैव निष्ठा, क्भिणो योगिनस्तेषां कर्मयोगस्तदनु्ठाने तेनेव निष्ठेति वद्‌- न्मगवानैष्कर्म्यस्य ज्ञानोपेतस्य मुक्तिपाधनत्वममिप्रेतवानिलयर्थः ॥ २०० ॥ इमौ द्वावेव पन्थानौ कर्मतर्यागक्षणौ ॥ सजातीयाद्विनिष्करान्तावनुकरान्ततराविमौ | २०१ ॥ तत्रैव व्यासवाक्यमाह । इमाविति। अन्ययोगव्यषच्छेदेनोक्तो पुमरथमारगौ विशि- नष्टि । कर्मेति । तयोर्मिथो वेनात्यमाह । सजातीयादिति । श्रुतिषु तयोरसकृदुक्त- त्वेन प्रामाणिकत्वमाह । अनुक्रान्तेति ॥ २०१ ॥ सैन्यास एव ताभ्यां च विरेषेणातिवतैते ॥ तथा किं भजयेलादिः पन्थाः करमत्यजां श्रेत: ॥ २०२ ॥ समभिन्याहारात्तयेरिकरुप्यमाशङ्कयाऽऽह । संन्यास इति । संन्यापिनां स्मृता- विव श्रुतावपि नैष्कर्म्मार्गो दृष्ट इत्याह । तथेति ॥ २०२ ॥ बरह्मचर्याभ्रमादेव प्रतरजेदिति भूरिशः ॥ संन्यासमेव त्ुवते गुक्तये सर्वकर्मणाम्‌ ॥ २०२ ॥ श्रुतयः स्मृतयथोचैः शुद्धन्यायसमपाश्रयात्‌ ॥ सवैकर्मनिरासेन ब्राह्मण्यं लभते ततः | २०४ ॥ ननु क्रमेण संन्यस्यतो यथोक्तो मार्गोऽत् विवक्षितः प्रथमाश्रमे तु संन्याप्तमेव न मृप्यामस्तत्राऽऽह । ब्रह्मचर्येति । इतिशब्दः पन्थाः श्रुतः श्रुतावित्यनेन संबध्यते । त्यागेनैके अमृतत्वमानशरुरिति भुतः कस्यचित्कर्म कस्यचित्त्यागो मुक्तिरेतुरिति विक- ल्पमाशङ्कयाऽऽह । संन्यासमिति । उतचैरित्युक्ततात्पर्यदोतनार्थमम्यासास्यं लिङ्ग दशंयति। भूरिश इति। न च ताप्तामन्यार्थत्वमनाधितन्यायानु्रहादित्याह । शुद्धेति। आत्मखरूपभतमुक्तेरपाध्यत्वादि न्यायः । ज्ञानातिरिक्तं नैप्कम्यख्यं मुक्तिरेतुमुपपा येनेत्यादेरथेमुपसंहरति । सर्वेति ॥ २०३ ॥ २०४ ॥ केनेति यदि वाऽऽ्षप उत्पत्यदेरसं भवात्‌ ॥ साधनानामिरैकासम्ये तथाच पागवादिषम्‌ ॥ २०५ ॥ स इलयदेर्थाम्तरमाह । केनेति । आक्षे स्फोरयति । उत्पर्यादेरिति । मेषे ९ ब्राहणम्‌ ] आनन्दगिरिकृतशषा्पकाशिकाख्यटीकासंवलितम्‌ । २१२७९ ज्ञानातिरिकतकरमादिहेतूनां केनेत्यकषेपलस्य चतुर्विधकमैका्यत्वायोगात्तदयोगश्च संब सादावुक्त इत्यथः २०९ ॥ साधनेनैतदैकारम्यं येन येन चिकीष्यते ॥ तेन तेनेदगेवाऽऽत्मा नातिश्ीतिरमनागपि ॥ २०६ ॥ ज्ञानेतरसरबहेत्वाक्षपमुपेत्य येनेत्यदेरथमाह । साधनेनेति। अश्निरोत्रायनुषठाना- त्मगरध्वं॑च मुक्तेराकादावदेकरूप्यादज्ञानध्वसेश्च ज्ञानमात्रायत्तत्वानैषकर्म्यस्य च : ज्ञानादवा तत्फलाद्वा तद्ेतोर्वाऽनतिरेकान्न मुक्त्यर्थं हेत्वन्तरं मृम्यमित्य्थः ॥ २०६ ॥ अथवा छक्षणोक्तिः स्यादयथोक्त ब्रह्मवेदिनः ॥ येनेदगेव चिदवेन ब्राह्मणस्तेन रक्ष्यताम्‌ ॥ २०७ ॥ स इत्यादेरविधान्तरेण प्रशरूपम्थमाह । अथवेति । विदुषो मुक्तस्य क्षणं केनेति पृच्छयत इत्यर्थः । उक्तिशब्दः प्रश्नवचनः । येनेत्यादेरथमाह । येनेति । मुक्तस्य स्वरूपमेव लक्षणं न रक्षणान्तरमस्तीतय्ः ॥ २०७ ॥ “ देहेन्दियमनोषुद्धिषर्मानेषोऽलयवर्तत ॥ परल्यगैकात्म्यसंबोधाततद््मर्ष्यते कथम्‌ ॥ २०८ ॥ ननु प्रथिग्यादन्धवत््वादि खातिरिक्तं रक्षणं तत्कथं मुक्तस्य न रक्षणान्तरं तत्र किं शमादिवां संसारामावो वा तस्य रक्षणान्तरमिति विकर्प्याऽऽयं प्रत्याह । देहेति । देहादेसद्धमौच तच्ज्ञानेनातीतो मुक्तो नास्य बुद्यादिधर्मः शामादिशुक्षणं वैयधिकर- ण्यादित्यथः ॥ २०८ ॥ स्वैसंसारभावोऽस्य न यथा लक्षणं तथा ॥ सवाभावोऽपि नैव स्यादटक्षणं ब्रह्मवेदिनः ॥ २०९ ॥ द्वितीयं दषयति । सर्वेति ॥ २०९ ॥ वेद्यानुरोतो यस्मरा्तद्विदो न्यायलक्षणम्‌ ॥ भावाभावद्रयध्वंसि ब्रह्म वेवं च तद्विदः ॥ २१० ॥ तत्र हेतुः । वे्येति ॥ २१० ॥ येनेदृगेव तेनेति तस्मादाह शरुतिः स्फुटम्‌ ॥ मुमुक्तोरुक्षणं तादक्श्रहधाना यदब्रुवन्‌ ॥ २११ ॥ अथ तद्यथाऽहिनिर्पयनी सचसुरचकषुशविलयादिश्ुतेः स्थितप्ज्गुणातीतरक्षणस्तशच विदुषो मुक्तस्य रक्षणमुक्तं तत्कुतो न लक्षणान्तरं तत्राऽऽह । येनेवि । प्रतिवचो हि रक्षणान्तराभावादेव प्रवृत श्रुतिस्मृती तु विदुषो व्यवहारदशा लक्षणमाचक्षाति न वस्तुतो १ ख. संबन्धात्त । २ख. ग. न्याव्यर । १२७६ सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये वस्तुतसतद्राहितयमिह विवक्षितमिति भावः । ननु शमादिज्ञानातूर्व साधनमू्वं ज्ञानिल- क्षणमिति संप्रदायविदो न तदन्यथयितुं युक्तमत आह । पुयुक्षोरिति । सांप्रदायिका यदास्तिकाः सन्तः शमादिलक्षणमाचचक्षिरे तत्सर्वं व्यवहारावस्यस्यैव न तदतीतस्ये- व्यर्थः ॥ २११॥ सुपुपेऽप्यतिमूढस्य स्वसंसारनिदतुतिः ॥ गम्यते लक्षणं तादृङ्न चासौ ब्रह्मविन्मतः ॥ २१२ ॥ पंसाराभावस्य मुक्तलक्षणत्वाभावे हेत्वन्तरमाह । सुषुपरेऽपीति । अब्रह्मविदोऽपि ` संपाराभावानुभवान्न तन्मुक्तक्षणं।न चाज्ञानाभावस्तलक्षणं तस्य स्वरूपत्वे लक्षणान्तरत्वा- ` योगादस्वरूपत्वे संसाराभावादविरोषादिति भावः ॥ २१२ ॥ आत्मनो ब्रह्मतेदक्ता न त्वनात्मन ईरिता ॥ यथोक्तङ्गानतो ध्वस्तिरातेश्रुत्याऽत उच्यते ॥ २१३ ॥ मुक्तस्य॒रक्षणान्तरामवेऽपि कथमतोऽन्यदातमित्युक्तं॒मुक्तादन्यस्थेवासच्वेन वाक्यस्य निर्विषयत्वादित्याशङ्कयाऽऽह । आत्मन इति । पाण्डित्यादिवाक्यमिहेति परामृष्टम्‌ ॥ २१३ ॥ अतो ब्राह्मण्यतो ऽन्यद्यत्कियाकारकलक्षणम्‌ ॥ आर्तं विनाशि त्यं ब्रह्मानार्ते यतस्ततः ॥ २१४ ॥ शोकानामादितः समष्यङ्ाः--६४३२० इति श्रीबरृहदारण्यकोपनिषद्धाष्यवार्िके वृतीयाध्यायस्य पञ्चमं कदोलब्राह्मणम्‌ ॥ ५ ॥ अतोऽन्यदि्यादिश्रतेरथान्तरमाह । अत इति । अन्यस्य नारित्वे हेतुमाह । ह्येति । यद्वा यतोऽन्यदार्षमतो ब्रह्मैवानार्वमिति फलेक्तिः ॥ २१४ ॥ इति श्रीबरहदारण्यकेपनिषद्धाप्यवातिकेकायां तृतीयाध्यायस्य पञ्चमं कहोढव्राह्यणम्‌ ॥ ९ ॥ अथ षष्ठं ाह्मणम्‌ । यः सान्तर इत्युक्तस्तनिणयविवक्षया ॥ आ शाकल्यात्परो ग्रन्थ इतो व्याख्यायतेऽधुना ॥ १ ॥ पर्व्ाह्मणयोरात्मनः स्वीन्तरत्वमुक्तं तजनिर्णया्थमुत्तरनाह्मणत्रयमिति संगतिमाह । य इति॥ १॥ ६ ब्रह्मणम्‌ ] आनन्दगिरिङतशा्भकारिकाख्यीकासंवलितम्‌ । १२७७ विशेषणस्य सर्वस्य साक्षादित्यादिकस्य च ॥ स्वौन्तरवबिनिणींतौ निणैयः स्यात्कथं न्विति ॥ २॥ ननु विशेषणान्तराण्यपि प्रकृतानि, तानि विहाय किमिति सर्वान्तरत्वं निणीयते तत्राऽऽह्‌ । विक्षेषणस्येति । आत्मनः सर्वान्तरत्वनिर्णये साक्षा्वादि यतो निणींतमेव मवत्यतस्तस्य कथं सर्वान्तरत्वमिति विशेषतो निरूप्यत इत्यर्थः ॥ २ ॥ अशनायाद्यतिक्रान्त्या परभ्नाथीविष्ठृतिः कृता ॥ न सम्यगिति मन्वाना गार्ग्यपृच्छदतः पुनः ॥ ३ ॥ तनिर्णयात्तदविनामूतसाक्षा्तवादिनिर्णयेऽपि योऽशनायेत्यादिना सर्वान्तरत्वदिर्मिणी- तत्वात्कि पुनरारम्भेणेत्याशङ्कयायेत्यादिप्रभं प्रसौति । अशनायादीति ॥ २ ॥ ` क्षित्यादैधियदन्तस्य यावन्नैकात्म्यगुच्यते ॥ निरणीतार्थो न तावत्स्यासश्चः साक्षादितीरितः ॥ ४॥ यत्साक्षादित्यादिप्रशार्थस्य योऽश्ञनायेत्यादिना कृताऽऽविष्करतिः कथं न स्म्यगि- त्याशङ्कयाऽऽह । क्षित्यादेरिति ॥ ४ ॥ बुयृक्षायेकदे हस्थनिषेधाद निषधतः ॥ क्षित्यादेवियदन्तस्य नातः प्रभ्नाथनिणेयः ॥ ५ ॥ अरानायादिनिषेधेनैव मूतपश्चकमपि प्रतिषिध्य प्रत्यब्मात्रस्य निर्णीतत्वात्कथं प्रभा- यौनिर्गयसत्राऽऽह । बुभुक्षादीति ॥ ९ ॥ य एते पाथिवा भावा छोष्टकुम्भादयो मताः ॥ तेषामन्त्षदिरव्याभनिः पृथिग्यैवेह लक्ष्यते ॥ ६ ॥ प्रश्नस्य सम्यगनिणींतत्ववुद्ध्या गागीं एच्छतु तत्च्छा तु किमृरेत्याशङ्कय व्यापि मूलेति वक्तं ोकप्रसिद्धां व्यापिमाह । य एत इति ॥ ६ ॥ यथैव पाथिवा भावाः पृथिव्येव धरित्यपि ॥ अद्धिरन्तवदिशेयं व्यापैवेह समीक्ष्यते ॥ ७ ॥ परथिन्या व्यापकत्वेऽपि कीदश्ची त्वदिष्टा व्याप्तिसत्राऽऽह । यथेति ॥ ७ ॥ एवं दष्टं यतस्तस्माद्रागीं पप्रच्छ लिङ्गतः ॥ प्रभं यदिदमिल्येवं या्ञवस्क्यं महाधियम्‌ ॥ ८ ॥ यद्नात्मत्वे सति व्यापकं तदन्यव्याप्यं यथा एथिवीति व्यातिमुक्त्वा तन्मढं प्रशन दर्शयति । एवमिति । तं प्रेव. प्रभरे हेतुः । महाधियमिति । ष्टनिष्ङ्नक्ति मत्व महाधीत्वम्‌ ॥ ८ ॥ ~ ------~-- १्ञ, तिति।>ग. "धनम्‌ । क्षि" | १२७८ सुरेशवराचार्य्ृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये ओतभोतात्मना कार्यं येन येन समाहृतम्‌ ॥ तस्य तस्यान्यसंब्यासिरष्ा रोके क्षितेर्यथा ॥ ९ ॥ लिङ्कशब्दितमनुमानं वक्तु व्यापि स्मारयति । ओतेति । कार्य स्थलं परिच््छिनं च येन कारणेन पुषषमेण व्यापकेनान्त्हिरवया्तं तस्यानेन सृक्षमतरेण ग्यापिरेकि दशा यथा प्रिन्यां शष्टादिग्यापिकायां व्या्िरद्धिरन्यथा सक्तुमु्िवद्विप्रणापत्तरि त्थः ॥ ९ ॥ अद्धिशेयं कितिर्व्याप्ता तस्मात्तासामपीष्यते ॥ अन्येन केनवियया्चिव्यौपकत्वाद्यथा भुवः ॥ १० ॥ व्यापकत्वहेतोः पक्षधर्मेतामाह । अद्धिशेति । अनुमानमाह । तस्मादिति॥१०॥ भत्युक्तिगांगि बायाविदयवमेवोत्तरेष्वपि ॥ वाक्येषु प्रतिपत्तव्या भ्युक्तिभश्चयोगतिः ॥ ११ ॥ अपां व्यापके पृष्टे प्रव्याह । परयुक्तिरिति । प्रथमपयीयोक्तन्यायमुत्तरपयीयेष्व- तिदिरति । एवमेवेति ॥ ११ ॥ पाथिवाप्यौ समभि तेजोऽभिव्यज्यते यतः ॥ धातू न तु स्वतन्रं सन्नावदत्तजसीत्यतः ॥ १२ ॥ अश्चराप इति श्रुतैरम्नाविति वक्तव्ये वायावित्ययुक्तमिति चेततत्राऽऽह । पाधि- वेति । अग्नरूदकव्यापवत्वेऽपि काष्ठविद्युदादिपारतच्यीत्खतन्रेण केनचिदपां ग्याि- वाच्येलयभ्रि हित्वा तत्कारणवायावित्ुक्तं वायोश्च खकारणतन्रत्वेऽपि नोदकतन्नतेति त्यापकत्वसिदिरित्यथः ॥ १२ ॥ सृक्ष्मताव्यापिते तेये भूम्यादेरुत्तरोत्तरम्‌ ॥ अक्षरात्मावसानानां पूर्वपू्व्हाणतः ॥ १३॥ ` उत्तरोत्तरेण पूर्वपवग्या्ते युक्तिमाह । सृ्ष्मतेति । भूम्यदेरारभ्य प्रयगन्तानां मध्ये पूर्वपरवल्ागेनोत्तरोत्तरस्य पृकष्मत्वादि ज्ञेयमिति योजना ॥ १६ ॥ आरम्भकबहुतवाज् बदूक्तिरिह गृह्यते ॥ आत्मनोऽन्यद्यतः सर्वे पथभूतात्मकं विदु; ॥ १४ ॥ अन्तरिक्षरोकेषवित्यादि बहुवचोऽयुक्तं प्रलेकमन्तरिक्षदेरेकत्वादिल्याशङ्कयाऽऽह । आरम्भकेति। तेषु तद्हुत्वमेवायुक्तमात्मनः स्वाविद्यया तत्कारणत्वादिल्याशङ्कयाऽऽह। आत्मन इति । उक्तं हि न च परमात्मनोऽर्वाक्तद्यतिरेकेण वस्त्वन्तरमस्तीति ॥१४॥ दवातरिशद्कुणितो मार्गो रथगत्या विवस्वतः ॥ य उक्तस्तस्य संस्थित्या तस्युरिन्द्रान्तदेवताः ॥ १५ ॥ "9 ् न १ख. शतोजठे ष । २ ख. “नशात्सतिन्न्येण । ६ ब्राह्मणम्‌ ] आनन्दगिरिकृतशान्चभकारिकाख्यरीकासंवशितम्‌ ॥ १२७९ एरथिन्यादीनामिन्द्रान्तानामोतप्रोतत्वेनोक्तानां रोकारोकपैर्यन्तरोकान्तर्मी्ित्वमेवेय- वान्तरविदोषमाह । द्वीत्रिशशदिति ॥ १९ ॥ स्थूलसूक्ष्मात्मना सर्वास्तारतम्येन संस्थिताः ॥ व्याप्यव्यापितयाऽन्योन्यं सर्वतःपरिमण्डलाः ॥ १६ ॥ तासां च रोकान्तवैिदिवतानामुत्तरोत्तरपिक्षया पूर्वत्र पूर्वत्र स्थोल्यं व्याप्यत्वं च पपूवीपर्षय्र्रोत्तरत्र सोकं व्यापित्वं वेत्याह । स्थूरेति । तापं च लोकमध्ये सतराप्रतिहतगतित्वं सवैतःपरिमण्डलत्वम्‌ ॥ ११ ॥ प्रनापतिर्षिराडत्र योऽण्डस्यान्तव्यैवस्थितः ॥ ओतपरोतानि तत्वानि तेन पूर्वाणि सर्वशः ॥ १७ ॥ प्रनापतिरोकेष्िलत्र प्रजापतिं म्याचष्टे । प्रजापतिरिति । अण्डव्यापिविराज यथेोक्तदेवताभ्यो विोषमाह । ओतेति ॥ १७ ॥ तस्योतपोतभावोऽयं ब्रह्मलोकेषु भण्यते ॥ अण्डारम्भकमभूतानां ब्रह्मखोकाभिषेष्यते ॥ १८ ॥ ब्रहमरोकेषिति व्याकुकंन्नहमटोकराब्दार्थमाह । तस्येति ॥ १८ ॥ तदेतल्लोकनिर्माणमोतप्रोतात्मनोदितम्‌ ॥ अण्डान्तमेव व्याख्यातं किमन्यद वाशिष्यते ॥ १९ ॥ ्श्ान्तराथं भूमिकामाह । तदेतदिति । एषिव्यादीनामन्तर्हिव्यीप्रतया यदेतद्‌- वस्थानं पृष्टं तदुक्तप्रकारेण बरह्मटोकान्तं स्फुटीकृतं न चाण्डादुपरिषटादनुमानेन प्रष्टम्य- मि्य्ः ॥ १९ ॥ समष्टिव्यष्टिमावेन वायुः सर्वाश्रयः पुरा ॥ व्याख्यातो यः स वक्तव्यस्तदर्थः प्रश्न उत्तरः ॥ २० ॥ उक्तामिप्रायज्ञार्नकृतप्रभविषयमाह । समष्ठीति । पुरेति मुज्युप्रश्रोक्तिः॥ २० ॥ ओताः भताथ कस्मिन्नु ब्रह्मलोका इतीयैताम्‌ ॥ इति पृष्टोऽत्रवीद्रागि माऽतिप्रा्षीः कथंचन ॥ २१॥ पूजविषयत्वं प्रश्स्योक्त्वा तदक्षराणि म्याकरोति । ओता इति । परतयुक्तिमादत्े। इति पृष्ट इति ॥ २१ ॥ माऽत परभ्विषयं गागि पराक्षीः कथचन ॥ मा ते पर्था व्यपति त्वामहं वारयाम्यतः ॥ २२ ॥ तां म्याचषटे । माऽतीद्येति । आनुमानिकप्रशचविषयमिन्द्रादिकमतिक्रम्य सूत्रमधिकृ चानुमानेन सवैथेव ्र्षं मा काषींरित्य्ैः। मा ते मूी ग्यप्तदित्यस्य तात्पय॑माह । मा. त इति। व्यपतेतिव्यपपतदिल्यस्यांशोक्तिमीङ्योगादटो लोपेऽपि तदमावश्छन्दसः ॥ २२॥ १ क, -पर्वैतटो" । २ क. "त्रोत्तः । ३ ख. “व्यीपकेन व्याप्त" । ४ ल. "नप्रकू' । १२८० सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषदधाप्यवातिकम्‌ [ तृतीयाध्याये उचितोऽस्या भवेत्पश्नो देवता येन पृच्छयते ॥ वतेते यस्तमुङ्ध्य सोऽतिप्रभरोऽनुमोच्यते ॥ २३ ॥ अनतिप्रदन्यामित्यादेरथं कक्तुमतिप्रभरशब्दार्थमाह । उचित इति । सूत्रस्याऽऽग- मेकगम्यत्वातेन प्रभरो योग्यसतमतिकरान्तोऽतिप्रभोऽनुमेलैः ॥ २६ ॥ या तमति पूर्वोक्ता साऽतिपरन्येह देवता ॥ तदन्यत्वादिमां त्वाहुरनतिपरदन्यनामिकाम्‌ ॥ २४ ॥ परत्ययाथमाह । था तमिति । अण्डन्त्वर्तिनी देवताऽतिप्रदन्येलय्थः । नातिप्रह्ये- त्यनतिप्रहनया सूत्रदेवता केवलागमगम्यत्वादित्याह । तदन्यत्वादिति ॥ २४ ॥ तामेतामनतिप्ररन्यामतिप्रञनेन साहसात्‌ ॥ पृच्छन्त्या मूरधपातस्ते स्यादेव स्वापराधतः ॥ २५ ॥ अ्त्वनतिप्ररन्या सूत्रदेवता किं तावतेत्याशङ्कय वाक्यार्थमाह । तामिति ॥ २९॥ स्थलान्यनुमया युक्तं पुं तत्वानि कामतः ॥ इयं तु न तथा स्थूला यां त्वं पृच्छसि देवताम्‌ ॥ २६ ॥ इन्द्रादिवदनुमानेन पूत्रप्रश् कोऽपराधो देवतात्वाविदोषादितयाशङ्कयाऽऽह । स्थयूखानीति ॥ २६ ॥ ` अचिन्त्या चापरतक्या च प्राणभावेन च स्थिता ॥ नातोऽन्येन भरमाणेन प्रष्टव्या देवताऽऽगमात्‌ ॥ २७ ॥ गामींत्यादिनिगमनस्य तात्पयैमाह । आचिन्त्येति । तदमावहङ्कां वारयति । पाणेति ॥ २७ ॥ एतस्मादेव हेतोस्तां तकंशासेषु ताकिकाः ॥ नैवानुमिन्वते ्ासातपृथिव्यादीन्यथा तथा ॥ २८ ॥ अप्रतक्यत्वं परमर्थयते । एतस्मादिति । प्राप्तान्मूधैपातमभयादिति यावत्‌ ॥ २८॥ भराणोऽयमनिरक्तो हि कस्तं निर्वतुमरति ॥ मानान्तरेणाऽऽगमतो मा प्रक्षीरिलयतो वचः ॥ २९ ॥ शछोकानामादितः समष्यङ्ाः--६४५९ इति श्रीबृहदारण्यकोपनिषद्धाष्यवातिके तृतीयाध्यायस्य षष्टं गागिब्राह्यणम्‌ ॥ ६ ॥ प्राणस्य सूत्रात्मनः श्रुतिप्वनिरुक्तत्वप्रसिदधेश्च नानुमेयतेत्याह । भराणोऽयमिति । निगमनवाक्याथेमुपसंहरति । मानान्तरेणेति ॥ २९ ॥ इति श्रीवृहदारण्यकोपनिषद्धाप्यवार्तिकदीकायां तृतीयाध्यायस्य षष्ठं गार्गित्राह्मणम्‌ ॥ £ ॥ ५ ब्राह्मणम्‌ ] आनन्दगिरिषृतशषाङ्गमकारिकाख्यटीकासंबलितम्‌। १२८१ अथ सप्तमं ब्राह्मणम्‌ । ~~ यत्पिपृच्छिषितं गाग्या समष्टिव्यष्िक्षणम्‌ ॥ लिङ्गनोदालकः सूत्रं तदपृच्छदथाऽऽगमात्‌ ॥ १ ॥ पूर्वसिनत्राह्मणे सू्रादवौक्तनं व्यापकमुक्तमिदानीं पूरं तदन्तर्गतमन्तयीमिणं च विवक्षत्रय हैनमिलादेर्थमाह । यदिति । अथेति प्रश्वाक्यप्रतीकग्रहणम्‌ ॥ १ ॥ तथा च तज्नियन्तारं जग॑जेन्मादिकारणम्‌ ॥ आगमाद्रौतमोऽपराप्षीययाहवस्क्यमुदारधीः ॥ २ ॥ न केवलं सूत्रमेवाप्राक्षीत्कितु तदन्तगैतमन्तयामिणं वेत्याह । तथाचेति । ज्ञातेऽ- ज्ञति वाये न प्ररो वैय्याद्दाक्यत्वाचेतयाशङ्कयाऽऽचे परीक्ार्थं॒तदुपपत्तिमभिपर- त्याऽऽह । उदारेति ॥ २ ॥ सूत्राद्यागमसंभापत्नि सोऽथाऽऽख्यानैकवर्त्मना ॥ व्याचख्यौ गौतमः साक्षाहन्धरवाछन्धवानिति ॥ ३ ॥ बाह्मणतात्पयमुक्त्वाऽथाऽऽख्यायिकातात्प्थमाह । सूत्रादीति । सृतरान्त्यामिज्ञा- नस्योपदेरात्प्रसिमाख्यानद्वारा खस्योक्तवानिल्यथः । तज्ज्ञानस्याऽऽनुमानिकत्वापतमवं हेतूकतुंमथशब्दः । व्यास्यापरकारमाह । साक्षादिति । पूत्रादिज्ञानं गन्धरवोपदेशादहं साक्षत्प्ा्तवानित्यूचिवानित्यथः ॥ ३ ॥ ब्रह्मेह परमात्मोक्तो खोका भूरादयस्तथा ॥ देवास्त्वगन्यादयो हेया पेदव प्रसिद्धितः ॥ ४॥ बाह्मणादितात्पर्यमुक्त्वा स॒ बरह्मविदित्यादौ ब्रह्मादिपदाथीनाह । ब्रहमत्या- दिना॥ ४॥ ब्रह्मादीनि च भूतानि ग्रथितान्यक्षसू्रवत्‌ ॥ सूत्रेण धियमाणानि सदेवेशयतानि च ॥ ५॥ प भृतविदिलस्यापुनरुक्तमर्थमाह । ब्रह्मादीनीति । यः सूत्रन्तयौमिणो जानाति स यथोक्तानि भूतानि वेदेलथेः । ईडयतानीशवरेण नियमितानीति यावत्‌ ॥ 4 ॥ सूत्रेण विधृतं चान्तयीमिणा संयतं तथा ॥ आत्मानं बेद भोक्तारं ,बेद सर्वं जगत्तथा ॥ ६ ॥ स आत्मविदिलयदेरथमाह । सूत्रेणेति ॥ ९ ॥ सूतरान्तयामिरूपेण यो वेदैतान्पुरोदितान ॥ स एव ब्रह्मरोकान्तान्बेदेवयेषोऽस्य संग्रहः ॥ ७॥ १ ख."दाश्वापिप्रः। १६१ १९८२ सुरेश्वराचार्यृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये- स पर्वविदियस्य पूर्वेण पुनरुक्तिमाशङ्कय तात्पयमाह । सूत्रेति } सूत्रेण विधृतान- न्तयामिणा च नियमितानपर्वतराह्णोक्तान्बह्मोकान्तान्रधिग्यादीन्यो वेदं स एवोक्तं सर्वं ब्रह्मादि वेदेलयेषोऽस्य स ब्रह्मविदित्यादेः संदर्भस्य संक्षेपः स सरवीविदित्युच्यते तन्न पौनर्क्त्यमित्यर्थः ॥ ७ ॥ अभ्यन्तरतमं सूररं ब्रह्मरोकावधेरपि ॥ स्यं हि तदतीवोक्तं स्वैसक्वसमाश्रयम्‌ ॥ ८ ॥ सूत्रादिज्ञाने प्रस्तुतेऽपि तत्नानुमानेन प्रष्टग्यमांगमेकगम्यत्वादिति कुतसतत्राऽऽह । अभ्यन्तरतममिति । सर्वान्तरत्वादतिमृक्ष्मत्वा्चाऽऽगमेकगम्यं सूत्रमिलय्थः । हेतुद्धयं कथामिति चेदेष स्वेभतान्तरात्मेत्यादिवाक्यादिल्याह । उक्तमिति । तस्य सूतरत्वं साध- यति । सर्ति ॥ ८ ॥ सर्वसाधारणं कर्म यदमिग्यक्तमिष्यते ॥ वारवात्मना परिच्छिन्नं तदास्ते कारणात्मानि ।॥ ° ॥ वायुर्वै गोतमेलत्र वायुशब्दार्थ वक्तं स्थलशुद्धि करोति । सर्षसाधारणमिति । यद्धि सर्वप्राणिप्ताधारणं सूत्रेण यजमानावस्थायां निर्वर्तितं स्ामान्यविरेषात्मकं कमी पूवं यजमानदेहान्ते फल्दानार्थममिव्यक्तं तत्प्ररयकाले सून्रात्मना परिच्छिन्नं तद्रूपेण स्थिते मूलकारणे तिष्ठतील्थः ॥ ९ ॥ नाऽऽत्मानं छभते कर्मं यतोऽसंभित्य साधनम्‌ ॥ वाय्वाभितमतः कमं स्वरूपं परतिपद्यते ॥ १० ॥ किमिति प्रख्ये वाय्वात्मना परिच्छिन्नं कर्मेति विशेष्यते तत्राऽऽह । नाऽऽत्मान- मिति। कर्म हि कारकमनाश्रित्य खातग्येण नाऽऽत्मानं धारयति साध्यमांनरूपत्वादतो वायोस्तत्कारणत्वात्तदाश्ितं तदात्मानं लभते. न हि स्पन्दस्याप्ताधारणं प्राणाहते कारण- मसि तद्विरोषणमर्थवदित्य्थः ॥ १० ॥ साधारणस्य यो वायुधिरिष्टस्य च धारकः ॥ समष्टिव्यष्टिमावेन कमेणः स्ेदेष्यते ॥ ११ ॥ त॑ वायुं तच्च कर्मेह य उपेत्य व्यवस्थितः ॥ वायुकभौमिमानी संन्पुमान्वायुः स उच्यते ॥ १२ ॥ अस्त्वेवं प्रस्तुते किं जातं तदाह । साधारणस्येति । यो वायुः पामान्यविदोषात्म- कस्य कर्मणस्तद्धविनाऽऽश्रयः सदा मानादवगतो न हि क्रियाशक्तिमन्तं वायुमतिकरम्या- म्यन्न क्रिया युक्ता तं कमीश्रयं वायुं तच्वाऽऽप्रितं कर्म॑संबन्धित्वेन प्राप्य पुतं मध्ये यः स्थितः स तयोरीत्मीयामिमानी जीवोऽत्र फलकूपो वथुरित्य्थः ॥ ११ ॥ १२॥ १ ख. "मौत्ममा"। २ ख. सन्युसां वायुः । \ ख. "रासाऽऽत्मी" । ५ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाखभकाशिकाख्यटीकासंबलितम्‌ । २२८३ स एष वायुः सूत्रात्मा देवः सवौश्रयः भरमुः ॥ देषताशिङ्गकममादि सवमत्र संभितम्‌॥ १२ ॥ तत्सूत्रमिलत्र सूत्रं प्याचषटे । स एषेति । कथं वायोः सूत्रत्वं तत्राऽऽह । सर्वा श्रय इति । देवत्वं साधयति । पुरिति । सर्वश्रयत्वं व्यनक्ति । देवतेति ॥ १३॥ अनेन विधृतं जन्म वायुनेदं शरीरकम्‌ ॥ यच्ोतिपत्सु परं जन्म धते तदपि वायुना ॥ १४॥ वायुनेत्यादेरथमाह । अनेनेति ॥ १४ ॥ विष्टम्भकं पृथिव्यादेः सूक्ष्ममाकाशवस्स्थितम्‌ ॥ यदात्मकामिदं लिङ्गं यत्सप्तदशमुच्यते ॥ १५ ॥ सर्वाणि चेत्यादि व्याचष्टे । विष्टम्भकमिति । किं तदाकाशवदवम्थितं तदाह । यदात्मकमिति । लिङ्गं विरिन्ठि । यदिति ॥ १९॥ यस्याऽऽवहादयो भेदाः सागरस्योर्मयो यथा ॥ वासनानां च स्वासामाश्रयो यस्तु कथ्यते ॥ १६ ॥ वायोरेव विरोषणान्तरम्‌ । यस्येति । आवहप्रवहनिवहसंवहोद्रहा इत्यादयः । वायुः सूत्र वायुना सूत्रेणेत्यनयोरर्थमेदं निरसितुमुक्तकरमाश्रयत्वं स्मारयति । वासना- नामिति । तदेतदवायुतच््ं सभैविधारकं सूत्रमिति शेषः ॥ १६ ॥ यत एवमयं लोकः परशायं च सवतः ॥ भूतानि चैव सवीणि वायुना ग्रथितान्यतः ॥ १७ ॥ वायुनेत्यादिवाक्याधमुपसंहरति । यत इति । अयं वायुरुक्तरीत्या सर्वस्य यतो धारकोऽतो वायुनाऽयं रोकः परश्च छोकः सर्वाणि च भूतानि. सपैतो ग्रथितानीति योजना ॥ १७ ॥ तस्यापसपणेऽङ्गानि नालं स्युः क्मेणे मृतौ ॥ इत्यर्थे लोकसंसिद्धां प्रसिद्धि भरुतिरत्रवीत्‌ ॥ २८ ॥ तस्मारित्यदिस्तात्पर्यमाह । तस्येति । प्राणत्मनो वायोरिति याषत्‌ ॥ १८ ॥ वायुनैव ध्ृताङ्गानी त्य लोकेऽपि विद्यते ॥ सिद्धिरिति तामाह तस्मादिद्येवमादिना ॥ १९ ॥ प्रपिच्यनुवादिनीं श्रुतिमादत्ते । वायुनेति । धृताङ्गानि भूतानीति शेषः ॥ १९ ॥ वायुनेव धृतं यस्मालिङ्गदेदादिकं ततः ॥ जञातयः पुरुषं पेतमाहुः कार्यं सृतेरिदम्‌ ॥ २० ॥ ----------------------“~-"--- १२८४ सुरेश्वराचारयटृतं इृष्दारण्यकोपनिषद्धाष्यषातिकम्‌ [ तृतीयाध्याये तस्मादित्यस्यार्थमाह । वायुनेति । एरुषमित्यदेर्थमाह । ज्ञातय इति । वायोः स्वाधारत्वात्ेतं पुरुषं दष प्राणत्यागस्य लिङ्गमेतदाहुरिलर्थः ॥ २० ॥ यथाऽस्याङ्गानि लक्ष्यन्ते विसरस्तानि न पूरमैवत्‌ ॥ यृतमेनं तथा मम्ये नेदक्किहं मृति विना ॥ २१ ॥ किं तदित्यपेक्षायां न्यसरंसिषतेत्यादेर्थमाह । यथेति । ज्ञातीनां प्रत्येकं मृतं प्रति वचनमिति दरशयितुमुत्तमपुरूषैकवचनप्रयोगः ॥ २१ ॥ वायुनेव यथाऽङ्गानि संश्न्धानि यदा तदा ॥ कमेण्यानि भवन्त्यस्य न तु तानि तथा यतः ॥ २२ ॥ तस्माखवसितप्राणो गृतोऽयं नात्र संशयः ॥ यथोक्तसूजरसद्धावे परसिद्धिरगोतमेदशी ॥ २३ ॥ उक्तं मृतिलक्षणं भ्रपश्चयति । वायुनेति । यदाऽङ्गानि प्राणेन धृतानि तदा यथा तानि खन्यापारक्षमाणि न तथेदानीमस्याङ्गानि कर्माहाण्यतोऽयमप्राणो मृत इति चाऽऽ- हुसि्यर्थः । वायुना हीत्यादिप्रिद्धिनिगमनतात्पयैमाह । यथोक्तेति ॥ २२॥ २३॥ सम्यगुक्तमिदं सूत्रं याज्ञवल्क्य यथा तथा ॥ तदन्तगतमात्मानं बरहन्तर्यामिणं मम ॥ २४ ॥ एवमेवेत्यदेरथमाह । सम्यगिति । यथा सूतरमक्तं तथा तदन्तर्गतं ममाऽऽत्मानः मिति संबन्धः ॥ २४ ॥ सूतजरादप्यन्तरतमस्त्वन्तर्याम्यधुनोच्यते ॥ कायकारणभावोऽयं यस्मिशक्ते समाप्यते ॥ २५ ॥ यः परथिव्यामित्यादिसंदर्भस्य तात्पर्यमाह । सूत्रादिति । तस्िच्क्तेऽपि वक्तव्य- दोषमारङ्कयाऽऽह । कार्येति । सोऽयमुच्यत इति पूर्वेण संबन्धः ॥ २९ ॥ तिष्न्पृथिव्यां योऽत्र स्यात्सोऽन्तर्यामीति शृष्यताम्‌ ॥ इृत्युक्तावतिसंव्याप्निपरसक्तावुत्तरं वचः ॥ २६ ॥ यः एथिव्यामित्यायक्षराणि योजयति । तिष्ठन्निति । एथिव्यां तिष्ठ्न्तयौमीव्युक्ते सर्वोऽपि तथेति सरवीन्तयौमित्वप्राप्तावृत्तरं वाक्यमित्याह । इत्युक्ताविति ॥ २६ ॥ अन्तरो यः पृथिव्याः स्यास्पितेरभ्यन्तरो दि यः ॥ २७॥ पृथिवी देवता तरि तदुक्ताथसमन्वयात्‌ ॥ इतिदोषापनुर्य्ं यं न वेदेति भण्यते ॥ २८ ॥ तदादाय व्याकरोति । अन्तर इति । कितेरेतनत्वेन नियन््पकषां सूचयितुं हि- दाब्दः । सोऽन्तयौमीति संबन्धः । यं एथिवीत्यादि शङ्कपू्वकमादतते । पृथिवीति । सवदुक्तार्थस्य क्ितेरान्तरत्वस्य तदेवतायाः सर्वादिः ॥ २७ ॥ २८॥ ५ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाज्ञपकािकारुयटीकासंबरितम्‌ । १२८५ सूत्रेण भियमाणेय॑ महाभूतदारीरिणी ॥ अहमस्मि पृथिष्येका बिभि जगदव्ययम्‌ ॥ इत्येवमभिमाना या नान्तर्यामीति सोच्यते ॥ २९ ॥ प्रथिवीशब्दारथोक्तपूषैकं तस्या नान्तयौमितेति प्रतिजानीते । सूम्रेणेति । अव्यय. मिति क्रियाविोषणम्‌ ॥ २९ ॥ पृथिव्यपि च य॑ देवं न वेद्‌ स्वात्मनि स्थितम्‌ ॥ सोऽन्तयीमीति मन्तव्यो न स्ियं देवता क्षितिः ॥ ३० ॥ तदेव वाक्ययोजनया द्रढयति । पृथिवीति ॥ ३० ॥ क्षितौ करणवत्यां किमन्योऽपि करणादिमान्‌ ॥ नैवं यतः पृथिव्येव शरीरं यस्य नापरम्‌ ॥ ३१॥ यस्य प्रथिवी शरीरमितल्यस्य शङ्कामाद । ` क्षिताविति । सा हि कार्यकरणवती तस्यामन्यो नियन्ता चेत्ोऽपि राजादिवत्तदवान्वाच्यस्तथाच नाप्तावीश्चोऽस्मदादिवदि- त्यर्थः । ईशस्य न सखतस्तदवतेल्याह । नैवमिति । तत्र हेतुत्वेन वाक्यमादत्ते । यत इति ॥ ३१॥ क्माकार्यकरणेनैव कार्यवान्करणी च यः ॥ न कार्यं करणं चास्य किचिदात्मीयमिष्यते ॥ ३२ ॥ तव्याचषटे । क््मेति। सोऽन्तर्यामीति शेषः । खामाविकमस्य तद्वत्वं किं न स्यादि- त्याशङ्कय न तस्य कार्य करणं चेति श्रुलन्तरेणाऽऽह । नेति ॥ ३९ ॥ अन्तयौमी परः साक्षादश्यीरोऽगुणोऽद्रयः ॥ विलक्षणोऽतो विज्ञेयः पृथिवीदेवतात्मनः ॥ ३३ ॥ तथाऽपि कुतः स देवतातोऽर्थन्तरं तत्राऽऽह । अन्तर्यामीति ॥ ३६ ॥ ` स्वकार्यभूतां तामेव पृथिवीं मोहवत्मना ॥ -~ग्रतत्र कबन्धविेषः संस्तामेवायं नियच्छति ॥ ३४ ॥ यः प्रथिवीमिल्यदेरथमाह । स्वकार्येति । परो हि एरथिवीं खमोहद्वरिव करोति त्वा च तामेव प्रविश्य तत्र प्राप्तकार्यैकरणः सननियच्छतीति योजना ॥ ३४ ॥ अदाहकोऽपि वहिः सन्दाहयदरव्यसमाश्रयात्‌ ॥ तत्र छन्धात्मकस्तस्य दग्धा दाह्यस्य न स्वतः ॥ ३५ ॥ यथा ह्ञातैवमेवाऽऽत्मा देवतादयात्मकार्यगः ॥ दैषतादिशरीराचेदेवतादीन्नियच्छति ॥ ३६ ॥ =-= १ख सस प्ृरथिवीदे*। २ ग. "वाऽन्तनिय"। १२८६ सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये ननु परस्य स्वतो नियन्तृत्वं न वाऽऽचे नियम्यकार्थकरणापेक्ानुपपततिद्ितीये तदपेक्ष- याऽपि तदपिद्धिरत्याशङ्च दृष्टान्तमाह । अदाहकोऽपीति। तत्र काष्ठादाविति यावत्‌। र्धात्मकत्वं जाज्वल्यमानत्वम्‌ । दार्छनिकमाह । ज्ञातेति । उक्तदृष्टान्तानुसारेण चिद्धातुर्नियन्तव्यदेवतामूतादिखमेहङृतका्गतो देवतादीनि तदीयकार्यकरणैरेव निय- च्छतीति योजना ॥ ३९ ॥ ३६ ॥ ` स्वतस्त्वकरणोऽदेहो निर्गुणोऽभेद एव च ॥ चिदाभासस्वमोहोत्थकार्यस्तद्रानिवेक्ष्यते ॥ ३७ ॥ स्कीयकरणादिभिियन्तृत्वसंभवे कि परापेक्षयेत्याशङ्कयाऽऽह । स्वतस्त्विति । सखतः कायीदिहनश्रेत्कथं तद्वत्वधीस्तत्राऽऽह । चिदिति ॥ ३७ ॥ ` चतुर्था भविभन्यैनं सात्वताः पयुपासते ॥ तथा हैरण्यगभींयास्तथा पाशुपतादयः ॥ ३८ ॥ उक्तेऽन्तर्यामिणि पश्चरात्रिणां संमतिमाह । चतुर्धेति । वासुदेवसंकर्षणप्रचुन्नानि- रुद्धात्मनेति यावत्‌ । उक्तं हि- “परं ब्रह्म परं धाम चतुरात्मकमन्ययम्‌' इति । श्रीणयेद्रासुदेवं च मूर्तित्रयसमनिितम्‌' इति च ॥ अन्योऽप्याह-- “या वै स्देरी राक्तिरीश्वराख्या नियामिका । ज्ञानादिमेदमिननेन आयेन चतुरात्मना' इति ॥ “अन्तर्यामी च सर्वेषां देवानां पुरुषोत्तमः”, इति च । भागवतवय्योगशाल्लविदोऽपि सखशाख्रक्तक्रमेण कार्यकारणादिभावेन तं विभज्य ध्यायन्तीत्याह । तथेति । उक्तं दीश्वरप्रणिधानाद्वा छेदाकमविपाकाशयेरपरामृष्टः पुरु- षविरोष ईश्वरस्तत्र निरतिशयं स्ैज्ञवीजं स पूर्वेषामपि गुरूरित्यादि । तत्रैव माहैश्वरसं मतिमाह । तथेति । यथोक्तम्‌-- “(निरञ्जने परे भ्योन्नि नित्यस्थः कारणोऽग्ययः । पाज्ञनं शक्तिकरणेरधितिष्ठति शकरः ॥ स्थितो स कारकानेतान्माक्रम्य खतेनप्ता । युनक्ति खाथैपतिच्य्थं भूतैरनभिलकषितः' इति ॥ आदिशब्देन सवे तेश्वरवादिनो गृह्यन्ते ॥ ३८ ॥ कृष्णदरैयगिनो व्यासो वेदात्मा ध्वान्तष्ानिकृत्‌ ॥ पादेममेव बहुशः भाणिनां हितकाम्यया ॥ ३९ ॥ न ` ल. ककरः। ` = ७ ब्राह्मणम्‌ ] आनन्दगिरिषवशादमकाशिकाख्यटीकासंवलितम्‌ | १२८७ तत्रैव व्यासपसंमतिमाह } कृष्णेति ॥ ३९ ॥ नारौयणः परोऽव्यक्त।दण्डमव्यक्तसं भवम्‌ ॥ अण्डस्यान्तस्त्विमे लोकाः सक्द्रीपा च मेदिनी ॥ ४० ॥ कथमाहेति तदाह । नारायण इति । कथं तर्हिं तस्य कारणत्वमन्ञानद्रारेत्याह । अण्डमिति । भूरादिोकानां हेत्वन्तरं वारयति । अण्डस्येति । तनेव विषतो दरी- यति । सप्तेति । चशब्दोऽनुक्तटोकसरमुचयार्थः ॥ ४० ॥ तस्मै नमोऽस्तु देवाय निर्गुणाय गुणात्मने ॥ नारायणाय विश्वाय देवानां परमात्मने ॥ ४१॥ किमित्यन्तयीमी नारायणो निर्दिर्यते सकपुरुषा्हेतुपरंकटीमावविषयत्वेनेल्ाह । तस्मा इति ॥ ४१ ॥ एतमेव समयुदिश््य मश्रो नारायणस्तथा ॥ वेद बिद्िरमहाभातैः पुरुषैधिनियुञ्यते ॥ ४२ ॥ न केवट पुराणागमाम्यामेव सोऽधिगम्यते किंतु श्रुलक्षैरषीत्याह । एतमेवेति । सहस्रशीर्प देवं विर्वाक्षं विश्ैदभुवम्‌ । विश्वं नारायणं देवमक्षरं परमं पदमित्ादि- त्रो बेदार्थविद्धिरन्त्यामिणमुदिर्य विनियुक्तोऽतः स॒ वैदिक इत्यर्थः ॥ ४२ ॥ ` परलयग््वान्तं चिदामासं स्वकार्यनियमात्मकम्‌ ॥ तदुपाधि्मियन्तेष परः परोक्ता न तु स्वतः ॥ ४३ ॥ केचिन्तु निरुपाधिकमेव परमन्तयौमिणमाहुलान्म्रल्याह । प्रल्यगिति । चिदामापा- कान्त प्रत्यगन्ञानं खकीयविवर्तनियमनरूपमिष्टमेव तदुपहितश्च परमात्मा नियन्तोच्यते न खतस्तस्य नियन्तृत्वं निव्यीपारत्वादिलर्थः । सोपापिकस्येवान्तर्यामितवं स्फुटी करिः प्यति ॥ ४३ ॥ सर्वज्ञः स्ेरक्ति्च सवौत्मा सर्वगो धुवः ॥ जगललनिसिथितिध्वं सेतुरेष सदे श्वरः ॥ ४४ ॥ निरूपाधिकस्य सर्वज्ञत्वादिवदन्तर्यामित्वमपि किं न स्यादिलयाश्ञङ्कय द्टान्तासि- दविमाह । सवग इति । सर्वात्मत्वादौ हेतुः । जगदिति। अत्र च सवजञत्वादि हेतुः । पदाशब्दः सर्वत्र संनध्यते ॥ ४४ ॥ स एषोऽभ्यन्तरो देवः सर्वकारणकारणः ॥ नियच्छति क्षितिं देवीं सवीवस्थासु सवेदा ॥ ४५॥ यः प्रथिवीमिलदिर्थमक्तवैष त आत्मेलयदेरथमाह । स एष इति । पस्य ~ =-= ~> ~~~ १ क, प्प्रहीभा। २ ख, “श्राव्यं वि" । ३ ख. “श्वसंभव" । १२८८ सुरेश्वराचार्यृतं इृहदारण्यकोपनिषद्वाष्यवार्तिकम्‌ | तृतीयाध्याये कारणं सूत्रं तस्यापि कारणत्वेन स्थितो देवः सरवापु खल्यापारस्थितिषु सदा थिवी देवतामम्यन्तरः सन्यो नियच्छति स त्वया बुमूत्सितोऽन्तर्यामी स च सरवषामात्मे- त्यर्थः ॥ ४९ ॥ तेजःसामान्यमातरं स्यात्तदधिष्ठातृदेवता ॥ एवं तमस्यपि ब्य क्षेत्रहश्वाऽऽ त्सं हितः ॥ ४६ ॥ प्रथमपर्यायस्योत्तरपर्यायाणां तुस्यत्वादग्याख्येयत्वं मत्वा यस्तेजसीलत्र तेनः- शाब्दस्य प्रकाशसामान्यविषयत्वमाह । तेज इति । यत्तेन न वेदेत्यत्र विवक्षितमाह । तदिति । यस्तमसीलघ्न तमःशब्देन तेजोविपरीतमप्रकाशमात्रं गृह्यते । य तमो न वेदेति च तदधिष्ठातृदेवतेयाह । एवमिति । य आत्मनि तिष्ठन्निति माध्यंदिनास्त- घ्राऽऽत्मदाब्दार्थमाह । सत्रह्शरेति ॥ ४६ ॥ देवतास्थानकरणत्रयं प्राणगिरोच्यते ॥ नियच्छति यतो गन्धे त्रयमप्येतदीश्वरः ॥ ४७ ॥ यः प्राणि तिष्ठनित्यत्र प्राणं व्याचष्टे । देवतेति । प्राणाब्देन घ्राणग्रहणम्‌ । देव- तददेरपि ग्रहे हेतुमाह । नियच्छतीति । एतेन यो वाचीत्यादि व्याख्यातम्‌ ॥ ४७॥ पृथिवी यं न बेदेति यदुक्तं तस्य निर्णयः ॥ अदृष्टोऽश्रुत इत्युक्त्या क्रियते ज्ञानशुद्धये ॥ ४८ ॥ अदृष्टो दरष्ेत्यदेस्तात्प्यमाह । पृथिवीति । यं प्रथिवी न वेदेत्यादिना एथिव्या- दिकषे्रज्ञो नान्तयामिणं जानातीत्युक्तम्‌ । स॒ हि महामागपेयः स्वात्मनिष्ठमन्तयीमिणं कुतो न विद्यादित्याशङ्कय तस्याविषयत्वमनन्तरश्रुला निश्चीयते विनाऽपि विषयत्वं तत्खरूपं ज्ञातुं शक्यमिति ज्ञापयितुमिलयर्थः ॥ ४८ ॥ द्रषदशेनदस्यानां भत्य्डष्टिसिमीक्षणे ॥ जाड्यपाराध्यहेतुभ्यां शक्तिना स्ति मनागपि ॥ ४९ ॥ कस्मादस्मदादिवदन्तयामी न विषयस्तजाऽऽह । द्रष्टति ॥ ४९ ॥ न द्रषरोरश्ययोनापि तथा दरैनयो्मिथः ॥ ग्राहग्राहकसंबन्धस्तत्साक्नी न च वीक्ष्यते ॥ ५० ॥ किंच द्रष्टदेरन्योन्याग्राह्यत्वेनान्त्यामिग्ाह्यत्वान्न तस्य तेग्रीह्येत्याह । नेत्या दिना । द्रष्ट्वा दश्ययोवां दद्रीनयो्वा न मिथो ग्रह्यम्ाहकत्वं समत्वाततेषां दरषटादीनां सक्षयन्तर्यामी तेश्च विषयनं दश्यते इत्यर्थः ॥ ९० ॥ शूपादिदरनान्तस्थ आगमापायसाक्ष्यसौ ॥ नित्यात्मदृष्टिभिन्माज्ः पदयत्तं पृथिवी कथम्‌ ॥ ५१ ॥; १ क. ग. शशौनोऽन्त । ७ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाखभकारिकाख्यटीकासंवरितम्‌ । १२८९ तत्रैव हेत्वन्तरमाह । रूपादीति । खीयरूपादिज्ञानमाक्षित्वात्तदागमापायसराक्षि- , त्वादान्तरत्वा्चिन्माश्रतया नियात्मदषटित्वाचान्त्याभिणं पथिग्यादिकषेबरज्ञो न क्षमो वीतितुमि्यर्थः ॥ ९१ ॥ ` भागोचरातिवतित्वादसाधारणदृष्टितः ॥ दरषटरन्यस्य चाभावान्न तं परयन्ति देवताः ॥ ५२ ॥ इतश्वास्याविषयतेत्याह । मागोचरेति । शब्दादिदीनत्वात्खप्रकाशत्वाद्रष्नतराभा- वाञ्च न साक्षिणो ्राह्यतेत्य्थः ॥ ९२ ॥ दृषरष्टारमिलयत्र यः साक्षी प्रागुदाहृतः ॥ अन्तर्यामीति सोऽज्ापि नातोऽन्योऽस्तीति भण्यते ॥ ५३ ॥ अदृष्टो द्र्टेतिवाक्याधमुक्त्वाऽन्ये नियन्तम्या विज्ञातारोऽन्यो नियन्ताऽन्तर्यामीति भेदश्ङ्कायां नान्योऽतोऽस्तीलया्यवतारयति । चोरित ॥ ९३ ॥ ` बुद्धयन्तः पर एवाऽऽत्मा विज्ञानात्मेति भण्यते ॥ बुद्धयागमापायसाक्षी नियन्तेवोच्यते परः ॥ ५४ ॥ भेदो नासि चेत्कस्ार्ि ज्ञाता तत्राऽऽह । बुद्धयन्त इति। परश्रदुदध्युपाधिज्ञीता कयं सोऽन्तयीमी नियन्तम्यामावात्तत्राऽऽह । बुद्धीति । एवशब्दः परशञब्दसंबन्धी ॥९४॥ अब्याटत्ताननुगतः पणः स्वात्मन्यवस्थितः ॥ संसारहेत्वसंबन्धः सर्वो ब्रह्मति भण्यते ॥ ५५ ॥ कथं तरि तस्य निविशोषत्वं तज्राऽऽह । अव्याषृतेति । कर्तृत्वनियन्तृत्वादिव्यु- दापिन सर्व्चिद्धातुरनवच्छिन्ननह्मरूपेण खमहिमस्थितो यदेष्टस्तदा बन्धतद्धतुपबन्धसू- नयश्चिदात्मा निर्विरोषं ब्रह्मेति व्यपदेशामर्हतीलर्थः ॥ ९९ ॥ कायैकारणरूपस्य संसारस्य मृषात्मनः ॥ अपूर्वानपरानन्ततस्वं ब्रह्मैव वाक्यतः ॥ ५६ ॥ बन्धा्यसंबन्धीत्युक्तत्वात्तस्य एथगवस्थानमाशाङ्कयाऽऽह । कार्येति । इदं सर्वमि- त्यदिवाक्यादिदर्थः ॥ ९६ ॥ पृथिव्यादेशर दरषखं तथाऽन्त्यामिणः श्रुतम्‌ ॥ दृष्भेदः पसक्तोऽतो नान्योऽतोऽस्तीति भण्यते ॥ ५७ ॥ नत्यादिवाक्यतात्प्यं निगमयति । पृथिव्यादेशवेति । अतः कायकारणात्मकजगतो हयातिरेकेणामावादिदर्थः ॥ ९७ ॥ एष एवैकलो द्रष्टा कारकादिविवजितः ॥ संभाव्यते तदह्नानकायंमाजरस्तमस्विभिः ॥ ९५८ ॥ ्र््देरन्यस्याभावे कथं तद्धेदधीसत्राऽऽह । एष इति ॥ ९८ ॥ १२९० सृुरेश्वराचा्थकृतं इ्दारण्यकोपनिषद्राप्यवार्तिकम्‌ ` [ वृतीयाध्याये-- मां भलेवेतीह यथाऽसाधारण्येन भास्करम्‌ ॥ संभावयन्ति द्र्ारस्तथाऽब्नास्तदबोधनजैः ॥ ५९ ॥ अद्वयश्िदधातुः खाज्ञानजगरुच्यायवच्छिन्नो बहुधाऽऽरोपितो मृदैरियेतदृष्टान्तेन साधयति । मामिति । यथा कोके सवितुः सर्वसाधारण्येऽपि मां प्रतयेवामिमुख- सिष्ठति स्वापाधारण्येने तमारोपयन्ति व्रष्टारस्तथा मूढाः स्वाविदयोत्थबुद्धघादिभिरा- त्मानं बहूधा कल्पयन्तीलय्थैः ॥ ९९. ॥ दष्टिरकैव सर्वत्र सवानात्मविरक्षणा ॥ आभाति बहुेवेयं तद विच्रोत्थेतुभिः ॥ ६० ॥ श्छोकानामादितः समण्यङ्ाः--६५१९ इति श्रीवृहदारण्यकोपनिषद्धाष्यवार्मिके ठतीयाध्यायस्य सप्तममन्तयामिव्राह्मणम्‌ ॥ ७ ॥ अद्भया प्रतयश्टष्टिरविद्ययाऽनेकथा भातीत्युक्तमुपपंटरति । दृष्टिरिति ॥ ६० ॥ इति श्रीवृहदारण्यकोपनिषद्धाप्यवार्तिकरीकायां तृतीयाध्यायस्य सप्तममन्तर्यामिनाह्मणम्‌ ॥ ७ ॥ अथाष्टम ब्राह्मणम्‌ । अशनायादिनिरमक्तं साक्षादित्यादिटक्षणम्‌ ॥ अतोऽक्षरं भवक्तव्यं निरूपाध्यात्मनि स्थितम्‌ ॥ १ ॥ पूर्वसिन््राह्णे सूत्रान्तयीमिण प्रभरत्युक्तिम्यां निर्षीरितो संरयत्तर्ाह्मणतात्प- यमाह । अशनायादीति । सोपाधिकतेनान्तर्यामिरूपस्य हेयत्वात्तज्जञानात्पुमथापतमा पर्मिरुपाध्यक्षरज्ञानादेव तत्समतेरप्रपञ्चमक्षरं साक्षात्तवादिविशेषणं वाक्यार्थरूपं वाच्य मिलयक्षरत्राह्मणोत्यानमित्य्षः ॥ १ ॥ यदुदिश्य प्रत्तेषा व्याख्या सवोन्तरं परति ॥ तदक्षरं परवक्तव्यमिदयरथेषोत्तरा शरुतिः ॥ २ ॥ सवान्तर्यामिणि व्याख्याते व्याख्येयं नावशिष्यते तदन्याक्षरामावादिल्याशङ्कय संगृहीतं विवृणोति । यदुदिदयेति ॥ २ ॥ गौतमेन पुरा पृष्टे सूजान्तयीमिवस्तुनी ॥ ओतप्रोतात्मतां गागीं तयोरेवान्वपृच्छत ॥ ३ ॥ १ ख. '्वान्तरेऽन्त। २ख. म, "न परिष्र"। < बरा्मणम्‌ ] आनन्दगिरिङृतशषाज्मकाशिकारूयटीकासंघछितम्‌ । १२९१ परवेणोत्तरस्यागताथत्वमाह । गौतमेनेति । सूत्ादिखरूपमेव प्रानिर्णीतं न तत्र व्याप्यम्यापकमावः प्रति मूत्रस्याव्याङृतमाकाशान्तस्य चाक्षरं ्यापकमिति निर्णीयते तदर्थमेदसिद्धिरिलर्थः ॥ ३॥ दिवो यदर्धं वस्तु स्यात्सदवाऽसदरा विशेषितम्‌ ॥ अवौग्यच्च कपाार्स्यान्मध्ये यच्च कपालयोः ॥ ४ ॥ ब्राह्मणस्य तात्पर्यमगताथत्वं चोक्त्वा यदित्यदेर्थमाह । दिव इति । तत्स्व सूत्रात्मकं कस्मिन्नोतं च श्रोतं चेति संबन्धः ॥ ४ ॥ उर्ध्वं दिवः कपालाद्यदधो यचाधरास्पुटात्‌ ॥ यस्य मध्ये कपाले ते यच्च भूतादिलक्षणम्‌ ॥ ५॥ उर्वादिङब्दस्य तत्तदेशस्थार्थविषयत्वमुक्त्वा देशविषयमर्थान्तरमाह । उर्व॑मिति। अत्रापि पू्वैवदन्वयः ॥ ^ ॥ पदार्थगतिमेवं षा व्याचक्षीताविरोधतः ॥ भूतं यत्समतिक्रान्तं भवय्यदधुनातनम्‌ ॥ ६ ॥ भविष्यच यदागामि नातीतं नापि वरते ॥ इत्याचक्षत इत्युक्लयाऽनुमादोषो ऽपनुद्यते ॥ ७ ॥ न द्वितीयोऽ्थो भाप्येऽनुक्तेरिलयाशङ्कयाऽऽह । पदार्थेति । भाप्यानुक्तोऽपि पदार्थो वाक्यारथातिरोधित्वादृश्यते चेन्न क्षतिरिवय्थः । यच्च मूतादिलक्षणमित्युक्तं व्यनक्ति । भूतमिति । अन्वयस्तु पूववत्‌ । इत्याचक्षत इल्यस्याथमाह । इतीति ॥ ६ ॥ ७ ॥ एतदे वविधं सूत्रमागमज्ञाः परचक्षते ॥ ओतं प्रोतं च तत्कस्मिन्निति पृष्टो बरवीहि मे ॥ ८॥ आगमेकगम्यस्य सूत्रस्यानुमेयत्वं प्रजापतिरोकादिवदयुक्तमितिदाङ्कितदोषनिरासा- थमेतदिति ताप्यमुकत्वा तदक्षरा्भमाह । एतदिति । श्रुलर्थं जानन्तः सर्वं नगदूता- दिर्पं सूत्रमिति वदन्तीदर्थः । कस्मिननितयादेरथमाह । ओतमिति । बवीहीति च्र्दसं ब्रूहीयेतत्‌ ॥ < ॥ सूत्रे तावदिदं सवैमोतं च भोतमेव च ॥ वतमाने जगत्काल इति तावत्सुनिश्ितम्‌ ॥ ९ ॥ सपूत्रस्य जगतोऽत्राऽऽश्रयः प्रच्छयते स च प्रश्रो वतैमानकाटे वाऽतीतानागतयो- वति संशये द्वितीयमादातुमाचं दूषयति । सूत्र इति । प्राणास्यमूत्रस्य देहादपसर्षणे देहाङ्गानां विसंसनदृषटरन्वयग्यतिरेकाभ्यां ततो ऽवीक्तनस्य तदाश्रयत्वं तस्य च सदाश्र- यलं वर्तमानकाठे तावत्रश्चितं वायौ सदुद्धिददीनादतो नाऽऽकल्मोपपततिरित्य्ैः { प्रतित्ञाचोती द्वितीयसतावच्छब्दः ॥ ९ ॥ १२९२ सुरेश्वराचार्यकृतं बरहदारण्यकोपनिषदधाष्यवातिकम्‌ [ तृतीयाध्याये जगदाप्यनभिव्यक्तमार्भवति सांमतम्‌ ॥ व्यक्तिश्चेयं सतो युक्ता नासतो घटते यतः ॥ १० ॥ . काङान्तरेऽपि जगदाश्रयो न प्रष्टव्यो नाशादूध्व प्रागुत्पत्तेश्च तस्यासत््वारिव्याश्- ङ्याऽऽह । जगचेति । प्रागुत्पत्तेः सदपि नगद्ग्यक्तं जन्मकाले नामरूपाभ्यां व्यज्य- तेऽतो न भूतकाले तदसतततय्थः। अदेव व्यज्यतामिति चेन्नेत्याह । व्यक्ति्ेति॥ १०॥ अभिव्यक्तं च सदिदं पुनरव्यक्ततामितम्‌ ॥ वायुना विरतं तस्य रपं यदवातंमानिकम्‌ ॥ ११ ॥ ्रागुत्पत्तेरयन्तासच्ाशङ्कां जगतो निरस्य नाशादुरध्वमपि तां निरस्यति । अभि व्यक्तं चेति । अतीतानागतकालयोज॑गतः स्वमुक्त्वा फते प्रभं वकत पूरवोक्तमनु- वदति । वायुनेति ॥ ११ ॥ अतीतानागतयोस्तु काल्यो्जगदात्मनः ॥ सत्ता येनाऽऽत्मना कस्मिन्नोता परोतेति भण्यताम्‌ ॥ १२ ॥ कालद्रयेऽपि जगदाश्रयप्रभं परिशिष्टमाचष्टे । अतीतेति । वर्तमानकाले जगतः सत्ता येन सूतरात्मना विहिता सा तेन सहावतेमानकाले कस्मन्नोतप्रोतत्वेन स्थितेति प्रभाः ॥ १२॥ भ्युचायोय गौग्योक्तमाकारो प्ा्रवीदपिः ॥ ओतप्रोतकतां वायोर्जगतोऽसौ प्रयतः ॥ १३ ॥ प्रत्युक्तिमादत्ते । परतयुञ्चा्येति । अनुवादामावे ` निग्रहप्रसक्तेरनुवादस्याऽऽक्य- कत्वं द्दीयितुमथेत्युक्तम्‌ । प्रयत्नस्तु प्रभाम्याप्तद्वारा प्रत्यक्तेरम्यासः ॥ १३ ॥ ्माचरततमूतरपयन्तं नाशूरं जनेः पुरा ॥ आकाशे तदविज्ञातं सत्तामात्रेण विद्यते ॥ १४ ॥ तां विभजते । क्ष्मादीति ॥ १४॥ यावद्धि जनिमत्किचिन्नामादिभविभागवत्‌ ॥ आकाशस्तस्य सर्वस्य तत्त्वमत्र विवक्षितम्‌ ॥ १५ ॥ तस्या विवक्षितमर्थमाह । यावद्धीति । नामरूपकर्मात्मनो जनिमतो जगतोऽतिः रिकतं कार्यमप्रसिद्धमिति हिशब्दार्थः ॥ १९ ॥ “क्यतिरेकै सतो नेदं छभतेऽनार्मकत्वतः ॥ | नाप्यन्वयं तदव्यापतेनीप्यभावः सतीष्यते ॥ १६ ॥ अज्ञातं ब्रहैव जगतस्तत्त्वमिलेतदुपपादयितुं कसितत्वं तस्य साधयति । १ ख. ग. "गाग्यक्त' । २ क, ग. "प्रोताथतां । ३ ख. ग. तिष्ठति । (1 < ब्राहमणम्‌ ] आनन्दगिरिकृतकषाखमकाशिकाख्यटीकासंवितम्र्‌ । १२९३ कमिति । अनात्मकत्वतो निःखरूपप्रसङ्गादिति यावत्‌। तदग्यापिर्जडस्याजडेन तादा- त्म्यायोगान्मिथो विरोषादिव्यर्थः । अतुच्छत्वे दृश्यत्वं हेतुः ॥ १६ ॥ “सदतो जनिमत्तखं सर्पादे रश्चना यथा ॥ सत्तच्ग्यतिरेकेण नान्या जनिमतो गतिः ॥ १७ ॥ अन्वयग्यतिरेकाभावपरिहारेण सदेव जमतस्तत्त्वमिति एरितमाह । सदिति । अतः- शब्दार्थ स्पष्टयति । सत्तष्वेति ॥ १७ ॥ सदेवेदमतः सर्वमुदूतिस्थितिहानिषु ॥ सदेवेति तथा स्पष्टं छान्दोग्योपनिषद्रचः ॥ १८ ॥ स्थितिकाले जगतः सद्रूपत्वेऽपि कालान्तरे नेवमित्याशङ्कयाऽऽह । सदेवेति । ग्यन्तराभावोऽतःशब्दाथेः । कालन्नयेऽपि जगतः सदेव तत्त्वमिलत्न मानमाह । सदिति ॥ १८॥ -अर्वागेवाक्षराज्जेया स्तेयं जगतो निधिः ॥ ` कायैकारणनि्ुक्तमक्षरं वक्ष्यते यतः ॥ १९ ॥ अज्ञातं सदेव जगतस्तत्त्वं चेत्तस्मात्परं तत्त्वं नासतीत्याशङ्याऽऽह । अर्वागिति । निपिर्निदानम्‌ ॥ १९ ॥ “ स्शक्तिरियं शक्तिर्या सदितयभिधीयते ॥ न च सत्तेति सामान्यं प्रलययाथांसमीक्षणात्‌ ॥ २० ॥ न सत्ता जगतो निधिस्तस्यासद्धेतुतवे मानामावादित्याशङ्कयाऽऽह । सर्वैशक्ति- रिति । सदेव सोम्येल्यारम्य या शक्तिः सच्छब्दवाच्या तेजोवन्नानामीक्षणपूरव सष्टृतव- नोच्यते सा पस्य जगतः शक्तिरुपादानमागमप्रामाण्यादित्य्ः । सतो मावः सत्तेति यत्ततः पत्तायाः सतामान्यात्मत्वेनोपादानत्वायोगादागमस्यान्यपरतेत्याशङ्कया ऽऽह । न चेति ॥ २० ॥ ` न सतो व्यतिरेकेण सतोऽन्यो भाव रक्ष्यते ॥ अप्यभावो न रभते किप भवोऽतिरेकताम्‌ ॥ २१ ॥ प्र्ययार्थो भावस्तस्य पदतिरिक्तस्यापमीक्षणं कथमिति तत्राऽऽह । नेति । सद. न्यमावाभावेऽतुभवामावं हेतुमुक्त्वा युक्तिमाह । अप्यभाव इति ॥ २१॥ “सदन्यबुद्धिगम्यस्य भरुतिस्तस्मादनेकडाः ॥ अत्रवीद्धान्तिमातरत्वं शृत्तिकादिनिदशेनैः ॥ २२ ॥ तवनुगरह्यं मानं सूचयति । सदिति । षरदेर्मुदादयतिरेकेणामाववजगतो मूलकार" वदन्ती वाचारम्मणश्ुतिभावामावात्मकस्य परदातिरेका्तंभवाद्धान्तिमा्- | त्वमाहेतय्थः ॥ २२ ॥ १२९४ सृरेश्वराचा्॑ृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये ~ आकाशवचसाऽऽत्मैव हेयो नान्योऽत्र कश्चन ॥ सवौन्तरत्वं नान्यस्य युञ्यतेऽनात्मनो यतः ॥ २३ ॥ आकारे तदोतं चेतयत्राऽऽकाशरब्देनान्ञातं ब्रह्म विवक्षितमित्युक्तमन्ये त्वाकाश्चङ्ञ- व्देनाग्याङृतमादाय ततोऽभ्यन्तरमन्तर्यामिणं कल्पयन्तस्ताम्यामन्यत्तत्वान्तरं परमात्मा- नमाहुस्तान्प्रतयाह । आकाशोति । जगतः ससूत्रस्याऽऽन्तरत्वेन श्रुतमाकाशं नान्ञाता- इहमणोऽरथान्तरं सवीन्तरत्वस्यान्यत्रायोगादित्य्थः ॥ २३ ॥ आकाशो वा इति तथा ब्रह्मेव शरुतिरत्रवीत्‌ ॥ कारणं चाऽऽत्मनो नान्यज्रय्यन्तेषुपरभ्यते ॥ २४ ॥ अथ मूताकाशे रूढाका्श्ुत्या सर्ान्तरत्वलिज्गं बाधित्वा तस्यैवेह ग्रहो युक्तस- ध्राऽऽह । आका इति । आकाशो वै नाम नामरूपयेोर्नरवहितेतयत्रापि मूताकाश- विषयत्वमाकाशशब्दस्य किं न स्यादित्यादाङ्कयाऽऽह । कारणं चेति । अत्र हि कारणत्वमाकाङस्योच्यत आत्मवाज्ञातस्तयेति च वेदान्तस्थितिसथाच समैकारणत्वना- मरूपस्पृष्टत्वटिङ्गाभ्यां तद्भसेति श्रुतेश्वाऽऽकाशशब्दस्य श्रुत्यन्तरे बह्मविषयत्वस्यांऽ5- कौशो्थान्ेरवो दिवपदे शादि्चत्ोक्तत्वातपङ्ृतेऽपि तद्विषयता न हि सति संभवे सरवी- न्तरत्वं बाधितुमुचितमाकाराशब्दस्तु प्रयोगाहुस्याद्रद्मण्यपि संमवतीति दहराधिकरणे चिन्तितमिशिेदिङ्गादिति चोक्तमिति मावः ॥ २४ ॥ जगन्ननिस्थितिध्वस्तिनियमाय्थका्यपि ॥ नाऽऽत्मनः कारणादन्यः कथित्संभाग्यते श्रुतेः ॥ २५ ॥ आकाशङब्दोऽज्ञातव्रह्मविषयोऽपि नान्तयौमिविषयस्तस्य ततोऽन्यत्वादित्याश- ङयाऽऽह । जमदिति ॥ २९ ॥ एषोऽन्तर्याम्येष योनिः सवस्य परभवाप्ययौ ॥ माण्डूकेयश्रुतिवच इति स्पष्टमथीयते ॥ २६ ॥ कारणान्तयामिणोभेदे मानाभावमुक्त्वा तद्भेदे श्रुतिं प्रमाणयति । एष इति॥२६॥ ` नातोऽन्तर्यामिणः कटप्यमन्यदव्याकृतं बुधैः ॥ अक्षरान्तेषु तच्चेषु नाव्याकरृतवचो यतः ॥ २७ ॥ एष सर्वशवर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः समस्य प्रभवाप्ययौ हि मूतानामि- तिश्ुतिप्रसिद्धं फलमाह । नात इति । भेदे मानामावादभेदे तद्धावाचेतयतः शब्दार्थः । न्तर्यामिणोऽन्यन्नाम्याक्ृतमिलयत्र युक्त्यन्तरमाह । अक्षरान्तेष्विति } ब्ादमणत्रयेऽपि पृथिन्यायक्षरानतेप्वम्याकृतशब्दाश्रवणात्सपूत्रनगदधिष्ठानत्वेनाऽऽकाशं निर्दिष्टं नान्त- यामिणोऽर्थान्तरमन्याकृतमिति शक्यं कल्पयितुमित्य्थः ॥ २७ ॥ ९ ब्रह्मणम्‌ ] आनन्दगिरिकृतश्षाज्ञपकाशिकाख्यटीकासंवरितम्‌। १२९९ तद्धेदमिति चाजापि जगदेवाभिधीयते ॥ अन्याफृतगिरा तस्य व्याढृताव्याङ्तत्वतः ॥ २८ ॥ अत्राव्याकृतश्चब्दामावेऽपि तद्धेदमिलयत्र श्रुतमन्याङृतमिहाऽऽकाशरब्देनाऽऽ- प्यान्तर्याम्यव्याङृतक्षरभेदपिदिरित्याशङ्कयाऽऽह । तद्धेति । न त्वदिषटमन्तयीम्यक्ष- रातिरिक्तं तच्वमिव्येवार्थो जगतो व्यक्तस्य व्याकृतङ्घान्दत्वमेव नान्याकृतश्ब्दत्वमित्या- शङ्कयाऽऽह । तस्येति ॥ २८ ॥ सर्वस्यैष वशीत्युक्त्वा यतस्तस्यैव वेयताम्‌ ॥ यत्रात्पाह शरुतिस्तस्माचन्ताऽव्याढरतमुच्यते ॥ २९ ॥ तद्धेलत्रान्याङृतशब्देन कारणावस्थं जगदुक्तं चेदत्रापि तदेवाऽऽकाराशब्देनोक्त्वा तत्र कायविस्थं जगदोतं प्रोतं चास्तु तथाऽपि ततोऽरथान्तरमन्तर्यामीत्याशङ्कया ऽऽह । समस्येति । र्स्य वल्ली सर्वस्येशानः सर न साधुनेत्यादिना नियन्तारमुक्त्वा तस्येव विविदिषावाक्येन वेद्यत्वं श्रूयते न च तदज्ञातत्वं विना॒युक्तमज्ञातमम्याकृतमिति च पर्यायोऽतोऽन्तर्याम्येवाग्याकृतमिलय्थः ॥ २९. ॥ विद्या कर्मं च संस्काराः परलगङ्गानतत्वकाः ॥ देहग्रहणहेतुतवं येषां नः शरुतिरव्रवीत्‌ ॥ ३० ॥ भतप्रपश्चप्रस्थानेनापि नाव्याकृतान्तर्यामिमेद इति वक्तुं कममीदीनां खाविद्ा- विरपितत्वमाह । विद्ेति । तेपामरकिचित्करत्वात्कि तदाविद्त्वोक्त्येतयाशङ्कयाऽऽह । देहेति । तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा चेत्याचा श्रुतिः ॥ ३० ॥ अविचारितसंसिद्धिपरत्यगज्ञानसं स्थितिः ॥ त्रयमेतत्सदा ग्राह्मं न कार्यं कारणं विना ॥ ३१॥ तथाऽपि तेषां कथमाव्रिदयत्वं तत्राऽऽह । अविचारितेति । सत्वादिना दुरनिरूप- मपि यं किमिति खाज्ञानकार्यमिष्टं तत्राऽऽह । नेति । न हि खाज्ञानातिरोकित्रया- रुपं कारणमस्तीत्य्थः ॥ ३१ ॥ कर्मेवेतन्नयं तच्च नाऽऽत्मानं भते यतः ॥ कारकाणि विनोत्पत्तौ प्रयोगपनुरुध्यते ॥ ३२ ॥ अयस्याऽऽविदत्वमुक्त्वा प्रकृतोपयोगं ददीयन्मतृप्रपश्चमतमाह । क्वेति । यथाऽऽहुः- सर्वान्तरं विन्ञानात्मरूपं महारननादिरक्षणं अयमप्यतत्करमैवेति। कमे च कारकाधीनत्वात्तद्यापारं खोत्पत्तावाकाङक्षतीत्यःह । तच्चेति ॥ ६२ ॥ परयोगरूपेभेवातो वेष्टितं कम तिष्ठति ॥ कारंणात्मनि संसृष्टं नान्यथाऽतोऽस्य संस्थितिः ॥ २२ ॥ १ ख. तेषां । २ग. "रकात्'। ३ ख. "तोऽस्तिसं । १२९६ सुरेश्वराचा्य॑कृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ ` [ तृतीयाध्याये न केवलं जन्मकटे कारकाधीनतया कमीनुषठानमपेक्षते कितु स्थितिकालेऽपीत्याह । प्रयोगेति । अतः कर्मणः कारकाधीनत्वनियमादिति यावत्‌ । कारकासंसष्टत्वे तस्य सखवरूपासत््वं दोषमाह । नेति । यथोक्तं कर्मणः पुनबष्यिन विेषेणापरिगृहीतस्याव- स्थानं नासतीत्युत्पत्तिसतहभुवा प्रयोनकखूपेण मोतिकेन परिष्कृतमास्ते खप्रयोगकाल इति ॥ ३३ ॥ समयोगगणः सर्वः सौक्म्येण परमेण तु ॥ प्राक्फलोद्धवतो नष्टा भतीवि व्यवतिष्ठते ॥ ३४ ॥ कर्मणो जन्मस्थितिकाल्योः कारकाधीनत्वेऽपि न नाशका तदस्ति सखयमभावादि- त्याशङ्कय विनादशोत्तरकालं परेण सौक्ष्म्येण व्यवतिष्ठतेऽस्तित्वमात्रेणेति परोक्तिमाधि- त्याऽऽह । सप्रयोगेति । सवं हि कर्मराशिः सह कारकगणेरव्यक्तस्थूलरूपः फला- त्मना व्यक्तेः पूरवमपरवात्मना प्रतीचि तिष्ठत्यतो न कदाचिदपि तस्य कारकानधीनत्व- मिलर्थः ॥ ९४ ॥ प्रयक्संवित्तिवस्तुस्थः प्रमाणविरहादयम्‌ ॥ न श्ञाठेः कुम्भवन्नापि चिरस्थत्वात्खरशुङ्गवत्‌ ॥ ३५ ॥ नाशादृष्वमप्यात्मनि तिष्ठति चेत्किमिति पूर्ववन्न ज्ञायते तत्राऽऽह । प्रत्यगिति । तीह मानाभावान्नास्तयेवेत्याशङ्कय साक्षिपिद्धरमेवमित्याह । नापीति ॥ ३९ ॥ न चायं नेति नेतीति कारणत्वादिदोच्यते ॥ विशेषस्याग्रहाततद्रदरह्यते नेदमित्यपि ॥ ३६ ॥ चिदात्मस्थस्यापि द्वैतस्य निषेधवाक्याजिषेधवत्तद्रतोऽपि कर्मरारिमिषिध्यतामिला- शङ्कयाऽऽह । न चेति । नेति नेतीति दवैतनिषेषवत्प्रतीवि कर्मराोर्मिपेधो नोच्यते तस्योत्तरकार्य प्रति कारणत्वेन स्थितेस्तस्मिन्नेतीति ग्यपदेशो नोपपद्यते विदोषतोऽवि- द्मानत्वादित्युक्तेरिलथः। प्रतीचि खरूपेण प्रर्यादावपि कर्म तिष्ठति चेत्कुतस्तदग्रहः साक्षिणेव ततमरास्ेरिलयाशङ्कयाऽऽह । विशेषस्येति । स्वापादौ कारणवत्कमीपि सवि कल्पकत्वेन न गृह्यतेऽहंरूपविशेषस्य तदा ग्रहाभावान्निधिकल्पकत्वेन तद््रहस्त्वस््येव नापीदं तदिति व्यपदेशोऽस्ि विशेषस्यागरृह्यमाणत्वादिति हि भाष्यमित्यभः॥ ६६॥ क्षित्यादिसूजरप्यन्तं नियम्यापेक्षयोच्यते ॥ नियन्ता कारणं चेति न तु सूत्रान्तिकेऽसति ॥ ३७ ॥ परमतमुक्त्वा तस्य प्रकृतोपयोगमुपसंहरति । क्षित्यादीति । सति स्तामाते प्रय- गज्ञानेपूत्रान्तिकशब्दे नियम्यकार्यपे्षया नियन्तृकारणन्यपदेशो नान्येति म्भः 9 १. ग. नेषट्वा। २ ख. "विषयस्य । ८ ब्राह्मणम्‌ ] आनन्दगिरिङृतशास्ञपकाशिकाख्यदीकासंवरितम्‌ । १२९७ शचानामपि मते त्रयमपि कर्मैवेति हि वदन्ति तच्च कारकाधीनमाविद्यमिति पाधितमतो मतान्तरेऽपि स्वाविदयोधीनकरमकायेजगदपेक्षत्वान्नयन्तृत्वदेनौन्त्योमिकारणाक्षरभेद इति भावः ॥ ६७ ॥ स्वात्मानुभवतव्रत्वात्पत्याख्यातुं न शक्यते ॥ व्याद्सतिविपिरूपाभ्यां सुषुभिरनुभूयते ॥ ३८ ॥ ननु प्रतीच्यविद्ैव नोपपद्यते खप्रकाशत्वात्तत्राऽऽह । स्वात्मेति । अवियिति शेषः । खप्रका्े प्रतीचि कथमन्ञानस्यानुभवसतत्राऽऽह । व्यादृत्तीति । पुषुपिर- विदा॥३८॥ व्याततः शुद्कपीतादेरन्धकारोऽनुभूयते ॥ तथा विधिगुखेनापि द्विरेफोद रवत्तमः ॥ ३९ ॥ व्याधृत्तिरूपेणानुभवे दृष्टान्तमाह । व्याटृत्त इति । विधिरूपेणानुमवे तमाह । तथेति ॥ ३९ ॥ स्वभ्रबोधात्तदा तद्रद्विविक्तोऽर्थाऽनुभूयते ॥ गूढोऽस्मीत्यपि साक्षाच मोहोऽयमनुभूयते ॥ ४० ॥ वयावृक्तिरूपेण दृष्टि दाष्टीन्तिके ब्रूते । स्वमेति । तदेति खापोक्तिः । विषिरू- पेणापि परियं दार्टन्तिके ददीयति । मृढोऽस्मीलयपीति ॥ ४० ॥ ` मूढोतत्तेः पुरा मोहः प्रल्यग्स्त्वनुरोध्यभूत्‌ ॥ तदुत्पत्तौ ससंवित्को मोहो मूढपमधानकः ॥ ४१ ॥ अनुमवात्प्रतीच्यज्ञानं साध्यते चेन्न लयादौ तत्पिद्धिसदाऽनुमवाभावादित्याश- ङयाऽऽह्‌ । मूढेति । अहंकारो मूढस्तदुदधवातपूवं म्यवहारक्षमत्वेनाज्ञानमासीत्तदुत्तर- काठं दश्यमानं तत्क्षमं भवति तस्याहंकारनिबन्धनत्वादित्य्थः ॥ ४१ ॥ सोऽयमेकात्म्यगरभः सन्भोहः सवैस्य कारकः ॥ धर्मी च स्वधमीणां न परोक्षस्ततोऽश्ववत्‌ ॥ ४२ ॥ प्तीच्यन्ञाने सिद्धे फलितमाह । सोऽयमिति । रेकात्म्यस्य गभ॑मध्ये स्थितः पर्निलयेतत्‌ । सषैधमीणां नियन्तृत्ववज्ञत्वादीनामिति यावत्‌ । खानुभवावसेयसतामाप्त- प्रत्यगनवनोधस्य जगद्धेतवे पिदधे कार्यलिङ्गानुमेयो जगद्धेतुरिति यदाहुस्तदपि निरस्त- मित्याह । नेति । तत्र वेधर्म्यदष्टान्तः । अश्ववदिति । यत्रदमुच्यते-- “(पर्यतः श्ेतिमाूपं हेषाशब्दं च शृण्वतः । सुरनिष्पेषडाब्दं च श्चेतोऽश्वो धावतीति धीः" इति । तत्र िशिषटधान्यमिवारवेते चाथीस्तमनुमापयन्ति नैवे जगत्कारणं परोक्षमिः ३ १२९८ सुरेश्वराचार्यङृतं बहदारण्यकोपनिषद्धाष्यवार्विकम्‌ [ तृतीयाध्याये त्यर्थः । गवाश्वादिर्यथा न परोक्षस्तथा जगद्धेतुरिति सराधम्यदृष्टान्तो वाऽस्तु । अज्ञाऽ- हमिलयज्ञानस्य प्रत्यक्षत्वे ततःशब्दार्थः ॥ ४२ ॥ ` यन्तृत्वहेतुविध्वस्तावेष संपद्यतेऽ्षरम्‌ ॥ कूटस्थस्य द्वितीयेन संबन्धोऽप्रोधकारितः ॥ ४२ ॥ चिदात्मेको नियन्ता कारणं चेति स्थितौ कथं॑सामापताज्ञानस्य तथात्वमिलयाश- ` कुयाऽऽह 1 यन्तृत्वेति । प्रतीचो नियन्तृत्वं कारणत्वं चाज्ञानकृतं तस्य ज्ञानादू्वस सोऽकार्यकारणमक्षरं संपद्यते तथाच कल्पितमात्मनो नियन्तृत्वादि न वस्तुतोऽसती्य्थः। प्रतीचो नियम्यकार्यसंबन्धस्य कर्पितत्वाञ्च कस्ितत्वं नियन्तृत्वदेरितयाइ । एूटस्थ- स्येति ॥ ४६॥ | प्रभोऽयं न ततीयः स्यात्यतिह्नातत्वतो दयोः ॥ पवोक्तस्थैव दा्यारथं भश्नोऽयं पृच्यते पुनः ॥ ४४ ॥ आकारो तदोतं॑वेत्यदेरथमुकत्वा यदूर््वमित्यादि द्वितीयं वाक्यं प्रभनान्तरमिति शङ्कं प्राह । प्रशरोऽयमिति । द्वौ प्रश्नो प्रक्ष्यामि द्वाम्यां प्रभ्ाम्यामुपोदस्थामि- त्युपक्रमादिदर्थः । पृष्स्येव पुनर्वचनं किमर्थमितयाशङ्कयाऽऽह । पूरवोक्तस्येति ॥४४॥ पृष्टं भूयोऽपि चापृच्छदुक्तधीटदनिशितौ ॥ परायत्तप्रवोधोऽपि शक्तो वक्तं यतस्ततः ॥ ४५ ॥ तदेव स्पष्टयति । पृष्टमिति । उक्तेऽथ दृढा धीरस्यास्तीति निश्चयमुदिश्य पुनः प्रश्रो नोपपद्यते प्राचीनप्रतिवचनदिव तनिश्चयादिव्याशङ्कयाऽऽह । परायत्तेति । मूत- प्रेता्यधीनत्वेनापि प्तयक्तिमात्रं यतः संमवत्यतो न तद्रशादुक्तेऽ्थ॒धीदाव्य, दृश्यन्ते हि शुद्रादयोऽपि मूतावेकशादपूरवमपि शाखमधीयाना इत्यर्थः ॥ ४५ ॥ एवेत्यवधृतेयद्रा परवपश्नार्थरोषता ॥ ४६ ॥ किमनेकत्र लीनिः स्यात्सूत्रस्यापि ्ितेरिव ॥ आकाश एव किंवा स्यादिय्यवं पूषैशेषता ॥ ४७ ॥ उक्तस्यैव दाठ्याय प्रभप्रतयुक्तिरूपा पुनरुक्तिरित्युक्त्वा पुनरुक्तरथीन्तरमाह । एवेत्यवधृतरिति । परवपरश्नार्थमनु् कथमुत्तरवाक्यस्य तच्छेषताऽवधारणादधिगतेति तत्राऽऽह । किमिति । यथा पारपर्येण एथिम्यदेराकारे लयस्तथा सूरस्यापि क्वा सक्षादित्यमिप्ेत्य पुनः प्रे एथिन्यादिवदनकत्र सूत्रस्य न ख्यः किंत्वाकाश एव साक्षादित्यवधारणेन पूवशेषतोत्तरस्य सिद्धेलर्थः ॥ ४६ ॥ ४७ ॥ मोहोच्छित्तियथावस्तुसम्यगङ्ञानमसूतितः ॥ सम्यगज्ञानपरसिद्धयर्थमतः भश्नोऽयमुत्तरः ॥ ४८ ॥ कस्मि खस्वाकाशे इत्यादिप्र स्य तात्पथमाह । मोहेति ॥ ४८ ॥ < ब्राह्मणम्‌ ] आनन्दगिरिकृतशाङ्खपकारिकाख्यरीकासंवलितम्‌ । १२९९ सूत्रादिक्ितिपयन्तमर्वग्यन्तुरचेतनम्‌ ॥ निष्णमाणं यतस्तस्ात्पृच्छयते सप्रमाणकम्‌ ॥ ४९ ॥ पर्वप्रश्स्यापि तादर्थ्यं तुल्यमित्याशङ्कयाऽऽह । सूत्रादीति । निष्प्रमाण पिथ्या- धीगम्यमिति यावत्‌ । सप्रमाणकं सम्यग्धीगम्यमित्यर्थः ॥ ४९ ॥ सूत्रं ताबत्सुदुङ्गानमाकाशस्तु ततोऽप्यति ॥ तस्मात्परतरं त्वं दुर्वचोऽपि हस्पतेः ॥ ५० ॥ विवक्षितं तात्पयेमुक्तवा स्थूलं तात्पर्यमाह । सूत्रमिति ॥ ९० ॥ सूतरान्तं वस्तु निर्देश्यमनिरदश्य प्रवेरितम्‌ ॥ यन्तरि व्योश्नि तदपि दुवौच्यमतिसूक्ष्मतः ॥ ५१ ॥ ूत्राकाशयोर्दनत्वं॑ साधयति । सूत्रान्तमिति । अपिसतनिविरितपूत्रम- रर्थः ॥ ९१॥ स्ैमानातिर्येकमुक्तं मलयकिदात्मकम्‌ ॥ अन्याटृत्ताननुगतं ततोऽप्यक्षरसं्षितम्‌ ॥ ५२ ॥ अक्षरस्य दुज्ञौनत्वमापादयति । सर्वेति । एतानि विरोषणानि प्रत्येकमक्षरख दुज्ञी- नत्वनिमित्तानि । ततोऽपि पूत्रादेः सूक्ष्ममिति रोषः ॥ ९२ ॥ `“अङ्नातङ्ाततोऽन्यत्वामिरदेश्यं न तदक्षरम्‌ ॥ साक्षादिलयादिरूपत्वान्नापि स्यात्तदपहनुतिः ॥ ५२ ॥ अक्षरस्यानिर्देश्यतवे का्यकारणवैरक्षण्यं हेत्वन्तरमाह । ज्ञातेति । अनिर्देश्य नैःखाभाग्यमित्याशङ्कयाऽऽह । साक्षादित्यादीति ॥ ९३ ॥ अपि चेद्रक्लयनिरदेश्यं कथंचिन्मोहविभ्रमाद्‌ ॥ तथा विप्रतिपत्तिः स्यादनुक्तौ च पराजितः ॥ ५४ ॥ इति चेतसि संधाय याज्ञवस्क्यमपृच्छत ॥ गार्यक्षरमनिरदेश्यं तां चासावत्रवीदिदम्‌ ॥ ५५ ॥ स्थूलं तात्पयैमुपसंहरति । अपि चेदिति । मोहविभ्रमाद्रोतृष्णावलादिति यावत्‌ । परत्युक्तिमवतारयति । तां चेति ॥ ९8. ॥ ५५ ॥ ^ एतद तदिति पराह पतयक्साक्षिकमक्षरम्‌ ॥ अपास्ताशेषनिर्देशं यदनन्यप्रमाणकम्‌ ॥ ५६ ॥ इदंशब्दाथैमाह । एतदिति । एतत्पदार्थं कथयति । प्रत्यगिति । तस्य वाच्यत्व वारयति । अपास्तति । तत्र हेतुः । यदनन्येति ॥ ९६ ॥ “यत्साक्षा्ापरोक्षाज्च ब्रह्मात्मेति विशेषितम्‌ ॥ परलयक्तया तदैकातम्यं स्वयमेव प्रतीयताम्‌ ॥ ५७ ॥ १३०० सुरेश्वराचा्यकृतं शृहदारण्यकोपनिषदधाष्यवार्तिकम्‌ [ तृतीयाध्याये तत्साधयति 1 यत्साक्षादिति ॥ ९७ ॥ | न व्यात्तं विशेषेभ्यो नानुत्तं च गोत्ववत्‌ ॥ अव्याहत्ताननुगतं चैतन्यं संविदीकष्यताम्‌ ॥ ५८ ॥ वस्तुत्वादैकात्म्यमपि घटवन्मेयमित्याशाङ्कय वैषम्यमाह । नेत्यादिना ॥ ५८ ॥ यस्मात्मसिद्धं नास्तयन्यत्मसिद्धं यन्न कस्यचित्‌ ॥ अनन्यममष्यर्थं वैशषब्दस्तससिद्धये ॥ ५९ ॥ उषस्तप्रभोक्तं साकषिचेतन्यै त्वंपदलकष्यमेतत्पदेनात्र बिवक्षितमित्युक्त्वा वैशब्दार्थ- माह । यस्मादिति । खेतरप्रतिद्यमावेऽपि सखस्य प्रपिद्धतया ठोकिकत्वमाश्- ङथाऽऽह । प्रसिद्धमिति । तरह शून्यता नेत्याह । अनन्यममिति । तत्र हेतुः । अपष्ठयर्थमिति । कार्यकारणनिर्ुक्तमद्वयं खप्रकाशमपङ्गं॒वस्तु॒चोतयितुं वाब्दं इत्यथः ॥ ९९॥ साक्षादित्यादिवाक्येन योऽशनायादिना तथा ॥ प्रयदृडभिहितो यत्नाच्द्िरा सोऽत्र युज्यते ॥ ६० ॥ तच्छब्दार्थमाह । साक्षादिति । यत्नात्तज्ज्ञानोपायोपन्यासादिति यावत्‌ । कहो- लप्रशरोक्तसतत्पदार्थोऽत्र तच्छब्दार्थ इयर्थः ॥ ६० ॥ प्र्यक्षासमनिष्त्वादेतच्छब्दस्य कुम्भवत्‌ ॥ यदेतदिति तत्साक्ना्यथावत्पमतिपद्यताम्‌ ॥ ६१ ॥ अथोषस्तोपन्यस्तस्य तच्छब्देन कहोरोक्तस्य चैतच्छब्देनोपादानं र्वि न स्यात्त जआऽऽह । प्रत्यक्षेति । यत्साक्चादित्यादिना यदुषस्तप्रभे त्वंपदरक्ष्यमुक्तं तदेवाततच्छ- ब्देन ज्ञेयं तस्य कुम्भवदपरोक्षत्वेन संनिदितत्वादेतच्छब्दस्य चैवमर्थत्वान्न त्वत्र तच्छ- ब्दस्त्वमर्थमषस्तोक्तं गोचरयति तस्य परोक्षवृत्तेः कहोरोक्ततदर्थविषयत्वस्य युक्ततवा- दिवय्थः ॥ ११ ॥ ` परलपैकभमाणोऽर्थो लोकिकोऽपि न शक्यते ॥ भरत्यक्षवद्वोधयितु छगु प्रत्यदनिरञ्ञनम्‌ ॥ ६२ ॥ प्रयगक्षरं संनिहितं वेद्धटवदिदमिति निदि्येतेलाशङ्कयाऽऽह । प्रत्यक्षेति । टोकिकोऽपि मात्रादिः कूटस्थानुभवगम्यो न घटवनिर्दष्टं शक्य आन्तरत्वेनायोग्यतवा- त््म्यगात्मा लििदमिंति न शक्यो बोधयितुमिति क वाच्यं तस्य सर्वान्तरस्यासङ्ग्य स्मेमानाविषयत्वादित्यर्थः ॥ ६२ ॥ ्षराद्वरद्धधमेत्वादक्षरं अर्म भण्यते ॥ कार्यकारणवदरस्तु क्षरमत्र निषिध्यते ॥ ६३ ॥ तद्विरुद्धं दरयन्नक्षरपदं गयाच ।क्षरादिति। नजो मुरुयमर्थमाह । कार्येति ॥६९॥ < ब्राह्मणम्‌ } आनन्दगिरिकृतषाल्ञपकाशिकार्यटीकासंषरितम्‌ । १३०१ हानिदद्धिस्वभावेन कारणात्मैव वतैते ॥ तत्रष्यगात्मा तद्धीनः कूटस्थोऽनन्यमानगः ॥ ६४ ॥ कार्यस्य क्षरत्वेऽपि नैवं कारणस्येति चेत्त्राऽऽह । हानीति । प्रतीचोऽपि कार- णतया तत्तमावनामाशद्कयाऽऽह । तदिति ॥ १४ ॥ । ब्राह्मणास्तद्रदन्तीति स्वापराधनिषेधगीः ॥ नाऽऽत्माज्ञानाय सा युक्ता स हि साप्षात्तदीक्षते ॥ ६५ ॥ यदुक्तमपि बेद्वक्तीत्यादि तत्राऽऽह । ब्राह्मणा हति । अवाच्योक्तौ विप्रतिपत्ति- रनुक्तावप्रतिपत्तिरिति स्वापराधस्तजिवृ्यथ नेदं वाक्यं किंतु खाज्ञानं घोतयितुमिलया- शङ्याऽऽह । नाऽऽत्मेति । अन्यथा त्वक्षरविषययाज्ञवस्कीयवाक्यदरोषविरोधादिवय- मिप्रेय हेतुमाह । स दीति ॥ ६९ ॥ निर्देहयत्वानुमादोषपसङ्गविनिषटत्तये ॥ आगमैकपमाणत्वे बदन्तीतयभिरंब्दनम्‌ ॥ ६६ ॥ आख्याताभिप्रायमाह । निर्दृश्यत्वेति ॥ ६६ ॥ एतावदेव प्रलयक्षं सवेयाथात्म्यवेदिनाम्‌ ॥ ब्राह्मणानामतो युक्तं फलपयवसायिनाम्‌ ॥ ६७ ॥ आगमकगम्यत्वे ब्राह्मणा वदन्तीति कथं वकतग्रहणं न हि ते खाविषयं वक्तुमलं तत्राऽऽह । एतावदिति । सर्वस्य जगतो याथात्म्यमक्षरं बरह्म तत्प्रत्यक्त्वेन जानतां तस्मिन्नेव परमपुरुषार्थं समाप्तानां बाह्मणानामेतावत्प्रयगक्षरं शाल्नात्प्रयक्षमेवातो युक्तं वक्तृ्रहणमिलयथैः ॥ ६७ ॥ ध्वस्तात्माज्ञानतत्कार्याः प्र्ग्याथातम्यबोधतः ॥ वदन्ति ब्राह्मणास्तेऽतस्त्यक्तसर्वेषणास्पदम्‌ ॥ ६८ ॥ फलावसायित्वं सराधयन्पदद्रयार्थ निगमयति । ध्वस्तेति । अतो न वाच्यत्वादिदो- ष्राङेति रोषः ॥ ६८ ॥ एतदेव तु विज्ञाय व्युत्तिषटन्त्येषणात्रयात्‌ ॥ यतोऽतस्तत्स्वसंवेदयं गारगय॑क्षरामिदं धुवम्‌ ॥ ६९ ॥ एतदिव्यदिगीरगीलन्तस्यार्थमुपसंहरति । एतदिति । त्व॑पदाथमापाततो ज्ञात्वा तत्र जिन्ञाप्तया यतः संम्यस्यन््तस्तेषां श्रवणादिपराणां तत्पदार्थरूपमक्षरं प्रल्ग्भावेन खानुभवयोग्यं मवती्य्थः ॥ ६९ ॥ तेषां चेर्स्यात्स्वसंवेचयं निर्देश्यं तद्धटादिवत्‌ ॥ अस्यूरत्वानन तच्छक्यं निदे मिति सोऽत्रवीत्‌ ॥ ७० ॥ ------ ~= -----------~ १ ख. “राब्दितम्‌ । २ क. ग. “वणाः पद" । ३ ल. शटरूमपि पो" । १२०२ सुरेश्वराचायंृतं शदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्यये- अस्थूलपदस्य शङ्कपूर्वकमर्थमाह । तेषामिति ॥ ७० ॥ अक्षरं यदि न स्थूरमणु तर तदिष्यताम्‌ ॥ यतस्तत्मतिषेधार्थमनण्विति जगाद ताम्‌ ॥ ७१ ॥ अनणुविशेषणं शङ्काद्वारा ग्याकरोति । अक्षरमिति ॥ ७१ ॥ परिमाणमहाभूतपाणनामान्वयादयः ॥ कारणाच्या निषिध्यन्ते मेण पराप्त्यपेक्षया ॥ ७२ ॥ अहस्वमित्यादीनां तात्वैय॑संगृह्णाति । परिभाणेति । आयेनाऽऽदिपदेन रसादि. अरहो द्वितीयेन तेनोमुखाद्यक्तिः । क्रमेण निषेषे हेतुमाह । प्राप्ीति ॥ ७२ ॥ प्रसज्यपयुदासाभ्यां नञर्थः कोऽत्र गरह्यते ॥ स्थूखापहुतिरेकत पयुदासे तदन्यता ॥ ७३ ॥ सर्वषु विशेषणेषु पूर्ववादी नञर्थं॑विकर्पयति । प्रसज्येति । प्रसज्यप्रतिषेधपतष वाक्यस्याभावनिष्ठत्वमाह । स्थेति । द्वितीये त्वद्वेतहानिः स्यृादीनामक्षरादन्यत्वा- दित्याह । पर्युदास इति ॥ ७३॥ स्थूलापदतुतिरत्र स्याद्रस्तु यत्पारमाथिकम्‌ ॥ नाभावनिष्ठोऽन्यज्रापि निषेधः किमुताक्षरे ॥ ७४ ॥ सिद्धान्ती प्रथमपक्षं समाधत्ते । स्थुटेति । सप्तम्यर्थं स्फुटयति । वस्त्विति । तर्हि वाक्यस्यामावनिष्ठतवं नेलयाह । नाभावेति ॥ ७४ ॥ पयुंदासेऽपि श्चप्तानां न पृथक्त्वेन संस्थितिः ॥ रञ्जसर्पादिवत्तस्मान्नोभयत्रापि दोषता ॥ ७५ ॥ द्वितीये समाधिमाह । पयुदास इति । वक्यस्यामावनिष्ठत्वमद्ैतहानिवा नेति निगमयति । तस्मादिति ॥ ७९ ॥ दृष्टोऽपवादो रोकेऽरिमशरुत्सगेविषये सति ॥ स्थूलादेरपवादोऽयं निद्रेये घटते कथम्‌ ॥ ७६ ॥ प्रथमपक्षमाक्षिपति । ष्ट इति । न रहस्यादित्युत्स्विषये सलयप्नीषोमीयं पशुमा- लमेतेलपवादो दृष्टो न च तद्विषयभेदोऽदवयेऽस्त्यतः स्थुलदेरनापवाद इत्यर्थः ॥ ७६ ॥ \ उत्सगैस्यास्ति विषयी योऽनिर्घातात्मत्वकः ॥ अपवादस्य विषयो ज्ञातात्मेकसतत्वकः ॥ ७७ ॥ वसतुनोऽद्रयतवेऽपि तत्ोत्स्गपवादन्यवस्था युक्तेति परिहरति । उत्सगैस्येति। प्रतीच्यज्ञाति प्राप्तं स्थूलादि तस्मिनेव ज्ञाते निषिध्यते दरयते च रज्ज्वामज्ञाताया प्रास्य सरपदिस्तस्यां ज्ञातायां निपेधस्तत्प्र्तञ्यप्रतिषेधः साधीयानित्यथैः ॥ ७७ ॥ १ क. शप्राणानामन्व" । २ ख ^त्पयैमाह । प" । ३ क. धयो हनि" । < ब्राह्मणम्‌ ] आनन्दगिरिङृतशाज्ञपकारिकाख्यरीकासंबरितम्‌ । १३०३ "अध्यस्तदि निषेधश्च व्योशूयेकस्मिन्यथा तथा ॥ , उत्सर्गापवादविधिनिषेधा एकलात्मनि ॥ ७८ ॥ एकतैवाऽऽत्मनि प्रापिप्रतिषेषो स्थूलदेरिलेतदष्टान्तेन स्पष्टयति । अध्य- स्तेति ॥ ७८ ॥ यदि वाऽक्षरयाथात्म्यं स्थूरादेरिह भण्यते ॥ सरग्याथात्म्यमहेयैदर्तथाऽस्याक्षरमाभ्रतः ॥ ७९ ॥ प्रस्यप्रतिषेधानुरोषेनास्थूलादिवाक्यस्यार्थमुक्त्वा परयुदासमनुस॒लयार्थान्तरमाह । यदि वेति । तदेव दृष्टान्तेनाऽऽह । स्रगिति । स्थूलादिनगतोऽद्वयत्वावेदनपरं वाक्यं न निषेषपरमित्यथेः ॥ ७९ ॥ ` स्थूलादिहैतोददो वा ध्वान्तस्य प्रत्यगात्मनि ॥ अस्थूरोक्तिसपुत्थात्मयाथात्म्यज्नानवहिना ॥ ८० ॥ प्रतीचि स्थूलादिहेत्वबोधस्य वाक्योत्थबोधेन बाधपरं वा वाक्यमिल्यायमेव कर्प- माश्रिदयार्थान्तरमाह । स्थूलादीति ॥ ८० ॥ कषिल्यादौ वियदन्तेऽस्मिन्स्थूादेः संभवो नैतु ॥ तदोतपरोतवाक्येन तच्च सर्वे निराकृतम्‌ ॥ ८१ ॥ निषेधपकषे पुनरथौन्तरं वक्तं पूर्वपक्षयति । क्षित्यादाविति । अस्तु तरं एथिन्या- दावव्या्ृतानतेस्यूलादिनिषेधो नेत्याह । तदिति । यदिदं प्रवमप्लित्यादिना एथि- १ नेल्वधारणान्न तत्र स्थूलादिनिषेधो धम्यभावादि- थः ॥ ८१ ॥ तस्याक्षरे कः प्रसङ्गो यतस्तत्पतिषिध्यते ॥ अपि खे तदसभाव्यं किमु तसखत्यगात्मनि ॥ ८२ ॥ अक्षरे तर्हिं तनिपेध्यतामुक्तदोषाभावादित्याशङ्कय प्राप्त्यमावान्मेवमि्याह । तस्येति । प्राप्त्यमावं कैमुतिकन्यायेनाऽऽह । अपीति । खमव्याकृतम्‌ ॥ <२॥ समस्तव्यस्ततां केचिद्रह्मणः प्रतिजानते ॥ यतोऽतस्तनिषेधार्थं निषिद्धं सननिषिध्यते ॥ ८३ ॥ एवमाक्षपे स्वयुध्यमतनिरासपरत्वेन वाक्यस्याभवत्त्वमाह । समस्तेति ॥ ८२ ॥ ५“ व्यक्तावस्थाऽथवैतेषां निषिद्धा कारणात्मनि ॥ | शक्त्यस्थानिषेधोऽयं क्रियते त्वक्षरात्मनि ॥ ८४ ॥ कारणनिषेधफलोक्त्यर्थ स्यूलादिहेतोदीहो वेत्ुक्तमनुवदति । व्यक्तेति । यदिदं ष १क.ग. “ता॥ ७९॥२क.ग.नतु) १३०४ सुरेश्बराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये सर्वमित्यादिना व्यक्तावस्या स्यृषादीनां कारणे निरस्ता तेषामेव शक्त्यवस्था कार्यका- रणविरुक्षणेऽक्तरे निरस्या तदर्थमस्थुादिवाक्यमित्यथैः ॥ «८४ ॥ एवं च सति तस्पूर्ण बह्म कृस्नं च युञ्यते ॥ अन्यथाऽढृखमेव स्यादनिर्मोक्षश्च सज्यते ॥ ८५ ॥ कारणनिषेधे कि फलति तदाह । एवं चेति । कार्थकारणनिषेषे सति प्रतीचि श्रुतं बह्मािपदं मुख्यार्थं स्यात्तदनिषेषे वस्तुपरिच्छेदाद्रौणार्थमेवाखण्डवस्त्वात्मनाऽव- स्थानारूयो मोक्षश्च न सिष्येत्ततो मेक्षह्ाज्लवाधः स्यादिव्यर्थः ॥ ८९ ॥ न वा निषेधः स्थखादे स्तस्य प्रागेव सिद्धितः ॥ तनिषेधानुबादेन प्रतीचि ब्रह्म बोध्यते ॥ ८६ ॥ तत्वमादिवद्विधिमुखेन बोधकमस्थुलादिवाक्यमिव्य्थान्तरं वदन्निषेधपरत्वं त्यजति । न वेति । ओतप्रोतवाक्येन स्थूलादिनिषेधस्य सिद्धत्वादिति हैत्वथेः ! निपेषपरत्वामावे किंपरं वाक्यं तदाह । तन्निषेषेति ॥ ८१ ॥ स्थूलादिमेयमामातृनिषेधफलगं स्वभम्‌ ॥ विद्धि सर्वान्तरं ब्रह्म साक्षादिलयादिटक्षणम्‌ ॥ ८७ ॥ स्यूलादिनिषेधमनु्य तत्साक्षिणि त्वमर्थं ब्रह्त्वबोधनप्रकारमभिनयति । स्यूला- दीति । स हि तेषा स्थितस्तननिषेषस्य फं स्फुरणं तदात्मना गम्यमानं खप्रकाशं त्वपवर्कष्यमात्मानमुक्तविशेषणं ब्रह्म विद्धीति योजना ॥ ८७ ॥ सर्वेषामपि चोद्यानामेवं सति न संभवः ॥ नेति नेतीतिव्याख्या सर्वाऽपीह समीक्ष्यताम्‌ ॥ ८८ ॥ विधिमुखेन बोधकत्वे वाक्यस्यामावनिष्ठत्वमक्षरस्य सद्वयत्वमित्यादि चोयमनवका- शमिति लाम ददीयति । सर्वेषामिति । कथं नञ्वति वाक्ये विधिमुखेन बोधकलव तत्राऽऽह । नेत्यादिना ॥ << ॥ स्थूखादिपरिमाणं हि द्रव्यमात्रव्यपाश्रयम्‌ ॥ तस्माद्रव्यनिषेधोऽयं परिमाणनिषेषतः ॥ ८९ ॥ वाक्यस्यानेकधा तात्पर्यमुक्त्वा विशेषणचतुष्टयस्यावान्तरतातपर्यमाह । स्थूलाः दीति । हिशब्दोपात्तं हेतुमनूद्य फलितमाह । तस्मादिति ॥ <९ ॥ सर्वथाऽपि तु यत्किचिद्राचो गोचरतां गतम्‌ ॥ । प्रमाणस्य च तत्स्ेम्षरे प्रतिषिध्यते ॥ ९० ॥ अक्षरे द्रन्यत्वनिपेधेऽपि गणत्वादिप्राक्षिरढोहितमित्यादिना तन्निेधे विशेषान्तर- 4 0 १ स्र. 'टक्षणमा । < ब्राह्मणम्‌ ] आनन्दगिरिकृतशाज्चमकारिकाख्यदीकास॑बठितम्‌। १३०९ मत्रानिषिद्धं भविष्यतीत्यादाङ्कयाऽऽह । सर्वथाऽपीति । उक्तविशेषनिषेधोऽनुक्तवि- शेषनिषेषोपरक्षणमिति भावः ॥ ९० ॥ विशेषभतिषेे च कम आश्रीयते धुवम्‌ ॥ सामर्यादेव नान्यस्मात्कारणादिति निश्चयः ॥ ९१ ॥ तहि युगपदरोषनिषेषसंमवाग्यथमनेकविरोषणोपादानं तत्राऽऽह । विदेषेति । करमाश्यणे हेतुः । सामर्थ्यादिति । वाचः क्रमव॑षत्वादपर्यायेण सरमनिपेधासिद्धरि- ल्यः ॥ ९१ ॥ परवोत्तिरनिषेध्यानां साम्यादेव च कमः ॥ पर्वसिमिन्भतिषिद्धेऽन्यः सामर््यादेव ढौकते ॥ ९२॥ निपेध्यक्रमाचच निपेधक्रमोऽनुसर्तन्य इत्याह । पूर्वेति । प्रामर््यमेव दीयति । ध । विरोधिनिपेधानुपपत्या तद्विरोषिप्रातिस्ततश्च क्रमो निपेध्यानामि- दर्थः ॥ ९२ ॥ अस्थौल्यादणु तत्पापं त्॑नानणु यतोऽक्षरम्‌ ॥ हस्वं नैव यतोऽहस्वं नापर दीर्य यतोऽक्षरम्‌ ॥ अदी्धमिलयतो द्रव्यं न स्यादक्षरमव्ययम्‌ ॥ ९३ ॥ स्थोस्यनिपेधेनावशिष्टनिपेधोपलक्षणाद्विरोषणान्तराणि क्रमनिपेधबोधकान्यनर्थकानी- लयाशङ्कय स्थोल्यादौ निपेषेऽथीदणुत्वादो प्राते तज्निपेधा्थं॑तान्यर्थवन्तीति मन्वानो विशेपणचतुषटयार्थं निगमयति । अस्थौल्यादिति ॥ ९३ ॥ आदित्यवणैवचनादस्तु तद्रोहितात्मकम्‌ ॥ नेवं यतोऽलोहितं तत्सवंरपादिवजितम्‌ ॥ ९४ ॥ अलोहितपदं शङ्काद्वारा व्याकरोति । आदिलति ॥ ९४ ॥ अपां गुणोऽ सहः स्याच्छायाऽदीपिरिरेष्यते । तमो ध्वान्तमिति ज्ञेयमतमोऽ्षरमुच्यते ॥ ९५ ॥ अननेहमि्यत्र जेहशब्देन रागविरोषप्रहं व्यावर्तयति । अपामिति । छायातमः- शब्दयोर्भेदं वदन्पदद्रयं व्याचष्टे । छायेति। अदीपिरेति च्छेदः । निषेषविधिभ्यां प्रतियोगिमेदात्परतिपेधमेद इति भावः ॥ ९९ ॥ न भूतं तत्पृथिव्यादि नापि भूतगुणास्तथा ॥ सवौन्तराधिकाराद्धि तथोभयनिपेधतः ॥ ९६ ॥ अवायवनाकाशमित्यनयेर्थेमाह । न भूतमिति । अरप्मगम्धमितयनयोरथेमाह । १ग्‌. तश्चान। २ ख. "रूपविव'। १६४ १३०६ सुरेश्वराचर्यकृतं इृहदारण्यकोपनिषद्धाप्यवार्िकम्‌ [ तृतीयाध्याये नापीति । वाय्वाकाशयो रसगन्धयोश्च निषेधः श्रुतस्तत्कथं मूतमात्रस्य तद्रगुणमा्रस्य च निषेधो व्यास्यातस्तत्राऽऽह । सवीन्तरे ति । अक्षरस्य हि सर्वान्तरस्येदं प्रकरण- मतस्तस्य सर्वान्तरत्व्तमथैनारथगुक्तवायवादिनिषेषस्यानुक्तमूततद्गुणानिषेषोपटक्षणत्वाद- क्रं सर्प्रत्यक्तमं सर्ैमूततद्ध्महीनमखण्डं युक्तमित्यर्थः ॥ ९६ ॥ अस्तु सङ्गात्मकं तहि वासनासङ्दशीनात्‌ ॥ नैतद्यतोऽसङ्गपिदमसङ्गो हीति क्षयति ॥ ९७ ॥ जस्गमित्यस्य ग्यावत्य॑माह । अस्त्विति । सूक्ष्मस्य रागादेरात्मनि इष्टेस्तदन्वय- वानप्तावित्यथः । वाक्यशषमाश्रिल परिहरति । नैतदिति ॥ ९७ ॥ नापीन्द्रियमिदं शेयं यतोऽचघुष्कमक्षरभ्‌ ॥ नेन्दरियाण्यस्य विद्यन्ते नापि तत्स्वयमिन्द्ियम्‌ ॥ ९८ ॥ अचश्ुष्कमित्यादिपद चतुष्टयं व्याचष्टे । नापीति । समासद्वयेनेन्द्ियसंबन्धतादात्मये निरस्यति । नेत्यादिना ॥ ९८ ॥ विज्ञानलक्षणं तेजो ऽतेजस्कमिति वारयते ॥ करपादेतन्न तत्सर्वे यतोऽप्राणं तदक्षरम्‌ ॥ ९९ ॥ तेज एवेति वक्ष्यमाणत्वात्कुतोऽतेजस्कमित्यत्राऽऽह । विज्ञानेति । आगन्तुकन्ञाना- त्मकं न भवतीत्थः । आकाङ्घ्ापूरवकमुक्तेऽथं हेतुत्वेनोत्तरं पदमादत्ते । कस्मा- दिति ॥ ९९ ॥ कारणमतिषेधेन कृत्स्नकार्यनिषेधतः ॥ पर्णं तदक्षरं हेयं साक्षादित्यादिलक्षणम्‌ ॥ १०० ॥ तद्याकरोति । कारणेति ॥ १०० ॥ अक्षरं येन रूपेण स्थूलं वस्तु निषेधति ॥ तेनैवाप्वादि निः क्षं तस्य सर्वविरोधतः ॥ १०१॥ प्रतीचि स्थोस्यादिनिषेधात्तत्तनिषेध्यविरुद्धानेकाकारव्वप्राषरेकरस्यं न स्यादिवया- शङ्कयाऽऽह । अक्षरमिति ॥ १०१ ॥ अन्येनान्येन रूपेण विरुद्धान्हन्ति पावकः ॥ विरोधिना यथा तद्र्नेह स्थृटाद्पाक्रिया ॥ १०२ ॥ तदेव वेधम्य॑दृष्ान्तेन स्पै्टयति । अन्येनेति । जठरकुहरविपरिवर्तित्वं काष्ट निष्ठत्वमिलयादिनेत्यर्थः । इहेवयक्षरोक्तिः ॥ १०२ ॥ ॐ मानित्वादिनिषेधः स्याद्यथेकाक्रियरूपतः ॥ भ्रलककूटस्थरूपेण तथा सवेनिपेधटृत्‌ ॥ १०२३ ॥ १. ग. वरष्यते। २ सर. साधयति । ३ क, श्यैवाक्रि" । < ब्राह्मणम्‌ 1 आनन्दगिरिकृतशास्परकाशिकार्यटीकासंवणितम्‌। १३०७ $ तदक्षरे सपैविरोध्येकरूपमिल्ाशङ्कय साधर्म्यदृष्न्तनाऽऽहं । मानित्वादीति। प्रयमिति कर्तनिर्ेशः ॥ १०३ ॥ कूटस्थबोधपूर्णत्वं त्यक्तं वस्तुनः स्वतः ॥ एतदस्य विरोधित्वं कायैकारणवस्तुभिः ॥ १०४ ॥ कथं तस्योक्तरूपेण सवैविरोधित्वं तत्राऽऽह । कूटस्थेति । कूटस्थबोधस्य त्वंपदल- ्षयस्याद्यत्वं तस्य च तत्पदलक्ष्यस्य यथोक्तप्रलयक्त्वं यत्त्वमादिवाक्याधिगतमेतदक्ष- रस्य कार्यकारणखूपसर्वविरोषविरोधीलयर्थः ॥ १०४ ॥ दारं मुखं परतीकं वा यदि वा लिङ्गमुच्यते ॥ निषेधोऽमुखमिद्येवं त्रयस्याप्यभिधीयते ।¦ १०५ ॥ अमुखमियत्र मुलशान्दाथेमाह । द्वारमिति । च्िद्रारम्बनचिदहेषु मुखशब्दप्रयोग- दषटेरिवर्थः । नजथेमाह । निषेध इति ॥ १०५॥ यात्रेति मानमिच्छन्ति मेयोऽ्थस्तेन मीयते ॥ अक्षरे तदसंभाग्यममातरं तद्यतस्ततः ॥ १०६ ॥ अमात्रमित्यस्यार्थमाह । मात्रेतीति ॥ १०९॥ मात्रादिलक्षणा यन्न सामग्री वस्तुनीष्यते ॥ तत्ममेयमिति न्याय्यं न तु वस्त्वद्रयं स्वतः ॥ १०७ ॥ अक्षरे मानायोगादमेयत्वं चेत्कुत्र तरं मेयत्वं तत्राऽऽह । मात्रादीति ॥ १०७ ॥ व्याप्यव्यापकसंबन्धो न चाप्यक्षरवस्तुनि ॥ न तद श्चातिवाक्येन यतस्तद्रायते द्यम्‌ ॥ ११८ ॥ न तदश्नातीत्यादेस्तात्पर्यमाह । व्याप्येति । तत्राऽऽदवाक्येन भ्यापकत्वस्य निषेधो द्वितीयेन व्याप्यत्वस्येति भेदः ॥ १०८ ॥ निषिद्धमखिलं वस्तु यत्किचिज्जगतीक्ष्यते ॥ अवरिष्ट च यत्तच्च न प्रमाणोपपादितम्‌ ॥ १०९ ॥ उक्ते निधिरोषत्वे शून्यत्वाप्ति शङ्कते । निषिद्धमिति । अक्षरस्य रिष्टत्वानन शूलयतेति चेन्नेत्याह । अवशिष्टं चेति ॥ १०९ ॥ एवं वेदक्षरं तादकथमस्तीति गम्यते ॥ न हि भमाणविरदहादस्ि बस्िविति वीक्ष्यते ॥ ११० ॥ कुञ्यारिव्यवहितघयादिकदपरमितमपि तदसीव्याशङ्कयाऽऽह । एवं चेदिति । सवै येवपरमितस्यावस्तुतव हेतुमाह । न दीति ॥ ११० ॥ १ ग, वीक्षते । १३०८ सुरेश्वराचार्यृतं बृहदारण्यकोपनिषद्ाष्यवार्षिकम्‌ [ तृतीयाध्याये सिद्धसाध्यत्वतो नैवं तथाचोक्तोत्तरत्वतः ॥ भावाभावातिरेकित्वादम्युपेतं त्वयोच्यते ॥ १११ ॥ किमक्षरस्यामेयत्वमेव साध्यते किंवा नास्ित्वमृषीति विकल्प्योऽऽयमङ्गीकृत्य सिद्धान्तयति । सिद्धेति । द्वितीयं दूषयति । तथाचेति । अप्रमेयत्वेऽपि नाक्षरस्या- सत्वं खप्रकाशतया सिद्धेरसङदुक्तेरिलयर्थः। तिद्धपाध्यत्वं साधयति। भावेति॥१११॥ ` मानाभवे च तन्नेति व्यतिरेकः कुतोऽन्वयम्‌ ॥ मानाभावं किमद्रक्ष्येनैवमभिधीयते ॥ ११२ ॥ इतश्च मानामावादक्षरामावोक्तिरयुक्तेत्याह । मानेति । आक्षेपं विशदयति । माना- भावमिति । स्र हि दष्टोऽच््ो वा नाऽऽयेऽक्षराभावो भावामावसाधकस्थेव तत्त्वा तीयेऽपि न तदभावस्तत्साधकमानाभावस्यादृष्टत्वादिति भावः ॥ ११२ ॥ . स्वं हि मानं लोकेऽस्मिन्वस्त्वभिव्यक्तिसाधनम्‌ ॥ तदभावेऽनभिव्यक्तं वस्तु नास्तीति दषैचः ॥ ११३ ॥ मानाभवि मेयाभावमुपेलयोकत्वोपेत्यवादं त्यजति । सर्वं हीति। न हि दीपामावे तद- भि्यङ्गयं घटादि तमपाऽऽवृतं नास्तीति सुवचनमिति हिशब्दार्थः ॥ ११३ ॥ स्थूला्नेकधर्माणां निषेधायासकारणात्‌ ॥ अस्तित्वमक्षरस्येह सिद्धं तावदगात्मनः ॥ ११४ ॥ अथ तदसीलयपि दुवैचं॑निश्वायकामावादत आह । स्थूटादीति । निषेष्यकल्प- नानुपपच्या तन्निषेधानुपपस्या चाधिष्ठानत्वेनावपित्वेन च स्वप्रकाामक्षरं॒सिद्धमि- त्यथः ॥ ११४ ॥ 1 स्वमहिक्ना त्वभावोऽपि सेदधं नैवाऽऽत्मवत््षमः ॥ । तत्पाराथ्यनडत्वाभ्यां, मित्यमावस्तथा समः ॥ ११५ ॥ अक्षरस्य सखप्रकाशत्ववन्मानमेयामावयोरपि तयोगान्मानामावे चेतयाययुक्तमिति चेत्त्राऽऽह । स्वमहिश्नेति। अभावो मेयस्येति शेषः। तमेति पाराथ्यीचनुक्रमः। समो मेयाभवेनेव्यथः ॥ ११९ ॥ मामेयमात्रसद्धावात्तेभ्योऽलयन्तनिदत्तितः ॥ स्वमहिश्ना प्रसिद्धेश्च कुतोऽभावस्य संभवः ॥ ११६ ॥ अक्षरसाम्यं माना्यमावस्य जाञ्यादिनाऽपोया्षरस्यापतत्वामावे युक्त्यन्तरमाह । भामेयेति । अपङ्गोदासीनतया प्रात्रादिभ्योऽतिशयेन निवृत्तत्वादक्षरे तेषामप्रा्ेसतस्य खप्रकादात्वाच् नापतत्वाशङ्क््थः ॥ ११६ ॥ १ क. ख. "मातराच्र त" । > ख. ^ चेयप्ययु" । < ब्रह्मणम्‌ ] आनन्दगिरिकृतश्ाख्लमकादिकाख्यदीकासंवरितम्‌ । १३०९ स्वतो माफलरूपत्वाञ्न माकार्यं प्रमाणतः ॥ “भैर्नास्तीति तु विना मानं न सिध्येतकुम्भवत्स्वतः ॥ ११७ ॥ विमतं मेयं॒वस्तुत्वाद्धटवदित्याशङ्कय जडत्वोपाधिना निरस्यति । स्वत इति। संविद्रपत्वादात्मनो» मानेन संविदन्तरं तत्र कार्यमिति न मानतः शक्यं वक्तुमिलय्थः । अक्षराभावोऽपि न मानाधीनप्रकाश्चोऽक्षरतदभावयोरन्यतरत्वादक्षरवदिः्याशङ्कयाऽऽह। नेत्यादिना । विमतं मेयं जडत्वाद्भटवदन्यथा खरूपहानिरेति मावः ॥ ११७ ॥ कुम्भ आरोप्यते यद्त्पकाशो भातुसंगतेः ॥ भातुमकारसंबन्धे भानोनन्यदपेक्षते ॥ ११८ ॥ अक्षराक्तित्वं खतः सिद्धं तदमावस्तु नेवमिव्यत्र दृष्टान्तमाह । कुम्भ इति । कुम्भे हि मानुप॑बन्धात्प्रकारतेऽप्ावित्यारोप्यते प्रकाशो नैवं मानोरेष प्रकाशत इति खप्रका- द्रासंबन्ये कुम्भायेक्षते ययेलय्थः ॥ ११८ ॥ ¦ स्वतोऽवगतिसंबन्धात्तथाऽभावो ऽवगम्यते ॥ ¦ तथाऽवगतिसंबन्धे नापेक्षाऽवगतेः स्वतः ॥ ११९ ॥ दार्टीम्तिकमाह । स्वत इति । उक्तदृष्टान्तादभावो मावश्वावगतियोगाद्रम्यते न सखतोऽवगतेस्त्ववगन्तव्यवदवगतिंबन्पे नान्यपिक्षा किंतु खत एवावगतिरिलर्थः। उत्त- र्थे प्थितं नज्पदं पुवीरधेऽपि संवध्यते ॥ ११९ ॥ अतोऽवगल्यभावोऽपि न स्वतोऽवगति पिना ॥ सिध्यतीह ततोऽस्तितं स्वत एवाक्षरात्मनः ॥ १२० ॥ अवगतेः स्वतस्त्वे तदभावोऽपि खतः स्यात्तद्धावामावयोरन्यतरत्वात्तद्धाववदित्याश्- ङयोपजीन्यभावविरोधान्नेत्याह । अत इति । विपक्षे त्ववगत्यभावाजगत्यान्ध्यप्रसक्ति- हित्याह । अवगतिमिति । फलितं निगमयति । तत इति ॥ १२० ॥ उक्तो निरन्वयोऽभावो नं बौद्धादिसमाश्रयात्‌ ॥ तर्वमस्यादिवाक्योत्थविज्ञानविरहात्कचित्‌ ॥ १२१ ॥ अक्षरस्य स्वतः सिद्धेस्तदमावस्य दुवैचनत्वा्र स्थूटादिनिषेधेऽपि शुन्यतेत्यापाच तत्रव हेत्वन्तरमाह । उक्त इति । वाक्यीयवस्त्वाकारं ज्ञानं विना न कविदपि स्थूरा- दावालयन्तिकोऽमावो बाह्मवदस्माभिरुच्यते तन्न शून्यतेल्यथैः ॥ १२१ ॥ नान्यद ज्ञानतोऽस्तित्वं द्वितीयस्याऽऽत्मनो यथा ॥ ^ नित्तिसतदरदेवास्य नावगत्णत्मतीऽपरा ॥ १२२ ॥ ४ सयूलाचभावस्याऽऽत्मत्वे तैव शून्यताऽनात्मतवे त्वद्रैतहानिरित्याशङ्कयाऽऽह । नान्यदिति ॥ १२२ ॥ १ ख. "पेक्ष्यते। २ क. न बाह्यादि। ३ ख. ग. नोऽन्यतः ॥ १२२ ॥ १३१० सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्भाष्यवातिकम्‌ { तृतीयाध्याये- अकार्यकारणं साक्षादिलयादिगुणक्षणम्‌ ॥ कूटस्थमक्षरं ध्वान्तध्वस्तौ स्याश्नो निरन्वयम्‌ ॥ १२३ ॥ अनज्ञानस्याऽऽत्मानतिरेके तस्याजाम्यमतिरेके तेनैव सद्रयतेत्यादाङ्कया ऽऽह । अकार्येति । सम्यन्ञानाननिःशोषतयाऽन्ञाननिवृत्तावद्धयमेव वस्तु स्यादिव्य्थः॥ १२६॥ नास्यास्तित्वे यथा मानमेकलत्वादक्षरात्मनः ॥ तन्नास्तित्वेऽपि च तथा तयोस्तस्मात्मसिद्धितः ॥ १२४ ॥ तस्य॒ मानानातिरेके मेयपसंबन्धादसङ्गताहतिरतिरेके च सेवद्वेतहानिरित्याश- ङ्गयाऽऽह । नास्येति । अक्षरस्य सस्वेऽसत्तवे वा न मानमस्ति स्त्र सत््वासत््वयो- रक्षरादेव सिद्धेन च तस्य प्रकाशत्वेऽपि दीपवन्मानापेक्षा संविदेकरसत्वादज्ञानध्वंति- त्वेनपिक्षितमपि न दवैतमावहति खतमारणाहछजन्ती सा भावमपि निर्दहेदिति न्यायादि- सथः ॥ १२४ ॥ सच्चं वा यदि वाऽसं कायकारणवस्तुनः ॥ अतदरद्लोध एवैतत्सिथ्यतीव न तु स्वतः ॥ १२५ ॥ समस्यानात्मनोऽकार्यकारणे प्रतीचि चिद्धातौ कल्पितत्वाच्च. नाद्वैतहानिरित्याह + सत्वं वेति ॥ १२९ ॥ यत एवमतो नेह कथिद्धिमतिपदयते ॥ अक्षरात्मनि नास्तित्वे तस्माद्धतृक्तिरिष्यते ॥ १२६ ॥ उक्तरीत्या प्रत्यगक्षरस्य यतोऽसित्वं सिद्धमतोऽस्मिन्वादिनामविवादात्तदस्तित्व वक्ष्यमाणदेतृक्तिनैष्यते तथाचानुमानोषन्यापसतपरोऽनन्तरसंदर्भो वृथेति शङ्कते 1. यत इति ॥ १२६ ॥ ` यतो विप्रतिपद्यन्ते लन्तयीमिणि वादिनः ॥ तत्सिद्धयेऽनुमायनः क्रियतेऽतः परोक्तिभिः ॥ १२७ ॥ निरुपाध्यक्षरविषयत्वेनानुमोक्तिवैयरथ्येऽपि सोपाधिकतद्धिषयतया तदथवततेति षमा- धत्ते । यत इत्यादिना ॥ १२७ ॥ ` ईरितव्याथेसबन्धादन्तयौम्येतदष्षरम्‌ । चैतन्याभासमोहाख्यवत्नेव न तु स्वतः ॥ १२८ ॥ अक्षरमेवान्तयामीत्युक्तत्वात्तयोरनुमाविषयत्वं तद्विषयत्वं ॑वा तुल्यं व्यवस्थायां मेदाल््वाषरविरोष इत्याशङ्कयाऽऽह । ईरितव्येति ॥ १२८ ॥ अनुमानश्ुतिस्तस्मादागात्तस्यैव सिद्धये ॥ कारणात्मनि संसिद्धे स्वं सिद्धे भवेद्यतः ॥ १२९ ॥ १ ख. "टक्षितम्‌ । | < ब्राह्मणम्‌ ] आनन्दगिरिकृतकशाञ्लपकारिकाख्यटीकासंवरितिम्‌। ११११ काल्पनिको मेदो वस्तुतश्वामेद इति स्थिते कलितमेदमन्तयामिणमधिक्ृल्यानुमान- ्रपृत्तिरिति फश्तिकह । अनुमानेति । अन्तर्यामिण्यनुमानि द्वेऽपि कथमनुमानादक्ष- रसिद्धिसतत्राऽऽह । कारणेति । जगत्कारणस्योपलक्षणताया जन्मादिसूत्रे स्थितत्वात्त-' सिद्धौ सर्व पृणेमनोपाधिकमक्षरं पिध्यतीति तरस्यरक्षणद्वारा बह्मणि खरूपलक्षणसि-' द्वेरतोऽन्तर्यामिण्यनुमा प्रकृतोपयोगिनीत्यर्थः ॥ १२९ ॥ एतस्यं वां अर्षस्य परासनविधौ सति ॥ सर्वेतःस्थिरमर्यादं जगदेतद्विवतेते ॥ १२० ॥ अनुमानश्रुत्यक्षराणि व्याकरोति । एतस्येति ॥ १३० ॥ पररासने यथा राङ्ञोऽभिन्नमर्यादिकाः प्रजाः ॥ पृथिव्याद्यास्तथैवेमा अक्षरस्य परशासने ॥ १३१ ॥ उक्तमर्थ दृष्टान्तेन स्फोरयति । प्रशासन इति । अमिननेति च्छेदः ॥ १३६१ ॥ विवादगोचरापन्ना यन्तुपूर्ा जगत्स्थितिः ॥ व्यवस्थितत्वाल्लोकस्य राजपूर्वा स्थितिर्यथा ॥ १३२ ॥ उक्तम्थमनुमानाखूढं करोति । विवादेति ॥ १३२ ॥ सूर्याचन्द्रमसौ तजकायीभिन्गपुरःसरो ॥ सर्वभाण्युपकारित्वार्मासादस्थमदीपवत्‌ ॥ १२३ ॥ मूयीचन्द्रमपराित्यादौ विवक्षितमनुमानमाह । सूर्येति ॥ १३३ ॥ सूर्याचन्द्रमसावीशौ मर्यादां नातिगच्छतः ॥ येनेह विधत निदं सोऽन्तयामीति गम्यताम्‌ ॥ १३४ ॥ तकफल्माह । सूर्याचन्द्रमसाविति ॥ १३४ ॥ कुसूलवन्न भिद्येते सांशरवात्पततोऽपि न ॥ गुरुत्वाह्लोहवत्पृथ्वी श्यौरपीत्यतिविस्मयः ॥ १२५ ॥ एतस्यलयादिद्वितीयपर्याये विवक्षितमाह । कुसूटवदिति । स्ुटनपतनप्रापषावपि द्यावाष्रथिव्योस्तदुभयमदृष्टमितभः ॥ १६९ ॥ चेतनावःस्वतब्नत्वादेवतारमत्वकारणात्‌ ॥ नान्तरेण नियन्तारं तयोरेषा व्यवस्थितिः ॥ १३६ ॥ अेतनत्वादखतन्रत्वा्च तयोरस्फटटनादीत्यःशङ्कय देवतात्वाच्वेतनावत्त्वं स्वातश्यं च तथोरसि तथाऽपि व्यवस्था दृष्ट्या । चेतनावदिति । तथाऽपि कथं नियन्तृति- १ ख."णलस्यैवोप" । २ क, "स्य चाक्ष' । ३ ग. वाऽक्ष" । ४ क. ग. "स्येति प्र । ५ क स्थितम" । ६ ख. ग, "ठं व्य" । ११३१२ सुरेश्वराचार्यदृतं ब्रहदारण्यकोपनिषद्धाप्यवारतिकम्‌ ` [ तृतीयाध्याये- द्विसत्राऽऽह । नान्तरेणेति । एथिग्यादिन्यवस्था विना नियन्तारमनुपपन्ना तत्कलििके- त्यथः ॥ १६६ ॥ संयुक्तयोषियोगोऽपि न षयीरीकष्यते कचित्‌ ॥ परशासनमृते श्ास्तु्न व्यवस्थेदृशी भवेत्‌ ॥ १२३७ ॥ द्यावापृथिव्योलोकिऽस्मिन्नान्यथेयं समीक्ष्यते ॥ स्वमावमतिलङ्ष्यैते तिष्ठतः शास्तृशासने ॥ १३८ ॥ अर्थीपत््यन्तरमाह । संयुक्तयोरिति । म्रशास्नमिति प्रशब्दः शास्तुरित्यनेनापि संबध्यते । ईदृशी वियोगप्ाप्तावपि तद्मावरूपेवयर्थः । संयोगस्य वियोगावसतानत्वेऽपि दयावाषयिव्योः संयुक्तयेियोगाद शीनं नियन्तारं विनाऽनुपपद्यमानं तत्कर्पकमिलर्थः । ोकानुमवादपि नियन्तृसिद्धिरित्याह । लोकेऽस्मिन्निति । इयमिति व्यवस्थोक्तिः । अनुमवाथीपत्तिसिद्धं निगमयति । स्वभावमिति । अतोऽसि प्रशस्तेति शेषः । असं ज्ञायां शा्वृश्ब्दे प्रोपपर्गो द्रष्टव्यः| विमते प्रयत्रवता धृते गुरुत्वे स्त्यपातित्वाद्धस्त- न्यस्तपाषाणादिवदिति भावः ॥ १३७ ॥ १३८ ॥ निमेषादिविभक्तानां कालांशानां व्यवसिितिः ॥ या स्वलिङ्गाजहदुर्या तदीङस्य प्रशासनम्‌ ॥ १३९ ॥ तृतीये पयाये विवक्षितमाह । निमेषादीति । खषिङ्गस्य निमेषादिव्यापारस्य कटयितृत्वस्यानहदवृ्या त्यागे विनेति यावत्‌ । निमेषादयो नियन्तपूर्वकाः कटयि- तृत्वात्संप्रतिप्नवदिति भावः ॥ १३९. ॥ नियतेव पत्तिश्च स्रोतसां महतामपि ॥ नान्तरेण नियन्तारं संभाग्येलयवसीयताम्‌ ॥ १४० ॥ चतुथैपयौया्थमाह । नियतेति । विमता नियन्तृपूविका नियतप्रवृत्तित्वाद्रत्ादिप्र- वृत्तिवादिति भावः ॥ १४० ॥ दुःखाजितधनवयौगिनुतिश्च जगतीक्ष्यते ॥ नेयं युक्ताऽपसिद्धेशे तत्क्मफल्दायिनि ॥ १४१ ॥ पञश्चमपयीयार्थमाह । दुःखेति । अप्रसिद्धेति च्छेदः ॥ १४१ ॥ दातपरतिग्ररीत्रोश्च क्रियाद्यक्तव्ययोस्तथा ॥ अन्वक्षमेव विखयो दृश्यते सावैलौकिकैः ॥ १४२ ॥ दाता प्रतिग्रहीता दानं देयं वा फलं दास्यति किमीरेनेत्याशङ्कयाऽऽह । दाजिति ॥ १४२ ॥ १ ख. ग. “योर्वक्ष्य" । \ ख. “त्यागे नु" । = ८ ब्राह्मणम्‌ ] आनन्दगिरिकृतशास्रपकाशिकाख्यटीकासंवर्ितम्‌ । १२३१३ तथाऽपि तान्मश॑सन्ति वुःखाभितधनत्यजः ॥ अपिं सम्यक्प्माणज्ञास्तच नते महेश्वरम्‌ ॥ १४३ ॥ तहि फल्दातुरमावात्लारभ्ंरो हि मूर्तेति" न्यायादातूप्ररंमैव मा मूदिलाश- ङ्याऽऽह। तथाऽपीति। अप्रामाणिकप्रश्ंा न प्रामाणिकैः खवीकारयेलयाशङ्कयाऽऽह । अपि सम्यगिति । तथाऽपि कथमीश्वरपिद्धित्राऽऽह । तच्वेति । नष्टानां फल- दानाप्ामथ्यीत्प्रहेसादृटेश्च फल्दात्रेश्वरेण भान्यमिलर्थः ॥ १४३ ॥ . दानादिकर्मणः साक्षात्यश्यन्तः फलसंगतिम्‌ ॥ प्माणज्ञाः प्रशंसन्ति यच्च तच्च सतीश्वरे ॥ १४४ ॥ तदनुमानेन द्रढयति । दानादीति । कथं कर्मतत्फटसंगतो परयतिप्रयोगः पार- टकिकसताध्यप्तापनमावस्य श्रौतत्वादितयाशङ्कचाऽऽह । प्रमाण्गा इति । विमतं विशि- एिज्ञानवद्‌तृकं कर्मफरत्वात्तेवाफलवदिति भावः ॥ १४४ ॥ शास्तय॑सति तत्कर्मफल्वैचित्र्यवेदिनि ॥ सवङ्गेऽनुपपनं स्यात्करमन्ञानफलमदे ॥ १४५ ॥ त्रैवाथीपत्ति मत्वाऽऽह । शास्तरीति । तद्धि दात्रेन विरिष्टे नियन्त्य्- लनुपपन्नं तत्कल्पकमित्यथैः ॥ १४९ ॥ नाप्यनीक्षमपर्वे च प्रकल्प्यं फटसंगतौ ॥ यतोऽपू्वस्य संसिद्धौ परमाणं नोपपद्यते ॥ १४६ ॥ अपूरवस्यव फलदातृत्वात्कृतमीश्वरेगेति केचित्तान्भत्याह । नापीति । खयमचेतनं चेतनेनानधिष्ठितं चापूर्वं न फल्दातृ कर्प्यमिलयथः । जीव(त्मना चेतनेनाधिष्ठितं ततकल- दातृ स्यादिति चेन्नेत्याह । यत इति । अतो न तत्फल्दातृ स्यादिति शेषः । परा- क्रान्तं चा संबन्धादौ ॥ १४६ ॥ नियन्तुरपि चेन्यैवं श्रतेवस्तुन्यपि धुवम्‌ ॥ प्रामाण्यस्य पुरोक्तत्वात्तत्सिदधेशवानुमानतः ॥ १४७ ॥ इधद्रेषिणः शङ्कामुत्थाप्य शिथिलयति । नियन्तुरिलयादिना । संिद्धौ प्रमाणं [अका +अक नोपपद्यत इति संबन्धः । इतश्च नियन्तृधिद्धौ मानादृ्टिरमिद्धेयाह । तत्सिदध- थैति ॥ १४७ ॥ अथापत्तरपूर्वस्य कल्पनाऽपि न युज्यते ॥ अन्यथाऽप्युपपन्नत्वाद्थापत्तेः क्षयो यत; ॥ १४८ ॥ कमेविषिर्दिं फलदा्रतिरेकेण नोपपद्यते न कर्माऽऽशुतरविनाशि कालान्तरभाविफ- साक्रूलं तद्थीपत्तििद्धेऽवे कथं मानासिद्धिरितयाशङ्कयाऽऽह । अर्थापत्तेरिति । 4 फलप्रा्तिरन्यथोपपत्तिः ॥ १४८ ॥ ६५ १२१४ सुरेश्वराचीरयकृतं दहदारण्यकोपनिषदधाष्यवारिकम्‌ [ तृतीयाध्याये सेव्यात्सेवाफलपमािदश्रनान्न त्वपूर्वतः ॥ सेवाया क्रियात्मत्वादानयागादि च क्रिया ॥ १४९ ॥ तामेव साधयति । सेव्यादिति । इश्वरात्फलधासिसंभवादथीपत्तेरन्यथोपपततरिति शोषः। कथमीडशाधीना फलप्रातिस्त्राऽऽह । सेवायाश्ेति। सेवाफल्वद्‌।नादिफटमिति शोषः ॥ १४९ ॥ दानादिफलसंभाधिः सेव्याद्धवितुमश्ति ॥ क्रियात्मकत्वाहानदि राजसेवाफलाक्षिवत्‌ ॥ १५०.॥ तत्रानुमानमाह । दानादीति । विमता विरिष्टज्ञानवता दीयमानफट्वती विशिष्ट- करियात्वात्संमतवदिलयर्थः ॥ १९० ॥ स्ैकर्मफलमाप्निरीश्वरादेव नान्यतः ॥ इत्याह भगवान्व्यासः सर्वज्ञोऽपि महामतिः ॥ १५२ ॥ द्वरो न वैदिकक्रियाफल्द तिश्वरत्वाहटोकिकेश्वरवदिल्याशाङ्कय स्मृतिविरोधमाह । सर्वेति ॥ १९१ ॥ यतः शरहत्तिभतानां येन सर्वमिदं ततम्‌ ॥ , स्वकर्मणा तमभ्यच्य सिद्धि विन्दति मानवः ।; १५२ ॥ व्यासप्रणीतं भगवद्राक्यमुदाहरति । यत इति ॥ १९२ ॥ अपि दृष्टक्रियाधमसामथ्यमनिरस्य तु ॥ फला्षिकल्पनासिद्धावपन्यायो ऽन्यथा भवेत्‌ ॥ १५३ ॥ ननु सेवाफलं सेग्याच्युक्तं दृष्टत्वादानादिफटं तु नेश्वरादगप्रपिदधेरित्याशङ्कयाऽऽह । अपि दृष्टेति ॥ १५३ ॥ | छोकष््टक्रियाधमेसामर्थ्यत्यागलक्षणः ॥ अपन्याथो न युक्तोऽतो न्यायवत्मासमन्वयात्‌ ॥ १५४ ॥ अपन्यायं स्फोरयति । लोकेति । दष्टं सेवाया धर्मत्वेन सामथ्यं सेव्यात्फटप्रापकत्वं तदनुखत्य दानादौ फलप्रातिसंमवे तन्निरासेनापुरवा्तत्कल्यना न न्याय्या दृष्टानु्ा- रिण्यां कषनायां तद्विरोधकल्पनायोगादिव्यर्थः ॥ १९४ ॥ कट्पनाधिक्यतश्रैतदयूर्वं नोपपद्यते ॥ कर्प्य ईशोऽथवाऽपूरवे किं कल्प्यमुपपद्यते | १५५ ॥ अर्थीपत्तरन्ययेकोपपत्तमुक्त्वाऽपु्वस्य फल्हेतुते दोषान्तरमाह । कल्पनेति । तदा- विक्यं वक्तु परागरशति । कटप्य इति ॥ १५५ ॥ सेव्याक्कियाफलपािष्टेयं न त्वपूर्वतः ॥ नाप्यपूर् शचिष्ठ तन्मानासंभवादिह ॥ १५६ ॥ < ब्राह्मणम्‌ ] आनन्दगिरिङतशास्पकाधिकार्यटीकासंबरितम्‌ ॥ १३१५ नापूर्वं कल्प्यं रप्त्वात्तन्न कल्पनाधिक्यमित्याशङ््या ऽऽह । सेव्यादिति । शेति च्राख्ररोकयो्रहणम्‌ ॥ १५६ ॥ अपूर्व निष्यमाणं च दातुं शक्तिरथास्य च ॥ फलदातृत्वसाम््यं दानं चाभ्यधिकं तथा ॥ १५७ ॥ भूमिकां कृत्वा कल्पनाधिक्यं स्फुटयति । असूर्वमिति ॥ १५७ ॥ इह त्वीशातिरेकेण नान्यत्किचित्मकलप्यते ॥ परिशिष्टस्य करप्यस्य सेव्ये टष्टत्वकारणात्‌ ॥ १५८ ॥ । त्वन्मतेऽपि तुल्या कल्यनेव्याशङ्कयाऽऽह । इह त्विति । तस्य फलदानसामर्थ्यं तसषिन्सति दानं च कल्प्यमितयाशङ्कयाऽऽह । परिरिष्स्येति । खपक्षे धमिमात्र कल्प्यं परपक्षे धमी धरमश्ेत्याधिक्यं तस्मात्फलमत उपपत्तरिति न्यायेन परस्यैव फल- दातृतेति भावः ॥ १९८ ॥ देवाश्च पितसथैव मनुष्याणामधीनताम्‌ ॥ नाऽऽगुयुदैव्यकव्यार्थं यदि नाभूसश्चासिता ॥ १५९ ॥ ददत इत्यादि व्याख्याय यजमानमित्यादि व्याचष्टे । देवाशेति । देवादीनामीश्व- राणामपि हव्यादर्भित्वेन मनुष्याधीनत्वाखूयहीनवृक्तिमाक्त्वं नियन्तुकल्पकमि- तयः ॥ १९९ ॥ यदज्नानाजगलस्मिस्तीव्रानर्थपरंपरा ॥ ज्ञानाच मुक्तिः संसारात्कथं नास्ति प्रशास्तृ तत्‌. ॥ १६० ॥ ई्रासितवे युक्त्यन्तरमाह । यदज्ञानादिति ॥ १६० ॥ ननु क्रियात एवेयं संसारोच्छित्तिरिष्यते ॥ नैवं यतो न कर्मभ्यो मुक्तिः संभाव्यतेऽभ्रुतेः ॥ १६१ ॥ ज्ञानानमुक्ते पिषाधयिषुशोदयति । नन्विति । परिहरति । नैवमिति । असंभवे रेतुः । अश्रुतेरिति ॥ १६१ ॥ यथाच कर्मणा पुक्तिनं कथंचन युज्यते ॥ तथोक्तत्वात्युरा नेह भूयो वक्तव्यमिष्यते ॥ १६२ ॥ न परमश्रतेरेव तेभ्यो मुक्लययोगः किंतु न्यायविरोषाचेति प्रागुक्तं स्मारयति । यथा चेति ॥ १६२॥ असंभवो यथा मुक्तेः क्रियासाधनसंश्रयात्‌ ॥ तयेयं श्रुतिरप्याह यो वा इत्यादिवाक्यतः ॥ १६२ ॥ न कृ्मभ्यो मृक्तिरितयत्रैवानन्तरवाक्यमवतारयति । असंभव इति ॥ १६३ ॥ १ ख. तथेह । १३२६ सृरेश्वराचार्यकृतं बइृहदारण्यकोपनिषद्धाष्यवातिकम्‌ | तृतीयाध्याये उदारफलदायीनि बहुशो ऽनुष्टितान्यपि ॥ ्षयिष्णुफटवन्त्येव कर्माणि यदषोधतः ॥ १६४ ॥ तदक्षराणि व्याकरोति । उदारेति । यस्याज्ञानादसरकृदनुष्ठितानि विशिष्टफटाम्यपि सर्वाणि कर्माणि संसारमेव फल्यन्ति तदज्ञातं वस्तु नास्तीययुक्तं संमारामावप्रस्गादि- लय्थः ॥ १६४ ॥ तथाच यत्परिज्ञानात्कृत्लकार्पण्यनिःसुतिः ॥ कथमे्वैविधं गागि नास्तीत्यक्षरमुच्यते ॥ १६५ ॥ कर्मभ्यो मोक्षायोगादक्षराज्ञानाच बन्ध इति स्थिते फलितमाह। तथाचेति ॥ १९५॥ सर्वे कापण्ययुक्ताः स्युर्यदि न स्यात्तदक्षरम्‌ ॥ इक्ष्यन्ते चाप्यकृपणास्तच्च सत्येव यन्तरि ॥ १६६ ॥ अक्षरासित्वे हेत्वन्तरमाह । स्वं इति । इष्टापत्तिमाशङ्कयाऽऽह । ईकष्यन्ते चेति ॥ १६६॥ यो वा एतदिति सष श्रुतिरप्याह यत्नतः ॥ अक्षराज्ञानतः पुंसां कापण्येना वियुक्ताम्‌ ॥ १६७ ॥ उत्तरषाक्ययोस्तात्पयैमुक्त्वाऽनन्तरवाक्यस्थाक्षराथमाह । यो वा इति । ष्टं वाचकडब्दप्रयोगपूरवकमितय्थः । तच्न्ञानात्कार्षप्यनिवृत्तिरित्यमिग्रायो यत्नः॥ १६५७॥ अक्षरं यो विदित्वाऽस्माह्टोकाद्वागि प्रमीयते ॥ निवतेते स कार्ण्यात्तञ्ज्ञानाद्ध्वान्तबाधतः ॥ १६८ ॥ अथेत्यादिवाक्याक्षराणि व्याकरोति । अक्षरमिति । अस्माह्छोकादेहादिति यावत्‌! प्रमीयते हिंस्यते भ्रियत इयर्थः ॥ १६८ ॥ यस्त्वक्षरपरिज्ञानान्पृ्युमृत्युः प्रमीयते ॥ स एव ब्राह्मणो नान्यो जगत्यध्यवसीयताम्‌ ॥ १६९ ॥ अक्षरविदौ युक्तमकाषण्यं कार्पण्यहेत्वज्ञानस्याक्षरज्ञानादपनया द्राह्मण्यं त्वन्यस्यापि तुर्यमिति कथं फल्त्वेनोक्तमित्याशङ्कयाऽऽह । यरित्वति ॥ १६९ ॥ स्ह; सरवङ्चासौ निरस्तारेषसेमृतिः ॥ पाप्ताशेषपुम्थंश्च ब्राह्मणोऽत्राभिधीयते ॥ १७० ॥ तस्य मुरुयं ब्राह्मण्यं प्रकट्यति । सर्वज्ञ इति ॥ १७० ॥ हेयत्वसिद्धये भराई यथोक्तेश्वरवर्त्मना ॥ अक्षरस्य श्रुतिः साप्नात्तदरा इत्येवमादिना ॥ १७१ ॥ १क्‌.ग, “नापि यु"। २ ख. ग. "ति; । आप्ता" ८ बाणम्‌ ] आनन्दगिरिकृतशाखमकापिकारुयटीकासंबरितम्‌ । १३१७ प्ोपाधिकस्य पर्ज्ञत्वादिमतोऽक्रस्य ज्ञानान्मुक्तिशेनिरुपाध्यक्षरं नास्येवेत्याश- दयानन्तरवाक्यमादन्तै । ज्ेयत्वेति । अकार्यकारणप्र्गक्षरस्य खसिन्नारोपितेश्वर- तवादिनिरासद्वरेणापरोक्षतया प्रतिपतय्थं तदवा इत्यादिवाक्येन श्रुतिरनोपाधिकं तदा- हेत्यथेः ॥ १७१ ॥ एतदस्य प्रशास्वृत्वं स्वमोहाभासहतुकम्‌ ॥ नेति नेत्यादिवाक्येभ्यो दृष्टिपाजात्मवस्तुनः ॥ १७२ ॥ अप्रेरिव प्रकाङ्ञकत्वं स्वाभाविकमक्षरस्येश्वरत्वं तत्कथं तनिरासद्रारा निरुपाध्यक्ष- रपिद्धिलत्राऽऽह । एतदिति । ई्वरत्वादेरारोपितत्वे गमकमाह । नेतीति ॥१७२॥ इत्येतत्पातिपत्य्थं तद्रा एतदिति श्रुतिः ॥ | मागोचरातिवतित्वादष्टं स्यात्तदक्षरम्‌ ॥ १७२ ॥ त्याध्यस्तत्वे सिद्धे तन्निरासेन निरुपाध्यक्षरदध्यभेमनन्तरशरुतिथुक्तेलाह । इत्येत- दिति । तात्परयमुक्त्वाऽदृष्टमिति पदं व्याचष्टे । मागोचरेति ॥ १७३ ॥ अभावत्वनिपेधार्थ द्ररक्षरमिहोच्यते ॥ कूटस्थरषटिमात्रत्वान्न तु ्षत्वमुच्यते ॥ १७४ ॥ अमेयत्वादसच्वे प्रा दरषटूपदमादतते । अभावत्वेति । दृष्टिकर्ीत्वातति क्रियावत्त्वं तत्कि खविषयमन्यविषयं वा दुनमाचं दूषयति । कूटस्थेति ॥ १७४ ॥ ` ओतभोतगिराऽरोषदश्यवस्तुनिराढ़रतेः ॥ अकारकाद्रयस्वाभ्यां द्रत्वं नाक्षरात्मनः ॥ १७५ ॥ द्वितीयं प्रलयाह । ओतेति । पक्षयोरसंभवे हेत्वन्तरमाह । अकारकेति ॥ १७९॥ बहदरषूनिषेधार्थं नान्यदि याचुदीरणम्‌ ॥ विजातीयसजातीयवस्त्वन्तरनिषेधतः ॥ कूटस्थमेकं चैतन्यं सिद्ध भरुलयनुसारतः ॥ १७६ ॥ नेत्यदिवाक्यस्य तात्पर्यमाह । बह्विति । प्रकरणाथैमुपपंहरति । विजातीयेति । - ओतप्रोतवाक्येन प्रल्गतिरिक्तं जडं निरस्तं नान्यदित्यादिना चाजडं तस्मादखण्डं वस्तु ुतितात्प्यगम्यं सिद्धमिलर्थः ॥ १७६ ॥ एतस्मिन्नक्षरे गागि सनि इप्रफणीन्द्रवत्‌ ॥ ओतः प्रोतश्च निःशेष आकाशोऽकारणात्मनि ॥ १७७ ॥ एतस्न्निल्यादिवाक्याक्षराणि योजयति । एतस्मिन्निति । निःशेषः सकाः ॥ १७७॥ अक्षर स्वात्मसंमोहा त्कारणत्वं निगच्छति ॥ तथा कार्यतमप्येतभ्िरवन्रं तदेकलम्‌ ॥ १७८ ॥ ९३१८ सृरेशवराचारयकृतं बृ्दारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये अकारणात्मनीतयक्षरस्य कथं कार्यकारणवैरक्षण्यं तस्य सर्वीश्रयत्वाश्रयणादित्यादा- ङयाऽऽह । अक्षरमिति ॥ १७८ ॥ सर्वैस्याक्षरमात्रतवाम्न किचिननो पसंहतम्‌ ॥ मत्यग्विरोधतस्तद्रम किंचिन्नापि निहतम्‌ ॥ १७९ ॥ निरवद्यमेकलमिल्येतदेव स्फुटयति । सर्बस्येति। न तावदक्षरेणागृहीतम्थान्तरमसि सर्वस्य तदितरखवरूपामावान्न च तदभेदेन तद्वतैते प्र्क्पराश्चोविरोधात्तयुक्तं तदैकरस्य- मित्यथेः ॥ १७९ ॥ तथा हयस्य सरवेस्य ह्ञाताङ्ञातविभागिनः ॥ उक्ताक्षरात्मावसितेनं किचिदवरिष्यते ॥ १८० ॥ प्रतीचो भेदाभेदाभ्यां कार्थकारणयोरभावेऽपि वस्त्वन्तरं स्यादित्याशङ्कयाऽऽह । तयेति । तद्धि ज्ञेयं न वाऽऽये कारणायन्तभावाद्धेदाभेदाभ्यां तद्वदभावो द्वितीये खतः स्फूतीवक्षरान्तमीवोऽन्यथा मानामावात्तदसत्तेतयर्थः ॥ १८० ॥ नानुत्पन्नमितो ज्ञानाक्किचिदप्यवरिष्यते ॥ नाप्यध्वस्तं तथाऽङ्ञानं ृत्सङ्गेयसमाधितः ॥ १८१ ॥ श्ोकानामादितः समष्यङ्ाः--&७०० इति श्रीबृहदारण्यकोपनिषद्भाष्यवातिके वृतीयाध्यायस्याष्टमं ` ब्राह्मणम्‌ ॥ ८ ॥ उत्पिपादयिषितं ज्ञानं वस्त्वन्तरमिति चेन्नेत्याह । नानुत्पन्नमिति । निराचिकीर्ष- तमन्ञानं तरि वस्त्वन्तरं नेत्याह । नापीति । न वेदमाकाशशाधिकरणमक्षरं व्णविशे- षात्मकमक्षराधिकरणविरोधादिति भावः ॥ १८१ ॥ इति श्रीबृहदारण्यकोपनिषद्धाप्यवातिकटीकायां तृतीयाध्याय- स्याष्टमं बाह्मणम्‌ ॥ < ॥ अथ नवमं ब्राह्मणम्‌ । सूजादिकार्यमार्गेण यन्द्त्व कारणात्मनः ॥ यदभ्यधायि प्राक्शुल्ा तदेवानृद्य पूर्ैवत्‌ ॥ १ ॥ साक्षादित्यादि याथात्म्यं भूयोऽप्यात्मन उच्यते ॥ नियम्यदेबताभेदव्याससंषवत्मना ॥ २ ॥ यत्साक्षादित्यादि प्रस्तुत्य स्वन्तरत्वनिरूपणद्वारा साक्षात्वादिकमाथिकं ब्राह्मणत्र" येण निधौरितमधुना साक्षदेव तनिर्धारणारथमिदं ब्राह्मणमिति संगतिमाह । सूत्रादीति। ९ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाङमकारिकाख्यदीकासंवरितम्‌ । १३१९ यदन्त्यामिन्राह्मणे यः पृथिव्यामित्यादिश्रुल्या नियम्यतर्वपक्षया कारणस्याऽऽत्मनो नियन्तृत्वमुक्तं तदत्र पूर्वक्तप्रकारानुपारेण प्राणप्तमानदाब्दाम्यामनूदय तदेवाऽऽलम्न्य नियम्यदेवताविरोषविस्तारसंकोचोक्तिद्रारा साक्षात्त्वादिरूपमात्मंबन्धितया प्रागुक्तमपि (ननिेतुमतद्राह्मणमित्ेः ॥ १॥२॥ चिदाभासं स्वमज्ञानं संनिपत्य तदक्षरम्‌ ॥ कारणं सत्स्वकार्येषु नियन्तृत्वं भपय्यते ॥ ३ ॥ कृटस्थासतङ्गाद्वयस्याऽऽत्मनो नियन्तृत्वायोगमाशङ्कयोक्तमनुवदति । चिदिति ॥३॥ ¦ सुषुप्तपखया्वस्थमाणात्माऽक्षरमुच्यते ॥ स ब्रह्म लदिति तथा श्रुतिरप्याह तत्स्फुटम्‌ ॥ ४॥ उक्तलक्षणमक्षरं साभासाज्ञानोपाधिकारणं भत्वा नियन्त भवतीव्ययुक्तं, प्राणं तर्हि वागप्येतीत्यादौ प्राणस्यैव स्वापा्यवस्थापन्नस्य कारणत्वश्रुतरित्याशङ्कय प्राणाक्षरामे दानमैवमित्याह । सुषुप्ति । तयोरमेदे वाक्यदोष प्रमाणयति । स ॒ब्रह्येति । स॒ बह्म ल्दित्याचक्षत इति श्रुतिरपि सदाब्देन प्राणमनुकृष्य तत्र त्रह्महब्दं प्रयुज्ञाना प्राणाख्यकारणस्य ब्रहमणश्वास्मदुक्तानुपरिणेक्यं स्फुटमहित्य्थः ॥ ४ ॥ हत्यन्तयौम्यवस्यायां स्थित्वैकां भाणदेवताम्‌ ॥ . सूत्रा्यवच्छेदवशात्सषेमेतन्नियच्छति ॥ ५ ॥ प्राणास्यकारणेक्यादक्षरस्यैव कारणत्वेऽपि केन क्रमेण तस्य नियन्तृत्वमित्याश- ङयाऽऽह । इत्यन्तर्यामीति । उक्तरीत्या सामासान्ञानोपाध्यक्षरस्य कारणत्वे स्थिते तदेव नियन्रवस्थायां स्थित्वा प्रथमं प्राणदेवताख्यं सामासमज्ञानं नियच्छति तत्‌- स्त्कामूत्रायवच्छेदात्तदात्मना स्थित्वा तत्तनियमयत्येवं सरवैजगन्नियन्तृताऽश्षरस्य स्थः ॥ ९ ॥ नानात्वैकत्वरूपाभ्यां सा पुनः प्राणदेवता ॥ स्थिता जगदिदं व्याप्य भराणिकमवशादियम्‌ ॥ ६ ॥ यस्य क्रमेण नियन्तृत्वं तदेवोत्तप्रभविषयगिवेकार्थमनुभाषते । नानात्वेति । नियन्तुः सैनगव्याप्तो हेतुमाह । प्राणीति ॥ ६ ॥ तस्या विकषेपसंहारौ शाकल्यः पर्यपृच्छत ॥ नियन्तव्यनियन्तृत्वसंबन्धस्य प्रसिद्धये ॥ ७ ॥ उक्तप्राणदेवतास्वरूपविषयं प्रश्मुत्थापयति । तस्या इति । देवताविकाप्तपंको- चप्रभफलमाह । नियन्तव्येति । स्ृटरूपस्य नियम्यत्वंसूष्ष्मपस्य नियन्तुत्वमि विधं संबन्धं ज्ञातुं प्ष्टवानिव्यर्ः ॥ ७ ॥ नि १के.ग. व्यप्र | १३२० सुरेश्वरा चार्य्ृतं दृहदारण्यकोपनिषड्ाष्यवातिकम्‌ [ तृतीयाध्याये देवसंख्यां स संपृष्टो निविदैव प्रपेदिवान्‌ ॥ देवा निविदि यावन्तो वैश्वदेवस्य संभिताः ॥ ८ ॥ तावन्त एव सोऽसुः स्याज्गत्यस्मिश्वराचरे ॥ आनन्त्यं बहुशब्देन देवानां भात्रवीन्पुनिः ॥ ९॥ प्र हेत्यदेर्थमाह । देवेति । निविदा निवेद्यते देवतासंख्या यया मन्रपदरूपया वाचा तयेति यावत्‌ । यावन्त इत्यदेर्थमाह । देवा इति । या निविद्रशवदेवशखसं- बद्धा तत्र यावत्संख्याकाः शस्यमानत्वेन स्थितास्तावन्तो देवा इत्यर्थः। कथं तरह प्राणिक्यं प्रतिज्ञायते तत्राऽऽह । सोऽसुरिति । देवतामेदः प्राण एवेति तैक्यप्रतिज्ञेत्यर्थः । त्रयश्रेतयादिनिवित्पदेषु बहुवचनस्य तात्प्यमफह । आनन्त्यमिति ॥ ८ ॥ ९ ॥ रयच्चिशत्पमथदयेषां षडादिषु यथाक्रमम्‌ ॥ संहृतिः भरातिलोम्येन व्यूहस्त्वागणनाक्षयात्‌ ॥ १० ॥ त्रयलिशदिवयदेस्तात्पर्य॑वदन्देवानां संकोचविकापावधिमाह । जयद्धिशदिति । षडयिकत्रिशतापिकत्रिपहसरसंख्यानां देवानां त्रयखिरदेवेषु तानारभ्य षटु तेषां निषु तेषां द्वयोस्तयोरध्यर्थे तस्य प्राणे पाठक्रमेणोपसंहारस्तद्विपरीतक्रमेण विस्तारोऽ नन्तदेवपयन्त इलर्थः ॥ १० ॥ कतम इति पृष्ठोऽथ वस्वादीन्पत्यपद्यत ॥ वसूनप्यथ संपृष्टः सोऽगन्यादीन्मात्रवीदसून्‌ ॥ ११ ॥ कतमे त इत्यादेर्थमाह । कतम इति । कतमे वसव इत्यदेरर्थमाह । वसूनिति। जयचिश्देवानां गणयो निणैयानन्तरमितयथशब्दार्थः ॥ ११ ॥ संहतात्ममभेदा हि सैवैका प्राणदेवता ॥ वसुत्वमष्टधा भिन्ना विभति जनिमस्स्थितौ ॥ १२ ॥ अन्ये तरिं वसवोऽन्या च प्राण्देवतेति तदेक्यविरोधमाशङ्कयाऽऽह । संहूतेति । देवतायाः संकोचविकासरपंभवे दिङब्दा्थः ॥ १२॥ वसु कर्मफलं चाऽऽहुः कर्मणः साधनं वसु ॥ यस्मात्तदेषु निहितं तस्मात्ते वसवः स्मृताः ॥ ५२ ॥ एतेषु रहीत्यादौ वसुशब्दाथमाह । वस्विति । तस्मादिलयादि व्याचष्टे । यस्मा- दिति । तदधीनत्वात्कमदेरिः्यथः ॥ १३ ॥ पुरुषे ये दश्च माणा इन्द्रियाणि सहाऽऽत्मना ॥ मनसेकादशात्रेतान्रद्रानिलयाचचक्षिरे ॥ १४ ॥ एकादजञोत्यदिरथमाह । एरुष इति । प्राणशब्दार्भमाह । इद्दियाणीति । आत्म ९ त्र्णम्‌ ] आनन्दगिरिकृतशाज्ञपकाशिकारूयटीकासंबणितम्‌। १३२१ दब्दार्थमाह । मनसेति । इयेकादद्य ये पुरुषाकारे देहे सन्ति तानघ्र रुदरान्वदन्तीति योजना ॥ १४॥ “ रोदयन्तो द्रबन्त्येते रुदन्ति च यतस्ततः ॥ शद्रा इत्यभिधीयन्ते प्राणा एकादश्ोदिताः ॥ १५ ॥ ते यदेतयादेरथमाह । रोदयन्त इति ॥ १९ ॥ आददाना यतो यन्ति मलयौनां स्थितिकारणम्‌ ॥ मासाभिमानिनो देवा आंदित्यास्तेन ते स्मृताः ॥ १६ ॥ एते हीत्यादेर्थमाह । आददाना इति ॥ १६ ॥ आयुवीर्य स्मृति परतां सौकुमार्यं वपुःभियम्‌ ॥ आददाना यतो यन्ति तेनाऽऽदित्या अमी स्मृताः ॥ १७॥ तेषां स्थितिकारणं व्याकरवरुकतं विवृणोति । आयुरिति ॥ १७ ॥ इन्द्रश्च देवता ज्ञेया मेधनादाभिमानिनी ॥ स्तनयित्नुरिदह ज्ञेयस्तथा यज्ञः प्रजापतिः ॥ १८ ॥ सनयिलुरित्यदेरथमाह । इन्द्रेति । अत्र॒ स्तनयित्नुेवेन््रो ज्ञेयः स्तनयित्नुशच मेनादामिमानिनी देवता ज्ञेयेति योनना। यथाऽत्रन्द्र; सनयिलुरुक्तस्तथा प्रनापतिरिह यन्तः स्यादिति योजनीयम्‌ ॥ १८ ॥ वीर्यं वजोऽदानिरिति स्तनयित्तुरिदोच्यते ॥ पञुसाधनको यस्माचज्ञस्तस्मात्पशुः स्मृतः ॥ १९ ॥ अशनिशब्दार्थमाह । वीर्यमिति । यदपि पूर्वं स्तनयित्ुरमेवनादामिमानिनी देव- तोक्ता तथाऽप्यत्र वीयादिरब्दितोऽप्ताविलमिप्रायेणेहरब्दप्रयोगः । परव इ्यस्या- धमाह । परवति ॥ १९ ॥ अग्न्यादिषु यतः परदूसु यथोक्ताः सवैदेवताः ॥ षटूसंरुयामेव संयान्ति षडगन्याध्यास्ततः स्मृताः ॥ २० ॥ एते हीदमित्यादि व्याकरोति । अग्न्यादिष्विति । अन्तर्भूताः सत्य इति दोपः ॥ २० ॥ आधाराधेययोरेक्यातपूथिव्यगन्यादिषु त्रिषु ॥ त्रयो देवास्वैतोऽगन्या्याः दृत्छान्तभौवकारणात्‌ ॥ २१ ॥ इम एवेत्यादि व्याकरोति । आधारेति। एषु हीत्यादि व्यचष्ट । ढृत्स्नेति । ततःशब्दस्तु प्राच्या पञ्चम्या योज्यः ॥ २१ ॥ स भ = १ क. 'स्तथाऽग्न्या" । २ ख. व्याकरोति । १६६ १३२२ सुरेश्वराचैर्यकृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ तृतीयाध्याये अन्नं भराणश्च देवौ द्रौ दयोरेष विनिर्णयः ॥ एतावन्मात्रयाथात्म्यं सस्य जगतस्ततः ॥ २२ ॥ अन्नं चेत्यदेर्थमाह । अन्नमिति । कथमेतवेव द्रौ देवौ ततराऽऽह । एताव- न्मात्रेति ॥ २२॥ योऽयं पवत श्युक्तिरध्यर्धस्य विनिर्णये ॥ एकत्वात्पवमानस्य तदाहूरिति चोदना ॥ २३ ॥ योऽयमिल्यादि व्याचष्टे । योऽयमिति । तदिलदेस्तातपर्यमाह । एकत्वा- दिति॥२३॥ एकसंख्यैव नान्याऽसिति द्विसंख्याया यतस्ततः ॥ पृष्टोऽध्यं इति प्राह सोपहासर्षिः सुधीः ॥ २४ ॥ यदित्यादिप्त्युक्तिमवतारयति । एकेति द्वितीयप्तख्यायाः स्रकाशादर्वागेकत्वसं- स्थेवास्ति न च संस्यान्तरमतोऽध्यर्थश्ब्दस्य संख्यादिषयत्वायोगेऽपि तादविषयत्वमुगेतय कथमयमेकः सन्नध्यधैः स्यादिति पष्ट एष मुनिरयोमग्यविषयत्वं प्रक्षस्य पदयजुपहापप्‌- वकं यद्स्मित्यायुक्तवानि्य्भः ॥ २४ ॥ वायुवां देवता कृत्छा तदन्यस्य तदात्मनः ॥ अत्वं स्यार्कनीयस्त्वा्ाप्यस्याग्न्यादिरूपिणः ॥ २५॥ अध्यर्थशब्दस्य संख्याविषयत्वमुपेत्य श्रुतेनैहिः समाधिमाह । वायुर्वेति ॥ २९ ॥ ऋद्धि भाप॑चतः सर्वं वायौ सति चराचरम्‌ ॥ तस्पादध्यध इत्येवं वायुमाचक्षते बुधाः ॥ २६ ॥ यदस्मिन्निल्यादिश्ुतक्षराणि व्याचष्टे । ऋद्धिमिति ॥ २६ ॥ संख्याप्राधान्यमध्यर्थे विदग्धेन विवक्षितम्‌ ॥ सरवमृध्रोति यत्पराणे तेनेति श्रुतिहूद्धतम्‌ ॥ २७ ॥ प्रकरणादध्यर्षशन्दस्य संस्याविपयत्वे कथमुपहासोक्तिरत आह । संख्येति । कथं ताह योगिकार्थोक्तिस्तत्राऽऽह । स्वमिति । शाकल्यस्य मिथ्यावादिनो मतमपास्य सम्यम्ञानिनो मुनेभतमुपास्यमिलयर्थः। प्राणि सति सरै जगदद्धि यस्मादाप्नोति तेनाध्यधैः स इति श्रतेमतमिति योजना ॥ २७ ॥ अन्नारितृत्वसिद्धयर्थं यथा व्युत्पत्तिरुच्यते ॥ अन्नेनाश्ुत इत्येवमध्यधस्यापि योजना ॥ २८ ॥ अध्य्शब्दस्य यौगिकतवं दृ्न्तेनाऽऽह । अन्नेति देतरेयके प्राणस्यानाशितृत्व- =-= -- ------- ---- १क. पयतः! २क. वां प्राप्य च" । ३ ख. करे तस्याभिरर्कोऽत्नमश्ीत य इति प्रा । ९ बाह्मणम्‌ ] आनन्दगिरिङृतशाख्पकारिकार्यटीकासंवितम्‌ । १३२३ मुक्तं तत्िद्य थमननेन हीदं सर्वमश्ुते प्राण इदयेवंप्रकरिण व्युत्पततिरयथोच्यते तथाऽ. ध्य्षशब्दस्यापि व्युतवत्तिरिवयर्थः ॥ २८ ॥ जनिमत्सर्वभूतानां प्राणेऽन्त्भावहेतुतः ॥ भाणो देवोऽत एवैकस्तस्थेव महिमा परः ॥ २९ ॥ प्राणक्षब्दाथमाह । जनिमदिति ॥ २९॥ भरणात्सर्वकायीणां भाणो ब्रह्मेति भण्यते ॥ त्यदिलयाचक्षते तस्मात्माणं बह्म परोक्षतः ॥ ३० ॥ सर ब्रहमेत्यदिर्थमाह । भरणादिति ॥ ६० ॥ साक्षाभिर्देशनुच्यर्थं कारणत्वावबुद्धये ॥ प्राणं ब्रह्म त्यदिलयाहुः पारोक्ष्येण महाधियः ॥ ३१ ॥ प्राणस्य ब्रह्मत्वं परोक्षत्वं च कस्मादुक्तं तत्राऽऽह । साक्षादिति । प्राणस्य साक्षा्निर्ददानिरास्ा्थं ल्यदिति पारोक्ष्येण तनिर्दिशति तस्य कारणत्वप्रतिपस्यर्थ बरहयेति तद्विदसतं वदन्तीत्यर्थः ॥ ३१ ॥ करणेष्वेषु सर्वेषु तथा कायौत्मकेषु च ॥ अध्यात्मादिषु कात्स््येन तेषु तेष्ववतिषटते ॥ ३२ ॥ पृथिग्यवेत्याद्यवतारयितु प्राणस्य सवीत्मत्वमनुवदति । करणेषिति ॥ ३२ ॥ अष्टधाऽतः पुनस्तस्य मेदोऽयमुपवरण्यते ॥ अधिकारविकषेषेण पृथिवीत्यादिनाऽधुना ॥ ३२३ ॥ का्ैकरणेष्वध्यात्मादिमिनेषु स्थूलमूक्षमोपाधिषु सर्वषु खरूपत्वेन प्राणसतिष्ठतीत्यु- क्तमनृदोत्तरवाक्यतात्पर्यमाह । अष्टपेति । स्ात्मत्वमतःरब्दा्ः । ननु प्राणस्य संकोचविकापराम्यामिक्यमानन्तयं चोक्तं तत्कथमष्टधात्वं तत्राऽऽह । अधिकारेति । एकस्यापि प्राणस्य प्रथिव्यादौ स्वामित्वेन संबन्धविदोपादष्टघात्वमित्यर्थः ॥ ३३ ॥ अनन्तभेदभिन्नस्य पुनरप्यष्टधोच्यते ॥ देवतासमुदायस्य भेदः संक्षेपक्षणः ॥ ३४ ॥ अनन्तमेदे प्राणे व्याख्याते तस्याष्टधा भेदोऽप्युक्त एवेति किं पुनरुकत्येत्याश- इयोक्तंप्पश्चयति । अनन्तेति । देवतापमुदायस्य सपैदेवतात्मकस्य प्राणस्यत्य्ैः । ध्यानमोकयीर्थ संपोक्तिरिति भावः ॥ ३४ ॥ पृथिग्यायतनं यस्य तरस्थोऽ्रिर्छोक एव च ॥ तस्याऽऽलोकनहैतुः स्यादर्देवस्य सषैदा ॥ ३९ ॥ ए्थिवीत्यदेरक्षरर्थमाह । पृथिवीति । चकाराचस्येति संबन्धः । त॑ यों विचा _ --त्यादरराथमाह । पृथि राचस्याति प १ख. "तवे" । १३२४ सृरेश्वराचार्यृतै बृहदारण्यकोपनिषड्ाष्यवािकस्‌ [ पैतीया्यायि-+ वैदिते्ु्तरत्र संबन्धः । कथमिरस्य रोकस्तत्राऽऽह । तस्येति। अतः स शोकोऽभि- रिति रोषः ॥ ३५ ॥ मनश्च ज्योतिनिज्गानं संकल्यादिस्वलक्षणम्‌ ॥ स्वरूपं वा मनोञ्योतियस्य देवस्य भण्यते ॥ ३६ ॥ ` मनोज्योतिरिति ग्याचष्टे । मनश्वेति । संकल्पारिरूपं मनो ज्योतिःशब्दितं विज्ञानं प्रति यस्य॒ कारणं तं॒॑विद्वन्वेदितेत्यथैः । अस्याथान्तरमाह । स्वरूपमिति । यस्य मनोरूपं ज्योतिः खरूपं तं विद्रान्वेदितेति यावत्‌ ॥ ६६ ॥ क्षितिदेहोऽगप्रिनयनो मनःसंकल्पसाधनः ॥ यः पृथिव्यभिमान्यत्र सरवस्थेव परायणम्‌ १ २७ ॥ आध्यात्मिकस्य सर्वस्य कायस्य करणस्य च ॥ परायणमवष्टम्भ आत्मनः स्यात्तथाविधम्‌ ॥ ३८ ॥ याज्नवल्क्येह यो विद्यद्वेदिता स्यात्स एव तु ॥ पण्डितो न त्वनेवंविद्रथा स्वं पण्डितायसे ॥ ३९ ॥ वाक्यत्रयार्थं संक्षिपति । क्षितीति । प्रथिव्यस्मीत्यमिमानी पूर्वोक्तो यो देवस्तं विद्वा नत्र विद्वानि्यः । सर्भस्येलयादि व्याचष्टे । सर्वस्यैवेति । यो वे तमिल्यदेरर्थमाह । तथेति । इहेव्यमिकृतनिर्थारणाथौ सप्तमी । वैशब्दस्य सर णवेत्युक्तमवधारणार्थत्वं विद- दयति । न त्विति ॥ ३७ ॥ ३८ ॥ ३९ ॥ इयता यदि पाण्डित्यं लभ्यते वेद ताहि तम्‌ ॥ शारीरः पाथिवेंऽशेऽत्र देवोऽध्यातमाभिमानवान्‌ ॥ ४० ॥ वेदेत्यदेरथमाह । इयतेति। य एवायं शारीर इत्यत्र शारीरशब्दार्थमाह । शारीर इति । अत्र पार्थि मातूजे मांसादित्रितये यस्तन्मयो भवति सोऽध्यात्माभिमानवा- न्देवः शारीर इति योजना ॥ ४० ॥ पृथिव्येवाहमिद्येवं योऽभिमानी व्यवस्थितः ॥ लोमत्वआंससंघातः कार्यं तस्यायमेव तु ॥ ४१॥ पृथिवीडारीरवाक्ययोरथ॑मेदमाह । पृथिवीति । तत्र हि सामान्यायतनो देवः श्ाकल्येनोक्तोऽत विशेषायतनो देवो मुनिनोच्यत इति मेदः ॥ ४१ ॥ स एष देवो यः पृष्टो वद भूयोऽप्यहिक ॥ यतोऽसमाकषमेबेदं देनं ते विवक्षितम्‌ ॥ ४२ ॥ 2 स एष इत्यस्यार्थमाह । स इति । वदैवेत्यदेरर्थमाह । बदेति ॥ - ९ क, वेदेयु" ! २ क. ख. ग. ^तिस्तस्य । ३ क. "विधः ५३८१ या. ! ९ ब्राह्मणम्‌ ] आनन्दगिरिकृतक्षाल्पकारिकाख्यदीकासंवरखितम्‌ । १३२५ यावत्‌ । प्रश्रस्य कार्यत्वे हेतुः । यत इति । उक्तदेवसंबन्धित्वेन वाच्यस्य हेतोरष्ट- त्वादित्य्थः ॥ ४२५ तस्य का देषतेदयेनमपाक्षीरक्नोभितो रुषा ॥ तं प्रल्याहागृतमिति याज्ञवल्क्योऽपि देवताम्‌ ॥ ४२ ॥ तस्ये्यादिप्रभमवतारयति । तस्येति । प्रत्युक्तिमादत्ते । तं प्रतीति ॥ ४६ ॥ यतो यो रभते सिद्धि तस्यासागेव देवता ॥ विवक्षितेह विङ्ञेयाऽगृतमिल्यादिलक्षणा ॥ ४४ ॥ देवताशान्दाथमाह । यत इति । इहेति प्रकरणोक्तिः ॥ ४४ ॥ योषिज्छणधस्य योऽन्नस्य रसः स्यात्परिणामजः ॥ मातृनस्यासृजो हितुरमृतं सोऽत्र भण्यते ॥ ४९ ॥ अमृतं व्याचष्टे । योषिदिति । प्रकृतं वाक्यमतरेत्युक्तम्‌ ॥ ४९ ॥ रसाच्छोणितनिष्यत्तिः शोणिताद्वीजसंश्रयात्‌ ॥ शरीरं जायते साक्षाद्ेन शारीर उच्यते ॥ ४६ ॥ कथमिदममृतं शारीरस्य हेतुस्तत्राऽऽह । रसादिति । साक्षादिति प्रखक्षयो- उ्यत्वमुच्यते ॥ ४६ ॥ अन्येऽम्रतमिदं प्राहुदिव्यं चान्द्रमसं पयः ॥ तःपजन्यादिना जातं दा्यकृर्कषितिदेहयोः ॥ ७ ॥ अमृतरशब्दस्यार्थान्तरमा । अन्य इति । कथं तस्य देहहेतुत्वं त्राऽऽह। तदिति) पर्नन्यादिनेलादिशब्दो व्यादि बिषयः ॥ ४७ ॥ उत्तरेष्वपि वाक्येषु यथोक्तमुपपादयेत्‌ ॥ न्यायः साधारणं सर्वँ विशेषस्तु परवक्यते ॥ ४८ ॥ उक्तन्यायमुत्तरपयायेष्वतिदिशति । उत्तरेष्विति। तत्र हेतुः । न्याय इति । तर्हि शाकल्येति होवाचेत्या्यनन्तरं व्याख्यातव्यं किमिति कामादिपदव्याख्यानमित्याश- याऽऽह । विदोषस्त्विति ॥ ४८ ॥ योपित्समागमेच्छेह काम इत्यभिधीयते ॥ हृदयं ब॒ुद्धिराखोकः स्र तेन हि परयति ।॥ ४९ ॥ काम एव यस्येलादि व्याकुर्मन्विरोषमाह । योषिदिति । हशब्देन कामपर्यायो ग्यते । तस्याऽऽलोकलवे हेतुः । सर्षमिति ॥ ४९॥ स च काममयो देवः कामभावनयाऽञ्जितः ॥ _ देवताऽस्य च्ियो ब्ेयाः कामः ज्लीतो हि जायते ॥ ५० ॥ १ख.ग यातं । १३२६ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाप्यवारषिकम्‌ [ तृतीयाध्याये य एवायमियदिरर्भमाह । स चेति । यस्त्वया कामायतनो देवः पृष्टः स काम- वासतनाख्यविरोषायतनवानेष एवेतयथः। तस्येत्यादेरर्थमाह । देवतेति। स्रीणां काममय- सुरुषं प्रति हेतुत्वमनुभवतः साधयति । काम इति ॥ ९० ॥ शुङ्कादीन्यत्र रूपाणि भास्वराण्युत्तरर तु ॥ सावित्रः पुरुषस्तस्य चक्षुः सत्यं च देवता ॥ ५१ ॥ रूपाण्येवत्यादिद्विरक्तेरपोनरक्यमाह । शरुङ्कादीनीति । य एवास्रावादितय इ्या- देरर्थमाह । सावित्र इति । साधारणरूपायतनो देवैः सवितृमण्डलरूपविदोषायतनवां- स्तस्य च सत्यशब्दितं चक्षुः कारणमधिष्ठेयं ततिप्पत्तो तदपेक्षयाऽविषठात्रादितयोलतत- रिलर्थः ॥ ९१ ॥ रूपभास्करसयेषु त्रिधेषोऽपि व्यवस्थितः ॥ पवैवचचोत्तरत्ापि सर्वत्रैव त्रिधा निधा ॥ ५२॥ रूपाणीत्यादिप्रथमपर्यायतात्पयमुपपंहरति । रूपेति । अपिरवधारणे । ामान्याय- तनत्वेन विरोषायतनत्वेन कारणत्वेन चायमेव देवो व्यवस्थितो रूपादिष्विति श्रुदरथः । आकाडा एवेत्यादावुक्तमतिदिङाति । पूैवदिति । यथा पुर्वपयाये च सरामान्यायतना- दिना देवलिषोक्तसतथाऽऽकाशादिप्ायप्वपि स्ामान्यायतनं विशेषायतनं कारणं नेति निधा त्रिषा सर द्रष्टव्य इलयर्थः ॥ ९२ ॥ परतिश्रवणवेखायां श्रोत्रे यः संनिधीयते ॥ स त्वयेहाभिनिर्दिष्टो दिशस्तस्यापि देवता ॥ ५३ ॥ य एवायं श्रोत्र इत्यदेर्थमाह । भरतिश्रवणेति । आकाशायतनदेवस्य प्रतिश्रवण- युक्तं श्रोत्रं विरोषायतनं दिशः कारणमियर्थः । इहेत्याकाशपर्यायोक्तिः । अपिस्तु ूरववदवधारणे ॥ ९३ ॥ अन्धकारस्तमो ज्ञेयं तथा छायामयः पुमान्‌ ॥ मृत्युश्च देवता तस्य तमसैव मृतिर्यतः ॥ ५४ ॥ तम एवेत्यत्र तमःशब्दार्थमाह । अन्धकार इति। शाभैरान्धकारायतनस्य विशेषा- यतनच्छायाखुयमज्ञानमिति वदन्य एवेत्यदेरर्थमाह । तथेति । रृत्युरित्यादेरथ॑माह । मृत्युशचेति । कथमन्ञानायतनस्य कारणं रृत्युस्तत्राऽऽह । तमसेति । ददतराबोधेन व्याप्ता यतो रोके मृतिरदष्टाऽतः कारणानुमानान्मृत्योरन्ञानायतनपुरुषरेतुत्वं युक्तम त्यर्थः ॥ ९४ ॥ रूपायतनदेवस्य परतिबिम्बोदयाश्रयः ॥ विशेषकार्य प्राणोऽसुस्तस्यापीहाधिदेवता ॥ ५९ ॥ १ ख. वः सावित्रम"।२ख.ग. नरेषति"। ३ क. ख. 'स्तत्राऽञकाः। * ख. श्येधिति सा" । ९ ब्रह्मणम्‌ ] आनन्दगिरिङृतशास्रभकारिकारूयटीकासंबरितम्‌ । १३२७ हपाणीत्यादि द्वितीयपयौयस्य तात्पर्यं संक्षप्याऽऽह । रूपेति । मास्वररूपात्मक- सामान्यायतनस्य प्रतिनिम्बोदयाश्रयमूतमादर्शादि विरोषायतनं प्राणः कारणं तेनाऽऽ- दशीदौ भरृष्यमाणे प्रतिनिम्बोदयादि्यथः । इहापिदाब्दौ पूर्ववत्‌ ॥ ९९ ॥ सामान्याम्मयदेहस्य विदिष्टाः कायमस्य ताः ॥ वरूणो देवता तस्य वरुणाद्धि स जायते ॥ ५६ ॥ आप एवेल्यदिसतात्प्यमाह । सामान्येति । अस्य हि जलमात्रायतनस्य देव- स्याऽऽपो विशिष्टा वाप्यादिनिषिष्टा विरोषायतनानि तस्य चाऽऽयतनद्भयवतो वरुणञ्ञ- व्ितमुदकं कारणमिलथैः । कं तद्ररुणदाच्ितं तैदाह । वरुणादिति। मूत्रोहिता- दात्मकादुदकादेष संघातो भवति स च वाप्यपां पुरुषद्वारा हेतुरिलर्थः । संघातस्य टोहितदर्निष्पत्तिरिति प्रपिद्धेति वक्तुं हिशब्दः ॥ ९६ ॥ शुक्रलाय्वस्थिमजानो भवन्ति पितृतो यतः ॥ प्रजापतित्वं पितरि तस्मादेतदिदोच्यते ॥ ५७ ॥ रेतःपरामान्यायतनस्य विोषायतनं पुत्रस्तस्य च कारणं प्रनापतिरिति मत्वा तच्छ- व्दार्थमाह । शुक्रेति । इहेति रेतःपरयायग्रहणम्‌ ॥ ९७ ॥ यावत्किचिद्धिजानाति शाकल्यः सवमेव तेत्‌ ॥ पर्यपृच्छद्यथाशक्ति युक्त्वा दिगङ्ञानमात्रकम्‌ ॥ ५८ ॥ शकल्येत्यदिस्तातपर्यं वक्तु भूमिकामाह । यावदिति ॥ ५८ ॥ अवरिष्ट यदप्यस्य तन्पां पृच्छतु कामतः ॥ इति चेतसि संधाय याज्ञवल्क्योऽभ्यभाषत ॥ ५९ ॥ तस्य तात्पयैमाह । अवदिष्टमिति । शाकल्येनानुक्तोऽपीत्यपेर्थः ॥ ९९ ॥ अतिनिरबन्धतो वाऽपि निषध्योऽयं प्रमादवान्‌ ॥ इत्येतद्धदये कृत्वा कारुण्यात्तमथात्रवीत्‌ ॥ ६० ॥ तात्ययौन्तरमाह । अतिनिर्बन्धत इति । तस्य प्रमादवच्प्रतिपत््यानन्तर्यमथ- शब्दार्थः ॥ ६० ॥ मय्यग्नौ शिशुबन्मोहास्मविशन्तं न कश्चन ॥ त्वां वारयति यत्नेन साधुव्राह्मणसंसदि ॥ ६१ ॥ त्वां खिदित्यदिसतात्पयैमाह । मयीति । समातो बहिनेयनादि यत्नः ॥ ६१ ॥ सर्वेषामपि नून त्वं हन्तव्यत्वेन संमतः ॥ अक्रत त्वां यतो विभा; संदंशे मयि पावके ॥ ६२॥ "-----. ---~ १ ख. तश्राऽऽ्ह।२क.तु। २३२८ सुरेशवराचार्यकृतं बहदारभ्यकोपनिषैद्ाष्यकौतिकम्‌ [ तुतीयाध्यामे~ तस्मादुबुध्यस्व शाक्य महद्भयमुपस्थितम्‌ ॥ अतिमिमेथनादभ्िश्वन्दनादपि जायते ॥ ६३ ॥ अनिवारणे कारणमांह । सर्वेषामिति । त्वामित्याचक्षराणि व्याकरोति । अक्र तेति । उपदान्तक्रोधारातिर्मह्यविद्धवानतो न॒ मवन्निमित्तं भयमिति चेत्तत्राऽऽह । अतिनिमथनादिति ॥ ६२ ॥ ६२॥ विषायतेऽमृतमपि यथा पथ्यं पुमूपतः ॥ तथैव नाग्रहीत्सृक्तं शाकर्यः कालचोदितः ॥ ६४ ॥ याज्ञवल्क्येत्यादिवाक्यमवतारयति । विषायत इति ॥ ६४ ॥ ब्राह्मणेधातयिष्यामि मां जिघांसन्तमाश्विमम्‌ ॥ इत्यथ कोपकृद्राक्यं शाकस्य पुनिरव्रवीत्‌ ॥ ६५ ॥ तस्य तात्पर्यमाह । ब्राह्मणैरिति । जिघांसन्तं जिघांसीयान्न तेन भरूणहा भवे- दिति न्यायं सूचयति । निषां सन्तमिति । शापदानात्प्रगवेलयाशुशब्दायः । कोप कृयाज्ञवस्क्यस्य ब्राह्मणानां चेति रोषः ॥ ६९ ॥ अङ्गारावक्षयणोक्त्या विद्रान्कि ब्रह्म श्रेयसः ॥ अत्यवादीस्त्वमज्ञः सन्का विचा फलिनी तव ॥ ६६ ॥ यदिदमित्यदेर्थमाह । अङ्गारेति । त्वामङ्गारावक्षयणं कृतवन्तो ब्राह्मणा मथी- तयुक्त्या किं ब्रह्म विद्वान्यन्तश्रेयोखूपान्त्राह्मणानधिक्षिप्तवानसि किं वा त्वमन्ञः सन्ना हमणान्धिकूकृतवानन्ञत्वे त्वयि नोत्तरं ब्रह्मवित्पणमूता गावस्तु त्वया नाज्ञेनापहतुं शक्या विद्राशचेत्का तरि ते फलवती वियेति वाच्यमियर्थः ॥ ६६ ॥ दिग्विभागाधिकारेण यथोक्ता एव देवताः ॥ पश्चधेहोपदिर्यन्ते तदेतद नुवर्ण्यते । ६७ ॥ दिशो वेदेलयदेस्तातपर्यमाह । दिगिति । एथिन्येवेतयादावष्टधा भिन्नत्वेन देवतानां ध्यानमुक्त्वा प्राच्यादि विशेषसंबन्धेन पञश्चधा देवता ध्याना्थमेवात्रोच्यन्ते तच्चानन्तरमेव वयुत्पा्यत इयः ॥ ६७ ॥ फा विद्या सफला साक्षात्तवेतिपरश्नवादिनम्‌ ॥ सदेवाः समतिष्ठाश्च दिशो बेदेयथात्रवीत्‌ ॥ ६८ ॥ तात्पर्यं संदर्भस्योक्त्वा दिशो वेदेतयादिवाक्यमादत्ते । का विति । प्रश्ानन्त्यम- ङब्दार्थः ॥ ६८ ॥ सदेवसमतिषठादि शरीरं भतिजङ्तिवान्‌ ॥ आत्मानं स मुनिः पृष्टो यतस्तं पर्यपृच्छत ॥ ६९ ॥ १ ख. अययर्थं । ९ बरषणम्‌ ] ओनन्दगिरिशतेशाक्षपकारिकाख्यटीकासंषकितम्‌ । ` १३२९ यद्दिशो वेत्थेतयादिप्रशनं संगृह्णाति । सदेवेति । आदिशब्देन दिशामुक्तिः । यतः शाकल्येन धृष्टो मुनिर्दैवताप्रतिष्ठासहितदिगात्मकमात्मानं प्रतिज्ञातवानतो मुनिं पुनरस्यां ंदेवतोऽपतीति शाकल्योऽप्राक्षीदिलर्थः ॥ १९ ॥ सदेवाः समतिष्टत दिश्लोऽहमितिवादिनम्‌ ॥ प्राच्यां किंदेवतोऽसीति विदग्धस्तमपृच्छत ॥ ७० ॥ प्राच्या दिशः का देवतेति वाच्ये प्राच्यां दिशि किंदेवतोऽसीति कथं मुनिविरोष- णत्वेन देवता पच्यते तत्राऽऽह । सदेवा इति ॥ ७० ॥ पवदिगात्मभूतं मां तवं विद्धादित्यदेवतम्‌ ॥ इल्युक्ते तमृषिं भूयः स प्रतिष्ठामपृच्छत ॥ ७१ ॥ आदिल्येत्यादि म्याच््े । पूर्वेति । प्र॒ आदित्य इव्यदेरथमाह । इत्युक्त इति ॥ ७१ ॥ स्वैरूपात्मकः सूरयशकुष्येव प्रतिष्ठितः ॥ सर्वरूपेषु चकु रूपाणि हदये तथा ॥ ७२ ॥ चकुषीलयस्यार्थमाह । सर्वेति । कस्िन्निलयादेःर्थमाह । सर्वरूपेष्विति ॥ ७२ ॥ रूपारग्धमिदं चक रूपाणामेव तद्धहात्‌ ॥ अभिव्यङ्गयसजातीयो व्यञ्जको रूपदीपवत्‌ ॥ ७२ ॥ कथं चक्षुषो रूपप्रतिषठत्वमित्याशङ्कच चकुषेयदेस्तात्पर्यमाह । रूपेति । चू रूपारन्धं रूपग्राहकत्वादिलत्र व्यातिमाह । अभिव्यङ्गयेति । तदि ददैयति । शपेति ॥ ७३ ॥ अेषविषयात्पत्वं मनोबुद्धयोषिनिदिरेत्‌ ॥ स्ैगोचरभासित्वात्तादात्म्ये तच युज्यते ॥ ७४ ॥ ईपादिप्राहित्वेऽपि मनोुच्योस्तदारब्धत्वाभावान् व्यापतिरिति चेनेत्याह । अशे- पेति। सूपदीपयोः स्ाजाव्येऽप्यारम्भकारम्यत्वामावात्साध्यविकरतेति चेन्ेत्याहः। तादात्म्य इति । विषयविषयिणोः साजालयं तादात्म्य सलेव स्याद्विधान्तरेण तस्य इवेचत्वादित्य्ः ॥ ७४ ॥ एष एवानुसंपेयो न्यायो योऽयमिहोदितः ॥ वक्ष्यमाणासु सवौसु दि प्रयेकशः क्रमात्‌ ॥ ७५ ॥ किदेवतोऽस्यामित्यादावुक्तन्यायं करंदेवतोऽस्यां दक्षिणायामिव्यादावतिदिशति । एष इति । इहेति प्राच्यां दिशीति यावत्‌ ॥ ७९ ॥ १ क, रुपग्रा" । १६७ १३३० सुरेश्वरा चार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये राच्या रूपोपसंहारो दिक्तरये कर्मसंहतिः ॥ धुवायां संहृतिनान्नो हेवं सर्वसहतिः ॥ ७६ ॥ दिङ्ो वेदेतयादिश्रुलया दिजिभागेन पञ्चधात्वं ध्यानार्थं दैवस्योक्तम्‌ । इदानीमेवंवि- भागवादिन्याः श्रुतेरादायमाह । प्राच्यामिति । आधपर्यायेण हृदये रुपप्रपश्ोप- हारो दर्ितो ददये दयेव रूपाणीति श्रतेदक्षिणायामित्यादिपयीयत्रयेण ततैव कर्मोपं- हार उक्तो धरुवायामिल्यायन्त्यपर्यायेण तसमिन्नेव नामसंहारोऽभिप्रतिष्ठाया वाचो हृदये प्रतिष्ठितत्वोक्तेरेवं नामरूपकर्मात्मकस्य सर्वस्य जगतः संहृतिरदये प्र्तुत- श्रु्ुक्तेलर्थः ॥ ७६ ॥ केव कर्मं याम्यायां भतीच्यां पुत्रजन्म च ॥ ्ञानयुक्तमुदीच्यां च करमैवमुपसंहृतम्‌ ॥ ७७ ॥ दिक्त्रये करमसंहयतिरुक्ता तत्रावान्तरविमागमाह । केवलमिति । दक्षिणायामिल्यादिना केवलं कर्म हृदि संहतं गम्यते यज्ञस्य दक्षिणादिद्वारा दये प्रतिष्ठितत्वोक्तेः प्रती- च्यामित्यादिना च पूत्रजन्माख्यं करम तत्नोपतेटटतं हृदये दयेव रेतः प्रतिष्ठितमिति श्रुते- रदीच्यामित्यादिना च ज्ञानयुक्तं कर्म परिशेषात्त्र संतं सोमदेवताया दीक्षादिद्वारा तत्प्रतिष्ठिततवश्ुतेरेवं दिक््ये सर्वं कर्म हृदि संहतमित्यर्थः ॥ ७७ ॥ नान्नश्वाप्युपसंहारो ध्रुवायां हृदि बाणितः ॥ एवं क्रमेण निःशेषं जगद्धदुपसंहतम्‌ ॥ ७८ ॥ रुवायामित्यादि विवृणोति । नाश्नश्चेति । एवं सरवपतहतिरितयक्तं निगमयति । एव- भिति ॥ ७८ ॥ सामर््या्च मनोऽप्यत्र विङ्गेयमुपसंहृतम्‌ ॥ रूपादिपशचकं यस्मात्तद्रारेणाऽऽधितं हृदि ॥ ७९ ॥ निःशेषं जगदुपपंलतं हृदीलययुक्तमस्मिन्परकरणे मनसो हयुपसंहाराश्रुतेरितयाश- इथाऽऽह । सामथ्याचचेति । सामर्थ्यं स्फुटयन्मनसो टदि संहर हेतुमाह । रूपा- दीति । रूपरपगन्धस्पदसन्दाख्यमर्थपश्चकं मनोविकल्पितं तद्वारा डदि संहतं न च मनप्तसतत्र संहारं॑विना॒तद्िकल्ितस्य सर युक्तोऽतो मनोऽपि हृदये संहतमि- लयः ॥ ७९. ॥ निःशेषं ब्रह्मरोकान्त संहृत्य हृदयात्मना ॥ याङ्गवलक्यं स्थितं भूयो विदग्धः पयैपृच्छत ॥ ८० ॥ ४ कस्मि ङदयमिलयादिप्रशमुत्थापयति । निःशेषमिति । ब्रह्मलोकान्तं जगदिति षः ॥ <० ॥ ९ ब्राह्मणम्‌ ] आनन्दगिरित्ाखपकारिकार्यटीकासंवरितम्‌। १३३१ सर्वोपसंहृदधदयं बरूहि कैतत्पतिष्ठितम्‌ ॥ इत्युक्तोऽ्दिकेयेवं संबोध्योत्तरमब्रवीत्‌ ॥ ८१ ॥ रप्रकारं द्शीयन्वास्यं योजयति । सर्वेति । अर्छिकेत्यादिवाक्यमादतत । इत्युक्त इति ॥ ८१॥ अहंदधिकेति वचसा नाऽऽधारान्तरयुच्यते ॥ आचुदात्तत्वालिङ्गेन क्मिधानं बिदग्धवत्‌ ॥ ८२ ॥ यथा हृदयपदेन नामाद्यधिकरणमुक्तं तथाऽरिकशब्देनापि हदयाधारो विवक्षितो वाक्यच्छायासाम्यादित्याशङ्कयाऽऽह । अलिकेतीति । तरि कोऽथ॑स्तस्येत्याशङ्कय ते वक्तुमादौ संतञात्वमाह । आयुदात्तत्वेति । अहनि ठीयत इति विगृह्य किष्चेति किपि कृते साधनं कृता वहुरमिति समामे तोरटीति रुत्वे संज्ञायां कनिति कनि केऽण इति हृस्वते च भ्नित्यादिर्मिलमित्युदात्तस्तथावारहैलिकशब्दोऽस्य संजञेलर्थः । तत्र दृष्टान्तः । विदग्धवदिति । दहतेः कर्मणि क्तप्र्यये षिदाब्देन गतिस्मासे गतिरनन्तर इति पूर्वप्रकृतिस्वरे विदग्ध इवयेतदाचुदात्तं तदपि तस्यामिधान भाष्ये तथोक्तरित्य्ः । उभयोः संजञात्वे यथोक्तां ग्याकरणप्रसिद्धिमनुकूलयितुं हिशब्दः ॥ ८२ ॥ प्ेतीभूतोऽसि नूनं त्वे परेतवद्भाषसे यतः ॥ टीयतेऽहनि रात्रौ च व्यज्यतेऽ्टिकस्ततः ॥ ८३ ॥ अर्छिकसंज्ञाया विषयमाह । परेतीभूतोऽसीति । कथमेषा सेन्ञ प्रेतविषया येन तद्धाषणं दृष्ट तस्येदं नाम स्यादिव्याश्षङ्कयाऽऽह । लीयत इति ॥ ८३ ॥ मत्तः शरीरालकान्यत्र प्येषातः प्रतिष्ठितम्‌ ॥ अस्मदन्यत्र मन्वीथा यत्रेदं हृदयं इचित्‌ ॥ ८४ ॥ यत्रल्यदिस्तातपर्यमाह । मत्त इति । देहे दयं प्रतिष्ठितमित्य्थः । वाक्यस्था्ष- राणि व्याचष्टे । अस्मदिति । तस्मिन्काटे शरीरं शतं स्यादिति शेषः ॥ ८४ ॥ ययेतदेहतोऽन्यत्र हृदयं स्यादवस्थितम्‌ ॥ हद्वयक्तं तदा देहमयुः श्वानो मृतं धुवम्‌ ॥ ८५ ॥ यद्धील्देरथमाह । यदीति ॥ «८९ ॥ न्‌ स्वयं मृत इत्यस्मात्कारणादवसीयताम्‌ ॥ वनसिहवदेषैतद्रयमन्योन्यसंश्रयम्‌ ॥ ८६ ॥ टदयस्य देहस्थ श्रोतं रिङ्गमाह । न स्विति ।. देहस्थत्वं डदयस्येति शेषः ॥ रत प्रतिष्ठितो देदस्तत्ाऽऽह । वनेति ॥ ८६ ॥ ` नते लिङ्गं शरीरस्य स्थितिः. काचिदिरेष्यते ॥ ¦ न शरीरं विना लिगं कस्मैचित्कर्मणे क्षमम्‌ ॥ ८७ ॥. - १३३२ सुरेश्वराचार्यकृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तूतीयाध्याये= हदयदेहयोरन्योन्याश्रयत्व स्पष्टयति । नतै इति । नतु स्थूरस्य सूष्मेहमुपे्् स्थित्यभावेऽपि स्थूं विनेतदयावन्मोक्षं स्थास्यति तन्नान्योत्याश्रयतेलयाश्ाङ्कयाऽऽह । नेत्यादिना. ॥ <८७ ॥ ` न हयन्योन्यातिरेकेण संहतानां कचित्थितिः ॥ संहतं च प्रतीचो ऽन्यज्नगदेतचराचरम्‌ ॥ ८८ ॥ किंच हदयदेहावन्योन्यप्रतिष्ठितौ संहतत्वात्संमतवदित्याह । न हीति । रेत्वपिद्धि धुनीते । संहतं चेति ॥ ८८ ॥ कार्यत्वाद्रयमप्येतद्यतो न स्वाश्रयं ततः ॥ तत्मतिष्ठामथापाक्षीच्छाकरयो निणयेच्छया ॥ ८९ ॥ कस्मिन्नु त्वं चेतयादिप्रभं सेतुमुत्थापयति । कार्यत्वादितिं ॥ ८९ ॥ द्वावप्येतौ ममाऽऽत्मानौ पाण एव प्रतिष्टितौ ॥ प्राणोऽपाने स च व्यान उदाने व्यान आशितः ॥ ९० ॥ समाने च तथोदानः सूत्रारमनि समाभितः ॥ एवमेष समानान्तः शाकट्यभश्ननिर्णयः ॥ ९१ ॥ प्राण इत्यादेरथमाह । द्वाविद्यादिना । पूत्रात्मनि सूत्रस्याऽऽत्मा मूलकारणं तस्मिननिलर्थः । वाक्याभमुपपंहरति । एवमिति ॥ ९० ॥ ९१ ॥ देदृट्रायवोऽन्योन्यपतिष्ठाः संहतत्वतः ॥ भयुक्ताः कमेणा पुंसां वतन्ते भोगसिद्धये ॥ ९२ ॥ कस्मन्हदयमिः्यदेः समानान्तम्रन्थस्य तात्पर्यं संक्षिपति । देहेति । तेषां प्रकीकं ्वृत्तिफलं च दीयति । प्रयुक्ता इति ॥ ९२ ॥ सकारणमिदं सबैमाकाशान्तं यथोदितम्‌ ॥ ओतं भोतं च यत्रेदं तदक्षरमथोच्यते ॥ ९२ ॥ स एष इत्यदिस्तात्परयमाह । सकारणमिति । यथोदितमेकत्वेनानिकत्वेना्टपा पञ्चधोक्तमिति ग्रावत्‌ । द्वितीयमिदंपदमक्षरविषयम्‌ ॥ ९३ ॥ विहायाऽऽख्यायिकारूपं स्वेनैव वचसा श्रुतिः ॥ पुरुषां समापित्सु; स एष इति चावदत्‌ ॥ ९४ ॥ | ननु शाकल्ययाज्ञवस्क्ययोः संवादास्मिकेयमाख्यायिका न चात्र शाकल्येनाक्षरं षष्ट “न्कथं तत्कथनार्थं याज्ञवल्क्यस्य प्रवृत्तिरत भह । विहायेति । विज्ञानादिवाकये सूमासिैकषयमाणतवात्कुतोऽतर तादर्थ्येन निविशेष्थोक्तिरित्याशङ्कायां शुषा सेषः ॥ <ति वन्तं चशब्दः ॥ ९४ ॥ ९ बाणम्‌ ] आनन्दगिरिकृतशाषपकारिकाख्यटीकासंदरतम्‌ । १३३३ भरवासम्‌ हदं तस्थौ यस्यान्तयीषिरूपिणः ॥ स एष नेति नेतीति मधुकाण्डेऽपि बाणतः ॥ ९५ ॥ पदयोरर्थमाह । प्रशासन इति । यस्य कूटस्थदृषटिमातरस्यान्तर्यामित्वकल्पनाषि- छठानस्याज्ञानवश्ात्प्ज्ञासने ्ावाषएरधिव्यादि स्थितं स परमत्मेष प्र्गात्मेवेलयर्थः। निषे- भद्वयं मूताूर्तव्राह्मणे व्याख्यातमित्याह । नेतीति । तस्यैव कूर्थत्राह्मणे वक््यमाणत्व- मप्य्थः ॥ ९५ ॥ ननु ब्रह्माधिकारत्वात्कथमात्मेत्यनूद्ते ॥ नैष दोषोऽतिरेकेण नाऽऽत्मनो ब्रह्मता यतः ॥ ९६॥ आत्महव्दमाक्षिपति । नन्विति । अक्षरमिति शेषः । परिहरति । नेलया- दिना ॥ ९६ ॥ ग्राह्यत्वं शरणं सङ्गो भयं चाज्ञानकारणम्‌ ॥ तदल्ययाहयान्तानि न सन्ति प्रत्यगात्मनि ॥ ९७॥ अगृह्य इत्यादीनि पदानि व्याचष्टे । ग्राह्यत्वमिति । शरणं रेथिल्यं भयं व्यथा- नाश्नो ॥ ९७ ॥ निरविद्योऽसितो भास्वदविट्प्तचिदात्मकः ॥ यत एवमतो नास्य नाशान्ता विक्रियाऽऽत्मनः ॥ ९८ ॥ तदत्ययादित्युक्तं प्रकटयति । निरवि्य इति । अविद्यातिक्रमफलमाह । यत इति ॥ ९८ ॥ कायेषमीनतीलयतांस्तद्धेतोरप्यतिकमात्‌ ॥ अूर्वानपरायेकः पणः स्वात्मन्यवस्थितः ॥ ९९ ॥ कारणातिक्रमात्कार्यातिक्रमेऽपि कुतोऽनतिशयपुमथसिद्धिस्तत्राऽऽह कार्येति ९९॥ श्रुतिः स्वेनैव वचसा साक्नादित्यादिलक्षणम्‌ ॥ समापय्याऽऽत्मविङ्ानं भूयो ऽप्याख्यानरूपकम्‌ ॥ १०० ॥ शरहीत्वा परिपमच्छ शाकल्यमभिमानिनम्‌ ॥ याज्ञवस्क्यासमिका भूत्वा हतिनि्न्धकारिणम्‌ ॥ १०१॥ एतानष्टाविल्यादिवाक्यस्य पूरवेणासंगतिमाशङ्कय परिहरति । श्रुतिरिति । विदाभि- 1 शाकल्यं प्रति प्रष्टु युक्तमिति वक्तं हिशब्दः । । {००॥ १०१॥ धनं निसृष्टं राह ब्रहविष्ठोदेशतो यतः ॥ षं नैवाधिकारोऽतोऽब्रह्धष्स्येह विद्ते ॥ १०२॥ १३३४ सुरेश्वराचार्यडृतं बृहदारण्यकोपनिषड्ाष्यवातिकम्‌ [ तृतीयाध्याये शाकल्योऽत्र प्रष्टा कथं त॑प्रति प्र्रोऽन्यस्येत्याशङ्कय शाकल्यस्य प्रभाधिकारं निराचष्टे । धनमिति । इहेति बहुदक्षिणयज्ञोक्तिः 1 अब्रहधिष्ठस्येति च्छेदः । द्वितीयस्तव- हशब्दो बह्मवित्सभाविषयः ॥ १०२ ॥ अब्रमिएत्वसिद्धयर्थमतोऽभाक्षीदुषाऽन्वितः ॥ स याङ्ञवरक्यः शाकल्यं सापराधत्वसिद्धये ॥ १०३ ॥ कथं शाकल्यस्याब्रहविष्ठत्वं तत्राऽऽह । अब्रह्धिष्ठतेति । अाधिष्ठस्य प्रश्रानषि- कारोऽतःशब्दार्थः । प्रशानधिकारिणोऽपि शाकल्यस्य प्रभरे प्रवृत्तेलस्मिन्नयुक्तका- रिणि कोपानिवितशवेन्मुनिस्तरं तत्र शापमदतत्वा किमिति तस्या्रधिष्ठत्कति्यर्थमए्च्छ- दिलया्ञङ्कय शापहेतुज्ञापनाथमिव्याह । सापराधत्वेति ॥ १०३ ॥ स एष नेति नेयाः प्रभो वाऽयं समीक्ष्यताम्‌ ॥ मध्ये वाक्यच्छिदोऽभावादिति्न्दस्य पूषैवत्‌ ॥ १०४ ॥ स एष इत्यादि श्रौतं वाक्यमेतानीव्यादिप्र भ्वाक्यमित्यक्तो विभागः । इदानीमेक. याक्यत्वमाध्रिलयाऽऽह । स इति । एकवाक्यत्वे हेतुः । मध्य इति । कस्मिन्नु डदय- मित्यादौ सति वाक्यमेदे तद्धतुरितिशब्दो मध्ये दृष्टो न च न रिष्यलेतान्यष्टावितयत्र मध्ये वाक्यच्छिदितिशब्दो ददयते तदेकमिदं प्रश्वाक्यमियर्थः ॥ १०४ ॥ समासनव्यासरूपेण शाकल्यो यदपृच्छत ॥ ततः परस्ताच्छाकरयं याज्गवल्क्योऽप्यपृच्छत ॥ १०५ ॥ वाक्येक्येऽपि शाकल्यप्रश्ने निर्दिधारयिषिते नान्यस्य प्रश्नोऽवकाशवानित्याश- थाऽऽह । समासेति । ततः परस्ताच्छाकल्यप्रभनिर्णयादरध्वमिव्य्ः ॥ १०९ ॥ रेकार्म्ये स्ैमेवेदं कायैकारणलक्षणम्‌ ॥ समापनीयं निःशेषं समासव्यासवजिते ॥ १०६ ॥ शाकल्यस्यात्रदविषठत्वं प्रकटीङृलय सरापराधत्वमापाय शापं ददतो मुनेरपि कोपे" शादन्रहविष्ठता स्यादिल्याशङ्कय प्रष्टुरमिप्रायमाह । एेकाटम्य इति ॥ १०६ ॥ अपि शास्राथसंबन्ध उत्तरस्याः शरुतेरयम्‌ ॥ तदनुक्तौ यतः पूर्व सर्व स्यात्तुषकण्डनम्‌ ॥ १०७ ॥ उक्तमभिपरायमुपपत्त्या साधयति । अपीति । पर्ोत्तरशरुतेरयमेव शासार््बनधो {यदेकरसे प्रतीनि पर््तमािसद्विरोपतेत्र्थः । मा ृत्परवोत्तरशरुतेः शास्राथंबन्धर" आऽऽह । तदनुक्ताविति । पूर्वमु्तरं नेति द्रष्टव्यं न हि शारर्थसंबन्धातुक्तौ पवी तरशरतयोरर्थवत्त्वं तथाच तयोस्तत्तवज्ञानरोषतया साफल्याय ्रष्ुरमिप्रायो युक्तिमा- नित्यैः ॥ १०७ ॥ ९ ब्रह्मणम्‌ ] आनन्दगिरिङृतशालमकाशिकाख्यटीकासंबलितम्‌ ॥ १३३५ अष्टावायतनान्यत्र पृथिव्यादीनि निर्दिशेत्‌ ॥ अग्न्यादयस्तथा लोका अमृताद्याश्च देवताः ॥ १०८ ॥ ्ष्टमिप्रायमुक्तेतानीत्यादि व्याचष्टे । अष्टायिति । अत्रेल्यायतनादिनिधीर- णाया सप्तमी । एथिव्यादीनीत्यादिपदेन कामरूपाकाशतमोरूपोदकरेतांपि गृ्यन्ते । अष्टौ टोका इत्य्याथेमाह । अग्न्यादय इति । आदिपदेन ढदयचधुःश्ोत्रदय- च्ुटेदयददयानि गृहीतानि । अष्टौ देवा इृलयस्यार्थमाह । अमृताद्या इति। अत्राऽऽ- द्यशब्देन क्जियः सत्यं दिशो मृत्युरमुवरुणः प्रनापतिरि्येता देवता विवक्षिताः॥१०८॥ ारीरपगुखास्तद्रदषटौ हेया यथोदिताः ॥ पुरुषाः सवै एवामी पुनर्दिधुपसंहताः ॥ १०९ ॥ दिशश हृदये सवः समाने हृदयादिकम्‌ ॥ एवं समाने संक्षेपो विकासोऽनन्तदेवताः ॥ ११० ॥ अष्टौ पुरुषा इत्यस्यार्थमाह । शारीरेति । शारीरः प्रमुखो येषामिति षष्ठया काम- मयादित्यपुरुषो श्रौत्रः प्रातिश्रुतकर्छायामयो दर्षणादिस्थप्रतितरिम्बो वापीकूपायभिमानी ुत्रमयश्ेत्यवरिष्टाः स्ोक्ताः 1 पर यस्तानिलयादेसतात्प्यमाह । सवे एवेति । आय- तनादयोऽष्टधा निर्दि्टाश्वतुष्टयेऽषील्य्थः । हृदयादिकमिव्यादिपदेन देहो गृह्यते । कार- णान्तमेव शाकल्यन्ञानं न तस्मा्ुपरिष्टादित्युपसंहरति । एवमिति ॥ १०९॥ ११०॥ परल्यग्याथात्म्यमोहस्य महिमैष त्वयोदितः ॥ यतोऽविचैव प्रथते कायकारणरूपिणी ॥ १११ ॥ इदं च शाकल्यज्ञानमनज्ञाननं मिथ्याज्ञानमिति सूचयति । प्रत्यगिति ॥ १११ ॥ स्वात्माविद्यानुरोध्येव समासव्यासतामगात्‌ ॥ आत्मा स्वतस्तु भास्वचिन्मात्रः पूर्णो निरञ्जनः ॥ ११२ ॥ परस्मैव कार्यकारणरूपेण प्रथनादवियैवेलवधारणायोगमाशङ्कयाऽऽह । स्वातमेति। अत्यक्रामदित्यस्य विवक्षितमाह । स्वतस्त्विति ॥ ११२ ॥ यः स एतांस्त्वया पृष्टंशतुरोऽप्यष्टकानिह ॥ निरुह्य कायैतां नीत्वा पद्युद्याथाऽऽत्मकारणे ॥ ११३ ॥ . मर यस्तानिलयदेसतातपर्यमुकतवाऽकतरायैमाह । यः स इति । श्रीतस्य पुरुषशब्दस्य देवतारोकायतनोपरस्षणत्वाचचतुरोऽपीत्युक्तम्‌ । इहेत्यदिदामूमिग्रहः । निरुद्येत्यसयार्थ- माह्‌ । कायंतामिति । अवियाभूमो स्थित्वा यथोक्तायतनादिभिर्लोकस्थतिमुपपाचे- चर्यः । खकारणेऽनत्ामिणि सर्वं नगदुपपत्य यः स्थितसं एच्छामीति संबन्धं मतव भकचतिपदमनूयार्थमाह । भ्युयेति । अथेति संसारावस्यादयोतनार्थम्‌ ॥ ११३ ॥ १३१६ सुरे्राचरथहतं शहदारण्यकोपनिष्ाप्यवातिक | ृतीयध्केये- विभज्य कारणादुशैनीत्वा कार्यात्मतां मुहुः ॥ वस्तुरत्तेन निशेषान्कार्यकारणलक्षणान्‌ ॥ ११४ ॥ योऽल्यक्रामदनानात्वो भेदसंसर्गबभितः ॥ तं त्वौपनिषदं देवं साक्षादिल्यादिलक्षणम्‌ ॥ ११५ ॥ पदद्रयार्थमुक्तमनुमाषते । विभज्येति । साभासाज्ञानादायतनादिविभागं त्वौ तस्य रोकस्थितिरेतुतां प्रतिपा पुनस्तत्सर्वं खात्मन्येव संहत्य यः स्थितस्तं एच्छामी- त्यर्थः । अत्यक्रामदित्यस्यारथ स्फुटयति । वरित्वति । तं प्रच्छामीत्युत्तरत्र संबन्धैः । न मुख्यमतिक्रमणमिति वस्तुवृत्तत्वविरोषणाद्विन्ञातम्‌ । तत्र हेतुः । अनानातव इति । तं त्वेल्यादिवाक्यमादत्ते। तमिति। अत्रापि एच्छामीति संबन्धः ॥ ११४ ॥ ११९ ॥ आस्वेवोपनिषत्स्वेनं यतो व्याचक्षते बुधाः ॥ कमेकाण्डे विरोधित्वाङेवैने व्याचचक्षिरे ॥ ११६ ॥ ओपनिषदपदं न्याच्टे । आस्वेवेति । अवधारणे हेतुमाह । कर्मेति। तस्मादोपनिः षद इति शेषः ॥ ११६ ॥ त॑ त्वौपनिषदं धीरा ब्रह्मात्मानं भचक्षते ॥ तं त्वा पृच्छामि शाकरय तं महां ब्रूहि तत्वतः ॥ ११७ ॥ अत्र विद्भत्मसिद्धि प्रमाणयति । तं त्वेति । पदार्थमुक्त्वा वाक्यं योजयति । तं त्वेति ॥ ११७॥ न चेदरशष्यसि तं मे त्वं मूर्धा ते विपतिष्यति ॥ न विजङ्गौ च शाकस्यस्तमात्मानं यथोदितम्‌ ॥ ११८ ॥ ते चेदितयदेर्थमाह । न चेदिति । तं हेत्यादि व्याचष्टे । नेति । वेदार्थो निपातः ॥ ११८ ॥ ततः स याज्ञवल्क्योत्थशापवाक्याख्यवष्िना ॥ दग्धः सद्यो ममारेव ब्रह्मविदिदज्वरान्वितः ॥ ११९ ॥ तस्य हेत्यदेरथमाह । तत इति ॥ ११९ ॥ कमेभकरणे नायं श्रुतः पूर्वं कदाचन ॥ स श्युपानिषरस्वेव शरूयते वेदिकीष्वयम्‌ ॥ १२० ॥ कतं तदयुक्तं कर्मकाण्डेऽपि तत्परतिद्धेम चास्य कर्मैविरो यथाऽऽहुः--यस्यैतच्छरीरं सोऽपि तैरयज्ञयुरय्ञायु धीति । तत्राऽऽह । कर्मेति ॥५१२० ॥ कर्मकाण्डादपच्छिद् तेनात्रवैष भण्यते ॥ अपि पराप कर्मकाण्ड नात्रवीत्‌ ॥ १२१॥ ९ ब्रह्मणम्‌ ] आनन्दगिरिकृतशारपकारिकारुयरीकासंवरितम्‌। २३३७ कर्मत्वेन तत्रापि श्ुतेनेति चेततत्राऽऽह । कर्मकाण्डादिति । यद्यपि कर्मकाण्डे कर्म त्वेन प्राप्तं पुरुषरूपं तथाऽपि तदपंसारित्वादिलक्षणं तत्र नोपयुक्तं तस्य कर्मविरोधि त्वा्थोक्तमनुपयोगादधिकारविरोधाचेति तेन कर्मकाण्डाचयावर््योपनिषत्खेवायं निदिश्यत इति युक्तमस्योपनिषदत्वमित्यथः । कंचेत्पत्तिकसूत्रे स एष यज्ञायुधी यजमानोऽज्सा खर्म रोकं जयती्यत्र देहायतिरिक्तात्मनि साधिते तत्सत्त्वं वाच्यत्वेन प्राप्तमपि तज्ज्ञानस्य कर्मविरोधित्वादेव भाष्यङृन्नोचिवांस्तस्मादौपनिषदत्वं पो मीमांसकैरपीष्ट- मित्याह । अपि प्राप्रमिति। उक्तं हि-दृदत्वमेतद्धिषयश्च बोधः प्रयाति वेदान्तनिषेव- णेनेति ॥ १२१ ॥ परत्यग्ञानस्य नैवातः कमणा स्यात्समुचयः ॥ रेकात्म्यवस्तुविज्ञानं कर्मभि विरुध्यते ॥ १२२ ॥ एतेन समुच्चयोऽपि प्रत्युक्त इत्याह । प्रत्यगिति । अतःशब्दितं हेतु स्पष्टयति । पेकात्म्येति ॥ १२२ ॥ अपरे पण्डितंमन्याः सम्यत्नातात्मतत्वकाः ॥ कर्मव्यध्येपु कु्वैन्ति यथावस्त्वात्मवोधनम्‌ ॥ १२३ ॥ कुतः पुनः समुच्चयस्य प्रसङ्गो येन निरस्यते तत्राऽऽह । अपर इति । समुच्चयं वदन्तीति रोषः। कर्मचोदितकाराद्न्यत्र वस्त्वनुखत ज्ञानमभ्यस्यनति चोदितकले कर्म कुर्वन्तीति समुचचयोपपत्तिमाह । सम्यगिति ॥ १२३६ ॥ वस्तुतत्रं,न टि ज्ञानं कृतन्रं क्रिया यथा ॥ कमव्यध्वोपरोपेन हन्यथात्वं परपद्यते ॥ १२४ ॥ . तं निराकरोति । वस्त्विति । वस्तुतच्रं हि ज्ञाने न क्रियावत्कतृतच्रं यदि कर्मणो विहितकाटात्काष्ान्तरे ज्ञानाम्यासस्तदा तद्वस्तुतन््रत्वं जह्यात्तथाच योषिदस्निदृष्टिव- ज्ञानत्वापिद्धिरित्य्ः । अवस्तुतच््त्वे ज्ञानस्य क्रियावज्ज्ञानत्वातुपपत्तिरतिग्यक्तेति हिशब्दाम्यापतः ॥१२४ ॥ यत्कतमन्यथा कतुमक वाऽपि शक्यते ॥ स्वात्रयात्तत्र भवता क्रियतां तथ्यथेष्टकम्‌ ॥ १२५ ॥ किंचाम्यासस्य ज्ञानस्य वा कर्मणा समुयस्तत्राऽऽं प्रत्याह । यत्कतुमिति । भभ्यापस्य क्रियात्वात्करममुच्चयेऽपि न क्षतिरिति भावः ॥ १२९ ॥ बस्तुषृत्तानुरोध्येव यत्तु ज्ञानं भवेदिह ॥ व्यभिचारं न तद्याति परुषेच्छावशञात्कचित्‌ ॥ १२६ ॥ दवितीयं निराह । वस्तुत्तेति । इरेलधिकारिग्रहणं कचिदिति ग्यभिचारप्रतियो- पथक्थनं तच्चज्ञान्यापुलन्नत्वा्नोक्तरीत्या समुचय इति मावः ॥ १२६ ॥ १३३८ सुरेश्वराचारयदरतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्यये- ` उपवादिनेह विदुषो न भाव्यं कस्यचित्छचित्‌ ॥ एवंविदपि सञ्याब्रुरुपवादाद भूतः ॥ १२७ ॥ प्रासङ्गिकं समाप्य तस्मान्नोपवादी स्यादितिमाष्योपात्तं वाक्यं व्याकरोति । उपवा- दिनेति । परिभवकर्वेति याव॑त्‌ । इहेति जगति कविर काटे वेत्यर्थः । उत हीलया- देर्थमाह । एवंविदिति ॥ १२७ ॥ दग्धक्रोधनिदानः सन्याौज्ञवल्क्योऽपि शङुताम्‌ ॥ शाकत्यस्यापि संयात उपवादैकदोषतः ॥ १२८ ॥ हेत्वर्थ प्रपञ्चयति । दण्येति । ब्ाह्मणस्यापीति द्वितीयस्यपिरथः ॥ १२८ ॥ तस्माैवोपवादी स्याधाङ्गवस्क्योऽपि द्रुताम्‌ ॥ यस्मादगात्कषतरं नोपवादादतः परम्‌ ॥ १२९ ॥ हेतुमनू् प्रतज्ञाता्थं निगमयति । तस्मादिति । अतो वाकायाम्यां परिभवात्क- तरं नास्तीति परिमवल्यागपरः स्यादिति शिष्यशिक्षर्थमाह । कष्तरमिति ॥ १२९॥ परलोकविनाशोऽपि विद्रद्िदेषकारणात्‌ ॥ अश्निहोत्रािसैस्कारं यतो नावाप शापतः ॥ १३० ॥ अपि हेतयदिरमिप्रायमाह । पररोकेति । प्राप्तः श्ाकस्यस्येति दोषः । तत्र हेतुः। विददिति । अनिहोत्राभिना पूत्रादिभिर्येथाविधिपंस्कारा्रषकृतपापनिर्हरणात्तस्य पर- रोकपतिद्धिरितयाशाङ्याऽऽह । अग्निहोतरेति । पुरेऽति्ये मरिष्यपरीतयादिशापदर्शना- दिव्यर्थः । अतोऽस्य परलोकविनाश इति रोषः ॥ १६० ॥ परिमोषिणो यतोऽस्थीनि धनशङापरचोदिताः ॥ तान्यप्यस्यापजदरुस्ते ब्रह्मबिदरेषदेतुतः ॥ १२१ ॥ अपीत्यादिषदानि व्याचष्टे । परिमोषिण इति । अतो बह्मविदेषो न कार्थ इति शेषः ॥ १३१ ॥ अनात्माथनिषेधेन यो नेतीति पुरोदितः ॥ विधिद्वारेण तस्यैव निर्देशार्थ परा श्रुतिः ॥ १३२॥ गूं च जगतो वाच्यमत आख्यानतोऽपि च ॥ जित्वा देया द्विनान्गाव इथं चोत्तरा श्रुतिः ॥ १२३३ ॥ शाकल्ययाज्ञवल्क्यसंनादाख्यायिकां समाप्याथ हेलयादेः समाप्त्यन्तसंदभंस्य ताल यमाह । अनात्मेति । जगते मूलं वाच्यमतश्च परा श्रुतिरिति संबन्धः । आस्या यिका किमर्थत्यत आह । आख्यानतोऽपीति । तते हि कथ्यमानं सुबोधमतश्च पा स्यदेवाथैवतील्थः । तस्याः स्यं तात्पर्यमाह । जित्वेति ॥ १३२ ॥ १६६ ॥ १ 1 १, नस्त्रा। ९ ब्राह्मणम्‌ ] आनन्दगिरिङ़तश्ासभकारिकाख्यरीकासंबलितम्‌ । १३१९ ` साधम्य सति वैधर्म्ये शक्यं पष्ट यतस्ततः ॥ साधम्थमुच्यते श्रुत्या तद्रनस्पतिमल्ययोः ॥ १३४ ॥ यथेत्यादिमन््रस्य तात्पयमाह । साधम्यं इति । अन्वयस्तपि्षतवाद्यतिरेकस्याऽऽदी पाधम्यैवचनमुचितमिलर्थः ॥ १३४ ॥ बीजाद्रनस्पतेजन्म मूलाचेहोपरभ्यते ॥ मलयस्य जन्ममूलं यत्तु ब्रत ब्राह्मणा मम ॥ १३५ ॥ यदिलयदस्तात्पयैमाह । बीजादिति ॥ १३५ ॥ रेतो मरं न वो वाच्यं जीवतस्तद्धि जायते ॥ न तस्येह रेतोऽपि विद्यते कस्यचित्कचित्‌ ॥ १३६ ॥ रेतस इति मा वोचतेलयस्याथमाह । रेत इति । उत्तरं हेतुत्वेनावतारयति । जीवत इति । तस्यार्थं व्यतिरेकद्वारा दीयति । नेति ॥ १३६६ ॥ अपि धानारुदो दक्षो बीजात्तजन्मदश्चनात्‌ ॥ मृतस्य बीजस्थानीयं न च किंचिदिरैक्ष्यते ॥ १३७ ॥ अस्तु तरिं धानदेवक्षनन्मव्ञीवतपुरष॑स्थरेतोवशादितरस्य. मृतस्य जन्मेलयाशङ्कय धानारुह इत्यादेर्थमाह । अपीति । काण्डरुहोऽपीत्यपेरथः । पपैस्मज्जगति लीने पुनस्तजन्मकारणस्य परष्त्वद्रेतस्रोऽपि कार्यमध्यपातिना न तद्धेतुता कथं वा जाय- मानपुरषापिद्धो पुरषान्तरासिद्धेलद्वतेतसो जगद्धेतुतेति मावः ॥. १३७ ॥ धानारूदो यथा दक्षः साक्षादव्यवधानतः ॥ मल्यैजन्म तथा साक्षा्तस्तद भिधीयताम्‌ ॥. १२३८ ॥ अज्ञसेत्यदेस्तात्पयमाह । धानेति ॥. १६८ ॥ यथाऽनुभूतशक्तीह बीजं क्षस्य इश्यते ॥ न च तादृङ्ृतस्यास्ति यस्मात्तस्य पुनर्भवः ॥ १२९ ॥ अनुभवानुरोधी जगद्धेतुरेष्टव्यस्तरदशो वृयेत्याशङ्कयाऽऽह ।, यथेति ॥ १३९ ॥ इष्टः काण्डरुहोऽपीह क्षस्तद्रचनेष्यते ॥ हस्तपादादितदिछननान्न मृतस्य पुनर्भवः. ॥ १४० ॥ बीनानुपठम्भेऽपि च्छिननस्य, वृक्षस्य पुनरुद्भवोऽनुमूयते तद्वन्मृतस्य विना बीज जन्म ङ न स्यादित्याशङ्कथाऽऽह । दृष्ट इति ।.दार्छन्तिकं प्रपञ्चयति 1.हस्तेति ॥१४०॥ मूलाद्वीजा क्षस्य साक्षाघदरत्समुद्धवः ॥ तदन्पृतस्य वक्तव्यं न तु पुत्रपपौत्रवत्‌ ॥ १४१ ॥ १.ख. "षस्य रे*। २ ग. “यते ॥ १३८ ॥ १३४० सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ तृतीयाध्याये धानारुह इत्यादेरथमुपसंहरति । मूलादिति । पित्रादे रेतसः सकाशात्पुत्रादिव- मृतस्य न रेतो जन्म तदधेतोरेव ्ष्टत्वादिति व्यावल्य॑माह । न स्विति ॥ १४१ ॥ समूटबीजं वेदृक्षमादहेयुस्तदोभयम्‌ ॥ मतयः सिवन्मृत्युना इक्णः कस्मान्पूखात्मरोहति ॥ १४२ ॥ ननु वृक्षस्यापि नष्टस्य कदाचिदनुत्पादो दष्टस्तथा जगतोऽपि मृतस्य पुनरुत्पाततिमा मूत्तथाच कृतं तत्कारणचिन्तयेत्याशङ्कय यत्समूटमिल्यादेरथमाह । समूरबीजमिति । वृक्षाख्यं कार्य सकारणमृत्पारितं चेन्न वृक्षस्तत्कारणं वा स्यादेवं जगदपि यदि सतका- रणं म्यग्बोधनाधितं न तर्हि भूयो मवति यदा त्ववाधितं तदा कारणमस्याऽऽवहयक- मितयथेः ॥ १४२ ॥ । मतं न जायमानोऽस्ति जातत्वादेव कारणात्‌ ॥ पृमाज्ञनिप्यमाणो वा संसारस्य प्रवाहतः ॥ १४३ ॥ जात एवेल्यस्याथमाह । मतमिति । कथं तर्हि पंसारधोसत्राऽऽह । संसार स्येति ॥ १४२ ॥ भवादरूपी संसारो दीपाधिर्वदवस्थितः ॥ न जायते जनिष्यन्वा तस्मादस्तीह कश्चन ॥ १४४ ॥ तस्य प्रवाहरूपेण सदा सत्त्वं दृष्टान्तेन स्पष्टयति । प्रवाहेति । खमभाववादं निगम- यति । नेति ॥ १४४ ॥ जात एवेत्यतोऽसाधु यदुक्तं पूरपक्षिणा ॥ जनित्वा भ्रियते सर्वो मृत्वा भूयश्च जायते ॥ १४५ ॥ श्रुतिस्थनञर्भमाह । जात इति । जायत इति पदं हेतुत्वेन व्याकुर्वनूर्वास्यातः- शन्दारथं स्फुटयति । जनित्वेति ॥ १४९ ॥ निबीजस्य च जन्मेह नाऽऽगमान्न च युक्तितः ॥ ्रूतातो जगतो मूलं यतो भूयोऽभिजायते ॥ १४६ ॥ तथाऽपि कारणं विना जन्मनारौ स्यातामिति चेन्नेत्याह । नि्ींजस्येति । चकारो नाशसमुचयार्थः । सदेव सोम्येल्यादिश्रुतेविपरीत्रुतेश्चानभिव्यक्तनामरूपकारणविषय- त्वादकारणयोश्च जन्मनाशयोरम्यवध्थतेनं खमभाववादौ युक्त इत्यर्थः । तदसंभवे फलितं वदन्को ग्वेनमित्यदेस्तात्पर्यमाह । चरूतेति । अमृषाः वनस्पतिपुरुषयोः साधम्यैमवितथं न्यवहाराङ्गमङ्गीकृतमुत्पाटिका वृक्षसंटप्ना बाह्या त्वगुक्ता वृक्षस्योत्पटो नाम तदीयत्वचः सकाशादुद्रच्छनि्यासः शकराणि शकटानि किनाटं काषठान्तसंल्रमतिमूक््मं वल्कररूप चर्मेति श्रुतिपदानामर्थो विवेचनीयः ॥ १४६ ॥ १ ख. पुनर्जनि" । ९ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाखपकारिकाख्यटीकासंवरितेम्‌। १३४१ तत्ूष्ट जगतो पलं न बिदुब्राद्यणा यतः ॥ अतां जिता हृता गावो याताः सर्वे यथायथम्‌ ॥ १४७ ॥ ततनेल्यादिभाष्यं विभजते । तदिति ॥ १४७ ॥ पृष्टं यद्याहवस्क्येन न विटु््राह्मणाश्च यत्‌ ॥ शरुत्या स्वतश्रया तन्नो ब्रह्माऽऽपिष्करियते परम्‌ ।॥ १४८ ॥ विन्ञानमिलयाद्यवतारयति । पृष्टमिति । आख्यानतो ग्युस्थितिः खातच्यम्‌ ॥१४८॥ साक्षादिल्यादिना ोक्तस्तथा सर्वान्तर यः ॥ अस्थूलोऽनणुरिलयेवमक्षरात्माऽवधारितः ॥ १४९ ॥ नेति नेतीति यथोक्त इहोपनिषदः पुमान्‌ ॥ तस्य साक्षादयं श्रुत्या निर्देशः क्रियतेऽधुना ॥ १५० ॥ तत्तात्पर्यं वृत्तमनू्य स्फुटयति । साक्षादिल्यादिनेति । यद्विधिमुखेन निषेधमुखेन चोक्तं प्रत्य्रह्म तस्य पुनरपि विथिद्धारा नि्णया्मिदं वाक्यमित्यर्थः ॥ १४९. ॥ ॥ १९० ॥ विज्ञानमिति चैतन्यं कूटस्थमभिधीयते ॥ न कारकं न धात्वर्थो नापि यत्स्याल्करियाफलम्‌ ॥ १५१ ॥ विज्ञानशब्दार्थमाह । विज्ञानमिति । कथं कूटस्थमित्युच्यते तत्राऽऽह । नेलया- दिना ॥ १९१॥ न चापि तदभावश्च नेलयस्थुखादिशाख्तः ॥ अभावस्यापि तत्साक्ष्यात्तदभावः कुतो मितेः ॥ १५२ ॥ कारकादिरूपत्वामवे तदमावत्वं भावाभावयोरन्योन्यप्रतिस्प्धित्वादित्ााङ्कयाऽऽह। न चेति । कारकादिमावं दष्टन्तयितुमपिशब्दः । मावाभावयोरन्योन्यप्रत्यनी- कत्वेन विधान्तरवैधर्य तु नास्माकं संमतमिति वक्तु चशब्दः । भावामावद्वैतनिषेषेन श्त्या ज्ञापितत्वाचचितो युक्तं कैरस्थ्यमित्यर्थः। चैतन्यस्येवाभावात्कथं कूटस्थत्वविरोषि- तविक्ञनार्थो न हि न प्रत्य संज्ञाऽस्तीति श्रुते्चैतन्यं नामास्तीत्याराङ्कयाऽऽह । अभा- पस्येति । श्रुतिस्तु मेत्रे्यां नि्णीतिति मावः ॥ १९२ ॥ ` एतावन्मात्रयायात्म्यात्कायैकारणवस्तुनः ॥ अतस्तक्वमसीत्युक्त्या तादात्म्यं प्रतिपाद्यते ॥ १५३ ॥ इतश्च कूटस्थं चेतन्यमस्मीत्याह । एतावन्मात्रेति । न हि निरधिष्ठाना कल्पनेत्य- पषदुक्तमित्याश्चयः । यद्वा सत्यपि चैतन्ये तस्य कार्थकारणयोरन्यतरत्वान्न कौटस्थ्य- मत्याशङ्य तयोप्तत्राऽऽरोपादुमयविलक्षणे तदित्याह । एतावन्मात्रेति । उक्तयुक्त्या १३४२ सुरेश्वराचार्थकृतं बरहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ तृतीयाध्याये कूटस्थचैतन्यसस्वे तत्त्वमपिवाक्यं प्रमाणयति । अत इति । यद्वाऽस्तु कूटस्थचैतन्य प्रतीचस्तु किमायातमत आह । अत इति ॥ १९३ ॥ \निर्भूताशेषदुःखौदेुत्वात्सुखमेव तत्‌ ॥ अथैष एव परमो यो वै भूमेतिशास्रतः ॥ १५४ ॥ आनन्दशब्दार्भमाह । निरपूतेति । आनन्दशब्दस्य वैषयिकसुखार्थत्वात्कथं प्रकृतं विज्ञानमेव पुखमित्याश्च कय तस्य परानन्दत्वे मानमाह । अथेति ॥ १९४ ॥ ५ विषये + (8 | न्द्ियसवन्धायसु दःखं सुखायते ॥ आद्यन्तवच्वात्तदुःखं दुःखसंस्कारजं तथा ॥ १५५ ॥ यत््वानन्दो वैपयिकं भुखमिति तत्रा ऽऽह । विषयेति । वैषयिकं सुखं ॒दुःखानुषि- द्तया दुःखत्वादाभाप्तो न मुख्यमित्युक्त्वा दुःखत्वे हेत्वन्तरमाह । आदन्तेति । तत्रैव हेत्वन्तरं समुचिनोति । दुःखेति । साधनानु्ठानङकेशो दुःखसंस्कारस्तद्धीनं ठोकिकं सुखं दुःखमेतरेलर्थः ॥ १९९ ॥ ` " 4 अव्यादृत्ताननुगतभास्वदिज्ञानमात्रतः ॥ निरविचयाद्रयत्वात्तत्साक्षाद्रद्येति शब्द्यते ॥ १५६ ॥ उक्तविरोषणे हेतूकृत्य प्रयग्बह्म विशेष्यं वक्तं ब्रह्मपदमित्याह । अब्याटरतेति । निरविचाद्वयत्वमविद्यातत्कायैदुःखपरंसरित्वाभावोपलक्षिताखण्डसमुतैकतानत्वम्‌ ॥ १ ९६॥ सावियः भतयगात्मा यो वियदोनिरुदाहूतः ॥ अन्तयौम्यादिरूपेण स एव प्रथते मृषा ॥ १५७ ॥ कथं ताह तस्य कारणादिमावस्तत्राऽऽह । साविद्य इति । यः प्र्गात्मा पूर्वो रक्षणः सोऽविदयावराजगद्ेतुर्तो वेदानतेष्वतः सोऽन्तर्यामी सर्वज्ञः सरवैशक्तिरि- त्यादिना मिथ्येवाऽऽमातील्य्थः ॥ १९७ ॥ अदृषफलसंमे्सोरैषटकर्मफलत्यजः ॥ रातेधनस्य दातुस्तद्र्येदं स्यात्परायणम्‌ ॥ १५८ रातिरित्यादेरथमाह । अदषटेति ॥ १९५८ ॥ अस्मिन्पश्ास्तरि सति क्रियातत्फटसंगतेः ॥ नियमो युक्तिमानेष कमिणागुपपयते ॥ १५९ ॥ कर्मेणः खफलदातृत्वरंभवाक्किमिति तत्फल्दातु नह्मोच्यते तत्राऽऽह । असि न्निति । अचेतनस्य कमणो नियामकत्वायोगात्सर्वजञे सर्वेश्वरे नियन्तरि कर्मिणां कम~ ९ ब्राह्मणम्‌ ] आनन्द गिरिकृतक्षाख्पकारिकाख्यदीकासंवरितम्‌। २१३४३ एवं संसरतस्तावत्परं ब्रह्म परायणम्‌ ॥ जगतशवाप्युपादानं स्वास्मानिच्यासमन्वयात्‌ ॥ १६० ॥ तिष्ठमानस्येलयादि व्याकर्तुं वृत्तं कीर्तयति । एवमिति ॥ १६० ॥ ` निविदत्सोस्तु संसारान्युनस्त्यक्तैषणस्य च ॥ तद्विदस्तिष्ठमानस्य समाप्चिः स्यात्परायणम्‌ ।॥ १६१ ॥ सोपस्कारं तदादत्ते। निविदत्सोरिति। विरक्तस्य कृतसंन्यासस्य श्रवणायम्यस्यत- सत्वं संविदानस्य तस्िजनिष्ठावतो ब्रह्म परायणं परिसमापिरिलय्थः ॥ १६१ ॥ दग्धमोहान्धकारस्य प्रत्यग्बोधाभिना यनः ॥ एेकात्म्ये वतेमानस्य ब्रह्मात्माऽस्य परायणम्‌ ॥ १६२ ॥ उक्तं प्रपञ्चयति । दग्धेति ॥ १९२ ॥ तद्विदो ब्रह्मणथेह भेदहेतोरसं भवात्‌ ॥ ब्रह्मैव ब्राह्मणः साक्नादुपचारात्परायणम्‌ । १६३ ॥ विदुषो ब्रह्मात्मता चेत्कथं परायणमभेदारित्याश ङ्कयाऽऽह । तद्विद्‌ इति । इहेति मोक्षशासखोक्तिः ॥ १६३ ॥ यत्र वा अन्यदिलयेवं यज त्वस्येतिवाक्यतः ॥ इत्युक्ल्यर्थोपरोधेन व्याचक्षीत परायणम्‌ ॥ १६४ ॥ कर्मिणां भेदेन परायणं ब्रह्म विदुषस्त्वमेदेनेत्ययुक्तमेकस्य परायणशब्दस्यार्थमेदायो- गादिव्ाशङ्कयाऽऽह । यत्रेति । अविद्यादशशायां मेदो विदयादशायां तदभावशवेति शेषः । वाक्यद्वयावगतमेदामेदानूप्रारेणोभयविषं परायणत्वं वाच्यमिति फरितिमाह । इत्यक्तीति ॥ १६४ ॥ तस्मात्तमस्विनो ब्रह्म भेदेनैव परायणम्‌ ॥ ध्वस्ताविद्यस्य चैकात्म्यात्फैवस्येन परायणम्‌ ॥ १६५॥ दविविं परायणमुपसंहरति । तस्मादिति ॥ १६९ ॥ ब्रह्मण्यानन्दश्षब्दोऽयं पयुत्त, सुखवा चकः ॥ संवेये च सुखे रोक आनन्दाख्या प्रयुज्यते ॥ १६६ ॥ चिदानन्दात्मकं ब्रह्माविचाविद्याम्यां बन्धमोक्षास्दमित्युक्तमिदानीं ब्रह्मानन्द विचारयितुकामः स्ंमतमर्थमाह । ब्रह्मणीति । नन्वानन्दश्ब्दे ब्रह्मणि भरुक्ते ब्रह्मणो पिवलितमानन्दत्वं सिध्यति मेवं तस्य वे्यत्रिषयत्वाद्रह्मणश्चवेदयत्वादितयाह । संवे चेति ॥ १६६॥ विञ्चेषणतयाऽऽनन्दशब्दो ऽन्यत्रापि दृश्यते ॥ बेदान्तेष्वत आनन्दो विचार्योऽयं भयत्रतः ॥ १६७ ॥ १३४४ सुरेश्वराचार्यकृतं बरहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये न केवरमत्रैवाऽऽनन्दशब्दो ब्रह्मविशेषणापैकत्वन श्रुतः किंतु श्रुलन्तरेऽपीलाह । विेषणतयेति । अन्यत्र तैत्तिरीयादिष्विति यावत्‌ । संप्रतिपत्तिमुक्त्वा विचारकार्य- तामाह । अत इति । वेद्यानन्दस्यवेय्रह्मविरोषणत्वश्रुतेरित्य्थः ॥ १६७ ॥ आनन्दो ब्रह्मेति तथा तैत्तिरीयश्रुतौ भुतम्‌ ॥ अथैष एव इति च तथोदरे पवक्ष्यते ॥ १६८ ॥ ुत्यन्तरेऽपि बह्मविशेषणार्पकत्वेनाऽ ऽनन्दशब्दोऽसतीत्यक्तं स्फुटयति । आनन्द- इति । आनन्दं ब्रह्मणो विद्रानित्यादिवाक्यान्तरसमुचयाथैस्तथाशब्दः । एतच्छूतिदृष्टा- न्ता्थो वा । वाक्यदोषेऽपि ब्रह्मविशेषणत्वेनाऽऽनन्दश्रुतिष््ेत्याह । अथेति । छन्दपं विसंधिकरणम्‌ ॥ १६८ ॥ भूमा तत्सुखमित्येवं छान्दोग्योपनिषद्रचः ॥ संवेदयोऽयं किंमानन्दः किंवा नेति विचायते ॥ १६९ ॥ यो वे भूमेत्याद्विवाक्यमादतते । भूमेति । आनन्दो विचार्यो ब्रह्मणीत्युक्तं तत्र विचा- रसखरूपमाह । संवेग्रोऽयमिति ॥ १६९ ॥ ब्रह्मण्यानन्दः संवेधो लोकिकानन्द्वद्यदि ॥ युक्ताः शब्दास्तदेते स्युब्रद्यण्यानन्दवाचकाः ॥ १७० ॥ उभयत्र फलं दिदश्शीयिषति । ब्रह्मणीति । अन्यथा टोक्वेदयोः शब्दार्थमेदाद- विशिष्टवाक्यार्थन्यायविरोध इति भावः । अपवेयत्वे त्वद्वैश्रुतिरविरुद्धेति द्र्ट- व्यम्‌ ॥ १७० ॥ ॥ संवेद्यानन्दरूपं तद्वाक्याचेत्परिनिधितम्‌ ॥ प्माणावगतेस्तत्र किं चिन्त्यमिति चेन्मतम्‌ ॥ १७१ ॥ विचारमािपति ! संबेवरेति । तदिति ब्रह्मक्तिः । वाक्यमुदाहृतम्‌ । तत्ेत्यानन्दो निदिद्यते ॥ १७१ ॥ नान्योन्यातिविरुद्धाथवाक्यानां तत्र दशनात्‌ ॥ अतिभरमाणविषयं ब्रह्म सर्वत्र विश्रुतम्‌ ॥ १७२ ॥ न तावन्न कार्यो विचारस्तसिन््रह्मणि मिथोऽलन्तविरुद्धाथीनां वाक्यानां दृष स्तदर्भनिर्णयाथे तस्य कार्यत्वादितयाह । नेत्यादिना । कथं त्रह्मणि विरुद्धाथैवाक्य- दृष्टिसतत्राऽऽह । अतिपरमाणेति । तद्विषयंत्वमतीत्य वर्तमानं ब्रह्म सर्शरतिषु श्रुतं वेद्यत्वं च तस्मिननानन्दशब्दाद्धातीत्य्थः ॥ १७२ ॥ यत्र त्वस्येति वचनं न दष्टरिति चापरम्‌ ॥ विदिताविदिताभ्यां तदन्यदेवेति च भ्ुतिः॥ १७३ ॥ पग. कषठ रक. व्यम ९ बराह्मणम्‌ ] आनिन्दगिरिकृतशासपकारिकाख्यटीकासंवखितम्‌ । १३४५ तदेव श्रवणं विविनक्ति । यत्रैति । अविषयत्वद्योतिनामानन्दस्य वेयत्वद्योतिनां च चतां ब्रह्मणि प्रयोगादागमविप्रतिपततेविचारकार्थतेति मावः ॥ १७६ ॥ निरानन्दं तथा केचित्कैवल्यं भरतिजानते ॥ तेषामपि निषेधार्थ करतव्याऽतो विचारणा ॥ १७४ ॥ वादिविप्रतिपततिसतत्कार्यतायां बीगान्तरमाह । निरानन्दमिति । अन्ये सानन्द्‌- मिति तथाशब्दार्थः । विप्रतिपत्तिफटमाह । तेषामिति । निरानन्दमुक्तिवादिनां निराकार्यत्वे श्रुतिविरोधषं दृष्टान्तयितुमपिदब्दः । विप्रतिपत्तेः संदायादियतःश- न्दाधैः ॥ १७४ ॥ विकल्पासंभवश्ात्र वस्तुदृत्तत्वकारणात्‌ ॥ क्रियायां स्याद्रिकल्पोऽयं न तु वस्तुन्यसंभवात्‌ ॥ १७५ ॥ विप्रतिपत्तिभ्यां कार्या विचारणेययुक्तमुदितानुरितहोमवद्विकल्पोपपत्तरियाश- ङयाऽऽह । विक्पेति । अत्रेति पुक्त्यानन्दोक्तिः । वस्तुतवेऽपि किमित्यानन्दे विकल्पो नेष्यते तत्राऽऽह । क्रियायामिति । अपतंभवो वस्तुनो म्यवस्थितत्वेन विक- स्पायोग्यत्वम्‌ ॥ १७९ ॥ वादिविप्रतिपत्तेश्च, केचिदिच्छन्ति वादिनः ॥ असंबेवं सुखं मोप ,केचिन्नेति परचक्षते ॥ १७९ ॥ विप्रतिपत्तिम्यां विवारकार्यतामापा्य तत्रैव हेत्वन्तरमाह । वादीति ॥ १७६ ॥ कर्ैन्योऽतो विचारोऽतर युक्तिमार्गेण यत्नतः ॥ सम्यद्निश्चयसिद्धर्थं पक्षयोरुभयोरपि ॥ १७७ ॥ र्वत्रापि तद्विप्रतिपत्तरुत्वात्पौनरुकत्यामित्याशङ्कय ब्रह्मण्यानन्दोऽस्ि न वेति विप्रतिपततरगतत्वादानन्दस्तस्मिन्वे्योऽवेो वेत्यनतिवृत्तत्वात्तदनुपसररेण संशये विचार- कार्यतेति मत्वाऽऽह । कर्तव्य इति । बह्मानन्दः सप्तम्यथैः । परपक्षनिराकरणं यत्नः । पूवोत्तरावुमो पक्षौ तत्न पूर्वपक्षे निश्चयम्य सम्यक्त्वमनादेयत्वमितरत्राऽऽदेय- त्वमिति विभागः ॥ १७७ ॥ संवेधानन्दकं तावद्रद्येतीहावसीयताम्‌ ॥ जक्षत्क्रीडत्रममाण इत्यादिश्रुतिवाक्यतः ॥ १७८ ॥ पप्रयोनकफटं विचारं कार्यमुकेत्वा पूर्वपक्षयति । संबे्येति । इृदेति मुक्ति. रक्ता ॥ १७८ ॥ नन्वेकत्वे विभागोऽत्र नासि कारकसंश्रयः ॥ ६ भूरिकारकसाध्या च क्रिया छोकेऽपि हश्यते ॥ १७९ ॥ १३४६ सुरेश्वराचार्यकृतं श्हदारण्यकोपनिषदडधाष्यातिकभ्‌ | वैतीयाध्याये- सिद्धान्ती शङ्कते । नन्विति । बह्यण्यद्व यत्वे सति कारकविभागाभावेऽपि वे्यत्वस्य काऽनुपपत्तिस्तत्राऽऽह । भूरीति । अपिरामिग्याप्त्यथः । चकारोऽवधारणे ॥ १७९॥ विज्ञानस्य क्रियात्वा्च न सिद्धिः कारकैषिना ॥ नातः संवे आनन्दो ब्रह्मणीहोपपयते ॥ १८० ॥ कारकमेदसराध्यत्वेऽपि क्रियाया ज्ञानस्य किमायातं वैदाह । विङ्वानस्येति । चकारो विज्ञानस्यापीत्यरथे । मुक्तो ज्ञानाप्तभवे फकितमाह । नात इति ॥ १८० ॥ नैष दोषोऽस्ति विज्ञान स्यादेवाऽऽनन्दगोचरम्‌ ॥ विज्ञानमानन्दमितिरशब्दभ्रामाण्यकारणात्‌ ॥ १८१ ॥ ्रुतिप्रमाणमभ्रिदय पूर्ववाद्याह । नेत्यादिना ॥ १८१ ॥ ननु सत्स्वपि वाक्येषु नेतदध्यवसीयते ॥ परत्यथिनि शरतेवांक्ये सद्यैकातम्यावबोधिनि ॥ १८२ ॥ अद्रये बरह्मणि श्रुतिप्रामाण्यादानन्दज्ञानमुक्तमांकषिपति। नन्विति । विन्ञानादिवाक्येषु सतपि नाऽऽनन्दविषयं ज्ञाने तेषामानन्दज्ञानैक्ये तात्पर्यादित्यथः। किंच ब्रह्मणो विषयत्वेऽस्थूढादिवाक्यविरोधः स्यादित्याह । प्रत्यथिनीति । किंच तत्त्वमादिवाक्य प्रल्यगेकरपतस्य बोधके कुतस्तस्मिन्विषयतेत्याह । सतीति ॥ १८२ ॥ मानान्तरविरोधेन न हि छोफेऽपि किचन ॥ मानं परवर्तते तस्माभनैतदध्यवसीयते ॥ १८३ ॥ किंच आद्यग्राहकयेर्भेदः प्रतयक्षस्तदमेदमात्मनि वदतस्तद्विरोषोऽतो न खरूपा- नन्दविषयं ज्ञानमित्याह । मानान्तरेति । टोकेऽपीत्यपिरमिव्याप्ौ वेदद््टन्तर्थो वा । बर्षण्यानन्दस्य सवरे्यत्वमेतदित्युच्यते ॥ १८३ ॥ व्यञ्जकत्वाञ्च मानानां सिद्धवस्तुपरयोज्यता ॥ कारकरवेऽप्यकायत्वाहुःसंभाग्यं त्वयोदितम्‌ ॥ १८४ ॥ किंच मानं बोधकं कारकं वा प्रथमं प्रत्याह । व्यञ्जकत्वाचेति । बोधकले सवोत्पत्तः प्रगेव सिद्धमविषयं विषयं वा तथेव मानं मासयेत्तथाच प्रत्यग््हञाऽऽनन्दा त्मकं ॒विषयतया न शक्यं प्रकाशयितुमविषयत्वश्ुतेस्तन्न ब्रह्मानन्द वेय इत्यथः । द्वितीयं दूषयति । कारकत्वेऽपीति । मानस्य कारकत्वे ब्रह्मतया सिद्धानन्दस्याताध्य- त्वान्न मानं ब्रह्मानन्दं कुयीदतस्द्रे्यत्वं त्वदिष्टं न सिध्यतीत्यर्थः । मानस्य कारकलत- मेवायुक्तममानत्वप्रसङ्गादित्यपिशब्दार्थः ॥ १८४ ॥ ननु सुख्यहमस्मीति विज्ञानमनुभूयते ॥ तीच्यानन्दविषयं न भवयं विरोध्यतः ॥ १८५ ॥ __. १ क्ष, तत्राऽऽह। २ स. "यक्षि । ` ~~ ------- ९ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाखपकाश्षिकाख्यटीकासंवलितिम्‌ । १३१७ पू्ववायाह । नन्विति । आनन्दस्य वे्तायाः स्वानुभवसिदधसद्वेयतवेनाध्यक्षा- दिविरोषः शङ्कनीयो न हि स्वानुभवविरोधे मानान्तरमुद्धवतीलर्थः ॥ १८९ ॥ नैतदेवं यतो मोषे विङ्गानं नोपपद्यते ॥ देषामावो हि मोक्षोऽयं करणानि न सन्लतः ॥ १८६ ॥ आनन्दो वेय ब्रह्मणीति चोदिते सिद्धान्तयति । नैतदिति । आगन्तुकमनागन्तुकं वा ज्ञानं मुक्तावानन्दं गोचरयति नाऽऽय इत्याह । यत इति । तत्राऽऽगन्तुकन्ञाना- योगे हेतुमाह । देहेति । अतो हेत्वभावात्तत्र कादाचित्कन्ञानािद्धिरिति रोषः॥१८६॥ १ ` करणाद्यनपेक्षः सत्न च विज्नानसंभवः ॥ तथा सति दारीरादे रुपादानमनर्थकम्‌ ॥ „ तथेकत्वविरोधा्न संवे्यानन्द्कं परम्‌ ॥ १८७॥ कार्यकरणयोरभविऽपि मोक्षे ब्रह्मानन्दज्ञानं जनिष्यते संसारे हि हेत्वपेकषेल्याशङ्क ा- तिप्रसङ्गन निरस्यति। करणादीति । द्वितीयं दृषयति। तथेति । यथा बह्मानन्दस्याऽ5- गन्तुकज्ञानाविषयत्वं तथेवानागन्तुकन्ञानाकिषयत्वं न हि ब्रह्म खेनैव वेदयानन्दरूपं विषयविषयिणोर्ेदादित्यथैः ॥ १८७ ॥ यद्यानन्दात्पकं ब्रह्म निलयमाटमानमात्मना ॥ तद्विज्ञानस्य निलत्वाल्लानीयान्नित्यमेव तत्‌ ॥ १८८ ॥ किच ब्रह्म वा मुक्तो वा संसारी वा॒बह्मानन्दं गोचरयेदाद्यमनुवदति । यदीति । तद्रह सदाऽऽनन्दरूपमात्माने खेनैव सवीवस्थाप्रु जानाति खन्ञानस्य सदा सत्वादि- लैः ॥ १८८ ॥ जरे जलं यथा तस्मिन्त॑सायेप्येकतां गतः ॥ सर्वं एकी भवन्तीति न पृथक्त्वेन संस्थितः ॥ १८९ ॥ तदानन्दात्मकव्रह्यविज्ञानाय मनागपि ॥: न तदेकल्वतो वेत्ति ब्रह्माऽऽनन्दं स्वकं तथा.॥ १९० ॥, युक्तोऽपि,न च संसारी, तयोरेकत्वहतुतः ॥ मुक्तो वेत्ति परानन्दमिति तस्मादचो एषा ॥. १९१ ॥ द्वितीयेऽपि मुक्तो ब्रह्मणोऽमिन्नो भिन्नो वाऽमेदपक्षमनुवदति । जट. इति । यथा ले जं प्रकष्ं न प्थगस्ति तथा पूर्वं सं्ायैपि मेकष बरह्मण्येकतां गतो पुक्तो न त्मातथक्त्वेन तदानन्दं ज्ञातु कथमपि स्थितः किंत्वभिन्नो ब्रह्मानन्दं वेत्ति परेऽव्यये सवै एकी भवन्तीति श्रुतेरित्यर्थः । तत्र ब्रह्मणः स्वानन्दविषयीकारं दूषयति । न. -----. १क. पपक्षस्यनच। २क. "यैकस्^। *\-. १० १३४८ सुरेन्बराचार्यङबं बृदारण्यकोपनिषद्धाष्यवातिकम्‌ [ तृतीयाध्याये तदिति । तद्भ् स्वहूमानन्दं न वेत्ति तेनैक्यदेक्च विषयविषयित्वानुपपत्रित्यर्ः उक्तन्यायेन मुक्तस्य ब्रह्माभिन्नस्य तदानन्दविषयीकारं निरस्यति । तथेति । तृतीयं निराह । न चैति । मुक्तसंसारिणोरैक्यानमुक्तवदितरस्यापि बरह्मतवात्कमक्विरोधान् ब्रहयानन्दवेतततेल्थः । पक्षत्रयायोगमुपसंहरति । युक्त इति । तदुक्तिः समारिनह्मणो रुपरक्षणम्‌ ॥ १८९. ॥ १९० ॥ १९१ ॥ ` ब्रह्मानन्दमथान्यः सन्वेद मुक्तो घटादिवत्‌ ॥ ब्ह्मत्वमन्यो वेदेति तदैकत्वं विरुध्यते ॥ १९२ ॥ मुक्तस्य ब्रह्मणो मेदपक्षमनुवदति । ब्रह्मेति । तत््वमादिश्रुतिविरोषेन प्रत्याह । ब्रह्म त्वमिति ॥ १९२ ॥ मत्य संह नास्तीति श्रुतिरेव निषेधति ॥ मुक्तौ विभागविज्ञानमेकत्वादेव कारणात्‌ ॥ १९३ ॥ इतश्च मोक्षे ब्रह्मानन्दस्याऽऽगन्तुकन्ञानाविषयतेलयाह । मत्येति ॥ १९३६ ॥ खीपुदष्टान्तवचनं यद्रे तदिति चापरम्‌ ॥ ्ञात्रा्संम् वक्ति कूटस्थेकत्वकारणात्‌ ॥ १९४ ॥ तत्रैव वाक्यान्तरमाह । स्रीति । तद्यथा प्रियया सिया संपरिष्वक्तो न बाह्यं किंचन वेद नाऽऽन्तरमित्यादि च्रीपुदृष्टानतवचनम्‌ । यद्र तन्न परयति पदयने ततन पर्यतीत्यादि वाक्यान्तरम्‌ । तयोरथ संक्षिपति । ज्ञात्रादीति ॥ १९४ ॥ नेति नेद्यादिभूयांसि विरुध्यन्ते वचांस्यपि ॥ कारकाद्यभ्युपगती युक्तो ब्रह्मणि केवछे ॥ १९५ ॥ ब्रह्मणि क्रियाकारकमेदाभावे हेत्वन्तरमाह । नेतीति ॥ १९९ ॥ विज्ञानानन्दयोभैक्याद सयोगविभागतः ॥ आनन्दज्ञानविषया कल्पनेयं॑इथा ` भ्रमः ॥ १९६ ॥ नन्वागन्तुकल्ञानेन मुक्तावानन्दाननुभवादुक्तश्रुयविरोधानित्यसिदधज्ञानेनेव ब्रह्मऽ त्मानन्द्‌ वेततीत्युपगमे तद्रेयत्वलाभादन्यत्र करमकर्तविरोधेऽपि सर्वज्ञे बरह्मणि तदभावा- न्नासि दौस्थ्यमत्‌ आह । विज्ञानेति । ज्ञानानन्दयोः सामानाधिकरण्यानुरोधेन बहम मेदान्मिभोऽपि तयोर्भैदायोगादानन्दं ब्रह्म जानाती्यानन्दज्ञानयोर्विषुयविषयित्वकं ल्पनान क्तो हि कनिद्धिरोधोऽन्यत्राविरोधो भवति न्‌ च सधज्ञमसन्तं सन्ते करा तीति भावः ॥ १९६ ॥ अङ्गानान्यार्थविङ्गानपसक्तायेव युल्यते ॥ वेत्ति ब्रह्म सुखमिति न तु ज्ञानधनात्मनि ॥ १९७ ॥ ___ ( क) रिग म्दिपिदव्‌) का(नः) १ ल, जतम | ९ ब्राह्मणम्‌ ] आनन्दगिरिकृतसनाख्मपकारिकाख्यरीकासंवरितप्‌। १३४९ नहमणा सवानन्दस्यवेद्यत्वे हेत्वन्तरमाह । अङ्ञानेति ॥ १९७ ॥ “अद्गानान्यार्थविङ्वानमसङ्गङ्गीङृताषपि ॥ जाख्यं जन्मादिवद्धत्वं ब्रह्मणः पराशुयाद्धुवम्‌ ॥ १९८ ॥ ब्रह्मणो ज्ञानधनस्याप्यज्ञानान्यरथज्ञाने स्तः स्प्रकाशात्मनः सथितुरप्रकाशान्यप्- कादयेोदद॑शंनात्तद्रह खानन्दं वेत्तीति नायुक्तमित्याशङ्कयाऽऽह । अङ्गानेति ॥१९८॥ तस्माद्ङ्गानमित्यादि यथावस्थितवस्तुनः ॥ वचोऽन्वाख्यायकं ग्राह्ं,न ज्ञानादिविधायकम्‌ ॥ १९९ ॥ आनन्दज्ञाने बरह्माणि विषयविषयित्वायोगश्वत्कथं विज्ञानादिवाक्यमित्याशङ्कयोप- संहरन्नाह । तस्मादिति । ज्ञानस्य विषयित्वमानन्दस्य विषयत्वं ब्रह्मणो गुणित्वमि- तरयो्ुणत्वमित्यादेम बोधकमिति ग्यावत्य॑माह । नेति ॥ १९९ ॥ ` जक्षदितयादि योक्त तच्चापि न विरूध्यते ॥ सर्वात्मकत्वाद्विदुषः स्ैतःपाणिपादवत्‌ ॥ २०० ॥ जक्षत्करीडत्नित्यादिशरतेमेषि ब्रह्मानन्दो वेय इत्युक्तमनूय परिहरति । नक्षदि- लयादीति । यथा सर्वतःपाणिपादं तत्सतोक्षिरिरोमुखमिति सर्वात्मतोच्यते तथाऽ- त्रापि विदुषः सर्वात्मताया विवाक्ितत्वादानन्दावेदयत्वमविरुद्धमित्य्थः ॥ २०० ॥ योगिदेवादिदेहेषु जक्षणायुपपरस्यते ॥ सवत्मकत्वाद्विदुषः स्याद्विपुक्तिस्तुतीरणम्‌ ॥ २०१ ॥ विदुषः स्वात्मनोऽपि कथं जक्षणादि श्रुतं निवहेदत आह । योगीति । प्रा्त- जक्षणा्नुवादफलमाह । स्यादिति ॥ २०१ ॥ मतं जक्षणवन्मुक्तौ सबीत्मत्वात्परात्मनः ॥ दुःखित्वमपि संमरापतं कुम्भीपाकादिदेहिषु ॥ २०२ ॥ विदुषः सावीत्म्येन योम्यादिषु प्राप्ननक्षणाचुवादे स्यादतिप्रसक्तिरिति शङ्कते । मतमिति ॥ २०२ ॥ ` नैवं नामादिसंभूतिपिण्डप्राणादिसंश्रय-- संपकषजनितभ्रानितिदुःखित्वाध्यस्तिहेतृतः ॥ २०३ ॥ आविद्यनामरूपरचितोपाधिद्धयसबन्धनिबन्धनमिथ्याज्ञानाधीनदुःिताध्यापतवशाद; त्मनि बन्धपरतीतेम तत्र वस्तुतो दुःसित्वं न ₹ जक्षणाद्यपि वास्तवमाविययत्यैव मुक्तिसतु- ` व नानुवादो हीनत्वापतरिति परिहरति । नैव- ॥ २०३ ॥ १ ख. “पद्येत । २ ख, “मूतपि" । ~ १३९० सुरेश्वराचार्यृतं बरहदारण्यकोपनिषद्भाष्यवा्तिकम्‌ [ तृतीयाध्याये विषयपरविभागश्च विरुद्धवचसां मिथः ॥ प्रागेवास्माभिरुक्तोऽसौ यथावदुपपत्तिभिः ॥ २०४ ॥ यत्तु विरुद्धश्रुतिदृष्टरागमार्थोऽनि्णीत इति तत्राऽऽह । विषयेति । प्रागिति मधु- ब्राह्मणोक्तिः ॥ २०४ ॥ आनन्दव्रह्मविह्ञानपदार्थेकत्वहेतुतः ॥ नीरोतखपखादिवन्नातः संसर्गो ब्रह्मणीष्यते ॥ २०५ ॥ विज्ञानादिवाक्यीयत्रह्मानन्दस्यावे्यत्वमुक्तं,केचिद्वाक्यार्थः संसर्गो विशिष्टो वेती- च्छन्तो वज्ञानादिवाक्यं नाखण्डार्थं मृष्यन्ते तान्भत्याह । आनन्देति । एतानि हि ` पदान्येकस्मिन्नेव बुभत्सिते नहप्रातिपदिकार्थे प्रकृष्टादिपदवत्पर्यवस्यन्ति तथाच रक्ष- णया संसर्गासङ्गिप्म्यग्पीहितुत्वादखण्डार्थत्वमन्यथा त्वत्ुमुत्सितनोषिनो वाक्यस्याप्रामा. , ण्यादिति मावः । अतःशब्दः पूर्वपञ्चम्या संबध्यते । संसर्मग्रहणं विरिष्टोपरक्ष- णाम्‌ ॥ २०९ ॥ म्याच्छतगुणेनात उत्तरोत्तरद्धितः ॥ कार्यकारणरूपस्य निष्ठाऽऽनन्दः परो मतः ॥ २०६ ॥ ब्रह्मानन्दस्यावेचसंविदेकरसस्य परमत्वमाह । मत्यीदिति । आनन्दस्तावत्कर्मफ- रत्वाजायते ततोऽपि रागाक्द्ारेणाऽऽनन्दान्तरं न हि वैशेषिकवद्रेदिकानां सुखादिषु विजातीयारम्मनियमस्तथाच कार्यकारणरूपस्याऽऽनन्दस्य मानुषानन्दादारम्योत्तरोत्तर- भूमिपूत्कषीदतिशयवतो ब्रह्मानन्दे सर्वमेदशुन्ये पर्यवसानात्परमोऽपो श्रुतिषु मत इयर्थः ॥ २०६ ॥ साधनादिव्यपेकषैव सुखसंविन्तिरिष्यते ॥ लौकिकी नश्वरी साऽपि दुःखसंस्कारजा तथा ॥ २०७॥ केवस्ये न तु सापेक्षा स्वसाधननिःस्पृहा ॥ आत्मेवाऽऽनन्द याथात्म्यं नातो ज्ञानादिसाधनम्‌ ॥ २०८ ॥ उक्तानन्दस्यविद्यत्वे तत्ाक्षात्कारार्थ सराघनानुष्ठानं न स्यादित्यााङ्कच धीवृत्तिरूपा ¦ लोकेकसुखसंवित्तिरेव कारकापेक्षा नाशशीला रागादिजन्या चेष्यत रेकात्म्ये तु न ¦ कारकेष्वपेक्षा तत्र सुखपंवित्तेरना्यनन्तायाः सर्वानपेक्षत्वादनुष्ठानस्य च प्रातिन्धमात्र ध्वंित्वादित्याह । साधनादीत्यादिना । साधयित्रादिसंग्रहार्थमादिपदम्‌ । दुःखं स्कारो रागादिः । मोक्षे सुखपेवित्तिरनपक्ेत्यत्र हेत्वन्तरमाह । आत्मेवेति । अती ज्ञाने सुखे वा न साधनमपक्षितम्यमित्युपपरहरति । नात इति ॥ २०७॥ २०८ ॥ ` न जडं ज्ञानरूपत्वादानन्दत्वान्न निःसुखम्‌ ॥ नान्तवद्रह्मरूपत्वादिति वाक्यप्रमाणतः ॥ २०९ ॥ ९ ब्राह्मणम्‌ ] आनन्दगिरिकृतशषाखपकारिकाख्यदीकासंवरितम्‌ । १३५१ विज्ञानादिवाक्यस्य यथोक्ता्थपरतव तस्यैकेनैव पदेन सिदधव्यर्थं॑पदान्तरमित्या ङ्कय विनज्ञानादिपदानां रक्ष्यथक्येऽपि व्याव्लयमेदाद्वत्तवोपपत्तिरिलयभिमेत्याऽऽह। न जडमिति । सिद्धमखण्डं ब्रह्मि शेषः ॥ २०९ ॥ आनन्देकस्वभावोऽस्य सुषुरेऽध्यवसीयते ॥ व्याहत्तादेषमात्रादेरनन्यानुभवात्मना ॥ २१० ॥ इति श्रीबृहदारण्यकोपनिषद्धाष्यवातिके ठृतीयाध्यायस्य नवमं ब्राह्मणम्‌ ॥ ९ ॥ ्रयोदशोव ्ेयानि पश्चमेऽस्मिन्समासतः ॥ शतानि वातिकग्रन्थे षष वक्ष्याम्यतः परम्‌ ॥ इति श्रीमत्परमहंसपरिव्रानकाचार्यश्रीसुरेश्वराचाथविरविते ब्ृहदारण्य- करोपनिषद्धाष्यवातिके ठतीयोऽध्यायः ॥ ३ ॥ उपनिषत्रमेण पञ्चमोऽध्यायः ॥ ५॥ ब्रह्मानन्दस्यवेद्यते हेत्वन्तरं वदन्त्राह्मणाथेमुपसंहरति । आनन्देति । उत्थितस्य परामशंन्मा्रदि्यावृत्तरागन्तुकज्ञानाभवेऽपि खपे सुखानुमवादनतिशयानन्दं चिदे- कतानं वस्तु धिद्धमिलयथः ॥ २१० ॥ इति श्रीबृहदारण्यकोपनिषद्धाप्यवातिकरीकायां तृतीयाध्यायस्य नवम ब्राह्मणम्‌ ॥ ९ ॥ इति श्रीमत्परमहंसपरिव्रानकाचार्यश्रीमच्छरद्धानन्दपूज्यपादरिष्यश्री- मद्धगवदानन्दज्ञानविरचितायां सुरेशरवार्तिकटीकायां शाक्लप्र- कारिकाख्यायां तृतीयोऽध्यायः ॥ ३ ॥ श्रोकानामादितः समध्यडाः--६९१० १ क. खखाभिभूमिताः शक्यः केनविद्रिताः परा । तेऽध्ययेऽस्मिन्न सन्यय सन्ति खार हिम्‌ १९८० मिताः ॥ ˆ अथ चतुर्थोऽध्यायः आनन्दं ब्रह्म विह्षानं साक्षादिलयादिरक्षणम्‌ ॥ , पञ्चमान्ते विनिणीतं जर्पन्यायेन सांमरतम्‌ ॥ १ ॥ वागादिदेवताद्रारा भुयस्तस्यैव वित्तये ॥ षष्ठ आरभ्यतेऽध्यायो वादन्यायेन यत्तः ॥ २ ॥ अस्ति प्रत्यगुपाधिवर्गविधुरं शुद्धं परं भास्वरं पू्णानन्दमपास्तमेदविभवं ब्ेति निर्ञायते । तस्मिन्नस्मि सदा निषण्णयिषणो धीक्ब्दयोनो पदे वेदान्तैरधिगम्यमानमहिमन्यात्मावबोधे मयि ॥ १ ॥ पवीध्याये सचिदानन्दं प्रत्यग्रह निधोयीध्यायान्तरमारभमाणो वृत्तमनुद्रवति । आनन्दमिति । पञ्चमान्तशब्दो बुद्धान्तादिशब्दवत्पश्चमावस्तानविषयो वा । जलप- न्यायेन चतुर ङ्गनिर्व्यजयपराजयप्रधानन्यायेनेति यावत्‌ । उत्तराध्यायतात्पर्थमाह । सांभतमिति । वागायधिष्ठा्रीष्वग्यादिदेवतापु बह्मदषटिद्ररिदर्थः । तस्यैव पाञ्चमि- कस्य ब्रह्मणः साक्षादित्यादिलक्षणस्येव्य्थः । वादन्यायेन शिष्याचार्यक्रमेण तत्वनिण- यप्रपानन्यायेनेव्य्थः । परमतनिरापेन खमतप्ताधनं यत्र: ॥ १ ॥ २ ॥ योग्यकालावबोधार्थमासांचक्र इतीरणम्‌ ॥ करप बुदध्वाऽथ तमृषिराजगाम महीपतिम्‌ ॥ ३ ॥ परपराजयमात्मविजयं च न्यायतो रब्पवतस्तत्वनिधौरण बुद्धिखास्थ्यं भवतीत्य- ध्याययोरुत्थाप्योत्यापकर्ूपं संबन्धमुक्त्वा ब्रह्मत्म्॑ञानोपदेशेन तदुपायविशेषतरुमृत्सायां तदुक्यथेमेतदिति ब्राह्मणततबन्धं भाप्योक्तमुपेत्य पदारथान््याचिख्याघुरासांचक्र इत्यस्य विवक्षितमाह । योग्येति । राजानं दर्टुकामानां तदुशियोग्यावतरज्ञापनार्थमास्याधैकाम- धिम्यो राजा दत्तवानिति वाक्ये जनको हेत्यादौ विवक्षितमिदर्थः । अयेत्यदिर्थमाह । केरपमिति । ददहनयेोग्यं कालं ज्ञातेति यावत्‌ । श्रुत्यनुकारार्थोऽथशब्दः ॥ २ ॥ पशनिच्छन्किमागास्ं प्रभरान्वा सृक्ष्मनिर्णयान्‌ ॥ वक्तु किमागतोऽसीति नृपः पप्रच्छ तं मुनिम्‌ ॥ £ ॥ हेत्यादि व्याचष्टे । पशूनिति । पा्थनिणैयफटान््शनान्मत्तः श्रुत्वा तेषाशत्तर वतुं वा त्वदागमनमित्यण्वन्तानित्यस्यार्थं उक्तः ॥ ४ ॥ ~ ~ ~ 2 =-= १क. ध. 'रूपसं* । २ ध. 'त्कङ्ञाः । २. देशतः । घ. दशेत । १५७ १३५४ सृरेश्वराचार्यङृतं बृहदारण्यकोपनिपद्धा्यवातिकम्‌ [ चतुर्थाध्याये धनार्थं ब्राह्मणा यान्ति राजानमिति युज्यते ॥ न त्वनापदि बिव्ार्थं तं यान्तीह द्विजोत्तमाः ॥ ५ ॥ केचियाज्ञवस्कयस्य योगकषमार्थं विदाथ च राजगमनमिच्छन्तः सृक्षमा्थनि्णयान्तान्प- श्नान्ज्त्वा मत्तो निधीरयितुं वा त्वदागमनमियेवमण्वन्तानिलयस्यार्थमाहस्तान्प्रलयाह । धना्थमिति । उपेयादीश्वरं चैव योगकषमार्थसिद्धय इति स्मृतेरित्यर्थः । ननु गम्यै. प्रभृतयो ब्राह्मणा राजानमपि विचार्थं गच्छन्तो दृदयन्ते नेत्याह । न विति । शा्री- यग्यवहारमूमिरिदेस्युक्ता ॥ « ॥ नान्यत्र क्षत्रियाद्विधा यत्र संभाव्यते कचित्‌ ॥ उपसीदन्ति ततैव ब्राह्मणाः क्षत्रियान्सदा ॥ ६ ॥ अनापदीतिविशेषणतात्पयैमाह । नान्यत्रेति । यत्न सत्रियादन्यत्र कचिद्पि विद्या सदेव न संभाव्यते तत्न ब्राह्मणा विद्यार्थिनः सन्तो विदुषः क्षत्रियानुपपरीद्‌- न्तीति योजना ॥ ६ ॥ याज्ञवल्क्यस्य शिष्यत्वे प्रन्थच्छायाऽपि नेष्यते ॥ जनकस्यैव शिष्यत्वे ग्रन्थच्छायोपलक्ष्यते ॥ ७ ॥ अथात्र करिश्चिदशे गुरुरपि पूनिर्जनकस्य शिष्यो भविष्यति । उक्तं चाऽऽचा- यत्वं हित्वेति, नेत्याह । या्गवलक्यस्येति । न च तस्य शिष्यत्वे योग्यत्व सर्वज्ञ त्वादिल्यपेरथः । तच्छृणवामेति श्रुतेस्तस्य शिष्यत्वे मातीत्याशङ्कयाऽऽह । जनक- स्येति । एकवचनवदूक्तिम्यां राज्ञो मुनेश्च रिष्याचार्यत्वे भासेते संभवति च।ऽऽचा- यस्यापि रशिष्यवुद्धिशोधनार्थं तं प्रति प्रश्षवाक्यमिति मावः ॥ ७ ॥ । अण्वन्तानिति शब्दोऽयं न स्यात्पशुविशेषणम्‌ ॥ उभयं तिल्यतः शेषाद्यं पृष्टमतो भवेत्‌ ॥ ८ ॥ पशूनण्वन्तानिति सरामानाधिकरण्यादण्वन्तपदस्य पञुविरोषणारपकत्वान्नात्र विक- सपधीरि्याशङ्कयाऽऽह । अण्वन्तानिति । तत्र वाक्यरोषं हेतुमाह । उभयमिति । राजवाक्ये विकल्यद्योतिवाशब्दामवेऽपि शेषान्मुनिवचनादत्र विकर्पदृष्िः परिष स्योपक्रमे शेषानिर्णयप्रधिदधेरिलर्थः । अप्वन्तशब्दस्य पशविरोषणानषकत्वे फलित माह । द्रयमिति ॥ < ॥ तद्धतुहेतुमस्य भरसिद्धर्थमथावदत्‌ ॥ इच्छाम्युभयमप्येतदित्येवं हन्यथा वदेत्‌ ॥ ९ ॥ ४ उभयमेवेत्यदेस्तात्पयैमाह । सद्धेतिति । प्रश्रवच्नं॒पशुप्रहणं च तच्छ ए १। १ ग. "टभ्यते । २ घ. "दार्थ तयो" । १ ब्राह्मणम्‌ }) आनन्दगिरिकृतश्षाखपरकारशिकाख्यटीकासंयरितम्‌ । १३५९ सयोरयथाक्रमं हेतुत्वस्य हेतुमसवस्य च प्रतिपत्यर्थमिच्छापदन्युदातेनोभयमेवेति मुनि- रुक्तवानिव्यर्थः । प्रश्नारोचनया प्रा्तमपीच्छापदं फटविदोषविवक्षया यक्तमिति- चोतनार्थोऽथशब्दः । इच्छापदप्रयोगे हेतुहेतुमक्वं तयोः सिध्यति तन्न प्राप्तं क्रिया- पदं लाज्यमित्याशङ्कयाऽऽह । इच्छामीति । ययेतदुमयमपीच्छामौत्येवं वदेत्तदा द्रयोरषीच्छाकर्मत्वेन प्राधान्याद्धेतुहेतुमद्धावो न स्याम हि गुणप्रभानत्वादते तत्सि- दविरिलरथः ॥ ९ ॥ वाग्देवताऽभ्निरत्र स्यात्तथाऽऽयतनमिन्दरियम्‌ ॥ ब्रह्माऽऽकारः प्रतिष्ठा च नामोपनिषदुच्यते ॥ १० ॥ वाम ब्रह्मत्यत्र वाक्पदा्थमाह । वागिति । वेवाऽऽयतनमित्यत्र पूर्ववदेवतां व्यावर्तयति । तथेति । आकाशः प्रति्ठत्यस्यार्थमाह । ब्रह्मेति । प्रजञतयेतदुपापीतिल- स्याथमाह । नामेति ॥ १० ॥ करणायतनान्देवान्स्वपरतिष्ठान्त्रजेसु सः ॥ प्रह्नायुपनिषतकान्यो ध्यानादेबो भवेदिह ॥ ११॥ देवो भूतेत्यदेरर्थमाह । करणेति । इहेति जीवदवस्योच्यते ॥ ११ ॥ देवतायतने चैव परतिष्ठोपनिषत्तथा ॥ षट्स्वप्येतेषु विज्ञेयमेतदे व चतुष्टयम्‌ ॥ १२ ॥ प्रथमपयीयवदुक्तरष्वपि पञ्चसु पर्यायेषु देवतादिचतुष्टयमुपास्यत्वेन ज्ञेयमित्याह । देवतेति । पर्यायषट्ऽपि तुल्यं चतुषटयमित्युपसंहरति । षट्स्विति ॥ १२॥ मातमानिति हेतूक्तिः सम्यग्बकृत्वसिद्धये ॥ सम्यक्त्वपतिपत्य्थं तथैव स्यात्परं वचः ॥ १३ ॥ मातृमानित्यदिसतातपर्यमाह । माठमानितीति । कागादित्रहमवादिनां रेलिनिप्रभ- तीनां सम्यगेव वक्तुतवमित्यस्य ज्ञापनार्थं॒मातृमानित्यादिवाकयमित्यथैः । अवदतो हीत्यादि तत्रैव हेत्वन्तरत्वेनाऽऽदत्ते । सम्यक्तेतिः ।. मित्वादीना, व्तृत्वस्येति शेषः ॥ १३॥ यस्मादबदतो लोके पुरुषार्थो न कश्चन ॥ ष्टो षा यदि वाऽद्रो वाग्बह्मातः. प्रतीयताम्‌ ॥ १४ ॥( तदाच । यस्मादिति ॥ १४॥ न चेदायतनाधुक्तमेकपाद्रहय ति तत्‌ ॥ असमस्तमिदं ब्रह्म न युक्तं समुपासितुम्‌ ॥ १५ ॥ १६. “च्छामिप' | १३५६ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषड्धाष्यवातिकम्‌ [ चतुर्थाध्याये एकपादित्यादेर्थमाह । न चेदिति । तादगपि ब्रह्मध्यानं फलमुत्पादयिप्यतीति चेन्नेत्याह । असमस्तमिति ॥ १९ ॥ स त्वं जानंशतुष्पान्मे ब्रह्म व्यारुयातुमर्दसि ॥ वागेवाऽऽयतनामिति याङ्घवल्क्योऽप्युवाच तम्‌ ॥ १६ ॥ सवे नो ब्रूहीत्यदिरथेमाह । स त्वमिति । मुनरनुप्रदशीरत्वं सर्वनाम्ना सूच्यते । वगिवेत्यायादत्ते । वागिति ॥ १६ ॥ वागेवाऽऽयतनं तस्य वागेव करणं भवेत्‌ ॥ बह्याऽऽकाशः प्रतिष्ठा स्यात्पज्गाऽस्योपनिषत्तथा ॥ १७ ॥ उक्तं तद स्मारयति । वागेवेति ॥ १७ ॥ ्रज्ञयं फं ततो भिन्ना प्रतिष्ठायतने यथा ॥ किंवाऽभिन्नेति मे ब्रहि भर्नोपनिषदं स्फुटम्‌ ॥ १८ ॥ का प्रज्ञतेति प्रशं विभजते । प्रजेति ॥ १८ ॥ स्वयमेव तु वाक्पज्ञा ब्रह्मणो न तु भिद्यते ॥ कुतः ्ात्वसंसिद्धिवा च इत्येतदुच्यते ॥ १९ ॥ वगेवेत्यदेरथमाह । स्वयमिति । वाचेतयदेस्तात्पयैमाह । कुत इति ॥ १९ ॥ यत एवमतो वाचं परं ब्रह्मेति चिन्तयेत्‌ ॥ विरादग्रहीतिरतर स्यात्साधारकरणग्रहात्‌ ॥ २० ॥ तथा देवतया सूत्रं नियन्ताऽपि बियद्िरा ॥ कारणाद्सिटं विश्वं देवतावधि भण्यते ॥ २१॥ यतो बागादुपांस्त्यत्र तस्मात्सर्वं विवक्षितम्‌ ॥ एनं भूतानि सबीणीत्युपासनफलाभेधा ॥ २२ ॥ वाग्वै सम्राडित्यादि व्याचष्टे । यत॒ इति । उक्तरीत्या कचो वेशिष्चं यस्मादृष्ं तस्मारिवय्थः । षट्स्वपि पर्यायेप्ववान्तरविभागान्तरमाह । विराडिति । एतेषु पर्यायेषु वागेवाऽऽयतनमित्यादिना करणस्याऽऽधारेण देहेन सह॒ अरहाद्विराडात्मा ग्यते स हि स्युरुकायैकरणात्मको वामे बरहयत्यादिना सूत्रात्मोच्यते स॒ हि सृकष्मोपाधिर ग्न्यादित्यादिदेवताखूष आकाराः प्रतिषठेत्यन्तयामिग्रहः स च प्रामेव प्रतिपन्न इत्यथः। इत्थं विभागे फरितमाह । कारणादीति । कोर्यकारणात्मकं सं जगदेवतामात्रतेन यस्मादुच्यते तस्मादग््यादिदेवतापु ्रहमद्या सरथ जगदुपास्यत्वेनासिन्प्रकरणे विवि न त्वेकदेशावच्छिन्नोपस्तिरिय्थैः । सर्वाणीत्यदेरभमाह । एनमिति ॥ २२ ॥२१॥२२॥ 9 ल. 'पास्याऽ्च । २ घ. यकार । ३क.घ्‌. ° सब्रह्म चक्ष त्र । १ बाह्णम्‌ ] आनन्दगिरिकृतशाल्ञपकारिकाख्यटीकासंवर्तिम्‌ । १२५७ देवो भूत्वेति देवाग्दि परथानफलकीर्तनम्‌ ॥ विद्रान्य एवमित्युक्त्या साध्यसाधनसंगतिः ॥ २३ ॥ उपापननस्य द्विविधं फठं दृष्टमदृष्टं च इष्टमुक्त्वाऽदृष्टं व्याचष्टे । देव इति । माव- नोपचयस्य देवतामावसरपादनप्तामथ्यंद्योतनार्थो हिशब्दः । य एवमित्यादेस्तात्पर्यमाह । विद्वानिति । त्ञानफलयोरुच्यत इति रोषः ॥ २३ ॥ देवो भूत्वेति जीवन्सन्भावनोपचयान्नरः ॥ वैरक्षण्यमुपास्तीनां भण्यते ब्रह्मबोधतः ॥ २४ ॥ देवो मूत्वतयादेसतात्प्यान्तरं वक्तुमक्षरा्थमनुवदति । देव इति । विवक्षितं तात्प- यमाह । वैलक्षण्यमिति । बह्मधीवदुपास्तिरनम्यस्ता न फर्वतीत्य्थः ॥ २४ ॥ तथैव वचसोक्तिः स्यादेव भूत्वेति संभवाद्‌ ॥ प्रतिवाक्यं बहूक्तेश्च षण्णामेकत्वसिद्धये ॥ २५ ॥ अत्र श्रुलयक्षरानुगुण्यमाह । तथेति । उक्ततात्परयानुपरारेण देवो भूत्वेति वचसा देवभावफरप्योक्ति्यक्ता तस्य साध्यत्वपरमवादिव्यर्थः। कथं प्रतिषयीयं देवानिति बहू- क्तरम्यादेरेकैकस्यैवोपास्यत्वदृटोरत्याशङ्कयाऽऽइ । प्रतिवाक्यमिति । पर्यायषटुसंब- द्वोपस्तैेप्ययोतनार्थं सर्वत्र बहुवचनं प्रतिपर्यायमुपास्तिमेदे देवमप्येतीति स्यदेकेको- पास्तेरनेकदेवताप्त्ययोगादतः सत्र देवानिति श्रुतेरेकपयायस्थोपासिरन्यपयीयस्थोपा- स्यभिन्ेलर्थः ॥ २९ ॥ प्रागपि बरह्मविन्नानाद्रह्मैवाभूच्था तथा ॥ देवोपासनतः पर्वं नामदेव उपासकः ॥ २६ ॥ सरैपयीयेषूपास्येक्येऽपि किमिति सता ब्रह्मधीवन्न फल्देवाशङ्कय तयोरधिकारि- दवारा वेरक्षण्यमाह । भागपरीति । मुमृशुक्ञीनासपूरवमपि ब्ऋयेवाज्ञानं तु म्यवधानमुपाप्त- क्तु प्रागुपार्दवो नामूत्तद्धावस्य साध्यत्वादित्यथः ॥ २६ ॥ भावनोपचयादेवो भुत्वा विद्रानिरैव तु ॥ देवानप्येति सोऽगन्यादीज्डरीरत्यागतः परम्‌ ॥ २७ ॥ फलद्रारऽपि वेषम्यमाह । भावनेति । जीवदवस्थायां देवभावस्तत्तादात्म्यसक्षा- त्करणं सृतेरू्वं तदप्ययस्तदैक्यमिति विवेक्तव्धम्‌ । व्यवहितफटेपासिराप्रायणादावृ- तयपकषत्वा्रहमधीनवं ्रहम वेद ब्रहैव भवतीति ज्ञानफलयोनरन्तरयारिति भावः ॥ २७॥ उत्पत्याचात्मकं कार्थ साध्यं सर्वस्य कर्मणः ॥ उपासनं च कैव यक्तशएक्तमिदं ततः ॥ २८ ॥ १२५८ सुरेश्वराचार्यङृतं शृहदारण्यकोपनिषदधाष्यवातिकम्‌ [ चतुर्थाध्याये इतश्च फल्वेषम्यं तयोरित्याह । उतपततीति । कर्मणो हि फटमुत्पतत्या्न्यतमं साध्यं च, ज्ञानस्य तद्विलक्षणं निलयसिद्धामियर्थः । स्वरूपतोऽपि वैषम्यमाह । उपा सनं चेति । मानती क्रियोपा्िर्तेवं धीरपुस्तश्चत्वादिलयथैः । मिन्नाथेविषयोपासितिेक रसविषया धीप्तद्िषयद्वाराऽपि वैषम्यमिति मत्वोक्तं वैषम्यं निगमयति । युक्त- मिति॥ २८॥ ` ब्रह्म वा दृद मित्येवं तथा ब्रह्मैव सनिति ॥ प्रागपि ब्रह्मविज्गानात्सिद्धं तादातम्यगुच्यते ॥ २९ ॥ ज्ञानात्ममागपि मुमृश्षत््ैव चेत्कि तादात्म्योक्त्येलयाराङ्कयाऽऽह । ब्रह्मेति । अतो ज्ञान दज्ञाननिवृत्तिः फलतीति शेषः ॥ २९ ॥ हस्त्युषभमिति चोक्त्या भण्यते गुरुदक्षिणा ॥ सचतां नाग्रदीदत्तां पिता म इति हेतुगीः॥ ३० ॥ हस्तीत्यादि व्याचष्टे हस्तीति । शिष्यं कताथमङृत्वा ततो दक्षिणा न ग्राह्येति पितुर्मम चाभिप्रायो न च त्वमद्यापि कृतार्थः परधीविरहादतस्त्वत्तो दक्षिणा न ग्रा त्याह । पितेति ॥ ३० ॥ नन्वनुशिष्ट एवायं पुवोक्तैरनुशासनैः ॥ पितूव्रतोपरोथोऽत्र नातः कश्चन विद्यते ॥ ३१ ॥ राजदत्तगोधनादानेऽपि पितूत्रतमङ्गो नास्तीति शङ्कते । नन्विति ॥ ३१ ॥ नाऽऽत्मविद्यातिरेकेण पितुर्वस्त्वन्तरे यतः ॥ असमातेः पुमथस्य मतं नास्यानुशासनम्‌ ॥ ३२ ॥ तच्ज्ञानादन्यत्र पुम्था्मापस्तरमादेव पुक्तिलामात्तदनुशासनं पितुर्विवषितं तनोः क्तानुशासनात्ते कृताथतेति परिहरति । नाऽऽत्मेति ॥ ६२ ॥ यस्मिञ्जञातेऽखिलं ज्ञातं कृतमाप्ं च कामितम्‌ ॥ तिलयक्षितं च स॑लयक्तं पितुस्तदनुशासनम्‌ ॥ ३१ ॥ पितुरिष्टमनुशासनमेव स्पष्टयति । यस्मि्िति ॥ ३६॥ यतो वस्त्वन्तरं नान्यदात्मनो विद्यते परम्‌ ॥ सम्यक्तञ्ज्नानमेवातस्तदन्यत्र मृषा मतिः ॥ ३४ ॥ न केवलं पितुरेवेतन्मतं कितु ममापीत्याह । यत इति । आत्मनोऽन्यदवसतु सतन परमपरं वा यतो नास््यतस्तद्धीरेव सम्यग्धीस्तदन्यत्र दृष्टिमिथ्या धीरिति ममापि मत मतस्तवाऽऽत्मन्ञानवेकस्यान्न कृताथते्ः ॥ २४. ॥ २ ब्राह्मणम्‌ ] आनन्द गिरिकृतश्ाज्ञपकाशिकाख्यदीकासंवणिषम्‌ । १२५९ आत्मङ्गानोदयायैव याडवस्क्योऽप्यतोऽबदत्‌ ॥ उपासनान्यशेषाणि तथा कमाण्यदोषतः ॥ ३५ ॥ इति श्रीबरृहदारण्यकोपनिषद्धाप्यवार्िके चतुर्थाध्यायस्य मयम षडाचारयत्राह्मणम्‌ ॥ १ ॥ ऋोकानामादितः समष्यङ्ञाः--६९४५ , तरि तदेवोपदेष्टव्यं किमित्युपासतनानि मुनिरनुमोदते तत्राऽऽह । आत्मज्ञानेति । यथा सर्वाणि कर्माणि विविदिषाश्रतेज्ञानोदयाथीनि तथेवेतान्यप्युपासनान्यतस्तान्यनुमो- दितवानिलर्थः ॥ ६९ ॥ इति श्रीबरहदारण्यकोपनिषद्धाष्यवार्विकरीकायां चतुर्थाध्यायस्य प्रथमं षडाचार्यव्राह्मणम्‌ ॥ १ ॥ अथ द्वितीयं बाह्यणम्‌ । अनुशषिष्यापि स नृपं यदा नैच्छद्धनं नृपात्‌ ॥ अननुशिष्टेतृक्लया मती राज्गस्तदाऽभवत्‌ ॥ १ ॥ पवव्राह्मणे कानिचिदुपासननानि ज्ञानसाधनान्ुक्त्व तेक्ञेयस्य ब्रह्मणो जागरादिद्वारा ज्ञानार्थं ब्राह्मणान्तरमवतारयन्नाख्यायिकातात्पर्यमाह । अतुञ्िष्येति ॥ १ ॥ यथोक्ता नानुश्षिषिेत्कीरक्तदतुशासनम्‌ ॥ संभावितानुशिष्यर्थ तं राजोपससाद ह ॥ २॥ मतिमेवानुवदति । यथोक्तेति । तथाविधबुद्धिजन्मानन्तरं राजा किं कृतवानत आह । संभादितेति । आसनविदोषादुत्थाय राजा संमावितोपदेशलामाथं मुनिमासाद्य तदीयपादयोरमिपतितवानतो जिज्ञासुना मदमानादि त्यक्त्वाऽऽचार्यतेवा का्यीऽऽचायै- बानपरुषो वेदेति शरुतेरिल्य्ैः । आचार्योपासनस्य ज्ञानारथत्वमाचार्योपासनं शौचमित्या- दिस्मृतावपि प्रपिद्धमिति वक्तु हेति निपातः ॥ २ ॥ उपासनानां सर्वेषामैकात्म्यज्ञाननिष्ठता ॥ ब्रह्मविद्याधिकारत्वादि येतद धुनोच्यते ॥ ३ ॥ आस्याथिकाततपरयमुक्त्वा ब्राह्मणार्थं संक्षिपति । उपासनानामिति । ब्व पकरणस्थोपासतीनां तद्रारा मुक्तिफरत्वं वक्तुमिद ्ाह्मणमिल्य्ः ॥ ६ ॥ कू्चादुर्थाय विधिना तं राजोपससाद ह ॥ भगवन्ननुशाधीति यथेहाभिमतं तव ॥ ४ ॥ १ क्‌. दिशता । १३६० सुरेश्वराचार्यृतं -बहदारण्यकोपानिषद्धाप्यवातिकम्‌ [ चतुरथाध्याये- ्योसतात्पर्मुक्त्वा जनको हेत्यदिरकषरार्थमाह । करर्चादिति । आसनविरोषारिति यावत्‌ । विधिना गुरूपपदनं शरुतिस्मृतिपरापिद्धमिति वक्तु निपातः । इहेति परमपुरु षार्थोक्तिः ॥ ४ ॥ यथा जिगमिषुः पान्थो रथं वा नावमेव वा ॥ आददीताऽऽप्चिसि्छर्थं गन्तव्यस्य तथैव च ॥ ५॥ यथोक्तोपनिषद्धिस्त्वं संस्छृतात्माऽसि भावितः ॥ एवं हन्दारकः पूज्य आव्यो मानुषवित्तवान्‌ ॥ ६ ॥ तथैवाधीतवेदश्च युक्तः साधनसंपदा ॥ गतिसाधनवत्वाञ्च गन्तंग्यमनुंमीयते ॥ ७ ॥ द्वयं मुमुक्षवे वाच्यं ज्ञानं तद्धेतुश्च तत्र ज्ञानहेतुस्तवास्तीति न तदुक्तिरितयमिप्रे् यथेत्यादिदृष्टान्तं व्याचष्टे । यथेति । नरस्यख्योः साधनविकल्पः । दाष्टान्तिकं व्यौकरोति । तथेति । प्रज्ञा प्रियमिल्याचयुपनिषद्धिः सदोक्तरीत्या ब्रह्मोपास्तीः कुर्बनु- पासिभिरलन्तं संस्कृतधीत्वाद्र्यविषये समाहितचेता राजेत्य्थः । एवमित्यादेरथमाह । एवमिति । उक्तोपनिषत्क इत्यस्याथैमाह । युक्त इति । आवचार्येरुक्तस्तुम्यमुपनिष- दोऽतो मक्तिफल््ञानपामभ्या ुक्ततवान्न त्वं साधनमधिकृत्य प्रष्टग्योऽघीत्यर्थः अस्तु तरि साध्यमाधरकृलय प्रश्चस्तत्रापि न तन्मात्रे सोऽस्तीत्याह । गतीति ॥ ९ ॥ ॥ ६ ॥ ७ ॥ अध्यात्मादिव्यवच्छेदान्युच्यमोन उपासनैः ॥ आविरिश्वादितो भूप यास्यसि केति भण्यताम्‌ ॥ ८ ॥ पोरिशेष्येण साध्यविशेषे प्रश्रं वदन्नित इत्यादेरथमाह । अध्यात्मेति ॥ ८ ॥ पप्रच्छ याह्ञवल्क्योऽत इतस्त्वं क गमिष्यसि ॥ सर्वस्येवाऽऽत्मभूतत्वाद्वन्तव्यं न स पश्यति ॥ ९ ॥ खयं जानन्मुनी राजानमन्ञं किमिति प्रच्छति तत्राऽऽह } प्रच्छति । गन्त्य राजा न जानाति चेत्तं प्रति व्यार्यातन्यमित्यमिप्रायोऽतःशब्दार्थः । नाहमिलदि स्तात्प्यमाह । सर्वस्येति । उक्तोपा्तिफटस्यागन्यादिभावस्य खर्ूपत्वादन्यस्य च्ञ नादिलयर्थः ॥ ९ ॥ ननक्तोपनिषद्धि्िं गन्तव्यं प्राक्मवोधितम्‌ ॥ देवो भूत्वेति वचसा तत्कस्मादिह पृच्छ्यते ॥ १० न क । १ घ. "यायक्ष' । २ ग. "नुभूय" । २ ख. व्याचष्टे । ४ क. "पि त“ । ५, ग. “मानानुपा ५ क. क्ल. 'रिकियादि' । ७ क, परिरोष्रेण। < ध, तद्राच्यपि"। २ ब्राह्मणम्‌ ] आनन्दगिरिषतशाख्भकाशिकार्यदीकासंवकितम्‌। १३६१. गन्तव्यप्रश्माक्षिपति । नन्विति । गतिरेतूनां गन्सव्यमन्तरेणापथैवस्रानद्योतनाभौ हिशब्दः ॥ १० ॥ नाहं वेदेति च नृपो जानन्नप्यव्रवीत्कयम्‌ ॥ नैष दोषो यतोऽग्ापीयाङ्ञवस्क्यो नराधिपम्‌ ॥ ११॥ प्ैभुमर्मुच्यमान उत्तरां कां गमिष्यसि ॥ देवतोपासनायेतञज्ञानोतपत््यै विवक्षितम्‌ ॥ १२ ॥ न जानामीति प्रत्युक्तिरपि न युक्ते्याह । नाहमिति । प्रश्प्रतयुक्लोरक्षेपं परि- हरति । नैष इति । आक्षेपामावे वक्ष्यमाणं हेतुमाह । यत इति । ततर प्रभाकषेषं परि- हतु प्रश्रखरूपमनुवदति । अपराप्रीदिति । उपासीनां देवमावः पतक्षात्फङं ततपूमे- वोक्तं ज्ञाने च न च तत्र प्रश्प्रतयुक्ती ज्ञानद्वारा ब्रह्मभावोऽपि तासां फरं तदिदानीं पृच्छयते मुनिनेत्यथः । कथं तासां धीद्वारा मुक्तिफल्त्वं तदाह । देवतेति । आदिपदेन शुद्धिद्वारा धीम्ाधनं कमम गृह्यते ॥ ११॥ १२॥ उपासनानि सवीणि प्रविद्याधिकारतः ॥ क्रमपुक्तिफलानीति ई गमिष्यसिगीरतः ॥ १२ ॥ प्रभोपपत्ति निगमयति । उपासनानीति ॥ १२६॥ रा्नस्तु तद विज्ञानान्नाहं वेदेति युज्यते ॥ अन्ये गतिविवक्षार्थ मुनेः पर्नं चक्षते ॥ १४॥ प्रतिवचनोपपत्तिमाह । राज्ञस्त्विति । तदविन्ञानाद्रद्यभावफटाज्ञानादिवयर्थः । इत इयदिरथं खपकषे दर्शीयेत्वा भततप्रपञ्चमतमाह । अन्य इति । जनकं प्रति बह्मप्रा्ि- मागं वक्तुमिङ़्ेः ॥ १४ ॥ साघ्ताद्रह्यविदप्येष नाऽऽत्माप्तौ गतिविष्रुपः ॥ परमातमेव गन्तव्यः परमात्मविदा ननु ॥ अथ कः संशयो येन स तेनैवं नियुज्यते ॥ १५॥ किमिति तं प्रति गतिर्भक्तम्या तस्य बह्मवित्त्वाततत्प्रा्तिमागौवगतेरपि संभवादित्या- शङ्कयाऽऽह । साक्षादिति । परोक्तं प्रशषेपमुत्थापयति । परमास्मैवेति । अथेेवं प्तीलैः । सशब्दो राजविषयः । तेनेति मुनिनेलरथः ॥ १९ ॥ गतिर्मं विदिता तस्य तां स॑ तस्मै विवक्षति ॥ एवम्थमुपोद्धातमेवं स उृतवान्मुनिः ॥ १६॥ तदीयं परिहारमाह । गतिरिति । उक्तं हि यज्ञनको वेद तैतवं॑ न तत्प्रतिपत्तौ १दख.च। ख. तत्प" । १७१ १३६२ सुरेशराचारय्तं बदारण्यकोपनिषद्धाष्यवातिकम्‌ | घतुथाष्पाये- मार्गं सत तु तदनेन परिशोध्य इति गतिर्विवकषिता चेत्सैवोच्यतां कं प्रशरनेलयाश्च- याऽऽह । एवमिति । मतिकथना्थ क गमिष्यसीत्येवं पृष्टवानित्यर्थः ॥ ११ ॥ रुतौ यद्यपि नैतस्यां श्रुयते गतिचोदना ॥ तथाऽपि गतिरेवेयमुत्तरतर स्फुटं हि तत्‌ ॥ १७॥ मार्गं वक्तुमुपोद्धातः प्रश्न हइत्ययुक्तमिन्धो हेत्यादिप्रतिवचने गलनिर्देशादित्याश- क्थाऽऽह । श्रुताविति । तैव प्च्छयमानेत्यघ्र हेतुमाह । उत्तरेति । येषा हृदया- द्वा नाडथुशवरतीत्यत्र गतिवचनस्य स्पष्टत्वादित्यर्थः ॥ १७ ॥ गतिविद्वानवैकर्यात्परमात्मविदप्यसौ ॥ न जाने ई गमिष्यामि कथं बेयत्रवीभरुषः ॥ १८ ॥ नाहमित्यादिवाक्यस्य परोक्तमथमाह । गतीति । यथाऽऽहुजोनक्नपि परमात्मानं दश्नमार्गस्य परोक्षत्वादाहेति ॥ १८ ॥ ति व्याचक्षते केचिद्धन्थमेतं महाधियः ॥ ्रुतयक्षरानुसारेण नायपर्थोऽ्र कम्यते ॥ १९॥ परपक्षमुपसंहरति । इति व्याचक्षत इति । शरुतेरनुपपत्तेवा गतिपरश्रकल्यना नाऽऽद् इत्याह । श्रुतीति । क गमिष्यसिवाक्यमत्रेति पराग्श्यते ॥ १९ ॥ ब्रह्मविच तु राद्वोऽस्य मिति नोपलभामहे ॥ न्ये नानन्तरे यस्मादात्मक्षानं समीरितम्‌ ॥ २० ॥ ब्ह्मविदरन्तन्यं ब्रह्म राजा जानात्यतस्तत््रभनानुपपत्तेगतिप्रभर इति द्वितीयमाश ङ्याऽऽह । ब्रह्मेति । पूर्वनराह्मणमेवात्र प्रमाणमियाशङ्कयाऽऽह । ग्रन्थ इति ॥२०॥ गत्यथों नापि च प्रभः क गमिष्यसिरक्षणः ॥ गन्तव्यं पृच्छ्यते यस्मान्न पिपृच्छिषिता गतिः ।२१॥ कथे श्रुलक्षरानुरोषेन गतिप्रशािद्धिवीक्यदोषात्तदुपपत्तरुक्तत्वादित्याशङ्कयाऽऽह । गलयर्थं इति । अपिचशब्दाववधारणे । उक्तमथमक्षरानुपररेण स्फोरयति । गन्तव्य. भिति॥२१॥ यत्साक्षादिप्युपक्रम्य य आत्मेत्युपसंहूतेः ॥ तदन्यस्य तदात्मत्वाट्रह्यणि स्यात्कथं गतिः ॥ २२ ॥ ब्रह्ात्मनोरेक्यं श्रुतं तद्विरोधात्तद्िषैयगत्यनुपपततेश्च न गतिप्रश्नोपपत्तिरियाह । यदिति ॥२२॥ गतिगन्तव्यगच्रादेरोतमोतात्मवतभना ॥ ब्रह्मात्मनि समाप्ततवाद्वतिः का परमात्मनि ॥ २२ ॥ _. १ क. ग. "यं चेव* । २ क, मति। ६, "षये ग" । २ ब्राह्मणम्‌ } आनन्दगिरिङृतशाङ्गपकारिकाख्यदीकासंवरितिम्‌ । १३६ बरह्मणोऽन्यच्ेदस्ति तस्य तरिं तादात्म्यं विरुद्धं स्थितस्य नष्टस्य वाऽन्यस्यान्यत्वा- योगात्तत्कथं ब्रह्मणि गत्यनुपपत्तिस्तघ्राऽऽह । गतीति ॥ २६ ॥ अब्देशा पृथिवी कृत्ला तेजोदेशं तथा जलम्‌ ॥ वायुदेशं तथा तेजो पियदेशोऽनिरोऽखिलः ॥ २४ ॥ ओतप्रोतरूपेण ब्रह्मणि सरस्य समाप यदिदं सर्वमप्लित्यादिनोक्तां स्मारयति । अ्देशेति ॥ २४ ॥ ` स्वार्थदेदः परार्थो ऽथः स्वमदश्चनवद्यतः ॥ आत्ममात्रकयाथार्म्यान्न युक्तौ स्याद्रतिस्ततः ॥ २५ ॥ मृतानामोतप्रोतमवेन नमसि पयैवसानेऽपि कथं ब्रह्मणि गल्यमावस्तत्राऽऽह । स्वार्थेति । खभरास्ये ददने दृश्यस्य द्ष्टुरविदयोत्थस्य तदतिरेकेणामाववद्यतोऽनात्मा प्रतीचि कलिितोऽतोऽधिष्ठानात्ममा्रस्येव तदूपत्वान्न नित्यमुक्ते परस्मिन्गतिरुक्त- त्यथः ॥ २९ ॥ । ब्रह्मेव सम्नवामोति ब्रह्मेति वचनं स्फुटम्‌ ॥ गन्तुगन्तव्ययोर्भेदे विरुध्येत न संशयः ॥ २६ ॥ ्रुतिविरोधा्च तस्मिन्न गतिरित्याह । ब्रह्मवेति ॥ २९ ॥ क्रियाकारकभेदे दि गतिः स्तर दृश्यते ॥ गन्तव्य आत्मनि कुतः क्रियाकारकसंभवः ॥ २७ ॥ परयग्रह्मणि गत्ययोगे हेत्वन्तरमाह । क्रियेति । टृष्टेरविगानयोतनार्थो हिशब्दः ॥ २७ ॥ नैवात्र गतिरस्तीति स्पष्टमागमश्षासनम्‌ ॥ स्ैमात्मैव ब्रह्मैव तथाच श्रुतिशासनम्‌ ॥ २८ ॥ न तस्येत्यादिना गतिनिषेधा्च न तस्मिन्गतिरित्याह । नैवेति । इदं प्रवं यदय- म्मा ब्रह्मैवेदं सषैमित्यादिशरुतिविरोधा्च न बरहयात्मनि गतिरियाह । सर्व मिति॥ २८॥ तमोमात्रातिरेकेण व्यवधानान्तरं न च ॥ यस्मादस्ति ततो युक्तो नाऽऽत्मनो गतिरिष्यते ॥ २९ ॥ किंच बर्मात्मनोरज्ञानमेव व्यवधानं तच ज्ञानादपनीयते तत्कुतोऽत्र गतिरिल्याह । तमोमात्रेति ॥ २९ ॥ अध्यात्मादिपरिच्छेदाधथोक्तोपासनाभ्रयाव्‌ ॥ विमुच्यमानः केतस्त्वं गमिष्यसि वदाऽशछु मे ॥ २० ॥ १३६४ सुरेश्वराचायैडृतं बृहदारण्यकोपनिषडाष्यवातिकम्‌ [ चतुर्थाध्याये भर्तृप्पश्चपक्षं॑निराङृत्य॒ सख्पक्षमनुवर्तयन्नित इत्यादिवाक्याथमुक्तमनुवदति । अध्यात्मादीति । निःसंदिग्धमुत्तरं श्रोतुः पुलकरमिति दशीयितुमाशुराम्दः ॥३६०॥ नादं तद्धगवन्वेद यत्र यास्याम्यतः परम्‌ ॥ देवतावत्मना नाई गन्तव्यं वेमि किंचन ॥ ३१ ॥ ्तयुक्तिमादत्ते। नाहमिति । तां व्याचष्टे । देवतेति । तदुपासिद्वारेलयथः ॥६१॥ देवतावा्निमात्रं हि त्वत्तः पराक्श्रुतवानहम्‌ ॥ उक्तोपासाफरं नातो गन्तव्यं बे किचन ॥ ३२ ॥ तदुक्तमपि कस्मान्न बुध्यते तत्राऽऽह । देवतावाप्रीति । भवता तावन्मात्रस्योः क्तत्वादिति हिशब्दार्थः । तदतिरिक्तमपि परंपरयोपासिफटं बरह्मत्वाख्यं मया विव- क्षितमिल्यादाङ्कयाऽऽह । नात इति । अमिप्रायमात्रेण विनोक्तिमतिगम्भीरं वस्तु ुर्ञानमिति भावः ॥ ६२ ॥ इत्युक्तवन्तं परलयाह तदरक््यामि ववाधुना ॥ युच्यमानोऽथ यत्र त्वं गमिष्यसि नराधिप ॥ ३३ ॥ अथेत्याय्यादत्ते । इत्युक्तवन्तमिति । राज्ञो जिज्ञाप्तानन्तयैमथगरान्दा्थः ॥ ३३ ॥ अवि्यामात्रिध्वस्तौ यतोऽनाप्तवदाप्यते ॥ गमिष्यसीत्यतो वाक्त स्वास्थ्य यातो यथा तथा ॥ ३४ ॥ गमिष्यसीव्युक्तिरयुक्ता परविषये गतेरपास्तत्वादितयाशङ्याऽऽह । अवि्ेति। तत्र रोकिकदृ्टान्तमाह । स्वास्थ्यमिति । खतः सिद्धमेव स्वास्थ्यं ज्वरादिप्रतिः द्धमोषधादिना तद्विगमे तत्प्राघ्तथत्रो व्यपदिश्यते तथा ब्रह्य नित्याप्तमपि व्यवधान विद्यानिरापासम्राप्स्यपरीति मुनिनोक्तो रानेलयर्थः ॥ ३४ ॥ , अतोऽवगतिरेवात्र गतित्वेन विवक्ष्यते ॥ ` प्रापनोऽसीति यतो ब्ञानजन्ममात्रं प्रवक्ष्यति ॥ ३५ ॥ अविदयाध्वंसाद्रह्यािश्रेत्कथं गतिशब्दप्रयोगसतत्राऽऽह । अत इति । प्रसिद्धाय गतेरयोगादिलरथः । प्रकृतं वाक्यं सप्तम्यर्थः । गतिरशब्देन ज्ञानोक्तौ वाक्यदोषमदु आहकमाहं । प्राप्न इति ॥ ३९ ॥ इन्धो नामैष पुरुषो दक्षिणेऽक्षणि यः स्थितः ॥ आदिल्यान्तगंतो देवो व्याख्यातायतनादिकः ॥ ३६ ॥ अथेत्यादिना गन्तव्योक्ति प्रतिज्ञाय तां त्रिना किमिति जागरितादयुक्तिरित्याशङकय ताद्यनेति मत्वा जारदमिमानिनं विश्वं दीयति । इन्धो नामेति । चुरेवाऽऽयतन मिव्यादिनेति शेषः ! आदिपदात्प्रति्ठोपनिषदावुक्ते ॥ १९ ॥ ५. १क.ख.ग. "गेऽक्षिणि। २ ब्राहमणम्‌ | आनन्द्गिरिङृतशषाख्पकारिकास्यटीकासंबरितप्‌ । १३६५ इध्युतेऽहनिक्गं यस्मादिन्धनामा ततः पुमान्‌ ॥ श्रुलयेह शृ्टोऽतिशयः कधिरस्यादक्षिणेऽश्रणि ॥ ३७ ॥ अङ्कं वा वीरयवदृष्ं पंसा पायेण दक्षिणम्‌ ॥ | दक्षिणाक्िग्रहस्तस्माद्धोकत्वपतिपत्तये ॥ ३८ ॥ विशवे जागरिताभिमानिनि कथमिन्धशब्दस्तत्राऽऽह । इध्यत इति । स्ूटर्थमो- कृत्वेन सदा जागरे स्पू्तेरित्ययः। दक्षिणेऽक्ष्निति विदोषे निमिततदवयमाह । श्रुत्येति । विशस्य पुरखवामिनो मोक्तृत्वं रोकरिकवत्कचिद्यक्तस्य वक्तप्य दक्षिणे चक्षुषि तद्यक्तिः श्रुत्तुभवसिद्धा, तेन तद्धोकृत्वतिद्धये विशेषोक्तिरिति फलितमाह । भोक्ततवेति ॥ ६७ ॥ ३८ ॥ दक्षिणेऽशष्णीन्धनामाऽयं पुमान्भोक्तेति यं विवुः ॥ इन्धं सन्तं तमारमानमिन्दरनाश्ना परचक्षते ॥ ३९ ॥ परलयक्षनामग्रहणं परिहृत्य परोक्षतः ॥ परोक्षनामग्रहणपरिया देवा यतस्ततः ॥ ४० ॥ तमित्यायवतारयन्नेतमित्यस्यार्थमाह । दक्षिण इति । अथ वाक्यमादाय व्याक- रोति । इन्धपिति । परोक्षप्रिया इत्यदेरथमाह । परोक्षेति । तस्मादिन्द्रना्ना प्रच- षत इति संवन्धः ॥ ३९ ॥ ४० ॥ परोक्षनामग्रहणे प्रीयन्ते देवता यतः ॥ तस्मादाचक्षते नाम पारोकषयेणैव मानवाः ॥ ४१ ॥ अत्र छोकप्रसिद्धि दिश्ब्दोपात्तामाह । परोक्षनामेति ॥ ४१ ॥ मा इ्ञासिष्टु कथं नाम नामतत्त्वं बदि्जनः ॥ परोक्षनामग्रहणं तेन देवस्य रोचते ॥ ४२॥ केनाभिप्रायेण परोक्षनामग्रहणं देवता रोचयन्ते तव्राऽऽह । मा क्ञासिषटेति ॥४२॥ प्रल्क्षनामग्रहणं प्रद्विषन्ति नगलपि ॥ भ्रेयांसोऽमुकमिश्रास्त इत्युक्तं कामयन्ति च ॥ ४२ ॥ प्रयक्षद्विष इत्यप्याथमाह । प्रत्यक्षेति । देवतावादित्यपेरथः । परोक्षनामग्रहणे च तेषामस्ति प्रीतिरित्याह । अमुकेति ॥ ४३ ॥ तस्यैवान्नपतेजीया येयं सब्येऽक्िण संस्थिता ॥ भोग्यत्वात्सा विरादुक्ता पदधोक्ता दक्षिणाकिगः ॥ ४४ ॥ अथेतदित्यदिरथमाह । तस्येति । अननपतित्वं भोक्तृत्वमत एव तद्धोक्तत्युक्तम्‌ । प्या बिराटृपदवाच्यत्े हेतुमाह । भोग्यत्वादिति ॥ ४४ ॥ १क. ख. "गेऽक्षिणि ! २ ग, परोक्षेणैव । १२६६ सृरेश्वराचा्ंृतं शृहदारण्यकोपनिषद्धाष्यवापिकम्‌ [ चतुर्थाध्याये ` एकस्यैव हि देवस्य विभागः स्थानदेवतः ॥ अश्रीषोमात्मना श्रुत्या ध्यानार्थमिह भण्यते ॥ ४५॥ इन्देन्राण्योसहिं भोक्तृमोग्ययोर्भदः स्वीकृतो नेत्याह । एकस्येति । स्थानं चकु- दैयमवस्थाद्रयं च श्थानमेदादौपाषिके भेदे प्रिद्धि वक्तु हिशब्दः । विभागोक्ति- फलमाह । अप्रीति ॥ ४९ ॥ `“ नानयोव्यैतिरेकोऽस्ि भोकृभोग्यात्मनोः चित्‌ ॥ धानगुणभावेन सर्वत्रैते व्यवस्थिते ॥ ४६ ॥ भेदो ध्यानारथश्वेत्किमिति स्त खतो न्‌ स्यादित्याशङ्कयाऽऽह । नानयोरिति। , वस्तुतो मेदामावेऽपि तत्प्रतीतिरोपाधिकमेदवह्यादित्याश्येनाऽऽह । प्रधानेति । सष. ्रत्यवस्थाद्वयमुच्यते ॥ ४६ ॥ तयोः समागमशास्मिन्दूययन्तस्ये स॒षौ मिथः ॥ संस्तुतोऽत्रेति संस्तावो हयाकाश इहोच्यते ॥ ४७ ॥ तयोरित्यादि व्याचष्टे । तयोरिति । अतश्च टदयाकाशः संस्ताव इति शोषः । कथं तस्य तत्त्वं तदाह । संस्तुत इति । मिथः संगतिं गच्छत इति यावत्‌ ॥ ४७ ॥ ऊग्र॑सो रोदहितस्यात्र पिण्डो यः सोऽ्नमेतयोः ॥ अन्नं दामेति यत्पूर्वं व्याख्यातं शिवन्धनम्‌ ॥ ४८ ॥ अथेनयोरितयादेर्थमाह । उग्र॑स इति । अग्रेति दयोक्तिः । इन्द्रेनराण्योरग्मीषे- मयोरविश्वतेनसयोरननं शिशु्राह्मणेऽप्युक्तमित्याह । अन्नमिति । तदेवाघ्रोक्तमननामिति संबन्धः ॥ ४८ ॥ मिथो नादीश्नतानद्ध तयोः प्रावरणं तथा ॥ , तनजालकमिवाऽऽमाति बहृच्छिदरत्वसाम्यतः ॥ ४९ ॥ अथेनयोरित्यादि व्याचष्टे । मिथ इति । यथोक्तमन्नं यथा तयोः स्थितिकरं तथाः बहूनादीयुक्तं तदेव परिधानस्थानीयमपि शतं चेका वेत्यादिश्ुतेरित्य्थः । रोहितपि- ण्डस्य गवाक्षवद्धाने हेतुमाह । बहति । प्रिद्धं हृदयस्य बहूच्छिद्रत्वं तस्य॒ ह गा एतस्य हृदयस्येत्यादिशरुतेरिदर्थः ॥ ४९ ॥ तयोः संचरतोमर्गो येषोर्ध्वां हदयादता ॥ जाग्रदेशा्ये द्वेया नादी स्वाख्यभूमितः ॥ ५० ॥ अथेनयेरेषेत्यादि व्याकरोति । तयोरिति । संचरणफल्यभावान्मागीवैय्यैमित्याश- ्याऽऽह । जाग्रदिति । अथेतदित्यादिना तैजसस्य व्याख्यानमितो मन्तव्यम्‌ ॥५०॥ त 1 १६. "योरेतदिया' । २ ब्राह्मणम्‌ ] आनन्दगिरिषृतवाल्ञपकारिकाख्यटीकासंवशितम्‌। १२६७ अभ्मस्य पविवेकार्यं भक्तः सीक्षम्यार्थमेव ख ॥ नादीनां परिणाहोऽथ सम्यक्शुत्येह वण्यते ॥ ५१ ॥ यथे्यदेसतातपयमाह । अभ्स्येति । विश्वतेनसयोर्रविरोषो भोक्तुः सूकषमतेत्यतदु- कत्यर्थं नाडीपरिमाणं दृष्टान्तेनाऽऽहोत्तरा श्रुतिरित्यर्थः । विश्वतेनसयोरुकत्यानन्तर्यमथ- शब्दार्थः । इहेति प्रकृतवाक्यकथनम्‌ ॥ ९१ ॥ नाख्योऽतिसृ्माः पुंसोऽस्य व्यवहारपसिद्धये ॥ सहस्रमेदसंभिकेशेकांशसमा हिताः ॥ ५२ ॥ तदक्षराणि ग्याचषटे । नाङ्य इति । व्यवहारः खम्रजाग्रद्रमनादिः । समासे हिता इति ग्याख्यौनमसमासे तासां ृक्ष्मत्वप्रभिद्यर्थो दिशब्दः ॥ ९२ ॥ नोपमेह यतस्तासां सोक्मये जगति विद्यते ॥ तस्मात्केशविभागोऽयं नाडीसौकष्म्यार्थमुच्यते ॥ ५३ ॥ केशस्यातिसोक्षम्यात्कथं सहस्रधा भेदः कथंतरामेकस्य मेदस्य नाडीसोक्षमये द्ा- न्ता तत्राऽऽह । नोपमेति । उच्यते कल्प्यत इति यावत्‌ ॥ ९३ ॥ यथा संचरणी नाडी प्रोक्तेयं देवतात्मनोः ॥ देवतानां तथाऽन्यासां नाड्यो जेयाः सहस्रशः ॥ ५४ ॥ येषेतयादिना नाडीमेकामुपक्रम्य कथं मूयस्यस्ता दषटान्तेनोच्यन्ते तत्राऽऽह । यथेति। उक्तं हि- ““एकोनर्धिडक्षाणि तथा नव शतानि च । षटूपश्चाशद्धिजानीयास्िरा धमनिसंज्ञिताः'” इति । देवतात्मनोरिनदेन्द्राण्योिश्वतैजस्योरिलेतत्‌ 1 देवतानां चक्षुरादिकरणानामि- लर्थः ॥ ९४॥ शब्दाद्यनवहाः सृष्ष्माः भरोत्रादिकरणाश्रयाः ॥ देवता देवतात्मानं तर्पयन्तीह ताः सदा ॥ ५५ ॥ नाडीनामुपयोगप्रकारमाह । शब्दादीति । ताः सूक्ष्मा नाड्यः करणाश्रिता विष- यान्भोक्तारं प्रापयन्त्यः खाश्रयकरणानि तद्वाराऽन्तःकरणं तदवच्छिन्नमात्मानं व्यवहा- मृमो प्रीणयन्तीतयरथः ॥ ९९ ॥ अतिसृष्ष्माभिरेताभिर्जग्धमन्ने समासवत्‌ ॥ देवता आक्षवत्येतद्वयाभोत्येतयथोदितम्‌ ॥ ५६ ॥ १ ग. मण्यते । २६. “व्यातम'। -& १३६८ सुरेशवराचार्यकृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये तत्र पूर्वक्तं सूकषममेतदज्नमक्ताभिनोडीमिरदेह व्याप्नुव्ययोक्ताः सेदेवता व्याभतीत्यर्थः | आखवतीत्यस्य व्याख्या व्याम्रोतीति ॥ ९१ ॥ सवौस्वेव हितास्वासु सर्वा अध्यात्मदेवताः ॥ चरन््यूप्र॑सपूणीसु भोगार्थ पुरुषस्य तु ॥ ५७ ॥ उक्ता्ररसस्य देवताग्यापित्वे ताप्तामेव मोक्तृतवं स्यादित्याशङ्कयाऽऽह । सर्वा- स्विति । हिताघरु मारीष्विति शेषः ॥ ५७ ॥ 11, ““स्वचिदामाससंब्यािः पुंभोगः सुखदुःखयोः ॥ ` सोऽप्यस्य देवतातच्रो देवताशान्नसंभ्रयाः ॥ ५८ ॥ पूसोऽिक्रियस्य कुतो मोगो यथाऽऽह--“मण्डटं तस्य मध्यस्थ आत्मा दीप इवा- चलः” इति, तत्राऽऽह । स्वेति । किंकारणो मोगो दरितस्ताऽऽह । सोऽपीति । इन्द्रियाणां कं कारणं तत्राऽऽह । देवताश्ेति ॥ ९८ ॥ अन्नं नाड्याश्रयं सृष्ष्मं तच्छलयेहोपवण्यते ॥ एताभिरित्यतो यावच्छारीरादिति चोदना ॥ ५९॥ तदाश्रयान्नस्याऽऽश्रयमाह । अन्नमिति । उक्तात्नविषयत्वेन श्रुतिं पौतयति । तदिति । तदन्नमिह तैजमे स्थितिकरमेताभिरित्यारम्य यावच्छारीरादात्मन इलन्तं वाक्यं तावतोच्यत इत्यर्थः ॥ ९९ ॥ भविविक्ततरोऽन्नांशस्त्यन्माणदेवताः ॥ परामरोति लिङ्गपाहारः स तस्येत्यभिधीयते ॥ ६० ॥ तस्मादित्यादेरथमाह । भविविक्तेति । यो यथोक्तान्नांशः स प्राणदेवताः करणा- न्यन्तःकरणं च लिङ्गाख्यं यस्मात्प्रीणयति तस्मास्य प्रविविक्ततरो भवत्याहारः ष रिङ्गात्मा तैनसस्तथेति बहुतरीहिणा रिङ्गस्याऽऽहारः स इति गम्यत इत्यर्थः॥ १६० ॥ चीयमानादितो देहाद्रसा्मनेन भौतिका्‌ ॥ प्रविविक्ततराहारो लिङ्गात्माऽयं पुरोदितात्‌ ॥ ६१ ॥ अस्माक्ष््यदेर्थमाह । चीयमानादिति । रसाघननेन तद्धेतुना तेनेति यावत्‌ ॥६१॥ रसादिः परविविक्तः स्यात्पुरीषादिव्यपेक्षया ॥ रसादेरपि सृकष्मोऽयमाहारो शिषङ्गदधिङरत्‌ ॥ ६२ ॥ । कथमन्नस्य प्रविविक्तत्वं तदाह । रसादिरिति । तथाऽपि कथं प्रविविक्त तदाह । रसादेरिति ॥ ६२ ॥ यत एवमतः पराह तिङ्क स्थू्देहतः ॥ प्रविविक्ततराहारं श्रुतिः सृक्ष्मान्नसंस्थितेः ॥ ६२ ॥ २ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाखपकारिकाख्यदीकासंवरितम्‌। १३६९ तस्य प्रविविक्तर्तरत्वे फ्तिमाह। यत इाति। अतःरान्दार्थ स्ुटयति । सूष्ष्मेति॥६३॥ यतोऽतिमूक्ष्मो लिङ्गात्मा नातोऽयं स्थूरुदेहवत्‌ ॥ देहारेहान्तरं गच्छन्केनचित्मतिहन्यते ॥ ६४ ॥ ठिङ्गस्यापि स्थूखवदेहत्वान्न सूक्ष्मता तत्कुतोऽप्य प्रविविक्ताहारैतरतेतयाशङ्कय तत्सौक्षमये गमकमाह । यत इति ॥ ६४ ॥ स्वेत्यनथकं केचिद वार्थेन विरोधतः ॥ एवाथस्योपमामन्य इवार्थे चावधारणम्‌ ॥ ६५ ॥ ्कृतवाक्यस्थमिवशान्दं उ्याख्यातुं पूर्वपक्षमाह । इवेत्नर्थकमिति । ततर मर्वपर- पश्ोक्तं पिद्धान्तमाह । एवाथस्येति। लिङ्गात्मा प्रविविक्ताहारतर एवेत्यवधा्ते तस्यो- पमामिवदाब्दार्थमाहूरिति योना । उक्तं हि--यथा खड्‌ बाह्यस्य पिण्डस्योपचयार्थमा- हारस्तथ तस्यापीलयेतस्मात्सामान्यात्प्रविविक्तादारतर वैवेति । इवैव भवतीत्यस्य खामिप्रेतममाह । इवार्थे चेति । एवेत्यवधारणमिवेत्यस्मिन्रथ द्रष्टव्यम्‌ । तथाच यथा परविविक्ताहारो विश्वस्तथाऽयमपि तैजसो न प्रतिषेक्ताहार एव किंतु प्रविविक्ताहारतर इव यथाच कारणात्मा प्रविविक्ताहारतर एव न तथा चिङ्गात्मा किंतु प्रविविक्ताहारतर सवेति दयोरिवेवशब्दयोरथः ॥ ६९ ॥ खिङ्गाहारादप्यणीयान्यतः प्राह्ञात्मनस्ततः ॥ उपमाथमिवेत्येतत्पदमत्र पयुज्यते ॥ ६६ ॥ किमिति कारणात्मवत्तेनपतस्य न प्रविविक्ताहारतरत्वमेव तत्राऽऽह । लिङ्गेति । प्राज्ञान आहार इति शेषः। ततो न िङ्गस्य प्रविविक्ताहारतरत्वमेवेत्य्थः। इवरा- न्दार्थवत्वं निगमयति । उपमाथमिति ॥ ६६॥ कदम्बपुष्पवत्सेषा देवता हृदयाश्रया ॥ बहिगैतासु नादीषु विषक्ता हृदयादपि ॥ ६७ ॥ उक्मूतरस्य सर्ैनगद्यापिं मप्रशचपरक्रिययाऽऽचक्षाणः तेषा सूक्ष्मा देवताऽन्तह- द्ये कदुम्बगोलकवद्ृदयान्नाडीषु सरमन्ताजिःखतासु विषक्तेति तद्धाप्य विभनते । कद्‌- म्बेति ॥ ९७ ॥ यथेयं देवता सवौस्तथाऽन्या अपि देवताः ॥ साधारणत्वात्सर्वासां कायस्य करणस्य च ॥ ६८ ॥ एवमेकैका देवतेतिमाप्याथमाह । यथेति । यथा ॒हदयादारम्य बहिरविप्रठताघु नादीषुसूतरौरुयदेवता विषक्तोक्ता तथा सर्वा अप्यन्या देवतास्तासु विषक्ता मवन्तीत्यथेः। =------------------> १क.घ. "तेः। २घ "्धाध्स्या"।३ध. श्राष्यादे"। १५७३ १३७० सुरेश्वराचार्यकृतं बरहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये सर्वषां कार्यकरणस्य स्राधारणत्वादितिहेतुभाप्याथमाह । साधारणत्वादिति । कर- णहाब्देन गोखकादिस्यानं देवताशब्दनेन्दरियाण्युक्तानि ॥ ६८ ॥ तत्रैकस्या यदा कार्य दष्यादि स्यादुपस्थितम्‌ ॥ गुणभावं तदा यान्ति सवौस्तां भरति देवताः ॥ ६९ ॥ सरवन्द्ियाणां सषैदेहम्यापित्वे रूपादिज्ञानं संकीर्णं स्यादित्याशङ्कय यस्या देवताया यदा यदनादि कार्यं तदा सर्वापसामितरासां तदङ्गत्वमिति भाष्यं व्याचष्टे । तत्रेति ॥ ६९ ॥ नाङ्यन्तरेष्वपि तथा सर्वासां संहतत्वतः ॥ एष एव क्रमो ज्ञेयः प्राधान्यगुणभावयोः ॥ ७० ॥ नाख्यन्तरेऽपि या यदा देवताऽपेक्ष्यते सा तदा कृत्सदेवताविमवमङ्गीकृत्योपतिष्ठत इतिभाप्या्थमाह । नाञ्यन्तरेष्विति । अनुक्तेन्धियेष्विति यावत्‌ ॥ ७० ॥ एवं च सति यावत्यो नाख्यो हृद यबन्धनाः ॥ संवर्सराश्च तावन्तस्ते प्रजापतयोऽग्रयः ॥ ७१ ॥ अध्यात्मनाडीद्वारा देवततान्यापतिमुक्त्वा डदयवन्धनतया नाडीपरसङ्गन परदेशान्तर- स्थामुपाक्ि स्मारयति । एवं चेति । हृदयवन्धनत्वेन नादीप्रसङ्गे ताखहोरात्रात्मना दृष्टासु प्रनापतिरूपाधिदब्दितेष्टकादृष्टिः काय यावन्तो नादीमेदास्तावन्तः कृत्ताः संवत्सराः प्रजापतयोऽश्नय इत्युक्तेरिलर्थः ॥ ७१.॥ प्रतिभागं समाप्तत्वात्पू्वोक्त स्येह वस्तुनः ॥ देवताऽतो यथाऽध्यात्ममधिभूतं तथैव सा ॥ ७२ ॥ अधिदैवे च विभ्वीयं द्तैकत्वेन विष्ठिता ॥ यथाऽस्य नाड्यः पुंसः स्युरध्यारमं स्वेतो गताः ॥ ७२ ॥ अधिभूतं तथाऽस्येव वायुमय्यः समन्तगाः ॥ एतस्मादेव निःसृत शरीरात्सर्वतो गताः ॥ ७४ ॥ प्रासङ्गिकीमुपा्ि ब्रह्मविद्याये स्मारयित्वा पूर्ोक्तामध्यात्मदेवताव्यापि दानत त्याधिभूताधिदेवयोरपि तव्यािमाह । मतिभागपिति। वस्तुनः सूतरस्येति शेषः । उक्त। देवताव्याप्ति निगमयति। विभ्वीति। यथाऽऽहु;ः--प्र्यवयवं कृत्स परिसमाप्ता त्तैषा यथाऽध्यात्ममेवमयिमृतमधिंदैवं चेत्यादि । तदेवं देवतायाः पर्षम्यासिमुकला नाडीनामध्यात्ममुक्तव्यातिदृष्ठन्तेनाभिभृतादावपि व्याप्तिमाह । यथेति । उक्तं हि यथाऽध्यात्मं नाञ्यः समन्ताच्छरीरर्वात्तिन्य एवमस्थेव ुरुषस्याऽऽध्यात्मिकस्याषिदिवा त्मना वक्ष्यमाणस्य प्रारणेनाङ्यो वायुमय्य इति । उत्तरां प्रपश्चयति। एतस्मादिति. १४. "्ेनाऽस्स्व'। २क.ग. "न पिष्टे" । ३ घ. "पिभूताधिदैवतात्म" जज्ञ, "णयना । २ ब्राह्मणम्‌ ] आनन्दगिरिद्तशशस्जपकारिकाख्यटीकासंवरितम्‌ । १३७१ उक्तं च--एतस्मीदेव शरीरादमिनिःखल सर्वं जगदापुयीवस्थिता इति ॥ ७२॥ ७६॥ ॥ ७४ ॥ अधिभुतात्मनैवायं नादीलक्षणवत्मना ॥ आपूर्येदं जगत्सर्व स्थित आध्यात्मिकः पुमान्‌ ॥ ७५ ॥ नाडीनां देहादहिरव्यापिः किमर्थे्याशङ्कय तद्वारा पषेघरज्ञस्य व्याप्य्थमिल्याह । अधिभूतेति ॥ ७९ ॥ नाड्य आध्यात्मिकस्येव ह्यधिदैबात्मनस्तथा ॥ विराजो रश्मयो ज्ञेयाः प्र्यंशावसितास्तथा ॥ ७६ ॥ आध्यात्मिकस्य पुंसो नाडीवदापिदैविकस्यापि नाडस्थानीयरदमीनां व्यापिमाह । नाड्य इति । युक्ता च विराजो रदमीनां सथैतो व्याधिस्तदंशादित्यरदमीनां व्याति- दशनादिति हिशब्दार्थः । प्रसेकं सर्वास व्यषटीषु वैराजरदमीनां समा्िरपि ्ञेयेत्याह । प्रलंशेति ॥ ७६ ॥ आध्यासमिकस्येव पुंसः इृत्सराऽध्यात्माधिमूतयोः ॥ अनन्ताभि्नकायेषु समाध्रदेवतार्मनः ॥ ७७ ॥ आध्यालमिकस्य पुंसो नाडीद्रारा सर्वव्याक्षिवदाधिदैविकस्यापि सा रसिमद्ररित्युप- संहरति । आध्यास्मिकस्येति । यथाऽऽहुः--यथेवाऽऽध्यात्मिकस्य प्रत्यवयवं कार्त्स्येन समाधिरेव वैराजस्याप्यात्मनः प्रलवयवमाध्यातमिकाधिमूताधिदैविके- पिति ॥ ७७ ॥ आध्यात्मिकं परिच्छेदमुक्तदशषेनवत्मेना ॥ देवतासूपसंहृत्य विराज्यपि च देवताः ॥ ७८ ॥ विराजं चोपसैहूल्य प्राणविज्ञान विग्रहे ॥ दिरण्यगभे तं चापि सवकारण आत्मनि ॥ ७९ ॥ परप्रक्रियामादेयामुकत्वा खमते विश्वायुक्ते्ीनहेतुताक्रमं दरयति । आध्यात्मिक- मिति । उक्तव्यासिद्वारा शारीरं परिच्छेदमग्न्यादिदेवतापु ताश्च किरानितं च पत्र तच्च कारणे तद्प्यदवये प्रतीच्युपसंडल्य पूणौत्मना तिष्ठदिच्थैः ॥ ७८ ॥ ७९ ॥ अध्यात्मदेवताः सवी हृदि नीत्वाऽऽत्मनस्ततः ॥ हृदयादुक्तनाडीभिः संदध्ात्सू्रहमिभिः ॥ ८० ॥ रविहृन्मध्यगं यायात्ततो र्मिभिरौृतः ॥ दिरण्यग्भमात्मानं ततस्तत्कारणं बुधः ॥. ८१ ॥ उक्तमेव प्रपञ्चयन्विश्वस्य वैश्वानरादिशब्दितस्य विराजलेजसे सूत्रातमन्युपसंहार- उक्‌ शवेमाह । २ क. ल. शे । ८ । ३ ख. “राहतः। ४ ख. “स्यैव वै" । १३७२ सुरेश्वराचार्यङृतै शृहदारण्यकोपनिषद्धाष्यवािकम्‌ [ चतु्थीध्याये- ममाह । अध्यात्मेति । चषुरादिसहितादित्यादिदेवता ढदये प्रजापतिसूपे संल ततो निर्गतनाडीभी रदिमभिश्चान्योन्यात्ममूतेः करणे रविस्थं खदयस्थं च शिङ्गभेकतव- नानुसंदध्यात्ततस्तात्पर्यवानुक्तनाडीरदिमद्वारा विवेकबुद्ध्या मण्डङटदयस्थं सू्रमातमौनं गच्छतीत्यर्थः । आत्मनो दयादिति संबन्धः । विश्वस्य तैजस्मारत्वानुसंधानानन्तरं तत्कारणमन्यङृतादिशब्दं विवेकी गच्छतीति तैजसस्य प्राज्ञे यमाह । तत इति ॥ ८० ॥ ८१ ॥ ` वैश्वानरात्तदात्मानं भाप्तस्य हदि तैजसम्‌ ॥ दिरण्यगर्भं तं चापि प्राणात्मन्युपसहरेत्‌ ॥ ८२ ॥ उक्तं कमं बुद्धिसौकयीर्थ संकषिपति । वैश्वानरादिति । तच्छब्दो वश्चानरवाची । परा्स्याध्यात्मादिपरिच्छेदो निवतैते मुमष्तोरिति रोषः । स च सूत्रस्य कारणे पडतो द्रष्टव्यः ॥ ८२ ॥ भ्राणहरब्देन चाप्यत्र कारणात्माऽभिधीयते ॥ बीजं कार्यस्य सर्वस्य पराङ्भेति निरुच्यते ॥ ८३ ॥ प्ाणालन्युपसंहारोऽज पूत्रस्योच्यते न कारणात्मनीत्याशङ्कय प्राणशब्दार्थमाह । प्राणशब्देनेति । तैजसस्य प्राज्ञे रयाङ्गीकारात्कथं कारणे तछयस्तत्राऽऽह । बीजमिति ॥ ८३ ॥ कार्याणां कारणं भुक्त्वा नान्यत्रास्त्यप्ययो यतः ॥ तस्मात्कारणसंमराप्त्या यायाङ्ञेतीलकारणम्‌ ॥ ८४ ॥ तुरीयस्य सुवर्णषनयष्ज्ञानघनस्याऽऽपेरि्त्वा्तदेवोच्यतां कृतं स्थूलपूष्षमनगदरूपवि- शवतेनसयोः प्रज्ञे लयोक्त्येयाशङ्याऽऽह । कार्याणपमिति ॥ ८४ ॥ साश्रयः करणेदहीनो ग्रस्ताध्यात्मापिदेबतः ॥ प्राणात्मा एक एवाऽऽस्ते प्रह्नानघनगिग्रहः ॥ ८९ ॥ अकार्यकारणं तुरीयं प्रास्य विदुषः स्वरूपं प्रपञ्चयति । साश्रयैरिति । प्राण्य कारणस्याऽऽत्मा सत्तास्फूतिद इति यावत्‌ । छन्दपतास्तु विसंधिमपि कविदि- च्छन्ति ॥ ८९ ॥ निर्विभागात्मनस्तस्य भाश्च पराणाः पराऽस्य ये ॥ भ्राची दिगेव संत्तास्तद वच्छेदहानतः ॥ ८६ ॥ दक्षिणा दक्षिणे पाणाः पत्य्श्चापि पश्चिमाः ॥ उदीची दिगुद श्च सर्वे सर्वा दिशस्तथा ॥ ८७ ॥ विश्वतेजप्राज्ञतुरीयाण्यक्तानि ततराऽऽय्यविव श्ुत्युक्तौ न प्राज्ञादीलयाशङ्कय तख 9 ध॒. " वेकं बुद्ध्वा म* 1 २ध. “त्मा ग । ३ क. ^तमात्मा' । २ ब्राह्मणम्‌ ] आनन्दगिरिकृतशषाज्ञपकाशिकाख्यदीकासंबरितम्‌। १२७१ प्राचीत्यायवता्यं व्याकरोति । नि्षिभागेति । अध्यात्मादिषरिच्छिन्नाः प्राणाः सर्वा दिक्षु स्थिताः प्राणशब्दाः । विदुषो हि कारणरूपस्य परिच्छेदनाशात्त्प्राण- ह्पं तत्तदिव्परत्रं संवृत्तं ताश्च चरमपयीयोक्तप्राणे मूलकारणे प्रज्ञे रीयन्ते कारणं तुरीये प्रतीचीयथः ॥ ८६ ॥ ८७ ॥ यत्साक्षिकी तमःसिद्धिस्तत्कार्यस्य च लक्ष्यते ॥ तद्धावाभावयोरात्मा न कार्यं नापि कारणम्‌ ॥ ८८ ॥ कारणस्य न प्रतीचि ठयस्तस्यैव कारणत्वात्छस्मिन्नेव सखलयायोगादिवयाश- ङ्याऽऽह । यदिति ॥ <८ ॥ तेनैव ज्ञात्मनाऽशेषं तद्ध्वान्तं ध्वान्तजं तथा ॥ जग्ध्वा निलयात्मना विद्रान्पू्णद्याऽवरिष्यते ॥ ८९ ॥ अज्ञानतजयोस्तद्धावामावयोश्च यतः सिद्धिस्तस्य प्रतीचस्द्वरक्षण्ये सिद्धे फित- माह । तेनैवेति । एतेन स एष नेति नेत्यादि व्याख्यातम्‌ ॥ ८९ ॥ एष माग उपन्यस्त रेकात्म्यज्ञानजन्मने ॥ न त्वचिरादिवत्तस्य भराप्तये गतिकल्पना ॥ ९० ॥ विश्वायुक्तिफलमुपसंहरति । एष इति । तद्रारा मोक्षायेत्यरथः । मुख्यमारम ग्याव- तैयति । न चिति ॥ ९० ॥ आत्मत्वादाप्ततस्वोऽयं न देशायन्तरायवान्‌ ॥ ्ञानं युक्त्वा ततः पराप्तौ नान्यत्किविदपेक्षते ॥ ९१ ॥ परविदोऽपि गतिरर्धिराद्या वाच्येति केचित्तथौच तदनुगुणा नाडी श्रावितेल्याश- ङ्याऽऽह । आत्मत्वादिति । विद्ानत्न विशेष्यते । तर्हि ज्ञानमपि नपेक्षितव्यमि- त्याशङ्क्य व्यवधानभङ्खार्थं तदेति विवक्षित्वाऽऽह । ज्ञानमिति ॥ ९१ ॥ भरलयाय्यैवं परात्मानं मुनिराह नराधिपम्‌ ॥ प्राप्नोऽस्यभर्यमिलयेवं भयहेतुनिनाशतः ॥ ९२ ॥ नागरादिद्रारा निरविरोषं ब्रह्म ॒ज्ञापिदमिदानीमभयमिलदेरर्थमाह । प्रलया य्ेति ॥ ९२ ॥ ` भयहेतुरविद्रैव सा च दुःस्थितसिद्धिका ॥ न परागप्यैकात्म्यविज्ञानादविचारितसिद्धिका ॥ ९३ ॥ कोऽप भयहेतुस्तत्राऽऽह । भयेति । विचामावं व्यावर्तयति । सा चेति । ज्ञाना- ध्वं दुःस्थितत्वेऽपि न प्राक्तयेति नेन्ेत्याह । प्रागषीति ॥ ९९ ॥ ` यतोऽतः प्रलयग्याथात्म्यभास्वदरिङ्गानभास्कर- - भरसतिमात्रदेवास्या ध्वस्तिरालयन्तिकी भवेत्‌ ॥ ९४ ॥ १. ठभ्यते । ३ ख. शक्ष्यते । ३ ध. "पाऽ तः । ४ क. ख. "यमात्मानं म" । १३७४ सूरेश्वराचायंङृतं बहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुथाध्याये- अविद्यायाः पदा दौस्थ्ये फष्ितमाह । यत इति ॥ ९४ ॥ ¦ प्राप्तोऽसीति च निर्देशाज्ज्ञानमेवाऽऽत्मनो गतिः ॥ ज्ञानादन्या गतिशवरस्यात्माप्स्यसीत्येव तं वदेत्‌ ॥ ९५ ॥ प्रास्ोऽपीति निर्देशस्य तात्पर्यमाह । प्राप्त इति । अधिरादिगतिपकषेऽप्यवं निदेशः स्यादिति चेत्त्राऽऽह । ज्ञानादिति । तं रानानमियेतत्‌ ॥ ९९ ॥ ज्ञानतुर्याममन्वानो दक्षिणां गुरवे वपः ॥ अभयं त्वामिति प्राह याज्ञवस्क्यं स पाथिवः ॥ ९६ ॥ स हेत्यादेरथमाह । ज्ञानेति ॥ ९६ ॥ उचिता दक्षिणेषैव योक्तेहाभयटक्षणा ॥ सम्यग्ञानाख्यदानस्य तदन्या संसृतियंतः ॥ ९७ ॥ दक्िणान्तरेषु सत्मु कथं ज्ञानयोग्यदक्षिणाभावस्तत्राऽऽह । उचितेति । इहेत्याचा- ग्रहणम्‌ । दक्षिणान्तरस्यानौचिलयमाह । तदन्येति । न हि सगुणायामपि विचयाया योम्या दक्षिणाऽसि किमु वक्तव्यमितरस्यां यचप्यस्मा इमामद्धिः परिगृहीतां धनस्य र्णा दधादेतदेव ततो भूय इति श्रुतेरिति भावः ॥ ९७ ॥ यच्चाभयं वेदयस इति प्रत्यूचिवाश्रुपः ॥ तत्तमोध्वस्तितः कार्यं नान्यदस्तीति चिङ्गयते ॥ ९८ ॥ यो न इत्यदेस्तात्पर्यमाह । यच्चेति । ज्ञानस्याज्ञानानिवृत्यतिरोकेफलं देशान्तरपर प्त्यायत्तं नास्ति तन्न गतिरिति वर्वमानापदेशात्मिद्धमिलर्थः ॥ ९८ ॥ अभयस्य परदादत्वाज्नन्ववाप्ताभयो गुरुः ॥ अभयं त्वामिति कथं राज्ञाऽऽश्ीस्तं प्रतीयेते ॥ ९९ ॥ राज्ञा प्रयुक्तामारिषमाक्षिपति । अभयस्येति ॥ ९९ ॥ इत्यस्य परिहाराकि केचिदाचक्षते बुधाः ॥ शब्दादवाप्तमभयं न तु साक्षाचकार तत्‌ ॥ १०० ॥ भर्तृप्रपश्चोक्तं॒परिहारमाह । इत्यस्येति । तामेव व्यनक्ति । रान्दा दिति ॥ १००॥ साक्षात्करणसिद्छथमतो राजाऽब्रवीन्मुनिम्‌ ॥ अभयं त्वामिति वचस्तद्छयस्याप्ाप्तमुच्यते ॥ १०१ ॥ परोकषजञानितवे गुरो राजाशीः सफटेति फलितमाह । साक्षादिति । तदपि त ्रा्षमेवाऽऽचार्यत्वात्‌ “उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तस्वदशिनः'” इति स्मृतेरिय शङ्कथाऽऽह । तद्धीति । नस्याभयं साकषादामन्यया शकत्याुशापनायोगत्‌ १ ख. "यत्त्नारित। २ ध. मकते्षीनस्या" । २ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाद्धपकाशिकाख्यदीकासंवरितम्‌। १३७५ उक्तं हि-प्राप्तमभयं याज्ञवस्क्येन नाप्राप्तं न तु साक्षात्कृतमिति । अतो राजारी- रुितेलर्थः ॥ १०१ ॥ यदि वा द्विविधो मोक्षो जीवत्येव शरीरके ॥ एकः साक्षात्ृतत्रह्या सृतेरूध्य च तयः ॥ १०२ ॥ तैरवोक्तं परिहारान्तरमाह । यदि वेति । यथाऽऽद्धिविषो मोक्षोऽस्मजनेव शरीरे प्राक्षातकृतव्रह्मा मुक्त इत्युच्यते न ब्रह्मणि रीनस्तस्य शरीरपातोत्तरकारं ब्रह्मणि टयो द्वितीयो मोक्षः स त्वारासितम्य इति ॥ १०२ ॥ एवं परिजिहीर्षन्ति न तु न्यायोक्तिसद्शी ॥ प्राप्तोऽसीति मुनेरुक्तेः परिहारो न युज्यते ॥ १०३ ॥ आत्यनिके मोक्षे साधनान्तरेणाऽऽशीवीदादिना भाग्यमिति मत्वा परोक्तं परिहा- रमुपपंहरति । एवमिति । निराकरोति । न त्विति । कथं न्यायनाह्या द्विषापरिहा- रोक्तस्तत्राऽऽह । प्राप्तोऽसीति ॥ १०३ ॥ तञ्ज्ञानमात्रमेवोक्त्वा भरा्तोऽसीति यतोऽवदत्‌ ॥ तत्साक्षात्करणाननान्य॑स्तछयो वाऽत इष्यते ॥ १०४ ॥ तथाऽपि कथं परिहारयोरन्याय्यत्वं ततराऽऽह । तज्ज्ञानेति । प्रतीचो बह्मत्वस्य स्वतः सिद्धेसञ्ज्ञानादज्ञानहानिन्यतिरेकेण बह्मप्तक्षात्कारस्तयो वा न स॑भवत्यतो नाऽऽशीवादाचुपायान्तरपिक्षा मोक्षस्यासतीत्यथः ॥ १०४ ॥ शषाब्दविज्ञानमात्रेण नाऽऽचार्यत्वे नियुज्यते ॥ श्रोजियं ब्रह्मनिष्ठं च गुरुं यायादिति श्रुतेः ॥ १०५ ॥ यत्तु मुनिना शब्दत्प्राप्तमेव पारोक्षयेणामयं ब्रह्म न सराक्षात्कृतामिति ततराऽऽह । शाब्देति । परोक्षज्ञानमात्रेणाऽऽचार्यत्वामवि श्रुतिं प्रमाणयति । श्रोत्निय- मिति॥ १०६९ ॥ अभयं बेदयसीत्येतमन चासाभात्कृते परे ॥ शाब्दमात्रपरिज्नाने राज्ञो युक्तं प्रभाषितुम्‌ ॥ १०६ ॥ इतश्च मुनिः साक्षत्कृतनरह्येवेत्याह । अभयमिति । ब्रह्म वेदयसी्यक्ते रा्ञस्ता- वतताक्षात्कारोऽवगम्यते वेदनस्यानुभवत्वात्तनैव गुरोरपि सोऽनुमीयते भगवता तस्य त्वदरित्वविरोषणादिवर्थः ॥ १०६ ॥ असाधारणधर्मोत्थं विज्ञानं वस्तुनि भमा ॥ शब्दमात्रपमोत्थं तु न मानं वस्त्वसंश्रयात्‌ ॥ १०७ ॥ | वेदयति शाब्दं परोक्षज्ञानमेव बक्षविषयं किं नोच्यते तत्राऽऽह । असाधार्‌- | [मक वत । १२७६ सुरेशवराचार्यडृतं शृहदारण्यकोपनिषद्धाष्यवार्तिकम्‌ [ चतुर्थाध्याये णेति । एवमुत्सरगेऽपि प्रस्तुते $ जातं तदाह । शब्देति । न हि परोक्षं ज्ञानं वस्त्व- नुपरति तस्य पताक्षादपरोक्षादत्यादिलक्षणत्वारिलर्थः ॥ १०७ ॥ साक्षात्छृतैकतस्वस्याप्यैकारम्यपलयं भति ॥ किं समाशङ्कयते येन तदाश्चीः संयुज्यते ॥ १०८ ॥ यत्तु देहपातोत्तरकाङं ब्रह्मणि ल्यो द्वितीयो मोक्षः स चाऽऽरंपितव्य इति तत्राऽऽह । साक्षादिति । तदाशीर््ह्यणि ख्यं प्रलाज्षीरिति यावत्‌ ॥ १०८ ॥ ज्ञानानुरूपामेवातो दक्षिणां दित्सुरत्रवीत्‌ ॥ अभयं त्वामिति नृपो यथोक्तङ्गानलिङ्गनम्‌ ॥ १०९ ॥ परपक्षासेभवमुक्त्वा पक्षमाह । ज्ञानेति । प्राप्ताभये मुनौ किमिव्येवं राजोक्तवा- नदक्षिणान्तरं तु देयं तदमावे मौनमुचितमित्याराङ्कयाऽऽह । यथोक्तेति । पूवेक्ति ब्रह्मात्मनि ममानुमवान्तं ज्ञानं जातमिति ज्ञापनायेवमुक्तवानिव्यर्थः ॥ १०९ ॥ साक्षाञज्ञानातिरेकेण नाटमन्यद्वियुक्तये ॥ यथा तथाऽसढृतपर्वमवोचाम पदे पदे ॥ ११० ॥ यत्वातयन्तिके मोक्षे साधनान्तरेणाऽऽशीरवादादिना भाग्यमिति तद्षयति । साक्षा- दिति॥ ११०॥ भवानप्यहमेवेति यदा साप्नादिनिश्चयः॥ बिदेहादि तदा विश्वं स्वत्तः कस्येति कथ्यताम्‌ ॥ १११ ॥ इमे विदेहा इत्यादेरथमाह । भवानपीति । त्वत्तोऽन्यस्येति शेषः ॥ १११ ॥ ममेव भवतोऽपीदं न ४ ॥ अभावाच त्वदन्यस्य सवमात्मेति शासनात्‌ ॥ ११२ ॥ व्यवहाररृ्ेदमुक्तं तत्त्वतस्तु नवमिति राज्ञोऽभिप्रायमाह ! ममेति । इदमा पराम्‌- हमथोन्तरमद्गीकृत्योक्तं तदेव नास्तीत्याह । अभावाञ्चेति ॥ ११२ ॥ अहं ममेलयविद्याधीः सहैतुर्नाशिता यदा ॥ पृणत्मनि तद्‌! दृ कः कस्मै किः प्रदित्यति ॥ ११३ ॥ इति श्रीबृहदारण्यकोपनिषद्धाप्यगपतिमे, चनुथोष्ययस्य द्वितीयं कूर्चत्राह्मणम्‌॥ २ ॥ ऋोकानामादितः समष्यङ्ाः--७०५८ त्वं हि मह्यमिमे विदेहा इत्यादिना दक्षिणां दित्ससि कथमिदानीमन्यथोक्तिरित्या- शङ्कयोक्तं प्रपञ्चयति । अहमिति । अतो व्यवहारदष्टमेवावष्टम्येमे विदेहा इत्यादि राज्ञो वचनमिति शेषः ॥ ११३ ॥ इति श्रीवृहदारण्यकोपनिषद्धाप्यवातिकटीकायां चतुर्थाध्यायस्य दवितीयं कू्ै्रादणम्‌ ॥२॥ १ क. ग. “रखिद्गिन । २ ग. भण्यताम्‌ । ३ ब्राह्मणम्‌ ] आनन्दगिरिकृतशषाखपरकारिकाख्यरीकासंवङितम्‌ । १३७७ ¢ अथ तृतीयं ब्राह्मणम्‌ । नामरूपादिमत्कार्य यः विष्टः स्वमोहनम्‌ ॥ जलार्कबद कृत्लत्वमापेदेऽवि्या परः ॥ १ ॥ जागरादिद्वारा राना याज्ञवलक्येनामयं परापितसतत्र किमवरिष्यते यदधेमुत्तरं रह्मणमि्याशङ्कय वृत्तं कीर्तयति । नामेति । योऽधिकरतः परः स्वाज्ञानजबुच्या्यतु- रिष्टः प्र खाविद्यया पारेच्छित्नत्वमापन्न इत्युक्तं तत्न पश्यैतीत्यादावित्यथः ॥ १ ॥ तदविद्यापनुस्यर्थं गाग्य॑कार्यादिच्छग्ना ॥ अपूर्वादिस्वभावोऽयं प्रविष्टः प्रतिपादितः ॥ २ ॥ अनुप्रवेशो तदरारेणाकारत्स्ये च जलार्कवदित्युदाहरणं तातीयमनूद्य चातुथिकमनुव- इति । तदवियेति । कारयादीत्यादिङम्देन यान्ञवर्क्यादिग्ररणम्‌ ॥ २ ॥ आगमादेवमात्मानं भरतिपाद्याथ तकंतः ॥ स एव पचमेऽप्युक्तः साक्षाजल्यैकवत्म॑ना ॥ ३ ॥ मधुकाण्डा्थमुक्त्वा मुनिकाण्डप्रवृ्तमुक्तां स्मारयति । आगमादिति । त्स्य मानानुप्राहकत्वात्तदानन्तयैमुचितमितिसूचनार्थोऽथशब्दः । तं प्रतिपादयितुं मुनिकाण्डं प्रवृत्तमिति शोषः । पाश्चमिकमर्थमनुद्रवति । स एवेति । सराक्षादिघ्यात्मा विशेष्यते । साक्षादपरोक्षादित्यादिनोक्तलक्षण इत्यर्थः ॥ ३ ॥ वादन्यायेन तस्यैव प्रतिषत्यथंमञ्चसा ॥ षष्ठे क्रमादुपन्यस्तं जाग्रदादिचतुष्टयम्‌ ॥ ॥ ष्टप्रवृत्तिमुक्तां स्मारयति } बादेति } षष्ठ प्रक्रान्ते सतीति रोषः \ अतीतनाह्मण- योरथमनुक्रामति । कमादिति । वागादिदेवताघ्ु बह्मदटिदरारा जागराचुक्ल्याऽवग- नव्यं बरहमोक्तमिल्ैः ॥ ४ ॥ इन्धतेनससोषुप्ततैयण्यव सोप्रतप्‌ \\ सभि पू एवाये इह साक्षाद्धिभाव्यते \\ ५} वृत्तमनूोत्तरनाह्मणसंबन्धमाह । इन्धेति ॥ ९ ॥ विसंबादनिरासेन सद्धावशाऽऽत्मनः पनः ॥ व्यतिरिक्तत्वशुद्धत्वस्वयंज्यःतिष्ूनियता ॥ ६ ॥ स्वतोनतिशयानन्दस्वाभाव्यैकारेम्यनिता ॥ दष्टिमात्राद्रयत्वं च तर्केण महता ऽऽत्मनः ॥ ७ ॥ १ ध. योऽविकृ" । २ ख. घ. “दयन्तीया"। १७३ १३७८ सुरेश्वराचा्यृतं इषहदारण्यकोपनिषद्धाष्यवातिकम्‌ |[ चुधीष्याये-- विभाग्यते सुविर्पष्ठं बादन्यायेन यत्नतः ॥ विद्यायाः संमदानादिविध्यथाऽऽख्यायिकाऽतर च ॥ ८ ॥ परस्यैव पुनरविभावनमनुषयोगि न च साक्षात्ते विरोषः पूैस्यानुपयोगप्रसङ्गादित्या- शङ्कयाऽऽह । विसंवादेति । पू्वमेवाऽऽत्मनः सद्धावादि साधितमपि तत्त्वनिणेयफ- छन्यायमवरम्ज्यानाधितासंकु चिततेर्केण वादिविवादन्युदासेन तात्पर्येण प्रकाश्यते तथाच यथोक्तात्मनि मुमुपूणामतिस्फुया मतिरवतरेदित्य्थः । नित्यता कूटस्थता। रेकात्म्यनि- द्यता तस्य सदासत्ता। बाह्मणतात्प्यमुक्त्वाऽऽख्यायिकातात्पर्यमाह । बिद्याया इति। आदिपदेन प्रदातृप्रदानादि गृह्यते । विधिरगोधनं विद्यास्तुतये चेति चा्ैः । अत्रेति नाष्णोक्तिः ॥ ६ ॥ ७ ॥ ८ ॥ । याह्गवस्क्योऽथ जनकं योगक्षमा्ैमभ्यगात्‌ ॥ न षदिष्ये तृपेणाहमिति बद्ध्वा व्रतं किङ ॥ ९ ॥ दवयोसतात्पर्यमुक्त्वा जनकं हेत्यायक्षराणि व्याचष्टे । याक्षवस्क्य इति । रानदश्- नयोभ्यकाटन्ञानानन्त्यमथदन्दार्थः । स्र मेने न वदिष्य इत्यस्यार्थमाह । नेलया- दिना । उक्तार्थस्य परोक्षत्व्योतनारथं किरेत्ुक्तम्‌ । वदते्मिरुपपदस्य परस्मैपदित्वा- क्किटेत्यसंतोषो वा ॥ ९ ॥ संवदिष्ये नृपेणाहमिति वा तं जगाम सः ॥ समित्यस्याभिसंबन्धादेनेनेत्येवमुच्यते ॥ १० ॥ तस्येवरथान्तरमाह । संवदिष्य इति । विकल्पस्य व्रतं बदश्वे्यनेन संबन्धः । दविती- यन्याख्या न वाक्यानुप्तारिणीत्याङ्कयाऽऽह । समित्यस्येति । अभिस्ंबन्धात्ियाप- देनेति शेषः ॥ १० ॥ अविवक्ुरपि श्राह यत्पृष्टं जनकेन सः ॥ तत्र हेत्वभिधानार्थं वरदानं श्रुतिर्जगौ ॥ ११ ॥ नन्वाये व्याख्यान मुनी राज्ञा यद्यलृष्टं तत्तद्रक्तीत्ययुक्तं त्रतमङ्गप्रसङ्गादिलयाश- कयाय हेत्यादेसतात्पर्यमाह । अविवक्षुरिति । न हि कामप्रश्राख्यं वरं प्राप्य पृष्टवति राजनि मुनेदत्तवरस्य तूष्णींभावः संभवति मिथ्यावादित्वापततेरतो तरतमङ्गमपि पत्यप॑र- क्षणार्थं न गणयति ऋतायन्नितिश्रुतेरिति मावः ॥ ११ ॥ एनेन संवदिष्येऽ्मिति व्याख्यायते यदा ॥ तदाऽऽख्यायिकया हतुस्तयोः संवाद ईष्यते ॥ १२ ॥ द्वितीयेऽपि व्याख्याने हेतुमाह । एनेनेति । अभ्भिरोत्रे जनकस्य शेतकैतुसोमशु =-= प वि -------- १क. दतेन" । २१. ^तिसक'। ३ ख. उच्यते। ६ क्मणम्‌ ] आनन्दगिरिङृवशषाञ्ञपकाशिकास्यदीकासंबितम्‌ । १३७९ ष्मम्यामिव याज्ञवल्क्येन जनको ह वैदेहो बाह्मणेषीवथद्धिः समानगामेत्यायाख्या- यिकया संवादो वृत्तसत्र च मुनी राज्ञोऽभ्निहोविज्ञानातिदयं दष तुष्टो वरं ददौ प्त च कामप्रश्नमेव कृतवानित्युक्तं तथाच संवादिष्ये राज्ञेति पंकटप्य तं गतवानिति व्यार्याने कामपरभवरदानाख्यो हेतुरित्यर्थः ॥ १२ ॥ राजैब पूरब पभच्छेत्येतस्माद्भम्यते शुभा ॥ लिङ्गा्ास्योत्तरा पूवा न साध्वीत्यपमाणतः ॥ १२३ ॥ कतरत्तहिं व्याख्यानमदेयं तदाह । राजेति । तं हेल्यादिवाक्यात्कामप्रश्रवरराभो रज्ञो विज्ञायते न हि तं विना तूष्णीभूतं मुनिमैनमिप्रायज्ञो राजा प्रष्टुमीष्टे तत्सामथ्या- लिङ्गाहितीया व्याख्या साध्वी नाऽऽयेति गम्यते तत्र मानामावादित्य्थः ॥ १३ ॥ न वदिष्येऽहमितयत्न वते हेतुनं वीक्ष्यते ॥ यतोऽसंतोषतस्तस्मारछृता व्याख्योत्तरा शुभा ॥ १४ ॥ तं प्रापयति । नेत्यादिना । न रि राक्ति कामप्रश्रं दत्तवतो न संवदिष्ये तेनेति, पंकस्पोऽवकर्पतेऽनाप्तत्वापत्तेसस्मादादयम्याख्याने मानाभावादनुपपत्तेश्च द्वितीयमे- वाऽऽदरणीयं संवादावृत्तेरेनेनेतिच्छेदशषिद्धेरिदर्थः ॥ १४ ॥ नाप्राप्षीत्त्र यद्राजा वरदानादनन्तरम्‌ ॥ परश्रानुक्तिर्विरुदत्वाद्वि्यायाः कमभि: सह ॥ १५ ॥ नन्वभिहोत्रप्रकरणे कामप्ररो वरो दत्तशेत्किमिति ततरैवाऽऽत्मयाथात्म्यप्रश्षप्रति- वचने नासूचिषातां तत्राऽऽह । नाप्रा्ीदिति । तच्राच्चिहोत्रप्रकरणे वरदानानन्तरं राजा न रष्टवानात्मयाथात्म्यं मुनिश्च न प्रत्युक्तवानिति यत्सा प्रभानुक्तिः कर्मभिः द्याया विहद्धत्वादिति योजना ॥ १९ ॥ ` स्वोत्पत्तावेव विद्येयं हत्वन्तरमपेश्षते ॥ परत्यगात्मतमोध्वस्तौ नासावन्यदपेक्षते ॥ १६ ॥ ननु सर्वीपेक्षाधिकरणन्यायेन विद्या कर्माण्यपेक्षते तत्कथं तैविरुष्येतफिं तस्याः खेत्पत्तौ तदपेक्षा खफठे वेति विकर्प्याऽऽदयमङ्गो करोति । स्वोत्पत्ताविति । अत, एव चाभरीन्धनाद्नपेकषेति न्यायेन द्वितीयं दूषयति + परत्यगात्मेति ॥ १६ ॥ स्वरूपलाभमात्रेण यतोऽविधां निहन्यतः ॥ प्योगमापि वियेयं नोपरुष्यति दात्रवत्‌ ॥ १७ ॥ ततर हेतुः । स्व्पेति । कर्मविरोधं विद्याया निगमयति । अत इति । उत्पन्ना पा कमपि व्यवहारं नानुप्तरतीलत्र वैधर्म्बृष्ट न्तो दात्रवदिति । तद्धि आतमपि खवने. रयोगमकषते न तथा विचेलर्थः ॥ १७ ॥ १ क. पुवैः।२ल्ञ. "मि । १९० पुर्पर्‌। प्‌(चडङप द६द्।९५५१।५।नकस्द(त्तन्‌ा तकन्‌ ( ततुचाच्वाव व्यवहतुमशक्तोऽयं देहो शृतिपष्टवरस्वयम्‌ ॥ परतश्रग्यवहतिः स्वतोजाख्यस्वभावतः ॥ १८ ॥ कप्रकरणे विदयाप्रश्रत्युक्योरयोभ्यतामुक्त्वा याज्ञवस्क्येत्यादिप्र्ं वक्तं भूमिकां करोति । व्यवहृतमिति । देहः खतो न ॒व्यवहारक्षमोऽचेतनत्वान्मृतिण्डवदिलयर्भः । किंचायं पराधीनव्यवहारवाञ्ञउत्वाद्रथादिवदिल्याह । परपत्रेति ॥ १८ ॥ पृथिव्या्यध्यवस्यायं स्वय॑ज्योतिरनुग्रहात्‌ ॥ कमीऽऽसनादि कुरुते तस्माज्च फलसंगतिः ॥ १९ ॥ देहस्याचेतनत्वमापिद्धं प्रथिव्यादिनिश्वयद्वारा ग्यवहरतत्वदृ्टेरित्याङ्कघाऽऽह । पृथिव्यादीति । पुखादिफल्वच्वेन तचेतन्यमाशङ्कयाऽऽह । तस्मा्ेति । स्वयंज्योति- रनुप्रहादेवेलर्थः ॥ १९ ॥ यत एवमतोऽप्राक्षीधाङ्ञवल्क्यं नराधिपः ॥ किंञ्योतिरयमियेवं पत्यग्ज्योतिबभुत्सया ॥ २० ॥ प्रयग्ज्योतिर्बलदेव देहस्य क्म तत्फलं चेत्येवं संभाव्य राजा तजिज्ञास्या पृष्ट वानिति प्रश्नमुत्थापयति । यत इति ॥ २०॥ करणानि च देहश्च पुरुषोऽत्र विवक्षितः ॥ आसनादिक्रियाकारी पीरकषेत्रादि कमं च ॥ २१॥ तत्र पुरुषदान्दार्भमाह । करणानीति । कार्यकरणसंघातस्य पुंसो ज्योतिरेक्षा- माह । आसनादीति। तत्तदर्थापिक्षयैव तत्तक्कियाधिद्धौ कृतं ज्योतिषेत्याशङ्कयाऽऽह। पीठेति । आसनगमनादिक्रियायाः कर्मं कारकं षीरक्षेत्रारि तच जाज्याज्ज्योतिरपेक्षः मिति न तन्मा्रात्छियेत्यैः ॥ २१॥ ङि स्वावयवसंघातभिन्ननात्यतिरेकिणा ॥ ज्योतिषा व्यवहार्येषोऽसंहतेन पुमानिति ॥ २२ ॥ किंवा तद्विपरीतेन ज्योतिषेल्भिधीयताम्‌ ॥ किंचातो यदि नामेव शरण्वतो यतससिध्यति ॥ २३ ॥ प्रश्नवाक्यं विभजते । किमित्यादिना । कार्यफरणसंघातात्तदवयवेभ्यस्तेषां समुदा याश्च भिन्ने मनुप्यत्वादिनात्यस्ृष्ं यदपतहतं ज्योतिसतेनेति यावत्‌ । असरहतेन संहतेन वा ज्योतिषा पुरूषो म्यवहारभागिति विकल्पार्थः । यदायलदा किं नाम फलं यदि द्वितीयस्तदा किं छिननमिति प्रच्छति.। किंचेति । यदायपक्ात्रुति यद्रेतरस्मद्धीयते तदुच्यमानमवहितेन श्रोतव्यमित्याह । शप्विति ॥ २२ ॥ २६ ॥ 2 ब्राह्मणम्‌ । आनन्दागार ढृतस्ाङ्मकाश्कार्यटकासबाङ्तनर्‌ । २९८१ तयोः पर्वोक्तङूपेण अ्योतिषाऽनुग्रहो यदि ॥ ऽपि तस्मस्तत्पुस्कियाखिङ्गदशनात्‌ ॥ २४ ॥ अनुमास्यामहे ज्योतिस्तादगेव तैदा वयम्‌ ॥ अथ तद्विपरीतेन संगति्ज्योतिषक्ष्यते ॥ २५ ॥ तथाभूतं तदा ज्योतिरनुमास्यामहे वयम्‌ ॥ अथोभयात्मताऽद्ा तदाऽपि स्यादनिधितिः ॥ २६ ॥ तत्राऽऽयमनुद्य फलमाह । तयोरिति । प्रकृतज्योतिषोरमध्ये व्यतिरिक्तेन ज्योतिषा पोऽनुप्रहो न्यापिग्रहकाले निश्चितश्वेयत्र खमरादौ ज्योपिरपरसक्ंपुस्वृ्तिश्च दष्ट तत्रापि ग्यतिरिक्तमेव ज्योतिरनुमेयमतो राद्धान्तिद्धिरि्यथः । कल्पान्तरमनृद् हानि माह । अथेत्यादिना । ग्याप्िग्रहकाटे म्यवहतरव्यतिरिक्तेनैव ज्योतिषाऽनुग्रहो गृह्ये चेत्तदा खम्रादावव्यतिरिक्तमेव म्यवहारटिङ्गेन तदनुमेयं ततः सिद्धान्तहा- िहादेरेवाऽऽत्मत्वप्रपतिरिल्थः । अथानियम इत्यादिमाप्याथमाह । अथेति । अह- षेति च्छेदः । व्यतिरेकोऽम्यतिरेको वा ज्योतिषो व्यापिग्रहकाषटे संदिग्धश्वेदनुमातोऽपि तजरिश्चयापिद्धिरिलथैः ॥ २४ ॥ २९ ॥ २६ ॥ इत्येतदभिसंधाय पप्रच्छ जनको मुनिम्‌ ॥ स च पृष्टो यथाप्रश्नं पत्युत्तरमभाषत ॥ २७ ॥ प्रभां निगमयति । इत्येतदिति । आदित्यज्योतिरित्या्यवतारयति । स चेति । वयतिरैक्तज्योतिवभुत्सया प्रभमनतिकरम्येति यावत्‌ ॥ २७ ॥ नन्वेवं कोशले राज्ञः किमर्थ पृष्टवान्मुनिम्‌ # स्वयमेवानुमायेरग्ज्योतिः किं न परपद्यते ॥ २८ ॥ उक्तरीत्या गुणदोषन्ञाने राजा शक्तशवेदनुमानेऽपि शं क्तस्तेन स्वयमेवेष्टं ज्योतित्ती स्यति कुतो मुनिमतुप्ररति को हि स्वाधीनेऽर्थ धीपुषैकारी परमनुपरेदिति प्रश्रमाक्षिपति। नन्विति ॥ २८ ॥ सत्यमेवं तथाऽप्येष ठृपः प्रच्छ तं मुनिम्‌ ॥ लिङ्गलिङ्गयमिसंबन्धदुर्खेयत्वात्सुसृक्ष्मतः ॥ २९ ॥ राज्ञो नपुण्येऽपि भाव्यं मुनिनेति समाधत्ते । सत्यमिति । किमिति मुनिना भाग्यं ततराऽऽह । लिङ्गेति । व्याप्यन्यापकयोस्तत्स॑बन्धस्य चातिृक्षमत्वदेकेन दज्ञानत्वात्त ज्ञापको मुनिरिष्ट इत्यर्थः ॥ २९ ॥ बहूनामपि संमोहो लिङ्गादिषु समीक्ष्यते ॥ कस्य वक्तव्यं पर्यपृच्छदतो दृषः ॥ ३० ॥ --------- पग. क्षितुत।२क. तथा। २ ख. ले लिद्रसं' । ४ क. घ. "तिरेकज्यो" । ५ क, घ. रक्तेसते'। १३८२ सुरेश्वराचाच॑कृतं बृहदारण्यकोपनिषद्धाप्यवारिकम्‌ [ चतु्ौभ्याये- कथमतिसोक्षम्ं व्याप्यादीमामित्याराङ्कयाऽऽह । बहूनामिति । दृश्यन्ते हि परमा- मासदर्िनोऽपि प्रूमध्वनमनुमिन्वन्तसतद्विवेकानिश्वयादित्यर्थः । लिङ्गादिज्ञानस्य प्रयत्न. छम्यत्वे फलितमाह । पर्यपृच्छदिति ॥ ३० ॥ सृष्ष्मथ्मविवेकार्थमत एवात्रवीन्मनुः ॥ दश्चावरा पपोदिति शपेक्षन्ते च सद्धियः ॥ २१ ॥ तेषामतिसौक्ष्ये मनुवाक्यं प्रमाणयति । सूक्ष्मेति । कुश्स्यापि पूष्मार्थनिर्णये. पुरुषान्तरापेक्षायाः सत्वमतःशब्दार्थः । “धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः । ते शिष्टा बाह्मणा ज्ञेयाः श्ुतिप्रत्यक्षेतवः ॥ दशावरा वा परिषद्यं धर्मं परिचक्षते । उयवरा वाऽपि वृत्तस्थास्तं धरम न विचारयेत्‌ ॥ ैवि्यो हैतुकस्तकीं नैरुक्तो धर्मपाठकः । त्यश्वाऽऽश्रमिणः पर्वे पर्षदेषा दशावरा ॥ ऋगवेदविदयनु्षिच सामवेदविदेव च । ज्यवरा परिषज्जेया धर्मसंशयनिर्णये ॥ इत्येतक्षयति । देति । धर्मशाखकृतामन्येषामपि यथोक्तेऽथे संमतिरसीतिदोत- नार्थो हिशब्दः । रविचाधुनाऽपि सूक्षमा्थनिणैये बहवः सूक्षमदष्टयोऽपक्षमाणा द्यन्ते ठिङ्गादीनां दुबोधत्वादित्याह । अपिक्षन्ते चेति ॥ ३१ ॥ याह्वस्क्यादिरूपेण भ्रुतिरेवाथवा स्वयम्‌ ॥ अनुमावत्मना ज्योतिः साक्षाभ्नः प्रत्यपीपदत्‌ ॥ ३२ ॥ अनुमाकोशठेऽपि राज्ञः सृक्षमा्थनिणेयारथं मुनिं प्रति पच्छा युक्त्युक्तवा पक्षान्तर- माह । याह्वस्क्येति ॥ ३२ ॥ नृपाभिपरायवित्याह याह्ञवर्क्योऽपि तं नृपम्‌ ॥ यथोक्तञ्योतिषः सिद्धावादित्यञ्योतिरित्ययम्‌ ॥ ३३ ॥ ्र्मोपपत्तौ प्रतिवचनोपपत्ति मत्वा पूर्वोक्तमेव प्रतिवचनमनुभाषते । गृपेति ॥ व्यतिरिक्तज्योतिरभिप्रायेण राजा पृच्छति मुनिरपि तत्षिद्धि निमित्तीकृत्य प्रतिवक्ती- व्यर्थः ॥ ३३ ॥ देहावयवसंघातजातिसंस्थानतक्तक्रिया-- देशा्यल्यन्तसंभिन्नतदिलक्षणभास्वर- स्वभतिष्कभान्वाख्यज्योतिपैव पुमानयम्‌ ॥ आस्ते पटययते कमे त्वा भूयो निबतैते ॥ ३४ ॥ ३५॥ ३ ब्राह्मणम्‌ ] आनन्दगिरिृतकषाञ्पकारिफास्यटीकासंबरितम्‌। ११८३ विवक्ितज्योतिर््टानतत्केनोत्यापितप्रत्युक्लक्षराणि ध्याकरोति । देहेति । देहश्च ` तदवयवाश्च तेषां संधूतश्च देहगता जातिश्च स्थानं अ तस्येव क्रिया च देशकारी च ' तेम्योऽलयन्तमिन्नं तद्विसदशं प्रमूतप्रकाशमपरत्बं प्रकाहान्तरानपेक्षं यद्धानुरक्षणं ` ज्योतिसतेनेति योजना ॥ ६४ ॥ ६९ ॥ मध्ये जदस्वभावोऽयं ज्योतिषोर्दतेते पुमान्‌ ॥ बुद्धादिविषयान्तो हि प्रत्यक्वैतन्यबिम्बितः ॥ ३६ ॥ यथोक्तादित्यथोतिरवैशदेव देहादिन्यवहारादकमात्मज्योतिषेत्याशङ्कयाऽऽह । मध्य इति । जडखभावं पुमांस नदाजडग्योतिद्वयमध्यस्थं विशिनष्टि । बुद्धादीति। चैतन्यामापतानुरज्ञनं विना बुद्यादिपिद्यनुपपत्तिद्योतको हिशब्दः ॥ ६९ ॥ प्रतयगेकस्वयंञ्योतिःस्थिरासंहतनिष्किय- तद्िरुद्धरवीन्द्रादिज्योतिषोर्मोहिहेतुकः ॥ ३७ ॥ व त्मकः ॥ ३८ ॥ के ते ज्योतिषी तत्राऽऽह । प्रत्यागिति । सर्वान्तरस्य पर्भेदरहितस्य चिदेकतान- स्यापङ्गोदापीनस्य प्रतीचः स्थिरत्वं कौटस्थ्यं तत्र हेतु्मिष्कियेति तद्विरुद्धं ततो यथो- क्त्योतिषो विपरीतं पराग्मूतमनेकं प्राधीनप्रकाशं प्रकादयसंसष्टं परिणामीत्यथः । मध्ये वर्तत इति पूर्वेण संबन्धः । पूरुषडशबन्दितबु्यादेरादिलयादिज्योतिरतिरिक्तज्योति- रपकषत्वे को हेतुरिहोक्त इत्यपेक्षायामुक्तं परुषं विशिनष्टि । मोहेति । आत्माज्ञाननो बद्यािमातृमानमेयकर्तृकर्मकार्यमोक्तमोगमेोम्यात्मा जन्मनाहावाननडज्योतिरेक्षते खतोभानायोगादित्यः ॥ ९७ ॥ ६८ ॥ तद्विशुद्धात्मकेनैव शयोतिषोदीपितेक्षणः ॥ आदित्येन सदैवाऽऽस्ते यात्यायाति केरोति च ॥ ३९ ॥ भनडज्योतिषैव तरिं बुद्यादिन्यवहारसिद्धेरटमितरेणेत्याशङ्कय टेषटत्वान्मेवमि- याह । तद्रिरुद्धेति । बुद्यादिसंधौताव्यवहतुविपरीतं यदादिल्याख्यं ज्योतिसेनोत्पादि- तपरिणामविशेषो बु्यादि्यवहरतीवयर्थः ॥ ३९ ॥ ` आदित्याल्परमेवेति नाऽऽदित्यस्यावधारणे ॥ पिण्डपाणादिषर्मेभ्यो वैधम्यीवधृती यतः ॥ ४० ॥ आदिलयनैषायमित्यादि्यात्परस्तादेवकारश्रतेरासनािेतुतवं तस्यावधार्यते तजाऽऽ- दिज्योतरतिरि्ातुाहर्व्योत तिद्धिरित्याशङ्कथाऽऽह । आदिल्यादिति । तरि १क.ख.ग. “पो वर्तः । २ ख. 'बिम्बतः। ग. "्ो मोह" । ४ क. ख. च्धन्तता' । ५ मष. 'धातग्यव* । ६ घ. "कंप्रयग्ज्योतिः" । १३८४ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये~ किमेवकारेण क्रियते तदाह । पिण्डेति । अनुग्राह्मादनुप्राहकं ्योतिरतिविरक्षणमिति निर्भारयितुमेवकारो नाऽऽदितयमवधारपितुमिल्य्ः ॥ ४० ॥ आदि्यावधृतिशेस्या्नेन्द्रादेः स्यादनुग्रहः ॥ तस्मासिपण्डादिवेधर्म्यमेवेतीहावधार्यते ॥ ४१ ॥ विपले दोषमाह । आदिल्येति । विवक्षितमेवकारार्थं निगमयति । तस्मा- दि्ि॥ ४१॥ रृपस्त्वेवेति सं शेषादादित्यस्यावधारणम्‌ ॥ मत्वाऽस्तमित श्त्येवं मुहुषिपमचूचुदत्‌ ॥ ४२ ॥ न चेहादित्यमवधारयितुमवकारस्तरि तस्मिनुपरतेऽपि ज्योतिरन्तरेणाऽऽसनादिपि- दवेरुत्तरपश्नानुपषत्तिरित्याशङ्कयाऽऽह । दृपस्त्विति । भान्तिप्रयुक्ता समनन्तरपरभप्र वृत्तिरिति भावः ॥ ४२॥ ` आत्मैव अ्योतिरथवा रविसोमान्युपाधिगम्‌ ॥ अवधियत एवेति तमेव इति च श्रतेः ॥ ४२ ॥ एवकारस्य पर्यायचतुष्टयनिविष्टस्यार्थन्तरमाह । आत्मेवेति। आत्मज्योतिषः सर्वा वमासकत्वात्तदेवाऽऽदित्यादिरूपेणापि भासकं नान्यदित्यत्र तमेव मान्तमनुभाति सव मितिश्वुति संवादयति । तमिति ॥ ४३ ॥ रवीन्द्रादिषदार्थभ्यो ह्ुमानेकवत्मना ॥ स्वार्थ विह्वापयिष्यामि विभज्यातः परा श्रुतिः ॥ ४४ ॥ आदित्या्यात्मनाऽऽत्मज्योतिरेव सवीवमासकं चैतपूर्वपयीयेरेव प्रत्यश्जयोतिः- पिदधेरातमेवास्यत्यािश्ुतिरनषिकेत्याशङ्कयाऽऽह । रवीति । आदित्यादिभ्यो विभञ्य खतच्मात्मज्योतिक्तापयिष्यामीति मुनिभैन्यतेऽतः श्रुतिरात्मेत्या्या परा प्रवृत्तेति योजना ॥ ४४ ॥ ऽयोतिषोऽलयन्तैधम्यमसि दधर्थ विरोषणम्‌ ॥ आस्त इत्यादि सुबह श्रुलयोपन्यस्तमादरात्‌ ॥ ४५ ॥ आदिव्यैवेति श्रुतमेवकारं व्यार्यायाऽऽस्त इत्यदिस्तात्पर्यमाह । ज्योतिष इति। आसनादनिमेकेकम्यमभिचरे देहस्यान्यथामविऽपि नानुग्राहकं ज्योतिरन्यथा भवत्यतः स्तदनुगराह्मादेत्यन्तविलक्षणमित्येतद्थमनेकविशेपणग्रहणमित्यथैः ॥ ४९ ॥ भूयसां चाप्युपन्यासो बाह्यानां ज्योतिषामिह ॥ लिङ्गस्याव्यभिचारार्थं बुद्धिवाकायकर्मणः ॥ ४६ ॥ आदिला्यनेकपयीयोपादानं किमधमेकेनेव व्यपिग्रहिदधरितयादाङ्कयाऽऽह । भूयसां ३ ब्रह्मणम्‌ ] आनन्दगिरिकृतश्ाञ्षकाशिकाख्यरीकासंवरितिभ्‌। १३८५ चेति । देहेन्धियमनोग्थापाररूपं कम॑शिगं तस्य व्यतिरिक्तज्योतिरव्यभिचारसाध- नार्थमनेकपरयीयोषन्या्नो हवो हि दृष्टान्ता व्या द्रदयन्तीत्यर्थः ॥ ४६ ॥ आदिलयेनैव चेत्पुंसोऽनुग्रहो भवतोच्यते ॥ सस्मि्स्तंगते पुंस आसनांदिः कतो भवेत्‌ ॥ ४७॥ चतुर्णा पर्यायाणां तात्पयं वदता प्रथमपर्यायस्याक्षराणि व्याख्यातान्यधुना द्वितीयं प्रभं व्याकरोति । आदित्येनेति ॥ ४७ ॥ चन्द्रमा एव पंसोऽस्य तदा भ्योतिरनुग्रदे ॥ तस्याप्यस्तमयेऽप्नः स्यादासनादिपत्तये ॥ ४८ ॥ तत्र प्रतयुक्तिमाह । चन्द्रमा इति । तृतीयपर्यायार्थमाह । तस्यापीति ॥ ४८ ॥ आदित्यादित्रयं हेयं ज्योतिषामुपलक्षणम्‌ ॥ मण्यादीनां तति पंसां तैरपि दश्यते ॥ ४९ ॥ मण्यादिज्योतिषामपि प्रवतैकानां सत्वे किमित्यारिलयाईैत्रयमेवोच्यते तत्रा ऽऽह । आदित्यादीति । तेषामुपरक्ष्यमाणत्वे हेतुमाह । प्रहृत्तिरिति ॥ ४९ ॥ तेष्वप्यस्तमितेष्वस्य पुंसो वाग्ज्योतिरिष्यताम्‌ ॥ वाक शब्दोऽत्र विह्ेयो श्योतिष्का्यसमन्वयात्‌ ॥ ५० ॥ चतुर्थपर्याया्थमाह । तेष्यपीति । इन्धियं व्यावर्तयति । वागिति । शब्देन श्रो्- प्ारात्तदधिष्ठातृमनोविवेकेन बाह्या वेष्टा तचुक्तमघ्र वागिति श्ब्दग्रहणमिलयथः। तस्य कथं ज्योतिष्टमत आह । ज्योतिरिति । तनिमित्तकार्यपंबन्धश्च वाचस्तस्माद्र ्र्राडित्यादावुक्तः ॥ ९० ॥ स्पशादिविषयाणां वागिह स्यादुपरक्षणम्‌ ॥ यतः स्पश्ादिनाऽप्येषां ृतिरश्यते णाम्‌ ॥ ५१ ॥ विषयान्तरष्वपि प्रवृततिहेतुषु सत्सु कुतः शब्दस्यैव ्रहस्तत्राऽऽह । स्पशदीति । तेषमुपलकषयतवे हेतुर्यत इति ॥ ९१ ॥ बाध्नादिद्यादिञ्योतिभिः पुमरान्संदीपितेन्द्रियः ॥ परलक्ैतन्यसदीप्षः सर्वाशेष्ठाः प्रपयते ॥ ५२ ॥ प्शान्तरा् वृत्तं कीर्तयति । बाह्येति ॥ ९२ ॥ सर्वष्ेतेषु शान्तेषु ज्योतिःपक्तेषु कर्मणे ॥ पुमान्किज्योतिरेवायं तमस्यन्धेऽभिधीयताम्‌ ॥ ५३ ॥ तदादत्ते । सर्वेष्विति ॥ ९३ ॥ ~= ~ --=-- --------~- १ ख. नादि कु १७्द्‌ १३८६ सुरेशवराचार्यकृतं शृहदारण्यकोपनिषद्वाध्यवातिकम्‌ [ चतु्ीष्याये- सर्व॑येष्टानिरोधोऽस्य पुंसः प्राप्तस्तदाऽसति ॥ यथोक्तज्योतिषि ततो न स्युरेष्ठा यथोदिताः ॥ ५४ ॥ प्रसिद्धज्योतिरूपरमे किमिति ज्योतिरम्तरं पृच्छयते चेष्टा तु पसः स्वतो भविष्यति नेत्याह । सर्वेति । जाम्रदवस्थायामसलपंहते ज्योतिष्यासना्यमावः पुंसः सिद्धस्ततः स्प्ादावादित्यादिज्योतिरूपरती प्रतयञ्ञ्योतिष्यमति यथोक्ताप्नादिचेष्टायोगा्तद्धेतुत्वेन प्रष्टव्यं त्ज्योतिरि्यथेः ॥ ५४ ॥ स्मृतिस्वम्रसमाधाने पुरुषस्य समीक्ष्यते ॥ चेष्टाऽतः पूवैवत्तस्य ज्योतिस्तत्रानुमीयते ॥ ५५ ॥ प्रतिद्धज्योतिरभावे प्रवृत्तिरेव नाति -नतेस्तद्धेतूतवेन ज्योतिरन्तरं प्रभमर्हती- त्याशङ्कयाऽऽह । स्मृतीति । वष्टादृष्टिपरामरार्थोऽतःशब्दः । पूर्ववजागरादिवत्‌ खभरादौ प्रसिद्धभ्योतिरभावेऽपि पुरुषचेष्टाया इष्टत्वासद्धतुत्वेन ज्योतिरनुमाय प्रच्छयत इत्याह । तस्येति ॥ 44 ॥ बोद्ध; करतु पुंसोऽस्य परवृत्िर्येह काचन ॥ यथोक्तञ्योतिविरहे नासौ दृटा कदाचन ॥ ५६ ॥ अनुमातुमादौ ग्यापिमाह । बोद्धुरिति । यो ध्यवहारः सोऽसंहतभ्योतिर्मिमित्तो यथाऽऽदि्या्यधीनशरैत्रादिव्यवहार इत्यर्थः ॥ ९६ ॥ भान्वायुदीपिताक्षः सन्पमाजादिः प्रसिध्यति ॥ ततः कीदिसंसिद्धिः पमाकर्मफलं ततः ॥ ५७ ॥ व्यापिभूषमि प्रपञ्चयति । भान्वादीति । आदितयायनुगरहीतेन्दरियस्तदपिष्ठातृमनोव- च्छिन्नः सनदरमाता ततश्च कारकोप्रयोज्यत्वे सरति तसप्योक्तृतया कती प्रमतृतिदधो प्रमातत्फल्योः कर्वृतिद्धौ क्रियातत्फटयोश्च सिद्धिरतो भेघ्रस्य ज्ञानगत्यादिम्यवहारोऽ- तिरिक्तज्योतिनिमित्त इत्यथः । प्रमेलयादिरादिशब्दयोरथः ॥ ९७ ॥ कूटस्थानित्ययोभीसोरमध्यवतीं पुमानयम्‌ ॥ वा्मनःकायकर्माणि सर्वदैव प्रपद्यते ॥ ५८ ॥ या प्रवृत्तिः सा बाह्यज्योति्भिमित्ता यथा जाग्रत्वृत्तिरिति विपरीतव्यािमा- शङ्क्य किं सा तननिमित्तैव किंवा तन्निमित्ताऽषीति विकल्प्याऽऽये साध्यवैकल्यमाह । कूटस्थेति । द्वितीये व्यभिचारः स्वम्रादिग्यवहारे तेदटेष्टरिति व्रषटव्यम्‌ ॥ ५८ ॥ ध्वान्तादिविषयान्तोऽर्थो जडत्वान्ाऽऽत्पसिद्धिङ्ृत्‌ ॥ ९ ब्राहमणम्‌ ] आनन्दगिरिषृतशास्पकाशिकारूयरीकासैवरितम्‌ । १३५७ किंच भावामावव्यवहारानुपपत्त्या प्रलग्ज्योतिः िदधरर्थोपत्तिविरोष इत्याये दोषा- म्तरमाह । ध्वान्तद्रीति । अतो जडत्वादिति संबन्धः । कैमुतिकन्यायार्थोऽ- पिङशब्दः ॥ ९९ ॥ आगमापौयिज्योतिभिर्ध्मापर्मनिवन्धना ॥ संगतिः पुरुषस्यास्य . निर्हेतुः प्रत्यगात्मना ॥ ६० ॥ नन्वादित्यादिज्योतिषां पुरुषप्रवृ्तिहेतुतवं युक्तं प्रवत्यसंबन्धान्नाऽऽत्मज्योतिषस्तद- भावात्तत्राऽऽह । आममेति ॥ ६० ॥ कुम्भस्य वियता यद्रनिर्हेतुः संगतिः सदा ॥ विनश्वरी सहेतुश्च जलक्षीरादिसंगतिः ॥ ६१ ॥ बुख्यदेरजडप्रकाशसंगतिः स्वाभाविकीयत्र दृष्टान्तमाह । कुम्भस्येति । तस्य जड- प्रकाङपनन्धः सहेतुरियत्र दृष्टान्तो विनश्वरीति ॥ ६१ ॥ यथेहासंहतान्येव भान्वादीनि प्रकुवते ॥ अनुग्राह्ेण पुसेह सवदाऽतगरहं मुहुः ॥ ६२ ॥ विवक्षितज्योतिषः स्वाभाविके कार्यकारणपंबन्पे तद्धर्मता स्यात्तद्रतरूपादिवदित्या- शङ्कयाऽऽह । यथेति । इहेति व्यवहारभूमिरुक्ता । इह प्रवरे पतयः । अपतह- तानि प्रवत्यरमत्वरहितानी्यर्थः । मुहुरिति क्रियापदेन प्षैदेत्यसेहतानीत्यनेन संब- ्यते। तद्वदजडं ज्योतिरषीति रोषः। विमतो नानुग्राह्यधरमशवकषुरा्यतिरिक्तवे सलयनुप्रा- हकत्वादादिलयादिवन्न च स्वाभाविके तस्य संघातसंबन्धेऽप्ङ्गताहतिरविद्या तदङ्धीका- रादिति भावः ॥ ६२ ॥ । अकारकात्मकान्येव पुंसः कारकरूपिणः ॥ नाका तानि कुर्वन्ति प्रकाशं गतिवद्यतः ॥ ६३ ॥ प्रयश्ज्योतिनानुग्राहुकं सक्रियत्वापत्तारेति विशेप्यातिद्धिमाशङ्कयाऽऽह । अका- रकेति । व्यज्ञकान्येवाऽऽदिल्यादीन्यकृत्वा क्रियामप्राप्य पुरुषस्य प्रकाशाख्यमनुग्रहं न्ति न तु तिष्ठतो विकारद्रारा गतिवदेतान्यनुग्राहकाण्यतो विवक्ितज्योतिप्यनुग्राहक- तेऽपि न सक्रियतेदयर्भः ॥ ६३ ॥ व्यञ्जकानां हि सर्वेषां न स्वरूपातिरेकतः ॥ व्यङ्गधेष्वतिशयो ष्टस्तिष्ठतो तु गतियंथा ॥ ६४ ॥ वेष्मबदृ्ानतं स्ष्टयकुक्तं प्रपञ्चयति । व्यञ्जकानामिति । तिष्ठतो हि जन्तोः छर्पातिरेकेणातिशयमपेक्ष्य गतिर्रष्टा नेवमभिव्यङ्गयेष्वभिव्यक्तिरमिव्यज्ञकसंनिधाना- 0 वकार तत्संनिधिसत्तामात्रेण तदमिव्यक्तिदरौनादिवयर्थः ॥ ६४ ॥ १ य. '्पायज्या* । २ ख. कर" । ३ क. घ. विमते । १३८८ सुरेश्वराचार्यृतं बृहदारण्यकोपनिषद्धाष्यवातिकपम्‌ [ चतुाध्याये~ आत्मज्योतिस्तथैवेदै सदानस्तमितोदितम्‌ ॥ भान्वादिष्वपि सर्वेषु तदेव प्राग्विवक्षितम्‌ ॥ ६५ ॥ ९ दाष्ठीन्तिकं निगमयति । आत्मेति । किंचाऽऽदित्यादिवन्नाऽऽत्मज्योतिषः साक्ि- यत्वं तत्रापि तदसिद्धेरात्मेव ज्योतिरथवेत्यत्र तेष्वपि प्रतयग्ज्योतिष एव माप्तकत्वेनाष- स्थानोक्तेरित्याह । भान्वादिष्विति ॥ ६९ ॥ पुंस्त्तिरियं लिङ्गं यथोक्तज्योतिषो भवेत्‌ ॥ ¦ स्ैत्राव्यमभिचारित्वात्तथा स्वभादिमूमिषु ॥ ६६ ॥ पं्यापारस्यातिरिक्तज्योतिषा व्यापि विपरीतन्यापिनिरासेनोक्त्वा ग्यापिफमाह । पुस्सिरिति । सर्वत्र देशे काले पुंसि चेत्यर्थः। व्याप्तस्य लिङ्गस्य पक्षधमैतामाह । तथेति । पुपवृत्तिृष्टेति शेषः ॥ ६६ ॥ ` जाग्रत्काले नरस्यास्य भान्वादिज्योतिषा यदा ॥ चक्ुरायनुगदचेत स्फुटा व्यवहूतिस्तदा ॥ ६७ ॥ उक्तां व्याप्तं जाग्रद्विषये हीत्यादिभाप्याथतया स्फुटयति । जाग्रदिति ॥ ९६७ ॥ एवं जागरिते ताबदादिदयादुक्तलक्षंणम्‌ ॥ विभिन्नासंहतज्योतिरनुग्रदपुरःसरः ॥ पृन्यापारः सदप्नोत्थमरमाणपमितः स्फुटः ॥ ६८ ॥ दयापिमुपसंहरति । एवमिति । उक्तटक्षणत्वमेव स्फुटयति । विभिष्मेलयादिना । सदकषेति निईष्टकरणजन्यतया यत्प्मारूपं ज्ञानं तेन प्रमितत्वादतिस्णटुटोऽयमुक्तरूपो व्यापार इत्यर्थः ॥ ६८ ॥ रिङ्गलिङ्गयमिसंबन्धो यस्मादेवं मितस्ततः ॥ स्वैज्योतिरभावेऽपि ताहेवानुमीयते ॥ ६९ ॥ ज्योतिजोगरिते यद्रवीन्द्रादि समीक्ष्यते ॥ नरव्यापारलिङ्गन धूमाभ्रिवद संशयम्‌ ॥ ७० ॥ इदानीमनुमानमाह । लिङ्गेति । ताहगरंहतामिति यावत्‌। विमतो व्यवहारोऽसंहत- ज्योतिरनिबन्धनो ष्यवहारस्वात्संमतवदियर्थः ॥ ६९ ॥ ७५ ॥ शिङ्गात्सामान्यतो ज्ञाते -विरोषेणाप्यनीक्षिते ॥ भान्वादिवदतो राजा भूयः पच्छ तं गुरुम्‌ ॥ ७१ ॥ मन्वनेनासेहते ज्योतिषि सिद्धे प्रश्नो नावकल्पते न हि स्वाधीने परिक्षा तत्रा ऽऽह । रिङ्गादिति । विरोषतोऽनिरीक्षणे वैधर््बदषटान्तो भान्वादिवदिति । अनुमानस्य विशि- टाषिषयतया निष्डृष्टविशोषनुमत्सया प्रभोपपत्तिरित्याह । अत इति ॥ ७१॥ १क्‌. %क्ेणः॥ रि" ।२ ल्‌. घ. स्फुट्यते! ३क.ग. "देव मि" \ ६ ब्राह्मणम्‌ ] आनन्द्गिरिङ़ृतशाङ्लपकारिकाख्यटीकास॑वरितम्‌ । १३८९ शान्तेषु स्ञ्योतिःषु पवोक्तिष्व॑स्य देहिनः ॥ किस्मोतिरिति मे बरूहि पंव्यापारानुभूतितः ॥ ७२ ॥ प्र्प्रकारमभिनयति । शान्तेष्विति । सकैज्योतिरपरमे प्रवृत्तेरभावात्कि प्रभेनेलया- शङ्कयाऽऽह । पुंव्यापारेति ॥ ७२ ॥ सर्वैज्योतिरूपरतौ भूरिव्यापारकारणम्‌ ॥ स्वयंज्योतिष्कमपि तं राजा पपरच्छ मोहतः ॥ ७३ ॥ आत्मनः खप्रकाशत्वेन खतः स्फुरणान्न तसिन्प्र्रो न हि स॒ ज्ञते युक्तस्दवि- श्रतेरतयाशङ्कयाऽऽह । सर्वेति ॥ ७६ ॥ यत्मसादादविद्यादि सिथ्यतीव दिवानिशम्‌ ॥ ~ ५।**०\ तमप्यपहुतेऽविद्रा नाब्गानस्यास्ति दुष्करम्‌ ॥ ७४ ॥ अन्ञानादपि खप्रकाे न प्रभस्तस्यैव खसाधके प्रतीच्यसिद्धेरित्याशङ्कयाऽऽह । यत्सादादिति । कुर्यन्मेरावणुधियमित्यादौ चाज्ञानस्य निरस्कुशत्वमादाशितमिति मावः ॥ ७४ ॥ स्वतो बुद्धं स्वतः शुद्धं स्वतो युक्तं निरास्मिका ॥ अविचारितसंसिद्धिरविचा लिङ्गते कथम्‌ ॥ ७५ ॥ तस्य दुष्करं नासि चेत्रतीचि सखवसंबन्धमपि वास्तवं प्रापयेदित्याशङ्याऽऽह । स्रत इति ॥ ७९ ॥ ‡सङ्गस्य ससङ्गेन कूटस्थस्य विकारिणा ॥ > ५८. - पुणस्यानात्मना योगो वास्तवो नोपपयते ॥ ७६ ॥ <» >>> अविदयात्मनोर्वास्तवासंबन्धे पु्वोक्तां युक्ति स्मारयति । निःसङ्गस्येति ॥ ७६ ॥ स्वैञ्योतिरूपरमे किंञ्योतिरिति चोदिते ॥ आत्मेवास्येति जनकं याङ्ञवलक्योऽप्युवाच ह ॥ ७७ ॥ आत्मज्योतिषि प्रमुक्त्वा प्त्युक्तिमाँदत्ते । सवैज्योतिरिति । आत्मज्योतिष एवेप्ापकत्व प्रसिद्धमिति निपाताः ॥ ७७ ॥ आत्ममरलय आत्मको द्वितीयः पुनरात्मनः ॥ अनात्मप्र्योऽतोऽहं स्वत एवास्मि केवलः ॥ ७८ ॥ <. आत्मशब्दार्थमाह । आस्मेति । खप्रकाशोऽद्रयोऽत्राऽऽत्मेय्थः । स्वप्रकाशत्वं प्ाषयति । द्वितीय इति । अनात्मत्वमस्वप्रकाशतवैमव्यापकमितेो व्यावर्तमानं स्वन्याप्यं तदपि व्यावर्तयतीति भावः । अद्भयत्वमुपपादयति । अतोऽहमिति । अनात्मन जाड्येन कस्पितत्वादात्मा खतोऽद्वय इत्यर्थः ॥ ७८ ॥ १ख. ष्वपि द । २ ख. “माह । स । ३ क. ख. "तव्या" । १३९० सुरेशवराचार्यकृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुधी्याये- ¦ न सामान्यं विक्षेषं वा परत्यग्धीरवगाहते ॥ तद्याथात्म्यात्मतीचोऽतः सम्यग्दषटया न वीक्ष्यते ॥ ७९ ॥ आत्मप्रत्ययो नाद्वयविषयः सामान्यविशेषविषयत्वात्ण्डो गोरितिज्ञानवदिया- शाङ्कय हेत्वसिद्धिमाह । नेत्यादिना । प्रत्यगात्मैव सामान्यादेवीस्तषं रूपमतो रनता- दिवत्तस्य ए्थगमावान्न स्म्यग्धीविषयत्वं, परलयग्धीविषयत्वं तु दूरानिरस्तमित्याह्‌ । अत्‌ इति ॥ ७९ ॥ नाविच्राघस्मरेकात्म्यसम्यग्द्या समीक्ष्यते ॥ आत्माविद्रा तदु्थो वा बाध्यत्वाद्रज्जुसपैवत्‌ ॥ ८० ॥ तयोः सम्यश्धीविषयत्वामावं साधयति । नाविरेति । ज्ञातमैकात्म्यमविचाया नाशकं, तद्यथा सम्यश्पियाऽनुमूयते नैवं द्वैतं तननिरस्यत्वात्तद्रे्त्वायोगात्‌। न हि रज्ज्वां सर्पो वि्यानिरस्यसद्यं इत्यथः ॥ ८० ॥ आध्यात्मिकस्य नेत्रादेबीह्यज्योतिरसंगतौ ॥ ` तद्वारेण प्रकाशोऽयं न मनस्युपजायते ॥ ८१ ॥ उक्तरूपश्रेदात्मा तरि तदतिरिक्तज्योतिरभावात्परशषप्रत्युक्त्योनिर्विषयत्वं; न चाऽऽ- तैव विषयस्तस्याविषयत्वान्न च मोहाद्िषयो राज्ञो मोहात्प्र्रेऽपि मुनेस्तदभावात्पत्यु क्त्ययोगान्न च केवटस्याऽऽत्मनो म्यवहारहेतुतेष्टेत्याशङ्कां परिहर्तुं भूमिकां करोति । आध्यास्मिकस्येति । सत्यपि यथोक्तात्मनि जागरे च॑ चश्षरदेरादित्यायनुग्रहाभवि तद्वारा मनसि विवेकानुपपत्तेम्ैवहाराभावो दृष्ट इत्यरथः ॥ ८१ ॥ भान्वाद्यनुग्रहाभावे तस्मादेष पुमानिह ॥ प्राप्नोश्रष्टा तथाऽश्रोता स्मृतिस्रम्रादिभूमिषु ॥ ८२ ॥ उक्तन्यायं खमरादावपि योजयति । भान्वादीति । जागरिते कदाचिव्यवहाराभा- वद्नं तत्पदेन परामृश्यते ॥ ८२ ॥ मनसैवेकषते यस्मात्सरवानिन्दियगोचरान्‌ ॥ तदभावे पुमानेष किज्योतिरिति कथ्यताम्‌ ॥ ८२ ॥ जाग्रति खभादौ वा मनति प्रकाशामावे किमिलद्रषटत्वादिप्रा्िः खभावतस्तत्सि द्धरित्याशङ्कय प्रभविषयमाह । मनसेति । तदभावे पुमानित्यत्र तस्मादिति वक्तव्यं यस्मादित्युपक्रमात्तच्छब्द्श्च मुनोविषय । यद्यपि खमे मनोऽस्ति तथाऽपि तस्य विष- यत्वान्न प्रकाशकतेति वक्ष्यते ॥ ८६ ॥ आत्मैवास्य तदा ञ्योतिर्भवतीलयभ्यधादषिः ॥ आत्मनैव तदा चेष्टं ञयोतिषा संप्रपद्यते ते ॥ ८४॥ १६, चक्ष । २. नत्पत्ते" । ६ ब्रह्मणम्‌ ] आनन्दगिरिकृतशास्पकारिकाख्यटीकासंवरितम्‌। १३९१ आत्मोक्तरूपस्तदन्यज्ज्योतिश्च नासि तथाऽप्यनिर्धारणात्मरभनिर्धारणार्थं परिहार- माह । आत्मैवेति ( तदा प्वैज्योतिरुपरमावस्थायामित्यथः । मुनरमोहामावात्प्युकत्य- विषयत्वेऽप्यात्मनो यथप्रश्ं प्रतयक्तिद्रारा खप्रकारात्वेनाविषयत्वे स्थाप्यत इति भावः । परिहारोक्ति व्याकरोति । आत्मनेति । खभादौ वासनारूपा धीरात्मज्यो- तिदीपिता खब्यापारं करोतीलयथः ॥ ८४ ॥ पर्यक्षायुपलन्धौ यो बुद्धो संस्कार आदितः ॥ कर्मेणोद्धावितः सोऽयं स्मृतिरूपेण जायते ॥ ८५ ॥ कोऽप्तौ व्यापारो बृद्धेरित्याशङ्कय सखभ्रादिभाविन्यः स्मृतीच्छादिवृत्तयः सवा इत्याह । प्रत्यक्षादीति ॥ ८९ ॥ आत्मा स्वाभाससचिवो धियमिच्छादिरूपिणीम्‌ ॥ अनुगृह्णाति कर्मोत्थां परलयगज्ञानकारणात्‌ ॥ ८६ ॥ ुद्धरिच्छादिव्यापारवत््वेऽपि कथमात्मा निव्यीपारस्तदनुग्राहकसतत्रा ऽऽह । आत्मेति। खान्नानवश्षादात्मा बुच्यादावुदूतः खामाप्तसहायो बुद्यादि खसंनिधिमात्रेण प्रकाश- यतील्थः ॥ ८६ ॥ यथा प्रकाशययेकः कृत्सं रोकमिमं रविः ॥ तरं केत्री तथा कृर्लं व्यनक्तीति तथा स्मृतिः ॥ ८७ ॥ तत्र भगवद्वाक्यं प्रमाणयति । यथेति ॥ ८७ ॥ नानासंस्कारसंसगिपरत्यगङ्गानमेव तत्‌ ॥ बुद्धयादिस्थृतिरूपेण प्रथते कमणो वशात्‌ ॥ ८८ ॥ इच्छादिरूपिणीं धियमात्मा मा्तयतीति वदता बुद्धिकार्यत्वमिच्छयदेरुक्तं तदयुक्त- मन्नानसख् सपैकारणत्वोपगमादित्याशङ्कयाऽऽह । नानेति । तदज्ञानमेव नानाभावना- दिपरहितं ु्यादिरूपेण तत्परिणामात्मना च प्राणिकर्मक्शाद्विवपैते तन्नाम्युपगमहानि- र्विः ॥ ८८ ॥ भान्वादिवदतो बुद्धि स्वाभासैकसदहायवान्‌ ॥ अनुगृह्णाति कूटस्थः स्वात्माविव्यानुरोधतः ॥ ८९ ॥ अज्ञानस्य प्कारणत्वे बुद्धायनुमराहकत्वमात्मनसतदवादिल्यक्तं युक्तमिति फि- तमाह । भान्वादिवदिति ॥ ८९ ॥ अनुग्राह्माभिसंबन्ध एकजातिसमन्वयात्‌ ॥ आदित्यादेरिहावाश्निरात्मनोऽश्ञानवत्म॑ना ॥ ९० ॥ १. टव्योयो। २. घ. “दतस्वाः। ३ ष. 'ििदहाऽऽपति'। १३९२ सुरेशवराचार्यतं इहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थध्याये- रूपादेर्मान्वादेश्च मोतिकल्वैकजातियोगादनु्राह्यानुपराहकव्वं युक्तं बुश्यदेरात्मनश्च जाग्याजाब्यवेषम्यान्नैवमित्याशङ्कयाऽऽह । असुग्रा्ेति । इह बु्यादावज्ञानद्रारा 55 त्मनस्तादात्म्यसंगतिरतः साजाल्यामावेऽपि साक्षित्वरक्षणमनुप्राहक्छ्खमित्यथैः ॥ ९० ॥ चिदाभाविच्येवाऽऽत्मा कूटस्थोऽप्येति साक्षिताम्‌ ॥ आगमापांयिरूपेषु स्थितोऽनेकेषु चैकङः ॥ ९१ ॥ कूटस्थस्य कथं ताक्षित्वं तत्राऽऽह । विदाभेति । व्यमिवारिष्वन्यमिचारितया चितः साक्षित्वं साधयति । आगमेति ॥ ९१ ॥ द्यार्थवर्दभिन्नोऽयंद्रषद्शनसाक्ष्यपि ॥ ्दरीनभेदेऽपि न भेदोऽस्य मनागपि ॥ ९२ ॥ अनेकेष्वेकत्वमयुक्तं॒रूपादिविषयमेदादिन्द्ियभेदवत्साक्ष्यमेदात्साक्षिमेदप्ापतेरिया- शङकयाऽऽह । दृश्येति । यथा प्रकारयभेदेऽपि प्रकाशकः सविता न भिद्यते यथा वा सितापितादिभेदेऽपि चध्ुरेकं तथा सताक्षी साक्ष्यमेदेऽपि भेदं नार्हतीव्य्थः । दार्छन्तिकं प्रपश्चयति । द्रष्टरि ॥ ९२॥ कारणान्वयवद्वुद्धेधिदाभासोऽपि सर्वदा ॥ विदाभासातिरेकेण बुद्धेः परिणतिर्ेथा ॥ ९३ ॥ साक्षित्वस्य सदाभावात्तद्धतुरविध्ा सदा स्यात्तथा कुतो मुक्तिरिदयाशङ्कय यदा चिदामासस्तदैव साहितेति विवकषनबुच्यादिष्वामापतानुवृत्ति साधयति । कारणेति । बुद्यादेः स्वसत्तायां चिदाभापताव्यभिचारे युक्तिमाह । विदाभासेति । तस्या जडतया सखतःसाधकत्वायोगादिलयर्थः ॥ ९३ ॥ ˆ विषयः प्रत्यगात्मा च स्वाभासेन विरशद्धियम्‌ ॥ स्वाभासवत्स्वयं साक्षाद्वियत्कुम्भादिगं यथा ॥ ९४ ॥ तस्यास्तव्याप्तावपि नाऽऽत्मनः साक्षित्वं विषयापंबन्धादित्याशङ्कयाऽऽह । विषय इति । धटादिरात्मा च खाकारवदूव्तिद्वारा बुद्धिस्थावतस्तयोर्योगात्तत्पाितेत्य्थः । घटदेबीहयस्ये बु्यनुपरवेशेगोणत्ववदात्मनोऽपि तस्य गौणत्वं मुख्यसंबन्धामावात्कुत साक्षितेलयाराङ्गयाऽऽह । स्वाभासेति। यथा घटादिकमाकाशः साक्ताव्याम्रोति.यथा वा चिदाभासो बुद्धिमृन्ञानस्य तद्धेतोरव्यवधायकत्वात्खाङ्गमव्यवधायकमिति न्याया 1 साक्षादेव बुच्यादिषु व्यातस्र्सलक्त्वात्तयुक्ता॒तस्याविद्यादिाक्षिते त्यथः ॥ ९४ ॥ स _ त ॥ ) ०. 6 © ० 9 9 गनत १क.ख. "लं बु" । २ ग. "पायरु" ।३ध. ^त्मसा*।४घ. “स्य गोणवु"। ५ ध. शव। ६ क. 'तमगुक्तत्वात्त" । ख ॒“तपरयक्तत्वात्त' । १ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाद्गपकाकिकाख्यदीकासंवरितम्‌ ।, १३९३ `“योऽप्यविदयादिसंबन्धः सोऽप्यविद्यापरकरिपतः ॥ वासूतवर्त्वभिसंबन्धो नोपपर्याऽऽत्मनो यतः ॥ ९५ ॥ आत्मनोऽविधादिसंबन्धस्याऽऽविदयत्वेऽनवस्थानाद्वासलवत्वमाशङ्कयाऽऽह । योऽ- पीति । अनवस्था तु परकीयस्तमवायादाविव पतमाभेयेति मावः । भपिम्यां संबन्धे पमाहितत्वमस्या चोलयते । संबन्धस्य कसरपितत्वे हेतुमाह । वास्तवस्त्विति । अपङ्ग त्वाद्वितीयत्वादिरुपपत्तिः ॥ ९९ ॥ यथा इ्ञानपरकाशाभ्यां संषएतावेव नान्यथा ॥ कुम्भादेः कर्मयोग्यत्वं स्यादेवं धिषणादिषु ॥ ९६ ॥ बुदधश्चिदाकारेण बाह्याकारेण च संबन्धोऽसीत्युक्तं दृष्टान्तेन साधयति । यथेति । बुदधिवरतिरूपन्ञानेनाऽऽदिल्यादिप्रकाशेन च संबन्धे सल्येव षटादेव्यापारयो- ग्यत्वं दृष्टमेव बुच्यादिष्वाकारद्वयपरबन्षे सत्येव तोग्यत्वं स्यादिदर्थः ॥ ९६ ॥ -चिद्वाद्याढृतिसंबन्धे कर्मणेऽलं मवेन्मतिः ॥ तयोभिन्नाभ्रयतवे तु दुःख्यस्मीति न सिध्यति ॥ ९७॥ दार्छन्तिकं विवृणोति । चिदिति । चिद्विपयाकारयोरेकधीनिष्ठत्वामावे दोषमाह । तयोरिति ॥ ९७ ॥ ७०१ -- उदित ७ परःापोत्म८२े य क ान्ड - >> कौरस्थ्याष्िक्रियाभावाभिभित्कत्वाद्विकारिणः ॥ आत्मनः स्यादिदं विश्वमन्धकारमैनृत्तवत्‌ ॥ ९८ ॥ तत्र हेतुः । कौटस्थ्यादिति । आत्मनः कौर््यारिव्यर्थः । दुःखीत्यादिप्र्ययाभवे एषैव्यवहारहानिमाह । स्यादिति ॥ ९८ ॥ घटाद्राभासवत्तस्मान्मोहादेरभ्युपेयताम्‌ ॥ चिदाभासोऽपि स्त्र न वेग्रीलयनुभूतितः ॥ ९९ ॥ बाह्याकारस्य वृततिद्रारा भीसंक्रान्तिवचिदाभासव्यािः सर्वावस्थाघ्ु मोहदिरस्तीति फलितमाह । घटादीति । तस्माचिदामासविषयाकारयेरिकाश्रयत्वपरौग्यादिति यावत्‌ । पटः स्फुरतीत्या्नुमवात्तस्य चिदामाप्तम्याप्तावणि कथमन्ञानस्य बुद्यदेश्च तव्यापति- सत्राऽऽह । सर्वत्रेति ॥ ९९ ॥ एषोऽस्यानुग्रहः श्रुत्या प्रतीचोऽत विवक्षितः ॥ भान्वनुग्रहवत्पुंस आसनादिभसिद्धये ॥ १०० ॥ ुद्धितदवृत्तिषु चिदामापतम्याप्तावपि कथं तदनुग्राहकत्वमात्मज्योतिषः श्रोतं सिध्यति तत्राऽऽह । एषोऽस्येति । श्रुत्याऽऽत्मनैवायमित्यायेति यावत्‌ । अत्र बुद्यादावि यथः । प्रत्यगनुग्रहे दृष्टान्तः । भान्विति ॥ १०० ॥ १ लल. म्लेनान" । २ क. दीपव" । ग. श्रहतिव' । १७५ १३९४ सुरेश्वराचारयढृतं शेहदारण्यकोपनिषड्ाष्पषातिकय्‌ [ धतुथीध्याये- \ आत्मेति प्राणपिण्डादितदंशसमुदायतः ॥ तजलादयाटृतिसंबन्धमुणकमविलक्षणः ॥ १०१ ॥ आत्मञ्योतिषोऽनुप्राहकत्वं पुस्याभासतोदयरूपं प्रतिपाद्या ऽऽत्मपदार्थं प्रपञ्चयति । आस्तीति। प्राणातििण्डादिन्दियादेस्तदंशेम्यस्तत्समुदायासस्य पिण्डादेजात्याकृतिभ्यां संबन्पत्द्रतगुणकर्मभ्यां ्र विलक्षणो यश्चिद्धातुः सोऽत्राऽऽत्मेलय्थः ॥ १०१ ॥ तत्सत्त्वं तदात्मत्वादेङ्गानाद्यवभासयत्‌ ॥ , ऽ्योतिरेकात्मकं निल्यमसाधारणमानगम्‌ ॥ १०२ ॥ कथं काथक्रणेतत्मधाततद्धरमविरक्षणस्याऽऽत्मत्वं तत्राऽऽह । तत्सतन्वमिति । तद्वस्तु यथोक्तं तस्थ पिण्डदेर्वास्तवं रूपं तत्प्रलक्त्वादिति यावत्‌। तस्य कथं तञ्ज्यो- तिं तदाह । अद्नानादीति । आदितयादेरविदोषमाह । एकेति ॥ १०२ ॥ ` तदन्यस्य जदत्वाच नान्यप्रतयक्षमिष्यते ॥ तथाऽनतिशयत्वात्स्थान्न पुमन्तरगोचरः ॥ १०३ ॥ अस्रधारणमानगम्यमिलययुक्तं प्र्क्षादिविंषयत्वादित्याशङ्कया ऽऽह । तदन्यस्येति। ` आत्मनोऽन्यस्य जाङ्य।दजडस्यान्यस्यामावुच्च नान्यदीयप्रतयस्लादिगम्यमात्मज्योतिरि- त्य्थः। अजैडस्यान्यस्य सत्वेऽपि न तद्रम्यं दीपयोरिवाविशेषादिल्याह । तथेति ॥१०३॥ ` शब्दादिगुणहीनत्वात्मल्यक्त्वासंहतत्वतः ॥ दष्टिमात्रस्वभावाच्च नाऽऽत्मा ददीनमरैति ॥ १०४ ॥ तस्याष्यक्षाद्यगम्यत्वे युक्त्यन्तरमाह । शब्दादीति ॥ १०४ ॥ `देशान्तरायसंबन्धान्मोहायव्यवधानतः ॥ न च मोहादिवत्मलयक्तथा दरीनमेति ॥ १०५ ॥ अनुमानागम्यत्वे हेत्वन्तरमाह । देशञान्तरादीति । किंचाज्ञानसंशयरविर्पयया- स्यृष्टत्वादात्मनो न तस्मिन्मानप्रवृत्तिस्तदोपनिषदत्वं तु लक्षणयेति मत्वाऽऽह । मोहा- दीति। तस्य तदव्यवधानेऽपि दश्यत्ववदात्मनोऽपि स्यादित्याशङ्क याऽऽह । न चेति । प्रतीचः सर्वप्ताक्षित्वान्ाज्ञानादिपादश्यमित्याह । तयति ॥ १०९ ॥ नाऽऽदित्यादिसजातीयमात्मज्योतिरितीष्यताम्‌ ॥ तन्मानानवगम्यत्वादादित्यदिश्च तद्भहात्‌ ॥ १०६ ॥ अथेदं भोतिकमनुग्राहकत्वादादिलयवदित्यनुमानान्नास्य स्वप्रकाशता तत्राऽऽह । नाऽऽदिल्यादीति । आत्मज्योतिरिखनेन तच्छब्दः सं्ध्यते । विमतमभोतिकममेयः त्वाद्यद्धोतिकं तन्मयं यथाऽऽदित्यादीति व्यतिरेकादिति भावः ॥ १०६ ॥ --.---- १. "यैकार। २ घ. "णसंधा" । ३ क, ग. न्यस्य । ४ ल. "पयसा" । ब्राह्मणम्‌ } आनन्द्गिरिङृतक्षाख्पकारिकांख्यटीकासैवरितम्‌ । १३९९ अनुग्राह्मसजातीयं यज्च ञ्योतिरिरेष्यते ॥ तचषरादिकरणग्राह्यं टं घटादिवत्‌ ॥ १०७ ॥ विमतमनुमरह्यसनातीयं ज्योतिष्टादादित्यवदित्याशङ्कय भेयत्वोपाधिना दृषयति ॥ अनुग्रादमेति ॥ १०७ ॥ न चाममेयमिति तच्छशशृङ्गादिवन्मतम्‌ ॥ तदनन्यमिति ग्याघठैः भरलयक्त्वादिनङ्दथा ॥ १०८ ॥ आत्मज्योतिष्यपि तुल्यं मेयत्वमन्यथा शराशृङ्गवदसत््वापततेरित्युपापेः स्ाधनव्या- पिमाशङ्याऽऽह । न चेति । 'नामेयत्वमसतस्वे निमित्तं कंतु जाङ्यमिति मत्वाऽऽह । तदनन्यमिति । तस्याऽऽत्मनः खामिन्नप्रकाशव्यातेनीसततेत्यर्थः। जउत्वस्यापि साधन- व्याप्िमाशङ्कयानात्मत्वोपाधिना दूषयति । प्रत्यक्त्वादिति । प्रकाशरूपतवे दष्टान्त- माह । दिनछृदिति ॥ १०८ ॥ म्रत्यक्षमानगम्यत्वं विषाणस्यावधारितम्‌ ॥ स्वमावस्तमृते शुङ्ग स्वभावमतिवतैते ॥ १०९ ॥ आत्मज्योतिषो मेयत्वादते सचते शशशुद्गस्यपि किं न स्यात्त्राऽऽह । प्रत्य षेति । मानयोग्यस्य तद्विषयत्े युक्तमसच्वमिति मावः ॥ १०९ ॥ ` मानपादोपजी वित्वं स्वभावोऽनात्मवस्तुनः ॥ मात्नादिसिद्धिदस्यैष स्वतःसिद्धेन सर्वदा ॥ ११० ॥ आत्मनोऽपि मानयोम्यत्वं स्वभावो वस्तुत्वाद्विषाणवत्तदमावे त्वप्तस्वमित्याश्- ङयाऽऽह । मानेति । तत्राप्यनात्मत्वमुपाधिरिति भावः । नन्वालेवाज्ञातः सर्वप्रमाण- योभ्यो नाथीन्तरमिति ते मतं तत्कथमन्यथोच्यते तत्राऽऽह । पात्रादीति । स्व॑ धकस्याऽऽत्मनो नैष स्वभावो यन्मानयोग्यत्वं निरपेक्षतया सदासपर्तस्तच्येषापं पृरो- धाय प्रवर्तमानात्यपि मानानि न तं विषयी कुर्षन्यन्यदेव तद्विदितादित्यादिश्ुेस्तसव, मानयोग्यत्वोक्तिरपि तदन्यावस्तुत्वद्योतना्थी न्‌ तद्धिषयतवार्थेति भावः ॥ ११० ॥ अस्तं यातेषु सर्वेषु ज्योतिःपक्तेषु वासनाः ॥ ञ्योतिः पत्यक्स्वयं च्टमासना्याः प्रकाशयेत्‌ ॥ १११ ॥ आत्मज्योतिषः स्वप्रकाशत्वं ज्योतिःशब्दापितमुक्त्वा ऽऽत्मनैवायमितयादेर्थमुषसं- हरति । अस्तमिति । उक्तेषु ज्योतिःषु सरवष्वस्तं यतिषु स्वयं षष्टं प्रत्ग्ज्योतिरास- नाद्या वासनाः प्रकाशयेदिति योजना । स्वमाद्मवसनादीनां वाप्तनामात्रत्वेनाऽऽमाप्त- समिल्यभित्े् वापनापदम्‌ ॥ १११ ॥ ------- १६. "पितक्किन १३९६ सुरेश्वराचायङृतं इृहदारण्यकोपनिषद्धाप्यवािकम्‌ ( चतुथीध्याये- ` एष आत्मा स्वयज्योती रविसोमाभिवाक्षु यः ॥ ^. 1. यातेष्वस्तं दरोवाऽऽस्ते भासयंित्तचेष्टितम्‌ ॥ ११२ ॥ ` ` आत्मज्योतिः स्वयं टृष्टमिलयश्चिषटं मापतकत्वादीपवदन्यभास्यत्वपसक्तेरिला्ग- ङ्याऽऽह । एष इति । सर्वषु ज्योतिःप्वस्तं गतेषु स्वरूपददरौव चित्तं तशेषटितं च भापस्तयन्यो वर्तेत एष स्वयंञ्योतिरात्मा न तस्य भासकान्तरपिक्षा जखवैरक्षण्यादि- ल्यः ॥ ११२ ॥ आत्मपरल्ययमामेयः सर्वेषामपि देहिनाम्‌ ॥ यतोऽतोऽनात्मयोगोऽस्य न मानादवसीयते ॥ १११ ॥ नन्वात्मनो देहादिग्यतिरिक्तत्वं स्वप्रकाशत्वं च बह्मभेदार्थःन च तदभेदः कर्ृत्वा- ¦ दियोगादत आह । आत्मेति । स्वप्रकाशत्वादेवाऽऽत्मनो न कर्तत्वा्नात्मयोगः; स्वप्रकाशे मानात्तदपिद्धेप्तस्य तदविषयत्वात्तस्यापि सखतःसिद्धावनतिरेकादि- त्यथः ॥ ११३॥ न चेदात्मेतिधीमानात्मतीचोन्योऽथं ईक्ष्यते ॥ प्रमान्तराषिराधेन य आत्मेत्युपप्यते ॥ ११४ ॥ किंचाऽऽत्मनः कर्ृत्वा्यसंबन्धे य आत्माऽपहतपाप्मेत्यादिवाक्यमनुप्राहकमिव्याद । न चेदिति । आत्माकारप्र्यप्रयोगाम्यामात्मनोऽन्यः कर्वतवादिर्न गृह्यते वेत्कतीऽह- मित्यादिप्रतीतेर्भमत्वात्तद्धिरोषामावा्य आत्माऽपहतपाप्मेलयायुपपन्नं य आत्मा सर्वान्तर इति चैक्यपरं वाक्यं समज्ञसमित्यथः ॥ ११४ ॥ आत्मा ब्रह्मेति वाक्येभ्यस्तथाचेदं भतीयते ॥ प्रत्यक्षायनवषटन्धमेकात्म्यं बाधवजितम्‌ ॥ ११५ ॥ उक्तयुक्तिमानाम्यामात्मनि कर्तत्वायप्तंबन्धे तत्त्वमादिवाक्यमपि युक्तमित्याह । आत्मेति । इदमेकात्म्यमिति संबन्धः । प्रतीतिरनुवादत्वं व्युदस्यति । प्र्क्षादीति । संशयविपर्ययबहिमीवं दशयति । बाधेति ॥ ११९ ॥ ननु देहाधभिन्नत्वादात्मनो युक्तता कृतः ॥ प्रत्यक्षेण विरुद्धत्वादैकारम्यं चापि न श्चेतेः ॥ ११६ ॥ अलत्मिवास्य ज्योतिरित्यत्राऽऽत्मा देहा्यतिरिक्तः स्वयंज्योतिरशेषकर्तृत्वादिशून्यो बहवेत्यक्ते देहात्मवादी चोदयति । नन्विति । आत्मनो वक्ष्यमाणप्रलक्षेण देहादिमात्र त्वात्तस्य च कर्ृत्वादिसेभवात्तदूषस्य न तननिर्मोकपतिद्धिरि्यर्भः। यत्वयमात्मा बया" दिश्ुतेलद्रसतवं तत्राऽऽह । प्रत्यक्षेति । कतीऽहमि्याच्यक्षविरोषे त्वदिषटश्तः ८ ५4. १ ग. आत्मा प्र | ३ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाख्लपकारिकार्वरीकासंषङितम्‌ । १३९७ सार्थे तात्पयीपिद्धेनीऽऽत्मनस्ततो बह्मतवं न च श्रुतिनाम मानं प्रलक्षस्यैव तद्धावात्तथाच जन्धध्वसततहयत्वस्य चा विवक्षितमोकषस्यासिद्धिरिति भावः ॥ ११६ ॥ तथा हि क्षितितोयाप्निमरुतां योगजं मतम्‌ ॥ प्रत्येकं शक्त्यभावेऽपि चैतन्यं मदशक्तिवत्‌ ॥ ११७ ॥ यस्य चेतन्यं तस्यैवाऽऽत्मत्वादेहादेस्तदमावात्कथमात्मत्वं तत्राऽऽह । तथा हीति । पथिव्यप्तेनोवायवस्तत्त्वानीति स्थितेस्तेषामेकैकस्य चिच्छक्त्यमावेऽपि यो योगः संषातो देहस्ततो जातं चेतन्यं तद्धर्मो यथा किण्वादीनां प्रत्ेकमसत्यपि मदशक्तिः संघाताद्- वति तचुक्ता देहस्याऽऽत्मतेत्य्थः ॥ ११७ ॥ अहं पनुष्य इत्येवं सामानाधिकरण्यतः ॥ पलयक्षुद्िरदेहेऽस्मिञ्जायते दृष्णस्पंवत्‌ ॥ ११८ ॥ चैतन्यदेहयोभ॑मेधर्मिते प्रलक्षं प्रमाणयति । अहमिति । कृष्णः सर्प इति सामा- नाधिकरण्यात्काष्ण्यसर्पयोधैमेषरमित्ववन्मनुष्योऽहमिति सामानाधिकरण्यादहमश्चतन्यस्य मनुष्यत्वजातिमति देहे धर्मत्वविषयप्रत्यक्षरूपा धीरुदेतीत्य्ैः ॥ ११८ ॥ न चाहबुद्धिगम्योऽर्थो दृष्टो दे शतिरेकतः ॥ सपादेरिव काषण्यादिर्देहधर्मस्ततशितिः ॥ ११९ ॥ चैतन्यविरिष्टदेहस्याऽऽप्मतवे प्रत्यक्षमुक्त्वा परष्टात्मनि मानाभावमाह । म चेति । देहस्येवाऽऽत्मत्वे प्रमाणमावे तदतिरिक्तात्मनि तदभावे च फरितमाह । स्पा. देरिति ॥ ११९ ॥ ननु युक्ता पराग्भूते परमातुव्यतिरेकतः ॥ सपांदौ धर्मसंबन्धपरमा नाऽऽत्मन्यमेदतः ॥ १२० ॥ कृष्णपवचेतन्यदेहयोरर्मथमित्वमाक्षिपति । नन्विति । सर्पततद्धमचातिरेकतस- योधर्मषरित्वस्य प्रहीतुमीतुभावादनात्मनि सर्पादौ काण्यादिसंबन्धप्रमेति युक्तं, न तवात्मनि चैतन्ये धर्मधरमित्वप्रमा तदतिरिक्तमात्भावारित्यथः ॥ १२०॥ जदस्वभावतश्चापि काष्ण्यादेषमेतेष्यते ।¦ स्वसंविदितमात्रत्वानन त्वेव॑रूपता चितेः ॥ १२१ ॥ बिदेहयोधभेधमित्वाभावे हेत्वन्तरमाह । जडति । एवं रूपता धर्मता ॥ १२१ ॥ यथैकबुद्धिनिग्रहयं ्रव्येणेह विशेषणम्‌ ॥ नैवं चित्काययोः सिद्धििच्छक्त्यविषयत्वतः ॥ १२२ ॥ नन्वनडत्वेऽपि चितो धर्मता नडात्मनि देहे कि न स्यादित्याशङ्खयाऽऽह । यथेति। एकमुद्धिनोध्योमषभित्वं य॒था रूपिणेकीग्रह्य रूपं तद्धमतेन_तादविशेषणं नेवं ------ - --- ~= ~~~ १ गृक्तं।२्ख. धर. ° धर्म । १२९८ सुरेशवराचार्यृतं इृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतुर्थभ्याये- चिदेहयेरेकस्यां संविदि मानं चितोऽविषयत्वादतो न तयोर्धर्मधरितेयर्थः ॥ १२२ ॥ नैवं येनैव मानेन सत्ता संविद इष्यते ॥ "४७ तेनैव धर्मता तस्याः काष्ण्यादेरिव मीयते ॥ १२३ ॥ देहात्मवादी दूषयति । नैवमिति । युक्ल्या हि त्वया चैतन्यदेहयोधभधरमिता निरस्यते सता चाध्यक्षविरोधादाभासश्चितः सत्ताऽनुमवादिष्टा तद्धम॑तामपि साधयति, तत्पारतश्यप्रभिद्धरित्यथः ॥ १२३ ॥ “ननु देह इदंडुदधिर्धयगदादिव जायते ॥ प्रत्यगुद्धिस्त्वहभागे नानयो्मधमिता ॥ १२४ ॥ इदमनिदधीम्राह्ययोरेहवितो्म धर्मषमितां विरोधादिति शङ्कते । नन्विति ॥१२४॥ यथैव पारिदार्यादि हेयैकद्रव्यनिष्ठितम्‌ ॥ अलब्धात्मकमन्यत्र रन्धात्मकमिवेक्ष्यते ॥ १२५ ॥ तथैव वस्तुस्वाभाव्याचिच्छक्तिभुतनिष्टिता ॥ अहमिल्यादिबुद्धीनां व्यवहाराय कल्पते ॥ १२६ ॥ पूर्ववादी इष्टन्तेन परिहरति । यंथवेति । रुचकस्वक्षिकादि हेमविकारत्वाततद्रत- मन्यत्राढन्धसत्ताकमपि ततो भिन्नमिव प्रयोगप्रतययौवटम्बनं दृष्टं तथा चैतन्यं मूतसं- घातकार्थत्वस्वभाववङ्ादेहधर्मत्वादन्यत्ारन्धात्मकमप्यहमात्मेल्यादिशब्दबुद्धीनां खत- श्रवदारम्बनं,नेतावता तस्यादेहधर्मता पारिहाय॑दिरहेमधभत्ववत्तस्य धर्मत्वाविरोधदि- लय्थः ॥ १२५ ॥ १२६ ॥ चैतन्यं देहधमेशेन्यृतावविकलस्य तत्‌ ॥ कस्मान्न गम्यते साक्षालीवदेहगतं यथा ॥ १२७ ॥ तत्रापि देहः स्फुरतीति तदीयतया भात्येव चैतन्यमित्याशङ्कयाऽऽह । साक्षा- दिति ॥ १२७ ॥ नेष दोषश्वतु्णां हि भूतानां संहतिस्तनुः ॥ ततो वायावपक्रान्ते चैतन्यमपि नदयति ॥ १२८ ॥ तस्य संयोगादिवैधावदाश्रयमाविनोऽपि धर्मत्वसिद्धनैवमिति पूर्ववाद्याह । नेत्या दिना । पृथिव्यादिचतुष्टयसंघातो देहो मृतिकाटे वायोरपायादविकलसंघातामावात्त- त्कार्यचेत्यमपि नर्यति, संयोगादिवत्तस्य देहधरमतौऽविरुद्धतयर्थः । समूहकार्यस्य समृ- हिनामन्यतमामावेऽपि न सत्तेत्यधिगतं समायामिति वक्तुं हिशब्दः ॥ १२८ ॥ स्वम्रदेहादिसंबन्धिपत्यमिह्ञावखाभ्ननु ॥ उयतिरेकथितेः सिद्धो भूतेभ्यो जाग्रतोऽप्यतः ॥ १२९ ॥ भध. "पलः।२ध वदाः ।३ द्ध. ता चावि द ब्राह्मणम्‌ ] आनन्दगिरिकृतेशाख्प्रकारिकाख्यदीकासंबणितम्‌ । १३९९ प्रल्भिन्ञामाभ्चितय शङ्कते । स्वम्रेति । जाग्रदेहान्मनुष्यरूपाग्याघ्रादिरूपः खवापनो देहो भिद्यते तथाऽबि यः सुः सोऽहमित्युमयदेहस्थचैतन्यप्रत्यभिज्ञानादेहान्तरधर्मस्य चान्धदेहान्वितत्वेन प्र्भिज्ञानामावान्वैतन्यस्य देहद्वयारम्भकमृतेभ्यसलदारन्धदेहद्वयाशच प्यतिरेकः सिद्धोऽतो देहो नाऽऽत्मेत्य्ः ॥ १२९ ॥ देहान्तरविनिर्माणं जाग्रचेतन्यवद्‌ धुवम्‌ ॥ करोति भूतसंघातः स्वम बारयुवादिवत्‌ ॥ १३० ॥ पर्ववाद्याह । दै हान्तरेति । यथा बा्देहाेशेष्टचतन्यानितमेव युवशरीरं तदि- शिषटवेतन्यविरिष्ट स्थविरशरीरमारभते मूतस्मुदायो, न त्ववस्थामेदेऽपि तत्र चेतन्यमेद- स्तया जाग्रदेहगतसेतन्यविरिष्टमेव स्वप्न देहान्तरं स॒ करोत्यतश्तन्यस्य देहधर्मतवेऽ- प्युमयत्रैक्यात्मयभिज्ञानमविरुद्धमितयथैः ॥ १३० ॥ न चाज प्रत्यभिङ्गाऽस्ति मिथ्यापरिणतेस्तव ॥ नैव बाट्यादिवय्यस्मात्स्वमे देहः प्रतीयते ॥ १३१ ॥ स्वमादिदेहस्थचैतन्यविषयंप्र्भिन्ञाप्रामाण्यमुपेल देहात्मवादेऽपि तत्परंमवमुकतवा तत्प्रामाण्यमेव नास्तीत्याह । न चेति ! अत्रेति स्वभदेहस्थनैतन्योक्तिः । तत्र हेतु- माह । मिथ्येति । मायावादे मायामात्रं तु क््छ्यनेल्यादिन्यायेन स्वस्य मिथ्यात्वा- तद्रतचेतन्यस्यापि तथात्वात्प्र्ाभिन्ञा भान्तिरिलयथः । स्वपक्षेऽपि स्वभरमिथ्यातवे हैतु- माह । नैवेति । तस्मान्मिथ्येति शेषः ॥ १३१ ॥ जातिस्मरणच््टान्तादात्मा नित्यो मतो यदि ॥ वरणं पू्वङृतं दृष्टा देहः कि नोच्यते धुव; ॥ १३२ ॥ ननु कश्चितपूर्वनातिं स्मरति पूर्वत्राहं श्रुद्रोऽमूवं संप्रति ब्रह्मणोऽस्मीति न च देह- दयवतिनि स्मार्िकस्मिन्सलेषा युक्ता. तदेहदवयातिरिक्तातमिद्धौ तदृष्टान्तेन सर्वत्रा प्यासेवेलक्षणः स्यादिति शङ्कते । जातीति । परस्य मतेऽपि नातिस्मृतिर्यक्तेत्याह । वरणमिति । पूर्वसिज्ञनमनि कस्यनि्यसिन्देहदेरो शखरादिङृतं तरणमातीत्ततप्रदेशे तयुक्तमेव शारीरं तस्येदानीमनुमूयते तथा च हारीरमेव नित्यमात्मा चेलयस्मतक्षपिद्धि- रियः ॥ १३२ ॥ मरल्भिङ्नानतस्तत्र धौव्यं चेदात्मनो मतम्‌ ॥ स्वमात्मपत्यभिङ्ञयं मृषा्था साऽपि पूेवत्‌ ॥ १३२३ ॥ सशस्यदेहशायीनि भूतान्येव तथाविधम्‌ ॥ देहान्तरं करिष्यन्ति मत्यभिज्ञा यदीष्यते ॥ १३४ ॥ किंच जातिस्मरणं समृति. प्रयमिज्ञा वा्नाऽऽद्स्ततसन्नित्यत्वापिद्धः स्मृतेरप्राम- `~ ---------~~~~~~~~~ १ ख. नन्यधमेद' । २ क. "यकत्र' । १४०१ सुरेश्वराचारयङृतं इृहदारण्यकोपनिषदधाप्यवातिकम्‌ [ चतुौष्याये- ण्यादित्यमिप्रेत्य द्वितीयं शङ्कते । प्रत्यभिन्नानत इति । तत्र पूर्वोत्तरदेहयोरिति यावत्‌ । यः सुप्तः सोऽहमितिप्रत्यमिज्ञावदेषाऽपि प्रत्यभिज्ञा भान्तिरिव तन्न जापिस्मर- तिर्वेहातिरिक्तात्मप्ताधनमिति दूषयति । स्वमरेति । कारणदोषनबाधधियोरभावाननेयं भ्रान्तिरितयाशङ्कयाऽऽह । पूरैवदिति । यदि यथोक्तन्यायात्प्तयभिज्ञेष्यते ताह यथा र्त्र खमनाग्रदेहस्थचेतन्यविशिष्टं देहान्तरमारमन्ते भूतानीति प्रल्यमिज्ञा परस्यापि मुप्रतिपादा तथा पतव्रणदेहारम्भकतया तद्रतानि मूतानि तदेव शरीरं सव्रणमारमन्तेऽतो न प्र्यभिक्षया देहादिन्यातिरक्तात्मपिद्धिरित्य्थः ॥ १६६ ॥ १३४ ॥ तान्येवैतानि भूतानीव यद्रत्मजायते ॥ प्रत्यभिश्चा स एवाहमिति यदरद्रवेन्न किम्‌ ॥ १३५ ॥ पूरवदेहः सत्रणो मस्मीमूतो नेदानीतनप्रत्यमिज्ञाविषयो मवेदिलयागराङ्कयाऽऽह । तान्येषेति । सव्रणदेहारम्मकमूतेषु तव प्रत्यमिज्ञावन्ममापि तदारण्पे देहे तत्सिद्धिः । न हि पूर्वेमसन्नेव देहः सप्रति मवल्यतिप्रसङ्गात्तस्माच्ेतन्यविशिष्टं शरीरमेवाऽऽत्म- त्यथः ॥ १३९ ॥ यज्वैतदात्मज्योतिष्टरं व्यतिरिक्ततयोदितम्‌ ॥ आदिलयादिलयेनेह भौतिकं त्वेव तद्भवेत्‌ ॥ १२६ ॥ आदित्यादिनिमित्तव्यवहारवद्यवहारत्वरिङ्गेन खम्रादिन्यवहारस्यातिरिक्तज्योतिनि- मित्तत्वानुमानल्कृतो देहात्मेलयाशङ्कयाऽऽह । यच्चेति । आत्मज्योतिष्टं तदरूपज्योतिषः सत्त्वमिति यावत्‌ । व्यतिरिक्तितया संघाताग्यवहतुरिति शेषः । आदित्यादिल्येन प्रति- द्रसवैज्योतिरस्तमयेऽपि दयमानखम्रादिन्यवहारलिङ्गेनेत्यर्थः । आत्मज्योतिषो देहा- यतिरेकेऽपि तद्धोतिकत्वमेव ज्योतिष्टदादिलयवदित्याह । भौोतिकैमिति ॥ १३६ ॥ उपकारि सजातीयमुपका्स्य वस्तुनः ॥ जगलयस्मिन्यतो दएटमादित्यश्व्ुषोयेथा ॥ १३७ ॥ तश्नानुमानान्तरं वक्तु व्यापिमाह । उपकारीति । यतःशब्दस्योत्तरवार्तिकस्थातः- शब्देन संबन्धः ॥ १३७ ॥ शब्दादिभि्ि घाणादेर्नोपिकारः समीक्ष्यते ॥ विजातीयैरतो ज्योतिभूतजातीयमिष्यताम्‌ ॥ १३८ ॥ यदुपकारकं तदुपकार्य॑सनातीयमित्यन्वयमुक्त्वा व्यतिरेकमाह । शब्दादिभिरिति। अन्वयग्यतिरेकयोरुभयसंप्रतिपत््यर्थो हिशब्दः । विमतं देहादिजातीयमुपकारकत्वादा दित्यवदिति फलितमाह । अत इति ॥ १३८ ॥ १ ख. 'तिकलं च त“ । २ क. ख. "तेति श्रुते । य" । ३ ख. "कल्पि" । ४ ख. £ प्राणा" । १ ब्राह्मणम्‌ ] आनन्दगिरिकृतश्चाखरपकाक्षिकार्यटीकासंवरितिम्‌ । १४०१ भोतिकस्यैव कुम्भा मौतिकैरेव धीकष्यते ॥ उपकारो जगत्यस्मिन्नादित्याचैर्यथा तथा ॥ १३९ ॥ आत्मज्योतिषो देहादिसांजात्येऽपि कथं मौोतिकत्वमत आह । भौतिकस्येति । तथा भौतिकेनैवाऽऽत्मज्योतिषा मौतिकस्य देहदेरुपकारो वच्य इति शेषः ॥१६९॥ देहादेय॑दि नामेदं अयोतिरान्तरं मतम्‌ ॥ तथांऽपि नासजातीयं व्यञ्जकस्वात्मदीपवत्‌ ॥ १४० ॥ विमतं देहादिप्जातीयं व्यज्ञकल्वादीपवदितयबुमानान्तरमाह । दे हादेरिति ॥१४०॥ नमु देहासजातीयमन्तस्थातीन्दरियत्वतः ॥ यदरेहसजातीयं योतिं तदिन्ियैः ॥ १४१॥ विमतं देहादिविलक्षणमन्तस्थत्वादतीन्द्रियत्वीच व्यतिरेकेणाऽऽदित्यवदिति शङ्कते । नन्विति । विपक्षे हेत्वनुपपिमाह । यद्यदिति। अनन्तस्थं चेति शेषः। तस्मादात्मज्यो- तिरपि देहादिप्जातीयं चेदैन्दियकमनन्तस्थं च स्यादिवर्थः ॥ १४१ ॥ मैवं नेकान्तिको हेतुधकषुरादीन्दियैः स्फुटम्‌ ॥ अन्तस्थानि यतोऽक्षाणि प्रयक्षाणि न चाऽऽत्मवत्‌ ॥ १४२ ॥ विरुद्धतया हेतुद्वयं निरस्यति । मेवमिति । विरुद्धत्वं स्फोरयति । अन्तस्थानीति। यथा तवाऽऽत्मा देहदेभिन्नोऽन्तस्थोऽपीन्दरियश्च तथेन्द्रियाण्यपि गोटकवैलक्षण्योपगमा- देहान्तस्थान्यतीद्धियाणि च त्वयेष्टानि तथाऽपि देहप्रनातीयानीति स्फुटा ॒विरुद्धते- र्थः ॥ १४२ ॥ आदिलयादिसजातीयमात्मज्योतिरतीन्दरियम्‌ ॥ अन्तस्थातीन्दियत्वाभ्यां चक्षुरादीन्द्रियं यथा ॥ १४२ ॥ किच विमतं देहसनातीयमन्तस्थत्वादतीन्दियत्वाच्च चश्युरादिवदिति प्रत्यनुमान माह । आदिल्यादीति । आित्यादिप्रजातीयदेहस्य तत्सजातीयं विमतमिति प्रति- ज्ञाः ॥ १४३ ॥ विक्षेषेऽनुगमाभावः सामान्ये सिद्धसाध्यता ॥ श्त्यादिदोषदृष्त्वान्न च नोऽनुमितिः भ्रमा ॥ १४४॥ किंचानुमानप्रामाण्यमुपेलोक्तं वस्तुतस्तु न तन्मानमितयाह । विदेष इति । पर्वत- नितम्बवतिनि वहिविदोषे साध्ये महानसे तदभावादृष्टान्तस्य साध्यविकलता ¦ वहिमत्र र्ये तस्व कापि सिद्धतया सिद्धसाध्यतवादाश्रयासिद्धिपमविदोषे च हेतो साधनवेक- स्यमतिदधिवेति दोषदु्टत्वान्नातुमानं मानमिलर्थः । व्यक्तया व्यािजौत्योवौ तदा- कान्तविशषयोवी धृमवत्त्ववह्विमच्वयोवा १ नाऽऽचः स्वोपहारातिदधत द्वितीयस्तयोः ५ न १ क. 'त्वाल्या्च् । १७६ १४०२ सुरेशवराचार्यङृते श्हदारण्यफोपनिषद्धाष्यवातिकम्‌ [ चतुथीध्याये+ खरूपमेदाद्धर्मिमेदाच्, न तृतीय उक्तदोषान्न चतुर्थ ओपाधिकधर्मस्य खरूपातिरिक्त- स्यानिरूपणादित्यादिशब्दार्थः ॥ १४४ ॥ अनुमानबलेनैव देहादिव्यतिरेकतः ॥ अत्यगात्मा स्वयंञ्योतिः साध्यते तच नानुमा ॥ १४५ ॥ देहाधतिरिक्तमात्मानं साधयतो नानिष्टमनुमानाप्रामाण्यं मानान्तरात्त्सिद्धोरित्याश्- इयाऽऽह । अनुमानेति । तथानुमानं नानुमानमिति यावत्‌ ॥ १४९ ॥ अत्यकषैकपरमाणेन देदे चिद्धमकेऽञ्जसा ॥ शर्माणेऽनुमानेन न तच्छक्यं परवाधितुम्‌ ॥ १४६ ॥ यत्तु देहो नाऽऽत्मा भोतिकत्वात्कुम्भवदिति तत्राऽऽह । भ्रलयक्षेति । .अनुष्णतानु मानवदध्यक्षविरोधादहानात्मत्वानुमानानुत्थानमिति भावः ॥ १४६ ॥ ददीनादिक्रियां कुर्बन्सर्वदाऽव्यमिचारतः ॥ प्रत्यक्षेणैव इष्टो ऽयं देहो नातस्तंतोऽपरः ॥ १४७ ॥ देहः खन्यतिरिक्त्ष्टुको दइश्यत्वाद्वटवदि्याशाङ्कय प्रागुक्तदोषपराम्यान्मेवमित्याह । दर्शनादीति ॥ १४७ ॥ दश्शनादिक्रियाकारी देहशदभ्युपेयते ॥ कस्मादविकलस्येव दृष्यादिनं तथेष्यते ॥ १४८ ॥ देहो नाऽऽत्मा चैतन्यन्यमिचारित्वाद्भटवदिति शङ्कते । दशनादिक्रियेति । तथा स्वापमूर्डायवस्थास्वपि पूरववदि्यर्थः ॥ १४८ ॥ नैष दोषो भवेदत्र परत्यक्षममितत्वतः ॥ न हि षष्टं समुदष्य ततोऽन्यद्वलवन्मतम्‌ ।॥ १४९ ॥ स्वभाववाद्याह । नेत्यादिना । अत्रेति देहोक्तिः । कादाचित्कदशनादशनयोरिति शषः । दृष्टमपि न्यायविरोपे ्ाज्यमित्यााङ्कयाऽऽह । न हीति ॥ १४९ ॥ भास्वराभास्वरत्वं च भत्यक्षणेव वीक्ष्यते ॥ खद्योतस्यानुमानेन न हेत्वन्तरकल्पनम्‌ ॥ १५० ॥ कथं कादाचित्कस्य ददीनादेः स्वभावत्वं . वस्त्वस्ति स्वभावश्वापगच्छतीत्ययोगात्त धाऽऽह । भास्वरेति । ननु खचोतस्यापि मांखरत्वादि हेत्वन्तरकृतं कादाचित्कत्वा द्रटवदित्याशङ्कयाऽऽह । अनुमानेनेति । प्रत्यक्षविरोधादिति भावः ॥ १५० ॥ हेत्वन्तरेऽनुमेये च किंचित्सामान्यगन्धतः ॥ सर्वं सर्वस्य लिङ्गं स्यात्तचानिषठं प्रसज्यते ॥ १५१ ॥ कादाचित्कत्वेन सखमावातिरिक्ते हेतावनुमेये वह्विरनुष्णो वस्तुत्वाजटवदित्यपि १ क, गाठमष्ठ । २. स्ततः प । ९ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाल्भकाशिकारख्यटीकासंबलितम्‌ । १४०१ स्यत्प्रयक्षविरोधस्य तुस्यत्वादित्यतिप्रसङ्ग दोषान्तरमाह । हित्वन्तर इति । न च वहेरष्णत्व यक्तं भमितपदारथव्यवस्थादौर्णयप्रसङ्गादित्याह । तवेति ॥ १९१ ॥ न च नास्ति पदाथनां लोकेऽसाधारणः कषित्‌ ॥ स्वभावोऽग्न्यादिकानां हि नोष्णत्वाधन्बहेतुतः ॥ १५२ ॥ पदार्थानां सखमावो नाम नास्ति तत्कथं कादाचित्कददीनादेः स्वमावतेपया ङूयाऽऽह । न चेति। असाधारण इति च्छेदः। तथाविधस्वमावसत््वमनुभवानुप्ारेणो- दाहरति । अग्न्यादिकानापमिति ॥ १५२ ॥ पाणिधरमाचपेकषं चेदुष्णत्वादि हविरभुनः ॥ नेवं तत्रापि दोषस्य परसक्तेरनिदत्तितः । १५३ ॥ उष्णत्वा्यपि न सखमावो धमौदिकृतत्वादिति शङ्कते । प्राणी ति। धर्मदिरौष्ण्यादिः हेत॒त्वं खभावो न वा.सखभावश्वदभनरेव सोऽस्तु टाघवादस्वमावश्रेत्तत्राऽऽह । नैवमिति । धमीदावपि धमीदयन्तरसपिक्षत्वप्रसक्तेरदवीरत्वादयुक्तोऽस्वभाववाद इत्यर्थः ॥ १९३ ॥ तदप्यस्त्विति चेन्मैवं धममादेरभसिद्धितः ॥ धमीभ्युपगमे दोषो श्नवस्था परसभ्यते ॥ १५४ ॥ धमदेरग्यादिष्वोष्ण्यादिसंपादनद्वारा फल्दातृत्वे षर्मायन्तरपिक्षत्वेऽपि न क्षति- रिति शङ्खे । तदपीति। न हि धर्मादि प्रक्षं त्वयाऽनम्युपगमान्नापि प्रमाणान्तरगम्य- म्मन्मते तदमावादतस्तस्येवाभप्रे धमीयन्तरपेक्तवं दूरनिरस्तमिति परिहरति । भेव- मिति । धमीदेधर्मायन्तरसपक्षत्वे दोषान्तरमाह । धर्मेति । धमीन्तरेऽपि प्रथमधमा- दाविव प्रपेक्षत्वप्ताम्यादिति हिशब्दार्थः ॥ १९४ ॥ न चानवस्थया सिद्धिरमिपेतस्य. वस्तुनः ॥ तदं क्षितितोयामिमसूतां परिणामजे ॥ चेतोवत्यक्षसंवे्े कषए्कल्पनयाऽनया ॥ १५५॥ अनवस्थाया मूलक्षयाभावाददोषत्वमाशङ्कयाऽऽह । न चेति । अम्परितस्याग्यो- प्यादिद्वारा सुखदर्भमादिङृतत्वस्येति यावत्‌ पूर्वपक्षमुपसंहरति । तदलमिति । चैत- न्विशिष्टे भूतचतुषटयसंधातात्मना परिणते देहे प्रयक्षे सत्यतिरिक्तात्मकल्पना न, मानफलवतीत्यर्थः ॥ १९९ ॥ , सर्वैतीर्थटशां सिद्धिः स्वाभिपेतस्य वस्तुनः ॥ यदभ्युपगमादेव तत्सिद्धिवौरयते कुतः ॥ १५६ ॥ किंचिन्मानमिच्छद्धिः सैवीदिरभिर्दहायतिरिक्तखप्रकाशो निव्रिकारोऽम्युपगन्त्यः १ ग. "पि तदोषप्र + १४०४ सुरेश्वराचारयकृतं इृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतर्थप्याये> िद्धातुरिति सिद्धान्तयति । सरवतीर्थेति । स्वेषां पाखछृताममिमताऽज्ञातत्वादिषी , नित्यातुमवबटादिति कृत्वा तादगद्वितीयानुमवोऽम्युपेयसतरिय्ः ॥ १९६ ॥ अल्यक्ेण विरुद्धत्वं न तावदुपप्ते ॥ विषयाभावतस्तस्य भरामाण्यं दुकंभं यैतः ॥ १५७ ॥ यतत प्रत्यक्षविरोधादेकात्म्यं न सतिष्यतीति तत्राऽऽह । प्रलयक्षेणेति । अद्वयामुभ- वातिरिक्तविषयामावात्मत्यक्षस्य प्रामाण्यायोगान्न तद्विरोधः श्ुतेरित्यभः ॥ १९७ ॥ सवैतीथंदशां तावर्सामाम्यं मानलक्षणम्‌ ॥ अङ्गाताथांधिगमनं त्वदुक्ते तस्र युञ्यते ॥ १५८ ॥ कथं तस्यातिरिक्तविषयासक््ं स्तम्भादीनां तद्विषयत्वादित्याश्ङ्कय तस्यातिरिक्ता- थासत्तवं वत्तु साधारणं मानलक्षणमाह । सर्वेति । त्वदिष्ेऽध्यक्षे न तलक्षणमन्ञाततव- साधकामावादज्ञातविषयािद्धेरित्याह । त्वदुक्त इति ॥ १९८ ॥ प्राक्ममाणसमुत्पततर्देहादेविषयस्य ते ॥ भरमाणहेतो; केन स्यादङ्गातत्वमितीरयताम्‌ ॥ १५९ ॥ कथं तत्साधकामावो मानस्यैव प्राधकत्वादित्याशङ्कयाऽऽह । प्रागिति । निल्यातु भवविद्विषस्ते देहादिविषयस्य मानं प्रति कर्मतया हेतोर्मानोत्पत्तेः पुरा ताज्ञातत्वधीस्त दविषयाभावान्न प्रमाणप्रवृत्तिरिल्थः ॥ १९९ ॥ स्वतः सिद्धोऽथवाऽसिद्धो देहादिस्ते भवर्भवेत्‌ ॥ प्रमाणानां प्रमाणत्वं नोभयत्रापि रभ्यते ॥ १६० ॥ सज्ञाता्थामावात्प्रलकषाप्रामाण्यमुक्त्वा प्रकारान्तरेण तत्प्रामाण्यं प्रत्याख्यातुं भिक- ह्पयति । स्वत इति । देहदर्भवनमेव सतोऽप्ततो वा न युक्तमित्यरुचि सूचयति । भवनमिति । पक्षयोर्दोषसत््वं प्रतिजानीते । भमाणानामिति ॥ १६० ॥ भरमाणान्यन्तरेणापि देहादिशेतसिध्यति ॥ वद्‌ पमाणे; को न्वर्थो,न हि सिद्धस्य साधनम्‌ ॥ १६१ ॥ तद्विशदयन्नाद्यमतुद्रवति । प्रमाणानीति । तत्र प्रमाणेवयर््यं दोषमाह । वदेति । देहादिपरकारशनं तत्कृत्यमित्याशङ्कयाऽऽह । न हीति । स्ाधनापर्यवसानादि त्य्ैः ॥ १६१ ॥ स्वतोऽसिद्धेऽपमेये च नासतो व्यञ्जिका भरमा ॥ नाभिग्यनक्ति सवितां खरशृङ्गं स्फुरन्नपि ॥ १६२ ॥ द्वितीये स्वतोऽसिद्धस्य शशशृङ्गवदसत्त्वान्न तत्र पमाणानां भामाण्यमित्वाह । १ग्‌, ततः।२ग. ^्ता नर्‌ । ९ तरा्मणम्‌ ) आनन्दगिरिषतशाल्लपकारिकार्यटीकासंवङितम्‌ । १४०५ स्वत इति । अप्रमेये चेति च्छेदः । प्रमाणं प्रकाशकत्वादसततोऽपि व्यज्ञकमिल्याश- ङ्याऽऽह । नेत्यादिना ॥ १६२ ॥ प्रमाणव्यतिरेकेण नाप्यसच्वं प्रसिध्यति ॥ सत्त्ववम्नापि चाभेदे मानमेयौ परसिध्यतः ॥ १६३ ॥ प्रमाणं चेदसतो न व्यञ्जकं › तत्तर्हि स्वप्रकाशमिति चेन्नेत्याह । प्रमाणेति । त स्ववदपच््स्यापि प्रमाणदेव पिद्धिःसतवसत्वमपि तदपेण प्रकाशयति तक- थमप्ततो न व्यञ्जकं ` मानं ? तत्र॒ किं मानमेययोरभेदो , मेदो वाऽऽदयं दूषयति । नापीति ॥ १६६ ॥ , यदि मानातिरिक्तार्थोऽमितः संभाव्यते तदा ॥ ` तं बोधय॑द्वेन्मानं;न तु तत्कुर्वदिष्यते ॥ १६४ ॥ दितीयमादत्ते। यदीति। प्राक्प्रमाणोत्पत्तरज्ञातो, मानाद्धिजो मेयः संभाव्यते यदी- लनुवादरथः । अमित इति च्छेदः । तत्रापि मानं मेयबोधकं वा कारकं वाःप्रथमं प्राह । तदेति । किंतु त्वन्मते न बोषकत्वमन्ञाताथीभावादिति शेषः । द्वितीयं दूषयति । न तिति ॥ १६४ ॥ अबुद्धबोधनं मुक्त्वा नान्यत्कार्ये कचियतः ॥ स्वं वा यदि वाऽसच्वं नातो मेये प्रमाणतः ॥ १६५ ॥ तत्र हेतुः । अबुद्धेति । मानस्य कारकत्वायोगं निगमयति । स्वं वेति । अन्ञा- तज्ञापनखामाग्यादित्यतःशब्दार्थः ॥ १६९ ॥ मानव्यापारतः पूर्वं सिद्धामेवावबोधयत्‌ ॥ शक्तिकां मानतां याति, नासिद्धं रजतादिकम्‌ ॥ १६६ ॥ कथं तेऽपि तस्य मानत्वं तत्राऽऽह । मानेति । प्रागेव मानोत्पत्तेरज्ञातत्वेन नित्या- दुभवतिद्धशुक्तयादिबोधकमस्मन्मते मानं, नाविद्यमानशुक्तिरनतादिनोधकमसतति तस्मि- रजञातत्वा्यमावादित्यर्थः ॥ १६६ ॥ शक्तौ रजतविङ्ञानाच्छुक्तिवन्गामितं यतः ॥ रजतं विधते किचिदिङ्ञातं चाऽऽत्मवस्तुवत्‌ ॥ १६७ ॥ शुक्तिरनताद्यपि खज्ञानातरागनज्ञातमसतीति तत्रापि प्रमाणप्वृत्तिः सुकरेत्याश- कृयाऽऽह । शुक्ताविति । यथा ॒शुक्तिरजञाता पूरव मानप्रृत्तरसि› नेवं रनतमञातं शक्तो तजजञानात्प्ागवतिष्ठते. तन्न रजतज्ञानस्यातरसिमसद्द्धितया भरमत्वेनज्ञातासाधक- तान्न चाऽऽत्मवज्ज्ञातं तदसि बाध्यत्वादतस्तज्जञातमज्ञातं वा नास्तीय्थः ॥ १६७ ॥ `~ १ ख, यन्भवे" । १४०६ सुरेश्वराचार्यकृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ ( चतुषीष्याये~ नातिरेकान्वयाभ्यां द्रस्तु संभाव्यते कथम्‌ ॥ तत्पाति स्यात्ममाणत्वं शुक्तिकारजते यथा ॥ १६८ ॥ मा मूदुभयथा रजतं शक्तिस्तु ज्ञानात्प्ागज्ञाता पश्चाजज्ञतित्युक्तेजडे प्रमाणमिच्छ- तस्ते सिद्धान्तहानिरित्याशङ्कयाऽऽह । नातिरेकेति । न हि शुक्तावारोपिते रजते मानस्य मानत्वं तस्याज्ञाततवज्ञातत्वयोरयोगात्तथा जडस्य कस्ितत्वान्मानायोगभ्यत्वा्- दविषयत्वेनानुमवो ऽभ्युपेय इत्यथैः ॥ १६८ ॥ ८ किं मानसंगतेर्थे जातेयमवबुद्धता ॥ , . किंवा भागपि संबन्धाद्बुद्धोऽर्थोऽभून्न मानतः ॥ १६९ ॥ ` तस्योपेयत्वे हेत्वन्तरं विमरपूैकमाह । किमिति । आये मानसंबन्धादर्थ ज्ञतेऽ- जञाततााधकोऽनुमवोऽम्युपेयः साधकान्तरामावाद्ितीये मान्वेयर्यमिलयथेः । संबन्धा- न्मानप्रतियोगिकादिति शेषः ॥ ११९ ॥ बोधात्मकत्वं च मितेः किमासीन्मेयसंगतेः ॥ प्राग्वा मेयाभिसंबन्धान्मितेरबोधात्मता भवेत्‌ ॥ १७० ॥ इतश्वानुमबोऽम्युपगन्तव्य इत्याह । बोधेति । आये मेयसेबन्धाधीनमानगतबोषक- त्वसराधकतेनानुभवो मन्तम्यो न हि तदीयमवबोधकत्वं मेयादिना सिध्यति तस्य जडत्वे नाप्ताषकत्वाह्ितीये मेयसंबन्धेवेयथ्यैमिलर्थः ॥ १७० ॥ नार्थानधिगतत्वं च पमाणेभ्यः प्रसिध्यति ॥ ूपानधिगतत्वं नो न शरोत्रादेः पमाणतः ॥ १७१ ॥ घटादिज्ञातत्वस्य तन्मानबोधकत्वस्य च साधकत्वेनानुमवस्योपेयत्वमुक्त्वा तदज्ञा- तत्वप्ताधकत्वेनापि तस्योपेयत्वमाह । नाथेति । विषयस्थाज्ञातत्वस्यामेयत्वे दष्टान्त- माह । रूपेति । न च रूपगतमज्ञातत्वं चक्षुपा ज्ञायते तस्य॒तज्जञातत्वहेतुत्वान्न च खयप्रवृततः पूर्वं तदज्ञातत्वं ज्ञापयति तस्य वतमानमात्रम्राहित्वादिति भावः ॥ १७१ ॥ मानव्यापारतश्वतस्यान्मेयानधिगतिस्तदा ॥ तद्कयापाराप्पुरा मेयः स्यात्स्वतोपिगतात्मकः ॥ १७२ ॥ मानं विषयस्थमक्ञातत्वं न ज्ञापयति रकवितूत्पादयतीति शङ्कामनुभाप्य दूषयति । मानेति ॥ १७२ ॥ यत एवमतो ऽवश्यं भमाणव्यापृतेः पुरा ॥ मेयोऽनधिगतः सिद्धो ्भ्युपेयोऽवबुद्धवत्‌ ॥ १७३ ॥ मानस्याज्ञातत्वन्ञापकत्वोत्पाद कत्वामावे फटितमाह । यत इति । अवनुद्धवन्मान- दृष्वमिति शेषः । मानालर्ोततरकारयोरन्ञाततवज्ञातत्वस्ाधकत्वमनुमवस्यैवेतिचोतनार्भो हिशब्दः ॥ १७६ ॥ ३ ग्राह्मणम्‌ } आनन्दगिरितशासख्मकाशिकाख्यटीकासंवरितम्‌। २४०७ न चानाहितसन्मानस्वतश्चिन्मात्नविग्रहात्‌ ॥ भरगेकारम्यतोऽन्यत्र यथोक्तां धुरमुदहेत्‌ ॥ १७४ ॥ मवतु मानात्रागज्ञातत्वं पश्चाचार्थस्य ज्ञातत्वं तथाऽपि कयं तदुभयतताधकतेनानुम- वपिद्धिसत्राऽऽह । न चेति । अनाहितं विषयीकर्तुं न प्रवर्तितं निष्टं मानं यत्र खत- िन्मात्रङ्पे तत्प्ल्यग्भूतमेकात्म्यं तदतिरेकेण प्रमाणबलाननाज्ञातत्वादि सिष्यतीलर्थः । यदवा यदनाहितमनायनन्तं सदेकतानं परवसाधकं खतशिन्मात्रशरीरंप्रलयम्भूतमैकातमय तदतिरेकेण न प्रमाणतोऽज्ञातत्वादि सिध्यतीत्यर्थः ॥ १७४ ॥ न हङ्नाते यथा ज्ञाते विशेषणविशेष्यता ॥ ततश्च नैतत्स॑सिध्येदङ्ानादि भरमाणतः ॥ १७५ ॥ तनन प्रमेयमिदभ्र युक्त्यन्तरमाह । न हीति । अन्ञते घटे षयोश््ात इति न विशे- पणविकेष्यताधीरविरोषणग्रहं विना ॒विशिषटाग्रहादेवं घटे ज्ञातेऽपि नान्ञातो घट इति £ & +. मेयं ुक्तं,तस्मिन्मानप्वृत्तावज्ञातत्वनिवृत्ेस्तस्मादज्ञातत्वं न मेयं, नापि ज्ञातत्वमनवस्थितेरि- तयुमयमप्रामाणिकमनुमवगम्यमान्नमिलयर्थः ॥ १७९ ॥ पमाणाच्ानधिगतौ तननषटत्तिः कुतो भवेत्‌ ॥ न दाहृऽ्वरनुरय्थमभिना स्याद्धिषक्करिया ॥ १७६ ॥ अन्ञातत्वस्य प्रामाणिकत्वे दोषान्तरमाह । प्रमाणाश्चेति । अनज्ञातत्वप्ताधकमेव मानं तन्निवर्तकमपि स्यादिति नेत्याह । न दादिति । तद्धेतोस्तनिव्ेकत्वमदृष्टत्वाद्‌- निष्टमित्य्थः ॥ १७१ ॥ ( साक्ष्यमातूप्रमारूपं पानभूमौ यथेक्ष्यते ॥ नाह्लातेऽनुभवादेषां कथिदन्यस्तयेक्ष्यते ॥ १७७ ॥ मा तर्हि मानादज्ञातत्वादि विज्ञायि तथाऽपि कथं त्यानुमवपिद्धतेत्याशङ्याऽऽह । सा्ष्येति । यथा मानमूमौ प्ता्ष्यादीनां रूपमनुमवादनुमूयतेऽन्यथाऽनवस्यानात्तथेषां मात्रादीनामन्ञानभूमावन्ञातरूपेऽपि नानुभवादन्यः साधकोऽस्त्युक्तदोषपताम्यात्तस्मादु- भयमनुभवायत्तमियर्थः ॥ १७७ ॥ पमाणव्यापृतेरू््व ज्ञाता्नातदयं मिथः ॥ संधत्तेऽनुभवेनैव न तदन्येन केनचित्‌ ॥ १७८ ॥ इतश्वोभयं तदायत्तमित्याह । भ्रमाणेति । एतावन्तं काठं योऽन्ञातोऽथस्तमिदानी जानामीति मानव्यापारोत्तरकालमनुभवेनेव ज्ञाताज्ञाताख्यद्वयं परस्परमेकमनुसंधत्ते तेन तेदुभयमनुमवकतिद्धमेवेलय्थः ॥ १७८ ॥ यदि नाम न मानानि व्याभियन्ते विनिधितेः ॥ _ __ भाक्तथाऽप्यपलापोऽस्या नानुभूतेर्ादिवत्‌ ॥ १७९ ॥ __ १ क. ग. "पोऽस्य नानुभूतधघटा" । १४०८ सुरेश्वराचार्यङृतं शृ््दारण्यकोपमिषद्धाष्यवातिकप . [ चतु्यीष्याये# ननु योऽनुमवो ज्ञातत्वादिसधकस्तत्र मानं व्याप्रियते न.वाऽऽ्ेऽनुभाव्यतापातो द्वितीये त्वसत्तापत्तिस्तत्राऽऽहं । यदीति । प्रमाणगोचरीमावविरहिणां घटादीनामप- लापवदनुमूतेश्च निश्वयात्पराक्तांदर्थ्येन प्रमाणन्यापाराभावेऽपि नापटापो युक्तः श्वतः सिद्धेरित्यर्थः ॥ १७९ ॥ । | एवं सिद्धेऽप्यनुभवे स्वमहिन्ना पुरा मितेः ॥ ° प्रमाणोत्पत्तिरन्वेष्या परत्यश्ध्वान्तापनुत्तये ॥ १८० ॥ मान॑ षिनाऽमुभवः सिद्धशत्तत्र मानवैकल्यमितयाशङ्कयाऽऽह । एवमिति । अन्ञा- तत्वादि्राधकत्वप्रकारेणेत्यर्थः । अन्वेष्योत्पा्यमानफटमाह । प्रत्यगिति । यद्यपि म प्रमाणमनुमवत्ताधकं तथाऽपि तद्भताज्ञाननिवर्तकत्वेन मवति तदथैवदित्य्ः ॥ १८ ॥ ` अवबुद्धस्वभावोऽपि सहतेऽनवबुद्धताम्‌ ॥ वस्तुत्वान्न तमो हन्ति तथाऽपि प्रमितिं बिना ॥ १८१ ॥ अनुभवात्मनि नाज्ञानं विरोधात्तत्कथं तद्ध्व॑सार्थं मानमन्विष्यते तत्राऽऽह । अवबु- द्धेति। वस्ुत्वात्तं स्वयमेवाज्ञानमवस्तुरूपमनुभवो नादायतु फ मानेनेतयाशङ्क चाऽऽह । नेति ॥ १८१ ॥ प्रपमाणफरकारूढं स्वतमो हन्ति नान्यथा ॥ ॥ वस्तु मेयाभिसंबद्धं मानं तद्रत्तमोपनुत्‌ ॥ १८२ ॥ `` ` तहि मितिरेवाज्ञानं निवतैयतु कं वस्तुनेतयाशङ्कयाऽऽह । प्रमाणेति । वस्तुनो मानस्य वा न खतोऽनज्ञाननिवतैकत्वं नित्यनिवृत्तिप्रसङ्गाजडत्वा्चातो बुद्धीद्धो बोषो बोद्धा वा बद्धिरज्ञानध्वैधिनीत्युमयमर्थवदित्य्थः ॥ १८२ ॥ ` ्रत्यक्षमानसि दधर्थ तस्मात्मत्यक्षवादिना ॥ प्राख्जानादमभ्युपेयोऽर्थो योऽत्नातत्वादिसिदधिष्त्‌ ॥ १८१ ॥ अज्ञातेऽ्थ प्रयक्षप्रामाण्यमन्ञातत्वं च निल्यानुमवायत्तमिति तत्प्रामाण्यमिच्छता कूटस्थोऽनुभवोऽम्युपेय इत्युपसंहरति । प्रत्यक्षेति ॥ १८३ ॥ ` वागादिव्यापृतेः कर्ता शब्दादिगुणलाभ्ठितः ॥ प्रलक्षो गम्यते पाज प्रतीचोऽल्यन्तमेदतः ॥ १८४ ॥ अनुभवस्याज्ञातत्वादिसाधकल्वेनोपगमेऽपि ततोऽन्यस्यैवाऽऽत्मतेल्याशङ्कय प्त गि स्थूलो देहः ृक्षमो वेति विकलप्याऽऽययं दूषयति । वागादीति । स्यूलो देहो वचना" दानादि कुर्वाणः शब्दादिविशिष्टो ममेति प्रतीचो भेदेन प्रमात्रा प्रलयक्षी क्रियते तन तस्याऽऽत्मत्वं प्रलक्षविरोधान्मनुष्योऽहमिति धीरयो दहतीतिवन्नेयेति मावः ॥ १८४॥ श्रोजादिव्यापृतो माता दुः खादिगुणवान्परांङ ॥ कर्तेवानुभवेनैव प्रेतीचा गम्यतेऽज्जसा ॥ १८५ ॥ १ ख. "रक्‌ ॥ क । २क. ग. प्रतीचो । १ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाख्जपकारिकाख्यटीकासंवलितप्‌ । १४०९ द्वितीयं प्रलाह । शरोत्रादीति । श्ोत्रनेत्रादिना शब्दरूपादौ श्रुतिदृष्ठादि कुर्व- नुःखरागादिविशिष्टो माता प्रतीचाऽनुभवेन स्वस्माद्वा्यो गृष्यते यथा कती देहान्तो ुद्यन्तेन मात्रा प्रतीचो बहि्ृहीतस्तथा सोऽपि ततः स्वतो बहिर्गम्यते तज्ञ तस्याऽ$- त्मतेत्यर्थः ॥ १८९ ॥ अनन्यानुभवः प्रत्यडन परमात्रादिगोचरः ॥ यतोऽपहतपाप्मादि युक्तं स्यात्तदविशेषणम्‌ ॥ १८६ ॥ अनुभवोऽपि नाऽऽत्मा मात्रादिविषयत्वादेहवदित्याशङ्कयाऽऽह ! अनन्येति । भदिपदेन सक्षी गृह्यते । रेकात्म्श्रतेर्न प्त्यक्षविरुद्धतेत्युपक्रान्तमूपसंहरति । यत इति । पापादिरशेषो विरोषो यतो देहद्वयधर्मो यतश्ाऽऽत्मा तव्यतिरिक्तोऽतोऽपहत- पाप्मेत्याद्यात्मनो विदोषणं युक्तमिति ब्रह्मस्वेन तद्धोषयद्भाक्यं नाध्यक्षविरद्धं तादशेऽथ तदप्रवृत्तेरितयर्थः ॥ १८६ ॥ रोकायतस्य बौद्धस्य कणभोज्या्षपादयोः ॥ पतयक्षेणेव मानेन विमुखीकरणं कृतम्‌ ॥ १८७ ॥ ननु लोकायतिकवैनारिकौ नित्यानुभवं नाङ्गी कुवीत वैशेषिकनैयायिको पुनस्तमङ्गी- कुवन्तावपि तस्येश्वरगुणत्वेनानात्मत्वमाचक्षते तत्कथं तस्यानुमवस्याऽऽत्मत्वं तत्रा ऽऽह । लोकायतस्येति ॥ १८७ ॥ प्रमाणफलयोर्भदस्तथा मानपमेययोः ॥ स्वतःकूटस्थवित्सिद्धिरकारम्यं चानुभूतितः ॥ १८८ ॥ कथे प्रलक्षेण तेषां विमुखीकरणमित्याशङ्कयाऽऽो प्रत्याह । प्रमाणेति । माना- दिमेदमानमन्यथाऽनुपपत्त्या नित्यानुमवं साधयन्चावांकादिेमुख्ये हेतुः । न हि तद्धानं परामाणिकमनवस्थितेरिल्थः । द्वितीयो प्रत्याह । एेकारम्यं चेति । विद्वदनुभवादाग- मा्नुगृहीतादात्मनो नित्यानुभवमात्रत्वसिद्धेवैशेषिकादिवेमुख्यमिल्थः । तादगात्मत्व- तिदधो मीमांस्कादेरपि विमुखतेति चार्थः ॥ १८८ ॥ परत्यक्षं मानमेवेदामिति यस्मात्पसिध्यति ॥ परलक्षदक्स्वयं्योतिस्तदात्मेत्यभ्युपेयताम्‌ ॥ १८९ ॥ द्वमुखये हेत्वन्तरमाह । परतयक्षमिति । प्रमाणमेव प्रत्यक्षमिति सर्वविवादं,न च छवेचमनिषटत्वादयुक्तत्वा्चातसत्ाधकमात्मज्योतिमित्यमेष्टव्यमि्यर्थः ॥ १८९ ॥ मेयादीस्तदभावं च संशयानृतनिश्वयान्‌ ॥ विविच्य योऽनुगृहाति शब्दादाश्च जडान्पृथर्‌ ॥ १९० ॥ ५ १ ध. "त्सतः । १७७ १४१० सुरेश्वराचा्यङृतं शृहदारण्यकोपनिषाष्यवा्िकम्‌ [ चतुर्थाध्याये ¦ देहन्दियमनोबुद्धीः सुखादींश्च घटादिवत्‌ ॥ । तमेकमन्तरात्मानमपरत्यकषं प्रपश्य भोः ॥ १९१ ॥ ्त्यक्षदटगिति विरेषणादात्मज्योतिषः स्ैदक्त्वोपगमहानिरित्याशङ्कयाऽऽह । मेयादीनिति । तस्येतेषु सर्वषु भरकाशकत्वे तेषां जाज्येन प्रकाशान्तरापक्षत्वै हेतुरि- त्याह । जडानिति । यज्ञ देहादन्यो नाऽऽत्मा दृष्ट इति तश्राऽऽह । तमिति ॥ १९० ॥ १९१ ॥ ` द्रषूद्न्दयांश्च यः स्वम प्रसमीक्षते ॥ तदभावं सुषुप्ने च स आतसमेत्यभ्युपेयताम्‌ ॥ १९२॥ प्रपदयेत्युक्या दशनविषयत्वप्रतीतिरप्रयक्षविरोषणायोगमाशङ्कयाऽऽह । द्रष्रिति । स्वपरशब्देन जागरितमपि गृहीतं तत्रापि श्रुतो स्वमरशब्दददीनादर्श॑नादिमावाभावप्ताधकं स्वयज्योतिरात्मा न दर्शनादिविषयः स्वानुभवसिद्धरिवर्थः ॥ १९२ ॥ चश्ुरादीन्रियाणां च न च स्वमेऽस्ि संभवः ॥ सुषुप्े चानुभूतिस्तु तयोरव्यभिचारिणी ॥ १९३ ॥ स्वपादो मारादिवज्ादेव ददयादिमावाभावानुमवपंमवानेष्टात्मिद्धिरित्याश कथाऽऽह । चक्षुरादीति । स्वम्रस्वापयोवासनां हित्वा मात्रादेरमावाद्वा्नायाश्च स्वापे कारणातिरेकिण्याः सत्त्वानङ्गीकाराज्नित्यानुभवाख्यात्मवश्ादेव तत्र भावामावभा नमन्यथाऽवस्थाभेदानुपपनतिरित्यथः । तत्रातुमवोऽपि चक्षुरादिवन्नास्तीत्याशङ्कयाऽऽ६। अनुभूतिस्त्विति । अन्यथा तदसिद्धेः परामरशासिद्धिरिति मावः ॥ १९३ ॥ परमाणं मेयविषयं .तत्फलं मातृसंश्रयम्‌ ॥ यत्साक्षिकं द्वयं सिध्येत्स आत्मेत्यभ्युपेयताम्‌ ॥ १९४ ॥ इतश्वाऽऽत्मा नित्यानुमवात्मकोऽम्युपेय इत्याह । पमाणमिति ॥ १९४ ॥ मानस्य हि फलं यत्र न तन्मानस्य गोचरः ॥ तस्य मेयेकनिष्ठत्वात्फलं तु स्यात्ममातरि ॥ १९५॥ मानवश्ादरयं सेत्स्यति किं त्वदिषटानुमवेनेत्याराङ्कयाऽऽह । मानस्येति । फल. स्याऽऽश्रयसरपिक्त्व्योतको हिशब्दः । तस्य मेयमाभ्रविषयत्वेऽपि फलस्य मेयश्रितत्वः युक्ता तदाश्रयस्य मानविषयतेत्याशङ्कयाऽऽह । फं स्विति ॥ १९९ ॥ `पत्यकषं वर्तते यत्र तत्फलं तत्र नेक्ष्यते ॥ तत्फले वतैते यत्र मानं तत्र न वर्ते ।॥ १९६ ॥ अस्तु तर्हि मातुरपि मानविषयत्वं कि मेयविषयत्वनियमेनेति तत्राऽऽह । प्रलय मिति । न हि विषयनिष्ठं संवेदनं तस्य ॒चेतनत्वप्रसङ्गान्न च माता मानगोचरोऽनव स्थानादिवयथः ॥ १९६ ॥ १ तरा्मणम्‌ ] आनन्दगिरिङृतशाङ्धपकािकार्यरीकासंबरितम्‌। २४११ एवं सति परमामातृफलमेयात्मनां तव ॥ तैः भयक्षतासिद्धियदि नाऽऽत्माऽभ्युपेयते ॥ १९७ ॥ मात्रादेमीनाविषयववे तत्साधकत्वेन नित्यानुभवास्यात्मज्योतिरेष्टन्यमिति फलित. माह । एवं सतीति ॥ १९७ ॥ व्यभिचारिषु सर्वेषु परत्यगात्मैकसाक्षिष॒ ॥ परत्यक्मत्यय एवैकः सर्वत्नाव्यभिचारवान्‌ ॥ १९८ ॥ विमतो न नित्योऽनुमवत्वाद्भटानुमववदित्यनुमानादिष्ठसिद्यभावमाशङ्कया ऽऽह । व्यभिचारिष्विति । व्यभिचारिपि्यतुषपत्तिरग्यमिचारिणमनुमवं साधयन्ती त्वदनुमा- नस्य बाधिकेति भावः ॥ १९८ ॥ एवं ्रत्यक्षतस्तावदेहादिव्यतिरेकतः ॥ तथाऽनुभवतः साक्षादात्माऽयं प्रतिपादितः ॥ १९९ ॥ उक्तं संक्षिप्योपसंहरति । एवमिति । नित्यानुभवाख्यात्मवहादन्ञातत्वतिद्धेरज्ञते चये प्रलक्षप्रामाण्यात्तदरलाद्वद्रदनुभवाच्ायमात्मा देहायतिरिक्तः सर्वतीरथदशामित्या- यक्तनीतया स्ता्षा्तावत्प्रतिपादित इयर्थः ॥ १९९ ॥ यदेत्कृष्णसर्पादिद््टान्ताद्धवतोदितम्‌ ॥ अहं मतुष्य इत्यादि तन्र प्रतिविधीयते ॥ २०० ॥ लोकायतम्याजेन कूटस्थोऽनुमवोऽद्वयः स्वप्रकाशः सर्वानेव वादिनः प्रत्युक्त इदानी महं मनुष्य 'इलयेवमित्यादिना परेणोक्तमनुभाष्य तत्र॒ दीषसतच्वं प्रतिजानीते । यश्चेति ॥ २०० ॥ , चैतन्यं कायधरमधेन्मनुष्योऽसाविति पमा ॥ । असाधारणतो न स्यादहं वेग्रीतिवत्तदा ॥ २०१ ॥ दोषमेव ददीयति । चैतन्यमिति । यदहंरूपं चेतन्यं देहधर्मस्तदा घटमहं वेद्रीति खदेहेऽहंधर्वत्यहबुद्धिवत्परदेहेऽपि सा स्यात्सषैदेहेष्वहमभेतन्यस्य पताधारणधमैत्वा दतो मनुप्योऽपताविति प्रमा स्वदेहवदेहान्तरेऽपि न स्यादधा शेषु पेषु सपैत्र शु बुद्धिरेवं चेतन्यधर्मकेषु सधैदेरेष्वहंद्धिरेव बुक्ता चैतन्यस्याहमोऽन्यत्वेऽपि देहमेते खदेहवदितरत्रापि तद्धीः स्यान्न चैवमस्त्यतो न देहधरशवन्यमिल्य्थः ॥ २०१ ॥ समवेतं हि यथत्र चैतन्यं स्याच्छरीरङे ॥ तस्यैव तद्धवेत्साक्ना्नान्यदेशश्रितस्य तत्‌ ॥ २०२ ॥ स्वदेहे खस्याहंधीवत्परदेहेऽपि परस्य तद्धावादविरुदधा सवैदेहेषु तद्धीरि्ार १ कृ, मात्त्वफ । १४१२ सुरेशवराघार्यकृतं शृहदारण्यकोपनिषदराष्यवातिकम्‌ [ पतूर्ाध्याये+ इयाऽऽह । समवेतं हीति। यश्च देह यज्चेतन्यं समवेतं तस्यैव देहस्य चेतन्यविरिष्टस्य तद्विशेषणमहमिति सरक्षाद्धवेदेहान्तराश्ितस्य तु चैतन्यस्य नान्याधितं तत्साक्षा- ञ्वत्यतो बहवो देहाश्चेतन्यविदिष्टा न प्रत्यक्षतः शक्या द्रष्टुमिति परत्यशेकप्रमाणवादि- न्ेतन्यद्वैतपिद्ेम तत्र तत्राहुद्धिग्यवस्था स्यादिलर्थः ॥ ९०२ ॥ करणव्यापृति चत मतुष्योऽस्थीति धी्भषेत्‌ ॥ परैवस्न तु तत्तारदे्ाद्धिनना ततिति: ॥ २०३ ॥ यद्यन्याश्रितस्यापि चैतन्यस्य देहान्तराश्ितं तत्साक्षाद्धवति तत्राऽऽह । करणेति। यथा पूर्वमात्मतवेन गृहीति खदेहे मनुष्योऽहमिति करणब्यापाराहते षीरुदेति तथा पर- देहेष्वपि तस्येवेकस्य विना करणव्यापारं तैत्रोऽहं भेत्रोऽहमिति धीः स्यान्न तु तत्रा. न्यदेहेषु ताक्परत्ययोऽस्यासि तन्न देहधरमश्तन्यमिव्यर्थः ॥ २०३ ॥ न चाहैबुद्धिनिरग्राह्ममिदैधीग्राह्गोचरः ॥ विरोधान्न हि शीतत्वमुष्णस्याग्रेषिरोषणम्‌ ॥ २०४ ॥ तन्न हेत्वन्तरमाह । न चेति । अहधी्ाष्यं चैतन्यमिदंधीग्ाह्यस्य देहस्य धर्मत्वेन न विशेषणमहमिदधीग्राह्मयोमिथोविरोधाद्धमधर्मित्वायोगादितवैः । तत्र दृष्टान्तमाह । न हीति ॥ २०४॥ कायस्यापि न चैतन्यमेवमेव विोषणम्‌ ॥ विरोधिना जढत्वेन व्याप्तेः किमु प्रस्य तत्‌ ॥ २०५ ॥ दार्छन्तिकमाह । कायस्येति । तत्नोक्तमेव हेतु स्मारयति । विरोधिनेति । चेत- न्यविरोपिजा्येन देहस्य व्यापिन तस्तद्विशेषणं स्यादिलर्थः। देहेऽहंबुद्धुत्यत्तेशरैतन्यस्य तद्धमैत्वं शङ्कयते शब्दादिषु तदभावान्न तच्छङ्काऽपीत्याह । किम्विति ॥ २०९ ॥ विरोष्यमपि नाऽऽप्रोति धर्मान्तरविरेषितम्‌॥। विशेष्यमात्रनिष्ठत्वादन्यतन स्यात्कथं तु तत्‌ ॥ २०६॥ तदेव प्रकट्यति । विकषेष्यमिति । मनुप्योऽहमितिधीदृेशचेतन्यस्य विशे्यतेन प्राप्तमपि देहं न तद्विेषणत्वेन व्याभोति स्वविरोधिना जाड्येन तस्य विदोषितत्वात्त च्छब्दादिष्वहधीहीनिषु न कथंचित्स्यादतो विशेष्यं स्वपमधानं विदुपं तस्मिम्स्महिन्न स्थितत्वान्न तस्य. कापि धभतेतय्थैः ॥ २०६ ॥ `विशेषणविशेष्यंत्वे संगतिशेद्धयेत्तयोः ॥ एकमत्ययगम्यतवं स्यात्तदा $ृष्णस्ेवत्‌ ॥ २०७ ॥ ैतन्यदेहयोरधर्मधमितवे युक्त्यन्तरमाह । विशेषणेति । न चैकरषीवेयतवं बेतनय" प = 7 १क. ल. 'स्मिन्घ्वे म । २ न्ष. "ध्यत्वसं" । ३ ब्राह्मणम्‌ ) आनन्दगिरिङ़तशाङ्खषकारिकाख्यटीकासंबरितिय्‌। १४१३ आविद्रङ्गनाबारं देहादौ घटबन्मतिः ॥ पृथक्त्वेन भवन्तीयं कथं स्याचिद्विशेषिता ॥ २०८ ॥ किंच देहस्यानात्मत्वपरसिद्धेनं तद्धर्मशैन्यमित्याह । आविदरदिति । न हिःमम शरीरमिति विद्रदविद्रत्प्रतिद्धं शरीरमात्मा भवितुमठं ; घटादावपि प्रसङ्गात्तश्राहबुद्धिसतु प्रागेव प्रतिनीतेति मावः ॥ २०८1 मातारमपि नाऽऽग्नोति यत्पमेयेकनिष्ठितम्‌ ॥ परत्यक्षं तस्य का शक्तिः स्वाथौयां चिति वतितुम्‌ ॥ २०९ ॥ किंच रूपरदर्वे्यस्यैव देहधर्मत्वं दृष्टं, चैतन्यस्य तदभावान्न तद्धमतेत्याह । माता- रमिति । प्रक्षस्य प्रमात्रविषयत्वे हेतुमाह । प्रमेयेति ॥ २०९ ॥ असाधारणरूपोत्थज्ञानेनैव पमीयते ॥ यथा घटस्तथैवाऽऽत्मा नानात्मपरलययपरमः ॥ २१० ॥ सार्था निरपेक्षत्वेन स्फुरन्ती चितिरित्येवम्थ वैधरम्बदृष्टान्तेन साधयति । असाधा- रणेति ॥ २१० ॥ स्वार्थं सन्न परार्थस्य स्वातन्त्यारस्यादिशेषणम्‌ ॥ न च चैतन्यमित्किचिचेतन्या्भ्यते पृथक्‌ ॥ २११ ॥ किंच चैतन्यस्य स्वार्थत्वान्न परार्थविशो षणत्वं . सखतन््रस्य परतन्त्रं परति विशेषणत्वा- योगारिलयाह । स्वार्थमिति । कथं चैतन्यं खतन्त्रं प्राहकतन्नत्वादित्यारङ्कयाऽऽह्‌ । न चेति॥ २११॥ अरहीजेव हि चैतन्यमात्मनोऽनात्मनस्तथा ॥ ग्ररीतुर्ाह्यता छोके न न्यायेनोपपथते ॥ २१२ ॥ तस्य ्राहकत्वान्न तत्तश्रमित्युक्तेऽथ हेतुमाह । ग्रहीतिति। अत एव न ग्राह्यताऽ- न्यथाऽनवस्थानादित्याह । ्रहीतुरिति ॥ २१२ ॥ ` श्रल्क्तया विभिन्नस्य चैतन्यस्य बिशोषणम्‌ ॥ पराक्त्वान्नापि कायः स्यारद्ीततेव विभावसोः ॥ २१२ ॥ चैतन्यस्य सखातन्व्यादेहाविशेषणत्वेऽपि तस्य पारतच्यात्तद्विशेषणत्वं स्यादित्यादा- ङ याऽऽह । प्रतयक्तयेति। देहस्य चिद्विशेषणत्वाभवे दृष्टान्तमाह । शीतेति ॥२१३॥ पारिहयादिगं हेन्नि परमाणं मेयनिष्ठितम्‌ ॥ कथमात्मचितौ तःस्यात्तदिरुद्धा्थसिद्धये ॥ २१४ ॥ चिदेहयोर्मियो विरोधान्न धर्मरघाितेत्युक्तमिदानीं यथेव पारिहायीदीत्यादिनोक्तं विष- ------- “१ ग. "दिकं हे" । १४१४ सुरेश्वराचा्यृतं ब्हदारण्यकोपनिषद्भाप्यनार्तिकम्‌ [ चतुर्थाध्याये यति । पारिहार्यादीति । हेन्नि कारणे स्थितं स्वसिकादिकार्यं तद्विषयं प्रमाणमत स्तश्र ध्रथगेव प्रयोगप्रत्ययौ युक्तावात्मनि चिद्रूपे स्वरूपमेदप्रतिपततयर्थं न प्रमाणे मवति तद्धि मेयमाश्रमधथिकरोतीति न पारिहायादिसाम्यं चैतन्यस्येत्यर्थः ॥ २१४ ॥ भूतेभ्यश्च चिबुत्पत्तिनं भत्यक्षपरमाणिका ॥ „ भूतान्यस्य चासस्वान्नापि लिङ्गाससिध्यति ॥ २१५ ॥ ` "तथा हि क्षितितोयेत्यादिनोक्तं प्रत्याह । भूतेभ्यश्चेति । प्रत्यक्षा चिदुत्पत्िरुमेया वा नाऽऽदयस्तादगध्यक्षाभावान्न द्वितीयोऽनङ्गीकारानन च तदुत्पत्तिप्ाधकं लिङ्ग गम्यते किंच भूतानामन्वयस्य संघातास्यस्यासंमवः । न हि स मृतेम्यो भेदाभेदाभ्यां शक्यो वक्तुमित्यर्थः ॥ २१९ ॥ -मृतोऽस्मीतयपि संवित्तिश्रैतन्यापगमे कुतः ॥ जाख्यात्स्यान्नापि कायस्य चिदमावशितेः कुतः ॥ २१६ ॥ मावत्वे सति नाशित्वाचचेतन्यं जायते धट्वदित्याशङ्कथाऽऽह । मृत इति । यशर. तन्यस्येष्टो नाशानुमवः स चैतन्यस्य देहस्य वा?नाऽऽदयसतस्य नाहाश्रयणान्न हि स्वयं स्वनाशं वेत्ति, न द्वितीयस्तस्य जाङ्यादिलयर्थः । द्वितीयपादार्थंस्छुटयति । चिदिति ॥ २१९॥ नापि स्वमानुभूतेश्च मिथ्यात्वं स्वमवन्मतम्‌ ॥ बोधानुभववत्तस्या बाधको नेक्ष्यते यतः ॥ २१७॥ संहतेभ्यो भूतेम्यश्चेतन्यमुद्धवति तत्रैव रीयते चेलयेतन्निरस्य' न चात्र प्र्भिज्ञाऽस्ती ल्यादिनोक्तं निरस्यति । नापीति । स्वभवत्तदनुभूतेरपि मिथ्यात्वं नवेष्टमिलघ्न हेतुमाह । बोपेति । जागरद्धीः स्वमनाधिकेति तनमिथ्यात्वं नेवं स्वभानुभूतेबीधकोऽस्ति मानाभा- वा्तथाच तदेहस्य मृषाप्वात्तद्तं चैतन्यमपि तथेति तत्प्रलयभिज्ञाया भमत्वमित्ययुक्त- मिः ॥ २१७ ॥ वायोरपि समुत्कान्तिः पत्यक्षास्ावसीयते ॥ चितेस्तद्धावभावित्वादरायुरेवास्तु चेतनः ॥ २१८ ॥ यत्त वार्यावपक्रान्ते चैतन्यं नरयरतीति तत्राऽऽह । वायोरिति । तस्याप्रत्यकषत्वासदु त्करन्तेरपि तद्धावासंमवान्न च मानान्तरात्तदयिगतिरनभ्युपगमादित्यभेः । यथाकरथचितत द्पक्रान्तिनिश्वयेऽपि भूतचतुष्टयसंहतिरूपदेहात्मत्वापतिद्धिरित्याह । चितेरिति॥२१८॥ चैतन्यं भूतकार्यं चेत्कायवत्तिष्तां चितिः ॥ चितिवम्मह्यतां यद्रा कायोऽयं हेतुनाशतः ।॥ २१९ ॥ १ दख. “योरेव स" । ३ आरप्मणम्‌ ] आनन्दगिरिङृतदाङ्जपकारिकारुयरीकास॑बरितम्‌। १४१५ किंच चैतन्यदेहयोर्ृतकार्यत्वाषिशेषाद्वायवपगमे स्थितिगती तुल्ये स्यातामित्याह 1 चैतन्यमिति ॥ २९१९ ॥ ४ जाग्रच्छरीरवशेःस्यात्स्वमरकायोऽपि भूततः ॥ । सतयभूतैकरेतुत्वान्मिथ्यात्वं तस्य रितम्‌ ॥ २२० ॥ "नापि स्वमातुभतशयतर देहस्य मिथ्यात्वमुपेल तदनुमूतेरमिथ्यात्वमुक्तमिदानीं पर. मते तस्यापि न मिथ्यात्वमित्याह । जाग्रदिति ॥ २२० ॥ सत्यो बा यदिवा मिथ्या स्वमदेौऽभ्युपेयते ॥ चितेरन्यभिचारित्वात्तथाऽपीषं प्रसिध्यति ॥ २२१ ॥ किच स्वम्देहो यथा तथाऽस्तु तथाऽपि मदिष्टात्मिद्धिजामरत्छमदेहयोर्मिथोव्यभि- चरिऽपि वैतन्यस्याग्यभिचारित्वेनातिरिक्तात्त्वोपपत्तरिलयाह । सत्यो वेति ॥ २२१ ॥ तस्माधरहसिदेहादौ जाग्रतस्वमादिभूमिषु ॥ भिमः शरीरतः सिद्धः प्रमाता परयमिहया ॥ २२२ ॥ यः पप्तः सोऽहं जागमीति प्रयभिज्ञाया भ्रानतित्वायोगे फारितिमाह । तस्मादिति। सप्रादीलादिशब्देन स्णरति्माधानसंग्रहः ॥ २२२ ॥ देशकारवयोजातिरूपशक्त्यादिभेदतः ॥ ,.^ देहे न प्रत्यभिज्ञा स्यालाते स्मर्तरि युज्यते ॥ २२२३ ॥ यतु "पराल्यदेहशालिनीलयादिना परस्यापि जातिस्मरणप्रयमिज्ञासंभवान्न ततोऽति- रिकतात्मसिद्धिरिति तत्राऽऽह । देशेति। देशादिभेदेन जाते देहे न प्रत्यमिज्ञा व्यक्तिभे- दादुमयगतनतिश्वातुषथातुरेकस्यामावादिलयर्यः । स्वपक्षे तदुपपात्तिमाह । स्मतेरीति । देहातिरिकतात्मन्यतीतजातिस्मर्तरीटे प्रलमभिज्ञा युक्तेति यावत्‌ ॥ २२३ ॥ अनुग्राह्सजातीयं न च प्रयक्षमानिनः ॥ ्योतिः साधयितुं युक्तमनुमानद्विषः सतः ॥ २२४ ॥ यत्कारि सजातीयभेवयादिना ग्ाह्यजातीयमात्मज्योतिरिति तत्राऽऽह । अनुग्रा- ति । प्रयक्षमेव मानमस्येति प्रलक्षमानी छोकायतिकस्स्यातुमान विदविषतो मते भयोतिरातमरूपमतग्ाह्यनातीयं नानुमातुं शक्यमलुमानानुत्थानादित्यथः ॥ २२४ ॥ सजातीयगिरा चात्र भवता किं विवक्षितम्‌ ॥ सामान्यमथवा व्यक्तियैदि सामान्यमुच्यते ॥ २२५ ॥ सजाति नास्ति सामान्यमनवस्था तथा सति ॥ निःसामान्यानि तेनाऽऽहुः सामान्यानीति वादिनः ॥ २२६॥ ~~~ १ ग. "होऽप्युपे" । १४१६ सुरेश्वराचार्यकृतं शृहदारण्यकोपनिषद्धाष्यषातिकम्‌ [ चतुर्थाध्याये पर्वोक्तानुमानस्यामुत्थानयुक्त्वा साध्यं विकस्पयति । सजातीयेति । अत्रेति परो- : ्तानुमानोक्ति; । आद्यमनृद्य दूषयति । यदीति । सजातीयं नाम तुल्यजालयाकान्तं तद्यदि सामान्यं तदा सामान्यं सामान्यवदिति न युज्यते जातिमतः सामान्यस्य क्ाप्य- मावादिवयर्थः । नातिमत्स्ामान्यखीकारे प्ति जात्यकिधान्तिदोषमाह । अनवस्थेति । सामान्यस्य जातिमत्त्वं वदतो वादिप्रपिद्धिषिरोषश्ेत्याह । निःसामान्यानीति । तेना- नवस्थाप्रसङ्गेनेति यावत्‌ । उक्तं हि-सामान्यविरोषेषु सामान्यविशेषामावात्तत एव ज्ञानमिति ॥ २२९ ॥ २२६९ ॥ भौतिकतवेन चेऽ्ञ्योतिर्देहानुग्रारकं पतम्‌ ॥ देहेऽपि तस्य सद्धावाश्रापेश्षा स्यात्तदा रवौ ॥ २२७ ॥ दवितीयमादतते । भौतिकत्वेनेति । भोतिकदेहस्य व्यक्तेस्तथात्वेन स्थिता ज्येति. व्यक्तेरनुग्राहिका तथाच तुस्यजाल्याक्रान्ता व्यक्तिः सजातीयक्ब्दारभश्ेदिलर्थः । तदा तस्या ज्योतिर््क्तशवक्षुरादिकाया देहेऽपि मावाव्यतिरिक्ते ज्योतिष्यादित्यादौ दर्य- मानपिक्षा न स्यादित्यनुमवविरोषेन दूषयति । देहेऽपीति ॥ २२७ ॥ विशेषश्वेदपेक्ष्यः स्याद्यो देहेऽस्मिन्न विद्यते ॥ नानुग्राह्सजातित्वं तस्यानुग्राहकत्वतः ॥ २२८ ॥ अनुग्राह्मदेहान्तस्थचक्षुरादिरूपानु्राहकञ्योतिम्यैक्तिंभवेऽपि ग्यतिरिक्तादिलयादि- उयोतिव्धैक्तिरनुप्राहिका प्रत्यक्षतो ऽपेक्षयेतेति शङ्कते । विरोषशरेदिति । तथाऽपि साजाल्यासिद्धिरित्याह । नानुग्राहयेति । न खल्वादित्यादिज्योतिरपेक्ष्यमाणं देहसना- तीयं तस्यानुग्राहकत्वादितरस्यानुप्राष्यत्वादुमय्नोमयरूपामावद्विरक्षण्यस्य स्फुटत्वाद्धौ- तिकत्वेन ्ानात्ये तुच्छग्यावृत्तत्वेन तत्परकृतेऽपि तुस्यमिव्यथः ॥ २२८ ॥ देहार्स्याद्धिजातीयं वस्तु देहावभासि यत्‌ ॥ विवादगोचरापन्नं भास्वरत्वाद्रवीन्दुवत्‌ ॥ २२९ ॥ आदित्यदिरनुप्राहकस्यानुम्राह्यदेहादिरवलक्षण्योक्त्या दृष्टान्तस्य साध्यविकठतामुकत्वा प्रत्यनुमानमाह । देहादिति। न च साध्यविकलताऽऽदित्यादेरभौतिकत्वेन तुल्यजातीय- ¦ त्वेऽप्यनुमाहकवेनानुग्रह्यद्विरकषण्यस्य दरितत्वादिति भावः ॥ २२९ ॥ नानुग्राह्सजातीयं नाप्यनुग्राहकं तथा ॥ घटो घटं रविरवन्दुः नानुग्हाति कुचित्‌ ॥ २३० ॥ किंचानुग्ाहयनुग्राहकत्वस्य सजात्यस्य च समा विषमा वा व्यापिरिति विकि सप्याऽऽचं दूषयति । नेत्यादिना । न हि यत्रानु्राह्ानुगराहकत्वं तत्र स्ताजालं यत्र च साजायं तघ्रानु्राह्यानुग्राहकत्वमिति नियमो चटदौ व्यभिचारादिल्ः ॥ ९१० ॥ ~~न -क्न््क----------------------- १क. ख. "तथार'। ६ ग्रहणम्‌ } आनन्दगिरिषृतराद्ञपकाशिङाख्यदीकासंवरितिग्‌। १४१७ सजातीयासजातीयैदहोषङतिरिष्यते ॥ प्मोध्रिवायुभिः साक्षान्नातो नियम इष्यते ॥ २११ ॥ द्वितीयं निराकरोति । सजातीयेति । मूतसंधातो वेहस्तस्य कदाचिदृरयते एथि- ग्योपकारो भलादिना कदाचित्तत्र एथिवी देहस्थपािवांशस्य भ्रजातीया विजातीयांऽ- शान्तरस्य नाद्यपि दैहिकस्य खमागस्य सजातीयं विजातीयं च मागान्तरस्यातः प्रनातीयासजातीयेरदहस्योपकाराय्त्रोपकार्योपकारकत्वं॑तत्र साजात्यं यत्राप्रानात्यं ततरेतरासत्वमिति न व्यापिरिटर्थः ॥ २६१ ॥ विजातीयोपकारशरद्धवता नाभ्युपेयते ॥ चतुरभूतात्मको देह इ्येतत्कथुच्यते ॥ २३२ ॥ परथिवी देहस्थं स्वांशं प्रलेवोपकरोति तथा नढायपीति नियमादुक्तव्यापितिद्धि- रवाशङ्कथाऽऽह । विजातीयेति । एथिव्यादिर्हस्येवोपकरोति तत्र तत्ततकृतोपका- रोषटन्धेनं च समुदायस्य पमुदायिभिः साजालयं समस्तव्यस्तमावेन वैषम्याभिगतेरि- दरथः ॥ २३२ ॥ ` अभावोऽप्युपकुरुते लोकेऽस्मिन्भाववयतः ॥ नातोऽनु्राहकत्वादिनियमोऽयं समञ्सः ॥ २२३ ॥ इतश्च ग्याप्लयिद्धिरिवयार। अभावोऽपीति। अमित्वा कण्टकाभावं चरणं न्यस्यते कथमिति न्यायादारोकादिवद्रमनादौ कण्टका्यभावस्योपकारित्वा्त्रानुप्राहकत्वादि ततर प्ताजालमिति न व्यापिरित्यथः ॥ २६६३ ॥ पाथिवैः पाथिवस्यागरेुपकारो ययेन्धनैः ॥ वैयुतस्य तथैवाद्धिरुपकारः समीक्ष्यते ॥ २२४ ॥ पर्टव्याप्यमावे हेत्वन्तरमाह । पाथिवैरिति ॥ २२४ ॥ अद्धिः काष्टशरोपकारः पावकस्यैव वीक्ष्यते ॥ अग्न्यम्बुभिश्च हामनं तथाऽगेरेव दयते ॥ २३५ ॥ यद्यपि काष्ठर्मोमस्य तेनपतो दिव्यस्य चाद्धिरूभकारो इष्टस्तथाऽपि कथं तावता न परानालमनुग्राहयानुग्राहकयोरिति तत्राऽऽह । अद्धिरिति । उपकायोपकारकयोः प्राना्नियम निरस्यापकायीपकारकयोरपि षैनायनियमं निरस्यति । अग्नीति । वेचु- तऽ्मम्निसंपकीदुपशचाम्यतीति प्रतिद्धम्‌ । भोमश्चाभिरदधिरपरान्तिुपगच्छनुपल- ॥ २३९ ॥ सजातीयासजातीयनियमोऽतो न युस्यते ॥ उपकारापकारतवे पृवेक्तिनैव व्म॑ना ॥ २१६ ॥ उक्तं व्यातिमङ्गमुपसंहरति । सजातीयेति । उपकारसत््े न प्ानालनियमो न १४७८ १४१८ सुरेश्वराचोर्ृतं बृषदारण्यकोपनिषदधाप्यवातिकम्‌ [ चतुष्याये- चापकारसत्ते वैनाल्यनियम इत्यत्रातःशब्दोक्तं हेतुमेवाऽऽह । पूर्वेति । नियममङ्गप्रददी- नेनेलथः ॥ २६९ ॥ यचाप्यक्ेरमैकान्त्यं हेतोरभिषहितं एरा ॥ तचाप्यसत्वयाऽभाणि धमित्वेन परिग्रहात्‌ ॥ २२७ ॥ सेन्दियस्यास्य देहस्य पुरुषोक्त्या परिग्रहात्‌ ॥ न हेकदेशषः साध्यस्य श््टान्तत्वाय कल्पते ॥ २३८ ॥ आत्मज्योतिरनग्राह्यसनातीयमिति निरस्तमिदानीमतीन्दियत्वाद्न्तस्यत्वमुक्तवाऽभौ. तिके हेतद्वयमन्तस्थत्वातीन्दियत्वाख्यमात्मज्योतिपो विवक्षितं चर्पुरादिभिरमैकान्त- मित्युक्तमनुवदति । यज्चेति । न तावदन्तस्थतवे साध्ये चक्षुरादिभिरतीन्द्ियत्वमनैकानतं किंज्योतिरयं पुरुष इत्यत्र पुरुषशब्देन कार्यकरणसंघातं गृहीत्वा ऽऽत्मज्योतिषस्तदन्त- स्यत्वोक्तौ सेन्धियस्य देहस्य धभित्वेन तदन्तस्थत्वरूपविरिष्टसाध्यकोरिनिविष्टतवनष्ट- त्वादिल्याह । तचेति । साध्यकोरिनिवेशेऽपि साध्यवत्वं विना हेतुसत्त्वे कथं न विरु- द्धतेत्याशङ्कथाऽऽह । न हीति । ्ाध्येकदेशषो न व्यभिचारोदाहरणं तस्य पक्षनिकषि- पस्य विपक्षत्वानुपपततर्न चातीन्दिये परमाण्वादावनन्तस्थे विरुद्धतातादवस्थ्यं ज्योतिषे ' हेतोरविशेषणादिल्यथः । यद्वाऽऽत्मज्योतिषोऽन्तस्थत्वातीन्दियत्वेतुम्यामभोतिकतवे साध्ये च्षुरादिष्वनैकान्लमिति तत्रापि नान्तस्थत्वमनैकान्तमित्याह । तेति । अनुग्रा- द्यन्तस्यत्वं हि हेतुखथाच चश्षुरादेरनुग्राह्यत्वधरमितवेन सखीकारात्ततोऽन्तस्थत्वामावान्न तत्र व्यमिचार इत्याह । धामित्वेनेति । कथमनुग्राहयत्वध्िववेन चभुरादेग्रहणं पुरष- स्येव तथालश्रुतेरिलयाशङ्खयाऽऽह । सेन्रियस्येति । विशिष्टातीन्दियत्वेतोम्यैमिचारं परिहरति । न हीति । कार्यकरणसंबातद्नैरक्षण्ये साध्ये तदेकदेशश्चसुरादिर म्यमिचा- रोदाहरणे न हि पक्षस्य विपक्षतेतयुक्तं न च संघतिकदेशस्य तदन्तस्यत्वमास्थातुं शक्य- मतीन्ियत्वेन चाग्राष्यत्वस्य विवक्षितत्वान्न विरुद्धतेति मावः। यद्वा नान्तस्थत्वे साध्येऽ- तीन्द्रियत्वम्षेष्वनैकान्तं तेषां ग्राह्यत्वध्भित्ेनेष्टत्वादग्राह्यत्वस्य चातीन्दियत्वादिः्याह ्थाित्वेनेति । कुतलतेषां गराह्यत्वमत आह । सेन्ध्ियस्येति । पुरुषो हि प्रकार्यतेन ्रकृतस्तदन्त्भूतन्यक्षादीन्यपि तथा तन्न तेषु विरुदधतेलथैः । एतेनाभोतिकत्वे पाध्येऽ- प्यतीन्द्ियत्वस्य किरुदधतोदधृता । यत्तु तसमिन्साध्येऽन्तस्थत्वं विरुद्धमिति तत्राऽऽह । न हीति। प्रत्य््योतिरभौतिकमिति पक्षः पराध्यशब्दार्थः । तस्यान्तस्थत्वमेकदेशसद्व कार्यकरणपरा्तित्वेन तत्मत्यकत्वं न च तादशो हेतुरेषु व्यमिचारोदाहरणत्वाय योगय. स्तेषां ततक्षित्वाभावादिवयर्थः ॥ २३७ ॥ २३८ ॥ रङ्गस्य मात्वस॑सिद्धौ दूषणं दूषणं भवेत्‌ ॥ विकेषेऽतुगमाभाव इत्यादि यदुदीरितम्‌ ॥ २३९ ॥ ३ तराह्मणम्‌ ]. आमन्दगिरिङृतशाख्चमकारिकाख्यटीकासंबशितम्‌। १४१९ अनुमानं मानमेव नेत्युक्तमनूद्य निरघ्यति । लिङ्गस्येति । व्याप््यमावः पिद्धमराध्य- तेत्यादि यदूषणं तदैनुमानस्य मानत्वतिद्धौ दूषणं स्याद्यापिमङ्गादिहेदुबरादनुमानामा- नत्वं साध्यते हेतुश्वानुमानतया मानमन्यथा प्ताधकत्वायोगात्मलक्षानन्तर्मावा्े-: दर्थः ॥ २६३९ ॥ ¦ सामान्येतररूपत्वात्साध्यस्यागन्यादिरूपिणः ॥ अपि दोषद्वयं न स्यादेकरूपे हि शङ्थते ॥ २४० ॥ तिं कथमननुगमादिसमाधिस्राऽऽह । सामान्येति । यदि हि साध्यमेकरूपमिषठं तदा दोषद्रयमाशङ्कामर्हति न च तदेकरूपमिषटं तस्योभयात्मत्वाङ्गीकारात्तथाच साध्यस्य प्ामान्यदूपत्वान्नाननुगतिर्विशोषरूपत्वाश्च न च सिद्धप्ताध्यतेलर्थः ॥ २४० ॥ "न चेन््रियाणि ते सन्ति परत्यकषैकयमाणिनः ॥ अनुमानाहते तेषां संसिद्िर्नष्यते यतः ॥ २४१ ॥ एकस्य दवरूप्यायोगाव्या्श्च निरस्तत्वात्कथमनुमानप्रामाण्यमित्यादाङ्कय ताततिवका- ्रााण्येऽपि व्यावहारिकं तत्प्रामाण्यमित्यमिप्रेयाऽऽहान चेति। अस्यार्थः-अनुमानप्र- माण्यमनिच्छतो नाध्यक्षमपि सिष्येदिन्दियाणामनुमानं विनाऽसिद्धेने च तानि गोढकात्म- कानि नानुमामपेकषन्ते सत्खपि तेष्वथौनुपटन्धेसद्धीकरणववनेन्दियान्तरकल्पना तदध्यक्ष- वादिना तदुपयोगित्वेनानुमानप्रामाण्यमेष्टव्यमिति ॥ २४१ ॥ ग्राहकग्रहणग्राह्मभावाभावविभागवित्‌ ॥ स्वाथैमन्यानपेक्षं सचैतन्यं नाक्षमानगम्‌ ॥ २४२ ॥ इतश्वाध्येतरन्मानमस्तीव्याह । प्राहकेति । न हि प्रक्ष प्रकृतं यथोक्तं चैतन्यं गोचरयितुमर्हति तेन तदवगाहित्वेनाऽऽगमवचनमनुपंमेयमित्य्ैः ॥ २४२ ॥ न च तद्धावभावित्वं व्यतिरेकापसिद्धितः ॥ देहाभावे हभावोऽस्याधितेः स्यात्किममाणकः ॥ २४३ ॥ किच देहमावे मावात्तदमावे चामावात्तद्धरमशचेतन्यमिति वदता बलादनुमानपरााण्यम- पेयमित्याह । न चेति । तच्छब्दो देहविषयः ! तदमावे सत्यभावित्वमपि चैतन्यस्यो- परक्षयते । व्यतिरेकासिद्धि साधयति। देहेति । न हि तदभावे तदमावस्य प्रलकषं प्रमाणं य सदपौकगाहितवाजन च तसिमनपरमाणान्तरमनम्युपगमादित्य्थः ॥ २४३ ॥ “अनुमानापरमाणत्वं न प्रल्क्षेण साध्यते ॥ ` लिङ्गेनापि च तत्सिद्धौ त्वदुक्त्यैव विरुद्धता ॥ २४४ ॥ किचानुमानामानत्वेऽध्यक्षमनुमानं वा मानं नाऽऽच इत्याह । अनुमानेति । रूषा- व ६ १ग. ° ेक््यते।२ख. पिन वै" । १४२० सुरेश्वराचार्यकृतं बृहदारण्यकोपनमिषद्धाष्यवािकम्‌ [ चतर्थष्याये- दिमद्विषयत्वा्स्ेतयर्ः । न दवितीय इप्याह । लिङ्गेनेति । तथा पति लिङ्गपरामाण्य- स्याऽऽवहयकत्वादित्यथैः ॥ २४४ ॥ ` त्वदजेषपहत्तीनां निरोधश्च भरसञ्यते ॥ टिङ्गस्येहापमाणत्वे निशं स्याज्गत्तथा ॥ २४५ ॥ अनुमानप्रामाण्ये हेत्वन्तरमाह । त्वदिति। उक्तं हि- सामान्यतो दष्टस्यानुमान- स्याप्रामाण्ये पानमोजनादिसरवव्यवहारोपप्रपज्ग इति । इहेति ष्यवहारावस्थोक्ता । न केवलमनुमानाप्रामाप्ये त्वत्परवत्तीनामेव निरोधः किंतु ॒विश्वमेवाप्रवृ्तिनिवृत्ति स्यादि- लाह । निशरष्टमिति । इष्टानिष्टोपायतानुमानाधीनत्वात्म्वृत्तिनिवृत््योरित्यर्थः ॥२४९॥ “ वागमिव्याहतिश्वेयमपि ते न प्रसिध्यति ॥ नैवाऽऽत्ममरतिपस्यर्थं भारत्युचार्यते त्वया ॥ २४६ ॥ किच परैः संन्यवहारा्थ भवतो वाक्योच्वारणदर्शनादनुमानपरामाण्यमेष्टन्यमित्याह । षामिति । तदप्रामाण्ये परस्याप्यभिव्याहतिरयुक्तेत्यपिशन्दार्थः । परम्रयुक्तशब्दश्रव- णानन्तरमात्मनो ज्ञानमुपलम्य खदृष्टान्तादितरस्यापि स्वकीयश्रोतुः खप्रयुक्तदान्दश्रव- णादर्धज्ञानमनुमाय खयं शब्दं प्रयुङ्के तदनुमानं प्रमाणमन्यथा वाक्यप्रयोगानथैक्यान्न हि सखप्रतिपत्त्य्थ तदुच्ायैते । एतेन वाक्यस्यापि प्रामाण्यं प्रत्येतव्यमिति मावः ॥२४६॥ विवादगोचरापन्ना प्रमाणमनुमेष्यताम्‌ ॥ अनुमानत्वतो लिङ्गाद्षणानुमितियैथा ॥ २४७ ॥ तन्मानत्वे मानमाह । विवादेति । भगे सिद्धपाध्यत्वमुदधर्तुमा्ं विरोषणम्‌ । नाऽऽत्मा देहातिरिक्तस्तदतिरेकेणानुपलन्धत्वात्खरविषाणवदित्यनुमितिवदित्याह । दुष- णेति । न च पताध्यवैकल्यं परपक्षस्यादृष्टत्वे खपक्षासिद्धरसतुनि विकल्पायोगादिति भावः ॥ २४७ ॥ खच्योतादिभकाशस्य यच्चानियत्वगुच्यते ॥ पक्षादिव्यवधानत्वात्तचचास्माकं न तान्पति ॥ २४८ ॥ अनुमानप्रामाण्य प्रसाध्य तद्भलादात्मज्योतिषो देहाब्यतिरेक उक्त इदानीं कादाचि- एकमपि दशनाद खमावो देहस्येलत्र भाखेरेत्वामाखरत्वं चेलयादिनोक्तं दृष्टान्तं विष- य्यति । खदयोतादीति । तत्मकाशानियत्वं खयोतादीन्प्रति न मवति तद्धाति तत्म्रकाशस्यास्मान्प्रति पक्षायवयवम्यवहितत्वादतः सति धर्मिणि कादाजत्कस्य सखमावत्वे इष्ान्तो नालीयरथः ॥ २४८ ॥ भावाभाबग्रहो नापि सिष्येत्सलयक्षमानतः ॥ विद्मानायस॑बन्धासत्यक्षस्येह सर्वतः ॥ २४९ ॥ १ क, मर्गे । ३ ब्राह्मणम्‌ ] आनन्दगिरिकृतक्षाञ्वपकारिफाख्यदीकासंबङितम्‌ । १४२१ किचामास्वरत्वमदक्शनमित्यादिरभावो न परस्य सिष्यत्यतो दृष्टाने दार्छान्तिके वा न कादाचित्कस्य खैभावतेति वक्तुममावे प्रत्यक्षं मानमन्यद्रेति विकट्प्याऽऽदं दूषयति । भावेति । अपिना मानान्तरमभावे निरस्यते त॑स्य तेनानङ्गीकारात्‌ । प्रलयक्षेणाभावा- ह हेतुमाह । विदयमानेति । उक्तं च सतश्चेतन्याूपटम्भनं नात इति । भावांशे- मैव संबन्धो योग्यत्वादिन्दियस्य हीति च ॥ २४९ ॥ ञअथाभावोऽपि तद्भाह इति चेदभिधीयते ॥ पलक्षामावसंसिद्धौ किं पमाणमितीयताम्‌ ॥ २५० ॥ निषटं भूतलमित्यादिप्रत्यक्षेण शङ्कते । अथेति । अर्थोभावस्य प्रतयक्षत्वमुपेत्य परिहरति । प्रत्यक्षेति । न हि प्रत्यक्षं खामावं साषयत्यतुल्यकारत्वान्नापि मानान्तर तदवगाहि पंमवत्यनम्युपगमादित्यर्थः ॥ २९० ॥ प्रपादमानाभावोऽपि भवता प्रतिपाद्यते ॥ यद्गावेऽपि न यन्पानं तदभावेऽपि तत्कथम्‌ ॥ २५१ ॥ किंच मात्रायभावस्याध्यक्षत्वासिद्धेखद्यहकं मानान्तरमेष्टग्यमितयाह । भ्रमात्रिति । तत्राधयकषस्यामानत्वं केमुतिकन्यायेनाऽऽह । यद्धावेऽपीति । न हि मातरि माने वाऽ- यक्षं मानं तस्य खाश्रये स्वात्मनि वा प्रवृत्तो खप्रवृत्तिप्रसङ्गात्नापि तदग्रहे तदभाव- ग्रहसयोस्तवन्मते तुल्यधीग्राह्यत्वादन्यथा मानान्तरापातादिति भावः ॥ २९१॥ व्यावर्तते स्वभावभरेदिलेतदैतिदुधैटम्‌ ॥ स्वभावो वस्तुनस्तत्वं तच्वात्तत्वं न हीयते ॥ २५२ ॥ अदहीनादेः खमावव्ादेऽपिदधेन तस्य कादाचित्कस्य खमावतेत्युक्त्वा स्वभावस्या- कादाचित्कत्वे हेत्वन्तरमाह । व्यावतैत इति । स्वभावश्रेत्सति वस्तुनि व्यावतैत इत्य- युक्तं खमावो हि वस्तुनः खरूपं न च तत्सत्येव वस्तुनि नदयति ग्याघातादि- लयैः ॥ २९२ ॥ धर्मादेः फलदादृत्वं स्वभावोऽवरयमेव तत्‌ ॥ अभ्युपेयस्त्वयाऽपीह यथा तदपि मे शुणु ॥ २५३ ॥ खमाववादम्ाधनार्थ॑धमीदेः फल्दातृत्वं सखमावः सिद्ध न्तेऽषीत्युक्तमनुवदति । धमदिरिति । तत्फटदातृत्वमिति संम्धः । ननु मया धर्मादौ फल्दातृत्वारुयः खमावो नेष्यते पूर्परवधमीदिवरादुत्रोत्तरषमीदेसदधेतत्वािदधेलत्राऽऽह । अभ्युपेय इति । प्रकारवाचि वाक्यं तद्र्ः । इहेति षमीयुक्तिः ॥ २९६ ॥ १ ख. स्यान) २ घ. संबोधो । ३ ग. अथ भा ।४ग. चपि न प्राह्म ५ग. वे तु त ६, ध. स्वद्‌" । ७ ख. दपि दु" । १४२२ सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्भाष्यवा्िकम्‌ [ चतुर्थाध्याये क्रियातः स्तुतिनिन्दादेः सुखदःखादिटक्षणम्‌ ॥ धर्माध्मफठं साक्षात्मलक्षेणानुभूयते ॥ २५४ ॥ श्रोतम्यमेव दशयति । क्रियात इति । आदिशब्देन पुरस्कारतिरस्कारसंग्रहः । दितीयेनाऽऽदिपदेन तत्तत्म्रेदो गद्यते । न हि प्रत्यक्षतिद्धे विवादो न च स्तत्यादि- क्रियाक्शादेव सुखादिपिद्धिरन्यथाऽपि ददीनादतस्तदपेक्षया धमादेरेव तद्धेतुत्वं न च तस्य धमौपेक्षया फल्दातृत्वमनवस्थानात्तयाच यथा तस्य फलदातृत्वं ते खभावस्तथा चैतन्यमपि मे देहस्येति मावः ॥ २९४ ॥ आगमेकममाणत्वात्कथं र्मायुदाहतिः ॥ अथाभ्युपगमायुक्तं वेदाभ्युपगतिस्तथा ॥ २५५ ॥ आगममनिच्छतस्ते नेदमुदाहरणमिति परिहरति । आगमेति । उक्तं हि- चोद- नारक्षणोऽरथो षप इति । त्वदिष्टं षमीयुपेत्य मयोदाढतमिति शङ्कते । अथेति । तरि वेदप्रामाण्यमपि मदुपगलयनुप्ररेण खीकार्य ` न हि प्रलक्षं धमाद गोचरयलयनिमितत विद्मानोपलम्भनत्वादितिन्यायविरोधात्प्रलयक्षपूरवकत्वाचानुमानोपमानाथौप्तीनामनिमि- तत्वमिति हि वृद्धाः । ओत्पत्तिकसूत्रे च तस्य ज्ञानमुपदेश हइत्यक्तेरित्याह । वेदेति ॥ २९९ ॥ मानान्तराभ्युपगमाद्धवतशथ् तथा सति ॥ स्वसिद्धान्तविरोधोऽयं बलादायात्यनीप्सितः ॥ २५६ ॥ धमीदेस्तत्परमाणस्य चोपगमे फा हानिस्तत्राऽऽह । मानान्तरेति ॥ २९६९ ॥ दग्धृत्वादिस्वभाबोऽगेः शक्तिशचेद्धवतोच्यते ॥ , भ्रलयक्षात्तदसंसिद्धेषिरोधस्तेऽनुमाभितेः ॥ २५७ ॥ “न चं नासि पदाथीनामिथादिना दग्ृत्वादिसभायोऽओरि्युक्तं तत्र तत्कार्यं तच्छ- क्तिवी स्वभावो नाऽऽद्यः कार्यस्य सत्यप्यन्नो विनाशित्वात्खमभावत्वायोगादिति. मत्वा दवितीयमनू्य दषयति । दग्धृत्वादीति । न हि प्रलक्षगम्या शक्तिसतस्याः कायेननिय- त्वात्तथाचानुमानाङ्गीकारादपपिद्धान्तः स्यादिलयर्थः ॥ २९७ ॥ मद्भ्युपगमो यद्रद्धवतोऽपि तथा यदि ॥ सवैमानाभ्युपगमान्न किंचिमोऽस्ति बुःस्थितम्‌ ॥ २५८ ॥ , त्वयेव मयाऽपि प्रामाण्यमनुमितरा्चितमतो न बिरोधोऽस्तीति गत्यन्तरमपदयतः शङ्कामनू्य निरस्यति । मदिति । मदीयं पन्थानमनुसरता स्स्येव मानस्य ग्यवहारा ज्गस्याङ्गीकारादात्मनो देहातिरेकादिपिद्धिरित्यथः ॥ २९८ ॥ १ग्‌. त्रियते । २, क्रियत । ६ ब्राहमणम्‌] आनन्दगिरिकृतशाह्पकाशिकाख्यदीकासंवलितिमर्‌ । १४२३ त्वदभ्युपंगमार्थाय यत्नोऽयं क्रियते मया ॥ अभ्युपेतो मदुक्तशेत्सिद्धं नः स्यात्मयोजनम्‌ ॥ २५९ ॥ उक्तमेव ग्यनक्ति । त्वदिति । अनुमानाद्यपि त्वया मानत्ेनपेयमिति साषयितुं मया यत्यते यदि त्वयैवानुमानाश्ुपेतं तह देहा्यतिरिक्तमात्मज्योतिरित्यनुमानवन्ाद- स्मदिष्टं सिध्यतीत्यर्थः ॥ २९९ ॥ अनवस्थेति योऽप्ुक्तः सोऽपि दोषो निराङ़ृतः ॥ स्वैमानाभ्युपगमाञ्नानवस्था ततो बलात्‌ ॥ २६० ॥ धमदिर्पमायन्तरवशात्फट्दातृत्वोपगमेऽनवस्येत्युक्तं दूषयति । अनवस्थेतीति । वेदादिप्रामाप्योपगमे सत्यनादित्वादिना परिहर्तुं शक्यत्वादित्यर्थः ॥ २९० ॥ देहादिव्यतिरिक्तोऽत आत्मा सिद्धो यथोदितः ॥ आदिलासजातीयः पूर्वोक्तादनुमानतः ॥ २६१ ॥ शरीरं नाऽऽत्मा शरीरादन्यदात्मेति शरीरप्रतिषेषेनेवाऽऽत्मोपदिस्यत इति शावर- भाष्यमाध्ित्योपसंहरति । देहादीति। अनुमानमानत्वस्य सिद्धत्वमतःराब्दाथः। पूरवो- क्तदपतीन्धियत्वादिहेतोरिति यावत्‌ ॥ २९१ ॥ ` दश्ैनादिक्रियावांभेहेह एवाभ्युपेयते ॥ दस्यैव स्मृतौ न स्यात्सवमे चार्थस्य दर्शनम्‌ ॥ २६२ ॥ अनुमानतोऽतिरिक्तमात्मानमुक्त्वा तत्रैव हेत्वन्तरमाह । दशनादीति । देहो द्र चेृषटसयवार्थस्य स्मतौ ददीनं न स्याचुप्मता हि धटो दष्टः स॒ पुनर्विचक्षुषा स्म्थते न च ब्रटृ्मत्रमिदोऽन्यदृ्टेऽनयस्मृत्यद्ेयथाऽऽह नान्यदृष्टमन्यः स्मरतीति । अतो दृष्स्यव स्मृतौ दष्यनुपपत््या देहातिरिक्तसेव द्रटत्वादि तदात्मगुणसद्धावादग्रतिषेष इयक्षपादसूत्रारिदर्थः। देहस्यैव द्रत्वायङ्गीकारे दृष्टसेव खमन दृष्छनुपपततिश्वातिरि कय दरष्टत्वादि कर्पयतीत्याह । स्वम चेति ॥ २९२ ॥ बाध्ादित्यादि विरहे करणन्यापृतिं विना ॥ जाग्रदद्री्षते स्वमे दृष्टपूर्वं यतां नर; ॥ २६३ ॥ तत्र दृष्टस्यैव दृष्टिपिद्धेति कुतस्तदनुपपत्या यथोक्तात्म्तिद्धिरित्याशङ्कयाऽऽह । बाति । अतो देहस्य न ब्रटतेति शेषः ॥ २६३ ॥ सामग्या स यया पूर्वमद्रा्ीच्छिखरं गिरे; ॥ तया विनैव स्मरे तदात्मा पृवेषदीक्षते ॥ २६४ ॥ कथमादित्या्यमावे दृष्टस्य खमे ृ्टिनं हि तामग्रीं विना कार्य यक्तं तत्राऽऽह १ ख. 'दिादिना। २क. ल. रिक्त द्र । १४२४ सुरेश्वराचारयृतं शषदारण्यकोपनिषद्गाष्यवातिकम्‌ [ चमूर्थाघ्यये~ सामग्येति । ननु मनः खमे पूर्वदृष्टाकारपरिणतं सािप्रत्यज्ं वेत्ता तत्पर्वाद्ाका- रपरिणतमपि कपो म साक्षिविषयसत्राऽऽह । पूर्ववदिति । अतो हृष्टस्य तत्सजाती- यस्थ वा खम्ने रष्टिनियमा्जाग्रत्खभयोरनुयायी देहातिरिक्तो द्रष्टा न खस्वम्यो जाग- न्यः खपितीति दोषः ॥ २१४ ॥ उत्खातनयनश्वायमनुत्खाताक्षवद्टम्‌ ॥ स्वम्रे समीक्षते नात आत्मनोऽन्यः भरपदयति ॥ २६५ ॥ अतिरिक्तस्येव वर्टत्वमिवयत्र हेत्वन्तरमाह । उत्खातेति ॥ २१५ ॥ ` ततश्चतद्वेत्सिद्धं यः स्वमे कुम्ममीक्षते ॥ विचधः पागपि घटं स एवैक्षिष्ट चकुषा ॥ २६६ ॥ आत्मनः स्वमद्रषटतवेऽपि जाग्रन्यो द्रष्टेति द्रधुमेदमाशङ्कयाऽऽह । ततश्चेति । जाम्रत्समरयोरेकाषिकरणत्वं ततःशन्दार्थः । न हि ततर दर्टमेदः प्रयभिज्ञाविरोधादि- त्यर्थः ॥ २६९ ॥ मृतौ चाविकलस्यैव दरीनादेरसंभवात्‌ ॥ न स्याहेहस्य तथापि देहो द्रष्टा भवेद्यदि ॥ २६७ ॥ देहस्या्रुते हेत्वन्तरमाह । पतौ चेति । यदि देहो द्रष्टा तर ्ल्यामपि मृतावविकटस्यैव तस्य ददीनादिक्रिया स्यात्तदभावात्तस्य द्रटृत्वमपि न स्यादिति योजना ॥ २६९७.॥ नेितृत्वेऽ्षवुद्धयादेः भत्यभिन्नोपपद्ते ॥ न भिमं यस्मासतिसंधानमरहति ॥ २६८ ॥ मा मृदेहस्याऽऽत्मत्वामिन्दियाणां तु स्यत्ते्वहंषीदर्नादित्यादाङ्कय सम्यदृ्स्येत- रेण प्रल्भिज्ञानादिवक्षपादसू्रमनुखत्याऽऽह । नेत्यादिना ॥ २१८ ॥ ` यमदरा्ं पुरा कुम्भं तमेवा स्पृशाम्यहम्‌ ॥ इद्येतस्मतिसंधानं न भिननदरष्कं भवेत्‌ ॥ २६९ ॥ सन्येन खट चक्षुषा दष्टमर्थमितरेणापि चक्षुषा दृष्ठ प्रयभिजानाति यमदराक्षं तमे- वैतर्हि परयामीतीन्दियचैतन्ये च नान्यदृष्टमन्यः प्रत्यभिजानातीति प्रत्यभिन्ञानुपप- त्िरितिन्यायभाष्यमाभ्रित्योक्तेऽय यदहमद्राक्षमिल्यादिभाष्यार्थं योजयति । यमदराक्ष- मिति ॥ २६९ ॥ ` प्रतिसंधानकृत्तहि मनः संस्कारसंश्रयात्‌ ॥ नैवं तस्यापि मनसो विषयत्वेन दक्षनात्‌ ॥ २७० ॥ नाऽऽत्मप्रतिपत्तिहेतूनां मनि संमवादिलक्षपादसूत्रानुसारेण शङ्कते । प्रतिसंधा- ` नेति । तस्य प्रतिप्ंधातृत्वे हेतुमाह । संस्कारेति । एकत्वाम्मनपः पवीनुभवोत्य- ३ बराहणम्‌ ] आनन्दगिरिकृतशासभकाशिकाख्यटीकासंवलितम्‌ । १४२९ छकारात्मलयभिज्ञोपपततदशीनस्पदीनाम्यामेकार्थग्रहादीनां च तप्र संमवादात्मतेत्यभः । ्ातक्ञान्ाधनतोपपैतेः संज्ञामेदमात्रमिति न्यायसूत्रेण परिहरति । क्नेवमिति । मन. प्ोऽपीत्यादिमाप्योक्तं परिहारमाह । तस्यापीति ॥ २७० ॥ ध ` शब्दादिखचितं साक्तास्स्ृतिस्वमरगतं मनः ॥ ` कुम्भवद्रीक्ष्यते यस्माश्नात आत्मा मनोऽपि नः ॥ २७१ ॥ कथं तस्य विषयत्वादनात्मत्वं तत्राऽऽह । शब्दादीति ॥ २७१ ॥ ` भावाभावौ भरमातादेस्तद्रिलक्षणरूपभृत्‌ ॥ भतयक्समीक्षते नित्यं नातो द्र मवेन्मनः ॥ २७२ ॥ मनो दृश्यत्वाद्रटवदनात्मेलयुक्तं द्रूमावादित्याशङ्कयाऽऽह । भावेति ॥२७२ ॥ भोग्यत्वं चास्य देहस्य परल्षैकममाणंकम्‌ ॥ पत्यक्षापमितं कस्माद्रोकुत्वं तस्य करप्यते ॥ २७३ ॥ देहद्वयस्यानात्मत्वे हेत्वन्तरमाह । भोग्यत्वमिति । विमतमनात्मा मोग्यत्वातकुम्भ- वदित्यथैः। केचिदै द्वयस्य मोक्तृत्वमिच्छन्तो मोग्यत्वाध्यक्ष मान न मन्यन्ते तान्प्रत्याह । प्र्क्षेति । न च भृञ्ञेऽहमिति प्रत्यक्षस्य तत्र प्रमाणत्वात्तदप्रमितिरसिद्धेति वाच्यं तस्यातिरिक्तात्मविषयत्वान्न च मानान्तर तद्धोक्तत्वं गृहदिष्टमिदयर्थः ॥ २७३ ॥ अयंरूपेण ोग्योऽर्थो ह्ंरूपेण भोजकः ॥ विरुदधरूपौ पलयकषादरम्येते भोज्यभोजकौ ॥ २७४ ॥ किच देहात्मान मिथो भिन्नौ विरुद्धधर्मत्वात्सप्रतिपन्नवदित्याह । अयमिति॥२७४॥ इदयं शुष्कतरकोत्थवाज्ातराकेपदूषणैः ॥ पुंसां पूमथसिद्धयर्थ परक्रान्तमभिधीयते ॥ २७५ ॥ परमतदूषणमुपसंहरति। इत्यरमिति । देह एवाऽऽत्मा नान्योऽस्तीयेवंप्रकारा देहेऽ- हबुद्धयुत्पत्तरन्यस्य चानुपरन्धेरित्यादिनिरमूहतरकोतपन्ना वाब्मात्ररूप॑क्षपास्तेषां दूषणैः पवैतीधेदशमित्यारम्योक्तेरलमिति योजना । अयं भावः--अन्नस्यारितस्य विकारो देहः प॒ चेदात्मा तस्यैव स्थूलो भागः क्िमित्यात्मा नोच्यतेऽहंबुख्यमावादिति चेत्यो ! विवेकिनामितरस्मि्पि तदमावो , दृश्यत्वनत्वादिम्यश्च सोऽनात्मा , तसिननहंघी- , शाविवेिनां स्यरोऽहमितिवननेया । देहात्प्ागूध्वं॑चाऽऽत्मस्थतेनीसावात्मा । उक्तं च ¦ एौम्यसतस्मृलयनुबन्धाजातस्य दर्पभयशोकपंपरतिपत्तेरिति । एवं देहात्मवादे बहूनि दूपणानीत्यात्मा संबताद्थान्तरमिति । उत्तरसंदरभमवतारयति । पुंसामिति । मुमु- णा पयनाना्ं शुतिन्याख्यानमेवानुवर्त्वत इति यावत्‌ ॥ २७९ ॥ १ क. द्रष्रूमाः । २ग. "गतः ॥ प्रः । ३ख.घ. "पावेक्षिः। ४्ल. ध. हि। १७९ १४२६ सुरेशवरायायंङृतं दारण्यकोपमिषदाप्यपापिकम्‌ [ चतुर्थाध्याये आत्मैवास्येत्युपभुत्य पर्वो्तरविरुद्धताम्‌ ॥ आदाङ्य जनकोऽपाक्षीदास्माऽयं कतमो न्विति ॥ २७६ ॥ परकृतं दशीमन्प्रश्नमुत्थापयति । आत्मेति ॥ २७१ ॥ देहादिसंहतावस्यामात्मेति श्भिधाधियी ॥ स॒पसिद्धे जगत्यस्मिभ्नायोषिद्भाखपण्डितम्‌ ॥ २७७ ॥ कर्थं पूरवोत्तरविरुद्धत्वाशङ्का यन्मूखा प्रपरवृ्तिरिवयाशङ्कय तद्य प्रथमं प्रिद दीयति । देहादीति । उक्तप्रसिद्धेरविगीतत्वार्थो हिशब्दः ॥ २७७ ॥ पुव्यापारस्य संबन्धो देहादिन्यतिरोकिणा ॥ ्योतिषाऽनात्मना पूर्व लिङ्गेन प्रतिपादितः ॥ २७८ ॥ तथाऽपि कथं पूर्वोत्तरविरुद्धतेत्याशङ्कय पूर्वोक्तमलुद्रवति । पुंव्यापार- स्येति ॥ २७८ ॥ आल्मैवास्येति वचनातपूर्वोक्तरविरोधतः ॥ संजातसंशयो राजा यान्गबल्क्यमपृच्छत ॥ २७९. ॥ अथ विरोधमुद्धावयन्प्रभोपपत्तिमाह । आत्मेति । आत्मत्वेन प्रपिद्धं दें हित्वाऽ- नात्मना ज्योतिरन्तरेण पुं्यापारः स्यादित्यादिलज्योतिः सम्राडित्यादौ संबन्ध उक्तः । संप्रत्यात्मेवास्य ज्योतिरित्यायुक्त्याऽऽत्मना तस्य संबन्ध उच्यते ततः पूर्वोत्तरवाक्य- योर्विरोषादात्मन्युतपन्नसंशयो राजा तननि्दिषारयिषया पृच्छतीवयर्थः ॥ २७९ ॥ अर्थान्तरं चेदेहदेरारमञ्योतिषिवक्षितम्‌ ॥ पर्वोततरविरोधोऽयं तदा नैवेह ढौकते ॥ २८० ॥ विरोषशङ्कया संरायातपरभमुक्तमािपति । अर्थान्तरमिति । आत्मेवास्येत्यादावा- स्मशब्देन देहे पूर्वोत्तरविरोधः शङ्कनीय देहातिरिक्तज्योतिषा पूवं पु्यापारस्याधुना च देहेन संबन्धोक्तेरात्मराब्देनार्थान्तरग्रहे त्वविरोधस्तस्माद्धिरोषराङ्काधीनपंशयमूलपर श्ाप्तिद्धिरिदर्थः ॥ २८० ॥ आत्मशब्दश्च खोकेऽस्मिन्पसिद्धोऽनेकवस्तुषु ॥ सानिबुद्धिक्षरीरान्तेष्वात्मबुद्धिसमन्वयात्‌ ॥ २८१ ॥ समाधत्ते । आत्मशब्दशरेति । प्रभानुत्यानशङ्काध्वंसाथश्चकारः । प्रिद्धि रुर यति । साक्षीति ॥ २८१ ॥ उतमच्पययस्तस्पाद्रह्स्यान्न संभवात्‌ ॥ कतमो भवताऽऽत्मेति ज्योतिषटेन विवक्षितः ॥ २८२ ॥ यस्मादात्मशब्देऽनेकार्ूंमवस्तस्मादहूनामेकस्य निर्धारणेऽपेकषिते कतम इति ऽतः मच्प्रयोग हइत्ुक्तेऽ्े छिङ्गमाह । डतमजिति । आत्मशब्दस्यानेकेषु प्रयोगं दष १ ब्राह्मणम्‌ ] आनन्दगिरिकृतयाद्मकाभिनारुपटीकासंवषितम्‌ | १४२७ पदायानः शच्छतीति फलितमाह । कतम इति । यो मवता ज्योतिष्ेनाऽऽत्मा विव- शितः प कतम हति योजना ॥ २८२ ॥ इति पृष्टोऽनुमानेनाविरुदधं भत्यपीपदत्‌ ॥ आत्मज्योतिः सुविस्यषटं राजानं योऽयमित्यतः ॥ २८३ ॥ उत्तरमाह । इति पृष्ठ इति । पूर्वोक्तानुमानाविरुद्धमात्मज्योतिर्योऽयमित्यादिना ममी राजानं भ्रति स्पष्मुक्तवानिति योजना ॥ २८३ ॥ भान्वादिञ्योतिषा तावथवहतुरनुग्रहः ॥ कृष्णसारादिदेशेषु स्वान्तस्यानुग्रहस्ततः ॥ २८४ ॥ उत्तरमवतार्यातिर्क्तात्मज्योतिः समर्थनार्थं जडाजडज्योतिषोरनुग्रहपरकारं स्मारयज्ञ- इञ्योतिरनुग्रहप्रकारमनुवदति । भान्वादीति । कृष्णप्ारादिदेशेषु चक्र्गोटकादिप्रदे- शविदोपेष्विति यावत्‌ । ब्येन्वियद्वारा मनसो भान्वा्यतुग्रहा्विविकशशास्ित्याह । सख्वान्तस्येति ॥ २८४ ॥ मनःपधानः संघात आत्मचैतन्यषिम्बितः ॥ अभिव्यक्तस्पृतिः सोऽथ बां चेष्टं प्पयते ॥ २८५ ॥ जटज्योतिरनुग्रहमुक्त्वेतरञयोतिरनुग्रहमनुकीर्तयति । मन इति । तस्याऽऽत्मचैत न्यामास्याप्ततवे शब्दादिविषयानुसधानदाक्तिभेवतीत्याह । अभिव्यक्तेति । उत्पन्ना वानपपानमरथप्रवृततिहेतुरित्याह । अथेति । यथाऽऽदुः स्मलयाश्रयाश्च प्राणभृतां स्वै व्यवहारा इति ॥ २८९ ॥ पिण्डस्तावदिहाऽऽत्मैको द्वितीयो लिङ्गसं हितः ॥ विद्धिस्बितावधिश्वान्यश्चतुर्था नेति नेति यः ॥ २८६ ॥ ज्योतिद्रयवादोऽद्वयवादेऽयुक्त इत्याशङ्कय कल्पनयोपपत्तिरित्यादयेना$ऽत्मनि कलितं भेदमादायाऽऽत्मरब्दश्च रोकेऽसम्निययेतत्प्पश्चयति । पिण्ड इति । चिद स्वितावपिरितयन्तर्यामी पक्षी चोच्यते ॥ २८६ ॥ बाह्मान्त्योतिषोमष्ये देहो बुद्धादिसं हतः ॥ वतेते वाख्जनःकायक्रियाकारी सुखादिमान्‌ ॥ २८७ ॥ कास्पनिकमेदेन ज्योतिर्ये सिद्धे संघातस्य क्रियातत्फढमाजस्तन्मध्ये वर्तनमुक्तं ुक्तमित्याह । बाह्येति ॥ २८७ ॥ भान्वादिज्योतिषा सोऽयं सम्यक्संदीपितेक्षणः ॥ तद्रेद्धमनाः स्मृत्वा बां चेष्टं प्रपते ॥ २८८ ॥ १ क, ज्योतिःश्न्देना* । २ क. ख. ध. पिण्डेति । १४२८ सरेषराचार्यकृत बृहदारण्यकोपनिषद्धाष्यवार्तिकम्‌ [ चतुर्ाष्याग- कथं तयोः संघातातुग्राहकत्वं तत्र बाह्यज्योपिराभ्रित्याऽऽह । भान्वादीति । सोऽ- यमिति ग्यवहती संघातो गृष्यते । अन्तर्ज्योतिरधिकृत्ाऽऽह । तद्रारेति । आरित्या- नुगहीतिन्दियद्वारा जातसमुासमानसश्चेतन्यामासम्ाप्तो विषयाननुसंधाय पुरुषस्तु योभ्यां चेष्टां करोतीव्यर्थः ॥ २८८ ॥ ` धर्माधर्मसमुत्थोऽस्य बाह्यज्योतिरनुग्रहः ॥ हेत्वन्तरानपेक्षस्तु परत्यग्ज्योतिरनुग्रहः ॥ २८९ ॥ ज्योतिद्यानुगदीतः प्रवते पुमानित्युक्तं स्मारयित्वा बाह्यज्योतिःसंबन्धो धर्मादि. कृतोऽन्यः स्वामाविक इत्युक्तमधिकविवक्षयाऽनुमाषते । धर्मोति ॥ २८९ ॥ ` देरैकदेश एवास्य देवतानुग्रहस्ततः ॥ ठृत्लाध्यात्माधिदैवादावात्मज्योतिरनुग्रहः ॥ २९० ॥ विवक्षितमधिकमाह । देहेति । आदि्यादनुग्रहोऽस्य पुंसो गोलकादिस्थानेष्वेवाऽ5- त्मज्योतिरनुग्रहस्तु सवैत्रत्युक्तविमागात्फटतील्य्थः ॥ २९० ॥ न तत्र सूर्यो भातीति तथाचाऽऽयर्वणे वचः ॥ यथा भकाशयत्येक इति चाप्यैश्वरी स्मृतिः ॥ २९१ ॥ आत्मज्योतिषः सर्ानुप्राहकत्वं सवीवभासकत्वमिति मन्वानस्तत्र श्रुतिस्मृती प्रम- णयति । न तत्रेति । सप्तम्युक्ृत्यधिकरणे विषये ग्या्याता ॥ २९१ ॥ अस्थास्नुत्वा्च धर्मादेः भयोज्यं साधिदैवतम्‌ ॥ अध्यात्ममधिभूतं च तेनास्थास्न्वार्मसाक्षिकम्‌ ॥ २९२ ॥ अनुप्राहकात्मज्योतिर्वेदनुग्राह्ममपि देहादि नित्यमेव तयोर्मिथः संबन्धादियाश- याऽऽ । अस्थास्वुत्वादिति । प्रयोजकषमीदेरनित्यत्वात्मयोज्यदेहादेशच कार्यतवाद- नित्यमेव तत्सैमित्य्थः । ति तद्वदात्मज्योतिरप्यनिल्यमितयाशङ्कयाऽऽह । तेनेति। यस्मादनितयं पपमात्मसाक्षिकं तस्मात्तत्साधकतया सदातनमात्मज्योतिरिति यावत्‌ ॥ २९२ ॥ बाह्यज्योतिरभावेऽतो वाञ्जनःकायहेतुके ॥ स्वम्रादिव्यवहारेऽस्मियोतिरात्मेव नापरम्‌ ॥ २९३ ॥ पसो ज्योतिदयानुगृहीतस्व प्रवृत्तश्ेत्कथं स्वादौ तत्पवृत्तिरनु्राहकनाष्यज्योति- रमावादित्याशङ्कयाऽऽह । बाह्नेति । ज्योतिद्भेयानुग्रहो जाग्रत्यवेलतःशब्दारथः॥ २९३॥ देहेन्द्रियमनोबुद्धिव्यतिरेकथसिद्धये ॥ योऽयमित्युच्यते प्रत्यग्ज्योतिषो भानुवद्रचः ॥ २९४ ॥ १ ग. गनोधीभ्यो व्यः । ३ ब्राह्मणम्‌ ] आनन्दगिरिङृतशासख्परकारिकास्यरीकासं विम्‌ । १४२९ टोकायतविचारन्यवहितं सवै सोपस्कारं स्मारयित्वा योऽयमित्यादेरवतारितस्य तात्प- यमाह । देहेति † भानोरनुग्राह्यातिरेकवदात्मज्यो तिषोऽपि देहा्तिरेकार्थं योऽयमि- त्यादि वचः श्रुत्योच्यत इति योजना ॥ २९४ ॥ ` स्वयंभमाणकस्तावत्सा्ष्यन्तोऽथो व्यवस्थितः ॥ भावाभाव भमात्रादेस्तत्मसादात्सिध्यतः ॥ २९५ ॥ आत्मज्योतिषोऽतिरेकार्थं सत्व॑तावदाह । स्वयमिति । साक्षी खल्वाभासान्तः खप्रकाशस्तस्य सरव्ाधकत्वा्यद्वा सा्षिपर्यन्तः प्रमात्रादिः खयंप्रमाणकः खय- मात्मा प्रमाणमस्येति ग्युतततेस्तदस्य नासच्वाशङ्कय्थः। कथं सपरसाधकत्वं तत्राऽऽह । भावेति ॥ २९५ ॥ तदाभासानुविद्धेन भमात्राऽहंवपुर्भृता ॥ प्रमाणादेः भरसिद्धिः स्यान्मेयस्यापि प्रमाणतः ॥ २९६ ॥ चित्प्रस्ादान्मात्रादिपिद्धिकममाह । तदाभासेति। आदिपदेनाज्ञानाुक्तिः॥ २९६॥ प्रमाणन्यापृरतिफटमरसिद्धिश्च प्रमातरि ॥ ` अवगलयवसाना स्यात्ममातुः प्रयगारमनि ॥ २९७ ॥ मानफलश्षिद्धिप्रकारमाह । प्रमाणेति । मातरि मानाख्यव्यापारात्फलसिद्धिमीतुरयः प्रयगात्मा तस्सिन्नात्ममूता याऽवगतिस्तदवसानेव सा प्रतिनिम्बस्य निम्बावपतानत्वादेवं माता तन्मानादि च प्तपमनुभवादेव सिध्यतीत्यर्थः ॥ २९७ ॥ ` यतोऽवगतिरेवात्र प्रमाप्रादि विशेषणा ॥ साक्षासमाफलं न्याय्यं प्रयगात्मैकसाषिकम्‌ ॥ २९८ ॥ मानफलं खप्रकाज्ञं नानुमववे्यमित्याशङ्कयाऽऽह । यत `इति । रोके खदूपावग- तिरेव मातरादिंखष्टा सती फरुत्वेन व्यवहियते तेनोपाितं मानफलमनुभवगम्यं युक्त- मिथः । पाक्षादवगतिरिति संबन्धः ॥ २९८ ॥ ].प्रयकिदाकृतिवुंदधौ मेयाथीकृतिवस्स्थिता ॥ | बुद्धिः कारणसंस्थैव इत्सलव्यघहतिक्षमा ॥ २९९ ॥ मानफरस्योपहितत्य साधयति । प्रत्यगिति । प्रथम चिदामासो बुद्धिस्थ भवति | तप्याः सखच्छत्वेन चित्प्रतिनिम्बसंभवात्ततो घटाद्याकारपरिणततद्रत्तिगतः सम्यगवगम्- । तेऽ्यथा तदसिद्धसतन्मानफलमित्युच्यते तेनोपहितं तदिलयर्थः । यद्रा मेयोऽर्थो घयादि- सदाकारो यथा चलुरादिद्वारा बुद्धिस्थो भवति तथा चिदामासोऽपीति द्र्ट्यं तद्रूपं पठमुपहितमित्यभैः । यस्यां बुद्धौ चैतम्यामासः पा खतच्रेतयाशङ्कयाऽऽह । बुद्धि- । न हि कार्यं खतननं व्यवहाराय पयां कारयतवन्याघातादिल्थः ॥ २९९ ॥ १४१ सुरेशवराचायंृतं शहदारण्यकोपनिषड्धाष्यगातिकम्‌ [ चतुर्थाध्याये यः पृष्टः स पराण्डरतिपरमामेयातिलर्धितः ॥ अत्यक्षेणेव मानेन स्वयमित्यभिधीयते ॥ ३०० ॥ आत्मज्योतिषः सरमैसाषकस्य देहादिव्यतिरेकं साधयितुं योऽयमित्यादीति तात्पर्य- मुक्त्वा पदयोर्थमाह । यः पृष्ठ हति । पराचि विषये वृत्तिर्यस्याः प्रमायास्तस्या मेय- त्वमतिक्प्य स्थितः खरूपसाक्षात्कारेणेव पिद्धोऽयमित्युच्यते यस्त्वया कतम इति पृष्टः सर ताददेष इव्यर्थः ॥ ६०० ॥ पराचीति च मच्रोक्तिः साक्षादात्मेति च शरुतिः ॥ पराञ्मानाममेयत्वमात्मनः परतयबूबुधत्‌ ॥ ३०१ ॥ प्रयल्लायविष्यत्वं प्रतीचो यदुक्तं तत्र मानमाह । पराशीति । स्वरूपचैतन्येन प्रयक्षत्वे पृवोक्तं प्रमाणमाह । साक्षादिति । मश्रोक्तेस्तात्पयमाह । परा- सिति ॥ ३०१ ॥ कूम्भाकारेण कुम्भार्थौ यथा परलक्ष इष्यते ॥ । विङ्गानेन तथा भ्रयङूढत्ाकारेण श्यते ॥ ६०२ ॥ आत्मनः खरूपचेतन्यप्रतयसत्वेऽपि कथमयमितिशब्दभाक्त्वमित्याराङ्कय तदर्थमुक्त- मर्थं दृष्टान्तेन साधयति । कुम्भेति । आत्माकारेण विज्ञानेनेति संबन्धः ॥ ६०२ ॥ घटासामान्यरूपोत्थपत्यतैकपमाणकः ॥ धटार्थोऽन्यभिचारित्वात्तयोमीनपमेययोः ॥ ३०३ ॥ दृष्टान्तं विवृणोति । धटेति । षटस्योक्तप्रत्यक्षगम्यत्वे हेतुमाह । अन्यभिचारि त्वादिति ॥ ३०६॥ आत्मासाधारणात्मोत्थभास्वशेतन्यरूपिणा ॥ ( भरत्यकषेणे्ष्यते नित्यमात्मनाऽऽत्मा त्वकारकः ॥ ३०४ ॥ दार्शन्तिकं प्रपश्चयति । आत्मेति । प्रत्यक्षेणाऽऽत्मनेति संबन्धः । स्वेनाऽऽत्मा सदेक्षयते वेत्तस्मिन्कर्वकमेकरणत्वप्रसक्तिरित्याशाङ्कयाऽऽह । अकारक इति ॥ ६०४॥ अनात्माकारमानेषु शन्योन्यन्यभिचारिषु ॥ अत्यक्मत्यय एवैकः सर्व॑त्राव्यभिचारवान्‌ ॥ ३०५ ॥ आत्मनः सवरूपचैतन्यपिद्धतया न स्वप्रकाशत्व॑व्यमिचारित्वाद्रज्जुसरपवदस्तीह खापादौ तद्यमिचारितेतयाशङ्कयाऽऽह । अनात्मेति । स्वापादिष्वपि साधकत्वे स्वरूपचेतन्थस्य स्थेम व्यभिषासितयर्थः। न हि द्र्टुरियादौ तत्न चैतन्यस्थितिवक्ष माणेतिद्योतनार्थो हिशब्दः ॥ ३०९ ॥ १ क्र. घ. "न्यस्थि"। १ प्राणम्‌ ] आनन्दगिरिकृतशाङ्खपकािराख्यदीकासषरितम्‌ । १४११ यत एवमतः परल्यक्पत्ययेनोपदिश्यते ॥ तहैन्यभीरहीतौ स्या्यतोऽनात्मत्वमात्मनः ।॥ १०६ ॥ आत्मनः खरूपचैतन्यतिद्धत्वमन फषितमाह । यत इति । प्रत्यक्मययः खर पचैतन्यं तेन सिद्धत्वादात्माऽयमित्युच्यते तचोभ्यत्वादिल्यर्थः । केचित््वात्मनः खर्प चैतन्यसिद्धत्वममृष्यन्तो वे्त्वमाहुस्तान्प्तयाह । तदन्येति । अतो न वेयतेति शेषः ॥ ३०१ ॥ अपास्तान्यव्यपेक्षं चेदात्म्या समीपितम्‌ ॥ जगदात्मैव इत्लं स्याम्न शङ्ठातोऽवरिष्यते ॥ ३०७ ॥ आत्मनोऽतिरिक्तषीम्राह्मत्वं निषेधता धीतद्धिषयावात्मातिरिक्ताविष्टावित्याश- ङयाऽऽह । अपास्तेति। परततस्छर्योरन्यानपेसषं यथा स्यात्तथा सवं नगत्कृनात्मद्टिरू- पेण दृष्टं चेत्तदा बुद्धिबोध्यं चाऽऽत्ममात्रं स्यादात्मनि ज्ञते सलन्ञातानवशेषात्तस्मादज्ञा- नदशायां बुच्यादिभावेऽपि न ज्ञानादृध्वं तदसतीत्यथः ॥ ६०७ ॥ । अयपित्यभिधायोम्यबहोरथस्य निधिः ॥ वि्गानमय इत्यक्तिस्तदवच्छित्तये यैतः ॥ ३९८ ॥ पदान्तरमवतारयति । अयमितीति । अयमित्युक्तेसद्वाच्यत्वेन प्रलयक्षस्य षद्- नेकाथै्रङ्गात्तस्मादयंशब्दर्थव्यावृत््य्थं विज्ञानमयविशेषणं ततो न घयादिरत्रायंश- न्दामिषेय इलयक्षरा्थः ॥ ६०८ ॥ विङ्ञानमय इत्यस्माश्पदेश्नािवषते ॥ , स्योतिरात्मा जडाहेहात्तस्याचैतन्यरूपतः ॥ २०९ ॥ आत्मज्योतिरधिकाराद्धयदिन्यवच्छेदस्य तद्टम्यत्वात्कि विद्नोषणेनेलयाशङ्कय तत्ता- सयैमाह । विज्ञानेति । देहस्य जाड्यं भौतिकत्वात्कुम्भवदित्याह । तस्येति॥६०९॥ विङ्गानमित्यनेनाज्र बुद्धिरेवामिधीयते ॥ बुद्धधुपाध्यविविक्तश विज्ञानमय उच्यते ॥ ३१० ॥ नेनेति मयटो वक्ष्यमाणं प्रायार्थतवं तिद्धवत्कृय समुदायार्थमाई । बुद्धीति ॥३१०॥ ' बुद्धिविज्ञानसंपृक्तो यस्मदिष प्रमीयते ॥ ¦ राहुकचनद्रसंपृ्तः भ्यग्वानमयस्ततः ॥ १११ ॥ अपङ्गोदासीनस्य प्रतीचो बुद्धयसंबन्धान्न विज्ञानमयतेतयाङ्कयाऽऽह । बुद्धिवि नेति । न हि राहुः खरूपेण प्रतयो मीयते चन्द्रादिलयोस्तु प्रल््षगोचरस्तथाऽय- मात्मा बुद्धय।दिबन्धादेव यतो मीयते ततो विज्ञानमयोऽपाविति योजना । वस्तुतस्त- न्धेऽपि सुविकल्पकम्रतीतिसततपपकदेेति. तम्मयतेतय्ः ॥ ३११ ॥ १ ज्ञ. संनिपेः । म्‌. संनिधौ । २ क, ततः । ३ ख. “वयते । चप (८5, णभ म्र) १२. ॥ पद४९४ नचा १ १४३२ सुरेश्वराचार्य॑ृतं इृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुरथाध्वाये- ्रतवा्यभिसंबन्धोऽकारकस्यापि सवदा ॥ शुद्धियोगकृतोऽतोऽयं विङ्गानमय उच्यते ॥ ३१२ ॥ तस्य तन्मयत्वे हेत्वन्तरमाह । दरष्त्वादीति ॥ ६१२ ॥ ` आत्मानात्मावबोधाय यतो धीरेव कारणम्‌ ॥ , सर्बर्थकरणं साऽतो दीपो ध्वान्ते यथा तथा ॥ ३१३ ॥ नन्वात्मा बुद्धिवच्व्षुरादिनाऽपि पं्क्तो द्र्टुत्वादि रमते तथाच चक्रादि हित्वा किमित्यसौ विज्ञनिनैव विशेष्यते तत्राऽऽह । आत्मेति । यथा दीपः सति ध्वान्त विषयावरके तज्निवारणद्वारेण विषयग्रहणकारणं वथा बुद्धेः सवार्थग्राहित्वेन प्राधान्या- त्थेवाऽऽत्मा व्यपदेक्षमर्हतीत्यर्थः ॥ ३१२ ॥ विज्ञानालोकरस॑पृक्तं मेयं वस्त्वखिटे यतः ॥ विजानाति मयदतस्मात्मायार्थोऽत्रावसीयते ॥ ३१४ ॥ तथाऽपि कथं मयदूघ्रयोगो नित्यसिद्धस्याऽऽत्मनो बुद्धिविकारत्वातिदधस्तत्राऽऽह । विज्ञानेति । विजानालयात्मेति शोषः । प्रायार्थ बुद्धिसदशस्तदाकारोऽयमालेलयेवम- थोऽसिन्पदे मयाडिल्य्थः ॥ ३१४ ॥ यावाहू्यैढथस्तेनायं तदवियैकहेतुतः ॥ अविशिष्टो मतो यस्मात्तदाभातैकवर्त्मना ॥ ३१५ ॥ विज्ञानमय इत्येवं तस्मरादात्माऽभिधीयते ॥ स्ैधीत्तिसाप्ित्वात्तादात्म्याचाप्यनात्म॑नः ॥ ३१६ ॥ आत्मनोऽजडस्य जडबुद्धिमादृश्यासिदधर्वमित्याङ्ङ्कयाऽऽह । ` यावानिति । ल्युटोऽर्थो विज्ञानं तेन सहायमात्मा स्वाविावशाद्ज्ञानस्थः खामासद्रारेण समानो यतो मतोऽतो वस्तुतोऽप्दशोऽपि विनज्ञानमयशब्दित इयर्थः । तस्य॒ तन्मयत्वे हेतवन्तर्‌ माह । सर्वेति । न केवरं बुद्धिमयत्वमेवनरष्ठं किंतु सवैमयत्वमिव्याह । तादात्म्या- चेति ॥ ३१५९ ॥ २१६ ॥ सवौर्ग्रहेणं तस्मादुरोवस्थितदीपवत्‌ ॥ परधानं करणं बुद्धद्रीरमात्रं ततोऽपरम्‌ ॥ ३१७ ॥ आत्मनो विज्ञानमयत्वं प्रतिपा्याऽऽत्मानात्मावबोधायेल्यादिनोक्तमुपसंहरति। सर्वा- ति। ताहि करणान्तरवैयर्थ्यमित्याशङ्कय बुदिप्रवृतिद्वारत्वानोवमि्याह । परधानमिति। अतः श्रोत्रादि हित्वा बुद्धैवाऽऽत्मा विेष्यत इति शेषः ॥ ६१७ ॥ व्याचख्युमेयं ये तु विकारौ महाधियः ॥ स्वव्याख्यानविरोधः स्यात्तेषां चानथसंगतिः ॥ ३१८ ॥ १ खर्वाय कार २ क. ग.“ृत्तसा । ३ ग.°त्मना ॥ ३१६॥ ४ क."दणात्तस्मा । ५ ल.र्थम । ९ ब्राहमणम्‌ ] आनन्दमिरिङ़ृतराह्ञपकाशिकार्यटीका संबरतम्‌ ! १४३३ विज्ञानं परं रह्म तत्मक्ृतिको जीवो विज्ञानमय इति भर्परपशैरक्तं तथाच विका- र्थो मयडित्यादाङ्कयाऽऽह । व्याचरख्युरिति । विज्ञानमयो मनोमय इत्यादौ मयटो न विकाराथतेति तैरेवोच्यते तत्र मैनसः सममिव्याहाराद््ञानं बुद्धिने चाऽऽत्मनसतद्विका- रत्मतोऽसिन्प्रयोगे मययो विकारा्थत्वं वदतां खोक्तिविरोधः स्यादित्याह । स्वव्या- ख्यानति । किंच परस्य जीवो विकारश्ेत्तदरतः पंपारसतसिमन््परेत्तयोस्तादात्मयादि-' लाह । अनर्थेति । चकारो दोषान्तरसमुचयार्थः ॥ ३१८ ॥ आत्मनश्चापि निःशेषविकारप्रतिषेधतः ॥ न जायत इति स्पष्ट शुतिमत्रोक्तिसंभ्रयात्‌ ॥ २१९ ॥ त्वन्मतेऽपि तादात्म्याविशेषात्किमिति जीवगतो बन्धो न परसिमन्प्रसरतीलाशङ्कय तिविकरे चिन्मात्रे वस्तुतोऽपंसारादस्मन्मते न किंचिदवयमित्याह । आत्मनश्वेति । चकारापिकारौ न जायते म्रियते वेत्यादिस्मृतिसमुचयार्थौ ॥ ६१९ ॥ अनिमेक्षिपरसक्तिश विकरारधेत्परात्मनः ॥ मयण्नातो विकारे स्यातपमायाथेस्त्वत्र युज्यते ॥ ३२० ॥ -जीदस्य परविकारत्वे श्रुत्यादिविरोधमुक्त्वा दोषान्तरमाह । अनिर्मो्षिति । परस्य जीवो विकारश्ेत्तस्य कारणापत्तिमोक्षिस्तदापन्नस्य च सरगीदौ पुनरुत्पत्युपपततरनिमक्षा- पततिरित्य्भः । परपक्षायोगमुपसंहत्य स्वपक्षमाह । मयडिति ॥ ३२० ॥ यदि वाऽन्नानतस्तस्य विकारो जगदिष्यते ॥ रज्ज्वाः सर्पादिको यद्र तथा दोष इष्यते ॥ ३२१ ॥ किंच जीवस्य परविकारत्वमाविद्यमादाय विकारार्थो मयड्च्यते किंवा वास्तवमिति किकरप्याऽऽयमनूय प्रौढ्याऽङ्गी करोति । यदीति । उक्तविकल्प्ोती वाशब्दः । नगच्छब्द्श्चतनप्रपञ्चविषयः ॥ ६२१ ॥ विज्ञानमय इत्यत्र वाक्ये प्रायातेष्यते ॥ पृथिव्यादिमयोऽप्यात्मा यस्पादुर््वं प्रवक्ष्यते ॥ २२२ ॥ द्वितीयं प्रकरणविरोधेन निरस्यति । विज्ञानेति । न च प्रथिव्यादिविकारत्वमा- तमनो युक्तं तद्धतिकत्वस्य निरस्तत्वादिति भावः ॥ ३२२ ॥ संदिद्यमानः सवेत्र पदार्थोऽन्यन्न निधितात्‌ ॥ भरयोगात्सुविनिश्रेयो न्यायाद्राऽलन्तनिधितात्‌ ॥ २२२ ॥ कथं विज्ञानमयपदाथीनिर्णयारथ प्रयोगान्तरमनुश्रीयते तत्राऽऽह । संदिद्यमान इति। यया पुरोडाशं चतुधा कृत्वा बर्हिषदं करोतीति परोडाशमात्रचतुर्पाकरणवाक्यमेका- १६. मनस" । १८० १४३४ सुरेश्वराचार्यकृतं इहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये संबन्धिना शाखान्तरीयेणाऽऽग्यं चतुधी करोतीति विरोषविषयतया निश्चिताथेनाऽऽ- मेय एव पुरोडाशे व्यवस्थाप्यते यथा चाक्ताः शकरा उपदधातीत्यत्र केनाक्तत्वमिति संदेहे तेजो वै धृतमिति शेषान्निर्णयस्तथेहापीत्यर्थः । आत्मनो विकारत्व मोक्ानुपप- त्यायवापितन्यायाद्वा विन्ञानमयपदार्थनिश्वयः। तदुक्तं प्माणलक्षणे-अथाद्वा कर्पनै- कदेशात्वादिति । सुवेणावद्यति स्वधितिनाऽवद्यति हस्तेनाव्यतीत्य्शुवादीनां सवीवदानेषु विनियोगादनियमो वा सरामर्थ्याोचनया स्ुवस्वधितिहस्तानां यथाक्रमं द्वमांससंहत- द्रव्यादानेषुं नियमो वेति संदेहे विनियोगाविदोषादनियमे प्राप्ते विनियोगस्यानुष्ठानार्थ- त्वात्तस्य सामर्याधीनत्वात्तदनुरोधेन ग्यवस्थायाः शाचखप्रामाण्यमिति स्थितम्‌ । वाश- ब्दोऽनियमन्यासेधार्थः । अर्थात्ामथ्ययिग्यतावङ्ादेकैकस्य सुवदेरेकेकसिन्दवादौ देशे संबन्धार्हत्वाजियम इयक्षरार्थः । तयेहाप्यनात्मनो बह्मविकारत्वमात्मनस्तु तन्मा- अत्वं शाप्रामाण्यादिति ग्यवस्येत्यमिप्रे्याऽऽह । न्यायाद्रेति ॥ ६२६ ॥ देहादिवेन्ियेभ्योऽपि व्युत्थापनचिकीषया ॥ प्राणेष्विति शुतिवैक्ति प्राणाः पचदोदिताः ॥ ३२४ ॥ विज्ञानमयपदं व्याख्याय प्राणेष्वित्यस्य विवक्षितमाह । देहादिति । तत्र प्रकृति- भागस्यार्थमाह । प्राणा इति ॥ ६२४ ॥ तेभ्यो निधीरणार्थाय सप्तमीयं भयुज्यते ॥ प्राणेषु योऽ्थोऽनुगतः स आत्मेलयवधार्यताम्‌ ॥ ३२५ ॥ मनसो हृदीति वक्ष्यमाणत्वाद्धीकरमन्दियाणि इश वायवश्च पञ्चेति पञ्चदशत्वं प्रययाथमाह । तेभ्य इति। निधीरणमात्मनो निष्को विभजनम्‌ । प्रकृतिप्रत्ययात्मक- पदस्यपिकषितं पूरयन्नथमाह । प्राणेष्विति ॥ ३२९ ॥ पराणेष्वात्मीयरूपेषु परत्यक्त्वेनावभाति यः ॥ स एवाऽऽत्मेति विज्ञयस्तेषु सर्वेष्वनात्मसु ॥ २२६ ॥ तेषामात्मत्वे संभाविते किमिति साक्षित्वेन तेष्वनुगतस्याऽऽत्मत्वं तत्राऽऽह । प्राणेषिित्यादिना । न हि करणेषु दीपवदात्मत्वसंमावनेलय्थः ॥ ३२६ ॥ मतं पराणसजातीया धीरेवाऽऽत्मेति चेन्न तत्‌ ॥ यतो धीन्यतिरेकारथं हृदीति शरुतिरभ्यधात्‌ ॥ ३२७ ॥ डदीतिपदं शङ्कोत्तरस्वनाऽऽदत्ते । मतमिति ॥ ३२७ ॥ हृच्छब्देन च धीरेव तास्स्थ्यादत्राभिधीयते ॥ स्वाथस्तस्यां य आभाति स आत्मा बुद्धिदटत्तिदक्‌ ॥ २२८ ॥ हदीत्यक्तेतोऽ्थीन्तरत्वे भात्यपि कथमात्मनो धीम्यतिरेकित्वमिलयाराङ्कयाऽऽह । दच्छब्देनेति । पद्मकोशप्रतीकाशं हदयमिति शरतेमाप्रलण्डविरेषे परततिद्धस्य तल ३ ब्राह्मणम्‌ ] आनन्दगिरिकृतशास्पकारिकाख्यरीकासंवरितम्‌ । १४३५ कथं धीविषयत्वमिदाशङ्कयोपचारादित्याह 4 तात्स्थ्यादिति । सप्तम्यथमपेषितं पूर- यत्राह । स्वाथ इति ॥ ६२८ ॥ हृदीदयाधारनिर्देशाद्धीस्था आत्मेति शङ्गयते ॥ टृत्तयोऽतो निदर्य्थमन्तरित्युपदिश्यते ॥ ३२९ ॥ विशेषणान्तरस्य तात्पर्यमाह । हृदीति ॥ ३२९ ॥ ` देवताविषयपराणबुद्धितदृत्तितः परः ॥ भक्तया यः प्रथते ज्योतिरात्मा स ईश्यताम्‌ ॥ ३३० ॥ आत्मङब्दस्य बहुषु प्रयोगं दृष्ट परंरयाद्यृष्टवन्तं प्रति दशितरीत्या कीटो ` निर्णय उक्तसतत्राऽऽह । देवतेति । विराड्षटादिश्च देवताविषयशब्दौ यः कतम आत्मेति प्रष्टः स॒ बुद्यादिभ्योऽतिरिक्तः खप्रकाशो ज्ञेयस्तस्यापि प्र्यक्तया टट- रिः ॥ ३३० ॥ ग्राहकग्रहणग्राहमरूपोऽनात्मा भरवाहवान्‌ ॥ बुद्धयादिविषयान्तोऽर्थो यत्साक्षिक इवे्ष्यते ॥ ३३१ ॥ ुद्यदेरात्माऽतिरिक्तर्त प्रतियोग्येष्टग्योऽन्य॑थाऽतिरेकासिद्धेरित्याशङ्कय कासितं तं गृहीत्वाऽऽह । ग्राहफेति । सोऽनात्मत्वाजाञ्याच साक्ष्यपक्षो यस्मिन्कसिपितः प्िध्यति प्र ततोऽन्य इत्यर्थः । जन्मादिमच्वेनानात्मनः सादित्वमाशङ याऽऽह । प्रवा- हवानिति। न हि ्राहकादिन्यक्तीनामन्यतमन्यक्तिरहिता पुवैकारुकोटिरसि तेन प्रवा - हाना तदनादील्थः ॥ ३३१ ॥ ` भूत्वाऽभवंस्तथाऽभूत्वा भवंभेदातथात्मना ॥ अज्ञातो ऽलः स आत्मा ज्योतिरुच्यते ॥ २३२ ॥ आत्मन्यपि जन्मादिदृ्टो कथं बद्ध्यादिपता्षितेत्याशङ्कय नाऽऽत्माऽश्रुतेरिवयादि- न्यायमाधिलयाऽऽह । भूत्वेति । इहाविद्यादद्ञायामतथात्मना कल्पितर्पेणेव जन्मना शवत्वादनुदितानस्तमितन्ञपिसवमावो यश्चिदात्मा सर स्वप्रकाशो बुदध्यादिपाधको विद्र द्विरिष्ट इयर्थः ॥ ६३२ ॥ आगमापायितासिदिर्बद्छादेर्यत्समाश्रयात्‌ ॥ साक्षादात्मेति तं पर्य प्रतयग्दध्यैकमात्मनि ॥ ३३३ ॥ निणेयमुपसहरति । आगमेति । इत्थम टूतीया तया च पद्ये्युक्तिभा्तरषटिक- लादि निरस्यते ॥ ३३३ ॥ पराग्थानुसारिण्यो यतो धीटटत्तयस्ततः ॥ विशेषणादन्तरिति व्यावन्ते पराक््वतः ॥ ३३९ ॥ १ क. ख, अजातोऽ । २ क. ग. "वन्ते । १४१६ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतुर्थाध्याये प्र्रनिर्णयार्भं वाक्यार्थं संकषिप्योपसंटस्य ज्योतिरित्यादि ग्याचिख्यासुरन्तषिशेषणा- रसनां व्यावृत्तिरितयुक्तेऽ्थे हेतुमाह । परागिति। कथमेतावता तासां प्रतीचो व्यावृ- तिरत आह । पराक्त्वत इति । प्रतीच इति शेषः ॥ ३३४ ॥ कारणं ति बुद्धयादे रात्मेत्यत्र प्रसज्यते ॥ कारयस्यान्त्यतो इष्टं सवत्रैव च कारणम्‌ ॥ ३३५ ॥ ज्योतिरविशेषणन्यावत्थमाह । कारणमिति । अन्न सर्वत्रेति संबन्धः ॥ ६६९ ॥ जाड्यं चाऽऽत्मन इच्छन्ति कणभुखखतजीषिनः॥ तेषां विभरतिषेधार्थ ज्योतिरिलयभिधीयते ॥ ३३६ ॥ बुद्यादेजी ड्या जडमेव किंचित्कारणं युक्तं कथमात्मा तथ्या शङ्कयाऽऽह। जा्यं चेति । विदोषणमवतारयति । तेषामिति ॥ ३६१९ ॥ योऽयमित्यादिना यद्रा यथोक्त स्याऽऽत्पवस्तुनः ॥ परकृतज्यो तिः संबन्धो ज्योतिरित्यभिधीयते ॥ ३३७ ॥ ननु प्रागेव नियं व्याकुर्वता जाञ्यस्याऽऽत्मनो ग्यावर्तितत्वात्कथमित्थमर्थवज्ज्यो- तिर्विशेषणमितयाराङ्कय तस्य तात्पयौन्तरमाह । योऽयमित्यादिनेति । प्रस्तुतवाक्यो. क्तात्मवस्तुनः प्रकृतेनाऽऽत्मनैवायं ज्योतिषेत्यादावुक्तेन ज्योतिषा पतबन्धो वाच्यस्तेन विरोषणितय्थः ॥ ३३६७ ॥ ` उपादानं हि बुद्धादेरात्माविदयेति भण्यते ॥ सकृद्विभातं चिन्मात्रं स्योतिरित्युपदिश्यते ॥ ३२८ ॥ यत्त बुख्यादिकारणं जडमात्मवसत्विव्येतन्निषेधार्थ विशेषणमिति तच्यज्ञयन्बु्यादि- कारणस्वरूपमाह । उपादानमिति । वुद्यदेरविद्यायाश्च जडत्वेन परारूप्यादुचितमुपा- दानोपादेयत्वमितिम्‌ चनार्थो दिङब्दः । तत्र विद्रत्प्रिद्धि प्रमाणयति । इति भेण्यत इति । आत्मनि प्रयुक्तज्योतिःशब्दस्येतव्याव्तनपतामर्थ्यमाह । सकृदिति ॥ ३३८॥ बस्तुटृत्तेन प्रध्वस्तनिःशोषाङ्ञानमात्मनः ॥ ज्योती रूपमिदं भास्वत्लयञ्ात्रसतत्वकम्‌ ॥ ३२९ ॥ अज्ञोऽहमिति ज्ञायमानस्य प्रतीचो यथोपदिष्टज्योतिष्रमछिष्टमिति चे्त्राऽऽह । वस्तुटत्तेनेति । आत्मनो रूपमित्यक्ते भदमाशङ्कयाऽऽह । भास्वदिति ॥ ३३९ ॥ ज्योतिः संविधितिः परत्यङ्डात्मेति व्यपदिश्यते ॥ स्वाथं यत्पथते नित्यं जाग्रत्स्वमसुपुशषिषु ॥ ३४० ॥ ¦ बुद्धादिषु परार्थेषु ह्यागमापायिवस्तुषु ॥ स्वयं रूपेण यो भाति स्थाः स्वार्थः स भण्यते ॥ ३४१ ॥ „ त्याह । २घ. क्तरभ्द । ३ त्राहमणम्‌ ] आनन्दगिरिकृत्षास्रपकारिकाख्यटीकासंवलितम्‌ । १४३७ उथीतिरिलस्य बुद्धयादेरागमापायसिद्धिदः ॥ स्वयंमातृक एवायमातमत्वादेव कारणात्‌ ।॥ २४२ ॥ उयोतिःशञब्दस्यान्यत् रूढेन ऽऽत्मविषयतेत्यादाङ्कय ज्योतिर्ददीनादिति न्यये- नाऽऽह । ज्योतिरिति । पुरुषदब्दाघनुगृहीतप्रकरणीत्पक्ृतज्योतिषोऽपक्ृष्याऽऽत्मन्ये- वायं शब्दो नियम्यत इति भावः । आत्मनो ज्योतिष युक्त्यन्तरमाह । स्वार्थमिति । अवस्थात्रयेऽपि सैत्र जडे जन्मनाशवति यदनपेक्षं सदा भाति तज्ञ्योतिरिल्धः । आत्मतवादेवाऽऽत्मज्योतिषः सखार्थत्वमनात्मनश्चानात्मत्वादेव परा्भत्वमिति वक्तुं हिशब्दः । कथं पूत्रार्थत्वदृष्टरात्मनः खाभत्वं॑तत्राऽऽह । स्वयमिति । खयं ज्योतिरिति कत्वा यः खरूपेण भाति स स्थास्नुः स्वार्थश्ेति योजना । विशिष्टस्य पारार्थ्य॒नान्यस्येति भावः । उक्तं खप्रकारत्वं साधयति । अस्येति ॥ ३४० ॥ ॥ ३४१ ॥ ३४२ ॥ अनेनैव यथोक्तेन ज्योतिषा सकलं जगत्‌ ॥ पट्भावविक्रियामेति नि्िकारेण भास्वता ॥ ३४३ ॥ आदं प्षमुपपाद्य द्वितीयं समभयते । अनेनेति ॥ ३४३ ॥ अचेतनोऽपि बुद्धादिश्ेतनावानिवेश्ष्यवे ॥ देहेद्धियमनोबुद्धेसंघातो वायुभिः सह ॥ ३४४ ॥ आत्मज्योतिभीस्यं सरवमितयत्र गमकमाह । अचेतनोऽपीति । बुच्यादिशन्दारथ विशदयति । देहेति । अनेनैव ज्योतिषक्ष्यत इति पूर्वेण संबन्धः ॥ ३४४ ॥ यथा प्रकाशयलेकः कृत्लं लोकमिमं रविः ॥ त्र पत्री तथा कृतं व्यनक्तीति स्पृतेषैचः ॥ ३४५ ॥ आत्मज्योतिषः सर्वीवमाप्रकत्वे भगवद्वाक्यं प्रमाणयति । यथेति ॥ ३४९ ॥ न्नैव ` आत्मच्छायं पयोऽशेषं यथा मारकतो मणिः ॥ परीक्षणाय पक्िप्रः कर्यादान्मा तथैव च ॥ ३४६ ॥ बुद्धयादिदेहप्यन्तं परलयगज्ञानहेतुकम्‌ ॥ जदस्वभावकं नितयमवभासयति स्वयम्‌ ॥ ३४५ ॥ तस्य सर्वीवभाप्कत्वं दृष्टानेन स्पष्टयति । आत्मच्छायमिति । बुच्यद्रिभीपकपे- तवे हेतुमाह । जडेति ॥ ६४६ ॥ ६४७ ॥ ` बुद्धयादिष्वपि सूक्ष्मेषु यतमृक्ष्मतमगुच्यते ॥ बुद्धयादिकारणं नित्यमात्ाविद्ोति भण्यते ॥ २३४८ ॥ -------~-~ १ घ. "भातराकर" । १४३८ सुरेश्वराचार्यकृतं बरहदारण्यकोपनिषद्धाष्यवातिकम्‌ .[ चतुर्थाध्याये- जउत्वार्थ प्रत्यगज्ञानहेतुकमित्युक्तं किं तत्प्रयगन्ञानापित्युक्ते तस्य विक्षेपकं खूप- माह । बुद्धयादिष्विति । भात्मज्योतिर्वयावृत्यथं विरिनटि । बुद्धयादीति । कार- णत्वततिद्धर्थं तन्नित्यमित्यनादित्वमुक्तम्‌ ॥ ३४८ ॥ ` अपि कूटस्थवपुषः प्रतीचः सङ्गकारंकम्‌ ॥ तवमस्यादिवाक्योत्थज्नानबाध्यं च यद्विदुः ॥ ३४९ ॥ तस्येवाऽऽच्छादकं खूपमाह । अपीति । उमयछ्पे तसिन्वाक्यीयज्ञानस्या्थवक्वा- नुपपत्ति प्रमाणयति । तत्वमिति ॥ ३४९ ॥ ` यन्निमित्तं च साक्षित्वं कारणत्वं तथाऽऽत्मनः ॥ सयैकायविनाशेऽपि यद्धीजमवरिष्यते ॥ ३५० ॥ आत्मनः सरक्षित्वाचनुपपात्िरपि तदाक्षेपिकेलाह । यन्निमित्तमिति । प्रख्यादो टीनस्य कार्यस्य पुनरुत्पत्त्युपपत्तिरपि तत्करिपकेत्याह । सर्वेति । यद्ध मुत्पत्त- स्थितिभङ्गानामिति संबन्धः ॥ ३५० ॥ तदात्मञ्योतिषेद्धं सन्नित्यमेवावतिष्ठते ॥ उत्पत्तिस्थितिभङ्गानां न वेग्मीति च साक्षिवः ॥ ३५१ ॥ तस्य खातश्य व्यावर्तयति । तदात्मेति । अनुमवसिद्धत्वान्न साधकान्तरापेे- ल्याह । नेति । सितः खवानुमवाद्धातीति शेषः ॥ ३९१ ॥ ` कूटस्थ एव साक्ष्यत्र स्वमोहाभासहेतृतः ॥ अविचारितसंसिद्धि तमोऽनुभवसंश्रयात्‌ ॥ ३५२ ॥ साक्षित्वस्य वस्तुत्वायन्निमित्तं च साक्षित्वमिति कथमुक्तं तत्राऽऽह । कूटस्थ इति। यद्वा परिणामिनः साक्षित्वान्न तत्राज्ञानपिकषव्याशङ्कयाऽऽह । कूटस्थ इति । अत्र परिणामिनुच्यादाविति यावत्‌ । तस्य साक्षित्वे हेतुमाह । स्वमोहेति । मोहस्य वस्तु- त्वौन्न तत्कृतमपि तयेल्याशङ्कबाऽऽह । अविचारितेति । प्रामाणिकस्य कुतोऽवि- चारितत्वं तत्राऽऽह । अनुभवेति ॥ ३९२ ॥ निःसाक्षिके न वेग्रीति न कयंचित्मसिध्यति ॥ ५ तथा कृटस्थसंवित्के नितरां नैतदिष्यते ॥ ३५३ ॥ अनुमवादेव तमःसिद्धि साधयति । निःसाक्षिक इति । तमति सराक्षयनपेते न वैद्नीति न तद्धानं न हि मानदेवं मानं तस्य खनिवल्यीसाधकत्वादिलर्थः । आत्मा चेदज्ञानसाक्षी तरिं यथा खरूपेण स॒ तत्साक्षी तथाऽन्यत्रापि स्यादित्याशङ्कथाऽऽह । १ क्ल. “रणम्‌ । २ ध, "त्तिस्तदा* । ३ ध. "त्वात्तत्कृ" । ३ बाणम्‌ ] आनन्दगिरिकृतक्षास्रपकारिकाख्यदीकासंवरितम्‌ । १४३९ तथेति । यथा पतािणोऽमवि तमपतोऽसिद्धिस्तथा नि्विकारचिद्रपे तमनपे साक्षिणि सुतरमितत्तमो न सिध्यति । स्वयं सेद्धुमसामर्यात्साधकान्तरहानतः । नाकस्य च सद्धावात्तमसा साक्षिता चितेः, ॥ सखपरनिर्वाहकत्वं च तस्योक्तमिति भावः ॥ ३५३ ॥ पशव्ये कारणत्वं च साक्ित्वमपि चाऽऽत्मनः ॥ ; सदेशितव्यकार्यार्थसाक्ष्यर्थेनास्य संगतेः ॥ २५४ ॥ पराक्षित्वदिराविद्यत्वमुपपरहरति । एेश्व्यमिति । न हि सपिक्ष स्वरूपं, खाभावि- कमस्वाभाविकं चाऽऽविचं रनतवदिव्यर्थः । ये तु केकिदैःश्र्यमनारोपितमाश्रयन्ते ते पुनरैधर्यं कारणत्वं चेत्यादिवातिकाथं नाऽऽखोचयन्ते ॥ ३९४ ॥ ` आत्माज्ञानमतः परत्यक्चैतन्याभासवत्सदा ॥ आत्मनः कारणत्वादेः प्रयोजकमिेष्यते ॥ ३५५ ॥ खाज्ञानं साक्ितवादिनिवीहकमनुवदति । आ्मेति । आत्मनोऽपसङ्गत्वादिरतः- शब्दाथः । दहेति का्यादुक्तिः ॥ ३९९ ॥ चैतन्याभासवत्मलयओहान्तासमलयगात्मनः ॥ बुद्धादेषिषयान्तस्य सिद्धिः स्यात्साक्षिणस्ततः ॥ ३५६ ॥ प्राक्षित्वमावियमुक्त्वा ततः ्रु्यादिसिद्धित्यक्तं निगमयति । चैतन्येति । यश्ैतन्याभाप्तवान्प्रयन्नोहस्तदन्तः साक्षी तस्मीच प्रतीचो बुद्यदेः सिद्धिरिति यावत्‌ ॥ ३९६ ॥ स्वकारणाभिसंबन्धाचैतन्याभासता पियः ॥ जायतेऽतोऽभिमानोऽस्यां जायते महतामपि ॥ २५७ ॥ आत्मज्योतिरधीनं सर्वं सिध्यति चेत्तत्संबन्धाविरोषात्किमित्यादौ सर्वषां बुद्धावे- वाऽऽत्मधीरितयाशङ्कयाऽऽह । स्वकारणेति । धीहेतावज्ञाने चेतन्यामाससंबन्धादन- नतरमत्यवथानेन तस्यां चैतन्यामासता जायते तपस्यामादावात्मधीः । उक्तं॑हि-अह- मिति तावत््रथमोऽध्याप्त हृति । तत्र विद्वद्धान्तिरपि साधनमित्यर्थः ॥ २५७ ॥ ` कारणानन्तरत्वाच्च तथा स्व॒च्छस्वभावतः ॥ चैतन्याभासवल्येषा धीः पूवंमभिजायते ॥ २५८ ॥ उक्तेऽय बुद्धिसलावदिल्यादिभाष्यं व्याचष्टे । कारणेति ॥ ३९८ ॥ ` तस्मादात्माभिमानो हि बद्धौ जनिमतां सदा ॥ जायते सवैभूतानामपि सर्वविदामिह ॥ ३५९ ॥ _ तस्यश्रिदाभाप्तले भान्ति प्रमाणयति । तस्मादिति । ताटगभिमाने पवविततवाद- ` भध. नस्मासती। २ ग. 'मुपजा" । १४४० सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतुर्थाध्याये दयोतनार्थो हिशब्दः । अविदुषामीदगभिमानो न विदुषामिलयाशङ्कयाऽऽह । अपीति ॥ ३९९ ॥ चिदाभासोऽथ मनसि बुद्धयानन्त्यकारणात्‌ ॥ मनःसंबन्धतश्रैवमिन्ियेष्वभिजायते ॥ ३६० ॥ मनस्यात्मबुद्धिसतदि कथमित्याशङ्कायामाह । चिदिति । तत्र हेतुः । बुद्धीति । इन्दियेषु कथं तद्धीरिति तत्राऽऽह । मन इति । एवं चैतन्यामासद्वरेणादंषीरि- त्यथः ॥ ६६० ॥ मनःकरणसंबन्धाहेहेऽप्यस्योपजायते ॥ एवमाभासयत्यात्मा इत्लं काथं सकारणम्‌ ॥ २६१ ॥ देहे तद्धियमुपपादयति । मनःकरणेति । मनसा करणश्च संबन्धादस्याऽऽत्मनः सथू देहे विदाभाप्तात्तद्धीरित्य्थः । उक्तं निगमयति । एवमिति ॥ ३६१ ॥ सौक्षम्यस्य तारतम्येन स्थितस्य विषयाव॑पि ॥ आत्माभिमानधीः पुंसां जायते नियता ततः ॥ ३६२ ॥ तत्र हेतुः । सौक्ष्म्यस्येति । बुद्धयद्विपयान्ततया स्थितस्य यत्परक्षम्यं तस्य तर- तमत्वहेतुनेति यावत्‌ । ततो बुद्धचादिषु पूरवोक्तात्रमादिल्येतत्‌ ॥ ३६२ ॥ निलयोऽनिल्यानामिति च येन सूर्यस्तथा परः ॥ न तत्र सूर्यो भातीतिमत्राश्नायो ह्यनेकशः ॥ ३६३ ॥ आत्मज्योतिषः सवौवमासकत्वे कटश्ुति प्रमाणयति। निल इति । नाशिनामय- मनाश्षी चेतनाश्चेतयितारो ब्रह्मादयस्तेषामयमेव चेतनो यथोदकादीनामनस्नीनामभिनि- मित्ते दाहकत्वं तथा चैतन्यनिमित्तमेव चेतायितृत्वमन्येषामित्यथः । तत्रैव येन सूरयल- पति तेजपेद्ध इत्यादिमच्रं पठति । येनेति । नावेदविन्मलुते तं बृहन्तमित्युततरत् संबन्धः । तत्रैव श्ुत्यन्तरमाह । न तत्रेति । तत्रेति विषयसप्तमी प्रकृतं ज्योतिषां ज्योतिर्नहयाधिकरोति । आत्मज्योतिषः सर्वावमास्कत्वे यथा प्रकाश्चयतील्याया स्मृतिः रथस्तादेव दर्दितेति दिशब्दा्ः ॥ ३६३ ॥ आत्मन्येवं परवुद्धेऽस्मिञ्ज्योतिषि ध्वान्तनाशतः॥ सर्वस्यैवाऽऽत्मयाथात्म्यादात्मा पुरूष उच्यते ॥ ३६४ ॥ ज्योतिःशब्दं व्यारूयाय पुरुषशब्दाभमाह । आत्मनीति । एवमुक्श्रतितिः म्ययिरिति यावत्‌ ॥ ३६४ ॥ । आत्माह्नानसमुच्छिन्तौ तलस्य न हि वस्तुनः ॥ प्रलग्रपात्पृथग्रपं संभाव्यं केनचित्कचित्‌ ॥ २३६५ ॥ १क. स्त, "वषः । भः । ------ १ ब्रह्मणम्‌ ] आनन्दगिरिकृतशास्रभकाश्षिकाख्यटीकासंवछितम्‌ । १४४१ ज्ञानादज्ञानध्वंेऽपि नगतोऽध्वलेनन पूरणतेन पुरुषतेत्याशङ्कयाऽऽह । आत्मेति ॥ ६६९ ॥ सगज्ानसमुच्छित्तौ न तजस्यान्यतः खजः ॥ रूपं संभाव्यतेऽहयादेरेवमात्पस्वरूपतः ॥ ३६६ ॥ न कार्ये कारणे वाऽपि तदभावेऽथवाऽन्यतः ॥ परयओआत्रैकयाथात्म्यादरपं संभाव्यतेऽण्वपि ॥ २६७ ॥ तदष्टान्तेन स्पष्टयति । स्गिति । आत्मस्वरूपतोऽन्यत इति संबन्धः । ततोऽ- न्यत्राणुमातरस्यापि कायौदिरूपस्यासंभवे हेतुमाह । प्रत्यगिति ॥ ३६६ ॥ ३६७ ॥ अव्याटत्ताननुगतमत्यब्मात्रावदेषतः ॥ पृणैत्वात्पुरुषो ज्योतिरात्मैवेकोऽभिधीयते ॥ २६८ ॥ पुरुपशब्दामुपहरति । अव्यादत्तेति । तथाविधज्योतिरिति संबन्धः । तस्य पुरुषत्वे हेतुः । प्रत्यञओआातरेति । ज्योतिषो यथोक्तरूपत्वेऽपि किमात्मनः स्यात्तदाह । आत्मेति ॥ ३६८ ॥ सद्धावेऽपि च भान्वादेः पाराथ्यौदे्वन्न तत्‌ ॥ स्वाथेस्य ज्योतिषोऽमावे भावत्वायापि च क्षमम्‌ ॥ ३६९ ॥ योऽयमिल्यादि व्याख्याय सर समानः सनित्याद्यवतारयितुमुक्तमात्मज्योतिरनप्रह- मनुमापते । सद्धावेऽषीति। जागरे भान्वदिः सत्वेऽपि जाञ्यादजडज्योतिरमावे सत्वा- यपि तत्न, प्रकाशयितुं न हि नडः स्यो देहः स्वातिरिक्तज्योतिरभवि सत्ता- सूती लमते,तथा मान्व॑यपि स्वपाधकात्मज्योतिरभवे; तथा च तस्य॒ तत्प्दममडं ज्योिरएव्यमिलर्थः ॥ ३६९ ॥ देहदेर्व्यापृतिशेःस्यालडादित्यादिहेतुतः ॥ भवेननिःसाक्िकैवेयमन्धकारमनृत्तवत्‌ ॥ ३७० ॥ | तत्र हेत्वन्तरमाह । देहादेरिति । अनडउज्योतिरभवि देहादिग्यापारस्याऽऽदि. यदिप्रयक्तस्य सताधकाभावादपिद्धिमपङ्गाद नडज्योतिरनुसैम्यमिलयर्थः ॥ ३७० ॥ स्वाधात्मस्योतिपैवातो भावाभावात्मतां जमत्‌ ॥ लभते तमृते यस्माननेयात्सभावनामपि ॥ २७१ ॥ फलितमाह । स्वार्थेति । अतःशाब्दर्थ स्फुटयति । तमिति । खार्थं॑ज्योतिरा- तमानमिलैः ॥ ६७१ ॥ यदेतदरृद॒यमिति तथाचाऽऽगमशासनम्‌ ॥ भाणिव्यवहूतिः सर्वा प्रलयगात्माभिमानतः ॥ ३७२ ॥ १ख. ^न्वादुधरोऽपि। २. तक्रैव। १८१ १४४२ सुरेश्वराचारयकृतं शृहदारण्यकोपनिषद्ाष्यवार्तिकम्‌ [ चतुर्थाध्याये यथोक्तज्योतिषोऽशेषाप्रकत्वे श्रुयन्तरमाह । यदिति । हृदयं मनश्चतदुमयं संविदवभापनितत्वात्संविन्मात्रमिय तरेयकवाक्यमात्मज्योतिषः सर्वमासकत्वानुसारीति यावत्‌ । कंचाचेतनानां कार्यकरणानां चेतनत्वप्रसिच्यनुपपत््या सदा चिदात्मन्याति- रे्टव्येवाह । प्राणीति । उक्तं हि--खाभिमानो हि सषप्राणिनां संन्यवहार इति ॥ ६७२ ॥ सर्वाभिमानहेतं च चिदाभासं पुराऽब्रवम्‌ ॥ सम्य्ारकतदृष्टान्तदशेनेनाऽऽत्मवस्तुनः ॥ ३७१ ।१ कथे प्रतीचः सर्वत्र बुद्धचादावहंमानोऽपङ्गत्वादित्याशङ्कया ऽऽह । सर्वेति । आत्म- वस्तुनशिदाभासं सरवत्राभिमानदेतुं विरिष्टद्टान्तप्रदशचेनेन पुरा परम्यगनवमिति संबन्धः ॥ ६७३ ॥ यद्यप्येवमिदं वस्तु *यथोक्तमहिमं परम्‌ ॥ तथाऽपि तन्नागरिते शक्यं दक्श॑यितुं न तु ॥ ३७४ ॥ वृत्तमनुभाप्यानन्तरवाक्यमवतारयति । यद्यपीति । परं दीद वस्तु सर्वावमाप्रकल्वा- द्यारूयातमहिमोपेतं यद्यपि श्रुतिस्मृतिप्रमितं तथाऽपि न तजागरे दश्षयितुं शक्यमिति श्रुतिः खमन प्रस्तौतीलयर्थः ॥ ३७४ ॥ ` आत्मबुद्धिमनश्वघु्िषयाखोकसंकरात्‌ ॥ जाग्र्ूमौ न तच्छक्यं ज्योतिरदशयितुं ततः ॥ ३७५ ॥ स्वरे बुद्धयायुपरती वासनामात्रशेषतः ॥ उ्योतिदेरेयितुं शक्यं स समान इतीर्यते ॥ ३७६ ॥ किमिति जाग्रति तदर्शयितुमशक्यं तदधीनो हि सर्वो व्यवहारस्तत्रोक्तस्तत्राऽऽह। आत्पेति । स्वपेऽपि तदर्शयितुमशक्यं न्यायसराम्यादित्यााङ्कयाऽऽह । तत इति । तस्य चतु्भपादेन संबन्धः । स्वमन मज्ेषीकावदवुद्धयदिपिष्कृप्याऽऽत्मज्योतिरवतुमुत्र वाक्यमिव्यथः ॥ ३७९ ॥ ३७६ ॥ कयं चैव॑स्वमावस्य तदज्ञानजभरूमिषु ॥ व्यवहारः प्रती चोऽस्य स समानाच्तो वचः ॥ ३७७॥ ससमानवाक्यस्य संबन्धान्तरमाह । कथं चेति । आत्मनो निलमुक्तस्य संसारवि मविद्ययेति वक्तुमृत्तरो ्रन्थ इव्यर्षः ॥ ६७७ ॥ ज्योतिर्यो देहतो टिङकादुवुद्छन्ताचातिरेकतः ॥ योऽज्ञसा दरितस्तस्य विद्रधे वोत्तरं वचः ॥ २३७८ ॥ स क व ---~----~--- *+अत्रे समासान्तश्िन्यः। ३ ब्राह्मणम्‌ ] आनन्दगिरिकृतकाज्ञमकाशिकाख्यदीकासंवषितम्‌ । १४४३ तस्यैव संबन्धान्तरमाह । ज्योतिरभ्य इति । शिङ्गं सृक्ष्मो देहः । देहाचतिरिक्त- स्याऽऽत्मनः इुदधिप्रतिपादनायोत्तरगरन्य इत्यर्थः ॥ ३७८ ॥ ` स्वयंज्योतिः शरीरादेबुद्धन्तादनुमानतः ॥ निष्कृष्याभिदहितो योऽत्र स समानः स्वमोहतः ॥ ३७९ ॥ सराब्दा्ोक्तिपूवैकं समानपदमादत्ते । स्वयमिति । अनुमानतो व्यवहारलिङ्गा- दिति यावत्‌ । अत्रेल्यनन्तरपू्वन्थः प्॑ारावस्या वोच्यते । प्तमानत्े हेतुमाह । स्वमोहत इति ॥ ३७९ ॥ ` समान एकः सम्नात्मा स्वात्माविधातदुद्धैः ॥ अन्नानपिथ्याविङ्गातपत्यक्त्वादात्मवस्तुनः ॥ ३८० ॥ समानराव्दार्थमेक्षितं पूरयित्वा दशैयति । समान इति । एकः सन्ननुसंचरतीति संवन्धः । आत्मनः स्वाज्ञानतत्करिरेक्ये हेतुमाह । अज्ञानेति ॥ ६८० ॥ केनैक इत्यपेक्षायां हृदयेनेति भण्यते ॥ सधीरिति भुतेरत्र हृदीति प्रकृतत्वतः ॥ ३८१ ॥ प्मानपदस्य सरपिक्षत्वात्तस्यानुक्तत्वात्कथमेतव्यास्येयमिलाशङ्क याऽऽह । केनेति। भण्यते भाप्यकृतेति रोषः । आत्मनो बुद्धचेक्ये माध्यंदिनश्रुति प्रमाणयति । सधी- रिति । तत्रैव संनिधिमाह । अत्रेति ॥ ३८१ ॥ अविचारितसंसिद्धि यतु बुद्धथादिकारणम्‌ ॥ कटस्थात्मैकचैतन्य विभ्वितं सत्स्वदोषतः ॥ ३८२ ॥ स्वात्माविद्यौवधिः सोऽयं परः कारणमुच्यते ॥ साक्षी चेता जगद्वीजमन्तयामीति च श्रुतौ ॥ १३८३ ॥ ्रुतिमाप्ययोरात्मनो बुैक्ये कथ्यमाने किमिति स्वाविद्यया तदैक्यमुच्यते तत्राऽऽह । अविचारितेति । यदवु द्ध्ादिकारणमनिवच्यमन्नान॑तत्सत्तवगुणप्रधानं प्रगतख्वाच्छयाचिदामापताक्रान्तं तदुपाधिः सोऽयं परः पुरुषः कारणत्वादिर्पेण श्रुता- | ृच्यतेऽतसदैक्यं तस्याऽऽवि्यं कारणत्वादिपिद्धवथमुक्तमित्यर्भः । स्वदोषतो यथो- । कस्वाच्छयादिति यावत्‌ । ई्षणकर्तत्वं निराकरतु॑विशिनष्टि । चेतेति । कारणमिति परस्य निमित्त्वमुक्त्वोपादानत्वमाह । जगदिति ॥ ३८२ ॥ ३८६ ॥ ुद्धादिकायैसंस्थस्य कूटरथासङ्गरूपिणः ॥ सर्व स्यात्कारणत्वादि तदाभासैकवत्मना ॥ ३८४ ॥ अज्ञानात्तस्य कारणत्वादि वेन्नापरमपेक्ष्यमित्याशङ्कयाऽऽह । बुद्धयादीति । १ ख, ^तं स्यात्स । २ क, ग. यात्रिधिः। १४४४ सृरेश्वराचा्यृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतू्थघ्याये- तत्कार्थं यस्याज्ञानस्य तस्मिन्ैक्याध्यातेन स्थितस्येति यावत्‌ । तत्राऽऽमासापक्षां प्रति- जानीते । तदाभासेति ॥ ३८४ ॥ चैतन्याभासवपुषा कूटस्यैकत्वमिष्यते ॥ कारणस्य स्वकार्ये तदबोधसमन्वयात्‌ ॥ ३८५ ॥ कथमियाश्षङ्कच कारणत्वस्य तद्पेक्षां साधयति । चैतन्येति । अज्ञानप्याऽऽमा- सद्वारा कूटस्थक्ये तस्य कारणत्वमिष्टं स्वतस्तदयोगादिदर्थः । अज्ञानसंबन्धवशिदात्म- नस्तत्का्यबुद्धधादिसंनन्येऽप्याभापापिक्षामन्ञानद्वारा दशयति । स्वकार्यैेति। परस्य॑- ज्ञस्याज्ञानजबुद्धयादिभिः संबन्धस्तेषामनोधे तेषु वा तस्य संबन्धादिति यावत्‌ ॥६८९॥ प्तीचोऽनवशेषेण कायकारणसंगतिः ॥ तयोस्तु सावशेषेण प्रतीचा संगतिस्त्वियम्‌ ॥ ३८६ ॥ कार्यकारणात्मनां मिथः संगतिरुक्ता तत्र तस्य ताभ्यां कीदशी संगतिरित्युक्ते यथा कार्यं कारणं च प्रथङ्न तिष्ठति तथा तस्य ताभ्यां संगतिरित्याह | प्रतीच इति। तेन तयोः सगतिरपि तादरीति नेत्याह । तयोस्त्विति । यथाऽऽत्मा प्रथक्तिष्ठति तथा ते नेतरे संबध्येते इदयर्थः । प्रथमस्तुश्षब्दो विशेषणार्थ द्वितीयोऽवधारणार्भः सावशेेणेलयत्न संबध्यते ॥ ३८६ ॥ नाऽऽत्मत्वाश्यतिरेकोऽस्य कायंकारणभूमितः ॥ न सामान्यं विरदोषो वा कात्स्न्यदात्मा ततो भवेत्‌ ॥ ३८७ ॥ तरि ताभ्यामात्मनो मेदस्तत्राऽऽह । नाऽऽत्मत्वादिति । कारणाद्धेदाभावादा- त्मनः सामान्यत्वमनुवृत्तं कारणमिति स्थितैः कायद्धिदामावाद्विशेषत्वं व्यावृत्तस्य तद्धावादिव्याशङ्कयाऽऽह । नेत्यादिना । ततःशब्दस्य कात्छ्यदित्यनेन बन्धः ॥ ३८७ ॥ अनात्मनस्तु या सिद्धिः सा सवाऽव्यतिरेकतः ॥ जाख्यात्सापेक्षतः साऽतो मृषासिद्धिरुदाहूता ॥ ३८८ ॥ अद्भयस्याऽऽत्मनो दिरूपत्वामविऽपि सद्यस्याऽऽप्मनः स्यादित्यारङ्कयाऽऽह । अनात्मनस्स्विति । अ्यतिरेकत इति च्छेदः । चितः सकाशादिति शेषः । तस्य खतःसिद्धिसंभवे किमिलयात्माव्यतिरेकस्तत्राऽऽह । जाख्यादिति । कथं तर्हि ए्थ- कप्रथत्याशङ्कयाऽऽह । साऽत इति । जाञ्याटूयक्प्रथायोगोऽतःशब्दार्थः॥ ६८८ ॥ किं पुनः स्यात्समानत्वमात्मबुद्धयादिवस्तुनोः ॥ विवेकतोऽननुभवो वराहीरगवत्तयोः ॥ ३८९ ॥ १ ख. “स्याज्ञा । २ ख. चितेः । ३ राह्मणम्‌ | आनन्दगिरिङृतशास्रमकारिकाख्यटीकास॑वछ्तिम्‌ । १४४५ कार्यकारणाम्यामेक्यमात्मनः समानतेलययुक्तं तयोलस्य च जाड्यानाख्याम्यां विरोधादिति मत्वाऽऽह । किपिति । अश्वमहिषवदि्यादिमाष्येणोत्तरमाह । विवेकत इति ॥ ३८९ ॥ ` यत्तत्तयोः समानत्वं र्जुसरपादिवन्मतम्‌ ॥ आत्माविग्रैव संबन्धस्तस्मादात्मन इष्यते ॥ ३९० ॥ उक्तपमानत्वस्य मिथ्यात्वमाह । यत्तदिति । मिथ्यात्वे फलितमाह । आत्मेति । अनात्मनेति शोषः ॥ ६९० ॥ अकारकस्वभावस्य परमाथात्मवस्तुनः ॥ अविद्याकरिपितैव स्यात्संगतिः खेऽसितादिवत्‌ ॥ ३९१ ॥ कल्पिता तयोः संगतिरियेतदृष्टान्तेन साधयति । अकारेति ॥ ३९१ ॥ कूटस्थात्मचिदाभेऽस्य प्रलण््वान्ते हि तद्धवैः ॥ विषयान्तैभवेद्धान्तिः सामानाधिकरण्यतः ॥ ३९२ ॥ तस्यास्तथात्वेऽपि प्रतीचो बुद्यादिप्मानत्वं कथं कलितं तत्राऽऽह । कूटस्थेति । खाज्ञाे सामाते निमित्ते प्रतीचसत्कायिमनुष्योऽहमिल्यादिमामानापिकरण्यात्तादात्म्य- भ्रामिलयुक्ता समानत्वस्य मिथ्यतियर्थः ॥ ३९२ ॥ विकारिणः प्रकाशस्य नीटरक्तादिसगतेः ॥ नीखादिविक्रिया युक्ता परिणामस्य न त्वसौ ॥ ३९३ ॥ आदिव्याद्यालोकस्य नीादियोगे तत्तदाकारविकारवदात्मज्योतिषोऽपि बुच्यादियोगे परिकारितवं ज्योतिष्ाविरोषादित्याश्ङ्कयाऽऽह । बिकारिण इति ॥ ३९३ ॥ परिणामो हि मोहादेश्चिदाभासः सदेष्यते ॥ परिणामान्तरमािस्तस्यापीति न युज्यते ॥ ३९४ ॥ कथमपरिणामत्वमात्मनो बुद्यायमिन्नस्योच्यते तत्राऽऽह । परिणामो दीति । अविद्याया बुद्धादेश्च परिणामस्य सदा चिदात्मप्रकारयत्वात्तस्य परिणामविसेषप्रापि- एयक्ता पक्षिणः स्ताक्षतवानुपपत्तेलदप्तौ कूटस्भ एवेतयथः ॥ ३९४ ॥ सुखिदुःसित्वसाक्षित्वं दुःस्थितं स्यात्तथा सति ॥ सुखाद्तुगमात्तस्य व्यतिरेकः सुदुरभः ॥ २९५ ॥ रूपप्रकाशकस्यापि सवित्‌ रू पित्ववत्परिणामपतक्षिणोऽपि परिणामित्वमित्याश्च- ङयाऽऽह । सुखीति । दौस्थये हेतुः । तयेति । हुःसित्वादौ परति तत्साकर्यादात्मनः पाहुः सदिभेदो दुर्ञानो न चैकत्वे तद्धाबो विरोधादर्टान्त्तु प्रलक्तवादविरुद्धो न चापर विक्रियावच्चे मानं तयुक्तमविक्रियत्वमिलर्थः ॥ ३९९ ॥ १ ख. ध. साक्षाद । १४४६ सुरेश्वराचार्यकृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये नते स्याद्िक्रियां दुःखी साक्षिता का विकारिणः ॥ र्मभ२॥ धीविक्रियासदस्नाणां सा्ष्यतोऽहमविक्रियः ॥ ३९६ ॥ अविक्रियत्वेऽपि कुतो न दुःखादिमत््ं तत्राऽऽह । नेति । विक्रियावच्वे दोषमाह ! साक्षितेति । साक्षी केतेत्यादिश्रुतिमाभ्रित्य फलितमाह । धीविक्रियेति ॥ ३९९ ॥ परिणाम्यात्मनोऽप्येवं कूटस्थावगतेरिव ॥ न युक्तः परिणामोऽयं लोकिकस्यापि नेष्यते ॥ ३९७ ॥ मातृवदात्मनः सक्रियत्वमाशङ्कयाऽऽह । परिणामीति । द्रम्यत्वात्पयोवन्माता परिणामी्यनुमानात्कुतः साध्यवैकल्यं तत्राऽऽह । ौकिकस्येति । न हि तथाभूतस्य परिणामस्तथाभावविरोधान्नान्ययाभूतस्यानवस्थतेस्तथा च क्षीरादिपरिणामोऽपि प्रामा- णिको न भवतीति भावः ॥ ६९७ ॥ धीस्वान्तेन्दियसंघाति चिदाभासैकवत्मना ॥ सवारमकत्वं संयात आत्माऽविावश्ञादतः ॥ ३९८ ॥ समानत्वं निगमयति । धीस्वान्तेति । वस्तुतःसमानत्वायोगोऽतः शब्दार्थः ॥९९८॥ समानः कारणात्मा वा यत्र सर्वोपसंहृतिः ॥ कारणात्मा हि संवत्यं कायौत्मत्वं भप्ते ॥ ३९९ ॥ समानशब्दस्यार्थं भाप्योक्तमुक्त्वाऽथन्तरमाह । समान इति । अवान्तरकारण- व्यावृ्त्यर्थं पाश्चमिकं कारणात्मानं विशिनष्टि । यत्रेति । उभौ छोकावित्यारिशञेषस्य कथमत्रोपपत्तिभ हि मूरकारणं व्यापकं संचरितुमरत्यत आह । कारणात्मेति । कायै- कारणयोस्तादात्मयं प्रसिद्धमिति दिशब्दार्थः ॥ ३९९ ॥ अपेपतङ्नानमात्रैकहेतूत्थानत्वकारणात्‌ ॥ न कार्ये कारणे वाऽतो वस्तुत्वं समीक्ष्यते ॥ ४०० ॥ उमयात्मत्व प्रतीचोऽशुद्धिमाशङ्कयाऽऽह । अथेक्षेति । कार्यमपेक्ष्य कारणज्ञानं तदपेक्येतरज्ञानं तन्मात्रसथैकं खरूपमन्ञानं तेन हेतुनोत्य्नत्वात्कायीदौ न वसतु प्रामाणिकमतस्तत्कर्पनाधारस्याऽऽत्मनः शुद्धिरविरुद्धेलर्थः ॥ ४०० ॥ ` अन्वयव्यतिरेकाभ्यां नातो वाक्यायैवोधनम्‌ ॥ वस्तुत्वावसायोऽतो वाक्यादेव पभमाणतः ॥ ४०१ ॥ शृदधमप्यात्मतत्वमन्वयव्यतिरकाम्यामेव ज्ञायते न वाक्यादिति व्यथी तचचिनतेति चेन्नेत्याह । अन्वयेति । कायदिरवस्तुवेनाऽऽ्मनोऽद्यतवादन्वया्योगोऽतः शब्दार्थ । ति वाक्यस्यापि तथेवाप्रवृत्तेनै ततो वाक्यार्थधीस्त्राऽऽह । वस्ति ५ १ ख. "घाति" । २ ख, हि सन्पर्वका" । ३ ख, "दिविशे" । १ ब्राह्मणम्‌ ] आनन्दगिरिकेतश्षास्रपकािकाख्यदीकासंबरितम्‌। १४४७ क्यस्य वस्तुबोधित्वसभवोऽतःशब्दार्थः । कल्पितमन्वयायेव तद्धोधि किं न स्यात्त. ्रऽऽह । प्रमाणत इति । कर्पितत्वाविरेषेऽपि प्रमाणतया वाक्यस्य वसतुबोधित्व- मितरस्य तदमावात्तदबोधितेति भावः ॥ ४०१ ॥ अतः सरवैव्िकल्पानामविन्ामात्रहेतुतः ॥ विषयत्वं समापेदेऽपिकरपोऽपि स्वतः परः ॥ ४०२ ॥ सत समानः सरनित्यस्याधैमुपसंहरति । अत॒ इति । कारणत्वादिविकल्पविषयत्वस्य खतोबोगोऽतःशब्दार्थः । अविकल्पोऽपीति च्छेदः ॥ ४०२ ॥ ` समान एव सीकौ प्राप्षपाप्तम्यलक्षणौ ॥ अनुक्रमेणाविद्यावान्सदा संचरतीन्वरः ॥ ४०३ ॥ उभाविलदेरर्थमाह । समान इति । संचरतो जीवस्य वस्तुतो न परस्मादन्यते- त्याह । ईश्वर इति ॥ ४०३ ॥ देहेन्द्ियाचुपादानत्यागसंतानलक्षणः ॥ | पवन्धश्तसंपातैः संचरलेष न स्वतः ॥ ४०४ ॥ संचार प्रपञ्चयति । देहेति ॥ ४०४ ॥ कार्यैकनीडमेवास्य विदाभासेकरेतुतः ॥ संसारित्वं यतो नातः स्वतः स॑ंसारिताऽऽत्मनः ॥ ४०५ ॥ खतो नेतयुक्तं समर्थयते । कार्येति । बुद्यादिगतमेव संमारितव प्रतीचः खामास- द्वारा कस्पितमतस्तस्य खतोऽसंसासतिलय्थः ॥ ४०९ ॥ अकायैकरणोऽप्यात्मा बृद्धिाणादिरैतुगः ॥ अविद्यया चिदाभासः संसारीवावभासते ॥ ४०६ ॥ कायस्थं तत्कारणे कट्प्यमात्मा व्वद्रयस्तत्कथं बुद्यादिस्थं स्ं्ारित्वमामासद्वारा तत्राऽऽरोप्यते तत्राऽऽह । अकार्येति । आत्मा वसतुतोऽद्योऽपि खाविद्या बुद्यादौ स॑मारहेतो स्थितः खामासद्वारा संसारित्वामासमनुमवतीयर्थः ॥ ४०६॥ असंभवः स्वतो यस्मात्तदबोधाच संभवः ॥ क्रियाकारकरूपस्य तस्माच्छूलयाऽभिधीयते ॥ ४०७ ॥ क्रियाकारकरूपस्य मिथ्यात्वं परयगातमनि ॥ ध्यायतीत्यादिवाक्येन भरत्यकीरस्थ्यवित्तये ॥ ४०८ ॥ +. ध्यायतीवेत्यादिवाक्षयमादत्ते । असंभव इति । तम्मिथ्यातवोक्तेरपयोगमाह । १ सल, ध. संचरणे । १४४८ सुरेश्वराचार्यत बृहदारण्यकोपनिषद्धाष्यवार्पिकम्‌ [ चतुथीध्याये- ध्यायतीव स कोटस्थ्यात्तथा शेलायतीव च ॥ ध्यानादिकारिसाक्षित्यान्नाऽऽत्मा ध्यानादिकार्यवान्‌ ॥४०९॥ अवतारितवाक्यस्याक्षराणि व्याचष्टे । ध्यायतीवेति । साक्षादेवास्य ध्यानादिमन्वं किं न स्यात्तत्राऽऽह । कोटस्थ्यादिति । तत्रैव हेत्वन्तरमाह । ध्यानादीति ॥४०९॥ निःरेषबुद्धित्तीनां ध्यानं स्यादुपलक्षणम्‌ ॥ लेलायनं क्रियाणां च सवौसामुपलक्षणम्‌ ॥ ४१० ॥ अस्तु ध्यानमास्मन्यौपाथिकं तथाऽपि ददीनादि स्वाभाविकं पश्चमे रष्यादिस्वाभाव्य- स्योपदिष्टस्वादत आह । निःशेषेति । चैतन्यमात्रस्यैव स्वामाव्यं तत्रोक्तमिति मावः । चलनस्यौपाधिकत्वेऽपि वचनादीनामनौपाधिकत्वं वदन्वागित्यादिश्रुतेरितयाशङ्कयाऽऽह। छेखायनमिति । न हि तत्र तत्तत्नियास्वाभाव्यमाभेमतं तत्तत्साक्षित्वेन वागादित्वोप- चारादिति भावः ॥ ४१० ॥ ध्याता ध्यानं तथा ध्येयं त्रयं स्वात्यैकसाक्िकम्‌ ॥ करणं कर्म कती च नातो ध्यात्रादिसाक्षिणि ॥ ४११॥ तथाऽपि ध्यातृत्वादि वस्तुतोऽस्तीत्याशङ्कयाऽऽह । ध्यातेति । चकारेण स्वातमेकपताक्षिकमित्यनुकृप्यते । तत्साक्षित्वेन तारस्थ्यमतःश्ब्दार्थः ॥ ४११ ॥ बोद्धुः कुश्च संबन्धो ज्ञानेन क्रियया यथा ॥ कूटस्थसाक्षिसंबन्धो बोद्धकर्बोस्तथैव च ॥ ४१२ ॥ ध्यात्रादेनं साक्षिवेद्यत्वे तदसंबन्धात्तद्त्सतःसिद्धत्वापिद्धेरित्याश्ञङ्कयाऽऽह । बोद्धरिति । नडयोस्तयोः साक्षिणा कल्पितसंबन्धातत्रेयतेतयथः ॥ ४१२ ॥ सर्व॑स्य परयगातसत्वात्कूरस्थैकविदात्मनः ॥ अतोऽस्यानभिसंबन्धः सर्वैभतयक्त्वहेतुतः ॥ ४१३ ॥ ध्यात्रादेः प्ताक्षिणा संबन्धे तस्यापि सर तेन स्यान्न च तस्य कल्पितत्वे हेतुरितयाङ्- ङ्कयाऽऽह । सर्वस्येति । यद्यपि कूटस्थोऽद्वयधिदात्मा सर्वप्रत्यगात्मा तथाऽपि किमि त्यस्य न संबन्धस्तत्राऽऽह । सर्वेति । संबन्धस्य द्िषठत्वादेकतरायोगादिति भावः ॥ ४१३ ॥ एकनीडत्वहेतूत्था साक्षिणः साक्ष्यसंगतिः ॥ न तु मोहोन्थविद्धिम्बहेतुरत्तव्यपेक्षया ॥ ४१४ ॥ वास्तवसंबन्धाभावे कथं साक्षित्वं तत्राऽऽह । एकेति । एकसिन्टस्यचैतन्ये स्थित , त्वमन्ञानादिसाक्ष्यस्याऽऽमास्तस्य चास्ति तदन्तश्च साक्षी तस्मादेकाश्रयत्वात्संतेरय्त १ ख. 'दिस्वमावस्योः । २ घ. रवस्य प्र। ३ क. "दिद््थः ॥ ४१३॥ ६ ब्रह्मणम्‌ } आनन्दगिरिकृतशाखपरकाधिकाख्यदीकासंवरितम्‌ । १४४९ स्तितेल्ैः। विधान्तरेण संबन्धं धुनीते । न त्विति । अज्ञानकृतश्निदामापस्तस्य हेतु- तनयं तत्खछहूपपेक्षया न साक्षित्वं कित्वविद्यातज्नयोशचैतन्यामासानुवृत्येल्र्थः॥ ४ १ ४॥ ` कूटस्यात्मेकरेतूत्यविभमिम्बो मोहगस्तु यः ॥ स्वोपादानानुरोधित्वात्केनचिभ्रास्य संगतिः ॥ ४१५ ॥ किंचाऽऽमासस्यापि वस्तुतो न केनचिद्योगः किमु चैतन्यस्यातोऽविदोत्थप्तगतेरेव सा्ितेतयाह । टस्येति । स्वोपादानं कूटस्थमसङ्गमात्मवस्तु तदनुरोधित्वादिति यावत्‌ ॥ ४१९ ॥ विदाभासाश्रयाङ्गानास्कायसंगतिहेतुतः ॥ ` स्वाभासान्तः परोऽप्यात्मा ध्यायतीवेति वीक्ष्यते ॥ ४१६ ॥ ध्यातृत्वादेः पताक्षिणि वस्तुतोऽप्त्वमुक्त्वा ध्यायतिवाक्याभमनुवदति । चिदाभा- सेति । तदाश्रयादज्ञानात्कायंप्रपञ्ेन सताधष्येण संबन्धात्परोऽप्यात्मा स्वामाप्तविशिष्टो ध्यायतीव ठेायतीवेति प्रतीतो भवतीत्यर्थः ॥ ४ \१ ॥ प्र्द्ओमहैकमानोत्थं ध्यानटेलायनादिकम्‌ ॥ तन्मिथ्यापरतिप्यथमिवोति व्यपदिश्यते ॥ ४१७ ॥ इवशब्दाथेमाह 1 भतयद्ूङ्ति ॥ ४१७ ॥ अभयानं यथौऽङ्ञानाच्छशथृत्यध्यवस्यति ॥ ८ । + क्रियाकारकबदूबुद्धि तथा तत्सािणीक्षते ॥ ४१८ ॥ ^>” इवशब्दद्योतितं तन्मिथ्यात्वं॒दृष्टान्तेन स्पष्टयति । अभ्रेति । अज्ञानादिति च्छेदः ॥ ४१८ ॥ धर्मधम्यभिसंबन्धौन्यथा मोरैकसंश्रयात्‌ ॥ अस्पृशक्नपि नीलं खमिति संभावयेत्तथा ॥ ४१९ ॥ आत्मपल्ययगम्येऽ्थे निष्करियेऽकारकेऽफले ॥ क्रियाकारक्वदरस्तु संभावयति तजडः ॥ ४२० ॥ चन्द्रमसः स्वतोऽपि गतिः संभवति प्रतीचो नैवमिति मन्वानो दृष्टान्तान्तरमाह । धर्मेति । दा्टनतिकमाह । तथेति ॥ ४१९ ॥ ४२० ॥ ` तस्मात्सभावनामात्रः संसारः प्रलयगात्मनि ॥ उक्तेऽथे संशयभेरस्याललयग्द्या समीक्ष्यताम्‌ ॥ ४२१ ॥ इवक्ब्दारथमुपसंहरति । तस्मादिति । वस्तुतःसंसारसेस्सशौपतभवसतच्छन्दाथः । न हदनुमव प्रमाणयति । उक्त इति ॥ ४२१ ॥ १ ग. "थाऽजानञ्शश ! २ ध. अजानाभेति । २ ख. 'न्धायथां । १८२ १४५० सुरेश्वराचार्यङृते शहदारण्यकोपनिषद्ाष्यवासिकम्‌ [ भतुथीध्याये- आत्ममात्रावसायित्वान्नानात्मार्थस्पृमीक्ष्यते ॥ आत्मधीरात्मसंबन्धो नातो ऽनात्मन शक्ष्यते ॥ ४२२ ॥ ननु प्रयण्टष्टिरपि संसारं प्रतीचि गोचरयति सुख्यहं दुःख्यहमिति प्रतीतेस्तत्कुतोऽ सं्तारित्वं तत्राऽऽह । आत्मेति । ननु साऽऽत्ममात्रमवमाहमानाऽपि तनिष्ठ सुखादि नान्तरीयकत्वेनावगाहते घटदृष्टिरिव तज्निविषटं रूपं तत्रा ऽऽह । आत्मसंबन्ध इति । | न हि केवलमात्मानं छशन्ती धीरथीन्तरं स्ष्टुमषटे तद्धीत्वव्याधाता्न चाऽऽत्मनि दुःखा ¦ दियोगे कैवस्ये घटदृष्टस्तु विशिष्टमेव विषयी करोतीति वैषम्यमिति मावः ॥ ४२९ ॥ ससमानोक्तिसंबन्धमन्यथाऽन्ये प्रकुवते ॥ धीमनश्वक्षरादीनि भिननरूपाणे सर्मेथा ॥ ४२३ ॥ नानाज्योतीपि सिद्धानि संहतानि मिथस्तथा ॥ विरक्षणानामपि सतां सामान्यं संहतात्मनाम्‌ ॥ ४२४ ॥ स समानः सत्नित्यादिवाक्यस्य माष्योक्तां व्याख्यामुक्त्वा भर्तप्रपञ्चम्याख्यामदियः त्वेन वदन्नादौ प्रपङ्जमाह । ससमानेति । कथमन्यथात्वं संबन्धस्येतयक्ते तद्भक्त तदीयं पूर्वपक्षमाह । धीमन इति । एकादशन्द्रियाण्यादित्यादिञ्योतिरनुगृहीतानि विलक्षणानि प्रसिद्धानि तथाऽपि मिथःसंहत्यकारीणीष्टानीत्यर्थः । कथं विलक्षणानां । संहत्यकारित्वं तत्राऽऽह । विलक्षणानामिति । उक्तरीत्या मिथो विलक्षणानामपि । चक्षुरादीनामेकदेहस्थत्वेन सारक्षण्यमप्यस््यतः संहतात्मनामर्थक्रियाकारितेलरथः ॥ ४२३ ॥ ४२४ ॥ सालक्षण्येऽपि च सति बुद्धेरेव विरक्षणः ॥ भोक्तत्वं नाम ध्मः स्याचधुषो द्दीनं यथा ॥ ४२५ ॥ तेषामेवं सारक्षण्येन संहतात्मनामथक्रियाकारित्वे फलमाक्त्वव्यवस्था कथमित्या- दाङ्कयाऽऽह । साछक्षण्येऽर्पीति । उक्तं॑हि सारक्षण्येऽपि सवयेव बुद्धेरेव धर्मो विरुक्षणोऽस्य भोक्तत्वमिति ॥ ४२५ ॥ बुद्धयादिव्यतिरेकोऽयं नैवं सत्युपपद्यते ॥ तीय उपपन्नस्तु स समान इतीर्यते ॥ ४२६ ॥ तत्र कथं व्यतिरिक्ततोपपद्यत इतिफटेक्तिभाप्यार्थमाह । बुद्ध्यादीति । तदीय- सिद्धान्तमाह । उपपन्नस्त्विति । आत्मनो बुद्धयायग्यतिरेकाराङ्कां निरसितुं वाक्य- मित्यर्थः ॥ ४२६ ॥ समानः सच्रुभौ रोकौ स्वमवुद्धान्तसंश्िती ॥ जन्मेदं च परं चैव संसरल्येष न स्वतः ॥ ४२७ ॥ तदक्षराणि व्याचष्टे । समानः सनिति । सन्नित्यस्मादधस्तदेवकारः संबध्य ॥ ४२७ ॥ ९ राह्मणम्‌ ] आनन्दगिरिङृतकाख्पकारिकाख्यटीकासंवलितम्‌ । १४५१ बुद्धश्ादिव्यतिरिक्तोऽयं न चेदात्मा भवेत्तदा ॥ शरूतमात्राविकेषत्वादुभयोरपि रोकयोः ॥ ४२८ ॥ उभयत्रापि युगपद्रोगः स्यान्न तु दश्यते ॥ तद्धावभावतस्तस्मादन्यजञ्ञ्योतिरितीक्ष्यताम्‌ ॥ ४२९ ॥ कथमात्मनो बुच्यादिन्यतिरेकः साधितस्तत्राऽऽह । बुद्धयादीति । उक्तं च स एष यदि व्यतिरिक्तो न स्यादुभयोरपि लोकयोभूतसमुदायाविरोषादुम- यत्रापि भोग उत्पद्येत न तु भवतीति । अतोऽक्गम्यतेऽस्ति किंचिद्यतिरिक्तं यद्धावा- द्वति यदभावान्न मवतीतिभाप्येण फरितमाह ! तद्धावेति । व्यतिरिक्तात्मज्योतिषो भवे भोगस्य भावादन्यथा चाभावाद्यतिरिक्तमात्मज्योतिरित्यर्थः । यस्माहुच्यादिप्मा नस्तावभो ठोको संचरति प्ययिण तस्माव्यतिरिक्त इत्यक्तम्‌ ॥ ४२८ ॥ ४२९ ॥ पययेण समानः सटीक यस्माद्‌ ्रनलययम्‌ ॥ आत्मा बुद्धयादितस्तस्माव्रतिरिक्तोऽवसीयताम्‌ ॥.४३०.॥ व्यतिरेके हेत्वन्तरमाह । पयायेणेति ॥ ४३० ॥ देवताभोगशङ्ा च विद्यते नेह काचन ॥ उत्रान्तिस्वप्रकारेषु ताः प्रयान्ति यथागतम्‌ ॥ ४३१ ॥ ुख्यदिर्भक्तृतवं निराकृत्य करणानुग्राहकदेवतानामाभिन्देहे मोक्तृत्वमाशङ्कय प्रस्तु तवाक्येनेव निरस्यति । देवतेति । तद्धोगपकषे स्भ्नादौ मोक्त्रभावः स्यात्तदा तापतामाः ` ध्यालिकपरिच्छेदं हित्वाऽऽधिदैविकात्मनाऽत्रस्थानादतस्तदन्यो भोक्तेलर्भः ॥४३१॥ इश्वराणां न च न्यास्यो भोगः प्रत्यवरस्तथा ॥ देवताभ्योऽन्यदेवातो ज्योतिरात्मेति गम्यताम्‌ ॥ ४३२ ॥ तत्रैव हेत्वन्तरमाह । शश्वराणामिति ॥ ४३२ ॥ विभुत्वादेवतानां च भोगः स्यादैककारिकः ॥ न चासावस्ति तेनान्यदात्मज्योतिः प्रतीयताम्‌ ॥ ४३२ ॥ युक्त्यन्तरमाह । विभुत्वादिति । आत्मन विमृत्वेऽपि स्हायव्शाद्धोगन्यवस्था नेवं देवतानां स्वातच्यात्कर्मपारवदये तत्छव्याघातान्न चेश्वरो भोक्ता मोक्त्रीणां देवताना- मुदाहरणं न च मोक्तत्वे कर्मपारवर्यमावद्यकं तथाऽप्यनेकमोकतुप्रसक्त्या नासिन्देहे तदधाक्तृत्वमिति भावः ॥ ४६३ ॥ स्वार्थचिन्मा्रभोक्तश्च प्रालयक्ष्यासद्िरोधिनः ॥ न भोक्तत्वं विना मानादाशङ्खा निष्ममाणिका ॥ ४३४॥ करणपमुदायस्य देवतासमदायस्य वाऽत्र मोक्तत्यमतिरिक्ते तस्मिन्मानामावादित्या- १ घ. “त्वामिति न तमयति" । १४५२९ सुरेश्वराचार्यकृतं बृहदारण्यंकोपनिषद्ाप्यवारिकम्‌ [ चतुर्थाध्वाये- क्षङ्कयाऽऽह । स्वार्थेति । तद्विरोधिनशचिन्मात्रविरोधिनो देवतासमुदायस्य करणसमुदा- स्य वेल्य्ैः । तथाऽपि शङ्कयते व्यतिरिक्तस्य भोन्तत्वं नेत्याह । विनेति । निष्प्रमा- णिका परिमितिहीनाऽतिप्रसङ्गिनीति यावत्‌ ॥ ४३४ ॥ अभिग्यज्ञकथम वा परिस्पन्दात्मकास्तथा ॥ नाऽऽत्मनोऽस्य स्वतः सन्ति तत्साक्षित्वा्त ते मृषा ॥ ४३५॥ पसमानवाक्यस्य परोक्तां व्याख्यामुक्त्वा ध्यायतिवाक्यस्य तदिष्टं तात्पर्यमाह । अभिव्यञ्जकेति । ध्यानचरनोपलक्षिता दर्शनवचनादयो नाऽऽत्मनः स्वतो विन्त तत्स्ाित्वेनालन्तैरक्षण्यात्तस्मात्तासमिन्मासमानो ध्यानादिमसासे मिथ्यैवेदर्थः॥४६९॥ बुद्धिस्थश्ररुतीवाऽ.ऽत्मां ध्यायतीव च कल्प्यते ॥ नौगतस्य यथा रृक्षास्तद्रत्संसारवि भ्रमः ॥ ४३६ ॥ ध्यायतिवाक्याक्षराणि व्याचष्टे । बुद्धिस्थ इति । इवशब्दाथं॑सदृष्टान्तमाह । नोगतस्येति । यथा नौस्थस्य तीरस्था वृक्षा नाति चटन्त्यां चछन्तो दृश्यन्ते तथा बुद्धिस्थस्य तचचरनादिकं मत्वाऽऽत्मनि तद्धान्तिवैसतुतो न चरना्तीतयभः ॥४३६॥ ` तदस्थनरवन्नावो नौस्थो नैवेक्षते गतिम्‌ ॥ नौगव्येकपरयुक्तत्वान्नाव्येकाग्रक्षणोऽपि सन्‌ ॥ ४३७ ॥ ननु नौस्थस्तीर॑नेषु तरुषु गतिं परयन्नपि नाऽऽत्मनि परयति तत्कथं धीपाक्षिणः स्वात्मैनस्तद्र तसंसारोपलन्धिस्तत्राऽऽह । तटस्थेति । यथा तीरस्थ नरो नावो गति- मीक्षते नेव नोगतो नावि समाहितचक्षुरपि तद्रतामेव गतिमवगच्छति किंतु तद्रतिप्र- युक्तया स्वात्मन्यपि तामारोप्याहं गच्छामीति निश्चिनोतीय्थः ॥ ४३७ ॥ . यथैवं पिषणेकत्वे ध्यानलेखायने धियः ॥ । साक्षी स्वात्मातिरेकेण न पदयेन्नौस्थवत्पृथक्‌ ॥ ४१८ ॥ दृष्टान्तमनृद्य दाष्टन्तिकमाह । यथेति । बुद्धिसाक्षी तदैक्याध्यासे सति तद्भतमेव ध्यानायात्मातिरेकेण केवखनुद्धिस्यतया न पश्यति किंत्वात्मस्थतयेव्य्थः । तत्रोक्त दृष्टान्तं स्मारयति । नौस्थवदिषि । यथा नस्थो नरः स्वस्मात्एथङ्नोस्थामेव गतिं न परयति तद्वदिति यावत्‌ ॥ ४३८ ॥ तटस्थनरवदयस्माद्धानकम्पादिषंमिकाम्‌ ॥ धियं साक्रीक्षते तस्मात्मत्यग्ध्यानादिवनितः ॥ १२९ ॥ तहि तद्दात्मनः स्वगतमपि ध्यानादि स्यादित्याशङ्कयाऽऽह । तटस्थेति \ यथा तदस्थो नरो नद्यां गल्यादिधभकं नावादि पदयन्न तद्धमी तथा ध्यातादिधरमवतीं बदिः । रक्षमाणः साक्षी वस्तुतो न तद्धर्मीलभेः ॥ ४९९ ॥ १स. "रेषु! २्क खल. घ्‌. त्मनि तह ३ ख. "धर्मवत्‌ ॥ प ब्राहमणम्‌ ] आनन्दगिरिङतशास्पकाशिकाख्यटीकासंबितम्‌। १४५१ नौपयक्तातिरेकेण न नौस्थस्य गतिस्थिती ॥ येतोऽतस्ते न जानाति नावो नौस्थस्तरस्थवत्‌ ॥ ४४० ॥ तरस्थनरवदि्यक्तं व्यनक्ति । नौभयुक्तेति । नौगतिस्थित्यतिरेकेण नैस्थस्य ते यतो न सतो न हि तस्यामवस्थायां तस्य गत्यादौ स्वातन्त्यमतस्तरस्यवन्नौ्यो न नौगते स्थितिगती प्रत्येति किंत्वात्मन्यप्यारोप्य ते भराम्यतीति योजना ॥ ४४० ॥ । ` नोसतत्वापरिकषानाद्विपरीतपरकस्प॑ना ॥ नौः स्थिता तीरजा दका दतं यान्तीति निश्चितिः ॥ ४४१ ॥ दृष्टानतमुपसंहरति । नाविति । तदेवोदाहरति । नौरिति ॥ ४४१॥ चैतन्याभासपयन्तं साक्षिणः परमात्मनः ॥ बुद्धयाचन्यतिरेके दि न स्याद्धीटत्तिसाक्षिता ॥ ४४२ ॥ दार्टीन्तिकमाह । चैतन्येति । बुद्धयायभेदे न सा्षितेत्यज् बुद्धयादिदृष्टान्ताव- दती हिशब्दः । परमात्मेव स्वामाप्ान्तः साक्षी, तस्य तु्यानतिरेके न तत्सा्ित्व, मतिरेकेऽपि तदज्ञानाद्धयानादिकल्पनेदययः ॥ ४४२ ॥ निःशेषधीविकाराणां यस्मात्साक्षित्वमात्मनः ॥ वैरक्षण्यमतः सिद्धं विकारिभ्योऽस्य साक्षिणः ॥ ४४३ ॥ परपक्षमदियमुपश्षहरति । निशेषेति ॥ ४४३ ॥ साक्षित्ापरिङ्गानात्तद्विरुदधाथकल्पनमर्‌ ॥ साक्षिसाक्ष्यादिमिथ्याधीस्तचङ्ञानाननिवर्तते ॥ ४४९ ॥ आत्मनि संसारस्य कलिितत्वमनुवदति । साक्षीति । तत्कल्पनाफलमाह । साक्षि सा्यादीति । मोक्तभोग्यादिसप्रहाथमादिपदम्‌ ॥ ४४४ ॥ कुतः पुनरिदं ज्ञानं धीसमानाश्रयत्वतः ॥ खोकसंचरणाद्स्य तत्साक्षित्वान्न तु स्वतः ॥ ४४५ ॥ स्र हीलायवतारथितुं चोदयति । कुत इत्ति । संचरणादीत्यादिशब्देन ध्यानदश- नादि वदनादि च गृह्यते ॥ ४४९ ॥ स हीतिरेतुनिर्देश उक्तसिद्धयर्थमिष्यते ॥ स आत्मा य; स्वरयज्योतिरनुमानेन दरितः ॥ ४४६ ॥ ुच्या संहेक्याध्यासादस्याऽऽत्मनो छोकद्वयस्ंचारादि न स्वतस्तत्सा्षित्वादिलये- 7ज्जानं कुतो जातमितिचोयोत्तरत्वेन वाक्यमादत्ते । स हीतीति । तत्र हीतययं १ क. ग, 'युक्त्यति" । २ क, शिचाऽऽम* । ३ ख, “स्यन्‌ । नौः । ४ ग. चेन्तसा' । ५, ब्वतं | १४५४ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये हेतोमिदेश इति यावत्‌ । उक्तपिच्य्थं॒बुद्यविवेकादात्मनः संचरणादिनिश्चया्मि- त्यर्थः । हिश्षब्दार्थ प्रतिज्ञाय सदाब्दाथेमाह । स इति ॥ ४४६ ॥ भत्यङ्ड्विद्या यां यामवस्थामभिमन्यते ॥ तत्तननामाप्युपादत्ते स्वभ्रो भूत्ेल्यतो वचः ॥ ४४७ ॥ कथं तत्र खप्रश्चब्दो रूडियोगयोरभावादत आह । प्रत्यङ्गङिति ॥ ४४७ ॥ बुद्धिजागरणे यद्रलागमींलयभिमन्यते ॥ बुद्धिस्वापेऽपि तत्सौश्ष्यात्स्वमो भत्वेति मोहधीः ॥ ४४८ ॥ उक्तमर्थं दृष्टान्तेनाऽऽह । बुद्धीति । तस्नाग्रत्छाप्योरात्मनि तदभिमाने हेतुमाह । तत्ताश््यादिति । मोहादात्मनि स्वमरधीरिति फलितमाह । स्वम्र इति ॥ ४४८ ॥ इमं लोकमिदं जन्म स्वभो भूत्वाऽतिवतेते ॥ स्वाप्रान्भोगांस्ततो मृद्धं जाग्रद्वावनयाऽज्जितः ॥ ४४९ ॥ इमं लोकमित्यादि व्याकरोति । इममिति । इदं जन्म॒ जागरितावच्छिन्नमिल्ः | जागरितमतिकरान्तस्य सुपुपवद्धोगामावमाशङ्कयाऽऽह ¦ स्वाम्रानिति । जागरातताह स्वापि म वैषम्यं नेत्याह । जाग्रदिति ॥ ४४९ ॥ ` धर्मादिकारणोद्ूतवासनाराशिसाक्षितां ॥ ^. .. ,. आत्मनोऽकारकस्यैव भोग इत्यभिधीयते ॥ ४५० ॥ कथं भोक्तृत्वे शुद्धतेत्याशङ्कय भोगखरूपमाह । धर्मादीति ॥ ४९० ॥ , जाग्रटोकं यतो हित्वा स्वम्रलोकँ प्रपद्यते ॥ ¦ तस्मादसङ्गोऽकतौ च स्वय॑ज्योतिरिती््यताम्‌ ॥ ४५१ ॥ प्रकृतवाक्यस्थिशब्दयोतितं हतु स्फुटयति । जाग्रदिति । खतः संारिते जागरं नातिक्रमित्सखमावल्यागायोगात्तत्खतोऽसंसारितेति भावः ॥ ४९१ ॥ आत्माविव्रैव भृत्युः; स्यानित्यस्यापि मतेस्ततः ॥ त्यु तम इत्याह शरुविरप्यात्मनिह्ौत्‌ ॥ ४५२ ॥ मृत्यो रूपाणीलत्र मृतयुदाग्दार्थमाह । आत्मेति । तत्र हेतुमाह । नित्यस्येति । मतेस्तदमिमानादिति यावत्‌ । अविदाया मुत्युशब्दतवे श्रुतिमाह । मृत्युरिति । श्रिये युक्तिमुक्तां स्मारयति । आस्मेति । तमःशब्दिताऽविद्या नितयसिद्धमप्या- त्मानं॒निहुते ' प्रमाणं वसत्वनात्य परमात्मेव तिष्ठतीति ' न्यायादतोऽपौ मृत्युरि लयर्थः ॥ ४९२ ॥ भो । ५क. ख. "वान्‌ ॥ ४५२ ॥ ३ ब्राहमणम्‌ ] आनन्दगिरिकृतशाखमकारिकाख्यरीकासंबरितम्‌ । १४५५ स्वतोगृतस्यं परणं नाविद्यातो यतोऽन्यतः ॥ अविद्यामात्मनो मृत्यु तस्मादाहुषिपधथितः ॥ ४५३ ॥ आत्मनो मृतिदेतो मूत्युशब्देऽपि तमःशब्दो गुणविशेषवाचीत्याशङ्कयाऽऽह । स्वत इति । तत्रेव विद्वत्मरपिद्धिमाह । विद्यामिति ॥ ४९३ ॥ प्राणोत्करान्तिनिषेधोक्तिर्यत आत्मावबोधतः ॥ सम्यग्ज्ञानस्य बाध्योऽथस्तस्मान्भृत्युरितीयेते ॥ ४५४ ॥ आत्मावियैव मृत्युरिलत्र हेत्वन्तरमाह । प्राणेति । न तस्य प्राणा उत्करामन्तीति विदुषो मरणं निषिध्यत न च सम्यगज्ञानमज्ञानादन्यन्निवर्तयत्यतसतननिवर््यमृत्यरज्ञान- मेवेल्ैः ॥ ४९४ ॥ रूप्यते यैरसौ मृत्युः कार्याणि करणानि च ॥ तानि रूपाणि भण्यन्ते मृत्योस्तस्य परात्मनः ॥ १५५ ॥ रूपदाब्दार्थमाह । रूप्यत इति । परात्मनस्तदुपापेः साभाप्स्याज्ञानस्येति यावत्‌ ॥ ४९९ ॥ विषमस्थं यतः सर्व प्ाणव्यापत्तिकारणम्‌ ॥ तुषाग्रमाजमपि दि पत्युः सर्वमिदं ततः ॥ ४५६ ॥ आत्माविद्या मृत्युस्तस्य रूपाणि कायैकरणानीत्युक्त्वा सवेमनात्मजातं मृत्युरिति परकारान्परमाह । विषमस्थमिति । कण्ठारिनिष्ठस्योरध्वमधश्च निगन्तुमसमभस्याल्पी- यपरोऽप्यन्नपानादेमृतिहेतुत्वमनुमवप्तिद्धमिति दिशब्दाथः ॥ ४९६ ॥ मोढ्यं जाड्यमविव्या स्यानिलयवुद्धात्मवस्तुनः ॥ अनात्मनि च तदृष्टं तेन मृत्युरिदं जगत्‌ ॥ ४५७ ॥ तत्र हेत्वन्तरमाह । मौढ्यमिति । अज्ञानं हि मौढ्यापरपयौयं मृत्युरितयक्तं मौढ्यं चानात्मन्यपि स्वहूपतया दृश्यते तेन सोऽपि मृत्युरित्यः ॥ ४९७ ॥ न हि भमाणतो मृत्युः शक्यो दशयित ततः ॥ रूपाणि मृत्योस्तेन स्युः कार्याणि करणानि च ॥ ४५८ ॥ किमि्ेवैरूपस्य मृत्यो रूपाणि कायैकर्‌ गान्युच्यन्ते तग्राऽऽह । न हीति । प्माणनिरस्यत्वं ततःशाब्दार्थः । मल्योर्मानगम्यत्वायोगे तद्गमकत्वेन कूपोषन्यासर इति फठेतमाह । रूपाणीति ॥ ४५८ ॥ अतिक्रामति तान्यात्मा जाग्रस्स्थानाश्रयाण्यतः ॥ क्रियाफलाश्रयाण्येष तस्माच्छुद्धो धवश्च सः ॥ ४५९ ॥ परकृतं वाक्यारथमुपसंहरति । अतिक्रामतीति । अतःशब्दो यस्मादथः । नागरा त्लमावेशो यस्मा्तान्यतिक्रामति तस्मात्कूटस्पो निर्मलश्च प्रयग्पातुरिलर्थः ॥ ४९९ ॥ न स १ कं, कृत्वा । १४९५६ सुरेशवराचार्यदतं बृहदारण्यकोपनिषड्धाष्यवापिकम्‌ [ चतु्ाष्याये- अस्ति शुद्धो धुवश्वाऽऽत्मा स चैक इति यरिस्थतम्‌ ॥ अस्यैवाथस्य दादा पूर्वपक्ष उदीर्यते ॥ ४६० ॥ आत्मा कूटस्यत्वादिरूपः सिद्धश्ेत्किमुत्तरगन्थेनेलयाशङ्कयाऽऽह । अस्तीति । पर्वपरं त्वा तननिरासे यथोक्तोऽयो ढो मवति पूर््॑षविशुद्धा हीति न्यायात्तुत्तर- अन्थोऽर्थवानित्य्थः ॥ ४१० ॥ नतु धीव्यतिरेकेण धीसा्षी नाधिगम्यते ॥ धिया समान इत्येवं यः पागात्मोपपादितः ॥ ४६१ ॥ पूर्वपक्षं विवृणोति । नन्विति ॥ ४६१ ॥ तत्सष्टावे न नो मानं पत्यक्षानुमयोर्यतः ॥ किचिदप्यस्ि तत्सिद्धिरतः स्याक्निष्पमाणिका ॥ ४६२ ॥ तत्र हेतुमाह । तत्सद्धाव इति । प्र्क्षमनुमानं चेति द्वयमेव मानं सवैज्ञवचना- यविसरवादिज्ञानं प्रमाणमित्युक्त्वा तदिविषं प्रक्षमनुमानं चेत्युक्तेम च ताम्यामन्य- तरेण परेष्टात्मदृष्टिरतस्तदसत्त्वमिलयर्थः ॥ ४६२ ॥ पूर्वीव्यतिरेकेण तत्कारीना परा यथा ॥ न धीः परलयक्षगम्येवं नाऽऽत्मा परत्यक्षगोचरः ॥ ४६३ ॥ तत्राध्यक्षाभावं स्पष्टयति । पूर्वेति । यथेकसिमन्संताने पूरव्ञानातिरेकेण ज्ञानान्तरं तत्तुल्यकालं न प्रलक्षं तथाऽऽत्माऽपि धीव्यतिरिक्तो न प्रयक्ष इयर्थः ॥ ४६३ ॥ न चानुमानतस्तस्य सद्धावोऽप्यवधा्यते ॥ „ सति धर्मिणि धमीणां चिन्तेयमुपपद्यते ॥ ४६४ ॥ यदुरयं तत्स्वातिरिक्तदर्यं यथा घटो हृदया चेयं धीरितयनुमानात्तात्सिद्धिरित्याशङ्कय साध्यवेकल्यममिप्रत्याऽऽह । न चेति । प्र्क्षतो यथेत्यपेरथः । प्रमाणादतिरिक्ता- त्मापिद्धो तस्य शुद्धत्वादि दृरोत्सारितमित्याह । सतीति ॥ ४६४ ॥ व्यज्ख्यव्यञ्चकयोर्यत्ु सादैश्यभ्रमकारणात्‌ ॥ तद्विवेकापरिन्ञानायुक्तं त्चाभ्युपेयते ॥ ४६५ ॥ यौ मास्यभासकौ तौ मिथो भिनी यथा घटालोको भास्यमासकौ च बु्यालमानाः वित्यनुमानात्तयोेद इत्यादाङ्याऽऽह । व्यङ्गयेति । घाछोकयोः संशिष्टयोः सराट- शयात्तादात्म्यभान्तिहेतोर्विवेकाग्रहादमेदधीर्स्तुतस्तु भेदस्तथा बुद्धात्मनोरषीति यदुक्त ससमानवाक्ये तत्रोदाहरणमुपितमितय्थः ॥ ४६९ ॥ व्यङ्गधव्यञ्जकयोर्भद स्तत्संबन्धात्पुरा-यतः ॥ परमान्तरोपरन्धोऽतः काममस्तु तयोभिदा ॥ ४६६ ॥ १४. "पक्षे वि*। क, ग, श्यं भर" । ९ ब्रा्मणम्‌ ] आनन्दगिरिकृतज्ास्रपकारिकाख्यदीकासंवङ्ितम्‌ । १४५७ ततर हेतुः । व्यङ्ग्येति । तत्संबन्धात्तयोमिथः सं छटेषादिति यावत्‌ । प्रमान्तरं तादात्म्यधीविरोधिप्रतयक्षम्‌ ॥ ४१६ ॥ सादृश्यतस्त्वभिन्नोऽयमिति भ्रान्तिरियं मता ॥ तद्धेदस्योपरब्पत्वात्तद्योगासाक्ममाणतः ॥ ४६७ ॥ परंशचि्टयोैयोकयोस्तरदिं कथमभेददष्टिसत्राऽऽह । सादृरयतसित्वति । तद्धा- तितवे पुवोक्तमेव हेतुमाह । तद्धेदस्येति । तयोगाद्भटाखोकयोर्मिथःसंछेषादिति यावत्‌ । तद्धेदस्याध्यक्षत्वात्तदभेदो भरान्तसते बु्यात्ममेदेऽनुमानामावात्स एव भान्तोऽ- मेदस्तु परमाथ इयर्थः ॥ ४९७ ॥ धीरेव चिर्स्वरूपेयं परथते ग्राहकात्मना ॥ तथा विषयरूपेण रैवेका प्रथते द्विधा ॥ ४६८ ॥ कथं सत्युक्तेऽनुमाने भेदस्य भ्रान्तत्वमितयाशाङ्याध्यकषपिरोधं मत्वाऽऽह । भीरिति ॥ ४६८ ॥ नातो धीव्यतिरेकेण प्रत्यगात्मोपभ्यते ॥ प्रयक्षतोऽनुमानाद्रा यो धीसाक्षीति भण्यते ॥ ४६९ ॥ बुद्धेरेव द्विषाभौने फलितमाह । नात इति ॥ ४६९ ॥ यश्च पूर्मुपन्यस्तो दृष्टान्तो भेदसिद्धये ॥ व्यङ्गयव्यञ्जकवद्धेदः साक्षिसाक्ष्याथयोरिति ॥ ४७० ॥ ग्यङ्गयव्यज्ञकयोर्भदमुपेत्य बु्यात्मनोः स्र नेव्युक्तमिदार्भी तयोरपि स नास्तीति साध्यवैकल्यं वक्तुमुक्तमनुवदति । यशेति । यथा घटाडोकयोरभैदस्तथा बुद्यात्मनोरषीति तद्धेदपिद्य्थं यो दृष्टान्तः पूर्मुपन्यस्त इति योजना ॥ ४७० ॥ त्वदभ्युपगमादेव तदभ्युपगतं मया ॥ परमार्थेन त॑त्रापि नैव भेदोऽस्ति कथन ॥ ४७१ ॥ तदृषटन्तेऽभ्युपगमवादं दश्षयति । त्वदिति । उदाहरणं तदथः । दृष्टान्ते भेद्‌- स्याध्यक्षत्वान्नम्युपगममात्रमित्याशङ्कया ऽऽह । परमार्थेनेति । दा्टीन्तिकं दृ्टान्तयि- तुमपिशब्दः ॥ ४७१ ॥ अवभासात्मकः कुम्भः क्षणमात्रस्थितिर्यतः ॥ अन्योऽन्यश्च प्रबन्धेन यतस्तयापि जायते ॥ ४७२ ॥ पराखोकयोस्तु वस्तुतो मेदामावे फरितमाह । अवभासेति । कथं घरस्याऽऽरोक- प्टस्यापि तदात्मत्वं तत्राऽऽह । क्षणेति । यतः ्राटोको घटः क्षणमर्भमेव तिष्ठ- =-= ~~~. 9 ------------ १ ख. रोधमाह । २ ध. “भवेन फ । ३ ग. नश्वापि। ४ क. ख. ˆ मवति । १८३ १४५८ सुरेश्वराचारयतं बृहदारण्यकोपनिषद्धाष्यवातिकभ्‌ [ चतुीष्याये+ त्यतस्तयोर्भेदस्य दुर्रहत्वादभेद एवेल्थः । सारोको घटः क्षणमाघवृतति्चत्त्र क स्थायित्वधीसत्राऽऽह । अन्योऽन्यश्चेति । तेत्रेति दृष्टान्तोक्तिः । अतः साध्यविकंढ तेति शेषः ॥ ४७२ ॥ विङ्गानमात्रमथवा वस्तु श्थात्पारमाथिकम्‌ ॥ क्षणभङ्ग घटाभासं ङृप्ानेकविकेषणम्‌ ॥ ४७२ ॥ ब्यार्थवदिनामुंमानं दूषयित्वा विज्ञानवाद मादत्ते । बिङ्गानेति । सिद्धन्ताद्विशेष. माह । क्षणेति। न्यवहारार्थं विशिनष्टि । धटोति । कथं तर्हि पदिव्यव॑हारस्तजाऽऽह ' हेति ॥ ४७६ ॥ एवं च सति शान्तो भवतो नोपपद्यते ॥ सर्वस्य ज्ञानमात्रत्वासदन्यासंभवत्वतः ॥ ४७४ ॥ किमसिमिन्पक्षे यथोक्तामुमानदूषणं तदाह । एवं चेति । विज्ञानमात्रे तत्वे पततीति यावत्‌ । आश्रयहीनत्वादिति मावः । अनुपपक्नि स्छटुटयति । स्वस्येति । यद्वाष्ं तद्य हकधीमात्रं यथा धीग्राह्यं च घटादीत्युक्तं समर्थयते । तदम्येति ॥ ४७४ ॥ तस्यैवं ज्ञानमात्रस्य ग्राहमग्राहकरक्षणम्‌ ॥ मलं परकट्प्य तत्स्वास्थ्यं शुद्धि व्याचक्षतेऽपरे ॥ ४७५॥ ्ह्यग्राहकमेदस्या्यक्षत्वादुक्तानुमानस्य तद्विरोषमारङ्याऽऽह । तस्येति तत्खास्थ्यं तस्य स्वरसमङ्कुरस्य विज्ञानमात्नत्वमिति यावत्‌ । अपर इति विज्ञानवादिनामे योक्तिः ॥ ४७१ ॥ अभिश्नीऽपि दि बुद्धयात्मा विपयौसिवबुद्धिभिः ॥ ्राह्यग्राहकसंवित्तिमेद वानिव रक्ष्यते ॥ ४७६ ॥ भरह्यभरोहकमावस्य कल्ितत्वं न बौद्धराद्धान्तस्ते सच्वेकभ्र विज्ञाने तद्धावं वारं वमिच्छन्तीतयाश्ङ्कय तत्कर्पितत्वे कीर्तिवाक्यमुदाहरति । अभिममोऽपीति । तस्म वस्तुतो ्राह्यम्राहकमेदोऽस्तीति शेषः ॥ ४७९ ॥ तस्यापि शुद्धरूपस्य शान्तिमन्ये प्रचक्षते ॥ मलवत्संवृतं रूपं यस्मात्तस्यापि कलिपितम्‌ ॥ ४७७ ॥ . विज्ञानवादमुक्त्वा शरन्यवादं दश्शंयति । तस्यापीति । तत्र हेतुः । मरवदिति अस्यार्थः- अर्थाभावे कथं ज्ञानं ज्ञायतेऽर्थोऽनेनेति ग्युत्पत्तेः “पररूपं स्वरूपेण यया संत्नियते भिया । एकाथंप्रतिमासिन्या भावानाश्निल भेदिनः ॥ . तया संवृतनानात्वाः संवृत्या मेदिनः खयम्‌ ॥ ६ ब्राहमणम्‌ } आनन्दगिरिकृताक्षमकाशिंकाख्यटीकासंवशितम्‌ । १४५९ अमेदिन इवाऽऽमान्ति” इति न्यायाद्रागादिमल्वत्संवृतिकसिपितार्भवदाज्जञानाविरोषश्च- तहि तत्कसिपितमेव ज्ञानमस्तु राघवात्स्वस्यापि शब्दार्थस्य वैकद्पिकत्वात्‌। यथाऽऽह- “अनादिवाप्तनोदुतिकल्पपरिनिरमितः । शब्दाथच्िषिधो ज्ञेयो मावामावोभयाश्रयः?" इति ॥ ४७७ ॥ आत्मार्थे च संबादाभावाद्राक्यस्य नेष्यते ॥ प्रयक्षवस्ममाणत्वं नापि प्रल्क्षतो गति; ॥ ४७८ ॥ पक्षत्रयेऽपि नातिरिक्तोऽस्त्यात्मा मानाभावादित्युक्तम्‌ । इदानीमागमािष्टा- त्मसिदिमाशङ्कयाऽऽह । आत्मादीति । आदिपदेन धमीयुक्तिः । प्रक्ष मात्मादौ न ते मानं नाप्यनुमोनमनङ्गीकारान्निरस्तत्वाच्चातस्तन्मानत्वेनाभिमताग- मस्य संवादामावात्खतःप्रामाण्यस्य चाप्रमाणकत्वान्न तन्मानतेलयर्थः । तत्र संमतं दृष्टान्तमाह । ्रतयक्षवदिति । न हि तदात्मादौ ते मानं तस्याऽऽगमैकगम्यत्वा- द्वीकारात्तया सोऽपि न तन्मानं संवादाधीनत्वान्मानत्वस्य तस्य॒ चापत्वादिलयथः । अहमित्यध्यक्षादिष्टात्मदृष्टेरलं मानान्तरेणेव्येके तान्प्रल्याह । नापीति । अहधीः खाटम्बनमात्रं काङ्क्षति न तस्य बुद्धयादयातिरकं स्थायित्वं चेति भावः ॥ ४७८ ॥ अनुमामविरोधाच् न निलातमादिसंभवः ॥ पमान्तरविरोधेन न भमेहास्ि काचन ॥ ४७९. ॥ वक््यमाणक्षणिकत्वानुमानविरोधाच. नेष्टात्मपषिद्धिरित्याह । अनुमानेति । आत्म- नोऽनात्मनो वा प्रत्यभिज्ञया नि्यत्विद्धे. क्षणिकत्वं नेत्याह । प्मान्तरेति । प्रल्- मिज्ञा केरादाविव ्रान्तत्वादनुमानविरोषे. न प्रमा । यथाऽऽह- “स्मृतिः पूवीनुभूतेऽथे दशन वातंमानिके । ` तयोरल्यन्तमेदे च. कस्यामेदः प्रतीयताम्‌ ॥ शब्दौ भिन्नो, खरूपे वाच्यो ऽ्थोऽप्यतिमेदवान्‌ + , स॒ इयेष, परोक्षारथ प्रक्षे भायमित्यपि ॥ तस्मान्मिथ्या, विकल्पोऽयं भिन्ेष्वेकाथैताग्रहः" इति । न च तदधान्तत्वपकषेऽनुमानाप्रामाण्यं त्वन्मते खतोमानत्वादस्मन्मते च ज्वारादौः शेणिकत्वप्रलक्षसेवादात्तत्प्ामाण्यादतस्तद्विरोधान्न प्रत्यभिज्ञा मानमि्य्थः ॥ ४७९ ॥ भत्यक्षस्या्संवादादनुमित्यविरोधतः ॥ सौगतं दीनं पथ्यं दो षवस्वन्यदरनम्‌ ॥ ४८० ॥ १ १६. "कृतेति ने" ¢ १४६० सुरेशवराचार्थकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुयीध्याये- सिद्धान्ते मानाभावस्तद्िरोधश्चोक्तः संप्रति स्वमते तदुभयं नास्तीत्याह । प्रत्यक्ष. स्येति। अस्यार्थः-- असि प्रक्षस्य क्षणिकादाव्थे सवज्ञोक्तिपवादः। यथाऽऽह-- स्ृज्ञवचनारभेषु क्षणिकनैरात्म्यादिषु यत्संशयविपर्यापररहिततयोपदर्ितार्थप्रापकं ज्ञानं तत्सरवज्ञवचनाथौविसंवादी्युच्यत इति । ताद्धि वर्तमानं गृहदवर्वमानन्याधृत्तमेव गृह्णाति । उक्तं हि- तस्य विषयः सखलक्षणमिति । वक्ष्यमाणंक्षणमङ्गानुमानेन च तस्य संवादस्तस्मातक्षणवादः श्रेयान्वादान्तरं त्याज्यमिति ॥ ४८० ॥ कल्पनेतरतः सव सम्यञ्िथ्येति मानतः ॥ सर्वशून्यस्य मोक्षतवाद नात्ति सेरस्यति ॥ ४८१ ॥ कथं सर्वस्य क्षणिकवे स्थायित्वन्यवहारस्तत्रा ऽऽह । कल्पनेति । सम्यच्बिथ्यापदाम्यां स्थायित्वास्थायित्वे कथ्येते. तत्न कल्पनया स्वे सम्यगिति व्यवहारः. स्थायित्व मानाभा- वात्‌ । न हि प्र्क्षमनुमानं वा तत्र मानं. गराह्यप्राप्यमेदेन क्षणिकादेरेव तद्विषयत्वोप. गमात्‌। यथाऽऽह--चतुर्रिधस्य प्रलयक्षस्य सखमावयोगितया खलक्षणाख्यश्चतुरः सल- स्वमावो ग्राह्यो विषयर्तदन्यग्रहणे प्रयोननामावात्प्राप्यं तु स्येषु नैरात्म्यादीति। अनुमानस्य तु यथोक्तनैरात्म्यादिप्तामान्यलक्षणमेव विषयः, पराप्यं च तदेवेति च । सर्व मिथ्येत्यकल्पनया व्यवहारः, सस्य क्षणिकत्वे मानस्य सत्वादिव्यर्थः । कथं ताह मोक्षपिद्ितन्यमोक्षान्वयिनोऽमावादिल्याराङ्याऽऽह । सर्वेति । स्वेषां स्ाश्िणानां निरन्वयतो नाशाद्संसारिक्च णानां चोत्पत्तरनावृक्तिशब्दिता मुक्तिरयुञ्यते तत्पवैस्य क्षणि- कत्वाहाद्यग्राहकमेदस्य मृषात्वादध्यक्षविरुद्धता प्रागुक्तानुमानेऽसिद्धेयथैः ॥ ४८१॥ ग्राद्यग्राहकयोरभेदो ननु भेदानुभूतितः ॥ भेदस्येवं च मिथ्यात्रं भरतयक्षेण विरुध्यते ॥ ४८२ ॥ घटमहं जानामीति ग्राह्यग्राहकमेदस्य प्रयक्षत्वात्तदसत्त्वं तद्विरुद्धमिति प्रयक्षवि- रुद्धतातादवस्थ्यमाशङ्कते । प्राहेति ॥ ४८२ ॥ ग्राह्मादिभेदवबद्रपं भत्यक्षं लिङ्गसंमतम्‌ ॥ एकस्यो भयरूपतवं पण्डितैः सुनिराठृतम्‌ ॥ ४८३ ॥ प्रल्क्षं मेदे न प्रमाणे संवादकामावादितयाशङ्कयानुमानं संवादकमाह । ग्रा दीति । यो ग्राहः सोऽन्यग्राह्यो यथा घटो, ग्राह्या चेयं धीरित्यतुमानेनापि सम्यगव गत प्रक्षयं मिन रूपमिलथः । मेद्य मानद्वयवेयत्वेन न सत्तं, ज्ञानस्यैव आराम प्राहकर्वेने भानस्य धीरेव चित्सखरुपे्यादानुक्तशछान्तस्य 9 कस्येति। पण्डितः य पवादामावादिलयशङ्कयाऽऽह । एकस्येति। पण्डितः शवरस्वामपमलरिति या १ ध, "णरक्ष' । २ घ. दिति सा" । ३ क. घ. श्स्यैवच।४्घ. "न मानमा । २ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाखपकारिकाख्यटीकासंवलितम्‌। १४६१ यथाऽऽुः--यदि विज्ञानादन्यो नासि कथं ति जानातीत्युच्यते. जानातीति ज्ञानस्य कर्तुरमिधानं शब्देनोपरम्यते, तत्रैव दाब्दोऽभवान्कल्पयितव्य इति ॥ ४८३ ॥ ्नानाभेदात्त॒ तत्सिद्धिस्तदध्यासात्तथा परम्‌ ॥ प्रथते भेदवज्ज्ानं न कविद्रस्तुसंश्रयात्‌ ॥ ४८४ ॥ ज्ञानव्यतिरिक्तमात्मानं कल्पयाम इति पूर्ववादी दूषयति । ज्ञानेति । अस्यार्थः- चतुर्विधं प्रयक्षमिद्धियप्रलक्ं मान्त खसंवेदनं योगिप्रलक्षं च, तत्र प्राग्नातस्थितचश्षरा- दिपश्चकमश्चिलय प्राग्नातस्थितरूपादिपञ्चकमाटम्ब्य तत्साक्षात्कारयुतपन्न ज्ञानपञ्चकमि द्वियप्रयक्षं मानसप्रत्यक्षं कर्मफरोपस्थितत्रेकाटिकातीन्धियषडाटम्बनसाक्षात्कारिमनोः द्वारकजनितविपाकविन्ञानं पर्वचित्तचेव्यानामात्मसवेदनं खेदनं समाधिप्रज्ञाभावनाप्रक- पैपय॑न्तनं मूता्थसाक्ात्कारिज्ञानं योगिप्रयक्षम्‌ ।तच् सर्व द्विविधं निर्विकल्पकं पविकट्पकं च।तत्राऽऽचे ्राहकज्ञानाभेदेन नीखपीतदिग्रीहयस्य सिद्धिस्तसििनेव ज्ञानेऽध्यामाद्राह्य- ग्राहकमेदाख्यमपरमध्यवतेयं रूपं सविकल्पकं भाति,न च क्रचिदपि सविकल्पकं वस्त्वालम्न्य जायते, तथाच तसिन्प्रमाणामासे मेदमानात्प्ममाणे चेतरस्मिन्नमेदस्पूररभ- दस्यासत्त्वमिति ॥ ४८४ ॥ ग्राह्यग्राहकमित्येवं नैव तत्यथते यतः ॥ नीरपीतादि विज्ञानं नीटमित्येव तद्यतः ॥ ४८५ ॥ कयं निर्विकल्पके ज्ञानाेदेन नीकादे्हस्त्राऽऽह । ग्राहि । तद्धि निर्विकल्पकं नीलादिविज्ञानं मह्यस्य नीखादेग्रीकमित्येवं नेव प्रथते किंतु नीटमित्येव यतस- दवात्यतो ज्ञानामेदेनैव निर्विकल्पके ्राह्यिद्धिरित्यथः । अत इत्यर्थं द्वितीयो यतः- शब्दः ॥ ४८५ ॥ अतस्मिस्तद्ध हात्सर्ं मिथ्या स्यात्सविकरपकम्‌ ॥ असंपृक्तस्य सम्यक्लं स्वरूपेणावभासते ॥ ४८६ ॥ ज्ञनेऽध्याप्ताद्ह्यग्राहकभेदः सविकल्पमे चकास्ति तन्न वस्तुसप्शीति कथमुक्तं तस्यापीतरवन्मानतवात्तद्विषयमेदस्य वस्तुत्वतिद्धेरियाशङ्कयाऽऽह । अतस्मिन्निति । सर्वेषां चित्तानां चैत्यानां चाऽऽत्मा वेद्यते येन स्वक्ूपेण तत्स्वसवेदनं प्रत्यक्षं कस्प- नापोदमशान्तं चेति स्थितेः प्रकाहोकरते क्षणभङ्करे ज्ञाने सषमेदर्वाजतेऽपि मदस्य सविकल्पकेन प्रहानिमिथ्याज्ञानलक्षणाक्रान्तं ठद्धानितिरेवेति न तद्विषयस्य वस्तुतेतय्थः। तहि प्रत्यकषत्वाविशेषाननिविकस्पकमपि भ्रान्ति; स्यान्नेत्याह । असंपृक्तस्येति । ्राह्यम्राहकमेदास्पशिनो ज्ञानस्य स्वरपमङ्करास्यं सम्यभपंस्ेनैवाऽऽकारेण निविक- नन ~ १ ख, शष सविकल्पकं क । २ क. ख. ल्पकेभा। १४६२ सुरेश्वराचायडङृतं बृदारण्यकोपनिषद्ाप्यवातिकम्‌ [ चतुर्थाध्याये रूपके माति न च स्वसवेदनत्वे विषयाधिषाधत्वेनाऽऽत्मसंवितेर््रह्राहकमभेदस्य स्वसि-~ नेव सत्त्वेन स्वात्मनि विक्रियाविरोधोऽनादिस्वोपादानबललन्धजडवैरक्षण्येन रूपा- यर्थप्रकाशैकस्वमावस्य जायमानन्ञानस्य स्वासषक्त्यैव स्वसंवेदनत्वन्यवस्थापनात्‌ । यथाऽऽह-- “विज्ञाने रूपस्य ज्यावृत्तमुपनायते ॥ इयमेवाऽऽत्मपेवित्तिरस्य याऽनडूपताः' इति । तथाचादिषयत्वात्तस्य न भ्रान्तता तद्धिज्ञानवादिमते श्रद्धेयमिल्थः ॥ ४८१ ॥ ` ननु निङ्नानमात्रेऽस्मिन्सम्यज्धिथ्यात्वधीगतिः ॥ निरिकल्पे कथं ते स्यादद भेदोऽत्र किंकृतः ॥ ४८७ ॥ तन्मते सल्यमिथ्याविभागमाक्षिपति । नन्विति। निर्विकर्पके सविकल्पके च ज्ञान मात्रे सीकृते निर्विकल्पके स्म्यक्त्वमन्यत्र मिथ्यात्वमिति षियोन्यैवस्था न युक्ता ज्ञानमात्रे तद्धेत्वभावादित्भः ॥ ४८७. ॥ क्ञानरूपं यथा शुद्धं पणं चैवावभासवे ॥ विकर्पकं तथैव स्याद्विभागस्तेन दुष्करः ॥ ४८८ ॥ हेतुं साधयति । ब्ञानेति । यथा ज्ञानरूपं विषयोपड्वविकलठं स्वरसभङ्करं पारमार्थिके तीर्षैकल्पकेऽनुमूयते तथा ज्ञानव्यतिरिक्तं ग्राह्यं घटादि सविकल्पके भासमानं पार- मार्थिकमेव युक्तमुपटन्धेरबाधाच्चातः. सविकट्पकनिरविकद्पकयोरुक्तविभागापिद्धिरि- दय्थः॥ ४८८ ॥ | श्दं मिथ्येति चैतस्मान्मिध्यात्वस्य कयं ग्रहः ॥ विकल्पश्चेन्न मिथ्यात्वाम्न चान्या गतिरस्ति वः ॥. ४८९ ॥ किंच घटादि मिथ्येति ज्ञानं विज्ञानवादिनो न युक्तमत्र हि सम्यक्त्वं मिथ्यात्वं वाऽऽये सविकर्पकमात्रस्य न मिथ्यास्वमस्य सम्यक्त्वाहितीये त्वेतन्मिथ्यात्वस्य ग्राह कामावादग्रहोःन च स्वेनेव ग्रहो वृत्तिविरोधान्न च ग्ाहकान्तरमनवस्थतेित्यमर ल्ाऽऽह। इदमिति। उक्तज्ञानस्य विकल्पमात्नत्वात्तस्य सम्यक्त्वं मिथ्यात्वं चेति विकटप्य दोषावनवकाशाविति शङ्कते । विकल्पश्वेदिति । दूषयति । नेति । शब्दज्ञानानुपाती वस्तुशून्यो विकल्प इति स्थितेरिदं मिथ्येति ज्ञानस्य विकट्पत्वे घटादि मिथ्येत्यस्या- सत्त्वापत्तेरिति हेतुमाह \ मिथ्यात्वादिति । यथा ते ग्राह्यं नात्यन्तमसद्भासमानता- ज्ञापि सदेव बाधात्तथा ममापीति चेन्नेत्याह । न चेति । न. हि ते र्यस्य स्वाप त्वाभ्यामन्या गिरनिर्वाच्यत्वानिष्टेरिति भावः ॥ ४८९ ॥ १ क. “शस्व । २ ख, स्वयं । ३ घ. विकल्पे ॥ १ ब्राह्मणम्‌ ] आनन्दगिरिरतराज्ञमरकारिकास्यदीकासंवलितम्‌। १४६३ ५ अ हि स्थायि बस्तुनो भवेत्‌ ॥ । विनष्टानां कस्य कि फेन शृते ॥ ४९० ॥ किच स्त्र प्षणमङ्गे पम्यमिथ्याधीविमागापिद्िग्ीह्ग्राहका्योगादित्याह । मिथ्येति । उक्तहेतुद्योती दिङ्न्दः । विनष्टानामिति निर्धारणे षष्ठी ॥ ४९० ॥ मेवं, बाधासु मिथ्यात्रसिद्धिः स्यान्प्गतोयवत्‌ ॥ बाह्मस्याप्यग्रहो बाधान्न तु स्थिरतया मतः ॥ ४९१ ॥ परववायाहं । मैवमिति । बाधो मिथ्यात्वे प्रयोभको , न स्थिरत्वं मृगतृष्णिकादौ तपोपटन्ध््ाहमश्चथैः सतम्भादिः स्वाषयवेभ्यो भेदामिदाम्यां दर्मणत्ाद्वाध्यते तेन मिथ्ये- दर्थः । दष्टान्ते बाधस्य मिथ्यात्वप्रयोजकत्व॑परस्यापीष्टमित्याह । बाह्यस्येति । ज्ञानान्यत्वने्टतोयाचथेस्य बाधादनुपादानं बाह्यार्थवादिनोऽपि मतं न ग्राहकादेः स्थिर- सवेन तन्मिथ्यात्वमतस्तम्भादावपि क्षणिकन्नानातिरिक्ततया दुर्मिरूपे बाधान्मिथ्याति- लर्थः ॥ ४९१ ॥ ननु ध्वस्तस्य मिध्यात्वसिद्धिः कथमिेष्यते ॥ नवं त्वतः सिद्धे नानुपपम्ता ॥ ४९२ ॥, क्षणवादे विनष्टानामिवयत्रोक्तं चोदमादतते । नन्विति । भरान्तारथग्राहको बापधी- काठेऽपि नष्टोऽनष्टो वा? नाऽऽचोऽप्ततसत॑नमिथ्यात्वनुग्यपिदधेतं॑चान्यस्य तद्धीरद्े. रनतादावन्यस्यौदासीन्यान्न द्वितीयः क्षणभङ्गभङ्गादिलय्ः । बाधान्मिथ्यात्वं तोयादौ दृष्टतवदष्टग्यं न हि दृष्टऽनुपपनरं नाम दृेवानुपपत्तेरपहस्ितत्वादिति पतमाधत्े। नैव- पिति ॥ ४९२ ॥ बाहवादेऽपि मिथ्यात्वं ज्ञानबाधेन जायते ॥ स्थिरस्येव हि मिथ्यात्वं न चेदं राजज्षासनम्‌ ॥ ४९२ ॥ बाधान्मिथ्यात्वस्य तेऽपि संमतत्वाच्च नामुपपत्तिरुद्धाव्येलयाह । बाह्येति । बाधा- निथ्यात्वं स्थिरस्येति विरोषमादशङ्कयाऽऽह । स्थिरस्येति । एकपरंततिपतितज्ञानानां कसिपतेकत्वाद्गीकारादधान्ततोयदिबीधकाले कन्पतैकप्वेभज्चज्ञानेन मिथ्यात्वं पिष्यति न च तादृशज्ञानत्वे सति स्थिरत्वाभावङृतो मिथ्यात्वबुद्यमावसस्मत्सषणिकत्वेऽपि महकदिधेददिमिथ्यात्वमविरुद्धमिति मावः ॥ ४९६ ॥ इत्यादिकल्पनाः भरतयकात्म्याह्ञानदैतुनाः ॥ विभीषिका इमाः सर्वा बेदवत्मायुगामिनाम्‌ ॥ ४९९ ॥ १. स्थिरत्वे । २ क. ख. “धबाधको । ३ क. घ. 'स्तस्मिन्मि" । ४ ष. '्येवेह मि" । ५क. खन, 'तमागिहना' । ६. ने मि" । १४६४ सृरेश्वराचारयृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुथीध्याये- स्कन्धपञ्चकात्मकं संस्कृतं क्षणिकं च । रूपविज्ञानवेदनासंज्ञासंस्काराः स्कन्धाः । न च स्थायी कश्चिद्धावोऽध्यक्षानुमानाम्यां तस््षणिकत्वसिद्धेः । अध्यक्षं तावद्व्तमानग्रा- हिपूरवोत्तरव्यवच्छेदकम्‌ । यथाऽऽह-- “स्तुतं हि परिच्छिन्ददवच्छिन्ददवस्तुताम्‌ । तद्धाह्यासंमवं शंसद्वस्तुज्ञानं प्रवते" इति ॥ अनुमानमपि तनिश्वायकम्‌ । उक्तं दि-- ““यत्सत्ततक्षणिकं सर्वमिति व्याप्तिः प्रतीयते । सत््वमक्षणिके बाधात्षणिकं नियतं यतः" इति ॥ आत्मानात्मप्रकाशानदाक्तिः प्रमाणमस्यारथप्रमितिः फं तयोन वस्तुतो भेदो न च क्रिया करणादतिरिच्यते । यथाऽऽद-- “क्षणिकाः स्तस्कारा अस्थिराणां कुतः क्रियाः । मतिर्येषां क्रिया मैव कारकं सैव चोच्यते!” इति ॥ अनुमानं द्विविधं खा्थं परार्थं च । त्रिरूपलिङ्गादनुमेयज्ञानं सार्थ व्रिरूपरिङ- ख्यानं पराम्‌ । अन्वयन्यतिरेकपक्षधर्मताख्यत्रिरूपवन्ति चत्वारि शिङ्गानि कार्यका- रणस्वभावानुपटन्ध्याख्यानीष्येवंपरकाराः कल्पना आदिशब्देनोच्यन्ते । तासां मूलमाह। भरत्यगिति । किंच वेदा न प्रमाणं मिथोविरुद्धा्त्वान्न च शब्दार्थसंबन्धः संकेताद- न्योऽस्ि । यथाऽऽह- ““शब्दाः संकेतितं प्राहुब्धवहाराय स स्मृतः," इति । न चाऽऽकृतिः शब्दार्थस्तदमावान्न व्यक्तेभेदाभेदाम्यां सा संभवत्यपोहस्तु तदर्थः। उक्ते हि- "भियं वस्तुपथगभावमात्रवीनमनर्थिकाम्‌ । जनयत्यथ तत्कारिपरिहाराङ्गभावतः ॥ वस्तुमेदाश्रयाचचर्थे न विसंवादिका मता । ततोऽन्यापोहविषया तत्कर््राध्रितभावतः” इति ॥ न च तन्निल्त्वमपौरुपेयत्वं च वाक्यत्वेन प्रैपरीत्यादिकल्यनामेदानमिपरलय पूर्वपत दोषं संभावयति । विभीषिका इति ॥ ४९४ ॥ विभीषिकानिषेधार्थमन्र प्रतिविधीयते ॥ बाह्ार्थवादिदोषोक्तिस्तत्र तावदिहोच्यते ॥ ४९५ ॥ संमाितदोषप्रकटनं प्रतिजानीते । विभीषिकेति । तत्र सौत्रान्तिकतैमापिकयोगा- चारमाध्यमिकानां मध्ये यौ बाह्या्भवादिनावायो तौ प्रति दोपोकतस्तावत्ियते न खात्मानवभासकत्वाद्भदेसियादिमाप्येणाऽऽह । बाहेति ॥ ४९५ ॥ ९ ब्राह्मणम्‌ ] आनन्दगिरिकृरतशान्चपकाश्तिकाख्यरीकासंवलितम्‌ । १४६५ स्वात्मावभास्यः कुम्भादिर्दीपादिश्रापि नान्यतः ॥ इत्यादेर्न्यायबाशचत्वं यथा तदभिधीयते ॥ ४९६ ॥ यज्ञ मानामावादूबुग्यतिरिक्तो नाऽऽत्माऽसीति तन्निरतितुं बाह्ा्थवादस्यायुक्तत्व प्रतिनानीति । स्वात्मेति । ज्ञानावमास्योऽपि दीपादित्यादिः खवात्मनाऽवभास्यते.कुम्भा- दिश्च सराढोकस्तद्धास्योऽपि स्वेनावमास्यो नाऽऽरोकान्तरमपेक्षते- तथा बुद्धिरपि खमा- सयवेत्यतिरिक्तात्मातिद्धिः,परतयक्षमनुमानं च प्रमाणे न शब्दादीलयस्य पक्षस्य न्यायश्ू- नयत्वमादौ प्रदद्षत इत्यरथः । आदिपदं दार्न्तिकाथम्‌ ॥ ४९६ ॥ स्वात्मावभास्यो बाह्मोऽथे इत्येतदसमञ्जसम्‌ ॥ नानन्यव्यञ्जकत्वं स्य्स्मातकुम्भादिवस्तुनः ॥ ४९७ ॥ कथमयं पक्षो न्यायहीन इत्याशङ्कय माष्यस्थनजथेमाह । स्वात्मावभास्य इति। बाह्यां आटोकम्याप्त इति शेषः । तत्र हेतुमाह । नेति ॥ ४९७ ॥ तमस्यवस्थितः कुम्भः स्वात्मना नावभासते ॥ तदन्यदीपयोगे तु नियमेनावभोौसते ॥ ४९८ ॥ यदवमास्यं तत्खातिरिक्तावमास्यमिति व्याति घटे प्रकटयति । तमसीति । तस्या- नवमास्यत्वं खरूपमिति चेन्नेत्याह । तदन्येति ॥ ४९८ ॥ संश्िष्टयोरपि तयोरन्यत्वमिति निश्वयः ॥ संयोगे च वियोगे च विरेषस्य समीक्षणात्‌ ॥ ४९९ ॥ सताढोको धट इति सं शेषददोनान्नातिरिक्तावमास्यत्वं तस्येत्याराङ्याऽऽह । संश्ि- योरिति । तयोरन्यत्वनिश्वये हेतुमाह । संयोगे चेति ॥ ४९९ ॥ अन्यत्वमेव विङ्ेयमाखोकधययोस्ततः ॥ रञ्जु्ुम्भादिवनेकयं. विशेषस्य समीक्षणात्‌ ॥ ५०० ॥ व्यापि निगमयति । अन्यत्वमिति । तते विदेषस्य सरमीक्षणादिति संबन्धः । कुमभस्याऽऽरोकसंयोगवियोगौ ततःशब्दार्थौ । यद्धास्यं तत्खातिरिक्तमास्यं यथा घे मास्या चेयं धीरित्यनुमानं विवक्षति । रज्ञ्विति । नैक्यं ुद्धितदवभास्तकयोरिति शेषः । विशेषस्यावभासकसंबन्धे तदसंबन्धे च बुद्धिनिष्ठसेयथः ॥ ९०० ॥ ननु दीपः स्वमात्मानं स्वात्मनैवावभासयन्‌ ॥ दष्ट दीपपकाशार्थं न दि दीपान्तराहतिः ॥ ५०१ ॥ व्यभिचारं शङ्कते । नन्विति । स्वात्मावभासकत्वं विशदयति। दीपेति ॥५०१॥ नावभास्यत्वतुल्यत्वादीपस्यापि घटादिभिः ॥ घटवम्नाऽऽत्मनाऽऽत्मानं परकाशयति दीपकः ॥ ५०२ ॥ १ यख. ग. “मास्यते । २ ख. ग. "भास्यते रेत.ग विभागे । १९ १४६६ सुरे्वराचा्यञते बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ तु्थाध्याये~ ल्यमभिचारं वारयति । नेत्यादिना ॥ ५०२ ॥ घटदीपयास्तावग्यङ्गयन्यञ्जकसंगतिः ॥ तदन्यातमेकनिर्््ना पतयक्षेणानुभूयते ।॥ ५०३ ॥ यो भास्यः स खेतरभास्यो यथा घटो भास्यश्वायमित्युक्ते दृष्टान्ते विप्रतिपत्तिम श्ङ्कयोक्तं स्मारयति । धटेति ॥ ५०३ ॥ व्यतिरिक्तात्मविङ्ञानन्यङ्गयत्वं पटवन्न सः ॥ दीपो व्यभिचरल्यत्र तच्चाप्यनुभवीश्रयात्‌ ॥ ५०४॥ प्रयक्षतो दष्टान्तं संसाध्य दार्टान्तिकमाह । व्यतिरिक्तैति । अत्रेति व्यवहार दशोक्तिः । यथा घटादेः स्वेतराोकमास्थत्वं प्लक्षं तथा तस्यापि स्वान्यन्ञानमास्यत्व ततो निश्चितमित्याह । तच्चेति ॥ ५०४ ॥ एवं च सति दीपादेभिश्नजातीयचेतन- व्यङ्गत्वं घटवत्तावदवदयंभावि गम्यताम्‌ ॥ ५०५ ॥ व्या्तितिद्धावुक्तमनुमानं युक्तमिति फरितमाह । एवं चेति ॥ ९०९ ॥ नतु कुम्भादिवैधम्यं प्रदीपस्य समीक्ष्यते ॥ नाऽऽत्माभिव्यक्तये दीपो न्यमः्पेक्षते स्वतः ॥ ५०६ ॥ दीपस्य स्वेतरावभास्यत्वेऽपि तेनैव मास्यतेतयनियमाद्यामिचारतादवस्थ्यमिति शङ्कते । नन्विति । वैधर्म्यं विभजते । नाऽऽत्मेति । स्वतोऽन्यमिति संबन्धः । न हि प्रका शस्य प्रकाशान्तरमरापेक्षत्वं समत्वादिति हिश्चब्दाथः ॥ ९०६ ॥ व्यनक्ति नाऽऽत्मनाऽऽत्मानं प्रदीपो घटवत्सदा ॥ स्वतो वा परतो वाऽस्य विशेषाभावहेतुतः ॥ विशेषेऽसत्यसाध्वेतद्ध वतोदाहूतं वचः ॥ ५०७ ॥ न खत इत्यादिभाप्येणोत्तरमाह । व्यनक्तीति । दीपस्य स्वावमासनातूरवमप्तनि- शेषो यदुत्तरकारे स्यात्तदा सर स्वात्मानं माप्तयतीति युक्तं न॒ च दीपे स्वस्मादन्यः स्माद्वा खवावभास्यत्वोपयोगी विशेषो दृष्टोऽपि च तस्मिन्दीपः खात्मानं माप्तयतीति वचो मृषेत्य्थः ॥ ९०७ ॥ दीपस्य घटवद्यस्माद्धिन्नविङ्गानगम्यता ॥ घटाद्थौविरशिषटैव य्वेतदभिधीयते ॥ ५०८ ॥ . ` दीपोऽयमात्मनाऽऽत्मानं व्यनक्तीति न तच्छभम्‌ ॥ । प्राग्व तदभिव्यक्तेविशेषस्यासमीक्षणात्‌ ॥ ५०९ ॥ दीपस्य खेनामास्यते देतन्तरमाह । दीपस्येति । तस्माज खभ्रकाइयतेति शेषः। १ ब्राह्मणम्‌ ] आनन्दगिरिषतश्षाश्चपकाशिकाख्यटीकास॑बरितिम्‌ । २१४६७ दीपस्य स्वमास्यत्वामवे परोक्तरमाृत्वं युक्तमिति निगमयति । यततिति । तत्रोक्त मेव हेतुमाह । भरागिति ॥ ५०८ ॥ ९०९ ॥ प्दीपासंनिधौ यद्छुम्भस्व प्रसमीक्ष्यते ॥ संनिधौ च विशेषो न प्रदीपे तद्रदीक्यते ॥ ५१० ॥ विशेषादष्टिं वैधम्यदृषटन्तेन स्पष्टयति । भरदीपेति । दीपासंनिधावसन्कुम्मस्य तत्स निपौ च सवििशेषस्तमोध्वेसो न तथा दीपे विशेषो मानामावादिवर्थः ॥ ९१० ॥ आत्पत्वान्न हि दीपस्य कुम्भादेरिव संनिधिः ॥ असंनिधि न्याय्योऽयं भेदेऽसौ द्रव्ययोयतः ॥ ५११ ॥ दीपस्य स्वात्मसंनिध्यंनिधी विहलोषान्तरामावेऽपि विशेषावित्याशङ्कयाऽऽह । आत्म- त्वादिति। कुत्र तरं संनिधिरसंनिधिवां स्यादिति तत्रा ऽऽह । भेद्‌ इति। दरम्ययोदीपध- टयोरिलर्थः । अतो नैकत्रैव ताविति शेषः ॥ ९११ ॥ एकाभिव्यक्तेनं यथा दाह्मदग्धत्वसंगतिः ॥ दयोरपि समानत्वाशङ्गघग्यञ्जकता तथा ॥ ५१२ ॥ दीपस्य दीपान्तरभास्यत्ववद्‌बुद्धेरपि सजातीयमास्यत्वोपपरततेर्नेष्टात्तिद्धिरिलयाश- ङ्याऽऽह । एकाग्रीति । अपिशब्दो ननाकर्षणार्थः ॥ ९१२ ॥ यत एवमतोऽसापु भवतेतदुदाहृतम्‌ ॥ अभिव्यनक्ति दीपोऽयमात्मनाऽऽत्मानमस्ववत्‌ ॥ ५१२ ॥ दीपस्य स्वेनान्येन वा स्वस्मिनविशेषामावे फलितमुपसंहरति । यत इति । अखव- त्ेतरषदादिवदिवर्थः ॥ ९१३ ॥. विङ्गानमपि तद्धि्नजातिधिद्भाष्ममिष्यताम्‌ ॥ व्यञ्जकत्वािशेषत्वाद्रविचन्द्रमदीपवत्‌ ॥ ५१४ ॥ ग्यभिचारं निरस्य मास्यत्वानुमानं सरंसाध्यानुमानान्तरमाह । विङ्गानमिति । यद्य- जकं तत्सविजातीयव्यज्गयं यथा सूर्यादि व्यज्ञकं चेदमिय्ेः ॥ ९१४ ॥ संचेत्यते यथा दीपो विन्नानमपि तत्तथा ॥ संशयो निश्वयश्वायमिद्येतचानुभूतितः ॥ ५१५ ॥ यद्गह्यं तद्काहकान्तरग्रा्यं यथा दीपो ग्राह्यं ॒बेदमित्यनुमानान्तरमाह । संचेत्यत इति । न च मास्यत्वेन पुनरुकति्तीनमकाइयत्वस्यातरहेततवातपमकारयत्वमातरं तु मास्य- तेति मावः । तस्य संचेत्यमानत्वं, साधयति । संशय इति ॥ ५१९ ॥ चिग्वङ्यत्वे च बोधस्य साक्षादबधृते सति ॥ कि ग्राहज्ञानमस्यत्वं किवा प्राहकमम्यता ॥ ५१६ ॥ १४६८ सुरेश्वराचार्थृतं शहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ पतूर्थध्याये+ आहयत्वेऽपि तस्य कथं त्वदिषटम्राहकंपिद्धिरित्याशङ्कय बिमृदाति । चिदिति । परकृतं ज्ञानं बोधराब्दार्थः ॥ ९१६ ॥ तत्र संदिष्यमानेऽ्थ यथालोकं विनिधितिः ॥ रोके सिद्धा च दीपादेभिन्नग्राहकगम्यता ॥ ५१७ ॥ कथं तहिं नि्ैयस्तत्राऽऽह । तत्रेति । अस्तु रोकतुप्तारी निश्चयो रोकस्तु कथ- मित्याशङ्कयाऽऽह । रोक इति ॥ ९१७ ॥ ` ग्राहकग्रहणग्राह्मभावाभावविभागवित्‌ ॥ ग्रहणादेश यो भिन्नः स आत्मेल्वगम्यताम्‌ ॥ ५१८ ॥ विज्ञानस्यान्यचैतन्यग्राह्यत्वेऽपि कथमिष्टपिद्धिसतत्राऽऽह । ्राष्केति ॥ ५१८ ॥ ननु ज्ञानादिगम्यत्वे ज्ञाना्यन्तरसं श्रयात्‌ ॥ अनवस्थेति द्वारा नैथ दोषः कुतो यतः ॥ ५१९ ॥ अनवस्थाचतुष्टयमाशङ्कते । नन्विति । दूषयति । नेति । तत्र हेतु च्छति । कुत इति । यतो वक्ष्यते हेतुरतो न पेत्याह । यत हति ॥ ९१९ ॥ स्वतो हि प्राहकादीनां प्राहकत्वादिसिद्धितः ॥ ग्राहकाद्यन्तरापेक्षा नैव स्यादविशेषतः ॥ ५२० ॥ हेतु स्पष्टयति । स्वत इति । खस्मात्कूटस्थनोधात्प्रतीचो मात्रादीनां खरूपस्फरति मात्रादेरेव तत्िद्धिरारोकवदतिदायामावान्नानवस्था साक्षिणः स्वप्रकाङ्घस्य पाधका- न्तरानपक्षत्वादिवय्थः ॥ ९२० ॥ ` स्वमारिश्रेव चेन्न स्याहाहकादि ततोऽन्यतः ॥ न स्याद तिकयाभावाद्भाहदकादयन्तरादपि ॥ ५२१ ॥ कूटस्यतैतन्यवजशादेव मात्रादिसिद्धिनै मात्रा्न्तरादविशेषादित्युक्तं प्रकटयति । स्वमहिश्नेति । स्वस्य प्रतीचो महिमा तदामाप॒स्तेन वेद्भाहकादि न सिध्येन्न प्राह कायन्तरादपि समानत्वेनातिशयाभावादिय्ः ॥ ९२१ ॥ ननु ज्ञानस्य तद्धिनग्राहकग्रहणे सति ॥ करणान्तरव्यपेक्षायामनवस्था प्रसज्यते ॥ ५२२ ॥ ग्राहकम्रहणद्रारकमनवस्थाद्रयं परिटत्य करणद्वारिकामनवस्थामुद्धावयति । नन्विति । चक्षरािकरणकं ज्ञानमस्यज्ञेयं चेत्तस्य करणान्तरं वाच्यं तस्यापि ज्ञान- स्यान्यज्ञेयत्वेऽन्यत्करणं च वक्तव्यं ग्राह्यग्राहकाम्याम्थान्तरस्य करणस्याऽऽवश्यक- त्वान्न च चिदाभासस्तदनपेक्षस्तप्यास्वरूपत्वे तदपेक्तापोग्यादिल्यनवस्येलरथः ॥ ९२२ ॥ 4 9 क. "कृत्ति" । २. “ण व । ३ ब्राहमणम्‌ ] आनन्द्गिरिकृतशषास्रपकारिकार्यटीकार्संवरितम्‌। १४६९ नियमराभावतो नासावनवस्था प्रसज्यते ॥ ्राहमग्राहकसंबन्धे नियमो न हि वीक्ष्यते ॥ ५२३ ॥ परिहरति । नियमेति । नियमाभावे मानाभावं हेतुमाह । प्राद्चेति । नियमोऽति- रिक्तकरणस्येति शेषः ॥ ९२३ ॥ ॥। ग्राह्प्राहकसंमिन्नं दीपवत्करणान्तरम्‌ ॥ यथा सर्वत्र नैवं स्याद्धाध्ग्राहकसंगतौ ॥ ५२४ ॥ उक्तं वैधर्म्यदृष्टान्तेन स्पष्टयति । ग्राह्ग्राहकेति । घयाचकषुषश्च विरक्षणं दीपारूयं करणं घटचकुःसंबन्धे यथोपलक्ष्यते नैवं सर्वत्र प्राहयग्राहकयोः संबन्धे करणान्तरं नियन्तुं शक्यं पदाधवैचित्यादित्य्थैः । वतिः स्वरूपविषयः ॥ ९२४ ॥ ` घटस्य दनं तावत्मदीपादिएुरःसरम्‌ ॥ परदीपवीक्षणे नैव प्रदीपान्तरमागणम्‌ ॥ ५२५ ॥ कथं पदाथैवैचिव्यान्नियमभज्ञनमित्याशङ्कयाऽऽह । घटस्येति ॥ ५२५ ॥ तस्मात्ैवानवस्थेह कथविदपि शङ्यते ॥ करणद्रारिका नापि प्राहकदारिका तथा ॥ ९५२६ ॥ अनवस्थामावमुपसंहरति । तस्मादिति । इहेति बुच्यादेः साक्षिबे्त्वोक्तिः । कथं- चिदपीतयुक्तं व्यनक्ति । करणेति । कायद्वारिकामनवस्थां समुचेतुमपिशब्दः । फल- द्वारिकां तां समुचेतं तथेत्युक्तम्‌ ॥ ५२६ ॥ ग्राहकाद्यतिरेकेण तद्विरुद्धात्मवस्तुनः ॥ सद्धावं परागवोचाम प्रत्यक्षैकपमाणतः ।॥ ५२७ ॥ ्ञात्रादिचतुष्टयातिरिक्तस्तत्साक्षी मानामावात्नाखीत्याशङ्कयाऽऽह । ग्राहकादीति । प्रागिति संबन्धगन्थाुक्तिः । प्रत्यक्षं स्वानुमवः ॥ ९२७ ॥ ` प्रत्यक्षादनुमानाच्च तथा चैवाऽऽगमादपि ॥ ग्राहकाद्यतिरिक्तधित्सिद्धस्तत्साक््यतः परः ॥ ५२८ ॥ तत्र विवदमानं प्रत्याह । भत्यक्षादिति । विद्वदनुभवाद्राह्मणादावुक्तानुमानात्त्र तत्र व्याख्यायमानागमाच ज्ञात्रायतिरिक्तस्तत्पाक्षी परश्चित्स्वभावः सिद्धोऽतो न तसि- निवदितम्यमिल्य्थः ॥ ९२८ ॥ लोकायतविचारेऽपि परत्यक्षकपमाणतः ॥ स्वतोऽलुषदृशोऽस्तित्वं भाक्साक्ात्यतिपादितम्‌ ॥ ५२९ ॥ अुमानादावपि विप्रतिपन्नं प्रत्याह । लोकायतेति । प्रयक्स्येकस्ये्टमानस्य मान- ---- ---- ४. .-_--- --- -- ----~-~------------~-- † १ क. ग. “भिघ्रदी' । १४७५ सुरेशवराचार्यकृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये स्विच्यर्थं तद्थज्ञातत्वसाधकेो निवयानुमवोऽम्युपेय इति साधितं सरमतीभेदशामिल्यादा- ` विलय्थः । अनुमानादिविवादश्च निरस्तस्तत्रैवेति वक्तु द्वितीयोऽपिशब्दः ॥ ५२९ ॥ अन्तरेणापि मानानि प्रमावृत्वादिसाक्षितः ॥ कूटस्थदृष्टेरस्तित्वं प्रागपि प्रतिपादितम्‌ ॥ ५३० ॥ मानगम्यत्वे घटादिवन्न साक्षितेत्याश्ङ्कयाऽऽह । अन्तरेणेति । मानमन्तरेणापि कूरस्थदृषटेरसित्वं माघ्रादिप्ताक्षितया खतः सिद्धरित्यभ्याकृतविचारादावुक्तं वक्ष्यत चेत्यर्थः ॥ ९३० ॥ वाह्यार्थवादिनि ध्वस्ते तदरद्रि्ञानवा्यथ ॥ ननु नास्त्येव बाश्योऽ्थ इति भलवतिष्ठते ॥ ५३१ ॥ बाह्यार्थवोदिनिरामेनाऽऽत्मा बद्यतिरिक्तः साधितोऽधुना विन्ञानवादमवतारयति । खाति । सोत्रान्तिकादिप्रत्यवस्थानस्य निरस्यत्ववद्योगाचारस्य प्रत्यवस्थानस्यापि व्यं निरस्यत्वमिति चोतयितुं तद्वदित्युक्तम्‌ । शारौरकेऽपि बाष्यर्थवादे निरस्ते विन्नानवाद- निरातात्प्रलयवस्थानक्रमसिद्धिरितिकमप्रतिपत््य्थोऽथशब्दः ॥ ९३१ ॥ ननु नास्त्येव बाद्मोऽर्थो घरदीपादिलक्षणः ॥ विङ्गानन्यतिरेकेण तस्य मानासमीक्षणात्‌ ॥ ५३२ ॥ लवस्थानं प्रकटयति । नन्विति । तत्र हेतुः । तस्येति ॥ ९६२ ॥ यद्धि यद्यतिरेकेण वस्तु ने्ोपरभ्यते ॥ ताबदेवास्तु तदस्तु स्वम्रभूमिगवस्तुवत्‌ ॥ ५३१ ॥ व्यतिरेके मानामाववदग्यातिरेकेऽपि तदमावमाशङ्कयाऽऽह । यद्धीति । इहेति जाग्रयवहारोक्तिः । यद्यद्यतिरेकेणानुपरन्धं तत्ततस्तत्वतो न भिन्नं यथा खाप्रोऽ्थ ज्ञानातिरेकेणानुपरुन्धश्च बाह्योऽयं इयर्थः ॥ ९६३ ॥ स्वमविन्नाननिग्री्यं स्वभज्ानातिरेकतः ॥ नास्ति वस्तु यथा तद्रजाम्रद्वाह्नाथेवस्त्वपि ॥ ५३४ ॥ साध्यवैकल्यमारशङ्कयाऽऽह । स्वम्रेति । अनुमानं निगमयति । तद्रदिति । जाग्र उज्ञानातिरेकेणानुपरन्धत्वात्ततोऽन्यन्नास्तीति रोषः ॥ ९३४ ॥ जाग्रत्कुम्भादिकं वस्तु जाग्रज्ज्ञानातिरेकतः ॥ न सत्यं ्राह्यतः स्वम्ञानग्राह्मयटादिवत्‌ ॥ ५३५. ॥ ९ ग्रह्यत्वहेतुकमनुमानान्तरमाह । जाग्रदिति । यद्वाष्यं तन्न वस्तुतो | यथा स्वपरग्रह्यं आद्यं केदमित्यनुमानात्न जाग्रज्ज्ञानातिरिक्तं कुम्भादि वसत्वतीलैः ॥ ५३९ ॥ त = ना १क. ख. वदनि" । २ क. ख. तुल्यनि" । १ ब्राह्मणम्‌ ] आनन्दगिरिकृतशात्॑पकारिकार्यदीकफास॑वरितिम्‌ } १४७१ एवं च सति विङ्ञानग्यतिरेकेण कुम्भवत्‌ ॥ अपि प्रतीचोऽसखं स्याज्ज्योतिषः स्थाशुरूपिणः ॥ ५३६ ॥ धटाद्र्थो ज्ञानातिरिक्तो मा भूदात्मा त्वतिरिक्तो मविष्यतीत्याशङ्कथाऽऽह । एवं चेति । ज्ञानमात्रं सर्वमिति स्थिते सति षयदिवतक्षणिकन्ञानातिरेकेणाऽऽत्माऽपि स्थायी नास्तीत्यर्थः ॥ ९३६ ॥ बाहर्थऽपहूते येवं प्रदीपादेरसंभवात्‌ ॥ दृष्टान्तो भवतः कः स्यात्कामिताथपसिद्धये ॥ ५३७ ॥ ननु घी; स्वातिरिक्तमास्या मास्यत्वाहीपवदिव्युक्तानुमाने जाग्रति कथमात्माऽति- रिक्तोऽपहयते तत्राऽऽह । बा्येति । कामितार्थो बुच्यतिरिक्तः प्रयगात्मा तदृश्र्थ- मिति यावत्‌ ॥ ९३७ ॥ वस्त्वन्तराभ्युपगमाञ्क्नानतो ज्ञानवत्वया ॥ दृष्टान्तोऽस्त्येव नो भूयान्न चेन्न भवतोऽप्यसौ ॥ ५३८ ॥ सिद्धान्तयति । वस्त्वन्तरेति । यथा त्वया बाद्या्थीतिरिक्तं ज्ञानमिष्टं तथा जञानातिरेक्तस्य घटदीपादेरप्यम्युपगमादस्माकमतिरिक्तात्मप्ताधने दृष्टान्तः पुलमोऽ- स्येव ज्ञानादन्योऽथैस्त्वया नेष्यते चेञ्ज्ञानमा्रं सर्वं स्वप्नवदिति मवतोऽपि न पिष्यति दृष्टान्तामावादिल्यथः ॥ ५३८ ॥ धीमानाज्ञानमेवेदमभ्युपेलय ततोऽपरम्‌ ॥ जाग्रत्समादिकं वस्तु तन्मिथ्येति निषिध्यते ॥ ५३९ ॥ कये विनज्ञानवादिना वस््वन्तरमिषटं तत्राऽऽह । धीमानादिति ।, ततो ज्ञानाद- नयद्धाप्मानं जागरादिके वस्तु यथामानमुपेल्य षीरूपान्मानाज्ज्ञानमेवेदं वसिवति प्रसाध्य बहिभीसमानं मिथ्येति भवता बाह्यं वस्तु निषिध्यते । उक्तं हि- “तस्यां यद्रूपमामाति बाह्यमेकमिवान्यतः । व्यावृत्तमिव निस्तत्त्वं परीक्षानङ्ग मावतः! इति । न रि ज्ञानस्यैव तन्मात्रत्वं मिथ्यात्वं वौ साध्यते तिद्धपताध्यत्वाद्याधाच्च तयस्य मिथ्यात्वं तद्स््यतिरिक्तमिवर्थः ॥ ५३९ ॥ ` भावो वा यदि षाऽभावो श्ञानवन्माननिधितः ॥ नास्तीति ब्रुवतो लज्जा धाष्यदेव न जायते ॥ ५४० ॥ बाघार्थस्य मिथ्यात्वमस्वमतो न तदसितेल्ाशङ्कयाऽऽह । भावो वेति । ज्ञान- वज्ज्ानविषयतया तद्धासमानेो धटदीपादिभीवोऽमावो वाऽस्तु प प्रत्यक्षो नासीति हुव- भानो निजं प्रकटयति ज्ञानस्यापि नालितप्सङगात्‌ । यथाऽऽद- १६, "मेवचेदं। २१. च। १४७२ सुरेश्वराचार्यङृतं .शृहदारण्यकोपनिषद्धाष्यवात्िकम्‌ [ चतु्ौध्याये ““धर्मधरमिम्यवस्थानं भेदोऽमेदश्च यादश्ाः। अप्तमीक्षिततक्तवार्थो यथा रोके प्रतीयते, इति । तन्न बाह्याथीपलाप इत्यर्थः ॥ ५४० ॥ अपि ज्ञानातिरेकेण बाह्यो ऽर्थोऽभ्युपगम्यते ॥ दीपकुम्भादिको बुदधर््यवहारपसिद्धये ॥ ५४१ ॥ इतश्च न तदपटाप इत्याह । अपीति । उुद्धैरषीति संबन्धः ॥ ९४१ ॥ सर्वस्य ह्ञानमात्रत्वामनु नाभ्युपगम्यते ॥ मया हानातिरेकेण तन्मानासंभवादिह ॥ ५४२ ॥ अभ्युपगममाक्षिपति । सर्वस्येति । शेति मानमूमिरुक्ता । उक्तं हि- “ज्ञानादृन्यतिरिक्तं च कथमर्थान्तरं जेत्‌ । तस्माममिथ्याविकल्पोऽयमर्थष्वेकात्मताग्रहः' इति ॥ ९४२ ॥ वान घटो दीप इति शब्दार्थज्ञानभित्तये ॥ अवश्यमभ्युपेयोऽत्र भेदो मानप्रमेययोः ॥ ५४३ ॥ दूषयति । ज्ञानमिति । अत्रेति व्यवहारदशोकतिः । अन्यथा शब्दार्थमेदामावा म्मिथोन्यवहारसंकरप्रसक्तौ दहनादिषदोदाहरणे देहदाहादि स्यादिति भावः ॥९४३॥ प्रमाणं भवता वाच्यं भेदाभेदत्वसिद्धये ॥ नाऽऽवयोर्मिष्ममाणोक्तं यतः संगच्छते सुधीः ॥ ५४४ ॥ इतश्च भेदस्तयेरिति वक्तुं भूमिकामाह । प्रमाणमिति । ज्ञानाथयोरभेदं वदता तिद्धान्तिना तत्र मानं वाच्यं मवताऽपि तदमेदवादिना तत्र तयैवेत्यथेः । तत्र हेतुः । नाऽऽवयोरिति ॥ ९४४ ॥ मामेयसंगतिफलभिस्यभ्युपगमस्त्वया ॥ ` कार्यं एेक्ये यतोऽमीषां व्यवहारो न सिध्यति ॥ ५४५ ॥ अभेदे मानामावे मन्वानो भेदे तदाह । मामेयेति । मानमेययोस्तद्धिषयविषयित्व- ; कृतफलस्य मातुश्च मिथो भेदस्त्वयेष्टगयस्तेषामेक्ये सलयसंकीर्णन्यवहारासिद्धेरतस्तदतुप- : पततिस्तद्धेदे मानम्‌ । यथाऽऽह- “तत्तथैव समध्रित्य साध्यसाधनसंस्थितिः । परमाथीवताराय विद्रद्धिरवकल्प्यते” इति । , तदुपेयो भेदसतेषामिलयर्थः ॥ ९४९ '॥ उपादित्सन्ति मानानि श्नातार्थोपलन्धये ॥ अतोऽभ्युपेयोऽङ्गातोऽथं भमाणत्वमसिद्धये ॥ ५४६ ॥ _ १ ध, "दप्यतिरिक्तश्च क" । ३ ब्राह्मणम्‌ ) आनन्दगिरिङृतकाख्रपकाशिकारूयटीकासंवलितम्‌ । १४७३ तत्र हत्वन्रं वक्तुं ंमतमर्थमाह । उपादित्सन्तीति । तदेतदहुशो दक्ितमिति हिशब्दार्थः । संमतमुक्तवा विमतं हटादुपगमयति । अत इति । अज्ञतेऽये मानपवृ- तिरतःशब्दा्थः । अज्ञात इति च्छेदः ॥ ९४१ ॥ न च प्रमाणतः सिदधिरङ्गातत्वस्य श्रक्यते ॥ अन्योन्याश्रयतादोषः सद्येवं प्रसजेश्तः ॥ ५४७ ॥ तस्य मेयत्वमाशङ्कयाऽऽह । न चेति । अज्ञातत्वस्य मेयवे सति मानप्रवृच्यभम- ञातत्वमादौ ज्ञातथ्यं तज्ज्ञानं च मानादिति दुरु्तरमितरेतराश्रयत्वाि्ाह । अन्यो- न्येति ॥ ५४७ ॥ माणा न तत्सिद्धिस्तस्य मानविरोधतः ॥ मानैश्वेदविरोधः स्यात्कुतोऽदवातत्वनिदतिः ॥ ५४८ ॥ तप्यामेयत्वे हेत्वन्तरमाह । प्राणादिति । मानविरोधं व्यतिरेकद्वारा साधयति । मानैरिति ॥ ९४८ ॥ न स्वरूपेऽथवा स्वांशे मानमेयत्रसंभवः ॥ सवंदाऽतिश्चयाभावाद्वोधाचाग्यतिरेकतः ॥ ५४९ ॥ मानमेयभेदं सताधयता कूटस्योऽनुमवोऽज्ञातत्वादिप्ाधकोऽम्युपेय इत्युक्तं तत्र न मानमेयमेद एकस्मिनेव ज्ञाने तदंशे वा मानमेयत्वयोगादिति बाह्याथौपटापवादी मन्यते ते पराह । नेत्यादिना । आयग्रतिज्ञायां हेतुमाह । सर्वदेति । द्वितीयस्यां युक्ति- माह । बोधाचेति । अंशयोकज्ञानादमेदो भेदो वा नाऽऽचो मानमेयन्यवस्थापिद्धेम द्ितीयसतद्धेदापत्तरितयर्थः ॥ ५४९ ॥ प्रमाणं यदि विज्ञानं मेया नीलादिरूपता ॥ मिथस्तयोरपेक्षा का यत उक्तं प्रसिध्यति ॥ ५५० ॥ मानमेयन्यवस्थामादङ्कते । प्रमाणमिति । तहि तयोरन्योन्यममेदाकाङ्क्षामावाद- दाकाङ्क्षायाश्च सत्त्वाच्छदुक्तमेक्यं न सिध्यतीत्याह । मिथ इति ॥ ९५० ॥ आकारतद्रतोर्भेदो यदि नामाभ्युपेयते ॥ अस्तु कामं प्रमामेयसंगतिर्गभ्यते कुतः ॥ ५५१ ॥ ग्यवहाराक्स्थायां नीलाद्याकारस्याऽऽकारिन्चानस्य च भेदोपगतिमारङ्कते । आका- रेति । वयमपि तत्र तद्धेदमिच्छामेो बै परम्यावस्थायां तदा तयोरमावादतोऽस्तूपगति- रितनुनानाति । अस्त्विति । व्यावहारिक भेदे खीङृते कथमिषटात्मपिद्धिलत्राऽऽह। पमेति । नीकतद्धियोरमानमेयत्वसंगतिरसि न सा खवे्ा ज्ञानमात्रतवामावात्रापि : १ (4 १क.ग. रृष्कयते।२घ.नसप"। १८५ १४७४ सुरेश्वराचा्यदरतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ भतुर्थाध्याये~ स्वांशज्ञानसिद्धा तस्य स्वमा्रविषयत्वान्रापि ज्ञानान्त॑रात्सिद्धा ज्ञानस्यापि विद्रोषणत्वेन तद्धिषयत्वे स्वैंवेदनत्वहानात्सवचित्तचेत्यानामात्मैना संवेदनं स्वसवेदनमित्युपगमात्त- स्मात्तधककूटस्थबोधोपगतिरिति मावः ॥ ५९१ ॥ कार्याशाद्यमिसंबन्धान्मानमेयत्वसंगतिः ॥ अन्यैव तुं विभिन्नात्मा वस्तुनोर्मानमेययोः ।\ ५५२ ॥ नीलतद्धियोराकारांकारित्वं कार्थकारणत्वमंशांशित्वं वा मानमर्येत्वसंगतिर्नाम सा च ज्ञानाभिदेन सेत्स्यति कृतं तत्साधकेन साक्षिणेव्याशशङ्कयाऽऽह । कार्येति । मृद्धययो- सतन्तुपरयोर्दीपतदर्थयोश्च मानमेयत्वाद्ेलत्संगतेरथीन्तरत्वात्तत्साधकसाक्षिणा भाव्य- मित्यर्थः । किंच मानमेयत्वसगतेस्तदन्यतंमत्वेऽपि तत्साधकेन भाग्यं न हि ज्ञानामेदेन , तत्सिद्धिसतस्यासन्माभरत्वामावादित्याह । विभिन्नेति । संगतिरन्यैवेति संबन्धः।॥९९२॥ मानांशो यस्य मेयः स्यान्ेयांशो वा भवेत्पमा ॥ संबन्धामावतस्तस्य मानमयो न सिध्यतः ॥ ५५३ ॥ मानमेय्ंगतिमाधकं साक्षिणं साधयता ज्ञानातिरिक्तो ग्राहको ग्राह्य्े्युक्तम्‌ । इदानी मानमेयमेदे हेत्वन्तरमाह । मानेति । तयोरभेदे मानांश एव मेयो मेयांरा एव मानमित्यक्तं स्यात्तदा मानमेयत्वातिद्धिरेकतासंबन्धादंशांशिमेरेकयात्तस्माद्धेदस्तयोरि- ल्र्थः ॥ ९९३ ॥ मानमेयत्वयो रूपं यस्माजनेवेह गम्यते ॥ मानमेयत्वसंसिद्धिनौतस्त्रो पपद्यते ॥ ५५४ ॥ यस्य तदमेदस्तस्य कथं मेद एकत्र तद्धावामावानुपपत्तेरिल्याशङ्कयोक्तं स्पष्टयति । मानमेयत्वयोरिति । समीम्यां ज्ञानं गृह्यते ॥ ९९४ ॥ ` एकस्मिन्नपि चेन्मानमेयत्वादिपरकस्पना ॥ साध्यानां साधनेकत्वादसाध्यासाधनात्मता ॥ ५५५ ॥ , ज्ञाना्थभेदे हेत्वन्तरमाह । एकस्मिन्निति । आदिशब्देन कार्यकारणत्वांशांशित्व- कल्पना गृह्यते । साध्यप्ताधनयोरकये साध्यस्य साध्यत्वं साधनस्य च प्ताधनत्वं न सिष्य्यन्योन्यामेदादित्य्ः ॥ ९५९ ॥ फलानां साधनानां च भेदाभावे प्रसञ्यते ॥ शास्रोपदेशानथक्यं तत्कर्शापि मूढता ॥ ५५६ ॥ साध्यस्ाधनामेदे दोषान्तरमाह । फलानामिति । इदमस्य साधनमेतत्फलमिि भदोपदेश्तदभेदे नि्विषयस्तमाच योगिपरक्षं परक्र्यैतच्च सर्व मवति निदि १. “न्तसिद्धिर्ञान"। २ क. ख. स्वये । ३क. ख. "ससं" । ४ ख.घ. "पंस । ५ग. “मेयेन । ६९. शिलादिकˆ। ३ ब्राह्मणम्‌ ] आनन्दगिरिङृतशास्कारशिकार्यदीकासंवितम्‌। १४७९ सर्वभवकिरु्रमपाक्षात्कारित्वादिति प्रपत्तगीतमसदर्थोपदेशकती चानाप्तः स्यादतः सरवज्वचनार्थाविसंवादिनज्ञानं प्रमाणमिति प्रटापमात्रमि्यर्थः ॥ ९५६ ॥ विक्ानव्यतिरेकेण प्रतिवाद्यादिवस्तुनः ॥ त्वदभ्युपगतेर्भदः स्यात्ममाणपमेययोः ॥ ५५७ ॥ मानमेयभेदं प्रसाध्य बाह्यायापलापायोगे हेत्वन्तरमाह । विज्ञानेति ॥ ५१७ ॥ न ज्ञानमात्रमेषेदं भवताऽप्यभ्युपेयते ॥ पतिवा्यादिकं वस्तु तस्य दृष्यत्वकारणात्‌ ॥ ५५८ ॥ तस्य तदतिरेकेण मदुपगतिरतिद्धेल्याशङ्कयाऽऽह । नेति । भवताऽपीति स्वद्टा- म्ार्थोऽपिशब्दः ॥ ९९८ ॥ प्रतिवा्यादिवृष्यस्य न स्वांशांरित्वसंगतौ । निराकतुमभिपायः सुमूढस्यापि जायते ॥ ५५९ ॥ दृष्यत्वेऽपि ज्ञानाभिन्नत्वमाशङ्कयाऽऽह । प्रतिवाद्रादीति । स्वशब्देनाऽऽतो- च्यते । अदात्वं स्वकीयत्वम्‌ । अंशित्वं स्वरूपत्वम्‌ । सुपमूढस्यापीति केमुतिकन्यायचो- तनम्‌ ॥ ९९९ ॥ भिन्नग्राहकसेवेचं घटदीपादि सदधुवम्‌ ॥ जाग्रदरूमिष्वतस्तस्य जाग्रत्स्थमतिवादिवत्‌ ॥ ५६० ॥ खरूपत्वेन स्वीयत्वेन वा संबन्धे दृष्यत्वानुपपत्तिमुक्त्वा फल्तिमनुमानमाह । भिन्नेति । खातिरिक्तग्राह कम्राह्यत्वस्त्वेऽपि स्थायित्वं चेति प्रतिज्ञा द्रषटम्या ॥५६०॥ संतत्यन्तरबद्द्रा विद्गानान्तरवत्तथा ॥ इत्येवमादि सौलभ्यं दृष्टान्तानामिदेष्यते ॥ ५६१ ॥ किंच वेत्रसेतानेन भत्रसंतानो व्यवहारादनुमीयते सभैज्ञन्ञानेन चारवज्ज्ञानानि ज्ञायन्ते तत्र भेदस्य तेऽपि सिद्धेलदृ्न्तात्रीखदेलद्धियश्च मेदः शक्योऽनुमातुमि- व्याह । संततीति । इतिनाऽनन्तरोक्तदष्टान्तद्वयं परागरष्टम्‌ । एवमादिशब्देन पूर्वोक्त- परतिवायादिदृष्ान्तप्रकारोक्तिः । अतो दशन्तानां ज्ञानाथैमेदे पध्ये यथोक्तनीतया पोटम्यमिति योजना ॥ ९६१ ॥ विह्ञानव्यतिरेकेण नातो विज्ञानवादिना ॥ कूटस्यदृष्टिरातमैको निषेद्धं शक्यते परः ॥ ५६२ ॥ अनुमानफल्माह । विज्ञानेति । ज्ञाना्थभेदस्य प्रमाणिकत्वादस्मदिष्टात्मा बृद्य- तिरिक्तो निषेडुं शक्यो न मवतीलर्थः ॥ ९१२ ॥ ननु स्वम्े न वस्तरस्ति वि्ञानव्यतिरेकतः ॥ न जाग्रद्स्तुवत्तरःस्याञज्ञानमात्रस्वरूपतः ॥ ५६३ ॥।. १४७६ सुरेष्वराचार्यृतं शहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतुर्थाध्याये ज्ञानाथभेदोक्लया प्रल्गात्माऽपि ज्ञानातिरिक्त उक्तः संप्रति विमतं ज्ञानाभिन्न आद्यत्वात्खम्रमराह्यवदित्युक्तमनुवदति । नन्विति । द्टान्तास॑मतिमाशङ्कयाऽऽह । नेति । न हि स्थायिवादिनोऽपि जाग्रद्वस्तुवत्छम्मवस््व्ि तथाच तत्र तस्य ज्ञानमात्र. त्वत्तदृष्टन्तादन्यदपि नातिरेक्यस्ि ग्रह्यत्वादिलर्थः ॥ ५६३ ॥ विभागं रभते ब्ञानाञ्ज्ञानवरस्वमवस्तु चेत्‌ ॥ स्वमदिभ्नैव तिखद्धेः कथं नास्तीति भण्यते ॥ ५६४ ॥ स्वभवस्तु क्ञानाद्धेदेन द्यते न वेति विकल्प्याऽऽयमादाय दूषयति । विभाग- मिति । ज्ञेयाज्ज्ञानभेदवज्ज्ञानाञ्जेयभेदः स्मरे ददयते चेत्ख॑दष्ड्यैव स्वास्य ज्ञाना- तिरेकिण: तिद्धेखदपलापायोगादृषटन्तस्य साध्यविकल्तेतयथः ॥ ९६४ ॥ ` क्ञानस्यैवार्थरूपं तद्वोधवबेत्मकरप्यते ॥ परमा्थसतोऽसस्वं किंमानमिति मण्यताम्‌ ॥ ५६५ ॥ द्वितीयमनूद्य दंषयति । ज्ञानस्येति । साम्न वस्तु ज्ञानाद्धेदेन न दृश्यते किंतु तन्मा्नमेवेत्यत्र न तदपटापस्तस्य ज्ञानाभिन्नत्वाज्ज्ञानवदतो जागरद्वस्तुनोऽपि खरूपाप- द्रो नासीलर्थः ॥ ९६९ ॥ | विज्ञानव्यतिरेकेण नीखादिविषयो यदि ॥ भावो वा स्यादभावो वा सोऽस्त्येवेति विनिश्चितिः।॥ ५६६ ॥ न खप्रनाग्रदरस्तुनोः स्वरूपमेवापरुपामस्तयोस्तु ज्ञानातिरेकं तस्मादप्तदुपालम्मोऽ- यमिल्याशङ्कयाऽऽह । विज्ञानेति | अवस्थाद्वयेऽपि यथाप्रतीति बाह्यार्थो ग्राह्योऽन्यथा प्रथाप्रकोपादिव्य्थः ॥ ९६६ ॥ स्वभ्रादौ भवतैवायं जाग्रददमुभूयते ॥ घटादिन्नानविषयः स कथं नेष्यते त्वया ॥ ५६५ ॥ जागरे ज्ञानाभमेदेऽपि न स्वम तद्धेदसतद्ाहकचक्षरायभावादित्याशङ्कयाऽऽह । स्वभ्रादाविति । आदिपदेन स्मरतिसमाधानाच्ुक्तिः । तत्र च्षुरा्यमावेऽपि मनोऽसि तञ्च समनन्तरप्रल्ययोऽन्यद्रेति चिन्तान्तरमिति भावः ॥ ५६७ ॥ ` यद्रस्त्वनुभवपाप्तं तचेननास्तीति भण्यते ॥ ज्ञानेऽपि स्यादनाश्वासस्तस्यानुभवसिद्धितः ॥ ५६८ ॥ द्योरवस्थयोरनुभवाद्वाद्ाथसन््वमुक्त्वा विपक्षे दोषमाह । यद्रस्त्विति ॥ ५६८॥ ब्रानादतिशयो यदरत्रास्तीतीह तथैव सन्‌ ॥ घटोऽन्यो श्नुते; सन्नास्तीति कययुस्यते ॥ ५९९॥ __ १ ज्ञ, (त्वाद्‌ । ३ घ. निरस्यति । ३ ग. “मते स॒ नास्ती" । ३ ब्राहमणम्‌ ) आनन्दगिरिकृतशाल्परकारिकाख्यरीकासंवलितम्‌ । १४७७ ज्ञानाथमेदे . युक्त्यन्तरमाह । ज्ञानादिति । यथा व्यवहारदशायां ज्ञानादन्यो नास्वरथस्तथेवा्त्यर्थोऽनुमूयमानत्वादतोऽस्लर्थोऽन्यो नासीति दुषैचैनमिलर्थः । अतिदायशब्दोऽन्यविषयः ॥ ९६९ ॥ तदन्यकालासंदृषरिति चेदसदुच्यते ॥ ्णान्तरे क्षणा््ेरसचं वः प्रसज्यते ॥ ५७० ॥ अस्यथेस्य घटदज्ञानकाट एवोपरम्भात्काखन्तरे चानुपलम्भादन्यत्वापिद्धिरिति शङ्ते । तदन्येति । अतिप्रसङ्गेन दूषयति । क्षणान्तर इति । अतिरिक्तास्त्य्था- स्वं काटान्तरे खकाटे वा नाऽऽचयोऽभ्युपगमान्नेतरः खक्षणे स्वेन दष्टस्य कार- नरेऽनुपलम्मात्खक्षणेऽप्यपरच्वे तेऽपि क्षणशब्दितेकज्ञानस्य ज्ञानान्तरक्षणेऽद्ेः खक्ष- गेऽप्यसत््वापत्तेः ्व्ून्यता स्यादिलैः ॥ ९७० ॥ ` देमन्तेऽतुपलब्धत्वाद्ीष्पधर्मापनिहमुतिः ॥ प्रतिङ्नातुम्चक्या स्यात्तथा भुन्यत्वमापतेत्‌ ॥ ५७१ ॥ खकारे स्ततोऽन्यदाऽनुपलम्भात्तत्नाप्यसत्वमिति प्रतिज्ञा न निर्पहतीत्यत्र हेत्वन्त- रमाह । हेमन्त इति । ग्रीष्मे सच्वेन दृ्टानामोष्ण्यादीनां हेमन्तेऽदष्टर्ष्मेऽप्यपहनु- तिस्ते स्यात््ा च प्रतिज्ञातुमशक्या ष्टिविरोधात्तथा सति खकाठे सवस्य यथाप्रतीति र्त्मेेतय्ैः । अरन्यत्वमिति च्छेदः । अथवा दृष्टिमनादल्याप्तचचप्रतिज्ञायां सर्शू- न्यता स्यादिति विपक्षे दोपमाह । तथेति ॥ ९७१ ॥ देश्षकाखादिगावस्थाभेदेनैवासिलं यतः ॥ वस्तु सिद्धं जगत्यस्मिस्तदपदनूयते कथम्‌ ॥ ५७२ ॥ इतश्च बाह्याथीशुन्यतेप्याह । देशेति । विपक्षे विभागधीविद्ध्येतेयथैः ॥ ९७२ ॥ विज्ञानव्यतिरेकेण घटो नास्तीति जल्पतः ॥ नास्टयर्थोऽपि कथं जीवेदस्त्यर्थविरहादिह ॥ ५७२ ॥ बाष्याथीपलापिनो व्याधातापततेश्च तदपलापाधिद्धिरित्याह । विज्ञानेति । भावाभाव- भ्यवहारभूमिरिहेत्युक्ता ॥ ५७३ ॥ अस्त्यथवरस्वमात्रेण नाभावोऽस्ति विना सता ॥ यथाऽस्ति तव विङ्ञानमेवं कुम्भाचपीष्यताम्‌ ॥ ५७४ ॥ कुतो व्याहतियैथाऽस्र्थो नास््यथीनपेकषसे सिध्यति तथा सतोऽप्यस्वथीनपेतषः पेसयतीत्याशङ्कयाऽऽह । अस्त्यथवदिति । म्याधातफटमाह । यथेति । अस्यथीन- वीकारे निष्प्रतियोगिको नास्तयर्थो न ॒सिथ्येत्तङ्गीकारे सर्वबाह्यर्थापलापातिद्धिस- भ्ानवज्जञेयस्यापि स्तवमित्यैः ॥ ९७४ ॥ १, ध, श्वमि'। २क. ख, दर्भो ज्ञान" । १४७८ सृरेश्वराचार्यकृतं इहदारण्यकोपनिषद्धाष्यवािकम्‌ [ चतुर्थाध्याये अस्त्यथव्यतिरेके हि न किंचिदपि सिध्यति ॥ ५७५ ॥ अस्त्यथव्यतिरेकेण बिज्गानादि यदीष्यते ॥ अब्राह्यणादिवत्तःस्याद सदेवति निधितिः ॥ ५७६ ॥ अस्त्यर्थं नास्तयर्थ वा नेच्छामो विज्ञानमेव तु खरसमङ्करमविरलोदयमाद्वियामहे तन्न किंचिदनुपपन्नमिवयाराङ्कयाऽऽह । अस्त्यर्थति । कथं तदभावे सर्वासिद्धिज्तीनवत्षणि- कदेरस्त्यर्थादन्यतवेन सिद्धेरित्याशङ्कयाऽऽह । अस्त्य्थग्यतिरेकेणति। न रि बाहम- णदिरन्यस्य ब्राह्मणादिमावस्तथा सतोऽन्यस्य न सत्तेत्य्थः ॥ ९७९ ॥ ९७६ ॥ परतिक्षणविनाश्ीनि द्रव्याणीलयवगम्यताम्‌ ॥ तेषामन्ते विनारशित्वात्पदीपादिंविनौरिवत्‌ ॥ ५७७ ॥ बाह्योऽर्थो विज्ञानवदास्येयः सर च स्थायी्युक्तम्‌ । इदानी क्षणमङ्गवादी तदीय- स्थायिताममप्यमाणश्चोदयति । प्रतिक्षणेति । द्रव्याणि ज्ञानज्ञेयवस्तूनि यदन्ते विनाशि तत्प्रतिक्षणविनाशि यथा दीपोऽन्ते विनाशि च सर्मिलयनुमाना्थः । दृष्टान्तस्य सराध्य- साधनवत्वद्योतनाथं तत्र विन।रिपदम्‌ ॥ ९७७ ॥ वैधर्म्येण च दृष्टान्तः परतिङ्गाताथसिद्धये ॥ अतिसंख्यानिरोधोऽत्र सर्वे सुस्थं भवेत्ततः ॥ ५७८ ॥ दीपादौ स्वरसभङ्कुरत्वरक्षणक्षणिकलत्वस्यासप्रतिपत्तेः सराधम्बदृष्टान्तायोगमाश- ङयाऽऽह । वैधर्म्येणेति। यो नः प्रतिक्षणविनाश्ची स नान्ते विनाशी यथा प्रतिप्तस्यानि- रोधो न चान्ते न विनाशी घयादिरिलर्थः । अत्र घदौ प्रतिज्ञातार्थस्य प्रतिक्षणविना- रित्वस्य सिद्धये वेधम्यदृष्टान्तः प्रतिसंस्यानिरोधः स॒ च बुद्धिपूवैको भावनाशोऽतः सर्वं क्षणिकमिलस्मन्मतं सुस्थमिति योजना ॥ ५७८ ॥ अनुमानभयोगेऽस्मिन्मतिङ्गः सुदर्भः ॥ आहत्तिवीप्सासद्धावातक्षाणिकोक्तेः प्रमाणतः ॥. ५७९ ॥ निराकरोति । अनुमानेति । विमतं प्रतिक्षणविनारीतिप्रतिज्ञाताथीसि द्धो देतुमाई। आद्त्तीति । प्रतिरान्दात्प्तीतयोरावृत्तिवीप्सयोस्त्वन्मते मानेनामद्धावात्सर्वस्य क्षणि- कत्वोक्तेरिलर्थः ॥ ९७९ ॥ अनेकव्यापृतिमती ह्याहत्तिर्जगती्ष्यते ॥ एकस्मिन्देवदत्तादौ सा च बौद्धस्य नेष्यते ॥ ५८० ॥ कथं क्षणिकेषु तयोरनुपपत्तिरेल्याशङ्कचाऽवृत्त्यपंमवार्भं॑तत्खहूषमाह । अने केति। एकजातीयेककतकानेकव्यापारस्था तावदावृत्तर्छके प्रसिद्धा ययेकष्मिमत्रादः =-= १ख. ध. "णिकरलादे । २ ख "नारव । ध. "नादापः। ४ ख. 'ताताथः। ३ ब्रह्मणम्‌ ] आनन्दगिरिकृतशास्मकारिकाख्यरीकासंबरितम्‌ । १४७९ वेकजातीयानेकृमोजनम्यापारगता प्रतिक्षणं मुङ्क इत्यावृततर्गम्यत इयर्थः । नैवं बोद्ध- राद्धान्ते नाशक्रियाया अआदृ्तिरेष्टुं शक्थेकस्यानेकनाराक्रियावतेऽनुपगमारित्याह । सा चेति॥ १८० ॥ ` निर्व्यापारः सर्वभावाः क्षणिकाश्रेति निथितेः ॥ गतः प्रत्यागतशेति साऽऽत्तिः स्यात्सुदुरछभा ॥ ५८१ ॥ तहुपपादयति । निर्व्यापारा इति। यथाऽऽह-- क्षणिकाः सर्वसंस्कारा अस्थिराणां रुतः क्रिया इति ॥ ५८१ ॥ नानार्थवाचिनां रोक आश्रयाभ्रयिणामिह ॥ व्याप्तिः क्रियागुणाभ्यां या सा वीप्सेत्यभिधीयते ॥ ५८२ ॥ युगपत्साऽपि बौद्धस्य न कथचन युज्यते ॥ कतक्रियादिसादृश्यांत्साऽन्यत्वेऽपीति चैन्मतम्‌ ॥ ५८३ ॥ परमते क्रियाधर्मस्याऽवृत्तेरयोगमुक्त्वा वीप्सायाः शब्दधमेस्यायोगं वक्तं तत्खरू- पमाह । नानेति । नानामूतान्धरमधर्मिणोऽरयान्वक्तुं शीलवतां शब्दानां वाच्या ये ृक््रामतदैशादयोऽ्यास्ेपामाश्रयाश्रयित्वेन स्थितानां क्रियया गुणेन वा ग्यातिरत्र वीप्पा प्रसिद्धा यथा पजन्यो वृक्षं वृक्षं परिपिञ्चतीति सर्ववृक्षाणां तत्तेशस्य च सेचन- क्रियया युगपद्यापतिर्या च रामो ममो रमणीय इति सरवैग्रामाणां तदेशस्य च युग- पद्रमणीयत्वगुणेन व्याततिरेवमन्यत्रापि वीप्सा द्रष्टव्येत्य्थैः । अस्त्वेवं प्रस्तुते किमिति चेत्त्राऽऽह । साऽपीति । उक्तरूपा वीप्सा परमते न सिध्यति नाशक्रिययाऽनेक- द्रव्याणां युगपद्याप्यनुपगमात्तयोगपद्ादृषटर्मैषमिम्यवस्यानमित्यादिना च धर्मधर्मित्व- स्यानिष्टरिलयः । क्षणभङ्गपतेऽपि कतृक्रियागुणगुणिसादृश्यादावृर्तवीप्सयोः तिद्धि- रिति शते । कत्रिति ॥ ९८२ ॥ ९८३॥ भूयोऽपि भुञ्जते गेहे ब्राह्मणा इति दशनात्‌ ॥ एतचानुपपन्नं स्यादपचारपरिग्रदात्‌ ॥ ५८४ ॥ यथा भोक्तुमेदेऽपि मूयो भूयो मुञ्जते ब्राह्मणा इति प्रयोगो न हि तत्र परवकाे भुकतवोत्थिता एवोत्तरकाङे भोक्तारस्तथा पदार्थानां प्रतिक्षणं मदेऽपि वीप्सदिरुपपत्ति- राह । भूयोऽपीति। दृटा्ते त्यै पचारिकत्वानभेवमित्याह । एतचेति ॥ ९८४ ॥ ` मुख्थस्यासभवे यस्मादुपनारो न युज्यते ॥ अभ्युपेताथहानं च तदभ्युपगमे सति ॥ ५८५ ॥ दाष्टीन्तिकेऽपि वीप्सदिरौपचारिकत्वादृ्ाम्तानुगुणतेतयाशङ्कयाऽऽह । ुख्यस्येति। ~~ ~~ £ ~ १ ग. “देयादन्य" । \ ग. ख्यस्य सं' । १४८० सुरैश्वराचार्यछतं इृषटदारण्यकोपनिषद्धाष्यवासिकम्‌ [ चतुीध्याये- यथोपचारिताभ्िमीणवको मुख्याभिग्यतिरेकेण न घटते तथा वीप्सादेरुपचारो मुख्यवी- प्पा्यभावे यस्मान्न युक्तस्तस्मान्मुख्यं तदेष्टव्यमिवयर्थः । ईष्यतां तरि मुख्यं तदिति चेत्तत्राऽऽह । अभ्युपेतेति ॥ ९८५९ ॥ क्षणिकाः सर्वसंस्कारा इत्याच्भ्युपगम्यते ॥ क्षणिकाः सवंसंस्कारा इत्यादिवचनैरियम्‌ ॥ वीप्सा व्याहन्यतेऽत क्षणिकोक्तिने युज्यते ॥ ५८६ ॥ अम्युपेतम्प ददीयति । क्षणिका इति । आदिपदेनाप्थिराणां कुतः करिया, मूति- यषां क्रिया मैव कारकं तैव चोच्यत हत्येत्हयते । भन्यञ्च स्कन्धपश्चकात्मकं संस्कृतं क्षणिकं सर्व समेत्य संमुय हेतुप्रयथेः कृतं संस्कृतं सकटमेव वस्तुजातं क्षणिक- मुत्पत्तिक्षण एव केवले सत्त्वादिति गृहीतम्‌ । उक्तस्याभ्युपगमस्यात्यागे वीप्सदिर्ुस्य- त्वायोगादुपचारोऽपि न सिध्यतीति मत्वाऽऽह । क्षणिका इति । संस्कारा वाप्तनापर्‌- प्याया ज्ञानात्मानो भावा इति यावत्‌ । आदिपदमुक्तारथम्‌ । “यावद्यावच्च भावोऽयं प्रत्यक्षेण प्रतीयते । तावत्स वर्तमानस्यो नान्यकाटविशेषणः ॥ एकक्षणश्च कारोऽयं वर्तमानो व्यवस्थितः । तस्मात््रलक्षं तत्सर्व क्षणिकत्वं मतं ममः, ॥ इत्येवंविधा परोक्तिर्बहुवचनार्थः । वीप्तेतयावृत्तरुपलक्षणम्‌ । तयोर्मु्ययोरुपचरिति- योवा क्षणिकेष्वपषभवे प्रतिन्ञाताथदौरम्यमुपसंहरति । अत्रेति । क्षणिकोक्तिखत्पा- धिका प्रतिक्षणविनाश्ीनि द्रग्याणीति प्रतिन्तेति यावत्‌ ॥ ९८६ ॥ अथापि क्षणिकानीति मत्वर्थोऽत्र विवक्ष्यते ॥ सिद्धसाध्यत्वमेवं स्यादि्ैव क्षणसंगतिः ॥ ५८७ ॥ उक्तरीत्याऽऽवृत्तिवीप्सयोरसंमवेऽपि विमतानि क्षाणिकानीति प्रतिज्ञायां न दूषण- मिलया । अथापीति । किं क्षणिकत्वं क्षणप्तबन्धित्वं किंवा क्षणे तिरोमावो यद्रा नाशित्वमथवा स्वोत्पत्त्यन्यवहितोत्तरक्षणवतधवंसप्रतियोगित्वं तत्राऽऽमनृदय दूषयति । मत्वर्थोऽतेति ॥ ५८७ ॥ स्थिरस्य वस्तुनोऽवर्यं निमेषक्षणलक्षणेः ॥ काटभागेभेतरेचोग इति नः सिद्धसाध्यता ॥ ५८८ ॥ सिद्धसाध्यत्वं साधयति । स्थिरस्येति ॥ ९८८ ॥ क्षणिकाथसितरोभाव इति चेदभिधीयते ॥ अभ्युेतर्थहानिः स्यात्तथाऽपीषटं न सिध्यति ॥ ५८९ ॥__ १ घ. शयक्षतः स्वक्ष । २ क तथाऽ्पि। ३क. “ह । तथा" । -ई ब्राहमणम्‌ ] आनन्द गिरिकृतकशास्पकारिकाख्यदीकासंबरितम्‌। १४८१ द्वितीयमनुद्रवति । क्षणिकेति । तत्र सत्ताक्षणे क्षणान्तरे वा तिरोभावो नाऽऽच- सत्र ज्ञानात्मनां भावानां प्रकाशोपगतिविरोधाज्जगदान्ध्यप्रसङ्गा्चेल्याह । अभ्युपे- तेति । न द्वितीय इत्याह । तथाऽपीति । क्षणान्तरतिरोहितभवेऽपीत्यथः ॥ ९८९॥ ` व्यक्तर्मनिवृत्तिया कारणात्मतयेष्यते ॥ स्थिरस्य धर्मिणः सेह तिरोभावगिरोच्यते ॥ ५९० ॥ इष्टापिदधि स्पष्टयितुं तिरोमावं व्याकरोति । व्यक्तेति । धर्मशब्देन कार्यं रक्ष्ये । यथोक्ते तिरोमावे साध्ये खपिकषितक्षणिकताक्षतिरिति मावः ॥ ५९० ॥ यद्ुत्पन्नानि नश्यन्ति स्यात्तदा सिद्धसाध्यता ॥ यस्मादादिमतां नाशः सर्वरेबाभ्युपेयते ॥ ५९१ ॥ तृतीये किमुत्पन्नस्य नारित्वं किंवाऽनुत्पच्नस्याथवोत्पद्यमानस्येति विकर्प्याऽऽय- मादत्ते । यदीति । तत्रापि किमुत्पन्नस्य यदाकदाचिन्नाशाः किंवोत्पत्तक्षणे द्वितीय- क्षणे वाऽन्त्यक्षणे षा प्रथमे दोषमाह । स्यादिति ॥ ९९१ ॥ यतो जनिमताऽवश्यं विनंष्टव्यं तदन्ततः ॥ तथाऽभ्युपगतार्थस्य हानिः स्याद्रो न संशयः ॥ ५९२ ॥ आदिमतां सर्वैरेव नाशाश्रयणे युक्तिमाह । यत इति। तदन्ततो भावस्याऽऽदिमतोऽ- न्तोऽवप्ताननियमादिवयर्भः । ईशे क्षणिकत्वे साध्ये त्वयाऽपि तत्लीकरि मत्पक्षपि- दविरियाशङ्कयाऽऽह । तथेति । अम्ुपगतार्थस्य क्षणभङ्करत्वस्येलय्थः ॥ ५९२ ॥ अथोत्पत्तिक्षणे नाशो भवताऽभ्युपगम्यते ॥ स्गनाशौ तदैकस्मिन्कारे भरसजतो धुवम्‌ ॥ ५९३ ॥ कल्पान्तरमाह । अथेति । अतिप्रसङ्गेन दूषयति । सर्गेति ॥ ९९६ ॥ ततश्च कायौनुत्पत्तिथदि वा सर्वदाऽस्तिता ॥ तद्िरोधाविरोधाभ्यां धरुवं परामोयनीप्सितम्‌ ॥ ५९४ ॥ प्रसङ्गस्य दोषपर्यवसतायितामाह । ततशने्ति । भावाभावयोस्ते विरोधोऽविरोषो वाऽऽये न कंदाचित्तदुत्प्तस्तस्य वा स्यायिता युगपदुपगतयोमावामावयोर्विरोषे सल- भवा्ावस्य ततो वेतरस्यानुपपततर्ितीयेऽप्यथमेव दोषस्तयोरविरुद्धयोः सेह संमवादि- दर्थः ॥ ९९४ ॥ विरुद्धयोश क्रिययोरिष्टत्वादेककतरि ॥ एककारे विरुद्धत्वात्सर्वलोको विरुध्यते ॥ ५९५ ॥ ` विरोधे दोषान्तरमाह । विरुद्धयोरिति । एकस्मिन्वस्ुनयेकैवोतपत्तिनाशयोरविरु- न म्यवस्थितो न सिष्येत्कचिदपि विरुद्धशब्दाथाभावादि- त्यथः ॥ ९९९ ॥ १ ध. सदा । १८६ १४८२ सुरेश्वराचारयकृतं बृहदारध्यकोपनिषदाष्यवातिकम्‌ [ चतुथीध्याये- अथान्नातानि नर्यन्ति जायमानानि षेति चत्‌ ॥ तथाऽप्यसन्पतिङ्ञा्थो न शभावस्य नाशितां ॥ ५९६ ॥ उत्पन्ननारौ यदाकदाचिद्वा जन्मक्षणे वेति द्वैयं निरस्य द्वितीयतृतीयावनुवदति । अथेति । तघ्राजोतस्य नां दूषयति । तथाऽपीति । अजातानि नयन्तीति प्रतिज्ञा- तार्थो न युक्तोऽजातस्यासत््वादसतश्च संतानस्येवानाशादिव्यर्थः ॥ ५९९ ॥ काऽतिज्ञीतिरजातस्य विनाश्ागमने सति ॥ मतिङ्ञापदयोश्वात्र विरोधः स्यात्परस्परम्‌ ॥ ५९७ ॥ तेस्यानाञे हेत्वन्तरमाह । केति । नादो नामाथीसत्तवहेतुविकारोऽजातस्तु तेऽप्ने- धातोऽनाशादनतिदयान्न स तस्येलर्थः । जायमाननाशस्तु अन्मक्षणे तननिरापतेनैव निरस्तो मेदामावादिति मत्वा दोषान्तरमाह । प्रतिद्ेति । चकारो वक्ष्यमाणविरोधप्त- मुचयार्थः ॥ ९९७ ॥ नहयत्युत्पद्यमानोऽषे इत्येतन्पुग्धभाषितम्‌ ॥ स्वैलोकवि रुद्ध रवान्मानेश्वापि विरुध्यते । ५९८ ॥ विरोधं प्रकटयति । नश्यतीति । उत्प्यमान॑त्वं हि सैत्तया संबध्यमानत्वं नरयमा- नत्वं च तद्राहित्यमिति प्रतिन्ञापदयोः स्पष्टो विरोध इ्यर्थः। विरोषान्तरमाह । सर्वेति। छोकविरुद्धमपि ब्रह्माद्वितीयत्वादि त्वयेप्यते तथैतन्मयाऽपीति येत्तत्राऽऽह । मानै- शेति ॥ ९९८ ॥ अथोट्पन्नस्य नाशोऽयं द्वितीये स्यात्षणे यदि ॥ त्यभिङ्ामृते नायं परतिङ्गा्थः मसिध्यति ॥ ५९९ ॥ उत्पन्ननारित्वपकषे तृतीयमादत्ते । अथेति । तत्र दोषे वक्तु भूमिकां करोति । प्र्यभिह्नामिति ॥ ५९९ ॥ य एव जायते कता स एवायं विनश्यति ॥ क्षणद्रये यथा स्थायी तद्दस्तु क्षणान्तरे ॥ ६०० ॥ तत्खरूपमाह । य एवेति । उक्तप्रत्यभिज्ञायीः क्षणद्वयवर्तित्वे का दानिस्- श्राऽऽह । क्षणेति । स्थायी जन्मनाशकर्तेति शेषः ॥ १०० ॥ मतयुत्पद्ते नासो नापि साक्षादिनश्यति ॥ आदिमध्यान्तहतूत्थविकल्परदितीऽपि वा ॥ ६०१ ॥ उत्यत्तिनाशक्षणद्भयसंबन्धासि द्धम क्षणान्तरसत््वापत्तिरिति शङ्कते । परतमिति । आयन्तमध्यततप्युक्तसर्वीविकल्पहीनश्च बोधो निविकल्पकः सैविकेटपविकलतया तया" पिगतेरि्याह । आदीति । उक्तं हि-- क य 1 व न, 0 ग्न १क.ख.ध. श्मानंदहि। २ध. सत्तायां । ३. तथेदमषी'। ६ ब्राह्मणम्‌ 1 आनन्दगिरिकृतशाद्पका्िकाख्यटीकासैवरितम्‌। १४८३ संदज्यन्ते न भिद्यन्ते खतोऽथीः पारमा्िकाः । रूपमेकमनेकं च तेषु बुद्धेरुपषटव इति ॥ वाशब्दो यथोक्ताधस्य पूर्वकता हेतुत्वचोतनार्थः ॥ १०१ ॥ हेतुमतिद्वयोः स्पष्टो विरोधः स्यात्तथा सति ॥ ६०२॥ मतमन्ते बिनाशशेत्कोऽयमन्तस्त्वयोच्यते ॥ क्षणस्यान्तर्ब्विति न तथाऽप्युपपदयते ॥ ६०३ ॥ तह पूर्वक्तानुमानानुत्थानमिति द्षयति । हेत्विति । सवैविकल्पशून्ये बोधे सलन्ते विनाित्वादिति हेतोः क्षणिकत्वप्रतिज्ञायाश्च त्वदुक्ल्या विरोधादनुमानानुदयस्तस्य सपविकल्पराहित्ये चास्मन्मतानुमतिरिलय्थः । चतुमुत्यापयति । मतमिति । आदिम तामन्ते नाशित्वस्य सिद्धतया सिद्धसाध्यता साध्याविशिष्टता चेति मन्वानो दोषान्तरं वक्तुमन्तं विकल्पयति । कोऽयमिति । पक्षद्वयेऽप्यनुपपत्ति प्रतिजानीते । नेति. ॥ ६०२ ॥ ६०३ ॥ क्षणान्तभेद्रमेजादयः क्षणिकत्वं विहन्यते ॥ कषणान्तरेऽपि नाशोऽयं पूर्वाभावान्न युञ्यते ॥ ६०४ ॥ कथमनुपपततिरित्यपेक्षायामन्तशब्दस्य क्षणमध्यवाचित्वे तामाह । क्षणेति । एक- किर क्षणे क्षणिकस्य स्थितिरिष्टा पा च क्षणमध्ये नारो न सिध्यतीत्यर्थः द्वितीये प्रयाह । क्षणान्तर इति । क्षणस्य बहिन क्षणान्तरं तत्र नारो न क्षणस्य युक्त पूर्॑षणवर्तिनो ज्ञानस्योत्तर्षणपंनन्धानुपगमात्सक्षमेव वस्तुजातं क्षाणिकमुत्पतिक्षण एव केवले सत्त्वादिति स्पितेरित्य्थः ॥ ६०४ ॥ उचरक्षमविष्वस्तौ न हि पूर्वो नियुश्यते ॥ तस्योचरनासद्धाबाद्भौय्यं च स्यात्तथा सति ॥ ६०९ ॥ हुं प्धयति । उत्तरेति । तत्षणवतिष्वसक्रियायां पूर्वो मावो न करत्वेन नियु- ज्यते पूै्यो्तरकषणे सत्त्वाभावादसतश्च कर्तृत्वायोगात्‌ । यथाऽऽह-- “असतो भासनायोगादुत्पादस्थ च हानितः । कार्थकारणयोरित्यं वस्तुत्वं केन वार्यते, इति + तस्माद्ेृतिद्धिरिलर्थः । पर्व्योत्तरक्षणप्ये दोषमाह । धौव्यं चेति॥ ६०९ ॥ आदिमध्यान्तभागत्वे निरंत्वं च दुष॑टम्‌ ॥ क्षणस्य संततौ चापि सिद्धसाध्यतेगुच्यते ॥ ६०६ ॥ कचान्ते नार्ेदन्तस्याऽऽदिमध्यपिकषत्वादशत्रयवचे ज्ञानस्य क्षणिकतवक्षतिने च ---- ------~ १ घ. "्याधेहेः । २क. नन्पर्व क्ष \ १४८४ सुरेश्वराचार्यकृतं इृहदारण्यकोपनिषद्धाप्यवातिकम्‌ ( चतुर्थाध्याये निरंश्तेयाह । आदीति । क्षणस्य ज्ञानस्येति यावत्‌ । तत्प्रवाहे पर॑मादिमध्यान्तमागो न सैविकल्पदीने तस्मिनित्याशङ्कामनूद्य ज्ञानादन्यत्र विकर्पानां सत्वेऽपि ज्ञाने तद- मावाञज्ञानमनाचनन्तमिव्यस्मन्मतस्थितिरिति दूषयति । संततो चेति । यदि विकर्पाः संततिमनुपतन्तो न ज्ञानमनुपतन्ति तदा विज्ञानं समैविकल्पविकमिति सिद्धमेव त्वया साध्यते ज्ञानादन्यत्र विकल्पानामस्माभिरपि कथ्यमानत्वारिति योजना ॥ ६०६ ॥ असतश्च समुत्पत्तावन्ते च क्षय्स॑गतेः ॥ दविविनाश्रसक्तिः स्यारक्षणिकत्वं च दीयते ॥ ६०७ ॥ चतुर्थेऽपि किमुत्पत्तिः सतोऽषतो वा नाऽऽद्य उप्पत्ति सत्तासंबन्धो न च सत- स्त्संबन्धैः कारणाधीनात्मलाभश्ेत्सोऽपि न स्ततः प्रागेव रन्धरूपत्वादिति मत्वा द्वितीयं प्रत्याह । असतश्वेति । यदा त्वसञ्ज्ञानोत्पत्तिस्तदा तदसत्त्वं नश्यति न वा नाऽऽयो ज्ञानस्यापि नाशप्रसङ्गादसत्त्वाभेदाद्ेदे तद्धरमित्वेन प्रागपि स्थिल्यापत्तेद्रितीये तदुत्पत्तिन्धैयौ तदसच्वतादवस्थ्यात्तस्मादुत्यत्तिक रेऽसत्वनाशे तदभिन्नं ज्ञानमपि नद्यति किंचासतो ज्ञानस्य सद्रूपेणोत्पततावुत्तरकाटे नाशस्त्वयष्टस्तथाचेकस्य ज्ञानस्य दवयोनीहयोरापत्तरक्षणिकत्वं च ध्वरतस्य च ध्वंसे तदवस्थानप्रसङ्गारिलर्थः ॥ ६०७॥ न चेदुत्पत्तिरसतो न विनाशः सतस्तथा ॥ कूटस्थवादसक्तिः स्यान्मिथ्यासंगतितस्तयोः ॥ ६०८ ॥ अप्ततोऽनुत्पत्तेः सतश्चानाशादुत्पत्तिनाहसदसत्तवविकल्पानास्पदमेकरसं ज्ञानमिति गत्यन्तरमपदयन्नाराङ्कते । न चेदिति । तरि मदीयं पन्थानमागतोऽसीत्याह । कृट- स्थेति । तयोः सत््वाप्त्वयोरुत्पत्तिना्योश्च ज्ञाने कट्पितक्वन्धेऽपि वस्तुतस्तदमावा- दित्याह । मिथ्येति । मिथोऽसगतिलयोरिति पाठे तयोरिति ज्ञानविकल्पयो- रुक्तिः ॥ ६०८ ॥ अन्त्यो नाशो महांभेरस्यानाशः सातिशयो यतः ॥ विक्ञेपाभावतो नैवं तस्यानतिशयत्वतः ॥ ६५९ ॥ सणिकत्वस्य दुरभिरूपतया साध्यापंमव उक्तः संप्रति घटस्य क्षणिकत्वे पुप्लामिः घातादूधवमिव प्रागपि नष्टः स्र इति दृष्टिः स्यात्सदा तस्य॒ नाशाविशेषादिति वदन प्िद्धान्तिनं प्रति परो विशेषमाह । अन्त्य इति । मुसखाभिषातात्पूरवं खतो नष्टेऽ घटे तत्मवाहोऽनष्टः परस्तात घटस्त्पवाहश्ोमयमपि नक्यति तथाच प्राचीनो नाशो महात्प्ाचीनोऽल्ीयानिति न पूर्वतर नष्ट्यवहारः प्रत्र तद्यवहार एवं नाशो यतः सातिशयोऽतो न क्षणभङ्ग कश्रदधदञोऽप्तीलरथः । दूषयति । विरति । उक्तरीवा = न मस ८ क न मपो । १ ख. "स्याऽऽदिः । २ ध. न्धः कर" । ३ ध. "स्तवदष्वते । ४ क. ग. 'न्मिथो* ५ क. क्ल. "संहति" । ९ ब्राह्मणम्‌ ] आनन्दगिरिकृतरशाद्धपकाशिकाख्यदटीकासंवङितम्‌। १४८५ घटे ग्यवहारल्यवस्था न निवीदुं शक्या मुसलामिघातात्प्ागृध्वं च तस्मन्नाशाविरेषा- दिलर्थः । प्रवाहनाशानाशाम्यां घटनाशे महत्तवारपत्वा्यो विशेषो दर्शित इत्याश- ङयाऽऽह । तस्येति । यद्यपि प्राक्प्रवाहो न नष्टः पश्वान्न्कष्यति तथाऽपि घटनाशे विशेषामावादुमयत्र नष्टम्यवहारः स्यादिति पक्षे बाधकपराहपिरि्य्थः ॥ ६०९ ॥ मत्वथौनुपपत्तेश क्षणिकत्वाद्संभवः ॥ द्रव्यतम्नारयोर्यस्माननवेहास्त्येककालता ॥ ६१० ॥ इतश्च प्रतिज्ञा न निषैहतीत्याह । मत्वर्थेति । आदिशब्देन नाशित्वादि गृह्यते । ्षणोऽस्यास्तीवयादिरक्षणस्य मत्वथैस्य परपक्ेऽनुपपत्तिरित्यत्र हेतुमाह । द्रव्येति । द्रव्यस्य तनाशदिश्चैककाखत्वे मतुबधपिद्धिम चैककालत्व क्षणभङ्गात्स्षणस्य च काटविरोषस्य न ्रन्येणेककारत्वमनम्युपगमात्कारस्य कालान्तरामावा्च तन्न क्षणिकत्वपरतिज्ञेयथः ॥ ६१० ॥ न च नाशस्य कालोऽसि प्षणमध्ये तथा बहिः ॥ क्षणान्तरं षदियस्मारक्षणमध्ये धुवत्वतः ॥ ६११ ॥ नाशस्य कारपंबन्यमुपेत्य द्रव्येणेककारत्वं निरस्तमिदानीं परमते तस्य कारसतबन्ध एव नासतीत्याह । न चेति । न तावद्ग्यस्य खक्षणमध्ये नारास्तस्य पूर्णे खक्षणे भावा- न्नापि ततो बहिसन्नाशषः क्षणान्तरे द्रव्यस्याप्रात्रतो न तन्नाश्स्य कारप्तंगतिरि- लयः ॥ ६११ ॥ धन्यासीदिति दृष्टशेन लक्षणविरोधतः ॥ क्षणे वर्तमानस्य कारस्य श्रवणं यतः ॥ ६१२ ॥ मत्वर्थाुपपत्तमुक्तामाक्षिपति । धनीति । षनादेरदवदत्तस्य॒चैकंकाटत्वामावेऽपि मतुप्प्रयोगो धनी गोमानिति दृश्यते तथा द्रभ्यस्य नाशादेश्वानेककाखत्वेऽपि स मवि- प्यतीलययैः । दूषयति । नेत्यादिना । रक्षणविरोधं साधयति । लक्षण इति । तद्‌- स्यास्त्यसमि्निति मतुनिति रक्षणे वर्तमानकारस्यास्तीति श्रवणाद्रूते भाविनि वा न तत्प्रयोग इत्यर्थः ॥ ६१२ ॥ त्रिकाललशक्षणार्थ चेदस्तीति यदि भण्यते ॥ तादर्थ्ये कारणाभावानरेतदप्युपपदयते ॥ ६११ ॥ रक्षणे यदस्तीति श्रवणं तत्काख््योपलक्षणमिति शङ्कते । तरिकाटेति । चेच्छब्दो नश्यार्थः । असित्वस्योपट्षणतवे हेत्वभावनितदिति दूषयति । तादथ्यं इति । भन्यासीदित्यादिप्रयोगस्तु भूते के धनादरम्स् चेककारत्वमुषेत्य सिध्यतीति भावः । न कदाचिदपि नाशनाशिनोरेककालतेलयेरथेः ॥ ६१३ ॥ १ क. वान्न त । १४८६ सुरेश्वराचार्यटृतं बहदारण्यकोपनिषद्धाष्यषातिकम्‌ [ षतुरथाध्याये- भत्यक्षेण विरोधाच्च न क्षणस्य विनाशिता ॥ मरलक्षानुमयोनांपि विरुदधाव्यमिचारिता ॥ ६१४ ॥ सिद्धसाध्यत्वमथवा नद््यतीति मतं यदि ॥ क्षणिकत्वस्य हानिः स्यात्कि निछन्नं तथा सति ॥ ६१५ ॥ प्रतिज्ञाया दुैटत्वादनुमानानुत्थानमुक्त्वा प्रत्यभिज्ञाविरोधाश्च तदनुत्थानमित्याह । अल्यक्षेणेति । यत्तु मिथ्या विकल्पोऽयं भिननष्वकार्थताग्रह इति $ तेन प्रलभिज्ञाया व्यवहाराङ्गत्वं व्यासेध्यते किंवा तत्त्वावेदकत्वं नाऽऽ व्यवहारविरोधाननेतरोऽम्युष- गमविरोधादिति चार्थः । प्रक्ष द्रव्यस्य स्थायित्वं साधयलयनुमानं क्षणिकत्वं तथावै- कस्मिन्धर्भिणि विरुद्धा्थाव्यमिचारात्म्रामाण्यमप्रामाण्यं वा तयोस्तुस्यमिलयाशङ्कयाऽऽह । भत्यक्षेति । प्रलक्षस्यानुमानोपजीन्यतया बीयस्त्वात्तेन बाधितमनुमानममानं यद्यपि प्रकृतमनुमाने न प्रल्भिज्ञामुपनीव्योत्तिष्ठति तथाऽपि तजातीयोपजीवित्वादुपजीव्यजा- तीया प्रत्यभिज्ञा प्रबटेति भावः । कुम्भादिनाशग्महिप्र्यक्षानुगृदीतं क्षणिकत्वानुमानं प्रयभिज्ञातो बरवदित्याश्ङ्कय विकल्पयति । अथवेति । किं तत्प्रत्यक्षं जातस्य कुम्भा- देर्यदाकदाचैन्नाहं गोचरयल्यथवा सखसत्तायामिति विकल्पाथः । आ्यमनुवदति । नदक्ष्यतीति । जातं कुम्भादि यदाकदाचिन्नष्टं भविष्यतीत्येवमथं प्रलक्षं यदीष्टमि- व्यर्थः । तथा सिद्धसाध्यत्वं स्थायिनोऽपि जातस्य यदाकदाचिन्नाशादिल्याह । सिद्धेति । खपत्तायां नाशं गृह्णाति प्रत्यक्षं कुम्भादेरिति पक्षं प्रत्याह । क्षणिकत्व- स्येति । तथा सतति शुन्यतापत्तिरित्यथैः । प्रत्यक्षस्य वर्तमानक्षणे सत्ताग्राहित्वादवतै- मानकाटेऽपरवत्तेन कचिन्नाराग्राहितेतयाश्ञङ्कयाऽऽह । किमिति ॥ ६१४ ॥ ६१५९ ॥ अथैक्रियादिषिङ्गेन विरोधित्वाच नेष्यते ॥ क्षणिकाः स्वभावाः स्युरिति यत्माक्समीरितम्‌ ॥ ६१६ ॥ प्रत्यक्षविरोधे क्षणिकत्वानुमानं निरस्याथौपत्तिविरोधेनापि निरस्यति । अर्थेति । आशब्देन जन्मादि गृह्यते लिङ्ग शब्देनानुपपत्तिः ॥ ६११ ॥ शारयायुद्रहनांदि स्यादुत्तपित्योवां जनिस्तथा ॥ अर्थक्रियां न मानं वस्तेन चैव विरोधतः ॥ ६१७ ॥ किं तदर्थीक्रेयादिलिङ्गं कथं वा तेन विरोधरस्तेदाह । शालीति । शाछियवादेर- नयनं तादर्थ्येन गमनादि जनमोन्मुखस्य जन्म जातस्य नाशादि चार्थक्रियादिरूपं शिङ्ग तेनान्यथाऽनुपपद्यमानेन त्वदिष्टक्षणिकत्वानुमानस्य विरोधादमानतेल्यथैः ॥ ६१७ ॥ क्षणिकत्वं न भावानां कथंचिदपि युज्यते ॥ नष्टेन नरयता वाऽपि न शाल्या्याहृतिकरिया ॥ ६१८ ॥ __ १ ग. रक्ष्यस्य । २ ख. “नादिः स्या । ३क. ग. "याऽनुमा* । ४ ख. 'स्तत्राऽञद + १ त्राणम्‌ ] आनन्दगिरिङृतंशासरमकारिकार्यटफासंवरितम्‌। १४८७ तदमानत्वे,फरितिमाह । क्षणिकत्वमिति । कथशिदपीति खरसमङ्गरेन द्विष णावस्थायितेन वेयथः । क्षणिकस्यापि शास्या्यानयनकरत्वसेमकादरथक्रियोपपत्तरनो- कतदूषणमित्याशङ्कय नष्टेन वा नर्यता वा संतत्या जायमानेन वा सा कार्येति विक- ल्प्याऽऽ्यौ निराच्े । नेनेति । तयोरस्स्वादिति शेषः ॥ ११८॥ संतत्योत्पधमानैेत्फररेत्वात्ममिरभवेत्‌ ॥ भावेरथैक्रिया सर्वा यथा दीपादिभिस्तथा ॥ ६१९ ॥ तृतीयमुत्थापयति । संतलेति । यथा दीप्ियुदादिभिः स्वरपनारिभिर्गरम्र्येण जायमामिरर्थप्रकाशादि क्रियते तथा संतलया जायमानैः कार्यकारणात्मकैः क्षणिकरेभीवे- रथक्रिया सर्वा शाल्णहरणादिषूपा निवर्ते तत्नाथापत्तिविरोभोऽनुमानखयलयर्थः॥६ १९॥ उतिपतस्वजातं सन्नातमनष्ं बाऽभ्युपेयते ॥ निनङ्कु नदयत्षटं च परत्यभिङ्गामृते कथम्‌ ॥ ६२० ॥ उतित्सा्यनुपपत्तिरूपाथापत््या विरोधमनुमानस्य साधयति । उत्तित्स्विति । अष्टक्षणत्वं हि भावानामावदयकं प्रत्यभिज्ञया क्षणेप्वष्टखेकस्यैवानुसंधानादुक्तं चेत- दप्रटविचारे तस्मादुतिपत्माच्न्यथानुपपत्तिसतदनुमानस्य प्रल्यमिज्ञावद्याभिकेय्थः॥६२०॥ भवन्धेनाधिपो धमी ध्िण्यप्रौ व्यवस्थिते ॥ अर्थक्रियां वर्तमानाः कुयु्रामाद्यवाक्षिवत्‌ ॥ ६२१ ॥ अर्थक्रियातुपपतिविरोधपषिद्यर्थ॑परेक्तं टष्टान्तं विध्यति । परवन्धेनेति । यथा गमनादयः सति भेत्रे संतलया वतमाना म्रामाप्लादि दुर्वन्िति तथाऽचिषो दीपस्य ज्वालास्या धर्माः क्षणिकतेनेष्टाः सन्तोऽपि स्थायिन्यप्नौ स्थिते तदाभरिताः प्रवाह- सूपेण वर्तमाना दाहादर्थक्रियां कुरिति युक्तमित्यथः ॥ ६२१ ॥ दीपादिवदसंभाग्या भवतोऽथक्रिया यतः ॥ प्षणिकत्वे न सा युक्ता तद्धतुविरहात्सदा ॥ ६२२ ॥ दा्टन्तके वैषम्यमाह । दीपादिवटिति । उक्तनीत्या दीपदिरथंकरिया यथा संभवति न तथा क्षणमङ्गपकषे शास्याहरणाघर्थकरिया यतः समान्या तदाश्रयानकस्था- नात्ततेशवाव्तुतवादर्थक्रियायाशाखातच्यादर्थदृरयमाना्क्रियाविरोधातन यथोक्तमनु- मानं मानमि्यथेः । कथमसंमवसतत्राऽऽह । क्षणिकत्व इति । मेत्रादेस्तु खतो भङ- रवे न कदाचिदपि शाल्याहरणाभैक्रिया युक्ता तत्कर्ुरभावादि्यथेः ॥ ६२२ ॥ नानुत्पननस्य हतुत्वमुदकाश्राहती भवेत्‌ ॥ उतित्मूत्पधमानाभ्यामसष्वात्तदरदेव न ॥ ६२२ ॥ १कं. ख. ध. द्विविक्ष' । २ ख. "क्तरीत्या । -------- ~ १४८८ सुरेश्वराचाय॑ृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये कथं तद्धेतुविरहसतत्र किमनुत्पन्नस्य तदधेतुत्वमुत्पित्सोरवोत्पद्यमानस्य वा नष्टस्य वा नदयतो वा खक्षणे स्थितस्य वेति विकल्प्याऽऽदयं॑दूषयति । नेति । द्वितीयतृतीयौ अत्याह । उत्पिस्स्विति । नोदकादयाहृतिरिति संबन्धः । अपत्वादिति पूर्वत्रापि तुल्यो हेतुस्तद्वदेवेत्यनुत्पन्नं दृष्टान्तयति ॥ १२३ ॥ कूर्मखोमादिवत्तदरकनापि त्स्याद्विनश्यता ॥ भ्रियमाणो न शक्रोति पत्रं जनयितुं कचित्‌ ॥ ६२४ ॥ चतुर्थं निरस्यति । कर्मेति । यथाऽनुत्पन्नादीनामरन्धात्मत्वान्नर्थक्रिया तथा कूर्म कषीरादिवदत्यन्तासच््वान्नष्टस्यापि न सेत्यर्थः । पञ्चमं पराकरोति । नापीति । तत्र दृष्टान्तः । भ्रियमाण इति ॥ ६२४ ॥ हेतुत्वं लभते नापि तथैवावस्थितः कचित्‌ ॥ आ कायोवसितेः स्थाने सिद्धान्तस्ते बिनदयति ॥ ६२५ ॥ षष्ठं दूषयति । हेतुत्वमिति । उत्पन्नं द्रवयं खक्षणे स्थितमधैक्रियां तत्रैव वा कुरयी- त्षणान्तरे वा नाऽऽयोऽनुत्न्नादिवत्तस्यापि खक्षणे कार्यकरत्वानिष्टेरन्यथा शुङ्गयोपिि हेतुफलमावासिद्धेनै द्वितीयस्तद्धि यावत्कार्यं तिष्ठति न वा न चेदसत्त्वानन हेतुत्वं तिष्ठति चेत्सवरूपेण संतत्याऽऽत्मना वाऽऽ क्षणिकताक्षतिरित्य्थः ॥ ६२९ ॥ विनाशक्रियया व्याप्तयुत्पन्नं चेद्विनहयाति ॥ फलदेतुपवन्धेनेदयेवं सुस्थमिदं भवेत्‌ ॥ ६२६ ॥ कल्पान्तरमादतते । विनाशेति । हेतुफरप्रवाहेण जातं पुननौशक्रियया म्याघरं नर्य तीत्येवे संतत्या कार्यपरथन्तद्रन्यस्थित्युषगमे क्षणिकत्वमक्षतमेव द्रव्यव्यक्तेस्तदमावादि- त्यथः ॥ ६२६॥ संतानानुपपत्तेश नैवमप्युपपद्यते ॥ संतनोतीति संतानः करतां चेद्मिधीयते ॥ ६२७ ॥ तस्य चैकत्वनारित्वात्स॑तानो नोपपद्यते ॥ नाप्यपादानतः सिध्येन्न बाऽधिकरणाश्रयात्‌ ॥ ६२८ ॥ संततिं निरादुर्वकत्तरमाह । संतानेति । संतानिनां क्षणिकत्वेन पर्ोत्तरासबन्धा तानस्य चावस्तुतवान्न हेतुफकतेतय्थः । कथं तदनुपपात्तिः स हि स्यूलात्मनां संतानिना नैरन्तर्यप्रतिमास इति वदन्ति तत्र किं संतानशब्दः कारकं भावं वा हूते । आयेऽपि कतीरं वाऽपादानं वाऽधिकरणं वा कर्म वा करणं वा संप्रदानं वेति विकट्प्याऽऽयमः नू्यातुपपत्तिमाह । संतनोतीति । द्वितीयतृतीयौ दृषयति । नापीति । संतनोलयस्मा- दस्मिजनिति वा संतान इति पक्षावयुक्ताविति यावत्‌ ॥ 1 १क. ग. “न्न चाधि! ३ ब्राह्मणम्‌ ] आनन्दगिरिकृतराज्ञमकाशिकाख्यीकासंवङितम्‌ । १४८९ त चान्यस्मिन्विभक्त्यर्थे यथोक्तेनैव रतुना ॥ संतानो यदि धात्वर्थो भावशेदभिधीयते ॥ ६२९ ॥ अवशिष्टं पक्षत्रयं निराचष्टे । न चेति । संतन्यत इति वा संतन्यतेऽनेनेति वा संत- स्यतेऽस्मा इति वा कर्मकरणपंप्रदानरूपे विभक्त्यर्थे कर््रदिरन्यस्मि्तपि संतानरशब्दो न संमवतील्थः । पक्षपञ्चकासंमवे हेतुमाह । यथोक्तेनेति । एकत्वनाशितवनेति यावत्‌ । कल्पान्तरमाह 1 संतान इति । चेच्छब्दो निश्चये ॥ ६२९ ॥ भवितारमपे्यैव भावः सिध्येन्न सोऽन्यथा ॥ न चासौ रभ्यते तारग्भविता हि विनश्वरः ॥ ६३० ॥ संततिः संतान इति पक्षे भविताऽस्ति न वेति विकर्प्य नास्षिपक्षं प्रत्याह । भवि- तारमिति । क्रियायाः सख्ात्यानम्युपगमादिव्य्थः । अस्तिपकषे स्र स्थायी क्षणिको वाऽऽ दूषयति । न चेति । तादगिति स्थायी निर््रिर्यते । तत्र हेतुः । भविता हीति। न्यथा क्षणिकाः सर्वसंस्कारा इतिप्रतिज्ञाहानिरिति भावः ॥ ६२० ॥ निल्यं भवितृतत्रत्वात्संतानस्याप्यनिलयता ॥ धातूपसगंयोरथेस्त्वत्पक्े न च रभ्यते ॥ ६३१ ॥ दवितीयं निराह । नित्यमिति । क्षणिकस्य भवितृत्वे भावस्य नियमेन भवित्रधीन- त्ा्स्यापि क्षणिकता स्यात्ततश्च स्थूलात्मनां संतानिनां नेरनतयप्रतिमात् एव संतानप्र- तिमा इति प्रलापमात्रमिलयर्थः। अखण्डं संतानशब्दमाश्रित्यानुपपत्तिमूक्त्वा तं विभज्य दूषयति । धालिति ॥ ६३१ ॥ नैकीभावो न विस्तारः क्षणिकसेऽस्ति युक्तिमान्‌ ॥ अतीतानागतानां च मिथः कालासमागमात्‌ ॥ ६२२ ॥ वतेमानस्य चैकत्वात्संतानो नोपपद्यते ॥ संतानिभ्यश्च संतानोऽभिनो भिन्नोऽथवा द्विषा ॥ ६३२ ॥ तनुधातोः समित्युपपर्मस्य च क्षणभङ्ग नर्थपनिद्धिरिव्येततपरकटयति । नेत्ादिना। रव्य क्षणिकत्वे धात्वो विस्तारो नोपपचत एकस्यानेकव्येितारस्य त्वत्प्ेऽुप- पतेः समुपसगर्थश्च धात्वर्थस्य सम्यक्त्वपरयायो नैरनतर्यालकी मावः सर्वस्य क्षणिकत्वे न पिष्यतीलर्थः। नतु पूवीपरीमूतानां क्षणानां पाक्षाटुपादानोपादेयमविनोत्पादः संतानो नामिति स्थतेनेक्ताऽनुपपत्तिरत आह । अतीतेति । पर दि न स्वतचरः संतानिनिषठते- भान्न च ते संतानिनामेकदेशकाशस्थितिः खरसमद्करत्वादतो न तदाश्रयस्तता- नतिद्धिरिल्यैः । विधान्तरेण संतानं दूषयितुं तथा विकल्पयति । संतानिभ्य- ति ॥ ६२२ ॥ ६३२ ॥ १५८७ १४९० सुरेश्वराचीर्यकृतं शहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये ¦ अभेदेऽनित्यतासक्तिः स्थासुर्भेदे प्रसज्यते ॥ कार्यकारणभावश्च न च वः स्यादभीप्तितः ॥ ६३४॥ अमेदपक्षे दोषमाह । अभेद इति । क्षणिकसंतान्यमेदे संतानस्यापि क्षणिकता स्थायिसंतानाभेदे संतानिनामपि स्थायिता स्यादित्यर्थः । द्वितीयं प्रत्याह । स्थासु- रिति । संतानिवत्संतानोऽपि खतच्रः परमार्थश्च स्यात्ससारिसंतानश्च क्षणिकसंता- निभ्यो भिन्नतया स्थिति्ीलः स्यादित्यमुक्तिरित्यथः । पक्षद्वये साधारणं दोषान्तरमाह । कार्येति । एकसंतानारूढानां संतानिनां मिथो हेतुफलभावो मवद्धिरिष्ठः। यथाऽऽह-- संतानश्च पूवौपरीमूतानां क्षणानां सक्षादुपादानोपादेयमावेनोत्पाद एवोच्यत इति । च न सिध्येद्धदे संतानिनां संतानान्तरेष्विवेकप्ततानारोहासिद्धेरभेदेऽपि संतानस्य संता- निनां चाभावदिव तदपषिद्धेरि्थः ॥ ६३४ ॥ भिन्नाभिन्नत्वपक्षोऽपि विरोधान्न च युज्यते ॥ स्वसिद्धान्तस्य च ध्वस्तिनं च संगच्छते जनः ॥ ६३५ ॥ तृतीयं प्र्याह । भिन्नेति । मेदभिदयोरेकघ्र विरोधापिद्धिमाशङ्कय दोषान्तरं चकारसूचितमाह । स्वसिद्धान्तस्येति । किंच यस्य यस्माद्धेदस्तस्य तस्माद्भेदे प्रयोजकाकारक्ये मेदामिदयेरैक्यापात्तिसतद्धेदे तवापि भेदमिदाम्यामनव्येत्याह । न चेति ॥ ६३५ ॥ संतानिनां स्वसंतानाद्धिन्नौभिन्नत्वकर्पने ॥ वाच्या दोषा यथायोगं संतानार्थानुरोधतः ॥ ६३६ ॥ संतानस्य संतानिम्यो मेदादि निरस्य संतानिनां ततो भेदादि विकटस्य निरस्यति । संतानिनामिति । संतानङाव्दाथस्य संतानिम्यो भेदादिपक्षोक्तदोषानुरोधेन संतानिनां संतानाद्धेदादिपकषेप्वपि यथापंभवं दोषा वाच्या भेदे संतानस्वातन्ब्याचापत्तिरभेदे प्षणिकतौदिहानिभदामेदे िद्धान्तविरोध इत्यथः ॥ ६६६ ॥ अवाच्यमिति पक्षथेन्मैवं तस्याप्यसंभवात्‌ ॥ अन्यानन्योभयात्मत्वकल्पने ह्यसदेव तत्‌ ॥ ६३७ ॥ संतानखरूपमवाच्यमिति स्थितेरुक्तदोषाप्रातिरिति शङ्कते । अवाच्यमिति । अवाच्यत्वं संतानस्य धर्मः स्रूपं॑वाऽऽयेऽपि वक्तुमयोम्यत्वं॑वाच्यत्वामावो वेति विकरप्य प्रथमं प्रत्याह । मैवमिति । न हि संतानस्यानिरवाच्यत्वं त्वयेष्ठं मि्नामतर त्ववत्तस्यापि त्वत्पक्षेऽनुपपततरितयर्थः । द्वितीयं विकल्प्य दूषयति । अन्येति । संता नस्य संतानिम्योऽन्यत्वेनानन्यत्वेनान्यानन्यत्वेन वा॒वाच्यत्वामावकडपने त्रयमपि न युक्तमिति यावत्‌ ॥ ६३७ ॥ [न 7 १ख. जनिः। २ग, "ब्रद्धित्न' । ३ ख. "ताहा । ३ ब्राह्मणम्‌ ] आनन्दगिरिकृतशास्लमकारिकार्यीकासेवलितम्‌ । १४९१ „. अवाच्यं यथ्नन्यत्वे हन्यत्वे वाच्यमेव तत्‌ ॥ अथावाच्यं तदन्यत्वं इतरत्रास्तु वाच्यता ॥ ६३८ ॥ हिशब्दप्चितं प्रकटयन्ननन्यत्वपक्षमनूायुक्ततवं व्यनक्ति । अवाच्यमिति । संता नस्य संतानिम्योऽनन्यत्वे सति तेनाऽऽकारेणावाच्यं चे्तदूपं तदा तस्य तेम्योऽन्यत्व विषये वाच्यमेव रपं स्यात्परस्परविरोषे हि न प्रकारान्तरस्थितिरिति स्थितेरिलर्थः । अन्यत्वपक्ष प्रत्याह । अथेति । तचरेत्संतानखूपं संतानिभ्योऽन्यत्वे स्ति तेनाऽऽकरि- णावाच्यं तर्हि तस्येतरत्र संतान्यमिन्नत्वे विषये वाच्यताञ्तु प्रागक्तन्यायात्तस्मात्पक्ष- द्रे वाच्यत्वाभावो न धर्मसतस्येलथः ॥ ६२६८ ॥ अन्यानन्यत्वयोश्वात्र वाच्यावाच्यत्वयोस्तथा ॥ परस्परविरोधित्वान्न स्यादेकत्र संगतिः ॥ ६३९ ॥ कल्पान्तरं निरस्यति । अन्यानन्यत्वयोरिति । अत्र पतने संतानिभ्योऽन्यान- म्यते सतति तेनाऽऽकारेणावाच्यत्वं चेदेकेकेनाऽऽकारेण वाच्यत्वस्यापि प्रातिरेकत्रैव संताने वाच्यत्वावाच्यत्वे स्यातां न चैकदैकत्रान्यानन्यत्वयोर्वाच्यावाच्यत्वयोश्च संभवो विरोषादन्यथा जगति तदुच्छेदादिलर्थः ॥ ६३९ ॥ वाच्यं वा यदि वाऽवाच्यं कस्मादिलयभिधीयताम्‌ ॥ परबुद्धौ समारोप्यमवरयं वस्तु चेद्धयेत्‌ ॥ ६४० ॥ किच संतानस्वरूपं वाच्यमवाच्यं वा किमर्थं करप्यत इति पृष्टे तद्राच्यमित्याह ¦ वाच्यं वेति । तस्य षाच्यत्वे हेतुमाह । परेति । न हि प्र्ानन्तरं तृष्णींभावो युक्तः शिष्यस्य प्रतिवादिनो वा प्रष्टौ प्रष्टस्यार्थस्यावरयं न्युत्पाचत्वात्कथमपि परब्द्ध, पतानो व्युत्पावते चेत्स॑तानिवद्वसतु स्यादवस्तुनो बुच्यनारोहादित्यथः ॥ ६४० ॥ न चावाय्यं भवत्पक्षे किचिद्रस्त्वभ्युपेयते ॥ वक्ल्यभावं भवान्यत्र तत्न वस्तुनि का कथा ॥ ६४१ ॥ वस्तुतवेऽपि वाच्यत्वाभावः संतानस्य धर्मः स्यादिति चेत्ततराऽऽह । न चेति । ततर कैमुतिकन्यायमाह । वक्तीति । आकाश. प्रतिसंख्यानिरोधशचेत्यमावमपि मवान्यदा वदति तदा संताने वस्तुनि वाच्यत्वामावकथाऽपि न ते युक्तेयथः ॥ ६४१ ॥ तदप चेदवाच्यत्वं भवताऽभ्युपगम्यते ॥ नैवं साधारणत्वात्स्यात्पुद्रलदिरपीष्यते ॥ ६४२ ॥ भ्मपकषं निरस्य पक्षान्तरमाह । तद्रूपमिति । तन्निरस्यति । नैवमिति । तस्य प्राधारण्ये हेतुमाह । पुद्रलादेरिति । परमाण्वादरबाहारथस्यावाच्यतायस्त्वय्त्वादि ॥ ६४२ ॥ ----------~ १क. ग, ग्यते ॥ प । १४९२ सुरेश्वराचार्यृतं बृहदारण्यकोपनिषद्धाष्यवािकम्‌ [ चतुर्थाध्याये अतोऽसाधारणं वाच्यं रूपं संतानवस्तुनः ॥ अथावाच्यत्वमेवास्य रूपमित्यभिधीयते ॥ ६४२ ॥ साधारणमप्यवाच्यत्वं संतानस्य खरूपं किं न स्यात्तत्राऽऽह । अत इति । अवाच्यत्वस्य सराधारणत्वादप्ताधारणं किचिदस्य रूपं वाच्यमप्ताधारणरूपवतो घरदे- दव्यत्वादिसाधारणरूपदृ्टेरित्यर्थः । अवाच्यत्वस्य साधारण्यमसिद्धमिति शङ्कते । अथेति । अस्यैवावाच्यत्वं रूपं नान्यस्येदयेतदसाधारणं संतानस्य भवति न द्येतदीयम- वाच्यत्वमन्यस्येत्यथः ॥ ९४६ ॥ उक्तं तरि त्वया रूपं संततेध॑टरूपवत्‌ ॥ . यदसाधारणं यस्य रूपं तत्तस्य भण्यते ॥ ६४४ ॥ तत्र दोषं वक्तु पातनिकामाह । उक्तमिति । अवाच्यत्वस्य संतानरूपत्वं सराधयति। यदिति ॥ ३४४ ॥ ततश्चावाच्यमिति ते पराप्ता स्वोक्तिविरुद्धता ॥ तथा संतानविच्छिक्नकरपनाऽपि न युज्यते ॥ ६४५ ॥ अस्तु सेतानस्यावाच्यत्वमसाधारणं रूपं किं तावतेति व॑त्राऽऽह । ततश्चेति । किंच संतानोऽनित्यो निलयो वा तत्रानित्यत्वपक्ष प्र्याह । तथेति । भिन्नत्वादिकल्पनावदिति यावत्‌ । न तावदनिलः संतानो युज्यते विज्ञानवत्प्रतिक्षणध्वसितया स्वपक्षहानादिति भावः ॥ ६४९ ॥ दे संतानस्याग्यवच्छिततौ सवदैव प्रसञ्यते ॥ सभागसंततिः सा दि नाविच्छेदमृते यतः ॥ ६४६ ॥ नित्यत्वपक्षं॑दूषयति । संतानस्येति । अस्यार्थः । यदि संतानस्य नित्यता तदा सदैव सजातीयक्षणानामहमिययेवविधानां घदादिरूपाणां च संततिः स्यात्सा हि संता नस्याविच्छिततरुकतक्षणानामविच्छेदमृते यतो न संगच्छते स्थूलात्मनां संतानिनां नरनत यप्रतिमाप्त एव संतानप्रतिभास इति स्थितेस्तथाचानुष्ठितमोक्षोपायस्यापि परप्ारो न नदयेन्न च सुसलामिषाताद्भटपंततिष्वस्येतेति ॥ ६४६९ ॥ अनितयत्वपरसङ्गाच्च न सती संततिर्भवेव्‌ ॥ इत्यक्तेन प्रकारेण संतानासभवो धवः ॥ ६४७ ॥ किंच संतानः मरननमन्वेति विकल्प्याऽऽये दोपमाह । अनित्यत्वेति ! चकारोऽन ज्गीकारसमुचयार्थः । संतानद्‌षणमुपपंहरननसत््पक्ं प्रत्याह । इत्युक्तेनेति ॥ ६४७॥ फल्ेतुनिषेधाच न युक्तं सवैथा वचः ॥ संतत्या जायमानेस्तेरिति यब्ाहृतं परा ॥ ६४८ ॥ ___. १ ध, तदाह । २ क. "ते ॥ संतानसं" । २ क. क्तटक्ष । ३ ब्रह्मणम्‌ ] आनन्दगिरिकृतकाख्पकाशिकारूयटीकासंवरितिम्‌। १४९३ किच पूवीपरीभूतानां क्षणानामुपादानोपादेयमविनोत्पादस्यैव संतानंत्वस्ीकारादुत् रोत्पदे च पूरवनिरोधादिति न्यायेन क्षणानां तद्धावस्य निषिद्धतवात्कुतः संतानसिद्धिरि त्याह । फटेति । संताननिराकरणस्य प्रकृतोपयोगमाह । नेति । कार्यकारणप्रबन्धेन दीपादिवदुत्पा्यमानेमीवेः शाल्या्याहतिरिति त्वदीयं वचो न कथंचिुचितमिति संत- तिनिरासतादेव स्थितमिर्थः ॥ ६४८ ॥ यच दीपपकाशादि क्रियावदिति चोदितम्‌ ॥ साध्यार्थेन समानत्वात्तदयप्ुक्तमदोभनम्‌ ॥ ६४९ ॥ प्रवन्धेना्िषो धमी धर्मिणीत्यत् क्षणिकत्वमङ्गीकृलय दीपादिदृ्टान्े पैषम्यमुक्तमि- दानीम्गीकारं क्त्वा दृष्टान्तं विघरथ्यति । यच्चेति । क्षणिकस्यापि दीपस्य संततया जायमानस्य प्रकारादाहा्यथैक्रियावत््षणिकस्यैव प्रबन्धेन जायमानस्य शास्याहरणारि- क्रियेति यच्चोदितं तदयुक्तं दृष्टान्तस्यापि प्षतुल्यतया क्षणिकत्वासंमतेरिलरषः ॥६४९॥ अथेक्रिया यथा नास्ति रथादेरुक्तहेतुतः ॥ दीपादेरपि नैवासावस्ति तेनेव हेत॒ना ॥ ६५० ॥ पक्षतुल्यत्वमुपपादयति । अथ॑क्रियेति । उक्तहेतुतः क्षणिकत्वादिति यावत्‌ । उक्तो हेतुसेनेति परामृश्यते ॥ ६९० ॥ क्षणिकत्वं यथा नास्ति रथादर्येन हेतुना ॥ दीपादेरपि तेनैव क्षणिकत्वाव्रसंभवः ॥ ६५१ ॥ रथादेर्थक्रिया दद्यमाना दुरपहवेत्याशङ्कयाऽऽह । क्षणिकत्वमिति । येनाथ ्रियाकारित्वेनेति यावत्‌। न हि संतानस्याथक्रिया निरस्तत्वान्न च पवृते तत्र पता संवृते प्ते संतानिवदविवात्वव्याघ्ातादसस्ते संतानवत्तदयोगान्न च विधान्तरमिष्टं न च संता निप्वधक्रियत्युक्तमतोऽर्थक्रियाकारित्वे रथादेनं क्षणिकतेति भावः । क्षणिकत्वादीत्या- दिप्देन संतत्या जन्मोच्यते ॥ ६५१ ॥ एककालौ मतौ यच्च नाशोत्पादौ तुखान्तवत्‌ ॥ अहेतुफरतासक्तेनं चैतदुपपयते ॥ ६५२ ॥ दीपादिदृष्टान्तेन क्षणिकस्येव रथदेरथक्रियेल्योगात्तदनुपपत्तिविरुद्धं क्षणिकत्वानु मानमित्युक्तमिदानी नानुपमृ ्रादुर्मवादिति क्षणिकलवानुमाने परोक्तमतकूं तकैमनु वदति । एकेति । उपमदितबीनदिरङ्करायुदयदरशनात्क्षणनाशोऽनन्तरक्षणोलाद- ैककारुगतौ दष्टो हेतुफलयोः क्षणिकत्वं न हि बीन स्थितेऽङ्करो जायते नषटदेव पमातदृ्ठरिति यन्मतमिलथैः । तदूषयति । तुकान्तवदिति । यथा तुखकोव्ोर १ क. ग. " देस्तेन । २ ध. थति । तेना! । ३ क. संवृत्ते । ४ क. संवृतः १४९४ सुरेश्वराचायंङृतं बहदारप्यकोपनिषद्धाप्यवातिकम्‌ [ चतुर्थाध्याय- ककालयोः शृङ्गयोरिव न हेतुफरुता तथा विनर्यद्विनदयतोर्विनाशोत्पादयोवा सले- कक्षणवतित्वे न कार्यकारणत्वमतश्च पृवौक्तमयुक्तमित्य्ः ॥ ६९२ ॥ ` जनकव्यापृतेः पश्ाजनन्यो निष्पचतेऽङकरः ॥ कायैकारणताभेदस्तयोः स्याद्धिश्नकारतः ॥ ६५३ ॥ भिन्नकार्वर्तिनोरेव कार्यकारणत्वस्य इष्टत्वाच्च न तन्मतमित्याह । जनकेति । बीजाङ्करयेर्ितुफलमावे दृष्टेऽपि किं तयोस्तद्धावे प्रयोनकमित्यााङ्कय नियतपू्वोततर- क्षणवतित्वमिति मत्वाऽऽह । कार्येति ॥ ६९३ ॥ न चेत्कारकभेदोऽत्र कालमेदोऽथवेक्ष्यते ॥ कुतो हेतुफटत्वं स्यात्सन्येतरविषाणवत्‌ ॥ ६५४ ॥ बीजाङ्करयोः स्वरूपभेदो वा कारमेदो वा नाभ्ति मानाभावादृष्टश्वापमतेरिति शङ्कते । न चेदिति । अत्ा्करादिजन्मनीति यावत्‌ । किमेवं हेतुकं निराक्रियते किवेककाट्योस्तदापाद्यते नाऽऽचोऽभ्युपगमभङ्गादृष्टिविरोधाज्च न द्वितीय इत्याह । कुत इति ॥ ६९४ ॥ नं च हतुफलत्वं स्यादेककालीनयोस्तयोः ॥ वैनारिकेन स्वेन त्वयाऽभ्युपगमात्तयोः ॥ ६५५ ॥ किंनैककाटीनये्ेतुफर्त्वामावो नास्माभिः सराध्यस्तवापि संमतेरित्याह । न चेति। तयोर्ीनाङकरयोरेककालयोर्ैव हेतुफलतवं स्यादवैनाशिकेन त्वया तयेरिकासिन्क्षणे सचे. नाम्युपगमादविषाणवत्कायैकारणत्वाभावस्येष्टत्वादिति योजना ॥ ६९९ ॥ न विकारो नै षाऽऽरभ्यं बौद्ध कायमसंभवात्‌ ॥ विकारे सांख्यसिद्धान्त आरम्भेऽत्यन्तभिन्नता ॥ ६५६ ॥ किंच ते कार्यमारभ्यं परिणामो वेति वरिकरप्योभयत्रायोगं प्रतिजानीते । नेला- दिना । बद्धेति परः संबोध्यते । यदि वा बौद्धस्यामिमतं कार्यम्‌ । असरमवं साधयति । विकार इति ॥ ६९६ ॥ सच्वािनिष्ठिार्थश् संत्सलोतोन्तरनिष्ठितः ॥ यटस्तम्भादिवन्नापि पदरत्परिणमेत्स्वयम्‌ ॥ ६५७ ॥ अलन्तभिननतवं कार्यकारणयोरिषटमेवेति चेत्त्राऽऽह । स्वादिति । धो हि सत्वरब्दिताद्धटसरतानाद्धिनिष्कम्य निश्चयेन स्यितस्तत्संतानवंिखकारण्वाभिमतपू धरादत्यन्तमिन्नत्वात्पटादिवत्सच्छब्दवाच्ये संतलयन्तरे तिठदतिश्च कार्यकारणयोरलन क ~ 9 ------------ - ~ = ~~ --- . स स ~ ~ ् र मतो र्‌ | १. वा करणकारकमेः। २क.ग.नवा। ३ग. न वाऽऽ । ४ ख. "नगता ५क. स स्रोतो । ख. सन्घोतो-। ६ ध. "तएव काः, ९ ब्राह्मणम्‌ } आनन्दगिरिकृतकास्ञपकारिकारूयटीकासंवरितम्‌ । १४९९५ मेदे तद्ावस्यवायुक्तिरिलरथः । असतु तरं पारेणामवादसत्राऽऽह । नापीति । यज्यते हि कथंचिन्मृदः सावयवत्वात्परिणामो नेव॑ विज्ञानं निरवयवं परिणाममर्हति क्षणिका ब्रह्मणो वैषम्यादिलर्थः ॥ ६९७ ॥ नापि चाऽऽरभते कार्यं पुरतः कुम्भकारवत्‌ ॥ असच््वान्न द्वयं तेऽस्ति सांर्यकाणादपक्षपत्‌ ॥ ६५८ ॥ आरम्मषादस्ति मविष्यति न च तत्रायन्तमेदात्कार्यकारणत्वायोगः कुखालघटयो- शव तत्िद्धरिष्यत आह । नापीति । यथा कुलालो मृदादिपरामग्रीवशाद्भराचारभते स्थायित्वात्तथा क्षणिको न सहकाखिशादपि कार्यमारभते तत्संबन्धायोगात्कार्यक्षणे खयमसरच्वाच्च कार्यस्यापि तयात्वोपगमादारम्यत्वासिद्धिरिति भावः। पक्षद्वयेऽपि साधा- रणमपपिद्धान्तमाद । न द्रयमिति ॥ ६९८ ॥ इत्यादिदूषणान्यत्र वक्तव्यानि सदखशः ॥ न च प्रमाणसद्धावः सर्वस्य ज्ञानमात्रतः ॥ ६५९ ॥ क्षणभङ्गवादे दोषजातमुक्तमुपसंहरम्दोषान्तरसद्धावं मूचयति । इत्यादीति । यदु- च्यते यत्सत्ततक्षणिकमिति तदसत्सत्त्स्य सरामान्यस्यानुपगमाद्धिन्ेप्वेकाथेताग्रहस्य भ्रम- लखवीकारात्सखरूपस्य च व्यावृत्ते व्यापेरननुगमादनुवृ्तस्य च पूववदनिषटत्वान् चारथ- क्रियाकाश्त्वं स्वमभक्रिग्रायास्तदमावेऽपि सत्त्वादसच्वे च तथाविधसत्वासि- द्धि च काथकारणभावादतेऽरभकरियाकारित्वसामसद्धावश् निरस्तः सत्तस्य च क्षणि- काद्धेदे स्थायेत्वैममेदे न व्याप्यत्यापकमावः क्षणिकत्वश्य च मावस्रूपत्वे क्षणिको मव इति पर्यायता धरते भेदेऽभेदे च तद्धावािद्धिरिलयेवंविधानि दूषणान्यादिपदो- क्तानि । यत्त॒ वेदा न प्रमाणे नाप्यपौरुषेया नित्या वा सरंकेतश्च संबन्ध इति तत्न प्माणलक्षणे प्रतिविहितत्वादित्यमिप्रेल्याऽऽह । दूषणानीति । किंच क्षणिको भाव खक्षणे खकार्य कर्तृ शक्तोऽरक्तो वाऽऽ क्षेपायोगात्तदैव कायंपरंपरा स्यात्‌ । द्वितीये कदाचिदपि कार्यं न स्याद्ितीयक्षणे खयमसत्त्वान च स्थिरस्येव सहकारिष- वभानप्तमये कार्यमारभते क्षणिको मावस्त.्तमवधानपर्यन्तमनवस्थानात्किच सहकारि णततत्रोपकुवैन्ति न वाऽऽये तत्कृतोपकारस्ततो भिन्नश्ेत्तत्संबन्ये क्षणिकत्वहानिस्तदपं बन्धे सहकारिवयर्थ्यम्‌ । एतेनानुपकारकत्व प्रत्युक्तम्‌ । अभेदे तस्यैव तत्कृतत्वापततो पहकारित्वानुपपत्तिरितयेवंविधानि दूषणान्यत्र मूयांसि वक्तुं योग्यानि तथाऽपि नाद्धा- ग्यनत गन्यमूयस्त्वमयादिलयमिपरेया ऽऽह । वक्तव्यानीति। विज्ञानवादिनं प्रति दोषान्त- रमाह ।न चेति। योगाचारमते सर्वस्य ज्ञानमात्रत्वादतिरिक्तप्रमाणामावो न चैकस्मिन्नेव मानमेयत्वं विरोपादतसतन्मतमयुक्तमिलेः ॥ ६९९ ॥ ~---- - ~ ~~ - १ क. "लाद्रहम" । २ ध, यकर" ३ घ. "लभे" । ४ स. "स्य चामा। ५ ध. स्थितस्यैव । १४९६ सुरेश्वराचार्यषृतं इृहदारण्यकीपनिषद्धाष्यवातिकम्‌ [ चतुर्था्याये- शून्यत्वमपि नेव स्यादेतस्मादेव कारणात्‌ ॥ अहंमलयगम्यत्वमेकंत्वादात्मनो न च ॥ ६६० ॥ उक्तं न्यायं माध्यमिकमतेऽप्यतिदिशति । शून्यत्वमिति । सथैस्येति षः । एत- स्मात्परमाणाभावादिति यावत । मीमांप्कं प्राह । अहमिति । रपुतस्मदेकस्य आद्यम्राहकताया निरस्तत्वारिलर्थः । एकत्वादिति पठेऽप्ययमेवार्थः ॥ १६० ॥ ८. अंशांरित्वेऽपि नैव स्यातपूर्वोक्तादेव कारणात्‌ ॥ क्षणभङ्ग च भावानां प्रलयमित्ना्संभवः ॥ ६६१ ॥ मारा हि द्रन्यबोधदूपमात्मानमिच्छन्तो द्रन्यांशस्य ग्राह्यत्व बोधांशस्य महक. त्वमिति व्यवस्थापयन्ति तदेकसिन्नात्मनि ग्राह्यग्राहकत्वोपपत्तिरित्याशङचाऽऽह । अंशेति । न तावदात्मन्यंशांशित्वं॑निरेशत्वश्रतेसद्धावेऽपि नैकत्र आरह्यग्राहकत्वं तस्य द्वयोग्यैवस्थितत्वात्तयोरात्माभेदादेकस्मिनेव तद्धावि पूर्वोक्तो विरोधः स्यादतो न मीमांसकमतसिद्धिरिलय्थः । सिंहावरोकनन्यायेन बौद्धं प्रति दोषान्तरमाह । क्षणेति। आदिहाब्देन स्मरणशेषकर्मानुष्ठानादि गृह्यते ॥ ६६१ ॥ पूर्वदृे पुनः सोऽयमिति बुद्धिनं युज्यते ॥ ६६२ ॥ भेदः स एवायमिति काटरूपादिभेदतः ॥ यदि नाम तथाऽप्यैक्यं तयोरनुभवाश्रयात्‌ ॥ ६६३ ॥ ननु संततौ संस्काराधानपूरवकं पूर्वेण वित्तक्षणेन विशिष्टतरतमोत्तरोततेरचित्तक्षणज- ननं तज्ज्ञानं प्रत्यभिज्ञानं तच्वानादिफा्यकारणसमथचित्तक्षणान्तरोत्पादाग्यतिरिक्तं तेन च संतनिक्यधेरिति क्षणमङ्गपकषेऽपि प्रत्यभिज्ञासिद्धिसतत्रा ऽऽह । पूर्वेति । दृष्टस्य द्रषटुकस्यामावात्संततेश्च निरस्तत्वात्न परस्य प्रत्यभिज्ञा प्रकल्पते न च पूर्वोततरचित्त- षणेन वैतर ज्ञानोत्पत्तिरेव सा तथा के प्रतिच्यभावादेकस्योभयकारपंबन्धग्रादिजञाने तत्प्रपिद्धरिय्थः । सिद्धान्तेऽपि न सा वस्तैक्यं साधयति देडाकालावस्थामेदेन चैत्रा दिभेदच्रित्याशङ्कयाऽऽह । भेद इति । काटादिभेदाचेत्रादिमेदो यदि गम्यते मम्यतां नाम॒ तथाऽपि पूर्वत्तरकारो्क्ितयेरक्यं स॒ एवायमिलनुमूयमानं इुवीरमिति योजना ॥ ६६२ ॥ ६६३॥ सादृश्यात्मलभिजञानं कृत्तकेशनखादिवत्‌ ॥ इति चे्ैतदेवं स्यात्सादृशयासंभवात्तव ॥ ६६४ ॥ स्वपक्ष प्रल्यभिज्ञोपपत्ति विधान्तरेण शाक्यः शङ्कते । सादइयादिति। प्रहृत न क क १ ख. “मेतस्मादा । २ ग. "कस्मादा । ३ क. ख. *त्‌ । श्रीम" । ४ क. एकस्मा । ५ ख. "तरं चि" । \ ख. "कल्प्यते । ७ ध. तज्ज्ञानो* । ८ ख. "पस्थित । ३ ब्राह्मणम्‌ ] आनन्द्गिरिङृतशास्लमकाशिकाख्यटीकासंवरितम्‌ । १४९७ प्रत्यभिज्ञा सादर्यनिमित्ता भान्तिरि्येतनिमित्तनिराकरणेन निराकरोति । तैत- दिति ॥ ६६४ ॥ साद्दयासंमवश्वापि सर्वस्य क्षणिकत्वतः ॥ नाप्यनेकाथदश्यस्ति सादृश्यं स्याद्रतस्तव ॥ ६६५ ॥ तन्मते सादश्यापंमवं साधयति । सादृद्येति । भूयोषयवपरामान्ययोगो हि सादृश्यं न च सर्व्षाणिकववे तत्सिद्धिः क्षणिकानां क्षणानामलन्तविलक्षणलवादित्यः ! तदसंभ- बमुक्त्वा तत्प्रतीतयसंभवमाह । नापीति । स्तादरयं दयं स्यादिति शेषः ॥ ६६९॥ साृश्याश्न च केकादौ स एवायमितीक्षणम्‌ ॥ केशादिजातेरेकत्वाद्धीरियं त्िवन्धना ॥ ६६६ ॥ दृष्टान्तं विघटयति । सादृश्यादिति । कथं तरि प्रत्यभिज्ञा तत्राऽऽह । केशा- दीति ॥ ६६६ ॥ न हि लुनोत्थितेष्येषु बिना जातिसमाश्रयम्‌ ॥ त एवामी इति मतिः कस्यचिग्रक्तिदेतुजा ॥ ६६७ ॥ किमिति जातिनिमित्तेपा धीर््यक्तिनिमिततेषा किंन स्यादत आह । न हीति। केशादिग्यक्तीनामनकत्वस्य प्रामाणिकत्वात्तद्विरोधात्न ग्यक्तिङकृता प्रत्यभिज्ञ लरथः ॥ ६६७ ॥ अध्रान्तस्य हि केशादौ यदा सद्शधीस्तदा ॥ ूर्ववारैरिमे बालाः सदसा इति जायते ॥ ६६८ ॥ किंच भ्रान्तस्य परादृद्यात्प्रयभिज्ञानमभ्रान्तस्य वा नाऽऽचोऽङ्गीकारात् द्वितीय इत्याह । अभ्रान्तस्येति । उक्तेऽर्थे सवीविपंवादार्थो हिशब्दः ॥ ६६८ ॥ त एवामी इति मतिजायते न तु कस्यचित्‌ ॥ एकजातिनिमित्ताऽतः परतयभिङ्गेयमिष्यते ॥ ६६९ ॥ अय सादृर्यादभरान्तस्यापि कदाचिद्धवदयक्यीनेत्याह । त एवेति । केशादि- प्व्रान्तस्थेव प्रत्यभिज्ञा दरयमाना कथमपह्नूयते तत्राऽऽह । एकेति । व्यक्तिनिमि- त्त्वापरंमवोऽतःशब्दार्थः ॥ ६६९ ॥ भत्यक्षं च तदेवेदमियेतदस्तुकमकम्‌ ॥ उलिखललायते साक्षादतीतेऽहन्यधमंकम्‌ ॥ ६७० ॥ दा्टानिके वैषम्यमाह । ्रलयक्षं चेति । तदवेदमिलेतत्््क्षं परोक्षतवापरोक्षतव- पमोपठलिते घरादिकर्ममृतं साकषद्रिषयीकु्रत्पदते तद्ैषम्यमियर्थः ॥ ६७० ॥ इदमेव तदेवेदपि्येषोऽनुभवो ददः ॥ भत्यक्षो बाध्यते नायमनुमानेन केनचित्‌ ॥ ६७१ ॥ १८८ १४९८ सुरेश्वराचार्थञरतं बृहदारण्यफोपनिषद्धाष्यवातिकम्‌ [ धतु्थाष्याये- क्षणिकत्वातुमानाधितत्वाद्धन्तं प्रयक्षमित्यादङ्कथाऽऽह । श्दमेवेति । अभ्यनु- ष्णतानुमानवत्प्रलक्षविरोषे क्षणिकत्वानुमानं नोदेतीति मावः । विपरीतं बाध्यबाधकर्तव प्रत्याह । प्रलक्ष ईति ॥ ६७१ ॥ ` भ्रल्क्ेण विरोधे हि लिङ्गमाभासतां व्रेत्‌ ॥ यतोऽतो नानुमानेन भवयक्षस्यास्ति बाधनम्‌ ॥ ६७२ ॥ न हि दहने शेत्यातुमानादौष्ण्यानुमवो बाध्यते तथा प्रकृतेऽपीत्यत्र हेतुमाह । भत्यक्षेणेति । अबाधितविषयत्वस्याप्यनुमितयङ्गत्वादिति मावः । उक्तमुपजीन्य फषि- तमाह । यत इति ॥ ६७२ ॥ विङ्गातपूरवकुम्भस्य पुनः कुम्भान्तरेक्षणे ॥ सादृश्यपत्ययो युक्तो न त्वसौ क्षणिकात्मम्‌ ॥ ६७३ ॥ सादृश्यप्रस्यानुपपत्तेश्ेतयादिभाप्यं व्याकुर्वाणो नाप्यनेकाथदशींतत्नोक्तमधिकवि- वक्षयाऽनुवदति । वि्ञातेति ॥ ६७३ ॥ र्व ऽपि चेत्ति्ठद्यावदागामिदरशनम्‌॥ सादरस्यधीभसिद्धयथमित्यभ्युपगमेऽपि च ॥ ६७४ ॥ सिद्धा सादृश्यधीरेवं क्षणिकत्वं तु नश्यति ॥ स्वरूपमात्रसंबोधि नाऽऽत्मनोऽपि क्षयोदयौ ॥ ६७५ ॥ ज्ञानं प्रत्यभिजानाति ध्वंसित्वान्नापि चापरम्‌ ॥ सादृरयक्षणिकत्वे दरे त्वदिष्टे न प्रसिध्यतः ॥ ६७६ ॥ विवक्षितमधिकं ददरोयति । पूर्वमिति । पराभिप्रायमनू्य क्षणवादहानिदोषमाह । इत्यभ्युपगमेऽपीति । एवं पृवीथदिनो भविप्यद्थैददी नपर्यन्तमवस्याने सतीलरथः । तेनेलयेवोपक्षीणं स्मार्तज्ञानमिदमिलयेवेपक्षीणं च वार्तमानिकमतत्तेनेदं सादद्यमियेकं ज्ञानं नास्तीति चेत्तदा सादृदयक्षणिकत्वयोरसिद्धिरित्याह । स्वरूपेति । ज्ञानस्य खप्र- त्वान्न खस्यापि जन्मनारौ साधयति नापि सादर्यरमन्यविषयत्वान्नाशग्रस्तत्वाच्चात- स्तदीयप्नाददयाद्यपिद्धिरिलर्थः ॥ ६७४ ॥ ६७९ ॥ ६७६ ॥ न च स्मृतिस्तदेबेदमिव्येवमनुमूतितः ॥ वस्तूटेखी चनुभवो नीलरक्तोत्पलादिवत्‌ ॥ ६७७ ॥ परमते सादृदयायसिद्धस्तदेवेदमित्यध्यक्षस्य सादश्यनिमित्तभ्रान्तित्वायोगात्द्रल- सतु स्थायीति स्थितमथ तदेवेदमिति ज्ञानं न प्रमा किंतु स्यतिरनुमूतविषयत्वादतो † ततः स्थायित्वमत आह । न चेति । तत्र हेतुः । अनुभूतित इति । हेतं पि, १६. ज्ञानं छप्रमवला" । २ क. ख. "मन्यावि"। ९ ब्राह्मणम्‌ } आनन्द गिरिकतशाद्खपकारिकाख्यरीकासेवकितिम्‌ । १४९९ वसित्वति । यद्वाऽनुमूतित इत्यपरोक्षत्वं हेतूकृतं संभरति तस्यापरोषत्वाुमवले स्थायि. त्वप्राधकत्वं फलितमाह । वस्त्विति । तस्यानुमवत्वं स्फोरयति । नीति । यथा नीटमुत्पलमित्यायभिज्ञानमनुमवस्तथा तदेवेदमिति प्रत्यभिज्ञानं विदोषामावादमुमभवत्वेन वस्तुाधको भवघयवेलयथैः ॥ ६७७ ॥ नीलोत्पानुभववत्तेवेदमितीक्षणम्‌ ॥ अपूर्वार्थपरिच्छेदात्स्ृतिर्ातो भवेदियम्‌ । ६७८ ॥ विमतमनुमवोऽ्ञाताथैत्वात्संमतवनन हि तत्तेद॑तोपलक्षितमकयं तत्तायां ज्ञातायामपि ज्ञातमतस्तदेवेदमिति ज्ञानमिष्टसाधकमित्युक्तमथमनुमानेन द्रमयति । नीरोत्परेति । उक्तप्रतीतिरनुभवत्वेन साधकत्वे पिद्धे फटितमाह । स्मृतिरिति ॥ ६७८ ॥ मिथोविभि्नरूपत्वात्सादृश्यं चेह दुंटम्‌ ॥ तदेबेदमिति मतो वियन्नकुलयोरिव ॥ ६७९ ॥ यत्त सारर्यापीनत्वेन मिथ्याधीत्वादिदमसाधकमिति तत्राऽऽह । मिथ इति । कषणिकत्वेनायन्तैरक्षण्यादिति यावत्‌ । इह मतौ परादयं निमित्तमिति दुधैटमिति संवन्धः । न हि वियतो नश्भुस् वा चिदसि पायं तथा तदेवेदमि्य्यां बुद्धौ नैव निमित्तमृतं सादृश्यं घटयितुं शक्यं तत्तेदंतयो्ेसिनोर्थयोः खरसम्ुरत्वेन विल- क्षण्वादिलथैः ॥ ६७९ ॥ असाधारणरूपेण विभिन्नानां परस्परम्‌ ॥ क्षणानां क्षणिकानां बः सादृश्यं केन हेतुना ॥ ६८० ॥ प्षणिकानां भावानां पतादर्यामवं प्रपञ्चयति । असाधारणेति ॥ ६८० ॥ तेनेदं सदशं बस्तु त्विति चापि न युक्तिमान्‌ ॥ व्यपदेश्षः पदाथानां क्षणिकत्वात्सखभावतः ॥ ६८१ ॥ पपे दोषान्तरमाह । तेनेति । तत्र हेतुः । पदार्थानामिति । ख्रसतो वस्नो सषणिकत्वेन विलक्षणतया सरादृद्याश्रयत्वायोगादिय्थः ॥ ६८१ ॥ इदं ृष्मदोऽद्राक्षमिति रेबोपपद्यते ॥ व्यपदेशः स्वभावेन व्यपदे्ूविनषटतः ॥ ६८२ ॥ तत्रेव व्यपदेशान्तरानुपपत्तिमाह । इदमिति ॥ ६८२ ॥ व्यपदेश्क्षणाभावात्पषैदध्यैव संक्षयात्‌ ॥ उत्तरानभिसंबन्धाश्यपदेष्ुः कुतो भवेत्‌ ॥ ६८२ ॥ व्यपदेशो विना योगमतीतानागता्थयोः ॥ तत्स्थास्तुत्वाभ्युपगतौ क्षणिकत्वं विनयति ॥ ६८४ १ ख. योक्षानु* । २ ख. "कषितश्कयं । १५०० सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतुर्थाध्याये दृष्टवत ज्त्यादि माप्यमाभ्ित्योक्तं व्यनक्ति । व्यपदेशेति । तत्र हेतुः । पूर्वेति । पूर्वक्षणद्वारा तत्रस्थो द्रष्टा म्यपदेडाक्षणेऽपि संबध्यतामिति चेन्नेत्याह । उत्तरेति । र्वक्षणस्येति शेषः। व्यपदेष्टु्ेपदेशक्षणासंबन्धेऽपि किं स्यादिति तत्राऽऽह । व्यषदे- रिति । अस्तु तहि व्यपदेष्टा स्थायी नेत्याह । तदिति ॥ १६८३ ॥ १८४ ॥ जात्यन्धवम्न चारा कश्चिश्चपदिशेदिह ॥ सादृश्यधिषणां चेह न कशचि्कर्तुमर॑ति ॥ ६८९ ॥ एकपंततिपतितं विज्ञानं खेनादृष्टमपि व्यपदेष्टुमीष्टे तथाच द्रुरव म्यपदेष्टतेत्यनि- यमाव्यपदेदास्यानवद्यत्वमित्या शङ्कयाऽऽह । जातीति । अद्रषटुरपि सादृश्यप्रत्ययवद्य- पदेदोऽपि स्यादिति चेन्नेत्याह । सादृध्येति । इहेत्युभयत्रापि ग्यवहारदशोच्यते । कश्चिदित्युभयोरपि प्राचीनदर्शनशून्यो विवक्ष्यते ॥ ६८५ ॥ प्रमाणविरहात्सिद्धा सेयमन्धपरंपरा ॥ रक्ताम्बराणां सिद्धान्तस्तथाऽभ्युपगमात्स्वयम्‌ ॥ ६८६ ॥ फलितमुपसंहरति । प्रमाणेति । किंच खयमपि बुद्धस्य संमतं खिद्धान्तस्याप्रा- माणिकत्वेन हेयत्वमिल्याह । तथेति । अस्याभः । बुद्धो हि विरुदधार्थप्रतिपस्या वेद- विमुखं रोकं म्याकुटीङृत्याधो निपातयितुमिमं मागं निर्मितवान्बाह्यार्थोपगमः शुद्धखर- समङ्करज्ञानमात्रविधिः सवैशन्यतावाद्शरेत्यन्योन्यविरुद्धाथ्तमथनात्तथाच खयमेव तेन स्वसिद्धान्तस्याप्रामाणिकत्वेन हेयव्यामोहार्थववेष्टरन्धपरपरात्वमस्यमरत्यहम्‌ । यथाऽऽह ““रिक्तस्य जन्तोजीतस्य गुणदोषमपरयतः। विरन्धा बत केनामी सिद्धान्तविषमग्रहाः,” इति ॥ ६८६॥ निरोधकाले चित्तस्य वासकत्वं न युज्यते ॥ क्षणिकत्वादसवन्धात्संतानान्तरबुद्धिवत्‌ ॥ ६८७ ॥ क्षणमङ्गपले प्रलमिनज्ञासंभवादिरुक्तोऽभरना विनयद्विज्ञानं स्गतरूपादिवासनयो- पतरविज्ञानं संस्कृत्य नयतीति परोक्तं निरस्यति । निरोधेति । वासकत्वमुत्तयुद्ा- विति रोषः । पूर्ववुद्धरुत्तरवुद्या संबर्धाभवे दृष्टान्तः । संतानान्तरेति । भिननसंतानवः तिन्योब्योमिथःसंबन्धाभाववदिव्य्थः ॥ ६१८७ ॥ अकृताभ्यागमो दोषः कृतनाशश्च ते भवेत्‌ ॥ तस्माद्यः कमेणां क्ता स भेङ्के कर्मणः फलम्‌ ॥ ६८८ ॥ यदेतत्पू्व ज्ञानं नरयदुत्तरं ज्ञानं संस्कृत्य नश्यतीतीष्यते तचचायुक्तियेवसधतया श चेत्यादिभाष्यं व्याख्यायाकृताम्यागमेत्यादिमाष्यार्थमाह । अद्कतेति । णम्‌ १क.वेद।२क,वो। । ३ बरा्मणम्‌ 1 आनन्दगिरिकृतशा्रपकाशिकार्यटीकासवलितम्‌ । १५०१ दिनां कर्तुरेव भोक्तृत्वस्य वक्तुमयुक्तत्वादित्यथः । दोषद्यनिरासायास्मदिष्टस्थाग्या- त्माऽऽस्थेय इति फरितिमाह । तस्मादिति । कर्मकरपरि तत्फलमोक्तरि च स्थायि. न्यात्मन्यास्थिते नाकृताम्यागमादिने व्यपदेशानुपपत्तिम प्रत्यभिज्ञायसंयोग्र इति सष निर्मटमिदर्थः ॥ ६८८ ॥ यस्मिन्नेव तु विज्ञान आहिता कर्मवासना ॥ फलं तत्रैव संताने कार्पासे रक्तता यथा ॥ ६८९ ॥ स्थाय्यात्मामवेऽपि नाक्ृताम्यागमादिरिति शङ्कते । यस्मिन्निति । यथा कार्पास- बीजेऽलक्तकादिरपरावसिक्ते ततो जायमानाङ्कुरादवत्यन्तभिनरऽपि रक्तताऽनुषति तथा यत्रैव विज्ञानस्ंताने चैत्यवन्दनाद्नुष्ठानकृतवापनाऽऽहिता ततैव तत्फटमिति नियमे कुतोऽ्ृताम्यागमादिरित्यधः ॥ ६८९ ॥ इतयस्मिन्नपि सिद्धान्ते प्रसङ्गो न निवर्तते ॥ संतानिग्यतिरेकेण यस्मात्ैव स विद्ते ॥ ६९० ॥ दूषयति । इत्यस्मिन्निति । अकृताम्यागमदेरिति शेषः । कथमिति चेत्तत्र ताने क्रैत्वभोक्ततवे वदन्््टव्यः प सत्यो मिथ्या वेत्याचेऽपि म॒ खप्तानिन्यतिरि- क्तोऽग्यतिरिक्तो वेति विकल्प्याऽऽद्यं दूषयति । संतानीति । म्यतिरेके खातन्व्यादि- दोष्मयोक्तत्वादित्यर्थः । तस्मान्न म्यतिरेकपक्षोपपत्तिरिति रोषः ॥ ६९० ॥ संतानिनस्तु संस्कारा विद्यन्ते परमाथैतः ॥ मिथश्चासंगतेस्तेषामतो दोषान्न मुच्यते ॥ ६९१ ॥ दवितीयं प्रत्याह । संतानिनरित्वति । यद्यपि वस्तुतः संतानिनः सन्ति तथाऽपि ते वाप्नामात्ररूपाः खरघभङ्कराः खीक्रियन्ते तथाच तेषां मिथोऽयोगात्तदभेदाच संतानस्येकव कर्तृत्वा्सिद्धरकृताम्यागमायनिवृ्तिरित्यर्भ; ॥ ६९१ ॥ मानाभावाम्न चेदिष्टा संततिरयेह करिता ॥ दोषोक्तिमात्तस्तरि न पक्षः सिद्धिमश्ुते ॥ ६९२ ॥ दितीयमारम्बते । पानेति । इह संतानिषु भेदेनामेदेन वा वास्तवी संतरतर्न्ट तत्त्वे मानामावात्कर्पिता तु सेष्यते तदवष्टम्भेन क्षणिकसंतानिषु कतत्वभोक्तृत्वि- दिरितलर्थः । दूषयति । दोषेति । संततिशरत्कस्यिता न तर्हि सा कत्रीं भोक्त्री वा न च संतानिनां तत्संभवः क्षणिकत्वान्न च संततिदवारा तेषु तससिद्धिः कसिपतपंततेरवस्तु- त्वादतः खपक्षे खयमेव बुद्धेन दोषेक्तेगुणानुक्तेश्च खपक्षाप्तिद्धिरित्यथः ॥ ६९२ ॥ कार्पासवीजस्थैव योक्ता रक्तादिवासना ॥ स्वाकारकार्यकत्सैव न कार्यं कारयकृन्मतम्‌ ॥ ६९३ ॥ १ क. “तस्येव । २ख. ग "कृत्छैव । १५०२ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतुथीध्याये- यत्तु कापी रक्तता यभेति तत्राऽऽह । कार्पासेति । या रक्तादिवासना कार्ष. सनीनस्था दष्टान्तत्वेनक्ता सा स्थायिन्येव सखाकारमङ्कुरादिकाय करोति न क्षणिकं कार्यकरं दृष्टं तत्कारणताया निरसत्वादतो नासौ क्षणिकेषु संतानिपु हेतुत इष्टान्त इत्यरथः ॥ ६९३ ॥ मिथः क्षणानां संबन्धः शङ्कलाकटकादिवत्‌ ॥} सादृश्यग्यपदेश्ञादि सरवे सुस्थं भवे्तः ॥ ६९४ ॥ इत्येवं चेन्न तचुक्तं क्षणिकत्वस्य हानितः ॥ क्षणत्रयस्य संब्यापतः शृङ्खलाकटकादिवत्‌ ॥ ६९५ ॥ अङृताम्यागमादौ साधिते साश्या्नुपपतिमुक्तां परिहरतु शङ्कते । मिथ इति । यथा शुङ्खृटास्थकटकशन्दितवल्यानां पटादिमध्यगततन्तवादीनां च मिथो भिन्नानामपि संबन्धो दृष्टस्तया क्षणिकत्वेऽपि भावानां पूवौपरीमूतानामन्योन्यं संबन्धो हेतुहेतुमदवा- वश्च संमवत्यतो व्यपदेशमादर्यपरत्यभिजञदिः िद्धिरकृताभ्यागमारिदोपदवयं चेत्यं पुष- रिहरमिवयर्थः । अपसिद्धान्तेन दूषयति । न तदिति । क्षणिकत्वहानिं साधयति । सषणेति । शृङ्खटास्यकटकदिर्मष्यवर्तिनः पूवीपरकटकादिसंबन्धवन्मध्यस्थक्षणस्य पूर्व त्रक्षणसंबन्धे सलेकस्य क्षणत्रयस्य व्याप्त्या क्षणिकलक्षतिरिर्थः ॥९९४॥६९९॥ मम तवेलयवच्छेद्व्यवहार श भुव्यति ॥ संबन्धाभावतस्तेषां क्षणानामपरस्परम््‌ ॥ ६९६ ॥ तरह तेषां मिथः संबन्धो मा मृदित्याशङ्कयाऽऽह । ममेति । पूर्वोक्तपादश्यादि- ग्यवहारश्वशब्देन समुचितः ॥ ६९६९ ॥ ज्ञानस्य च विशुद्धस्य स्वसंविन्मात्ररूपिणः ॥ अन्यस्य तादशोऽभावात्कुतो दुःखादिसंहतिः ॥ ६९७ ॥ यतत विज्ञानस्य सुलदुःखादिधरमित्वं तत्प्रत्या । ज्ञानस्येति । शुद्धत्वा्ततसंपद- एमावाच्च न ज्ञानस्य दुःखादिसंष्वः खवेदयत्वाङ्गीकाराश्च स्वस्य तदसाधकत्वादि- व्यथे: ॥ ६९७ ॥ न चानेकस्वभावांशवल्त ज्ञानस्य संमतम्‌ ॥. स्वच्छैकरूपतस्तस्य दादिमादिफरं यथा ॥ ६९८ ॥ ननु ज्ञानस्य शुद्धैकखामाव्यमपिद्धं दाडिमादिवन्नानाविधदुःखायशवतत्वाश्रयणादिः ल्याशङ्कयाऽऽह । न चेति । यथा दाडिमादिफट्टमनकरसमनुमूयते तथा ज्ञानस्यानेक खभावदुःखाचशवत्त्वं न ते संमतं खच्छैकस्वामाव्याभ्युपगमाद्वसतुतो दुःखार्धशक्तवा संभवादिव्य्ैः ॥ ६९८ ॥ [त १ घ. चोक्तं ।. १ ब्रह्मणम्‌ ] आनन्दगिरिङृतश्ास्ञपकाशिकाख्यदीकफासंवकितम्‌ । १५०३ “प्मेयत्वानुभूतेश्च न विद्वानांशता तथा ॥ अनित्यदुःखशून्यादेः पृथुवुप्रादिरूपवत्‌ ॥ ६९९ ॥ तत्रैव हेत्वन्तरमाह । प्रमेयत्वेति । यन्मेयं न तञ्ज्ञानं यथा घदि मेयं च दुःखादि न च ज्ञानस्य मेयत्वेऽपि तदंशत्वान्न तद्वदेव दुःखदेस्तन्मात्रत्वं तथा सति ज्ञानं दुःखादिसंशवायोम्यं नापि साध्यवैकल्यं ज्ञानांशत्वे तत्प्काशत्वानुपपततेरि- दर्थः ॥ ६९९ ॥ ज्ञानमात्रमिदं सर्वं न सेयं विद्ते पृथक्‌ ॥ स्वभादिङ्गानद्टान्तात्मययत्वादिहेतुतः ॥ ७०० ॥ दृष्टान्तमाक्िपति । ज्ञानमात्रमिति । यज्ज्ञानं तत्खातिरिक्ता्थुन्यं यथा खप्न- ज्ञाभं ज्ञाने चेदं यद्वा यद्वाह्यं तज्ज्ञानाभिन्नं यथा खमग्रह्यं ग्राह्यं ॑चेदमिलनुमानाटया- हर्थामावात्यृथुतरधरादिरूपवदित्ययुक्तमिलर्थः ॥ ७०० ॥ रति्ाहेतुष्टान्तमेदस्तावत्परस्परम्‌ ॥ ल्लानमात्रस्व मावत्वाद्धवता नाभ्युपेयते ॥ ७०१ ॥ सरस्य ज्ञानमात्रत्वे परतिज्ञादिभेदामावादनुमानानुत्थानमिति प्रागुक्तं स्मारयन्दूषयति। पतिङ्गेति ॥ ७०१ ॥ पक्षथायं प्रमाणेन प्रत्यक्षेण विरुध्यते ॥ शरीरादेशमेदेन भासन्तेऽ्था घटादयः ॥ ७०२ ॥ दोषान्तरमाह । पक्षश्ेति । विरोधं स्फोरयति । शरीरादिति ॥ ७०२ ॥ अश्रान्तं चेन्दियज्ञानं तेषु चैवोपजायते ॥ भिन्नाभिन्नविकल्पार त्वत्मलक्षं च नेष्यते ॥ ७०३ ॥ परलक्षस्य भरान्तत्वान्नानुमानविरोधितेति चेन्नेत्याह । अश्रान्तं चेति । रन्धियकं ज्ञानं कारणदोषवाधवैधुयादभ्रान्तं तच ज्ञानातिरिक्तप्ववारथेषु जायते तेन विरुद्धमनुमा- नममानमिदर्थः । ननु निर्विकल्पकं प्रयकषं ज्ञाना्थामेदं गृहदुक्तानुमानानुप्ाहकं सवि कटपकं तु तद्धेदं गृह्णदप्यप्रमाणत्वाननानृभानं बाधते तन्नाध्यक्षविरोधोऽनुमानस्येति नेल्ाह । भिन्ेति। अस्याथेः। न तावत्ते विवक्षितं निर्षिकल्पकमस्त्यागोपाराविपाटप- ण्डं ज्ञानमात्रस्य किंचिच्छन्द॑रूषितस्येबोत्प्तेसदङ्गीकारेऽपि न तदथस्य मेदमभद्‌ वा कलयति निधिकल्पकत्वमङ्गान्न च त्वया तद्विकल्पकमिष्टमतस्तदलाथरशोक्ञानमात्र त्वापिदधेनै तदनुमानानु्राहकमिति ॥ ७०३ ॥ दूरे स्थितं प्रपदयामि यंन्न दृष्टमिदं तथा ॥ एवंकारं प्लक्षं स्वसंवेद्यं न बाध्यते ॥ ७०४ ॥ १ घ. "च्दूनिकूपित' । २ ख, कलाय । ३ ख. ग्रत्रादृष्ट । क. यक्ना । १५०४ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्राष्यवातिकम्‌ [ चतु्ाध्याये- यत्तु विकल्पकं मेदं गृहणदप्यमानत्वान्ञानुमानबाधकमिति तत्राऽऽह । दूर्‌ इति। न हि सविकल्पकस्याप्रामाण्यं तत्प्रामाण्ये बाधकामावात्खयमपि प्रत्यक्षस्य चातुर्विध्यं ब्ुवाणस्तत्मरामाण्यमनुमन्यते तेन तद्विरोषादनुमानानुत्थानं स्थितमिलयथेः ॥ ७०४ ॥ वुःखाच्रात्मकमेवेदं विज्ञानं चेत्चयोच्यते ॥ तद्वियोगाद्विशुद्धं तदिति षः कल्पनाः कथम्‌ ॥ ७०५ ॥ दृष्टान्तं प्रसाध्य पक्षमनूद्य दोषमाह । ुःखादीति ॥ ७०९ ॥ यतः संयोभिनिर्क्तौ वस्तु शुद्धमिरेष्यते ॥ स्वरूपस्य तु नि्क्तौ किमन्यदवरिष्यते ॥ ७०६ ॥ स्वमाववियोगादपि शुद्धिसिद्धेः साध्वी कश्पनेत्याशङ्कयाऽऽह । यत इति । अतो न स्वभाववियोग इति शेषः । विपक्षे दोषमाह । स्वरूपस्येति । स्वमावभङ्के व्वेव नास्तीति कुतः शुद्धिपिद्धिरिलयथः ॥ ७०६ ॥ स्वाभाविकगुणध्वस्तौ रागाच्रागन्तुकात्मता ॥ ष्टा एुष्येष्विति वचो यच्चापि समुदाहृतम्‌ ॥ ७०७ ॥ पुष्पस्य स्वाभाविकोऽपि शौक्ल्यादिर्रव्यान्तरेण पुष्पकारणे संस्कियमाणेऽपग- च्छति रागादिश्चोत्पद्यते तथा ज्ञानस्यापि चतुविधभावनाप्रमवादुःखादि स्वाभाविकमेव वियुज्यते शृद्धिः्ओत्प्यत इति पक्षमनुमाष्ते । स्वाभाविकेति । समुदाट्तं कापीप्तादे सरक्तता यथेत्यत्र सूचितमिदर्थः ॥ ७०७ ॥ सम्यदानिरस्तं तत्पूर्वं वियोगाच्चापि लिङ्गतः ॥ संयोगपूरवैता तस्य लिङ्ग्ते मेषयोरिव ॥ ७०८ ॥ आत्मा क्रादिरूपश्रदित्यादौ स्वरूपे स्थिते स्वभाववियोगस्य निरस्तत्वानमवमि त्याह । सम्यगिति । कुतो द्षटेरनुपपत्तिरित्याशङ्कय दृष्टान्तं निराचष्टे । वियोगा दिति । यथा मेषयोवियोगः संयोगपूर्वकस्तथा पुष्पगुणयोरपि विधोगस्य संबनधपूत वियोगादेव गम्यते । न हि पुष्पस्य गुणः स्वभावः सत्यपि पुष्पे कयुञ्यमानत्वान्मल्व- दतः स्वभाववियोगे नासो दृष्टान्त इव्यर्थः ॥ ७०८ ॥ द्रव्यान्तराच्छादनाद्रा सहजस्याप्यनीक्षणम्‌ ॥ तदरव्यसंक्षये यस्मात्पूेवत्सहजेक्षणम्‌ ॥ ७०९ ॥ अस्तु वा पुष्पस्य स्वाभाविकः शौ्घयगुणस्तथाऽपि नाततो स्वभाववियोगे दृ्टानः इत्याह । द्रव्यान्तरेति । पूप्पदोक्ृचस्य स्वाभाविकस्यापि द्रव्यान्तरेण च्छन्नत्वाद् िरनासिच्वादितयत्र हेतुमाह । तद्रव्येति। द्यते हि वच्रादौ हरिद्रादिरागापगमे यथाः पुर्वं शोहृयमिति मावः ॥ ७०९. ॥ .---~-~् --~----~- १ग.इध। ` १ ब्राह्मणम्‌ ] आनन्द्गिरिकृतशाञ्ञमकाशिकाख्यदीकासंबणितम्‌ । - १५०५ ~ प्राहगराहकरूपेण यापि मलकलपनम्‌ ॥ अन्यसंसंग्य॑भावात्तसुषकण्डनववृष्था ॥ ७१० ॥ दुःखादेज्ञानयोगित्वकदपनां निरस्य कल्पनान्तरमनू् निरस्यति} ग्राह्येति । अन्य- ंप्कादागतस्य मरत्वप्रतिद्े््वतपकषे च ज्ञानादन्यस्यानिष्टेसतत्मयुक्ततया तत्र तदयो- गात्तस्य स्वभावो प्राह्मम्राहकस्वमिलर्थः ॥ ७१० ॥ फलाश्रयस्व चाभाषाभिर्वाणादि सलक्षणम्‌ ॥ फलं च पटते नेह युक्तिभिः शक्ये ॥ ७११ ॥ बन्धकट्पनां निराकृत्याम्युदयनिःश्रेय्तकल्पनां निराकरोति । फलेति । द्वितीयश्च- कारोऽवधारणार्थो नना संबध्यते । आदिपदेनाम्बुदयोक्तिः ॥ ७११ ॥ शर्यविद्धस्य तच्छल्यनिष्कषोत्थं सुखं फलम्‌ ॥ शल्यविद्धमूती कस्य फलं स्यादिति कथ्यताम्‌ ॥ ७१२ ॥ फल्यमविऽपि फठत्वं स्वगौदेः स्यादित्याशङ्कयाऽऽह । शर्येति ॥ ७१२ ॥ न संयोगो वियोगो वा यस्य केनचिदिष्यते ॥ विनाशतः स्वतस्तस्य कीटशी फरसंगतिः ॥ ७१३ ॥ दाटन्तिकमाह । नेलादिना ॥ ७१२३ ॥ भवत्पक्षेऽपि तुर्यं चेन्नाविद्यामात्रहेतुतः ॥ कारकादिविभागस्य वस्तु पर्णं स्वतो यतः ॥ ७१४ ॥ दोषाम्यं शङ्कते । भवदिति । वस्तनोऽद्यत्वात्तस्यासङ्गस्य केनचिदपि संयोग- वियोगात्छित्वापमवे मेक्षाप्तमवादि बोचं तुल्यमित्यथः । यदपि पूर्ण वस्तु व््तुतोऽ- सङ्गमङ्गी क्रियते तथाऽपि करियाकारकफलमेदस्याप्यविदामाघ्रकरृतत्वादस्मन्मते सर्वो व्यवहारो यतो धर्ठ्ेऽतो न सराम्यमित्याह । नाविगरेति ॥ ७१४ ॥ पुरुषार्थात्मकं वस्तु कूटस्थं तत्सतो यतः ॥ अविद्यया तथाभ्रतं तेदुध्वस्तौ किमधक्षते ॥ ७१५ ॥ कारकादिविभागोऽम्युपगतश्द्ासवोऽस्तु किमित्यावििः खीकृतस्तत्राऽऽह । पुरुषार्थेति । अतोऽवि्येत्यतःशब्दो द्रष्टव्यः । तथापि न पूणत्वमविदाध्वसावुपाया- ४ [8 २ † पक्तवादितयाङ्कयाऽऽह । द्ध्वस्तानिते । वास्तवोपायपक्षत्वामावात् पूणताहतिरि- लः ॥ ७१९ ॥ "~~~ =-= ---------~-~ ~ ------------ „_ १के.ग. समभा ।२क. शस्य स्व" । ल. शश्च स। ३घ्र. 'स्तृतोऽ््ः। ४क. स्त्वमावतः । ५ ख. ग, तद्धानौ । ६ ख. तद्धानात्रि* । ५ ख. घ. धेक्षाभाः । १८९ १५०६ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुरथाध्याये- अनुमानेन तां वस्तु भाक्पतिपादितम्‌ ॥ न चानुमाने दोषोऽपि तत्र कथिद्विभाव्यते ॥ ७१६ ॥ कूटस्थापङ्गाद्वयं ष्वेव मानाभावादपिद्धं न चाऽऽगमात्तत्सिद्धिस्ततपरामाण्ये विवा- दादित्याश्षङ्कयाऽऽह । अनुमानेनति । विमतो व्यवहारोऽसंहतज्योतिर्मिमित्तो ग्यवहा- रत्वादादित्यादिकृतव्यवहारवदित्यनुमानाद्रादणादौ यथोक्तं वस्तु साधितमित्य्थः । कयमुक्तानुमानस्योक्तवसतुसाधकतेतयाराङ्कय निर्दोषत्वादित्याह । न चेति । असि द्यादिरनुमानदोषोऽननुगमादिस्तु इङ्कितुमप्याक्यो लोकायतविचारे निरस्तत्वादिष्यपे- र्थः । तत्रेति प्रकृतानुमानोक्तिः ॥ ७१९ ॥ सहोपलम्भसंस्कारात्पुनधीर्येकदरनात्‌ ॥ साऽनुमा संभवस्तत्र व्यभिचारस्य चेन्न हि ॥ ७१७ ॥ कथमस्यानुमानस्य निर्दोषत्वमविभाव्यमानत्वं तु सत्वेऽपि दोषस्य संभवती्याश- ङ्यानुमानटक्षणाक्रान्तत्वािर्दोषितेति वक्तुं तक्षणमाह । सहेति । व्याप्यन्यापकयोः संयोगोपदम्भाद्धवति संस्कारस्ततश्च कालान्तरे तयोरेकस्य व्याप्यस्य द्रीनादुद्‌ बुद्ध संस्कारस्यापरस्मिन्नक्ञाते व्यापके या धीजीयते साऽनुमा सा च व्यापके व्याप्यस्य व्यभिचाराभवे सति प्रमाणम्‌ । उक्तं हि-- (संबन्धो व्याप्तिरिष्टाऽतर टिङ्गधमेस्य रिङ्गिना । व्याप्यस्य गमकत्वं च व्यापकं गम्यमिप्यते ॥ ¦ यो यस्य देशकाङाम्यां समो न्यृनोऽपि वा भवेत्‌ । । स व्याप्यो व्यापकस्तस्य समो वाऽम्यधिकोऽपि वा ॥ तेन व्याप्ये गृहीतेऽर्थं व्यापकस्त्वस्य गृह्यते" इति । असि चोक्तानुमानेऽपि व्याप्यव्यापकयोः सहोपटम्भकृतपंस्कारसमुदोधवतः पम. यान्तरे व्याप्यद्शनादसंनिकृष्टव्यापकथीत्वं न च व्यभिचारादिप्रातिबन्धकसत्वमिय- दोषतया तस्य मानतेलयथः ॥ ७१७ ॥ ननु चाव्यभिचार्येव संबन्धो गमको भवेत्‌ ॥ सहोपलम्भमात्रेण न यतः पितृसूनुवत्‌ ॥ ७१८ ॥ संभवस्तत्र व्यभिचारस्य चेन्न हीति वदता गमकत्वमम्यभिचारस्योक्तं तदमृष्यमाणः शाक्यः स्वमावदिगैमकत्वं॑विव्षुश्ोदयति । नन्विति । तत्राऽऽदौ सिद्ान्तिोऽभि' प्रायमनुवदति । अव्यभिचारीति । व्याप्यस्य धरमदिरव्यापकेनाग्न्यादिना सहानयमि- चारी सं्न्भो गमको न व्यभिचारी । उक्तं हि व्यत्तिश्च दश्यमानायाः कशिद्धगः प्रयोजक इति । पत॒ चान्यभिचारः सङ्ृत्तहोपटम्भमातरान् स्यति यथा पिप १ख. “टक्चव।२क.ग. “मानदो । ध. "षोऽनुपग"। ३ ब्राह्मणम्‌ ] आनन्दगिरिृतश्ाख्पकारिकारूयटीकासंवरितम्‌ । १५०७ शिष्याचार्यौ वा सह ॒सङृदृष्टवतोऽन्यतरद रीनेऽन्यतरबुद्धिनोत्पद्यते व्यभिचारस्यापि संमवात्तथाऽन्यत्रापिि यतो न ॒सहोपरन्धिमात्रेणाव्यमिचारपिद्धिरतो ग्यतिरेकोऽप्य- ग्यमवि पूमाभावोऽन्वयवज्ज्ञातव्य इत्यथः ॥ ७१८ ॥ अस्त्वेवं दाङ्यते नो चेश्यभिचारः स्वगोचरे ॥ मार्यते व्यभिचारो दि जाताशङ्के न गोचरे ॥ ७१९ ॥ विमतं कस्यचित्प्रलक्षं॑मेयत्वात्कुम्भवदित्यत्रान्वयस्यैव गमकत्वाङ्गीकारात्कृतं ग्यतिरेकेणित्याशङ्कथाऽऽह । असित्विति । अनुमानविषये व्यापके ग्याप्यस्य व्यभि- चातो न शङ्कयते चेत्तहि त्वदमिप्रायेण केवलान्वयिन्यन्वयमात्रस्य स्यादेव गमकत्वं तथाऽप्यनुमानान्तरे नान्वयमात्रस्य तथात्वं व्यापके व्याप्यस्योत्पननग्यमिचारशङ्का- वतां पुसां तननिरासाथं॑व्यतिरेकस्यापि प्रा्थनीयत्वाद्वावपि चान्वयव्यतिरेकावर्थनीया- वनुमेयसत्वमेव निशरतुं सपक्ष एव सर्वमपकषे चासत्त्वमेव निशितमिति बैदधरक्ततवा, दिः । उक्तेऽर्थे परोक्तं वाक्यं हिशब्देन चोत्यते ॥ ७१९ ॥ सहोपलम्भमात्रेण सा वु सर्वत्र जायते ॥ धिय नो विषये शङ्का व्यभिचारानुसारिणी ॥ ७२० ॥ अन्वयददौनतेस्कारवतो ग्यभिचारशङ्कैव नोदेति तत्न व्यतिरेकप्राथनाऽभैवतीव्यार- ङयाऽऽह । सहैति । रिष्याचायीदावन्वयोपटम्भेऽपि व्यभिचारदरशनादियर्थः । मात्रपदेन म्यतिरेकरृषटिव्यावृक्तिः । पैत्र व्याप्यव्यापकेष्िति यवत्‌ । अस्तु व्यभि- चारशङ्का का हानिरत आह । पिय इति । अस्याः । अनुमानविषये व्यापके, व्याप्यस्य व्यभिचारानुसारिणी या शङ्काऽस्माकमुत्पद्यते सा गमकत्वविरोधिनी । “यावच्चाव्यतिरेकित्वं शतांशेनापि शङ्कयते । विपक्षस्य कुतस्तावद्धतो्गमनिकाबम्‌!' इति न्यायादिति ॥७२० ॥ तदाशङ्कानिषस्यथमतः कार्य प्रयत्नतः ॥. साध्याभावेन तद्धेतोरभावपरिमागैणम्‌ ॥ ७२१ ॥ व्यभिचारशङ्काया दोषे तन्निवृत्यर्थं॒व्यापकाभवेनयाप्याभावों ज्ञातव्य इति फलितमाह । तदादङ्केति । कचिदयतिरेकावधारणेऽपि सर्वा व्यक्तिषु तत्सामान्यो- पाधो तन्निधीरणा्ैमुत्ाहवता मवितन्यमिति वक्तुं प्रयत्नत इत्युक्तम्‌ ॥ ७२१ ॥ साध्याभावे कथं हेतोरभाव इति कथ्यताम्‌ ॥ . ज्ञानलक्षणसंाप्नावथवाप्यविशेषतः ॥ ७२२ ॥ अन्वय्यतिरेकयोगैमकत्वं पिद्धान्तिकमतुभाप्य व्यतिरेकं दूषयितुं विकल्पयति ।` साध्येति । कयमितिमूचितं कल्द्भयं विशदयति । ज्ञानेति । व्यापकक्ञाे.रक्षणानि ---------------- १ख.नु। रग. "यो विष्रयशहवाया व्य ।. १५०८ सुरेश्वराचार्यकृतं शष्ठदारण्यकोपनिषद्ाष्यवातिकम्‌ [ चतर्थाध्याये- कारणानि तेषां स्ाकल्येनोदये सल्यनुपठक्ध्या व्यापकागन्यभावं ज्ञात्वा तेन व्याप्यधृमा- भावो ज्ञातव्योऽथवा विदेषं विना स्यापकागन्यनुपटष्िवमात्रेण तदभावं प्रतीत्य तेन धूमाभावोऽधिगन्तन्य इति विकल्पार्थः ॥ ७२२ ॥ यदि मारक्षणाप्नस्य साध्याभावादि भण्यते ॥ तदा रारा्रस्थे साध्याभावादि स्तते ॥ ७२३ ॥ ` आयमनुवदति । यदीति । मानकारणेषु॒सत्सु प्रतिपत्तुं प्राप्तस्यैव व्यापकस्याकन- रनुपन्ध्या तदभावं बुद्ध्वा तेन धूमामावज्ञानमुच्यते यदी्यनुवादार्थः । तत्र दूषण- माह । तदेति । राट रेष्टविरोषः । यथाऽऽह-द्वीबेऽम्बरीषं भ्रष्ठ ना कन्ुवी स्वेदनी स्ियामिति । तत्र संनिकृष्टे रोष्टादौ योग्यानुपलन्धेः साध्यागन्यमावं बुद्ध्वा तेन धूमामावधीस्त्वन्मते स्यान्न चेष्यते ोष्टादावगन्यभाववद्धूमाभावस्यापि सुज्ञानत्वादतो योग्यानुपरुन्धिधिद्धास्यमावस्य न धूमामावलिङ्गतेल्यथैः ॥ ७२३ ॥ प्र्यक्षगोचरे साध्याभावश्वेत्मतिपाद्यते ॥ भयक्षेणैव सिद्धत्वादनुमेवं हथा भवेत्‌ ॥ ७२४ ॥ न संनिकृष्टे लेोष्टादौ व्यापकाग्न्यमावो योग्यानुपर्न्ध्या गम्यते किंतु प्रतयक्ेणेति प्रलक्षामाववादिमतं शङ्कते । भ्रलयक्षेति । तदा साध्याभाववद्धूमाभावस्यापि प्रयक्षत्वा- त्साध्याभावलिङ्गिन धरूमामावानुमानमनर्थकमिति दषयति । सिद्धत्वादिति ॥ ७२४ ॥ अधिल्यकादो देशे तु शयुपलब्धेरसंभवात्‌ ॥ मरा भूदग्न्याद्यभावेऽपि कदाचिद्धूमसंभवः ॥ ७२५ ॥ कल्पान्तरं निरस्यति । अधित्यकादाविति । यचनुपरन्धिमात्रेणाग्न्यमावं ज्ञात्वा तेन धूमाभावधीस्तदा परोक्षे पर्वतदेशे भ्यापकाग्युपलम्मापंभवात्तदनुपलन्धिमात्रात्तद- भावनिश्वयः स्यान्न च तेन तस्िन्धूमामावः शाक्योऽनुमातुमुपरि देशे धूमस्य प्रयक्षत्वा- दतो व्यापकामग्न्या्मावेऽपि ब्याप्यधूमदिः कदाचित्संमवः सत॒ मा मृदित्यनुपरन्धिमा- चरान्न व्यापकाभावन्ञानमिलययः । -उपत्यकाड्ेरासनना भूमिरू्वमधिलयकेतयक्ततातपै तस्योपरिमूमिरधित्यकेति द्रष्टव्यम्‌ । आदिपदेनोपत्यका गृह्यते ! न सल्वनुपरन्धिमा" त्रादमावधीरविरेषेण तत्प्रङ्गादिति हिशब्दायैः ॥ ७२९ ॥ यद्ेवमन्वयोऽप्यत्र नैव प्रामराति तत्कथम्‌ ॥ अन्यन ग्रदि नाम स्याद्धुमभावेऽप्निभावता ॥ ५२६ ॥ व्यतिरेकं निराङत्यास्वयं निराकतुमारमते । यदीति । दर्ितरीदया ग्याप्यव्यापकः योर्पिरेको नासती्यङ्गकृतं वेत्त तयोरन्वयोऽपि न सिध्यतीति यात्‌ । यत्र भूष १ क्‌. ग्‌. "स्थसा" । ३ ब्राह्मणम्‌ ] आनन्दगिरिक़ृतश्ास्पकारिका्यटीकासंबरितम्‌ । १५०९ त्रा्िरिति "महानसे दष्टत्वादन्वयोऽशक्योऽपहोतुमिति शङ्कते । तत्कथमिति । महा- नते धूमाम्न्योरन्वयसत्त्वमङ्गी करोति । अन्यत्रेति । सपक्षः स्॒तम्यथैः ॥ ७२६ ॥ ददीनादस्तु सा कामं दर्शनाधीनसिद्धितः ॥ अधित्यकादौ देशे तु यावत्साक्षा् दशनम्‌ ॥ ७२७ ॥ तावन्नार्वसितुं शक्यं भवितव्यमिहाम्निना ॥ इति ्रूमोपलम्भत्वाद्भाष्भूमोपलम्भवत्‌ ॥ ७२८ ॥ अद्गीकारमेव स्फोरयति । द्रैनादिति । मेति पूमवत्त्ेऽनः सततेक्ता ! दृष्टस्या- द्वीकारे हेतुमाह । दशनेति । परवैस्येति रोषः । अन्वयनिरास्सि कथमिति तत्राऽऽह । अधित्यकादाविति । असंनिङ्ृषटे देशे धूमाग्योयीवननाध्यक्षणान्वयदष्ि- सावत्तत्राधिना माग्यमिति न निश्वतुं शक्यमन्वयस्यागृहीतत्वादिदर्थः । अथोपरि देदे धूमं दृष्ट तेनात्राश्निरस्तीति निश्चयः सिध्यति तत्राऽऽह । धूमेति । अयं हि धूमोपल- म्मोऽ्ि व्यभिचरति विशिष्टधूमोपलम्मत्वाछ्ोषटादिनिविष्टधूमदृष्टिवततस्मान्ोपलम्यमानेन धूमेनाधिसत्वमनुमातुं शक्यमन्वयन्यतिरेकयो्ञानत्वादिव्य्थः ॥ ७२७ ॥ ७२८ ॥ इदं तावद्रदत्वत्र लिङ्गरक्षणतखवित्‌ ॥ धूमरादिरिङ्गनेहार्थो भवता कोऽनुमीयते ॥ ७२९ ॥ अन्वयव्यतिरेकाख्यं गमकं निराकृत्य गम्यं निराकतुं विकलयति । इदं ताव- दिति । अत्रेयनुमानभूमिरक्ता । इहेति धम पर्वतादिः । करिमन्निरतुमेयः किंवा पवै- | तादिरशविरेषोऽथवा तयोः संबन्धो यद्वा तन्मात्रमिति विकल्पाथः ॥ ७२९ ॥ नाभनिस्तस्य प्रसिद्धत्वान्नापि देशः प्रसिद्धितः ॥ न च संबन्धमात्रं स्याद्यथोक्तादेव कारणात्‌ ॥ ७३० ॥ ना$ऽद इत्याह । नाभिरिति । न द्वितीय इलाह । नापीति । न तृतीयः संबन्धस्य संबधिम्यां भेदाभेदाम्यां दुणत्वादिलमिपरे्य चरथं प्रल्याह । न चेति । स्यादनुमेय इति शेषः । यथोक्तं कारणं प्रपिद्धतेन िद्धपाध्यत्वम्‌ ॥ ७३० ॥ तस्मासैवानुमा नाम मानं युक्तिमदिष्यते ॥ मेयाभावादिति पराक्षावत्र प्रतिविधीयते ॥ ७३१ ॥ गम्यामकयोुरमिरूपकस्वे फठितमुपसहरति । तस्मादिति । मेयामावो गमकामाव- स्योपलक्षणम्‌ । सिद्धान्भिप्रेतगम्यगभकामावेनानुमानप्रामागण्यायोगादनुपठन्धिखमभाव- कायीणां त्िर्पहेतुदरारा गमकत्वे रम्यत्वं च खरपतमङ्कुरस्य वाऽन्यापोहस्य वा तद्वतो ति पूपमुपसंहरति । इति भरा्ताविति । सिदधान्तमवतारयति । अत्रेति ॥७३१॥ - __ __ * अवसितुमिति च्छा च्छान्दतमवसातुमिदेत्तत्‌ । १४. "दिदेश । २क. ख. "मकमा । १५१० सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये सहोपलन्धिसंस्कारवशादूमादिदधीनात्‌ ॥ अग्न्यादौ विमरकृषटेऽयें निशिता जायते मतिः ॥ ७२२ ॥ यत्तावदनुमानप्रामाण्यं दुष्प्रतिपादमिति तत्र ` संदिग्धत्वाद्रा विपयस्तत्वादवाऽनुत्पन्न- त्वद्रा योम्य्तामग्रीराहितयाद्व वैफल्याद्वा तदप्रामाण्यौनाऽऽचः कोच्द्रियास्पित्वात्तस्येदि मत्वाऽऽह । सहेति । व्याप्यव्यापकयोः सहोपटम्भाद्भवति संस्कारस्तस्माच्च कारान्तरे व्याप्यदशेनवश्ादुद्ुद्वादज्ञते व्यापके धीरपंदिग्धा जायते तथाच संदिग्धतया न तद- प्रामाण्यमिय्थः ॥ ७३२ ॥ लिङ्गात्तावदिदं ज्ञानं जातं बाधकवनितम्‌ ॥ उत्पन्नत्वात्तदुत्पन्नं नानुत्पन्नं कथंचन ॥ ७२२ ॥ द्वितीयं प्रत्याह । लिङ्गादिति । तृतीयं निराह । उत्पन्नत्वारेति । िङ्गलि- ज्चिज्ञानस्योत्पननत्वप्रतीतिरिति हेत्वर्थः ॥ ७३३ ॥ जातं किमविनाभावसंबन्धेनेदमीदशम्‌ ॥ वा नेति परीक्षेयं जातत्वात्स्यादपाधिका ॥ ७३४ ॥ चतुर्थं शिथिलयति । जातमिति । इदं व्यापकनज्ञानमीदशं न्याप्यधीप्मुत्थं किं तयोरग्यभिचरितसंबन्धेन जातं किंवा व्यभिचरितपंबन्धादिति निरूपणा विफडैव व्याप- कियो जातत्वाद्ृष्टतदीयजन्मवराचोम्यत्तामग्रयस्य करप्यत्वात्तस्य विरोषतो दुनिरूप- , त्वस्येष्टतवातप्रसिच्या व्यवहारो न तस्या मूढमस्तीति स्थितोरेलथः ॥ ७३४ ॥ सर्वथा फलवज्ज्ञानं जातत्वान्न तदन्यथा ॥ तस्मास्मलयक्षवक्किचिद्यभिचारकृदजञ्ञसा ॥ ७३५ ॥ यावन्ने्षामहे तावन्नाप्रमाणमितीयेते ॥ तदपद्ववमानस्य तवात्यन्तमसंभवात्‌ ॥ ७६ ॥ पञ्चमं प्रत्याह । सर्वथेति । संबन्धमात्रादव्याभिचारिसंबन्धाद्वा यथाकयंचिदयापक- ज्ञाने जातं चेत्तरि तदंदिग्धाविषयैस्ततया जातत्वाद्विषयाभिन्या्चिफटवदेव न तद्विफल- मित्य्थः। किंचानुमानस्य ताक्तिकं प्रामाण्यमपहनृयते व्यावहारिकं वा नाऽऽचोऽम्बुपग- मादिति मन्वानो हितीयं निराह \ तस्मादिति । अनुमानस्य व्यवह्‌राङ्गत्वोपलम्भस- च्छन्दः \ रस्य व्यलुरिकप्र्पये प्र्य्तवदितयुद्रण्‌ \ श्वरचित्युषा्यदिः कथनम्‌ । ग्यभिचारकृब्याप्यस्य व्यापकेनेति शेषः । यावत्तावदिति प्रामाण्यस्वत्व सूच्यते । “अन्ये परप्रयुक्तानां व्याक्तीनामुपजीवकाः । दृटैरपि न तैरिष्टा व्यापकांशावधारणा?" ॥ १ ख. ग. 'तीक्ष्यते ॥ \ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाज्ञमकारिकाख्यटीकासंषरितम्‌ । १५११ इति न्या्नादनोपाधिकल्याधिनिश्वयदेवानुमाप्रवृत्तिरिति चैेभनोषाधे्ुरधिगमत्वात्सा- नान्यापकः साध्यव्यापकः सत इति चेन्न व्याप्युपाधिधियोरन्योन्याश्रयत्वादुपाधेः ध्येन व्यमिचारानुषलम्भमात्रेण न त्वनौपाधिकी ग्यापिरिति वेत्ता हेतोरपि तन्मा- [ण गमकता स्यान्न चैवं हेतुतदाभासाव्यवस्था तत्तह्क्षणाक्रान्तत्वेन प्रतीत्या तद्यवस्था- द्धेरिति भावः । यत्त॒ साध्यस्य दुरिरूपत्वादनुमानाप्रामाण्यमिति तत्राऽऽह । दिति । तस्यानुमानप्रामाण्यस्यापहवे मानोऽमिमानो यस्य तस्य तवानुमाप्रामाण्यमल्य- मेवापहनुवानस्य भोजनादौ प्रवृत्तरसंभवाञ्जीवनदौर्छम्यं न च साध्यं दुर्षचं संदिग्धस्य मित्ितस्य तद्धावात्तस्माद्धमविशिष्टस्य धर्मिणः स्यात्प्रमयतेत्युक्तेरितयर्थः ॥ ७३९ ॥ ७३६ ॥ अत्राऽऽह यदि विङ्ञानजन्ममात्रात्पसिध्यति ॥ मतिङ्ञामात्रतः सिद्ध्या स्याद्धेतुकीततंनम्‌ ॥ ७२७ ॥ प्रत्यक्षवदनुमानस्य प्रामाण्ये दोषं शङ्कते । अन्राऽऽहेति । तमेव वक्तु सिद्धान्तम- वदति । यदीति । प्रामाण्यमिति शेषः । व्रिवक्षितं दोषमाह । प्रतिङ्गेति । सिद्धे- गीपकन्ञानस्येति रोषः ॥ ७३७ ॥ बाढमेवं भवेदेतदाशङ्खाकारणं न चेत्‌ ॥ किचित्त्ोपरभ्येत नवं भवेदरचः ॥ ७३८॥ पहोपलम्भसंस्कारो द्वोषवतो व्याप्यदरञनादज्ञति व्यापके बुद्धिरनुमानमिति स्थितेरेवं- धानुमानस्य प्रतिज्ञामात्रादिद्धरुषयुक्तं परार्थानुमाने हेतुकीर्वनं खा्थानुमाने तु तद- नं पराथीनुमाने त्रिरूपलिङ्गाख्यानं स्वार्थं तु भिरूपालिङ्गादनुमेये ज्ञानमित्युपगमा- ति मत्वा प्रकारान्तरेण परिहरति । बाढमिति । एतव्यापकन्ञानमेवं प्रतिज्ञामाचाद्ध- नात्र विगानमिलङ्गीकारार्थः । तमेव व्याकरोति । आशङ्केति । प्रतिज्ञावाक्यार्थे पके प्रतिपन्ने विदोषादश्नादि संशयकारणं न दृदयते चेतप्रतिज्ञावाक्यं निर्दोषं हेत्व- क्षमेव व्यापकं निश्वाययतीत्ययैः। वचसो निर्दोषस्य निश्वायकत्वे निर्दोपत्वदिषितन्य- ति दिङशब्दार्थः ॥ ७३८ ॥ पुरुषादिनिमित्तस्तु जायते यत्र संशयः ॥ अन्वयन्यपिरि काभ्यः देतोः स्यात्तत्र निश्चयः ॥ ७३९ ॥ कुत्र ताह हेतुरुपयुज्यते तत्राऽऽह । पुरुषादीति । वक्तृश्चोत़ृकरणविषयादि- युक्तो यत्र प्रतिज्ञा संशयस्तत्र हेतोरम्वयादिवशानिश्चयो न चान्वयादिरयुक्तो यतर ूमखत्रभनिरितयन्वयस्य महानते व्यक्तत्वाहो्टादो विशिषटधूमाभावान् व्यभिचारो यत्र गिन तत्र पूमोऽपोति व्यतिरेकस्य शीतहे सिद्धतवादधियकादौ योगयानुषठम्भा- १ क. ल. तवा । १५१२ सुरेश्वराचा्यडृतं श्रहदारण्यकोपनिषड्ाष्यवापिकम्‌ [ चलु्यष्याये+ मावाज्ारन्यभावनिश्चितिरिति नासौ व्यतिरेकभूमिभे च पक्षस्यैव व्यतिरेकस्यत्वमतेः हेतोरन्वयादिना व्यापकनिश्वयोऽन्वयग्यतिरेकपक्षधर्माख्यत्निरूपवन्ति चत्वारि लिङ्गानि कार्यकारणस्वभावानुषरुन्ध्याूयानीति परैरिष्टत्वादिति भावः ॥ ७६९ ॥ उत्पभ्र एव बञानेऽतस्ततसंदेहनिवृत्तये ॥ अन्वयव्यतिरेकौ स्तो न ताभ्यामनुमेयधीः ॥ ७४० ॥ प्रतिन्ञावाक्याथनिश्चयोऽन्वयादिमद्धेत्वक्षश्चत्मतिज्ञावाक्यस्यान्वयाद्यपेक्षया खार्थनि- श्ायकत्वात्परतः प्रामाण्यापत्तेः स्वतः सर्प्रमाणानां प्रामाण्यमिति गृह्यतामिलयादि- न्यायविरोधः स्यादित्याश्चङ्कयाऽऽह । उत्पश्न इति । प्रतिज्ञावाक्याव्यापकज्ञाने जति सेव पुरुषापराधादिंहेतूत्थतत्संरायध्वंपार्थावन्वयग्यतिरेकौ न साक्षाश्यापकधीहेतु तदनु- मेयज्ञानस्य प्रतिन्ञावाक्यादेव धिद्धेः संशयनिरासद्वारा चान्वयदेस्तत्रोपयोगान किंचि- दवद्यमिति भावः ॥ ७४० ॥ संदेहनिणेयादन्यत्सभावादि यदुच्यते ॥ तस्यानुमित्यनङ्गत्वात्माप्ं तसुषकण्डनम्‌ ॥ ७४१ ॥ अन्वयन्यतिरेकवतो हेतोः संशयध्वंसद्वारा गमकत्वं प्तामान्येतररूपत्वादित्यादि- म्ययेनाम्न्यदिरभम्यत्वमिति सिद्धान्तमुक्त्वा परेष्टं गमकमनुवदति । स॑देरेति । प्रतिज्ञा- वाक्यात व्यापकन्ञने पुरुषादिनिमित्तो यः सरंशयस्तद्ध्व॑िनिर्णयकृदन्वयादिमद्धेते- रतिरिक्तखमावकायौनुपरन्धिरूपं चितयं गमकमिति यद्बुद्धनोच्येत तत्रैवाविनामावा- तद्वतश्च गमकत्वादिल्यथेः । तत्र दूषशहेतुमाह । तस्येति । प्रतिज्ञातो व्यापकन्ञाना- दन्वयादिमता च हेतुना संशयादिष्वंसात्वदिष्टस्वभावदेः साक्षात्परंपरया वाऽनुमाना- ङ्त्वामावान्न तदथेवदिदर्भः ॥ ७४१ ॥ अविनाभावसिद्धर्थं नन्विदं वण्यते जयम्‌ ॥ त्रिष्वेव त्वाविनामावाद्धदरं तैरपि कीतितम्‌ ॥ ७४२ ॥ तद्वयं राङ्कते । अविनाभावेति । अविनामूतं हि गमकं, स्वभावादि चाविना- मवि्य्थमिष्टं तन्न व्यर्थमितयभेः । स्वमावादेरविनामावप्ताषकत्वं बदधैरपि व्यास्या- तमित्याह । त्रिष्वेवेति । यत्र स्वभावा्यस्ि तत्राविनामावो यथा रिापावृक्षादिष्वतः खभावाद्यविनाभावद्वाराऽनुमित्यङ्गत्वादयवदिति तैरुक्तम्‌ । यथाऽऽह कीर्तिः-- “क्षरमसतदहेन व्याप्तो हेतुखियैव सः । अविनाभावनियमाद्धेत्वामास्रस्ततोऽपरः” इति । तदादेयं स्वभावादीलर्थः ॥ ७४२ ॥ १ ख. घ. णमा । ९ ब्राह्मणम्‌ ] आनन्दगिरिकृतशा्ञपकारिकाख्यटीकासंवकितम्‌। १५१३ *स्वभावादनिनाभावे स्यादौष्ण्यस्याभ्रििङ्गता ॥ ऽथाविनाभावास्कार्ये भाप्ना स्वभावता ॥ ७४२ ॥ कथं स्वमावस्याविनामावार्थत्वं कं स्वमावस्याविनाभूतत्वं क्िवाऽविनाभूत्य खमा- वत्वं तत्राऽऽये दोषमाह । स्वमावादिति । वृक्षोऽयं रिशपात्वादितिवदभिरयमौ- प्ण्यादित्यपि स्यान्न च तस्याभ्निममकत्वं व्याप्यव्यापकमभावाभावे गम्यगमकत्वाभावाद्या- प्यस्य गमकत्वं च व्यापकं गम्यमिप्यत हति न्यायादित्यर्थः । द्वितीयमनूद्य दूषयति । स्वभाव इति । अविनामूतस्य स्वभावत्व चेदमनिरतर धूमादिलत्रापि खमभावत्वमविनाम्‌- तत्वाद्वे्तत्र दवौ वस्तुाषनावेकः प्रतिषेधहेतुरितिप्थितिहतिरिवयर्थः ॥ ५७४३ ॥ ओष्ण्यस्वभावो दष्टोऽप्निस्तस्यान्यत्राऽपि दशनात्‌ ॥ कषितितोयाभिमरूतां चटा स्पश्ंस्रभावता ॥ ७४९ ॥ यदायेऽभिरिङ्गत्वमोप्ण्यस्योक्तं तदिष्टमेव न चैकत्र गम्यगमकत्वायोगः सप्र एवा- यमनुमानानुमेयन्यव्हारो बुद्यारूढेन षमेषमिमेदेनेत्युक्ततवादित्याशङ्कयाऽऽह । ओष्ण्येति । यचप्यशनिरौष्ण्यस्वमावो दृष्टस्तथाऽपि न तस्य तेनाविनामूतत्वमादिलया- दावपि दृष्टत्वादतः स्वमावस्य नाविनामृतत्वं न च बुद्यारूढेन धर्मर्धाभिमेदेनानुमानानुमे- यन्यवहारो गम्यगमकत्वयोः साध्यप्ताधननिष्ठयोरबाध्यत्वान्न च व्यवस्थया बुद्धावारो- हादयमदोषो व्यवस्थापकदोषस्यापि बुद्यारूदस्य तरदनतिर्क्स्य तयैव प्यवस्थापक- त्वायोगादि्य्ैः । इतश्च न स्वमावस्याविनामृततेलयाह । क्षितीति । वायुस्वमावस्यापि सस्यान्यत् दृष्टम तस्याविनामूततेलयर्थः ॥ ७४४ ॥ मतं चेदस्वभावोऽसौ यो नेकारथपहत्तिमान्‌ ॥ धवादावपि तहतेषट्ात्मा शिशषपा न हि ॥ ७४५ ॥ ओष्ण्यादिनै स्भावोऽनेकवृत्तितवात्संयोगवदिति राङ्कते । मतमिति । वृक्षत्वं रिश- पायाः खमावस््वयोच्यते वृक्षोऽयं शिपात्वादिति खभावहेतेरुदाहरणात्तच वृक्षत्वं भवदिरादिष्वपि वर्तते तथाच रिरपाया वृक्षत्वं स्लभावो न स्यादिति दूषयति । धवादाविति ॥ ७४५ ॥ शिङपा इक्ष एषेति हयविनाभावकारणात्‌ ॥ क्षणिकत्वं न भावानां स्वभावः स्यात्तथा सति ॥ ७४६ ॥ अनकवृत्तित्वं ना्वभावतवे हेते व्यमिचारादिलयुक्तं तत्र सा्यस्वामिहेतुव- द्ावादित्याशङ्कयाऽऽह । रिपेति । वृक्षख्ममाव एव रिशपेति त्वयेप्यते यत्र शिश- पालं तर वृक्षत्वमिलविनाभावकारणत्वेन खभावस्येष्टत्वादतः दिशपाया न॒ खभावो क्षतेति वदतः खमतहानिरिलर्थः । शशषपायाः खभावो वृकषतेलत्र परपरिग्रहपरि- 1 ख, "वोऽप्यवि" । २ घ “दन्यात्ि"। क. 'दिचुक्त । १९० १५१४ सुरेश्वराचारथढते शष्दारण्यफोपनिषदाष्यषातिकम्‌ [ षतुर्थाप्यये+ चोती हिशब्दः । अनेकवृत्तित्वहेतोध्यमिचारान्तरमाह । क्षणिकत्वमिति । तथा सत्यनेकयृत्तेरनेकस्यमावत्वे सतीति यावत्‌ ॥ ७४१ ॥ तस्थानेकार्थशायिष्वादहेतुत्वं प्रसज्यते ॥ \७४७ ॥ क्षणिकत्वं यदैकस्य वंदाऽसाधारणात्मता ॥ हेतोः साधारणांत्मत्वं यदाऽनेकस्य तन्मतम्‌ ॥ ७४८ ॥ तस्याखभावत्वापत्तो हेतुमाह । तस्येति । न च तस्याखमावत्वमेव मावानां स्यायि- त्वस्वामाग्यापत्त्या राद्धान्तविरोधादित्यवधेयम्‌ । क्षणिकत्वस्य सवमावत्वेनेष्टस्यानेकवृ- त्तित्वमपिद्धमिति कुतो स्यभिचारसतत्राऽऽह । अदहितुत्वमिति । अनेकवृक्तित्वामावे तस्याहेतुत्वप्रसङ्गं प्रकटयति । क्षणिकत्वमिति । विमतं न सुखं क्षणिकत्वाहुःखवदि- लयत्र क्षणिकत्वमेकस्यैवानेकस्य वा नाऽऽद्यः सति पप॑से तदप्रवेहादसाधारणत्वापत्ते- द्वितीये प्रकृतहेतोरनेकान्तिकतेलर्थः ॥ ७४७ ॥ ७४८ ॥ अगरेधूमाच धूमस्य कार्यत्वस्य समीक्षणात्‌ ॥ अनैकान्तिकता हेतोः कार्यत्वस्येह संज्नते ॥ ७४९ ॥ स्वभावस्य गमकत्वं निरस्य कार्यस्य तश्निरस्यति । अग्नरिति । धूमस्य कार्यत्वम- भिकृतंपूर्ूमक्षणङृतं च दृष्टं पूरवोत्तरक्षणानां हेतुफलमावोपगमादतो धूमादच्राभनिरिति न शक्यमनुमातुं कार्यत्वस्य धुमाग्न्यविनामावहेतोन्यमिचारित्वान्न हि पूमाम्योरन्वयव्य- तिरेको धूमादपि परस्य तत्पद्धेशित्य्थः । धरूमटिञ्गकानुमानमिरेत्युक्तम्‌ ॥ ७४९ ॥ यदि नाम सदा स्प्ञो वाय्वादावपि वतते ॥ ७५० ॥ नैतावता भवेष्टोके गौरस्पशंस्वभाविका ॥ भुवो दि स्परीवत्स्य लोकेऽस्मिन्सुप्रासिद्धितः ॥ ७५१ ॥ द्वयो्गमकत्वं निराकृत स्वमावप्े दोषान्तरं वक्तुमुक्तमनुवदति । यदीति । नहि स्भावस्याविनामूतत्वं नियतं कितिखमावस्यापि स्परस्य प्रवनपाथस्तेनःमु देरि- त्यर्थः । गौः एथिवी तस्याः स्वामाविकः स्पद इत्यत्र हेतुमाह । युवो हीति ॥ ७९० ॥ ७९१ ॥ किवाप्यव्यभिचारेण स्वभावत्वं विवक्षतः ॥ स्वभावाननैव संसिध्यदरस्तुनोऽव्यमिचारिता ॥ ७५२ ॥ सख्मावस्याविनामूतत्वे दोषमुक्तमनुमाप्याविनामूतस्य स्लमावत्वे कायैस्यापि स्वमाव- स्वापत्तिरित्येतदेव न दूषणं कित्वन्यदप्यस्तीत्याह । किंचेति । दूषणान्तरं स्फुटयति । स्वभावादिति । अविनाभूतत्वात्सभावत्वं॑चेत्छभावादप्यविनामूतत्वं॑वस्तुनो न पिध्यतीति यावत्‌ ॥ ७९२ ॥ त १. ग. सज्यते। २क. ख. ग. "क्षितः । १ ब्राहमणम्‌ ] आनन्दगिरिटतशषास्चमकारिकाख्यटीकास॑बलितम्‌ । १५१५ = भिष्वेव त्वविमाभावादिति यद्धमैकी्तिना ॥ मलयङ्गायि प्रतिङ्यं हीयेतासौ न संशयः ॥ ७५३ ॥ मा भूदविनामावः स्वभावाीनः का हानि्तश्राऽऽह । भ्िष्वेवेति । तदधीनावि- नामावानुपगमे त्रिष्वेव स्वविनामावात्रिविधो हेतुरिति च प्रतिज्ञाहानिरिलर्थः ॥७९६॥ तथैवाष्यभिचारेण स्वभावत्वं विवक्षतः ॥ पुरवाग्यभिचारस्य संसिद्धेः कं ततोऽपरम्‌ ॥ स्वभावहेतुना साध्यं वद्‌ यत्ते विवक्षितम्‌ ॥ ७५४ ॥ अविनामूतत्वाधीने स्वभावस्वमितयत्र दोषान्तरमाह । तथेति । स्वभावादविनाभावा- पिदधौ प्रतिज्ञाहानिवदिति यावत्‌ । स्वमावहेतुना तावदन्यभिचारः साध्यते तेनेव स्वमा- वत्वं साधयतस्तत्सद्धः पूमेवाग्यमिचारस्य सिद्धत्वान्न स्वमावहेतुना साध्यं किचि. दलि तन्नाविनामूतत्वाधीना स्वमावतेत्य्थः ॥ ७९४ ॥ अ्रशाग्यभिचारित्वात्कायैस्यापि स्वभावता ॥ धूमस्याऽऽप्रोति भेदो बा दयोरहत्वो निवर्तते ॥ ७५५ ॥ अविनाभूतत्वात्समावतेन्रेवोक्तदोषानुवादपुवकं फटितं दोषान्तरमाह । अग्नेश्ेति ॥ यद्व्यभिचरेण खमावः प्ताध्यते वृक्षोऽयं ीशपात्वादिति तदा धृमस्याभिकार्यस्यापि तत्खभावता स्यादग्यभिचारश्य सत्वात्‌ । यथाऽऽह-कारयस्यापि खमावप्रतिबन्धे तत्खछमावस्य तदुत्पत्तेरिति । ततश्च खमावकार्यहेत्वोरभदध्वसेज्िषितिप्रातिज्ञायोगात्त एते का्यखमावानुपकन्धिरक्षणाल्जयो हेतव इति कया वृषेलर्थः । वाशब्दश्ाथः ॥ ७९९ ॥. कार्यत्वेऽपि च धरपादेन सोँऽश्षोऽनुमितौ मेतः ॥ व्यभिचाराच्छराष्छङ्गाच्छरस्योतपत्तिरी क्ष्यते ॥ ७५६ ॥ स्वमाकस्यागमकत्वं विशेषतो द्दीयित्वा कायैस्यागमकवव, हेत्वन्तरमाह । कार्यत्वेऽ- पीति । परूमदेरग्न्यादिका्यत्वेऽपि कार्यत्वाकारो नाग्या्नुमतावुपयु्यते तस्य नियतेन कारणाकारेण ग्याप्त्यभावादिलरथः । तं दृष्टान्ते निवेशयति । शरादिति # पृवीपरमूतशरक्षणानां मिथोहतुफरुमावाम्युपगमाद्रवादिशृद्गा्च विपरनिविपतितालृपि- वीपायस्तेनःशसनादिसहङृतात्दुतपततरष्टतवदेवष्टतवान्न कार्याकारस्य कारणाकरिण. नियम्तथाच न तस्य गमकतेतयरथः ॥ ७५६ ॥ कायेतवाज्नैव ध्ूमादिरेति, निश्चयहेतुताम्‌ ॥ व्यभिचारेत्वसद्धावादगेैतुतमेलयसौ ॥ ७५७ ॥ का्स्यागमेकतवे कर्थ भमादिनाऽम्याचुमानं तत्राऽऽह । कारयत्वादिि ॥ $ क, धतः १५१६ सुरेश्वरावार्यङृतं बहदारण्यकोपनिषद्धाप्यवार्तिकम्‌ [ चतुर्थध्याये- अग्न्यादेरिति शेषः । कथं तरिं प्रूमोऽभ्चि गमयति तत्राऽऽह । व्यभिचारेति । अन्यमिचारसंबन्धदेव धमोऽगेममको न कार्यत्वादिल्यर्थः ॥ ७९७ ॥ अनेककारणं कार्यं यस्मादृष्ं शरादिकम्‌ ॥ तस्मादव्यभिचारेण कार्मप्येति हेतुताम्‌ ॥ ७५८ ॥ धमे कार्यत्वमम्यभिचारश्चास्ि तत्र कथं प्रयोजकनिश्वयस्ततरा ऽऽह । अनेकेति । कार्यस्य कारणमात्रगमकत्वेन तद्विशेषागमकत्वं तद्विशचेषात्तद्विशेषधीस्तु न कार्यत्वकृता किंत्वन्यमिचाराधीना तन्मात्रात्तन्मा्रधीरपि तथेवेति भावः ॥ ७९८ ॥ अपेक्षाऽप्यत्र शि्ञोक्तेः कायीदौ नैव जायते ॥ अकारयश्वास्वभावश्च नालिङ्गं कत्तिकोदयः ॥ ७५९ ॥ स्वभावकायययोरगमकत्वे हेत्वन्तरमाह । अपेक्षेति । अयं कृत्तिकोदयो रोरिण्युदय- प्र्यापतन्नः कृत्तिकोदयत्वात्पूवनुमूतक्रत्तिकोदयवदित्यत्र स्वमावादयपेक्षा नास्तीत्यत्र हेतुमाह । अकारयश्ेति । रोरिण्युदयप्रतयासत्तरिति रोषः । कार्यत्वा्यभावेऽपि तस्य गमकत्वदृष्टेरित्यथः ॥ ७५९. ॥ कृत्तिकात्वादिति शयुक्तेनेव का्यस्वभावयोः ॥. अपेक्षा जायते रितु हयन्वयेतरमात्रतः ॥ ७६० ॥ यथोक्तहेतोः स्वभावादयपेक्षामावे कुत्रपिक्षा तत्राऽऽह । कृत्तिकात्वादितीति । ततिः सप्तम्यर्थं । द्वाभ्यां हिशब्दाम्यामुक्तेऽर्थं छो किकपरीक्षकरप्रतिपत्तिदयोत्यते ॥ ७६० ॥ अकारयत्वास्वभावत्वादविनाभावमात्रतः ॥ उदयः कातिको लिगं भत्ासत्तरभवेद्‌ ध्रवम्‌ ॥ ७६१ ॥ रौदिणस्योदयस्यातो न स्वभावाश्रयेक्षते ॥ यतोऽतो न स्वभावादेर्हतुत्वमुपपदते ॥ ७६२ ॥ स्वमावादावपेक्षामवि हेतुः । अकायैत्रेति । रोरिष्युदयं प्रति कत्तिकोदयस्य सवमावत्वायमवि कुतो गमकत्वं तथाऽऽह । अविनाभावेति । कतिकोदैयस्या्यम- चारादेव रोहिण्युदयप्रतयापरत्तिलिङ्गत्वे फटितमाह । अत इति । कत्तिकोदयेन रोहि- प्युदयप्रतयासत्यनुमाने स्वमावदेमी मूद्भमकत्वं॑रिापात्वादिना वृक्षत्वा्नुमाने तु भविष्यलयत आह । यत इति । स्वभावदिर्गमकत्वं कचिद्यभिचारि चेन्नान्यत्र तत्क- ल्यनाहेतुस्तत्नाप्यन्यमिचारादेव साध्यसिद्धेरिति भावः ॥ ७६१ ॥ ७६२ ॥ नाऽऽत्मनि स्यात्स्वक्षन्दोऽज विरुद्धा स्वात्मनि क्रिया ॥ कार्यस्यापि स्वभावत्वं भवेदात्मीयवाचके ॥ ७६२ ॥ १ख.घध. "त्वेन तद्विशेषगः।२ ध. धये रे'। ९ ब्राह्मणम्‌ ] आनन्देगिरिकृतज्ाक्ञपकाशिकाख्यटीकासंवरितम्‌ । १५१७ किंच खश्रावस्य गमकत्वे खश्षब्दस्याऽऽत्मवाचित्वमात्मीयवाचित्वं वेति विक- ल्प्याऽऽये दोषमाह । नाऽऽत्मनीति । खभावो गमक इत्यत्र स्वराब्दस्तावदात्मनि गम्यखवरूपे न युक्तः खात्मनि क्रियाविरोधात्‌ । उक्तं हि- “भ॒ एव चोभयात्माऽयं गम्यो गमक एव च । असिद्धेनेकदेशेन गम्यः सिद्धेन बोधकः", इति ॥ न चैकसिनेव ज्ञानादौ निरंशे सिद्धत्वं साध्यत्वे च विरुद्धं सिध्यति तस्मादाधयानु- पपत्तरितयथः । द्वितीयमनूद्य दूषयति । कायस्येति । आत्भीयवाचके सशब्दे धूम- स्यापि खभावत्वं स्याद्यापकाधचिसंबन्धित्वत्‌ । यथाऽऽहुः-- ‹न्‌ ह्यन्यथा मवत्येषा व्याप्यन्यापकता तयोः" इति । तथाच सैव प्रतिज्ञाहानिरित्यथः ॥ ७६३ ॥ किमात्मेव स्वशब्देन किं वेहाऽऽत्मीय उच्यते ॥ स्वभाव आत्मनो भाव इति चेद्धवतो मतम्‌ ॥ ७६४ ॥ समवे दोषान्तरं वक्तुमुक्तं कस्पद्वयमनुभाषते । किमारमेति । स्वभावो गमक इति वाक्यमिहरशब्दार्थः । द्वितीयं स्फुटयति । स्वभाव इति । आत्मनो व्यापकस्य खकीयो व्याप्यो भावः स्वभाव हृति ते मतं चेदिति यावत्‌ ॥ ७६४ ॥ स्व एवाऽऽत्मा स्वभावधेत्तदाऽन्यस्य हसंभवात्‌ ॥ व्यतिरिक्तस्य मेयस्य स्यादात्मेवाऽऽत्मनोऽनुमा ॥ तथाच पक्षहेत्वादेरनन्यत्वं प्रसज्यते ॥ ७६५ ॥ आघ स्पष्टयति । स्व एवेति । गम्यस्वरूपमेव गमकमिलयत्रोक्तं दोषमनुद्रवति । तदेति । तस्य प्रगुक्तत्वप्रकशकरणार्थो हिशब्दः । तत्रैव दोषान्तरमाह । तथा- चेति । गमकस्य॒गम्यमात्रत्वे पक्षदिरपि गमकान्तरभूतस्य गम्याभिन्नत्वादनुमानाप्र- वृत्तिसतश्च पक्षधर्मस्तदंशेन व्याप्तो हेतुरिति व्यर्थ स्यादिः ॥ ७६९ ॥ अथ स्वस्य स्वभावशरेदारमीयोऽरथो विवक्षितः ॥ आत्मीयः शिखिनो धूमस्तस्यापि स्यात्स्वभावता ॥ ७६६ ॥ कल्पान्तरमनुवदति । अथेति । स्वस्य भावः स्वभाव इति व्युत्पत्या खशब्देन गम्यसतबन्धी गमकोऽर्थो विवक्षितश्चेदिति यावत्‌ । तघ्रोक्तमेव दोषमाह । आत्मीय इति । तथाच स्वभावकाथैयेर्भदापिद्धौ गमकतरैविध्यािद्धिरिति शेषः ॥ ७६६ ॥ संवित्तिभावयोर्भेदो यथैवं तदभावयोः ॥ न भेदोऽनुपरष्धर्वो नातो लिङ्गं कथचन ॥ ७६७ ॥ _ सभावकार्योगैमकत्वं निरस्यानुपरनयेलानिरस्यति । संवित्तीति । यथा लनम १४. ^नुवदति । २ ख. ग. विवक्ष्यते । १५१८ सुरेश्वराचार्कृतं शहदारण्यकोपानिषडाष्यवारतिकम्‌ [ चतुचीध्याये~ सैवित्संवे्यो्म भेदो गम्यते सच्वमुपरञ्धिरेव वस्तुयोग्यतालक्षणेति स्थितेस्तथा तदमा- वयोरपि न भेदः तिध्यति प्रतियोगिभेदे विनाऽमावभेदामाकदतो युष्मत्पक्े संविदभावो न संवेद्यामवे लिङ्गमेकस्मिन्नेव शिङ्करिङ्गित्वायोगात्तथाच प्रदेशविरेषे कचिन्न धट उपब्धिरक्षणप्राप्स्यानुपरन्धेरिति प्रमत्तमीतमिति भावः ॥ ७१७ ॥ एवं ङोकिकतादारम्यतदुत्पत्ती भतीरितम्‌ ॥ अथ स्वपक्रियाञ्ुं स्वभावादि परीक्ष्यते ॥ ७६८ ॥ गमकच्रयमप्रामाणिकमिति प्रतिपा वृत्तवर्तिष्यमाणयोरपुनरुक्ततायै वृत्तं कीर्वयति । एवमिति । रोकसिद्धे तादात्म्यतदुत्पत्ती खभावकाथते । यथाऽऽह-खमावप्रतिवन्धे हि सदयर्थोऽय न व्यभिचरति सर च तदात्मत्वादिति । कार्यस्यापि सखमावः प्रतिबन्ध्‌- स्त्खभावस्य तदुत्पत्तेरिति च । ते प्रतयुक्तशीत्या तावदुक्तं तयोरनुपरन्िप्हितयोगम- कत्वं नास्तीति साधितमिति यावत्‌ । उत्तरसंदभ॑स्य तात्पर्यमाह । अथेति । खभार्व॑- स्तादात्म्यं रिशपावृक्षत्वं कार्यमभ्निक्षणादुत्पयमानो भूमक्षणोऽनुपरन्धिरुपरबन्धिरक्षण- प्ा्ठस्यासत्वं सा चाष्टधा त्रिधेति वोच्यते । एवं बोद्धप्रक्रियासिद्धखमावाद्यप्यगमक- मिति निरूप्यतेऽनन्तरसंद्भेणेलर्थः । द्वेधा हि तस्य प्रकरियाऽन्याषोहस्य गम्यत्वं गम. कत्वं चेत्येका । यथाऽऽह- “^तस्मादपोहविषयमिति ठिङ्ग प्रकीतितम्‌ । अन्यथा धर्मिणः सिद्धाकतद्धं किमतः परम्‌” इति ॥ तद्विशिष्टस्य तथात्वमिलन्या । उक्तं हि- ““तद्यवच्छेदविषयं सिद्धं तद्वत्ततोऽपरम्‌” इति ॥ “तत्रपि चान्या व्यवृततिरन्यो व्यावृत्त इत्यपि । शब्दाश्च निश्वयाश्रेव संकेतमनुरुन्धतेः, इति च ॥ ७१८ ॥ अन्यापोहनपक्षेऽपि शब्दव्याटत्तिभेदतः ॥ न्‌ हेतोः स्यात्स्वभावत्वं क्रियात्वं च न विद्यते ॥ ७६९ ॥ तत्राऽऽद्या सं्षेपतोऽनुवदति । अन्येति । अशिशपाग्यावृत्तिः दिशपाशब्दाथै- मूता ग्याप्याऽवृक्षन्यवृक्तिवैक्षशाब्दवाच्या व्यापिकेति ते मतमित्यर्थः । तत्रापि खवमा- वादिरमं गमकत्वमित्याह । शब्देति । रिशपाशब्दाथीशिद्यपाग्यावृ्ेवृक्षशाब्दारथा- बक्षन्यावृततेश्च मिथो भेदादरिि शपारूया पोहस्य हेतुत्वेनष्टस्य देतुमचेने्टवृक्षापोहस्य, च न स्वमावत्व नापि कार्यत्वं न॒हि मिथो भिन्नयोधैटपरयोः स्वमावत्वं कार्यत्वं वाऽल्ि तेनाल्न्तमिन्नयोरुक्तपोहयोः स्वभावत्वाद्यभावेऽपि गम्यगमकंत्वोपगमादनुपल- न्धश्च तत्रानिष्टेः स्वमावदेगमत्वे व्यभिचार इत्यर्थः ॥ ७६९. ॥ १. चोच्यते ।२ख. थेवं सं" ३. "कत्वब्य"। ६ आरह्मणम्‌ ] आनन्दगिरिषताल्पकारिकास्यटीकासवलितप्‌ । १५१९ = इ्तोऽयं रिषपेत्यर त्वदर्थविविक्तकम्‌ ॥ ृ्ग्यक्तिषु सर्वत्र रूपमस्ति किरेदशम्‌ ॥ अदिरपाविविक्तं च तदवदेवाभिधीयते ॥ ७७० ॥ । अन्यापोहनपक्षेऽपोति सिप पक्षं प्रपश्चयितुमादावविगीतमर्थमाह । शक्षोऽयमिति। वृक्षो धवो वृक्षः खदिरो वृक्षः हिशपेत्येवं प्रयोगे वृक्षन्यक्तितवनेष्टधवादिषु सर्वष्वृ- सषा्थाद्धटादेन्यावृत्त्यात्मकं रूपमन्यापोहलक्षणमस्तीतयविवादमावयोरलयर्भः। कः स्वाथ । मावे निष्ठा । किलदाब्दः संप्रतिपत्तिद्योतनार्थः। संप्रतिपन्नमर्थान्तरमाह । अरिशषपेति। वृक्षः शिशपेलयस्मिन्प्रयोगे रिश्रपाग्यक्तिष्विङयपापोहात्मकं रूपं िरापाराब्देनोच्यते वृ्दाव्देन वृकषव्यक्ति्ववृक्षापोहोक्तिवदित्येतदपि संमतमित्य्थः । निष्ठा पूर्व- वत्‌ ॥ ७७० ॥ तत्रादक्षपिषिक्तेऽथे संकेतो दक्षसंञया ॥ अशिश्षपाविविक्ते च संकेतः रिरपेति च ॥ ७७१ ॥ अविगीतमुक्त्वा फङ्तिमाह । तत्रेति । अवृक्षव्यावृ्तिररिङापाग्यावृत्तिशे्यनयो- मध्ये या तावदवृक्षन्यावृत्तिस्तत्न वृक्षसंज्ञया संकेतो गृह्यते । अिदापाव्यावृत्तौ च शिशपेति पज्या तद्रहः शब्दप्वृत्तिमेदस्तु पेकेतादिल्यक्तेरिलय्थः । एकश्चकारः पमू- चये द्वितीयोऽवधारणे ॥ ७७१ ॥ ृक्षोऽयं रिश्षपेयं च भवेथवहूतिस्ततः ॥ शब्दाथौरोपणेनैव सविकट्पधियो जनिः ॥ ७७२ ॥ मंकेतग्रहफलमाह । द्प्षोऽयमिति । ततः संकेतग्रहादिति यावत्‌ । यथाऽऽह- ते यथा व्यतिरिक्तेऽग्यतिरिक्ते वा प्रयोक्तुमिष्यन्ते तथा नियुक्तास्तमथेमप्रतिबन्धेन प्रकाशयन्तीति । सविकश्पकप्रत्यक्षादेवायं व्यवहारो विना संबन्धग्रहादिति चेत्त- प्राऽऽह । शब्देति । शब्दार्थयोरारोपणं संबन्धन्ञानं तेनैव समत्र पविकटपकोत्पत्तिने हगृहीतसंबन्धस्य वृक्षोऽयमित्यादिसविकल्पकथीरतः संबन्धन्ञानमथेवदिव्यर्थः ॥७७२॥ शब्दार्थापोहयोरिङ्गे जेया गमकगम्यता ॥ स्वभावकायें लिङ्गे स्तः स्वामाव्यादि च शिङ्गधते ॥ ७७३ ॥ तथाऽपि कथं प्रकृतयोरपोहयोभेम्यगमकत्वं तत्राऽऽह । शब्दार्थेति । शिपाघृ- पराब्दाथयोरपोहयोरमध्ये रिशपादाब्दा्थनादिशपापोहेन वृक्षब्दारथस्यावृक्षापोहस्य िङगशब्दितेऽनुमाने विवक्षते स्यि शपापोहस्य गमकत्वमर्ापोहस्य च॒ गम्यत शेयमित्यथः । तथाऽपि कथं स्वमावदिशमकत्वं तत्राऽऽह । स्वभावेति । न हि रिश पयक्ताववृ्षवयावृत्तरि शपाव्यारृ्तिरतिरिच्यतेऽधूमव्यावृततिश्चानभनिव्यावृत्तेीयते तेन स्वभावकररये रिङ्गे युज्येते स्वाभाग्यं कारणं च गम्यमित्यस्मन्मतस्थितिरित्यर्थः॥७७६॥ १५२० सुरेश्वराचा्यट़ृतं बहदारण्यकोपनिषद्धाष्यवार्िकम्‌ [ चतुरथाध्याये- न तत्र ताषद्िक्ानं तद्भादचेऽस्तीह वस्तुनि ॥ स्वभावो वाऽथवा कार्य विकटपोऽयं मतो यतः ॥ ७७9 ॥ शब्दग्यावृत्तिमेदत इत्यादिसिद्धान्ते प्रपञ्चयितुं प्रक्रमते । न तेति । तत्र वस्तुनि स्वाभाव्यादौ ताभ्यां स्वभावकार्याम्यां ग्राह्यत्वेन ततो ज्ञानं नोत्पद्यते तस्मादिह स्वभावादेर्गमकत्वं व्यभिचरतीत्यर्थः । . कैथं तत्र ख्रमावादेज्ञानं न भवति तत्राऽऽह । स्वभावो वेति । तयोरपोहत्वे विकष्पमात्रतवेनावस्तुत्वान्न गमकतेल्ः ॥ ७७४ ॥ न वस्तुस्पृग्िकरपत्वाच्छब्दारुम्बनमात्रतः ॥ शब्दाः सन्तः कथं तेऽथ हन्ति भवितुं चित्‌ ॥ ७७५ ॥ अिशपापोहादेविकस्पत्वेऽपि वस्तुस्पश्ितया गमकत्वमिति नेत्याह । न वस्त्विति। न तावदषिशपापोहः खयं वस्तु नापि वस्तु स्यृशषति विकल्पत्वेन हाब्दमात्राल- म्बनत्वादतः रिरापादिशब्दा्थाशिशपादिन्यावृत्तेरसत््वादरिशपादयपोहाः दिडपादि- शन्दमात्रतया स्थिताः सन्तो न तदर्था भवितुमरनिि तत्कुतस्तेषु गम्यगमकत्वारोलयर्थः | शब्दनज्ञानानुपातीत्यादियोगसूत्रेऽपि विकल्पस्य वस्तुसंस्परित्वं नास्तीति प्रसिद्धमिति हिशब्दार्थः ॥ ७७९ ॥ स्वभावकार्यतासिद्धिरनुमानसमाश्रयात्‌ ॥ ताभ्यां चाप्यनुमासिद्धिरेवमन्योन्यसंभ्रयः ॥ ७७६ ॥ किंचारिहापायपोह्ते प्र्क्षोऽनुमेयो वा नाऽऽ्योऽवृक्षाचयपोहस्यापि तत्सिद्धेरनु- मौवेयथ्यीन्न द्वितीय इत्याह । स्वभावेति । अरिश्पा्यपोहात्मिकायाः स्वमावतायाः कार्य॑तायाश्च सिद्धिरनुमानाचेदितरेतराश्रयताऽनुमानात्स्वभावादििद्धिसततश्वानुमानि- द्विरिति तन्ना्िशषपाचषोहानुमेयतेल्थः ॥ ७७६ ॥ असिदापानिवृर्तिदि न स्वभावो भवेयतः ॥ अवृक्षापोहरूपस्य तयोरत्यन्तमेदतः ॥ ७७७ ॥ स्वमावादेरगमकत्वे हेत्वन्तरमाह । अिशपेति । स्वभावपदं कार्योपरक्षणा्म्‌ । अतो न स्वमावादेगमकता तदमवेऽपि गम्यगमकल्वोपगतेरिति शेषः । उक्तापोहयो- रकायैत्वास्वमावत्वे हिरबव्दोपात्तं हेतुमाह । तयोरिति ॥ ७७७ ॥ अप्यधूमनिवृत्तिशान्निव्यावृत्तिरूपिणः ॥ न कार्यं स्यारस्वभावो वा तयोरत्यन्तभेदतः ॥ तश्क्तेरभनिकार्यत्वान्न सा कार्य भवेदतः ॥ ७७८ ॥ इतश्च स्वमावादेम गमकतेत्याह । अधीति । चकारोऽवधारणार्थो नजा यु्यते । तत्र प्रागुक्तमेव हेतुं स्मारयति । तयोरिति । अपमवयाृत्तरनमिव्यातरृ्िकाथलाभाि १क. ध. कथमत्र । २ क. शश्रयात्‌ ॥ ७५६ ॥ ३ ख. "मानवै" । ४ क. "वयतः । १ ब्राह्मणम्‌ ] अनिन्दगिरिकरतशाल्ञपकारिकाख्यटीकासैवलितम्‌ । १५२१ हेत्वन्तरमाह † तथ्यक्तेरिति । पृमव्यक्तेरभिग्यक्तिकारयत्वादधूमव्यावृत्तिरनभ्निव्यावृ- त्िकार्यं न भवति न हि तयोरेवातव्यावृत्तित्वं कट्पनागौरवादतव्यावृत्तिपदवेयथ्यापत्ते- स्ततोऽप्ूमापोहस्यानम्यपोहस्य चाकार्यकारणत्वे गम्यगमकतवाङ्गीकारात्कार्यस्य गम- कत्वन्यमिचार इृदयर्थः ॥ ७७८ ॥ अथान्यापोहवद्रस्ु गम्य॑ गमकमेव च ॥ वक्तव्यं तत्र कं मानमदृ्टौ न त्रिरूपता ॥ ७७९ ॥ अन्यापोहस्य गम्यत्वं गमकत्वं वेति प्रक्रियां प्रतिषिध्य तद्रतस्तथात्वमिति प्रकरि- यान्तरमाह । अथेति । तत्प्रलयाचष्टे । वक्तव्यमिति । अपोहवद्वस्तुनो गमकत्वे तस्मिन्कि मानमिति पृष्टे त्वया वाच्यं मानेन गमकस्यादृष्टौ तस्य पक्षधर्मत्वं सपक सत्वं विपक्षाद्यावृत्तिरितितरिरूपतासिद्धिरनुमानं हि भिरूपालिङ्गतोऽभन्ञामाभमिति स्थितं न हि धर्मिण्यप्रमिते धर्मप्रमितिः । तथाच-- “५ हेतोश्िप्वपि रूपेषु निश्वयस्तेन वितः । असिद्धविपरीताथेव्यमिचारिविपक्षतः ॥ इत्युपेक्षितमिति भावः ॥ ७७९ ॥ अदिशपानिवृत्यात्मरूपं वस्त्वेव चेन्मतम्‌ ॥ अवृक्षापोदरूपं च तयोगंमकगम्यता ॥ ७८० ॥ अन्यापोहवदिति पक्षं प्रपश्चयन्गम्यगमकसखमावं तावदाह । अरिङ्षपेति । अरि- शपानिवृत्तिरूपविरिष्ठं रूपं रिरपावस्तेव गमकमिष्टमवृक्षापोहरूपविशिष्टं रूपं वृक्ष षस्वेव गम्यं च तयोसमपोहवतोः शिशपावृक्षयोयथाक्रमं गमकता गम्यता चेति मतं चेदित्यर्थः ॥ ७८० ॥ अशिशपानिवृत्यात्म स्वभावाद्वमकं भवेत्‌ ॥ अवृक्षात्मनिवृस्यात्म गम्यं च स्यात्तदेव तु ॥ ७८१ ॥ कथमनयोः स्वभावादि विना गमकन्वादिस्वीकारोऽन्ययेष्टप्रयोजकब्यभिचारस्त- प्राऽऽह । अशिशपानिवक्तीति । अशिडापातो निदृत्तिविशिष्टरिशपात्मनो वृक्षघ- माकत्वादपोहविरशिष्टं रिदापावस्तु वृक्षस्य गमकमवृक्षरूपतो व्यावृ्तिविशिष्टवृक्षात्मना तदेव शिशपात्मकं वस्तु गम्यं च तत्खभावादपोहवतेरृक्षरिशपावस्तुनेगम्यगमक- त्वान्न प्रयोजकम्यभिचार इव्यर्थः ॥ ७८१ ॥ स्वपक्षसिद्धयेऽप्येवं छिश्यतोऽपि न सिध्यति ॥ पक्षोऽयं बुद्धभक्तस्य यथा तदभिधीयते ॥ ७८२ ॥ वक्तव्यं ततरेत्यादिनोक्तं सिद्धान्तं प्रकटयति । स्वपक्षेति । अरिशपान्यावृत्तिमत िशपाराब्दार्थस्य गमकत्वमवृक्ष्यावृत्तिमतो वृक्षराब्दार्थस्य गम्यतेतिबे द्रपिद्धान- १५२२ सुरेश्वराचारयृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतु्ाध्याये- पिच्य्मुक्तरत्या यतमानस्यापि बुद्धलिग्धस्य तवायं पक्षो यथा न सिध्यति तथा तत्सर्वमस्माभिरुच्यत इति योजना ॥ ७८२ ॥ अरिशपानिवृक्तिर्वः कुतोऽ्ञापि भमाणतः ॥ ७८३ ॥ प्रत्यक्षेण न तावत्सा तस्य सद्रस्तुमानतः ॥ लिङ्गान्तरस्य चाभावान्नापि शिङ्गात्रसिध्यति ॥ ७८४ ॥ प्रतिज्ञातं प्रकटयितुं विकल्पयति । आशिरहपेति । प्ता खल्वपोहवादे गमककोटि- निविष्टा व्ष्टन्या सा कुतो मानतो ज्ञाता कि प्रयक्षादुत लिङ्गादाहो शाब्दादथानुपल- व्धेरिति विकल्पार्थः । आदं दूषयति । मत्यक्षेणेति । सा प्रकृताऽरिशपागिवृतति्ञा- तेति शेषः । प्रसयक्षस्य ॒विद्यमानोपटम्भनत्वं प्रदक्षसूत्रे स्थितमिति मत्वाऽऽह । तस्येति । द्वितीयं दूषयति । लिङ्गान्तरस्येति । अशिशपानिघृत्तिविशिष्टक्षि शपाव- स्तुनस्त्वया गमकत्वाङ्गीकारादिशपानिवृत्तेरपि गमककोधिनिवेशात्तलिङ्गत्वनेष्टं यलि- न्तरं तस्याहिशपाव्यवृक्तिग्याप्तस्यामावादनुमानायोगान्न ततोऽपि सा िष्यतीत्यरथः ॥ ७८३ ॥ ७८४ ॥ उपलप्स्यामहे शब्द दिवैनामिति चेन्मतम्‌ ॥ अनादिमश्यवहूतेः संबन्धस्य च सिद्धितः ॥ ७८५ ॥ किंमानपूषकोऽस्याथसंबन्ध इति नोच्यते ॥ सिथ्ययेवं भवत्पक्षो दोषोऽपि स्यादनीप्सितः ॥ ७८६ ॥ तृतीयमनुवदति । उपरप्स्यामह इति । शन्दाच्छिशपाशब्दादिति यावत्‌ । एना- मर्िङपान्यावृत्तिमितय्थः । शिरापादाब्दादशिरापाग्यावृ्तज्ञायते चैत्तस्यार्थेन संबन्धो ्रह्योऽगृहीतसंबन्धस्य शब्दस्यागोधकत्वान्न चाज्ञाते संबन्धिनि संबन्धधीरतस्तन्मूढं मानं वाच्यं तदभावान्न राब्दादप्यरिशरपाव्यावृत्तिधीरित्याशङ्कयाऽऽह । अनादिम- दिति । वृद्धन्यव्हारमूतया शब्दाथसनन्धाधिगमान्न तिमितं मानमन्वेप्यं वृद्धन्यव- हारो हि मूलं बालानां व्युत्पत्तेरिति तेऽपि स्थितेरित्यथः । शिदापाशन्दादरिशपान्या- वृत्तिसिद्धि वदतोऽपोहवतो गमकत्वेऽपि सखिद्धान्तविरोधः स्यादिति दूषयति । सिध्यतीति ॥ ७८९ ॥ ७८६ ॥ एवं यतोऽभ्युपगतौ लिङ्गं स्याच्छब्द एव तु ॥ न स्वभावोऽथवा कार्यं परतिज्ञा च मृषा भवेत्‌ ॥ ७८७ ॥ कथमपतिद्धन्तपरसक्तिलत्राऽऽह । एवमिति । रिरपाशब्दादशिशपान्यावृरतिधी रित्युपगमे रिदापाशब्द एवारिपान्यावृत्तो यतो शिङ्गं स्यादतो न त्वदिष्ठं स्वमा- वादि लिङ्गं भवेदित्यर्थः । तस्यालिङ्गत्वे दोषमाह । प्रतिज्ञेति ॥ ७८७ ॥ १ख. “स्यार्थे सं" । २४. "तिरि ।३क. स, तस्यलि"। ९ ब्राह्मणम्‌ ] आनन्दगिरिषृतशाल्लपकारिकास्यटीकासंबरितम्‌ । १५२१ = त्रिष्वेव त्वविनाभावादिति योक्ता प्रयत्नतः ॥ परतिङ्ञर्थस्य संत्यागो न युक्तः शाक्यभिशुभिः ॥ ७८८ ॥ तत्स्वरूपमाह । भिष्वेवेति । सिष्वेवाविनाभावो नान्यत्रेति प्रसाधनं प्रयतः । तनमृषात्वमिषटमवेत्याशङ्कयातिप्रसङ्गमभिप्रत्याऽऽह । प्रतिङगर्थस्येति ॥ ७८८ ॥ नमु चारिशपादय्थविविक्तोऽथः प्रतीयते ॥ शब्द दिव तु तज्जञानाददक्तार्थमतिरभवेत्‌ ॥ ७८९ ॥ सिद्धान्तविरोधसतमायि शङ्कते । नन्विति । अरिदापदेरर्णादवदेर््यावृत्तोऽथः रिशपारूपसच्छब्दादेव प्रतीयते ततो ज्ञानादरिशपाव्यावृत्तिविरिष्टादवृक्षम्यावृत्तिवि- शिष्टे वक्ष्ये ज्ञानमुत्पद्यते । तेन शब्दादरिरपाव्यावृत्तप्रतिपत्तावपि नास्मलक्ष्षति- रिः ॥ ७८९ ॥ अशिशपानिषत्तियां काऽसाविह भवन्मता ॥ नाभावोऽसौ यतोऽभावो मतो बोऽनुपरन्धितः ॥ ७९० ॥ दूषाधेतु विकल्पयति । असिशपेति । इहेति बद्धपकषोक्तिः। अरिशपानिवृ्तिभीवोऽ- मायो वेति विकल्पार्थः । न तावद्धावस्तथा सति शंशपाराब्दस्य भावार्भत्वेनान्यापोहा- धत्वमिवप्रसङ्गात्कल्यनागोरवादिलयमिप्रेत्य द्वितीयं ्रत्याह । नाभाव इति । तत्र हेतुमाह । यत इति । भवत्पक्षे खल्वमावोऽनुपरन्धिबोध्यः। यथाऽऽह--एकः प्रति. परेधेतुरिति । अरिशपाग्यावृ्तिस्त॒ शाब्दीष्टा तथाच तस्या न॑न्यामावतेत्यन्यापोहव- तोऽपि गमकत्वा्ययुक्त मित्यर्थः ॥ ७९० ॥ शिशपानुपटब्धिशवेदन्यन्याटत्तिरूपतः ॥ ततोऽमावात्तथा सिद्धो ऽदक्षाभावोऽपि सर्वदा ॥ ७९१ ॥ चतुर्मुत्थापयति । रिहपेति । शिशपायामरिशपानुपन्िरसि शिंरापायाः सर्ष- स्मादशिशपार्थीयावृत्तत्वदेवेतयक्षिशपाव्यादृत्तिरूपे क्षंशपारथे भवत्युक्तानुपलब्धिमनं ततः रिज्ञपायामरिशपानुपरब्िरूपादमावादरिङापपोहः रिशपारब्दार्थो ज्ञातस्त- स्माचचान्यापोहवतोऽवृक्षाभावविरिषटो वृक्षार्थोऽपि सदा सिध्यति तथा सत्यस्मन्मते नावद्यमित्यथेः ॥ ७९१ ॥ उपटब्ध्यभावतो नैवं यथा तदभिधीयते ॥ कोऽभावारुपट्ध्योवो भेदः स्यादिति कथ्यताम्‌ ॥ ७९२ ॥ जञानामावाज्ज्ञेयाभाव इत्येवं यथा दुज्ञोनं तथा तत्सवैमस्मामिरुच्यत इति प्रतिजा- नीते । उपटब्धीति । प्रतिज्ञातं स्फुटयितुं संवित्तिमावयोभेदो यथेत्यत्रोक्तं स्मारयति । १ क, ख. नादिभा । २ क. ख. घ. 'ोयथे" । १२२४ सुरेश्वराचार्येतं बृहदारण्यकोपानिषदधाप्यवातिकम्‌ [ चतुथध्याये- के इति । ज्ञेयामावस्य ज्ञानामावस्य च भेदायोगाद्रम्यगमकमावो नेत्यक्तमित्यर्थः ॥ ७९२ ॥ नसूपलब्ध्यभावो योऽनुपरभ्पिः स उच्यते ॥ भावाभावस्त्वभावोऽपि मरसिद्धं जगति इयम्‌ ॥ ७९३ ॥ तदयोगमणष्यन्प्रभिद्धिमाश्चित्य शङ्कते । नन्विति ॥ ७९३ ॥ सत्यमेवं तथाऽप्यत्र प्र्व्यमवरिष्यते ॥ किंचोपरन्ध्यभावेन सा सिद्धा किं ततोऽन्यतः ॥ ७९४ ॥ तयोर्भेदो रोकगप्रपिद्ध इत्येतदङ्गो करोति । सत्यमिति । कथं तर्द तयोर्गम्यगम- कत्वे निषेधस्तत्राऽऽह । तथाऽपीति । अत्रेत्नुपठन्धिरुक्ता । प्रभ्रमवोभिनयति । किंचेति । सा खल्वनुपर्न्िरसिद्धा सिद्धा वा ज्ञेयामावं ज्ञापयेन्नाऽऽद्य इन्दियाति रिक्तानां ज्ञावैकरणत्वाङ्गीकारादनुपरन्धेः सत्तामात्रेण गमकत्वे चातिप्रसङ्गाद्ितीयेऽपि सा किमुपटन्ध्यभवेन धिद्धा किंवोप्ध्येति प्रश्नार्थः ॥ ७९४ ॥ घटाभावे घटो यद्रदरगभावत्वकारणात्‌ ॥ मिनोति नाऽऽत्मनोऽभावयुपछन्धिस्तथेव च ॥ ७९५ ॥ द्वितीयं प्रत्याह । घटेति । फ पेवोपटन्धिः स्वामावं प्रमिणोत्युपठब्ध्यन्तरं वा न तावदुपरुब्ध्यन्तरमुपटब्धिमेदासिद्धेनीपि स्वयमेव सा हि विद्यमानाऽविदयमाना वा स्वामावमवगच्छेदायेऽपि स्वसत्ताकाटे कालान्तरे वा नाऽऽयस्तदा स्वामावामावानेतरः स्वाभावकाले स्वयममावदेतनाविद्यमानोपरञ्धिः स्वामावं प्रमिणोतीति प्रत्युक्तं न हि स्वक्षणे सतोऽपि दीपस्य क्षणान्तरे स्वाभावगमकतेति मावः ॥ ७९९ ॥ माभावस्याप्यभावेऽस्मिन्संसिद्धेरनुभूतितः ॥ सेवातोऽनुपरग्ध्युक््या भवद्धिरूपवरण्यते ॥ ७९६ ॥ अनुपर्न्धिरुपटन्ध्यभावेन सिद्धा ज्ञेयामावं ज्ञापयतीतयत्र सा किमनुपटन्ध्य- न्तरेण सिध्यति स्वरूपेण वा॒नाऽऽद्योऽनवस्थानादिति मन्वानो द्वितीयं प्रत्याह । माभावस्येति । अस्मिन्मेयामव मानत्वेनेष्टमानामावरूपानुपलन्पेरपि खरूपेणेवास्मदि ष्टोपरन्धेसिव सिद्धेरुपगतिश्वदेकलक्षणत्वादनुपरब्धेरनुमूतिमा्नत्वापत्तरनुपटन्धिरुपल- म्यामावे मानमित्युक्तया सेवानुमूतिरुच्यते तथाच त्वत्पक्षापिद्धिरि्य्थः । एतेनेतद- पोदं यदाह कीर्मिः--“्यदा पुनेवंविधानुपलब्धिरेवासततामसत्ता तदाऽसिद्धेऽपि विषये मेहाद्विषयिणोऽसज्ज्ञानशब्दय्यवहारात्प्रातिप्यमानो विषयप्रदर्शनेन समये प्रव तयैते! इति ॥ ७९६ ॥ भावाभावोऽपि किचातः शुण्वतो यद्धविष्यति ॥ ७९७ ॥ ___ १ घ. ग्लेन निः । २ घ. न्तकारः । ६. क्रिचोपः । * ख. -द्धिरपि व । ५ ख. "गोऽ प्मज्ाण । ६ क, 'तिपाथ' । ७ ख. "वर्त॑ते । ९ ब्रा्मणम्‌ ] आनन्दगिरिकेतशाद्परकारिकाख्यटीकासंवरितम्‌ । १५२९ " उपरब्ध्या विनाऽभावाद्रद्भावः प्रसिध्यति ॥ तदोपरब्ध्यमावोऽसौ यो भावो भवतोच्यते ॥ ७९८ ॥ उक्तनीत्या विषयसिद्धेरयोगान्मायया तत्सिद्धावस्मन्मतप्रेशादुपरभ्यामावस्य ्य- ग्मावात्त्वदिष्टाद्वयानुमूत्यतिद्धेसत्वत्पक्षोऽपि न स्िष्यतीत्याशङ्कयाऽऽह । भावेति । उपरुन्ध्यभाववदुपरभ्याभावोऽपि प्रथङ्नास्त्यमावत्वाविरोषात्तस्मादुपटब्धिरेवोपरभ्या- भावोक्त्याऽपि त्वयोच्यते विधान्तरेण तदसिद्धेरित्यथः । भवत्वनुपरुब्धेरपरभ्याभा- वस्य चोपलन्धिमात्रत्वं $ तावता तवेति एच्छति। किंचेति । फट प्रतिजानीते । शृण्विति । तदेव स्फुटयति । उपलुब्ध्येति । मानमेयप्रतियोगिकादभावाद्भिना यथुष- रन्धिरूपेण मेयामावो मानामावश्च सिध्यति तदा यस्तावदुपरन्ध्यमावो यश्चोपल- म्यामावः सैन्ैवहियते स्र सर्वोऽप्यमरावुपरुष्धिरेवेलद्रयोपरन्धिः फलत्युपटम्यस्य त्वयैव एथगनुपगमाजन्मादीनां च तत्र खतः परतश्व्भिद्धरिवय्थः । यद्वा यद्युष- न्धि विना मानामावान्मेयामावः सिध्यति तदा मानाभावो मानं मेयामावो मेय इ्येतद्यज्येत त्वया तयोरुपगमान्न तु विनोपलन्ध्या किंचिदपि पिभ्यलन्यस्य जाङ्यादनडोपटन्प्यपक्षतवान्न चोपटम्यमुपरन्पेरथान्तरमिष्टं॑तदद्वयोपटब्षिः सिदध लर्थैः ॥ ७९७ ॥ ७९८ ॥ यदि तश्तिरेकेण तदा वक्तव्यमेव ते ॥ किमत ते तदा चित्तमभावपरसमीक्षणे ॥ ७९९ ॥ उपटन्ध्यभावं मुक्तवेह नान्यादक्चित्तमीकष्यते ॥ किंचोपरन्धितः सवैसिद्धिमाम्रोति नान्यथा ॥ ८०० ॥ विपक्षे दोषमाह । यदीति । कूट्याद्वयानुमूत्यतिरेकेण मानमेययोरभावसतिद्धि- त्तदा तवेदं दृषणं वक्तव्यमेवेत्यथैः । करं तदिति तदाह । किंभूतमिति । यदाऽनु- मूता तदा ते मानमेयाभावोपढम्भे चित्तं स्वानुभवरूपं कथंमूतमिति एच्छामो न हि मानाद्यभागोपलम्भकारे तदाकारं चित्तं हित्वाऽन्यादृं तत्साधकं गम्यते तद- तुमवाद्ते मानाद्माविद्धि वदतः स्वानुमवविरोधः स्यादिलर्थः । इतश्वातुमवादेवा- भाविद्धिरित्याह । किंचेति । सर्व॑मपि जगहुपरन्धिबलादेव सिध्यति न खतोऽ- न्यतो वा तदभावस्य तदधीनैव सिद्धिरिलयर्थः ॥ ७९९ ॥ ८०० ॥ न तादात्म्यतदुत्पत्ती भिथोऽयोगादपोहयोः ॥ न स्वरक्षणयोस्तदरन्नाप्यपोहवतोस्तयोः ॥ ८०१ ॥ आनुपब्येरभावधीहितुत्वं निराङृल द्वयोगैमकत्वाभावमुपरहरति । नेत्यादिना [ १ ष, "त्तया । १५२६ सुरेश्वराचार्यकृतं बृहदारण्यकोपरिषद्धाष्यवातिकम्‌ [ चतुथाध्याये- अपोहयोरन्योन्यमस््टत्वा्न खमावस्वभाविभावः कार्यकारणमावो वाऽपोहरहितके- वलार्थस्वरूपयोरपि स्वरसभङ्करयोम॑स्वभावादियुक्तो मिथोमेदोपगमात्तयोरेवापोह- विरिष्टयोरपि न स्वमावादिसंमवो भेदाम्युपगमात्तथाऽपि वृक्षत्वरिहापात्वयोगैम्य- गमकत्वोक्तेर्म स्वमावदेर्ममकतेलर्थः ॥ ८०१ ॥ नासत्सश्यतिरेकेण नासता च सदन्वितम्‌ ॥ सति नासदभावोऽपि दुक्तं तादारम्यमागमात्‌ ॥ ८०२ ॥ स्वमतमुपंहरति । नासदिति । अप्तच्छन्देन परमा्थपद्िक्षणं जगदुक्तं न हि सतो मेदेनैतदस्त्यन्यस्य तुच्छत्वाव्यवहारधीविरोधात्न च तेन तद्भिन्नं मिथो विरुद्धयो- रैक्यायोगान्न च सति तस्यालन्ताभावो ग्यवहादिविरोधस्योक्तत्वादतः सन्मात्रं पै जगदेषटव्यं सदेव सोमग्येदमिल्यदेरागमाच्चेतत्सिद्धमिलभः । सन्मात्रं सर्वं जगदि्येतत्ततर त्रोपपादितमिति वक्तुं हिशब्दः ॥ ८०२ ॥ यथाऽसत्सति संवित्तौ सदप्येवं भरतीयताम्‌ ॥ तदेतदिति च स्पे शुतिरेकारम्यमन्रवीत्‌ ॥ ८०३ ॥ कूटस्याद्वयोपरन्धिरित्युकतवा सदद्यमिति वदतो न कयं पूवापरविरोधः स्यादि. त्याशङ्कयाऽऽह । यथेति । अन्वयन्यतिरेकाभावपरिहारेणापच्छब्दितं तद्यथा सति पर्यवसितं तथा सदप्यनुमवमात्रे प्रतिष्ठितं तदेतद्र्वत्युपक्रम्यायमात्मा ब्रह्म सर्वानुमूरि- त्यनुमवैकङ्पं यतः श्रुतिरुक्तवती तत्त्वमिल्थैः ॥ ८०३ ॥ न च मेदमनाभित्य स्वभावादि प्रसिध्यति ॥ योगस्य भेदनिष्त्वानन च भेदः पुरोक्तितः ॥ ८०४ ॥ स्वमावादिनिरासे हेत्वन्तरमाह । न चेति । संबन्धस्य भेदापेक्चत्वात्तमनाश्रिल स्वभावादिः संबन्धत्वेनेषटो न सिध्यति न च भेदः परस्पराश्रयादिना निरस्तत्वादतोऽपि न स्वभावादर्गमकतेलर्थः ॥ ८०४ ॥ सनि सर्पादिकः हुषो नाभिन्नो भिन्न एव वा ॥ यथोक्तन्यायमार्गेण स्वभावादि ततः कुतः ॥ ८०५ ॥ उक्तं मेदाप्तभवं दष्टन्तेन स्मारयन्फटितमाह । स्लजीति । यथा खनि कल्पितः सपौदिस्ततो भिन्नत्वादिना दर्निहपस्तथा पुवोक्तान्योन्याश्रयादिना भिन्नत्वादिमिर वाच्यो द्वतप्रपशचश्चिदात्मनि कलितो न व्तुतोऽसत्यतस्त्वदिष्टः स्वभावादिनै वालवः सिष्यतीयर्थः ॥ ८०९ ॥ एवमागमतः सिद्ध देकात्म्येऽुभवाश्रयात्‌ ॥ नान्यसिद्धान्तसंसिद्धिकैभ्यते सर्वतार्षिकैः ॥ ८०६ ॥ _ १क.घ. व सीम्येः।२ग. "ति व्रिस्य'। १ ब्राह्मणम्‌ ] आनन्दगिरिङृतशासमकाशिकास्यटीकासंवरितम्‌ । १५२७ नतु यदपि संबन्धग्रन्थे मीमांसकपमयो निरस्तो यदपि चात्र लोकायतसुगतमते निरस्ते अत्रापि मीमांप्तकनिरासः संशेपतः स्मारितस्तथाऽपि िदधान्तान्तेषु सत्सु मवत्सिद्धा- न्ापतिद्धिः। तथा हि स्यादस्ति स्यान्नास्तीलयादिन्यायेन स्याद्वादिनो जीवाजीवादिसप्तपदा- धान्परमार्थानाहुः । काणादास्तु द्रव्यादयः पदार्थाः परमाः षडेवेति मानयुक्तिभ्यामु- पयन्ति । प्रमाणादयो निगरहस्थानान्ताः पोडव पदाथौ वसतूनीति नैयायिकाः । मूर- ्रकृतिप्रशतीनि पञ्चविंदातिस्तत्त्वानीति सांख्याः । हौवा वैष्णवाश्च स्वीयं स्वीयमाग- मम्रिल द्वितं बहु मन्यन्ते तत्कृतस््वन्मतावतारसत्रा ऽऽह । एवमिति । ्रुयनुभववि- रोषे तकौगमयोरामासत्वा् दिगम्बरादितिद्धान्तपिद्धिखतपवृत्तिश्च भ्ान्तिमृडेति स्थितं तपाद तददधैतपिद्धान्तो वज्जलेपायत इति मावः ॥ ८०६ ॥ स्वोक्टयेवापदरनुतेः ृत्लवस्तुनोऽतो न यत्यते ॥ । निराचिकीषया शून्यवादिनोऽविषयत्रतः ॥ ८०७ ॥ ननु बह्येवादो विजञानवादश्च निराृतौ शून्यवादो निराकतैम्योऽपि कस्मान्न निराक्रियते तत्राऽऽह । स्वोक्स्येति । समस्तस्य वस्तुनः सत्वेन भानान्मानानां च षां सद्धिषयत्वच्छरन्यस्य चाविषयतया प्राप्यभवेन निराकरणानहैत्वाततदविषयत्वे च शून्यवादिनैव विषयनिराकरणोक्तया शून्यस्यापहवां्तस्य च स्फुरणस्फुरणयोः स्ैशू- न्यत्वायोगाततद्रादिनश्च सत्वाप्तत्वयोस्तदनुपपत्तेः संवृतेश्चाऽऽश्रयाभावादप्भवात्तदाश्र- यत्वे च शल्यस्य खरूपहानाननिराश्रयत्वे चासंवृतित्वान्नास्मामिसद्वादनिरासायाऽऽ- दरः क्रियते तत्सिद्धं बुद्यादतिरिक्तं नित्पिद्धमलन्तशुद्धं कूटस्थमद्वयमात्मज्येति- रिति भावः ॥ ८०७ ॥ न मृदवः स्वभावोऽस्य कार्याणि करणानि च ॥ कुतस्तदिति चेदाह स वा इति परा श्रुतिः ॥ ८०८ ॥ ्रङ्गागतं बोद्धराद्धानतं प्र्ाख्याय श्रुतिव्या्यामेवानुवरतयन्नादौ वृत्तं कीर्तयति । नेत्यादिना । देदनधियादि मृत्युरूपमात्मनः सरूपं धर्मो वा नेत्युक्तमिलर्थः । तत्र ह चति । कुत इति । तेषामखमावतवं तदा परामृशयते । उत्तरं वाकयत्यापयति। आहेति ॥ ८०८ ॥ स्वमो भूत्वा यथाऽल्येति मृत्यो रूपाण्यसङ्गतः ॥ आत्मैकस्मि्नपि तनौ भ्रियमाणस्तथैव सः ॥ ८०९ ॥ ते्ातपर्यमाह । स्मर इति.। यदोपाधिभूता धीः खमाकारा मवति तदा खय- भप्यत्मा खो भूत्वा कार्यकरणान्यमिमानतो गृहीतान्यापङ्गाभावादेकस्मननेव देदे पथते यथाऽलेति तथा देहमेदेऽपि भ्नियमाणो वर्तमानं जन्म लजज्ञनमान्तरं चोपाद- १ल.म्ुदाहति। ` {2 ॥ ॥ १५२८ सृरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्राप्यवासिकम्‌ [ चतुथाध्याये- दानः कार्यकरणान्यतिक्रामल्यतः खभ्रनागरितसंचारादेदायतिरेकवरिहरोकपररोकमं चारोक्त्याऽपि तदतिरेकस्तस्योच्यतेऽनन्तरवाक्येनेलर्थः ॥ ८०९ ॥ शरीरमिति वाक्येन जायमानविशेषणम्‌ ॥ क्रियते न स्वतस्तस्य जन्मायैः संगतियैतः ॥ ८१० ॥ जायमानः शरीरमभिपंप्चमान इत्यत्र पोनरक्लमारङ्कयाऽऽह । शरीरमिति जायमान इत्युक्ते धटादिवदात्मनो जन्मादिशङ्कायां तन्निरासार्थं शरीरमित्यादिना नाय मान इत्यस्य यतो विदोषणमतो नाऽऽत्मनः खतो जन्मादिसंगतिरिवयर्थः॥ ८१० ॥ मोहािङ्गात्मनोत्कान्तः श्रुतक्मानुरूपतः ॥ मिथ्याभिमानतो देहं यदाऽऽत्पेत्यभिमन्यते ॥ ८११ ॥ देहं संपद्यमानोऽजस्तदाऽऽत्मा जायते खवत्‌ ॥ घटादिजन्मना तद्रत्तन्नाशे प्रियतेऽमरः ॥ ८१२ ॥ देहसंपत्या किमित्यात्मनो जन्मोच्यते खामाविकं किं न स्यादित्याशङ्कयाऽऽह मोहादिति । खाज्ञानात्प्राणार्योपाधिना पूरवै्यल्देहादुत्करान्तः सन्कमीदिवशादपृर देहमात्मत्वेन मिथ्याभिमानादेव यदाऽभिमन्यते तदोक्तरील्या देहं प्राप्नुवन्वस्तुतोऽ एव जात इत्युच्यते । यथा घटाद्युपाधिजन्मानुप्रारेण तत्रस्थमाकारामजमपि जायमान मभिरुप्यते तथाऽनोऽप्यात्मा देहादिजन्मना जायमानोऽभिषीयते न वस्तुतः श्रुत्यादिवि रोधादिव्य्थः । उपाथिजन्मना जन्मवदुपाध्युत्करमणे प्रियमाणत्वमस्योच्यते न वस्तुतसल दयोग्यत्वादन्यथोक्तशरुतिस्मृतिविरोधादिलयाह । तद्रदिति ॥ ८११ ॥ ८१२ ॥ संपद्यमान एवाऽत्मा जायते भ्रियते यतः ॥ न तत्पु तदूर्ध्वं वा तेन वा अवधारणम्‌ ॥ ८१३ ॥ वेशब्दार्थमाह । संपद्यमान इति । शरीरमिति शेषः । म्रियते तत्परित्य्नेव योज्यम्‌ । तदेव म्यतिरेकमुखेनाऽऽह । नेति । न हि देहसंबन्धापरवं जन्म तत्पं बन्धादु्वं वा तन्नारोऽतोऽन्यतोऽपतौ व्यवहियते ॥ ८१३ ॥ पाप्मेति देहसंवन्धदेतुमा्रमिहोच्यते ॥ आ विरिचात्तथाऽऽ स्थाणोः सर्वे कमौत उच्यते ॥ ८१४ ॥ पाप्मपरातिपदिकार्थमाह । पाप्मेतीति । आ विरिश्वादा च स्थाो्देहसंबन्पे हत मदिस्तन्मान्नमत्र वाक्ये पाप्मप्रातिपदिका्थः । तदक्षणया कर्ममात्रं पाप्मदाग्दितः मिवयर्थः ॥ ८१४ ॥ ब्रह्मादीनां शरीराणि श्वसूकरशरीरवत्‌ ॥ यतो निहासितान्येव तस्माद्ध्मेऽपि पाप्मगीः ॥ ८१५ ॥ ॥ , ‰ राह्मणम्‌] आनन्दगिरिङढेतश्ास्परकाश्षिशख्यीकासेवङितिम्‌ । १५२९ -उत्कषहेशोभमस्य पाप्मशब्देन न प्रहो धकार्याणां ब्रह्मादिदेहानां पर्वछटहणीय- तवादित्याराङ्याऽऽह । ब्रह्मादीनामिति ॥ ८१९ ॥ ) दुःलामावः सदेहस्य नैवास्तीति श्रुतेर्वचः ॥ | तस्मारैवोऽप्यनर्थः स्यादेहो नाराच सर्वदा ॥ ८१६ ॥ धरमेफटस्यापि देहस्य निहापितत्व हेतुमाह । दुःखेति । न ह वै सरारीरय्येत्या- दिशरते््यादिदेहस्यापि इुःखायतनत्वेन दृ्टेभहपषितत्वमियर्थः । तत्रैव हेत्वन्तरमाह । नाशा्ेति । सषैदेलनर्थपदेन संबध्यते ॥ ८१९ ॥ क्म नाऽऽरभते याबदुःखादिफलमात्मनः ॥ असत्समं भवेत्तावसदपूर्वात्मना स्थितम्‌ ॥ ८१७ ॥ पाप्मशब्दस्य कर्ममात्रविषयत्वेऽपि कथं देहसंबन्धहेतुविषयत्वं कर्मणलद्धतुतवा- पिद्रमोगवाप्तनायास्तथात्वादित्याशङ्कयाऽऽह । कर्मेति ! कर्वृभोगार्थं कर्म तद नारम्भे मानामावादतिपूक्षमस्य तस्यासत्वप्रसङ्गान्न च देहं विना मोगस्तस्माददेहस्य देहसंबन्ध्‌- हेतुरावि्यं सवासनं कर्मदर्थः ॥ ८१७ ॥ शरीरं पाप्मनां कार्य धमौधमीत्मनामिदम्‌ ॥ तस्मिन्नात्माभिमानो यः सा संपत्तिरबियया ॥ ८१८ ॥ पाप्ममिरिलत्र प्रातिपदिकाथेमुक्त्वा विभक्त्यर्थं संघातकर्वत्वास्यं कथयति । दरी- रमिति । संर्गशब्दार्थमाह । तस्मिनिति ॥ ८१८ ॥ देहक्षये देहपातशास्य यदा तदा ॥ पूष्मनः कर्मकार्याणि विजहालमृतोऽव्ययः ॥ ८१९ ॥ पर उत्कामन्नित्यदिरथमाह । देहेति । यदा देहारम्मकं क्म मोगेन क्षीयते वर्वमा- नदेहपातश्च तदा पाप्मशब्देन रक्षितरुक्षणया गृहीतानि कार्यकरणानि स्वेविक्रिया- शून्यः सन्नात्मा त्यनतील््ैः ॥ ८१९ ॥ जहाति मृत्यो रूपाणि गतिस्मादिभूमिषु ॥ न तु यत्यते ब्नानाजहालयात्मा निजं तमः ॥ ८२० ॥ ननु मृत्युकार्य देहादि ज्ञानं विना यजति चेन्मृत्युमपि तथा त्यक्ष्यति तथाच ज्ञान- च्छच्ारम्भो वृथा स्यादित्याशङ्कयाऽऽह । जहातीति । ने्गिकमज्ञानं मृत्यु- सस्य ज्ञानं विना न त्यागो विरोध्यन्तराभावादिलर्थः ॥ ८२० ॥ र पाप्मादिमरकृतादानलयागाम्यामनिरं यथा ॥ पिया समानः सन्नात्मा. संसरत्या विमोक्षतः ॥ ८२१ ॥ १ ग. शस्व" । २ घ्व. "दिप्राकृ" । १९३ १५१० सुरेश्बराचार्यकृतं बृहदारण्यङोपनिषद्धाष्यवातिकम्‌ [ षुषीध्याये- स्र वा इत्यादिवाक्यस्थाक्षरर्थमुक्त्वा तत्तात्परयमुपसंहरन्दष्टान्तं निगमयति । पाप्या- दीति । पाप्मादिग्रकृतिकस्य देहादेः खीकारल्यागाभ्यामिति यावत्‌ ॥ ८२१ ॥ परलोकेदलोकौ च तथैवायमविद्यया ॥ । भृतिजन्मपवन्धेन संसरत्या बिमोक्षतः ॥ ८२२ ॥ खम्रादिपंचारदष्टान्तस्य दाष्टीन्तिकमाह । परलोकेति ॥ ८२२ ॥ यत एवमतः सिद्धा देहादिभ्योऽन्यताऽऽत्मनः ॥ तत्संयोगवियोगाभ्यां सग्बज्ञाभरणादिवत्‌ ॥ ८२३ ॥ क्रमेण छोकद्वयसंचारपटमाह । यत . इति । देहादिनीऽऽत्मस्वभावस्तद्ध्मो वा तत्संयोगित्वाद्वियोगित्वाज्च खगादिवदित्यथः ॥ ८२३ ॥ न हि च्छिक्नेन कर्णेन तद्रानस्मीति मन्यते ॥ यथैवमवशिष्टेन तद्विशेषणहेतुतः ॥ ८२४ ॥ स्थूरस्य देहादेरात्मत्वा्यभावेऽपि पूक्षमस्याग्यभिचारित्वात्त्स्यादिल्याश्ङ्गयाऽऽह । न हीति । चैत्रो हि^च्छित्वा क्तेन हस्तादिनां तद्रानस्मीतयात्मानं नाभिमन्यते तथा- चावशिष्टेनापि नाऽऽत्मनः संबन्धस्त्यक्तवदल्यक्तस्यापि देहस्य विदोषणत्वाविरोषादतः मृष्षमोऽपि देहो नाऽऽत्मा तदीयो वा, तदुपाभित्वात्सयूखवदित्य्थः ॥ ८२४ ॥ ` आभिमानिक एवास्य येन येन विहञेष्यते ॥ आत्माऽविरेषणोऽतः स्यात्स्माभरणवस्लवत्‌ ॥ ८२५ ॥ कथं तर्हि देहादिष्वात्मनः संबन्धमानं तत्राऽऽह । आभिमानिक इति । येन येन देहादिनाऽऽत्मा विरोष्यते तेन तेनास्य संबन्धो मिथ्याभिमानरूप्रे न वास्तवोऽस्ती- त्यथः । आत्मनो वस्तुतो देहासंबन्धे फरितिमुपसंहरति । आत्मेति । देहद्वयस्याऽऽ- त्मत्वतद्धमत्वायोगोऽतःशब्दार्थः । स्रगदेरात्मात्मीयत्वाभाववदेहादेरपि तदभावादात्मा निर्िरोषणश्चिदेकतानः सिद्ध इत्यथः ॥ ८२९ ॥ ननु न स्तोऽस्य कोको द्रौ याबात्मा संचरत्ययम्‌ ॥ भृत्युजन्मभबन्धेन जाग्रतस्वमाख्यखोकवत्‌ ॥ ८२६ ॥ तस्थेत्यादिवाक्यग्याव्त्यौ शङ्कामाह । नन्विति ॥ ८२६ ॥ स्वभजागरितो लोकौ यथा परत्यक्षमानतः ॥ परलोकेहलोको तु न तथा मानगोचरौ ॥ ८२७ ॥ स्वभ्ादिवदिहलोकदेरपि किं नाङ्गीकारः स्यादित्याशङ्कयाऽऽह । स्वमेति ॥ ८२७ ॥ १ ग. षृतिज' । १ ब्राहमणम्‌ ] आनन्दगिरिङृतश्राङ्भभकारिकाख्यटीकासंबछितम्‌ । १५ ११ = प्राल्य्यादस्य शोकस्य नास्त्याश्ङ्काऽस्ति तां प्रति ॥ : परलोकेऽपि नाऽऽगङा तत्सिद्धेरागमात्सदा ॥ ८२८ ॥ भाप्योक्तामारङ्कामनूयाऽऽक्षिपति । प्रालयक्ष्यादिति । इहटोकस्य प्रत्यक्षत्वाद्‌- सिता निश्चिता परलोकस्य स्व्गकामादिवाक्यतिद्धत्वान्न तत्रापि नासित्वाशङ्का तेन तन्निरासार्थं नोत्तरमरन्थारम्म इत्यर्थः ॥ ८२८ ॥ प्रल्क्संवित्पममाणत्वं पररोकेहटोकयोः ॥ स्वभरवञ्नान्यमानत्वमित्यस्तित्वं विवक्षितम्‌ ॥ ८२९ ॥ इयाशङ्कधोत्तरो अरन्थस्तस्य वा इति भण्यते ॥ इत्येष ताव््स॑बन्धस्तथाऽन्योऽप्यभिधीयते ॥ ८३० ॥ शङ्कासमथनपूवेकं समाधत्ते । प्रत्यगिति । प्रतीचः संवित्ानुमवार्यं प्रत्यक्षं तत्ममाणकत्वं यथा ॒स्वभजागरितयोस्तथेहटोकपरटोकयोरपि प्रतयक्षप्रमाणकमस्तित्वं वाच्यं नाऽऽगमादिमानान्तरगम्यं तदस्तित्वमिति विवक्षितं न च प्रोकासित्वं प्रयक्षं तस्मात्परढोको नास्तीत्याश्षङ्कय प्रयक्षेणेव तत्समर्थना्मुत्तते ग्रन्थ इत्यर्थः । भाष्योक्तं संबन्धं निगमयति । इत्येष इति । मतपरपशचक्तं संबन्धमृत्थापयति । तथेति ॥ ८२९ ॥ «८६० ॥ आत्मा अ्योतिरिति कः समान इति चापरः ॥ पाप्मनो विजहातीति पदार्थाः सूतरितास्यः ॥ ८२१ ॥ ते वक्तु वतत कीर्तयति । आत्मेति । यथाऽऽहुस्तन्येतानि त्रीणि वस्ूनयुषन्यसता- नीति । तथोदाहततदीयमाप्यावद्योती हिशब्दः ॥ ८३१ ॥ स्वभरेन निणेयो वाच्य एतेषामियतोऽधुना ॥ तस्येति वर्णतेऽयेदं विधिना येन तच्छृणु ॥ ८३२ ॥ तस्येलयादेरिषटं संबन्धमाह । स्वमरेनेति । आत्मज्योतिरादीनां त्रयाणां खम्रर्टा- नेन नियो वाच्य इत्यतो हेतोसस्येति वाक्यं प्रवृत्तमित्यर्थः । कथमत्र चयाणां निणेयसतत्राऽऽह । वर्ण्यत इति । उक्तचोदयावद्योतनार्थोऽथशब्द; । इदं त्रयं येन विना तस्योतिवाक्ये वण्यैते तादविधानमुच्यमानं शुण्ितिः योजना । वाक्यन्यार्याने भरयाणां नियो व्यक्तो भवतीति मावः ॥ ८३२ ॥ अयं चाप्यभिसंबन्धस्तथा चान्योऽपि वण्यते ॥ स्वय॑ज्योतियं आलमोक्तस्तस्याविद्या्रियोद्धवाः ॥ ८३३ ॥ करमोपिभोगसिद्धर्थ ण्यन्ते भूमयोऽपुना ॥ इदं जन्म परं चैव स्वम्रस्तन्मध्यगस्तथा ॥ ८२४ ॥ १. "ति। पथो"! १५२२ सुरेश्वराचार्य्तं इृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतुर्याध्वाये- उक्तं संबन्धमनुनानाति । अयं चेति । माष्योक्तं संबन्धं दृष्टान्तयितुमपिशब्दः । स्वाभीष्टं संबन्धान्तरमाह । तथाचेति । तदेव स्फुटयति । स्वयमिति । इदं चेत्यादि- वाक्यमादाय भोगभूमीरेव ददौयति । इदामिति । चकारभूचितमर्थमाह । स्वमन इति ॥ ८३६ ॥ ८२४ ॥ भावि यजन्म यशदं परतयक्षमनुभूयते ॥ एते एव विभोः स्थाने द एवेत्यवधारणात्‌ ॥ ८३५ ॥ उक्तमनूय तस्येत्यदेरथैमाह । भावीत्यादिना ॥ ८६९ ॥ ननु स्वोऽपि ोकोऽस्य कयं स्यादवधारणम्‌ ॥ दरे एवेति,न ,संध्यत्वात्स्वमस्य स्थानयो्दयोः ॥ ८३६ ॥ संध्यमित्यदेत्योवर्त्यी शङ्कामादरीयन्नवधारणमाक्षिपति । नन्विति । देहद्वयाति- रिक्तः स्वभदेहोऽपि पुंपोऽस्तीत्यवधारणानुपपत्तिरिति चोद्यं निरस्यति । नेत्यादिना । ेहिकामुष्मिकदेहयोः संधो भवः स्वभस्तदपेक्षया न तृतीयो न हि ग्रामयोः संधिस्तवि- १ वपिक्ष्य तृतीयो मवत्यतोऽवधारणापिद्धिरिलरथः ॥ ८३६ ॥ संध्यं तृतीयमित्युक्तिः पूरणप्रत्ययश्रुतेः ॥ न स्थानान्तरनिदनयै यचतक्तमवधारणम्‌ ॥ ८३७ ॥ तदयोगव्यवच्छिच्यै नान्ययोगव्ययेक्षया ॥ तस्मिन्संध्य इतीदं च तथा सति समञ्जसम्‌ ॥ ८३८ ॥ भाष्योक्तमर्थमुक्त्वाऽ्थान्तरमाह । संध्यमिति । संध्यं तृतीयमिलत्र संध्यमित्यु- क्तिरेहिकामुष्मिकदेहाम्यां न स्थानान्तरनिरापर्थं याणां पूरणं तृतीयमितिपृ्रणप्रल- यश्रवणादिलर्थः । एवकारविरोधात्पूरणप्रल्ययश्रुतिरेव हेयेत्याशङ्कयाऽऽह । यिति । एवकारेणाऽऽत्मनः स्थानद्वयांबन्थो व्युदस्यते न स्थानान्तरस॑बन्धस्तस्मादन्यथापिद्धा- वधारणश्रतेरनन्यथासिद्धपूरणप्रत्ययश्रुति्बलवतीवय्भः । स्वमस्य स्यानान्तरत्वे वाक्यशे- घोऽप्यनुगृहीतः स्यादित्याह । तस्मिन्निति ॥ ८३७ ॥ ८३८ ॥ स्वम्रेदोकयोस्तावत्सच्छं भ्रत्यक्षगोचरम्‌ ॥ परलोकस्य सद्भावे किं प्रमाणमितीयताम्‌ ॥ ८२३९ ॥ उत्तरं वाक्यमवतारथितुं पुवोक्तं चो्यमनुद्रवति । स्वभरेति ॥ ८३९ ॥ अस्मिन्नेव तु स स्मे स्थाने तिष्न्मपर्यति ॥ इमं रोकं परं चाऽऽत्मा करमङ्गानादिसंस्कृतः ॥ ८४० ॥ खम्नपरल्तं पररोकसद्धवि मानमिति वक्तुं वाक्यमवतार्य व्याचष्टे । अस्मिनिति । आदिपदं वासनार्थम्‌ ॥ ८४० ॥ | १ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाङ्खपकारिकाख्यटीकासंवशितप््‌ । १५३३ = `भूतजन्मानि यदुक्तं कमे तद्धावनाञ्जितः ॥ पौवदैहिकमेवातो वयस्यायेऽभिवीक्षते ॥ ८४१ ॥ कथं खम्नपत्यक्षं परलोकं गोचरयतीत्याशङ्कय बाल्ययौवनवार्धकमेदेन संघातस्य तिखोऽवस्थास्तत्र बाल्यावस्थायां परलोकविषयः खभ्रः सभवतीत्याह । भूतेति । न हि तस्यामवस्थायामैहिकपुत्रादिविषयखम्रसस्याद्याप्यनिवृततेन च तस्य शप्रो नास्ेव तस्य निद्राणस्य करन्दनादिदष्टशेङ्गानुमितखमस्याप्रल्ाख्येयत्वात्तस्मादसि पारशकि- कखमरो बारस्येति भावः ॥ ८४१ ॥ मध्ये वयसि कार्कश्यात्कारणानामिहाऽऽजिताः ॥ प्रायेण वीक्षते स्वप्ने वासनाः कर्मणो वरात्‌ ॥ ८४२ ॥ तहि यूनोऽपि प्ररोकविषयः खभोऽस्तु नेत्याह । मध्य हति । काफरयं स्यूला्थ- ग्रहणसाम्यैम्‌। इहेति वर्तमानजन्मोक्तिः। कर्मणो वश्चादार्जिता वाप्तमा इति संबन्धः दृहाप॑मावितमपि खपे कदाचिददृष्टवश्ात्पद्यतीति प्रायेणेत्युक्तम्‌ ॥ ८४२ ॥ ` व्रियासु परोकं तु कमांविन्ादिसंतः ॥ भाषिनो जन्मनो रूपं स्वप्ने प्रायेण परयति ॥ ८४३ ॥ अन्तिमे वयि खमददीनस्य पररोकविषयत्वमाह । यियासुरिति † इष्टेरनिय- मर्थ प्रायेणेत्यक्तम्‌ । अस्मिज्ञन्मन्यसंभाविताभस्य खमे दर्शनं परोक्ते मानमिति प्मुदायार्थः ॥ ८४६ ॥ भुक्तत्वादविवक्षह व्यतिक्रान्तस्य जन्मनः ॥ पररोकेहटोको तु शृते संध्यसिद्धये ॥ ८४४॥ अस्तु खमप्रयक्षं तत्र मानं, तथाऽपि कथं खमस्य पंध्यत्वं प्रलक्षेण वर्तमानदेह- म्हेऽपि द्वितीयापेकषायां मूतो मावी वा को देहो आह्यसतस्य संध्यत्वार्थमिलयाकाङ्क्ा- यामाह । भुक्तत्वादिति । इहेति खस्य संध्यत्वपिद्धाविल्थः ॥ ८४४ ॥ सुखेन दशैनं तावदैदिकस्येह जन्मनः ॥ 4 यथा तुं परलोकस्य तथाऽयेलयभिधीयते ॥ ८४५.॥ रोकदवयस्ु ग्राहयतवाविशेषे कस्मादिहरोकं त्यक्त्वा परलोको न्युत्पा्त इत्याश- इथायेलादेखात्पर्यमाह । सुखेनेति ॥ ८४९ ॥ स्वप्नस्थानं समाभित्य प्रोकं प्रपरयति ॥ विभिना केन किंचाऽऽत्मा समाशिल्य प्रपद्यति ॥ ८४६ ॥ अथैतदुच्यते स्पष्टं तद्यथाबत्मतीयताम्‌ ॥ येनाऽऽक्रामल्यं शोकं सोऽस्याऽऽक्रप इहोच्यते ॥ ८४७ ॥ १ छ. ग, "वीक्ष्यते । २ख.नु। १५३४ सुरेश्वराचारयङृतं इहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्ाध्याये~ अथद्रन्दार्थमाह । स्वप्नेति । एतच्लोधमयेत्युच्यत इति यावत्‌ । यथाक्रमोऽयमि- त्या्वतारयति । एतदिति । प्रतीतेयथावत्त्वं पुनःप्रशानक्षत्वम्‌ । आक्रमशब्दारथ- माह । येनेति । श्रुतिः सप्तम्यर्थः ॥ ८४९ ॥ ८४७ ॥ यादक्साधनमस्येह परलोकाप्तये चितम्‌ ॥ आक्रमः स यथा यस्य सोऽयमात्मा यथाक्रमः ॥ ८४८ ॥ समापनं दचीयन्यथाक्रमरान्दाथैमाह । याषटगिति । इह जन्मन्यस्य पुरुषस्य पर- खोकार्थं यादम्ञानादि साधनमाजितं स्र तादगाक्रमो यस्य स॒ यथाक्रम इति योजना । यथा यस्येलत्र यथाश्दैसागर्थो यागित्युपकमाद्विधा करम पूर्वपरज्ञा चाऽऽक्रमसल- द्वान्यथाक्रम इत्यर्थः ॥ ८४८ ॥ यथाक्रमो यथोपायो वि्याकर्मादिलक्षणः ॥ पररोकोन्मुखी मूतं तमाश्रित्याऽऽक्रमं स्वकम्‌ ॥ ८४९ ॥ स्थानं निमोय संध्याख्यं विपाकानुभयानयम्‌ ॥ अधर्मधमेयोरात्मा दुःखानन्दान्मपरयति ॥ ८५८४ ॥ तमाक्रममित्यादि व्याख्यातुं वत्तं कीर्तयति । यथेति । यथाक्रम इल्यस्ैवार्थमाह ! यथोपाय इति । उपायं वीशेनषटि । विधेति । तमित्यादि व्याचष्टे । पररोकेति । अधरमर्मयोरविपाकानिति संबन्धः । तानेव स्फोरयति । दुःखानन्दानिति ॥ ८४९ ॥ ॥ ८९० ॥ पाप्मनोऽधरमकार्याणि तथाऽऽनन्दां अ धर्मजान्‌ ॥ आगमादन्यतः सापरान्न तु पापादिदशरैनम्‌ ॥ ८५१ ॥ उक्तमेव व्यक्ती करोति । पाप्मन इति । प्रपद्यतीति पूर्वेण संबन्धः । किमिति पाप्मदाब्देन प्रपिद्धार्थ हित्वा तत्कार्यं गृह्यते तत्राऽऽह । आगमादिति । साक्षादिति प्र्क्षेगेदर्थः ॥ ८९१ ॥ ` धमाधमेमयुक्तो वा देवतानुग्रहात्तथा ॥ आनन्दान्पाप्मनधित्रान्सम्र आत्मा प्रपरयति ॥ ८५२ ॥ धमीधर्मफल्योः सुखदुःखयोः खमे द॑दीनं किंकृतं तत्नाऽऽह । धर्मेति । वाशब्द अर्थः ॥ ८९२ ॥ इह जन्मन्यसंभाव्यं स्वप्ने यस्मात्पपह्यति ॥ परलोकाश्रयं ताश्क्तस्मातस्वमसमीक्षणम्‌ ॥ ८५३ ॥ खमे तदरीनेऽपरि कथं परणेकस्य प्रत्क्षतेदाशङ्कय प्रागुक्तं स्मारयति । हृहेति ॥ ८९३ ॥ ३ ब्राह्मणम्‌ } आभन्दगिरिकृतशाङ्पकाशिकास्यदीकार्षवखितम्‌ । १५३९ = संध्यस्वप्नविधिस्तावदेवं सगुपबणितः ॥ परशोकमसिद्धर्थं तस्य वा इति वाक्यतः ॥ ८५४ ॥ तस्येत्यादिनोक्तमुपसंहरति । संध्येति । तदुपवर्णनफलमाह । परलोकेति । खाप्र. पर्क्षेण परडोकप्रमिदर्थ तस्येत्यादिना खप्प्रकारोक्तिरिवयर्थः ॥ ८९४ ॥ यदुक्तं विरहेऽशेषमूयादिश्योतिषामयम्‌ ॥ पुमान्व्यवहरत्यात्मञ्योतिभैवेति लिङ्गतः ॥ ८५५ ॥ स यत्रेलाधवतारयितु व्यवहितं वृत्तं कीर्तयति । यदुक्तमिति । रिङ्गत इत्यादि. त्यादिज्योतिरमावेऽपि दृष्टखभ्रादिगतवासनादिग्यवहारवरादिल्यथः । तत्र बोधमुस- तीति शेषः ॥ ८९९ ॥ भान्वादिसमैज्योतिरभ्यो विविक्तोऽयं पुमानिति ॥ ह सिद्ध इति वक्तव्यं यथोक्तार्थभसिद्धये ॥ ८५६ ॥ अनन्तरवाक्याभमाकाङ्कतापूषैकं परक्षप्याऽऽह । भान्वादीति । आदित्यादिभ्यो- तिरथुष्टशिदात्मा कुत्र सिद्ध इति पृष्टे जिज्ञापितं स्थानं यस्माद्राच्यं तस्माट्याह्यज्यो- तीरहितस्य स्थानस्य यथोक्तार्थस्य प्रदर्शनार्थ पत यत्रेल्ादिवाक्यमिति योजना ॥ ८९६ ॥ स्वयं्योतिःपसिद्धिवा पूषैमुक्ताऽनुमानतः ॥ साक्षादव्यवधानेन तत्पसिद्धिरथोच्यते ॥ ८५७ ॥ सबन्धान्तरमाह । स्वयमिति । आत्मेवास्येल्यादौ भ्यवहाररिङ्गानुमानतः स्वप्रका- शश्िदात्मोक्तः । अथापरोक्षानुमवात्प्रलग्भावेन तत्िद्धिरवच्येत्युत्तरं वाक्यमि- लयः ॥ ८९७ ॥ स स्वयेज्योतिरात्मैव बाह्यज्योतिषिर्वाजितः ॥ यथा भवति साक्षाच्च तथेदमभिधीयते ॥ ८५८ ॥ उक्तं संबन्धद्यमेकीकृल् सुखप्रतिपतत्यथ संगृहाति । स इति । प्र खल्वात्मा बद्योतिभर्ष्टः खयमेव यथा ज्योतिभैवति तथेदं खयंज्योतिषटं साक्षादतुमवयोग्यं खमृष्टान्ेनोच्यते । उक्तं हि-सखयंञ्योतिरित्युपन्यस्तमात्मज्योतिरित्यनेनाभिधाना- नरेण तन्निर्णयाय खभृष्टान्त उपादीयत इति । सषथाऽपि शप्रकाशात्मनि्ेया्य- त्तरं वाक्यमिलर्थः ॥ ८५८ ॥ यर यस्यामवस्थायां स्वपितीत्यभिधीयते ॥ पुरुषोऽनं स्वमात्मानं तदाऽपीतो भवत्ययम्‌ ॥ ८५९ ॥ प यत्र प्रखपितीत्यस्याक्षरार्थमाह । यत्रेति ॥ ८९९ ॥ १९.२६ सुरेशवराचार्यृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुथीभ्याये~ जाग्रत्कममक्षयादात्मा बाद्देहाभिमानतः ॥ व्युत्थाय स्वपरधानः सन्स्वप्ममायां समीक्षते ॥ ८६० ॥ स्वपितिशब्दस्य सषुिविषयत्वमङ्गीकृत्य स्वमात्मानमजमपीतो भवतीत्युक्तं संप्रति प्रकृतानुप्तारेण तस्य स्वमाखूयमंथमाह । जाग्रदिति । स्थूढो देहो जाग्रदवस्यो बाह्यो देहः स्वप्रभानत्वं तदमिमानरून्यतया तत्पारतच््यराहित्यम्‌ ॥ ८६० ॥ पत्तं फट्दानाय यदिदं जन्म षर्ेते ॥ अस्येति लोकशब्देन सदेतदभिधीयते ॥ ८६१ ॥ अस्य टोकस्येलयत्र छोकं व्याचष्टे । शरृ्तपिति ॥ ८६१ ॥ जहोत्ादिक्रियाद्वारा यस्पात्सर्वमवत्ययम्‌ ॥ सवौवानिति तेनायमात्मा देहान्तं उच्यते ॥ ८६२ ॥ सर्वावत इत्यस्यार्थमाह । जुहोत्यादीति । अयं हि बु्यादिर्देहान्तः कती संघातः पुरुषो यागादिद्वारा सर्वै देवादि यतो रक्षति तेनायं छोक्यमानः पर्वावानित्युच्यत इत्यर्थः ॥ ८६२ ॥ कृत्छं जगदुपादाय क्रियैकैकस्य सिध्यति ॥ जुहोत्यादिजेगद्धेतुः सर्वावानुच्यते ततः ॥ ८६३ ॥ | कथं जुहोत्यादि द्वाराऽस्य सर्वावत््वमित्याराङ्कयाऽऽह । छत्लमिति । कैकस्य संघातस्य व्यापारः सर्वनगदृषादानं विना नेत्यक्तं मधुत्राह्मणे न च सर्वोपादानं तत्फलं विनेत्यतो जुहोत्यादिः सवस्य जगतो हेतुरिति क्रियाश्रयो लोकः सर्वावानि- त्युच्यत इत्यथः ॥ ८६३ ॥ अध्यात्मादिविभागेन सवौ वाऽस्याऽऽत्मनो यतः ॥ भूतभौतिकमात्राः स्युः सवीवानुच्यते ततः ॥ ८६४ ॥ सर्वावत्‌ इत्यस्यार्थान्तरमाह । अध्यात्मादीति ॥ ८६४ ॥ स्वावतोऽस्य देहस्य स्वभभोगपरसिद्धये ॥ आदाय वासनामातजरां स्वप्मायां तनोल्ययम्‌ ॥ ८६५ ॥ मातरामित्यादि व्याचष्टे । सर्वावत इति । अस्य देहस्य सर्वावत्वेनोक्तस्य वाप्तना- रूपां मात्रामादाय खम्नाख्यां मायां तद्धोगाथमयं पुरूषस्तनोतीति संबन्धः ॥ ८६९ ॥ अध्यात्मादिविभागेन मात्रा जागरिते यथा ॥ भोगेनेहापचीयन्ते प्रचीयन्ते च कर्मभिः ॥ ८६६ ॥ वाप्तनानां खभ्रभोगेन क्षयादन्तवत््वोपपत्तेः सुपस्य मुक्तिः स्यादित्याशङ्कय दष्टा न्तमाह । अध्यात्मादीति ॥ ८६६ ॥ १ ध. “मर्थान्तमा" । १ राह्मणम्‌ ] आनन्दगिरिकृतशास्चपकाशिकाख्यटीकासंवरितम्‌ । ५३७ ˆ ५ स्वद्नभूमावपि तथा कमेणोत्थापिता इमाः ॥ ्षयहद्धिभवन्धेन मात्राः स्युवासनासिमकाः ॥ ८६७ ॥ दार्टन्तिकमाह । स्वमरेति ॥ ८६७ ॥ भिया भियेति च तथा प्रागेतदुपपादितम्‌ ॥ हासद्धिमवन्धेन यथेदं वतेते जगत्‌ ॥ ८६८ ॥ उक्तार्थोपोटलकतवेन सप्तान्नत्राह्मणोक्तं स्मारयति । धियेति ॥ ८९८ ॥ स्वयमेव विहल्येति देवतामतिषेध्त्‌ ॥ विष्षेषणं स्वयमिति देहपातेऽस्य भण्यते ॥ ८६९ ॥ स्वयं विहत्येलयत्र स्वयमितिविरेषणफटमाह । स्वयमेवेति । अस्याऽऽत्मनो देहपति देवतानां कर्वृत्वहाङ्कानिषेधकमन स्वयमितिविरेषणमित्यर्थः ॥ ८६९ ॥ स्वात्मापसर्पणदेहं निःसेवोधं कोति यः ॥ सुषुप्सुः कर्मणां ध्वस्तौ विहयत्युच्यते ततः ॥ ८७० ॥ विहलेत्यस्या्थमाह । स्वात्मेति । यः पुपुप्मुर्ाग्रदधेतुकरमध्वसतौ स्वस्याऽऽत्मीया- देहादपपर्पणाद्ेतोः सुनिशरेष्टं करोति प ततो देहनिःसंबोधताहेतुतवाद्विहत्येति कर्ृतवे- नोच्यत इत्यर्थः ॥ ८७० ॥ भान्वाद्रनुग्रहाद्वोप आत्मनशघ्ुरादिषु ॥ देहस्य व्यवहारार्थं देहव्यवहूतिस्तथा ॥ ८७१ ॥ कर्म्तये देहादपप्पणेऽपि कथमात्मनो देहविहतिकतृतेतयाराङ्कयाऽऽह । भान्वा- दीति । आत्मनो हि करणेषु देवतानुग्रहादेहचेष्टाये रूपादिबोधो जागर्ति जायते तथा पतति देहचेष्टा इष्यर्थः ॥ ८७१ ॥ आत्मकर्ममयुक्तेैव ध्मादिफलमुक्तये ॥ कर्मणः फलभोगान्ते देहो यस्मात्पतत्ययम्‌ ॥ ८७२ ॥ देहव्यवहारोऽपि केन प्रयुज्यते किमर्थो वेल्याशङ्कयाऽऽह । आत्मेति । तथाऽपि कथमात्मनप्तद्विहतिकपैतेलाशङ्कयाऽऽह । कमण इति । तस्मातपरंपरया देहपति हेुरात्मेति शेषः ॥ ८७२ ॥ निमौयेति स्वयं तद्रदात्मकरमव्यपेक्तया ॥ स्वममपश्चनिष्पतिर्यस्मा्स्मादविशेषणम्‌ ॥ ८७३ ॥ खयं निर्मायेत्यस्यर्थमाह । निर्मायेतीति । यथा खयं विहल्येयत्र स्वयमिति विशेषणं तथा खयं निर्मयलत्रापि तदेवताशाङकानिवृततय्थं यप्मादात्मकम॑पिक्षया खमोत्ति्तस्मादात्मनो निर्माणक्ीत्वमप्यविरुद्धमिव्यर्थः ॥ ८७२ ॥ १. "यहे" । १९३ १५३८ सुरेश्वराचार्यकृतं बरहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये अपास्ताशेषकरणदैवतस्यापि चाऽऽस्मनः ॥ क्रियाकारकसि्धर्थं भावनेवास्य कारणम्‌ ॥ ८७४ ॥ आत्मकमीधीनां स्वभोत्पत्तिमुक्त्वा वास्नामयमितिमाध्यपदाभिप्रायमाह । अपा- सतेति । एवकारो भावनाप्राधान्यार्थः ॥ ८५७४ ॥ निमीतव्योऽथ भोक्तव्यो यो लोकोऽमृदिहाऽऽत्मनः ॥ तेन तेन स्वरूपेण भावना व्यवतिषटते ॥ ८७५ ॥ तरि क्रियाकारकमा्रसषिच्यर्था भावनाऽस्तु न सता सर्वस्वप्ननिमीणे हेतुर्नेयाह । निर्मातव्य इति । अथरशब्दसथाशग्दपर्यायः । इरेति जागरोक्तिः ॥ ८७५ ॥ अपेतकारकत्वोऽपि कर्मोत्थापितभावनः ॥ भावनाकारकेक्षित्वादात्मैकः कारकायते ॥ ८७६ ॥ विहत्य निमीयेति च कर्तत्वमात्मनो न युक्तं न हि कूटस्थाद्वयस्य कर्पतेतयाश- याऽऽह । अपेतेति । एकविशेषणादुपरिष्टादप्यपिद्र्॑न्यः ॥ ८७६ ॥ जाग्रतो यदुपात्ं पभरागभावनालक्षणं स्वयम्‌ ॥ भास्वद्धीसंश्रयं ज्ञानं भाःशब्देन तदुच्यते ॥ ८७७ ॥ स्वेन भासा स्वेन भ्योतिषेत्यत्र भाग्योतिपेरेक्यात्पोनरक्लयमाशङ्कय माःशब्दार्थ- माह । जाग्रत इति । जाग्रदवस्थस्य पुंसो यत्तस्यामेवावस्थायामाजितं भावनाल्यं स्वयन्ञानं ततप्रकाशात्मकान्तःकरणदृततिरूप भाःङाब्दितमि्य्थः ॥ ८७५७ ॥ बुद्धयादिकरणोत्थाया व्यारृत्य्थ विशेषणम्‌ ॥ स्वेनेति भासः प्रयकिदभिव्याक्तिरतोऽभिधा ॥ ८७८ ॥ किमर्थं सेनेति विदोषणं तत्राऽऽह । बुद्धयादीति । स्वेनेत्यमिधारूपं विरोषणं प्रलयक्चैतन्याभिन्यक्तिहेतोर्मासः स्वभावस्थागताया बु्यादिद्भारा प्ैवृत्तायाः कूटस्यबो- धाजञ्ज्योतिषटन प्रस्तुताव्यावृत््यथं भवति हि भावनामयी भाः स्वस्रस्था प्रत्यगभिन्यक्ति- करी तत्साक्षित्वेन सत्वयेज्योतिष्टूपाधनादिस्यथः ॥ ८७८ ॥ स्वशब्दावरिह विज्ञेयावात्मीयात्मा्थवाचिनौ ॥ भाञ्योतिरनुरोधेन सामथ्यादेव कारणात्‌ ॥ ८७९ ॥ कथं स्वदाब्देन कूटस्थज्योतिपो भासो व्यात्रात्तिः स्वेन ज्योतिषेति ज्योतिषोऽपि विरोषणादिल्याशङ्कय स्वहब्दयेोर्विरेप्यवदादर्थमेदाद्धाविरोपणेनाऽऽत्मज्योतिषस्तव्या- वतन युक्तमित्याह । स्वशब्दाविति । इहेति प्रकृतवाक्योक्तिः । कथं तदनुरोधेऽपि स्वशब्दयेोरित्थमयव्यवस्यत्याशङ्कयाऽऽह । सामर्थ्यादिति ॥ ८७९ ॥ १क.ग्‌. 'दिकारः। २ ख. प्रकृतायाः। ६ ब्राह्मणम्‌ ] आनन्दगिरिकृतक्षास्जपकारिकाख्यशीकासंवरितम्‌। १५३९ परार्था भावना यस्मात्सा ज्योतिशिदात्मनः ॥ उक्ताथवाचिनो तस्मात्स्शम्दौ समुदाहृतौ ॥ ८८० ॥ कथं तयोः सामर्थ्यं तत्राऽऽह । परार्थेति ॥ ८८० ॥ स्वय॑ज्योतिरिति पोक्तो निष्कियोऽकारकोऽफलः ॥ यः स एव स्वर्ज्योतिर्ज्योतिःशब्देन भण्यते ॥ ८८१ ॥ खेन ज्योतिषेत्यत्र ज्योतिश्ब्दा्थमाह । स्वयमिति ॥ ८८१ ॥ ` निःोषलोकथीटत्तिसाक्षिणैवापिकारिणः ॥ प्रतीच इदृशी हृत्तिः स्वपितीत्यभिधीयते ॥ ८८२ ॥ प्रखपितीत्यस्याथमाह । निःशेषेति ॥ ८८२ ॥ ध्यात्मादिकज्योतिर्जाग्रच्छब्दादिवभितः ॥ वासनोपाभिरात्मैकः स्वयंज्योतिरितीयते ॥ ८८३ ॥ सखापस्य सुप्ते सकाशाद्विरोषाथं स्वेन ज्योतिपेत्यस्यार्थं प्रषश्चयति । पीतेति । आदित्यादिज्योतिरमावे कुतः शब्दादिधीरित्याशङ्कयाऽऽह । जाग्रदिति । स्यूलाभौ- भवेऽपि तद्धीरस्तीत्याशङ्कय विरिनष्टि । वासनेति ॥ ८८६ ॥ मातृमानपमेयादिसामग्री वासनात्मिका ॥ स्वम भाःशब्दवाच्याऽस्य स्वय॑ज्योतिप आत्मनः ॥ ८८४ ॥ आत्मनि मानादिमामग्रप्रवृ्ेनं स्वयज्योतिष्रमियाशङ्कय स्वेन भपेत्यस्यार्थ प्रपश्च- यति । मात्रिति । स्मरे मात्रादिस्तामग्या वाप्तनात्मिकाया माप्तः प्रत्यगिषयत्वान्न तदीयस्प्रकाश्ञत्वहानिरियथः ॥ ८८४ ॥ पमादृत्वादिका स्वा भरथते विषयात्मना ॥ भावना स्वायैरूपस्य परती चोऽलुक्तचध्ुषः ॥ ८८९ ॥ कथं मरा स्मरे प्रतीचो विषयस्तत्राऽऽह । प्रमातृत्वादिकेति । स्वाभखूपते हेतु- माह । अलुप्तेति ॥ ८८५ ॥ मातारं मेयसंर्द्धं जाग्रदूमौ यथेक्षते ॥ निष्क्रियो वासनाराि स्वप्नभरमौ तयेक्षते ॥ ८८६ ॥ सवारी भावना प्र्यमिषयत्वेन भातीलेतदृष्टानेनाऽऽह । मातारमिति ॥ ८८६ ॥ ` स्वयंज्योतिरयं प्रलडसर्वसाधनानिस्पृहः ॥ कूटस्थो वासनाः स्वम चिदाभासाः करोत्ययम्‌ ॥ ८८७ ॥ १ ख. ग. 'तव्छाथज्यो" । २ क. ग. “धीनृततसाः 1 ३ ख. शस्णा। प्र ।४ख. "दिकं ज्यौ + ५ ख. यताम्‌ ॥ ८८३ ॥ ६ ख. ग, "बन्धं जा" । < क, ख. "यकसर्व" । १५४० सुरेराचार्यृतं शृहदारण्यकोपनिषद्धाप्यवािकम्‌ [ षतूर्थाध्याये~ ईक्षते चत्करणापेषत्व तद्विरहिणोऽकर्तत्वादित्याशङ्कयाऽऽह । स्वयमिति । कथं ` तर्हि स्वने रथादिग्रथेलयत्राऽऽह । कूटस्थ इति.॥ ८८७ ॥ तत्संनिधौ विदाभत्वं कार्यकारणवस्तुनः ॥ यत्तदस्याऽऽत्मनो मोहादरषत्वमुपंचर्यते ॥ ८८८ ॥ करोति चेन्न कौरस्थ्यमित्याशङ्कथाऽऽह । तत्संनिधाविति । दरषटत्वं॑तत्तदर्भवि- षयदटिकतत्वमिति यावत्‌ ॥ ८८८ ॥ ` ज्योतिषाऽकारकेणाऽऽत्मा वरतेऽसंसपृशषन्परम्‌ ॥ चिदाभा वासनां सेगतिनं तयोमिथः ॥ ८८९ ॥ मोहकृतं द्रष्टुत्वमुपपादयति । ज्योतिषेति । अकारकेणापंस्पररान्निति च्छेदः । कूटस्थबोधेन वतैमानोऽपसङ्गः सन्नात्मा खग्रे वासननाभिरपि न सृज्यते तत्कुतोऽस्य मुख्यं व्रष्टुत्वमितयथेः । तहि वासनानां स्वातच्यान्नामुख्यमपि तदष्त्वं नेत्याह । चिदाभा इति । वाप्तना हि जायमानाश्चिदामासतन्याक्ता जायन्त आत्मा तु खतन्नो न केनचिदपि संबध्यतेऽतस्तयोरात्मवासनयोरन्योन्यप्तगत्यभावाद्वास्रनानामात्मनि धीद्रा- राऽऽरोपितत्वाच्वाऽऽरोपितमात्मनसदरष्टत्वमित्यथैः ॥ ८८९ ॥ यथा जात्यमणेः श्रुद्धा ज्वखन्ती निश्रखा शिखा ॥ संनिध्यसंनिधानेषु घटादीनामविक्रिया ॥ ८९० ॥ आत्मनो विक्रियामावाच्चाऽऽरोपितैव द्रष्टेति वकतुमक्रियत्वे दृष्टान्तमाह । ययेति } जात्यो जातौ भवः शुद्धो मणिस्तस्येति यावत्‌ ॥ ८९० ॥ निःशेषबुद्धिसाक्ष्यवे परमात्मपदीपकः ॥ संनिध्यसेनिधानेषु धीवृत्तीनामविक्रियः ॥ ८९१ ॥ दार्टान्तिकमाह । निःशेषेति ॥ ८९१ ॥ न प्रकाश्चक्रिया काचिदस्य स्वात्मनि विद्यते ॥ ध उपचारात्किया साऽस्य यः प्रकाश्यस्य संनिधिः ॥ ८९२ ॥ साक्षिणोऽपि प्रकाशा विक्रियाऽस्तीति चेत्सा कं खप्रकाशार्था किंवाऽथप्रका- शार्थेति विकल्प्याऽऽदं दूषयति । नेति । खयमेव प्रकाशत्वादिलमधेः । द्वितीय निराह । उपचारादिति ॥ ८९२ ॥ यदेवं वतेनं श्रुत्या स्वपितीति तदुच्यते # इत्थभ्रते ततीयाऽतः स्वेन भासेति श्यते ॥ ८९३ ॥ कूटस्यप्रकारोकरसस्य कथमात्मनः स्वपितीति व्यपदेशसतत्राऽऽह । यदिति ॥ दधिस्यवापनासाितवेनाऽऽत्मतो यदवस्थानं तदेव परपिरति शवला सापतवनोच्यौ १ कु. "दितत्रा\ २ ख. "पपयते। ३ क. ख. "व स्वप्र । १ ब्राहमणम्‌ 1 आनन्दगिरिकृतशास्जमकारिकाख्यदीकास॑वरितम्‌। १५४१ न ज्ञानविपरिषोप ह्यर्थः । तृतीयाचतुष्टयार्थमाह । इत्थमिति । वासनाप्ताक्षितया वतै- नमात्मनो यतः खापोऽतः खेन मासा खेन ज्योतिषेति तृतीया स्वा कूरस्यप्र्ग्ज्यो- तिरात्मना खकीयवाप्ननाराशिसाक्षित्वेन तिष्ठतीत्थ॑भूतेऽ्े जञेयेलर्थः ॥ ८९३ ॥ साफ़यमावाररवेह कतत्वादि विवक्ष्यते ॥ आत्मनोऽकारकत्वं च प्राधान्येन विवक्षितम्‌ ॥ ८९४ ॥ , रामेण शरेणेतिवत्कतैरि करणे षा सा कं न स्यात्तत्राऽऽह । सामग्रीति । काय- कारणादिरक्षणा सामग्री न हि वा्नातिरिक्ता साऽसि। इहेति खभोक्तिः । इतश्वात्र कनत्वा्यविवक्षितमित्याह । आत्मन इति ॥ ८९४ ॥ भान्वादिबाहनज्योतिरभिः संकीर्णः प्रागभूदयम्‌ ॥ अन्यस्य ज्योतिषोऽभावास्स्वयंञ्योतिः पुमानयम्‌ ॥ ८९५ ॥ जत्रेलयदेरर्थमाह । भान्वादीति । प्राग्नाग्रति संप्रति खमावस्थायामिति शेषः ॥ ८९९ ॥ नान्यत्र कारणा्तिः कायौणां जागरेऽपि हि ॥ कारणं च तमस्व्यात्मा नातः स्वम मनस्थितिः ॥ ८९६ ॥ ज्योतिरन्तरामावः स्वप्रे नासि मनपो ज्योतिषस्तन्र सच्वादन्यथा पषुप्ादविरोषपर- सङ्गादतो न तत्र स्वयज्योतिष्टुमित्याशङ्कय संमतमर्थमाह । नान्यत्रेति । अवस्यान्त- रेऽषील्यपरर्थः । कार्याणां स्वातच्येण दुमिरपितत्वादितिहेतवर्थो दिशब्दः । अस्त्वेवं प्रस्तुते किं जातं तदाह । कारणं चेति । अज्ञातो हि प्रयगात्मा जगद्धतुस्तथाच कार्यस्य मनसः स्वकारणा्धानत्वानन सवे स्वतच्रतया स्थितिः, सत चाऽऽत्मा तत्साधको, नाऽऽमप्ताधकं तदुक्तं, पराधीनत्वेन सपैवज्ञडत्वादित्यथः ॥ ८९९ ॥ ननु जाग्रच्छरादेमातरोपादानमीरितम्‌ ॥ तस्मिन्सति स्वय॑ज्योतिः कथमात्माऽभिधीयते ॥ ८९७ ॥ भत्रेत्यारिनोक्तमाक्षिपति } नन्विति । जग्द्वा्तनाव्शादेवाऽऽत्मसिद्वुपपत्तम तस्य स्येज्योतिषटृपषिद्धिरिलयर्थः ॥ ८९७ ॥ सत्यमेवं तथाऽपीदं मात्रादानं परात्मनः ॥ सर्वदा विषयीमूतं गन्धर्मनगरादिवत्‌ ॥ ८९८ ॥ खमन मात्नोपदानमङ्गी करोति । सत्यमिति । तहि स्तीकृतवा्तनानुप्ारादात्मति ख खर्यज्योतिषटुमत आह । तथाऽपीति । न रि वाप्तनाजातमात्मनः छप्रकाशत्व- भाधकमत्मविषयत्वेनव स्पूरतरित्य्ैः ॥ ८९८ ॥ १ क. *वैकर" । २ घ्‌, "रूपत्वा" । १५४२ सृुरेशवराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवारपिकम्‌ [ चतरथाध्याये-- एतस्मिन्ननृतोपाधो शक्यो दशयित परः ॥ वासनारक्षणे साप्षात्स्र्थञ्योतिःस्वभावकः ॥ ८९९ ॥ वापतनाराः स्वयंञ्योतिष्बाधकत्वमुक्त्वा तत्पाधकत्वमेवेतयाह । एतस्मिभिति । तत्पाधकत्वेनापरोक्षतवभवादिति हेतुः प्तक्षादित्युच्यते ॥ ८९९ ॥ ` सर्वोपाधिविनिरुक्तौ नेव शक्यः स ईक्षितुम्‌ ॥ सुषुम्न इव तेनासन्माज्रादानमिदं कृतम्‌ ॥ ९०० ॥ वा्नाख्यमिथ्योपाध्यतिरेकेणापि स्वयेज्योतिरात्मा हाक्यो दर्शयितुमित्याश- इ याऽऽह । सर्वेति । न हि स्थूखोपाधिप्तसे जागरितवदशोषोपाध्यसत्वे च सूषुप्तव- टात्मा खयंज्योतिः शक्यो दद्चेयितुं तथाच खमे कृते मिथ्याभूतवास्ननादानमात्मस्वयं- उयोतिष्रपाधनोपयुक्तमितय्थः । अप्तच्छब्दो मिथ्या्थः ॥ ९००॥ ननु जाग्रददीक्ष्यनते प्रहीतृग्रहणादयः ॥ स्वय॑ज्योतिः कथं तेषु सत्सु स्वप्नेऽभिधीयते ॥ ९०१ ॥ आत्मनः खमन स्वयेज्योतिषटं विधान्तरेणाऽऽक्षिपति । नन्विति ॥ ९०१ ॥ नैतदेवं, कृतो जाग्रदेलक्षण्यात्मकरत्वतः ॥ स्वप्नस्य देहवुद्धयादेः स्वप्नषटत्तावसंभवात्‌ ॥ ९०२ ॥ जाग्रत्खमरयोरैकरूप्यमसिद्धमित्याह । मैतदिति । त्वयाऽपि स्वीकृतं तदैकर्प्य- मिति मत्वा हेतुं ए्च्छति । कुत इति । व्यावहारिकं वेरक्षण्यमुपेत्योत्तरमाह । जाग्र दिति । तदेव साधयति } देहेति ॥ ९०२ ॥ आत्मबुद्धिमनशघुरालोका्थादिलक्षणम्‌ ॥ जाग्रदेव न तु स्वप्नो भावनामात्रशेषतः ॥ ९०२ ॥ उक्तमर्थं जागरिते दीव्यादिमाप्येण प्रपश्चयति । आत्मेति । आदिशब्देन. करण- भेदो विषयमेदश्च गृह्यते ॥ ९०३ ॥ आविधिकीर्षुः साक्षादिममर्थं च श्रुतिः परा ॥ न तत्रेति प्ततेषा प्रत्यगात्मविशुद्धये ॥ ९०४ ॥ तत्रानन्तरवा्यं पातयति । आविरिति। प्रलगर्थविशुदधं खम्रस्य जाग्रतो वैर- कषण्यलक्षणमरथं साक्षादाविप्कतुमिच्छन्ती न तत्रेत्याया श्रुतिः परवत्तेति योजना ॥९०४॥ कर्मकृद्धिषणान्तो यः कामाविद्रासमन्वितः ॥ स्वापवोधाविमौ तस्य न तु तत्साक्षिणो दृशेः ॥ ९०५ ॥ तद्विशुद्धिरसिद्धा बु्यादिवदवस्थव्वादित्याशङ्याऽऽह । कर्मेति । न रक्षितस्य वाऽशुद्धिनाऽऽयः सिद्धत्वादिप्यते हि बुद्धितिरिष्टस्याविद्ास्मिता ३ ब्राहमणम्‌ } आनन्दगिरिरेतशाद्पकारिकाख्यदीकासंषशितम्‌। १५४१ धरमारमकर्तुरवस्थावचेनाशुद्धत्व नेतरो हेत्वपिद्धेरित्यषः । पक्षिणो टष्टिकवृत्वमाश- ङकयाऽऽह । दोरिति ॥ ९०९ ॥ `कूटस्थञ्योतिषेवाऽऽस्ते स्वप्नस्थानेऽक्रियोऽद्यः ॥ चिदाभया वासनया तत्साक्षित्ं प्रकैटपते ॥ ९०६ ॥ तस्यावस्थाव््वामावे हेतुमाह । कूटस्थेति । खभरादौ सवैक्रियारहिते द्वितामावोप- रक्षितो निरविकारचेतन्यमात्रतवेनाऽऽत्माऽवतिषठते ततकुतोऽस्यावस्थावत्त्वमित्यथेः । कूट- सथाद्वयस्य कुतः साक्षित्वं सक्रियस्य स॒दवयस्यैव च रेके तदृष्टरिलाशङ्कयाऽऽह । विदाभयेति । कुटस्थाद्वयस्येव चेतन्याभाप्तवयाप्तनाग्रद्ाप्नानुसरिण स्वप्रे प्रतीचः पक्षित्वं तथाऽवस्ान्तरेऽपि काल्पनिकं खर्ज्योतिषस्तदविरुदध मित्यर्थः ॥ ९०१ ॥ तत्मयोक्तक्रियाभावाद्ुद्धादिज्योतिषामिह ॥ न व्यापृतिरतः प्रत्यङ्ज्योतिपा स्वेन वर्तते ॥ ९०७ ॥ अवस्थाप्रक्षितयाऽऽत्मनः शुद्धत्वमुक्त्वा प्रकृतश्रुतेसतात्प्यं निगमयति । तदिति । ुद्यादीनां तत्प्रेरककर्मणां च स्वपे वापनानतिरेकात्तन्मयानां तेषामासमप्रकादयत्वात्त- सिन्परकाशकत्वेन न प्रवृत्तिरतः खयमेव ज्योतिसतत्राऽऽत्मेल्ः ॥ ९०७ ॥ जाग्रद्स्तूनि सवीणि भावनामात्ररूपताम्‌ ॥ जाग्रत्मंक्षये यान्ति स्वप्नकर्मोद्धते सति ॥ ९०८ ॥ स्वपन बरुद्यादीनां वाप्तनातिरेकेणामावमुक्तं म्यनक्ति । जाग्रदिति ॥ ९०८ ॥ ता भावना उपादाय प्रलय स्वप्ने रिरंसया ॥ करोलयेष रथाद्र्ं स्वप्नभोगप्रसिद्धये ॥ ९०९ ॥ करणं कर्मं कती च कर्मेतत्कारकात्मकम्‌ ॥ प्रयओहैक निष्टं सचिदीभस्वात्तदात्मनि ॥ ९१० ॥ अथ रथानिल्यदिस्तात्पयैमाह । ता इति । आत्मा खप्रे रथादि करोति वैदव्या- द्यपि करिप्यति तथाच स्वङृतब्रुद्यादिप्रका-यतया न स्वय॑ज्योतिष्टमित्याराङ्याऽऽह । स्मरेति । करणादिकारकरूपं वाप्तनात्मकं सर्वं प्रतीचः सखममोगाथं॑करमत्वेन प्रथते तेन न तत्प्रयक्प्रकाङकमिलय्भैः । कथं तर बुद्यादेरात्मविषयल्प्रततिखलत्राऽऽह्‌ । प्रत्यगिति । ताद्ध बुद्यादि सराभाप्ञाने कस्पिते चिदामाप्तवत्वादज्ञानेन प्हाऽऽत्मनि करप्यते तेन तद्विषयत्वधीरित्यधः ॥ ९०९ ॥ ९१० ॥ कायैकारणरूपेण कर्मेतत्मथते जगत्‌ ॥ आस्मन्येतत्समध्यस्तमात्मािव्कहेतुतः ॥ ९११ ॥ १क. कल्प्यते) २ख. स्वयेज्योः। २ग. स्वारि"। ४ क. ग. रानन्दाद्वयात् । ५ ख. कल्पते । १९४४ सुरेशवराार्यङृतं बृहदारण्यकोपानिषद्धा्यवातिकम्‌ [ चतुर्थाध्याये करण कर्मलयत्रो्तमनूय प्रत्यथ्मोहेत्यादिनोक्तमर्थ प्रापयति । कार्येति । कम विषयमूतमिति यावत्‌ ॥ ९११ ॥ सर्वस्य कर्मणोऽत्यन्तमांत्माऽकतीं विलक्षणः ॥ तत्स॑हतः स्वयं त्वात्माऽसंहतो निगणः शुचिः ॥ ९१२ ॥ अविद्ययाऽऽत्मन्यध्यस्तं जगदित्यत्न फलितमाह । सर्वस्येति । कर्मणो जगतो विषयस्येति यावत्‌ । अत्यन्तं विलक्षण इति संबन्धः । अकर्तेति च्छेदः । अविद्यात- जसंबन्धादात्मनश्च सगुणत्वावयापिमाराङ्कथाऽऽह । तदिति ॥ ९१२ ॥ अविग्रया स्वमात्मानमच्ुद्धं मन्यते यदा ॥ जाग्रत्स्वप्नसुषुप्नानि तदैतानि प्रपद्यते ॥ ९१३ ॥ आत्मा शुद्धश्चत्कथं तस्यावस्थावत्त्वप्रथेत्यत आह । अविद्येति ॥ ९१३ ॥ रथा दार्वा्यसद्धावाम सन्ति स्वप्नदशने ॥ न सन्त्यश्वादयस्तद्रद्थयोगाः सवत्मकाः ॥ ९१४ ॥ रथादीन्सृजतेऽथात्र जाग्रकमादिदेतुकान्‌ ॥ अविद्याकामकर्माणि सृष्टिवीजमिदं दृशेः ॥ ९१५ ॥ न तत्रेत्यादेः सर हि कर्तत्यन्तस्य तात्परयमुक्त्वा नेत्यदिरक्षरार्थमाह । रथा इति। अत्रेति खभोक्तिः । दावीदिरेत्वभावि कथं रथादिमूष्टिरित्याह । अथेति । तत्रोत्तरम्‌ । जाग्रदिति । कमीदे रथादिसृषठिेतुत्वे कथमात्मा सषटोच्यते तत्राऽऽह । अविवरेति ॥ ९१४ ॥ ९१९ ॥ ` कर्मणो गमनस्येह साधनाभावंहेतुना ॥ स्वप्ने मृषात्वमारैवं गमनादेः श्रुतिः स्वयम्‌ ॥ ९१६ ॥ रथादि सृज्यते चेत्कथं स्वम तदमाोक्तिरिलयाशङ्कचाऽऽह । कर्मण इति । गम- ना्यकर्महेतुरथादिनिरासेन स्मे गमनादे मिथ्यात्वं स्वयमेव श्ुतिरदर्शयल्येवं सवस्यापि . स्वप्नस्य मिथ्यात्वमच्र विवक्षितं मायामात्रं त्विति न्यायादिवर्थः ॥ ९१६ ॥ न कर्मैफलमप्यत्र स्वप्ने तद्धेत्वसंभवात्‌ ॥ नाऽऽनन्दा अपि तत्रेति ह्यतः भ्रुतिरभाषत ॥ ९१७ ॥ न तत्राऽऽनन्दा इत्यदिस्तात्पथैमाह । न कर्मेति । खप्ने कर्मामावाततत्फलामाव इत्यत्र श्रुतिमवतारयति 1 मेति । हेत्वभावे फलाभावं हिङाब्दोपात्तमतःशब्देनानुव- दति ॥ ९१७ ॥ आदर्दाः स्युरिहाऽऽनन्दा हरषाशात्र युदस्तथा ॥ भ्कर्षगुणसंबन्धाः भ्मुदो युद एव तु ॥ ९१८ ॥ १ ब्राह्मणम्‌ ] आनन्दगिरिकृतशासरपफारिकारूयटीकासंवरितम्‌ । १५४५ परवकास्त्बिह वेशान्ताः परसिद्धार्थ तथोत्तरम्‌ ॥ इत्येवमसतामेव सष्टाऽऽत्मा स्वात्ममायया ॥ ९१९ ॥ आनन्दादिपदानामपुनरुक्तमथमाह । आदलादाः स्युरिति । इहेदत्रेति च प्रक- तवाक्योक्तिः । आनन्दाः सुखप्तामान्यानि। मुदः पुत्रादिनिमित्ता हर्षः । प्रमुदस्तु हर्षी एव प्रकर्पविशिष्टा इति भेदः । पल्वलाः शुद्राणि सरांपि । उत्तरं सर हीत्य्मात्माक्तनं वाक्यम्‌ । न त्नेत्यादिवाक्याधुपसंहरति । इत्येवमिति ॥ ९१८ ॥ ९१९ ॥ ` विदाभकारकोदूतवासनाकमेरेतैकः ॥ स्वयं निमय सृजत इतयक्मापि भण्यते ॥ ९२० ॥ आत्मनो मायया सषटते युक्तिमाह । चिदामेति । कैतन्यामासव्या्बच्यादिकार- काकररेणामिव्यैक्तवापनाप्रयो जकस्भमोगहेतुकैस्वविद्या देतुतवाद्रस्तुतो निन्यीपारोऽ- प्ात्मा तत्र कर्तोच्यते । तस्र कूटस्थस्य मायिकमेव सष्टुत्वमिलयथेः ॥ ९२० ॥ अविचारितसं सिद्धं क्रियाकारकलक्षणम्‌ ॥ जाग्रदूमावपि मतं किमु स्वमेकनीडगम्‌ ॥ ९२१ ॥ स्मृष्ेमौयामयत्व कैमुतिकन्यायमाह । अविचारितेति ॥ ९२१ ॥ रथादिवासनानीदचित्तटृत्तिसयुद्व-- कमैहेतुत्वतः कर्ताऽकतीऽप्यात्माऽभिधीयते ॥ ९२२ ॥ पर हि कर्तैलस्या्थमाह । रथादीति । ाग्रदृ्टरथा्याकारवासनाश्रयचित्तस्यप्रका- शरूपपरिणामग्यज्ञककर्महेतुतवाद्स्तुतो ऽकतीऽप्यात्मा कर्तेत्युच्यते न तस्य सष्टूत्वा- दिरिः ॥ ९२२ ॥ | ` अकतुरपि करत्वं स्वात्माङ्गानैकहेतुतः ॥ तदन्यस्येह कारयत्वात्कता ऽऽत्मेव तमोवधिः ॥ ९२१ ॥ अकतं वेदात्मा न कर्महेतर्विरोधादिव्याशङ्कयाऽऽह । अकर्ुरिति । आत्मनः करततवमज्ञानकृतं चेदन्यो वस्तुतोऽस्तु कर्ेल्याशङ्कयाऽऽह । तदन्यस्येति । शालीयो ग्यवहारः स्॒म्य्थः ॥ ९२३ ॥ स्वप्नहत्तावुपादानं साधनं वा न विद्यते ॥ रथादेरसतस्तस्पाद्रषैवाऽऽत्मा. न कारकः ॥ ९२४ ॥ आत्मनोऽपि कथमाविदयं रथादिकं स्मे तहुपादान्य दावीदेसतदुपकरणस्य परशादेश्च सत्वादितयादाङ्कयाऽऽह । स्वेति ॥ ९२४ ॥ अस्ति यत्राप्युपादानं साधनं वाऽस्य जागरे ॥ तत्राप्यात्मन्निदाभासमनोदुख्यादिकारकैः ॥ ९२५ ॥ १ ल. मुतः ॥ स्व । २ क. सं. घ. -व्यक्तावाः । ३ क. "त्मनः क । १९४ १५४६ सुरेश्वराचायैकृते शहदारण्यकोपनिषद्धाप्यवा्पिकम्‌ [ चतुयाष्याये- रथादिवास्ोनीडधीषटस्युद्धवकारणम्‌ ॥ कर्म निर्वत्यते तेन स हि कर्तेति भण्यते ॥ ९२६ ॥ स्वमन रथदिरात्मा साक्षी चेत्कथं कर्ते्युक्तिरित्याशङ्क याज्ञानतः स्व्रहेतुकर्मनिरषत- कप्वादित्याह । अस्तीति । अस्येति रथादिनिरदेशः ॥ ९२५ ॥ ९२६ ॥ भान्वादेरिव कतृं कर्जराद्थावभासनात्‌ ॥ बुद्धादिकर्तुसाक्षित्वात्कर्ृत्वाद्यात्मनो भवेत्‌ ॥ ९२७ ॥ एवमात्मा क्त चद्व न कारक इति कथमुक्तं तत्राऽऽह । भान्वादेरिति । कत्राद्यथावभासात्मत्वादादित्यादेरवमभासकर्तत्वं यथोपचयते तथाऽऽत्मनोऽपि बुद्यादि- कारकस्रक्षित्वात्कर्तृत्वाद्ुपचरितमिलयर्थः ॥ ९२७ ॥ क्रियाकतृत्वमेवास्य हेतुबुद्धादिसंगतौ ॥ यथावस्त्वपरिज्गानाद्धीति हेतावतः पदम्‌ ॥ ९२८ ॥ स हीयत्र दिशब्दार्थमाह । क्रियेति । प्रत्यगज्ञानाहुच्यादिसेबन्धाधीनं यदा- त्मनो षमीदिकर्तृतवं जाग्रति जातं तदेवास्य स्वपे रथादिनिर्माणे हेतुरिति हेतो हीति पदं तस्माचुक्तमात्मनो मायिकं स्वपे सष्टृत्वमिवयर्थः ॥ ९२८ ॥ स्वर्यज्योतिष्टूमस्योक्त्वा बुद्धयादे धातिरेकताम्‌ ॥ मच्राञ्जगादाथातराये ब्राह्मणोक्तरनन्तरम्‌ ॥ ९२९ ॥ तदेत इत्यादेर्थमाह । स्वयमिति । अथशब्दस्थेवार्थो बाह्मणेक्तेरित्यादि ॥९२९॥ स्वमत्या विहत्येमं जाग्रहेहं करियाक्षयात्‌ ॥ असुप्तो भावनारूपान्॒प्तान्भाणान्पपदयति ॥ ९३० ॥ स्वमनेनत्यादेर्थमाह । स्वम्रटररयेति । विहत्य निशचष्टमापायेति यावत्‌ । तत्र हेतुः । क्रियेति । जाग्रद्धेतुकर्ेक्षयात्स्भहेतुकर्मोदतशचत्ययैः । असुप्तः सु्तानित्यदेरथेमाह । असुप्त इति ॥ ९३० ॥ असुपरोऽकर्महेतुत्वात्सुप्तान्पाणान्कियोत्यितेः ॥ कूटस्थदृष्टस्वाभाव्यात्स्वभ आत्मा परपश्यति ॥ ९३१ ॥ कथमात्मनोऽसुप्तत्वं तत्राऽऽह । असुप्त इति । स्वात्मबोधस्य कर्मेतुत्वामावादो- धहेतुकर्मक्षयेऽप्यात्मनोऽसुप्तेत्य्ः । कथं प्राणानां सुप्त्वं तत्राऽऽह । सुप्ानिति । कमनिमित्तत्वात्प्राणप्रवृत्ेः क्षीणे करमण्युपसटतानेतान्पयतीति यावत्‌ । परयतीत्युक्त्या इषटिकतत्वप्राप्तावक्तम्‌ । कूटस्थेति ॥ ९३१ ॥ पाणादिशुक्रमादाय इत्वा तद्धावनामयम्‌ ॥ लोकमात्माऽक्रियः स्वस्थश्राकञ्ीत्यभिपकयति ॥ ९३२ ॥ ` शुक्रमादायेलस्यामिचाकशीत्यनेन संबन्धं दशीयन्नथेमाह । प्राणादीति । प्रा ३ ना्षणम्‌ ] आनन्दगिरिङ़तक्ाङ्रपकाशषिकाख्यदीकासंवकितिम्‌ । १५४७ घ्राणमिन्दिथोणां प्रकृतत्वात्तदेव शुक्रं दीपिमत्त्वात्तस्य वा शुकं ्योतिध्मदर्धग्रहणसा- मध्यम्‌ । आदातृतवे द्रषटत्वे सक्रियत्वोक्तिमाशङ्कयोक्तम्‌ । अक्रिय इति । तथाऽपि त्यक्तं दुःखं शङ्कित्वा साक्ित्वेन प्रत्याचष्टे । स्वस्थ इति ॥ ९३२ ॥ ्ीणस्वप्नोत्थसंभोगो जाग्रद्धोगाश्रयं पुनः ॥ याति बुद्धादिकं स्थानं पुमान्दंसामिषो धरुवः ॥ ९३१ ॥ पुनरित्यादि व्याचष्टे । क्षीणेति ॥ ९३३ ॥ पययिण यतश्रोभौ लोको इन्त्येकरः स्वतः ॥ एकहंस इति पोक्तः पुराणदरैस्ततः प्रथः ॥ ९३४ ॥ कथं पो हंसाभिषत्वमित्याशङ्कयैकहंस इत्यस्यार्थमाह । पयायेणेति । हम्तिरवर गत्यर्थो हन ईसागत्योरिति स्मृतेः । पुराणज्ञेरना्नन्ततच्ववेदिभिरिति यावत्‌ । प्रि. द्ार्थो वा पराणशब्दः । उक्तं हि- ““एकं पादं नोत्सिपति सङिटाद्धेम उरन्‌ । स चेदुदिदत्पादं न मृत्युनागृतं मवेत्‌ ॥ योगिन्तं प्रयान्ति भगवन्तं सनातनम्‌,” इति । “रौचिदमनो हं, “एको नैकः सवः" इति च ॥ “अनन्तमचलं मेरुं हसं नारायणं प्रमुम्‌ । धातारमजं नित्यं तमाहुः परमम्ययम्‌" इति च ॥ ९३४ ॥ हिरण्यं ज्योतिविज्ञानं तावन्मात्रसतच्वकः ॥ दिरण्मयस्ततो देवः स्वार्थेऽत्र मयदिष्यते ॥ ९३५ ॥ हिरण्मयपदं व्याच । हिरण्यमिति । मयो विकारारथत्वं व्यावतैयति । स्वार्थ इति ॥ ९३९ ॥ परस्य पुरुषस्यायं तदबोधप्रकस्पनात्‌ ॥ साक्षिमात्रादिकस्तस्मात्पारुषोऽयमितीयेते ॥ ९३६ ॥ हिरण्मयः परुष एकह इति माध्यंदिनासतत्र पौरूषशब्दाधमाह । परस्येति । आदिपदेन मेयं कर्ता कर्मेत्यादिर्विमागो गृहीतः ॥ ९३६ ॥ पूरणा्िखिलस्यास्य कार्यकारणवस्तुनः ॥ पुरुषोऽयं भवेदात्मा पूर्णत्वाद्राऽरयात्मनः ॥ ९३७ ॥ हिरण्मयः पुरुष इति काण्वासत्र पुरुपशब्दारथमाह । पूरणादिति । रवपूरकते सवुः । आत्मेति । पृणते हेतुः । अद्येति ॥ ९३७ ॥ `` १ ल. "तिर्ज्योतिष्म' 1 १५४८ सुरेश्वराचा्यङृतं बरृहदारण्यकोपनिषद्धाष्यवाततिकम्‌ [ चतुर्थाध्याये हानेनाङ्गविकल्पानां नवानां संचयेन च ॥ हंसत्वमृषयः प्राहुरात्मनः पारदशिनः ॥ ९३८ ॥ एक एव गच्छतीत्येकहप् इति व्याख्यातम्‌ । इदानीमर्थान्तरमाह । शानेनेति । अङ्गविकल्पानां देहविोषाणामिति यावत्‌ । उक्तं च- ““हानेन गतकाटानां नवानां संचयेन च । शरीराणामनस्याऽऽहू्ईसत्वं पारदरदिनः'” इति ॥ ९६८ ॥ प्राणेन ह्यवरं रक्षन्मरणादेष्कं परः ॥ बदिदेहं चरित्वाऽथ पुनरेति यथागतम्‌ ॥ ९३९ ॥ प्राणेनेत्यादेरर्थमाह । प्राणेनेति । देहस्य रक्षणं प्राणप्रयुक्तमितिप्रमिद्धयर्थो हिशब्दः । अवरत्वस्फुटीकरणार्थो देहे कप्रययः । यदि परः खमन प्राणेन देहं न रकेत्तदा मृतभरान्तिः स्यादित्यथैः । बहिरित्यादेरयमाह । बहिरिति । यदपि देहस्थः खम परयति तथाऽपि मिथ्यामिमानाभावाहहिरित्युक्तम्‌ । अपेक्षितं पूरयति। अथेति। जाग्रत्कर्मोदधवानन्तरमिलयगैः । पुनःशब्देन खमहेतुकर्मक्षयानन्तयैमुच्यते ॥ ९३९ ॥ नाडीस्त्यक्त्वा यतः स्वम जाग्रद्ोगपदाः पुमान्‌ ॥ स्वप्नभोगपरदा याति वहिनींडादतस्तदा ॥ ९४० ॥ दरष्टा खरे देहाद हिरिलेतत्प्रतिपादयति । नादीरिति ॥ ९४० ॥ कर्मणोद्धाविता यत्न वासना कामरूपिणी ॥ तामादायेति देह स्वं हंस आत्माऽपृतोऽन्ययः ॥ ९४१ ॥ स श्यत इत्यदिरथमाह । कर्मणेति । खमरहेतुकर्मव्यक्तार्थविरोषस्यवास्ननां कामा- त्मिकामाश्चित्य तन्मयं स्वकर्मोचितं देहमात्मा खमे गच्छतीदयर्थः । हसश्वेदात्मा तर्द गमनवच््वान्नाशापक्षयमागी स्यादित्याशङ्कयान्यय इत्युक्तं स्मारयति । अगत इति ॥ ९४१॥ कमङ्गानानुरूपेण रूपमुचावचं मुहुः ॥ स्वप्नमायापपथस्थ आत्माऽऽप्नोतीव निष्क्रियः ॥ ९४२ ॥ स्वरान्त इत्यादे र्थमाह । कर्मेति । इवशब्दप्रयोगे हेतुमाह । निष््छिय इति॥९५९॥ नर्मारथो जक्षतिर्ेयो हर्षा मोदतिस्तथा ॥ अविद्यया भयं चेह स्वप्ने तद्धत्वसं भवात्‌ ॥ ९४२ ॥ उतेव ल्रीभिरित्यदेर्थमाह । नमी इति । परिहासो नमैशब्दा्थः । स व्याघातं भयं कथमाविद्यमिति तत्राऽऽह । तद्धेतिति । अवियेतरम्याघ्राथमा- वात्तत्कृतमेव तत्र मयमित्यर्थः ॥ ९४३ ॥ १ ब्राह्मणम्‌ 1 आनन्दगिरिङ्ृतशास्रमकारिकाख्यदीकासंवरितिम्‌ । १५४९ आराममेव मायोत्थं स्वप्ननिर्माणलक्षणम्‌ ॥ मायिनस्तस्य पश्यन्ति न तं प्यति कथन ॥ ९४४ ॥ आराममित्यादेर्थमाह । आराममिति ॥ ९४४ ॥ बुद्धयार्व्यतिरिक्तत्वं स्वयंज्योतिष्टमागमात्‌ ॥ आत्मनः प्रतिपाद्याथ छोकतोऽपि विभाग्यते ॥ ९४५ ॥ तं नाऽऽयतमिल्यादि वृत्तानुवादद्वाराऽऽदतते । बुद्धादेरिति । रोकागमयोरेका- यत्वमन्र हेतृकतुमथशब्दः ॥ ९४९ ॥ सुप्र न बोधयेद्वाढमिति वादो हि टोकिकः ॥ किमर्थमिति चेत्तत्र रोकः कारणमीक्षते ॥ ९४६ ॥ तवयाचषटे । सृप्तमिति । तत्र पेरोकपतप्रतिपच्यर्थो दिगाब्दः । मृशं सुप्तं सहा न बोधयेदिलयत् प्रशपुपरकं हेतुमाह । किमर्थमिति ॥ ९४९ ॥ प्रवोधनादीस्त्यक्त्वाऽऽत्मा स्वप्ननाडीरयं गतः ॥ इति लोकमसिद्धत्वात्तस्मि्टीकोऽनुशास्ति तव्‌ ॥ ९४७ ॥ तदेव कारणं स्पष्टयति । प्रबोधेति । तसिन्मुे पुंसीति यावत्‌ । तस्मादिति पठे व्यक्ताथता । तदित्यनुशाप्तनवचनम्‌ ॥ ९४७ ॥ नाडीव्यल्यासगमनकषङ्यैवानुशासति ॥ सुप्र न बोधयेद्रामिति तदोषदरिनः ॥ ९४८ ॥ नाङ्यन्तरे प्रवेदाप्रसिद्धावपि गादं सूपं प्ञटिति न बोधयेदिति कस्मादनुकासि ोकसत्राऽऽह । नाडीति ॥ ९४८ ॥ यथायोगमयं नाडीगीटं सुप्तः प्रबोधितः ॥ न प्रपद्येत तेनायं स्यात्सुदुःखभिषक्क्रियः ॥ ९४९ ॥ व्यत्याप्तगती दोष॑ददीयन्दुभिषज्यमित्यादि व्याकरोति । यथेति । तेनाऽ<न्ध्य- बावियीदिप्रसङ्खनेति यावत्‌ ॥ ९४९ ॥ देहपवेशनियीणेतोरदेहाबरहादि वत्‌ ॥ बुद्धादिव्यतिरिक्तत्वमात्मनोऽस्यावसीयताम्‌ ॥ ९५० ॥ रोकप्रपिद्धिमन्नन्ाद्मणवदिभ्यः सिद्धमभमुपसंहरति । देहेति । यथा गृहे प्रवि- शनि्गच्छंश्च चेतरस्ततो मिद्यते तथा देहे प्रेशानिर्गमा्चाऽऽत्मा ततो मिनस्तस्मा्स्य वुद्यादयतिरिकतत्वं खप्रकाशत्वं च रोकप्रसिद्धादिना निश्चितमित्यर्थः ॥ ९९० ॥ अध्यात्मादिषदार्थेभ्यो विविक्तं स्वाटमनि स्थितम्‌ ॥ तं न पदयत्यहो कष्टं दौर्भाग्यं दुष्टेतसाम्‌ ॥ ९५१ ॥ मरनाह्मणादिनाऽतिरिक्तं खप्रकारमात्मानं वदता न तं परयति कश्चनेतिमन्रभा- १५५० सुरेश्वराचारयङृतं इृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये गोऽवतारितोऽपि न व्याख्यातस्तस्याधुना तात्पर्यमाह । अध्यात्मादीति । व्यवहित. त्वादददीनमिति शङ्कां वारयति । स्वात्मनीति ॥ ९९१ ॥ रलक्षगोचरं देवं लोकं चातिपरमादिनम्‌ ॥ षट श्रतिः शिरस्तादमनुक्राश्चति दुःखिता ॥ ९५२ ॥ तस्य दक्चयोम्यतवेनादृष्टिसंभवान्न दुषटचेतस्तया लोकानां दौर्माग्यमित्याशङ्कयाऽऽह । प्रत्यक्षेति । अतिप्रमादित्वं नामाऽऽत्मानमतीयानात्मप्रवणत्वम्‌ ॥ ९९२ ॥ प्रयक्षतममप्येनं वितमस्कं स्वय॑स्थितम्‌ ॥ अहो कष्टं न पदयन्ति कं याम शरणं वयम्‌ ॥ ९५१ ॥ खप्रकाशस्य सखमहिमप्रतिष्ठस्य प्रयक्षयोग्यस्यापि प्रतिबन्धाददशैनमाशङ्कयानु- क्रोदं विवृणोति । प्र्यक्षतममिति । ग्यवहितत्वप्रयुक्तमदशंनमाशङ्कयाऽऽह । , स्वयमिति ॥ ९५३ ॥ स्वय॑ज्योतिष्टमारभ्य यच्छरू्योक्तमिहाऽऽत्मनि ॥ उच्यते पूर्वपक्षोऽयं तस्य सिद्धान्तरूपिणः ॥ ९५४ ॥ अथो सस्िित्यादिवाक्यस्य पुर्वेणापंगतिमाशङ्कयाऽऽह । स्वय॑ज्योतिषटुमिति । प यत्र प्रखपिती्यावा श्रुतिः ॥ ९९४ ॥ स यत्रेति ह्यतः पूर्व परवपक्षत्वहेतुतः ॥ अथो खस्वाहुरित्यादि ग्रन्थं पदयेत्तथा कमात्‌ ॥ ९५५ ॥ उक्तं खयंज्योतिषटं प्रत्यस्य पूर्वपक्षत्वे कथमत्र प्रापिरिलयाशङ्कयाऽऽह । स यत्रेति । पूर्पक्षत्वेऽपि कथमयं करमस्तत्र हिर्दसूचितमर्थमाह । तथेति । पूर्वपकषा- नन्तरभावी सिद्धान्त इति क्रमस्योचितत्वादथेक्रमेण पाठक्रमस्याभिहोत्रयवागुपाकवद्- द्वादिव्य्थः ॥ ९९९ ॥ स्वमस्य जाग्रतस्थानत्वमथो खल्िितिवाक्यतः ॥ यानि देवेति हेत्क्तिः प्रतिज्नातार्थसिद्धये ॥ ९५६ ॥ क्रमं दर्शयित्वा पूर्वपक्ष विभनते । स्वभ्रस्येति । वाक्यतः प्रतिज्ञायत इति, शेषः ॥ ९५६ .॥ जग्रत्समीक्षणं यासु पसो नाडीषु तासिदम्‌ ॥ । स्वप्नेक्षणं विजानीयान्नान्यत्रेति विनिश्चयः ॥ ९५७ ॥ हेतूकि व्याचष्टे । जाग्रदिति ॥ ९५७ ॥ स्वम्रे तमेव चाऽऽत्मानं सुप्ोऽयमभिमन्यते ॥ यपनस्तपरवोधस्थं न ततोऽन्यं कदाचन ॥ ९५८ ॥ १ख.ग. यं स्वतः। अ ।२क.ग. यामः । ३ क. "धस्त न। ९ ब्राह्मणम्‌ ] आनन्दगिरिकृतशास्रपकाशिकाख्यटीकासंबखितम्‌ । १५५१ जामरत्खभयोरेकस्थानत्वमुक्त्व द्रषटैक्ये हेतुमाह । स्वर इति ॥ ९५९८ ॥ जाग्रदरन्धुपुरामपग्रश्वारामादिरक्षणान्‌ ॥ स्वप्ने प्रयभिजानाति तानेव न ततोऽपरान्‌ ॥ ९५९ ॥ तयोर्विषयेक्यमाह । जाग्रदिति ॥ ९५९ ॥ अपूैमेव सं पश्येत्सप्नदृग्नाग्रतो यदि ॥ उक्तस्वप्नो भवेदन्यो यथा पूं्वगतस्तथा ॥ ९६० ॥ अभिकरणद्रष्टुविषयेक्यात्तयोरैक्युक्तं व्यतिरेकद्वारा व्यनक्ति । अपूर्वमिति । यथा देशौदेशान्तरं गतोऽपूवं करभादि परयति तथा यदि खप्रहनागरितादपूर्वं पञ्ये- त्तदा स्वमस्ततोऽन्यो युज्येत न चैवं परश्यत्यतो जग्रदेव स्वप्न इलर्थः । प्मुपरस्गो मवेदित्यनेन परंनध्यते ॥ ९१६० ॥ श्त्येवमाहुः केचित्तु न तु तयुक्तिमद्रचः ॥ अयुक्तिमचथा चैतत्ततपूर्व प्रतिपादितम्‌ ॥ ९६१ ॥ पर्वपकषमुपसंहरति । इत्येवमिति । यदा जाग्रदेव स्वप्नसदा तत्र स्वय॑ग्योतिष र्वचं नेत्स्यं स्वप्नेऽपि दुर्वचत्वमिति तेपामादयः। तदसदिति प्रतिजानीते । न सिति। तदेव प्रकटयति । अयुक्तिमदिति । न तत्र रथा इत्यादाविल्य्थः ॥ ९६१ ॥ अत्रायमित्यनेना्र पूरवपक्षनिराक्रिया ॥ न्यायेनोक्तेन पूर्वेण वक्ष्यमाणेन च ध्रवम्‌ ॥ ९६२ ॥ ुते्हिरेव परिदत्यातरेल्यादिवाक्यमवतार्य तात्पर्यमाह । अत्रेति । समनन्तरश्रुती प्रास्य पूर्वपक्षस्यानेन वाक्येनोक्तवक््यमाणन्यायानुपरारिणा पुवं निराक्रियेति योजना ॥ ९६२ ॥ : न जाग्रदेशगः स्वमा जाग्रत्सामग्र्यभावतः ॥ अध्यात्मार्थविरे यतः स्वप्रान्पपरयति ॥ ९६३ ॥ उक्तवक्ष्यमाणन्यायं संक्षिप्य स्मारयटि । नेत्यादिना । तत्र हैतं साधयति । अध्यात्मादीति ॥ ९६३ ॥ स्वयंञ्योतिषटूमस्योक्तं स्वम चाकारकात्मता ॥ तयुरूपात्ययश्चैवं भतीचः पूरववाक्यतः ॥ ९६९ ॥ अत उरध्वमि्या्यवतारयितुं वृत्तं कीयति । स्वयमिति । अत्रायं पुरुषः स्वयं - ज्योतिरम तत्र रथा अतिक्रामति भृत्यो रूपाणीत्यादिवाक्यादित्य्थः ॥ ९६४ ॥ कामादयः स्वभावोऽस्य शृल्यवोऽथ न वा भवेत्‌ ॥ इत्याशङ्घ नृपो दोषं याज्ञवल्क्यमपच्छत ॥ ९६५ ॥ १. पवग" । २. ध. “शान्त । ३ ग. "वैव प्र । १५५२ सुरेश्वराचायङृतं बरहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुरथाभ्याये< उत्तरवाक्यमादतते । कामादय शति । मृत्यो रूपाण्यतिक्रामतीन्युक्तत्वात्कामकमा- दिमृत्युरात्मनः सखमावो न वेत्याशङ्कयाऽऽये मोक्षायोगं मन्वानो राजाऽद्वितीयनिश्व- याथमत इत्यादिना मूनिमषच्छदित्य्थः ॥ ९६५९ ॥ पृष्टं वस्तु सुनिणीतं मयेतिपकृतोक्तितः ॥ निविदृत्सं दषो विमं भूयोऽपृच्छद्धिमुक्तये ॥ ९६६ ॥ कतम आति ्रष्टारं राजानं प्रति निर्णेतुं प्रवृत्तो मुनिन तं विना निवतैते तत्कथ राज्ञा पभामध्ये नियुज्यते तत्राऽऽह । पृष्टमिति । यद्धि राज्ञा पृष्टमात्मवस्तु तयथाव- देव योऽयमिल्यादिवचनवशानिधीरितमिति बु्या प्रतयक्तितो निवृद्युनमुखं मुनिमुपरम्य पुनरपि मोक्षार्थं राजा प्र्टवानित्य्थः ॥ ९६९ ॥ स्वयंञ्योतिषटुयुदितं मुक्तरङ्गममन्यत ॥ ९६७ ॥ न चाङ्गनिणयोक्त्यैव निणेयं मन्यतेऽङ्गिनिः ॥ यतोऽतो मोक्षमुदिश्य याज्ञवल्क्यमपृच्छत ॥ ९६८ ॥ बुद्यायतिरिक्तस्याऽऽत्मनः स्वयंज्योतिषटोक्तेरव मृक्तिसिद्धेलद्ौ न प्रश्नो युक्ति- मानित्याशङ्कयाऽऽह । स्वयमिति । तरि मोक्षाङ्गस्वय॑ज्योतिष्टुनिणयदिवाज्जिमोक्षनि- भयसिद्धेरलं तदरभप्रभेनेल्ाशङ्कयथाऽऽह । न चेति । अङ्गिनि हि दैर्शदौ निर्णति ग्रहकग्रहणपामथ्यादैदमर््येनाङ्गानि निर्णीयन्ते श्त्यादीनि तु द्वारापकाणि न त्ङ्गनि- णैयदेवाङ्गिनिणैयो न्यायामावादिति मावः ॥ ९१७ ॥ ९६८ ॥ आसङ्गपरविवेकार्थं स वा इत्यादि भण्यते ॥ कामादिभ्रविवेके हि मोक्षयोग्यत्वमात्मनः ॥ ९६९ ॥ ्र्नतात्पयमुक्त्व प्रतयुक्तितात्प्यमाह । आसङ्गेति । किमिति तत्परविवेको मोक्ष एवपिक्ितो व्याख्यायतामिल्याशङ्कयाऽऽह । कामादीति । अतस्तत्प्रविवेको युक्त इति शेषः ॥ ९९९ ॥ कामावात्मगुणशरस्यादनिर्मोक्षः प्रसज्यते ॥ ¦ नं हि गुण्यविनाशेन तद्रणस्य निराढृतिः ॥ ९७० ॥ उक्तमर्थं व्यतिरेकद्वारा स्फुटयति । कामेति । कथमेतावता मोक्षापषिदधिरात्मगुण- स्यापि तस्य निरामेन तत्सिद्धेरित्याशङ्कयाऽऽह । न हीति । सत्यात्मनि तदीयवास्तव- गुणस्य सर्वात्मना ध्व्॑ताुपपत्तेः सहाऽऽत्मना ध्वंपे च फस्यभावादमुक्तिरि्य्थः॥९७०॥ ूपाण्येवायमात्माऽत्र शृलयोः स्वमेऽतिवर्पते ॥ न तु मृत्युं यतः स्वम मोदत्रासादि दृश्यते ॥ ९७१ ॥ १ क. दरोनादौ । १ ब्रह्मणम्‌ ] आनन्दगिरिकृतरालज्ञपकारिकाख्यरीकासंवटितम्‌। १५५३ कामादेरात्मस्वभावत्वामावेऽपि तत्प्रविवेकार्थं नोत्तरं वाक्यमतिक्रामति मृत्यो रूपा- णरील्यत्रैव सिद्धत्वादिलयश्षङ्कयाऽऽह । रूपाणीति ॥ ९७१ ॥ मोदत्रासादिको मूत्युः स्वभावो न यथाऽऽत्मनः ॥ तथाऽत उर्ध्वं पत्रूहि भगवन्मे वियुक्तये ॥ ९७२ ॥ प्श्ग्रतिवचनयोस्तातपयमुकत्वा प्रभं योजयति । मोदेति । अतः स्वयंग्योतिष्- निणैयादिति यावत्‌ ॥ ९७२ ॥ सहस्रदान तृक्तस्य स्वयंञ्योतिष्टवस्तुनः ॥ निणेयाघाटविङप्त्यै नाेषमश्ननिर्णयात्‌ ॥ ९७१३ ॥ प्श्रशेषोऽवशिष्टश्चत्कथं सहस्रदाने तत्राऽऽह । सहसेति । निर्णयाषाये निर्दि- हेऽ खीयनिणयस्य ददता तञ्ज्ञापनयेति यावत्‌ । प्रशरोषामावादेव सहसखदानं किं न स्यादिलाशङ्कय पुनःप्रशदशनानैवमित्याह । नाशेषेति ॥ ९७३ ॥ स्वर्यश्योतिः स वा एष यः पुरा प्रतिपादितः ॥ स्वभश्रमावसङ्गोऽसौ संभसादे प्रसीदति ॥ ९७४ ॥ प्रश्नाक्षराणि व्याख्याय प्रतिवचनं व्याचिकीर्पैः स्र एष एतस्मिन्संप्रसाद इतिपदाना- मितं पूरयन्नर्थमाह । स्वयंज्योतिरिति । योऽपो पुरा खयज्योतिरात्मा प्रतिपा- दितः स्र एवैष खभ्रावस्थायामसङ्गो भत्वा संप्रसादावस्यायां प्रसन्नो भवतीति योजना । भंपरसादपदेन सुषुशतिरुक्ता ॥ ९७४ ॥ अपां कतकसंप्कायथाऽत्यन्तपसन्नता ॥ अपास्तारोषसंसारभावनस्यैवमात्मनः ॥ ९७५ ॥ स्वास्थ्यं प्रसन्तेतस्मिन्सुपुपरे भवती यतः ॥ संग्रसादमिमं पराहुः सुपुप्ं तद्विदो जनाः ॥ ९७६ ॥ तत्र निमित्त दष्टन्तेनाऽऽह । अपामिति । उक्तं हि संप्रसाद इति पुषुपस्यानमु- च्यते स्म्यकपरसीदत्रिमननिति निर्वचनादिति ॥ ९७५ ॥ ९७६ ॥ मात्रादानं यदकरोदात्मा स्वप्नरिरंसया ॥ तत्प्ये स निरासङ्कः स्वात्मन्येव प्रसीदति ॥ ९७७ ॥ इतश्च संप्सादपदस्य सुपूततिव्िषयतेतयार । मात्रेति । जागरद्ास्नना माजास्तासतामादानं यदात्मा खभ्रमोगार्थं कृतवांलस्य खम्रहेतुमात्रादानस्य निवृत्तो स पुनरात्मा कामादि- रहिते खात्मन्येव प्रसन्नो भवतीति योजनीयम्‌ ॥ ९७७ ॥ जाग्रदयपेक्षया स्वप्ने फिचिच्छेषः प्रसीदति ॥ तस्याप्यस्तमयातमाङ्गे समिति स्याद्विदोषणम्‌ ॥ ९७८ ॥ १५५४ सुरेशवराचार्यङृतै बृ्दारण्यकोपनिषद्धाष्यवापिकम्‌ [ चतुर्थध्याये- प्रसादपदेनैवे पषुिछाभे किमिति स्मितिविशेषणमित्याशङ्कयाऽऽह । जाग्रदिति । दोषः संस्कारस्तस्यापि लये सुषु सर्वात्मना प्रसीदति तेनोपसर्गोऽथवानितय्थः॥९७८॥ ` केवलाह्नानमात्राधिरिह प्रत्य व्यवस्थितः ॥ कारणात्मा यतस्तस्मान्नाग्रस्वप्नाख्यकायंङृत्‌ ॥ ९७९ ॥ संपरसादशन्दार्थमुक्त्वा तदमिमानिनं प्रज्ञं दद्रयति । केवटेति । स्थूलकार्यापा- हिल कैवल्यम्‌ । वाप्तनाराहित्यं मा्ार्थः । इहेति संप्रसादोक्तिः । कारणात्मत्वं साध- यति । तस्मादिति । स्वोपाभिभूतादज्ञानादिति यावत्‌ । उक्तं च--9.>1. >| २५ शुपुप्ताख्यं तमोऽज्ञानं वीजं स्वमरप्रमोधयोः' इति ॥ ९७९. ॥ कथं केन क्रमेणात्र प्रत्यगात्मा प्रसीदति ॥ इत्येतद धना ऽऽ चष्टे रत्वेत्यादिगिरा श्रुतिः ॥ ९८० ॥ प्र वा इत्यादि व्याख्यायानन्तैरं वाक्यमाकाङ्कषापर्वकमादनत्ते । कथमिति । कर्थं संप्रसन्न इतिभाष्यस्थं पदमनृद्य तदर्थोक्तिः केनेति । अत्रेति सुपुपषिरुक्ता ॥ ९८० ॥ स्वप्नभूमावयं रत्वा क्रीडां ठृत्वाऽऽत्ममायया ॥ चरित्वा च विहृत्याऽऽत्मा वासनामात्रसाधनः ॥ ९८१ ॥ जाम्रत्स्मरक्रमेण स्वापि प्रसन्नत्वमात्मनो वक्तुमुत्तरं वाक्यमिति तातप्यमुक्त्वा पदा- यान्म्याचष्टे। स्वप्नेति । वास्नामात्रस्ाघनः सन्नीत्मा मायया स्वभ्नमूमो एत्वा चरित्वा प्रा प्रसीदतीत्युत्तरेण संबन्धः । स्वम्नस्य स्मृतित्वं परिहरति । आत्ममाययेति । कीडा खीपुत्रादिपापेक्षा मनोवाक्रायचेष्टा विहरणमितस्ततो गमनमिति भेदः ॥ ९८१ ॥ दृष्टेवेलेवशब्देन कारकत्वं निवार्यते ॥ पुण्यपापफलं चेह पुण्यपापगिरोच्यते ॥ ९८२ ॥ दृष्ेत्यदिर्थमाह । दृष्टेति ॥ ९८२ ॥ अस्य जाग्रदवस्थायामिन्दियायादिसेभवात्‌ ॥ क्रिया निवल्यते सा च सुखादिफटदाऽऽत्मनः ॥ ९८३ ॥ कथं कारकत्वनिवारणं स्वमेऽपि जग्रद्रत्कियानिरपत्रि्याशङ्कय दृष्टान्तं विघटयति। अस्येति ॥ ९८६ ॥ स्वप्ने तु कारकाभावान क्रियासिद्धिरात्मनः ॥ विदाभं बासनामार्चं भथतेऽतोऽविकारिणः ॥ ९८४ ॥ दार्छन्तके वैषम्यमाह । स्वप्ने तिति । कथं तहि तत्र क्रियाग्रतीतिस्त्राऽऽहं । चिदाभमिति । कारकाभागोऽतःशन्दा्थः । अविकारिण वति च्छेदः ॥ ९८४ ॥ _ १. "न्ता" । २क शत्रात्ममाः। ३ क. ल्ल. "ठमात्म। ४ ग, ^ प्राप्यते । १ ब्राह्मणम्‌ ] आनन्दगिरि़ृतशाद्खपकारिकाख्यदीकासैवलितम्‌ । १५५५ ` यतोऽत्र न क्रिया तस्मादवदध्रे श्रुतिः स्वयम्‌ ॥ दृष्टैवाऽऽत्मा न कृत्वेति प्रलय तस्मान्न कारकः ॥ ९८५ ॥ एवकाराथमुपपरहरति । यत इति। स्वभः सप्तमयः । टृषैवाऽऽद्रवतीति संबन्धः । करणाभावफटं कोटस्थ्यमाह । प्रतयङ्डिति ॥ ९८५ ॥ ` पुण्यपापफलं चेह पुण्यपापामिधं मतम्‌ ॥ कार्थं कारणवत्तस्मादुपचारार्समीरितम्‌ ॥ ९८६ ॥ पण्यपापफलं चेत्यत्रोक्तमनूद्योपपत्तिमाह । पुण्येति । पषैमपि कार्यं कारणव्यापत यस्मादृष्टं तस्मात्कारणवाचिपुण्यपापशब्दाम्यां तत्फमुपचारादुक्तं गोभिः श्रीणीतेति- वदिदर्थः ॥ ९८९ ॥ स्वप्नकर्मव्युपरमे ततः पाह स्वयंमभः ॥ पसीदति परो देवः प्रतीय्येव परे पदे ॥ ९८७ ॥ रववत्यादिवाक्याथमुपपहरति । स्वप्नेति । प्रो देव इति विशेषणं विज्ञानात्मा पर- स्मादन्यो नेति ज्ञापनार्थं सुषुप्त्यवस्थाया परेणाऽऽत्मनाऽऽत्मनोऽवस्थानमस्तीति वक्तु प्रतीच्येवेत्यादिषदम्‌ ॥ ९८७ ॥ पराऽप्यसकृदात्पाऽयं स्थानात्स्थानान्तरं गतः ॥ यतोऽतः पुनरित्येवं संप्रसादाप्नितोऽभिभा ॥ ९८८ ॥ पृनःशब्दार्माह । पुराऽपीति । यतः संप्रसादितः स्थानादयमात्मा सपरासयं स्थानान्तरमनेकवारं पृश गतवामतः पुनर्यिवमभिधा प्रयुक्तेति योजना ॥ ९८८ ॥ आनुलोम्यं सुषुपराप्िरेवमुक्तेन षत्म॑ना ॥ तदुव्युत्थानं प्रातिलोम्यं स्तप्नादिस्थानसंचरः ॥ ९८९ ॥ ्रतिशब्दारथं वन्तु भूमिकां करोति । आञुढोम्यमिति । एवमिल्यस्येव व्यास्यो- क्तेति । जाग्रतः स्वपनं गच्छति ततः पूपु्ित्युक्तक्रमेणेयर्थः । प्रतिशब्दार्थमाह । तदिति । तस्मात्पकृता्विपरीष्येनोत्थानं प्रातिलोम्यं तदौत्सर्गिकं प्रतिशब्दवाच्यमि- ल्थः । न्यायशब्दार्थमाह । स्वप्नादीति ॥ ९८९ ॥ प्रातिलोम्या एवातः प्रतिरशब्दोऽयमिष्यते ॥ विपरीताऽऽगतिः स््रप्ने प्रतिस्थाने तथैत्यनः ॥ ९९० ॥ प्रतिहूपो बभूवेतिवत्प्रतिरान्दस्याऽऽरुखोम्याैत्वमाशङ्कयाऽऽह । प्रातिलोम्येति । अतःशब्देनोक्तं हेतुमाह । विपरीतेति । स्वपाद्विपरीता हि स्वम्रनागरितयोरागतिर तोऽत् प्रतिशब्दो नाऽऽनुछोम्याये इत्यर्थः । परतियोन्याद्वतं त्यस्य संकिपति । प्रति- स्थानमिति । यथा संप्रसादं गच्छति तथा स्वप्नादिभोगस्थानं प्रत्येव भोगाथेमायाति. परः पुमानिति यावत्‌ ॥ ९९० ॥ १५५६ सुरेश्वराचार्यङतं बृहदारण्यकोपनिषद्धाष्यवापिकम्‌ [ तुर्ाधयाये- यथार्थे मतिशब्दोऽयं निश्वयारये निरित्ययम्‌ ॥ अयनं गमने च स्यादायो धातोरिणो धसि ॥ ९९१ ॥ प्रतिन्यायमित्यस्यावयवशोऽैमाह । यथार्थं इति । यथाऽऽुोम्येन घुापि- स्तथा प्रातिलोम्येनाऽऽगमने विवक्षिते सतीति यावत्‌ । जयशब्दं व्याकरोति । अयन. मिति । तन्निष्पाततं मूचयति । धातोरिति । इणो षातेर्मत्यथात्परतो मावेऽ्थं धमि विहिते घकारजकारयेरित्सन्ञायां लोपे सत्यकारे चावशिष्टेपूर्ववद्धावायशब्दाभिषपत्त रित्ये; ॥ ९९१ ॥ भरोतरादिकरणान्यत्न मात्रादानस्य कारणम्‌ ॥ योनिशब्दाभिलप्यं स्याजाग्रहेहसमाश्रयम्‌ ॥ ९९९ ॥ प्र वा एष एतस्मिन्स्मरान्ते रवत्युपक्रम्य प्रतियोन्याद्रवति बुद्धान्तायेवेति माष्यं- दिनास्तदनुसारेण योनिशब्दार्थमाह । भ्रोज्ादीति । जाग्रदेहस्यं करणजातं खूपाचर्थ- धीवासनास्वीकारकारणमूतं योनिराब्दितमित्यथैः । अत्रेति जाग्रतो वाक्यस्य वा ग्रहः .॥ ९९२ ॥ मात्रादानस्य या यस्य योनिरासीत्पुराऽऽत्मनः ॥ तामेवायं पुनर्योनि स्वप्न आत्मा प्रप्ते ॥ ९९२ ॥ योनिराब्दाथमनुदय प्रतिराब्दस्याऽऽद्रवतिशब्दस्य चार्थमाह । मात्रेति । यस्याऽऽ त्मनो रूपादिभोगवापनास्वीकारस्य या योनिश्वक्चरादिलक्षणा जाग्रदवस्थायां स्थिता तामेव स्वाश्रयां योनिं स्वस्थः सोऽयं पुरुषस्तत्कर्मक्षये जग्रद्धेतूदधवे च पुन प्रतिपयत इत्यथः । स्वम्रस्तद्भतः पुमान्‌ ॥ ९९३ ॥ यथाऽऽदानं तं पूर्व मात्राणां स्वप्नस्जने ॥ स्वप्न आदाय ता मात्राः स्वाप्नी योनि परपद्यते ॥ ९९४ ॥ प्रतियोस्याद्रवति स्वमायेवेति काण्वपादस्यार्थमाह । यथेति । पूर्वं जागरे स्वमरगे रतुते मात्राणां वासनानां यथोपादानं कृतं. तथेव ता मात्राः खीकृत्य खमस्थलत्करम- क्षये ततः सुषि गतः स्वघ्रकर्मोद्धवे कारणात्मना स्थितवास्तवाभिव्यक्तस्त्निमितदेहं तन्मयकरणायतने स्वाप्नयोनिशब्ितं मनतीदयर्थः ॥ ९९४ ॥ परतिन्यायगिरा चास्य यथावर््माभिधीयते ॥ प्रतियोनिरषेणव यथास्थानमिद्यच्यते ॥ ९९५ ॥ पाठद्रयानुपस्ारेण प्रतिन्यायशब्दा्थमाह । रतीति । तस्यास्य सुपेः खम राच्छत स्वप्रादरा नागस्तिमिलर्थः। पाढदरयानुपतारिणंप्रतियोनिङा्दार्थमनुद्वति । प्रतियोनीति। अथा पूर्व स्मे बाप्ननामयं स्थानमस्याऽऽपीत्तथा सुते; स्वप्नं गच्छन्नपि तादृशमेव स्यान्‌ ४; 4 १ख. "माह । प्रः । घ. ननुवदति । १ तराहमणम्‌ ] आनन्दगिरिषृतशास्ञमकारिकाखूयटीकासेषरितम्‌ । १५९७ गच्छति । थथा पूर्व जागरे मा्रादानेकरणं करणांयतनं शरीरमस्यामूत्तथा स्वप्नाजा- गरं गच्छन्नपि तथाविधं देहं गच्छतीतयथः । इहेति प्रकृतवाक्योक्ति; ॥ ९९९ ॥ यस्मा्यस्मादुपादाय मात्राः स्वप्नं चकार सः ॥ तत्र ततैव ता धत्ते मात्राः स्वात्मांशुभिः सह ॥ ९९६॥ माध्यंदिने पाठमनुपृत्य वाक्याथैमुपंहरति । यस्मादिति । जागरे यतो यतश्च्ु- रादिनिमित्तौ रूपादिवासनाः स्वीकृतयाऽऽत्मा स्वप्नं कृतवांसत्र तत्रैव जाग्रदेहस्थे चुरादौ ता श्पादिवापनाशक्तीशचैतन्यामासैः सह स्वभाजागरं गच्छन्दधाती- लैः ॥ ९९१ ॥ येनैव वरत्मना यातः पुनस्तेनैव वर््मना ॥ याति मात्राः समादाय कमेवायुसमीरितः ॥ ९९७ ॥ काण्वपाठे वाक्यार्थमुपसंहरति । येनेति । येनैव कामकमीदिना मार्गेण जागरात्खप्न तत्कर्मक्षये च स्वापं गतस्तेनैव स्वप्नकर्मोद्धवे तत्मेरितः सन्कारणस्या वासनाः स्वीकृत स्ापात्छप्नं यातीव्यर्थः । स्वप्नगतिवरत्म कमीदीलयेतत्प्रकटयितुं गन्तारं विशिनष्टि । कर्मेति ॥ ९९७ ॥ स आत्मा पण्यपापोत्थं फलं नानामभेदकम्‌ ॥ तत्र स्वप्नविधौ तिषन्पश्यतीह समीक्षते ॥ ९९८ ॥ स्वप्नायैवेत्येतदन्तं वाक्यं व्याख्याय स॒ यत्तत्रे्यादेर्थमाह । स आत्मेति । तत्रे. व्यस्य व्याख्यानं स्वप्नविधाविति । तेनैवेहशब्दोऽपि संबध्यते ॥ ९९८ ॥ नैनं स्थानान्तरं पराप्नं रमाद्भामान्तरं यथा ॥ शुभाम यदद्राप्रीचत्साक्षादनुगच्छति ॥ ९९९ ॥ अनन्वागतस्तेनेत्यादि याचे । नैनमिति । यथेकल्मि्रामे कृतं शुमादि भामा- न्रस्थमपि कतीरमनुगच्छति तथा स्वप्ने यत्कर्म दृष्टवान तजाग्रस्यमनुगन्तमुत्सहते न हि स्वाप्नगुणदोषाम्यां जागरहृष्टा साक्षादेव श्रयत इत्यर्थः ॥ ९९९ ॥ हभा्ुभकगियैवेह पडयतीत्याभिर्पीयते ॥ न तु यद्रास्तवं हत्तं परयती लयक्रियात्मनः ॥ १००० ॥ पश्यतीति ज्ञानकतृत्वोक्तर्देवतादङनकृतपुकृतवदन्त्यनातिदष्िनिमित्तदुष्कृतवच सप्नेऽपि दद्यमानशुमादिना द्रष्टुरन्यः स्यादित्याशङ्कयाऽऽह । शुभेति । या श्रुमा- दिक्रिया तत्फलं वा तत्साकषित्वदिवासिन्वाकये पश्यतीत्यात्मोच्यते तन्न पाक्षस्थगुण- वो पाणि मवत इत्यर्थः । एवकारव्याव्लयमाह । न त्विति । यदात्मनो वास्तवं १. "नकार । २ घ. "तादा । ३ क. घ. ग. "मयते । १५५८ सुरेश्वराचार्यकृतं शृहदारण्यकोपनिषड्धाष्यवारिकम्‌ [ चुरथाध्याये रूपं तत्पदयतीति दष्टिक्तत्वेन नोच्यते तस्य कूटस्थस्वभावस्य . तदयोगादिल्ैः ॥ ॥ १००० ॥ तेनानन्वागत इतिपतिङ्गाता्थसिद्धये ॥ असङ्गो दीति हैतृक्तिः मरति्ञर्थोऽथवा भवेत्‌ ॥ १००१ ॥ अनम्वागतवाक्यं प्रतिज्ञा तस्य हेतुरसङ्गवाक्यमिति विभागमाह । तेनेति । अस- ङ्वाक्यं प्रतिज्ञेति प्रकारान्तरमाह । भरतिङ्ञार्थ इति ॥ १००१ ॥ यदेवं पूर्वमेव स्यात्तदा हेत॒वचः स्फुटम्‌ ॥ तेनानन्वागत इति प्राकृतेनेव कर्मेणा ॥ १००२ ॥ तस्मिन्पक्षेऽनन्वागतवाक्यस्य हेतुत्वमाह । यदेति । प्रागिति जाग्रदपेक्षया पृवैका- टीनः स्वप्ने गृह्यते । तेन कर्मेणाऽनन्वागत इति पूषैमेव वाक्यं हेतुवच इति संबन्धः ॥ १००२॥ सासङ्गत्वं समाक्षङ्य परटृत्तेषा यतः शरुतिः ॥ अनन्वागत इत्यस्य हेतुत्वं दिगिरोच्यते ॥ १००३ ॥ अस्य पक्षस्य गमकमाह । सासङ्गत्वमिति । कामादिसङ्गत्वमात्मनः शङ्कित्वा प वा एष एतस्मिन्सं्रपाद इयाद्या ्रुतिर्यस्मात्प्रवत्ता तस्मादसङ्ग इति प्रतिज्ञा युक्ते- त्यथः । असङ्गवाक्यस्य हिशब्दद्धेतुत्वे गम्यमाने कथं प्रतिन्ञात्वं तत्राऽऽह । अन- न्वागत इति । यतः स्वप्नेन श्युभादिना जागरादिगतो न स्परयतेऽतोऽसङ्गोऽवस्थात्र- येऽपील्यनन्वागतत्वस्यापङ्गत्वे हेतुत्वं हिशब्देन योत्यत इत्यथः ॥ १००६ ॥ ` न कमं कुरूते स््प्ने कारकाणापसंमवात्‌ ॥ फरमाजमयं तज युङ्के साभासवर्मना ॥ १००४ ॥ वाक्यो ्वमागमुक्त्वाऽनन्वागतवाक्या्ं प्रपञ्चयति । न कर्मेति । किं तर्ितत्र द्रष्टा करोति तत्राऽऽह । फटेति । भोगे चिदाभासस्य बुद्धिगतस्य द्वारत्वं दशयति । स्वाभासेति ॥ १००४ ॥ न हि निष्पद्यते स्वप्ने क्रिया जागरिते यथा ॥ कत्रीदिकारकस्थाने नातोऽन्बेत्यक्रियात्मनः ॥ १००५ ॥ स्वप्ने क्रियाभावं वभर्म्यदृष्टान्तेनानुवदति । न हीति । तन्न तदभावे हेतुमाह । क्रीदति । कक्ीदीनां कारकाणां स्थानं जागरितं तत्रस्थमात्मानं खाप्नी क्रिया नान्वेत्यतस्तस्य कूटस्थस्य नास्ति तत्र क्रियेलय्थः॥ १००९ ॥ यदि स्थानान्तरं पाप्तमन्वियात्स्वम्रजा क्रिया ॥ शास्नारम्भो हैव स्यात्स्वप्ने को नापराध्यति ॥ १००६॥ विपक्षमनुमाप्य दृषयति । यदीति । तद्रययं हेतुमाह । स्वप्न इति। सर्वापराधवि- १ ब्राह्मणम्‌ ] आनन्दगिरिकतशास्मकाशिकाख्यटीकासंवरितम्‌ । १५५९ धुरो हि शसिऽधिक्रियते स्वप्ने च बरह्मवधादिबहुविधापराधसंभवात्तस्य जागरानुगामिते शा्ञाधिकार्यभावात्तदनारम्भ ईति भावः ॥ १००६ ॥ ` अपेतसाधनस्यापि पर्यतः स्वप्नविभमम्‌ ॥ विभति बासनैवास्य त्रियाकारकरूपताम्‌ ।| १००७ ॥ स्वप्ने चेदात्मा न करोति कथं तस्य कवैत्वादिषीसत्राऽऽह । अपेतेति ॥१००५॥ फलसंभोगमात्र च यस्मार्स्वप्ने समीक्ष्यते ॥ फलान्तरारम्भविधिर्नातः स्यादृक्रियात्मनः ॥ १००८ ॥ कत्वादिदृषटेसतत्र वाप्नामा्त्वे फलितमाह । फठेति । प्रतीत्यतिरिक्तं स्वप्ने सुखादि निप्कियस्थाऽऽत्मनो न ्तिध्यतीलयर्थः ॥ १००८ ॥ ४ ८. न करोति यतः स्वप्ने क्रियामिव समीक्षते ॥ प्रक्रियाफलसंयोगो नातो बोधेऽस्य वीक्ष्यते ॥ १००९ ॥ क्रियाकारकटष्टिवत्फटदष्टिरतिस्पष्टेल्याशङ्कयाऽऽह। न करोतीति । स्वप्ने वस्तुतः क्रियाऽसि चेज्ागरेऽपि तत्फल्योगो दृश्येत न च दृश्यते तत्रासि वस्तुतस्तत्र क्रिये- लय्थः ॥ {००९ ॥ तृप्तः स्वप्नेऽथ संबुद्धः धुत्परीतः प्रबुध्यते ॥ १०१० ॥ ' यस्मादमृतमेवेदं यत्किचिदिह वीक्ष्यते ॥ ` ्रतयङ्ढकारकस्तस्मालिप्यते न क्रियाफलेः ॥ १०११ ॥ स्वाप्नं क्रियादि मिभ्येदयत्रोपपत््यन्तरमाह । तप्त इति । सुप्तस्य प्रगोधकायैकारण- पपत्तिरयशब्दार्थः । प्रकृतः खप्नः सप्तम्यर्थः । तन्मिथ्यात्वे फितमुपपंहरति । प्रय- इङिति ॥ १०१० ॥ १०११ ॥ स्वप्नस्कन्ननिमित्तं तु प्रायधित्तं यदुच्यते ॥ सत्येन्द्रियविकारत्वात्तचापि न निराश्रयम्‌ ॥ १०१२ ॥ मनु परत्ङ्खत्मा स्वाप्नक्रिथाचरष्श्ेत्कथं स्वप्ने रेतस्सरननिमितत प्रायश्चित्त चयत- ““छप्ने चेन्द्रियदौर्बल्यात्लियं दृष्टा क्षरेयदि । प्रायश्चित्तं तु तस्योक्तं प्राणायामास्तु पोडहा'” ॥ इति तप्राऽऽह | स्वप्नेति । सत्येन्दिणधारद्रेतसो निर्गतत्वात्तन्निमित्त प्रायश्चित्त वेषानं न निरारम्बनमियर्थः ॥ १०१२ ॥ स्वप्नस्कन्ं यथा स्वप्ने तथा बोधेऽपि वीक्ष्यते ॥ आस्मचेतन्यवत्तस्मारपमायथित्तं तद्खवम्‌ ॥ १०१३॥ _ १ ख, ग. "मीक्षते। रक. मोक्ष्यते । १५६० सुरेश्वराचार्यडृतं शृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतुर्थाध्याये इतश्च तादविधानं युक्तमित्याह । स्वप्नस्कन्नमिति । तद्व स्वप्नकाटीनं रेतः स्कत्रं जागरितेऽपि प्रतिपन्नं निमित्तीकृत्य प्रायश्चित्तमितय्थः ॥ १०१२३ ॥ एका तावदियं ष्याख्या यथोक्तैषोपवभिता ॥ व्याचक्षतेऽन्यथा चेदं वाक्यमेतश्थोदितम्‌ ॥ १०१४॥ अनन्वागतादिवाक्यस्य स्वव्याखूयामुपसंहरति । एकेति । इयं तावदनन्वागतवाक्य- स्यैका व्याख्या यथाचैषा माष्ये संकषिप्योक्ता तथाऽस्माभिविपशचितेत्र्भः । मर्तृप्रपश्च- न्याख्यामवतारयति । व्याचक्षत इति । अदेयत्वं॑तस्याः सूचयति । एतदिति । अस्मदुक्तं ग्यारूयानमनुपृत्थेतद्यार्यानं तेनाऽऽदेयमितयथः ॥ १०१४ ॥ अनन्वागतवाक्येन विवेकः कर्मणः कृतः ॥ असङ्गगचसा तवस्य कामरनिर्मोक उच्यते ॥ १०१५ ॥ तन्नानन्वागतवाक्यस्य तदिष्टं तात्पर्यमाह । अनन्वागतेति । असङ्गवाक्यतातपर्थ- माह । असङ्गेति ॥ १०१९ ॥ , ननु नैव क्रिया साक्षाद्धानदद्धी प्रतीष्यते ॥ अपि जागरितस्थाने कामो हैतुर्थतस्तयोः ॥ १०१६ ॥ कामस्य कर्मणां च विवेकार्थं वाक्यद्रयमित्युक्स्वाऽप्ङ्गवाक्यनिरस्यां शङ्कामाह । नन्विति । जागरितेऽपि कर्मणो माविफलर्हेतोरवयवोपचयापचयौ प्रति नान्यवधानेन क्रियाहेतुः कामस्य वद्धेतुत्वादतः खप्नेऽपि कामस्य प्रवृत्तिहेतुत्वादात्मा नासङ्गो भवि- तुमरमिलथः । यथाऽऽहुः--नागरितदेदोऽप्युपयापचये न प्रियैव हेतुः क रि कामो हेतुरिति ॥ १०१६॥ अकामस्य क्रिया यस्मानिष्फलैव समीक्ष्यते ॥ स यथाकाम इत्यादि तथा चोध्वं भवक्ष्यते ॥ इत्यस्य परिहाराथमसङ्गो हीति भण्यते ॥ १०१७ ॥ अकामस्यापि प्रदृततिदष्टेस्तस्य तन्मूढत्वमनियतमित्याशङ्कयाऽऽह अकामस्येति । तस्मात्फट्वती क्रिया कामनिमित्तेति शेषः । कममोपचये कामो मूढं न करियामात्रमि त्यत्र वाक्यशोषं प्रमाणयति । स यथेति । स चास्योपचयमूलमनुच्छिननः कामः खप्न तस्माद्धवितन्यमुपचयेन स्वप्नेऽपीत्युक्तेरात्मनः कामसंबन्धो वास्तव इति पूर्वपक्षे पारि हारत्वेनासङ्गवाक्यमादत्ते । इत्यस्येति ॥ १०१७ ॥ यमासङ्गमिह स्वप्ने कामं त्वमनुपश्यसि ॥ स्वपतो न भवेत्काम इद्येतदभिधीयते ॥ १०१८ ॥ १ ख. "तीक्ष्यते।२ ल. तो नास्यसौ काम । १ ब्राह्मणम्‌ ] आनन्दगिरिकृतशा्परकाशिकाख्यरीकासंवितम्‌ । १५६१ असङ्गो दीति वाक्येन तद्रतोऽसंभवादिहं ॥ { गरस्तमन्न मनः कामि वासनामात्ररोषतः॥ १०१२९ ॥ कथमसङ्गत्वमित्यक्ते वाक्यतात्यर्यमाह । यमिति । उक्तं हि यं काममासङ्गपुष- चयमूलं वृततिरूपं पश्यि तेन विमुक्तश्चायमप्मिन्काल इति । खप्ने कामामवे हेतु- माह । तदत इति । कामाधारस्य मनसः स्वप्ने पत्वाभावान्न तत्र कामसततवयर्थः । खप्ने बा्ये्धियोपरमेऽपि मनसोऽनुपरमात्कथं कामाधिकरणं मनस्तत्र नासि तत्राऽऽह । ग्रस्तमिति । कारणेनेति शेषः । मनपोऽमावे पुपुप्तवत्कथं स्वप्नधीस्त- जआाऽऽह । वासनेति ॥ १०१८ ॥ १०१९ ॥ यतोऽतोऽसङ्ग एवाय पुरुषः स्वप्नप्रूमिगः ॥ बहिः कुलायादिस्युक्तं पाप्मनो विजहाति च ॥ १०२० ॥ तत्र मनोपत््वे फलितमाह । यत इति । कामस्य वाप्तनात्मनः स्वप्नेऽपि संमवात्क- यमपङ्गत्वं तत्राऽऽह । बहिरिति ॥ १०२० ॥ देहाश्रयाहते कामाः सन्ति नान्यत्र कुत्रचित्‌ ॥ स्वप्नप्रपः सर्वोऽपि वासनामात्रमेव तु ॥ १०२१ ॥ शवपनावस्थस्याऽऽत्मनो देहकर्मम्यामसंबन्येऽपि कथ ॒कामापतबन्धस्तत्राऽऽह । देहेति । यथाऽऽहुः शरीरसंबन्धिनश्च कामा सत्यो रूपाणि , प्रविभक्तश्वायं शरीरेण मवतीति । इतश्च स्वप्रे कामो नेति वक्तु तन्मिथ्यात्वे प्रतिजानीते । स्वप्नेति॥१०२१॥ व्याचक्षाणो यतः स्वप्नं ज्ञानमात्रं परभाषते॥ १०२२ ॥ जाने पुत्रायुतं जातं जाने पितरमागतम्‌ ॥ तथाचेवगिरा युक्तान्स्वम्रान्ग्याचक्षते जनाः ॥ १०२३ ॥ वाप्तनामात्रत्वे हेतुमाह । व्याचक्षाण इति । तत्प्रकारमभिनयति । जान इति । स्वभर्य प्रतिमाप्तमा्रत्वायोम्यविषयाद्मागन्मिथ्यात्वमुक्त्वा तत्रैव प्रसिद्धि प्रमाण- यति । तथाचेति । हसिनोऽद्य घदीकरृता धावन्तीव दृष्टा मयेत्यवमिवशब्दपंयुक्तान्पा- स्यभ्यः स्वसरानुष्थिता व्याकुर्वन्ति तत्सिद्धे तन्मिथ्यात्वमित्य्थैः ॥ १०२२ ॥ ॥ १०२३ ॥ ` रथादेरसतो यदत्र निर्माणमीक्ष्यते ॥ श्ररीरन्धियकामादेरसतस्तद्रदेव तु ॥ १०२४ ॥ ^ विमतं मिथ्या खभ्ननि्मीणत्वात्तद्रतरथादिनिमीणवदिति खमदेहादिनमीणस्य मिथ्या त्वमनुमिनोति । रथादेरिति । यथाऽऽहुः-- यथेव रथादीनामसतां निमाणं बह्माना तथा शरीरेन्दियाणां चाऽऽन्तराणामिति ॥ १०२४ ॥ १९६ १५६२ सूुरेश्वराचार्यक़ृतं बरहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुथीष्याये- ` रथेन्दरियादिवत्तस्मात्कामोऽप्यत्न समीक्ष्यताम्‌ ॥ स्वमरेऽतोऽयं निरासङ्गः; पुमानभ्युपगम्यताम्‌ ॥ १०२५ ॥ तथाऽपि कथं स्वप्रे कामप्रविवेकस्तत्राऽऽह । रथेति । तस्मात्स्वप्ननिर्माणत्वार्षो- । षादिति यावत्‌ । समीक्ष्यतामवस्तु सन्निति शेषः । उक्तं हि यथेव सरमस्यासतो विनि. ` माणमसतो दहौनमेवमासङ्गस्यापि शारीरेन्दियपक्षमृतस्यासतो दरीनमिति । कामस्या- स्वे फलितं निगमयति । अतोऽयमिति ॥ १०२९ ॥ कोटस्थ्ये यदि वा पुंसोऽसङ्गङब्देन भण्यते ॥ क्रियां श्वेषमृते यस्मान्नाध्यक्षफलसंगतिः ॥ १०२६ ॥ असङ्पदस्याथन्तरमाह । कौटस्थ्यमिति । उक्तं च शुद्धोऽयं पुरुष इति। अस- क्गपदस्य कौटस्थ्ये ब्युत्पत्त्यमावात्कथमित्थमित्याशङ्कयाऽऽह । क्रियेति । क्रियायोगं विना तत्साक्षिणो न तत्फटयोगस्तस्मात्कोटस्थ्यासङ्गत्वयोरव्यभिचाराद्ुक्तमसङ्गदान्देन कोरस्थ्यं वक्तुमित्यर्थः ॥ १०२६ ॥ ननु करतां पुमानेष स हि कर्तिवाक्यतः ॥ नैवं स्वम्े यतः पुंसः कैतवं मावनाकृतम्‌ ॥ १०२७ ॥ कौटस्थ्यमाक्षिपति । नन्विति । स्वम कवरत्वस्य वामननोत्थत्वेनावस्तुत्वान्न कौट- स्थयदौस्थ्यमित्याह । नैवमिति ॥ १०२७ ॥ “कर्का्यावभासित्वालाग्रत्तारेऽपि चाऽऽत्मनः ॥ कदत्वे न स्वतः स्वमरे किमु वक्तव्यमिष्यते ॥ १०२८ ॥ खप्ने कत्वं मिथ्येल्येतत्केमुतिकन्यायेनाऽऽह । कत्रिति ॥ १०२८ ॥ अविधास्रोतसैवास्य क्रियाकारकताऽऽत्मनः ॥ ततस्थचैतन्यविम्बेन भुङ्गेऽसौ करमेणः फलम ॥ १०२९ ॥ अविदयान्वयग्यतिरेकंत्वा्च तन्मिथ्येत्याह । अविग्रेति । भोक्तुत्ववत्तत्सत्यत्वमाश- ङयाऽऽह । स्स्थेति । तच्छब्देनावि्या गृह्यते । न हि तदस्य क्रियाफठपताषितवाति- रिक्तं कियपिक्षमस्तीलय्थः ॥ १०२९ ॥ कज्ीदिसाक्षिणोऽस्याभरत्कर्दत्वं यत्पुराऽऽत्मनः ॥ स हि कर्तेति तस्यैव वचनं स्यात्पुनः शरुतिः ॥ १०३० ॥ क्त्वमोकृत्वयोर्वस्तुतोऽमावशेत्कथं स हि कर्तत्ु्तं ततराऽऽह । कर्जादीति । पुरेति जागरोक्तिः । पुनःशुतिरनुवादमात्रे न खप्ने करतत्वबोधकमियथः ॥ १०३०॥ नन्वस्यैव तु तत्कमै भावनापेक्षयाऽखिलम्‌ ॥ भ्वतैते कथं तस्य कर्वृतवं विनिवार्यते ॥ १०३१ ॥ १क..ग, "याशेष" । २ ख, "ककृतत्वा' । १ त्राह्मणम्‌ } आनन्दगिरिङृतशषाञ्चपकाशिकाख्यदीकासैबरितम्‌। १५६३ वाक्यादीत्मनो न वास्तवं करतृत्वं॑र्ित्वर्थपत्तेरिति शङ्कते । नन्विति । समपि कर्मं कामपिक्षयाऽऽत्मनः सुखादि दातुं प्रवते न च फलमकर्वस्य मुक्ति विना सिध्यति श्ाल्चफलं प्रयोक्तरि तलछक्षणत्वादितिन्यायात्तस्मादात्मनः फलदानारथं कर्मप्वृत््यनुपप- त्िवीस्तवं कर्त्वं कट्पयतीलर्थः ॥ १०३१ ॥ कामं प्रवेता कमं न च दोषोऽत्र कश्चन ॥ भावनेयं यतः कर्मगुण एव सती सदा ॥ स्वसाक्तिणं भावयन्ती न त्वसावात्मनो गुणः ॥ १०३२ ॥ कस्पितकर्ततवेन कर्मपरवृत्तितिद्धरथीपत्तरन्यथोपपततिरिति मत्वा सिद्धान्तयति । काममिति । फलदानाय करमप्वृत्तावप्यात्मनि कतत्वदेषामवि हेतुमाह । भावनेति । एषा कर्म्हकारिणी यतस्तत्ैव सतती सदा शखपताक्षिणमात्मानं खेन संस्करोयतसतत्र कल्पनया कर्तुत्वधीरिवयर्थः । एवकरव्यावर्यमाह । न त्विति । यथाऽऽहुः--मावना हि कर्मैगुण एव पती पुरुषं भावयतीति ॥ १०३२ ॥ पुष्पगन्धः पुटस्थोऽपि पुष्पस्यैव यथा तथा ॥ बुद्धारिकारकस्थस्य भावना कमणो गुणः ॥ आत्मनस्तूपवारात्स्यान्न तु साक्षाहृणो भवेत्‌ ॥ १०३२ ॥ भावना चेदात्मानं भावयेत्कथं न तद्रुणसत्राऽऽह । पुष्पेति। उक्तं हि यथा पृष्प- गन्धः पुटं भावयति स्र पुष्पण एव न पटगुण एवं मावना करमगुण एव नाऽऽत्मगुण इति । कथं तर्हि प्रतीचि तद्धानं तत्राऽऽह । आत्मन इति । यथाऽऽहुमीवनानुरज्ञिते विज्ानात्मविज्ञने कवत्वोपघार्‌ इति ॥ १०३६ ॥ उत्पत्तौ भोगकारे च कमाऽऽदायैव भावनाम्‌ ॥ स्वात्मानं खभते यस्मात्तं बिना तद नर्थकम्‌ ॥ १०३४ ॥ मा मृदात्मनो मावना गुणस्तथाऽपि न मा कर्मगुणसस्यागुणत्वादित्यशङ्कयाऽऽह । उत्पत्ताविति । उक्तं च तामेवातुरज्ञनां कतत्वेनाङ्गी कुरुते कर्मोतपत्तिमोगकार्यो- रिति । कर्मणः खोत्पत्तौ फलदाने चोपकरणत्व।द्वावनायासत्तशनतोक्तिन रूपादिवदा- ` भयत्वात्तदाश्रयस्त्वन्तःकरणमेवेति भावः ॥ १०६४ ॥ कर्मणोऽपि तथाऽलन्तं पयोगैकसमाश्रयात्‌ ॥ १०३५ ॥ ` बुद्धाद्यथोमिसंबन्धपक्षतैवावसीयते ॥ न त्वात्मगुणता तस्य कर्मणः स्यात्कदाचन ॥ १०३६ ॥ भवतु भावना कर्मगुणसत्त्वात्मगुणो भविष्यति नेत्याह । क्मणोऽपीति । मावना- कतुण्यपापाडष्स्यापि नियमेन करियाप्त्वादुच्यादिकारकस्यतैव नाऽऽत्मस्तेलथः ॥. १५६४ सृरेश्वराचार्थकृतं बहदारण्यकोपनिषद्धाप्यवासिकम्‌ [ चतुर्थाध्याये तुक्तं कर्मणोऽप्यत्यन्तं प्रयोगाध्रितत्वादूबुद्ध यादिसंनिकर्षैपक्षतैव न कदाचनाऽऽत्मगु- णतेति ॥ १०३९५ ॥ १०३६ ॥ प्रयोगापेक्षमेवाऽऽस्ते कमं बुद्धयादिसंक्षये ॥ १०२७ ॥ स्वात्मनः प्रतिखाभाय न त्वात्मानमपक्षते ॥ सभावनमतः करम प्रती चः प्रविविच्यते ॥ १०३८ ॥ मरणकाले बुद्धयादिटयात्कर्मणस्तात्स्थ्यानुपपत्तरक्षीणं पारटकिकं कममीऽऽत्मस्थमे- वेत्याशङ्कयाऽऽह । प्रयोगेति । बुद्धयादिकारकजातमतिपृक्षम प्रयोगशब्दा्थः । उक्तं हि बुद्धचादिक्षयेऽपि कर्म प्रयोगिक्षमेवाऽऽस्ते खात्मलाभाय नाऽऽत्मानमपेकषत इति। बुद्धयादेः स्थूलरूपक्षयेऽपि मरणायवस्थायां सूकष्मरूपाधरितमेव कमे नाऽऽत्माभ्ितमि- त्यथः । भावनाकर्मेणोरात्मगुणत्वामावे फटितमाह । सभावनमिति ॥ १०३७ ॥ ॥ १०६८ ॥ तस्मात्क्मगुणस्यैव कमस्थस्यैव सर्वदा ॥ साक्ष्यात्मा भावनारूपकामस्य स्वमभरसग्रनि ॥ १०३९ ॥ काप्रादिप्रविवेकफमुपपंहरति । तस्मादिति । कर्मगुणस्य कर्मौपकरणमभूतस्येति यावत्‌ । कर्मस्थस्यान्तःकरणाश्रितस्येत्य्ः । तदाहुस्तस्मादयमेतस्मन्स्प्ने करमगुणस्यै- वाऽऽपङ्गस्य कर्मस्स्य द्रष्टा प्रविविक्त आत्मा निरासङ्ग इति ॥ १०३९ ॥ "आसङ्ग आतमनभेतस्यातसाक्षाचैतन्यवद्गुणः ॥ न परयेदात्मवत्कामं कर्मस्थं स्वभ्रबोधयोः ॥ १०४० ॥ किंच कामो नाऽऽस्मगुणस्तदृरयत्वाद्रूपवदित्याह । आसङ्ग इति ॥ १०४० ॥ एवं चावस्थिते पक्षे श्रुल्याऽकारि समञ्जसम्‌ ॥ भ्रसिद्धवदुपादानमसङ्गो हीति सादरम्‌ ॥ १०४१ ॥ आत्मनः सपैकामनिरमोकि सिद्धवद्धेतृपादानमपि गमकमित्याह । एवै॑चेति । अभ्यासं तात्पर्यलिङ्ग द्योतयति । साद्रमिति ॥ १०४१ ॥ न कर्मोपिचयोऽतोऽत्र स्वप्ने जाग्र्रदिष्यते ॥ सवौ सङ्कविनिर्मोकाद्रासनामात्रशेषतः ॥ १०४२ ॥ सवप्ने कामामविऽपि कथं कर्मीभावल्राऽऽह । न कर्मेति । अतःशब्दार्मे- वाऽऽह । सरवैति । उक्तं च यस्माचाऽऽपङ्गोऽतो न कर्मोप्चय्‌ः खप्न इति । एषु- प्ताद्विशेषं दशयति । वासनेति ॥ १०४२ ॥ नायं कमेमयो यस्मान्न च काममयः स्वतः ॥ भल्यगज्ञानतस्तस्मा्तन्मयत्वमिवेकष्यते ॥ १०४२ ॥ ____ १क. ख, प्रटयकराठे । ३ ब्राह्मणम्‌ ] आनन्द गिरिकृतशाक्घमकारिकाख्यरीकासंवलितम्‌। १५६५ आत्मनि स्वप्ने कामकमीमावमुकत्वा तदृ्टेतिमाह । नायमिति । तन्मयत्वं पराप इवेति शेषः ॥ १०४३ ॥ ` नानासाधनसंबन्धातकर्तस्वं नगतीक्ष्यते ॥ अयं त्वसङ्गो येनातो न करोति न रिष्यते ॥ १०४४ ॥ आत्मनो वस्तुतः कर्तत्वाययोगमिवशब्दमूचितमुक्तवाऽसङ्गतवहेतुना द्रढयति । नानेति ॥ १०४४ ॥ मूतामूरता्पदतुत्या हात्मनस्तरमव्रवीत्‌ ॥ नातोऽनात्माभिसंबन्धः शूटस्यैकात्म्यदेतुतः ॥ १०४५ ॥ अपनङ्गत्वे हेत्वन्तरमाह । मूर्तेति । अ्रवीन्ेति नेस्यस्यूलमित्याया श्रुतिरिति शेषः। हिशब्दपिकषितं पूरयति । नात इति । भात्मनोऽनात्मामिसंबन्धो नेत्यत्र हेतुद्यमाह । कटस्थेति ॥ १०४९ ॥ सुषु नन्वसंबोधाद्रत्वादि कथमुच्यते ॥ न चिल्यपि तथा वाक्यं न बाह्यं चेति वक्ष्यति ॥ १०४६ ॥ परमतमुपपा्योपसंहत्य संप्रसादे रत्वेल्यादि यथाश्रुतमाश्नित्य शङ्कते । युष इति। अपंबोधात्पुत्रादिद्वितीयवस््वदृष्टेरिति यावत्‌ । कथं तत्र द्वितीयादृष्टिसभ्राऽऽह । नेति। नतु तदह्ितीयमत्ि न बाह्यं किंचन वेदेति वाक्याभ्यां तत्रं द्वितीयाष्ट्िः सिद्धे त्यथः ॥ १०४६ ॥ स्वम रत्वा्यथ मतं नेवमप्युपपद्यते ॥ अनन्वागतगीः कुप्येत्स्वमेऽन्वेतयेव तत्कृतम्‌ ॥ १०४७ ॥ स्म्रात्सुषपतं प्रविविक्षुः स्वप्नावस्थ एव रत्या्यनुमूय संप्रसादे प्रसीदतीत्युपगमान्ना- तुपपत्तिरिति शङ्कते । स्वभ इति । पूर्ववाद्याह । नैवमिति । खप्ने रैलादि दृष्टं चेत्स यतत्रल्यादि विरुध्येत तत्र कृतस्य तद्षटुगामित्वादिलः ॥ १०४७ ॥ यथा जाग्रतकृतं कम कर्तारमनुगच्छति ॥ जाग्रतस्थं स्वभकरमेवं स्वभे समधिगच्छति ॥ १०४८ ॥ यथा सखभकृतमवस्थान्तरस्थं नानुगच्छल्येवं स्वभस्थमपि द्रष्टारं नानुगच्छेदिताश- ङयाऽऽह । यथेति ॥ १०४८ ॥ इत्येवं चोदिते केचित्परिहारं प्रचक्षते ॥ पदच्छेदेन कुशला अरत्वेत्येवमादिना ॥ १०४९ ॥ उक्तं चोयमनू्य खयुथ्यसमाधिमुत्थापयति । इटयेवमिति । संप्रसादे ऽरत्वाऽचरि- त्वाऽदृष्ेति नजन्वयपदच्छेदेन वाक्ये व्याख्यायमाने नाव्यमिव्यर्थः ॥ १०४९ ॥ ¶ ग, 'तीष्यते । २ क, ख. श न्‌ द्वितीय" । ३ क्ञ, रत्वाि । १९६६ सुरेश्वराचार्यङृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ धतुर्ाष्याये- ` स यत्तत्रेलसङ्गक्तर्नेदमप्यु्तरं भवेत्‌ ॥ दृष्टि तज्ापि चाध्यस्य परिहारं भरचक्षते ॥ १०५० ॥ वाक्यरोषानुपपत्त्या दूषयति । स॒ यदिति । न च खभयेवेतिप्र्तुतखप्नस्य तत्रेति परामशौदविरोषः शेषस्येति वाच्यं तच्छन्द्स्य प्रकृतविप्रकृष्टपरामाशत्वादन्य- ोत्तरत्र खप्नोपन्यासवैयर्या्न च जाग्रतसङ्गत्वप्रतिपादनार्थसदुषन्यासस्तथा स्ति बुद्धान्तोषन्यासानर्थक्यान्न च तच्छब्देन संप्रसादपरामर्शंस्त्र पदयतेरयोभासत्परिशे- षाद्वाक्यशेषविरोध इति भावः । अन्येऽपि खप्नवत्सुपेऽपि दृ्याद्यारोप्य नजन्वयै विनेव पदं छिन्दन्तः स॒ यत्त्रेति घुिपरामशदवाक्योषं चोपपन्नं मन्वानाः परिहर- न्तीत्याह । दृ्टिमिति ॥ १०९० ॥ ` अस्ति भोगः सुषुप्तेऽपि तथाचाऽऽनन्दमुख्यतः ॥ रेश्वरो वाऽत्र भोगोऽस्ति सर्वैस्थानाभिमानतः ॥ १०५१ ॥ खपे रल्यायारोपे तत्फरोपटान्धिर्निमित्तमित्याह । अस्तीति । तत्न मोगासिते मानमाह । तथाचेति । आनन्दभुक्तथा प्राज्ञ इति वृद्धरि्टत्वादसि सुपौ सुखमोग इयर्थः । तत्र रल्या्ारोपे निमित्तान्तरमाह । श्वरो वेति । असि हि तत्र कारणरू- वेश्वरात्मना स्थितस्य जीवस्य तदीयो ोग॒एतस्येवाऽऽनन्दस्येलयादिश्रुतेरतो र्याया- रोप इत्यर्थः । उक्तमुपपादयति । सर्वेति । सवैकारणत्वादीश्वरोऽवस्थात्रयमात्मीयं मन्यते तेन खपि तदात्मना स्थितो ओवस्तद्धोगमागीव्यर्थः ॥ १०९१ ॥ कार्यभूमिगतो ह्यात्मा सुपु भसमीष्यते ॥ कार्यस्य कारणव्या्षनं सुषुपरपरोक्षता ॥ १०५२ ॥ तत्र॒ दध्या्यारोपे तस्यावस्यान्तरादविदेषप्रसक्तिरित्याशङ्कय परिहारान्तरमाह । कार्येति । सुपुपात्कारणादुत्थितः खप्ने जागरे वा ` कार्यभूमौ स्थितः पुमान्कायैस्य कारणेन व्यापन्न च स्वप्नादौ रत्यादिच्ेस्तिद्धेन कारणं पुषपतं तचयुक्तमेवानुमीयते तेन तत्र रत्वादिवाचोयुक्तिरिवयर्थः । अनुमानात्ुषु्िपिद्धौ परोक्षत्वेन तत्सिद्धेः प्त यत्त्र कंचित्पयतीतिरोषानुपपत्तिरित्याशङ्कयाऽऽह । नेति । पुषुपतं नामाऽऽत्मज्ानं बुद्धेः कारणात्मनाऽवस्थानं तदिति स्थितेस्तच्च न किंचिदवेदिषमिति व्युत्थितस्य पराः मर्शादपरोक्षं तन्न शेषानुपपत्तिरिलर्थः ॥ १०९२ ॥ यदि वा स्वप्न एवास्तु रत्वादि यदुदीरितम्‌ ॥ स्वप्नयोरभितः भ्ाङ्ञादनन्वागतताऽप्यतः ॥ १०५३ ॥ सुषु रत्यादिविरिष्टेऽनुमानादिष्टेऽपि तस्यावस्थान्तरादविशेषापत्िसतदवस्थत्याश- (9 कय सिद्धान्तमाह । यदि वेति । स्वप्ने रत्याचुच्यते चेत्तत्र कतदुमादीनां तत्स्यस्या हथ सिद्धान्तमाह + यदि वति । स्वप्न रत्यायच्वते चत्त कतया __ १ ख. "यसंगीतिरने" + २ क. ख. "गाद" । क, "भीक्षते । ६ ताह्मणम्‌ ] आनन्दगिरिकृतशास्भकारिकाख्यदीकासैवरितिम्‌। १५६७ नुगतेरनन्वगितवाक्यविरोधः स्यादित्युक्तं तत्राऽऽह । स्वप्नयोरिति । प्राज्ञ सुषुधिस्थानं तस्मासूैू्ध्व च यो स्वप्नो तयोरनन्वागतता सिष्यति स्प्नात्पुुं गतस्ततः खप्नं गच्छति न च पुपूततापा्भाविस्वप्नस्थकर्मेणा पश्वाद्धाक्वपनं गतोऽनुगम्यते न च पाश्चालस्वप्न- स्थकर्मणा प्राचीनस्वप्नस्थो हिप्यते तथा स्वप्नस्थेन शमादिना सुषु्नागरयोरनन्वाग- तत्वमतोऽवि्ययाऽनुगमावगमेऽपि वस्तुनोऽवस्थात्रयेऽपि तदमावादनन्वागतवाक्यमवि- रुद्धमित्यर्थः ॥ १०९३ ॥ त्रिधा तरिधा वा द्मः स्यादेकैकस्ये्दोषता ॥ जाग्रत्स्वप्नसुषु्ानां जाग्रत्स्वप्नसुपप्ततः ॥ १०५४ ॥ संप्रसादे रत्वादि कथमिलत्र समाध्यन्तरमाह । तिधेति । जाग्रदादीनां मध्ये प्रत्येकं जाग्रदादिमेदेन त्रेविष्यकस्पनात्सुषुपस्थनाग्रत्छप्नावपेक्ष्य सप्तावेव रत्वादेरदो- षेति स्यादित्यर्थः ॥ १०९४ ॥ कारयाकार्यादि यत्सा्नातममाणात्मसमीक्षते ॥ जाग्रलागरितं तादृक्तःस्वप्नो यन्मृषेक्षणम्‌ ॥ १०५५ ॥ कौमादिविषयासक्तेने किंचिद्धिविनक्ति यत्‌ ॥ जाग्रत्सुषप्रं तादक्स्यानिविवेकस्वभावतः ॥ १०५६ ॥ कयं प्रत्येकं त्रैविध्यं तत्र जागरस्य तदशशयति । कार्येति । आदिदन्देन ज्ञेयाज्ञ. यम्ष्यामक्ष्यादि गृह्यते । तच्छब्देन जाग्रदुच्यते । तस्य पुपुपततवे प्रिद्धसुपुप्िपाधरम्य । हेतुमाह । निधिबेकेति ॥ १०९५ ॥ १०९६ ॥ सुप्ोऽपि करम कुरूते नरः स्वपने प्रबोधवत्‌ ॥ स्वप्नजाग्र्तथारूपं स्वप्नः स्वप्नात्मकोऽत्र यः ॥ १०५७॥ दृष्ट्ाऽपि यत्समाख्यातुं वुद्धो नैव शक्नुयात्‌ ॥ तादक्स्वप्नसुपुपर स्यात्सुषप्ं च त्रिधोच्यते ॥ १०५८ ॥ सुष्प्जागरन्मूढः स्याच्छान्तोऽसौ खप्न उच्यते ॥ एेकात्म्यतत्वासंबोधः सुषुम्नः भाङ्ग उच्यते ॥ १०५९ ॥ स्वप्नं त्रेधा विमनते । भप्नोऽपीति । अत्र स्वप्ने यः स्प्नात्मकोऽनुमवः प स्वप्नस्यः स्वप्न हत्यर्थः । घषु्ं त्ैविध्येन योजयति । सुषुप्तं चेति ॥ १०९७ ॥ ॥ १०९८ ॥ १०९९ ॥ त्रिविधत्वात्सुषुपषस्य सर्वं रत्वादि युज्यते ॥ दृष्टान्तः संमसादो वां स्वप्नजाग्रदवस्ययोः ॥ १०६० ॥ _ तविभयत्य प्रकृतोपयोगमाह । निविधत्वादिति । षपस्योक्तरीला त्ेषिषया- १क. घञ, पी्षयते । २ क्ञ, यानादि' । -१५६८ सुरेश्वराचार्यकृतं बरृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतुर्थाध्याये त्तद्रतस्वप्रा्यपेक्षया तत्र॒रत्वाययुपपत्तिरिल्थः । कीर्यकरणनि्क्तस्वप्रकाशात्मनः कर्मादिषिवेकारथं सुधिरुक्ता संप्रति तहुक्तेसतात्पर्यान्तरमाह । श्ष्टान्त इति ॥१०६०॥ यथा रत्वौधसंभाव्यं संमसादे तथैव च॑ ॥ इतरज्रापि विङ्ञेयं तत्र वस्त्वसमीक्षणात्‌ ॥ १०६१ ॥ दृष्टान्तदाष्टान्तिकत्वं स्पष्टयति । यथेति । कथं तर्हि स्वमरादौ रत्वादिद्टिल- श्राऽऽह । तत्रेति । तच्वपठे तु तदेव वस्तु तस्यासमीक्षणादवस्थाद्वये रत्वादीति योज्यम्‌ ॥ १०११ ॥ यत एवमतः कर्मकामदोषविवजितः ॥ पुरुषोऽयं स्वतः सिद्धो यथोक्तेनैव वर्त्मना ॥ १०६२ ॥ प्रकरणार्थमुपसंहरति । यत इति । एवंशब्दार्थं दर्शयति । यथोक्तेनेति । कामः कर्मगुणस्तच प्रयोगद्वारा कारकाश्रितमिलयादुक्तमार्मेणेति यावत्‌ । यतोऽयं सवदोषरहि- तोऽतः खतोऽकती सिद्ध इति योजना ॥ १०६२ ॥ असङ्गत्वादकर्तेति नन्वसिद्धोऽयमुच्यते ॥ स्वभे कामस्य दषटत्वाथ्त्र काममिति श्रुतेः ॥ १०६३ ॥ अङ्गो हीत्यसङ्गत्वमनन्वागतत्वे कारणमुक्तं तदसिद्धि चोदयति । असङ्गत्वा- दिति । अयमिति हेतुनिदेशः । तत्र हेतुः । स्वम्र इति । स ईयते मृतो यत्र॒ काम- मिति श्रुतेः स्वप्ने कामस्य दष्टत्वात्कामासङ्गयोश्च पर्यायत्वान्नासङ्गतेल्थः ॥१०६३॥ इत्यस्य परिहारा स वा इत्यादिकं वचः ॥ पुनः स्वभ्रसमारम्भो गतत्वात्किमितीर्यते ॥ बुद्धान्तादेर्यया तद्रननातः स्यात्पुनरुक्तता ॥ १०६४ ॥ स वा एष एतसिमन्खमर रत्वेत्याुत्तरतवेनाऽऽदत्ते । इत्यस्येति । स रहि खम मृत्वे्यादिनाऽस्य स्वमोषन्याप्तस्य पौनर्क्त्यं शङ्कते । पुनरिति । अथेदं वदर्परिह- रति । बुद्धान्तादेरिति । यथा नामरतमुषुप्त्यारेयभेदात्पुनः पुनरक्तेस्तथा खम्रस्याप्य- सङृदुक्तिरविरद्धा स हि सभो मृत्वेल्यत्र कार्यकरणातिरेकार्थमात्मनः स्वम्न उक्तः स यत्त्र प्रस्वपितीलत्र स्वथज्योतिघुर् सपरस्ादे रत्वेत्यत्र कर्मविवेकार्थमत्र कामविष कायेलययमेदान्न पौनस्क््यमिव्य्थः ॥ १०६४ ॥ निशायां संप्रटतायां संहृताक्षस्य निद्रया ॥ अवस्थां तैजसीं मुक्त्वा स्वापो भवति देहिनः ॥ १०६५॥ स्वमरात्सषुपिप्रापिमुक्तामविकोक्लर्थमगद्रवति । निन्ञायामिति । तैनपीमवस्या ~ ---__-~_~_~__~___-~_~ न ~~ १ ब्राघ्मणम्‌ ] आनन्दगिरिृतशाद्खपकारिकाख्यटीकासंबरितम्‌ । १५६९ सम्राख्यामिति यावत्‌ । अक्षाणि सर्वाणीन्दरियाणि । भुक्त्वा स्थितस्येति रोषः । स्वापः सपुपिरित्येतत्‌ ॥ १०६९ ॥ स आनन्दः परो हेयः सुखदुःखविवजितः ॥ सतत सर्वभूतानां तिषटयेष पुरीतति ॥ १०६६ ॥ सा च परानन्द इत्यधिकममिधित्पितमाह । स इति । तस्य परत्वं स्फोरयति । सुखेति । तस्यावस्थाविशेषयोगादागन्तुकत्वमाशङ्कय विशिनष्टि । सततमिति । तस्य सपैप्राणिप्बन्धितया भ्यापित्वमाह । सर्वेति । प्रत्यक्तेनायन्तसंनिहितत्वमाह । एष इति । पुरीतद्रारा ब्रह्मरूपेण स्थितिमाह । पुरीततीति ॥ १०६६९ ॥ तत्र रत्वा यथाकामं काचित्कालं यद्च्छया ॥ तामवस्थां तिरश्चक्र आयियासुस्ततोऽपराम्‌ ॥ १०६७ ॥ यथोक्तं सखापमारूदस्तरिं मुक्तवननावस्थान्तरं गच्छेदिलाशङ्कयाऽऽह । तत्रेति । रत्वा पूर्वोक्तं परमानन्दं निर्विकल्पेनानुभूयेति यावत्‌ । कंचित्काटमवस्थान्तरहेतुकमी- नमिव्यक्त्यवस्थायामितयर्थः । यपि यदच्छादाब्दो विना नियामकं यदाकदाचित्का- योदयार्थस्तथाऽप्यत्र स्वप्नहेतुमूतमूदूतं करम यच्छेति द्रष्टव्यम्‌ । तामवस्यामिति पुषु- परिरुक्ता । अपरामिति स्वप्नोक्तिः ॥ १०९७ ॥ । भावनाविग्रहो भूत्वा तत्र स्वम्ररिरंसया ॥ उच्चावचानि वस्तूनि भावनातः करोति सः ॥ १०६८ ॥ ग्रं गत्वा किं करोलासेत्येक्षायामाह । भावनेति । सप्रे जाग्रदमाप्नानिर्ितं देहं गृहीत्वा तत्र रतीच्छया हस्त्यादिषदाथौन्भावनावङहानिर्षर्तयत्यतः स मि्ये- लयः ॥ १०६८ ॥ गतौ प्राणवियोगः स्याद्ययाकास्य चेक्षणम्‌ ॥ तदसंभाव्यदेशादौ दशंनात्तन्पृषात्मता ॥ १०६९ ॥ तन्मिथ्यात्वे युक्त्यन्तरमाह । गताविति । खमे हि द्रष्टा विप्रङृष्टं पश्यति यदि चेतो देहाद्वतवाऽवगच्छेत्तदाऽतर प्राणवियोगान्मृतिः स्यात्मृत््रामन्तं प्राणोऽनूत्काम- तीति श्रुतेन चात्रापि सच्वाददोषो विरिष्टस्यातथात्वात्तस्मादन्तरेण गातिमतिविप्रृष्ट- चेः खप्नो मिथ्येलयर्थः । तत्रैव हेत्वन्तरमाह । यथेति । योग्यकाटवतोऽयैप्य खप्न दृष्ठिसि न च तध संयोगो विद्यते न हि क्षणमात्रेण सुपोत्थितस्यानेकाहोराघनिवैतय- योपनिद्टो योग्यकाटपतंमावनाऽस्त्यतः स्वप्नो मिथ्येल्यथैः । आरद्र॑मरीचादिर्यत्र देशे काठे वान संभाव्यते तत्र तस्य स्वप्ने दष्टे तन्मिथ्यात्वमित्याह । तदसंभा- व्येति ॥ १०९९ ॥ १. शस योग्यो वि'। १९७ १५७० सुरेशवराचारय॑ृतं इृहदारण्यकोपनिषद्धाष्यवार्षकम्‌ [ चतुर्थाध्याये यावत्स्वमरेऽस्ति वक्तव्यं पराक्तवुक्त मशेषतः ॥ तस्मान्नाऽऽसङ्गगन्धोऽपि स्वमरे पुंसोऽस्य विद्यते ॥ १०७० ॥ किंच तम्मिथ्यात्वं खप्नप्रपश्चः सर्वोऽपि वास्ननामात्रमेव विवत्यादावुक्तमित्याह । यावदिति । स्वप्नमिथ्यात्वे फल्तिमाह । तस्मादिति । वासनात्मकोऽपि कामो न स्वप्नेऽस्तीति वक्तु गन्धपदम्‌ ॥ १०७० ॥ असङ्गत्वादसंबन्धो यथेह स्वप्नकर्मभिः ॥ जाग्रयपि न करताऽयमेतस्मादेव कारणात्‌ ५ १०७१ ॥ स्र वा एष एतस्मिन्खप्ने रत्ेत्यदिसतात्प्यमुक्तवा स॒ वा एष एतस्मिनबुदधान्ते रवे- त्यदेसतातप्यमाह । असङ्गत्वादिति । खप्नः पप्तम्यथः । एतस्मादेवास॒ङ्गत्वादिति यावत्‌ ॥ १०७१ ॥ ` असजाग्रदवस्थेयं जाग्रदरूपत्वकारणात्‌ ॥ स्वप्ने जाग्रदवस्थावत्तथाचाऽऽचन्तवक्वतः ॥ १०७२ ॥ तयोर्वाधाबाधाम्यां वैषम्याजागरे कर्वृत्वादि वास्तवमिति चेन्नेत्याह । असदिति। अ्तच्छब्देन सद्धिरक्षणवाचिना मिथ्यात्वं कथ्यते । अनुमानान्तरमाह । तथा चेति। विमतं मिथ्याऽऽदयन्तवत्वात्संमतवदितय्भः ॥ १०७२ ॥ अज्ञानोत्थमिदं जाग्रलडरूपसमन्वयात्‌ ॥ तथाऽपेक्षात्मकत्वाच मृगतृष्णोदकादिवत्‌ ॥ १०७३ ॥ विमतं मिथ्या नडत्वाद्रज्जुसपवदित्याह । अज्ञानेति । विमतमावियं सपिक्षत्वातत- मतवदित्याह । तथेति । जागरितस्याज्ञानेत्थत्वं॑तयत्यनुकृष्यते । जाव्येन हेतुरुन्ेयः ॥ १०७३॥ निरासङ्गः पुमानेष स्वम्रबुद्धान्तयोरपि ॥ संभसादे किमङ्गायं यत्र किंचिन्न वीक्ष्यते ॥ १०७४ ॥ खभादावसङ्गत्वमुक्त्वा सुपुते तदभावात्कर्मराहित्यातिद्धिमाशङ्कयाऽऽह । निरा सङ्ग इति । आसङ्गरेतुसंभवेऽषील्यपेरथः । स्वपि पुरुषस्य निरासङ्गत्वं किमु वक्तम्य- मिलत्र हेतुमाह । यत्रेति ॥ १०७४ ॥ ननु जाग्रदवस्थायां दृषवेतयुच्यते कथम्‌ ॥ भलयक्तकर्तृता तत्र यत आत्मन रईश्यते ॥ १०७५ ॥ आत्मनोऽवस्याघ्रयेऽप्यपङ्गत्वादकर्ततवमक्तं तत्र॒ जाग्रदवस्यमकर्तृत्वमातिपति । नन्विति ॥ १०७१ ॥ ९ ब्रा्मणम्‌ आनन्दगिरिकृतशास्रपकाशिकाख्यदीकासंवरितम्‌ । १५७१ नैवं कजीदिसाक्षित्वात्तचिदाभासतस्त॑था ॥ कतुतवमात्मनो बोध उपचाराद्तस्ततः ॥ १०७६ ॥ तत्रापि तनन वसतुतोऽलीति परिहरति । नैवमिति । कर््रादीनां चिदामासव्यति- श्विदात्मनि कारकत्वधीरित्याह । तदिति । यदा जागरे कारपनिकं कर्त्वं ततोऽवधा- रणाधीनमकर्ततवं युक्तमिति फलितमाह । कदैत्वमिति ॥ १०७१ ॥ आत्मनैवायामिति च ध्यायतीवेति च श्रुतेः ॥ नाऽऽत्मनः कारकत्वं स्यात्सवीवस्थातिलङ्पिनः ॥ १०७७ ॥ जओपाधिकं कर्त्वं स्वतोऽकरत्वमिव्यत्र प्रमाणमाह । आत्मनैवेति । इतश्वाऽऽ- त्मनो न कारकत्वमवस्थावतस्तद्धावादित्याह । सर्वेति ॥ १०७७ ॥ वेदात्माऽपि तथाचाऽऽह परपन्नाय फिरीरिने ॥ संसारहेतुनिबिदध्वान्तोचिच्छितसयाऽऽदराव्‌ ॥ १०७८ ॥ तत्र स्मृति प्रमाणयितुं पातनिकामाह । वेदेति । आत्मनि कारकत्वमादररोदात्मन- श्ावस्थावत्वामावानिरस्यतो भगवतोऽमिप्रायमाह । संसारेति ॥ १०७८ ॥ अनादित्वानिर्गुणत्वात्परमात्माऽयमनव्ययः ॥ शरीरस्थोऽपि कोन्तेय न करोति न रिष्यते ॥ १०७९ ॥ ङं तद्धगवानाहेति तदाह । अनादित्वादिति । स्वरूपतो धम॑तो बा एरध्याऽऽ- त्मनो व्ययाभवेऽपि शरीरस्थतया कर्ृत्वमेक्ततवे स्यातामि्याहङ्कय स्वेतः सतस्तयो- रपत्वं मत्वाऽऽह । शरीरेति ॥ १०७९ ॥ स्वप्नबुद्धान्तवाक्याभ्यां मृलयोरासङ्गलक्षणात्‌ ॥ बिविक्ततैवं यत्नेन निर्णीता परतयगात्मनः ॥ १०८० ॥ महामत्स्यवाक्यस्य संगतिं वकु वृत्तं कीतयति । स्वप्नेति । प्रतिज्ञाहेतुविभागवि- वेचनं यत्नः ॥ १०८० ॥ अन्योन्यपरिहारेण स्वप्रनाग्रदवस्थयोः ॥ कामकमोत्मकासङ्गविविक्तत्वमिहोदितम्‌ ॥ १०८१ ॥ आपङ्गरक्षणादिति कषरोषणात्कामकिवेको विवक्षितो न कर्मविवेकं इत्याशङ्कयाऽऽह । अन्योन्येति । अवस्याद्रयस्य मिथो व्यमिचारदिकत्र कतस्यान्यत्रानन्वयात्कामकरमा- लकादापङ्गान्मृलयोर्विविक्तत्वमात्मनि पूर्वत्र दाितमि्रथः ॥. १०८१ ॥ यथोदितार्थं एतसिमन्दष्टान्तोऽप्यधुनोच्यते ॥ निरासङ्गत्वसिद्धवर्थ प्रल्यगात्मार्यवस्तुनः ॥ १०८२ ॥ १ स्त. "स्तदा । क*।२क.ख. "निन काः। ख. म. ^तियायिनः। ४ध. "एमि" । ५ ध. स्वत" । १५७२ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवानिकम्‌ [ चतुर्थाध्याये महामत्स्यवाक्यमवतारयति । यथेति । कामकमत्मकासङ्गनिर्क्ते प्रत्यगात्मनीति यावत्‌ । दृष्टान्तोक्तिफलमाह । निरासङ्गत्वेति ॥ १०८२ ॥ स्वातश्रयपतिपस्यर्थं महानिति विशेषणम्‌ ॥ नादेयस्रोतसाऽहार्यो मत्स्यो चृ्टान्त उच्यते ॥ १०८३ ॥ महांश्चासौ मत्स्यश्ैतयत्र विरोषणकृल्यमाह । स्वातन्त्येति । सति तस्मिन्िद्धमभ- माह । नादेयेति । यो मत्स्योऽसङ्के प्रतीचि दृष्टान्तः स॒ स्वतच््रो नदीप्रवाहेणाकम्प्यः पिष्यतीलय्थः ॥ १०८३ ॥ यथा सिन्धोमहामतस्य उभे कूरे मिथः पृथक्‌ ॥ अनुक्रमेण सं चरन्मरस्योऽन्यः कूलतो मतः ॥ १०८४ ॥ विरोषणा्थमुक्त्वा दृष्टान्तं व्याचष्टे । यथेति । महामत्स्यो ना दवे कूले परस्मा- दपरमपरस्मा्च परमित्यनुक्रमेण सेचरन्दराभ्यां कूटाम्यां यथा प्रथग्भवतीत्य्ैः । तदेव स्पष्टयति । अनुक्रमेणेति ॥ १०८४ ॥ कूखाभ्यां क्रमसंवन्धाश्यतिरेकाच्च कूखतः ॥ स्रोतोमध्ये दयापाप्नेरसङ्गोऽयं तिमि्येथा ॥ १०८५ ॥ जाग्रत्स्वप्नकुलायाभ्यां कमसवन्धतस्तथा ॥ व्यतिरेको दरयाप्रानेरसङ्गोऽयं पुमानपि ॥ १०८६ ॥ मत्स्यस्य ससङ्खित्वात्कथमसङ्गे प्रतीचि दष्टान्तस्तत्राऽऽह । कूखाभ्यामिति । दयाप्रािदयोरपि कूटयोः स्रोतोमध्ये प्राप्त्यमावान्मध्यस्थो मत्स्योऽपङ्गो भवतीति यावत्‌ । उक्तदृष्टान्तमनृ्य दारन्तिकं व्याचष्टे । यथेत्यादिना । द्वयाप्रि्यो स्थूलमूष्ष्मदेहयोः सुपु प्रप्त्यभावादिल्यथः ॥ १०८९ ॥ १९८६ ॥ ` युगपरस्यादयो भोगो जाग्रतस्वप्नकुलाययोः ॥ भूतपाजाविशेषत्वात्ताभ्यामात्मा न चेत्पृथक्‌ ॥ ११८७ ॥ देहात्मवादी तु जाग्रतस्वप्नदेहातिरिक्तमात्मानमनङ्खीकुर्वनसङ्गत्वं तस्य नाङ्गी कुरत तं प्रल्याह । युगपदिति । ननु नाग्रदेहकले न स्वप्नदेहोऽस्त्यारम्मकाभावाततत्कुतो मोग यौगपद्यमत आह । भूतेति | ययात्मा देहद्वया ए्थगिष्टस्तदा तदारम्भकाविरोषाद्ध , गयौगपद्यमापदयतेति योजनीयम्‌ । नेच नाग्रदेहारम्भकाणामेव भूतानां स्वप्नदेहारम्म कत्वात्दूपावरुद्धानां तदैवान्यदेहारम्भकत्वासंभवस्तथा सति पाशरस्थैः सुप्तस्य तुपब्धिप्रसङ्गात्तदारम्भकाणां ततोऽपसु् देहान्तरात्मनाऽसंहतेरिति मावः ॥१ २८५५ संबन्धं कु्ैते केचिदन्ययैव महाधियः ॥ प्रहामरस्यादिवाक्यस्य स यथोक्तस्तयोच्यते ॥ १०८५ ॥__ १ ख. ग. संचारान्म। २ क. ननु । ३ ब्राह्मणम्‌ ] आनन्दगिरिङृतशास्रपकारिकाख्यटीकासंबकितम्‌ । १५७३ महामत्स्यवाक्यं भाष्यानुसारेण ग्यास्यातमधुना तद्वाक्यादिसंदर्मस्य मर्तृप्पश्चोक्तं पंबन्धमाह । संबन्धमिति । महामत्स्यवाक्यमादिर्यस्य खरीवाक्यान्तवाक्यस्येति तदूगुण- सविज्ञानो बहुत्रीहिः । कथं तस्य माप्योक्तसंबन्धाद्विधान्तरेण संबन्धसतरुक्तसत्राऽऽह। स इति ॥ १०८८ ॥ बाहं कर्मास्य बुद्धादिभयोगाशरितमेव दि ॥ पुंसः किल ततोऽभ्येत्य भावनाऽऽप्नोति देहिनम्‌ ॥ १०८९ ॥ तस्या विवेको व्याख्यातो यथोक्तवचसाऽऽत्मनः ॥ ` अविद्या त्वार्मविङ्ञानसंभितैव न साऽन्यतः ॥ १०९० ॥ अन्यथासबन्धोक्ति प्रकटयन्नादौ तदीयवृत्तानुवादं दर्शयति । बाह्यमिति । अस्य पुसो बाह्यमंसर्गि शुमादिकर्मेत्यत्र हेतुमाह । बुद्धयादीति । वद्यादिरक्षणः सूष्ष्मो- पाधिरेव प्रयोगहेतुत्वात्प्रयोगस्तदा्चितत्वात्कर्मणो नाऽऽत्मस्थतेवर्थः । यथाऽऽहुः-- अस्य हि पुरुषस्य बाह्यं कम बुच्यादिप्रयोगाश्रितमिति । करमैविवेके कामविवेकस्यापि षिदधत्वात्किमितयसङ्गवाक्यमित्याशङ्कयाऽऽह । पंस इति । कर्मकृता मावना तदाश्रये ुद्यादावध्यासे स्ता तस्मादात्माभिमुख्येनाऽऽगव्य त॑ किाऽऽश्रयलयतस्तस्याः कर्म्हि- तायाः पः सकाशाद्विवेकोऽपङ्गो हीत्यादिनोक्त इत्यरथः । तदुक्तं ततः कर्मणो भावना समेत्येनमास्कन्दति तयोधिवेको व्यारूयात इति । कामकमैविवेकं कृतमनृद्य वक्ष्यमाणं बन्धोपयोगित्वेनावियावृत्तमाह । अविद्येति । आत्मनो विज्ञानं चन्ये तदाश्रितेवाविा न त्वन्याध्रिताऽऽश्रयान्तरामावान्नापि स्वतन्त्रा स्वरूपविरोधादविद्या पुनः स्वविज्ञाना- ्रथवेति चोक्तमित्यर्थः ॥ १०८९ ॥ १०९० ॥ यत्तदक्षानमात्मीयं तद्िरेयावतिषटठते ॥ मिध्याङ्गानग्रहायासावविद्या प्रयगात्मनः ॥ १०९१ ॥ आत्माश्रिताविद्यायाः कार्वद्वयमाह । यत्तदिति । उक्तं च तदेव विज्ञानं विकल विपरीतग्रहाय प्रकरूपयतीति ॥ १०९१ ॥ अविदाविष॑संदष्टं तज्ज्ञानं परमात्मनः ॥ पारेपर्येण बुद्धयादो स्थूरीभावं निगच्छति ॥ १०९२ ॥ अविद्याकृतचेतन्याकारस्वरूपं निरूपयति । अविद्येति । तत्सल्वात्मचैतन्यमवि- चाग्रं बुद्यादिद्वारा शब्दादिप्रवणं भवतीः ॥ १०९२ ॥ स्थूलीभूता बिः सेयं भरकाशत्वाय कल्पते ॥ एवं बहिरविथेयं निषकरामत्यात्मनः पृथक्‌ ॥ १०९३ ॥ _ प्मसविचोत्यमिथ्याज्ञानस्वरूपमाह । स्थृलीभूतेति । सेयमविद्या बुच्यादिदवारा १६. ्यास्तेषा। २ क. ग. "यं ष्टं । १५७४ सृरेश्वराचा्यटतं बरहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थध्याये- शब्दादिमावमापन्ना चैतन्यस्य विषयप्रकारनहेतुः स चाथप्रकाशो मिथ्याधीरिलयर्थः। उक्त हि स विन्ञानाकदोषो बुच्यादिपरंपरया स्थूलीमूतो बाह्यः प्रकाशो व्यवहाराय कल्पत इति । उक्तमविद्यवृ्तं निगमयति । एवमिति । उक्तरीत्या चैतन्यमविद्या चोभयं मिथोवद्धमात्मनो बहिनीनामुखं निर्गच्छतीलथैः ॥ १०९३ ॥ स्वमरे विवेको व्याख्यातः कमणोऽस्याऽऽत्मनोऽधुना ॥ अविद्राप्रविवेकोऽयं वक्ष्यतेऽस्यात उत्तरम्‌ ॥ १०९४ ॥ महामत्स्यादिग्न्यस्य संबन्धं वक्तुं पातनिकां कृत्वा तमाह । स्वम्न इति । करम- ग्रहणं कामोपलक्षणम्‌ । संबन्धस्येवं सत्त्वादुपपन्नमुत्तरं मन्थजातामत्याह । अत इति । यदाहुः--य आसङ्गकृतः संपर्मस्तेन विवेको ग्यारुयातो यस्त्वविदयाकृतः संसर्गसेन विवेको ग्याख्यातन्य इति ॥ १०९४ ॥ कर्मणा निभितं लोकमात्मा परयत्यवियया ॥ तयोविवेकादभयोः स्वाभाव्यं पतिपद्यते ॥ १०९५ ॥ कर्मविवेके सति कृतमविदाकिकेनेतयाराङ्कयाऽऽह । कर्मणेति । द्वयोषिवेकादा- त्मनो मुक्तिनै कर्ममात्रविवेकादेविद्याविवेकामवि ततोऽनर्थोदयादिलयथः ॥ १०९९ ॥ ` रूपादिविषयासङ्गः करणैश्ुरादिभिः ॥ अनुप्रविश्य मोक्तारं रञ्जयित्वाऽवतिष्ठते ॥ १०९६ ॥ तरि तयो विवेकोऽस्तु कँ कामविवेकेनेलयाशङ्कय तस्यापि कायाथ कामस्यान- यहेतुत्वमाह । रूपादीति ॥ १०९६ ॥ विज्नानं पौरुषं शुद्धं तेनाऽऽसङ्गेन दूषितम्‌ ॥ तमेवाऽऽसुल निर्गम्य बाह्यतो व्यवतिषते ॥ १०९७ ॥ करणद्वारकस्य कामस्य भोक्तरि रञ्जितत्वेऽपि कथमनधहेतुत्वं तत्राऽऽह । विघ्ना नमिति । येथाऽऽटुः-आसङ्गस्तु विषयेन्दियद्रारेण बरिष्ठः समागम्याऽऽत्मानमतु- प्रविदातीति । चैतन्यस्य कामकलपितत्वे प्राप्तां दशामाह । तमेवेति । विषयप्रवणमास ्गमनुसृत्य चैतन्यमात्मनो निगम्य विषयाधीनं सुसदुःखायनर्थमाग्मवतीर्थः ॥१०९७॥ आसङ्गावि्ययोरेवमन्योन्याश्रयतोदिता ॥ अभावादनयोरात्मा स्वात्मस्थः संरसीदति ॥ १०९८ ॥ अविद्ययाऽऽत्मनो विषयप्रावण्यमूक्तं त्यक्त्वा कर्थं कामवदात्तदुच्यते तत्राऽऽहं । आसङ्गेति । अविचाद्वारा तस्याऽऽत्मतबन्धसत्रानर्थाधायकत्वं चेतयेवमनयो्णपधान- तेन मिधोयोगान्न पर्वपरविरोध इलयरथः । कामाविद्ययोरनर्हतु्वे तदमावादातमनै मक्तिरिति तद्विवेकः कार्य इत्याह । अभावादिति ॥ १०९८ ॥ १ ख. "वाऽऽध्रिय । २ घ्र. यदाहुः । ६ ब्राह्मणम्‌ ] आनन्दगिरिषृतशाद्खकाशिकाख्यरीकासंवरितम्‌ । २५७५ प्रसिद्धमेत्टोकेऽपि यदि रोगादिस॑गतिः ॥ न भवत्यथ जरपन्ति स्वस्थोऽयमिति रोकिकाः ॥ १०९९ ॥ अनर्थहेतुयोगामावे स्वास्थ्यमिलत्र रोकप्रसिद्धिमाह । प्रसिद्धमिति ॥ १०९९ ॥ निरासङ्गस्य विदुषस्तस्मान्युक्ति परतीमे ॥ स्यादन्यतरयैकट्ये न वेलेतदनिधितम्‌ ॥ ११०० ॥ कामाविद्यो्षैवेकस्य कार्यत्वमुपसंहरति । निरासङ्गस्येति । अध्ययनार्थस्य धातोः रिडोऽध्युपसर्मस्याधिकार्थशुल्यस्योपटक्षणत्वमुपेलय प्रतीत्युपसगः । तथाच प्रतीमहे विशिष्स्याधिकारिणो जानीमोऽध्ययनवजञान्मुक्तिरित्यथः । तस्मादासङ्कादिराहिता- दिति यावत्‌ 1 अवि्ाविवेकादेव मुक्तिधिद्धौ कृतं कामकर्मविवेकेनेलयाशङ्कया ऽऽह । स्यादिति । कामकर्मकिवेकयोरन्यतरस्याप्यसच्वेनाक्याक्विको गुक्तिवा न ॒निर्थयते मु द्वयोरविवेके तस्मादविद्ाविवेका्भमेव तयोरविवेकः कार्य इत्यर्थः ॥ ११०० ॥ तद्यथा श्येन इत्यस्माव्रावत्स्रीव्राह्मणादिति ॥ अविद्यामविवरेकार्भमेवमेतावदु च्यते ॥ ११०१ ॥ अविद्याकिवेकस्य मेोक्षातया फ़टवच्वेऽपि तदर्थमुत्तरं अन्थजातमितययुक्तमुत्तरत्रा- विदाकिेकस्य क्राप्यदषटरित्याशङ्कयाऽऽह । तद्यथेति । आ स्येनवाक्यादा च खीवा- क्याद्यावत्परिमाणपरिमितमेतद्वाक्यमेतावत्सर्वमविदायाः प्रकाज्ञात्मतीचो किवेकाथेमि- त्येवमुच्यते विद्वद्धिसित्यथः ॥ ११०१ ॥ ५ स्वरजाग्रसचारेऽस्मिननात्मा श्येनः पत्नि ॥ परिश्रान्तः सषप्ाख्यं नीडं धावत्यथाऽऽत्मनः ॥ ११०२ ॥ स्येनवाक्ये कथमविद्याविवेकस्य मेक्षाभैतया धीरित्ाशङ्च तदग॑तव्याचष्टे । स्वप्नेति । यथा यत्र तत्र पतन्नाकाश श्येनः श्रान्तो भूत्वा तत्परिहारार्थं खकीयं नीड- मपसरपति तथाऽयमात्माऽवस्थाद्वयसंचारे सति तत्प्रयुक्तं श्रममनुमभूय पुषुप्तास्यमज्ञातं नह्य खस्याऽऽयतनमासराय निर्ृणोतीलरथः । सुषुप्त्यवस्थाया ब्रहप्राप््या श्रमनिवृत्ति- रनुभवसिद्धेति चोतयितुमथशञब्दः ॥ ११०२ ॥ करमाविद्राविनिर्क्त एतस्मिनेव ट्ष्यते ॥ सर्व्ोकातिगः स्वस्थः स्तिमितः स्वात्मनि स्थितः ॥११०२॥ खम्रनागरिति हित्वाऽऽत्मा श्रमनिराप्ता्थं सुषुप्तं गच्छतीलेतावदत्र प्रतीयते नावि चादिविवेक इत्याशङ्कयाऽऽह । कर्मेति । शोकशब्देन कामो गह्यते । खयि मूलावि चयाप्तेऽपि तननि्मोकसतज्निमित्तविकषेपामावादिति द्रष्टव्यम्‌ । सुपु स्येनवाक्येनोक्तल- लषणः प्रत्यगात्मा ज्ञायत इतर्थः ॥ ११०३ ॥ १. प्तेहिखे'। १५७६ सुरेशवराचार्यह्ृतं ब्रहदारण्यकोपनिषद्ाप्यवातिकम्‌ [ चतर्थाध्याये- इति व्याचक्षते केचिन्महामतस्यादिकां भुतिम्‌ ॥ तन्र्याय्यमयवाऽन्याय्यं यत्नाग्यायै; परीक्ष्यताम्‌ ॥११०४॥ ` परपक्षमुपसंहरति । इति ज्याचक्षत इति । महामत्स्यादिकायाः च्लीवाक्यान्तायाः ्रुतेरविचयांषिवेकार्थतेत्येवं संबन्धमाहुरिव्यर्थः । तत्र दोषं संभावयति । तग्याय्यमिति। परकीयसंबन्धवचनं तदा परामृष्टम्‌ । परीक्षायां न्यायामापनिरासो यत्र: ॥ ११०४॥ , आत्मवस्त्वतिरेकेण नास्ति वस्त्वन्तरं यदि ॥ बाह्यान्तःपविभागोऽयं किमाभरिलय परकंरप्यते ॥ ११०५ ॥ यत्तावद्धाह्यं कमीस्येलयादि तेत्नाऽऽत्मातिरिक्तं वस्तु नास्त्यस्ति वेति विकरप्याऽऽच- मनूय दूषयति । आत्मेति ॥ ११०९ ॥ विषयेद्धियादि यदरस्तु नाविच्राव्यतिरेफि तत्‌ ॥ वस्त्वन्तरस्य सद्धाव एेकात्म्यं बाध्यते यतः ॥ ११०६ ॥ द्वितीयेऽपि तद्वासवमवास्तवं वा प्रथमं प्रत्याह । विषयेति । तस्याविदयाग्यतिरेके हेतुमाह । वस्त्वन्तरस्येति । न च तद्धाध्यमेव नानाविधश्रुतिसमृतिन्यायविरोधादतो नाऽऽत्मातिरिक्तं वस्तु वास्तवमसि द्वितीये पूर्वोक्तकामकमैविभागकल्पना न प्रमाणव- त्यविद्याद्वारा तस्य सर्वस्याऽऽत्मगामित्वादिति भावः ॥ ११०६ ॥ भआसङ्गस्याऽऽगतिरतो विषयेन्द्ियवत्मेना ॥ न्यायाभावादयुक्तैव नाप्यविद्या तमानयेत्‌ ॥ ११०७ ॥ यत्तु ततोऽभ्यलेलयादि तत्राऽऽत्मनि कामािविषयादिद्धारा स्यादविदयाद्रारा वा नाऽऽ इत्याह । आसङ्गस्येति । क्स्तुतो ैषयायमावोऽतःश्ब्दाथः । कल्पित- विषयादिवशादात्मन्यासङ्गागतिमाराङ्याऽऽह । न्यायेति । आक्िय॒ा विषयदेः करपितत्वं चेदएतमन्येव तुत्करपनात्तननिभित्तासङ्कम्यपि तेव करूपना् बहिष्ठकामाग- तिकल्पना युक्तेलथः । कल्पनान्तरं निराह । नापीति । तमाप्गमिति यावत्‌ ॥ ११०७ ॥ मिध्याज्ञानगृते नान्यत्का्य िचिदपीष्यते ॥ अविद्याया यतो नात आसङ्गाव्राहूतिः स्वतः ॥ ११०८ ॥ तत्र हेतुः । मिथ्येति । न हि वास्तवं कामाद्याहरणमात्मन्यावियं युक्तं भ्रम्यव तत्काथत्वात्तस्य चावस्तुत्वाङ्गाकारेऽबदिघो नाऽऽत्मनि तदाहतिस्तत्रैव करपनस्योक्त त्वादित्यर्थः ॥ ११०८ ॥ ऋ १ क. ग. ग्यैः समीक्ष्य" २ घ. ग्यादिषिः । र ग. "कल्पते । ४ जञ. ग. क्वं ना" । ५ क ध. "दिष्टः काः । ल. "दिष्ठाकाः। ६क. ज्ञ. ध. "रेष" । १ ब्राह्मणम्‌ ] आनन्द्गिरिृतश्षाञ्ञमकारिकराख्यरीकासंवलितम्‌ | १५७७ *~ ` आत्माषिद्यापरसिद्धेव शविच्ाऽप्यात्मनो यतः ॥ न स्वतः परतो वाऽतो षरस्तुतः प्रल्यगात्मनि ॥ ११०९ ॥ यत्त्वविा त्वात्मविज्ञानसंश्वितेति तज्राऽऽह । आत्मेति । तस्याविायोगः प्राती- तिकः प्रामाणिको वाऽऽदयेऽम्युपगमो न द्वितीयः प्रामाणिकाविदासंबन्ये प्रमाणापिद्धे- रिति भावः । आत्मनि प्रातिभापिकाविधाप्तबन्धाङ्ीकारबोतको हिशब्दः ) तस्मिन्ना गमादिपरषिच्या चैतन्याङ्गीकारवदित्यपेर्थः । स्वतो वा हेतुतो वा तत्र वस्तुतोऽविा- संबन्धे मानाभावो यत इति पूचितोऽतःशब्देन परामृश्यते ॥ ११०९ ॥ । निःशेषविक्रियावर्गमतिषेधश्रुतेस्तथा ॥ आत्मह्ञानं विकृत्याऽऽस्तेऽविचेलेतच दुर्मणम्‌ ॥ १११० ॥ यन्न॒ यत्तद्विज्ञानमात्मीयमित्यादि तत्राऽऽह । नि; शेषेति । तथेत्यात्माविदयायोगस्य परामाणिकताया दुरवचत्ववदिलयर्थः ॥ १११० ॥ ` प्रत्यकरिदाभाविग्राऽतो ह्यविचारितसिद्धिका ॥ सिद्धायते प्रती चीयं प्राक्सम्यगज्ञानजन्मनः ॥ ११११॥ तरिं त्वत्पक्षेऽपि कथं प्रतीच्यविद्योच्यते तत्राऽऽह । प्रत्यभिति। आत्मनो नि्षि- कारत्वमतःशब्दा्थैः । अनिर्वाच्यत्वमविय्यायाश्चिदामापव्याप्तत्वं॑तच्चन्ञानात्परागेव प्रतीचि मिथ्याभाप्तत्वमपरोक्षत्वं चानुभवयुक्तिप्तमधिगतमिति दिशब्दा्ः ॥ ११११ ॥ ` जाग्रतस्वप्नविवेकोऽतो वाक्याथमतिपत्तये ॥ „ वाक्यारथप्रतिपत्यैव प्रत्यगज्ञाननिहनुतिः ॥ १११२ ॥ यत्वविद्यविवेकाथमुत्तरमिति तत्राऽऽह । जाग्रदिति । स्थानत्रये क्रमाक्रमसंचारा- ! जागरादो कामकर्मनिर्मोकात्परिशुदधसत्वमर्थो वाक्यार्थस्य ब्रह्मात्मत्वस्य प्रतिपत्य्थमि्टः पदार्थज्ञानं विना वाक्यार्थज्ञानायोगात्तञज्ञानाचचा्ञानध्वस्तिरतस्त्वमथैशुच्यधीनवाक्या- थततानादज्ञानध्वसतम प्रथगविद्याविवेकोऽयेकषयते यद्यप्यवि्यातज्ञविविक्तपदाभधीवीक्या- यदृ्टावुषयुक्ता तथाऽपि नाविद्याविवेकः स्यनवाक्ये क्रियतेऽन्ञातत्रहमरक्षणकारणरूपमु- पिप्रातसतत्र प्रतीतेरिति भावः ॥ १११२ ॥ जाग्रत्छमरसुषुपेषु संचारोऽयं प्रमान्तरात्‌ ॥ सिद्धो यस्मादतस्तस्मिन्वाक्यं स्यादनुवादकम्‌ ॥ १११२ ॥ अवस्थाय प्रघृत्तसंद्मो नान्यशेषः खाथीवसानादित्याशङ्कयाऽऽह । जाग्रदिति । अकस्थात्रयसंचारविषय प्रमान्तरं प्रतिपधानरूपमुनेयम्‌ ॥ १११३ ॥ ¦ कमसंचारिणस्तस्य जाग्रत्सरमसुपर्निषु ॥ ¦ ब्रह्मत नान्यतोऽङ्गायि वाक्यं तत्पतिपत्तिषत्‌ ।॥ १११४ ॥ १ग, क्रम" | १९८ १५७८ सुरेश्वरावारयृतं इृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतुरथाध्याये- महावाक्यमपि जागरादिवाक्यवन्न सार्थपरं तदर्भस्यापि सिद्धत्वेन मानान्तरयोग्य- त्वादित्याशङ्कयाऽऽह । क्रमेति ॥ १११४ ॥ ` आत्मनो ब्रह्मता साक्नाद्रह्मणोऽप्यात्मता स्वतः ॥ तक््वमस्यादिवाक्यस्व विषयोऽयमिहोदितः ॥ १११५॥ ब्रह्मात्मत्वस्य मानान्तरासिद्धत्वं साधयति । आत्मन इति । सप्तम्या शाखं परा- मृश्यते । प्रत्यक्षादेनिविंरोषे ब्रह्मालेक्येऽप्रवृ्तवीक्येकगम्यं तदित्यर्थः ॥ १११९ ॥ महामस्याख्यदृष्टान्तः स्वमजाग्रदवस्थयोः ॥ व्याख्यातोऽप्यन्यथा त्वन्ये दृष्टान्तं व्याचचक्षिरे ॥ १११६ ॥ महामत्स्यवाक्यादेः ख्ीवाक्यान्तस्य संदर्भस्य परोक्तं संबन्धं दूषयित्वा महामल्स्य- वाक्यव्याख्यानं तदीयमुद्धावयति । महामत्स्येति । आत्मनः खम्रादौ कामादिविवेके दृष्टान्तो माप्ये महामत्स्याखूयो व्याख्यातो भवृप्रपञ्चासतु तमेव विधान्तरेण ग्याचस्यु- रिव्यः ॥ १११६ ॥ वि्गानं भस्तुतं तस्मिन्संदेहो नः प्रजायते ॥ किमेतद्गौतिकं ज्ञानं भूतेभ्योऽन्यस्य चाऽऽत्मनः ॥ १११७॥ विधान्तरं ददीयितुं विचारं करोति । विज्ञानमिति ॥ १११७ ॥, विज्ञान भोतिकं तावद्भूतसंसर्गजन्म॑नः ॥ यथैत्र बाह्नयनपकाशा्थाभिसंगतेः ॥ १११८ ॥ विषयद्गानजन्मेवमात्मनो भूतसंगतेः ॥ बुद्धीन्दियादिससगौदभिन्यक्तिः समीक्ष्यते ॥ १११९ ॥ संविज्ज्ञानविशेषस्य तथा सति न किचन ॥ व्यतिरिक्तस्य विङ्ञातुविङ्गानेऽस्ति प्रयोजनम्‌ ॥ ११२० ॥ पूर्वपक्षयति । विगानं भौतिकमिति। उक्तं हेतु दृष्टान्तेन स्पष्टयति। यथेति। बुदधी- न्दियादीत्यादिपदमथेसं्रहार्थम्‌ । संविदेव ज्ञानविरेषो विषायेपटम्मस्तस्येति यावत्‌ । उक्तं हि यथैव बाह्यचशुषः प्रकाशाभयोः संसगीद्विशेषप्रकादानाभिव्यक्तिरेवं बुद्धी- न्दियसंसर्गादुपरन्धिविज्ञानाभिव्यक्तिरिति । तस्य भौतिकत्वे फर्तिमाह । तथेति । ॥ १११८ ॥ १११९ ॥ ११२०॥ इयेवं चोदिते कैशचिदत्र प्रतिविधीयते ॥ व्यतिरिक्तो न चेज्ज्ाता भूतेभ्योऽभ्युपगम्यते ॥ ११२१ ॥ देहात्मवादमनूद्य परिहरति । इत्येवमिति । प्रतिविधानं प्रकटयनिन्ञानस्य भोति- कत्वमनुद्रवति । व्यतिरिक्त इति ॥ ११२१ ॥ १ ख, ग. “न्मतः ॥ य । ६ ब्राहमणम्‌ ] आनन्द्गिरिकृतवाज्ञमकारिकाख्यटीकासंवरितम्‌ । १५७९ ~ तुल्यत्वरादुतमात्राणां स्वमरनाग्रदवस्थयोः ॥ विह्ञानजन्म युगपत्तदा पामोति ते धुवम्‌ ॥ ११२२ ॥ तत्र दोषमाह । तुल्यत्वादिति । यथाऽऽहुः-- यदि व्यतिरिक्तो विज्ञाता न, स्यात्तेन खभ्रकाले भोतिकस्यैव ज्योतिषोऽविशेषारम्भे तति खभबुद्धान्तयोर्ृतमात्राणा- मविशेषेण विधमानत्वा्योगपदेनोमयघरो पन्धिः स्यादिति ॥ ११२२ ॥ मत्तस्तु बोधस्य न बोधो भोतिकस्ततः ॥ अन्यस्यैव हि संविर्स्यात्स्वमरवुद्धान्तनीडतः ॥ ११२३ ॥ इत्यस्यार्थस्य बिङ्प्तयै दृ्टान्तोऽत्राभिधीयते ॥ क्रमेण संचरम्नव्ां महामत्स्यो यथा बी ॥ ११२४ ॥ प्रसङ्गस्य्टत्वमाशङ्कयाऽऽह । क्रमरृत्तेरिति । प्रपङ्गफटमाह । नेति । वेदुक्त न तु मवतीति । विन्ञानस्याभोतिकत्वे फलितमाह । अन्यस्येति । तचोक्तमुभयोरप्यनयोः कुलययोः खभबुद्धान्तयोरन्यो व्यतिरिक्तः परिद्र्टेति। यथोक्तमर्वृपरपञ्माष्यद्ोती हिशब्दः । तत्र वाक्यमवतारयति । अस्येति । दष्टान्तमागस्याथमाह । क्रमेणेति । ंचरन्व्त॑त इति शेषः । नादेयसरोत्ता कम्प्यताराहित्यं बरीयस््वम्र ॥ ११२३ ॥ ॥ ११२४॥ मत्स्याभिसंगतिरयदरत्पययिणेह कूयोः ॥ क्रमेण ङ्ञात्संबन्धस्तद्रत्सम्रपरगोधयोः ॥ ११२५ ॥ दृष्टान्ते विवक्षितमनू्य दा्टीन्तिकमाह । मत्स्येति । नदी पप्तम्यथः ॥ ११२९॥ व्यापित्वादा्मनोऽप्येवं युगप्ज्ञातृतेति चेत्‌ ॥ भूतमात्नावदिलयेवं समानं चोद्यमावयोः ॥ ११२६ ॥ खप्ननागरयोर्षानयोगपयादेहातिरिक्ति द्र्टतयुक्तमिदानीं देहात्मवादे दशितप्रसङ्ग- स्यातिरिक्तात्मवादेऽपि साम्यं शङ्गते । व्यापित्वादिति । देहस्याऽऽत्मते खप्नना- देहद्वये युगपद्रोगापिरिति यदुच्यते तदेहातिरिक्तत्वेऽपि तुल्यमात्मनो देहद्वय- व्यापितवेन युगपञ्जञातत्वसंमवाित्यर्थः । आत्मनोऽपि व्यापित्वे खप्नबुद्धान्यो सानिष्यायोगपदयेनोपरबन्धिविज्ञानेन भवितम्यमिति हि वदन्ति । यथा देहात्मवादे देह- हयारम्भकमूतमात्राणामविेषादवस्थाद्वये भोगयोगपदयं स्यादित्यापाद्यते तथा त्वन्म-. तेभी परागुक्तनीलया स्यादिति बेोदप्म्यं निगमयति । भूतेति ॥ ११२६ ॥ कस्त ऋमहेतुः स्यारेवताहेतुकोऽस्तु सः ॥ कमेण हत्तिस्तासां स्यादधिष्ठातृत्वकारणात्‌ ॥ ११२७ ॥ दृतं वा तदतिरिक्तात्मङ्तं वा स्थानद्धये ज्ञौनायोगपद्यं नेष्यते नेत्त ज्ञानक्रमे ~ १ क, यदुक्तं । २ क. ध. शहनायौ" । ३ ब. ज्ञानधी" । १५८० सुरेश्वराचार्यृतं इृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतु्ाघ्याये- को हेतुरिति च्छति । कस्तदीति । देवतात्मवा्याह । देवतेति । आदित्यादिप्रयुक्तो ज्ञानक्रमस्तत्र कयं प्रतिज्ञायते तत्राऽऽह । क्रमेणेति । तदाहृतं चाधिष्ठात्रीणां पर्यायेण वृत्तिरुपपद्यत इति ॥ ११२७ ॥ | अत्रापि युगपञ्ज्ञानयुक्तयोः पक्षयोर्यथा ॥ व्यापित्वादेवतानां स्यातस्वम्रजाग्रदवस्थयोः ॥ ११२८ ॥ देवतापक्षेऽपि ज्ञानयोगपदयं दुवौरमिति दूषयति । अत्रापीति ॥ ११२८ ॥ असंभवात्पयत्नस्य युगपदेवतात्मनः ॥ नातः स्यायुगपञ्ज्ञानमिति चेन्न तथाऽपि तत्‌ ॥ ११२९ ॥ धमीदिप्रयत्नपिक्षया देवताया ज्ञानहेतुत्वं स च युगपन्न सरंभवत्यतो व्यापित्वेऽपि तस्यास्तत्प्युक्तं ज्ञानमवस्थाद्वयेऽपि क्रमभावीति देवतावायाह । असंभवादिति । कमौदिप्रयत्नकृतेऽपि ज्ञानक्रमे देवतायासतत्र न प्रयोजकतेति दूषयति । नेति ॥ ११२९. ॥ पराहाऽऽत्मपक्षवाद्यत्र सिद्धं नो यत्समीहितम्‌ ॥ कुतस्तदिति चेन्मत्तः शृणु सर्वं यथोच्यते ॥ ११३० ॥ तदेवोपपादयति । प्राहेति । धमीदेज्ञीनायैगैदयहेतुतवे कथं त्वदिष्टपिद्धिरिलाह । कुत इति । परिहरति । मत्त इति ॥ ११३० ॥ सर्वत्र योगप स्याद्विभुत्वादेवतात्मनः ॥ रेश्वयोच प्रयत्नोत्थकार्येष्वस्याऽऽत्मनो न तु ॥ ११३१ ॥ स्वपक्षसिद्धि ददयितुं देवतापक्षेऽनुपपत्तिमाह । सर्वत्रेति । योगपद देवताकृतस्य ज्ञानस्येति शेषः । यद्यपि विभ्वी देवता तथाऽपि धमाद्यपेक्षया कमकारिणीत्युक्तं तत्राऽऽह । रेश्व्यादिति । धमीदौ तत्कृतकार्येषु च स्वातच्यादेवताया न ॒धर्मादित- ्रतेतयर्भः । आत्मनि विोषमाह । अस्योति । आत्मनो धमीदौ तत्कार्येषु चनेश्वय- तत्तच्रतया क्रमज्ञतृत्वसिद्धिरिलथः । उक्तं हि देवताया विभुत्वास्मयत्नकर्यषु योग- पद्यं न तु विज्ञानात्मन इति ॥ ११६१ ॥ अधिषेयेन्द्रियाणां हि स्वप्नभूमावसं भवात्‌ ॥ व्यापारो नास्लयतः स्वप्ने देवतानां मनागपि ॥ ११३२ ॥ इतश्च स्वप्नादौ देवताया न ज्ञानकरमहेतुतेत्याह । अधिष्ेयेति । स्वप्नमूमाविः द्दियाणामसंमैवप्रपिद्धि्योतको दिशब्दः । अभरिषठेयमन्तरेणायिषठातृत्वायोगोऽतःश- न्दार्थः ॥ ११३२ ॥ १क्‌. "ति।प्र'। २९४. 'पयाहः।३ख.घ्‌. “मवे प्र । ३ ब्राहमणम्‌ ] आनन्दगिरिकृतशाब्धपकाशिकारुयटीकासंवरितम्‌ । १५८१ ˆ ` अतो भोक्ता स्वय॑सिद्धो यथोक्तेनैव हेतुना ॥ प्रयत्नायोगपयेन स्वप्नजाग्रहयाद्धिरुक ॥ ११३३ ॥ तस्या ज्ञानक्रमहेतुत्वायोगे फ़त निगमयति । अत इति । देहदेवतापक्षयोज्ञीन- क्रमायोगात्करममाविर्मायपेक्षया चाऽऽत्मनस्तत्संमवादात्मा खभ्रनागरदेहद्वयन्यतिरिकतो भोक्ता सिद्ध इत्यथः । यथाऽऽहुरनेन मोकतृत्वप्रयक्ततवेन हेतुना प्रयतनायौगपद्ेन व्यतिरिक्तदरषटरहणसिद्धिरिति ॥ ११३२ ॥ आत्मनो भोक्ततासिद्धिङगातृत्वं च प्रसिध्यति ॥ व्यापित्वेऽप्यस्य यत्नो य आत्ण्नः कततां प्रति ॥ ११२३४ ॥ न संभवत्यसौ यत्नो यौगपगरेन नीडयोः ॥ दष्टतवात्परिपाव्या स्यात्तस्मादृत्तिरिति स्थितम्‌ ॥ ११३५ ॥ आत्मनो व्यापित्वदिहद्वये प्रयत्नयोगपचसंमवात्तदयौगपयहेतुरपिद्ध इत्याश- ङूयाऽऽह । आत्मन इति । म्यापित्वेऽप्यात्मनो भोक्तत्वादि क्रमेण सिध्यति भोग- ज्ञानकर्तृतं प्रति तस्य हेतुमूतधमीदिप्रयत्नस्य योगपद्यायोगात्छम्ननाग्रदेहयोज्ञीनादि- . कमहेतोर्मीदेः कमेणेव कायनुपपातिपिदधता्स्मादात्मने देहद्वे ऋमेणेवजञतृतवा- दिष्यितिरिति पिद्धं मवतीयर्थः । यथोक्तं॑तस्य हि सखभान्ततरदधान्तयेोर्व्यापित्वेऽपि योऽपो द्रटूतवेन कर्तत्वं प्रति यत्नो न स योगपयेन संभवति तस्मात्तस्य पयीयेण द्ष्टतवे प्रवृत्तिरितयवस्थितं भवतीति ॥ ११३४ ॥ ७७३९ ॥ अयोगपद्मदशित्वमात्मास्तित्वेऽनुमेष्यते ॥ तथा तश्यतिरिक्ततवे जाग्रत्स्वमकुटायतः ॥ ११२६ ॥ देहात्मवादिना सहाऽऽत्मवादिनश्वोयपताम्यं समाधायातिरिक्तात्मासित्वे फमत्र मानं विवक्षितमित्यपेक्षायामाह । अयौगपयेति । विमतो देहादेरतिरिच्यते कमद्र्ट- लाद्रन्धरतादिद्रष्टदेवदत्तवद्िपके दृ्टिकरमानुपपत्तिरिलर्ः । तदक्तम्‌--उपटब्ध्ययो- गपद्यमात्माप्ितवे छिङ्गमिति ॥ ११३६ ॥ न च स्वभविनिर्माणे देवताव्यापृति्भवेत्‌ ॥ यथास्वं स्थानमायान्ति ता मृतिस्वापयोय॑तः ॥ ११३७ ॥ ग्यतिरिक्तात्मपक्षे ज्ञानक्रममापाद् देवतायासतद्धेतुत्वाभावे खमे तस्या व्यापाराभाव- मधिषठयेन्दियाणां हील्यबोक्तमनुवदति । न चेति । ततर हेत्वन्तरमाह । यथास्वमिति। यथाऽऽहुः-- न हि देवतानां खभ्रकाले खब्यापारस्ता उचिक्रमिषोछकान्तरं प्रति विरेषकायीण्याध्यातमिकानि हित्वा खानि स्थानानि प्रतिपचन्तेऽभनं वागप्येतीलादिशुते- व स्वकार्य प्रतिपित्सोर्देवता अपक्रान्ता भवन्तीति ॥ ११३७ ॥ नि १. दिषिदधिरि। ` १५८२ सुरेश्वराचारयृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये, मतं यथा मृतौ देवास्तयक्त्वा स्वं स्वमनुग्रहम्‌ ॥ देहारम्भे पुनदेवा यथास्वं कुर्वते क्रियाम्‌ ॥ ११३८ ॥ तद्रत्सुषुष्सो रुत्क्रम्य देवताः स्वाधिकारतः ॥ स्वमसर्गे पुनस्ताः स्वमधिकारं पवेत ॥ ११३९ ॥ देवताभिरनधिष्ठितस्य खभकायपिद्धेन तत्प्रयुक्तं ज्ञानमित्पुक्ते दृष्टान्तेन शङ्कते । मतमिति ॥ ११३८ ॥ ११३९ ॥ इत्येवं चोदितेऽथा्र परिहारोऽमिषीयते ॥ लिङ्गकार्यांनभिव्यक्तेनारं कार्याय देवलः ॥ ११४० ॥ परिहारमवतारयति । इत्येवमिति । चोदयस्य परिहारोत्थापकत्वमथदाब्दार्थः । तमेव विशदयति । लिङ्गेति । खमेऽपि देवताः समागच्छन्त्योऽपि न जागरवदागन्तुं पारयन्ते किंतु हैरण्यगर्भेण प्राणात्मना लिङ्गमावभाजो मवन्ति न च देवतारूपस्य छिङ्गस्य खमन कार्योन्मुखत्वनामिव्यक्तिजीगरादविरेषप्रसङ्गात्तन्न खमन देवताः कार्याय पयीभुवन्ती- त्यथः । यथोक्तं न हि देवता कदाचिलिङ्गं नदति स त्वनभिन्यक्ते गे नारं विरे- : षकायायेति ॥ ५० ४०॥ कारणान यथा देहरृते तौ ॥ स्वकाय॑स्याभिनिष्पत्तौ तथा स्वभरेऽपि देवताः ॥ ११४१॥ करणान्यनपाध्रिल्य नां स्वाधिङृति प्रति ॥ स्वम्रे च करणाभावः श्रुत्यैव प्रतिपादितः ॥ ११४२ ॥ उक्तमर्थ दृष्टान्तेन स्यष्टयति । करणानीति । अस्तु तान्याधिल्येव देवतानां खप्ने स्वाधिकारनिवीहकत्वं तञराऽऽह ! स्वभ्रे चेति। श्रुत्या प्राणं तर्हि वागप्येतीलयाद्ययेति यावत्‌ ॥ ११४१ ॥ ११४२॥ यत एवमतः स्वप्ने नाऽऽशङ्का देवताः प्रति ॥ अधिकारो यतस्तासामात्मनो देहसंगतौ ॥ ११४३ ॥ देवतायाः खपे व्यापाराभावे सिद्धे तस्या ज्ञानक्रमहेतुत्वशङ्काऽपि नास्तीत्याह । यत इति } तर्द देहे देवतानां वेयथ्यीमित्याशङ्कयाऽऽह । अधिकार इति । अतो न तासामिह वेयथ्यैमिति रोषः ॥ ११४३ ॥ ` युक्त्वैव देहसंबन्धं स्वप्नोऽयं प्रत्यगात्मनः ॥ बदिष्कुलायवचनदेत्याध्यवसीयते ॥ ११४४ ॥ अस्तु तदि खप्नऽप्यात्मनो देहसंबन्ये सति देवतानां व्यापारो नेत्याह । मुक्त्ेति। आत्मनः स्यूट्देहसंबन्धं विना स्वप्न इत्यत्र मानमाह । बहिरिति ॥. ११४४ ॥ १ ध. साधनाभि'। २ ख. प्रतिपायते । ६ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाख्पकीरिकाख्यटीफासंवरितम्‌ । १९८३ ~ नातो भौतिकमेततस्यान्नापि स्यारेवताकृतम्‌ ॥ चैतन्यं स्वप्नगं स्वार्थं शरीरदयवजैनात्‌ ॥ ११४५ ॥ परपक्षं निराकृत्य खपक्षमुपसंहरति । नात इति । चैतन्यस्य खार्थत्वे हेतुमाह । शरीरेति । सृक्ष्मदेहस्य खप्ने सत्वेऽपि कायकरत्वामावादितरवद्विरीनतेष्टेति मावः ॥ ११४९ ॥ निरनुग्रदं निष्करणं वासनीपाधिमात्रकम्‌ ॥ स्वप्नदशषनमतरस्यात्मत्यग्धीवस्तुसं श्रयम्‌ ॥ ११४६ ॥ देवतानामपि तत्र लिङ्गातिरेकेण ठीनत्वमाह । निरमुग्रहमिति । करणानामपि तत्र सदतत्वमाह । निष्करणमिति । पुषुपाद्विशेषाथं विरिनष्टि । वासनेति । तस्य साकषिवेदयत्वमाह । भरत्यगिति । तदूपा धीरेव वस्तु तत्रस्थं तद्भलादेव खप्नद्ीनं पिध्यतीलय्थः । उक्त हि--उमयोः काठयोन्यतिरेकाव्यतिरिक्तो द्रा न भतिकं ददने नापि देवताङृतमिति ॥ ११४९ ॥ पृथक्त्वे वाऽपृथक्त्वे वा भूतेभ्यो देवतात्मनः ॥ किमर्थं देवताशङ्का क्रियते दिरुगातनः ॥ ११४७ ॥ महामत्स्यवाक्यस्य भर्तप्पश्चव्यास्योक्ता तत्र देहात्मवौयपोहार्थं॑तत्प्वृत्तिमङ्गी- कृत्य देवताया ज्ञानक्रमहेतुत्वमाशङ्कय निराकरणमयुक्तमित्याह । पृथक्त्वे वेति । अस्याः । देवताया भूतेम्यो भेदोऽभेदो वाऽऽये तस्या आत्मनः प्रकाशातयृथमज्ानकर- महेतुत्वमाशङ्कय न शक्यते निराकमात्माग्यतिरिक्ततया तस्यासद्धतुतस्यषटतवाहि- तीये तस्या देहान्यतिरेकादेहवादनिराकरणेनेव निराकरणान्न प्रथगश्ङ्का निराकरणं वा तेन देवताया ज्ञानक्रमहेतुत्वशङ्कानिरासो परस्यायुक्ताविति ॥ ११४७ ॥ मरत्स्य््टान्तवचस एतावत्फरपिष्यते ॥ गृत्युरूपमिदं सर्वे कार्य च करणानि च ॥ ११४८ ॥ परेषां मत्स्यवाक्यन्यारूयानमनुभाष्य ततर युक्तमुपेलयायुक्तं निरस्तं संप्रति श्येनवा- क्यस्य भाष्योक्तं संबन्धं वक्तं वृत्तं कीरयति । मर्स्येति । किं तत्फटं तदाह । मृत्यु- रपपिति । कामकर्मसहितः पंयातो मृत्युरूपो नाऽऽत्मर्म इयर्थः ॥ ११४८ ॥ ताभ्यां बिलक्षणस्त्वारमा स्वमरे योऽयं पपचितः ॥ स्थूलसूश्यदारीराभ्यां केवरथेतनोऽक्रियः ॥ ११४९ ॥ तसिननातत्वपरिद्ेरात्मनस्तदन्तमावमाशङ्कयाऽऽह । ताभ्यामिति । देहद्वयविः श्ण स्प जञेयतवर्थ विशिनष्टि । केवर इति ॥ ११४९ ॥ "=-= ~ ~ १ ध. "वादापो" । १५८४ सुरेश्वराचार्यङृतं ्रृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतूरथा्याये- तयैव कामकर्मभ्यामत्यन्तं स्याद्िलक्षणः ॥ भरयोजकाभ्यां देहस्य तथैव करणस्य च ॥ ११५० ॥ देहद्रयविलक्षणस्यापि तत्प्रयोनकयोगे पुनः कार्यकरणादानमाशङ्कयाऽऽह । तथै. बति । प्रयोज्याम्यां देहाम्यामिवेति यावत्‌ ॥ ११९० ॥ अविद्याकृतमेवातः संसारित्वं न तु स्वतः ॥ अतोऽविद्यासमुच्छित्तौ युक्तिः स्यात्परमात्मनः ॥ ११५१ ॥ देहद्वयेन सप्रयोजकेन वस्तुनोऽसंबन्धे फटितमाह । अविदेति । सरंसारित्वस्याऽऽ- विद्यत्वेनावस्तुत्वे किं स्यात्तदाह । अत इति ॥ ११९१ ॥ इत्युक्तः पूर्ववाक्येन समुदाया ईटशः ॥ पौवापय समीकष्याऽऽत्मा निष्क्रियः केवलोऽद्रयः ॥ ११५२ ॥ वृत्तानुवादं निगमयति । इत्युक्त इति । पूरदवाक्येन स्र वा अय पुरुषो जायमान इत्यारभ्य मत्स्यवाक्यान्तवाक्येनेति यावत्‌ । इशः कार्यकरणाभ्यां सप्रयोजकाम्या- मन्यः खयैज्योतिः खतोऽसं्तारी प्र्यगात्मेल्य्थः । समुदायाभेमेव सोकया्थं संक्षिपति । पौर्वापर्यमिति । पूर्वत्र व्याख्यातवाक्यानां पूवीपरीमावमारोक्य कर्मणा कामेन देहटर- येन च विविक्तः प्रत्यग्धातुर्निल्शुद्धत्वादिरूपोऽधिगत इत्य५: ॥ ११९२ ॥ अपास्तकायैकरणकमीसङ्गो न तु कचित्‌ ॥ आस्मोपपादितः साक्षाद्रचस्येकतर यत्नतः ॥ ११५२ ॥ वृत्तमनूयोत्तरगरन्थमवतितारयिपुभूमिकामाह । अपास्तेति । कामादीनामन्यतमवि- मोके सल्यथादितरविनिरमोकः पिष्यतीत्यमिप्रल्ोक्तं साक्षादिति । निःरोषविशेषशन्ये प्रतीचि दष्टान्तोपन्यासो यत्नः ॥ ११९३ ॥ सासङ्गश्र समृत्यु्च सकायकरणस्तथा ॥ अविद्यया यतो बोध आत्माऽयमुपलक््यते ॥ ११५४ ॥ एतदेवोपपादयति । सासङ्गश्रेति । अतो नागरितविषये वाक्ये पूर्वोक्तः प्रल्गात्मा न प्रतिपादित इति शेषः ॥ ११५४ ॥ स्वप्ने तु वासनाकामसंयुक्तो मृत्युवजितः ॥ संभसादे प्रसन्नश्च तथाऽसङ्गोऽपि वीक्ष्यते ॥ ११५५ ॥ खलभवाक्ये ताईं तत्पिदधिितयाशङ्कयाऽऽह । स्वप्ने स्विति । तिं पुपुिवाक्य तत्सिधिरत्याह । संप्रसाद इति । न च मा तरह मृदात्मा यथोक्तङूष इति वाच्यमे कवाक्यतया पूर्ववाकयम्यस्ततिद्धेम च तैरेवोक्तात्मतिद्धेरमुत्तेेति युक्तं न दि पृषत ० १ ख. 'स्तुतोऽसं" । ३ ब्राह्मणम्‌ ] आनन्द्गिरिकृतशाज्जमकारिकाख्यटीकासंवरितम्‌ । १५८५ कार्यकरणकमिकमदिनिर्ुक्तमात्मरूपमेकस्मन्वाकये पूञीकृतं न वैकत्र तलञञीकरण.- मनुपयोगि भुखप्रतिपत््यर्थत्वादिति भावः ॥ ११९९ ॥ तद्रा अस्यैतदित्यत्र यथोक्तं रूपमात्मनः ॥ वक्ष्यमाणमतस्तस्य दष्टान्तोऽयपरिहोच्यते ॥ ११५६ ॥ पातनिकां कृत्वा इ्येनवाक्यमादत्ते । तद्रा इति । तद्वा अस्यैतदतिच्छन्दा अपहत- पाप्मेत्यादवेकन्र पुञ्जीकृत्य वक्ष्यमाणात्मरूपस्य दृष्टान्तार्थं श्येनवाक्यमित्यर्थः । तदेव वाक्यमिहेत्युच्यते ॥ ११९६ ॥ स्वतो बुद्धं च शुद्धं च युक्तं रूपमिहाऽऽत्मनः ॥ एकवाक्योपसंहारे न पुञ्जीकृत्य दितम्‌ ॥ ११५७ ॥ उक्तां संगतिं व्यक्तीकतु भूमिकामनुमाषते । स्वत इति । एकवाक्यतयोपरसैगृह्य- माणपदप्तमुदाये नित्यशुद्धत्वादिकमात्मरूपं नाधस्तातिपण्डीडृत्योक्तमिति यावत्‌ ॥ ११९७ ॥ तद्यथा शयेन इत्युक्तया तदृष्टान्तमद्शंनात्‌ ॥ श्रुद्धबुद्धादिकं रूपमात्मनः संपद्यते ॥ ११५८ ॥ अथोक्तं संबन्धमनुवदति । तद्यथेति । तदात्मनो यथोक्तं रूपं तद्वा अस्येलया्यो- क्त्या यतः सम्यक्प्रदरथतेऽतस्तस्यार्थस्य दृष्टान्तप्रदर्शनं निमित्तीकृत्य त्येत्यादिद्ये- नवाक्यंप्रवृत्तमित्यथैः ॥ ११९८ ॥ स्वप्नबुद्धान्तयोर्वेह दृष्टान्तः संभद्श्तः ॥ संमसादस्य च््टान्तः श्येनेनाथाधुनोच्यते ॥ ११५९ ॥ भाष्योक्तं संबन्धमनूदय संबन्धातरमाह । स्वप्नेति । दृष्टान्तो महामत्स्याख्य इति शोषः । महामत्स्यवाक्योक्तमनदय शयेनवाक्यमादत्ते । संप्रसादस्येति ॥ ११५९ ॥ श्येनः शशादो विजेयो बृहतकायश्च रोहितः ॥ किमः श्येनः सुपणैस्तु ३ रवानर्पविग्रहः ॥ ११६० ॥ इयेनुपणपदयोरभमेदोक्त्या पुनरि परिहरति । श्येन इति ॥ ११६० ॥ श्येनः श्रान्तो यथाऽऽकाशे भक्यहेतोः परिभ्रमन्‌ ॥ पक्तौ वितत्य नीड स्वमेनि हि भ्रमहानये ॥ ११६१ ॥ दृष्टन्तमागं योजयति । श्येनः श्रान्त इति । वितत्य वित्तृल ॒श्रान्तिमनुभृया- सो संगमय्य स्रनीडागमनाभिमख्यं तयोरापायेल्थः । श्रान्तस्य पक्षिणः श्रमनिरा- पथं खनीडागमनं लोकप्रपिद्धमिति हिशब्दार्थः ॥ ११६१ ॥ --____~---~-~-~-~---------- ~ - ------ १ ख. वद्या टष्टान्तस्य प्र" । २ ध. "णैशब्दयो' । १५८६ सुरेश्वराचार्यकृतं इृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये यथा तथाऽयमप्यात्मा जाग्रत्छप्नौ परिभ्रमन्‌ ॥ श्रान्तस्तच्छरमहानार्थं ब्रह्मनीडं पप्ते ॥ ११६२ ॥ दृष्टान्तमनूद्य दार्टन्तिकमाह । यथेति । अन्ताय धावतीत्यस्ार्थमाह । ्रह्येति ॥ १११२ ॥ अन्ताय धावती्युक्तं तस्यान्तस्य विशेषणम्‌ ॥ यत्र सुप्तो न कमिति जाग्रतस्वप्ननिषेभृत्‌ ॥ ११६३ ॥ कथमन्तराब्देन ब्रहमग्रहणमित्याशङ्कयोक्तातुवादपू्वकं विरोषणद्वयमादत्ते । अन्ता- येति । तस्य कृत्यं दशेयति । जाग्रदिति ॥ ११६२ ॥ सुप्षस्तिसृष्ववस्थासु सामान्येन यतस्ततः ॥ विशिनश्वात्मनः स्वापं यत्र सुप्रगिरा स्फयम्‌ ॥ ११६४ ॥ सुपतविशेषणेनैव जाम्रन्निवृततर कंचन काममित्यायनर्थकमित्याशाङ्कयाऽऽह । सुप शति । प्रत्येकमवस्थानां बेविध्योक्तेः स्तामान्येनाऽऽत्माऽवस्थाघ्रयेऽपि पुपो वतते तस्मात्र सक्त इत्युक्तमात्मनः खापं न ॒कंचनेत्यादिगिरा स्पष्टीकृत्य विशिनष्टीति योजना ॥ ११६४ ॥ न कंचनेति कामो यः स्वप्नजाग्रदवस्थयोः ॥ निषिध्यते सुपुगेऽसौ तथा स्वप्नोऽपि यस्तयोः ॥ ११६५ ॥ अस्त्वात्मखापस्येदं विशेषणं तथाऽपि तेन कामस्यैव निपेधाजाग्रत्स्रनिषेधकृदि- त्ययुक्तमत्‌ आह । नेदयादिना । अवस्थाद्वयस्थकाममाजरस्य खवापे निषेधादवस्थाद्वय- मपि तत्र निषिध्यते चेद्विशेषणान्तरानर्थक्यमित्याशङ्कयाऽऽह । तथेति । खभ्रनागरयोः खः सुषुते द्वितीयेन विशेषणेन निषिध्यते तेन तरप्या्यविशेषणवदर्थवदेव पूर्वत्र कामम्राधान्येनावस्थाद्वयनिषेध उत्तरत्र स्वभरप्राधान्येनेति भावः ॥ { १६९ ॥ स्वप्ने वा कामविरहाद्यथोक्तेनेव वत्मना ॥ जाग्रत्कामनिषेधोऽतस्तत्र कामादिसंभवात्‌ ॥ ११६६ ॥ आदयविशोषणस्यार्थान्तरमाह । स्वप्ने वेति । यथोक्तेनासङ्गो हीत्ुक्तमा्गेणेति यावत्‌ । असङ्गत्वन्यायेन जाग्रयपि रागादिराहिलयं तुल्यमित्याशङ्कया ऽऽह । तत्रेति। सति मातरि बाधविधुरो जाग्रति कामादिः खप्ने तु नैवमिल्थः ॥ ११६६ ॥ एकैकस्यामवस्थायां जाग्रतस्वप्नसुषप्निभिः ॥ यदि वा विद्यते मेदः कंचनेति च शिङ्गतः ॥ ११६७॥ द्वितीयविरोषणस्यार्थान्तरमाह । एफैकस्यामिति । ततन हेतुमाह । रचने व १क.ख. ध. "स्या एति। १ ब्राह्मणम्‌ ] आनन्दगिरिकृतशास्रपकारिकाख्यटीकासंवरितम्‌ ! १५८७ तीति । न कंचन खप्नं परयतीलयत्र कंचनेतिमेदयोतिविदोषणादुक्तमेदपिद्धिरिलय्ः ॥ ११६७ ॥ ्रय आवसथा इति तथा च भरुतिश्ासनम्‌ ॥ जाग्रत्स्वप्नसुपुप्तानां तैषिध्यपरतिपादकम्‌ ॥ ११६८ ॥ अवस्थानां प्रत्यकं तरविध्यप्ाधकं वाक्यान्तरं चास्तीत्याह । त्रय इति ॥११६८॥ तत्र याणां स्थानानां जाग्रत्स्वप्ननिषेधनम्‌ ॥ न कंचनेति वाक्येन तयोरेव ग्रहः भरुतेः ॥ ११६९ ॥ पिदधे ब्ैविष्ये किं प्रकृते सिध्यति तदाह । तत्रेति । स्थानानां त्रयाणां प्रत्येकं विष्ये सिद्धे धिविधस्य जागरस्याऽऽयेन त्रिविधस्य च खप्नस्य द्वितीयेन विरोषणेन निषेधः प्िध्यतीत्यथः । तत्र हेतुः । तयोरिति । कामखम्रशव्दाम्यां तयोरेव जाग्र त्वप्नयोः श्रुला प्रहात्तयोः स्प्रकारयोिपेषोऽत्र विवक्षित इत्यर्थः ॥ ११६९ ॥ स्वप्नं न कंचनेत्युक्त्या सरवस्वप्ननिषेधनम्‌ ॥ इति प्रबोधस्वप्नाभ्यां विविक्तं स्थानमुच्यते ॥ ११७० ॥ विरोषणद्वयार्थमनुवदति। स्वप्नमिति । कामं न कंचनेत्युक्ला स्वजाग्रभिषेधन- पित्यपि द्रष्टव्यम्‌ । तथाऽपि प्रकते करं पिष्यति तदाह । इति प्रवोपेति ॥११७०॥ जाग्रत्खप्नात्पकौ पक्षौ वितत्याऽऽत्माऽऽत्ममोहवान्‌ ॥ भुक्त्वा भोगानथ श्रान्तः पक्षौ संहेय चाऽऽत्मनि ॥ ११७१ ॥ विरोषणाधमुकत्वाऽन्ताय धावतीत्यस्याथमुपसंहरति । जाग्रदिति । अन्तशब्दबा- च्यत्रहमनीडाथं गच्छतीति शेषः । श्रान्तस्याऽऽश्रयगमनपिक्षायोतनार्थोऽथश्चन्दः ॥ ११७१ ॥ अविधायापवस्थानं तदुद्ध॒तस्य वस्तुनः ॥ संहत्यपक्षोपमया शरुदयेह प्रतिपाद्यते ॥ ११७२ ॥ मंहलपकषदृष्टान्तेन दार्शनिके विवक्षितमंरामाह । अवरि्यायामिति । पक्षो संहत्य प्वासन्येव सदुचितावयवावापा्य खाश्रये श्रमध्वंपार्थ इयेनलिष्ठतीति दृ्न्तश्रुत्या प्ामाप्ायामविद्यायां नगतोऽवस्थानं विवक्षितमित्य्ैः । इहाविद्यायामिति संबन्धः ॥ ११७२ ॥ संख्यायेति यच्छुद्धं रूपं स्यासलयगात्मनः ॥ परयकिदाभ आगत्य भियते परतयगात्मने ॥ ११७१ ॥ संरयदृष्टानतेन दार्छन्तके विवक्षितमाह । समिति । श्येनो हि सम्य्निलयनारथ सनीडायाऽऽत्मानं धारयतीति द्टान्तश्चुत्या डुद्धबुद्धादि यत्परतीचो रूपं तद्विव्षितं प्या्तम प्रत्यगात्मन प्रत्यङिचिदिव माप्रमानः संसा प्रत्यगज्ञनि सामास स्वोपाषि- १५८८ सुरेशवरावार्यषृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुधीध्याये- बुद्याधुपसंहारे सत्युपहितो रिरुगवस्थातुमशक्नुवन्विम्बस्थानीयायाऽऽगत्याऽऽ्मानं मिभर्तीलयर्थः ॥ ११७३ ॥ ` ब्धयादिकार्यसंहारे भत्यकैतन्यरूपिणः ॥ विद्धिम्बस्यापि संहारो जलाकमविरापवत्‌ ।॥ ११७४ ॥ उक्तमर्थं दृष्टान्तेन स्पष्टयति । बुद्धयादीति । चिदहिम्बस्य चित्प्रतिनिम्बस्येति यावत्‌ । जीवस्योपंहारे भावत्वे सति नारित्वाजन्मापि स्यात्तयाच नाऽऽत्माऽश्रते- रितयधिकरणविरोध इत्याशङ्कयाऽऽह । जरेति । उपाभिल्ये सत्युपरितस्यानुपहित- मात्रत्वेनावस्यानाहछयोक्तिं वस्तुत इत्यर्थः ॥ ११७४ ॥ अविधावान्ुरा योऽभूद विधाका्यैगधितिः ॥ अविद्यया विभागोऽस्य चिद्धिम्ब॑स्योपजायते ॥ ११७५ ॥ ुषुपावात्मनो ब्रह्मण्यवस्थानेऽप्यनस्थान्तरे ततो भेदमाशङ्कयाऽऽह । अवियावा- निति । परेतयवस्याद्वयोक्तिः ॥ ११७९ ॥ अत्याख्यातैव साऽविधा सकायां सर्वदाऽऽत्मना ॥ प्रत्याचष्टे तु नाविद्या निरात्मत्वाचिदात्मनः ॥ ११७६ ॥ तथाऽपि विभागहेत्वविद्याध्वस्तावेव तस्य ब्रह्मत्वं, न सदेति चेन्नेत्याह । प्रया ख्यातेति । किमित्यविद्यामात्मा निराकरोति वैपरीलयं किं न स्यात्त्राऽऽह । प्रया- अष्ट त्विति । न हि साऽऽत्मानं निरस्यति स्वातन्येण स्वरूपाभावादात्मा तु तां वार्‌- यति सदा चिदात्मत्वेन विरोधित्वादित्यर्थः । यद्वा चिदात्मनोऽन्यत्राविदयाया नैरात्मयात् सौ तं निरपितुमतीलः ॥ ११७६ ॥ अविधातनलकायौभ्यामात्माऽन्यानवशेषतः ॥ संबध्यते स्वतोऽसङ्ग आत्मत्वादेव कारणात्‌ ॥ ११७७,॥ आत्माऽपि नाविद्यां सकायौ निरस्येदसङ्गतया तदसंबन्धादित्याशङ्कयाऽऽह । अविद्येति । अन्यानवरोषतः संबन्धे हेतुमाह । आत्मत्वादिति ॥ ११७५७ ॥ अविद्या यच्च तत्कार्यमात्मानं स्वात्मसिद्धये ॥ संबिभत्सत्यनात्मत्वादास्मा तन्नानुमन्यते ॥ ११७८ ॥ अपङ्गः संबध्यते चेति विरुद्धमित्याशङ्कथाऽऽह । अविद्येति । अविद्यादि खर पटामार्भमात्मानं संबद्ुमिच्छति सखातच्येण तह्लाभायोगादात्मा स्वसङ्गश्चिदेकरस। न सका्यामविचां भ्यते तेन तस्यानिचाृतसंबनधेऽपि न॒ वालवासङ्गताहिरिलयः ॥ ११७८ ॥ _---------- १ क्त. "म्वस्थोप।२क.ल्ल. घ, सा तिर" । ९ ब्राक्षणम्‌ } आनन्दगिरिकृतशा्परकाशिकाख्यरीकारसंवरितम्‌ ) १५८० {सङ्गस्य ससङ्गेन कूटस्थस्य निरात्मना ॥ | आत्मनोऽनात्मना योगो वास्तवो नोपपद्यते ॥ ११७९ ॥ संबन्धस्याऽऽविदयत्वं पर्वत्रापि बहुशः साधितमिति स्मारयति । निःसङ्गस्येति ! निरात्मना निश्चरखभावरहितेनेति यावत्‌ ॥ ११७९ ॥ प्रल्यास्याताऽऽत्मनेवेयं त्यगात्मानमेकलम्‌ ॥ अविद्याऽऽखिङ्गते बहि धरृतपिण्ड इवोरबणम्‌ ॥ ११८० ॥ आत्मना सकायीऽविदया प्रत्याख्याता चेत्कथं तयोरवास्तवोऽपि संबन्धस्तत्राऽऽह । प्र्याख्यातेति । सरकायीऽवि्या निराङ्ृतैरूपेणेवाऽऽत्मानमालिङ्गते तस्यासङ्गकूटस्थ- चिदेकरसत्वेन संबन्धापहिष्णुत्वादित्य्थः । अनात्मनो निवर््त्वेनाऽऽत्मना संबन्धे दृष्टान्तः । वहिमिति ॥ ११८० ॥ ¦ अविचारितसंसिद्धा संगतिः परमात्मनः ॥ ` अविद्ातल्लकायौभ्यामेवमेवेति मैम्यताम्‌ ॥ ११८१ ॥ दार्णनिकमाह । अबिचारितेति ॥ ११८१ ॥ एवं सत्यस्य बाधः स्यात्परमार्थात्मसंश्रयात्‌ ॥ संसारानर्थसंबन्धहेतोरातमप्रमाणतः ॥ ११८२ ॥ अविदयदेरात्मनश्व यथोक्तसबन्धे सतति तत्त्वमस्यादेरात्मप्रमाणादनाध्याताकारबु- द्विवृत््यवष्टम्भादस्य पंप्ारहेषोरन्ञानस्य बाधान्मुक्तिरिति फलितमाह । एवमिति ॥ ११८२ ॥ परत्यग्पीमात्रतः प्रलयङडद्रयत्वविशेषणः ॥ निःसंबन्धात्पसंबन्धादनात्मा त्वात्मवन्न सन्‌ ॥ ११८३ ॥ परिशिष्टं परमार्थरूपं विदादयति । प्र्यगिति। तत्परिरोषे तदभिननत्वादनात्माऽपि तिषठदिलयाशङ्कयाऽऽह । निःसंबन्पेति ॥ ११८६ ॥ समस्तव्यस्ततामेवं सति व्याचक्षतेऽत्र ये ॥ कर्षन्ति नासिक्रेण कर्णमूलं सुखेन ते ॥ ११८४ ॥ अनात्मा बाध्योऽबाध्यश्चाऽऽत्मेति स्थित भर्तप्रपञ्चमतमपि निरस्तमित्याह । सम- सेति । जग्रे्यात्मोक्तिः । असंमावितार्थवादिनां भान्तत्वं दृष्टान्तेनाऽऽह । कर्ष- न्तीति ॥ ११८४ ॥ आत्पवस्त्पतिरेकेण नान्यद्रस्त्वस्ति मानतः ॥ तन्मानमिति चेन्मैवं यतस्तत्ाक्मबोधतः ॥ ११८५ ॥ १ क्र, "तस्त्र" । २ ख. भण्यते । २ ख. "तेत" । ध १५९० सृरेश्वराचारयृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये समस्तव्यस्ततापक्षस्यासंभावितत्वे हेतुमेवं सतीति सूचितं स्एटुटयति । आत्मेति । अनात्मवस्तु मानतो नास्तीत्युक्तं यतस्तस्मन्प्रसिद्धमध्यक्षादि मानमिति शङ्कते । तदिति । दूषयति । मैवमिति । किं तज्जञानातपूषषमेवानात्मप्रमापकं॒किंवोर्वमप्याये तपरलयगज्ञानषिनुम्मितं तज्जञानात्तदज्ञानध्वस्तौ ध्व॑सेतेति कुतः समस्तग्यस्तता न द्वितीयो ज्ञानादर््वमपि मानमेयादिसचचे तदवैफल्यादिति मत्वाऽऽह । यत इति ॥ ११८९ ॥ अस्तु वस्त्वन्तरं चान्यत्तस्याप्यात्माभिसंगतौ ॥ को हेतुरिति वक्तव्यं नाविधाऽकारकत्वतः ॥ ११८६ ॥ अनुभवसिद्धमनात्मवस्त्वङ्गी करोति .। आस्त्विति । तर्द समस्तव्यस्तताऽपि खीक- तम्येति तत्र किमात्मनाऽनात्मवस्त्वसबद्धं संबद्धं वा नाऽऽद्य आत्मनः ममस्तत्वायपषिद्धे- रिति मन्वानो दितीयं प्रत्याह । तस्यापीति । न तावदात्मनः खतोऽनात्मयोगोऽपङ्ग- त्वान्नापि परतोऽविद्यातिरिक्तपंबन्धघटकामावादिव्यर्थः । अवियैव तं घटयतीति चेन्मैवं तस्या वास्तवकार्यकरत्वाभावाद वास्तवे चाऽऽत्मानात्मसंबन्धय न वास्तवी समस्तम्यस्तते- त्यमिप्रेत्याऽऽह । नाषियेति । अकारकत्वत इति च्छेदः ॥ ११८६ ॥ समस्तव्यस्तताव्याख्या तस्मादन्धपरंपरा ॥ वैश्वानरवरादेव न तु न्यायानुसारतः ॥ ११८७ ॥ कथं तरह दरैताद्रैतविषयत्वात्तस्येति समस्तम्यस्ततामात्मनो म्ृप्रपश्चा ग्याचस्युल- श्राऽऽह । समस्तेति । अनात्मार्थस्याऽऽत्मनि कतो विघटनाभावस्तुशब्दार्ः ॥११८५७॥ अस्य हि दवैतविषये विज्ञानं भानुररमिवत्‌ ॥ विकीर्णं बोधदेशीयं समन्तात्थते चशे: ॥ ११८८ ॥ श्येनवाक्यं भाप्यानुपारेण व्याख्यातमधुना मर्व्पञ्चोक्तं तव्याख्यानं वक्तु भूमिका- माह । अस्येति । आत्मनश्रेतन्यं जाग्रदेरास्यमिथ्याज्ञानं भूत्वाऽऽदित्यरदिमवद्ैतवि षये प्रमृते स्वतो भातीत्यथः । तदुक्तमस्य हि द्वैतविषये विशेषविज्ञानमादिलयरदिमव- द्विकी्णं जागरितदिशवत्समन्तादवभाप्तत इति । यथोक्तमाप्यद्योतको हिशब्दः ॥ ११८८ ॥ तत्र क्मरसूतोऽयं कामः सरवैपत्तिकृत्‌ ॥ जाता कम॑ण एवेयं भावनाऽस्यान्तरात्मनः ॥ ११८९ ॥ आत्मचेतन्यस्याऽऽपन्नमिथ्याज्ञानत्वस्य द्वैतविषयत्वे सति किं सिध्यति तदाह । तत्रेति । आत्मज्ञाने द्वेतविषये सति कर्मोपचीयते तस्मात्कामभावने कामश्च सर्प्रवृतत हेतुरित्य्ः । उक्तं हि तत्र कामः कर्मणः फलं कर्मेण एव तु वा्नेति ॥ ११८९ ॥ =-= १क. ध. त्वाति । २ ख. विद्यमाना । ३ कफ. ग, “यं वासना" । ३ ब्रह्मणम्‌ ] भानन्दगिरिकृतशास्रपकारिकार्यीकासंवरितम्‌। १५९१ यथालक्षणया कमं कृतं भावनयाऽऽत्मना ॥ फलं तादभ्विधं दातुमेकी भवति साऽऽत्मनः ॥ ११९० ॥ सैपरवृ्तिहेतुतया कर्मणः सकाशात्कामो जायतां भावना तु तजा किमर्थेलयाश- ङचाऽऽह । यथेति । यथोक्तं यथालक्षणयैव भावनया तत्कर्म कृतं तथालक्षणमेव फठं तस्य विज्ञानात्मनः सा भावना तदेव स्वप्रयुक्तं फं प्रलयकीमूता भवतीति ॥ ११९०॥ तयाऽनुरञ्जित इव ह्यात्मा कामान्परीप्सति ॥ वासनारक्षणः कामः स्वभ्रसगोय जायते ॥ ११९१ ॥ भावनायाः स्वानुरूपफलासिद्वारत्वे सत्यात्मनो मोक्तुं फलतीतयाह । तयेति । तदाहुः--तदनुरज्ञितो विज्ञानात्मा कामं कामयत इत्येतद्धवतीति । उक्तमाष्यार्थो हिशब्दः । जाग्रदवस्थामुक्त्वा स्वम्रावस्थामाह । वासनेति ॥ ११९१ ॥ सुखादिफलभोगाय स्मप्नः धुद्रस्य कर्मणः ॥ परिच्छेदेन निमात्‌ङ्ञानं च प्रत्यगात्मनः ॥ ११९२ ॥ ्रिमर्णा स्वमृष्टिलत्राऽऽह । सुखादीति । यथाऽऽदुलत्र कौमतः स्वभनिर्माणं पषडुःसं दशेयतीति । कथं तरह स्भ्पीरत आह । परिच्छेदेनेति । प्रतीचो ज्ञान- मभस वापरनोत्थस्य निश्वायकमियर्थः ॥ ११९२ ॥ विङ्ञानानुविधायी हि विकारः कर्मणो यतः ॥ विज्ञानं विपरीताथदरछनं चेह भण्यते ॥ ११९३ ॥ तस्यायुक्तं परिच्छेदकत्वं कर्मणोऽपि कततवोपगमादिवयाशङ्कयाऽऽह । विह्तानेति। उक्तं हि विज्ञान पुनभीवनापरिच्छेदविनिमीतृ विज्ञानानुविायिनी हि कर्मणो विकरि- येति । माप्यानुकारो हिशब्दः । अर्थोपटन्थि विना कर्मफटमोगायोगाततद्िक्षिया भवति ज्ञानानुविधायिनी ततो युक्तं ज्ञानस्य परेच्छेदकत्वमिलथैः । विज्ञानमप्येत- द्विपरीतदशेनमवियेति माप्येण तत्खरूपमाह । विज्ञानमिति । इदशब्दः स्वविषयः ॥ ११९३ ॥ साऽविद्या सति बाद्येऽर्थ दरष्व्येऽलं न चासति ॥ कामः स एव भ्वोपेऽस्य विज्ञानात्मन इष्यते ॥ ११९४ ॥ मिथ्याज्ञानं विज्ञानं चेत्तस्य यथार्थत्वे मिथ्याज्ञानत्वायोगादययारथते बाह्यार्था- पलापः स्यादित्याराङ्कयाऽऽह । सेति । सलेव बाह्ये द्र्टम्येऽथं तत्परच्छित्तिरुप- का्यनिमीणसम्थं मिध्यज्ञानाख्यं विज्ञानमतो न पोऽरथोऽपलापमर्हतीयर्थः । यथोक्तं साऽपि पति द्रव्ये विपरीतं आहयेदिति । परकृतानामविद्यादीनामात्मत्वं तद्ध्त्वं वा १के,ग. स्वो । स. सवाध | १ सख, कामः। १५९२ सुरेश्वरायारयङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतरथाध्याये-+ न शङ्कनीयमित्याह । काम इति । जाग्रत्छम्रयोर्जीवस्य यः कामोऽविचयादिसहितः स ततो बहिरेवेष्यतेऽपङ्गो हीति श्रुतेरित्यथैः । तदाहुः स एष बाष्यो विज्ञानात्मन इत्युक्तमिति ॥ ११९४ ॥ प्रयोक्त्री भावना तत्र कर्म त्व॑स्य विकारङ़रत्‌ ॥ विपरीतग्रहाय स्यौदन्यथेति विनिशितिः ॥ ११९५ ॥ आत्मबा्यानां कामादीनां मिथोऽसंकरार्थं कार्यभेदमाह । प्रयोक्त्रीति । तत्रेति निधीरणाथी सप्तमी । कामो भावना पुरुषं विषयेषु प्रवधैयति कर्म तस्य सुखादिविका- रकारि । अन्यथा विनिशचितिरमिथ्याज्ञानं तद्धिपरीतग्रहहैतुरम यथार्थं परिच्छेततुममि- तयेषां कार्यभेद इत्यर्थः । तदुक्तं तत्र प्रयोक्त्री भावना क्म विकर्तरिति ॥ ११९१ ॥ कामेहाभावनाङ्ञानपदाथनां यथाक्रमम्‌ ॥ परस्परग्ययेक्षत्वादे वं स्यादेकवाक्यता ॥ ११९६ ॥ तर्हिं कामादीनां मिथोऽनवेक्षतेनायःशटाकाकल्पत्वमत आह । कामेति । एवमि- त्यस्यार्थो यथाक्रममिति । उक्तं हि--एवं कामकर्मभावनाविनज्ञानानां परस्परपिकषत्वदे- कारभतेति ॥ ११९६ ॥ तत्र भावनयैवाऽऽत्मा कामान्कामयते तथा ॥ †बिद्यया वीक्षते चार्थानविद्योत्थापितानिह ॥ ११९७ ॥ कयं तर्हि तेषां का्यमेदस्तत्राऽऽह । तत्रेति । यथाऽऽहुस्तत्र मावनया कामयते विद्यया परयति दवैतविषयमिति । सप्तमी निर्धारणे । तथाशब्दो भावनादृष्टान्तार्थः । इहेति दवैतावस्थोक्ता ॥ ११९७ ॥ संप्रसादे तु बाह्यस्य वस्तुनोऽसंभवादिदम्‌ ॥ कर्मं निर्पन्दमेवाऽऽस्ते भावनाऽपि च शाम्यति ॥ ११९८ ॥ जामरत्सखमावुकत्वा सूषुसिमवतारयति । संभ्रसादे त्विति । यथोक्तमद्तविषये पुनः सुषपरस्थाने बाह्यस्य प्रयोज्यस्यामावात्करम॒निस्यन्दमास्ते विज्ञानात्मगताऽपि भावना कायौभावाच्छाम्यतीति ॥ ११९८ ॥ भयोज्यविरदात्कमैकारयस्यासंभवात्तथा ॥ ११९९ ॥ विद्याऽपि विपरीतस्य भरविभक्तस्य वस्तुनः ॥ अभावाद्विशेषात्मन्ञानोऽयं व्यवतिष्ते ॥ १२०० ॥ सुषुते कामकर्मणोरभवेऽपि विदयाप्रयुक्तं कार्यं स्यादित्याशङ्कचाऽऽह । प्रयोज्येति। विद्याऽपि शाम्यतीति संबन्धः । प्रयोजयविरेहमेव स्फोरयति । विपरीतस्येति । खपि † भवियेति च्छेदोऽपे्षितो न वेति विचारणीयं बिद्धि; । * खपुस्तकेऽविद्येति च्छेदः । _ १ ल, चास्य । २ क, ग. “ग्रहो यस्माभनान्य" । दे ख. स्यापनान्य' 1 १ ब्राह्मणम्‌ ] आनन्दगिरिढृतशास्भकारिकाख्यदीकासंवरितम्‌। १५९१ विदयोपहामे ष्यविपरिरोपशरुतिविरोधः स्यादितयारङ्कयाऽऽह । अषिशेषेति । तदाहु- विद्याऽपि विपरीतस्य प्रविभक्तस्य ग्राहयितव्यस्याभावान्न विज्ञेषविज्ञानाय कल्यत इति ॥ ११९९ ॥ १२०० ॥ दाह्ाभावाद्यथा वहिः स्वार्मन्येवोपश्षाम्यति ॥ कमेण्यस्तमिते तद्रमलरढगस्ते स्वभावतः ॥ १२०१ ॥ उक्तं सोषुपमात्मूपं दृषटान्तेनाऽऽह । दाहेति ॥ १२०१ ॥ एवं ठृत्वेदमत्राऽऽह शरुतिः कामं न कंचन ॥ कामकमोदिनि्क्तं सुषु रूपमात्मनः ॥ १२०२ ॥ तत्र श्रुतिमवतारयति । एवमिति । उक्तरीत्या सुषुप्ते कामादिष्व्तिरस्तीति कृला न कंचनेल्याद्या श्रुतिरत्र पु प्रतीचो रूपमिदं कामादिरहितं शान्तमाहै- रथः ॥ १२०२ ॥ इयेवं श्येनटष्टान्तः कैषिग्याख्यायि सादरः ॥ तत्र युक्तमयुक्तं वा श्रुतिवाक्यानुसारतः ॥ १२०२३ ॥ न्यायैर्जगति संसिद्धैः स्वयमेव विचार्यताम्‌ ॥ अपक्षपातपतितेरविद्रद्धिस्तुसिद्धये ॥ १२०४ ॥ इ्येनवाक्यस्य परोक्तं तात्प्मुपसंहरति । इलयेवमिति । तत्र दोषं सूचयति । तत्रेति । न्यायानामहोकिकत्वं वारयति । जगतीति । चिततेकाग्यप्रतिच्यरथं खयमेवे- त्युक्तम्‌ । भप्रपश्चन्यार्याने युक्तिमत्त्वं तच्छिपयै््यायतो निश्चितं तत्कि विचारथमि- लयाशङ्कयाऽऽह । अपक्षेति । यस्य यत्र रुनिः स तव्याख्यानं अरहीप्यति किं विचारे- गेल्याशङ्कय पुरुषाभिरुचिवैविभ्यात्तदनुरोषेन व्याख्यानसग्रहे वस्तुनि विकस्पप्रसङ्गा- दवस्थितं वस्तु न पिष्येदित्याह । वसितविति । जाग्रव्लमरयर्ितविषयत्वं सुपुपतस्यद्व- तविषयत्वामिति व्िभागोऽयुक्तोऽवस्थात्रय्य वसततवेऽवस्तुले च तदयोगादाचे द्वतस्यैव भवाद्ितीयेद्वैतस्थेव सत््वात्समस्तम्यस्तताया निरस्तत्वादिति भावः ॥ १२०३ ॥ ॥ १२०४ ॥ ` एतदस्य स्वतो रूपं यदत्रोपमदितम्‌ ॥ अविद्याकामकमादिवियिक्तं यत्सुषगम्‌ ॥ १२०५ ॥ स्येनवाक्येनाऽऽत्मनः सपु रूपमुक्तमिदानीं नाडीसण्डस्य संबन्धा्थ वृत्तं कंति- - यति । एतदिति । फं तदात्मनः स्वतो विद्यमानं रूपं तदाह । यदिति । किं पुनः इयेनवाक्ये प्रत्यक्लेनोक्तं रूपं तदाह । अविवेति । आदिपदं तत्कार्यपंग्राथम्‌ । एतदेवाऽऽत्मनः, स्वामाविकं रूपं यदप्पशचं सचिदानन्देकतानमिलर्थः ॥ १२०९॥ २०५ १५९ सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्ाष्यवातिकम्‌ [ चतु्ध्याये- इतोऽन्यथा तु यद्यं जाग्रत्सप्नस्वलक्षणम्‌ ॥ तदस्य परतो जेयमात्माज्ञानेकदेतुकम्‌ ॥ १२०६ ॥ रूपान्तरमपि खभ्रादिगतं कतैत्वादिलक्षणमस्य माति तत्कथमवधारणमिलयाश- ङ्याऽऽह । इतोऽन्यथेति । त्ृतीयपादार्थं स्फुटयति । आत्मेति ॥ १२०६ ॥ यद्धेतुकमिदं रूपं सोऽविद्याऽनर्थकारिणी ॥ सां स्वतः परतो वाऽस्येत्येतदत्राधुनोच्यते ॥ १२०७॥ उत्तरवाक्यमवतारयन्विचारबिषयमाह । यद्धेतुकमिति । कर्त्वादि यद्रूपं तस्यान- येहेतुरविद्या प्रसतुतेत्यथः । विचारस्वरूपमाह । सेति । अविद्या खस्वात्मनः स्वभावश्वेत- न्यवदस्वभावो वा कमीदिवदिति विचायास्वभावत्वमनन्तरग्न्थेन कथ्यत इत्याह । एत- दिति ॥ १२०७ ॥ ` न त्वागन्तुराविचेयमनिममेक्षिपसङ्गतः ॥ आत्मस्वभावोऽविद्ेयं न बेत्येतद्विचा्यते ॥ १२०८ ॥ अविदयाऽऽत्मनः स्वभावोऽस्वभावोऽवेति नान्न चिन्त्यते किंतु सा सादिरनादिरवेलेतनि- रूप्यते कामकमीदिवदागन्तुकत्वमिति माष्ये कोव्यन्तरोक्तेरित्याशङ्कयाऽऽह। न तिति। अविद्या चेदागन्तुकी तदा तस्या हेत्वभावे मोक्षेऽपि पुनरुन्मजनप्तभवादनिमेकषिः सहे- तुत्वेऽप्यात्मातिरिक्तहेत्वमावात्तद्धेतुत्वेन ततो मोक्षेऽप्यविद्योदयंमवात्् एव दोषस- स्मादागन्तकत्वाययोगादविद्यायाः सादिरनादिर्वेति विचारो न विवक्षित इत्यथः । नन्व- विद्यायाः स्वमावत्वेऽपि तचिवृत्त्याऽऽत्मनो मुक्तेरसरंमवस्य तुल्यत्वान्न त्वदभिमतोऽपि विचारो युज्येतेलयाशङ्कयाऽऽत्मनोऽनडत्वमिच्छतां मुक्तेरवि्ानिवृत्तरतिरिक्तत्वाननैव- मित्यभिप्रे्य विवक्षितं विचारं निगमयति । आत्मेति । माप्येऽप्येवंविधो विचारोऽभि- प्रेतः स्वामाविकत्वपक्षमादाय तत्प्रतिपक्षतरेनाऽऽगन्तुकत्वं वदता तच्छब्देनास्वभावत्व- स्येष्टत्वादन्यथा तत्र मोक्षप्रतिपादनमुक्तन्यायेनानवकाशमिति भावः ॥ १२०८ ॥ अविद्याकामकर्मादिभविविक्तमिहाऽऽत्मनः ॥ रूपं पूतरमुपन्यस्तं तस्य साक्षाचिकीर्पया ॥ १२०९ ॥ नन्ववि्ायाःः सादित्वपक्ेऽपि मोक्षस्याविदयक्षयादर्थान्तरत्वात्तदा तदुदधवेऽपि नानिमोक्षप्रसक्तिरिलस्मदिष्टविचारमिद्धिरित्याशङ्कथाविद्यायाः सादित्वे तद्धेतोरनवष्य- त्वात्कूरस्यस्याऽऽत्मनो विनाऽविद्यामतद्धतुतवातपृवीविदयायाश्वो्तराविदयानुपादानत्वादना दयविद्यात्मनस्तदुपादानत्वात्तुक्तविचारायोगात्प्राचीनविचारसिद्धिरिति मत्वा विचारप्र योजकमाह । अविग्रेति । आत्मनो रूपमविद्यादिहीनं सुपे पूवघ्ोक्तं तस्य प्रलक्षण (जन विचारंद्राराऽनन्तरग्न्थारम्भ इत्यथः ॥ १२०९ ॥ १६. ष्यस्यहे।र२ध. न्ये क| ३ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाल्ञपकाश्िकाख्यटीकासंवरितम्‌ । १५९५ ` अविद्यायाश्च यत्काय तच वाच्यमरेषतः ॥ इत्याविष्छृतिसिद्धय्थं परो ग्रम्थोऽवतायेते ॥ १२१० ॥ नादीवाक्यस्यामिप्रायान्तरमाह । अवि्यायाशेति । यदविदयाकार्यं तदप्यरोषतो वाच्यमेव विवेकोपयोगादिति कृत्वा तदाविप्करणारथमुत्तरो म्रन्थ इत्यर्थः ॥ १२१० ॥ नौड्यायत्ता यतोऽविदयाका्ष्िरतः परम्‌ ॥ नाडैनां स्यादुपन्यासस्ता वा अस्येतिवाक्यतः ॥ १२११ ॥ अवि्याकार्यं बेदिदशयिषितं तदेवोच्यतां कृतं नाडयुपन्यासेनेतयाशङ्कया ऽऽह । नादीति । अविद्योत्थकरत्वादिधीनीडीकृता तदभावे सख्ापादाविव तदनुपपत्तेरतस्त- हृष्टयुपयोगिनाडचयुपन्यासस्तदृषटिश्च व्यवहारार्थेत्यथः ॥ १२११ ॥ यद्रा मृषात्वसि द्ध्य नाडश्युपन्यास इष्यते ॥ अत्यन्ततनुतो हन्तविन्ध्यादेरीक्षणं कुतः ॥ १२१२ ॥ तदुषन्यासस्य फलान्तरमाह । यद्वेति । कुतोऽवस्थाद्रयस्य मिथ्यात्वा्थे नाडचुप- न्यासतत्राऽऽह । अत्यन्तेति । नाडीनामतिसोक्म्या्ताप महापरिमाणस्य विन्ध्यादे- रक्षणं खार मिथ्येवोनितदेशाभावाततदृष्टान्ताजाग्रतोऽपि मिथ्यतेदर्थः ॥ १२१२ ॥ अविद्याकायमेतचेदविद्यावन्षेष्यते ॥ अतो मृषात्वसिद्धयर्थं तनुनाडीपरिग्रहः ॥ १२१३ ॥ ष्टं मत्वा शङ्कते । अवियेति । अघटमानं घटयल्यविचेति न्यायादतः सूक्ष्मनारी- प्वतिमहतो विन्ध्यादेर्टिरवियोत्थेति शाङ्काधः । तहिं मतक्षसिद्धिरियाह । अवि. द्ावदिति । अवस्थयोर्मिथ्यात्वार्थं नाडदयुक्तिरिति निगमयति । अत इति । कार- णस्य मिथ्यात्वे कार्येऽपि तद्धावनियमादिषि यावत्‌ ॥ १२१२ ॥ तावा अस्य हिता नाम नाड्यः सृष्ष्मा हृदि स्थिताः ॥ अपकर्षेतरौ याभिः कायैस्याऽऽत्मा समीक्षते ॥ १२१४ ॥ नाडीखण्डस्य संबन्धमुक्त्वा तदक्षराणि व्याच । ता वा इति । चतुर्थ प्रकृताः षष्ठादौ च संनिहिताः संधातप्ंबन्धिन्यो हिता इ्येवेनामवत्यो डदयाद्िरृतत्वात्त् प्रतिष्ठिताः परमसूष्ष्मा भूयस्यो नाज्यः प्रषिदधा इत्यरथः । अस्य॒ नाड्य इति पसो नारीनां च कथं संगतिरित्याशङ्कयाऽऽह । अपकर्षति । कम्ञानफटस्योत्कषौपक- पौवेष कता याभिरनुमवति तास्तदीयत्वादभ्येि ष्ठीमरन्तील्थः ॥ १२१४ ॥ सहस्रतमभागेन केशस्य परिणाहतः ॥ नाञ्योऽणिन्ना समानास्ता नानान्नरससंश्ताः ॥ १२१५ ॥ -------*~ .. १क, ग, नाशय" १५९६ सुरेश्वराचार्यङृतं बरहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतर्थाध्याये- यथेत्यादेर्थमाह । सहस्रेति । परिणादतो विस्तारतः पारेमाणेनेति यावत्‌ । शृङ्ध- स्येत्यदिरर्थ संक्षिपति । नानेति ॥ १२१५ ॥ तास्वनरसपूणासु स आत्माऽवि्याऽऽत्मनः ॥ रक्तपीतादि रूपत्वं पन्यते स्वम्मध्यगः ॥ १२१६ ॥ नाडीनां शुङ्धनीलादिरूपान्नरसपुणेत्वेऽपि किमात्मनो नातं तदाह । तास्विति । स खम्रमध्ये वरष्टुतेन स्थितो नाडप्वन्नरपपूणाखात्मा तदुपाधिः खस्यापि रक्तादिर- पतामविद्यया कल्पयतीत्यर्थः ॥ १२१६ ॥ रसवणोनुरोधेन रक्तपीतादिरूपताम्‌ ॥ प्रतीचो भोगसिद्धर्थं देवतेति मृषात्मिकाम्‌ ॥ १२१७ ॥ अथाऽऽत्मनो रप्तगतरक्तादिरूपभजनं केन द्वरिण संपद्यते किमथ चेति तत्राऽऽह। रसेति 1 मृक्तस्यान्तस्य रपो नाडीषु प्रसृतो धातुसंबन्धान्नानावर्णो भवति तदनुमरारेण नाडीस्था देवता लिङ्गादिश्ञब्दा मिथ्याभूतं रक्तादिखूपतां गच्छति तहुषाधिरात्माऽपि सखभोगार्थमुक्तरूपमागमवतीत्य्ैः ॥ १२१७ ॥ बौदधविज्नानविक्ेपसंहारकथनाय तु ॥ चतुर्थे नाडयुपन्यासो विज्ञानात्मविश्ुद्धये ॥ १२१८ ॥ ननु नेयं व्यवस्था चतुर्मे षषठादौ च नाडीनामुक्तत्वादन्र पुनस्क्लया तदुक्तेरेवायो- गादिलयाशङ्कय चातुभिकनाडच्युपन्यापतफटमाह । बौद्धेति । ज्ञानस्य धीपरिणामस्य जागरादौ विकासः पुषे संकोचस्तयोरुक्लर्थं चतुर्थ नाउचुपन्यापो धीवृत्तिरूपज्ञानप- कोचविकापो हि द्वारमूता नाडीराकाङ्क्षेते न च तद्धिकापरादिवचनमकिंचित्करं त्वम- भद्यर्थत्वात्तत्कथनेन हि तत्प्क्षितयाऽऽत्मा शुद्धः स्यादिव्यथैः ॥ १२१८ ॥ देवतान्नरसाणुत्वज्ञानाय च पुन्रहः ॥ ष्र्ठादौ सृ्ष्मनाडीनां तद्राराऽऽत्माववुद्धये ॥ १२१९ ॥ कूभैत्राहमणेन नाडन्युक्तिफर्माह । देवतेति । पष्ठादो सृक्ष्मनाडीग्रहो देवताया लिङ्गस्य स्थितिकरान्नरस्यातिमृ््मतवज्ञापनार्थ॑न च तदफलं प्रविविक्ताहारतरतेनप्त- दराब्दितदेवताद्वार त्वमर्थे रृ्र्थत्वा् हि विश्वादिज्ञानाहते त्वमरथो वाक्या्यी शक्यो ज्ञातुं न च विना नाड़ीसेनपतस्य सूष्मानरससंबन्धस्य सिद्धिसतचक्तमादौ नाडीवचन मिल्यथः ॥ १२१९ ॥ भोकतः स्वकूपवि्ञप्त्या इह नादीपरि ग्रहः ॥ क्रियते कामकमीदि विवेकस्य विवक्षया ॥ १२२० ॥ अत्र नाडयुषन्याप्रस्य कृत्यमाह । भोक्तरिति । त्वमरथज्ञापनार्थ कामादिकिेक- य ~ -- १ ख. श््षानस्य त्रि" । ३ ब्राह्मणम्‌ ] आनन्दगिरिकृतशशाल्ञपकारिकाख्यरीकासंवछितम्‌ । १५९७ षिवक्षयाऽग्र नाीग्रहसद्रतो लिङ्गात्मा कामादिश्ारी संसतदुपाधावात्मन्यारोप्यतेऽत- सत्रं तत्र द्वारमेदेन नाडययुपन्यापस्त्वमर्भशुद्यरथ इत्यर्भमेद इव्यर्थः ॥ १२२० ॥ न विज्ञानात्मनो रूपं चैतन्यादन्यदिष्यते ॥ स्वात्माविध्कहेत्वेव तस्य रूपान्तरं यतः ॥ १२२१ ॥ न कामदेरात्मविवेकस्तद्रूपत्वाचचतन्यवादित्याशङ्कयासङ्गो हीत्यादिनोक्तां ेत्वतिद्धि स्मारयति । नेत्यादिना । आत्मनि कामादि स्वाभाविकमनाधितानुभवात्तदृष्टिपराहत- ्रुतिर्यार्थ्याशङ्कयाऽऽह । स्वात्मेति । कामायात्मनोऽवरियाकृतं तदन्वयग्यतिरेकव- स्वादतसतद्रत्तया तदषट भ्रमत्वानन तद्वरोन श्रुतिरन्यययितव्येत्य्ः ॥ १२२१ ॥ विङज्गानपुरूषाणां रि सर्वैषामेकरूपता ॥ चैतन्यात्मतया ज्ञेया तदवोधात्त भिन्नता ॥ १२२२ ॥ आत्मनो मेदकदविद्ां विना कामाद्यपि रूपं स्यादिति चेन्नेत्याह । विज्ञानेति । बुद्ध्रुपाथिकाः पुरुषा जीवास्तेषां चिदात्मत्वेनेकरूपतेव तदज्ञानकृतान्तःकरण॑बलाष्धि- त्ता माल्तो दृष्टान्तस्य साध्यविकलतेल्थः ॥ १२२२ ॥ अध्यात्मादि विभागोऽयं न स्वतः प्रत्यगात्मनः ॥ तदवोधैकरैतुत्वादपरापरैकातम्यवस्तुकः ॥ १२२३ ॥ तदबोधान्तु भिन्तेव्यस्याधिद्धिमाशङ्कयाऽऽह । अध्यात्मादीति। न हि प्र्गात्मा कूटस्थासङ्गाद्वयः खाज्ञानं विना विभज्यते तद्विभागोऽन्ञानोत्पत्नत्वान्न वस्तु दशती. लथः ॥ १२२३ ॥ लिङ्गमेव ततो रूपमात्माविवरैकरेतुकम्‌ ॥ कर्मोत्था भावना याश्च सूपं ता अपि लिङ्गवत्‌ ॥ १२२४ ॥ भेदरूपं तरि क्रावतिष्ठेतां तत्राऽऽह । लिङ्गमिति । स्वाज्ञानोत्थं भेदाख्यं सूपं तजबु्याश्रितमेव ततो नाऽऽत्मनि मेदावप्तरोऽसतील्यथेः । कतरत्वादिवत्कामदिः स्वामा विकत्वमाशङ्कयाऽऽह । कर्मेति। या हि कर्मोत्थकर्वत्वादिवाप्तनास्ता लिङ्गस्यैव धमतया पं तद्रतमेदरूपवदतश्च कामादेः स्वाभाविकत्वे न करत्वाचुदाहरणमिलः॥ १२२४॥ खिि्गं चाप्यतिसूष्ष्मं तनाडीमध्यगतिक्षमम्‌ ॥ स्वामिकरमैवशात्तचच रूपं गरहवाति देवतम्‌ ॥ १२२५ ॥ करत्वारि छिङ्गनिषठं वेत्किमिति तथाविधं टिङ्ग स्यूटदेहवन्नोपलभ्यते तत्राऽऽह । लिङ्गं चेति । तस्यातिसक्षम्यादध्यक्षायोग्यत्वमुक्त्वा हेतुं साधयति । नाडीति । नतु तचेतनमचेतन वाऽऽ नामान्तरेणाऽऽतवोक्तः स्याद्वितीये तस्य विषयङूपभजनमलि १६. रद्राः । २घ. रन्ययेया । ३ ध. "णवत्त्पाद्धि । ४ क. ख. "भजते । ५, हते त । १५९८ सुरेश्वराचायकृतं इहदारण्यकोपनिषद्धाष्यवािकम्‌ [ चतुर्थाध्याये न वा नासि चेत्प्रतीचो भोगापिद्धिरसि चेदचेतनस्य खतस्तदयोगात्तन्निमित्तं वाच्यं तत्राऽऽह । स्वामीति । तच्च देवतात्मकं लिङ्ग जीवस्यादृष्टवशाच्छन्दादिरूपं भजती- ल्य्थैः ॥ १२२९ ॥ भोगमाजमसिद्धर्थं चैतन्याभासमात्रतः ॥ नानात्मरूपमात्माऽयं किंचिदन्यदपेक्षते ॥ १२२६ ॥ लिङ्गस्य तद्भजने निमित्तमुक्त्वा फलमाह । भोगेति । आत्मनो भोगारते शिङ्ग- स्या्थाकारभजनस्य नान्यत्फलमित्य्थः । आत्मनो भोगे सक्रियत्वं चैत्रवदित्याश- इथाऽऽह । चैतन्येति । मोगस्याऽऽमाप्तमात्रस्थत्वान्नाऽऽत्मनि इद्ध विक्रियेलर्थः । विना लिद्गमात्मैव मोगार्थमथकारं अरहीष्यति लाघवादित्यादाङ्कयाऽऽह । नेति । अन्यदात्मनोऽन्यत्वेन व्यवहियमाणमिति यावत्‌ । अत्रापङ्त्वं हेतुः ॥ १२२६ ॥ विङ्ञानपुरुषः सोऽयमधिदेवादिवासनः ॥ खिङ्कदेहानुरोधी सलिङ्ग ्रादिविक्रियाम्‌ ॥ अविद्योपहतात्मा सम्नात्मत्वेनाभिमन्यते ॥ १२२७ ॥ कथं तं भोगसत्राऽऽह । वि्ञानेति । सोऽयमविचाच्छादितखमावो वुद्धबुपापि- रात्मा सूक्षदेहातुसारी नानासंस्कारषंस्कृतः स्वोपाधिस्थकर्तृत्वादिविकारमात्मीयत्वेना- भिमन्यते तदाऽविचयोपाधिद्राराऽऽत्मनोऽर्थाकारभजनादाभासद्वारको मोग इयर्थः ॥ १२२७ ॥ चिङ्गस्य विक्रिया याऽपि सा रसानुविधायिनी ॥ १२२८ ॥ अधिदैवादिदेहस्य रसहैतुः स्थितिर्य॑तः ॥ एताभिर्वा इति तथा तेनैता इति च श्रुतिः ॥ १२२९ ॥ लिङ्गद्वाराऽऽत्मनो विक्रियावच्वे छिन्नस्य सा खतः स्यादिवयादङ्कयाऽऽह । सिग्ग- स्येति । अन्नरसानुपरारिणि तद्वि्रियेलत्र हेतुमाह । अधिदैवादीति । नानाविरेषा- त्मकस्य ङिङस्यान्नरपो यतः स्थितिहेतुरतसदनुप्ारिणी तद्विकरिया युक्तेलर्थः । तस्यान्नरपः स्थितिहेतुरित्यत्र मानमाह । एताभिरिति ॥ १२२८ ॥ १२२९ ॥ रसोऽपि चायं जग्धान्नपरिणाममपेक्षते ॥ यतोऽतो बातपि्तादीन्धात्रन्सोऽप्यनुरुष्यते ॥ १२२० ॥ रपादेहव्थितिशेत्कथं ततप्ृतत खतो भुज्निय्यादिलयाशङ्कथाऽऽह । रसोऽ- पीति । भुक्तभक्तविकारस्य कथं प्रादुमीवसत्राऽऽह । यत इति । यस्मादन्नपरिणाम। रस्हेतुतवेनपेक्ष्यते तस्मात्ततो जातः सोऽपि धातूननुपरतीतयथः ॥ १२६० ॥ स. १ ध. "पिक" । ९ ब्राहमणम्‌ ) आनन्दगिरिकृतशाद्पकारिकाख्यदीफासंबरितम्‌ । १५९९ ~ धातुरूपानुरोपी सत्रसो रक्तादिमेलयथ ॥ तं बण देवतादे्े यथोक्तमनुरुध्यते ॥ १२३१ ॥ तत्र हेतुः । धातुरूपेति । अन्नपाकजो रसो रक्तादिरूपं मनते तद्धात्वनुपरारी नान्यथा तद्रपापिरिलथः । तयोहेतुफलमावोऽथशब्दार्थः । रसस्थरक्तादिरूपमनुप्तरति लिङ्गं नाडीप्थतया तेन तुस्याश्रयत्वादिल्याह । तमिति ॥ १२३१ ॥ आत्मनोऽविक्रियस्यैव लिङ्गे स्वामासवत्म॑ना ॥ दनं शरुृषीतादे्जायते कर्मणो वशात्‌ ॥ १२३२ ॥ तथाऽपि कि प्रतीचो जातं तदाह । आत्मन इति । वस्तुतोऽक्रियस्येवाऽऽत्मनः खोपाधो पूषक्षम देहं खामापद्वारा पीतादिधीरदृष्टवश्ाजायते ततो भोगपिद्धिरिलरथः ॥ १२३२ ॥ आत्मन्येष यतः सवैस्तदविवैकरेतुकः ॥ अध्यात्मादिप्रपश्चो हि शुक्तिकारजतादिवत्‌ ॥ १२३३ ॥ कर्मणा टष्टश्दृश्यस्य वस्तुत्वं स्यातत्राऽऽह । आत्मनीति । अतः प॒ मिथ्येति शेषः । प्रधिद्धं च तन्मिथ्यात्व श्रुलादाविति हिशब्दार्थः ॥ १२६३ ॥ सलयाटृतविभागोऽयं तथाऽप्यगृतवस्तुनि ॥ । जामग्रदूमी पसिद्धोऽस्य लोके स्मरे यथा तथा ॥ १२३४ ॥ र्स्य मिथ्यात्वे घटादि पं शुक्तिरूप्या्यत्यमितिविमागायोगमाशङ्कयाऽऽह । सत्येति । सवैस्यानृतत्वेऽपि खमे सलानृतविभागवजाग्रतल्यपि मिथ्याक्सतुन्येवायं विमा- गोऽतो छोकरप्रपिद्धेः सर विभागो न विरुध्यत इत्यथः ॥ १२६४ ॥ चित्स्वभावातिरेकेण नाविद्यादेः प्रसिध्यति ॥ । सत्यत्वमिव मानेन मिथ्यात्वमपि वस्तुनः ॥ १२३५ ॥ जगतो मिथ्यात्वेऽपि तदु त्मनो भिन्नमभिन्नं वा नाऽऽघोऽद्धेतविरोधात्नेतरस्तस्यापि मृषालप्रपङ्गादिलाशङ्कयद्वितविरोधं प्रलया । चित्स्वभावेति ॥ १२३९ ॥ चिन्मात्तैव तेनास्य कायैकारणवस्तुनः ॥ रुखेहोचैः पत्यपादि तत्वमस्यादिरूपया ॥ १२३६ ॥ आत्मनो मृषातवप्रङ्ग प्रत्याह । चिन्मात्रेति । अविदयादिवस्तुनश्ितोऽतिरेकेण पयत्वासल्यत्वयोर्मानतोऽपिद्ध्वेनेलयेतत्तेनेति परामृरयते । इहेति मोक्षशाखरोक्तिः। तेनभेदे चिन्माावदोपेण तन्मि्यातवप्रक्तिरि्यथेः ॥ १२३६ ॥ मिध्याभावनमातरौपेमिरस्तविकृतेरिह ॥ __ _ भतीचो दीनं स्वभे शरुत्या मिथ्येति वर्ते ॥ १२२७॥ ` ल. सिद्धः स्य्रेके। २ ख. दमि" । १६०० सुरेश्वराचारयङृतं इृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्ाधयाये~ जाग्रममिथ्यात्वामित्थमुक्त्वाऽथ यत्रैनमित्यादिश्रुल्वष्टम्भेन स्वस्यापि तत्परतिजानीति । मिथ्येति । अनुमवानुमारिस्वपरे सिद्धमिथ्यात्वे न विप्रतिपत्तिरिलर्थः ॥ १२३७ ॥ शुकं स्यात्कफ भूयस्त्वे बातपित्तसमागमात्‌ ॥ नीरं कृष्णं च वातस्य परिणामं परचक्षते ॥ १२३८ ॥ ता वा अस्येलयादेस्तात्पर्यर्थो विवृतः संप्रति शुङ्ृस्येसयदेस्तात्प्य धातुरूपानुरोधी- लयत्र संगृहीतं प्रपञ्चयति । शु्कमिति । शेष्मबाषुल्ये वातपित्तयोगणत्वेन संसगौदुक्त- मन्नं नाडीस्थं शवेतं स्यादित्यर्थः । वातमूयस्त्वे सतीतरयोगुंणत्वाडुक्तान्नपरेणामं नाड्य नीरं वदन्तीत्याह । नीखमिति । तव्याख्या कृष्णमिति ॥ १२३८ ॥ पिङ्गलं पित्तबाहुर्याद्धरितो मन्दापित्तकः ॥ इति वषम्यतो वर्णो धातुसाम्येऽतिलोहितः ॥ १२३९ ॥ पित्ताहुस्यादितरयोरूपसर्जनत्वे जग्धात्नपरिणामं नाडीस्थं पिङ्गलमाहुरित्याह । पिङ्गलमिति । वातशछे्मापिक्ये मन्दपित्तकृतो नाडीस्थान्नरसो हरितो भवतीत्याह । हरित इति । धातूनां गुणप्रधानत्वेषम्यप्रयुक्ततयोक्तमन्नरसरवणंमुपसंहरति । इति वैषम्यत इति । तेषां प्मप्राधान्येऽत्ररसो नाडीस्थोऽत्यन्तरोहितो जायत इत्याह । धालिति ॥ १२३९ ॥ इत्येवमादि बहूधा परिणामं प्रचक्षते ॥ चिकित्साशाल्लतच्वज्ना जग्धस्यान्नस्य नाडिगम्‌ ॥ १२४० ॥ तत्र वेद्यशाच्ं प्रमाणयति । इत्येवमादीति । आदिपदेन वातादिमान्ये नीलादि ृपमान्यमन्नरसे विवक्ष्यते सवश्वानुक्तो नाडीतद्वतान्नरसरूपभेदः । उक्तं हि तासां यथासं तुरीयां डाविभागेन पञ्चसपतत्यधिकडातम॑निलरक्तं भैवति । एष एव विमागः पित्तछेष्मश्ुद्धरक्तेप्वपि । यथास्थिता ह्येव देहमनुगृह्णन्ति दोषा म्यत्ययेन तु षीड- यन्ति । तत्र श्यामारुणा प्रतिस्पन्दिन्यः सूक्ष्माः क्षणेन पृणीरेक्तवातरक्तं॑वहनिति नीरपीतातिताः स्परशोप्णाः क्िप्रलाविण्यः पित्तरक्तं गौर्यः ग्धाः स्थिराः शीताः कण्डुमल्यः कफरक्तं ठक्षणपतपगे संनिपातरक्तं समाग्रन्थाः स्थिरा रोहिण्यः गुद्धरक्त- मिति । सुश्रुतोऽप्याह-- “अरुणाः रिरा वातवहा नीरः पित्तवहाः रिराः. । अ्ग्वहास्तु रोहिण्यो गौः शछेप्मवहाः रिराः” इति ॥ याङ्चवल्क्यश्चाऽऽह-- ॥ “अनन्ता ररमयस्तस्य दीपवव्यवस्थिता डदि । तितािताः कण्डुनीखाः कपिलाः पीतलोहिताः" इति ॥ १२४० ॥ = = .------------- १क.ग.वणी।२क.ख. ध. "मनीट'। ३ ख. ध. भवन्ति । ३ त्राणम्‌ ] आनन्दगिरिङृतरा्मकारिकारूयटीकासंवलितम्‌ । १६०१ अथतस्मर्नरसपरिणामे यथोदिते ॥ प्र्यओओहस्य यत्कायमधुना तत्मपश्यते ॥ १२४१ ॥ अयेलयादिवाक्यतात्प्यमाह । अथेति । निमित्ते स्तमी ॥ १२४१ ॥ जगदात्मनि निमौय साधिभूताधिदैवतम्‌ ॥ शुह्षाच्राङृतिनाडीस्थमात्मा पदययविद्यया ॥ १२४२ ॥ स्परे नाविद्याकार्यमस्ि न तत्र रथा इत्यादिश्ुतेसत्कथं तत्मपञ्चयितुं वाक्यमित्या- शङ्कयाऽऽह । जगदिति । अविद्यया नानाविधं वाप्नामयं जगनिमीयाऽऽतमा पूरवो- क्तनाडीगतत्वादेव पयतीति संबन्धः ॥ १२४२ ॥ अविद्यायाः परा काष्ाऽयेदानीमुच्यते स्फुटम्‌ ॥ तत्कायंतारतम्येन साऽतिद्या भिद्यते यतः ॥ १२४३ ॥ अथ योऽन्यामिलारम्याविद्याकार्यं प्रपञ्चितं तदिकिमुत्तरवाक्येनेति तत्रा ऽऽह । अविद्याया इति । जाग्रदधेत्ववियाविभुतिस्तप्नोक्ताऽत्र खम्रहेतेस्तस्या वण्यते कार्य- भिति विरोषः। एकैवाविवरैतयुपगच्छता कथं तदेदोऽप्युषगम्यते तत्राऽऽह । तत्का- येति । अतस्तद्धेदोपगतिरविरुद्धेति शेषः ॥ १२४३ ॥ ` लिङ्गादिकारयभेदेन साऽविद्या भिद्यते सदा ॥ : स्वतस्त्वविच्ाभेदोऽत्र मनागपि न विद्ते ॥ १२४४ ॥ खयुथ्यास्तु खामाविकमविदयामेदमाहुान्प्रयाह । लिङ्गादीति । अत्रे्यातमो- च्यते । न हि खतोऽविद्यादो मानाभावानन च प्रातं तद्धेदोऽनुमूयते तदधेदस्येवापनि- दधे च मायामिरिति बहूक्त्या तत्िद्धिः कार्यमेदटम्यतद्धेदानुवादित्वादन्यया मायां तु प्रकृतिमियेकवचनक्रिरोधान्न च व्यक्त्थैक्ये संभवति जालकं तदथः । एतेन यावन्ति ज्ञानानीत्यादि व्याख्यातमिति भावः ॥ १२४४ ॥ तदिङ्गं वासनानीडं सूयं स्वच्छस्वभावकम्‌ ॥ नादीगतरसोपाधिसंसर्गारस्फटिकादिवत्‌ ॥ १२४५ ॥ अविदयोत्थलिङ्गस्य जगदूपेणावस्थितिं वदन्नादौ नानाकार्योपलम्भोपयोगितेन तप्य भूयो मावनाश्रयत्वमाह । तदिति । तस्य घटादिवदग्ररे हेतुमाह । सृक्ष्ममिति। वासनाधारतवे निमित्तमाह । स्दच्छति । नतु नाडीनमिव नानारसपूणीनां तत्र नीर- परतदिवापनाधारत्वमुचितं न तु रिङ्गस्यलयाशाङ्कयाऽऽह । नाडीगतेति । खाच्छे देष्टन्तः स्फटिकादिवदिति । तस्यानेकवर्णमाक्तवे वा हेतुमाह । नाडीति ॥१२४५॥ १४, "याम्‌" ।२क. ख. "तिके । ३ क. येयत्रग" । ४ घ. "दोऽभ्युप" । ५ क. तदि- च्यथेः । ६०१ १६०२ सुरेश्वराचारयकृतं इृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुरथाध्याये- धर्मादिभेरकोदूतरथब्वीहस्तिलक्ेण- नानाढृतिरसाद्योरम हात्मनोऽङुप्तचकुषः ॥ प्रथते पुरतोऽविद्यामात्रतच्ं विनश्वरम्‌ ॥ १२४६ ॥ उक्तरूपं टिङ्गमनृद्य तत्र स्ा्िप्रलक्षं प्रमाणयति । धर्मादीति । नागर्ोगदाद- छटादिजन्यरथादिनानाकारोपेतमरितादिपाकोत्थरसप्तहकृतं कामा्यात्मकं रिङ्गमात्मनो विषयत्वेन मातीत्यथः । तस्य जउत्वादसि प्ाक्ष्यकषेति वक्तं हिदाब्दः । तस्य प्रका- शान्तरपिकषां वारयति । अलुक्षेति । लिङ्गस्य वस्तुत्वं परिहरति । अविद्येति । तत्र हेतुः । विनश्वरमिति ॥ १२४६ ॥ एवं तावद विैकनीडानामुदितो विधिः ॥ भावनानां विनिष्यत्तौ बोधे स्वप्नेऽथ भण्यते ॥ १२४७ ॥ अथेत्यदेस्तात्पयौर्थं प्रतिज्ञाय लिङ्गस्य जाग्रदूपेणावस्थानमविद्याकार्मुकत्वा तदनू्य स्वम तत्प्पश्चयितुं वाक्यमित्युक्तं तात्पर्य निगमयति । एवमिति ॥ १२४७ ॥ अथ यत्राऽऽत्ममोहोत्थं घ्रन्तीषैनमितीक्षणम्‌ ॥ जिनन्तीवेनमिति च मृपैवममिमन्यते ॥ १२४८ ॥ अथ यत्रैनमित्यायक्षराणि व्याकरोति । अथेति } जाग्रदनन्तरं स्वम्र उच्यत इति यावत्‌ । यस्मिन्काटे केचिदागयेनमाघ्नन्तीति ज्ञानमिव जायते प्र स्वम्र इत्येतत्‌ । इवदाब्दर्थं ज्ञानस्याऽऽभास्त्वं स्फोरयति । आत्ममोहोत्थमिति । केचिदुपेत्य मामेवं वी कुर्वन्तीति च धीरिव यत्र मवति स्र स्वम इत्याह । जिनन्तीति । तत्रापीवश- ब्दार्थमाह । पूषेति ॥ १२४८ ॥ नास्त्यत्र हन्ता जेता वा त्वह्नानोत्थमेव तत्‌ ॥ वासनाविष्टविज्ञानो हनना्यभिमन्यते ॥ १२४९ ॥ स्वमेऽपि जागरावस्यायामिव हश्रादि भाति कुतो हननादिीरमृषेल्यशङ्कथाऽऽह । नास्तीति । कथं तर्हि तत्सत्यत्वधीस्तत्राऽऽह । क्रि सिति । हननाद्यमिमानस्याति दृदत्वानमेवमित्याशङ्कयाऽऽह । वासनेति । विज्ञानं मनः ॥ १२४९ ॥ अधमीदिमकर्षोत्थं गर्तादिपतनादिकम्‌ ॥ १२५० ॥ प्रतीचो दशनं स्वम पढ स्येहोपजायते ॥ मिभ्यात्वकारणं प्राह यदेवेति भुतिः स्वयम्‌ ॥ १२५१ ॥ हस्तवेतयदेर्थमाह । अधमीदीति। आदिपदेनाविाप्रकर्षो गर्तीदीत्यादिरब्देना- िप्रवेशादिः पतनादिकमिति च धावनादि गृह्यते । सर्व नेदम्ीकारामौतं दनः १क.ग. श्षणः। ना" । ख. "क्षणम्‌ । ना। २ क. ख. ग. "यात्मा श्या । ३ ध. "द्वोगादह" । ४ क, “यैक नादीना' । ५ ध, "ग्दर्थज्ञा । ६ ध. "भासद" । ३ ब्राह्मणम्‌ 1 आनन्दगिरिडृतक्षाज्पकाशिकारूयदीकासंवरितम्‌ । १६०३ मासमिल्याह । परतीच इति । यदेवेत्यादिवाक्यतात्पथमाह । मिथ्यात्वेति । खभमि- थ्यातवे बुमुत्ितं हेतुं शरुतिः खयमेव वक्त्यतो नास्माभिस्तन्मिथ्यात्वं साध्यमियर्थः ॥ १२५० ॥ १२९१ ॥ जाग्रदविषय एवायं यदैक पुराऽप्यसत्‌ ॥ तद्र स्वमरेऽसंभाग्यं मन्यतेऽविचयैव सः ॥ नाविद्या नापि तत्कार्यं यस्मादात्मसमीक्षणे ॥ १२५२ ॥ तात्पयैमुक्त्वा पदानि व्याचष्टे । जाग्रदिति । यद्रथादि जाग्रदवस्थायां पुरुषो दृष्टवास्त्तत्रापि मिथ्यैव वस्तुनोऽद्रयत्वात्तदेव वासनामयं खमरऽसंभावितमपि खावि- दया संभावितं मन्यते तदाविदयत्वात्छमो मिथ्येयधैः । जागरे खम्रे च हस्यदिरविां विनाऽपतंभावितत्वमुक्तं संभावयति । नाविद्रेति | आत्मनः सम्यगीक्षणे वक्यीये सका- या्ञानस्यालन्तध्वल्तेस्तदसंमावनेतय्थः ॥ १२९२ ॥ भयं त्वेकान्ततोऽविद्याकार्यमाहुविपितः ॥ यतो विङ्ञाततच्वानां भीतिनीस्ति कुतशथन ॥ १२५३ ॥ अवस्थयोराविदयं मयमित्यक्तेऽथ विद्त्प्रभिद्धिमाह । भयं स्विति । ततरैवान्वयव्यति- रेकाबह । यत इति । आत्मानमजानतामेव भीतिने तु जानतां हेत्वभावादतोऽप्ताववि- वरकृतेल्थः ॥ १२९६ ॥ एतदुक्तं भवत्यत पूर्वोपात्तस्य कर्मणः ॥ फट प्रबोधे यद्युक्तं तच्छेषो भावनोच्यते ॥ १२५४ ॥ यदेव जाम्रद्यमिति विशेषणाद्धयस्याऽऽविद्यत्वेऽपि स्वम कर्ृतवादेमं॑तथात्वमि- त्याशङ्कय वाक्यस्य विवक्षितमाह । एतदिति । जग्रद्धोगदं यदार्भितं कम तस्य यत्फलं तत्र भुक्तं तस्य ठे वासना सा च स्वपर व्यज्यत इत्याह । पूर्वेति॥१२९४॥ यदि नामावसिताथां फलं दच्तेह भावना ॥ पमोगसमये कमं भयुङ्के सा पुननैवम्‌ ॥ १२५५ ॥ जाग्रद्धोगदस्य कर्मेणस्तदा भुक्तत्वात्तदवासनानां च स्वम्रभोगेनावसन्नत्वादुत्थानमु- पयितस्याुष्ानं च न स्या्धत्वभावादित्याशङ्काऽऽह । यदीति । यचपि स्व पुतो भोगकाले जामरद्वास्ना व्यक्ता फटं दच्वा समाप्तखमावा तथाऽपि पुनजौगरेऽपरा ` बाप्ना नूतनं क्म कारयति न हि सत्यामविद्यायामुत्थानानुपपरतिवौसनानां च कापतचित्खामभोगदत्वमन्यापरां आाग्रत्करेतृतेत्युत्यानमुत्थितस्यानुष्ठानतिद्धिरिर्थः ॥ १२९९ ॥ त १ क. मेभोगहे" । १६०४ सुरे्राचा्कृतं शृहदारण्यकोपनिषद्धाप्यषातिकम्‌ [ चतुर्थध्याये- ` उत्पत्तिभोगयोरेवं भावना कर्मणः सदा ॥ प्रयोक्त्रीति संबन्धः । सा चेत्तत्र प्रयोक्त्री प्रयोजिकाऽविदयाम्युपगममङ्गसत्राऽऽह । मृषेति ॥ १२९६ ॥ , एवं सति प्रबोधे युक्तं माकर्मणः फलम्‌ ॥ , तस्यानुवासना धीस्था भावनेत्यभिधीयते ॥ १२५७ ॥ आलमैव मावनाधिकरणमिति मतमपाकलमाह । एवमिति । अविचाद्वारा भावनया कर्मप्रवृत्तौ कर्वृत्वादिपिद्धिरिति सिद्धे यत्कर्मफलं जागरे भुक्तं तस्य फलमोगानन्तर- भाविनी या वासना भावनाख्या साऽन्तःकरणस्थेत्युच्यते नाऽऽत्मस्येतयर्थः ॥१२९५॥ ` आत्मचेतन्याबिम्बेन विम्बिता धीर्यथा तथा ॥ कर्पोत्थफटमिम्बेन बिम्बितेयं मतिः सदा ॥ १२५८॥ वाप्तना धीस्थत्यक्तं दृष्टान्तेन साधयति । आत्मेति । न हि धीः स्वसत्तायां चेतन्या- मासरं व्यमिचरति तस्याः स्रक्षिप्तपिक्षत्वात्तथैव सा सर्वदा फल्वासनावापितेदर्थः ॥ १२९८ ॥ अविग्राग्रथितः सोऽयं परमात्माऽशरीरतः ॥ कर्ता भोक्तेव चाऽऽभाति स्वम्रजाग्रदवस्थयोः ॥ १२५९ ॥ घीस्याऽपि सा कर्तृत्वादे्न प्रयोक्त्री तस्याऽऽत्मनि खाभाविकत्वादिदयाश्च- ङयाऽऽह । अविद्येति । अशरीरत्वादात्मा खतो न कती भोक्ता च॑किंत्ववस्थाद्वयेऽ- प्यविदयादाबलस्तथाऽऽमातीत्यथः ॥ १२५९ ॥ न चाविद्यातिरेकेण कौटस्थ्याल्त्यगाटमनः ॥ हेत॒मन्यं पपदयामः करैत्वादिपरसिद्धये ॥ १२६० ॥ अशरीरस्यापि स्वामाविककर्तत्वाम्युपगमे का हानिस्तत्राऽऽह्‌ । न चेति ॥१२६०॥ रजोधूमतुषाराभ्रनीदाराद्यन्वितं वियत्‌ ॥ संभाव्यते यथा मटैरात्यैवं कृतादिभिः ॥ १२६१ ॥ आत्मम्याविद्यं क्त्वौदीत्येतदृष्टान्तेन स्पष्टयति । रज्ञ इति । तुषारपदेन हिम स्योक्तत्वान्ीहार शब्देन तमो मृद्यते ॥ १२६१ ॥ धर्मधम्यमिसंबन्धा नेक्ष्यन्ते मानतो यथा ॥ वियत्येव न वीक्ष्यन्ते प्रत्यग्टश्या यथोदिताः ॥ १२९२ ॥ १क.घ.वा।२ क. ख. "लाययेत' । ३ ब्राहमणम्‌ ] आनन्दगिरिकृतदास्चमकारिकाख्यटीकासंवितम्‌ । २१६०५ दृष्टान्ते विप्रतिपत्तिमागङ्कयोक्तं प्रपञ्चयति । धर्मेति । उक्तं हि- '“आकाडामेकं हि यथा घटादिषु पृथग्भवेत्‌ । तथाऽऽत्मेकोऽप्यनेकश्च जलाधारेप्विवांहमान्‌!” इति । न चाऽऽकाशस्येव शब्दतयोगादिष्गुणतवं तदृ्ठा तस्य धर्मित्वे दृषटान्ताावात्त- स्याङ्गोदाप्ीनत्वात्कालदेश्च तत्तुल्यत्वाततत्प्माणस्य च स्थुटाकाशविषयत्वादेवमात्म- नोऽपि तदृश्चा कतत्वादयो न प्रमीयन्ते न हि त्मित्नसङ्गोदासीने तत्ममितिरसतीति द्रष्टम्यम्‌ ॥ १२६२९ ॥ चैतन्याभाससं मोहं भावनेयं समाभिता ॥ ' सत्य आत्मनि कूटस्थ आशिता इति भण्यते ॥ १२६३ ॥ आत्मनि क्ैत्वाचज्ञानोत्थं चेत्कथं तत्परयोक्त्री मावनेतयुक्तं तत्राऽऽह । चैत- न्येति । चिदाभाप्व्याप्तमात्मनो मोहमाश्रिता सती भावना सदये प्रत्यगात्मनि सकरि- याहीने समाधितेति कथ्यते मोहस्याऽऽत्मस्यत्वाद्धावनायाश्च तनिष्ठत्वात्ततो मोहमयी ता प्रतीचि करतवादिप्रयोक्त्रील्यम्युपगमात्कतृत्वदेरुभयक्ृतत्वमविरुदधमि्य्थः । भाव- नेयमिल्यारभ्याऽऽश्रिता इति बहकतिजीतिव्यक्तिभ्यां तद्धेदामेदौ गृहीत्वेति ब्रष्टग्यम्‌ ॥ १२६३ ॥ स्वामिन्येव यतः सर्वै समवैति क्रियाफलम्‌ ॥ ममाहमितिदहेतूत्थं स्वामित्वं चाप्यवोधजम्‌ ॥ १२६४ ॥ कतूत्वदेराविदयतवे हेत्वन्तरं वद्न्सामान्यन्यायमाह । स्वामिनीति । तत्र हेतुः । ममेति । अहमित्यादौ परिच्छेदामिमानस्ततो ममेदमिति धीस्ताम्यामिदं सर्वं कर्म यस्मादुततष्ठत्यतस्तत्फलं ममेति स्थिते स्वामिन्यत्र युक्तं स्वामित्वक्ूत्वमोक्तुतवानामेका- श्रयत्वादिलयरथः। क्रियातत्फल्यो; स्वामिगामित्वेऽपि कथं कर्त्वादेराविदयत्वं तत्राऽऽह। स्वामित्वं चेति ॥ १२६४ ॥ “ देशकालादिहीनस्य हयनवच्छिननवस्तुनः ॥ अहं ममे्वच्छेदो नाऽऽत्माविद्यामृते यतः ॥ १२६५ ॥ अहममेल्यमिमानोत्थस्वामित्वं कथन्ञानं प्रतिज्ञायते तत्राऽऽह । देशेति । तदधी- नत्वमन्यत्र धमीदिवयादौ प्रपिद्धमिति वक्त हिराब्दः । अतोऽवच्छेदद्यस्याऽऽविच- तवात्तकृतं कतरत्वायपि तथैवेति शेषः ॥ १२६९ ॥ वासनेकाधिकर्णधिदाभासोऽमिधीयते ॥ भावनारञ्जितज्ञानो भवतीति न निदैयः ॥ १२६६ ॥ _ इत्ाऽऽमनो वस्तुतो न कैत्वादीत्याहं । वासनेति । विविधया भावनया रञ्जितं १. "प॑विक्गिः । २ ख, ग. ^तेऽन्यतः । ३ घ, “नोतथं स्वा । ४ क. ग. "णचिदा" । १६०६ सुरेश्वराचार्यृतं शहदारण्यकोपनिषद्धाष्यवातिकम्‌ "[ चतुर्थाध्याये ज्ञानमन्तःकरणं तस्यासि सत चिदामासो वामया कूत्वादिरूपया सरैकस्मि्नभि- करणे तिष्ठतः संसारी भवतीत्युच्यतेऽद्वयस्त्वात्मा न तयेत्यर्थः ॥ १२९६ ॥ भावनारञ्जितमतिसाक्षित्वादात्मवस्तुनः ॥ भावनाश्रयवद्धाति भत्यङ्जनडधियामतः ॥ १२६७ ॥ नन्वात्मनि वापस्तनाधारे सं्ारिणि माति किं कष्टकर्पनयेत्यत आह । भावनेति । अतःरब्दस्य प्राच्या पञ्चम्या सबन्धः ॥ १२६७ ॥ बहुनाऽत्र किपुक्तेन यदेवायं समीक्षते ॥ १२६८ ॥ बो हस्त्यादिकं स्वप्रे तदेवाविययाऽऽत्मनि ॥ संभावयति मिथ्यैव नभो नीरं यथा तथा ॥ १२६९ ॥ यदेवेत्यादेरथमुपसंहरति । बहुनेति। स्वतोऽविद्यमानस्यावि्यया संमावनां दृष्टान्तेन दरयति । नभ इति ॥ १२६८ ॥ १२६९ ॥ कार्यमेतद विद्यायाः पोद्धूतायाः पदशितम्‌ ॥ अथापटृष्यमाणायाः कार्यतः कार्यमुच्यते ॥ १२७० ॥ अथ यत्र देव इवेत्यादिर्वृत्तानुवादेन तात्पर्यमाह । कार्यमिति । कार्यतोऽपङृप्यमा- णाया इति संबन्धः ॥ १२७० ॥ देवादिविषयोद्धूतवासनाऽस्य यदा तदा ॥ जाग्रदूमावथ स्वभे जायते सैव भावना ॥ देवो राजेव चास्मीति स्वमकर्मवशाद्विभोः ॥ १२७१ ॥ तात्प्योक्त्याऽथशब्दार्थमुक्त्वा यत्ेत्यादेरभमाह । देवादीति । यदा जागरे देवा- दिविषया विद्याऽस्य द्रष्टुनौता तदा तदनुसारिणी वासना नायते ततः स्वप्नमोगहेतुक- मवक्षादस्य मैव पर्वोतपन्ना वाप्तना देवोऽस्मीत्यादिदृष्टरूपा स्वप्ने संपद्यते सा चेवशा- व्दान्मिथ्येत्य्थः । जाम्रद्धेतुकर्मक्षयानन्तयैमथराब्दार्थः । विभूत्वं करणस्वामितेन मोक्तृत्वम्‌ ॥ १२७१ ॥ ` ध्वस्तात्ममोहतत्का्ः स्यात्यबोधे यदा तदा ॥ सर्ममर्म्यहमेवेदमिति स्वमरेऽभिमन्यते ॥ १२७२ ॥ अहमेवेदमित्यादेर्थमाह । ध्वस्तेति ॥ १२७२ ॥ अहमेवेति चिन्मात्रमात्मनोऽजावधायते ॥ इदंशब्देन चाविद्याकार्यमत्र विवक्षितम्‌ ॥ १२७१ ॥ संगृहीतं विवरितुं पदत्रयार्थमाह । अहमिति । सप्तम्या प्रकृतवाक्योक्तिः॥ १ २७६॥ क १क.ग. "नाश्य" । २ क. "यग्जद । ३ क, “दिर“ । ३ ब्राहमणम्‌ ] आनन्दगिरिकृतशाख्परकाशिकाख्यटीकासंबरितम्‌। १६०७ अविचायाः समुच्छि्ावलमेवमिदं वचः ॥ सवः कृत्छोऽहमस्मीति तैदैतदुपपद्ते ॥ १२७४ ॥ वाक्यार्थं फठोक्तिपूर्वकमाह । अविधाय इति । उक्तरीत्या पदानाम्थै गृहीति समानाधिकृतपदच्रयात्मकं वाक्यं चिन्मात्रं बोषयदविद्यां सकायामुच्छेततं शक्तं स्यादि- लर्थः । तत्र वाक्यहोषानुग्रहमाह । सर्वं इति । उक्तवाक्यार्थोपगमे सर्वोऽस्मीति पूरण- तवमुच्यमानमात्मनो युज्यते परिच्छेदकाभावादिव्य्थः ॥ १२७४ ॥ एषोऽस्य परमः पूणः तलो लोकस्तु विद्यया ॥ इतोऽपरे तु ये लोकास्तेऽस्याविद्यापरकरिपताः ॥ १२७५ ॥ प्ोऽस्येलदरथमाह । एपोऽस्येति । परमरब्दार्थमाह । पूणं इति । तप्य रपि. त्व व्यावर्तयति । कृत इति । विया छम्यत इति शेषः । खगादिरोकानां स्ते कुतोऽस्य पूरणतेत्याशङ्कया ऽऽह । इत इति ॥१२७९ ॥ देवो राजेवं यत्समरे दशनं भत्यगात्मनः ॥ विद्याफलं न तन्याय्यमिवशब्देन संगते; ॥ १२७६ ॥ देवत्वादिज्ञानस्य पुमथैतया विद्याफत्वान् तस्य पृणतेति वेत्तत्राऽऽह । देवं इति ॥ १२५९ ॥ घ्रन्तीवाविद्या यद्रन्मन्यते स्वमभूमिगः ॥ देवो राजेव चास्मीति मोहादेवं क्रियाफलम्‌ ॥ १२७७ ॥ र्स्य चिन्मात्रत्वं पूणमेव विदयाफ़टमिति स्थिते समने दृश्यामानदेवत्वदेगतिमाह । ्न्तीवेति । यथा खप्नद्रष्टा हननादिकर्मफटमविद्ययाऽनुभवलेवं देवत्वा्यपि तत्फलं मोहादेव पर्यलतो न तस्य वि्याफल्तेदर्थः ॥ १२७७ ॥ अहमेवेति न स्वभ साक्षौदजाऽऽत्मवस्तुनः ॥ बोपेऽविधासहायत्वमिह त्वात्मैव निदरैयः ॥ १२७८ ॥ तहि सकस्य चिन्मात्रत्वमपि न तत्फलं खप्नदृष्टतवाततृष्टहननादिवदित्याश- याऽऽह । अहमिति । यत्सर्वस्य चिन्मात्रत्वमत्र खप्ने माति न तदितरखप्नवन्मि- प्यवशन्दं विना साक्षादेव सक्मावश्रवणात्तस्य चाऽऽत्मत्वेन वस्तुत्वादिल्थः । जाग्रति ृटदेहात्मत्ववदश्रापि इष्टं सर्वात्मत्वं मिथ्येति चेन्नेत्याह । बोध इति । जागरे देतु- भृताविद्याप्ताहित्यं देहात्मत्वस्यासि खप्ने केवमातैव विद्याफलमूतो वतैते वाप्ननारू- पवि्याभानेऽपि स्यूराविद्याया जापरद्दभानादतो नात्र मिथ्याशङ्खे्यथेः । यदवा जाग्रति नाषक्बोषमारिलयं देहा्मत्वादेरसि शखप्ने त्वात्मैव केवलो बाधक्रधुरसिष्ठत्यतः खाप्नः सर्वमावो न मिथ्येत्यर्थः ॥ १२७८ ॥ १ ख, तदेत*। २क्ष.ग; वयः लपे। ३ म. श्षदेवाऽऽत्म'। १६०८ सुरेश्वराचार्यृतं इृहदारण्यफोपनिषद्धाप्यवातिकम्‌ [ चतुर्थाध्याये यावत्किचिदवि्योस्थमिदमा तदनूद्यते ॥ यथाव्याख्यातमेकाटम्यमहमिलयभिधीयते ॥ १२७९ ॥ सोऽस्येत्यादि म्यारूपायाहमेवेत्यादिवाक्या्थे सोषैस्कारमधिकविवक्षयाऽनुवदन्नादौ पद्द्वया्मनुवदति । यावदिति । यथाम्यास्यातं पुणत्वनोक्तमित्यथः ॥ १२७९ ॥ दारीरान्तमिद्दं रूपं साधिभूताधिदैवतम्‌ ॥ परतीच्यविद्ययाऽध्यस्तमहमेतदरिशेष्यते ॥ १२८० ॥ कथमिह विशेषणविशेष्यतेत्याशङ्कयाहमो विरोषणत्वमिदमश्च विशेप्यतेत्याह । शरीरान्तमिति ॥ १२८० ॥ अन्वयव्यतिरेकाभ्यां यथोक्ताभ्यां पदाथयोः ॥ विज्ञातयोरिदं वाक्यमहमेवेदमित्यतः ॥ १२८१ ॥ करिमर्भे विरोषणविरोप्यायंजञानं तत्राऽऽह । अन्वयेति । चातुर्थकान्वयादिना पदा- अज्ञाने वाक्यप्वृततेस्तदथन्ञानोपयोगि तदिष्टमिवय्थः ॥ १२८१ ॥ बाध्यवाधकयोरेवं ज्ञातयोरुक्तवत्म॑ना ॥ प्रतीचि जायते ज्ञानं वाक्यादज्ञानदानिकृत्‌ ॥ १२८२ ॥ पदार्थज्ञानमनू्य तत्फलं वाक्याथे्ञानमनुमाषमाणस्तत्फलमाह । बाध्येति । इदमो बाध्यत्वमहमश्च बाधकत्वमिति विवेकः । एवंशब्दाथमाह । उक्तेति ॥ १२८२ ॥ जञानादृष्वस्ते हि तमसि ध्वस्ते द्रत सहेतुके ॥ सर्वः कृत्स्लो भवेदात्मा मनोवाचामगोचरः ॥ १२८३॥ कारणध्वंसस्य कार्यध्व॑े कारणत्वयोतको हिशब्दः । हेतुशब्दो निमित्तवि- धयः ॥ १२८३ ॥ स एष पर उत्कर्षो विद्यायाः संप्रदरितः॥ संप्रसाद इदं सवैमात्मनैवावश्चिष्यते ॥ १२८४ ॥ अहमेवेत्यदिर्थमनुमाप्य सोऽस्येलयदविरप्यनुभाषते । स इति । अधिकविवक्षयोक्त मनुद्याधिकमाह । संप्रसादं इति । अविद्याकार्यमिदमोच्यते ॥ १२८४ ॥ एक आत्मेति तद्रद्धीः स्वमरजाग्रदवस्थयोः ॥ १२८५ ॥ अविचारितसंसिद्धिस्तथैवानात्मधीरपि ॥ व्यभिचारस्वभावोक्ता प्रल्यगाव्येकसाक्षिका ॥ १२८६॥ आत्ममात्रत्वेन सरवौवरोषात्तदा सोऽद्यश्रत्पूवीवस्ययोः सद्यः स्यादिल्याश- ङ्याऽऽह । एक इति। तद्वत्ुषुते यथाऽऽत्माऽद्रयस्तयेत्य्ः | श्रुलयदेरुदेतीति शेषः । अनात्मनोऽपि तत्र मानात्तन्नाऽऽत्माद्वयमिति चेत्तत्राऽऽह । अविचारितेति । श्रु. १ख. ध. "्परस्कर'। २ ख, शद्विशिष्य । ३ ब्राह्मणम्‌ ] आनन्दगिरिकृतक्षाख्रपकाशिकाख्यदीकासंवरितम्‌ | १६०९ युत्थाद्वयात्मधीवदनात्मधीरप्यध्यक्षादिम्यो जाता व्यमिचारस्वभावा खानुभवपिद्धा नहि जाग्रदनात्मधीः स्वम्ादावनुगच्छति नापि स्वाभी सा जागरादौ तस्माटुक्ताऽनात्मषीः. सरवेवाऽनिर्वाच्याऽवियवेलयात्मद्ितपषिद्धिरिलथैः ॥ १२८९ ॥ १२८६ ॥ व्यभिचारिमरतिष्वेवं बुद्धिरव्यभिचारिणी ॥ व्यभिचारित्वसंसिदिरैतुरेकात्म्यनिष्ठिता ॥ १२८७ ॥ व्यभिचारित्वेनानात्मने मृषात्वादात्मनोऽद्वयत्वं चेततस्यापि चिदात्मनः स्वापादौ व्यभिचारित्वान्मृषात्वे ञुन्यमेवाद्वयमिलाशङ्कयाऽऽह । व्यभिचारीति । एवमिवयतु- मवानुपरारोक्तिः। व्यमिचारिणीनां भियां व्यमिचारित्वस्तापकान्तरामावादम्यभिचा- ¦ रिणी संविदद्भयात्ममात्रतया स्थिताऽऽस्थेयेर्थः ॥ १२८७ ॥ सत्यामपि त्वविच्रायां प्रमाणीनुगमात्पुरा ॥ वास्तवं इत्तमीरस्नः सिद्धं हनुभवाश्रयम्‌ ॥ १२८८ ॥ यथोक्तसंवित्पिद्धो फलितमाह । स्यामिति । पुरेति पुपुपिकालोक्तिः । अनुमवा- श्रयमनुभवगम्यमिति यावत्‌ । इदगियव्यभिचारित्वाद्रयत्वाचयुक्तिः । तथाविधं तु सर्वोप- निषत्मपिद्धमिति वक्तं हिशब्दः । अवस्थात्रयेऽप्यद्रयमात्मवस्तु स्वीकतैव्ं द्वेतमिथ्या- ताया. प्तामितत्वादस्तत्यामविचायामद्वयं वस्तु किमु वक्तव्यमिति भावः॥ १२८८ ॥ अविद्याविद्ययो रूपं कार्यं चापि समासतः ॥ व्याख्यातमेवं मानानां भ्राक्सूतेरनुभृतितः ॥ १२८९ ॥ अहेवेदमि्यादिवाक्या् प्रसङ्गप्राप्तं समाप्य वाक्यग्यास्यानमनुवर्तयत्नतिच्छन्दा- वाक्यस्य संबन्धं वक्तु वृत्तं कीर्तयति । अविद्येति । प्रागिति खभसुपुप्टयोरक्तिः । अनुभूतिः ्रुतेरुपरक्षणम्‌ ॥ १२८९ ॥ ` अनात्मवस्तुमानानां भरागनात्मामिसंगतेः ॥ स्वतःसिद्धार्ममेयोस्थरूपतेव प्रतीयते ॥ १२९० ॥ प्राक्माणानां प्रसुतेरविद्यादिदद्रीनमिति वदता खीकृतमनात्मवस्तु तन्मानं चैदयाश- इथाऽऽह । अनात्मेति । तत्र मानत्वेष्टाध्यक्षादीनां तत्पेबन्धात्पवेमेव खपराधक- छतनैमृतम्तीचा संबन्धाततेन मेयेनामिम्यक्ताकारौत प्रतीयते तसमादातमन्येव तषां मानः | तचः ॥ १२९० ॥ ` चिदपैरेव तैः सद्धिरनास्मारथोऽपि शक्यते ॥ प्रमातुं तहतेऽनात्मा यन्धकारपररत्तवत्‌ ॥ १२९१ ॥ परयक्षादिभिरनात्मवदात्मनोऽपरिच्छेदात्कथं तेषां तत्र॒ मानतेलाश्ङ्कयाऽऽह्‌ । १ ख. "वाऽनु" । २ ख. ग. 'गागमनातु" । ३ क. ख. दून सि" । ४ क, ङि ।५क स, प्रागभृते" । ९ घ. “श्रस्वभ्‌" । ७ क. ल, "रकता । १६१० सुरेश्राचार्यतं डृहदारण्यकोपनिषदधाष्यवार्तिकम्‌ [ चतुर्थाध्याये ` चिदरपैरिति । तेषां स्वार्थवजाञ्यात्स्वतोऽप्ताधकत्वाशिद्यातैरव तैः स्वारथोऽनात्मा : प्रमातुं शक्यते तदूपाहते जडेमौनेरन्धकारस्थनृत्तवदर्थस् दुर्ञानत्वात्तस्माततेषां चिदात्मौ.- पक्षत्वमसतीलयर्थः । चिद्यापिमन्परेण जडस्य घटवद्साधकत्वं दीपस्यापि तव्यापरस्ैव साधकत्वोपगमादिति हिशब्दार्थः ॥ १२९१ ॥ अनात्माऽपि विनाऽऽत्मानं नैवानात्मायते यतः ॥ अवस्तुत्वान्निरात्मत्वाद्रन्ध्यासूनुखुङ्गवत्‌ ॥ १२९२ ॥ चिद्रूपेरध्यक्षादिमिरनात्मदृष्टावपि तदृषटरदेतहानिरि्याशङ्कयाऽऽह । अनात्माऽ- पीति । अनात्ममानवत्तदर्थोऽनात्माऽप्यात्मानमनपेक्ष्य न स्वातश्येण पिष्यल्यतो नादवै- तहानिरित्यथः । स्वातन्रयेणानात्मापिद्धौ हेतुमाह । अवस्तुत्वादिति । एकस्माद्वस्त- नोऽन्यत्वेनावरुनोऽपि स्यादित्याशङ्कयाऽऽह । निरात्मत्वादिति ॥ १२९२ ॥ ` जाग्रसस्वमसुषुपनेषु त्वात्माविच्रा मृषा सती ॥ व्यवहारपयथं पराप्ता स्वतःसिद्धात्मसाक्षिका ॥ १२९३ ॥ द्वितस्य तरं शुन्यत्वोपगतेरविदयापक्षक्षतिस्तत्राऽऽह । जाग्रदिति । आत्मारिवा मानमेयादयात्मना विवतैमानेति शेषः ॥ १२९३ ॥ सर्वोऽस्मीति हि विदेयमविद्याऽतोऽन्यदनम्‌ ॥ उभयं संविदायत्तं दशनं भाक्ममागमात्‌ ॥ १२९४ ॥ प्रसङ्गमराप्मद्ेतमङ्गचोचमुपमृ् वृत्तानुदरवणं पूर्ववृत्तं स्मारयति । सर्वं इति । सर्व मावदर्शनं॑वियेति बक्षकण्डिकायां प्रस्तुतमिति हिशब्दार्थः । उमयं विदयावियद्वयं तत्कार्यं चेयर्थः ॥ १२९४ ॥ एषोऽस्य परमो लोको यः सर्वोऽस्मीति दरितः ॥ अतः परं परावस्था निरविच्या प्रदह्यते ॥ १२९९ ॥ विद्याकायैस्य सर्वात्मभावस्य खम्ने दशितत्वात्तद्रतहननादिवन्मिथ्यात्वमाशङ्कयोक्त परिहारं स्मारयति । एषोऽस्येति । स्वमदृष्टस्यापि सवीत्मत्वस्य सत्यत्वे देतुमाह । अत इति । खमभोक्तयनन्तरमिति यावत्‌ । निरवियया व्यक्ताविदयाहीनेत्य्थः । यः स्वर सर्ेमाव उक्तः स सुषुतेऽप्यतिच्छन्दवाक्येनोच्यतेऽतः सर्वभावस्याबाध्यतया प्रतिपा- द्यस्य सत्यतेति भावः ॥ १२९९ ॥ अनौ्ठकाममस्योक्तमात्माविचकदेतुकम्‌ ॥ रूपं पूर्वमिह त्वस्य ध्वस्ताविद्यमथोच्यते ॥ १२९६ ॥ परवमपि सर्वमावो दशितश्चत्किमतिच्छन्दवाक्येनेत्याशङ्कय वृत्तमनूच्योक्तमेव व्यनक्ति। ५ ध. “पर" । २ घ. “तमाक्षेपकत* । ३ ल. 'क्षकल* । ४ ध, 'सतुतवेऽवस्तुनो" । ५ ४ ख, “नात्मका* । ६ क. ग. "मिदं ल । ३ ्राह्षणम्‌ ] आनन्द्गिरिढ़ृतश्ा्ञमकारिकार्यरीकासैवरितम्‌ । २६११ अनपेति । पूरवमहमेवेदमिव्य्मात्पराक्तनश्रताविति यावत्‌ । व्थक्ताविद्यातजहीनं खपे संषिप्तमपि स्ीत्मत्वमतिच्छन्दवाक्येन पुषुते स्पष्टी क्रियत इत्याह । इह स्विति । अयति षष्ठीम्यामात्मा निदिश्यते ॥ १२९६ ॥ छन्दः कामोऽधिकारात्स्यात्साहचर्याच्च पाप्मना ॥ अतिक्रान्तं यतहछन्दमतिच्छन्द मिदं ततः ॥ १२९७ ॥ अतिच्छन्दवाक्यतात्प्मुक्त्वा तत्पदानि व्याकुर्वरछन्दशब्दाथैमाह । छन्द इति । यदपि सान्तरछन्दःशब्दो गायुत्यादिच्छन्दोवाची तथाऽप्ययमकारान्तर्डन्दश्षब्दः कामवचनो न कंचन काममिति कामस्य प्रकृतत्वात्तत्प्योज्यकर्मवाचिपाप्मपदेन सह पाठाचेल्थः । अतिराब्दार्थं॒॑वदन्नतिच्छन्दपदं व्युत्पादयति । अतिक्रान्तमिति ॥ १२९७ ॥ विदतिश्छान्दसी श्रेया रक्षणासंमवादिह ॥ १२९८ ॥ पाप्मदब्देन चात्र स्यादधमापू्मपरिग्रहः ॥ पाप्मनो विजहातीति तथाचैव पुरोदितम्‌ ॥ १२९९ ॥ तहि दध्यं किमिति प्रयुज्यते तत्राऽऽह । बिद्टतिरिति। इरेति प्रकृतप्रयोगेक्तिः। रिपरिखत्र च्छान्दसं दैष्मिषठं मुख्यमेव कं न स्यादिल्याशङ्कघ रूपपरत्वादतिच्छन्द- वचनस्य दैष्यप्रापकाभावादित्याह । लक्षणेति । अपहतपाप्मेल्त्र पाप्मशब्दार्थमाह । पाप्मेति । अर्म निरूढोऽयं कथं धर्ममपि त्रूयादिव्याश् ङकयाऽऽह । पाप्मन इति ॥ १२९८ ॥ १२९९ ॥ अपेतकारकत्बादिहेतोरङ्गानतो हतेः ॥ धर्माषर्मादिपाप्मानो रूपमात्मन उच्यते ॥ १३०० ॥ सदाऽपहतपाप्मेति भयदेतो ध लङ्घनात्‌ ॥ आत्मनोऽस्याभयं रूपं सदाऽनस्तमितोदितम्‌ ॥ १३०१ ॥ तथाऽपि पापोऽहं पापकमीऽहं पापात्मा पापस्मव इति प्रतिद्धेरात्मा कथमपहत- पापमेलयाशङ्कयाऽऽह । अपेतेति । क्रियाकारकफलमेदहेतुरबोषो यस्मत्प्रतीचो वतु- तोऽपगतसतस्य प्रतीचः प्ातीतिकानाचज्ञानाच्छन्नत्वात्कामादिरात्मस्वरूपमुच्यते तद्धमौ- दियोगस्याज्ञानजत्वात्तद्पं सद्‌ा तद्धीनमेवान्यत्र धमादिव्यादिश्रुतेरित्य्ः । अभयं रूप- मिय्या्थमाह । भयेति । सुपु विसेपकाज्ञानामावादात्मरूपं कूटस्यमभयं स्थितमि- लैः ॥ १६०० ॥ १६०१ ॥ वास्तवेनैव एतेन जेयका्यसमाप्षितः ॥ अतः सर्व कृतं ज्ञानं नातोऽन्यदवरिष्यते ॥ १३ ०२॥ १ ख. "नालेति । २ घ, दं । ३ ख.“वेवं ए" । ४ क.घ, हेवं का । ख. ज्ये का" + १६१२ सुरेश्वराचार्यृतं इृहदारण्यकोपनिषदधाष्यवातिकम्‌ [ षतुधीष्याये- अतिच्छन्दवाकैयाध्ञानफलमाह । वास्तवेनेति । पुरुषामन परं किंबिदिलादिश्ते- स्तज्ज्ञाने ज्ञातव्यान्तरादेरस्वात्कृतङृतयतेव्यर्थः ॥ १६०२ ॥ यत एवमतो यावक्किचित्कार्यान्तरायकम्‌ ॥ मोहव्यवहितं वा यत्पाप्रं तद्रद्मबोधतः ॥ १३०३ ॥ आत्मातिरिक्तमपि कार्यं ज्ञेयं च भाति तत्कथं तदभावः कथं वा पुरुषार्तवं विनाऽऽत्मनो ज्ञेयत्वं तत्राऽऽह । यत इति। आत्मातिरक्तं सर्वं वाचारम्भणमात्रमात्मा चानतिशयघ्ुखत्वातपुरुषाथं इत्येवं यतः स्थितमतो यावत्किचित्कायौन्तरं ज्ञयान्तरं वा तद्र्मणः प्रत्यक्त्वेन बोधासप्ाप्तमेवेल्यतिच्छन्दवाक्या्वित्कृताथं इत्वर्थः ॥ १६०३ ॥ कामकमेमहामोहरदहितं रूपमात्मनः ॥ शरुला परदरितं साक्षात्करविन्यस्तबिलववत्‌ ॥ १३०४ ॥ सखरीवाक्यसंगति वक्तुं वृत्तं कीतयति । कामेति । मोहस्य महत््वमितरपिक्षय संषारं प्रति प्रधानत्वम्‌ ॥ १३०४ ॥ स्वय॑ञ्योतिष्मुक्तं यदात्मनः प्राक्पयतनतः ॥ तदप्यात्मन आगामि शङ्कयते कामकमैवत्‌ ॥ १३०५ ॥ संबन्धं वक्तुकरामश्वोदयति । स्वयमिति । वेद्यत्वशङ्कानिरसनं प्रयत्रः॥ १३०९ ॥ यस्मात्सुष॒प्न आल्माऽयं नाऽ-ऽत्मानं नाप्यनात्मनः ॥ जाग्रददोत्त तेनास्य चैतन्यं कामकर्म॑वत्‌ ॥ १३०६ ॥ निर्बीनाक्षङ्काऽतिप्रपङ्किनीलयाशङ्कयाऽऽह । यस्मादिति ॥ १३०६ ॥ नैतदेवं यतो भेदज्ञानं मोहोत्थकारक-- संश्रयादेव न पुनर्मोहाभावे तदिष्यते ॥ १३०७ ॥ परिहरति । नैतदिति । चेतन्यस्याऽऽगन्तुकत्वं वदता सुप्तावसत््वमिषटं तत्र हि कि स्वरूपज्ञानं निषिध्यते किंवा विरेषज्ञानं नाऽऽग्रो यः सुप्तः सोऽहमित्युत्थितस्य प्रतिसंधा- , नविरोधात्पदयन्वै तन्न पयतीति च शुतनेतरस्तस्यान्वयग्यतिरेकाभ्यां मोहोत्थकारकन- न्यत्वात्सुषुपते चान्ञोऽहमितिन्यक्तान्ञानामावात्कारकम्रामस्य च दरोत्सारितत्वा्त्र तनिषेधस्येष्टत्वादित्यथः ॥ १३०७ ॥ यत्र वा अन्यदियेवं भेदज्नानमभाषत ॥ स्येव परतयगज्ञाने तस्याज्ञानसंमन्वयात्‌ ॥ १३०८ ॥ यत्राज्ञानं तत्र विशेषन्ञानमिलयन्वये मानमाह । यत्रेति 1 तत्र तस्य भेदज्ञनस्येत यावत्‌ ॥ १३०८ ॥ [1 १ क, ग. “समाश्रया । १ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाज्ञमकारिकाख्यटीकासंवलितम्‌। १६१३ यत्र त्वस्येति विध्वस्त आत्माङ्गाने भबोधत®॥ तत्केन कमिति श्रुता मेददृषिनिषिध्यते ॥ १२०९ ॥ यत्र नाज्ञानं तत्र॒ न ॒विदोषन्ञानमिति व्यतिरेके मानमाह । यत्र लिति । यत्र तवस्येत्युपक्रम्य तत्केन कमिति श्रुयति संबन्धः ॥ १३६०९ ॥ ` एकत्वमेव तेनात्र मेदादर्शनकारणम्‌ ॥ स्रीपुृष्टान्तवचसा तदेतत्पतिपाद्यते ॥ १३१० ॥ सुपे विशेषज्ञानाभावे हेत्वन्तरमाह । एकत्वमिति । तेन प्रेण जीवस्थेकत्वं घुपौ विशेषन्ञानामावे हेतुरिति यावत । तप्र खीवाक्यमवतारयति । सीति । तदेतदेकल्वं विरेषादर्दीने कारणमिलयर्थः ॥ १६१० ॥ चेतोतुरागसि्यरथ भिययेति विशेषणम्‌ ॥ द्िष्टायां सत्यपि सीते चेतो नेवानुरज्यते ॥ १३११ ॥ दृष्टान्तं व्याकुरवनिवदोषणकृत्यमाह । चेत इति । परति स्रीत्वे तद्या चेतोनुराग- योगात्कृतं विरेषणेनेलयाशङ्कयाऽऽह । दविष्टायामिति ॥ १३११ ॥ अतीव कामवदगः श्ीगुणोपेतया सिया ॥ प्रियया कामयन््या च परिष्वक्तः पुमानिह ॥ १३१२ ॥ तरि तस्यां प्रीतिपरत्तामत्रेण चेतोनुरागसिद्धेः ख्ीगुणानां सुभूरिलया्षेनां व्यथेते- ल्याशङ्कय वाक्यं योजयति । अतीवेति । न चोक्तन्लीपिण्डे खप्रीतिमत्रेण चेतोनुरागः फटवानिति विशिनष्टि । कामयन्त्येति । इहेति परिप्वङ्गफलमवाच्यं कर्मोच्यते । पुमान्न वेत्तीति संबन्धः ॥ १३१२ ॥ परिष्वक्तगिरा चात्र व्यामिश्रीभाव उच्यते ॥ पृक्तावयवयोः पीला स्रीपुंसोरपरस्परम्‌ ।॥ १३१३ ॥ उत्पन्नसंभोगफलः पुमान्मैथुनकम॑णि ॥ स न वेत्ति यथा बाहं सुखाविष्टो न चाऽऽन्तरम्‌ ॥ १२१४ ॥ परिष्वक्तदाब्दस्य विवक्षितमाह । परिष्वक्तेति । अत्रेति वक्योपादानम्‌ । व्यामिश्रीमावः ब्ञीरक्षणे पुरुषरक्षणस्थान्तरनप्रवेशः । अथेतर कुवतोरनयोमध्ये किमिति पुमान्बाह्मान्तरं वा न वेत्ति तत्राऽऽह । पृक्तेति । द्रथोरुकते कर्मणि तत्फठे तदधी- नाज्ञानपताम्येऽपि प्राधान्यात्पुसो निर्देशः ॥ १६१३ ॥ १३१४ ॥ परिष्वङ्गाद्यथा पूर्वं बेद बा्यान्तरं स्फुटम्‌ ॥ परिष्वक्तस्तु नैवं स वेद बाह्यं न चाऽऽन्तरम्‌ ॥ १२१५ ॥ ----------~ १. त्‌ । ज्ञी" । २ ख. ग. "तोपहारसि। ३ ख. "ते ॥ १३११॥ तत्रट । १६१४ सुरेश्वराचारयृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतुयध्याये- ` संबन्धाधीनसुखकेशादज्ञानमिति कुतो नियम्यते सखवाभाविकमेव तकि न स्यादत आह । परिष्वङ्गादिति ॥ १२१९ ॥ तमोग्यवहितैकात्म्यस्तथाऽविद्योत्थकायगः ॥ वेद्‌ बाहं जगत्सर्व स्वं चाऽऽत्मानं तमस्विनम्‌ ॥ १३१६ ॥ अपरिष्वक्तस्य बाह्यान्तराथधीवदनिवृत्तज्ञानतजस्य विरोषधीरिति दार्छन्तिकमाह। तम इति ॥ १६१६ ॥ का्यकारणरूपः संस्तद्िरुदैकरूपिणा ॥ परिष्वक्तः पुमान्पाजने पराज्ञेनाऽऽत्माऽयमात्मना ॥ १३१७ ॥ परिष्वक्तस्य विशेषाज्ञानर्वदभ्यक्ताज्ञानतजस्य न विदोषन्ञानमिति वदन्नेवमेवेत्यारि योजयति । कार्येति । सोपाधिकः पुरुषः पुषुते निरुपाधिकनह्मात्मनैक्यं गतोऽग्यक्ता- ज्ञानतजो न विरोषं परयतीतय्थः ॥ १३१७ ॥ तमास्विनि निटत्तेऽस्मिन्दे हान्ते प्रत्यगात्मनि ॥ वितमस्कात्मना योगे स्वम्जाग्रत्ियाक्षये ॥ १३१८ ॥ कथं निरुपाथिकेन बह्मणेक्यं खपे तिध्यति तत्राऽऽह । तमस्विनीति । जाम. त्स्प्नभोगप्रदकर्मक्षये यः प्रत्यगात्मा तमखी तसिन्बु्यादौ देहान्ते विषयेऽभिमान- ध्वस्तौ वितमस्कन्ह्मरूपेणिक्यात्मसरंयोगो मवति तसिन्सति न कंचिजानाति "सति संय न विदुरित्यादिश्रुतेरितय्थः ॥ १६१८ ॥ आबिचाऽन्वेति कार्यं स्वे न लात्मानमका्यैतः ॥ कार्यं स्वकारणस्थं च न त्वात्मस्थमकारणात्‌ ॥ १३१९ ॥ प्राज्ञस्य वितमस्कतवं प्राज्ञः कारणवद्धक्ष्वति श्युतेरपिद्धमिति चेननेल्याह । अवि देति । आत्मानं नाविद्याऽनुगच्छतीत्यत्र हेतुमाह । अकारयत इति । सरा कार्यमनुग- च्छन्ती तद्राराऽऽत्मानमप्यनुगच्छति तत्कारय्रु्यदिरात्मस्त्वादित्याशङ्कयाऽऽह । कार्यमिति । बुद्यादि नाऽऽत्मानमन्वेतीलत्र हेतुमाह । अकारणादिति । अन्ञान- तज्रयोरन्योन्यमेव योगो नाऽऽत्मनेति समुदायाः ॥ १३१९ ॥ आत्माभासोऽपि योऽङ्ञाने तत्का चावभासते ॥ कायैकारणतारूपस्तमप्येषोऽतिवतैते ॥ १२३२० ॥ अविद्यातत्कार्यस्याऽऽभारेन संबन्धादात्मनसद्वाराऽविद्यादिनाऽपि स स्यादिव्याश- ङ्याऽऽह । आत्मेति ॥ १३२० ॥ कूटस्थात्मानुरोधित्वात्तावन्पात्रात्मकत्वतः ॥ न कार्यं कारणं चातः कटाक्षेणापि वीक्षते ॥ १३२१ ॥ १ क. स्न. "वद्ध्वस्ताह्ञा" । ३ ब्राह्मणम्‌ ] आनन्दगिरिकृतशास्पकाशिकाख्यटीकासंवरितम्‌। १६१५ आत्मनः सौषुपतस्य कारणस्थाभासेन कारणताख्पेण कार्यस्थाभासेन च कार्यतार्पे- णाब्धे हेतुमाह । कूटस्थेति । वदनुरोधिनस्ततो भेदो दर्षणानुरोधिमुखवदिलाश- ङयाऽऽह । तावन्मात्रेति । तदेव तदनुरोधित्वं यत्तनमात्रतव॑, मुखस्य दर्पणानुरोधिववं चौपचारिकमतस्तस्यान्यापबन्धात्तदात्मा घुषुपोऽपि न तत्पेबन्धील्यथः । अन्यान्ये ठन्धमर्थमाह । नेति ॥ १३२१ ॥ बिङ्गानात्मा परिष्वक्तः भराङेनैव परात्मना ॥ मेदकारणविध्वस्तौ भेदधी्िनिवरतते ॥ १२२२ ॥ सुते पुंसोऽतमस्कव्रक्यमुक्तमुपसंहरति । वि्गानात्मेति । एकत्वहेतोः साध्यं निगमयति । भेदेति । तत्कारणं व्यक्तज्ञानं तस्य स्वापे ध्वा्त्र विरोषधीध्वसिरि- थैः ॥ १६२२ ॥ यस्मादे वमतः प्राह न बाह्यमिति नः शरुतिः ॥ एेकारम्यमात्ावसितेर्न वेदान्तषदिस्तथा ॥ १३२३ ॥ उक्तेऽर्थं वाक्यं पातयति । यस्मादिति । यस्मदेवमिलयस्येवाथं स्फुटयति । देका- त्म्येति । श्रुतेरथमाह । नेति ॥ १३२३ ॥ ` क्रियाकारकसंभेदहेतौ सतल्यसतीदशम्‌ ॥ सर्मदेवाऽऽत्मनो रूपं निरस्ताशेषमेदकम्‌ ॥ १२२४ ॥ सु्ो न वेदेति विशेपणादवस्थान्तरे विरोषधीरिति सरविरोपत्वमाशङ्कयाऽऽह । ्रियेति । तद्धेतुरभिन्यक्तमन्ञानम्‌ । ईदशमिव्यप्य व्याख्या निरस्तेति ॥ १३२४ ॥ नाऽऽत्मदृत्तमपेक्षयेद्‌ नापि बाह्यस्य वस्तुनः ॥ करियाकारक्बदरस्तु किंचिदीक्षामहेऽमितेः ॥ १३२५ ॥ करियादिसंमेदो जागरादौ माति न वा.माति चेत्सु्तौ तदभावात्सविशेषता +न चेदनु- ` भवव्रोथ इत्याशङ्कयाऽऽह । नाऽऽत्मेमि । असङ्गमद्वितीयं कूटस्यं बिदेकतानमात्मवृत्त, न तद्य द्वैते माति, नाप्यनात्मनो वृत्तं नडत्वमवसतत्वमे्ष,ततो दवतप्मिलयभावे न तत्प्रतीतिरिषटेति मावः ॥ १६२५९ ॥ ` सर्मन्यानपे्ं सतस्वात्ममात्रतयेक्ितम्‌ ॥ एेकातम्यतो दिरुशूपं न वस्तूतमे््यतेऽण्वपि ॥ १३२६ ॥ आतमवृततमेकष्य द्वैते न प्ामाणिकमिलेतत्मतिपादयति । सर्वमिति । यथा सर्मम- नयानपक्ं स्यात्थाऽऽत्ममात्रतया यदा दृष्टं तदैकस्मादात्मनः सकाशद्धितं सत्किचि- दपि नोपरम्येत तस्मादात्मवृत्ताुसरारान्न प्रामाणिकी दवेतधीरिख्ः ॥ १६२६ ॥ --~-~~- ~~न - ----------------------- १ ध, तं त्वौप*। २ ल्ल. ग. "पेक्षते" ¦ १६१६ ` सुरेश्वराचार्यृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये- ; आपिक्षिकं तु यद्रूपं तन्मिथ्येत्युपपादितम्‌ ॥ | स्वतो यद्रस्तुतो नास्ति तत्कुतोऽन्यव्यपेक्षया ॥ १३२७ ॥ अनात्मवृत्तपेक्षयाऽपि तद्धारप्रामाणिकीति साधयति । आपेक्षिकं स्विति । उक्तं प्रकारं स्मारयति । स्वत इति । आगन्तुकस्य रजतादिवन्मिथ्यात्वमाव्यकमित्यथः ॥ १३२७ ॥ | सवीनपेक्ं यत्स्मदि्रैव सिध्यति ॥ देव परमार्थ स्यदर्यकारम्यस्वरक्षणम्‌ ।॥ १३२८ ॥ द्वितमिध्यात्वेऽवशिष्टमाचष्टे । अत `इति । सर्वानेक्षत्वे हेतुः । स्वमदिश्नेति । शू्यम्यावृत्यर्थ वस्तुविशेषणम्‌ 1 तारस्थ्यं व्युदस्यति । एेकात्म्येति ॥ १३२८ ॥ यस्मादेवमतः प्राह तद्रा अस्येति नः शरुतिः ॥ उक्तात्मवस्तुनो रूपं कामाविद्यादि वजितम्‌ ॥ १२३२९ ॥ सुषुप्ते विशेषनज्ञानामावे खीवाक्यात्सिद्धे सत्यतिच्छन्दवाक्योक्तं युक्तमित्युपसंहरति। यस्मादिति ॥ १३२९ ॥ कामकमीदिवननेदं मृलयोरधमों भवेदतः ॥ चैतन्यं परतयगात्मेव यस्मादक्तेन हेतुना ॥ १२३२० ॥ सुपे विशोषन्ञानामावश्चज्ज्ञानत्वाविशेषाचेतन्यमपि न स्यादित्याराङ्कयाऽऽह । कामेति । उक्तखवय॑ज्योतिष्हेतोश्वेतन्यं यस्मादात्मेव तस्मात्कामादिवदज्ञानधर्मतया नाऽऽगन्तुकं तत्कुतः खपे न स्यारिलयर्थः ॥ १३६० ॥ ` आत्मत्वान्न पिभागोऽत्र स्ातृज्ञानादिलक्षणः ॥ अनपास्ततमस्कोऽपि भेदं नाऽऽत्मनि पर्यति ॥ १३२१ ॥ चैतन्यस्य स्वात्मत्वे तस्य घयदिज्ञानवत्कारकमेद पिक्षायामद्रैतहानिरित्याशङ्कयाऽऽह । आस्मत्वादिति । कादाचित्कत्वमुपाधिरिति भावः । आत्मनि चैतन्ये ज्ञात्रादि- भेदाभावे कैमुतिकन्यायमाह । अनपास्तेति । कमक्विरोधो हेतुः कर्तव्यः । ध्वस्ता ज्ञानश्च खसिन्न तं पश्यतीति फं वक्तव्यमिति शेषः ॥ १३३१ ॥ अविद्यावरमदण्यैव हयविद्राकार्यवस्तुगम्‌ ॥ दैतमाभासते व्योश्चि नीलदिअण्डरत्ववत्‌ ॥ १२३३२ ॥ ज्ञातृत्वादिभेदधियो गतिमाह । अविग्ेति । यत्र हीप्यादिश्चतिमिहानुकूख्यितु हिशब्दः । तत्कार्य वस्तु बुद्यादि तनिष्ठमिति यावत्‌ । ज्ञातृत्वादि द्वैतम्‌ ॥ १६३२॥ निरंषियं तु यद्रूपमनन्यापेक्षसिद्धिकम्‌ ॥ तदवा अस्यैतदिति तच्छरलया निवेष्यतेऽधुना ॥ १३२३२ ॥ ५», १ घ, हेतुमाह । २ कं. ग, “एदं । ३ बाह्णम्‌ ] आनन्दगिरिङृतदास्भकारिकार्यटीकासंवरितम्‌। १६१७ अतिच्छन्दवाक्योक्तं रूपमागन्तुकं वेतम्यमिति शङ्कं ख्ीवाक्येन निरस्यातिच्छन्दवा- क्वा्थमेबोपस्कवुमा्तकामादिवाक्यमादत्ते । निरविद्यं तिति ॥ १६६६ ॥ सैकारम्यमिदं यस्मादासमनो रूपमीदशम्‌ ॥ तदाविष्कियते तस्मात्कराविन्यस्ताषेर्ववत्‌ ॥ १३३४ ॥ अतिच्छन्दवाक्यार्थस्य किमित्याप्तकामवाक्येन स्पष्टीकरणमित्याशङ्कयाऽऽह । सर्वेति । यस्मादिदमात्मरपं स्ैस्य कार्यकारणदवैतस्य कलितस्यानुपचरितं खरूपं पर- मानन्दतया परमपुरुषाथत्मकं च तस्मादाप्तकामशरुत्या प्रतयक्षयोमग्यतया तत्मतिपादित- मिलर्थः । दृदशमिति पुरषैर्थोक्तिः ॥ १६२४ ॥ आत्मनो यदवि्योत्थं रूपं संसारभ्रमिगम्‌ ॥ अनाप्तकामं तत्सर्वमपेशषयेदमिह्येच्यते ॥ १३३५॥ आप्रकामादिकं सर्व बस्तुरृत्त्यपेक्षया ॥ आप्ताप्तव्यादि हीनत्वादानन्दैकात्म्यवस्तुनः ॥ १३ ३६॥ आंप्तकामवाक्यस्य विरोषणान्यवतारयति । आत्मन इति । रूपं कार्यकारणाम- कमव्याकृतमूत्रादिलक्षणमिल्यर्थः । श्रुतिः सप्तम्य्ः । तेषां तात्पर्यमाह । वस्त्विति । आननदैकौरूपस्य वस्तुनो वासलवखरूपयक्षया सषमेदहीनतवायुक्तमाप्कामत्वादीयर्थः ॥ १३३९ ॥ १३६३६ ॥ पुमर्थः कामश्ब्दा्थो नान्योऽथः काम्यते यतः ॥ आप्ताशेषपुमर्थोऽयं स्वैसाधननिसृहः ॥ १३३७ ॥ कामशब्दा्थ हेतुमाह । पुमथं इति । कामरन्दस्योक्ताथैतवे सोऽनेनाऽऽख इति वयुतत्याऽन्यस्येव तथात्वं स्यादिवयाशङ्कयाऽऽह । आप्ेति । आत्मत्वेन निलापति- रात्मा पुमथैतयाऽकाम्यत्वाच स्वानपेक्षः सनापतश्च कामशरत्यापतकाम इत्यः ॥ १ ३६७॥ सलयकामादिशब्देन यद्यन्यत्र भाषितम्‌ ॥ एतद्राक्यानुरोधेन व्याख्येयं तदपि स्फुटम्‌ ॥ १३२८ ॥ सत्यकामः सत्यसंकल्प इत्यादौ छान्दोग्ये कशब्दस्याऽऽत्मसरबन्धिताुतेम तच्छब्दस्योक्ता्तेत्याशङ्कयाऽऽह । सत्येति । इह तावत्खरूपसुखं निर्गृ्टनिविट- दःखं कामशब्दाथं जआत्मकामादिविरोषणात्तयचतदनुप्ाराच्छन्दोग्योक्तमपि नेतव्यं परविषयत्वेन वाक्ययेरिकत्वा्तसमाचुक्ताऽर कामरब्दस्योक्तापतेतय्थः । एतद्राक्यानु- | प्रेण तद्वाक्यव्यार्यानमुचितमेकविषयत्वनकवाक्यस्य स्ुटलादिति हेतुमाह । स्फुटमिति ॥ १३३८ ॥ [ष १क. ख. ध. 'दात्मका" । २ घ. 'ाधतोक्तिः । ३ ध. आलक्रा । ४ घ. वकरः । ५ स्‌, (कल्ल । ६. मस्या" । २०३ १६१८ सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये आत्ममात्रं समुत्सु्य सत्यत्वं नान्यतो यतः ॥ ततैव मिरधार्येतचत्र नान्यदिति श्रुतेः ॥ १३३९ ॥ सत्यकामवाक्ये कामहान्दो यथोक्तपुखवाचीत्यज हेत्वन्तरमाह । आत्ममाभ- मिति । अतो निरतिशयसुखमात्मतत््ं सत्यकामपदवेदनीयमिति हेष; । तदेव कुतः पिद्धमित्याशङ्कय भूमवाक्यादिव्याह । तत्रैवेति । छान्दोग्यश्ुतावेव यत्र नान्यत्परय- तीत्यादिश्रुत्या ददीनादिनिषेषे भूमलक्षणमाचक्षाणया प्रत्यगात्मनो भृश्नः सत्यत्वं सुखत्व चेत्येतजिधारितमित्यथः ॥ १६३९. ॥ सुखसंविद्धि काम्योऽ्थो बाध्चसाधनसाधनः ॥ संविदेव सुखं यस्मादाप्तकाममिदं ततः ॥ १३४० ॥ श्रुलन्तरविरोधशङ्कामुनमूल्याऽऽपकामत्वमुपसंहरत्नादौ ोकप्रपिद्धिमाह । सुखेति। बाह्यानि सरगादीनि साधनानि यस्योत्पादकानि स काम्योऽथैः सुखपताक्षात्कारः प्रपिद्ध इत्यर्थः । तथाऽप्यात्मनि किमायातं तदाह । संषिदेवेति । विज्ञानमानन्दमिति श्रुते रात्मातिरिक्तमुखतत्संविदोरभावादात्मरूपं कर्मधारयादाप्तकाममिलर्थः ॥ १२४० ॥ कामकामिपमेदेन प्रतीचोऽस्याऽऽप्रकामता ॥ हिरण्यगभेवत्किवा निर्भद स्येह भण्यते ॥ १३४१ ॥ आत्मकामपदमाकाङक्षापरवकमादाय व्याकरोति । कामेति । इहेति श्रुतिरुक्ता ॥ १३४१ ॥ । आत्मैव कामा निःशेषा नाऽऽत्परूपपभेदतः ॥ आसेवेद सर्वमिति परत्यञ्यात्रावशेषतः ॥ १३४२ ॥ आत्मनो भेदेन कामा न सन्तीलत्न हेतुमाह । आत्मेति । नाऽऽत्मनो हिरण्यग- भवदाप्तकामत्वमन्वयादिपरिहाण्या सर्वस्याऽऽत्ममात्रताश्चतेतस्मात्तस्य निर्भदस्येवाऽश- कामतेलयर्थः ॥ १३४२ ॥ समस्तव्यस्तताशङामुच्छेत्तं चोत्तरं वचः ॥ अकाममित्यतो ध्वस्तसमस्तव्यस्तरूपकम्‌ ।॥ १३४२ ॥ अकाममित्यस्यर्थमाह । समस्तेति । वक्ष्यमाणपसेण समुच्यार्थश्चकारः । विशेपः ` णफशमाह । अत इति । कामादिपर्वभेदरदितमात्मरूपं तसिन्सल्यपि खापादौ तदभा- , वान्न च ग्यस्ताभावे तदपेभप्तमस्तस्भवोऽतोऽकामत्वात्तदेकरप्मिति भावः॥ १३४३ ॥ आप्तकामात्मकामत्ववचसैव निराकृताः ॥ कामाः सर्वेऽकाममिति तथाऽपि पुनरुच्यते ॥ १३४४ ॥ पुनरुक्ति शङ्कते । आप्तेति । तदनर्थकं पौनस्क्त्यादिति तेष: । न च समसतब्यस- त्वराङकां समुच्छेतुमिति वाच्यमाप्तकामादिवचतैव त्िद्धेरिति भावः ॥ १३४४॥ \ बाक्मणम्‌ ] भनन्दगिरिढृतशशास्रमकारिकाख्यदीकासंवलितम्‌। १६१९ भात्माश्रयत्वं कामानां केचिश्याचक्षतेऽबुधाः ॥ अतस्तत्मतिषेधार्थ भ्रयोऽकाममितीरणम्‌ ॥ १३४५ ॥ पुनरक्तिमद्गीकृलय तस्याः सा्त्वमाह । आत्मेति । कामकामिविभागे प्रत्युक्ते कयं 7माश्रयत्वमात्मनः शक्यराङ्कमियाशङ्कयाऽऽह । अबुधा इति । मन्दमतीनां मत- नेराप्तर्थ विरोषणमर्थवदिति फशितमाह । अत इति ॥ १६४५ ॥ ` कामादिहैतुकः शोकः कामावङ्गानहेतुकम्‌ ॥ तद भावादथेकातम्यं शोकान्तरमितीयते ॥ १२४६ ॥ शोकान्तरमित्यस्ार्थमाह । कामादीति । तदभावात्सुषु्तौ व्यक्ताज्ञानामावादिव्य. तत्‌ ॥ १३४१ ॥ यदि वा शोकवद्रस्तु शोकशब्देन भण्यते ॥ गुणत्वाच्छोकशब्दस्य मतुपो लुप्तता भवेत्‌ ॥ १३४७ ॥ कुतोऽशोकत्वं तदाश्रयपतबन्धादित्यारशङ्कामथदान्देनानुदयार्थान्तरं ब्रुवाणः शोकशश- वदार्थमाह । यदि वेति । अन्तःकरणं शोकशग्दिताभत्यत्र हेतुमाह । गुणत्वादिति। तद्वाचित्वादिति यावत्‌ । किमिति ता शोकवदिति नोच्यते तत्राऽऽह । मतुप इति। ल्प्तता छन्दपीति शेषः ॥ १३४७ ॥ शोका्ैवत्पदार्थेभ्यो जालन्तरमिदं यतः ॥ अदेतुफलरूपत्वाच्छोकान्तरमतो मतम्‌ ॥ १३४८ ॥ तथाऽपि कं शोकान्तरं तदाह । शोकार्देति । आत्मखूपं हेतुफलविलक्षणतया दोकयोग्यवुद्यादिम्योऽरथान्तरत्वात्परामाणिकैः शोकान्तरमधिगतमिदयधेः ॥ १३४८ ॥ श्लोकस्य भरतयगात्ा वा शोकान्तरगिरोच्यते ॥ दोकहेतोरपि पत्यदरूढत्मा स्याच्छोकवान्कथम्‌ ॥ १२४९॥ द्वतप्रसक्तिमाशङ्कघार्थान्तरमाह । शोकस्येति । कथं तर तस्य शोकरारिवयं न हि तदात्मा तद्रहितसत्राऽऽह । क्लोकेति । भपिः शोकसमुचयार्थः । न हि प्षस्य रज्जं विना सत्त्वाभावे तस्यासद्वत्तं वस्ुतोऽस्तीति मावः ॥ १३४९ ॥ अशोकान्तरमिति वा श्रुलन्तरसमाशभ्रयात्‌ ॥ अशोकादपरोऽशोकोऽशोकान्तरमितीरयते ॥ १३५० ॥ अशोकान्तरमितिमाध्यंदिनपाठमुत्थापयति । अशोकेति । तं व्युत्पादयति । अशोकादिति ॥ १६९० ॥ शोकायोग्यः शुचा हीनोऽदोकरशब्देन भण्यते ॥ यद्राऽन्तरयते शोकमानन्दैकस्वभावतः ॥ लयं हृताशवत्तराच्छीकान्तरमिदं भवेत्‌ ॥ १२५१ ॥ १६२९ सुरेश्वराचार्थकृतं बहदारण्यकोपनिषद्धाप्यवापिकम्‌ [ चतुर्ाध्याये- अशोकदाब्दार्थमाह । ज्ञोकेति । धरो मायाविशिष्टः सर्नियन्ता शोकायोग्य- त्वादश्लोकः केवलश्िद्धातुरविद्यातजङूपया शुचा हीनत्वाद्विशिष्टाद्थान्तरत्वेनाहोका- न्तरमि्यर्थः । यत्तु काण्वपाठे शोकस्य प्र्क्तया शोकान्तरमिति तत्र प्रतीचसतद्र- त्वाभावेऽपि तच्वापत्तरित्याशङ्कयाथीन्तरमाह । यद्वेति । आत्मरूपं शोकं तिरयती्यत्र हेतुः । आनन्देति । तस्य तत्तिरस्करततवे दृष्टान्तः । शैत्यमिति । दार्ीनतिकं निगमः यति । तस्मादिति ॥ १६९१ ॥ शोकादेजनकं यद्वा तच्छोकान्तं भवेत्तमः ॥ तस्यारं च्रमेतत्स्याच्छान्दसी वणंनिदलृतिः ॥ १३५२ ॥ आत्मनः शोकहेतुयोगे सुखत्वेऽपि न सर्वथा तत्तिरस्करतित्याशङ्कयारथान्तरमाह । श्नोकादेरिति । तर्द सोकान्तारमिति स्या्ेतयाह । छन्दसीति ॥ १६५२ ॥ अविद्याकामकर्माणि निःसङ्गत्वस्वभावतः ॥ अतिवर्तत आत्माऽयं वस्तुटत्तानुरोधतः ॥ १३५३ ॥ कथमात्मनः शोकहेतुरारित्यमायादिमच्वप्रतीतिशित्याशङ्कयाऽऽह । अविेति। प्रतीतिविरोध परिहर्त द्वितीयपादा्ं स्फुटयति । वस्त्विति ॥ १६५३ ॥ स्वतो बुद्धं यतो बस्तु स्वतः शुद्धमतोऽद्रयम्‌ ॥ !स्वतो गुक्तमतः सिद्धमविन्रातलहानतः ॥ १३५४ ॥ वस्तुदृत्तमेव ददीयन्नाप्तकामवाक्यार्थमुपसंहरति । स्वत इति ॥ १३५४ ॥ यत एवमिदं वस्तु अतिच्छन्दादिटक्षणम्‌ ॥ निःकेषध्वान्तसंबन्धव्यतिक्रान्तमिदं ततः ॥ १३५५ ॥ अत्रेत्यदेस्तात्प्यमाह । यत इति ॥ १६९९ ॥ जन्यकारणसंबन्धात्कार्यकारणसंगतेः ॥ जन्यहेत्वतिटत्तत्वारिपिताऽप्यत्रापिता ततः ॥ १३५६ ॥ प्रतिपदं व्याकुरवन्त्र पिताऽपतित्यस्याभैमाह । जन्येति । पुत्रस्य कारणं धमोदि तेन संबन्धात्पितापुतरयोः कार्थकारणत्वोपगमात्मपतौ च तत्ैबन्धामावात्तनिबन्धनकायं ॥ कारणत्वन्यावृत्तेनीगरादौ पिताऽपि सुपु भवत्यपिता पुत्रेऽपि तुल्यमेतदिलथः ॥ १३५९६ ॥ अविद्यैव यतो हेतुः करैलखस्य न वस्तृतः ॥ कवेत्वे सति कमीणि नान्यथाऽकतरात्मनः ॥ १२५७ ॥ आत्मनः सुपूपे धमौदिसंबन्धामावार्थ करमत्वा्यभावमाह । अविद्येति । वयक्तावियया कत्वस्य हेतुन खतस्तदस्ि मोक्षामावप्रसङ्गानन च सुसौ तार्गविद्या तद्ङ्गा्न तदा १ ब्राह्मणम्‌ । आनन्दगिरिङृतकशाख्लपकारिकाख्यदीकासंवशिवम्‌। १६२१ कैतेल्थः । तदमवेऽपि कर्मसंबन्धः स्यादिति चेन्नेत्याह । करीत्व इति । अकरु- रिति च्छेदः । पक्षे त्निमृक्तिरिति भावः ॥ १६९७ ॥ अविध्रायामतोऽसलयां नाऽऽत्मनः करैकर्मणी ॥ पिवृपुत्नादिसंबन्धो नातोऽस्तीह सुषुप्षगे ॥ १३५८ ॥ षुत व्यक्तावि्याभावे फर्तिमाह । अविद्यायामिति । कवत्वस्यावास्तवत्वमकर्तः कमीमावश्वातःशब्दार्थः । कर्मासिबन्धे फलितमाह । पिनिति ॥ १३९८ ॥ असङ्गोऽयं स्वतो यस्माननातः केनचिद्‌ात्मनः ॥ सवौवस्थासु संबन्धः संबन्धोऽतोऽस्य मोहतः ॥ १३५९ ॥ सुषप्तगविरोषणात्पितापुत्राचयसंबन्धस्तत्रैव न सदेत्याशङ्कयाऽऽह । असङ्गोऽ- यमिति । संबन्धवुद्धेगेतिमाह । संबन्ध इति । वास्तवसंबन्धायोगोऽतःशब्दार्थः ॥ १३९५९ ॥ श्ुभकर्माभिसंबन्धः केवलो नास्य वार्यते ॥ निषिध्यते यतो योगः कुस्सितेनापि कर्मणा ॥ १३६० ॥ अत्र स्तन इत्यादेस्तात्पर्यमाह । शुभेति । अस्येति सौपुप्रात्मोक्तिः ॥ १६६० ॥ विप्रहाटकहार्य॑ज् स्तनशब्देन भण्यते ॥ भ्रुणघ्रसहचारित्वाचाण्डालं ब्राह्मणीसुतः ॥ १३६१ ॥ शृदरेण जातो विज्ञेयः प्रातिलोम्योपलक्षणः ॥ वरिष्रुब्रह्महा चेह भरणरेदयभिधीयते ॥ १२६२ ॥ स्तनादिपदानि व्यच । किपरत्यादिना । स्तेनशब्दश्चोरमात्रे माति कथं विष णमित्याशङ्कयाऽऽह । भरूणघ्रेति । अनुक्तप्रतिरोमोपक्षणत्वं चण्डारुस्याऽऽह । प्रातिलोम्येति । यथाऽऽह-- “आयोगवश्च सत्ता च चाण्डालश्चाधमो नृणाम्‌ । प्रातिलोम्येन जायन्ते शुद्रादपसदाखयः' इति ॥ अन्योऽप्याह- “्राहमण्यां क्त्रियात्ूतो वेदयाद्रैदेहकस्तथा । शूदराजातस्तु चाण्डालः सवैधमेबहिष्कृतः” इति ॥ ननु भरणघ्ना सह पठितोऽपि स्तेनो ब्रा्मणसुवर्णहर्तेति कुतो नियम्यते तत्राऽऽह । परिषटेति ॥ १३६१ ॥ १३६२ ॥ उत्व क्ष्नियायां यः रेणैव स उच्यते ॥ पौरकसः पुल्कसो ज्ञेयः स्वाय एव च तद्धितः ॥ १२६२ ॥ १६२२ सुरेशवराचायृतं श्हदारण्यकोपनिषदधाप्यवारिकम्‌ [ चतुर्थाध्याये पोल्कसं व्याकरोति । उत्पन्न इति । न च “जातो निषादाच्छर्रायां जात्या भवति पुर्कसः'' । इति विरोधः । शुबं बाह्मणाजातो हि निषादः । यथाऽऽह-- “वविप्ान्ूर्धावपिक्तो हि क्षत्रियायां विशः क्ियाम्‌ । अम्बष्ठः श्यां निषादो जातः पारशवोऽपि चः" इति । तथाच शद्रायां ब्ाद्मणाजातो यो निषादो जात्या शरदरस्तस्मात्सत्रियायां जातः पुस्कप्त इति वचनपयैवस्तानादिति भावः । पृ्कपरस॑बन्धी पौल्कपो न पुल्कस एवे त्याशङ्कयाऽऽह । स्वार्थं इति ॥ १३६३ ॥ ` निदृषटेहसेबन्धपरापकैरपि कर्मभिः ॥ असंबद्धः सुषुप्तस्थः कमदेत्वनभिुतेः ॥ १२६४ ॥ स्तेनादिवाक्यतात्पर्यमुपसंहरति । निकृष्टेति । कमहेतुरमिव्यक्ताविद्यादि ॥ १६६४] तथेवानभिसंबन्ध आभ्रमाख्यै कर्मभिः ॥ परिवरार्‌श्रमणो ्ेयस्तापसाभ्रमसंनिषेः ॥ १३६५ ॥ श्रमणादिवाक्यतात्प्यमाह । तथेति । शुमारुभदेहसबन्धरेतुकर्मभिरिति यावत्‌ । श्रमणद्चन्दस्य क्षपणके रूढिमाशङ्कयाऽऽह । परिवाडिति ॥ १३९५ ॥ वर्णाश्रमादिहेतूनां सर्वेषामपि कर्मणाम्‌ ॥ उपलक्षणङ्ृञ्ञेयः परिवार्तापसग्रहः ॥ १२३६६ ॥ द्येरिव म्रहात्तत्कमीयोगेऽपि सोपुप्तस्य वर्णाश्रमान्तरकर्मयोगं शङ्कित्वाऽऽह । वर्णेति । आदिशब्देन वयोवस्थादि गृह्यते ॥ १३६६ ॥ इत्येवमादयोऽनन्ताः संबन्धा मोहहेतवः ॥ नरेण परिसंख्यातुं न शक्याः कल्पकोटिभिः ॥ १६६७॥ सोषु श्रोतसेबन्धाभावेऽपि संबन्धान्तराणि भविष्यन्ति तद्धेदानामानन्तयादि्या- शङ्कयाऽऽह । इत्येवमिति । सर्वेऽपि ते सोपुते पुरुषे निवर्तन्ते तद्धेतुन्यक्तावियामा- वादिति भावः । आनन्त्यं स्फोरयति । नरेणेति ॥ १३९७ ॥ | ण्यपष्ये हि निषिरसंबन्धसयेह कारणम्‌ ॥ मरज्ञोऽनन्वागतस्ताभ्यां कमहेत्वसमन्वयात्‌ ॥ १२६८ ॥ अनन्वागतमिलयदिरर्थमाह । पुण्येति । इहेतयात्मोक्तिः । पञ्चेऽप्युक्तमेतदिति हिशब्दार्थः । स्वापे पुण्यपापाम्यां पंसोऽस्ष्टतवे हेतुमाह । कर्मेति । भज्ञानोत्यं कार तद्धेतुस्तस्य स्वपिऽनन्वयारिति यावत्‌ ॥ १३६८ ॥ १ क. “रतः ॥ १३६४ ॥ २ क. "द्यातुमश" । ३ त्ाह्मणम्‌ ] आनन्दगिरिङृतशङ्ञपकारिकाख्यदीकासंवङितम्‌। १६२३ परं रूपं समापन्नः कर्माविदयानिमित्तकम्‌ ॥ पित्मात्रादिसंबन्धं सुषुपरे सोऽतिवरतते ॥ १३६९ ॥ तत्र हेतुमाह । परमिति । कर्माद्यानिबन्धनं बरह्म यतः खयि प्रतिपद्यते सता सोम्य तदा संपन्न इति श्रुतेरतस्तद्वतः पितरादिंबन्धहीनः पुरषो भवतीत्याह । पित्रिति ॥ १६६९ ॥ ` जीवत्येव शरीरेऽस्मिस्तत्स्थ एव कथं पुनः ॥ सर्वैसङ्गव्यतीतोऽयं भवतील्यमभिधीयते ॥ १३७० ॥ म्याए्यातमनन्वागतवाक्यं शङ्कोत्तरत्वेन व्याख्यातुं शङ्यति । जीवल्येवेति। एत- दुत्तरतवेन वाक्यमवतारयति । अभिधीयत इति ॥ १३७० ॥ ` यतोऽनन्धागतें रूपं सुपुप्ऽस्याऽऽत्मनः स्वतः ॥ उभाभ्यां पुण्यपापाभ्यां कुतस्तदपि चेन्मतम्‌ ॥ १२७१ ॥ प्याचष्टे । यत इति । अतः सवैपरङ्गव्यतीत इति शेषः । कर्मा्िब॑दवत्वमप्यपिद्ध- मिति शङ्कते । कुत इति ॥ १६५७१ ॥ ; हृदयातिक्रमाचस्मात्तद्ध्मानतिवतैते ॥ कमेभयोजकान्कामांस्तस्मात्सुस्थं यथोदितम्‌ ॥ १३७२ ॥ तरो हीव्यायुत्तरत्वेनाऽऽदतते । हृदयेति । यथोदितं सुप्तौ कमासनन्धादरोषसर- बन्धराहित्यमिति यावत्‌ ॥ १३७२ ॥ ` हृदयस्येव धर्मास्ते शोककामादयो यतः ॥ तीणेदुदधि तद्धमीस्तस्मादे पोऽतिबतैते ॥ १२७३ ॥ टदयस्य श्लोकानतिक्रामतीत्ययुक्तं शीकरशबन्दितकामादीनामात्मधमत्वादिति केचि" चा्रयाह । हृदयस्येति । शोकान्हदयप्येति संबन्धस्य हदि भ्रिता इति ददयाश्रित- तस्ततपरवं मन इति तादात्म्यस्य च श्रन्णान्न तेषामात्मर्मता कितु. मनोधमत्वमतः प्लदतिक्रमाततद्धमीन्कामादीनतिकरामतीलरभः । पर्वितनन्धामावे तदर्मन्धामावः पतरामिति दिशब्दाथः ॥ १३७३ ॥ पुण्यपापाभिसंबन्धः स्मे हृदयसंगतेः ॥ वासनामात्रा त्वत्र साऽपि भङ्गे निवतैते ॥ १३७४ ॥ स्वपवत्सु्ौ कामाघयोगेऽपि कर्मयोगः किं न स्याततत्राऽऽह । पुण्येति ॥१६७४ `. करणत्वं विहायेह केवलान्ञानमात्रकम्‌ ॥ स्वप्न आस्ते मनोरूपं वासनामयविग्रहम्‌ ॥ १३७५ ॥ १. ध. "बन्धत" । २क. तंक । क. स, शोकादिश' । १६२४ सुरेश्वराचा्॑ृं बरहदारण्यकोपनिषद्ाप्यवातिकम्‌ [ षतुाध्याये- स्वप्ने मनसः सच्वात्कथं वापनामा्या क्मेयोगसतत्राऽऽह । करणत्वमिति ॥ १६७९ ॥ वासनामय एवातो भृङ स्वमे क्रियाफलम्‌ ॥ न हि स्वप्नहृशो योगः स्वमेऽन्येनास्ति केनचित्‌ ॥ १२३७६ ॥ खमे खरूपेण मनो न तिष्ठति चेत्कथं मोगस्तत्ाऽऽह । वासनेति । वाप्तनामयत्वं तत््धानत्वं वासनाविग्रहस्य मनसोऽवशेषादित्यतःशाब्दा्ैः । जागरवत्खमनऽपि स्यू भोगः किं न स्यात्तत्राऽऽह । न हीति ॥ १३७६ ॥ स्वाभासवत्मनेवाऽऽस्ते जाग्रत्स्वमसुषुपनिषु ॥ अविद्याकामकमादि बिभतींव न तु स्वतः ॥ १३७७ ॥ स्वप्मुप्सयोधैस्तुतोऽन्येनायोगेऽपि जागरे सोऽस्तीत्याशङ्कयाऽऽह । स्वाभासेति। बुद्यादिस्यचित्प्तिविम्बद्वरिवाऽऽत्मा परदाऽविद्यादिना युज्यते न स्वतोऽपङ्गतवश्ुतेरि- ल्य्थः । आदिङब्देन वाप्तना गद्यते ॥ १३७७ ॥ चैतन्यमपि नैव स्यादात्मनः कामकर्मेवत्‌ ॥ धर्मानन्वयतः प्राज्ञ इत्येवमभिचोदिते ॥ १३७८ ॥ ख्ीपृदृ्टान्तवाक्येन परिहारश्च दशितः ॥ विभागरेत्वसद्धावाजाग्रदननोपलभ्यते ॥ २३७९ ॥ यद्रे तन्न पदयतीत्यादेः संबन्धार्थ वृत्तं क्षयति । चैतन्यमिति । धर्मः कामादि. सतद्वचेतन्यस्यापि सुपो हेत्वभवेन सत्वायोगादिति हेत्वथः । उक्तमेव परिहारमनुद्र- वति । विभागेति । बाह्यो षदादिरान्तरश्च पुखादिधिभागस्तस्य हेतुर््क्तमन्ञानं तद- भावादिति यावत्‌ । चैतन्यमिति शेषः ॥ १३७८ ॥ १६७९. ॥ अविभागात्मतां यातं न पुनः कामकर्मवत्‌ ॥ साधितं च प्रयतनेन स्वर्यञ्योतिषूमात्मनः ॥ १६८० ॥ ` हेत्वन्तरमाह । अव्रिभागेति । अद्भयत्रह्मणेकीमूतमिति यावत्‌ । नापत्तमनुपल- ग्थितुरित्याह । न पुनरिति । तदेव तत्रादष्टिकारणं किं न स्यात्त्राऽऽह । साधितं चेति । आत्मनः ख्ज्योतिष्टं वागादिवदौपचारिकमि्याशङ्कय तस्यान्यानवभास्यतलन तस्य पवीवमाप्तकत्वान्मैवमित्याह । प्रयत्नेनेति ॥ १३८० ॥ यन्रात्माऽयं स्वयंज्योतिः कामकर्मादिवत्कथम्‌ ॥ सुषुप्ेऽस्य स्वभावत्वाजद्याच्चैतन्यमित्यतः ॥ १२८१ ॥ नास्य धर्मो भवेदेतन्सुपपने तद्दशनात्‌ ॥ नाऽऽत्मधरमो विनष्टतवात्तस्माचैतन्यमत्र ततर्‌ ॥ १३८२ ॥ १ ब्राहमणम्‌ ] आनन्दगिरिकृतशाज्ञमकाशिकाख्यदीकासंवरितम्‌ । १६२५ तत्र चोदयति । यदीति । आत्मा चिद्रपश्ेत्कामादिवचैतन्यं न त्यनेत्स्रमावस्य त्यागायोगादतशचैतन्यं नास्य खामाविको धर्मैः सत्येवाऽऽत्मनि स्वापे तदभावात्यो गादिकदागन्तुकत्वेऽपि नापतावात्मनः खतो धर्भस्तद्धरमत्वेऽपि तथेव सुपो त्नाशस्त्मा- दात्मा जड एवेलयथेः ॥ १३८१ ॥ १६८२ ॥ अपि विप्रतिषिद्धं च यत्स्रयंज्योतिरात्मकम्‌ ॥ प्र्ग्वस्तु न वेत्तीति भवतेहाभिधीयते ॥ १३८३ ॥ किंचाऽऽदित्योऽप्रकाश इतिवत्खयंज्योतिरम पश्यतीति व्याहतमित्याह । अपीति । इहेति खापोक्तिः ॥ १३८६ ॥ रेक्यादनुपटभ्धिशेदनैकान्तिकता तथा ॥ यतोऽभावेऽप्यसंवित्तिशैतन्यस्येह दश्यते ॥ १३८४ ॥ ल्ीवाक्योक्तं समाधि शङ्कते । एेक्यादिति । बह्मणेक्यं विद्यमानस्येव चैतन्यस्या- तुपडन्ध्या न नियतमिति दूषयति । अनैकान्तिकतेति । तयेवयक्यादनुपटम्भखवी- कारे सतीदर्थः । अनैकान्तिकत्वे हेतुमाह । यत इति । टोके पापाणादौ चैतन्य- स्याभवेऽप्यनुपरन्धेरेक्यस्य तत्प्रयोजकत्वं व्यभिचारीलरथः ॥ १६८४ ॥ इत्यस्य परिहारार्थं परो प्रन्थोऽवता्येते ॥ यद्र तदिव्युपक्रम्य प्रल्ग्बस्तुबिशुदधये ॥ १३८५ ॥ उत्तरमादतते । इत्यस्येति । खप्रकादं तन्न जडमिति तद्विशुद्धिसदथं चोचं सरमा- पेयं तदर्थेन यदै तदित्यादिप्रवृत्तिरिलथः ॥ १३८९ ॥ तथा परोऽपि संबन्धः कैिदजाभिधीयते ॥ अगोकान्तरमिल्युक्तं याथात्म्यं प्रलयगात्मनः ॥ १२३८६ ॥ भाष्योक्तं संबन्धमुकत्वा भर्तपरपशचोक्तमुत्थापयति । तथेति। अत्रेति भ्रकृतग्रनयोक्ति। तच्छेषत्वेन तदीयं वृत्तानुवादं ददैयति । अशलोकेति ॥ १६८६ ॥ ज्योतिमीज्तयैवाऽऽत्मा सुपे व्यवतिष्ठते ॥ कृतः पुनरिदं सिद्धं विशेषज्ञानसंक्षये ॥ १३८७ ॥ ज्योतीरूपमिदं त्तं सुषुपरे व्यवतिष्ठते ॥ उक्तं पार्व्यतिरेकेण स्वयं॑ज्योतिष्ुमात्मनः ॥ १२८८ ॥ यायात्म्यमेव कथयति । ज्योतिरिति । यथाऽऽहुरशोकान्तरमित्युक्तं तदेवप्मि- नके खेनाऽऽत्मना ज्योतिमीत्रेण भवतीति । उक्तातुवादं चोदयति । कुत इति । उक्तं हि व्यतिरेकेण स्वयंज्योतिष्टमिति । तद्धाप्योक्तं परिहारमाह । उक्तमिति । व्यतिरेकेण विनाऽऽदित्यादिना व्यवहारस्य दृष्टत्वादिति यावत्‌ ॥१३८७॥१२८८॥ नरूक्तं भागिदं सर्वं विशेषज्ञानमातलसनः ॥ १२३८९ ॥ (1 १६२६ सुरेश्वराचार्यक़तं श््टदारण्यकोपनिषद्धाप्यषातिकम्‌ [ पतरथाच्याये- अविधापक्षपात्येव न तत्स्याधि्तिवत्स्वतः ॥ नैतदेवं यतोऽदश्चि पएूवमेतत्स्फुटं मया ॥ १३९० ॥ पुनश्चोदयति । ननूक्तमिति । सर्ममपि विरोषज्ञानमाविचमिति त्व॑योक्तं न तु तचै- तन्यवत्सवतोऽस्त्यहमेवेदं सर्वोऽस्मीत्येतदपि ज्ञानं विशोषन्ञानमेवैतदेव चाऽऽत्मनः स्वयं. ज्योति विदोषज्ञानानां चाभावः पुषुप्रावुच्यतेऽतः खयंज्योतिरात्मा ` तत्रेतिपिद्धवद- नुवादापिद्धेरित्य्थः । उक्तं हि तद्विरोषन्ञानमविद्यापक्षस्थैवेति । परिहरति । मैत- दिति ॥ १६८९ ॥ १६९० ॥ ` स्वमेवाहमस्मीति यद्यपीदं विरोषयत्‌ ॥ विज्ञाने न तथाऽपीदमविद्यापक्षभागिति ॥ १२९१ ॥ दश्षितमेव स्फारयति । सर्वमिति । सर्वोऽस्मीति ज्ञानं विदोषल्ञानमपि नाविाप- क्षपाति तादा स्वापे निवतति न तन्माघ्रमतः खयेज्योतिद्रमात्मनस्तत्राविरुद्धे मवैले- तद्विशेषविज्ञानं न त्ववियेति स्थितेरिव्य्थः ॥ १३९१ ॥ नानात्वद्ीनं यस्माद्धयादज्नानजं पतम्‌ ॥ परतिपक्षमविध्ाया अहमेबेद मिदयतः ॥ १२३९२ ॥ फं तदविद्याप्षपातिन्ञाने तदाह । नानात्वेति। तस्मात्त्खपि निवतैत इति ोषः। यथोक्त नानात्वददहीनका्रूपं हि भयमविचेत्युक्तमिति । अहमेवेदमिति ज्ञानस्यापि तुहट्यमविद्यापक्षपातित्वमित्याशङ्कयाऽऽह । प्रतिपक्षमिति । अहमेवेति ज्ञानमवयायाः प्रतिपक्षतया वौतेऽहमेवेदं सर्ैमस्मीति प्रतिपक्षमूता विचेत्यक्तत्वादतस्स्यावियाजत्वा- भावात्खापेऽपि तत्खरूपमूतमस्तीतयथः ॥ १३९२ ॥ ˆ तदेतन्मथ्यमानं सदेक्यदर्बनलक्षणम्‌ ॥ भवत्यतीव संशुद्धं प्रसन्नं व्यवतिष्ठते ॥ १३९३ ॥ अथेदं ज्ञानं॑विङेषज्ञानत्वाद्धदादिज्ञानवदविद्योत्थमतो न रतेत्खापे स्यादित्याश- ङ्कथाऽऽह । तदेतदिति। मथ्यमानं भेददशचनाद्विकिच्यमानमिति यावत्‌ । तदेतदेकत्व- ददनं मथ्यमानं सदा शुद्ध प्रसन्नं भवतीति माप्ये मवतिपदस्यार्थमाह । व्यवतिष्ठत इति । विशेषनज्ञानमप्येतद्वसतुनिषठत्वा्ाविद्यापक्षपातीलयस्योक्तत्वात्छापे खरूपतया तस्स्थितिरिलर्थः ॥ १३९३ ॥ विशेषदशैनासृतेरसंबोधस्तदाऽऽत्मनः ॥ देदीप्यमाना विद्वप्िविरोषात्माऽवतिषएते ॥ १२९४ ॥ खप्रकाशचिदात्मत्वेनाऽऽत्मा सुतौ स्थितश्चनन विंचिदवेदिषमिति कथमुत्यितस्यापत बोधधीरित्याशङ्कयाऽऽह । बिरेषेति । तद्वदेव खर्पन्ञानमपि तदा न स्यादिलाश १ ख. "मेव स्फुटं । २ ध. त्वयैवोक्तं । ३ क. ख. "वत्वेत* । ४ ख. तत्सवस्पं । ९ ब्राह्मणम्‌ ] आनन्दगिरिङृतश्ाज्मकाशिकाख्यटीकासंवरितम्‌। १६२७ ङयाऽऽह । देदीप्यमानेति । उक्तं हि खेन विरोषविज्ञानात्मना देदीप्यमान भव- तीति । आत्मनः सापे करृत्वादिविरोपषन्ञानानुत्पत्तििवापंबोषो “ विोषक्ञानानुत्पत्तरप- मोष इत्युक्तत्वात्छय त्वहमेवेदमववरूपज्ञनेनासीति समुदायार्थः ॥ १३९४ ॥१ सुषुपनस्थानगं रूपं तदेततमाक्पदरितम्‌ ॥ १३९५ ॥ ततरतच्छङ्यते ज्गानेऽसंबोधः कथमात्मनः ॥ सति स्याञेदनाश्ङा स्ञीपुटान्तनिर्णयात्‌ ॥ १३९६ ॥ वृततानुवादे प्रा््किकं चोद्यं निरस्यानुवादमुपसंहरति । सुषुप्ति । एक्यददीनरूपखयं- ज्योतिष्रनाऽऽत्मा घौ तिषठतीत्युक्तमिदर्थः । आत्मनः खयेज्योतिषटे स्थिते चोदयति । तत्रेति । सति खरूपज्ञाने नाज्ञानमतः सुषुपे खरूपन्ञा+राहित्यमयुक्तमित्यैः। च्रीवा- क्येन चिद्रपस्यापि सुप्तावज्ञानं युक्तमिति निर्णीतत्वान्नाऽऽदाङ्क्याह । स्यादिति । कथं पति विन्ञानेऽपसंबोध इति चोद्यं शङ्कितमनाशङ्केषा परिष्वक्तदृष्टन्तेनप्तयुक्तत्वा- दिति तेन युक्तं मुप्तावज्ञानमित्यथैः ॥ १३९९ ॥ १३९६ ॥ नैतदेवं यतस्तत्र सरस्वेव जञानरेतुषु ॥ अविभक्तो विरेषेषु भवतीति प्रदारितम्‌ ॥ १२३९७ ॥ उत्तरमाह । नैतदिति। तत्र खीपुसोमिथो योगे धीहेतुषु चुरादिषु प्त्खेव बाह्या- नत्विरोषेषु पुरुषो भवत्यविभक्तो विभागधीहीनोऽन्यमनस्कत्वादिति यतः ख्रीवाक्ये दर्ि- तमतो नेतचोदयं तजर हि विद्यमानेषु विदेषल्ञानकार्यप्वप्रिभक्तो भवत्येवमततंबोधसतत्र त्यक्तरित्य्थः ॥ १३९७ ॥ इह पुनन शक्यन्ते विशेषाः प्रसगीपषितुम्‌ ॥ यतोऽत्रापविभक्तेन स्वेन बोधेन तिष्ठति ॥ १२९८ ॥ तहि खपिऽपि सत्खेव धीहेतुषु॒विरेषादृष्टिरन्यमनस्कत्वादित्याशङ्कयाऽऽह । इहेति । न हि तत्र विशेषा ज्ञातु योग्यासतद्ेतूनामपत्वादन्यथा सृ्ययोगादतलत्राख- णइस्वह्पन्ञािमात्रतवेनाऽऽत्मस्थितिरिलयर्थः ॥ १३९८ ॥ असबोधः सति ज्ञाने कथं स्यादिति शङ्यते ॥ तम एवेति चेननेवं स्वयंज्योतिष्टमात्मनः ॥ १३९९ ॥ महतेह पयत्नेन यतः प्राक्पतिपादितम्‌ ॥ सिद्धान्तस्य स्थितत्वाच्च यथाबदुपपात्तिभिः ॥ १४०० ॥ उक्तशङ्कातादवस्थ्यं फलमाह । असंबोध इति । निर्विकल्पकन्ञप्त्यात्मना सुप्तावा- स्ितयुपगमादसंबोधायोगोऽन्यया ज्ञपनिस्वरूपत्वापिद्धेरात्मनो जडतेति पूरवपक्षमुपसं- हरति । तम इति । तदाहुस्तम.एवैतदूपं स्यान ्योतिरिति । तिदधान्तमाह । नैव- ~ १ ज्ञ. "णये ॥ १३९६ ॥ २ क. "नतां यु" । ल. “नरादियं यु" । ३ घ. "धद" ४ १६२८ सुरेराचार्यकृतं बृहदारण्यकोपानिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये- भिति। उक्तं च उयोतीरूपत्वस्य महता प्रयत्नेन विभावितत्वादिति । इहेति श्रु्युक्तिः। प्रागिति बाह्मणारम्भामिधानम्‌ । इतश्वाऽऽत्मनो न जङतेत्याह । सिद्धान्तस्येति । आत्मनः स्वयेज्योतिष्मत्रायमित्यादिवेदपिद्धान्तस्तस्यानाधितोपपत्तिभिर्नाञ्यि धटवदना- त्मतेल्याय्ामिः स्थितत्वान्नाऽऽत्मा जड इत्यथः । तदुक्तं॒॑स्थितत्वाच्च सिद्धान्तस्येति ॥ १६९९ ॥ १४०० ॥ पदीपवद्विनष्टोऽयमिति चेदमिधीयते ॥ परतयभिङ्ञानतो नैवं पूतस्य वस्तुनः ॥ १४०१ ॥ आत्मा उ्योतीरूपश्े्ताहि स्वापे -स्फुरणादृषटस्तदा तस्य दीपवन्नाशः स्याञ्ज्यो- तिषः खमसत्तायां प्रकाशाग्यभिचारात्ततश्च क्षणवादापत्तिरिति शङ्कते । प्रदीपवदिति । उत्थितस्य पूर्ववोधे दृष्टमधिक्ृल प्रतलयमिज्ञाद्टः खपे पूरवद्र्टुनाश दरटन्तरस्य चोत्याने तदयोगान्न क्षणवादशङ्केति परिहरति । प्रत्यभिज्ञानत इति ॥ १४०१ ॥ यतः प्रयभिजानाति सुष्तादुत्थितस्ततः ॥ सवीवस्थास्वयं नित्य आत्मा नैव विनश्यति ॥ १४०२ ॥ आत्मनः सक्तावनारो प्रत्यभिज्ञान्तरमाह । यत इति । उत्थितस्य यः सुप्तः प जागमीति प्रल्यभिनज्ञानादात्मनोऽवस्थात्रयेऽपि स्थायित्वान्नासौ खपि न्यतीदयर्थः ॥ १४०२॥ समस्तैरिन्दियैरीनः संमसनो निराकुलः ॥ सुप्तः स्मान्न जानाति यः स आत्मेति भण्यते ॥ १४०३ ॥ स ति तदा कीरो विवक्ष्यते तत्राऽऽह । समस्तैरिति । यदा सुपः संढतरवै , न्दियः स्वपरानन्ययाग्रहेदाज्ञाग्रत्छमरूपान्न प्रतिपद्यते तदा स्मृटपूक्षमाकुरताविकलो नाडीपुरीतदरारा ब्रहमण्यवतिष्ठते यः सुप्तः स्र परमासत्युक्ते तदमावो नाडीषु तच्छूेरि त्यादाविलर्थः ॥ १४०३ ॥ नाद्राक्षं स्व्रमय्रेति प्रतिबुद्धोऽभिभाषते ॥ जाग्रत्स्ममसुषपरे च तस्मादात्मा स एव सः ॥ १४०४ ॥ प्र्यमिज्ञाया भ्रान्तत्वात्कथं तयाऽऽत्मनः स्थायितेलाराङ्कयानाधात््रमेव तेति मत्वाऽऽह । नेलादिना । यस्मादुत्थितः सन्नवं वदति तस्मादेकैकस्यामवस्थाया योऽपतावात्मा म॒ एवावस्थात्रयेऽपि प्रलयभिज्ञायते प्रत्यभिज्ञा चाबाधादभरान्तिरिति योजना ॥ १४०४ ॥ स्वम्रमेति सुषुप्रा्च स्भराद्बुदधान्तमेव च ॥ इति ला पाऽं सामा भनवयति॥ ११०५ १ ख. त्से सु" । ३ ब्रा्मणम्‌ 1 आनन्दगिरितशालधपकारिकाख्यीकासंवरितिम । १६२९ तत्रैव शरुतिपवादं ददयति । स्वम्रमिति । श्रुलाऽपीति संबन्धः ॥ १४०९ ॥ स्वरयञ्यातिःस्वभावस्थस्तस्मादात्मा सृुषुप्रगः ॥ प्रयगङ्नानतत्कार्यैरसंस्पषटः स्वभावतः ॥ १४०६ ॥ आत्मनः सूप्तावनारे फलितमुपप्हरति । स्वयमिति । सुषुप्तगविदोषणादवस्यान्तरे नालि स्वयंज्योतिषटूमिलाशङ्कयाऽऽह । प्र्यगिति । उक्तं हि स्वात्मैव ज्योतिषाऽ- वस्यानमिति ॥ १४०६९ ॥ यत्तु तच्छङ्ते कस्मादात्मा प्राज्ञे न परयति ॥ चैतन्यात्मस्वभावोऽपि तचापि शुणु सांमतम्‌ ॥ १४०७ ॥ उक्तस्वमावश्ेदात्मा किमिति स्वापे स्वात्मानमन्यं च न वेत्तीति चोदयमनूय यदि. ल्यादिवाक्यं परिहारसेनाऽऽदत्ते । यचिति ॥ १४०७ ॥ स्वभावो नाऽऽत्मनः कामकर्माविन्रादि बोधवत्‌ ॥ असङ्गानन्वयोक्तिभ्यां कामादेश् मृषात्वतः ॥ १४०८॥ पेष्टसंबन्ध उक्तस्तत्रानिष्टमंशमग्रे निरसिप्यति संप्रति खोक्तपबन्धानुसरिणाक्ष- राणि व्याख्यातुमुक्तमनुमापते । स्वभाव इति । कार्यपाहितमन्ञानं नाऽऽत्मरूपं चैत न्थमेव तथेति श्रुतियुक्तिम्यां स्थितमित्यथः ॥ १४०८ ॥ चेतन्यमात्मनस्तच्वं कूटस्थं, न तु कामवत्‌ ॥ अनाद्यविद्यायोगो ऽस्य तत्कार्यैरादिमान्मतः ॥ १४०९॥ बोधवदिति व्यतिरेकदृष्टानतं स्फोरयति । चैतन्यमिति । तदपि नाऽऽत्मरूपं जन्मादिमच््वात्कामादिदित्याराङयाऽऽह । कूटस्थमिति । कमादिवदवि्याऽप्यात्म- नोऽस्वमावशर्तत्संबन्धवदविदापषन्धोऽपि सादिः स्यात्ततश्च तस्याः सादित्वं, स्वतन्रतँ वेल्याशङ्कयाऽऽह । अनादीति । अनादिरवि्या तद्धेलिदधे्ं॑तावत्मैव तद्धेतुरेकत्र हेतुहेतुमद्धावाभावान्न चाविच्यान्तरं मानामावात्न चाऽऽत्मा तस्य निरविदयस्याहेतुत्वाद्वि चावतो हेतुत्वे चानाद्विदयापिद्धस्तदधेदस्यामानसेन ग्युदसतत्वात्स्मादनादित्वादविचया- यासत्पंबन्धोऽप्यनादिः कामादिस्तु तत्संबन्धश्च नेमिः ॥ १४०९ ॥ अन्नानपिथ्याविज्ञानसंस्थस्यास्याऽऽत्मनः इनु ॥ उपदेश्चादिसंवन्ध इद्येतदिह भण्यते ॥ १४१० ॥ उक्तामुवादद्वारा कूटस्थदटिनिलयमुक्तः प्रत्यगातमेति प्रतिपादथितुं यदिलयादिवाक्य- मिव्युक्तमिदामी तात्पयान्तरमाह । अज्ञानेति । अज्ञोऽहमिलज्ञानाधीनतयां स्थितस्य कत्वा्मिर्मोने मिथ्याज्ञानमात्मनि मन्यमानस्येशवर्पणनुद्या निला्यतुषठितवतो निर सतकस्मपस्य मुमुोर्वैरक्तस्य कसमिन्विषये तद्धतुज्ञानार्थमुपदेशसंबन्धः स्यादित्यप्षायां --____--~__-_-_--_-~-~-_ १ क. 'न्वगोक्ति" । रध, "ता चेत्ा° । ३ ग. "शामित" । ४ घ. "मानमि । १६३० सुरेश्वराचा्ंृतं बृहदारण्यकोपनिषद्ाष्यवातिकम्‌ { चतूर्थाध्याये~ सुषुसे संसारनि्क्तमात्मतत्वं सिद्धं तञ्ज्ञानं मोक्षायेति वक्तुं यदित्यादिवाक्यमि- लयथैः ॥ १४१० ॥ । न पदयत्येष आत्माऽत स्वयंज्योतिथ स॑ स्वतः ॥ इति विप्रतिषिद्धं यत्तदैकात्म्याश्न दुष्यति ॥ १४११ ॥ पदानि व्याचिरूयासुविप्रतेषमनूदय दूषयति । नेत्यादिना । परयन्न परयतन्यु- क्तिम्यां कूटस्थबोषरूपेण प्र्यष्पात्रस्येव सु्ताववस्थानोक्तेमावाभावानुपगमान्न विप्रति- षेध इत्यथः ॥ १४११॥ चोदिताथोनुबादो ऽये परिहारविवक्षया ॥ यद्रे तदिति यत्रेन शरंलेह क्रियतेऽञ्जसा ॥ १४१२ ॥ स्वय॑ज्योतिर्मं प्र्यतीति विरोधं परिहृत्य यदित्यादेर्थमाह । चोदितेति! अनुवाद. स्योपोद्धातत्वं य॑च्छन्देन विवक्ष्यते । अत एव परिहाराषक्षयेत्युक्तम्‌ । यच्छर्ददोप- बन्धादनुवादस्य स्पष्टत्वमज्ञसेत्युच्यते । इहेति वाक्योक्तिः ॥ १४१२ ॥ ' न पयतीति मन्वीथाः सुषुप्ते यन्न तत्तथा ॥ परयननेवाविद्पनाक्ष आत्माऽयं वतैते यतः ॥ १४१२ ॥ विवक्षितं परिहारमाह । नेटयादिना । अयमात्मा सुपे न पयतीति यन्मन्यते तथा न मन्तन्यमिलत्र हेतुमाह । पश्यन्निति । कर्तृत्वं वारयति । अविुपतेति ॥ १४१६ ॥ न पयत्येव नन्वत्र चकषरादेरसंभवात्‌ ॥ करणान्यन्तेणेह जालयन्धादिनं वीक्षते ॥ १४१४ ॥ पदयन्ेवत्युक्तमाक्षिपति । नेति । च्षुरा्भावेऽपि स्वपे दशोनं किं न स्यात्त भ्राऽऽह । करणानीति । तथा सूषुपोऽपोर्ः ॥ १४१४ ॥ नैतदेवं यतो द्रष्टुः कारकस्य समीक्षण ॥ करणानि व्यपेक्ष्यन्ते न त्वकारकवीक्षणे ॥ १४१५ ॥ ्ष्ुरागन्तुकन्ञानस्य करणपक्षा साकषिणप्तु नेवं निलयज्ञानत्वादित्याह । नैतदिति ॥ १४१९ ॥ स्वमेऽपि चक्षुरादीनामपीतिः शरूयते श्रुतौ ॥ । कुतः सुपुक्नौ तानि स्यु्यत्र तद्रासनाऽपि न ॥ १४१६ ॥ किंच प्रमातुरपि न चकषुरादयपेक्षानियमः खमे इष्यादिव्यापरेऽपि करणोपसंहार्- न १ख. सन्‌ ।२ क. ग. "का््यान्न। ३ घ. °तिषिद्धम। ४ क. ग. ्रुलैव । ५ र यत्चच्छ* । ६ ध. "व्दोक्तस्य । ७ ख. वीक्ष्यते । ८ ध. “पीति शेष, ॥१४१४॥ ९ क, नयपक्षः २ बद्मणम्‌ ] आनन्द गिरिकृतदास्पकाशिफाख्यदीकासंबलितम्‌। २६३१ तेरिल्याह । स्वमेऽपीति । अपुपतः सुप्तानिलयाया श्रुतिः । सौषु्तस्य साक्षिणशचक्रा्- प्ायोगेऽपिना सूचितं कैमुतिकन्यायमाह । कुत इति । तच्छब्दश्कषरादिविषयः ॥ १४१६ ॥ न पयतीति वचनं कारकादेरसंभवात्‌ ॥ वास्तवं टृत्तमापिकष्य पश्यन्वै तदितीयेते ॥ १४१७ ॥ अविरोधमूपसंहरति । नेत्यादिना ॥ १४१७ ॥ परयग्नवायमत्राऽऽस्त इत्येतचेत्कुतो भवेत्‌ ॥ इत्यस्य हेतुसिद्धर्थं न हि दरषुरितीरणम्‌ ॥ १४१८ ॥ न हीत्यादिवाक्यमाकाङ्घापुषकमादतते । परयन्निति । परयन्नेवाऽऽस्ते सूप्तावाते- वय्यपिक्ितो हतुः खरूपन्ञानाविनाशस्ततस्ततपरतिपत््यर्थं॑न हीव्यादिवाज्यमिदर्थः ॥ १४१८ ॥ मेयमानपमातणां व्यभिचारेऽपि चाऽऽत्मनः ॥ अनन्यानुभवादेव सिद्धिस्तदध्वंससाक्षितः ॥ १४१९ ॥ कुतो माना्तिरेकेण खरूपन्ञानादेवाऽऽत्मनः पिद्धिलत्राऽऽह । मेयेति । मात्रा- द्वप्ताकषितवादात्मा तदभविऽपि खरूपन्ञानादेव सिष्यतीत्यषः ॥ १४१९ ॥ प्रमाजाद्यनमिष्याप्रं वस्तु पूर्वं समीक्ष्य हि ॥ नाद्राक्षमिति संधत्ते श््टवत्स्वचिदात्मना ॥ १४२० ॥ तत्रैव हेत्वन्तरमाह । परमात्रादीति । पूर्व प्रमाणादिप्वततः प्रागवस्थायामिल्भः । परचीनानुभवपुरःप्रमनुषधानमिलयत् प्रिद्धियोतको हिशब्दः । प्रमाणतो इष्टस्य पुन- रनुसेथानवततनादृष्टस्यापि सखरूपविता प्रतिपन्नस्यानुसधानदशनात्तदविनारिते्थैः ॥ १४२० ॥ यस्मरादरदुिं या श्टिव॑यः द्रष्टा सिध्यति ॥ तस्या पिपरिरोपोऽयं हेत्वभावान्न युज्यते ॥ १४२१ ॥ क न हीत्याचक्षराणि व्याचष्टे । यस्मादिति । दृटिं विशिनष्टि । ययेति। युदासो विशेषणार्थः । तस्मादात्मा पर्यननेव सौ तिष्ठतीति शषः । श्रीतो दिशब्दो हिशब्देनानुङृतः । तृतीयेत्थ॑मवि । आत्मा चायं इषटिरूपः स्फुरति पा तस्य सवपतवान्नारकामावाद्तो न हुप्यतेऽतः सुप्ावात्मा पर्यनेवेति योजना ॥ १४२१॥ नाशोत्यस्यादयो धर्मा हतुमदरसतुनो यतः ॥ निर्दतुसाक्षिणो न स्युरागमापायिसाक्षितः ॥ १४२२ ॥ ˆ~ (न ------ ~~~ अन्य १ ख, भटुप्तः स्वप्रानि" । २ ख, दृष्टा । ३ क. "किणः ॥ १४२२ ॥ १६३२ सुरेश्वराचार्यृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतुरथाघ्यये- भ हेत्वमावं प्रपश्चयन्नविनारित्वादित्यस्या्थमाह । नारोति । अतो हेतुरीनताक्षिणो नाश्चादयो नेत्यत्र हेत्वन्तरमाह । आगमेति ॥ १४२२ ॥ नाशादि न स्वयं सिध्येद्रिना नाशादिसाक्षिणा ॥ नातो विपरिरोपः स्ाद्रष्टैः कदाचन ॥ १४२३ ॥ तस्य साक्षिगम्यत्वापिद्धिमाशङ्कयाऽऽह । नाशादीति । अन्यथा जडताहानिरिति भावः । आत्मनस्तत््ाधकत्वे फटितमाह । नात इति ॥ १४२३ ॥ द्रषरात्मेव या दृष्टिः भरत्यग्टष्या समीक्ष्यते ॥ तस्या विपरिखोपोऽत्र न कथंचन युज्यते ॥ १४२४ ॥ प्रमात्रा नत्िद्धेरलं सरक्िणेयाश्चङ्कय तद्धावामावयेसत॑दधिद्धमवमिति मत्वाऽऽह | द्रषुरिति । तत्रानुभवं प्रमाणयति । पत्यागिति । आत्मृषटः सवैसाधकत्वे किमायातं तदाह । तस्या इति । स्वापः सप्तम्यर्थः । कथंचन स्वतो वा परतो वेलय्थः॥ १४२४॥ आत्मैवाऽऽत्मीयभूतस्य या टष्टिरविनश्वरी ॥ दरूषिनाशिनस्तस्या नोच्छित्तिरूपपद्यते ॥ १४२५ ॥ साऽपि दष्टित्वान्मातृदिवदुच्छियेतेलयाशङ्कयाऽऽह । आत्मेति । नाशयोग्यत्वमु- पाधिरिति मावः ॥ १४२५ ॥ आगमापायिनो द्र्टिस्तत्साक्षिणी तु या ॥ द्रष्रादिखोपसाक्ित्वात्तस्या रोपो न युज्यते ॥ १४२६ ॥ प्राधनन्यािमाशङ्कयाऽऽह । आगमेति ॥ १४२६ ॥ सत्येव साक्षिणि यतो भावाभावौ प्रसिध्यतः ॥ जगतोऽतो न नाशनः स्यादात्पदृष्टेः कुतश्चन ॥ १४२७ ॥ आत्मच्ष्मित्यते हेत्वन्तरमाह । सलयेवेति । जगतो भावामावयोर्जडत्वेनाऽऽसम- साक्षिकत्वादात्मस्वमावमूता पताक्षिदृष्टिरविनारिनीलयर्थः । इहेति हेतुवाक्योक्तिः ॥ १४२७ ॥ ननु विपरतिषिद्धोक्तिर्भवतेदाभिधीयते ॥ नै विनस्यति सा दष्टिशेत्यतिसाहसम्‌ ॥ १४२८ ॥ विधान्तरेण विरोधं चोदयति । नन्विति । तदुक्तिमेव म्यनक्ति । नेति ॥१४२८॥ कतैका्याभिसंबन्धो द्रषररितीरयते ॥ ततश्चापरिलोंपोऽस्याः कायंत्वान्नोपपद्यते ॥ १४२९ ॥ कथमेतदतिसराहसं तदाह । कभिति ॥ १४२९ ॥ ) घ. 'दियायस्या* । २ घ. "स्तत्सिदधे"। ३ गृ.न हिन") ३ ब्राह्मणम्‌ 1 आनन्दगिरिङृतशाज्ञमक्ञारिकास्यटोकासंवणितम्‌। १६३३ नयु न टुप्यत इति वचनान्न विरोप्स्यति ॥ नैवं यतो मितिप्रप्ं वचो नादा न वारयेत्‌ ॥ १४३० ॥ कारय्याप्यनाशो वचनादिति शङ्कते । नन्विति । यत्कृतकं तदनित्यमितिव्या- प्यनुगृहीतानुमानविरोधाद्वचो न कार्यनिलयत्वबोधीतयाहं । नैवमिति ॥ १४३० ॥ सिद्धस्य व्यञ्जकं मानं न तु तत्कारकं यतः ॥ उक्तेनीतोऽविनारित्ं दरेरिरेष्यते ॥ १४२१॥ यद्यपि मानान्तरविरुद्धमर्थं वचो न बोधयति तथाऽपि करोतीलयाशङ्कयाऽऽह । सिद्धस्येति । इहङान्दः पूवीधगामी मानमूमिविषयः ॥ १४६१ ॥ नैष दोषो यतो द्रषुः श्रुतिराह विशेषणम्‌ ॥ द्रष्टेरिति ततो दरष्टा नैवेह कारकम्‌ ॥ १४३२ ॥ कूरस्यदृषटिरेवत्र द्रष्टशब्देनोच्यते न दृ्टिकती तत्न विप्रतिपेधोऽस्तीत्याह । नेति। न हि द्रषटरिति श्रुतिरिति विशेषणं द्र्टुराच्े षषठयोः सामानाधिकरण्यादतो वरषा सक्षी न कर्तैयविरोष इत्यथः ॥ १४३२ ॥ देहान्तो टष्टिकारी यो द्रष्टा धर्मादिदेतुमान्‌ ॥ ृष्षुश्च लोपोऽ प्रल्ष्येकसाधिकः ॥ १४३३ ॥ षष्ठयोः सामानाधिकरण्यमुपेल्य कूटस्यदटिरासमेल्यादिष्टमथ तयोवैयधिकरण्येऽपि तयेलाह । देहान्त इति । यो ध्मादिमानुच्यादिरदैहान्तो दृषटिकाी द्रा तस्य तद्भ- तायाश्च दनाः खापादौ प्रलग्दटिमातरात्पिध्यलते द्रष्य पा्षिमृता दृष्टिलस्याः प्रतिच्या न नाद इत्यः ॥ १४३३ ॥ भाक्ममातरादिसंभरतेर्या तु दृष्टिरकरतृका ॥ द्रष्रदिनाशसाक्षितात्सा दृष्टिरविनश्वरी ॥ १४२४ ॥ आत्मा कूटस्यषटिरितयुक्तमुपपादयति । भागिति । खापादो तारशी दृटिरिद्ध- चाश्ङ्कयाऽऽह । द्रष्रादीति ॥ १४३४ ॥ दृष्टिरिव तु सा द्रष्टा न तु-कारकलक्षणः ॥ ्रष्ुपिशेषणत्वेन टेरिति परिग्रहात्‌ ॥ १४३५ ॥ यपधिकरण्यपन्ं हित्वा पक्षान्तरमाभ्रिलयाऽऽह । दृष्टिरिति । सा दृष्टिरेव द्रा न तकततचत्रोक्तं हेत स्मारयति । द्रषुरिति ॥ १४६५ ॥ ` परिलोपो हि कायीणां लोके सिद्धः स्वकारणे ॥ नातः कारणरूपस्य नाप्यकारकवस्तुनः ॥ १४२६ ॥ आत्मदृ्टेरनाशे हेत्वन्तरं वक्तु सामान्यन्यायमाह । परिखो हीति । आत्मद रचमिर्नय न क २. वलम्‌ 1 ल. ग, पक । ०५ १६३४ सुरेशवराचार्यकृतं बृषदारण्यकोपमिषद्धाप्यवारिकम्‌ [ चतुर्थाध्याये शटसतु काथवैरूप्यान्नक्तनारापिद्धिरित्याह । नात हृति । परिोपोऽस्तीति शेषः| अज्ञानवदालयन्तिकनाशमाशाङ्कय कारणवैरक्षण्यान्भेवमिदयाह । नापीति ॥ १४३६ ॥ ` अभावस्य च भावत्वाद्धावसिद्धेश्च दष्टितिः ॥ दृष्टौ नाभावशङ्काऽतः सवैसिद्धेस्तदन्वयात्‌ ॥ १४१७ ॥ तदपरिरटोपे युक्त्यन्तरमाह । अभावस्येति । न हि सर मावाद्िचते भेदस्य मावत्व तन्निष्ठत्वायोगादभावत्वेऽपि स एव दोषस्तथाच तस्य॒ भावातिरेकिणोऽमावात्तत्सिद्धेश दश्यधीनत्वात्तस्मान्न नाशारङ्कतयर्थः । भावादभावस्यान्यत्वेऽपि सर्व्॑टेर्छधीनत्वा- दात्मा कटस्थदष्टिरेवेत्याह । अत इति ॥ १४३५७ ॥ न सुषुप्रपसिद्धिः स्यादृष्टेरलोपो भवेचदि ॥ जन्मनाञ्चादिदीनेयमतो दृष्टिः परात्मनः ॥ १४३८ ॥ इतश्वाऽऽत्मदृषटिरनाशिनीत्याह । नेत्यादिना । न चानुमानादेव तत्िदधेरलं कूरस्थ- टष्येति युक्तं तद्यातरिङ्गामाि, तदनुत्थानान्न चाहं स्वभ्रनागरान्तराठे दुःखायनुभवजु- न्यस्तत्काटीनतदीयस्मरणाविरहित्वात्पाषाणवदिति वाच्यं तदीयस्मृत्यमावस्योपेक्षणीय- तृणादावनुभवाभावाप्ताधकत्वेन व्यभिचारित्वादतो दृष्टिरेव कूटस्था तत्साधिकेति मावः। कूटस्थदृषटिरात्मेत्यैक्तमुपसंहरति । जन्मेति ॥ १४३८ ॥ शतृतृजन्तश्रवणादुषशेतस्यात्सकनका ॥ परयन््रषटुरिति शेवं शेवं कत्रायसंभवात्‌ ॥ १४३९ ॥ पश्यनिति शत्रन्तस्य द्र्ुरिति तृजन्तस्य च श्रवणाद्धात्व्रूपा सकतैका दष्ट कूटस्थेति शङ्कते । शत्निति । प्रयोगद्वयस्य ्रियेपिक्षकत्वं परतिद्धमिति हिशब्दः । धातुप्रत्ययाथयोः सुप्रावयोगादृषटिकोरस्थ्यमिव्याह । नैवमिति ॥ १४९९ ॥ नेह बुद्धयादिसद्धावस्तदाऽपीतिशरुतेभवेत्‌ ॥ सुपुपतेऽतो न धात्वथंः प्रत्ययार्थ नेष्यते ॥ १४४० ॥ हेतुं साधयति । नेति । प्राणं तहि वागप्येतीत्याया श्रुतिः । कारकाभावे फरिति- माह । सुपुप्न इति ॥ १४४० ॥ कत्रौदिकारकं नो चेत्सुपुे वियते कथम्‌ ॥ परयन्दरष्रिति वचः कूटस्य उपपद्यते ॥ १४४१ ॥ कादाचित्की दष्टस्तत्कती च स्वापे नाप्ति कारकामावादित्यत्र शाङते । दीति ॥ १४४१ ॥ यथाऽवकाशदात्रिति भण्यते निष्क्रियं वियत्‌ ॥ शठतजन्तवचसा तथाऽऽत्मा भण्यते धवः ॥ १४४२ ॥ _ १ ध. "हितत्वा ° । २ ग. ह्येव । ३ ख. ग. मैवं । » ध. "य्षेपक" । ५ ख. मैवमिति । ३ ब्राह्मणम्‌ ] आनन्दगिरितक्तास्पकारिकाख्यटीकासैवरितम्‌। १६३५ सदृष्टान्तं समाधत्ते । यथेति ॥ १४४२ ॥ ` स्वभावः कारकाणां च यदकृत्वेह कुर्वते ॥ अकु्वैत्कारकं तस्मात्कुषैतोऽतिरायः कतः ॥ १४४३ ॥ कार्यकारणमावस्य दुरैचत्वाच्च कूटस्था दृष्टिरिति वक्तुं कुर्वदकुदवा कारकं कारण- मिति विकल्प्याऽऽयं प्रत्याह । स्वभाव इति । क्रियाकारकन्यवहारमूमिरिहेत्युक्ता । कारकखमावविरोधान्न कर्वत्कारणमिल्य्थः । तत्रैव दोषान्तरमाह । कुरत इति । न हि कुर्वतः कायात्माऽतिशयोऽनवस्थितेरित्यथेः ॥ १४४३ ॥ प्राकूक्रियाया विनिष्पत्तेः कुवदूपं न लभ्यते ॥ यतोऽतोऽकुरवदेवेह स्यात्सवैत्रैव कारकम्‌ ॥ १४४४ ॥ इतश्च कुवत्पक्षोऽयुक्त इत्याह । पागिति । इहेति स्रियोक्तिः । तथान्यत्रापि तादगेव कारणमैक्यरूपलामादित्याह । सर्वत्रेति ॥ १४४४ ॥ शक्तिमत्कारकं बेतसयात्स्यात्कार्य शक्तिवत्सदा ॥ शक्यानामपि सद्भावः शक्तिवत्सर्वेदा यतः ॥ १४४९ ॥ जवुर्वतपक्षमनुमाप्य दूषयति । शक्तिमदिति । शक्तेः सदातनत्वे तद्वदेव कारय- स्यापि सदातनत्वामित्यत्र हेतुमाह । शक्यानामिति ॥ १४४५ ॥ न मियो व्यतिरेकेण रक्तिर्शक्यौ भसिध्यतः ॥ परस्परग्यपेक्षत्वाच्छक्तिशक्यस्वरूपयोः ॥ १४४६ ॥ हेतुं साषयति । नेति । तदेव कयं तत्राऽऽह । परस्परेति ॥ १४४६९ ॥ शक्तीनां नियमः शक्याच्छक्यानां चापि शक्तितः ॥ परर्पराभयत्वं च प्रा्ुयाच्छक्तिवादिनः ॥ १४४७ ॥ शक्तिपक्षे दोषान्तरमाह । शाक्तीनामिति । दुग्धादावेव दध्यादिाक्तिरिति प्रति- नियमसतस्मादेव दध्यादिदद्ीनादास्थेयः । तस्मादेव दध्यादीति शक्यः प्रतिनियमश्च तत्रैव तजननदाक्तिरिति नियमादेष्टव्यः । थाचान्योन्याश्रयतेत्य्थः ॥ १४४७ ॥ ` क्रियायाशाप्यकार्यत्वे कारकं न प्रसिध्यति ॥ कार्यत्वे चानवस्था स्याक्र्वचापि सुदुरभम्‌ ॥ १४४८ ॥ किच करियाऽका्यी काया वा तत्राकार्यपक्षं निराह । क्रियायाशवेति । क्रियां कव्॑वारणं कारकमिति स्थितेरितय्ः । द्वितीयं प्रत्याह । कार्यत्वे वेति । तस्या मूट- यकत्वेन डोषपरयन्तत्वमाह । कुरवचचेति ॥ १४४८ ॥ क्रियातत्फल्योश्वापि पौर्वापर्यासिद्धितः ॥ किं साध्यं साधनं चेह नियो नोपपचते ॥ १४४९ ॥ _ १ क.घ. "ए'। २ ग. “क्तिमत्स' । ३ क. सनात ४ ग. "शक्य प्र" । ५ ख. धकषिला' । १६२३६ सरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाभ्याये- किंच क्रियायाश्रेदकार्यत्वं तदा तदनादित्ववत्तत्फटस्याप्यनादित्वात्परवापये माना- भावान्न कार्यकारणतेत्याह । ्रियेति । कार्यकारणव्यवहारः स्त्यर्थः ॥ १४४९ ॥ अविद्ामात्रहेतौ तु समैमेतत्समज्ञसम्‌ ॥ तत्कायत्वाच्च स्ेस्य न किंचिद समञ्जसम्‌ ॥ १४९५० ॥ कार्यकारणभावस्य त्वयाऽपीष्टर्दोषसाम्यमित्याशङ्कयाऽऽह । अपि्रेति । आविये कार्यकारणभावे यथोक्तविकल्पदोषामावात्कायं कारणं च यथादृष्टिश्छिष्टमिदर्षः। यत्तु क्रियातत्फल्योश्वेतयादि तदपि नास्मत्पक्ेऽस्तीत्याह । तदिति । श्रियदेरावि्यत्व- तवौर्वापथमपि तादगनुभवायःतमपिरुद्धमिलयर्थः ॥ १४५० ॥ ` यत्राऽऽत्मनोऽस्य संबन्धोऽनात्मनेह विवक्ष्यते ॥ अविद्याहेतकजजादिसंगतिस्तत्र मोहजा ॥ १४५१ ॥ आत्मनोऽनात्मपतबन्धोऽसि न वाऽऽये तत्कतृत्ववदन्यत्रापि वास्तवं॑तद्सतु कृत- मविद्यया द्वितीये सतरगतत्वासिद्धिरितयाशङ्कयाऽऽह । यत्रेति । अविदयावस्थायामिति यावत्‌ । अविदयाहेतुना कजीदीनां संगतिरित्युक्तस्थैव संबन्धस्यानुवादो मोहजेति संग- तिरिति संबन्धः ॥ १४९१ ॥ यत्र त्वात्मेति धीरस्य जायतेऽनात्मपीरििि ॥ यथावस्त्वेव धीस्तत्र नात्राविद्रा्यपेप्षते ॥ १४५२ ॥ सरषमात्मेति ज्ञाने क्त्वं वास्तवमिष्टमिति चेन्नेत्याह । यत्र त्विति । अविद्यावस्था- यामनात्मधीवदयस्यां वियावस्यायां सषमात्मेति पसो धीस्तस्यां सा निष्प्रपश्चाथीनुारि- त्वान्न खात्मन्यज्ञानतज्जकतृत्वायपेक्षते तद्धोत्थत्वेऽपि तदरध्वंपित्वादियर्थः॥ १४९२॥ जाग्रत्स्वम्रपरहाणिऽपि प्रत्यञ्वात्र न दीयते ॥ तद्धानेरात्मसाक्षित्वात्मलयङ्जन्मादिवजितः ॥ १४५३ ॥ निप्प्रप्चात्मवस्त्वेव नासि सखापि द्वैतवदात्मनो नाशस्येष्टत्वादित्याङ्क या ऽऽह । जाग्रदिति । प्रतीचो हीयमानत्वाभवि हेतुः । तद्धानेरिति । प्रतीचः कूटस्थरित- मुपपंहरति । प्रलयङ्डिति ॥ १४९३ ॥ रज्ञ्वन्नानमनादाय न स्पीदीक्षणं यथा ॥ आत्माज्ञानमनादाय न तथाऽनात्मवीक्षणम्‌ ॥ १४५४ ॥ कंच दवेतस्य सपवदज्ञानाधीनमानत्वाममथ्यात्वमतोऽप्रपशचं कूटस्थमेव तच््वमिलाह। रभ्ज्विति ॥ १४९४ ॥ कल्पनावीजपिरहात्कल्पना न हि रभ्यते ॥ भतीचि,कल्पितोऽनात्मा मतीचि व्यभिचौरितंः ॥ १४५५ ॥ १ ध. "तवात्तत्पी । २ क. "चारतः । ३ ब्राह्मणम्‌ ] आनन्दगिरिृतश्ाज्ञपकाशिकाख्यरीकारसवरितम्‌ । १६१७ प्रतीचोऽप्यनात्मवत्कस्पितत्वमारङ्कयाऽऽह । कल्पनेति । न हि तासिन्करपना हेत्वभावादन्यथा निरषिष्ठानो भ्रमो निरवधिश्च बाधः स्यादिलर्थः । आत्मवदनात्माऽ- प्यकल्ितः स्यादिल्याशङ्कयाऽऽह । करियित शति ॥ १४९९५ ॥ आत्मनोऽन्यभिचारितवं सैर्वनाऽऽतमैकसाकषिकम्‌ ॥ यतोऽतस्तत्परि्नाने नाऽऽत्माऽज्ञानमपेक्षते ॥ १४५६ ॥ प्रतीचोऽपि व्यभिचारत्वेन कल्पितत्वमाशङ्कया ऽऽह । आत्मन इति । प्तवीव- स्थाखम्यमिचारित्वेनाऽऽत्मनः खतःतिद्धत्वमुक्तं परामृशति । यत इति । तस्मादात्मा खन्ञनि नाज्ञानं वा तत्कार्य वा काङ्शषतीत्यनपे्षसत्तास्फूतित्वादकासित इत्याह । अत इति ॥ १४९६ ॥ प्कार्याथीमिसंबन्धे कतैत्वं सवितुर्थथा ॥ . अप्रकाशपरकाशितवान्न तथाऽऽत्मप्रकाश्चने ॥ १४५७ ॥ तारि खयमेवाऽऽत्मा खवात्मानमन्यं च प्रकाशयन्कथं कूटस्थः स्यादिलदाङ्कय दृष्टान्तमाह । प्रकाश्येति ॥ १४९७ ॥ वाद्यार्थभासनेऽप्यस्य सूयदिरिव करता ॥ सवैदैषैकरूपत्वाद्धानोर्नापूरवकारिता ॥ १४५८॥ स्प्रकाराने निर्विकारस्यापि पतवितुरन्यप्रकाशने कर्ततवान्निविकारस्याऽऽत्मनः स्वप- रप्कारशने नेदमुदाहरणमित्याश्ङ्कयाऽऽह । बाह्येति । सवितुरपि रूपादौ प्रकाशकरत- त्मस्तीति चेन्नेत्याह । सर्वदेति । मानोः स्वेतरप्रकाशने विकारामाववदात्मनोऽपि पदा निर्विकारता प्रकार्याथोमिपतबन्ध इलत्र त्वादित्यप्यन्थप्रकाराने करतत्वमङ्गीका- रमात्रे बाह्याथभाप्ननेऽषीत्यत्र तस्य निरस्तत्वादिति द्रष्ट्यम्‌ ॥ १४९८ ॥ यथा जात्यमणेः शुधा ज्वलन्ती निश्चला शिखा ॥ संनिध्यसंनिधानेषु परकाश्यानामविक्रिया ॥ १४५९ ॥ भानोर्भासतकत्वे मेधादिविगमप्तपिक्षात्कथं॑तज्निज्कियतेतयाशचङ्कय द्टन्तान्तर- माह । यथेति ॥ १४९९ ॥ # न प्रकाशक्रिया कायिदस्य स्वात्मनि वियते ॥ उपचाराक्किया साऽस्य यः प्रकाश्यस्य संनिधिः ॥ १४६० ॥ दा्टनतिकमाह । नेति । प्र॑तीचः खात्मनि प्रकाशा्क्रियामावेऽपि परत्र सा स्यादिति चेन्नेत्याह । उपचारादिति ॥ १४६० ॥ न चेदं दर्शनं गौणमग्न्माणवको यथाँ ॥ इतोऽन्यथाऽवबोधस्य प्रतीचोऽतुपरबन्ितः ॥ १४६१ ॥ ~ 1 = ~~ १ क. स्वानालमै । २ ख. घ. प्रतीचि । ३ ग. "था ॥ अतो। १६३८ सुरेश्वराचारयङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये विना विकारं प्रकाशकत्वं गौणं न मृख्यमित्याशङ्कयाऽऽह । न चेति । प्रतीचोऽ- क्रियबोधस्य संनिधिमात्रेण पर्वनगत्परतीतिरे तद्धाप्कत्वं नाम ने तु तद्िकारद्रारा तथावरिभाप्तकत्वे मानाभावात्तदिदमेव मुख्यमिव्य्थः ॥ १४९१ ॥ नतु मङगुरधात्वरथे ठच्मयोगो जगत्यपि ॥ ्रषशब्दाभिरुप्यस्य नित्या दृष्टिः कथं भवेत्‌ ॥ १४६२ ॥ कूटस्यदृष्टितवे प्रतीचः साधिते शतृतृजन्तश्रवणादित्याशङ्कयाऽऽदावुक्तमविद्रानाश- ङते । नन्विति । अपिरमभिन्याप्लर्थः । छेत्ता भततेतयादौ कादाचित्ककरियाकत्वविषये तृच्प्रयोगेऽपि प्रकृते किमायातं तत्राऽऽह । द्रष््रिति ॥ १४६२ ॥ नोक्तत्वात्परिहारस्य सूर्यादावपि दर्शनात्‌ ॥ भरकादोयिता सविता व्याप्ठ्‌ वाऽपि विर्येत्तथा ॥ १४६३ ॥ उत्तरमाह । नेति । न हि कादाचित्कक्रियाकतीरि तृचो नियमः सविता प्रकाश- यिता व्याप्त वियदित्यागन्तुकक्रियामवेऽपि तदृष्टेस्तथाऽऽत्मा इष्ट्र्ेतयविरुदधमियर्भः ॥ १४६३ ॥ ४ अस्तु परकाशकेष्वेवं न प्रतीचीति चेन्मतम्‌ ॥ नैवे भकाशकत्वात्स्यात्मलयमात्माख्यवस्तुनः ॥ १४६४ ॥ वैषम्यं शङ्कते । अस्त्विति । प्रकाडकग्रहणं व्यापकोपलक्षणार्थम्‌ । एवं विकारं विना प्रकाशकता ग्यापकता चेति यावत्‌ । तेषां प्रकााकादिस्वमावत्वादिति भावः । आत्मनि प्रकाञ्ादिरूपत्वापिद्ध्विकरेण माग्यमिव्याह । नेति । प्रतीचश्चित्परकाात्व- स्यानवच्छिन्नत्वस्य च श्रत्यादिपिद्धत्वात्कतैत्वं विना प्रकाशकत्वायविशिष्टमिलयाह । नैवमिति ॥ १४९४ ॥ भयक्षमार्लना लोकै ्ष्टायर्थावमासनम्‌ ॥ स्वयज्यातिष्शास्राच भरत्यगारमा भकाश्चकः ॥ १४६५॥ कथं प्रतीचश्चित्प्रकारात्व प्रयक्षादिपिद्धं तत्राऽऽह । प्रत्यक्षामिति । स्वानुभवति- द्मिव्य्थः । चकारो द्रटदेनड्यान्नं स्वतो मानमितियुक्तिसमुचयार्थः ॥ १४६९९ ॥ अप्या्त्मैवेह सर्वैत्र स्वयंज्योतिः भतीयते ॥ ज्योतिषामपि तञ्ज्योतिस्तमेबेति च शाख्तः ॥ १४६६ ॥ तस्य पर्वभासकतवे वा्यान्तरं प्रति्ञापू्वकमाह । अप्यात्मेति । सप्तमीम्यां मास्योऽ्यो गृहीतः । न केवलमवमाप्तकोऽपि तु तत्तदात्मना मास्योऽपीलपेरैः ॥ १४६६ ॥ का १ क. ग. "उपय स्याननिया । २ ख. "शयति स" । ३ क, ग. “यित्रिति सदा ग्यप्ड व्यापि । ४ द. "ययथा। ५. "केऽप्येवं । ६ ख. "तनो ठो" । ७ क. ग. "के दशा" । १ राह्मणम्‌ ] आनन्दगिरिषृतशाज्वमकारिकाख्यटीकासंवरितम्‌ | २६३९ साक्षातपश्याम्यहं कम्मं न परयामीति लोकतः ॥ अनुभूतेः पसिद्धत्वाभैवं स्यादिति चेन्मतम्‌ ॥ १४६७ ॥ कूटस्यदृष्िरातमत्यक्त प्रत्यक्षविरोधं शङ्कते । साक्षादिति ॥ १४१७ ॥ ` मैवं परयाम्यहं कुम्भं न प्र्यामीति द्दीनाद्‌ ॥ सदाऽनश्वरदृषटितवं पतीचो गम्यते स्फुटम्‌ ॥ १४६८ ॥ परिहरति । मरवमिति । द्विविधोऽनुमवस्तस्य॒कूटस्यदृष्ित्वमनुगृहातीतय्ः ॥ १४६८॥ ` परयामीत्यस्य साक्षित्वं प्रतीचो गम्यते यथा ॥ न पह्यामीति चाप्यस्य तयेवे्ाऽऽत्मसाक्षिकम्‌ ॥ १४६९ ॥ परयामीत्या्यनुभवे यथोक्तमात्मानं साषयल्यपि कथं न प्दयामीति धीतं प्ताधय- ती्याशङ्कय स्फ्टमित्युक्तं प्रकटयति । पश्यामील्यस्येति । ज्ञानवत्तदभावस्यापि निलया- नुमवदिव सिद्धेरत्मा कूटस्यदृष्टिरित्यथः । तथेव न परयामीत्यस्यापि सता्ितवं प्रतीचो गम्यत इति संबन्धः । इहेति व्यवहारभूमिरुक्ता । आत्मप्ताक्षिकं ज्ञानमज्ञानं चेति शेषः ॥ १४६९ ॥ उत्खातचशुषां चापि दृष्टिः स्वमेऽनुभूयते ॥ ्रषदध्वतिरेकेण निलया दष्टिरितो मम ॥ १४७० ॥ आत्मदृ्टनिल्यत्वे हेत्वन्तरमाह । उत्खातेति । दृषटेरागन्तुकत्वनियमे खम्रावस्था-' यामन्स्य रूपादिदट्िविरोधाद्वापनायाश्च ालयन्पेऽमंमवाजन्मान्तराङ्गीकारे च तत्सा भककूटस्थदृषटिभोग्याजित्या दृष्टिरेष्टव्येत्य्ः ॥ १४७० ॥ ज्योतिषामपि तज्ज्योतिरस्मद्धीपरिमोषणात्‌ ॥ तमोरूपमिवाऽऽभाति भानुनैक्तदामिव ॥ १४७१ ॥ नित्या चेदात्मदृष्टि्रह सवैः पैदा किमिति नानुभूयते तत्राऽऽह । अ्योतिषा- पिति ॥ १४७१ ॥ यत एवमतो श्टिनित्येवाऽऽत्मन इष्यताम्‌ ॥ अनिलयत्वस्य सस्य प्रत्यण््येकसाक्षितः ॥ १४७२ ॥ आत्मदृट्ित्यत्वे बाधकामावं साकं चोक्त्वा तन्निगमयति । यत इति । अतः शब्दार्थं स्पष्टयति । अनित्यत्वस्येति । आगमापायिनः स्वस्येल्यथः ॥ १४७२ ॥ तयाऽसाधनया दध्वाऽपरिणामस्वभावया ॥ परयन्नवायमात्माऽऽस्ते तदषटश्रोचहेतुतः ॥ १४७२ ॥ १ ग. "भूतप" । २ ग, 'तिद्धिला । ६ ल. घ. यत्राह । प" । ४ ल. ग, "द्ैक' । ५क, क्ष, घ, "कत्वं चो" | १९४० सुरेश्वराचार्यृतं इृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुथीध्याये- दृष्टरमित्यत्वोक्तिफलमाह । तयेति । अप्ताधनयेति च्छेदः । तदेव व्याकरोति । अपरिणामेति । तजिलयत्वे हेत्वन्तरमाह । तदृष्टरिति । स्वप्रकारश्ैदात्मा कुतः सुपे खात्मानमन्यं च न वेत्तीतिचोदयप्रमुखस्य द्वितस्याऽऽत्मच््ेः सिद्धेम तस्या खपोऽस्तीलर्थः ॥ १४७३ ॥ प्यामीति यथा द्राक्नीरात्मदृध्यैव जागरे ॥ न पयामीलयपि तथा निलदृष्यैव वीक्षसे ॥ १४७४ ॥ तस्याः सुप्तावनाशं दृष्टान्तेन साधयति । पदयामीतीति । वीक्षते पुषुप्ाविति शेषः । अन्यथोत्थितस्य नविदिषमितिपरामर्शापिद्धिरिति मावः ॥ १४७४ ॥ पर्यन्कुम्भादिकं वस्तु दहान्तो ग्राहको यथा ॥ दृष्या संवध्यते द्रष्टा दरषत्वस्य तदाशभ्रयात्‌ ॥ १४७५ ॥ अकारकस्वभावत्वाननेवं त्तं ममाऽऽत्मनः ॥ आत्मदृष्टिरतो ग्राह्मा भरत्यच्छात्रानुरोधिनी ॥ १४७६ ॥ आत्मा जाय्रति पयति चेत्तस्य कारकत्वेन दष्टिपंबन्धः स्यादित्याशङ्कयाऽऽह । पश्यन्निति । यो बुच्यादिर्देहान्तो ्राहकः स॒ कुम्भादि पद्यन्द्ररेत्युच्यमानो यथा दृश्या संबध्यते प्रमातृस्थद्रटत्वस्य दष्टिक्रियाप्तबन्धाधीनत्वान्न तथाऽऽत्मखरूपं तत्सं - बन्धमेक्षय द्रष्ट भवति कूटस्यदृष्टित्वादतो मतुदरषटतवे दटिप॑बन्धनिमित्तेऽपि खरू- पाधीनं चितो द्षटूत्वमिलयथः । न हि ्ष्टरि्यदिर्थमुपसंहरति । आत्मदष्टिरिति। उक्तनीत्या नाशायोगोऽतःशब्दार्थः । तदनुरोधित्वं तज्नित्यत्वम्‌ ॥ १४७९॥१४७६॥ यथोक्ताथभसिद्धत्वाद्रेशब्दोऽ्र प्रयुज्यते ॥ । तन्न परयतिशब्देन कारकत्वं निषिध्यते ॥ १४७७ ॥ प्रतिज्ञाहेतुवाक्ययोरर्थ संलिप्य प्रतिज्ञार्थ प्रपश्चयनेशब्दार्भमाह । यथोक्तेति । कूटस्यदृटित्वस्याऽऽत्मनः सरवेपनिपत्प्रिद्धेसतस्येव स्मरणा्थमसिन्वाक्ये वेशब्दप्रयोग इति यावत्‌ । तन्न पदयतीलयस्याधमाह । तन्नेति ॥ १४७७ ॥ हदयायासंभवादंदरत्पश्यनपि न प्यति ॥ ¦ न पर्यामीतिफलतः कारकस्य यथा तथा ॥ १४७८ ॥ अकारकातमनोऽदृ्टिष्टव्याथमयुक्तितः ॥ वस्तृक्तं टष्टिदब्देन न क्रिया नापि कारकम्‌ ॥ १४७९ ॥ तस्य ययाश्चता्थत्वमादङ्कय दृष्टान्तेन परिहरति । दश्यार्थेति । यथाऽहमिला- त्मानं पर्यन्नपि माता घटा्यथीमावान्न पदयतीत्युच्यते तस्य मां भति कर्प # पएतच्छटोके ग्रधरेयस्य विद्यमानलायद्रदित्यष्याऽऽनर्यक्यम्‌ । १४. ^ति। एतं स्व"! २ख. ध. ्तरीया। ३ ख. "लं निय'। ३ ब्राह्मणम्‌ ] आनन्दगिरिङृतशास्पकारिकाख्यदीकासंवलितम्‌। १६४१ कुम्माद्यमावे न पर्यामीतिफलोपटम्मात्तथा कूटस्थदृ्टिखमावस्याऽऽत्मनः खापे द्रष्ट- व्यामावादृ्ठमावो न खरूपदृषटरेवाभावः प्रत्यभिज्ञया तजनिलयत्वनिश्वयारिलर्थः । यद्र तदित्यादि व्यार्याय परयन्निलस्यार्थमाह । वस्त्विति । दषटिाब्देन पदयनितिश- ददैनेदर्थः ॥ १४७८ ॥ १४७९. ॥ ग्राहकग्रहणग्राह्महीनं रूपं यदात्मनः ॥ तदुष्टिरिति वचसा साक्षाञ्नः प्रतिपाग्रते ॥ १४८० ॥ अक्रियाकारकं वस्तु पदयन्निल्येनोक्तमितयकिन्न्थे वाक्यशेषं हेतू करोति । प्राह- केति ॥ १४८० ॥ भतीच्येव समाप्तं यदक्रियाकारकात्मकम्‌ ॥ न पश्यतिगिरा शूपमात्मनस्तदि होच्यते ॥ १४८१ ॥ वैशब्दस्यावधारणाथैत्वं मन्वानस्तन्न परयतीत्यस्यार्भमाह । प्रतीचीति । खापो वा प्रकृते वाक्यं वा सप्तम्या गृह्यते । तन्न परयतिशब्देन कारकत्वं निषिध्यत इल- नेन न पुनरुक्तिस्तस्य परयन्निल्यनेन विरोभे शङ्कत तननिराप्ाथमेतदुपादानादिति द्ट- व्यम्‌ ॥ १४८१ ॥ ननु चोद्यानुवादोऽयं न परश्यतिगिरोच्यते ॥ कुतोऽकारकवस्त्वत्र प्रमाणादभिधीयते ॥ १४८२ ॥ चोदितार्थानुवादोऽयमिः्यक्तेमं पदयतीलेतदनुवादकं तत्कथं कोरस्थ्यत्ताधकमिति चोदयति । नन्विति । प्रमाणान्तरात्तरि विवक्षिताथ॑पिद्धिरिति नेलयाह । कुत इति । अत्रेत्यवस्थाषिदोपोक्तिः ॥ १४८२ ॥ एेकातम्यमेव नो ज्ञातं सर्वत्रैव परा मितेः ॥ अज्ञातमेव च ज्ञातं नातश्रो्स्य संभवः ॥ १४८३ ॥ अकारकात्मनि मानामावं दूषयति । पेकाम्यमिति। ोकशाखयोः पैत्र देशे कले च पू प्रमाणप्रवृत्तरज्ञातमेवोरध्व ज्ञातं भव त्यविवादः । एवमेकात्म्यमेवाज्ञातमिति च पाधितमतसत्रैव समस्य मानत्वादकारकं वस्तु कुतो मानात्सि्येदितिचोचापतेमावने- सरः ॥ १४८३ ॥ ` स्वतःसिद्धानुभूतिश्च नाज्ञानाश्तिरिच्यते ॥ सांख्यराद्धान्तवन्नातथोवं मत्तोऽन्यतः कृतम्‌ ॥ १४८४ ॥ एेकात्म्यमन्ञातं वेत्तत्किमन्नानाद्धिते न वाऽऽ ्ांस्यीयप्रकृतिवदज्ञानस्य खातर्व्य द्वितीये तैकात्म्यमपि जडं स्यादि्यादाङ्कयाऽऽह । स्वतःसिद्धेति । कथं तर्हि नडताप्तमाधिरज्ञानादतिरेकामवि स्वतःपिद्धत्वस्य व्याघातात्तत्रःऽऽह । नात इति । ध व १ क. ग. युद्विक्रि"। २०६ १६४२ सुरेशराचार्यकृतं इृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ षतुर्थाघ्याये- अज्ञानस्य तत््वान्यत्वाम्यामनिर्वाच्यत्वानन तदभेदादात्मनो जडतेदर्थः । ये त्वात्मान- मद्वय न मृष्यन्ते तान्प्रत्याह । मत्त इति । आत्मनो जडत्वे चोचं त्वया कते तददवै- तवादिनोऽन्यत्र स्यात्परिच्छिन्नस्य जाड्याव्यमिचारान्न तस्य घटादिवदात्मतेति भावः ॥ १४८४ ॥ फेकात्म्यवादिनाऽव्यमेको मेयोऽथं इष्यते ॥ मेयान्तराभ्युपगमे न ह्येकात्म्यं प्रसिध्यति ॥ १४८९५ ॥ कथंमेकात्म्यमेवान्ञातं मेयं धटददेरपि तथात्वादित्याशङ्कयाऽऽह । एेकात्म्पेति। आवदइयकत्वे हेतुमाह । मेयान्तरेति । न च तद्प्रतिद्धिरस्तु सर्वोपनिषद्याकोपादिति भावः ॥ १४८९ ॥ साधनानामसामग्यात्सामग्याचेह कैर ॥ न पश्यतीक्षत इति विरुद्धार्थ यथोच्यते ॥ १४८६ ॥ पयन्न पडयतीत्यत्र न तथाऽऽत्मनि युज्यते ॥ टात्राविक्रियात्मत्व एकत्वाकारकत्वतः ॥ १४८७ ॥ न पदयतीतिचोदयानुवादेन कोटस्थ्यमात्मनः सरध्यते सर्वाणि मानानि तादगात्मप्ता- धकानीत्युक्तमिदानीं मातरि ददेनादर्श॑नोक्तिवदात्मन्यपि तदर्थं॑पर्यन्न पयतीति वाक्यं नै कौटस्थ्यार्थमिलाशङ्कयाऽऽह । साधनानापिति । पयनित्यादावात्मनि दरीनादशंनोक्तिरयुक्तेलत्र हेतुमाह । दआत्रेति । तन्मात्रत्वे रियैत्वमात्मनः स्याद शस्तथात्वदित्याशङ्कयाऽऽह । अविक्रियति । ताह गुणत्वे तस्यागुणत्वान्नेयाह । आत्मत्वेति । नीतिश्च यथोक्ते हेतुः । एकत्वादकारकत्वााऽऽत्मनि दीनाद्रीनो- क्तिरयुक्तेत्याह । एकत्वेति ॥ १४८६ ॥ १४८७ ॥ यत एवमतः पश्यन्निलयस्थेवोत्तरं वचः ॥ न पयतीति व्याख्यानं कारकादिनिषेधनम्‌ ॥ १४८८ ॥ आत्मोक्तटक्षणश्ेत्परयनिलयवास्तु किमिति न प्यतीत्युच्यते तत्राऽऽह । यत्‌ इति । उक्तनीत्या यस्मादात्मा दूटस्यदृ्टिसस्मात््यतनि्युकते यत्कर्तृत्वं तिरक न पृ्यतीति वाक्यमिलर्थः । व्यारूयानफलमाह । कारकादीति ॥ १४८८ ॥ परयन्न पर्यतीलयत्र तस्मादेकोऽथ ईच्यते ॥ अकारकात्मकं ज्योतिरद्यं परलयगात्मकम्‌ ॥ १४८९ ॥ व्याख्यानव्यास्येयमावे छन्धमाह । परयन्निति । तमेवैकमर्थ व्यनक्ति । अकार केति ॥ १४८९ ॥ [अ १ ख. साध्यं । २ घ्‌. म्‌ तत्कौट" । २ ध. "यालल* । ४ ग. श्यते । १ ब्राहमणम्‌ ] आनन्दगिरिङृतशासपकारिकार्यटीकासंवरितम्‌ । १६४१ ग्ररीदग्रहणग्राह्यं वस्तु दरषटव्यमुच्यते ॥ प्माणदृष्टियोग्यत्वात्ममात्राच्ात्मवस्तुनः ।॥ १४९० ॥ पर्यनित्यादिकाण्वपाठं व्याख्याय प्रयन्वै तद्रष्टव्यमिल्यादिमाध्यंदिनपठे द््टव्य- शब्दार्थमाह । ग्रहीत्रिति । षटादिग्राह्यमेव द्रव्यशब्द न माघ्रादीत्याशङ्कयाऽऽह। प्रमाणेति । द्र्टन्यशब्दाथतेति शेषः ॥ १४९० ॥ भात्ययं च यथैतेषां तथा पूर्ैमवादिषम्‌ ॥ द्ष्रदेरात्मनशोक्तं वैलक्षण्यं तथा पुरा ॥ १४९१ ॥ मेयवन्मातृमानयोरप्यन्याधीना षीशेत्स्यादनवस्थेलाशङ्कय खप्रकाश्चरथवष्टम्मात्त- सिद्धैवमित्याह । प्राद्य्ष्यं चेति । संबन्धग्रन्थादारम्य तत्र तत्र मारादेः साक्षिवे- द्यत्ववचनान्नानवस्थेत्यथैः । दष्टियोम्यत्वान्मात्रदिर््र्टग्यराव्दा्हत्वे तयोग्यत्वाविशेषा- दातमनोऽपि तदरैत्वापत्तिरित्याशङ्कयाऽऽह । रषरादेरिति। परेल्यग्याङृतादाविति यावत्‌ तथा सतति खगप्रकाशस्याऽऽत्मनोऽनन्याधीनत्वान्न द्रष्टम्यतेत्याह । तथेति ॥ {४९१॥ द्दीनादशनोक्तिभ्यामविभागात्मको दधिः ॥ इहाभिधीयते ज्योतिरन्यत्र तु पिभागवत्‌ ॥ १४९२ ॥ र्टव्यशब्दार्थमुक्त्वा परयन्नितयादिपाठद्वयेऽपि तुल्याथमित्याह । दरनेति। इहेति खापपरामशस्य कृत्यमाह । अन्यत्रेति । जागरायवस्याद्रये विभक्तमात्मग्योतिन्यव- हियत इति यावत्‌ ॥ १४९२ ॥ वचितेरकारकतवाच सवान्तरतमत्वतः ॥ का्स्यात्तदन्ययाथात्म्यातपद्यन्नपि न पश्यति ॥ १४९३ ॥ न परयति यथा पाज उक्तहेत्वविशेषतः ॥ तथवैतद्धदीतव्यं स्वम्रजाग्रददस्थयोः ॥ १४९४ ॥ तर्हिं खीकृतमात्मज्योतिषोऽवस्थाविदरोषे कारकत्वं नेत्याह । चितेरिति । कल्प- नया कारकत्वेऽपि वस्तुतस्तदमावान्न पिद्धान्तहानिरि्य्ैः । जागरादावपि वस्तुतोऽ- कारकत्वं तुस्यमितयाह । सर्वेति । तथाऽपि विभागवदित्ुक्तत्वात्परिच्छिननत्वे कथं कोरस््यमत आह । कात्स््यादिति । जागरादावपि दहनादद्रीनोक्तिम्यां कूटस्थमदर- यमात्मज्योतिरिष्टमितयाह । पदयक्नपीति । ननु तत्र पदय॑न्नियेव युक्तं न तु न पश्य- तीलन्यथा पुपुतेरविशेषप्रसङ्गात्तत्राऽऽह । तथेति । सुपिवदन्यत्राप्यात्मा निर्विशेषो चव्मा्ाविक्रियात्मत्वादिहेतूनां तुल्यत्वात्र हि कदाचिद्विरोपदर्शनमात्मेति संभवति बूट- प्यदषटिखामान्यादिलर्थः ॥ १४९३ ॥ १४९४ ॥ ` सितयंथाऽबिनाशश्च स्वमरजाग्रदवस्थयोः ॥ ` तथैव संपरसादेऽस्मशरक्तरेतुसमन्बयात्‌ ॥ १४९५ ॥ १६९४४ सुरेशवराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतु्थाध्याये- जागरादौ दर्शनादशीनेोक्तावपि स्वापे न परयतीत्येव युक्तं कथं पदयतीत्यच्यते तत्नाऽऽह । चितेरिति । अविनाश इति च्छेदः । उक्तेति चितेरकारकत्वाचेत्यजोक्त- हेतूनामात्मनि सदा सत्वादिति यवत्‌ । आविदस्मूलपूक्षमविरोषदष्यदषटम्यामवत्याघु विङेषिद्धिरिति मावः ॥ १४९९ ॥ न हीतिरेतुवचनं भतिज्ञाताथसिद्धिङत्‌ ॥ दविभकारो विना्श्च द्विरहतृक्लया निषिध्यते ॥ १४९६ ॥ परतिज्ञावाक्ये पाठद्वयेऽपि व्याख्याय हेतुवाक्यमनू तस्याथमाह । न दीतीति। आत्मा कूटस्थदृष्िरिति प्रतिज्ञातोऽर्थसतत्ाधकत्वेन न हीत्यादिवाक्यमिल्भः । एकेनैव हेतुना प्रतिजञा्थिदेवयर्थ हेत्वन्तरमित्याशङ्कयाऽऽह । द्विषकार इति ॥ १४९६ ॥ निरन्वयो विनाशोऽस्य न दीत्युक्त्या निषिध्यते ॥ अविनाशीति चाप्यत्र विकारापदरुतेर्वचः ॥ १४९७ ॥ कौ तै नाशस्य द्वौ प्रकारौ तयोर्वा कस्य केन निषेध इत्याशङ्कयोक्तं विभजते । निरन्वय इति । 'विंपरीत्युपपर्गद्वयक्शादिल्थः । अविनाशित्वादिखस्य तात्पर्यमाह । अविनाशीति चेति। विकारस्यापहनुतिः कारणपंसर्मः सावशेषो नाङ्ञस्तत्संबन्ध्यविना- शित्वादिति वचोऽस्मिन्वाक्ये प्रयुक्तमतो निरवशोपनाशवत्सावज्ञोषनाशस्याप्ययोगात्कु- रस्थदृिरात्मेयथः ॥ १४९७ ॥ अविनाशीति मेतरय्यां द्विधानारनिषेधद्ृत्‌ ॥ वचनं परागुषन्यस्तं तदेवात्रापि हेतवे ॥ १४९८ ॥ चतुर्थे च नारद्धयं निरस्तमित्याह । अविनाशीति । अविनाज्ञी वा अरेऽयमा- त्माऽनुच्छि्तिधर्मे्त्र नाशद्वयं निषिद्धं चेत्किमितीह निषिध्यते तत्राऽऽह । तदेषेति। आत्मा कूटस्यद्टिरिति प्रतिज्ञातेऽथं नाशद्धयामावरूपहेतुपिव्य्थं चारतूधिकमेव वाक्य- मत्राऽऽङ््टमिलरभः ॥ १४९८ ॥ , सर्वोच्छत्यात्मसाकित्वादुच्छिततेशाप्यसं भवात्‌ ॥ 1 तथा सर्वविकाराणां परल्य्भरैकसाक्षिता ॥ १४९९ ॥ आत्मनो निरन्वयनाशाभावे हेतुमाह । सर्वेति । सर्वात्मनोच्छित्तिनिरन्वयो नाश- सतत्राऽऽत्मनः सापित्वान्न तद्वततेय्थः । आत्मनः सतावशोषनाशाभावे हेतुमाह । उच्छितेभेति । उच्छित्तिः सावरोषो नादो देतुपरसरगो नाऽऽत्मनो युज्यते देवमा वात्तत्रापि साकित्वाचच तदसौ नि्दटरेलयर्थः । सावेषनाशामवि हेत्वन्तरमाह । तयेति । सषु विकरेषु परयस्मतरस्य सा्षित्वा्स्याविकारित्वान्न कारणरप्गो नाश इत्यथः ॥ १४९९ ॥ [र १. "षिकः ॥ १४९९ ॥ ३ ब्राहमणम्‌ ] आनन्दगिरिृतशान्घमकाशिकाख्यटीकासंवरितम्‌। १६४५ पदयनेवायमत्राऽऽस्ते सान्वयानन्वयौ धरुवः ॥ नाशौ यस्मादतः सिद्ध आत्मा कूटस्थदश्चनः ॥ १५०० ॥ आत्मनो द्विधानाशामवि फटितिमाह । पर्यान्निति ॥ १९०० ॥ पर्यन्न पर्यतील्येतत्स्वतच्रं चौऽऽगमं वचः ॥ न दीति तु भरतिजञोक्तिरनुमोक्त्यनुसारिणी ॥ १५०१ ॥ देतृक्तिरविनाशित्वादित्यक्तार्थपसिद्धये ॥ विनाशशषक्तयभावोक्तेनं परतितैकदेशता ॥ १५०२ ॥ विधान्तरेण वाक्यं विमजते । पर्यन्नित्यादिना । आगमरूपं हि वचो न हेतुमाका- इते निरपे्षप्रमाणत्वादित्थः । न हीत्यादाविष्टं विभागमाह । नेति] यथा वहिमानिति ्रतन्ञाय तत्सिद्धये धूमवत्वादिति हेतुरुच्यते तथेव दृषटेर्नितयतव प्रतिज्ञाय तस्येव प्रति- ज्ञातस्य सिद्य्थमनुमानानुसरारिणी हेतृक्तिरविनारित्वादिति प्रयुज्यते तथाचानुमानव- त्माधकतेलयर्थः। आत्मदृषटेरनाशामावं प्रतिज्ञायाविनाशित्वादिति हेतु वदतः साध्याविरि- एतेत्याशङ्कयाऽऽह । विनाशेति । न विनरयतीति प्रतिज्ञा विनंष्टुमयोग्यत्वं हेतुखन्नान- योरेकाथतेलर्थः ॥ १९०१ ॥ १९०२ ॥ प्रतिङ्गावचसी दरे वा परयननित्यादिनोदिते ॥ न हीति हेतुवचसी द्रे स्यातायुत्तरे तयोः ॥ १५०३ ॥ प्रकारान्तरेण विभागमाह । प्रतिज्ञेति ॥ १५०३ ॥ पर्यम्नेवाऽऽस्त इत्यस्याः प्रतिज्ञोक्तेः प्रसिद्धये ॥ हेतुनं हीतिवचनमुत्तरस्यापि चोत्तरम्‌ ॥ १५०४॥ तमेव विभागं प्रकटयति । प्यननेवेति । उत्तरस्य न पयतीत्यस्येति यावत्‌ उत्तरमविनाशित्वादिति वक्यमिलर्थः ॥ १९०४ ॥ निरन्वयविनाशस्य निषेधोऽत्र विवक्ष्यते ॥ प्रथमे हेतुवचसि परिणामस्तथोत्तरे ॥ १५०५ ॥ हेत्वोरकार्थ्यमाशङ्कयाऽऽह । निरन्वयेति । परिणामो निषिध्यत इति शेषः ॥ १९०९ ॥ दरौ वा हेतू यथोक्तार्थो योरपि परतिश्ञयोः ॥ आभ्यां संभूय सिद्धोऽथं एवं सति भवेयतः ॥ १५०६ ॥ प्तज्ञदवये हेतुद्वयं योज्यमिति विधान्तरमाह । द्रौ वेति । यथोक्तार्थौ सावशेषो निरवशेषशचे्युक्तावित्र्थः । द्वयोरिति पहयन्न परयतीत्यनयोरिलरथः। असिन्प्े लाम- माह । आभ्यामिति । आम्यां हतुम्यां संभूय स्थिताभ्यामात्मनो दषटित्वमनाशश्च विि- ~ _ आन्यापित्ति । जाम्य] देतुम्बा श्रय । अ १ ख. त्वागमं । १६४६ ररेश्वराचारयङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये क्षितोऽरथो यतः सिध्यत्यतो हेतुद्वयं परतिज्ञाद्वयेऽपि योज्यमेवं वाक्यद्वये स्थिते कूटस्य- दषटित्वमात्मनः स्थितमित्यर्थः ॥ १९०६ ॥ | परयन्नेवायमत्राऽऽस्त इति चेत्कथमुच्यते ॥ न पर्यतीति वचनं शुणु तच्च यथा तथा ॥ १५०७ ॥ न वित्यायाकादसषापुवैकमादत्ते । प्य्निति । अत्रेति सुधिरुक्ता । तच्छब्देन न परयतीतिवाक्योक्तिः ॥ १५०७ ॥ | पुरा यद्‌ भवन्मोहातस्वमजाग्रद वस्थयोः ॥ प्रतीचो न तदत्रास्ति रूपं यत्कारकात्पकम्‌ ॥ १५०८ ॥ अवतारितवाक्यपदानि व्याचष्टे । पुरोति । कारकात्मकं प्रमतृरक्षणमिति यावत्‌ सप्तमी पूर्ववत्‌ ॥ १९०८ ॥ व ` आत्मनोऽद्वयतचस्य द्वितीयं यदविश्रया ॥ सुषप्े न तदस्तीह प्रयुक्तं यत्स्वगोचरेः ॥ १५०९ ॥ प्रतीचसतद्रपं वास्तवमेव रं न स्यात्त्राऽऽह । आत्मन इति । स्वापेऽपि किमित्याविचं प्रमातृत्वं न भवतीत्याशङ्कधाऽऽह । भ्रयुक्त मिति। श्रोतरादिकरणेपेते स्ामासमन्तःकरणं प्मातृशन्दितं सखविषयशब्दादिप्ररितं प्रवते, न च प्रेरकाः शब्दादयः वापे सन्तो मातृरूपमाविद्यमपि न तत्रासीलयभः ॥ १९०९ ॥ ` सजातीयपरयुक्तं यद बुद्धयन्तं रूपमात्मनः ॥ धर्मादिहेतुकं भागे तद्ध्वस्तं कर्मणः क्षयात्‌ ॥ १५१० ॥ तत्रैव. हेत्वन्तरमाह । सजातीयेति। श्रोत्रादिप्रयुक्तं धमीदिकारणकमात्मनो यन्मा- तृत्वं तत्तत्र निकीते करणस्य कर्मणश्च तदा निवृत्तरियर्थः ॥ १९१० ॥ तमोन्तात्कारणात्तद्धि द्वितीये कायैरूपतः ॥ ततोऽन्यद्भहणं नास्ति, विभक्तं ग्रह्मेव च ॥ १५११ ॥ स्वपि प्रमातुरूपामवि हेत्वन्तरमाह । तमोन्तादिति । तन्मातृरूपं द्वितीयदाब्दितं कार्यत्वात्कारणमपेक्षते तथाच पारिशेष्यात्तममः साभापतत्तदुत्प्यते न च खापे तमो ग्यक्तमस््यतस्तत्र नामिव्यक्तियोग्यं मातृत्वमित्यभैः । ततोऽन्यदिल्यस्य न वित्यनन पंयोज्यार्थमाह । तत इति । आत्मातिरिक्तं शब्दादिज्ञानं स्वापे नास्तीति यावत्‌| विमक्तपदार्थमाह । विभक्तमिति । शब्दादिविषयैनातं विमक्तं तदपि तत्र नासीति चशब्दाैः । अतो मातृमानमेयामावानन पश्यतीति वचस्तत्र प्रयुक्तमितय्थः ॥ १५११॥ “स्वमेऽप्येतन्रयं नाभरदरासनामात्रशेषतः ॥ किमु वि्व्तनिःदषततौ सुरे ॥ १५१२॥ ___ १ ख. "पं तत्का" । २ ध. “यज्ञानं वरि" । ३ ग. “हेतोः घु" । ३ ब्राह्मणम्‌ ] आनन्दगिरिृतशाज्ञपकाशिकार्यटीकासंवरितम्‌। १९४७ ्रमत्रादित्रयं सुतौ नेत्यत्र कैमुतिकन्यायमाह । स्व्रेऽपीति ॥ १५१२ ॥ सुषुपरे योऽवशिष्टोऽज कौटस्थ्यान्नान्यदर्यसौ ॥ योऽप्यन्यद्ी सोऽप्यन्न नासि तद्धेस्वसंमवात्‌ ॥ १५१३ ॥ तादगात्मनि मात्रादित्रयामविऽपि तदभावदरीत्वादपो कर्तेति चेन्नेलाह । सुपुप् इति । अन्यशब्दो मात्रा्यभावविषयः । केरस्ण्यादात्मनोऽकरैत्वेऽपि खापिऽन्योऽसि कर्तेल्याशङ्क थाऽऽह । योऽपीति । अन्यस्यानात्मनो ददीनकती प्रमातेति यावत्‌ । तद्धे त्वप्तमवात्ममातुर्हतुरमिव्यक्तमन्ञानं तस्य पुपुपावसच्वादिलयथः ॥ १९१३ ॥ द्वितीयदङ्गेनायालं रुपमासीद्यदात्मनः ॥ तज्नासि तद्धितीयं च विभक्तं नात ईषते ॥ १५१४ ॥ न वित्यदेरथेमुपसंहरति । द्वितीयेति। यदात्मनो जागरादावनात्मदर्शनशक्तं मातू- रूपं तन्न खपिऽसि तस्मान्मातृरूपं दवितीयं शब्दा्थनातं तज्ज्ञानं च तदा न वौतिऽतो न प्र्यलयात्मेय्ः ॥ १९१४ ॥ अवियावद्वितीयं वा निलद्छटर्विवक्ष्यते ॥ सदादीनाननुदितभास्वदेकदगात्मनः ॥ १५१५ ॥ द्वितीयशब्दस्या्ान्तरमाह । अविद्यावदिति । कूटस्थदृष्टरात्मनः सामाप्तमन्ञानं दवितीयं विवक्षितामियत्र हेतुमाह । सदेति । कूरस्यखप्रकाशचिदेकरसत्वादात्मनसतदु- द्वक्तं स्ाभाप्मन्ञानमिति द्वितीयमिलथः ॥ {९१५९ ॥ तादात्म्यव्यतिरेकाभ्यां तमस्तजं च नाऽऽत्मनः ॥ विरोपदेशतोऽका्यकारणस्वात्परात्मनः ॥ १५१६ ॥ किंच द्वितीयङन्देनाज्ञानं तत्कार्य वा गृह्यतामात्मनस्तु न कदाचित्तत्संबन्ध इलाह । तादात्म्येति । न मेदामेदाम्यामात्मनो द्वितीयं शक्यनिषूपणमिलत्र हेतुमाह । विरो- पति । जडाजडयोविरोधात्परस्य च निर्षिशेषत्व्यास्मदि्तवा्तस्य कार्यकारणविनिध- सतवान द्वितीयसंगतिरिलय्थः ॥ १५९१६ ॥ | विभक्तं यत्तमोऽस्तीव नाविभक्तं मनागपि ॥ | तमोऽन्वितत्वादुद्धन्ते न पराङ्नेऽनन्वयात्तमः ॥ १५१७॥ सामापमन्ञानं द्वितीयं चेन्न विवत्यादि कथं निषेधो न हि पुपुप्ावज्ञानं नालि पुनरु- त्ानविरोधादिलयाशङ्कथाऽऽह । विभक्तमिति । यदज्ञानमज्ञोऽहमिति विभागेन भाति | तत्परमा्थतोऽप्तदपि प्रतीतितोऽसील्वस्थाद्रये व्यवहियते पपु च न तद्विमागेन ज्ञाय- तेऽतो न तत्तदाऽसीत्युच्यत इत्यर्थः । किंच मातुपक्षतयाऽविचा भासते न परपक्षतया 4 १ख.तु।२ क. ल, "वादेश । १६४८ सुरेश्वराचार्यकृतं शृहदारण्यकोपनिषद्धाष्यवािकम्‌ [ चतुर्थाध्याये न च सापे माताऽस्त्यतो युक्तं तदा तदभाववचनमिति स्यूलदष्टिमाध्रित्याऽऽह } तम शति ॥ १९१७ ॥ कूटस्यष्ष्टावेकस्पिभविभक्तं सहस्रधा ॥ नामरूपादिमेदेन विभक्तं यत्तमो शोः ॥ १५१८ ॥ तसु द्वितीयं नेहास्ति तमोऽनर्थस्य कारणम्‌ ॥ रष्दिरूपसंभेदा्यत्ह्येलागरे यथा ॥ १५१९ ॥ द्वितीयशब्दस्य कारणवाचित्वमपेक्ष्य वाक्यार्थमाह । कूटस्थेति । इहेति पुषुपि- रक्ता । यथा जागरे द्वितीयं दरष्ादिभेदावष्टम्भादुपलमते तथेव खपि तदवष्टम्माचदटि- तीयं परयेत्तदत्र नास्तीति योजना ॥ १९१८ ॥ १९१९ ॥ अविद्यादेरभावोक्त्या कूटस्थात्मेव भण्यते ॥ कारणात्मा यतोऽभावः कायौरख्यस्येह वस्तुनः ॥ १५२० ॥ अविद्यातजयोस्तत्रामावे तेनाऽऽत्मा सद्वयः स्यादित्याशङ्याऽऽह । अविचादेरिति। तत्र हेतुः । कारणेति। अन्ञानप्रतिमाप्स्य कादाचित्कत्वाज्ज्ानात्तद्ाधौञ्च तत्कार्यस्य वस्तु तस्य कारणात्मा कूटस्थदृष्टिरिवामागो न हि कारणस्य सत्तस्फूर्तिदं कूरस्यदटेर- न्यदस्त्यतो नाद्वैतहानिरित्यर्थः । इहेति खिद्धान्तोक्तिः ॥ १९२० ॥ ` अङ्गानाान्यदस्तित्वं सर्वस्यानात्मनो यथा ॥ निदत्तिस्तदरत्द्धेतोनौवगत्यात्मनोऽपरा ॥ १५२१ ॥ अन्नाना्यमावस्याऽऽत्मामेदे कथं तस्य मावत्वं तत्रोऽऽह । अज्ञानादिति । तदे- तोर्ितीयकारणस्याज्ञानस्येलर्थः ॥ १५९२१ ॥ तत्तु नैवेह वस्त्वस्ति दवितीयं मोहहेतुनम्‌ ॥ साक्षिणो विषयीभूतं विभक्तं कायंरूपतः ॥ १५२२ ॥ किंच सूपुपते द्वितीयं व्त्ववस्तु वा नाऽऽ इत्याह । तच्तिति । तत्र हैतुः। मोहेति । मोहाद्धेतद्वितीयस्य जातत्वान्न वस्तुता इनदरो मायाभिरिति श्रुतेरित्यर्थः । मोहनत्वं प्रापयति । साक्षिण इति । दर्यत्वाद्धिभक्तत्वात्कार्यत्वाच्च मात्रादि रन्न र्पवन्मोहत्थमित्यः ॥ १९२२ ॥ संविदेव समाप्तत्वात्तमोजस्य पुरोत्थितेः॥ लभते न द्वितीयत्वमन्यत्वासंभवात्तमः ॥ १५२२ ॥ स्वपे द्वितीयवस्तवमावे हेत्वन्तरमाह । संवरिदेति । तमपरसतज्जस्य व संविन्ात्रलन समातिः खाप न द्वितीयतेयर्थः । द्वितीयेऽपि तदज्ञानं तलं वेति विकरप्याऽऽ द १४. "सपक्षे वा 1 २ क. खव. "धात्तत्का । ६ बरह्णम्‌ ] आनन्दगिरिक़तशास्रमकाशिकाख्यटीकासंवरितिम्‌ । १६४९ यति । लभत इति । न हि तमपोऽनिर्ाच्यस्यान्यत्वं न च तदमावे द्वितीयतेत्यभः ॥ {९२३ ॥ कार्यस्यापि च बुद्धयादेस्तदधेतोरविभागतः ॥ न तदस्ति द्वितीयत्वं संविदेव समापितः ॥ १५२४ ॥ कल्पान्तरं निराह । कायस्येति । किंचावस्तुनोऽवस्तुत्वादेव न द्वितीयत्वं न च वस्तुनो वस्तुत्वादेवातोऽवस्तुनोऽप्यज्ञानस्य तजस्य वा न द्वितीयत्वं करितवन्यस्येति वाच्यं तच्च न तदभागदिव्याह । संविदेति ॥ १९२४॥ थत एवमतः प्राह नेह तद्रस्तु विद्यते ॥ यत्पदयेद्रोचरापन्नं यखशब्दादिरक्षणम्‌ ॥ १५२५ ॥ यत्पश्येदिति कुक्तिदरष्टाऽत्ाऽऽशङ्यते यतः ॥ तन्नास्ति विषयाटेखिदशषनस्येह कारणम्‌ ॥ १५२६ ॥ उक्तेऽथ वाक्यतात्पर्यमाह । यत इति । उक्तरीत्या सुसौ कूटस्वद्यपंविन्मा्र- भेव यतोऽवक्िप्यतेऽते न त्वित्यादिका श्रतिर्यदवाह्यमैम्यन्तरं वा॒विषयमूतं पयेतत रटवयहूपमत्रासीतयहित्य्थः । यत्पशयेदित्यनेन मतृिरदैशे हेतुमाह । द्रष्टेति । तस्य न त्वित्यनेन संबन्धं दशेयति । तन्नेति । उभयत्र सप्तम्योः सु्िरेवा्थः ॥ १९२९ ॥ ॥ १९२६ ॥ भ्रोत्रादिकरणोपेतं यतोऽन्तःकरणं देः ॥ वाद्याथद्शने हेतुः कोटस्थ्यान्न तदक्षरम्‌ ॥ १५२७ ॥ द्रष्टा खये निषिध्यते चेदातमेव निषेध्य स्यान्नान्योऽतोऽलि द्रष्टेति श्रुतेरियाश- इयाऽऽह । श्रोजादीति । पार्भी्रान्तःकरणं श्रोत्रादिकरणोपकरणं दगात्मनः शान्दा- दिदरदने परिणामितया यतो हेतुरतस्तदक्षरं न द्रष्ट स्वीक्रियते कूरस्थदित्वेन तस्य रकर्तृतवच्छरतिस्तु च्रादिद्रारा खूपा्याकारमनोविकारे धादिशब्दिते साक्षिताऽ््य- वे्येवंपरत्म्ः ॥ १९२७ ॥ तमोन्तः कारणं बदद्षटाऽन्तःकरणावपिः ॥ सुखी दुःखी च देहान्तः प्रल्यगङ्ञानहेतुतः ॥ १५२८ ॥ ति मा्रादिमेदाम्युपगमादपिद्धान्तो नेयाह । तमोन्तं इति । प्रयगात्मा सस्वविदयान्तो बुद्ादिनिदानं बुद्यन्तो द्रष्टा देहान्तः कतीं भूत्वा सुखादिना संबध्यते तदना्यवि्ययाऽऽत्मैव कारणा्यात्मना तिष्ठती्यातिषठमानस्य नापराद्वान्शङ्क्यथ ॥ १९२८ ॥ ------- 4 र १. रयं चिन्भाः । २ धृ. "मान्त" । २ ल. 'मन्यरस्ती" । ४ ख. निषेधः । ५४. नि- 1 ६ प. भासमन्तः" । ७ ध. रचन । 2०७ १६५० सृरेश्वराचा्यङृतं बहदारण्यकोपनिषद्धाष्यवार्तिकम्‌ [ चतुर्थाध्याये ब्धादेश्च सयुत्पत्तौ धर्मागरेवात्र कारणम्‌ ॥ यतोऽतः कारणध्वस्तो बुद्धादेव्यात्मकारणम्‌ ॥ १५२९ ॥ स्वपि मात्रा्यभावे हेत्वन्तरमाह । बुद्धयादे शेति । अत्रेत्यात्मोक्तिः । अज्ञानोत्थं धमीयात्मनि बुच्यादयुत्पत्तो निमित्तमिति यावत्‌ । कथं तावता खपे मात्राद्यभावस- जराऽऽह । यत इति । यस्मादज्ञानजं धममादि बुच्यादिनिमित्तं तस्मादभिन्यक्तनिमि- त्स्य तत्र ध्वस्तो प्रथग्बु्यादि स्थातुमदाक्तमन्ञातमात्मानं गच्छतीवयर्थः || १९२९ ॥ तमोन्वयस्तमःकारयं बुद्धधादावेव युज्यते ॥ न त्वकारणकार्येऽस्मिन्निवयवुद्धे परात्मनि ॥ १५३० ॥ बुख्ादेरज्ञातात्मान्वये केवलात्मन्यज्ञानान्वयः स्यादित्याशङ्कयाऽऽह । तमोन्वय इति । एवकारार्थमाह । न त्विति । तत्र तमोनन्वये हेतुमाह । निदयेति ॥१९३०॥ त्ति च छभते कार्यं न स्वकारणतोऽन्यतः ॥ न कार्यं कारणं वाऽस्ति पतयग्टरत्तव्यपेक्षया ॥ १५३१ ॥ परस्मिन्ननन्वयेऽपि तमपो बु्यदेसतदन्वयात्तद्रारा तदपि तत्राचियादित्याश्ष- ङ्याऽऽह । त्ति चेति । न तावदज्ञातात्मन्यज्ञानं खाश्रयप्रसङ्गान्न च कारणादन्यत्र कार्यमिति बुद्यदेरपि न तदन्वयस्तथाच केवटेऽप्यात्मन्यज्ञानायनङ्गी कारशेत्कथं तत्पारतन्त्यमित्याशङ्कयाऽऽह । नेति । प्रतीचो वृत्तमनुस्रत्य तत्राज्ञानाययां गेऽपि खातणयाप्तमवादाश्रयान्तरादृष्टेश्चाभिमिव ध्रतपिण्डोऽन्ञना्यात्मानमाश्चयेतेत्यथ ॥ १९५३१ ॥ बुद्धन्तस्यास्य मृढस्य सुखशब्दादिदारिनः ॥ स्वकारणक्षयाद्ध्वस्तौ नाऽऽत्मा पदयभ्नपीक्षते ॥ १५२२ ॥ स्वापे मात्रा्यमावेऽपि प्रकृते किमायातं तदाह । बुद्धयन्तस्येति । मातरादिहैतु- वयक्ताज्ञानस्य स्वापे नाशात्तस्यापि तदा ध्वस्तावात्मा चिदरूपतया खप्रकारोऽपि न परयतीत्युच्यत इत्यथः ॥ १९३२ ॥ द्रषटत्वादिविभागेन विभक्तो यस्त्वविद्यया ॥ स कूटस्थात्मनाऽपीतो रज्ज्वा सर्पो यथा तथा ॥ १५३३ ॥ ननु तदा मात्रादिध्वं्ः सावशेषो निरवहोषो वाऽऽ स्वकारणक्षयादित्यगुक्त द्वितीये पुनरुत्थानानुपपत्तसतत्राऽऽह । द्षटत्वादीति । स्वपि हेत्वभवेक्तिव्यक्ताज्ञा नामावामिप्राया तेन मात्रादितरिागस्याज्ञतिनाऽऽत्मना तत्रोपसंहाराद्ष्वसः सवश इत्यथः । कूटस्थं ्ह्माऽऽत्मा यस्य कारणस्य तेन, स्वात्मन्येव मात्रदिरुपहार च्छा नतेनाऽऽह । रज्ञ्वेति ॥ १५३६ ॥ (क १ ल. चास्ति । ३ ब्राह्मणम्‌ ] आनन्दगिरिङतशाख्पकाशिकाख्यटीकासंवरितम्‌ । १६५१ ्दर्शनदृस्यानां संबन्धोऽतो न वीक्ष्यते ॥ तमस्विनः प्ररीनत्वान्नाविचाकार्यमीक्षते ॥ १५३४ ॥ आत्मनः सवाप मारादिसंबन्धात्कुतः संबन्धी निषिध्यते तत्राऽऽह । द्रष्िति । अतशब्दोक्तं हेतुमाह । तमस्विन इति । कारणातिरिक्तमात्रा्यभावात्तस्य च तदाऽ- नमिव्यक्तेरितय्थः । मात्रदेस्तत्संबन्धस्य च सुप्तावसच््वे फकितमाह । नाविति । अविद्यातत्का्यं तदा न पयतीति यावत्‌ ॥ १५३४ ॥ ्षृदशेनददयादिभेदोऽविद्यापकरिपतः ॥ यतोऽतो मोहविष्वस्तो दरष्द्यात्मनि नेक्ष्यते ॥ १५३५ ॥ यद्व तन्न पयतीत्यादिवाक्यव्याख्यामुपसंहरति । द्रष्िति। दर्यादीवयादिशब्देन घता प्रातम्यमित्यादि गृह्यते ॥ १९३५ ॥ उत्तरेष्वपि वाक्येषु यथोक्तयुपपादयेत्‌ ॥ व्याख्यानमेतदेवेति नातोऽन्यदवरिष्यते ॥ १५३६ ॥ यद्र तत्न निघ्रतीत्यादावुक्तमतिदिश्ति । उत्तरेष्विति । अपदेशो हेतुमाह । व्याख्यानमिति ॥ १५३६ ॥ अन्ये पुनरि प्न्थमन्यथैव यथोदितात्‌ ॥ व्याचक्षते हि व्याख्यानात्तापीह विभाव्यते ॥ १५३७ ॥ यदै तदित्यदेः खभ्याख्यानमुक्त्वा मरतप्रपश्च्यास्यानमुत्थापयति । अन्ये पुन- रिति । कथं प्रसिद्धमन्यथा म्याख्यानं तदाह । त्वेति ॥ १५३७ ॥ निरस्य पूवैपकषोक्तीः परिहारोक्तिभिः क्रमात्‌ ॥ ज्योतिर्मात्रतया स्थानं देः प्राज्ञे जगौ सुधीः ॥ १५२८ ॥ विभावनमभिनेतुं वृत्तं कीर्तयति । निरस्येति । जहत्वादिपू्पक्षोक्तीः ्ठयंज्योति- एदिपरिहारोक्तिभिः क्रमान्निरस्य ज्योतिरमातरतवेन दगात्मनः सुपताववस्थानं मुनिरुक्त- वानिलर्थः ॥ १९३८ ॥ साधयित्वा स्वयं॑स्योतिः सुपुप्े युक्तिभिः 1 । अथैवं हस्वभावोऽपि कस्मात्माङ्गे न पएर्यति ॥ ५२९ ॥ इत्याश्ङापनुत्त्यर्थ परो ग्रन्थोऽवतारितः ॥ तथाख्यानं यथावच्च हक्षराणां विभाव्यते ॥ १५४० ॥ कथं ज्योतिर्मा्रतया स्थितिसतत्राऽऽह । साधयस्वेति । स्मरे स्वयैज्योतिरात्मेति एवक्तामिगक्तिभिः स्फुटं साधयित्वा सुषते तस्य ज्योतिरमतरत्वन स्थितिं जगौ मुनिरिति योजना । वृत्तमनूद्याऽऽकाङ्कापूर्वकं यद्रे तदिलयदेरवतारितत्वप्रकारमाह । अथेति । परोक्तं सन्धं पूरवत्रानूदितमेवातर स्मारयित्वा वाक्या्षव्यास्यां प्रतिजानीते । त्रा- १६५२ सुरेश्वराचार्थकृतं बृहदारण्यकोपानिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये ख्यानमिति । चकारो ऽवधारणे । व्याख्यानं तच्छिष्याणां प्रपतिद्धमिति दिशब्दार्थः ॥ १५३९. ॥ १५४० ॥ यद्रे न पर्यतीलयेवमात्मानमतिशङसे ॥ तन्मा शङ्ीयेतः प्राज्ञे पयमातमाऽज् वर्तते ॥ १५४१ ॥ तदेव प्रकटयति । यदै नेति । आत्मा खपि न ॒प्यतीति चेन्न ज्योतिःखमागो जस्तु स्यादित्यात्मानं यदतिदाङ्कपे ता शङ्का न कायां यस्मात्परयननेवायं तत तिष्ठ- तीत्यर्थः । उक्तं हि पदयननेवायं तस्मिन्काले मवतीति ॥ १५४१ ॥ इत्थंसतच्वकस्तावद्रष्टव्यः श्रुतियुक्तिभिः ॥ न पश्यतीति न पुनद्रष्टव्यो हेत्वसंभवात्‌ ॥ १५४२ ॥ अस्तु स्वपे पदयन्नपरयंश्चाऽऽत्मोभयथा श्तर्नत्याह । इत्थमिति । ज्यातिमात्रख- माव इति यावत्‌ । पदयनिति श्रुतिः । जडस्यानात्मताप्रसक्तिरित्याद्या युक्तिः । व्याव- त्यमाह । नेति ॥ १५४२ ॥ विश्चेषवन्न चाप्यस्य विज्ञानमिह जायते ॥ पदयन्न पर्यतीलयेवं पदाथंदरयमीरितम्‌ ॥ १५४३ ॥ तदाविष्करणे ग्रन्थः क्रमेणाऽऽरभ्यते परः ॥ न हि द्रषटुरितीर्थं च सोकर्येणावगम्यते ॥ १५४४ ॥ न पयतीति श्रुतिरेव हेतुरिति वेत्तत्राऽऽह । विश्षेषवदिति । अत न पयतीति श्रुतिरिति शेषः। यथाऽऽहुः-- न चास्य विशेषन्ञानं प्रादुरसतीति । वृत्तमनुदोत्तरवाक्य- मादत्ते । पयक्निति। पयनित्युक्तपदारथप्रकरीकरणा्थं न हीत्यादि । न पद्यतीत्युक्ता- भैस्पाश्यार्थं न वित्यादीरेतमित्य्थः । पदयननित्यस्य व्याख्या न हीत्यादिरिति पक्ष वाक्याक्षराणामा्वेनार्थो भातीलयाह । न हीति । न पश्यतीत्यस्य व्याख्या न विल्या- दिरि्यत्रापि तदक्षराणामाज्ञस्यं तुस्यमिति चाः ॥ १९४३ ॥ १९४४ ॥ दरष्टा दष्टक्रियाकारी विज्ञानात्मा पुमानिह ॥ बुदध्युपात्तस्य रूपादेषिङ्गानं च ततः परम्‌ ॥ १५४५ ॥ ््टपदारथमाह । द्रष्टेति । उुद्धिविषयरूपदिर्टिरूपक्रियाकती जीवो लेके दर च्यते द्रऽ पुरूषो दिक्षियायाः कर्ता दषिक्रियामिव्यक्तस्य सूपस्य बुच्योपटतत्य विजञतेत्युक्तारेयर्थः । यदाऽस्य दृषटिकर्तृतवं कारणपैष्कस्यात्तदा$नन्तरतणे लब्पाश्र विज्ञानं चक्ुरादिदवारा रूपादिविषयंप्रादर्भवर्तत्याह । विज्ञानं चेति ॥ १९४५ ॥ तत्रापि च पियो हतेग्रा्यग्राहकरूपतः ॥ घटादिमेयतरिषयादरवोत्पन्नक्रियाटमनः ॥ १५४६ ॥ ३ ब्रह्मणम्‌ ] आनन्दगिरिङृतशास्लपकारिकाख्यदीकासंवरितम्‌ । १६५३ क्रियान्तरस्य निरतौ द्रष्टा तापि पुरुषः ॥ हकडाक्तिः पुरुषे तत्र या रूपाद्तुरोधिनी ॥ १५४७ ॥ न केवलं ज्ञानस्यैवाऽऽत्मा करता किंतु तत्रस्य सेवेदनस्यापी्याह । तजापीति। आत्मनो दष्टिकत्वे विषयज्ञान चोत्पने सति धीवृततरात्मकर्कन्ञानस्य ग्राह्यं शब्दा- दयधिकृत्य ग्राहकरूपत्वात्परथमप्रवृत्तात्कियारूपनज्ञानाद्धयर्थात्ियान्तरस्य संवेदना- स्यफटस्योत्पत्तौ तस्मिन्नपि कती जीवोऽवगम्यते । उक्तं हि तत्रापि बुद्धिप्रतल्यस्य धटदिश् ्राहयग्राहकमभविन संबन्धात्कियान्तरनिरवततौ द्र्ैवेति । तज्जञानवेदनयोरात्मा क्तेः । बुद्धेरेव दृष्टिामथ्यात्कथमात्मनो द्रवं तत्राऽऽह । दक्डाक्तिरिति । शब्दादिज्ञानपवेदनकर्तृत्व्ामध्यैमात्मा्रितं जस्य तदयोगादि्यरभः । तदुक्तं तत्र यस्सिन्परुषे दक्ाक्ती रुपग्रहणादिसंबन्धिनीति ॥ १९४६ ॥ १९४७ ॥ क्रियाभावोऽवगन्तृस्थो विज्ञानात्मैककरैकः ॥ तस्या शृ; क्रियाया हि द्रषपमैत्वतः सदा ॥ १५४८ ॥ दरषटुमिपरिलोपोऽत्र मनागपि न विद्यते ॥ गुणिस्थित्यतुरोधित्वाहृणानामग्निदाहवत्‌ ॥ १५४९ ॥ आत्मनो द्रष्ट फटितमाह । क्रियेति । ज्ञानपंवेदनाख्यक्रियाखूपो भावो जीव- क्कसतदाध्रित इयर्थः । तदाहविज्ञानात्माधीनो यो दरिक्रियामावः कर्तृगत इति । ््टु्टेरिति पदद्वयं व्यास्यायावशिष्टं व्याचष्टे । तस्या इति । वक्षयमाणन्यायाव- चोती दिशब्दः । ब्र्टषमले दृषे्ष्टशवाविनाशेऽपि किमिति नाशो देन स्यात्त- आऽऽह । गुणीति । यथाऽर्दाहो यावदभिमावी तथा गुणानां गुणिस्थिलयनुप्ारित्वा- यादहुणिमावित्वमि्र्थः । उक्तं च यावदभुणिमाविनो हि गुणा यावदग्ि्ावदैष्ण्य- मिति ॥ १९४८ ॥ १९४९ ॥ यत एवमतो यावदात्मा द्रष्टा न नयति ॥ न तावल्स्यात्समुच्छेद। दरै्ेसतदा श्रयात्‌ ॥ १५५० ॥ सामान्यन्यायं प्रकृते योजयति । यत इति । यथोक्तं यावदा तावदृषटिरिल्पर- लोप इति ॥ १९९० ॥ भतं गुणिविनाशेन तद्रणोऽपि विनङ्क्ष्यति ॥ अगन्यादौष्ण्यादिवचेन्न द्रषरस्याविनारतः ॥ १५५१ ॥ आत्मना सह ताईं दष्टि्श्यतीति शङ्कते । मतमिति । यथाऽन्यादिगुणिनारे- नोष््यादिलदभणो नरयति तद्वदात्मनाशेन तुभो दृटिमैशयतील्थः । नित्यो हि रटति माप्येण दूषयति । न द्रषुरिति ॥ १९९१ ॥ १ ग. श्रता ॥ १५५१ ॥ १६५४ सुरेशवराचारयङृतं इृष्टदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतरथाध्याये- अत आहाविनारित्वाद्रषूषटटिकृतः सदा ॥ विनष्टुं नाऽऽत्मनः शीरं घटादेरिव युज्यते ॥ १५५२ ॥ ्रष्रविनाशे हेतुत्वेन श्रुतिमवतारयति । अत इति । यतो द्रष्टुरविनाशोऽमीष्टोऽ- तोऽविनारित्वादिति हेतुमाह श्रुतिः । यतश्च द्र्रना्चोऽतो दृष्टिरात्मनः सदाऽस्ि र्ट सह तजनारास्य शङ्कितुमाक्यत्वादिलर्थः । आत्मनोऽनाशे कथमविनारित्वं हेतुः साध्यविरिष्टादित्याशङ्कयाऽऽह । विनष्टमिति । यथाऽऽहुः--न ह्यस्य विने शटि विद्यत इति ॥ १९५२ ॥ न विनहयत्यसौ कस्मादिति देतुरिहोच्यताम्‌ ॥ स्वत्मत्वात्तयैकत्वाद्रषटनीशो न विदयते ॥ १५५३ ॥ कुत इतिप्रभाथेमाह । नेति । सर्वात्मभावादद्वेत्वादिति माप्येणोत्तरमाह । सर्वा- त्मत्वादिति ॥ १९५३ ॥ येनास्याऽऽशङूल्थते नाञ्स्तेनास्यापविभागतः ॥ सेभाष्यते न नाशोऽस्य नेष्टनोशाविभागतः ॥ १५५४ ॥ किंचाऽऽत्मनः स्वातिरिक्तेन वा नाशः स्वेनैव वा नाऽऽ इत्याह । येनेति। ेषटुतनष्टात्मनो नाशकत्वनषटद्धेदाभावादित्युक्तमेव हेतु स्पष्टयति । नेषूरिति । नारादाब्दो नाडाकविषयः । यथाऽऽहुः--येन हयस्यान्येन द्वितीयेन नाश्च आंशङ्कयेत न तदस्ति तेनाविभक्तत्वात्तस्येति ॥ १५९४ ॥ न च तेनेव तस्यैव विनाश्च उपपद्यते ॥ ेकात्म्याद्रैतविषये यथाऽ्रीन्धनयोस्तथा ॥ १५५५ ॥ न द्वितीय इत्याह । न चेति । अनुपपर्ति वेधम्य॑ृषटन्तेन स्पष्टयति । दरैतेति । सति भदे वद्वीन्धनयोनीयनाशकता यथेक्ष्यते न तथेकात्म्यविषये सता संभवति विषय- विषयिमावस्य मेदपिक्षत्वादिलयथः। तदुक्तं न च तेनैव तस्य विनाद्ोऽसतीति ॥१९९५॥ ्रषस्ततोऽविनाशित्वानिल्या नित्यस्य धपमिणः ॥ आदिलयरद्मिवद्भाह्या दृष्टिरप्यविनारिनी ॥ १५५६ ॥ , आत्मनः स्वतः परतश्वानादो फकितमाह । व्रष्टुरिति। तथा दरष्टनिलवव स॒तीयथः। यपोक्तमविनाशित्वानितयसतस्य नित्यस्य द्रष्टभित्यो गुणो दृटिरवस्थितवाऽऽसत इति ॥ १९९६ ॥ निल्योऽतो निलया दृष्या पर्यन्नेवाविट््तया ॥ रष्टाऽऽस्ते भञ्वरन्तयाऽत्र सुपुतने यो विवक्षितः ॥ १५५७ ॥ का *एतदकानुरोधेन मूले ततोऽविनाशित्वादियत्र तथा ऽविनाशित्वादिति स्यादियनुमीयते । __ #एतदकानुरोधेन वादिति स्याविनतुम् त ३ ताक्णम्‌ ] आनन्दगिरिकृतदा्पकाशिकार्यटीकासंयरितम्‌ । १६५५ दृष्टेनितयत्वे किमायातं ैत्ाऽऽह । निल इति । तदुक्तं स तया दथयाऽविपरिलु- प्या पर्यन्नेवाऽऽस्त इति ॥ १९९७ ॥ एवे तावरिस्थतं पूर्वं पदयभ्निति यदीरितम्‌ ॥ न पश्यतीति यक्तं तदिदानीं प्रपश्यते ॥ १५५८ ॥ इति स्थितमिल्यस्याथमाह । एवमिति । द्वितीयं पदार्थं निर्णतुमुपादत्त इतिमाष्या- यमाह । नेदयादिना ॥ १५५८ ॥ न पयतीदं द्रष्टव्यमिति यत्सु्ितं पुरा ॥ परयन्ेव यदि श्चास्ते कथं तदुपपद्यते ॥ १५५९ ॥ नेत्यादिप्रतिज्ञाया दौर्बल्यामावार्कि तत्प्पश्चेनेल्याराङ्कय यदि पदयननेवाऽऽसते कथं न पद्यतीतिमाप्याथैमाह । न पयतीति ॥ १९९९ ॥ यथोपपद्यते सर्व शुणु तच्चापि भण्यते ॥ परश्यन्नेवायमन्राऽऽसते पुहेतुसमाश्रयात्‌ ॥ १५६० ॥ शृण यथा परयति न पश्यति चेलयस्याथं वदन्नत्वित्यादिवाक्यमादत्ते । यथेति । परयत्त पश्यतीति यथोपपद्यते तथा तत्सवेमपि भण्यते तत्त्व शुण्विति योजना । पूर्व नेवं स्थितमनुवदन्परयति तावदयमिलयस्यार्थमाह । प्रयश्निति । निलयदष्ितवं पूर्व- हेतुः ॥ १९६० ॥ तत्तु द्वितीयं नेहास्ति द्रष्टव्यं यत्समाश्रयात्‌ ॥ विरेषवुद्धयभिव्यक्तिजग्रदूमाविवेष्यते ॥ १५६१ ॥ कथं तर्हि न परयतीत्याशङ्कय तस द्वितीयं नासि यत्पंबन्धाद्विेषवित्ानं प्रहुः- प्यादितिमाष्यार्भमाह । तचिति । इहेति पुिरुक्ता ॥ १९९१ ॥ ननु दरष्टव्यमस्तयेव दैतादरैतात्मकत्वतः ॥ ब्रह्मणोऽस्य कथं नासति द्रष्टव्यमिति मण्यताम्‌ ॥ दरष्वयं स्याद्विभक्तं तन्नाविभक्तं यथोदितम्‌ ॥ १५६२ ॥ नतु च द्ैताितविषयत्वे स्यादेव विभक्तं द्र्टम्यमिति चोचं ग्याकुर्बद्र्टवयापंमान्न पदयतीत्युक्तमाक्षिपति । नन्विति । स्याद्िभक्तं न त्वन्यत्वत इति माप्येणोत्तरमाह ! द्रष्टव्यमिति । द्हव्तिरिक्तं जगदृटम्यं भवितुम न तन्मातरं स्वपि तु यथोक्त भिन्नामिन्नात्मकं बहव जगदिति द्रषटव्यापत्वमेतेन ततोऽन्यदित्यादि व्यास्यातमि- लर्थः ॥ ११९६२ ॥ यादे हन्यत्ततो दरषुशयं तत्स्याद्विभागवत्‌ ॥ ततः पश्येद्िभक्तं सन्न त्वेवमिह विदयते ॥ १५६२॥ _ १. तदाह । ३ ख. भण्यते। १६५९ सुरेश्वराचार्यदृतं बरृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतु्था्याये- यदि हि ततोऽन्यद्विभक्तं स्यात्पश्ये् तु तद्वितीयमस्तीति माप्यं न्याकुषनुक्तं प्रप- श्रयति । यदीति । इहेति स्वसिद्धान्तस्य सुषुतेवी ग्रहणम्‌ ॥ १९६९३ ॥ प्यन्नेवायमत्राऽऽस्ते दरष्ट्यासंभवात्सदा ॥ न पयतीति द्रष्टोक्तो न तु दृष्टिविनाशतः ॥ १५६४ ॥ तस्मादक्शक्तेविद्यमानत्वात्पदयन्नेवाऽऽसते न तु द्रष्टव्यं प्रारोति यतोऽतो नोपरमत इतिमाप्यार्थ वदन्प्रतिज्ञाद्वयमुपस्ंहरति । पर्यननिति ॥ १९६४ ॥ ज्वलन्नपि यथा बहिनीनभ्याहितमिन्धनम्‌ ॥ दहतीह तथा दरष्टा नापराप्नं टश्यमीक्षते ॥ १५६५ ॥ . तधथथाऽ्नज्वंखन्नपि नानम्याहितं दहति तद्वदिति भाष्यमाघ्निलयोक्तमेव दष्टामोन साधयति । ज्वन्निति । व्यवहारभूमिः सपतम्यथेः ॥ १९६९ ॥ व्याख्यानमेततसुधियां श्रहाना उपासते ॥ युक्त्यक्षरबादिष्त्वान्न विद्वांस उपासते ॥ १५६६ ॥ मर्तप्रपञ्चव्याख्यानमुषन्यस्य स्यूटधीमिरादरणीयत्वं दशीयन्दु्टत्वं पूरयति । व्याख्यानमिति । विद्वद्धर्पेक्षणीयत्वांच तप्य दुष्टतेत्याह । युक्तीति ॥ १९६६॥ यथा चेदमसंबद्धं न युक्टक्षरसंश्रयम्‌ ॥ तथाऽसकृत्पुराऽप्युक्तमधुनाऽप्यभिधीयते ॥ १५६७ ॥ कथमिदं युक््क्षरबाद्यतयोपेक्ष्यमिति तत्राऽऽह । यथेति । आत्मा कूटस्थदटि- रिति वदद्धिरेदं दुष्टमित्युपदिष्टमुपपादयिप्यते चेलय्थः । तरि किमथमिदमिदानीमन्‌- दितं तत्राऽऽह । अधुनाऽपीति । तव्याख्याने दु्टतोक्तिः सम्यक्तवभ्रान्तिनिरापार्थमि- त्यथः ॥ १९६७ ॥ परयन्नेवायमत्राऽऽत्मा सुषुप्ते व्यवतिष्ठते ॥ एवं सत्व एवायमिति हेतुरिहोदितः ॥ १५६८ ॥ किं तरि तदुच्यमानं दूषणमिति तदवक्तं परपक्षमनुभाषते। पदयन्निति । आत्मा हि स्वापि परयन्नेव तिष्ठयेवमविनष्टदष्टिरपरावित्यत्र न हीत्यादिना दृषटिक्नीदाभावात्दु- णस्य दृष्टेरपि न ना इत्युक्तो हेतुरित्यथः ॥ १५६८ ॥ न च भ्ादुर्मवल्यस्य ज्ञानमन्यद्विरोषवत्‌ ॥ न पश्यतीति वाक्यस्य व्याख्यानमिदमीरितम्‌ ॥ १५६९ ॥ प्रतिज्ञान्तरव्याख्यामनुवदति । न चेति ॥ १९६९ ॥ पश्यननेवेति चदेतदरस्तुयाथात्म्यमुच्यते ॥ इत्य॑सतख इत्युक्त्या कथं द्रषक्रियोच्यते ॥ 1 १ ध. 'तात्तस्य । २ ज्ञ. "तिवत । ३ ख. द्रुः रि । १ ब्राह्मणम्‌ ] आनन्दगिरिङृतशषाज्ञपकारिकाख्यदीकासंवरितम्‌ । १६९५७ यत्तावत्पश्यन्नित्यस्य व्याख्यानं तत्र किं परयनित्यात्मनो दष्िरूपतोक्ता किंवा तत्कतृताऽऽं भ्र्याह । पडयन्निति । यदि प्रतीचः स्वरूपं पर्यक्नित्यनेन दषटिरक्षण- कतं तदा प्रयगात्मेत्थ॑सतत्त्वो इष्टिस्वमावो न तत्कर्तेयतो न हीव्यादौ द्ेरित्युकत्या दृषटिकरवुरात्मनो दष्टिरूपा क्रिया नेवोच्येतेर्भः ॥ १५७० ॥ 'दरष्धीना करियादृष्टिरिति चेद्धवतोच्यते ॥ कथं विपरिखोपोऽस्याः त्रियात्वे सति वार्यते ॥ १५७१ ॥ द्वितीयमनूच प्रत्याह । द्रष्रिति । क्रिया हि परिदुप्यते क्रियातवादरतिवत्तथाच न हीत्यादिनिषषविरोधः स्यादिति भावः ॥ १९७१ ॥ अभ्रतदष्िक्तव द्रत ्रषुरिष्यते ॥ भादुभवि तथाऽसत्याः क्रियायाश्र ्रियात्मता ॥ १५७२ ॥ किंचाऽऽत्मा सतीं दृष्टि करोत्यसती वा तत्राऽऽचं निराह । अभूतेति । अपती- ममूतां दा प्रति कर्तवे द्रट्रत्वमष्ं शक्यते न त्वो सती कतुमीषटे सत्या देः सत्वादेव चिकीषीविषयत्वामावात्तन्नाऽऽयकल्पत्िद्धिरिलर्थः । तत्रैव हेत्वन्तरमाह । पादुभौव इति । यथा द्रष्टुत्वमसतीं क्रिया प्रति कर्त्वेन भवति तथा करियायाश्चा- हतया जन्मनि क्रियात्वं िष्यल्यतो न सरी दृष्टिं द्रष्टा करोतीलय्थः । न द्वितीयोऽ- पतला देः शरशृङ्गवत्करणातिद्धरिति चाः ॥ १९७२ ॥ द्ष्रा च क्रियते दष्टिनि चासौ परिटप्यते ॥ इति स्ववचसैवेतद्विरुद्धमभिधीयते ॥ १५७२ ॥ आत्मा दृष्टिकर्ता तस्य क्रिया दृष्टिरिति निरतम्‌ । यत्त द्टिकतरविनाशात्तहुणो दृष्टि नश्यतीति तत्राऽऽह । द्रध्रा चेति ॥ १९७३ ॥ कार्यस्यापि च नित्यत्वं वचनाच्ेत्मसिध्यति ॥ वचनस्यापरमाणत्वं कारकत्वात्मसज्यते ॥ १५७४ ॥ न हि द्र्ुरित्यादिवाक्याद्याघषातस्मापिं शङ्कते । कार्यस्येति । वाक्यं कृतकस्य नित्यतां दूरयाहोषयद्धति विकर्प्थाऽऽये दोषमाह । वचनस्येति ॥ १५७४ ॥ प्रमाणं बोधकं सर्व, तच्च सिद्धस्य वस्तुनः ॥ पर्व भमाणसंबन्धायङ्गधग्यञ्जकसंगतेः ॥ १५७५ ॥ कारकतवेऽपि प्रमाणं फं न स्यात्त्राऽऽह । पमाणमिति । बोधकत्वेऽपि कार कत्वं किं न स्यादत आह । तच्चेति । मानपंबन्धात्मागेव सिद्धस्य बोधकं मानमि. त्यत्र हेतुमाह । व्यङ्गघेति । विद्यमानविषयापषत्वाद्भवदीपादौ तथादृष्टत्वादिति रोषः ॥ १९७९ ॥ ३०८ १६५८ सुरेश्वराषा्यंृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये अनुमानविरोधस्य वचसोऽस्य' भसज्यते ॥ अविनाभाषिता यस्माद्निलयङ़ृतकत्वयोः ॥ १५७६ ॥ द्वितीयं प्रत्याह । अनुमानेति । चकारस्तद्ययेह कर्मनित इत्यादिश्ुतिविरोधसमुच- यार्थः । अनुमानषिरोषे हेतुमाह । अविनाभावितेति ॥ १५७१ ॥ दौ पदार्थाबुपन्यस्ताविदयेतदंतिदुरटम्‌ ॥ यतो न परश्यतीत्येतदनूयान्यद्विभाग्यते ॥ १५५७७ ॥ आत्मना क्रियमाणाऽपि दृष्टिं नश्यतीति प्रत्युक्तम्‌ । यत्त॒ पश्यन्न परयतीत्येव पदार्थद्रयमुक्तमिति तजिरस्यति । द्वाविति । दो्धये हेतुः । यत इति ॥ १९७७ ॥ न पश्यतीति भरा्तत्वान्नापूर्वोऽर्थोऽवबोध्यते ॥ न पहयतीत्यतोऽनूय पर्यन्निति विधीयते ॥ १५७८ ॥ कथं यथोक्तोऽनुयविधेयभावस्तत्राऽऽह । नेत्यादिना । खपे दश्यमावस्य प्राप्त त्वान्न प्यतीयज्ञातोऽ्थो न बोध्यते किंतु न परयतीत्यद्टिमनूद्य पदयतीत्यप्राप्ता द्टि- विधीयते तन्न पदार्थदरयसेमावनेलर्थः ॥ १५७८ ॥ पहयननित्यस्य वा व्याख्या कारकत्वनिटरत्ये ॥ न पश्यतीति वचनं न त्व्थान्तरमुच्यते ॥ १५७९ ॥ इतश्च पदार्थद्वयं नास्तीत्याह । पर्यभित्यस्येति । अनूद्यविधेयभावेन व्याख्यान- व्याख्येयमावस्य विकस्पार्थो वाशब्दः । परयन्नित्युक्ते ज्ञानकरैत्वं प्राप्तं निराक्तु न परयतीत्युच्यते न खतन्रं पदायौन्तरं तन्न पदारथद्वयमिलर्थः ॥ १५७९. ॥ किमयं दृष्टिकारित्वाप्पुमान्द्रष्ेति भण्यते ॥ दृष्यात्मकं वा किं वस्तु द्र्टेत्त्र विवक्ष्यते ॥ १५८० ॥ यत्तु दरष्टा दृष्टिक्रियाकारीति दूषयितुं विमृराति । किमिति ॥ १९८० ॥ न तावदृष्टिकतंत्वं कौटस्थ्यादात्मवस्तुनः ॥ कोटस्थ्यसिद्धो हेतुंथ भागवोचमनेकदाः ॥ १५८१ ॥ आये दोषमाह । न तावदिति । हेत्वतिद्धिमाशङ्कबाऽऽह । कौटस्थ्येति । हेतु रसङ्गत्वादिः ॥ १९८१ ॥ क्रियाकारकरूपस्य प्रत्यञ्ात्रसतच्वतः ॥ नातोऽस्य कारकत्वं स्यात्साक्षित्वाञ्च क्रियावताम्‌ ॥ १५८२॥ आत्मातिरिक्तवस्त्वमावाच नास्य दृष्टिर्तृतत्याह । क्रियेति । पञचम्यो समाना करणे । ततैव हेत्वन्तरमाह । साक्षित्वाद्चेति । न हि कारकसाक्षी कारकतां गनत रमित्य्थः ॥ १९८२ ॥ स १क. जञ. "चित । ग. ष्दपिदु ॥ ३ ताहमणम्‌ ) आनन्दगिरिङ़तशाख्षपकारिकाख्यटीकासंवरितिम्‌ । १६५९ ` बुद्धश्ुपात्तस्य शूपादेधिङ्गातृत्वं न चाऽऽत्मनः ॥ भोकृत्वमपि तस्येह चैतन्यामासवरत्म॑ना ॥ १५८३ ॥ दृष्ात्मकं वस्तु द्र्ुशब्देनेष्टं चेद्बुद्धदुपा्तस्य रूपदेरात्मा दषटिक्रियाकारीीष्टं न स्यादिति द्वितीयं निराचष्टे । बुद्धीति । चकारोऽवधारणार्थो निषेधानन्तरमावी । आत्मनो धीकरतव ्तयूढम्‌ । यत्त क्रियान्तरस्य निर्वृत्तौ दरष्टा तत्राऽपि पूरुष इति तत्राऽऽह । भोक्तत्वमिति । वुदधवृत्तिव्याप्तशन्दावरथस्य॒विदामापराकरान्तत्वाकारे- णाऽऽत्मनो भोज्ये मोक्तृत्वमिष्टं तथाचास्य धीकठुत्ववन्न तत्फटकर्तत्वमषीत्यर्थः ॥ १९८३ ॥ , ` मणेरेव विकारोऽयं याऽलक्तादिसरूपता ॥ नालक्तकादे विकृतिनिष्कियत्वादिहेष्यते ॥ १५८४ ॥ शब्दार्थस्य च चिदाकारत्वे चिदात्मा कथं न विक्रियते तत्राऽऽह । मणेरिति। मणेस्तदाकारधारित्वे तस्य क्रियानेक्षत्वं निषेधे हेतुः ॥ १९८४ ॥ ` रक्तत्वादिमसिद्धार्थं विक्रियां न परपद्यते ॥ अलक्तकादिः सवैर यथैवं द्यात्मवस्त्वपि ॥ १५८५ ॥ दष्टान्तमनृद्य दा्ठन्तिकमाह । रक्तत्वादीति । स्त्र मण्यादे रक्तत्वादिपिद्यष- मलक्तकादिर्थथा विक्रियां न प्रप्ते तथाऽऽत्मवस्त्वपि धीवृत्तिव्याप्तशन्दादेश्चिदाका- रत्वे न विकारवदिदयर्भः ॥ १९८९ ॥ गुणिस्थिलयनुरोधित्वं न च सर्वत्र वीक्ष्यते ॥ गुणानां केशङृष्णत्वं व्येति केडोषु सत्स्वपि ॥ १५८६ ॥ ज्ञानतत्फढकर्तृत्वमात्मनो निरस्य गुणिप्थिलनुरोधित्वं गुणानामित्ुक्तं निरस्यति । गुणीति ॥ १९८६ ॥ अमनेरात्यन्तिको नाश्ञो भवताऽपि न मृष्यते ॥ न चोष्णत्वं सतोऽप्यगरः काष्ादावुपलभ्यते ॥ १५८७ ॥ यत्वभ्िदाहवदिति तत्राऽऽह । अग्नेरिति । अरणिमणिप्रतिषु तस्य सत्वाद- न्यथोत्पतत्यनुपपत्तेरित्यथः । तथाऽपि प्रकृते किं जातं तदाह । न चेति । भतो गुणानां गुणिस्थियनुपतारिते नेदमुदाहरणमिति शेषः ॥ १९८७ ॥ गुणिस्थिलयनुरोधित्वमस्तु नाम गुणात्मनः ॥ दष्टः किमायातं क्रिया दष्िगणो न तु ॥ १५८८ ॥ त्र्नेरदेरेव दाहायदष्टिसदृ्टौ तु तदृिः स्यात्तयाच गुणिस्िलयनुरोधितवं गुणानां नियतमिलयाशङ्कयाऽऽह । गुणीति । तस्या यावदष्टमावित्वमायस्यतीति चैेखाह । क्रियेति ॥ १५८८ ॥ १६६० सुरेशवरावार्यृतं इृषदारण्यकोपनिषद्धाष्यवार्िकम्‌ [ चतुरथाध्याये- ` कारकाणां स्वभावोऽयं यदकृत्वा पवतैनम्‌ ॥ यथाऽभूत्वा तथा भावः क्रियायास्तस्वमुच्यते ॥ १५८९ ॥ क्रियाऽपि सा यावदरषटूभाविनीति चेन्नेत्याह । कारकाणामिति । कारकखरमावाः छोचनया क्रियानित्यत्वामावमुक्त्वा क्रियास्वरूपनिरूपणयाऽपि तन्नित्यत्वामावमाह । यथेति । अमूत्वा यथा भवनं तथा भूत्वां वाऽभवनं क्रियायाः स्वरूपं तत्कुतो नित्यते त्यर्थः ॥ १९८९. ॥ यावद्रन्यानुरोधित्वं नावश्यं गुणकर्मणोः ॥ द्रव्ये सत्यपि रोकेऽस्मिन्व्यभि वारस्य दर्शनात्‌ ॥ १५९० ॥ दष्टेगणत्वे क्रियात्वे वाऽयावदृष्टमावित्वमुपसंहरति । याबदिति । अतो द््ेरपि गुणत्वे क्रियात्वे च न यावद्ष्टुभावितेति शेषः ॥ १९९० ॥ जातिक्रियागुणादीनां निषेधादात्मवस्तुनः ॥ अस्थूलं नेति नेतीति प्रतीचोऽन्यन्निषिध्यते ॥ १५९१ ॥ यतु द्रटूरविनाशित्वं तद्धर्मस्य द््टेरविनाशित्वे हेतुरिति तत्र द्रष्टा निविोषः सवि- शोषो वाऽऽये निधर्मकत्वात्द्धर्भस्य टषटेरविनारितेवययुक्तमिव्याह । जातीति । तनि- षेधे मानमाह । अस्थूखमिति ॥ १९९१ ॥ दरापि न निलयत्वं क्रियोद्धूतिनिमित्ततः ॥ क्रियाकारकयो रूपमितरेतरहेतुकम्‌ ॥ १५९२ ॥ द्वितीयं प्रत्याह । दरषटुधेति । दृष्टिवदित्यपेरथः । सविशेषस्य द्र्टर्मिलत्वामावे हेतु माह । तियेति । कारकढ्पस्यापि द्र्टुनित्यत्वं किं न स्यात्त्राऽऽह । क्रियाकारक- योरिति । तथाच क्रियाभवे कतुरप्यमाव इति शोषः ॥ १९९२ ॥ स्वमात्रेण न यत्सिद्धं तत्सिद्धं परतः कथम्‌ ॥ स्वमात्रेण च ्यात्सद्धं तस्यापेक्षाऽन्यतः कुतः ॥ १५९२ ॥ न हीत्यादिवाक्ये द्रषटिशब्दाम्यां क्रियाकारकग्रहो निरस्त इदानीं तयोः पपक्ष त्वेन कसिपतत्वाञ्च नेह ग्रह इत्याह । स्वमात्नेणोति । विमतं कलितं सपिक्षतवातंम- तवदिल्य्थः । आत्मनि म्यभिचारमाशङ्कयाऽऽह । स्वमात्रेण चेति ॥ १९९३ ॥ न सिद्धयोर्मिथोऽपेप्षा न स्वतोऽसिद्धयोस्तथा ॥ * इलयादः पूपुक्तत्वानेद भ्रयोऽपि ययते ॥ १५९४ ॥ किंच सिक्षस्य करिपितत्वमन्याङृतविचारादावुक्तत्वान्नात्र वाच्यमित्याह । नेति। आदिषदेनं पिद्धपिद्धयोरपि नपिक्षा तेन सपरं स्व कस्पितमिलेतदुच्यते ॥१९९४॥ स १. "ला चाम। ३ बरा्मणम्‌ ] आनन्दगिरिकृतशासपकािकार्यरीकासंवलितप्‌ । १६६१ ` नासतो विद्यतेऽपेक्षा नापि कृटस्थवस्तुनः ॥ दाक्त्यवस्थं यतो वस्तुहेतवपक्षयेति विक्रियाम्‌ ॥ १५९९ ॥ अव्याङृतादावुक्तं बुद्धिसोकर्याथ संक्षिपति । नासत इति । सतोऽप्ततश्रपिक्षामवि कस्यपिसेति तत्राऽऽह । शक्तीति । आत्माविद्या शक्तिस्तदात्मना स्थितं जगदकसिपितं वसत्वपक्ष्य जन्मादि प्रासनोल्यतो मायामयस्य पक्षतेतय्थः । वस्तु कूटस्यं हतुधस्य तजगत्तथेति विग्रहः ॥ १९९९ ॥ नित्यं न भवनं यस्य यस्य वा नित्यभ्रतता ॥ न तस्य क्रियमाणत्वं खपुष्पाकाशयोरिव ॥ १५९६ ॥ कार्यप्रशचप्य कलिते हेत्वन्तरमाह । नित्यमिति । विमतं कस्पितमायन्तवच्वा- तमतवदिलर्थः ॥ १९९९ ॥ ` उत्यत्यादौ तु यच्छक्तं शक्तिमात्रात्मना स्थितम्‌ ॥ तदेव हैत्वपेप्ं सदुत्प्यादि प्रप्ते ॥ १५९७ ॥ कर्यस्य कारणातिरेकामावा्च कस्पितत्वमित्याह । उत्पत्यादाविति । उत्प्या- दिमच्तात्कस्पितत्वं चैतन्येऽपि स्यादिति चेनेत्याह । तदेवेति ॥ १९९७ ॥ उत्पत्यादावशक्तत्वात्कोटस्थ्यादात्मवस्तुनः ॥ अद्ितीयत्वतशास्य नोत्पत्त्यादि प्रसिध्यति ॥ १५९८ ॥ चैतन्यमपि तचोग्यत्वेनोत्पत्यादि प्रपत्स्यते तथाच कलिितत्वमित्याशङ्कयाऽऽह । उत्पत्तीति । तत्र हेतुः । कौटस्थ्यादिति । तस्य जन्माद्यमावे हेत्वन्तरमाह । अदि तीयत्वतशेति ॥ १९९८ ॥ दाक्तयवस्थानि वस्तूनि योग्यहैतोरसंभवात्‌ ॥ नाऽऽतेवानि भ्रसुयन्ते योग्यदहेतौ च तजनिः ॥ १५९९ ॥ तस्य जन्मादि मा मूजगतस्तु प्रदा स्यात्कारणात्मना सदा स्थितेसतत्कयं कायैतवेन कंसिततेत्याराङ्कयाऽऽह । शृक्तयिति 1 कारणात्मना स्थितमपि जगन्न सदा जन्मादाप- यते पहकारिापेकषत्वादिलयर्भः । आर्तेवानि पुष्पफटादीनि तेषामप्रसतिरदयोग्यत्वा दियाशङ्कथाऽऽह । योग्येति । काटादिर्यग्यो हेतुः ॥ ११९९ ॥ ` कार्यं नाक्रियमाणं सननाकुत्कारणं तथा ॥ मिथो न व्यतिरेकेण सिथ्येते कायकारण ॥ १६००,॥ अन्याकृतादावुक्तं संशिप्मुपसंहरति । कायमिति । न तावत्कियान्याप्यं कार्थ करियायास्तदभावेऽपि कार्यत्वादन्यथाऽनवस्थानानापि तब्याप्यत्वरहितं दश्यपि प्रसङ्गा न च स्का कारकव्यापासेयर्याप्यप्तमोनठिनादेरपि परसा चकुवैकारण १ग.च। १६६२ स॒रेश्वराचार्यङृतं बहदारण्यकोपनिषद्धाष्यवापिकम्‌ [ चतु्ाध्याये- कारणत्वव्याघातान्न च कुर्वता कुर्वत्त्वस्य नित्यत्वे नित्यं कार्यप्रसङ्गादनिलत्वेऽनव- स्थानान्न च कार्यकारणे मिथो भेदेनाभेदेन वा प्िष्यतस्तद्धावभङ्गाद्धेदामेदयोश्च विरुद्ध त्वात्तस्मादारोपितं कारणादीदयर्थः ॥ १६०० ॥ वस्त्वेव दष्टिरत्रातो न क्रिया नापि कारकम्‌ ॥ तस्मादेवाविनाशित्वादिति हैतुरिदोदितः ॥ १६०१॥ तस्याऽऽरोपितत्वेऽपि प्रस्तुते किं जातं तदाह । वस्त्वेवेति । क्रियाकारकादेरारो- पितत्वमतःशब्दार्थः । न हीत्यादिवाक्यमत्रेतयुच्यते । दष्टिग्रहणेदर्टुरपलक्षणम्‌ । दरि क्रिया द्रष्टा न कारकमिति भेदः । इतश्वात्र दरष्टष्टिशब्दाम्यां न क्रियाकारकग्रहण- मित्याह । तस्मादिति । क्रियाकारक्योरिहाग्रहादिति यावत्‌ । इहेति टषटेरपरिले- पोक्तिः । क्रियादिग्रहे त्वविनारित्वहेतोरनुपपत्तिरुक्तेति मावः ॥ १६०१ ॥ निणीतं प्रथमं वस्तु परयान्निति यदीरितम्‌ ॥ न पश्यतीति यतृक्तं तस्य व्याख्याऽधुनोच्यते ॥ १६०२ ॥ परयन्नित्यस्य नहीत्यादि व्याख्यानमिल्येतनिरस्तमिदानीं न परृयतीत्यस्य व्या्यानं न विवल्यादीत्युक्तमनुवदति । निर्णीतमिति । न हीत्यादिवाक्याथेमनू्य न त्वित्याचव- तारयति । नेदयादिना ॥ १६०२ ॥ दृष्टपरिखोपश्चेदथ कस्माम्न परयति ॥ प्रवोधवत्सुषुपेऽस्मिन्निति प्रतिविधीयते ॥ १६०३ ॥ तदेव शङ्कोततरत्वेनोत्थापयति । दृष्टेरिति । टृ्छपरिलयपस्य खदरीनाविनाभूतत्वम- यरन्दार्थः ॥ १६०३ ॥ परयम्नेवायमात्मेति यथोक्तन्यायसंश्रयात्‌ ॥ न तु दितीयं जाग्रदत्पहयत्यात्मा सुषुप्तगः ॥ १६०४ ॥ वाक्यं व्याख्यातुं स्थितमनुदरवति । परयननेवेति । इतिपदादूध्वं सिद्धमिलध्याहारः। अविनारित्वादिलयत्रोक्तं न्यायं तिद्धमनुमाष्य न विि्यादिवाक्यार्थमाह । न तिति ॥ ११०४ ॥ दवितीयं नेक्षते कस्मादिलयतरैवाभिधीयते ॥ हेतुने तु तदस्तीति पयधदरस्तु बोधवत्‌ ॥ १६०९ ॥ ततर दमाकार्कापूरवकमाह । द्वितीयमिति ॥ १६०९ ॥ विशेषद्टयभिव्यक्ति्यदाभिलय भरसिध्यति ॥ न तदस्ति यतस्तस्मात्पश्यश्नपि न पश्यति ॥ १६०६ ॥ वाक्याथमुपंहरति । विशेषेति । यदिति दरट्यमादिद्यते ॥ १६०९ ॥ १, "एकत्व । २ ल्ल, ग. नेक्ष्यते । ३ राह्मणम्‌ | आनन्दगिरिङृतरास्मकाशिकाख्यटीकासंवकितम्‌। १६६१ इति व्याख्या न साध्वीयं दरषटव्यासंमवे यतः ॥ न माक्ष दरद्योः स्यात्सुपुप्रमसिद्धिवत्‌ ॥ १६०७॥ निर्णीतं प्रथममित्यादिना न पर्यतीत्यन्तन न च प्रादुरभवत्यस्य ज्ञानमित्यनुवादवा- तकं प्रपशचितं संप्रयेतन्निरस्यति । इति व्याख्येति । शब्दादेदर्ट्यस्याभावात्पदय- न्नपि दरष्टा खापे न परयतीत्येषा व्याख्या न युक्ता, दरष्ट्याभावे द्रषध्योरपि तदपेक्ष- योरनुपपत्तेलदभावेऽपि तयोमवि द्रटृद्योः सुप प्रत्यक्षता स्यान्न च यथा सुेरम तत्कि प्रत्यक्षता तथा द्रष्टादेरषीति वाच्यमृप्रकाररूपायास्तस्यास्तथात्वेऽपि प्रकाशर्ूपस्य रषदः सतोऽप्रत्यक्षत्वायोगात्तसमाद्रष्टग्यामावे दष्यदेमावोक्तिरयक्तेतय्थः।॥ १९६०७ ॥ तमस्यवस्थितोऽपश्यञ्जञादङ्गानतमांसि रि ॥ परपद्यते विवेकेन यथा कुम्भादिरवीक्षणे ॥ १६०८ ॥ न परतन तु ततोऽयुक्तं रयमा्निपेधनम्‌ ॥ ्आहकग्रहणग्राह्यमभावाभावाचपदनुतेः ॥ १६०९ ॥ परेप्त्यक्षत्वमङ्गीकृत्योक्तं तदपि नास्तीवयाह । तमसीति । यथा कुम्मादुपठम्मे प्रस्तुते प्रभूते तमसि स्थितो द्रष्टा तदनुपलममानोऽपि ज्ञातारं ज्ञानं तमश्च विवेकेन गत्येति तथाऽऽत्माऽपि सुप्तः शब्दा्यनुपलम्भेऽपि पिं दष्ट द्रष्टारं च तस्यामेवाव- स्थायां विविच्य विद्यान्न च विवेकधीरसतीत्यथेः । दृष्टान्ते ज्ञात्रादिविवेकधीरनुमवानु- सारिणीति दिशब्दाथेः । विवेकदृष्यमावे फटठितमाह । तत॒ इति । अयुक्तमिति च्छेदः । ततःशब्दार्थ विशदयति । ग्राहकेति । अदृष्टि द्रषटम्यनिषेषे हेतुः सा च द्ष्रादावपि तुल्या तद्राह्यवद्भाहकादेरपि खापिऽपहवप्रसङ्गान्न दर्यमात्रस्य तत्रापदहवति रित्यर्थः । मावामावो जन्मनाशो । आदिशब्देन परिणामादिग्रहः॥१६०८॥१६०९॥ नतु चास्त्येव तदष्यं समस्तव्यस्तरूपतः ॥ यथोक्तवस्तुनो मेवं तस्यीनलन्तभेदतः ॥ १६१० ॥ पश्यनेव खपे द्रष्टव्यामावान्न परयति परोक्तं निरस्य दरष्टम्यामावान्न पर्यती- लत्र परकीयो चोचपरिहारावनुवदति । ननु चेत्यादिना ॥ १९१० ॥ बादमस्त्येव तदुश्यं न त्वर्यन्तविभागवत्‌ ॥ स्याद्विभक्तं तदन्यचेत्पश्येदेव प्रवोधवत्‌ ॥ १६११ ॥ परिहारभागं विभजते । बाढमिति । कथं तहिं वऋषटग्यामावोक्तिलत्र]ऽऽह । न खिति । तथाऽपि तदृष्टपरसक्तेमे प्यतीत्ययुक्तमत आह । स्यादिति । द्रष्टव्यं ्ष्टुरयन्तं विभक्तं वेत्खस्मादन्यत्तद्रृष्टा जाग्रतीव पर्येदेव न तु सदपि तदत्यन्तवि मागाावात्सो पर्यत्यतग्चतम्यवत्तस्य न स्तेयः ॥ १६११ ॥ ` १क.परक् रकन मतर, ३ ज्ञ. 'स्याना् । ४ ल. "यन्तं वि । १६६४ सुरेशराचार्ृतं इृदारण्यकोपनिषद्धाष्यवातिङम्‌ [ चतुर्ाध्यय नात्यन्तमेव सर्वत्र विभागोऽयं समीक्ष्यते ॥ विषशेषणमतोऽन्याय्यमल्यन्तामिति भण्यते ॥ १६१२ ॥ पराकरोति । नात्यन्तामिति । मेदाभेदवादे जागरादावपि नात्यन्तं मेदसन्मानामा वात्तथाच खापगतमलयन्तविोषणमयुक्तमतो विशेषवित्ञानमावामावाववस्थात्रयेऽ तुल्यौ स्यातामिवयर्थः ॥ १९१२ ॥ विभक्तमविभक्तं वा वस्तु वस्त्वन्तराश्रयात्‌ ॥ सर्वेकत्वे विभागो वाऽविभागो वा न युज्यते ॥ १६१३ ॥ मेदामेदवादमङ्गीकृत्य विशेषणे दूषयित्वा तदवादस्यैवातुत्थानं कथयति । विभक्तः मिति । इदं पर्वं यदयमात्मेलादिश्रुतेः सपैस्याद्वयात्ममात्नत्वे द्वितीयवस्वमावात्कुो भेदामेदावतार इव्यर्थः ॥ १६१३ ॥ यद्धि यस्माद्विभक्तं स्यात्तदेव स्यात्ततः कथम्‌ ॥ अविभक्तं विरुद्धत्वात्तस्मादुक्तमशोभनम्‌ ॥ १६१४ ॥ एकमेव मिन्नाभिन्नमित्युपगमात्कि द्वितीयसत््ेनेलयाशाङ्याऽऽह । यद्धीति । विशुद्धत्वादिति हिशब्दावयोतितहेतुस्फुटीकरणम्‌ । *तस्मादिति । उक्तमेकमेव भिन्नाभिन्नमिति त्वया कथितमिति यावत्‌ ॥ १६१४ ॥ अपहनुतिविभागस्य ह्यविभक्तगिरोच्यते ॥ विभागान्नापरं वस्तु क्यविभक्तगिरा ततः ॥ १६१५ ॥ अयाविमागो विभागादथन्तरं तथाच रूपर योरिव मेदाभेदयोरेकत्राविरोष्त- तराऽऽह । अपदूनुतिरिति । नजश्चैष स्वमावो यत्स्वसंबन्धिनोऽभावं बोधयतीति माप्यमन्न प्रमाणयितुमायो हिशब्दो द्वितीयस्तु तदन्यतद्िरुदवयोस्तदमावाविनामूतयो- स्तद्रारा नञ गौणत्वाद्वौणमुख्ययोर्भुख्ये संप्रत्यय इतिन्यायद्योतनार्ैः । अभागे हि नजो मुखूयोऽभस्तस्मन्संमवति नाथीन्तरं युक्तं तथाचाविभक्तगिरा विमागाद्न्योऽथो नोच्यत इत्यर्थः ॥ १९६१९ ॥ अन्यद्विभक्तमिति च तथा दष्व्यमितययपि ॥ सामथ्यादेक एवार्थो भूयो श्योऽभिधीयते ॥ १६१६ ॥ किंच द्वितीयमन्यद्विमक्तमिति पद ेदस्य दुरबचत्वात्योनरुक्त्यमिति परमते दाष न्तरमाह । अन्यदिति । द्रष्टव्यमिति द्वितीयोक्तिः । भेदामेदाङ्गीकारादभेदमादय पयोयता यद्यपि मेदादपर्यायत्वं तथाऽप्यभदात्पयीयता दुर्वारा ततश्च सहपरयोगातिदः रित्यर्थः । यद्वा पदशकतरैक्यच्छदवारं पोनसुक्त्यमिलर्थः ॥ १६१६ ॥ __ - * भस्यावतरणिका ववितेयनुमीयते ।___----- १ घ, 'दानामर्ध* । १ ब्राह्मणम्‌ ] आनन्द्गिरिकृतशाञ्जपकारिकाख्यटीकासंवरितम्‌। १६९६५ अस्मत्पक्षे तु दोषोऽत्र मनागपि न विद्यते ॥ दरष्न्यो शृ्टियोग्योऽ्थो हन्योऽनन्यश्च युज्यते ॥ १६१७ ॥ त्वत्पक्षेऽपि तत्तुल्यमित्याशङ्कयाऽऽह । अस्मदिति । अत्रेति पदनत्रयोक्तैः । पुन- रक्तयमावं वक्तुं द्वितीयपदा्थमाह । द्रष्टव्य इति । दशियोग्यो द्र्टन्योऽ्ः स्वावि- द्ातत्कारयाख्यो द्वितीयशब्दारथ इत्यर्थः । प्रसिद्धं इयस्य द्रपे्षया द्वितीयत्वमिति वक्तु हिशब्दः । तस्यान्यशब्देनापौनस्क्यमाह । अन्य इति। आत्मनोऽन्योऽनन्यश्वामा- र्थो इष्टियोम्यत्वस्योभयत्र प्रयोगादिय्थः ॥ १९१७ ॥ परमाथीत्मनस्तद्रत्करिपताज्ञानटक्षणः ॥ अविभक्तोऽपि चान्यः स्यादरैलक्षण्यात्परस्परम्‌ ॥ १६१८ ॥ अन्यशब्दर्थमाह । परमार्थेति । करिपताज्ञानतत्कायैरूपोऽर्ोऽकसिितात्मनो, यद्यपि न विभक्तः कस्ितस्याकस्पितातिरेकेणासत््वात्तथाऽपि तस्मादन्यः स्यादविद्या- देरात्मनश्च मिथः खभाववैषम्यादतो यथा दृष्टियोग्यत्वं निमित्तीकृलयावि्यादौ द्विती. यशब्द्स्तथा सखवभाकवैषम्याननिमिततात्तत्रैवान्यशन्द इति भावः ॥ १९१८॥ धर्मादीनां विभक्तत्वमनिभक्तेऽपि धर्मिणि ॥ एवं न पुनरुक्तत्वं दरषट्यादेः प्रसज्यते ॥ १६१९ ॥ विभक्तशब्दार्थमाह । धर्मादीनामिति। पर्मिण्यात्मनि कल्यनाधिष्ठाने वस्तुतो विभा- गहीनेऽपि महदहंकारादीनामाविदानां मिथो विमक्तत्वनिमिनत्तद्विमक्तशब्द इत्यरथः । प्रयओहो महदादीनां धारणाद्धर्मः। आदिक्ाब्देन महदहंकारादिगरहः । पदानामपौन- स्क्यं निगमयति । एवमिति ॥ १११९ ॥ सा्ष्यार्थो दष्टियोम्यः स्यादन्यो मात्रादिरात्मनः ॥ ्रषृदरनदश्यार्था विभक्ताः स्युः परस्परम्‌ ॥ १६२० ॥ ुद्धितौकयीभमुक्तं संक्िपति । साध्येति । मात्रादिः कारयकरणरूपः सािविषयो दषियोम्यः स द्र्टव्यशन्दितो द्वितीयशब्दः स्र चाकरिपितादात्मनः कसिपितेन वेल- ्ण्यात्तदेव निमिततकृत्यान्यो विवक्षते दर्ादीनां मिथो भेदात्ते विभक्तशब्देनोच्यनते तत्न पौनस्क्त्यमियर्थः ॥ १६२० ॥ देतादैतात्मकत्वं च भरमाणाजोपपद्ते ॥ यथेह वस्तुनः साक्नात्या पूरयमवादिषम्‌ ॥ १६२१ ॥ परस्यापि यथोक्तनिमित्तवशादपौनरक्लमित्याशङ्कय संबन्धादावुक्तं स्मारयति । द्तेति । इहेति शाखोक्तिः । साक्षात्कस्पनामन्तरणेत्यर्थः ॥ १६२१ ॥ पूर्ववाक्ये यथा व्याख्या ता ढृत्ला तथैव सा ॥ उत्तरेष्वपि वाक्येषु कर्मव्या पण्डितैरतः ॥ १६२२ ॥ 2० १६६६ सुरेशवराचार्यकृतं शहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ पतुरथाध्यये, यद्र तन्न पर्यतीत्यादिवाक्यस्य मर्वप्पश्वग्याख्यामनू्य खन्याख्यामेवानुसदधाः यं तन्न जिघ्रतीत्यादिषु प्रथमवाक्योक्मतिदिष्टमेवानुवदति । पूर्वेति । अतो व्याख्या प्रकारसाम्यादर्थविदोषो वाच्यो नास्तीयर्थः ॥ १६२२ ॥ दश्ेनादिक्रियाणां यदस्ित्वं तत्न वास्तवम्‌ ॥ ` सदसन्वादिसंमेदशून्यत्वादात्यवस्तुनः; ॥ १६२३ ॥ सर्वषु पर्यायेषु चिदेकरपं वस्तु विवक्षितं वेत्कथं तर्हि दृष्टिशरुत्यादिकरियामेदधीसत श्राऽऽह । द्दीनादीति । तत्र भेदधीभ्रीनोत्यत् हेतुमाह । सदिति ॥ १६२६॥ विदितादन्यदेवैतत्तथैवाविदितादधि ॥ बरह्मात्मवस्त्विति ज्ञेयमिति श्रोते वचः स्फुटम्‌ ।॥ १६२४ ॥ उक्तविधमात्मतत्त्वमित्यत्र मानत्वेन तङ्वकारश्रुतिमथतो निबध्नाति । विदिता- दिति ॥ १६२४ ॥ द्धुरिति तुजन्तेन करत्वमभिधीयते ॥ दरष्टा कस्येलपेक्नायां श्ेरियभिधीयते ॥ १६२५ ॥ प्रतिपयीयं ददीनादिक्रियामेदधीमषेति स्वमतमुक्त्वा भतृप्पश्चमतमाह । दषटरि- तीति । उक्तं हि तृजन्तेन कर्वत्वमेवाऽऽचष्ट इति । क॑स्य द्रष्टा ट्षटेरितिमाप्यारथ. माह । द्रष्टेति ॥ १६२९ ॥ दृष्टिरित्यपि भावः स्यात्समापिर्या क्रियात्मनः ॥ फलाभितोऽसो भावोऽत्र दृष्शिब्देन भण्यते ॥ १६२६ ॥ दृष्टिदाब्दाथमाह । दृष्टिरिव्यपीति । भावमेव व्याकरोति । समा्िरिति। भावस्य फलश्षिरस्कत्वमाह । फटेति । अत्रेति प्रकृतवाक्योक्तिः । यथोक्तं दृष्टिरिति मावः क्रियासमाप्ल्ः फटाश्रितो निर्दिर्यत इति ॥ १६२६ ॥ फलं प्रकारानं ज्ञानं तत्कतृत्वं च वस्तुनः ॥ म्रत्येकमुच्यतेऽतरेतद्राक्येष्वेतषु वस्तुनः ॥ १६२७ ॥ किं पुनः फलं प्रकादानामितिमाप्यार्थमाह । फरमिति । पूरवोक्तदृषटिकवृतेनाऽऽत न्तत्फलकर्तृत्वसमुचयार्थश्चकारः । उक्तमनुदय पर्यायान्तरेप्वपि ददीयति । भतयक मिति। ज्ञानादो वस्तुन एतत्कतृत्वामिति संबन्धः । तदाहुस्तदेतत्मकाशनं च ज्ञानक तैलं चेति द्वयं प्रत्येकमुपदिश्यत इति ॥ १६२७ ॥ इह यदूषणं वाच्यं तदुक्तमिति नोच्यते ॥ कारकादेरसद्धावात्सुपुपते परमार्थतः ॥ १६२८ ॥ १. क्स्या। २. फट" । ३ कः ख. "तकल" । ६ ब्राह्मणम्‌ 1 आनन्दगिरिषतशास्मकारिकाख्यटीकास॑वरितिम्‌। १६६७ एषा स्यास्य पश्चमे निरस्तत्याह । इहेति । किंच पुपात्मविषयमिदं वाक्यं न च तत्र देहादित्चं तत्कथं तस्य दृ्ादिकरौतेत्याह । कारकादेरिति ॥ १६२८ ॥ कारकादिषिधमीऽपि पलगज्ञानहेतुजैः ॥ गराहकग्रहणग्राहमरूपैरात्मे्ष्यते तथा ॥ १६२९ ॥ तथाऽपि जागरादौ तद्धावादात्मनो द्चादिमेदमाक्त्वमन्यथा कथं तत्रापि करततवा- दिषीरित्याशङ्कयाऽऽह । कारकादीति ॥ १६२९ ॥ कर्ृकायावभासित्वात्करैकायीदिसाक्ष्ययम्‌ ॥ करैकायीदिवद्धाति कूटस्थो ऽप्यात्ममोहतः ॥ १६२० ॥ तथैक्ष्यत इत्युक्तं स्फोरयति । कर्मति । भतथेति वा छेद; । वस्तुतोऽपद्धिरविच- मानेरितयथः । कथं कूटस्थस्य कत्रादिमाकिणसद्रदधानं तत्राऽऽह । करिति ॥ {६३० ॥ एकैवेयमतो दष्टि्जन्महानादिवभिता ॥ बहुत्वजन्मनाशादि यालयविदोत्थसंगतेः ॥ १६३१ ॥ मोहमाहात्म्यादात्मनि कर्तत्वादिधीरिति स्थिते फलितमाह । एकेति । अतः- शब्दार्थमेव ददीयति । अविव्रेति । अवि्यातजद्धा दटि्नानात्वं विक्रियां च यतो ठमतेऽतः खतः सा प्रल्यमूता कूटस्येकरतेतयथः ॥ १६६१ ॥ यन्न रसयतीत्यत्न विजानन्वा इतीर्यते ॥ विरूपं प्रस्तुतादूपादन्याय्यं भण्यते कृतः ॥ १६३२ ॥ लोकपिद्धदश्यादिभेदानुवादेनाद्रयकूटस्थदृष्टिपरतिपादनं सैपयीयेषु विवक्ितमितवु. क्तम्‌ । अधुना यद्वै तन्न रप्तयतीलत्र रसयन्नितयादि हित्वा विजानन्वै तन्न रसयतीति माध्यंदिनपाठस्तमाक्षिपति । यन्नेति ॥ १६६२ ॥ नैष दोषोऽत्र विक्ञपिपात्ररूपे परात्मनि ॥ दध्वादिशक्तिभेदोऽयं मा भसादक्षीदितीयैते ॥ १६३२ ॥ तद्वाक्यामिप्रायमाह । सैष इति । विज्ञनैकरपे प्रतीनि दृ्चादिशक्तिमेदनिरापाथ माध्यंदिनश्रुत्या रप्यनित्यत्र विजानज्निति प्रयुक्तमित्यथः ॥ १६६३ ॥ यत एवमतो क्ञप्चिमा्मेवाभिधीयते ॥ दण्यादिशषन्दैस्तस्माचच सरिलादिषचोऽथवत्‌ ॥ १६३४ ॥ उक्तश्स्यनुपररेण काण्श्ुतेरपि कूरस्थैकरपरदृ्टिविषयत्वमष्टभ्यमित्याह । यत इति। वाक्यरोषाचोक्ता दृष्टिरेव सर्ैपयीयेषु विवकतित्याह । तस्माचेति ॥ १६२४ ॥ १. 'वन्धाद््शि"। १६६८ सुरेश्वराचायंृतं बृहदारण्यकोपनिषद्धाष्यवासिकम्‌ [ चतुर्थाध्याये बाह्टध्याधुपाधिस्था भरत्यगात्मकलक्षणा ॥ दष्टिैष्यादिवाच्येह विनाश्चादिनिषेधतः ॥ १६३५ ॥ इतश्च पैवात्र दध्यादिश्ब्दितेत्याह । बाह्येति । बुद्धिपरिणामरूपद्धायुपापौ पराति. त्वेन स्थिता प्रयग्दष्टिरतेषु पयायेषु द्यादिशन्दैरुक्ता न दृ्यादिकरियाऽविनारिता- दित्यादिना विरोधादिवयर्थः ॥ १६६९ ॥ अन्तभविऽपि ट्यादौ मतिविङ्गानयोरिह । स्वातक्रयेणापि तदृत्तेः सिद्धेभूयः पृथग््रहः ॥ १६३६ ॥ यथोक्तदृष्टेः सवैपयायेपृक्तावपि मनोबुच्योश्वसुरादिसाधारणत्वात्तजन्यवृत््यतिरिक्त- वृत््यभावा्द्वै तन्न मनुते यद्वै तन्न विजानातीति पृथङ्निर्दशस्तयोर्॑युक्तिमानित्या- हाङकय मननविज्ञानयोरित्यादिभाप्यार्थमाह । अन्त्भाविऽपीति। अतीतादिज्ञानं रागा- दिवृकतिश्च खातच्येणास्तीति प्रथग्प्रहणमित्यर्थः ॥ १६३६ ॥ दहनोौष्ण्यादिवद्रहेषिभिन्नाः स्युः परस्परम्‌ ॥ दरषुैष्यादयो धर्मा भिन्नाभिन्नात्मना स्थिताः ॥ १६३७ ॥ उतेकस्येव धर्मस्य तदबोधोत्थभेदतः ॥ भेदोऽयं रक्ष्यते मोहाद्रवेः स्वोत्थेजरैरिव ॥ १६३८ ॥ यद्धे तन्न पदयतीत्यादौ परकीयं व्याख्यानमैपनु् स्वपक्षमुक्त्वा तं निधरयितुं कि रमवतारयति । दहनेति । यथा दाहप्रकारोष्ण्यादयो धमौ वहेभिननामिन्ना मिथश्च भिन्नौसलथा दृष्टिशरुयादयो धमी धरणः प्रतीचो मिथश्च भिन्नामिर्नो भिन्नाश्च किमि. ष्यन्ते किंवा यथाऽऽदित्याजायते वृष्टिरिति स्पतेस्तस्य स्वोत्थेनामाभाजनस्ैजैेभेदो मोहादृष्टलथा स्वतोऽद्वितीयात्मनः खाविद्याविकर्पितोपाधिमेदादनेकधा भेदो मातीति विमङा्ः । आत्मनः सवीयिष्ठानत्वात्तसिन्धर्मश्ब्दः ॥ १६२७ ॥ {६३८ ॥ इह व्याचक्षते केचिभ्नानात्वैकत्वरूपता ॥ स्वत एवाऽऽत्मनो ग्राह्या चैतन्यमिव सवदा ॥ १६३९ ॥ पूर्वपक्षयति । शेति । भेदामिदात्मकं रूपं खामाविकमिलत्र दृष्टान्तः । चैतन्यः मिति ॥ १६३९ ॥ भेदाभेदात्मकर सर्व वस्तु शष्टं यतस्ततः ॥ परपक्षे न शान्तः कशिदप्युपलभ्यते ॥ १६४० ॥ आत्मनो मिन्नामिन्नवे फ मानं तदाह । भेदेति । ततो वसतुलादात्माऽपि पाऽ तुमीयत हत्यर्थः । एकरसत्वमात्मत्वादात्मनः शक्यमनुमातुमिति प्रयनुमानमार थाऽऽह । प्रेति ॥ १६४० ॥ व =-= 7 ------------- उ लाम 1 १४, दिना।३ क. "मनुय । ३१. "त्रा दृष्यप्तः । ठक. कलषः. न्ना । ५ ख. तत्रा १ तरह्मणम्‌ ] आनन्दगिरिृतशास्रपकारिकाख्यदटीकासंवरितिम्‌। १६६९ एकैव गोता गोपिष्डे साला््थानुसारिणी ॥ सालादयो मिथो भिन्ना न चान्योन्यविरोधिनः ॥ १६४१ ॥ आत्मा मिन्ञामिन्नो वस्तुत्वादि्त्रापि दष्टान्तामावस्तुल्यो न हि रविचिद्धिन्नाभि- त्रमस्माकमिष्टमित्याशङ्कयाऽऽह । एकेति । सा्नादिशब्देन तद्रन्तो विशेषा गृष्यन्ते। खण्डमुण्डादावेकमेव गोत्वं, तच्च सास्नादिमद्धिर्थः खविरेषैः सह भिन्नाभिन्नं, ते च मिथो भिन्ना गोत्वेन चाभिन्ना । न चैकत्र पतामान्यवरिदोषमावस्य मिन्नामिन्नत्वस्य वा विरोधो, न सख्त मिथो विरोधभाज इत्यर्थः ॥ १६४१ ॥ न च सामान्यबुद्धयेह भेदबुद्धिभिवतेते ॥ नापि सामान्यधीबाधो विशेषोत्थधियेष्यते ॥ १६४२ ॥ अविरोधं प्रापयति । न चेति । सामान्यविरेषवु्योभदाभेदबुद्योधान्योन्यं बाध्य- नाधकत्वाभावान्न तद्विषयेषु मिथो विरोधो, न हि प्रामाणिकेऽथे विरोषस्तद्विपथये तद्‌- पगमादिवय्थः ॥ १६४२ ॥ स्थूलेषु यदत्सामान्यविशेषात्मकता तथा ॥ संभावनीया निःगेषमृ्ष्मवस्तुष्वपीटशी ॥ १६४२ ॥ स्यूला्थानां गवादीनां भिन्नाभिन्नत्वेऽपि कथमतिसृकष्मात्माकाञ्ादिषु तत्िद्धिरिला शङ्कयाऽऽह । स्थूरेष्विति । ईटशी सामान्यविशेषात्मता मिन्नामिन्नता वेयर ॥ १६४३ ॥ नानातवैकत्ववस्स्थूलं चं बस्तु यथा तथा ॥ आत्माद्यतीद्धियं वस्तु वस्तुत्वादिति गम्यताम्‌ ॥ १६४४ ॥ उक्तेऽथे येत्यादिमाप्यं व्याचष्टे । नानात्वेति ॥ १६४४ ॥ इत्येवं पण्डितंमन्या अनुमानबखादिह ॥ भिन्नामिन्नात्मकं वस्तु स्थापयन्यविशेषतः ॥ १६४५ ॥ प्वपक्षमुपसंहरति । इत्येवमिति । इहेति परमाथौवस्योक्तिः । अविरेषत इति । आत्मानात्मविशेषं विनेति यावत्‌ ॥ १६४५ ॥ इत्युक्तपरिफुत्वपरबोधायाभिधीयते ॥ न्यायः श्रेयोधिनां भा भद्वान्तिर्बदान्तवस्तुनि ॥ १६४९ ॥ तिद्धान्तमारभते । इतयुक्तेति । उक्तपकषस्य न्यायतोऽतितुच्छतवमोधनफटमाह । भेय इति । वेदार्थे वस्तुनि भान्तिनीनारसत्वधीरित्यर्थः ॥ १६४९ ॥ “मेद्गराहि न नो मानं ृत्लेऽपि जगतीक्ष्यते ॥ ¦ वस्तुस्वरूपमुञ्ङित्वा मेयं नास्त्यपरं मितेः ॥ १६४७ ॥ १ क.ल्ञ, तद्वतो । १६७० सुरेश्वराचा्ङत शृहदारण्यकोपनिषद्राष्यवातिकम्‌ [ चतुर्थाध्याये कोऽसौ न्यायो येन मेदामेदवादफल्गुतेत्याशङ्कय परस्यानुमानं दूषयितुं भेदो धर्मः स्वरूपं वेति विकल्प्याऽऽद्ं दूषयति । भेदेति। न हि स्वरूपादन्यतर प्रमाण प्रमति ततोऽन्यस्य निःस्वरूपत्वेन प्रमाणायोग्यत्वादितयर्थः ॥ १६४७ ॥ न च स्वरूपे भेदोऽस्ति कस्यचिद्रस्तुनः कचित्‌ ॥ स्वरूपाचान्यतो भेदः परमाणाभासगोचरः ॥ १६४८ ॥ कस्पान्तरं निराह । न तेति । स्वरूपत्वे भेदस्य, स्वस्मादेव स्वस्य स भवलयन्य- स्माद्वाःनाऽऽदचयो वस्त्वमावप्रसङ्गादित्युक्त्वा द्वितीयं प्रलयाह । स्वरूपाञचेति। अन्यस्य परतियोगित्वे तस्य निःस्वरूपत्वात्ततो भेदो न प्रामाणिकः स्यादिलय्थः ॥ १६४८ ॥ ` असाधारणरूपेण व्यावर्तन्ते परस्परम्‌ ॥ यथा विशेषाः सामान्यं तथा व्यावर्तेते ततः ॥ १६४९ ॥ भेदस्याप्रामाणिकतया मेदामेदवादं दूषयित्वा तद्वादिना प्तामान्यविरोषो मिथो भित्ना- विष्टावभिन्नौ वेति विकरप्याऽऽदयं दुषयति । असाधारणेति । ` ततो. विोयेभ्य इति यावत्‌ । तथाच मेद्वादस्यैवाऽऽपत्तिरिति शेषः ॥ १६४९ ॥ तेऽपि सामान्यमात्रं चेद्विशेषा भवतो मताः ॥ विशेषविरहात्तरि सामान्यमपि दुःस्थितम्‌ ॥ १६५० ॥ कल्पान्तरमादत्ते । तेऽपीति । साभैन्यं विशोषमाच्नमित्यपेरर्थः । तावन्योन्याभित्नौ चेत्सामान्यातिरिक्तविरोषाभावात्तदपेक्षं तदपि न स्याद्धिशेषातिरिक्तसामान्याभावात्तदपे- तास्ते च न स्युसतत्कुतो भेदाभेदावित्याह । विशेषेति ॥ १६९० ॥ भिन्नं वा स्यान्न वा भिन्नं सामान्यं चेद्विशेषतः॥ भेदे विशेष एव स्यार्सामान्यं खण्डमुण्डवत्‌ ॥ १६५१ ॥ सामान्यविशेषौ विकल्प्य दूषयित्वा सामान्यमेवाऽऽश्रित्य विकल्पयति । भित्र वेति । आद्यमनूद्य दूषयति । भेद्‌ इति । अभेदशवेत्तदाऽपि स एव दोषः पतामान्यस्य विशोषाभिन्नस्य तद्धावापमवादिति चेच्छन्दा दृष्टव्यम्‌ ॥ १६९१ ॥ ` मेद मेदवतोभित्तावनवस्थां भसज्यते ॥ धर्मधम्य॑परसिद्धिश् तदभेदेऽपि सज्यते ॥ १६५२ ॥ किंच भेदो वस्तुनो भिननोऽभिन्नो वा तत्राऽऽचं प्रलाह । भेदेति । तनैव भेदेन मेदे खाश्रयत्वं द्वितीयेन तृतीयेन वा मेदे परस्पराश्रयत्वं॑ चक्रकं चानन्तमदाम्युपगम त्वनवस्थतयथः । द्वितीये दोषमाह । धर्मेति । स्त्र च भिन्नामिन्नत्रे मेदांशमभदार वाऽऽभ्रिलय प्रागुक्तं दूषणं प्रयतव्यम्‌ ॥ १६९२ ॥ [र १ ल. "यितु त" । २ घ. 'मान्यमपि वि" । २ ख. ग. "स्था च आयते । ४ ध. % ¶> नन्तरमे १ प्राह्णम्‌ ] आनन्दगिरिक्ृतकषास्रपकारिकाख्यदीकासंवरितम्‌। १६७१ आत्मैव चेद्विशेषाः स्युधमिणो धर्मरक्षणाः ॥ व्यतिरेको न संसिध्येदात्मत्वं स्याचैदाऽऽत्मनः ॥ १६५३ ॥ यतत दष्ादयो द्र्टर्भिन्नाभिन्ना मिथश्च भिन्ना दहनदाहादिवदिति तत्राेदांशमनु- माष्य दूषयति । आत्मेति । आत्मनो धमिणो धर्मरूप विदोषा्ते चेदातमेव तदा तेषां दष्यादीनामात्मनः सकाश्चादभेदे ततो मिथश्च भेदो न सिध्येदात्ममावस्य कुतश्ि- दुपि मेदाभावादि्य्थः ॥ १६९३ ॥ ` स्वर्य॑रूपत्वतो नाऽऽत्मा चात्मनो व्यतिरिच्यते ॥ अनात्माभिजना हेषा व्यादृत्ति्याऽऽत्मनो भवेत्‌ ॥ १६५४ ॥ आत्मखरूपस्य कुतो न कतश्िदधेदोऽनात्मनो भेदादितयाशङ्कयाऽऽह । स्वय- मिति । आत्मा हि सधैस्य स्वरूपत्वात््रतियोग्यमावानन स्वस्मादेव भिद्यते स्वरूपाभा- वप्रपङ्गस्योक्तत्वान्नानात्माऽपि ततोऽन्योऽस्ति तदन्यस्यास्वरूपतापरोव्यादिलर्थः } कथं तर्हि त्षिन्भेदधीस्तत्राऽऽह । अनात्मेति । आत्मनो व्याघृत्तिरविद्यातजो पाधिप्रयुक्ता भानतेलर्थः । भेदस्य भान्तत्वं सैधारादिमेदे प्रधिद्धमिति वक्तुं हिशब्दः ॥ १६९४॥ न च धम्यन्तरासकते प्रत्यगात्मातिरेकिणः ॥ धर्मां लभन्त आत्मानं पारतन्त्यात्मकत्वतः ॥ १६५५ ॥ द्यादयो भिन्नाभिन्ना द्रषटुरिलन्नामेदभागं दूषयित्वा मेदांशं शिथिलयति । न चेति । दृ्यादयो मिनन वरष्ुथदेष्टस्तदा ते स्वतच्रा परतच्रा वा नाऽऽद्ो धर्त्ववि- रोषाद्ितीये धर्म्यन्तरस्यासत्वं सत्व वाऽऽये न ते स्वरूपं लमेरत्रात्मनो भिन्नानां धम्यन्तराभवे पारतन््यायोगादित्य्थः ॥ १६९९ ॥ धम्यन्तरस्य चास्तित्वे मतिर्या न सिध्यति ॥ समस्तव्यस्ततारूप आल्मेवैक इतीरितः ॥ १६५६ ॥ ` कल्ान्तरं निराह । धर्म्थन्तररति । प्रतिज्ञाथमेव दशेयति । समस्तेति ॥ १६९६ ॥ व्यस्ता अपि तदात्मानो धर्माः स्युश्ेत्समस्तवत्‌ ॥ विशेष उच्यतां कोऽत्र समस्तव्यस्तरूपयोः ॥ १६५७ ॥ कच समस्तव्यस्तयोरात्मनः सकाश दवेदोऽभेदो वा नाऽऽदयः स्वपकषापिदधरिति मत्व द्वितीयं प्रत्याह । व्यस्ता इति । समस्तव्यसतयोरात्मभदे समस्तमिदमदो ग्यल- मितिविशेषापिद्धिरिलर्भः । अत्रेलयभेदपक्षोक्तिः ॥ १६५१७ ॥ धम्यन्तराभितैधर्मनन्यो धमी विशेष्यते ॥ ध्िधरमत्वरूपस्य संबन्थस्यासमन्वयात्‌ ॥ १६५८ ॥ १ क. गलं तत्त। २ ग. 'तयाऽऽत्म। ३ ल. "रितम्‌ ॥ १६५६ ॥ ६७२ सुरेश्वरावार्यकृतं बृहदारण्यकोपनिषद्धाष्यवार्षिकम्‌ [ चतुर्थाच्याये- किंच समस्तत्वस्य समस्तधर्मतवाग्यस्तत्वस्य च व्यस्तधर्मत्वाननाऽऽत्मनो द्विरूपे त्वाह । धरम्यन्तरोति । म हि त्वादयो घटध्माः शकटं व्यावरतयन्तीलयर्थः । तत्र हेतुमाह । धर्मीति । न हि धटपर्माणां शकटस्य च तद्धर्मधर्मित्वसंगतिरि त्यर्थः ॥ १९१८ ॥ ` नेति नेत्यादिवाक्यानां नैरर्थक्यं च सैञ्यते ॥ समस्तव्यस्तरूपत्वं यदि स्याट्रह्मणः श्रुतेः ॥ १६५९ ॥ रष्व समस्तं व्यस्तं चेत्युपगमात्तस्य यथोक्तविशेषणसिद्धिरित्याशङ्कयाऽऽह । नेत्यादिना । श्ुतर्वाक्यानामिति संबन्धः ॥ ११६९९ ॥ व्युत्थाप्य ब्रह्मणो दैत तदनूद्य शरुतिः पुनः ॥ आल्मवेतयग्रवीत्साक्षात्छुतो भेदस्य संभवः ॥ १६६० ॥ आत्यैवेदं सवै ब्रहवेदमित्यादिश्रुतिविरोधाश्च न समसतव्यस्ततेत्याह । व्युत्थाप्येति। ब्रह्मणः सकाशान्मायाद्रारा द्वैतस्य तत्तनोऽखनतेत्यादिना व्यक्तिमुक्त्वा पुनस्तदिदमि- त्य्र श्चात्मेवेति श्रुतिर्यतः सराक्षादभेदममाषत ततो भेदापंमवात्न भेदमिदपंमावनेति योजना ॥ १६६० ॥ व्यावर्ततेऽस्वरपं चेतस्वरूपाद्रस्तु मानतः ॥ अनवाघ्रस्वरूपं सद्रस्तु स्याच्छशशुङ्गवत्‌ ॥ १६६१ ॥ किख तन्मते वस्तुनः खरूपाद्धेदोऽखरूपाद्धेति विकरप्याऽऽद्यमनुवदति । व्याव सत इति । खहूपात्मतियोगिनो मानवशाद्स्तु भिद्यते चेदस्रूपं स्या हि षदप त्तस्य पटस्य घटतेत्यर्थः । अस्वरूपमिति च्छेदः । खरूपा्यावृत्तस्य निःखरूपतव साधयति । अनवाप्रेति । एतेन द्वितीयो ग्याख्यातो निःसखरूपस्य प्रतियोगित्वायोगात् च स्वरूपे भेदोऽस्ति कस्यविदित्यस्यायं प्रपञ्च इत्यपनरुक्त्यम्‌ ॥ १६६१ ॥ मानं विधिमुखं मुक्त्वा न व्याृरयेकवरत्मना ॥ लभते मेयसंबन्धं तत्सद्रस्तूपलम्भतः ॥ १६६२ ॥ ननु मानपिद्धो भेदो न युक्याऽपहवमर्हति। तत्र किं सोऽन्योन्यामावः.रकिवा ध्यः क्तवमाये किं मानं मेदमेव गृहाति,किवा वह्त्वपि? नाऽऽदच, इत्याह । मानमिति । तन्मानमिति संबन्धः । तत्र हेतुमाह । सदिति ॥ १६६२ ॥ ५ दासेन न पार्थसंगतिः ॥ त्वान्नाभावे व्याप्रतिमितेः ॥ १६६२ ॥ ४ द्वितीयेऽपि मेदगरहपूषैको __ द्वितीयेऽपि नेदमहपतैको वलग्रहललूवैको वा भदग्रहो १ युगपदुभयमह > वा भेदग्रहो , युगपदुमयम्रहो वा वर १ क, ग, सनते । २ ध. आत्मैव्‌ । १ ताहमणम्‌ ] आनन्दगिरिङृतशास्पकाशिकार्यटीकासंवरितम्‌। १६७३ दोषमाह । अधटादीति । तत्र देतुः । अनेवमिति । न हि मानस्यान्यनिषेषे व्यापार- सस्य वस्तुबोधित्वं विना निषेधनोधित्वाभावादिलर्थः ॥ १६६३ ॥ # अग्रसिद्धघटा््थोऽघगवर्थापनोदनम्‌ ॥ मानेनेह कथं कुयदन्योन्याश्रयकारणात्‌ ॥ १६६४ ॥ कुतो मानस्यानेवंधर्मत्वं तत्राऽऽह । अमसिद्धेति । अघटाचर्थापनोदनमिति च्छेदः । इहेति व्यवहारमार्गोक्तिः । प्रतियोगिज्ञानं विना नाभावधीरिति मावः । अस्तु तर्हि वसतु्रहपू्को भेदग्रहसतत्राऽऽह । अन्योन्येति । धम्यादिज्ञाने सति भेद्‌- ज्ञानं ततस्तज्ज्ञानमितयन्योन्याश्चयानन वतुीपूर्विका मेदधीरित्यथः ॥ १६६४ ॥ घटबोपपरयुक्तेयमघटस्य ह्यपाक्रिया ॥ अघटायब्युदासाच घटार्थस्यावबोधनम्‌ ॥ १६६५ ॥ निषेधपर्वकविभिपक्षेऽपि तुल्यमन्योन्याश्रयत्वमित्याह । घटेति ॥ १६६९ ॥ घटवच्ापटस्यापि तदन्यापाक्रियां विना ॥ नेवाधिगतिरित्येवमनवस्था पभरसज्यते ॥ १६६६ ॥ निषेषपूषैको विधिरित्यतरैव दोषान्तरमाह । घटवदिति ॥ १६६६ ॥ मातूमानाप्रसिद्धिश्च तदन्यापोहनाहते ॥ ताभ्यां विना भरमेयोऽर्थो नितरां न प्रसिध्यति ॥ १६६७ ॥ अषटनिवृ्या घटकिद्धौ दोषान्तरमाह । माभ्रिति । तयोरसिद्धौ कि स्यात्त त्राऽऽह । ताभ्यामिति । यत्र स्ुरत्यपि मात्रादौ स्प्ताधकं पर्िणं विना मेयोऽर्थो न स्ि्यति तत्र मात्रादेरेवास्फुरणे स॒ न सिध्यतीति कि वाच्यमित्याह । नितरा- मिति । एतेन युगपदुभयग्रहो निरस्तो न हि धम्यादिज्ञानकायं भेदज्ञानं तेन सह मवति कार्यकारणयोः वैर्वापयैनियमात्‌ ॥ १६६९७ ॥ पृथक्त्वं चापृथक्त्वं च गुणो येषां च वादिनाम्‌ ॥ तत्मक्रियानुसरेणाप्यत्र नेवासिति भेदधीः ॥ १६६८ ॥ अन्योन्याभावमेदपकषे तत्प्रामाणिकत्वं निरस्य एृथक्त्वपक्षेऽपि न तत्प्रामाणिकतेत्याह । पृथक्त्वं चेति ॥ १६६८ ॥ पृथगगुणस्ततोऽन्येभ्यः पृथक्त्वे वा पृथग्गुणात्‌ ॥ अपृथग्बा मिथस्ते स्युनै तथाऽपि भिदेक्ष्यते ॥ १६६९ ॥ न हि जगति वैरोषिकादिप्रक्रिययाऽपि भेदप्रमेदयेतदुपपादयितुं विकल्पयति । पृथ- गिति । तस्माद्धार्मिणः सकाशादन्यपदायभ्यः खस्माच्च एथगुणकाद्धर्मिणः प्रयक्तवे सति तक्सिन्वा धर्मिणि पृथक्त्वगुणो भेदारूयोऽवतिष्ठते । इतरपदार्यभ्यः पृथक्त्वगुणका- १६. तदाह । २ ग. "दृष्यते । # ११० १६७४ सुरेशवराचार्यकृतं इृहदारण्यकोपनिषद्धाष्यवार्षिकम्‌ [ भतुर्थाध्यर खं तद्धर्मिणोऽरथक्तवे तसिन्वा धमिणि एथक्त्वगुणो मेदाख्योऽवतिष्ठत इत्यः । अ थक्त्वाख्योऽप्यमेदगुणो धर्मिणः सकारशदितरपदार्थेम्योऽ्थक्त्वगुणकाच्च धर्मिणो. पृथक्त्वे सति तसतिन्वा धर्मिणि वर्तिताथवेतरपदारथम्योऽए्थक्त्व्घ्पिणश्च पृथक्त्वे तपि न्धर्मिणीलयप्रथकत्वमधिङ्ृत्य विकट्पयति । अपृथग्बेति । यदि पएथक्त्वं एथक्तवे सा धर्मिणि वर्तेत तदा प्रथक्त्वप्रभेदा मियोऽपि प्रथगणरथम्वा स्युरप्रथक्त्वं च यद्यपरथकःं सति धरिण तिषठत्ततोऽश्थक्त्वमेदा मिथोऽध्थकट्थग्वेति विकल्पयति । मिथ इति सर्वत्र भेदस्य प्रामाणिकत्वासिद्धिरिति दषयति । न तथेति । यदि पएथक्तं पृथक्त्वे धर्मिणि तिष्ठति एथक्त्वमेदाश्च मिथो भिन्ते तद्‌। न भेदप्रमा स्यादनवस्था नाद्यदि एथक्त्वमेदा मिथोऽप्रयगिष्यन्ते तदा तदैक्यात्यृथक्त्वे सति धर्मिणि पएथकत्व्िः वदतः खाश्रयान्न चाएथक्तवे सति घर्मिणि पृथक्त्व प्रमातुं शक्यमेकत्र तयोविरोधादष्रथकंट वाऽग्रथक्तवे सति धर्मिणि वतेते तद्धेदानां च मिथः प्रथक्त्वेऽनवस्थितेनीमेदप्रमितिः। अपृथक्त्वे तदैक्यादप्रथकत्वे सति धभिण्यष्थक्त्वमिलत्राऽऽत्माश्रयैतैव पएरथक्तवे प्रि भ ० म धर्मिण्यपथक्त्वस्थितिस्तु विरुद्धा तन्न भेदोऽभेदो वा प्रमाणवानियर्थः ॥ १६६९ ॥ अपृथक्तवर्गुणद्रव्यं पृथक्त्वं सं श्रयत्कथम्‌ ॥ परस्परधिरोधित्वाच्छैलयं यदरदविभावस॒म्‌ ॥ १६७० ॥ अण्यते वा प्रथकेःवे वा सति षभिणि एथक्त्वमपृथक्त्वं तिष्ठति तद्धेदानां च प्रयेकं मिथो मिन्नाभित्रत्वमतो नोक्तदोषापत्तिसत्राऽऽह । अपृथक्त्वेति ॥ १९७०॥ पारतश्यस्वभावाच्च न चापाप्तसमाश्रयः ॥ गुणत्वं रभते खोके गुणः कशचिह्ुणी यथा ॥ १६७१ ॥ यदि मिन्रोऽभिन्नो भिन्नामिन्नो वा नाऽऽश्रयस्ताई खयातष्यमेव एथक्तवाएथक्त्व- योरित्याराङ्कथाऽऽह । पारतश्येति । न हि टोके कदाचिदपि गुणी गुणत्वमापदयते तथाऽग्राप्ताश्रयो गुणोऽपि न गुणत्वं तस्य पारतन्यखमावादिलयर्थः ॥ ११७१ ॥ अरसभित्तिः पृथक्त्वस्य ततोऽन्येभ्यः प्रसज्यते ॥ पृथक्त्वस्य न चेदन्यत्पृथक्तवान्तरमिष्यते ॥ १६७२ ॥ किंच परथकत्वस्य एथक्त्वान्तरमस्ति न वाऽऽये भैवानवस्थेति मन्वानो द्वितीयमतु- भाष्य दूषयति । असंभित्तिरिति ॥ १६७२ ॥ अन्यापेकषं पृथक्त्वं च स्वयमेवापृथग्धटः ॥ बरीयानन्तरङगत्वाद्रहिरङगं भवाधते ॥ १६७१ ॥ १ पारप ।२ख. मिथः पृथगप्रयगेः। ३क. लल. "यतवैव। ४ लः, + ५क. घ. अध {"। ६ क. कते चा"। घ. "क्ते वाऽ" । ७ क. ध. "क्ते चस । वा। ९ घ. ध. “न््यस्वामाग्यारि'। ३ बरहषणम्‌ ] आनन्दगिरिषृतकषाञ्गमकारिकार्यटीकासंवशितम्‌ । १६७५ पृथक्त्वस्य दुर्निरूपत्वेन कल्पितत्वमुक्त्वा तत्रैव हेत्वन्तरमाह । अन्यापेक्षमिति । प्पितत्वात्थक्तवं परपवत्कल्पितमिलयथः । प्रथक्त्ववदध्थक्त्वस्यापि कस्पितत्वान् किचिदकल्यितं स्यादित्यादाङकयाऽऽह । स्वयमिति । निरक्षत्वादेकरसं वसत्वकसि- तमिलर्थः । किंचाष्रथक्त्वस्य खरूपत्वेनान्तरङ्गतया बछवत्त्वाद्धमतवेन बहिरङ्गं दुर्मरं पृथक्त्व प्रति बाधकत्वात्तत्किपिततेत्याह । बलीयानिति ॥ १६७२३ ॥ पृथगगुणाच व्युत्थाप्य द्रव्यादेः किं स्वलक्षणम्‌ ॥ स्वतोऽपृथक्त्वात्सर्वस्य पृथक्त्वमपि दुटैभम्‌ ॥ १६७४ ॥ कथे घटः खयमेवापुथगित्ुक्तं एथक्त्वादष्थक्त्वा्च तदरत्थानाङ्गीकारादिलयाश- ङबाऽऽह । पृथगिति । चकारादषए्यमुणोऽनुङृप्यते । उभयतो व्याव एथगुपगतस्य ्रव्यामान्यादेः खाभाविकं॒रूपं किमित्यपक्षायां पस्य तस्य खर्पेणेकरस्यान् पृथक्त्वं न हि पृथक्त्वादयावृत्तमपृथक्त्वादपि व्याति निःखरूपतवप्रतङ्गात्तस्मादेकरपं वस््वकस्ितं कलिपतमितरदितयथः ॥ १९७४ ॥ “अथानुभवतोऽस्तीति पृथक्त्वं भवतो मतम्‌ ॥ मैवं मिथ्यानुभूतित्वाच्छक्तिकारनतादिवत्‌ ॥ १६७९ ॥ पृथक्त्वस्य दौकम्यमपरहमानः शङ्कते । अथेति । किमनुभवमात्रं घटस्य पृथक्त्वं साधयलबाधितानुभवो वा नाऽऽद्य इत्याह । मैवमिति । अनुमवमात्रस्य भ्रान्तिते- नापि मान्न वस्तुप्ाधकतेल्थः ॥ १६७९ ॥ : नैकानुभूतिवलतो वस्तुनो भ्यते भिदा ॥ ' भिन्नानुभूतितो नापि मिथस्तासामसंगतेः ॥ १६७६ ॥ द्वितीयेऽपि घटानुभवो वा तत्पृथक्तवं साधयेदनुभवान्तरं वा द्वितीये पटानुमूत्याऽपि पपृथक्तवप्रथाप्रसङ्गः । घटानुमवोऽपि केवलो वा तत्पृथक्तवं साधयल्यतुमवान्तरप्हितो वा नाऽऽच इत्याह । गैकेति । तस्य वतुमात्रपर्यवत्पित्वादितय्ः । न चानुमवान्त- रमितो धटानुमवो घटस्य पृथक्त्वं साधयति भिन्नाुमूतीनां संभूयैकाथीपाधकत्वा- दिह । भिन्नेति ॥ १६७६ ॥ ; एकस्यामनुभूतौ चेद्धेदो नाऽऽप्मन इष्यते ॥ मृषा तत्रैव स मिथो व्यभिचाराद्धुवं भवेत्‌ ॥ १६७७ ॥ तासामंगतेरितयकतेरुमूतिभेदोपगमादपति द्धान्तः स्यादिति चेन्ेलाह । एक स्यामिति । अस्यारथः। किमनुमने खपिक्षया भेदः किंवाऽन्यपिक्षया नाऽऽद्यो निःख- सूपतप्रङ्गानेतरोऽन्योन्याश्रयत्वापततरवं निरूप्यमाणेऽतुमेवे भेदायोगशरत्तसिन्मास- १ ख, ष्यते । १६७६ सृुरेशवराचार्यकृतं बहदारण्यकोपानिषद्राष्यवार्तिकम्‌ { षतरथा्याये- .मानः सर मुषेव स्या्दधेदे तेषां सपैधारादिवन्मिथो व्यभिचाराच्च मिथ्यात्यापातादद्. 'योऽप्तावित्यवर्यमापतेदिति ॥ १६७७ ॥ नानुभरूतिः प्रतीचीयमभेदादेदमीक्षते ॥ स्वरूपाव्यतिरेकाच् नापि चानात्मनीक्षते ॥ १६७८ ॥ कंचानुभूतिः खयमेव खेदं गोचरयेदनुमूत्यन्तरं वाऽऽयेऽपि स्पिक्षयेव स्भेदमनुम- वेदन्यापेक्षया वा नाऽऽद्य इत्याह । नेति । अनुभवान्तरमनुमवमभेदग्राहीति पक्षं प्राह । स्वरूपेति । न खल्वनुमवान्तरं , मेदस्या्ाप्यपिदधेतो न तदीक्षते तद्धेदमिलयर्थः । अन्यपिक्षया खभेदमनुभवो गृह्णातीति पक्षं दूषयति । नापीति । न खल्वनात्मानं प्रति- योगीकृलयानुभवः खमेदमुद्धास्येदन्योन्याश्रयादिव्य्थः ॥ १६७८ ॥ न चैकबुद्धिबापेन श्रादिपीरुपजायते ॥ तत्कारणत्वात्तदुदध्त््ेव घटजन्मनः ॥ १६७९ ॥ नन्वेकमिति तावद्रस्तुनि ज्ञानमुत्पयतेऽतस्वद्ाधेन द्वे णीति वा षीरुदेति पवी नायेन नोत्पत्तिरुत्तरस्य हि सिध्यतीति न्यायादतो य्यादिवुद्या बाध्यत्वादेकत्वधियो भमत्वात्तद्धिष्यामेदस्यैव मृषात्वमनाभितव्यादिधीविषयो भेदस््वमृषेति तत्रा ऽऽह । न चेति । एकमिति बुद्ध्यादिबुद्धि प्रति कारणत्वेनोपजीव्यत्वे दृष्टान्तमाह । मृत्सेति ॥ १६७९ ॥ द्वित्यादिबुद्धिरेकस्मिन्मिथ्याऽतदूपवस्तुनः ॥ समूहस्योभयत्वेऽपि स्मृतेरप्यममाणतः ॥ १६८० ॥ ति मृद्धटयोरिवेकबुद्धयौदिनुद्धेशच मिथोऽाध्यत्वावुभयवुद्यनुरोधादेकानेकतं घटादेः स्यात्तत्र किं द्यादिवुदधर्षटादिविषयस्तत्समूहो वाऽऽदं प्राह । द्वित्यादीति। एकनुद्धेरकत्वेन सिद्धे घटे व्यादिषीर्ायमाना मिथ्येत्युपेय, खतो व्यादिरूपरहितस्य वस्तुनः खीकारात्न रि प्रतियोम्यपेतां विना वस्तुनि तद्रुपधीरतो वस्तु नेकानेकात्मकमि- लर्थः । द्वितीये दोषमाह । समूहस्येति । तस्य समृहयषया मिन्नभिन्नत्वेऽपि नासौ द्यादिवुदधेषिषयसलस्याप्रमाणकत्वान्न च सेव तत्र मानं तन्मानत्वस्याचयाप्यतिद्धेरिलरथः । एकैकथटानुभवथटितमावनाप्रमावप्रूता स्मतिर्षट्मूहमवगाहते तत्कथं तस्याप्रमाणकल मित्याशङ्कयाऽऽह । स्मृतेरिति ॥ १६८० ॥ “ न चेत्समृहो वस्त्वस्ति एकैकत्वात्समूहिनाम्‌ ॥ स्यत्वेऽपि तथेकत्वाजानेकत्वं तथाऽपि च ॥ १६८१ ॥ किच समूहो क्त्ववस्तु वेति विकल्प्यन््यं निराह । न चैदिति । समूह नाम वस्तु नासि चेत्तदा समूहिनां प्रलेकमेक्या्नानेकरसमेकं स्यादित्यर्थः । समेरनदरण १ ज्ञ, घ. 'स्तत्तदरा* । ९ ग, °स्ति लेकै* \ & राह्मणम्‌ ] आनन्दगिरिङृतशाज्ञपकारिकाख्यदीकासंवरितम्‌ । १६७७ वा पमृहस्य समृहिम्यो भेदाभेदाम्यां दुरमिरूपत्वमित्येवमर्थ हिशब्दमध्याहत्य वा योन- नीयम्‌ । वस्तुत्वपक्षमनुमाष्य दूषयति । सत्यत्वेऽपीति । तस्य समूहिनां चैकत्वा- तर्ववद्वसतुनो नानेकरसतेत्य्ः । किच समूहस्य वसतुतवेऽपि समूहिन्यतिरेकादृष्टसतेषां च प्रयेकमेक्यस्योक्तत्वान्नानेकरपत्वमेकस्यासतीत्याह । नेति । तथाऽपि समूहस्य व्तुत्वेऽपीति यावत्‌ ॥ १६८१ ॥ अद्वैतविषयैवेयं दरौ त्रयथेति था मतिः ॥ एकत्वात्समुदायस्य न प्रमाऽतो भिदां परति ॥ १६८२ ॥ मेदस्याप्रामाणिकत्वादेकस्य वस्तुनो न मिननाभिननतेति प्रकृतमुपसंहरति । ओद्ै- तेति । या तावद्धेदाभेदवादिनां द्वौ जयश्चत्वारो वेति धीः सता समूहे समूहिषु वा प्रव- तैमाना तस्य तेषां च प्रत्येकमेकत्वादमिन्नमेव वस्तु गोचर्यलयतो योग्यविषयाभावाद्धेदं प्रतिनसता प्रमा न च प्रमान्तरमिति कुतो भिन्नाभिन्नतेल्थः॥ १६८२ ॥ यदि ्रल्यक्षगम्योऽ्था व्याततस्तत्पृथक्त्वतः ॥ =< 99> न प्रक्षांभिसंबन्धः कुम्भप्रयक्षतो भवेत्‌ ॥ १६८२ ॥ अनुमूतेरनुमाग्यस्य वा भेदेन प्रमेति प्रतिपाचानुमाग्यमेदस्याप्रामाणिकत्वे हेत्वन्त- रमाह । यदीति । कुम्भावर्थस्य प्रलयक्षत्वेऽपि न भेदस्य तथात्वं कुम्मादेरेव तादेषय- लानुमवाद्धदस्य ततोऽन्यत्वादिल्य्ः ॥ १६८३ ॥ । 'रतयक्षगम्यधमेशेश्चाटृत्तिमेवतोच्यते ॥ धरमिपरतीतिरेव स्यात्साऽपि वेहैककर्भिका ॥ १६८४ ॥ धटादिप्रत्यक्षं॑तद्रतरूपादिवत्तद्धमत्वात्तद्धेदमपि प्रयक्षयेदिति शङ्गते । प्रय. षेति । षभेववेनेष्टा व्यावृत्तिसतद्धर्भिणोऽभिन्ना भिन्ना वाऽऽये धर्मर्धिभावानुपपतति मत्वा दोषान्तरमाह । धर्मीति । धर्मस्य धर्मिमात्रते धर्मिधीरेव धर्मषीः स्याता च ग्यवहा- रमूमविकमेव धर्मिणं कर्मत्वेनाऽऽदाय प्रवृत्ता तद्धेदस्य षर्िमात्रत्वे वस्तवेकरसं स्याहिवर्थः ॥ १६८४ ॥ ध्िवुदधेने धर्मेषु बुद्धिभेदः परजायते ॥ देशकाटाद्रभिन्नत्वादेकात्मत्वाच संविदः ॥ १६८५ ॥ ध्मधर्मिणेरेकत्वे तद्धियोरप्येकत्वमित्येतत्पतिपादयति । धर्मीति । फिंचाभेदपकष धमधरिणोरदेशतः काटतो वस्तुतश्च भेदामावाद्धमजञानाज्जानान्तरं धर्मेषु न संमवती- त्याह । देशेति । किच संविदो ज्ञानफरस्य धर्मो धर्मी वा न प्रथगसि तद्राहि- पंषिदन्तराभावादतसतदैकरस्यादधेदो विकस्पमात्रमिलयाह । एकात्मत्वादिति॥१६८९॥ १ क्‌... वो \ २ ख. ` दप्दिसे ॥ १६७८ सुरेशवराचार्यतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थध्याये~ ` सक्तं स्ैभावानां तत्र तावभ्न भेदधीः ॥ भेदधीविषयो यश्च तस्मात्सद्धीनिवतते ॥ १६८६ ॥ मेदस्य विकल्पमात्रत्वे हेत्वन्तरमाह । सदिति । अस्तु सर्वषां भावानां सदेकतच्ं कथं तावता भेदो भमखतघ्राऽऽह । तत्रेति । सवस्य सन्मात्रत्वात्स्य चैक्याद्धदो मिथ्येलत्र युक्त्यन्तरमाह । भेदेति ॥ १६८६ ॥ ` सतैव सर्ववस्तूनि बिभतयात्मानमात्मना ॥ करिपतत्वादनेकतवाद्रज्जसप॑दटिचन्द्रवत्‌ ॥ १६८७ ॥ कथं भेदधीविषयानिवृत्तिः सद्धियो न हि तद्विषया घादयः सन्तो न भवन्ति तत्राऽऽह । सतेति । सर्वाण्यपि वस्तून्यात्मानं सच्वेनेवाऽऽत्मना धारयन्तीत्यभ्र हेतु- माह । कसियतत्वादिति । रजोरिदमंशे कस्पितसपीदेराधेष्ठानातिरिक्तसत्त्वामावव- जगतः सन्मात्रे कलितस्य न सदतिरेकेण स्वरूपमसील्भः । कलितत साधयति । अनेकत्वादिति । विमतं कलितं परच्छिन्नत्वात्संमतवदित्य्थः ॥ १६८७ ॥ मकृलय्थातिरेकेण परलययार्थो न गम्यते ॥ सत्तेत्यत्र ततः स्वाथस्तद्धितोऽत्र भवन्भवेत्‌ ॥ १६८८ ॥ सतो मावः सत्तेति नि्ैचनात्मकृतिप्रलययारथभेदेन तत्रापि परिच्छिननतवसय्‌ पत्वा- ,. दनैकानतिकत्वमितयाशङ्कयाऽऽह । प्रृतयर्थोति । का तर्हि तद्धितस्य गतिस्तत्राऽऽह । तत इति ॥ १६८८ ॥ सति व्यभिचरयेव तदन्यदरस्तु मोहनम्‌ ॥ सपौदिवस्तुवत्तस्मात्सत्सत्यमितरन्णषा ॥ १६८९ ॥ परिच्छिन्नत्वेन जगतः सति कलितत्वमुक्त्वा तत्रैव हेत्वन्तरमाह । सतीति ।' सलयधिष्ठाने ततोऽन्यत्सर्व मोहात््मतिपन्नं कस्मितमिति प्रतिज्ञार्थः । व्यभिचारित्वं हेतुमाह ! व्यभिचरतीति । तत्र दृष्टान्तः । सर्पादीति । विमतं कसिपितं व्यमिचा- रित्वात्सपीदिवदित्यनुमानफलमाह । तस्मादिति ॥ १६८९ ॥ व्युत्थिता हि सतो भेदाः प्रल्यक्षागमरिङ्गतः ॥ अभावात्मकतां पराप्ता गम्यन्ते नेश्वरेरपि ॥ १६९० ॥ ननूक्तहेतुम्ां कुम्भादीनामेकस्मादुगताब्याृत्तिरव सतः सिध्यति न कलितत मत आह । व्युत्थिता दीति । सतो व्यावृत्ता घटादयस्तव्यावृत्तेरव तुच्छतां गता न हि सदेव सतो स्यावि धभिप्रतियोगिभावस्य मेदापेक्षत्वादतोऽध्यक्षा्गम्यत्वातकृ- म्मादीनां क्षितेः ॥ १६९० ॥ सदेकत्यमरेषेषु वस्तुष्वव्यभिचारि हि ॥ व्यभिचारि ततोऽन्यद्मदस्त्वतोऽदरतमेव सत्‌ ॥ १६९१ ॥ १ तराह्मणम्‌ ] आनन्दगिरिकृतशाल्लपकारिकाख्यदीकासंबलितम्‌। १६७९ व्यभिचारिणामनेकेषां च तेषां कलिपतत्वे हेतद्धयं सति व्यभिचरतीति चेगनेत्याह 1 सदिति । अतो न सति व्यभिचारशङ्केति शेषः । तर्हि सदभेदात्कुम्मादिष्वपि तदुम- यमतिद्धमिलयाशङ्कयाऽऽह । व्यभिचारीति । तोऽव्यभिचारैकत्वस्य कुम्भादे््यमि- चारानेकत्वस्य च सखवानुभवतिद्धत्वे फकितमाह । अत इति ॥ १६९१ ॥ व्युत्थाय न सतो यस्माद्रस्तु संभावनामपि ॥ अभावमपि नाऽऽमोति काऽऽस्था भूत्यै विनाऽऽत्मना ॥१६९२॥ द्वैतस्य कसपिततवे कैमुतिकन्यायमाह । व्युत्थायेति । सतो व्युत्याय स्थितं वस्तु संमावनाममावं च यस्मान्न प्रतिपद्यते तस्मादात्मना सता विना मूल्ये वस्तुतः सद्धावारथ मनोरथोऽपि न संभवतीत्य्थः ॥ १६९२ ॥ सत्सिद्धिमेव संभाव्य सिद्धाः स्मेयभिपन्वते ॥ सर्वे भावाः. स्ना यददधोगी सिद्धायतेऽन्यतः ॥ १६९२ ॥ कंथं तर्हि सतो व्यावृत्तानां कुम्भादीनां पत्वपिद्धिसलत्राऽऽह । सत्सिद्धिमिति। अपिष्ठानस्य स्वतः स्वहूपभृतां सत्तां स्फूर्ति चक्षय कुम्भादयः सर्वे भावा वयं सन्तः सुरन्तश्रेयभिमानवन्त इव वतीने चेत्ततो मेदभानायोगात्तषां तव्यावृततत्वातिद्धिरियाश- कयाऽऽह । सजति । यथा स्रगपिष्ठानसत्तया सिद्धोऽपि प्षस्ततोऽन्यत्वेन सिद्धव- दधाति तथा सवे भावाः पतदात्मानोऽपि ततो व्युत्थिता हव मान्तीः ॥' १६९३ ॥ मलयक्षेणापि नाभावः कविल्गति मीयते ॥ तस्य सद्रस्तुमेयत्वादभावस्याप्यसंभवात्‌ ॥ १६९४ ॥ स्तो व्युत्थितमभावमपि नाऽऽप्रोतीलययुक्तममावप्रमाणात्तत्पिद्धरिलयाशङ्कयाऽऽह । पर्षेणेति । अपिर्मानान्तरसंम्रहार्थः । सर्ैस्येव मानस्य पद्विषयत्वात्तनिरपेक्षामावा- भावाश्वति हेत्वर्थः ॥ १६९४ ॥ कामं घटाचभावोऽयं प्रलक्षादवसीयताम्‌ ॥ ५१५) ७ पयक्षाभावसंसिद्धौ फं भमाणमितीय॑ता्‌ ॥ १६९५ ॥ मेयामावस्य मानगम्यत्वमुपेत्यापि मानामावस्य ततनिरस्यति। काममिति ॥ १ ६९५९॥ कायैरूपाभिधाभेदादतीतानागतेष्विव ॥ रेकात्म्यं सर्वभावानां भिन्ननामादिमत्सखतः ॥ १६९६ ॥ मावामावयोः सति कसिितत्वेनैव सिद्धेः सन्मात्रमकल्तितमित्युक्तम्‌ । इदानीं धट- दिनामभेदादुदकाहरणादिरूपकार्यमेदालथुत्वादिरूपमेदाच सेस्वस्य भित्नत्ात्कथं तददर- यमकसिितमित्याशङ्कथाऽऽह । कार्येति । यथा चेत्रादिष्वतीतादिकारपतबन्धिषु बाटः १ घ. शवां सद्या । २ ख भिन्नानामादिमत्त्वतः। २ क. "दिवल्मु तत्‌ ॥ १९९५६ ॥ ४ क. सत्तात्तस्य । ज्ञ, सत्वस्य । १६८० सुरेश्वराचार्यकतं शृहदारण्यकोपनिषद्धाष्यवािकम्‌ [ चतुर्यष्याये- स्थविरो युवा पिता भातेत्यादिनामरूपकार्यमेदेऽपि न ते भिद्यन्ते न हि कदाचिदपि चैत्रोऽचैत्ो भवति तथा कुम्भादिषु भिन्ननामादिमत्खपि सत्सु न भेदः किंतु तेषां सन्मात्रतेति तदद्वयमकस्पितमिलयर्थः ॥ १६९६ ॥ अय व्रवीषि भेदोऽ्र स्याद्रयो्ध्मधर्मिणोः ॥ व्याहततेधर्मधपित्वं न तयोरुष्णशीतवत्‌ ॥ १६९७ ॥ व्यावृततर्ध्मस्य ध्मिणोऽभेदे तद्धीरेव धर्मधीरित्यादिदृषणमधस्तादुक्तमिदानी भेदप- सषमनुमाप्य दूषयति । अथेत्यादिना ॥ १६९७ ॥ न भावयोरसंभिततेध्मधमित्वमिष्यते ॥ नितरामभावयोनं स्यान्न विरुदधाविरुद्धयोः ॥ १६९८ ॥ किंच मावयोरमावयोर्वा मावाभावयोर्वा धर्ंधर्मित्वमिति विकरप्य करमेण दूषयति । नेत्यादिना । अमावयोः खयमसत््वाद्धमेषरमित्वं दूरोत्सारितमितयतिशयमाह । नित- रामिति । विरुद्धाविरुद्धयोभावामावयोरिति यावत्‌ । तयोर्मिथो विरुद्धत्वादिलर्थः ॥ १६९८ ॥ निर्भेदकस्य कुम्भस्य मेदः केनेति भण्यताम्‌ ॥ वरत्वात्मनैव चेत्तरि मत्पक्षः साध्यते त्वया ॥ १६९९ ॥ किंचैकोऽयमिदेकस्तावत्कुम्मो माति तस्य भेदो वस्तुरूपेणावस्तुरूपेण वेति विक- स्पयति । निरभभैदकस्येति । तत्राऽऽयमनृद्य दूषयति । वरित्विति । वस्तुरूपेण भेदे प्रतियोगिनो वस्तुत्वादद्वयं धथमिमा्रं वस्तु स्यान्न च ध्मीमावे तस्िन्धर्भितवमिल्थः ॥ १६९९ ॥ ` वस्तुस्वरूपमुञ्जित्वा नान्यत्र व्यापृतिरमितेः ॥ 4. +>. अस्ति यस्मादतो रतं वस्तु वस्तनि सवेदा ॥ १७०० ॥ कल्पान्तरं निरस्यति । वस्तुस्वरूपमिति । अवस्तुरूपेण प्रतियोगिनो धर्मिणो भेदे तन्मात्रं वस्तु प्रामाणिकं स्यादवस्तुख्पे धर्मिणि मानप्रवृत््ययोगादतो मेदस्याप्रामाणि- कत्वाददरैतं सदा वस्तु तत्रैव च सर्वप्रमाणानां प्रमाणत्वमिदर्थः ॥ १७०० ॥ व्याटृत्तिरनुषृत्तिवा सर्वस्यैवास्य वस्तुनः ॥ अद्वैतपक्षो भवता मदीयोऽयं प्रसाध्यते ॥ १७०१ ॥ किंच ग्यावृत्त्यनुवृ्ती वस्तुनः स्यातामवस्तुनो वा द्वितीये वस्तुनसदस्पशदेकरस्यं स्याययाद्यसत्राऽऽह । व्याद्ृत्तिरिति । ते वस्तुनश्ेदिष्टे तदा षष्ठया तयोस्ततो निष्क पाद्वस्तुत्वमुक्तं स्यात्ततश्च वस्त्वदवेतमि््ः ॥ १७०१ ॥ १ क. "वाऽऽत्व ॥ १ बा्षणम्‌ ] आनन्दगिरिकृतशाद्खपकाशिकाख्यटीकासंबछितम्‌। १६८१ व्यासोऽयमिति ञानं रिं कम्मे किं ततोऽन्यतः ॥ अभ्पाटृत्तस्वरूपत्वात्कुम्भे तावन्न धीरियम्‌ ॥ १७०२॥ किंच व्यावृत्तज्ञानं निविषयं सविषयं वा नाऽऽः सुगतमतप्रसङ्गादितीये कुम्भोऽ- यौन्तरं वा विषयसतस्येति एच्छति । व्यादृत्त इति । कुम्भविषयत्वं दूषयति । अग्याटततेति । कुम्भस्य खरूपेणेकत्वानुमवान्न तस्षिन््यावृत्तवीरविरोधादिवर्थः ॥ १७०२ ॥ नाप्यकुम्भष्युदासेन कुम्भस्य स्याद्विशेषणम्‌ ॥ न शम्भस्थेन शैत्येन शिखिनः स्याद्विरोषणम्‌ ॥ १७०३ ॥ केवलादरथान्तैरपयदिव्यावृतत कुम्भं व्यावृत्तथीविषयमिच्छन्तं प्रत्याह । नापीति । अकुम्भः स्तम्भादिसतत्प्रतियोगिकव्यावृत्या विदेषणं न कुम्भस्य संभवति व्यावृक्तिविशे- षणतया सम्भादेरपि विदोषणत्वप्रसङ्कादतो व्याव सपैस्य प्रवेदायावृत्तधीगम्यमद्वयं भवेदिति भावः । स्तम्भादिविशेषिता व्यावृत्तिमै रवुम्भकिदोषणमिलत्र दष्टोन्तः । म दीति ॥ १७०६ ॥ अस्यायमिति षष्ठ्य्थः प्रलक्षादवगम्यते ॥ घगभावः पटे कि न कुतो वाऽस्य घटेऽस्तिता ॥ १७०४ ॥ शेलस्याम्भोनिषठस्यामनिनिषठत्वामावात्तद्विशेषणत्वामावेऽपि सतम्भादिव्यावृततेषटनिष्ठ- त्वात्तद्विेषणत्वपिद्धिरित्याशङ्कयाऽऽह । अस्येति । स्तम्भस्यामाव इति षष्ठ्या तयोः पंबन्धः प्रलक्षी क्रियते तथाच स्तम्भामावः सम्भे न कुम्भेऽसीलयर्थः । ननु घटः पये नेति प्रतीतेधटामावः पटे परामावश्च घटे किमिति नेष्यते तथाच घटाभावो घटे पटाभावो वा पटे कुतो नियम्यते प्रतीतेरविशेषादिति शङ्कते । घटेति ॥ १७०४ ॥ ` भावाभावौ सतो न स्तः सच्वादेवासतः कतः ॥ नानयो्मधमितवं विरोधादितरेतरम्‌ ॥ १७०५ ॥ नाभावस्य धर्मिनिष्ठत्व प्रतियोगिनिष्ठत्वं वा प्रक्षयितुं शक्यं तस्य युक्तिविरुद्ध- लेनाऽऽमापत्वादिति परिहरति । भावाभावाविति । न तावज्जन्मनाशौ सतो धर्मौ तस्य दा सत््वात्ताम्यामस्पशान्नाप्यसतस्तो निःखरूपस्य धर्ित्वायोगादतस्तो कस्ि- ताविलथैः । मा भूदमावस्य घटदिश्च ध्धरमितवं तथाऽपि सतो धर्मतेनासदेष्टभ्यं तस्याखतश्रत्वादिलयाशङ्कयाऽऽह । नानयोरिति ॥ १७०९.॥ सवै भावाः स्वयं सन्तो व्याहतिः किंसपाश्रया ॥ ` निराङृता स्मयं सद्धिर्यथा वियति कृष्णिमा ॥ १७०६ ॥ १ख.ध्‌. “न्तरं प" ।२घ. कुम्भ्या।३ख.घ. रतेः सं । ५ ल. घ. कुम्भादि" । भस, ५ ।न।९ग. लियं। २६८२ सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतुर्थाध्याये भेदामावादिविकर्पस्य विकल्िितत्वादकस्पितं सन्मा्रमित्युक्तवा तत्रैव युक्त्यन्तर- माह । सर्वं इति । कुम्भादयः सवै भावाः समावतः सन्तोऽनुपूयन्ते तथाच सरस्य सन्मा्त्वे मेदामावाख्या व्याृत्तिराश्रयामावान्न सेत्स्यतीदर्थः । सन्तो भावा व्यावृ- ततराश्रया मविष्यन्तीत्याशङ्कयाऽऽह । निराङृतेति । यथा नमपि नीपे सखमावे- जैव नीलिमा निराकृतस्तथा खमावतः सन्मात्रमौवैर््यावृत्तिर्मिरस्ता तस्याः सन्माभर दुर्रत्वादित्यथेः ॥ १७०६ ॥ नभोवत्सदिदं सर्वं तत्र यत्तसदात्मना ॥ साध्यत्वं नान्यथा श््टमसतो यदि वा सतः ॥ १७०७ ॥ सस्य सन्मात्रत्वं दृष्टान्तेन साधयति । नभोवदिति । यथा कूषकुम्माकाशादि सर्वै नभोमात्रं तथा जगदखिलं सन्मात्रं मातीत्यथेः । कथं तर्हिं अन्मादिग्यवहारो न हि सति सोऽसति तत्राऽऽह । तत्रेति । सस्य सन्मात्रते सतीति यावत्‌ । घयदि हृश्यं तत्सद्रूपाल्यागेन तदविद्यया कारकन्यापाराधीनं , न सदरूपत्यागेन सताध्यत्वमेति तस्यापत््वादेव कारकव्यापारविषयत्वानुपपत्तेरतः सतोऽसतो नोत्पत्त्यादी्याविं तदि- त्यथः ॥ १७०७ ॥ वस्त्वन्तराचेश्राटृत्तिरिष्यते हयन्यवस्तुनः ॥ वस्तुत्वात्साऽस्त्वभावस्य वस्तु नो चेत्कृतो भिदा ॥ १७०८॥ किंच किममावो वस्तु किवाऽवस्तु तत्राऽऽये दोषमाह । वस्त्वन्तरादिति । एकस्य वस्तुनोऽन्यस्माद्रस्तुनः सकाशाव्यावृत्तिरिष्यते चेत्तदा चतुविंधाभावस्यापि वस्तु. त्वाद्धटदेव्यीवृक्तरस्तु निवारकामावात्तथाच घटादि चतुिधामावासपृषटत्वादद्यं स्या्त- त्ससप्दोऽपि तस्य न क्षति हि घरदृष्टं नमो नर्यति ) विरोधिधंसगे नाश्चः स्यादिति चेन्न .भावाभावयोरबस्तुत्वािरोप विरोधासिद्धरासुनकुखवदिति चेन्न, तत्रापि भावत्वाकारे- णाविरोधात्प्रतीतिविरोधः स्यादिति चेत्न , मावामावपुरस्करेण तदविरोधादिव्य्थः । ¢ 0 अमावस्यावस्तुत्वपशचं प्रत्याह । वस्त्विति । अमावस्यापतसवे तदपेक्षमेदस्याप्यसत्वाद्‌- द्वयमेव वस्तु स्यादित्यर्थः ॥ १७०८ ॥ । घटो भावोरमनाऽऽमरोति त्वत्साध्यं चेदशेषतः ॥ घटीधरतमिदं सर्व दतं ते किंममं मतम्‌ ॥ १७०९ ॥ किंच भेदाभेदवादिना मावरूपेणामावसूपेण वा घटस्य पयदेरमेदौऽपयुपगम्यो तन्राऽऽ्यमनूद्य दूषयति । घट इति । भिन्नाभिन्नत्वेन त्वया कृतं साध्यं सर्व मावरूपेण धटो व्याभ्नोति चेत्तहि घटमातरं तदापन्नं तन्न भेदो मानामावादिलयर्थः ॥ १७०९ ॥ १६. "दोऽभ्युप। ३ ब्राहमणम्‌ । आनन्दगिरितशास्पकारिकारूयटीकासंवङितम्‌ । १६८३ बोधकं यत्ममेयस्य तत्ममाणमिहेष्यते ॥ न च प्रमाणनास्तित्वमीहक्तस्माम्न युज्यते ॥ १७१० ॥ द्वितीये नाभेदो न च मानं विना घटस्यामावः सिष्येन्न च मानपश्चकानुदयो षर- मवे मानमित्याह । बोधकमिति । अभावप्रमाणस्यापि तथात्वं शङ्कित्वाऽऽह । न चेति । मानाभावस्य बोधकत्वामावन्मेयाभवि मानत्वं न युक्तमिलाह । तस्मा- दिति ॥ १७१ ° ॥ , मेयाभावः प्रमाणानां यद्यभावेन गम्यते ॥ + [8 ०५ ०८ => प्रमाणानामभावस्य गमकः को भविष्यति ॥ १७११ ॥ मानाभावस्य मेयामावबोधित्वमङ्गीकृत्यापि दोषमाह । मेयेति । न च मेयाभावो मानामावं गमयति परस्पराश्रयान्न च मानाभावादेव तद्धीरात्माश्रयान्न च मावमानादेव तद्धीरभावमानेच्छेदादिति भावः ॥ १७११ ॥ एकपत्ययनिग्रहममेकं वस्त्विति भण्यते ॥ प्रत्यमिक्ञाबलाद्राऽपि नामावेऽस्त्युभयं हि तत्‌ ॥ १७१२ ॥ मेयामावो मानामावश्चेति न मिोभेदोऽभावस्य तद्धरमत्वापिद्धरतो मेयाभावे मान- मि चेन्मानामावेऽप्यस्त्यवेल्याशङ्कयाऽऽह । एकेति । एकमियेकधीग्राह्यमेकं व्स्तु- च्यते सोऽयमिति प्रत्मिज्ञातो वा तदैक्यं गृह्यते न चामावस्योभयमस्ति तस्मान्नेक्यं तस्य मावतवेनामावानाधारत्वादिलयर्थः ॥ १७१२ ॥ दरनस्पर्नाभ्यां स्याद्यथेकार्थग्रहस्तथा ॥ पलयक्षाभावमानाभ्यां नानुभूतिरिदास्ति नः ॥ १७१३ ॥ परलक्षसिद्धमानाभवेन मेयाभवे सिद्धे द्वाम्यामभवेक्यसिद्धिरिलाशङ्कयाऽऽह ! दशैनेति । इहेत्यमावोक्तिः । अनुमृति्तदैक्यगोचरा नहि संभूयमानाम्यामभायैकयै बोध्यते मिथो वातीनमिज्ञत्वादिलयर्थः ॥ १७१३ ॥ न प्रमाणं प्रमेयं वा तदभावविशेषणम्‌ ॥ तदा द्रयोरसंसिद्धेषिरोपाचाप्यसंगतिः ॥ १७१४ ॥ यथा तेऽनुमूतरेक्येऽपि नीषीताघुपाधिमेदाद्धेदधीरिष्टा तथा स्वारस्येनामावभे- देऽपि मानाभावो मेयामाव इति प्रतियोगिभेदात्त्र भेदोऽसीत्याशङ्कयाऽऽह । नेति । तत्र हेतुः । तदेति । एकस्िन्कषणे भावामावयोरभावाद्िरुढधत्वाचच न तयोधिरोषणवि- ष्यत तत्क प्रतियोगिभेदादभावभेदोक्तिरिलरथः ॥ १७१४ ॥ यद्यसम्नपि धर्मः स्यानेपण्याद्धवतः कचित्‌ ॥ नभो पूरं पटोऽमूर्तो विभ्रग्पैः किं न साध्यते ॥ १७१५ ॥ ` १६८४ सृरेश्वराचार्यकृतं बृहदारण्यकोपनिषदधाष्यवार्तिकम्‌ [ चतुर्थध्याये- भावामावयोरेककालत्वाभावेऽपि विदोषणविरोष्यत्वं किं न स्यात्तघ्राऽऽह । यदीति। अप्तमकाटयोरपि विदोषणविदोप्यत्वे स्वमपि सूमाध्यं स्यादित्यर्थः ॥ १७१९ ॥ न भावयोरभिमनत्वाद्धमेधरित्वमिष्यते ॥ 3 ०२४ | नितरामभावयोन स्याहूरतो भावाभावयोः ॥ १७१६ ॥ यसिमिन्धर्मिणि प्रतियोगी संबध्यते तत्रैव संबद्धोऽभावः प्रतियोगिनो विरोष्यः स्यादिति चेन्न धर्मध्मिभावस्य दुरवैचत्वादित्याह । नेति ॥ १७१६ ॥ नाऽऽत्मना वस्तुनो भेदो भेदस्यान्यन्यपाश्रयात्‌ ॥ अन्यदीयोऽपि नान्यस्य भेदः स्यात्कल्पनां विना ॥ १७१७ ॥ मावाभावयोरविशोषणविशेप्यत्वं धर्मधर्मित्वं च निराकृत्य भेदामेदनिराकरणमनुव- यन्पवोक्तं स्मारयति । नाऽऽत्मनेति । न तावद्स्तुनः स्वपिक्षया भेदस्तस्यान्यपेक्षतवा- जनाप्यन्यस्मादसो कल्पनां विना युक्तोऽन्योन्याश्रयादतो मेदुभावादकं वस्तु स्यादि- त्यथः ॥ १७१७ ॥ स्पतोऽभिन्नस्वभावत्वानन भेदोऽन्योन्यसंश्रयः ॥ उभयोरप्यसंभेदः कथं भिन्दाद्विरोधिनम्‌ ॥ १७१८ ॥ किंच सर्वस्य खर्पेणाभिन्नत्वान्न खरूपभेदः प्रतियोग्यपक्षया तु न स॒ रम्यतेऽ- ` ल्योन्याश्चयान्न च धर्मिप्रतियोगिनोभदो विद्यमानः प्रतियोग्यपेक्षया विरोधिनं धर्मिणे भेतुमर्हतयतो न भेदो वास्तवोऽसीत्याह । स्वत इति ॥ १७१८ ॥ विशेषणममेदेऽपि विरेष्योऽर्थो न भिद्यते ॥ शुञ्कृष्णादिभेदेऽपि गोपिण्डो न हि भिच्ते ॥ १७१९ ॥ भेदामावनिरातेनेकरपं वस्ूकत्वा कुम्भादिभेदोपगमेऽपि सदद्भयमेष्टम्यमित्याह । निक्ञेषणेति ॥ १७१९ ॥ विशेषणं विशेष्याचेदशेष्यान्तरवत्पृथक्‌ ॥ भिन्नत्वात्संगतिन स्याद्विशेषणविरेष्ययोः ॥ १७२० ॥ तहि विदोषणविशेप्यत्वोपगमात्तस्य भेदगर्भत्वादद्रैतवादिनः सिद्धान्तहानिरियाश- ङथोपेतं विशेषणविशेष्यत्वं दृषयति । विशेषणमिति । तद्विशोष्याद्भिनममिन्नं बा नाऽऽचो हिमवद्विन््ययोरिवायन्तमिन्नत्वात्तद्धावेन संबन्धापिद्धेनेतरसतत्वानुपपतत्तु स्यत्वादिलरथः ॥ १७२० ॥ नैकपीगम्यता च स्याञ्जञानस्यायुगपलनेः ॥ युगपन्न हि विगानं जायते घटमेषयोः । | १५२१ ॥ ____ १ के. ध, मेद" । २१, श्स्यचमभे'। ६ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाख्मपकाशिकाख्यटीकासंवक्ितम्‌ । १६८५ किंच तयोरेकधीगम्यतवं भिन्नधीगम्यत्वं वा नाऽऽ इत्याह । नैकेति । न हि मरयहिमाख्ययोरलन्तमिन्नयोमिथःसेसुष्टतयेकद्टिविषयता च्षेतय्थः । द्वितीयेऽपि युगपदुत्पन्नानिकन्ञानगम्यत्वं कममानव्यनेकज्ञानगम्यत्वं वा नाऽऽ इत्याह । ज्ञान- स्येति । अनेकज्ञानस्य युगपजन्माभावे दृष्टान्तमाह । युगपदिति ॥ १७२१ ॥ ` भ्रागेवानात्मसंबन्धायुत्पत्तावेव छम्पतः ॥ रलग्बस्तुपमेयस्य ताबतैव इृताथेतः ॥ १७२२ ॥ प्रमाणस्य ततोऽन्यस्मिन्न तन्मानत्वमरति ॥ विरोधिव्यभिचारित्वात्तदन्यस्य च वस्तुनः ॥ १७२३ ॥ क्रममाग्यनेकज्ञानगम्यत्वे च धटपटादिवदयःशलाकाकल्यतया न विरोषणविशे- प्यतेति मत्वा क्रमाक्रमकल्पयोः साधारणं दोषमाह । प्रागिति । एकस्यानेकस्य वा ज्ञानस्य युगपदयुगपद्वा प्रवृत्तस्यानात्मना विषयेण संबन्धातपृवमेव प्रतीचो वस्तुनः खाकारा्पकतया विषयस्य लाभान्मानस्य मेयलाममत्रेणानपकषत्वान्नाऽऽत्मनोऽन्यस्मि- रथ तन्मानत्वं तस्मद्विरोषणा्नात्ममूतमप्रामाणिकं कलितमिलर्थः । किंचाऽऽत्मनोऽ- न्यस्य जाज्यादनडप्रमाणफङवितोधितया तत्संबन्धामावात्प्रमेयत्वासिद्धव्धमिचारित्वाश्च तकसं मिभोग्यमिचारिसर्षधारादिवदित्याह । विरोधीति ॥ १७२२ ॥ १७२३॥ सर्वं मिथोऽनपेक्षं सत्स्वात्ममाजरविवक्षया ॥ प्रलष्रपात्परं रूपं न वस्तूरपरेक्षयते मितेः ॥ १७२४ ॥ करिपितत्वेऽनात्मनो हेत्वन्तरमाह । समैमिति । खरूपमातानुप्नरेण सषैमन्यो- न्यानपे्ं सदेव तथाच तस्याऽऽत्ममा्त्वादन्यत्कसिपितमितय्थः । कथं स्ैस्याऽऽल- मात्रत्वं तत्राऽऽह । प्रत्यगिति ॥ १७२४ ॥ यद्रसतु स्वात्मनैवासिति तत्परार्थं न बोधवत्‌ ॥ पारार््येनैव सद तत्परस्माद्धिरुद्न सत्‌ ॥ १७२५ ॥ आत्ममात्रमपि जगत्कल्ितं चेतसोऽपि तथा स्यादित्याशङ्कयाजाञ्यानेत्याह । यदिति । तर्हि जगदप्यकस्पितमात्माभिन्नत्वारितयाशङ्कय जाञ्यानेवमित्याह । पारार्ध्यनेति ॥ १७२९ ॥ असाधारणरूपत्वात्परथकिन्माज्वस्तुनः ॥ तत्तच्वानुविधाय्येव पमात्रादिरभवन्भवेत्‌ ॥ १७२६ ॥ तई विुद्धत्वाजगदात्मनोभित्तेल्याशङ्कयाऽऽह । असाधारणेति । प्रतीचश्चिदे- करसस्यासामान्यविशेषत्वादकल्पितत्वं मात्रादिस्त्वनात्मा सामान्यविरोषात्मको भव- न्मिथोपक्षत्वात्कस्पितोऽतोऽयिष्ठानात्मतत्वानुपा्ेव कल्ितस्यातिरिक्तरूपामावादितया- पमात्रता जगतो युक्तेखर्थः ॥ १७२६ ॥ १६८६. सुरेश्वराचायकृतं शृहदारण्यकोपनिषद्ाष्यवातिकम्‌ [ चतुर्थाध्याये द्रष्टव्यायनुसारिण्या प्रयओओहपरसूतितः ॥ दृष्टया विरुद्धदिक्स्थस्य प्रतीचो ददनं कुतः ॥ १७२७ ॥ सचिन्मात्रमद्वयं तत्त्वमिति वदता भेदाभेदवादो दूषितः संप्रति तत्य विषयधी- आष्त्वमात्मनः स्यात्तच्ायुक्तमित्याह । द्रष्टव्येति । स्प्र््यश्रोतव्यादिसंग्रहार्थः मादिपदम्‌ । आत्मा मिनाभिन्नशवटरूपादिना सहाभिन्नत्वात्तदाकारदृष्षा दृष्टः स्यान्न च प्रतीचो बाह्यरूपादयपेक्षयाऽन्तरवस्थितस्य दृष्या दृष्टिः शिष्टा प्रत्यगज्ञानजधरान्ति त्वा्च न साऽऽत्मानं गोचरयेदिलथैः ॥ १७२७ ॥ शुतिमानापितं चैतन्नायज्ञेयं विपश्चिता ॥ पराश्चीति तथा शासं न दृष्टेरिति च स्फुटम्‌ ॥ १७२८ ॥ विदिताविदिताभ्यां नो व्युत्थाप्य ब्रह्म चाव्रवीत्‌ ॥ नातो वस्त्वन्तरं जञेयं तदन्यस्य निषेधतः ॥ १७२९ ॥ आत्मनो विषयज्ञानाविषयत्वे मानमाह । श्रुतीति । अन्यदेव तद्विदितादिति श्तेः । जगतस्ति मेयत्वमन्यथा विदितारित्यनुवादायोगादिलाश्ङ्कयाऽऽह । नात इति । बरह्मणः सकाशाद्रस्तवन्तरं न मानग्राह्यमिलयत्र हेतुः । तदन्यस्येति । जघ छादिवाक्येरनात्मनो निपेधाद्धान्तिदृष्त्वमात्रं विदितश्ुतेरिलर्थः ॥१७२८॥१७२९॥ मरुते मनसा यन्न येनाऽऽदहुस्तन्मनो मतम्‌ ॥ ब्रह्म विद्धि तदेव त्वं न चिदं यदुपासते ॥ १७१३० ॥ यतो वाचो निवर्तन्ते नेति नेतीति चापरम्‌ ॥ इति स्पष्टं वचो मानं कुतो हेतो रुपे्ष्यते ।॥ १७३१ ॥ प्रतीचो विषयज्ञानाग्राह्यत्वे वाक्यान्तरमाह । मनुत इत्यादिना । यथोक्तं वाक्यं यजर्मानप्रस्तरादिवाक्यवदनादरणीयमित्यारङ्कयाऽऽह । इति स्पष्टमिति । नदि प्रकृते प्रमाणविरोधस्तदयोमग्यत्वादुक्तश्ुय्ैस्येति भावः ॥ १७३० ॥ १७३१ ॥ द्रष्ः प्रतीचि यत्ाक्षात्यलयग्दष्याऽवसी यते ॥ दृष्यादिजन्मनाश्चादिसाक््यमेदात्मकं स्वतः ॥ १७३२ ॥ तर्द निषधश्रतेभगतोऽमावनिष्ठत्वान्माध्यमिकमतापातो, नव्याह । दरषटुरिति । मातु- रपि प्रत्यक्त्वेन स्थिते चिदात्मन्यधिष्ठाने यदृषटिश्ुतयादि तञ्जन्मनाशादिवत्साक्ष्यतया यत्स्थितं विदोषजातं सक्षादृश्यते तत्सव निषेधश्रुल्ा निषिध्यमानं सतः प्रलम्भूतकट- स्यद्टिमात्रतमेनावसीयते तनन जगतोऽभावनिष्ठतेलर्थः ॥ १७३२ ॥ तदेतदिति मानेन तच्छमस्यादिना तथा ॥ ब्रह्मेति बोध्यते साक्षात्तत्तमोध्वस्तिवत्मना ॥ १७१३ ॥ १क. घ. "तेः । कं, ल, “मानः प्र" । १ ब्राप्षणम्‌ } आनन्दगिरिङृतशाञपकाशिकास्यटीकासंबलितम्‌ । ११८७ प्रतीचो वे्त्वनिपेषे तत््मादिवाक्यविषयत्वस्याप्यमावादौपनिषदत्वत्याहतिरित्या- शङ्कयाऽऽह । तदेतदिति । रेक्यमितिना परामृश्यते । तदीयः पताकषात्कारः साक्षा- दितयुच्यते । तेन प्रतीचः खान्ञानतञ्जनिरासद्वारा ब््क्ये पर्यवस्यद्राक्यनातं तद्धि षयीकारमन्तरेण मानमिवय्थः ॥ १७३६ ॥ बरह्मात्माऽऽत्मानमेवायेदहं ब्रह्मेति च श्रुतेः ॥ मतयण्ष्व्यैव तद्रह्म दृदयते न पराग्धिया ॥ १७३४ ॥ अथ तन्न विषयतंयेव किमिति वाक्यानि ज्ञानं न जनयन्त तत्राऽऽह । ब्रह्मेति । तस्यासात्प्यैमाह । प्रगिति । तद्धि वाक्योत्थया दृष्या प्रकतवेनाविषयतयैव सुरति नतु तया पराग्भावेन दृश्यत इति योनना ॥ १७३४ ॥ घटोऽस्तीति वाक्येऽस्मिन्को न्वर्थः संमतीयते ॥ मेयोऽनधिगतस्तावत्स्वानुभूयैकसिद्धिकः ॥ १७३५ ॥ प्र्किचदेकतानं रह्म वाक्यीयधिया स्फुरतीययुक्तं तथाविषे वस्तुन्यपंमतिपत्तरि- साशङ्कय विमृशति । घट इति । विमर्फटमाह । मेय इति । न ताबद्भयेऽलीलया- दिवाक्ये ज्ञातो विषयो वाक्यतैयथ्यादतोऽन्ञातोऽनुभवमात्रिद्धः घ॑ वाच्यस्थाच प्र्- गरत्मा चिदेकतानो ज्ञाताज्ञातप्राक्षी न शक्योऽपहोतुमिथः ॥ १७३९ ॥ मात्रादिजन्मनः प्राक नानुभूलयतिरेकतः ॥ द्षदशनदश्यादिवस्तन्यदवसीयते ॥ १७३६ ॥ तत्रैव हेत्वन्तरमाह । माजादीति ॥ १७३६ ॥ माठृमानममेयदिरन्योन्यग्यभिच॑रतः ॥ अनन्यानुभवातसलक्संविदव्यभिचारिणी ॥ १७३७ ॥ प्रागनुमूतिग्यतिरेकेण दरष्टदेम दृष्टिरिति विशेषणान्मात्रायुत्पत्तरूध्यमुभूतेरथीन्त- रेनापि द्रष्टादि दरष्टुं शक्यमिवयाशङ्कथा<ऽह । मानिति ॥ १७३७ ॥ संबिदो व्यतिरेकेण वस्तु यद्यत्पसाध्यते ॥ रञ्जसर्पादिवत्तत्ततनेति संभावनामपि ॥ १७३८ ॥ प्यभिचाराम्यभिचारव्यवस्यायां फशितिमाह । संविद इति ॥ १७१३८ ॥ संविदेशादिभेदेन वस्तु चेत्साध्यतेऽन्यतः ॥ धटो नास्तीति चान्यद्वा संगतिनोनयो्भिते; ॥ १७१९ ॥ मात्राचधिषठानसंविदतिरेकेण रउनुपपैव्ासीत्ु्तं समयते । संबिदिति । संविदो देशकालादिभेदेन मात्रादि भिन्नत्वेन साध्यते चेत्तस्य सत्त्वमसत्त्वं षा न खतो जा्या- १व.सचवा'। ९क. ग, "चारितः। १६८८ सुरेश्वराचार्यकृतं शृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतुर्थाष्याये- नापि संविदा प्रामाणिकसंबन्धामावादतो रऽज्वां सपवत्कल्पितं संविदि वैततन्मात्रमि- त्यर्थः ॥ १७६९ ॥ । उपलन्योऽस्ति सन्कुम्भो टम्बोष्ठो देशकाटवान्‌ ॥ पू्ैपुर्वातिरेकेण नोत्तरोऽर्थोऽनुभूयते ॥ १७४० ॥ माघ्रदेः संविन्मात्त्े प्रत्यकं प्रमाणयति । उपरम्धोऽस्तीति ॥ १७४० ॥ ` कम्नादिव्यापूृतेः पूर्वे संवित्सवित्तिमात्रतः ॥ अविभागादनास्येयं तदुद्रूया फलायते ॥ १७४१ ॥ संविदो मानफठत्वेन काथत्वात्कथं तत्कल्पनापिष्ठानेतयाशङ्कथाऽऽह । कर्जा- दीति । मातरादिव्यापारात्परागवस्थायां मानमेयादिविभागामावदिषा संवित्फलद्याल्या- विकटा तद्यापारोत्पस्या फलादिवदाचरत्यतस्तत्सद्धावस्य सदाऽविशिषादकार्यभूता सा भवत्येव सर्वाधिष्ठानमि्य्थः ॥ १७४१ ॥ अक्रियेऽपि यथा व्योन्नि शयद्धूतिस्थितिहानिभिः ॥ जगन्ति मय्येवं कायैकारणवस्त्विदम्‌ ॥ १७४२ ॥ रञ्ज्वादौ सक्रिये सर्पादिसमारोपदशंनादक्रिये संविदात्मनि कथं जगद्ध्याप्ल- जाऽऽह । अक्रियेऽपीति । अवकाशाभवे जगतो न काऽपि विक्रियेतिप्रसिद्यरथो हिशब्दः ॥ १७४२ ॥ नञ्यटार्थावपहनुत्य संवित्सदरुपमात्रया ॥ अवगत्यात्मना सत्वमवाक्यार्थत्वमश्वुते ॥ १७४३ ॥ आकाश्चवत्ताई कल्पनाधिष्ठानत्वाजाञ्यं प्रतीचः स्यादित्याशङ्कयाऽऽह । नमिति। संविद्धि भावाभावौ सन्मात्रलेन तदप्यवगतिमात्रतयोपसंटल्याखण्डेकरसानुमूतिमातरत्वेन तिषठतीतयेः ॥ १७४३ ॥ दिग्विभागोऽविभागेऽपि व्योम्नि यद्रसकलिितः ॥ प्रध्वस्तारेषमेदेऽपि मयि भिन्नधियस्तथा ॥ १७४४ ॥ तथाऽप्यपिष्ठानत्वे रज्ज्वादिवत्परिच्छिन्रतेल्याशङ्कयाऽऽह । दिगिति ॥ १७४४॥ स्वमेमबुद्धिनष्टेऽपि स्वम आभाति जागरे ॥ । यथैवं मोहजं द्वैतं नष्टे मोहेऽपि सांमतम्‌ ॥ १७४५ ॥ संविदि सषस्याविाध्यासे ध्वस्ताविद्यस्य विदुषो द्वैतमानासिद्धिरित्याशङ्कयाऽ5ह । स्वम्ेति । विदुषो द्वैतद्टिरवि्यठेशादिलङदुक्तमिति भावः ॥ १७४५ ॥ आगमादन्यतो मानाद्धिन्नाभिन्नत्वमात्मनः ॥ यथोक्तेन प्रकारेण न मनागपि गम्यते ॥ १७४६ ॥ 7 १ क, तन्मा" । २ ख. “ख्येया त" । १ बरा्मणम्‌ ] आनन्दगिरिकृतशाज्ञपकाशिकाण्यदीकासंबरितम्‌। १६८९ मेदामेदातुमानस्यानुत्थानमुपपादितमुपसंहरति । आगमादिति ॥ १७४१ ॥ मानान्तराञ्च यत्पापं मानत्वं तत्र च श्रुतेः ॥ न कथंचन संभाग्यमनुवादत्वकारणात्‌ ॥ १७४७ ॥ आगमात्तिं मिन्नामिन्नत्वमात्मनो गम्यतामित्याशङ्कय तत्किं मानान्तरस्यापि विषयः किंवाऽऽगमस्येवेति विकंर्प्याऽऽयं प्रयाह । मानान्तरादिति । आगमाय- पेल्यायचकारा्थः । मानान्तरस्येवेति द्वितीयार्थः ॥ १७४७ ॥ प्रमान्तरानधिगते मानानां मानतेष्यते ॥ अग्नि्िमस्थ भेषजमिति चातोऽन्यथा भवेत्‌ ॥ १७४८ ॥ अन्ञाताेगन्तु मानमितिरक्षणविरोधा्च न प्रतीतेऽ् शरुतर्मानतेलाह । प्रमान्त- रेति । विपक्षे दोषमाह । अग्निरिति ॥ १७४८ ॥ प्रमान्तरविरुदधं च मातुं नोत्सहते भुतिः ॥ स्वगोचरेश्वरं मानं न मानान्तरगोचरे ॥ १७४९ ॥ द्वितीयेऽपि ख्ादिशरुतिवा यदै तदितयादिश्रुतिव यथोक्तं बोधयतीति विक- रप्याऽऽचयं दूषयति । प्रमान्तरेति । जस्यूलादिवाक्यविरुद्धमात्मनो मिन्नामिन्नतव प्रमातुं सष्ठादिश्ुतिमं शक्नोति न हि प्रधानविरुद्धाथेमवान्तरवाक्यं पताधयतील्थः। मानान्तरविरुद्धं न साधयतीलयत्र हेतुमाह । स्वगोचरेति ॥ १७४९ ॥ श्रोत्रादिकरणानीव नातो गोचरसंकरः ॥ भिन्नाभिन्नपरसिद्धयर्थं न चेयं श्रुतिरिष्यते ॥ यदे तदिति वचस इतोऽन्यायैपरत्वतः ॥ १७५० ॥ मानानां खार्थशूरते दृष्टान्तमाह । श्रोत्रादीति । खार्थषु मानानामेश्व्ाततषां ग्यवस्थितार्थत्वात्न मानान्तरविरद्धं श्रुतिर्गोचरयतीति फट्तिमाह । नात इति । कल्पान्तरं शङ्कित्वा प्रलयाह । भिननाभिनेति ॥ १७५० ॥ दृष्यादिभेदसिद्धर्थ नेदं यचनपिष्यते ॥ भेदस्यातोऽन्यतः भर्ते भुला तत्र यत्यते ॥ १७५१ ॥ भिनञाभिननाथादथौन्तरतवेऽपि तदृ्ठादिभेदरूपं खयं पदाान्तरमितयाशङ्कयाऽऽह । दृष्णादीति ॥ १७९१ ॥ कितु चैतन्यमप्यस्य कामकर्मादिवद्धवेत्‌ ॥ न स्वतोऽदशैनासमा्ग इत्याशङ्कयेतदीरितम्‌ ॥ १७५२ ॥ मेदाभेदस्य मेदस्य वा न चेद्वाक्यं प्रतिपादकं तदं किं प्रतिपाद्यतील्यत आह 1 १ कृ ख. ग. “स्य भेषज्यमिः ) २ ध. "दितिप्रहृतश्रु" । १२ १६९० सुरेश्वराचार्यदतं शरहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतु्यध्याये- किंत्विति । वाक्यप्रतिपायमाह । चैतन्यमिति । लोकप्रसिद्धद्ादिमेदानुवादेन खपे टृष्टेरविनाराप्रतिपादकं वाक्यमित्य्थः ॥ १७९२ ॥ स्यम्रमबोधयो्यददृषटिरस्याऽऽत्मनः स्वतः ॥ मात्रादिविक्रियाग्रामसाक्षिणी साऽविनश्वरी ॥ १७५३ ॥ तत्र इष्टेरनाशे दृष्टान्तमाह । स्वरेति । अविनश्वरीति च्छेदः ॥ १७९३ ॥ माङगेऽपीयं तथैवाऽऽस्ते ुरटस्थैकात्म्यलक्षणा ॥ भावाभावौ त्वविद्यादेविशेषः केवलस्त्विह ॥ १७५४ ॥ दार्टान्तिकमाह । प्राङ्गेऽपीति -। तत्रापि दटिरिष्टा चेज्ञागरदेस्तस्य को विशेष इत्याशङ्कयाऽऽह । भावेति । तुशब्दोऽवधारणे । द्वितीयो विशेषान्तरव्यािधार्थः। अवधारणार्थप्रकटीकरणार्थं केवरपदम्‌ । इहेत्यवस्था्रयोक्तिः ॥ १७९४ ॥ कामाद्यशेषोपाधीनां निदत्तौ न निवर्तते ॥ तज्निदरत्येकसाक्षित्वात्कामाद्यसितित्वसाक्षिवत्‌ ॥ १७५५ ॥ सापे चैतन्यमपि कामादिवनश्यतीति शङ्का कथं स्माहितेति तत्राऽऽह । कामादीति । सरवैत्र यथाप्तमवं तद्धावामावसरक्षितवेनाविनारिन्यात्मदटिरष्ट्येलरथः ॥ १७५५ ॥ र ` भावाभावाथसाक्षित्वाद्धावाभावास्मकेव सा ॥ शहयतेऽविद्यया पुहै्मणिः शुद्धो यथाऽऽश्रयैः ॥ १७५६ ॥ कथं तहि तत्र जन्मादिदिरित्याश्षङ्कयाऽऽह । भावेति । ओपाधिकी जन्मादि- दृष्टिरियत्र दृष्टान्तमाह । मणिरिति ॥ १७९६ ॥ स्यं ्नानमनन्तं च विन्नानघनमिलयपि ॥ प्रज्ञानं ब्रह्म चेत्येवं ज्ञानमात्रात्मताऽऽत्मनः ॥ १७५७ ॥ दृष्टेरविनाशित्वे श्रुव्यन्तरसवादमाह । सत्यमिति ॥ १७५७ ॥ दष्ठान्तश्च न नो नास्ति मण्यादरिह संभवात्‌ ॥ मणेनींखादिवद्धेदो दृष्यादि प्रत्यगात्मनः ॥ १७५८ ॥ सस्य वस्तुनो भित्नामिन्नत्वादात्माऽपि व्तुत्वात्तयेलयेतन्निरस्तं निरस्तं च तस्य श्रोतत्वम्‌ । यत्तु परपक्षे न दृष्टान्त इति तत्र किमेकस्यनिकरूपमानं श्रान्तमिखत्र दृष्टान्तामावः किंवा वत्वेकरूपमिलयत्रेति विकर्प्याऽऽदं दूषयति । ृ्टान्तशवेति। इहेत्येकस्यानेकत्वदृष्टावित्यर्थः । द्वितीयपादार्थ प्रपञ्चयति । मणेरिति ॥ १७५८ ॥ परतिङ्गाहेतुदृषटान्ता भिनाभिननत्ववादिनः ॥ मिथो भिन्ना न सन्तीह भिन्नाभिन्नत्वमात्रतः ॥ १७५९ ॥ 2 १ ज्ञ, °टस्यालेकल* । २ क, “सिकरेष । ३ त्रा्मणम्‌ ] आनन्दगिरिङ़ताख्पकारिकाख्यटीकासंवलितम्‌ | १६९१ सराध्याप्तमवादिना वस्तुत्वानुमानानुत्थानं प्रागुक्तं संप्रति प्रकारान्तरेण तदनुत्थान- माह । प्रतिङ्ञेति । परपक्षः ्तम्यथेः । अतस्तवेव दृष्टान्तामावः ॥१७९९॥ दृष्टान्तमात्रनास्तित्वं दोषोऽस्मास्विह चोद्यते ॥ दृष्टान्तोऽस्त्येव नः स्पषटस्त्वन्सुखेनैव तद्ध हात्‌ ॥ १७६० ॥ द्वितीयं प्रत्याह । दृष्ान्तेति । इहेलेकरूपवस्तूक्तिः । त्वत्पक्षे प्रति्ञादेरपि नालि- ते्तिद्ायो मात्रचा सूचितः । दृष्टान्तनास्ित्वमपि दूषणमिति चेत्तत्राऽऽह । दृष्टान्तो ऽ- स्तीति । कथं तहिं तदवगतिसत्राऽऽह । त्वन्मुखेनेति ॥ १७६० ॥ भिन्नामिन्नत्ववादेऽस्मिन्यो भिन्नो भवतोच्यते ॥ स एव नोऽस्तु टान्तो नातोऽन्यः प्राध्यैते मया ॥ १७६१ ॥ को हि मेदामेदवादिवाक्यवशादेव दृष्टो दृ्टान्तसतत्राऽऽह । भिनति ॥१७६१॥ अवदयमेव भिननार्थो भिन्नामिन्नरवाविमौ ॥ भवतैवाभ्युपेतच्यौ भिन्नाभिन्नत्वसिद्धये ॥ १७६२ ॥ स्वं भिन्नाभित्नमिति वदता मेदामेदयोरपि संकरखीकारादसंकीर्णाभेदाभावात्कथं दृष्टन्तत्िद्धिसत्रा ऽऽह । अवहयमिति ॥ १७६२ ॥ रेकाथ्यमेव चेदिष्टं भिनाभिन्नाभिधानयोः ॥ तवैव न स्यादृष्टान्तः सवैस्येकस्वरूपतः ॥ १७६२ ॥ विपक्षे दोषमाह । ठेकारध्य॑मिति ॥ १७६६ ॥ भिन्नामिन्नत्ववचसा न चैकार्थोऽपि भण्यते ॥ भिन्ाथपरतिषेधत्वादभिन्नवचसस्तव ॥ १७६४ ॥ किंच मिन्नामिन्नदाब्दयोरमिन्नाथैतवहद्भैवानवकारोत्याह । भिन्नेति । तवेत्युपरक्षणं ममेत्यपि द्र्टम्यम्‌ ॥ १७६४ ॥ गोभिधानाभिषेयार्थाचयेहाश्वगिरोच्यते ॥ भिन्नोऽथो मेदशब्दाथौन्न तथाऽभेदश्षब्दतः ॥ १७६५ ॥ तयोभिन्नाधैतेऽपि भेदनिषेधो नामेदः किंतु मेदादथौन्तरं तथाच तयोरेकत्रोपपत्ति- र्वाशङ्कयाऽऽह । गोभिधानेति । इहेति वृद्धन्यवहारोक्तिः । नजोऽभावे मुखयत्वा- दिय्ैः ॥ १७६९ ॥ सर्वात्मकत्वसंमा्षावसाधारणवस्तुनः ॥ सर्वात्मत्वनिषेधार्थ भमा भावस्त्वयाऽऽभ्रितः॥ १७६६ ॥ भेदामेदशब्दयोभीवाभावार्भत्वादेकिषयत्वामावं वदता सख्वपक्षे दृष्टान्त उक्तः । इदानीं भिन्नाभिन्नं सकषमितयत्र दोषान्तरमाह । सर्वेति । अप्ताधारणस्य॒धटादिवसतुनः वेण प्यादेना मिन्नाभिन्नत्वोपगमात्तस्य सर्वात्मतवप्राप्ताविष्टमभावप्रमाणं नष्टं स्यादि- १६९२ सुरेशराचार्यङृतं बृहदारण्यकोपनिषद्वाष्यवातिकम्‌ [ चतुषाप्याये- त्यर्थः । कथमेतावता तन्नश्यति मेदमाश्रिल त्य सावकाशत्वादिलाशङ्कथाऽऽह । सवीत्मत्वेति ॥ १७६६ ॥ भिन्नाभिन्नत्ववाचेह तत्कृतं खातपूरितम्‌ ॥ सर्वेः स्वेस्य चाभेदाथवहारोऽपि नस्यति ॥ १७६७ ॥ न हि भेदमिदवादे स््षैस्य सर्वात्मत्वं शक्यं निपेद्धमन्यथा भिन्नाभिन्त्वोक्त्ययो- गादतस्त्वयैव प्रमामावरूपमभावमानं गते निपात्य पिहितमित्याह । भिन्नेति । परमते दोषान्तरमाह । सर्वैरिति ॥ १७६७ ॥ एकेकं भेदतो वस्तु निःसंसर्गं परस्परम्‌ ॥ एकमेव त्वभेद स्यादसामान्यविरेषवत्‌ ॥ १७६८ ॥ कथं प्म्यवहारानुपपत्तिसत्रामेदकृतव्यवहारामावमाह । एकैकमिति । भेदकृत- सता स निर्वहति नेत्याह । एकमेवोति । तथाचाप्रवृत्तिनिवृकत्ति विश्वं स्यादिति मावः ॥ १७६८ ॥ दष्यादिवचसां लोके भदत्ेजगान एव च ॥ दरदीनाञ्जप्निमारं स्यादर्थस्तेषां भरसिद्धितः ॥ १७६९ ॥ दष्यादीनां भिन्नाभिन्नत्वे भिन्नत्वे वा यद्वै तदिलदेमं॑तात्पर्थमिति ब्रुवता खपे दृष्टान्तः परपक्षे तदभावश्वोक्तः । इदानीं तेषां भिन्नत्वामावे हेत्वन्तरमाह । द्ष्या- दीति । उक्तं हेतुं संक्षिप्याऽऽह । प्रसिद्धित इति ॥ १७६९ ॥ पञ्च श्रोत्रादिभिः साक्षाजानामीति समीक्ष्यते ॥ शब्दादीनिह लोकेऽतो दृ्यादेङ्ञानवाच्यता ॥ १७७० ॥ दृष्यादिरान्दानां ज्ञानमात्रवाचित्वं प्रसिद्धभियेतत्मकटयति । पञेति । द्यादेल- त्पदस्येति यावत्‌ । ज्ञानमेव वाच्यं यस्य तप्य भावस्तत्तेति विग्रहः ॥ १७७० ॥ येन रूपं रसं गन्धं शब्दान्स्पशीश मैथुनान्‌ ॥ एतेनैव विजानातीत्यपि च भुतिशासनम्‌ ॥ १७७१ ॥ दृष्टयादीनां ज्ञानमाघ्रते काठकश्ुतिं प्रमाणयति । येनेति येनैतेन साक्षिचैतन्ये लोको रूपादीज्ञानाति तस्िज्जञते नावरिष्यते तञ्जेयमिति वदद्वाक्यं दृष्टादीनां ज्ञानमात्रत्वं श्रावयति जानतिः सवत्र प्रयोगादित्यथः ॥ १७७१ ॥ लावकः पौचको वेति कारकस्य सेतो यतः ॥ संमेदोऽयं क्रियाभिः स्यान्नौतोऽकारकतान्वितः ॥ १७७२ ॥ चलुरादिकरणाधीनो ददीनादिकरियामेदोऽपरि शेकतिद्धतान्न निरासमतीतया । ध. १ द. पाठको । क. पावको । २ छ, स्वतो । ३ ग. "शातः का 1 ३ ब्राह्मणम्‌ ] आनन्दगिरिङृतज्ा्मकारिकाख्यटीकासंवलितम्‌ । १६९३ ङ्कय दृष्यादिवाच्यार्थस्य सामासबुद्धिनिष्ठस्य भेदेऽपि रश्षया्थस्याऽऽत्ममात्रतया न मेदोऽस्तीत्यमिप्रेत्याऽऽह । छावक इति ॥ १७७२ ॥ मच्छतः पठतो भोक््ानाकर्मृतो रविः ॥ यथा प्रकाशयलयेकरूप एव तथा धियः ॥ १७७३ ॥ दृष्यदिरीक्षितृत्वादात्मनोऽकारकत्वमपिद्धमित्याश्ङ्कयाऽऽह । गच्छत इति । पियो वीक्षत इति संबन्धः ॥ १७७६३ ॥ ` दृष्ट्यादिभिन्नचेष्टास्ता भिन्नदेशादिरक्षणाः ॥ एकरूपं परं ज्योतिरेकं सदरीक्षते धियः ॥ १७७४ ॥ दा्शनिकं प्रपञ्चयति । टृध्यादीति । देशशब्देन चक्षुराचयक्तिः । आदिशब्दसतु कारुविषयः । ठक्षणराब्दो निमित्तपरः ॥ १७७४ ॥ किंज्योतिरित्युपक्रम्य यत्नेन मरहताऽऽदरात्‌ ॥ अर्थोऽयमेव निर्णीतस्तद्विरुद्धं किमुच्यते ॥ १७७५ ॥ च कूटस्थमेकरपं ज्योतिरात्मेति प्रतिपा तस्य दष्ठादिकरियावत्वोक्तो पूर्वापरवि- रोधः स्यादित्याह । किमिति । परपक्षनिरापद्रारा स्वपक्षपाधनं यत्नस्तस्य महत्त्व साधनदूषणयोर्िवृतत्वमादरो इष्टान्तोक्तिः ॥ १७७५ ॥ मो होत्थोपाधिसंबन्धादभिन्नोऽपि स्वतोदशिः ॥ दरष्टा श्रोतेति नानात्वं याति यद्रदलक्तकम्‌ ॥ १७७६ ॥ आत्मा कूटस्यदृष्टिशवेत्कथं तस्य द्रष्टा श्रेतित्यादिनानात्वदृष्टिरिलयाशङ्कयाऽऽह । मोहेति । यथा खच्छस्भावः स्फटिकमणिरशटक्तकमुपाध्यन्तरं वा संनिहितमपेक्ष् लोहितायनेकरूपतमेति तथेत्याह । यद्रदिति ॥ १७७६ ॥ रक्तादिभेदतो भेदः प्रकाशस्य प्रकाशयतः ॥ यंथैवमात्मनो भेदो भ्योतिष्टादधास्यमेदतः ॥ १७७७ ॥ स्फटिकदेरपरकाडस्योपाधितोऽन्यथा प्रथनेऽि कथं प्रकाशात्मनोऽन्याधीनतयाऽ- न्यथा प्रयेलयाशङ्कयाऽऽह । रक्तादीति । यथा प्रदीपादिग्रकाशस्य प्रकाश्यरक्तादिभे- दवदात्तद्धेदो भाति तथाऽऽत्मनो ज्योतिष्टरविशेषाद्धस्यद्रष्टग्यादिमेदवशाद्र्ेल्ादि- नानात्वं पिद्धमिलथः ॥ १७७७ ॥ ` निरशेषु न चाप्येवं सभागेषि्रिव वस्तुषु ॥ भिन्नाभिन्नात्मता शक्या करतु साक्षादीश्वरः ॥ १७७८ ॥ दादीनां द्रष्टभन्नामित्वं मिथश्च मिन्नतेलयेतन्निरस्तमधना स्पूचेषु यद्वदितयादिः नोक्तं निरस्यति । निरंशेष्विति ॥ १७७८ ॥ १६९४ सुरेश्वराचार्रतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ पतुर्थाध्याये- न चापीह निरंेषु भिन्नाभिन्नत्वकल्पने ॥ दृष्टान्तः किदप्यस्ति जगलयस्मिश्वराचरे ॥ १७७९ ॥ तत्र दृष्टान्ताभावं हेतुमाह । न चेति । गोत्वादेः साध्यतुल्यत्वमप्यर्थः ॥१७७९॥ दगादिशक्तिभेदानां चधुरूपादिमेदतः ॥ विकारकल्पनेतेन न्यायेनाऽऽत्मन्यपाढृता ॥ १७८० ॥ आत्मनि दष्यादीनां भिन्नाभिन्नत्वनिरासिन्यायेनैव दगादिशक्तेश्वषुरादिना शूपा- दिना च पारेणमत इति कस्पनाऽपि निरस्तेलाह । दगादीति ॥ १७८० ॥ कायलिङ्गाद्धि शक्तीनामसितत्वं कारणत्वतः ॥ यतोऽवगम्यते नातोऽकारके शक्तिरात्मनि ॥ १७८१ ॥ किचाऽऽत्मनि शक्तिरेव नास्ति मानाभावादियाह । कार्येति । काथमेव लिङ्गं तदरम्यं तापतामसित्वमिव्यत्र हेतुमाह । कारणत्वत इति । शक्तिमत्कारणं तञ्च कार्य. ठि तथाच विशेषणत्वेन शक्तिमत्वमपि तलिङ्गमिलय्भः ॥ १७८१ ॥ शक्तिशक्तिमतोरेक्यं तयोर्भदानन युक्तितः ॥ तिपत कचिच्छक्यं प्रकृतिप्रत्ययाथयोः ॥ १७८२ ॥ आत्मन्यकारकत्वादेव शक्तिनीसि चेत्प्रधानादविव जगजन्मादिशक्तिरस्तु तत्का- रकत्वादिलाशङ्कय प्रकृतिप्र्यार्थयोः शक्तिशक्तिमतोरभदो भेदो वेति विकर्प्याऽऽये दोषमाह । शक्तीति । न च तयोभैदप्रतीतो स॒ एवास्तु हिमवद्विनध्ययोरिव दाक्तितद्र- दावायोगादिति द्रष्टग्यम्‌ ॥ १७८२ ॥ श्रकृलयर्थेऽथवाऽयं स्यान्पतुब्यद्रा ततोऽन्यतः ॥ पक्षासिद्धिि पृैरिमन्भेदाभ्नक्यं तथोत्तरे ॥ १७८२ ॥ उक्तमर्थं स्फोरयितुं शक्तिमानि्यत्र मतुबध विकल्पयति । प्रतीति । प्रकृतयः शक्तिरेव मत्वर्श्ेच्छक्तिमत्कारणमितिषकषापिद्धिरित्याचं दूषयति । पक्षेति } शक्त रेव कारणत्वप्रपङ्गात्तस्याश्वाऽऽश्रयविषयन्यतिरेकेणायोगादिति हिशब्दार्थः । प्रकृ ्ाच्छकतेरथीन्तरे मतुबथं शक्तितदरतोदात्तयोरैकयं विवक्षितं न पिध्येन्न च तयोव शक्तितद्रदधावायोगादिति कल्पान्तरं निरस्यति । भेदादिति ॥ १७८३ ॥ ` आत्मावि्ैव नः शक्तिः सर्मशक्यस्य सर्जने ॥ नातोऽन्यथा शक्तिवादः प्रमाणेनावसीयते ॥ १७८४ ॥ ननु मेदमिदविकल्पाभ्यां शक्तिवादो नापवादमर्हति त्वयाऽपि श्रक्तेराभ्ितत्वादि- ल्याशङ्कयाऽऽह । आत्मेति ॥ १७८४ ॥ १६, टम्यतां ता" । १ ब्राह्मणम्‌ ] आनन्दगिरिङृवशचाज्ञषकाशिकाख्यटीकासंबितग्‌ । १६९५ ` अक्क्तं शक्तिमच्छक्लया शक्तिः शक्तिमता तथा ॥ अराक्तेति कथं योगमन्योन्यं हेत्वसभवात्‌ ॥ १७८९ ॥ आत्माविद्यातिरिक्तश्चक्तिवादो न प्रमाणवानित्येतत्कथमिति तत्र कं शक्तिशक्तिम- तो्मिथः संबन्धे प्रलेकं शक्तिरसि न वा द्वितीयं दूषयति । अशक्तपिति॥१७८९॥ शक्तयः सन्ति भूयस्यस्तयोरपि मतं यदि ॥ तन्नापि तुल्यचोधत्वादनवस्था प्रसज्यते ॥ १७८६ ॥ आदमनूय प्रत्याह । शृक्तय इति । तत्रापि तत्तच्छक्तितद्वतोरषीत्यर्थः । तुल्यस्य चोद्यस्य सत्त्वं नाम तात्र तत्र शक्तिमत््वस्याऽऽवर्यकत्वम्‌ ॥ १७८६ ॥ तस्मादज्ञात आलमैव शक्तिरित्यमिधीयते ॥ आकाशादेस्ततो जन्म यस्माच्छरत्याऽभिधीयते ॥ १७८७ ॥ परपक्षं निराकृल खपक्षमुपसंहरति । तस्मादिति । तत्र॒ मानमाह । आकाश्चा- देरिति । कारणं हि शक्तिमदिष्टमन्यथाऽतिप्रसङ्गादज्ञातश्वाऽऽत्मा विश्वस्य कारणं भ्यते तस्मादात्माज्ञानमेव शक्तिरिदयर्थः ॥ १७८७ ॥ नन्वेवं चेत्स्वभावोऽस्य निधिभागकटष्टिता ॥ अथ स्वभावसंत्यागे को हेतुरिति मण्यताम्‌ ॥ १७८८ ॥ यद्रे तन्न परयतीलयादिवाक्यं कूटस्यनिरवशेषपरत्यगात्मपरं ग्यार्यातमधुना यत्र वा अन्यदित्यायवतारयितुं चोदयति । नन्विति । किमात्मनो निविंशेषदृषटिः खमावः कवा विदोषज्ञानमिति विकरप्याऽऽदयमनू्य जागरादौ विशेषन्ञानायोगं दोषमाह । एवं चेदिति ॥ १७८८॥ विशेषङ्ञानमेवास्य स्वभावो वाऽभ्युपेयते ॥ सुषु तरपरित्यागः कस्मादिल्मिधीयते ॥ १७८९ ॥ द्वितीयमनुमाभ्य सुपुतेऽपि विरेषन्नानम्रा्तिदोषमाह । विशेषेति । एतदुत्तरत्वेनो- तर्वाक्यमवतारयति । अभिधीयत इति ॥ १७८९ ॥ जाग्रतस्वमपपेऽसिमन्नात्माविव्रैकहेतुके ॥ अनन्योऽपि स्वतो यत्र मोहादम्य इवेक्ष्यते ॥ १७९० ॥ तत्रान्यः कारको द्रष्टा तथाऽन्येनैव चकुषा ॥ हृश्यमन्यद विद्योत्थं पर्येत्स्वमे यथा तथा ॥ १७९१ ॥ तस्यार्थमाह । जाग्रदिति । यस्यामविद्यादशचायां तत्कृते नागरितादौ सति खतोऽ वितीयोऽप्यासा मोहतः सद्ितीयवहुपलम्यते तत्र क्रीदिविमैमी सर मवतीत्यथैः । १८. घ. 'भागभागी। १६९६ सुरेश्वराचार्यकृतं शृहदारण्यकोपनिषद्धाष्यवार्िकम्‌ [ चतुर्थाध्याये सखवतोऽद्रयस्याप्यविद्यया स॒द्वयवदृष्टि दष्टन्तेन स्पष्टयति । स्वम्न इति ॥ १७९० ॥ ॥ १७९१ ॥ ` ` विदरोषदर्हने यरमादविथैवास्य कारणम्‌ ॥ अतस्तस्यां निषृत्तायां इतस्रो भेदो निवर्ते ॥ १७९२ ॥ आविद्यं द्वितदशनमित्यङ्गीकारफलमाह । विरषेति ॥ १७९२ ॥ छान्दोग्योपनिषदवाक्यं तथा च सति युक्तिमत्‌ ॥ यत्र नान्यदिति तथाचाऽऽत्मषेत्युपसंहतेः ॥ १७९३ ॥ द्ेतदशनमाविद्यमिलत्रैव श्रलन्तरं संवादयति । छन्दोग्येति । षष्ठादौ सदेवेत्यु- पक्रम्य सप्तमप्माप्तावात्मवेत्युपषरंहारादात्माद्वयत्वमुपक्रमोपसंहारेकरूप्यात्मतीतमतश्च द्त्ृटिरविघाङ़तेत्याह । तथाचेति ॥ १७९३ ॥ मत्रेयीत्राह्मणे चेतद्याख्यातं वाक्यमादरात्‌ ॥ येतो भूयो न तश्चाख्या क्रियतेऽत्र ततोऽधुना ॥ १७९४ ॥ यत्रेत्यादिवाक्यस्य व्याख्यासंेपे हेतृक्तिपरवकं॒तव्याख्यामुपसंहरति । मैत्रेयीति ॥ १७९४ ॥ यद्रे तदित्युपक्रम्य व्याख्यातं बस्तु विस्तरात्‌ ॥ सखिखादिगिरा तस्य क्रियतेऽत्रोपसंहृतिः ॥ १७९५ ॥ सरिङादिवाक्यं तात्प्योक्तिपषैकमादत्ते । यदिति ॥ १७९९ ॥ ` अविचैवं यतो हेतुः कायकारणतां भति ॥ सम्यग्नानादतस्तस्यां ध्वस्तायामात्ममात्रता ॥ १७९६ ॥ सरिटपदा्क्त्यर्थं पातनिकां करोति । अविदयेति॥ १७९६ ॥ “नाविद्यामनुपादाय प्रतीचोऽनात्मसंगतिः ॥ यतो विध्वंसने तस्या नाऽऽत्मनोऽन्योऽविष्यते ॥ १७९७ ॥ सवैस्याऽऽत्ममात्रतवे प्रपञ्चयति । नेत्यादिना ॥ १७९७ ॥ ` स्वतोऽवबोधमात्रत्वात्कु तोऽविच्यादिसंप्ट्तिः ॥ ` तस्मात्सणिलवच्छुद्धः का्यकारणहानतः ॥ १७९८ ॥ आत्मनः खाविधां विनाऽनात्मासबन्धे हेतुमाह । स्वत इति । सर्वस्याऽऽवि्स्य विद्यया ध्वस्तावात्ममात्रत्वपरिरशेषे फलितं पछ्लिपदाभमाह । तस्मादिति ॥१७९८॥ अन्तरेणापि संबन्धं कायंकारणवस्तनः ॥ स्वतोऽनेकात्कं तत्स्यादित्याशङकयेक उच्यते ॥ १७९९ ॥ एकशब्दमाराङ्कोत्तरत्वेनोत्थापयति । अन्तरेणेति ॥ १७९९. ॥ १क. ख, भतो। २३क. ग, 'स्तुना । स्व" । १ ब्रामणम्‌ । आमन्दागारहृतकशाछ्लपकाशिकाण्यदीकासंवशितम्‌ । १६९७ ` म कपित्यादिबसश्वं स्वतोऽनेकस्वभावकम्‌ ॥ एक्त्वा सखिलमशस्मादेक इत्यत्रवीर्फूति; ॥ १८०० ॥ तस्याधमाह । नेत्यादिना । स्रङिलपदादात्मानं शुद्धमुक्त्वा पुनरेकपदं प्रयुञ्जाना तिरेक तस्य विवकषत्यन्यथा विरेषणमेय््यादियर्थः; ॥ १८०० ॥ । ` सजातीयनिषेधो वा शेकराब्देन भण्यते ॥ सलिरोकत्या पिजातीयसंबन्धो हि मिवारिवः ॥ १८०१॥ एकशब्दस्यारथान्तरमाह । सजातीयेति । तत्रापि तच्छब्दस्य सामर्थ्यमसतीति- चोतनार्थो हिशब्दः । एकपदे सर्वमेदनिनारके संभवति किं सजातीयाकिरोषणेनेलया- दाङकय सरिलकषष्वस्यार्ान्तरमाश्नित्याऽऽह । सखिटेति । सर्वं सटिरादयात्ममात्न- मिति मिदेशादमात्ममेदस्य निषिद्धत्वादेकपदमात्ममेदनिरारार्थमिव्यर्थः ॥ १८११ ॥ ` एकराब्दो न संख्याः संख्येयासंभवादिह ॥ अद्वितीया्धतैवातो द्वितीयाथनिषेधतः ॥ १८०२ ॥ एकशब्दस्य संख्यावाधिनो गुणगुणिपंबन्धपरत्वान्न विवक्षिता्थतेयाशङ्कयाऽऽह । एकेति । इहेलयात्मोक्तिः । न हि तस्सिन्नेकत्वं गुणो निगुणत्वश्चतेरिलर्ः । संख्यावा- चित्वापसभवे सिद्धमाह । अद्वितीयेति ॥ १८०९ ॥ सदेबेत्यादिना चास्य तथा सल्यषिरुद्धता ॥ १८०३ ॥ प्रत्यञ्याभ्रावसायित्वं पत्यग्देयेतस्ततः ॥ अकारकस्षमावत्वादद्रष्टेत्यभिधीयते ॥ १८०४ ॥ एकदाष्दस्य वृद्धव्यवहारे सं्यावाचित्वप्रिदधरनाद्वितीयाथतेल्याशङ्कच श्रतयन्तर- विरोधान्भेवमित्याह । सदिति । तथा सेकपदस्याद्वयाथ्वे सतीति यावत्‌ । अका- रकत्वे हेतक्तिपूरवकमद्र्टषयस्या्थमाह । प्रयगिति ॥ १८०२ ॥ १८०४ ॥ ; यत्र हि दैतपित्ुक्तेरय॑त्र त्वस्येति चेरणात्‌ ॥ ` स्वतः पू्ोत्पकं ज्यो तिरद्रषेतयभिधीयते ॥ १८०५ ॥ रटति पदच्छेदमाशङ्कय दूषयति । यत्रेति ॥ १८०९ ॥ यस्मादेवमतोऽदरैतो ऽबिचयातत्कार्यलङ्यनात्‌ ॥ न विद्यादि तरिरहे टैतधीरुपपद्चते ॥ १८०६ ॥ सजातीयविजातीयभेदविरही कूटस्थो यस्मादात्मा तस्माद स्वगतमेदशुः्य इत तपदाथमाह । यस्मादिति । अविद्यात्नामावेऽपि खगतमेदभानं किं न स्यादित्या- शङ्कयाऽऽह । न दीवि । हेत्वभावे फटामावस्य प्र्िद्धत्वादिति मावः ॥ १८०६ ॥ विधे दीतभित्याहुस्तद्धावो दरतमुच्यते ॥ तजिषेधेन चात प्र्ग्बस्समभिधीयते ॥ १८०७ ॥ 2१ १६९८ सुरेश्वराचायङृतं शृहदारण्यकोपनिषद्धाष्यवार्तिकम्‌ [ षतुर्थाध्याये- ननु नञर्थ ब्रैविध्यादन्यतमनिरधीरणासते कथमेद्रेतं निधारयेतेल्याशाङयद्वैतशब्दस्या- वयवशोऽथमाह । द्विधेति। अभावावप्तानत्वमद्रैतस्य व्यावर्तयति । प्रत्यगिति ॥१८०७॥ द्विपा तरिधा वौ बहुधा कारणं सद्धबेदिह ॥ तस्याऽऽत्मनि निषिद्धत्वादात्मारेतो भवेत्ततः ॥ १८०८ ॥ कथ दवेतनिषेधवच्तिद्धिस्तत्राऽऽह । द्विपेस्यादिना । इह चेदात्मनि दवेतकारण- मनिषिद्धं तदा तसिमन्बहुप्रकारद्वैतं स्यात्तस्य च कारणस्यालन्ताद्वितपदेन निषिद्धत्वा- दात्यन्तिकद्ेतनिषेधसंभवादद्ैतो मवेदात्मेति योजना ॥ १८०८ ॥ भेदसंसगंहानार्थमेवंयत्नामपि श्रुतिम्‌ ॥ अनाहत्यान्यथा प्राहुरहय विद्या महीयसी ॥ १८०९ ॥ सिलादिवाक्यदिकरस्यमात्मनो निधी मिन्नामिन्नत्ववादिनां तद्वाक्यविरोधमाह । भेदेति ॥ १८०९ ॥ | मिथो विभागसंसिद्धि्माणां नाऽऽस्मसंश्रयात्‌ ॥ । धर्मधम्यभिसंबन्धो दृ्यत्वाद्रषपक्षया ॥ १८१० ॥ श्ुतिमवधीयोऽऽत्मनो भिन्नामिन्नत्ववादिनां विद्या महतीत्युपहसता तेषामन्ञत्व प्रतिज्ञातमिदानीं तत्साधकन्यायमाह । मिथ इति । दध्चादिधमणामात्माश्रयत्वे ततो भेदस्य दुवचत्वाम्मिथोऽपि तेषां भेदासिद्धिसतन्नाऽऽत्मधरतेयथैः । दृ्यादीनामात्मनो न भिन्नत्वं नाप्यभिन्नत्वं धपषरमित्वायोगात्कितु भिन्नाभिन्नत्वं तत्सिद्धेरित्याशङ्कथाऽऽह । धर्मेति । व्रषटक्षया दृदयत्वादेव रूपघररादिपु धमधर्मिप॑बन्धो दष्टो न चाऽऽत्मधरमाणां तदृर्यत्वमात्मनोऽपि तत्परसङ्कान्न च खेनेव सखस्य दृश्यत्वं न च द्रष्न्तरमतो दष्षा दीनां नाऽऽत्मधर्मतेति मावः ॥ १८१० ॥ रषा सरिलवच्दद्धो निःसङ्गैकादयस्तथा ॥ शु्युक्तोऽतो विरुद्धोऽर्थो निहीकैरिह वर्णते ॥ १८११ ॥ सलिलादिवाक्याथमनुवदन्मेदाभेदवादिनां तद्विरोधमुपसंहरति । दरष्ेति । अथेदाब्दो भिन्नाभिन्नत्वविषयः । दहेलयात्मोच्यते ॥ १८११ ॥ तमारत्वं यथा भानोः सतश्राप्यसदंश्नता ॥ वियतो पृतत॑वं स्यादिन्नाभिन्नत्वमात्मनः ॥ १८१२ ॥ आत्मनो मिन्नामिन्नत्वस्य श्रुतिन्यायविरोधमुक्त्वा तदसभवं दृष्टानैर्मिममयति । लम ईति ॥ १८१२ ॥ अत उर्ध्व िमेोक्षायेद्यक्तं प्राग्यत्पनः पुनः ॥ तद्िमुक्तः समाप्तत्वादेष इत्यभ्यधान्पुनिः ॥ १८१३ ॥ 1 १. । रेक, णतद्ध्‌ । ३ ब्रह्मणम्‌ ] आनन्दगिरिङरतश्षाङ्भमकारिकार्यटीकासंबरितम्‌। १६९९ एष ब्रह्मरोकं इत्यादिवाक्यस्थमेषदाग्दमादतते । अत इति । उक्तं पृष्टमिति यावत्‌। आत्मा पंनिहितत्वादेषशब्दवाच्यः ॥ १८१३ ॥ प्रयग्दष्टयग्यवहितेः प्रायक्ष्यादात्मवस्तुनः ॥ एष इत्यात्मनिर्देशो यत्साक्षादिति च श्रुतिः ॥ १८१४ ॥ न च तस्यानिदमाकारस्य शाच्ैकगम्यस्येतच्छन्दा्तेयाशङ्कधाऽऽह । प्रल्यगिति। तदन्यवहितत्वं तदात्मत्वं ततश्च प्रयक्षत्वादेषदाब्दाहत्वमात्मनोऽसीदर्थः । आत्मनः प्रयक्षत्वे मानमाह । यदिति ॥ १८१४ ॥ अनव्याष्टत्ताननुगतं निःसामान्यविेषतः ॥ ब्रह्मेति गुख्यदच्येह वस्तु श्रुलयाऽभिधीयते ॥ १८१५ ॥ ्रघशब्दार्थमाह । अग्याततेति । तत्र हेतुः । निःसामान्योति । अस्ति कम- लाप्तनादिविरेषवदपि ब्रहेति चेत्तत्रऽऽह । मुख्येति । इहेति बहमटोकशब्दनिरदेशः। अव्यवृत्ताननुगतं वस्तु ब्रह्मेति श्रुलयाऽभिधीयत इति संबन्धः ॥ १८१५ ॥ तथा लोकयतेधीतोदैनाथेस्वहेतुतः ॥ भरकृतत्वात्तथा टषटर्लोकनं खोक उच्यते ॥ १८१६ ॥ लोकशब्दस्य भोगमूमिविषयत्वं प्रकरणादिना व्यावरतयन्विवक्ितमाह । तथेति ॥ १८१६ ॥ कर्मधारय एवातः समासोऽबोपपद्यते ॥ न तु षष्ठीसमासोऽत्र विभागस्याप्रसिद्धितः ॥ १८१५७ ॥ अवयवारथमुक्त्वा ब्रहमरोकशब्दस्य समापमाह । केति । ह्मशब्देन तत्पदास्य रोकशब्देन त्व॑पदार्थस्य चोक्तशत्याऽभिधानमतःशब्दाथः । ननु निषादस्थपत्यधिकरण- पर्पक्षन्ययेन प्तमातान्तरे संभाविते कथं कर्मधारयो नियम्यते तत्राऽऽह । न त्िति। ततर हि मेदमादाय समाततान्तरं शङ्कितं न चात्र तच््मर्थयेोभेदे मानमि तथाच तदीय- पिदधान्तन्यायेन कर्मधारय इव्यर्थः ॥ १८१७ ॥ रुतं चैकविभक्तित्वं युक्तं नाश्र॒तकस्पना ॥ कस्नाहेत्वसद्धवे निराकादक्षे तथा श्रते ॥ १८१८ ॥ तत्रैव युक्यन्तरमाह । श्रुतं चेति । अस्यार्थः । रोकशब्दस्य तावत्य्रयमान्तत्वं शृतं तेन समभिम्यादतो बह्शन्दः समापान्त्वतीं दुपतविभक्तिक्ो' विभक्तिमेकषते तथाच संनिहितटोकदराब्दवशादस्यापि प्रथमान्तत्वं युक्तं कल्पकपतद्धावाह्लाधवाचच ¶ तव्य षष्ठयन्तता कल्प्या तद्धेत्वभावादधौरवादश्रुतषष्ठीकल्पनायां प्रकरणविरोधाच्च १७०० सुरेष्रायार्डतं इृदारण्यकोपनिषद्ाप्यधापिकम्‌ [ षतुथाप्यये- तत्र हेतोरसस्वे तेह्मशोकशा्दे च शरुते प्रथमयैव निराकारूसे सति म पा करुप्येति ष्ठीकल्पनावचचतुर््यारदिकल्पनाऽपि न युक्तेति ॥ १८१८ ॥. षष्ठषादिकल्पनाऽसाध्वी तस्मादत्रेति भण्यते ॥ सामानाधिकरण्यं च विशेषणविशेष्यता ॥ १८१९ ॥ रक्ष्यरक्षणसंबन्धो बरह्म्टोकाभिधानयोः ॥ ब्र्येति चाऽऽत्मयाथारम्यं लक्ष्यते नाभिधीयते ॥ १८२० ॥ तथा छोकगिरा ब्रह्मत्मात्मोषलक्ष्यते ॥ युख्यमैकाथ्य॑मेवं स्याट्रह्यलोकपदार्थयोः ॥ १८२१ ॥ समास्न्तरत्यागेन कमेषारयस्यैव खीकात्वमुपसंहरति । षष्यादीति । अत्र बरह्मटोकपदे षष्ठी चतु्थ्यादिकल्पना न साध्वीति कृत्वा कर्मधारयो मण्यत इति योजना । समासं व्यवस्थाप्य वाक्यवृत्ति व्याचष्टे । समानापिकरेण्ये चैति । ब्रह्मरोकैपदयोः सामानाधिकरण्यं तदर्भयोवीच्ययोर्विशचेषणविशेष्यत्वं तयोरेव लक्षयवाच्ययोशेक्ष्क्षण- संबन्धसतत्वमपीतिवदित्यथः । ब्रह्मशब्देनानात्मनो टोकराब्देभ चात्रह्मणी शक्षथत्वा- न्नाखण्डार्थत्वमन्यथा पदान्तरवेयथ्यादितयाशङ्कयाऽऽहं । ब्रह्मेतीति । न च पदान्तर. वैयर्थ्यं व्यावत्यभेदादिति भावः । षदोभ्यां ब्रह्मत्मनोर्वच्यत्वेमेव किं न स्यादिवया- कङ्कयाऽऽह । नाभिधीयत इति । शब्दप्रवृत्तिनिमित्तप्य षष्ठधादेरभाषादित्येः । उक्तनीत्या रक्ष्यलक्षणमावोपगमे फलितमाह । युख्यमिति ॥ १८१९ ॥ १८१९० ॥ ॥ १<८२१॥ म हि लोकातिरेकेण ब्रह्मत्यपुपपयते ॥ जह्मणो व्यतिरेकेण परत्यक्ता नान्यतस्तथा ॥ १८२२ ॥ धृख्येकये युक्तिमाह । न हीति ॥ १८२२ ॥ अनयोरेक्यसंमोहात्पारोश्यद्येकर्पमे ॥ संसारोऽयमतो मो््सच्छित्तौ विमुक्तता ॥ १८२१ ॥ ब्र्मात्मनोरेक्यमस्ि चेत्कथं संप्तारप्तीतिस्त्धरतीतो बा कथं ब्रह्मणो मित्यमुकत- तेति तत्राऽऽह । अनयोरिति ॥ १८२३६ ॥ अतोऽशेषमहानरथहेतोर्मोहस्यं हाने ॥ एष हत्यादिबाग्योक्तिः सभ्फददौमजन्भने ॥ १८२४ # बक्यंतातर्मुपपंहरति । अत इति । मोहध्वसतो सृक्तिरतेःशब्दार्थः ॥ १८९४॥ इतिकश्षब्दो यथोक्ता्थपरामरीमकर्मणे ॥ पेतिद्यार्थस्वथा हेति स्रादित्यभियत्रणम्‌ ॥ १८२५ ॥ सम्रादिल्यदिरषयवा्थमाह । इतिशब्द शति ॥ १८२५ ॥ १ ब्रा्षणम्‌ ] . आनन्दगिरिडतकनाज्गमकारिकास्यदीकासंबरिवष्‌ । २७०१ इत्युक्तेन प्रकारेण मुमु जनकं पुनिः ॥ अन्वशात्सकलानर्थहेतवविदयापलुत्तये ॥ १८२६ ॥ एनमि्यादेरितिशब्दा्ानुवादपुषैकमरथमाह । इ्यक्तेनेति ॥ १८२१९ ॥ वयुत्थायाऽऽख्यायिकातो नः श्रुतिरेवेदमघ्रवीत्‌ ॥ अन्वश्ात्स कथं धीमात्राजानपिति चेच्छृणु ॥ १८२७ ॥ आख्यायिकायामिदं वाक्यमसंगतमिवेति शङ्कायामेष इत्यादिवाक्यं न पुने राज्ञो ब रितु श्रुतेरियाह । श्युत्थायेति । एषाऽस्येत्या्याकङ्कषापूर्वकमकव्तारयति । अन्व्नादिति ॥ १८२७ ॥ विज्ञानपुरुषस्यास्य या यथोक्ता परोक्तिभिः ।॥ नैष्ठिकी गतिरेषाऽस्य गत्यन्तरसमाषितः ॥ १८२८ ॥ एषाऽस्य परमा गतिरित्यस्याथैमाह । वि्ञानेति । बुद्दपाधिकस्य जीवस्य या गृतिरतिच्छन्दादिवाक्यादुकतेषैवास्य नैष्ठिकी गतिर्मत्यन्तराणां ततैव समिरिति योजना ॥ १८२८ ॥ इतोऽन्या गतयः सवः प्षयिसाधनसंश्रयात्‌ ॥ ्षपिण्योऽतो हि परमा गतिरेषैव नापरा ॥ १८२९ ॥ परमत्वं साधयति । इत इति । साम्यमाशङ्कय ज्ञानस्य विषयतोऽक्षयत्वात्तदधीनं कक्मक्षयमिति विवक्षन्नाह । अतो हीति । यत इत्यर्थे हिशब्दः ॥ १८२९ ॥ अविधामा्हेतुत्वात्कामक्मादिसाधनाः ॥ गरतयोऽपरमाः सवौ पया स्वप्नगतियेथा ॥ १८२० ॥ गृह्यन्तराणामपरमत्वं दष्टान्तेनाऽऽह 1 अविधेवि ॥ १८३० ॥ संप परमेषव मोहोस्थास्तवन्यसंपदः ॥ उत्कर्षातिशयः संपदिमूतिशरेति भण्यते ॥ १८३१ ॥ ्िज्योतिरित्युपकरम्य पूर्वाकयर्वदस्य केवल्यमुक्तं तदेव परमाम मतिं कर्मेफलमि- त्युक्तं संपरत्येषाऽस्य परमा संपदियस्या्माह । संपति । अवधारणे हेतुमाह । मोहेति । का पुनः संपत्नाम न हि परमगतेररथानतरं तथाच पूर्वेण गतार्थता तत्राऽऽह । उत्कर्ष इति । उक्ृषटोऽवष्म्मस्ु परमगतिस्तत्र पौनर्क्लमिति चार्थः ॥ १८३१ ॥ एषोऽस्य परमो रोको रोकास्त्वन्ये क्षयिष्णवः ॥ ्षयिष्णुसाधनोत्यततेनं स्वेषोऽसाधनाश्रयात्‌ ॥ १८३२ ॥ एषोऽस्य परमो रोक इत्यस्यार्थमाह 1 एष इति । माकषस्यापि तुल्यं क्षयिष्णप्ता ए समशुकामा । न ित ॥ १८११ ॥ १ क, नापः । १७०२ सुरेश्वराषारयकृतं बृटवारण्यकोपनिषद्ाप्यवातिकम्‌ [ भतुरपाष्याये- ब्रह्मैव सन्स्वतो यस्मराद्रह्मप्येतयवबोधतः ॥ तदबिद्यानिरासेन युक्तिनीतोऽन्यसाधनात्‌ ॥ १८३१ ॥ कथं मोक्षस्य साधनानपक्षत्वं करमजञानापेक्षत्वादियाशङ्कयाऽऽह । ब्रह्मेति । प्रति अन्धध्वस्तौ ज्ञानस्योपयोगेऽपि, करम साक्षान्मोक्षे नोपकरोतीलथः ॥ १८२६ ॥ लोकशब्दस्य भुख्योऽथं आत्मैषेह यतस्ततः ॥ कमोदितुसाध्येषु गौणी लोकार्थता भवेत्‌ ॥ १८३४ ॥ मोक्षस्य ब्रह्मरोकदाग्दितस्य छोकत्वात्कथं न कर्मफुत्वं खगैवदित्याशङ्कयाऽ5ह। रोकेति । रूढिव्युत्पत्तिम्यामात्मैव लोकशब्दार्श्ेतकर्मफटेषु खरगादिषुं कथं तच्छब्द इत्याशाङ्कयान्यायश्चानेकाधत्वमिति न्यायेनाऽऽह । कर्मादीति ॥ १८६४ ॥ न कर्मणा कर्नीयस्ता हदधिर्गा नान्तरात्मनः ॥ इति बाहृमिवोद्त्य बेदान्तैधोषणा कृता ॥ १८३५ ॥ ननु रोकस्य कर्मप्ाध्यत्प्रतिद्धेरातमेव शोकश्चत्कर्मसाध्यः सोऽपि मिष्यति नेलयाह। नेति ॥ १८६९ ॥ आनन्दः परमोऽस्येष यखोत्कषसमापितः ॥ स्वानन्दातिशायित्वात्तथायैवं प्रवक्ष्यते ॥ १८३६ ॥ एषोऽस्य परम आनन्द इत्यस्यार्थमाह । आनन्द इति । आत्मानन्दस्य परमत हेतुः । सुखेति । आनन्दातिदायस्या ऽऽत्मनि कथं समािस्त्राऽऽह । सरवैति । तदेव कयं तदाह । तथाचेति । यथाऽऽनन्दोत्कर्षस्याऽऽत्मनि समापिस्तथा सवीनन्दातिदा यित्वमात्मनि स यो मनुष्याणामिव्यादिप्रकारेण वक्ष्यत इति यावत्‌ ॥ १८३१ ॥ बिषयस्पदीजानन्दाः साधनानुभिधानतः ॥ आ्यन्तव्स्वाभाग्यादुःखहेतव एव ते ॥ १८३७ ॥ विषयानन्दानामपि दिरण्यगमीदीनां प्रमत्वात्कथं॒तेनाऽऽत्मानन्दो विशेष्ये तश्राऽऽह । विषयेति ॥ १८३७ ॥ कटस्थात्मस्वभावत्वात्सर्वसाधननिख्ृहः ॥ सबौनन्दातिवरतित्वादानन्दः परमो मतः ॥ १८३८ ॥ तहि वद्दात्मसुखस्यापि सुसत्वाविरोषान्र परमतेलादाङ्कयाऽऽह । कूटस्थेति ॥ १८६८ ॥ आनन्दः परमोऽस्वैष इत्युक्ताथमसिद्धये ॥ एतस्येवेति यचसा समर्थो हेतुरुच्यते ॥ १८३९ ॥ ~~~ ----------------------------------~---- --.--- --------- १ ख. न्याध्यं चमे । ३ बाकषणम्‌ ] भआनन्दगिरितकषाक्पकाशिकार्यटीकासंवशितिम्‌ । १७०३ आत्मघुखमेवोत्कृषटंपुखमितरकनिङ्ष्टमिलयत्रानापितहैतृकतरथमत्तरं वाक्यमित्याह । आनन्द्‌ इति ॥ १८३९ ॥ ` एतस्यैव यथोक्तस्य सवानन्दातिवर्तिनः ॥ उपजीवन्ति भूतानि ब्रह्मानन्दस्य विषटुषम्‌ ॥ १८४० ॥ चाक्यं योजयति । एतस्यैषेति । यथोक्तस्येलस्य व्याख्यानम्‌ । सकीनन्देलादि ॥ {८४० ॥ एष एवंविधो यस्मादानन्दः परमस्ततः ॥ आनन्दानतिशेतेऽन्यान्सर्वानस्येव डत्छतः ॥ १८४१ ॥ हेतवथमनृद्य साध्या्थ निगमयति । एष इति । परमत्वं व्याकरोति। आनन्दा- नतीति 1 नत्र हेतुः । अस्येति ॥ १८४१ ॥ डृत्स्लोऽपि चैष आनन्दस्तदविदैकहेतुजः ॥ बुद्धयादुपाध्यवच्छदान्मात्रेति व्यपदिश्यते ॥ १८४२ ॥ आत्मानन्दस्य कृत्स्त्वे कथं मत्रेति व्यपदेशसत्राऽऽह । कृत्स्लोऽपीति । पूणै- स्ाऽऽनन्दस्याविोत्यगुद्यादिमंबन्धान्मात्रतिग्यपदेशाकतेत्यथः ॥ १८४२ ॥ तन्मात्रावत्यनवनं इबोधयिषुरादरात्‌ ॥ लवणान्धि यथा तद्रहवणावयवेरिह ॥ १८४३ ॥ स्र यो मनुष्याणामित्यादिवाक्यतात्पर्यमाह । तन्मात्रेति । यथा लोके खवणावय- वैरतदानिषि रोको बोधयति तथा ब्रहमानन्दमा्रद्वारा मातरिणं तं बोधयितुमिच्छन्ती वृत्ता परा श्रुतिरिलर्थः । आदरस्तु प्रबोधोपायत्वेन परंपरोपादानम्‌ ॥ १८४३ ॥ उत्तरोत्तरष्रद्धयाऽत आनन्दान्मानुषादापि ॥ परानन्दाववोधार्थ परटतेषा परा श्रुतिः ॥ १८४४ ॥ नन्त्राऽऽनन्दभेदः सातिहायो म्यपदिर्यते तत्कथमनतिदायत्रह्मानन्दबुबोधयिषयाऽ- नन्तरशुतिपवृत्तिलभाऽऽह । उत्तरेति । मानुषानन्दादारभ्य ब्रहमपर्यन्तमुत्तरोत्तरं शतगु- णवृद्धिद्रारेण ब्रह्मानन्दमनतिदायमादर्शायतुमुत्तरा श्रुतिरिलः ॥ १८४४ ॥ मनुष्याणां स यः कथित्सं सिद्धोऽवयवैष्दैः ॥ समग्रारेषचावङ्ञो राद्धो मोगक्षमः पुमान्‌ ॥ १८४९ ॥ तत्पयैमुकत्वाऽक्षराणि व्याचष्टे । मनुष्याणामिति । रवयः संपिद्धं कुट पति । समपरति । कीदगङ्गाां सन्द तदाह । भोगेति ॥ १८४५ ॥ कृतलसाधनसंपन्नः समृद्धोऽ्राभिधीयते ॥ बादैराध्याप्मिकैरेवं साधमेरन्वितः पुमान्‌ ॥ १८४६ ॥ १ ग. विपुष' । १७०४ सुरेशराचार्यङृतं शृषदारण्यकोपनिषडाष्यवातिकम्‌ [ भतुर्थाध्याये- राद्धशब्देन सदद्धशब्दस्य पुनरक्ति परिहरति । ङत्लेति । पद्या पिण्डी कृत्य निगमयति । बाद्यैरिति ॥ १८४१ ॥ तथाऽधिपतिरन्येषां दृणामेवेह यो भवेत्‌ ॥ स्वतश्रोऽधिपतिङ्गेयो मलुष्यैनं विहन्यते ॥ १८४७ ॥ अन्येषामित्यादि व्याकरोति । तथेति । एष परमो मनुष्याणामानन्द इत्युत्तर संबन्धः । किं तदाधिपत्यं तदाह । स्वतन्र इति । सखवातन्त्यमेव व्याचष्टे । मनुष्यै रिति ॥ १८४७ ॥ मानुष्यकेण भोगेन संपन्नानां रेणामिह ॥ संपन्नोऽतिक्येनातः संपञ्नतम उच्यते ॥ १८४८ ॥ सरैरिल्यादेर्थमाह । मानुष्यकेणेति ॥ १८४८ ॥ सर्वैमीनुष्यकैभेगिः संपम्नो न तु दैविकैः ॥ आनन्द एष परमो मतुष्याणामिहोच्यते ॥ १८४९ ॥ मानुष्यकैरितितिशेषणतात्पर्यमाह । सर्वैरिति । स मनुष्याणामित्यादेरर्भमाह । आनन्द हति । न खल्वाध्यात्मिकसताधनपंपट्ाष्यसाधनपरपदमावे मोगवेधरयै फलवती न चाऽऽधिपत्यमन्तरेण तयोस्ते वा विना॒तस्यार्थवत्वमतोऽनतिशयमनुष्यभोगभोगी युषिष्ठिरादिर्भवुष्याणां परम आनन्द आनन्दानन्दिमेदाभावादिति भावः ॥ १८४९ ॥ श्तढृत्वो मनुष्याणामानन्दो गुणितस्तु यः ॥ पित्रणामेक आनन्दस्तेन तुस्यपमाणतः ॥ १८५० ॥ अयेत्यादेर्भमाह । शतेति । प्रमाणं परिमाणम्‌ ॥ १८९० ॥ यत्सुखं साधनाधीनं दुःखमेव तदुच्यते ॥ अनन्यसाधनं तस्मात्स्वात्मस्थं परमं सुखम्‌ ॥ १८५१॥ परंपरयोच्यमानो ब्रह्मानन्दो न परमो रहिरण्यगर्मा्यानन्दस्यानुभूतसरनातीयस्य परमत्वसंभवारिलयाशङ्कयाऽऽह । यदिति ॥ १८९१ ॥ तस्मादात्मपरिज्नानात्काथेजेयसमाप्तितः ॥ निरस्तातिशयानन्दो भवतीलयस्य निर्णयः ॥ १८५२ ॥ बैषयिकपुसस्य ग्दिसंबदधदुगधवहुःलात्मत्वादात्मसुखस्यैव परमत्वाततननषीरणाय परपरेति फाथ्तमाह । तस्मादिति ॥ १८५२ ॥ तारतम्यादपायानां शुद्धिस्तरतमा पियः ॥ ~. ` शृद्धेस्तरतमत्वा्च ससं तरतम मवेत्‌ ॥ १८५१ ॥ ____ १क, -पसबन्धदुःलव" । ६ आहमणम्‌ ] आनन्देगिरिङृतशाज्ञमकारिकार्यटीकारेबितम्‌ । १७०५ ननु स्वं सुखमात्मेष्यते तत्कथं तारतम्यवत्स्यादात्मनोऽनतिशयत्वा्त्रा ऽऽह । तारतम्यादिति । व्यञ्जकबुदधिशुदधिवेषम्यात्त्मिनषम्यधीरिय्थः ॥ १८९६ ॥ यावद्यावन्मो व्येति बुद्ेधर्ादिसंचयात्‌ ॥ तावत्तावद्धियः स्वास्थ्यं तापत्तावत्युखोश्तिः ॥ १८५४ ॥ कथं तेषामुपौयतारतम्याच्छद्धितारतम्यं तत्राऽऽह । यावादेति । बुद्धिशद्धितारत. म्यादानन्दे तारतम्यधीरिल्येतन्निगमयति । तावदिति ॥ १८९४ ॥ ` यावद्यावद्धनीभावो बुद्धः पापादिसंगतेः ॥ तावत्तावद्धियोऽस्वास्थ्यं दुःखोदधतिस्तथा तथा ॥ १८५५ ॥ उपायतारतम्याधीनरुद्धितारतम्यक्ते सुखतारतम्यामित्यतव्यतिरेकमुखेना ऽऽह । याव्‌ दिति॥ १८९९ ॥ पितृलोको जितो यैः स्यासिपत्यङ्ञादिकर्ममिः ॥ जितलोकास्त उच्यन्ते पितरो दिव्यभोगिनः ॥ १८५६ ॥ मनुप्यानन्दादारम्य हिरण्यगभनन्दान्तानामानन्दानां तारतम्ये हेतुं वदता स एकः पितृणामिलन्तं ध्याख्यातम्‌ । इदानीं नितटोकानामिलयस्या्थमाह । पितृलोक इति ॥ १८९१ ॥ य दैष दक्षिणः पन्थाः पितृलोकः स उच्यते ॥ मनुष्यानन्दतः सोऽयं गुणितः स्याच्छताधिकः ॥ १८५७ ॥ कोऽयं पितृरोकस्त्ाऽऽह । य॒ इति । गतेगन्तव्येक्यमोपचारिकम्‌ । तस्य प्त एक आनन्द इत्यनेन संगतिमाह । मनुष्येति ॥ १८९७ ॥ उत्तरेष्वपि वाक्येषु यथोक्तयुपपादयेत्‌ ॥ शताधिकोऽयमानन्दः पषैस्मादुत्तरः क्रमात्‌ ॥ १८५८ ॥ अथ ये शतमित्यादिवाक्यषक्तन्यायमतिदिशति । उत्तरेष्विति । सर्पयीयेषु सिद्धम संकर्यति । शताधिक इति ॥ १८९८ ॥ नक्ष्रटोकङष्देन ये पूर्व प्रतिपादिताः ॥ देवोकगिरा तेऽ भण्यन्ते सृष्मूर्तयः ॥ १८५९ ॥ काण्वपाठेन सर्ैपयीयतात्प्यमुक्त्वाऽथ ये शातं गन्धवेरोक आनन्दाः स॒ एको देव- खक आनन्द्‌ इति माध्यंदिनपाठे देवरोकशब्दा्थमाह । नप्तेति । पूर्वमिति गा्ि- बाह्मणोक्तिः ॥ १८९९ ॥ सगैस्य जननादादौ देवत्वं ये पेदिरे ॥ आजानदेवास्तेऽ्र स्यः पूर्वेभ्यः सूशष्मूरतयः ॥ १८६० ॥ ) क. कथमु" । २ घ. "पायानां ता" । ३ क. ख. एव । १७०६ सुरेश्वराचायतं डृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ षतु्थध्याये- स एक आजामदेवानामित्यत्राऽऽजानदेवंशब्दार्थमाह । सस्येति । मनुष्यादिर्म- स्याऽऽदिनिप्त्तिं म्यौदात्वेनोपेत्य॒तस्मात्मरागेवेति यावत्‌ । पूर्वेभ्यः कर्मदेवेम्य इत्यर्थः ॥ १८६१० ॥ व्यापीनि तेषां सूक्ष्माणि शरीराणि महात्मनाम्‌ ॥ पूवीनन्देभ्य एतेषामानन्दोऽतो महान्मतः ॥ १८६१ ॥ आजानदेवानामानन्दाधिक्ये हेतुमाह । व्यापीनीति । शरीरस्योक्तरूपत्वे साध- नसंपत्ति हेतुमाह । महात्मनामिति । उक्तदेहानां सूक्ष्मत्वै व्यापित्वं चातःशब्दारथः ॥ १८६१ ॥ नानाद्रु्रोपधाता्थहेतनां बहुत्वतः ॥ आजानदेवानन्दोऽतः पूर्वेभ्यः स्याच्छतापिकः ॥ १८६२ ॥ कर्मदेवेष्वपि तुल्यं देहानां व्यापित्वं सृक्षमत्वं चेति चेत्तथाऽपि तेषामाजानदेवादये- कषयं न्यूनं मुखमित्यत्र हेतुमाह । नानेति । नानाषिधा दद्रशब्दिता ये केचिदुपघा- तस्य दुःखलक्षणाथेस्य हेतवस्तेषामिति यावत्‌ । आजानदेवेष्वपि तुल्यमुपधातबाहुखयं संसारित्वाविदिषादिव्याशङ्कयाऽऽह । आजानेति । तेषां पुवीपेक्षयोपघाताल्पत्वमतः- शब्दार्थः ॥ १८६२ ॥ श्रोतियोऽधीतवेदः स्याञ्ङ्ञातवेदार्थ एव यः ॥ छृत्लचोदि तकारितात्सथैपापयिवभितः ॥ १८६३ ॥ यशरेल्यादौ श्रोत्रियशाब्दं व्याचष्टे । श्रोत्रिय इति । अरथज्ञानान्तमध्ययनमेकशा- खाविषयं यस्यासि सं श्रोत्रियो विवक्षित इति यावत्‌ । अन्रानिनशब्दार्थमाह । कृत्छेति ॥ १८६३ ॥ आजानदेवावधिककामानुपंहताश्यः॥ ततः परेषु भोगेषु जाततृष्णश्च यः पुमान्‌ ॥ १८६४ ॥ अकामहतपदा्थमाह । आजानेति । तदानन्दाद्वौचीनानन्देषु वीतरागोऽन्नाकाम- हत इत्यर्थः । वैराग्यस्य निरङ्कुंशत्वमित्याशङ्क्ाऽऽह । तत इति । आजानदेवान- न्दमारम्योत्तरानन्देषु प्रवत्ततृष्णश्च यो मवति सोऽकामहतं इयर्थः ॥ १८६४ ॥ आजानदेवानन्देन समं तस्य च यत्सुखम्‌ ॥ अस्याकामहतत्वेन सुखोककृष्टिरिहीच्यते ॥ १८६५ ॥ चशब्दार्थमाह । आजानदेवेति । उक्तविरोषणवतो मनुष्यदेहे वर्तमानस्यैव यत्सुखं तदाजानदेवानन्देन तुल्यं भवतीति यावत्‌ । श्रोत्रियत्वादीनां तुल्यमानन्दोष हेतुत ---------- १४. ध्यानन्पू*। २४. सोऽ्र। ३ ज्ञ. ग. "शिष्यते । ४ घ, "तके" । ३ ब्राहमणम्‌ आनन्दगिरि्तशाञ्ञमकाशिकाख्यरीकासंबलितम्‌ । १७०७ मविशेषश्रुतेरिलाशङ्कयाऽऽह । अस्येति । मनुप्यदेहस्थस्याधिकृतस्येति यावत्‌ । दहेति निषीरणे सप्तमी ॥ १८६९ ॥ श्रो्नियाहजिनत्वे द्रे तुल्ये एवाऽऽबिरिथितः ॥ अकामहतताहेतोरदौ दलादो विवध॑ते ॥ १८६६ ॥ तत्र हेतुः । श्रोज्नियेति । ते हि मनुप्यानन्दादारभ्य शतानन्दान्तेषु तुल्ये दे तदकामहतत्वोतकरषाुत्करषः सुखस्येतय्थः । तस्यापि सर्वत्र तद्वदैकरूप्यात्कथं तदुत्क- षादानन्दोत्करषसतघ्राऽऽह । अकामेति ॥ १८६६ ॥ ु्ैपूर्वोपभोगेभ्यो यावद्यावन्निव्ते ॥ कामो. विवर्धते पंसस्तावत्तावत्सुखं हृदि ॥ १८६७ ॥ तत्रानुभवं प्रमाणयति । पूर्वेति ॥ १८६७ ॥ कामेकक्षयतत्रैव यस्मास्पुसः सुखोभ्नतिः ॥ अकामहततैनातः पूर्वाभ्यां साधनं परम्‌ ॥ १८६८ ॥ अकामहतत्वस्येतराम्यामुत्कृष्टतवं फलितमाचष्टे । कामेति ॥ १८६८ ॥ साधनत्वं समानं स्यात्रयाणामिह यपि ॥ कामक्षयप्रकर्षोऽत्र दयुतकृष्टादलादसाधनम्‌ ॥ १८६९॥ कथं साधारणश्चतेरेष विभागस्तत्राऽऽह । साधनत्वमिति । इहेवयानन्दापतिरुक्ता) जत्रेल्भिकृतपुरुषोक्तिः । अनापितस्वानुमवप्राप्तो विभागो न साधारणश्रुल्या शक्यो भेनुमिलय्थः । उक्तेऽ् स्वानुभवमनुकूढथेतं हिशब्दः ॥ १८६९ ॥ समुक्चयविवक्षाऽत्र न मनागपि युज्यते ॥ कतैत्वादिसमुच्छेदिङ्ञानस्येहाऽऽभ्रितत्वतः ॥ १८७० ॥ अथाकामहतशब्देन बहयज्ञानं विवक्ष्यते श्रोत्रियावृजिनशब्दाम्यां कम तथाथ विशेषणत्रयवतोऽनतिदायानन्दाति वदन्ती शरुिज्ञानकर्मपमु्यं॑विवक्षति नेत्याह । समुच्चयेति । अत्रेति वाक्य ज्ञानकर्मणी मुकतर्ोक्ता । अयुक्तते हेतुः करैत्बादीति। इह सल्वन्तिमे पर्यामे यथोकतन्ञानस्याकामहतशब्देनेष्टत्वा्न मेषे समुच्चयो विवक्षित इत्यथैः ॥ १८७० ॥ समुचयनिषस्यर्थ न्यायश्चापि पुरोदितः ॥ नातः समुचयागेह कतैव्यां सृकष्मदकिभिः ॥ १८७१ ॥ केन पुनर्यायेन समुच्चयो निरस्यते तत्राऽऽह । सगुखयेति । पुरा संबन्धम्न्था- दाविलः । फटितमाह । नेति । मानयुक्तिविरोधोऽतःशब्दा्थः इहेति मृक्तेरुक्तिः ॥ १८७१ ॥ ॥ १। [ऋ १ दख, ग, 'रिक्रतः। १७०८ सुरेशवराचार्यषृतं दृहदारष्यकोपनिषद्धाष्यवार्िकम्‌ [ षतुर्थध्याये- साधनत्वं यतस्तुर्यं शरोत्रियाहजिनत्वयोः ॥ अंवरेष्वपि भोगेषु न चोत्तमसुखं ततः ॥ १८७२ ॥ किचाकामहतराब्ितज्ञानस्य परमपरुखोपायत्वादितरयोस्तदभावानन समुश्नय इत्या । साधनत्वमिति ॥ १८७२ ॥ ` अकामहततैवान्न तारतम्यात्मकत्वतः ॥ भेदादुत्तमसौ ख्यस्य साधनं चोत्तमा भवेत्‌ ॥ १८७३ ॥ अर्वाचीनमुखसाधनत्वाविरोषाद कामहतत्वस्यापि श्रोतरियत्वादिवन्न मुक्तिहैतुतेलया- शङ्कयाऽऽह । अकामेति । प्रकृतपाधनेष्वकामहतत्वस्योत्कर्षापकर्षसेभवादपङ्ृषठं तत्कादाचित्कारवाचीनसुखहेतुरुतकृ्टं॒ज्ञानाग्यतिरिक्तमोक्षोपायसतन्न समुचयान्मुक्तिरि- लः ॥ १८७३ ॥ युवा साधूयुवेत्येवं तैसििरीयश्रुतीरणातव ॥ अधरेष्वपि वाक्येषु श्रोजरियादि विवक्षितम्‌ ॥ १८७४ ॥ नाऽऽजानदेवेम्योऽवीक्तनमेगेतुत्वं श्रोभियत्वदेरकामहतत्ववदसि श्रवणाश्रव- णयोः साम्यादित्याशङ्कय तस्य तद्धेतुत्वं विवक्षितमि्येतन्मानतो दीयति । युवेति । साधुयुेलयवृजिनत्वमध्यायक इति श्रोत्रियत्वमित्युमयं पूर्वमूमिष्वपि युवा स्यात्साधुयु- बाऽध्यायकं इलञ्नोक्तमतो येषु पर्यायेषु तन्न श्रुतं तत्रापि द्र्टव्यमित्यथेः ॥ १८७४॥ विरादपजापतिर्ेयसतैलोक्यात्मकदेहभृत्‌ ॥ दिरण्यगर्मो ब्रह्माऽत्र तथा ब्रह्मगिरोख्यते ॥ १८७५ ॥ प्र एकः प्रनापतिटोक अनन्दः म्र एको ब्रह्मलोक आनन्द इत्यनयोरेकात्म्यमि- त्याशङ्कथाऽऽह । विराडिति ॥ १८७९ ॥ अतः प्रमनन्तत्वौद्भणितं विनिवर्ते ॥ यत एवमतः पाहाथेष एवेति नः शरुतिः ॥ १८७६ ॥ अथेष इत्यादिवाक्यमादत्ते । अतः परमिति । आत्मपुते गणनायोगात्तदेवानति- शयमित्यथेः ॥ १८७६ ॥ अनेनातिश्चयवता ्स्पद्रोचरवतिना ॥ । अपास्तातिशयानन्दं सुखेनेहानुमीयते ॥ १८७७ ॥ कथमिदं प्रमीयते तत्राज्ञान््रति प्रमाणमाह । अनेनेति । अनेन सुखेनेति संबन्धः। सातिशयस्य निरतिदायेन ग्यां वक्तुं हिशब्दः । आत्मतत््वमिति शेषः । इत्यनुमा- नभूमिरुक्ता ॥ १८७७ ॥ १ क, भधर" । २ क, योत्तमा । ग. चोत्तमं । ३ ग, “प्वादुणि" १ ब्राहमणम्‌ ] आनन्दगिरिङृतशाञ्जमकारिफाख्यटीकासंबलितम्‌ । १७०९ ध्वस्तातिशयनिष्ठत्वाष्टोके सातिशयात्मनः ॥ यतोऽतोऽतियवता गम्यतेऽनतिशयं सुखम्‌ ॥ १८७८ ॥ कथमलुमानं तत्र भ्यातिमाह । ध्वस्तेति । व्यातिपिद्धिरिति शेषः । तामनूययानुमान- माह । यत इति । घुखोत्कष॑तारतम्यं किद्वि्रान्तं तरतमभावत्वात्परिमाणतारतम्य- वदिति भावः ॥ १८७८ ॥ यत्रैतानि समस्तानि निष्ठं यान्ति परात्मनि ॥ परमोऽसाविहाऽऽनन्दः सवौनन्दातिलडधनात्‌ ॥ १८७९ ॥ हिरण्यगर्भानन्दे तत्तारतम्यविश्रान्तेरथान्तरत्वमाशङ्कयाऽऽह । यत्रेति । एतानीति टोकिकपुखोक्तिः । इहेति प्रकृतानन्दभेदा गृह्यन्ते ॥ १८७९. ॥ एषोऽस्येति प्रतिन्नात आनन्दः सोऽनुमानतः ॥ निष्ठं मरतीचि गमित उत्तरोत्तरहद्धितः ॥ १८८० ॥ अथानुमानात्परानन्दे परमात्मनि सिष्यलयपि प्र्यगात्मा कथं परानन्दी भवितुमृत्स- हते तत्राऽऽह । एषोऽस्येति ॥ १८८० ॥ अविङञातपरानन्दान्मलषाऽनुमितिमैता ॥ साक्षौज्ज्ञातात्मतच्वानां भलयक्षतममेव तत्‌ ॥ १८८१ ॥ अन्ञानप्र्नुमानमुक्त्वाऽऽम्मज्ानप्र्याह । अविज्ञातेति । उक्त हि स एष परमा- नन्दो वितृष्णश्रोत्रियप्रयक्षोऽधिगत इति ॥ १८८१ ॥ अकामहतधीगम्य आनन्दः प्रयगात्मनि ॥ यः स एव यथोक्तेभ्यः परमः स्यादनन्ततः ॥ १८८२ ॥ आत्मानन्दस्य परमत्वं साधयति । अकामेति ॥ १८८२ ॥ तथाच भगवान्व्यासः स्ैवेदार्थतत्चवित्‌ ॥ स्वयं पराहेममेवार्थ कामान्थनिहासया ॥ १८८२ ॥ तस्य परमते प्रमाणमवतारयति । तथाचेति । अकामहतत्वङृतमुत्तमं पुखमिति वद्तोऽभिप्रायमाह । कामेति ॥ १८८३ ॥ यच्च कामसुखं लोके यञ दिव्यं महत्सुखम्‌ ॥ तृष्णाक्षयसुखस्यैते नातः षोडदीं कलाम्‌ ॥ १८८४ ॥ तदेबोदाहरति । यञ्चेति ॥ १८८४ ॥ ` यतो यतो नि्ैतते ततस्ततो विमुच्यते ॥ निवतेनाद्धि सर्षेतो न वेत्ति दुःखमण्वपि ॥ १८८५ ॥ तदीयमेव वाक्यान्तरं पठति । यत इति ॥ १८८९ ॥ १ क, ^तयेवानु" 1 ३ क, शकषा्कता" । ३ स. “कौत ब्र" । १७१० सुरेश्वरायार्यङृतं शृहदारण्यफोपनिषद्धाष्यवातिकम्‌ [ चतुषाध्याये सछिलादिगिरा योऽथः पत्यङ्गायि पुराऽखिलः ॥ ब्रह्मलोकान्तवाक्येन तस्य स्यादुपसंहतिः ॥ १८८६ ॥ एष इत्यादिवाक्यस्य तात्पर्यमाह । सखिलादीति । बह्मशेकान्तवाक्येन बह्मरे कपदमन्ते मध्ये यस्यासि तेनेति यावत्‌ । सचि एको प्रशटत्युपक्रम्य मात्रामुपजीव न्तीलयन्तेन कार्यकारणनिक्तोऽनतिदायानन्दो यः प्रत्यगात्मा परिपूर्णः प्रतिज्ञातः । पूनः स्र यो मनुष्याणामिलयारभ्यायैष एवेलयन्तेन प्रतिपादितस्तस्येदानीमेष इत्यादिवाक्ये नोपपंहारः कृत इयथः ॥ १८८९ ॥ भश्नार्येऽसिमन्मापेऽपि पू्वंवततं मुनि रेपः ॥ अन्वयुङ्कात उर्ध्वं त्वं युक्तये बरूहि यत्परम्‌ ॥ १८८७ ॥ सोऽहमित्यादेरर्थमाह । प्रभेति । राज्ञो जनकस्य मुक्तिफलपम्यम्ञानाय प्रश्र रवृत्तस्तस्या्थे सम्यश्ञाने यथेोक्तरीलया निषौरितेऽपि तक्निधरणत्म्रागिव राना मु यन्मुक्तये परं साधनं तदस्मादृध्वं मह्यं ब्रूहीति विद्यानिष्कयारपणपुषकं पपरच्छेल्थं ॥ १८८७ ॥ याङ्ञवलक्योऽपि राततैवं पृष्टः सन्प्यैवत्तदा ॥ *अविभेदन्यतो हेतोनं त्वसामथ्य॑कारणात्‌ ॥ १८८८ ॥ अघर हत्यदेरथमाह । याह्ञवल्क्योऽपीति । वक्तत्वाप्तामथ्यीदुततराज्ञानाद्वा मने- भेयमिलयेतन्निरस्यति । अन्यतं इति ॥ १८८८ ॥ सवैहत्वान्पुनेनौभूतश्नाथोङ्गानतो भयम्‌ ॥ कारणं त्वन्यदेवातो यतः भ्ुतिरभाषत ॥ १८८९ ॥ असतामर्थ्यमन्ञानं वा न तस्य भयहेतुरिलप्र हेतमाह । सर्ङगत्वादिति । बह्मीमूतश्च याज्ञवल्क्यः सर्पजञः सर्वशक्तिश्च न तस्य प्रभनोत्तरीभतार्थाजञानात्तदुक्तयपतामरथ्यदवा मयं सेमवतीलरधः । फं तहिं तस्य तत्कारणमित्यपेक्षायामन्यतो ेतोरितयक्तं व्यक्ती क मेषावीव्यादयुत्थापयति । कारणं तिति ॥ १८५८९ ॥ अविवध्ुमयं राजा कामपरभवलाश्रयात्‌ ॥ किंञ्योतिरिलेवपादिमपाक्षीन्मां पुनः पुनः ॥ १८९० ॥ तद्याकतुं भूमिकां करोति । अविवक्ुमिति ॥ १८९० ॥ अम्रत्याख्येयो छश्च सलयस्यावश्यरक्षणात्‌ ॥ स्वय्॑योतिष्टूनिणीतिः कृताऽतोऽनवङेषतः ॥ १८९१ ॥ ननु दुराग्रहरस्तो राजा एच्छतु त्वया तु प्रत्युत्तरं न देयं न हि पथि कृतं गीनः धतमकस्मादेव हातन्यं तत्राऽऽह । अभतयाख्येयो हीति। दिशब्दा्मेव विशदयति। ># पुस्तकत्रयेऽप्यविभ्यिति वतते तत्परामादिकम्‌ । ३ ब्राहमणम्‌ ] आनन्दगिरिङ़ृतशाङ्मकारिकाख्यदीकासंवलितम्‌ । १७११ सद्यस्येति । तरह पृष्ठं बुभुत्सितं निःरोषं विदादी क्रियतामत आह । स्वयमिति । ्रगुक्तहेतुपरामहर्थिऽतःशब्दः ॥ १८९१ ॥ निर्णीतिऽप्यथ मां राजा पुनः पुनरपृच्छत ॥ अत उर्ध्व॑मिति गिरा निरुणद्धेव मां दषः ॥ १८९२ ॥ ति कतनिणेयस्य ते कुतो मयमुपस्थितं तत्राऽऽह । निर्णतिऽष¶ीति । अथश. व्दोऽतःशब्दपर्यायो निरुणद्धीलयस्मातपूरव संबध्यते ॥ १८९२ ॥ काममनाङ्गेनेव मां वरीय मद्वतम्‌ ॥ समादित्सति निःशेषं ज्ञानं राजाऽतिषण्डितः ॥ १८९३ ॥ ननु राजा गुरं निरुन्धत्तविवेकी न विद्ापात्रं नेलयाह । कामेति ॥ १८९३ ॥ इत्येष भयहेतुः स्यावाज्ञवस्क्यस्य नान्यतः ॥ भयहेतोरविद्यायाः सवेज्ञत्वादसंभवात्‌ ॥ १८९४ ॥ सर्वख्वपहारप्रसङ्गो मयहेतुरित्युपंहरति । इत्येष इति । नान्यतो भयहेतुरिश्र हेतुमाह । भयेति ॥ १८९४ ॥ असकृमिणयोऽकारि पृष्टे वस्तुन्यशेषतः ॥ अरौत्सीन्मां तथाऽप्येष स्ैस्वादित्सया नृपः ॥ १८९९ ॥ वि्यायोग्यो हि राजा मुनिगतं ज्ञानमादित्सते तथा. च तसमै तदातुं किमिति गुर- विभेति न हि परस्मे दत्तं तदात्मनि हपततीत्याशङ्कयाऽऽह । असकृदिति ॥१८९९॥ मेधावी पण्डितोऽतोऽयं ब्रह्मस्वादानकारणात्‌ ॥ न बिभेति यतस्तस्पाद्धेतव्यं जनकादूशम्‌ ॥ १८९६ ॥ तस्य श्ुतयुक्तं मेधावितवं साधयति । मेधाकीति । अतःशब्दार्थमेव स्फुटयति । ब्रह्मेति । ब्रह्मणो बराह्मणस्य स्वं ज्ञानं तस्याऽऽदानादिलर्थः । मोक्षफठ्कं ज्ञानं पाल्यितुमिच्छता जनकाद्धयं कर्वव्यमिटि फलितमाह । तस्मादिति । योम्येऽपि पात्र क्तिफलं ज्ञानं सहमता नोपदेषटन्यमिति वक्याथः ॥ १८९६ ॥ नय प्रश्ना यथोक्ताभरे्निणीतार्थाः पुरोक्तिभिः ॥ अनिणीतं कियुदिश्य नृपोऽपराकषीन्सुनि पुनः ॥ १८९७ ॥ स वा एष इत्या्याक्षिपति । नन्विति । यथोक्ताः प्रश्नाः किंञ्योतिर्यमिल्यादय आदिलज्योतिरित्यायास्तु पुरोक्तयोऽत उष्वमितिग्रशरायोगे प्रत्युक्तिरपि न युक्तेति भावः ॥ १८९७ ॥ स्वम्रबुदधान्तसेचार आत्मनो यः पुरोदितः ॥ दृष्न्तस्येन राह्ाऽसौ सर्वोऽषीह विवक्षितः ॥ १८९८ ॥ १७१२ सृरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाषयाय अनि्णीतं दशीयन्पश्प्रतयु्ती समर्थयते । स्वमेति । इहेति रोकद्वयतंचाराख्य। सारोक्तिः ॥ १८९८ ॥ तस्य दार्न्तिको योऽर्थो यावत्साक्षास्न कथ्यते ॥ मुयुक्षति न तावत्तं राजा पश्नार्यशेषतः ॥ १८९९ ॥ तथाऽपि कथं प्रश्रावकाद्रासत्राऽऽह । तस्येति । सर यावदिति वक्तव्यं योऽ इत्युपक्रमात्तमित्यावायैखच्छन्दार्थः । प्रार्थस्य बन्धरूपस्य दारटान्तिकस्य वक्तव्यस शिष्टत्वादिति यावत्‌ । अवस्थाद्वयसंचारो खोकद्वयसंचाराख्यपतंसारस्य दष्टान्ततयो क्तोऽथ तस्यैव दार्टन्तिकस्योक्त्यर्थमुत्तरो मन्थ इत्यर्थः ॥ १८९९ ॥ दृष्टान्तस्य सुपुप्ेथ नार्थ दार्न्तिकं जगौ ॥ ब्रह्मास्मीलयागमाद्वोधः सुपुप्नोदाहतेमेतः ॥ दा्टन्िकोऽ्थः पराह्गस्य दृष्रान्तस्यावरेषतः ॥ १९०० ॥ संसारप्रकरणस्यार्थवत््वमुक्त्वाऽयाकामयमान इत्यादेर्थवत््वमाह । इृष्टान्तस्येति। अतोऽपि प्रभ्रस्य सावकारात्वमिति शेषः । कोऽसौ दार्छन्तिकोऽधस्तमाह । ब्रह्मेति। यतः खापदृष्टान्तस्य दार्टान्तिकोऽर्थो वक्तव्यत्वेनावश्ञोषितोऽतस्तादर्थ्येन मोक्षप्रकरण. मागमिष्यतीत्याह । प्राह्गस्येति ॥ १९०० ॥ उक्ते दाष्टान्तिकेऽ्थऽस्मिन्धश्नार्थस्य समाक्नितः ॥ सर्वमुक्तं भवेधस्मादतः सोऽर्थोऽधुनोच्यते ॥ १९०१ ॥ दा्टानििकद्वये निर्दिष्टेऽपि वक्तव्यान्तरशेषादाकाङप्षानिवृत्तः प्रश्रतादवस्थ्यमिदया- शङ्कया ऽऽह । उक्त इति ॥ १९०१ ॥ असङ्गो मत्स्यवत्मलयङ्कामक्मादिभिः क्रमात्‌ ॥ समेति स्वमबुद्धान्तौ यथाऽयं स्ववशस्तथा ॥ १९०२ ॥ सहेतुरस्य संसारः परोकेहरोकयोः ॥ सविस्तरः स वक्तव्य इदयर्थेयं परा श्रुतिः ॥ १९०३ ॥ प्रकरणद्वयमवता्यीऽऽदौ संसारप्रकरणमुत्थापयति । असङ्ग इति। यथा महामतस्ो नधा द्धे कूले कमात्कमते तथाऽयं कामदिमिषैसतुतोऽखषोऽपि, जाम्रत्छभो स्तन्न: सन्नुसंचरति तथाऽस्य रोकद्वये संचाराए्यो बन्धो हेतुसहितो विसतरप्तहितश वाच्यो वैराम्यार्थमिति संसारप्रकरणं व्ैवृत्तमियर्थः ॥ १९०२ ॥ १९०३ ॥ ` ` बन्धो बन्धनहेतु् पोक्षस्तद्धेतुरेष च ॥ सविस्तरः भवक्तव्यस्तदुक्त्य्था परा श्रुति; ॥ १९०४ ॥ परकरणदवयारथं प्रतिपत्तिोकयां संकषिपति । बन्ध इति ॥ {९०४ ॥ __ १क. क्ष, "रायस" ।२क. लल. ध, विस्तार" । ३ ख, प्रकृतमि" । १ ब्रह्मणम्‌ }] आनन्दगिरिकृतशा्ञमकारिकास्यदीकासँ वखितम्‌। १७१४ जाग्रतस्थानात्ततः पूर्व स्वभमात्मा परवेरितः ॥ जाग्रद्ूषि स नेतव्यो दाष्टान्तिकविवक्षया ॥ १९०९ ॥ इतरसंदर्ममवतार्य स वा एष इत्यदेस्तातपर्यमाह । जाग्रदिति । बुद्धान्ते रत्ेतया- दिवाक्याजागरितादात्मा स्वसनान्तायेवेति खम प्रवेशितः स॒ चेदानीं ततो जाग्रद्वस्थां पर्ारप्रकारप्रदक्षनार्थ प्रापयितभ्यो न हि खम्रावस्थायामेव दार्णम्तिको बन्धः स्पष्ट- यितुं शक्यतेऽतः स्वाजाग्रदापत्तिकथना्थमनन्तरवाक्यमियर्थः ॥ १९०९ ॥ आनन्दनिणेयान्तं तु संप्रसादवचो यदा ॥ तदा निगमनर्थं तत्मतिज्ञाता्थगोचरम्‌ ॥ १९०६ ॥ तस्थेवोक्त(थीविरोधनार्थान्तरमाह । आनन्देति । यदा खभरान्तायेलयत्र खभरान्तं पप्तं तया महामत्स्यवाक््यमारम्याथेष एव परम आनन्द इत्येतदन्तं वाक्यं तद्विषयं ततश्च प्रतिज्ञाताभमधिकृल्य निगमनार्थमनन्तरवाक्यं तदाऽपि खापाजागरापत्तिरात्म- नोऽत्र विवक्िताऽन्यथा संसारप्रकारप्रदद्यीनायोगादिलयथः ॥ १९०६ ॥ अलुक्षृष्टिरात्माऽयं यथोक्तं सवम्रबोधयोः ॥ प्राज्ञेऽपि च तथैवायं यद्रे तदितिवाक्यतः ॥ १९०७ ॥ कोऽसो प्रतिज्ञातोऽयैस्तमाह । अलु्नेति । यथा स्थानद्रये प्रत्यगात्माऽपि नष्टद- सथा खपेऽपीयेतदृशिपरीक्षायामुक्तमिलर्थः ॥ १९०७ ॥ अतिकारकरेतुश्च यथाऽऽत्पाऽयं सुषक्तगः ॥ कूटस्थदृष्टिमात्रत्वात्तथा स्वस्पवोधयोः ॥ १९०८ ॥ ्रतन्ञातमर्थान्तरमाह । अतिकारकेति । यथाऽऽत्मा खाये मात्राददवैतरहितस्तथा स्यानद्वयेऽपि कूटस्थदटित्वाविशेषादिति च तत्रैवोत्तमिव्य्थः ॥ १९०८ ॥ इतेवं वर्वसिद्धेऽथे निगमार्थं पुनर्थचः ॥ सवा इद्यादिकं ज्ञेणंन तु नाशादिङ्षङ्या ॥ १९०९ ॥ ्रतज्ञां स्मारयित्वा तन्निगमनाभत्वमुत्तरस्योपन्यस्यति । इत्येवमिति । आत्मनो नियदृष्टितवै मा्रादिदधितरादिलयं चेत्युभयमन्र खभरान्तपदेन निगम्यते खमशब्देन हि विरेषदर्चीनमुच्यते तस्यान्तः सुत्तमित्यक्ते मात्रादिहीने तत्वं सिध्यति तद्धानिश्च तत्काले कूटस्यबोधाधीना साधकान्तराभावादतः खमनान्तपदेनोमयं निगमयद्वाक्यं स्वभरा- दात्मनो जागरापत् दर्शयतीव्रथः । ननु सुपो मृतवनष्ठो देशान्तरं गतो वेति शङ्कयते तस ्यादितास्यत्वादिना मृतेन ॒तस्यत्वात्तयाच तज्निराचिकीयाऽनन्तरवाक्यमिति नेघाह । न स्विति । न सस्वात्मनो नाशं देशान्तरगमन वा शङ्कित्वा वाक्यमिलयेत-. द जत २. ल । ग. श्ोक्तस्व । ६ ल. ध्सिद्धनिग । ग. "वसं 1 १७१४ सुरेशवराचार्यङृतं इृहदारण्यकोपर्िषद्राध्यवातिकम्‌ [ चतुर्थाध्याये. त्मवृततं नित्यसिद्धे निष्किये प्रतीचि तदाशङ्कानवकाशान्न च सुप्तो मृतेन तुल्यः प्रसन्न बदनतादिवैप्राद्यादितयथेः ॥ १९०९ ॥ इत आरभ्य संसार आत्मनो वर्यतेऽधुना ॥ स्वमराद्वोधा्रिवचास्मा्टोकाष्ठोकान्तरं गतः ॥ १९१० ॥ इत्यथमतिपत््र्थ शटान्तोऽतराभिधीयते ॥ सखावबोधसिद्धर्थं रोतुरथे विवक्षिते ॥ १९११ ॥ सर वा एष इ्यदेबद्ान्तायेलयन्तस्य तात्प्यमुक्त्वा ब्राह्णरोषस्य तात्पर्यमाह । इत इति । तद्यथाऽन इत्यादिदृष्टान्तवाक्यमादत्ते ! स्वादिति । अत्रेल्नन्तरवाक्योक्तिः। अज्ञस्याऽऽत्मनो देहदिहान्तरापत्तिरेवोच्यतां कं तत्र दृष्ान्तनेत्याशङ्कयाऽऽह । सुखेति। असिन्प्रकरणे विवकषितपस्ारमकारे श्रोतुः घुखप्रतिपत््य्थं स्वमराजाम्रत््रापिवदेहादेहा- न्तरप्राघ्ो दृ्टन्तोक्तिरियर्थः ॥ १९१० ॥ १९११ ॥ नानार्थसाधने्ागे यथाऽनः सुसमाहितम्‌ ॥ रब्दाश्नानाविधान्कुर्वहुरुभारमपीडनात्‌ ॥ १९१२ ॥ तदक्षराणि व्याचष्टे । नानार्थेति । अनेकफलोपयिरुटखलमुसकपिठरादिभिरिति यावत्‌ । नानाविधङाब्दकरणे कारणमाह । गुरुभारेति ॥ १९१२ ॥ वरनेच्छाकरिकेनेह देशान्तरमधिष्ठितम्‌ ॥ अनसस्तद्रताच्ार्थाद्रिटक्षणवपुर्भेता ॥ १९१२ ॥ स्वार्थेनाधिष्टितं गच्छेत्ययि शाकटिकेन तत्‌ ॥ दृष्ान्तार्थन संबन्ध एवमेवेति भण्यते ॥ १९१४ ॥ यायादिव्यस्यापेक्ितं पुरयन्रथमाह । व्रजेदिति । इहेति म्यवहारभूमिग्रहः। नु शकटमध्यपतितः शाकटिकस्तदधिष्ठितस्यं कुतो गतिरित्याहाङ्केोक्तं प्रपञ्चयति । अनस शति । एवमेेत्यस्याथेमाह । ृष्टान्तेति । दा्टान्तिकस्येति शेषः॥१९.१६॥१९.१४॥ भुक्तदेहादिदं रिङ्गयुत्कान्तं भोगसंक्षयात्‌ ॥ याति देहान्तरं तद्त्कर्मवि्ादिसंश्तम्‌ ॥ १९१५ ॥ अयं शारीर आत्मा यातीत्यस्या्माह । भुक्तेति । उत्कातौ हेतुमाह । भोगेति। ्रतिनियतदेहान्तरप्रापिनिमित्ं मूचयति । कर्मेति । तद्वत्मकृतशकटवदित्य्ः। १ ९१५॥ वियुक्तं देवताभिः सत्कपैस॑भारसंभरतम्‌ ॥ अनोवदिङ्गमेत्येतत्मल्यगात्मार्थसिद्धये ॥ १९१६ ॥ किमिति चिङ्गंमुक्तदेहाननष्करानतं देहान्तरं गच्छ्यादिल्यायनुगृहीतमत्रैव कृतो न १ ख, "मोग य । २६. "स्य तस्य कु" । ६ ब्राह्मणम्‌ ] आनन्दगिरिङरतसञाञ्धपकाशिकाख्यटीकासंबलितम्‌। १७१५ तिष्ठति न च तस्य गतौ कारणं वा फं वाऽलि तत्राऽऽह । वियुक्तमिति । करम. विद्यादिपंशृतमिव्येतदेव स्फुखते । कर्मत्यादिना ॥ १९१६ ॥ शारीरवचसा चात्र लिङ्गमेवाभिधीयते ॥ शरीरदेशसंस्थत्वाम तु भत्यरर्संहतेः ॥ १९१७ ॥ आत्मेति विरेषणादत् शारीरशब्देन लिङ्गग्रहणमयुक्तमित्याशङ्कयाऽऽह । श्ारी- रोति । आत्मेकादशा इल्यादावात्मशब्दस्य शिङ्गेऽपि प्रयोगात्तदेवा् गतियोग्यं विव- ्ितमित्य्थः ॥ १९१७ ॥ भहेनापिष्ठितं गच्छे्रथिना स्वारथरूपिणा ॥ प्र्यग्धियः समारोहमन्यात्माऽऽरूढवद्रतः ॥ १९१८ ॥ प्राहने्ाऽऽत्मना तस्मादन्वारूढोऽमिधीयते ॥ भानुनेबोदपात्रादेरारोहो नाऽऽत्मनः स्वतः ॥ १९१९ ॥ रज्ञेत्यत्र विवक्षितमाह । प्रङ्गनेति । अन्वारूढशब्दार्थमाह ¦ प्रयगिति ! प्रयणीश्रैतन्यामापर्तस्याऽऽरोहोऽन्तःकरणे व्यापषिस्तदनन्तरमात्माऽपि तत्र व्याप्तव- यतोऽवतिष्ठते तस्मात्प्राज्ेनाऽऽत्मना परेण सरामाप्ुद्यात्मको शिङ्गात्मां वाऽन्वारूढोऽ- किन्वाक्ये कथ्यत इयर्थः । किमिल्ामापद्वाराऽऽत्मनो बुद्धिव्या्िः खत एव किं न स्यादियाशङ्कयाऽऽह । भानुनेति । उदपात्रादेरुपाधिविरोषस्य भानुना खप्रतिबि- मबदवारा व्याधिर्यपोच्यते तथा प्राज्ञस्याऽऽत्मनश्चिदामासद्वारे बुद्धौ व्यापिन खतोऽ- सङ्गत्वादियथः ॥ १९१८ ॥ १९१९ ॥ भराकोक्तमात्मनैवायं ज्योतिषेतयादिकं वचः ॥ आत्मानं रथिनं विद्धीत्यपि भरुत्यन्तरे वचः ॥ १९२० ॥ किमिति लिङ्गस्य प्राज्ञेनाधिष्ठितत्वं खयमेव गलादिव्यापारवत्सयादितयाशङकय ुद्यादिन्यापारस्याऽऽत्माधीनत्वमुक्तं स्मारयति । भराक्ेति । कायकारणपतषातस्याऽऽ- तमैतन्यापिष्ठितस्य व्यापारवत्वे काठकशरुतिरपि मानमित्याह । आत्मानमिति ॥ १९२० ॥ मर्मङृन्तनसैभ्रतवेदनादितमानसम्‌ ॥ हिक्िकारक्षणं शब्दं एृतिकार उपस्थिते ॥ १९२१ ॥ उत्सरजधाति लिङं तदिति भत्यक्षगोचरः ॥ „ तदिदं भण्यते श्रुत्या पं वैराग्यजन्मने ॥ १९२२ ॥ उत्सनन्यातीत्यस्यार्ं प्रकटयति । मर्मेति । तलिङ्गमिति परामासप्राणोक्तिः । किति रलम श्रतिरुवदति तदाह । तदिदमिति ४१९२१ ॥ १९२२ ॥ _ १ द. घ. लैकदेश । २ घ. ग्माऽन्वाः । ३ न. शक ५४ य. पुसो । ५,क. ज. जैयाती ॥ १७१६ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्वाष्यवातिकम्‌ [ भतुर्ाभ्याये- मर्मसूत्छृत्यमानेषु मुच्यमानेषु संधिषु ॥ युमूषतोऽत्र य्ुःखं स्मयेतां तन्मुमक्षमिः ॥ १९२३ ॥ संसारस्वख्पे प्रत्यक्षे वैराग्यं न चेदुत्पद्यते कथं तस्मिन्ननुवादमान्रेण तत्सिद्धिरियाः शङ्कथानुवादश्ुतेरमिप्रायमाह । ममौस्विति । अत्र खस्यावस्थायीं तत्तदुःखश्रुतौ तत्प त्यनीकतम्यग्धीपिद्धये तदुषायेषु यत्नः सरंमवतीति भावः ॥ १९२३ ॥ कस्मिन्काल इदं जन्तो; किंनिमित्तं च जायते ॥ इत्यस्य प्रतिपत्र्थ परो गन्थोऽवतार्यते ॥ १९२ ॥ यत्रे्या्ाकाङ्कषापू्ैकमादतते । कस्मिन्निति । इदमा दुःखं परामृश्यते ॥१९२४॥ उदानवायौ परवखे यत्रतत्स्ान्पपूर्षतः ॥ ऊर््वोच्छासी पुमांस्तत्र यथोक्तं जायते मृतौ ॥ १९२५ ॥ प्रथमप्रभस्योत्तरम्‌ । उदानेति । मुमूर्षोजिन्तोयैत्र मृतावुपस्थितायामुदानाख्ये वायो प्रबले सति पुमानृष्वौच्छरासी ग्यपदिर्यते यत्र चेतदर््वच्छरासितवं तत्र यथोक्तं हाह- त्यादिशब्दपूवेकं परवशस्य लिङ्गस्य गमनं भवयतस्तस्या मृतेः प्रागेव यत्नवता भवितव्यमित्यर्थः ॥ १९२९ ॥ पिण्डोऽणुत्वं यदाऽभ्येति जरयाऽभ्यर्दितस्तदा ॥ उपतापान्वितो वा सन्यथोक्तं परतिपद्यते ॥ १९२६ ॥ दवितीयप्रशस्योत्तरं स यत्नायमित्यादि तव्याकरोति । पिण्ड शति । यथोक्तमूरष्वौ" च्छरातित्वमित्येतत्‌ ॥ १९२६ ॥ अभिमानमणोभावं कार्य देहो यदैत्ययम्‌ ॥ जरया रोगदेतोर्वा उर्धवोच्छ्रासी तदा भवेत्‌ ॥ १९२७ ॥ रक्तमनूद्य चतु्पादारथ स्फुटयति । अणिमानमिति ॥ १९२७ ॥ जरया रोगतो वाऽस्य जायते विषमाभ्रिता ॥ सम्यक्पक्तिस्ततोऽम्नस्य मन्दामेर्नोपजायते ॥ १९२८ ॥ रसादिधातुभिरदेदस्ततोऽनुपचयादयम्‌ ॥ अबलः सन्पतत्येष जीणेमन्दिरवस्पिती ॥ १९२९ ॥ राज्वरादिना देहस्य कयं कारर्यमित्याशङ्कयाऽऽह । जरयेति । रसादिषातुमिः परकरसपूणत्वगादिभिरिति यावत्‌ ॥ १९२८ ॥ १९२९ ॥ अर्थवं दातापनने देदेऽन्तरुपजायते ॥ या इतिः सोच्यते साक्षादृष्टान्तोक्त्या भयत्नतः ॥ १९३० ॥ १ ख. “यां यदुः । घ. भ्यां तदः" । २. "तिस॒पु"। ३ ब्रह्मणुम्‌ ] आनन्दगिरिकृतशास्पकारिकाख्यदीकासंबरितम्‌ । २७१७ तचथेत्यादिवाक्यतात्पथमाह । अथेति । ऊर्वोच्छरसादिदुःखस्य काठनिमित्तयो- रवगल्यनन्तरमित्यदब्दा्थः । स्थूलदेहे यथोक्तेऽन्तवत्तर्नाम लिङ्गस्योत्करान्तिसतस्याशच इृष्टान्तोक्त्या प्रलक्षवद्वचनं वैराग्यद्वारा ज्ञानहेतुष्ववधानं फल्यतीतयर्भः । प्रयत्नो मृयसां दृष्टान्तानामुक्तिः ॥ १९२० ॥ आम्रं यथा रसादार्व्ये सवस्मादृषटन्तास्पयुच्यते ॥ तयेहान्नरसग्ठानो शिङ्गंदेहात्पमुच्यते ॥ १९३१॥ तातप्यमुक्त्वा वाक्यं योजयति । आस्रमिति ॥ १९६१ ॥ हन्ते निबध्यते येन रसेनाऽऽपरिपाकतः॥ स रसो बन्धनं जेयो हन्तं वा बन्धनं मतम्‌ ॥ १९३२ ॥ दृष्टान्तगतब्न्धनदब्दस्यायेमाह । हन्त इति । करणब्युत्पत्या रसो वाऽविकरण- व्युत्पत्त्या वृन्तं वा बन्धनमिति यावत्‌ ॥ १९३२ ॥ हृन्तेनाऽऽग्रस्य संबन्धो रसस्याऽऽपरिपाकतः ॥ वारये दृढो यथा तद्र पकरसस्य सः ॥ १९३३ ॥ तस्मादाम्रादिफप्य पाते हेतुमाह । दन्तेनेति । एवमिति दाष्टौन्तिकोक्तिः । स संबन्धोऽपक्ररसस्याऽऽम्रस्योक्तदृष्टान्तानुप्तारेण बाल्यावस्थायामिव ददो न॒ भवति तेन तत्पतनमिलयथः ॥ १९३३ ॥ छेवमाप्यमानोऽप्‌ पाककाल उपस्थिते ॥ रस आभ्रं धारयित नैवेहोर्सहतेऽबलः ॥ १९३४ ॥ कथे फर्पाति पको रसो हेतुरिलयाशङ्कय हेतुत्वं साधयति । क्यमिति । अबल इति च्छेदः । रसङ्केदस्य तदीयदौ्बल्ये हेतुत्वमयेत्युच्यते । आम्रधारणाभिकरणं वृन्त सप्तम्या गृह्यते ॥ १९३४ ॥ गुरुत्वाद्न्धनादहन्त।द्रसाद्राऽथ मुच्यते ॥ १९३५ ॥ नानाहेतुकपातस्य फटस्य प्रतिपत्तये ॥ दष्टान्तानामिद्योक्तिः स्यादूयसां भिन्नरूपिणाम्‌ ॥ १९३६ ॥ फट्पातहैतुमुक्त्वा तत्पतनमधुना ददीयति । गुरुत्वादिति । एकेनापि दृष्टानेने- तिद्ध किमिति विषमानेकदृष्टान्तोक्तिरित्याशङ्कयाऽऽह । नानेति । प्रकृतं वाक्यं सपम्या सगृहीतम्‌ ॥ १९३९ ॥ १९३६ ॥ हन्तादेवाऽऽश्रपातोऽन्र इन्तेनोवुम्बरं सह ॥ पतत्यश्वरेथपातस्तु पाकेऽप्यन्यनिमित्ततः ॥ १९३७॥ १घ.श्न्योनपः।२क, “तुन वैवोत्स'। ख. ^तुं न चेहोत्स' । १७१८ सुरेशवराचार्यङृतं शृहदारण्यकोपनिषदधाष्यवार्विकम्‌ [ चतुर्थाध्याये अनुभवानुसारेण फ्पतनस्य नानाहेतुकत्वमाह । इन्तादिति । फठमेदाः स्म्य संगृष्यन्ते । अन्यनिमित्तं शकुन्तसंबन्धादिः ॥ १९३७ ॥ बहुमकारसिद्छर्थ बाङब्दव्याहृतिस्त्विह ॥ बहरैतुपति्यस्मात्माणिनां जगती्ष्यते ॥ १९३८ ॥ किमिति दृष्टान्ते त्रयाणां वाशब्दानामुक्तिरितयाशङ्कय दार्टीन्तिकं मरणमनियतहे तुकमिति प्रतिपत्तमित्याह । बहुपकारेति । मरणस्यानियतानेकरेतुकत्वमनुभवावष्म्भः स्पष्टयति । बहहेतुरिति । तस्मात्तत्र न विवदितन्यमिति रोषः ॥ १९३८ ॥ यथाऽयगुक्तो शृष्टान्तः पुरूषोऽप्येवमेव हि ॥ लिङ्गात्मा पुरुषो बैयस्तस्येवेहाद्सगतेः ॥ १९३९ ॥ दृष्टान्तं सक्षेपविस्तराम्यां म्याख्याय दार्ान्तिकं विवृणोति । यथेति । अङ्गेभ्यः संपरमुच्यत इति रोषः । न च सप्मोक्षणं प्रत्यक्षमिति वन्तु हिशब्दः । पुरुषदब्दारथ- माह । लिङ्गेति । इहेति देहोक्तिः ॥ १९३९ ॥ श्रोत्रत्वगादिनाख्यश्च पोच्यन्तेऽजाङ्गसंक्नया ॥ तेषु व्येव लिङ्गारमा यतोऽलं स्यात्स्वक्मणे ॥ १९४० ॥ अङ्गदाब्दाथेमाह । श्रोत्रेति । ननु कसमादस्षिन्वक्ये श्रोत्रादीन्धियस्थानमङ्गश- ब्देन गृह्यते तत्राऽऽह । तेष्विति । अतस्तेषामङ्गदाव्दवाच्यतेति शेषः ॥ १९४०॥ अङ्गस्य इृष्णसारस्य चश्ुषः करणस्य च ॥ आश्रयाश्रयिसंबन्धे हैतुरनरसो भवेत्‌ ॥ १९४१ ॥ आग्रदिरपक्र रसो वृन्ते स्थितिहेतुरास्यितो लिङ्गस्य तु देहे कस्तथेति तत्राऽऽह } अङ्गस्येति ॥ १९४१ ॥ अन्नं दामेति चाप्युक्तं रसादिपरिणामतः ॥ तद्यावत्करिनं देहे ताविङ्गं स्थिरं भवेत्‌ ॥ १९४२ ॥ लिङ्गस्य देहे स्थितावन्नरसो हेतुरिति चतूर्थे व्याख्यातमित्याह । अश्नमिति । तद्रसमात्रं देहे छिङ्गस्य स्थितिहेतुशरेत्कोऽपि स्र तथां स्यादिति देहपातानुपपततिरि- त्यारङ्कयाऽऽह । रसादीति । रसशब्देनाणीयान्परिणामो गृह्यते । आदिशन्देनाध- ममध्यमपरिणामौ गृहीतौ ॥ १९४२ ॥ जरादिहेतुपाके तु पत्याभ्नादिवद्दुतम्‌ ॥ एभ्योऽङगेभ्य इति गिरा तदेतदभिधीयते ॥ १९४२ ॥ कटिनस्यान्नरपस्य लिङ्गस्य स्थितिंहेतुत्वमुकत्वा तस्यैव पक्तस्य १ क. स. ग. न्ूहयैव । १ ताह्मणम्‌ } आमन्दगिरिङ्तशाङ्पकाशिकार्यटीकासंवरितिम्‌। १७१९ देहपातहेतुत्वमाह । जरादीति । कर्त्व देहस्याघ्र विवक्षितम्‌ । उक्तेऽयै पद्त्रयस्य द्योतकत्वं सूचयति । एभ्य इति ॥ १९४३ ॥ उपसगः समिलयेष एकीभावपरसिद्धये ॥ तथा भरकषंसिद्धयर्थ मोपसगः प्रयुज्यते ॥ १९४४ ॥ सप्मुच्येत्य्रोपसगयोर्थमाह । उपसग इति ॥ १९४४ ॥ व्यस्तानि स्थानसंबन्धात्करणानि यतस्ततः ॥ स्वस्थानेभ्योऽपटृष्टानि मरणे यान्तययैकताम्‌ ॥ १९४९ ॥ कोऽयमेकीभावो यत्मपिद्धये पमित्युपपर्गस्तत्राऽऽह । व्यस्तानीति । खस्थाव- स्थायां स्थानभेदपतेबन्धा्यतस्ततो व्यस्तनि करणानि मरणे खस्थानेम्योऽपकृष्टान्यन- मतरं रिद्भात्मनैकतां यान्तीति संबन्धः ॥ १९४९ ॥ स्वमरे प्राणावशेषत्वात्स्थानात्करणसंहतेः ॥ मृतो सहैव चानेन प्कर्षोऽत्रात र्यते ॥ १९४६ ॥ कोऽपतौ प्रकर्षौ यदर्थ प्रोपपगसतत्राऽऽह । स्वभ इति । असि खपनेऽपि स्वस्था- नत्करणसंहतिर्नासो निरटेषेन मवति तस्याः प्राणावशेषत्वान्मरणे तु सैव तेन तानि खस्थनेम्यः संहियन्तेऽतः खम्रपिक्षया प्रकर्षो मरणे करणेपसंहतेरैश्यते प्रोपसगीश्च तदवद्योतीदर्थः ॥ १९४१ ॥ देहान्तरादयु देहं पूवैमागायतस्ततः ॥ तदपे्ष्य पुनःशब्दः भरुदयवेहाभिधीयते ॥ १९४७ ॥ पुनश्ब्दार्थमाह । देहान्तरादिति ! तदेकयेवेति संबन्धः ॥ १९४७ ॥ स्वमप्रायथेतो बुद्धान्तं स्वप्नं बुद्धान्ततः पुनः ॥ पदेहात्तयैवाऽऽत्मा याति देहान्तरं पुनः ॥ १९४८ ॥ उक्तमेव दृष्टान्तेन स्पष्टयति । स्वादिति । इतो गतः ॥ १९४८ ॥ बाह्मादेहात्तयैवान्तशिङ्गं स्वाम परपदते ॥ यथान्यायमतिन्यायौ यथा तग्रोदितौ परा ॥ १९४९ ॥ देहदेहान्तरमाप्तौ तथैवेति विनिदिरोत्‌ ॥ प्रतियोनि यथास्थानभित्यत्रापि तथैव तत्‌ ॥ १९५० ॥ एतदेव संकषिपति। बाघ्नादिति। यथा जाग्रदेहाहहिःस्थितादन्तःस्थितं रिग खमस- द्धं तनिमित्तक्मोद्वेपुमान्तिप्ते ततो नादे तत्निमित्तकर्म्रृत प्रानोति तथाऽ- यमात्मा देहदिहान्तरं गच्छतीदर्थः । प्रतिन्यायशब्दा्थं स्मारयति । यथान्यायेति । प वा एष एतस्मिन्संप्रसादे रत्वेल्यादौ दृष्टान्ते प्रतिन्यायाव्दो यथान्यायराब्दश्च वयास्येय्यास्यानतया यथोक्तौ तथेवातरापि तौ वाच्याविर्थः । प्रतियोनिशब्दाये- १७२० सुरेश्वराचारयृतं ब्हदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतुर्थाध्यायेः जाह । प्रतीति । यथा पूरव दृष्टा प्रतियोनिशब्दो यथास्थानमिवय् व्याख्यातस्तर वात्रापि दार्टान्तिके त्याख्या द्रष्ट्येल्ैः ॥ १९४९ ॥ {९९० ॥ श्रुतकर्मानुरूपेण चधुरा्यतुरूपतः ॥ भतियोनि यथास्थानमाद्रवत्येष जन्मने ॥ १९५१ ॥ पदद्भयार्थमुक्त्वा वाक्याथेमाह । श्रुतेति । प्रतियोनिन्यारूयानस्य यथास्थानमि त्यस्य विवक्षितमर्थमाह । चधुरादीति । प्राणायेल्यस्यार्थो जन्मन इति ॥ १९९१ । देहान्तरण्हीत्य्ं प्राणिनां मरणं यतः ॥ भाणायेति ततो वक्ति जन्मन्यसति नो मृतिः ॥ १९५२ ॥ तमेव संक्िप्षमर्थ प्रपश्चयति । देहान्तरेति । मरणस्य जन्मव्यपतमृतो देहान्तरम, बदयं गृह।ति जातस्य हीत्यादिस्मृतेरित्यर्थः ॥ १९९२ ॥ प्राणव्यूहाय चैवायमाद्रवत्यन्यदेहतः ॥ स्थानेष्वव्यृढकरणो नां स्यात्कर्मेणे यतः ॥ १९५२ ॥ तसुत्करामन्तमित्यादिशचुतेः संहेव प्राणेन जीवगमनात्प्राणार्थं॒देहान्तरगरहणं कुतो मृतस्येत्याशङ्कथाऽऽह । पराणेति । अन्यदेहतोऽन्यस्मादेहादन्यं देहं प्रतीदयर्थः । तेषामा मुक्तेः सत्वात्तव्यूहस्याकिंचित्करत्वात्कुतस्तदथं॒देहान्तरोपादानमित्याशङ्कयाऽऽह । स्थानेष्िति । स्रत्यमा मुक्तेरस्ि प्राणानुवृत्तिस्तथाऽपि न ॒तत्तदरोरकादिस्थानेषु करणस्थापनं विनाऽयमात्मा कमे निर्मातुमीष्टे तस्मदिदान्तरम्रहणं प्राण्यूहाधमथ- वदिलयर्थः ॥ १९९३ ॥ प्राणव्यहस्य संसिद्धिः कथमस्येति शङ््यते ॥ शरीरग्रहणाशक्तेरव्यूढकरणत्वतः ॥ १९५४ ॥ त्था राजानमित्यादिवाक्यापोदयं चो्यमाह । प्राणेति । अस्येति प्रकृतो मोक्ता गृह्यते । अतिप्रसज्गित्वं निर्वीनशङ्काया निरापितुं तद्धीजमाह । शरीरेति ॥१९१४॥ न च देहान्तरं कृत्वा रगो भरत्या इवाऽऽसते ॥ यतः कमंसदायोऽयमेकाक्येवेह गच्छति ॥ १९५५ ॥ यद्यपि त्यक्तदेहो देहान्तरं करतुमस्हायत्वादक्षमस्तथाऽपि केचिदस्य श्ल्यस्यानीया देहान्तरं कृत्वा प्रतीरिप्यन्तेऽत आह । न चेति । इहेति मृतो सत्यामिल्य ॥ १९९९ ॥ इत्यस्य परिहारार्थं द्टान्तोऽजाभिधीयते ॥ } छतसं जगत्स्वभोगार्थ पुंसोपात्तं स्वकर्मणा ॥ १९५६ ॥ __ १. “न्तेन प्र । २ क, रहि । ३ राह्मणम्‌ ] आनन्दगिरिङृतसा्रपकाशिकारुयटीकासैवरितम्‌ । १७२१ उत्तरं वाक्यमुत्तर्वेनाऽऽदत्ते । इत्यस्येति । अत्रेति श्रुतिरुक्ता । यज्ञ॒ नास्य भर्यस्थानीयाः सन्तीति तत्राऽऽह । इृत्लमिति ॥ १९५६ ॥ तत्कमफलभोगार्थ कृत्वा देहं भतीक्तते ॥ शुभं वा यदि वा पाप॑ श्ुतकर्मानुरूपतः ॥ १९५७ ॥ इन्र दिजगतो ल्यस्थानीयस्य सत्वेऽपि कथं प्रतीक्षकत्वमित्याराङ्धाऽऽह । तत्कर्मेति । खामिभोगाय देहं कृत्वा तदिन्द्रादिनगद्धोक्तारं प्रतीक्षत इति योजना । कथमेतत्कर्मोपार्ितमिनद्रादीत्याशङ्कय कर्मस्वरूपं विवेचयति । शुभं वेति । पू्वत्ञान- कर्मानुस्ारतः शुभमशुभं वा पुनरपि करमोपनिनोति “तद्धाविताः प्रपचनते तस्मात्तस्य रोचते" इति स्मृतेरिलयर्थः ॥ १९९७ ॥ कर्मोपात्तानि भूतानि तत्पयुक्तानि देहिनः ॥ कृत्वा देहान्तरं योग्यं तस्थू राज्ञोऽग्रगा इव ॥ १९५८ ॥ उपचितकर्मोपा्ितानि मूतानि तत्परेरितानि तत्फलाभिमुखानि तिष्ठन्तीयाह । कर्मेति । मूतानामात्मक्मा्जितते सिद्धमथेमाह । देहिन इति ॥ १९९८ ॥ तत्रैतस्मिन्यथोक्तेऽ्थं शषटान्तोऽप्यभिधीयते ॥ विवक्षिताथविङ्गानपसिद्धिः स्यात्कथं न्विति ॥ १९५९॥ उक्तेऽर्थे दृष्टान्तशरुतिं पातयति । तत्रेति । देहिनो देहादेहान्तरप्रहे सहायाः पन्तीयस्मिनरथे दृष्टान्तस्येत्यादिनोच्यत इव्यर्थः । देदान्तरग्रहे पुंसः सहायसंपद- सीति विवक्षितं चेत्तममाघ्रमेगोच्यता शरुतेरनतिशङ्कघत्वात्कृतं द्टानतनेत्याशङ्कयाऽऽह। विवक्षितेति । श्रुतेरनतिशाङ्कयत्वेऽपि प्रतिपत्तिसोकयीरथ दृ्टान्तोक्तिरिल्यथः । अयमेव ुवर्षगतस्यापिरर्थः ॥ १९९९ ॥ यथा राजानमायान्तं सब्रपानादिसाधनैः ॥ बुद्ध्वा मैः भतीक्षन्त उग्राः सूतादयो जनाः ॥ १९६० ॥ तदक्षराणि व्याकरोति । यथेति । आयान्तं बुद्ध्येति संबन्धः ॥ १९९० ॥ उग्रे कर्मणि ये राज्ञा नियुक्ताः पापकारिषु ॥ उग्रास्तेऽजाभिधीयन्ते जातितो वाऽभिधा भवेत्‌ ॥ १९६१ ॥ उग्रशब्दस्य द्वेधाऽथमाह । उग्र इति ॥ १९६१ ॥ एन एनः परति तथा नियुक्ता ये नराधिपैः ॥ भरत्येनसोऽत्र ते हेया भिन्नास्ते स्वाधिकारतः ॥ १९६२ ॥ उग्माः प्रतयेनस्त इत्यनयोर्थैक्यमाशङ्कयाऽऽह । एन इति । अत्रेति नि्धरणाथी ___ __----------~------------ १ग. "पंकृत'। १७२२ सुरेश्वराचीयतं शहदारण्यफोपनिषद्ाष्यवातिकम्‌ [ षतुर्थाध्याये- सप्तमी । उभये तच्छन्देन गृह्यन्ते । अधिकारो नियोगविशेषः प्रवृत्तिविशेषो वा ॥ १९६२ ॥ रथवीाहीश्च सूताः स्यु रथवाहनकोविदाः ॥ ग्रामण्यो प्रामनेतारः सेनाधिपतयो मताः ॥ १९६२ ॥ मूतादिकब्दद्रयं व्याचष्टे । रथेति ॥ १९६३ ॥ ते यथा कर्मणोपात्ता राज्ञः पागेव चाऽऽगमात्‌ ॥ अक्नपानगृहावथोन्डृत्वा राजपतीक्षिणः ॥ राजाऽयं नः समांयातीत्यासते यत्नमास्थिताः ॥ १९६४ ॥ दृष्टान्ते विवक्षितमुपसंहरति । ते यथेति ॥ १९६४ ॥ यथैवं सर्वभूतानि भोक्त्रा कमांदिकारणैः ॥ अजितान्युचितं देहं भोकतभोगिक्षमं तथा ॥ १९६५ ॥ करता तत्पापितः पूर्वं यथा सूतौदयो तरषम्‌ ॥ भतीक्न्ते परयत्नेन ब्रह्ेतीत्यभिकाडक्षया ॥ १९६६ ॥ एवमित्यादि व्याचष्टे । यथैवमिति । परामृष्टं टष्टान्तमनुवदति । ययेति ॥ १९६९ ॥ १९६६ ॥ विङ्ञानात्मन्युपकरान्ते ब्रह्मेति यदिहोच्यते ॥ स्वतो ब्रह्मत्वतस्तस्य संसौरित्वमविच्रया ॥ १९६७ ॥ देहादेहान्तरग्रहीतरि तस्मििदं ब्ह्माऽऽयातीति बरह्मशब्दप्रयोगे को हेतुरियाश्च- कयाऽऽह । विज्ञानेति । इहेति वाक्योक्तिः । तद्येत्यत्र तदिति वक्तभ्यम्‌ । जीवः संप्तारी कथमसंसारे ब्रह्म स्यादित्याशङ्कयाऽऽह । संसारित्वमिति ॥ १९९७ ॥ कथं नाम मतिस्तस्य ब्रह्मास्मीति भवेदिह ॥ शुतिस्तत्तत्ववोधार्थ ब्रह्मेत्याह ततो नरम्‌ ॥ १९६८ ॥ जीवे ब्रह्मशब्दस्यापरं तात्पर्यमाह । कथमिति । इहेतयात्मखरूपोक्तिः । यतः श्रुतेरयमाशशयस्तत इति योजना ॥ १९६८ ॥ अनुवादो न तु विधिरेवेविदमितीयैते ॥ १९६९ ॥ सवौन्मल्यविशिष्टत्वादेवंविदमितीरणम्‌ ॥ नानुवादः फरोक्तिवां यथाग्याख्यातबेदिनः ॥ १९७० ॥ एवं हेवंविदामिलयतररवविच्छब्दस्यार्थमाह । अनुवाद इति । तत्र हेतुः । सव निति । मरणस्य सर्वसाधारणत्वादुत्क्रान्तिविद्धवेदिति न विधिः रतु शोकतिद्धम- वेत्करमणमनृदयते देहान्तरोपादाननिवेद नार्थमिलयर्थः । अनुवादमुक्त्वा विधिपक्षमाह । ५ १९. "तादृषं तथा॥प्र। क. ग. "सारी स त्ववि" । ६ ब्राहमणम्‌ । आनन्दगिरितशास्पकाशिकाख्यटीकासंवकितम्‌ । १७२१ एवमिति । यथाराखमुत्कान्तिमनुसंदधानस्य संसारे ध्वसततृष्णस्य सर्वाणि मूतानि रतीसन्त इति फटोक्तरेवंविदमित्यवंवित्त्वं विधीयते न त्वनूद्यते तन्मात्रे फटाभावा्त- स्माहतेऽपि देहान्तरोपादानत्वोक्तेः सुकरत्वारित्यर्थः । वाङाब्दोऽवधारणार्थः ॥ १९६९ ॥ १९७० ॥ करणानुग्रहीत्रणि भूतानि च मुपूषतः ॥ कृत्वा देहं परतीक्षन्ते नृपस्येव गृहै नराः ॥ १९७१ ॥ सरवणि मूतानीव्यत्र मूतशब्दा्थमाह । करणेति । क्रियापदा्भमाह । टृत्वेति ॥ १९७१ ॥ एवै जिगमिषुं देवमनुगच्छन्ति के वु तम्‌ ॥ गेच्छन्तः कस्य गत्या वा स्वातन्त्येणाऽऽत्मनोऽथवा ॥१९७२॥ अज्ञस्याऽऽत्मनो वर्तमानदेहं हित्वा देहान्तरं मिगमिषतस्तजिमीणे सहायसंपत्ति- रुक्ता । इदानीं तद्यथा राजानं प्रयियासन्तमित्या्वतारयितुं चोदयति । एवमिति। गच्छन्तं केऽनुगच्छन्त्नुगच्छन्तोऽपि कस्य गत्याऽनुगच्छन्ति किं खातन्ग्येणाऽऽत्मक- मप्रयुक्ता वेति जिज्ञापार्थः ॥ १९७२ ॥ इ्यर्थमपि दृष्टान्तः पूरववद्धण्यते पुनः ॥ इतः प्रवसतो देहादेहिनः कमसंक्षयात्‌ ॥ १९७३ ॥ आत्मकर्मपररिता वागादयोऽनुगच्छन्तीति निर्णयार्थं दृष्टान्तमुत्थापयति । इत्यर्थ- मिति । अपिशन्दमूचितं प्रकटयति । पुंवदिति । दा्टान्तिकं सूचयति । इत इति । प्राणाः समायान्तीति संबन्धः ॥ १९७३ ॥ यथेह प्रयियासन्तमु्रसूतादयो जनाः ॥ राजानमभिसंयान्ति पाणास्तदनपृती नरम्‌ ॥ १९७४ ॥ दृष्टन्तं विवृणोति । यथेति । दा्टीन्तिकं स्पष्टयति । भराणा इति ॥ १९०४ ॥ यदोर्ध्वोच्छरासितैवास्य पुरुषस्य भवत्यथ ॥ सुखयन्तस्तदा राणाः संयान्त्युतरान्तिवेदिनम्‌ ॥ १९७५ ॥ इति श्रीडृहदारण्यकोपनिषद्धाष्यवातिंके चतुर्थाध्यायस्य तृतीयं अ्योतित्राह्मणम्‌ ॥ २ ॥ बृहदारण्यकफक्रमेण षष्ठाध्यायस्व तृतीयं ब्राह्मणम्‌ ॥ यंभतदित्यादेसतात्परयमाह । यदेति । अस्यार्थः । संसारिणो हि प्रारग्धकमावसाना नन्तरं यस्यामेव दशायामू्ोच्छर्ितोपावरैते तस्यामेवावस्यायां यथां पवोम्यसतो- त्वान्तिविदं संसतावनास्थावन्तंपुमांसमङदायन्तो वागादयोऽुरतन्त. मरणावसरे हि ` १. नु। ग. यच्छन्तं।३ग, "तेऽधुना ॥.द६। ४. “शाश्ञप्‌* । १७२४ सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषड्ाष्यवातिकम्‌ [ षतुधीष्वाये- प्राणाः सर्वषु प्राणिषु हेरामादधतीत्यप्सर्मं उत्करान्तिवेदिनि पुनर्म॑ते हेशाधायिनेो ज्ञानमाहात्म्यादिति ॥ १९७९ ॥ इति श्रीबृहदारण्यकोपनिषद्धाष्यवार्तिकटीकायां चतुध्यायस्य तृतीयं ज्योतिर््रा्मणम्‌ ॥ ३ ॥ ऋछोकानामादितः समध्यङ्;ः--९०३३ अथ चतुर्थं ना्णम्‌ । यत उत््रान्तिरक्तेयं विशिष्टफरसंगतेः ॥ सर्वेषामविरिष्टाऽतः स यत्रेत्युच्यतेऽधुना ॥ १ ॥ पूर्वसिम्बाह्णे कायैकरणपातातिरिक्तस्याऽऽत्मनः स्वथज्येतिषोऽवस्थाघ्रयातीत- स्यातियाकामकमनिक्तस्यानतिशयानन्दस्यापि दुरपदहववानायविद्यानिमित्तकामादिकृत- मिहरोकपरलोकप्तचरणमवस्याद्वयप्तचारदष्टन्तस्य दार्छान्तिकं मोक्षोदाहरणं च पुषं व्याख्यातम्‌ । अधुना मेोक्षस्यैव सुपु्िदार्शन्तिकस्य रिष्टत्वात्तसिमन्वक्तव्ये पुनःस- सारोक्तिरयुक्ता पुनरक्तेरित्याशङ्कय ब्राह्मणान्तरमवतारयति । यत इति । वैरिष्े हेतुमाह । फति । एवंविदं स्वणि भूतानि प्रतिकरस्यन्त इति शरुतेरिव्यरथः ॥ १ ॥ करणानां समुत्रान्तिरगमनं च तयोः सपम्‌ ॥ भागुक्तं तत्र यन्नोक्तं तदेवहोच्यतेऽधुना ॥ २ ॥ एव॑वित्वविधिपक्षे संबन्धमुक्त्वा तदनुवादपक्े तमाह 1 करणानामिति । तयोजीव- प्राणयोरिति यावत्‌ । प्रागुक्तं त्था राजानं प्रयियासन्तमित्यादावितयथः । यन्नोक्त तेजोमात्रादानादीर्थ; ॥ २ ॥ संसारस्याधिकारोऽयमा श्रोकोदाहृतेर्मतः ॥ स यत्रेल्त आरभ्य पुंसः संसारवर्णनम्‌ ॥ ३ ॥ सपैस्यैव ब्राह्मणस्य संप्ाराविषयत्वं व्यावर्तयितुं संसारमरकरणपरिमाणमाह । ससार स्येति । स यत्रायमिलस्मादारम्य तदेव सक्तः सह॒ कर्मणेतिश्ोकपहिता्वाक्तनप्र म्थेन सं्ारप्रकरणं यतो निवृत्तमतोऽकामयमानवाक्यात्प्रागेव वैराग्यहेतोः पंसार नमिः ॥ ३ ॥ पसः संसरणं पूर सूत्रितं यटसपासतः ॥ विस्तरस्तस्य वक्तव्य इत्यथां वा परा श्रुतिः ॥ ४ ॥ १ क. "वतसर" । ४ ब्राह्मणम्‌ । आनन्दगिरिषृतशाङ्पकारिकाख्यदीकासंवरितम्‌। १७२५ भाप्यादवहिरेव संबन्धद्वयोक्तया पुनरुक्ति समाधाय भाप्योक्तसंबन्धमतुसृत्य तां समाधत्ते । पुंस इति ॥ ४॥ तत्संभमोक्षणं कस्मिन्युसः काटेऽभिजायते ॥ कथं वेत्यादिकोऽत्रार्थो विस्तरेणोपवण्य॑ते ॥ ५ ॥ विरप्रकारमेवाऽऽह। तदिति । देहाङ्गानि च स्ैनाभ्न गृहीतानि तानि हि पुंसो देहान्मुच्यमानस्यापादानभूतानि । आदिपदेन देहान्तरोपादानोपकरणारम्भादि गृह्यते । अत्रेति वक्ष्यमाणसंपतारप्रकरणोक्तिः ॥ ९ ॥ शङृतात्मपरामशैः सशब्देन विवक्ष्यते ॥ संसारानर्थसंबन्धाविङ्गानाय तमस्विनः ॥ ६ ॥ तात्प्मुक्त्वा पदव्याख्यानमारभमाणः सरशब्दाथमाह । प्रेतेति । तयथाऽनः ुप्माहितमिलयादौ प्रकृतस्याज्ञस्याऽऽत्मनः परशब्देन किमिति परामरसत्राऽऽह । संसारेति ॥ ६ ॥ . य आत्मा प्रस्तुतोऽविद्रान्स यदेदं शरीरकम्‌ ॥ कार्य परापय्य पुोक्तेजरारोगादिरैतुभिः ॥ ७ ॥ उक्तमनूयाबल्यं न्येदेत्यस्याथमाह । य आत्मेति । उक्तरेतुभिरविद्रानात्मा कायं प्रापय्य यद्‌ संमोहमिव याति तदेनं वागादयः सर्मायन्तीति संबन्धः ॥ ७ ॥ यदि वा स्वयमेवैत्य देहाभेदत्वेतुतः ॥ दौबैल्यमेवं संप्राप्य संमोहमिव याल्यथ ॥ ८ ॥ नयेतयेति ल्यप्चुतणिचोऽश्रवणात्कथं काद्य प्रापय्ये्युच्यते तत्राऽऽह । यदि वेति । खयमेवाऽऽत्मा कादैमेल संमोहमिव यातीति संबन्धः । आत्मनो दौर्बस्य- प्राप्तो हेतुमाह । देहेति । मनुष्योऽहमित्यध्याप्तादिलर्थः । उक्तमनूचोत्तरवास्यमा- दत्ते । दौैल्यमिति । कारथमोहाप्योनैरन्तयारथोऽथश्षब्दः ॥ ८ ॥ छदाविव संमोहमिहाप्यात्मा निगच्छति ॥ ब्रोधमातैकयाथात्म्यान्नायं संमोहभाग्यतः ॥ \ संमूढबुद्धिसा्षिस्वात्संम्रूढ इव भावयतः ॥ ९ ॥ तस्य दृ्टान्तपूवैकमर्थमाह । प्र्ीदाविति । इेत्यन्तकारोक्तिः । इवरब्दाथ समधेयते । बोधेति ॥ ९ ॥ संमोहदेतुकं कार्यं संमोर्होत्मकमिष्यते ॥ , अकोर्यकारणं भरत्फज्योतिः संमुष्ते कुतः ॥ १० ॥ 2 , १ ग. यै चेला"।२ध. “निस ३ क. "मायान्ती* । ४ ग. “दान्वितामि' । ५ कृ. ग. करायोका" । १७२६ सुरेशवराचार्यरृतं बृहदारण्यकोपनिषद्धाष्यवारतिकम्‌ [ चलुाध्यार आत्मनो व्तुतोऽपंमोहे हेत्वन्तरमाह । संमोहेति ॥ १० ॥ काड्यसंमोहसंबन्धो यतो नास्य स्वतस्ततः ॥ मोहोत्थदेहवुद्धयादिसंगतेरिवगीरियम्‌ ॥ ११॥ इवदान्दा्मुपसंहरति । कार्व्यैति ॥ ११ ॥ उत्क्रान्तिकारे भाणानां स्वस्थानादाव्धरेतुका ॥ स्वगोषरेष्वशक्ति्या संमोहोऽसाविहाऽऽत्मनः ॥ १२ ॥ संमोहशब्देन मृाज्ञानमुक्त्वाऽथान्तरमाह । उत्करान्तीति । इहदाब्दस्य पूरक पतमीम्यां संबन्धः ॥ १२॥ दादच्ेदादयो यद्रददाद्याच्छेयतन्विनः ॥ परोपाधिनिमिसाः स्युदुषैरुत्वादयस्तथा ॥ १३ ॥ कथं करणाशक्तिरात्मनः संमोहो न छछयन्यधर्मोऽन्यस्य मवतीत्याङ्कयाऽऽह दाहेति । परोपधिरदेहादिः ॥ १६ ॥ बाह्या तावदियं इत्तिव्यौरुयाता पभरलगात्मनः ॥ कार्यसंमोहरूपा या प्रसिद्धा जगतीदशी ॥ १४ ॥ अथेनामित्या्वतारयितुं वृत्तं कीर्तयति । बाह्येति । रदशीति स्वानुभवापिदध त्वोक्तिः ॥ १४ ॥ मरिष्यतोऽस्य या इसिरान्तरी साऽधुनोच्यते ॥ हूरंसग्मन्युपसंहारो यथा स्यादि द्ियात्मनाम्‌ ॥ १५ ॥ अथेत्यदेस्तात्पर्यमाह । मरिष्यत इति । एतच्च प्रलयगात्मविशेषणं प्रागपि पब ध्यते । का पुनरान्तरी दृत्तिखामाह । हृदिति । तथोच्यत इति शेषः ॥ १५ ॥ अथैनमुचिकरमिषुं विङ्ञानात्मानमीश्वरम्‌ ॥ प्राणा वागादयः सर्वे त॑ समायन्ति त्सतः ॥ १६ ॥ पदानि व्याकरोति । अथेति । प्रारन्धकमीवत्तानानन्तथमथराब्दारथः । वागादीनां ओवं प्रत्यागतो करणस्वामित्वं हेतुमाह । ईश्वरमिति । स्वापाद्विशेषार्थ कृत्त इत्यु क्तम्‌ ॥ १६॥ अभीति चाऽऽभिगुख्येऽये सं तु सामस्त्य इष्यते ॥ अवध्यर्थे तथाऽऽइत्र यन्तीत्यस्य विशेषणम्‌ ॥ १७ ॥ अभिप्तमायन्तीत्यत्रोपसरी्रयार्थमाह । अभीति चेति ॥ १७ ॥ स्वाश्रयेभ्यो यियासन्ति करणानि हृदीश्वरम्‌ ॥ यदैषां स्थानसेबन्धविमोक्षः स्यात्तदैव तु ॥ १८ ॥ १क, ख, “रायान्ति। ४ नाष्णम्‌ | आनन्दागारठृतशाल्ञपकाराकाश्य्कासवाठेतम्‌ | १७२७ सखाश्रयस्थानामेव करणानामात्मानं प्रति गतिश्वध्ुषो गोककस्यस्थेव धरुवादिगतिष्े- रिलादाङ्कयाऽऽह । स्वाश्रयेभ्य इति । जीवदेवस्थायां स्वाश्रयस्थानामेव गमनेऽपि मरणकारे करणानां न तादरगमनं मरणानुपपत्तरिव्यर्थः ॥ १८ ॥ कथं तमभिसंयान्तीत्युक्ते श्ुतयाऽभिधीयते ॥ आत्मानमभिरसंयान्ति वागादीनि यथा स्फुट ॥ १९ ॥ प एता इत्यायाकाङ्प्ापुैकमादत्ते । कथमिति ॥ १९ ॥ स आत्मा प्रढतस्त्वेताशधुःश्रो्ादिरक्षणाः ॥ तेजोमात्रा यथादेशं समये मृतिकर्मणः ॥ २० ॥ यथाऽऽत्मानं करणानि सामस्त्येनाऽऽभिमुख्येन गच्छन्ति तथा स्फुटमुच्यते वाक्ये- नेति तात्पर्यमुक्तवा तद्याच । स इति । अविद्वानात्मा तत्तदेशात्करणान्यादाय मृति- काटे हृदि गच्छतीत्यर्थः ॥ २० ॥ उद्धूताकतविङ्ञानो मृति प्रति यदा तदा ॥ आकृतानुविधायीनि जायन्ते करणान्यथ ॥ २१ ॥ पमम्याददान इत्यस्यार्थ वक्तु पातनिकां करोति । उद्भूतेति । यथोक्ताकूतस्य तद- उविधायित्वस्य च हेतुहेतुमच्वद्योतनार्भोऽथङन्दः ॥ २१ ॥ स्वाकूतानुविधायिचं यत्तदा करणात्मनाम्‌ ॥ अभ्याददान इति तत्करतैत्वं स्यादिहाऽऽत्मनः ॥ २२॥ संप्रति शानचोऽर्भमाह । स्वाकृतेति । अविद्वानात्मा मुपूषुः खशब्दाथः । तदेति मुमुपीवस्योच्यते । इहेति प्रकृतवाक्योक्तिः ॥ २२ ॥ एतत्करैत्यमापेकष्य श्रत्येवमभिधीयते ॥ अभ्याददान इति तु तेजोमौत्राः स्वदेशतः ॥ २३ ॥ करणानामात्मामिप्रायानुपारितवमेव तस्य तदादानकर्ृतेति कस्मादुच्यते चैत्रादौ धनादिविषये प्रतिद्धमादानकर्दृत्वमव्रापि किं न स्यादिवयाशचङ्कयाऽऽह । एतदिति । ध्यायतीवेत्यादिविरोधात्करणान्तरामावाच्च तदादानकरतृर्तो ऽऽत्मनोऽमुस्येलर्थः ॥२३॥ मीयन्ते विषया याभिमीत्रास्ताशकुरादयः ॥ तेजोविङृतिहेतुत्वात्तेनोमात्राथ ताः स्मृताः ॥ २४॥ तेजोमात्रा इत्यस्यार्थमाह । मीयन्त इति । तेज एव विकृतिः साभापतस्वाज्ञानस्य तां हेतृक्ृलय प्रवृत्ततवात्तेनसो मात्राः करणानीलथैः ॥ २४ ॥ सत्वं तेजोऽत विङ्ञेयं तदेव करणात्मना ॥ प्रविभक्तं रि तच्छन्दस्पशायर्थावभासनात्‌ ॥ २५ ॥ + क. क, "हृतास्ते" । ६ छ. “कूतिषि" । ३ ग, "मत्राधदे" । ४, "ता नाऽऽत्मनो यु" । १७२८ सुरेशवराचारयृतं बृहदारण्यकोपनिषद्धाष्यवातिकम््‌ [ चतुर्थाध्याये मात्राशाब्दार्थं समासं चोक्त्वा तेजशब्दार्थं सांल्यामिप्रेतमाह । सन्वपिति | तप्र संस्यप्रसिदधिवोतको हिशब्दः । कयं सत्वगुणश्चघुरादिकरणर्ूपेण परिणैत इति ज्ञायते तत्राऽऽह । तच्छब्देति । सच््वमहंकारांवध्थितं शब्दाद्थीवमासकत्वात्करणरूपेण परि- णतं सात्तिक एकाददकः प्रवते वैकृतादहंकारादि्यक्तरिलर्थः ॥ २५ ॥ पित्ताख्य वा भवेत्ेनस्तदंशाशक्षरादयः ॥ इत्येवमायु्ेदज्ञाः करणानि परचक्षते ॥ २६ ॥ पू्क्ान्तरमाह । पित्ताख्यं वेति तत्र प्रमाणमाह । इत्येवमिति । उक्तं हि- अग्निरेव शरीरे पित्तान्तर्गतः कुपिताकुपितानि शयुमाशुभानि करोतीति । अन्योऽप्याह- ““आमारायाश्रयं पित्तं रञ्चकं रसरज्ञनात्‌ । बुद्धिमेधाभिमानायरम्परता्प्ताधनात्‌ ॥ साधकं डद्वतं पिततं ङपाोचनतः स्मृतम्‌ । दक्स्थमालोचकं त्वक्स्थं भ्राजकं भ्राजनास्वचः" इति ॥ २६ ॥ यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ॥ इति भ्काशरूपत्वं करणानां श्ुतिजेगौ ॥ २७ ॥ तिदधान्तयितुं करणानां प्रकाशरूपत्वं सप्रमाणमाह । यदेति ॥ २७ ॥ - भौतिकस्तु प्रकादोऽयं भौतिका्थपरकाश्चनात्‌ ॥ परदीपवन्न भ्रतेभ्यो जाल्यन्तरमतो भवेत्‌ ॥ २८ ॥ तेषां प्रकाशरूपत्वेऽपि कथं ते सिद्धान्तिद्धिरत आह । भौतिकस्त्विति । तेनः- शब्देन भृतपश्चकमुच्यते तत्कार्यं करणनातं भोतिकप्रकाक्षत्वादारकिवत्‌ । तदाहु. दैपपश्ाः-प्रकोशाः पुनरयं भोतिको न जालन्तरं मूतेम्य शति । आयुर्वेदविदः अआऽऽहुः- “"एककाधिकयुक्तानि खादीनामिन्दियाणि च इति। “खादीनि बुद्धिरव्यक्तमहकारस्तथाऽष्टमः । मृतप्रकृतिरुदिष्टा विकाराः पोडोव तु ॥ बद्धीन्दियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च। समनस्काश्च पश्चार्था विकारा इति संज्ञिताः", इति च। तत्कथं पराख्यादिप्िद्धान्तसिद्धिरिति मावः ॥ २८ ॥ स्पष्टं च व्ष्यतेऽथोष्यैमेतेभ्य इति दि शरुतिः ॥ अक्षाणि भौतिकान्येव नातः शक्तय आत्मनः ॥ २९॥ __ 9 क्ल, घ. "गतः प्रति" । २ ख. ध. "7काराव" । ३ ज्ञ. ध. “शक्रतवा" । ४ य, (काशकः ९ । ४ बआ्मणम्‌ ] आनन्दगिरिषतशाज्ञपकारिकाख्यटीकासंबरितम्‌ । १७२९ करणानां मोतिकत्वे वाक्यरोषसंवादमाह । स्यं चेति । एतेम्यो मतेभ्यः समुत्था- येत्र भूतदण्देन कार्यकरणान्युच्यन्ते तथा च शरीरवदिन्द्ियाण्यपि मूतकार्याण्य- वेति शुतिवैक्यति माप्यकारादिभिश्वायमरथो वक्ष्यते तस्माद्धौतिकत्वमिन्दरियाणामविवा- दमित्यथेः । आयुर्वद श्रुत्यन्तरे च यथा करणानां भोतिकत्वगुक्तं तथा वाक्यरोषेऽपी- लयथशब्दार्थः । भोतिकत्वे तेषामात्मविकारत्वमपि खयृथ्याभीष्टं प्रत्ादिष्टमित्याह । नात इति ॥ २९ ॥ लिङ्गात्मकानां भूतानां निर्देशोऽविद्यया सह ॥ तन्नाश्षमनु नाशः स्याद्यतो दुःखात्मनस्ततः ॥ ३० ॥ यथोक्ते वाक्ये करणानां मोतिकत्वं न माति तत्कथं तत्र वाक्यशेषस्य संवादिते- वयश्ञङ्कयाऽऽह । ि्गेति । सावि सक्तद॑शकलिङ्गाकारपरिणतं भूतपञ्चकमत्र मूत- शब्दार्थः । तयाच मतेषु करणानामन्तमीवात्काथैतैव परिशिष्यत इत्यरथः । तत्र भूत- शब्दस्योक्ताथैत्वे हेतुमाह । तत्नाशमिति । तान्येवानुविनश्यतीति जीवस्यापि मूतना- शेन नाशो यतः श्रयतेऽतो मूतरब्देनोक्तलिङ्गग्रह इत्यर्थः ॥ ३० ॥ पिण्डनाशेऽपि नैवास्य नाशः संसारिणो यतः ॥ अबिद्यादीनि भ्रतानि तत्रोच्यन्ते ततो ध्रवम्‌ ॥ ३१ ॥ सयर्देहनाशोऽपि शारीरनाशात्तद्विषयमेव भूतपदमित्याशङ्कयाऽऽह । पिण्डेति । तथाऽपि पूक्षमेहगृहीतस्य स्थितिपतमवादिल्ैः ॥ २१ ॥ माजासंस्गं एवास्य तथाचैव परवक्यते ॥ विज्ञानेनाथ विङ्गानमादायेत्यपि चावदत्‌ ॥ ३२ ॥ सावि लिङ्गशरीरं वाक्यशेषे मृतदाब्दितमित्युक्त्वा करणानां मोतिकले पू्वक्त- वाक्यस्थमेव लि्गमुपन्यस्यति । मात्रेति । तेषां भोतिकत्वानुपतारेण प्रकृतवाक्य एव मात्ापंसगीसत्वस्य भवतीति वक्ष्यते । तथाच भूतेभ्यो मात्राम्यश्च प्मुत्थायेति पूत विवक्षितं न च भूतानां मात्रास्तेनोमाघ्राम्यो भिन्ते तेन माासंसरमश्त्या मौतिकत्व- मिन्धियाणामिष्टमिति भावः । ततैव हेत्वन्तरमाह । विज्ञानेनेति । विज्ञानेन विज्ञान- मादायान्तरदये शेत इति वदता विज्ञानमात्रत्वं करणानामुक्तं न च तन्मात्रासतनोमा- घाम्यो भिन्नास्तचधोक्तवाक्याद्षीन्दियाणां मोतिकत्वमित्यभेः । करणानां मोतिकल्वव- दभोतिकत्वे न श्रुतिरस्तीतिचोतनारथोऽथशन्दः ॥ ३२ ॥ अस्य लोकस्य चेत्युक्तं शुक्रमित्यादि चापरम्‌ ॥ सर्वष्वेषु देशेषु भूतमात्राग्रहः श्रुतौ ॥ ३२ ॥ चास्य रोकंस्य सर्वावतो माघ्रामपादाय प्रखपितीतित्राह्मणोक्तोऽपैः शुक- मादाय पुनरेति स्थानमित्यादिमन्रेणापि प्रकारयते तेनातनपि खमप्रकरणे करणारा २१५७ १७३० सुरेष्राचार्यङृतं शृहदारण्यकोपनिषद्धाष्यवारिकम्‌ [ चतुर्थाध्याये भौतिकत्वं॑विवक्षितमित्याह । अस्येति । भथोदाहृतवाक्येषु करणानां मोतिकत्वं न माति तत्राऽऽह । सर्वेष्विति ॥ ३६ ॥ भूतेभ्यो नापरं षस्तु यस्मादात्मन शक्ष्यते ॥ ३४ ॥ अतो विषेको भूतानां यः परोऽतीव शुद्धितः ॥ तेजोमात्रादिवचसा स एवात्राभिधीयते ॥ २५ ॥ ्रुतिगतोक्तवाक्येषु भूतमात्राम्योऽतिरिक्तग्रहणं किं न स्यात्तशराऽऽह । भूतेभ्य इति । आत्मनोऽतिरिक्तं वस्तु मूतभोतिकेम्यो नापरं दर्यते तस्मादूताक्भातिरिक्तविष- यत्वे भोतिकविषयत्वस्याऽऽवदयकत्वाययुक्तमत्र सर्वत्र भूतमात्राग्रहणमिलयर्थः । उक्त- वाक्यानां भूतमात्राथ॑त्वात्तदनुपारेण प्रकृतवाक्येऽपि तद्रहणमुचितमिति फलितमाह । अत इति । यो मूतानामुत्तमो विवेकापरपयीयः परिणामोऽलन्तप्रकाशरूपः करणपमु- दायः प एव तेजोमात्राः समभ्याददान इति वाक्ये तेजोमात्राशब्देनोच्यत इत्यथैः ॥ ३४ ॥ ६९ ॥ इृद्दियाणीन्धिया्थां्च न विकारः परात्मनः ॥ अतो न जायत इति तद्विकारनिषेधतः ॥ ३६ ॥ केचित्तु विषयाणां करणानां न मतिकत्वमात्मविकारत्वादित्याहुसतान्प्लयाह । इन्दियाणीति । उक्तं चैतन्नातः शक्तय आत्मन इति । तत्र हेतुमाह । अत इति । अतोऽन्यदार्तं न जायते म्रियते वा विपश्रिदित्यादिनाऽऽत्मनः सर्वविकारनिषेधान्न तद्विकारत्वमिन्दियादेरिल्ैः ॥ ३६ ॥ जन्मादि विक्रियाषटकं साक्नाञ् परमात्मनः ॥ अयूर्वानपरायुक्तर्नेति नेत्यादिवाक्यतः ॥ ३७ ॥ तत्रैव हेत्वन्तरमाह । जन्मादीति । सरक्षादिलयविद्यां विनेलयर्थः ॥ ६७ ॥ न च वेदान्तसिद्धान्ते परमात्मातिरेकतः ॥ , इष्टं विकारवद्रस्तु यथा कापिटिशासने ॥ ३८ ॥ तहि तदतिरिक्तमेव किंचित्परमाथतो विकारि भविष्यति नेत्याह । न चेति ॥६८॥ स्वतः कूटस्थतच्वस्य तदसंबोधतस्ततः ॥ । जन्मादिविक्रियाषट्कसंगतिः स्यात्परात्मनः ॥ ३९ ॥ परस्य कूटस्थत्वे विकारिणशचान्यस्यानुषगमे निष्कारणं विश्वं स्यादित्यशङ्कघाऽऽह। व इति । मायां तु परकृतिमिलयादिश्चुतेराविं कारणत्वं तस्यैव परस्याऽऽस्थयमि- त्यथः ॥ ३९ ॥ १ स. इष्यते । ४ ब्राह्मणम्‌ ] भनन्द्गिरिषृतश्ाज्ञमकाशिकाख्यटीकासंवङ्ितम्‌ । १७३१ “ आत्मकारणवादोऽयमेवं सत्युपपद्यते ॥ न तु विध्वस्तनिःशेषजन्मनाशादिकारणे ॥ ४० ॥ त्मनो यदि कारणत्वं तत्त वस्तुतोऽसतु कं तदनोषेनेलाशङ्कयाऽऽह आत्मेति । एवं सत्यविदयाृते कारणत्वे सीकृते सतीति.यावत्‌ । निरविये द्यातमन्य- ्ीकृते नेवमपूवीदिशुतेरितयाह । न सिति ॥ ४० ॥ तेजोऽतो भौतिकं सर्वैमन्यत्र परमात्मनः ॥ *स्वयंश्योतिःपसङगेन तदुक्तं भागपि भरतौ ॥ ४१ ॥ जज्ञानहीनस्य कूटस्यस्य कारणत्वानुपपततरात्माज्ञानजन्यभूतकार्यत्वमिन्धियादेरित्यु- पपंहरति । तेज इति । ब्रह्मैव तेन एवेत्यत्र व्यभिचारमाशङ्कयाऽऽह । अन्यत्रेति । कंच करणादेभीतिकत्वं ज्योतित्रीहमणादावपि साभितमित्याह । स्वयमिति ॥ ४१ ॥ आदिलयादीनि तेजांसि तथाऽध्यात्माधिभूतयोः ॥ भोतिकान्येव तानीति प्रत्यङ्‌ तेभ्यो विलक्षणः ॥ ४२ ॥ उक्तमेव स्मारयति । आदित्यादीनीति । इति यत्तदुक्तमिति संबन्धः । सर्वस्य मौतिकत्वोक्तिफलमाह । रत्यदडिगति ॥ ४२ ॥ ता एतास्तेजसो मात्राः समस्तो्ाऽऽभिगुख्यतः ॥ सामस्तयनाऽऽददानः सन्दृत्सद्न्युपसर्पति ॥ ४२३ ॥ प्त इत्यादेरर्थमनूद्य टदयमित्यदिरथेमाह । ता इति ॥ ४१ ॥ अभ्याददान एवायमन्ववक्रामतीश्वरः ॥ न त्वाक्रम्य समादत्ते कथं तदिति भण्यते ॥ ४४॥ करणाम्यादानस्य ढदयाक्रमणस्य च पौवीपयेमाशङ्कय शानचा विवक्षितं यौग- पद्यमाह । अभ्याददान इति । ईश्वरत्वं करणस्वामिस्वं वस्तुतो वा परमात्मत्वम्‌ + आत्मनः स्वात्मोपसंहारः करणादानं च युगपन्नोपपद्यते स्थितिगतिवद्यापारद्रययोगप- दायोगादित्यािपति । कथमिति । सप्तदशकलिङ्कोपाधिकत्वादात्मनो लिङ्गसंकोष- विकाप्तावेवाऽऽत्मनः संकोचविकासौ न खतोऽतो ब्यापारद्वयामावान्न क्रमप्राततिरि- त्याह । भण्यत इति ॥ ४४ ॥ विश्चेषद्गानखाभोऽस्य लिङ्गात्मानुविधानतः ॥ ` यतस्तदपकर्षेण विह्नानात्मोपसंहृतिः ॥ ४५ ॥ तथ्याप्तौ चापि संव्यापिरापादतलमस्तकम्‌ ॥ स्वतस्तु व्याधिसंहाररदितत्वात्परात्मनः ॥ ४६ ॥ ( _ तदेव वातिकाम्यां परपश्चयति । विशेषेतयादिना । अस्य नीवस्य तदपकर्ष १४. चे लाल । २ ल. ग. शस्ता आभि'। १७३२ सुरेशवराचार्यङृतं शृहदारण्यफोपागिषदाष्यवापिकम्‌. [ चतर्ा्याये- लिङ्गस्य देहादवसर्पणेन तव्या्तौ देहे लिङ्गस्य व्याप्तो सत्यामिलयैः । टिङसंकोचवि. कासविव तदुपाधेरात्मनसाविलत्र हेतुमाह । स्वतस्त्विति ॥ ४९५ ॥ ४६ ॥ सैन्धवादिरसव्यापते पीयमाने यथोदके ॥ पानं सलबणस्यैवं लिङ्गात्मानुबिधायिता ॥ ४७॥ एतदृ्टान्तेन साभयति । सैन्धवादीति ॥ ४७॥ सोऽभ्यादानस्य कर्ताऽत्र रिग्गं योऽस्मीति मन्यते ॥ आक्रामद्धदयं शिङ्गमन्ववक्रामतीव सः ॥ ४८ ॥# उपरितस्य लिङ्गानुविधायित्वेऽपमि करणादानहृदयप्रवेशाकरस्ततो भेदार्थं तस्य लिङ्गानुिधायिस्वमित्यादाङ्थाऽऽह । स हति । यः पपतदशकटिङ्गात्मन्यहमभिमानी सोऽस्मिन्वाक्ये करणादानस्य कतां स एवं च बहिष्करणरूपं ठिङ्कमन्तःकरणं प्रविश- दनुप्रविदाति तदुपाभित्वान्न च तस्य वस्तुतः प्रवेशो निर्यीपारत्वादित्यरथः ॥ ४८ ॥ तथा हृदयशब्देनं तत्स्था धीरभिधीयते ॥ एवेतयवधतिश्वा्र स्वभ्रमाहनिदत्तये ॥ ४९ ॥ हदयमेवेयघ्र ढदयशब्दार्थमाह । तथेति । यथाऽम्याददानोऽन्ववक्रामतीत्युभय- ्रापि कर्तौपहितो विवक्षितस्द्रदितय्ः । एवकारङृत्यमाह । एवेतीति ॥ ४९॥ विशेषकार्यवादिभ्यः सीतोभ्यः स्वम्नभूमिगः ॥ विरेषाननुसुष्याऽऽत्मा यात्वा हृदयमाश्रयम्‌ ॥ ५० ॥ पुरीतसुखं देहं हस्या सामान्यरूपया ॥ तप्ररोहादिवश्चाप्य शेते प्राणात्मतां शतः ॥ ५१ ॥ कथमनेनावधारणवाचिना खभखापयोव्यवच्छित्तिरित्याङ्कय तयोः स्वरूपं ताव- दाह । विशेषेत्यादिना । खम्रस्थो हि पुरुषो रूपादिवासनाश्रयनाडीविरोषवशाद्राप्- नामयानिरोषाननुभवति प॒ च खमनिषैतककर्मक्षये सलयन्तःकरणं प्राप्य प्राणङा्दि- ताज्ञातत्रह्मतां गतस्तप्तखेहादौ बहिरेव समसतं देहं निर्विकल्पकविदाभासेन व्याप्या- वतिष्ठते तथाच पतामाप्ताया बुद्धेः शरीरे सामान्यन्यापिद्रैयोसतल्या वासनारूपेण द्र त्यादिषिशेषन्यािः खम एवेलरथैः ॥ ९० ॥ ९१ ॥ षह त्वेवेति निःशेषा शिङ्गस्यास्योपसंहृतिः ॥ विशेषेभ्योऽविदेषेभ्यो युक्तं भलयवसर्पणम्‌.॥ ५२ ॥ यो्मुकतवा पृतवेवकारः प्ैपरकारव्याधि निरस्यतीत्याह । इह सिति । टिङ्गस्य निःशेषोपंहारे तदुपाधेरात्मनोऽपि तथा संमवतीत्याह । यिपेभ्य इति ॥ ९२॥ १. वदि कर । ख. न तात्स्प्यादीर" । ३ ग. शेत्रभ्यः। ४ ब्राहमणम्‌ 1 आनन्द्गिरिङतक्चाङ्मकािकाख्यटीकासंबरितम्‌ । १७३३ अबद्धेऽत एवेति मा भूत्स्वमरादिवस्स्थितिः ॥ सामान्यं वा विषेषो वा न यतोऽज्रावरिष्यते ॥ कात्स्यन हृदयं एव पिण्डीभावं बनलत्यतः ॥ ५३ ॥ एवकारार्थं निगमयति । अवद्ध हति । खभसुप्लोरिव मरणेऽपि स्थितिरात्मनो लिङ्गस्य च मा मृदिति यस्मान्मन्यते श्रुतिसस्मदेवेत्यवधृतवतीति यावत्‌ । ङदयमि- लदेरथेमुपतंहरति । सामान्यं वेति ॥ ९६३ ॥ विधिराकर्षणे तावत्तनोमौत्राभ्रयो गतः ॥ अयासंबेदनविधिरुमूषोरुच्यते यथा ॥ ९४ ॥ स यतरेत्यादिवाक्यस्य वृत्तानुवादपूवैकं तात्पर्यमाह । विधिरिति । करणादानप्र कारुक्तवा ुमूषीरमृतिकाे शब्दायन्ञानप्रकारो यथा तथोच्यत इलर्थः ॥ ९४ ॥ साधारणात्मनो ययोऽशो मोक्तकमवशीकृतः ॥ अध्यात्मं चक्षुषि रवेशवूर्व्यापारपिद्िकृत्‌ ॥ ५५ ॥ तात्प्मुक्त्वा चाधुषशब्दार्थमाह । साधारणेति । यो हि सर्वत्र तुल्यस्य रवेर- ध्यातं चक्षुषि रूपादिधीहेतुरनुग्राहको ऽशो भोक्तृकमौभितः स चा्ुष इत्यन्वयः॥९९॥ करमोपभोगसिद्धय्थं परिच्छिन्नः स्वचक्षुषा ॥ चाषुषोऽतः स विक्ञेयः सामान्यात्माऽपि भास्करः ॥ ५६ ॥ किमिति सर्म्ाधारणस्य रेः श्रो्रत्वादि विहाय चाक्षुषत्वामिष्यते तत्राऽऽह। करमेति। साषारणात्माऽपि कर्मफटमोगार्थं मोक्तु स्वचकषुषाऽऽदित्यो यतः परिच्छियत आदि- लश्र्र्मूत्वाऽक्षिणी प्राविशदिति श्ुतेरतः स चाक्षुषो ज्ञेय इति योजना ॥ ९१ ॥ स एष पुरुषो यत्र तत्मयोकतुक्रियाक्षये ॥ षत्ह्माथात्पराेव पयावर्तत आत्मनि ॥ ५७ ॥ स यत्रेलयदेरवशिष्टमागस्यार्थमाह । स एष इति । आदित्यांशश्ुषोऽनुग्राहका देहतः खप्योनकमोककर्म्ये मोक्तर्भगयम्यो विपुलः खावयिदेवतारूपे यदा परावर्तते तदाऽसूपज्ञो भवतीत्यर्थः ॥ ९७ ॥ ` निरतुग्रहतैवास्य परयांवर्तनयुच्यते ॥ ५८ ॥ हिङ्गमसृतो योंऽश उपभोगाथेमक्षिणि ॥ सोऽस्य कर्म्तयादष्ष्णः पराडावतैते हृदि ॥ ९९ ॥ पावत व्याकरोति । निरनुगरहतेति । अनुप्राहकादितयांशस्याशिदेवतात्मोपरः हारेऽपि करणस्य चक्षुषो रूपधीरैतुत्वसमवाद्धोमो मोक्तु: पिष्यतीलाशङ्कया ऽऽह । दिति । च्छन्देन लिङ्गमेवोच्यते । अस्येति भोकतुनरदेशः । अकिशब्दोऽग्र न १ र. "तोऽत्र विरि" । २ क. कल. “यमेव । ३ क, ग. “मातरांशयोग ^ *४ घ. भोक्तमोगये' । १७२४ सुरेश्वराचार्यङृतं शृहदारण्यकोपनिषद्धाष्यवारतिकम्‌ [ भतुपायाये- स्यानारथः । यदा हि देवताश शवा्चपो देवतामापते तदा चसुरपि करणे स्थानागयावृत्तं शिङ्गमेवैत्यतो न तस्य कार्यकरणतेलयर्थः ॥ ९८॥ ५९ ॥ चाधुषे पुरुषे तस्मिम्ातते कर्मणः क्षयात्‌ ॥ देवता देवतामेति शिष्गेक्यं करणं तथा ॥ ६० ॥ . स यत्रत्यादेर्थमुपसंहरति । चाष एति ॥ ९० ॥ अथैवं सत्यरूपङ्ञो देवताकरणच्युतेः ॥ आत्मेवमुक्तानुक्तेषु योज्यं पराणेष्वशषेषतः ॥ ९१ ॥ अथारूपनज्ञो मवतीतयस्या्थमाह । अथैवमिति । अथशब्दस्य तदाप्यस्य ग्यारूया- नमेवं सतीति देवतां शस्य देवतैक्यं करणस्य लिङ्गक्यमिलेवं स्थिते सतीलय्थः । देवता- ष्युतिरयुग्राहकनिवृक्तिः करणच्युतिः स्यानभंशः । मुपू्पोरणकाे रूपविदनपरकारं प्रदरं गन्धादिवेदनामावग्रकारमतिदिशति । एवमिति । चशूष्युक्तमवेदनोपयोगि पव धाणादिष्वपि द्रष्टव्यमिति यावत्‌ ॥ ९१ ॥ चेतनावदधिष्ठानात्करणादेजंात्मनः ॥ ्रृत्तिमियता दृष्टा छोकेऽतो न विपर्यये ॥ ६२ ॥ इतश्च मृतिकाडे युक्तमात्मनो विषयाज्ञानमिाह । बेतनावदि ति । के हि केत. नावता पुरूषेणाधिष्ठानादचेतनस्य शकटदेगैमनादिप्रवृततिर्नियता दष्टा तदनषिषठिि त्वचेतने न कदाचिदपि प्रवृत्तिरतोऽस्यापि संघातस्य तदधिष्ठितस्वैव प्रवृत्तिषिमता प्व तिश्ेतनाधिषठानपूर्विकाऽचेतनप्रवृत्तित्वाद्ादिप्रवृ्तिवदित्यनुमानस्य यः प्राणेन प्राणि तीलत्र दशितत्वात्तथाच मरणकाठे चेतनस्याधिष्ठातृत्वामावात्कायकरणयोरप्वृत्तकत- मात्मनो विषयावेदनमिर्थः ॥ १२॥ अरूपङ्ञत्वहेतुः क इत्याशङ्कयोत्तरं वचः ॥ छोकमसिद्धिमाचष्ट एकीदयादि पुपू्षति ॥ ६३ ॥ एकी भवतीतयदिराकाङष्षापूर्वकं तात्पर्यमाह । अस्येति । मुमूषैति पुरुषे देवताक- रणच्युतिरेवास्पन्ञत्वहेतुरियत्न छोकप्रपिद्धिमेकी मवतीलादिवाक्यमाहिलरयः ॥ ११॥ एकी भवति सावित्रः सवित्र ऽशस्तथैव च ॥ लिङ्गांशशवाुषो व्यूढो लिद्गैक्यं परतिप्ते ॥ ६४ ॥ ठ्योनयननकी मवतीलस्यायैमाह । एकी भवतीति । वयूदत्वमादिलाुप्ा्लेन चलुस्थानावच्छिक्नत्वम्‌ ॥ १६४ ॥ स्वांिभ्यामेकतापत्तौ देवतालिङ्गभागयोः ॥ अथार्पद्कतामेति यः पाग्ूपादिवेचभूत्‌ ॥ ६५ ॥ ___ _ - १६, "कार । £ त्राणम्‌ 1 आनन्दगिरिषतशाङ्गमकाशिकास्यटीकासंवहितम्‌ ! १७१९५ न प्श्यतीत्य्यार्थमाह । स्वांरिभ्यामिति । अनुगरा्ानु्ाहकनिवृत्ते सूपन्ञाना- माव्य च हतुहतुमच्ारथोऽथन्दः । रूपादयेदनस्य स्वमावतवं व्यावर्तयति । य इति ॥ ६६ ॥ अथैनं पारगाः पाहु्बन्धवोऽस्य मुपरषतः ॥ वाक्यमेकी भवतीति निराशास्तस्य जीविते ॥ ६६ ॥ इृ्ाहुरितयस्या्थमाह । अथेति । काठा्थोऽयशब्दः ॥ ६१ ॥ करणे देवता यस्मनपरव गु्ल्नुग्रहम्‌ ॥ तस्यैव प्रथमं इत्तिनिरोध उपजायते ॥ ६७ ॥ देवताकरणमागगमनमन्ञानकारणं मरणे शरुत्युक्तं रोकप्रपिख्याऽपि ददीकृतम्‌ । इदानी तस्याज्ञानस्य पाठक्रमानुपतारेण क्रमविवक्षायामनुमवविरोषः कस्याश्िदराचो वृत्ति रादौनिरुभ्यते कस्यचिदिन्द्ियान्तरस्ये्नुभवादित्याशङ्याऽऽह । करण इति । भनु- भविकमथेमनुचरल पाठक्रमो बाध्य इयर्थः ॥ ६७ ॥ करसिमिधित्करणे हत्तिनिरोधः पूरषैमीक्ष्यते ॥ अयोगपवेनोत्कान्तौ तछिङ्ग देवतात्मनाम्‌ ॥ ६८ ॥ प्र वेदुपक्षयते यौगपदमेव करणोत्क्रमणदेरस्तु कं क्रमान्तरानुपररणेनेत्याशङ्कधा- नभवमेवाऽऽश्रिल्ाऽऽइ । कस्मिधिदिति ॥ ६८ ॥ यदाऽऽलोचनमात्रं स्यादूपादौ चक्षुरादिभिः ॥ भविवेक्ता तु रूपदेः सम्यदनैव पुमान्भवेत्‌ ॥ ६९ ॥ तदोत्करान्तां बिजानीयान्मनसो देवतामितः ॥ केवलालोचनाचिङ्गात्तथा बुद्धे देवताम्‌ ॥ ७० ॥ चपुरादिदेवतोत्कान्तौ तदवृक्तिविरोषनिरोधवन्मनोबुद्धिदेवतोत्करान्तौ लिङ्गामावात्तदु- क्रानिनिश्वयो न स्यादित्यारङ्कयाऽऽह । यदेति । केन पुनरिद्गेन मनोवुदधिदेवतो- कान्तिरुच्यते तत्राऽऽह । केवहेति । मनेदिवतावद्बुद्धरपि देवतामुत्करान्तां विनानी- यादिति पूर्वेण संबन्धः ॥ १९ ॥ ७० ॥ 9 एवं तदेवतोत्करान्ताकी भावेन संगतेः ॥ मनुते नो न जानातीलेवमाहस्तंथा जनाः ॥ ७१ ॥ एकी मवतीतयदेरथमाह । एवमिति । चक्ुरदिदेवतावन्मनोदेवताया बुद्धिदेवता- पाश्रसादेहादुत्कान्तौ सत्यां मनोदेवतायाशन्द्मस्यक्यान्न मनुते बुद्धिदेवतायाश्च । प्रनापतिनेक्यान्न जानातीवयेवं तस्यामवस्थायां पार्थस्य हुबन्तीति योजना ॥ ७१ ॥ १, सगतिः | २क.ग. ^तेश्ोन। १ ल्ल. न. ^स्तदाज। १७२६ सुरेशवरावार्यङृतं बृहदारण्यकोपनिष्नाष्यवातिकम्‌ [ षतुरषा्यये- उक्तं विमोक्षणं तादत्करणानां स्वदेदतः ॥ असंविह्नानता चोक्ता हृदये चोपसंहृतिः ॥ ७२ ॥ तस्येत्यादिवाक्यारथं वन्तु वृत्तं कीर्तयति । उक्तमिति ॥ ७२ ॥ अथोपसहतारेषकरणस्याऽऽत्मनो यथा ॥ लोकान्त॑रोपसंक्रान्तिस्तथतदभिधीयते ॥ ७२ ॥ वाक्यतात्प्यमाह । अथेति । एतदिति टदयग्रपर्योतनादि गृह्यते ॥ ५१ ॥ तस्यैतस्य यथोक्तस्य कृत्लपाणोपसंहृतेः ॥ नाख्यग्रं हृदयस्याथ भक्षेण प्रकाराते ॥ ७ ॥ वाक्याक्षराणि व्याकरोति । तस्येति । यथोक्तस्येत्येतदेव व्यनक्ति । इत्ति । कृत्त्ानां प्राणानामुपसंहतिय॑सिमन्हदये तस्येति विग्रहः । करणोपसंहारानन्तर्यमथा वदार्थः । पूर्ववा्तिकस्यायशन्दस्याप्ययमेवाथैः ॥ ७४ ॥ सर्वेषु संहृतष्वेवं करणेषु सवायुषु ॥ बद्धः प्र्योततेऽथाग्रं हृदयस्य यियासतः ॥ ७५ ॥ उक्तमेव भ्यनाक्ति । सर्वेष्विति । पररोकं गन्तुभिच्छतो जन्तोरयदृदयं ततसंन्ि नाडीमुखं मरणकारे स्वकरणोपपरंहारे सति प्रकाशत इत्यर्थः । हृदयस्येलयस्य ग्यास्या बुद्धेरिति । पुरुषस्य परटोकौन्ुख्यानन्तर्यमथशब्दार्ः ॥ ७९ ॥ ` स एष कर्मजो बुद्धेः भकाशो जायते भृतौ ॥ स्वकर्मनिमितं रोकं येनाऽऽत्माऽयं प्रपश्यति ॥ ७६ ॥ टदयाग्रप्रयोतस्य कि कारणं तदाह । सं इति । यः सर मृतिकाठे प्रकाशो बुद्ध जीयत एष कर्मन इति योजना । तस्य कार्यमाह । स्वकर्मेति ॥ ७१९ ॥ कर्मेणैवास्य विज्ञानं तादात्म्ययुपनीयते ॥ पथादापत्नतद्धावो देहमेतं विमुति ॥ ७७ ॥ कर्मवशाद्धाविदेहज्ञानमुत्ययते चेत्ता तत्र ममतामहंतां वा समुष्ितेदिलयाकाङ्का यामाह । क्मणेवेति । उचिक्रमिषोस्तावत्कर्मवशाद्धाविदेहस्ानमुत्पन्नं तेव खविषयेण सह पुरुषस्य तादात्म्यं तद्वश्ादेवोपस्थाप्यते तथाचाहंमावो भावदिहे भवतीः । त ्वृत्ताहंमावस्य फठमाह । पश्रादिति ॥ ७७ ॥ भाविरोकात्मिका याऽस्य प्रतयक्चैतन्यबिम्बिता ॥ वासनैवाऽऽत्मनः भोक्ता प्र्योतवचसा स्फुटम्‌ ॥ ७८ ॥ उषसंहतकरणवर्गस्य मरणकाठे कथं मािदेहज्ञानसंमावना न हि कर्मणोऽपहायघ् 1 १८. "म्तरायसं* | २४. नशस्व'। क. गर स्फुटा । ४ ब्राह्मणम्‌ ] आनन्दगिरिेतशास्चमकारिकाख्यटीकासंवणितम्‌ । १७१७ तदवेततेलयाशङ्कयाऽऽह । भावीति । मरणात्परागेव षण्मासादारम्याहमस्मीति पसो योऽमिमानो जायते सोऽत्र प्र्योत दर्थः ॥ ७८ ॥ मात्रोपादानरूपेण स्वेन मासा पुराऽ्रवीत्‌ ॥ स्वेनैव ्योतिषा स्वम यथा तद्वदिहापि तत्‌ ॥ ७९ ॥ तथाऽपि मरणकारे करणम्यातिरेकेण नोक्तज्ञानव्यक्तीमावो न हि मनपोऽभावे वाप्त- नाऽपि समुछतेदिलयादङ्कयाऽऽह । मात्रेति । यथा खमे नाग्द्रासनादानरूपेण खेन माप्त चैतन्यज्योतिषा च करणब्यतिरेकेण ज्ञानं ज्योतितरीह्मणे श्रुतिरुक्तवती तथा मृतिददायामपि यथोक्तं प्रयोतनं युक्तं न हि तदा बुद्धिरुपपंहता तदूपहारेऽपि प्रघो- तोपपत्तः स्फुटी भविष्यतीतपथः ॥ ७९ ॥ प्रथोतिन यथोक्तेन प्रद्योतितपथा उइत- कमैक्योऽथ हृदयाननिष्करामति यथासुखम्‌ ॥ ८० ॥ तेनेतयादिवाक्यतात्ययैमाह । भरद्योतेनेति । फलमोगके प्रप सती्थगन्दाथः 1 असं सुखमिति वा छेदः ॥ ८० ॥ साध्वेवातः पयतेन कमं कार्यं विपधिता ॥ परयता पराणिनामेवं कम॑गरूलापिमां गतिम्‌ ॥ ८१ ॥ अथ मृतिकटे बाह्ममान्तरं च वृत्तं पुमथानुपयोगि किमर्थं कथ्यते तत्राऽऽह । साध्विति । अतःशब्दारथं स्फुटयितुं विरिनष्टि । परयतेति ॥ ८१ ॥ आत्मा स्वकमेणोपाततं मर्ोतेन यथोचितम्‌ ॥ लोकं पश्यन्स्वहदयानिष्कामति यथायथम्‌ ॥ ८२ ॥ ददयातनिष्करामन्नात्मा केन प्रकरेण निष्क्रामति तत्राऽऽह । आत्मेति । उक्तप्र- प्रोतेन कमभितं छोकं परयत्नात्मा यथाकर्म यथाश्रुतं च्षुरादिद्वारा डदयानिष्काम- तीर्थः ॥ ८२ ॥ चधुषटो वाऽथ मर्धो बा य॑ यं रोकं प्रपत्स्यते ॥ तद्रारेणेव निष्क्रामन्न कचित्मतिहन्यते ॥ ८२ ॥ ययायथमित्येतदेव स्फटयति । चकष वेति ॥ ८६ ॥ आदिलयलोकसंमाप्री चशुष्टोऽयं निगच्छति ॥ ब्रह्मरोकपरिपाप्तौ मूर आतमा निगच्छति ॥ ८९ ॥ उक्तविकल्पस्य व्यवस्थामाह । आदिलयेति ॥ ८४ ॥ कर्मश्रुतानुरोधेन इन्येभ्यो वा यथायथम्‌ ॥ हदैयसृतनाडीभिरित आत्मा निगच्छति ॥ ८५ ॥ पक, ग. "धोदित'।२ ख. "द्याभ्ित' । २१८ १७३८ सुरेश्वराचार्यडृतं शहदारण्यकोपनिषद्धाष्यवारविकम्‌ [ चतुर्थाध्याये अन्येभ्यो वेत्यदेर्थमाह । कर्ति । प्रदेशान्तरेम्यो विनिरगमनमनुमवानुसारीति दिरब्दा्थः । आत्मनसतेम्यो विनिगैमनमार्गमाह । हृदयेति ॥ «८९ ॥ ` लिङ्गं च सवैतो गच्छमन कचित्पतिहन्यते ॥ अतिसूष्ष्मस्वभावत्वादपि रोहसयुद्रगम्‌ ॥ ८६ ॥ देहादहिग॑तस्यापि प्रतीचो न देहान्तरगमन्ंमो बहुविधपदा्प्रतिहतस्य गलयनु- पपत्तरिव्याशङ्कय लिद्गस्याप्रतिघातात्तदुपाधेरात्मनोऽपि न कचित्प्रतिहतिरित्याह । लिगं चेति । क्िंचामेद्यादपि रोहादेः पमद्रच्छत्तनाप्रतिहतं लिङ्गं न केनचित्रतिह- न्यत इत्याह । अपीति ॥ ८६ ॥ उत्क्रामन्तं तमात्मानं यथोक्तेनेह वर्त्मना ॥ प्राणोऽनूत्करामति ततः प्राणं भाणास्तथा परे ॥ ८७ ॥ तमुत्करामन्तमित्यदिरथमाह । उत्करामन्तमिति । यथोक्तेन टडदयाग्रपरयोतप्रका- शितेन पथेति यावत्‌ ॥ ८७ ॥ नन्वात्मप्राणवागादेरन्योन्यव्यतिमिभ्रणात्‌ ॥ देशकाला्संभेदा्रमेणोत्रमणं कथम्‌ ॥ ८८ ॥ श्रुतं क्रममाक्षिपति । नन्विति ॥ << ॥ नैष दोषो यतो नेह क्रमकालो विवक्ष्यते ॥ योजकपरयोञ्यत्वं यतोऽमीषां विवक्षितम्‌ ॥ ८९ ॥ तस्याविवक्षितत्वान्नेतदित्याह । नैष इति । इहेतयुत्करमणं परामृयते । क्मस्ा- विवक्षितत्वे हेतुमाह । प्रयो जकेति । आत्मनः प्राधान्यं प्राणस्य गुणत्वं तस्य प्राधान्य वागादीनां गुणत्वमित्येतदतोऽत्र विवक्षितमतः करमस्याविवक्ितत्वात्तदभावो न दोषमा- वहतीतय्ः ॥ ८९ ॥ ` इहोचिक्रमिषा याऽस्य विङ्गानात्मेकसंश्रया ॥ प्राणोत्रान्तेः प्रयोक्त्री सा वागाधुतक्रमणस्य च ॥ ९० ॥ आत्मादीनां प्रयोनकप्रयज्यत्वं॒कीदशमिव्येक्षायामाह । शेति । या जगति रोकस्य जीवाश्रयोत्करन्तीच्छा सा प्राणम्यो्रानित प्रयोजयति सा च वागादीनामिति यावत्‌ ॥ ९० ॥ मुख्यमाणस्य योत्रान्तिः पयोक््री सैव नापरा ॥ विज्ञानात्मेकनीडाया भावनायाः प्रधानता ॥ ९१ ॥ जीवोत्करन्तेसति किं प्रयोजकं तदाह । युख्येति । सा हि खप्रयोजकत्वेन प्राणो" त्रान्तिमाकषपति सता च जीवोत्रानतिमुतादयति कसमहमिलयादिध्रतेरदुचिक्रगिपः ~~~ १ घ. रोह समूद्रतम्‌ । ४ ब्राहमणम्‌ ] आनन्दगिरिङृतशास्षमकारिकाख्यटीकासंवलितम्‌ । १७३९ याश्च कमादि प्रयोजकमिति भावः । सविज्ञान इत्या्यवतारायतुं षातनिकां करोति । विद्गानेति ॥ ९१ ॥ ` सा हि देहान्तरपाप्तावात्मनो मार्गदरिनी ॥ तया भयुक्तः भाणोऽयं प्राणानादाय चेतरान्‌ ॥ ९२ ॥ कथं पू्वभज्ञाख्यभावनाप्राधन्यं तत्राऽऽह । सा दीति । अतो युक्तं ततप्ाधान्य- मिति शेषः । मुख्यप्राणस्य योत्करान्तिरिलयायुक्तत्वात्कयथं भावनाप्राधान्यमित्याश्च- ङुयाऽऽह । तयेति । प्रयुक्तो देहाननिष्कामतीति संबन्धः ॥ ९२ ॥ आत्मनाऽनन्यभूतः सञ्ञटपात्राकवद्वहिः ॥ निष्क्रामति यथाकम सविङ्ञानो भवत्यथ ॥ ९३ ॥ मावनागलात्प्राणोत्करान्तावपि जीवस्य किमायातं वै्राऽऽह । आत्मनेति । यथा जलपात्र प्रतिबिम्बितः सविता तदनुकिथायी तथा जीवस्तेनाभिन्नः सन्प्राणो यदा देहा- हदि्निष्कामति तदा तदनुप्तारी निर्गच्छतीत्यथः । तत्र वाक्यं पातयति । यथेति । यथोक्तोत्रमणात्प्रागेव श्रुतकमांनुपारेण भाविदेहविज्ञानसहितो भवति सर चोत््ान््य-¦ नन्तरं विेषन्ञानोद्धापितं गन्तम्यमनुगच्छतीलयथः ॥ ९३ ॥ । ननूपसंहताशेषकरणत्वादधीः पुमान्‌ ॥ तदाकूतानुगुण्यं स्यात्माणादे; कथमुच्यते ॥ ९४ ॥ काण्वशरुति व्याख्यायोत्रान्तिवाक्यादनन्तरं संज्ञानमेवान्ववक्रामतीतिमाध्यंदिनिपाठ- मनुप्र् तव्यावर््या शङ्कामाह । नन्विति । पुरुषस्याकरणस्य मरणकाले ज्ञानायोगा- तदमिप्रायानुगुण्यं प्राणादेरयुक्तमिल्यथैः । उत्तरत्वेन माध्यदिनवाक्यमवतारयति । उच्यत इति ॥ ९४ ॥ परत्यभिह्ञात्मकं ज्ञानं संज्ञानमिति भण्यते ॥ पर्व यद्वदयस्याग्रयोतनेन प्रकाशितम्‌ ॥ ९५ ॥ भौविनोऽथस्य विज्ञानं परत्यभिङ्ञानमुच्यते ॥ स तथोदूतविज्ञान आत्मा देहानिगच्छति ॥ ९६ ॥ तत्र सं्ञानशब्दार्थमाह । प्रत्यभिज्ञेति । किं तत्परल्यभिज्ञारूपं ज्ञानं न हि मावि- तेऽथ पूवानुभवामवि तदीयसंस्कारममुत्थं ज्ञानं युक्तं तदाह । पूवं यदिति । अस्य पो मुमूषौभीवितारभ्ञानं हदयाग्रपरचोतशब्दितं मरणात्प्रागेव पण्माप्तादारम्य प्रवृत्तं जीवदवस्यायामिव मरणावस्थायामपि प्रत्युपस्थितं देवोऽस्मीवया्याभिमानात्मकं प्रयमि- ` ज्ञानमत्ेष्टमिलयर्थः । पाठक्रमादुत्कान्तेरनन्तरभावीदं प्रत्यमिज्ञानमिलाशङ्कयाऽऽह । स तथेति । स हि ममूर्षुरुक्तरीत्योत्पन्नप्रयमिज्ञानार्यन्ञानोपेतो देहादयहिगेच्छति १ घ्‌. तदाहु । २ ख. स्यामे थो" । ३ ख. भावितेऽर्थऽप्य । ग. भावितार्थस्य । १७४० सुरेश्वराचायंकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थध्याये- प्रत्यभिज्ञानस्य प्रागेव प्रवृ्तत्वात्पाठक्रमस्त्वविवक्षितोऽन्यथोत्कान्तेरपि कमप्रसङ्जाततस्य च प्त्युक्तत्वादिव्यर्थः ॥ ९९ ॥ ९६ ॥ हृदयाग्रपकाशेन निष्करान्तस्यापि देहतः ॥ निःसंबोधस्य गमनं कथं देहान्तरं प्रति ॥ ९७॥ स्र एष इत्यादिवाक्यव्या्वर््या शङ्कामाह । हृदयेति ॥ ९७ ॥ लयस्य परिहाराय स इयादि परं वचः ॥ स एष ङ्गः परो देवः सविज्ञानो भवत्यथ ॥ ९८ ॥ उत्तरं वाक्यमादत्ते । इत्यस्येति । तदेव पठति । स इति । उत्कान्तयानन्तर्थमथ- शब्दार्थः ॥ ९८ ॥ संहृताशेषकरणो भावनाकमहेतुतः ॥ सविज्ञानो यथा स्वमे तथोत्क्रान्तावपीष्यते ॥ ९९ ॥ सत एष ज्ञैः सविज्ञानो मवतीत्युपात्तमाध्यंदिनवाक्यस्यार्थमाह । संहृतेति । खपर वदुत्कान्तौ ध्वस्तसवैकरणोऽपि बेतनत्वाद्धावनादिना मागदिज्ञानपरहितो मवलेवेल्ः ॥ ९९ ॥ विरशेषन्नानसंबन्धः कर्मणैवास्य हेतुना ॥ न तु स्वातश्यतो रभ्यः स्वातचरयासंभवादिह ॥ १०० ॥ माध्यंदिनश्रुतिमपि व्याख्याय श्रुतिद्रयमनुसरन्भाविदेहादिज्ञानमस्य वेतनत्वात्वर्ा- मेक्षं माविकमित्याराङ्कया ऽऽह । विशेषेति । इहेति मृत्यवस्थेक्तिः ॥ १०० ॥ कूतदत्यो भवेस्सर्षो विरशेषज्ञानसंगतिः ॥ स्वातश्रयेणेह चेलभ्या न तु रम्या तथाऽऽह्‌ च ॥ १०१॥ यं यं वाऽपि स्मरन्भावं त्यजलयन्ते कलेवरम्‌ ॥ तं तमेवैति कोन्तेय सदा तद्भावभावितः ॥ १०२॥ हघ्राखातण्ये हेतुमाह । कृतकृत्य इति । इहेति पूर्ववत्‌ । उक्तेऽथ श्यासवाक्यं प्रमाणयति । तथेति । प्फलायाः स्मृतेरन्तरारे हेतुमाह । सदेति ॥ १ ० १।१०२॥ एवमात्मा सविङ्गानो गन्तव्यं यत्पुराऽ्मितम्‌ ॥ तदात्मभावषिज्ञानस्तदेवातो निगच्छति ॥ १०३॥ उमयोएपि शाखयेोवीक्यदवयस्यार्थमुपसंहरति । एवमिति । कर्मवशादित्यतःश- ब्दा; ॥ १०३॥ यत एवमतः पुम्भिः स्वातच्रयार्थं पयत्नतः ॥ योगादिसाधनाभ्यासः क्ष्यः पुण्यसंचयः ॥ १०४ ॥ ___ १ घ, स्वतो । २१. यषः) ४ ब्राह्मणम्‌ [ आनन्दगिरिङृतशास्रपकादिकाख्यटीकासंवखितम्‌। १७४१ उक्तां कर्मगतिं परामृद्य वाक्यद्वयामिप्रायं प्रकटयति । यत इति । ननु कर्मानु- सारी पुरुषो न खतन््ः प्त कथं पुण्यपंचये नियुज्यते तत्राऽऽह । भ्रयत्नत इति । कमानुपारिणोऽपि राजादिवदविरुद्धं खवातश्यमिति भावः । योगधित्तवृत्तिनिरोधस्तद- ङ्गानि यमपरशतीनि तेषां साधनानामम्यासरो विरिषटपुण्योपचयश्च तात्पर्येण कार्थो मृति- काले पारवश्यम्यावृत्त्य्भमित्याह । योगादिति ॥ १०४ ॥ सवेशाद्धसमारम्भस्तदर्थोऽयं महानिह ॥ वा्नःकायसाध्यानामुपायानां प्रबुद्धये ॥ १०५ ॥ किच सर्वस्य शाच्ञस्य शरुमकमेविधायितेनाशुभकभनिपेधित्येन चाऽऽरम्मो महा- निति व्यवहारभूमौ द्यते सोऽपि मृतिकाटे खातच्या्थं पुण्योपचयकार्थतां द्ैयती- त्याह । सर्वेति । तदथ इत्येतदेव स्फारयति । वागिति ॥ १०५ ॥ तथाऽनर्थपरिपाप्ताबुपायानां निषेधनम्‌ ॥ एतावानेव शाखाः कर्जधीनः सुखा्रये ॥ १०६ ॥ अनिष्टप्ताधननिषेधोऽपि निषेषशास्रेण क्रियते तच्च पुण्यविधिवदन्तकारे खात्‌- ख्यारथ दुरितनिबहणकारयतां ददीयतीत्याह । तथेति । यद्यपि शाश्चेण धर्मो विधीयते निन्यते चाधर्मस्तथाऽपि धमीनुष्ठानमधर्मल्यागश्ेलयेतावन्मत्रेण कथं पुमरथीिद्धिल- ¦ ्रऽऽह । एतावानिति । पुखदुःखापिहानार्थ धर्मोपचयादिरेव शाख्रोक्तः कर्तव्यो नान्यः कर्वृतन्रः पुमहेतुसतस्मान्मृतिकाठे स्वातच्यार्थं धर्मोऽनुषठेयोऽध्श्च त्याज्य , इत्यथः ॥ १०६ ॥ मात्रारक्षणमादानं कृत्वा स्वमस्य सर्जनम्‌ ॥ यथेह न तथा किचिदुपादानं समीयते ॥ १०७ ॥ सविज्ञान इल्यादि व्याख्याय तं ॒विदत्यादिवाक्यग्याव्त्यमाह । मात्रेति । यथा 1 जाग्रदवास्नाकमैम्यामिष्टं तथा छोकान्तरनिमीणकारणं न किंचिदृष्टमि- त्यथः ॥ १०७ ॥ अयैवं देवतालयक्ते रिग्गे देहाद्रहिगैते ॥ लोकान्तरगतौ हैतुर्छोकारम्भे च भण्यताम्‌ ॥ १०८ ॥ कार्यकरणतदयिष्ठातृदेवतावदादेहान्तरगतिस्तदारम्भश्रतयाशङ्कयाऽऽह । अथेति । अथारूपज्षो भवतीत्यादावुक्तन्यायेनाऽऽह । एवमिति ॥ १०८ ॥ आत्मनः परलोकाय यतस्याद्मनकारणम्‌ ॥ सङ्के गत्वा च यत्तत्र देहारम्भे ख कारणम्‌ ॥ १०९ ॥ ननन . १६, "निव व्य" । १७४२ सुरेश्वराचाय॑ढृतं इृहदारण्यकोपनिषद्धाष्यवार्तिकम्‌ [ चतुर्थाध्याये आत्मनस्तर्दि विनैव कारणं देहान्तरगमनादि स्यादत आह । आत्मन इति । कथ्यतामित्युत्तरेण संबन्धः । कारणं विना कार्यायोगादिति मावः ॥ १०९ ॥ लिङ्गानस इतो देहादेहमन्यं निगच्छतः ॥ | संभारः कोऽस्य गदयर्थो देहारम्भे च कथ्यताम्‌ ॥ ११० ॥ लिङ्गमेव तर्द केवं गत्यादिहेतुरित्याशङ्कय स्थूलदेहानपेकषस्य तस्थाकिंचित्कर- तवान्मैवमित्याह । लिङ्गेति । अस्य शिङ्गानप्र इति संबन्धः । लिङ्गमेवानो यस्व सोऽयं लिङ्गानास्तस्येति यावत्‌ ॥ ११० ॥ इतो जिगमिषुं विद्याकर्मणी ये पुराऽजिते ॥ तं समन्वारभेते ते यां चाभूतपू्ववासना ॥ १११ ॥ पररीकनिर्माणे तद्भतौ भोगे च कारणं वक्तुं तं विद्ेलयादिवाक्यमिति मन्वानस्तदा- दत्ते । इत इति ॥ १११ ॥ विज्ञानं संशय्नानं मिथ्याज्ञानमथापि वा ॥ प्रमाणतोऽप्रमाणाद्रा सर्वे विदेति भण्यते ॥ ११२॥ विदां ग्याचषटे । विङ्ञानमिति । ज्ञानमा्रमत्र वियेलैः ॥ ११२ ॥ संसारकारणध्वंसि यत्तु ज्ञानं परात्मगम्‌ ॥ तदत्र न परिग्राहं सवपत्कारणापतुत्‌ ॥ ११३ ॥ ्र्न्ञानमपि तर्हि विदयशब्देनात्र ्रह्यमित्ाशङ्कधाऽऽह । संसारेति । तप्या- आह्वे हेतुः । सर्वेति । वरियेलत्र बन्धहेतुगंहयते तद्धेतुकमीदिपाहचयौत्‌ । हाजञानं तु तद्ष्वंित्वान्नेह विदारन्दमरहतीयर्थः ॥ ११३ ॥ संसारकारणं तस्मादौमाज्ञानाविरोपि यत्‌ ॥ अपाप्तपरमार्थ्ं ज्ञानमात्रं जिघृक्षितम्‌ ॥ ११४ ॥ तस्यात्राग्रहे फल्तिमाह । संसारकारणमिति । तदविरोधित्वे हेतुमाह । अपा- मेति ॥ ११४ ॥ वानःकायसाध्यं च शासतो यदि वाऽन्यतः ॥ दष्टाृष्टायरूपं यत्तच्च कर्मेति ग्यते ॥ ११५ ॥ कर्मब्दार्भमाह । वागिति । म्यापारमात्रमन्र कर्मत्य्थः ॥ ११९ ॥ अन्वारभते गच्छन्तं यथोक्ते ज्ञानकर्मणी ॥ गच्छन्तं पुरुषं यस्मादन्येते स्वस्वभावतः ॥ गच्छतोऽतोऽनुब्दोऽत्र पश्चाद प्रयुज्यते ॥ ११६ ॥ उक्तवि्ाकमातवादप्व तं समन्वारभेते इतिमागमादतते + अन्वारभते इति । १. ग. या वाऽभू" । २ क. "दातमहानवि । ३ द्ध. "नमत्र मि" । ४ ब्रा्मणम्‌ ] आनन्दगिरिङतशास्ञपकारिकाख्यटीकासंबलितम्‌ । १७४३ वो । गच्छन्तमिति । खस्वमावतो ज्ञानकर्मेणोराश्रयपारतन्न्यलामाग्यादि- त्यथः ॥ ११६ ॥ गमनादिविधौ पुंसः साधनत्वं निगच्छैतः ॥ ११७ ॥ ¦ कर्मणः क्रियमाणस्य संस्कारो यो हृदि भरितः ॥ । तत्फलस्य च भक्तस्य पूर्मह्ेति सोच्यते ॥ ११८ ॥ यत्तु संभारः कोऽस्येत्यादि तत्राऽऽह । गमनादीति । आदिपदेन देहेन देहान्त- रारम्भो गृह्ये । पूर्प््ां व्याच । कर्मण इति ॥ ११७ ॥ ११८ ॥ पूर्वोपचितसंस्कारहेतुभ्यः साऽभिजायते ॥ ११९ ॥ ` षण्मासरोषपोदधूता वासना याऽस्य देहिनः ॥ मारिष्यतोऽन्यदेहार्थ पूवपेति तां विदुः ॥ १२० ॥ अन्तःकरणाधिता कर्मेततकलपंस्कारपंक्निता पूर्वप्रज्ञा तदभिन्यक्तिकारणमाह । पूर्वेति । उपात्तकमापूर्वास्यहेतुम्यां मृतिकले पूर्वोक्ता पूर्वप्रज्ञा कार्याभिमुख्येनाऽऽि- भवतीलरथः । पूर्वप्रज्ञाशब्दस्याथीन्तरमाह । षण्मासेति ॥ ११९ ॥ १२० ॥ समथी सैव ते यस्मादुद्रोदधुं ज्ानकर्मणी ॥ नरस्यातः प्रधानत्वाप्पृथक्तस्या ग्रहः इतः ॥ १२१ ॥ तस्या वि्याकमैम्यं एथक्कथने को हेतुखलतराऽऽह । समर्थेति । न हि मृतस्य विद्ा- कर्मेण खरूपेण स्थातुमरहतः कारकमेदाभावादतो वासनात्मनैव स्थितेस्तयोसतत्पराधा- न्याततस्या युक्ता एथगुक्तिरित्य्थः ॥ १२१ ॥ समासेनैव निदिष्टे कारणत्वाविरोषतः ॥ अन्योन्यकारणत्वाच भरुदेह ज्ञानकर्मणी ॥ १२२ ॥ ता पूरवपरज्ञावदसमाप्करणं विद्याकमेणोरपि स्यननेत्याह । समासेनेति । ज्ञान- कर्मणी हि पूर्वप्ज्ञायां कारणत्ाविरोषात्तकारणे श्रुत्या समासेनोक्ते एकस्मनकारय कारणतयनेकरप्यात्स्य युक्ततवादितयर्थः । कंच प्रज्ञाया विचाकर्मणोश्वान्योन्यं काय-. कारणमावात्कार्यकारणकोव्योर्यक्तं द्रैरार्यमित्याह । अन्योन्येति । इह ज्ञानकर्पुषै- परज्ञाख्या्थेषु मिथोहेतुफरभावाज्ज्ञानदमैणी श्रुत्या प्रकते पूर्वपरज्ञा च ताम्यां एयकृ-. तेति योजना ॥ १२२ ॥ पूरवपङ्गात उद्ूतिषिद्यायाः कमणो यतः ॥ ताभ्यां च भावनोदधूतिनिर्देशोऽतो यथोदितः ॥ १२३ ॥ तदेव स्फुख्यते । पूर्वेति ॥ १२३ ॥ ~ १ क, ग. “च्छति ॥ ११५७॥ २ स्र. ग, भावना । १७४४ सुरेश्वराचार्यकृतं शृष्टदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतर्ाध्याये- कर्मणो भुज्यमानस्य परिशेषो हि भावना ॥ मूं च जायमानस्य प्रधानं तेन भण्यते ॥ १२४ ॥ तस्यास्तयोश्च मिथो हेतुहेतुमत्तवे त्रयाणामविशेषात्कथं पृवपरज्ञाप्राधान्यमित्याश- इयाऽऽह । कर्मण इति । परिशेषो नाम फल्वासना । हिशब्दापिकषितं फितिमाह । पधानमिति ॥ १२४॥ परिच्छेन्री विनिर्मात्री विचा रोकान्तरस्य हि ॥ विक कमे वोद च पवैभङ्ेह पएृैयोः ॥ १२५॥ श्रयाणां कार्यविदोपोकतिपू्वकं वाक्यामुपसंहरति । परिच्छेज्ीति । परिच्छेत्तवं विद्याया विकरत्वं च कर्मणो रोकसिद्धमिति हिशब्दाथः। सप्तमी निषौरणे ॥ १२९ ॥ नानाबिकल्यसद्धावात्संदेहो गमनं प्रति ॥ पक्षीव क्षात्कि तावत्परिच्छि्ो बनत्ययम्‌ ॥ १२६ ॥ विद्यादिसंधातवतो देहान्तरप्रापिरुक्ता संप्रति तृणजखायुकावाक्यमवतारयितुं मूमि- कामाह । नानेति । वदिविप्रतिपततमूढं संदेहमेव व्यकु्र्नादौ दिगम्बरमतमाह । पक्षीति ॥ १२६ ॥ आतिवाहिकदेहेन वा देहान्तरं भरति ॥ गतिपिकारसंकोचौ भिन्नकुम्भस्थदीपवत्‌ ॥ मतं वा कि मनोमात्रं देहादैहान्तरं व्रजेत्‌ ॥ १२७ ॥ देवतावादिमतमाह । आतिवाहिके पि । देवता येन देहेन विरिष्टं जीवं परलोकं नयति सोऽयमातिवाको देहस्तेनेति यावत्‌ । सांस्यादिमतमाह । बिकाशेति । वेेषिकादिपक्षमाह्‌ । किमिति ॥ १२७ ॥ ` कवा स्वेगतानां स्यात्करणानामिहाऽऽत्मानि ॥ रुतकमातुरोधेन इतिहा्युद्धवौ कवित्‌ ॥ १२८॥ सीपनिषदं दर्शनं दरयति । किंवेति । इहेति सिद्धानतोक्तिः । कचिदिति सति- ओवनावस्थयो ग्रहः ॥ १२८ ॥ शृति भरूरिविकल्पायां भुमौ सिद्धान्त उच्यते ॥ । अनन्ताः सवं एवते वाख्मनःपाणलक्षणाः ॥ १२९ ॥. वादिविवादेन संदेहं कृत्वा तक्नवृत्तये तिद्धान्तमाह । इति भूरसीति । तमेव स्फोरयति । अनन्ता इति । सर्वगतत्वपक्षमाभ्निय श्चतिप्रवततेलद्विरुद्धानि पक्षान्तराणि लाज्यानीलर्थः ॥ १२९ ॥ ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाखपकारिकाख्यटीकासंवरितम्‌ । १७३५ ` भराणिकर्मानुरोधेन षष्यादिपरिमाणता ॥ इति ्वतयुक्तितस्तेषां प्रतिप्राणि यथामति ॥ यथाकमं गतिः स्थानं परिच्छेदोऽथ विस्तृतिः ॥ १३० ॥ कथं तहि महाकादिदेहषु हस्त्यादिदेहेषु च प्राणानां संकोचविकासौ तत्राऽऽह । प्राणीति । समः ुपिणेलयादिश्ुतिमच्र प्रमाणयति । इति श्रुतीति । उक्तशरुतिवाक्या- स्माणानां सपैप्राणिषु ज्ञानकर्मानुरोधेन स्थितिगती परिच्छेदविस्तारौ च निश्चितावि्य्षः ॥ १३० ॥ स्वातन्त्यं पारतन्त्र्यं बाऽणिमाबैशव्यमेव वा ॥ करणानामिदं सर्व ज्ञानकमादिहेतुकम्‌ ॥ १३१॥ तेषां खातन्त्यादिवद्र्या्यपि विद्या्यनपेक्षमित्याशङ्कयाऽऽह । स्वातन्त्यमिति । अणिमादीत्यादिपदेन ठधिमा महिमा गरिमा प्राकाम्यं व्ित्वमीरित्वं यत्र॒ कामाव- सागिित्येतावन्त्युच्यन्ते । उक्तं चैतेषां करणधर्मत्वमध्यवप्ायो बरुदधिषर्मो ज्ञानं मिराग दशर्य साच्िकमेतदरुपं तामप्तमस्माद्विपयसमिति ॥ १३१ ॥ अस्पमदादियथा तद्रद्ि्याकमानुरोधतः ॥ अनाटमनोऽपि चाऽऽनन्त्यं न स्वतः सिद्धमात्मवत्‌ ॥ १३२ ॥ करणात्मनो हिरण्यगर्मस्य कमीदिक्रृतश्चत्परिच्ेद स्ह सतस्तस्य बह्मवदानन्ं त एते सरवे एव समाः सर्वैऽनन्ता इति श्ुतेरितयाश ङयाऽऽह । अस्मदादेरिति ॥ १३२॥ इतीमं पक्षमाभिल्य श्रुया दृष्टान्त उच्यते ॥ १३३ ॥ वृणाग्रस्था जलक्रेह पराप्य तस्मातृणान्तरम्‌ ॥ संहरत्यात्मनाऽऽत्मानं पूर्वस्मात्तत्र सा क्रमात्‌ ॥ १३४ ॥ करणान्यायिदैविकल्पेणानन्तान्याध्यालिकसरूपेण परिच्छिननान्युक्त्वा दृष्टान्त तिमवतारयति । इतीममिति । करणप्तवेगतत्वं गृहीत्वाऽन्तःकरणस्या भावना माविदेहं छशन्ती पूर्व देहं त्यजतीतयसिन्रथै दृष्टन्तोक्तिरित्यथः । तां व्याचष्टे । तृणेति । । जठ्कामद्धावकालः सप्तम्योच्यते । आत्मनेत्यवयविनिर्देशः । आत्मानमितयपरभागोक्ति। पवस्माततणादिलेतत्‌ ! तत्रेति तृणा तरमुच्यते ॥ १३३ ॥ १३४ ॥ यथैवमेवमासमदं शरीरं कमणः क्षयात्‌ ॥ निहत्याचेष्ठमापाद्य स्वात्मलिङ्गोपसंहूतेः ॥ १३५ ॥ गमयित्वा तथाऽपिचां जाञ्यं निःसंज्ञतामिदम्‌ ॥ अतोऽन्यमाक्रमं दहं प्राप्य भावनयाऽञ्जितः ॥ पवेदेहस्थमात्मानं संहरल्यात्मनाऽऽत्मनि ॥ १३६ ॥ ~~ -------~ १ स, "तुज्‌ ॥ १ ३१॥ रस. “म्‌ ॥ इतो । २१२ १७४९ सुरेशराचारयकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये दृष्टान्तमनुद्य दा्टान्तिकं ध्याचष्टे । यथेत्यादिना । एवमुक्तरीलया यथा दृष्टान्तो ग्याख्यात एवमेवाऽऽत्मेदं शरीरमारण्यस्य कर्मणो भोगेन क्षयान्निशवेष्टं निःसं्ं चाऽऽ. पाद्य देहान्तरं भावनाविषयं रब्ध्वा परदेहं मुश्वतीति योजमा । स्यूख्देहस्य निःसत्तता- करणे हेतुमाह । स्वात्मेति । खस्य स्यूल्देहस्याऽऽत्मा लिङ्गं॑तस्योपेटतेरिति यावत्‌ ॥ १३५ ॥ १६६ ॥ जलुकावद्वतिरियमात्मनः प्रतिपादिता ॥ तत्र देहान्तरारम्भ उपादानं किमात्मनः ॥ १३७ ॥ कास्कारिवाक्यमवतारायेतु वृत्ते कीर्तयति । जलूकावदिति । तवयावर््वा शङ्का माह । तत्रेति । आत्मनस्तसिन्प्रतुते देहान्तरारम्भे किमुपादानमलि किंवा न नासि चेन्न मावहूपं कार्य िथ्येदस्ि चेत्दवाच्यमिलथैः ॥ १३७ ॥ उपगृद्योपगृ्ास्य निलयोपात्तं किमिष्यते ॥ पनः पनरपू्वं वा देहारम्भाय कर्पते ॥ १३८ ॥ मृतपश्चकमेव तदुपादानमिति चेततत्रऽऽह । उपमेति । अस्याऽऽत्मनो नित्योषा- तमेव भूतपञ्चकं पूवपेदेहोपमदनान्यमन्यं देहमारमत आहोखिदन्यदन्यदूतपश्चकम- न्यमन्यं देहं जनयति नाऽऽय्ो भूतपश्चकस्य तत्तदेहोपादानत्वे मायायाः सवैकारणत्व- विरोधान्न द्वितीयो मूतपश्चकोत्पत्तावपि कारणान्तरस्य मृग्यत्वा्स्यव देहान्तरकारण- | > का ^^ त्वात्तद्धाराते भावः ॥ १६८ ॥ इति दषटान्तवचसा निणयोऽस्योपवण्येते ॥ १३९ ॥ पेशस्कारी यथा मातरायुपादायेह पेशसः ॥ विद्र रचनां पर्वा कुरूते रचनान्तरम्‌ ॥ १४० ॥ नवान्नवतरं रूपं कल्याणतरमेव च ॥ कल्याणादिति दृष्रन्तो यथा तददिहापि च ॥ १४१ ॥ उत्तरवाक्यमुत्तत्वेनाऽऽदतते । इति दृन्तेति । निल्योपात्तमेव मूतपञ्चकमारम्मक- , मिलयस्यार्थस्य दृष्टान्तेन निर्णयो न च मायावाद्विरोधः प्रलयक्चैतन्याश्चितमायाविवतैमूत- , पञश्चकपारेणामो जगदिति स्थितेरिति भावः । दशन्तं व्याचष्टे । पेशस्कारीति । एव- णकारग्यवहारभूमिरिहेत्युक्ता । दाषटौनतिकमाह । इति दषटान्त इति । इदैति द न्तिकोक्तिः ॥ १३९ ॥ १४० ॥ १४१ ॥ ॥ आपेक्ष्य नवपादानं तत्कार्ये नवमुच्यते ॥ श्रुत्या नवतरं रूपं कल्याणतरमेव च ॥ १४२ ॥ ननू करियमाणप्य देहस्य नवतवमेब युक्तं न नवतरतयं तत्रऽऽह । अपिक्ष्येति । ४ ब्ास्मणम्‌ ] आनन्दगिरिकृतदाश्पकाशिकाख्यशैकासेवलितम्‌ । १७४७ तस्य सूतपश्चकस्य कारय नवमेक्ष्य तस्मादपि नवं देहान्तरस्याऽऽदानं तदिह भुला नवतरं कल्याणतरं चोच्यते तस्मदेतदेहारि निव्योपात्तमृतकार्थमिदयर्थः ॥ १४२ ॥ निलयोपात्तानि भ्रेतानि करणानि च देहिनः ॥ द्रे वाव ब्रह्मणो रूपे इति पूरवमवादिषम्‌ ॥ १४३ ॥ तत्र मूर्ताूर्त्राहमणं प्रमाणयति । नित्येति । अस्यार्थः । यच्ुरेष तपतीति च सथूढो देहो लक्षितो योऽयं दक्षिणेऽक्षन्पुरुषो य॒ एष एतस्मिन्मण्डले पुरुष इति च पमो देहो गृहीतस्तत्र सतो श्येष रसस्त्यस्य ह्येष रस इति च तयोर्भृतपश्चकारब्भत्व- मक्तमतोऽत्रापि नित्योपात्तमेव तदरम्भकमिष्टमिति ॥ १४३ ॥ उपमूग्रोपमृशरेषां रचनां प्राक्तनीं पुनः ॥ यथाकमं यथाज्ञानं कुरुते रचनान्तरम्‌ ॥ १४४ ॥ अस्तु यथोक्तदहादयुपादानं निमित्तं तु वाच्यमित्याशङ्कयाऽऽह । उपमयेति ॥ १४४ ॥ पित्रादियोग्यं पित्यादि चुत्तमाधममभ्यमम्‌ ॥ १४५ ॥! पित्यादिरोकेष्वात्माऽयं यथाकमं यथाश्रुतम्‌ ॥ तनुते देहजातानि भूरिरूपाण्यविद्यया ॥ १४६ ॥ फ्त्यं वेत्यादि व्याचष्टे । पिज्रादीति । तस्मिननवान्तरभेदमाह । उत्तमेति । तन्ना- नात्वमुपायनानात्वाधीनमिति वक्तं हिशब्दः । पदाथमुक्त्वा तात्पयोर्थमाह । पित्या- दीति ॥ १४९ ॥ १४६ ॥ न तु चैतन्यवत्साक्षास्संसारोऽस्य स्वतो मतः ॥ इ्यर्थप्रतिपच्यथमाजगामोत्तरं वचः ॥ १४७ ॥ यथोक्तः संसारश्वैतन्यवदात्मनः स्वाभाविकः स्यादिल्याशङ्कय स॒ वा अयमिल्या- वतारयति । न तिति ॥ १४७ ॥ यचास्य वास्तवं रूपं यच्ाविद्योत्थमात्मनः ॥ स वा इत्यादिना तस्य निणयः क्रियतेऽधुना ॥ तमनिणयादरेषोऽर्भऽनिर्णीतः स्यात्कथं न्विति ॥ १४८ ॥ तस्य तात्पर्यमाह । यच्चेति । आत्मनो वास्तवावास्तवरूपद्वयनिणये वेदार्थः सर्वोऽपि निणीतः स्यादिति फलितमाह । तदिति ॥ १४८ ॥ संसारी यो यथोक्तेन ग्रन्थेन प्रतिपादितः ॥ तद्रहीतयै सशब्दोऽयं तत्स्पूल्थं तथाच वै ॥ १४९ ॥ १कः. ख, धोक्तं "| २ ख. “निर्णीतावशेः । २ क. ग. "थं विति । १७४८ सुरेशराचार्यदरतं बृहदारण्यकोपनिषडाष्यषातिकम्‌ [ चतुध्याये- सेशाब्दयोरर्थमाह । संसारीति ॥ १४९ ॥ अनात्मभूत एतास्मिन्कायंकारणलक्षणे ॥ संसारे प्रथते योऽथ आत्मनाऽनन्यमानगः ॥ १५० ॥ अयंशब्दार्थमाह । अनात्मेति । अविदयातत्कार्यनिर्ुक्तस्प्रकाश्ञोऽर्थोऽत्रायमित्य- च्यत इत्यथः ॥ १५० ॥ यत्साक्षिको यथोक्तस्य भावाभावौ भरसिध्यतः ॥ संसारवस्तृनः सोऽयमात्मेलत्राभिधीयते ॥ १५१ ॥ आत्मश्न्दा्थमाह । यदिति । कूटस्थसाक्षी विद्धातुरत्ाऽऽलेलर्थः ॥ १९१ ॥ व्यभिचारो न यस्यासि सर्वेषु व्यभिचारिषु ॥ तदवष्म्भतः सिद्धेव्यभिचारस्य सवदा ॥ १५२ ॥ कूरस्यत्वं साधयति । व्यभिचार इति । सोऽत्राऽऽ््मेति पूर्ण संबन्धः । तस्था- व्यभिचारे हेतुमाह । तदिति ॥ १९२ ॥ प्रल्क्तयाऽस्य साक्षाच्चादक्रियाकारकत्वतः ॥ अनन्यबोधमानत्वादयमित्युच्यते ततः ॥ १५२ ॥ भावाभावविमागविधुरस्य सर्वसाधकस्याऽऽत्मनः संप्रयुक्तपुरोवर्तित्वाभावादयमिति कर्थं व्यपदेशस्तत्राऽऽह । प्रलक्तयेति । संनिहितत्वादपरोकषत्वाचाऽऽत्मनोऽयेशब्द- वाच्यतेत्यथः । पक्षाच्च साधयति । अनन्येति । तदेव कथमिति तदाह । अक्रियेति ॥ १९६३ ॥ निःशेपानात्मतद्धेतुनिराकरणवत्मेना ॥ आत्मत्वमात्मनः सिध्येन्नान्यशेषमनात्मवत्‌ ॥ १५४ ॥ घटादिवदयंशब्दवाच्यत्वादात्मा पारोच्छननः स्यादिति चेन्नेत्याह । निःशेषेति ॥ १९४ ॥ असाधारणसिद्धैव सिद्धिः स्याद्‌ात्मवस्तुनः ॥ यतोऽत आत्मवस्स्वेव का्॑कारणवजगत्‌ ॥ १५५ ॥ कथमनात्मतद्धेतुनिरापद्वाराऽऽत्मिद्धिगात्मातिर्किस्य कार्यकारणवस्तुनः सत्तवा- दिलयाशङ्कबाऽऽह । असाधारणेति । अद्वितीयखप्रकाशात्मनि जगतोऽध्यासात्तूर्णता युक्तेः ॥ १९९ ॥ न हीदमात्मनः स्थानं ततोऽन्यत्रापि वाऽश्वते ॥ आत्मनोऽव्यतिरेकेण यतोऽनात्मा प्रसिध्यति ॥ १५६ ॥ आत्मनि जगतोऽभ्यस्तत्वं समर्थयते । न हीति । इदमा प्रकृतं जगनि । १ क, ख, 'तुगत्मे । २ ख. स्मनिस्या। ४ ब्राह्मणम्‌ 1 आनन्दगिरिकृतकशास्ञमकाशिकाख्यटीकासंवितम्‌ । १७४९ उमयत्र हेतुमाह । आत्मन इति । न हि ग्यतिरेकान्यतिरेकाम्यामनात्मसिदधि्वय- तिरे निःस्वरूपत्वादम्यतिरेकस्य जडाजडयोरयोगादतोऽनात्माऽध्यस्त इयर्थः । इहापि पृवी्गं नजषदमनुकृष्यते ॥ १९६ ॥ ` आत्मा त्वनात्मपरतयक्त्वाद्यतिरेकं न सोऽर॑ति ॥ सजीव स्दण्डादेः सगविचयोत्यवस्तुनः ॥ सक्त्वव्यतिरेकेण सिद्धिनौन्यत्र कुत्रचित्‌ ॥ १५७ ॥ आत्मनो ऽनात्मन्यातिरेकवदनात्माऽपि ततोऽतिरिच्यतामिति चेन्नेत्याह । आत्मा सिति । आत्मनो मेदाभेदाभ्यामनात्मा न सिभ्यतीयत्र दृष्टान्तः । स्रजीति । न हि खमि भाप्ततस्तदविद्याकस्पितस्य सर्प॑देस्तदातिरेकेणान्यत्र सिद्धिनीपि तदात्मनैव तत्सि- द्विस्तथाऽऽत्मनो व्यतिरेकाग्यतिरेकाम्यां नानात्मसिद्धिरिलथैः ॥ १९७ ॥ न चाभावावसाय्येतदभावस्यापि भाववत्‌ ॥ प्रयञ्ात्ैकयाथास्म्यादश्रुतत्वान्न चार्थतः ॥ १५८ ॥ अन्वयग्यतिरेकाभ्यां जमतोऽसिद्धिश्वेदभावावप्रायितेति नेत्याह । न चेति । किंच जगतोऽमावनिष्ठ्व श्रुला कर्प्यते तद्थीपत्या वा नाऽऽ इत्याह । अश्रुतत्वा- दिति। नेति नेतीलयादिशरुतिर्मगतो मावममृष्यन्ती तस्यामावनिष्ठत्वम्ीदारेति दविती- यमाशङ्कयाऽऽह । न चेति ॥ १५८ ॥ अनूद्य निखिलं दिण्वं तत्तखपरतिपत्तये ॥ आत्मैवेति शरुतं यस्मान्नातोऽन्यत्किचिदिष्यते ॥ १५९ ॥ बलीयस्या श्रुत्या दुर्बलायासतदरथापत्तवीष्यत्वं हेतुमाह । अनू्रेति । जगतः शून्य त्वमन्यदित्युच्यते ॥ १९९ ॥ । प्रयाख्याय न चाऽऽत्मानमनात्मा व्यतिरिच्यते ॥ व्यतिरेकस्वभावत्वान्नापि चाऽऽत्मनि सिध्यति ॥ १६० ॥ "अभावनिष्ठत्वं जगतो निरस्यान्वयादिनिरासमनुवदति । प्रतयाख्यायेति । आत्मानं विहायान(त्मा न खातच्रयेण सिध्यति निःसखरूपत्वापत्तरक्तत्वाननाप्यभिन्नतयाऽऽत्मनि तत्सिद्धि्डतविनानडाद्यतिरिक्तत्वादिष्य्थः ॥ १६० ॥ › परत्याचष्ट शरुतिरतः सर्वै नेतीति चाऽऽत्मनि ॥ ! सर्वमात्मेति च तथा व्यतिरेकं निषेधति ॥ १६१ ॥ जगतोऽन्वयामावे मानमाह । प्रत्याचष्ट इति । व्यतिरेकामावे मानमाह । सरव मिति॥ १६१॥ १७५० सुरेशभरावारयङृतं इृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतूर्थाध्यये- अपूर्वानपरानन्तराबां ब्रह्मरक्षणम्‌ ॥ उक्तात्मवस्तुस्वाभाव्यादात्मा ब्रह्मेत्यत वचः ॥ १६२ ॥ स्र वा अयमात्मेलेत्या्याय ब्रहमराब्दार्थमाह । अपूर्वेति । स्तामानाधिकरण्यता- तप्यमाह । उक्तेति। सामान्यशेषारिहीनं ब्रह्म तत्र तत्रोक्तं तस्याऽऽत्मस्वरूपत्वादात्मा अह्नेत्यात्मनो ब्रह्मत्वं सामानाधिकरण्यश्रुलोच्यते तेन तयेरैक्यमिलर्थः ॥ १६२ ॥ ¦ प्रल्यक्त्वं ब्रह्मणस्त ब्रह्मत्वं चाऽऽत्मनस्तथा ॥ परोक्द्रयहानेन ह्यात्मा ब्रह्मेति बोध्यते ॥ १६३ ॥ कथं तयोतेकयं पारोक्ष्यसद्रयत्वाम्यां विरोधादत आह । प्रल्क्त्वमिति । षिशदध- भागत्यागादैकयं सोऽयमिलत्र प्रसिद्धमिति हिशब्दार्थः ॥ १६६ ॥ अव्याहत्ताननुगतो ब्रह्मशब्दार्थ इष्यते ॥ £ नाऽऽत्मनोऽन्यत्र छमभ्योऽसो नाप्यात्मा बह्मणोऽन्यतः॥१६१॥ ब्र्मणस्तच््ं प्रत्यक्तवमिलयेतद्रहमशब्दारथमनूय्य प्रकटयति । अ्याटृततेति । आत्मने ब्रह्मत्वं त्वमियेतद्यनक्ते । नापीति ॥ १६४ ॥ आत्मनोऽपि परोक्षत्वं ब्रह्मणोऽविद्यया यथा ॥ आत्मनः सद्वितीयतवं ब्रह्मणोऽपि तथा मम ॥ १६५ ॥ तथाऽपि कथं पारोक्षयसद्वयहानमिदाशङ्कय तद्रक्तुं पारोक्ष्यादेरातियत्वमाह । आतमनोऽपीति ॥ १६९ ॥ ` अतोऽविद्यासमुच्छि्तौ यथावस्त्ववबोधतः ॥ आत्मा ब्रह्मैव सन्नेष ब्रह्माप्येति स्वतो ऽदरयम्‌ ॥ १६६ ॥ तस्याऽऽविचत्वे फषितमाह । अत इति । एष खल्वात्मा खतो ब्रह्मेव सत्न्ञाना- दब्रह्मवत्प्रतिपन्नः सम्यमजञानादज्ञानध्वंसे बहयवाऽऽपद्यत हइत््थः ॥ १९६ ॥ यथोक्तबोधविरहादस्यानर्थपरंपरा ॥ विज्ञानाद्यभिसंबन्धो यथा तद धुनोच्यते ॥ १६७ ॥ आत्मनो वास्तवं वत्तमुक्त्वा विज्ञानमय इत्यदेसतात्पमाह । यथोक्तेति । तमत स्फुटयति । विङ्गानादीति ॥ १६७ ॥ ` आत्मा ब्रह्मेव सन्नेष धर्मैयीवदधिरन्वितः ॥ अद्गानत्त॑सरलत्यत्र वण्यते तत्समासतः ॥ १६८ ॥ उक्तेऽ यस्येत्यादि भाष्यं योजयति। आत्मेति । विज्ञानमयादिवाक्यमत्रति प्रा मृश्यते ॥ १६८ ॥ यतोऽविधान्वयेऽरोषसंसारानथैसंगतिः ॥ तदृध्वस्तावात्मनस्तस्मात्पुरुषाथः समाप्यते ॥ १६९ ॥ ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशास्रभकारिकाख्यटीकासंवरितिम्‌ । १७५१ अन्ञानादेष विज्ञानादियोगद्वारा संसरतु कं तावता ते लम्यते तदाह । यत इति ॥ १६९ ॥ अविध्ामात्रहेतूत्था ह्यात्मनोऽन्थरसंगतिः ॥ इत्यस्य प्रतिपच्यर्थं परो ग्रन्थोऽवतार्थते ॥ १७० ॥ अविदयावशादात्मनो बन्धशचेदुक्तं पिध्येन्न चासावाविद्यो मानामावादित्याशङ्कयाऽऽह । ` अविद्येति । अत्रान्वयव्यतिरेके देतृक्ं हिशब्दः । तत्रैव शुत संवादयति । इत्य- स्येति ॥ १७० ॥ ` यद्यविचैकरेतु स्यात्संसारित्वं तदाऽऽत्मनः ॥ विचयार्थोऽयं समारम्भो युज्यते नान्यथा सति ॥ १७१ ॥ बन्धस्याऽऽविद्यत्व युक्तिमाह । यदीति । शाखारम्भस्य विचार्थतवात्स्याः समू- टानर्ष्व॑ा्ैतवाद्वियाविदयेोरेव विरोधप्रसिद्धेरावि्यो बन्धो युक्तोऽन्यथा शाचखारम्मा-, संभवादिलय्थः ॥ १७१ ॥ प्राणात्मत्वामिमानी सन्यतः प्राणः भसूयते ॥ प्राणप्राणोऽपि सन्मोहात्ाणनादि प्रपद्यते ॥ १७२ ॥ उत्तरगरन्थतात्पथमुक्त्वा पाठक्रममविवक्षित्वा प्राणमय इत्यस्यार्थमाह । भ्राणेति । सस्मात्प्रतीचः सकाशात्प्राणो जायत एतस्माज्ञायते प्राणः स प्राणमसुजतेतयादिशरुतेः स प्राणस्य प्राणमिति श्रवणात्प्राणप्राणोऽपि मोहात्प्राणोऽस्मीतितादात्म्याभिमानी भृत्वा प्राणनादिक्रियां प्रामोतीत्य्थः ॥ १७२ ॥ ततो बुद्धिसमुत्पत्तौ विङ्ञानोऽस्पीतिभावतः ॥ विज्ञानमयतामेति स्क्सपेमयतामिव ॥ १७३ ॥ नलम विना विज्ञानादिमयत्वायोगादादो प्राणमयत्वं प्रद्यं विज्ञानमयत्वं व्याचष्टे । तत इति । मनोमय इत्यस्याथमाह । बुद्धीति ॥ १७३ ॥ मनसो ग्रहणं चात्र वुद्धिदरच्युपलक्षणम्‌ ॥ असुवुद्धी यतो हेत्‌ सर्वेषामिन्द्ियात्मनाम्‌ ॥ १७४ ॥ बुद्धिमनस्तच बुद्धिवृतीनामनुक्तज्ञान॑न्दियाणां प्राणवृक्तीनां च कर्मन्दियाणामुपल- क्षणमतस्त्वगादिमयत्वं वागादिमयत्वं चाऽऽत्मनो द्रष्टम्यमित्याह । मनस इति । कथ- मिन्द्ियाणां बुद्धप्राणवृत्तिमत्वमात्मवृत्तित्वोपगमादित्यत आह । असुबद्धी इति । अतस्तेषां तत्काथेतवेन तद्वृ्तितवान्ाऽऽत्मधर्तेति रषः ॥ १७४ ॥ कर्मेन्धियाणां सार्थानां प्राणः कारणमुच्यते ॥ स एव बुद्धतिशयः श्रेत्रदिरपि कारणम्‌ ॥ १७९५ ॥ ननु मनः स्वन्दरियाणि चेल्यात्मकार्यलेन तद्धर्मत्वमिन्दियाणां श्रूयते तत्कथं प्राणा- १७५२ सुरेशवराचारयङृतं इृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्ाध्याये- दिकार्यत्वेन तद्वृ्ितिलयाशङ्कय कारणत्वं तेषु प्राणबुद्योर्विविच्य दद्रीयति । कर्मेति। प्राण एव बुद्धिलक्षणविलक्षणाकारो भूत्वा श्रोत्रादेः सविषयस्य हेतु्मनःसमन्दनमेव द्वैतमिति स्थितेरिल्याह । स एवेति । आत्मा हि भूतानि मृष्ठा तदात्मना प्राणो मृत्वा शक्तिद्वयावष्टम्भेन सर्वैमिन्दियवर्गं चृनतीव्याथवैणश्रुलर्थः पाठक्रमस्याकिचित्क- . रत्वा्तयुक्तं प्राणवुद्धिकार्यतवेन तद्वृत्तित्वमिन्दियाणामिति भावः ॥ १७९ ॥ स्वाभ्यस्तमावनातोऽस्य श्ुतकमीतुरोधतः ॥ प्राणो वुद्धिमेनशकषुः्रोज्ाय्ञस्य जायते ॥ १७६ ॥ ननु प्राणादीनामपङ्गादासीनात्मकायत्वे किं कारणमित्याशङ्कय निमित्तकारणमाह। स्ाभ्यस्तेति । उपादानकारणमाह । अन्ञस्येति ॥ १७६ ॥ पार्ये च मयदेयो विकारादेनिषेधनात्‌ ॥ अविज्ञातात्मतक्वस्य विकारो वाऽस्स्वदोषतः ॥ १७७ ॥ अस्सिन्परकरणे श्रूयमाणस्य मययोऽथमाह । भरायार्थं इति । तत्र हेतुः । वरिका- रादेरिति २ प्राणादिविकारत्वतत्खूपत्वतदधीनत्वादेरात्मन्यप्राणो ह्यमनाः शुभो न जायते म्रियते वेत्यादिशरुल्या निषेधादि्यर्थः । मयो विकारा्थत्वुपेत्यापि खमते दोषराहित्यमाह । अविज्ञातेति । विकारो वा॒ मयडर्थोऽस््वन्नातस्याऽऽत्मनः कारण त्ववत्प्राणादिविकारत्वे दोषाभावादित्यथः ॥ १७७ ॥ सपांदयो यथा रैञञ्वा विकाराः स्युरबोधतः ॥ अ्नानादात्मनस्तदततेजोवननादिविक्रिया ॥ १७८ ॥ परस्याज्ञानात्कारणत्वं दृ्टान्तेनाऽऽह । सर्पादय इति ॥ १७८ ॥ न हि वेदान्तसिद्धान्ते हयन्नातात्मातिरेकतः ॥ सांख्यानामिव सिद्धान्ते छभ्यते कारणान्तरम्‌ ॥ १७९ ॥ किमित्यात्मनोऽन्ञस्य कारणत्वं प्रधानादिकारणान्तरपंमवादत आह । न दहीति। स्वकिद्धान्तस्य श्रुतिस्मृतिन्यायानुपारित्वं हिशब्दार्थः ॥ १७९. ॥ प्राणादिमयतां याता तदृत्तीनामबोधतः ॥ आत्माऽकताऽपि कवृत्वमेति तासां समुद्धवे ॥ १८० ॥ परस्याज्ञानात्कारणत्े श्ुतिपिद्धेऽपि प्रकृते किमायातं तदाह । प्राणादीति । परा हि प्राणाचुत्ाय तद्पेण स्थत्वा तद्विकाराणामिनद्ियाणां च वस्तुतोऽकतऽप्यबोधत- सतदुद्धवे कती मवतीलथः । उक्तं दि-- “कारणं पुरुषस्तस्मात्कारणन्ञेरुदाटतः । न चेत्कारणमात्मा स्यत्ादयः स्युरहेतुकाः'' इति ॥ १८० ॥ ~ -_-~~ ~ १ ग्‌, "द्विमन"। २ ख. "यार्थोऽयं मः । ३ ख. रज्ज्वां । ४ ब्रह्मणम्‌ ] आनन्दगिरिकृतशाङ्पकारिकाख्य्दीकासंवितिम्‌ । २७५३ चक्षुषश्वकुरप्येवं यथा च्षुमेयस्तथा ॥ ` शरो्ादिमयताऽप्यस्य व्याख्येया प्रत्यगात्मनः ॥ १८१ ॥ मेय इत्यदेरथमाह । चक्षुष इति । प्राणदः प्राणादिरपि यथा प्राणादिमय- सथा चलुषश्चक्षरपि यथाऽऽत्मा चसरमयस्तथाऽस्य शरोत्रादिमयताऽप्यज्ञानाधीना द्रष्ट- न्येति योजना ॥ १८१ ॥ `स विज्ञानर्मनःपराणचकुः्ोत्रादि मोहनम्‌ ॥ मन्वानोऽविय्ययौऽऽ तमेति तन्मयत्वै न तु स्वतः ॥ १८२ ॥ प्राणादिमयत्वमस्य वास्तवमस्तु किमन्ञननेत्ाशङ्कयाऽऽह । स॒विज्ञानेति । आत्मा विज्ञानाचज्ञानजन्यमहंतवेनाभिमन्यमानसन्मयत्वं भ्रान्त्या निगच्छति वस्तुतस्तु कूटस्यापङ्गाद्वितीयो न तन्मयो मवतीत्यथः । उक्तं हि- अव्यक्तमात्मा केत्रज्ञः शाश्वतो विभुरव्ययः, इति ॥ १८२ ॥ समासब्यासतस्तदरत्पनच मूतान्यविद्यया ॥ अश्ब्दादिमयोऽप्यात्मा तन्मयल्वं निगच्छति ॥ १८३॥ एथिवीमय इत्यादिवाक्यतात्पथमाह । समासेति । यथाऽऽत्मा प्राणादिमयतां गत- सद्रदृशब्दमस्पदमित्यादिशरतेरदाब्दादिमयोऽप्यवि्या पएथिव्यादिभूतानि विराड- त्मना सूत्रात्मना च सामसेन वैयस्त्येन च प्रतयेकममिमन्यमानो मूतमयत्वमाभती- लर्थः ॥ १८३ ॥ रिद्गदेहाविमावेवं पञचभूतमयावुभौ ॥ पधानगुणदस्योक्ती सृक्ष्मस्थूटविभागतः ॥ १८४ ॥ वाक्यान्तरस्य तात्पर्यं वक्तं वृत्तं कीतयति । िङ्गेति । विज्ञानमय इत्यारभ्य प्रथि- षीमय इत्यतः प्राक्तनवाक्येन सूक्ष्मो लिङ्गदेहो ग्यापित्वात्परधानं व्याख्यातः एरथिवीमय इत्यारभ्य काममय इत्यतोऽर्वाक्तनवाक्येन स्यृढो देहो व्याप्यत्वाद्गुणो दशितस्तो च पाञचभोतिको मिथश्च कार्यकारणमूतौ पर्वक्तरीत्योपदिष्टो तत्पद्धमात्मनो देहद्वयमय- त्वमिलरषैः ॥ १८४ ॥ उक्तयोरात्मनोरन्तयंदूपं भावनामयम्‌ ॥ कामादिमयतोक्त्येह तदिदानीं विभाव्यते ॥ १८५. ॥ काममय इत्यादिवाक्यतात्पथमाह । उक्तयोरिति । आत्मनर्देहयोरिति यावत्‌ । इहेयबिदवदात्मोक्तिः ॥ १८५ ॥ कामं क्रोधं तथा धर्म तदिरुद्ं च मोहतः ॥ संभावयन्प्रतीच्यात्मा तन्मयत्वं निगच्छति ॥ १८६ ॥ ~---------~~ १ग. शयः प्रा । २ क, ख. ग. "याऽऽत्मेति ) २६९० १७५४ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुरषा्याये- वाक्यायेमाह । काममिति ॥ १८६ ॥ प्रृत्तय दृदेक्ष्यन्ते वा्खनःकायसाधनाः ॥ यावत्यो भावनाः पुंसामपि तावत्य एव बु ॥ १८७ ॥ इदंमय इत्यादिपदद्यस्य तात्पर्यं वक्तु भूमिकां करोति । प्रहृत्तय इति । इहेति पुरुषोक्तिः । भावना रागाद्याः ॥ १८७ ॥ इयेवमादयोऽनेके कोशाः स्युर्भावनामयाः ॥ असंख्येया बहुत्वात्ते संक्षपोऽतोऽत्र भण्यते ॥ १८८ ॥ तरिविधचेष्टावत्तज्ञा भावना भूयस्यश्चत्किमिति प्रयेकं नोच्यन्ते तत्र हेतुं वदन्पददर- यस्य तात्पर्यमाह । इत्येवमिति । अत्रेति कार्यकारणप्रपशचोक्तिः । इदंमय इत्यादिनेति शेषः ॥ १८८ ॥ इदमित्यैव यत्साक्षात्किचि्कर्मोपरक्षयते ॥ परोक्षं भावनारूपं तेनादोमयतेष्यते ॥ १८९ ॥ पदद्वैयस्याक्षरा्थमाह । इदमिस्येवेति । यत्किमपि कर्म शमाङ़ामचेष्टाख्पं साक्षा दारक्ष्यते तदिदमित्येवोच्यते तेन प्रलक्षेण लिङ्गेन भावनारूपं परोक्षमदःशब्ितं तदध तुत्ेनानुमीयते तेन वेद॑मयेन लिङ्गेनादोमयत्वमात्मनोऽनुमेयमिलयथैः ॥ १८९ ॥ इदंमयेन लिङ्गेन संबन्धोऽदोमयात्मनः ॥ प्रक्ष आत्मनि यथा तथाऽन्यत्रापि रिङ्गद्ते ॥ १९० ॥ स्वात्मन्युक्तन्यायमन्यत्राप्यतिदिश्षति । इदंमयेनेति । यथेकस्य खठगतरागािपं- न्धं शभादिकर्म स्वानुभवकिद्धं तथाञन्यस्यापि श्ुमादिन्यापारं दृष्ठ तेन तद्रतं रागादि पुरुषान्तरेण शक्यमनुमातुमिल्ः ॥ १९० ॥ धूमाग्न्योरिव संबन्धस्तयोर् इहाऽऽत्मनि ॥ अकामपमुखैयोगिस्तथा कामादियोगतः ॥ १९१ ॥ धर्माधममयो भूत्वा पुमान्सवैमयो भवेत्‌ ॥ धर्माधर्मैकहेतुत्वात्सबैस्य जगतस्ततः ॥ १९२ ॥ सखात्मदृषटान्तमेवं साधयति । धूमेति । तयोर्दिभयत्वादोमयत्वयोरितयथः । अरयः कमन्य कार्यकारणमयत्वमुकतवा सैम इत्यस्यार्थमाह । अकामेति। अकामाक्ोः धादिभमि्यगः पुरुषो धमैमयो जायते तथा कामक्रोधादिभि्योगादधमेमयो मवलयेवं घमी- धक्रमयो मृत्वा सैमयः स्यादिलयर्थः । तत्र हेतुः । धर्मेति। ततो धमीदिमयः मयः स्यदिवेति शेषः ॥ {९१॥ १९२ ॥ = _ ~ १ क. "लात्तसक्ि" । २ ल. ग. "तेकते । ३ क. 'दरययोरकष । क. घ. यार । ग. "यगि तधा। ४ ब्रह्मणम्‌ ] आनन्दगिरिकृतश्राद्धपकाशिकाख्यदीकासंवछितम्‌ । १७५५ अदोमयत्वं खग्ग स्याछिङ्गनेदैमयात्मना ॥ भावनाक्म॑विद्यानामेवयुक्तेन वसना ॥ भूरिभेदान्न शक्यन्ते वक्तं रूपाण्यशेषतः ॥ १९३ ॥ सपैमयत्वे व्याख्याति पाठक्रमेण तयदेतदित्यादिवाक्ये बुद्धिस्ये तदधेमुक्तमनुषदति। अदोमयत्वमिति । युक्तं हि कर्येण कारणानुमानमिति मावः । इदंमयादिवाक्यार्थ- मुपसंहरति । भावनेति । एवमिल्यस्यैवाथेमाह । उक्तेनेति । प्रवृत्तय इहेकयन्त इत्या- दिनेलय्ेः । तस्मािदंमयोऽदोमय इति संकषेपोक्तियुक्तेति शेषः ॥ १९३ ॥ किं कारणं पुमान्यस्मा्रथाकारी भवलययम्‌ ॥ यथाचारी च ोकेऽसिमिस्तथारूपो भवत्यसौ ॥ १९४ ॥ आत्मनोऽपङ्गाद्यस्य प्राणादिमयवे हेतुवीच्यो न चाविदयामावनादिस्तथा तेनापि संगत्यभावादिति एच्छति। किं कारणमिति। यथाकारत्यादिवाक्येनोत्तरमाह । पुमा- निति। तथारूपरशब्दात्पूर्वं॑तस्मादिति वक्तव्यं॑सखाविद्यया करणचरणानुपारेण प्राणारिमयतेल्य्थः ॥ १९४ ॥ करणं निभतं चैव ततीऽन्यचरणं तथा ॥ करणं कर्दाक्तित्रां चरणं पत्ययात्पकम्‌ ॥ १९५ ॥ करणचरणयोरथमेदाभवेन पौनरुक्त्यमाशङ्कयाऽऽह । करणमिति । नियतत्वं शा्ञाधीनत्वमन्यत्वमनियतत्वमतो मानाधीनत्यतदनधीनत्वाततदधेदादपौनस्क्लियषः । सर्प्रकारव्यापारशक्तिः करणं करोति्तदरथत्वात्सर्वप्रकारज्ञानयेोग्यता चरणं चरतेग- तयथैत्वादित्य्थान्तरमाह । करणमिति ॥ १९९ ॥ साधुकारी पुमान्यः स्यात्साधुरेव भवत्यसौ ॥ पिवृगन्धषदेवादौ साधुसाधनसंपदा ॥ १९६ ॥ साधुकारीत्यायादतते । साध्विति । त्याचष्ट । पिजिति । देवादौ जायत इति पंबन्धः ॥ १९६ ॥ पापकायी च पापश्च स्थाण्वादावभिजायते ॥ कामक्रोधादिभूयिषठः एमानुग्रेण कर्मणा ॥ १९७ ॥ पापकारील्यादिवाक्यमादाय व्याचष्टे । पापेति ॥ १९७ ॥ साध्वादि भूयोभ्यासात्स्यात्ताच्छीट्यमत्ययश्रतेः ॥ फठमित्यतिशङ्न्याऽऽह पुण्य इत्यादिकं षचः ॥ १९८ ॥ ताच्छीस्यप्रत्ययोपादानादित्यादिमाप्यमाध्रिलयाऽऽशङ्कापूवकमुक्तरवाक्यमुत्थापयति ! साध्वादीति । अतिशङ्कच धमीधर्मशक्तिमतीतय शङ्कां कतवेत्यथः ॥ १९८ ॥ १, च्यतावे्ातः। २. ग. "सोऽन्यथा चर'। ल, 'भूपरि्टः। १७९६ सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्धाप्यषातिकम्‌ [ घतुर्ाध्याये- नैवाभ्यासन्यपेक्नाऽस्ति पुण्यपापफटाप्तये ॥ सष्ृदप्यनुतिष्ठसा पराप्रोयेव फलं तयोः ॥ १९९ ॥ त्याचष्ट । सैवेति । अन्यथा तदनुष्ठानवैफल्यादिलर्थः ॥ १९९ ॥ फलातिशीतिरभ्यासाल्नायते पुण्यपापयोः ॥ तत्फलस्य तु या प्रातिः सा सकृत्करणादपि ॥ २०० ॥ भम्यासवैयभ्यीत्ताच्छील्यप्रययिरोधः स्यादित्याशङ्कयाऽऽह । फरेति ॥ २००॥ ` कामक्रोधादिपर्वैव क्ता पुण्यपापयोः ॥ पसः स्ैमयंत्वस्य हेतुः संसारकारणम्‌ ॥ २०१ ॥ यथाकारीत्यारम्याथो खल्वाहुरिलय्मात्पराक्तनवाक्यस्य तात्पयैमनुमाषते । कामेति। किं पुनः पुण्यादिना कर्मणेलयाशङ्कया ऽऽह । पंस इति ॥ २०१ ॥ धर्माधरमात्मकं कमं संसारानथकारणम्‌ ॥ एतद्विषयमेवैतदरेदशास्रमधीयते ॥ २०२ ॥ संसारकारणमेव स्फोरयति । धर्मोति । तत्र प्रमाणमाह । एतदिति । बेदशाख- शब्देन कर्मकाण्डं गृह्यते ॥ २०२ ॥ कर्मैव बेदशाखेऽस्मिन्मधाने निधितं यतः ॥ पंसोऽभ्युदयदुःखाप्तौ कार्ये व्यं च तत्ततः ॥ २०३ ॥ कर्मणः संप्ारपरयोनकत्वे फलितमाह । कर्मैवेति ॥ २०३ ॥ कम साध्वेव करैव्यमिच्छताऽभ्युदयं चिरम्‌ ॥ पापं तु सवेदा हेयं दुःखेभ्यल्लस्यता भृशम्‌ ॥ २०४ ॥ कथमेकमेव विरुद्धफलतया कार्यं स्याज्यं वेत्यारङ्कय विमते । कर्मोति ॥२०४॥ ससारानथनिष्पत्तौ स्वैषामविरिषटता ॥ आरम्भकाणां विज्ञानप्रमुखाणापिहाऽऽत्मनः ॥ २०५ ॥ यद्यप्येवं तथाऽपीह धमोधमीत्मकं बुधाः ॥ कर्म प्रधानमिच्छन्ति यतः कमं प्रयोजकम्‌ ॥ २०६ ॥ परयोज्यमितरत्सं विज्ञानादि यदीरितम्‌ ॥ प्रयोजकं प्रयोज्याञ् प्रधानमिति निश्चितम्‌ ॥ २०७ ॥ संपरारपराप्तो न कर्मेणः प्राधान्यं विज्ञानादीनामपि ततराविरोषादित्याङ्कयायो सस्वित्यादिवाक्यव्यारत्यमाह । संसारेति । इहेति संसारानयीििदशः । पमी तु पूर्वया सप्तम्या योजनीया । कर्मप्ाधान्ये हेतुः । यत इति । प्रयोनकतवेऽपि कर प्राधान्यमत आह । प्रयोजकमिति ॥ २०९ ॥ २०६ ॥ २०७ ॥ १ ल 'यत्वेऽस्य । ४ ज्ह्मणम्‌ ] आनन्दगिरिकृतङास्षकाशिकाख्यरीकासंवखितम्‌ । २७५७ पष्य इत्यादिवचसा कमैभाधान्यवाञ्छया ॥ कर्मोपसंहृतं श्रुत्या यथोक्तेनैव हेतुना ॥ २०८ ॥ करमप्राधान्ये श्रुतिं प्रमाणयति । पुण्य इत्यादीति । यथोक्तेन प्रयोकतवेनेत्यर्थः ॥ २०८ ॥ कर्म मधानमियेवं सा्ा्छरत्योपसंहतम्‌ ॥ एर्पकषेऽथ सिद्धान्तः खल्वाहुरिति मण्यते ॥ २०९ ॥ पूवपषमनुमाप्य सिदधान्तवाक्यमादतते । कर्मेति । पक्षाच्च शब्दोपात्त्व पूरवपकषा- नन्तरं पिद्धान्तप्रारयोग्यताघयोतकोऽथराब्दः ॥ २०९ ॥ अथो खल्वत्र पूर्वोक्ते पाहुरुैविपश्चितः ॥ न कपैमय एवायं पुमान्सवेमयः कुतः ॥ २१० ॥ यतः काममयो भूत्वा भ्राप स्ैमयात्मताम्‌ ॥ ्रयोजकमयोज्यत्वे ज्ञानादीनां प्रयोजकम्‌ ॥ २११ ॥ कर्मेवावधृतं यदतकर्मान्तानां भयोजकः ॥ काम एवेति तरस्पषटं स यथेति विभाव्यते ॥ २१२ ॥ तत्राथो खल्वाहुरित्यस्यार्थमाह । अथो खिति । प्रागेव सपतम्ोरर्थो दरतः । पुसः सवैमयत्वे कर्मेमयतवं प्राधान्येन प्रयोजकमिलत्र प्रभूषैकं हेतुतवेनानन्तरवाक्य- मादाय भ्याकरोति । कुत इत्यादिना । कामः संसारस्य प्राधान्येन प्रयोजको न कर्मलेतदृष्टन्तेन साधयति । परयोजकेति । ज्ञानादीनां कामातिरिक्तानां प्रयोनकत्व परयोऽयत्वे च निरूप्यमाणे कर्मैव तदितरप्रयोजकमवधृतं पुण्यो वे पुण्यनेत्यादिवचेति शेषः । कथं कामस्य प्राधान्येन प्रयोजकत्वमवधार्यते तथाऽऽह । तदिति ॥२१०॥ ॥ २११ ॥ २१२॥ प्रयोजकत्वे कमदेः कामप्राधान्यमीरितम्‌ ॥ प्रयोजकानां निष्ठात्वे न तु कामो विवक्षितः ॥ २१३॥ कामस्य संपारप्रयोजकावप्ानम्‌,मत्वास्रत्यगज्ञानं तन्मूमितयुपगमहानिरितवाश- ङ्याऽऽह । प्रयोजकत्व इति ॥ २१३ ॥ \ यथावस्त्वपरिन्नानं कामस्यापि भयोजकम्‌ ॥ आप्तारेषसुखापास्तदुःखत्वादात्मवस्तुनः ॥ २१४ ॥ नानवाप्ठं सुखं किचिन्नानपास्तं तथाऽसुखम्‌ ॥ यो वै भूमेति वचना्ोऽशनायेति चाऽऽत्मनि ॥ २१५ ॥ १ ख, "मित्यभ्युप" । १७५८ सुरेशवराचार्यकृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ पतुर्थाध्यये- कामस्य प्रयोनकावसानमूमित्वामवे हेतुमाह । यथावसत्विति । तत्प्रतिपादपि- तुमात्मयाथात्म्यं तावदाह । आप्ति । आप्ताशेषपुखत्वे मानमाह । यो वा इति । अपास्तदुःखत्वे तदाह । य इति । आत्मनि वचनादिति संबन्धः ॥ २१४॥ २१९॥ ` स्वत एवविधं वस्तु यतोऽतस्तदबोधतः ॥ कामद्रेषादिसंभूतिर्िथ्याज्ञानत्वकारणात्‌ ॥ २१६ ॥ वस्तुखरूपमुक्त्वा तदज्ञानजत्वं कामदेराह । स्वत इति। तैनिमित्तमाह । मिथ्येति। शोभनाध्याप्तादिरूपो मिथ्यान्नानमावसस्मानिमित्तात्कामादिजनमत्य्थः ॥ २१६ ॥ अज्ञातं वस्तु चोदिश्य तत्तखप्रतिपत्तये ॥ प्रमाणानां प्रटत्तिः स्यादन्यथा नोपपद्यते ॥ २१७ ॥ नैनु न प्रकृते वाक्ये कामहेतुरज्ञानं श्रुतं तत्कथं तस्माजन्मेतयाशङ्कय सामान्य- न्यायमाह । अज्गातमिति । प्रमाणप्धृततिरज्ञातम्थमाभ्रिलेत्न्वयमुक्त्वा तदम न तत्प्वृत्तिरिति व्यतिरेकमाह । अन्यथेति ॥ २१७ ॥ प्रयोजकत्वेऽविचेयं यदि नामेह न भुता ॥ मितिमटत्तिरेतुत्वात्तथाऽप्यजाऽऽभितैव सा ॥ २१८ ॥ अस्त्वेवं श्वाज्ञानस्य कामादिहेतुत्वे किमायातं तदाह । प्रयोजकत्व इति । अज्ञे प्रमाणप्रवृत्तिनियमादात्मनि श्ुतिप्रामाण्ये खान्ञानमश्रुतमपि तत्र तत्प्रवृत्तिहेतुत- : येषटं तथाच प्रतीचि कामादि दद्यमानं कारणान्तरामावादज्ञानमेव तत्तेन खीकरोती- त्यर्थः ॥ २१८ ॥ सर्वेषामपि मानानां प्रमाणं परमं श्रुतिः ॥ सर्वमेयातिवर्त्यात्मयाथारम्यप्रतिबोधतः ॥ २१९ ॥ शरुतिप्रामाण्ये तत्पवृत्तिहेतुतवेनाऽऽत्मन्यज्ञानिद्धितामाप्यं तु सदिं वादिनां तत्र विवादादिलयाशङ्कयाऽऽह । सर्वेषामिति । न तावद्वदप्रामाण्ये संदेहः प्राच्यामेव मीमांसायां तान्नेराकरणादुपनिषदस्तु तत्वविदकतया प्रमाणमिति भावः । ताप्तां ततवा वेदकत्वे हेतुमाह । सर्वेति ॥ २१९ ॥ ` तस्मादङ्गात आत्मैव कामादेः स्यास्मयोजकः ॥ यतोऽबोषंस्य विध्वस्तौ पुंसः स्यात्कृतद्ृलयता ॥ २२० ॥ शुतिप्रामाण्यात्तप्रवृत्तिहेतुतेना ऽऽत्मनिषठमपि तदज्ञानं न कामादिकारणमासनः सपैकारणतवाङ्गीकारादित्याशङ्कथाऽऽह । तस्मादिति । अज्ञानस्याऽऽत्मनि सिद्ध तच्छब्दार्थः । आत्मनोऽज्ञातस्य कामादिप्रयोजकत्व फञितमाह । यत इति ॥९९०॥ पज्च क्तरनिमिः रजय तम! रम भिका लविः। ४ स. ग. "तोऽतोऽ बो" । ५ ख. ग. "धवि" । [ ४ ब्रह्मणम्‌ ] आनन्दगिरिकृतदास्पकारिकाख्यटीकासंवितम्‌ । १७५९ वाखनःकायसाध्यायाः पसे; कामग्रूरता ॥ यथा तत्मतिपच्य्थं स यथेत्यु्रा शरुतिः ॥ २२१ ॥ काममय एवेत्यादि व्याख्याय स यथेत्यादेसतात्पर्यमाह । वागिति ॥ २२१ ॥ ` सर्वस्य जगतो हतु पुण्यापुण्ये समीरिते ॥ यद्यपीह परो हतुः काम एव तयोरपि ॥ २२२ ॥ कथं काममूरत्वं तरिविषपवृततरच्यते पुण्यो वै पृण्यनेल्ादिना कर्मणः पर्वनगन्मूल- तप्रततिरित्याशङ्कयाऽऽह । सर्वस्येति । पुण्यो वै पुण्येने्यादिवाक्यमिरेतयुच्यते ॥ २२२ ॥ अकामस्य क्रिया काचिदुश्यते नेह कस्यचित्‌ ॥ यद्यद्धि शरुते जन्तुस्तत्ततकामस्य वेष्टितम्‌ ॥ २२३ ॥ रवप्रकारप्रवत्तो प्राधान्येन कामस्य प्रयोजकत्वे प्रमाणमाह । अकामस्येति ॥ २२३ ॥ निष्फलं कम सरवे स्यान्न चेत्कापपुरःसरम्‌ ॥ अपराधल्घुतवं च टं पंसोऽप्यकामतः ॥ २२४ ॥ अथाकामस्यापि क्रिया दयते न॒हि कधित्षणमपीतयादिस्मृतेस्तथाचादषटिवचन- मनुभवविरुद्धमित्यत आह । निष्फलमिति । कामाहते कृतमपि कर्माफ़रलमिलत्र हेतु- माह । अपरापेति । रागं विना प्रमादोपनतेऽपि दुरसिते पुरुषस्य दोषाल्पत्वं पर्मशा- तेषु दृष्टम्‌ । यथोक्तम्‌-- ““चण्डालान्नं प्रमादेन यदि भुञ्जीत यो द्विनः। ततश्वन्द्रायणं कु्यान्मासमेकं तं चरेत्‌ इति । तदकामपूरवकं कर्माफलमियर्थः ॥ २२४ ॥ ` कामपयुक्तो हि नरः संचिनोति शुभागुमे ॥ आत्मेवेदामिति गिरा श्रुलयैतत्पागपीरितम्‌ ॥ २२९ ॥ कामप्रयुक्ता त्रिविधाऽपि फलवती प्रवृत्तिरित्यत प्रतिज्ञापुषैकमात्मैवेदमग्र आमी- देक एव सोऽकामयतेलयादिशरुति प्रमाणयति। कामेति । तत्रान्वयग्यतिरेकयोरानुदल्यं वक्तु हिशब्दः ॥ २२९ ॥ कामो गर्धोऽभिलाषश्च वृष्णेत्येकार्थवाचकाः ॥ आसङ्गपूर्वकः कामो नाऽऽसङ्गविरहादसौ ॥ २२६ ॥ काममूरत्वंसर्व्रवृत्तेरक्तवा कामशब्दाथमाह । काम इति । आसङ्गोऽपि काम- पर्यायः स॒ कस्माद्ामिलाषादवन्न गृह्यते तत्राऽऽह । आसङ्गेति । आतङ्गोऽभमि- [111 १. द ङुवषेः। १७६० सुरेश्वराचार्यषृतं बृहदारण्यकोपनिषद्वाष्यवातिकम्‌ [ षतु्थाध्याये- मिवेन्ञो पिथ्याध्याससतस्मानिमित्तात्कामो मवति न खल्वध्यासविकला भवन्ति कामि- नस्तथाच निमित्तत्वेन पार्थक्यान्न सममिन्याहार इत्यर्थः ॥ २२६ ॥ । ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ॥ सङ्गात्संजायते काम इति सर्वङ्ृशास्रतः ॥ २२७ ॥ मापङ्गो निमित्तं काम्येद्त्र प्रमाणमाह । ध्यायत इति ॥ २२७ ॥ ` पुंसो या षिषयादित्सा स काम इति भण्यते ॥ तहुणस्मरणाभ्यासादिच्छा पुंसोऽभिवर्धते ॥ २२८ ॥ स्र यथत्यदेस्तातपर्थमुक्त्वाऽक्राणि व्याकुरवन्कामपदाथमनुवदति । पंस इति । याषटदोन कामेन पर पुरुषो युज्यते तादृशः करतुमान्भवतीत्यमिधित्समानः कामस्य क्रुतव वकु पातनिकामाह 1 तहुणेनेति । तच्छब्देन विषया गृह्यन्ते ॥ २२८ ॥ कामिताद्विषयाम्ान्यस्तदा तस्येह रोचते ॥ निराकर्तुं न च ततः शक्यते येन केनचित्‌ ॥ २२९ ॥ इच्छावृद्धिफलमाह । कामितादिति । तदा विषयगुणस्मरणाम्यापतावस्थायामित्यथः। तस्येति काममयपुरुषोक्तिः । इहेत्यविद्यादशोच्यते । दोषानुपंधानात्कामितविषये वैमु- स्यमाशङ्कयाऽऽह । निराक्मिति । दोषानुपंधाने विषयवेमृख्येऽपि तदनुपंधानामवे विषयपारवश्यमशक्यनिरपतनमित्य्ः ॥ २२९ ॥ इयेवं वधमानः सन््रतुत्वं परतिपद्यते ॥ यदनन्तरमेवेहा स कामः क्रतुरुच्यते ॥ २३० ॥ पातनिकां कृत्वा तत््रतुभवतीति वाक्यं व्याकरोति । इत्येवमिति । प्रकरणात्कता कामः । क्रतुरब्दारथ स्फुटयति । यदनन्तरमिति ॥ २६० ॥ क्रतुना याद्शेनांयं यत्कतुः स्यात्पुमानिह ॥ कुरुते तादृशं कमं वानःकायसाधनैः ।॥ २३१ ॥ यत्कतुरित्यदेर्थमाह । ऋतुनेति । इहेति कमेमूमिरुक्ता ॥ २३१ ॥ यत्कर्म कुरुते चायं शुभं वा यदि वाऽशुभम्‌ ॥ संपद्यतेऽथ तत्साक्नादात्मत्वेन पुमानयम्‌ ॥ २२२ ॥ यत्क्मतयदेर्थमाह । यदिति । कर्मणोऽनुठितस्य फलानुकूरत्वमशब्द्थः । साक्षात्ंपत्तिमेव ्याकरोति । आत्मत्वेनेति ॥ २३२ ॥ अपूर्वमिति चेदं स्यादशृ्टमिति चोच्यते ॥ पण्यापुण्यमय इति प्राकषैतवुपवाणितम्‌ ॥ २३२ ॥ कर्मवशाततत्फलं कतांऽऽप्नोतीत्ययुक्तमपूर्वमद्ं फलहे 55ह । १ ग. शक्येतान्येन । २ ङ. श स्रतु । ४ तरा्णम्‌ ) आनन्दगिरिकृतन्नास्मकारिकाख्यदीकासंवलितम्‌ । १७६१ अपूर्वमिति चेति । कमवशात्तत्फलापतिरि्येतद्पमयोऽधर्ममय इ्प्रोक्तमिष्याह । ुष्येति.॥ २६३ ॥ पुमान्काममय एव कमदिः स्यालयोजकः ॥ यथा तदुक्तं शुलयेह मच्रोऽप्यत्र निगद्यते ॥ २३४ ॥ अज्ञस्य संसारित्वे कामे हेतुरिति त्रास्मणोक्तमनूय तत्रैव मेखमादतते। पुमानिति । इहेत्यनन्तरपूषैसंदरभोक्तिः ॥ २२४ ॥ तदेषैति पुमानस्य सक्तं यत्र मनो भवेत्‌ ॥ आत्मा सक्त इदं लिङ्गं कमेणा सह तत्सदा ॥ २३९ ॥ वार्थ व्याच । तदेवेति । यत्रास्याज्ञस्य मनो निश्चयेन क्तमुदूताभिखाषं स्यात्तदा तत्रैवार्थे तदिदं लिङ्ग॒सक्तसलेनेकीभूतसदेव कर्मेणा सह पमानेतत्येवमात्मा कामकर्मभ्यां विषयाधीनः सं्रतीत्यथः ॥ २३९ ॥ सूपो देहोऽत्र शिङ्गं स्याद्िङ्गनासलयगात्मनः ॥ स्वात्मयेतन्यविम्बेन निःसङ्गः सक्त आत्मना ॥ २३६ ॥ टिद्गशन्दार्थमाह । सृ्ष्म इति । तस्य टिङ्गत्वे हेतुः । छिङ्गनादिति । तेन हि प्र्गात्मनि स्फुटतरं ज्ञानमुत्प्चते तेन लिङ्गयते ज्ञायते सोऽनेनेति पृक्षो देहो रङ्ग मित्य्थः। आत्मनोऽपङ्गस्य कुतो रिङ्गसक्तिरित्याशङ्कयाऽऽह । स्वात्मेति आत्मनोऽ- तङ्गववेऽप्यात्मना लिङ्गेन खचैतन्यामापद्वारा काल्पनिकी सक्तिरविरुद्धत्य्थः॥२१६॥ उदपाजार्कगतिवदगतेगैतिरात्मनः ॥ ध्यायतीवेति च तथा निषिद्धैव स्वतो गतिः ॥ २३७ ॥ तैयाऽपि यत्रार्थे मनो निषक्तं तत्राऽऽत्मा लिङ्गनक्यं गतो गच्छतीत्ययुक्तं कूट- स्थस्य विभोस्तदयोगादित्याशङ्कयाऽऽह । उदपात्रेति । यथा जलपात्रगमनं तद्गते स्वित्याोप्यते तथ।ऽऽत्मनो गतिरहितस्यापि टिङ्गगमनं खात्मन्यारोप्य गतिरिषठ- त्यथः । ओपाधिकमात्मनो गमनमित्यत्र मानमाह । ध्यायतीति । यथाऽत्र गमनमौप- धिकं तथा तदनुसरणेति यावत्‌ ॥ २६७ ॥ तदेवैतीति यदि वा गन्तव्यमभिधीयते ॥ कामपरधानता चैवं प्रकृताथानुरोधिनी ॥ २२८ ॥ तदेवेत्यादिभागस्य माष्याद्भहिरर्मुक्त्वा भाप्योक्तम्माह । तदेवेति । यब्र सगादिफले मनो निश्चयेन सक्तमुदूतामिलापमस्य पो मवति तदेवं प गच्छतीति तच्छ- व्येन गन्तव्ये गृह्यते कथं च गच्छतीत्यपक्षायां फलाप्तक्तः सन्यत्कमौकरोत्तन सह १६. तत्रापि। २६. "व ग'। २२१ १७६२ सुरेशवराचायंदृतं इृहदारण्यकोपनिषद्ाष्यवातिकम्‌ [ शतु्ाप्पये- तत्फलं प्राप्नोतीति प्रतिमातीत्य्थः ।पर्वव्या्यानादस्ये साक्षत्प्ेत उपयोगिवेन युक्त तरत्वमाह । कामेति ॥ २३८ ॥ कामादयो यतो धमी स्वान्तस्यैवेह कीर्तिताः ॥ तदात्ममानिनोऽतः स्युरात्मनस्ति न तु सखतः ॥ २३९ ॥ मनो यत्र॒ निषक्तमुदूताभिलाषमिलयुक्तमभिलाषदिरात्ममस्वादित्याशङ्कपाऽऽह । कामादय इति । कामः संकरपो विचिकित्सेत्यादाविति शेषः ॥ २३९ ॥ िङ्गासक्तिवशादात्मा सक्त इत्यभिधीयते ॥ सक्तः सन्कपैणा सार्थमेलयात्मा कर्मणः फलम्‌ ॥ २४० ॥ सक्त इति विरोषणादात्मनः खतोऽभिलाषादिशारित्वं स्यादितयाशङ््यानेकभरुतिषि- ` रोधादन्यथासिद्धं विरोषणं नाऽऽत्मनः खतःपक्तिप्ताधकमित्याह । लिङ्गेति । ओष- पिकी सक्तिमुक्त्वा तत्फलमाह । सक्तः समिति ॥ २४० ॥ मनोभिष्वङ्गवशषगः कर्मणेति यतः सह ॥ कामस्यातः प्रधानत्वं तत्मयुक्तात्मसं सूतेः ॥ २४१ ॥ लिङ्गोपाधिरात्मा फटापतक्तो यत्कम॑कृतवांसेन सह तत्फलं गच्छतीति वदतो म्र्यामिप्रेताथेमाह । मन इति । अतःशब्दार्थं स्प्टयति । तत्मयुक्तेति ॥२४१॥ लिङ्गं मनःपरधानत्वादिङ्गं मन इहोच्यते ॥ यदि वां लिङ्गधते तेन मनो रिङ्गमिहाऽऽत्मनः ॥ २४२ ॥ सप्तदशकं लिङ्ग न मनोमात्रं तत्कथं टिङ्गं मन इति सामानाधिकरण्यमिलाश- ङ्याऽऽहं । लिङ्गमिति । चिङ्ग मन इत्यत्र रिङ्गमिति मनो गृह्यते रिङ्गस्य ससदश- कस्यापि मनःप्रथानत्वादिति योजना 1 अथवेत्यादिभाष्याभमाह । यदि वेति ॥ २४२॥ निश्चयेन तदासक्तं यस्मिन्विषय आत्मना ॥ विषयं कमेणा सार्ध तमेवैतीति संगतिः ॥ २४२ ॥ तन्मनो यत्रेत्यादिभाप्या्भमाह । निश्चयेनेति । तन्मनो लिङ्गमुपदितेनाऽऽत्मना प्रह यस्म्नेये खगादावस्य सक्तमासीत्त्रोडूताभिराप्वशादनुषठितकर्मणा तेवा मात्मा मनः सक्तिदेतेगच्छतीलय्थः ॥ २४३ ॥ इति कामपरधानत्वसिद्धान्तस्योपसं हतिः ॥ क्मेणोऽन्तं फलं पाप्य मुक्त्वा निरवदोषतः ॥ २४४ ॥ ेनेादिमपया्यमाह । इति कामेति । इतिशब्देन प्क्रृतमच्भागोक्तिः । क न्तमित्यदेर्थमाह । कर्मण इति ।. म लोकं पुमेरतीप्यु्तरत्र सबन्धः ॥ ९४४ । १ घ. "कृतोप' । % बरा्मणम्‌ ] आनन्दगिरिषतशास्मकारिकाख्यटीकासंवरितम्‌ । १७६१ कस्य कर्मेण इत्युक्ते यद्किचेहेति दषः ॥ २४५ ॥ फलभोगावसामैऽथ किमसौ परतिपद्यते ॥ तस्मा्ोकादिमं लोकं पुनरेति स कर्मणे ॥ २४६ ॥ भकाङ्घतपूकं यत्कियेत्यादिना कर्म विशेष्यत इत्याह । कस्येति । प्रश्पर्वकं तस्मादिलादादत्ते । फटेति ॥ २४५ ॥ २४६ ॥ अस्मै लोकाय देहाय देहयोगश्च कर्मणे ॥ इत्येवमपरिभ्रान्तो बंभ्रमीति पुनः पुनः ॥ २४७ ॥ असमै ोकाय कर्मण इति मागं विमनते । अस्मा इति । कर्मं किमर्मित्याशङय फटप्तयोगार्थमित्याह । इत्येवमिति ॥ २४७ ॥ ` अनिङ्गातात्मतस्वः सन्कामवन्धनबन्धनः ॥ घटीयश्रवदश्रान्तो बंश्रमीलयनिशं नरः ॥ २४८ ॥ पौनःुन्येनेहोकपरोकयोरतिशयेन भ्रमणे हेतुमाह । अनिङ्गतेति । अवि- श्रान्तं रान्ति दृष्टान्तेन स्पष्टयति । पटीयश्रवदिति ॥ २४८ ॥ इतीत्युक्तपरामशे न्विति खेदातुकम्पयोः ॥ एवमन्नः कामवशादुयो योनी ; प्रपद्यते ॥ २४९ ॥ उपपतगीयोरथमाह । इतीत्ुक्तेति । फं तदुक्तमितयुक्ते तद्दीयति । एवमिति ॥ २४९ ॥ अस्मा्ोकादमुं लोकममुष्पादिममेव च ॥ अङ्गः कामाङ्कशाङृष्ठो नायते भ्रियतेऽसढत्‌ ॥ २५० ॥ सेदानुकम्पे स्णख्यति । अस्मादिति । प्रपद्यत इति संबन्धः। रोकद्यप्रातिं प्रक- य्यति । अङ्ग इति ॥ ३९० ॥ । इति काममधानस्य संसारानर्थसंगतिम्‌ ॥ उक्त्वा तदुपसंहारमितीतिवचसाऽकरोत्‌ ॥ २५१ ॥ इतिशब्दस्यार्थान्तरमाह । इति कामेति । उक्तवेलयत्रेतश्ब्दस्य संबन्धः॥२९१॥ ` एवे कामयमानोऽयं स्वम्बुद्धान्तवस्नरः ॥ संसरत्यपवुद्धः सन्पररोकेहरोकगः ॥ २५२ ॥ उपपेहतमेव दह्यति । एवमिति । आत्मनो नित्यदाद्धबुदधमुक्तखमावस्याषिचादि- वशादीदशी दश्चा तेन श्रेयोधिना तदपवादे यतितव्यमिति भावः ॥ २९२ ॥ अथ तस्यावदतपर्वं योषिदाशिङ्गने यथा ॥ सौषुप स्थानमाकषस्य रूपं कामादिवभितम्‌ ॥ २५३ ॥ १. भेच्‌कि।२ल,ग. भरो न्विः५३ क. ग. गति; ॥ रक्ताः व" । १५७६४ सुरेश्वराचारयकृतं बृहदारण्यकोपनिषद्धाष्यवारतिकम्‌ | सर्पे तद्रा अस्यैतदित्येवं भराक्शुत्या मतिपादितम्‌ ॥ मोको दाष्टान्तिकस्तस्य शष्टान्तस्येह वर्ते ॥ २५४ ॥ अथाकामयमान इत्या्यवतारयितुं वृत्तं कीतयति । अथेति, प्रकरणविच्छेदार्थोऽपः शाब्दः । यथा योषिदालिङ्गने पंपो रूपं लीवाक्येन शरुतिरवदत्तथा धुं स्या प्रास्य कामादिहीनं रूपं मोकषदृष्टान्तमूतमतिच्छन्दादिवाक्येनेक्तमनन्तरं च स्वादि आरद्ानतस्य दाषटान्तिको बन्धो वर्णित इत्यर्थः । पेप्त्ुत्तप्रकरणं प्रस्तौति । मोक्ष इति ॥ २५३ ॥ २५४ ॥ अथज्ञब्दोऽत्र हेत्वर्थं उक्तस्य तदपेक्षतः ॥ काम्येव हि यतोऽजसरं संसरत्यविचक्षणः ॥ २५५ ॥ यप्मादिव्यादिमाष्येणाथरब्दार्थमाह । अथङब्द इति । तत्र हेतुः । घक्तस्येति। उक्तो बन्धस्तस्य कामापेक्षत्वा्यस्मात्कामी संप्रति तस्मादकामो मुच्यत इत्यत्र विव- लषितमिल्यथैः । संसारस्य कामप्ं साधयति । काम्येवेति । कमस्यानर्थमूरत्वमनु- मवानुप्ारीति हिशब्दार्थः । यतःशब्दस्योत्तरेणातःशब्देन बन्धः । कामितवे हेतुः । अवरिचक्षण इति ॥ २९९ ॥ तद्धावमाविहेतुत्वादतोऽकामो विमुच्यते ॥ नरोऽकामयमानः स्यात्कामहेतोनिराफृतेः ॥ २५६ ॥ काम्येव पंारीलत्र हेतुमाह । तद्भावेति । तस्य कामस्य भावे बन्धस्य माबाद्रिः पयैये चामावात्तस्य तं प्रति हेतुतवकषिद्धेरिवर्थः । कामी संसारीति सिद्धे फलितिमाह । अत इति । सत्यमकामो मुच्यते कथं त्वकामत्वं तदाह । नर इति । यद्वा नाकामो मुच्यते सुप्तस्याकामस्यापि पुनरुत्थानादित्याराङ्कयाऽऽह । नर इति ॥ २५६ ॥ स्वत एवाखिटसुखपाप्रैतखे स्व आत्मनि ॥ निरस्ताशेषदुःखे च मोहाच्त्र विपयेयः ॥ २५७ ॥ कस्तं कामहेतुसत्रा ऽऽह । स्वत इति ॥ २९७ ॥ अभ्रं दुःखबन्मोहान्मन्वानः सुखमुत्तमम्‌ ॥ सुखं मे स्यादिति सदा नरः कामयतऽबुधः ॥ २५८ ॥ निरतिश्चयतुखे प्रतीचि मोहङृतं विपर्ययमभिनयति । अपाप्तमिति ॥ २५८ ॥ तथा परिहूताशेषवुःखहेतुः स्वतोऽपि सन्‌ ॥ मा भर्टुःखं ममेदेवं जाड्यात्कामयतेऽनिशम्‌ ॥ २५९ ॥ ` निरसलप्तमसतदुःते तस्मन्नविद्यातो पिपर्थयंसुदाहरति । तथेति ॥ २५९ ॥ 7 १क्‌.ख. तमार" । २ क. शता च स्व । ३ ख. "तेऽन्धधीः ॥ २५८ ५ ४ ब्राहमणम्‌ ] आनन्दगिरिङ़तशासपकारिकार्यटीफासंबरितम्‌ । ' १७६५ ` इृत्लानन्दस्य चानाप्निरवाप्षिरसुखस्य च ॥ नाऽऽत्मवस्त्वनुरोधेन तदबोधात्तदशरुते ॥ २६० ॥ रुखस्याप्रापिदुःलस्व प्रातिश्चत्युभयमाविद्ं तत्प्पश्चयति । कृत्सेति ॥ २१० ॥ वस्तुतश्रा भवेद्धि कदतत्रैव च त्रिया ॥ अतः कामयानत्वं कैतत्रमबोधतः ॥ २६१ ॥ कामस्य खाविधया हेतुरित्युक्तं तत्रैव हेत्वन्तरं वक्तु सामान्यन्यायमाह । बरस्त्विति। अस्तु प्रस्तुते किं जातं तदाह । अत इति । कामस्य क्रियारूपत्वेन क्तश्रतवात्कौ- शवाज्ञानजत्वात्तस्यापि तजन्यत्वसिद्धिरियर्थः ॥ २६१ ॥ कारकाण्युपमृद्राति विशा बीजमिबोषरम्‌ ॥ ष >. ~ तत्कारणोपमदित्वाजन्पनेव न कारकम्‌ ॥ २६२ ॥ ^ ९1५ क्रियावद्विधाऽपि कर्वृतन्रेलयाशङ्कयाऽऽह । कारकाणीति । कथं कारफोपमर्वितं विद्यायाः सिद्धं तघ्राऽऽह । तदिति । विद्या जन्ममात्रेणेव कारकं न सिध्यति तस्याः खोदयमात्रेण तत्कारणाविचोप्मादित्वादिलय्थः ॥ २६२ ॥ यत एवमतो विद्रान्कामहेतूपमदेनात्‌ ॥ स्यादकामयमानोऽत्र न त्वदिद्रान्कथंचन ॥ २६३ ॥ खाविधा कामहेतुरिति स्थिते फलितमाह । यत इति । अत्रे्यधिकारिनर्भारणे सप्तमी ॥ २६३ ॥ कृतोऽकामयमानः स्यादित्येवमभिचोदिते ॥ योऽकाम इति वचनं पुरवप्युक्तिरुच्यते ॥ २६४ ॥ अथेत्यादि व्याकुरवता कामस्य मूटकारणमन्ञानमितयुक्तमिदानीं तस्थैवावान्तरकारणं वक्तुं चोदयपूर्वकमुत्तरवाक्यमादत्ते । कुत इति । पूर्वस्य चोचम्य प्रत्युक्तियोऽकाम इति वचनमिति योजना ॥ २६४ ॥ कामा यस्य न षिवन्ते शृषटानुश्रविका बहिः ॥ सोऽकाम इति संभाव्यः कृत्लकर्मनिराढृतेः ॥ २६९ ॥ अकामहब्दाथमाह । कामा इति 1 बाह्येषु शब्दार्थषु टष्टिशचतिपूर्वकास्तृष्णा- प्रमेदा यस्य न सन्ति सोऽकाम इति ज्ञेयै इत्यथः । उक्तप्रकारकामाभावे हेतुमाह । कृत्ल्ेति । कर्मशब्देन व्यापारोऽधैश्ेत्युमयमुच्यते । न हि विदुषो बाह्मो विषयो ग्यापारो वाऽस्ति साक्षात्कृताविक्रियाखण्डचिदेकखवामाव्यादिलयर्थः ॥ २६१ ॥ १ क, "याङुद्धिमिवोखरे ॥ त“ । ख याबु भिवोखरे ॥ ॥ त* । ग. "याऽन्वुद्धिमिवोषषरे ॥ त" । २४. "यमिय' । १७६६ सुरेश्वराारयृतं शृहदारण्यकोपनिषदधाष्यवातिकस्‌ [ चतुषाध्याये- क्रियमाणो यथा कामः कत्वादीनि परसूयते ॥ तथा संत्यज्यमानोऽपि नेष्कर्म्येणावतिष्ते ॥ २६६ ॥ कामामाषं विदुषो दृष्टान्तेन प्रतिपादयति । क्रियमाण इति । यथा शोभनाष्यति- नाविदुषा क्रियमाणः कामः करत्वादीनाधत्ते तथा विवेकवैराम्यादिना बाध्यमानोऽपि केवल्येन तिष्ठलतो विद्वानकामयमान इयर्थः ॥ २६६ ॥ अकामोऽपि क इयेवं पृषे निष्काम उच्यते ॥ २६७ ॥ प्रयोजकास्मकाः कामा निष्क्रान्ता यस्य बुद्धितः ॥ अतिग्रह्ः स निष्कामो विद्रद्धिरभिधीयते ॥ २६८ ॥ रपं विदोषणान्तरमुत्थापयति । अकामोऽपीति । पूवेणास्य पौनस्क्लमा- शङ्कय व्याचष्टे । प्रयोजकेति । अतिग्रहशब्दिताः शब्दादिवापतनाः ामापवुद्या- रूढाः स्यूरकामहेतवोऽत्र कामासे यस्माननिग॑ताः स्र निष्कामोऽतोऽकामपदेन कामा बाया निरस्यन्तं आन्तरास्तु निष्कामपदेने्पोनरुक्त्यमित्यर्थः ॥ २९५ ॥ २९८॥ बाश्चानामान्तराणां च कार्यकारणता मिथः ॥ भरत्यगहानहतुः स्यात्तदुच्छित्तौ न सा ततः ॥ २६९ ॥ भ्योनकात्मकाः कामा इति वदता बहिरन्तस्थितकामानामन्योन्यं कार्यकारणमावो हारितस्तस्य किं प्रयोजकं तदाह । बाह्यानामिति । प्रत्यगन्ञानङृतानां कामानाम- न्योन्यं कार्यकारणते्युक्ते सिद्धमथमाह । तद्च्छित्तापिति ॥ २६९ ॥ तदुच्छित्तावतः परलयग्याथारम्यज्नानमुच्यते ॥ आक्तकामादिवचसा यथावस्त्ववबोधिना ॥ २७० ॥ खाज्ञानध्वसिकारणं किमित्याशङ्कय विशोषणद्वयमादत्ते । तदिति । अ्ञानध्वलौ ज्ञानातिरिक्तहेत्वयोगोऽतःशब्दा्थः ॥ २७० ॥ आप्ताः सर्वे स्वतोऽप्यस्य कामा ये बाह्यसाधनाः ॥ फलतोऽवाप्नकामोऽसौ परानन्दस्वभावतः ॥ २७१ ॥ आ्तकामत्वमयुक्तं खगादिफलानामननष्ठायिविद्रदाप्यत्वासिद्धरियाशङ्कयाऽऽह । आक्षा इति । ये खगादयसे यचपि यागायपक्षास्थाऽपि विदुषः खतः सव प्राप्त इति भवलयप्तावापतकाम हृदर्थः । साधनाधीनं सुखमेव च तदतिरेफेण प्राप्यमिति कमि तिषिद्धमित्याशङ्कयाऽऽह । फलत इति । परानन्दरूपं बरह्म तत्खमावश्च वदाल. त्रतुत्वाद्तोऽसावरथादाप्सर्वकामः पर्वानन्दानां परानन्दान्तभूतत्वादित््थः । ९५७१ ॥ मादुषानन्दमारभ्य धुत्तरोत्तरटद्धितः ॥ ' सदख्दशषमांशोक्या परानन्दो निरूपितः ॥ २७२ ॥ ४ ब्रह्मणम्‌ ] आनन्दगिरिङृतदा्जपरकारिकाख्यटीकासंबरितम्‌। १७६७ ये तु परानन्देऽपि विवदन्ते तान्प्रत्याह । मानुषेति । न केवलमिंहैव निरूपितमिद्‌- मपि हु. श्ुलन्तरेऽपीति हिशब्दार्थः ॥ २७२ ॥ कामिकापप्रभेदस्य भरसक्ताबिदसुच्यते ॥ श्रुतयाऽऽत्मकाम इत्येवमात्मेवामी न ते पृथक्‌ ॥ २७१ ॥ आ्तकामत्वं व्याखूयायाऽऽत्मकामववं व्याचष्टे । कामीति ॥ २७३ ॥ ` आत्मैव सर्वमियेवं बुदधावस्याऽऽपकामता ॥ २७४ ॥ अबाह्याभ्यन्तरः तलः प्रज्ञानघनमात्रभाक्‌ ॥ शत्येवं यस्य वेदान्तवाक्योत्थं श्घानमात्मनि ॥ २७५॥ ध्वस्ताशेपतमस्कत्वात्सम्यग्ञानपसूतितः ॥ बद तस्य कुतो हेतोः कामादेः स्यात्सुत्थितिः ॥ २७६ ॥ आत्मकामत्वमाक्तकामत हेतुश्त्याह । आत्मैवेति । सर्वस्य शब्दारिप्रपश्चस्य ज्ञानादात्ममात्नत्वे प्रतिपन्ने खातिरिक्तकामयितम्यराहित्यमात्मकामत्वमतः शब्दादिसा- ध्यपूुखस्याप्यातममात्रत्वमाक्चकामत्वमिदर्थः । आत्मकामत्वादाप्तकामत्वं ततो निष्का- मत्वं ततश्चाकामत्वं तस्माच्चाकामयमानस्य मुक्तिरिलयमिप्रल्याऽऽह । अषा्ेयादिना ॥ २७४ ॥ २७९ ॥ २७६॥ यत्र वा अन्यदिलयेवं सल्येवाङ्ञान आह हि ॥ ्ातृङगेयादिकं भेदं तमोध्वस्तौ न सोऽस्त्यतः ॥ २७७॥ मम्यगज्ञानादज्ञाने ध्वस्तेऽपि ज्ञाजादिमेदवरोन कामादिः स्यादित्याशङ्कयाऽऽह । यत्रेति। अज्ञानावस्थायामेव ज्ञात्रादिभेदस्योक्तत्वाज्जञानादज्ञानध्वस्तो ज्ञा्रादिभेदप्रयक्तो न कामारिरिलर्थः ॥ २७७॥ यत्र त्वस्येलयतः प्राह ध्वस्तात्मतमसि श्रुतिः ॥ तत्केन कमितीलयादि साक्षपं वचनं स्वयम्‌ ॥ २७८ ॥ ज्ञानावस्थायां ज्ञाजादिभेदामवे मानमाह । यत्र त्विति । यत त्वस्य सर्षमिल्- स्मादारम्य तत्केन कं परयेदित्यादिवचनं ा्षेषं ध्वस्तात्मतमसि पति श्रुतिः स्वयमा- दत्य ज्ञानादज्ञने ध्वे ज्ञा्ादिभेदागवात्कामाययुपपत्तिरिरथः ॥ २७८ ॥ रेकार्म्यमातरकूटस्थयवोधावसितेः कुतः ॥ माठ्मानक्रियामेयन्यवहारस्य संभवः ॥ २७९ ॥ आक्षेपे प्रकटयन्भाप्योक्तं श्ुलर्थं स्फुटयति । एेकाम्पेति ॥ २७९ ॥ -अविजानन्हि वि्यं कामं कामयते कथम्‌ ॥ हञातैव विषयाीके स्वैः कामयते यतः ॥ २८० ॥ __ १ क. `ल्यवस्तुक्‌" । १७६८ सुरेशवराघारयहृतं बृहदारण्यकोपनिषद्धाष्यवापिकम्‌ [ भतु्ध्वाये- सने ज्ञात्रादिन्यवहारामावेऽपि कामः स्यादित्याशङकयाऽऽह । अबिजानभिति। , ज्ञातविषयो हि कामी ध्यायतो विषयानिलयादिस्मृतेः। न चाऽऽत्मनज्ञः खातिरिक्ता- ` व्िविषयानुपकमते तत्कुतोऽस्य काम इत्यर्थः । हिराब्दसूचितमन्वाच्टे । जात. बेति ॥ २८० ॥ इृत्येवमात्मकामत्वादाप्रकामोऽत्र यो भवेत्‌ ॥ २८१ ॥ आप्तकामतया वद्रनिष्कामत्वं समभ्ते ॥ निष्कामत्वेन चौकामः स आत्मह्नो विगुच्यते ॥ २८२ ॥ अथेल्यादिवक्यार्थ हेतुरेतुमद्धावेनोक्तमुपसंहरति। इलयेवमिति ॥ २८१ ॥ २८२॥ ` संसारानथवीजस्य प्रध्वंसादात्मबोधतः ॥ तस्मादात्मनि विज्ञाते कामहेतोरस॑भवात्‌ ॥ २८२ ॥ कामकमा्सद्धावात्पूणं आत्माऽवतिष्ते ॥ न तस्येत्ुत्तरोक्त्याऽयं यथोक्तोऽथः सम्वत ॥ २८४ ॥ केयं मुक्तिमै हि सा निधीरिता वादिविप्रतिपत्तरित्याशङ्कयाऽऽह । संसारेति । ज्ञानादज्ञानतजध्वं्ादपूताहेत्वमावात्पणैरूपेणावस्यानं मुक्तिरित्यर्थः । तत्र विप्रतिप- त्िनिराप्ताथं न तस्येत्यादिवाक्यद्वयमवतारयति । नेति ॥ २८३ ॥ २८४ ॥ अपास्तान्थहेतुत्वं य॑दक्तं परतयगात्मनः ॥ योऽकाम इत्यादिगिरा यो बेदाऽऽत्मानमागमात्‌ ॥ २८५ ॥ निधक्षयायसं तपं शाद्नाचा्यात्मनिश्वयात्‌ ॥ तस्योत्करामन्ति न प्राणा आसते नापि तत्र ते ॥ २८६ ॥ यथोक्तमथमेव व्यनक्ति । अपास्तेति । अखण्डत्रह्मातमरूपेणावस्यानरक्षणं मोक्षं पर्ववाक्योक्षमनन्तरवाक्यद्वयं समर्थयते तन्न ्रैतिऽथँ विवादो वैदिकानामितरे तु प्रत्यु दस्ता इत्यथः । वाक्याक्षराणि व्याकरोति । यो वेदेति । प्राणानामतुत्कमणं वाबमत्र- बह्मविदो नाब्रोच्यते कंतु मनुप्योऽहमितिवदहं ब्रह्ेतिदप्रययवतः पतलयामि॑प्य तप्तपरशुम्रहुणादिशपथसमथस्येलर्थः ॥ २८९ ॥ २८६ ॥ स्थित्युतरान््योि यो हेतुरात्माविय्यादिलक्षणः ॥ ध्वस्तत्वाक्षस्य सवैस्य प्रयग्यायात्म्यद्नात्‌ ॥ २८७ ॥ किमिति प्राणा ब्रह्मविदो नोत्क्रामन्ति द्यते हि तस्यापीतरवदुत्क्रमणमत आह । स्थितीति । उत्कमणादिहेतुतवमविद्यदेरन्वयम्यतिरेकलम्यमिति हिशब्दा्ैः । तत्का यैस्मास्थितिरिति शेषः ॥ २८७ ॥ । त १ ग. वाऽकापः। २ क. तदुक्तं । 8 बराक्मणम्‌ ] आनन्दगिरिङृतदाज्ञपकाशिकाख्यटीकास॑बकितम्‌ । १७६९ यत एवमतः प्राणाः सम्यग्ज्ञानस्य जन्मनि ॥ „ नोत्क्रामन्ति न तिष्ठन्ति न च नरयन्त्यहेतुतः ॥ २८८ ॥ उत्करान्तिस्थितिहेत्वमवि वाक्यामुपसहरति । यत इति ॥ २८८ ॥ रज्जुसर्पाो यथा लोकेऽज्ञातरज्जुसतत्वकः ॥ नोत्क्रामति न चाप्यास्ते न च नश्यति रज्जुतः ॥ २८९ ॥ आत्मयाथात्म्यज्ञानादज्ञानादि्वस्तो प्राणानामृत्कान्तिष्यितिनाश्ा न सिष्यन्ती- लयत्र दृष्टान्तमाह । रज्ञ्विति । अज्ञातेति च्छेदः ॥ २८९ ॥ स्थित्युत्कान्तिविनाशानां रज्जुस्त्चं यतस्ततः ॥ रज्जुन्ञानसमृत्पत्तौ रञ्ञ्वा मान्योऽवरिष्यते ॥ २९० ॥ रञ्जुरेव तत्र कल्पितपर्षस्य तत्त्वमित्युक्तं हेतु प्रपश्चयति । स्थितीति । एवमात्म- ज्ञानोत्पत्तावन्यानवशेषान्न प्राणोत्कान्त्यादि पिध्यतीति रोषः ॥ २९० ॥ अविद्यातज्ननिर्मक्तं वस्त्वतरैवेति भण्यते ॥ समिल्यैकात्म्यमात्रेण प्राणानां स्थितिरुच्यते ॥ २९१ ॥ अत्रैव समवनीयन्त इति माध्यंदिनश्रुतावक्रैरे्स्याभेमाह । अविग्रेति । उपसगी- यमाह । समितीति ॥ २९१ ॥ अवनीयन्त इत्युक्त्या नाशादिभ्योऽन्यतोगतिः ॥ प्रत्यञ्ात्रेकनिष्ठत्वान्न भावाभावयोः स्थितिः ॥ २९२ ॥ क्रियापदार्थमाह । अवनीयन्त इतीति । अन्वयव्यतिरेकामावपरिहारेण प्राणा- नामात्ममात्रतया स्थितिरवनयनमिव्यतुपपादयति । प्रत्यगिति ॥ २९२ ॥ तादात्म्यमेव सवस्य कायैकारणवस्तुनः ॥ उत्कान्त्यादेश्च इृत्लस्य सवैमास्मेतिशाखतः ॥ २९३ ॥ प्रतयङ्निष्ठतामन्तरेण प्राणादेमावामावात्मना न स्ितिरिलयत्र मानमाह । तादा- त्म्यमिति ॥ २९३ ॥ इति वस्तु स्वत बुदधमङ्गानं चानुभूतितः ॥ २९४ ॥ पत्यग्याथात्म्यमात्र बात्तन्मोहाययप्यशेषतः ॥ निवतेते निषत्त चेत्येतदप्यनुभूतितः ॥ २९५ ॥ ननु प्स्याऽऽत्ममा्रते साधकामावादात्मापषिद्धिम च शाच्रात्त्तिद्धिस्स्याज्ञति वृत्तम च सर्वस्याऽऽत्मत्वे ततोऽन्यदज्ञानमस्ति न चाज्ञानादि निवतते निवृत्तं चेति म्यवहारस्ते पंमवत्यत आह । इति वस्त्विति । न तावदात्मनः साधकापेक्षा खप्रका- शत्वान्नापि तत्र शाखराप्रामाण्यमन्ञानस्य तत्रानुभवसि द्वत्वात्परयगितररूपामावादविद्या- देखेकास्यनिवृतिश्च विद्वदनुमवपिद्ध न विरुदधेचर्थः ॥ २९४ ॥ २९१९ ॥ २२३ १७७० सुरेशवराचार्यडृतं बृहदारण्यकोपनिषद्धाप्यवारिफर्‌ [ भतु्थाप्पाये- यत एवमतो वस्तु युक्तमेव विगुध्यते ॥ कटवह्टीषु चाप्युक्तं वियुक्तश्च विपुच्यते ॥ २९६ ॥ माध्योदिनशरुति व्यारूयाय ब्रह्ैवे्यादिवाक्यमवतार्य व्याख्यातुं मूमिकां करोति । यत इति । आत्मवस्तु वस्तुतो नित्पशुदधबुद्धमुक्तखमाक्माधेययाऽन्ययेदेवं यतोऽवग- तमतः खतो मुक्तमेवावि्यया बद्धवस्सिद्धं विद्ययाऽविद्याध्वस्तो मुक्तिभ्यपदेशमागिदयर्ः। तञ श्रुत्यन्तरे संवादयति । कठेति ॥ २९९ ॥ इहापि सपरीवारं शरुतिन्यायोपपत्तिम्‌ ॥ ्रुतिस्तदेव चाऽऽचषट वस्तु ब्रह्मैव सन्निति ॥ २९७ ॥ पातनिकां कृत्वा मुक्तस्यैव मुक्तिरित्य्थे वाक्यमुत्थापयति । इहेति । ब्रह्मैव सन्न- ह्याप्येतीयेषा श्चुतिस्तदेव श्रुतयन्तरसिद्धं वस्तु शमादिपरिवारसहितश्रवणमनननिदिध्या- सैः श्ुतिन्यायोपपातशब्दितेर्विषयीकृतमाचषटे तदिहापि श्रुलन्तरवनमुक्तस्यैव मुक्तिः पिद्धेयथैः ॥ २९७ ॥ ब्रह्म वा इदमिर्येवं सूत्रितं वस्तु यत्पुरा ॥ स्पष्टं व्याख्याय तच्छरू्या शयुपसंहियतेऽधरुना । २९८ ॥ ननु ब्रह्म वा इदमग्र आपीदित्यत्र बरह्ज्ञानं सफलं सू्रितं तच ब्रह्म ते ्वाणीतया- दिना व्याख्यातमतो ब्रह्मेव सज्नित्याचनर्थकमत आह । ब्रह्मेति । उपक्रान्तस्य पराग स्योपसंहारावसरं ददयितुं हिशब्दः ॥ २९८ ॥ योऽयं संसारभ्रमिष्ठो ्याख्यातोऽज्ञाततत्वकः ॥ कायकारणरूषीऽयं मोह्ासरोधतः ॥ २९९ ॥ उपसंहियमाणं सोपस्कारं स्फोरयितुं संमारिहूपमनुवदति । योऽयमिति । यस्ता वत्तदधेदमित्यादावन्ञाततत्त्वकः प्रत्यग्वातुः परंसारभूमिगतः प्रकृतः सोऽयं यत्रायमाते त्यादिना व्याख्यात इति योजना । पंसारभूमिष्ठं प्रयश्च प्रपञ्चयति । कार्येति॥२९९॥ यतो ब्रह्मैव सन्नेष प्रथते मोहतोऽन्यथा ॥ ्रह्मैवेतीह सन्ब्रह्म तस्मान्मोहनिराकृती ॥ ३०० ॥ अपोपसंहियमाणं वद्नवाक्यं योजयति । यत इति । इहेति विदयावि्यावस्ययार- म्यतरोक्तिः ॥ ३०० ॥ ॥ , नान्यदज्नानतोऽस्तितवं द्विती यस्याऽऽत्मनो यथा ॥ * नित्तिस्तदरदेवास्य नावगत्यात्मनोऽपरा ॥ ३०१॥ मोहध्वस्तरात्मनोऽन्यत्वमाशङ्कयासकृदुक्तं स्मारयति । नेति ॥ ३०१ ॥ --------~ 4 2 = >~ १क. "पणि" । २ ग. "पोऽथ भो" । पिज दाशा नाशा 7 शुम ४ +९ड "~ कपष ४ त्र्णम्‌ ] आनन्दगिरिदतशाङ्खपकारिकाख्यटीकासंवरितम्‌ । १७७१ यस्मादेतत्स्वतो बुद्धं स्वतः शुद्धमतोऽदयम्‌ ॥ भमातादेस्तदद्वाननिषटत्ती विनित्तितः ॥ ३०२॥ अवगत्यात्मस्वरूपं दशैयति । यस्मादिति । कथमद्वयत्वं॑मात्रदेः सस्वात्त- तराऽऽह । भ्रमात्रादेरिति ॥ २०२ ॥ ¡ कतं चातः स्वतस्तचवं मुक्तमित्युपचर्यते ॥ ` तदविद्यादिविध्व॑सात्रर्वः शपथयाम्यहम्‌ ॥ २०२३ ॥ निलज्द्धस्याद्भयस्य कथं गुक्ततवोक्तिमेलाम्मवे तद्विगमात्मनो मुक्तेरनुषपत्तस्त- प्राऽऽह । युक्तमिति । उपचारे निमित्तमाह । तदिति । उक्तातमरूपे संदिहानान्प्र- त्याह । जिरिति.॥ ३०३ ॥ ¦ योऽक्रियाकारकं साक्षादक्रियाकारकात्कः ॥ आत्मानमात्मनैवाऽऽत्मा साक्द्ित्ति सुषप्वत्‌ ॥ ३०४ ॥ ` निरस्तादेषसंभेदं दष्टिमात्रं निरञ्जनम्‌ ॥ वितमस्कं स आत्म्ञस्ततोऽन्ये मूढचतसः ॥ ३०५ ॥ ब्रह्मविदो मुक्तस्यैव मुक्तिरित्ययुक्तं तस्याप्रलवायार्थं कर्मानुष्ठानस्य वादिभिरिष्ट- त्वादिलयाशङ्कयाऽऽह । य इति । कूटस्थात्मवेदिनसतत्क्रतुन्यायात्तथात्वमप्रतिहतमिति वक्तुं साक्षादित्युक्तम्‌ । आत्मानमिति कर्मान्तरमृत्मनैवेति करणान्तरमृतमेवेति क्र स्तरं च निरस्यते । द्वितीयं पाक्षात्पदं यथाश्रुतं संगतमितयपोनसक्लम्‌ । यथा सपत- मात्मरूपं मोक्षदष्टान्तमृतमुक्तं तथेवाऽऽत्मानं मोक्षरूपं साक्षात्ुवन्बहमविदित्युच्यते प ब्रह्मविदिति श्रते त्वात्मानं वस्तुतः संसारिणं प्रल्यवाधनं कल्पयन्ति न ते विदन्ति ये के चाऽऽत्महनो जना इति श्रुतेरिवयथः ॥ ३०४ ॥ ३०९ ॥ , न तस्य जीवतः कथिद्विशेषोऽस्ति मृतस्य वा ॥ ` यतः सर्वैविशेषाणामविचैवौस्ि कारणम्‌ ॥ ३०६ ॥ जीवन्नेव विद्वान्मुक्तः सन्मुच्यत इत्ययुक्तं जीक्तो मुक्तिविरोधान्न हि प्राणादिमचतवं तदराहित्यं च युगपदयुक्तमतो विदुषोऽपि मृतस्यैव मुक्तिरेत्याशङ्कयाऽऽह । न तस्येति । सरा चाविद्या जीवत 'एव विहुोपनीताऽतो मृतस्य मोक्षवादिनो श्रान्ता इति देषः ॥ ६०६ ॥ । अविचारितसंसिद्धिप्त्यदमोहादिरक्षण-- व्यवधानमाजाभावेन ब्रह्माप्येतीति शब््ते ॥ ३०७ ॥ जीवदवस्यायामितरत्र च विदुषः विशेषामवि कथं ब्रह्याप्यतीत्युच्यतेऽत आह । अविचारितेति ॥ ६०७ ॥ ` १ क. स्वतःसिद्धं । २ ल. -विष्वसोलिवः । ३ ल.तमनः | आ"ख्ग.च। ५. “वास्य का । ६ ग. "सिद्धप" । १७७२ सुरेश्वराचायंकृतं बरृहदारण्यकोपनिषद्धाष्यवा्िकम्‌ [ चतुरथाध्याये- इतोऽन्यथा वेन्मोक्षः स्यादारम्भोऽनथेकः श्रुतेः ॥ क्ते कमहेतुत्वादनित्यत्वं भरसञ्यते ॥ २०८ ॥ अप्येतिदाब्दोऽविद्यातजङूपम्यवधानामावाभिप्रायेण कस्मादौपचारिको व्याख्यातः परस्मादन्यो जीवोऽनतिदायज्ञानकरमम्यां ब्रह्मप्येतीति किं न स्यादित्याशङ्कयाऽऽह । इत इति । आत्मनः स्वरूपावस्थानं मुक्तिः सा चाज्ञानम्यवधानहानार्थ जञानं काङ्क्षति तत्राऽऽत्मेक्याथौ श्रुतिर्थवती । आत्मनो भिन्नस्यैव मावान्तरब्रह्मभावो मृक्तिशदैक्य- श्ुतयुपक्रमो बाध्यते्यर्थः । मोक्षस्य साध्यत्वे दोषान्तरमाह 1 पुक्तेश्चेति ॥ ६०८ ॥ एष नित्यो महिमेति श्रुतिवाक्यं विहन्यते ॥ स्वाभाविकात्स्वभावाचच नित्यो नान्योऽस्ति कश्चन ॥ ३०९ ॥ इष्टापत्तिमाशङ्कयाऽऽह । एष इति । कृतकोऽपि ब्रह्ममावो ध्वं्वज्निलयः स्यादि- त्याशङ्कयाऽऽह । स्वाभाविकादिति । कत्रिमस्वमावव्यावृ्य्थं॑स्वामाविकपदम्‌ । अतोऽन्यदातेमिति हि श्चुतिः। ध्वंसस्य तु विकल्पमा्रत्वान्नितयत्वमपंमतमिति कतो दृष्टान्ततेति भावः ॥ ६०९ ॥ आत्मस्वभावो मोक्षधेद्वियच्छिद्रत्ववत्सदा ॥ अन्नयुष्णवज्चाशक्योऽतः कर्मोत्थ इति भाषितुम्‌ ॥ ३१० ॥ मोक्षोऽकृतिमस्वभावोऽपि कर्मोत्यः स्यादित्याशङ्कयाऽऽह। आत्मेति ॥ १० ॥ ज्वलनव्यापृतेरमनेः प्रकाशोष्ण्यादि चेत्फलम्‌ ॥ नोपलब्ध्यन्तरायाथध्वंसाभिव्यक्त्यपक्षतः ॥ ३११ ॥ अरणिगतस्य वहरोष्ण्यप्रकाशो नोपलम्येते ज्वलने च सति इश्येते तत्तयोरागन्तु कत्वं कादाचित्कोपरन्धिमत्वादिति दृष्टान्तेन िवदमामः शङ्कते । ज्वलनेति। खट स्वतोऽप्नरौप्ण्यादि कादाचित्कं युक्तं द्टेव्यवधानस्य दारवदिर्वसे मथनज्वलनादि- नाऽप्यग््यभिव्यक्तिमपक्ष्य तत्खमावस्योप्णयदिर्यक्तयुपगमादिति परिहरति । नोपल न्पीति ॥ ३११ ॥ उवलनष्यापृतेवहेः भकाशौष्ण्यादिजन्मनः ॥ न त्वग्न्यपक्षयौष्ण्यादेरमिव्यक्तस्वभावतः ॥ २१२ ॥ तत्प्पश्चयति । ज्वलनेति । मथनादिव्यापारादपनेरौष्ण्यादिविशिष्टस्य जन्मोपगमा- छव्धातमकाम्यशषया प्रकाश व्यक्तसतदनधततसलमावामावादतो न सिद्ामयपषः यौष्ण्यायभिव्यक्तः साध्यत्व पुरुषपेक्षया तु तदिष्टमेव दहरन्यत्वात्पूसो ग्यविसमगाः दिव्यः ॥ ३१२ ॥ १. “स्वभा । =-= ४ बरक्षणम्‌ }] आनन्द्गिरिकृतरासपकाशिकाख्यदीकासंवछितिम्‌ । १७७१ ` नाभिनव्यञ्जकसंसाध्या घटादेरिव चाऽऽत्मनः ॥ अभिव्यक्तिः स्वतोभास्वद्वोधमात्रैकरूपतः ॥ ३१३ ॥ परुषपेक्षयाऽम्योष्ण्यायमि्यक्तज्वैलनादिाध्यत्ववदात्मनो बह्ममावमोक्षामिव्यक्ति- रपि कमीदिपाध्येल्याशङ्कयाऽऽह । नेति । धटायिव्यक्तेदीपादिपाध्यत्ववदात्मनो रह्मतवव्यक्तेने साध्येत्यत्र हेतुमाह । स्वत इति ॥ ३१३ ॥ अभररन्यस्य पुंसोऽपिञ्वलनादिनिमित्ततः ॥ उष्णभकाशयोग्यक्तिव्यैवधानस्य संभवात्‌ ॥ ३१४ ॥ अग्न्योष्ण्यादिव्यक्तिरपि न पताध्या प्रकाशरूपत्वादात्मग्यक्तिवदियाशङ्कयाऽऽह । आरिति ॥ ३१४॥ अप्यभिव्यक्तिरूपेऽस्मिन्मोक्षे नैवास्ति कार्यता ॥ भदीपादेरमिग्यङ्कयं नेव कार्ये घटादिकम्‌ ॥ ३१५ ॥ अ्निपुरुषयोरन्यत्वादश्चिखभवेप्ण्यादिना सह॒ पुंसो म्यवधिवदात्ममुक्सयोरपि कस्पितम्यवाधिसंमवात्कमादिपताध्या तयक्तिरितयाशङ्कयाङ्गीकृत्याऽऽह । अपीति । अस्मिन्पक्षे कमीदिङृत््यक्तिस्वभविऽम्युपगतेऽपि न मुक्तेः साध्यतेति यावत्‌ । मृक्ति- ैत्कमेभ्यङ्गया कथं न तत्साध्येलाशङ्कयाऽऽह । प्रदीपादेरिति ॥ २१९॥ अभिव्यक्तिश्च नैवास्ति सौष्प्याद्यात्मकवस्तुनः ॥ तदन्तरायासद्धावाद्रास्तवीं न तु मोहना ॥ ३१६ ॥ दृष्टान्तेऽशचिस्वमावस्यैवोप्ण्यदिज्वंलनादिपाध्यां व्यक्तिमुपेत्य दाष्टन्तिके मोक्षे न कर्मादिपाध्या व्यक्तिस्तस्यास्तथात्वेऽपि मोक्षस्य न तत्पाध्योत्युक्तम्‌ । इदानी दृष्टान्ते परुषपिक्षयेवाम्यपेक्षयाऽपि तदोष्ण्यादिव्यक्तेञढनादिपताध्यत्वं कै न स्यादियाश- ङ्याऽऽह । अभिव्यक्तिशचेति । उष्णपहितप्रकाशात्मकं हि वह-याख्यं वस्तु न तस्य परकाशादिना सरह ग्यवथानं न हि खस्य सेनैव न्यवधिरतो वहयपेश्षया तदौष्ण्यादि- व्यक्तेन ज्वनादिपाध्ये्यथः । कथं तर्हि मथनादिना वहमयोष्ण्यादर््यक्तिव्यवहारस्त- आऽऽह । वास्तवीति । न वदहिखरूमानुप्ारिणी तत्रोप्ण्यारिन्यक्तिन्यवहतिर्मोहना तु पेति यावत्‌ ॥ ३१६ ॥ ज्वालानुग्रहतो वहेस्तत्यकाश्चादिदर्शनात्‌ ॥ श्रमोऽयमभ्निव्यापारादुष्णादेजेन्मकल्पना ।॥ २३१७ ॥ उवरनादिनैष्ण्यादिजनभेव न तु व्यक्तिर्नियामकाभावादिलयाशङ्कयाऽऽह । ज्वालेति। क्षोयाज्वाल तदनूप्रहा्तसयेव वहेरौष्ण्यादिदक्षा तद्वारा तजन्मेति प्रानिर्वस्तृतस्त्व- भिन्यक्तिरेव न जन्मेखरषः ॥ ३१७ ॥ १७७४ सृरेश्वराघार्य॑कृतं बृहदारष्यकोपानिषद्वाष्यवापिकमू [ चतुर्थाध्याये. न चेदग्रे प्रकाशादिस्वभावोऽभ्युपगम्यते ॥ यत्स्यात्स्वाभाविकं यस्य तदुदाहरणं भवेत्‌ ॥ ३१८ ॥ अग्भरौष्ण्यादि न सखामाविकं तन्न तादशो मेोक्षस्योदाहरणमिति शङ्कते । ; चेदिति । वस्तुनः स्वामाषिको धर्मोऽसि न वेति विकल्प्याऽऽयं प्र्याह । यदिति उदाहरणं मोक्षप्येति शेषः ॥ ३१८ ॥ न च स्वाभाविको धर्मः कस्यचिन्नास्ति वस्तुनः ॥ स्वयं तु भवतो यस्पादस्तुनोऽन्येन संगतिः ॥ ३१९ ॥ द्वितीयं दूषयति । न चेति । तत्र हेतुः । स्वयं त्विति । लब्धात्मकं हि व्‌ वक्त्वन्तरेण संबध्यतेऽन्यथा सर्वाण्येव वस्तूनि संकीरयैरसि च निम्बे तिक्तत्वधीरि त्यथः ॥ ३१९ ॥ निगडध्वसवन्नापि पुंसो मोक्ष इहाऽऽत्मनः ॥ नित्तिमात्रं बन्धस्य कथंचिदुपपयते ॥ ३२०. ॥ ब्रह्मभावो मोक्षो न कर्मपताध्य -इत्युक्तमन्ये तु तममप्यमाणा बन्धध्वसं मेोक्षमाच णालस्य कर्मपाभ्यतामाहुलान्प्रत्याह । निगडेति । न हि बन्धस्य तथास्थित्य ध्विरविरोधान्नाप्यन्यथास्थितस्य तस्यानवस्थानान्न च प्रपनिद्धिविरोधो दुनिरूपध्वक्षि विषयत्वादित्याह । निरत्तीति ॥ ३२० ॥ ` एकमेवाद्वितीयं सद्वितीयं तदबोधतः ॥ न च बद्धस्सतोऽन्योऽस्ति यस्य नयति बन्धनम्‌ ॥ ३२१॥ किंच नाऽऽत्मातिरिक्ता तदध्वसतिषैन्धस्याऽऽविदयस्यास्वात्यान्न हि रज्ञ्वविद्याप, स्पितसपैभावाभावौ रञ्ज्वाैरेकेण स्तस्तथाच सखरूपध्थितिरे मुक्तिरित्याह । एक मिति । ब्ह्मणोऽद्वयत्वेऽप्यन्यस्य बद्धस्य स्वीयबन्धध्वलिमुक्तिरितयाशङ्कयाऽऽह | न चेति॥ ३२१॥ भरतीचो उ्यतिरेकेण तथैवाग्यतिरेकतः ॥ वस्त्वन्तरस्य सद्धावमभावं च प्रयत्नतः ॥ ३२२ ॥ निराकार्ष सुयुक्त्युक्त्या मोक्षोऽतोऽङ्ञाननिदलुतिः ॥ सर्पाद्यभाववद्रज्जुमोहमात्रनिषटसितः ॥ २२३ ॥ अन्यो बद्धोऽबद्धो वा॒नेलत्राव्याङृताषेचारादावुक्तं स्मारयति । प्रतीच इति। प्रयत्नो विचारपरिनिष्पीडनं सुयुक्तिनीमाऽऽगमानुप्रारी न्यायः । प्रय स्वभावे कीदरी मुक्तिरियारशङ्कयाऽऽह । मोक्ष इति त ४ बराह्मणम } आनन्दगिरिङृतशाख्भकाशिकार्यटीकासंवितम्‌ । १७७९ त्यवहार्‌ इत्यत्र दृष्टान्तमाह । सर्पादीति । रज्नुविषयमोहमाजध्वस्त्या तजपपीदि- ध्वलिवदूत्मज्ञानात्तदन्ञानध्वस्त्या तुत्यबन्धध्वसिरतो रजोः खाज्ञानतजध्वस्तौ रज्नुमाववदात्मनोऽपि खाषिद्यातजध्वस्तावुपच्ते बरहमत्वमिलर्थः ॥ ३२२ ॥ ६२३॥ ये तु व्याचक्षते मोषे नित्यानन्दैकगोचरा ॥ बानाभिव्यक्तिरित्येवं स्वसिद्धान्तसमाश्रयात्‌ ॥ ३२४ ॥ आत्मनो ब्रह्मत्वं मुक्तिरितयुक्तमथ वैषयिकुलज्ञानातिरिक्ते सुन्नाने मोक्षे व्यज्येते ते च मिथो विषयविषयिमूते न ब्रह्मभावमाघ्रं मुक्तिरिति मतमाह । ये स्विति । तत्र मानयुक्तिहीनत्वं सूचयति । स्वसिद्धान्तेति ॥ ३२४ ॥ तेरभिष्यक्तिशब्दार्थो वक्तव्यः कीटगिष्यते ॥ परसिद्ध एव वेदर्थो विज्ञानाटम्बनाध्चिता ॥ ३२५ ॥ केयमभिन्यक्तिरुत्पत्तिव प्रकाशो वा नाऽऽचो मोक्षे सुखाुत्पत्तो तदनिलत्वापतते- रिति मत्वाऽऽह । तैरिति । दवितीयमाछम्यते । प्रसिद्ध॒ इति । बटादेरिव ज्ञानविष- यत्वं पुखादे््क्तिरिलर्थः ॥ २२५ ॥ । विन्नानालम्बनप्राप्निः कि सतो वाऽथवाऽसतः ॥ : अभिग्यक्तेः सतशरेत्स्याद्यस्य मुक्तस्य तत्सुखम्‌ ॥ २२६ ॥ स्वरूपमेव तस्येति विशेषणमन्थकम्‌ ॥ मुक्तौ तथ्यज्यते क्ञानं सुखं चेति यदीरितम्‌ ॥ ३२७ ॥ मुखादि विद्यमानमविद्यमानं वाऽऽत्मनो ग्यज्यत इति विकर्षयति । विङ्घानेति । आय्यमनुमाष्य दूषयति । अभिव्याक्तिरिति । आत्मनो विद्यमानं सुखादि मुक्तौ व्यज्यते वेत्ति खरूपमेव मुक्तस्य स्यात्ततो भेदेनावस्थाने मानाभावादतो निलव्यक्त मुलादे्ु्तो व्यक्तिरिति विशेषोकिरनभिकेत्य्थः। संस्रिऽनमिन्यक्तमषीलयप्यरथे चकारः ॥ ३२६९ ॥ ३२७ ॥ ` स्वात्मभूतं हि यद्यस्य नैव तश्यवधीयते ॥ आत्मनस्तत्स्व भावत्वार्सवेदे ति पिनिश्यः ॥ ३२८ ॥ खरूपत्वेन सदा सदपि तपप्राङमुक्तरवहितत्वादव्यक्तमित्याशङ्कया ऽऽह । स्वात्मेति। खरूपमुखदेभ वास्तवं व्यवधानं खरूपत्वविरोधान्मानामावाच्चावास्तवे तु तस्मिन्मतमे- दापिद्धिरित्यः । यद्यस्य खरूपं न तत्तस्य व्यवहितं यया प्रकाशो दीपस्येति- भ्याप्यर्थो हिशब्दः ॥ ३२८ ॥ अभुक्तावथवा मुक्तौ विशेषोऽस्ति न कथन ॥ मरत्यगात्मस्वभावत्वात्सुखविज्ञानयोरतः ॥ ३२९ ॥ ____ [सि क, "नोऽपि ब्र । १७७६ सृुरेशराचार्यङृतं बृदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये युक्तो तथ्ञ्यत इति विशेषवचनं मृषा ॥ स्वसिद्धान्तविरोधोऽपि तदभिव्यक्तिवादिनः ॥ ३३० ॥ सत्कार्यवादिनो यस्मादभिव्यक्तिः परस्यते ॥ व्यज्यते सर्वमेवेदं सत््वात्सर्वस्य वस्तुनः ॥ ३३१ ॥ बन्धमोक्षयोः सुखादेरतिशयाभावे मुक्तो तद्यक्तिरिति विशेषोक्तिरनधिकेत्युक्तं निग- मयति । असुक्ताविति । किंचासत्कायैवादिनां सत्कायैवादिनां वा मतमेतदिति विक रप्याऽऽयं प्रत्याह । स्वसिद्धान्तेति। तत्पक्षे वा कथं त्परशेतेत्याशङ्कय तन्मतमनुष- दति । व्यज्यत इति ॥ ३२९ ॥ ३३० ॥ ३३१ ॥ भआरम्भवादे तिविच्छादेः का्यत्वादसदात्मता ॥ असतश्राप्यभिव्यक्तिनं युक्ता खरशृङ्गवत्‌ ॥ २३२ ॥ अपतत्कार्यवादेऽपि कस्मादामिव्यक्तिरेव न भवति तत्राऽऽह । आरम्भेति | नापि द्वितीयस्तन्न विरेपणवेय््यस्योक्तत्वादिति तुशब्दार्थः । विद्यमानपुखदेरभिग्यक्तिप्ं निराकृत्य पक्षान्तरं निराकरोति । असतश्वेति ॥ ३३२ ॥ उगरङ्गयग्यञ्जकसंबन्धः प्रदीपघटयोरिव ॥ उभयोः सिद्धयोयोंगान्ेष्टा कारणकार्यता ॥ ३३३ ॥ तस्यापि तच्छन्दाद्यक्तिमाशङ्कय तद्विरेषो नास्तीत्याह । य्यङ्गयेति । किच व्यक्तेः सत्यसती वोभयथाऽपि कारणेन तस्या न कार्यता सतोऽप्ततश्च सराध्यताद््े- रित्याह । नष्टेति ॥ ३३२ ॥ सुखविङ्ञानयोश्वापि किममेदोऽथवा भिदा ॥ नैक्येऽभिव्यक्तिरब्दाथः कदाचिदपि लभ्यते ॥ ३२४ ॥ वयक्तिपे दोषान्तरं वक्तं पिकल्पयति । सुखेति। आच ज्ञानालम्बनत्वाख्या व्यक्तिं पिध्यत्येकत्र विषयविषयित्वायोगादित्याह । नेति ॥ ३३४ ॥ ` अथ भेदस्तयोरिष्टो व्यवधानं प्रसज्यते ॥ तद्धेदामेदतासिद्धौ न च मानमिहास्ति व॑ः ॥ ३३५ ॥ कल्पान्तरमनूद्य निरस्यति । अथेति । सुखज्ञानयोरभदे देशादिन्यवधिप्रपङ्गाद्य- दिवनिलज्ञानाज्जानान्तरं सुखग्राहि स्यात्तथाच मुक्तावपि कार्यकारणपरसक्तेः संपा दुविदोष इत्यर्थः । ज्ञानानन्दयोर्मं॑केवलो भेदो नाप्यमेदः किंतु मेदाभेदाविलाश ङःयाऽऽह । तदिति । इहेलयात्मा मृक्तिर्वोक्ता ॥ ३३५ ॥ भेदग्राहि न नो मानमितोऽन्यत्रापि विधते ॥ मेयमात्रावसायित्वात्सर्वमानस्य सवेदा ॥ २३२६॥ __ ~ १ग. नः। ४ ब्राहमणम्‌ ] आनन्दगिरिङृतशालुप्रकारिकाख्यटीकासंवलितम्‌ । १७७७ तयोर्भेदामेदे मानामावा्थ भदस्याप्रामाणिकत्वं साधयति । भेदेति । धटाबाबपि मेदग्राहि मानमस्तीत्यत्र हेतुमाह । मेयेति ॥ २६६ ॥ स्वमेयव्यतिरेकेण मेयान्तरसमाश्रयः ॥ न व्याहृस्युषत्यादिव्यापारोऽसि मिति; चित्‌ ॥ २२७॥ स्वार्थं व्वज्ञयदेव मानमन्यस्मादयावृत्तिमनुवरसि च तस्य व्यनक्तीत्याशङ्कयाऽऽह । स्वमेयेति । खाथौवप्ितम्यापाराणि मानानि न तस्या्यतो भेदममेदमुमयं वाऽवगाहनते ला्थशूराणां तेषामन्यत्रदापीन्यादित्यर्थः ॥ ३७ ॥ अभिव्यक्तिः सुखस्यास्तु कामं ब्ञानेन संगते: ॥ ्ानव्यक्तौ तु करि मानं यतोऽभिव्यक्तिवागियम्‌ ॥ २१८ ॥ अस्तु वा यथाकथंचि्ज्ञनेन संगत्या पुखन्यक्तिसतवयक्तिस्तु न॒ स्तिष्यति तत्तो दरयो्ृक्तो व्यक्तिरित्याह । अभिव्यक्तिरिति। ज्ञाने खयमेव मानमन्यद्रेति प्रभाः ॥ ३३८ ॥ प्रमाणानां प्रमाणत्वं न स्वरूपप्रमेय॑ता ॥ न च मानान्तरादिष्टं तयोस्तुस्यस्वभावतः ॥ ३३९ ॥ तत्राऽऽययं दूषयति । प्रमाणानामिति । मानमेययो्भदप्रिद्धरिलयथैः । द्वितीयं निराह । न चेति । इष्टं मानस्य मेयत्वमिति रोषः ॥ ३३९. ॥ अभिव्यक्तेमताऽथापि कादाचित्की न सर्वदा ॥ तदन्तरायसद्धावादव्यक्तिः स्यात्सदा ुवम्‌॥ ३४० ॥ किन ज्ञानेन ुखभ्यक्तिरनित्या नित्या वेति व्रकरप्याऽऽचमादत्ते । अभिव्यक्ति- रिति । अनित्या चेदानन्दामिव्यक्तिस्तदा तस्य व्यवधेरव्यक्तिरेव मुक्तौ स्यात्तत्कारे ' तद्धेतवमावादित्याह । तदन्तरायेति । संप्ारदश्ञायामानन्दाग्यक्तरिषटत्वमवष्टम्य सदे- यक्तम्‌ ॥ ३४० ॥ अन्तरायनिदत्तौ च व्यपेक्षा वः प्रसज्यते ॥ साधनान्तरविषया तञ्ज्ानव्यतिरेकतः ॥ ३४१ ॥ मुक्तिदशायां व्यवधिमङ्गेन त्यक्तिरित्याशङ्कयाऽऽह । अन्तरायेति । व्यवधेष- तुत्वे ज्ञानस्यातद्ध्वंभितवात्तद्थं हेवन्तरमुपास्यं तद मावान्मुक्तौ ग्यवधानाध्वसतेरव्यक्ति- च पुसत्येख्ैः ॥ ३४१ ॥ ` उपलब्ध्येकनीडइत्वे उण्वधानस्य कल्पना ॥ न चोपपद्यते मानात्तयोरेकात्मकत्वतः ॥ ३४२ ॥ ग्यवधेरवसतृतवे तस्याज्ञानाल्यस्य ध्वसिर्मि्ादागन्तुकाद्वा॒ज्ञानादिति विक ` मज यद्‌॥न। कन. तः॥न। इ्वष््वा। २२३ १७७८ सुरेशरायायङृतं बहदारण्यकोपनिषद्ाष्यवातिकेम्‌ [ पतरथप्यये- रप्याऽऽयय दूषयति । उपलब्धीति । यर ज्ञानं तत्रैव मुखमपीत्यकश्रयैतवे तयोव. वधानमप्रामाणिकमेकस्मननात्मनि तयोः सदा सत्त्वावधानाज्ञानस्य निलज्ञनेन नित्यप्रतिहतेरित्य्थः ॥ ३४२ ॥ ` एवं च सत्यभिव्यक्तिः सर्वदा सुखषोधयोः ॥ अभिव्यक्तिने चेदेवं नाभिव्यक्तिः सदा तदा ॥ ३४३ ॥ व्यवभानायोगे फलितमाह । एवं चेति । विप दण्डमाह । अभिन्यक्तिरिति ॥ २४३ ॥ इतोऽन्यथा कल्पनायां न पमाणं समीक््यते ॥ ३४४ ॥ नाप्येकाभ्रयिणां लोके धर्माणां कचिदीश्यते ॥ मानमेयत्वसंबन्धो मिथोयोग्यत्वतस्तथा ॥ ३४५ ॥ यदि मुक्तावागन्तुकं ज्ञानमन्ञानाख्यं न्यवधि धुनीते तत्राऽऽह । इतोऽन्यथेति। निव्यज्ञानं विना मुक्तावागन्तुकज्ञानकस्पनायां तत्र मात्रादि कल्प्यं तचचायुक्तं बन्धाद- विरषापत्तमीनाभावान्वेय्थः । इतश्च मुक्तो ज्ञानादिव्यक्तेरयुक्तेत्याह । नापीति । विमतो नान्योन्यगोचशवेकाश्रयत्वात्तथाविधरूपरसवदिति मावः ॥ ३४४ ॥ ३४९ ॥ सुखादिव्यक्तितः पूवं यस्य संसारिता मता ॥ सोऽन्य एव सदाव्यक्तनिदत्नानसुखात्मनः ॥ शीतोष्णयोरिव तयरविकषण्यात्परस्परम्‌ ॥ २४६ ॥ अभिव्यक्तिवादे दोषान्तरं वक्तु मूमिकामाह । सुखेति । परापरयोभदे दृषटने हें नूते । शीतेति ॥ ३४६ ॥ परात्मभेदङब्तौ च संत्यागो वः प्रसज्यते ॥ यतो वरैदिकपक्षस्य नातः कल्प्याऽऽत्मनो भिदा ॥ २३४७॥ तद्धेदापादनमस्मदिष्टमेवेल्याशङ्कया ऽऽह । परेति । एको देवः सवेभृतष्वेकमेवादि तीयमित्यादिरैदिकः पक्षः ॥ २४७ ॥ ` आत्मधीमानमात्रत्वात्मल्यगौतमेकवस्तुनः ॥ प्माणासं भवश्च स्यादात्मभेदपरकर्पने ॥ १४८ ॥ ४ ेदिकोऽपि पकषस््यज्ये तद्ेदस्य परलक्षादिसिद्धतवादिलाशङ्कयाऽऽह । आत्मि। खप्रकाशे मदभ्राहिमानायोगाद्रह्यभागो मोक्षस्तस्य निर्विषो निल्तिद्ध इदर्थः। उक्तप्रमाणविरोधप्मुच्चया्श्वकारः ॥ ३४८ ॥ नन्विदानीं यथा तदन्युक्तौ चेदपिशेषता ॥ नातियत्नो मवेश्रणां शाद्वैयथ्येमेव च ॥ ३४९ ॥ ` ते रक कूं सत क. तलत । ४ परा्मणम्‌ [ आनन्दगिरिङृतशनाद्धपकारिकाख्यदीकासंवरितिम्‌ । २७७९ उक्तां मुक्तिममृष्यमाणः शङ्कते ! नम्विति । लोक्किकं यत्नमतीतय शाज्ीयमा- दिरतिय्नः । शां मोक्षविषयम्‌ ॥ ३४९ ॥ नाऽऽत्माविध्याहानमात्रकारित्वादागमात्मनः ॥ तदर्थं यत्नसाफल्वं शाख्ारम्भोऽपि चार्थान्‌ ॥ ३५० ॥ मोक्षस्य निर्विरोषत्वेऽपि खाविद्यातजध्वंपितेन शाख्रायर्थवदिति परिहरति । नाऽऽत्मेति । यथाऽऽहुः--अविद्याकल्ितभेदनिषृत्तिपरत्वाच्छाखस्येति ॥ ३९० ॥ ` मुक्तामुक्तत्वरूपोऽयं न विशेषोऽस्ति वस्तुनि ॥ तदवियैव निःशेषिशेषाणां परसूतिङृत्‌ ॥ ३५१ ॥ अथामुक्तस्याऽऽत्मनो मुक्तिविोषारथो श्ाञ्जयत्नौ कि न स्यातां तत्राऽऽह । क्तेति । तत वस्तुतो विशेषाभावे हेतुमाह ।. तद विद्येति ॥ ३९१ ॥ अरेषानथहेतुं तामविचां शाच्लना मतिः ॥ यतो निहन्ति तेन स्यात्साकल्यं यत्नश्ाक्लयोः ॥ १५२ ॥ शास्रयत्नयोरथेवत््वं निगमयति । अशेषेति ॥ ६९२ ॥ अथाविद्यावतोऽविधाहान्यहानिकृतो भवेत्‌ ॥ विशेष आत्मनः कश्चिदिति चे्नेवमिष्यते ॥ ३५३ ॥ अविद्यामातरहेतूर्थगो चरत्वसमाश्रयात्‌ ॥ ‡ज्जुखण्डा्यषिद्योत्थसपादिविनिरृत्तिवत्‌ ॥ ३५४ ॥ आत्मनो निषिङेषािद्धि चोदयति । अथेति । आविः सोऽपीति समाधत्ते । नैवमिति । रऽ्ञ्वविोत्थप्तपीदेसतद्वियया ध्वंसाध्वंसयो रजोवस्तवविरेषामाववदत्म- ¦ नोऽपि सखाविद्यामा्रोत्यविरेषवतोऽपि तद्ध्व॑ताध्वंसयोन॑ वास्तवो ` विहेषोऽसती- ' त्यथः ॥ ३९३ ॥ ३९४ ॥ आत्मनो मोहकर्ृत्वमकरृत्वं यदीष्यते ॥ विशेष इति नैवं स्याद्धायतीबेति वारणात्‌ ॥ ३५५ ॥ तथाऽपि परविशेषताऽऽत्मनो इुवीग्त्याह । आत्मन इति । मोहकर्तत्वं तजनकत्व तदाश्रयत्वं वेति विकर्प्याऽऽदं दूषयति । नैवमिति ॥ ६५९ ॥ अजो न जायते नेति ध्यायतीवेति चाऽऽगमैः ॥ निषेधः क्रियतेऽेषाविकारादेरिहाऽऽह्मनः ॥ २५६ ॥ तदेव स्फोरयति । अज इति । विकारदिरिलयादिशब्देन विकारिग्रहणम्‌ । इहेति गक्तिशाख्ोक्तिः ॥ २९६ ॥ १ ल्ल. एज्जूषराय" । २ ख. "तित्‌ । २ ज. "त्मनि ॥ ३५६ ॥ १७८० सुरेशवराचार्यडृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ भतूर्थाध्यये- विषयत्वोपपत्ते् परत्यञओहतवुत्थयोः ॥ नाविद्यावान्भेदात्मा नापि तत्कार्यवांस्ततः* ॥ ३५७ ॥ , कट्पान्तरं प्राह । विषयत्ेति । अवियादेरात्मदस्यत्वान्न तदाभयत्वं न हि तद्गतस्य तद्आहषतवमशातःख्रहापततेरि्य्ः । चकारोऽवधारणार्थः । *अतःश्द प्राच्या पञ्चम्या संबध्यते ॥ ६९७ ॥ ग्राहकग्रहणग्राह्यभावाभावप्रसिद्धता ॥ यथाऽऽत्मसाक्षिका तद्र वेब्रीलात्मसाक्षिकम्‌ ॥ ३५८ ॥ तस्याऽऽत्पदरयत्वं प्रपञ्चयति । ग्राहकेति । अज्ञानोत्थस्याऽऽत्मष्टदयत्ववत्तप्यापि तदुदयत्व सखप्ता्षिकमित्य्ैः ॥ ६९८ ॥ अन्गातत्वान्यथाज्ञातसिद्धेरात्मैकसाक्षितः ॥ अङ्गानमन्यथाज्ञानमतो नास्त्यारमसाक्षिणः ॥ ३५९ ॥ सैस्याऽऽत्मपरक्षिकत्वेऽपि $ तवेति तदाह । अन्गातत्वेति ॥ २५९ ॥ नहि यो यत्र साक्षीह स तत्राहन इतीयेते ॥ असामान्येन तत्सिद्धेः साक्षिसाक्ष्यपदाथयोः ॥ ३६० ॥ न जनि मुग्धोऽस्मीति प्रतीतेः साक्षिणो ऽपि तदाश्रयतेवयाशङ्कथाऽऽह । न हीति। इहेति व्यवहारदशेोक्तिः । तयोराश्रयाश्रयित्वाभवि हेतुमाह । असामान्येनेति । मिथोग्यावृत्तास्राधारणरूपेणेतय्थः । तत्तयोरिति यावत्‌ ॥ ६९० ॥ तसिमन्साक्षी च मृढशेत्यतीतरैतदिरुध्यते ॥ मिथो वाक्यमतो नेदग्वक्तव्यं मानिना ततः ॥ ३६१ ॥ आत्मनोऽवियानाश्रयत्वे हेत्वन्तरमाह । तस्मिनिति । ततो नाऽऽतमनोऽविचाश्र. यतेति शेषः ॥ ६६१ ॥ ` न जाने पुग एवाहं भवदुक्तं मनागपि ॥ इति वद्रीक्षसे तषि मूढमङ्गं च कुम्भवत्‌ ॥ ३६२ ॥ प्रतीचो ` यक्तितोऽज्ानाचाश्रयतवं पर्यक्तं॑सा॒चानुमवनाधितेति म्वाने रते । नेति । मातुस्तदाश्रयत्वमनुभवादभिदधासि तत्साक्षिणो वाऽऽचं प्रयाह । वीक्षस हति ॥ ३६२ ॥ त्वं सवक्ञो मूढ एवेति भव कामं यथेच्छसि ॥ । दायो यः साक्षी नासौ ुगधोऽङ्ग एव वा ॥ ३६२ ॥ ० ति एतक्षानुरोभेन मूले वानत हति स्यादथत्रा मृलानुरोषेन दीक्रायां ततः शमः इति सयदि मेयम्‌ ॥ =-------~ ४ ब्राह्मणम्‌ आनन्दगिरिकृतशाख्पकाशिकाख्यरीकासंवलितम्‌। १७८१ १ उक्तेऽ्थ भवेत्यादिमाप्यं योजयति । त्वं चिति । कल्पान्तरं निराह । यूति ॥ ३६३ ॥ छोकेऽपि यस्य यः साक्षी सम्यग्दरध्येव तस्य सः ॥ यथा रोके तथेहापि साक्षी सम्यक्पपश्यति ॥ ३६४ ॥ मातृप्ता्षिणो मोहाद्यभवे रोकप्रपिद्धं प्रमाणयति । लोकेऽपीति । प्रकृते साक्षिणि लोकपताक्षिणो वेक्षण्यमाशङ्खयाविशिष्टस्तु वाक्यार्थं इति न्यायेनाऽऽह । यथेति ॥ ३६९४ ॥ महाभूतादिधरलयन्तं कषेजरमेवेति चाव्रवीत्‌ ॥ साक्षात्स्वयंमूर्वदातमा संसारानथशान्तये ॥ ३६५ ॥ आत्मनो मोहादिराहिये भगवद्राक्यमपि मानमित्याह । महाभूतादीति । “महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च । इन्दियाणि ददोकं च पञ्च चेन्धियगोचराः ॥ इच्छा दवेषः सुसं दुःखं संघातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाटतम्‌ ' ॥ इवयज्ञानोत्थस्य महामूतादेः साक्षिणः सकाशात्सषत्रतवेन पएरथकरणात्तत्कारणीमूत- स्यज्ञानस्यापि तदस्पदीसिद्धिरियर्थः। न चेदममानमापतोक्तत्वादित्याह । साक्षादिति । न वेदं सुगतोक्तिसमं वेदमृलत्वादित्याह । बेदेति। किम्थमित्थं भगवानूषिवांसत्राऽऽह। संसारेति ॥ ६६९ ॥ यथा प्रकाशयलयेकः कृत्सं खोकमिमं रविः ॥ षे क्षेत्री तथा कृत्लं प्रकाशयति भारत ॥ ३६६ ॥ मोहादेरात्मरर्यत्वान्नाऽऽत्मनिष्ठतेलयत्रापि संमतिमाह । यथेति ॥ २११ ॥ ज्योतिषामपि तज्ज्योतिः स्वर्थज्योतिःशवतेस्तथा ॥ न तत्र सूर्यो भातीति नान्योऽतोऽस्तीति च श्रुतेः ॥ ३६५७ ॥ तत्रेव श्रुतिं संवादयति । ज्योतिषामिति । आत्मनोऽपि दश्यत्वमाशङ्कयाऽऽह । स्वयमिति । दष्टन्तराभावाच्च नाऽ“ समनो दृदयतेत्याह । नान्य इति ॥ ३६५७ ॥ `यत एवमतो नास्ति विशेषोऽत्र मनागपि ॥ बन्धमोक्षादिरूपोऽयमात्मनीति विनिश्चयः ॥ ३६८ ॥ आत्मनो निर्विशेषत्वे सिद्धे खमतमुपसंहरति । यत इति ॥ ६१८ ॥ ये त्वतः कर्पयन्तीममन्ययैव महाधियः ॥ अर्थवादं च बन्धादिशाख्रं व्याचक्षते तथा ॥ ३६९ ॥ १ ल. "वेदिता" । १७८२ सुरेशवराचायंकृतं शृष्दारण्यकोपनिषद्ाप्यवातिकम्‌ [ चतुषौध्यये- प्षान्तरमनुमाषते । ये स्विति । अतो निरविरोषत्वादिति यावत्‌ । इममित्यात्मोक्तिः। महापिय इति स्थूलवृदधित्वमुच्यते । यदा देवेष एतस्मित्रदर्येऽनात्म्येऽनिरुक्तेऽनिरुय- नेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति । यदा दयवेष एतस्मजरुदरमन्तर कुरुते । अथ तस्य भयं भवतील्यादावन्ञानाहन्धो ज्ञानान्मुक्तिरिति शास्रे सति कथमा- त्मनो वस्तुतः सविरोषतेत्याराङ्कयाऽऽह । अर्थवादं चेति । तथा पतवयात्मनो बन्ध मोक्षादिविभागो वास्तवोऽस्तीप्याह । तथेति ॥ ३६९ ॥ इत्यक्तावसकृत्पूरवे परिहारोऽपि बणिवः ॥ ३७० ॥ एवं परिहतेऽप्याहुययेच्छं वूषणं परे ॥ विदद्धिस्त उपेक्ष्याः स्युबारोन्मत्तसमा जनाः ॥ ३७१ ॥ इमामेव द्वेतिनामुक्तिमनूय तत्र तत्रानेकषा समाधेरुक्त्वान्न मूयस्तद्थं यतितम्य- मित्याह । इत्युक्ताविति । अपिरवधारणार्थो निष्ठानन्तरभाषी । माप्यादराहिरेव परप- दोषं स्मारयित्वा त उत्सहन्ते वेऽपीत्यादिमाष्यतात्प्यमाह । एवमिति ॥ २७० ॥ ॥ ३७१ ॥ ब्ह्माप्येतीयतो वाक्यमुपचारसमाश्रयात्‌ ॥ तदविग्रोर्थदेहादिसंतत्युच्छेदहेतुतः ॥ ३७२ ॥ परपक्षनिरातेनोक्तं वाक्यार्थमुपपरहरति । ब्रह्मेति । उपचारनिमित्तं निगमयति । तदबियेति ॥ ३७२ ॥ अविदाध्वस्तिपापेक्ष्य सम्यग्धीजन्ममात्रतः ॥ आत्मा ब्रह्मैव सन्साकषाद्रहमाप्येतीति भण्यते ॥ २७३ ॥ माविदेहादिपंतत्युच्छेदे निमित्तमाह । अविद्येति । तदध्वसिहेतुमाह । सम्य- गिति । उपवाराश्रयदुक्तवाक्यस्य योजनां निगमयति । आत्मेति । सम्यमजानादता नध्वस्तिमपेक्ष्य तजन्यदेहादिष्वंपं निमित्तीकत् साक्षाद्रहयैव सन्नात्मा ब्रह्ाप्यतीतयु- ख्यते तस्मादुपचारादेतद्राक्यमिति वार्तकयोजना ॥ ३७३ ॥ इत्येतत्सर्ववेदान्तसर्वस्ं ब्राह्मणोदितम्‌ ॥ अथस्य बाह्मणोक्तस्य द्रदिश्नेऽतः परा श्रुतिः ॥ २३७४ ॥ तदित्यादिश्ुतितात्पर् वृत्तमनृद्य कथयति । इत्येतदिति ॥ ३७४ ॥ यथ काममये तदन्तरं शोकमुदाहरत्‌ ॥ ब्रह्मास्मीति परिज्गानाखत्यगज्ञानहानतः ॥ ३७५ ॥ ४ ( १ ख. ध, "योर्योज* । ३ क, कामयते । ४ शरणम्‌ ] आनन्द्गिरिकृतशा्ञमकारिकरारूयटीकासवलितम्‌ । १७८३ यदा सर्वेऽखिलाः कामाः काम्यैश् विषयैः सह ॥ भमुच्यन्ते विनयन्ति तेषामङ्ञानेतुतः ॥ कायीणां कारणे इत्िरनान्यत्र जगती््यते ॥ ३७द ॥ ना्मणोक्तारथस्य तेनेव दादथपिद्धरलं मन््ोदाहरणेनेत्याशङ्काऽऽह । यथेति । ब्रा्मणोक्तेनैव च्देऽपि मन््ोक्तौ भोतप्वृत्तैदतेति तदुक्तिरिति भावः । यदेत्यादिष- दानि व्याचष्टे । ब्रह्मेति । तदाऽमृतो भवतीति संबन्धः । ज्ञानादज्ञने हतेऽपि कामाः सयास्यन्तीति चेन्नेत्याह । तेषामिति। नष्ज्ञानस्यापि कामादि ष्टमित्याराङ्कयाऽऽह । कार्याणामिति । कारणे नषे कार्यं न स्थतुमरईति ततोऽन्यत्र तद्योगान्टन्ञा- नस्य रागादिदृष्टिस्तु बाधितानुवृत्तिरन्ञानेशादिलथैः ॥ ३७९ ॥ ३७६ ॥ यदा कामाः प्रमुच्यन्त इत्युक्तयैव ठृतार्यता ॥ विशेषणं स्वे इति किमथमभिधीयते ॥ ३७७ ॥ कामविदोषणानथेक्यं चोदयति । यदेति । कतार्थता काममात्रध्वस्तः सिद्धतया निराकाङक्षतेति यावत्‌ ॥ ३७७ ॥ जाग्रत्सवमक्षये कामाः प्मुच्यन्तेऽखिला रणाम्‌ ॥ संस्कारमात्रशेषास्ते सुपुपरे यान्ति संक्षयम्‌ ॥ यतस्तदवरोधार्थं तस्मात्सर्व विशेषणम्‌ ॥ ३७८ ॥ समाधत्ते । जाग्रदिति । तदवरोधार्थकामसतस्काराणामपि ज्ञानबलानिवर््तया सेमरहा्भमित्यर्थः । स्विरोषणं सप इति कामानां विशेषणमिति यावत्‌ ॥ ३७८ ॥ कामहेतौ हि रिध्वस्ते न कथिद्वरशिष्यते ॥ संस्कारो वाऽयवाऽप्य॑न्यः, सर्वस्याज्ञानमूतः ॥ ३७९ ॥ कथं ज्ञानवशात्कामसंस्कारा नर्यन्वीत्याशङ्कथाऽऽह । कामेति । अन्यशब्देन कामोक्तिः । हेत्वभावे फलामावप्रपिद्धर्थो हिशब्दः । कोऽपौ तदधतुसतत्राऽऽह । सर्वस्येति । कामस्यापि तदेव मूटमिति शेषः ॥ ६७९ ॥ हृदि भरिता इति वचः कामधम्येत्रवीन्मनः ॥ कामः संकरप इयेवं तथाच प्राक्शरुतीरणम्‌ ॥ ३८० ॥ अस्य पुंसो ये कामा रोकंद्वयविषयास्ते सवै ज्ञानान्नदयन्तीतयक्तं संप्रति हृदीत्यादे- सतत्पयमाह । हृदीति । तत्र उयन्नाधिकारं संवादयति । काम इति ॥ ३८० ॥ इदं च हेतुवचनं परतिङञातस्य वस्तुनः ॥ हृदि भरिता यतः कामाः भगुच्यन्तेऽखिलास्ततः ॥ ३८१ ॥ १ ख. ग. “प्यन्यत्सवै" 1 १७८४ सृरेश्वरावार्यृतं बृहदारण्यकोपनिषद्धाष्यषातिकम्‌ . [ चतुर्थाध्याये तर्हि तेनैव गताथेत्वादयभमेतदित्याशङ्कयाऽऽह । इदं चेति । कामाः प्रुच्यन इतिप्रतिज्ञातवस्तुनो हृदि शरिता इति हेतुवाक्यमित्यमुमेव विभागं प्रकटयति | हृदीति ॥ २८१ ॥ अविद्याया यतः का्यमध्यात्मादिविरेषणम्‌ ॥ जयं वा शृद्मित्युक्तं वाखजनःप्ाणभेदवत्‌ ॥ ३८२ ॥ अतोऽविधासमुच््छितती तद्धेतुनामशेषतः ॥ कामानामपि नाशः स्याद्भहातिग्रहरूपिणाम्‌ ॥ ३८३ ॥ ननु ब्रह्मविदो विद्यया कामध्वस्तौ तेषां हादतवं कथं हेतु्मे हि शुक्तिवि्यया तदपि. द्ाध्वस्तौ पुरुषनिषठत्वं तस्या हेतुः क्रियते तत्राऽऽह । अविद्याया इति । भिविधं वागादिकं जगदाविद्यमिति त्रयं वा इदमित्यग्र यस्मादुक्तं तस्मादविदाध्वस्तो तजान्तः- करणध्वतेस्तदाध्रितानामपि कामानां साथीना सर्वथा ध्वस्तिरिति विदुषो विया काम- ध्वस्तो हदिश्रितत्वोक्तिभवति हेतुरिल्थः ॥ ३८२ ॥ २८३ ॥ निःशेषजनिमद्धेतुः काम एवावधारितः ॥ श्रिता अतिग्रहाः कामा इन्दियाणां प्रवतैकाः ॥ हृदि भिता इति वचस्तेषामवरुरुत्सया ॥ ३८४ ॥ नन्वविद्याध्वस्तौ तत्कार्यष्वस्तेस्तदाश्रितकामध्वंतेऽपि कार्यान्तरं स्थास्यति तत्कुतो मक्तिस्तम्राऽऽह । निःशेषेति । काममय एवायं पुरुषः कामबन्धनमेवेदमित्या- दाविति शेषः । कामरेतुकत्वाद्धमीदेषिययौ ध्वस्तौ कर्म॑ विध्यते तथाच मक्तिप्रतिबन्धाभावात्तत्सिद्धिरित्यथः । कामदब्दस्यानेकार्थत्वात्कस्य जनिमद्ेतलवं तत्राऽऽह । श्रिता इति । उद्धिस्था रागादिवाप्नास्याः कामा द्विविध न्दियप्रवतकाः सन्तो नानाक्रियामुत्यादयन्तो जगज्ञनयन्ति धिया धिया जनयते कम- भिरिति श्रुतेरि्थः । रागादिवासनानामनत्र॒कामत्वे गमकमाह । हृदीति । रागादी- नामन्न कामशब्देन संम्हाथमेतद्धिरोषणं न हि मनोगतत्वं रागादिभ्योऽन्यत्र मुस्यमि- त्वर्थः ॥ ३८४ ॥ बेदव्यासोऽपि च मुनिजगादेमं यथोदितम्‌ ॥ श्रुत्यथमुररीकृलय रोकानुग्रहकाम्यया ॥ ३८५ ॥ न्मविदो ज्ञानादरोषकामध्वल्िरिति प्रतिजञदितुम्यामुक्तं ततर स्मृति प्रमाणयति वेदव्यासो ऽपीति ॥ ३८९ ॥ विषया विनिवर्मन्ते निराहारस्य देहिनः ॥ रसबर्ज रसोऽप्यस्य परं टरा निवतेते ॥ ३८६ ॥ -----~--~-~----------- --------- १ ध, "या तदध्वस्तौ । ४ त्राणम्‌ ] आनन्दगिरिङृतशा्पकारिकाख्यटीकासेवितम्‌ । १७८५ तदीयं वाक्यं पठति । विषया इति । तत्प्रावण्यराहित्यं निराहारत्वं शसो रागः + ३८६ ॥ एवं बुद्धेः परं बुदध्वा संस्तभ्याऽऽत्मानमात्मना ॥ जहि श्वं महाबाहो कामरूपं दुरासदम्‌ ॥ ३८७ ॥ तदीयं वाक्यान्तरमाह । एवमिति ॥ २८७ ॥ हत्व्थे चाथशब्दोऽयं देन्व्थपकृतत्वतः ॥ यस्माद्गानतो मर््योऽतोऽगृतोऽज्गानहानतः ॥ ३८८ ॥ मश्रस्य पर्थं व्यारूपायोत्तर्थं व्याचष्टे । हेतवे चेति । सत्लरयानतेषु किमत्र नियामकं तं्नाऽऽह । हेत्वर्थेति । दि भरिता इति हेतवर्थस्य प्रकृतत्वादिति यावत्‌ | हतुरूपमर्थं म्फुटयन्मत्यै इलयदेरर्थमाह । यस्मादिति ॥ ३८८ ॥ परत्यग्याथात्म्यविज्ञानं यदत्रेत्यभिधीयते ॥ सम्यरन्नानसमुत्पत्तावन्रैव ब्रह्म सोऽश्रुते ॥ ३८९ ॥ जत्रेल्यस्यायमाह । प्रत्यगिति । उक्तमनृय ब्रहमेत्यदेरर्भमाह । सम्यगिति ॥ ३८९ ॥ ब्रह्मन्नानोदये यस्माज्नन्मवन्धो ग्यपेयते ॥ एृतिरात्ममतिस्तस्य हेतेतूपमदैनात्‌ ॥ ३९० ॥ ज्ञानपतमकारमेव ब्रह्मापिरितयत्र हेतुमाह । ब्रह्मेति । जन्माख्यस्य बन्धस्य हेतु. , धैमीदिकस्स्य कारणं खाज्ञानं तननिवर्तकत्वाद्रसज्ञानं जन्मादिवन्धस्य मृति्स्मादु- च्यते तस्माज्जञानप्तमकाटमेव बन्धोऽपगच्छतीति युक्ता विदुषो मुक्तिरित्यर्थः ॥३९०॥ यथोक्तादन्ययवेमं व्याख्याना्यत्नतो बुधाः ॥ -छोकं व्याचक्षतेऽयुक्त्या हुतमुग्बरसंश्रयात्‌ ॥ ३९१ ॥ निःशेषेकामध्वस्तौ विदुषो मुक्तिरित्येवम्थतया मनर: स्वमते व्याख्यातः पप्रति मेषस्य भरतप्रपञ्चग्याख्यानं प्रस्तौति । यथोक्तादिति । छोकक्षराणां श्रुतलयगेनाश्वु- तकल्ने यत्नः । अन्यथा व्याख्याने बुद्धिबाहस्यं हेतुरित्युपहसति । बुधा इति । न युक्तिकृतेयं व्याख्या किंतु टेवताप्रादायत्तेतयुपहाप्तान्तरमाह । अयुक्त्येति ॥ ३९१ ॥ यथैव पूर्वं संसारः कामूलोऽनुबणितः ॥ श्लोकेन तदरनपोक्षोऽपि निष्कामस्योपवण्यैते ॥ ३९२ ॥ कथमन्यथा व्याल्यानं तदाह । यथेति । उक्तं च यथा पूर्वसमिन्कामिवैन्ध इति -्ोकेनोद्धावितमेवमेवेहापि निष्कामोऽपि मुच्यत इति शोकेनोद्धिभावयिषतीति॥३९२॥ १६, तदाह।२क. ख. मन्त्रे । दे १७८६ सुरेश्वराचार्य॑तं शृहदारष्यकोपनिषाष्यवातिकम्‌ [ चतुर्थाष्यये~ भान्नादात्मन एतस्मात्पमुच्यन्तेऽखिा यदा ॥ कामास्ते कतम इति तद्धिशेषणमुच्यते ॥ ३९२ ॥ परपक्षे मन्वमवताये तस्याथेमाह । भराह्ञादिति । तदा मर््योऽगृतो भवतीति संबन्धः । खस्था धीस्थाश्चोभये कामास्तत्र केषां ध्वस्तिरित्याकाङ्कषामुत्थाप्य येऽप्य- त्याद्यवतारयति । त इति ॥ ३९३ ॥ हृदि येऽस्य भिताः कामाः मुच्यन्ते त एव तु ॥ आत्माभितास्तु ये त्वस्य पपुच्यन्ते न ते सदा ॥ ३९४ ॥ व्िशेषणमेष द्रीयन्वाक्यं योजयति । हृदीति । एवकारार्थमाह । आत्मेति॥२९४॥ हृदयं नाम विज्ञाने मांसपेशी च भण्यते ॥ रूढा ईैतिर्मासखण्डे तारस्थयाद्िहानवाचकम्‌ ।॥ ३९५ ॥ ददयश्ब्दार्थमाह । हृदयमिति । कथमेकमेव पदमनेकार्थमेकस्यानेकार्थत्वायोगा- सश्राऽऽह । ङ्ढ्येति । श्रुतिरक्षणाम्यमिकस्यानिकार्ैत्वमविरद्धमिदर्थः ॥ ३९९ ॥ कामाः पुनरिहोच्यन्ते य उक्ता वासनात्मकाः ॥ मराहारजनमित्यादिवाक्यनाऽऽत्मविश्ुद्धये ॥ ३९६ ॥ कामदान्दार्थमाह । कामा इति । इहेति मन्नोकतिः । किमिति पूर्ाूरतब्ा्मण मनोगताः कामा व्यारूयातासत्राऽऽह । आत्मेति । यथाऽऽहुः कामाः पूर॑मीहारन- नादिरूपा इति ॥ ३९९ ॥ पराहस्याभ्यन्तरं रूपं तैन्माहारजनादिकम्‌ ॥ हृदयाश्रयिणस्ते तु बाह्याः स्युबीहयसेश्रयात्‌ ॥ ३९७ ॥ तश्च वाप्नात्मकं रूपं केत्रज्ञस्यान्तरङ्गं खरूपमित्याह । प्रास्यति । र्वष कामानामविशेषादात्मरूपतेतयाशङया ऽऽह । हृदयेति । बाद्यत्वमनात्मरूपत्वम्‌ । तदुक्तं तये माहारजनादिरक्षणाः कामविशेषासे बाय हदये भिता इति ॥ ९९० ॥ हृदयाश्रयिकामेभ्य आत्मसंश्रयिणां यतः ॥ प्रसूतिरिह कामानामतोऽनेकसमाश्रयात्‌ ॥ ३९८ ॥ हृदयाभ्रयणं तेषां विज्ञेषणमिहोच्यते ॥ मस्माश्रयाणां कामानां विनित्तिः फलं हि तत्‌ ॥ २९९॥ मनोगतस्यूलकामानामात्मस्यसृषमकामेषु कारणत्वमाह । हृदयाश्रयीति । इेति बन्धावस्थोक्तिः । आत्मान्तःकरणत्यकामानां कार्यकारणभावे फष्ितमाह । अत इति। दि श्रिता इति विशेषणस्य कृत्यमाह । आत्मेति । यथाऽऽृलतो हि तेषं प्र तिरभवतीति । यथोक्तमाष्यावद्योती हिशब्दः ॥ ३९८ ॥ ६९९ ॥ १. रया माष" । २क. ल. "न्महा'।२३क, ल. तमहा" । ४ क. ख.घ. ये मदा । ४ ्ा्षणम्‌ ] आनन्दगिरिङृतशालभकारिकारुयटीकासंवितम्‌ । १७८७ मनोद्रारोपसं क्रान्ता भावना याऽऽत्मनि स्थिता ॥ देहिनो जन्मबीजं सा तद्च्छेदादिमुच्यते ॥ ४०० ॥ आत्माश्रयः कामा न निवतनते चतत मुक्तिर्म पिष्येत्कामी गुक्तभति व्याहतेरि त्याशङ्कयाऽऽह । मनोद्रारेति ॥ ४०० ॥ बीजस्थस्याङ्रस्येह भन्माऽऽभ्रितय ययैव गाम्‌ ॥ आश्रयादेव जन्मैवं कामानां हृदयाश्रयात्‌ ॥ ४०१ ॥ ुद्याश्रयकामवशादात्माश्रयकामोत्पत्तिरित्ेतदृषठन्तेन साधयति । बीजस्थस्येति । एथिवीमाभ्चित्य बीनगतस्याङ्करस्य व्यवहारभूमौ जन्मत्यत्र तदाभरितत्वेन तदृरशनं हेतु माह । आश्रयादिति । केचित्वाश्रयादेवेत्यस्य म्याख्यानं खदयाश्रयादित्याहुः । उक्तं हि यथा बीजगतस्याङकरस्य धरयिवीमाश्चित्य परपूतिरेवं पाज्ञाश्नितानां टदये योनि रिति॥ ४०१॥ हृदयेन च संबन्धादुश्यन्ते येन तेऽखिलाः ॥ अतो विरोषकार्येण विकेष्यन्ते हृदैव ते ॥ ४०२ ॥ मनोद्राराऽऽत्मन्युत्पन्ना यदि कामास्तर्िं किमिति डदि श्रिता इति तैनैव ते विहे- पयनते तत्राऽऽह । हृदयेनेति । विदेषकर्येण कामन्यक्तिविरषकारयप्य हदये दृष्टस. नेति यावत्‌ ॥ ४०२॥ हृदि भरिता यदा कामाः परमुच्यन्तेऽस्य देहिनः ॥ अथ पर्त्योऽमृतः प्राज्ञो भवतीलेष निश्वयः ॥ ४०२३ ॥ पवारस्योक्तमर्थमनूयोततरार्थ व्याचष्टे । हृदीति ॥ ४०३ ॥ विद्याकर्मसमृहेन येनायं परमात्मनः ॥ संसारित्वं परिच्छिद्य पभरापितः स यदाऽखिलः ॥ परमुच्यतेऽथ तद्धानाच्छुद्धो ब्रह्म समश्रुते ॥ ४०४ ॥ विद्यया कामादिष्वस्तो ध्वस्तेऽपि बन्धे बह्यभावार्थ हेत्वन्तरं सृम्यमिति चेन्नेत्याह । विधेति । येनाज्ञानमूढेन कामादिना-यं विज्ञानात्मा परस्मादात्मनः सकाशात्परिच्छिय पप्ारितवं प्रापितः स॒ कामादिरसिलोऽपि यदा विद्याकरममुशयेन प्रमुच्यते तदा हेत्वभायेन बद्धस्वहानात्परिशुद्धोऽप्रतिबन्धेनाऽऽत्मा ह्म मवतीत्य्ः ॥ ४०४ ॥ आत्मकामोक्तिमानाच्च भरागप्येतद्विनिश्रितम्‌ ॥ आत्मैव कामा अस्येति न भिन्ना हादकामवत्‌ ॥ ४०५ ॥ बुदधिस्थास्तद्राराऽऽत्मस्थाश्च कामा हदि श्रिता निरवरतन्ते ततो जीवस्य मोक्षो न ॥ १२, "बन्धी दद्यतेयेः।२घ. तु, १७८८ सुरेश्वराचार्यहृतं इृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुषा्याये- त्वात्मनः पहतिद्धसत्यकामादिष्वक्षिरितयुक्तम्‌ । इदानीमात्मनि परनकामध्वसिनैतय. घराऽऽत्मकामवाक्यं प्रमाणयति । आत्मकामेति । निश्चितमेव द्यति । आत्मेति ॥ ४०९ ॥ । तत्र ये त्वात्मनोऽभिमास्तेभ्योऽनन्यत्वकारणात्‌ ॥ भमुक्तिरात्मनो नास्ति तैरसंसगतः सदा ॥ ४०६ ॥ कामानामात्माभेदे फलितमाह । तन्नेति । तेषु कमेषितिनिर्षारणा् सप्तमी । कामै. शवामिन्नेरात्मनः सर्वदा संसर्गामभावादिति हेतुमाह । तैरिति ॥ ४०९ ॥ संसगः परविवेको या भिन्नयोर्वस्तुनोर्यतः ॥ नाभिन्नयोरतो युक्त आत्मस्थानामभेदतः ॥ ४०७ ॥ अत्माभिन्नेम्योऽपि कमेम्यस्तस्य कि न स्यातां संपर्गो प्याृत्तिवीऽऽम्ाद्िदग णिनो गुणेम्यस्तत्संमवादित्यादाङ्कयाऽऽह । संसर्गं इति । मुक्ते पपि स्वगतानां कामा- नाममेदान्न तेभ्यः संसर्गप्रवििकावित्यक्तं भिन्नो क्षीरनीरयोस्तौ दश्यते न चतत्र संर्गयोग्यो गुणगुणिमावोऽस्तीत्य्थः ॥ ४०७ ॥ मिथ्यादर्नजा ये तुं माहारजनपृवंकाः ॥ अन्यत्वेऽवस्थिता बन्धहेतुस्वेन च सवेदा ॥ ४०८ ॥ संस्गभविवेकौ स्तो यतसौरात्मनः सद्‌ा ॥ तानेवो दिश्य तेनेदं विशेषणमिहेरितम्‌ ॥ ४०९ ॥ कैः सह तर्हि संसगेप्रपिवेकावात्मने मतावित्याशङ्कयाऽऽह । मिथ्येति । कसित गन्तुकोक्तरूपकामप्रतियोगिपंसगदिसिद्धो किं सिध्यति तदाह । तानेवेति । तेन यतःशष्दोपात्तेन हेतुनेति यावत्‌ । इहेति मन्त्रोक्तिः ॥ ४०८ ॥ ४०९ ॥ हृदयाश्रपिणो येऽस्य न त्वात्मैकसमाभ्रयाः ॥ कामास्तेऽस्य प्रमुच्यन्त इत्येतत्रागपीरितम्‌ ॥ तदा तीर्णो भवत्येष शोकान्हदयसंभ्रितान्‌ ॥ ४१० ॥ तदेगामिनयति । हृदयेति । टदयस्यकामनां मोक्षणं ज्योतिब्रह्मणेऽपि व्यसखयात- मित्याह । एतदिति ॥ ४१० ॥ शोकाभिधानास्तत्रापि कामा एवोदिताः पुरा ॥ स्यायस्तत्राप्ययं कृत्स्नः संभवत्येव निर्णये ॥ ४११ ॥ तत्र शोकध्वस्तिरुच्यतेऽत् च कामध्वस्तिस्तथाचाभेभेदाद्धिन्नवाक्यतेत्याशङ्क याऽऽ । शनोकेति । तत्रेति नीर्णवाकथं पुरेति पूर््रहमणमुक्तम्‌ । एकवाक्यत्वेऽपि तत्र दयस्येत 6 किमर्थं विशेषणमित्याशङ्कयाऽऽह । म्याय इति । अत्र टपीतिविरोषणतबनधी १ १क. ल. तु महा*।२्‌. "ण श्दुक्त'। ४ ब्राह्मणम्‌ | आनन्दगिरिकृतशाङ्ञमरकारिकार्यदीकासंवितम्‌ । १७८९ स्थायः स सर्वोऽपि तीणवाक्ये हृदयस्येतिविंेषणार्थवत्वनिर्णये द्रष्टम्य इति योजना ॥ ४११ ॥ इति श्रीमन्महाभरंमपश्चस्य महीयसः ॥ व्याख्यामधीयते धीरा न्यायागमबदिष्डृताम्‌ ॥ ४१२ ॥ परमतं सोपहासमुपसंहरति । इति श्रीमदिति । तस्या हेयत्वाथमन्यविरेषणम्‌ ॥ ४१२ ॥ स्बत्मिभावं वि्यायाः फलमुक्त्वा च नः शरुतिः ॥ अथ योऽन्यामिति गिरा पराहावि्यां तथा फलम्‌ ॥ ४१३ ॥ हदि भिता इति विरोषणादात्माश्रयाः सन्ति कामा इत्युक्तं तत्कथमेतदागमना- हयमित्याश्ङ्कय तदर्थ तार्तीयमनुवदति । सर्वेति । आत्मलेवोपापीतेति सूत्निताया वि्यायास्तस्मात्तत्सवैमभवदिति सर्ात्मैकत्वफलमुक्त्वा विद्यापोयां चाविद्यामथ योऽन्यां देवतामिति सूत्रयित्वा बिद्याफलवत्तत्फटमपि श्रुतिरस्मान्परति प्राहेति योजना ॥ ४१३॥ ` कार्यकारणरूपेण यदेतद्धेददशनम्‌ ॥ अविद्याया इदं काय॑मन्योऽसाविति भण्यते ॥ ४१४ ॥ किं तदविदयाफलं तदाह । कार्येति ॥ ४१४ ॥ आ समापनेस्तृतीयस्य प्रलयगङ्गानहेतुकम्‌ ॥ बरह्म वा इत्युपक्रम्य मोहकार्यं विवक्षितम्‌ ॥ ४१५ ॥ नन्वन्योऽप्तावन्योऽहमितयत्र भेददशनमविदयाकार्यमुक्तं चेत्किं बह्म वा इदमग्र आसतीदेकमेवेल्यारम्य तृतीयसमाप्त्यन्तेन ्रन्थेन क्रियते तत्राऽऽह । आ समाप्ेरिति। उपक्रम्य प्रपञ्चितमिति रोषः । एवं प्रकरणद्वये प्रवृत्तेऽपि कामाश्रयत्वमात्मनो नास्तीयत्न किमायातं तत्राऽऽह । मोहेति । अविद्याधिकारे कामादि तजमिष्टं तथा च कामानां स्वावि्ोत्थबुद्धिस्थत्वमेव नाऽऽत्माश्रयतवं श्रुतिविरोधादिलय्ः ॥ ४१९ ॥ अस्यामविद्याधिकृतौ सप्तान्नाविष्करताविह ॥ फलात्मकानामन्नानां प्रसङ्ग इदमीरितम्‌ ॥ ४१६ ॥ कथमविद्याधिकारे तत्कार्यत्वं कामााधारस्यषटं तदाह । अस्यामिति । अविद्या- पूत्रव्याल्याप्रसतुतावन्नाधिकारे कामादिवाक्येनाविदयोत्थमनोधमत्वं कामादीनामुक्तमत- म्तेषामात्मधरमत्वं वेदबाह्यमिलयर्थः ॥ ४१६ ॥ अव्याढृतस्य त्स्य नापरूपक्रियात्मभिः ॥ व्याकृतिर्योदित। पूर्व तदज्ञानविजुम्मितम्‌ ॥ ४१७ ॥ अव्यातप्रक्रियालोचनायामपि तेषां नाऽऽत्माश्रयतेत्याह । अव्याङृतस्येति । स "नन" १. ध. “त्त्व । १७९० सुरेशवराघार््तं बृषदारण्यकोपनिषदाप्यवािकस्‌ [ चतुरथाध्यये-- तद्धेदमित्यघ्राज्ञातस्याऽऽत्मना नामरूपकमीत्मना व्याकरणमज्ञानकृतमित्यक्तं कामाद्‌- यश्च नामरूपान्तवर्तिनो न केवटमात्मानमाश्रयन्तीदयर्थः ॥ ४१७ ॥ नामरूपादिभेदेन बर्णादिपरविभागतः ॥ कार्यमेतदविधायाः श्रुत्या व्यास्यायतेऽखिलम्‌ ॥ ४१८ ॥ दष्टिपरकरणारोचनेऽपि तेषां नाऽऽत्मधर्मते्याह । नामेति । अस्याः । अन्ना- तस्य ब्रह्मणो नामाद्यात्मना व्याकरणं तद्धेदामिलयत्र सूननितमथ योऽन्याभिया- दिनाऽनू्य ब्रह्म वा इदमित्यादिना प्रपश्चयते तथाचाविद्यपेक्षत्वात्सर्वकार्यस्य तदन्त- गैतकामादेनाऽऽत्मधरमतेति ॥ ४१८ ॥ कणयुग्नैमिनीयैयं आत्मधर्मा इतीरिताः ॥ नाऽऽत्मनोऽनात्मनस्ते तु काम इत्यादिनोदिताः ॥ ४१९ ॥ कथं तर्हि तेषामात्मधरमत्वं वदन्तो वादिनो बोषमीयास्तत्राऽऽह । कणमुगिति । भ्ुतिनाधिते तत्तनमतमनादरणीयमिति भावः ॥ ४१९ ॥ ` यावत्किचिलगत्यस्मिभूपं मेयत्वमागतम्‌ ॥ सर्वं तन्मन एवेति श्रुा साक्षात्सफुदीकृतग्‌ ॥ ४२० ॥ आत्मनो रूपाश्चयत्ववत्कामादयाश्चयत्वमपि स्यादिति चन्नत्याह । याबदिति ! एतद्धि सवौणि रूपाणि विमर्तीति श्रु रूपमात्रस्य मनोनिष्ठतवं तृतीये दरदीतमि- लयः ॥ ४२० ॥ प्रकाशोऽपि च यः कश्चिदभिव्यञ्जक इष्यते ॥ अभिव्यद्गधाभिसंबन्धः स च वागित्यथावदत्‌ ॥ ४२१ ॥ नामवत्कामादेरात्मध्ेतेति वेननेलाह ! प्रकारोऽपीति । रूपमात्रस्य मनस्त्ववदिति- दृषटन्तार्थोऽथराब्दः । एतद्धि सर्वाणि नामानि मिभरतीति शरुतिः र्वना्नो वागप्मल. मवोचदितयथः ॥ ४२१ ॥ | क्रियात्मकं च यत्किचिन्मानतो जगंतीक्यते ॥ तत्सर्वं भाण एवेति संजहार श्रुतिः स्वयम्‌ ॥ ४२२ ॥ कर्मवदात्मधरमत्वं कामदेरितयादाङ्कयाऽऽह । क्रियेति । एतद्धि सर्वणि कमणि बिभर्तीति श्रुतिरूपसंडतवती कर्मैमाघ्रस्य प्राणधर्मत्वमिलयर्थः ॥ ४२२ ॥ निश्चितं यश्च संदिग्धं तथाऽविङ्ञातमेव च ॥ वाख्मनःभाणरूपाणि तानि हीति श्रुतिर्जगौ ॥ ४२२ ॥ ससय प्रपञ्चस्य मनोवाकगराणरमत्वानाऽऽत्मपति्यु्तम्‌ । हृदानी वितां भिभि- १. हि। २, वस्य ना। ३ क, ग. 'गदीकष्य। ४ बक्मणम्‌ ] आनन्दगिरिङृतसाज्पकारिकाण्यटीकासंघरितम्‌ । १७९१ जञास्यमविज्ञातमेत एवेत्यादिशरुत्याऽपि सर्य अयान्त्मावावगमाजाऽऽत्मधरता कामा- देरित्याह । निधितमिति । अन्नाधिकरेऽप्युपपादितमेतदिति हिरा्दार्थः ॥ ४२३ ॥ यतोऽविद्यात्मकान्येव शूपाण्येतान्यतो इरेः ॥ नाऽऽत्मनः स्यु; समस्तानि कायेकारणबाह्यतः ॥ ४२४ ॥ तृतीयाल्मेचनातो टन्धमर्थमुपसरहरति । यत इति । रूपाणि नामरूपकरमात्मकानि कामादीनीत्यर्थः । दृशेव स्युरेतानीलत्र हेतुः । कार्येति ॥ ४२४ ॥ तथा दिग्भेदभिन्नानां नामरूपक्रियात्मनाम्‌ ॥ उक्तं हृदय एवेति नीडं नाऽऽत्मा परो मतः ॥ ४२५ ॥ शाकल्यव्राह्मणनिरूपणेऽप्यात्मनो न कामाचाश्रयतेत्याह । तथेति । किंदेव- तोऽस्ां प्राच्यामितयारभ्य हृदय इत्यन्तेन नामदेः सर्वस्य हृदयमधिकरणमितयक्तं नाऽऽत्मा परस्तदाधारः श्रुतेरिष्टस्तथाच तदन्तस्थकामदिनीऽऽत्मधर्मतेलर्थः ॥४२९॥ समान उपसंहृत्य जगत्कारणरूपके ॥ कारणस्याप्यपदनुतयै नेतीत्यात्मानमब्रवीत्‌ ॥ ४२६ ॥ कसिननु द्यं प्रतिष्ठितमिलयारम्थेतान्यष्टावायतनानीलयस्मात्प्राक्तन॑गन्यपंदभीोच- नायामपि नाऽऽत्मर्मता कामदिरिव्याह । समान इति । जगदुपसंहयेति संबन्धः ॥ ४२६ ॥ कायकारणयोरेवं निषेधान्नेतिवाक्यतः ॥ आत्माश्रयत्वं कामानां निष्ममाणकमुच्यते ॥ ४२७ ॥ मूतमूरशावस्यकू चैमेत्रेमी शायरकनाह्मणेषु श्रुतनिपेधानुरेधेनापि नाऽऽत्माभ्रयत्व कामादीनामिल्याह । कार्येति । एवमिलयप्तकृदिव्थः ॥ ४२७ ॥ हूयोत्पाचता नापि कामानापिह रीयते ॥ हदि भिता इति शयक्तेनं श्रुता कारणात्मता ॥ ४२८ ॥ तेषामात्माश्रयत्वस्याश्र तत्वमुक्त्वा बुद्धिस्यकामेम्यः सरकाज्ञादात्मस्थकामननमे्यक्त प्याह । हृदयेति । अत्र हि शरुतिसतदर्थापत्तिवी मानं न तावदस्िन्मबे हार्दकामो- त्पाद्यता कामानामात्मस्थानामुच्यते तेषां हृदयस्थत्वमात्रस्योच्यमानत्वादन्यत्र वाचक- शब्दामावान्न द्वितीयः श्रुतस्यान्यथानुपपस्यमावात्तस्मादात्मीयकामानां बैौद्धकमेम्यो जन्माप्यश्रौतमिलर्थः । द्वितीयपक्षप्रतितेपचोती हिशब्दः ॥ ४२८ ॥ नेति नेतीति चोक्तोऽथों जनकं प्रति यः पुरा ॥ किज्योतिरित्युपक्रम्य स एवाथः परपश्यते ॥ ४२९ ॥ आत्मनि कामोत्प्तिरशनोतीत्युक्त्वा श्रुतिविरुद्धा चेत्याह । मेतीति । कूवव्राह्मणे ~~~ ------~-~ १. "वनतो । २. "नतं" । १७९२ सुरेशवराचार्यङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये प्रत्यगात्मा निर्विशेषो वरितः स॒ एव ज्योतित्रीहणेऽपि प्रतिपायते त॑ततत्र कामानां वस्तुतो जन्म ब्राह्मणद्रयविरुद्धमित्यथेः ॥ ४२९ ॥ क्रियाकारककर्मभ्यो व्युत्थाप्याऽऽत्मानमेकलम्‌ ॥ पुमासनादिशिङ्गेन रवीन्दूदाहूतेस्तथा ॥ ४३० ॥ तत्रैव हेत्वन्तरमाह । क्रियेति । पुरुषव्यापारशिङ्गेनाऽऽदित्यादिदृष्टानतेन च क्रियाकारकविषयस्यूरसृक्ष्मोपाधिम्यो निष्कृष्य ज्योतिरेकरसमात्मानं किंज्योतिरयमि- त्यादिना श्रुतिः श्रावयति तथाच देहद्वयातिरिक्ते प्रतीचि न कामादेरवकाद इव्यर्षः ॥ ४३० ॥ व्यतिरिक्तस्य तस्थेवमुक्ताध्यात्मादिभेदतः ॥ स्वय॑ज्योतिर्षिशु्यर्थं स वा इत्यादिका श्रुतिः ॥ ४३१॥ तत्रैव हेत्वन्तरमाह । व्यतिरिक्तस्येति । उक्तोऽध्यात्मादिभेदो देहद्वयात्मकल- स्मात्किज्योतिरितयादावुक्तानुमानेनातिरिक्ततया दष्टस्य खय॑ज्योतिष्टुविस्यष्ठीकरणारथं स वा एष एतप्मन्संप्रसादे रत्वेत्याया श्रुतिः सा च तस्यावस्थात्रयसंचारेण कामादिरा- हित्यमाहेत्यथः ॥ ४३१ ॥ स्वतोऽसंदूषितः प्र्ङ्ामकमीदिमिर्मटैः ॥ . अनन्वागतवचनात्तथाऽसङ्ग्रुतेरपि ॥ ९३२ ॥ इतश्वा ऽऽत्मनि वस्तुतो नाति कामादीत्याह । स्वत इति ॥ ४३२ ॥ आत्मशुद्धेविवक्षेह न त्वशदधेः कथचन ॥ ४३३ ॥ विशेषणस्य श्रवणाद्दील्यात्मनि चेन्म॑तमर्‌ ॥ सव्येनाक्ष्णा न प्यामि यथा साम्य॑तस्तथा ॥ ४३४ ॥ श्रुतिषु विवितमात्मनि कामादिराहित्यमुपसंहरति । आत्मेति । कामादपबन्धः दधिसतत्संबन्धश्चाशुदधिः। तेषामात्माश्रयते श्रुत्यमविऽपि तदर्थापत्िरसतीति शङ्कते । विरेषणस्येति । यथा सम्येन न परयतीतयक्ते दक्षिणेनाकष्णा परयतीलर्ादरम्यते तथा हदि श्रिता निर््तन्ते कामा इति विरोषणादात्माधरिताः सन्तीति निवृत्तिपरतियो- गिकामानां टदिधितत्वविशेषणसामथ्यीहन्धमित्यथैः ॥ ४३३ ॥ ४३४ ॥ नोक्तोत्तरत्वान्साध्वेतद्ध बतेहाभिधीयते ॥ परतिङ्गाता्थसिद्धय्थहेत्वर्थ तद्विशेषणम्‌ ॥ ४२३५ ॥ दूषयति । नेति । इहेति शछोकाकष्यास्यान्धोक्तिः । उक्तमेव स्मारयति । भरतिङगेति । वयया कामादिविमोको हि परतजञातोऽभलतर हेतुसिचयथं वरिरेषणमि- ्ुक्तं तस्मादात्माश्रयाणां कामानामित्याचयुक्तमित्य्थः ॥ ४६९ ॥ १क. ल, तत्र। २ क. “मताः| य" ।३ ल. ग. "वर्यंहे । ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाखपकाशिकाख्यरीकासंबरितम्‌ । १७९३ सर्वेषामपि कामानामाश्रयो हृदयं यतः ॥ तद्धेत्वतिक्रमादात्मा सवेशोकातिगस्ततः ॥ ४३६ ॥ हृदि चिता यत इत्यादावुक्तमेव हेत्वर्थं प्रकटयति । सर्वेषामिति ॥ ४३६ ॥ अनाध्रितविभागाथमथवाऽस्तु विरोषणम्‌ ॥ तेषु यत्नविधेयत्वात्सफलं स्याद्विशेषणम्‌ ॥ ४३७ ॥ ब्रह्मविदः कामा निर्तन्त इति प्रतिज्ञायामज्ञानोत्यबद्धिस्थत्वाततेषां तदध्वस्तौ ध्वतरितिहेत्वथतया विशेषणं व्याख्यायार्थान्तरमाह । अनाभितेति । ब्धसत्ताकाः, कामास्तावदुबुद्धिमाश्रयन्ते नाढन्धपनत्ताकास्तान्व्यावतयितुं हदिश्रितविरोषणमिति, यावत्‌ । कामाः प्रमुच्यन्त हइत्येतावतवेष्टपि द्धेशन्धसत्ताका इत्यनर्थकमन्येषामप्रस्तावा- तथाच विषेषणवैयर्थ्यमित्याशङ्कयाऽऽह । तेष्विति । आप्तकमेषु विषयदोषदशंनादिना ध्व्तौ यत्नातिशयस्य कारयत्वात्तदोधनार्थ विरोषणमधेवदित्यरथः ॥ ४३७ ॥ नाऽऽश्रयापेक्षयैतत्स्याद्रदीतीह विक्षेषणम्‌ ॥ ९२३८ ॥ ` न हि हृतिरेकेण कामानामाश्रयान्तरम्‌ ॥ श्रुतो स्फृतौ वा न्यायाद दृश्यतेऽपि पमान्तरात्‌ ॥ ४३९ ॥ आश्रयान्तरस्थकामापोहाभमेव तत्कि न स्यान्नेत्याह । नाऽऽभ्रयेति । तत्र हेतुः । न हीति ॥ ४३८ ॥ ४३९ ॥ प्रटृत्तिः कामशब्दस्य भूयःस्वरथेषु दृश्यते ॥ कर्मादिषु जगत्यास्मिस्तानपेक्ष्यात उच्यते ॥ हृदि भिता इति वचो नाऽऽश्रयान्तरवीक्षया ॥ ४४० ॥ व्तमानकामेषु यत्नाधिक्यविधानार्थमनाश्रितकामेम्यो विभागं क्तु विरेषणमिल्यु- क्त्वाऽथीन्तरमाह । प्रटरत्तिरिति । काम्यत इति वा काम्यतेऽनेनेति वा कामनमिति वा कामरन्दस्यानेकार्थत्वं॑दृदयते तत्र भावम्युत्प्तिछन्धतृप्णविेषा डदि भिता नेतरे करणाद्यस्तानपेक्षय तद्विशेषणं नाऽऽत्मीयकामपिक्षया तदमावस्योक्तत्वादतः सवेविष- येच्छाध्वस्तो मुक्तिनान्ययेति वक्तुं विरोषणमित्य्ः । नाऽऽश्रयान्तरवीक्षयेत्यात्मनः कामाश्रयत्वाभाव उक्तः ॥ ४४० ॥' अतिच्छन्दा इति वचः कामाधारत्व आत्मनः ॥ विरुध्यते प्रमाणं सन्न चान्याथेत्वमिष्यते ॥ ४४१ ॥ ततैव हेत्वन्तरमाह । अतिच्छन्दा इति । आत्मन्योपाथिककामामावपरमेतद- तोऽस्य स्वामािककामाश्रयले यथोक्तोक्तिबिरोधो नास्तीत्याशङ्कयाऽऽह । न चेति । आत्मनः कामाश्रयत्वे मानाभावाननेयं कल्पनेत्यथः ॥ ४४१ ॥ १ग्‌. श्वा तद्धिरे"।२ ल. ध. शति । प्राप्त । ३ ग. "दव्यितद्विशे" । २२५ १७९४ सृरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्ाप्यवापिकम्‌, [ चतुरषप्यये- आत्मनः कामनीडत्वे न च मानान्तर इचित्‌ ॥ सर्वकामादिवचनं भमाणमिति चेन्मतम्‌ ॥ ४४२ ॥ कथं मानामावसतत्र किं प्र्क्षा्यात्मनस्तदाश्रयतवे मानं कंवा सर्वकामादिवाक्यं तत्राऽऽच्ं दूषयति । आत्मन इति । कविदेशादाषिति यावत्‌ । तस्य तदगोचरत्वा- दित्यर्थः । द्वितीयमाटम्बते । सर्वेति ॥ ४४२ ॥ तस्नातिच्छन्दवचसा विरोर्धात्नास्य मानता ॥ ४४३ ॥ वस्तुनोऽप्यनृतत्रत्वात्मोडरिग्रहणादिवत्‌ ॥ विकट्पोऽप्यत्न नैवास्ति न हि वरस्तु विकल्पते ॥ ४४४ ॥ तस्याऽऽत्मनो न कामाश्रयत्वे मानत्वं वाक्यान्तरविरोधादतो भेतदिव्याह । तज्ञेति। अतिच्छन्दवाक्यस्य च्छान्देभ्यवाक्यस्य च तुल्यतया विरोधे सत्युदितानुदितहोमव. विकल्पः स्यादित्याशङ्कयाऽऽह । वस्तुनोऽपीति । योऽपि विकल्पः शङ्कयते सोऽ- पीलेकस्यापेरथः । न कनिदपि विकल्पो बहुदोषतवात्कनित्त्वगत्या तदाश्रयणम्‌! रक्तं हि- ““एवमेषोऽषटदोषोऽपि यद्रीहियववाक्ययोः । विकल्प आश्रि तस्तत्र गतिरन्या न विद्यते! इति ॥ एतदमिप्रेलय द्वितीयोऽपिशब्दः । अत्रेति वाक्यद्रयोक्तिः ॥ ४४३ ॥ ४४४॥ सर्वे हि खरि्विदं ब्रह्मदेव तत्रापि च श्रुतिः ॥ प्रतिज्ञायाऽऽह युक्ति च तजलानिति सादरात्‌ ॥ ४४५ ॥ तस्य॒तुल्यबलत्वमुपेल्य वस्तुनि विकल्पायोग उक्तः । अथातुल्यत्वं वतुं छान्दोगयश्रुतिमनुसंदधानसद्रतं सवमित्यादिवाक्यमादत्ते । सर्वं॑हीति । पुनः प्षैका- मादिवाक्यस्यातिच्छन्दवाक्येन बाधोऽतुर्यत्वादिति हिशब्देन बयोत्यते । एतदेव स्फुटयितुं त्याचष्ट । प्रतिङ्गायेति । ब्रह्माद्वयं प्रतिज्ञाय सा श्रुतिलसिनरथ तजत्वात्तलत्वात्तदनत्वाचेतल्यवाधितां युक्ति तात्पर्येण वक्तीद्यर्थः ॥ ४४९ ॥ अक्रियाकारकफलं यतो ब्रह्माद्यं ततः ॥ ल्यक्ताशेपक्रियेस्तस्मात्तुपास्यं सदाऽऽत्मना ॥ ४४६ ॥ _._ शान्त उपासीतिलस्या्थमाह । अक्रियेति । यतोऽद्रयं ब्रह ततः क्रियादिभेदः शून्य तैममाससन्यापिमिः शमादियुकतेसत्मत्यकतवेन सदा ध्येयामित्य्ैः ॥ ४४६ ॥ इत्येतजलगतो इतत ब्रहमैवाकायैकारणम्‌ ॥ अव्याशृत्ताननुगतं प्रतयञ्ात्रसतन्वकम्‌ ॥ ४४७ ॥ स्मित्यदेरयेत्यतः प्राक्तनस्याधमुपसंहरति । इत्येतदिति ॥ ४४७ ॥ १ क. ग. "क्तस्य । २ क. क्ष. तत्सं" । ४ ब्राह्मणम्‌ ] आनन्द गिरिषृतशाञ्लपकारशिकाख्यदीकासंबरितम्‌ । २७९९५ उक्त्वैवं वस्तुनो हृत्तं त्ाथारम्यापबोधनम्‌ ॥ कजादिकारकापकषं करियादृत्तमभाषत ॥ ४४८ ॥ अथ खल्िलयाद्यवतारयति । उक्त्वेति ॥ ४४८ ॥ ब्रह्मात्मानमुपासीत ब्रह्मतसवाविचक्षणः ॥ कुवीत स क्रतुं कता हयकायत्वेऽपि वस्तुनः ॥ ४४९ ॥ मनोमयादिविषयः तुः पुंसो विधीयते ॥ स हि तस्मिन्यतः शक्तो टोकारन्यादिषिधौ यथा ॥ ४५० ॥ स करतुमिल्यादैवाक्यमथोक्तपूरवकमादत्ते । ब्रह्मेति । तचज्ञानहीनस्य तादर्येनो- पसिसंमावनार्थो हिशब्दः । ननु न ब्रह्मात्मनि विधिरकार्यत्वान्नापि तद्यानि तस्या- न्वयन्यतिरेकाम्यां ध्येयातिशयहेतुत्विदधे्वि्यानथक्यात्ततराऽऽह । अकार्यत्वेऽपीति । मनोमयत्वादिगुणके परस्मिन्नात्मनि सोपाधिके ध्यानं विधीयते सर्वत्र प्रिद्धोपदेशा- दिति न्यायान्न चान्वयादिना पिद्धपाधनत्वे तस्मिवरिध्ययोगोऽवघातवदुपपत्तरित्यभैः । यथोक्ते ध्याने विधिरित्यत्र हेतुमाह । स॒ हीति । आरोपितदृष्टिविषयविधो पुरुषा- मर्ये हिरशब्दद्योतिते दृष्टान्तमाह । लोकेति ॥ ४४९. ॥ ४५० ॥ अतः कर्जादितच्रत्वात्सर्वकामादिवस्तुनः ॥ अतिच्छन्दोक्तिवाधः स्याद्रसतुतश्रत्वहेतुतः ॥ ४५१ ॥ सपमित्यादिवाक्यं वस्तुपरं तच्राऽऽत्मनो न कामपंबन्धः श्रुतोऽयेत्यादि तु करिया- परं तत्र च कामश्रतिरिति स्थिते फठितमाह । अत इति । वस्तुनः स्कामादिरूपस्य करियात्मकत्वेन कारकतन््रत्वात्तर्थवाक्यस्य न वस्तुपरत्वमतिच्छन्दवाक्यस्य तु तत्पर- त्वादन्यतोबीयस्त्वादतुल्यत्वमतसद्वाधः स्वकामादिश्वतेरि्ैः ॥ ४९१ ॥ विकटपोऽत्र न युक्तः स्यादेवमुक्तेन वत्म॑ना ॥ ४५२ ॥ असलयकामनुत्यथी कामोक्तिरयाऽपि चाष्टमी ॥ सल्यास्त इम इत्यादि स्तुतिर्बा स्याद्विधित्सिते ॥ ४५३ ॥ वाक्यद्भयेऽपि विकटपायोगमुपसंहरति । विकल्पो ऽगेति । एवमि्यतुल्यबरत्वेक्तिः । उक्तेन वर्तमनेति बाध्यनाधकप्रकार)क्तिः । ननु वस्तुपरे दहरवाक्ये त इमे सत्याः कामा इत्यात्मनः कामपंबन्धश्रवणादतिच्छन्दवाक्यस्य सल्यकामवाक्यस्य च वस्तुपर- त्वेन तुल्यत्वादविकल्मो द्योरपरामाण्यं वा॒तत्राऽऽह । असल्येति । न तदहरवाक्यं कसतुपरपुपालिपरत्वात्तस्मिन्यदन्तसतदन्वे्व्याित्यादिशतेस्तुपरत्वेऽपि नेतदात्मनः कामतवं प्रापयति तस्मिज्सत्वानां कामानां निरापतपरत्वायद्वा रह्मोपासने विषित्िते नसस्तुतिरह प्रस्तूयते प्रशस्तं हि ब्रह्म यस्मात्तसिन्कामाः सवयाः सन्तीति तस्माद्‌- १ख.ग. “वेक्षि क्रि" । १७९६ सुरेश्राचाय्तं बृहदारण्यकोपनिषदधाप्यवातिकम्‌ [ चतुर्थाध्याये हरवाक्थैस्यातिच्छन्दवाक्येनातुल्यत्वाद्याध ॒एवेतयथेः । अष्टम्यष्टमप्रपाठकनिविषठति यावत्‌ ॥ ४९२ ॥ ४५३ ॥ . सन्त्यात्मनि न चेत्कामास्तदेवं फलवद्रचः ॥ अतिच्छन्दा इति शुभं कामक्षोकनिषेधकृत्‌ ॥ ४५४ ॥ वस्तुपरेऽपि प्रजापतिवाक्ये सत्यकाम इति कामपंबन्धः श्रूयते तद्विकल्पाप्रामाण्य योरन्यतरापततिरिलयाशङ्कयाऽऽह । सन्तीति । अस्याः । खरूपसुलस्यानादिनिषन त्वेनामृषात्वादवितथमुतत्वमात्मनः पतत्यकामदाब्दार्थो वेदं वा ब्रह्म तेन स्तयते सैयाऽ- प्यात्मनो न कामपतबन्धोऽन्यथाऽतिच्छन्दवाक्यविरोधाद्विकल्स्तु वस्सुनि निरस्तो न च तदमानें तद्धेत्वभावारिति ॥ ४९४ ॥ निषिध्यन्ते न चेत्कामा यथोक्ताः प्रलयगात्मनि ॥ अथ काममयत्वेऽस्य संसारोऽपि न वारयते ॥ ४५५ ॥ किंचाऽऽत्मनि वापतनामयाः कामाः संसारहेतवो न वेति विकस्प्याऽऽवं प्र्ाह । निषिध्यन्त इति । आत्मनि बन्धहेतवः कामा यद्यनिषिद्धास्तदा न तस्य कदाचिदपि मुक्तिः स यथाकामो भवतीति शरुतेरियथः । तादर््येऽथश्ब्दः । हेतुभावे फलमावप- भावनार्थोऽपिशन्दः ॥ ४९९ ॥ मतं नालं प्ररोहाय ये कामाः प्रयगात्मनि ॥ किमर्था त ततैषां कल्प्यते भवता स्थितिः ॥ ४५६ ॥ द्वितीयमादम्बते । मतापिति । आत्मनि तेषां बन्धाहेतुत्वं चेत्तत्र स्थितिन कल्प्या फलाभावादित्याक्षिपति । [किपर्थेति ॥ ४९६ ॥ न कशचिदुपयोगोऽत्र कामानां विद्यते स्थिती ॥ अजागलस्तनस्यव प्रमाणाद्भन्धमोक्षयोः ॥ ४५७ ॥ तेषां तत्र स्थितिभन्धाहेतरपि फलान्तरं कशप्यतीत्याशङ्कयाऽऽह । न कशिदिति। अत्रेल्ातमोक्तिः । न हि सा मुक्तिदेतुषिरोधित्वाद्न्धस्यापि न हेतरद्विफरेव स्याक छान्तरस्याप्रमाणत्वादित्यथः ॥ ४५७॥ भमाणलन्धसद्धावो निष्फलोऽपि न वार्यते ॥ प्रतीचे कामसंबन्धो न तथेति निषिध्यते ॥ ४५८ ॥ न केव वेफल्यादात्मनि कामापतबन्धः कितु मानामावादपीत्याह । भरमाणो ॥ ४९८ ॥ कामादीनामनर्थानां प्रतीचि शतशः श्रुतौ ॥ निषेधकानि गाक्यानि सन्त्यपि स्मृतिशासने ॥ ४५९॥ व १ धृ. “कयत्यकामवाक्यस्या* । २ क. ग. देव ए" । ३ ग, "न्दा मति । ४ ब्राह्मणम्‌ ] . आनन्दगिरिङृतशास्पकारिकार्यटीकासंवरितम्‌ । १७९७ तद्विरोधा्च कामसंबन्धो नाऽऽत्मनीत्याह । कामादीनामिति । श्रौतैरस्यूलादि- वाक्यैः स्मातैश्वाविकार्योऽयमिलयादिभिविरोधान्ाऽऽत्मनि तत्सगतिरिति यावत्‌ ॥४९९॥ कामङकुिरतो नेह मत्यगात्मनि युज्यते ॥ भमाणासंभवात्तस्मात्सा न कल्प्या विपश्चिता ॥ ४६० ॥ मानफल्योरमवे तद्विरोधे च फलितमुपसंहरति । कामेति ॥ ४६० ॥ ! प्रमाणवन्त्यष््टानि केरप्यानि सुबद्न्यपि ॥ । अद्ष्दातभागोऽपि न करप्यो निष्ममाणकः ॥ ४६१ ॥ मानाद्यभावान्नाऽऽत्मनि कामादिक्गपतिरित्यत्र भदटरपादसंमतिमाह । प्रमाणवन्तीषि ॥ ४६१ ॥ न चाऽऽत्मकाम इत्यत्र कामाधारत्व आत्मनः ॥ मानान्तरपसिद्धत्वास्मामाण्यं रभ्यते श्रुतेः ॥ ४६२ ॥ आत्मकामवाक्यादालेवास्य कामा न भिन्ना हार्दकामवदि्यक्त तत्कथं मानाभा- वोक्तिरितयाशङ्कयाऽऽह ! न चेति । आत्मकाम इत्यत्र कामः सुखं तृष्णाभेदो वाऽऽये त्वदिष्टेऽ् श्रुतम मानत्वमात्मनः सुखत्व पर्यवसानाद्ितीयेऽप्यात्मनस्तदाधारते श्रुते मानत्वं तस्य तदाथारत्वस्य लोकिद्धतेनापूर्वत्वामावादिव्य्थः ॥ ४६२ ॥ न चोपास्योऽयमप्यथः सर्वकामादिवच्छरतेः ॥ रेकात्म्यवस्तुयाथात्म्यभकाशनपरत्वतः ॥ ४६२ ॥ किंचाऽऽत्मनः कामपतबन्धो ज्ञेयत्वेनोपास्यत्वेन वोच्यते नाऽऽचयस्तस्यानत्वान्नान्य इत्याह । न चेति । तत्र व्यतिरेकदृष्टान्तमाह । सर्वेति । तत्र रेतः । श्रुतेरिति । आत्मकामादिवाक्यस्य वस्तुपरत्वादिव्यथेः ॥ ४६३ ॥ कणभृडन्यायसिद्धा चेत्कामावाश्रयताऽऽत्मनः ॥ ्रतेस्तदनपेक्षत्वानापे्ष्यं कणयुजतम्‌ ॥ ४६४॥ परपक्षस्याऽऽगमनाह्यतवं प्रतिपच न्यायबाह्यत्वं प्रतिपादयितुं चोचमुद्धावयति । कणयुगिति । इच्छादय: कचिदाधिता गुणत्वादुपवदिति सामान्येन धर्मितिद्धौ परे शेषादात्मा तदाश्रयः सेत्स्यतीति मावः । तेषां मनोधर्मत्वश्रुतेरात्मनो निगुणत्वश्चतेश् तकंमतानुपरासित्वाभावादुपकषयं तन्मतमिति परिहरति । श्रुतेरिति ॥ ४६४ ॥ तमिपेधश्वतेश्रापि नपिक्ष्यं तद्विरोधतः ॥ सोगतायुक्तिवततसमाश्न कामाश्रयताऽऽत्मनः ॥ ४६५ ॥ किंच यदा सव प्रमुच्यन्तेऽस्यूटमनणित्यादिना कामादीनामात्मनि निषेषात्तद्विरो- १७९८ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्ाष्यवातिकम्‌ [ चतुर्थाध्याये पातत्याज्यं तन्मतमाह । तज्निषेधेति । तार्िकयुक्तेरामासत्वे फलितमाह । तस्पा- दिति ॥ ४९९ ॥ न च कामाभ्रयत्वेऽन्यत्ममाणं किचिदीक्ष्यते ॥ मानमेयातिवतित्वात्स्वतः सिद्धेश वस्तुनः ॥ ४६६ ॥ आत्मनः कामाश्चितत्वे श्रुतियुक्तयोरसत्तवेऽपि मानान्तरमस्तीलयाशङ्कयाऽऽत्मनः कामनीडत्वे न च मानान्तरामितयक्तं परपश्चयति । न चेति । न तरह वस्तुनः सिद्धिरि- त्य शङकयाऽऽह । स्वत इति ॥ ४६६ ॥ मात्मानममेयार्थश्वाऽऽगमापायिनः सदा ॥ वीक्षते योऽबिटपप्षः स आत्माऽनन्यमानगः ॥ ४६७ ॥ कथं स्वतःतिद्धत्वमितयाशङ्कयासकृदुक्तमिस्युपपादयति । पाठृमानेति । चकार. स्त्ववधारणा्थः सदेत्यत्र संबध्यते ॥ ४६७ ॥ ` यः स्वतो नाऽऽगमापायी तदिरुदधषु सर्वदा ॥ तत्ैवाऽऽत्मेति धीरेषा नाऽऽगमापायिवस्तुषु ॥ ४६८ ॥ प्र अन्मित्यात्मत्वं साक्षिणोऽयुक्तं देहादिष्वेव तत्प्रतिद्धेरियाशङ्कयाऽऽह । यः स्वत इति । देहादिष्वात्मत्वधीर्भान्तिरिति भावः ॥ ४६८ ॥ कामिनं दुःखिनं गूढं योऽबिटुप्नाक्न $्षते ॥ › नासौ कामोऽथवा कामी तत्स॑बन्धोऽथवा स्वयम्‌ ॥ ४६९ ॥ आत्मत्वेऽपि मात्रादिपराक्षिणः प्रस्तुते किं जाते तदाह । कामिनमिति। कामाच श्रयमातृपाक्षिणश्चिद्धातोरात्मत्वान्न तस्य तत्सेगतिरिलर्थः ॥ ४६९ ॥ एवं दुःखादि पु ब्वेयमुक्तं भलयक्षसंश्रयात्‌ ॥ इच्छादेशित्तधर्मत्वात्कमस्थत्वं सुनिश्चितम्‌ ॥ ४७० ॥ कामादावुक्तन्यायं दुःखादिप्वतिदिशति । एवमिति । उक्तमनात्मत्वादिकमिति शेषः । प्रयक्षं साक्ष्युभवः । कामदेरात्मधर्मत्वामावे हेत्वन्तरमाह । इच्छादे- रिति ॥ ४७० ॥ इच्छादिषमेवत्साक्षा्यः सदा वीक्षते मनः ॥ तस्येच्छाधमिसंबन्धः केन मानेन गम्यते ॥ ४७१ ॥ अग्न्यौप्ण्यस्य जलाधारत्ववचित्तस्थमिच्छायात्मस्यं किं न स्यादिलयाराङ्कयाऽऽह । शच्छादीति । ओष्ण्यधीर्मले भरान्तिरिच्छादिीरप्यात्मनि तादशी मावः ॥ ४७१ ॥ ~ - ~ -~------ ~ ----- ~> ~= ------- ह १ ख. “मिति परिहरति । त" । ४ त्राणम्‌ आनन्दगिरिङृतशाञ्मकारिकाख्यटीकासंबरितम्‌ । १७९९ 'भलय्बस्तु परागु्धिगम्ेरिच्छादिभिः कथम्‌ ॥ विरूदत्वाद्विशेष्यं स्यात्तमसा दिनङ़द्यथा ॥ ४७२ ॥ इतश्च नेच्छादेरात्मधर्मतेलयाह । प्रत्यगिति ॥ ४७२ ॥ एकबुद्धयधिगम्यत्वं विज्ञेषणविरेष्ययोः ॥ नीरोत्यलादिवरषटं न तदषठं विरुद्धयोः ॥ ४७३ ॥ मिथोविरुदधतवेनेकीम्ाह्यत्वामावाच्च नाऽऽत्मधर्मत्वं कामदिरिवयाह । एकेति । ॥ ४७६९ ॥ नापि चाऽऽत्मातिरेकेण प्राहकोऽन्योऽवसीयते ॥ ग्राहकस्थश्च कामादिः स कथं ्राहमतां व्रनेत्‌ ॥ ४७४ ॥ रिच तस्याऽऽत्मधमेतवे ग्राहको धर्मिणोऽन्योऽनन्यो वेति विकर्प्याऽऽदं दूषयति । नापीति । द्वितीयं निरस्यति । ग्राहकेति । तस्यांशातःखग्रहापततारेतयथः ॥ ४७४ ॥ चधदेनं चषुस्थं कृष्णत्वायेति इर्यताम्‌ ॥ परमातृस्थं न कामादि तद्रदेयात्ममेयताम्‌ ॥ ४७५ ॥ सस्य स्वगतधरमग्राहकत्वायोगं दृष्टन्तनाऽः ह । चक्षुरिति ॥ ४७९ ॥ आत्मत्वावगमाद्राऽपि जरस्यैवेह वस्तुनः ॥ कामकाम्यादि तस्यास्तु दष्टिमात्रात्मनो न तु ॥ ४७६ ॥ किच कामाद्याश्रयत्वमात्मनो जडस्यानडस्य वा तत्राऽऽद्यमङ्गी करोति । आत्म- त्वेति । विकल्पद्याती वाश्चन्दः । इहेति च परपक्षोक्तिः । द्वितीयं प्रत्याह । दृषटीति। देकरस्यविरोधादिलर्थः ॥ ४७६ ॥ अचेतनेकनीडत्वं मयाऽपीह भरसाध्यते ॥ ४७७ ॥ स्वेन भासेति च स्मरे सर्वकामादिवभितम्‌ ॥ स्वेनैव ज्योतिपे्यक्तं स्वय॑ज्योतिषटसिद्धये ॥ ४७८ ॥ जडस्य कामादयाश्रयत्वाङ्गीकारं विवृणोति । अचेतनेति । इहेति कामायुक्तिः । त्वयाऽपि तदेव साध्यते चेन्न विप्रतिपत्तिरित्यपेरर्थः । किंच खेन मातित्युपक्रम्य खेन उयोतिषा प्रखपितीति शरुता खयंज्योतिषट्ाधनार्थमात्मनः खमे कामादिपरवविरोषहीनं , रूपमुक्तमतस्तद्विरोधान्न तस्य कामादयाश्रयतेल्याह । स्वेनेति ॥ ४७७ ॥ ४७८ ॥ स्वरय॑ज्योतिषटसिद्धिथ श्रुतिन्यायपुरःसरा ॥ कामााश्रैयतोक्त्याऽथात्तौ त्वया बाधिता भवेत्‌ ॥ ४७९ ॥ ततैव हेत्वन्तरं वक्तु पातनिकः करोति । स्वयमिति । अत्रायं पुरुषः खरयज्यो- तिरिति श्ुतेन्यिऽनात्मत्वापत्तिरिलादिन्यायान्चाऽऽत्मनः सखपकाशत्वेऽपि कामाद्या- --------- १ ख, ग. श्रयितो। २ क. ग, "त्सान्वया । १८०० सुरेशवराचार्यकृतं शष्दारण्यकोपनिषदधाष्यवा्िकम्‌ [ चतुर्थाध्याये श्रयत्वं किं न स्यात्त्राऽऽह । कामादीति । सा हि श्रौती तैयायिकी वोऽऽत्मनः खप्रकारशत्वप्रसिद्धिसत्वया कामादीनामात्माश्रयत्वोक्लया बाधिता स्यात्खाश्रयवृतीविरो- षादेव तदाश्रयस्याऽऽत्मनेो वेरषिकादिवदु्टिसंमवादित्यरथः ॥ ४७९ ॥ तथेवाऽऽत्मनि दे च सर्वं षटं भवेदिति ॥ . कामादेरात्मनोऽन्यत्वे तच्चापि स्यात्मवाधितम्‌ ॥ ४८० ॥ किच कामादेरात्माश्रयत्वं वदता तदधेदीपगमादेकवित्ञानेन पर्वविज्ञानशरुतिर्बीधिता स्यादित्याह । तथेति । खयज्योतिषटप्रपिद्धेबीपितत्ववदित्यथः ॥ ४८० ॥ स्ैवेदान्तबाधश्च कामादया्रयता यदि ॥ आत्मनोऽभ्युपगम्येत तेषां तत्मतिपेधतः ॥ ४८१ ॥ इतश्वाऽऽत्मनो न कामाद्याश्रयतेत्याह । सर्वेति । तत्र हेतुः । तेषामिति । तदु. पलितेऽ्थे पयैवस्रानादिवयर्थः ॥ ४८१ ॥ देकार्म्यस्याऽऽगमा्थत्वाच्छूतेशान्यानपे्षतः ॥ यतोऽतस्तािकोक्तीस्ता नैवापेक्षामहे वयम्‌ ॥ ४८२ ॥ श्ुतियुक्तिभ्यामात्मनो न कामादयाश्रयतेत्युक्तमुपसंहरति । एेकात्म्यस्येति । एकरसं वस्तु यतः श्रुलयथेऽतो न श्रुतयाऽऽत्मनः कामाद्या्रयत्विद्धिनौपि ताकरिकयु- क्तिमिरात्मप्तिपादकश्ुतेरनक्षमाणत्वायतो न प्रामाणिकेऽ्थे तद्विरुद्धा युक्तयः साव- काशा अतो वैरोपिकादियुक्तयस्तदाश्रयत्वमात्मनो दरयन्त्यः श्रुतीषिरोधादुपेक्ष्य इत्यथः ॥ ४८२ ॥ हृयाभिक्त्वं कामानां नन्वत्नोक्तं विशेषणम्‌ ॥ संभवे व्यभिचारे च तच स्यात्फट्वत्सति ॥ ४८३ ॥ विशेषणस्य श्रवणादित्यादावुत्थाप्य प्रतयाख्यातमेव चोद्यमधिकविवक्षयोत्थापयति । हृदीति । तत्सामथ्यीदात्माधिताः कामाः सन्तीलथैः ॥ ४८३ ॥ ह्यनाभरितकामानां संभवादिष्टमेव तत्‌ ॥ आत्माश्रयातिरेकेण तच्यायो चं पुराऽप्यहम्‌ ॥ ४८४ ॥ अनाश्चितत्रिमागाथमित्यदावुक्तं स्मारयति । हृ्नाभितेति ॥ ४८४ ॥ मूर्तं मर्त स्थितं सच पृथिव्येनसामिदम्‌ ॥ न विङेषणमिलयस्मादपूतैत्वादिकस्पनम्‌ ॥ ४८५ ॥ यदथिकं विवक्षन्नुक्तविव चोद्यपरिहारावन्ववादीत्तदिदानीमाह । पू्तमिति । न हि व्यावर्तकमेव विशेषणमिति नियमो मूतत्रयविशेषणानां मूतैत्वादीनामपि ततां १४, चाऽऽलमनः । २ ग. '्रयिता | ३ ल.ेकष्य प्रमा" । ४ त्राक्षणम्‌ ] आनन्दगिरिङ़तशाद्धपकारिकारस्यदीकासंवरितिम्‌। १८०१ त्वादियुकतपए्िन्यादिसत्त्प्रसङ्कात्ेषाममूतैवाय्वादिव्यावतैकल्वेनाविरोषे प्रङृतेऽप्यना- भ्रित्कामन्यावतौकत्वोपपततेन विशेषणवशादात्मनि कामादिसिद्धिरिलयर्थः ॥ ४८९ ॥ ` चलनारेमा मरुभरित्यं दाहकोऽप्निरितीरिते ॥ दिकेषणश्रवात्षिर्नेतयोस्तदविरदधयोः ॥ ४८६ ॥ इतश्च विरोषणं व्यावर्तकमिति नियन्तुमक्षक्यमित्याह । चछनात्मेति ॥ ४८६१ ॥ वास्येऽथे वासनाः सर्वाः सजातीये च ता यतः ॥ निःसङ्गे भिन्नजातीये ताः कुतः प्रत्यगात्मनि ॥ ४८७॥ हृदिधरितत्वस्य शुङकं भाखरं रूपं तेनसमितिवत्खदूपविरेषणत्वान्न तदटादात्मा- श्रयकामादिभिद्धिरित्युक्तं यत्त॒ कामादिवासनानामात्मनि वृत्तिरिति तत्र परस्य जीवस्य वा तदाश्रयतेति विकल्प्याऽऽदं दूषयति । वास्य इति । परस्यापि वास्यत्वमाश- ङयाऽऽह । सजातीये चेति । पताजात्यं कामा्याश्रयेण हृदयेन तस्यापि स्यादिति , चेनेत्याह । निःसङ्ग इति ॥ ४८७ ॥ भल्यगात्मातिरेकेण पाजञोऽनयशद्विवक्षयते॥ नेति नेतीति तस्योक्तानिषेषान्नेह संभवः ॥ ४८८ ॥ द्वितीयं निरस्यति । भरत्यगिति । प्राज्ञो जीवः । इहेति शाल्रीयन्यवहारभूमिरुक्ता ॥ ४८८ ॥ निःरेषकामकमीदेव्युत्थाप्याऽऽत्मानमव्रवीत्‌ ॥ तद्रा अस्यैतदित्युक्त्या नातः कामादयोऽत्र ते ॥ ४८९ ॥ तद्रा अस्येतदाप्तकाममिल्यादिवाक्यालो चनयाऽपि नाऽऽत्मनि कामादयः सन्तीत्याह । निःशेषेति ॥ ४८९ ॥ तद्वा अस्येतदित्यादेः भाजञस्याऽऽन्तररूपतः ॥ वासनाकामकमदेः कुतोऽस्याऽऽन्तररूपता ॥ ४९० ॥ यतत प्राज्ञस्याम्यन्तरं ङ्प तैन्माहारजनादिकमिति तत्राह । तद्रा इति । प्राज्ञस्य कामकमीदिनिर्क्तं रूपमन्तरङ्गग्िङ्गाकारान् कामदिलदन्तरङ्गरूपतेयथः ॥४९०॥ पीतरक्तादिभी ख्यैः कर्मकार्ये प्रयुज्यते ॥ निदु शक्यते तस्मादरनिर्ेश्योऽपि सज्नसौ ॥ ४९१ ॥ न सोक्तिविरोधाच्ाऽऽत्मनो न कामाचाश्रयतेति वक्तु ममपञ्चमक्रियां मूतमूतं- जाह्मणस्थामनुमापते । पतेति । कर्मकारथवासनात्मकरूपसंबन्धे कार्यमाह । निदिषू- मिति॥ ४९१ ॥ १ ख. शस्योक्या निषे" । २ क. ल. ध. तन्महा" । २२३६९ १८०२ सुरेश्वराचायंृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतु्ाध्याये- भावनेव विजृम्भन्ती स्थूरुत्वमुपगच्छति ॥ अव्याढृतादिभावेन खवाय्वादित्यसंक्ितम्‌ ॥ ४९२ ॥ कथमनिर्दश्यस्य॒निरदर्यत्वं भावना मावयतीत्याशङ्कय तप्याः स्थूलरूपता तावदाह । भावनेति । प्रकृतिविकृतिमावेन विनुृम्भमाणा भावना मूतमोतिकातमकं स्थोस्यमभनोतीति यावत्‌ ॥ ४९२ ॥ मूतौमूतदिभावाच्च क्षीयमाणा हि सेव तु ॥ निर्गुणं सन्तमात्माने रञ्ञयित्वाऽवतिष्ते ॥ ४९३ ॥ सेव सूक्ष्मत्वमपि गच्छतीत्याह । मूर्तेति । सूक््मत्वमुपगच्छतीत्यध्याहारः । माव. नातिरिक्त्थूलपृकष्मदरया्थसत््वे मानामावो हिशब्दार्थः । कथं द्विविधाऽपि साऽऽतमनि म्यवहारमावहेदित्याशङ्कयाऽऽह । निर्गुणमिति ॥ ४९३ ॥ भावना बहुरूपाऽसो बहुरूपत्वमात्मनः ॥ करोत्यनामरूपस्य मणेरास्तरणं यथा ॥ ४९४ ॥ तस्याश्चिदात्मसंबन्धे फटितमाह । भावनेति ॥ ४९४ ॥ इत्यादि भवतेवोक्तं वासनोक्तिप्रसङ्गतः ॥ इक्तस्तद्रुदधत्वात्परस्परविरुद्धता ॥ ४९५ ॥ परपरक्रियामुपसंहरति । इत्यादीति । आदिशब्देन राशित्रयकल्पनं कर्मराशिपदे- नाऽऽत्मग्रहणमित्यादि गृह्यते । तस्य हैतस्य पुरुषस्येत्यादिना वास्नारूपविरोषोक्तिपरस- ायदयपीदमुक्तं तथाऽपि प्रकृते को दोपस्तत्राऽऽह । इहेति । अत्र मखे कामादीना- मात्माश्रयत्वं स्वतोऽस्तीति मवद्वाक्यस्य पूोक्तेनाऽऽत्मन्योपाधिककामसंबन्धवादिख- वाक्येन विरुद्धत्वान्मिथो विशुद्धत्वात्स्वन्याल्यान्येत्यात्मनो न॒कामाद्याश्रयतेत्यः ॥ ४९९ ॥ ७ अकाः क ~3 कर्मराशिगिराऽऽत्माऽपि यदि तत्र विवक्षितः ॥ निपेधात्तस्य नेतीति शृन्यतैव प्रसज्यते ॥ ४९६ ॥ ्षिच मूतीमूर्त्रा्मणे राशित्रयं करपयता कर्मरारिशब्देनाऽऽत्मनोऽपि गृहीततवः त्तस्य निथेधविषयस्य न कामादयाश्रयत्वेन स्थितिरित्याह । कर्मेति ॥ ४९६ ॥ परमाथात्मनोऽथान्यः कथिदात्मेति भण्यते ॥ अस्तु कामं स कामादेराश्रयो न निवाते ॥ ४९७ ॥ आत्मा हि द्विविधः परमा्यशवापरमारथश्च तत्रापरमारथस्य कामाद्याश्रयस्य रारय््भूततेन निपेयेऽपीतरस्य रिटल्वात्न शूयतेति शङ्कते । परमार्थेति । इश्ता परिहरति । अस्त्विति ॥ ४९० ॥ स्य कम. ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशास्परकाशिकाख्यटीकासंवरितम्‌ । १८०३ ५ शक्त्यात्मनाऽप्यवस्थानं कारणात्मनि युज्यते ॥ ¦ तस्य शक्त्यभिसंबन्धान्न त्वकारण आत्मनि ॥ ४९८ ॥ कामा द्विविधाः स्थूलाः सूक्ष्माश्च तत्र स्यूढानामपरमाथीत्माऽऽश्रयः सूक्ष्माणां तु प्रमाथीत्मेति विभागे कथं त्वदिष्टपिद्धिरित्यशङ्कयाऽऽह । शक्तीति । तदात्मना ृकष्मपेणेदयर्थः ॥ ४९८ ॥ न च कारणमात्रतवं रूपमिष्ं परात्मनः ॥ अनिरमोक्षसक्तित्वाच्नूत्यनारम्भसक्तितः ॥ ४९९ ॥ अकारणविशेषणमात्मनोऽयुक्तं तस्य त्वया कारणत्वखीकारादिल्याश्ङ्याऽऽह । न चेति । अविद्यया कारणत्वेऽपि वस्तुतो न तत्संमवोऽन्यथा मुक्तयनुपपत्तेस्तदर्थोप- निषदामप्रवृत्तिप्रसङ्गादित्यर्थः ॥ ४९९ ॥ स्थूखादीनां च सर्वेषां परतीवि प्रतिषेधतः ॥ विशेषणानां संबन्धो नातः स्यात्मलयगात्मनः ॥ ५०० ॥ न केवलमात्मनि कामादीनमिवासंभवः किंतु सस्येव विरेषपणनातस्येल्याह । स्थूखादीनापिति ॥ ५०० ॥ आत्माश्रयत्वं कामानां न युक्त्या नापि श्ास्रतः ॥ अपव्याख्यानतस्तेषां कामा आत्माश्रया इति ॥ ५०१ ॥ परपक्षनिरापमुपसंहरति । आत्माश्रयत्वमिति ॥ ५०१ ॥ एवं समवनीतेषु प्राणेष्वात्मनि तद्विदः ॥ पुमैवदेहसबन्धः किमिवेह न जायते ॥ ५०२ ॥ यदेत्यादिमच्रस्य भाप्योक्तम्थमकत्वा परकीयं व्याख्यानं निरलमिदानीं त्षला- दिवाक्यनिरस्यां शङ्कामाद । एवमिति । विदुषो विद्ययाऽऽत्ममात्त्यन प्राणेषु बाधि- तेष्वपि देहे चेदपौ वते पूर्ववदस्य तद्योगः स्यात्ततो विदयवियध्यौमिति चोचर्ः । इहेति विद्यादशा गृह्यते ॥ ९०२ ॥ । सर्पनिमोंकवत्छृतलमात्मावियैकहेतुनम्‌ ॥ यथावस्तुधिया हित्वा निममो निरकृतः ॥ ५०२ ॥ तस्य यथापूर्वं देहयोगं दीयन्रथेव्त्वं विद्यायाः समधयते । सर्पेति । यथा त्प. स्वचं विहाय तत्राहतादिहीनो कीति तथाऽयं विज्ञानरेषमपि देहादि स्वाविययोत्थ तत्त्वविद्या त्यक्त्वा ममत्वादिरदितलिष्ठतीलर्थः ॥ ९०१ ॥ -\ बतेमानोऽपि देहादौ खोकदषटिव्यपेक्षया ॥ | नाऽऽत्माऽऽत्मीयत्वबुद्धाऽसौ देहादीन्समुदीषते ॥ ५०४ ॥ १८०४ सुरेश्वराचायकृतं बृदारण्यकोपनिषदराष्यषातिकम्‌ [ चु्ाणवाये- कथं देहादौ वर्तमानसघ्र ममत्वादिशनो मवति त॒त्राऽऽह । बतैमानोऽपीति ॥ ५०४॥ षष्यर्थरेतुविध्व॑सा्थावस्त्ववमोधतः ॥ अब्यादृत्ताननुगतं पूर्णं वर्त्बवतिष्ते ॥ ५०९ ॥ अन्ञदृध्ा देहादिनिष्ठोऽपि न खदृष्या तत्र ममत्वादिमागीतयश्र हेतुमाह । षष्ठीति । तच्चज्ञानादेहदिपंबन्धहैतोरज्ञानस्यापनीतत्वादिव्य्थः । केन तह रूपेण विद्वानवीष्ठे तत्राऽऽह । अन्यात्तेति ॥ ९०९ ॥ अहिनिर्पैयनीवाचा सर्॑निर्मोक उच्यते ॥ मृता सत्यहिना न्यस्ता वरमीकान्तबिलाश्रये ॥ ५०६ ॥ तात्प्मुक्त्वा पदग्याख्यामारभते । अहीति । शयीतेति संबन्धः ॥ ९०६ ॥ अदिदेहवियोगोऽज मृतशब्देन भण्यते ॥ वस्मीकाभ्रव॑णं तस्याः प्रयस्तेल्यमिधीयते ॥ ५०७ ॥ मृता प्रलयस्तेतिपदयोरसंकीरणमर्थमाह । अदिदेहेति ॥ ९०७ ॥ अदिनिर्मोकविषयो व्यापारस्तावदीरिषः ॥ नि्ममाहंकृतितवं तु सर्दटान्तसं भ्रयम्‌ ॥ ५०८ ॥ सपस्तननिरमोकश्वेति दृष्टान्तद्वयमतरष्ं तत्र सपैनिर्मोको विद्रदेहस्य दृष्टान्तो ग्यास्यात इतयनुवदति । अहीति । सपैशरीरवि शेषो वर्मीकान्तःशयनमित्यादिव्यापारः । सर्पो विदुषो दृष्टान्तः स॒ च व्याख्यायत इत्याह । नममेति । विदुष इति शेषः॥ ९०८॥ बिले लयक्तेऽहिना यद्त्स्वनिर्मोके न पूर्वत्‌ ॥ निगेच्छन्धभविशन्सर्पों निमोकमनुरुष्यते ॥ ५०९ ॥ न्याख्याप्रकारमाह । बि इति ॥ ५०९ ॥ नाहं ममेति वा बुद्धिस्तत्राहैरुपजायते ॥ तत्रैव वतेमानस्य यथैवं परत्यगात्मनः ॥ ५१० ॥ संबन्धहेतोरुच्छित्तेरात्मसंबन्धवभितम्‌ ॥ रेते शरीरं सूक्ष्मं च स्थूरं चैकात्म्यपीहनुतम्‌ ॥ ५११ ॥ सपैस्य लक्तनिमेोकाननुरोधमेव स्फोरयति । नादिति । इ्टनतौ व्यासाय निर्मोकदृ्टान्तमनुवदति । यथेति । तस्य दाष्टन्तिकं भ्याकंरोति । एवमिति ॥ ९१० ॥ ९११॥ अषिनिमोकच्टान्तदारशंन्तिकमितीरितम्‌ ॥ दाष्टीनतिकोऽर्थः सर्पस्य एष्टान्तस्याथ उच्यते ॥ ५१२ ॥ १ जञ. “वतीति । २ ग. "यता व" । ४ ब्राह्मणम्‌ | आनन्दगिरिताञ्पकािकाखूयटीकासंवरितम्‌ । १८०५ उक्तमूदयायत्याद्यवतारयति । अहीति । विसंधिकरणं वाक्यपरतीकोपादाना- पम्‌ ॥ ५१२॥ . अहिनिर्मोकयोरग्र संगतिः पूथैवन्मिथः ॥ निषिध्यते प्रयत्नेन स्थितिनात्र विवक्षिता ॥ ५१३ ॥ ननु दृष्टान्ते सपनिर्मोकथोेदेन स्थितिवदार्शन्तिके विद्रदेहयोसतथा स्यादन्यथा तद्धावातिद्धरितयाशङ्कथोभयत् विवक्षितमंहा दर्शयति । अहिनिर्मोकयोरिति । अत्रेति दृष्टन्तवाक्योक्तिः । पूरववन्मिथो विचछषात्पू्ीवस्थायामिवेलयर्ः । प्रयत्नस्त्वनेकविोष- णग्रहणम्‌ । एवं दा्टीन्तिकेऽपि मिथ्याभिमानाखयसंबन्धनिषेधो विवक्षितो भेदेन सिितिस्त्वविवक्ितेति शेषः ॥ ९१३ ॥ प्रधानवादः प्रामोति यदि देहात्मनोः पृथक्‌ ॥ विवक्ष्यते स्थितिरिह न्यषेधि बहशः स च ॥ ५१४ ॥ विपक्षे दोषमाह । प्रधानेति । इहेति वि्यावस्थोक्तिः । इष्टापत्तिमाशङ्कयाऽऽह । स्यषेषीति ॥ ९१४॥ हेत्वर्थे त्वथशब्दोऽयं हेतुक्तेः भरकृतत्वतः ॥ सकारणस्य देहस्य लयागो हतुषिवक्षितः ॥ ५१५ ॥ प्रसङ्खिकं यक्त्वाऽथशब्दार्थमाह । हेत्वर्थे त्विति । सत्छरथान्तरषु नियमे हेतु. माह । हेतक्तंरिति । अथ मर्त्योऽमृतो मवतीलत्रेति शेषः । हेतुरूपमर्थं प्रकटयति । सकारणस्येति । अन्ञानेन सह देहस्य नषटत्वमशीरत्वादौ हेतुरथशब्देन ्योत्यत इत्यथः ॥ ५१९ ॥ सगन्नानमनादाय नाहियोगः सरजो यथा ॥ परतीचो देहसंबन्धो नाऽऽत्मान्नानाहते तथा ॥ ५१६ ॥ अज्ञानं न देहहेतुः स्वाभाविकत्वादात्मनसतत्संगतेरित्या शङ्कयाऽऽह । स्रगिति । न खल्व्ङ्गस्य खाभाविकी देहासंगतिः संभवतीलय्थः ॥ ९१६ ॥ भल्य्ञानरिसिध्वस्ते मिथ्याङ्गाने सहेतुके ॥ नेतिनेतिस्वरूपत्वादशरीरो भवेत्ततः ॥ ५१७ ॥ अथङन्दाथमनृदयारारीराषेरोषणमादतते । प्रत्यगिति ॥ ९१७ ॥ -स्वतोऽदिग्देश्काटादेः प्रल्यकिन्मात्रवस्तुनः ॥ देश्षादिमच्छरीरेणम न संषन्धस्तमो विना ॥ ५१८ ॥ तस्याथमाह । स्वत शति । अदिग्देशकालादेरिति च्छेदः । देहयोगव्योगायथं विशिनष्टि । तमो विनेति ॥ ९१८ ॥ =-=: ५ कर. ल्ल. "व्रेदतः। १८०६ सुरेश्वराचारयषृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्पध्यये- ¦ कलिपतेनाभिसंबन्धो न हकलिपितवस्तुनः ॥ : अह्नानकारेऽप्यस्तीह किमुताज्गाननिदनुती ॥ ५१९ ॥ विदुषो देहयोगो नेत्युक्तं कैमुतिकन्यायेन साधयति । कर्पितेनेति ॥ ५१९ ॥ अनस्थिकगिरा स्थूदेदस्येह निवारणम्‌ ॥ तथाञशरीरशब्देन सृष््मो देहो निषिध्यते ॥ ५२० ॥ अथायमनस्थिकोऽश्रीर इति माध्यंदिनपाठसत्रानध्थिकदान्दार्थमाह । अनस्थि- केति । अहरीरहब्दस्य तरं पुनरुक्ततेलयाशङ्कयाऽऽह । तथेति ॥ ९२० ॥ सूष्मदेहनिेधोक्लया स्थूरस्यापि निषेधतः ॥ तज्निषेधाय यत्नोऽतः काण्वश्रुत्या न भण्यते ॥ ५२१ ॥ तर्द काण्वपरे स्थूलदेहनिवारकामावसत्राऽऽह । सूक्ष्मेति ॥ ९२१ ॥ यद्राऽशरीरशब्देन तच्छरतौ लिङ्गनिहतिः ॥ स्थूटस्यागृत इत्युक्त्या निषिद्धत्वान्न निहनुतिः ॥ ५२२ ॥ यश्ार्थदर्थो न सर चोदनाथे इति न्यायेन काण्वश्रतो स्थूरदेहनिषधस्याविवक्षिततव माक्ञङ्कयाऽऽह । यदेति । माध्यंदिनश्रुतौ विशेषणद्वयर्थोऽमृतश्रुतौ पिण्डकृलोच्यो ॥ ५२२ ॥ साक्षिणः प्राणशब्देन विरेष्यस्याभिपेष्यते ॥ बरहमेवेति तु शब्देन तद्विशेषणमुच्यते ॥ ५२१३ ॥ यथोक्तस्य विदुषो मुक्तस्यापनीतप्राणत्वानन प्राणशब्दता युक्तेयाशङ्कयाऽऽह । साक्षिण शति । बह्महब्दार्थमाह । ब्रह्मेति ॥ ९२३ ॥ साक्षिणः सद्वितीयत्वं ब्रह्मणश्च परोप्रताम्‌ ॥ तद्धतुपरतिषेधेन वाक्यमेतन्निषेधति ॥ ५२४ ॥ समानाधिकृतपदद्वयतात्पर्यमाह । साक्षिण इति । तद्धेतुः सद्वितीयत्वादिरैतुरालः ज्ञानम्‌ ॥ ९२४ ॥ नामोपक्रममा्ञान्तं प्राणकारणसं भयम्‌ ॥ प्राणो ब्रह्मेति वचसा तदात्मनि निषिध्यते ॥ ५२५ ॥ न केवलं सद्वयत्वदिरेव प्राणो ब्रह्येतिवाक्योत्थन्ञानानिषेधः किंत्वन्यदपि क्ष सकारणं निषिध्यते तेनेत्याह । नामेति ॥ ९२९ ॥ ब्रह्मात्मनोश्च संसर्गो मा प्रापत्कृष्णसपैवत्‌ ॥ इत्यर्थ तेज एवेति शरुतिः संसरगर्वारिणी ॥ ५२६ ॥ प्राणो बैवतयुक्तवा तेन एवेलयुक्तं तेनःशाब्दस्याऽऽदित्यादौ सूदस्य सारिगि 1; 8 ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशञाञ्धपकारिकाख्यरीकासंवरितम्‌। १८०७ बहयण्ययोगादित्याशङ्कथाऽऽह । ब्रह्मेति । भाणः साक्षी तेज एवेति श्ुतितर्यात्मनोः पगवौरिणीति संबन्धः । तयोः संसरगपरसङ्गं दृष्टान्तेन दद्रयन्ती वारणप्रकारमितर- पगिनामिनयति न च तेनःशब्दस्य तस्मिन्रयोगस्तस्य मातेत्यादिशुतेः सर्वावभासकस्य च्छब्दार्थत्वादिति मावः ॥ ९२६ ॥ ` व्यावलयभेदादाभाति भेदो ब्रह्मात्माब्दयोः ॥ वस्तुतस्त्बेक एवाऽऽत्माऽमानित्वादिर्यथा तथा ॥ ५२७ ॥ ्रह्मात्मनोरभेदे कथं तद्धेदभानमत आह । व्यावर्तयति । तच्छन्दयोस्तद्वतोर्भ- (रित्यर्थः ॥ ९२७ ॥ ब्रह्मैव तेज एवेति हयुमयजावधारणम्‌ ॥ संसगेपतिषेधारथं मा भूरी ोत्पलादिवत्‌ ॥ ५२८ ॥ कथं बरहवेत्युकत्वा तेन एवे्युक्ते ब्रह्मात्मनोः संसर्गनिषेधस्तत्राऽऽह । ब्र्मवेति। पकारद्रयसाम्यात्संसरमवारणमित्यथः । श्रुतेः सामर्थ्याद्थ्ाधकत्वमन्यत्नापि प्रि- मिति हिक्ब्दाथैः । तत्परतिषेधप्रकारममिनयति । मा भूदिति ॥ ९२८ ॥ सर्वानर्थेकबीजस्य भतयगङ्गानरूपिणः ॥ कार्योऽत्र वचसा बाधः केवलो नान्य इष्यते ॥ ५२९ ॥ अगेत्यादि पदशो म्यारूयाय तत्तात्प्यमुपसंदरति । सवीनर्थेति । इहेति प्रत्य- पमक्तिः ॥ ५२९ ॥ } यस्मादेततस्वतो बुद्धमतः शुद्धमसंगतेः ॥ मुक्तं चातः स्वतो वस्तु किमन्यत्कार्यीमिष्यते ॥ ५३० ॥ वाक्यीयज्ञानादनर्भहेत्वज्ञानहानं केवलं कर्तम्यं न तु पति ज्ञाने कार्यान्तरमस्तीत्यत्र माह । यस्मादिति ॥ ९३० ॥ कृतं चिकीषितं सर्धं बुद्धं यच्च बुभुत्सितम्‌ ॥ आप्तं वोधात्तथाऽऽपतव्यं वजैनीयं च वजितम्‌ ॥ ५२१॥ चिकीषी बुमुतसा प्रप्रा परिमिहीपी चेऽनज्ञानिनोऽपि द्यते तत्कथं तस्य॒ का्य- मावसतत्राऽऽह । करतमिति । पवीनर्थरेस्वज्ञानहानादेवोक्ता्थतिदधज्ञीनिनो न न्तरं तद्धीश्राऽऽमा्तो दग्धपयवदि्यर्थः ॥ ९३१ ॥ कामप्रश्षः समाप्तोऽतो निराकाङक्षोऽभवश्रषः ॥ सोऽहं सहस्रमित्याह तस्मादेव च कारणात ॥ ५३२ ॥ मोऽहमित्यदिस्तात्प्थमाह । कामेति । तत्समापिपरामर्योऽतःरब्दाथः । सहखदा- मततं निराकाङ्क्षत्वं तस्मादित्युच्यते ॥ ९३२ ॥ १४, 'सरे वारयतीति । २ स्त, "वारणी"। ३ घ. "यश्निषा' । १८०८ सुरेश्वराचार्यङवे बृहदारण्योपनिषद्धाष्यवातिकम्‌ [ चतु्ाभ्याये- ननु पश्नः समरपेभादात्सर्व स ष वृपः ॥ सहस्मेव तु भादादेकदेशोक्तिवत्कयम्‌ ॥ ५१३ ॥ कामप्रश्नो मोक्षार्थो मुनिना राज्ञे वरो दत्तः समापश्ेत्न सहसरदानं युक्तं सर्मखदानं तं युक्तमिवयाक्षिपति । नन्विति ॥ ५३९ ॥ मतं विध्ारसाङृष्टो विद्यां भूयोऽपि चेभुपः ॥ शुभूषति तदर्थं च सहसरं मुनये ददौ ॥ ५३४ ॥ स्खदानप्राप्तावपि सहस्रदाने हेतुमेकदेशी शङ्कते । मतमिति ॥ ५६४ ॥ शुधरूषारिङ्गमेतःस्यान्न विय गुरुदक्षिणा ॥ ५२५ ॥ सवेस्वं चेदहं द्यामिरैव च तदा मुनिः ॥ निृत्तकामं मां मत्वा वितां भूयो न वक्ष्यति ॥ ५३६ ॥ यदि श्रुतामेव विद्यां पुनः शोकैः श्रोतुमिच्छति तदा ॒किमर्थमल्पीयसी दक्षिणा क्रियते प्रमूता हि सा गुरं प्रीणयन्ती खीयां शुश्रुषा फटयति तत्राऽऽह । शरुशरुषेति। कथमस्य लिङ्गत्वं तदाह । स्ैस्वमिति । इहेति -छोकोपन्या्तात्परागवस्थायामि- त्थः ॥ ५३९ ॥ ९३१ ॥ दृतयेतस्माद्याद्राजा शछोकशुभूषयेरितः ॥ प्ादात्सहक्तमेवास्मे शुशरुषालिङ्गवित्तये ॥ ५३७ ॥ इति चेभेतदवं स्यच्युतेः भामाण्यकारणात्‌ ॥ श्रुती न युक्ता व्याजोक्तिरपमाणनरोक्तिवत्‌ ॥ ५२३८ ॥ सखयु्योक्ति निगमयति । इत्येतस्मादिति । तन्मतं दूषयति । नैतदिति । पह- सखदानकरणे राज्ञश्वदेवममिप्रायस्तदा प्रमाणभूतश्रुतेरमामाण्यप्रसक्तिरियर्थः । तामेव प्रकटयति । श्रुताविति । अनाप्तोक्तौ हृदयेऽन्यन्निधाय वाचाऽन्यज्निष्पाद्नात्मकं ग्याजेोत्तरं युक्तं श्रुतो त्वपोरूषेथ्यामपासाशेषदोषाराङ्कायां न व्याजोक्तियुंक्ता खारः सिकतदीयप्रामाण्यमङ्गप्रसङ्गादिदयर्थः ॥ ९३७ ॥ ५३८ ॥ ` संभवाचार्थरोषस्य सरवसंन्यासरूपिणः ॥ पराग्यथोक्तोत्मनिङ्नानसाधनस्येह चाश्रवात्‌ ॥ ५३९ ॥ कीयपरिहारायोगे हेत्वन्तरमाह । संभवाचचेति । यपि मोक्षाय सम्यन्तानमुक्त तथाऽपि तच्छेषस्य संन्यासस्य वक्तव्यस्य संमवास्रायं समाभिरिलथः। तस्यापि प मङ्ृदुक्तेलदीयशुशरृषाधीनसहस्रदानमनुनितमिलयाराङ्कयाऽऽह । प्रागिति । इह परह दानकरणे शमदेज्ञीनप्ाधनतेन परागलुक्तेलेन सह मूयोऽपि संन्यासस्य वाच्यतवयो गात्तदपेक्षया सहखदानं न त्वदुक्ताजिमित्तादितयषः ॥ ५३९ ॥ १४. तु न्याय्यमि'।२ग. "कावि" । ४ राह्मणम्‌ ] आनन्दगिरिकृतकाख्पकाशिकाख्यटीकासंवरितम्‌ । १८०९ यत एवमतोऽयुक्ता पुनशक्ता्थकस्पना ॥ ह गतौ सत्यामरृज्वीयं नापि विदयास्तुतिर्मता ॥ ५४० ॥ वाच्यशेषपिद्धौ फरितमाह । यत इति । उक्तन्यायेनापुनरुक्तथेषंमवाद्धियां ्रुतामेव -छोकैः श्रोतुं सहखदानमित्येषा पुनरुक्ताथकस्पना न कल्पतेऽगतिका हीयं गतिर्यत्पुनरुकतार्थकर्पनं सा चायुक्ता सलं गताषिवयर्थः । ननु संन्याप्ादि विद्यस्तु- दर्थमुच्यते महामागा हीयं॑यत्तदथीं दुष्करमपि करोत्यतो ना्थशेषसिद्धिरिलाश- ङयाऽऽह । नापीति । अस्यार्थः । न तावत्संन्यापो विद्यसततिैरित्व उयुत्थायेति समानकैकत्वनिर्देशात्‌ । उक्तं चैतत्पश्चमे नापि रामाद विदयास्तुतिसतत्रापि विषेवै. कष्यमाणत्वादिति ॥ ५४० ॥ ननु यद्य्थशेषोऽस्ति कस्मादत्रेते न पूर्वत्‌ ॥ बिमोक्षायेव मे ्रहीत्यदोषाऽयं कुतो यतः ॥ ५४१ ॥ अथोषदु्रूषया सहस्रदानमित्युक्तमाक्षिपति । नन्विति । अत उर्ध्वमिलादिप्र- श्राकरणस्यादोषतवं प्रतिजानीते । अदोषोऽयमिति । तत्र हेतु एच्छति । कुत इति । आल्मज्ञानवदिति भाष्येण हेतुरुच्यत इत्याह । यत इति ॥ ९४१ ॥ ` विमोक्षायेह नैवाटमन्यदात्मावबोधतः ॥ क्तस्य च पुपृक्ोश्च सर्वैलयागव्यपेक्षतः ॥ ५४२ ॥ तमेव स्षुटयति । विमोक्षायेति । आलोच्यमाने शाखे ज्ञानादन्यत्न साक्षान्मो- क्षाय क्षमिष्ये वक्ष्यमाणसन्यापादेसतद्रारा साधनत्वादिति विवक्षविमोक्षायेति नाष्- च्छदिव्यर्थः । संन्याप्तस्य ज्ञानवन्मोक्षाहैतुते हेत्वन्तरमाह । पुक्तस्येति । मुक्तेन ममुक्षणा च संन्यासोऽपेकष्यते तस्य मुक्तिपताधनत्वे न पत॒ मुक्तेन मुमृक्षणेवपिक्येत साध्यामावादिदयर्थः ॥ ९४२ ॥ स्वरूपसाधनत्वाभ्यां त्यागस्यैवान्तरङ्तः ॥ नापूर्ववद्वषेयत्वं न च त्यागादरपुक्तता ॥ ५४२ ॥ ननु तेऽपि मुक्तस्य तदपेक्षाऽयुक्ता कृतङृयत्वान्ममुुरेवाभी्टहेतुरोषतया तमपेकषेत तत्राऽऽह । स्वरूपेति । मुक्तेन खरूपत्वेन संन्यासोऽपेक्षितो निःरेषेशोपशमात्मकं हि तस्य खरूपं, मुमुभुणा तु धीहेतुतवेन ोऽपेक्ितन्य उपरतो हि पश्यति तथाच ¦ ज्ञानबलादर्थप्रा्सन्यासस्य फलत्वद्वैधस्य च ज्ञानप्ताधनत्वादन्तरङ्तया नापतावपटाप- । मह॑तीलर्थः । विरक्तेन कार्यः सन्यस इति विविदिषासन्याो विधीयते चेदविशेषा- दितरोऽपि विषेयस्तन् फलरूपंन्यासपिद्धिरितयाशङ्कयाऽऽह । नेति । अपूर्वपाधना- मिहात्रोदिवन्न विदरत्ंन्यापसतस्य विधेयत्वं सख्वरूपत्वेनापाध्यत्वािलर्थः । तथाऽपि १ ख. कल्प्यते° । २ ध. ¶दिर्विया' । २३५७ १८१० सुरेश्वराचायृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुरथाध्याये- विधेयो विविदिषासन्यासो ज्ञानवन्मोक्षहेतुरसतु त्यागेनैके जमृतत्वमानश्ुरिति शरुतेरितया- शङ्काऽऽह । न चेति । मागान्तरनिषेधकश्रुतिस्मृतिविरोधादुक्तशरुतिषीद्वारा संन्या- सस्य मुक्तिहेतुतवे पर्यवसितेति भावः ॥ ९४३ ॥ परागात्मन्नानसंभूतेः संन्यासो ज्ञानसाधनम्‌ ॥ उत्पन्नात्मधियः पश्वाज्ज्ञानमेव हि तत्तथा ॥ ५४४ ॥ विविदिषापंन्यासो धीहेतुर्विदरत्सन्यापस्तु फटमित्युक्तमुपसंहरति। प्रागिति । ज्ञान- मेवेति नित्यमुक्तनद्योक्तिः । बरह्मणो नि्व्यापारत्वप्रपिद्धचरथो हिशब्दः । सपैकर्म्ा- गात्मकं पारिव्राज्यं तदित्युच्यते । विविदिषासंन्यासस्य धीहेतुत्ववदितरस्य फरत्वं तथारब्दार्थः ॥ ९४४ ॥ उक्तब्रह्मपिदो मोक्ष इयय ब्राह्मणोदिते ॥ श्लोका अपि भवन्त्यत्र ब्राह्मणोक्तविनिधितौ ॥ ५४५ ॥ सर्वखदानप्राप्तावपि राज्ञः पहखदाने विमोक्षायतिप्रशाकरणे चाभिप्रायमुक्त्वा तदित्यादि व्याकरोति । उक्तेति । अथाकामयमान इ्यादिव्राह्मणेन यदेल्यादिमन्रेण च ज्ञानादेव मुक्तिरिति संक्षिप्ोऽर्थो वित्रियते छेकरैरिति यावत्‌ ॥ ५४९ ॥ अणस्थूलादिनिःरेषविकस्पातिक्रमादयम्‌ ॥ अणरात्मैकयाथात्म्यज्ञानं पन्थाः पुरातनः ॥ ५४६ ॥ मच्राणां तात्प्यमुक्त्वा प्रतीकमादाय व्याचष्टे । अणुरिति । आदयमणुपदं मन्रो- क्रथं द्वितीयं ग्याख्यतिऽथे व्याख्येयोपादानमिति मेदः । यद्रा स्यूलाण्वायशेषविशे- पात्ययादयमणुः सूक्ष्म इति यावत्‌ । पथिदाब्दाथमाह । आत्मेति ॥ ५४६ ॥ अनन्तात्मैकमेयत्वाद्विततशथातिविस्ततः ॥ अनुत्पन्नागमोत्थत्वात्पुराणशरेति शन्ते ॥ ५४७ ॥ विततज्ब्दार्भमाह । अनन्तेति। तथाऽपि कथं पुरातन इति पुराणश्षब्दो ग्यास्य- तस्तत्राऽऽह । अनुत्पन्ेति ॥ ५४७ ॥ तरन्त्यनेन विस्पष्टं संसारानथसागरम्‌ ॥ यतोऽतो वितरः पन्थाः प्रलग्बोधोऽभिधीयते ॥ ५४८ ॥ वितर इति माध्यंदिनपाटस्यार्थमाह । तरन्तीति ॥ ५४८ ॥ मां मुक्त्वाऽसंभवो यस्माद्रह्माथस्यात उच्यते ॥ मां स्पृष्टो मामनुप्राप्न एष पन्था यथोदितः ॥ ५४९ ॥ मां खृष्ट इत्यश्ि्टं ब्रज्ञानं हि ब्रह्य स्पृशति न प्रत्यश्चमिस्याराङ्कयाऽऽह । मामिति । असने इति च्छदः ॥ ९४९ ॥ 0 ५ ग, भण्यते । ¢ बर्मणम्‌ ] आनन्दगिरिकृतशाद्पकाशिकाख्यदीकासंवहितम्‌। २८११ शाख्लाचायोक्तितः पएादनुपित्तो मयैव च ॥ ेयाज्ज्ञाता परो नास्ति प्रल्ग्ाने यतस्ततः ॥ ५५० ॥ तथाऽपि कथमनुवित्तो मयेवेत्युच्यते न हि वित्तस्यैव वेदनमर्थवत्तन्नाऽऽह । श्ाब्ेति । कुतोऽवभियते ब्रह्मवेदनस्य ब्ह्मणाऽपि रब्धत्वादित्याशङ्कयाऽऽह । ब्ेया- दिति । बह्म ज्ञेयं ब्रहमविज्जञाता तयीरमेदादवधारणमिलर्थः ॥ ५९० ॥ परागप्यवोचं बहुश इममर्थं यथोदितम्‌ ॥ श्रुतितो न्यायतः स्पष्टं नाऽऽत्मनोऽन्योऽस्ि वेदिता ॥ ५५१ ॥ ब्रह्मणः सकाशद्वेदितुनीमेदो युक्तो रष्टहर्यभेदस्य सर्वैजनीनत्वादिसाशङ्कचाऽ5ह। प्रागपीति । श्रुतितो नान्योऽतोऽस्ति द्रष्टत्यादेरिति यावत्‌ । न्यायतः प्रतीचोऽन्यस्य घटवनन द्र्टुतेतयादेरित्यथैः । यथोदितमेवाथेमाह । नेति ॥ ९९१ ॥ तेनानेन पथा धीराः प्रलयग््वान्तच्छिदा सदा ॥ ब्रह्मापियन्ति निद्रा आप्तमेव तमोदनुतेः ॥ ५५२ ॥ तेनेलयदेर्थमाह । तेनेति । धीरा इयस्य विवक्षितोक्तिनिर्द्रा इति प्रज्ञावन्तः सदा दवदरातीता इत्यर्थः । बह्मापतरागन्तुकत्वं परिहरति । आप्षमेवेति । तस्य कथमा- तिलत्राऽऽह । तम इति ॥ ५९२ ॥ ` आत्मैव ब्रह्म चाऽऽत्माऽपि ब्रह्मैव स्याद्यतः स्वतः ॥ तद्याथात्म्यापरिज्ञानाततद्विपयैयधीरियम्‌ ॥ ५५२ ॥ प्राप्तस्येवाज्ञान्वस्त्या न प्रातिव्रहमात्मनेर्भैदद्टरिलयशङ्कयाऽऽह । आत्मेषेति ॥ ५९३ ॥ निःशेषमिथ्याविङ्गानहेत्वविद्याविनाशङ्त्‌ ॥ नान्योऽस्ति ब्रहमसंबोधाच्तरतिस्तेने्तोऽदत्‌ ॥ ५५४ ॥ ह्मणोऽविद्यातजध्वंसात्पराप्तस्व प्राप्तावपि तदध्व॑सि ज्ञानमेवेत्यत्र किं गमकमित्या- शङ्याऽऽह । निःशेषेति ॥ ५५४ ॥ स्वर्गोऽयमेव प्रागुक्तः स्वगैकामवचस्यपि ॥ कमैभिस्तदसिद्धेहि बेदान्तज्ञानसिद्धितः ॥ ५५५ ॥ खगरोकमित्यत्र स्वगशष्दाथैमाह । स्वर्ग इति । अयमेवात्र खर्गो विवतित एषोऽस्य परम आनन्द इत्यादौ यः परमानन्दोऽभिहित इति योजना । खगेकमो यनेतेलत्र मोगमूमिषिशेषः खगो गृहीतः स एवात्रापि ग्राह्यो लोकशब्दादित्याश- ङयाऽऽह । स्वर्गेति । तत्राप्युपाध्यवच्छिन्ः परमानन्द एव सरगाब्देनोच्यते तन्नौ द्टन्तो दार्टाननिकादविरषादिदयर्थः । तहि तत्र खरस्य कमेाध्यत्वान्मोक्ष्यापि १८१२ सुरेश्वराचारयकृतं इृहदारण्यकोपनिषदधाष्यवातिकम्‌ [ चतरथाध्यये- ; तच्छब्दस्य तदापत्तिरित्याशङ्कयाऽऽह । कमेभिरिति । सोपाधिकखर्गस्य कर्माध्य- . त्वेऽपि निरुपाधिकस्य ज्ञनिकरम्यत्वा्तदसाध्यत्वात्तेेति श्ुतिरविरुद्धत्य्थः ॥ ९९९॥ परमानन्द एवातः स्वशब्देन भण्यते ॥ मोक्षपकरणाभिल्यः त्रियोत्थोऽतो न शृते ॥ ९९६ ॥ अयमपि सोपायिकखरगो रोकत्वादितरवदितयशिङकथाऽऽह । परमानन्द इति । तत्र॒ लोकशन्दसमावनार्थोऽतःशब्दः । निरतिशयप्रकाशतया परस्मिन्नेवाऽऽनन्दे लोकशाब्दसंभवात्कियाफर्यात्रागरहात्प्रकरणविरोधादनुमानमनवकाशमित्यर्थः॥९९६॥ इत उक्तात्मसंबोधमोहोच्छिततेरनन्तरम्‌ ॥ स्वत एव यतो मुक्ता मुच्यन्तेऽतस्तमोहुतेः ॥ ५५७ ॥ इत इत्यादेरथमाह । इत इति ॥ ९९७ ॥ ` देहपातव्यपेक्षा स्या्त्र कारणसंगतिः ॥ सवैकारणबिध्वस्ती नान्यद्वोधादपेकष्यते ॥ ५५८ ॥ न मुक्ता मुच्यन्ते देहपातोत्तरभावित्वानमक्तेरिति चेन्नेत्याह । देहेति । यत्र सूत्रा- दिमावे चोच्यमाने कारणेनाज्ानेन संबन्धो नापगतसत्र देहपातोऽपक्ष्यत इह त्वज्ञान- ध्वे मोक्षे ज्ञानान्नान्यदपेक्ष्यमलि ज्ञानाज्ञानयोरेव विरोधप्रसिद्धरिल्यथैः ॥ ९९८ ॥ मुक्तौ तमोतिरेकेण नान्तरायोऽन्य इष्यते ॥ यतोऽतोऽङ्ञानविध्वस्तौ युक्तः सन्ना विगुच्यते ॥ ५५९ ॥ ब्रह्मभावे मोक्षे व्यवधिमृततमोध्वस्तो ज्ञानादथीन्तरस्यानपक्षत्वेऽपि व्यवधानान्तर- ध्वस्तो देहपातपक्षत्याराङ्कयाऽऽह । मुक्ताविति ॥ ५९९ ॥ ब्रह्मेव सन्निति तथा परागपीदं श्रुतीरितम्‌ ॥ देहपातव्यपेक्षाऽतो न स्यादध्वशरुतेरिह ॥ ५६० ॥ उर्भशरुतिवशात्तदपे्षा मोक्षस्येलाशङ्कयाऽऽह । ब्रह्मेति । प्रकृतमश््रवदिति तथाशब्दः । स॒क्तसयव मुक्तत्वमिदमा परामृष्टम्‌ । पराचीनशरुतिवशषादित्यतःशब्दा्ः। अनन्यथािद्धवाक्यान्तरविरोधेऽन्यथासिद्धा श्रुतिरनादथत्य्थः । इहेति मेकषोक्तिः ॥ ५६० ॥ मोक्षमार्गे ययोक्तेऽस्मिमविश्योपष्ुताशयाः ॥ दशनानि बिचित्राणि करपयन्ति यथारुचि ॥ ५६१ ॥ तसिनित्यादिपूरवप्स्य तात्पर्यमाह । मोक्षति । विचित्रानेकशटिकल्मनहितुमाह । अविधेति । तत्रैव हेत्वन्तरमाह । यथेति ॥ ९६१ ॥ शं ब्रह्मातिसंुद्धपिति केचिद्रिनिधिताः ॥ शरदि व्योमवश्रीरमित्याहुरपरे जनाः ॥ ५६२ ॥ ४ त्रह्मणम्‌ ] आनन्दगिरिङृतकाद्घपकाशिकार्यदीकासंवखितम्‌। १८१३ पिङ्गलं तत्परं ब्रह्म वहिज्वाखेव शाश्वतम्‌ ॥ बैदुयंवशच हरितं केचिदाहु्िपशितः ॥ ५६३ ॥ अपरे रोहितं पराहुेपाकुसुमसनिभम्‌ ॥ यथा रूपे तथा हेया शब्दादिष्वपि कटपना ॥ ५६४ ॥ कर्प्यमानदद्ौनान्येव द्दीयति । शुक्ृमिल्यादिना 1 गन्तव्यत्राहमणः शो््यादि- योगाततन्मारगोऽपि नाडीविदहोषस्तयेत्यथेः । पिङ्गलमित्यनेन लोहितमित्यस्य पौनरत्य- मिति चेन्न तद्धि वहिज्वालातुल्यमिदं तु जपाकुसुमपममिति षिशेषादेत्याह । जपेति। चकारार्थमाह । यथेति । यथाऽनेककिये ङ्प तदात्मके बरह्मणि तनमार्गोऽपि यथा कल्प्यते तथा शब्दस्पशशादिष्वपि ज्ञेयं नानाविधेषु तेषु ॒तदात्मके ब्रह्मणि तन्मार्गत्वेन नानानाडीकस्पनमित्यथः ॥ ९६२ ॥ ९९३ ॥ ९६४ ॥ अविद्यापटसंवीतचेतसामागमाहते ॥ कामापहतवुद्धीनामेवमाद्या विकरपनाः ॥ ५६५ ॥ कटपनानामनादेयत्वं सूचयति । अविग्रेति । अज्ञानिना कामिनां खेच्छानुषारि- त्वादप्रामाणिककल्पनानां नेयत्तेति वक्तुमादिपदम्‌ ॥ ९६९ ॥ ` एकमेवैकरूपं सदस्त्वज्ञातं निरञ्जनम्‌ ॥ जाल्यन्धगजृष्येव कोटिशः कल्प्यते मृषा ॥ ५६६ ॥ यथोक्तकट्पनानां क्स्त्वनुपरारित्वादाविदानपेक्षत्वमाशङ्कथाऽऽह । एकमिति । दाडिमादिवदेकस्येवानेकरसत्वं निरमितं विशिनष्टि । एकरूपमिति । तयेव मेयत्वार्थ- माह । अज्ञातमिति । वस्तुतस्तु नान्ञानादियोगोऽसीलयाह । निरञ्जनमिति । वस्त्व- ्तारित्वामावे कल्पनानामाविचयात्वं फलतीत्याह । जाल्यन्पेति ॥ ९६६ ॥ अस्थुलाशब्दनेतीति सवैमात्रादिनिदुतेः ॥ कुतोऽकारणकार्येऽस्मिष्शुक्क दि; संभवः परे ॥ ५६७ ॥ नालन्धानां गजदृष्िर्मानविरुद्धतवान्मिथ्या शङ्खं ब्रहोल्यादिकल्पना तु श्रौतत्वानन तथेलयारङ्कयाऽऽह । अस्यूरेति । नत्परश्रतिविरोषेऽन्यपरा श्रुतिरवहेयेति मावः ॥ ५६५७ ॥ यस्तु वेदोदितोपायक्षपिताशेषकरमषः ॥ ब्रह्णेवानुवित्तोऽयं तेन पन्था गुरूक्तितः ॥ ५६८ ॥ कलितमेोक्षमा्गीणां त्यज्यते प्रदरयैष पन्था इत्यादितिद्धानते प्रथमपादस्यार्थमाह । यस्तिति । वेदिकयज्ञादिनिरस्तसमस्तपाप्माऽयं शृद्धधीरधिकारी तेन मुमृष्ुणा गुरूप- देशानन्तरमलण्डाद्भयप्रलग्रहयात्मना गे्षहतज्ञा नागो ब्ध इलर्थः । त्रहम्देनः माहमणो गृहते ॥ ९६८ ॥ १८१४ सृरेश्वराचारयङृतं बृहदारण्यकोपनिषद्धाष्यवार्तिकम्‌ [ चतुथाष्यये- अन्याटृत्ताननुगतब्रह्मरूपातिरेकतः ॥ न रुपमात्मनोऽस््यन्यच्छरतिन्यायानुभरूतितः ॥ ५६९ ॥ तेन च प्रस्माद्र्मणो रूपान्तरेणेव ज्ञानमागे उपलब्ध इति चन्नेतयाह । अव्या- हृतेति । ततत्वमसीत्याया श्चतिरात्मनो ब्रहमणोऽन्यत्वे तच्चानुपपति्न्यायोऽनुमृतिरव्र दनुमवः ॥ ९६९९ ॥ यतोऽतो ब्रह्मणैवायं पन्था ज्ञातः प्रमाणतः ॥ ५७० ॥ अ्रह्मणेवेति च ज्ञेया इत्थभूताथलक्षणा ॥ तृतीयेयं न कत्रीदौ पतीचि तदसं भवात्‌ ॥ ५७१ ॥ आत्मनो ह्मातिरिक्तरूपामवे. फलितमाह । यत इति । कर्तृकरणादिषुं कलि- र्थ तृदीयेलयपेक्षायामाह । ब्रह्मणिति । संधिस्तु सनपि न विवक्षितो विवक्षित तस्य प्रवृत्तेः । हस्तेन शरेण रामेणेतिवत्क्ीदौ किं न स्यादत आह । नोति । तत्र हेतुः । प्रतीचीति ॥ ९७० ॥ ९७१ ॥ करियाकारकमेदोऽयं प्रतयगज्ञानहेतुजः ॥ यतोऽतो न तृतीयेयं कत्रोदाविह युज्यते ॥ ५७२ ॥ अपतभवं साधयति । क्रियेति । आत्मनि कतृत्वादिमावस्य वस्तुतोऽयोगोऽतः- शब्दार्थः ॥ ९७२ ॥ बरह्मात्मनोरभिन्नस्वं वस्तुतो यद्यषीश्ष्यते ॥ अनन्तानर्थसंपरापिस्तथाऽपि तदबोधतः ॥ ५७३ ॥ नन्वात्मन्यज्ञानादपि न कर्त्वादिसंमवसस्यासंसारित्ह्मामिन्नत्वात्तथाच प्रतीचि न स्वाज्ञानात्कियाकारक्भेदो नेल्याह । ब्रह्मात्मनोरिति ॥ ५७३ ॥ तथाच यदि नाम स्यायथोक्तङ्ञानपूरषकम्‌ ॥ पराक्सवी्थविक्गानं वस्तुत्तानुरोधतः ॥ ५७४ ॥ ननु चिदात्मस्फति्धकं स्ैस्य जडस्य स्फुरणमस्ति च तस्य पदा खरसज्ञनेन सफूतिस्तत्कथं तदयोधादनर्थािरत आह । तथाचेति । ब्रह्मात्मनोरभेदे सतीति यावत्‌। वस्तुषत्तानुरोधतोऽखण्डसफुरत्खरूपस्याऽऽत्मनः सपैप्रकादाकत्वस्वामाग्यादनात्मनश्च जडत्वादनडात्मपिकषां विना स्पूर्त्ययोगादित्यथैः ॥ ९७४ ॥ , तथाऽभ्यब्रहमवित्तन न कैवरयं पथति तत्‌ ॥ तेनेति बह्मवित्तस्माननान्यः पन्था इति शरुते; ॥ ५७५ ॥ व खरूपस्पूर्तिरात्मनः सदेष्टा चेत्तरि ज्ञानाधीनमुक्त सम्राऽऽह । तथाऽपीति + वक्योत्यालणडाद्वय्रहाकारलरूपपाातकार विना १ क. ख. "वियस्मा" ४ ब्राहमणम्‌ ] आनन्द्गिरिङ्तशालपकारिकाख्यटीकासंबरितम्‌। १८१५ ्ञानात्रान् मुक्तिरिवयर्थः । एष इत्यादि व्याख्याय तेनेत्यादि त्याचे । तेनेति । परकृतज्ञानमागेण बसविन्मोसं गच्छति तदितसम्मागो नेति श्रुतिपिद्धत्वात्तस्मा- ्रातरहमविन्ुक्तिमांगिल्थः ॥ ९७९ ॥ बरहमविष्वे च को हेतुरित्याशङ्ाऽऽह नः भुतः ॥ । पुण्यकृत्तैनसशति भवेद्रह्मविवुत्तमः ॥ ५७६ ॥ ण्यकृदितयादिषदद्वयमाकादकषपूर्वकमादत्ते । ब्रह्मेति ॥ ९७९ ॥ ` पुण्यदृजायते यस्पाच्छुद्धधीरिह मानवः ॥ शुद्धस्वोऽथ तद्रह्म सा्षादात्मनि पयति ॥ ५७७ ॥ द्यर्बहमवित् हेतुतवमुक्त्वाऽऽचस्य तद्धेतुत्व साधयति । पुण्येति । हेत्यधिकृत- निधीरणाथी स्तम । तस्मातपुण्यकृच्चं ब्रहमविचचे हेतुरित्यथरब्दार्थः ॥ ५७७ ॥ तेजःशब्देन संशुद्धं सखमेवाभिधीयते ॥ तस्मिन्भवस्तैनस्‌ः स्याललक्मवणीनेरः ॥ ५७८ ॥ तेनपत्वमपि हेतुलप्रति वक्तु तैनपरशब्दाभमाह । तेजःशब्देनेति । शुद्धधीः पमानासप्रणोऽत्र तैन ॥ ९७८ ॥ ज्ञानमुत्पद्यते पंसां क्षयात्पापस्य कमणः ॥ यथाऽऽदरैतरप्रस्ये पए्यल्ात्मानमात्मानि ॥ ५७९ ॥ तत्र ज्ञनोत्पत्तिरिलत्न मानमाह । ज्ञानमिति । किमिति ज्ञानं बुद्धिशुद्धिमेक्षते त्राऽऽह । यथेति ॥ ५७९ ॥ गामरेमेनातकरमचूडागौज्ञीनिवन्धनैः ॥ महायरैशच यश ब्राह्मीयं क्रियते तनुः ॥ योगिनः कप कुषैन्ति सङ्गं लक्ताऽऽतमषुदधये ॥ ५८० ॥ पाप्य शुद्धधियस्तुज्ञानो्त्ति्त्षयसतु कयमितयुक्ते वाक्यान्तरमाह । गार्भै- रिति । तत्रैव भगवतः संमतिमाह । योगिन इति ॥ ९८० ॥ योगी वा तेनसोऽतर स्य।सलदष्ठौ समथेतः ॥ विषयाकृष्टधीरयसमान्न क्षमः प्रयगीक्षणे ॥ ५८१ ॥ र एषयङृ्वेनव शुद्धधीत्वपिद्धेरतेजसत्वमरविचित्करमिलयाशङ्काथीन्तरमाह । योगी पति । समाहितधियो योगिनसेजपे हेतुमाह । मल्यगिति । कयमात्मच्टो सामथ्यै मकगरुद्धेरिष्यते सर्वो हि स्वात्मानमहमिति द्रुमे तत्राऽऽह । विषयेति । प्रय- याथा्यधीर्माहितथियो न सिध्यति कश्चिद्धीरः प्रलगात्मानमेदिति शरते्समा- तीन ज्ञाने हेतुनिदिष्याप्नविधानारिल्ेः ॥ ९८१ ॥ १४. शस्य तन्मा । २ घ. "भागीय" । ३ क. ख, "लु तेजःश' । १८१६ सुरेषराचार्यङृतं बरदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुा्यये- सर्भतस्यमात्मानं सर्वभूतानि चाऽऽत्मनि ॥ इकषते योगयुक्तात्मा स्त्र समदनः ॥ ५८२ ॥ एकाग्रधियसतजसस्य ज्ञानोत्पत्तिरित्यत्र भगवद नुमतिमाह । सर्वेति ॥ ९८२ ॥ इत्यव॑ स्मृतयः सन्ति श्रुतयश्च सहस्रशः ॥ कर्माभिः शुद्धसत्त्वस्य सम्यग्हानस्य जन्मानि ॥ ५८२ ॥ शुद्धबद्ेज्ञीनमियत्रोक्ताः स्मृतीरुपसंहरत्त्रव शरुतीनामपि सत््व॑सचयति । इत्य वमिति । तासां संषिपमर्थ कथयति । क्मभिरिति ॥ ९८६ ॥ यस्मिन्विश्ुद्ध इत्येवं सखशुदधौ धवा स्मृतिः ॥ तमेतमिति च स्पष्टं ्रौतानि च वचांसि नः ॥ ५८४॥ श्रुतयः सन्तीत्यक्तं ताः संप्रत्युदाहरति । यस्मिन्निति । यच्छब्देन चित्मुच्यते ) एषोऽणुरात्मा चेतपेति प्रङृतत्वाद्धि मवल्येष आत्मेति शेषः । तत्रैव श्रुयन्तरमाह । स्वेति । स्मतिस्तच्चन्ञानम्‌ । विविदिषावाक्यं च वेदानुवननादीनां शुद्धादिद्वार ज्ञानोत्पत्तौ विनियोनकाभित्याह । तामिति । उक्तशचतीरपपरंहरति । श्रोतानीति । येन केनचन यजेतेतयादिवाक्यसमुचया्थकारः ॥ ९८४ ॥ पसिद्धमहिमानौ वा पुण्यङ्ृद्योगिनाविह ॥ ब्रह्मविरस्तृयते ताभ्यां ब्रह्मविद्यापत्तये ॥ ५८५ ॥ पण्यङसदित्रहमविच्े हेतुतवमुक्त्वा पक्षान्तरमाह । प्राशैद्धेति । इहेति जन्तुम ओक्तिः । स्तुतिफटमाह । ब्रह्मेति । यो ब्रह्मवित्तेन गच्छति स॒ एव पुष्यकृततेनपत रेति बह्मविदस्ताभ्यां स्तुतिः सा च मुमृक्षणां बह्मवियोदेशेन श्रवणादिपरवृत्तावुपकरोः तीलर्थः ॥ ९८९ ॥ इह केचिन्महातमानः प्रयओहच्छिदा सह ॥ ुण्यकृत्तेजसत्वाभ्यां श्वानेनाऽऽहुः समुक्चयम्‌ ॥ ५८६ ॥ तेनत्यादेः खामिपरतां ग्याख्यामुक्त्वा व्यारूयान्तरमनुमाषते । इहेति । ज्ञान भतयष्मोहच्छछिदेति संबन्धः ॥ ९८६ ॥ पण्यङृतपण्यकमां यो योगी तैनस उच्यते ॥ ५८७ ॥ अरहमज्ञानेकनिष्ठः सन्युण्यकृततेनसश्च सन्‌ ॥ शास्ोपदिष्टमेकातम्यं शक्तो योगेन वीक्षितुम्‌ ॥ ५८८ ॥ ुश्चयप्रकारं दर्ीयितुं पदयोरर्थमाह । पुण्यकृदिति । योगी सूत्राुपा्को योगः शाच्िद्धो वा । संप्रति समुञ्रयप्रकारमाह । ब्रह्मेति । तत्फमाह । योगः साधनानां मेडनम्‌ ॥ ९८७ ॥ ९८८ ॥ £ बराह्मणम ] आनन्दगिरिषृतक्षाख्पकाशिकाख्यदीकासैवितम्‌ । १८१७ परस्परं व्यपाश्रित्य यथोक्तं साधनप्रयम्‌ ॥ एकायसिद्धयेऽलं स्यामनान्यथेदं त्रिदण्डवत्‌ ।॥ ५८९ ॥ ्रह्मवित्वादीनामपरोकषन्ञानेन समुशयेऽपि मोक्षे न सोऽलि प्रयेकं सामर््यादिया- शङ्कयाऽऽह । परस्परमिति । न हि त्रयो दण्डा मिथोऽपंबद्धाः कुङ्यादि निमातुम- ईनि तथेदमपि सराषनत्रयमसमुशितं न मुक्तये पर्याप्तं विद्यातपसोः संयक्तरभेषनत्व- स्मरणादिलर्थः ॥ ५८९ ॥ समुखयोऽयमस्माभिर्यंथाऽभाणि तथा यदि ॥ व्याख्यायते न दोषः स्यात्तत मानस्य संभवात्‌ ॥ ५९० ॥ करमसमुश्चयः समपमुच्चयो वा साध्यते ततराऽऽचमङ्गी दरुते । समुचय इति ॥ ९९० ॥ इतोऽन्यथा चेश्याख्यानं क्रियते बुद्धिलाघवात्‌ ॥ दुनिवारेह साऽऽगोति योक्ता दोषपरपरा ॥ ५९१ ॥ द्वितीयं प्रत्याह । इतोऽन्यथेति । समुश्चयव्याख्याने बुद्धिरोरषल्यं हेतुरित्याह । दधीति । उक्ता विन्ञानकर्मणो्ेषा यगयुच्यतेत्यादाविति शेषः ॥ ५९१ ॥ अपुण्यपुण्योपरमे यं पुनभेवनिरभयाः ॥ शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः ॥ ५९२ ॥ तत्र मानस्य संभवादित्युक्तं व्यज्ञयन्कर्मणां मेक स्षाज्तनेनापतमुचये प्रमाणमाह । अपुण्येति ॥ ५९२ ॥ “त्यज धर्ममधर्मं च उभे सत्याठृते यज ॥ उभे सत्यारृते त्यक्त्वा येन स्यजसि तं लज ॥ ५९२ ॥ ज्ञानस्य कर्मासमुचयेऽपि विवेकज्ञानेन सोऽस्तीत्याशङ्कयाऽऽह । लेति ॥९९३॥ ` निराशिषमनारम्भं निनंमस्कारमस्तुतिम्‌ ॥ अक्षीणं क्षीणकमीणं तं देवा ब्राह्मणं विदु; ॥ ५९४ ॥ ब्रहमविदोऽपि स्तुयादिद्षटेस्तेन समुचयो ज्ञानस्येत्याशङ्कयाऽऽह । निरारिष- मिति । काम्यानलुष्ठानमनारम्मः । अक्षीणत्वं निषिद्धानाचरणम्‌ । क्षीणकमैतवं नित्या- दिकरमराहित्यम्‌ ॥ ५९४ ॥ भैताहशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च ॥ शिरं स्थितिरदण्डनिधानमाजषं ततस्ततश्ोपरमः क्रियाभ्यः ॥५९५॥ जानक्मीसमुशये वाक्यान्तरमाह । नेत्यादिना । एकता निरषेषता सर्व्ोदासी- १ ध. "योमहामेष" । २ ध. करोति । २३८ १८१८ सुरेश्वराचार्यडृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये नतेति यावत्‌ । समता मित्रोदापीनशब्रुबुद्धिव्यतिरेकेण सर्वत्र स्वसिन्निव दृष्टिः । दण्डनिधानमहिपापरत्वम्‌ ॥ ५९९ ॥ अथस्य पटं निङृतिः क्षमा च.कामस्य रूपं च वयो वपुश्च ॥ धमस्य यागादि दया दमश्र.मोक्षस्य सर्चोपरमः क्रियाभ्यः ॥ ५९६ ॥ चतुरविषे पुमर्थे साभनमेदोपदेशाच्च न समुचय इत्याह । अर्थस्येति । निकृति वाणिभ्यादिलक्षणा क्रिवा शाल्ये वा सत्यानृतमिधुमीफरणात्मा व्यवहार इति स्थित ॥ ९९१ ॥ इत्येष स्यृतिशाल्ञाणि सबवैत्यागपुरःसरम्‌ ॥ ब्ञानजन्माभिदधति तथा श्रुतिवचांसि च ॥ ५९७ ॥ ननु क्रियाभ्यः स्ैथोपरमो मोक्षस्य न मूलं तज्ज्ञानस्य तथात्वोपगमादित्यादाङकय यथोक्तस्मृतीनां तात्पर्यमाह । इत्येवमिति । ताप श्ुतिमूरतया प्रामाण्यदाद्धीर्थमाह । तथेति । न कर्मणेत्यादीनीत्यर्थः ॥ ९९७ ॥ रेकातम्यददीनादुक्ता्दन्यहरीनान्तरम्‌ ॥ अन्धं तम इति श्रुत्या तदिहापोद्यतेऽखिलम्‌ ॥ ५९८ ॥ केवलो ज्ञानमार्गो मुक्तिहेतुरित्युक्तम्‌ । इदानीमन्धमित्यादिमश्रतात्प्यमाह । रेका- रभ्येति । इहि मुक्तेरुक्तिः ॥ ९९.८ ॥ तमोमोहादिभेदेन तमोऽनेकस्वलक्षणम्‌ ॥ यतोऽतोऽन्धं तम इति विदिनष्ट भुतिस्तमः ॥ ५९९ ॥ अन्धं तमोविोषणं किमथमित्याशङ्कयाऽऽह । तम इति । आदिपदेन महामोहता- मिचखान्धतमपरानां ग्रहणम्‌ ॥ ९९९ ॥ अन्धं सूदं तमो यन्ति येऽविच्यां समुपासते ॥ विरक्ता अपि संसारान्नेकात्म्यं ये विदरनराः ॥ ६०० ॥ मरस्य विशेषणस्य चामिप्रायमुक्त्वा प्वाधि्षराणि व्याकरोति । अन्धमिति । अविरक्तानां कममात्रशरणानामेषा निन्दा न विरक्तानां दहरायुपासकानामित्याश- कथाऽऽह । विरक्ता इति । अविरक्ताः केवलकर्मिणस्तामसं देहं . गृहन्ति विरक्ता दहरादिपरा राजपरमिति भेदः ॥ ६०० ॥ सैभूतिवचसाऽपीयमविद्येवाभिधीयते ॥ अवियातो हि संभ्तिः सर्वस्य जगतो यतः ॥ ६०१ ॥ धे तमः प्राविशन्त ये संभूतिमिति माध्यदिनास्ततन संभूतिं व्याचष्टे । संभूतीति। काण्वशुतिस्थामवियामियमित्यनुकषत । कथमवियायां संभूतिशब्दो न हि तत्र दृढा १ ख. "कस्य ला २क. "शे स्वयंतमः। २. ग. यन्ति। ४ ब्राह्मणम्‌ | आनन्दगिरिङृतक्ाञ्नपकाशिकाख्यरीकासंवरितम्‌ । १८१९ रयुजञते तप्राऽऽह । अविद्रातो हीति । ततनान्वयादि प्रमाणयितुं हिदा्दः। यतः- शब्दस्तु पूर्वपरतिज्ञया संबध्यते ॥ ६०१ ॥ ` ततो भूयस्तमो यान्ति ये विद्यायां रता जनाः ॥ अणिमादावरिधोत्थे पराकिचित्ततया रताः ॥ ६०२ ॥ उत्तरार्थं विभजते । तत इति । दवितीयपादा्थं स्फुटयति । अणिमादारिति । अदिपदेनावशिषश्र्योक्तिः ॥ ६०२ ॥ ` ग्रहमग्राहकभेदेन या विद्यामात्रकारणा ॥ विवेति सेह बिद्ेया नेकारम्यपरसगीप्षणम्‌ ॥ ६०३॥ ` नन्वत्र विद्याशब्देन पराषेोच्यते तदधिकारात्तत्कथं ॒तस्यामापक्तावन्धं तमे निगच्छन्ति प्ता हि मुक्तिवीनं तत्राऽऽह । ग्रति । मेदरृ्टिनिविषटास्तामप्तयोनयो भवन्तीत्यर्थः ॥ ६०३॥ कमीथयोतिका बेह वि्याऽत्राप्यभिधीयते ॥ तस्यामभिरता ये स्यर्वेदान्तार्थानपेक्षिणः ॥ ६०४ ॥ विक्न्त्यज्कास्तु ते सन्तस्ततो भ्रयः परं तमः ॥ ` पिध्याङ्गानाधिकत्वेन श्रेयस्त्वं तमसो भवेत्‌ ॥ ६०५ ॥ भेददृष्टिरवियोत्थत्वात्तच्छन्दमरति न विचादाब्दापित्यादाङ्कयाथान्तरमाह । कर्मेति। वरियाशन्दार्मुक्त्वा वाक्यार्थमाह । तस्यामिति । ननु तमो नामाज्ञानं तच्च ज्ञानामाव- त्वान्न भूयो मवति न हि तसिन्भूयस्त्वामूयस्त्े परिमाणे संमवतप्तत्राऽऽह । िथ्येति। अविद्यारतास्तावदीश्वरमाश्रयन्तयुपनिषदश्च तद्विषयत्वेन प्रामाण्यमनुमन्यन्ते तत्न तेष।- मविवेको मूयान्कमैनिष्ठा मीमांसकास्त्वीश्वरं दविषन््युपनिषदश्च विधिरोषतया कार्यार्थत्वाद- प्ामाण्यमाहुस्तेन तेषां मिथ्याज्ञानाधिक्यात्द्धेत्वविवेकस्यापि प्रमूतत्वं न च ज्ञानामावोऽ- ज्ञानं गज्निदानत्वादित्यरथः ॥ ६०४ ॥ ६०५९ ॥ यदि ते तत्तमो यन्ति को दोष इति चोदिते ॥ अनन्दा इति वाक्येन तदहोषोऽथाभिधीयते ॥ ६०६ ॥ क अनन्दा नमेत्यदेस्तात्पयैमाकाङ्क्षपूवकमाह । यदीति । दोषबुभुत्सायें तदुक्ति- युक्तेति वक्तुमथदाब्दः ॥ ६०६९ ॥ अनानन्दाभिधा लोकास्तीव्रदोषसमन्विताः ॥ ६०७ ॥ ----- ~ न ------ ~= १. यान्ति।२ग. यान तैकात्म्यस"। २३ ख. क्षणा ५६९०३॥ ४. ग. यन्ति! ५६, श्यां तु ते ॥ १८२० सुरेश्वराचा्ृतं बृहदारण्यकोपनिषद्ाष्यवातिकम्‌ [ चतुपीष्याये- तांस्ते परेत्याभिगच्छनति येऽदिद्रासोऽबुधो जनाः ॥ अविद्वांसो न सामान्यात्कितु येऽत्राबुषो जनाः ॥ ६०८ ॥ तमेव दोषं विशदयति । अनानन्देति। आध्यात्मिकादित्रिविधदेहजातं दुःखबहुल- मात्मन्ञानप्रतिकूटं ते गृहन्तीत्यर्थः। अनुष इतिविशेषणतात्पर्यमाह । अविद्वांस इति । अत्रेति ब्रह्मात्मोक्तिः । जननमरणादिमात्रशारित्वेन ब्रह्मात्मबोधविधुरतामेव स्फोर- यति । जना इति ॥ ६०७ ॥ ९६०८ ॥ आत्मानं वेद्रिजानीयात्सवैधीटत्तिसाक्षिणम्‌ ॥ अश्नायाद्यतिक्रान्तं कथंचित्सच्चश्ुद्धितः ॥ ६०९ ॥ आत्मन्ञानामावे दोषं मन्राभ्यामुक्त्वा तज्ज्ञाने मूक्तिमुत्तरम्नेणाऽऽह । आत्मा- नमिति । चेच्छन्दाथमाहं । कथंचिदिति । तदा नानुसंज्वरेदिति संबन्धः ॥ ६०९ ॥ कथं तमभिजानीयादि्युक्त इदमुच्यते ॥ पुरुषः परम्रात्माऽयमयमस्मी तिवाक्यतः ॥ किमिच्छन्कस्य वाऽ्थाय शरीरं संज्वरे्तदा ॥ ६१० ॥ अयमित्या्याकाङ्तापूर्वकमवतार्यं॑व्प्रकरोति । कथमित्यादिना । अयमात्मा ब्रह्माहं ्रह्मामि तत्वमसीत्यादिवाक्यादयं परमात्माख्यः पुर्षोऽहमस्मीति जानीया दित्यर्थः । उत्तरमागमादत्ते । किमिच्छन्निति । तदेति ज्ञानावस्थोक्तिः ॥ ६१० ॥ सर्वेच्छानां समाप्तत्वादात्मकामपरवोधतः ॥ आक्षिप्यतेऽत इच्छेह किमिच्छभितिवाक्यतः ॥ ६११ ॥ किरान्दप्याऽऽक्षपाथत्वमाह । सर्वेच्छानामिति । इहेति विदवदुक्तिः ॥ ६११॥ ` प्रत्यगात्मातिरेकेण यस्माचान्यन्न पश्यति ॥ कस्य कामाय वा चातोऽप्यनात्माऽऽक्षिप्यतेऽखिटः ॥ ६१२॥ कस्य कामयेलस्याधमाह । प्रत्यगिति । असखिरोऽप्यनातमेति संबन्धः ॥९१२॥ शरीरज्वरमन्वेष संज्वीद्रह्म सन्फथम्‌ ॥ निःसङगस्य हि संबन्धो देहेनास्य न कथचन ॥ ६१३ ॥ शरीरमित्यादेर्थमाह । शरीरेति । कथमित्यक्तानुपपत स््टयति । निःसङ्गस्येति। अतङ्गत्वस्पङ्गत्वयोमिथो विरोधो हिराब्दाथेः ॥ ६१६ ॥ नातो देहादिषुःखेन दु\खित्वं प्रयगात्मनः ॥ निःशेषदुःखसंबन्धहेतूच्छिततेः प्रबोधतः ॥ ६१४ ॥ संबन्धाभवि फलितमाह । नेति । इतश्राऽऽत्मनो न दुःकितित्याह । निः ॥ ६१४॥ व ~ "1 १. शैल त कथंचन । ४ बाह्मणम्‌ ] आनन्दगिरिङृतक्षास्षमकारिकाख्यदीकासंवरितम्‌ । १८२१ धरयोऽसह्महादु;खनीददेहवेशन-- हेत्वविद्यासमुच््छिरेर्देह चानुविकषेत्कुतः ॥ ६१५ ॥ शरीरमनुपतंचरेदिति माध्यंदिनपाटस्याथमाह । भूय इति । ज्ञानिनो देहान्तरसंसर्ग- ेपार्थश्चकारः । मूयःशब्दस्तु वर्तमानदेहपातानन्त्यवाची तेन संबध्यते समस्तो वा यथा- ्रतोऽस्तु ॥ ६१९॥ शाज्ञाचायमसादासु क्षपिताशेषपाप्मनः ॥ वित्तो बुद्धादिसा्रीश्षः प्रतिबुद्ध स्तथैकलः ॥ ६१६ ॥ यस्येलयादिमच्रावयवस्याथमाह । श्राद्गेति । येन परमात्मा रुन्धः सा्ात्कृतश्च स र्वस्य कर्तेति संबन्धः ॥ ११६ ॥ अश्नात्तेजोभिरलयर्थ देहः संदिशते यतः ॥ संदेहस्तेन देहोऽयं संदेषश्छान्दसत्वतः ॥ ६१७ ॥ संदेहशब्दार्थमाह । अन्नेति । संदिशते सम्यगुपचीयत इति यावत्‌ । कथं तर्हि रुतो षकारपरयोगस्तत्राऽऽह । संदेष इति ॥ ६१७ ॥ आध्यात्मिकाधिधरताधिदैविकार्थातिसंकरात्‌ ॥ ` गुणप्रधानभावेन गहनोऽयं ततो मतः ॥ ६१८ ॥ देहस्य गहनत्वं साधयति । आध्यात्मिकेति । गुणप्रषानवेनाऽऽध्याममिकाच- थानां परथक्ररणायोमग्यतयाऽसिन्देहे संेषादेष गहन इयर्थः ॥ ६१८ ॥ संदेहे गहनेऽत्राऽऽत्मा पविष्ट जलसूर्यवत्‌ ॥ विविच्य येन विह्गातः स स्यादिश्वषृदीश्वरः ॥ ६१९ ॥ परविष्टशन्दं व्याये । संदेह इति । प विश्वकृदिलस्याथमाह । बिविच्येति ॥ ६१९ ॥ परलग्याथाम्यसंबोधात्सर्व तेन कृतं भवेत्‌ ॥ निःशेषपुरुषायिरनं कार्यं शिष्यते परम्‌ ॥ ६२० ॥ न ब्रह्मविदो विश्वकृतं विश्वाभावदिलाशङ्कयाऽऽह । भ्रल्यगिति । विदुषः सर्व- कृ हेतुमाह । निः शेषेति । ज्ञानफठे स्ैस्यान्तभीवाज्तानिना पर्व॑ कृतमित्युच्यत इत्यर्थः ॥ ६२० ॥ स हि सर्वस्य कर्तेति तस्मादेवाभिधीयते ॥ कृतङृत्यत्वतो हेतोर्खोकोऽयं तस्य कोकिनः ॥ ६२१ ॥ प हीतयदततात्र्यमाह । स हीति । तच्छब्दपरामृष्ठ स्पष्टयति । कृतेति । ज्ञानेन १ ग, "यौमिसं" । १८२२ ` सुरे्राचायजृतं बृहदारण्यकोपनिषदाष्यवातिकम्‌ -[ चतुर्थाध्याये सर्स्याऽऽत्मपात्करणातसर्वृुच्यते विदवानित्य्थः । तस्येलयदिररथमाह । लोक इति । अयं परमात्मा तस्य विदुषः खमावः सखभावान्तरासंमवादिलर्थः ॥ ६२१ ॥ निःशेषजनिमत्कार्यहेतोवां श्ञाततस्विनः ॥ विश्वकृ्वं भवेदेवं हीतिरेतुपरिगरहात्‌ ॥ ६२२ ॥ . स विश्वकृदित्यादेरर्थान्तरमाह । निरेति । अशस्याविश्वरूपतवेऽपि नाऽऽ्मज्ञत्य तत्िद्धिलथाच स॒विश्वकृदिति कुतो व्यपदेशः परशब्देन विद्रत्परामर्शादिलयाश- कृयाऽऽह । एवमिति । स हि पस्य कर्तेत्येवं हेतक्तरवदरनिवाविदवदृशायां तदार विश्वकर्तेति यावत्‌ ॥ ६२२ ॥ तस्य साक्षादयं लोको योऽहं ब्रह्मेतिबोधितः ॥ भेदाश्ङकापनुच््र्थं स उ लोक इतीर्यते ॥ ६२२ ॥ तस्येलयादि व्याचष्टे । तस्येति । यो हि कटस्थश्चिदात्मा खाज्ञानाद्वि्कर्ती प येन ज्ञानादज्ञानादि, व्युदस्य ताकषात्कृतसतस्य विदुषः परमात्मा साक्षादातमेलर्थः । यद्रा तस्य परस्यायं विदरान््ाक्षादातमेति यावत्‌ । प उ रोकं एवेलयस्या्थेमाह । भेदति । तस्येत्युक्ते भेदः शङ्कितस्तननिरासा्थं स इत्यादिवाक्यं स॒हि परो विदुषः खभावः स॒ वा परस्यातो न मेददङ्कत्थेः ॥ ६२९ ॥ इरैव छृतकृत्यत्वात्सन्तः स्याम परं यदि ॥ बरह्म त्यक्तया विग्रः कथचित्करमपषक्षयात्‌ ॥ ६२४ ॥ इरैवेतयादि व्याकुर्वहक्तामेदज्ञानफलमाह । इहैति । यदि बहुजन्मनिवैितानन्तपु- ण्यवशात्त्चज्ञानप्रतिबन्धकपापापाकरणात्परं ब्रह्म प्रल्क्त्वेन जानीमस्तदा वयमिहेवा- नेकानर्थसेकटे देहे वतमाना ज्ञानात्प्राक्षपरमपुरुषार्थतया तदेव ब्रह्म भवामोऽतो महा- मागधेया ब्रहमवियेतय्थः ॥ ६२४ ॥ न चेदय परं विद्मः शा्ञाचायौनुसारतः ॥ अवेदिनं तदा बार विन्टिमहती बजेत्‌ ॥ ६२९ ॥ न बेदिलादि व्यकुर्वर्ञाने ्रत्यवायप्रािमाह । न चेदिति । बहुक्चेनोप- कम्य पुनरेकवचनेन विनिदिदान्बहुत्वमविवक्ितमिति सूचयति । अवेदिनमिति । अथदाब्दार्सतदेतयनुकृष्यते । यदि शाखाचयनुपारेण परं ब्रहम प्रत्यक्तया नानुभवाम्‌- स्तदा योऽहं वेदनहीनस्तं मां बालवदविवेकिने या महती विनष्टिः सा सहसा समाक्र- म्याधितिष्ेदियर्थः ॥ १२९ ॥ विनष्ट महतीं चेयायोऽबेधात्माऽविचक्षणः ॥ ६२६ ॥ विनष्टहती बेह विनारादिपरसूतितः॥ १. ख, "स्य वि* । ३ घ, "तोऽस्य व्य" ३, वः सप । ४ ब्राह्मणम्‌ । आनन्दगिरिङृतकषाजञपकाधिकाख्यटीकासंबङितम्‌। १८२२ आत्माविैव निष्टा सामानाधिकरण्यतः ॥ ६२७ ॥ अदिनः कर्मत्वं॑विनष्टे् कर्वृत्वमुक्त्वा विधान्तरमाह । बिनष्टिमिति । अवे. दित्वं व्याकरोति । आत्मेति । यस्तावदात्मन्ञानहीनः सत॒ या महती विनष्टिलामा- प्रिल्य तत्परवशषलिष्ठतील्थः । केयं महती विनष्टं हि ध्वंसस्य महत्ते तत्राऽऽह । बिनष्टिरिति । महती विनष्टिरिति प्तामानाधिकरण्यादात्माियैव निरदिटेति संबन्धः । अलण्डजाख्यात्मकत्वादात्माविद्याया महत्तवेऽपि कथं सा विनष्टिलत्राऽऽह । विना- शादीति ॥ ६२६ ॥ ६२७ ॥ उक्तार्थस्य प्रकाशारथमुततरार्धेन भण्यते ॥ ये तद्विदुरिति श्रुत्या स्पषटायपतिपत्तये ॥ ६२८ ॥ ये तदिव्यदिरैस्य पूवण वौनस्क्यमाराङ्कथाऽऽह । उक्तार्थस्येति । ये तद्धिदु- रितिश्तिरूपेणोत्तराधैन पुवीधौथं एव प्रपश्चा्मुच्यते प्रपञ्चनं चोक्ता्स्य स्पष्टताप्रति- पत््यथेमिति योजना । तत्र प्रथमपादाथ्तृतीयपादेन प्रपञ्च्यते द्वितीयपादा्श्चतुधपा- देनेति विमागः ॥ ६२८ ॥ ब्रह्मेव सन्तो विङ्गानासागतो ब्रह्मबोधतः ॥ भवामो ब्रह्म नानाप्ं दामो दश्षमं यथा ॥ ६२९ ॥ मन्राथमुपसंहरति । ब्रह्मैवेति । वये हि ज्ञानात्मागपि वस्तुतो ब्रह्मेव सन्तोऽतसत- दक्ञानादन्रह्मवदवस्थिता वाक्योत्थज्ञानादज्ञनेऽपयति ब्रह्म भवामो न खर्गादिवदप्राप्ं रह ज्ञानातप्ापनुमो यथा दशमो माणवको दशमोऽपीतिवाक्योत्थज्ञानादज्ञानं विधूय दशममात्मानमाभरोति तद्रदिलधैः ॥ ६२९ ॥ ब्रह्मास्मीति यदैवैतमात्मानं देवमञ्जसा ॥ अनुपश्यति साप्षा्तमीश्वरं भ्रतभन्ययोः ॥ ६३० ॥ इश्वरभर्यगात्मापतेसतदा तद्धेदनारतः ॥ ईरितव्यत्वसंकरान्तेने ततो विलुप्ते ॥ ६२१ ॥ यदेलयदेर्थमाह । ब्रह्मेति । अज्ञतेत्यस्य व्याख्या साक्षादिति । तमेतमात्मानं सप्रकाशतया पूर्वत्ोक्तं सवशवरं परमात्मानं साक्षादाचार्योपदेशानुपररेणास्मीति यदा परयति तदा परस्य प्र्क्तवेनाऽऽतेसतद्धद भ्रमनाशचादप्यनिष्टतया प्रतिपन्स्येशितन्य- त्वस्य भ्यावृतेर्ञानबलादेव न विजगुप्सत इति योजना ॥ १३० ॥ ६३१ ॥ गु्षिमिच्छति सर्वोऽपि यत ईशाद्यातुरः ॥ अयं तु तदभिम्रत्वाम्न ततो गु्निमिच्छति ॥ ६२२ ॥ १. खग. "नमा । २, “मेनमा' । १८२४ सुरेश्वराचारयङतं बृहदारण्यकोपनिषद्भाप्यवातिकम्‌ [ चतुरयाघ्याये- उत्थापितं चतुर्थ पादं विमजते । गुक्षिमिति । तदमित्तत्वाद्धयामावादिति देषः ॥ ९६२ ॥ यतो वाचो निवर्तन्ते अमाप्य मनसा सह ॥ आनन्दं ब्रह्मणो विद्राम्न बिभेतीति शाख्जगीः ॥ ६२३ ॥ विदुषो भयामावे मानमाह । यत॒ इति । यथावाक्यमुपपादयितुमिहासंधिकरणम्‌ ॥ ६३३ ॥ न वा निन्दति निःशेषदेतहेतुबिनाक्नतः ॥ एेकातम्यद्ैनाद्वदरान्यज त्वस्येतिा्तः ॥ ६३४ ॥ न तत इत्यदेरथान्तरमाह । न वेति । तत्वक्ञानान्नःशेषद्ेतस्य सहेतुकस्य नाशे मानमाह । यत्रेति ॥ ६३४ ॥ निःशेषविक्रियहितुकालातिक्रमहेतुतः ॥ जन्मादिविक्रियाषदकसंगतिस्तस्य नेष्यते ॥ ६३५ ॥ जञानस्याग्यवाहितफटत्वं ददीयित्वा यस्मादित्यादिमच्रतात्प्यमाह । निःशेषेति ॥ ६६५ ॥ अर्वाग्यस्मादयं कालो विकुवञ्जनिमज्जगत्‌ ॥ संवत्सरः स्वावयतैरहोभिः परिवतेते ॥ ज्योतिषामपि तज्ज्योतिरायुर्देगा उपासते ॥ ६३६ ॥ ज्ञेयस्याऽऽत्मतत््वस्य कूटस्यत्वविधानाथे वाक्यमित्यक्त्वा तदक्षराणि व्याकरोति । अर्वागिति । अयं संवत्सराख्यः कालः खावयवैरहोरातैः कार्यजातं विकुर्वन्यस्मादरव- गेव परिवतौते तं कूटस्थमात्मानं ज्योतिषामपि ज्योतिरायुरिलेवमनुपरदधते देवास्तेनाऽ5- यु्मन्तो ज्योतिष्मन्तश्च ते प्रसिद्धा इयर्थः ॥ १६६ ॥ कौटस्थ्याद मृतं ज्योतिमरत्युभम्यतिलद्यनात्‌ ॥ कालस्य जरणादात्मा श्रुतौ काटजरो मतः ॥ ६२७ ॥ तस्यामृतत्वं सापयति । कोटस्थ्यादिति । कौरसथयं मृत्ुगोचरत्वामावे हेतुलतश् ज्योतिरमृतमित्य्ेः । इतश्च परस्य कालनिषित्तोऽन्ययामावो नास्तीत्याह । कारस्येति। बः कौरुकाटो गुणी सपैविदय इति पाच्यांश् सर्वन्परिणामयेच इति च श्रुतौ कार स्यान्यथामावः परमात्मनिमित्तो निश्वितस्तेन न तन्निमित्तऽन्यथाभावसतस्येत्य्थः। यद्रा योऽयमात्मा तश्र तत्र श्तौ मतः पर कारस्य जरणात्काटंजरो भवतीति योजना । उक्तंहि-- # जेताश्चतरोपनिषदधप्ये तु कालकार इति पूटप्रतीकं शीतवा व्याख्यातुम्‌ । १. ग. "तिश्वास्य। २. ग. “उजनान्‌ ॥ सं" । ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतश्चाङ्गपकाशषिकाख्यटीकासंवरितम्‌ । १८२५ “कालः पचति मूतानि सवण्यिव सताऽऽत्मना । काठः पक्तो यमन्वेति यतं वेद प्र वेदवित्‌ ॥ कोलः स पच्यते यत्र न कारलत्र वै प्रभुः । कारस्यैव च मृत्योश्च जङ्गमस्थावरस्य च ॥ ईशते भगवानेकः सलमेतद्रवीमि ते, इति । माक्षप्मे च-- (आहत्य सपैसंकल्पाननसते चित्तं निवेशयेत्‌ ॥ सेतवे चित्तं समावेश्य ततः कारेनरो भवेत्‌” इति ॥ ६३७ ॥ भावाभावात्मकस्यास्य कार्यकारणवस्तुनः ॥ परमात्मा स्वतः सिद्धेरायुरस्य परार्थतः ॥ ६३८ ॥ परस्य काठनिमित्तान्यथात्वामावेऽपि न कौरस्थ्यमायुष्टदायुषशच प्रतिप्राष्यन्यथा- त्वादिलयाराङ्याऽऽह । भावेति । स कथं खतः सिद्धोऽपि प्रपञ्चस्य जीवनमिति ततराऽऽह । अस्येति । कार्यकारणप्रपश्चस्य जडतया खतः सत्तासफूत्योरिमावात्परमा- सैव खरूपमिदयर्थः ॥ ६३८ ॥ गन्धरवीः पितरो देवा र्ोभिश्च सहासुराः ॥ यस्मिन्पथजनाः पच वियदन्ताः प्रतिष्टिताः ॥ ६२९ ॥ कूटस्थत्वं खम्रकाशत्व सर्वात्मत्वं च व्याख्याय यस्मिननिलयादिमन्रेण सरवकस्पना- धिषठानत्वमात्मनो दशयित्वा विदुषो ब्रह्मत्वं विवक्ितमित्यङ्गीकृल्य पूवीर्स्यार्थमाह । गन्धवौ इति । तमेव मन्य इति संबन्धः ॥ ६३९ ॥ पश्च प्राणादयो वा स्युरन्नान्तास्तच्छूतत्वर्ः ॥ अन्नाभावे विवक्ष्यन्ते काण्वानां ज्योतिषा सह ॥ तमेव कारणात्मानं विद्वान्मन्येऽमृतोऽशृतम्‌ ॥ ६४० ॥ प्राणादयो वाक्यरोषादैतिपूत्रविरोधमाशङ्कय श्लान्तरमाह । पश्वेति । प्राणस्य पराणमिल्यादिवाक्यरोपे माध्यदिनैर्नमपि पठ्यते #णये्तु नेवं तत्कथं तत्के पञ्चपं- स्यादिपूरणमित्याशङ्कय ज्योतिपेकेषामित्यादिन्मायेनाऽऽह । अन्नेति । काप्वश्रुतावन्न- पाठामावे ज्योतिषां ज्योतिरिति षष्ठचन्तज्योतिषा सह प्राणादयः पञ्च पञ्चजना विवक्षिता इति यावत्‌ । तमेवेतयादिभागमादत्ते । तमिति ॥ ६४० ॥ कायैकारणयोस्तसं यस्मादात्मैव निद्रः ॥ मन्य आत्मानमेनातः कायैकारणवल्गत्‌ ॥ ६४१ ॥ १ कं.ध. श्ठनः। काः । २ख.काठ। ध. काठे । ३क., ख. ध. प्रचते । ४ स, -न्सये धि" । ५ ख, सये । २२९ १८२६ सुरेश्राचारयकृतं इृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतुर्थाध्याये कारणात्मानमित्यक्तेरात्मनि कायीदिविभागः स्यान्न चोभयान्यत्वेन श्रुते्तत्राप् युक्त इत्याराङ्कय ग्याचष्टे । कार्येति ॥ ६४१ ॥ प्वस्तभेदहेतुत्वात्कारणादेरसंभवात्‌ ॥ अमृतोऽमृतमित्याह स्वयं दद्रानिति शतिः ॥ ६४२ ॥ उभयात्मकं जगदात्ममात्रं बुध्यते चेत्तस्य पविशेषतेत्याक्षङ्कय विद्वानित्यादेरथ- माह । मध्वस्तेति । विद्वानित्यादया श्रुतिरमृतः खयं॑विद्रानमृतं ब्रहत्यहेति योजना ॥ ६४२ ॥ यतः प्राणादिभाषोऽयं प्राणादीनां तमेव ये ॥ निचिक्युस्ते विदु; साक्षादयं ब्रह्म सनातनम्‌ ॥ ६४२ ॥ प्राणस्येतयदेसतात्पयैमाह । यत इति । पुमे विद्रन््रह्य्युक्तं सा विद्या कथं स्यादित्यप्षायां यथा त्वंपदारथविदां वाक्या्थधीरूपा सोदेतीदेतमर्थ प्राणस्येलादिः मखो दरीयतीतयः ॥ ६४६ ॥ निरपे्षात्मनैवेह स्वैस्याऽऽत्मवतो यतः ॥ प्राणादेरात्मवत्ता स्यात्माणस्य भराणमित्यतः ॥ ६४४ ॥ प्राणादीनां प्राणादित्वं किमिलयात्मकृतं खामाविकमेव चेतन्यवर्कं न स्यात्त- श्राऽऽह । निरपक्षेति । आत्मानात्मनोर्मध्ये प्राणादेरनात्मनः सरवस्याऽऽत्मवतः खाय नाऽऽत्मनेव यस्मादात्मवत्ता तस्मात्पराणस्य प्राणमित्यादिवाक्यं युक्तमिति योजना ॥ १४४ ॥ अनात्मा हि स्वतोऽसिष्यन्स्वतःसिद्धमपेक्षते ॥ आत्मनस स्वतः सिद्धेनौपिक्ाऽनात्मसं श्यात्‌ ॥ ६४५ ॥ किंचानात्मा जाड्यान्न चतः स्छुरत्यनात्मत्वा्च न खतोऽस्स्यतः सन्तं सफुरन्तं चाऽऽत्मानमकष्यास सिध्यतीति प्राणादीनां प्राणादित्वं तत्कृतं युक्तमित्याह । अना- स्मेति । उक्तहेतुद्रयिच्यरथो हिशब्दः ॥ ६४५ ॥ अन्यतः संगतिः सेयमविचारितसिद्धिका ॥ अविच्रोत्सङ्संस्थैव तत्लङ्ञानाद्विनश्यति ॥ ६४६ ॥ आत्मनोऽपि तुस्यं सपेक्षत्वं स हि विषण्संविदाश्रयत्वेन सिध्यति तत्कथमात्मना प्राणदेरात्मवत्छमत आह । अन्यत इति । अ्मानात्मपबन्धस्य कलितत्वफरमाह । तच्छेति ॥ ६४१ ॥ \ अकार्याकारणात्मैव कायैकारणवस्दुनः ॥ तच्युक्तं पृथिव्यादेर्मभोन्तस्याक्षरं परम्‌ । | ६४७॥ _ १. द्र्थमा ४ ब्राह्मणम्‌ ] आनन्देगिरितशाद्ञपकाशिकाख्यीकासंवकितम्‌ । १८२७ ततशर्ततपंगतिनेदयति तौ तर्हि विशिष्टौ खतच्रौ स्यातामिलयादाङ्कय पाश्चमिकं स्मारयति । अकार्येति ॥ ६४७ ॥ तस्यास्य द्ीनोपायः कः स्यादित्यभिचोदिते ॥ मनसैवेतयतः माह शुतित्रह्यावबोधने ॥ ६४८ ॥ पदार्थज्ञानस्य वाक्याभज्ञानोपायत्वमुकतवोपायान्तरनिज्ञासपूरवकं मान्तरमवतार- यति । तस्येति । श्रवणादितस्कृतं मनो ब्रहमीसराधनमिति प्रकृता शरुतिरहियर्थः । चोयानन्तरं प्रतिवचनमुचितमिलतःशब्दार्थः ॥ ६४८ ॥ अवदधे यतश्वेयं मनसेवेति च शरुतिः ॥ मनोतिरेकतोऽपेक्षा नैवातः साधनान्तरे ॥ ६४९ ॥ एवकार स्याकरोति । अवद्ध इति । मनतेवेदमाप्तव्यमितिश्ुत्यन्तरसमुचयार्थ- शकारः साधनान्तरानुपलम्मं समुखे द्वितीयः ॥ ६४९ ॥ आत्मानात्मपदार्थेषु विद्गानोत्पत्तिसाधनमू ॥ मनः साधारणं रं सरवहनानेकहेतुतः ॥ ६५० ॥ किंचाऽऽत्मन्ञाने मनसः साधनत्वं नास्मत्साध्यं तस्य सवैज्ञानपाधारणैकरणत्वस्य परव्टत्वादित्याह । आल्मेति । मनप: साधारणेकरणत्वस्यष्टतवे हेतुमाह । सदेति । पवतर ्ञानहेतूनां मध्ये मनसोऽभ्यतमत्वेन हेतुत्वादिति यावत्‌ ॥ ६९० ॥ मलयक्चिदाकृतिसतत् सर्वदा धर्मधिणोः ॥ हेत्वन्तरानपेक्षत्वादा्मत्वात्संनिषेः सदा ॥ ६५१ ॥ मनश्वेदनात्मन्ञानवदात्मन्ञानेऽपि साधनं तर्हि तद्वम्यत्वादात्मनोऽपि जाञ्यापत्तिरि- याराङ्कयाऽऽह । प्रत्यगिति । धर्मिणो बुद्यदिलद्धम॑स्य च ज्ञानादेः सदा चिदामास- व्यािरसि तस्य खरूपलाभातिरेकेण चिद्या हेत्वन्तरानपेक्षत्वात्तथाच तसमन्बु्यादौ पाधकतवान्नाऽऽत्मनो जाङ्यमित्यर्थः । उक्तं हेतुं साधयति । आतमत्वादिति । बु्यादेः खरूपत्वेन सद चिदात्मनस्तत्र संनिधानादित्य्थः ॥ ६९१ ॥ ` आत्माकृतिरतो नित्या तद्धेतोः संभवात्सदा ॥ अङ्गानादेश्च चिदं त्याथात्म्यान वार्यते ॥ ६५२ ॥ न केव बद्धितदध्मयोरेव सदातनश्विदामासः कितु पर्व्ेत्याह । आत्मेति । अतः समवादिति सबन्धः । प्वस्याऽऽत्माकारो नितयम्तत् हेतोरात्मपंनिषेः सर्वघ्न नित्य-। भावाद्स्य स्वस्य प्त्यकत्वादित्य्ैः । कथं सव॑स्याऽऽतमाृति्ित्य संशयदिस्तदमावा- दित्याशङ्कयाऽऽह । अङ्ञानादेभेति। तयायात्म्यात्तस्थैव चिद्धातोरज्ञानादिस्वरूपत्वा-' ४१. "णकार" । २क्ञ, ध, "णकार" । ३ ब. "निधिः स" । ४ क, ल. दाऽऽल' । ५६. प्र । १८२८ सुरेश्वराचार्यङृतं शषटदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुाध्याये- दतिरिक्तत्वाभावादिति यावत्‌ । आत्मप्रसादादेव सर्वस्य सत्ता र्फूिश्त्यात्मनो न जाञ्यं तद्दीने मनः साधनत्वोक्तिस्तु सदा तदाकारस्य तस्य भ्रवणादिसंस्कारपिक्षया | कादाचित्कतद्रूपपरिणामधारित्वादिति वार्तिकयोस्तात्पयारथः ॥ ६५२ ॥ । धर्माधर्माचपेकषत्वादन्यत्वा्ान्यवस्तुनः ॥ ५, शब्दा्याकारता तस्मात्कादाचित्की धियो भवेत्‌ ॥ ६५२ ॥ स्धीसाधारणस्य मन्तः किमिल्यात्माङृतिर्मिलेति विशेष्यते तस्यानात्माकृतिरपि तयेत्याशङ्कयाऽऽह । धर्मेति । मनसः श्ब्दादयाकरारता न ॒नित्याऽदृष्टादयपेक्षत्वात्तदा कारतायाः. शब्दादेरपरत्यक्तया मनसि सदासांनिध्यामावाच्च.तस्मादनात्माङ्ृतिने नित्ये त्यथः ॥ ६९३ ॥ ` यद्यपीमौ जगत्यस्मिन्नातमङ्गानपुरःसरौ ॥ शब्दाद्यनात्मविज्ञानभावाभावौ स्वभावतः ॥ ६५४ ॥ तथाऽप्यतुभवादेव प्रत्यक्तचखानमिङता ॥ अनात्मबोधवत्सिद्धाऽविद्ाऽतः प्रत्यगात्मनि ॥ ६५५ ॥ मन्तः शब्दा्याकृतेरनित्यत्वेऽपि सर्वस्यऽऽत्माकारो नित्यश्चदात्मस्कर्तिप्वकत्वा- त्च्छब्दादिज्ञानभावामावयोनौऽऽत्माज्ञानं कदाचिदपि संमवेदात्मस्मूतिग्याप्तमनोवृत्या तज्निवृत्तेरित्याशाङ्कयाऽऽह । यद्यपीति । अनात्माकारधीवृत्तिमावामावयोरात्मचैतन्य- व्याप्तत्वेऽपि तच्वमादिवाक्योत्थनुद्धिवृक्तिरेवाद्वयप्रत्यब्मात्राकारा तदविद्यामपनुदति वृत्त्यन्तरं चिदाकारमप्याकारान्तरोक्ारित्वान्न तामपनेतुमहति तस्मात्परतीच्यज्ञानमन्‌- मवतिद्धं दुरपहवमित्यर्थः । अनुमवप्राप्तमर्थं निगमयति । अनात्मेति । अतःशब्दोऽ- नुमवार्थः ॥ ६९४ ॥ ६९९ ॥ ; उत्पन्नस्यापि चोत्पत्तिः कूपाका्ादिवत्ततः ॥ ¦ प्रतयग्याथात्म्यबोधस्य व्युत्पततगरुशास्रतः ॥ ६५६ ॥ मवतु प्रतीच्यज्ञानं तथाऽपि तज्निविते न वा,न चेदनिरमकषो निवीते चेनिवर्तैकमसि न वान चेत्सदा निवृत्तिरसि चेत्कि करम ज्ञानं वा? नाऽऽचोऽनम्युपगमाद्ितीयेऽपि खर्पज्ञानं ज्ञानान्तरं वाः नाऽऽयः सदा निवृत्त्यनिवृत्योरन्यतरापत्तेः श्रवणादिवैयथ्य ्रङ्गाजजानान्तरमपि जडमजडं वाऽऽये नाज्ञानं निवरतैयेदविरोधादितीये तदात्मनोऽ यन्तरं चेदपराद्धान्त आत्मेव चे्तस्यापि कादानित्कत्वप्रसक्तिः खरपज्ञानपकषोक्तदो- श्ेत्यादाङ्य ऽऽह । उत्पन्नस्येति । यथा निलयपिद्धयैवाऽऽकाशस्य कूपायवच्छि. करस्योत्यत्तस्तया प्रल्म्याथात्म्यरूपबोधस्य सदाब्धात्मकस्यापि शाल्ञाचायैनलादह- -----~ ---------- १६. “ततत्वाभा" । ४ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाद्खपकारिकाख्यरीकासंवरितम्‌। १८२९ । मस्मि नरह्यतिधीवृक््युतपततेरनन्तरं तदुपहितस्येवोत्पत्तिरिष्टा ततश्च स्वख्पज्ञानस्यैव वाकदोत्यधीवृत््युपहितस्याविच्याध्वंसित्वोपगमान्नाव्यमितय्थः ॥ ६९६ ॥ प्रसादादनु शाब्ञादेर्मनतेवेदयतः श्रुतिः ॥ रष्टव्यमात्मनस्तखमित्याहास्मद्धितषिणी ॥ ६५७ ॥ मनतेलयदेरथैमुपसंहरति । प्रसादादिति । संस्कृतस्य मनसो ज्ञानरेतुत्वसंमवोऽ- तःशब्दार्थः । अनुशब्दो द्रष्टन्यमि्यनेन संबध्यते ॥ ६९७ ॥ दृदयं चेन्मनरेवैतद्रषत्वादिमरभेदतः ॥ पुनः प्रसक्तं नानात्वं मेवं यस्माजनिषिध्यते ॥ ६५८ ॥ नेहेत्यादिन्यावर््या शङ्कामाह । दृरयं चेदिति । न ब्रह्मात्मनि नानात्वं तस्य निषि- ध्यमानत्वादिलयाह । मैवमिति ॥ ६९८ ॥ ` नेह प्रमाणतो मेयं यस्माश्नानाऽस्ति किंचन ॥ अह्ञापं यदि वा ज्ञातं वस्तु नानात्वभाङन हि ॥ ६५९ ॥ निषेधंमेव ददरीयन्वाक्यं योजयति । नेहेति । तस्मान्न द्वैतप्रक्तिरिति शेषः । ्रतिषेषं प्रपञ्चयति ! अङ्ञातमिति ॥ ६९९ ॥ नानात्वबुद्धये नाटममितोऽर्थो यतस्ततः ॥ अज्ञातः संशयङ्गातो मिथ्याज्गातो न भित्तये ॥ ६९० ॥ अज्ञातं कस्तु वस्तुनः सकाशाद्वसतुतो न नानात्वमागिलेतत्साधयति । नानातरेति । मनेनागरृहीतस्य भेदो न प्रामाणिक इत्यर्थः ॥.६६० ॥ सम्यग्ञातोऽपि नैवार द्रैतबोधङृदिष्यते ॥ द्रैतकारणबाधेन सम्यङ्ञातत्वसिद्धितः ॥ ६६१ ॥ ज्ञातं वस्तु वस्तुतो न नानात्वमागित्यक्तं भ्यनक्ति । सम्यगिति । प्रयगर्थो हि शाघ्नाचार्यवक्ञा्थावदधिगतो न भेदज्ञानं करोति नानात्वहेतवज्ञाननिरातेन तस्य पम्य- ्ञातत्वादिलरथः ॥ ६६१ ॥ ` मेयग्याद्निश्च मानानां नान्यव्यात्तिवरत्मना ॥ । व्यावद्येष्वपि तत्सक्तेन चापि लमतेऽवधिम्‌ ॥ ६६२ ॥ जञातमज्ञातं वा वस्तु न नानात्वभाकचेत्कथं प्रलक्षादीनि नानीत्वमुलिखन्तीया- शङ्कय विधिमुखेन निषेधमुखेन वा॒तानि नानात्व॑गोचरयन्तीति विकर्प्य द्वितीयं परयाह । मेयेति । टः पयो नेलन्यनिवृतिद्रारा मानानां न मेयव्यातिः पादिषु व्यावलष्वप्यन्यव्यावृतिप्रसक्तेम॑सा कचिदविश्राम्येदतो न ॒निषिधद्रारा मानप्रवृत्ति- रियः ॥ ६६२ ॥ १ ल. नातसत्व" । १८३० सुरेश्वराचा्यङतं बृहदारण्यकोपनिषद्धाष्यवातिकश्‌ [ चतुरथाध्याये- ` मेयेनैव समाप्त्वात्ततोऽन्या व्यापृतिनं च ॥ नातो वस्त्वन्तरब्याधरि व्याहति बाऽश्रुते भमा ॥ ६६३ ॥ कल्पान्तरं निरस्यति । मेयेनेति । ततो वस्तुबोधनादिति यावत्‌ । वस्तुमा्रबोधने- नैव मानानामुपक्षीणत्वान्न भेदाभेदगोषततेलर्थः । व्यापारान्तराभावोऽतःशब्दार्थः ॥ ६६३ ॥ व्याषृततेशाप्यवस्तुत्वाम्न सदस्तूपरम्भनैः ॥ । भमाणैरेपि संबन्धः भलय्तभमुसैः पित्‌ ॥ ६६४ ॥ किंचान्यग्यावृत्तिरेव भेदोऽ्थान्तरं वा प्रथमे भेदस्य प्रलक्षादिम्राह्यत्वानुपपत्तिरि- त्याह । भ्याृतेशवेति । व्यादृ्तिवत्तदन्तभूतमेदस्यावस्तुत्वमपेरथः । किदिति देद- कारक्रषयोक्तिः ॥ ६६४ ॥ अभावमात्रबोधित्वाञ्नाभावादपि भेदधीः ॥ भावाभावावभावेन पयक्षेणेव नेक्षते ॥ ६६५ ॥ प्रयक्षादिपश्चकस्य व्यावृच्यबोधित्वेऽपि षष्ठं मानं तां बधयिष्यत्यतो भेदस्यापि प्रामाणिकतेलयाशङ्कथाऽऽह । अभावेति । योग्यानुपरब्धेरभावमात्रबोधित्वान्न तते मावरूपमेद्ीम हि भेदोऽन्यव्यावृत्तिरेव तथा सति तदवस्तुतवेनद्वैतापातादेतेन कल्पा- न्तरमपि प्रत्युक्तं ग्यावृत्त्यतिरिक्तभेदे मानाभावादिति भावः । अमावस्यामावमानमेय- त्वमङ्गीकृत्य भेदस्याप्रामाणिकत्वमुक्तं संप्रलङ्खाकारं त्यजति । भावेति । अमावशवद- मावेन गृह्यते भावोऽपि तेन अरहीतव्यस्तयोध्मधर्भित्वान्न हि ष्पिणमगृहन्मानं तद्धमं ; गृह्णाति न च शब्दादेराकाशादग्रहेऽपि श्रोत्रादिग्राह्यता दृष्टेति वाच्यं तत्रापि विप्र , तिपत्ततुल्यत्वादृष्टिमातरातुपारे च यौकतिकत्वन्याघातान्न चामावेन मानेन भावाभावौ कश्चिदपि निधिनोति यथा प्रलक्षेण मावे गृ्यमाणेऽपि नामाव गृह्यते तथाऽभावेनापि नोमयग्रहः स्वयमतो ग्राहकत्वायोगात्तस्मादभावस्य न तदराह्यताऽपीलयथः ॥ ६६९ ॥ योऽपि परलयक्षतोऽभावं वादी कश्चित्समीक्षते ॥ तावन्मात्रावसायित्वद्रितं नासावपीक्षते ॥ ६६६ ॥ ्रत्क्षाभाववादिपक्षे दष्टान्तापिद्धिमाद्ाङ् याऽऽह । योऽपीति । तन्मतेऽपि प्रय ्स्यान्यव्यावृतिरूपाभावमाघ्रविषयत्वान्न मेदविषयतेलयाह । तावन्मात्रेति ॥ ९६६॥ " प्रतयक्षस्यानुृसि च व्याति तद्विदां च सः ॥ प्रत्यक्षेणैव सं पद्येत्कथमित्यमिधीयताम्‌ ॥ ६६७ ॥ अभावस्य षरमिप्रतियोगिषटितत्वात्तद्राहिप्रलक्षं कथं न भेदं गृहातीत्यारङ्कयाऽ । भरयक्षस्येति । भेदवादी सर्वनाम्ना परामृरयते । समुपस्सतु क्रियापदेन योजनीयः । १ग. "रभिसं* । २. “व तव त" । ४ ब्रह्मणम्‌ आनन्देगिरिङ़तशाख्पकारिकाखूयरीकासंवरितम्‌ । १८३१ तस्य विषयेष्वनुवृ्तितम्यो व्यावृत्तिरवान्तरभेदशरत्येतन्नाष्यक्षगोचरो ऽशतःस्वग्रहा- पतते च तद्वाहि मानान्तरमनवस्थानादतो नाध्यक्षं विषयमेदमपि साधयेत्तस्मादगृहीत- | भेदत्वात्तद्रदित्यथः ॥ ६६७ ॥ यतो मानं न हीहासि नानात्वमतिपत्तये ॥ खकाष्ण्यवदतस्तत्स्यादविचारितसिद्धिकम्‌ ॥ ६६८ ॥ न किंचिदपि प्रदयक्षतो नानात्वभागीत्युक्त्वा मानान्तरं नानात्वविदकमिद्याश- ङथाऽऽह । यत इति । इहेति वस्ृक्तिः ॥ ६६८ ॥ अन्गातवस्तुरैत्वेव यस्माभ्राना ततोऽवदत्‌ ॥ मलयः स मरत्युमामरोति योऽत्र नानेव प्रयति ॥ ६६९ ॥ नेदेल्यादि व्यार्याय मृत्योरित्याद्युक्तमुपभीव्याऽऽदत्ते । अङ्गातेति । समी पूर्व- वत्‌ ॥ ६६९ ॥ । ृत्युरिरण्यगभैः स्यात्स्वकार्यभरयत्वतः ॥ तस्यापि गृत्युधिङ्नेयो यत आपिरभृदसौ ॥ ६७० ॥ नन्वेको मृत्युः प॒ कथं द्विधोच्यते तत्राऽऽह । मृत्युरिति । यत इति पताभापप्र- तयगज्ञानोक्तिः ॥ ६७० ॥ मिथ्यादद्ैनदोपित्वान्मिथ्यादर्नकारणम्‌ ॥ मृत्योगत्युमसािति यो नानेवेह वीक्षते ॥ ६७१ ॥ मृतयुशषब्दयोरथ॑मुक्त्वा वाक्यं योजयति। मिथ्येति । इहेति ब्रहमात्मोक्तिः ॥६५१॥ परव जञानसमुत्पत्तननैवेति हून्मतिः ॥ ्ञानोत्पत्तौ तु तद्वाधान्नानेवेति प्रयुज्यते ॥ ६७२ ॥ इवराब्दार्थमाह । पूर्वमिति । अज्ञानदश्चायां नानात्वबद्धप्रसिद्यरथो हिशब्दः । ज्ञानोतत्तेर्यं नानेव वर्तमानं पूरव नानैवेति यो मन्यते सर सस्वामासभूतं नाना ॒पर- मा्थनुद्या परयन्नज्ञः संप्तरीत्यथः ॥ ६७२ ॥ वस्तुटत्ं यतोऽत नानात्वं मोदहेतुजम्‌ ॥ एकषैवात आत्माऽयं द्रष्टव्यः भरुतिवत्पगैः ॥ ६७३ ॥ एकयेत्यादि सोपपत्तिकमवतारयति । वस्त्विति ॥ ९७३ ॥ ¦ एकेनैव पकारेण भास्वचिन्मात्ररूपिणा ॥ बाङ्धेकमानतो ब्रह्म द्रष्टव्यं परलयगात्मना ॥ ६७४ ॥ तस्यार्थमाह । एकेनेति । इत्यंभवे तृतीया ॥ ६५७४ ॥ १ ख, 'तुकम्‌ । १८३२ सृुरेशवराचार्यङृतं इृहदारण्यकोपनिषद्ाप्यवातिकम्‌ [ चतुर्याध्याये- ` समस्तव्यस्ततादृष्टिरेकपैवेतिवाक्यतः ॥ मिथ्येति गम्यते श्रौतान्मृलयोरिति च निन्दनात्‌ ॥ ६७९ ॥ वाक्यस्य श्रोतार्थमुक्त्वाऽऽथिकार्थमाह । समस्तेति। तत्रैव मेददृ्ठपवादस्यानुप्ाह- कत्वमाह । श्रौतादिति ॥ ६७९ ॥ एतद्भमयं ब्रह्म मृत्ुहेतोनिषेधैनात्‌ ॥ मृत्यव तम इत्युक्तं त्च बोधानिराढृतम्‌ ॥ ६७६ ॥ एतदितयदिसात्पयेमाह 1 एतदिति । जन्ममृतयुप्मुलपर्वबन्धहेत्वज्ञानस्य वाक्यो- त्थज्ञानेन निषेधात्तस्य वस्तुबोधित्वाभावाद्वस्तुनो युक्तममेयत्वमि्यथः । मृत्युरेव हिर- ण्यगर्भाख्यो हेतुस्तस्य निषेधेऽपि कथं ब्रह्णोऽप्रमेयत्वमिति प्रतिमासं व्यावर्तयति । मृत्युरिति ॥ ६७६ ॥ । एकपैव यतस्तच््रं सर्वस्य जगतस्ततः ॥ क्रियाकारकसंमेदधीभृषेतयवधार्यताम्‌ ॥ ६७७ ॥ सर्प्र्ययवें ब्रह्मेति स्थितेः कथमप्रमेयमिल्ाशङ्कयाऽऽह । एकपैवेति । भेदबु- दवमिथयात्वा्तदाह्यत्वमपि ताहगेव न च केवरस्य स्प्रययवेदयत्वमोपानिषदत्वादि- लय्थः ॥ ६७७ ॥ यत्र हि द्रैतमिलयेवं यत्र रस्येति च शरुतिः ॥ नानात्वदृष्टेमिथ्यात्वं स्वयमेवावदत्पुरा ॥ ६७८ ॥ भेदधीमिथ्यात्वे वाक्यान्तरमन्वयन्यतिरेकानुवादि दीयति । यत्र हीति॥ ६७८॥ एकधा चेत्परं ब्रह्म द्रष्टव्यं कथमुच्यते ॥ ्रष्ादिभेदसद्धावे द्रष्टव्यत्वपरसिद्धितः ॥ ६७९ ॥ एकधा द्र्टम्यमिति पदयोमिथो विरोधं शङ्कते । एकधा चेदिति । का पुनरनुष- पात्तसतत्राऽऽह । द्रष्रदीति ॥ ६७९ ॥ अप्रमेयं कथं वस्तु प्रमाणेन भरमीयते ॥ मीयते चेत्ममाणेन नापरमेयं तदिष्यते ॥ ६८० ॥ दरष्टव्यमप्रमेयमिति च मिथो विरुद्धमिति व्याघातान्तरमाह । अमरमेयाभेति । विरोषं स्फुटयति । मीयते चेदिति ॥ ६८० ॥ नैष दोषः पुरोक्तत्वात्परिहारस्य चाञ्जसा ॥ भूयोऽपि परिष्टरोक्तो भवेतिपष्टस्य पेषणम्‌ ॥ ६८१ ॥ समाधत्ते । नैष दोष इति । समादितमपि विरोद्यं पुनः समाधेयमिति वेत्त भराऽऽह । भूयोऽपीति ॥ ६८१ ॥ ( | ए. १ख, गम्यतां । २ क, श्रमेयं। ३. ग. "धतः॥ ण । ४ ब्राह्मणम्‌ ] आनन्द्गिरिक्रतक्षास्पकाशिकारूयटीकासंबरितम्‌। १८३१ ५ ५ ॥ यतोऽतस्तत्मबोधेऽस्मिन्न ते ॥ ६८२ ॥ एकधा चेत्कयं द्र्टन्यमितिविरोषसमाधिमनेकधोक्तं स्मारयति । भ्रमा्रादेरिति । सहेतमात्रादिखीकारसेक्यप्रतिबन्धित्वात्तनिरासेन तज्ज्ञाने वासवमात्रायपेक्षामावदे- कधात्वं द्रष्टव्यत्वं चाविरुद्धमिव्य्थः ॥ १८२ ॥ मेयस्य मानसंबन्धे भरमेय इति गीरियम्‌ ॥ परमाफलं त्वेयं यतो नातो विरुद्धता ॥ ६८२ ॥ , अद्वातवस्तुना योगो मानस्येह यतस्ततः ॥ ज्ञातस्य चापमेयत्वान्नपेक्षा मानसंगतौ ॥ ६८४ ॥ यत्तु द्रषटम्यमप्रमेयमिति विरोधवचनं तस्यापि पूर्वोक्तं परिहारं स्मारयन्सामान्यन्या- यमाह । मेयस्येति । एवमपि प्रकृते किमायातं तदाह । यत इति । प्रमाणमृमिः सप्त- म्य्थः । चकारोऽवधारणार्थः सन्पश्चम्यनन्तरं संबध्यते ॥ ६८२३ ॥ ६८४ ॥ फलात्मनैव तन्मानं न तु मात्रादिरूपतः ॥ अभिव्यनक्ति नो ज्ञातं नातोऽस्य स्यात्ममेयता ॥ ६८५ ॥ कथममेयत्वे द्रष्टन्यत्वाधीना मेयतेदयाश्ङ्कयाऽऽह । फलात्मनेति । तद्धि स्प्र- काशे प्रतीचि प्रवृत्तं प्रमाणमविषयपविदरूपतयेव तं नोऽस्माकं साक्षाद्रोषयति न तु मात्राचपक्षया विषयी करो्तो वृत्ति्याप्यत्वं कलितं फलान्याप्यत्वं तु वास्तवमि- ल्यविरोष इयर्थः ॥ ६८५ ॥ तरावेव च्छिदा यदवदैधीभावे तु नेष्यते ॥ प्रमेयत्वं तथाऽङ्ञाते न तु ज्ञाते फलात्मता ॥ ६८६ ॥ फैलान्याप्यत्वेऽपि वृ्तिव्याप्यत्वं वासवं क्रं न स्यादिलाज्ङ्कयाऽऽह । तरा- विति ॥ ६८९ ॥ ` आमगोऽपीममात्मानं तत्तमोध्वस्तिवत्मंना ॥ अववबोधयतीययेवं भण्यते हृष्टितत्वतः ॥ ६८७ ॥ आत्मनि फरव्याप्यत्वमपीतरवत्करप्यमोपनिषदत्वा्तसेलयाशङ्कयाऽऽह । आग ध । न हि वृ्तिव्याप्यत्वाहते प्रतीचः संवद्याप्यत्वं कटप्यं तदातमत्वादिलयरथः ८७ ॥ स्वतःसिद्धाच्रतः सिद्धिरज्ञातादपि चाऽऽत्मनः ॥ सिद्छसिद्धयोः भमातादेस्तत्सिद्धौ किमपे्षते ॥ ६८८ ॥ इतश्वाऽऽत्मनो न तव्याप्यतेल्याह । स्वतःसिद्धादिति । मात्रािमावाभावयोय- १ घ. फ़ठव्या° । २ क. फलव्या । ३ घ. "दिति भावः ॥ ६८७ ॥ २३५ १८३४ सुरशवरावारयङृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतुणाप्ाये- त्प्र्ादात्पिद्धिस्तस्य खप्रकाशस्याज्ञातस्य मानजन्यवृक्तिव्याप्यतया सिद्धत्वम्यवहारे नान्यसंविदपेशषे्यथः ॥ ६८८ ॥ हानन्यापतिहि क्ब्दादौ स्यादेकपकृतित्वतः ॥ अकायैकारणे व्याततिः कयं स्यात्मत्यगात्मनि ॥ ६८९ ॥ किंच वृक्तिग्याप्यत्वमपि तस्य दुर्बचनमिलयाह । ज्ञानेति । तत्नोभयसंप्रतिपर्यरथो हिशब्दः । शब्दादौ ज्ञानन्यापिरियत्र हेतुमाह । एकेति । शब्ददेर्दधिवृततशावि द्ोपादानैत्वादित्य्ः । आत्मनि तु न ज्ञानम्यापिरित्याह । अकार्येति । एकमतप्रक़ तित्वे स्ति रूपचुपोर््ह्य्राहकत्वं दृष्टं न चाऽऽत्मनो ज्ञनेनैकप्रकृतिकत्वमकार्थका रणत्वात्तनन तत्र वृत्तिरूपस्यापि ज्ञानस्य व्याप्िरित्य्थः ॥ १८९ ॥ ` शब्दभषटत्तिदेतूनां प्रलयगात्मन्यसं भवात्‌ ॥ नाभिधानाभिषेयत्वसंगल्याऽतः प्रबोध्यते ॥ ६९० ॥ आत्मनः श्ाब्दक्ञानाविषयत्वे हेत्वन्तरमाह । शब्देति । अतोऽपंभवादिति संबन्धः ॥ ६९० ॥ मत्यगज्ञानहेतृत्थो यत्नानात्मा प्रसिध्यति ॥ ज्ातृ्तेयप्रभेदः स्यात्त प्रत्यगनात्मनोः ॥ ६९१ ॥ प्रतीचः संविदन्याप्यत्वे हेत्वन्तरं वक्तुं मूमिकां करोति । प्रत्यगिति । यस्यां खल्वविद्यावस्थायामात्माज्ञानजोऽनात्मा ज्ञायते तत्र प्रतीचोऽनात्मनश्च ज्ञातृज्तेयमविन मेदुप्रतिमासो भवे्त्र हीत्यादिश्रुतेरतसत्ाऽऽत्मनि न ज्ञानन्यापिरिलर्थः ॥ ९९१ ॥ यत्र त्वात्मैव मेयः स्यात्तत्र मेयातिरेकतः ॥ कः प्रमाता प्रमाणं वा यमेवेति तथा श्रुतिः ॥ ६९२ ॥ विद्यावस्थामुपन्यस्यति । यत्र त्विति । यस्यां विद्यावस्थायामालमैवाद्यो वाक्यो त्थबुदधिवृत्या व्याप्यते तत्राऽऽत्मातिरेकतो मात्रदेरभावान्न संविद्याप्यता "यत्र त्वस्य सर्ममासवेत्यादिशरतेरिलरथः । माजा्मपि श्ुलन्तरं संवादयति । मेवेति । यमेवैष वृणते तेन रभ्य इति श्चुतेमौत्रादिविमागामावः । एष हि परो यमेव साधकं मामयं ्रलक्त्वन प्रतिपयतामित्युगृहणाति स तेन तथा शक्यो ज्ञातुमिति श्चत्यर्थः । तततो मात्रादिभेदसिद्धिरियर्थः ॥ ६९२ ॥ मानापेक्ष्येव यो भावः स एवामानतो न सन्‌ ॥ मरानानपेक्षसिद्धिस्तु कस्मान्मानमपेक्षते ॥ ६९३ ॥ मानािरेकि मेयमाक्षिप्यते चेन्मेयस्याऽऽत्मनोऽपत्त्वं मानपिद्धस्यैव सत््वादिलयर व व १ क. "नकला' । ४ ब्राह्मणम्‌ ] आनन्दगिरिङृतशास्पकारिकाख्यरीकासंबरितम्‌ । १८३५ याऽऽह । मानेति । आत्मनोऽपि वस्तुत्वादसि मानपिक्षेति चेन्नेत्याह । पानानपे- त्ति खप्रकाशस्य न मानपिक्ेलर्थः ॥ ६९३ ॥ मातृमानपमेयाणां परल्क्त्वादात्मवस्तुनः ॥ नातः भरमेयता तस्य स्वतश्चावगमात्मनः ॥ ६९४ ॥ इतश्वाऽऽत्मनो न ज्ञानेव्थाप्यतेत्याह । मात्रिति । अतः प्रत्क्त्वादिति संबन्धः । तत्रैव हेत्वन्तरमाह । स्वतेशवेति। खरसतः स्फुरत्खरूपत्वादात्मनो न मानव्याप्यता वेदा. नास्तु तदाकारां वृ्तिुत्पादयन्तस्तदज्ञाननिवर्तैकतया ततर भमाणमिति भावः ॥६९.४॥ भ्रमातत्फल्योमित्तनह चोध्स्य संगवः ॥ क्रिययोि पेदे तरक पूवेमिति चोग्रते ॥ ६९५ ॥ ज्ञानाज्ञानध्वस्त्योरनिश्चितपौर्वाप्ये कथं तदृष्वसितिमीनफलमित्याशङ्कयाऽऽह । प्रमेति । न हि फलान्तरं मानस्याऽऽत्मनि संमाग्यते तत्प्रमायास्तत्फटस्य चाज्ञानध्वक्ते- ईतृफलमावेन परवीपर्यस्य व्यवस्थितत्वादनयोर्मध्ये किं पूषैमिति न बोदयमिलभः । तत्त कुत्र सावकाशमिति तत्राऽऽह । क्रिययोरिति । तत्कमस्यानि्ारितत्वं हिश- वदाथः । वैर्वापर्यं तदित्युच्यते ॥ ६९९ ॥ अपीतकरणग्रामः पुपरान्यद्र्सुषुप्रगः ॥ शब्दािद्रामपास्याथ यथावस्त्ववबोध्यते ॥ ६९६ ॥ नन्वात्मनि शाब्दी प्रभेव नोत्पद्यते जाल्ारिहीने तस्मिन्नगृहीतंगतेः शब्दस्यानो- धकत्वात््ूरापेतं प्रमातत्फरयोः पौर्वापर्य तत्राज्ञातसंगतेरपि शब्दस्य बोधकत्वे दष्टा- नमाह । अपीतेति । तदनुभवस्याऽऽनुभविकत्वद्योतकोऽथराब्दः ॥ ६९६ ॥ अश्हीत्वैव संबन्धमभिधानाभिषेययोः ॥ ५ हित्वा निदं भबु्यन्ते यथेहापि तथाऽऽत्मनि ॥ ६९७१ दृष्टान्ते विवक्षितमंशमनृ् दाटीन्तिकमाह । अषीत्वेति ॥ ६९७ ॥ ^ शब्दशक्तेरचिन्त्यत्वादात्मत्वादढोधरूपिणः ॥ तत्सौ्ष्यत्वाञ्च निटाया विद्मस्तं मोहहानतः ॥ ६९८ ॥ दार्छन्तिकं स्फुटयति । शब्देति । तस्य हि महिमा न प्रकृतोऽवतयस्तस्यातीता नागतकौमानादिषु तुस्यत्वात्‌ । उक्तं हि चोदना हि भूतं मवन्तमित्यादि । तदज्ञातश- क्तिको न बोधयत्ययमित्यशक्यं निश्रतुमिलयर्थः । किंच बोधस्य सरद पत्वादोषका प्व नास्तीत्याह । आत्मत्वादिति । अज्ञातमात्मवसतु वेदान्तवेचमियङ्गीकारलि कर्थं तत्राऽऽह । तत्सक्यत्वादिति ॥ ६९८ ॥ , १. "मिः ॥ ६९४ ॥ २ क. ल. ^ततक्षिता' । ३ क. क्ल. बोध्यस्य । ४ स.प ताक्षिवा" । १८३६. सुरेश्वराचायतं बृहदारण्यकोपनिषद्धाष्यतातिकम्‌ [ चतुर्ाध्याये- धर्माधरमो रजो हेयं रजोवत्तन्मरत्वतः ॥ तद्कदत्वतो ब्रह्म विरजोऽकारणत्वतः ॥ ६९९ ॥ अप्रमेयवाक्या्मुक्त्वोत्तरवाक्यं व्याख्यातुं विरनशब्दाथमाह । धर्मेति । तयो रजस्ते हेतुः । रजोवदिति । बहमणो विरजस्वं पहेतुकमाह । तदकत्वत इति । ब्रह्मणो भ्माधमीकरतृतवे हेतुमाह । अकारणत्वत इति ॥ १९९ ॥ असम्यण्गानयाथात्म्यो जनिमत्मकृतित्यतः ॥ आत्मेवाऽऽकाशक्ब्देन शरुत्येह प्रतिपाधते ॥ ७०० ॥ आकाशशब्दं व्याकरोति । असम्यगिति । तृतीये समानाधिकरणे । प्रकृतो मचः सप्तम्यर्थः ॥ ७०० ॥ जनिमत्कारणादात्मा योऽस्थृखादिविरशेषणः ॥ आकाश्ात्स परो श्ेयस्तस्यापू्वादिरूपतः ॥ ७०१ ॥ परशब्दार्थं कथयति । जनिमादिति । जगत्कारणादाकाशादम्याङृतादस्यूलादिषि- ेषणस्याऽऽत्मनोऽन्यतव हेतुमाह । तस्येति ॥ ७०१ ॥ यस्मादेवमतोऽजोऽसावका्याकारणत्वतः ॥ अजत्वादेव निःशेषषिकाराणामपाक्रिया ॥ ७०२ ॥ अन इत्यस्याथेमाह । यस्मादिति । उपजीव्यतयोक्तमेव हेतुं स्पष्टयति । अका- येति । अनविरोषणस्याऽऽधिकमथमाह । अजत्वादिति ॥ ७०२ ॥ अव्यात्ताननुगते्महानात्मेति भण्यते ॥ कोटस्थ्याचच धुवो ज्ञेयो विकारोच्छिस्यसंभवात्‌ ॥ ७०२ ॥ आत्मा महानिलनयोरथमाह । अव्याट्तेति। धुव इत्यस्यार्थमाह । कौटस््या- देति । विकारस्योच्छितेश्राप्मवात्कौरस्थ्यमतश्च धुव इयर्थः ॥ ७०६ ॥ ` प्रलक्तया शुतेवौक्यात्तमेवोक्तविरेषणम्‌ ॥ अन्वयन्यतिरेकाभ्यां विज्ञायाऽऽत्मानमादितः ॥ ७०४ ॥ तमेवेलदिर्थमाह । प्रयक्तयेति । उक्तविशेषणं विरजस्त्वादिविशेषणवन्तमिति यावत्‌ । चतुिधान्वयव्यतिरेकातुरोषेन तनमूलशरुया च पदार्थौ परिशोध्य प्रज्ञं कुया दिद्थः ॥ ७०४ ॥ बुयुत्सोच्छेदिनीं भां सवाङ्गाननिरासतः ॥ सरवङञेयसमापतेश ङु्या्राक्या्थबोधतः ॥ ७०५ ॥ रं क्षतितयस्यार्थमाह । बुमुत्सेति । वाक्यार्जञानाञ्जेयस्य सवैस्य ज्ञातत्वं 9 च्वच्न् + १ ग. "यात्म्यज। २ क. ग. “च्छेदनी । ४ बरा्मणम्‌ ] आनन्दगिरिङृतशाङ्जपकाशिकार्यटीकासंबलितम्‌ । १८३७ ज्ञानस्य च निरसत्वादशेपाकाङ्क्षाशान्तिरतो वाक्यारभषीरूपां सवीकाड्क्ाध्व॑सितेन परमपुरषाथेहेतं प्रज्ञां तत््वमादिवाक्यवादेवाऽऽपादयेदिलर्षः ॥ ७०९ ॥ इह व्याचक्षते केचिषुक्ताद्रयाख्यानतोऽन्यथा ॥ तायाः करणं कीदक्मरह्नाया इति चोदिते ॥ ७०६ ॥ विज्ञाय प्रजां कुवतितयत्र पदाथद्वयन्ञानं पंपा वाक्यायज्ानं कु्यादिति वाक्यार्थं उक्तः । इदानीं म्ृपरपश्चमतमाह । इहेति । अन्यथान्यास्यानमेवाऽऽख्यातुं तदीयं चोचमनुद्रवति । कृताया इति । विज्ञायेति ल्यवन्तेन निष्पन्ना प्रज्ञोच्यते तस्याश्च रज्ञां करतेति पुनः करणं कथ्यमानमयुक्तं पिष्टपिषटेरियर्थः ॥ ७०६ ॥ उघ्यते वचसा बुद्धौ वस्तुमात्रं समर्प्यते ॥ विङ्गातस्य सतच्वस्य तादात्म्यप्रतिपादनम्‌ ॥ ७०७ ॥ भावनाङ्गानसंतानैः पर्ञाकरणमुच्यते ॥ अस्मिन्कारे तु सा प्रज्ञा निष्ठां नीता कृता भवेत्‌ ॥ ७०८ ॥ समाधिमाह । उच्यत इति । अनुभवानारूढं वस्तु बुद्धौ शब्देनाप्यते तच शाब्दं परोक्ष्ञानं विज्ञयित्युच्यते परोक्षतया ज्ञातस्य बरह्मणः प्रतीचा तादात्म्यसताक्षात्करणं दब्दज्ञानाम्यापप्रचयेोत्थं प्रज्ञा तस्याश्च मुमृकुयत्नप्ताध्यताऽत्र विवाकषतेतयथः । अहं ब्रहेति शाब्दे ज्ञाने सति कृतं पाक्षात्कारेणेलयाशङ्कयाऽऽह । अस्मिक्निति । सा हि शब्देन कृता प्रज्ञा पाक्षात्कारकले निष्ठां नीता सफला स्यादतः शाब्दज्ञानवताऽपि प्ास्ात्तारोऽपक्ष्यत इत्यर्थः ॥ ७०७ ॥ ७०८ ॥ इत्येतदुररीकृत्य विक्गायेत्युक्तमादरात्‌ ॥ प्रमाणदत्तमुक्तवैतन्मनसेवेतिवाक्यतः ॥ ७०९ ॥ उक्तेऽर्थे श्ुत्यमिप्रायं ददीयितु तदुत्थानप्रकारमाह । इत्येतदिति । अनुभ- वानारूढं शाब्दं ज्ञानमादावुत्प्ते तदम्यस्यमानं पाक्षात्कारमापाय फल्वदित्येतदङ्गी- कत्य मनतैवानुद्रषटन्यमितिवाक्येन शब्दप्रमाणस्य बोधनप्रकारमभिधाय विज्ञयत्यादि ` वाक्यमवतारित शु्ैवेतय्थः ॥ ७०५ ॥ मात्रा्यपविभक्तं सदतं ब्रह्म शाश्वतम्‌ ॥ दरष्टव्यं तत्कथं साक्षान्मातृमानायसभवात्‌ ॥ ७१० ॥ कथं मनपवेत्यदिना मानवृत्तमुक्तमित्याशङ्कय तदशयितुं परकीयं बोधमुद्धावयति । पाजादीति । अद्वयमना्नन्तं मात्रादिहीनं बह्म साक्ात्कतमशक्यं हेत्वभावादित्य॑ैः ॥ ७१० ॥ ---- --~-----~--~ १. ग. समस्तस्य । १८३८ सुरेशराचार्यङृतं बृहदारण्यकोपनिषद्राष्यवातिकम्‌ [ चतु्ाष्याये- दरष्व्यं मनसैवैतमनान्या गतिरिरैष्यते ॥ कथं तदिति चेदत्र मानव्यापार उच्यते ॥ ७११ ॥ एतदुत्तरत्वेन मनसेत्यादि योजयति । दरषटव्यमिति । इहेति बरहदर्दानोक्तिः । मन- सेव नह द्रटन्यमित्ययुक्तं तद्विषयत्वनिपेषेन तस्यौपनिषदत्वोपगमादिति शङ्कते | कथमिति । ओपनिषदमपि तत्तेन द्रटव्यमित्यस्मन्न्े साध्ये सति शब्दस्य बोधनप्रका- रस्तावत्प्ददयैत इत्याह । अत्रेति ॥ ७११ ॥ तत्वमस्यादिवाक्योक्तौ शब्दमात्रावरोकनम्‌ ॥ श्रोत्रेण क्रियते तस्य शब्दस्याऽऽलोचितस्य तु ॥ ७१२ ॥ स्वरवर्णपदोक्तयाऽऽतुपूवीं या परविभागभार्‌ ॥ प्रिभक्तक्रमवती मनसा तस्य करप्यते ॥ ७१३ ॥ उक्तिप्रकारं प्रकटयति । त्वमिति । अस्यार्थः । आचार्येण तच््वमादिवाक्योचा- रणानन्तरं तन्मात्रस्य ग्रहणं मुमुक्षुणा श्रोत्रमात्रेण क्रियते तस्य॒ मृरीतशब्दमात्रस्य स्वरवणीपदात्मकोक्तीनामा पुरी प्रवाहरूमा स्वरौदयेकैकविरोषिता प्राथम्यचारम्यरूपेण प्रविमक्तक्रमवती या प्रसिद्धा सा तस्य श्रोत्राभिन्यक्तशब्दस्य मनप्ता कल्प्यते तन्मा- त्रेण गृह्यत इति ॥ ७१२ ॥ ७१३ ॥ सवेनार्थेनाभिसंबन्धः सिद्धशब्दस्य यः सदा ॥ दश्यते मनसैवासौ नातोऽन्येनेह केनचित्‌ ॥ ७१४ ॥ अस्तु शब्दमात्रस्य श्रोत्रमात्रमराहमत्वं विशिष्टस्य तु तस्य मनोगम्यत्वं तथाऽपि शब्दार्थयोः संगतिरनुमानगम्या न मानसी तत्कथं शाब्दादात्मविज्ञानं मानसं स्यात्तस्या संगतिवदानुमानिकत्वसिद्धरित्याशङ्कयाऽऽह । स्वेनेति। यः शब्दाथयोः संबन्धः दा सिद्ध 'ओत्पत्तिकस्तु शब्दस्यार्थेन संबन्ध “इति न्यायायुतपत्तिकारे चातुमानादवगतो ग्यवहारो हि मूं बाढानां व्युत्पत्तेरिति स्थितेः स तु ब्मुतयन्राच्छन्दादर्थथीकाटे मनसैव स्मथते तथाच संबन्धस्य मानप्त्वात्तजज्ञातशब्दजन्या धीर्मानस्यवेत्यथः । इहेति ्युतपत्तिके व्युत्पन्नस्य शब्दा द्वहारकारे चैत्यः ॥ ७१४ ॥ तत्राथमत्ययो योऽसौ भमातुमौनसो भवेत्‌ ॥ आशैशिष्टः स बा्ेन मेयेनार्थेन संगतेः ॥ ७१५ ॥ शब्दाथंबन्धस्मरणपरवकं शब्दादथ जायमानमानसप्त्ययस्यार्थाकारत्वमाह। त्ेति। शब्दार्थयोः संबन्धस्यानुस्मरणे सतीति यावत्‌ । अविशिष्टस्तद्रपस्तदाकार इत्यः । तस्य नाह्यमेयाकारत्वे हेतुमाह । अर्थेनेति ॥ ७१९ ॥ ~~~ १क. ख. "रयै" । २ क. ल. "सनि हा । ३ का. वेत्यैः । ४ आदमणम्‌ ] आनन्दगिगिङृतश्नाज्ञपकाशिकाख्यटीकासंररितम्‌। १८३१९ प्रत्ययश्च यथारूपो मानसोऽस्योपजायते ॥ प्रान आत्माऽपि तादात्म्यात्तन्मयत्वं निगच्छति ॥ ७१६ ॥ न केवलं प्रत्ययस्यार्थमयत्वं कित्वात्मनोऽषीत्याह । प्रत्ययश्चेति । तादात्म्यान्भनसो यो बोध्यस्सदमेदात्तदात्मकप्रत्ययेनापि तद्धावादित्यर्थः । तन्मयत्वं ग्ार्थमयत्वं तत~ भानत्वमित्येतत्‌ ॥ ७१६९ ॥ मनोबुद्धथोरमभेदेन व्यवहारश्रुताविह ॥ तत्रैवं सति योऽप्यस्य देवताविषयो भवेत्‌ ॥ ७१७ ॥ यथा श्रुती मनस्येव प्रत्ययः सोऽवतिष्ठते ॥ तन्मयत्वं तथैवैतकमेणैव स मानवः ॥ ७१८ ॥ शाब्द प्रत्ययो मानपर इत्ययुक्तं तस्य॒बोद्धतवाम्युपगमादित्याशङ्कयाऽऽह । मन इति । इह मनरैवेत्यादावित्यथैः । आत्मनः सामान्यतो ज्ञानद्वारा ज्षेयमयत्व- मुक्त्वा विशिष्टदेवतांदिन्ञाने सति तदुपास्त्या तन्मयतेति विरोषमाह । तत्रेति । तस्मि- त्ात्मनि धीद्रारा बाह्ार्थमयत्वे स्ति योऽप्यस्याऽऽत्मनो देवताविषयः प्रत्ययः श्रुतौ निमित्तमूतायां स्यात्स मनप्येवावतिषठतैऽतो यथा बाहयप्रत्ययाम्याा्तन्मयत्वे तथा देवताप्रत्ययावृततेः स॒ करमेण देवतामयत्वं॑गच्छति देवो मूतवेत्यादिश्ुेरित्यथः । मलुषयस्यव पर्वमूपास्िष्वधिकार इतिद्योतना्थं मानव इति विशेषणम्‌ ॥ ७१७ ॥ ॥ ७१८ ॥ रेतैकत्व भुताच्छब्दात्पश्यतीह यदां छसो ॥ हैरण्यगर्भमासमेति बौद्धं ञानं तदा भवेत्‌ ॥ ७१९ ॥ स खटूत्पन्नविश्ञानस्तन्मयः संस्तथा व्रजेत्‌ ॥ तस्मिन्नेव स विङ्ान आत्मरूपे स्थितो भवेत्‌ ॥ ७२० ॥ बौद्धेऽथ स यदा तत्वं परं समनुपश्यति ॥ तदा विविच्य रूपाणि क्रमशो यो धियः शुभम्‌ ॥ वीक्षते केवलं शुद्धं त्तं ब्रह्म सनातनम्‌ ॥ ७२१ ॥ इ्ादिमयत्वमुकतवाऽऽत्मनः सूत्रमयत्वमाह । द्ैतेति । प्रामाणिकम्यवहारे श्रुत सूत्रपरतिपादकशब्दादहं हिरण्यगर्भोऽस्मीति पतमस्तव्यस्तात्मकं सौत्रं तत्वमात्मा यदा पश्यति तदा तस्य बुद्धिवृ्तहपं विज्ञानमादृततियोगयं भवति स॒ चैवमुत्न्न्ञानस्तदम्य- पिनज्ञानमयः सनिवज्ञानानुपारेण व्ज्ियमूत्रमयत्वं गच्छति ततश्च तसिनेवाहं्रहेण तति तदपे बोद्धादिशब्दिते खपभूते साधकलिषठतीत्यथैः । सूत्रावस्ां प्रास्य + एकानन मरे कमयत रमणा इति स्वादिनुमीयते । ___ १. णेवंस। २४. "तािज्ञा। ३ श. ग, "दाऽप्यती। ~ १८४० सुरेभराचारयृतं शृहदारण्यकोपनिषद्ाप्यवातिकम्‌ . [ चतर्थध्याये+ तत्वमयत्वमाह्‌ । अथेति । सूत्रात्मा स्थिलयनन्तरं स्र पुरुषस्तथा स्थितो यदा तच््व- मादिवाक्यादहं ब्येति परं तत्वं सम्यक्पश्यति तदा तदनुप्धानाद्धियो देवतादिर- पाणि कमेण त्यक्त्वा सर्व॑संसारनिकतं तद्धेतुना च हीनमद्वयं वास्तवमनायनन्तं ह्म नैरन्तर्येण यो वीक्षते पर तदेव तत्करतुन्यायाद्धवती्यर्थः ॥ ७१९॥७२०॥७२१॥ तन्मनोऽथ परे तचत रन्धरक्स्यं स्र आत्मनि ॥ रूपाणि विशिखत्साक्षाभिर्वाणं संप्रलीयते ॥ ७२२ ॥ ननु नाद्वयं बह्म तदवगतिहेतोर्मनसो द्वितीयस्य सत्त्वादियाशङ्कयाऽऽह । तन्मन इति । खकारेण सह मने निःशेषं साक्षाहठीयते ब्रह्मणीलयर्थः । कलिपतस्याकलिते लयो रज्जुमुजंगवदिति वक्तुमथत्युक्तम्‌ । रन्धरक्षयं प्रात्तावकाशमित्यथंः ॥ ७२२ ॥ परं तं प्रदश्यैवं मनस्तां गते ॥ विज्ञानं केव शुद्धं स्वात्मन्येवावतिष्ते ॥ ७२३ ॥ ततर खरूपेण मनि रने प्तत्यवरिष्टं व्याचष्टे । परमिति । केवरमिलद्वयत्वं शुद्धमिति कार्यकारणस्पशंशून्यत्वमुच्यते ॥ ७२३ ॥ दाहं दग्ध्वा यथा वहिरदाह्ननाशमतु स्वयम्‌ ॥ नदयतीदं मनस्तद्व्ेतमदैतरूपताम्‌ ॥ आपाद्य विषयं सम्यक्स्वयमेव प्रणीयते ॥ ७२४ ॥ मन्तः खात्मनि बरह्मणि दर्शितं लयं दृष्टान्तेन स्राधयति । दाह्ममिति । विषय- शब्दो दवेतशब्देन सेबध्यते ॥ ७२४ ॥ मनस्यस्मिभनिलीने तु यत्सुखं स्वात्मसाक्षिकम्‌ ॥ योगावस्थां परामेतामाहूरयोगविदो जनाः ॥ ७२५ ॥ मनोख्यादनन्तरं परमयुखरूपा परब्रह्मावस्था विद्रदनुमवसिद्धा तत्र योगशाखरतंम- तिमाह । मनसीति। उक्तं हि स्वृत्तिनिरोपे त्वतंप्रज्ञातस्तमाधिरिति । धममेघनाम- भेयं समाधिमभिधाय चोक्तं ॒ततः ेशकमेनिवृत्तिस्तस्मादविद्यादयः शाः समूलकाषं कपिता भवन्ति कुशलाकुशलाश्च कर्माशयाः समूरधातं हता भवन्ति इेशकर्मनिवृत जीवन्नेव विद्वनमुक्तो भवतीति ॥ ७२९ ॥ भूमौ यथाऽऽहितं लोहं भूमित्वमुपगच्छति ॥ मनोऽश्षरे धृरतं तदरदक्षरत्वं निगच्छति ॥ ७२६ ॥ वहिदृष्टान्ते वदिकाष्टविनाश्षयोर्भिन्नाधारत्ववन्मनेद्धितनाशयोरपि ्यात्थाच नाऽऽत्मनि मनोल्य इत्याङ्कयाऽऽह । भूमाविति ॥ ७२६ ॥ ध १ ध. ^ल्पिततस्व ठ" । २ ध. ^ति । असंप्रहातना" । ३ ध. "द्रान्विुक्तो । ४ ब्राह्मणम्‌ ] आनन्दगिरिङ़ृतशाल्पकारिकाख्यटीकासैवलितम्‌ । १८४१ एतच हषं लोकेऽपि येभीवैः संप्रयुज्यते ॥ मनस्तन्मयतामेति तद्भावेनानुरञ्जितम्‌ ॥ ७२७ ॥ रहस्य भूविकारत्वा्त्र निहतस्य तन्मयत्ेऽपि मनसो मौतिकस्याक्षरविकारत्वा- भावात्रैवमित्यादाङकय परिहतं सामान्यन्यायमाह । एतेति ॥ ७२७ ॥ एवमस्मिन्परे तच्वे भाव्यमाने मुमुक्षुणा ॥ तद्धावमधिरेणैति स्थैर्यं चात्रैव गच्छति ॥ ७२८ ॥ उक्तन्यायं प्रकृते योजयति । एवमिति । विषयेषु रज्ञितं॑तन्मयमपि मनक्तेभ्यो विमुखं कदाचिदृष्टं तथाऽऽत्मनि धृतं तदरूपमपि तततस्मात्कदाचिच्च्यवेतेत्याशङ्कयाऽऽइ। सथैयं चेति । मत्मीमूतस्य मनप्तो न ततश्चयुतिरनिमेक्षप्रसङ्गादनुपंषेयान्तरामावाचे- लरथः ॥ ७२८ ॥ मनोविनाहमन्पेष विङ्गानात्मा विछीयते ॥ यथा संकरिपितश्चाथं उभयोज्ञानयोगयोः ॥ ७२९ ॥ मनपतो ब्रह्मणि ल्येऽपि न मुक्तिः परपारिणः सत्वादियाशङ्कयाऽऽह। मन इति। तदुपाधिकत्वादिल्थः । किं तत्र साधनमिलयाशङ्कय समुच्चय इत्याह । यथेति । यथाऽऽत्मनि मनोटयस्तथाऽस्िज्जीवख्योऽपि दशितो ज्ञानकर्मणोः सगचितयोरं इति योजना ॥ ७२९ ॥ एतदेवमभिपेय तदुक्तं नेह किचन ॥ नानाऽस्तीत्येवमेकत्वमस्मिञ्शासेऽभिधीयते ॥ ७३२० ॥ मनपैवेत्यदेरर्थमुक्त्वा नेहेत्या्यवतार्यं तातपयमाह । एतदिति । फलाक्स्यमद्रय- मात्मरूपमङ्गीकृल नेहेतयादिपवृततसतत्र मुक्तात्मनि नानात्वामावमाहे्यथैः । ततनिपिषेऽ- ्यक्षादिविरोधमाशङ्कयाऽऽह । इत्येवमिति । संसारदशायां नानात्वस्य परेऽपि मेकषाक्स्यायां तदसत््वमित्यनया रीवयक्यं शाले विवक्षितं तथाच पतस्ारिकिनानात्ववि- पयत्वात्मक्षादेने विरोध इत्यर्थः ॥ ७३० ॥ ुक्तिपवेशोपायोऽयं यथोक्तेनेह बरत्मना ॥ उक्तो मनस एकस्मिन्भलययो मानसो यतः ॥ ७२१ ॥ भागशो वाक्यतात्पयैमुक्त्वा समुदायेन विवक्षितमथैमाह । गुक्तीति । मनोयादि- द्वारा मुमु्ोमेकषानुप्रवेशो को हेतुरसिन्वाक्ये मनसः संबन्धी विवक्षितस्तत्राऽऽह । एकस्मिन्निति । एकमद्वयं बरहमस्मीर्येकस्मन््रह्मणि योऽलन्तददप्रलयो मानम: स मकषपरेशहेतुरिर्ः । प्रथमं यतःश्ब्दः ॥ ७६१ ॥ श एकत्वधीव्यवस्थाऽपि मानस्येषेति गम्यताम्‌ ॥ १८४९ सुरेशवराचारयकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ घतुर्थध्याये~ त्तिः सा त्वपरि्षीणा मनोरृत्तिरियं भवेत्‌ ॥ तावद्यावदमी सरवे विशेषाः स्युः क्षयं गताः ॥ ७३२ ॥ कथमक्यप्रत्ययस्य मानसतत्वमात्मतच्वतद्विकारत्वयोरन्यतरत्वासत्राऽऽह । एक- त्वेति । न तावदातमेव तद्धीराचन्तवच्तान्ञापि विकारस्तस्यापरिणामित्वादतः माऽऽ- त्मनो ब्रह्मतवन्यवस्थापकत्वाद्यवस्थेत्युच्यमाना मानसी वृत्तिरेवेति निश्चय इत्यर्थः । नानात्वधीवदिल्यपेरथः । तस्याः स्थिलयवधिमाह । सा स्विति । पशवातनिरिन्धनाभिव- दुपयोगाभावहुपाम्यतीलरथैः ॥ ७३२ ॥ स्वात्मन्येवाथ संशुद्धं जञानमदैतरूपकम्‌ ॥ अवस्थितं भवेत्साक्षादेवं कृत्वेदमुच्यते ॥ ७३२ ॥ विषयेषु क्षीणेषु क्षीणायां च तस्यां करिमवरिप्यते तदाह । स्वात्मनीति। ज्ञानस्व स्वमहिमप्रतिष्ठते प्रतिनन्धकामावं हेतकर्तुमथेत्युक्तम्‌ । साक्षादियस्थैव निरपकषतवमु- च्यते | उक्तमात्मस्वरूपं मनति कतवैकपेत्यादि प्रवृत्तमित्याह । एवं कृत्वेति॥७३॥ मनसाऽनुमविह्येदं रमेणेकात्म्यसुत्तमम्‌ ॥ यत्नादभमयं तं द्रष्टव्यं तद्विपशचिता ॥ ७३४ ॥ तस्यामाह । मनसेति । क्रमेण देवतासूत्रापिद्ररेत्यधैः ॥ ७३४ ॥ कोटस्थ्यादूधुवमक्षययं भरत्यगात्मन्यवस्थितम्‌ ॥ ७२९ ॥ विरजः शुद्ध इत्यथं आकाश्ात्परतः स्थितः ॥ अजो न जायते यस्मान्महान्सवैमहत्तरः ॥ ७३६ ॥ धरुवमित्यस्याथमाह । कौटस्थ्यादिति । विरज इत्यादि म्याकरोति । विरज इति ॥ ७३९ ॥ ७३६॥ तमेवंविधमारमानं ज्ञात्वा कुर्यान्मति दृढाम्‌ ॥ भावनाङ्ञानसंतानसंरूढामविचाखिनीम्‌ ॥ ७२३७ ॥ द्रैताभिधायकाञ्शब्दान्ध्यानकाठे न चिन्तयेत्‌ ॥ वाचं ते ग्छापयन्त्येतां येयमेकत्ववाचिनी ॥ ७३८ ॥ तमेवेल्यदेर्थमाह । तमिति ॥ ७३७ ॥ ७६८ ॥ ग्ठानौ तस्यास्तदरथेऽस्य मनोऽस्मिभराधिवरतते ॥ ७२९ ॥ तस्मान्न चिन्तयेदेतान्कितुँ यैकत्ववाचिनी ॥ वाक्पूर्व चिन्तयित्वा तां तदर्थे धारयेन्मनः ॥ ७४० ॥ अस्तेकत्ववाचिन्या वाचो ग्छानिः का हानिसत्राऽऽह । ग्लानाविति । निषेधा. | त क व „ग, १ ख. ग. "नाध्यान" | रक. श्वाटनी" । ३क. क्ष. ग. "तु वैक" । ४ क “नीम्‌ ॥ वा" । ४ जाह्मभम्‌ ] आनन्दगिरिकृतशाल्ञपकारिकाखूयटीकासेवरितम्‌ । १८४३ मुपसंहरति । तस्मादिति । कि तरि मुमुसुणा कर्त्ये तदाह । किंतिविति ॥ ७३९ ॥ ७४० ॥ श्रीमद्वमपशचस्य शोकव्याख्येयमीरिता ॥ ७४१ ॥ मनरैरेत्युपक्रम्य सा त्विदानीं विचार्यते ॥ न्याय्याऽन्याय्येति वा यत्नादुक्तिभिः प्रिभागशः ॥ ७४२ ॥ परपक्षमुपसंहरति । श्रीमदिति । तत्र दोषं संमावयति । सा स्विति । तात्पर्येण विचायं विभज्य युक्तिभिः सहितो भगो गृह्यते त्यज्यते चेतर इति विचार॑फलमाह । यत्नादिति ॥ ७४१ ॥ ७४२ ॥ मनसेवानुद्ष्न्यपिति यद्भवतेरितम्‌ ॥ सद्यमेतन्मनो मुक्त्वा न तस्यास्त्यन्यतो गतिः ॥ ७४३ ॥ परप्रस्थानस्थमादेयं दरीयनद्ष्टग्यं मनरेवैतन्नान्या गतिरिहिपयुक्तमद्धी करोति । मनसेवेति ॥ ७४३ ॥ त्स्माभिर्यथाऽभाणि मनसैवेति दशनम्‌ ॥ मनसा हक्यते दष्टं तत्तयैव प्मान्वयात्‌ ॥ ७४४ ॥ अगतिका हीयं गतियत्परोदीतिताङ्गीकरणमित्यशङ्कयाऽऽह । तस्िति । आत्मनो दशनं मनरेवेति यथाऽस्मामिरुक्तं तथैव त्वयापि तदात्मतत्वं मनैव शक्यते द्रष्टुमिति वदतोच्यते त॑नस्मामिरप्यते मनतेवाुदष्टव्यमिलादिमानपिदधाभस्ादूप्यत्वादिल्ंः ॥ ७४४ ॥ प्रमाणन्यापृतिर्याऽपि भवतेहोपवणिता ॥ साऽपि कामं भवत्वेव न दोषस्तत्र भण्यते ॥ ७४५ ॥ यत्तु तत्त्वमस्यादिवाक्योक्तावित्यादिना शब्दस्य बोधनप्रकारो दितः सोऽप्यस्मा- भिरङगीकृत एवेत्याह । परमाणेहि । इहेति पर्पक्षोक्तिः ॥ ७४९ ॥ श्ब्दपधानं विज्ञान प्रमातृव्यापृतो पुरा ॥ जायतेऽनन्तरं शब्दः स्वव्यापारक्रमादथ ॥ जञानपधानतामेति स्वाथसकेतवत्मना ॥ ७४६ ॥ शब्दस्य बोधनग्रकारं परोक्तं खेन खीडृतं सोपस्कारं प्रपञ्चयति । शब्देति । आचर्येण शब्दोश्वारणानन्तरं प्रमातुः श्रोतुः शब्दमात्रविषयायां श्रोत्रकरणिकायां वयत ज्ञानाख्यायां स्यां तच्जञानमादौ शब्दप्रधानं भबति कर्मकारकस्य कमणि प्राषन्यादिद्यर्थः । तदरहानन्तरं शन्दस्या्पतबन्धस्मरणपिकषया खार्थबोधनक्रमेण तद्विष १क. ^एमा*।२ ल्ल. "वत्येव । ३. "वं ज्ञा । ४) ४4. १८४४ सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये यज्ञानं प्रधानीकृत्य तत्प्रति गुणतामेति करणत्वेन तदुत्पादकत्वादिल्याह । अनन्तर- मिति । रब्दस्योक्ताथैबोधनप्रकारोपसंहारार्थोऽयशब्दः ॥ ७४६ ॥ वणंस्वरादि क्रमव्ाक्यरुपातुरक्जितम्‌ ॥ अद्ञाताथांधिगतौ तु ज्ञानं मानमिती्यते ॥ ७४७ ॥ शब्दप्रधानमित्यादिना जायत इत्यन्तेनोक्तं व्यनक्ति । वर्णेति । वणीश्च खराश्च पदानि च तेषां यः कमस्तद्भिशिष्ठं यद्वाक्यं तदाकारं यज्ज्ञानं श्रो्ोत्थं तच्ान्नातवा- क्य्पार्थाधिगतिं निमित्तीकृत्य प्वृतततवद्भाक्य प्रमाणमित्युच्यतेऽतो वाक्यं प्रति ज्ञानं गुणस्तस्य कर्मत्वेन प्रधानत्वादिलर्थः ॥ ७४७ ॥ ` शब्दाभिन्नं पुरा स्नानं शब्दरूपानुरञ्जितम्‌ ॥ ७४८ ॥ स्वपरमेये प्रमाणं तदिति यद्रदिहोदितमर्‌ ॥ प्रमेयेऽपि ठथैवेततपूर्व मेयमधानकम्‌ ॥ ७४९ ॥ अनन्तरमिल्यादि प्रपञ्चयन्रुक्तमर्थ दृष्टान्तमेवानुवदति । शब्देति । यथा श्रोत्रेण शब्दज्ञानोत्पत्तिकाले शब्दस्य कर्मतया प्राधान्यमुत्पत्यनम्तरं सत्ताकले ज्ञानस्य गुणत्वं तस्य शब्दसाधकत्वाचच ज्ञानं शब्दामिन्नं खार्थे शब्दे मानमिति पूर्वत्र स्थितमित्यभः । शब्दाभिन्नमित्यस्येवार्थमाह । श॒ब्दरूपेति । दा्टान्तिकमाह । प्रमेयेऽपीति । उक्त. दृष्टा्तानुपरेण मेयेऽपि गदौ शब्दरोत्थमेतज्जञानमुत्पत्तिकलि घटादिप्रधानके भवति तस्य कर्मत्वेन प्रधानलवादि्यथैः ॥ ७४८ ॥ ७४९. ॥ मेयव्यापारतः पश्रात्माप्ब्नानानुरञ्जनाव्‌ ॥ गुणत्वं रजति ज्ञामे भमेयोऽथेः प्रमातरि ॥ ७५० ॥ अर्धप्रथानकन्ञानोत्पत्युत्तरकाकं मेयस्य मानग्याप्यत्वरूपम्यापारवशादसो मेयोऽषैः सखविषयेण मातृपरिणामेन ज्ञानेन संबन्धात्तसिमिन्गुणत्वं॑गच्छति प्रमातारे तेनाऽऽप- दितस्ुरणवत्त्वादित्याह । मेयेति ॥ ७९० ॥ अमिताथानुगं ज्ञानं भमेयाथौमुरञ्ञितम्‌ ॥ पवोक्तेन प्रमाणेन संगतेर्मेय घरयते ॥ ७५१ ॥ त्च ज्ञाममर्थे शन्दोत्यं तदाकारं तन्मानमज्ञाताथविषयत्वादितयाह । अमितेति । धरादरमयत्वेदेतुमाह । पूर्वेति । उक्तङूपेण ज्ञानेनेत्यथः ॥ ७९१ ॥ मेयमानाभिसंबन्धो यथेह प्रतिपादितः ॥ एवमेषैष विद्यो मेयमानान्तरेष्वपि ॥ ५९२ ॥ शाब्दधीमेययोरुकतां प्रक्रियामन्यत्राप्यतिदिशति षि १ ग, "तौ तज्जनं । ४ ब्राहमणम्‌ ] आनन्दगिरिङृतशा्ञपकारिकारूयटीकासंवकितम्‌ ! १८४९ ` मेयमानाभिसंबन्धान्मानमेयार्थसंकरात्‌ ॥ नदयद्विशेषणत्वं तन्मानं याति फलात्मनि ॥ ७५३ ॥ ज्ञानन्ेयनिष्ठा प्रकषियां प्रदर ज्ञामतत्फरंबद्धां परक्रियामाह । मेयेति । मानमेय- योमिथःपंबन्धाद्व ्षणिकत्वान्न्यज्जञानं फले विरेषणत्वतीत्यरथः ॥ ७९३ ॥ तावन्पाज्मरधानस्वात्ममाणफटमुच्यते ॥ इत्येष मानव्यापारो यथावदनुवबणितः ॥ ७५४ ॥ तत्प्कारममिनयति । तावन्माजेति । फलमेव मानस्य प्रधानं तदवपतायितां कविना तस्योपेक्षणीयत्वात्तस्मात्तस्येदं फटमिति फटे स्फुरणाख्ये विशेषणत्वं गच्छन्मानम॑मिग- . च्छति तत्पृनरनायनन्तमद्ववमित्यथः। मानन्यापारमङ्गीकृतं संस्कृत्य प्रपञ्चितमुपसंहरति । इत्येष इति ॥ ७५४ ॥ व्यापार; कतैतत्रः स्यात्तनुवाग्बुद्धिसाधनः ॥ पंसस्तत्र स्वतश्रत्वाद्वियाच्छाघं परवतकम्‌ ॥ ७५५ ॥ मतृपरपञचपरक्रियायामादेयत्वनादष्यांशो दरतः संप्रति वचना बुद्धौ व्तुमात्रमि- त्यादिना विज्ञयेत्यादौ परज्ञाकरणं विधेयमिव्यक्तं दूषयितुं भूमिकां करोति । व्यापार इति । यत्वा कर्मुमकर्तुमन्यथा च करं शक्यं तद्विषये यथा यागादि देहादिसाध्ये धात्वर्थ पसः खातश्यादित्यः । उक्ते म्यापारे विधिदाखस्य मावकाद्ातवं दीयति । विच्रादिति ॥ ७५९ ॥ वस्तुतचरं तु सत्र विज्ञानं जायते वलात्‌ ॥ तत्रापुरुषतच्रत्वान्न कशचिद्विधिरिष्यते ॥ ७५६ ॥ विषेयवृत्तुक्त्वा तदमावात्प्कृते प्रज्ञाकरणविध्यपंभवमाह । वस्त्विति । प्रमाण- ज्ञाने नियमापूरपरिसंख्यानामन्यतमोऽपि विधिने संमति तस्य प्रमाणवलाजायमानस्य वसतुमातरतच्रतया पुरुषानधीनत्वान्न च शब्दादेव तत्वीसंमवे तदुदेशनाभ्यासे विषि- रकिचित्करत्वादिलर्थः ॥ ७९६ ॥ व्यापारः कर्ैतश्रो हि तमेतमितिशास्चतः ॥ नित्यो ध्यानादिरूपो वा स स्यादूबुद्धिविश्ुदधये ॥ ७५७ ॥ इतश्च प्रज्ञाकरणवाक्यं न विधिपरमिल्याह । व्यापार इति । अत्र हि ज्ञानस्य ' विध्यनरतवा्तद्धेु्िधेयः सर च वेदानुवचनादिः शमादि पुरुषाधीनो व्यापारो विवि-। दिषावाक्येन शान्तादिवाक्येन च विधास्यते तननेदं विधिपरमिलयर्थः। ज्ञानोपाये विधि- । यते चेत्कथं शब्दादेव तदुतपतिरकतेयाशङ्कयाऽऽह । स स्यादिति । विहितो वेदा- १ क, पग । १८४६ सुरेश्वराचा्यषृतं बृहदारण्यकोपनिषपद्धाप्यवापिकम्‌ [ पतुर्थाभ्याये- | नुवचनादिरूपो यशचित्तशुद्धिहैतुलस्य तद्धेतुतायाः शरुतिस्दतिप्रपिद्धत्वच्छद्वुदधेशाभि- । कारिणः शब्दो ज्ञानं जनयल्यधिकारणः प्रमितिजनको वेद ' इति न्यायादिलर्थः॥७९७॥ ` तमोरजोभ्यां युक्ता धीरदा स्यादुक्तसाधनात्‌ ॥ रमादिमान्यथात्वमथाऽऽत्मानं समीक्षते ॥ ७९५८ ॥ यत्त शब्दादेव तत्त्वज्ञाने सरवैषामपि श्रुतरब्दानां किमिति न मवतीति तदप्येतेन प्रादिष्टमित्याह । तम इति । वेदानुवचनादिभ्यः शमादीनां ज्ञानं प्रत्यन्तरङ्गतवं मत्वा विशिनष्टि । शमादिमानिदि । यदेत्युपक्रमादथशब्दस्देत्य्थः ॥ ७९८ ॥ तस्मिन्टेऽथ सवस्य तावन्मात्रैकतत्वतः ॥ सर्वाह्ानसगुच्छिततेः सर्ैङ्गानोदंयस्तथा ॥ ७५९ ॥ आत्मप्तमीक्षणमतिहितमफटमिति चेन्नेत्याह । तस्मिनिति । ट्टिफलं दृष्टफलं कृतकृत्यत्वमयशब्दार्थः । तदुपपादयितुं ज्ञेयस्य सर्मस्याऽऽत्मविदा ज्ञातत्वमाह । स्व - ज्ञानेति । आलन्ञानेन पर्ज्ञा हेतुमाह । सर्मस्येति । स्॑न्ञानफटमाह । सर्वेति ॥ ७९९ ॥ ` निःरेषपुरुषार्थातिः सर्ैदुःखौषनि हरतिः ॥ यतोऽत आत्मनि श्ञाते छृतकृलत्वदेतुतः ॥ ७६० ॥ वाख्जनःकायसाध्याया व्यापृतः स्यादसंभवः ॥ फलावधित्वात्सरवेषामुपायानां जगलयपि ॥ ७६१ ॥ सर्वाज्ञानध्वस्तौ किं सिध्यति तदाह । निःशेषेति । तचुक्तमात्मविदः कृतकृत्यत- मित्यथः । सोऽपि विद्रानििध्यधीनः स्यादिति चेनेत्याह । यत॒ इति । अपम यतोऽतो विदुषो न विधिरिति शेषः । कृतकृत्यस्य विध्यसंभवे छोकप्रपिद्धिमनुकूयति। फरठेति । टोकेऽपि सरवैषामुपायानां फटपयन्तत्वान्न प्रति फले पुनविधेरपायानुष्ठानम- फलत्वादि्थः ॥ ७६० ॥ ७११ ॥ परमेयमयतां कामं भमातेव व्रजत्वयम्‌ ॥ तस्यैव परिणामित्वात्ममेयेन च संगते: ॥ ७६२ ॥ प्रज्ञाकरणविधिः संशषेपतो निरस्तः । यजस्ु प्राज्ञ आत्माऽपि तादात्म्या्तनमयत्व निगच्छतीति तत्र मातुवा साक्षिणो वा तन्मयत्वमिति विकटप्याऽऽद्यमङ्गी कुत । प्रमेयेति । अङ्गीकारे हेतुमाह । तस्येति ॥ ७६२ ॥ षट्भावविक्रियाभावादसङ्गाच्चाप्यनात्मना ॥ विद्गानादिमयत्वं स्याम्न स्वतः प्रयगात्मन; ॥ ७६२ ॥ 9 क. ग. "दयात्तया । २ क. "पीतिः त" । ग. यौतेः कतदुः॥ ३ क, ग. "हरतेः ॥ प । भग. “येणच।५घ. करोति। ४ ब्राह्मणम्‌ 1] आनन्दगिरिङृतशाञ्ञभकारिकाख्यटीकासैवितम्‌ । १८४७ द्वितीयं दूषयति । षडिति ॥ ७६६॥ एवैमूतोऽपि चागातः कार्यकारणरूपताम्‌ ॥ व्रनत्येष यथा स्ज्जुर्नाता सरूपताम्‌ ॥ ७६९ ॥ यदात्मा सर्वैविकारहीनोऽपङ्गो न खतो विज्ञानादिमयः कथं तरह तस्य पर्वाल- तव्ुतिरत आह । एवंभूतोऽपीति ॥ ५७६४ ॥ ¦ मरनदेरशेषस्य प्रतयगब्गानहेतुतः ॥ हतुष्वस्तो भवेदध्वस्तिरकार्याकारणेऽकतरे ॥ ७६५ ॥ यद्यपि मनोविनारामन्वेष विज्ञानात्मा विलीयत इति तत्र लयो ज्ञानाधीनो बापो नाशादिरवेि विकटप्याऽऽदयमङ्गी करोति । मन इति ॥ ७६५ ॥ “तत्रवोधाम्न नाशः स्याद्यतिरेकान्वयौ न च ॥ परलस्त्रैकयाथात्म्यादवियादेरिहाऽऽत्मनि ॥ ७६६ ॥ द्वितीयं निरस्यति । तेति । नारस्तुच्छता . व्यतिरेको वस्तुनः पतकाराटथक्त्व- मन्वयः कारणपर॑पगस्तस्य त्रिविधस्यापि रयस्यायेगे हेतुमाह । प्रत्यगिति । इहाऽऽ- सन्यविदयदर्न नाशो न चान्वयव्यतिरेकाविति संबन्धः ॥ ७६६ ॥ ` विनाशः कियते यत्र व्यतिरेकोऽथवाऽन्वयः ॥ कायैकारणसंबन्धान्पुक्तिस्तत्र सुदुरमा ॥ ७६७ ॥ विपक्षे दोषमाह । विनाश इति । न तावदविदयादेरासयन्तिको नादः सप्रतियोगि- , कस्य तस्यातथात्वादनाल्यन्तिकनाशस्य च कारणपबन्धत्वाद्यतिरेके कादाचित्कसंबन्ध- | संमवादन्वये च तस्येष्त्वात्पुनर्मन्धः स्यादिलर्थः । यत्तच्छन्दौ पक्षा ॥ ७६७ ॥ ध्यानादिसंस्ृतं चेतो यदि सुक्तो भणश्यति ॥ सभावनं सहेतेवं ध्यानं सर्वमपार्थकम्‌ ॥ ७६८ ॥ विनाशपक्षे दोषान्तरमाह । ध्यानादीति। सति विरिष्टे मनि मुक्तिरिष्टा चे्ाशो वयै स्यान्मुक्त वदश्यायां तनरयति वेद्ध्यानदिसद्धेतत्वसिदधर्यथा संकसिितश्चत्या- दिषृथा प्रलापः स्यान्न चोक्तमनेो ज्ञानवन्मुक्तिमापा्य नद्यति तस्यमिध्यानादि्यारि- वदिलयसिन्थे मानामावादिति मावः ॥ ७६८ ॥ अथ मुक्तौ तदन्वेति कारणेन सहान्वियात्‌ ॥ अज्ञाने सति संसारो बद केन निवार्यते ॥ ७६९ ॥ अन्वयपषे मक्तेदौर्बल्यमुक्तं प्रपश्चयति । अथेत्यादिना । अज्ञानं च कारणं तत्सत्वे चानधीनुबन्धान्न ुक्तिरिलः ॥ ७६९ ॥ १क,ग्‌, श्येव य| रक्ष, "दिव । १८४८ सुरेश्वराचार्यृतं बृहदारण्यकोपनिषद्ाष्यवातिकम्‌ [ चतुर्थाध्याये टोहादेः कारणं भूमिरमिषठं भूमितामितम्‌ ॥ विरोपिहेतुसंपर्का्ोहायेति न वायुताम्‌ ॥ ७७० ॥ मनआदिलयं दा्छन्तिकं निरस्य भमो यथाऽऽहितं रोहमिल्ादिनोक्तं दृष्टान्तं निरा- चष्टे । लोहादेरिति । कांस्यायसदेरभूमिरुद्वहेतुसतत्तेजसत्वं तु प्रकरियामात्रं न चासा सिद्धिकद्रवत्वे स्ति जात्युपाधाविकविधरूपं तत्तेनपत्वसाधकमसांतिद्धिकदरवत्वं हि नैमि्तिकद्रवत्वाधिकरणत्वं वा खाभाविकद्रवत्वानधिकरणत्वं वा नाऽऽद्यः प्रदीपप्रमा- खनते साधनवकल्याद्ितीये पाथिवप्रदेराविशेषेषु व्यभिचारो न च तत्र पाकातरागृ च रूपस्यानेकविधत्वं यत्कृष्णं तदन्नस्येति पाथिवरूपस्यैकविषत्वश्रुतेरच् भूमौ खका- रणे सितं विरोधिद्रव्यान्तरसंपकद्विरीयमानं खकारणमूतमूमितामेति न तु खाकारण- वाय्वादिमावं निगच्छत्यतो लोहादे्ृद्धावः संमति मनअदेस्त्वकारणतरह्ममावो न पिध्यतीलर्थः ॥ ७७० ॥ स्वकारणस्थं निलयं च कार्यं स्वमिदं मतम्‌ ॥ न चैति कारणत्वं तत्तस्मादुक्तमपेशलम्‌ ॥ ७७१ ॥ यत्पुनरेतच दृष्टमित्यादि तन्न कारणादन्यत्र का्यल्यायोगादियमिप्रेय ब्ह्मात- नोऽपि कारणत्ववादिनं प्रत्याह । स्वकारणस्थमिति । सर्वमपीदं कार्य सदा स्वका- रणे ब्रह्मणि तदात्मना स्थितमिति परिणामवादिनां मतमतस्तत्का्यं कदाचित्कारणत्वमे. तीययुक्ते तथाच ब्रह्मणः कारणत्वं वस्तुतो न सिध्येदित्यर्थः ॥ ७७१ ॥ कुलालाचुत्थसंस्कारविनाश्ादेव तत्स्वयम्‌ ॥ कार्यं कारणतामेति न तु तत्कारणसिथितेः ॥ ७७२ ॥ घटादिकार्यं सदा मृदादिकारणस्थमपि मुप्लादिव्यापाराद्विनश्यत्कारणमावं निग च्छतीति डोकिकी प्रपिद्धिस्तथा ब्रह्मणि सदा स्थितमपि जगद्धयानादिना नर्यद्र्य- त्वमेती्यविरुद्धमित्याशङ्कयाऽऽह । कुलालादीति । संस्कारो नाम कम्बपरीवदिपं स्थानविरोषस्तस्य मुसाभिघातादिना तिरोभावो नाशसतद्वशात्ततकार्यं नरयति कारण तमितीति चोच्यते न तु स्वयमेव तत्कार्य नयति कारणत्वं चाऽऽपद्यते तस्य सदा काणे स्थितत्वादते दृष्टानतामावाद्रु्कारणपे नगतसतद्धावे नोपयोगो ध्यानादेरिलर्थः॥५७२॥ आरभ्यं यत्र कार्य स्यात्त्ैव व्यापृतिधवम्‌ ॥ तमित्यस्याः श्तेया भावनाज्ञानकर्मणाम्‌ ॥ ७७२ ॥ कुत्र तहि तस्योपयोगक्षत्राऽऽह । आरभ्यमिति । यसिमन्पकष ध्यानादिभित्र् विविरिषास्यं कर्यमारभ्यते ततैव तेषां फलवती पवृते तमेतं ेदातुवचनेनेलयादिः (< >= ---------- ४ आह्मणम्‌ आनन्दगिरिकृतशाज्मङारिकाख्यटीकासंबितम्‌। १८४९ = ब्रह्मेव सन्सवतो यत्र ब्रह्माप्येति तमोहनुतेः॥ नामीषां भ्यापृविस्सत्र शयुत्पत्यादिविरोधतः ॥ ७७४ ॥ पताततदिव मोकषान्वयस्तेषां किं नेष्यते तत्राऽऽह । ब्रह्मैवेति । स्वतो त्रह्ेव सन्प- तिबन्धतमोष्वस्तौ ह्म मवतीति यसिनििद्धान्ते सथितिलत्र ध्यानादीनां न तद्धावफल- त्वेन प्रवृत्तिरतेषागृत्पत्त्यादिफटवत्तवात्तस्य च तद्विोधित्वादि्यर्थः ॥ ७७४ ॥ श्रलग्गानविध्वसिङ्ञानाभ्यासोऽपि नेष्यते ॥ सकृदात्ममसूत्यैव बोधस्याङ्गानहानतः ॥ ७७५ ॥ ब्रह्त्वन्यवधितमोधष्वसतो ध्यानादयुपयोगमाराङ्कयाऽऽह । प्रयगिति । अपिविदानु- वचनादितमु्या्थः । तत्र हेतुः । सकृदिति ॥ ७७९ ॥ न हयाहत्तिव्यपेक्षं सन्मानं जगति किंचन ॥ स्वपमेये तमो हन्ति स्वसाध्ये साधनं यथा ॥ ७७६ ॥ इतश्च बोधस्य तमोध्व॑ित्वे नाऽज्वृत््यपेक्षेत्याह । न दीति । तत्र दृष्टान्तमाह । स्वसाध्यं इति । यथा यागादि्ाधनमावृत्तिगुणाहते विहितं साध्ये खरगादो परमपूर वा नाभ्याप्तमपेक्षते तथा वाक्योत्थात्मधीरषीदर्थः ॥ ७७६ ॥ भावनाजं फठं यत्स्या्यश्च स्यात्तमणः फलम्‌ ॥ + >५५।०९५०५- न तेत्स्थास्विपि मन्तव्यं पण्यस्जीगमनं यथा ॥ ७७७ ॥ 2.९ 9.73. ये त्वज्ञानम्यवहितत्वमनिच्छन्तः सरक्षादेव ध्यानादिपाध्यं मेोक्षमाचक्षते ताम्प्र त्याह । भावनेति । भावनाधीनफटस्यास्थिरत्वे दृष्टान्तः । पण्यश्ीति ॥ ७७५७ ॥ संसारयस्मीति चेद्ध्वस्ता कोटिकटपोपवृंहिता ॥ <^ 919 स्वल्पीयोभ्यासजा स्थास्न्वी भावनेटयत्र का भ्रमा ॥ ७७८ ॥ र्मास्मीति भावनायाः स्थास्नुत्वात्तत्फं कैवल्यं स्थास्नु मविष्यतीलयाशङ्कयाऽऽह । संसासति ॥ ७७८ ॥ तस्मान्न साध्विदं सर्वं भावनासंचयाधिभिः ॥ ध्यानादि यदुपन्यस्तं निःरेषानर्थगुक्तये ॥ ७७९ ॥ ध्यानादे्मक्षप्ताधनत्वायोगे फलितमुपसंहरति । तस्मादिति ॥ ७७९ ॥ वाक्येनावेदितं कृत्सं यदि साप्षाबोध्यते ॥ वस्तु बुद्धौ वद ध्यानव्यापाराक्किमपेकषते ॥ ७८० ॥ मोकषा्थत्वामपिऽपि ध्यानस्य ज्ञानार्थत्ेनानु्ेयतेति चेन्नेत्याह । वाक्येनेति ॥ ७८० | न~~ -------------- १.ग, श्वेती शा" । २ ल. 'ल्ीतेगतं य" । ग. “खीसंगतियेथा । ३३ १८५० सुरेशराचार्यकृतं शृहदारण्यकोपमिषाष्यवापिकम्‌ [ चतुर्थाध्याये : निःशेषानयैसंभोपिकैवस्यानाधिषतमः ॥ ¦ तशजङञानादेपध्वस्तं समाप्रे यिकीर्षित्‌ ॥ ७८१ ॥ ज्ञानस्योत्पत्तौ ध्यानागयक्षत्वेऽपि फले तदपेक्ेल्याशङ्कधाऽऽह । निःशेपेति । तन्न ध्यानमथेवदिति शेषः ॥ ७८१ ॥ डत चिकीपितं सर्व बुद्धं यश्च बुभुत्सितम्‌ ॥ सम्यग्ानोदयात्सर्वं बजितं यजिहासितम्‌ ॥ ७८२ ॥ तयेप्सितं च संपरा्तमिल्येवं छृतङृलता ॥ प्रतयग्याथात्म्यसंमोहध्वंसमात्रात्मषोधतः ॥ ७८३ ॥ ज्ञानादपेक्ितसर्वीथीतिमेव व्यनक्ति । कृतमिति । सम्यग्तानोदयादित्युक्तं व्यैनक्ति। भरत्यगिति । कृतकृलतेति पूर्वेण संबन्धः ॥ ७८२ ॥ ७८६३ ॥ सपरपितं चेच्छब्देन बुद्धो वस्तु यथोदितम्‌ ॥ रहं कु्वीतिति विधिः किमथ इति मण्यताम्‌ ॥ ७८४ ॥ सति प्रज्ञं कुरषतिति विधौ कुतोऽफर्तवेनापप्यते ध्यानमियाशङ्कय ज्ञतिऽ्तति वा ब्रह्मणि तद्विधिरिति विकर्प्याऽऽदचमनूद्य दूषयति । समपितं चेदिति । यथोदितं विरजस्त्वादिलक्षणमिलयथः ॥ ७८४ ॥ ` ' ' ˆ न वेत्समधितं साक्षादरसतु शरुला यथोदितम्‌ ॥ अप्रामाण्यं श्रुतेः पापत्स्वाथस्यापरतिपादनात्‌ ॥ ७८९ ॥ द्वितीयमनुथ् निरस्यति । न चेदिति ॥ ७८९ ॥ स्वपमेये प्रमाणं सत्त्तं स्वात्मराभतः ॥ अङ्ञानाच्निरासेन नास्ति लोके परबोधकम्‌ ॥ ७८६ ॥ सखार्भ्ोधिलेन प्रामाण्यं श्रुतेराश्रीयते ध्यानविधिस्तु विषयस्थाज्ञानादिध्वंसोपयोगी- तयाशङ्कयाऽऽह । स्वप्रमेय इति । अज्ञानादिष्वंपित्वं विना सवाथेबोधित्वायोगान्नाऽऽ- त्मनि श्रान्दबोधातिरेकेणा्ञानादिष्वस्तौ विध्यपेकषतय्थः ॥ ७८६ ॥ अ्वानमिथ्यासंशीतिन्यतिरेकेण नापरम्‌ ॥ परत्यथि मेयविषये मानस्येहास्ति किंचन ॥ ७८७ ॥ ज्ञानस्य ज्ञयस्थाज्ञानादिष्वसित्वेन तदरतवैतन्यादिध्वपित्वमेव किं न स्यादि्यश्प विरोधिध्वंितवेऽपि न पर्वध्वंपितेलयाह । अह्नानेति ॥ ७८७ ॥ अङ्नानादित्रयं बाध्यं मेययाथात्म्यसंश्रयात्‌ ॥ मानं बाधकमेवात्र बाध्येन न हि हन्यते ॥ ७८८ ॥ विरोभिलवाविशेषाज्जा्मवाज्ञानादिना निवतथैमिति वैपरीतयमाशङ्कयाऽऽह । अ १ ग, रातिः क" । २ ल्ल, दथ ध्व" । ३ ध, प्रकटयति । ४ ग, न विह । ४ ब्राह्मणम्‌ }; आनन्देगिरिङतक्षास्पकारिकाख्यटीकासेवर्तिम्‌। १८५१ नादीति । मानस्य. गधकत्वे हेतुः । मेयेति । अप्रेति प्रकृतमाध्योक्तिः । नियमनिर. स्यमाह । बाध्येनेति ॥ ७८८ ॥ बाध्यस्य बाधनादेव प्रमाणस्य प्रमाणता ॥ स्वमेयतच्वसंबन्धलबन्धरूपस्य सबदा ॥ ७८९ ॥ मानं नाधकमेवेत्यक्तं समर्थयते । बाध्यस्येति ॥ ७८९ ॥ नादग्ध्वाऽभ्याहितं दाहममगेरभरित्वमिष्यते ॥ यथा बाध्यमबाधित्वा नैषं बाधकता मितेः ॥ ७९० ॥ अन्नानाद्न्यतमवाधेनेव मानस्य मानतेवयेतदृष्टान्तेन स्पष्टयति । नेति ॥ ७९० ॥ न च प्रामाणिकं ज्ञानयुत्पर्यादौ नियुज्यते ॥ स्वमेयव्यक्तितस्तस्य न कायौन्तरमिष्यते ॥ ७९१ ॥ ्रज्ञाकरणवाक्ये ध्यानाविधानेऽपि प्रज्ञाशाष्दिते ज्ञने विधिः स्यादिति चेतति मानममानं वाऽऽदयेऽपि तदुत्पत्याघयन्यतमनिमित्तं विधीयते फलान्तरार्थ वेति विक- रप्याऽऽधं प्रत्याह । न चेति । प्रमाणज्ञानस्योत्पत््यादिफटत्वमप्रामाणिकमिति मावः। दवितीयं निराह । स्वमेयेति ॥ ७९१ ॥ न च मानान्तरैमेये मानस्येष्ा विरोधिता ॥ असाधारणमेयत्वान्मानानां चक्षुरादिवत्‌ ॥ ७९२ ॥ अप्रामाणिक ज्ञानं प्ज्ञास्यं विपेयमिलयत्र तदप्रामाण्यं मानान्तरासंवादात्तद्रिरोधाद्रा नाऽऽद्यल्तस्य प्रतीच्यप्रवृततेरिति मत्वा द्वितीयं ॑निरस्यति । न चेति । तत्र हेतुः । असाधारणेति । स्वविषयशुरत्वान्मानानां मिथो विरोधो नालीलर्थः ॥ ७९२ ॥ मानान्तरेविरोधशेन्मानस्याभ्युपगम्यते ॥ तदुच्छिौ न हेतुः स्याद्िरोधस्य पमा्रयात्‌ ॥ ७९३ ॥ अस्तु वा तत््वमस्यादिवाक्यस्याध्यक्षादिमिर्विरोधस्तथाऽपि स प्रातिम्षिको वा वास्तवो वेति विकलप्याऽऽयमङ्कीकृत्य द्वितीये दोषमाह । मानान्तरैरिति ॥७९३॥ न च सामान्यतो श्वानं सयबन्तेनाभिधीयते ॥ ्रत्यग्बस्तु यतः सिद्धमसामान्यविरेषवत्‌ ॥ ७९४ ॥ विततायेति शान्दं परोक्षं ज्ञानमनूय प्रज्ञां कुर्षतित्यत्रापरोकषज्ाना्थं तदवृ्ििषे- येति प्तयुदस्तं यदपि विज्ञायेत सामान्यज्ञानं परजां कु्वीतिति प्रजञाशब्देन विरोषज्ञा- नमुच्यते ब्रह्मणो आात्मकत्वादिति तत्निराकरोति । न चेति ॥ ७९४ ॥ सामान्येनेक्षमाणस्य विशेषेण च वस्त्वदम्‌ ॥ अपवादः पुरा तस्य न प्रयन्तीति वणितः ॥ ७९५ ॥ ,१क. ज्ञ. “न्तरसं"। १८५२ सुरेश्राचार्यङृतं इृहदारण्यकोपनिषद्ाष्यवातिकम्‌ [ चतुषीष्याये तर श्चि प्रमाणयति । सामान्येनेति । अतो स्यनन्तेन सामान्यज्ञानमनूय द्विती- यान्तेन विशेषज्ञानं विवक्षित्वा तस्सिद्धयेऽम्यासरतिधिरवाक्या्थं इत्ययुक्तमिति मावः ॥ ७९९ ॥ अन्ये तु पण्डितंमन्याः संप्दायानुसारतः ॥ विह्वायेति वचः श्रौतमिदं व्याचक्षतेऽन्यथा ॥ ७९६ ॥ बरह्मणि कार्यकारणमावः सामान्यविशेषमावश्च वतुतोऽलीति मरतृभपञ्चपते प्रज्ञा करणवाक्यव्यास्या प्रत्युक्ता संप्रयकार्यकारणाप्तामान्यविशषं प्रल्ग््सत्युपगच्छतां मण्डनादीनां तद्याल्यामुत्थापयति । अन्ये त्विति ॥ ७९६ ॥ त्वमस्यादिवाक्योस्थविङ्गानेन यथोदितम्‌ ॥ विज्ञाय वस्त्वसंसगि भरवां वीत यत्रतः ॥ ७९७ ॥ कथमन्यथा म्यार्यानं तदाह । तश्वमिति । यत्रत इलयावृत्तिः सूच्यते ॥ ७९७॥ नन्वत्रापि कृतैवासौ स्यवन्तेनाभिधीयते ॥ ्रह्ाऽतः करणं तस्या भूयः कस्माद्विधीयते ॥ ७९८ ॥ उक्तमेव व्यक्तीक्ं शङ्कयति । नन्विति । मतृपरश्चपक्षवदसिमन्नपि पक्षे निष्पत परज्ञा विज्ञायेत्युच्यते तथाच प्रज्ञां कुवीतेति प्रज्ञाया नि्र्तिताया न पुनः करणं िपेयं पिष्टपिषटप्रसक्तेरिल्थैः ॥ ७९८ ॥ चैवं पदाथसंसर्गरूपस्यैवातथात्मके ॥ ेकारम्ये वाक्यहैतूत्थबोधस्योडूतिकारणात्‌ ॥ ७९९ ॥ बरह्मास॑सगि तद्यस्मादसामान्यविश्ेषवत्‌ ॥ संसगीरूपं वाक्योथं्ञानं नीरोत्पलादिवत्‌ ॥ ८०० ॥ परिहरति । पैवमिति । शाब्दन्ञानस्य संरष्टपरोक्षङूपस्यापेचष्टापरोक्षत्रहणयुत्प- ते१ तद्र खृशलतो बरहमस्पशिसाकषात्कारस्य चिकीषित्वा पिष्टपिषटिरिवर्थः । शाग्दजञान्य बरहमासगितवं साभयति । असामान्येति । अपृष्टापरोकष्रहमविरोध- तया पंृष्टपरो्षशाब्दज्ञामस्य न नहस्परितेति यावत्‌ । शब्दज्ञानस्य संृ्टपरोक्षले दृष्टन्तः । नीरेति ॥ ७९९ ॥ ८०० ॥ प्वभावतोऽखिलं वाक्यं संसगत्मकमेष हि ॥ परोध्द्रस्या च तथा वस्तु बोधयति स्वतः ॥ ८०१ ॥ कथं शाष्दज्ञानं संघृष्टपरोक्षं प्रतिज्ञायते तत्राऽऽह । स्वभावत इति । सगीकाभा- दिवाक्यं दष्टान्तयितुं हिशब्दः ॥ ८०१ ॥ ___ ------------ १ द्व, अत्र। २7. हि। पारोक्ष्य" । ४ ब्राह्मणम्‌ ] आनन्दगिरिषृतशास्पकारिकाख्यटीकारेवितम्‌ । १८५३ स्वस्वभावं न चोङ्घ्य स्वभावान्तरसंभ्रयात्‌ ॥ ब्रह्मासंसगि साक्षाब शब्दः शक्रोति बोधितुम्‌ ॥ ८०२ ॥ बह्मणोऽन्यत्र शब्दः संयृषटं परोक्षं च ज्ञानं जनयन्नपि ब्रहमण्यपतव्टापरोसे तथा जञानं जनयिष्यति मेयानुपरारितवान्मानस्येष्यारङ्कयाऽऽह । सखस्वभावमिति । अथा वेक्षया खरूपस्याम्यर्हितत्वान्न शब्दस्य खमावमतिकरम्य बोधकते्यर्थः ॥ ८०२ ॥ अटन्धतब्रह्मयाथातम्यं ज्ञानं वाक्योद्धवं यतः ॥ तस्मात्मह्ां परकुवीत साक्ाद्रहमैकगोचराम्‌ ॥ ८०३ ॥ शब्दज्ञानस्य ब्रह्मस्पाशत्वे फलितमाह । अरुन्धति ॥ ८०६ ॥ अपास्ताशेषसंसर्गं यया ब्रह्माधिगम्यते ॥ ८०४ ॥ केनेति च व्यपेक्षायां विङ्गानेनेति गैम्यते ॥ ल्यवन्तोक्तेन सांनिध्याम ततोऽन्यदपेषयते ॥ ८०५ ॥ कार्या जञ प्रकट्यति । अपास्तेति। प्रज्ञाकरणे करणमाकाङ्सापरवकमाह ।केने- तीति । तस्य करणत्वे हेतुमाह । सांनिध्यादिति । बाह्मण्यादेरपि सांनिध्यात्करण- त्वापत्तिमाश्ङ्कयाऽऽह । नेति ॥ ८०४ ॥ ८०९ ॥ योग्यं संनिहितं दं साकाडस्ं च सर्मकष्यते ॥ विज्ञानं यद्टयवन्तोक्तं तदेवात्र तु साधनम्‌ ॥ ८०६॥ तत्र विशेषं ददीयति । योग्यमिति ॥ ८०६ ॥ तस्माद्वाक्योत्थविङ्गानसाधनाभ्यासतोऽनिशम्‌ ॥ हां कुयादसंसगिब्रह्मयायातम्यबोधिनीम्‌ ।॥ ८०७ ॥ तस्य क्षणिकत्वान्न प्रज्ञाकरणे स्ाधनतेत्यशङ्कयाऽऽह । तस्मादिति ॥ ८०७ ॥ अपेतारोषसंसग तयैव ब्रह्म गम्यते ॥ यतोऽशेषतमोह्री भ्रङ्ना सवात इष्यते ॥ ८०८ ॥ असप्गित्वादिनोक्तं व्यनक्ति । अपेतेति । ब्रहम प्र्क्तया सदा ज्ञातमेवेति व्यथं प्रज्ञकरणमिल्याशाङ्कयाऽऽह । यत इति । परजञे्म्यास्जनितः साक्षात्कारो विवक्षितः ॥ ८०८ ॥ सा्षाहर्षनसिद्खर्थमन्यत्रापि बिधीयते ॥ निदिष्यासनवाक्येन साधनं ध्यानलक्षणम्‌ ॥ ८०९ ॥ न केवमिहैव पाक्षात्कारमुदिश्य ज्ञानं विधीयते किंतु द्रष्टव्यवाक्येऽीलयाह । सरा्नादिति ॥ ८०९ ॥ १ ग. 'ह्यावग २ क्ल, भण्यते । २ ख. "पेक्षते । ४ ख. "मीक्षते । १८५४ सुरेशराथार्यडृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुीष्यये- इत्येवमादिवाक्यानि गम्भीरन्यायैवेदिनः ॥ केचिशाषक्षते यत्नादज्र प्रतिविधीयते ॥ ८१० ॥ एकीयं मतमुपसंहरति । श्स्येवमादीति । आदिशब्देन निदिध्यासितव्यः स विजिङ्गासितन्य इत्यादिवाक्यानि गृहीतानि । यत्नाद्स्तुखरूपमनतुमुलय खपरामरण्यादि व्यर्थः । िद्धान्तयति । अत्रेति ॥ ८१० ॥ मानान्तरापरिङ्गाते प्मेयारथे पमां स्फुटम्‌ ॥ मेयाङ्गातत्वबापेन कुवैन्मानमितीरयते ॥ ८११॥ तत्प्रकटनाथं प्रथमं प्रमाणरक्षणमाह । मानान्तरेति । तत्संवादविसंवादाभ्यां फलामावेन चाऽऽमाप्त्वं निरितुं विशेषणानि ॥ ८११ ॥ ब्रह्मानधिगतं चेदं वाक्यादन्यैः प्रमान्तरैः ॥ तद्यथा बोधयेदराक्यं तत्तयैवेति ग्रताम्‌ ॥ ८१२ ॥ अन्ञातगन्तृ मानमिति रक्षणेऽपि प्रस्तुते किं जातं तदाह । ब्रह्मेति । तेपृष्टपरो क्षतया श्रा बह्म चेत्तत्तथेव नाससष्टापरोक्षतया तद्म्राह्य प्रामाणिकारभस्यान्य ययितुमशक्यत्वादिलरथः ॥ ८१२ ॥ प्रमाणादेव यत्पापं कथं तदतिशङ्यते ॥ : ब्रह्म संसैगैरूपं वा यदि वाऽतोऽन्यथा श्रुतेः ॥ ८१३ ॥ उक्तमेव साधयितुं सामान्यन्यायमाह । प्रपाणादिति। न हि प्रमाणमतीत्य शङ्कितु युक्तं प्रमाणविरोधादिलर्थः । तत्फलं प्रकृते प्रापयति । प्रमेति । ततां तथैवेति शेषः ॥ ८१३ ॥ `प्रमाणतोऽपि संप्राप्तं यदि वस्त्वतिशङ्यते ॥ तदा शङ्कानिरृत्यर्थं मानादन्यत्किमिष्यैताम्‌ ॥ ८१४ ॥ विपक्षमनूय दोषमाह । प्रमाणतोऽपीति । अतिशङ्कयते प्रमाणमतिक्रम्य शङ्का क्रियत इति यावत्‌ ॥ ८१४ ॥ न चापि स्वभमेयेऽस्ति मानानां षोधहेतुतः ॥ तारतम्यं यथा कार्ये कारकाणामसंभवात्‌ ॥ ८१९ ॥ सेम॒ष्टपरोक्षतया शब्दावगते ब्रहमण्यसतमष्टापरोक्षबोधाथं ध्यानविधिरिलत्र शाब्द प्रमाणविरोष उक्त इदानी चकरुषो दूरस्थं वृक्षाय वास्त्वति वा द्रव्यमिति वा सामान्येनाऽऽदौ बोधमोधाय पुनः समीपगमनाथेक्षया वृक्षोऽयमिति तचतज्ञानहेतु त्वत्मयमं राब्दस्यापि खमावमतुसृस्य संमृष्टपरोक्षतया ब्रहम बोधयतस्तदम्याप वस्यसमृष्टापरोक्षबोधितेति बोधनक्रमे मानविरोधो नास्तीलयाशङ्खयाऽ ऽह । न चेति । १ क, "यवादि* । २ क.तर्गिङ° । २ ख.“्यते ॥ <१४॥ ४ क, पादाय । ४ बा्मणम्‌ ] आनन्वगिरिषटतशाञ्ञपकाशिकार्यरीकासंबरितम्‌ । १८५९ कारकस्यायं खमावो न बोषकत्येलभ्र हेतुमाह । असंभवादिति । न हि कारका- णौमपयायेणानेककार्यनिमीणपंभवो मृदादिष्वदटत्वाद्ज्ञकानां तु युगपदनेकव्य- क्ता स्यादीपादौ तथा दृ्टेरिदय्थः ॥ ८१५९ ॥ `न च ममान्तरे; साक्षादङगाते ब्रहमवस्तुनि ॥ अयथावस्त्विति ज्ञानं वक्तं शक्यं विपश्चिता ॥ ८१६ ॥ बोधकेषु बोधनक्रमामावेऽपि ब्रहमण्यपृष्टापरोकज्ञानस्य तद्विपरीतराब्दज्ञानेना- म्यस्यमनिनोद्धवस्त्यापरमाणतया स्वयमेव पुमभ्मातिहेतुत्वायोगादित्याशङ्कासंम- हटापरोक्ं ब्रह्म ज्ञानान्तरज्ञीयते न वेति विकर्प्य द्वितीयं प्रल्याह । न चेति । अ ्र्टापरोकषबरह्मणो मानान्तरागोचरत्वे संसृष्टपरोक्षं तदवोचं शान्दै ज्ञानमप्रमाणमि- ल्यशक्यं वक्तु तद्विरोधिमानामावारिलर्थः ॥ ८१६ ॥ अपि मानान्तैराञबनाते तद्विरुद्धस्वभावैके ॥ न चैव॑ युज्यते वक्तं द्रयोरपि मितित्वतः ॥ ८१७ ॥ कट्पान्तरं निरस्यति । अपीति । असमृष्टापरोक्षे ब्रह्मणि शब्दातिरिक्तप्रमाण- गम्येऽपि शान्दं॑ज्ञानममानमिलयेवं वक्तुं न युक्तं मानान्तरवत्तन्मानत्वस्यापि दर्वा रत्वािल्षः ॥ ८१७ ॥ प्रमान्तरेण चेश्ातं ब्रह्मासंसर्गरूपकम्‌ ॥ कृतत्वात्तारि प्ह्नाया निष्फलोऽयं पुनविधिः ॥ ८१८ ॥ संसृष्टपरोक्षनह्म्राहिशाबग्दज्ञानस्य तद्विपरीतग्राहिमानान्तरविरोधेन मानत्वं शक्यं वारयितुमित्याशङ्कय विरोधस्य तुल्यत्वान्मेवमिलयमिपरेत्य दोषान्तरमाह । परमान्त- रणेति ॥ ८१८॥ श्ञायाथ समाप्तत्वादविधाया निराकृतेः ॥ पुरुषाथस्य चाऽअ्त्वात्किमर्थं विधिशासनम्‌ ॥ ८१९ ॥ विधेनिष्फलत्वं प्रपञ्चयति । प्ह्नायाश्ेति ॥ ८१९ ॥ , वाक्यमानोद्धवं शनमयथावरित्वतीरयते ॥ यथावस्त्वममोत्यं च चित्र सर्व॑हचेष्टितम्‌ ॥ ८२० ॥ किंच शाब्दं ज्ञानममानमम्यासेोत्थं तु तन्मानमिति वदतो महत्पाण्डित्यमित्युप- दप्ति । वाक्येति । अप्रमाऽम्याप्ः ॥ ८२० ॥ *न च पिध्याधियोऽभ्यासात्सम्यग्ञानसमगुद्रवः ॥ तथा सलयप्रयत्नेन मुक्तिः स्यात्सरवदेहिनाम्‌ ॥ ८२१ ॥ ~~~ - ------ १ ग, "न्तीति । ३ घ, "वकम्‌ ।न॥ ----~-~--- १८५६ सुरेशरराचा््तं बृहदारण्यकोपनिषडाष्यवातिकंम्‌ [ चतुषीष्याये- किंच शब्दं ज्ञानममानं चेत्तदभ्यापान्न सम्यग्भीरुद्रवेवित्याह । न चेति । विपे दोषमाह तथेति ॥ ८२१ ॥ संसारमिथ्याविङ्गानमभ्यस्यन्त्येव सर्वदा ॥ प्राणिनो न च सम्यग्धीस्तेषां ब्रह्मणि जायते ॥ ८२२ ॥ मिथ्यज्ञानाम्ापतात्सम्यन्ञानोतपत्तिमङ्गीकृलातिप्सङ्गुक्त्वा तेवादटेनसीत्ाह । संसारेबि ॥ ८२२ ॥ “ सम्य्गानपसूतेश्च विधातायेष जायते ॥ मिथ्याङ्गानाभ्यासहेतुः संस्कारो न तु जन्मने ॥ ८२३ ॥ न केवलं मिथ्याज्ञानाम्यासः . सम्यम््ानं नोत्पादयति किंतु तद्विरोधी चेत्याह । सम्यगिति ॥ ८२३ ॥ तथाच प्राह भगवान्व्यासः सत्यवतीसुतः ॥ । पूवम्थान्तरे न्यस्ता कालान्तर॑गता मतिः ॥ ८२४ ॥ मिथ्याज्ञानाम्यसः सम्यग्धीविरोधीत्यत्र मानमाह । तथाचेति । तदेवोदाहरति । पमिति । अनादिंमवपरंपरायामात्मातिरिक्ते शब्दादौ विषये मतिः स्वारस्येन प्रथमं परवृत्ता सा च बहुतिथं विषयाभ्या्पस्कृता तत्रेव सक्तः ॥ ८२४ ॥ तेनान्ये सन्तमप्यरथ देषा प्रतिष्ते ॥ । परस्य यो न श्हाति गृहाति च विपर्ययात्‌ ॥ ८२५ ॥ आपङ्गफलमाह । तेनेति । विषयासङ्केन हेतुना वस्तुतो विषयेम्योऽतिरिक्तिमक्रि- याकारकफर्मनति्षयानन्दं प्रलश्चं सन्तमपि द्वेषाजनानुमन्यते तदनुमतेर्विषयानुमववि रोभित्वादिव्य्थः । विषयानुभवाम्यासस्य तत््वज्ञानप्रतिबन्धकत्वमुक्त्वा प्रतिबन्धका- न्तराण्याह । परीष्यति । न गृह्णति सन्तमर्थमिति शेष; । परीक्षामन्तेरणासन्तमरथ सद्या गृहणातल्याह । गह्णाति चेति ॥ ८२९ ॥ दृदयपवेशवतत्वाच्च भमादाच्ापि लौकिकात्‌ ॥ चतुभिः कारणेरेतेयाथातथ्यं न विन्दति ॥ ८२६ ॥ ददपु्तत्वमबाधितपंप्रदायस्ततो न तत्त्वं वेत्ति किंतु स्वयमुतेक्षते शाखनिरीक्षण नेत्याह हृति । टोक्षिकप्रमादो विषयपारवदयादिः। अपिमिद्रारस्यपतमुया्ः ॥८२६॥ नातो मिथ्याधियोऽभ्यासः सम्यग्नानस्य जन्मने ॥ ८२७॥ अपि मिथ्याधियोऽभ्यासः सम्यण््ानस्य जन्मने ॥ स्यादेव चेच्छरतेमीत्वान्न.मितेव्य॑ञ्जकत्वतः ॥ ८२८ ॥ पिथ्यज्ञानम्याप्ः स्यमतानविरोधीति ददसंमतमरभमपसंहरति । नात इति । १ क्ञ. “कता।२ल. ^दादपि।३ ल. "निपेकष'। ¢ ब्राह्मणम्‌ ] आनन्दगिरिकृतशषाङ्पकाशिकाख्यटीकासंवरितम्‌ । १८५७ ्रुतिविरोषे स्मृ्यप्रामाण्यं मन्वानः श्चया शङते । अपि पथ्येति । विज्ञायेतिल्यबन्तो- क्तविन्ञानं सम्यानं चेत्प्रज्ञा कुरषतितिविध्यानर्थक्यानिथ्याज्ञानमेव तेनोच्यते तदम्या- ्राश्च सम्यन्ञानोदयः परज्ञाकरणश्ुतमौनत्वादिवय्थः । मानस्य व्यञ्जकत्वेन मेयानुपा- रित्वात्र मिथ्याज्ञानाम्यापाजन्मेति दूषयति। न मितेरिति ॥ ८२७ ॥ ८२८ ॥ ` कायोतपत्तौ स्वतश्रत्वं कारणस्यैव निशितम्‌ ॥ मानस्य व्यञ्जकत्वासु मेयतत्वानुरोधिता ॥ ८२९ ॥ व्यञ्जकमपि मानं विषयविमुखं किं न स्यादिलयारङ्कयाऽऽह । कार्येति । खातन््ं विषयसुखं, माने तु तदभावात् मिथ्याज्ञानाम्याप्राजन्भेल्याह । मानस्येति ॥ ८२९ ॥ अपि चाभ्यस्यमानस्य दार्ये दष्टं जगत्यपि ॥ तदभ्यासवशदेवमत्राप्यध्यवसीयताम्‌ ॥ ८२० ॥ तत्रैव हेष्वन्तरमाह । अपि चेति । यदभ्यस्यते तदेव ददीभवदष्टं यथा दी्प्रपाठके तथाच मिथ्याज्ञानाम्याते तस्यैव दाद न सम्यम्तानं प्ावकारामित्यथः ॥ २३६० ॥ भवश्याख्यात एवार्थो न चास्य वचसो धुवम्‌ ॥ व्याख्येयः सोऽपरेणापि राज्ञामाङ्गां विना कवित्‌ ॥ ८३१ ॥ मिथ्याज्ञानमम्यस्यमानं सम्यम्त्ानं नाऽऽदधाति चेत्ता प्रज्ञाकरणवाक्याप्रामाण्यं हेत्व- न्रामावादि्याशङ्कयाऽऽह । भवदिति । न हि तस्य त्वदुक्ताद्थन्तरामावो न त्वदु- क्तानङ्गीकारे सत्यप्रामाण्यं निवारकामावाततस्यन्यत्रापि नेतुं शक्यत्वादित्यः ॥८३१॥ भवशथाख्यानतोऽस्माभिरुक्ता दोषपरंपरा ॥ सा यथा प्रसजेननेह व्याख्येयं तत्तथा वचः ॥ ८३२ ॥ अस्सदयास्यानमदुष्टत्वादेष्टव्यं कृतं व्याख्यान्तरगवेषणयेल्ाशङ्कयाऽऽह । भवगा- ख्यानत इति । सावविभक्तिकत्वात्तपिः सपतम्यर्थः। यद्रा तस्माननिमित्तादिति योज्यम्‌ । ्ह्मानधिगतं येदमिलयादिनेलर्भः । कथं ति वाक्यं उयास्येयं ताऽऽह । सा यथेति। इहेति वाक्यन्याख्योक्तिः ॥ ८६२ ॥ सर्व॑मानाविरोधेन वाक्यार्थो शम्यते यथा ॥ गणद्याऽन्यथा वा तद्याख्येयं सुविपश्चिता ॥ ८३३ ॥ उक्तमेव म्यनक्ते। सर्वेति। असंमष्टापरोक्षत्रहमप्रतिपादकस्थूलारिसर्ववाक्याविरोषेन पर्ताकरणवाक्यारथो यथा गम्यते तथा तद्वाक्यं मुख्यरक्षणागुणवृत्तीनामन्यतमया वृत्त्या भरसावता व्याख्येयमि्य्थः ॥ ८३३ ॥ ? वाक्यमाहातम्यसभूतं शाब्दं विङ्ञानमुच्यते ॥ _- _; मेययाथात्म्यतो जाता अ्रहेतीहाभिधीयते ॥ ८३४ ॥ १. “कस्यै ।२क.ल.ध चेदितयया" । २३३ १८५८ सुरेशवराचार्यकृतं बृहदारण्यकोपनिषदाष्यवातिकम्‌ [ चतुर्थाध्याये मानान्तराविरुद्धं व्याख्यानमनुवतैयन्पदद्वयार्थमाह । वाक्येति । अधीतवाक्यप्रसादप्- पूतमापातिकं ज्ञनं विज्ञयत्युच्यते मेयस्वरुपालुपररेण निवतं विचारफलमूतमतंपृष्टाप रोकषन्ञानं प्रज्ञेति प्रकृते वाक्ये कथ्यत इत्यर्थः ॥ ८३४ ॥ ` शाब्दविद्वानमानेन पहनामैकात्म्यलक्षणाम्‌ ॥ ब्रह्मास्मीति परकुर्वीत बुभुत्सोच्छेदिनीं दृढाम्‌ ॥ ८३९ ॥ , वाक्यार्थमाह । शाब्देति । शाब्दोत्यप्रयोनकञ्ञनेन विचारपर्वकापंमृष्टापरोकष्ञानमहं ब्रह्मलवंरूपमसंभावनादिहीनमापादनीयं तेन सर्वाकाङ्कषाध्वस्तेरित्यर्थः ॥ ८३९ ॥ विङ्ञायेति ल्यवन्तेन प्रमाणब्या्निरच्यते ॥ मेयस्य तेन पमाव्या्षिः प्रज्ञामियभिधीयते ॥ ८३६ ॥ व्याख्यानान्तरमाह । विङ्गायेतीति । अविद्यातजध्वंिज्ञानेन मेयग्यापिल्यनर्थो मेयेन मानन्यापतिः प्रज्ञा तन्नात्र ज्ञानद्भयमस्तीत्यः ॥ ८३६ ॥ प्रमाणव्यापृतेयस्मान्मेयस्य व्यापृतेस्तथा ॥ मज्ञाफलं जायतेऽथ यदपू्वादिलक्षणम्‌ ॥ ८३७ ॥ तयोरियोभ्यािस्पयोगमाह । भमाणेति । मानमेययोिोम्याप्या मानफलमपूी- दिरूपं कैवल्यं तिध्यति तेन पा वाच्येलर्थः । अथ्ब्दस्तस्मादरथो यथोक्तफलो तकः ॥ ८३७ ॥ भमात्नादिविभागेन मानं मेयं समश्ते ॥ ¦ मेयेनाऽऽप्नौ तु तदृध्वस्तिर्मेययाथातम्यमात्रतः ॥। ८२८ ॥ मानेन मेयस्य व्याप्तिमात्रेण तक्िद्ध्व्यथी मेयेन मानव्यापिरिलाश्षङ्क याऽऽ । परमात्रादीति । मेयेन मानव्यो प्रमाज्ादिविभागादिष्वस्तिरियत्र हेतुमाह । मेयेति ॥ ८३८ ॥ सकारणस्य माजदेः भ्रतयश्द्यतिरेकतः ॥ तक्रं नान्यद्यतस्तस्मात्तन्मात्रेणैव तद्धतिः ॥ ८३९ ॥ कथं मात्रदेस्तथातवं मेयेन मानग्याप्तौ तजिवृत्तस्वीकारात्त्राऽऽह । घकारणरयेति। मात्रादिमावामावयोरात्मातिरेकेभामावात्तद्याथात्म्यमात्रत्वं तस्याविरुद्धमित्यथैः ॥८९॥ । ` निद्रान्धः सन्यथा स्वमे ्निव्याघादिसंगतेः ॥ निद्रास्वभरपहाणेन षोधमात्राथभाग्भवेत्‌ ॥ ८४० ॥ त्यगङ्नानसं भ्रतनानात्वोत्थपबोधतः ॥ पध्वंसादात्ममोहस्य तथेकात्म्यं समश्रुते ॥ ८४१ ॥ ४ ॥। ® = श्येनेति , णि क. ञ. "च्छेदनी । रघ. वकम" । २ घ. "धो मोक्ता ४ ल, धनेति । ५ मवा । £ ब्राह्मणम्‌ } आनन्दगिरिकृतशाङ्पकाशिकाख्यदीकासंवटितष्र्‌ । १८५९ प्रत्यग्टष्टिमात्रत्वान्माघ्रादेरतिर्ततया माप्तमानस्य मिथ्यात्वे तत्तधीहेत्वभावा- दुक्ताया मुक्तेरपिद्धिरित्याहाङ्कयाऽऽह । निद्रेति । स्वभनिमित्तकृतप्रबोधस्यै प्रसिद्धत्वं हिशब्दाथः। यथा स्वाप्रमिथ्यान्याघादिबरात्फलवान्परबोधः प्रजायते तथा मिथ्यामाघ्रा- दिना फल्वज्जानमविरुदधमित्यथः ॥ ८४० ॥ ८४१ ॥ शाद्ाचायमतिर्वाऽर विज्ञायेदयभिधीयते ॥ रहेटादिकया वाचा ह्यात्मपरत्यय उच्यते ॥ ८४२ ॥ वाक्यस्याथीन्तरमाह । शाखेति । श्रवणमननारिविन्ञानं विज्ञयेत्युच्यते, वाक्यारथ- ज्ञान प्रज्ञा तेन श्रवणादि कृत्वा वाक्याथ कुर्यादिति वाक्यार्थं इलः । श्रवणा- देवीक्याथधीरेतुत्वावयोती हिशब्दः ॥ ८४२ ॥ शाज्ञाचारयग्यपेक्षत्वात्परतन्रैव तन्मतिः ॥ अनन्यापेक्षतो जेया प्रत्यग्बद्धः स्वतश्रता ॥ ८४३ ॥ शास्राचायैमतेरात्मप्रत्ययस्य चावान्तरभेदमाह । शाख्ाचार्येति । तदधीना ऋव- णादिरूपा मतिप्तदेकषत्वात्परतच्रा व्यवहियते प्रत्यमिषयायास्तु बुदधवा्रया- ततानास्यायाः सत्यां श्रवणादिपतामग्रयामन्यापे्षाराहित्यात्खतन्रतेलैः ॥ ८४६ ॥ आत्मप्रल्यय आत्मैको द्वितीयः पुनरात्मनः ॥ अनातमपरत्ययः सोऽदमुत्पच्यैवास्मि केवलः ॥ ८४४ ॥ किंच बुदधरबेष्याकारत्वास्प्रलग्ुद्धिनोध्यस्य च स्वातच्यायुक्ता तद्बुद्धेः स्वतच्रते- त्याह । आत्मेति। आत्मा स्प्रकाशत्वादद्वयः परमार्थोऽनात्मा दरयत्वान्मिथ्या तत्स्वतः प्रतीचः स्वातन्यात्तदुद्धिरपि तथेत्यर्थः । केवलशब्दः स्वतच्राथेः ॥ ८४४ ॥ यदि वोक्तात्मयाथात्म्यबोधेनेवाद्यारिमकाम्‌ ॥ ब्रह्मपरा परकुर्वीत विरशेषणसमाश्रयात्‌ ॥ ८४५ ॥ वाक्यस्यार्ान्तरमाह । यदि वेति \ आत्मनो ब्रह्मत्वं विज्ञयेत्युच्यते ब्रह्मणश्च प्रय कतव प््ञेत्ास्यायते तस्मादात्मनो ब्रह्मत्वं विज्ञाय तेनैवा ऽऽत्मरूपेण ब्रह्मानुसंदधीते्थे। कथं प्रतीचो ह्मतवं ब्रह्मणो वा प्रलक्त्वं गमकाभावात्तत्रा ऽऽह । विहोषणेति । तमे- ` वेत्यवधारणराम्यात्प्त्यकतवं ब्रह्मणोऽवगम्यते । अज आत्मा महानित्यत्र महानिति विरेषणात्प्रतीचोऽपि बह्मत्वसिद्धिरिय्थः ॥ ८४९ ॥ अन्यादृत्ताननुगतब्रह्मा्थो ऽनार्मनोऽन्यतः ॥ कभ्यतेऽत्र यतस्तस्मात्तमेवेत्यभिधीयते ॥ ८४६ ॥ एवकारसामरथयतिद्धमर्भं॑ प्रपञ्चयति । अग्याषत्ेति । अध्यातमशा्ं सप्तम्यर्थः ॥ ८४१ ॥ - १ त. न स्वाह । ४ १८६० सुरेश्वराचायेङृतं इृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये अब्याृत्ताननुगतब्रह्माथीन्नापि चान्यतः ॥ भ्रतयक्ता लभ्यते साक्षान्महानात्मेयतोऽत्र गीः ॥ ८४७ ॥ महत्वविरोषणावष्टम्भादिषट स्पष्टयति । अव्याहृसाननुगतेति। विरज स्त्यादिमखरः सप्तम्या गृहीतः ॥ ८४७ ॥ ` व्यावत्यीथीतिरेकेण नाऽऽत्मब्रह्मपदार्थयोः ॥ स्वरूपेऽस्ति भिदा काचिदमानित्वादिवस्तुबत्‌ ॥ ८४८ ॥ प्रग््रह्मणोरन्योन्यामेदमुक्त्वा मेदधीगतिमाह । व्यावर्त्योति ॥ ८४८ ॥ विरुध्यतेऽक्रियारूपं मानित्वादिक्रियात्मकैः ॥ अमानित्वादिकं वस्तु यथेहापि तयेष्यताम्‌ ॥ ८४९ ॥ दृष्टान्तं प्रपञ्चयति । विरुध्यत इति । अक्रियारूपमिति च्छेदः । अमानित्वमि- त्वादि मानित्वादिभिर्विरुध्यते तेषां च प्रतियोगिनां मेदादमानित्वाद्यपि मिन्नवद्धाति वस्तुतस्तु तत्तदमावोपठ्षितमेकमेव वस्तुखरूपं तथा ब्रह्मातमन्यद्वयत्वं पारोक्ष्यं च विर- ध्यते तद्धेदादेव भेदधीर्वसतुतस््वेकत्वमेवेति दृष्टान्तमनृद्य दा्ठन्तिकमाह । यथेति ॥ ८४९ ॥ प्रयग्बस्त्वद्यमपि तदबोधोपघाततः ॥ सरगिवाश्चादिरूपेण प्रथते भेदवन्मृषा ॥ ८५० ॥ अद्भयस्य संद्रयत्वमपरेक्षस्य परोक्षत्वं विरुष्यते चेत्कथं निवृत्तिस्तदनिवृत्ताविै- क्यािद्धिरिलयाशङ्कय सद्वयत्वस्याऽऽविद्यत्वमाह । प्रत्यगिति ॥ ८९० तथैवाऽऽत्माऽपि तद्रह्म तद विधकरेतुतः ॥ परोक्षमिव तद्धाति तिमिरोद्धूतचन्द्रवत्‌ ॥ ८५१ ॥ आत्मनः सद्वयत्ववत्पारोक्ष्यस्यापि ब्रह्मणोऽविद्याकृतत्वमाह । तथेति ॥ ८५१॥ सद्वितीयपरोक्षत्वे यतोऽ्ानेकरेतुके ॥ न वस्तु स्पृशतस्तस्मात्ममाणोत्थपबोपतः ॥ ८५२ ॥ उमयोराविययत्वमनृद्य तत्फलमाह । सद्रितीयेति ॥ ८९२ ॥ ` यथाषस्त्वभिसंबन्धाभिवर्तते सहेतुके ॥ अकारकात्मबोधस्य जन्मनेब तमोहुतिः ॥ ८५३ ॥ प्रामाणिकबोषस्य निवतकतवे हेतुमाह । यथावरित्विति । वाक्यीयो बोधो क्व त्ारित्वादवियां ुदश्ुमयमपि तत्कार्यं नुदति चेदजातस्यासत््वादेव तजिवतेकला- भावो जातस्याविरोधेन जातत्वादेवानिवर्तकतेलयादाङ्कयाऽऽह । अकारकेति॥ ८५१॥ 1 , १ घ. "दयापरोक्ष दय । बाहमणम्‌ ] आनन्दगिरिङृतश्ाक्चमकाशिकाख्यटीकासंवरितम्‌ । १८६१ नान्वयग्यतिरेकाभ्यां नाप्यभावेन तद्धतिः ॥ आ्मब्रह्मपदार्थेकरूपेणेव हनुतिर्यतः ॥ ८५४ ॥ प्रसतुततमोगिवृततः प्रपिद्धनिदृत्ितो वेरक्षण्यमाह । नेति । तत्र हेतुः । आत्मेति ॥ ८५९४ ॥ ` नान्यदज्ञानतोऽस्तित्वं द्वितीयस्याऽऽत्मनो यथा ॥ निहत्तिरप्यविद्याया नावगत्यात्मनोऽपरा ॥ ८५५ ॥ प्रकृता निवृत्तिरातमवतयुक्ते दृष्टान्तेनानिकशो दशतं प्रसङ्गागतं स्मारयति । नान्य- दिति ॥ ८५९ ॥ पदारथमतिबोधो वा वाक्यारथ्ानजन्मने ॥ विज्ञायेत्युच्यते श्वुतया पंसस्तत्र स्वतश्रतः ॥ ८५६ ॥ व्या्यानान्तरमाह । पदार्थेति । पदाथदवयज्ञानं विज्ञयेतिशरुया वा्यार्थ्ञानारयं कर्ववयं वाकयाध्॑ञानं प्रज्ञा तथाच पदार्थौ संशोध्य वाक्यार्थो ज्ञातय इत्य्सतेनोच्यते पदार्थत्तने पुंसः खातच्यात्तस्य कर्तु योग्यत्वादिति योजना ॥ ८९६ ॥ अन्वयव्यतिरेकाभ्यां बाक्यनीडपदार्थयोः ॥ पुमानलं विवेकाय न तु वाक्यार्थवित्तये ॥ ८५७ ॥ पदार्थविवेके पुंसः स्वातख्यमुक्तं पाधयति । अन्वयेति । वाक्यनीडे तन्निष्ठे तसै- पदे तदर्थयोविवेकोऽन्वयादिना शोधनं तदथं पुरुषः समथो मवति तदेव शोधनं कुयी- दिलयर्थः । वाक्या्ज्ञानेऽपि पंप: स्वातच्यप्तभवात्यदा्थविवेकवत्तसिन्नसौ नियुज्यता- मिाराङ्कयाऽऽह । न त्विति ॥ ८९७ ॥ नानुत्पमरे विधिः पुंसो ऽशक्यत्वाद्रस्तुतत्रतः ॥ उत्पकनेऽपि कृतार्थत्वात्र स्याद्राक्याथेबोधने ॥ ८५८ ॥ तदेव साधयति । नेत्यादिना । न हि वाक्याज्ञने विधिस्तस्य प्रमाणवस्तुतच- तया पु्तश्त्वामावान्न चानुत्यने त्मिनिधिस्तस्यासच्वादेव विध्ययोग्यत्वान्नापि तसि- जुत्नने विधि्तदुत्पत्तिमत्रेण कृतङृत्यत्वालुंसो विधिफलाभावादित्यथः ॥ ८५८ ॥ अन्वयव्यतिरेकाभ्यां रौकिकत्वात्पदार्थयोः ॥ शक्तस्तद्विषयं ञानं कर्तु वाक्या्थवित्तये ॥ ८५९ ॥ पदा्यविवकवादितयुकतं विघटयति । अन्वयव्यतिरेकाभ्यामिति । पदार्थे - त्वादन्वयादिना तद्विषयं ज्ञानं वाक्यार्थज्ञानार्थ कर्तु पुरुषः शक्त इति योजना । वि- कप्य क्रियात्वाद्यागादाविव पुंसः खातन्त्यात्त्र युक्तो विधिरिल्यथैः ॥ ८५९ ॥ -------~ १ के. शपरविवेकोवा। २. तं धः। १८६२ सुरेश्वराचार्यकृतं श्हदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये आत्मा दरष्श्य इत्यादावयमेव विधीयते ॥ पदार्थविषयः पुंसो व्यापारो योऽनुमात्मकः ॥ ८६० ॥ किच द्रष्टव्यवाक्येऽपि विवेकविषयो विधिन॑वाक्यार्थ्ञानविषय इति साधितमि- त्याह । आत्मेति । अनुमानात्मकोऽन्वयाद्यधीनः शोधनात्मेति यावत्‌ ॥ «८६० ॥ ¦ वाक्यार्थमतिबोधस्य पदार्थाङ्ञानमेव तु ॥ अन्तरायो यतस्तस्मात्यदाथंह्ानचोदना ॥ ८६१ ॥ वाक्यादेव तदथषीसमवात्ताद्थ्येन तत्पदार्ज्ञान न ॒विपेयमिलयाशङ्कयाऽऽह । वाक्यार्थेति ॥ ८६१ ॥ ज्ञात्वाऽऽत्मानं तमेवेति तन्मोहोत्थाद नात्मनः ॥ ८६२ ॥ अनातमाथमधानोऽयं यावदात्मा समीक्ष्यते ॥ ब्रह्मास्मीति न तावद्धीजायते सान्तरायतः ॥ ८६३ ॥ चोदनामेव साधयति । ज्ञात्वेति । स्वमोहोत्थादेहदेर्नष्कृष्याऽऽत्मानं ज्ञात्वा ' वाक्याथ मुमृष्षुनीनालयतस्तमेवेत्यादिना विवेके विधिरर्थवानिल्यर्थः । पदार्थज्ञानस्य वाक्याथै्ञानान्तरायत्वं स्फोरयति । अनात्मेति ॥ ८६२ ॥ ८६३६ ॥ `“ अनात्मनो यदाऽऽत्मानं प्त्यगन्नानकरिपतात्‌ ॥ विविनक्त्यनुमानेन तदा वाक्यार्थधीर्भवेत्‌ ॥ ८६४ ॥ कदा तहि वाक्यार्थज्ञानं तदाह । अनात्मन इति । अनुमानेनान्वयादिना तद. नुपारिश्रुत्या चेयर्थः ॥ ८६४॥ " आत्मन्येव यदाऽऽत्मानं व्युत्थाप्यानात्मनो नरः ॥ विजानाति तदा सर्वमात्मैवेति प्रपश्यति ॥ ८६५ ॥ विवेकविधिफलमुपसंहरति आत्मन्येवेति ॥ ८६५ ॥ अथवा पुरूषाथत्वाद्ङ्ञायाः करणं नृणाम्‌ ॥ स्वतः पराप्तमनू्येह तमेवेति नियम्यते ॥ ८६६ ॥ व्याख्यान्तरमाह । अथेति । बहमसतक्षात्करणं प्रञेतयुच्यते तच्च परमानन्दाकार- तया परमपुरुषार्भतवेन प्रसिद्धं तदनूद्याऽऽत्मज्ञानमेव कर्तव्यमिति नियम्यत इतः । प्रा्षििलयस्मादूष्वैमतस्तदिलध्याहार्यम्‌ ॥ ८१६ ॥ रां कुवीत यदिह तत्तमेव यथोदितम्‌ ॥ तां प्रकुर्वीत विह्नाय स्वात्मानं न त्वनात्मनः ॥ ८६७ ॥ तत्ते व्यास्याप्रकारं द्दीयति । भरहामिति । ल प्र कुति दि १६. नां प्रक्‌ । ४ ब्राह्मणम्‌ | आनन्दगिरिकृतशाद्पकाशिकाख्यीकासंबरितम्‌ । १८६३ दरयते तत्तमेव खात्मानं यथोक्तं विज्ञाय कुषीतिति गम्यते न त्वनात्मनेो ज्ञात्वा तेन ्रज्ञाकरणमिति योजना ॥ «८६७ ॥ तत्वमात्मैव सर्वस्य कार्यकारणवस्तुनः ॥ यस्मादात्मानमेवातः परशं विङ्गाय कुिति ॥ ८६८ ॥ यथोक्ते नियमे हेतुमाह । त्वमिति । इतिकब्दो नियमाः ॥ ८१८ ॥ ` तदन्याविषयङ्गाने न किंचिद्वेत्ति तत्वतः ॥ न च कृत्लतमोहानिः सर्वैहानोदयो न च ॥ ८६९ ॥ आत्मान ज्ञात्वा प्रज्ञाकरणमिलत्र हेतुमुक्त्वा नानात्मानं ज्ञात्वेलत्र हेतुमाह । तदन्येति । इतश्च नानात्मानं ज्ञात्वा प्रज्ञाकरणमित्याह । न चेति ॥ ८६९ ॥ प्रत्यगात्मनि तु बाते श्ुत्युक्तेनैव वर्मन ॥ नानुत्पम्नं इचिज्जरानं नेहाध्वस्तं तमोऽप्यतः ॥ ८७० ॥ आत्मज्ञाने विरोषमाह । प्रत्यगिति । श्त्युक्तं वत्म॑श्रवणादि । अतःश्ब्दः - ज्ञानोदयार्थः ॥ ८७० ॥ विङ्ञायेह तमेवातः प्रां कुवीत सद्विजः ॥ अङ्गानादि था कृत्लमात्मनोऽन्यत्र वेदने ॥ सर्वमाटमानमेवेति भूुतेरपि वचस्तथा ॥ ८७१ ॥ नियमपक्षमुपसंहरति । विङ्गायेति । इहैत्यात्मानात्मनोरिति निधौरणे सप्तमी । ्रज्ञाकरणस्य प्राप्त्वमतःशब्दार्थः । आत्मानमेव ज्ञात्वा प्रज्ञाकरणमित्ययुक्तमनात्म- नोऽपि हेयत्वेन ज्ञेयत्वात्परिहार्यत्वेनाधर्मजिज्ञासावदित्याशङ्कयाऽऽह । अङ्गानादीति। अन्यत्रानात्मनि वेदने स्वीकृतेऽपि कत्स्रमनात्मरूपमात्मत्वेनैव ज्ञेयं यस्मादात्मन एवा- ज्ञातत्वादि संमवत्यतो यदात्मानमेव ज्ञात्वा प्रज्ञाकरणं तत्तथेव स्थितमिलथः । सर्व स्याऽऽत्मत्वेनैव द्दीने मानमाह । सर्वमिति । स्वमात्मानं पर्यत्यात्मानमेव रोकमु- पापरीतेत्यादवचोऽपि दशितार्थानुमारीव्यर्थः ॥ ८७१ ॥ निष्कर्मको वा परहेह विहितेत्यथ भण्यते ॥ करम तस्यास्तमेवेति विज्षायेलनुवादतः ॥ ८७२ ॥ म्याख्यान्तरमाह । निष्कर्िकेति । प्रज्ञा कुेतिति कर्मरहिता प्रज्ञा विहिता न च पा तादृशी युक्ता तदनन्तरं कर्भपिक्षायां तमेवेति वाक्येन तत्कर्मोच्यते तथाच पज्ञाकर्मषिधानपरं वाक्यमिलर्धः । आत्मैव परजञाकर्मयेतद्वाक्यं बोधयति वेद्विज्ञायेत्य- १६. "ति। प्कश । २ ज्ञ. ^ति कतैव्यमिति निवम्यत ह्यः । ३ क. ग. हातादि । ४, ग्रथा। १८६४ सुरेराचाय्ृत दृहदारण्यकोपनिषद्ाप्यवातिकम्‌ [ चतुर्थाध्याये नथेकमित्याशङ्कयाऽऽह । विङ्गायेतीति । प्रज्ञैव विज्ञयेतयनूयतेऽनुबादाऽऽत्मक- मकगप्रजञायां सत्यां कारय्तयसमापेः कृतार्थतेति्ोतनार्थमिलर्थः ॥ ८७२ ॥ भक्ञा वा परमात्म भ्ानमितिवाक्यतः ॥ विज्ञायेह तमात्मानं .पञ्ञां कुवीत सद्िजः ॥ ८७३ ॥ भ्याख्यान्तरमाह । भ्ना वेति । पदार्थमुक्त्वा वाक्यं योजयति । विङ्ञायेति । देहादौ स्थितं त्वमथ ततो निष्डृष्य ज्ञात्वा पुनस्तं ब्रह्मरूपमनुसंदध्यादित्य्थः । दविजस्य सर्वं साधनचतुष्टयवत्त्वम्‌ ॥ ८७३ ॥ इमं देहस्थमात्मानं विङ्गायोक्तेन वर्मा ॥ परां भरह्ं परर्वीतेयेष शास्रस्य संग्रहः ॥ ८७४ ॥ अन्तिमां व्यास्यामुपंहरति । इममिति । उक्तेन वर्त्मनाऽन्वयादिनेति यावत्‌ । परा प्रज्ञा वाक्याथज्ञतिः ॥ ८७४ ॥ । तत्रैवं सेभवत्यर्थे सर्वमानाविरोधिनि ॥ वाक्यार्थः कल्प्यते कस्माद्रिरुदधो यः परमान्तरेः ॥ ८७५ ॥ अृष्टःपरोक्षबरह्प्रतिपादकप्रमाणाविरोधेनाष्टधा वाक्यार्थे सर्माधिते पूर्वोक्तं पक्ष- द्वयं न ग्राह्यमिति फलितमाह । तत्रेति । प्रज्ञाकरणवाक्यस्य प्रागुक्तरीत्या बहुधाऽय प्माणाविरुद्धे सिद्धे स्ति प्रमाणविरुद्धो यो वाक्यार्थः स॒ कर्प्यो न भवतीति योजना ॥ ८७९ ॥ असंतोषादतोऽन्येऽत्र भूरिदोषपदरिनः ॥ व्याख्यानादन्यथा चकरव्यौख्यां वेदार्थनिशिताः ॥ ८७६ ॥ पकषद्रयप्रत्युक्स्या प्रज्ञाकरणवाक्यमनेकधा व्याख्याय खयुथ्यानामेव मतान्तरमाह । असंतोषादिति । उक्ताद्याख्यानादन्यथाऽस्य वाक्यस्य व्याख्यानमन्ये वेदार्थनिश्चय- वन्तः कृतवन्तः प्रस्तुते ग्याख्यात्रये सति संतोषामावात्ते च ततर प्रचूरदोषदशिन इयक्षरार्थः ॥ ८७६ ॥ वेदान्तवाक्यजं ज्ञानं यथावस्त्वेव मोहनुत्‌ ॥ भरामाण्याद्रेदवचसस्तलं मिथ्या भवेत्कथम्‌ ॥ ८७७ ॥ कयं पक्षत्रये दोषदर्दितित्याशङ्कय सिद्धान्तातिरिक्तपक्षयोदोषमाह । वेदान्तेति । वक्योत्थं ज्ञानं वस्त्वनु्तारेण तद्धोधयत्तदविद्यां निवर्तयति वाक्यस्य मानत्वात्तथाच न मिथ्याज्ञानं वचो जनयत्यतो न संसष्टपरक्षं शाब्दं ज्ञानमात्मनोऽपंवषटापरोकषतवादि त्यर्थः || ८७७ ॥ १ र 9 ख, "येहेममा" । ४ ब्राह्मणम्‌ ] आनन्दगिरिङेतशाख्भकाशिकाख्यटीकासंवरितप्‌। १८६५ 9 वाक्यश्रवणकाले तत्सवाङ्गानतमोपतुत्‌ ॥ जायते यपि गानं कृत्सेकाम्यसमाश्रयम्‌ ॥ ८७८ ॥ जन्पानन्तरमेवैतद नादितमसाऽखिलम्‌ ॥ तथाऽपि बाध्यते ज्ञानमबिद्ाकायदरषनात्‌ ॥ ८७९ ॥ सिद्धान्ते दोषमाह । वाक्येति । यदपि पवीविद्यातजष्वपतितेन वाक्यादादौ । यथाथैज्ञानमुत्पदयते तथाऽपि तदनाधन्ञानेन बाध्यते तत्त्कार्यरागारिदृटेरिति वर्िक- ' योर । असिटमन्पं विषयप्तहितमि्ेः ॥ ८७८ ॥ ८७९ ॥ । अगिचहितुरागादीन्सम्यण्नानादनन्तरम्‌ ॥ यतो वीक्षामहे तस्माञ्जञानस्याज्नानवाधनम्‌ ॥ ८८० ॥ अविगराकायैदशनादिद्यक्तं विवृणोति । अविव्रेति ॥ ८८० ॥ नेसग्यागन्तुकी चेति ह्यविद्या द्विविधा स्पृता ॥ आगन्तुकी स्याद्विषये नेसगिक्यात्मनीष्यते ॥ ८८१ ॥ नष््याज्ञानस्य पुनरनुद्धवादन्यस्य चाभावात्कभं तेन ज्ञानप्य बाध्यतेलयाशङ्कय तद- ्मजञानैविध्यमाह । नैसगींति। तत्र परपरति्यर्थो हिशब्दः। एफस्मित्रालन्याकार- मेदं विना कुतोऽन्तानमेदप्तत्ाऽऽह । आगन्तुकीति ॥ ८८१ ॥ तत्राऽऽैन्तु यद्गानं तत्सदरज्ज्ञानजन्मना ॥ अपेति नासि शवरो राजाऽसीत्यक्तितो यथा ॥ ८८२ ॥ नैसगिकी तु याऽविद्या सा सद्ज्ज्ञानजन्मना ॥ ध्वस्ताऽपि पुनरैति तञ्जरागादिदशनात्‌ ॥ ८८३ ॥ तथाऽपि प्र्यगज्ञानादशेषमन्ञानमपगच्छतीलयारङ्कय विशेषमाह । तत्रेयादिना । पव्ताऽपीलयमिमूताऽपीलरथः ॥ ८८२ ॥ ८८३ ॥ यस्मादेषेस्वमायैषाऽविया नैसगिफी ततः ॥ विङ्नायापि परं तं कुयौलहनां एनः पुनः ॥ ८८४ ॥ नैप्तगिकमन्ञनं प्रज्ञानस्य बाधकमिति स्थिते फभितमाह । यस्मादिति । एवंख- भावत्वं ज्ञानबाधकत्वम्‌ ॥ ८८४ ॥ तावस्मकषा परकदीत यावदध्वस्ता निरन्वया ॥ आत्मविद्या यथोक्तात्मवि्याभ्यासेन यत्नतः ॥ ८८५ ॥ प्रज्ञाकरणस्यावधिमाह । तावदिति । अभ्यासस्य दीकाराद्रनरन्तयमच्ं तनः ॥ ८८९ ॥ ~~ „~ ~~~ ~~ १, ्लेतु सवी" । २ ल. 'ेतूत्रागा'। ३ ल. गन्द थः । २३४ १८६६ सुरेशराचार्यङृतं हदारण्यकोपनिषद्वाष्यवातिकम्‌ [ चतुर्थाध्याये शोका गौडपादादियथोक्तार्थस्य साक्षिणः ॥ अधीयतेऽत्र यत्नेन संप्रदायविदः स्वयम्‌ ॥ ८८६ ॥ ज्ञाततत््ेनाप्यज्ञानध्वंसारथं ज्ञानाम्यासः कार्यं इत्यत्र मानमाह । ोकांशेति | आदिपदेन ग्यासादिग्रहः । यथोक्ताः सप्तम्यर्थः । यत्नो गुरुशुशरषादिः ॥ ८८६ ॥ ` तश्वमाध्यात्मिकं दृष्टा त्वं ष्टा तु बहतः ॥ . तच्वीभूतस्तदारामस्तस्वादमच्युतो भवेत्‌ ॥ ८८७ ॥ , तत्र गौडपादीयं छोकद्वयं पठति। त्वमित्यादिना) शरीरादि एथिव्यादि च सर ¦ परमार्थात्मवस्तुमात्र तद्यािरेकेणासद्वाचारम्भणमित्यनुमुय तत्र कल्पनाधिष्ठानत्वेन खं , स्थितस्तननिष्ठो विषयासक्तिविर्वोनतो ब्रह्मास्मीति सम्यग्धीपरः स्यादित्यर्थः ॥ ८८७॥ ` यदा न खीयते चित्तं न च विक्षिप्यते पुनः ॥ अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा ॥ ८८८ ॥ वेतथ्यप्रकरणस्थं वाक्यमुक्तवा्वेतप्रकरणस्थं वाक्यमाह । यदेति। ख्ये संबोधयेोै- त्तमिव्यादिनोक्तोपायेन निगृहीतं चित्तं यदा सुषृप्तवन्न रीयते न च पुन्विषयेषु विलिप्यते निषीतदीपवद्चलं न केनचित्कल्पितेन विषया करेण भस्तते तदा ब्रहमङ्पेण निष््ं मवतील्थः ॥ ८८८ ॥ मन एव मनुष्याणां कारणं बन्धमोक्षयोः ॥ बन्धाय विषयासक्तं मुक्तये निषिषयं यदा ॥ ८८९ ॥ तत्रैव वैयासिकं वाक्यद्वयमाह । मन इत्यादिना । कथमेकस्यैव मनपतो विरुद फटवत्त्ं तत्राऽऽह । बन्धायेति ॥ ८८९ ॥ तावदेव निरोद्धव्यं हृदि याबत्षयं गतम्‌ ॥ इदं ज्ञानं च ध्यानं च शेषोऽन्यो ग्रन्थविस्तरः ॥ ८९० ॥ तन्निरोधस्यावधिमाह । तावदिति । हदि ज्ञानात्मनीति यावत्‌ । आलान मनोनिग्रहं वा स्तोति । इदमिति । अन्यो प्रन्थविस्तरोऽस्येव शोष इति योना ॥ ८९० ॥ इति व्याचक्षते केचिद्धिज्ञायेति वचः स्फुयम्‌ ॥ महापीमांसका धीरा अन्न प्रतिषिधीयते ॥ ८९१ ॥ स्वयुथ्यमतमुपसंहरति । इति व्याचक्षत इति । सिद्धान्तयति । अत्रेति ॥८९१॥ \ यदाऽसाधारणाऽविध्ा प्रतयगात्मेकगोचरा ॥ १ ¡ अङ्ञानाचास्मिका सिद्धा दैविध्यं स्यात्तदा कुतः ॥ ८९९ ॥ _ १ क, ध, “सो मियोवि"। ४ बाह्मणम्‌ } आनन्दगिरिकृतशाङ्धपकारिकास्यदीकासंवरितम्‌। १८६७ .तदेव प्रकटयन्परोक्तमवियद्ैषि्यं निरस्यति । यदेति। अविय्या खल्वज्ञानपंश्यमि- थ्याज्ञानात्मिका प्रत्यव्मात्रस्था सती तदप्ताधारणा यदरष्टा तदा प्रतीचोऽद्रयस्य निर्षिशषे- षत्वाततत्र तद्धेदायोगाद्धान्त्यादिनिदानमेकेवाविचया न तदविध्यमित्यर्थः ।॥ ८९२ ॥ अङ्गात एव सर्वत्र मानानां मेय उच्यते ॥ आत्मैव जेय एष्टव्यो धरुवमेकारम्यवादिना ॥ ८९३ ॥ कुं तस्या; प्रयब्ात्रगोचरत्वेनापराधारण्यं तत्राऽऽह। अङ्गात्‌ इति। अज्ञातस्य मान- विषयत्वादालमवान्ञातत्वेन तद्विषयः सवरेष्टमयस्तस्मात्तदेकगोचरा तदप्ताधारणाऽविचा न द्विविषेव्य्थः । स्त्र सवेषु शाल्ेप्विति यावत्‌ । ेकात्म्यवादिनेत्युपलक्षणं सर्वैः परीक्षकैरिति द्रष्न्यम्‌ ॥ ८९३ ॥ अह्गातोऽर्थोऽभ्यतो यस्माजनेषैकारम्यालसिध्यति ॥ ८९४ ॥ न चानधिगतत्वस्य प्रसिद्धिः स्यात्ममाणतः ॥ ` अतिश्ीतेरसद्धावान्न च बाधोऽस्य माश्रयात्‌ ॥ ८९५ ॥ अज्ञातस्य मेयत्वेऽप्यात्मन एव कथं तथात्वमित्याशञङकय ध्रुवमिति सूवितमाह । अ्ञा- त इति । अन्यस्याज्ञानहेतुताततस्मादालवाज्ञातो मेय इति रोषः। कंचानात्मनोऽकना- तत्वं मानाद्वा स्वमहिप्ना वा पिद्धं नाऽऽ इत्याह । न चेति ॥ ८९४ ॥ ८९९ ॥ न चाप्यनात्मना सिद्धिरज्ञातस्येह वस्तुनः ॥ तस्याप्यविच्ारूपत्वाजलडोऽनात्मेति दीष्यते ॥ ८९६ ॥ नपि द्वितीय इत्याह । न चापीति । खगतन्ञातत्वस्यानात्ममहिग्ना न तिद्धिरि- लत्र हेतस्तस्येति । अविद्यावदिलपेरथेः। अनात्मनः स्वतःपराधकत्वाखीकारा्च न तद्व- शषात्तदज्ञातत्वपनिद्धिरियाह । जड इति ॥ ८९६ ॥ अतो मात्राद्मभावेऽपि योऽश्नातत्वस्य सिद्धये ॥ अलमः स एवात्र मेयोऽज्ञात दृरेष्यते ॥ ८९७ ॥ पराधकामावादनात्मनोऽन्ञातत्वाय फलितमाह । अत इति । अतेति स्वापदे- रिदेति मानभूमेरक्तिः । स्न एवाज्ञातः सर मेय इष्यत इति संबन्धः ॥ ८९७ ॥ बोधमात्रातिरेकेण नान्योऽर्थोऽङ्ञानसिद्धिङत्‌ ॥ अङ्ञानादित्रयं तस्मात्स्वतोबोधैकसंभरयम्‌ ॥ ८९८ ॥ अनज्ञातत्वसाधकोऽर्थोऽन्ञातो मेयोऽस्तु तथाऽपि प्रचि किमायातं तदाह । बोधेति। परतीचोऽज्ञानविषयत्ववद्‌श्रयत्वमपीत्याह । अङ्गानादीति | आश्रयान्तरदृश्चमाषस्तः च्छद्दाथैः ॥ ८९८ ॥ ख, कपमघ्याः+२ब, "टनःति'। १८६८ सुरेशराचार्यकृतं इृहदारण्यकोपनिषद्धाष्यवापिकम्‌ [ चतुर्थाध्याये संभाग्यते जगत्यस्मिन्बोधमात्रपुरः सरम्‌ ॥ ८९९ ॥ : अङ्गायमानो मात्रादिने यस्मादनुभुयते ॥ ' अङ्ञातचितिवत्तस्माद्नातोऽनुभवः स्मृतः ॥ ९०० ॥ अज्ञानाययात्ममात्राश्रितमिलयत्ानुभवं प्रमाणयति । संभाव्यत इति । अनुमवि- द्धमपि त्रयं मात्राधाश्रयं फ न स्यात्तत्राऽऽह । अन्नायमान इति । यथा चिदात्मा तदाश्रयो दृश्यते न तथा मात्रादिस्तस्य सदाऽनुमवमरसतत्वादतेश्िदािव तदाश्रय इयर्थः ॥ ८९९ ॥ ९०० ॥ : अङ्गातायां यथा शुक्तौ रजताद्थनिशितिः॥ | ना ति तेमनिधितिस्तद्रदज्ञातेऽनुभवात्मनि ॥ ९५१ ॥ इतश्वाऽऽत्मैवाज्ञात इत्याह । अज्ञातायामिति । क्लज्ञानविवर्तरजतस्येवाऽऽत्मा- ज्ञानविठपितप्याऽऽकाशदेरपि नाज्ञातत्वषिद्धिरिलर्थः ॥ ९०१ ॥ ` ज्ञानात्पृथगसंसिद्धे रलतादेरमेयता ॥ ्ुक्तेरिव त्वविज्ञातज्गातत्वस्य ततोऽन्यतः ॥ ९०२ ॥ शुक्तिकादावन्ञाति रनतादिनिश्वयो युक्तस्तस्याप्रामाण्यादात्मन्यज्ञते नानात्मनिश्व- यस्तस्य सम्यक्त्वेन प्रामाण्यादिल्याशङ्कय रजतादिनिश्चयवत्तदप्रामाण्याथं तस्याप्रामाण्यं प्राथयति । ज्ञानादिति । रजतादिज्ञानस्य प्रामाण्यं तद्विषयत्वेन शुक्त्यादिविषयत्वेन वा नाऽऽद्यः शुक्तेरज्ञाताया ज्ञातत्वस्य रजतादन्यत्वेन िद्धिवत्तस्य ततः प्रथग्ञात- त्वस्य ज्ञातत्वस्य च ज्ञानादसिदधेभ॑यत्वायोगादिभः ॥ ९०२ ॥ यतो न लभते मेयं शक्तो रजतधीरतः ॥ न रूप्यधीः प्रमाणं स्यासमेयासंभवादिह्‌ ॥ ९०३ ॥ रजतादर्मेयत्वामावे फलितमाह । यत इति । इह शुक्ताविति संबन्धः ॥ ९०६ ॥ यथा न रजते मानं शक्तावपि तथैव सा ॥ तदपबोधताबाधात्तस्याशाशुक्तिकात्मनः ॥ ९०४ ॥ ) द्वितीयं दषयति । यथेति । रनतादिषियो रजतादाविव शुक्त्यादावपि न मानता । तदज्ञानाध्वसितवात्तदाकारत्वामावाचे्य्ैः ॥ ९०४ ॥ | यथैवं स्वैमानानि प्रलञ्जानातिरेकतः ॥ अनात्ममेयभा ज्येव विज्ञेयानीति निश्चितिः ॥ ९०५ ॥ रजतादिज्ञानाप्रामाण्यमुक्त्वा तदृष्टन्तेनानात्मज्ञानानामप्यप्रामाण्यमाहं । । यथोक्तरीत्या रनतादिधीप्न मानं तथा प्रयम्तानमेक हित्वा सर्वा्यनात्मम नानि ज्ञेयानि विषयामावादनातमनयज्ञाततवज्ञातत्वयोरयोगादज्ञना्वंित्वादतदाक त्वाच तनमृषैवानात्मधी्मवतील्ैः ।॥ ९०९ ॥ = 8 ताह्मणम्‌ | आनन्दगिरिङतशास्पकारिकाख्यटीकासंबरितम्‌ । १८६९ ` प्रत्यक्संविच्वविङ्गाता तैथेवेहातुभूयते ॥ अपि प्रा्मानसंव्यापेर्यावदयुत्पा्यते न ना ॥ ९०६ ॥ प्रयब्बानातिरेकत इतिविशेषणतात्ययमाह । प्रत्यगिति । प्र्तच्यज्ञातत्वस्यानुभव- पिद्धत्वात्तदाकारज्ञानस्य तदज्ञानध्वंपित्वाच् तत्र मानतेत्यर्थः। अज्ञातत्वस्या ऽऽत्मन्यनु- भवपिद्धत्वंस्पटुटयति । अपीति । यावदेष पुरुषो नासि संसारी कितु सदेवेति न व्युत्पायते तावन्मान्न्धात्पूवं स्प्रकारोऽपि स्वातुमवसिद्धमन्ञातत्वमिलय्ः ॥९०६॥ वास्तव्येव तु संसिद्धिरतुभृते्यतस्ततः ॥ नाज्ञातत्वस्य बाधः स्याच्छुक्तिकाबाधसिद्धिवत्‌ ॥ ९०७ ॥ तथाऽपि रविता तमोदानवततदवाधितमेवेत्याशाङ्कय वाक्योत्थज्ञानात्खरूपन्तानाद्वेति विकलप्याऽऽयं प्रत्याह । वास्तवीति । चिदात्मनः स्वरूपस्मूर्मिरव सदा कौति न ` वाक्यीया तन्न तदखदात्मन्यज्ञातत्वस्य सदा बाधेर्थः । द्वितीयं दूषयति । नेत्या-' दिना। यथा ्रुक्त्या न स्वाज्ञातत्ववाधस्तथा न स्वरूपज्ञानेनान्यथाऽतिप्रसङ्गा- दियर्थः ॥ ९०७ ॥ मानेनानभिसंबन्धामनेयं प्ठन्द्ियौथेवत्‌ ॥ अनुभूतेः सूषुप्त्यादेनं चाप्यनुभवत्वतः ॥ निरपेक्षा प्रमाणापनौ मानाक्षकरबिरववत्‌ ॥ ९०८ ॥ वाक्योत्था मितिः सदा नास्ति चेत्न तहि स्वरूपन्ञानमपि सदा स्यान्मानामावादि- वयाशङ्कयाऽऽह । मानेनेति । अनुमूतिरभयाऽपि नाप्ततीलत्र हेतुमाह । अनुभूतेरिति। खापादिपाधकत्वेन खतः िदधेरिति यावत्‌ । सता ताह मानेन खप्रा्तो निरपेक्षा खतः- पिद्धत्वात्तत्कथमौपनिषदत्वमित्यादाङ्कयाऽऽह । न चेति । प्रक्षा करतलकलितं चित्वफलं न पुनर्मानापिमपकषते न तथाऽनुमूतिः स्ुरदूपत्वेऽपि मानेन खाप्ावनपेक्षा खाज्ञानध्वंपतितेन वक्योत्थधीप्तयिकषतवाद्विलरथः ॥ ९०८ ॥ परमाणव्यापृतेः पूमैमेवं मेयोऽत्न छभ्यते ॥ ९०९ ॥ नैवं बेदान्तसिद्धःन्तादन्यसिद्धान्तश्षासने ॥ मेयसिद्धियतस्तस्मा मानं तत्र विशते ॥ ९१० ॥ चिदातमैवज्ञातो मेय इत्युक्तमुपसंहरति । प्रमाणेति । एवमित्यनुमवातुपारोक्तिः ञतरेति पिद्धानतोक्तिः । खपकषे मानप्रवृत्तिमुक्त्वा परपक्षे तदयोगमाह । नैवमिति ॥ ९०९ ॥ ९१० ॥ इह त्वज्ञात आत्मैव मिथ्याज्ञातस्तयैव च ॥ तस्य भरमाणसंबन्धात्सर्वाङ्गानपहाणतः ॥ ९११ ॥ १. ग्‌. तते । २ ग. "यादिष" । -------~ १८७० सृरेश्वराघायकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ बतुथीध्याये= तत्र मानफटमपि नास्तीति मत्वा खपक्षे तत्सत्वमाह । इह त्विति । तथैवेति संदिग्धत्वसमृञ्चयः । स्ज्ञानप्रहाणतः किं कायैमवशिष्यत इति संबन्धः ॥ ९११ ॥ ` तत्वमस्यादिवाक्येभ्यः सवेह्नानमसूतितः ॥ सवो्षानापलुततेशच हवेयकायंसमापनितः ॥ ९१२ ॥ आत्मनो मानपंबन्धात्कथं सवाक्ञानध्वसिसतन्मानतबन्भे तदज्ञानध्वसतरेव युक्ता तप्राऽऽह । सस्वमिति । वाक्यवशादात्मनि ज्ञाते तदन्यवस्त्वमावदेकविज्ञानेन सविज्ञानन्यायेन सवैत्र ज्ञानोत्पत्तेः सर्ाज्ञानध्वसिरिव्य्थैः । तत्फलमाह । पर्वेति ॥ ९१२ ॥ भाप्यस्य स्स्यावापतेसतथा हयस्य हानतः ॥ सम्यग्ियः सङृत्सुतेः ङं कार्यमवशिष्यते ॥ ९१३ ॥ ्ाप्यपरिहार्ययोरवशेषं शङ्कित्वाऽऽह । प्राप्यस्येति । बहविदोऽप्यनुष्ठानं केचि. दिच्छनति तान्प्रत्याह । सम्यगिति । सङृत्पूतेरक्तारोषफलपिद्धेरिति शेषः॥ ९१३॥ अविद्या पबैवशेतस्यात्सम्यग्वातेऽपि वस्तुनि ॥ भूयोऽपि सा पतेरूध्यं नेष्यतीत्यत्र का पमा ॥ ९१४ ॥ आत्मेवाज्ञश्ाज्ञातश्ेति वदता द्ैविध्यमन्ञानस्य निरस्तमिदानीं ध्व्ेनाज्ञानेन पृन- रदूतेन ज्ञानं बाध्यमित्युक्तमनुमाष्य दूषयति । अबिव्रेति । तच्चज्ञानानन्तरमप्यव्यिो- दूतौ विदेहकैवस्यादुष्यैमपि तदुद्धवसंभवादमुक्तिरिवयथः ॥ ९१४ ॥ अविधाविद्योयंसमाद्वाध्यवाधकसंगतिम्‌ ॥ मुक्त्वाऽन्यो नासि संबन्धो दाह्मदाहकयोरिव ॥ ९१५ ॥ ध्वस्ताऽपि पुनरुद्वत्यकिययेलेततिरस्य विद्योदयमात्रान्न सा ध्वस्ता किंतु तिरोभूता पूनम्धक्ता मविष्यती्याशङ्कयाऽऽह । अविद्येति । तस्मादविद्या विद्यया मवति ध्वेव न तिरोभूतेति शेषः ॥ ९.१९ ॥ ` बाध्याऽविद्या कथं विद्यां बाधिकां बाधते बद ॥ दाहकस्य न दाहोऽस्ि वहिदादचेन वस्तुना ॥ ९१६ ॥ यत््ववि्या विद्याया बाधिकेति तजनिरस्यति । बाध्येति । अवियाया बाधकत्वं दाह्यस्य दाहकत्ववदयुक्तमिलथैः ॥ ९१६ ॥ ¡ विद्यमानाऽप्यविेयं षिदयां येभ्रावधीतपुरा ॥ ध्वस्ता षाधिष्यतेऽविद्या षिधामित्यत्र का भमा ॥ ९१७ ॥ किंचाविद्या विद्यमाना विद्यां बाधतेऽविच्यमाना वा नाऽऽः ॥ यायां विधानुदयप्रसङ्गादित्यमिेलय द्वितीयं दुषयति । विद्रमानेति ॥ ९१७ ५ ४ ताह्मणम्‌ ] आनन्दगिरिकृतशाख्मकाशिकार्यटीकासंबहितम्‌ । १८७१ अविधया वेद्धिष्वस्ता वियेयं कात्स्यतस्तदा ॥ मुषितात्मपरिन्ानः पहं शूर्यात्कथं जडः ॥ ९१८ ॥ यतु यस्मदेवंस्वमावेषेत्यादि तदूषयति । अविश्येति ॥ ९१८ ॥ किंच हेतुमतो जन्म सर्वत्र स्यात्पुनः पुनः ॥ स्बैहेतोस्त्वबिधाया ध्वस्तायाः स्यात्छृतो भवः ॥ ९१९ ॥ इतश्च ध्वस्ताऽविद्या न पुनरुद्भवतीत्याह । किंचेति । सा हि पुनभवनपी हेतुमपे- षते न वा न चैत्तत्राऽऽह.। हेतुमत इति । अपेक्षते चेत्तत्र ए्च्छति । सर्वेति । अथान्तराद्रह्मणो वेति प्रभार्थः ॥ ९१९ ॥ ब्रह्मणशेद्धवस्तस्या अनिर्मोक्षः पसज्यते ॥ स्थाशुत्वाद्रह्मणो निलयं किरणानां रेरिव ॥ ९२०॥ नाऽऽद्योऽविद्यातजातिरकितदमावादिति मत्वा कल्पा्तरमादाय दूषयति । ब्रह्म- णशरेदिति । प्रसङ्ग प्रकटयति । स्थालुत्वादिति ॥ ९२० ॥ ` अनादेर्नाप्यनुच्छिततिः सर्ष्ोच्छित्तिदर्शनात्‌ ॥ अनाच्ङ्गातमेयेषु ज्ञानस्य प्रहाणतः ॥ ९२१ ॥ हेत्वमावादविद्याया नेोत्पत्तिश्वदुच्छित्तिरपि न स्यादनादित्वादात्मवदिति प्राप्त ्िकी शङ्कं ्रल्याह । भनादेरिति । सपैत्रल्यादि स्फुटयति । अनादीति । तेषव्ञा- तत्वं तद्धानिश्वानुमवादिति शेषः । संमवत्यनाघन्ञानोच्छिततिपिद्धिरिति दिशब्दार्थः ॥ ९२१ ॥ अनाधङ्ञानवन्मेयमूरीढृत्येह सर्वतः ॥ उच्छिन्दन्ति पमाणानि श्नाततवं प्रमेयगम्‌ ॥ ९२२ ॥ अर्थेष्वज्ञातत्वध्वंतेऽपि कथमनाधन्ञानध्वसिरित्याशङ्कयाऽऽह । अनादयङ्ञानेति । म हि मानानि भेयस्थमन्ञातत्वमन्ञाने स्थिते बाधितुं पारयन्तीलथः। तदध्व॑सितवे प्रमा- णान्ैक्यमित्यवध्ोतनार्थो हिराब्दः ॥ ९२२ ॥ न च कारणसंसगों नाशोऽङ्गानस्य भण्यते ॥ उरगादेः स्जीवास्य ब्रह्मणोऽकारणत्वतः ॥ ९२३ ॥ तथाऽपि ध्व्॑स्य कारणंसर्त्वालुनरुद्धवः स्यादित्याशङ्कयाऽऽह । न चेति । सनि कलिपितस्य स्पदेर्नाशि न कारणसंसगेः किंतु सरब्यात्रता तथा ब्रहमण्यज्ञानना- ¦ शोऽपि न कारणर॑सर्गीत्मको ब्रह्मणस्तदकारणत्वा्तस्य चाकार्यत्वादिदर्थः ॥ ९२३ ॥ : अङ्गातङ्नापनं मुक्त्या न चेहास्त्यपरो विधिः ॥ तावतैव कृताथत्वान्न कार्यमवशिष्यते ॥ ९२४ ॥ १ क्ष, "ताने" । २ ध. "निनिश्रयानु । १८७२ सुरेशवरावार्यङृतं इृहदारण्यकोपनिषद्धाष्यकातिकम्‌ [ चतुणध्याये- यत्तु तावत्मन्ञ परकु्वीतेत्यादि तन्निरस्यति । अङ्शातेति । इहेति मोक्षशाखरोक्तिः। तत्र हेतुः । तावतेति ॥ ९२४ ॥ आत्मैव कारणं यस्व सवङानस्य कायतः ॥ आत्मान्वितेः स्वतः सिद्धेन कारयां तस्य चाऽऽत्मधीः॥ ९२५ ॥ किंच ठोकिकालज्ञाने तत्संताने वा॒विधिर्वेदिकातमन्ञाने तत्संताने वाऽऽयेऽपि ` पराभाकरनयेन क भामेन वां सांख्यानुमला वा बेदान्तिमतेन वां वैशेषिकमाषया वो छोकायतनील्या वेति षिकट्प्याऽऽद्ं षयति। आत्मैवेति। गुरुमते ज्ञानमात्रस्या ऽऽ. ¦ त्मेवाऽऽश्रयस्तथाच ज्ञानस्याऽऽश्रितत्वात्तसिन्नाश्रयत्वेनाऽऽत्मान्वयात्तस्य विधिं विना ¦ सिद्धेनीऽऽ्मन्ञाने तत्स॑ताने वा॒विर्धयादिज्ञानेऽपि तदाश्रयत्वनाऽऽत्मदेर- । लरथैः॥ ९२९ ॥ अंशांरिसंगतेरात्माऽप्यवुद्धयाऽनुभूयते ॥ तस्यापि नितयसंबन्धान्न विधेयाऽऽत्मधीरियम्‌ ॥ ९२६ ॥ द्वितीयं निरस्यति । अंशेति । द्रव्यबोधावंशावंशी चाऽऽत्मेति सगातीर्यस्य मट्‌- ) स्यासि तस्याप्यहमिति बुद्या यस्मादात्माऽनुमूयते तस्मात्तस्य ज्ञानस्य च विना विधिं ¦ सदा संबन्धादात्मधीस्त्संततिवी न विधेयेलय्थः ॥ ९२१९ ॥ आत्मानात्मपरिज्गाने यस्य साधारणं मतम्‌ ॥ करणं वुदधिरेवेह न तं भ्रल्यपि चोदना ॥ ९२७ ॥ ¦ ततीयं प्रयाह। अत्मेति । सांख्यमते सप्रतिपत्तो बुद्धः ्ाधारणकरणत्वात्द्र- ¦ कादात्मधीसि द्वेन ऽऽत्मज्ञानतत्सतलोरविधिरिलर्ः ॥ ९२७ ॥ बुद्धयादेविषयान्तस्य परतीचोऽन्यस्य वस्तुनः ॥ आत्मात्मीयत्वतस्तस्माचित्स्वभावमिदं जगत्‌ ॥ ९२८ ॥ चतुथं शिथिख्यति । बुद्धादेरिति । वेदान्तिमते प्रतीचस्ततोऽन्यतया मासतमानव- स्तुनश्वाऽऽत्मात्मीयतया संबन्धात्सर्वं जगच्चित्खभावं निश्चीयते तस्मात्तन्मतेऽपि न ज्ञानादौ विधिरिलयरथः ॥ ९२८ ॥ ` चित्स्वभावं संदा तत्स्यादन्यहेत्वनपेक्षणात्‌ ॥ ~ ^ ;, धर्माधमांचपेक्षत्वादनात्माकारतां भति ॥ ९२९ ॥ ०५ ` ' स रवस्य चित्सरमावतवे हेत्वन्तरमाह । चिदिति। न हि नगदौपनिषदे दशने चि हेतुमपेक्षते जन्मादिमूत्रमारभ्य प्रकृतिश्चेति न्यायान्न च कारणातिरिक्तं कारयमारम्मणः धिकरणविरोधादतः सरव चिन्मात्रमि्यभः । तस्यारै्त्वा्पे्षत्वादन्यहेत्वनेक्षतमप्र करणाकिरापाद मातरः ष न १क.ग. न तत्य" । २ग. तदा। ३ ध. "ष्टाथ। ४ बराह्मणम | आनन्दगिरिङ्‌तक्षाजपकारिकाखूयटीकासंवितम्‌ । १८७१ तिदधमिलयाशङ्कयाऽऽह । धर्मेति । अनात्मनः स्वरूपसन्ं प्तयात्माविचयोत्यधमीदिनिमि- तपिकषतवेऽपि नोपादानान्तरपिक्षाऽतो युक्ता तस्य चिन्मत्रतेलर्थः ॥ ९२९॥ ` वियत्संपूणतां नते घटो नानाविधैुतिम्‌ ॥ ्रव्र्यायाद्वियोगं बा संविदे तथा धियः ॥ ९३० ॥ ुच्यादिविषयान्तस्य सदा चिदात्मम्यापति दृष्टान्तेन साधयति । वियदिति । आकाशब्याप्तो हि घटो दध्यादिभिः संयोगवियोगे प्रतिपद्यते तथा संविद्याप्यं नगत्त- तदर्थकरियां प्रामोतीत्यर्थः ॥ ९३० ॥ ¦ शब्दाधाकारतां यान्ति संशयाच्यात्मतां तथा ॥ भ्रल्क्कितपूर्णतां युक्त्वा शरन्यतां न च ताः सदा ॥ ९३१॥ दाष्टन्तिं प्रपञ्चयति । शब्दादीति । न हि धिय॑ः संविद्याति मुक्त्वा भावममावं वाऽऽ- कारं धारयन्ति जडत्वातस्वतोऽयेक्रियायामत्ामथ्यौदतः सदा जगत्ूणं चिदात्म- नेल्ेः ॥ ९३१ ॥ यतोऽतो नाऽऽत्मधीः कार्या नापि तस्संततिस्तथा ॥ स्वभावादेव तत्सिद्धेः सर्वेमाणएतामपि ॥ ९३२ ॥ परव॑स्य सवेदा व्याप्तौ फाकेतमाह । यत इति। अतःशाब्दार्थ स्पष्टयति। स्वभावा- दिति । तच्छब्देनाऽऽत्मधीततपंतती ग्यते ॥ ९३२ ॥ । ` सर्वेषामपि भिन्नानां तथाऽभेदत्वहेतुतः ॥ न कर्येवाऽऽत्मीः पुंभिः कृतत्वादेव हेतुतः ॥ ९३३ ॥ इतश्वास्मन्मते नाऽऽत्मन्ञानतत्सतत्योरषिषेयतेल्याह । सर्वेषामिति । मेदप्रपशचस्य मर्वस्याऽऽत्मामेदेन तज्ज्ञानस्याप्यात्मज्ञानत्वात्तसिन्नयत्नपिद्धे न विधिरिव्भः। तथो- कचिद्याप्लयनुप्तारेणेति यावत्‌ ॥ ९३३ ॥ ` आत्माधाराणि यस्यापि ज्ञानादीनीह वादिनः ॥ तस्यापि नाऽऽत्मथीः कार्यां नित्यपापतत्वकारणात्‌ ॥ ९३४ ॥ पञ्चमं पराकरोति। आत्मेति। आदिशब्देनेच्छाप्रयत्नादिग्रहणम्‌। इहेति व्यवहारा- वस्था कथ्यते ॥ ९३४ ॥ ` देहस्य सवदैवास्य जीवतश्ित्स्वभावतः ॥ स्वभाववादिनोऽपीयं कार्या नैवाऽऽत्मधीस्तथा ॥ ९२५ ॥ षष्ठमपा्यति। देहस्येति। वाचन्तरं दृष्टान्तयितुमपिदान्दः। जीवतो देहस्य चित्छ- भवत्वमनुभवानुपरारीति वक्तं तथाशब्दः ॥ ९३९ ॥ १, "थः सदा चिना" । १. १८७४ सुरेशवराचायृतं इृ्टदारण्यकोपनिषद्नाष्यवार्िफम्‌ [. चरुर्थापयाये- नियमे परिसंख्यायां सर्बानात्मासगीक्षणात्‌ ॥ वैयर्थ्यं कर्मकाण्डस्य निृलत्वातमसञ्यते ॥ ९३६ ॥ लोक्रिकात्मज्ञानतत्संतलयोषिषिवदिभेदेन निरसतः। संमति ैदिकात्मधीतत्सतत्योवि- पविपसे किमपूर्वो नियमो वा परिसंस्या वेति विकरप्या्यनताप्राप्त्यमावादायायोगं मतरे- तसै दूषयति । नियम इति । तत्रानातमज्ञानामावादमूषं कमकाण्डममानं ते स्वादि- त्यथः ॥ ९३९ ॥ न चापि नियपराप्तत्वात्तयोरस्तीह संभवः ॥ अप्राप्ांे यतो निलयं बिधिः सर्वोऽपि चेष्यते ॥ ९३७ ॥ आत्मज्ञाने विधिद्रयम्गृत्योक्तवा तदयोगे हेत्वन्तरमाह । न चेति। आतनञा- नस्य निलयप्रप्ठावपि तयोस्त काऽनुपपत्तिस्तत्राऽऽह । अपरप्तेति । उभयोः पकषप्राप्तौ नियमो नित्यप्राप्तौ परिष॑ख्या बाक्योत्थज्ञानानन्तरं तु तदेव सदेति नोमयोरिह संभाव- नेलथैः ॥ ९३७ ॥ कतेव्यमात्मविङ्ञानमितयजरव निराकृतः ॥ विधिः सर्वेपरकारोऽपि न त्वबुद्धायैबोधनम्‌ ॥ ९३८ ॥ आत्मज्ञाने न कोऽपि विभिरिलत्र दर्टव्यवाक्योक्तन्यायं स्मारयति । कर्तव्य- मिति। अनेन द्र्ट्यवाक्यमथतोऽनद्यते । र्वप्कारो विधिमिरसतश्ेदज्ञतक्ञापनस्यापि निराप्तादज्ञातज्ञापनं मुक्त्वा न चेहास््यपरो विधिरित्युक्तिव्याहतिरियारशङ्याऽऽह । न स्विति । प्रवतौकविधिनिरासेऽषीतरदिषटमेवेलर्थः ॥ ९३८ ॥ कर्तव्यता न साध्यस्य विद्गातत्वाद्िधीयते ॥ दुःखत्वाञ्च न यागस्य शुपायोऽतोऽत्र बोध्यते ॥ ९३९ ॥ किंच कर्मकाण्डेऽपि प्रवर्तको विधिम संभवति ज्ञानकाण्डे तु सुतरामित्यमिप्र्ाऽऽह । क्ैव्यतेति । यदा सा विपिया तदा फरस्य मावार्थप्य वा सा नाऽऽ्योऽभिराषगो- चरीभूतं हि फलं तत्र सा रागप्राप्त न ॒विध्यपेक्षा न द्वितीयः ह्ेशात्मन्तस्य कौ वयाुपपततेरतो न करमकाण्डस्यामि तद्विषायकत्वमिलयरथः । कथं॑तहि तस्य प्रामाण्य तत्राऽऽह । उपाय इति । अज्ञतिष्टसानताज्ञानहेतुत्वेन तत्प्रामा्वमिल्ः ॥ विभ यान्तराभावो दिशब्दचोतितोऽतःशब्देन परामृश्यते । सप्तम्या तु कर्मकाण्ड गृहति ॥ ९३९ ॥ ` श्रहसिरप्टत्तिवां मेयवस्त्वनुरोधिनी ॥ प्रमाऽ बोधिकेवातो न भर्त्तः प्रमाणतः ॥ ९४० ॥ परकीको नियोगो नषटश्ेत्तर शब्दस्येति मावनावादिनशान्प्रलाह । त्तिरित। ब्राह्मणम्‌ ] अनन्दगिरिषतक्नाञ्खपकाशिकाख्य्ीकार्संवरितिम्रू । १८७५ मेयेऽयं श्चोभनाश्ोमनाध्यासद्रारा रागदधेषाम्यां परवृत्तिनिवृत्ती न शब्दात्स विष्टानिष्टो- पायमातर ज्ञापयलयतो न शब्दस्य प्वतौकतेतय्ः ॥ ९४० ॥ “कर्वादिहतच्छितेश प्रहतेनास्ति संभवः ॥ सम्यण्ञानसमुत्पत्तौ मेयस्याकारकत्वतः ॥ ९४१ ॥ कर्मकाण्डे परवर्तकविध्यसंमवोक्तया ज्ञानकाण्डे तदयोगमुक्त्वा ज्ञाने सति तदयोगे हेत्वन्तरमाह । कर््ादीति । मात्रदैसत्वादात्मनश्च कौरस््याज्तने पति प्रवृत्ययो- गाजर प्रवपैको विधिरि्यैः ॥ ९४१ ॥ अङ्गानध्वेसि विज्ञानं न च कारकरूपताम्‌ ॥ तवेह तमो हन्ति दैधीभावेऽसिवत्कचित्‌ || ९४२ ॥ ज्ञाने सति प्रवृत््यन्तरामवेऽप्यमभ्यापतारूयपरवत्तिसंमवात्पवर्तकविधिरितयाशङ्कथाऽऽह । अङ्गानेति । इहेति प्रत्यगुक्तिः । वैधर्म्यदृष्टान्तो दवैधीमाव इति कुडारादिकारकवद्यो- धकं प्रमाणं नाऽवृत्तिमपेक्ष्य फल्वदित्यधः ॥ ९४२ ॥ प्रयग्बोभोऽपमः सिद्ध आगमापायिमातृवत्‌ ॥ प्रलयओआात्रफरत्वेन साक्षित्वेन च सषैदा ॥ ९४३ ॥ अथाऽऽत्मन्ञानमात्मानं बोधयत्येव न त्तमो हन्ति तद्धानिस्तु विष्यधीनादम्या- पादिलाश्ङ्कयाऽऽह । प्रत्यगिति । न तावदात्मनो मानाधीना सिद्धिः स्वप्रकारत्वा- न्मात्रादिपतक्षित्वाज् यथा मातुरात्मसतक्ष्यत्वान्न मानाधीना सिद्धि्द्रत्तस्मादात्मज्ञानं निवर्ैकमेवेदर्थः ॥ ९४६३ ॥ “अनात्मवस्तुना नाऽऽत्माऽकारकत्वाद्विना तमः ॥ संबन्धं लभते साप्तात्तथाऽना्माऽपि चाऽऽत्मना ॥ ९४४ ॥ सा्ित्वकृतमात्मानात्मनेः संबन्धमाशङ्क् स्र वासतवोऽवास्तवो वा नाऽऽद्ोऽपत- इत्वशरुतिविरोधादिति मत्वाऽऽह । अनात्मेति । अकारकत्वादिति च्छेदः ॥९४४॥ बुद्धयादि्जदरूपत्दात्स्रमहिन्ना न सिष्यति ॥ बोधात्मवत्स्वतःसिद्धमलयश्द्धेव सिध्यति ॥ ९४९ ॥ द्ितीयमङ्गी करोति । बुद्धयादिरिति । न ताबदात्मवदुबुद्यादिः स्वतः तिध्यति जइत्वात्कितु स्प्रकाशप्रत्यकेतन्यवदात्त्राध्यस्तलथाचाऽऽध्याप्िकनन्धपिदधिरि- स्थः ॥ ९४९ ॥ स्वार्थं पत्येव सर्वोऽपि परार्थोऽ्ः प्रसिध्यति ॥ यथा स्वप्रविनि्माणं सिध्येत्सवमरहशं परति ॥ ९४६ ॥ १ ध. “धिषिद्धिरि'। १८७६ सुरेश्वराचा्यृतं इृहदारण्यकोपनिषददाष्यवातिफम्‌ [ चतरथाप्याये- बुद्यादेरध्यस्तस्य प्रतीच्यधिष्ठानमूतप्रत्यक्परसादाक्िद्धिरित्येतदष्टान्तेन तताषयति । स्वामिति ॥ ९४६ ॥ ` पृथक्त्वे वाऽपृथक्त्वे वा नैव तस्य भृषात्मता ॥ पृथक्त्वे स्वमहिन्नैव तस्य सिद्धेः परात्मवत्‌ ॥ ९४७ ॥ किंचाऽऽत्मन्यध्यस्तं जगत्ततो भिन्नमभिन्नं वेति विकल्प्य कल्पितं संबन्धमेव स्मुट- यति । पृथक्त्वे वेति । कथमुमयथाऽपि मिथ्यातवातिद्धिरिलयाशङ्कयाऽऽये तदपि प्रकटयति । पृथक्त्व इति । भेदे स्यात्मसंबन्धस्य दुषैचनत्वात्सछतः सिद्धिरपिद्धि- वाऽनात्मनः स्यान्नोमययाऽपि मिथ्यात्वं न ह्यात्मा खतःपिद्धो मिथ्या दृष्टो न चासिद्धो नमोनठिनादिस्तथाऽयन्तादृष्टस्य सतत््वादिविरोषासिद्ेरिलर्थः ॥ ९४७ ॥ आत्मत्वादपृथक्त्वे च मानं नाञ्चे च न्यते ॥ परमार्थमनाविर्य न मिथ्येति प्रसिध्यति ॥ ९४८ ॥ द्वितीये मिथ्यात्वापिद्धि स्फोरयति । आत्मत्वादिति। न मृषात्मतेति पूर्वेण पंबम्धः। नै चामिथ्यैव जगदस्त॒ नदत्वाद्रजनुप्षवदिति भावः । आत्मनो मेदभिदाम्यां जगतोऽ. तिद्धावभावनिष्ठमेव तत्स्यादिति चेन्नेत्याह । मानमिति। न हि तदमावीमूतमियत्र मानं इृष्टमर्थक्रियाप्रतीतिविशेषविरोधश्च तदमाववादिनः स्यान च पूर्व सदपि ज्ञानादूध्वमसद्ध- विप्यति “नासतो विद्यते भावो नामावो विद्यते सतः"? इत्युक्तेरिति भावः । आत्मनो मेदाभेदात्मना मिथ्या जगन्न पतिष्यति चैत्तं तद्रहितात्मवत्तदपि सखेन रूपेण खतशर स्यादिलयाशङ्कयाऽऽह । परमार्थमिति ॥ ९४८ ॥ ्ष्षसपा्यभावोऽयं न सक्तसात्पृथेख्ितः ॥ व्यतिरेकेण तसिसद्धेनापि चाऽऽत्मानमन्वियात्‌ ।\ ९४९ ॥ कलित नाधिष्ठानाहते भावामावाविदयत्र दृष्टान्तमाह । ज्तेतति । अमवो भावोपटक्षणं तथाऽऽत्मातिरेकेण जगतो न मावामावाविति शेषः । कसितनगतोऽधिः ानाद्धेदामेदयोरसमवे हेत्वन्तरमाह । व्यतिरेकेणेति ॥ ९४९ ॥ स्वाथेस्य प्रत्यगात्मत्वात्मत्यग्याथात्म्यतोऽपि च ॥ खण्डमुण्डादिवन्मत्तो नानात्मा लभते भिदाम्‌ ॥ ९५० # परातीतिकश्वद्ेदः पत॒ ति वास्तवोऽस्त्वनाधारिव्याशङ्कयाऽऽह । सवायः स्येति ॥ ९१० ॥ ¦ सरवमात्मेलतो वाक्यासलस्प्रैकरूपताम्‌ ॥ । तदबोधग्रहाणेन प्रतीमो जगदात्मनः ॥ ९५१॥ ` _ पमजन । र फति, रक. नयचमिष.नवा मिः 4 भ क. दिः । भ । ५ ग. “थद्मतः । ४ नाहणम्‌ ] आनन्दगिरिकृतक्षाङ्गपकाशिकाख्यटीकासंबरितिपर । १८७७ अन्वयव्यतिरेकाभावपरिहारेण जगतो वक्यीयधीबाधितस्य प्रत्वश्मात्रतया परिष इत्युपसंहरति । सर्वौमिति ॥ ९९१ ॥ ` तत्वप्रबोधनं मुक्त्वा कार्यकारणवस्तुनः ॥ अपूर्वा्थैवचसा नान्वया्यवबोध्यते ॥ ९५२ ॥ इदं सर्वं यदयमात्माऽपरवमनपरमनन्तरमित्यादिना जगतो बरह्मणोऽन्वयव्यतिरेका- वुच्येते न त्वेतत्तत्वबोधनद्वारा प्रयब्मत्रेऽवक्षितमिलाशङ्क या ऽऽह । तेति ॥९५२॥ बोधोऽप्यकारको यस्माद्धन्त्यज्ञानमिहाऽऽत्मनि ॥ न चाऽऽत्तिवयपेश्षः सन्व्यञ्जकत्वात्तमोपनुत्‌ ॥। ९५३ ॥ वेदिकात्मन्ञाने विध्यसंमवमुपपंहरति । बोधोऽपीति । अकारकोऽपीति संबन्धः । तस्मान्नासिनििधिरिति शेषः । तदभ्यापतेऽपि न सोऽस्तीति निगमयति । न चेति ॥ ९९३ ॥ ५“एवं स्वात्मनि विकते निष्कियेऽकारङेऽफे ॥ र्ती वा नित्त वा को हेतुरिति मण्यताम्‌ ॥ ९५४ ॥ प्वतकविध्यमावेऽपि ज्ञानिनो निवर्कत्रिभिः स्यारिलाशङ्कयाऽऽह । एव- मिति ॥ ९५९४ ॥ ` भरत्यत्रैकतां पुकंत्वा तद विधामृते न दि ॥ विद्वारुपान्तरं पये्त्र हीति तथा श्रुतिः ॥ ९५९५ ॥ विदुषोऽपि द्वैतष्टिरेव तद्धेतुरिलयाशङ्कयाऽऽह। पत्यगिति। न हि विदरन्प्रयग्मा- अ्मेकमन्तरेण रूपान्तरं पर्यतयविदाया द्वैतधीहेतोवि्यया बाधितत्वादिदर्यः । अवि- द्याकृता दवैतधीरिलत्र मानमाह । यत्रेति । विदुषो द्तद््ेगीधितानुवृत्ित्वान्न प्रव- तैकत्वं निवतैकत्वं वेति भावः ॥ ९९९ ॥ नातोऽविद्यासमुच्छित्तौ ब्रह्मयाथात्म्यवोधतः ॥ मरतीचि भूयोऽगिच्यायाः संभवोऽस्ति प्रमाणतः ॥ ९५६ ॥ ध्वस्ताऽप्यवि्या पुनरुद्धवनती दवेत ददीयिष्यति तथाच वेषप्वृत्यादििद्धिरिवा- शङ्कयाऽऽह । नात्र इति । तत््वमदिवाक्यमतःराब्दाथैः ॥ ९५६ ॥ रागादिदशशनं यच ज्गानिनोऽपीह चोदयते ॥ बाधितस्यैव तत्सूतेस्तदयप्युक्ते न दुषणभ्‌ ॥ ९५७ ॥ विदुषोऽपि रागादिदृष्टेरविद्याऽस्तीत्युक्तमनुमाषते । रागादीति । व्यवहारभूमिः त्म्यः । ध्वस्ताऽविद्या पुनरनोद्धवतीलतर ज्ञानिनो रागादिदृ्टिमं दोषमावहति तस्य १ के.-नेऽपि वि" । २ग. वोऽक्ष्यप्र । १८७८ सुरेशवराचारयतं शृदारण्यकोपनिषद्ाष्यवातिकम्‌ [ चतर्ा्याये- बाधितस्येव विद्याददायां दगपपटन्यायेनाऽऽमाप्तस्य दृष्टेरिति समाधत्ते । बाधि. तस्येति ॥ ९९७ ॥ „ ` बाध्यवाधकयोरयस्मात्सेबन्धः सकृदेव तु ॥ संबन्धोत्तरकाले तु तत्स्मरत्योरेव संगतिः ॥ ९५८ ॥ ज्ञानिनो रागादि बाधितमेवेखत्र हेतुमाह । बाध्येति । परैतदेरैतदरेश्च बाध्य. बाधकत्वेन सकृदेव संबन्धोऽतेो द्वितपियो ज्ञानेत्तरकाटीनरागादिषीरूपाया बाधितानु- वृत्तिमात्रमिलरभः । ननु ज्ञानिने ज्ञानं तदेवैकमनवरतं नावतिष्ठते क्षणिकत्वादम्यापश्च नेष्यते तदीयस्मृयज्गीकारे च दवैतसमृतेरपि संमवद्विषप्रवृर्यादितिद्धिरप्राऽऽह । संब- न्धेति । द्ैतद्वितभियोः संबन्धादूध्ैगतसमृति्ीधकतवेन संबध्यते, बाध्यतेन द्ैतसृति- रिति विभागः ॥ ९५८ ॥ ` न च स्मरतेः प्रमाणत्वं कचित्पिद्धान्त इष्यते ॥\ प्रमाणरक्षणाभावान्न च बाधोऽप्रमाणतः ॥ ९५९ ॥ द्वतदवितस्मतयोरुक्तनाध्यनाधकत्वन्यवस्थार्थमुमयतिदधसमृलप्रामाण्यमतुबदति । न चेति । ताह दयोरप्रामाण्याविेषात्कुतो बाध्यबाधकत्वमत जह । न चेति । अप्रमा- णपूर्वं दवतस्मरणं बाध्यं पमाणपू्वकं लन्यद्वाधकमिति व्यवस्थल्थः ॥ ९.५९. ॥ मात्रादिकारणध्वस्तेः पराञ्ानप्रबाधतः ॥ । पलयक्षादिविरोधोऽपि नातश्रोयः कथंचन ॥ ९६० ॥ अद्वितधीरध्यक्षारिविरोधानन मानं तत्द्ितस्मृतमानपुवैकतेलयाशङ्कयाऽऽह । मात्रा दीति । अद्वैतभिया प्तकार्या्ञानध्वस्तरूध्वैमध्यक्षदेबधितत्वात्तन विरोधो नास्याः शङ्कनीयस्तथाच तत्परामाण्या्तलूविका स्मतिमैरवततरेतरस्या बाधिकेयैः ॥ ९६० ॥ उदके च शमादीनि साधनानि प्रवक्ष्यति ॥ उक्तमन्नापसिद्धर्थं येषु स्वातन्त्यमिष्यते ॥ ९६१ ॥ ज्ञानिनोऽपि रागादिदृष्टथा तद्धेत्वविययानपृततेसतदध्वंसायाभ्यात्ते विधिरितयतन्निरतं प्रति प्रज्ञायाः संधनपिकषत्वात्तदपेतितसराधनत्वेनाम्यापः कर्न्य इतदृषयति। उदके इति । तेषां विधियोग्यत्वमाह । येष्विति ॥ ९६११ ॥ : नाभिध्यायेदतः शब्दाननात्माथावबोधिनः ॥ बहूनित्यनुवादः स्यात्तद्रहुत्वस्य सिद्धितः ॥ ९६२ ॥ ्जञाकरणवाक्यस्य परकीयम्यास्यानिरातेन खव्यार्यां व्यवस्याप्य नाुध्यायादि- ल्देरथैमाह । नेति । शमादीनां माषनलेन विषा्यमानलाद्नामवािषनदि १. काठंतु।२क. ल. ग. श्यते ५ उ । ४ ब्रह्मणम्‌ ] आनन्दगिरिकृतशाज्ञमकारिकाख्यटीकासंबणितम्‌ । । १८७९ नस्य च तद्विरोधित्वादित्यतःशब्दार्थः। बहुशब्दोपादानं खडपानुवादार्थमित्याह । शहूनितीति । बहूत्वस्यानात्मवाचिशब्देष्िति रोषः ॥ ९९२ ॥ वाचो दिग्लापनमिति श्चला निन्दाऽभिधीयते ॥ + भूरिशब्दानुचिन्तायास्तभ्िषेधप्रसिद्धये ॥ ९६२ ॥ उत्तरपादस्य तात्पर्यमाह । वाच इति । निन्दाफलमाह । तन्निषेधति ॥ ९६६॥ प्रधतशब्दामिष्यानं नारं मोप्षार्थसिद्धये ॥ न चेदेवं फलं वरस्यादाक्ताङगलश्षोषणम्‌ ॥ ९६४ ॥ अनात्मवाचिहव्दानुध्याननिषेषे हेतुमाह । प्रभूतेति । रिं तर्हि तत्फछं तदाह । न चेदिति ॥ *९९४॥ उक्तव्यार्यानतोऽन्यस्य व्याख्यानस्य यथोदित-- न्यायेन दूषिततवात्तदूषणार्थं न यत्यते ॥ ९६५ ॥ देतामिधायकान्डाब्दान्ध्यानकाले न चिन्तयेदिति भर्तृपरपश्वोक्तं निरस्यति । उक्तेति । यथोदितो न्यायो ध्यानविधिनिरासोपयोगी न च ध्यानकाले द्वतवादिश्- ब्दानामनुपंधानं प्रां येन तनिषिध्यते मुमुक्षोः सदा तन्निषेधे च प्षमेदासिद्धिरिति भवः ॥ ९९९ ॥ ओमिद्येवं सदा ध्यायेदन्या वाचो वियु ॥ तेऽनुविच्ेति च तथा त्रयीत्यागे वचः स्फुटम्‌ ॥ ९६६ ॥ ममूषुणाऽनात्मवाचिकर्मकाण्डास्यशब्दानुंध्यानं न कार्यमिलत्र श्रुयन्तरं प्रमाण- यति । ओमिद्येवमिति । तेषार्मोकारनिष्ठते श्रयन्तरमाह । तेऽतुरिच्ेति चेति । रयीत्यागसद्विहितकभलयागसतदरारा प्रणवनिषठतरे विशिष्टाधिकारिणां देवा ह वे भृलो- रितयारम्य तेऽतुविततोर््मृचः साम्नो यजुषः खरभेव प्राविशत्निति च्छन्दोगवचः सष्टमिलर्थः ॥ ९६६ ॥ हेत्वर्थ इतिशब्द्‌ऽयं बहृशब्दजिहासया ॥ मच्रा्नायसमाप्टर्थं यदि वेतिसमीरणम्‌ ॥ ९६७ ॥ इतिराब्दा्थमाह । हैत्वथं इतीति । यस्मात्ममूतशब्दध्यानं तास्वादिशोषमात्र- फट तस्माहहवः शब्दा मुमुुणा न ध्येयाः खल्पास्वातमैकत्वाथौलस्यप्यनज्ञायनतेऽ- न्यथा बहूनितिस्वरूपानुवादिविरोषणयैय््यादन्या वाचो विमु्ेलत्रान्यविशिषणान्- क्या्ेति भावः । हिशब्दैनेव हेतोरुकतत्वादितिशब्दोऽपि तदै्रसुनरक्तिरित्याश- ङथाऽऽह । मत्रेति ॥ ९६७ ॥ १ ल्व. तस्माद्वा" । २ क, नुरस॑धानं । १८८० सुेराचार्यृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुयध्याये- सहेतुकावभिहितौ बन्धमोक्षौ यत्रतः ॥ मन्रोक्तया ब्राह्मणोक्तया च पां भ्रयोभिवाञ्छिनाम्‌ ॥९६८॥ परवोत्तरसंदर्मयोः संगतिं वकं वृत्तं कीर्तयति । सहेतुकाविति । प्रयत्ेव प्रकर- यति। मन्रेति। तदेव रक्तः सह कर्मणेलयादिमश्रोक्या स यत्रायमात्माऽवस्यमिवया- दिबराह्मणोक्तया च कामादिहेतुसहितो बन्धो ुमृूणां हेयतवनोक्तो यदा स भरमु- च्यन्त इत्यादिम्रेणाथाकामयमान इत्यादिब्राह्मणेन च तेषामेवापिक्षत्वेन सम्यग्धीहे- तुको मोक्ष उक्तः पुनश्च तत्घरूपं -छोकेर्विप्रपञ्चितमिव्य्थः ॥ ९६८ ॥ नानुध्यायाद्वद्ूञ्शब्दानिति कस्मादिोच्यते ॥ अल्पीयसा वा न त्यागः कस्मादित्यभिधीयताम्‌ ॥ ९६९ ॥ स वा एष महानित्यायवतारयितुं चोदयति । नेलयादिना । मुमुधुरधिकारी सप. स्यथः ॥ ९६९ ॥ शब्दस्यारपीयसोऽत्यागे तत्र तावदिहोच्यते ॥ हेतुश्लय्यास्तु संत्यागे तमेतमिति वध्यते ॥ ९७० ॥ बहूनितिविदोषणादल्पीयपां तत्वमादिशब्दानामत्यागो दरशितस्तत्र बुभुत्सितो हितु- स्तमेतमित्यतः प्राक्तनवाक्येनोच्यत इत्याह । शब्दस्येति । तत्र त्यागात्यागयोरिति यावत्‌ । प्र वा एष इत्यादावात्मयाथात्म्यमनूदयते तेन तद्धिषयोपनिषद्धागेन भवितव्यं तस्यापि त्यागे तच््ज्ञानासिद्धरित्येतत्तमेतमित्यस्मात्मागमिप्रेतमित्यरथः । बहूज्छन्दात्नातु- ध्यायेदिति कमैकाण्डत्याग उक्तस्तत्र हेतृकत्य्थ तमित्यादिवाक्यमित्याह । अय्या स्त्विति । प्रमूताया्तस्याः कर्मकाण्डहूपायास्त्यागे तमित्यादिना हेतुक्षयते तेन हि विविदिषायां कभीणि विनियुज्यन्ते तथाचोत्पन्नविविदिषस्याफहत्वात्र्मत्यागे तत्का ण््स्यापि त्यागः संमिध्यतीत्यर्थः ॥ ९७० ॥ यदि वा भिनवाक्यत्रातकरमविद्नानकाण्डयोः ॥ वेदान्तैः कमेकाण्डस्य परस्परविरोधतः ॥ ९७१ ॥ बिविदिषावाक्यस्य तातप्ानतर प्रतिजानीते । यदि वेति । तदेव वक्तुं शङ्कयति। भिन्नेति । सिद्धप्ताध्यामैतया काण्डयोधि्नवाक्यतान्मिो विरोधा न शेषरेषितेति शङ्कार्थः कर्मकाण्डस्य वेदानौः सह ॒विरोषवत्ेषामपि तेन विरोधात्परस्वरविरोष इतयु त्रार्षयोजना ॥ ९७१ ॥ हेतुतां पतिपधन्ते कर्माण्यपि विमुक्तये ॥ . बद्धः संस्कारकत्वेन यथा तदभिधीयते ॥ ९७२ ॥ ४ नाद्मणम्‌ | आनन्दगिरिङृतसाङ्धपकाशिकाख्यदीकासंबरितम्‌। १८८१ यथा कमेवाक्यानां बुदधिश्द्धिद्वारा ज्ञानवाक्यशेषता तथा वकतुमुसरेमित्युत्तरमाह । हेतुतामिति । ज्ञानवदित्यपेरर्थः ॥ ९७२ ॥ पूरवो भागः समस्तोऽपि बेदान्तार्थाबबुद्धये ॥ यथा भषति वेदस्य तथाऽथ प्रतिपाद्यते ॥ ९७३ ॥ बेदान्तायथै यथायातमनूच श्रुतिरादरात्‌ ॥ स वा इत्यादिनोक्ताथं भ्वक्तमुपचक्रमे ॥ ९७४ ॥ एवमेतसमिन्नित्यादिमाष्यमुक्तेऽ् योजयति । पूरय इति । स वा इत्यादिना कर्म- काण्डश्योक्तरीत्या ज्ञानकाण्डदोषत्वं नोच्यते तथाच मापये कण्डिकरोक्तिरयुक्तत्यादङ्च तशेत्यादिमाप्यतात्पयैमाह । बेदान्तेति। स वा इत्यादिना वेदान्तार्यमनृच्येति संबन्धः। अनुवादे हेतुमाह । यथेति । आगमप्रथानेन मधुकाण्डेनोपपत्तप्रधानेन सुनिकाण्डेन वेदान्तान्तरैश्च प्राप्तं रूपमनतिकरम्येति यावत्‌ । श्रुतिस्तमेतमित्याघा । उक्तार्थं कर्मणां धीशुद्धिद्धारा ज्ञानोतपत्तिहेतुत्वम्‌ ॥ ९७३ ॥ ९७४ ॥ परामर्षः सशब्देन पूर्वोक्तस्य भसिद्धितः ॥ वैशब्दः स्मृतये तस्य मृतिजन्मादिधाभिणः ॥ ९७९ ॥ कण्डिकातात्पर्यमुक्त्वा विविदिषावा्यात्राक्तनग्रनथप्यावयवशस्तात्परयं दशेयन्पद - योरर्थमाह । प्रामशं इति । वैशब्दस्तस्येव स्मत्यथैमियत्र हेतुः । प्रसिद्धित इति । ` तवपदशक्ष्यस्यापि प्रगुक्तत्वा्तस्य सशब्देन पराम्माराङ्कयाऽऽह । गृतीति ॥९७९॥ धुबान्तमत्राम्नायोक्त एष इत्यभिधीयते ॥ महानज इति वचस्तद्विशेषणसिद्धये ॥ ९७६ ॥ एषरशब्देनापि तस्यव व्यावर्तयति । धुरेति । विरजः प्र आकाशादज आला महान्धुव इत्युक्तस््वपदरक्ष्योऽथो प इत्युपदिष्ट इत्यथैः । त्वमथैस्य शोधनार्थमन- शब्दः । शुद्धस्य तप्य ब्रहमरक्षणविरोषणसिद्धर्थ महानिति पदमिलाह। महानिति ॥ ९७६ ॥ , अन्वयव्यतिरेकाथी योऽयमित्यादिका श्रुतिः ॥ विरेषणकरिष्यर्थ सर्वस्येति तथा वचः ॥ ९७७ ॥ ` योऽयमित्यदेस्ात्पर्थमाह । अन्वयेति । अन्वयन्यातिरेकाभ्यां त्व॑पदारथपरिशोषना- येति यावत्‌ । सर्वस्य वही्यदेस्तत्प्यमाह । विशेषणेति । ब्रह्मणः प्रतीचो विरेषण- त्वेन यया तस्य विशेष्यत्वं तथा ब्रह्मणोऽपि सर्वस्य वदीत्यादिविशेषणेविंशेष्यतवरथ वाक्यमित्यर्थः ॥ ९७७ ॥ १ क, "मा" । २३५ १८८२ सुरेभरावारयृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चुर्थाध्यये- यदत्र किचिदरक्तव्यं तस्य भरागेव क्तितः ॥ सामानाधिकरण्याद्नेह तत्पुनरूच्यते ॥ ९७८ ॥ ह्मणो विरोषणत्वं प्रतीचश्च विशेष्यत्वं वेत्ति पदयोः सामानाधिकरण्यं तद््भयो- विेषणविरोष्यत्वं सखरूपमात्रस्य क्षयत्वमित्येतदपि वाच्य न चात्र सामानाधिकरण्यारि स्वीकतुं शक्यं ब्रहमप्रतीचोमिथो विरोधादि्याशङ्कय ब्रह्मकण्डिकायामुक्तं स्मारयति । यदत्रेति । इहेव्त्रं च प्रकृतकण्डिकोक्तिः ॥ ९७८ ॥ भूयान्स साधुना नेति ज्ञानस्य फलमुच्यते ॥ एष सर्वेश्वरोक्तया च यथोक्तस्यैव संस्तुतिः ॥ ९७९ ॥ स न साधुनेत्यादेस्तात्प्यमाह्‌ । भूयानिति । एष सर्वेश्वर इत्यदेसतात्पर्यमाह । शष इति । यथोक्तस्येति प्रतल्गुक्तिः ॥ ९७९ ॥ एतदुक्तं भवत्यत्र येऽयमित्यादिनादितः ॥ विविक्तः कामकमीदेः स्वयंज्योतिश्च शब्दितः ॥ ९८० ॥ स एष ईश्वरः साक्षादिति श्रुला प्रदरितः ॥ विञेषणविशेष्यत्वमीशितव्येशयोरिह ॥ ९८१ ॥ त्वं मैह् त्वं विष्णुरित्यादिवदवि्यमानस्तुतिरेषेलयादाङ्कय स्तुतिप्रकारमभिनयति। एत- दिति । अत्रेति ज्योतित्रीहमणोक्तिः । तत्त्वमादिवाक्यादैक्यसिद्धेरेषा यथाभस्सुतिरेवेति भावः । तत्र विशेषणविरोर्प्येत्वविभागं दद्ययति । विशेषणेति । इहेति श्रुतिरुक्ता ॥ ९८० ॥ ९८१ ॥ यपपेक्षयेश्वरत्वं॑स्यात्तत्तावत्पतिषेधति ॥ विक्ञेषणविरोधित्वान्पहत्ं कुम्भगं यथा ॥ ९८२ ॥ ईश्वरेण विशेषणेन जीवस्य विशेष्यत्वे फलमाह । यमिति । स्वश्वरत्वादिविरो- पणत्तामथ्यीद्धिरोप्यजीवस्यमी रितव्यत्वाद्यपगच्छतीदयर्थः । निषेधकती विशेषणविशेष्य मावस्तस्य निपेथकतवे हेतुमाह । विशेषणेति । ईश्वरत्वेन विरोपित्वात्तेन विशेषि- तजीवगतेशितन्यत्वस्य निवृत्तिरिलय्थः । घटाकाशो महाकाश इत्युक्ते घटाकाशस्थपरि" च्छिन्नत्वनिवृत्तिवदेप सर्वैश्वर इत्युक्ते जीवगतेशितव्यत्वनिवृत्तिरिलयाह । मरह दिति॥ ९८९ ॥ ईरितव्यापनुत्तौ च तदपे्षकसंश्रयात्‌ ॥ ईरित्वमपि निःशेषं प्रतीचो विनिवतैते ॥ ९८२ ॥ | ईशितव्यत्वनिवृक्तो फलितमाह । ईङितव्येति । ततश्च निरवशेष भ्रयन्मति तिष्ठतीति मावः ॥ ९८३ ॥ त द ह ष [} =-= [| ॥ १क. ल, चोक्ततः। २१. %्रप्रः | ३, बरह्षा। ४क. जञ. "व्यमा ५ म्भज्वय ९ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाखपकाशिकाख्यदीकासंबखितम्‌ । १८८३ घटाकाशो महाकाङ् इत्युक्ते कुम्भखहुती ॥ आकाडमाजतारेषो यथैवेह तथाऽऽत्मनि ॥ ९८४ ॥ महदिलयादिनेक्तं दृष्टन्तं प्रपश्चयति । घटेति । दार्टान्तिकमाह । इहेति ॥९८४॥ : विशुद्धयोरसंसगों यथैवमविरुद्योः ॥ तदबोधसयुच्छित्ताववाक्यार्थो ऽवशिष्यते ॥ ९८५ ॥ तदेव स्पष्टयति । विरुद्धयोरिति । पदार्थद्रयस्थसदवयत्वपरोक्षत्वयोम ब्रह्मात्मम्यां संसर्गो मिथोविरुद्धत्वादेवं प्रल्क्त्वाद्वयत्वयोरपि नान्योन्यमन्वयस्तयोरकत्वादतो बहया- त्माज्ञानध्वस्तवेकरसं वस्तु स्यादिः ॥ ९८९ ॥ रदपर्यमिदं तावत्पदार्थोऽथाधुनोच्यते ॥ स वा इतिवचोर्थस्य व्याख्यातत्वान्न यत्यते ॥ तद्याख्यानाय भूयोऽपि तस्य चेहामुवादतः ॥ ९८६ ॥ उक्तवक्ष्यमाणयोः पौनस्क्लयं परिहरलुक्तमनु्य वक्ष्यमाणं प्रतिजानीते । रेदं पर्यमिति । पदार्थानामपि प्रागेवा्थादुक्तत्वात्तदवस्था पुनरुक्तिरित्याशङ्कया ऽऽह । स वा इतीति । तथाऽपि कतम आत्मत्यारभ्य यदुक्तं तेन पौनस्क्त्यमित्याशङ्कय तस्यैव चात्रोपनिषद्धागात्यागेन हेतृक्त्यथैतवेनानुवादान्न पुनरुक्तिरितयाह । तस्यति ॥९८६॥ आकाशवचसा चोक्तः परोऽङ्ञातो जगहुरुः ॥, जगजनिस्थितिष्वंसहैतुरात्मविशेषणम्‌ ॥ ९८७ ॥ आकारशब्दाथं स्मारयति । आकारेति । जगद्गुरुत्वं स्फोरयति । जगदिति। तस्य ताटस्थ्यं ग्यावर्तयति । आत्मेति ॥ ९८७ ॥ षेजक्षेत्ह्योरेष स्वभावः प्राक्मीरितः ॥ अप्रबुद्धात्मतत्वः सन्कारणात्मतया स्थितः ॥ ९८८ ॥ जगत्कारणत्वफलं सवीत्मत्वमिदे सर्वमितयादावृक्तमिति स्मारयति ।प्त्रेति॥९८८॥ स्ैमस्य वशे यस्माद्रशी स्वस्य तेन सः ॥ उदासीनस्य दघ्य स्यादाशित्वापिति चेन्पतम्‌ ॥ ९८९ ॥ वश्शि्वशक्तिंसेवन्धान्मेवं यस्मात्पुनरवचः ॥ सर्वस्येशान एवेति सवैस्यष्टे सदैव सः ॥ ९९० ॥ सरस्य वहीत्यस्यारथमाह । सर्वमिति । पर्थलेश्चान इत्येतदाकाङ्कषपर्वकमादाय व्याकरोति । उदासीनस्येति ॥ ९८९ ॥ ९९० ॥ कुमारनृपवत्तत्स्यादीशानत्वं परात्मनः ॥ इति चेभेतदेबं स्या्यतोऽधिपतिरुच्यते ॥ ९९१ ॥ १६्‌. 'द्रागत्या। २ क. ग, "तवमपि चे*। ३ ग. "किं श" । ४ ग. "संमेदान्म" ।. १८८४ सुरेशवराचायंृतं बहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुथा्याय- अभिष्ठायाऽऽत्मकायत्वादुत्पतिर्थितिहानिषु ॥ त्रिषिधेनाऽऽपिपत्येन स जगत्पाति स्ेदा ॥ ९९२ ॥ स्ैस्याधिपतिरिति विदोषणमादाङ्कपुरःसरमवतार्य व्याकरोति । कुमारेति । उत्प- त्तिस्थितिहानिप्रयोजकं ्रिषिधमाधिपत्यं स खलु तिसुष्ववस्थामु जगदुक्तेनाऽऽधिपत्ये- नायिष्ठाय सदा पाङयति स्वकार्यत्वाजगतसस्मिन्नधिष्ठानपालनसिद्धेरिति द्वितीयवा- विकयोनना ॥ ९९१ ॥ ९९२ ॥ धर्माधर्मसमायोगो लोकवच्छासनात्मभोः ॥ प्राोति चेम्न तत्माप्षिः स नेति वचसः भुतेः ॥ ९९१ ॥ प्र न पराधनेत्यादि शङ्कद्वरोत्थापयति । धर्मेति ॥ ९९३ ॥ ` स्वकर्वृफलदायितवं स्वभावः कर्मणां भतः ॥ कतृसामित्वविरहाभेरास्य फलसंगतिः ॥ ९९४ ॥ तदपेक्षितामुपपत्ति शाख्फलं प्रयोक्तरि तदवक्षणत्वादिति न्यायेनाऽऽह । स्वक- भिति ॥ ९९४ ॥ ` कोटस्थ्याज्ञास्य करतत्वमकार्याकारणत्वतः ॥ कायैकारणभेदेन तदवि्ेव संस्थिता ॥ ९९५ ॥ ईशस्य सरवकर्तृत्वोपगमात्कर्तत्वराहित्यमपिद्धमित्याशङ्कचाऽऽह । कौरस्थ्या- दिति। तदुपपादयति । अकीर्येति । कथं तर्हि तस्य कारणत्वं तदाह । कार्येति ॥ ९९९ ॥ अस्थूलं नेति नेतीति न जायत इति श्रुतिः ॥ अपू्वानपरेत्याय्या तथाच सति युज्यते ॥ ९९६ ॥ प्रतीचः स्वतो न कर्मतवं कंत्वविद्येत्यत्र श्ुतीनामानुङल्यमाह । अस्थूरमिति ॥ ९९६ ॥ ` स्वस्वापित्वादिसंब्न्धस्छथा नास्यादितीयतः ॥ यत्न हि दैतमिलेवं तथाच श्रुतिशासनम्‌ ॥ ९९७ ॥ करतृत्वामावमीशस्योकत्वा स्वामित्वामावमाह । खस्वामित्वादीति । आदिशब्देन संबनधान्तराणामपि कित्वं सूचयति । तथा कारथकारणस्वमदितयथः । आत्मनः सबन्धः सर्वोऽपि कलित हत्यघ्र श्रुतिमाह । यत्र हीति ॥ ९९७ ॥ ` जन्यादयो विकारा ये संबन्धाश्वापि ये मताः ॥ अविद्योपृटुतस्यैव ते सर स्यम चु स्वतः ॥ ९९८ ॥ कर्तैत्वाद्याप्मनो वस्तुतो नेप्युक्तुपपहरति । जन्यादय इति । जनिगैन्म तदा दयो विकारा विपरिणामादयः ॥ ९९८ ॥ ~ ४ ब्राह्मणम्‌ ] आनन्दगिरिषृतशाद्पकाशिकाख्यरीकासंबरितम्‌ । १८८५ यत एवमतो नेशो भूयान्स्यात्साधुक्मेणा ॥ कनीयाभ्नापि पापेन तदक्ैत्परेतुतः ॥ ५९९ ॥ आत्मनः खतःस्वामित्वाद्यमावमुक्तमुपजीव्य कर्मफलासंजन्धं वदन्वाक्यं योजयति । यत इति । अतःशब्दा् स्मरयति । तदकर्तत्वहेतृत इति ॥ ९९९ ॥ `शिबरङ्स्य सतो यद्रसपुण्यपापाभिसंगतिः ॥ कतृत्वा्यभिमानित्वान्नेश्षस्य तदसंभवात्‌ ॥ १००० ॥ इश्वरस्य कमैतत्फरासंबन्धे हेत्वन्तरमाह । कित्रस्येति । विशिष्टस्य कर्मतत्फरपं- मन्धः कर्तीऽहमित्यायमिमानित्वा् तथोपलक्षितस्य तस्य तदभावादियर्थः ॥१०००॥ ` निरहैतुत्वासतीचोऽस्य तमस्ित्वस्य सवैदा ॥ हानिरृद्धी न तस्यातो धर्माधर्मरसंगतेः ॥ १००१॥ इतश्च नेशस्य कर्मादिपंबन्धितेत्याह । निरहतुत्वादिति । अस्य प्रतीचस्तमसिित्वं नामाज्ञानकृपमीशव्वं तस्याज्ञानेपाधिकस्याऽऽगन्तुकरेत्वनपेक्षत्वेन सदामावान्न धमी- ¦ दिभिः संगतिरतो न करमप्रयुक्तहानिवृद्धी परस्येद्थः ॥ १००१ ॥ ` न कार्यकारणं वाऽस्य यत्कतत्वादिकारणम्‌ ॥ स्वतोऽसङ्गस्वभावत्वाभिरेतौकत्वतस्तथा ॥ १००२ ॥ ईशत्वा्यात्मनः स्वीकृत्य तस्य धमीदयपतंगतिमुक्त्वा तदेव तस्य नास्तीत्याह । नेलादिना । कर्तैत्वादिकारणस्य कार्यकारणस्य वौऽभावे हेतुमाह । स्वत इति । अंशभेदेन करत्वमसङ्गत्वं च सयादिलयाशङ्कयाऽऽह । निरंशेति । कषेब्स्य कर्तत्वं परस्याप्तङ्गत्वमित्याशङ्कयाऽऽह । एकंत्वत इति । यथाक्तरक्षणत्वादात्मनो नेशत्वा- दीयथः ॥ १००२ ॥ स्वत एव॑स्वभावोऽपि तदविद्यासमाश्रयात्‌ ॥ एष सर्वेश्वरो देव ईंशितव्यव्ययेक्षया ॥ १००२३ ॥ तहि कथमेष सर्वेश्वर इत्यादिवाक्यमत आह । स्वत इति । एवंस्वभावोऽसङ्गत्वा- नंदात्वादिरूपोऽपीति यावत्‌ । तदविद्याप्माश्रयादीरितव्यव्यपक्षयेति संबन्धः ॥ १००३ ॥ एष सर्वश्वर इति पुनरुक्तं किमुच्यत ॥ वक्ष्यपाणबुभुत्साया बिषयत्वमसिर्धये ॥ १००४॥ ैत्येशान हलेन पुनरुक्ति रोदयति । एष इति । तस्यासतात्पयै दशेयन्परिह- रति । व्ष्यमाणेति । परलगातमवज्ातो विविदिषाविषय इति वक्तु पुनरुक्तिरेष इति म १क. ल. ध. न्धे कः।२क., च. तद°।३ग. चास्य । ४ स. चामवि। ५४. 'ति। तथो । । १८८६ सुरेश्राधारयङृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतुपीध्यये~ हि प्रतीचो निरदशस्तस्याज्ञातत्वं सरवशवरकब्देन चोत्यते सत॒ च बुभृत्साविषयो विवकषित इलयंवती पुनरक्तिरित्यर्थ५॥ १००४ ॥ ` अङ्ात एष एवाऽऽत्मा तावन्मात्रसतखतः ॥ ईशादेवरिषयान्तस्य कल्थितत्वमतो भवेत्‌ ॥ १००५ ॥ अज्ञातत्वेन तद्विषयत्वं हरिहरादेरपि संभवति तत्कथं प्रत्यगात्मैव तथा प्रतिज्ञायते तत्राऽऽह । अङ्गात इति । नियमे हेतुः । ताबन्माजेति । प्रत्ब्मातं कथं पस्य सतत्वीश्वरदिरपि रोके वस्तुत्वपरसिद्धरित्याराङ्क याऽऽह । ईशदेरिति। जडत्वषरि- च्छिनत्वादिरतःशन्दा्थः ॥ १००९ ॥ साध्वा्यनभिसंबन्धे यदि वा हेतुरुच्यते ॥ एष इत्यादिवचसा सर्वेश्षस्याऽऽत्मनः स्फुटः ॥ १००६ ॥ पाटनादिकरतरनुप्रहारिना कतेन धमीरिना योगो दुर्षारो लोके तथादृष्टत्वात्ततकथं स नेल्यादिवाक्यमियाश्षङ्कय पुनरक्तेरथीन्तरमाह । साध्वादीति ॥ १००६॥ ध्माधमादितनत्रोऽरथस्तत्फखेनेह लिप्यते ॥ विङ्गानात्मा न तु तथा सर्वेशत्वात्परो भवेत्‌ ॥ १००७॥ सर्वस्य कर्मणोऽप्येष कारकस्य च तत्कृतः ॥ स्वतश्र ईश्वरो यस्मान्नातो धर्मादितत्रता ॥ १००८ ॥ कोऽप्ावनाधितोऽपदिग्धो हेतुस्तमाह । धर्मेति । कामकमावि्ातच्रो जीवस्तेन सेबध्यते परस्तु तद्व कर्मादितचरः पर्श्वरत्वात्तसिन्नपि नियनतृत्वादतो न तकरं- बन्ध स्यादिलयः । हशब्दो जीवेशयोरनिर्भारणार्थः । कथं सर्वेधरतेऽपि करमेतफः ठासंबन्धित्वं तत्राऽऽह । सर्वेति ॥ १००७ ॥ १००८ ॥ भूतानि जनिमन्त्येष यतः पारयतीश्वरः ॥ भूतपारस्ततो देवः कायणां कारणत्वतः ॥ १००९ ॥ पदुपतिवी श्रपितिवी परवशवरो न प्रयगातमेत्यशङ्कथैष मृताभिपतिरिति विरोषण- भित्यमपर्ष मूतपार इलयस्या्भमाह । भूतानीति । ततर हतुः । कार्याणामिति ॥ १००९ ॥ ` कारणेन हि पाट्यन्ते कार्याणीह यतस्ततः ॥ तत्कायेत्वाञ्च भूतानां भूतपारत्वमात्मनः ॥ १०१० ॥ यद्यपि सर्वकार्याणां जन्मादिसूत्रमारम्य तत्र तत्रोक्तन्यायेन कारणगीश्रस्तपाऽ कयं तस्य मूतपालत्वमत आह । कारणेनेति । तेनपिक्ितस्य कायस्य सततमेव नि १. "्थः। २ क्ञ. “स्वकः ॥ १*। ३४. 'दिहैतुरः। क्ष, स्फुटम्‌ । ४ ब्राह्मणम्‌ ] आनन्दगिरिकेतशाङ्खपकारिकाख्यदीकासंबरितम्रू । १८८७ वक्तुं हिशब्दः । प्यवहारभूमिरिहेत्युक्ता । यतस्ततः पपैत्रेलय्थः । पामान्यन्यायं प्रकृते योजयति । तत्कायस्वादिति ॥ १०१० ॥ त भूताधिपतिशब्देन ब्रह्मा वाऽत्राभिधीयते ॥ इनदरो लोकेश्वरश्चात्र बरुणाय्यात्मना तथा ॥ १०११ ॥ लोकपालोऽपि चाप्येष तथाकारयस्य दरीनात्‌ ॥ परशासिताऽपि चाप्येष तदेतदभिधीयते ॥ १०१२ ॥ भूताधिपतिशब्दस्याथान्तरमाह । भरतेति । यो बह्मा श्ुतिसमृतीतिहापुराणेषु मूत्रादिसंज्ञया विज्ञातः सोऽस्मिन्वाक्ये मृताधिपतिदब्देनोच्यते हिरण्यगभैः समवर्तताग्र भूतस्य जातः पतिरेक आसीदिति श्रुतेः स चात्र परमात्मैव तत््रकरणत्वादिलय्थः। एष ठोकेशवर एष टोकपार इति माध्यंदिनासत्र ोकेश्वरशब्दं व्याकरोति । इन्दर इति । लोकपालकषब्दार्थमाह । वरुणादीति । यथा परमातवनद्रात्मना ोकेश्वरस्तथा सत॒ एव वरुणादिरूपेण छोकपाोऽपील्यत्र हेतुः । तथेति । जगन्ियमनपालनादिकारथप्येन््रादौ ` द्दीनादनीश्वरस्य तदयोगात्त्दूपेण स्थित्वा स एव तत्तकां करोतील्ैः । एष ` सेतुरिलया्वतारयति । प्रश्ासितेति । मयादाधारयितेति यावत्‌ । द्वितीयोऽपिर- वधारणे ॥ १०११॥ १०१२॥ लोकानां रचना येषा पिलयादीनां व्यवस्थिता ॥ सिद्धाऽसंकीययमाणेह साऽप्यस्यैवानुदासनात्‌ ॥ १०१३ ॥ परस्मादन्योऽपि कश्चितपरज्ञासिताऽस्तु तद्धेदप्रसिद्धरिति चेन्नेत्याह । लोकानािति। ्रशापित्रन्तरमतोऽन्यदातैमिलयादिना प्रत्युदस्तमित्यधः ॥ १०१३ ॥ वर्णाश्रमादिहेतूनां व्यवस्थानामसंकरः ॥ नैव सिध्यद्रिना हेतु सेतुरेष इतीष्यताम्‌ ॥ १०१४ ॥ परस्यैव प्रशाितृत्वेऽपि कथं सेतुशब्दस्तत् प्रयक्तसतत्राऽऽह । वर्णेति ॥१०१४॥ यथोद्कपरवाहस्य सेतुविधरणस्तथा ॥ सवैलोकव्यवस्थानां सेतुः स परमेश्वरः ॥ १०१५ ॥ परस्य सेतुत्वं दृष्टान्तेन साधयितुं विधरणविरोषणं व्याचष्टे । यथेति ॥ १०१९ ॥ किमर्थ सेतुरिल्येवमाकादक्नायां परं वचः ॥ असंमेदाय लोकानामेषामिलयमिधीयते ॥ १०१६ ॥ ` एषामित्यौदादत्ते । किमर्थमिति ॥ १०१६ ॥ । असंभिन्नव्यवस्थाः स्युः कथं नाम यथोदिताः ॥ तस्मै तस्मै फलायालं सेतुरीशो भवेत्ततः ॥ १०१७॥ __ १ ब. "लायवतारयति । कि" । १८८८ सुरेश्राचार्यङृतं शृषटदारण्यकोपनिषद्धाष्यवातिकम््‌ [ भतुर्ाप्याये> किं तत्परं वचस्तदसंभेदायेति तदयाकरोति ।. असंभिभ्ेति । यथोदिता वर्णाशाऽऽ. श्रमाश्च पएथिव्यादयश्च , लोका इति यावत्‌ । तततत्फरमसंकीर्णं॑तत्तदधीनं कार्यम्‌ ॥ १०१७ ॥ एवं तावत्समासेन षष्ठाध्यायोक्तमादरात्‌ ॥ श्रुत्याऽनूयाखिरं वस्तु तस्याथ प्रतिपत्तये ॥ १०१८ ॥ उपायतां यथा सर्वो वेदोऽयं परतिपद्यते ॥ तमेतमिति वाक्येन तदेतदभिधीयते ॥ १०१९ ॥ वृत्तमनू्य विविदिषावाक्यतातप्यमाह । एवं तावदिति । क्तु ब्रहमालैक्यमिति धावत्‌ । श्रुत्या स॒ वा एष महानित्यादिकयेत्यथः । अयिरं पू्णमिलेतत्‌ । तस्ये. कयोक्तिः । तत्म्तिपततरुपायपिक्षाचोतकोऽथशब्दः । वेदशब्दः कर्मकाण्डर्भः ॥ १०१८॥ १०१९॥ एतं विविदिषन्त्युक्तं वेदानुवचनादिभिः ॥ उपायेरीश्वरं साक्षादपेताशेषकरपनम्‌ ॥ १०२० ॥ . विविदिषावक्रयतात्पयमुक्त्वा तदक्षराणि योजयति । तमिति । साकषाद्विविदि- पन्तीति सेबन्धः । उक्तं॑विरजः पर आकाशादिव्यादाविल्य्थः । ईश्वरमिलज्ञात्य प्रतीचो विविदिषाविपयत्वे सूचयति । तस्येव निरुपाधिकं नित्यमुक्तं रूपमाह । अपेतेति ॥ १०२० ॥ ` स्वातन्भ्येणेशविषया बुभुत्साऽप्यतिवुभा ॥ गम्यते तदुपायानां विधानाद्यत्नतः श्रुतौ ॥ १०२१ ॥ परतीवि ज्ञनेच्छाया ोकिकेच्छातो विशेषमाह । स्वातन्त्येणेति । लकिकी तावदिच्छा शोमनार्भधीकृता सुलमा प्रल्ग्िषया तु पूरुषस्य खातन्त्येण बुमुत्साऽपि न रम्यते तज्ज्ञानं तु पुतरामिर्थः । विविदिषादो्ढम्यस्य गमकमाह । तदुपायाना- परिति । बहुपायोपन्यासो यत्नः ॥ १०२१ ॥ बिनियोगमयत्नाच्च कम॑विङ्गानकाण्डयोः ॥ गम्यते भिन्नवाक्यत्वं नैकत्र विनियोगमीः ॥ १०२२ ॥ विविदिषावाक्यारोचनया सिद्धमर्थमाह । विनियोगेति । यत्त॒ काण्डयोरेकवा- कंयत्वं कैश्चिदुक्तं तदयुक्तं तयोर्भिन्नवाक्यत्वमेव हि गम्यते कर्मणां विविदिषायां विनि. योगे बाक्यतातपर्यदोना् च काण्डयेोवीकयक्येऽपि तेषां तत्र॒ विनियोगेकिर्ुक्त तद्धिनियोगे छब्धविविदिषस्य कर्मत्यागप्रसङ्गदिकवाक्यत्वानवकारादिव्यथैः ॥१०२९॥ स १क.ग. एवं । ३१, एमि'"। दध "रथान्तरम । 8 ब्राहमणम्‌ ] आनन्दगिरिङृतश्षाख्चपकाशिकाख्यरीकासंवरितिम्‌ । १८८९ ` यदुबुभत्साऽपि दृष्मापा बद्‌ तत्तरवबोभनम्‌ ॥ ततोऽपि दुरेभतरगुपायालभ्यते कुतः ॥ १०२३ ॥ ईशविषया वुमृत्साऽपीलयत्रापिना सृचितमर्थमाह । यदिति ॥ १०२३ ॥ बुभुत्सामात्र एवामी वेदानुवचनादयः ॥ विनियुक्ता यतस्तस्माभैते तज््ञानसिद्धये ॥ १०२४ ॥ कर्मणां विविदिषायां विनियोगोक्तिमनुमृत्य काण्डयेरिकवाक्यत्वामावमुक्त्वा विनि- योगोक्तिवशादेव ठब्धमथीन्तरमाह । बुभुत्सेति ॥ १०२४ ॥ ` अत एव श्रुतियैत्नाच्छमादीनेव वध्यति ॥ उपायानात्मयाथात्म्यविङ्गानाय यमात्मकान्‌ ॥ १०२५ ॥ विविदिषाप्ताधनान्येव कमीणि न ज्ञानपताधनानीलत्र वाक्यरोषस्यानुग्राहकत्वमाह । अत इति । अ्िसासत्यास्तयत्रह्मचयीपरिग्रहा यमा इतियोगसूत्रातुमारेण शमादी- विशिनष्टि । यमात्मकानिति ॥ १०२५ ॥ बुुत्सासाधनेष्वेषु वेदानुवचनादिषु ॥ अधिकारोऽविरेषेण ह्याश्रमाणां यथांयुति ॥ १०२६ ॥ अस्तु बुभुत्सासाधनान्येव कमीणि केषां पुनसतेष्वधिकारस्तत्राऽऽह । बुभुत्सेति । अविरोषेणेति च्छेदः! तेषां तत्र खामित्वेन योग्यत्वं हिशब्दार्थः । वणौश्रमकर्मग्यवस्या तरि दुस्या स्यादितयाशङ्कयाऽऽह । यथायुतीति । येन वर्गेनाऽऽश्रमेण वा यत्कर्म शाखवशाध्रुज्यते तां युतिमनतिकरम्य तस्य तस्मित्नधिकृतिरियथैः ॥ १०२६ ॥ यथायोगं यथाश्रद्धं तद्बुमुत्सापरसिद्धये ॥ स्वीश्रमैरमी कार्या वेदानुवचनादयः ॥ १०२७ ॥ तत्प्पश्चयति । यथायोगमिति । तदुमृत्सा प्रयग्विविदिषा ॥ १०२५७ ॥ बेदानुवचनोक्त्याऽ वेदाध्ययनमन्वहम्‌ ॥ श्रुत्येह भण्यतेऽस्पभ्यं निलयस्वाध्यायलक्षणम्‌ ॥ १०२८ ॥ वाक्यार्थः संकषिपरस्तत्तात्र्थमनेकधोक्तमिदानीं वेदानुवचनदान्दाथेमाह । वेदेति । अत्रेति । विविदिषावाक्यस्येहेति वैदिकव्यवहारमूमेरुक्तिः ॥ १०२८ ॥ जाह्यणग्रहणं चात्र द्विजानामुपलक्षणम्‌ ॥ अविरिष्टाधिकारित्वात्तेषामात्मावबोधने ॥ १०२९ ॥ नाह्मणविरेषणाततसयैव विविदिपाप्ताधनवेदानुवचनादिप्वधिकारात्सवौभरमरमी कायौ वेदातुवचनादय इत्ययुक्तमिलयाशङ्कयाऽऽह । ब्राह्मणेति ॥ १०२९ ॥ गक ~---- -- --------- ------ ` --- ---- १ क. ग, दुष्प्राप्या । २ क. ग. "यारि । २३५७ १८९२ सुरेशवराचार्यकृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्ाध्यये~ इदं मेऽङ्गमनेनेति पुंसंस्कारशरुतेस्तथा ॥ यज्ञो दानं तपशवेति स्मृतेरपि वचः स्फुटम्‌ ॥ १०४२ ॥ कर्मणां शृद्धिहेतुत श्वतिस्मृती प्रमाणयति । इदमिति । तथा शुद्धिहेतुतवं कर्मणा- मिलन्न स्फुटमिति प्रामाण्यं सूच्यते ॥ १०४२ ॥ यस्मिन्विशुद्ध इति च॑ सन्चशुद्धौ धरुवा स्मृतिः ॥ इत्येवमादिवाक्यानि भरोतान्युक्ताथसिद्धये ॥ १०४३ ॥ कर्मभिः शद्धबद्धेषिविदिषोज्ञानमित्यत्र मानमाह । यस्मिन्निति । उक्तोऽथैः शुद्ध भियो विविदिषादिद्वारा ज्ञानोतपत्तिरक्षणः । आदिपदेन विशुद्धपत्वस्ततस्तु तं षैशयते निप्कटमित्यादिवाक्यानि गृष्यन्ते ॥ १०४३ ॥ ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कमणः ॥ यथाऽऽद्केतरम्रख्ये पर्यत्यात्मानमात्मनि ॥ १०४४ ॥ शुद्धधियो ज्ञानमितयत्र स्मृतिमाह ¦ ज्ञानमिति ॥ १०४४ ॥ यज्ञदानतपःकमम न ल्याञ्यं कार्यमेव तत्‌ ॥ यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्‌ ॥ १०४५ ॥ चत्वारिशत्तथाऽष्ो च संस्कारा इति च स्मृतिः ॥ योगिनः कम कर्वन्ति सङ्गं लक्त्वाऽऽ्मशरुदधये ॥ १०४६ ॥ कर्मभिः डद्धिरित्यत्रोक्तामेव स्मृतिमनृच स्मृत्यन्तरमाह । यङ्ञत्यादिना । तत्रै वाक्यान्तरमाह । योगिन इति । फलमिरापं हित्वा बुद्धिशद्यर्थमीश्वरार्पणवुद्या कर्म कर्मिणो निधर्तयन्तीलर्भः ॥ १०४९ ॥ १०४६ ॥ योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ॥ स्ैभूतात्मभूतात्मा र्व्नपि न रिप्यते ॥ १०४७ ॥ कर्मणां दधिरेतुखे वाक्यान्तरमाह । योगेति । बुद्धिशुद्धावात्मशब्दितवुद्धः घ्व शत्वमिन्दियान्तराणां च खाधीनत्वं फरतीत्याह । विजितेति । न च तस्य कमात्‌ छ्ितवतोऽपि तत्करनन्धः सर्वषां मूतानामात्मभूतं यद्र तदात्मतवादिलाह । सर्वेति ॥ १०४७ ॥ गार्भहोमिजातकमस्डामोखी निबन्धनैः ॥ बैजिकं गाभिकं वेनो द्विजानामपमूज्यते ॥ १०४८ ॥ नित्यकर्मानुष्ठानात्पापहानिरिलयतर स्टरयन्तरमाह । गार्भैरिति। बीजतबन्पादवनत- बन्धाच्च संभावितं पापं पुंतवनादिकममिनिरवीते धैर्वाणिकानामिलयर्थः ॥ १०४८ ॥ (0 त १क. इदमङ्ग।२ख.वः। ३ लर. ध. प्यति । ४. स्मतेः। ¢ ब्राहमणम्‌ ] आनन्दगिरिङृतशाञ्रपकाशिकाख्यटीकासंवलितम्‌। १८९३ स्वाध्यायेन वतेहौमेसैविधेनेज्यया सुतैः ॥ महायज्ञे यङ्ग ब्राह्मीयं क्रियते तुः ॥ १०४९ ॥ कर्मणां शुद्धिहेतुत्वे वाक्यान्तरमप्यस्तीयाह । स्वाध्यायेनेति । जेवियेन खाध्या- येनेति संबन्धः । यद्रा खाध्यायोऽध्ययनमात्रं तरेविद्यं निलशवाध्यायोऽयवाऽधीतवेदः खाध्यायस्तद्ज्ञानं ्रैविदयमिति मेदः ॥ १०४९ ॥ इयेवं शतशः सन्ति यथोक्तार्थमसिद्धये ॥ स्मृतिवाक्यानि प॑वुद्धिगुद्धिशंसीनि कर्मभिः ॥ १०५० ॥ उक्तस्ृतीनां तात्पथैमाह । इत्येवमिति । शुद्धिफलमाह । यथोक्तेति । विविदि- षाद्वारा ज्ञानसिद्धयभमिति यावत्‌ ॥ १०९० ॥ संसारानथहेतुतज्ञानायैव च कर्मणाम्‌ ॥ काम्यानामिह निर्देशस्तजिहासाप्रसिद्धये ॥ १०५१ ॥ दुद्धिद्वारा मुक्तिफलोपायत्वान्निलयकर्मेणामुत्तमपुमथौन्वसमुक्त्वा काम्यकर्मणां तद. न्वयप्रकारमाह । संसारेति । यदा वेदे काम्यानि कर्माण्युक्तानि गर्भवासायनर्थहेतवो ज्ञायन्ते तदा तेषु जिहापरोपवतते ततश्च निलायनुषठानात्परिशुद्धबुदधेरविविरिषादिद्वारा मुक्तिरिति युक्ता तेषामपि. प्रकृष्टफान्वयितेल्यथेः ॥ १०९१ ॥ यद्रा विविदिषार्थत्वं काम्यानामपि कर्मणाम्‌ ॥ तमेतमिति वाक्येन संयोगस्य परथक्त्वतः ॥ १०५२ ॥ तेषां विधान्तरेण मोक्षान्वयित्वं घंबन्धग्रन्थोक्तं स्मारयति । यद्वेति । कथं तानि फलान्तरोदेशेन विहितानि विविदिषायामुपयुज्यन्ते तत्रा ऽऽह । संयोगस्येति ॥१०९२॥ देशे काटे च पात्रे च दानं श्रद्धादिपूरवकम्‌ ॥ डद्धिहृत्स्याद्धियः पुंसो बर्ि्वेयपि शासतः ॥ १०५३ ॥ महायजञश्च यजञेशवेत्यायुदाहरता यज्ञेनेति ग्यास्यातम्‌ । इदानी दानेनेत्यस्यार्थमाह । देश इति । कुरुकषेत्रादिर्दशः । राहूपरागादिः काः । श्रोत्नियोऽध्यात्मविदित्यादिः पात्रम्‌ । श्रद्धादी्यादिब्देन भक्तिरुक्ता । ननु दक्षिणास्यं दानं यज्ञान्तभूतं तथाच यज्ञनत्यनेन गतत्वादानेनेति पुनरुक्तं नेत्याह । बहिरिति । वेया बहिरपि दानं शुद्धि- करमिव्यत्र मानमाह । शाद्खत इति । दाने स्व प्रतिष्ठितं तस्मादानं परमं वदन्ती- त्यादिवाक्यादिव्य्थः ॥ १०९३ ॥ ` नियाहदरसंपातसहनं तप उच्यते ॥ तस्यापि बुदधिसंुद्धिहतुत्वं शाच्तो मतम्‌ ॥ १०५४ ॥ तपःशब्दार्थमाह । नियमादिति । रागादिनिमित््ेशतिष्णु्वन्यवच्छेदाथं १ख. स्तुतैः । १८९४ सुरेषरावायृतं इृ्दारण्यकोपनिषदधाष्यवातिकू्‌ . [ षतुर्थप्याये- नियमादित्युक्तम्‌ । शाश्जीयपारलोकिकजपोपवापतादिविधिवशादिति याबत्‌ । तेन . कथं बिविदिषासिद्धिसत्राऽऽह । तस्यापीति ॥ १०९४ ॥ रिभिङ्गासस्व तद्म तपतेवेति ष शतिः ॥ तपसा करमषं हन्तीलयपि च स्एृतिक्षासनम्‌ ॥१०५५॥ तदेवोदाहरति । बिजिङ्गासस्वेति । जन्वयग्यतिरेकरूपं तपोऽग्र ` विवधितमि- त्याशङ्कय चरन्दसूनितां स्मृतिमवतारयति । तपसेति ॥ १०९५ ॥ यदुस्तरं यदुरापं यदुगं यष दुष्करम्‌ ॥ सर्वं तसपसा साध्यं तपो हि दुरतिक्रमम्‌ ॥ १०५६ ॥ तत्रैव स्मृत्यन्तरमाह । यदिति । दुलरं॑दष्परिहरं कुम्भापाकादिडुःखम्‌ । दुराप. माप्तुमदाक्यं स्व्गादिभुखम्‌ । दुरगमवगन्तुमशक्यमात्मादि । दुष्करं कर्ुमशक्यमश्वमे- थादि । तपसा सस्य साध्यते हेतुमाह । तपो हीति । तपसा हि कुम्भपतभवेनाम्ो- निधिः प्हमा चहकीकृतस्त्र तस्य माहात्म्यं सुवचमिति भावः ॥ १०९६ ॥ ` अनाशकं चानदानं कामानदनलक्षणम्‌ ॥ रागदरेषवियुक्तैस्तु विषयानिति चाऽऽह हि ॥ १०५७ ॥ कामानश्नबोधार्थ बेदव्यासोऽपि यत्नतः ॥ मृत्यवन्तं वा सनियमं तदष्यत्यन्तदुद्धिषत्‌ ॥ १०५८ ॥ अनाशकशब्दार्भमाह । अनाशकं चेति । रागदेषाभिनिवेशातिरेकेण परिमितशा- सखीयविषयनिषेवणमनाशकमिलयत्र मानमाह । रागेति । इद्धियमनोनिग्रहस्य प्रपादा- दिफलवचनं यत्नः । अनाशकान्दस्य प्रपिद्धिमनुरन्धानोऽर्थान्तरमाह । भृत्यवन्त- मिति । नियमेन संकंल्येन सहितं मरणान्तमङनवर्जनमनाशकमिलयर्थः । किं तेनेति तदाह । तदपीति ॥ १०५९७ ॥ १०९८ ॥ भलयग्बिविदिषामाश्रेतुतवान्न पतेभयम्‌ ॥ अनेकजन्मसंसिद्धस्ततो यातीति च स्मृतेः ॥ १०५९ ॥ टुदधिदवारा विविदिषहितुत्वं तस्य न सिध्यति जीवतो हि शुग्यादिसिद्धिरयाश इथाऽऽह । भरलयगिति । अनाराकस्याऽऽत्मविविदिषामात्रेतुतवान्न तवेहिकविविदिषाया तज्नियमोऽतो मृतिपयुक्तमनाशकस्वाफठल्वं नाऽऽबाङ्कनीयं जन्मान्तरे तस्य तदेतुल दिदर्थः । देहिकमपि पाने जन्मान्तरविविदिषा्वारा मुक्तरेतुरितयतर मानमाह । अनेकेति ॥ १०९९ ॥ भावितैः करणेशायं बहुसंसारयोनिषु ॥ | आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ॥ १०६० ॥ ४ बराणम्‌ ] आनन्देगिरिकृतका्मकाशिकार्यटीकासंबणितम्‌ । १८९५ सर्वानाश्रमाननुष्ठितवतो अन्मान्तरेऽपि मुक्तिरिति नियमं निराकुर्षन्वाक्यान्तरमाह । भावितैरिति ॥ १०६० ॥ पृथूदकादितीर्येषु तथाच मरणं स्मृतौ ॥ शरूयते मुक्तये साक्षान भयं स्यादतो मृतेः ॥ १०६१ ॥ यथपि वातैमामिकं यज्ञादि जन्मान्तरे शुख्यादिद्वारोपयुक्तं तथाऽपि कथं विरिष्टं मरणं तथेल्याङ्कयाऽऽह । पृथूदकादीति । आदिपदेन प्रयागादिग्रहः । स्मृतो ब्रस्म- जञानेन मुच्यन्ते प्रयागमरणेन वेत्याच्यायामिति । तथाच मृतिकृतमनाराकस्याफटत्ववि- षये मयं नास्तीति फलितमाह । नेति ॥ १०११ ॥ साक्षौसु वस्तुषिज्ञाने श्रुत्या यञ्र नियुज्यते ॥ विदरान्परिहरेत्तत्र शतिर यत्नतः ॥ १०६२ ॥ सवैरपि तहि मूमुकषुभिरनश्चनं मरणान्तमनु्ेयं तत्कुतस्तेषां श्रवणादिषिधिरित्या- शङ्कयाऽऽह । साक्षादिति । यत्र ज्ञानमुदिश्य श्रवणादौ श्रोतव्यादिशरुला पुरुषो नियुज्यते तत्न समर्थः साधनचतुष्टयतेषन्नो मरणकारणमनशनं दूरादेव लनेदनशना- न्तरं चाऽऽद्रियेत मृतिहेतुमिति विशेषणच्छरवणादिसमर्थस्तु मरणान्तमनशनमाचरन्म्त्य- वेयात्वपदाथैविवेकायेत्यादिस्पतेरितयथः ॥ १०६२ ॥ चतुणौमाश्रमाणां वा बेदानुवचनादिना ॥ श्ुलेह ग्रहणं वेयं तदृबुयत्सामसिद्धये ॥ १०६३ ॥ वेदानुवचनादिदब्दानां कर्मपरत्वमुक्त्वा ऽऽश्रमविषयत्वमाह । चतुर्णामिति । वेदानुवचनादिषूपया श्रुया किमिल्यस्मिन्वाक्ये म्रहणमाश्रमाणामित्याशङ्कयाऽऽह । तदिति । सर्वेषामप्याश्रमाणां म्यवधानाव्यवधानाम्यां प्रयणिविदिषायामधिकारार्थ तेषां ग्रहणमित्यर्थः ॥ १०१६ ॥ बरह्मचर्यान्तवाक्येन ब्रह्मचारिपरिग्रहः ॥ तपसा तापसस्येव यङ्गेन गृहिणस्तथां ॥ १०६४ ॥ श्रद्धानाश्चकवास्यं तु सवाथमिति गम्यते ॥ एतमेव विदित्वेति पारिव्राज्यं च वध्यति ॥ १०६५ ॥ केन शब्देन कस्याऽऽश्रमस्य ग्रहणमित्यपक्षायां माध्यंदिनपाठमनुपृत्य ॒विमाग- माह । ब्रह्मचर्यान्तेति । तमेतं वेदानुवचनेन ब्यचरयणै ब्राह्मणा विविदिषन्ति यत्तेन दानेन तपप्ाऽनाशकेनेति हि ते पठन्ति । तथाऽपि त्रयाणामेवाऽऽश्रमाणामिह प्रहशच- तृथौश्रमचोतिशब्दाभावादिल्याशङ्कयाऽऽह । एतमेवेति ॥ १०६४ ॥ १०६९ ॥ १ ख. 'क्षा्च व" । २ ग. "था ॥ १०६४ ॥ अद्धा । ३ क,ख. णवि'। ४क.ख.ध, न्तीति य" । १८९६ सृरेश्वराचार्यकृतं इहदारण्यकोपनिषदधाष्यवाैकम्‌ [ चतुरथाष्यये- सर्वेऽपि करमरशस्त्वेते सेव्यमाना यथाविधि ॥ यथोक्तकारिणं विप्रं नयन्ति परमां गतिम्‌ ॥ १०६६ ॥ चतुभिराश्रमेरेभिर्यथाशाखमनुष्टितैः ॥ अत्यन्तं क्षेममाभ्रोतीत्यापस्तम्बोऽप्यभाषत ॥ १०६७ ॥ बेदानुवचनादिङब्दानामाश्रमविषयत्वं वदता विविदिषादिद्वारा मोक्षोपायत्वमाश्र. माणामुक्तं तत्र प्रमाणमाह । सर्वेऽपीति । क्ेमरब्देन मोतं प्रहीतुमलन्तविशेषणम्‌ ॥ १०६६ ॥ १०६७॥ य॑ तं विविदिषन्त्यञैयैथोक्तैः साधनैः परम्‌ ॥ एतमेव विदित्वाऽथ मुनिः स्यात्माग्यथोदितः ॥ १०६८ ॥ एतमेव विदितवेल्यदिरर्थमाह । यमिति । आत्मेदनमुनिमावयोरव्यवधानार्थमयेु- क्तम्‌ । प्रागिति विविदिषावक्योक्तिः । यथोदितः प्रल्भ्विविदिषावानिर्थः । तात्पर्य वत्त्वमुचरित्यु्यते ॥ १०६८ ॥ पाण्डित्यवास्ययोनिष्ठां मुनित्वं परागवादिषम्‌ ॥ सवेकर्ममुचां यस्मान्न तत्साधारणं ततः ॥ १०६९ ॥ प्रल्ञ्चं विविदिषस्तमेव विदित्वा ज्ञानी भवतीत्युक्तम्‌ । इदानीमात्मेदनान्मुनितं स्वश्रमप्ताधारणं विविदिषा हि श्रवणादिद्वारा ज्ञानहेतुः पाच सवाश्रमप्ताधारणी दर्दितेत्याशङ्कय पञ्चमोक्तं स्मारयति । पाण्डित्येति ॥ १०६९ ॥ योगस्य च समस्तस्य प्रतयग्िज्ञानजन्मने ॥ उपयोगो यतस्तस्मान्नाऽऽत्मज्ञानोद यत्परः ॥ १०७० ॥ किन कर्मणां विविदिषाद्वारा दूरोपकारितवाज्ज्ञानादृष्यैमयोगात्करमत्यागिनामेव ज्ञानितेत्याह । योगस्येति । कर्मेण इति यावत्‌ । परो योग इति शेषः ॥ १०७० ॥ शमादीन्येव विद्यायाः साधनानि यतस्ततः ॥ कृतोऽसंन्यासिनस्तःस्यान्मुनित्वं निष्ममाणकम्‌ ॥ १०७१ ॥ यदि कर्मणो ज्ञानोतयत््युपायत्वमिष्टं तिं कर्मिणोऽपि मुनित्वं तत्राऽऽह । शमा- दीनीति । अन्तरङ्गपाधनं विद्यायाः शमादिर्वहिरङ्गसाधनं कर्मातः सनयाप्तिनामेव ज्ञानितेवयः ॥ १०७१ ॥ ` मननात्मकमेवास्य कमे नान्यद्यतस्ततः ॥ मुनित्वं न्यासिनो युक्तं मौनाचाप्यस्य सर्वदा ॥ १०७२ ॥ तेषामपि न ज्ञानित्वं खाश्रमकमीसिप्तचित्तत्वादित्याशङ्याऽऽह । मननेति । सन्यासिनो हि कर्म वेदान्तानामेक्यविषयमैदपर्ं निभ्रल तसयेव ताविव श्र १४. तमेव । ४ ब्राह्मणम्‌ ] आनन्द गिरिकृतशाञखचपकाशिकाख्यदीकासंबरितम्‌। १८९७ युकृत्यवष्टम्भेनानवरतमनुसंधानमेवं न तद्विरोधि कर्मान्तरं शौचादीनां बाधितानुवृत्तिमा- चरत्वादतस्तस्य युक्ता मुनितेत्यथः । सततमतिनियतवागादिम्यापारत्वाज्च तस्य मुनित्वं युक्तमित्याह । मौनाबेति ॥ १०७२ ॥ प्रलयम्याथात्म्यविङ्नाननिष्ठता मुनिता यतः ॥ तज्जानजन्मनो नोर्ध्व मुनिता तत्फलस्वतः ॥ १०७३ ॥ अन्ये तु शब्दोत्थत्रह्मज्ञानमा्रान्न मुनित्वं तस्य संमृष्टपरोक्षत्वात्तदभ्यासोत्थाक्षा- त्कारपिक्षं तदिति मन्यन्ते तान्प्रत्याह । परल्गिति । आत्मखरूपविषयं शा्दज्ञानं साक्षात्कारफटकमेवोत्पद्यते तथाविधन्ञानलामो मुनित्वं तस्य फटरूपत्वादतः श्ाब्द- ज्ञानोत्तरकालमम्यासकृतसाक्षात्कारमपेक्ष्य मुनित्वं न शङ्कयमितयथः ॥ १०७३ ॥ एतमेवेत्यवधेरस्यैवैकस्य वस्तुनः ॥ तदज्ञानैकरेतुत्वात्सववस्यानात्मवस्तुनः ॥ १०७४ ॥ इतश्च संन्यासिनामेव मुनितेति वक्तुमेवकारं भ्याकरोति । एतमिति । अवधारणे हेतः । तदज्ञानेति ॥ १०७४ ॥ सामर्थ्याच्च ततोऽस्यैव प्रत्यग्याथास्म्यवेदिनः ॥ मनितवं भत्यगङ्गानहेतुकर्मापवर्जनात्‌ ॥ १०७५ ॥ असेव प्रस्तुते किं जातं तदाह । साम्यति । आत्मैव वसत्वनात्मा तदवि्यान मयस्ततो वस्तुस्वरूपाभिन्ञस्येव ज्ञानपतमरथ्यादज्ञानङृतकर्मत्यागसिद्धेस्तस्यैव मुनितेलय्थ ॥ १०७९ ॥ ` किंचैतमेवमात्मानं सर्वानर्थेककारणम्‌ ॥ मोहमात्रव्यवहितमापुमिच्छन्त आदरात्‌ ॥ १०७६ ॥ तत्रव हेत्वन्तरत्वेनोत्तरं वाक्यमादत्ते । किंचेति । प्रकृतमातमानं शुद्यादिद्राराऽ5- परुमादरादिच्छन्तः प्रतरनन्तीति संबन्धः । आत्मनः सदाऽऽप्त्वात्कथमापतीच्छेलाश- ङ्याऽऽह । सर्वेति ॥ १०७६ ॥ `आत्मयाथात्म्यिङ्ञानसर्वाविश्रोपमदिना ॥ सम्यगङ्ञानप्रदीपेन प्रल्यक्मवणबुद्धयः ॥ १०७७ ॥ तदाप्त्युपायमाह । आत्मेति। आत्मनो याथात्म्यमेव विज्ञानं तत्र सवैपरकारात्या- विषयाश्रयान्तरामावात्तदुपमसम्यश्कानसजञो दीपत्ेनाऽऽत्मानमाघमिच्छन्तीति योजना | प्राजिन इत्यस्य तात्पर्यमाह । प्रगिति ॥ १०७७ ॥ विरक्ताः सषैसंसारादाग्रनादूबद्धि्ुदधितः ॥ उत्पम्ननिखिलान्थतिलक्षा दापदरशनात्‌ ॥ १०७८ ॥ पलल. रक्यमिः। २ग. तिरः । ~ - वि ३३८ १८९८ सुरेश्वराचायकृतं वृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थध्याये- कथं स्वभावतो विषयाभिमुखानां प्रलक्प्रावण्यं पराचि खानीति हि शरुतेखत्राऽऽह विरक्ता इति । नित्यकर्मानुष्ठानसिद्धिरूद्धिखन्धवैराग्यस्य विषयदोषधीहङ्तस फठमाह । उत्पन्नेति ॥ १०७८ ॥ वाखखनःकायकरमभ्योऽतः प्रवननरीरिनः ॥ १०७९ ॥ एतमेवेत्यवधृरेनं रोकत्रयकामिनाम्‌ ॥ पारिवराज्येऽधिकारोऽस्तीत्ययमर्थोऽवगम्यते ॥ १०८० ॥ पाप्तससंसारत्यगेच्छानामिच्छाकार्यमाह । वागिति । यस्मादीरक्षा मुमक्षवोऽत प्रल्कप्रकणन्रुदधयः प्रतरनन्तीति संबधः । एवकारार्थं ददीयन्नेतमेव रोकमित्यादिमाप्यार्ः माह । एतमिति ॥ १०७९. ॥ १०८० ॥ असाधारणसाध्यानि पुत्रादीनि यथा तथा ॥ पुत्रादिकामत्यागोऽपि स्यादसाधारंणोऽथवान्‌ ॥ १०८१ ॥ विरक्तस्य पारिनाज्यमुक्तवा तस्येव पारिनाज्यं ज्ञानद्वारा मुक्तिेतुरियेतदृषटानेः नाऽऽह । असाधारणेति ॥ १०८१ ॥ परस्परविरोधान्च पराक्प्लयक्फलात्मनाम्‌ ॥ पुत्रादिसाधनानां च तत्यागस्य च वत्मनः ॥ १०८२ ॥ पत्रादिस्राधनपमुचितस्य पारििाज्यस्य कुतो न मोक्षहेतुतेलयाशङकयाऽऽह । पर स्परेति ॥ १०८२ ॥ "पत्र समुद्रे यः पन्था न स गच्छति पश्चिमम्‌ ॥ एकः पन्था हि मोक्षस्येखयपि व्यासोऽपि चावदत्‌ ॥ १०८२ ॥ मिथो विरोधे दृष्टान्तमाह । पूर्वं इति । पारि्राज्यस्थैव केवलस्य कैवल्यहतुतेतयत्र वद्धसंमतिमाह । एक इति । श्रौता स्खतिपरमुच्याथमपि चेत्युक्तम्‌ । अपिदान्दस्त्याग एव हि सवषां मेक्षपाधनमत्तमीमत्यदिवाक्यपरमृच्चया्थः ॥ १०८३ ॥ धर्राजिनोऽ ग्रन्ते प्रसिद्धेयैदि वा प्रे ॥ तरिदण्डिनः समाख्याथास्तेष्वेवातिपरसि द्धितः ॥ १०८४ ॥ ्रनानिनः प्रत्रननङ्लीला पुमृक्षव सइषयेवपरत्वेन व्यारुयातमिदानीं तस्यान्त माह । परवराजिनोऽतेति । प्रसिद्धेरिति हेतु स्षटुटयति । समाख्याया इति । पु वच्िदण्डिनः पारमहंसीं वृत्ति गृहन्तीति भावः ॥ १०८४ ॥ पराश्चि खानीत्यादीनि श्रौतानि च वचांसि नः ॥ तानि वा इति निन्दित्वा न्यासो ब्रह्मेति शासनात्‌ ॥१०८५॥ त १ कृ, ° स्तीयेवम °। २ दख. * रणाय °| ४ ब्रह्मणम्‌ ] आनन्दगिरिषृतदाल्लपकारिकार्यटीकासंबलितम्‌ । १८९९ उपायो न्यास एवातः प्रलयम्नानस्य जन्मने ॥ परलयग्ञानविरुदधत्वान्मनोवाक्षायकर्मणाम्‌ ॥ १०८६ ॥ कर्मणामेव तेषां विवाकषितज्ञानलाभात्कि पारमहस्येनेत्याशङ्कय बहि्मुखानां कर्मिणां न ज्ञानमित्यत्र मानमाह । पराशीति । पारमहंस्यमेव सम्यग्धीहेतुरित्यत्र श्रौतं टिङ्ध- माह । तानीति । न्यास इति ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्म्युक्त्वा तानि वा एतान्यवराणि तपांसीति प्रकृतानि सत्यादीनि निन्दित्वा न्याप एवात्यरेचयदिति पर- महससंन्यासस्यातिशायित्वोपदेशात्तस्य तत्ज्ञानं प्रत्यन्तरङ्गत्वं निशितमित्यर्थः । वा्- नःकायकर्मणा संन्यास एवेति संबन्धः। अवधारणे हेतुः । भरयमिति॥ १०८९॥१०८६॥ शब्दादिप्रकृतीन्येव कायांणि करणानि च ॥ परतयग्ञानाय नैवाटमतस्तानि विरोधतः ॥ १०८७ ॥ विरोधं स्राधयति । शब्दादीति । देहेन्धियाणि भौतिकतवाप्रत्यग्बिरोधीनि न तज्ज्ञानमुत्पादयितुृत्सहन्ते तत्कार्यत्वातकर्माण्यपि तथवेत्यथैः ॥ १०८७ ॥ आत्मरोकपरीप्तायां तस्मात्साधनमृत्तमम्‌ ॥ त्याग एव हि विञेयं मनोवाकायकमेणाम्‌ ॥ १०८८ ॥ कर्मत्यागो ज्ञानहेतुरिव्युक्तमुपसंहरति । आत्मेति । तस्य ज्ञानस्ताधनत्व श्रुतिस्म्‌- तिप्रसिद्धमिति हिशब्दार्थः ॥ १०८८ ॥ प्रतिसाध्यं सुतादीनि यथा लोकत्रयाथिनाम्‌ ॥ नियतानि तथैवेह परत्यग्टोकाभिमिच्छताम्‌ ॥ १०८९ ॥ सर्वकर्मपरित्यागः साधनं परमं मतम्‌ ॥ असंभवे हि कर्माणि विधीयन्तेऽस्य सर्वतः ॥ १०९० ॥ तदेव दृष्टान्तेन स्पष्टयति । प्रतिसाध्यमिति । इहेति प्रतीचो ोकस्याऽऽपिरुक्ता । करमैत्यागो ज्ञानसाधनं चेत्ता पडपरसालनन्यायात्र्मविधिवैयथ्यैमित्याशङ्कया ऽऽह । असंभवे हीति । अविरक्तस्य संन्याप्ासेमवे सति सवैतो वैराग्योतयत्त्यथ शुद्धिफ- लानि कर्माणि विधीयन्ते तस्मात्न षङ्कपरक्षाछनन्याय इत्यथः ॥ १०८९ ॥ १०९० ॥ रागााकृष्टवेतस्त्वाम्न चेच्छक्रोत्यशेपतः ॥ ¦ कर्माणि मानवस्त्यक्तं स करोतु यथाविधि ॥ १०९१ ॥ कर्माणि कर्मसत्यागसामध्यायं दिवानिशम्‌ ॥ न कर्मणामनारम्मात्तयाच स्मृतिशासनम्‌ ॥ १०९२ ॥ १६. ब्रह्म ।२ख. हेतुमाह । १९०० सुरेशवरावारयृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चलुपीष्यये- तद्ैमिति यावत्‌ । अज्ञस्याविरक्तस्य कमानुष्ठानमिलयत्र मानमाह । नेति ॥१०९१॥ ॥ १०९२ ॥ आरुरुोरयुनर्योगं क्म कारणमुच्यते ॥ योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ १०९३ ॥ तर्हि कर्मणामेव साक्षननष्कर््य॑साधनत्वं भगवतो मतमिति शान्तिकर्मणि वेतारोदय- सतत्राऽऽह । आरुरुक्षोरिति । योगाब्देन चित्तशुद्धज्ञीनोदयो वोच्यते ॥ १०९३॥ कोऽभिपायोऽखिं कर्मं त्यजतां साधनैः सह ॥ आत्मलोकाथिनां पुंसामिति पषटेऽय उच्यते ॥ १०९४ ॥ एतमेवेलयादि व्याख्यातम्‌ । इदानीमेतद्ध स्मेल्यादि प्रभपूर्वैकमादत्ते । कोऽभिप्राय इति । साधनैः शिसायज्ञोपवतिारिमिरिति यावत्‌ ॥ १०९४ ॥ एतद्ध स्मेति वचसा पारित्राज्येऽभिधीयते ॥ अर्थवादस्वरूपेण हेतुः श्रुत्या परयत्नतः ॥ १०९५ ॥ अमिप्रेतमथैमुच्यमानतवन प्रतिज्ञातं प्रकटयति । एतदिति । अर्थवादस्वरूपेणेतदि- त्यादिवचप्ता तात्पर्येण श्रुत्या पारित्राज्ये हेतुरूच्यत इति योजना ॥ १०९५ ॥ तदेतत्कारणं स्पष्टं पारिव्राञ्येऽभिधीयते ॥ रतिष्ा्थं च ह स्मेति वैशब्दः स्मरणाय च ॥ १०९६ ॥ तात्प्यमुक्त्वा पदानि व्याकुर्वाणस्तदेतच्छब्दयोः संबन्धं ददयक्तपक्ितं पूरयति । तदेतदिति । निपातत्रये व्याकरोति । एेतिद्येति ॥ १०९६ ॥ र्वेऽतिक्रान्तकाटीना विद्वांसो ज्ञाततखकाः ॥ तिरणामेषणानां स्यात्मजापित्युपटक्षणम्‌ ॥ १०९७ ॥ पदद्वयं व्याच । पूर्वै इति । ग्रनां न कामयन्त इति संबन्धः । प्रनामिल्येतच्छू कमौपरत्रह्मविययां चेति कथं माप्यमिल्ाशङ्कयाऽऽह । तिसृणामिति ॥ १०९७॥ न कामयन्ते नेच्छन्ति पुत्रोत्प्यादिरक्षणाः ॥ एषणाः सकला एताः कस्मादिलमिधीयते ॥ १०९८ ॥ नेलदिरथैमाह । नेत्यादिना । वाच्यमुक्त्वा विवक्षितमाह । पुत्रेति । नेच्छतीि पूरेण संबन्धः । पत्रादिलोकत्रयपराधनं नातुतिष्ठनीतिभाप्यव्यास्याने हेतुं च्छि । कस्मादिति । किमित्यादि हेतुत्वेनावतारयति । अभिधीयत इति ॥ १०९८ ॥ एषणास्तयजतां तेषामभिप्रायमिमं शृणु ॥ एषणात्रितयस्यापि किमित्याकषेप उच्यते ॥ १०९९ ॥ तस्य तात्पर्यमाह । एषणा इति । तेषाममिपायं दशीचितुेतदवक्यमिलैः । किश्न्दस्य प्रभ्रवितर्ककूत्सार्थत्वं व्यावर्तयति । एषणेति ॥ १०९९ ॥ ४ ताह्मणम्‌ ] आनन्दगिरिङृतशा्ञमकारिकार्यटीकासंवरितम्‌ । १९०१ प्रजया किं करिष्यामः कनीयःफलया बयम्‌ ॥ स्वतःसिद्धैकलो श्ात्मा येषां लोको धुबोऽक्षयः ॥ ११०० ॥ आक्षेपं प्रकटयद्वाक्यं योजयति । प्रजयति । येषामस्माकं कूटस्यश्चिदात्मेव पुम- थस्ते वयं प्रनादिना लोकत्रयहेतुना साध्यं नेव पदयाम इत्यर्थः । अक्षे हेतुरत्राध- नोक्तः ॥ ११०० ॥ ¦ आत्मत्वादेव चावाप्नः स्वसाधननिःस्पृहः ॥ ¦ वस्तूत्पत्यादिमद्यस्मात्साधनानि व्यपे्षते ॥ ११०१ ॥ आत्मार्योऽपि पुमथैः साधनसताध्यः स्रगीदिवत्तत्कयमाकषेपस्तत्राऽऽह । आत्म- त्वादिति । आत्मनः प्ाधननिरपेकषतवि हेत्वन्तरमाह । वस्त्विति । तस्मादुत्यत्यादि- रहितमात्मवस्त्वनपेक्षमिति रोषः ॥ ११०१ ॥ यचचोत्पत्यादिमदरस्तु तत्तच्छं स्वमरवस्तुवत्‌ ॥ आत्मन्ञाने तु निःशेषफलान्तभीवकारणात्‌ ॥ ११०२ ॥ अथोत्प्यादिमद्वस््वात्मनोऽन्यदनन्यद्वा प्रथमे व््वन्तरस्वीकारादपसिद्धान्तो द्वितीये साधनानपेक्षत्वं नाऽऽत्मनः सिध्यति तत्राऽऽह । यच्चेति । तस्य ॒तुच्छत्वे स्व्गारदिढाभो न पुमः स्यात्ततोऽन्यस्य तत्त्वे चाऽऽत्माभादप्य्थान्तरस्य तथात्वमि- त्यनवस्थेल्यादाङ्कयाऽऽह । आत्मज्ञाने त्विति । तस्य पुमथेता दरवीरोति शेषः ॥ ११०२ ॥ नाऽऽतसलाभात्परो खाभः इत्खेऽपि जगतीकष्यते ॥ सर्मपराप्याथसंपात्तेः सरवैहेयनिराकृतेः ॥ ११०३ ॥ तत्रैव हेत्वतनरमाह । नेलादिना । आत्मज्ञाने निःशेषफटान्तमवि हेतुमारे । सर्वेति ॥ ११०३॥ इति चेतसि संधाय ह्याक्षिपन्ति भजादिकम्‌ ॥ नृलोकादिफलं सर्वमेषणात्रयमादरात्‌ ॥ ११०४ ॥ एषणालयागिनाममिपरायं निगमयति । इति चेतसीति । आत्मज्ञाने सति प्राप्यस्य सस्य प्रातेनिराकर्वन्यस्य सर्वस्य निराकृतेस्तस्िन्पर्वफलान्तरमावादात्मलाभात्परो लामो नेति मत्वा प्रनादिकं विद्वांसः समा्षिषन्तीत्य्ैः । आक्षपके सत्याषेपस्योपप- स्यर्थो हिशब्दः ॥ ११०४ ॥ उत्पा्माप्यं संस्कार्यं विकार्ये चैषणाफलम्‌ ॥ तस्मिमनेवेविधे कः स्यात्संतोषो विदुषामपि ॥ ११०५ ॥ १. भू ॥ मूलो" । १९०२ सुरेशवराषार्यङृतं बहदारण्यकोपनिषद्धाष्यवासिकम्‌ [ चतुर्थाध्याये ` आक्षेपे हेत्वन्तरमाह । उत्पाद्यमिति । एवंविधे सातिदाये जन्मविनादावतीलय्थः ॥ ११०९॥ ` आत्मब्रह्मानुलोम्येन हेषणात्याग इष्यते ॥ साधनं ब्रह्मविधेव ब्रह्मज्ञानस्य जन्मने ॥ ११०६ ॥ विदुषामपीत्यक्ततवादज्ञस्यापि विरक्तस्य पुत्रा्येषणात्यागो धीहेतुत्वेन सूषितः । इदानीं तत््यागस्य तद्धेतुत्वं दृष्टान्तेन साधयति । आत्मेति । यथा ब्रह्मविद्या प्रलगभ- तत्रघ्मानुरूपतवा्तापिहेतुरेवमेषणालयागोऽपि कर्मविरोधित्वेन नैपकर्््रहज्ञनानुरूप- त्वात्तजन्मने साधनमिप्यते तस्मादज्ञस्यापि विरक्तस्य संन्यासो भवति फलवानि्य्ः ॥ ११०६९॥ आप्तारेषपुमथस्य प्रत्यग्याथात्म्यैवोधिनः ॥ दग्धात्मतमसः पुंसो नंषणाऽपेक्षितेष्यते ॥ ११०७ ॥ अविद्रत्संन्यौसफटमुक्तवा विदरत्सन्यार्मेसोरम्यमाह । आप्तेति ॥ ११०५७ ॥ सवेभृतात्मभरतस्य सर्वैकात्म्यं भरपर्यतः ॥ आप्रारेषपुमर्थस्य त्यक्ताशेषासुखस्य च ॥ ११०८ ॥ भ्राप्तस्य परमं स्वास्थ्यं वद्‌ कि स्यासजादिभिः ॥ इति निधित्य निःसङ्गाः प्रवरजन्देव सर्वतः ॥ ११०९ ॥ विदुषामेषणापेक्षा नास्तीययेतत्म्तिपादयति । स्वैभूतेति । ज्ञेयरूपमनू्य ज्ञानरूप मनुवदति । सर्वेति । तदृष्टिफलमाह । आप्नेति । तं प्रति प्रजादीनामकिचित्करत- माह । वदेति । उक्तरीत्या ज्ञानवतामेषणाल्यागस्यानायासत्वमाह । इति निश्चियेति ॥ ११०८ ॥ ११०९ ॥ धावतोऽविदुषो द्षटरा मृगतृष्णोदकाथिनः ॥ तत्तीयतस्ववित्कधित्न हि धावति मूढवत्‌ ॥ १११० ॥ तेषामेषणातयागं दृष्टान्तेन स्पष्टयति । धावत इति। अविदुष इति च्छेदः॥१११०॥ यथैवं श्रुतितोऽकेषवाअनःकायसाधन-- पटृत्तिविषयप्रयग्याथात्म्यज्ञानिनामिह ॥ ११११ ॥ अविद्यापटसंवी तधिषणान्कामिनो नरान्‌ ॥ पुत्रोत्पस्यादिसाध्येषु प्रृत्तान्वीक्ष्य यवतः ॥ अस्माकं न प्तिः स्यारकृताथैत्वा् कारणात्‌ ॥ १११२ ॥. % य. “तोये त" । ४ बाह्मणम्‌ ] आनन्दगिरिङृतश्ाज्ञमकारिकाख्यरीकासंदणितम्‌ । १९०३ दृष्टान्तान्तरेण दाष्टीन्तिकमाह । यथेति । भिविधग्वृत्तीनामाटम्बनं देहादिस्त- स्याप्यात्मा प्रल्क्त्वेन स्थितस्तत्खरूपन्ञानिनस्ततत्वमादिश्चतिवङादेव ये तेषामस्माकम - ज्ञानाच्छनेबुद्धितवाद्रागादिपराधीनानपुत्रोत्प््यादिषु विधिवशदिव यतमानान्मनुष्यामि- मानिनो दृटा न पुत्रोतपत्त्यादौ प्रवृत्तिसत्वज्ञानवरिरोधादित्यर्थः। न केवरमस्माकं ज्ञान- मेव तत्फलं चास्त्यतोऽपि न प्रवृत्तिरित्याह । इृतारथत्वादिति ॥११११।१११२॥ यदज्ञानासटृततिरया तञ्ज्ञानात्सा कुतो भवेत्‌ ॥ , तस्मात्सरवमहत्तीनां हानिः स्यादारमबोधतः ॥ १११३ ॥ इतश्च विदुषो न प्रवृत्तिरित्याह । यदज्ञानादिति । उक्तं सामान्यन्यायं प्रकृते योजयति । तस्मादिति ॥ १११३ ॥ सदोत्पत्तेरनुत्पा्योऽनाप्य्रापि तथाऽऽत्मनः ॥ १११४ ॥ असंस्कार्योऽक्रियाङ्गत्वाननिगणलरात्तथाऽऽत्मनः ॥ कोटस्थ्याद्विकार्योऽयं वद्‌ स्याल््र्भणां हि किम्‌ ॥ १११५ ॥ आत्मनः कमौनयक्षत्वा्च तद्रूपेण स्थितस्य विदुषो न प्रवृत्तिरिल्याह । सदेलया- दिना । स्वैदावर्यमानलादिलथः ॥ १११४ ॥ १११९ ॥ नोत्पत््यादि स्वतो यस्य स्वत एवास्ति यस्य तत्‌ ॥ न तस्य कमीपेक्षाऽस्ति कर्मापिक्ता ततोऽन्यतः ॥ १११६ ॥ किंच सतोऽप्रतो वा कमानपेक्षत्वादात्मनश्च सच्ात्तदनपेक्षतेलयाह । नेव्यादिना । कस्य तहि कर्मापेक्षा तत्राऽऽह । कर्मेति ॥ १११६ ॥ उत्पस्यादौ समर्थं यद्धेतुमाजमपेक्षते ॥ फलटवत्कमं तत्रैव ततोऽन्यत्राफटं भवेत्‌ ॥ १११७ ॥ तत्मपञ्चयति । उत्पत्त्यादाविति । सदपद्विलक्षणस्यानिर्वाच्यस्य कमीपि्षे्य्ः । निर्वाच्ये तु निलये प्रतीचि कर्मानथेकमित्याह । तत इति ॥ १११७ ॥ उक्तरैतुबलात्तस्पाद्िदित्वाऽऽत्मानमात्मना ॥ ्ररजेयुः समस्ताभ्य एष्रणाभ्यो इतं बुधाः ॥ १११८ ॥ आत्मखरूपस्येव॑रूपत्वेऽपि प्रकृते पारिाग्ये किमायातं तदाह । उक्तेति । आत्मानं निलमुक्तत्वादिरूपेण ज्ञात्वा तस्य चतुषिधक्रियाफलविलक्षणत्वलक्षणोक्तहेतु- सामथ्यदेषणाम्यो बुधा दुतं प्रननेपुस्त्मादविद्रत्ंन्यापो ज्ञानाङ्गत्वेन विद्वत्सन्याप्- स्त्फहत्वेन सिद्ध इयः ॥ १११८ ॥ पुतोत्पत्ति सगदिदय हयेषणा दारसंग्रहः ॥ पतैषणेति तेहोक्ता यदि वाऽतोऽन्ययैषणा ॥ १११९ ॥ १४. विदुषां । २ क, णाऽ कि" 1 १९०४ सुरेश्वराचारयृतं इृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुथीध्याये- एतदित्यादि व्याख्याय ते हेतयादौ पत्रषणारान्दार्थमाह । पुत्रेति । यः प्रसिद्धः ुत्रोतपत्तिुदिश्य दारसंग्रहः स्रा खल्वेषणा पूत्रषणेतयस्यां श्रुतावुक्तेति संबन्धः । उक्तेषणातो विधान्तरेण प्रवृत्तौ कदाचिदेषणा पुत्रैषणेति पक्षान्तरमाह । यादि वेति ॥ १११९॥ । मनुष्यलोकसंभाप्नि समुदिश्यास्य यैषणा ॥ पुत्ोतपतत्येह ततमाप्तौ साऽत्र पुत्रैषणोच्यते ॥ ११२० ॥ विधान्तरं प्रकटयति । मनुष्येति । पूत्रोत्त््या हेतुभूतया मनुष्यलोका्ाविह पतरणेवायं छोको जय्य इतिशाखसिद्धा या तामुदिर्याज्ञस्यैषणा साऽसमन्वाक्ये पत्र षणेति योजना ॥ ११२० ॥. दैवं च मानुषं वित्तं कमेणो यत्मयोजकम्‌ ॥ देवतादिपरिञानं दैवं पश्वादि मानुषम्‌ ॥ ११२१ ॥ विततेषणाराव्दाथेमाह । दैवं चेति ¦ तस्य विनियोगमाह । कर्मेण इति । वित्त- द्वयं विभजते । देवतादीति ॥ ११२१ ॥ संसारकारणध्वंसि यतत ज्ञानं वियुक्तिदम्‌ ॥ वित्तश्रुत्या न तद्धाम तस्य कर्मविरोधतः ॥ ११२२ ॥ ब्रहमज्ञानस्यापि दैववित्तान्तमावाद्धित्तशन्दतेति केचित्तानप्र्ाह । संसारेति । वित्ते हि करमृप्रयोजकं तत्र विनियुक्तमिदं तु तद्िरोधित्वान्न तच्छन्दारहमितयरथः ॥ ११२२ ॥ यस्य साधनभावः स्यालदटत्तौ सर्वकर्मणाम्‌ ॥ गेतदिरिव वित्तत्वं तस्य ज्ञानस्य कमैसु ॥ ११२३ ॥ देवतादिज्ञानस्यापि तरि ब्रह्म्ञानवन्न तच्छब्दतेतयागङ्कय विशेषमाह । यस्येति । गतीदेरिवत्याहवनीयरूपादि दृ्टन्त्यते । यद्वा गैकण्टकदेन्यीवहारिकस्य कमीहे- त्वान्न वित्तत्वं नैवे प्रकृतस्य ज्ञानस्येति व्यतिरेक गवादेरिवेति पागन्त- रम्‌ ॥ ११२२॥ कमहेतुविरुदधं तु न वितत ज्ञानमिष्यते ॥ ११२४ ॥ कमेभकरणाकाङकषि ज्ञानं करमगुणो भवेत्‌ ॥ ५४. यद्धि प्रकरणे यस्य तत्तदङ्गं परचक्षते ॥ ११२५ ॥ रह्मज्ञानं वित्तश्रुत्या न र्यं कर्मविरोधित्वादित्युक्तमुमाषते । कर्मेति । त्रह्म- ज्ञानस्य कमैतद्धतुिरुद्धत्वमतिद्धं रमत्वादाज्यव्षणवदियाशङकयाऽ ह कमत। १ख. "ता काचि २ क. ग. गवदे*। ३ ध.“ रेकेण ग । ४ ब्राह्मणम्‌ } आनन्द्गिरिक्रृतजञास्ञपकाशिकाख्यटीकासंवरितम्‌ । १९०५ तत्र हेतुः । यद्धीति । विनियोजकप्रमाणाभावन्नेदं कर्माङ्गमिलयथः ॥ ११२४ ॥ ॥ ११२९ ॥ स्वरूपलाभमात्रेण यत्वविच्रां निहन्ति नः ॥ न न तदङ्गं भधानं वा ज्ञानं स्यात्कर्मणः कवित्‌ ॥ ११२६ ॥ अङ्कत्वाभावेऽपि प्राधान्येन ज्ञानस्य कर्मणि संबन्धः स्यादिति चेन्नेत्याह । स्वर- पेति । कचिदिति स्वरूपे फे वेलर्थः ॥ ११९६ ॥ एतद्भलेन सन्यास एषणाभ्योऽवसीयते ॥ देवलछोकफटं ज्ञानमेषणवेति गम्यते ॥ ११२७ ॥ ब्रसज्ञानस्य कमैविरोधित्वान्न वित्तत्वमित्युक्त्वा तत्रैव हेत्वन्तरमाह । एतदिति । अतो नास्य वित्तेन लयागोऽस्तीति रेषः । ब्रह्मीवदुपास्तिमपि रित्वा ज्ञानान्तरं विततश्चत्या ग्राह्मित्याशङ्कयाऽऽह । देवलोकेति । यस्य साधनभावः स्यारिलयत्र कर्मप्रयोजकं ज्ञानं वित्तमवेत्युक्तमिह तपास्तिरपीति विरोषो न हि यथोक्तफं ज्ञान- मेषणातोऽौन्तरं पितृरोकादिफलस्य करमादेरपि तथात्वापत्तेरिति भावः ॥ ११२७ ॥ लोकैषणाग्रहेणैव वित्तान्तरभावसिद्धितः ॥ फलोदेरोन या चेष्टा सैव लोकैषणा यतः ॥ ११२८ ॥ लोकेषणाशब्देन वित्तेषणाशब्दस्य पौनस्क्यं शङ्कते । छोकेति । तेनैव वित्तेषणा गृहीता रोकपताधनत्वेन वित्तस्य ठोकैषणायामन्तमीवसिद्धेरिति योजना । अन्तर्भावं साधयति । फटेति । अतो छोकेषणाशब्देनैव रोकस्ताधनपर्वप्रकारकर्मग्रहा द्वि्तशब्दे- नापि तङ्गहे पुनरुक्तिरिव्थः ॥ ११२८ ॥ यसु बदितमिलयेव क्रियते कर्म निष्फलम्‌ ॥ वित्तेषणेति तां त्रुमो जामित्वतिनिषटत्सया ॥ ११२९ ॥ अरभमेद्‌ दद्रीयन्परिहरति । यचिति । निष्फलं विध्युदेशस्थफलाकिकलमिति यावत्‌ । वित्तशब्देन नित्यं कम तत्साधने च पुनरुक्तिपरिहारार्थं प्रह्यमिदयभे ॥ ११२९ ॥ लोकोदेशेन या चेष्ठा वाखनःकायसाधना ॥ खोकेषणेति तामाहुरेषणार्थविदा जनाः ॥ ११३० ॥ लोकेषणाक्ञब्दार्थमाह । रोकेति । काम्यं करम तत्साधनं चात्र विवक्षितमिति न पोनसक्ल्मिदर्थः ॥ ११६० ॥ करियाकारकरूपाभ्य एषणाभ्यः प्रवोधतः ॥ प्रातिलोम्येन यत्स्थानं व्य॒त्थानमिति तद्विदुः ॥ ११२१ ॥ १ख.ग. श्ेवंक्रि'। २३१ १९०६ सृरेश्राचारयृतं बइहदारण्यकोपनिषद्ाप्यषातिकम्‌ [ चतूरयायाये- ्युत्थायेलत् प्रकृत्य्थमाह । क्रियेति ॥ ११३१ ॥ इयवमादि व्याख्येयं व्याख्यातं पूर्वमेव तु ॥ कहोखब्राह्मणे नातस्त्राख्यानाय यत्यते ॥ ११३२ ॥ अथेत्यादिवाक्यं प्रत्याह । इत्येवमादीति । व्यास्याप्रकारं एच्छन्तं प्रयाह । व्याख्यातमिति ॥ ११३२ ॥ ्रत्रनेयुरतो टोकमीप्सन्तो ब्राह्मणा बुधाः ॥ मव्रजन्तीति च विधिरथैवादेन संगतेः ॥ ११३३ ॥ पदार्थस्यावाच्यतवेऽपि प्रकरणार्थमाह । प्रत्रनेयुरिति । आत्मरोकस्य कर्मापराध्य- त्वमतःशब्दा्थः । न च ब्राह्मण्यमेव जिज्ञााद्रारा पारिाज्यस्य हेतुः किंतु किविक- कृतं वैराग्यभित्याह । बुधा इति । प्रतनेयुरिति न विधिः प्रत्रजन्तीतिवर्तमानापदेशा- दित्याशङ्कयाऽऽह । प्रतरजन्तीति चेति ॥ ११३६ ॥ नाथवादान्तरापेक्षा हयथेवादस्य युज्यते ॥ विधिनैवैकवाक्यत्वमथेवादस्य युज्यते । ११३४ ॥ एतद्ध स्मेलयादर्थवादसंबन्धेऽपि पारित्राञ्यवचनस्य कुतो विधित्वमत आह । नेत्यादिना । तत्रादृष्त्वं हेतूक्तुं हिशब्दः । अयुक्तत्वं साधयति । विधिनेति । सोऽरोदीदित्यदिवैर्हिषि रजतं न देयमित्यादि विधिनैकवाक्यत्वदशेनादधवादस्यार्भवाद- न्तरापेक्षा न युक्तेतय्थवादाधिकरणे स्थितमिल्यथः ॥ ११३६४ ॥ अर्थवादेन लिङ्गेन तस्माद्विधिरयं स्फुटः ॥ विधिशेषत्वमुञ्श्ित्वा नाथवादो यतोऽन्यतः ॥ ११२५ ॥ तस्य विषिनवान्वये फलितमाह । अथवदेनेति । तच्छब्दार्थ स्फुटयति । विधीति ॥ ११३५ ॥ समानकतृकत्वोक्तेविभागोक्तेः फलस्य च ॥ भव्रजन्तील्येष विधिरथवादेन चान्वयात्‌ ॥ ११२६ ॥ इतश्च पारित्राज्यं विधित्सितमित्याह । समानेति । यथाऽथवादयेोगात्पवनन्तीलयष विधिरित्युक्तं तथा विदित्वा व्युत्थायेति ज्ञानेन सह व्युत्थानाख्यपाराज्यस्य तुल्यक- कत्वनिरदैशदवेदनपहित्ुतयानस्य पुतरादिफलमूतलोकत्रयाद्विमज्याऽऽत्मलोकास्यफ- लोक्तेश्च विपित्सितमेव पारित्राज्यमित्यथः ॥ ११६६ ॥ विज्ञानेन विदितेति शरूयतेऽस्येककर्त॑ता ॥ विविनक्ति फलं चपि येषामित्येवमादिना ॥ ११३७॥ १क.क्ञ, ध. तलः ।२ग. ^ते द्येक । ३ क. ग. वाऽपि। ४ त्राहमणम्‌ ] आनन्दगिरिङरेततालपकारिकार्यटीकासंवरितिम्‌ । १९०७ उक्तऽ विज्ञान्तमानेलयादिमाप्यं योजयति । विज्ञानेनेति । अपिशब्दद्वदानुव- चनादिसहपाठान्नारथवादताऽस्येति सूचितम्‌ ॥ ११६७ ॥ रतरजन्तीति नाप्येतत्सङृच्छृतमिरेष्यते ॥ भा्षल्ोकनुलयर्थमर्थवादव्यपं तषि च ॥ मधानवदतो नेदं छोकस्तुतिपरं भवेत्‌ ॥ ११३८ ॥ इतश्च तद्विधितिपितमित्याह । भत्रजन्तीति । न केवरं प्रकृते वाक्ये सङृदेेदं पारिव्राज्यं श्रयते किंतु तत्र तत्राभ्यस्यते प्रत्ानिनः प्रननन्ति व्युत्थाय भिक्षाचर्य चरन्ति विदित्वा मुनिर्भवतीति च तस्मदेतद्विपेयमिलर्थः । ननु यथा वायु ्षपिषठ- त्यादिना प्रातारथेनार्थवादेन देवतादिप्रशेसाद्रारा वायम्यं श्ेतमालमेतेल्या दिना विहितं कम स्तूयते तथा पारिनाज्येनापि महाभागोऽयमात्मलोको यत्तदर्थं दुष्करमपि पारि- नाञ्यं वन्तीत्यात्रोकसतति्िवक्षिता तथाच न तत्र विभिरत आह । भाक्ठवादिति । पूवीधस्थं नञ्पदमत्रानुषज्यते । कंच यथा प्रधानस्य दशीदेः सुवगौय हि ठोकाये- त्य्थवादपिश्षा तथेदमपि पारिाज्यमेतद्ध स्मेलर्थवादपिक्षमतो रोकस्तुतिपरमेतदिति भरानतिमात्रमित्याह । अथवादेति ॥ ११३८ ॥ नाप्यनुषेयरूपेण पारित्राज्येन संस्तुतिः ॥ आत्मलोकस्य युक्ता स्यान्नापि तज्ज्ञानसंस्तुतिः ॥ ११३९ ॥ नन्षनुष्ेयेनापि तेनाऽऽत्मा तज्ज्ञानं वा स्तूयतां नेत्याह । नापीति ॥. ११३९ ॥ अथानु्ेयमपि संसतत्यथं भवतेष्यते ॥ अनुषटेयस्य दशदिः स्तुल्तवं प्रसज्यते ॥ ११४० ॥ विपक्षे दोषमाह । अथेति ॥ ११४० ॥ कतैव्यतां न च ज्ञाता पारिव्राज्यस्य कु्चित्‌ ॥ सतुलर्थत्वं यतोऽस्येह भवता परिकटप्यते ॥ ११४१ ॥ किंच प्राप्तं पारि्राज्यं स्तावकं वाच्यं न च शाखं विना विशिष्टं तदृष्टु शक्यं तथाच तस्य विद्याप्रकरणे प्रारिप््यत्र वा प्रथमेऽननुष्टेयतया प्राप्तेन तेन स्तुल्योगाद- ुषठेयत्वेन स्तावकत्वेन च तस्मिन्ुच्यमाने वाक्यं भियेतेलमिप्रेय द्वितीयं निराह । कतैव्यतेति । परमते परारित्राज्यस्य कापि कर्तव्यत्वापरिज्ञानान्न तेनाऽऽत्मरोके त्तानि वा स्तुतिः सिष्यतीलर्थः ॥ ११४१ ॥ अन्यत्रापि विषौ करप्य इहैवासौ समर््यताम्‌ ॥ ११४२ ॥ भरमिषे मधुनि पते को विद्वान्प्ैतं व्रनत्‌ ॥ लग्पेऽपि प्त्रजन्तीति विधावन्यत्र कि श्रमः ॥ ११४३ ॥ भष, दिनो दु*। २ ग. नि सत्स्तु् । ३ ख. 'तात्रिधिस्तस्य ण । १९०८ सुरेश्वराचार्यकृतं वृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ नतुर्ाध्याये- किंच प्रकरणान्तरे पारित्राज्यविधिनै कल्पनीयसतस्य कर्मप्रकरणे विरोधित्वादिति मत्वाऽऽह,। अन्यत्रेति । किचासिमिननव विद्याधिकार तद्विधौ संभवति किमिलयन्यत्र सर करप्यतेऽक चेन्मधु विन्देत किमथ पर्वतं नेदिति न्यायादित्याह । भूमिष्ठ इति। न च पारित्राज्ये नोत्पत्तिविधिरस्तीति युक्तं चतुरविविधीनां मिथोऽविनामावादन्यथा सोमयागविधावपि पर्यनुयोगादिति ॥ ११४२ ॥ ११४३ ॥ काणङुण्ठादिविषये यत्तु कैशित्मकटप्यते ॥ पारिव्राज्यं न तद॒क्तमननुष्ेयरूपतः ॥ ११४४ ॥ केचित्तु विधेयमपि तत्कमीनधिकृतान्धादि विषयमाहुलान्प्रयाह । काणेति ॥ ११४४॥ व्यत्वेन न ज्ञातं एृक्षाच्ारोहणं यथा ॥ संन्यासोऽपि तथेवायं नैव कायंतया मतः ॥ प्र्रजन्तीत्यतो नास्य स्तृतिगन्धोऽपि विद्यते ॥ ११४५ ॥ कथमिदं काणादीनामनुद्ठयत्वेन न प्रतिषन्नमत आह । कर्तव्यत्वेनेति । यथाऽ. भिप्रकेशादि काणादेरनुष्ठेयं नासषिन्वाकये प्रतीयते तथा पारिव्राज्यं तदनुष्ठेयं नेह माती- व्य्भः । प्रकृतमुपसंहरति । प्रत्रनन्तीत्यत इति । अर्थवादान्वयादिलिङ्गादस्य तरिरेय- त्वमतःशब्दारथः । आत्मलोकं तज्ज्ञानं वा प्रतीति शेषः । अपिशब्देन संन्याप्स्ा- नाधिकृतविषयत्वाभावो विवक्षितः ॥ ११४९ ॥ ननु चाऽऽत्मप्रबोधेन पिपिगोचरलङ्धिनः॥ कृतङृलस्य मुक्तस्य विधिरेष कर्थं भवेत्‌ ॥ ११४६ ॥ तस्य विवेयत्वमुक्तमाक्षिपति । नन्विति । न तावदविहुषो विदितः संन्यापो विद्र त्प्रकरणविरोधान्नापि विदुषसतस्य प्राप्तविधाफलस्य विष्ययोग्यत्वद्विधेन्याप्तायोगादि- त्यः ॥ ११४६ ॥ परिहारोऽस्य चोद्यस्य कटोलब्राह्मणेऽखिटः ॥ यतोऽभाणि मया पूर्व नेहातः पुनरुच्यते ॥ ११४७॥ पश्चमक्तं स्मारयन्परिहरति । परिहारोऽस्येति । पकषात्कारवतो वा वेधरनयापा निरस्यत आपातज्ञानवतो वा नाऽऽय्तस्य विदयाफठभूतपंन्यासस्याऽऽ्थिकत्वेन भ तवानुपगमान्न द्वितीयसतस्य पाक्षात्कारोदेशेन संन्यापस्याुष्ेयतया विध्यपे्षत्वादि- त्यथः ॥ ११४७ ॥ ब्रह्मचर्यं समाप्येतिप्रयक्षशवुतिपूरतः ॥ चतुणोमाश्रमाणां स्यामपिक्षाऽतोऽतुमानतः ॥ ११४८ ॥ __ १क. ख. ®तेऽ्के चे"। ४ जष्यणम्‌ ] आनन्दगिरिकृतशास्पकाशिकाख्यटीकासंवरितम्‌ । १९०९ ~ ननु विदुषोऽविदुषो वा न संन्यास एेकाश्रम्यस्मतेगर्हि्थ्यातिरेकेणाऽऽश्रमान्तरायो- गा्यथाऽऽह गौतमरेकाश्रम्यं त्वाचा्याः प्रयक्षविधानादवारस्थ्यस्येति तत्राऽऽह । ब्रह्मचर्यमिति । श्रुतिवकषाचातुराश्रम्यसंमवादनुमानराब्दितेकाश्म्यविषयस्मृतिबरा- न्ाऽऽश्रमान्तरोपेक्षत्य्थः ॥ ११४८ ॥ न च वेदैकमूलत्वविरहात्स्यात्ममाणता ॥ आचारस्य स्पतेर्वाऽपि बौद्धाच्याचारवद्धुवम्‌ ॥ ११४९ ॥ तरह शरुतेश्वातुराश्रम्यं स्मृतेरेकाश्चम्यं चेति संशयः स्याद्रयोरपि प्रामाण्याविशे- षादत आह । न चेति । तुच्यन्यायत्वादाचारग्रहणम्‌ । अयं मावः । वेदमृष्टः स्मृतयः प्रमाणं तन्मूागमानां मानत्वान्न चैकाश्चम्यस्मृतमूलं वेदोऽसि कुद्रम्बे शुनो देशे स्वाध्यायमधीयान इत्यादि तु नाऽऽश्रमान्तरमपवदति किंत्वज्ञप्याविरक्तस्य गाहस्थयम- नुमोदते न चास्यां स्मृतावाश्रमान्तरासत््ं विवक्षितं बरहमचरयस्याप्यपटापप्रतङ्गात्तस्याऽऽ- श्रमविकस्पमेके ब्रुवत इत्युपक्रमविरोधा्च न चाप्तावेकीयपक्षोपन्यासो न खमतमिति वाच्यं नियाभकामावाचातुराश्रम्यविषयबहुश्ुतिसमृतिविरोधा्च तस्मदिकाश्रम्यसमृतेमूल- भावादमानत्वान्न तद्रशादत्र संशयो ऽवतरेदिति ॥ ११४९ ॥ धर्मस्य वेदमूलत्वादवेदस्य न धर्मता ॥ इत्येवं न्यायवद्राक्यमाहर्वेदपरमाणकाः ॥ ११५० ॥ मेदमूा स्मृतिर्मानमित्र समृत्यथिकरणं प्रमाणयति । धरवसयेति । अवरेदस्य वेदा- ग्रमाणकस्य चैत्यवन्दनदेरिति यावत्‌ । वेदप्रमाणकाः शबरस्वामिप्रभृतयः । उक्तं हि-- शन्दमूटको दि भर्म इत्युक्तमिति ये त्वदष्टाथ्तिषु वेदिकराब्दानुमानापिति च ॥ ११९० ॥ बेदशास्रानयकषतव स्मृतिशाद्खस्य चेन्मतम्‌ ॥ निर््रन्थि्ञाञ्चतुस्यत्वं स्मृतीनां वः पसञ्यते ॥ ११५१ ॥ श्रुतिमूल स्मृतिमीनमित्युकत्वा विपक्षे दोषमाह । वेदेति । निभरन्थयो दिगम्बरादयः। यथाऽऽहुः- युक्तं श्रुतिविरोधात्स्मृतिरप्रमाणमितीति ॥ ११९१ ॥ नापि स्मृतिग्यपेक्षाऽस्ति श्रतेः स्वातन्त्यकारणात्‌ ॥ स्यृल्थस्यानुवादोऽयं पारतन्त्येऽसति श्रुतेः ॥ ११५२ ॥ ्तिनिरपक्षते स्मृतीनामप्रामाण्यप्रङ्गात्पममाणं स्मृतिसतत्सपि्षेति नियम्यते चेदि- तराऽपि स्मृतिप्पक्षा किं न स्यात्साऽपि पौरुषेयी मूानपेकषा न मानमियाश- ङयाऽऽह । नापीति । तत्र हेतः । स्वातन्त्येति । अपैरुपेयतया निरस्तसमसतदो- पादाङ्कायाः श्तेः खा्थे खतच्रप्रमाणत्वान्नपिकिलयोत्पत्तिकपूतरे स्थितम्‌ । उक्तं हि-- ------- _ ---------------- १, हे स्यात । > क. ग. "पेक्षित्वं । १९१० सुरेश्वराचा्यङृतं बृहदारण्यकोपनिषद्धाष्यवातिफम्‌ |[ चतुर्थाध्याये अतश्च प्रमाणमनक्षत्वादिति । शब्दाभसबन्धपोरषेयत्वमतःशब्दार्थः। मनु स्मलरथम. नुवदन्ती श्रुतिः स्मृतिं कथं नपिक्षते पादोऽस्य विश्वा भूतानीला्य। हि श्रुतिरममेवांषा जीवलोक इत्यादिस्मृलयर्थमनुवदति नेत्याह । स्मृत्यथैस्येति । श्रुतेरस्ति पारतन्धय नालि स्मलय्थानुवादित्वमिति पूर्वनजन्वयेन योजना ॥ ११९२ ॥ स्वतत्रयोपिथोऽपेक्षा नापि स्यात्परतत्रयोः ॥ पारतन्म्याम चापेक्षा स्वतन्रस्य स्वतः चित्‌ ॥ ११५३ ॥ श्तेः स्मत्यनपे्षतवं दृष्टान्तेनाऽऽह । स्वतच्रयोरिति । आत्माकाशयोवी घटपटस्य- रूपरप्योवा मिथेोपेक्षामाववद्रेवस्यापि खतन्रस्य स्मतिशाख्रात्परत्रात्कचिदप्य खतोऽपक्षा न युक्ता खतन्रस्य परतन््राधीनपिक्षावत्वव्याधातादिलर्थः ॥ ११९३ ॥ स्मृलयर्थ न श्रतिसतस्मादनुवक्तीह कुजरचित्‌ ॥ स्मृतिस्त्वनुवदलयेव श्वत्थं परतव्रतः ॥ ११५४ ॥ श्रुतः समृत्यनपकषतवे फलितमाह । स्शृत्यथमिति। इहेति वैदिकम्यवहारमूमिरक्ता । यञ पादोऽस्यत्यादिशुतिर्ममेबेत्यादिस्मृत्यभमनुवद तीति ततर वैपरीत्यमाह । स्मृति- स्त्विति । उक्तं हि प्रमाणमेषा स्मृतिधिज्ञातं तत्किमित्यन्यथा भवतीति ॥ ११९४ ॥ आत्मा वदिष्यते लोकः कर्माण्येव न किं नराः ॥ तत्माप्लयर्थ परयत्नेन कुर्वन्तीह दिवानिराम्‌ ॥ ११५५ ॥ पाशवाज्येन किं कार्यमिति चेदुच्यते शुणु ॥ अस्यायन्तमसंबन्धादात्मलोकस्य कर्मभिः ॥ ११५६ ॥ साभवादं पारिवराज्यवक्यं व्याख्याय प्॒एष इत्यादिवाक्यव्यावर्त्या शङ्कामाह । आत्मा चेदिति । प्रयतेन शाखानुसारेणेयभैः । इह पारिव्ाज्येन किमिति संबनधः। इहेत्यात्मरोकोक्तिः । दिवानिरशमिति विहितकारोपलक्षणम्‌ । न हि यावजीवं जुहय- दित्याहारनिर्हारादिकलऽपि होमो विधीयते यावदुपबन्धस्य सायंप्रातःकालविषिन। संकोचाद्धोमागस्यापि कास्यानुपादेयतया निमित्तानुप्रवेशादिति । पारित्राज्यकर्य निषार्याच्यमानं श्रोतव्यमित्याह । उच्यत इति । उक्तप्रकारं प्रकटयति । अस्येति । साधनत्वेन फटत्वेन चोत्पा्त्वादीनामन्यतमत्वेनापि कमैभिरात्मलोकस्य संबन्धामाय वक्तुमत्यन्तमित्युक्तम्‌ ॥ ११९९ ॥ ११५६ ॥ नोत्पत््याद्यभिसंबन्ध आत्मनोऽस्योपपद्यते ॥ यतोऽतः कर्मणां कार्यं नेह संभाव्यतेऽण्वपि ॥ ११५७ ॥ उक्तमेव भ्यनक्ति । नेत्यादिना ॥ ११९५७ ॥ तदसंभावनायाश् को हेतुरिति भण्यते ॥ स एष नेति नेलयात्मा यस्मात्मागपि बणितः ॥ ११५८ ॥ ४ बाहमणम्‌ ] आनन्दगिरिङृतजास्ञमकारिकाख्यदीकासंषरितम्‌ । १९११ „ आत्मनि कर्मकार्यस्यापभावनाहेतुं च्छति । तदिति । हेतुवादी वाक्यमादत्ते । भेण्यत इति । तस्य हेतुरूपमर्थमाह । स एष इति । पस सल्वयमात्मा निरस्तसम- सप्पश्वो यस्मादवतिष्ठते तस्मान्न तत्र क्मकायमीषदप्यसीदय्थः । अस्य च वाक्य स्याथ न व्याख्येयः प्रागेवानेकशो म्याख्यातत्वादिलाह । प्रागपीति ॥ ११९८ ॥ ` प्रधवस्तेकात्म्यसंमोहो नेति नेत्यात्मवि्यया ॥ अग्ृह्मायात्मतां यार्त; स्वमहिन्नि व्यवस्थितः ॥ ११५९ ॥ वर्णितप्रकारं प्रतिपत्तिसोकयीर्थं संक्षिपति । प्रध्वस्तेति ॥ ११५९ ॥ करमेणां चाऽऽत्मविद्रायां चरिताधेत्वकारणात्‌ ॥ विययाऽपि न चेत्कार्थं कर्मभिः स्यात्कथं नु तत्‌ ॥ ११६० ॥ इतश्वाऽऽत्मडोकार्थिमिन कर्माु्ेयमित्याह । कर्मणां चेति । शुद्धिविविदिषादि- द्वारा तेषां विद्यायामवत्तितत्वाद्विविदिषादिप्राप्तस्य मुमृकषोम तत्कार्यमित्यर्थः । न कर्मणि विद्यायामवस्यन्ति किंतु मुक्तावित्याशङ्कयाऽऽह । विद्ययेति । उतयन्नायां विद्यायां तत्कार्ये चाविद्यातत्कार्यध्वं्े सिद्धे विद्ययाऽपि कार्यं न किंचिदस्ति चेत्क- मकरवेमाल्लयेके नासीति किमु वक्तव्यमित्यभः ॥ १६० ॥ एवं चतुभिरध्यायैयथाव्याख्यातवत्मना ॥ मुः भरापितः स्वास्थ्यं परमेकात्म्यलक्षणम्‌ ॥ ११६१ ॥ आत्मलोकस्याकरमसाध्यत्वे तत्र तत्रोक्तन्यायमत्रानुसषेयत्वेन सूचयति । एवामिति। यथाव्याख्यातं वर्त्म कमेलागाख्यं खास्थ्यस्य परमत्वै करमसाध्यत्वम्‌ । तत्र हेतुः । एकात्म्येति ॥ ११६१ ॥ यस्मादेवमयं तस्माद्रिदिते परमात्मनि ॥ ्ेयकार्यसमाप्तत्वान्न किचिदवरिष्यते ॥ ११६२ ॥ मक्तेरकरमत्ताध्यत्वे फलितमाह । यस्मादिति । अयमिति मोक्षपरामदौः॥११६२॥ सर्मकर्मेफलानां च तथाऽन्तभंप्ेसेभवात्‌ ॥ आपने कर्मफले नात आरम्भः कर्मणामिह ॥ ११६२ ॥ ब्हज्ञानफले सर्वकर्मफलान्तर्भावाश्च ज्ञानिनो न श्ंचित्काय॑मित्याह । सर्वेति । ुक्तेरकर्मा्वताुसष्षणा मुक्तेन वा न कर्म कार्यं यथा तथा कर्मफलमात्रस्य ज्ञानफलेऽन्तमीवादिह ज्ञाने प्राते तत्फले तदन्तमावातकर्मफठे च मूयस्तदारम्भो न सभवतीलयथैः ॥ ११६३ ॥ तथाच भगवान्ग्यास इममर्थमुवाच ह ॥ सर्वे कर्माखिलं पां श्वाने परिसमाप्यते ॥ ११६४ ॥ ---~-----_____-~_~ ल १क.ग. न्तः सेम! २ग. "कारणात्‌ । ३ क. घ. थं तथा सति क । १९१२ सुरेश्वराचार्य॑ङृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतुर्थाध्याये ज्ञानफटे कमेफलान्त्ीवे मानमाह । तथाचेति । व्यासोक्तेरतिप्रतिद्धलार्थो निपातः । अविं समम्रा्गोपेतमित्यर्थः ॥ ११६४ ॥ नातो विङ्गाततस्वस्य क्महेतुपबाधनात्‌ ॥ वाखजनःकायसाध्यानामारम्भः सर्वकर्मणाम्‌ ॥ ११६५ ॥ स इत्यादिवाक्यतात्पयमुपसंहरति । नात इति ॥ ११६९ ॥ यस्त्वेषणानिर्त्तः स्यामेति नेत्यात्मविद्यया ॥ १४६६ ॥ नेतीत्यात्मैव संतो यतोऽतस्तं विपश्चितम्‌ ॥ उभे न व्याप्तुतोऽजञोत्ये नेति नेत्यात्मनि स्थितम्‌ ॥ ११६७॥ एतमित्यदेरथमाह । यस्त्विति । एषणाम्यो निवृत्तो देतुमाह । नेतीति । स नेति नेलयात्मेव यतः संवृत्तोऽतस्तं विपशचितमुभे न व्यापनुतस्तयोरज्ञानादुत्य्नत्वाद्विदुषश् निष्प्रपञ्चात्मनि स्थितत्वादिति योजना ॥ ११६६ ॥ ११६७ ॥ के ते उभे न तरत इत्यक्ता्थविवक्षया ॥ अत इत्यादिकं तस्मादाजगामोत्तरं वचः ॥ ११६८ ॥ आकाङ्ापरवकमुत्तरंवाक्यमवतारयति । के ते इति । उक्तार्थविवक्षयेति पूर्ववाक्या- थस्य स्फुटीकरणेच्छयेति यावत्‌ । तस्मादेतमित्यादेरुत्तरमत इत्यादिकं वच इति संबन्धः ॥ ११६८ ॥ अतो निमित्तादल्यथेमहं *पापमकारिषम्‌ ॥ भोक्तव्यं तन्मयेदानीं मरणात्समनन्तरम्‌ ॥ ११६९ ॥ अतः पापमकरवमिलस्यार्थमाह । अत इति । अविवेककृताद्रागादेरिवय्थः । यचि महत्पापं कृतं तथाऽपि फ़ तेनेत आह । भोक्तव्य मिति । इदानीमिलयस्य व्याछ्या मरणादिति ॥ ११६९९ ॥ असद्यानन्तदुःखौषमहाभयगुपस्थितम्‌ ॥ इत्येष घोरसंकल्यो हिकिकावशवतिनः ॥ सवेसामर््यहीनस्य जायते तापकारणम्‌ ।॥ ११७० ॥ तदा पापं मृज्यतां किं सेदेनेति तत्राऽऽह । अस्येति । इतिरब्दा्माह । इयेष इति । एवं संकल्पयन््ा््यदुःखपरिहारार्थ किमिति साधनं नानुतिष्ठतीला- शङ्कयाऽऽह । िकिक्रेति । तापकारणं कृतदुरितमिति शेषः ॥ ११७० ॥ क्षयिष्णु पुण्यं चेतस्माद्धतोरकरवं पुरा ॥ इत्येते विचिकित्से द्रे सर्वस्य भवतो मृतौ ॥ ११५१ ॥ __ * इदं छान्दसमकाषमिति यावत्‌ "भ 3 ख, “त्तिः स्याः । २ क. ग. "निष्ठित । ४ बराह्णम्‌ ] आनन्द्गिरिकृतशाञ्मकारिकारूयटीकासंषरितिम्‌। १९१३ „ अतः कल्याणमियदरर्थमाह। क्षयिष्ण्विति । एतस्मद्रागदिरेलर्थः। तत्रं च मरणाननौरं भोक्तव्यमिति संकपयतीति शेषः संकल्प्य कोऽधिकारीतयीक्षायामाह । इत्येते इति । तत्र पमु्यातुष्ठायी यथोक्तविचिकित्ावान्ृतरध्यै पृमदेहवेषटतो देवयानेन पथा बरहमरोकमापा्य निर्ृणोति केवरेष्टादिकारित्वविशोषणः पितृयाणेन चन्द्रमप्तमासीदति । अनिष्टादिकारी पुनरुक्तविशेषणो भूतसूकषमपरिवृतः संयमने यामी- यातना भूयो मूयोऽनुमूय ततोऽवरुहय तृतीयस्थानमाग्मवतीति भावः ॥ ११७१ ॥ एते न तरतोऽशत्थे तद्धत्वज्गानघस्मरम्‌ ॥ अरनायाद्यतिक्रान्त ब्रहमास्मीत्यात्मवेदिनम्‌ ॥ कथं ते व्याुतोऽविचाहैतूत्थे ब्रहममेदिनपर्‌ ॥ ११७२ ॥ तर्हि बरह्मविदोऽपि स्यातामेते विचिकित्से तत्कारणे च सुकृतदुष्कृते नेत्याह । एते इति । धरमाधर्भयोपरहविदस्पशे हेतुमाह । कथमिति । नहि तं सषा तपति तस्यावियाकायैतवात्त्रहितेऽसि्रयोगादिलभैः ॥ ११७२ ॥ ` तापाय पुण्यमप्याहुः परिणामादिसंगतेः ॥ ्षयातिशययोगित्वात्तथा व्यासोऽप्यभाषत ॥ तस्य स्थानवरिषठस्य सवे निरयसंङ्गिताः ॥ ११७३ ॥ पापस्य तापकत्वेऽपि पुण्यस्य तैस्य तदमावात्त्न तपतीलप्रसक्तनिषेथोऽयमि- लयादङ्कयाऽऽह । तापारयेति । आहुः सूत्रकारभाष्यकारप्रभृतयः श्रुतश्चेति शेषः । तस्य पापवत्तापकत्वे हेतुमाह । परिणामादीति । पुण्यस्य हि फले परिणामवृद्यादि- सरबन्धातषयेणातिशयेन च युक्ततवा्ुक्तं तस्यापि तापकत्वमिय्ैः । ततर समृतिं प्रमा- णयति । तथेति । व्यासवाक्यमेव लेशतो दशयति । तस्येति। ब्रह्मशोकार्यस्थानस्य मेक्षस्थानस्य वाऽधस्ताद्धाविनः सवै लोका दुःखबहुटत्वान्नरकरबन्दिता इति वदन्पु- ण्यमपि तापकं सूचयति सत्यैः ॥. ११७२ ॥ न व्यातस्ते ते कस्मात्कमणी साध्वसाधुनी ॥ इतिहेतृषदेशार्थए्मे इति प्रं घचः ॥ ११७४ ॥ ृण्यापुष्य बरह्मव्रिदं न सरतो न तपतशवेय शरुतिमुतेन हेतुं वक्तं परनपूकमु- त्रवाक्यमादत्ते । नेत्यादिना ॥ १ १७४ ॥ । उभे एते तरत्येष दिदवंस्तदधेतुबाधनात्‌ ॥ , उभे नं तरतोऽतस्तमुभे न तपतश्च तम्‌ ॥ ११७५ ॥ तद्याकरोति । उभे इति । तत्र हेतुः । तद्धेखिति । करमहेतोरपिचाया विद्यया = इ न न १क. ल्ल, ^न्तप्मेव भो" । २ क, “ऽनु । २ ख. तद" । ९४६० १९१४ सुरेश्वराचा्कृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये बाधादिति यावत्‌ । विदुषो धर्मादयतिक्रमफलमभिरपतेनमित्यादेरर्भमाह । उभे नेति ॥ ११७५ ॥ कृतं फलप्रदानेन प्रत्यवायेन चाडृतम्‌ ॥ न तापयति कर्मतमनेति नेत्यात्मदिनम्‌ ॥ ११५७६ ॥ उमे न तपतस्तमिल्यतत्प्पश्चयति । छृतमिति । तस्यातापकत्वे हेतुमाह । नेतीति ॥ ११७६ ॥ पण्यं वा यदि वा पापं न कर्मेहास्ति ताशषम्‌ ॥ लोकोऽस्य मीयते येन ब्रह्मविदाप्रकाशितः ॥ ११७७ ॥ यद्यपि करम विद्वासं न तापयति तथाऽपि विद्या सह तत्फलं परिच्छिनततीत्यसि विदुषोऽपि कर्माधीनतेत्याशङ्कयाऽऽह । पण्यं वेति । पषठीस्तमीम्यां दिद्वानुच्ये ॥ ११७७ ॥ न तस्य प्रतिमा अस्ति यस्य नाम पहयश्चः ॥ इति मच्रोऽपि चाऽऽनन्तयमेकात्म्यस्यावदत्स्वयम्‌ ॥ ११७८ ॥ विद्याप्रकारितात्मखोकस्यापरिच्छि्नत्वे मानमाह । न तस्येति । तस्य तात्र्थ- माह । इति मश्रोऽपीति ॥ ११७८ ॥ सर्वकर्मातिगं ब्रह्म पत्यञ्जात्रसतन्वकम्‌ ॥ मन्रेणाप्यात्मनो रूपं तदेतदिति वर्ण्यते ॥ ११७९ ॥ तदेतदित्यादेरथमाह । सर्वेति । अस्त्वेवेविधं ब्रह्म प्रतीचस्तु किमायातमित्याह । भत्यङ्डिति । बाह्णोक्तं ब्र्मानूद्य तत्र मनरप्रवृ्तिमाह । मत्रेणेति । तदिति बरा णोक्तव्रह्मोकतिः । एतदिति संनिहितात्महूपोक्तिः । इतिशब्देन तस्य प्रतयक्षत्वं॑विव- क्ष्यते ॥ ११७९ ॥ एष योऽभिहितः पूर्वे तं साक्षादृष्टवादषिः ॥ तत्रैव निष्ठां यातः सन्मश्रमेतपुदीरयेत्‌ ॥ ११८० ॥ मश्रमवता् व्याख्यातुं प्रतीकमादतते । एष इति । तस्य प्रकृतत्वं सूचयति । योऽपिहित इति । ऋषिरिति मचद्र्टोच्यते। कथमन्यदष्टो मचोऽसमदृष्टिपथमवतरति तत्राऽऽह । तत्रैवेति । मन्रार्थसच्छन्दार्थः ॥ ११८० ॥ आ ब्रह्मणोऽस्य ये सिद्धा अविद्याकर्महेतुतः ॥ सर्वेऽपि महिमानोऽमी क्षणमध्वंसिनो पताः ॥ ११८१ ॥ नित्यविरेषणस्य प्यावत्यमाह । आ ब्रह्मण इति । अस्येति षष्ठया त्यमरः च्यते । महिमशब्देन्येविरेषो व्यपदिद्यते ॥ ११८१ ॥ ______ _-- क । १ क्च. 'ुदेरयत्‌ । ४ राह्मणम्‌ ] आनन्दगिरिकृतज्षाञ्जपकाशिकार्यटीकासेषणितम्‌ । १९१५ एष एवैको नित्यो बाहसाधननिस्पृहः ॥ महिमा ब्राह्मणस्योक्तो नेतीत्यायुक्तिभिः पुरा ॥ ११८२॥ संप्रत्या्पादस्य संपिण्डितम्थमाह । एष एवेति । तस्यैव नित्यत्वे हेतुमाह । बाह्येति । ब्राहमणस्य महिमेत्ुक्तरभेदमादाङ्कय विशिनष्टि । उक्त इति ॥ ११८२ ॥ अस्यैकस्य स्वतः सिद्धेन हदः पुण्यकर्मभिः ॥ न च पापैः कनीयस्ता तस्यासाध्यत्वहेतुतः ॥ ११८३ ॥ न वरते करमणेल्यादेरर्थमाह । अस्येति ॥ ११८६ ॥ दिहानी यतो दे क्मेसाध्यस्य वस्तुनः ॥ कमानपेक्षसंसिद्धेः कथं ते भवतो वद ॥ ११८४ ॥ ्रु्कैरुकतेऽ युक्तिमाह । हृद्धीति । उत्पाचादिरूपस्यैव स्र्गदेर्वद्यादिद- मनुत्पा्ादिङूपस्याऽऽत्मवस्तुनो न तत्सिष्यतीत्यर्थः ॥ ११८४ ॥ स ब्राह्मण इति गिरा यः श्रुला प्रतिपादितः ॥ ग्रहणं ब्राह्मणस्येति तस्येवेहाऽऽत्मवस्तुनः ॥ ११८९५ ॥ महिमा बाह्यणस्येतयत्न ब्राह्मणशब्देन जातिग्रदणमाराङ्कयाऽऽह । स इति ॥ ११८५ ॥ महिमा विद्यमानोऽपि तदविद्ासमुदव- देहनाल्यादिमानस्य द्धिष्ान्यादिसंगतेः ॥ ११८६ ॥ अविद्यमानवज्जञेयो महिमाप्रतिबोधतः ॥ ब्राह्मणग्रहणेनातः कृतकरलय इदोच्यते ॥ ११८७ ॥ यदि ब्रह्मविदो निरूपाधिकात्मरूपेण ध्थितस्य कहोल्प्रभोक्तस्यात्र मनने ब्राह्म शब्दत्वं ताह तस्याऽऽत्मनो ब्ह्मखषूपमहिमा नित्यतवेनोपगैतो नित्यं किमिति नोपल- भ्यते तत्राऽऽह । महिमेति । विद्यमानोऽपि महिमा महिम्नोऽप्रबोधादव्चिमानवञ्जेय इति संबन्धः । तत्र हेतुः । तदविदयेति । आत्माविद्योत्थदेहन्मादिसंबन्धी सखभाव- भूतो महिमा तथाचास्य वृ्यादसजन्धादविदयमानवत्प्रतीतिरेलथैः । निरपाधिकनह्य- खरूपस्य ब्रह्मविदो ब्राह्मणशब्दत्वे फलितमाह । ब्राह्मणेति । कोल्प्रभोक्तनाह्य- णस्यास्िन्मन्रे अ्रहोऽतःशब्दा्थः ॥ ११८६ ॥ ११८७ ॥ महियेवंबिधो गस्पराद्राह्मणस्यात आदराद्‌ ॥ पद विस्यान्मदिश्नोऽस्य मदत्तञ्न्नानतः फलम्‌ ॥ ११८८ ॥ तस्थैवेत्यदेर्थमाह । महिमेति । एवंविधो वृद्धिहानिहीन इति यावत्‌ । महिश्न- १ क. ख. "गतः ङि । १९१६ सृरेशवराचारयकृतं इृहदारण्यकोपनिषद्धाष्ययातिकम्‌ [ नतुषीध्वाये- रत्वंपदाथेस्य पदं ब्रहम तर्जनी स्यान्मुमुसुरिखथः । तं विदिवेत्यदेलात्र्थमाह । महदिति ॥ ११८८ ॥ ॥ तत्वविर्स्यान्महिन्नोऽस्येत्येष पत्रो विधित्सितः ॥ फलवादोऽथवादः प्यादस्यैव तु बिधेः परः ॥ ११८९ ॥ उक्तमेव विमनते । तस्वविदिति । तं विदिेत्यादि्वषेः परः फटवादोऽथवादः स्यादिति योजना ॥ ११८९ ॥ मदिन्नोऽस्यैव वा साक्षाद्राक्यार्थपतिबुद्धये ॥ अन्वयव्यतिरेकाभ्यां स्यात्पदाथबिवक्षणः ॥ ११९० ॥ यद्येष स्ताधेवादो विधिसल हि वाक्याेज्ञनि विधीषटेरपराद्धान्त इत्याशङ्कय तस्येला- देर्थान्तरमाह । महिश्न इति । मरिश्नः पदं त्वमेरूपं त्जानमन्र विधीयते तस्यैव पदवित्स्यादिति । किमर्थ तद्विधानं तत्राऽऽह । साक्षादिति । पदारथज्ञानविधिमेवाभि- नयति । अन्वयेति ॥ ११९० ॥ यतः पदाथसंबोधामनेति नेत्यादिलक्षणम्‌ ॥ महिमानं शरुतेरथेत्ति फटं चेस्स्यात्ततोऽपि किम्‌ ॥ ११९१ ॥ वाक्या्जञानार्थं पदा्ज्ञानं न विधेयं वाक्यादेव तदथेज्ञानपिद्धेरित्याशङ्खयाऽऽह । यत इति । अज्ञातपदार्थस्य वाक्याथज्ञानायोगात्तादर्थयेन पदार््ञानमाथतमिलधेः । वाक्याथे्ञानफटं एच्छति । फलं चेदिति ॥ ११९१ ॥ तं विदितवेलयतः पाह फलं वाक्याथंबोधतः ॥ यस्मादेवंफलं ज्ञानमेरवेविद्यत्नतस्ततः ॥ ११९२ ॥ शमादिसाधनो भूत्वा मिन्नः पदविद्धबेत्‌ ॥ इति मन्त्ोक्त एवाथो बआह्यणेनापि वण्यते ॥ ११९२ ॥ मश्रमागेनोत्तरमाह । तमिति । तस्मादि्यदिलात्पयेमाह । यस्मादिति । एफ मकर्मसंबन्धस्वरूपावस्थानफछ्कमिति यावत्‌ । एवंविदिति ज्ञानाचयथोक्तफलतव विद्वानिलर्थः । शमदेरायासाध्यतां दशीयितुं यलत इत्यक्तम्‌ । एष नियो महिमे लयादिमग्रेणास्य पुनरुक्तिमाशङ्कयाऽऽह । इति म्रोति । मन््न्रास्मणाभ्यामुक्तोऽ भूयो ्राह्मणेनोपर्कियमाणो द्रदिमानमनुभवतीति माव; ॥ ११९२ ॥ ११९६ ॥ धर्माधर्मासमायोगो यस्मात्यत्यग्धियः फलम्‌ ॥ एवंविदादरात्स्मातमत्यक्मवणधीरमैरः ॥ ११९४ ॥ वाक्यतात्पवभुकतवा तत्पदार्माह । धर्मेति । तस्मदेवंवित्मलम्ानननमने विन सवस न स्मतः । ४ क्‌. १ क. शवस्ततदं । २ क. ख. घ. "जानात्स्ान्मु । क. क. विषिः स्मृतः । ४ ज्ञ, ध, "दि विधेः । ४ त्राणम्‌ ] आनन्दगिरिङृतशालपकारिकाख्यटीकासंवरितम्‌ । १९१७ ~ऽयत इति सबन्धः । एवेविदिलयस्याथमाह । आदरादिति । आत्मज्ञानफरं कर्त- त्फट्ध्व्तिरिव्येव जानन्नात्मधीः श्रद्धालुतया सदा प्रत्यक्प्रवणचित्तः स्यादि- त्यथः ॥ ११९४ ॥ उत्पन्नात्मबुभत्सः सन्वेदातुवचनादिभिः ॥ विरू आग्रनालोकान्मोक्षादबा् भूमिषु ॥ ११९५ ॥ प्र्यकपरावण्ये कारणमाह । उत्पन्नेति । तस्य पूर्वेण सबन्धः । बुमृत्सोत्त्तो वेदानुवचना्यधीनधीशुद्धि हैतु मूचयति । वेदेति । ननु तदनुषठानेऽपि न सोऽपावकषति सर्वषां स्वभावतो विषयप्रावण्यादुक्तं हि स्वभावतो विषयविषयाणीन्धियाणीति तत्राऽऽह। विरक्त इति ॥ ११९९ ॥ संशुदधधिषणोऽलय्ं ेदिकैरेव साधनैः ॥ पराख्छखीडृतः शुद्धया तैस्तैः सांसारिकैः फलैः ॥ ११९६ ॥ वैराग्ये हेतुमाह । संद्धेति । शद्धिफठं कथयति । पराडिति ॥ ११९६ ॥ दुःखात्मकत्वास्स्वेषां शिखिविन्यस्तदस्तवत्‌ ॥ ४१९७ ॥ इत्येवं ध्वस्तनिःशेषकरटमषः पूरवसाधनेः ॥ उतन्नात्मबुभ॒त्सुः संस्तयक्तसर्वपरिग्रहः ॥ ११९८ ॥ युक्तं सांसारिकेषु फटेषु पराड्मुखत्वमित्याह । दुःखेति । निलयादिकरममिः ङद्धबु- देविवेककृतं वैरग्यं सिध्यतीत्युक्तमिदानीं विरक्तस्य पारिव्राज्यं विशेषणान्तरमाह । इत्येवमिति ॥ ११९७ ॥ ११९८ ॥ रजस्तमोजरागादिदोषानाकिप्तशेमुषिः ॥ ममुश्ववस्थां समाप्त एवं परवोक्तसाधनैः ॥ ११९९ ॥ समैकरमसंन्यापिनः शामादितेपाततिमाह । रन इति । उक्तं साधनत्रयमवे््य मुमुपुत्वे लम्भयति । पुयुक््ववस्थामिति ॥ ११९९ ॥ मत्रत्राह्मणरूपिण्याऽयेदानीं विनियुज्यते ॥ श्रुत्याऽशेषतमोधातिप्रलयग्ञानस्य जन्मने ॥ १२०० ॥ पाभनचतुष्टयविशिष्टमधिकारिणमुक्त्वा तस्य विभिेबन्धमाह । मश्रेति । तस्यैव स्यात्पदविदात्मन्येवाऽऽत्मानं पदयेदिति श्रुला त्वपदार्थविवेकादिसाधनेषुकतोऽधिकारी नियुज्यते वाक्यार्ज्ञानर्थमित्यर्थः । तस्य यथोक्तसाधनातिरेकेणायोगोऽयरम्दाथेः । इदानीमिति वाक्याज्ञानाकाङ्क्षादशोक्तिः ॥ १२०० ॥ १ ख. "ठ साः । १९१८ सुरेशवरावारयङ्तं शृटदारण्यकोपनिषदाष्यषार्तिकम्‌ [ चुर्थाश्यये- एषं पर्वोक्तम्राङ्गानत्फषटवित्सुधीः ॥ › ज्ञमादिसाधनो विधादन्बयव्यतिरेकतः ॥ ष्युत्थाप्यानात्मनः पदयेत्मविहयाऽऽत्मानमारमना ॥ १२०१॥ कथमभिकारिणो यथोक्तप्ताधनेषु मश्ननरा्मणाम्यां विनियुज्यमानत्वमित्यपेक्षायां विनियोगप्रकारमाह । एवमिति । करमानुष्ठानशुग्यादिक्रमेणेष नित्यो महिमेत्यादिम- खधन्ञानतत्फर्येत्ता मूत्वा बुद्धपूवैकारी देहदेरन्वयव्यतिरेकाभ्यामात्मानं निष्कृष्य खेन पृणौत्मना तमेव प्रविश्य तदैक्यमासा्य पष्येदिति यदुच्यते तदयं विवेकशमादि- साधनः सनिविद्यादित्येवं विवक्षितमित्यथः ॥ १२०१ ॥ । वाक्यादेव ततोऽसङ्गः सर्वमात्मेति वीक्षते ॥ इत्येतद्वाह्यणेनेह प्रयत्नेन विधीयते ॥ १२०२॥ पदार्थन्ञानमायिकृत्य मश्रेण विनियोगे फङितमाह । वाक्यादिति । पदर्भज्ञानान- न्तरं देहा्यभिनिवेशशन्योऽधिकारी तच््वमादिवाक्यादखण्डेकरपमात्मानमनुभवत्येवे- त्यथः । ब्राह्मणेन तरं किमित्येष नियुज्यते तव्राऽऽह । इत्येतदिति । इतिशब्देन शमाशुच्यते तञेदं बराह्मणेन वाक्या्ेबुद्धावुदेश्यायां तात्पर्येण विधीयते न च तम- शरेण विहितं न च तद्विना वाक्यथेषीरतस्तज्ज्ञानमुदिश्य शमादि विधातुं बाह्मणमि- त्यथः ॥ १२०२ ॥ । दान्तो भूत्वा ततः शान्तस्ततश्चोपरतो भवेत्‌ ॥ अर्थक्रमो बलीयान्स्या्यतः पाठक्रमादिह ॥ १२०३ ॥ पदद्रयं व्याख्याय पदान्तराणि व्याचिख्यामुरादौ पाठक्रमं भङ्क्त्वा करमान्तरमाह । दान्त इति । पाठक्रममङ्ग हेतुः । अर्थेति । इहेति श्रोतं पन्थानं निर्दिशति ॥ १२०६ ॥ क्रियानि्टत्तिविषये प्रयोगो जगतीक्ष्यते ॥ अभिधानस्य शौन्तादेः प्रलकषेणेह सर्वतः ॥ १२०४ ॥ कोऽप्रवरक्रमो यत्य॒बरीयस्त्वामित्यादाङ्कय पदपञ्चकस्य सराधारणमथमाह । क्रियेति । इह जगतीति संबन्धः । सतः सत वयुतपततिमूमाषिलथेः । प्रयेण गुल. त्तिजनितखानुभवेनेलरथः ॥ १२०४ ॥ । बहिष्करणचेष्टाया निटतौ दान्त उच्यते ॥ दान्तोऽभ्वो गौ्गनो वाऽपि प्रयोगस्तत्र वीयते ॥ १२०५ ॥ इदानीमरथक्रमेण दान्तपदं व्याचष्टे । बहिरिति । तत्र वृद्धयो प्रमाणयति । दान्त इति । बाष्यकरणचेष्टारिनिवृत्तिः सप्तम्यथैः ॥ १२०९ ॥ १ क, ग, शान्यदेः । ----~-~ ४ बाह्मण 1 अनन्दगिरिङृतशाज्परकारिकार्यदीकासंबरितम्‌ । १९१९ । अन्तःकरणचेष्टाया निवृत्तौ शान्त उच्यते ॥ शान्तो भिशुस्तपस्वीति तत्मयोगसमीक्षणात्‌ ॥ १२०६ ॥ शान्तशब्दं व्याकरोति । अन्तकरणेति । तत्मरयोगत्तमीक्षणात्तसिनन्तःकरण- चेषटानिवृत्तिविरिष्टे पसि शान्तशब्दस्य प्रयोगद्षटेरिलथः । अयं भावः । बाह्यकर- णानां विषयाभिनिवेशनिवृत्तिमन्तरेणान्तःकरणस्य विषयासङ्गो न व्यावौते न हि विष-, यविमुा धीर्ाह्यानि करणानि तदमिनिवेदामाज्जीति युज्यते तदग्याघृत्तावपि तहुपरमः ! संभवति कमद्धियाणि संयम्य य आस्ते मनप्ता स्मरन्निति स्मृतेस्त्ोक्तमथक्रममा- रित्य पादक्रमातिक्रमो यदि तु श्ान्तदान्तशब्दयोमीष्योक्तोऽथो वृद्धपयेगमनादलो- पेयते तदा पाटक्रमोऽपि स्यादिति ॥ १२०६ ॥ नन्वभाप्तौ विधियुक्तः प्रा्तास्त्वेते दमादयः ॥ कुतस्तत्मा्निरिति वेद्यथा प्ाप्निस्तथोच्यते ॥ १२०७ ॥ शमादीनां विषेयत्वमाक्षिपति । नन्विति । शमादीनामपि तुल्यमप्राप्तत्वमित्या- शङ्कथाऽऽह । प्राक्तास्त्विति । प्रापकामावाद्विधि विना तेषां न प्राहिरित्याह । कुत इति । प्रापकोक्त्या प्रातिस्तेा प्रद्श्यत इत्याह । यथेति ॥ १२०७ ॥ भरतिषिद्धं तथा काम्यं चापलं नित्यमेव च ॥ इयदेव जगत्यस्मिन्पुसां कम समीक्ष्यते ॥ १२०८ ॥ तद्भमादो कर्मणां चातुर्वि्यमाह । प्रतिषिद्धमिति } चापलं प्रामादैकं प्रायश्चि- ताह कर्म । कर्मान्तरसतवं निरस्यति । इयदेषेति ॥ १२०८ ॥ निषिद्धस्य निषिद्धत्वात्करमकाण्डेऽपि कर्मणः ॥ कुतो बेदान्तवि्यायां तस्य पा्चिनागपि ॥ १२०९ ॥ संपतयुपपत्तया शमादि प्रापयन्निषिद्धध्वसतेषिधि विना प्ातिमाह । निषिद्धस्येति । वेदान्तविद्यायामिति ज्ञानकाण्डोक्तिः ॥ १२०९ ॥ यक्तेरर्वाक् काम्येषु पुपु्ठुत्वाद्विरक्ततः ॥ काम्यकमापि नैवेह मुपृक्षोः संभवत्यतः ॥ १२१० ॥ कर्मकाण्डामिव्याहारात्काम्यकर्मेणामपि ध्वस्तर्िना विधं प्रा्िमाह । पुक्तरिति । ुक्त्यतिरिक्तकाम्यषु सूत्ादिपदेषु विरक्ततवे हेतुमाह । मुमकत्वादिति ¦ केराग्य- फठमाह । काम्येति । इहेटि वेदान्तविचोक्तिः । अतःशब्दो विरक्त इत्यनेन संबध्यते ॥ १२१० ॥ रजस्तमोतिवतित्वात्सरसंशुद्धहेतुतः ॥ चापलान्यपि कर्माणि नातः सन्त्यस्य कानिचित्‌ ॥ २२११ ॥ १९२० सुरेशवराचार्यङृतं शृदारण्यकोपनिषद्भाष्यवापिकम्‌ [ चतु्ीष्याये- सापटनिवृततेविधिमनपकषय प्राति दीयति । रज इति । मुमृतोर्युणद्वयातिवतिवे हेतुमाह । सत्त्वेति । अतःशब्दोऽप्यत्रैव स्पृर्यते ॥ १२११ ॥ न पाणिपादचपल इत्युक्तवा निषेधतः ॥ नातः संभाव्यते कर्म मुपुक्षोशापरं चित्‌ ॥ १२१२ ॥ “न पाणिपाद्चपरो न नेत्रचपलो भवेत्‌ । न स्याद्राक्चपलश्चैव न परद्रोहकर्मधीः” ॥ , इतिस्ार्तनिषेधानुरोधादपि विधिं विना चापटध्वस्तिरित्याह । न पाणीति। वाशब्दश्च ॥ १२१२ ॥ नित्यस्याकरणायः स्यादनथः करणादापि ॥ नित्यस्यावाप्यतेऽसो चेद्वद किं निलकर्मणा ॥ १२१२ ॥ नित्यकर्मणामपि ध्व्िर्वि्यनपेक्षा सिध्यतीति क्तु ॑तत्करणाकरणयोरनर्थकरत- माह । नित्यस्येति । अप्तावि्यनरथो गरभवासादिरुच्यते ॥ १२१६ ॥ एवं नित्यानि कर्माणि कुबैतः शुद्धचेतसः ॥ तित्यक्षा जायते पुंसो नित्येष्वपि च कर्म॒ ॥ १२१४ ॥ ता तेषामलन्तमेवानादरो नेत्याह । एवमिति । यावज्नीवश्रुतिवरोनेति दशैयितु- मेवमित्यक्तम्‌ । कमीन्तराणि दष्टान्तयितुमपि चेत्युच्यते ॥ १२१४ ॥ संसारमोक्षणायाऽऽश नित्यं कर्मं न चेदरम्‌ ॥ कोऽरथस्तनेह पसः स्यादकृतेन कृतेन वा ॥ १२१५ ॥ तयागेच्छाप्रकारमभिनयति । संसारेति । आङ ज्ञटिति साक्षादिति यावत्‌ । इहेति मोक्षोक्तिः ॥ १२१९ ॥ इति संजातपरमवैराग्यो नित्यकर्मणः ॥ स्वतस्त्यागं करोल्येव प्राप्नास्तेन शमादयः ॥ १२१६ ॥ तिव्यक्षाफलमाह । इति संजातेति । शमादीनां विधिं विनोपपत्या प्रापिगुक्ता- मुपसंहरति । प्राप्ता इति ॥ १२१६ ॥ ` यमान्सेवेत सततं न निलयं नियमान्डुषः ॥ यमान्पतत्यकु्वीणो नियमान्केवलान्भजन्‌ ॥ १२१७ ॥ न केवमुपपत्तितसतत्प्ातिः किंतु स्मार्तविधितोऽषीलाह । यमानिति । देशकाल वस्यामिरनियता बुद्धिुद्धिहेतवो ब्रहमचर्योदयो यमाः । उक्तं हि-अहपापत्यालेयः ज्हमचर्यापरिगरहा यमा इति । देशकारावस्यापेक्षिणः शुद्धिहेतवः क्रियाविशेषा देव- | ताप्रणिषानाद्यो नियमाः। उक्तं च-रौचसंतोषतपःसाध्ययेशवरप्णिधानानि नियम ` इति । उक्तस्य विषेर्थवादं दशयति । यमानिति ॥ १२१७ ॥ ४ ब्राह्मणम्‌ ] आनन्दगिरिङृतक्तालपरकारिकार्यटीकासंबरितम्‌ । ` १९२१ सत्यमेवं शमादीनां पाप्तत्वामेष्यते विधिः ॥ ` ्रापनानामेव तेषां तु साधनत्वं विधीयते ॥ प्रत्यग्यायात्म्यविङ्ञानजन्मने भुतिवाक्यतः ॥ १२१८ ॥ ्ा्त्वहेतुना शमादीनां खरूपे वा॒विधिर्नरस्यते तच्चक्ञानहेतुतवे वेति विक- सप्याऽऽदमङ्गी करोति । सलयमिति । द्वितीयं प्रत्याह । प्रा्नानामिति ॥१२१८॥ यथोक्तविषये तेषां साधनत्वं न मानतः ॥ यतः प्राप्तमतः श्रुलया साधनत्वं बिधीयते ॥ १२१९ ॥ जञानप्ताधनत्वमपि प्राप्तत्वान्न विधेयमित्याशङ्कयाऽऽह । यथोक्तेति । प्रत्यम्याया- त्म्यज्ञाननन्मनीति यावत्‌ । श्रुत्या शमादिवाक्येनेत्य्थः ॥ १२१९ ॥ निदत्तिमातरं परापरं वा भवेदुक्तेन वर्त्मना ॥ कर्तव्यता निषटततेस्तु न परपतेति बिधीयते ॥ १२२० ॥ , इतश्च तेषां विधेयतेत्याह । निृत्तीति । उक्तं वर्म॒॑निषिद्धस्य निषिदधत्वादि- त्यादि । वाश्दो विधान्तरबोतनाथः । यद्वा श्मादीनां विधेयत्वमुपसंहरति । निद- स्तीति । वाराब्दोऽवधारणार्थः ॥ १२२० ॥ ननु दान्तशषमोक्लयेव सवस्यैवेह कर्मणः ॥ वारितत्वादुपरतश्रुत्याऽन्यत्कि विधीयते ॥ १२२१ ॥ शमादीनां विेयत्वमौपाचोपरतशरुतिव्यावर््या शाङ्कामाह । नन्विति ॥ १२२१॥ बहिरन्तःक्रियातोऽन्या न क्रिया विध्यते यतः ॥ नोर्सगैविधिना यस्मान्नापवादस्य बाधनम्‌ ॥ १२२२ ॥ शान्तिदान्तिभ्यामनिवारितक्रियानिवारणाथुपरतश्तिरिलाशङ्कयाऽऽह । बहि रिति । अतस्तयोवरितत्वादुपरतश्चतिरनाथिकेति शोषः । दूषयति । नेति । उपरत- ्रतेरपुनरुक्तं विषयं वक्तुं घरामान्यन्यायमाह । उत्सर्गेति । एकस्य निषेधविषेः खवि- षयस्य क्रतव्थतवेन पुरपार्थत्वेन च विनियोगे विरोधात्सामान्यविषयत्मे च पुरुषा्थ- हिसामु सावकाशस्य न क्रत्वधहिांविषयत्वं वैद्‌।ऽपिकारान्तरानुप्रवेशित्वेन सरपिक्षत्व- " ्रङ्कादतो नोत्सर्गेणापवादस्य बाधोऽस्तीयथः ॥ १२२२ ॥ भूतादिसाविधिर्यस्माञ्ना्रीषोमीयमारंमित्‌ ॥ ऊर्ध्वं प्राणा उत्क्रामन्ति यूनः स्थविर आयति ॥ १२२२ ॥ तत्र श्रोतदृष्टान्तमाह । भूतेति । न रंस्यात्षमूतानीति निषेधस्य निषेध्याधीन- निरूपणत्वात्तस्य च रागप्ा्तत्वेन पुरुषार्थतवात्तनिषेधस्यापि तादर््यद्रागप्रा्रितानुवा- १ ख, तदपि" । २ खल. ग. "लुत्‌ । २ "ल. "सववा मू" । २४१ १९२२ सुरेश्वराचायङृतं इहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चर्षध्याये- देन नञर्थ विष्युपसंक्ान्तरयतयरुषामूतहिसनं तत्र कुर्यादिति वाक्यारथावपतानातुरषा्. निषेधो न कतवरथमप्यास्कन्दलखन्यथा वाक्यभेदान्न हि न दिंस्यादिति ऋतुपरकरणे तौ न पशो करोतीतिवदाम्नातं तस्माद्धि्गोचरचारित्वा् मूताहिसाविषिरभरीपोमीयहिसा- बाधकं इति मावः । ततैव स्मार्तदृष्टान्तमाह । उर्ध्वमिति ॥ १२२३ ॥ प्त्युत्थानाभिवादाभ्यां पुनस्तान्परतिपद्यते ॥ इत्यीत्सशिकमाघारं यथा ब्रह्मा प्रबाधते ॥ १२२४ ॥ तहिं स्थविरदरीं युवा कथं पुनर्जीवति तत्राऽऽह । भरत्युत्थानेति । ऋतिगिरेषो ब्रह्मन्प्व््येणेत्यादौ संबध्यमानो बद्चेत्युच्यते ॥ १२२४ ॥ आगच्छति गुरौ तृष्णीमासीनस्तद्रदत्र च ॥ ओत्सागिकत्यागविपि निलयकरमविधि्षैरात्‌ ॥ तस्य जीवनमरतरकहेतुतवाद्वाधते धुवम्‌ ॥ १२२५ ॥ स कथमोत्सगिकमाचारं बाधते तजाऽऽह । आगच्छतीति । तस्य वागादिषिो कमैभरंशादियथे, । दा्टौन्तिकमाह । तद्रदिति । अत्रेति शमादिवाक्योक्तिः । लयाग- विधिः शान्तो भवेदित्यादिः । कथं यावज्जीवादि विधिस्तस्य बाधको द्वयोर्िदिकविधि- त्वाविशेषात्त्राऽऽह । तस्येति ॥ १२६२९ ॥ निलयकर्मविधेयस्माच्छमादिबिधिना हतिः ॥ न संमा्तेत्यतो यत्नात्मारन्धोपरतश्तिः ॥ १२२६ ॥ शमादिविभेरौत्सर्गिकस्यापवादतया प्रवृत्तयावजीवादिविधेरपवादार्थमुपरतश्चतिरिति फितमाह । निलेति । उत्सर्गापवादयोरपवादस्य बख्वत्त्वमतःशब्दार्थः । न च शमादिश्ुतेयावल्जीवश्रतेश्च विपरीतमुत्सर्गापवादत्वं॑हिपाहिताश्चतयोरपि तथा प्रपङ्गा त्सामान्यविरोषविषयत्वेन तयोरुत्सगौ पवादत्वं प्रकृतेऽपि तुल्यं शमारिविषेरनत्बहिशेष्ा- माघ्ननिवृक्तिविषयस्य सामान्यविषयत्वेनोत्सर्गत्वायावस्ञीवशचतेर्निहोत्रादिविषयतवेनाप- वादत्वादतस्तदपवादार्थमुपरतश्तिरिति मावः । अतो यलादुक्तन्यायादगतार्थतमव- दिति यावत्‌ ॥ १६२६॥ इह चोपरतश्वत्या तिष्लयादिवदुच्यते ॥ कर्माकर्मेव पुंसोऽस्य हयनुष्ेयतयाऽऽ पतेः ॥ १२२७ ॥ उपरतिविधीयते वे्यागादिवतकर्म स्याद्ियेभीवाथीविषयत्वनियमात्तयाय तद्देव चाज ताऽन्यथा यागादेरप्युपादेयतेलयादाङ्कयाऽऽह । इह ॒चेति । यथा तिष्ठति सपितीचया दिना क्रियानितृत्तिवोच्यते तथोपरतश्चत्या निलयकर्मनिदृ्तिहममकर्मैव यावन्मम १ ध, वेलया । ¢ ब्राह्मणम्‌ ] आनन्दगिरिङृतस्ाख्पकारिकाख्यरीकासंबरितम्‌ । १९२३ रमस्मिन्वाक्ये विवक्षयतेऽतो यागादिसदशचकभैविध्यमावान्निषेषेष्विव विध्यवसानाननोक्ता- नुपपत्तिरित्यर्थः ॥ १२२७॥ अनुष्टेयतया शरुत्या निषत्तिः सर्वकर्मणाम्‌ ॥ यस्परादविधीयते तस्मात्तस्यागी पतितो भवेत्‌ ॥ १२२८ ॥ अयोपरतशरतेरमिप्रायं दशयति । अनुष्ेयतयेति । स्वकृतपारमहंस्यो जीवतनेव तस्यजत्नसपृदयः स्र निरयाहैः स्याहदिस्तूमयथाऽपीति न्यायादिलर्ः ॥ १२२८ ॥ इत्यत्र चोदयित्वैके परिहारं प्रचक्षते ॥ नित्यानां कपेणां कस्मात्परित्यागो पिधीयते ॥ १२२९ ॥ उपरतश्चतिरमितयकर्मीनवृत्यथत्यक्तेऽे चो्यपरमाधी परकीयावुद्धावयति । इत्यत्रेति। कौ ताविल्याकाङक्षायां चोचं तावदरशयति । नित्यानामिति । यावजीवश्रुतिचो- दितानापकस्मात्त्यागायोगो न चोपरतशरुतिस्तत्त्यागे हितुस्तस्याः काम्यकर्ममात्रलागार्थ- तवात्काम्यानां कर्मणां न्याप संन्यापतं कवयो विदुरिति स्मृतेः शमदमशरुतिम्यामेव तत्सिदधस्तद्ैयर्थ्ये सिद्धं नः समीहितमिति मावः ॥ १२२९ ॥ काम्यादिकरमवततेषां मनोग्या्ेषेतुतः ॥ त्यागोऽतश्ोदयते श्रुला नित्यानामपि कर्मणाम्‌ ॥ १२३० ॥ तत्र परकीयं समाधिमाह । काम्यादीति । अतःशब्दस्य पूवैपशचम्या संबन्धः ॥ १२३० ॥ भूत्वा समाहित इति समाधानं विधास्यते ॥ चोद्यस्यासंभवोऽस्याज श्रुत्यैव बिहितत्वतः ॥ १२३९१ ॥ साधनत्वेन शान्त्यादेः सम्यग्गानस्य जन्मने ॥ नातथोव्ावकाश्षोऽत्र शमादेगिहितत्वतः ॥ १२३२ ॥ नित्यकर्मणां चित्तविक्षेपकत्वेऽपि तत्त्यागाहते मुमुूणामपेतितज्ञानस्य काम्यादित्या- गादेव सिद्धस्तत््यीगचोदना वृेलयाशाङ्कय्ाऽऽह । भूत्वेति । ज्ञानाथिनश्चित्तस्माधिवि- येसतद्वि्ेपस्य तद्विरोधित्वान्मुमृ्टणा तद्धेतुधियमिच्छता चित्तविक्षेपकरं नित्यमपि क्म त्याज्यमेवेतल्यथेः । परेषां चोद्यमा्िपति । चोद्यस्येति ! आत्मनि धीहेतुत्वेन संन्यातदेः श्रुत्यैव विहितत्वानिल्ययागायोगचो्यमनवकाशं न च काम्यादिमात्रत्यागार्थोपरतश्रुतिः शमादिश्ुत्या पुनरुक्तेन चोपरतवचनं प्रमत्तगीतं नोत्सर्भविषिनेत्यादिन्यायेन -सति गल- न्तरे वेदिकोक्तित्यागायोगात्तल्यं हि साप्रदायिकमिति भावः । तदेव दृष्टान्तेन स्पष्ट- यितुमनुमाषते । नात इति । अत्राऽऽत्मनि ज्ञानमद्य हामादेविहितत्वान्न चोय प्रावकारामिदर्थः ॥ १२६१ ॥ १२३२ ॥ १क्ञ. घ. श््यगि चो" । २ धर, दिश्यातः इश" । १९२४ सुरेश्वराचार्यृतं ृहदारण्यकोपनिषदधाष्यवातिकम्‌ [ चरपाध्यये- साध्यसाधनसंबन्धविधाने सत्यसंभवः ॥ स्वगदाविव यागादेषिधानादेव कारणात्‌ ॥ १२३३ ॥ सत्यपि शमादिविधौ किमिति वों नोछतेदित्याशङ्कघाऽऽह । साध्येति । यथा स्वगदो साध्ये यागादेः साधनत्वं उ्योतिष्टोमादिवाक्येन विधीयते तथा पम्यन्ञानोदः यस्य कर्मत्यागस्य च साध्यसाधनत्येन संबन्धविधो भते विधेरेव कर्मत्यागसेमवात्कथं नित्यत्यागायोगचोचोष्ठापोऽसि हि युमृक्षोरुपरतः स्यादिति विधिस्तथाच ततो नित्य- त्यागे चोदायोगान्न समाधिरपि साधीयानित्यर्थः ॥ १२६३ ॥ दोषान्तरभसङ्गार्थं परिहारः तस्ततः ॥ चोदयपूषैक-एतस्मिम्नन्ययोधस्य संभवात्‌ ॥ १२३४ ॥ सिद्धान्ती समाधत्ते । दोषान्तरेति । अस्या्थः--यावजीवश्रुतिविहितनित्यकर्म- त्यागो न युक्तिमानितिचो्यपरवकमनोविक्षेपकत्वात्काम्यादिवत्यामो नित्यानामिति समाधौ चोदयान्तरस्य समवादसच्वोयमादावुद्धान्य समाधिस्तस्य विहितस्ततो दोषान्तरमापय समापरेयमिति परेषामिष्टमिति ॥ १२३४ ॥ यदि व्याषेपकारित्वाभित्यं कर्मं निषिध्यते ॥ बहु भिक्षारनाद्यस्ति तत्कस्माग्न निषिध्यते ॥ १२३५ ॥ किं तशचोययान्तरं यदोषान्तरप्रसङ्गरूपं परेभिरीप्येते तदाह । यदीति । निक णश्चित्तविक्षेपकत्वादुपरतश्रुत्या निषे विक्ेपकत्वाविरोषाद्धिक्षाटनादयाश्रमधमेस्यापि निषेषः स्यात्तयाच तद्धीनः संन्यासी भ्रष्टो न पुरुषार्थाय स्यात्‌ । “ आङ्दो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पदयामि येन शुध्येत्स आत्महा ” ॥ इति रष्टस्यास्तमापेयपतनस्मृतेरेलर्थः ॥ १२६९ ॥ वेदान्तश्रवणा्यस्ति बहु व्याकषेपकारि चै ॥ तभित्यकर्मवत्कस्माच्छत्येह न निषिध्यते ॥ १२३६ ॥ मिक्षाटनदः श्रवणायर्थत्वात्न निषिधोऽलीतयाशङ्कय तस्यापि किकषपकतानुपृषु विषये निषेधप्रातरमैवमितयाह । वेदान्तेति ॥ १२३६ ॥ नैष दोषः भधानार्थसमापेरेव कारणात्‌ ॥ भिक्षाटनायनुष्ठानं तादथ्याम निषिष्यते ॥ १२३७ ॥ नित्यकर्मवद्धश्ादनदिः श्रवणदेश्वोपरतश्ु्या त्यागो न ्रामोतीतयाह । नैष {ति। तत्र हेतुः । प्रधानेति । भिक्नारनादेः श्रवणादि यत्ता ५ नस्य सम्यगातिने प्रधानाधिन सनयातिनलत्यागतिदः परपानविषाादिैः । र १ ङ्‌, ग, "सिमन्नान्य । २ ज्ञ. बः।ग.तु। ४ बाणम्‌ । आनन्दगिरितश्ाञ्ञयकाशिकाख्यटीकासंवङितिम्‌ । १९२५ ~वद्धक्षाटनाघ्ुपरतश्ुल्या निषेध्यमिति तदूषयति । भिक्षेति । ज्ञानाथत्वा्मुमुष्रुणा तद- ु्ेयमन्यथा जीवनायोगात्प्रथानापिद्धसतज्नोपरतश्चत्या तजनिषेष्यमियर्थः ॥ १२३० ॥ ` परलग्याथात्म्यविङ्गानसमाप्त्याऽपेकषितत्वतः ॥ बेदान्तश्रवणादीनां न लयागोऽतोऽज भण्यते ॥ १२३८ ॥ यत्तु वेदान्तश्रवणा्स्तीलयादि तप्राऽऽह । प्रत्यगिति । अतःशब्दोऽपेितत्वत इत्यनेन युज्यते । अत्रेति प्रकृतवाक्योक्तिः । श्रवणादिलगे ज्ञानासिद्धर्भिज्ञासोल- त्यागायोगात्तदविविधपाधनसंपादनकाले विक्षेपो भवन्नपि मुजिकारश्रमवत्प्रधानाविरे- धीति मावः ॥ १२६८ ॥ ` समापनि न समायाति प्रधानं यदंस॑भवे ॥ , निषिद्धमपि तत्कार्य तत्समाधनिमयुक्तितः ॥ १२३९ ॥ उपरतश्चुतया प्रधानाथैत्वादनिषेधः श्रवणादेरित्युक्त्वा निषेधमङ्गीकृत्यापि मुमुुणा तस्य कार्यत्वमाह । समाप्तिमिति ॥ १२३९ ॥ परथानचोदनेवास्य चोदनातोऽवगम्यते ॥ \ भिक्षाटनादिना नते भरपानं हि समाप्यते ॥ १२४० ॥ तत्समाश्िप्रयक्तित इत्यततप्पश्चयति । प्रधानेति । ज्ञानोपदेश एव श्रवणदेः प्रापको माती्यत्रातःशब्दोक्तं हेतुं म्यनक्ति । भि्षेति। न हि संन्यापिनो विना मिक्षा- दिना देहधारणं न च तद्विना तस्य ज्ञानमागन्तुकं युक्तं शरीरं मे विचर्षणमित्यादि- ्रुतेनापि श्रवणा्माव एव तत्त्वबोधो युक्तो द्रटम्यादिशुतेसतजिषिद्धमपि प्रपाना- नुरोधि कार्यं तद्धिधिनाऽऽक्िप्ततया निषेधस्यारकिचित्करत्वादिल्थः ॥ १२४० ॥ शेषभ्षं न कुवन्ति परधानार्थातुरोधतः ॥ साक्षाद्रिहितमप्येवं ताद्यात्कमं नो मतम्‌ ॥ १२४१ ॥ प्रधानाथिना निषिद्धमपि प्रानौतुरोषादुपादानप्रमाणात्कर्तव्यमित्युक्तम्‌ । इदानीं विहितमपि प्रधानविरोधि त्याज्यमिति तातींयोदाहरणेन ददीयति । शेषेति । अस्यार्थः- यदि राजन्यं वेश्यं वा याजयेःप यदि सोमं बिमक्षयिपेत्यगरोधसिभिनीराहल ताः संपिष्य दधन्युन्मृज्य तमस्मै मकं प्रयच्छेरित्यत्र फलचमसो भक्षविकारो यागविकारो वेति विशये तमस्मै भक्ं प्रयच्छेदिति शरुतेर्भक्षे प्त सोमं॑विकरोतीति पूर्वपते श्रुदा भक्षान्वयेऽपि यागरोषद्रव्यसंस्कारा्थतथा तस्यावगतत्वात्फटचममस्य यागसाधनत्व विना तदयोगाद्यथाऽयं शेषभक्षप्तथा कु्यादित्यनया भङ्गया यौगसंबन्धस्यैव विधाना- क्षणमपि सोमकार्यापस्याऽप्राप्तमनुयत इति राद्धान्तिततमिज्याविकारो वा संस्कारस्य तदथेत्वादित्यत्र तत्र यथा तमसमे भकं प्रयच्छेदिति साक्षाद्विहितमपि रोषम्षं प्रपान- १६. शनार्धितानु" । २ घ. यागेन सं" । १९२६ सुरेशवराचार्यतं बृहदारण्यकोपनिषदधाप्यवा्तिकम्‌ [ चतुर्थाध्याये सोमयागविरोधाद्राजन्यादयो न कुर्वन्ति किंतु तदनुरोधेनैव तमाचरन्ति न सोममिति च श्रूयते तथेहापि प्रधानवशाद्विहितस्यापि विरोधिनस्त्यागो नाविरुद्धस्येति । अथवाऽधि- कारल्कषणे स्थित निर्देशच्छेषमकषोऽन्यप्रानत्वाद्ोपूरणमा्योये शेषमकषप्ते किमृि. गम्योऽन्येरेव कर्न्याः किंवा ौरेेति संशये सरवभक्ेषु कमैकरत्वेन प्राप्तानामृतिनां यजमानपञ्चमा इडां भक्षयन्तीति पुनरिडायाः श्रवणाद्धक्षान्तरपरिपंस्यानादि मेवैते भक्षयन्तीति नियमाद्भ्यष्वन्यभक्षष्वितर इति प्राते यजमानस्याकर्मकरत्वेनाप्राप्तस्य प्रापकं यजमानपश्चमा इत्यादिवचनमिलयङ्गीकराद्धक्षान्तराणामपरिसंख्यातत्वात्तष्वपि प्रकृता नामेव प्रधानकमौनुरोधेन करैतवाननान्येषामिति राद्धानतितं तत्र यथा सरक्षाद्रि हितमपि शेषमकषं॑प्रधानपूणमापरानुरोधादव्िगम्योऽन्ये न॒ कु्वन्यृषविनामेव ददीपूर्णमाप्तकर्ृतया तदीयशेषभेऽपि कर्वृतवनिश्वयात्तथा प्रकृते निषिद्धमपि प्रधानाविरुद्धमेष्टग्यं तद्विरुदधं॑तु विहितमपि ल्याज्यमिति । अथवाऽभिषुत्य हुता भक्षयन्तीति समानकर्तृकत्वशरतेरमिषवादिपदेन तत्पाक्षाद्िहितमपि शेषभक्षं न प्रधा नीमूतप्रयोजनानुरोधादनुतिष्ठन्ति न हि शेषभक्षप्रतिबद्धं किमपि फलमभिरुप्यते कितु प्रतिपत्तिकरमेतया तमाचरनिति तथा प्रतिपत्तिकर्ममृतपर्वकरमतयागं विरक्ता मुमृक्षवोऽनु- तिष्ठन्तोऽपि प्रधानीमूतत्तम्यश्ञानानुरोधदेव भिक्षाटनादि न त्यजन्तीति अथवा होमा- दिवसुल्यकर्तकत्वश्ुया मुखतो विहितमपि देषमक्षणं न रौद्रस्येडमवर्चतीति रोर गावीधुके चरौ प्रतिषेधान्न कुर्वन्ति प्रकृते तु प्रधानमूतस्म्यम्तानातुरोषादनिषेधा मिक्षाचयीयविरुद्धमिति विरोधिनस्त्याग इति प्रधाना्थेना विहितमपि विरोधि लाग्यं निषिद्धलादविरोध्यतुरव्यमित्ुकतिद्रारा श्रवणदेज्ञानोपायत्वादनुष्ठानाकस्थायामरष- प्रातो विक्षेपो न ज्ञानोत्पत्तिविरोधीत्युक्तमिदानीं कर्मणोऽपि तादर्याततदनुषठानकाि- कमनोविेपस्य तदविरोषित्वान्मुूषणा तदलयाञ्यमित्याशङ्कयाऽऽह । एवमिति । यथा श्रवणादि ज्ञानसाधनं दरीनमनू् तदुपायत्वेन विधानान्न तथा कर्म प्ाक्षात्ततसाधनं विविदिषन्तीति व्यवधानशतसतस्य चिततरु्यरथत्वादतः शुद्धुद्धमु्ोस्लाज्यमेव क फटामावादिलर्थः ॥ १२४१ ॥ याः काशिज्नीवता शक्यास्त्यकतु तित्यक्षता क्रियाः ॥ ताः सीः संपरित्यज्य निमेषादौ व्यवस्थितः ॥ १२४२ ॥ तोः श्रवणायतिरिक्तशेषकरम्यगे स्मृतं प्रमाणयति । याः कादिति । शक्या मिक्षाठनादिव्यतिरिक्ता जीवेति विोषणात्तिलक्षता लकतुमिच्छता ध यावत्‌ । निमेषादौ कारे स्थितो शटिति ताः सरवस्यक्वा ज्ञानार्थं श्रवणादिपरः स्यादिति रोषः ॥ १२४२ ॥ ___------ १६. श्ये भ'। २ क. यन्तीति) ४ ब्राहमणम्‌ ] आनन्दगिरिकृतदाद्षपकाशिकाख्यटीकासंवकितम्‌ । १९२७ उक्तविध्यर्थविषया्ाः क्रिया विषयान्तरे ॥ निषिध्यन्तेऽ् ताः सवा व्याधाता्यैव ता यतः॥ १२४१ ॥ तस्यास्तातप्यमाह । उक्तेति । उक्तो विधिरूपोऽधः शान्तः स्यादित्यादिष्तस्य विषयस्तत्त्वज्ञानमुदेश्यं तस्मादुदेश्यान्तरे खगादौ या यागादिक्रियाः संभाव्यन्ते ताः सीः सम्यन्ञानस्य व्याघातायैव यतो भवन्त्यतोऽस्यां स्मृतो निषिध्यन्ते श्रवणादयस्तु तद्धेतुत्वातन निषेषमर्हन्ती्य्थः ॥ १२४२ ॥ ` द्रद्भवाहसंपातसदिष्णरभिधीयते ॥ तितिष्ववचनेनात्र दुरुक्तादेस्तथैव च ॥ १२४४ ॥ उपरतश्चति व्याख्याय तितिक्षापदस्याथमाह । द्रदरेति । शीतोप्णादिप्वाहसेबन्ध- सहनकीरो दर्वादताडनदेश्च सरिष्णुरसिन्वाक्ये तितिधुरविवक्षित इत्यर्थः ॥१२४४॥ : स्वातन्त्र्यं येषु कतुः स्यात्करणाकरणं भ्रति ॥ तान्येव तु निषिद्धानि कर्माणीह शमादिभिः॥ १२४९५ ॥ शान्तादिपदचतुष्टयेन प्तमाहितपदस्यागताभत्वार्थ॑तत्र निष्पन्नमनुवदति । स्वात- न्ब्यमिति । इहेति प्रकृतश्रुतिग्रहः। तथाविधानि काम्यादीनि कर्माणि प्रसिद्धानीति वन्तु हिशब्दः ॥ १२४९ ॥ अस्वातन्त्यं तु येषु स्यात्कर्ुः कर्मसु सव॑दा ॥ समाहितोक्लयाऽयेदानी तज्निरोधो विधीयते ॥ १२४६ ॥ संप्रति समादितपदस्याथमाह । अस्वातन्त्यमिति । मनोरथादिमिवृक्तिः समा- हितोक्त्या धीसाधनतया विधीयते न च सा पूर्वत्र विहितेतय्ः । धैपुवैककर्मनिवृत्ति- रितरनिवृत्तौ संस्कारद्वारा हेतुरिलयथशब्दार्थः ॥ १२४१ ॥ पिष्डीटृलयेन्दरियग्रामं बुद्धावारोप्य निशम्‌ ॥ . पिषयांस्तत्स्मृतीस्त्यक्त्वा तिष्ेधिदनुरोधतः ॥ १२४५७ ॥ तत्र स्मृतिं प्रमाणयति । पिण्डीकृत्येति । दिविधेन्दियपरमुदायमर्थम्यो विमुखीकृय बुद्धयधीनमापा्य निश्वं कृत्वा स्मृत्यादिमनोव्यापारं च हित्वा चिन्माप्राकारं तद्धिधाय तदेनूस्तरेण सदा वर्तेत योगशाखविदोऽप्येतमेवापंप्रज्ञातप्तमाभिमाहूरिल्थः ॥ १ २४७॥ एषोऽभ्युपायः सर्वत्र वेदान्तेषु विधीयते ॥ तत्वमस्यादिवाक्यार्थज्ञानोत्यत्यर्थमादरात्‌ ॥ १२४८ \। इह विहितेषु शमादिषु स्ैवेदान्तसंमतिमाह । एष इति ॥ १२४८ ॥ नाविरतो इशरितान्नाशान्तो नासमाहितः ॥ नाशान्तमानसो वाऽपि भङ्गानेनैनमा्यात्‌ ॥ १२४९ ॥ ¶१ग, शभ्युदयः। - १९२८ सुरेशवराचायंडृतं शृदारण्यकोपनिषद्धा्यवातिकम्‌ [ चतुथध्याये- तानेव वेदान्तानदाहरननादौ कदश्ुतिं पठति । नादिरत इति । दुराचारो व दविवषेन्दियाभीनो वा निद्रारस्यादिपरव्षो वा नाऽऽत्मज्ञानाधिकारीति वदता विहितः शमादिरियर्थः ॥ १२४९ ॥ । मुक्तेटि बिभ्यतो देवा मोहेनापिदधुनंरान्‌ ॥ ततस्ते कमेसृधुक्ताः भावरतन्त दिवानिशम्‌ ॥ १२९० ॥ शाखान्तरीयवाक्यमुदाहरति । पुक्तेरिति । प्राक्चाप्कृदुदाहतमेतद्वाक्यमिति हिशब्दार्थः ॥ १२९० ॥ यतः करम तमोहेतुखस्मादेव मुपुषुभिः ॥ ञानेन भित्वा संमोहं स्वानरथकसंभरयम्‌ ।॥ १२९१ ॥ कर्मेणामविवेककारयत्वे फारेतमाह । यत इति । तमःशब्देनाविवेको गृह्यते । ज्ञानेन विवेकेनेति यावत्‌ । संमोहमविवेकमिलय्थः । तस्य हातव्यत्वे हेतुः । स्वेति । मुमुभुभिरेव संन्याप्ः कर्तव्य इति शेषः ॥ १२९१ ॥ ¦ संन्यस्य स्वकर्माणि प्रलयक्षवणधीर्रः ॥ । प्रयग्याथात्म्यविङ्गानमात्मेव समाश्रयेत्‌ ॥ १२५२ ॥ तदनन्तरमनुषठेयं दशयति । संन्यस्यति ॥ १२९२ ॥ तत एवैकलाचस्मात्स॑साराद्विमयुच्यते ॥ इत्येतदाह विस्पष्टं मा्टवित्राह्मणं वचः ॥ १२५३ ॥ किमिति ज्ञानमाजमपेक्ष्य श्रवणायेवाऽऽवर्वनीयं तत्राऽऽह । तत इति। माल्विशरुति- मुपसेहरति । इत्येतदिति । गुक्तिस्ाधनन्ञानोदेशेन संन्यासपरवकं श्रवणादि काय॑मि- लयेतद्ा्विशरुला विवक्षितमिलर्थः ॥ १२९३ ॥ यदा पचावतिष्न्ते ज्ञानानि मनसा सह ॥ बुद्धिश्च न विचेष्टेत तामाहुः परमां गतिम्‌ ॥ १२५४ ॥ पुनरपि तस्सिन्ेवा्थे कवद्धीवाक्यमुपन्यस्यति । यदेत्यादिना । बहयन्दियाणां मनोबुदधञोश्च विषयपारवदयं लक्त्वा निश्चरत्वेन स्थितिरु्तमपुरुषार्थहेतुरति पं्यापिनो ज्ञाना्िमैः समाधानपूरकं श्रवणादरनुठेयत्वं सूचयतीलर्भः ॥ १२९४ ॥ तां योगमिति मन्यन्ते स्थिरामिन्दियधारणाम्‌ ॥ अभमत्तस्तदा भेवति योगो हि परभवाप्ययौ ॥ १२५५ ॥ योगो हि मुमुभुमिज्ीनाथिमिः संन्यािभिरनषठयः स वनद्ियाणां निश्रगाक्स्ेति योगविदो वदन्तीलयाह । तामिति । किं पुनर्योगातुष्ठानेन म्यते तंत्राऽऽह । अममत्त इति । कोऽपतौ योगो यस्यानषठाना्जानद्वारा पारारूयप्मदंतलतराऽ9ह । योगो 1 । १ खा. "वेकार्थतवे । २ घ. शनः साधन" । ३ क, ल. घ, वं सू*। ४ ग. माति। ५६. तदाह ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाष्पकारिकाख्यदीकासंवरितिम्‌ । १९२९ “हीति । सृष्टि्रल्यानुपंधानर्पप्रल्यावृत्तिकरणं योगः । योगशा्विदोऽपि यथोक्तं योगे संमरज्ञातसमाधिमाचक्षते सर चोक्तफलहेतुरिलर्थः ॥ १२९९ ॥ यच्छेद्रा्नसी पराहस्तव्यच्छेऽश्ञान आत्मनि ॥ ` ज्ञानमात्मनि महति तथच्छेच्छान्त आत्मनि ॥ १२५६॥ बाह्यद्धियाणि मनोधीनत्वेनोपतंहरेदित्याह । यच्छेदिति । वागिति द्वितीयार्थ प्रथमा । मनप्तीति दर्यं छान्दसम्‌ । मनसो बुद्धावृपसंहारमाह । तचच्छेदिति । व्यषटवुद्धः सम- िवुद्धाबुपसंहारमाह । ज्ञानमिति । हिरण्यगर्भबुद्धरात्मनि परस्मन्नका्थकरणे ल्यं कथयति । तदिति ॥ १२५६ ॥ उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ॥ . सलेन रभ्यस्तपसा हेष आत्मा सम्यग्ञानेन ब्रह्मचर्येण नित्यम्‌ ॥ अन्तःशरीरे ज्योतिमैयो हि शुभ्रो य परयन्ति यतयः क्षीणदोषाः ॥१२५५७॥ अज्ञाननिद्राया मुमूूणामुत्यानं प्रार्थयते । उ्तिष्ठतेति। तत्रोपायमाह । जाग्रतेति। कथं जागरणं तत्रा ऽऽह । पराप्येति। उल्कृ्टान्नह्मनिष्ठानाचायान्प्राप्य तत्प्रतादानिश्चयेन तत्त्वबोधं परापरुतेति यावत्‌। आथर्वेणिकं वक्यद्रयमस्िन्नेवार्थे दददोयति । सत्येनेला- दिना । नित्यशब्दः सत्यादिषु प्रत्येकं संबध्यते सदातनपत्यादिप्राधनबरदुषरन्धस्- म्यन्तानेनाऽऽत्मलामेो मुक्तिरित्यथः। परस्य खर्गादिवह्म्यत्वे तारस्थ्यमाशङ्कयाऽऽह। अन्तरिति । परापरयेरेक्ये हेतुः । ज्योतिर्मयो हीति । चिदरपत्वात्परस्य प्रत्यक्तव तद्रतं संसारित्वं तस्य प्रसज्येतेति चेन्नेत्याह । शुर इति । तत्र विदवदनुमवं प्रमाण- यति । यमिति । सवषा द्रष्टं व्यावर्तयति । यतय इति । तेषां प्रधानं रक्षणमाह । णेति ॥ १२९७ ॥ न चक्षुषा यते नापि वाचा नान्यैरदवेस्तपसा कर्मणा वा ॥ ज्ञानपसादेन वि्ुद्धसच्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥१२५८॥ पर्यन्ती्युक्तत्वाचकुरादिग्राह्यत्वमाशङकयाऽऽह । नेत्यादिना । देवशब्देन चोत- नवन्तीन्द्रियाणि गृह्यन्ते । कथं "हि परयन्तीत्युक्तं तत्राऽऽह । ज्ञानेति । ततो नित्ा- दिकर्मानष्ानादविशुद्धबुद्धिषिवेकप्रकरषेण श्रवणादि कुधैन्ात्मानं सासषात्करोतीलथः ॥ १२९८ ॥ परतिशाखं तथाऽन्यानि ज्ञानोपायप्रसिद्धये ॥ तन्ूखानि तथाऽन्यानि स्फतिवाक्यानि कोटिशः ॥ १२५९ ॥ सन्त्येवाऽऽत्मपरि्ानसाधनानां प्रसिद्धये ॥ } अनमनिरनिकेतः स्यादशमौऽशरणो मुनिः ॥ १२६० ॥ १ स, ग, पद्यति । २४२ २९३० सृरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ चतुथाध्याये- यथोक्तवाक्यवद्वाक्यान्तराण्यपि सर्वासु शाखासु शमादिप्ाधकानि शान्त उपा सीत तपसा व्रह्म विजिज्ञापस्वतयादीनि सन्तीत्याह । प्रतिशशाखमिति । तत्रैव स्मतीनां सत्त्व सूचयति । तन्मूखानीति । तथा श्रुतिवदित्य्ः । पिण्डीृत्येत्यादिपर्वोक्त स्मृलयेक्षयाऽन्यत्वे तेषां तात्पर्यमाह । आत्मेति । तान्येवोपन्यस्यति । अनग्निरिलया दिना । अनेन पञ्चानितवत्रेताित्वादि निषिध्यते । अनिकेतशब्देन गृहसबन्धं निषे धता मायारादिलयमृच्यते । विषयस्पशकृतसुखरेशारोटुपत्वमाह । अद्मि । मदि. नियतस्थानराहितयमाह । अश्षरण इति । श्रवणादिनिष्ठतामाह । मुनिरिति ॥ १२९९ ॥ १२६० ॥ त्यज धममधर्मं च उभे सलयाचते यज ॥ उभे सत्यानृते त्यक्त्वा येन त्यजसि तं यज ॥ १२६१ ॥ संन्यापतविषयं वाक्यान्तरमाह । लयनेति ॥ १२६१ ॥ यतो यतो नितैते ततस्ततो विपुच्यते ॥ निवर्तनाद्धि स्तो न वेत्ति दुःखमण्वपि ॥ १२६२ ॥ सर्वत्यागे फलमाह । यत इति ॥ १२६९२ ॥ कोऽहं कस्य कुतो वेति कः कथं वा भवेदिति ॥ प्रयोजनमतिनित्यमेवं माक्षाभ्रमी भवेत्‌ ॥ १२६३ ॥ निःशेष्यागादशेषदुःखहानिश्ेत्ति संन्यासिनो न किंचित्कार्यमस्तीत्याशाङ्कयाऽऽह। कोऽहमिति । अहं देहादिषु कः स्यां कस्य वा संबन्धी कुतो वाऽऽगतो जातो वेति निरूप्य वतमानदेहपाते सुरनरादिषु को भविष्यामि केन वां प्रकरेणेतिफरुपर्यनतवि चारान्वितः सेन्याप्ी सदाऽन्वयादिकुंशलः स्यादिलथंः ॥ १२६३ ॥ ` नैतादशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च ॥ शीरं स्थितिरदैण्डनिधानमार्जवं ततस्ततशोपरमः क्रियाभ्यः ॥ १२६४॥ विततदरयमपि म॒मुभुणा लेकद्वयोपयोगिकत्वानन त्याज्यं तत्कथं सवैसंन्यासितेत्याश कयाऽऽह । नैतादशमिति ॥ ११६४ ॥ ` निवर्तयित्वा रसनं रसेभ्यो घ्राणं च गन्धाच्छवणं च शब्दात्‌ ॥ स्पदीत्ततुं रपगुणाच्च चक्ठस्ततः परं पश्यति स्वै स्वभावम्‌ ॥ १२६५॥ क्रियाभ्यः सर्वाभ्यो नोपरमो ध्राणादनां गन्धादिप्रबणत्वादिलयाशङ्याऽह । निवर्ीयित्वेति । तनुशब्देन त्वत्र गृह्यते । स्पशौदिति विशेषणादिन्द्रिय माह । तत इति ॥ १२६९ ॥ १ ख. निवर्तेत । २ क ग. “रशा्यचं र" । ~न == ४ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाखरपकाशिकार्यदीकासंवरितम्‌ । १५३१ एवं मनुवसिष्ठादि धर्मेष्वपि सहस्रशः ॥ स्पष्टानि सन्ति वाक्यानि यथोक्तारथप्रसिद्धये ॥ १२६६ ॥ ग्यासवाक्यवन्मन्वादिशासेष्वपि ज्ञानपाधनरामादिसिद्यर्थं बहूनि वाक्यानि सन्तीत्याह । एव मिति । यथाऽऽह मनुः- “अनञ्चिरनिकेतः स्याद्राममत्ना्थमाश्रयेत्‌ । उपेक्षकोऽसंचाथेको मुनिभीवप्तमन्वितः ॥ कपालं वृक्षमूढानि कुचेलमसहायता । प्मता चैव सवस्मिन्नेतन्मुक्तस्य रक्षणम्‌ '' इत्यादि । वासेष्टध-- | “अरण्यनित्यस्य जितेन्द्रियस्य स्वन्द्रियप्रीतिनिवतकस्य । अध्यात्मचिन्तागतमानपतस्य धरुवा ह्यनावृत्तिरुपक्षकस्य ॥ न शब्दश्ाख्राभिरतस्य मेक्षो न चापि टोकम्रहणे रतस्य । ¡ न॑ भोजनाच्छादनगवितस्य न चापि रम्यावप्तथप्रियस्य `” इति । याज्ञवल्क्यश्च- “विषयेद्धियपंरोषतन्द्राल्स्यविवर्जनम्‌ । दारीरपरिसंख्यानं प्रवृत्तिष्वघदशनम्‌ ॥ विरजं समता सत्त्वरद्धिर्निस्परहता शमः । एतैरुपयः संशुद्धसत््ो योग्यमृती भवेत्‌ "' इति ॥ १२६६ ॥ साध्यस्य कर्मणस्त्यागात्सामथ्यीदेव सिद्धतः ॥ तत्साधनस्य संल्यागे भ्रद्धावित्तगिराऽ् किम्‌ ॥ १२६७ ॥ तस्मादिलादि समाहित इत्यन्तं व्याख्याय श्रद्धावित्तो मृत्वेति माध्यंदिनश्रुतिं व्याख्यातुं चोदयति । साध्यस्येति । श्रद्धेव वित्तमस्येति व्युत्पत्या वित्तान्तरत्यागो विक्ष्यते स च कमल्यगिनैव ग पसलथाचेोपतादिशरु्या श्रद्धाविततश्ुतेः पौनसक्त्यात मादपाठोऽयमिलर्थः ॥ १२६७ ॥ वैवं द्टा्थविषये यत्कमास्यावशेषितम्‌ ।! तत्साधनेष्वममताबिधाना्ं वचो यतः ॥ १२६८ ॥ परिहरति । मेवमिति । देहस्थितिटथस्तद्विषये यत्कर्म मिक्षाटनादि पू्विरोषणे- रनिषिद्धं सन्यासिनोऽवरोषितं तत्साधनेषु मिक्षापात्रादिप्वपि ममता न कर्वेलेतदरथ शरद्धावित्तपरदमुक्तम्‌ । उक्तं हि- ----"“~-- ----- === -.--- - ~~ ~-- --- --- -------------- १क नभाजः।२ध. 'एनस्तमः।३ व. रतश्र ।४ षध. द१९। १९३२ सुरेश्वराचार्यृतं इृददारण्यकोपनिषद्वा्यवातिकम्‌ [ चतुर्थाध्याये | “न कु्यां नोदके सङ्गो न चेे न त्रिपुष्करे । । नागरे नाऽऽसने नाने यस्य वे मेक्षवि्तु सः इति । तस्मादपुनरुकतर्युक्ता माध्यंदिनश्रुतिरिलरथः ॥ १२६८ ॥ श्रद्धैव वित्तमस्येति नान्यदस्य यतस्ततः ॥ ्रद्धावित्तोऽयमिल्युक्तः संन्यासी सर्वकर्मणाम्‌ ॥ १२६९ ॥ उक्तेऽ तां व्याचष्ट । श्रद्धेति । यतःशब्दात्पू्षमितिशब्दस्य संबन्धः ॥ १ २६९॥ भूत्रेलयस्याभिसंबन्धः स्वैः शान्तादिभिः पदैः ॥ विधिनाऽस्यापि चाऽऽक्षपाद्विधितच्रत्वमिष्यते ॥ १२७० ॥ पाठद्वयेऽपि मूत्वेतिपदस्याग्यवहितेनेव संबन्धो न ग्यवहितेन शान्त्यादिनेति शङ्कं निर. स्यति। भूत्वेतयस्येति। न हि संनिधिरेव संबन्धहेतुः कितु योग्यत्वादिरपीति भावः । शान्तः स्यादिलादिर्विधिरत्रासि चेतति शमारीनां स्वतन्रविधिविषयत्वानन ज्ञानशेषतेलयाराङ्क पदयेदितिविधिपंनिधानान्मेवमि्याह । विधिनेति । उभयत्र विधिपदं पदयेदितिविधि- विषयम्‌ ॥ १२७० ॥ पाण्डित्यादि परोक्तं यत्तस्येयपुपसंहतिः ॥ भराक्तदात्मानमेवावेदिति यच्च समीरितम्‌ ॥ सेतिकतैज्यताकोऽथ विभिस्तस्यायमुच्यते ॥ १२७१ ॥ कहोलन्राह्यणादौ यथोक्तरामादेर्विहितत्वार्किमत्र तद्विधिनेत्याशङयाऽऽह । पाण्डिलयादीति । आत्मन्येवेलयदेस्तात्प्यमाह । प्रागिति । तृतीयेऽध्याये तदाला- नमेवावेदिलयत्र वाक्यारथज्ञ नमुक्तं तस्योपाये त्वमरथज्ञने शमादीपिकतभ्यताप्हितो विधिरात्न्येवेत्यादिनोच्यते शमादिंपननो हि त्वमरथजञानी भूत्वा वाक्या्जञानवामु- च्यत इलयर्भः। वाक्यारथज्ञानस्य मुक्तिहेतुत्वेनाऽऽवश्यकत्वचोतनायायेतयुक्तम्‌॥१२७१॥ ` अन्वयव्यतिरेकाभ्यां यथोक्तैः साधनैरयुतः ॥ १२७२ ॥ आत्मन्येव तमात्मानं निष्कृष्यानारमरारितः ॥ ` पयेदित्यभिसंबन्धः परयतीत्यथवा भवेत्‌ ॥ १२७२ ॥ नायं वाक्यार्थज्ञाने विधिरिति स्फोरयितुं पदारथतञाने विधिमनुबदन्नात्मनीयादि व्याकरोति । अन्वयेति । शमादिमिरयक्तोऽधिकारी चतु ऽन्वयग्यतिरेकाम्यामात्मान- मनात्मराशे्िष्कृप्य तमात्मन्ेव पश्येदिति योजना । स्म्ा संातोकतिः । दितः यया तत्ाक्षिनिर्ेशः । पद्येदिति माध्यंदिनपठेनोक्तम्‌ ॥ १२७९ ॥ १२५३ ॥ विध्यर्थस्य पुरा प्राप्ैः काण्वानामनुबादतः ॥ दरष्व्यायुक्तितस्तस्मात्पद्यतीत्यमिधीयते ॥ 1 १ क, ग. "मधवराः | ४ ब्राहमणम्‌ | आमन्द्गिरिषृतज्षासपकारिकाख्यदीकातंवरितिम्‌ । १९३१ पयतीति वतैमानापदेशात्काण्वपठे पदार्थज्ञाने कुतो विधिरित्याशङ्कयाऽऽह । विधीति । यदपि द्रष्टन्यादिवाक्यात्पदारथज्ञानं काण्वमाध्यंदिनयोः सिद्धं तथाऽपि विरिष्टं तदप्रा्तमिति माध्यंदिनानां तद्विधिरिष्टः काण्वानां तु पदार्ज्ानमनूदय विशे षणविषयो विधिरिति वर्तमानापदेश्चात्कलिितोऽ्थतो नोभयेषां विशेष इल्यर्थः॥ १२७४॥ आत्माऽनात्मप्रधानत्वाद्रह्मरूपेण नेक्ष्यते ॥ १२७५ ॥ विशेषणत्वं स्वार्थोऽपि सत्काये कारणे गतः ॥ स्वात्माविद्यासमुत्थेऽस्मिन्नात्माविद्रासमाश्रयात्‌ ॥ १२७६ ॥ ननु रामादिविरेषणमात्रविषयो विधिरात्मज्ञानस्य विधिमन्तरेणाहमिति सदा प्रपतिरत आहं । आत्मेति । यदप्यहमातमेक्षयते तथाऽपि परमारथखरूपेण नायं म्यते देहा-, दावात्माभिमानमाक्त्वादतस्त्वमरथद्धि विधेयेद्भः । कथमनडस्य चिद्धातोः खतन्र- स्यानात्मप्राधान्यं तत्राऽऽह । विरेषणत्वमिति ॥ १२७९ ॥ १२७६ ॥ देहेन्ियमनोधीः्यो हन्वयग्यतिरेकतः ॥ मुञ्जेषीकावदुत्टृष्य पश्येदात्मानमात्मनि ॥ १२७७ ॥ तस्मादित्यादिवाक्यार्थमुपंहरति । देहेति । अन्वयम्यतिरेकयोषिवेकहेत्वोशवुयं ्रतिद्धतवरथो हिशब्दः ॥ १२५७ ॥ “आत्मन्येव यदाऽऽत्मानं विभज्यानात्मनोऽखिलात्‌ ॥ प्रपद्यति तदाऽनात्मा न पृथग्व्यर्मरिष्यते ॥ १२७८ ॥ अन्वयादिना देहद्वयाद्िभज्य स्वमहिमस्थात्मनो ज्ञाने रज्नुपर्षवत्कल्पितत्वादनात्म- नोऽनवरोषादर्णत्वं प्रतीचः पिध्यतीति फल्तिमाह । आत्मन्येवेति ॥ १२७८ ॥ स एष नेति नेत्यात्मेयथेतस्मातपुरोदितात्‌ ॥ वाक्यात्सर्वमसंसर्गमात्मानं परिपश्यति ॥ १२७९ ॥ सर्ममिलयदेरर्थमाह । स एष इति । साधनसंपत्यानन्तरयमयेत्युच्यते । रवै नगदे- करप्तमात्माने वाक्यादिरिष्टोऽधिकारी पर्यतीदयः ॥ १२७९. ॥ अवि्ातल्लकर्याणां भत्यग्दरनबाधतः ॥ अनव्याषत्तानुगतं ब्रह्मात्मानं परपरयति ॥ १२८० ॥ वाक्यस्यार्थन्तरमाह । अविद्येति । सर्वशब्देन ब्रह्य गृह्यते । तस्य लक्षणमाह । अव्याततेति । एतत्समर्थनार्थ पूरवो भागः । शोधितत्वम्थः शमादिपन्नोऽधिकारी वाक्याद्रह् प्रत्यक्त्वेन प्रसेतीति वाक्यार्थः ॥ १२८० ॥ नातुत्पन्नमतो शानं नाप्यज्ञानमबाधितम्‌ ॥ कत्सकेयसमाप्तवा् किंचिदवशिष्यते ॥ १२८१ ॥ ___ ष ल्ल, "वतिष्ते। १९३४ सूरेश्वराचारयकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुर्थाध्याये आत्मनो बरहमतज्ञानफलमाह । नानुत्प्नमिति । आत्मनि ज्ञाते ज्ञानमनुतयन् नेत्यत्र हेतुमाह । कृत्ल्ञेति । अनाधितमज्ञानमपि नास्तीलत्र युक्तिमाह । न किंचि. दिति । आत्मन्ञानविषयः सप्तम्य्थश्चातःशब्दः ॥ १२८१ ॥ इयं सा ब्रह्मविधोक्ता मधुकाण्डे पुरोदिता ॥ या तस्या जन्मनः कारे फलं श्रुत्याऽधुनोच्यते ॥ १२८२ ॥ नैनं पापमेलयदेर्ृत्तानुवादपूषके तात्पर्यमाह । इयं सेति । या पूर्व मधुकाण्डे ्र्- विद्या सूचिता सेयं मुनिकाण्डेप्रपश्चनोक्तेतयनुवादारथः ॥ १२८२ ॥ अकेठेत्वात्मविज्ञानादभ्वस्तात्माज्ञानहेतुतः ॥ नैनं ब्रह्मविदं पाप्मा तर्यङ्गं यथा तथा ॥ १२८३ ॥ नेनमिल्या्यवतारितश्रतेरक्षराणि व्याकरोति । अकर्तत्वेति ॥ १२८३ ॥ पाप्मशब्देन धर्मोऽपि देहोपादानहेतुतः ॥ ममुक्षोस्तदनिषटत्वादिह निःशेष उच्यते ॥ १२८४ ॥ पाप्मेति विरोषणात्पापमेव ब्रह्मविदं न स्पृशति पुण्यं तु खृशतीत्याश्चङ्कयाऽऽह। पाप्येति । प्रकृते हि वाक्ये पाप्मराब्दो धर्ममपि निःशेषं विषयी करोल्यधभवद्धम- स्यापि देहग्रहणहेतुत्वान्मुमुक्षोश्च देदग्रहणस्यानिष्टत्वान्नातो धर्मोऽपि ब्रह्मविदं ख॒शती- लयः ॥ १२८४ ॥ दुःखाभावः सदेहस्य नैवास्तीति शरुतेमतम्‌ ॥ तस्महोऽप्यनरथः स्यादेहो नाशाच्च सवदा ॥ १२८९५ ॥ देहग्रहणं मुमशषोरनिष्टमियेतत्प्तिपादयति । दुःखेति । स्देहस्य देहाभिमानवते दुःलामावः संदेव नास्तीति न ह वै सशरीरसयेत्यादिश्चेर्मतामिति संबन्धः । अपिदनदो मानुषादिदेहस्यानर्थतवं केमुतिकन्यायात्सद्धमितिद्योतना्थः । देहमात्रस्यानि्तवे हेतवनत- रमाह । नाशाचेति । सषैदेलनर्थपदेन युज्यते ॥ १२८९ ॥ न तपत्यथ तं कस्पात्तापकोऽप्यात्मवेदिनम्‌ ॥ पाप्मेति हितुरधुना तत्र श्रुत्याऽभिधीयते ॥ १२८६ ॥ पाप्मा धर्माधमीत्मको न बह्मविदं स्यृशति न च तमस्पनुपतापं तस्मि्नाधाहुमल मित्युक्तं संप्रति सर्वमित्यादिवाक्यमाकाङ्कषापूवैकमादत्ते । नेत्यादिना । पाप्मनः स्तापकत्वस्यापि दृ्टिपिद्धत्वा्ततर कर्माऽऽमवेदिनो न तापकमिलरथः ॥ १२८६ ॥ ` अकरृत्वात्मयाथात्म्यसम्यगङगानाभरना यतः ॥ _ सर्व पापं तपत्येष भस्मसात्कुरुतेऽपरित्‌ ॥ १२८७॥ १. सूत्रिता । ४ ब्रह्मणम्‌ ] आनन्दगिरिङृतकाज्ञपकारिकाख्यटीकासंबरितम्‌ । १९ २९ हेतुवाक्यं विभजते । अकर्वत्वेति । तपतीत्यस्य व्याख्या भम्मपतात्कुरत इति । अतो न कर्मं विद्वदृष्टितापकमिति रोषः ॥ १२८७ ॥ स्वयमेषेश्वरः प्राह प्रपश्नाय किरीरिने ॥ पुराणः शाश्वतोऽचिन्त्यः सर्वभूतानुकम्पया ॥ १२८८ ॥ स्म्यम्ज्ञानात्निः सरव कर्म॒भस्मी करोतीत्यसिनन्थे भगवद्वाक्यमवतारयति । स्वयमिति ॥ १२८८ ॥ यथैधांसि समिद्धोऽभिर्भस्मसात्कुरुतेऽर्सुन ॥ ्ञानाभिः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ १२८९ ॥ नदेवोदाहरति । यथेति ॥ १२८९ ॥ ` संबन्धे सति पाप्माऽयं स्वफलेनातुतापयेत्‌ ॥ अकतृत्वान्न संबन्धो विदुषोऽस्तीह पाप्मभिः ॥ १२९० ॥ नैनं पप्मेल्यदेस्तात्पर्यमाह । संबन्ध इति । इहेति वि्यावस्थोक्तिः ॥ १२९० ॥ तदेतदुच्यते श्रुत्या नैनं पाप्मेति यत्नतः ॥ नैनं ब्रह्मविदं पाप्मा तरति व्याकु स्वतः ॥ १२९१ ॥ तदकर्तृत्वतो हेतो व्रंह्मवित्तु सकारणम्‌ ॥ सर्वे तरति पाप्मानं सपादीत्रश्नना यथा ॥ १२९२ ॥ उक्तेऽर्थे वाक्यं पठति । तदेतदिति । यत्नतोऽभ्याप्तादिति यावत्‌ । पाठक्रमस्त्व- ताविवक्षित इत्यमिप्ेल्य नैनं पाप्मा तरतीत्यस्यार्थमनुवदति । नैनमिति । प्रतीत्यविरो- धार्थं॑विरिनष्टि । स्वतं इति । सर्वीमित्यादेरथमाह । ब्रह्मविखिति । विदुषः सकारणकमीतिक्रमश्वेदतिक्रमणीयस्य नदयादिवद्वसतुत्वापत्तिरित्याशङ्कयाऽऽह । स्पा- दीनिति ॥ १२९१ ॥ १२९२ ॥ आत्मयाथात्म्यवित्सोऽयं विपापो विरजः स्वतः ॥ निष्कर्मा स्याद्विपापोऽयं विरजस्कोऽप्यकामतः॥ १२९३ ॥ सवंसंशयहेलेश प्रत्यर्मोहस्य नाशतः ॥ स्यादे षोऽविचिकित्सोऽतः सवैसशयवजितः ॥ १२९४ ॥ विपाप इत्यादिपदानि व्याकरोति । आत्मेत्यादिना । अतःशब्दः सम्यन््ता- नार्थः ॥ १२९३ ॥ १२९४ ॥ एवमात्मपरिज्ञानादध्वस्ताविद्यो भवेवदा ॥ अनापन्नादिमध्यान्तं ब्राह्मण्यं टमते तदा ॥ १२९५ ॥ ब्राह्मणो भवतीत्यस्या्थमाह । एवमिति ॥ १२९९ ॥ १क. ख. “तो नियः स" । १९३६ सुरेवराचार्ष्ं बृहदारण्यकोपनिषद्राष्यवातिकम्‌ [ चतुर्थध्यये- हपामवस्थामापमनो मुख्यो ब्राह्मण उच्यते ॥ भावितया स गौणस्तु भागतो ब्राह्मणो भवेत्‌ ॥ १२९६ ॥ ब्राहण्यं न विद्याफरं प्रागेव रन्पत्वादियाशङ्खयाऽऽह । इमामिति । पूीव- स्थायां तच्छब्दप्रयोगे निमित्तमाह । भावीति । अतःशब्दो सञानावस्थार्थः॥१२९१॥ जातौ ब्राह्मणङम्दोऽयं मा प्रापदिति तं शरुतिः ॥ व्याचषटेऽतः भयत्नेन ब्रह्मलोकगिरा स्वयम्‌ ॥ १२९७ ॥ प्रकृतं नाह्यणमेषशब्देनानू्य तस्िन््रह्मरोकपदं प्रयुज्ञानायाः श्रुतेरमिप्रायमाहं । जाताविति । इतिशब्दाद््वमतःशब्दो योज्यः । तमिति ब्राह्मणशब्दोक्तिः। यलघ्त पर्ववत्‌ ॥ १२९७ ॥ अन्याटत्ताननुगतं ब्रह्मेलयत्रामिधीयते ॥ लोकोऽपि दष्टिमात्रत्वासरत्यञआात्रं निरुच्यते ॥ १२९८ ॥ ब्रह्मशब्द व्याकरोति। अव्याटृत्तेति । अत्रे खण्डपदोक्तिः। छोकराब्दं व्याच | लोकोऽपीति ॥ १२९८ ॥ अन्योन्यार्थसमाप्षित्वातर्मधारय एव तु ॥ समासोऽत्र परिग्राह्मो निषादस्थपतिरयथा ॥ १२९९ ॥ पदच्छेदः पदार्थोक्तिरिति न्यायेन पदार्थमुक्त्वा समाप्तमाह । अन्योन्येति । ब्रह लोकपदयेरेकार्थीवसानाद्ल्ैव खोक इति कमेधारयोऽस्मन्पदे मातीलर्थः । ब्रह्मणो छोक इति षष्ठीप्तमापोऽपि संभवतीत्याहाङ्कयाऽऽह । निषादेति । यथा निषादानां स्थपतिरिति षष्ठीपतमासो नेष्टः कल्पनागौरवाह्लाषवान्त निषादश्चासो स्यपतिश्चेति क्ै- धारयो निषादस्थपत्यधिकरणे स्थितस्तथाऽत्रापीद्य्थः ॥ १२९९ ॥ ्रुतमेकविभक्तित्वं बिभक्त्यन्तरकल्यनात्‌ ॥ लघीयोऽतीव यत्तस्मात्क्मधारय एव सः ॥ १३०० ॥ कर्मधारयाङ्गीकार हेत्वन्तरमाह । श्रुतमिति। रोकशब्दस्य प्रयमान्तलवं शरुत तदेव पमातान्र्वर्ि्रहश्दस्यापि खीकर्तुमुचितं संनिधानाह्लाधवाच्च तथाच श्रुतकल्पकशु न्यषष्ठीकल्यनातो यतोऽतिशयेन छनुतरं प्रयमान्तत्वं तस्मान्नात्र समाप्तान्तरमेष ल. लोकः सम्राडिति हैनमनुराजातेत्यत्र चैतत्प्पश्चितमित्यथेः ॥ १३०० ॥ ब्रह्मलोकमिमं साक्षाद्धे सम्राडब्रह्मविधया ॥ पापितोऽस्यभयं पूर्वं यरपतिङ्गातवानहम्‌ ॥ १२०१ ॥ सम्राडिति संबोधयतो मुनेराश्चयं दर्शयति । ब्रह्मलोकमिति । ननु र वि्याफटमभयं पै जनकं प्रप्नोऽपीलयभयमुक्तमिह तु बरहमलोकफ प्रापतोऽपीतयुचय ४ ्रासणम्‌ ] आनेन्दगिरिकृतश्नास्रमकारिकास्यदीकासंविततम्‌ । २१९३७ “च तत्फले विकल्पः स्यादित्याशङ्कयामयस्थेव बह्मरोकत्वान्मेवमितयाह । अभयमिति ॥ १६०१ ॥ इत्येवं याह्ञवस्क्यस्तं दृपमुक्तेन वत्म॑ना ॥ साक्षादुशश्ासेनमित्युक्तिः स्थाच्करृतेरियम्‌ ॥। १३०२ ॥ इति हेत्यादेरथमाह । ईेत्यवमिति । एवंपदमितिपदस्य व्याख्यानं तस्यार्थमाह । उक्तेनेति । अनुशासनस्य साक्षात्त्वं पुनःशङ्कानुत्थाननिदानत्वम्‌ । इदं च श्रुतेवीक्यं न मुने राज्ञो वेत्याह । इत्युक्तिरिति ॥ १३०२ ॥ अनुश्षिष्टोऽथ नृपतिषिव्रानिष्करयहैतुतः ॥ सोऽहमिलयादिकं वाक्यं गुरुमाह त्वरान्वितः ॥ १२०३ ॥ मोऽहमिल्यदेस्तात्पयमाह । अनुशिष्ट इति । अनुशास्नफलठं विद्यालामानन्तर्यमथ- शब्दार्थः । ब्रहमवियानुरूपा नास्ति दक्षिणेति सूचयति । त्वरान्वित इति । दक्षिणा- त्वेन राजा राज्यमात्मानं च गुरवे पमर्ितवानिति वाक्यार्थः ॥ १६०३ ॥ ब्रह्मविद्या समापनेयं ससंन्यासाद्रयास्मिका ॥ सेतिकर्वव्यताकेयं साङ्गा निःभरेयसे ठृणाम्‌ ॥ १३०४ ॥ प्रकरणार्मुपसंहरति । ब्रह्ममिचेति । अद्रयातमकेत्यसखण्डवस्त्वाकारत्वोक्तिः । तचचज्ञानं साङ्गोपाङ्ग तत्फलं चोक्तमिलर्थः । निरित्युपपर्गो निश्चितार्थोऽपतमस्तो द्रष्टम्यः ॥ १३०४ ॥ “निःेषपुरुषार्थोऽयं समाप्तो ब्रह्मबोधतः ॥ सवानथनिरासाथमेतावानेव चाऽऽद्तैः ॥ १३०९ ॥ कर्तव्यो यत्नमास्थाय छते यसिन्कृता्ैता ॥ नान्यतः कृतङृलयः स्यादुक्तङ्ानातिरेकतः ॥ १२०६ ॥ ब्रहमविद्यासमाप्तावपि परमानन्दावाप्तये कायीन्तरमाशङ्कथाऽऽह । निःशेपेति । तथाऽप्यनयैनिरापतर्थं कर्व्यान्तरमाशङ्कयाऽऽह । सवीनर्थेति । एतावानित्युक्तो अहमबोधो गृह्यते । अदरषटा सर्वःतानामित्यादिलाज्ोपदिष्टधपवैरिष्ं यत्नास्थानम्‌ । तत्करणफलमाह । कृत इति । हेत्वन्तरादपि कृतकृत्यतापंभवादेतावनिवेति नावधाय- मितयाशङ्कयाऽऽह । नेति ॥ १९०९ ॥ १३६०६ ॥ व्याख्यातो योऽयमत्राऽऽत्मा स विङ्गानानुरोधतः ॥ फलाय स्यादविङ्गात इ्येतदधुनोच्यते ॥ १२०७ ॥ वृत्तमधैमुपहत्योत्तरकण्डिकाद्यस्य तात्पर्यमाह । व्याख्यात इति । योऽयं प्रत्यगात्मा पू्ोक्तः स ज्ञातः सन्मोक्षाय स्यादिति द्वितीयवाक्येनोच्यते सर घाज्ञात संसाराख्येश्वयफलायेलयादिवाक्येनेत्यथः ॥ १६०७ ॥ २४३ १९३८ सुरेश्वराचार्यकृतं बहदारण्यकोपनिषद्धाष्यषातिकम्‌ [ चतुथीयाये- प्चमान्त उपन्यस्तं रातेदातुः परायणम्‌ ॥ तद्विदस्िष्ठमानस्येलयस्य चेहोपसंहृतिः ॥ १३०८ ॥ रातिर्दातुः परायणं तिष्ठमानस्य तद्विद इत्यत्र कर्मततानफलयोरुक्ततवाद्रापि तदुक्तो पुनरुक्तिरिलयाशङ्कय तयोरथान्तरमाह । पञचमान्त इति । क्ैफरमुपंहर- माचं वाक्यं ज्ञानफटमुपपंहरत दवितीयमित्यर्थः ॥ १३०८ ॥ आत्मान्तेनास्य वाक्येन स्वतस्तत्वमिहोच्यते ॥ अन्नादवसुदानाभ्यामाषिधोत्यं तु भण्यते ॥ १३०९ ॥ कथं कूटस्थस्याऽऽत्मनोऽन्नादत्ववसुदानत्वोपपत्तिरित्याशङ्कयाऽऽचवाक्यस्य परिमज्य तात्पय॑माह । आत्मान्तेनेति । इहेत्यायकण्डिकोक्तिः । अविद्योत्थमात्मनततत्तं मूर कारणमिति शेषः ॥ १३०९ ॥ निःरेषाम्नादनादात्मा पणान्तोऽन्नाद उच्यते ॥ आत्माऽयं कारणं यस्मात्कार्यमित्यखिरं ततः ॥ १३१०॥ कथमन्नादपदेन मूलकारणमुच्यतेऽननाचतृत्वमात्रं हि तेन भातील्याशङ्कयाऽऽह । निःशेभेति । अज्ञातो हि परः प्राणस्वमावः कारणात्मा सैका्संहर्त्वादत्रादो विवक्षित इत्यथैः । कथं तस्य सर्वकार्यसंहरवृत्वं तत्राऽऽह । आत्मेति । जगनमूल्का- रणस्य तत्संहतत्वं यत्परयन्त्यमिपंविशन्तीतयादौ प्रिद्धमिलर्थः ॥ १३१० ॥ कारणेऽनुपयुक्तं यत्कार्यं तन्नेह विद्यते ॥ कार्येऽप्यनुपयुक्तं यन्न तत्कारणमुच्यते ॥ १३११ ॥ अन्नादपदा्ोक्तिप्रपङ्गागते कार्यकारणे तयो रज्जुसपैवत्कस्पितत्वं॑वकतुं मिथः प्ापेक्षत्वमाह । कारण इति। अनुपयुक्तमनपेक्षमिति यावत्‌। इहेति व्यवहारमूिल्कता ॥ १३११॥ अन्योन्यार्थव्यपेक्षित्वात्काय॑कारणवस्तुनोः ॥ नान्योन्या्थातिरेकेण सिध्येत कार्यकारणे ॥ १२३१२ ॥ तयोः सपिक्षत्वे फलितमाह । अन्योन्येति ॥ १३१२ ॥ वसुपकरणं भक्तं तहदातीश्वरत्वतः ॥ यतस्ततोऽज आत्माऽ बसुदान शोच्यते ॥ १२१२ ॥ वसुदानपदं व्याचष्टे । वस्विति । उपकरणं मोगसाधनमिति याक्त्‌ । वाक्योक्तिः ॥ १२१२ ॥ ` अन्नादवस॒दानाभ्यां गुणाभ्यां यः समीक्षते ॥ ईश्वरं स यथादृष्टि फलमाभरोति मानवः ॥ १२१४ ॥ १ क, प्राणतोऽन्ना' । ४ नाहमणम्‌ ] आनन्दगिरिकृतशाख्रपकाशिकाख्यटीकासंबरितम्‌ । १९३९ विन्दत इत्यदेर्थमाह । अन्नादेति ॥ १३१४ ॥ इव्येवमयथावस्तुदशिनः फएलमीरितम्‌ ॥ यथावस्तुष्टशोऽप्येवं यथा रञ्ञ्वादिदशिनः ॥ १२१५ ॥ उक्तं सम्यग्धीफलमिति मन्दमतिशङकां निरस्यति । इत्येवमिति । किं तर्द सम्य- ग्धीफठं तदाह । यथेति । एवं दृनुपारिकैवल्यमिति यावत्‌। सम्यन्ञानिनस्तदनुकूल- फललामे दृष्टान्तः । यथेति । थो हि रज्ज्वादि स्वरूपेण परयति तस्य भयादिध्वसतिः फलमेवमात्मतत््वदशो बन्धध्वस्तिरितयर्थः ॥ १६१५ ॥ ये यथा मां परपयन्ते तांस्तथैव भजाम्यहम्‌ ॥ इति चाऽऽहेश्वरो वाक्यमुक्तार्थप्रतिपत्तये ॥ १३१६ ॥ प्रतिपत्त्यनुपारिफलमिदयत्र मगवत्संमतिमाह । ये यथेति ॥ १३१६ ॥ यथातच्वं तु योऽश्नातं वस्तु साक्षात्मपदयते ॥ यथावस्त्वेव तस्यापि फलं स्यादिति भण्यते ॥ १३१७ ॥ आत्मद्शचनान्मुक्तिरिलयत्रानन्तरवाक्यमवतारयति । यथेति । अज्ञातमिति च्छेदः ॥ १६१७ ॥ काण्डद्रयस्य वा योऽथः स संक्षिप्याभिधीयते ॥ स वा इत्यादिवाक्येन सारार्थस्य जिघृक्षया ॥ १३१८ ॥ वाक्यस्यार्थान्तरमाह । काण्डदरयस्येति । संकषिप्योपसंहारे फलमाह । सारा्थ- स्येति । ब्रह्मातक्यज्ञानपोकयारथं संेषोक्तिरियर्थः ॥ १३१८ ॥ अविधावान्पुरा योक्तो शृल्युजन्मादिसंमृतिः ॥ सवा इति गिरा सोऽत्र स्मार्ते ब्रह्मसंगतौ ॥ १३१९ ॥ वाक्यतात्पथमुक्त्वा स वा इतिपदयोरथमाह । अविद्यावानिति। पुरा ब्रास्मणादा- विति यावत्‌। य उक्त इत्यत्र योक्त इति प्रयोगः सेमामितिवत्‌। ृत्यु्मनम चेतयादिरूपा ंमृतिर्यस्येति विग्रहः । स्मारणफलमाह । ब्रह्मेति । ब्रह्मणो जीवस्य स्ंगतिस्तादाल्म्य- धीस्तस्यासुदेदयायामिलयर्थः । अत्रेत्यन्तिमकण्डिकोक्तिः । प्रतिद्धानुवादेनाप्रपिद्धविधे- स्यीय्यतया संसारिस्मारणं फलवदिति मावः ॥ १३१९ ॥ सवा एष पुरोक्तेन यो वाक्येन प्रकाशितः ॥ प्ध्वस्ताज्ञानतज्ः सन्परां निषेतिमागतः ॥ १३२० ॥ एषदाब्दार्थमाह । स वः इति । यो हि त्व॑पदवाच्यः पसर वा इत्युक्तः त ब्रह्य रोकवाक्ये लोकदाब्देन प्रकाशितोऽविद्यातज्जहीनो नितयमुक्तस्तलक्ष्यः सोऽयमेष इति विवक्षित इत्यर्थः ॥ १३२० ॥ ` [7 उष. कोऽिर'। १९४० सुरेश्वराचा्यृतं बृहदारण्यकोपनिषद्धाष्यदातिकम्‌ [ घतु्ीष्याये- “महानितयभिधानेन सयङ्गानादिलक्षणम्‌ ॥ ब्रह्मेव भोच्यते साक्षात्रलयगात्मविक्षेषणम्‌ ॥ १२२१ ॥ महानित्यस्याथेमाह । महानितीति । तत्पदरक्षयस्य तस्याऽऽत्मानं प्रति विरोष- णत्वमाह । प्रयगिति । साक्षादित्यपरोक्षत्वोक्तिः ॥ १३२१ ॥ बरह्मैवाऽऽत्मा स्वतोऽबोधाद ब्रह्मैव परकाशते ॥ जरादिधर्मवांस्तस्माद्रह्यणैव विशेष्यते ॥ १३२२ ॥ महानात्मेति ब्ह्मत्मनोमै विशेषणविरोष्यत्वमात्मनो जरादिमच्त्वा्तद्वीनतरह्णा विशञेष्यत्वायोगादित्याशङ्कथाऽऽह । ब्रह्मैवेति । नरादिधर्मवत्वस्य प्रतीच्यबोधकृतं तच्छब्दार्थः ॥ १३२२ ॥ ` प्रमान्तरानधिगता ब्रह्मता प्रत्यगात्मनः ॥ प्रत्यक्त्वं ब्रह्मणस्तदरदचसैव प्रवोध्यते ॥ १३२३ ॥ पदारथयोर्िरेषणविरोप्यत्वमुक्त्वा पदयोः सामानाधिकरण्यस्य तात्पर्यमाह । प्रमा स्तरति । तद्वदिति प्रमान्तरानधिगतमाकृप्यते । वचसा महानात्मेति समानाधिकृते- नेति यावत्‌ ॥ १३२३ ॥ ` अहं ब्रह्येतिवाक्योत्थविङ्गानासलयगात्मनः ॥ ध्वस्तेऽज्ञाने सकार्येऽथ यदूपं तदिहोच्यते ॥ १३२४ ॥ प्रगोधफलमनू्यान इत्यदेखात्पर्यमाह । अहमिति । ्तमनन्तरवाक्यमिदेत्युचयो । वाक्यीयज्ञानादज्ञानतजध्वस्तो व्यावर्पैकामावायुक्तमात्मनोऽद्वितीयनिर्विरोषेकरस्यमिति- दयोतनायाथराब्दः ॥ १३२४ ॥ रज्जुः सपीदिनेवाऽऽत्मा विनाऽविद्यां न जायते ॥ कायौत्मना यतस्तस्मादातमाऽन इति भण्यते ॥ १२२५॥ अजाव्दं व्याचष्टे । रज्जुरिति ॥ १३२९ ॥ सवैभावविकाराणां जन्म मूलं यतस्ततः ॥ सर्वेषां प्रतिषेधः स्यामिषेधादात्मजन्मनः ॥ १३२६ ॥ अजरादिविदेषणान्याक्षिपति । सर्वेति ॥ १६२६ ॥ तथाऽपि ताञ्भुतिर्यत्नालरादीन्मतिषेति ॥ स्वाभाविकत्वाशङ्कायाः प्रतिषेधस्य सिद्धये ॥ १३२७ ॥ जन्मनिषेधादितरविकारनिषेधमङ्गीकृत्य समाधत्ते । तथाऽपीति । आक ,. स्याराब्दिकत्वाजरादीनां पारमाथिकत्वाशङ्कायां तनिरापतर्थ मुखतो निषेध हलः ॥ १३२७ ॥ ४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशास्ञमकागिकार्यरीकासंषलितम्‌ । १९४१ कालात्मना शवच्छेदाभ्रायं कारंनरत्वतः ॥ देष्ादिवज्ररामेति तस्मादात्माऽभरः स्मृतः ॥ १३२८ ॥ अजरपदं व्याकरोति । काात्मनेति । यथा देहादि काावच्छिन्नत्वाजीधते न तथाऽऽत्मा जरामेति कारंजरत्वादेव तदनवच्छिन्नतवात्प्रतीचश्च काठंनत्वमुक्तं तस्मादयमनरः स्मृतो विद्रद्धिरिल्थः । कारंनरत्वस्याऽऽत्मनि प्रागुक्तत्वावद्योती हिशब्दः ॥ १६२८ ॥ सवस्य परिणामस्य हानोपादानमात्रतः ॥ जराजन्मनिषेधेन सर्वोऽतोऽत् निषिध्यते ॥ १३२९ ॥ जरादीनां खामाविकत्वं निषेद्धुमजरादिविशेषणं चेतत वृद्यादेखलथातवाशञङ्का तद- वस्था तन्निपेधकविरोषणाभावारित्याशङ्कयाऽऽह । सर्वस्येति । अत्रेयात्मोक्तिः। हानोपादानमात्रतो जराजन्मान्तर्वतित्वादिति यावत्‌ । अतःकब्दस्य पञ्चम्या संबन्धः ॥ १३२९ ॥ परिणामोऽस्य येनान्त्यः भरुदेह प्रतिषिध्यते ॥ १३२० ॥ देहस्थितेरवसितिग्ैतिशब्देन भण्यते ॥ तनिषेधोऽपरोक्त्याऽत्र निलस्याऽऽत्मन उच्यते ॥ १३३१ ॥ उक्ते गमकमाह । परिणाम इति । इह वाक्ये जन्मजरानिषेधानन्तरमात्मनो नाशास्योऽन्त्यो विकारोऽमृतश्चुल्या येन हेतुना निषिध्यते तेन मध्यवरतवृद्यादिपर्व- विकारनिषेधो विवक्षित इत्यथः। अमरपदं तरि किम्थमिलादाङ्कय प्राणत्यागूपमरण- निषेधार्थमाह । देहेति । तन्निषेधे हेतुमाह । निलस्येति ॥ १३३० ॥ {३३१ ॥ नाजस्यापरिणामस्य मरणं जगती्ष्यते ॥ अनजोऽजरश तेनोक्तो ऽमरथैष ततः स्मृतः ॥ १२३२ ॥ अनत्वाुपजीव्यामरत्वं साधयति । नाजस्पेति । यतोऽजस्तेनानरो यतश्चा- जरस्ततोऽमर इति योजना ॥ १६३२ ॥ परिणामात्मको भृत्युरमरोक्लया निवारितः ॥ अभृतोक्लयाऽथ नाशोऽस्य वारयते यो निरन्वयः ॥ १३३२ ॥ अमरपदेनैवान्यविकारनिराससिद्धर्यधममृतपदं न च धटादिवनादं निरि तदिति युक्तमभ्रदेन गतत्वादित्याशङ्कयाऽऽह । परिणामेति । अमरोक्या भ्राणत्यागस्यानरोक्तया च कारणस्य मृतयोिवारित्वाजनिरन्वयनारशं निरपितुम- पदमित्यर्थः । अमृतपदस्यागतायैतयोतनार्थोऽथशब्दः ॥ १६१९ ॥ 9 ग. निषेध्य" । २ ख. *जरामर" । १९४२ सुरेशराचार्यङ्ृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ चतुीध्याये- ` अबिनाश्रीलयपि तथा विनाशद्रयमात्मनः ॥ श्रुत्या निषिध्यते साक्नात्पत्यक्ौटस्थ्यसिद्धये ॥ १३३४ ॥ मपरयीब्राह्मेऽप्यविनाही वा अरेऽयमात्माऽनुच्छित्तधमति शरुत्या नाशद्वयमातनो निषिद्धमित्याह । अविनाशीत्यपीति । प्रकृतशरुयेवेति वक्तुं तथाशब्दः । तकनिपे- फलमाह । प्रत्यगिति ॥ १६३४ ॥ कामकम॑तमोभावादमरोऽभृत एव च ॥ तत एवाभयः पर्॑ङ्भयं हि तदबोधतः ॥ कारणस्य निषेधोऽतो भयकायनिषेधतः ॥ १३३५ ॥ अमरत्वाद्युपजीव्यामयंत्वमवतारयति । कामेति । तद्विमजते । भयं हीति। अनुमवानुपरारार्थो हिशब्दः ॥ १३३९ ॥ कुतोऽभयत्वसंसिद्धिः प्रतीच इति शङ्किते ॥ अष्येत्याह्ाऽऽत्मनस्तत्वं ब्रह्म त्वभयमेव हि ॥ १३३६ ॥ आकाङ्सापूरवकं विदोषणान्तरमादतते । छत इति । तथाऽपि कथममयत्वमिलाह- दयामय ३ बहमतयस्या्माहं । ब्रह्म सिविति। श्रौती प्रसिद्धिमनुरोद्धं हिशब्दः॥१२३६॥ अहँ बरह्मेल्यतः साक्षा्यथोक्तेनैव वत्मेना ॥ भयहेतोनिरासेन स ब्रह्माभयमश्चते ॥ १३२३७ ॥ अभयं हीत्यादि व्याकरोति । अहमिति । इतिशब्दो ज्ञानपरामशथः । तस्य निमित्तत्वमतःशब्दाथः । अपरोषज्ञानस्येव सनिदानापरोक्षभ्रमध्व॑ितेति दीपितं साक्ादित्युक्तम्‌ । रेक्यज्ञानोदयोपायं सूचयति । यथोक्तेनेति । अन्वयादिना पदाथ सोधनपूर्वकं श्रुतेन वाक्येनेत्यर्थः ॥ १६३७ ॥ सर्वोपनिषदामेष संकषप्तोऽथे इहोदितः ॥ उत्पत्यादिविकल्पोऽयमस्यैव भतिपत्तये ॥ १३३८ ॥ अन्तिमकण्डिकार्थमुपसंहरति । सर्वोपनिषदामिति। कूटस्यमद्वयं प्रयखरह वेद" न्तथश्ेत्किमिति सृश्याबुच्यते ्रु्ेल्ाशङ्कथाऽऽह । उत्पत्यादीति ॥ १६३८ ॥ एकमभ्रतिसंस्येयं रेलासंकेतवत्मना ॥ भरतिपत्तिरसंख्येयवस्तुनः स्याद्यथा तथा ॥ १३२३९ ॥ सर्मैपमाणविषयलङ्धिनोऽकायैकारण-- वस्तुनः प्रतिपत्तिः स्याञ्जन्पादिष्वंसवर्त्मना ॥ १२४० ॥ सृष्टादेरातमज्ञानहेतुत्वे दृष्टान्तमाह । एकेति । एय सलेम ` १क.ख.ग., "यग्भयं। २क. ख- यम" ।३ क. 'दिनिैधोऽय' । ४ क. ग. ल्येयरे । ५५ ग, “ख्ये व । ४ ब्राह्मणम्‌ ] आनन्दगिरिकृत्षाद्लपकारिकाख्यदीकासंबलितम्‌ । १९४३ .. संख्या रेखाविरेषेष्वध्यापतद्वारेणानन्तवस्तुप्रतिपत्तिहेतुः संख्येयन्ञानं विना संख्याज्ञाना- योगात्‌ । यद्रैकपरमृतिपरार्षन्तंर्यायाः संख्येयस्य वस्तुनो रेखाविरोषेष्वारोपद्ारा नानाविधा वस्तुप्रतिपततिर्ययेलयथः। दार्टान्तिकमाह । तयेति । परसिन्नध्यसजगज्ज- न्मादिद्वारा तद्धीरिलयर्थः ॥ १६६९ ॥ १६४० ॥ ` संख्येयत्वं न रेखायाः संख्यात्वं वाऽञ्जसेष्यते ॥ तदध्यारोपगल्यैव तथाऽपि भतिपत्तये ॥ १३४१ ॥ रेखायां संख्या वा संख्येयं वा नाऽऽरोपितमित्याशङ्कय दृष्टान्तं साधयति । संख्येयत्व- मिति। यपि रेखायां खगता संख्या तत्सख्येयत्वं च नाऽऽरोपितं तथाऽपि यद्रारा रेखा ्॑स्येयं वस्तु बोधयति तत्तस्यामध्यस्तं न हि तत्र घटादि वा संख्या वा वस्तुतोऽस्ति तस्मादारोपितद्रीरेव सा पीहेतुरिलर्थः ॥ १३४१ ॥ ` यथैवमवगच्छन्ति पध्वस्तारोषकल्पनम्‌ ॥ आतमानं स्थितिजन्मादिकर्पनोपायमात्रतः ॥१२३४२ ॥ दृष्टान्तमनु्य दा्ठन्तिकं प्रपञ्चयति । यथेति ॥ १६४२ ॥ ` पत्रकजलरेखाभिर्यथा वाऽध्यासवत्मना ॥ वणाज्ञानन्त्यकारादीन्पत्रादिभ्यो विरक्षणान्‌ ॥ १३४३ ॥ उदाहरणान्तरमाह । पत्रेति । ॥ १६४६३ ॥ तथोतपत्त्यादिकाध्यासवतत्मना तद्विलक्षणम्‌ ॥ जन्मादिहेतुष्वंसेन नेतीति ब्रह्म गम्यते ॥ १३४४ ॥ दारछनिकमाह । तथेति । त्रैरक्षण्यं कौटस्णयं तद्धेतुरविवेकौदि ॥ १३४४ ॥ इति काण्डद्रयोक्तोऽथेः संहृ सफलोऽखिलः ॥ इह प्रदर्शितो वाक्ये तत्समाध्रिविवक्षया ॥ १३४५ ॥ इति श्रीबृहदारण्यकोपनिषद्धाष्यवातिके चतुथौध्यायस्य चतुर्थं शारीरकत्राह्मणम्‌ ॥ ४ ॥ बृहदारण्यकक्ररेण षष्ठाध्यायस्य चतुर्थं ब्राह्मणम्‌ ॥ ४ ॥ ्रकृतमुपसेहरति । इति काण्डेति । इह वाक्य इल्यनतिमकण्डिकोक्तिः । तच्छ- ब्देन काण्डद्भयमुच्यते ॥ १६४५ ॥ इति श्रीबृहदारण्यकोपनिषद्धाप्यवार्तिकटीकायां चतुर्थाध्यायस्य चेत्थं शारीरकनाह्मणम्‌ ॥ ४ ॥ छोकानामादितः समष्यङ्ाः-- १०३७८ १क्ञ. ग. प्रतिपथते। २ न्त, ° कादिः॥ १३४४॥ १९४४ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषट्ाष्यवािकप्र [ चतुथाध्याये- अथं पञ्चमं ब्रह्मणम्‌ । निरधारि पुरा बरह्म मधुकाण्डागमेन यत्‌ ॥ याइवर्कीयकाण्डेन तयुक्त्याऽथोपपादितम्‌ ॥ १ ॥ पूर्वसिन्त्रासणे मनचरन्राह्णाम्यामनयीन्हेतुपरुपरथतद्ेतुरूपं चतुष्टयं रिष्ट मनसे ्पश्चिते पुम्मा्मे सवैस्याऽऽम्नायस्य विनियोगमुक्त्वा सोपाधिकनिर्पाधिकत्रहमेदेन ब्रह्म तज्ज्ञानं तत्फटं चोक्तमिदानी वक्तव्यानवरोषादुक्तरं तब्राष्मणमकिचित्करमितया- शङ्कय वृत्तं कीतयति । निरधारीति । आगमरोषस्य युक्तेरागमानन्तर्ं युक्तं प्रधाना- नन्तरयाहुणस्येति वक्तुमयेत्युक्तम्‌ ॥ १ ॥ जल्पन्यायेन ततर पञमे प्रतिपादितम्‌ ॥ वादन्यायेने तद्भूयः षष्ठे सम्यक्मप्ितम्‌ ॥ २ ॥ युक्तिप्रधानमुनिकाण्डनाध्यायमदेनोक्तं विभज्यानुद्रवति । जल्येति ॥ २ ॥ अथाधुना निगमनस्थानीयमिदमुच्यते ॥ मत्रेयीब्राह्मणं श्रुत्या तथाच न्यायविद्रचः ॥ २ ॥ उत्तरत्राह्मणप्तंगतिमाह । अथेति । किमिदं निगमनं नाम तदाह । तथाचेति ॥२॥ हेतूक्तितः भतिङ्गायाः सिद्धा्थाया यदुत्तरम्‌ ॥ वचो निगमनं तत्स्याद्राक्यस्यावयवोक्तिभाक्‌ ॥ ४ ॥ अनुमानविदो न्यायमघ्कृतो हेत्वपदेशात्मतिज्ञायाः पुनर्वचनं निगमनमिति पूतर- मुदाहरति । हैतुक्तित इति । वाक्यस्येलयनुमानरूपं ' पञ्चावयवं महावाक्यं गृह्यते । निगमनस्यान््यावयवतव परतिजञहेतूदाहरणोपनयननिगमनान्यवयवा इतयवयवविभागोदेः शमूत्रान्मन्तग्यम्‌ । एतदुक्तं भवति । सराधरम्योक्ते वैषम्योक्ति वा हेतो यथोदाहरण- मुपसंहते तस्मादुतपत्िधर्मवत्वादनितलयः शब्द्‌ इति निगमनं तेन हि प्रतिज्ञादय एकाः यतया समर्थ्यन्त एवं प्रकृतेऽपि श्रतियुक्तिसिद्धोऽर्थोऽनेनोपसंहियत इति ॥ ४ ॥ ससंन्यासाऽऽत्मविद्या या पधुकाण्डागमोदिता ॥ उपपत्तिमरधानेऽपि सैव पोप्ेऽवसीयते ॥ ५ ॥ ब्ाह्णस्यारथान्तरमाह । ससंन्यासेति । मधुकाण्डे भेत्रेीव्राहमणेनाऽऽग नल दुक्ता मुक्ति्ाधनीमूता संन्यासहिताऽऽत्मविया पैवाधुना न्यायप्रधानेऽपि निका मुक्तौ हेतुत्वेन न्यायतो मन्तव्येलेतद्भाहयणं प्रवृत्तमिलरथः ॥ ५ ॥ आत्मन्नानं ससंन्यासं मोक्षायेल्यागमाद्यथा ॥ युक्तितोऽपि तथा ज्ञेयमिति चेहोपरसंहूतिः ॥ ६ ॥ ह कहोरपशादौ न्यायतोऽपि तद्धा यथोक्ता विधेति करमनेन बराल रई" $ ब्राह्मणम्‌ ] आनन्द्गिरिकृतशास्रपकारिकाख्यटीकासंवरितम्‌। १९४९५ प्रथमपक्षमेवानुपरन्नाह । आत्पन्नानमिति । इतिशब्दादूष्यं ज्ञानमित्यष्याहारः । ्रुतियुक्तिपिद्वारथोपसंहारा्थमिदं ब्राहमणं न च निगमनमनर्थकं यदाहोदाहरणस्थयोरध- मयोः साध्यसाधनमावोपपत्तौ स्ये विपरोतप्रतिेधा्थं॑निगमनमिति तस्माहुपसंहा- ' रोऽभवानित्य्ः ॥ १ ॥ व्याख्यातत्वात्पदा्थानां चतुर्येऽध्याय एव तु ॥ तद्याख्यानाय यनोऽतो न भूयः क्रियतेऽधुना ॥ ७ ॥ ब्राह्मणस्य तात्पर्यमुकत्वा पदार्पोक्तिप्राप्तावाह । व्याख्यातत्वादिति ॥ ७ ॥ शब्दस्थेवाऽऽत्मनो जन्म चतुथे प्रतिपादितम्‌ ॥ सर्वोपसंहूतेरत्र यागादेरपि भण्यते ॥ ८ ॥ अलरा्थो न वक्तनयश््तात्पर्यसयोक्ततवद्ामणस्य प्तमापिरेवेलाशङ्कयेष्मितयादि- वाक्यतात्पर्यमाह । शब्दस्येति । यागादेर्थप्रा्तस्यापि प्रकृते जन्म मुखतो निर्दिर्यते सर्वोपसंहारस्येह विवक्षितत्वादिल्यथः ॥ ८ ॥ शब्दोऽयं बहुधा भिन्नो नामैव परमात्मनम्‌ ॥ यागदानादिकं क्म रूपं लोकपुरःसरम्‌ ॥ ९ ॥ यदग्बद इत्यादिशरुतेर्िभागमाह । शब्दोऽयमिति । अयं शब्दो वहुधा मच्र्राह्मणमे- देन भिन्नो नाममात्रं तच्च परमात्मजमेवेयेतरग्बेद इल्यारभ्येष्टमितयस्मात्मराक्तनवक्येनोपसं- हियते । इष्टमिलयारभ्यायं च लोक इध्यस्मात्प्ाचीनवाक्येन यागादिकम परमात्मजमे- वेत्युपसंहारः क्रियतेऽयं चेत्युपक्रम्य परेण तादगेव रूपमिति नियम्यते । एष विभागः सषटशुतेरित्य्थः ॥ ९ ॥ स्ैमेतदयत्नेन तत एव विनिःसृतम्‌ ॥ अनन्यभूतं तेनात॑ः साप्षात्तचं रगीयते ॥ १० ॥ कथं परस्माश्रयात्मकं जगजायते तस्य प्रयत्नाद्यमावादन्यषा ततो जातो नामा- न्तमैतो वेदः स पौरुषेयः स्यादत आह । सर्वमिति । परस्य प्रयत्नाद्मविऽपि माया- मयी सृष्टिरविरुद्धा ` सरमधमे,पपततेश्रेति न्यायादिति भावः । सरस्य परसमाुतय्त फङितिमाह । अनन्येति । कार्थस्य कारणातिरेकेणामावोऽतःशब्दा्थैः। तेन परेण कार- णेनेति यावत्‌ । तंत््ं सप्रस्य कार्यस्येति शेषः ॥ १० ॥ * अन्तर्वहीरसथनः सेन्धवस्य घनो यथा ॥ विज्ञानघन एवायं विज्ञानात्मा तथैव च ॥ ११ ॥ यथा सैन्धवधन इत्यादे र्थमाह । अन्तरिति । ॥ ११ ॥ १ क. ख. वस्या । २ ध, निगम्य* । ३ क. "तः सतत्वं प्रतिपादितम्‌ ॥ १० ॥ ४ ल. प्रतीय । ५क. सत्त्वै। २४४ १९४६ सुरेश्वराचाय्तं बृहदारण्यकोपनिषद्धाष्यवा्तिकम्‌ [ चूथाधयाये- स्वविकारोपस्चेषाद्वज्ञानात्मत्वमेत्यतः ॥ तद्धेतुनाश्ाखटतिं स्वामेव प्रतिपद्यते ॥ १२ ॥ एतेम्य इत्यदिरथमाह । स्वविकारेति । स्वशब्देन प्रयगविचोक्ता तद्विकार ुद्यादिस्तेन संबन्धे तेवाविद्या हेतुरित्यतःरब्दाथेः । तान्येेत्यदेर्माह । तदधे त्विति । विद्धाोषु्यादिंबन्धे हेतोरविद्याया विद्यया नादाजीवो जेवं भावं हिता, स्वाभाविकं ब्रह्ममावं प्रामरोतीवयथेः ॥ १२ ॥ ` परिणामनिषेधः स्यादविनाकषिगिराऽऽत्मनः ॥ अनुच्छित्तिगिरा नाशो वायते यो निरन्वयः ॥ १३॥ अविनाङीत्यादिषदद्धयस्यापुनरक्तिमाह । परिणामेति । कारणतेपर्गः परि- णामः ॥ १६ ॥ मा्ासंसर्मजस्त्वेष यो विनाशादिधर्मवान्‌ ॥ अविद्रामात्रहतूत्थो रज्जुस्पादिवन्मतः ॥ १४ ॥ मात्रासंसगीस्तवस्य भवतीति माध्यंदिनश्ुतेरथ॑माह । मात्रेति । अत्र विशेष्यते जीवो मन्तव्यः । प्रथमपादार्थं विवृणोति । अविधेति । जीवकब्दवाच्यस्यानिी.- च्यत्वे निरविरोषनित्यिद्धं चिदेकरसं जीवपदलक्ष्यं मवतीति मावः ॥ १४ ॥ ब्रह्मैवैकः स आत्मोक्तो हयध्यायेषु चतुर्वपि ॥ उपायमात्रभेदोऽत्र न तुपेयः प्रभिद्यते ॥ १५॥ तस्य हप्राप्त्युपायानां प्रत्यध्यायं भेदादनेकरसं ब्र्ेत्याशङ्कया ऽऽह । ब्रह्ेति। उक्तेरतिन्यक्तत्वद्योतको हिशब्दः । आगमो जस्पवादात्मको न्यायश्चोपायः ॥ १९ ॥ नेति नेति चतुर्थेऽसौ यथैव प्रतिपादितः ॥ नेतीति पश्चमेऽप्येवं नि्विकल्पोऽवधारितः ॥ १६ ॥ षष्ऽपि जनकाख्यानपारम्भे तद्रदीरितः ॥ निधिकल्यो यथैकोऽरथो नेतीलयगरोपसंडतः ॥ १७॥ नेतीति शा्ञावसितौ तथैवाऽऽत्मोपसंहूतः ॥ । एकरूपमतस्त्वं सयत्रैव विवक्षितम्‌ ॥ १८ ॥ उपेयमेदामावमुपपादयन् एष इत्यदस्तात्प्थमाह । नेतीति । अत्रेति शारीरकः बाहयणोक्तिः । शाल्ञावसिताविति भेत्रयीाह्मणग्रहः । उपेवमेदामावमुपसंहरति । एक रूपमिति ॥ १६॥.१७॥ १८॥ । नेति नेलयात्मकात्त्वात्रकाराणां शतैरपि ॥ | निरूप्यमाणे नान्याहयस्मात्ततवं समीक्षयते ॥ १९॥ ___ १. श्तेननिः। 4 बरा्मणम्‌ ] आनन्दगिरिङृतक्ाज्ञपकाशिकार्यटीकासैवरितम्‌ । १९४५७ | तरतो यदि वा वाक्यादत एवेदमेव तु ॥ नेतिनेतयात्मविद्गानमगृततवैकसाधनम्‌ ॥ २० ॥ | ससन्यासं विनिशवैयमिति शास्रस्य संग्रहः ॥ ` अगृतप्ाप्येऽरं स्यात्साधनान्तरनिस्पृहम्‌ ॥ २१ ॥ } यथोदितमिदं ज्ञानं सहकार्यन्यसाधन-- ¦ निरपेक्षमरं युक्त्या इत्येतदभिधीयते ॥ २२ ॥ अतःशब्दपरामृष्टं हेतुमाह । नेत्यादिना । तदैकरूप्ये फलितमाह । अत इति । निविशेषाद्वयात्मन्ञानं संन्यासं मुक्तिहेतुरित्युक्तमनुवदति । अमृतेति । ततरैवेतावदि त्यादेवाक्यं प्रमाणत्वेनाऽऽदत्ते । सहकारीति ॥ १९॥ २०॥ २१॥ २२ ॥ एतावदर एवैतदगृतत्वस्य सिद्धये ॥ भरस्यग्याथातम्यविन्ञानं नान्यत्किचिदप्यते ॥ २२ ॥ तव्याकरोति । एतावदिति । एतवदेवेति संबन्धः । एवकारार्थमाह । नान्य- दिति॥२३॥ इत्युक्तायपरिशानदाल्यार्थ सवेसाधनम्‌ ॥ कमणि चाधचैनुद्याऽऽश प्वव्राजाविचारयन्‌ ॥ २४ ॥ विजहारेत्यस्याथमाह । इत्युक्तेति । आत्मज्ञानं संन्यापसहायं मक्तिहेतुरितयत्र | भेत्रेयीनिश्वयाधानार्थं हिखायज्ञोपवीता्यङ्गमङ्गि च कम तयक्त्वा पारिवाज्यमाश्रममाभि- ' तवान्मुनिरित्यथः । ज्ञानिनः संन्यासे फलात्मके विध्यालोचनापेक्षा नेति सूचयति । आध्विति। वैधेऽपि संन्यापे विरक्तिरेव सामग्रीति विवक्षति । अविचारयन्निति ॥२४॥ न केवलमिदं ज्ञानं कपैसाधननिस्पृहम्‌ ॥ निःशेषकमसेन्यासापिक्षाऽपि स्याद्यतो मुनिः ॥ २५॥ सम्यग्वज्नाततत्वत्वात्ृतार्थोऽप्यखिटं स्वयम्‌ ॥ तत्याज कमं खरया वाञनःकायसाधनम्‌ ॥ २६ ॥ आत्मज्ञानं केवलं मुक्तिहेतुरिति योतयितुं कृतकृत्योऽपि संन्यस्यति स्मेतयेकोऽमिप्रा- य उक्त इदानीं विजहारेतयस्याभिप्रायान्तरमाह । न केवरूमिति । त्वरयेति कर्मत्यागे निवारकामावं विवक्षन्नावश्यकत्वं तस्य दीयति ॥ २९ ॥ २६ ॥ ^ अतोऽवगम्यते नूनं न कमं सहतेऽखिलम्‌ ॥ ` आत्म्नानं यतोऽत्याक्षीत्सम्यगज्ञानोऽपि तन्युनिः ॥ २७ ॥ संन्यासरपेक्षं ज्ञानं मोक्षहेतुरिति द्वितीयमभिप्रायमुक्त्वाऽभिप्रायान्तरमाह । अतं १ कृ. ग.°पेक्षते । २ ख. "णि व्यपनु" । ३ क. " पविध्याऽऽश्‌ । १९४८ सुरेश्राचार्य्ृतं बृहदारण्यकोपनिषद्ाष्यवातिकय्‌ [ चतयध्ययः] इति । ज्ञानकरमणोषिरोध्पाश्ठाय. कमे लयक्तवान्ृतार्थोऽपि मुनिरिति तृतीयोऽपि. प्रायः ॥ २७ ॥ ` कर्महेतुविरुद्धत्वात्सम्यग्ञानस्य कर्मणा ॥ ` विरोधोऽलर्थमेवातस्तत्यक्तं ज्ञानशालिना ॥ २८ ॥ कथं विरोधस्तयोरिलयाशङ्कथाऽऽह । कर्मेति । यथोक्तविरोषद्योतनार्भं॒कर्मागं कृतकृलयस्योक्तं निगमयति । अत इति ॥ २८ ॥ एवं काण्डद्येनेयं सफलाऽनवश्ेषतः ॥ सवैसेन्यासनिष्ठा च बरह्मवि्या समीरिता ॥ २९॥ काण्डद्भयतात्पर्यमुपसंहरति । एवमिति ॥ २९ ॥ एतावानुपदेश्ः स्यद्विदे भ्रेयोधिनां नृणाम्‌ ॥ कृतकृत्यो भवेल्क्िपमेतञ्जनात्वाऽनुशासनम्‌ ॥ ३० ॥ इति श्रीबहदारण्यकोपनिषद्धाप्यवातिके चतुर्थाध्यायस्य पञ्चमं ब्राह्मणम्‌ ॥ ५ ॥ तरिसाहस्री तथा पथ शतान्यत्र समासतः ॥ चत्वारिंशत्तथा शोकाः षष्ठाध्यायस्य वातिके ॥ इति श्रीमत्परमहंसपरिव्राजकाचायभगवत्पूज्यपाद श्रीशंकराचा्शिष्य- सुरेश्वराचायंडृती बृहदारण्यकोपनिषद्धाप्यवामिके चतुर्थोऽध्यायः ॥ ४ ॥ बृहदारण्यकक्रमेण षष्ठोऽध्यायः ॥ ६ ॥ त्वमे कायीन्तरामावं ददीयति । एतावानिति । अथोपदेशान्तरमपि पुगतादिः भिरूच्यते तत्राऽऽह्‌ । वेद इति । वैत्यवन्दनादिरूपदेशो म्च्छप्रायाणां पुरषाः दानां भवतीति न पुरुषधैरेयाणां मुमुक्ूणामित्याह । भ्रेयोधिनामिति । वेदानु श्रापतनज्ञानफलमाह । कृतदृत्य इति । तत्र हेत्वन्तरमैरपे्यं सूचयति । पिम मिति॥ २० ॥ इति श्रीबृहदारण्यकोपनिषद्धाष्यवार्तिकथेकायां चतुौध्यायस्य पश्चमे बह्मणम्‌ ॥ ९ ॥ इति श्रीमत्यरमहंसपरिानकाचा्यश्रीमच्छुद्धानदपूज्यपादशिष्येण श्रीमदानददजञन विरचितायां श्रीमत्सुरेशरवापिकटीकायां शाज्प्रकारिकाख्यायां चतुर्थोऽध्यायः ॥ ४ ॥ श्ोकानामादितः समण्यङ्काः-१०४०८। री -------------- अथ पञ्चमोऽध्यायः । समाप्तं याङ्ञवल्कीयं काण्डमैकारम्यनिष्टितम्‌ ॥ खिलकाण्डमथेदानीं यथावद्पवर््यते ॥ १ ॥ पू्स्मिन्नध्याये ब्रहमातन्ञान सविषयं सफठं पताङ्गोपाङ्गं॑वादन्यायेनोक्तामिदानी वृत्तमनूय संगतिं वदन्काण्डान्तरमाह । समाप्तमिति ॥ १ ॥ संभावितं न यत्पूर्वं कमनिङ्गानकाण्डयोः ॥ तदत्र भण्यते स्वँ खिकाण्डत्वहेतुतः ॥ २ ॥ ननु पूर्वत्रानक्तं वक्तव्यत्वेनावशिष्टं सिदमित्युच्यते तद्विषयत्वेन काण्डारम्भो न युक्तः सवैस्या्थस्य काण्डद्भयेनोक्तत्वादवरोषामावात्त्राऽऽह । संभावितमिति । क्रियाविशेषस्य रिष्टत्वा्तस्य खिलतया तद्विषयत्वेन काण्डारम्भ इत्यथः । श्चिष्स्या- पेक्षितस्यात्र वक्तव्यत्वे हेतुमाह । चिरेति ॥ २ ॥ अपास्तनिखिलध्वान्ततननं ब्रह्मोपवणितम्‌ ॥ पर्वेधतुभिरध्यायैयद्धी; कैवल्यसिद्धये ॥ ३ ॥ उक्तां संगति ग्यनक्ति । अपास्तेति । तदुक्तिफरमाह । यद्धीरिति ॥ ३ ॥ सोपाधिकस्य तस्येव व्यवहारानुपातिनः ॥ उपासनानि वाच्यानि थान्यनुक्तान्यतः परम्‌ ॥ ४॥ समाक्षमित्यादिमागं विभज्य लिलकाण्डं विभजते । सोपाधिकस्येति । तान्यतः परं वाच्यानीति संबन्धः ॥ ४ ॥ धरकृष्टाभ्युदया्थानि क्रममुक्तिकराणि च ॥ क्रियाभिश्वाविरूद्धानि बाच्यानीति.परा शरुतिः ॥ ५॥ तानि जधा विमति । कृष्टेति । अम्युदयफलानि कममुक्तिफलानि कर्मे्मृद्य- थीनि च त्रिविधान्युपास्नानि तानि वाच्यानीति कृत्वा परा श्रुतिरिति योनना ॥ 4 ॥ तर्थोकारं दमं दानं दयामिद्यादिकानि च ॥ सर्वोपास्तयङ्गमूतानि वक्तव्यानीति यत्यते ॥ ६ ॥ वाच्यमर्थान्तरमाह । तथेति । उपास्िवदित्य्थः । रिेदिति वक्ष्यमाणक्रियया कर्मणः संबन्धः । आदिशब्देन गतिः फटमिल्यादि गृणते । तेषां वाच्यत्वे हेतुः । सर्वेति ॥ ६॥ । कार्यकारणसंबन्धव्याजमाभ्रित्य तत्परम्‌ ॥ व्याख्यातं यत्नतः पूर्वमात्मन्नानपरसिद्धये ॥ ७ ॥ १ क. ग. म्तनन्र* । १९५० सुरेश्वराचार्यङृतं ृहदारण्यकोपनिषदधाष्यवातिकम्‌ [ पञ्चमाध्याये काण्डारम्भपुकतवा पूणेवाक्यस्य वृत्तमनू्य तात्पर्यमाह । कार्येति । भिथ्याभतं कार्यकारणपंबन्धमाश्रिल तातपरयेण ब्रहव्याख्यानस्य फलमाह । आत्मेति ॥ ७ ॥ ` चरिता्थत्वतस्तस्य कार्यकारणवस्तुनः ॥ निषेधायेयमुक्तिः स्यात्पूणैमित्येवमादिना ॥ ८ ॥ स्यात्मज्ञाने कायीदेस्ताद््येन कसितस्य कतफल्तया पुनरनुपयोगातततिपेषा पूणेवाक्यमित्याह । चरिताथेत्वत इति ॥ ८ ॥ ) न व्याहृत्तमिदं सर्वं पराक्मलययमानगम्‌ ॥ “ नानुदततं तथेवेतभराप्यभावैकमिष्ठितम्‌ ॥ ९ ॥ नतु कायौदि ब्रह्मणि निषिद्धमिह निपिद्धमरवदन्यत्रासीति बेद््मणो न पुणैत तस्य ब्रहमात्रतवेऽपि प्र एव दोषः परिच्छिन्नामिन्नस्य पूीत्वायोगात्तचेतुच्छमध्यक्ादि- विरोधः स्यादिलाराङ्कयान्यन्नासित्वङृतं दोषं तावन्निरस्यति । नेत्यादिना । न हीरं ब्रह्मणो ऽन्यत्रासि भेदस्य दर्मिरूपत्वान्न च ततोऽथौन्तरं खतः परतश्च िष्यति नड- त्वाचचिदसंबन्धाचेतयभः । अभेदप्रयुक्तदोषे प्र्याह । प्रागिति । न हीदं प्रयगभित्ं पराक्त्वेन मानादित्य्थः । जडाजडयोभेदायोगाच्च न बह्मामिन्नं तदियाह । नेति । यथेततन व्यावृत्तं तथेवानुृत्तमपि न मवतीत्यभैः । तुच्छतनिमित्तरोषं निराह । नापीति । अपरोक्षप्रतीतेरथक्रियादृष्ेशवेद्थः ॥ ९ ॥ अव्याषत्ताननुगतमात्मभलयंमीरितम्‌ ॥ यस्मादूर्णमिदं साक्षात्तादात्म्यं तेन वण्यते ॥ १० ॥ अन्वय्यतिरेकामवि्नगतो दुर्मिरूपत्वे फलितमाह । अब्यादत्तेति । यस्मा जगदन्वयादिलयागेनाद्वयं खप्रकाशं ब्रहैव तस्मातूणैस्येल्यादिवाक्येन यदैकयं स्मु- च्यते तचुक्तमित्यथः ॥ १० ॥ अङ्ञातमिथ्याविङ्ञाततस्वमात्रैकनिष्ितम्‌ ॥ सम्यग्गां यतस्तस्मादपूरणं तञङ्ेयसुच्यते ॥ ११ ॥ ननु परलग्रहम ज्ञायते न वा न चेत्न पूरणतानिश्चयो. ज्ञायते चेज््ानप्य प्यभा- वात्न पूर्णत्वं तत्राऽऽह । अद्गातेति । सैकल्पनाधिष्ठानतया तत्खरूपं बरहम प्य मानस्य विषयस्तस्य च वाक्यीयधीवृत्तिरूपस्य करयानतर्गमाद्भह्ैव यतो रूपमतोऽ् युक्ता पए्तेतय्ैः ॥ ११ ॥ ` गोत्ववशनानुत्तं य व्यात्तं च खण्डवत्‌ ॥ अनन्यमानमानन्दं पूर्णं तदभिधीयते । [ता १२॥ १ ख, निरस्यति । २ ख. "मामित । १ बा्मणम्‌ ] आनन्दगिरिकृतक्ास्पकाशिकाख्यरीकासंबरितम्‌ । १९५१ पूर्णवाक्यस्याद्वयप्रलग््रहमविदने तात्र्यसुक्त्वाऽक्षराणि व्याकुर्वनपू्णपदं व्याच । -गोत्ववदिति ॥ १२॥ ` अदः परोक्षमलयन्तं स्कारस्य कारणम्‌ ॥ कायौनुमेयं तद्वियाूर्णमाजसतच्वकम्‌ ॥ १३ ॥ अदःशब्दं व्याकरोति । अद्‌ इति । आत्यन्तिकपरोक्षत्वे हेतुमाह । सर्वेति । कारणमनुदय वस्तुमात्रत्वं विधेयमिति वाक्याथैमाह । तदिति ॥ १३ ॥ इदं यज्लनिमत्किचिन्नामरूपक्रियात्मकम्‌ ॥ भत्यक्षायवसेयं यत्पूणं तदपि पूर्वेवत्‌ ॥ १४ ॥ पूर्णमद इतिपदाम्यां तत्पदस्य वाच्यं रक्ष्यं चोक्त्वा पूरणमिदमिल्य्यार्भमाह । षद- मिति । तत्रदंशब्दपवृत्तौ निमित्तमाह । भरलक्षादीति । यथा कारणमनृय व्तुमा-। तत्वं विदितं तथा च का्यानुवादेन तस्य तन्मात्रत्वं विधेयमित्याह । पुेवदिति । । आभ्यां पदाभ्यां त्वेपदस्य वाच्यं लक्ष्य चोच्यते तथाच पदचतुष्टयसमभिव्याहारात्तत््व- मथयेरैक्यं विवक्षितम्‌ ॥ १४ ॥ काय॑कारणयोधेष्टा पएणौदु्णमितीर्यते ॥ वस्तुषृत्तमिदं तावत्मागपि ज्ञानसंगतेः ॥ १५ ॥ पूणीदित्यस्य वाक्यस्य तात्पर्यमाह । कार्येति । कार्यस्योत्यादनमिव्येवूपो व्यापारः पूणदित्यादिनोच्यत इत्यथः । तच््व॑पदयोवौच्योऽरथोऽत्र प्रपञ्चितः । नतु प्णैमिल्यादावकार्यकारणं तच््वमुक्तं तस्य च ज्ञानोतत्तेरूध्यमेव॑रूपत्वेऽपि प्राक्रायैकार- णात्मत्वमेवान्यथा पु्णीदित्यादिविरोधादत आह । वस्तु्ृत्तमिति । यदरोक्तका्यकार- णत्वस्य ब्तुत्वमाशङ्कथोक्तम्‌ । वस्तुरृत्तमिति । ज्ञानात्पूषैमन्ञानपतभवात्तत्र कार्यादा- ' त्मकं वस्तुनो वृत्तं तथाऽपि वस्तुतो नैतदसतीत्य्थः ॥ १९ ॥ अथ हेतुफटावेश्निषेधाय परं वचः ॥ पणस्य पूर्णमादाय पूणंमेवावरिष्यते ॥ १६ ॥ परणस्येत्यदेस्तात्पर्यमाह । अथेति । पृणौदित्यादिनोक्तकाथकारणत्वनिरासद्वारा शिष्टवस्त्वादानेन तज्ज्ञानफलेक्त्य्थं वाक्यमि्यथेः ॥ १६ ॥ ब्रह्म वा इदमित्यादि मधुकाण्डे यदीरितम्‌ ॥ तदेव पूर्णमिल्यादिवाक्येनेहोपसंहतम्‌ ॥ १७ ॥ फलमेक्यज्ञानं ब्रह्मकण्डिकायामुक्तं तदिह कस्मादुच्यते पिष्टपषटरकिचित्करतवा- त्त्राऽऽह । ब्रह्मेति । इहेति सिडकाण्डोक्तिः ॥ १७ ॥ १९९५२ सुरेशवराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यतरातिकम्‌ [ पश्माध्यये- अपीताखिरुकार्यं सत्तमोमात्रावरेषगम्‌ ॥ भास्वत्स्वा्थं चिदेकस्थमदः पूर्णमिहोच्यते ॥ १८.॥ करय तारतीयवाक्येन पूरणवाक्यस्यैकवाक्यतेत्याशङ्कय ब्रह्मपदेन पूर्णमित्यादिपददवय- स्ेकारथतामाहं । अपीतेति । मुक्त्यालम्बनं व्यावतेयति । तमोमाेति। मासरिति साक्षित्वं स्वारथमित्यन्यानपकषत्वमुच्यते । तत्र हेतुः । वचिदेकस्थामिति । अविापा्ि- मूतं चैतन्थं तत्पदवाच्यं तृतीये ब्रह्मशाब्दि तमत्र पुण॑मद इति वाक्येनोक्तमित्य्थः॥ १८॥ तमोन्वितं च यत्कार्यं साक्षिणः साक्ष्यतां गतम्‌ ॥ मरत्यक्षमागमापायि विचयापपूर्णमिदं तथा ॥ १९ ॥ इदंशब्देन पूरणमिदमितिपदयेरेकाथ्यैमाह । तमोन्वितं चेति । बु्यदेः कार्थल- तिद्धचर्थ साक्षिण इत्यादिविशेषणानि । बुद्यादित्नाक्षिमूतं चैतन्यं ॒त्वपदवाच्यं परत्रदशब्दितमत्र पूर्णमिदमित्युक्त मित्यर्थः ॥ १९ ॥ ` $दाकषेबहयोरेवं तमस्तज्नाभिसंस्थयोः ॥ सामानाधिकरण्यादेर्वाक्यादैकात्म्यमुच्यते ॥ २० ॥ तदात्मानमित्यादिना पूर्णस्येलयदैकार््यं ददीयति । ईशेति । तत्त्मर्भयोराविधं काथकारणत्वं पृणादित्यादिनोच्यते तयोरकयज्ञानं सामानाधिकरण्यद्वारा तच््वमस्यादि- वाक्यवद्वाक्यादुत्पद्यते तच्च मुक्तिफलं तस्मात्त्र्वममवदिति पूर्तरोक्तमत्र पणस्येया- दिना गृहीतमिलयर्थः । एवमित्युक्तदृष्टान्तचोतनार्थम्‌ ॥ २० ॥ ेत्रहेश्वरभेदेन ह्यभिन्नं वस्स्वविद्यया ॥ भिन्नं बोधात्तमोध्वस्तौ नेतीत्यात्माऽवरिष्यते ॥ २१॥ कथं तयेोरैक्यीरभदधीविरोधादित्याशङ्कयाऽऽह । प्रह्नेति । वस्तुतः शरतिस्मृति- युक्तिपरसिद्धेरमिन्नमपि वस्तु जीवेश्वरजगद्धेदेनारद्यया भिन्नं प्रतिमाति ततश्च वि्याऽ विद्याविध्वंते निर्विरोषमेकमेवाऽऽत्मरूपं सिध्यतीदयर्थः ॥ २१ ॥ न भेदो न च संसर्गो नाप्यभावोऽवैसीयते ॥ तन्मूलान्नानविध्वस्तेयैथोक्तागममानतः ॥ २२ ॥ निषिशेषमात्मतत्वमवरिषटियक्िषटं भेदो वा सगो वाऽनयापोहो वा व्य इति स्थितेरिलयाशङ्कयाऽऽह । नेत्यादिना । तत्र हेतुः । तन्पूरेति ॥ २२ ॥ सगङ्गानमनादाय तदुत्थैः संगतिः स्षनः ॥ नैव संभाव्यते यद्रत्तयेहाऽऽत्मनि वीश्ष्यताम्‌ ॥ २२ ॥ ॥ ` वाक्योतयजञानदभेदादिमूलाज्ञानध्व॑ेऽपरि तर््सेगतिरात्मनि स्वामाविकी किं ¶ --------- १ ल. ग. आषीता" । २ ल. "ह । आपी"। ३ ल. “वरिध्यते । १ त्राणम्‌ ] आनन्दगिरितस्षालमकारिकार्यटीकासंबणितम्‌ । १९५१ स्यादित्याशङ्कयाऽऽह । स्रगिति । वीक्ष्यतामन्ञानो्थभेदादिमिः संगतिरज्ञानङ्तेवेति शोषः ॥ २६३॥ कार्यकारणयोध्व॑स्तावपर्वायुक्तिबोधतः ॥ आत्ममत्ययमागम्यः स्वायं आत्माऽवशिष्यते ॥ २४ ॥ अज्ञानादात्मनि भेदादिसंबन्धेऽपि कथं तस्येकरस्यमिलाराङ्कयाऽऽह । कार्येति ॥ २४ ॥ यागस्य द्ये रूपमात्मनैवावगम्यते ॥ † तावदेव हतान्ध्यस्य तदन्यानवशषेषतः ॥ २५ ॥ सका्यीविययाध्वस्तावात्मा स्वरूपेणैव शिष्यते चेतपषमन्यादशतया ्विरोषतेत्या- इङ्कयाऽऽह । यादगिति । देहादौ साक्ित्वलक्षणं यदूषमव्रियाददायामस्य स्वर : परेणानुमूतं तदेव विद्यावस्ायां धवस्ताविद्यस्याऽऽत्मनो रूपं तद्ध्वलावन्यस्यानवश्नषादतो ! युक्तमैकरस्यमिलर्थः ॥ २५ ॥ । यदेवेहेति च तथा मव्रोऽप्युचर्मगाद नः ॥ अन्यदेवेति च श्रतिः कार्येरनिमैधिनी ॥ २६ ॥ तत्र श्रति प्रमाणयति । यदेवेति । तदमुत्र यदमुत्र तदव्िहेति रोषसंग्रहश्रार्थः । तभत्येस्योक्तिः । अकार्यकारणं तच्वमित्यत्रापि श्रुतिमाह । अन्यदिति ॥ २९॥ आत्मेतिचछमेयतवं स्वार्थावगतितोऽपरभ्‌ ॥ नान्यदु्सहते बोहमिति पूरवमवादिषम्‌ ॥ २७ ॥ आत्मनि ज्ञति सर्व ज्ञातं भवतीतयातमज्ञानेन सस्य ज्ञेयत्वोपगमात्तनिपेधश्रतिः रुत्यन्तरविरुदधत्याशङ्कयाऽऽह । आत्मेति । तदृष्टिस्तावन्नानात्मानं गोचरयत्यात्मह- शित्वस्याघातान्न चानात्मा तद्िषयस्तत्वविरोधादात्मन्ञानेन सवैज्ञानश्चतिस्तु तदितर- सवामावानत्तस्मात्कायेतरनिषेषपिद्धिरि्य्ैः ॥ २७ ॥ एवं यथोदिते तावत्ममाणार्थऽप्यवस्थते ॥ अन्यथेदं वचः केचिययाचर्युरतिनेपुणात्‌ ॥ २८ ॥ पूर्णवाक्यमखण्डाद्वयपरत्य्नहपरं व्याख्यातमिदानीं भतप्रप्चन्याख्यानमुत्थापयति । एवमिति । प्रमाणं पूर्णवाक्यम्‌ ॥ २८ ॥ पणमित्यादि र्यस्य षष्ठानत्यवचसा सह ॥ वक्तुकामो हि संबन्धमेवं यत्नादचीक्कपत्‌ ॥ २९ ॥ कथमन्यथा व्याख्यानमित्याराङ्कय तद्भे परोक्तपंबन्धमरदवति । पणपिल्या- १ क, ग. चेधनी । २ क. श्रत" ३ ग. ति नाप ४ ज्ञ. थे व्यव ५ ज्ञ. नुवदति । २४५ १९५४ सुरेशराचार्यृतं शृहदारण्यकोपनिषद्धाष्यवारिकम्‌ [ पञ्चमाध्याये वीति । पूर्णवाक्यस्य यत्र हीत्यादिवाक्येन संबन्धं वक्तुमिच्छन्तस्तदरथ वक्ष्याणप्रकरेण विचार्य कलितवन्त इत्यर्थः । षष्ठाध्यायावप्तानिकवाक्यप्रतीकवाक्यम्रहार्थो हिशब्दः ॥ २९ ॥ दवतादैतात्मकं ब्रह्म मतरेययै वणितं किर ॥ यत्र हि दवैतमित्युक्त्या यत्र त्वस्येति चाऽऽद्रात्‌ ॥ ३० ॥ कस्मिं वाक्यार्थं दर्शयति । द्वतेति । किरेलेमतिरक्ता | भत्रेयीाह्मणे भिननामित्रं ब्रह्मेति वाक्यं नालति चेत्तत्राऽऽह । यत्र हीति । यत्र हि द्वैतमिति द्वैतातमकं अरह्मोक्तवा यत्न त्वस्येलद्वैतातमकं तदुक्तं तथाच वाक्याभ्यां मिन्नामिन्नन्रह्मपिदधिरि. लय्थः ॥ ३० ॥ यदैतं परं ब्रह्म तत्र स्यात्परमार्थतः ॥ करित प्रसजेत तोयबुद्धिरिवोषरे ॥ ३१॥ संबन्धं वक्तुकामेरथेशवोदितथं कलपितस्तरिं कोऽसौ सेनन्ध इत्याशङ्कय तं ककतमा- क्षिपति ! यदीति । तत्रेति भेत्रेयीाह्यणोक्तिः । अद्वैतं द्वैतं वा वास्तवमिति विक- सप्याऽऽे द्वैतस्य मृषात्वप्रसक्तिरितयक्तं तत्र हेतुग्म॑ दृष्टान्तमाह । तोयेति । उष तोयधीवदु्रैतयियो भरमत्वादिलयर्थः ॥ ३१ ॥ मृपात्वाद्वेदजातस्य सर्गस्थिल्या्यसंभवात्‌ ॥ सर्गस्थितिलयानां स्यादन्वाख्यानं मृषैव तु ॥ २२ ॥ इष्टमेव तस्य कलितत्वमित्याशङ्कय निर्धेषयतया सृष्यादिशचतेरपरामाण्यप्रपक्तिरो- पमाह । मृषात्वादिति ॥ ३२ ॥ श्रवणपरतिपत्ती च व्यर्थे स्यातां तथाऽदरये ॥ अथ स्वेनैव रूपेण दवैतमस्तीति भण्यते ॥ ३३ ॥ | तत्रैव दोषाम्तरमाह । श्रवणेति । अद्वये वास्तवे सति मननादि्ितं श्रवण ्ूशितैधिरनाभेयातिशयात्मन्यफठे स्यातां तथाचोपनिपदपरामाण्यभिलयरथः द्वितीय त्यापयति । अथेति ॥ ३२३ ॥ अन्वाख्यानं सतामेव सर्गादीनां तथा भवेत्‌ ॥ तथाऽप्यदरैतसंद्ेमृषात्वं स्याद्िरोधतः ॥ ३४ ॥ दतस्य स्वख्येण स्वे फरितमाह । अन्वाख्यानमिति । सगीदिश्तेमोनतमङग त्य दूषयति । तथाऽपीति । अदतच््ेरपि प्रैतदष्िवत्ममात्वमशङ् याह । विरोधत इति । नैकत्र ते दृषिप्रमागे तमःः्रकाशष्टिवदित्यथैः ॥ २४ ॥ त १ क. तत्कृता । २ क, जञ, "धीर । -१ ब्रह्मणम्‌ ] .आनन्दगिरिकृतज्नाङ्जपकारिकार्यटीकासंवरितिम्‌ । १९५९ परिकरिपततादोष एवमत्र परसञ्यते ॥ तदटोषापनुनुत्साये पए्णमित्यादिका शरुतिः ॥ ३५ ॥ कल्पये दर्शितं दोषं निगमयति । परिकरिपततेति । अग्रेति कस्पद्वयोक्तिः। आक्िपोत्तरत्वेन मच्रमवतारयति । तदहोपेति । शङ्कितदोषस्येष्यमाणापनोदार्थं पूरणवा- कृयमिलय्थः ॥ ३९ ॥ न ककिदपि दोषोऽत्र यथा तदभिधीयते ॥ स्वानुभूलनुसारेण सर्व सुस्थं भेदतः ॥ ३६ ॥ कथमत्र तज्निरसनमित्याशङ्कधाऽऽह । नेति । दवैतद्धितयोरन्यतरस्य स्षात्वप्रयुक्तो दोनो यथा न भवति तथा द्वयोरवस्थयो्वस्तत्वमसिन्मन्रे कथ्यतेऽतः खानुभवारैतस्या- द्वतस्य च श्रुतिवशादिषटत्वात्कर्मकाण्डप्रामाण्यादि संमवतीलयर्थः ॥ ६९ ॥ अदः परोक्षमलयन्तं कारणं पृणैमुच्यते ॥ व्योमवग्यापि सद्रह्म स्ैतोऽनवखण्डितम्‌ ॥ ३७ ॥ तात्प्यमुक्तवा पू्णमद्‌ इलयस्याथमाह । अद्‌ इति ॥ ३७ ॥ बरह्मणो याऽदरयावस्था सैव तावदिहोदिता ॥ एवं चेदद्रयं ब्रहम दैतावस्था न सिध्यति ॥ ३८ ॥ इतिदोषनिषेधार्थमिदं पूणमितीयेते ॥ यथोक्तावस्थयोमां भून्मृषात्वं ब्रह्मणः सदा ॥ ३९ ॥ वाक्याभैमुपसंहरति । ब्रह्मण इति । पूर्णमिदमिति वाक्यं शङ्कपूवकमादतते । एवं चेदिति। द्योरवस्ययोरवास्तवत्व मन्रभरकार्यमित्युक्तं कयं नि्हेदित्यारङ्कयाऽऽह । यथेति । तत्र हेतुः । सदेति । तयोरवस्थयोः सदा सतादित्य्ः ॥ ३८ ॥ ३९ ॥ पुणैबरह्मपरिङ्ञानाव्यतिरेकत्वहेतुतः ॥ अदोवत्कार्मप्येततपुणमेवावसीयताम्‌ ॥ ४० ॥ अदवतावस्या यद्यपि सद! सती वास्तवी तथाऽपि न द्वेतावस्था तयेतयाशङ्खय।ऽऽह । पूर्मति । ब्रधैव पूरणं परितो ज्पिर्पं तस्मादन्यतिरेकात्कारणवत्कायैमपि पू्णमेवेलय्ः ॥ ४० ॥ पर्णनाभेदतः कार्य पूर्ण स्यान्न मृषा श्तेः ॥ यतो नातिरेकेण तत्तदेबेति नि्ितिः ॥ ४१॥ तथाऽपि कथं वास्तवमित्याराङ्कयाऽऽह । पर्णनेति । तस्य पूणीभेद मानमाह । श्रुतेरिति । पूर्णमिदमितिश्वणादिल्थः । पूणात्कार्स्यान्यतिरेकेऽपि कर्थ वसत तत्राऽऽह । यद्यत इति । अत्र घटशरावादुदाहरणम्‌ ॥ ४१ ॥ १९९६ सुरेशवराचार्यङतं बरृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ पञ्चमाध्याये एवं तर्धकरूपेऽस्मिस्तचखे सत्ये समते ॥ ततः सगचभावः स्यादेकरूपतया स्थितेः ॥ ४२ ॥ पुणोदित्यादिवाक्यस्य ग्यावर््या शङ्कमाह । एवं तहीति । अवस्ाद्वयस्व पत्यते कायैकारणत्वव्यवस्थानुपपत्तिरितयर्थः । एकर्पत्वमत्र द्वतद्धतात्मना द्रष्टव्यम्‌ ॥४२॥ नैवं यतः शरुतिः प्राह पू्णातपणमुदच्यते ॥ पर्णात्कारणतः पूर्ण द्ैतमेतद्दच्यते ॥ ४३ ॥ तदुत्तरत्वेन वाक्यमवतारयति । नैवमिति । तां व्याकरोति । पणादिति ॥ ४३॥ यस्मादुद्रिच्यमानं हि द्ैतं नैवातिरिच्यते ॥ तदेवोद्ेचनं चेत्स्याद्ैतस्येति मतं यदि ॥ ४४॥ अद्ैतकार्थते द्रैत्यक्ते सिद्धान्यादाङ्कते । यस्मादिति । द्रितस्यद्ताुद्रेनमुद्- वनमिष्ठं चेतति तस्मादद्रेतादुद्रच्छन्न ततोऽतिरिच्यते कितु तत्र कसिमत तदेव स्यान्न हि रज्रुद्रच्छनुरगस्तस्माद्धि्यते तथाच विवर्तवाद स्यादिलर्थः । दष्टनचे- तको हिशब्दः ॥ ४४॥ नैतदेवे कुतो यस्मरादृष्टहानं भ्रसज्यते ॥ प्रलक्षतो हि च्ोऽयं द्ैताख्यो विषयः स्फुटः ॥ ४९॥ दवेतस्य मिथ्यात्वानुपपत्तरमवमित्येकदेश्षी दूषयति । नैतदिति । मिथ्यातलवापतभे हेतुं एच्छति । कुत इति । एकदेशी हेतुमाह । यस्मादिति । प्रसङ्गं प्रकटयितुं व्याचष्टे । प्रत्यक्षतो रीति । उक्तदष्टौ संप्रतिपत्त्य्थो हिशब्दः ॥ ४५ ॥ तथा दरनतः सिद्धो विधितश्रावसीयते ॥ भरामाण्योच्छेद एव स्याच्ृतेरेव समर्थने ॥ ४६ ॥ दृष्टत्वमिव श्रुतत्वमपि तप्यासीत्याह । तयेति । यथा ददीनतः पिद्धस्तथा विधि- तशचेति योजना । दतस्य रपनुपर्वन्मिधयातवोक्तो न दषटत्वहानिरेव तं करमश्रोिप- यामावाद्प्रामाण्यं च स्यादिति फलितमाह । प्रामाण्येति ॥ ४६ ॥ पारमार्थ्यं शचिच्छास्रं शचिचाप्यनृतात्मताम्‌ ॥ विदधन्मानतां जह्यात्परस्परविरोधतः ॥ ४७ ॥ तदप्ामण्वेऽपि का हानिर्मात्मबादिनामिलयाशङ्कय ज्ञानकाण्ड्यापि त्मपतेः शरवमित्याह । पारमा््य॑मिति । अद्धैतविषयः प्रथमः कचिच्छब्द; ॥ ४७ ॥ पणत्वेनाजहदुषत्या तिष्वप्यध्वयु वतते ॥ रतादैतात्मकं बह्म ____द्वतितात्मकं ब्रहम पू्णतवेनाविमागतः ॥ ४८॥ ॥ ४८ ॥ १ क. दुदच्यः । १ त्रासणम्‌ } आनन्दगिरिकृतभ्षाख्रपकाशिकाख्यटीकासंवरितम्‌ । १९५७ ्तावषटम्भेनद्धतवदैतमपि पारमार्थिकमिति समथितमिदानीं ततरैहेतवन्तरमाह । पर्ण - त्वेनेति । ब्रह्म दैताद्रतात्मकमुत्पततिस्थितिरयकारेषु त्रिष्वपि कतौते पूरणैत्ेनावस्थादर- यमपरि्यज्येव सदावस्थानादन्यतरावस्थानल्यागे पूर्णत्वायोगात्तस्मात्तेन वस्तुरूपेणावस्य- योरविमागात्तयोरस्ति वास्तवत्वमिदर्थः ॥ ४८ ॥ कुतोऽविभागो मानाश्चेदुभयोरप्यवस्थयोः ॥ पृणोदित्यादिवचनान्महामरल्य आत्मनि ॥ ४९ ॥ अवस्थाद्भयस्य वस्तुरूपेणाविभागे मानं पृच्छति । कुत इति । परिहरति । पूर्णा दिलयादीति । पृणीूर्णमुदच्यत इति द्वैतदवितयोः कार्यकारणत्वमुकत्वा पर्णस्यत्यादिना प्रावस्यायामात्मन्यवस्याद्वयस्याविमागेनावस्यानं ददीयता द्वैतद्ैतात्मकमेवांऽऽत्म- वस्तु परिशिष्टमिदय्थः ॥ ४९ ॥ इदं च द्ैतमस्त्येव तथाऽदोऽदरैतमेव च ॥ पृणैत्वार्याजहदर्या समुद्रोमिवदीकष्यताम्‌ ॥ ५० ॥ प्रलयावस्थायामद्वैतावस्थैवासि नेतरा ठीनत्वादित्याशस्क्याऽऽह । इदं चेति । मेदेनासदपि द्वैतं ब्रहम रूपेणासीत्यत्र हेतुदृ्टान्तावाह । पूणैतवेति । यथा स्मुदरात्मन्यू- म्यौदिविभागस्य जात्मतवेनैकरूपत्वस्य च सदा सत्वं तथा पूर्णतवास्यक्सतुनोऽत्रस्या- दरयमनहतः सदाऽवस्थानात्त्रावस्याद्रयं प्रल्येऽप्यस्तीयर्थः ॥ ९० ॥ अग्रे चरत्वमूरमीणां मध्य ईषचलात्मता ॥ निष्कम्पत्वं तथा सूरे समुद्रः सवैरूपश्त्‌ ॥ ५१ ॥ दृष्टान्तं प्रपञ्चयति । अग्र इति ॥ ५१ ॥ यथैता यौगपयेन शत्तीरूमिभिरात्मनः ॥ अनुभूयन्त एकत्र देवदज्तादिके तथा ॥ ५२ ॥ तमनू्य दार्णनतिकमाह । यथेति । आत्मनः समुद्रसयोर्दरारा योगपयेनेताश्चलाच- रत्वादिवत्तयो यथाऽनुमूयन्ते तथैकत्र मेत्रादक्षेरजञेयुगपदेता वृततीराटोचयेितरथः ॥ ९२ ॥ निष्कम्पा देवदत्तस्य हतिः स्यात्परमात्मना ॥ ईषत्मचकिता भराणमावेनेलवगम्यते ॥ ५२ ॥ विराद्भावेनातितरां चण्डपचरितोिवत्‌ ॥ ऊरम्यग्रवसिपण्डभावे नामरूपक्रियात्मना ॥ ५४ ॥ दार्धन्तिकं व्याच । निष्कम्पेति । प्राणशब्द सूत्राधः । पिण्डमावश्चतुर्विषमूतग्रा- मत्वम्‌ । अल्यन्तप्रचलितादपि प्रचछितित्वं व्यष्टिदेहगरहे केनाऽऽकारेणेलयेक्षायामाह । नामेति ॥ ९३॥ ५४ ॥ १९५८ सुरेश्वराचार्यडृतं शृदारण्यकोपनिषद्धाष्यवातिकम्‌ [ पश्चमाध्याये- -जनिस्थितिलयेष्वेवं निषु काठेषु पूर्णता ॥ कायंकारणयोदया द्ैतादेतस्वभावयोः; ॥ ५५ ॥ अवस्थाद्रयस्य वस्तुत्वमुपसंहरति । जनीति ॥ ९९ ॥ सा चैकैवाविभागत्वात्कार्यकारणमेदतः ॥ भेदेन व्यपदेशाहं सर्मेवं समञ्जसम्‌ ॥ ५६ ॥ द्वेतावस्थायामन्या पूर्णताऽन्या चद्धितावस्यायामिलयाशङ्कयाऽऽह । सा चेति । अवि. मागत्वादरसतुतः पूर्णता विमागसाधकाभावादि्य्ः । कारणं पुरणं काय पूर्णमितिमदो- क्तिसतरिं कथमिलयाशङ्कयाऽऽह । कार्येति । द्वतमंद्ेतं च वास्तवमित्यक्तं तत्निगमयति। स्मिति ॥ ९६॥ ` आविभौवतिरोभावैः कायैकारणरपिभिः ॥ समुद्रवश्रुलयति च प्रल्यवस्थं विभुः स्थितः ॥ ५७ ॥ अद्धैतावस्था कारण कारय द्वैतावस्थेतयवस्ययेरेव तद्धायो बह्म तूभयतो बहिरेकरप- मिलाशङ्कयाऽऽह । आविभौवेति । न हि स्वातच्यमवस्ययोरास्थातुं शक्यमिति मावः ॥ ९७ ॥ एवं दतस्य सत्यत्वे कमेकाण्डस्य मानता ॥ अनन्तपुरुषाथाषिरिष्यते कर्मकाण्डतः ॥ ५८ ॥ दवेतप्य सत्यत्वे फङ्तिमाह । एवमिति । किं कर्मकाण्डस्य मानत्वेनेति तदाह । अनन्तेति ॥ ९८ ॥ यदा तु करिपतं द्रतमदैतं परमार्थतः ॥ उच्छिन्नं क्मेकाण्डस्य प्रामाण्यं विषयाहते ॥ ५९ ॥ दतस्य प्रलत्वे राममुक्त्वा तन्मिथ्यात्वे दोपमाह । यदेति ॥ ९९ ॥ एकदेशस्य चामात्वे वेदस्याप्यपमाणता ॥ स्वेना भवेदेवं सवांपामाण्यहेतुतः ॥ ६० ॥ तदप्रामाण्योपगमे पारमा्थ्यं कचिदिल्यादिनोक्तं दूषणमवतेदिलयमिपरे्याऽऽह । एकदेशस्येति । उपनिषद्धागो वेदः। सरमनाशाः स्वर्गापवर्गयोरयोगः ॥ ९० ॥ अतौ बिरोधनुत्यर्थं सत्यत्वपरतिपत्तये ॥ कायैकारणयोः शास पर्णमित्यादैनाऽवदद्‌ ॥ ६१ ॥ उक्तदोषनिरासस्तहिं कयमितयाशङ्कयाऽऽह । अत इति । पर्वोक्तदोषोऽतःशब्दार्थः । अवदतरणत्वमिति शेषः ॥ ११ ॥ १ श्ञ, "लट सयते" । १ बराह्मणम ] आनन्दगिरिकृतशास्रभकारिकाख्यदीकासंबलितम्‌ । १९५९ परलक्षादीनि मानानि भेदग्राहीणि सर्वदा ॥ तेषां चाप्यपमाणत्वं भ्रापदैतवादिनः ॥ ६२ ॥ न केवलं श्रुतेरेव द्वैतसलयत्वं वित्वधयकषदेरषीयाह । प्रलक्षादीनीति ॥ ९२ ॥ इति षेदविदः केचिद्धिन्नाभिन्नसतस्वकम्‌ ॥ सरव वस्त्वभिवाञ्छन्ति तसु युक्त्या न युज्यते ॥ ६३ ॥ म्प्रपश्चपक्षमुपसंहरति । इति वेदविद्‌ शति । सिद्धान्तयति । तिति ॥६३॥ न युक्तिमदिदं गीतं पवाद विकल्पनम्‌ ॥ न्यायासंभवतः स्प स च न्यायो विभाव्यते ॥ ६४ ॥ प्रतिज्ञातं प्रकटयति । नेति । वक्ष्यमाणामुपपत्तिमत्र ठेतूकतुं हिदाम्दः । अद्वयं ्ध्े्युत्सर्मपवृत्तं शास्रे प्रटयावस्थत्रह्मविषयं सृषटिशाखं तु विरेषप्रवत्तं तस्यापवाद- स्ततो द्ताद्वेतरूपं रह्म यद्वा सद्रयं कदाचित्कदाचिदद्वयमित्युभयदूपत्वं ब्रह्मण इति चेन्नेत्याह । अपवादेति । न तावद्भहण्युत्सगीपवादसंभवो विषरयमेदे हि तत्स॑मवो न ` चेह तथा न खल्वद्वयं ब्रह्मैव जायते डीयते न चात्र विकल्पो न हि तदद्रयं सद्यं वेति ` युक्तं वस्तुनि तदयोगान्न चावस्थामेदेन तथोगो वस्तुनि तत्कृतस्या्टत्वान्नापि बरह्मद्वयं ¦ सदयं वेति समुचयो विरोधात्तस्मादुत्सगौपवादयोर्विकल्पप्तमुच्चययोश्ाघ्रायोगान द्रैता- ' द्वतात्मकं ब्र्त्यर्थः । केन न्यायेन ब्रहम्युत्सगीदेरपंमवस्तत्राऽऽह । स चेति ॥९४॥ अरिसन्सर्वभूतानीलरिसा सर्व॑भरतगा ॥ शास्रेणोत्स्गतः पराप्ता तीये साऽपोच्यते यथा ॥ ६५ ॥ तत्रोत्सर्गापवादामवे न्यायं ददीयनेधम्यदृ्टान्तमाह ° । अहिसन्निति । तीर्थे यागादविति यावत्‌ । अपोद्यतेऽभ्रीषोमीयादिविधिनेति शेषः ॥ ६९ ॥ न तथेहाद्रयावस्था -शुत्योत्सर्गेण यत्नतः ॥ प्रापिता तद्विशेषेऽसौ निभागत्वान्निषेधभाक्‌ ॥ ६६ ॥ दार्छन्तिकमाह । नेति इहेति ब्रह्मोक्तिः । तद्विशेषो ब्रहकदेशः। अप्तावदरैतावस्ये- तेतत्‌ । तस्या त्रैकदेशे नेषेधमाक्त्वाभावे हेतुमाह । निर्भागत्वादिति । हणो निरंदात्वदिकदेशामावादिलयभैः यत्नस्तु प्राप्तो निषेधे चोमयत्र सवध्यते ॥ ६६ ॥ विकल्पानुप्ततेश्च पोडरशिग्रहणादिवत्‌ ॥ वस्तुतत्रं हि नो मानं कर्ैतश्रं विक॑यते ॥ ६७ ॥ उत्सगीद्योगमुकत्वा विकल्पायोगं साधयति । विकल्पेति । दवितद्धितात्मकं ब्रहेति कल्पना न युक्तेति शेषः । ब्रह्मणि विकल्पायोमे वेधर््यदष्टान्तः । षोडशीति । १ क. ग. "पत्तिश्च । २ ख. “कल्प्यते । १९६० सुरेश्वराचायेतं इृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ पशचमाध्याये- वस्तुनि विकरपायोगे हेतुमाह । वस्त्विति । तथाच प्रमिते तस्मिन्विकल्पो नासीति शेषः । कुत्र तरं विकल्पस्तत्राऽऽह । करिति ॥ ६७॥ यत्क वाऽप्यकरतु वाऽप्यन्यथा कर्तुमेव वा ॥ कारकैः शक्यते छोके तद्विकल्पस्य गोचरः ॥ ६८ ॥ तदेव व्यनक्ति । यदिति ॥ ६८ ॥ ` पर्स्यरविरोधाच नेकदैकत् संभवः ॥ हयोरवस्थयोयंद्त्मकातमसोरिह ॥ ६९ ॥ विकरपाययोगवद्रह्ाि दवतद्ेतावस्थयोः समुयासंमवमाह । परस्परेति ॥९९॥ श्रुतिन्यायविरोधाञ्च कल्पनेयमश्ोभना ॥ अपूर्वानपरानन्तपज्ञानैकरसाद्यम्‌ ॥ ७० ॥ एवं ब्रह्दवितद्वितात्मकमिलयत्र दोषान्तरमाह । श्वुतीति । श्रतिविरोधं प्ताधयति । अपूर्वेति ॥ ७० ॥ अपूवीनपराबाहयं भेदसंसगेव्भितम्‌ ॥ अस्थूलं नेति नेतीति यथोक्तार्थे ववांसि हि ॥ ७१॥ अपुवैमनपरमनन्तरं सदयं ज्ञानमनन्तं कृत्ः प्रज्ञानघन एकमेवद्वितीयपिलाघरुदा- हतश्रुतीनामर्थ संक्षिपति । अपूर्वेति । ब्रह्ेकरस्ये वाक्यान्तराण्याह । अस्यूलमिति । तेषामपोरुषेयत्वेनादोपतया प्रामाण्य्योतको हिशब्दः ॥ ७१ ॥ अमात्वारङ्ासद्धावाद्यथोक्तार्थविनिितो ॥ अन्धौ क्िप्तानि तानि स्युरन्याथसंभवत्वतः ॥ ७२ ॥ तेषामुपास्यायीपकतया तद्विधिपरत्वं किं न स्यादित्याशङ्कयाऽऽह । अमात्वेति । तेषामपौरुषेयतया निर्दोषाणामप्रामाण्यशङ्काबीजामावात्तदवरादात्मेक्यनिश्चये पत्युपा- लिपरत्वायोगादात्मेकरस्यानुषगमे निर्षिषयाण्येतान्यमानानि स्युरित्यभः ॥ ७२ ॥ तथा न्यायविरोधोऽपि क्रियाकारकरूपिणः ॥ जढापरुवानात्मनो हि त्वत्कृता कल्पनेष्यते ॥ ७२ ॥ न तु चिन्मात्ररूपस्य धुबानंशात्मनः स्वतः ॥ ' नित्यत्वं चाऽऽत्मनः सिद्धं परल्यभिङ्ञादिमानतः ॥ ७४ ॥ प्रसनेत्तद्विरोधश्च भिन्नाभिन्नरववादिनः ॥ कट्पनायाश् वैफलयमनित्यत्वे परात्मनः ॥ ७५॥ _ रतिविरोथवस्यायविरोषं दशयति । तथेति । स्वये सकरियऽनिये नान कनि भेदादिकलमना मृष्यते तथा लोके ददीनाचचिदेकरपं तु न तां सहते ध तिरंशत्वाञ्चानेकात्मकत्वे तनिता सांशत्वं सक्रियत्वमनिलत्वं च स्यार्थः । तस्व १ ब्राह्मणम्‌ ] आनन्दगिरिङृतदाङ्पकारिकार्यदीकासंवलितम्‌ । १९६१ ` तिलत्वे दोषान्तरमाह । कलयनायाशरेति । कर्मकाण्डपरामाण्यार्ं द्वतसत्यतवं त्वया करप्यते त्याः करुपनाया इति यावत्‌ । न हि नित्यात्मामाबे तत्मामाण्यं फलवदिति भावः ॥ ७३ ॥ ॥ ७४ ॥ ७९ ॥ अढृताभ्यागमः प्राप्तः ङतनाशश्च सत्वरः ॥ कर्मकाण्डस्य वैफर्यमेवं कल्पयतो भवेत्‌ ॥ ७६ ॥ तत्रैव दोषान्तरमाह । अङ्ृतेति । निवारकामावमाह । सत्वर इति । दोषद्रया- द्गीकारवादिनं प्रत्याह । कर्मेति ॥ ७६ ॥ मकरी ननु दृष्टान्तो भिन्नाभिन्नत्वसिद्धिकृत्‌ ॥ बरह्मणः परागुषन्यस्तोऽसाध्वीयं कटपना कथम्‌ ॥ ७७ ॥ मेदाभेदवादे श्रुतिन्यायविरोधमसहमानो दृष्टान्तं स्मारयति । मकरीति । अनेका- त्मकत्वस्य दृष्टान्ते दृष्टतवादार्टीन्तिकस्य बरह्मणो मिन्नाभिन्नत्वकल्पना युक्तदयर्थः । मकरी मकराख्यः समुद्रः । अप्ताध्वीति च्छेदः ॥ ७७ ॥ अतोऽन्यविषयत्वार्सोऽविरोधः परागुदीरितः ॥ नतु चिन्मात्ररूपस्य हत्रावोच विरुद्धताम्‌ ॥ ७८ ॥ परिहरति । अत इति । निरुपाधिकान्निरवयवाचिदात्मनोऽन्यः सूत्रादिरर्थस्तदि- षयः समुद्रदष्टान्तोऽतः सोऽविरोषो विरोधविधुर्‌ इत्यरथः । अवस्थाद्रयस्य विरुद्धत्वं तर्हि कुत्र त्वयेष्टमितयाशङ्कुयाऽऽह । न त्विति । न हि तस्य दृष्टान्तो नानारूपत्वं साधयेदन्यविषयत्वादतश्चिन्मात्रे भिन्नामिन्नत्वस्य विरुद्धत्वमुक्तमिल्थः ॥ ७८ ॥ नाध्येयत्वाच्च शाब्ञा्थकलपनेयं त्वया. सा ॥ षडभावविक्रियं वस्तु ध्येयं वक्ति न हि भरुतिः ॥ ७९ ॥ किंच ब्रह्मणो नानात्वं ध्येयं सेयं वा नाऽऽ इत्याह । नेति । तस्याध्येयत्वे हेतू- माह । षडिति ॥ ७९ ॥ स्वतस्तस्य च संपापतेविनाऽप्यागमशासनम्‌ ॥ ध्येयत्वेनेह सर्वेषां खरोष्रादेरपीक्षणात्‌ ॥ ८० ॥ तद्येयत्वमङ्गकृत्यापि नानारपरस्याशाल्ञाथतामाह । स्वत इति । शास्रं विना तत्पापिमेव प्रकटयति । ध्येयत्वेनेति । व्यवहारमूमो व्यवहर्तृणां मध्ये रामादेरपि नानात्वस्यानुसंषेयत्वेन वीक्षणान् शाखरात्ततप्रतिपत्त्युपयुक्तमिलयथेः ॥ ८० ॥ ` एकथैवानुविह्ेयमिति च श्रुतिशासनम्‌ ॥ भेददृष्यपवादाच्च गृत्योरिति विनिन्दनात्‌ ॥ ८१ ॥ द्वितीये श्चतिविरोधमाह । एकपेति । एकरसस्थेव ज्ञेयत्वोकतत्योरित्यादिनिन्दया द्वतदृटेश्रापवादानन ज्ञेयमपि ब्रह्मण्यनकृर्त्वमिलर्थः ॥ ८१ ॥ २४६ य क८ १९६२ सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्धाप्यवापिकम्‌ [ पश्चमाध्यये- युक्तं बेदभागत्वाद्धिनवस्त्ववबोधिनः ॥ नामात्वं कमैकाण्डस्येत्यत्र भरतिविधीयते ॥ ८२ ॥ नोमयथाऽपि नानारसतेतयुक्त्वापृवोक्तं चो्मनुंवदति । -यत्तिति । मितरव. बोधि कर्मकाण्डं तस्य॒विषयामावादप्रामाण्यं चेज्जञानकाण्डस्यापि वेदतवात्तत्याततः खर्गापवगयोरसिद्धिरिलनुवादार्थः । क्भकाण्डप्रामाण्यात्तदथैतया द्रैतस्योपेयत्यं वा साध्यते तस्याविषयत्वेनाप्रामाण्यं वेति विकल्पयति । अत्रेति ॥ ८२ ॥ न हि जादयादिसंभेदसंसिद्धौ मानता श्तेः ॥ पलयक्षा्यनवषन्धे तस्यामात्वं यतः स्थितम्‌ ॥ ८३ ॥ प्रथमं प्र्ाह । न हीति । आत्मनो ीलादिपंबनधप्रतीतौ कर्मश्रमं मानता तल रोकतो न्धत्वादतो न तद्विषयत्वेन द्वैतपिद्धिरित्यर्थः । द्वितीयं निराह । प्रलक्ा- दीति । अज्ञते साध्यप्ताधनततबन्धे कर्मशरतेमानत्वाननास्या निर्बिषयतवादिरङ- त्यथः ॥ ८३॥ ` भेदग्राहि न नो मानं लौकिकं वेदिकं चयैत्‌॥ ;. अवरिचारितसंसिद्धिस्तस्माद्धेदोऽवसीर्थेताम्‌ ॥ ८४ ॥ यतु प्रत्यक्षादीनि मेदग्राहीणि तत्राऽऽह । भेदेति । अन्योन्याश्रयत्वादित्यथैः। तद्धियो गतिमाह । अविचारितेति । प्रामाणिकत्वामावसतच्छन्दा्ैः ॥ ८४ ॥ न स्वतः परतो वाऽयं भेदो वस्तुन दकष्यते ॥ स्ैस्यैव स्वतोऽभि्तस्तदन्यस्याप्यभेदतः ॥ ८९ ॥ किंच खस्मदेव मेदो्यस्माद्वा नोमयथाऽपीत्याह । नेति । वस्तुनः खम्मादेदो न प्रामाणिकोऽस्तीत्यत्र हेतुमाह । स्वस्येति । सर्व वस्तु स्स्मादमिन्रमन्यथा क्तः मावप्सङ्गादतो नाऽऽद्ो युक्त, इत्यथः. परतो भेदोऽपि न भ्रामाणिकोऽलौत्य् हेतुमाह । तदन्यस्येति । वस्तुनोऽन्यतवनेष्टस्यापि न सत्वं मेदस्याचाप्यतिद्धलन् द्वितीयोऽषीत्य्ैः ॥ ८९ ॥ वस्तु "वस्त्वन्तरं भिन्ाधोगाद्यदरा विभागतः ॥ योगे नातिकयैकत्वात्तयोश्ाप्येकरूपतः ॥ ८६ ॥ किंच घटः संबनधद्रारा पटं मिन्यात्स्रूपेण स्थितो वेति विकल्पयति 0 नाऽऽच इल्याह । योग॒ इति । धरप्य पटेन सन्ध, नासौ पटं तमह | शयहान्दितसंनन्धस्थैकत्वाद्धटपटयोश्च प्रतयेकमेक्याद्धेदकान्तरस्य चामावादिल्ः र श्यते ॥ ८४ ॥ १. नः ॥ नमाः।२ ख. शुदवति। ३ क.ग. तत्‌। ४ कग ५ क, ग, "गेऽनति" । १ बाघ्मणम्‌ ] आनन्दगिरिदरतन्ञाङ्ञपकाशिकाख्यटीकासंवरितम्‌। १९६२ अनतिशयेकत्वादिति पाठे भेदोऽतिशयसस्मादन्यसतत्परयोजकपबन्धोऽनतिशयस्तसै- क्यान्न भेदः स्यादित्यर्थः ॥ ८६ ॥ विभागेऽपि न भेदः स्यात्तयोरेकात्मना स्थितेः ॥ अन्यदीयोऽपि नान्यस्य भेदः स्यात्कल्पनां विना ॥ ८७ ॥ कल्पान्तरं प्रत्याह । विभागेऽपीति । घटपटयोरसंबन्धेऽपि मिथो न भेदः प्रत्येकं तयोरैकरूप्येण स्थिेरियर्थः। पदासंबन्धोऽपि घटः खस्मन्पराद्धेदमविदयतीत्याशाङ्कय स एव पटस्य भेदोऽन्यो वेति विकर्प्याऽऽचं दूषयति । अन्यदीयोऽपीति । पराप्तबन्धो घटो न खात्मनि ततो भेदावेदकः संबन्धामवि धभिप्रतियोगित्वायोगादित्यर- चिपेरथः ॥ ८७ ॥ ` मेययाथात्म्यसंलेहि मानं मानत्वमश्चुते ॥ भेदं न रभते मेये, मेयादन्यत्र न प्रमा ॥ ८८ ॥ द्वितीये स स्वमावो धर्मो वा नाऽऽदयो वस्त्वभावप्रसङ्गादित्यमिप्रेय द्वितीयं निरस्य- म्ामान्यन्यायमाह । मयेति । तथाऽपि प्रस्तुते किं जातं तदाह । भेदमिति । मानं मेयं विषयीकरवत्न तत्र मेदं गोचरयति तस्य तद्धमेत्वेन ततोऽन्यत्वान्न च मेयाद- न्यस्मिन्नपि भेदे प्रमाणं प्र्रति भेयेकविषयत्वादतो धभमेदोऽपि न प्रामाणिक इत्यथैः ॥ ८८ ॥ | सतो न व्यतिरेकेण मेदो नापि सदन्वयात्‌ ॥ यथैवं नासतोऽप्येवं भेदो नैवावसीयते ॥ ८९ ॥ किंच भेदः सतो भिन्नोऽमिन्नो वा नाऽऽ्योऽनवस्थीभरितैतो मिनस्याप्तच्वेन सद- द्वेतापततेच। द्वितीयेऽपि सद्ैतमिलयमिपरेत्याऽऽह । सत इति । भेदस्य स्ततो मेदामेदाम्यां दुमिरूपत्ववदसतोऽपि तस्य॒ तौ दुषैचाविलयतिदिशति । यथेति । उक्तं न्यायं निगमयति । एवमिति ॥ ८९ ॥ ` सर्वै सदेव यस्येष्टमथवाऽ सदिदं जगत्‌ ॥ भेदः किमाश्रयस्तस्य विरोधौन्र दयाश्रयः ॥ ९० ॥ किच सांस्यनेद्धक्षपणकपेषु भेदो न पिष्यतीत्याह । सर्वमिति । पद्येऽपि \ ध्प्रतियोगिविकेषामावाद्ेदकाकाराभावाततृतीये च विरोधान्न मेदपिद्धिरितर्थः॥९०॥: ` अन्यापेक्षं पृथक्त्वं चेत्स्वत एवापृथग्धटः ॥ बलीयानन्तरङ्गत्वाद्भदिरङगं प्रबाधते ॥ ९१ ॥ ताकिकपक्षेऽपि मेदातिद्धिरित्याह । अन्यपक्षमिति ॥ ९१ ॥ १क. गृ. श्यैवमस" । २ कं, ग. रान्ना" । १९६४ सुरेश्वराचार्यृतं शृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ पश्माध्याये- द्रव्याद्धिननं पृथक्त्वं चेदनवस्यैति सत्वरा ॥ द्रव्यमेव पृथक्त्वं चेदपृथक्स्यादिदं जगत्‌ ॥ ९२ ॥ कंच पएरथक्तवं द्रनयादधिननमभितनं वेति विकटप्य क्रमेण दूषयति । दरव्यादिपि। अनवस्थाया मूढक्षयकरीत्वे दोषत्वं सूचयति । सत्वरेति ॥ ९२ ॥ ` स्वतश्ेदस्तुनो भेदो वस्तु शून्यं प्रसज्यते ॥ , अपिशषिकोऽपि ह्प्तत्वाम्न भेदो रज्जुसर्पवत्‌ ॥ ९३ ॥ स्वतः प्रतो वा मेदो नास्तीत्युक्तमुपसंहरति । स्वतशरेदिति ॥ ९३ ॥ इत्येवमादि बहुशो भिनाभिमत्वदूषणम्‌ ॥ प्रागप्युक्तं तदत्रापि संधेयं बस्तुसिद्धये ॥ ९४.॥ भेदस्यासकृक्निरस्तत्वादिह तन्निरापे पुनरुक्तिरित्याशङ्कयाऽऽह । इत्येवमादीति। आदिशब्देन गुरुशिप्यादिन्यवस्थानुपपत्तिगह्ते मेदाद्यवस्थायाममेदात्तदभावात्‌। प्रागिति संबन्धग्रनयादाविलय्थः । इहापि भप्पशचव्याख्याने पूर्वोक्तन्यायस्यातुसंधाना्मनु- वादश्रत्तदेव किमर्थमिति तत्राऽऽह। वस्त्विति। बरह्मत्मेकरस्यस्फुटीकरणार्थ परमतप्र त्यास्यानमियर्थः ॥ ९४ ॥ । अपि वेदेकदेशस्य प्रामाण्यं यदि नेष्यते॥ कमैकाण्डस्य स्वस्य वेदस्यापि भसञ्यते ॥ ९५ ॥ इति यत्पागुपन्यस्तं तस्य दूषणगुच्यते ॥ साध्यसाधृरप््न्धे तस्यापीष्टा प्रमाणता ॥ ९६ ॥ अद्वितमते प्रलक्षादिविरोधं निराङृलय श्ुतिविरोधनिराकरणं यतक्तंवेदभागत्वादिया- दिना संक परपञ्चयितुमनुवदति । अपि वेदेति । प्रसज्यते प्ामाण्यराहितयमियर्थः । कर्मैकाण्डाप्रामाण्ये ज्ञानकाण्डप्रामाण्यमित्ययुक्तं तदप्रामाण्यस्यैवाावादिलाह । तस्येति । कथं विषयामावाददरैतमते कर्मश्ुतेमीनत्वं तत्राऽऽह । साध्येति ॥९९।९६॥ “ भेदः भमान्तरैः सिद्धो न त्वागमसमाश्रयात्‌ ॥ परचवोऽपि दि जानन्ति भेदमक्षादिमानतः ॥ ९७ ॥ भेद्विषयत्वेनैव तत्प्रामाण्यं किं न स्यािल्याशङ्कयाऽऽह । मेद्‌ इति । धतव तस्यापि न शा्लगम्यतव परलयं वा स्यादि्याशङ्कयाऽऽह । पदवोऽपीति । अद्रि त्वपषैतया शाद्जीयतेति भावः । अयमेवार्थो हिङब्देन चोत्यते ॥ ९७ ॥ ` न च मिथ्यात्वधीरभेदे जन्मनेबेह कस्यचित्‌ ॥ अप्युत्थापितवुद्धीनां भेदेऽसंभावना न च ॥ ९८ ॥ क साभ्यतापनतेबन्धे करमश्रमन दवतं सत्ये्टव्यम्यधोपजीव्यामानि सः १ ब्राह्मणम्‌ ] आनन्दगिरिकृतकाखपकारिकार्यटीकास॑वरितम्‌ । १९६५ ` िद्धरितयाशङ्कयाऽऽह । न ॒चेति। तन्मिथ्यात्वे बर॑हज्ञानं विना न तद्धीलथाच ¦ भरागमाविमिथ्याभेदोपजीवनेन संबन्धपिद्धेख्समिन्कभेश्रुतेः प्रामाण्यमिद्धिरि्व्थः । कल्पितं भेदमादाय तत्प्रामाण्ये हेत्वन्तरमाह । अपीति । यथा सुगतादिरोर्ता- स्तदीयरिष्या युक्तितो भेदमिथ्यात्वं जानन्तोऽपि मेदापक्षमेव तदीयागमप्रामाण्यमनु- मन्यन्ते तथा विवेकादिहेतो्देहादिद्ैविमुखानामपि ब्रह्मिदयादीनानामसंमावनाबुद्धिभेद नोत्पद्यते तथाच प्रमजञानात्कल्पितद्वैतेन कर्मकाण्डप्रामाण्यमिलर्षः ॥ ९८ ॥ क्रियाकारकसंभित्तो वस्तुतत्वेन मा शरुतिः ॥ ९५५० साध्यसाधनसबन्धमातैकविषयत्वतः ॥ ९९ ॥ रोकसिद्धं मेदमुपेत्य तस्य संबन्धविशेषवोधित्वेऽपि बोध्यस्य पत्यत्वमिष्टं स्यादि- त्याशङ्कयाऽऽह । क्रियेति । संमित्तिः संभेदः संबन्ध इति यावत्‌ । तत्र हेतुमाह । साध्येति । तत्सतयस्वापतलयत्वयोस्तारस्थ्यमेकशन्दार्थः ॥ ९९ ॥ ` लोकसिद्धमतो भेदमादायेष्टा्थसिद्धये ॥ इदं कार्यमिदं नेति वेदशास्ं भरवर्तते ॥ १०० ॥ कमैकाण्डप्ामाण्यमुपसंहरति । लोकेति । कर्मकाण्डप्रामाण्ये प्रागक्तनित्यामेदप- त्यत्वपेक्षामावोऽतःशन्दार्थः ॥ १०० ॥ स्ैतस्तु विरक्तो यः कम॑भिः शुद्धधीर्भरः ॥ कामयानः पर्णफलयुत्पस्यादि विलक्षणम्‌ ॥ १०१ ॥ यत्न ज्ञानकाण्डस्यापि वेदमागत्वादप्रामाण्यमिति तत्राधिका्यमावात्कखामावादिष- याभावाद्वा तदप्रामाण्यमिति विकर्प्याऽऽयं प्रत्याह । सर्वैतस्त्विति । कामयानः कामयमान इति यावत्‌ । स साधनचतुष्टयसंपननोऽधिकौर्ीति शेषः ॥ १०१ ॥ ` तमोमात्रान्तरायत्वात्मती चः प्रणीरूपिणः ॥ स्वतःसिद्धत्वतस्तस्य व्यञ्जकाभषान्यदीक्ष्यते ॥ १०२ ॥ दवितीयं निराह । तमोमात्रेति । सविलाप्ताविद्याध्वस्तिरत्र फरमिति मावः । तृतीयं प्रत्याह । प्रतीच इति । अज्ञातस्य तस्य॒विषयत्वान्न तद्राहित्यमिलर्थः । अन्ञानध्वस्तावपि फले कमपिक्ां केचिदाहुस्तान्पतयाह । स्वत इति ॥ १०२ ॥ स्वतः प्राप्तस्य संपरा्तौ वाक्यान्मोहपहाणतः ॥ मानापिश्ना न भूयः स्यात्फलाप्ेस्तत्कृताथतः ॥ १०३ ॥ प्रतीचः स्वतः स्रणादाच्छादकाज्ञानध्वे्थ मानमेव मूमृपुरपक्षते न कर्मेत्यत्र हेतुमाह । स्थत इति । उत्पन्नमपि मानमम्यस्यमानमज्ञानध्वंसीत्यपरे ताज्िराकरोति । १ क. ब्रह्मज्ञा । २ ख. “पि ्ञान। १९६६ सुरेशवरावार्यषृतं इृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ पञ्चमाध्याये मानेति । सङृदुतपनदेव मानाद्ञान्वसतेस्तावतेव पुरुषस्य कतङृत्यता् माना त्यपकषेत्थेः ॥ १०३ ॥ ` साध्ये हि साधनपेक्षा सिद्धेऽसौ विनिवर्ते ॥ किम्बसाध्ये समस्तस्य पूणत्वेन समापितः ॥ १०४ ॥ जन्ये तु नहयप्राप्तावम्यापरपकषं मन्यन्ते तान्निरस्यति । साध्ये हीति । सगौ तदपेक्षायां साध्ये, पिद्धे च तद्मावस्य दृष्टत्वं हिशब्दार्थः ॥ १०४ ॥ द्ैतादैतातमकं ब्रह्य यदाऽण्वभ्युपगम्यते ॥ तदाऽपि न विरोधोऽयं केनचिद्रिनिवार्यते ॥ १०९ ॥ अद्वैते ्ुतिविरोषं निराकृत्यान्यत्न तमुपपादयति । दैतेति ॥ १०९ ॥ समस्तव्यस्तभूतस्य ब्रह्मण्यवसितात्मनः ॥ ‡ ब्रूत कमणि को हेतुः सर्वानन्यत्वदंशिनः ॥ १०६ ॥ कथमत्र विरोपो द्वैतपिक्षया करमकाण्डस्यदवितापेक्षया च काण्डान्तरस्य प्रामाण्य भवादित्याशङ्कयाऽऽह । समस्तेति ॥ १०६ ॥ ` स्वजात्यादिमचे च परस्परविरोधतः ॥ व्याधातान्न पत्तिः स्याननिषेधेऽथ विधी तथा ॥ १०७॥ विरशिष्टजात्यादिमस्वमेव हेतुरित्याशङ्कयाऽऽह । सर्वेति । द्ैतद्वितात्मके ब्रह्मणि ¦ स्थितस्य विदुषः सवैात्याश्रमादियुक्तत्वे तति विरेषणमूतजात्यादीनां मिथो विरोषा- दराह्णत्वाद्वृहस्पतिसवे प्रवृत्तिः कषत्रियत्वाजिवृत्ति्तयन्योन्यन्याघाताद्विषिनिषेषयोनं ्रवृत्तिनिवृत्ती स्यातां त्य" विश्वमपरवृत्तिकमिति कर्मशरुलपरामाण्यादुपनिषदामपि तत्स्यादिति मावः ॥ १०७ ॥ ` , ` न चावच्छेदमानितवं बिवुषोऽस्त्यासुरत्वतः ॥ बिदुषोऽप्यासुरत्वे स्याभिष्फलं ब्रह्मदशेनम्‌ ॥ १०८ ॥ किच सरमेनात्यादिमत््ेऽपि विदुषस्तदनमिमानाम प्वृततितिवृतिर्वेयाह । न चेति। रपि दोषमाह । बिदुषोऽपीति । परिच्छेदामिमानस्याऽऽपुरत्वमपुराणां लेषोपगिप- दिति श्चतेदष्टव्यम्‌ ॥ १०८ ॥ तस्मादसदिदं गीतं भिग्नाभिमनत्वसिद्धये ॥ ्रतिन्यायविश्दधत्वातप्ृतं त्वधुनोच्यते ॥ १०९ ॥ 0 परमतनिरासमुपसंहरति । तस्मादिति । ब्रह्मणो मिन्नामित्नतवार्थ यदधः तदिदमसरदिल्त्र ततयकषोक्तं हेतुमाह । श्रतीति । पुणैवाक्यस्य परष्टार्थायोगादेकर- स्परेति साधितं तंप्रति श्रुतिम्यास्यानमेवातुवतयैत इति प्रतिजानीत । चिति ॥ १०९ ॥ १ त्राह्णम्‌ ] आनन्दगिरिकृतशा्ञपकाकिकास्यदीकासंबरितम्‌ । १९६७ ओं खं ब्रह्मेति म्रोऽय॑ शुत्येह ध्यानकर्मणि ॥ नियुज्यते फलपाप्तौ यथा तदभिधीयते ॥ ११० ॥ प्रकृतमेव व्तयन्नोमित्यादिमन्मवतारयति । ओं खमिति । तस्य विनियोगं दशरी- यति । श्रुत्येति । क्रममुक्तिफलप्ाप्तौ विवक्ितायां सगुणत्रह्मणि ध्याने विधीयते तत्रायं मनोऽनेन ब्राह्मणेन विनियुक्तो ध्येयार्थप्रकाशनसाम््यादित्यर्थः । कथमस्य ष्येयप्रकाशकत्वेन ध्याने विनियुक्तत्वं वैदाह । यथेति ॥ ११० ॥ परस्य ब्रह्मणः साक्षाद्याथात्म्याधिगमो यथा ॥ पर्वधतुभिरध्यायेस्तथा श्ुत्योदितोऽञ्जसा ॥ १११॥ किमित्युपासनमुच्यते सम्यन््ानदेवे्सिद्धेरिलयाश्चङ्कय काण्डद्रयार्थमनुवदति । परस्येति ॥ १११ ॥ अस्यैव परतिपत्यर्थमुपासनमथोर ते ॥ ओं खं ब्रह्मति वचसा पुंसां भ्रेयोभिवाज्छताम्‌ ॥ ११२ ॥ संप्रयत्रोच्यम 7ेपास्तेस्तत्वसाक्षात्कारोपायत्वमाह । अस्यैवेति । सम्यग्धियो टित्नुपपत्तेरुपास्तयपक्षाऽस्तीति सूचयति । अथेति । भूमुधणामत्राधिकारमवयोत- यति । पुंसामिति ॥ ११२ ॥ बरह्यतीह विशेष्याः खमित्यपि विरोषणम्‌ ॥ सामानाधिकरण्योक्तेस्तद्इत्तिः कृष्णसरपवत्‌ ॥ ११२ ॥ तत्र विरोषणविेप्यत्वव्यवस्थामाह । ब्रह्मेतीति । इहेति मन्बोक्तिः । अपिना वैपरीत्यमपि सृच्यते । पदयोः सामानाभिकरण्यतात्पर्यमम्द. सामानाधिकरण्येति । कृष्णः सर्पो नीलमुत्पमिति यावत्‌ । प्तामानाधिकरण्यादेकसिन्र्थे वृत्तिः मिध्य- तीलरथः ॥ ११३ ॥ पटृतिब्रह्यशब्दस्य बददरस्त्मेकगोचरा ॥ खेन तद्विशिनघ्यत्र सामान्यांरीकपातिना ॥ ११४ ॥ बहचेत्यक्ते विरोषणाकाडक्षाभावान्नास्य विरेष्यतेतयारङ्कयाऽऽह । प्रहत्तिरिति । उक्तं हि बलयशब्दस्वं हि व्युत्पायमानस्य निलशद्धत्वादयोऽर्यीः प्रतीयन्ते वृहतेषी- तोरथीनुगमादिति । अत्रेति मन्नोक्तिः । सामान्यस्वांशो विरेषस्तदेकमात्रतया स्थितेन सेनेति संबन्धः ॥ ११४ ॥ अनाकाञ्षस्वभावेभ्यः खेन बरह्म निवत्यते ॥ तथाऽबरह्मस्वमावेभ्यः सामर्याद्रक्मणा च खम्‌ ॥ ११५ ॥ १ स, तत्राऽऽह । २ ख. स्य व्यु" । १९६८ सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ पञ्चमाध्याये तेन ब्रह्मणो विरोप्यत्वफलमाह । अनाकाशेति । ब्रह्मणा खस्य विरेष्यत्वफर- माह । तथेति । यथा खेनानाकाशेभ्यो ब्रह्म व्यवच्छिद्यते तद्वदिति यावत्‌ । स्ाम- थ्यीद्रक्णो विरोषितस्यानह्यत्वानुपपत्तरिलयर्थः ॥ ११९ ॥ सामान्यमा्रवाचित्वात्शब्दस्य विशेषणम्‌ ॥ पुराणमिति निर्वक्ति कारणमतिपत्तये ।॥ ११६ ॥ तेन खस्य विशेष्यत्वे महत्त्वं सिध्यतु तथाऽपि कार्यकारण्द्ैविध्यात्कस्यात्र अहण- मित्येक्षायामाह । सामान्येति। खशब्दस्य कार्यं कारणं चेत्युभयं सामान्यं तन्मात्र. वाचकत्वात्कस्य ग्रहणमिति संशये पुराणमिति कारणप्रतिपत्तये खस्य विरेषणं निक्त रतिस्तथा सदेहनिदृक्तिरित्य्थः ॥ ११६ ॥ यत्तद्रह्म खमिल्युक्तं तदोशब्दाभिधानकम्‌ ॥ चिन्तयेत्सततं धीमानोमारम्बनमेव वा ॥ ११७॥ वाक्यार्थं ददीयति । यत्तदिति । कारणब्रह्मटषटिरौकरे वाचके प्रतीके वा कर्य लेः ॥ ११७ ॥ एतदालम्बनं शरष्टुमिति च भरुतिशास्चनम्‌ ॥ एतेनैवाक्षरेणेति थर्वाणोऽप्यधीयते ॥ ११८ ॥ द्वितीये पक्षे प्रमाणमाह । एतदिति । आद्येऽपि मानमाह । एतेनेति । अपरेण परं पुरुषमभिध्यायीतेति शोषः । ओमिति ब्रह्ेत्यादावपि प्रपिद्धमेतदिति क्छ हिशब्दः ॥ ११८ ॥ अतीन्द्रि्ात्तस्यापि कथं स्यात्तदुपासनम्‌ ॥ वायुरं खमिति भराह तदालम्बनसिद्धये ॥ ११९ ॥ वायुरमिलयदेसतापरयमाह । अतीन्द्ियत्वादिति । अकार्कारणवदियः । ओंकारालम्बनाकाशावच्छिलब्रह्मद्रथं वाक्यमिति तात्वयौर्थः ॥ ११९ ॥ खं पुराणं न विधेयं मच्रेऽस्मिभिति मन्यते ॥ कौरव्यायणिजो धीमान्वायुरेतिपसिद्धितः ॥ १२० ॥ इति ह स्मेलयादेरथमाह । खमिति ॥ १२० ॥ रूढ्या एत्ति; खशब्दस्य वायुरे व्यो रक्ष्यते ॥ बहुश प्रयोगोऽतो वायुरं खं प्रतीयताम्‌ ॥ १२१ ॥ प्रसिद्धि प्रकटयति । रुढ्येति । तत्रैव स॑वायुरमित्यादौ खराब्दस्य प्रयग १, “यवैगेऽप्य" । , १ राह्मणम्‌ ] आनन्दगिरिङ़तशाञ्पकारिकाख्यटीकासंबरितम्‌ \ १९६९ पुराणं यदि तथथोम यदि षा वायुरं भवेत्‌ ॥ ध्येयं तदोमिति सदा पक्षयोरुभयोरपि ॥ १२२ ॥ कारणब्रहमपतो भूताकाशपक्षो वा कतरः ्रेयानितयाशङ्कयाऽऽह । पुराणमिति । मूताकाशचस्यापि कारणवदतीन्दियत्वं तुल्य प्रयोगबाहुस्यं चाविशिष्टं कारणेऽपि बरह्मणि बहुशः श्ुतिष्वाकाशशब्दप्रयोगात्तस्मा्तदुमयपक्षयोः शब्दत्वादौकारे दष्टद्यमै- च्छिकमित्य्ः ॥ १२२ ॥ आलम्बनतयोंकार उपास्तिविषयो भवेत्‌ ॥ चतुधैजाङ्ितं दारु विष्णोरिव निगच्छति ॥ १२३ ॥ ओकारप्रतीकमुभयविधं ब्रह्म ध्येयमित्युक्त्वा तस्य प्रतीकत्वं दष्टान्तेनाऽऽह । ` आलम्बनतयेति । विष्णोरारम्बनतयोपासिविषयत्वमिति शेषः ॥ १२६ ॥ नेदीयो ब्रह्मणः स्थानमोमितीदं परतीयताम्‌ ॥ शालग्रामो हरेवद्रत्सवीन्थपहारिणः ॥ १२४ ॥ सत्खारम्बनान्तरेषु किमिलत्रैव ब्रहमदषटिरारोप्यते तत्राऽऽह । नेदीय इति । निकटतममतिदायेन संनिहितं प्रमास्पदमित्यथः । तत्रोदाहरणम्‌ । शालग्राम इति ॥ १२४ ॥ £ ` यद्राऽभिधानमों विधात्तस्येव परमात्मनः ॥ तस्मिन्िविष्टचित्तस्य तद्रह्माऽऽ् प्रसीदति ॥ १२५ ॥ अप्रतीकत्वपक्षं प्रतिपादयितुमारमते । यद्रति । अत्र विरोषमाह । तस्मिन्निति । अस्यार्थः-- सोऽहमिति महावाक्यमोंकारः सकारहकारलोपे 'दुत्प्तेसतस्य चाकाराद- यल्रयोऽव्यवास्तत्र विराड्नागरितविश्वार्यं त्रयमकारः मप्र खम्रसेजपश्ेति त्रयमु- कारोऽन्याकृतं सुषुतिः प्राज्ञश्वेति त्रयं मकारलेषां च पूरूर्वस्यो्तरोत्तरस्मिन्रुपसंहीरे मकारस्य प्रतीच्यवस्रानं स॒ च निलय्द्धुद्धमुक्तस्वमावं ब्रद्मोकारवाच्यत्वेन ध्यातं प्रत्यग्रह श्चटिति फट्दमिति ॥ १२९ ॥ ओकारो वेद एवेति ब्राह्मणास्तु परचक्षते ॥ वेदनेन यतो वेद्यं बह्म वेदस्ततो मतः ॥ १२६ ॥ ओकारवाच्यत्वेनोपास्यं ब्रह्त्युक्तेऽथं वेदोऽयमित्या्यवतारयति । ओंकार इति । तत्र हेतुत्वेन वेदेतयादि व्यापषटे । वेदेति ॥ १२१ ॥ अभिधानतयैषैनमोकारं विदुरञ्सा ॥ बराह्मणास्तदभिध्यानाद्विदन्ति ब्रह्म निर्भयम्‌ ॥ १२७ ॥ प्रतिज्ञहितो्विवक्ितं संकषिपति । अभिधानतयेति ॥ १२७ ॥ २४७ १९७० सुरेश्वराचार्यङ़ृतं बृटदारण्यकोपनिषद्धाष्यवातिकम्‌ [ पञ्चमाध्याये बेदोऽयमिति चोक्तिः स्यावथोक्तोपासनं भति ॥ स्तुतित्वादर्थवादोऽयं नातोऽन्योऽर्थोऽवसीयते ॥ १२८॥ वेदोऽयमिलयदेरथान्तरमाह । वेद इति । ओंकारपरीकैमुपासनं प्रति वेदोऽयमि- त्यादिरथेवादलत्र तस्य स्तुतित्वेन ततः स्तुतयथादथीन्तराप्रतीतर्वेदो ययम कारो यघ्मा- दनेन वेदार्थो ब्रह्म वेद्यते तस्मात्तसमिन्नह्मदषटिः कर्येलयर्थः ॥ १२८ ॥ उद्रीयादिप्रमेदेनय॑वा संविदरते द्विजाः ॥ वेदोऽसाविति विज्तेयस्रय्यास्तत्र समापितः ॥ १२९ ॥ अर्थान्तरमाह । उद्वीथादीति । आदिपदेन प्रस्तावप्रतिहारग्रहः ! तत्र हेतुः। त्रय्या इति । ओंकारे हि चयी समाप्यते त्था शङ्ुनेत्यादिश्तेरतो वेदत्वं त्य र्थः ॥ १२९ ॥ तस्मिन्पयुज्यमानेऽतः स्वो वेदः ससंग्रहः ॥ प्रयुक्तः स्यादतो वेद ओकार इति गम्यताम्‌ ॥ १३० ॥ इति श्रबरृहदारण्यकोपनिषद्धाष्यवातिके पथमाध्यायस्य प्रथमं ब्राह्मणम्‌ ॥ १॥ तत्र तत्समापिफलं दशयन्परकृतमुपसंहरति । तस्मिन्निति । अय्यास्त्र प्तमाप- यातःशब्दार्थः । तत्प्रयोगे सस्य वेदस्य प्रयुज्यमानतवंद्वितीयातःश्ब्दार्थः ॥१६०॥ इति श्रीवृहदारण्यकोपनिपद्धाप्यवार्तिकटीकायां पञ्चमाध्यायस्य प्रथमं ब्राह्मणम्‌ ॥ १ ॥ छोकानामादितः समष्यङ्ाः--१०५३८ अथ द्वितीयं ब्राह्मणम्‌ । उक्तमाभ्यन्तरं तावद्रह्मोपासनसाधनम्‌ ॥ अओकारोऽथ दमादीनां साधनत्वं विधीयते ॥ ?॥ वत्तमनूोत्तरत्राह्मणतात्पर्यमाह । उक्तमिति ॥ १ ॥ दान्तो दाता दयालुश्च सबाह्याभ्यन्तरः शुचिः ॥ एवंविधोऽधिकारी स्यात्सर्वासूपास्तिभूमिषु ॥ २॥ कथं तेषां ध्यानप्ताथनत्वं तद्धीनस्यापि मनोव्यापारात्मकध्यानपिदधेत आह । ५ १. "क उपा ।२ स्न, "विदते। १ त्रास्मणम्‌ ] . आनन्दगिरिङृतसाञ्जपकाशिकारूयटीकासंवरितम्‌ ! १९७१ दान्त इति । परवस्तुन्यतिपृष्षमे न ध्यानभन्यस्य प्षिष्यतीति भावः । उपास््यन्तरष्वपि तुस्यमिदमधिकारिविदेषणमिति मत्वा सर्वास्विति विदोषणम्‌ ॥ २ ॥ दमादिविधिर्ञेषोऽयमर्थवादोऽभ्युपेयताम्‌ ॥ जया इत्यादिको ग्रन्थः स्पषटर्थोऽतो न यते ॥ ३ ॥ इति श्रीबृहदारण्यकोपनिषद्धाष्यवातिके पथमाध्यायस्य द्वितीयं ब्राह्मणम्‌ ॥ २ ॥ तात्पर्यमुक्त्वा विभजन्नक्षराणामव्याख्येयत्वमाह । दमादीति । तदेतत्रयं रिक्े- दिति विधिशेषस्तस्माप्पर्वो न्थः स॒ च स्यष्टत्वादग्याख्येय इत्यरथः ॥ ३ ॥ इति श्रीवृहदारण्यकोपनिषद्धाप्यवार्तिकटीकायां पञ्चमाध्यायस्य द्वितीयं बाह्मणम्‌ ॥ २ ॥ श्ोकानाम्रादितः सम्ठज्ञाः- १०५४१ अथ तृतीयं ब्राह्मणम्‌ । बरह्मुपापि पूर्वतर व्याख्यातं यतनतोऽधुना ॥ सोपाधिकस्य तस्यैव शपासिरवक्ष्यते स्फुटा ॥ १ ॥ वृत्तमनूयोततरसंदर्भतातयर्यमाह । ब्रह्मेति । काण्डद्वये निरुपाधिकं बरहम तात्प्येणो- क्तमौकारो दमादित्रयं च पूर्वतरा णयोरुपास्यज्गतया गीतृमथ तस्यैव ब्रह्मणः सोपा- पिकस्य ध्यानमेदोक्लय्भमुत्तरं प्रन्यजातमिवयर्थः । निरुपाधिकोक्त्यनन्तरं तत्परतिपत््य- नधिकारिणः सोपाधिकोक्तिरतिति हिशब्दार्थः ॥ १ ॥ श्रुतः जापतिः पूर्वं कोऽसाविति न गम्यते ॥ सामान्योक्तेषिशेषाथैमेष इत्यादि भण्यते ॥ २ ॥ अनन्तरतराह्मणस्याऽऽदाङक्षपूकं तात्पयैमाह । श्रुतं इति । प्रजापतिर्दैवादीनाम- ुशाक्लेति सामान्ोक्तेदकषादिप्वपि संमवा्तम्यो व्यावल्यं विवक्षितं प्रनापतिं ददशेयितु- मेष प्रजापतिरित्यादि वाक्यमिलयथैः ॥ २ ॥ हृद्भिरा मांसपेशयुक्ता तार्सथयादुबुदधिस्तु लक्यते ॥ हदि नामादिसंहारं यत्र शाकल्य ऊचिवान्‌ ॥ ३ ॥ यद्ृदयमियत्र हदयशब्दा्थमाह । हृदिति । तं वाच्यो लक्ष्यो वा कीटशोऽत्र हृदयशब्दार्थस्त्ाऽऽह । हृदीति । क्ष्योऽत तदथः प्र॒ च पञ्चमे प्रस्तुत इदर्थः ॥ ३ ॥ १९७२ सुरेश्वराचायदतं बृहदारण्यकोपनिषद्गाष्ययामिकम्‌ [ पञ्चमाध्याये सरवभूतसमुत्पततेस्तथा सरवशवरत्यतः ॥ प्रजापतिरिति हेयं हृदयं तेन हेतुना ॥ ४ ॥ तस्य प्रनापतित्वं साभयति । सर्वेति । कथं टदयस्य. प्रनापतेभेकलक्षणतवौक्यं तदाह । तेनेति । शाकस्यत्राहमणोक्तेन त्यन्ाधिकारोक्तेन हेतुना तयेरिफरक्षणत्वरै. क्यमित्य्थः ॥ ४ ॥ सर्वङ्गयस्य त्यदिब्रहमापि हृदयं भवेत्‌ ॥ यत एवमता यत्नादुपास्यं हदयं सदा ॥ हृदयाख्याक्षराणां च श्रुलोपासनमुच्यते ॥ ५ ॥ इति श्रीबृहदारण्यकोपनिषद्धाष्यवातिके पथचमाध्यायस्य वृतीयं बाह्यणम्‌ ॥ ३ ॥ एतदरदयत्यस्याथमाह । सर्वेति । उक्तरीत्या प्रजापतित्वं तस्य सर्वव्याततो हेतुः । इदयस्य ब्रह्मत्वे फल्तिमाह । यत इति । तस्य ब्रह्मत्वेन महीकरणस्य फलान्तरामा- वादित्यरभः । यत्नादिलयादरनैरन्त्यदीर्षकालरूपविशेषणत्रयमुपासेरुपादीयते । तदेत- श्रयक्षरमित्यदिस्तात्थैमाह । हृदयेति । डदयमिलयाख्यागताक्षराणां त्रयाणामिति यावत्‌ । उपास्यटदयस्तुलयर्थं तन्नामाक्षरोपास्तिवचनमिति चार्थः ॥ ९ ॥ इति श्रीबृहदारण्यकोपनिषद्धाप्यवार्तिकटीकायां पश्चमाध्यायस्य तृतीयं ब्राह्मणम्‌ ॥ ३ ॥ ` छलोकानामादितः समष्ङ्ाः- १०५४६ ` अथ चतुर्थ ब्राह्मणम्‌ । तस्यैव हृदयाख्यस्य ब्रह्मणोऽन्यवुपासनम्‌ ॥ सत्योपाधिविरिष्टस्य तदै तदिति भण्यते ॥ १॥ नाह्मणान्तरस्य तातर्यमाह ! तस्यैवेति । तदन्यत्वे हेतुः । सल्येति ॥ १ ॥ तच्छब्देन परामर्शो वैशब्दः स्मरणाय च ॥ प्रकारान्तरनिर्देशे तदासेति च तद्वः ॥ २॥ वाक्यत्यपदानामपुनरक्तमधेमाह । तच्छब्देनेति । हदयाएवन्रहपरामरीत्तचछन्दे नाऽऽयेन त्रियते । तदुच्यते विधान्तरेेति दवितीयसतच्छ्दः । कं तदितयकते कः देवाऽऽतेति वक्ष्यमाणमेतच्छब्देनोकत्वा तदिति तृतीयं वचस्तेन समाना ०. १ ल, हदि तत्सदा । २ च, ्रकारन्तरेति । ३ क. छ. * तदितर व' । ^ ब्राहमणम्‌ । आनन्दगिरिछृतशाज्पकाषिकाख्यटीकासंवणितप्‌ । १९७३ सत्यमेव तदासेति यदुक्तं हृदयात्मना ॥ मूतोमूतीत्मके सतयं ब्रहम पूं पपचितम्‌ ॥ ३ ॥ सत्यमेवेतिवाक्यं योजयति । सत्यमेवेति । यद्र हइृदयात्मनोक्तं तत्सत्यमेवाऽऽ- सति योजना । सत्यशब्दारथमाह । पूरतेति । पूर्वमिति मूतामूरैनामणोक्तिः ॥ ३ ॥ महत्तर्परिमाणेन यक्षं पूज्यतमत्वतः ॥ अग्रजः भरथमोदूतेस्तदन्यत्का्यजन्मनः ॥ ४ ॥ महदित्यादि व्याचष्टे । महदिति । तस्मात्सत्यादन्यददवैरान काय॑ यचान्यत्तस्य कार्यं तजन्मनः प्रागुत्पत्तरेति संबन्धः ॥ ४ ॥ यः कथिदेतं व्याख्यातं वेदो पास्ते दिवानिशम्‌ ॥ लोकाञ्जयति स सवौञ्चा्ास्य जितो भवेत्‌ ॥ ५॥ इति भ्रीबृहदारण्यकोपनिषद्धाष्यवातिकरे पश्चमाध्यायस्य चतुर्थं ब्राह्मणम्‌ ॥ ४ ॥ फट्वाक्यं व्याकरोति । यः कश्चिदिति । दिवानिशमित्यत्रापि विशेषणत्रयं विवक्ष्यते ॥ ९ ॥ इति श्रीबृहदारण्यकोपनिषद्धाप्यवार्तिकटीकायां पञ्चमाध्यायस्य चतुर्थं ब्राह्मणम्‌ ॥ ४ ॥ श्ोकानामादितः सम्यङ्ाः-- १०५५१ अथ पञ्चमं बाह्यणम्‌ । उक्तं परथमजं सलं कथं तदिति भण्यते ॥ आप एवेदमित्युक््या यथोक्तार्थस्तवाय तु ॥ १ ॥ उत्तरत्राह्मणतात्पयमाकादक्षापूर्वकमाह । उक्तमिति । यद्र सत्यमुक्तं तत्कथं प्रयमनमित्यक्ते तदुत्तरवाक्येनोच्यते तच स्यन्रहलोपास्तेः स्तु्रभमितय्थः ॥ १ ॥ पयःसोमादिका आपो शभ्िहो्ादिकर्मसु ॥ सवौहुतिषु संसृष्टा बाहुर्यादष्परिग्रहः ॥ २ ॥ तात्पयैमुक्त्वाऽऽप इति पदं ष्याकरोति । पय इति । ताप्तामभिहोत्रादयाहुतिषु संदृ्टत्वं मीमांसकसंमतमिति वच्छ हिशब्दः । मृतान्तराणामपीह प्रहणमिष्टं सत्किमि- त्याप इतिविशेषोक्तिसतत्राऽऽह । बाहुरयादिति ॥ २ ॥ सत्स्वप्यन्येषु भूतेषु भूयस्त्वादाप एव तु ॥ माधान्याैव न्ते न त्वन्यदिनिवार्यते ॥ ३ ॥ १९.७४ सुरेश्वराचार्यङृतं बरहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ पशचमाध्यये- अन्यनिनृ्तयथेमेव विशेषणं किं न स्यादित्याशङ्कयाऽऽह । सत्स्विति ॥ ३॥ ्रभेपोत्तरकारं ताः स्वेमानातिवरिना ॥ तस्थुः सूक्ष्मेण रूपेण क्रियामाभिलय सर्वतः ॥ ४ ॥ कर्मघु॒हूयमानद्रग्याणां द्रव्यबाहल्यादपां भूयस्त्वं प्राधान्यं त्वाहुतिमयीनां ता्तामपु्वीमूतानां सैजगत्परिणामकारणस्याभिहोघ्रप्रकरणे शरुतत्वात्क्षप्यमाणाः सतोमा्या आपो यद्यपि कर्मस्मवायिन्यस्तथाऽप्युत्रकाटं कथं तातं तथात्वं कर्म णोऽप्यायित्वादिवयाशङ्कयाऽऽह । पर्षपेति । क्रियामाश्रिय प्र्ेपोत्तरकालं सूम रूपेण पपैतसतस्थुरिति संबन्धः ॥ ४ ॥ यावत्किचिज्गत्यस्मिन्नाहुव्येह व्यपेक्ष्यते ॥ अन्तभूतं तदष्स्विति हाप एवेदमिल्यतः ॥ ५॥ अक्षराथमुक्त्वा वाक्यं योजयति । यावदिति । इहाप्निहोत्रादावाहुया कारण- त्वेन स्थितया याव्किचिदसिमज्ञगति जन्यत्वेनपेक्ष्यते तत्प्षमप्लन्तरभूतं ह्य एवेत्यादिवाक्यादृष्टमिति योजना । दृष्टत्व्योती हिशब्दः । आप इति मूलकारणं विवक्षितम्‌ ॥ ९ ॥ अग्रे प्रथमतः सूष्टेरग्रनस्य परजापतेः ॥ सयं ब्रह्माम्रजन्नापः कारणत्वादपां ततः ॥ ६ ॥ तन्मातरं सूत्रोतपत्तेः पूर्वं नगदापीदिति वाक्याथ गृह्णाति । अग्र इति। ता इत्यदिर्थमाह । सत्यमिति । तत्र हेतुः । कारणत्वादिति । उक्तप्रकारादपां मूलकारणत्वात्सत्यसखषटत्वप्तमवादिलथः ॥ ६ ॥ तदिदं दिरण्यगभैस्य व्यक्तीभावो महेश्वरात्‌ ॥ आदि लयस्येह वाक्येन व्तेऽग्रनसिद्धये ॥ ७ ॥ सत्यं ज्ञानमनन्तमिति श्रुतं बह्म कथमन्याकृताजायत इत्याशङ्कय व्यास्याता- क्यामिप्रायमाह । तदिदमिति । तदत्रुृत्सितं सूत्रस्याऽऽदित्यजीवस्येदं जनमा्याङ़ तादस्मिन्ब्राह्मणे ता इत्यादिनोच्यते न चाप्ततः पततो वा जन्मयोगः कारणात्मना पित सैव व्यक्तीमावो जनमेतयुपगमात्तदुकतिशच मूत्रसयाग्रनत्वप्त्ययत्वारथमितयः ॥ ७ ॥ भूतादिषव्यक्तितो व्यक्तिरग्रजस्यापि नान्यथा ॥ ताः सत्यमिति तेनाऽऽह सत्यं ब्रह्मातिविसतृतेः ॥ ८ ॥ सूतरषेजज्ञस्य तद जन्मस्वीकारान्नाऽऽत्माऽभरुतेर्िधिकरणविरोधः स्यि इयाऽऽह । भूतेति । निरपािकत्रह्मवत्त्यापि न खतो जन्म किंतवौपाधकं १ १ क. ग. "तामिष्य" । ^ ब्राहमणम्‌ 1. आनन्द गिरिकृतजाखपकारशिकाख्यटीकासवलितम्‌ । १९७५ मूतोपाधिरपशचीकृतमहामूतानां तदेहकत्वा्तत्पततेशोपाधिकत्वं॑चराषरव्यपाश्रयाधिक- रणे सिद्धमिलयथैः । ओपाधिकं पूत्रननमेलत्र लिङ्गमाह । ता इति । सतोऽसतश्च जन्मायोगादभिव्यक्तिरेवाभिमतेति भावः । सत्यं ब्रहयति वाक्यमनूय पत्रस्य बहव हेतुमाह । सत्यमिति ॥ < ॥ सूरयादिकरणं देवं ब्रह्माऽघ्ाप्ीजगदुरम्‌ ॥ देवान्विराडपि व्रह्मा ससर्जत्यनुपज्यते ॥ ९ ॥ ब्रह्मेत्यादि व्याकरोति । सूयीदीति ॥ ९॥ एवं सत्याद्यतो जातं क्रमेण ब्रह्मणो जगत्‌ ॥ महत्सत्यमतो ब्रह्म यक्षत्वं तूपवर्ण्ते ॥ १० ॥ सत्यत्वमहत्वप्रथमजत्वानि सूत्रे सिद्धानीति निगमयति । एवमिति । ते देवा इत्यदेस्तात्पयमाह । यक्षत्वमिति ॥ १०॥ अतीत्य पितरं देवाः पितामहमुपासते ॥ यतोऽतो ब्रह्म यक्षं च सत्यं परथमजं बिदुः ॥ ११॥ तद्याकरोति । अतीत्येति । यद्ह्य सत्यं प्रथमनमुक्तं तयकष विदुरिति योजना ॥ ११॥ तस्यापि ब्रह्मणो नाम यक्षरं सत्यमुच्यते ॥ प्रथमोत्तमे त्वगृतमक्षरे सस्वरत्वतः ॥ १२ ॥ तदेतदित्यदेरथमाह । तस्यापीति । दृदयत्रहमदृष्टान्तार्थोऽपिशब्दः । पकारय- कारयोरमृतत्वे हेतुमाह । सस्वरत्वत इति ॥ १२॥ निरच्कं मध्यतो मृत्युनिजीव देहवस्स्थितम्‌ ॥ भूयोऽमृतेन तद्धस्तं मृतं चापि स्वतो यतः ॥ १२३॥ मध्यत इत्यादेरर्थमाह । निरच्कमिति । तदेतदित्यदिरथेमाह । भूय इति। खतो मृतमपि सखराभावात्तकाराक्षरं सकारयकाराम्यामुभयतो यतो गृहीतमतोऽकिंचि- त्करमिथैः ॥ १६ ॥ इत्येवं पर्युपासीनो नामाभिन्ञो नरः सदा ॥ सत्यभूयं भवेदेव नैनमित्यादियुक्तिगीः ॥ १४ ॥ इति श्रीबृहदारण्यकोपनिषद्धाष्यवातिके पचमाध्यायस्य पचम ब्राह्मणम्‌ ॥ ५ ॥ उक्तविभागस्योपासिसंबन्धं ब्ुवाणस्तत्फलमाह । इत्येवमिति । विदुषः सयरूपे- = १ ख. ^तोग्रट॒ निरज । १९७६ सुरे्राचा्यडतं इृहदारण्यङोपनिषदाष्यवातिकम्‌ [ पञ्माध्याये- णावत्याने युक्तिकथना्ं नेनमित्यादिवाक्यमित्याह । नैनमित्यादीपि । न हि यथो. ब्रह्मविदं तद्रूपेण स्थितमनृतं खशतीतसतः कार्यकरत्वमिलर्थः ॥ १४ ॥ इति श्रीबृहदारण्यकोपनिषद्धाष्यवार्तिकटकायां पञ्चमाध्यायस्य पञ्चमं ब्राह्मणम्‌ ॥ ९ ॥ छटोकानामादितः समष्यङ्ाः-- १०५६५ अथ षष्ठ ब्राह्मणम्‌ । संस्थानवदथेदानीमध्यात्मे चाधिदैवते ॥ रूपं प्रकटप्य सयस्य भण्यते तदुपासनम्‌ ॥ १ ॥ परथमजत्वादिविशिष्टसत्योपास्यत्वमुक्त्वा ब्राहमणान्तरतातप्यमाह । संस्थानवदिपि। विशिष्टसत्योपास्तयनन्तरमवसरे प्राते सत्यध्यात्माधिदैवतयोः सत्यस्यैव स्थानमेदविशिषठं रूपं कल्पयित्वा तदुपास्यथैमुत्तरन्राह्मणमिलर्थः ॥ १ ॥ अक्यादिलयाख्यनीडस्थौ स्थानमात्रपरभेदतः ॥ भिन्नाविव समी्येते देवतैकैव सा सती ॥ २॥ आदिल्याकषिस्थानमेदादेवतामेदे ध्यानं मिदयेतेलयाशङ्कयाऽऽह । अक्षीति । यदपि सू्रस्या देवतैकेव तथाऽपि तथाविधस्थानद्वययोगाततन्मातरभेदाद्धिनेव सा भाति तस्मादादिलयचाघुषो भिन्नाविव दष्टाविति नोपस्तिमेद इत्यथः ॥ २ ॥ उपकार्योपकारित्वसंबन्धेनेतरेतरम्‌ ॥ प्रतिष्ठितौ तावध्यात्मे चशुष्यादित्य एव च ॥ ३ ॥ ताविल्यदेरथमाह । उपकार्येति । इतरेतरं प्रतिष्ठितत्वममिनयति । अध्यात्म इति । अध्यात्मे चशुष्यादिलः प्रतिषठितोऽधिदेवे चाऽऽदिले चक्षुष इत्यर्थः ॥ \॥ प्रतिष्ठितौ तावन्योन्यं कथमित्युच्यते यथा ॥ अकण रद्मिभिरादित्यः प्राणेस्तस्मिश्च चाक्ुषः ॥ ४॥ यथोक्तं सबन्धं परकटयन्नाकाङ्सापृैके रदिममिरितयदिर्थमाह । भतिष्ठिताविति। आदिलो हि चक्षुषि प्रकरनोपुमतिधितशासुषशन्दरमण्डटं प्रकाशयति तथा । यद्वा ब्ुरादीन्द्रियाणि करणखवामिनं मोक्तारमुपनयन्ति घ चादृषटद्राराऽऽदिल- मुत्पादयति तयाच चघ्ुषस्य तत्रावस्यानोक्तिरिद्यर्थः ॥ ४॥ अरिष्टद्चनं चात्र प्रासङ्गिकमथोच्यते ॥ ्ञातारिष्टः कथं नाम कुर्यादात्महितं पुमान्‌ ॥ ५ ॥ ७ त्राणम्‌ ] आनन्दगिरिकृतश्ाञ्चमकारिकार्यटीकासंवलितम्‌ । १९७७ स यदेत्यदेस्तातययमाह । अरिषटति । उपालिग्र्तावे कथं तदुच्यते तश्ाऽऽह । परासङ्गिकमिति। चाक्षषादिल्यपुरुषप्रपङ्गागतमेतदित्ययः। तदुक्तिफलमाह । क्ञातिति॥५॥ उत््रमिष्यन्यदा भोक्ता भवतीहाऽऽ्युषः क्षये ॥ चन्द्रमण्डलवच्छुद्धं वीक्षते रविमण्डलम्‌ ।॥ ६ ॥ पदानि ग्याकरोति । उत््रमिष्यभिति । भोगभूमिरिेत्युक्ता ॥ ६ ॥ रहमयो न समायान्ति विज्ानपुरुषं परति ॥ भोगेन प्रक्षयाद्धोक्तुस्तद्रशीकोरिकर्मणः ॥ ७ ॥ इति श्रीबृहदारण्यकोपनिषद्धाष्यवातिके पजमाध्यायस्य षष्टं ब्राह्मणम्‌ ॥ ६ ॥ तत्र हेतुतिद्धर्थं नेनमिलयदेरर्थमाह । रदमय इति । विज्ञानं बृद्धि्तदुपाधिकः पुरूषो जीवः । तच्छब्देन रश्मयो गृह्यने ॥ ७ ॥ इति श्रीबरृहदारण्यकोपनिषद्धाप्यवार्तिकटीकायां पञ्चमाध्यायस्य पष्ट ब्राह्मणम्‌ ॥ ६ ॥ छोकानामादितः समघ्ङ्ाः--?०५७२ अथ सप्तमं ब्राह्मणम्‌ । शरीरं व्याहूतिमयं करप्यतेऽक्षिरविस्थयोः ॥ तस्यैव सल्यनाश्नोऽथ तदुपासाप्रसिद्धये ॥ १ ॥ ब्राह्मणान्तरस्य तात्पथमाह । शरीरमिति । कल्पनाफलमाह । तस्येति । तहुपासनाप्रसिद्धये व्याहतिश्चरीरतवेनोपासिपिद्धचरथमिति यावत्‌ । अथराब्दो ब्राह्मणा- न्तरारम्भार्थः ॥ १ ॥ तस्यैव नामोपनिषद्रह्मणो भण्यते द्रयोः ॥ स्थितस्य रप्रानयोः साक्षाग्रद्धहात्तत्मसीदति ॥ २ ॥ तस्थोपनिषदि्यादेरर्थमाह । तस्यैवेति । नामकरणे फलमाह । यद्भहादिति ॥ साक्षात्पसतीदतीति सबन्धः ॥ २ ॥ हन्तरविदं जहातेवीऽहरिद्येतदिदेष्यते ॥ पाप्मानं हन्ति तेनातो जहाति च न संशयः ॥ २ ॥ इति श्रीबृहदारण्यकोपनिषद्धाप्यवातिके पञ्चमाध्यायस्य सं ब्राह्मणम्‌ ॥७॥ अहरहमितिषदयोनिप्पतिप्रकारं सचयत । हन्तेरिति । आड्पुरैस्य हन्तेहातिवी १ फ. "कारक २४८ १९८७८ सुरैश्वराचार्ङृतं इृ्टदारण्यकोपनिषद्धाष्यषातिकम्‌ [ प्श्माध्याये- डसि ते हस्वत्वे चोपसर्गस्य टिरोषे चाहरिति पदं भवति । आङ्पूवीम्यां ताम्यमेव धातुभ्यां डमि इते पूर्ववदुपसर्गहस्वत्वादौ चाहंपदं निष्पद्यत इत्यर्थः । नामद्रयविश्चि- सत्योपासकस्य हन्तीत्यादिनोक्त फलमाह । पाप्मानमिति । तेनेत्युपापनोक्तिः। तस्य तद्धिरोधित्वमतःशब्दायः । उपासनशक्तेरनतिशङ्क नीयत्वमाह । नेति ॥ ३॥ इति भ्रीबृहदारण्यकोपनिषद्धाष्यवार्तिकटीकायां पञ्चमाध्यायस्य सप्तमं ब्राह्मणम्‌ ॥ ७ ॥ श्टोकानामादितः समष्यङ्काः-- १०५७५ अथाष्टमं ब्राह्मणम्‌ । मनोमयोऽयमिति च तस्यैव ब्रह्मणोऽपरम्‌ ॥ स्वान्तोपाधिविरिष्टस्य शुपासनमथोच्यते ॥ १ ॥ बह्मणान्तरमाह । मनोमय इति। सत्यादुपाधिविरिष्टस्योपासिवदिलथशब्दारथः॥!॥ मनोभिमानतोऽङ्ानात्पुरुषोऽयं मनोमयः ॥ यादि वा मनसि व्यक्तेमनसा वोपलमभ्यते ॥ २॥ भाः प्रकाशोऽमलं ज्योतिः सा सत्यमविनाहतः ॥ तस्मिननिल्यादिवचनं पूरवोक्तस्थानसिद्धये ॥ २॥ पदानि व्याचष्टे । म॒न इत्यादिना । तस्मि्रहमभिमाने हेतुः । अज्ञानादिति । जडप्रकाशं व्यावर्तयति । अमलमिति । तसिनित्यदेस्तात्पर्यमाह । तस्मिभिया- दीति।परक्ृताक्ष्यादिलयस्यानल्यागेन यद्धदयमितिन्यवहितस्थानगरहाथ वाक्यं न चैव तेन गताथैत्वमतरापरवगुणोक्तेरिति मावः ॥ २ ॥ ६ ॥ बुद्धयुपाधिव्यवच्छेदावव्रीह्यादिपरिमाणता ॥ स्वतोऽनन्तत्वतो मानात्सर्वैशानादिरूपता ॥ ४ ॥ इति श्रीवृहदारण्यकोपनिषद्धाष्यवातिके पञचमाध्यायस्याटमं ब्राह्मणम्‌ ॥ ८ ॥ कथे पूर्णे प्रतीचि पूष्षमतवं यथा बरीहि्वल्ादिनोच्यते तत्राऽऽह । बुद्धीति । ता सर्ेशाना्ययुक्तं न हि परमाणएतुल्यस्य तथात्वं तत्राऽऽह । स्वत इति । कथमननतत सत्य ज्ञानमनन्तमित्यादिश्रुतेरिलाह । मानादिति । अमानादिति वा ठेदः। गिणते न परिमाणरादिव्यादिल्थः ॥ ४ ॥ । | “ इति श्रीबृहदारण्यकोषनिषद्धाष्यवार्तिकटीकायां पर्वमाध्यायस्या्टम ब्राह्मणम्‌ ॥ ८ ॥ शछोकानामादितः समण्यङ्ाः--१०५७९ १० बाष्मणम्‌ ] आनन्दगिरिृतशाद्धपकारिकाण्यरीकासंवरितिम्‌ । १९७९ अथ नवमं ब्राह्मणम्‌ । वियुेहस्य तस्यैव ब्रह्मणोऽन्यदुपासनम्‌ ॥ अशेषपाप्मविध्वस्तयै शरुयाऽथ पतिपादयते ॥ १ ॥ ब्राह्मणान्तरतात्ययैमाह । विचुदिति । ब्राह्मणान्तराधिकारार्थोऽथश्षब्दः पत॒ च प्रथमतो योज्यः ॥ १ ॥ विचुद्रह्येति युक्तं तद्विथुद्धि स्याद्विदानतः ॥ दयतेरेतद्यतो रूपमवखण्डनकर्मणः ॥ २ ॥ अक्षरार्थमाह । विद्ुदित्यादिना । यद्भाहमणा विघयद्रल्येल्ाहुस्दयक्तं विदानतो हि विदयुदुच्यते बह्मापि पाप्मानमुपाप्रकस्य खण्डयत्यतो वियुत्स्यादिलर्थः। कथमित्थं विचयु- दित्युक्त विद्युत्पदनिप्पत्ति सूचयति । द्यतोरिति। अतो विचुदेवमूता युक्तेति शेषः ॥२॥ तमोऽन्धकारमखिलमवखण्डयति क्षणात्‌ ॥ विदुयथा तथाऽस्मत्तः पाप्मानं तदुपासितुः ॥ ३ ॥ इति श्रीवबृहदारण्यकोपनिषद्धाष्यवातिके पशमाध्यायस्य नवमं ब्राह्मणम्‌ ॥ ९॥ फरवचनं व्याचष्टे । तम इति। प्रपिद्धस्य मेधकृतस्य च तमप प्रहादपुनरुक्तिः । , यद्रा तमःशब्दस्य पाप्मङब्देन संबन्धः । उपासितुरस्मत्तस्तमोमूलं पाप्मानं देवापिर तिबन्धकं तदपास्य बरह्म खण्डयतीति योजना ॥ ३ ॥ इति श्रीबृहदारण्यकोपनिषद्धाप्यवार्तिकरीकायां पञ्चमाध्यायस्य नवमं ब्राह्मणम्‌ ॥ ९ ॥ श्ोकानामादितः समच्वङ्गाः-- १०५८२ अथ दशमं ब्राह्मणम्‌ । तस्यैव ब्रह्मणोऽथान्यदुपासनमिहोच्यते ॥ वाग्पेनूपाधियोगेन फलाय महतेऽधुना ॥ १ ॥ बाह्मणान्तरस्य तात्पर्यमाह । तस्यैवेति । अयशब्दप्तु पूर्ववत्‌ । इेति ब्राहम- णोक्तिः । वाञ्यी धेनुरुपाधिस्तत्संबन्धेनेति यावत्‌ ॥ १ ॥ वागित्यत्र जयी ग्राह्या न स्थानकरणादयः ॥ स्वाहाकारादि नान्यत्र य्या; संभाव्यते कचित्‌ ॥ २ ॥ पदार्थान्व्याकरोति । वागिलयादिना । आदिपदेन देवतोक्तिः । तत्र हेतुः ! स्वाहाकारादीति । कचिदिति स्थानेषु करणेषु देवतामु चेलरथः ॥ २ ॥ १९८० सुरेश्वराचार्यृतं बरहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ पञ्चमाध्यये- जरयीयं धयते सरवे स्वाहाकारादिभिः स्तनैः ॥ धेनुमिेव तां तेन सदोपासीत भारतीम्‌ ॥ ३ ॥ य्या वाचो धेनुदृष्टयोपास्तौ निमित्तं वर्दन्वाक्यं योजयति । जयीति । धयो क्षरतीति यावत्‌ ॥ ३ ॥ केभ्यः क्षरति सा धेनुरियेतद घुनोच्यते ॥ तस्ये दरौ स्तनाधित्युक्त्या कथ्यन्ते च स्तनास्तथा ॥ £ ॥ तस्यै द्वावित्यादिवाक्यस्य प्रश्षपूैकं तात्पर्यमाह । केभ्य इति । एतदिति सभ दानोक्तिः । तस्या इत्यदेरथमाह । कथ्यन्ते चेति । तथा पंप्रदानवदित्यैः ॥ ४ ॥ ऋषभोऽस्यास्तथा जेयः प्राणस्तस्पात्मसूयते ॥ अमाणस्य न वागसिति वागप्युच्चा्यते बलात्‌ ॥ ५ ॥ तस्याः प्राण ऋषम इत्यस्यार्थमाह । ऋषभ इति । रोकिक्या भेन्वा लोकिक- बलीवर्पवदित्याह । तथेति । तत्न हेतुः । तस्मादिति । वाग््यापारस्य प्राणाधीनल- मन्वयन्यतिरेकामभ्यामाह । अप्राणस्येति । कर्मान्तरस्य बटाधीनत्ववदित्येेरथः ॥९॥ वाक्परस्रवरणहेतुत्वादधेन्वा वत्सो मनो भवेत्‌ ॥ यद्य द्यायति मनसा तत्तद्राचा प्रभाषते ॥ ६॥ मनो वत इत्यस्याथमाह । वागिति । हेतुं साधयति । यद्यदिति ॥ ६॥ यथोक्तोपासनफलगुक्त ब्रह्मात्परूपता ॥ ते यथा य॑था इत्युक्तेरनिर्देशेऽपि गम्यते ॥ ७ ॥ इति श्रीबरहदारण्यकोपनिषद्धाष्यवातिके पथमाध्यायस्य दशमं ब्राह्मणम्‌ ॥ १० ॥ - फलाश्ुतेरुपास्यविवक्षायां महते फलायेत्युक्तमयुक्तमित्याशङ्कयाऽऽह । यथो. क्तेति । तं यथा ययेत्यादिवाक्यमिलत्र विवक्षितं न शब्दस्वरूपं पंधिति द्रष्टम्यम्‌ ॥ ७ ॥ इति श्रीरृहदारण्यकोपनिषद्धाप्यवातिकटीकायां पञ्चमाध्यायस्य दशम्‌ ब्राह्मणम्‌ ॥ १० ॥ शछ्लोकानामादितः समण्यङ्ाः- १०५८९ अथैकादश ब्राह्मणम्‌ । उपास्त्यन्तरमस्यैव कोकषयंमिर्वप्भृतः ॥ अयमभ्रारिति श्रुत्या यतेनाथ विधीयते ॥ १ ॥ ~ -- ~ = त॑ ~ म ° | 9 क, गद्राकयं । २ क. ग. यय इ` । ख. यपेतयुः । ३ क. "याप्िवपु । ग. यामि्ष १२ ब्राह्मणम्‌ ] आनन्दगिरिकृतशास्रभकारिकारूयटीकासंवलितम्‌ । १९८१ बाह्मणान्तरस्य तात्पयैमाह । उपास्त्यन्तरमिति । उपास्या्स्य पाक्षात्तकथनं यत्नः ॥ १॥ वैश्वानरगिराऽस्यागनः सामान्येनाभिधानतः ॥ योऽयमन्तरितीत्युक्ल्या तद्विरोषणमुच्यते ॥ २ ॥ अयम्चिरकैानर इत्येतावतेवोपास्यार्थिद्धरयोऽयमिव्यादि किमर्थमि्याशङ्कयाऽऽह । वैश्वानरेति । कोक्षेयाभिग्रहणार्थ विशेषणमि्य्ः ॥ २ ॥ तस्या्नरेष घोषः स्यात्करो भोरणुय यच्छरूतिः ॥ उपास्यार्थस्य साक्षाच घोषरूपेण वर्ण्यते ॥ ३ ॥ तस्येलयदेर्थमाह । तस्येति । प्रर्णय हस्ताम्यां पिधायेति यावत्‌ । यच्छृतिर्सय श्रवणमि्येतत्‌ । किमथमेष घोषो निर्दिरयते कै्षेयं हि ज्योतिरिह सपष्टयितव्यं ब्रह्मणाः स्तदुपाधिकस्योपास्यत्वात्तत्राऽऽह । उपास्येति ॥ ३ ॥ अरिष्टद्नं चात्र भासङ्गिकमथोच्यते ॥ नैनं घोष॑ शृणोतीति मरलासन्नमृतिनेरः ॥ ४ ॥ इति श्रीबृहदारण्यकोपनिषद्धाप्यवातिके पथमाध्यायस्यैकादशं ब्राह्मणम्‌ ॥ ११ ॥ स्र यदेत्यदेरर्भमाह । अरिष्टेति । अत्रेति प्रकृतवाक्योक्तिः । प्रासङ्गिकं धोषप्रसङ्गा- गतमिति यावत्‌ । उपास्यप्रद्नानन्तर्थमथराब्दारथः । ज्ञातारिष्टः कथं नामेयत्रोक्तमनु- संेयम्‌ ॥ ४ ॥ इति श्रीबृहदारण्यकोपनिषद्धप्यवातिकटीकायामेकादशं ब्राह्मणम्‌ ॥ ११ ॥ श्ोकानामादितः समष्टयङ्ः-- १०५९२ अथ द्वादशं ब्राह्मणम्‌ । गतिः फलं च वक्तव्यं पूर्वत्र तदनुक्तितः ॥ उपासनानां सर्वैषामित्य्थः पर आगमः ॥ १॥ जह्मणान्तरस्य तात्पर्यमाह । गतिरिति । पारवत्रिकी गतिः फरमनुक्तविषयमिति मेदः । तत्र हेतुः । पूर्वत्रेति ॥ १ ॥ उत्क्रामति यदा विद्राञ्छरीरादायुषः क्षयात्‌ ॥ आश्वेव वायुं दर्भं स आगच्छति वेगवान्‌ ॥ २ ॥ प्राप्ताय लोकभोगार्थं बायुस्तस्मै विगच्छति ॥ कियच्छद्रं मरुदय्याद्रथचक्रखमानगीः ॥ २३ ॥ १९८२ सुरेश्वराचार्यकृतं बरृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ पञ्चमाध्याये द्विकोषसंतताधातमाडम्बरमिहोच्यते ॥ भेरी च दुन्दुभि वियात्तेनोरध्वं यात्युपासकः ॥ ४ ॥ लोकं भजापति जहम पैत्यसौ भावनाबलात्‌ ॥ अशोकमदिमं चेति दुःखतद्धेतुवजितम्‌ ॥ ५ ॥ शाश्वतीश्च समा नित्या अस्मिटीके वसत्यसौ ॥ पूर्त्ानुक्तकायोणागुपास्तीनामिदं फलम्‌ ॥ ६ ॥ इति श्रीबृहदारण्यकोपनिषद्धाष्यवातिके पञ्चमाध्यायस्य द्रादज्षं ब्राह्मणम्‌ ॥ १२ ॥ पदानि व्याकरोति । उत्क्रामतीत्यादिना । स॒ यावक्िष्येदित्यादिश्रुतिमाभ्रिल विशिनष्टि । आश्वेदेति । विगच्छति स्वात्मनि च्छिद्रं प्रयच्छतीति यावत्‌ । हृदयप्या- युपासनेषु फरस्योक्तत्वात्कथमिदं सर्वोपालिसंबन्धीत्याशङ्कयाऽऽह । पूर्वत्रेति ॥ २॥ ॥३॥४॥९॥६॥ इति श्रीबृहदारण्यकोपनिषद्धाप्यवार्तिकटीकायां द्वाद ब्राह्मणम्‌ ॥ १२ ॥ छोकानामादितः समश्यङ्ाः-- १०५९९ अथ त्रयोदङं ब्राह्मणम्‌ । ज्वरादिव्याधिना तक्तो व्याधितस्तप्यते तु यत्‌ ॥ परमं तत्तपशचिन्त्यं परमं रोकीप्सता ॥ १॥ बरहमोपासनानि सफलानि कानिचिदुक्तानि संप्र्त्र्मोपासनानि प्फटानि कानिचि- तिरदिद्दीयिषुतीह्मणान्तरं प्रस्तौति । ञ्वरादीति ॥ १॥ व्यापिग्रहग्रदाविष्ठोऽसद्य दुःखं समश्ुते ॥ तपोऽतः परमं हि स्यात्तचिकित्सामङ्व॑तः ॥ २ ॥ व्याधिप्रयुक्तदुःखस्य तपस्त्वं साधयति । व्याधीति । आयो ्रहः बन्धः । द्वितीयः प्रसिद्ध इति मेदः । अनुभवचोती हिशब्दः । दुःखपतामान्यमतःशब्दः । अधिकारिणं विरिनषटि । तदिति । अनिन्दकल्वमविषादित्वं चात्र दर्यम्‌ ॥ ९ ॥ निररनत्यत्विजोऽरण्यमन्ये वा मां शृतं श्हात्‌ ॥ परमं तदपि ध्येयं वानपरस्थ्येन संमितम्‌ ॥ २ ॥ एतद परमं तपो य॑ प्रेतमित्यदेस्तातपरयमाह । निरैरन्तीति ॥ \॥ १क.ख. "काषठसंः। २क. ग. ब्रक्मा। ३ ल. प्रे्ासी । ४ ल. वैति । १४ ब्राह्मणम्‌ ] आनन्दगिरिकृतशास्परकारिकारूयटीकासंवरितम्‌ । १९८४ अभ्यादधति यज्ाग्ौ भतं मां जञातयोऽथ तत्‌ ॥ परमं तदपि ध्येयमगन्यावेशसमत्वतः ॥ 9 ॥ वाक्यान्तरस्याथेमाह । अभ्यादधतीति । अरण्यनयनानन्तर्थमयेत्यक्तम्‌ । एकस्त- च्छन्दस्तस्मादर्थे पञ्चम्या संबध्यते ॥ ४ ॥ उचितं यस्य यद्यत्स्यात्तत्त्टोकगिरोच्यते ॥ तपसस्तापसस्यैवमग्यावेशस्य यत्फलम्‌ ॥ ९ ॥ इति श्रीवृहदारण्यकोपनिषद्धाष्यवातिके पथचमाध्यायस्य त्रयोदशं ब्राह्मणम्‌ ।॥ १३ ॥ परमे हैव रोकं जयतीति सर्वत्र फरेक्यश्रुतैरेक्योपस्तरिलाशङ्कथाऽऽह । उचित- मिति । तपस्तापसाग्न्यविदयानामेकैकस्य यत्फलं तत्तदिहोक्तोपासनानामप्येकैकस्य यस्मायोभ्यं फं तस्मादत्र तद्धेदस्य रोकशब्दस्य ग्रहादुपासिभेदः ॥ ९ ॥ इति भश्रीब्रहदारण्यकोपनिषद्धाष्यवा्तिक्ीकायां त्रयोदडं बाह्मणम्‌ ॥ १३ ॥ शोकानामादितः समएटयङ्ाः-- १०६०४ अथ चतुर्दशे बाह्मणम्‌ । अननं ब्रह्मेति निर्वक्ति पुरेवान्यदुपासनम्‌ ॥ उदारफलसिद्धयर्थं तस्य न्यायेन निर्णयः ॥ १॥ कण्डिकाजयेणात्रलमोपासनान्युक्त्वा प्रकृतव्रह्लोपासनान्येवानुवतैयन््ाह्णान्तरस्य तात्प- यमाह । अन्नामिति । विरमितिविशिष्टगुणद्वयविरिष्टात्प्राणोपाधिकल्योपाप्तनं विशि- फलकं विधातुमु्तरो ग्रन्थ इत्यर्थः । कथं तथाविधं ब्रहमोपास्यमिति निर्णीयते तत्राऽऽह । तस्येति ॥ १ ॥ अन्नमेव परं ब्रह्मेत्येक आहुविपशितः ॥ तत्तथा नःवगन्तव्यं क्लिद्त्यश्नमसुं विना ॥ २ ॥ प्राणो ब्रह्यति चाप्यन्ये तच ग्राह्यं पुरेव न ॥ अन्नाहते यतः प्राणः शोषमाशु निगच्छति ॥ ३ ॥ न्यायमेव दर्ीयन्पदानि,व्याकरोति । अन्नमित्यादिना । न हि ब्रह्मणी निलति- द्धस्य कदनं सिध्यलच्छेय;ऽयमिल्यारिस्पृतेरिति मत्वाऽऽह । हिद्यतीति । न हि बरह्मणो मूतमौतिकस्य शोषोऽशोभ्यलसमृतिविरोधादि्याशयेनाऽऽह । अन्नादिति ॥ २॥३॥ -----~ १ छर. प्ठतं। १९८४ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवापिकम्‌ [ पञ्चमाध्याये ब्रह्मत्वं नानयोयस्मादेकैकस्य न युक्तिमत्‌ ॥ संभूय देषते तस्माह्रह्मत्वं संनिगच्छतः ॥ ४ ॥ एते ह त्वेवेत्यादि म्याचषटे । ब्रह्मत्वमिति ॥ ४ ॥ तदेतत्सेभधार्याऽऽह भातुदः पितरं किल ॥ किस्विदित्यादि संहृष्टस्तदोषस्यासमीक्षणात्‌ ॥ ५ ॥ तद्ध स्मे्देरथमाह । तदेतदिति । जन्नप्राणोपाधिकं बरह्मोपास्यमिति भीश्चतयेति यावत्‌ । किरेत्यथैवादत्वमस्य चयोलते । किमाहेत्युक्तेऽनन्तरवाक्यमादत्ते । किमिति । तत्र निमित्तमाह । तदोषस्येति । गुणहीनोक्तत्रहमोपास्तो दोषस्येति यावत्‌ ॥ ९ ॥ किस्विदेवबिदे साधु इत्स्नसाध्वाप्निहेतुतः ॥ कुयामसाधु वा तस्मै सर्वासाधुनिराङृतेः ॥ ६॥ वाक्यं व्याकरोति । किंस्िदिति । अननप्राणत्रह्मोपापषिता कृतकृत्यो न तस्व प्राप्यं हेयं वाऽस्तीति मावः ॥ ६ ॥ पाणिना मेवमित्युक्त्या तं पिता प्रत्यषेधयत्‌ ॥ संभूय परमत्वं केः स्वतोशक्तिरवाश्यात्‌ ॥ ७ ॥ स ह सत्यदिर्थमाह । पाणिनेति । कस्वेनयोरि्यदेस्तात्पर्यमाह । सेभूयेति । अन्नप्राणयोरगृणयोः प्रत्येकं जह्यत्वे योग्यत्वाभावान्मिङितियोरपि न तयात्वं कि जज्ञातुमरमित्य्थः ॥ ७ ॥ स्वतोऽशक्तिमतीलोकि शक्तियोगेऽपि नेक्ष्यते ॥ जात्यन्धयोन योगेऽपि शक्ती रूपवदीक्षणे ॥ ८ ॥ स्वतोऽशक्तस्याशक्तान्तरयोगेऽपि न शक्तिरित्यत्र दृष्टान्तमाह । स्वत इति ॥८॥ तस्माच्छक्तिमतोरेव प्रासांश्ानां यथा तथा ॥ तृषिशक्रिरिहापि स्यात्माणामा्ात्मनोयतौ ॥ ९ ॥ अशाक्तानां मिथो योगेऽपि न शक्तिरिति स्थिते स्दृष्टान्तफितिमाह । तस्मादिति । , यथा प्रा्तभागानां स्वतः शक्तानामेव मिलितानामपि तृिपत्तिशक्तेत्तथा प्राणा = ज्नयोरपि स्वतः शक्तिमतोरेव मिथः संबन्धे ब्रह्मत्वशक्तिः स्यादित्यर्थः ॥ ९ ॥ न चेत्परमतां यातः कथं परमतोच्यताम्‌ ॥ भत्येकं शक्तिमत्लोक्तिवींलादिवचसोच्यते ॥ १० ॥ कथं तर्हि शक्तिमत्वमनयोरिति च्छति । न चेदिति । तस्मा इलयादटत्तनाव तारयति । प्रत्येकमिति ॥ १० ॥ १ख.ग. "तो ठोके। ---------~ ----- १५ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाद्पकाशिकाख्यरीकासंबरितम्‌ । १९८९ व्यार्यानाय तु वीत्यस्य तवम्नं वै वीति भण्यते ॥ अमन विष्टानि सन्त्येव भरतत्वं यान्ति येन हि ॥ ११॥ अन्नविषटानि सर्वाणि भूतानीत्यभच्यते ॥ वीति तेन सदा पराणो रपित्येवमिहोच्यते ॥ १२ ॥ अननं वै वीतिवाक्यतातर्यमाह । व्याख्यानायेति । व्यारुयानमेव स्पष्टयति । अन्न इति । प्रवाणि मूतान्यन्नाध्नितानि सन्ति भूतत्वं येन हेतुना यान्ति तेन तान्यत्र विष्टानीति ग्युतत्तया वात्य सभूताश्रयमूतमुच्यते सदेति योजना । सर्मूताश्रयत्वम- नस्य रोकप्रसिद्धमिति हिशब्दार्थः । रमियदेर्माह । प्राण इति । इहेति वाक्योक्तिः ॥ ११॥ १२॥ भाणे सति रमन्ते हि रोके शानि स्ैदा ॥ भूतानि रमिति पोक्तस्तस्मात्माणोऽपि सूरिभिः ॥ १३॥ तदेव पाधयन््राणे हीद्यादि व्याचष्टे । प्राण इति। अन्नं वीत्युक्तिवदित्यपेरथः ॥१३॥ स्वतो गुणवतोरेवमन्रपाणात्मनोर्भवेत्‌ ॥ संभूय परमत्वं हि फलोक्तिः सैव योदिता ॥ १४॥ तयोर्युणवरवोक्तिफलमाह । स्वत इति । प्रागुक्तदष्टान्तप्ूचको हिशब्दः। यथोक्त- सोपासकस्य फलवचनमुत्थापयति । फटेति । पर्वाणि ह वा असिन्नत्या्या या श्रुतिरुक्ता पैव प्रकृतोपाप्कस्य फलोक्तिरिति योजना ॥ १४ ॥ विशन्ति सरमैभूतानि हय्नभूते प्रजापतौ ॥ रमन्ते प्राणभूते च फलमेतदुपासितुः ॥ १५ ॥ “ इति श्रीबृहदारण्यकोपनिषद्धाष्यवातिके पश्चमाध्यायस्य चतुदशं राह्मणम्‌ ॥ १४॥ फलोकति व्यनक्ति । विदन्तीति । अन्नप्राणाधीनतया सूतानां स्थितिरलोरतिप्र- पिद्धिरस्तीति रिशब्दारथः ॥ १९ ॥ इति श्रीबृहदार-पकोपनिषद्धाष्यवातिकटीकायां प्र्माध्यायस्य चतुर्दशं ब्राह्मणम्‌ ॥ १४ ॥ शछोकानामादितः समष्ङ्ाः--१०६१९ अथ प्श्चदं ब्राह्मणम्‌ । उक्थादिगुणपुगेन विशिष्टस्यानरूपिणः ॥ उपासनमथेदानीं ब्रह्मणो भण्यते परम्‌ ॥ १॥ [क 7 १ ख "वच्चे एटितमा"। ४९ १९८६ सुरेश्वराचार्यकृतं बहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ पञमाध्याये- अन्नप्राणोपाधित्रहमध्यानमुक््वा बराह्मणान्तरतात्पर्यमाह । उक्थादीति । आदिप- देन यज्ुःसामकत्राणि गृष्यन्ते ॥ १ ॥ उक्थं प्राणः कुतो यस्मास्राणे सति चराचरम्‌ ॥ उत्थापयति कर्मदं कर्ता घा नान्यथा ततः ॥ २ ॥ पदानि व्याफरोति । उक्थमिति । उक्थं शच्ञं तस्य प्राणात्मत्वमप्रभिद्धमित्याह । कुत इति । प्राणि पव्येव पुण्यापुण्य करम जीवो वा जगदुत्पादयति न तु तं विना तये. यस्मादुत्पादकत्वं तस्मादुक्थं प्राण इत्याह । यस्मादिति ॥ २ ॥ वीरथोक्थात्मविस्पुत्र उपासीनस्य जायते ॥ ष्टं फलम तु शाक्थस्येकातम्यमश्रुते ॥ २ ॥ उक्थेत्यादि व्याचष्टे । बीरशेति । तं यथा यथेत्यादिह्ाखरमन्र प्रमाणयितुं हीय क्तम्‌ ॥ ९॥ यजुश्च प्राण एवेति सदोपासीत यततः ॥ कुतो यजुष तस्येति युक्तिठेशोऽभिधीयते ॥ ४ ॥ युज्यन्ते स्ैभूतानि संहन्यन्ते परस्परम्‌ ॥ भाणे सति यजुस्तस्मात्फलोक्तिः पूर्ववत्तथा ॥ ९॥ यनुरित्यदेर्थमाह । यजुश्ेति । आदरे नैरन्तर्ये च यब्रशब्दः । प्राणे हीलारि शङ्कापवैकुत्थाप्य व्याचष्टे । कुत इत्यादिना । युभ्यन्ते हेत्यादेस्तातरयमाह । फलोक्तिरिति । पूर्ववदिति दृष्टादटविमागोक्तिः । तथा पतति फलवत्त्वादिवमुपातनं कर्तव्यमिति सूचयति । तथेति ॥ ४॥ 4 ॥ सामापि प्राण एवेति कथं तदिति भण्यते ॥ सम्यञ्चि सवैभूतानि प्राणे सति यतस्ततः ॥ ६ ॥ स्मिलयदेर्माह । सामापीति । इतिशब्दः सदोपासीतिति पूर्वेण संबध्यते । प्र हीव्यायुत्यप्य व्याच । कथमित्यादिना । सम्या संगतानि साम्यमापजानि ततः प्राणः सामेति रोषः ॥ ६ ॥ क्षत्रं च प्राण एवेति चिन्तयेत्खततं हृदा ॥ जायते हेति युक्तयक्तिः कषत्रत्वस्य प्रसिद्धये ॥ ७ ॥ = सत्रमिलयदिरथमाह । श्रं चेति । कथं तस्य कषत्रत्वमित्युकतेऽनन्तरवक्यमादत । त्रायत इति ॥ ७ ॥ प्षणितोर क्षतात्माणल्ायते न तु तं बिना ॥ __ त्रं भाणस्ततो हेयो ययोक्तन्यामगौरबात्‌ ॥ ^ ˆ - - ययोक्तन्यायगौरमात्‌ ॥ ८ ॥ १ ख. ग. थणितोः क्षतायतः प्राण । १९ ब्राहमणम्‌ ) आनन्दगिरिकृतशाङ्खपकारिकाख्यटीकासंवकितप्र्‌ । १९८७ यक्तिरूपामुक्ति व्यनक्ति । क्षणितोरिति । न त प्राणं विना अणं पिण्डप्येति रोषः ॥ ८ ॥ भामोलत्रमसौ कषत्रमत्रातृकमनीश्वरम्‌ ॥ स एव घ्राता सषैस्य हतर त्रमतो भवेत्‌ ॥ ९ ॥ इति श्रीवृहदारण्यकोपनिषद्धाप्यवातिके पचमाध्यायस्य । पचदशरं ब्राह्मणम्‌ ॥ १५॥ प्र कषत्रमिलयदिरथमाह । प्रारोतीति । असावित्युपापतकोक्तिः । प्राणखातनतव पाथयति । अत्रातुकमिति । तत्र नियचरन्तरामावं हेतुमाह । अनीश्वरामिति तस्यापीश्वरत्वामावश्षङ्कां वारयति । स एवेति ॥ ९ ॥ । इति श्रीबृहदारण्यकोपनिषद्धाष्यवातिकरीकायां पचमाध्यायस्य पश्चदशं नह्यणम्‌ ॥ १९ ॥ शछोकानामादितः समच्व्ञाः-- १०६२८ अथ पोडङं ब्राह्मणम्‌ । द्ये, सर्मस्य्वदपथसमयशरेयम्‌ \\ उपासनमतिक्रान्त ब्रह्मण; फलवद्भहु ॥ १ ॥ उक्थादिगुणकम्राणर्ूपत्रह्मोपालिमुक्त्वा ब्रा्णान्तरमवतारयन्त्ं कीर्तयति । हृद- यमिति ॥ १॥ सर्वोपाध्युपसंहारिगायत्युपापिरक प्रभोः ॥ अधुनोपासनं वाच्यमिल्यथैः पर आगमः ॥ २ ॥ गायतरी्राक्चणस्य तासर्वमाह । सर्वेति ॥ २ ॥ उदारफलसंमापतवैष्वय तत्र तत्र हि ॥ रुत श्रुतौ हि गायत्यास्तदुषा स्तिरा ततः ॥ ३ ॥ सर्वीत्मकगायव्युपाधिकत्वेन रहलोपास्ति विधातुं किमित्यारम्भोऽन्येषामपि च्छन्दं भावात्तदन्यतमोपाधिकं बरहम कुतो नोपाप्यमिलाशङ्कयाऽऽह । उद्रिति । तत्र तत्र श्रुती तद्भयांस्तमर तस्मद्ायत्रीलादावियर्थः । एको हिशब्दो यस्मादर्भो द्वितीयो नान्यस्य च्छन्दसस्तथाविधमक्तिः तितिद्योतनाथैः ॥ ६ ॥ उदारफलसंबन्धो प्राहमणस्यैव नान्यतः ॥ ब्रह्मणस्य च गायत्री कारणं तेन सा वैरा॥ ४॥ १ ज्ञ. श्यात्‌ ॥ उ ३ क्ञ, परा। १९८८ सुरेश्वराचा्कृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ पञ्चमाध्याये- गायत्रीप्राधान्ये हेत्वन्तरमाह । उदारफटेति। ब्राह्मणा व्ुत्थायेवयादिशुतेरिलर्भः। नान्यतो नान्यस्येति धावत्‌ । कथं तावता गायत्रप्राधान्थं तत्राऽऽह । ब्राह्मणस्येति । गायत्या बाह्मणमसृजतेतिश्रुतेरित्यधः ॥ ४ ॥ भ्रमिरित्यादिवाक्येन तरिरोक्यष्टाक्षरोच्यते ॥ अष्टाक्षरं पदं सिद्धं गायव्याः प्रथमं च यत्‌ ॥ ९५ ॥ अन्ययोगन्यवच्छेदेन गायत्युपाधिकत्रहमोपास्तिवचने तात्य्॑मुक्तवा मूरितयादिवा- क्षस्य विवक्षितमाह । भूप्रिरिल्यादीति ॥ 4 ॥ अषटाप्षरत्वसापरान्याद्वायत्रयाः प्रथमं पदम्‌ ॥ तचेदं चैकतामेति संख्यासामान्यहेतुतः ॥ ६ ॥ किमभमित्थं संख्यापाम्यमुच्यते तत्रा ऽऽह । अष्क्षरत्वेति । तद्रायत्रीप्रथमपद- मिदं च त्रेलोक्यमषटक्षरत्वपतारश्यादैक्यं गच्छत्यतः संस्यापाम्याद्रायत्यादं पदं श्रे. क्यात्मना ष्येयमिलयथः ॥ ६ ॥ ्ैलोक्याभिहितिरियमष्टाप्षरसमत्वतः ॥ गायत्याद्यपादसमतो बिराजाऽऽत्मैक्यमश्चते ॥ ७ ॥ तत्रैव हेत्वन्तरमाह । जैलोक्येति। गायत्या यदाच पदं तत्पवितुपिरेण्यमिति तस्यैव विराद्नास्ना मूमिरित्यादिना सहााक्षरत्वसाम्यात्तत्तेन प्रतिपद्यते तथाच तरैलोक्या- त्मनो विराजोऽभिधानमिदं यद्वायत्या्पदमष्टाक्षरत्वाविरोषादिलर्थः । विराजा तना- मेति यावत्‌ ॥ ७ ॥ एवं पदं त्रयो टोका अभिधानाभिसंगतेः ॥ अलयन्तमभिषेयस्य विराजैक्यं भपते ॥ ८ ॥ गायत्याद्यपदस्य विराजश्चामिधानामिषेयभावेऽपि प्रकृते किमिति तदाह । एवः मिति । उक्तरीत्या वाच्यवाचकत्वेन संगतं गायन्याद्पदं श्रेटोक्यात्मकं॒विराडमित्ं वाच्यवाचकयोसादात्म्याततेन तद्विराडात्मनोपस्यमिलय्थः । उपाप्तकस्य फलमाह । पिराजेति ॥ ८ ॥ उक्ताभिधानद्रारेण संपन्नो यस्िखोकताम्‌ ॥ यथोक्तोपासनाभ्यासाद्विराडेव भवेदसौ ॥ ९ ॥ सक्षि फरं प्रपञ्चयति । उक्तेति । विराडभिघेयो गायत्याद्पदं चामिधानं तद्वा रेण तयोरभेदानंधानेनेति यावत्‌ । त्रिकोकतां विराडात्मतां गायत्याचपदं विराडल- कमिति ध्यानं यथोक्तोपाप्ननम्‌ ॥ ९ ॥ १ क, ल, “भन्वितः । २ छ, भवत्यसौ । .. १६ ब्राह्मणम्‌ ] आनन्दगिरिकृततास्ञपकारिकाख्यदीकासंबरखितम्‌ । १९८९ त्रिषु रकेषु यावत्स्यातयंमोगायेह साधनम्‌ ॥ तावत्सर्वे जयत्या भरथमोपास्तितः फलम्‌ ॥ १० ॥ ्तर्बहिरेव तत्फलमुक्तवा श्रोतं फलमाह । त्रिष्विति ॥ १० ॥ रूपरारिरणशेषेण भूम्यायुक्त्योपसं हतः ॥ ऋच इत्यादिना ज्ञेया नामराद्युपसंहतिः ॥ ११ ॥ पूवकण्डकायां विवक्षितमतुबदति । रूपेति । गायत्रीप्रथमपादात्मनेति शोषः । कचो यजुषीतयदस्तात्प्माह । ऋच इत्यादिनेति । गायत्रीद्धितीयपादरूपेणेति रषः ॥ ११॥ अभिषेयामिधानाख्यराशी नित्यौ व्यवस्थितौ ॥ परस्पराभिसंबन्धो गायत्रीवत्मेनोदितौ ॥ १२ ॥ रुपराश्युपंहारोक्यनन्तरं नामराद्युपसंहारोक्तो को हेतुरिष्याशस्क्य कण्डिका- दयार्थं संक्िप्यानुद्रवति । अभिषेयेति ॥ १२॥ ऋगादेरमिधानस्य यावती व्याप्निरिष्यते ॥ तावत्सर्वमवामोति यथोक्तोपासनान्नरः ॥ १३॥ द्वितीयपदस्य अय्यात्मनोपासने फटममिदधानः स्र यावतीयमिलयादि व्याचष्टे । ऋगादेरिति ॥ १३॥ व्याख्या तुल्यैव पूर्वेण वार्येनोत्तरवाक्ययोः ॥ अक्षराणामिह हेया नातो व्याख्यायते पुनः ॥ १४॥ ऋचो यजूषि सामानि प्राणोऽपानो व्यान इति वाक्ययोरक्षराणां व्याख्या मूमिरि- त्यादिपूैवाक्येन तुल्यैव ज्ञेया तथाच नोत्तरवाक्ययोरक्षराणि मूयो व्याख्यायन्ते पुनर- क्तपरपक्तेरितयुत्तरवाक्यस्थाक्षराण्यव्याचक्षाणस्य भाप्यक्ृतोऽमिप्रायमाह । व्यास्येति। इहेति माष्यग्रहणम्‌ ॥ १४ ॥ कमेरारिरथेदानीं प्राण इत्यादिनोच्यते ॥ विधृतिः पूर्वयोः पाणो मधुकाण्डे यथोदितः ॥ १५॥ प्राणात्मानं यथोक्तेन पादेनाऽऽपाच यत्नतः ॥ प्राणात्मैव भवलयाु सदा तद्धावभावितः ॥ १६ ॥ प्राणोऽपान इत्यादिवाक्यतात्पर्यमाह । कर्मराशिरिति । गायत्रीतृतीयपदात्मनो- पंहियमाणत्वेनेति रोषः । राशिद्वयोपतहारानन्तर्यमथशब्दारथः । प्राणदाव्दार्थमाह । विष्तिरिति । पूरवयोनमरूपयोरिति यावत्‌ । न त्वपानन्यानयोरथेतो वा पाठतो वा पुैत्वामावादिति द्रष्टव्यम्‌ । प्राणोऽपानो व्यान उदानः प्तमानोऽन इत्येतत्सर्वं प्राण एवेलत्र सपतान्नाधिकारे यथोक्तस्य प्राणस्य प्रसतुतत्वमाह । मध्विति । गायत्रीतृतीय- १९९० सुरेश्वराचार्यृतं बृहदारण्यकोपनिषद्प्यवातिकम्‌ [ पशचमाध्याये- पादप्राणात्मनाऽनुपंधानस्य फटमाह । प्राणेति । तृतीयफादरूपेण प्राणात्मानमापाच यत्नतो नैरन्तर्येण तद्धावमावितो देहपति तत्सणादेव प्राणात्मा मवतीति योजना। द्वितीयपादोपाप्तनेऽपि तुल्यमेतत्फलमिति द्रष्टव्यम्‌ ॥ १९ ॥ १६ ॥ अभिधेयोपसंहारसश्िखोकीवचसोदितः ॥ ऋच इत्यादिना तद्वदभिधानोपसंहूतिः ॥ १७ ॥ कमेणोऽप्युपसंहारः प्राण इत्यादिना तथा ॥ एतावद्रस्तु. जगति गायत्रीपादरसंभ्रयम्‌ ॥ १८ ॥ नामहूपकर्मत्मकं जगद्वायत्रीपादत्रयात्मनोपसंहतमिति वाक्यत्रयार्थमुपपंहरति । अभिधेयेति । गायत्रीपादत्रयात्मना नामरूपकर्मणामुपसंहृतत्वेऽपि तद्यतिरेकेणानुप- संटतं किंचिदस्ि नगदितयाशङ्कयाऽऽह । एतावदिति । यद्रायत्नीपाद्यनिषठ रूपादित्रयमुक्तमेतावदेव म्यवहारमभूमौ वस्त्वत्ति व्यावहारिकवस्त्वन्तरे मानामावा- दित्यः ॥ १७॥ १८॥ अभिधेयस्य गायत्री यस्येयं त्रिपदा मता ॥ तस्याभिधित्सयेदानीं भारब्पैपोत्तरा शरुतिः ॥ १९ ॥ अथास्या एतदेवे्यादिवाक्यस्य तात्पर्यमाह । अभिषेयस्येति। आदिलात्क- दिरण्यगभामिधानायोत्तरो म्रन्य इत्यथः । मता वाचक्रत्वेनेति शेषः ॥ १९ ॥ व्याचष्टे स्वयमेवार्थं तुयांदिपद संहते; ॥ यद्र चतु्थमित्यादिवचसा यत्नतः श्रुतिः ॥ २० ॥ यदै चतुर्भमित्यदेः पूर्वेण पौनस्क्यमिलाशङ्कयाऽऽह । व्याचष्ट इति । व्याख्याने तात्पर्यं यत्नः ॥ २० ॥ रागो रज इति वेयः रततः कारणं तु यत्‌ ॥ रञ्जनं काम आसङ्गः सवान्थ॑ृदात्मनः ॥ २१ ॥ र्सु दववेष रज इत्यत्र रजःशब्दं व्याच । राग इति। कः पुना रागो नाम तमाह। पत्तेरिति । तत्र रनःशब्दपवृतति प्राधयति । रञ्जनमिति । उक्तं ॒हि एसा शायी राग इति । तस्य पवैपरवृत्तिहेतुते यद्यद्धि कुरते जन्तु्त्तत्कामत्य चित मिति स्पृति्मानमिलयाह । काम इति । सङ्गात्संजायते काम इति स्एतिमाभ्रिय तद्धेतुमाह । आसङ्ग इति । तस्य त्याज्यत्वं सूचयति । सर्वेति ॥ २१ ॥ तं कमित्वोपरि स्थित्वा तपतीति क्रियापदम्‌ ॥ भूतानि वा रजोषाचा भण्यन्तेऽतराखिकानि तु ॥ २२ ॥ उपर्यपरीत्यदिर्माह । तमिति । अत्र रोका रजास्ुच्यनते । स दमाेकानि १६ जाह्मणम्‌ ] आनन्द्गिरिङृतशास्परकारिकाख्यटीकासंवशितम्‌ । १९९१ चक्रमेऽथो वेदानथो वाचमिति श्रतिमभ्रित्य रजःशब्दः सकटृलोकवाची माघ्ये व्याख्यातस्तदनुसारेण प्ान्तरमाह । भूतानीति ॥ २२ ॥ उपयुपरि तान्येष तपत्युखणरदिमवान्‌ ॥ श्रीयक्षोभ्यां यथैवायं तपत्येवमुषासकः ॥ २३ ॥ गुणैः सवौनतिक्रम्य स्थित्वोपरि भरिया ज्वलन्‌ ॥ यदसा च सुदीप्तेन विदरांस्तपति विद्विषः ॥ २४ ॥ रजःशब्दारथमुक्त्वा वाक्य योजयति । उपरीति। एवं हेत्यादि ग्याचरे । श्रीय- शध्यामिति ॥ २३ ॥ २४॥ कामिताथैस्य बन्धतवात्समेग्रहणमात्रतः ॥ उपयुपसीति वीप्सा किमर्थमिति भण्यते ॥ २५ ॥ गायच्याश्चतुथेषादं सूत्रातक्रमादिलयान्तगैतमहवु्या ध्यायतः सर्वोधिपत्यादिफट- मक्तमिदानीमुपर्युपरीति वीप्सामालिपति । कामितेति । सरवीपिपत्यस्येलर्थः ॥ २९ ॥ नैव दोषो यतो येषां सूर्य; स्यादुपरि स्थितः ॥ लोकानां सर्वशब्देन तेषामेव ग्रहो भवेत्‌ ॥ २६ ॥ परिहरति । नैष हति । वीप्वैयथ्यमिवे हेतुमाह । यत इति । अतो कवीप्सा- मावे न स्वौधिपत्यमिति शेषः ॥ २६ ॥ पराओो ये रवेखोंकास्तेपामपि परिग्रहः ॥ कथं नु नाम सिद्धः स्यादतो वीप्सा भ्रयुज्यते ॥ २७ ॥ वप्पापक्षे तु सर्वाधिपलसिद्धिरिलयाह । पराच इति । पिद्धः स्यादिति श्रुतेरा- काङस्षा यत इति शोषः ॥ २७ ॥ व्याख्याता या पुरा यत्नाद्वायत्री जगदात्मिका ॥ मूतौमूतैरसे भानौ त्रिपादेषा प्रतिष्ठिता ॥ २८ ॥ सैषा गायतरीतयदेरर्थमाह । व्याख्यातेति । आदस्य तरैलोक्यात्मत्वं द्वितीयस्य ्रय्यात्मतवं तृतीयपादस्य सर्वप्राणात्मत्वामिति व्युत्पादनं यत्नः ॥ २८ ॥ तदपीदं पदं तुर्यं सलेऽध्यातमे प्रतिष्ठितम्‌ ॥ अणि प्रकारषरूपे हि सर्व रूपं प्रतिष्ठितम्‌ ॥ २९ ॥ तदै तत्सत्ये प्रतिष्ठितमिलस्यार्भमाह । तदपीति ॥ २९ ॥ फि पुनस्त्सयमिति सयं चक्षरिती्ते ॥ चक्षुषः सत्यता कस्मादिति चेदुच्यते तथा ॥ ३० ॥ १ छल. त्रिपदेषा । २ क, “स्तत्पदमि । १९९२ सुरेश्वराचारयृतं वृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ पञ्चमाध्याये उत्तरवाक्यं शङ्कपुवकदुत्थापयति । कि पुनरिति । तस्मादितयादिवाक्यस्याऽऽका- ङ्ापरवकं तातवर्थमाह । चक्षुष इति ॥ २० ॥ तस्मादित्यादिवाक्येन सत्यताऽक्ष्णो विभाव्यते ॥ ष्टं एषाऽपि श्रवणं न तु दृषट्ृषेशषयते ॥ तस्या षिशेषनिषटतवान्मर षात्वं नोपपथते ॥ २१ ॥ उच्यते तथेत्यक्तमेव प्रथयति । तस्मादिति । तत्र विवक्षितं चक्षुषः प्रयतं साधयति । शष्टमिति । रजतादिदृष्िरपि मृषा दषटेल्याशङ्कय निष्टा रषटनैवमि्यभि- ्र्याऽऽह । लस्या इति । यद्यपि निदा शरतिरपि न मृषा तथाऽपि ततो द्टि्ी- यतत श्वुतवादिनो दृष्टवादिनि टोकस्य संप्रत्ययदर्शनादिति भावः ॥ ३१ ॥ एवं तुरीयमेवस्मिन्सले चक्षुपि सर्वदा ॥ परकाशैकस्वभावे हि साक्षादेव प्रतिष्टितम्‌ ॥ २२ ॥ चक्षुषः सत्यत्वे फकितमुपसंहरति । एवमिति । एकस्वभावत्वादाधाराषेयत्वं चमु- राित्ययोयुक्तमिति वक्तं हिशब्दः ॥ ३२ ॥ अर्ण पकाशरूपेऽस्मिन्सर्व रूपं भरतिष्ठितम्‌ ॥ बले प्राणे प्रतिष्ठा च चकषुषोऽपि प्रदश्य॑ते ॥ ३३ ॥ तद्रे तदिव्यदिर्वृत्तकीर्नपूरवकमर्थमाह । अष्णीति । चधुषोऽसि प्रतिषठपे्षेति कं चराब्दः ॥ २३ ॥ इन्द्राग्री ताविमौ सिद्धावभनिस्तत्र प्रकाशकः ॥ इनदरो विधरणः प्राणः पूवैयोनामरूपयोः ॥ २४॥ आदिलश्रद्वीरा प्राणि प्रतिष्ठितो दशितः सप्रति प्राणस्न्रत्मादित्य्यग्नि त्वमित्युपासनार्थं विमागमाह । इन्द्रेति । ताविति प्राणादित्यनिर्दैशः। उक्त विमजते । अग्निरिति ॥ ३४॥ यावान्पकाशो जगति स सर्वोऽभनिरिहोच्यते ॥ परिसन्दश्च सर्वत्र प्राण इन्द्रस्तथोच्यते ॥ २५ ॥ कथं स॒ प्रकाराकोऽन्यस्यापि तत्संमवादिलयाशङ्कयाऽऽह । यावानिति । इहेति श्रौते पन्थानमाह । अभनिरिति प्रकाशमात्रोक्तिः । तदपेणाऽऽदित्यस्य ध्येयतवुवा प्राणशब्देन चङनमात्नं गृहीत्वा तदात्मा प्राणो बस्य देवता तेन प्रतिद्धेन्रात्मना ध्येय इति मत्वाऽऽह । परिस्पन्दशेति ॥ २९ ॥ त्रिलोकी च त्रिवेदी च पराणादित्रयमेव च ॥ ्रतिष्ठितमिहाध्यात्म एवमुक्तेन षर्मना ॥ २६ ॥ १६ ब्राहमणम्‌ } आनन्दगिरिङृतशाक्षपकारिकाख्यरीकासंवितम्‌। १९९३ राणो वै बलमित्यदेस्तात्प्यमुक्ैवम्बपतयदेरर्थमाह । त्रिलोकी चेति । एवमियस व्यार्यानमुक्तेन वतनिति सैषा गायत्रील्यायुक्तमा्गेणेयर्थः ॥ ६९ ॥ प्राणादित्यो हि गायत्रीसक्तावुक्तेन वर््मना ॥ संजीवनं तदन्येषां पराणानां भवतीश्वरात्‌ ॥ ३७॥ सा हैषेति भुतिरतो यथोक्ताथावद्धये ॥ प्राणानायान्यतस्तत्रे गायत्नीयमतो मता ॥ २८ ॥ एवमित्यदेर्थमाह । प्राणेति । त्रिपदा गायव्यधिदेवमादिते प्रतिष्ठिता स चा- ध्यातमं चकद्रोरा प्राणे प्रतिष्ठित इत्युक्तरीत्या तो गायव्यां सक्तौ तदात्मानाविलर्थः। सा हैषेल्यदेस्तात्य्यमाह । संजीवनमिति । गायत्ीरूपादीश्वरात्माणानां जीवनमिल- तस्तत्प्रतिपत्यर्थं वाक्यमिलयर्थः । तद्याच । प्राणानिति ॥ ३७ ॥ ३८ ॥ उपनीतौ स आचार्यः पच्छशारचशस्तथा ॥ सावित्रीं याममूं पराह वटपे मच्रलक्षणाम्‌ ॥ ३९॥ साऽप्येषैव च विङ्ञया व्याख्याता या प्रयत्नतः ॥ यस्मै प्राह स आचार्थस्तस्य प्राणानवल्यसौ ॥ ४० ॥ सत यमेवेतयादर्थमाह । उपनीताविति । पच्छः पादशः । तथा प्तमस्तं चेति यावत्‌ । नामहूमकमत्मकं जगदृष्टान्तयितुमपिशब्दः । व्यारयाने प्रय- तन्तु पादशो विभजनम्‌ । एषा सावित्री गायत्येवेति कुतो निश्ितमिलाशङ्कयानन्तरभर- ल्थमाह । यस्मा इति ॥ ३९ ॥ ४० ॥ एवंवित्सन्स आचार्यो यस्मा अन्वाह सादरः ॥ जायते तस्य गायत्री वयोः प्राणाम्‌ संशयः ॥ ४१ \\ अतः सा गायव्येवेति फङ्ितिमाह \ एवेविदिति । गायञ्युपासकः सन्नाचा्यः सरादरो यस्ते गायग्ीमनुवक्ति तस्य सा प्राणान्यस्मात्रायते तस्मादियं गायत्रीलत्र न सेशयोऽस्तीत्यर्थः ॥ ४१ ।, माणवकस्योपनयनसमये बेदवादिनाप्‌ ॥ छन्दः भरति विवादोऽयं तमिणीत परा शरुतिः ॥ ४२॥ तामि्यदिस्तालर्यमाह । माणवकस्येति । माणकायोपदेश्यायागरनि यच्छन्दस- त्रीति यावत्‌ ॥ ४२ ॥ तां हैतामिति वाक्येन सावित्री मतिदवतम्‌ ॥ अनुषुष्छन्दसं शरयास्पूरवपक्षभसिद्धये ॥ ४२ ॥ क १क. तथाऽन्ये । ग. तदाञ्नयेः । २ ख. शिष्यता । ३ क. दानामू । २५० --~~-~--- १९९४ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवािकम्‌ [ पशचमाध्याये- तात्प्यमुक्त्वाऽकषरा्माह । तामिति ॥ ४३ ॥ तामेतामेक आचार्या उपनीताय यत्नतः ॥ अनुष्पूढन्दसं पाहुः सावित्रीं न्यायसंश्रयात्‌ ॥ ४४ ॥ तां हैतामित्यत्र तच्छन्दस्य पूर्ृतगायत्रीपरामर्शकत्वशङ्कन्युदासा्थ पूवी विभज्य वाक्यं योजयति । तामेतामिति ॥ ४४ ॥ वागनुष्ग्यतः साक्ताद्राक साक्षात्सरस्वती ॥ उपनीताय सैवातो वक्तव्या न ततोऽपरा ॥ ४५ ॥ कोऽप न्याय इत्याशङ्कय वागि्यदेर्थमाह । वागिति । वाग्वा अनुष्टुबिति ्तरुष्टुमो वाक्त्वाद्वाचश्च साक्षात्सरखतीरूपत्वादनुष्टुबेव माणवकाय वक्तव्या तथान तत्सवितर्ृणीमहे वयं देवस्य भोजनम्‌ । श्रेष्ठं सवैषातमं तुरं मगस्य॒धीमहीलनुषटप्‌ छन्दस्कपाविग्यषणे सरस्वत्येवार्िता स्यादित्यर्थः ॥ ४९ ॥ यथैतदुक्तमाचारयेः कुरयाद्धरामन तत्तथा ॥ गायत्रीमेव सावित्रीं ब्रयात्सर्ैफलांक्नितः ॥ ४६ ॥ नेत्यादिषरिद्धान्तं व्याकरोति । यथैतदिति । कि तहं वक्तव्यं तदाह । गाय- तरीमिति । यत्पुनरनषट्ठन्दस्का सावित्री माणवकायाप्थैते चेत्सरखवत्येवार्पिता स्यादिति पैव वक्तव्येति तत्राऽऽह । सर्वेति । अनुषटुमो निर्देशो परस्वतीमात्रं प्राप्यते गायत्रीकथने तु सकलमपि रम्यते तेन तैव कक्तव्येलर्थः ॥ ४१ ॥ यथोक्तायां हि गायत्रयां त्सं जगद पाहितम्‌ ॥ तदुक्तौ सवैयुक्तं स्यादत्ुमर्थाय साधनम्‌ ॥ ४७॥ गायञ्या उपदेशे पर्वापिं साधयति । यथोक्तायामिति । सवैस्य जगतो गाय- अयामुपाहिततवं प्रागुक्तमिव्य्थः ॥ ४७ ॥ वि्वानपुरूपस्येदं स्वभावादेव सवैदा ॥ आत्मैव हि जगत्कृतसरं साधारणगिरेषवत्‌ ॥ ४८॥ भूमिरित्यादिना गायव्युपाधिकब्रहमोपालिमुक्त्वा यदि हेव्यादिपदोक्तितात्पयं वतु भूमिकां करोति । विद्गानेति । तत्र ्ुतिप्रिद्धरथो हिशब्दः ॥ ४८ ॥ साधारणानि वस्तूनि तथाऽसाधारणान्यपि ॥ नानुपादाय ृत्लानि जन्तोः काचित्क्ियेष्यते ॥ ४९ ॥ कथं स्वभावतः वस्य जीवस्य समष्टिवयष्टयात्मकत्वं तदाह । मधुतराहमणे प्रपश्चितमेतदिति मावः ॥ ४९ ॥ „_ ___ _-------- -------------- १ क, ग, "ठाषैतः। १६ राह्मणम्‌ । भनन्दगिरिहृतक्षाल्नपकाशिकाख्यटीकासंवरितम्‌ । १९९९ ` अभिव्यक्तः पुराऽप्येतदूपमासीर्स्वभावतः ॥ अभिव्यक्तौ तु तत्साक्नात्समाशटव्यष्टिरक्षणम्‌ ॥ ५० ॥ उप्तेरूष्वै स्तमष्टव्याटरपता जीवस्य न प्रागिति चेत्तत्राऽऽह । मभिन्यक्ते- रिति । किमर्थं तर्हि ध्यानमत आह । अभिव्यक्ताविति । प्रगेव ध्यानाधीनव्तु- वयक्तर्ध्यातुः खतः समष्टिग्यष्टयात्मत्वेऽपि तत्कृतायां त्यक्त ध्येयमात्मरूपमुमयात्मक-; मपरोक्षं भवत्यतो ध्यानमर्थवदिव्यर्थः ॥ ९० ॥ एवं सिद्धे महिम्न्यस्मिन्यथोक्तेनैव वर्त्मना ॥ कनीयस्ता वि्द्धिवां नैव संभाव्यते मितेः ॥ ५१ ॥ अथ फलोक्तितात्पयैमाह । एवमिति । स्वभावतः सस्य चेतनस्य समष्टिग्यष्टया- त्मत्वमित्यक्तन्यायेनाऽऽत्मरूपे सिद्धे तस्य पूर्वोक्तनीत्या गायच्युपाप्तकस्य प्रामाणिक- वृद्धिहान्योरयोगादरहुतरप्रतिग्रहेऽप्यदोष इत्यर्थः ॥ ९२ ॥ ऊरीकृत्येममेवार्थं स य इत्यादिनोच्यते ॥ महापरतिग्रहेणापि नैवंविदोषमृच्छति ॥ ५२ ॥ सामान्येन गायत्रीविदः फलं विधाय विशेषतो विधातुं वाक्यमवतारयति । डरी- कृदयेति। आत्मनः स्वतो वृदध्यादि नेत्युक्तं स्थीकृल्यानन्तरवाक्ये प्रतिग्रहकृतदोषामावो विदुषो विवक्ष्यत इत्यर्थः ॥ ९२ ॥ दर्शनस्य स्तुतिरियं स य इत्यादिनोच्यते ॥ तादक्पतिग्रहस्येह न कचित्संभवो यतः ॥ ५३ ॥ स्वेवमसत्प्रतिग्रहस्यापि विद्वद्विषये निर्दोषित्वप्रसक्तेः शूद्रा्यादानकप्रतिग्रहनि- पेधकशाख्रविरोधः स्यादत आह ¦ दुशैनस्येति । तत हेतुमाह । ताइगिति ॥ ५३॥ भतिग्रहस्य निन्दा वा बिद्रन्मानालससक्तितः ॥ निःशेषपुण्यमोपित्वामिषेधार्थाय कुरस्यते ॥ ५४ ॥ तात्पयान्तरमाह । प्रतिग्रह स्येति । विद्वानदं मम तद्रलादोषः सर्वो भस्मी भवती- त्यमिमानादप्त्मतिग्रहस्यापि प्रापिरविद्वानयमिति बहुमानाद्रा तस्मे बहुदानं प्राप्तं न च बह्म्ाक्षात्काराहते सक्षदोषनिबि किचिदस्त्यतोऽनेन व्याजेन प्रतिग्रहो निन्दते बैटो- क्यारिपरिमितद्रग्यम्रतिग्रहकृतो भोगो न गायत्रीपदमात्रीफरेनापि तुल्यसतन्न प्रति- ग्रहः प्रेयानिति मावः । किमर्थमिति स निन्दते तत्राऽऽह । निःशेषेति ॥ ९४ ॥ । उक्तपादेष्वपि ज्ञानं नैवारमपबाधितुम्‌ ॥ गायत्रीवेदिनो जन्तोरपि भूयान्मतिग्रह; ॥ ५५ ॥ १ ल्ञ. 'भित्यंस। १९९६ सृरेश्भराचार्ङृतं बृहदारण्यकोपनिषद्धाप्यवापिकम्‌ [ पञ्चमाध्याये निन्दास्तुतिपक्षयोनिन्दापक्षो व्यक्तीकृतः संप्रति स्तुतिपक्षमनुसत्य स्तुतिं प्रकटयति । उक्तेति ॥ ९९ ॥ नैवं दाता जगत्यस्मिन्न च तादक्पतिग्रहः ॥ ग्रहीता वेह नैवेति कुत इत्यादिनोच्यते ॥ ५६ ॥ कुत इत्यदिसतात्प्थमाह । नैवमिति ॥ ९६ ॥ ` अप्यभ्युपगमे चैषां नेव दोषस्य संभवः ॥ विदुषोऽस्तीत्यतः पराह स य इत्यादिना शरुतिः ॥ ५७॥ कथं तरि त य इमानिल्यादिवाक्यमत आह । अपीति । अतो द्दीनसतुल्तया सोपपननेति शेषः ॥ ९७ ॥ ` स यः कश्चिदिमा्टीकान्यूर्णन्पैभोगसाधनैः ॥ विद्वान्संपरतिश्रहीयात्कयंवितकामसं तेः ॥ ५८ ॥ आद्यपादपरिज्ञानमात्रस्यैव प्रतिग्रहः ॥ ्षयायाटं न शेषस्य गायत्रीदशेनस्य सः ॥ ५९ ॥ तां व्याकरोति । स य इति । तप्येयध्याटल स प्रतिग्रह इति संबन्धः ॥ ९८॥ ॥ ९९ ॥ यावतीयं त्रयी विद्या तावन्तमपि गृहतः ॥ द्वितीयपदविङ्ञानक्षतिरेव न सवतः ॥ ६० ॥ अथ यावतीयमित्यादि व्याचष्टे । यावतीति ॥ ६० ॥ असंभवेऽपि कर्प्येत यदि तादक्परतिग्रहः ॥ ्रैविद्रलक्षणः सोऽपि तीयं नाऽऽपुयात्पदम्‌ ॥ ६१ ॥ त्रयीपरिमितवस्तुपरतिग्रहः संभावितो न मवतीत्याशङ्कयाऽऽह । असं भवेऽपीति । तादक्परतिग्रहं कर्पयित्वा विदयास्तुतिमवोचामेत्य्थः ॥ ६१ ॥ अन्तर॑ण्डविभक्तस्य यथोक्तैः स्याततिप्रैः ॥ क्षयो नानन्तरूपस्य स्यात्समष्िवपर्भुतः ॥ ६२ ॥ अथास्या एतदेवेत्यादिस्तात्पर्यमाह । अन्तरिति । चतुर्थपादज्ञानफरस्याऽऽनन्व त्ततक्षयो न संमवतील्यथेः ॥ ६२ ॥ ' परिच्छिन्नेन सर्वत्र प्रतिमानं क अन्तवद्विषयं दृष्टं न त्वनन्तस्य कुजचित्‌ ॥ 8 इतश्च ततक्षयो नास्तीयाह । परिच्छिनति । पर्वनामि गति विततस्य) १. “द्रवि । १६ ब्राह्मणम्‌ ] आनन्दगिरिृतशाङ्घमकारिकास्यदीकासंवरितम्‌ । १९९७ ~ खगीदीति परिच्छिन्नेनान्तवद्विषयमुपा्नमुपरन्धं न च चतुरथपादधीफरस्यानन्तस्य षये दृष्टान्तोऽस्तीतयथेः ॥ ६६ ॥ अयं चानन्तमात्मानमक्षिसूर्व्यवस्थितम्‌ ॥ अगादुपासनात्माणमात्मत्वेन दिवानिशम्‌ ॥ ६४ ॥ तदानन्त्यमसिद्धं ह्यज्ञानफलातिरिक्तत्वात्खगीदिवदिव्याशङ्कयाऽऽह । अयं चेति। दिवानिशामात्मवेनोपापतनादयमुपाप्तकोऽनन्तं प्राणमात्मानमगादिति संबन्धः ॥ ९४ ॥ संभाव्यते क्षयस्तस्य न कुतधिदनन्ततः ॥ अन्तवान््षीयते लोके न त्वनन्तः कुतश्चन ॥ ६५ ॥ उपास्तिफलानन्त्ये सिद्धं निगमयति। संभाव्यत इति । तदुपपादयति। अन्तवा- निति ॥ ६९ ॥ आटत्तिः क्षयशब्देन दुःखप्रायासु भूमिषु ॥ कैवल्यावसितेनासौ स्यात्सम्टिवपुभृतः ॥ ६६ ॥ ्षयश्दाथो्॑तिपू्वकं॑फलावस्थोपाततिहुसदभावे हेत्वन्तरमाह । आत्तिरिति ॥ ६६ ॥ । उपस्थानं यथोक्ताया गायत्याः श्रद्धयाऽन्वितः ॥ गायत्यसीतिमत्रेण कुर्यादुक्तार्थवित्सदा ॥ ६७ ॥ एकद्विनिपद्यसीति पृवीन्पादान्विचिन्तयत्‌ ॥ चतुष्पाखं च तुर्येण यथोक्तेन विचिन्तयेत्‌ ॥ ६८ ॥ अपदसील्यपि गिरा तस्या आनन्त्यमुच्यते ॥ अव्यया चाक्षयाऽसीति न हन्तस्तेऽधिगम्यते ॥ ६९ ॥ नमस्तेऽस्तु तुरीयायेल्युक्त्या तु्यमधानताम्‌ ॥ गुणभावं यथोक्तस्य विद्यात्पादत्रयस्य तु ॥ ७० ॥ दाजरुनामश्हीदयथेमसावितिपदं त्विह ॥ फलोक्तिरद इत्येतदपासितुरहं तथा ॥ ७१ ॥ तस्या उपस्थानमिलयस्याथमाह । उपस्थानमिति । तत्न गायन्युपा्तकस्याधिकारं सूचयति । उक्तेति । तदुपर्थितेयीदच्छिकत्वं व्यावरतेयति । सदेति । मन्तरं सप्त- म्य्थः ॥ ६७ ॥ ६८ ॥ ६९ ॥ ७० ॥ ७१ ॥ शघ्ुणा कामितो योऽर्थो मा प्रापत्तमसाविति ॥ मा सयृद्धथवा सोऽस तं बाऽहं प्ाुयामिति ॥ ७२ ॥ अपतावदो मा प्रापत्कामो ऽस मा समृद्धचहमदः प्रापमिति मचत्रान्धोजयति । शतुः णेति ॥ ७२॥ १९९८ सुरेशराचार्य्तं ृहदारण्यकोपनिषद्धा्यवाविकम्‌ [ पञ्चमाध्याये~ अभिचाराथमेतस्मिश्रुपस्थाने यथोदिते ॥ अभिधानैकदेशोक्लया विकल्पः फलगोचरः ॥ ७३ ॥ कथमेकस्योपस्थानस्य विरुद्धानेकफर्तेलयाश्ङ्कयामिचारार्थं वेति त्याऽऽवे फलकविकल्पं दरयति । अभिचारार्थमिति । अमिधानानि यो; मन्रालेष- मेकदेशोक्तिस्तयो्मन््रयोरन्यतरोक्तिस्तयेति यावत्‌ ॥ ७३ ॥ स्वार्थे त्वहमद्‌ इति द्युपस्थाने फलं भवेत्‌ ॥ अद्‌ः प्रयोजनं देवि प्रायां त्वत्मसादतः ॥ ७४ ॥ द्वितीये फलनियममाह । स्वार्थे स्विति । तत्र सर्वत्र मच्पतामर्ध्यं प्रमाणयितुं हिशब्दः । अहमदः प्रापमितिमश्रोक्तं स्वार्थोपस्थाने फलं नियतमिदर्थः। मरं विम- जते । अद्‌ इति ॥ ७४ ॥ एतावदेष पि ज्ञेयं किंवाऽन्यदपि शिष्यते ॥ अस्त्यन्यदपि विद्यं तद्विनाऽङृत्सता यतः ॥ ७५ ॥ एतदधेलादेराकाङ्कषपूकं तात्पर्यमाह । एतावदिति । अन्यस्य विजञेयते हेतुः । तद्रिनेति । अक्ृत्छतेति च्छेदः । यदन्तरेण गायत्रीजञानं पूर्णं न मवति तत्मरतिपादना- योत्तरो म्रन्थः ॥ ७९ ॥ कार्त्स्येन विदा स्वभ्यस्ता फटायाटमुपासितुः ॥ विप्ययेणान्थाय तदेततल्मतिपाद्यते ॥ ७६ ॥ सलयपि विञेयाभ्तरे पूर्वक्तेव विचाऽम्यस्ता फल्वतीति कतस्तव्यतिरेकेणाक्त्सतेत्या- शङ्कयाऽऽह । का्स््येनेति । उत्सगैमुक्त्वा प्रसतुतोपासिकात्स्यी्थमवरिष्टं ज्ञेयं नयुत्पा्यतेऽनन्तरगन्धेनेत्याह । तदेतदिति ॥ ७६१ ॥ सवौत्मकत्वाद्वायत्रया अप्नेरपि परिग्रहः ॥ तन्मुखत्वेनास॑सिद्धस्तादर्थ्यैनोत्तरा शरुतिः ॥ ७७ ॥ गायत्याः पर्वातमकल्वादगनेरपि तदन्तमीवात्किमवशि्टमिति शङ्कते । सर्वासक- त्वादिति । गायन्यन्तमेन सिद्धस्यापि तन्मुखत्ेनासिद्धेरम्नेसतद्विषाना्थमुततरं वाक्य मिति परिहरति । तन्मुखत्वेनेति ॥ ७७ ॥ पुखविह्ञानविरहादनयंफलकीतेनम्‌ ॥ अग्निरेव मुखं तस्या इत्युक्त्या इत्सतोच्यते ॥ ७८ ॥ गायत्रीदर्शनस्येह फटकार््स्य तथैव च ॥ यथोक्ताभिमुखद्गानायदीलयादि गिराऽधुना ॥ ७९ ॥ अग्नरगयत्रीमुलत्वं विधित्सितं चेतति किमर्थ हसतीमूतो वहसीलनथफरत्वकथन- भित्याशङ्कयाऽऽह । मुखेति । तस्या अभ्रे मृखपितयस्थार्थमाह । अगनिरेेति।फले- १६ नाह्मणम्‌ ] आनन्दगिरिङृतशास्रभकारिकाख्यटीकासंवकितिम्‌ । १९९९ ` क्तितात्परयमाह । इहेति। दृशेनं सप््य्थः । तस्या अगनिरितयाुक्त्या गायत्ीदिकायो- क्तिवरस्या दृष्टौ फलकातस्युच्यते यदि हेतयादिनेतयाह । तथैवेति । तथाच दीनस्य फलस्य च पूरणत्वादेतदरनवाक्यमिति चार्थः ॥ ७८ ॥ ७९ ॥ यो वेदाभ्रियुखामेतां गायग्रीमभ्निरेव सः ॥ अ्निरिन्धनवत्स्े दहेदधद्ान्मतिग्रहम्‌ ।॥ ८० ॥ फलश्रुति योजयति । यो वेदेति । अभिरेेलयभिमुखत्वोक्तिसत्कतुन्यायेन स्मस्तो- पाप्तकस्य व्यस्तमात्रत्वायोगादिति मन्तव्यम्‌ । विदुपोऽगनिमुखतवे फटितमाह । अभ्रिरिति ॥ ८०॥ दाहकस्य न बहस्ति दाह्योागाभिदटद्धिवः ॥ प्षयश्वाकेषदाह्यस्य यस्मात्तस्मादिवेतिगीः ॥ ८१ ॥ अपि बहिवेत्यत्रेवशब्दस्य विवक्षितमाह । दाहकस्येति । क्षयश्च दाह- कयोगादिति शेषः । एतेन दा्ौन्तिकेऽपीवकारो नेयः ॥ ८१ ॥ एवंविदेवमेव स्यात्पापं वहिवदिन्धनम्‌ ॥ सर्वे संभक्ष्य तत्पापं शुद्धः पापवियोगतः ॥ ८२ ॥ दार्छन्तिकं प्रपञ्चयति । एवंविदिति । उक्तरीत्या वहिमुखीं गायत्री विदरान्वदि- वदेषं पापमपाकुरबनप्रनापतिरेव स्यादिः । उक्तमेव स्णुटयति । पापमित्या- दिना । यथा वद्िरिन्धनं भस्मी करोति तथा यत्पापमात्मना सृष्टं तत्पापं सवं संभक्ष्य रधो भवतीति योजना ॥ ८२ ॥ पुतोऽसंसगिषर्मत्वादजरोऽपरिणामवान्‌ ॥ अगृतोऽस्यूलदेहत्वात्माणमात्रस्वभावतः ॥ ८२ ॥ इति श्रीबृहदारण्यकोपनिषद्धाष्यवातिके पथमाध्यायस्य षोडदा ब्राह्मणम्‌ ॥ १६ ॥ पापियोगकृतङ्द्धिफटमाहं । पूत इति । पापासंबन्धाधीना शुद्धिसत्कार्यसंन- न्यासूततेति भेदः । स्थृल्देहत्वामवे हेतुः । प्राणिति ॥ ८६ ॥ इति श्रीवृहदारण्यकोपनिषद्धाप्यवातिकटीकायां पञ्चमाध्यायस्य षोडशं ब्राह्मणम्‌ ॥ १६ ॥ छोकानामादितः सम्ङ्ाः-- १०७११ १ घ्न, ततस्य ६" । २००० सुरेश्वराचारयृतं बृहदारण्यकोपनिपद्राष्यवातिकम्‌ [ पचमाध्याये- अथ सप्तदशं बाह्मणम्‌ । यथोक्तोपासनाभ्यासभावितस्य क्रियाङृतः ॥ उपस्थानं भ्वक्तव्यमित्यथः पर आगमः ॥ १ ॥ मायत्युपासनं तदुपस्थानं च फटवदुक्त्वा समुच्चयकारिणः सतावित्रमात्नेयं घोपस्थानं वक्तु ्राहमणान्तरमित्याह । यथोक्तेति । उपस्थानमादित्यादिषिषयमिति शेषः ॥ १॥ तुरीयं पदमादियो रोकद्वारं च येन सः ॥ संभाग्यते प्रसङ्गोऽत आदित्योपस्थितेरिह ॥ २ ॥ आदिल्यस्याप्रसतुतत्वात्तदुपस्थानोक्तिरप्यप्रसततेतयाशङ्कयाऽऽह । तुरीयमिति । गाय- तरीचतुर्थपादत्वेन स॒ आदित्यमागच्छतीति बह्मलोकमार्गद्वारत्ेन चाऽऽदिलयस्य ्रसुत- त्वास्दुपस्थानेोक्तिगीय्युपासनावसराने युक्तेवेल्भः ॥ २ ॥ हिरण्यं ज्योतिरमृतं मण्डलेन तदात्मना ॥ सलयस्य परमार्थस्य द्रारमाच्छदितं रेः ॥ २ ॥ | तातपर्यमुक्त्वा पदानि व्याकरोति । हिरण्यमिति । तदात्मना ज्योतिर्मयेन यावत्‌ ॥ ३ ॥ त्वहरीनाधिने मं पृषनदरारमपादणु ॥ जगत्पुष्णाति दृष्या पुषाऽऽदित्यस्ततः स्मृतः ॥ ४ ॥ तत्त्वमित्यदेरथमाह । त्वदरनेति । पुपशब्दार्भमाह । जगदिति ॥ ४ ॥ सत्या अवितथा धमां यस्य मानव्यपाश्रयात्‌ ॥ तस्मै मे सत्यधर्माय टध्यै दरारमपादृणु ॥ ५ ॥ स्त्यधमीयेत्यदिरथैमाह । सत्या इति । उपास्यात्मना स्थितस्य कामादीनाममै- तथ्ये हेतुमाह । मानेति । सलसंकल्पादिशरुतिवशादिलर्थः । यद्वेति शाखरायस्य मे ज्ञानकमीत्मानो धमी न वितथासतसमे महयं त्वदृषटनिमितं दवारं विवरितम्यमिलयथः ॥९॥ हिमधरमाम्बुदानेन पुष्णातीदं यतो जगत्‌ ॥ तस्मात्पूषा यतश्चैको गच्छत्येकषिता ततः ॥ ६ ॥ संयमात्सवैयाम्यानां यमोऽसि परमेश्वरः ॥ स्वीरणाच्छीततोयादेः सूर्यस्तेनासि घर्मदः ॥ ७ ॥ प्रजापतिः परं ब्रह्म कारणं तद्पत्यतः ॥ पराजापत्योऽसि तेन सं गीयसे विपुलश्वतैः ॥ ८ ॥ पूषजनिलयस्यार्थमनुमाप्य चत्वारे संबोधनपदानि व्याचष्टे । हिमेति । तत्र (+ सिद्धि प्रमाणयति । तेनेति ॥ ९॥ ७॥ ८॥ ॥ १५ ब्रह्मणम्‌ ] आनन्दगिरिङ़ृतशान्ञपकारिकारु्यीकासंवरितम्‌ । २००१ रह्मीनपनुदारेषांस्तेजः संयच्छ संहर ॥ कल्याणं ते यदर्थं पं यच्च तैव तद्‌ ॥ ९॥ सदा तराऽहं परपयामि सत्यधरमान्वयाद्था ॥ भगवन्सत्यरूपेण मद्धर्मोऽपि भवांस्तथा ॥ १०॥ वयहेल्यदेरयमाह । रदमीनिति । यतते सूपमियदिरथमाह । कत्याणमिति । यद्तिशयेन कल्याणं ते रूपं तत्पश्यामि यत्च तेववाप्ताधारणं प॑ तदयथाऽनुमवामि पतयर्षणेन धर्मेण त्व्स्वरूपेण सदा तादात्म्यान्ममापि तथात्वात्तथा मवानपि सत्यात्मना मदमिन्नो मां सदा परयतु सर्वज्ञो हि मवानम्ाधितं जानम्योजयतु तेन मामिति योजना ॥ ५॥ १० ॥ ` योऽसावादिलगो देवः सोऽदमस्मीतिबुद्धिगः ॥ स्थानमात्रा्च तौ भिन्नो वस्तुतो नाऽऽवयोभिदा ॥ ११॥ योऽपरावादिल इत्यदेरथमाह । योऽसाविति । आदित्यगतो बुद्धिगतश्ेदुषास्यो- पाप्तकयोरभैदमाशङ्कयाऽऽह । स्थानेति ॥ ११ ॥ देवतामनिलं यातु बायुर्योऽयं शरीरगः ॥ शरीरं भस्मसायातु मलत्वं हेतदाभरितम्‌ ॥ १२॥ वायुरितयदेरथमाह । देवतामिति । वायोः पदा देवतामावस्य स्वात्प्रर्थना वय्थैलाशङ्कयाऽऽह । योऽयमिति । अमृतमिलस्य सोऽहमस्मीयत्र संबन्धः । अथे- तयदिर्भमाह । शरीरमिति । तत्र हेतुमाह । मर्त्॑त्वमिति ॥ १२ ॥ भस्मान्तमिति लिङ्गा कर्मिणः स्यादुपस्थितिः ॥ न तु संन्यासिनो न्याय्या दाहासंभवहेतुतः ॥ १३ ॥ भस्मान्तविशेषणपतामर््यायातमर्थमाह । भस्मान्तमितीति । अकर्मण्यपि लिङ्ग गच्छतीलयाशङ्कयाऽऽह । न विति ॥ १३६॥ वायुरिलयादिकं प्राहवमुपलक्षणमेव तु ॥ शिष्टानां देवतांशानां यथास्वं प्रतिपत्तये ॥ १४ ॥ तथाऽन्या देवताः खां खामिल्यादिभाप्यं विभजते । वायुरित्यादिकमिति ॥१४॥ अभि स्वात्ममनःसंस्थामधुना देवतां गदी ॥ पार्थयत्योपिति गिरा पुमृष॑स्त्परीप्सया ॥ १५ ॥ आदित्योपस्थानभुकवा तदात्मकस्यायमशनिरि्यादौ परुतस्यनरपस्थानं प्रतोति । अग्निमिति । प्रार्थनाफटमाह । तदिति ॥ !\ ॥ सर्पस्याप्यवनादों स्यादवतेरों यतस्ततः ॥ करतु्मनोमयत्वा्च सा हि संकटपरूपिणी ॥ १६॥ १ ˆ २५ २००२ सुरेश्वराचारयकतं बृहदारण्यकोषनिषद्धाष्यवािकम्‌ [ षमाध्याये- ओमित्यादिवाक्यतातपर्थमुक्त्वा तदश्षराणि व्याचष्टे । सर्ैस्येति । तत्न हेतुतेन निष्पत्तिमोमित्यस्य दशयति । अवतेरिति । ततो यथोकारथत्वै तस्य युक्तमिति शेषः। देवतायार्मोकारशब्दस्य प्चृत्तिमुकंत्वा केतुत्व॑ तस्य साधयति । क्रतुरिति । सेति देव- तोक्तिः । तस्याः संकंल्पसाध्यात्वं हिशब्दः ॥ १९ ॥ ओं क्रतो शति संबोध्य स्मरेद्यत्र नियुस्यते ॥ अङ्ृष्टफलसंमापतेः स्मृतियोत्रैकहेतुतेः ॥ १७ ॥ स्मतष्यं स्मर तेनाध्र मरणे पर्युपस्थिते ॥ आदरार्धं स्मरेयस्य पुनः एनरूदीरणम्‌ ॥ १८ ॥ वाक्यं योजयति । ओमिति । अत्रेति स्मतैव्यस्ृत्युक्तिः। तत्कार्यत्वे हेतु वदश्नियोगं स्फुटयति । भ्रकृषटेति । अतुसंहितादेव पुरुषनिष्ठज्ज्ञानकरमनिमिन्तात्फटातिरिति तच्छ- व्दाथः। अभ्यासतात्प्यमाह । आदरार्थमिति ॥ १७॥ १८ ॥ सुपथा नय नो वहे सुपथेति विशेषणात्‌ ॥ उदरमग्रह्े न्याय्यः शिष्टानां पुनरगतेः ॥ १९ ॥ अग्ने नयेत्यादिना प्राथेनान्तरमभिविषयं दीयन्पदानि व्याचष्टे । सुपथेति । उपप गैतात्प्यमाहे । सुपथेतीति । वहूक्तिव्य॑क्तिमेदाभिप्राया ॥ १९ ॥ राये कमेफायेति रयिः कर्मफलं यतः ॥ परषानानि च सर्वाणि देव विद्रान्छियास्तथा ॥ २० ॥ राय इत्यादि व्याचष्टे 1 राय इति। उक्तव्याख्याने हेतुः । रयिरिति । विश्वानीया- देर्थमाह । परहानानीति ॥ २० ॥ कुटिं च तथा पापमस्पत्तस्त्वं वियोजय ॥ वथ तु कृतकृलयतरादशक्ताश् पुूषैवः ॥ २१॥ नमउक्तिमतो भक्त्या तुभ्य बहुतां धिया ॥ आयुषोऽन्ते विधेमाय क्षम देव प्रसीद मे ॥ २२॥ युयोधीत्यदिरं कथयति । कुटिलं चेति । देवयानपरािप्रतिनन्धकत्वंकोटिवयम्‌। भूयष्ठामिल्यदेर्थमाह । बयं त्विति । खस्थावस्थायामेवा्माभितानकर्मणोरलूठित- त्वादधुना च मुमूषीदशायां कत्यान्तरे शक्त्यमावान्मनस्ा भक्तिश्द्धाम्यां नमो भवतेऽप्यैते तच सर्वाधिकलनेन त्वया आह्मायुरवपराने चावसानां शषमाप्रसादौ कार्य. वित्यथेः ॥ २१ ॥ २२ ॥ मस्करीन्द्रमणीतस्य भवनातो यतेः ॥ भाष्यस्य बातिकोक्तयैवमभ्यायः समो गतः ॥ २१ ___ १क. द. 'एाङ्ान'। १०७ ब्राह्मणम्‌ 1 आनन्द्गिरिङृतशा्पमकाशिकाख्यदीकासंबरितम्‌ । २००३ इति श्रीब्रृहदारण्यकोपनिषद्धाष्यवातिके पञ्चमाध्यायस्य सप्तदशं ब्राह्मणम्‌ ॥ १७ ॥ इति श्रीमत्परमहसपरिव्रानकाचा्यभगवत्पूज्यपादरिष्यश्रीसुरेश्वराचार्य- विरचिते ब्ृहदारण्यकोपनिषद्धाष्यवातिंके प्मोऽध्यायः ॥५॥ बृहदारण्यकक्रमेण सप्तमोऽध्यायः ॥ ७ ॥ अध्यायाथमुपसंहरति । मस्करीन्द्ेति । मस्करो वैणवो दण्डः स॒ एषां ते मस्क- रिणस्तेषामिन्द्रो माप्यकारलत्कृतस्य भाप्यस्योक्तरीत्या वा्तिकोक्त्या सप्तमोऽध्यायोऽ- तिक्रान्त इत्यथैः । मस्करीन्द्रसं्ञा प्रकृष्टे परिव्रानकान्तरेऽपि स्यादित्याशङ्कयाऽऽह । भवेति । मस्करीन्द्रतेति शेषः । मन्दमध्यमेोत्तमाधिकारिषु श्रेयोमा्मप्रदरशनात्साषार- प्यत्ततरैव ततपर्यवपतानादित्य्थः । यद्वा कस्येयं वारिकोक्तिरित्याशङ्कय भवनामभरतो भाप्यकृच्छिष्यस्य सुरेशवरना्नो यतेरित्याह । भवनामेति ॥ ९३ ॥ इति श्रीबृहदारण्यकोपनिषद्धाप्यवार्तिकयेकायां पञ्चमाध्यायस्य पर्षदं ब्राह्मणम्‌ ॥ १७ ॥ इति श्रीमत्परमहसपरििानकाचायश्रीमच्छुद्धानन्दपूज्यपादरिष्यश्रीमद्- गवदानन्दज्ञानङृतश्रीमद्धगवत्सुरेशवरवातिकेकायां शासतप्र- काश्षिकाख्यायां पञ्चमोऽध्यायः ॥ ९ ॥ श्रोकानामादितः सम्यङ्ाः-- १०७३४ अथ षष्ठोऽध्यायः । समाप्तः सप्तमोऽध्यायः पाप्तावसर उच्यते ॥ . अष्टमः खिलकाण्डेऽस्मिन्पूषैकाण्डेष्वनुक्तितः ॥ १ ॥ ध्याने प्राणप्रधानं फट्वदिह तथाऽवादमन्यच्च वाच्यं श्रीमन्थं पुत्रमन्थं प्रकृतमतियुजो जातमार्यस्य करम ॥ सर्वं यत्पूर्वमुक्तं न खलु लिलविषावष्टम तत्प्दं परार्धं वंशभेदप्रवचनपहितं लक्षणं लक्षणीयम्‌ ॥ १ ॥ पर्वोत्तराध्यायपतंबन्धमाह । समाप इति । ओंकारो दमादित्रयं बद्मा्रह्मोपास- नानि तत्फलानि तदर्थ गतिरादित्यादुपस्थानमित्येवम्ैः सप्तमस्तावदध्यायोऽसि- न्खिरकाण्डेऽतिवृत्तः संप्रति प्राधान्येनाव्र्मोपासनानि सफलानि श्रीमन्थादिकर्म चानुक्तं वक्तग्यमिल्यष्टमोऽध्याय आरम्यत इलर्थः । स्पतमादष्टमस्याऽऽनन्तये हेतुमाह । भराति । बह्मोपास्नसंबन्पे विचारे प्राधान्येन व्यतीते सत्यत्रहमोपासिसंबन्धविचारं प्राधान्येन क्मध्यायान्तरं न हि प्रधानविचाराहतेऽप्रधानविचारः संभवतीति भावः । सिलकाण्डस्येवानुपयुक्तत्वात्कथमित्थमिव्याशङ्कया ऽऽह । पूषैकाण्डेष्विति । करम॑का- ण्डेन सह बहूक्तिः । अपुनरुक्तर्थसद्धावादुपयुक्तं तदित्यर्थः ॥ १ ॥ गायत्याः भाणभावोक्तिः कस्माद्धेतोः पुरोदिता ॥ न तु वागादिभावोऽस्यास्तत्र हैतुरिहोच्यते ॥ २ ॥ अध्यायसेबन्धमुक्त्वाऽऽचत्ाह्यणस्यावान्तरसेनन्धं चोचपरवकमाह । गायत्या इति । तत्रेति वागादिल्यागेन गायत्याः प्राणभावोक्ताविति यावत्‌ । इहेत्यनन्तरत्राह्म- णोक्तिः ॥ २ ॥. ज्येष्ठः श्रेष्ठो यतः प्राणो न तु वागादयस्ततः ॥ प्राणात्मभाव एवोक्त आनन्तयाथमेव तु ॥ २ ॥ कोऽसौ हेतुरिलयेक्षायामाह । ज्ये इति । यथोक्तप्राणोपासनस्ान्यशेषतेति चेघ्र किमुक्यादुपासि शेषता गाय्युपासिशेषता वा मन्धक्दोषता वेति विक- रप्याऽऽचं प्राह । आनन्तयोर्भमिति । वागादिषु सत्स्वपि तत्यागेन प्राणसेवो- क्थादिगुणस्योपालतिरक्ता ततर हेतुत्वेन ्यषठत्वायुच्यते न चेयमुपासिसुकंथादुपालि- शेषो अन्थानन्तभघटनारभमेव हि व्ये्ठत्वादि तन्मात्रोपास्यत्वे हेतुत्वेन संबध्यते गुण मेदात्फलमेदाच नास्यास्तच्छेषतेति भावः ॥ ३ ॥ - १ के, ख. 'तिरित्यायु पान" । २ क. विहिते । २ ख. तत्‌ । २००६ सुरेशवराचायृतं बृहदारण्यकोपनिषदधाष्यवातिकम्‌ [ षठाष्याये- उपास्त्यन्तरमेषैतत्फलवनु विवक्षितम्‌ ॥ न तक्तशेषतैतस्या भिन्नोपास्तित्वकारणात्‌ ॥ ४ ॥ द्वितीयं दूषयति । उपास्त्यन्तरमिति । ज्यष्ठत्वादिगुणकप्राणोपास्तिः खतग्रे- स्त्र हेतुमाह । फलवदिति । एवकारार्थमाह । न स्विति । उक्तशब्देन गायनयु- पातिते । षष्ठ प्राणोपास्नार्था । गुणमेदाज् भिन्नत्वे परति नास्यान्यशेषतेति हेतन्त- रमाह । भिन्नेति ॥ ४ ॥ मन्थकर्मणि ये मत्रा; पञ्च ज्यष्ठादयः श्रुताः ॥ पाणात्पेदिनस्तेषां पयोगो ऽजोपवष्य॑ते ॥ ५ ॥ तृतीयं शङ्कते । मन्येति । प्राणात्मवेदिनो यन्मन्थाख्यं कर्म वक्ष्यते तत्र ज्येष्ठाय खाहेलादयो मच्राः श्रुतासेषामुपयोगोऽसमन््राहणे कथ्यते तदधैस्यात्रोपास्यतवोक्तेरतो मन्थकेशेषत। यथोक्तोपास्तेर्युकतेलर्थः ॥ ९ ॥ पृथग्वा फलनिर्देशा्यो ह वा इति पश्चधा ॥ प्राणविद्या पृथख्न्थान्मन्यस्तु महिमाथिनः ॥ ६ ॥ पञ्चेति च्छान्दोग्श्ुत्यनुसारेणोक्तं दूषयति । पृथग्वेति । वाशब्दश्नोनिरापा्थः। न हि मन्थकर्मरोषता प्राणोषानतर्युक्ता यो ह वै उ्येषठं चेत्यादिना मन्धक्मैणः पृथगेव तस्या बहुधा फलामिलापात्तदधैश्वयीधिनो वित्तमिद्धये विधीयते तस्मालथगेव प्राण- विचेत्वर्थः ॥ ६ ॥ फलेऽन्यस्मिन्ननिर्दिटे वाक्यक्ञेषगतं फलम्‌ ॥ तस्िन्य्रति हि सद्धावाद्रागार्दीनां न त षिना॥ ७॥ प्राणविदो मन्थाधिकारात्पराणविद्याऽपि महत्वफटेत्याशङ्कयाऽऽह । फल इति । प्राणोपासतेः स्ववाक्यस्थफटेनेव नैराकाङ्क्षयातन वक्यशोषस्थं महत्त्वं फलं न चाधिकृता- धिकारादेकफरता दशचधिकृतस्य गोदोहनाधिकारे तद्धेदादिति मावः । बाणस्य खतनप्राणोपासिविषयत्वमुक्त्वा प्राणस्य ज्येष्ठत्वं व्युत्पादयति । तस्मिनिति । भराण- विषयसच्छब्द्‌ः । न सत्वमिति शेषः । अन्वयव्यतिरेकाम्ां प्राणगयेष्ठता सिद्धयै । अयमषार्थो हिशब्देन चयोलते ॥ ७ ॥ श्ासेणोक्ता रीरेऽस्मिन्हत्तिः प्राणस्य जीवनम्‌ ॥ पवमाविशषति भाणो देहं पशाच ुदति ॥ ८ ॥ तत्रैव शास्रसेवादमाह । शाद्धेणेति । शरीरे प्राणस्य जीवमं नाम ृत्तिदगादिव्र त्तिलदपक्षया शान्ेणेक्तेति योजना । तदेवोदाहरति । पूर्वमिति ॥ ८ ॥ जयेष्ठः श्रेष्ट सर्वेषां माणानामाश्रयो हि सः ॥ रेता वक्ष्यमाणेन प्न्येनास्य दिमान्यते ॥ ९ ॥ १ मणम्‌ } आनन्दगिरिङतशाल्ञपकारिकाख्यदीकासंवखितम्‌ । २००७ अन्वयादिना श्ञाञ्ाचोक्तं निगमयति । जयेष्ठ इति । श्रेष्ठत्वं तस्य प्रतिजानीते । अषटथेति । तत्र हेतुः । सर्वेषामिति । सरवप्राणाश्रयता प्राणस्यापरदधेल्याशङ्कयाऽऽह। शरेष्तेति । ते हे्ादिनेय्थः ॥ ९ ॥ अस्मिीके परस्मिश्च वागेव न विहन्यते ॥ देहान्तरस्थान्पाणां श नियुङके सा ततोऽधिका ॥ १० ॥ यो ह वै ज्येष्ठं चेलयदेसात्प्यमुक्त्वा यो ह॒वै वसिष्ठामित्यदेसतात्पर्यमाह । अस्मिकिति । लोकद्वयेऽपि चक्षरादिवद्वाचो न विहतिः सधैत् तत्प्रवृत्तेः स्वदेहस्थप्राण- वदन्यदेहस्थानपि ताननयु्क्ते सर्वप्रवततर्वागधीनत्वादतस्तेम्योऽधिका सोपास्येलर्थः ॥ १०॥ श्रुतान्मतात्तथोक्ताद्रा प्रमाणं दृष्टिरात्मनः ॥ चुः प्रतिष्ठा ज्ञानानामात्मा तत्र परतिष्ठितः ॥ ११॥ यो ह वै प्रतिषठामितयदेस्तात्प्यमाह । श्रुतादिति । मत्रुतािर्टिरेव सखस्य विश्वापहेतुरतस्तत्करणं चधुक्ञीनानां प्रतिष्ठाऽऽत्मा च योऽयं दक्षिणेऽक्ष्नित्यादिना चक्षुषि प्रतिष्ठितः श्रुतस्तथाच तदितराधिकं सदुपास्यमित्यथैः ॥ ११ ॥ वाग्धि संपद्यते शरोत्रादश्रुतं न हि भाषते ॥ स्वतः परषत्तेश्च संपच्छरोत्रे प्रतिष्ठिता ॥ १२॥ यो ह वै सेपदमिलदेरर्माह । वामिति । श्रोत्नाधीना वाफंपत्तिरित्त्र हेतु- माह । श्रुतमिति । किंच खन्यापारद्वारिका परुषान्तरल्यापारदवारिका च सवा संप- द्वति श्रोत्रपरयुक्ते्याह । स्वहत्तरिति । अतः श्रोत्रस्य सपदुणकलवेनेतरपिकषयोत्क- बदधियतेति मावः ॥ १२ ॥ मन आयतनं तत्र वागादीनां हि इतयः ॥ स्थितास्तत्पूविकाभैव ध्यीयतः साधनं हि तत्‌ ॥ १२ ॥ यो ह वा आयतनमिलयनिखात्प्थमाह । मन इति । करणानां विषयाणां नेति शेषः । अत्र हेतुः । तत्रेति । उचचारणादिक्रियास्तसपूविकाश्च वृत्तयो वागादीनां मनति प्रतिष्ठितालदयतिरेकेण तद्च््ेरन्यथा तत्नैर्थक्यात्तयाच मनः पर्वीयत्तनमित्य्ः , । किंच न ध्यानप्ताधनं विना वामादिव्यापारो यद्धि मनतेलयादिश्रुतेरतो मनो वागा- ायतनत्वा्तदूगुणकं सवीधिस्यादुपास्यमित्याह । ध्यायत इति ॥ १६ ॥ उपस्थेन्द्रियं भजातिः स्यात्तस्य जन्मैकहेतुतः ॥ न हि रेतो बिना जन्म प्राणिनोऽत्र समीक्ष्यते ॥ १४॥ यो हवै प्रनतिमिलन परनतिशवदामह । उपसयति । तत्र निमिता । १ क. ग. ध्यायते । २००८ सृरेश्वराचार्यकृतं बहदारण्योषनिषद्धाष्यवा्तिकम्‌ [ प्ठाध्याये- तस्येति । तदेव साधयति । न हीति । अत्रेति देहमरहमूमिरक्ता । प्रजननेन्दियं सपर प्राणिननकत्वगुणयोगादुत्कृष्टमुास्यामिति मावः ॥ १४ ॥ दत्ीनां पाणपूरवत्वाथपदेश्षा्च तत्कृतात्‌ ॥ प्राणानां पथमः प्राणः स हत्ताऽन्नं हि तस्य तत्‌ ॥ १९॥ तत्किमिदानीमिमानि षड्पाप्तनानि फलवन्ति मिथो भिन्नानि तथाच भिन्नानि वाक्यानि स्युरित्याशङ्कय ते हेत्यादिवाक्यतात्पयमाह । दत्तीनामिति । सरवेन्दियत्या- पाराणां प्राणाधीनत्वात्प्राणशब्देन चेन्धियाणां व्यपदेश्ान्मुख्यप्राणस्य च तेषां भोग्य- त्वा्तस्य च जीवादग्यतिरिक्तत्वेन मोक्तृ्वात्सवपेक्षया स्वामित्वात्माणानां मध्ये मुर्य- प्राणः श्रेष्ठ इति तस्थैवोपास्यत्वं तच्छेषत्वेनेतरेषामिति कुतो वाक्यमेद इलयर्थः ¦ । प्रथमो हिङ़ाब्यो मुर्यप्राणस्य जीवाभेदेनात्तृतोपपादको द्वितीयो वागदेर्मम्यान्तमीवेन तथात्वविदफः ॥ १९ ॥ ते प्राणाः स्वगुणैरुक्तेर्वसिष्ठत्वादिलक्षणेः ॥ भ्रेयानरम्यहमेवेति विवदन्तः परस्परम्‌ ॥ १६ ॥ पदा्यन्व्याकरोति । ते प्राणा इति । विरुद्धं वदन्तो निधीरयितुं न पारयन्ति स्मेति रोषः ॥ १६ ॥ निर्णयार्थाय ते ब्रह्म जग्युरिन्रं प्रजापतिम्‌ ॥ कोनो वसिष्ठ इति तं पपच्छुनिणयाधिनः ॥ १७ ॥ कथं ताहि तेषां विवादनिवर्तको निर्णयसत्राऽऽह । निर्णयाथायेति । बहमब्दं व्याकरोति । इन्द्रमिति । अन्यत्राप्रसङ्गा्थमाह । प्रजापतिमिति । ते प्रनापतिमु- पेतय क्रं कृतवन्तसत्राऽऽह। को न इति प्रश्नप्रापकमाह । निर्णयाथिन इति ॥१७॥ यस्मिन्व इति वाक्येन वसिष्ठत्वस्य लक्षणम्‌ ॥ प्राणेभ्यः प्राव्रवीद्रह्म पक्षपातभयात्किछ ॥ १८ ॥ बराह्मं वचो ददीयति । यस्मिन्निति । रक्षणमुपेल् साक्षादेव पुरं प्राणं किमिति वतिष्त्वादिगुणकं नोक्तवान्प्रनापतिः स॒ हि सर्वज्ञ इत्याशङ्कयाऽऽह । पकषपा- . तेति ॥ १८ ॥ जानन्नपि वसिष्ठादिगुणवच््वं यथार्थतः ॥ तथाऽपि नावदद्रह्म स्वानुभूलयववुद्धये ॥ १९ ॥ रक्षणमात्रोषदेशे देलन्तरमाह । जानस्नपीति । वपिष्ादिगुणव््ं यथा तषा जानन्ययपि वते प्रनापतिस्तथाऽपीति योजना । स्वशब्देन वागादयो गृदयने ॥१९॥ उत्करान्तेऽन्यतमे यसमन्पत्येकमपसर्पणे ॥ पापीयो मन्यते रोको षसिष्ठो बः समीशषयताम्‌ ॥ २० ॥ १ ब्राह्मणम्‌ ] आनन्दगिरिङतक्षास्पकारिकारुयटीकासंवलितम्‌ | २००९ यस्मिजित्यादिवाक्यतात्पयमुक्त्वा तदक्षराणि व्याकरोति । उत्क्रान्त इति । मव. तामस्मादेहात्पत्येकमपसणे सति यसमितनपसृते शरीरमतिदायेनपापमसपश्यं रोको मन्यते प्त युष्माकं मध्ये विष्ठत्वादिगुणको ज्ञेय इल्थः ॥ २० ॥ अन्वयन्यतिरेकाभ्यां बसिष्त्वावबुद्धये ॥ उपास्यायेपरीक्षायै प्तषा परा श्रुतिः ॥ २१ ॥ वाग्षोचचकरामेल्यादेसातर्यमाह । अन्वयेति । ध्येयनिश्वयार्थमन्वयािना वपिष्ठ- त्वादिगुणकं वस्तु निणेतुं परा श्रतिरित्यथः ॥ २१ ॥ संहतानां क्रियासिद्धेः करणानां पृथक्पृथक्‌ ॥ नैकेकस्य क्रियासिद्धिः शिविकोद्राहवत्ततः ॥ २२ ॥ पा संवत्सरमित्यादौ प्रतीतसवत्सरभरवाप्ता्यपि विवक्षितमिति शङ्कां निरस्यति । सहतानामिति । मिरितिानामेव करणानां क्रिया नेकैकस्य प्रथक्प्रथगिलत्र दृष्टान्तः । शिबिकेति । ततः संवत्सरप्रवाप्रा्यविवक्षितमिति रोषः ॥ २२ ॥ माणपाधान्यसिच्छर्थं भरुतयाऽऽख्यायिकच्छग्रना ॥ अन्वयन्यतिरेकाभ्यां न्यायो लोकिकं उच्यते ॥ २३ ॥ यथाऽकटा इत्यदेसतात्पयैमाह । प्राणति । अथवेकस्येव प्रथविक्रया न चेत्कथ- मुक्तं वाग्घोचचकरामेत्यादि तत्राऽऽह । प्राणति ॥ २६ ॥ यथा मका विना वाचा यथाऽन्धाश्वक्षुषा विना ॥ इत्यादिवचसा पराणे सति जीवनयुच्यते ॥ २४ ॥ लोकिकन्यायमेव दशयन्वाक्यं योजयति । यथेति । तस्मात्प्राणः प्रेयानिति रोषः ॥ २४ ॥ उतकरान्तौ च प्रवेशे च ह्यलं देहः स्वकर्मणे ॥ वागादीनां न पातोऽस्य नापि चोत्थानमीक्ष्यते ॥ २५॥ वागादीनां भ्रषठत्वामावमुप॑हरति । उत्क्रान्त चेति । तदुत्कान्तावपि देहो न पतितो न च तेषामसिमन्प्रवेशेऽपि तस्योत्थानं दृद्यते किंतु तत्प्वेशाप्रवेदायोः प्त खव्यापारक्षमो दृष्टोऽता न वागादिप्राधन्यमि्ः । तत्रानुभवानुरोधी हिशब्दोऽत एवेक्ष्यत इत्युक्तम्‌ ॥ २९ ॥ उत्कान्ते भाण एवास्माच्छरीरं पतति धुवम्‌ ॥ उसिष्ठति परविष्टे च प्राणः श्रेयांस्ततोऽन्यतः ॥ २६ ॥ सथ हेत्यदेस्तात्प्यं बदन्प्राणप्राधान्य निगमयति । उत्क्रान्त इति ॥ २६ ॥ मामृते जीवि यूयं यदश्क्ताः स्थ सवैदा ॥ प्रधानं ताह मां वित्त भवन्तश्रापराधिनः ॥ २७ ॥ २५३ ००१० सुरेश्वराचार्यृतं ब्हदारण्यकोपनिषद्धाष्यवातिकम्र्‌ [ षष्ठाध्यये- ते होचरि्यदेस्तात्पयमाह । मामिति ॥ २७॥ करं बछि प्रधानाय दत्त वागादयोऽचिराव्‌ ॥ इत्युक्तास्ते तथेत्यूचुः सवैस्वं ददते प्रभोः ॥ २८ ॥ अपराधनिषेधस्तरि कथमिति तत्रा ऽऽह । करमिति । तथेयङ्गीकारतातपर्यमाह । इत्युक्ता इति ॥ २८ ॥ त्वद्रसिष्ठतयेवाहं बाग्बसिष्त्युदाहरत्‌ ॥ इत्युक्त्वाऽन्येऽपि स्ैस्वं ददु्वांगादयः स॒राः ॥ २९ ॥ सा हेत्यदेरथेमाह । तदरसिष्टतयेति । यद्वा अहमिलयदिस्तातयथमाह । इतयु- क्त्वेति ॥ २९ ॥ किमश्ं मे बुभुक्ोः स्याद्वासो वा मे किमीयेताम्‌ ॥ इति भाणवचः शरुत्वा प्रत्यूचुः करणानि तम्‌ ॥ ३० ॥ आ श्वभ्यो यदिदं किंचिदा कृमिभ्यश्च रक्ष्यते ॥ अश्रं तद्धवतः सर्वं वयं त्वच्छेषभोगिनः ॥ ३१ ॥ तस्येत्यादिप्रभद्वयं ग्याच्टे । किमन्नमिति । उत्तरमाह । पराणेति । कथं॒तरि युप्मज्ीवनं तत्राऽऽह । वयमिति ॥ ६० ॥ ३१ ॥ जीवः भराणोऽत्र संसारी भोक्तेन्दियमनःपरः ॥ पराणो ह्येतानि स्ौणि भवतीति च लिङ्गतः ॥ ३२॥ स प्राणस्यानन चेतप्ाणो जीवश्रलयेकत्र भोक्तृभेदे विरुद्धाभिप्रायानेकचेतनापिषठितं शरीरमनवस्थितं स्यादियाशङ्कयाऽऽह । जीव इति। आत्मेन्दियमनोयुक्तं भोक्तेदयाहु- रिति श्रतेरनीवस्यैव मोक्तृत्वात्माणस्यापि तच्येनात्रोच्यमानस्य तदभेदो युक्तसतचैकत्र मोक्तमेदकृतदोषामाव इत्यथैः । प्राणशब्देन जीवोक्तौ हेत्वन्तरमाह । प्राणो हीति । स्न्दियाणां प्राणाधारत्वश्रवणात्करणसामित्वस्य च जीवादन्यत्रायोगादत्र प्राणो जीव एवेलथेः ॥ ३२ ॥ तन्मया हीतरे प्राणास्तन्पूलास्तभिबन्धनाः ॥ ३२ ॥ एवंषिदे हि नानन्नं किंचिदस्तीति दशनात्‌ ॥ फलं स्यात्माणसायु्यं सर्वे तस्य हि भोजनम्‌ ॥ २४ ॥ मल्यप्राणस्यापि करणखामितवै किं न स्यादत आह । तन्मया हीति । उत्पत्तिपि तिख्येषु जवाधीनत्वात्करणानां पर एव तेषां स्वामी तमुत्रामन्तमितयादिश्चतेरियषः ॥ फटवाकंयस्य तात्पर्थमाह । एवैविदे हीति । आत्ते सति विषः जत १ क, ररकृत्यमा। ~ १ बरामणम्‌ 1 आनन्द्गिरिङ़ृतक्षाज्ञमकाशिकाख्यदीकास॑वणितम्‌ । २०११ ˆ दिति हिशब्दाथेः। सरव प्राणस्यान्मित्युपासितुखादात्मयं फलमिल्भः । प्राणात्मतेऽपि कथं विदुषः सवेमिति धीरत्राऽऽह । सर्वमिति । मवति हि प्राणस्य सर्वमन्नं तथाच तदात्मनो विदुषोऽपि तथा स्यादिवय्भः ॥ ३३ ॥ ३४ ॥ भवलयक्ा स सर्वस्य नाञ्नं भवति कस्यचित्‌ ॥ केवैरेऽवस्थितेऽसृत्वे सृत्युनाऽपि न गीर्यते ॥ ३५॥ सर्ैस्य मोक्ता विद्ान्मोज्यश्च स्यान्ेल्ाह । भवतीति ॥ ३९ ॥ अद्धिः परिदधत्येनमरिष्यन्त इति श्रतेः ॥ विदधाति हां पानमपूर्व शाञ्जलक्षणम्‌ ॥ ३६ ॥ उत्तरवाक्यनिरस्यां शङ्कामाह । अद्धिरिति । मो्ष्यमाणं भुक्तवन्तं च प्राणमद्धिः परिदधातीतिश्रवणादपां पानं शालं विदधाति तच्च स्मातीचमनादन्यदेव श्रौतमाचमन. मन्यतोऽप्राप्तं विधेयं तस्माततद्विषायकमिदं वाक्यमिर्थः ॥ ३६ ॥ शालं पुख्यार्मेव स्यादिष्य्थं यदि करस्यते ॥ युक्तः फलानुषङ्गोऽस्य वासोखाभो विधिर्यदि ॥ ३७॥ आचामन्तीतिवर्तमानापदेशात्ुतो विधिरिपयाशङ्कयाऽऽह । शाख्मिति । प्रवृस्या- युपदेश शाख्मिति स्थितेरभिहोत्रं जुहोतीतिवदत्र विध्युपपत्तिरिति भावः । फल्वत्वा श्ाऽऽचमने विधिरस्तीत्याह । युक्तं इति । यद्याचमनस्य विधिस्तदा प्राणस्य वासो. लामो नाफङानुषद्गो युक्तो विधेस्तदनुषक्तत्वादिति योजना ॥ ३७ ॥ एके च शाखिनो व्यक्तं विधिरूपमधीयते ॥ मग्रेण प्राशनं चापामेकेषां शाखिनां मतम्‌ ॥ २८ ॥ किंचाशिष्यन्नाचामेदशित्वा चाऽऽचामेदिति च्छान्दोग्ये विधिश्रुेरभरापि स खीकतैन्यः सवेदान्तप्रत्ययन्यायादित्याह । एके चेति । किंचारानात्मायुपरिषटा्ामृतोष- स्तरणमस्यमृतापिधानमसीति च मचरचोदितमाचमनमियेकेऽन्ये तु मन्रहीनमेव तदपूर् विषेयमित्याहुसदसति तस्मिनिवधिरित्याह । मश्रेणेति ॥ ६८ ॥ अभ्मदश्नवदेके वासोदृष्टि पचक्षते ॥ प्रायलयार्थमपां पाने दषः रकरणादिह ॥ सर्वाभक्ष्यमसक्तिः स्यादि कमं विधित्स्यते ॥ ३९ ॥ इति श्रीब्रहदारण्यकोपनिषद्धाष्यवातिके षष्ठाध्यायस्य अथमं ब्राह्मणम्‌ ॥ १ ॥ _ ओतमाचमनमिहापूव विथेयमिति प्वपतिते तिद्धन्तमाह । अमद्शंनवदिति । १क. सख. य. "मेवं स्या" । २ ल्ल, "मोऽतताफ"। २०१२ सुरेश्वराचार्यकृतं वृटदारण्यकोपनिषद्धाप्यवातिकम्‌ [ षष्ठाध्याये यथा स्वै प्राणस्यान्नमिति दृष्टिरेव विधीयते तथा शुद्धयर्थे स्मातीचमने सति तदनुवादेनाऽऽचमनीयास्वपतु वासोदिविीयते दष्टरश्र प्रकृतत्वात्कायीरूयानाद प मिति च न्यायादिवयर्थः । दृष्टान्ते विवदमानं प्रत्याह । स्वेति । प्राणविदः सर्वा्- भक्षणं विधीयते वेदभक्ष्यस्यापि लशुनादेभेकष्यत्वप्रपङ्गादभक्ष्यमक्षिणः क्रिमयो भव- नतीतयादिनिषेधविरोधो न च प्राणविदोऽनयत्र निषेधसतस्यापि सर्ममक्षणपापकामावाद्रा- कयस्य स्ताधारणनिषेधविरोधे विदास्तावकस्य खां मानत्वायोगान्न चानापदि कप्य. चिदपि सेमक्षणं सवन्नानुमतिशच प्राणात्यये तदरनादिलर्थः ॥ ६९ ॥ इति श्रीवृहदारण्यकोपनिषद्धाप्यवातनिकटीकायां षष्ठाध्यायस्य प्रथमं ब्राह्मणम्‌ ॥ १॥ छोकानामादितः समण्यङ्ञाः-- १०७७३ अथ द्वितीयं बाह्यणम्‌ । यन्न संभाविते पूर्वे वस्तुप्राधान्यहेतुतः ॥ वक्तुं तदत्र वक्तव्यं खिलकाण्डाधिकारतः ॥ १॥ उत्तरत्राह्मणस्य संबन्धोकत्यर्थ॒काण्डार्थमनुवदति । यन्नेति । कर्मकाण्डे ज्ञान- काण्डे वा यद्वस्तु प्राधान्येन न वक्त प्ंभावनोपनीतं तदसिमिन्काण्डे वक्तव्यमस्य सिलकाण्डत्वादनुक्तकथनारथवच्वेनाऽऽरन्धत्वादित्य्ः । यद्वा यत्वं ज्ञानकाण्डे वक्तं न संभावितं तस्य वस्तप्राधान्यत्वात्तदत्र क्रियारूपं वाच्यं तादर्थ्येनास्याऽऽरम्भा- दित्यथैः ॥ १ ॥ सक्तमावसितावुक्तं मागैपराथनमभ्रितः ॥ सपथेति श्तं तत्र श्रतया मागैविेषणम्‌ ॥ २ ॥ संप्रति ्राह्मणाधमनुक्तं॑वक्तुमनन्तराध्यायसमाघावुक्तमनुमाषते । सम्षमेति । समु्चयकारिणो पूमूरश्पराथनेऽपि कं स्यादितयाशङ्कय विरोषणत्वं दशयति । सुपथेति ॥ २ ॥ संभवे व्यभिचारे च विदोषणविषठष्ययोः ॥ दष्ट विशेषणं रोके यथेहापि तथेक्ष्यताम्‌ ॥ २ ॥ तथाऽपि किमायातमिलयाशङ्कयाऽऽह । संभव इति । नीलमुत्परमिलत्र विरे पणमिशेप्ययोः समवे विरोपणं विना विरो्यस्य ग्यमिचोरे प्रसक्ते नीरभिषि विशेषणमथयदृष्टं तथा सुपथा नयेलत्रापिः व्यमिवारपभवे विरोषणमर्थव्त यमिलथेः ॥ ३ ॥ न~ २ बाह्णम्‌ } आनन्दंगिरिङृतशाज्पकाशिकाख्यटीकासंवरितम्‌ । २०१३ सपथेति ततो युक्तं संभवे भूयसां पथाम्‌ ॥ विशेषणमतो वाच्याः पन्थानः कमहेतदः ॥ ४॥ स्तु तर्हीदमपि व्यावतैकमेवेति तत्राऽऽह । सुपथेति । विशेषण्य व्यावर्व- कत्वं ततःशब्दार्थः । विरोषणवशाद्भहवो मागी मानि तेषामापिधानाय ब्ाह्मणमिति फषितमाह । अतं इति ॥ ४ ॥ दक्षिणोदगधोमार्गा विहितपतिषिद्धयोः ॥ विपाकाः कर्मणोवौच्यास्तराग्यपरसिद्धये ॥ ५ ॥ केते मागी येषां निरूपणमिप्यतेऽत आह । दक्षिणेति । तेषां स्वरूपमाह । विहितेति । तदुक्तिफलमाह । वाच्या इति । तच्छब्दः कर्मफटाथैः ॥ ९ ॥ नाविरक्तस्य निःशेषसांसारिकपुम्थेतः ॥ भत्तियक्तये तस्माच्छूला यत्ना्तवुच्यते ॥ ६ ॥ वैराग्ोक्तिरकिचित्करेति चेन्नेत्याह । नेलयादिना । पंसारगतिमेदेषु दुःखबहे- पक्तेषु विवेकिनो पैराग्यपिद्धिसतच मुमृभुत्वेतुरतः श्रुत्या कर्मविवेकाद्ैरग्यं विवक्ित- मित्यर्थः ॥ ६ ॥ दाक्ुवन्ति न कर्माणि स्ैकामसमापनम्‌ ॥ निषदं बाऽखिलानर्थास्तत्फटस्यातिफल्गुतः ॥ ७ ॥ कमवशदेवाेषपुरुषार्थंमवान्न तद्विपाकविषयं वैराग्यं युक्तमित्याशङ्कयाऽऽह्‌ । कक्लुवन्तीति ॥ ७ ॥ न कर्म कारणं युक्तेनामिदाहस्वरापनुत्‌ ॥ कर्मभ्यो जन्म नियतं जन्म चेन्निरैतिः कुतः ॥ ८ ॥ तेषां मुक्तिफटत्वाद्धेत्वपिद्धिरित्याशङ्कथाऽऽह । नेति । तदेव सापयति । कर्मैभ्य इति ॥ ८॥ न कमणा फनीयस्ता महं चान्तरात्मनः ॥ इति बाहमिवोदुलय बेदान्तैर्योषणा कृता ॥ ९ ॥ आत्मरूपे मक्षे कर्माफठमित्यत्र प्रमाणमाह । न कर्मणेति ॥ ९ ॥ न तत्र दक्षिणा यन्ति विद्ययैव तदाप्यते ॥ इति श्रीयाक्ञवस्क्येन मुक्तकण्टमुदाहूतम्र्‌ ॥ १० ॥ तत्रव स्मृतिमुदाहरति । न तत्रेति ॥ १० ॥ , अतो मुक्ति परीच्छद्धिरुत्पत्यादिविरोधिनीम्‌ ॥ त्यक्त्वा कमीण्यथेकातम्यज्ान सर्बात्मनाऽऽश्येत्‌ ॥ ११ ॥ २०१४ सुरेशरावार्थङृतं शृहदारण्यकोपनिषद्धाष्ययापिकम्‌ [ षष्ठाध्याये मोक्षस्याकर्मायत्तत्वे फरितिमाह । अत इति । त्याज्यानि कर्माणीति शेषः । तद्‌- नन्तरकार्यमरयमाह । लक्त्वेति । श्रवणादिकार्य्योतकोऽपञ्ञम्दः। । व्यौपारान्तराभावं योतयति । ब्रह्मसंस्थोऽमृतत्वमेतीति हि श्रुतिः ॥ ११ ॥ तमोन्तरायतो क्ते्नान्तरायोऽपरोऽस्ति हि ॥ तमोहतिनं कर्मभ्यो शानात्सा व्यञ्जकत्वतः ॥ १२ ॥ मोक्षे कर्मानुपयोगेऽपि तव्यवधिभङ्गे तदुपयुक्तमित्याशङ्कयाऽऽह । तमोन्तरायत इति । अन्तरायान्तरस्याप्रमाणकत्वद्योतको हिशब्दः । कर्मेणामन्यज्ञकत्वात्तेभ्यलमो- हतेरयोगाज्तानस्य व्यज्ञकतवाततसमात्तत्सिद्धिवयैवधानान्तरं त्वप्रामाणिकमित्यर्थः । सुप- येतिविोषणप्रा्तहुमागैनिरूपणाय ब्राह्मणमियेकः संबन्धः । ज्ञानस्यैव पुक्तिहेतृता कर्मणां बन्धफरत्वेन तत्रानन्वयादिति वक्तु तदिल्परः ॥ १२ ॥ न तु त्वमेतयो्ेतयेतयुत्रान्लयादिस्वरक्षणम्‌ ॥ षं परिणामायममिहोत्राहुरीहयोः ॥ १३ ॥ एवं संबन्धद्वयमुक्त्वा संबन्धान्तरं वच्छुमभिहोत्रप्रकरणे वृत्तमनुवदति। न तििति। षटूपरकारमृत्पत्त्यादिखरूपं जगदश्िहोत्राहृत्यपू्वैपरिणामात्मकं न जानामीति सपः प्ररो न विलयादिवाक्येन याज्ञवल्क्यं प्रति तो जनकेनेलयथैः ॥ १३ ॥ इतिप्रक्षमतिवचस्ते वा इत्यादिकं जगौ ॥ लोकं अत्युिथतं यावदग्निहोजाहुतीहयोः ॥ १४ ॥ परिहारवाक्यमवतारयति । इतिमश्नोति । तस्य परिणामं द्दीयति । लोकमिति ॥ १४॥ अपूरवपरिणामोऽयमप्निहोभ्राख्यकरमेणः ॥ उत्कान्तयादिगिरेषोक्त आरोकोत्यानवाक्यतः ॥ १५ ॥ तद्याकरोति । अपूर्ेति । अयमिति षटपरकारपपशचोक्तिः । इहेलगनिहोत्रपिकाः रोक्तिः ॥ १९॥ आहत्योरभ्रिहोतरस्य शन्तरिप्रादिभेदतः ॥ आ लोकोत्थानतः शरुत्या उक्ताऽपूर्वस्य विक्रिया ॥ १६ ॥ उक्तं परपश्चयति । आहूत्योरिति । अभ्निहेत्रस्य द्वे स्यं प्रातराहुती तयोरै स्यान्तरतंद्सवादिलकषणं लोकं परत्युत्यानौदा द्विषा जगदालिका विकिया पर्रम कतिरूपया श्रोतेति योजना । उक्तयोराहृलयोः शरतिसिद्धय्यो हिशब्दः ॥ १९ ॥ तदेवोक्तमिहाऽऽलम्म्य तदग्ीप्षणसिद्धये ॥ । _ ~ _ श्रतकेतुरिति गन्थः पर आरम्यतेऽघुना ॥ १७॥ _ आरभ्यतेऽधुना ॥ १७॥ 9 क. ्ञ. तयति या । २ क. छ. दिवादि" । ३, क. क्ष, नात्ता ष । २ ब्राह्मणम्‌ 1 आनन्दगिरिङ़ृतश्षाह्ञमकाशिकाख्यटीकासंवसितम्‌ । २०१५ षटप्ये मन्थे स्वे जगदग्निरोतरपरवपरिणाम इति प्र्परतयुक्तिभ्यां प्रतिपादित- मित्युक्तमिदानीमस्य ब्राह्मणस्य तेन संगतिमाह । तदेवेति । तच्छब्दो नगदर्थः । देति लिलकाण्डोक्तिः । तस्मिज्ञगति पञ्चधा विभक्तेऽग्िदषटिपिद्धयर्थैमिति यावत्‌ । श्ेतकेतुरिलयस्मादारम्यानन्तरो मन्थ इति योजना ॥ १७ ॥ पञ्चाप्रिषिचा यत्नेन देद्धनाव्राह्मणादपि ॥ हित्वा धनं च मान च छब्पेत्युक्तिः स्तुतिधियः ॥ १८ ॥ बाह्मणतात्परयमुक्त्वाऽऽख्यायिकातातप्यमाह । परेति । यत्नो ठोकगमनोपगमन- कर्मुतादितातपर्यम्‌ ॥ १८ ॥ परिणामो हि पाकेन पाकश्च न विनाऽभ्रिना ॥ द्शेनात्परिणामस्य पृक्ता सर्ब पावकः ॥ १९ ॥ पञ्चघु चरोकादिष्वभ्निशब्दो नोपपद्यते तेषामनभ्नित्वादित्याराङ्कयाऽऽह । परि- णामो हीति । सर्वो हि परिणामः पाकाधीनो न चाचि विना पाको बुखोका्यधीनश्च देहाख्यः परिणामो दृष्टः प्रम्यामाहुपयामित्यादिश्रुतेस्तथाचाभनिरेव पक्तेति नियमादु- ्तेष्वभ्निशब्द इल्थः । पाकस्याम्यधीनत्वं परिणामस्य पाकाधीनत्वं च ोके प्रपि- दधमिति दिशब्दाथेः ॥ १९॥ समाप्ताशेषविद्यं हि समावर् पिता सुतम्‌ ॥ समाप्ताशेषवि्ोऽसीलेवमाहोत्सस्जं च ॥ २० ॥ आस्यायिकाक्षराणि ग्याचिरूयाघुभूमिकां करोति । समादहेति । अशेषाब्देन पुराणन्यायपहितवेदोक्तिः । श्रेतकेतोरवि्यवेशयमन्येषामपि प्रतिपन्नमिति प्रकटयितुं हिशब्दः । तप्य संदेहापोहार्थ समातित्यादि पितृवचन तस्य॒खातश्यापादनमुत्सगेः ॥ २० ॥ निकषोपलसंस्थेषु वेदवित्स परी्ष्यताम्‌ ॥ विधेयं यतन्तो वत्स द्रदिज्ने मच्छरृतस्य च ॥ २१॥ तमुत्पनतो गौतमस्याऽऽशयं दर्शयति । निकषेति । सुवणेपरीक्षापाषाणस्यानयिषु तेप्वतिनिबन्धेन बुद्धिविकाशोदयसमाधानं यत्नः । परीक्षाफलमाह । द्रदिश्न इति । मत्तस्त्वया श्वुतस्येति यावत्‌ ॥ २१ ॥ प्रभिद्धाऽतीव विद्रत्ता पश्चाखत्राह्मणेषु हि ॥ तामेव परिषदं तस्मादाजगाम त्वरान्वितः ॥ २२ ॥ विद्रत्रिषदन्तरेषु सत्सु किमिति पञ्चारुपरिषदमेव भेतकेतुरागतवानिल्याशङ्कय पदानि व्याचष्टे । प्रसिद्धेति । हिशब्दो यस्माद । विनिगीषातिरायं मूचयति । त्वरेति ॥ २२ ॥ २०१६ सुरेश्राचार्यहृतं दृहदारण्यकोपनिषदाष्यवातिकस्‌ [ षष्ठाध्याये पश्नालब्राह्मणाश्जित्वा विधोत्कर्षेकेतुतः ॥ राजानमपि जेष्यामीत्याजगाम दपं सतः ॥ २३ ॥ तस्याऽऽगच्छतोऽभिप्रायमाहं । पाति । नाह्णजयानन्त्यं ततःशब्दार्थः॥२३॥ तं जिगीषुं समायान्तमुनमा्गे संस्थितं द्विजम्‌ ॥ सन्मारगमतिपत्र्थं राजोवाच स्वशास्लतः ॥ २४ ॥ तमित्यदिरथमाह । त॑ जिगीषुमिति । द्विजस्य सरमादियोगस्य दर्पाधिक्याजि- गीषयाऽऽगमनमेवोत्ययतृक्ततवम्‌ । उन्मागगा प्रजा सन्मार्गे पंक्रमणीयेति रानक्ृं मूचयति । राजेति । खशाखतो जिगीषुमिति संबन्धः ॥ २४ ॥ आमत्रयामास च तं कुमारा$ इति बालवत्‌ ॥ परतिछिश्राव सोऽप्युक्तो भोरे इत्युक्तया गुरं यथा ॥ २५॥ ल्या निगृहन्कुमारपदेन विप्रं राजा संमोधितवानित्याह । आमत्रयामासेति । कोपाविषटत्वादयोग्यमपि प्रतिश्रवणे तं प्रति श्ेतकेतुरकरोदिल्याह । प्रतिशुश्राविति ॥ २९ ॥ दरपोत्सेकसमावेशान्नानुषिष्टोऽयमादरात्‌ ॥ पित्रतिजातसंदेहः पर्यपृच्छदतो तपः ॥ २६ ॥ अनुशिष्टो विित्यादिवाक्यमादत्ते । दपंति । यथोक्तसेदेहस्य प्रभनिमिततत्वमाह । अत इति ॥ २१ ॥ असुशिष्टोऽसि रिं पित्रा उताहो नेति भण्यताम्‌ ॥ नानुरिष्टस्य जगति हत्तमीटक्समीकष्यते ॥ २७ ॥ परं व्याकरोति । अनुरिष्टोऽसीति । कल्पद्रयस्पषटताये विसधिकरणम्‌ । नायं संशयो मदनुशासनस्य प्रभिद्धत्वादित्ाशङ्कयाऽऽह । नेति । ईदगिति दपत्सिकपाति- न्यमाह ॥ २७॥ बादं पित्राऽनुशिष्टोऽस्मि किं न पश्यसि मखजयम्‌ ॥ त्वत्पण्डितेषु सर्वेषु पृच्छ मां यदि श्ङुसे ॥ २८ ॥ ओमिलयदेःर्थमाह । बाढमिति । अनुशाप्तने राज्ञोऽपि ज्ञानयोग्यं लिङ्गमाह । किं नेति । न केवरं तेष्वेव मे जयः किंतु त्वग्यपीति मत्वाऽऽह । पृच्छेति ॥ ९८॥ एवं राज्ञो यथोक्तोक्लया हभ्युपेतेऽनुशासने ॥ शेतकेतुमयामापीत्यन भश्नान्कमा्पः ॥ २९ ॥ वत्यतयादि प्रश्रजातमुत्थापयति । एवमिति । अनुशिष्टो निलया राज्ञोय । क्तोक्तियाऽनुरासने पितकर्के खये शेतकेतुनोपेते सतीति यावत्‌ । ध भवशब्देन परामृदाति । तदङ्गीकरे पितृक्ृकोपरेशस्य प्राकृतत्व हेहि २ ब्राहमणम्‌ ] आनन्दगिरिङृतशाल्ञपकाशिकार्यटीकासंवशितम्‌ । २०१७ हिशब्दः । अनुशासनाङ्गीकारानन्तरं प्रश्नावसरं सूचयति । अथेति । तेषामपांकथा- त्मतिपतपतकर्यं चोतयति । कमादिति ॥ २९ ॥ अनुशिष्टोऽत्ति चेद्‌्रहि तुल्येऽपि मरणे प्रनाः ॥ यथा विप्रतिपद्यन्ते भिन्नवत्मपमेदतः ॥ ३० ॥ तत्राऽयं परशं व्याकरोति । अनुशिष्टोऽसीति । सर्वां प्रजानां मरणे तुल्येऽपि मार्गमेदप्रतिपत्त्या यथा ता विप्रतिप्न्ते तथा किं जानापि यदि त्वमस्मिन्विषये पित्राऽनुशिष्टस्तर बरहीवयर्थः ॥ २० ॥ येन कर्मविेषेण समानायां एतौ भरना ॥ अन्या अन्येन संयान्ति यथाऽन्येनापरास्तथा ॥ ३१॥ तदेव प्रपञ्चयति । येनेति । तं करमविरेषं नानापनि देदूतहीति रोषः ॥ ३१ ॥ त्वयोक्तं न विवेदा नानुरिष्टिरिहासि मे॥ वेत्थेह ता यथा भूय आवर्तन्ते भजा इति ॥ ३२ ॥ शेतकेतुराह । त्वयेति । ज्ञानामावे हेतुः । नेति । प्रशनान्तरमाह । वेत्थेति । ता मृताः प्रना रोकान्तरं प्रस्थिता यथा पुनरिहाऽ वर्तन्ते तथा क वेत्येति योजना । इति- शब्दो वाक्यप्तमाप्तो ॥ ३२ ॥ ५ यथा येन गृताः सयो हेतुनाऽनेन च प्रजाः ॥ तं वेत्थ स्विन्न वेत्यक्तो नेति होवाच तं पुनः ॥ ३२ ॥ तव्याकरोति । यथेति । प्रना आवर्तनत इति पूर्वेण संबन्धः। तमित्यागतिमार्ग तदधं चाऽऽह । तं वेट्थेति । शरेतकेतुस्तु पुववदुक्तवानिलयाह । नेतीति ॥ ३३ ॥ प्रयद्धिरसङृदधुतेमहदधिर्बहुमिः सदा ॥ नैवासौ पूर्यते लोको यथा वेत्थ तथाऽत्र किम्‌ ॥ ३४ ॥ तृतीयप्र्नार्थमाह । प्रयद्धिरिति । अप्य व्यास्या । महद्धिरिति ॥ ३४ ॥ नेति होवार पृष्टः सत्राजा पप्रच्छ तं पुनः ॥ हूतायामाहृतौ वेत्थ यतिथ्यां पुरूपाभिधाः ॥ ३५ ॥ | परकीयं वचोऽनू्य चतुथ॑प्रश्मुत्थापयति । नेतीलयादिना । यतिथ्यामाहुतौ हता- यामपः पुरुषामिषाः समृत्याथ वदन्ति तथा किं वेत्येति राजा पृरषटवानिति योजना ॥२९॥ आप एव सपुत्थाय पुरूषाटृतयो हताः ॥ प्रवदन्ति यथा वेत्थ तथाऽऽ प्रतिपद्यताम्‌ ॥ ३६ ॥ प्र प्रपञ्चयति । आप एवेति । यत्संख्याकायामाहुतौ हतायामापो हृताः पुरुषा- कारालच्छन्दवाच्या मत्वा यथा वदनादि कुर्वन्ति तथा तत्तंख्याकाहुलादिपरकारं प्रति- पद्यते चेत्प्रतिपादयेत्यर्थः ॥ २६ ॥ २५३ २०१८ सुरेश्वराचायंङृतं बरहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ षष्ठाध्याये राजानं नेति होवाच नाहं वेगि त्वयोदितम्‌ ॥ पर्यपृच्छदतो राना शान्तदर् द्विजं पुनः ॥ ३७ ॥ पयस्त्वं देवयानस्य पितयाणस्य वाऽञ्ञसा ॥ वेत्थ प्रतिपदं किवा न वेत्सीलयभिधीयताम्‌ ॥ ३८ ॥ परस्योक्तिमवतायं भ्याच्टे । राजानमिति । प्रभान्तरं व्याकरोति । पर्यपृच्छ- दिति । दर्षशान्तौ पूर्वोक्ताज्ञानं हेतुं करोति । अत इति । अवरिष्टदर्षठेशदोभिल्यारथ प्र्ान्तरमिति योतयति । पुनरिति ॥ २७ ॥ ३८ ॥ पतिपद्रचनस्यार्थं यत्छृतवेल्यादराच्छ्रतिः ॥ व्याचष्टे देवयानादिपरतिपत्तौ क्रियैव सा ॥ ३९॥ केयं प्रतिपन्नाम ततराऽऽह । प्रतिपदिति । प्रतिपदः संक्षिप्ताया विवरणादादरो वि- येजञेयः । श्रुतयुक्ता प्रतिपदं संकषिप्याऽऽह । देवयानादीति । क्रियाशब्देने्टपूर- त्तोपासनान्युच्यन्ते ॥ ३९ ॥ स्वाभ्युह इति मा शङ्ीयतो मारगदरयेऽपि नः ॥ ऋपेमेश्रस्य श्रवणमस्ति तच विभाव्यते ॥ ४० ॥ मागद्वयमप्रामाणिकं व्यामोहार्थ॒त्वदुत्रक्षितमित्याशङ्कयाऽऽह । स्वाभ्यूह इति ॥ ४०॥ द्रे सृती अशृणवं साकषात्संबन्धिन्यौ दिवोकसाम्‌ ॥ पितृणां चापि मर््यानां मार्गौ तावधिकारतः ॥ ४१॥ मन्त्रं व्याकरोति । द्र इति । देवादिवन्मत्यौनामपि तत्संगतिशचतप्राप्यकोप्मिवेशनाद्र- च्रमावः स्यारिव्याशङ्कयाऽऽह । अधिकारत इति ॥ ४१ ॥ ताभ्यां सर्वमिदं गच्छद्रथाकमं यथाश्रुतम्‌ ॥ समेति मध्ये भोगाय रोदस्योः कर्मणो जगत्‌ ॥ ४२॥ , अधिकृतानां मार्गान्तरं वारयति । ताभ्यामिति । केन प्रथा कस्य गमनमिति तत्राऽऽह । यथेति । कर्मणो मोगाय दावारथिव्योरमध्ये जगत्समेतीति संबन्धः ॥४२॥ त्ववुक्तात्पश्षगणतो न वेदुम्येकमपीरितम्‌ ॥ परभनं मा मामतः पराक्षीरित्युक्त्वाऽवार्दिरा ह्यभूत्‌ ॥ ४२ ॥ नाहमिलयदिर्थमाह । तवदुक्तादिति । चनशब्दसूचितमाह । मा मामिति । अत इतय्ञानपरामशोर्थः । अज्ञानङृतरल्ाधीनमवाकिशरस्त्वमिति ्योतकोदिशब्दः ॥४९॥ निर्ूतारेषकट्षं शान्तदर्पं समीक्ष्य तम्‌ ॥ वसत्याऽऽमश्रयां चक्र उष्यतामिति पाथिवः ॥ ४४॥ १ क. ख. "तिविभागधीस्तत्रा' । २ ब्राह्मणम्‌ ] आनन्दगिरिङृतशाख्पकारिकाख्यरीकासंवितम्‌। २०१९ अथेनमित्यदेरथमाह । निूतेति । काठुप्याभवे हेतुमाह । शान्तेति । तत्रात भवं प्रमाणयति । समी्येति ॥ ४४ ॥ हीतो रोषाच तद्वाक्यं बसलयर्थगुदीरितम्‌ ॥ अनादल्य प्रदुद्राव यत्राऽऽस्ते गोतमः पिता ॥ ४५ ॥ अनादल्येल्यादि व्याचष्टे । हीत इति ॥ ४९ ॥ प्राप्याथ पितरं रोषात्साभ्यसयं निराह सः ॥ इति वावेति वचनं पूरवोत्तरविरोधतः ॥ ४६ ॥ तं होवावेतयस्यार्थमाह । प्राप्येति । रोषे राज्ञोक्ता्थाज्ञानं हेतुमाह । अथेति । अभ्यसृयाप्तहितं किमाहैतदाह । इति वातेति । पूर्वोत्तरविरोधश्ान्त्या वाक्यमिति ववित्यादि पितरं प्रति शेतकेतुरुक्तवानिलर्थः ॥ ४६ ॥ इतीत्युक्तपरामर्शो वाकोवाक्यं शरपेरितम्‌ ॥ अप्रायक्ष्याक्किलेस्युक्तेरनुमानाद्धि तद्रतिः ॥ ४७ ॥ इतिशब्दार्थमाह । इतीत्युक्तेति । उक्तदान्देन प्रशरप्तमुदायो वा पितृवाक्यं वोच्यते । वावराब्दार्माह । वाकोवाक्यमिति । तर्कदासं हि वाकोवाक्यं तेन चात्र प्रश्रसतमु- दायो राजोक्तो रक्ष्यते तं॑लिङ्गत्वेनाऽऽदाय पितृवाक्यं समाप्ताशेषवियोऽप्ीत्येव॑रूपं विरुद्धतया स्मयैत इत्यथः । किरेत्यस्याथमाह । अप्रात्यक्ष्यादिति । राजोक्तप्रभाज्ञान- लिङ्गेन पित्रमिहितमनुशासनमसदिति गम्यते न हि तस्यापसदनुशास॒नत्वं परत्यक्षं कितृक्त- छिङ्गादेव तद्धीस्तस्माककिेत्युक्तियुक्तेत्यभिप्रायः । पित्रनुशासतरामासत्वमप्रयक्षमि- त्येतदुपपादयति । अनुमानादिति ॥ ४७ ॥ सृपोक्त्यभिभवालिङ्गाद्शितोऽस्मीति लिङ्गयते ॥ यथावदनुरिष्टस्य नाभिभूतियतोऽन्यतः ॥ ४८ ॥ ननु पिता हितमेव सुतं प्रत्युपदिश्षति कथं तदनुशासनस्याऽऽमापस्त्वं शङ्कयते तत्राऽऽह । दृपेति । वश्चित. पित्रेति शेषः । अनुशासनं पित्रा कृतं न वश्चनं त्वद्‌- पराधात्तु ते नृपादभिमूतिरित्याशङ्कथाऽऽह । यथावदिति । अते न यथावदनुरि- रिति रोषः ॥ ४८॥ तं मामननुशिष्यैव किमितयक्तं त्वया परा ॥ अनुदिष्टो शस पुत्रेति वचितोऽस्मीत्यतो मतिः ॥ ४९ ॥ यद्यपि यथावदनुशि्टिम कृता तथाऽपि कथं मया पुत्र वश्चितस्त्वमि्याशङ्कयाऽऽहं + तं मामिति । अनुशासनमक्तवेवानुशिषटोऽपीति वदता वश्चितोऽहमिल्ः ॥ ४९ ॥ १ दख. "र्थं समीरि"। २ ख, "स्मीतिमेम'। २०२० सुरेशवराचार्यङृतं दृहदारण्यकोपानिपद्धाष्यवातिकम्‌ [ षष्ठाध्याये कर्थं त्वं नानुशिष्टोऽसि ब्रूहि तत्कारणं मम ॥ पच मामित्यतोऽवोचच्रथा चछननुशासनम्‌ ॥ ५० ॥ कथमित्यदिरथेमाह । कथमिति । प्चत्यदेप्तात्प्यमाह । प्ेति। पितृ्शा- नन्त्यमतःशब्दा्थः । पितुरननुशासनययोतकं पुजरवचनमिति हिशब्दार्थः ॥ ९० ॥ प्रभासते कतमे वत्स यांस्त्वं न ज्ञातवानसि ॥ प्रश्षपतीकानवदत्यष्टः पिजा समासतः ॥ ५१ ॥ पित्रा कृतस्य प्रभान्तरस्यार्थमाह । प्रभा इति । इम इति हेत्यदेरर्थमाह। प्रति । परतीकशब्देनेकदेशोक्तिः । समासतोऽकदरिति संबन्धः ॥ ९१ ॥ व्राह्मणज्ञानतोऽन्यत्र विचां पच्छ भूमिपः ॥ न हि व्राह्मणविज्ञाने किचिदस्ति त्वयाऽगतम्‌ ॥ ५२ ॥ स होवाचेत्यस्याथमाह । ब्राह्मणेति । ननु तैरभिगन्तव्येऽपि ज्ञाने ममावरिष्टम- स्तीति राजोक्तप्रशाज्ञानातकल्प्येत नेत्याह । न हीति ॥ ५२ ॥ इत्येतद्धदये कृत्वा तथा न इति सोऽवदत्‌ ॥ मा शङ्ि्ठास्ततो मां तं नोक्तं सर्वे ममेति हि ॥ ५३ ॥ तमरव्यादिवाक्यमादत्ते । इत्येतदिति । तस्याथमाह । मा शङ इति । ब्ाह्मणस्थस्य परस्य ज्ञानस्य त्वय्यपितत्वादिति ततःशव्दारथः । शङ्कामावे पितापुतरसं बन्धहेत्वन्तरं वक्तु दिव्यः ॥ ९२ ॥ प्रहि तत्र गपिष्यावस्तदिद्यारन्धिसिद्धये ॥ बरह्म चर्ये च वत्स्याव आवां ततर तपे गती ॥ ५४ ॥ प्रहीत्यादेर्थमाह । प्रेहीति । तत्रेति रानधानीनिरदेशः। गतिफटमाह । तद्विेति। तदर्थं कार्यं ददीयति । ब्रह्मचर्यं चेति । गतावावामिति संबन्धः । पाषाणा वृक्ेपितिः वत्संनिध्य्थौ सप्तमी ॥ ९४ ॥ यातु तत्र भवानेव नाहं तं गन्तुमुत्सहे ॥ इत्युक्तः सूनुना हीतः स्वयमेव जगाम तम्‌ ॥ ५५ ॥ ससंभ्रमः स चोत्थाय तस्मा आसनमाहरत्‌ ॥ अप आहारयां चक्र अध्यैपाच्रा्थसिद्धये ॥ ५६ ॥ सत्कृ च यथाश्ञाख्ं राजाऽथ तमुवाच ह ॥ वरं कामं प्रयच्छामो यः कामो वाश्छितस्त्वया ॥ ५७ ॥ ऋषिराहाथ राजानं कामिता्थस्य सिद्धये ॥ भतिङ्गातो वरस्तावद्धवताऽमाथितोऽपि सन्‌ ॥ ५८ ॥ __. १ क. "कल्प्यते ने'। २ ब्राह्मणम्‌ ] आनन्दगिरिकतज्ञाञ्पकारिकाख्यदीकासंवरितिम्‌ । २०२१ भवनिवेत्यदेरथेमाह । यास्विति । सूनोरेवं वदने पितृवाक्यातिलङ्मित्वेन प्र्ा- यित्वं शङ्कित्वाऽऽह । हीत इति । सत्कारानन्तरमपि मुनेरथित्वं दषटेयथरब्दारथः । राज्ञो वतत्वयोग्यता निपतिन चोत्यते । देवादवकाशमासरायेति दवितीयायरानदा्थः । कामिताथेस्य विद्यालामस्येति यावत्‌ । ब्राह्मणं स्वयमाहूय याचमानमङ्गिचनमित्यादि- न्यायस्ते मा भूदिति सूचयन्वरं विशिनष्टि । अप्राथितोऽपीति ॥ ९९ ॥ ९६ ॥ ॥ ९७ ॥ ९८ ॥ अस्तु सल्यप्रतिज्ञोऽत्र परतिङ्गातं त्वयेह यत्‌ ॥ देहि प्रभास्मिकां वाचं यां मत्सूनोरभाषथाः ॥ ५९ ॥ राजाऽपि तमुवाचाथ देवेष्विति परं वचः ॥ देवेप्वये वरः सिद्धो मानुपाणां वरं णु ॥ ६० ॥ वक्यान्तरमवतारथितुं भूमिकां करोति । अस्त्विति । इह समायां यत्या प्रति- ज्ञातमस्मिन्परतिन्ञाते वस्तुनि सत्यप्रतिन्ञोऽस्तु भवानिति योजना । अप्रतिहेव मे प्रति- ज्ेति राज्ञो वाक्यमाशङ्कयाऽऽह । देदीति । स॑भ्रमार्थोऽयराब्दः। राजवाक्यं व्याचष्टे । देबेष्विति ॥ ९९ ॥ ६० ॥ न हि मानुषतो दैवः भरार्थनीयो विजानता ॥ मानुषप्तूचितो दातुमादातुं मारषाद्ररः ॥ ६१ ॥ तस्य दुर्टमत्वात्प्रा्यमानत्वमाराङ्कयाऽऽह । न हीति । कथं तरि प्रिज्ञत्याशङय मानुषवरविवक्षयेत्याह । मानुषर्त्विति ॥ ६१ ॥ ममाप्यस्त्येव तत्स्व यद्दित्ससि मानुषम्‌ ॥ विङ्गायते मयेवाऽऽदौ भवताऽपि प्रमान्तरात्‌ ॥ ६२ ॥ गौतमस्त्वाह । ममापीति । तव विद्यमानमपि वित्तं मया न ज्ञायते तेन तदित्ते- त्याशङ्कयाऽऽह । विज्ञायत इति । प्रमान्तरमाप्तवाक्थादि ॥ ६२ ॥ न च तत्परा नीयं मे भूरि यद्वि्यते मम ॥ तस्मारिवो वरो महयं दीयतां नास्त्यसौ मम ॥ ६२ ॥ विद्यमानमपि वित्तं भृयस्त्वा्भमथ्येतामिलयाशङ्कयाऽऽह । न चेति। कीटशसतरह वरस्तुम्ये दातव्यसत्राऽऽह । तस्मादिति । मानुषस्य वरस्य प्राधनीयत्वाभावादिति यावत्‌ । दैवस्य वरस्य प्राधनीयत्वं प॒चयति । नास्तीति ॥ ६२ ॥ बहोरनन्तापयन्तदेववित्तस्य लोभतः ॥ मा भूरभ्यवदान्यस्त्वं दाता भूत्वेह नः भरति ॥ ६४ ॥ _ स्त दातुमशक्यो लोभादित्यारङ्कयाऽऽह। बहोरिति। प्रभूतमपि देवं वित्तं दीयमानं १व.ख. "तीयोऽ" । २. तुषो वरः। २०२२ सुरेश्वराचार्यषतं बृहदारण्यकोप निषद्धाप्यवातिकम्‌ [ षष्ठाध्याये कमादपगच्छति तत्कथं दातुं शक्यमित्याशङ्कयाऽऽह । अनन्तेति । अनन्तत्वादपर्यन्तम- व्तानहीनं परस्मै दीयमानमतिदढतया मानुषकरत्तविलक्षणमाधिक्यमापद्यते तदेव वित्त तस्येति यावत्‌ । इह स्ैसन्नथिजने दाता मूत्वाऽस्मान्प्रलेवावदान्यः कदर्यो विभवे सत्यदाता यथोक्तवित्तस्य छोमतो मा मूस्त्वमिति योजना ॥ ६४ ॥ देवं वरं न संदातुं भरत्याख्यातु च तं द्विजम्‌ ॥ इति दुःखित्वमापन्नस्तीर्थनेच्छेत्युवाच तम्‌ ॥ ६५ ॥ पर वै गोतमेत्यदस्तात्प्यमाह । दैवमिति । दातुं प्रत्याख्यातुं च न शक्त इति शेषः । विद्याया रहस्यत्वमेकन्र प्रतिज्ञा रक्षणीया द्विजस्य चाधित्वं राज्ञो देयमिलयप- रत्र हेतुः ॥ ६९ ॥ तीर्थेन विद्या देयेति नातीर्थनेति चाऽऽगमः ॥ यतोऽतस्तीथसृतयैव मत्तो विदां त्वमापुहि ॥ ६६ ॥ किमर्भमित्यं राजा ब्राह्मणं तिरस्छर्वननिवोक्तवांसत्राऽऽह । तीर्थेनेति । रिष्या- दीनां षण्णामन्यतमेन तैीर्थनाथिते यो गुरुस्तेनोपसन्नाय तस्मे विद्या देयेति मन्वादिवाकयं द्दीयति नातीर्थैन पड्बाह्येनाऽऽचार्योऽथितोऽपि तस्मे न दद्यादिति च तरेव वदतीय्थः । उक्तमुपजीव्य राज्ञो वचनमुचितमित्याह । यत इति ॥ ६६ ॥ शाल्ञार्थ स्मारितः सोऽथ राज्ञोपैमीत्यथोचिवान्‌ ॥ वाचैव ह्वरान्पुं उपयन्ति यतस्ततः ॥ ६७ ॥ स होपायनकीर्यैव ब्रह्मचयैमुवास ह ॥ उपैमीति दि संकीरतेनान्यत्किचिचकार सः ॥ ६८ ॥ उपेमीयदिरथमाह। शाद्ार्थमिति। राज्ञा स्मारितशाखार्थस्य मुनेलदनुष्ठानपवृतत तदभैनिषठत्वं हेतु करोति । अथेति । द्वितीयोऽथराब्दस्तथा्ैः । यथा विद्याहीनो राजानं विद्यामभितवांस्था तदुपगमनं चोपगतवानिति योजना । ननु प्रतिढोममिदं यद्भा्णो राजानमुपगच्छति तत्रा५ऽह । वाचेति । उदाठकादीनामश्वपतो प्रसिद्धमिः दूपुपगमनमिति दिशब्दार्थः । ्रहचयैस्य वि्योदयाय पराधान्यद्योती निपातः । तदेव विवृणेति । उपैमीतीति । कर्तव्यान्तराभावं हेतुं कर्तु हिशब्दः ॥ ६७ ॥ ६८ ॥ सापराधं स्वमात्मानं राजा परिहरन्न ॥ प्षमयामास तगृषि तथा न इतिवाक्यतः ॥ ६९ ॥ स होवाचेतयाद्यवतारयति । सापराधाभिति। उपगमना्यानन्त्यमथराब्दाथः ॥६९॥ मानोऽपराधिनो भस्थास्तव पर्वे पितामहाः ॥ नामन्यन्त यथा तद्द्धवानप्यपराधिनः ॥ ७० ॥ १क.ख. “तु चाश ।२ क. ग. "थ ॥ क्षाम्‌ । २ ब्राह्मणम्‌ ] आनन्दगिरिकृतशाज्ञमकाशिकाख्यदीकासंवरितप्‌ । २०२३ वाक्यं व्याचष्टे । मा न इति । अस्मानपराधिनो मा तवं म॑स्थास्तव पूर्वै पिता- महा मम पूवानितामहानपराधिनो नामन्यन्त तद्वदस्मानपराधिनो मवानपि न मन्ये- तेलभैः ॥ ७० ॥ त्वत्स॑पदानतः पर्वं विग्य हि कदाचन ॥ नोवास ब्राह्मणे साध्वी साक्षादपि बृहस्पतौ ॥ ७१ ॥ ननु बराह्मणानां प्रवरे गौतमे राजानमासाद्य ॒विद्यामर्थयमाने तामप्रयच्छन्कथमसतौ नापराधीलयाशङ्कयाऽऽह । त्वत्संप्रदानत इति । क्षत्रियेष्वेवामुष्या विदायाः प्रसिद्ध- त्वर्थो हिशब्दः । यद्यपि प्रागेषा योग्यताहीने ब्राह्मणे नोषितवती तथाऽपि कुत्रविचोग्ये संमाक्तित्याशङ्याऽऽह । साक्षादिति ॥ ७१॥ एवं गुप्रामपि तु तां वक्ष्याम्येवाहमञ्ञसा ॥ प्रलाख्यातुं समथः को बरवन्तं ब्राह्मणं ठृपः ॥ ७२ ॥ विद्याया गुिमुक्त्वा मत्प्त्याख्याने प्रवृत्तस्य ते प्रतिज्ञाहानिरित्याशङ्कयाऽऽह । एवमिति । मयि विदार्थिनि त्वदभ्याश्मागच्छत्यपि तदान ते चित्तं न प्रपीदति चेदस्तु प्रत्याख्यानमिलयाशङ्कयाऽऽह । ्रलयाख्यातुमिति ॥ ७२ ॥ असाविति क्रमोऽभेदि कस्माद्धतोरितीरयताम्‌ ॥ प्रश्स्येह चतुर्थस्य पाधान्याद्धि्ते कमः ॥ ७३ ॥ असो तै ठोकोऽथिरित्यादिना चतुर्थपर्रस्य प्राथम्येन निणैये हेतु च्छति । असाधरेति । उत्तरमाह । भ्र्नस्येति । इहेति प्रभमुदायोक्तिः ॥ ७६ ॥ उत्पत्तेस्तदधीनत्वाजन्पायत्ता स्थितिस्तथा ॥ स्थित्यपाये प्रयाणं च श्रुत्याऽभेदि क्रमस्ततः ॥ ७४ ॥ तस्य प्राधान्येन प्राथम्यं प्रकटयन्कमभङ्ग॒साधयति । उत्पत्तेरिति । मतुप्यजन्म- सितिल्यानां चतुर्थ्रश्निर्णयाधीनतया तस्य प्राान्यात्ाथम्ये सतयपक्रममाश्ित्या- विवक्षितस्य पाठक्रमस्य भङ्गः कृत इत्यर्थः ॥ ७४ ॥ वूरतोऽमुष्य लोकस्य स्यादसाविति गीरियम्‌ ॥ समिद्धूमादिभी सूपैरलोक्यते लोकगीरपि ॥ ७५ ॥ वैशब्दः स्मरणाय स्यादभनिस्तत्परिणामतः ॥ यत आहवनीयो ऽ्िवखोकात्मतया स्थितः ॥ ७६ ॥ कमं भङ्क्त्वा पदानि व्याकरोति । दूरत इति । स्मरणाय प्रिद्धयुरोक्येत शेषः ! तस्याश्चिपरिणामता कथमिलयाशङ्कयाऽऽह । यत इति । अतो चुलोकाभि- परिणामता युक्तेति रोषः ॥ ७९ ॥ ५७६ ॥ २०२४ सुरेशवरावार्यदरतं बृ्टदारण्यकोपनिषद्धाष्यवातिकम्‌ [ षष्ठाध्याये- अपू्वंपरिणामोऽयमभिहोजाख्यकर्मणः ॥ युखोकोपक्रमो ज्ञेयो यावत्पुरुषसंभवः ॥ ७७ ॥ कथमाहवनीयग्नेचुलोकादयात्मना स्थितिखत्राऽऽह । अपूर्वेति । न हि कर्मं कार कानपेक्षं॒॑साध्येकस्वभावत्वात्तयाचामनिहोत्रादयपुवंमाहवनीयादिकारकमहितमेव द॒ो. काद्यारभते ते दिवमेवाऽऽहवनीयं॒कुवीते इति श्ुतेरतो युक्तमाहवनीयस्य चो. का्यात्मनाऽवस्थानमिल्ः ॥ ७७ ॥ आहुलयोरभिहोजस्य या विभूतिः परोदिता ॥ सैवेह दष्टिविध्यर्थ शरुत्या व्याख्यायतेऽञ्जसा ॥ ७८ ॥ किचाग्निहोत्राधिकारालोचनायामपि चुडोकदेरभ्नित्वं युक्तमित्याह । आहुलो- रिति । पूर्ैतराथिरोत्राधिकारे कम॑पूषपरिणामे नगदिलाहुल्योः स्तुलय्थत्वनोक्तं तदेव जगदत्र दृष्टिविध्यथमप्तावित्यादिशरुतयाऽनूयते तचक्तं चुलोकदेर्नित्वमित्य्ः॥ ७८ ॥ अध्यात्मे चाधियङ्ञे च ह्यधिलोकाधिदेवयोः ॥ रुतिराहवनीयादेव्य चष्टे विस्तृति स्फुटम्‌ ॥ ७९ ॥ जगतोऽपृवैषरिणामत्वेऽपि कथं ुलोकादेराभतेत्याशङ्कय करमविभूतिमनुषदति । अध्यात्म इति । आहवनीयादिरूपभेरध्यात्मादिविभागेनावस्यानं षटपरश्रीये मर्थ श्रुयतेऽतप्तस्येवाऽऽहवनीयादिपरिणामस्य जगतोऽ पञ्चाभिविद्याविधानायानुतादायु- उयते टोकादेरमित्वमितयथः ॥ ७९ ॥ लोक आहवनीयो ऽप्निरसाविति विचिन्तयेत्‌ ॥ आदिल्यादिष्वपि तथा समिदादिसमीक्षणम्‌ ॥ ८० ॥ एवमनप्नर भत्वमुपपादााक््यादाविषटमुपाल्िप्रकारमाह । छोक इति । अनग्नाव वाग्निदषिशरोके कातय्थः । तस्येत्यदेस्तात्पर्यमाह । आदित्यादिषििति । तथा चुलोकेऽग्निदष्टिविदिति यावत्‌ ॥ ८० ॥ समिन्धनात्समिद्धानू रमयो धूम इत्यपि ॥ समिन्निग॑मसामान्यादधिरहस्तयथैव च ॥ ८१ ॥ आदित्ये समिदृ्ट हेतुमाह । समिन्धनादिति । रदिमपु पूमदषटमनूचय तमाह । रमय इति । अरधिरदशनमहि कार्थमिलय्थः । अहरर्भिरितयत्र हेतुं समिदुत्यत्वं कथ यति । तथैवेति ॥ «१ ॥ , श्ान्तत्वाचच दिशोऽङ्गारा; समिद्धि परिणामतः ॥ अधिरङ्गारभावस्य यथैवं भानुहेतुकाः ॥ रद्मयश्च दिराशरैता आदिल्यसमिदाश्रयाः ॥ ८२ ॥ _ पग. कद्विष। २ ब्राहमणम्‌ ] आनन्दगिरिषृतशास्पकारिकाख्यटीकासंबरितम्‌ । २०२९ दिक्वज्गारदृष्टौ निमित्तमाह । शान्तत्वादिति। रदम्यहर्दि्ु प्रूमाचिरङ्गारदशनां कार्यत्वे हेत्वन्तरमाह । समिदिति। यथा धरमादीनां समित्परिणामतया समिदाश्रयस्तथा रदम्यादीनामादित्यविकारत्वात्तदाश्रयत्वत्तिषु धूमादिद्टा्िः का्येलर्थः । दिशामादि- त्यकार्वत्वं तव्यवहारस्य तदधीनत्वाद्रष्टग्यम्‌ ॥ ८२ ॥ अवान्तरदिशस्तदवद्विकषिप्तत्वैकरेतुतः ॥ विस्फुलिङ्गा इति जेयास्तस्मिन्प्नो यथोदिते ॥ ८३ ॥ अवान्तरदिशो विस्फुटिज्गा इत्यस्यार्थमाह । अवान्तरेति । तदवदिश्चामङ्गारत्यवदिति यावत्‌ । तसिमन्निलयदेरथमाह । तस्मिन्निति । देवा जुहतीति शेषः ॥ ८३ ॥ त्रयलिशच ये देवाः स्युस्तेऽध्यात्मादिभूमिगाः ॥ होतारस्तत्र ततर स्युः कर्मज्ञानानुरोधतः ॥ ८४ ॥ केते देवा ये होतारस्तत्राऽऽह । ्यस्िशदिति । अष्टो वप्तव एकादश रुद्रा द्वादशाऽऽदित्या इन्द्रः प्रनापतिरेति ये देवाः स्ुस्तेऽध्यात्मादिभेदमिन्नास्तत्तद्धाव- मानि यजमाने तदीयक्मायनुपारतसतत्र तत्राधिभेदेषु होतारः स्युरतो यजमानप्राणा वागादयोऽत्र देवा इत्यथैः ॥ ८४ ॥ ऋत्विगरपेण ते ह्यासन्यथा प्राङृतकर्मणि ॥ होतारः परिणामेषु तथेवोत्तरभूमिषु ॥ ८५ ॥ तदेव दृष्टान्तेन स्पष्टयति । ऋत्विगिति । यथा अ्योतिषटोमादौ ब्य कर्मणि पोडशत्विजो होतारः स्थितास्तयोत्तरेष्वपि कर्मपूर्वपरिणामेषु युरोकादिष्वृतििगरपेण ते देवा यजमानप्राणा होतारः स्युरि्य्ः। यज्ञमूमावृत्विजां प्र्िच्यो हिशब्दः॥ <९॥ आहतयोः परिणामोऽयमूर्सोऽपर्वमित्यपि ॥ तस्य श्द्धैकहेतुत्वाच्छरद्धा नामेति कीले ॥ ८६ ॥ एवं होतृसिद्धावपि न श्रद्धाया रोम्यत्वं प्र्ययविशेषात्मकत्वादिवयाशङ्क्य श्रद्धा- शब्दार्थमाह । आहुलयोरिति । अगभ्िहोत्रादिकमोपू श्रद्धाका्यत्वदुपनारतः ्रद्धाश- ब्दितमिव्य्ः ॥ ८६ ॥ तस्याथाप्याहुतेः सोमो राजा संभवतीति च ॥ तस्यामिदधिः सं भूतिर त्वभूतजनियतः ॥ ८७ ॥ उत्तरवाक्यमादतते । तस्याश्चेति । श्रद्धाया होम्यत्वतिद्धौ तदाहतिकार्यमपि सिष्य- सेवेति वक्तुमा्ो निपातौ । वक््यमाणपोमादयाहुतिकार्यवदितिदृषटानतार्थ दवितीयश्रकारः । इतिशब्दो ध्यानाभः । कीदशी सोमस्य समृतिस्तत्राऽऽह । तस्येति । तत्र देतुः। न खिति । सोमस प्रागेव सिद्धरसतो जन्मायोगद्धिेव संभूतिः सा च सोमलोके २५४ २०२६ सुरेश्वराचाम॑ङृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ षष्ठाध्याये कतृभोगाय देहान्तरारम्भकता तत्र चुटोकं प्रविश्य सोममण्डले कर्तुः शरीरमारमत इ हि भाप्यमिलर्थः ॥ ८७ ॥ यौरमिः समिदादिल्ः श्रद्धा तस्मिन्हि यते ॥ सूर्ये समिधि दीप्तायां भ्द्धां जहति देवताः ॥ ८८ ॥ आदिषयौयार्थं पंकषप्योपसंहरति । ग्रौरिति । तस्याश्ाऽऽहृतेः सोमवृद्धिरिति शेषं सूचयितुं हिशब्दः । तदेव स्पष्टयति । सूय इति । शरद्धाशब्देन क्पू गृहीता तदाहूतेः सोम्तभूतिरुक्ता ॥ ८८ ॥ भरयतेः श्रदधातेर्ा श्रदधेतयाहुषिपाधितः ॥ ८९ ॥ श्रयणाद्धारणाचाऽऽपः श्रद्धाहाः कारणास्मिकाः ॥ भूत्वाऽऽप इति रिङ्गाच्र आपः श्रद्धाभिधास्ततः ॥ ९० ॥ नन्वपूवैस्यापि श्रद्धास्यस्य न होम्यता तस्य चोके प्रवेशमा्रं होमश्च श्रदधा- शब्दस्य पुख्याथस्त्याज्यसतश्यापीच्छाविरोषस्योक्तहोमपमवादि्याशद्कंय श्रद्धाशब्द- निष्पत्तिमाह । श्रयतेरिति । वाशब्दः । निप्पन्नहान्दस्य विवक्षितमर्थमाह । भ्रय- णादिति । मोतिकप्रपञ्चस्याऽऽश्रयत्वात्पोषकत्वाचाऽऽपो भूतान्तरपहिताः श्रद्धाशन्दा इत्यथः । कथं तातं श्रयणादि तत्रऽऽह । कारणास्मिका इति । अपमेवात्र श्रदधा- शब्दत्वमित्यत्र हेत्वन्तरमाह । भूत्वेति । पदविभागस्मा्ाथं संधिनं गृहीतः । न केवलमापः पुरुषवाचो मूत्वा समृत्थाय वदन्तीत्युपक्रमादेव श्रद्धाशब्देनाऽऽपो गृह्ये करतु श्रद्धा वा आप इति श्रुतेश्चेति मत्वाऽऽह । तत इति ॥ ८९ ॥ ९० ॥ आदृ रर्मिभिस्तोयमादिये प्रतितिषएरति ॥ तस्मादादिल्यगः सोमः क्षीण आप्यायते पुनः ॥ ९१ ॥ ्रद्धाहुतेः सोमस्य संृतित्रौद्िरित्युक्तं कथं निवैहतीलयारङ्कयाऽऽह । आकृष्ट मिति । तच्छब्दस्तोयार्थः । कृष्णले क्षीयमाणः सोमोऽमावास्यायामादियान्ततल- दततोयेन शुद्धपक्षे क्रमेणाऽऽप्यायते सेयं वृद्धिः सोमस्य संभूतिः । “विवस्वानेशुमिस्तीष्णेरादाय जगतो जलम्‌ । सोमे मुश्चलयेन्दुश्च वायुना डीमयेद्धिन'' ॥ इत्यादिस्गतेरितयथः ॥ ९१ ॥ परिणामो ह्यपां सोमः शीतांशस्तेन सोऽम्मयः ॥ अ्रद्धाहुतेहि सोमस्य संभवः शाख उच्यते ॥ ९२ ॥ ये तु सोमस्य तैन्तत्वमाहृलेषं तस्या आहू परोमो राजा प्ंमकतीति पिर स्याह । परिणामो हीति । श्रुतिप्पिद्यरयो हिशब्दः । परल च तस्याऽ० वत ~ त्याह । शीतांरिति । किंच श्द्धास्यानामपां हतेः सोमस्य संभवो यः शचि कथ्यते २ ब्राह्मणम्‌ ] आनन्दगिरिषृतकषाज्परकाशिकाख्यटीकासंवरितम्‌ । २०२७ स सोमरोके कतमोगार्थ देहान्तरारम्भ एव तथाच तस्य तैजतसत्वेऽपि न क्षतिरिति विवक्षन्नाह । श्रद्धाहुतेरिति ॥ ९२॥ अङ्गाराशन्द्रमास्तस्मिन्हुतेऽग्री सोमसंभवः ॥ सोमचन्द्रमसोरेवं भेदः शास्रेण दरितः ॥ ९३ ॥ नमु ब्ोकाभ्नौ श्रद्धाहुतेः सोमोत्पत्तिशवेत्तत्कथं तस्य॒ मनुप्यलोकाभरावङ्गारतव चन्द्रमा अङ्गारा इति हि भ्रुतिरियाशङ्कय सोमचन्द्रमसोर्भेदं साधयति । अङ्गारा इति । तस्मिन्निति दुलोक्रेरुक्तिः । कारकमूतश्चन्रमाः फलभूतः सोम इति भेद इत्यथः । तत्र प्रमाणं प्रकटयति । सोमेति । शाखमत्र चन्द्रमा अङ्कगारास्तस्या आहुतय सोमो रनेत्यादि ॥ ९३ ॥ चन्द्रमा मण्डलं स्वच्छं चन्द्रेण मितो हि सः ॥ सोमस्तु मण्डले श्वेतो वर्धते हसते च यः ॥ ९४ ॥ पदाथषिचनायामपि भेदसिद्धिरित्याह । चन्द्रमा इति । मण्डले चन्द्रमःशब्द- प्रवृत्तिनिमित्तमाह । चन्द्रकेणेति । अश्रकेण तुछित इत्यः । सशब्दो मण्डलार्थः । मण्डलान्तव्तिनि पुरुषे सोमशब्दप्रतरत्तिमाह । सोमस्त्विति । तत्र निमित्तमाह । वर्धत इति । ठतारूपे वृद्धिहासच््रस्मि्पि पक्षमेदेन तद्धावात्तच्छव्दप्रवत्िः । न च मडण्टस्यैव वृद्धिहासौ नियामकामावादेवमेनां स्तत्र भक्षयन्तीति च श्रुतेम च साऽपि मण्डलार्था तन्मात्रस्याभोभ्यत्वादित्यथेः ॥ ९४ ॥ चन्द्रमाः पर आदित्यादवौक्सोमः श्रतेमतः ॥ आदित्याज्न्द्रमित्याह नैते संवत्सरं तथा ॥ ९५ ॥ भेदकान्तरमाह । चन्द्रमा इति । आदित्यात्परागुध्वं च श्रुतयोः सोमचनद्रमपोरभेदः ्रोतश्रेत्काऽपोौ श्रुतिरित्याशङ्कयाऽऽह । आदित्यादिति । उत्तरमागेगाः संवतप्र- द्वाराऽऽदित्यं गतास्तस्माचन्द्रं गच्छन्तीति श्ुतिरारिव्यात्पराश्चं चन्द्रं ब्रूते । एते दक्षि- णमागेगा न सवत्सरमापद्यर। कितु मातेभ्य पितृोकं पितरोकाचन्द्रमेष सोमो राजव्या- दिश्रुतिरादित्यादर्वाश्चं सोममाह । न च चन्द्रस्याऽऽदित्यात्पराचीनत्वे तदन्तव्तिन- सोमस्य तस्मादवाचीनत्वानुपपत्तिरशवर्यवशादेवतायास्तयात्वसंभवादनेकप्रतिपत्तिन्याया दिदर्थः ॥ ९९ ॥ सोमचन्द्रमसोस्तस्माद्धेदः समवगम्यते ॥ देशामेदादभिम्नौ तावेष सोम इति श्रुतेः ॥ ९६ ॥ फलितं मेदं निगमयति । सोमेति । तयोरलयन्तमेदश्वेत्कथमभेरोक्तिरिवयाश- ङयाऽऽह । देशेति । खरूपभेदे सत्येव देशामेदेन पितृरोकाचनद्रमेष सोमो रानेत्यभे द्रुतिः सोमस्य मण्डलस्यत्वदिशञान्तरामावादित्यथः ॥ ९६ ॥ २०२८ सुरेश्वराचार्यृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ षष्ठाध्याये भिन्नो च धर्मभेदेन तस्मादभयथा श्रुतिः ॥ पर्जन्योऽभरिरिति ज्ञेयः समित्संवत्सरः स्मृतः ॥ ९७ ॥ संवत्सरे समिद्धे हि पर्जन्यस्य समेधनात्‌ ॥ धूपोऽश्राणीति सादृशयाद्वियुदिस्तयैव च ॥ ९८ ॥ शान्तिवरतुलतोऽङ्गाराः पएजैन्यशिखिनोऽशनिः ॥ विक्षिप्ततवैकसामान्यात्स्फलिङ्गाः स्तनयित्नवः ॥ ९९ ॥ सोमं जहति तत्राग्नौ देवाश्वाजोदिताः पुरा ॥ दृष्टे संभवस्तस्मा्टोकेऽस्मिन्साऽपि हूयते ॥ १०० ॥ कथं ताह मेदश्रुतिसतत्राऽऽह । भिन्नौ चेति । धमभदन स्वरूपभेदेनेति यावत्‌ । देशामेदादमेदश्रुतिः सररूपमेदाद्धदश्रुतिरित्युपक्हरति । तस्मादिति । द्वितीयपयायं व्याचष्टे । पर्जन्य इत्यादिना । ऋतुभिः संवत्सरे दीपे सयेव पर्जनयप्रपिद्धा दीति. रन्यथा तदवैय््यादिति हिशब्दार्थः । पूमोऽभ्राणीलत्रेतिशब्दो ज्ञेयत्वानुकर्षणा्ः । अभ्राणां पूमसाशयं धृम्रत्म्‌ । विद्युलचि्शिरित्त्र वर्णादश्यं हेतु करोति । तथैव चेति । तृतीयमभ्निमवतारयति । लोकेऽस्मिन्निति ॥ ९७॥ ९८॥ ९९॥ १००॥ लोकोऽयमग्निविङ्गयः पृथिवी समिदुच्यते ॥ पृथिव्या हि समिद्धोऽयं समित्तेन क्षितिमंता ॥ १०१॥ अग्निषृमस्तदुत्थानाद्रात्रिर्िस्तयैव च ॥ रात्रिमाहुः कषितिच्छायापङ्गाराशन्द्रमास्तथा ॥ १०२ ॥ शान्तत्ववर्तुखत्वाभ्यां विर्फुलिङ्गसमत्वतः ॥ नक्षत्राणि स्फुलिङ्गाः स्युस्तसिमन्नितयादि पूेवत्‌ ॥ १०२ ॥ अन्नस्य संभवस्तस्मात्पुमग्नो तच्च हूयते ॥ पुरुषोऽभ्रिरिति ध्येयो व्यात्तं तस्य समित्स्मृता ॥ १०४ ॥ व्यात्ते मुखे हि तदीपिरधृमः पराणो पुखोर्थितेः ॥ पंदीपिवी निमित्तत्वादधिवांक्तेन भण्यते ॥ १०५ ॥ स्थितेरङ्गारवश्कषुरङ्गाराः श्रोत्रमेव च ॥ विस्फुरिङ्गा इति हेयं तस्य तिक्षेपसंस्थितेः ॥ १०६ ॥ अशनं जुति ततराप्रौ संभवो रेतसस्ततः ॥ योषिदभ्रिरिति बेया उपस्थश्च समित्तथा ॥ १०७॥ तदुपस्थेन संदीपर्धूमो लोमानि साम्यतः ॥ अधिर्वेणसमानत्वा्योनिरिभवे्ततः ॥ १०८ ॥ ` २ ब्राहमणम्‌ ] आनन्दगिरिकृतकराद्रपकारिकारुयटीकासंबरितम्‌ । २०२९ अन्तः करोति यत्काम तेऽङ्गारास्तत्समानतः ॥ विस्फुलिङ्गाः सुखलवाः क्षणिकत्वैकहेत॒तः ॥ १०९ ॥ रेतो जहति तत्रासन देवाशेन्दियरूपिणः ॥ पश्चम्या आहतेस्तस्याः पुरुषः संमवत्ययम्‌ ॥ ११० ॥ अयं वे रोकोऽश्निरितयादिवाक्यं व्याकरोति । लोकोऽयमिल्यादिन । एतल्ोक- ्रथिव्योदहदेहिमविन भेदः । देहिना देहस्य प्रपिद्धा दीपिरिति हेत्‌ करु हिशब्दः । तच्छब्देन एथिवी समिदुच्यते । तथेव चेति प्रथिवीप्तमिधः समुत्यानादेषेल्थः । कं पुना रात्ररुक्तसमिधः समुत्यानं तत्राऽऽह। रात्रिमिति । एतानि हि चन्रं रत्रस्तमप्तो मत्योतिम्यतमल्यपारयन्निति श्रुते रत्रिस्तमस्त्वावगमात्तप्य च मृत्युर तमर्छाया तेनैव तञ्ञ्योतिषा मृत्युं तमदत्रायां तरतीति मूच्छायाश्रुतेतमो राहुस्थानं तच्च मृच्छरायेति परपिद्धम्‌-- “उद्धृ एथिवीछायां निर्मितं मण्डलाकृति ॥ स्वभानोसद्भतसथानं तृतीय यत्तमोमयम्‌ '' इति स्यतेः ॥ चतुभेमम्निमुत्थापयति । पुमग्रातरिति । पुरूषो वा अग्निरिल्ादि ग्याक- रोति । पुरूष इत्यादिना । वाम्मिनो व्यक्ता दी्रिरिति वक्तु दिशब्दः। तेन वागर्चि- रिति वाक्येनेय्थः । योपा व अश्चिरित्यादि व्याचष्टे । योषिदिल्यादिना । तथेति समिदध्नेः सेदीपिवदित्य्थः । रोमसु धूमद्टो वणप्रादरयं हेतुमाह । साम्यत इति । अङ्गाराः खल्वगनरुपशान्तिहेतवस्तयेदमपि क्म योषिद्नेः पुरुषस्य च तेनोवीर्यादिनारा- कतेन शान्तिकरमतस्तसिमन्कमेण्यङ्गारदृष्टिरित्याह । तत्समानत इति ॥ १०१ ॥ ॥ १०२॥ १०३॥ १०४॥ १०९॥ १०६॥ १०७ ॥ १०८ ॥ १०९॥ ११०॥ यथोक्तवत्मना ह्यापः पराप्ताः पुस्परिणामताम्‌ ॥ पाकजः परिणामोऽयमेवं पचभिरम्निभिः ॥ १११॥ पञ्चात्निविन्ञानस्य चतुरथप्रभनिणीयकतवेन प्रकृतोपयोगं दशेयति । यथोक्तेति । अ्निहोत्रादौ वैदिके कमीणि प्रकृतानामपां प्रसिद्धताचोतको हिशब्दः । अञ्चिहोत्र हतानां पयोधरृतादीनां पुरुषरूपपरिणामश्रेत्क्थं तस्य स्थूतया ग्यवहारयोग्यता ताप्तां खमावसक्षम्यादिलयाशङ्कयाऽऽह । पाकज इति ॥ १११ ॥ तस्मादापः सष्मभावाः स्थूरतां यान्ति पाकतः ॥ अग्निभिः पश्चभिः पकाः पुरूषाख्या भवन्ति हि ॥ ११२ ॥ पुरुषार्यपरिणामस्य पाकजते फटितमाह । तस्मादिति । आपो मूतपक्ष्मरक्षणाः १ख. भ्ना। त । २०३० सुरेश्वराचार्यङृतं बृहदारण्यकोपनिषद्धाष्यवापिकम्‌ [ षष्ठाध्याये पवोक्ताभ्निपाकतः सूक्ष्मत्वं हित्वा ततः स्थूरतां गच्छन्ति तथाऽपि कथं पुरुषाख्यत्वमत आह । अग्रिभिरिति । पाकजपरिणामस्य करचरणादिमत््वाययुक्ता पुरुषास्येति हिशब्दार्थः ॥ ११२ ॥ तस्मान्यृतं भियं बन्धुं हरन्त्यग्नय ऋत्विजः ॥ ११२३ ॥ यथेवाऽऽहवनीयाभरेः प्रसिद्धं समिदादिकम्‌ ॥ इमदानाभरस्तयैवेतत्सरव जेयं न कर्प्यते ॥ २१४ ॥ पञ्चभ्निविदो गति विवकू्रक्यमाणगल्युपयेगिदेहप्रदशनाथमन्त्येषटिविषयं वाक्यं व्याचष्टे । तस्मादिति । यद्वा षष्ठोऽभिरभ्िकयोऽहमितिदृष्टिरोषत्वेनोच्यते । वर्तमान- देहस्थितिनिमित्तकरम्षयपराम्शी तच्छब्दः । तप्येलदिर्थमाह । यथेति । नित्यानु- वादफलमाह । नेति ॥ ११३ ॥ ११४ ॥ अन्संस्कारसिद्धर्थ तसिमन्नपरी यथोदिते ॥ ऋत्विजो जुति नरमन्त्याहुस्यै विधानतः ॥ आहुतेजौयते तस्याः पमान्भास्वररूपमूत्‌ ॥ ११५ ॥ तस्मिन्निल्यदेरथ॑माह । अन्त्येति । अन्त्ये्टिनत्याहुतिस्तदर्थे यद्विधानं पितृमे घोक्तं तद्वदादिति यावत्‌ ॥ ११९ ॥ राजसं तामसं रूपमितो ह्यन्यत्र वक्ष्यते ।॥ ११६ ॥ इतोऽभ्निभ्योऽभिमेवायं स्त्रां योनि प्रतिपत्स्यते ॥ इति ोके समाचारादग्निभ्यः संभवस्ततः ॥ ११७॥ स्वरवर्ण पणस्य व्यावर््वमाह । राजघषमिति । इतो विद्रदूपाताततिकादिति यावत्‌ । अन्यत्र कर्मण्युभयभरटे वेत्यर्थः । पुरुपर्याभिनन्यतवे तह्ये च विद्रधि प्रमाणयति । इत इति । समागत इति यावत्‌ । ठोकः श्रुतिमर्गनुपरारी विद्मः । सेमवस्तेषु ्योपलक्षणम्‌ ॥ ११६ ॥ ११७ ॥ | पञचम्यामाहूतावेवं एनाश्नो जन्म कीितप्‌ ॥ गतिस्तस्याथ वक्तव्या उदग्दक्षिणमेदतः ॥ ११८ ॥ ते य एवमित्यादिवाक्यस्य वृत्तानुवादपुर्वकं सेगतिमाह । पभम्यामिति । जसम तयुपरक्षणमन्त्याहतिश्वक्तेति द्रव्यम्‌ । सृत्य गत्येक्षाचोतकोऽथशब्दः । प॑षि- रनुपयोगादविवक्षितः ॥ ११८ ॥ ते य पतय्यथाजातं ज्ञानं पश्चाभरिसंश्रयम्‌ ॥ विदुरार्धैः समायान्ति हुतेन द्विजातयः ॥ ११९ ॥_ - । १ स. गच्छन्तु । २ छ. एवं यथा" । २ बाह्मणम्‌ । आनन्द्गिरिकृतशास्पकारिकारूयटीकासंवरितम्‌ । २०३१ तद्योजयति । ते य इति । ये विदुस्ते संभवन्तीति बहुवचनादत्र भेर्वाणकमात्रम्‌- धिकारित्वेनोपात्तमित्याह । बहक्तेरिति ॥ ११९ ॥ उत्पत्तिसंस्थितिखया यथोक्तागन्येकहेतवः ॥ इत्थं ये विदुरिस्ते संभवन्त्यात्पभाविताः ॥ १२० ॥ तेषां कदाचितपश्चाधिविद्योदयमात्रमधिरादिप्रातिदेत्रितयाशङ्कयाऽऽह्‌ । उत्पक्तीति। युटोकादिष श्रद्धादाहुतिकृतो ममोत्पत््यादिरिलेवं ये जानन्ति ते सदां तादगनसंधान- वन्तोऽधिरादिद्वारा ब्रह्मलोकं गच्छन्तीय्ैः ॥ १२०॥ इष्टापू्तकृतो ये वर ग्रामस्येभ्यश्च ये परे ॥ अरण्य इति यष्न्त इतरेषां पृथग््रहात्‌ ॥ १२१ ॥ ये चेत्यादौ विवक्षितानधिकारिणो तरते । इटिति । एतावदमी गृहिणः शरोतस्मर् कारिणो ये चान्ये वनस्थाः श्रोतादिकपकर्तारसे चारण्य इलादिना श्रद्धादिपूर सयत्रह्मोपासनेऽधिकारिणो विवक्षिता इत्यथः। ये चेत्यादौ ब्रह्मचारिणामपि प्राप्िमाश् ्याऽऽह । इतरेषामिति । नेष्ठिकत्रह्मचारिणामुत्तरेण पथा ब्रह्मोक्गामितव श्रुति विना स्मृतेरेव प्रहान्न तेषामत्र प्रातिरित्यथः ॥ १२१ ॥ यज्ञदानतपां सीह स्थ इव तापसे ॥ ग्हस्थाचायवासाच न ग्रहो ब्रह्मचारिणाम्‌ ॥ १२२॥ गृहस्थानामिष्टादिकारित्वेऽपि कथं वनस्थानां तत्कततेत्याशङ्कय।ऽऽह । यज्ञेति । अस्सिन्वाक्ये ब्रह्मचारिणामग्रहे हेत्वन्तरमाह । गरृहस्थति । तेषामाचायमात्राधीनतया तत्करुलेऽभिवस्ततामुपासनादावखातच्यादिलर्थः ॥ १२२ ॥ नारण्यस्था न च ग्राम्या अपेक्षन्तेऽत्र बिद्या ॥ सामान्यवचसोपाततनं विशेषपरिग्रहः ॥ १२३ ॥ सत्यविद्यायामिव पञ्चासिविद्यायामपि गृहस्थवनस्थयोरेवाधिकाराद्वहूक्तशवेत्या्युक्त- मित्याराङ्कयाऽऽह । नेत्यादिना । अत्रेति पश्चाभिविद्याधिकारोक्तिः। विरोपग्रहामावे हेतमाद । सामान्येति । ते य एवमेतद्विदुरिल्यविरोषैग्रहणाद्रहस्थादिविरेषातिद्धि रिव्यः ॥ १२६॥ सश्रद्धस्यापि सत्यस्य यथप्यन्यत्र संभवः ॥ तथाऽपि यतयो ग्राह्या अरण्येन विदोषणात्‌ ॥ १२४ ॥ ये चेत्यादौ गृहस्थवनस्थग्रहणं पूर्वपक्त्वेनोक्तं प्रति सिद्धान्तत्वेन वनस्थानां परमहंसातिरिक्तन्या्िनां च अहणमत्र विरक्षितमित्याह । सभ्रद्धस्येति । यद्यपि १्ञ. "दा तदनु । २ क. ग. रिणः॥ १२२५२ ख. षत्रवणा । २०३२ सुरेश्वराचार्ङृतं बहदारण्यरोपनिषद्वाष्यवातिकम्‌ [ षष्ठाध्याये ्रद्धापूर्व सत्योपासनस्य गृहस्थेष्वपि संमवस्तथाऽपि ये चेत्यादौ वनस्थानाममुल्ययतीनां च ग्रहणमरण्यविरोषणस्य तेष्वेव संभवादिदर्थः ॥ १२४ ॥ तेय एवं विदुरिति यदिवा गृहिणां ग्रहः ॥ अत्रिसंबन्धतो न्याय्यो वनस्थस्यापि संभवात्‌ ॥ १२५ ॥ ये चेत्यादाविव वाक्यान्तरेऽपि यतिवनस्थयोरेव ग्रहणमित्याशङ्कय सामान्यवचसो- पत्तरित्यत्रोक्तं प्रं हित्वा पक्षान्तरमाह। ते य इति । संमवादश्चिपंबन्धस्य वनस्यस्यापि ग्रह इति संबन्धः ॥ १२९ ॥ न चाग्रिहोत्रशेषत्वगुक्तदषटेरिरेष्यते ॥ सामान्येन ग्रहाच्तस्याः पश्चाश्रिरितिलिङ्गतः ॥ १२६ ॥ केचितु प््चाभिददीनस्याभनिहोत्रस्तुतित्वेनाविवक्षितत्वात्तदुपबन्धा गतिरप्यविवक्ितेति गन्तृनिरूपणमस्थाने संभान्तिरित्याहुलान्प्र्याह । न चेति । असिन्प्रकरणे प्रदश्यमा- नाभनिच्ेरनाभिोत्रस्तुतितवेन तच्छेषत्वं तत्संबन्धास्ते द्रो ोकोऽभिरिति सामन्ये. नोक्तत्वात्पश्चा्ीन्वेदेति च सतांपादिकाञनिषु प्रचयरिष्टसंख्याश्रवणादग्निहोतरशे षटृषेश् षटपरभरोक्तायाः षड्मिरथिमिः संन्धदृटेरियभः ॥ १२९ ॥ त्रिलोकीसाधनत्यागान्नापि संन्यासिनो ग्रहः ॥ दैवी विधा हि वित्तं स्याद्वित्ताज्च व्युतिथितिर्यतः ॥ १२७ ॥ दष्टेरनन्यशेषत्वाद्गतेनिषूपणेन गन्तृनिरूपणेऽपि ये चेत्यादौ परमहंसातिरिक्तयतिग्रहोऽ- युक्तोऽरण्यविशेषणाततेषामपि प्रहणादित्याशङ्कयाऽऽह । तरिलोकीति । टोकदरयेहे ुप्रनाकर्मलयागेऽपि देवोकस्य साधनं ज्ञानं परमहमेरलक्तं तादथ्यादित्याशाङ्याऽऽह। दैवीति । वि्तैविध्याम्युपगमो दिशब्दा्ैः । अते यथेक्तं ज्ञाने व्यक्तं तैरिति शेषः ॥ १२७ ॥ प्रजया किं करिष्याम आक्षेपो ब्रह्मवेदनात्‌ ॥ १२८ ॥ पयाभिङ्नानवद्धाव्या गतिरप्यत्र स्वेदा ॥ यतोऽतो गतिरप्युक्ता नान्यथा तवुदीरणम्‌ ॥ १२९ ॥ तेषां टोकत्रयहेतुत्यागे मानमाह । भरजयेति । तेषामितयाषेपुक्त्यागसिदधिरिति शेषः । ये वेलयादेरथमुक्त्वा पश्चाभनिवदानिधौ गतयक्तेलातयमाह । प्रीति। प्रकरणं त्म्यः । उपास्यत्वामवि संनििवैय्थ्या्त्लद्भतेरपास्यतेत्याह । नान्य येति ॥ १२८ ॥ १२९॥ देवतोपासनस्ये् भरकृतत्वात्तथा गतेः ॥ , अधिः्देन तेनेह देवतेबात्र छते ॥ १२१० ॥ ~ २ ब्राह्मणम्‌ । आनन्द्गिरिकृतशाल्ञपकारिकाख्यदीकासंवकितम्‌ । २०३३ तेऽर्चिषमिलयत्रािःशब्दस्य ज्वालामात्रविषयत्वं ्यावर्लं देवताविषयत्वमाह । देव- तेति । इहेति प्रकरणोक्तिः । अत्रेति वाक्यकथनम्‌ । तथा गतेः प्रकृतविदासंनिषौ गतिपत्वेनार्चिषः श्रवणादिल्यर्थः । इहशब्दो द्वितीयो विद्यासनिध्यभः ॥ १३० ॥ अचिदवतयैकल भाप्याहर्ेवतैकताम्‌ ॥ संभवन्तीति सर्वत्र संबन्धोऽबाुषज्यते ॥ १३१ ॥ तेऽचिरित्यदेरथमनूयाभिषोऽहरिलस्यार्थमाह । अधिरिति । असिमन्वाक्ये संमव- न्तीतिरतबन्धवदुततरत्रापि सपत्र तस्य संगतिरवगन्तव्येलाह । सेभवन्तीति ॥ १६१॥ ह्यते देवता नो चेदधिरादिगिरा तदा ॥ असंभवोऽन्यत्र गृतरित्यपा्थां गतिश्ुतिः ॥ १३२ ॥ अधिःरब्देनेवाहरादिशब्देरपि देवतैव ्हयेलत्र युक्तिमाह । शरहठत इति । यद्यधिरादिशब्देन देवता न गृह्यते तदोपाप्रकस्य फलगप्राप्ययोगः स्यातकृष्णपक्षा- दावपि मृतित्मभवात्तत्कारस्यानियतत्वादतो गतिश्रतिरनार्थका स्या्तस्मदिवतावाचित्व- मेवा्चिरादिशब्दानामिल्थः ॥ १३२ ॥ यत्तूदगयनापक्षा भीष्मस्य भूयते स्मृतौ ॥ सत्यवादित्वसि दर्थं शंतनोस्तदषीक्ष्यताम्‌ ॥ १३३ ॥ नन्वहरादिदशाब्दानां कालविशेषविषयत्वमेषटव्यं विदुषोऽपि भीष्मस्य मरणार्भमत्त- रायणप्रतीक्षाददौनात्त्राऽऽह । यच्िति । भीष्मस्य युद्धमरणे प्रा्तेऽपि तदीयदे- हारम्भकस्यादृष्टस्योत्तरायणप्न्तमवस्थानमपक्ष्य पितृसतुतिरत्र विवक्ष्यते महानुभावो हि शंतनुधैत्तद्वबोबखाद्धीष्मः स्वच्छन्दमृत्युरमूदिवय्थः । न तु फटा्तौ गतिपरवतवेन काङविशेषो विवक्षितोऽतश्चायनेऽपि हि दक्षिण इतिन्यायविरोधादिर्ज्योतिरहः शृ इत्यत्रापि देवतैव विवक्षिताऽऽतिवाहिकन्यायादिलरथः ॥ १६३ ॥ अन्यथा तनाशः स्याद ृताभ्यागमस्तथा ॥ देवताग्रहणःत्तस्मादेवतैवा धिरुच्यते ॥ १३४॥ यदि श्रुतिस्मृ्योमीगपवैत्वेन कालविशेषोऽपेक्षितस्तदा मरणकालानियमाद्राव्यादौ मरणेऽप्यहरादिप्रतीक्षा स्यादन्यथा गतिहीनस्य फरित्वायोगत्ततश्च राज्यादौ मृति- प्रापकस्य कृतस्य -नाशोऽहरादिप्रतीक्षाहेतोश्वाकृतस्याऽऽगतिरित्ाह । अन्यथेति । अधिःशब्दार्थ॑निगमयति । देवतेति । यम्मांदहरादिशब्दैरसंदिग्धं देवताम्रहणं तस्मादिति योमना ॥ १६४ ॥ तस्मादेवंबिदो धीरा अधिराच्रभिमानिनीम्‌ ॥ क्रमेण देवतां यात्वा वैरि यान्ति तत्पदम्‌ ॥ १३५ ॥ ते य इत्यादिवाक्याथेमुपंहरति। तस्मादिति । तच्छब्देन देवताग्रहोक्तिः ॥ १६९॥ २५५ २०३४ सुरेश्वराचारयङृतं बृहदारण्यकोपमिषद्धाष्यवातिकम्‌ [ षष्ठाध्याये श्रहधानास्तपस्यन्तः सदयं ब्रह्म समाहिताः ॥ उपासते बिग्रामादिस्ते संभवन्त्यतः ॥ १३६ ॥ पञचाम्युपासकानामुत्रमार्गापिमुपसंहत्य ये वेत्यादिवाक्यार्थमुपसंहरति । शरहाना इति ॥ १३६६ ॥ बरह्मणः स्थानमायान्ति यदा स्वाश्रमकर्मभिः ॥ सन्यासाह्रह्मणः स्थानं तथाच स्पृतिज्ञासनम्‌ ॥ १३७ ॥ *त्यशब्दस्य पू्रविषयत्वमुकत्वा तेन सत्यवदनं गृहीत्वा वाक्यस्यरथान्तरमाह । ब्रह्मण इति । श्रदधापूषैकं खवणीश्रमविहितसतयवदनायनुषठानाद्रहमटोकमुत्तमाश्रपिणो गच्छन्तीत्यज्न मानमाह । संन्यासादिति । केवलादेव यथावदनुष्ठितादिवय्थः ॥१२७॥ ततोऽहर्देवतां यान्ति गुककपकषं ततः क्रमात्‌ ॥ षण्मासांश्र ततो यान्ति द्युत्तरायणलक्षणान्‌ ॥ १३८ ॥ देवतां च ततो यान्ति देवलोकाभिमानिनीम्‌ ॥ तत आदित्यमायान्ति वैचुतं चापि भास्करात्‌ ॥ १३९ ॥ ब्रह्मणा मनसा सृष्टो मानसः पृरुषस्ततः ॥ ब्रह्मलोकान्स नयति सोऽप्यभ्येद्याय वैदुतान्‌ ॥ १४० ॥ ते तेषु ब्रह्मलोकेषु दीप्यमानाः पराः समाः ॥ ब्राह्ममानाः समा ग्राह्या ब्रह्मलोकेषु तच्छरतेः ॥ १४१॥ तेऽचिषमिल्यादि व्याल्याया्चिषोऽहरित्यादि योजयति । तत इत्यादिना । अ्वि- रादिषदोक्तप्रक्रियाग्रहार्थ क्रमादित्युक्तम्‌ । षण्मासा । उत्तरायणमितिस्मरतिप्रपिद्य् हीत्युक्तम्‌ । ततो बह्मटोकादम्यत्येति संबन्धः । वैयुतान्विचुदेवताधीनानििदुष इति यावत्‌ । शेघ्यचोतकोऽथरब्दः । तेषु वन्तीति संबन्धः । समाराब्देनो्तप॑वत्सरप हेतुमाह । ब्रह्मलोकेष्विति । तच्छब्देन समोक्तिः ॥ १६८ ॥ १३९ ॥ १४० ॥ ॥१४१॥ साषटिसारोक्यसायुज्यव्यपेक्षा बहुगीरियम्‌ ॥ समष्टिव्यष्टिमेदं वा व्यपेक्ष्य बहुवागियम्‌ ॥ १४२ ॥ प्ततयरोकयैकयाद्रलोकानितयादिबहुवचनं कथमितयाशङ्कयाऽऽह। साष्ट । साधः नतारतम्यात्फटतारतम्यं गृहीत्वा बहूक्तिरित्रथः । गत्यन्तरमाह । समति । होः कस्य मूत्रेहस्य सामान्यविरोषातमना बहुरूपत्वा्दपक्षया बहूकतिरिलर्थः ॥ {४९॥ 7 क * अत्र पुस्तकद्वयेऽपि सयोपाहित्तः शब्दस्येति वतैते पर तु किंषिशटितं स्यादथवा का विदक्षराण्यधिकपतितानि स्युरिति मत्वा सयशब्दस्येयरथानुकृठं स्थापितम्‌ । ~. ९ गा्णम्‌ ] आनन्द्गिरिृतदाल्रपकाशिकाख्यटीकासंवलितम्‌ । २०३५ आहृत्तिन पुनस्तेषां यावदाभूतसैवम्‌ ॥ आभूतसंश्ुवस्थानममृतत्वं हि भाष्यते ॥ १४३ ॥ तेषामित्यादि व्याकरोति । आत्तिरिति । देवतानाममृतत्वश्रवणाचावदित्यादिवि- शेषणमयुक्तमित्याशङ्कयाऽऽह । आभूतेति ॥ १४३ ॥ पएेकातम्यधीसमुत्यत्तेयदि वा ब्रह्मरोकतः ॥ मुच्यन्ते न निवर्तन्ते यथा ध्रूमादिमार्मगाः ॥ १४९ ॥ अनावृततश्ुतशूयर्थ पक्षान्तरमाह । काम्येति । ततर परधर्मः । यथेति ॥ १४४ ॥ इमं मानवमावतंमित्या्स्य विशेषणात्‌ ॥ अत्रैव कल्पेऽनात्तनै त्वन्येष्वनिवारणात्‌ ॥ १४५ ॥ तेषामित्यादिवाक्ये करममुक्तिरपिक्षिकी वाऽनावृत्तिरितयक्तं तत्र द्वितीये गमक- माह । इममिति । अनादृ्तिदाब्दार्थस्येममिति विरोषणाद्रतमानकल्येऽनाघ्ाततिः कल्पा- न्तरेषु नेव तत्र निवारकामावादिलर्थः ॥ १४९५ ॥ देवयानः समासेन पन्था यत्नातसपञितः ॥ व्याख्याऽथ पितृयाणस्य सम्यगारभ्यतेऽधुना ॥ १४६ ॥ अथ ये यन्ञेनेत्ादिवाक्यस्य वृत्तमनुद्य तात्पर्यमाह । देवयान इति । समासेनास्प- अन्येनेति यावत्‌ । अ्िरादिपर्वणां प्रलेकमुपन्याप्तो यत्नः । देवयानोक्त्यनन्तरं पितृयाणोक्तेरवप्रार्थोऽयशब्दः ॥ १४६ ॥ देवादिज्गानहीनेन येऽथ यत्नेन सद्दिजाः ॥ लोकाञ्जयन्ति दानेन सदेशादिमता तथा ॥ १४७ ॥ निःशेषकट्पषध्व॑सितपसा वाऽविपथितः ॥ मृतास्ते प्रूममायान्ति प्रमाद्रात्रि तमस्िनः ॥ १४८ ॥ रातरेरपरपक्षं चदक्षिणायनदेवताम्‌ ॥ मासेभ्यः पितृरोकं हि पितरो यत्र शेरते ॥ पितृरोकाच ते चन्द्रं यान्तयन्नं तदिवौकसाम्‌ ॥ १४९ ॥ तात्पयमुक्त्वा वाक्यं योनयति । दैवादीति । केवरमुकृतनिर्वतैनानन्तरं लोकजयप्र- सङ्गं द्षयति। अथेति । कर्माधिकार्णमाह । साजा इति। दातव्यमिति यदानमिला- दिस्पतेविरिष्टदेशका्पा्रविरिष्टमेव दानं छोकजयहेतुरिति मूचयति । सदेशादीति । तपसो निःशोषकद्मषध्वंित्वं तपसा कल्मषं हन्तीति स्मृतेर्मन्तव्यम्‌। अविपश्चित इति च्छेदः। ते धूममिल्यादिरर्थमाह । शृता इति।दक्षिणायनदेव्तमित्युक्त्वादुमादावपि देव- १ क. ्ट्याधप* । २ क, क्ल.*ति । अधितादिति विशेषणं क“ । ३ क. क्ष. "ता ईय" । २०३६ सुरेशवराचार्यङृतं इृहदारण्यकोपनिषद्धाष्यषािकम्‌ [ षष्ठाध्याये तागरहः । पितृोकस्य देवतां व्यावर्तयति । पितर इति । तच्छब्दशवन्दरूपपरामराथः ॥ १४७ ॥ १४८॥ १४९ ॥ चन्द्रं प्ाप्यान्नमावं च ते यतस्तत्र संस्थिताः ॥ असकृद्धक्षयन्त्येतानाप्याय्याऽऽप्याय्य सोमवत्‌ ॥ १५० ॥ ते चन्द्रमिलयदेरथेमाह । चन्दरमिति । अन्नमावं च यान्तीति बन्धः । तानिलादि व्याचष्टे । यत॒ इति । यथविनो यज्ञे चमसस्थं सोममाप्याय्याऽऽप्याय्य भक्षयन तथा पितृरोकस्था देवाश्ननदरप्ा्तन्कर्मिणः पुनराप्याय्य यतो भुञ्जतेऽतो युक्ता तेषाम- त्तेलय्ः ॥ १९० ॥ ` पक्षे शृङके तमाप्याय्य ङृष्णे तं भक्षयन्त्यथ ॥ १५१ ॥ भोगसाधनभावश्च भक्षयन्तीति भण्यते ॥ न त्वभ्यवहूतिन्यायया बेदवत्मनि तिष्ठताम्‌ ॥ १५२ ॥ दृष्टान्तं विधान्तरेण विवृणोति । पक्ष इति । आप्यायनमक्षणयोः पोनःपुन्यमयश- व्दारथः। कर्मिणश्न्र रपत देवैभकयन्ते चेदनधीयेव त्प्रा्तिरिति पराप्तमननुष्ठानमिलयाशङ्कय माक्तं वाऽनात्मवित््वादितिन्यायेनाऽऽह । भोगेति। श्रोते भक्षणं मुख्यमेव किं न स्या्त- चाऽऽह । न त्विति। तत्र हेतुः । वेदेति । तिष्ठतां सत्वाधिकानामरिसतादिप्र॑वणानामिति यावत्‌ ॥ १९१ ॥ १९२ ॥ यदा ठृषचितं कमे पर्यवस्यति भोगतः ॥ तेषामयैतमध्वानमावरतन्ते यथागतम्‌ ॥ १५३ ॥ आकाशमनुनिष्पद्य वायुमायान्तयभोगिनः ॥ वायोटष्टिमवाप्याथ दृष्टे पृथिवीं ततः ॥ अन्नमावं पृथिव्याऽतस्ते समायान्ति भूमिगाः ॥ १५४ ॥ तेषां यदेत्यादि व्याकरोति । यदा त्विति । कृतात्ययेऽनुशयवानिति न्यायादनुश- यस्याऽऽगतिहेतुत्वं सूचयति । अथेति । तत्र तत्राऽऽकाङ्चादौ भोगप्रप्ग प्रयाह । अभोगिन इति । ब्रीह्यदिमावादरवमाकाादौ नातिचिरेणेति न्यायं पूचयितुमयशब्दः। चकारः परामाव्यापततिन्यायसमुचयार्थः। अन्नमावो बरक्ादितं ेषमात्रमन्यापिषठि प वदमिलापादिति न्यायात्‌ । पहार्थे तृतीया । सा हि ब्ी्ादिमविन परिणत तया सह ॒कपिणोऽपि वृषरूपेण तत्माप्यनन्तरं तत्र संश्िष्यनते ततशरातिङृच्रच्छर ठमन्तेऽतो पर खलु दुर्मष्मपतरमिति श्ुतेरियर्थः ॥ १५९३ ॥ १९४ ॥ धदीयन्रषदश्रान्ता एवमेव एनः पुनः ॥ १ स, शप्रयतनवतामि' । ~ ३ बराह्मणम 1 आनन्द्गिरिङृतशाख्रपकारिकारूयटीकासंवलितम्‌ । २०३७ एवमित्यादेरेमाह । घटीयच्रवादिति । न हि वैदिका वेदमूयो वेदवत्युज्ञाना टोकिकैरुपाटम्येरन्‌ ॥ १९९ ॥ दक्षिणस्य पयो व्याख्या यथावदनुवणिता ॥ १५६ ॥ यथोक्तलक्षणी ये तु पन्थानावुत्तरेतरौ ॥ न विदुस्ते भवन्तीह कीटा्या दुःखभोगिनः ॥ १५७ ॥ अथेत्यादि वृत्तानुवादेनावतायं व्याकरोति । दक्षिणस्येल्यादिना ॥१९६॥ १९५॥ नाऽऽद्वियन्त इदं ज्ञानमुदआगाभ्निसाधनम्‌ ॥ कम वा पितुयाणाप्तो ते कीटा्यामियुर्गतिम्‌ ॥ १५८ ॥ मा्दयाज्ञानेऽपि तत्राधिरैत्वोज्ञानकर्मणोः सत्वे कथं कीरादयापिरित्याराङ्कय विया- कर्मणोरिति तु प्रकृतत्वादिति न्यायेनाऽऽह । नेत्यादिना ॥ १९८ ॥ गोमयायुद्धवाः कीटः पतङ्गाः शलभास्तथा ॥ द॑शाश्च मदकाथैव दन्दशूकाः सपन्नगाः ॥ १५९ ॥ कीटादिपदानामपुनरुक्तमथमाह । गोमयादीति ॥ १९९ ॥ यतिथ्यामिति यः प्रभः स पुंजन्मोक्तितो गतः ॥ तदनन्तरमेवोक्ता व्यात्तिश्च पोदरेयोः ॥ १६० ॥ नन्वत्र पञ्च प्रश्ना निर्णेतव्यत्वेन प्रकान्तास्तेषां निर्णयो नेह कृतस्थाच किमिदम- काण्डताण्डवमत आह । यतिथ्यामिति। षष्ठाम्याप्यनन्तरं केचिदर्बिगच्छन्ति केचिदूम- मिति विप्रतिपत्त्याऽऽदप्रश्चस्य निर्णीतत्वमाह । तदनन्तरमिति ॥ १९० ॥ आकाञ्ञा्यभिसंभूत्या पुनरावर्तनं गतम्‌ ॥ देवयानं च यत्कृत्वा पितृयाणं च लभ्यते ॥ १६१ ॥ साधनं तदपीशक्तं ्रानकमस्वलक्षणम्‌ ॥ छोकस्यापूरणे हेतुः समाप्ताबुदितः स्फुटः ॥ १६२ ॥ द द्वितीयं प्रशं प्रत्याह । आकाशादीति । प्ञ्चमपरभरस्य निर्णीतत्वप्रकारमाह । देवयानं चेतति । तृतीयप्रभस्योत्तरमाह । लोकस्येति ॥ १६१॥ १६२ ॥ कीटादीनामगमनाद्रतानां चाऽऽगतेस्तथा ॥ एवं पञ्चापि निणीताः प्रश्ना ये पराक्मचोदिताः ॥ १६१ ॥ इति श्रीबरहदारण्यकोपनिषद्धाष्यवातिके षष्ठाध्यायस्य द्वितीयं ब्राह्मणम्‌ ॥ २ ॥ २०३८ सृरेश्वराचारयरतं इृहदारण्यकोपनिषद्राष्यवातिकम्‌ [ षष्ठाध्याये उक्तमेव प्रकटयति । कीटादीनामिति। संयमने त्वनुमूयेत्यादिन्यायस्तथाराब्दार्थः। जाह्मणमुपसंहरति । एवमिति ॥ १६६॥ इति श्रीबृहदारण्यकोपनिषद्धाप्यवातिकदीकायां षष्ठाध्यायस्य द्वितीयं ब्रह्मणम्‌ ॥ २ ॥ छोकानामादितः समष्यङ्काः--१०९३६ अथ तृतीयं ब्राह्मणम्‌ । वित्तं विना न सिद्धिः स्यादृष्टा्र्थकर्ैणः ॥ यतोऽतः कम मन्धारूयं तादर्ध्येनाभिधीयते ॥ १ ॥ ज्ञानक्णोगतिरुक्ता संप्तयुत्तरस्य ब्राह्मणस्य तात्पर्यमाह । वित्तमिति । ताद्य वित्तार्भत्वेनेति यावत्‌ ॥ .१ ॥ पितुछोक्यो यथा पुत्रः कर्मणेहोपजायते ॥ तादक्ुत्राथिनः कम त्वेपामित्यादिनोच्यते ॥ २॥ पत्रमन्थत्रा्मणस्य तात्पर्यमाह । पितुरिति । यथााब्दो याहगभैः । इहेति विया- दशोक्तिः । कर्मणेलयत्र येनेतल्ध्याहारः । कर्मेलत्रापि तच्छब्दो दरष्टग्यः ॥ २ ॥ यः स्यात्कामग्रह्रस्तो वित्तापत्योद्धवं परति ॥ तं पल्येवेति विद्यं कर्मेदं न त्वकामिनम्‌ ॥ २ ॥ अथात्र शाखे मुमृ्षोरधिकारादिदमपि कर्मद्वयं तं प्रति युक्तमत आह । यः स्यादिति । स्त यः कामयेतेत्युपक्रमान्ममृकषोश्च वित्तापत्योद्धवकामानाममभवादिति मावः ॥ ३॥ प्रायां सुमहद्ित्तमिति यः कामयेत इ ॥ इत्यक्त्याऽबाप्तवित्तस्य नेदं कर्मेति गम्यते ॥ ४ ॥ ब्राहमणद्वयतात्परयमुक्त्वा स॒ य इत्यादि व्याचष्टे । प्रापुयामिति । यथेोक्तकामः नाया लोकप्रसिद्धत्वयोतनार्थो निपातः । तस्येदं कर्म विधित्सितमिति शेषः । तताः थिनं प्रति कर्म ब्रुवतो वाक्यस्याभिप्रायमाह । इ्युक्येति ॥ ४ ॥ मह्वमात्मनोऽदलयर्थं यो ग कामयते शी ॥ महत्ता न विना वित्तं करमातो रिक्षसिद्धये ॥ ९ ॥ | महच्छब्दस्याथीन्तरं गृहीत्वा विधान्तरेण वाक्यं योजयति । महत्वमिति । तस्येद कति शेपः । महत्वाधिनशदिदं कम ता वि्ताथिनलदितिपरिज्ञाहानिसतराऽ०ह । ३ त्राणम्‌ ] आनन्दगिरिङृतश्ास्रपकाशिकाख्यटीकासंबकितम्‌ । २०३९ महत्तेति । रेशवर्यं हि महत्वं न च तद्वित्तं विना रम्यं तथाचार्थात्तत्सिद्धिरिह फठतीति न प्रतिज्ञाहानिरित्ययेः ॥ ९ ॥ कालो विधीयते चास्य मन्थाख्यस्येह कर्मणः ॥ ्त्योदगयनाचुक्त्या कर्मसिद्धौ रयत्नतः ॥ ६ ॥ दगयन इलयादिवाक्यतात्पयेमाह । काल इति । इह गृहिणि विततार्थिनीति यावत्‌ । काले क्म विधीयते नाकाल इति न्यायमाश्निय कर्मेण इत्युक्तम्‌ । तद्विधिफ- माह । कर्मेति । प्रयत्नत इत्यम्यासं दशयति ॥ ६ ॥ प्रार्थनीयः पुरा कालो विषुद्धिश्वाऽऽत्मनस्ततः ॥ रव्याण्योषधयश्चैव देशश्च तदनन्तरम्‌ ॥ ७ ॥ यस्मिन्करिमशचित्कारादौ कर्मी ऽऽरम्यानन्तरं॒विशिषटकालायतुपंथानेन निर्पपिनमा- शङ्कयाऽऽह । प्रार्थनीय इति । पयोघृतादीनि द्रन्यागि । ओषधयो त्रीहियवायाः॥७॥ कालादीनां गुणानां च कर्मण्यसमिन्समुचयः ॥ न विकटपः समृद्धिः स्यात्कमेणोऽस्य समुचितौ ॥ ८ ॥ देशादीनामन्यतमसतप्याऽपि कमौरम्भसंमवान्न सर्व पर्व निरूप्यमिलाज्ञङ्कथाऽऽह । कालादीनामिति । शुद्धिश्रद्धादयो गुणाः । विकस्पेऽपि का हानिरित्याशङ्कय समु- चयस्वीकारफलमाह । समृद्धिरिति ॥ ८ ॥ कर्मेणशास्य निष्पत्तौ विदरत्ताऽपि समाभिता ॥ यतोऽतः सृतिं नेदं सूत्रकृद्धियथोदितम्‌॥ ९ ॥ अग्रिहोत्ादिवदिदं कर्म ॒वैदिकं चेत्किमिति कल्पमूत्रकरनं सूत्रितमित्याश्- याऽऽह । कर्मणशरेति । पूर्वोक्तकारवदित्यपेरथः ॥ ९ ॥ | यो ह वै उ्येष्मित्युक्लया विद्रत्ता या परोदिता ॥ तस्यां सटामिदं कर्मं जयेष्ठायेत्यादिलिङ्गतः ॥ १० ॥ कीदशी विद्वत्ता तत्रोपयुक्तेति पत्राऽऽह । यो हीति । प्रकृतकर्म्तमवेतमन्रपा- मर्थ्यास्राणविवो यथोक्तं कर्माधिगतमिवयर्थः ॥ १० ॥ भूमिश्चय्या पयःपानं ब्रह्मचर्य च वाग्यमः ॥ उपसवव्रतमेतत्स्यादमावास्येति लिङ्गतः ॥ ११॥ उपमसद्रती मृत्वेतयत्र फं तदुपसत्सु तरतं तत्राऽऽह । भूमीति । तत्र गमकमाह । अमावास्येतीति । उदगयनेऽमावास्यायां दीक्षित्वा पू्पकषस्येलयादिश्ुत्यन्तरादमावा- स्यायां च ब्रह्मचयदेः स्ािषिषये प्रसिद्धत्वादुपपद्रतमित्यत्र चतुष्टयमिष्टमित्य्यः॥ १ १॥ १क.ख. ^तेन का ।२ख. निवर्त" । २०४० सुरेशवराचार्यङृतं शृहदारण्यकोपनिषड्ाष्यषातिकम्‌ [ प्ठाध्यये- अग्निमियेकवचनात्तयेवोेखनादितः ॥ न मुख्योपसदामत्र संभवोऽस्तीति गम्यते ॥ १२ ॥ उपसदं एव नतमिति ब्युतपततरनोपदिष्टचुष्टयग्रहणमियाशङ्कयाऽऽह । अनिमि. तीति । अश्निमुपसमाधायेति श्ुतरकाभिसंबद्धमतत्करमोपसदस्तु ज्योतिषटोमादौ प्रयाहि श्रूयमाणाखेताभिगामिन्यस्तथोष्ेलनपरिसमूहनादिसंबद्धामिदं कमम न चोपता तत्संमवल- स्मात्तापतामत्रासंभवादुपसत्सु ्रतमित्येव ्युत्पत्तिरित्य्थः ॥ १२ ॥ ताम्रं नौदुम्बरं प्राहममिधैस्तस्य षिरोधतः ॥ षानस्पत्यमतो ग्राह्यं क्मण्योदुम्बर श्रुत ॥ १३॥ विकल्पवाक्य शरुतमीदुम्बरं ताम्रमिति केचिततान्परत्ाह । ताभ्रमिति । ओंदुम्बर इध्म इतिरोषविरोषं हेतुमाह । इध्यैरिति । कीदगौदुम्बरं ति रहं तत्राऽऽह । वानस्पत्यमिति ॥ १६॥ ग्राम्याणि दश धान्यानि फलपुष्पाणि सर्वतः ॥ अप्रमादकराणीह क्यमेध्यानि यानि च ॥ १४॥ सरवोषधमित्यदेर्थमाह । ्राम्याणीति । परषतः सरवीणीति यावत्‌ । मदकराणि फलानि व्यावर्तयति। अप्रमादेति। इह मक्षणे स्तीति यावत्‌ । ्शुनादिग्यावलय॑माह । भयेति । तान्यसिन्कर्मणि प्राह्माणीति रोषः ॥ १४ ॥ द्शोति नियमार्थ स्यान्न ततोऽन्यनिषेधने ॥ भूरिदोषोपदुष्त्वात्परिसंख्याविधेरिति ॥ १५॥ वाक्योषादृदोति विरोषणं तस्य तात्पर्यमाह । दकषेतीति । नियमस्य गणितदरम्य- रहे तालर्य नन्यनिवततो तदधिक्रहेऽपि विशेषणमविरोधीति मावः । अन्यनिवतक- परिपेख्याभमेव विरोषणं कं न स्या्तत्राऽऽह । भररीति । श्रौतसैविरेषणलागोऽ- श्रुतान्यनिवृत्तिस्ीकारः-- “व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः । प्रियंगवोऽम्युदाराश्च कोरद्षाः स्तचीणकाः ॥ मापा मद्रा मसूराश्च निष्पावाः पकुरत्यकाः । आढक्यश्चणकाश्चैव स्यामाः सप्तदश स्मृताः ॥ इत्येता ओषधीनां तु मराम्याणां जातयः स्मृताः । ओषध्यो यावकाश्चैव ग्रामारण्याशचतुर्दश" ॥ । इत्यादिस्पृतिविरोधशचतितरहुदोषदु्त्वादत्र परिेख्यायोगान्नियम एवेत्यथः । हतिः शब्दो नियमनिगमनार्थः ॥ १९ ॥ / २ त्राणम्‌ 1 आनन्दगिरिङ़तसाज्गमकाशिकास्यटीकासंबरितम्‌। २०४१ केसाद्याकारसि्छरथं क॑सायुक्तिरिरोच्यते ॥ त्डुलान्फलपुष्पाणि पिष्टा पात्रे निधापयेत्‌ ॥ १६॥ दभा च मधुना पिष्टं सम्यगालोड्य पात्रगम्‌ ॥ स्थापयेत्कृतरम्षं सच्छुचौ देशे प्रयत्नतः ॥ १७॥ विकट्पवाक्यस्य तात्पर्यमाह । कंसादीति । इहेति पात्रमुच्यते । आकरे विकल्प आकारिणि त्वोुम्बरे नियम इति मावः । इति संश्त्येतयस्य तालथमाह । तण्डुला- निति । आलोडय खनकेन मथित्वेति यावत्‌ । प्रयत्नतः कृतरक्षमिति संबन्धः । रकषा- करणं काकश्वाद्युपधातपरिहारः ॥ १६ ॥ १७॥ परीत्यादिगिरा चात्र देशसंस्कार उच्यते ॥ संस्कृते भूषदेशोऽथ शनि संस्थापयेव्ही ॥ १८ ॥ परिसमुह्यदेलात्पर्यमाह । परीत्यादीति । परिमूहनोपरेषनोलेलनोद्धारणाम्यकष- णलक्षणो देशसंस्कारः । अत्रेति प्रकृतवाक्योक्तिः । अग्निमुपप्तमाधयेलयस्यार्भमाह । संस्छृत इति । भूंस्कारस्या्निप्रतिष्ठां प्रति हेतुत्वं मूचयति । अथेति । एतच्च गृहयपरतिद्धं आरह्यमिति हिशब्दार्थः ॥ १८ ॥ टेपनादि च कतैव्यं कृतपर्वेऽपि तद्विः ॥ इति कातीयवचनमद््टाथेत्वकारणात्‌ ॥ १९ ॥ ननु देशदधि मिरूप्याऽऽरब्धत्वात्कर्मणः शुद्धे देशे पुनः संस्कारो नोपयुज्यते तत्करस्य सिद्धत्वादत आह । छेपनादीति । दृष्टाथतया कृतोधनेऽपि देशे टेपनादि कर्न्यमिति कत्यायनप्रणीतं वाक्यमुपटम्यते प्रिपतमुदयोपरिप्योठिस्योदलयाम्यश्ये- त्यादि । तथाच परिसमूहनादिषिषेदशोदिविधिवददृष्टाथत्ात्तत्काता । द्विविधा हि शुद्धिष्टादष्टमेदात्तत्राऽऽ्या प्रागेव प्रयोगास्ते विधेः सिद्धा द्वितीया तु वैधीति ताद्य परिसमूहनादि, विधिना कतेन्यमिलथः ॥ १९॥ पाकयज्ञविधानेन संस्कृत्याऽऽभ्यं यथाविधि ॥ पुंसा हस्तादिनक्षेण मन्थमानीय सिद्धये ॥ २० ॥ खनकेनेकधीडल मन्धद्रव्यमतः परम्‌ ॥ आवापस्थान आज्यस्य हुत्वा निलाहुतीस्ततः ॥ २१ ॥ यावन्त इत्युपक्रम्य मवेराज्यं यथाक्रमम्‌ ॥ हृत्वा हृत्वा च मन्धेऽय सस्व प्कषिपेन्युहुः ॥ २२ ॥ परिसीयीऽऽवृतेत्यदेर्थमाह । पाकयद्गेति । बरह्मपिनास्तरणप्रणीताप्तादनपरिस्तर- णादि यथोपदेशं कृत्वा निरूप्याऽऽज्यमधिभ्रि्य पर्यमि कुयौदितयुक्तस्थाटीपाकप्ररिय- याऽऽज्यं संसृत्य सावपरतापादिदरारा सहृयादिलरथः । पतेलदेरथमाह । पुसेति । २५६ २०४२९ सुरेश्वराचायंङृतं इृहदारण्यकोपनिषद्राष्यवातिकम्‌ [ षष्ठाध्याये नकषत्रनियमे हेतुमाह । सिद्धय इति । सा हि तत्साध्यवित्तसिद्धावुपयुक्ताऽन्यः व । त मथति यावत्‌ । मन्थद्रग्यमञनेरात्मनः दक्षिणतः स्थापयेदिति शेषः । मुहोतेर्थमाह । अतः परमिति । आवापस्यानमाहू विशेषप्रसेपदेशः । हुत्वा स॑सवं प्रिपेदिति संबन्धः । नित्याहुतीरित्याधारावाज्यभार महाव्याहृतयः सवैप्रायश्चित्तं चिषटङृचेत्येवेरक्षणा विवक्षिताः । यावन्त हइृतयादेसतात वमाह । तत इति । भो जातवेदस्तवदधीना यावन्तो देवा वक्रमतयः सन्तो मम पुरु स्याथान्रतिबघनति तेम्योऽहमाज्यमागं त्वय्यर्पयामि ते च तेन तृता मृत्वा वैर पुरुषार्था तर्यन्तु । अहं त्वदधीनोऽपित इत्यायमच्रस्यार्थः । आते जातं वेत्तीति 3 जाति जति विद्यत इति वा जातवेदाः । या देवता कृरिल्धीभूत्वा सर्स्याहमेव धारयि ओति मत्वा त्वामाश्निखय वौते तां सव्ाधनीं देवतामहं पृतस्य धारया यजे स्वाह पूर्वदेष द्वितीयमनर्यः । संलवं सुवावणतमाज्यं चकारोऽवधारणार्थसिखा स्य होमद्वयापेक्षया वक्ष्यमाणहोमेषु विरोषार्थोऽयशब्दः ॥ २० ॥ २१ ॥ २२॥ स्वाहाकारावसानाः स्युमैत्राः सर्वे यथोदिताः ॥ २३॥ मश्रद्रयेन उ्येष्ठादौ होमः कार्यो विजानता ॥ अगन्यादावेकशषः कायो यावन्मन्थावमरनम्‌ ॥ २४ ॥ मनत्रपरिमाणं ज्ञापयति । स्वाहेति । यद्विवक्षयाऽथशाब्दसतं ददीयति । म्रेति विजानता यथोक्ते कर्मण्युपदेशवतेदर्थः । अग्न्यादावित्य्रये खाहेत्यस्याऽऽदी रेतः खाहेति मच्र्तस्मिनिति यावत्‌ । उक्तं च भाष्ये रेतस इत्या्यारम्येकेकमाहुर हृत्वेत्यादि ॥ २३ ॥ २४ ॥ अथ सििष्टकृदन्तेऽस्मिन्होमानन्तरमेव तत्‌ ॥ द्वितीयेन मथाऽऽलोड्य हयथाभिगृशति पाणिना ॥ २९५ ॥ अथैनमिलयत्राप्यथरान्दार्थमाह । अथेति । असिन्होमे सत्यवते छिष्टकृदधोम कर्तम्य इति यावत्‌ । उक्तमेवाथशब्दार्थ स्फुटयति । होमेति । अपरयलयादिमघय माह । तदिति । मन्थद्रव्यमिति यावत्‌ । दधिमधुम्यां स॒ह प्रथमेन मथा यदालाड मुक्तं तद्वदिति दिशब्दा्ः। व्यादाय स्वपितीतिवदवमश्षौननतरयमारोडनस्य व्यावर्तयति अथेति ॥ २९ ॥ ्रमसीत्यादिना मन्थं स्मरंस्तदेवतां हदा ॥ भ्रमसि पराणप्रतस्तवं न दकत्रावतिषठमे ॥ २६ ॥ , तन्मश्ममवतारयति । भ्रमसीत्या्टिनेति । ज्ातदेवताकं मण्नुठानं फल्वदि? १६.१ेबरि'। ३ ब्राह्मणम्‌ ] आनन्दगिरिकृतश्ाषपरकाधिकारूयीकासंबितम्‌। २०४३ मत्वाऽऽह । स्मरक्निति । कथे मन्यद्रग्यं भ्रमदसीखभिमृर्यते न हि तस्यचेतनत्य स्वतो भ्रमणं संमवति तघ्राऽऽह । भ्रमसीति ॥ २९ ॥ ज्वेलम्जाञ्वल्यमानस्त्वं जठरस्थान्नपाकठृत्‌ ॥ पूरणं च सवेतोग्यापि सरम्रानवखण्डितम्‌ ॥ २७ ॥ कर्थं तहिं ज्वलदसीत्युच्यते न हि प्राणस्य चरनात्मकस्य ऽवछनमसि तत्राऽऽह । जउ्वलदिति । कुतस्त परिच्छिमस्य पूर्णत्वं त्ाऽऽह । पूर्णं चेति । व्यापित्वं बहम- रूपेण. साधयति । सर्वत्रेति ॥ २७ ॥ भस्तन्धोऽसि स्थिर्वा वियदरनन विकम्पसे ॥ २८ ॥ स्वेसोऽपरिपन्धित्ात्स्ैशाप्यनुक्लतः ॥ त्वमेकञ्षफमित्यक्तं शफैका या त्वदात्मिका ॥ २९ ॥ तथाऽपि प्राणाचयात्मना क्रियावतो न प्रस्वन्धत्वमित्याशङ्कय तदपि ब्ह्मरूपेणेवे- त्याह । प्रस्तन्धोऽसीति । कथमनवच््छिन्नमविक्रियमेकदाफमित्युच्यते न हि पादादि- हीनस्य तदधैत्वं तत्राऽऽह । सर्वत इति । प्राणरूपं हि मन्थद्रम्यं प्रतिबन्धकत्वामा- वात्सरवानुकूलत्वाञ्च समपि जगदेकराफवदात्मः त्ीग्यानवच्छिन्नतया स्थितमिलर्भः। उक्तं पंक्षिपति । शफोति । या खल्वेका शफा जगदात्मिका निखिलमपि जगत्तव पाद्‌- भागत्वेन वौते न तु पादत्वेऽपि पर्याप्तमतोऽनवच्छिननस्त्वमित्य्थः ॥ २८ ॥ २९ ॥ उद्वात्रा दिकृतं पूर्व स्तोत्रुद्रायता स्फुटम्‌ ॥ यज्ञारम्मे षदा मध्ये गीयमानेऽथ सामनि ॥ ३०॥ अपि हक्रियमाणोऽसि तथोद्धीये विनिदिरेत्‌ ॥ भ्रावितोऽध्वयणा च त्वमग्रीधा च तथोत्तरम्‌ ॥ ३? ॥ तथाऽपि कथमेकमेव हिङ्ृतं हिक्रियमाणं चेत्याशङ्कय कालमेदादियाह । उद्वा तेति । यतूर्वं हिकृतं तदेव मध्ये हिंक्रियमाणमिलत्र कर्मिणां संमतिं सूचयितुमभेत्यु- क्तम्‌ । उक्तममुदरीथमसी प्रादावतिदिशति । तथेति । कथमुद्रतृनिरवल्यैकमात्मकस्या - ध्वयप्मृतिनिप्पायकरमात्मकतेत्याशङ्कय सवत्मकत्वादिलयाह । श्रावित इति॥ २० ॥ ॥ ३१॥ अद्रे मेघोदरे बियुत्संदीप्ोऽसीति कथ्यते ॥ विविधं त्थमेव भवसि यतोऽतो विभुरुच्यते ॥ ३२ ॥ सोमो दृष्यादिभावेन भुः प्रभवसीलयतः ॥ आदिलयः प्राणभावेन छत्रभावेन सोमता ॥ ३३ ॥ अद संदी्तमित्यादि व्याकरोति । आदरं श्टयादिना । ्ोमादिमाबेन प्रभवपीलयतः रभुरूच्यत इति संभन्धः। ननु विमुत्वेनोक्तस्य कथमन्नमसीत्यादिनाऽन्नादिमात्रत्व [ २०४४ सुरेशवराचार्यृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ षष्ठाध्याये तत्राऽऽह । आदित्य इति । ज्योतिरसीतया्पदेनान्नमपरीत्यस्य च द्वितीयपदेनार्थं उक्त इति विभागः । अनवच्छिननस्याज्ादिभावोऽपि संभवति सवात्मकत्वादिति हिश- ब्दा्थः ॥ ३२॥ ३६ ॥ अभ्नाम्नादद्रयं सर्वे त्वमेव तदपि प्रभो ॥ निधनं कारणत्वाच्वं कारणे कायसंलयः ॥ ३४॥ तदेव सं्िप्याऽऽह । अभ्नेति । अन्नत्वान्न निधनत्वमन्नादत्वात्तद्धाविऽन्नतवात्तद्‌- भावोऽपि स्यादिल्याशङ्कयाऽऽह । निधनमिति । तथाऽपि कथं निधनत्वं तत्राऽऽह । कारण इति ॥ ३४ ॥ वागरन्याद्यात्मसंपातात्संवर्गोऽसीति भण्यते ॥ इति मच्रः समाक्टोऽयममिमदोनकमंणि ॥ ३५ ॥ संवर्गोऽपीलस्यार्थमाह । वागिति । अध्यात्मं प्राणरूपेण वागादीनामधिदैवं च वायुरूपेणाग्न्यादीनामात्मनि संहरणादिलर्थः । इतिशब्दार्थमाह । इतीति ॥ ३९ ॥ अथैनं पश्रपूतं सदुद्यच्छति यथोदितप्‌ ॥ आग॑ंसील्ादिमत्रेण तदर्थाविच्छृतिस्त्वियम्‌ ॥ ३६ ॥ मन्थस्योद्यमनमुक्त्वा तन्मच्रमवतायै॑तद्याख्यानं प्रतिजानीते । अथेल्यादिना। अभिमक्षनानन्तयमथदाब्दा्भः ॥ ३६ ॥ आमंसीति भवेदपं जञानार्थस्यैव मन्यतेः ॥ लेव्याङ्पुवैस्य संसिद्धं शब्लुकी्यवधारणात्‌ ॥ २७ ॥ पदार्थ॒वक्तुमादौ पदनिष्पत्तिप्रकारमाह । आम॑सीतीति । मन ज्ञान इलस्य धातोराङ्पु्वस्य लेटि शपो दकि सव्येतदूपं सिदध स्यादिति योजना । तत्र वैयाकरणपरक्रियां प्रमाणयति । इत्यवधारणादिति ॥ २३७ ॥ आसमन्ताद्विजानासि सूक्ष्मादि जगति स्थितम्‌ ॥ हेयं यावल्गत्किविदामेसीति ततः सदा ॥ ३८ ॥ इदानी पदार्थमाह । आसमन्तादिति । यावत्किवितृक्षमादि केयमसिज्ञगति स्थितं तत्रव पतो यतः सदा जानास्यतो जगदामंीति म्यवहियस इयर्थः ॥ २८ ॥ यथाऽस्मांस्त्वं विजानाति तथैव त्वां वयं सदा ॥ मन्यामहे वरीयांसं गुणवद्धथो गुणाधिकम्‌ ॥ ३९ ॥ न मन्धस्य प्राणात्मतया सर्वजत्वमुक्त्वाऽऽमेहि त इृलयस्यार्थमाह । यथेति । वराया समित्यस्य व्याख्या । गुणब्रद्‌भ्य इति ॥ ३९ ॥ महि महं जानीम आमोऽसि त्वं तथा प्रभो ॥ न त्वं पाकसमायोगात्फवनादामृच्छति ॥ ४० ॥ ९ ब्राह्मणम्‌ 1 आनन्दगिरिकृतशाज्कारिकाख्यरीकासंबरितम्‌ । २०४५ महीत्यस्याथमाह । महीति । आमंहीतयखण्डं पदमादायाथैमुक्त्वा पदद्वयं गृही- त्वाऽऽममिव्यस्याथमाह । आमोऽसीति । तथा महच्तन्ञानानुरूप्येेति यावत्‌ । आम- त्वमुषपादयति । न त्वमिति ॥ ४० ॥ आमोऽपक त्वयि गतं मह्वमपि भण्यते ॥ यस्माद्राजाऽस्य सर्वस्य मां च देवः स सर्बदा ॥ ४१ ॥ राजानं च तथेशानं करोत्वधिपतिं च माम्‌ ॥ उद्यम्यानेन मश्रेण मक्षयत्यथ भागशः ॥ ४२ ॥ हिङब्दा्थमाह । आम इति । त्वयि व्यवस्थितं महत्वमपि त्वामिवाऽऽममवि- नाशि विद्रानिश्िनोतीत्यथः । महत््वस्याविनाशित्वमुपजीग्य स हीत्यदेरर्थमाह । यस्मादिति । जातितो राजत्वेऽपि शासनशक्तिराहित्यं कचिदभरयते ततो विेषमाह । संशानमिति । ईशानशक्तिमतोऽपि राजकुमारादेरमात्यादितन्रतवं दृष्टं ततो विशिनष्टि । अधिपतिपरिति । अथेनमाचामतीत्यस्या्थ॒॑वृत्तानुवादपूर्वकमाह । उद्यम्येति । उ्यम- नफ भक्षणमिति वक्तुमथेत्युक्तम्‌ ॥ ४१ ॥ ४२ ॥ गायत्र्या मधुमत्या च व्याहूत्या चेति पादशः ॥ ग्रासमश्नाति मन्यस्य श्ुत्तरेषु तथेव च ॥ ४३ ॥ कथं भागरो भक्षणं तत्राऽऽह । गायत्रयेति । मन्थद्रव्यग्ाप्रचतुष्टयं कत्वा प्रास्- मेकं गायत्रीप्रथमपादेन प्रथमया मधुमत्या व्याला चाऽऽ्यया भक्षयेत्तथैवावशिष्टे- प्वपि ग्रासेषु क्षणविधिः । द्वितीयं प्राप्तं द्वितीयेन गायत्रीपादेन द्वितीयया मधुमत्या व्याटल्या च द्वितीयया सूज्चस्वरतीयं पतं तृतीयेन गायत्रीपदिन तृतीयया मधुमत्या तृतीयया व्याह्या चाश्नीया्चतुर्थ प्रासं समस्तया गायत्या वैया मधुमत्या प्रकल्या च व्याहत्याऽम्यवहरेदेवं समन््रकं भागशो भक्षणमिलर्थः ॥ ४९ ॥ सवितुस्त्रे्यं स्याद्धगंममं महात्मनः ॥ ऋतायन्ते तथा वाता मधुवत्सुखकारिणः ॥ ४४ ॥ तत्सवितुपरण्यमित्यस्याधेमाह । सवितुरिति । स्वरूपभूतं पदं वरेण्यं वर- णीयं मजनीयमिलयत्र हेतुतेन भगीशब्दा्माह । भर्गेमिति । महात्मनः सवितु- रिति सेबन्धः । महात्मत्वं व्यापित्वं सर्वात्मत्वं सवितृत्वं सवैप्र्वहेतुत्वं तत्साधकत्वम्‌। आद्यां मधुमती व्याचष्टे । ऋतायन्त इति । तथेत्यस्या्थमाह । सुखकारिण इति ॥ ४४॥ अनुदरेगकरा ह्या ऋतायन्ते वहन्ति च ॥ अमृतं मधु न्योऽपि मदर्थं सवेदा शुभम्‌ ॥ ४९॥ तदेव व्याकरोति । अनुद्रेगेति । प्रापणविषयमाह । अमृतमिति । चकारः २०४६ सुरेश्वराचार्यृतं शृष्दारण्यकोपनिषद्धाष्यवातिकप्‌ [ ष्ठाध्यये~ पुलकारित्वस्यामृतवहनेन समुषया्थः । सिन्धवो नयसलाश् शमं मध्वमृतं सर्षदा कषर्‌. न्तीति संबन्धः ॥ ४९ ॥ दक्षा मोदामहे येन क्षरन्तीति क्रियापदम्‌ ॥ अयथं मधुररसाः सन्तु क्षोषधयश नः ॥ ४६ ॥ मध्षरणफलमाह । वृक्षा इति । प्रथमार्थे दवितीयेलमिप्रेयाऽऽह । अदयर्थमिति । ओषधीनां मधुररसत्वं लोके प्रिद्धमिति वक्तं हिशब्दः ॥ ४६ ॥ त्रिकमुचवायं भूः स्वाहेत्याहुतिं मिपेन्युखे ॥ त्रिकं त्रिकं तथोशायं शटत्तरेष्वपि योजयेत्‌ ॥ ४७ ॥ उक्ताथद्यं भूः स्वाहेलनेन सह त्रिकं तदुा्यं॒व्याहत्यन्ते प्रथमग्रा्तमक्षणमि- व्याह । त्रिकमिति । प्रथमाहुतिवदटितीयतृतीयाहुती त्रिकं त्रिकगुशा्य करये चतुथ त सवैमुञचायेति त्रिषु प्रासेषु प्रयोगं जानीयादिलरथः । न्यायतताम्यार्थो हिशब्दः ॥ ४५॥ दैवस्य ९ यञिन्तयेमहि ॥ मधु नक्तमथो दु;खहानिकृत्‌ ॥ ४८ ॥ उषसो दिवसस्यापि माधुर्य नोऽस्तु सवदा ॥ पार्थिवं च रजो रोको दलादङृन्मधुमांस्तथा ॥ ४९ ॥ दुलोकः पितृोकोऽथ पिता हि यौ्यतो मतः ॥ भुवः स्वाहेति मन्थस्य द्ितीयामाहृति क्षिपेत्‌ ॥ ५० ॥ भर्गो देवस्यत्यादौ भर्गपदस्य व्यारूयातत्वादवरिष्टं व्याचष्टे । देवस्येति । षे- ण्यमित्युक्तमनुवदति । हृग्यपिति । यदेवस्य हयं पदं तशचिन्तयेमहीति योजना । द्वितीयां मधुमतीं व्याकरोति । मध्विति । अप्यर्थो रातरिराब्दादुप्थोशाब्दः संबध्यते| लोका रनां्युच्यनते । स दमाछठीकाम्वियक्रम इति श्रुतिमाश्रित्याऽऽह । रजो लोक इति । नक्तादिदृष्टान्ता्भ्तथाशब्दः । पितृरूपा चौरि्न्र हेतुमाह । पिता हीति । मतः श्रुताविति शेषः । इयं वै मतिति एथिग्या मातृत्ववदितिदष्टान्तारथोऽथरब्दः । उक्तार्थगायग्रद्धितीयपादं द्वितीयां च मधुमतीमुार्य मुवः स्वाहेत्युक्त्वा द्वितीयामा- हूतिं कुर्यादित्याह । भुव इति ॥ ४८ ॥ ४९ ॥ ९० ॥ धियः प्रचोदयेश्यो न उद्यन्पहवेद्धियाणि च ॥ भरचोदयतु नो देवः श्रेयसे सवैदाऽऽत्मनः ॥ ५१ ॥ गायत्रीतृतीयपादमादाय विभजते । धिय इति । यः सविता समदरच्छनवौति सोऽ स्माकं श्रेयसे ज्ञानानि तत्करणान्यस्मंश् प्ररयतु पषैदेत्यथैः ॥ ९१ ॥ वनस्पतिस्तथा चन्द्रः सूर्यस्तु मधुरोऽस्तु नः ॥ गावो दीधितयः सम्तु मधुमल्यो दिकषोऽथवा ॥ ५२ ॥ & ब्ा्मणय्‌ ] आनन्दगिरिङृतवाक्षयङाशिकारूयदीकासंवितमू्‌ । २०४७ तृतीयां मधुमती व्याचष्टे । वनस्पतिरिति । वनस्पतीनां चमरो देवता सोमर ओष- धीनामिति श्रुतेसग्ुक्तं तच्छब्देन तद््रहणमिलथः । तथादाब्दो मधुरोऽसवितिसंब- न्पा्ः । सूयादिगरहादेव दीभितीनामपि ग्रहातुनरक्तिमादाङ्कय पक्षान्तरमाह । दिश- इति ॥ ५२॥ स्वः स्वराहित्याहृतिकषपः समस्तां ्याहरेत्ततः ॥ सावित्रीं मधुमतीशथैव तिखलोऽपि व्याहूतीस्तथा ॥ ५३ ॥ चतुर्थी प्रक्षपेदेवमाहति पूर्वन्युखे ॥ अहमेव जगत्सर्व भूयासमिति निर्बवन्‌ ॥ ५४ ॥ । उक्तर्थद्यमुक्त्वा खवः स्वहित्युच्ाय तृतीयामाहुति जुहुयादित्याह । स्वः स्वाहेति। सवा चेत्यदेरथमाह । समस्तामिति। पषैवदिल्युक्तत्वाचतुध्यमाहुतौ गायन्यायतिरिक्त- मन्रराहिलयमारङ्कयाऽऽहं । अहमेवेति । आहुति प्र्िपेदिति पूर्वेण संबन्धः ॥९३॥९४॥ स्मार्ैमाचमनं त्वन्ते पराय्यार्थमिहोच्यते ॥ अग्नेः पश्चिमतोऽथान्ते प्राक्शिराः संविशेत्ततः ॥ ५५ ॥ अन्तत जचम्येत्यस्यार्थमाह । स्मातमिति । चतुरथमरास्ान्ते यदिहाऽऽचमनमुच्यते तत्पूर्वं क्तु हद्धयरथम्‌-- “जचम्य प्रयतो निलयमुमे संध्ये समाहितः । शुचौ देशे नपज्ञप्यमुपासीत यथाविधिः" ॥ इत्यादिस्मृतिप्रसिद्धमेवात्रानू्यत इत्यः । पाणी परकषल्येतयादेरथमाह । अप्नेरिति । अथेत्याचमनानन्तरभाविहसप्रक्षालनानन्तयार्थः । अन्त इति ग्राप्तचतुष्टयभक्षणे सरतीलर्थः। ततो यावत्परातःसंध्यं चतस्थः शयीतेत्याह । तत इति ॥ 44 ॥ भत्यषसि ततो भक्त्या ह्यादिलमुपतिष्ते ॥ वक्ष्यमाणेन मच्रेण युपासीत रवि सदा ॥ ५६ ॥ ्रातरादिलयमि्यादेरर्थगाह । परत्यूषसीति । ततः शयनादुत्थाय बहिर्गत्वा प्रातः- सेध्यामुषास्य भक्तिश्रद्धाम्यामुदयप्तमये परवितुरुपस्थानं कु्यादित्यथः। संध्योपासनस्य समृतिप्रिच्यर्थो हिशब्दः । तं मन्रमवतारयन्रुपस्थानस्वरूपमाह । वक्ष्यमाथेनेति । सदेति प्रत्यहमुदयशब्दो गृह्यते । आदित्योपासनस्यापि प्रसिद्धत्वा्थो हिदब्दः ॥९६॥ एकपुण्डरोकमिति प्रभानत्वं विवक्षितम्‌ ॥ एकराब्देन नो संख्या यथैकः श्वेतवाहनः ॥ ५७ ॥ मच्रं व्याकरोति । एकेति । संख्याविषयत्वमाशङ्कथाऽऽह । एकङब्दोनेति । तस्य प्रधाने प्रयोगाभावं शराङ्कित्वाऽऽह । यथेति ॥ 4७ ॥ १ क. “धयोपेस्थान" 4 २०४८ सुरेश्वराचा्ेतं शृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ षष्ठाध्याये दिशां यद्रत्मधानस्तवं मनुष्याणां ०५२९ ॥ भवेय त्वत्मसादाद्धोः स्फीतः १ ॥ ५८ ॥ पदार्थमुक्त्वा वाक्याथमाह । दिश्चामिति । खकीयप्ाधान्यवरपरिज्ञानयोग्यतवारथो . हिशब्दः । तथाविधं स्वप्राधान्यं स्फुटयति । स्फीत इति ॥*९८ ॥ यथेतमेत्याथाऽऽसीनः पश्ादगरः समाहितः ॥ तं हतमिति यतेन वंशं जपति भक्तितः ॥ ५९ ॥ वंशयनपमवतारयति । यथेतमिति । आदिल्योपस्थानानन्तरं बहिरदेशा्यथागतमाग- त्याने: पश्वादाप्ीनो यत्नतः समाहितो भक्त्या व॑ं जपेदित्यर्थः ॥ ९९ ॥ त॑ हैतं मन्थं यतोक्तमुहारतनयः सुधीः ॥ उक्त्वाऽथ याङ्वल्क्याय तं पोवाचाथ विस्मितः ॥ ६० ॥ तं हेत्यादि ग्याच्टे । तं हेति | प्राणोपास््यानन्त्यमाद्यस्याथराब्दस्यार्थः । कर्मा- ुष्ठानानन्त् द्वितीयस्याश्षब्दस्याथैः । उमयं कत्वा विसितः सन्ुदारको याज्ञव ल्क्याय मन्यमुपदिरय पुनरुक्तवानित्यथैः ॥ ६० ॥ मन्थ शुष्केऽपि यः स्थाणो निषिञदुक्तसंस्छृतम्‌ ॥ जायेरमेव तच्छाखाः प्रोहेयुद॑खानि च ॥ ६१ ॥ किमुक्तवानिलपेक्षायामपि य एनमित्यादेरथमाह । मन्थमिति ॥ ६१ ॥ याहगर्थोऽस्य वचस उत्तरेष्वपि ताटशः । चतुरोदुम्बरोक्लयर्थो व्याख्यातः पूर्वमेव तु ॥ स॒खावबोधतश्रैव स्वयमेव प्रतीयताम्‌ ॥ ६२ ॥ इति श्रीबृहदारण्यकोपनिषद्धाष्यवातिके षष्ठाध्यायस्य | ठृतीयं ब्राह्मणम्‌ ॥ २ ॥ एतमित्यदुत्तरवाक्येषु यथोक्तमतिदिशति। याहगिति । चतुरौदुम्बरो भवतीयादि- वाक्यव्यास्याप्ा्ावुकतम्‌ । चतुरिति 1 पूर्मेवौदुम्बरे चमसे कते वेलयत्रेलयर्थः । किंच चतुरौदुम्बरादिवाक्यत्य निगदन्याख्यातत्वान्नाऽऽकाङ्क्षत्ाह । सुखेति । मन्धद्रन्य- मौदुम्बरे पात्रे निक्षिप्य दध्यादित्रयाक्तं कृत्वा पूर्वक्तविधानेनाऽऽग्याहीनिलाः संपायानन्तराहतिपु संपातं॑कुयौदित्युक्तमेेत्येवकारार्थः । चतुरोदुम्बाविवाये व्यास्यातृकृलयामावे कथं तदर्थधीरितयाश्ङ्कयाऽऽह । स्वयमेवेति ॥ ६२ ॥ इति श्रीषृहदारण्यकोपनिषद्धाष्यवार्तिकरीकायां षष्ठाध्यायस्य तृतीयं ब्राह्मणम्‌ ॥ ३ ॥ श्टोकानामादितः समश्यङ्काः--१०९९८ ४ नाहणम्‌ ] आनन्द्गिरिङृताख्पकारिकाख्यटीकासेवलितम्‌ ।, २०४९ अथ चतुर्थं ब्राह्मणम्‌ । एषामिति टबीजस्य स्तुतिरुक्त्या विवश्यते ॥ तिष्ठं कल्पयानीति यस्यां पुंस्त्वं परपद्यते ॥ १॥ भराणोपाप्कस्य वित्ताधिनो मन्ाख्यं कर्मोक्त्वा तस्येव विरिष्टपत्राथिनः पुत्रमन्धो- क्थ ्राह्मणान्तरमाह । एषामिति । एषामित्यारम्य रेत इत्यन्तयेोक्येति संबन्धः । स हेलया्वतारयति । प्रतिष्ठामिति । यस्यां प्रतिष्ठितं रेतः पस्त्वमापद्यते तादी प्रतिष्ठां कल्पयानीति प्रजापतिरीक्षितवानिदयथः ॥ १ ॥ शुक्रं निषिक्तं यत्रेदं पुरुषत्वं निगच्छति ॥ पतिषठं ताद्कीमीशः भरजापतिरचीक्कपत्‌ ॥ २ ॥ तव्याकरोति । शुकरमिति ॥ २ ॥ खयं ससर्ज तद्योग्यां मधुकाण्डे यथोदिताम्‌ ॥ सृषटराऽथाधः प्रदेशे ताुपास्ते श्राम्यतः ॥ ३ ॥ स ज्ियप्रिलयादि व्याचष्टे । जयमिति । तच्छब्दः इुकरनिपेका्थेः । ततः पतिश्च पत्नी चाभवतामिलयत्र प्नीरन्दोक्तां शतरूपामिव्याह । मधुकाण्ड इति । तां खुष- वयदिरथेमाह । खष्टैति । पदुकर्मयोम्यतानन्त्यमथशब्दार्थः । उपालिप्रकारं कामशा- खोक्तं सूचयति । ग्राम्येति ॥ ३ ॥ अपत्योत्पत्तये स्ीणामधोदेश्ं प्रजापतिः ॥ ॥ प्रागुपासितवान्यनादुपास्यं तेन तत्ततः ॥ ४ ॥ तस्मादित्यादि व्याकरोति । अप्येति । तेनापल्याथिना कामुकेनेति यावत्‌ । शाख्ीयक्रमाक्रमो यत्नः ॥ ४ ॥ । सोमाभिषवरूपत्वङ्कप्षयेऽथाधुनोच्यते ॥ एतं ग्रावाणवच्छिश्नमुदपारयदात्मनः ॥ ५ ॥ स एतमिल्यदेसतात्प्थमाह । सोमेति । अत्र मेयुनकर्मेणि वाजपेयकल्पना करियते तत्र तदङ्क प्रनननेन्दिये सोमामिषवपाषाणदृष्टिरारोप्यते तेन पाषाणेन सापर्थ्वं पञ्च- मेन्ियस्य काठिन्यमनेन वाक्येनोच्यत इत्यर्थः । वाजपेयकल्पनोपक्रमार्थोऽथश्चब्दः । उक्तेऽथे वाक्यं योजयति । एतमिति ॥ ९ ॥ भां टृत्वाऽथ तं शिश्नं यथैवाभिषवोपलम्‌ ॥ एकीभावेन तं नार्या यत्नात्समुपवेशयेत्‌ ॥ & ॥ १ ल्ल, “रमवतारयति 1 ए । २५७ २०९० सूुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवापिकम्‌ [ षष्ठाध्याये प्रजापतिः खीयं प्रजननेन्द्ियं पाषाणवत्कटिनं कृत्वा किमकरोदित्यपक्षायामाह । भामिति । ऋनुतया दीधैकरणमिह विवक्षितम्‌ । उद्ये कर्ये गौरवं यतः । नारीहन्दस्तदीयेन्दियविषयः । एकीमावो द्वयोमिथोमिश्रता ॥ १ ॥ तथाभूतेन प्रावणैतां सियमभ्यसुजन्युहुः ॥ आत्मनः पृरुषाथौय यथोक्तोपासनं भवेत्‌ ॥ ७ ॥ तेनेत्यादि व्याचष्टे । तथेति । किमर्थं पटक्मणि वाजपेयसंपादनं तत्राऽऽह । आत्मन इति । पुरुषार्थस्तु स्र यावानिल्यादिना वक्ष्यते ॥ ७ ॥ यस्यां भरजननं पुंसा स्ियामभ्यन्तरीकृतम्‌ ॥ तस्या वेदिरुपस्थः स्यादुवोंरुपरि दशनम्‌ ॥ ८ ॥ तस्या वेदिरिव्यादि ग्यकुर्व्॑ुपास्तिप्रकारमाह । यस्यामिति । विवक्षितमर्थमाह । ऊर्वोरिति । अवाच्ये देरो वेदिदशेनं कार्यमित्यर्थः ॥ ८ ॥ वरिस्तज्ानि रोमानि चर्माधिषवणे तथा ॥ चर्मेहाऽऽनडुहं परयेत्सोमाभिषवसिद्धये ॥ ९ ॥ लोमानीत्यादि व्याचष्टे । बहिरिति । अवाच्यदेशस्थरोमसु बर्िरृष्टिलत्रसे चर्ण्यानइुहचमदृषटिस्तथा मुष्कयोरूमयतःस्थितमाप्तपिण्डयोरधिषवणदृ्टिरनुठयेदयथैः । चरम्ुक्तं स्पष्टयति । चर्मेति । सोमामिषवार्थं यदानडुहं चर्म क्रतौ प्रपिद्धं तदिह द्विती- यगुददेशोद्धवं च्म पर्येदिति योजना ॥ ९ ॥ फरके चाधिषवणे यथासंख्येन निदिशेत्‌ ॥ १० ॥ यो योन्यन्तरगतो देशः समिद्धशमे निदिशेत्‌ ॥ तदेशमभितस्तौ यौ मुष्कौ तौ इृषणाविति ॥ ११॥ । अधिषवणे तथतयक्तं प्यनक्ति । फक चेति । अभिष्वणे हि सोमामिषवफलके दिणोत्े तदृटिषकयोरषणोततदृषणयोरनपषेया तथा ययासंस्येन फलकद्टं तयो. रपदिरोदितय्ः । समिद्धो मध्यत इत्यपयार्थमाह । यो योनीति । योन्यन्तीत देशे वहविदृष्टिः कारयेर्भः । तौ मुप्कावि्यस्यारथमाह । चर्मेति । योनिदेशमभिते यम तदन्त्वर्तिनौ यौ तौ मुष्कौ तौ दृषणाविति निर्दिशेत्‌ । तयोरपिषवणदषिरुक्तेयधेः ॥ १०॥ ११॥ लोकः स्याद्राजपेयेन यजमानस्य मानतः ॥ तावन्तं छोकमामोति यावन्तं बाजपेयतः ॥ १२॥ __ ` उपाक्िप्रकारमुक्त्वा फोक्तिमवतारयति । लोकः स्यादिति । वान १ न्न. विहित" । ब्राह्मणम्‌ ] आनन्दगिरिकृतभाजञमकाशिकारुयीकासंवरितम्‌ | २०५१ माणतो यावांछोकः स्यात्तावानेतुपासकस्याषीलर्भः । तामेव फलोक्तिः व्याकरोति । तावन्तमिति ॥ १२॥ अन्नानि संभ्रियन्ते हि दश सप्त च भागशः ॥ वाजपेये क्रतावन्नकामस्य स विधीयते ॥ १३ ॥ पडकमाङ्गषु वाजपेयाङ्गाध्यातेऽपि कथं तत्र तदध्यापसः ाम्यामावादित्याशङ्कय साम्यार्थ वानपेयस्यान्नत्वं साधयति । अन्नानीति । सरततदश प्राजापतयान्पञुनालमत इति श्रतेरसांकर्येण तत्तदेवतोदेशेन वाजपेयेऽत्नानि संपा्न्ते यै च सर्वान्नकामस्य विधीयते खाराज्यमोज्यत्वेनाननाव्यतिरिक्तस्य तत्फरत्वात्तस्मादन्नात्मकः स॒ इ्यर्ः॥ १ ३॥ रेतसोऽन्नरसस्यैव यत्राननाहुतिरीक्ष्यते ॥ वाजपेयाभिसंपत्स्यान्मैथुनाख्यक्रतोरतः ॥ सामान्यादिति विज्ञेयं वाजपेयफलाधिनाम्‌ ॥ १४ ॥ पशुकर्मणोऽपि तदात्मत्वमाह । रेतस इति । यत्र क्रतावन्नरसस्य रेतपरोऽनरूपै- वाऽऽहुतिरिप्यते तस्य भेथुनाख्यस्य योग्यत्वेनान्नत्वादस्मादेव सामान्यादसमिन्कर्मणि वाजपेयसंपत्तिः स्यादिलथैः । यद्वा यस्मिन्पुरूषेऽन्नाहुतिरिष्टा तसिनेतसमिन्नभ्रो देवा अन्नं जहतीति श्रुतेस्तस्य पुंसो रेतो भुक्तान्नरससतस्थैव यसमन्कर्मणि हूयमानत्वं तस्य पू्नदजतवात्तपििन्वानपेयदृ्िरितय्थः । उपासतः सर्वाधिकारितवमाशङ्कयाऽऽह ॥ इति विह्ञेयमिति । उक्तरील्योपासने वाजपेयानुष्ठानं विना ` तत्फलाधिनामिति यावत्‌ ॥ १४॥ स्रीणां च सुढृतं इङ्गे स्वमावजयेच्छमम्‌ ॥ अधोपहासं यो विद्रान्यथोक्तयुपसेवते ॥ १५ ॥ उपासेरथिकफरत्वमाह । सीणां चेति। यथोक्तं पशुकमैणो वानपेयसंपननत्वं विद्रा- निति संबन्धः ॥ १५ ॥ अनेवंबिटषः पुण्यं सुदं ञ्जते सियः ॥ मरथुनोपनिषत्तखमेतद्ध स्माऽऽह भावितः ॥ १६ ॥ सर्वेदैवाऽऽहुतीधिद्राञ्ज होयश्च्नपः पिबन्‌ ॥ उपगच्छन्सियं तद्रदारुणिर्गोत्रितः किं ॥ १७ ॥ ्ि्ामावेऽपि रागातिरेकात्ततकर्म कुवीणस्य प्रत्यवायं दशयति । अनेवमिति । एतद्धेत्यादि व्याच । पैथुनेति । तदेतत्कमं वानेयपतपन्नं विदवान्पुनः पुनसत्रैवतुपं- धानवानश्ननििबज्पगच्छन्सर्वन्यापरेष्वाहुती रेतोरूपाः सर्वो जन्तुः सदा नुहोतीवयेवं परयन्नारुणिराह स्मेलथैः ॥ १६ ॥ १७ ॥ त १ क. ख, सवा" । २ ख. "भित्वमि'। २०५२ सुरेश्वराचार्यकृतं इृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ षष्ठाध्याये बराह्मणा जातिमात्रेण स्रीभिरैतश्ुमागमाः ॥ उक्तं विधिमजानन्तो मियन्ते मेथुन रताः ॥ १८ ॥ किमुक्तवानित्यपक्षायामाह । ब्राह्मणा इति । तस्मादविुषामिदं कमीतिग्ितमिति भावः ॥ १८ ॥ बहेतदिति विद्यं परयोजनबहूत्वतः ॥ रेतः स्कन्दति यत्सु्नौ जाग्रतो वाऽपि कामिनः ॥ १९॥ भ्राणोपाितुः श्रीमन्थं कृतवतो न यदाकदाचिद्धर्योपगविरेति तद्तुकाटे प्रती- ्ष्यमणे प्रमादद्रेतःपाते प्रायश्चित्तार्थ बहित्यादि तस्यार्थमाह । बहिति । कथं बहुत्वं तत्राऽऽह । प्रयोनेति । खक्यपत्रोत्प्तिहेतुतया बहुफत्वाद्रेतसरो बहुत्वमित्यर्ः । खमे वा जागरे वा तत्कामातिरेका दपि रेतः स्यन्दते तदिति संबन्धः ॥ १९. ॥ इस्तेनाऽऽलभ्य तद्रेतः पश्चाचाप्यनुमच्रयेत्‌ ॥ २० ॥ यद्य मेऽपतद्रेत ओषधीरसरच यत्‌ ॥ अपोऽगच्छतस्वयोनि च तदहं भूय आददे ॥ २१॥ तदभिमृरोदित्यादेरथ॑माह । दस्तनेति । अनुमच्रणपूवेकमादरदीतित्येरथैः । यन्ेऽ- येत्यादि व्याचष्टे । यदयरेति ॥ २० ॥ २१ ॥ अमिमरहनस्य यो म्नो ग्रहणस्य स एव तु ॥ पुनमीभेतु तद्वतो बिह्ञानै तेज उच्यते ॥ २२ ॥ अभिमानस्य रेतसो ग्रहणस्य वा कथमत्र विमागसलराऽऽह । अभिमर्शनस्येति । अभिमृषटममिम्ितं च रेतो गृहीतं किमरथमितयक्ते ताद्ीगयुक्तं विनियोनकमाह । पुन- रिति । इन्दियशब्दारथमाह । तद्रेत हति । तेजःशन्दं व्याचष्टे । विङ्गानमिति । इन्द्ियशब्दितं विज्ञानशब्दितं च तद्रेतो बहु मूगतं मामेवाऽऽगच्छतादिलथेः ॥ २२ ॥ सौभाग्यं पुनरभिः स्युः परिरिष्टा् देवताः ॥ २२ ॥ परकाशकत्वात्सर्वासां पिष्ण्याश्वाप्यग्रयो मताः ॥ गमयन्तु यथास्थानं देवा अन्न्यादयो म्म ॥ २४॥ _ , ुनर्मग इत्यस्यार्थमाह । सौमाग्यमिति । मगं समाम्य ततपुना रेतोरूपेण भि मामेवाऽऽगच्छतवि्ः । अग्निरपि रेतेरूपेण बहिर्गता मामेवाऽगनतुमरहतीलाह । अग्मिरिति । याश्च देवता शोकवेदसिद्धाः स्ुस्ता मामेवाऽऽगच्छन्त्वितयाह । स्युरिति पुनरिलदिरमाह । भरकाश्षकत्वादिति । सवां देवतानां प्रकाशकलवादप्यो देवताः ्वास्दत्वदवष्यासाः पुना रेतो मृगतं मम स्वस्थानं गमयन्ति ॥ २६॥ ९४॥ अङ्कष्टानामिकाभ्यां तद्रेत आदाय चाऽऽस्मनः ॥ स्तनौ भुवौ वा निगृनेन्मध्ये च स्तनयोस्तदा ॥ २५॥ ४ ब्राह्मणम्‌ ¡ आनन्दगिरिङृत्षाज्ञपकारिकाख्यरीकासंबणितम्‌ | २०५१ अनामिकाङकष्ठाम्यामित्यादेरथमाह। अद्ष्टति । अन्तरेणेलयदेरर्थ विवृणोति । मध्य इति । रेतःस्वीकारानन्तयं ठेषनस्याऽऽह । तदेति ॥ २५ ॥ रेतःस्वयोनाबुदक आत्मानं चेत्पमादतः ॥ पदयेन्मव्रेण तत्तोयमनेनैवानुमत्रयेत्‌ ॥ २६ ॥ अथेत्यादि भ्याचष्टे । रेत इति। रेतसः स्वमावभूता योनिरुदकं तसिननात्मनदायां यदि प्रमादतो रेतःसिक्पदयेत्ततो मयीत्यादिमन्नरेण तदुदकमतुमन्येत्तथा रेतःस्वरूम- जले स्वदृष्टिकृतापराधम्माधिरिल्थः ॥ २६॥ मयि तेजोऽस्तु विज्ञानमिति रेतोऽभिधीयते ॥ विशिष्टापलयहेतुत्वाजपेदेवं तथोत्तरे ॥ २७॥ , मन्रा्थमाह । मयीति । तेजो विज्ञानं तच्च रेतस्तस्य च विज्ञानादित्वं लोक्यपुत्रहे- तुत्वात्तद्ेतो मयि स्यारिलयेवं ज्ञात्वा मच जयेदित्यथः । तेजःशब्दवदुत्तरत्ेन्दियादि- शब्देऽपि सुकृतश्चब्दपर्यन्ते रेतोविषयमेषटव्यमित्याह । तथेति । रेतप्र्तथत्वेविरिष्टा- पल्यहेतुत्वमेव हेतुः ॥ २७ ॥ उद्रतं पटवद्रासश्तुर्थेऽहनि यस्ल्ियाः ॥ तां मलोद्राससं पत्नीमाहुस्तत्कमकारिणः ॥ २८ ॥ रेतःभिचो देशकाटावतिक्रम्य प्रामादिकरेतस्वलनप्रयुक्तापराधे प्रायक्चित्तं प्रदर्श्य दानीमतुकले भार्यामिगमनमादर्शयितुं श्रीरियादिना ममिका विरच्यते तत्र मखोद्वास्ः- शाब्दार्थमाह । उद्रतमिति । तत्कर्म पल्यां पुसा कृतं कर्म मेधुनार्यं तत्कारिणो गृहस्था इति यावत्‌ ॥ २८ ॥ गुणाल्यापल्यफलवतपुष्पभूतत्वकारणात्‌ ॥ मख्वद्राससं प्राहुः भियं श्रीहैतुतः च्ियम्‌ ॥ २९ ॥ कथं तस्याः श्रीत्वं तदाह । गुणाव्येति ॥ २९ ॥ चतुर्थे दिवसे सातां गत्वा तायुपमच्रयेत्‌ ॥ आत्मनोऽभिभुखीभावे वाग्यत्नोऽत्रोपमत्रणम्‌ ॥ ३० ॥ तस्मादित्यारेर्थमाह । चतुर्थं इति । कीटगनुमन्रणं तत्राऽऽह । आत्मन इति । ञत्रेति द्ितीयपिण्डोक्तिः ¦; ३० ॥ ्म्णोपमभ्रिताऽप्यस्मै पत्ये दश्रात् चेदसौ ॥ वल्चाभरणभोगागरैरात्मनो वशमानयेत्‌ ॥ २१ ॥ सा चेत्यादि व्याचष्टे । मम्णेति । ददात्पशुकर्म कतुमवकाशमिति रोषः । अनु- क्तवशीकारोपायसंग्रहाथमादिपदम्‌ ॥ ३१ ॥ २०९४ सुरेश्वराचा्ङृतं बृहदारण्यकोपनिषदाष्यषातिकम्‌ [ षष्ठाध्याये- तथाऽ्प्युक्ता न चेदयाद्रलात्तां वशमानयेत्‌ ॥ उपेयात्तामतिक्रम्य शापदानाय रोषितः ॥ ३२॥ इन्द्रियेण त इत्यादिमन्रेणाथ शपेद्ुषा ॥ पतिश्रापादपुत्रा सा वशमाग्रु भवेत्तदा ॥ ३२३ ॥ सा चेदस्मै नैवेल्यदेरथमाह । तथाऽपीति । एवमपि तस्याः खानुपरारित्वाभावे बलादुपगच्छेदतुकालातिक्रमणायोगादित्याह । उपेयादिति । बलात्कारापंभवे पुनरुपा- यमुपदिङति । शापेति । शापदानायाऽऽरमेतेति शेषः । भार्यायाश्रोक्तकरत्वामावं शापारम्भे हेतू करोति । अथेति । शयेत्तमारमेतेत्यथः । तत्फरमाह । पतीति । तदा शापारम्भावस्थायामित्येः ॥ ३२ ॥ ६३ ॥ श्स्यामि त्वामिति श्यक्तवा वशं तामानयेत्पतिः ॥ दद्ाच्छापभयात्सा चेदनुरोमं तदाऽऽचरेत्‌ ॥ ३४॥ सखभार्याशापो न खात्मनो हिताय तत्कथं तदर्भमारम्म इलयाडाङ्कय वश्षीकारा- मित्याह । शप्स्यामीति । ार्यावद्चीकारं विना विवक्षितकर्मायोगो दिजन्दा्थः। सा चेदित्यादि व्याच । दद्यादिति । विवक्षितं कर्मावकाशमिति देषः ॥ ३४ ॥ अथ शापभयाद्यात्पतये कामितमाद्रात्‌ ॥ तदा निवतैयेच्छापं म्रेणानेन सत्पतिः ॥ ३५ ॥ फं तदनुोमाचरणं तदाह । अथेति । यरार्थोऽथशब्दः। दयाद्धाथेति रेषः। अने- नेन्ियेणेलादिनेवय्थः ॥ ३९ ॥ पृरुषदरेषिणीं भार्या पतिशवेदमिकामयेत्‌ ॥ मामियं कामयेतेति कुयत्तस्या इमं विधिम्‌ ॥ ३६ ॥ स यामिलयदिरथमाह । पुरुषेति ॥ ३६ ॥ उक्तमन्थविधानेन चरितव्रत एव सन्‌ ॥ उत्तेष्वपि कार्येषु सर्व तद्नुवरतयेत्‌ ॥ ३७॥ , _ वकषयमाणकर्मप्रकरि सर्वाधिकार व्यावर्तयति । उक्तेति । इमं विधं कुर्यादिति पर्ेण संबन्धः । उत्तेप्ववधातादिषु तत्पदमितिकरैव्यताजाता्थम्‌ ॥ ३७ ॥ स्रीलक्षणे परवेहयान्तरात्पीयं पुस्त्रलक्षणम्‌ ॥ वक्त्रं वक्त्रेण संधाय स्पृष्टरोपस्थं जपेदथ ॥ ३८ ॥ इमं विधं कुर्यादिति प्रकृतं विधि दिदशयिषुस्तस्यामित्यादि व्याच । श्वीरक्षण डति । जपस्य वीकरणहेतुत्वं वक्तु मथशब्दः ॥ ३८ ॥ अङ्गादङ्गात्संभवसि जग्धाम्मपरिणामतः ॥ रसाच्छोणितमित्यादिक्रमाच्छक्रतया मम ॥ २९ ॥ ४ ब्राहमणम्‌ 1 आनन्व्गिरिङ़तशास्रमकाशिकाख्यटीकासंबारितम्‌ । २०९९ जपमन््रस्याऽऽं पादमादाय व्याकरोति । अङ्गादिति । आदिशब्दो मांादिवि- षयः ॥ ३९ ॥ शुक्रप्रवहया नाड्या हदयाच्ाभिजायसे ॥ स त्वमङ्गकषायोऽसि दिग्धविद्धां मृगीमिव ॥ सेहोपरोधादेवेतां पत्री मे वशमानय ॥ ४० ॥ हदयादित्यादि व्याच । शुक्रेति । दिग्धविद्धामोषधद््टेन शरेण ताडितामिति यावत्‌ । तस्यां प्रविदयेति शेषः ॥ ४० ॥ मा बिभगेभमिलेवमथ यां कामयेत सः ॥ रूपथरंशो हि भवति यतो गभ॑स्य धारणे ॥ ४१॥ तथा योवनहानिश्र तस्मादेवं स कामयेत्‌ ॥ तस्यां स्वमर्थं निष्ठाय मुखेनेत्ादि पूववत्‌ ॥ ४२ ॥ अथ यामिलयदिरथैमाह । मा बिभगैभमिति । अथशब्दो वक्ञीकरणानन्तयीर्थः । तस्यामर्थं निष्ठायेति संबन्धः । पूत्रोत्पादनस्य पुरुषाथत्वा्यथोक्ता कामना पत्युरयुक्ते- त्याशङ्कयाऽऽह । रूपेति । तत्रानुभवमनुकृलयितुं हिशब्दः ॥ ४१ ॥ ४२ ॥ पाण्याऽऽदौ रेचकं कृत्वाऽपानयेत्तदनन्तरम्‌ ॥ ४३ ॥ निपिक्तमपि तद्रेतः भाणदच्या यथाविधि ॥ अपानटत्या तदूध्वस्तमिलयेतत्कर्मणः फलम्‌ ॥ ४४॥ अमिप्राण्येल्यादि व्याचष्टे । प्ाण्येति । पडकमेकले प्रथमे स्वीयपुस््वदवारा तदी- यत्वे वायुं विसृज्य तेनैव द्वारेण ततस्तदादानामिमानं कु्यादित्यथेः । तत्फलमाह । निषिक्तमिति॥ ४६॥ ४४॥ | इन्दियेण त इत्यादिमग्रोक्त्या तां परामृशेत्‌ ॥ ४५ ॥ -इन्दरियेणैव तद्रेतो रेतसा आददे स्वयम्‌ ॥ अरेता एयर सा शी स्यादेवं पल्याऽभिमत्रिता ॥ ४६ ॥ इत्थमभिपेधाय कर्म कुर्वनिन्दियेणेलयादिना मार्याममिमन्नयेदित्याह । इृद्रियेणेति। मच व्याकरोति । इद्ियेणैवेति । श्रौतं पदं तथैवानुवदितुं संधिरुप्तितः । तदीयरे- तःस्वीकारो मम शक्यो मनिमित्तत्वात्तदुत्पत्तेरिति मत्वाऽऽह । स्वयमिति । परम- रौफलमाह । अरेता इति ॥ ४९ ॥ ४६ ॥ दधीत गर्भमिल्येवं यामिच्छेत्पतिरङ्गनाम्‌ ॥ तामपान्य प्रयत्नेन प्राण्यान्मत्रेण कारयेत्‌ ॥ इद्धियेण त इत्युक्त्या आदधामीति सत्पतिः ॥ ४७ ॥ अभेत्यदेर्थमाह । दधीतेति । स्वीयपश्चमेन्दियेण तदीयपश्चमन्दरियद्रेतः स्ीकल २०५६ सुरेश्वराचार्यृतं बरहदारण्यकोपनिषड्धाष्यवा्िकम्‌ [ षष्ाध्याये- ततपु्रोत्पत्ति्म्थं कृतमिति मत्वा स्वकीयेन रेतसा सह तस्मिज्निक्षिपेत्तदिदमपाननं प्राणने च तत्पूर्वकं तत्र प्रयुक्तं च यथोक्तमनुचिन्तनं प्राणनं व्ष्यमाणमश्रेण कार्वमि- त्याह । म्रेणेति । तमेवोदाहरति । इ्द्रियेणेति । अत्रापि पूर्ववदनाहतः संधिः ॥ ४७ ॥ अथाऽऽभिचारिकं कर्म परसङ्गादमिषधीयते ॥ उपायत्वेन विष्ये श्येनवन्न विधीयते ॥ ४८ ॥ अथ यस्येल्यदिस्तात्पथमाह । अथेति । विवाहानन्तयैमथशब्दा्थः । परकर्मपरस- ङ्गादुपपतिहिसाथिनः साधनत्वेनाऽऽभिचारिकं कर्मोच्यतेऽनन्तरवाक्येनेति यावत्‌ । न हिस्यादितिश्रुतिविरोधानन हार्थो विधिरिलयाशङ्कयाऽऽह । उपायत्वेनेति । विक्ञप्यै ज्ञापनाय ॥ ४८ ॥ अथ यस्य गृहस्थस्य पल्या जारो भवेत्कचित्‌ ॥ तं चेद्वष्यादुषैवैनामारभेत तदा क्रियाम्‌ ॥ ४९ ॥ सप्र्यक्षराणि योजयति । अथेति । कचिदिति देशकाटावस्याविशेषोक्तिः । तत्रा- धिकारिणं विशिनष्टि । ते चेदिति । अथशब्दस्याऽऽरम्भाथत्वमुपेत्याऽऽह । आरभेतेति ॥ ४९ ॥ न ह्यद्वष्टमनस्कस्य कर्मेतत्सिद्धिमश्रुते ॥ अतोऽधिकारिविङ्प्तयै द्वष्यादिति विशेषणम्‌ ॥ ५० ॥ उक्तमधिकारिषिशेषणं म्यतिरेकमुखेनाऽऽह । न हीति ॥ ५० ॥ आमपात्रेऽप्निमित्युक्त्या हभिचाराख्यकर्मणः ॥ योग्यतेवाऽऽमपात्रस्य भिदुरत्वसमन्वयात्‌ ॥ ५१ ॥ आमपातरेश्चिमिलयत्राऽऽमपात्ग्रहणं किमथमितयाशङ्कयाऽऽह । आमेति । अमि- चारसंबन्धित्वेनाऽऽमपात्रस्य योग्यतैव प्रकार्यते विदोषणेनेलर्ः । क्रियापद्योतको हिशब्दः । योग्यत्वं प्रकटयति । भिदुरत्वेति । नारभेदस्येष्त्वादामपात्रस्य च तच्छ. छत्वात्स्यात्र योग्यतेत्यर्थः ॥ ९१ ॥ यथांऽऽमं भिदुरं पात्रमप्सु सयो विीयते ॥ पाष्ठनारोऽपि पे श्वुस्तयैवाऽऽशरु विदीयैताम्‌ ॥ ५२ ॥ विरेषणतात्पर्यं निगमयति । यथेति ॥ ९२ ॥ अभिमियेकवचनादुदिख्यादेश्र लिङ्गतः ॥ आवसथ्यागिनिर्देश्षो न तु ञताभिसंग्रहः ॥ ५२ ॥ त्रेताग्निगतमिदं कर्मेति शङ्कां प्राह । अभ्रिमिति । आदिपदेनाऽऽमपाादयो ४ ्रास्मणम्‌ । आनन्दगिरिङ़ृतदाल्भकाशिकाख्यदीकासंवसितम्‌ । २०९७ गृह्यन्ते । न चात्ोेखनाचप्स्तुतं परिमुह परिरिष्येत्युपकमात्‌ । आवसथ्यो ठीकि- कोऽिः ॥ ९३ ॥ पतिरोममवस्तीयं कर्मणः पतिरोमतः ॥ शरबहिः भयत्नेन विद्वात्रोषसमन्वितः ॥ ५४ ॥ तस्मन्नग्रो शरेषीका पृताक्ता जुहुयादथ ॥ जारस्य दोषं भख्याप्य मत्रेणानेन सत्वरः ॥ ५९ ॥ प्रतिरोममिल्यदिरथमाह । मतिोममिति । बर्हिषां प्रतरोमत्वेन परिलतरणे हेतु माह । कर्मण इति । तस्मिन्कर्मणि सावधानं प्रयत्नः । विद्ान्प्ाणोपासिता मन्थक- मानुष्ठतिलयर्थः । विदासहकारिकारणमाह । रोपेति । होमस्य जारभरशं भ्रति हेतुत्व- मथरान्दाैः । होमप्रकारं दशयति । जारस्येति । ममेत्यदिना मत्रेण शदो ज्ञापयित्वा सत्वरो जुहुयादिति संबन्धः । शवुनाररष्यपिच्यर्थ सत्वर इति विशोष- णम्‌ ॥ ९४ ॥ ९९ ॥ मम स्वभूते योषाग्नौ समिद्धे यौवनादिना ॥ शुक्राहुतिं यतोऽहौषीरेष तेऽत्र व्यतिक्रमः ॥ ५६ ॥ आददेऽतोऽपराधात्ते प्राणापानौ जिजीविषोः ॥ फट्कारेणेव जुहुयाच्छरभृष्ठीरयथोदिताः ॥ ५७ ॥ मनच्रं व्याचष्टे । ममेति । अमाविति खस्य शत्रोर्वा नामग्रहणम्‌ । आदद इत्य- स्यन्ते फडिति पदं प्रयोक्तव्यमित्याह । फदकारेणेति । यथोदिता इति वृताक्ततव प्रतिरोमत्वं चोच्यते ॥ ९६ ॥ 4७ ॥ तथा पुत्रान्पदधैव आददे तेऽग्र कामुक ॥ श्रौतमिषटं विजानीयात्स्मार्त स॒कृतमित्यपि ॥ ५८ ॥ मच्रान्तरं व्याचष्टे । तथेति । पूर्ववदोषं प्रख्याप्येलय्थः ॥ ९८ ॥ भरतं स्मार्ते च य्किचित्पण्यं कमं त्वया कृतम्‌ ॥ तत्सर्वं त आददेऽहमाहुति प्रकषिपेदुषा ॥ ५९ ॥ इष्टादिपदार्थमुक्त्वा वाक्यार्थमाह । श्रतमित्यादिना । अहमितयस्मदू्वमित्यु- क्तवेत्ध्याहार्यम्‌ । पूर्वत्राप्यादद इत्यस्मादृ्व॑महमित्यादि संबध्यते ॥ ९९ ॥ भा्थनाऽऽशेति विङ्गेया शपराकाशा प्रतीक्षणम्‌ ॥ आदानान्तो भवेन्मन्रः सर्वत्रैवं विनिर्दिशेत्‌ ॥ ६० ॥ आङ्ादिषदयोरभमाह । पार्थनेति । अपतावितिनामग्रहान्तत्वं मनस्य व्याषर्तयति। आदानान्त इति । पूर्वेष्वपि मन्रेष्वेतदेव परिमाणमि्याह । सर्वत्रेति ॥ ६० ॥ * अतरतयं पराकाररब्दस्य ्ञीलिङ्गलं चिन्त्यमुपनिषरदि ˆ आशापराकाशौ ° इति पलिङ्गपाठात्‌ । २५८ २०५८ सुरेश्वराचार्थङृतं इृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ पषठाध्यये- वाञओआत्रेण मतिङ्गातं कमेणा नोपपादितम्‌ ॥ तत्मतीक्षणमाकाडस्ना पराकारेति भण्यते ॥ ६१ ॥ पराकाशा प्रतक्षणमित्यक्तं स्फुटयति । बाद्त्रेणेति ॥ ६१ ॥ स वा इत्यादिनाऽथास्य फलमुक्तस्य कर्मणः ॥ भण्यते वचसोक्तस्य निरिन्द्ियपुर्‌ःसरम्‌ ॥ ६२ ॥ अभिचारस्वरूपमुक्त्वा तत्फलमवतारयति । स वा इत्यादिनेति । कमोक्तयनन्तर फरोक्तयवकाशं दशेयति । अथेति । किं तत्फलं तदाह । उक्तस्येति । शत्रोरिति यावत्‌ ॥ ६२ ॥ । निःशेषपुरुषाथाध्रिलोपकृत्कमं वणितम्‌ ॥ जायया मेधुनाख्यं यच्छरोतरियस्य विपश्चितः ॥ ६३ ॥ तस्मादेवंविदित्यादिवाक्यस्य पातनिकां करोति । निःशेषेति ॥ ६३ ॥ उपहासमतो नेच्छेत्सार्थं ्रोत्रियजायया ॥ मेथुन तु विद्रोषेण ुक्तानथेजिहासया ॥ ६१ ॥ कार्यमि [> क तव्याकरोति। उपषहासमिति। साधारणमपि मेथुनमकारयमिति्योतको हिशन्दः॥६४॥ करमाऽऽभिचारिकं परोक्तं प्रसङ्गान्न प्रधानतः ॥ यदर्थस्तु प्रयासोऽयं तत्कमाथं भपश्चयते ।॥ ६५ ॥ अयेत्या्यवतारयितुं वृत्तमनुद्रवति । कर्मेति । परुकर्मद्रारा जारप्रसङ्गेनाभिचारः सफल उक्तो न प्राधान्येन तम्य सत्पुत्रफलकरमविरोधित्वादित्यथः। उत्तरं वाक्यमादत्ते । यदर्थस्त्विति । छेोक्यपुप्रोत्पादनार्था हि प्रारम्भस्तथा पुत्रार्थे ताभिन्कमणि धर्मकल- पार्थत्वनोत्तरो न्थ इत्यर्थः । प्रासङ्गिककरमे्िलयनन्तरं प्रकृतकर्मपिषितधमेक्तेरवपरं ददरायति । अथेति ॥ ६९ ॥ यस्य मन्धविधिह्गस्य जायां चेदातवं त्रजेत्‌ ॥ तिस्रो रात्रीमे कांस्येन पानं दुर्यात्तथाऽनम्‌ ॥ ६६ ॥ तात्र्थमुकत्वा वाक्यं योजयति । यस्येति । तदा तस्य॒ सा नायेति शेषः ॥ ६६ ॥ तथैवाहतवासाः स्यादहःसतेषु शुद्धधीः ॥ हषो इषटी वैनां नोपहन्यात्कदाचन ॥ ६७ ॥ त अहतवाप्ता इत्यस्याथैमाह । तथेति । न ह्यागन्तुकदोषोपहतवापस्त्वमतेप्वह लियां युक्तं तत्परिोधनफटनल्ञानस्य तेष्वनुपपततरित्यैः । शृद्धधीत्वं ततर मनसाऽपि पुरुपाकाङ्ाराहित्यम्‌ । नेनामित्यदे रथैमाह । हृष इति । कदाचनेति त्रानातूर्वो- त्तरकालोक्तिः ॥ ६७ ॥ ४ ब्राहमणम्‌ । आनन्द्गिरिकृतश्ासमकारिकाख्यरीकासंवलितम्‌ । २०५९ अन्यो वा पापकृत्कधित्स्पशसमाषणादिभिः ॥ व्रतस्थं नोपहन्यात्तामभीप्सितफलाप्तये ॥ ६८ ॥ वृषलादरिग्रहणं पापकृतामुषरक्षणामित्याहं । अन्यो वेति । आदिपदं परिहासारि- महारथम्‌ । अतुपहतिफलमाह । अभीष्सितेति। सतपतरनममेष्टं फलं तादर््येननुपहतिर- तियत्नपराध्येलयर्थः ॥ ६८ ॥ | सा त्रिरात्रान्त आष्टुयाहतवासाः शुचिः सती ॥ भरपणाय चरोरभता.ब्ीहीस्तामवघातयेत्‌ ।॥। ६९ ॥ त्रिरा्ान्त इत्यादेरथमाह । सेति । या सा स्वीया भार्या चतुरे दिवे स्नात्वा शुद्धवच्ा स्वयं च शुद्धा सती वतते तां चरुपाकार्थं सर्ता व्रीहीनवघातयेदिति योजना ॥ ६९ ॥ शुको गौरोऽत्र विज्ञेयः शङ्को वा बल्देवत्‌ ॥ सुग्याख्येयत्वतः शेषः स्वयमेवावगम्यताम्‌ ॥ ७० ॥ पुरो मे शङ्क इत्यत्र शुदधशाब्दं द्वेधा व्याकरोति । शुक्क इति। वेदमियदेर््यास्या- प्रापतावुक्तं सुव्याख्येयत्वत इति । इतिशब्दान्तः रोषः ॥ ७० ॥ क्षीरौदनं तैयेवाथ पाचयित्वा स्वयं पतिः ॥ ७१॥ दंपती धृतवन्तं तमश्नीयातामथौदनम्‌ ॥ स्वतच्रावीश्वरौ स्यातां सत्पुत्रभसवाय तौ ॥ ७२ ॥ कषोरौदनमित्यादेर्थमाह । क्षीरेति । यथोक्तकामानन्तर्यमथदाब्दार्थः । सर्षिप्मन्त- मित्यादि व्याचष्टे । दंपती इति। होमानन्तर्यमथशब्दार्थः। ईश्ररन्दारथमाह । स्वत- च्राविति ॥ ७१॥ ७२॥ यथोक्तपुत्रपसवे यदि वा क्िभकारिणौ ॥ यथोक्तटरमणेतेन स्यातां तावेव दंपती ॥ ७३ ॥ अदृष्टादि्ापक्षत्वान्न स्वातन्त्यमित्याशङ्कयाऽऽह । यथोक्तेति । एतेन चरुहो- मादिनेति यावत्‌ ॥ ७३ ॥ दुहिता पण्डितेखत्र द्ीणामुचितकमेसु ॥ तत्पाण्डितल्यमिह जञेयं न तु वेदाथगोचरम्‌ ॥ ७४ ॥ दुहिता मे पण्डितेलत्र दुहितुर्वदार्थविषयं पाण्डित्यं कथं काम्यते तस्या वेदाध्य- यनानधिकारित्वादित्याशाङ्कयाऽऽह । दुहितेति । तच्छब्दो दुहितृषिषयः । इहशब्दः ्ीणामुचितकं्मखित्यनेन संबध्यते ॥ ७४ ॥ १ त्न, तथैवा । २०६० सुरेश्वराचारयकृतं इृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ षषठध्याये- विजिगीतो जगतयस्मिन्नत्यर्थं यो विरब्दितः ॥ विद्रत्सभा च समितिस्तधोग्यः समितिगमः ॥ ७५ ॥ विनिगीत इत्यादि व्याचष्टे । बिजिगीत इत्यादिना ॥ ७५ ॥ परृतायां निसंख्यायां सर्वशाब्दमयोगतः ॥ परतीया्चतुरो बेदान्सरवशब्दाथवित्तये ॥ ७६ ॥ सर्ान्वेदानियत्र सर्ैशब्दस्य वेदत्रयविषयतया चरितार्थत्वाश्रीनवेदानिल्नेन पुनरु- क्िरित्याराङ्कयाऽऽह । प्रकृतायामिति ॥ ७६ ॥ तण्डुलान्मांससंमिभ्रान्पक्त्वा मांसौदनं विदुः ॥ उक्षा सेचनशषक्तो गौः स एव ऋषभो महान्‌ ॥ ७७ ॥ मांसोदनं पाचयित्वेयत्र मांसोदनशब्दार्थमाह । तण्डुलानिति । ओक्षेण वेलादौ पदद्रयस्यापोनस्क्तयमाह । उक्षेति ॥ ७७ ॥ प्रसिद्धसंभवात्वद्य शुक्तं मांसौदनं प्रति ॥ मांसं दृष्ण़गच्छागविषयं त्वद्य कुर्वते ॥ ७८ ॥ ओक्षेणेत्यादिविदेषणवश्ाद्रोमांपस्यापि मक्ष्यत्वं प्राप्तं तच प्रपिदधिविरुद्धमिा- शङ्कयाऽऽह । प्रसिद्धीति । रोकसप्रतिपत्यर्थो हिशब्दः ।. कथं तर्हि मांपोदनश्- तिसतत्राऽऽह । मांसमिति । कथं तर्हि विशेषणमित्याशङ्कय कारविोषयेक्षयेलयाह । अयेति ॥ ७८ ॥ यत्नेनोपाभितं तचचेत््रीत्वा वा मांसमाहरेत्‌ ॥ हिंसायाः प्रतिषिद्धत्वात्पु्हन्यान्न तु स्वयम्‌ ॥ ७९ ॥ तहि कृष्णमृगादि खयमेव हिंसित्वा मां पमाहतैव्यमिति शङ्कते । यत्रेनेति । परि- हरति । ऋीत्वेति । वाराब्दः शङ्कापोहा्थः । खयमेव हत्वा मां नाऽऽहतैव्यित्यत्र हेतुमाह । षिसाया इति ॥ ७९ ॥ अथशब्दो विकल्पार्था यथोक्तानां यथारुचि ॥ काम्यानां हन्यतं पक्षमाश्रित्य भण्यते ॥ ८० ॥ अथ य इच्छेदिति बहुवारमथदाव्दप्रयोगस्य तात्पर्यमाह । अथेति । विकल्मस्प- मथ प्रकटयति । यथोक्तानामिति । कामानामनेकत्वमतिद्धयथों दिशब्दः । म्यते भोजननियम इति शेषः ॥ ८० ॥ आरभ्योद्भमने भानोः स्वं सानायक्षेषतः ॥ निषैत्यं संस्कारमय यत्रात्माग्य उदाहृतः ॥ ८१॥ पवयीहयवधातादिपंस्कार उततेुश्च कामिताशनमिति व्यवस्थां परिहरति । भार. भयेति । आदिलोदयदशायामारम्य निलयं कमं म नवीनं पीक योऽ १ ख. योऽतिशः । ४ ब्रा्मणम्‌ ] आनन्दगिरिङृतज्ाज्ञमकारिकाख्यटीकासंवछितम्‌ ।. २०६१ तादिसंस्कारस्तं च यन्नान्निष्पा्य कामिताशनं कार्यं तन्नानयोर्दिनेदोऽस्तीयर्षः । नित्यानुष्ठानानन्तरं नेमित्तिकानुषठानमिति वक्तुमथराब्दः ॥ ८१ ॥ स्थालीपाके क्रिया या सा चाऽऽददित्यभिधीयते ॥ स्थाटीपाकविधानेन संस्छृत्याऽऽज्यं तथैव तु ॥ ८२ ॥ स्थाटीपाकावृतेत्यत्राऽऽवृच्छब्दाथेमाह । स्थालीपाक इति । तथैव स्थालीपाक - विहितावृच्या जुहोतीत्युत्तरत्र संबन्धः ॥ ८२ ॥ उपलक्षणमन्येषामाञ्यस्य ग्रहणं भवेत्‌ ॥ आदिशब्दस्य वा लोपादाज्यादिमिति गम्यताम्‌ ॥ ८३ ॥ आज्यं संसकृत्येलयाज्यस्येव संस्कारश्रवणाचचवादीनां संस्काराविवक्षामाशङ्कयाऽऽह। उपलक्षणमिति । यद्वाऽऽज्यादिं संस्कलेति वाक्यं न चाऽऽदिशब्दादर्चनं दोषो विद्यमानस्यैव रोपात्त्तिद्धेसद्धेतोश्वाध्यापकप्रमाददिः संभवादिव्याह । आदिक्षन्द- स्येति ॥ <३॥ उपहत्योपहदयाथ स्थारीपाकस्य मच्रतः ॥ निलयास्तत्राऽऽहतीहत्वा आवापस्थान आदरात्‌ ॥ ८४ ॥ स्थारीपाकस्येत्यादेरथंमाह । उपहतयेति । आज्यादिसंस्कारानन्तरमग्रये स्राहे- त्यादिस्थाटीपाकमन्रवलात्पोनःपुन्येनाऽऽवापस्थाने पर्वक्ते नित्यास्तात्पयौदाहुतीत्वा चरुहोमः कर्तव्य इत्यर्थः ॥ ८४ ॥ रधानाहुतयस्तिस्रो याः स्युरणग्न्यादिपूविकाः ॥ हृत्वा स्विष्कृदन्तं तत्समापय्य यथोदितम्‌ ॥ ८५ ॥ कर्मेदं तत उदत्य चरं स्थाल्याः समाहितः ॥ सपिष्मन्तमथाश्चीयात्कामिताथानुरोधतः ॥ ८६ ॥ आघारादिनिरवतनानन्तरं कर्तव्याहुतीनां संख्यानियममाह । प्रधानेति । हत्वोदुले- त्यदेरथमाह । हृत्वेति । निल्यं॑नैमित्तिकं च होममाज्यचरुभ्यां खिष्टकृतं निवर् ततः स्थाल्याः स्तकाशादवरिष्टं चरं समाहितमनाः समुद्धृत्य धृता्ुतमिष्टपुत्रोत्पत्तिमु- दिश्याश्नीयादितय्ः । यथोक्तहुतरेषाशनस्येष्टसुतं प्रति हेतुत्वमाह । अथेति ॥८९॥ ॥ <६ ॥ चरं प्राश्य स्वयं शेषं भायायै संयच्छति ॥ उच्छष्टमिव भायीयै चरं भर्ता प्रयच्छति ॥ <७ ॥ प्रा्येत्यादि व्याचष्टे । चरुमिति । स्थास्यां म्यवस्थितमेव चरुरेष मर्ता मार्याये प्रयच्छतीत्याशङ्कथाऽऽह । उच्छिष्मिति ॥ ८७ ॥ १ क. ख. “ज्यादि तं । २०६२ सुरेराचायंृतं बृहदारण्यकोपनिषद्धाप्यवातिकम्‌ [ पठोध्यये- पाणी पर्षास्य यत्नेन सामर्थ्यादेव गम्यते ॥ स्मातैमाचमनं शुद्ध पाणिपरक्षालनोक्तितः ॥ ८८ ॥ काल्येत्यादि व्याचष्टे । पाणी इति । मरत्ागार्थं॑बहुनलमानीय पोनःपुन्येन क्षालनं यत्नः । जायामम्युक्षयेदिति संबन्धः । पाणिप्रक्षानमां्रस्य श्रुतत्वादाचमनं विना शद्धयभावत्वे कयमम्युस्षणादौ मतीऽपिक्रियेत तत्राऽऽह । साम्यादिति । ततः शुद्धवुदेरयायामाचमनं सामर््यात्िद्धं न॒हि तदन्तेणोदेरयपिद्धिरिति योजना ॥ ८८ ॥ उदपात्रमथाऽऽदाय तद द्धिस्िः सुत्ये ॥ वक्ष्यमाणेन मग्रेण जायामभ्यक्षयेनपुहुः ॥ ८९ ॥ उदपात्रमिल्यदेरथमाह । उद्पात्रमिति । तस्य ॒हस्तक्षाटनानन्तर्थमथराब्दारथः । ्रिरितयुक्त्वा मुहुरिति प्रयज्ञानोऽभ्यक्षणस्येवाऽऽवृत्तिमे मच्र्येलयाह ॥ ८९ ॥ अतोऽस्मदीयदारेभ्य उत्थायान्यत आव्रज ॥ विश्वावस्वभिधानेन गन्धर्वोऽत्र प्रबोध्यते ॥ ९० ॥. तन्मन्रं व्याकरोति । अत इति। अन्यतोऽन्यत्रेति यावत्‌ । अत्रेति मन्रोक्तिः॥९०॥ रपूर्व्यामिति नार्यत्र भण्यते तरुणी किल ॥ प्रपू्रीं पीवरीमन्यां याहि विश्वावसो हुतम्‌ ॥ ९१॥ अन्यामिच्छेति व्याकुषैन्वक्यं योजयति । प्रपव्यौमिति । परिद्दां द्ग समर्थमिति यावत्‌ ॥ ९१ ॥ रपर्व्यामिति लिङ्गा तरुण्यां सत्पतिः सदा ॥ यथोदितं कमं सत्यां कु्यात्सत्पत्रनन्मने ॥ ९२ ॥ तत्पदस्ामथयतिद्धम्माह । प्रपव्यामिति । तारुण्यद्योतकशब्दवशादिति यत्‌ । तरुप्यां सत्यामिति सबन्धः । ऋतुकालः सदेतयुक्तः । यथोदितं कमौवप्रातादि तस्य पडकमीन्तस्यानुष्ठानफटमाह । सदिति ॥ ९२ ॥ अहं तु स्वामिमां जायां समुैमीति संगतिः ॥ एवं प्रस्थाप्य गन्धवैमयैनामभिपद्रते ॥ ९३ ॥ | जायाभियदिरभमाह । अहमिति । मया पतया सह वरमानां स्वीयभीा भार्यामहं सरुपगच्छामि तत्रावकाशो देयस्त्वयेति वाक्यघटनेलर्थः । अथेनामित्याय. वतारयति। एवमिति | गन्धरवपरस्थापनानन्तरमारिङ्गमे ्रतिबन्धामावोऽथक्ब्दार्थः॥९६॥ अभीष्टगमीधानाय जायामालिङ्गते पतिः ॥ अमोऽहमितिमत्रोक््या तावावां देवतात्मकौ ॥ ९४ ॥ ४ ब्राह्मणम्‌ 1 आनन्द्गिरिक़ृतशाख्पकािकारूयटीकासंबरितम्‌ | २०६३ कर्माऽऽरभावरै देवि सत्सुतोत्पत्तिसिद्धये ॥ त्वं चाहं चैव संभूय योनौ रेतो दधावहै ॥ ९५ ॥ केयममिपत्ति्तामाह । अभीष्टेति । आटिङ्गनमचरं ददीयति। अमोऽहमितीति । तावेहीत्यदेरथमाह । ताविति । कमारम्भफरमाह । सत्सुतेति । कोऽयै कमीरम्म इत्याशङ्कय सहेलयदेरर्थमाह । त्वं चेति ॥ ९४ ॥ ९९ ॥ रेतःक्षेपफटं चाऽऽह पुंसे पुराय लब्धये ॥ मन्रोक्तयनन्तरं तस्या चिजिहीथामितीरयेत्‌ ॥ ९६ ॥ पे पत्रायेलयदेस्तात्पयमाह । रेत इति । उत्तरवाक्यस्यायरब्दार्थं ददीयन्विहा- पनमच्रमवतारयति । मब्रोक्तीति । अमोऽहमिलयादिमन्रोक्तिदरारा मायीलिङ्गनान- न्तरमूर्वोसस्या वि्ेषकरणार्थं मनं जपेदित्यर्थः ॥ ९६ ॥ विहापयति मत्रेण उरू पल्याः प्रयत्नतः ॥ उर्वोरामत्रणं चैतदिजिहीयामितीक्ष्यताम्‌ ॥ ९७ ॥ अस्या इत्यादिपदानि म्याचषटे । विहापयतीति । विच्छेषयतीति यावत्‌ । मच्रेण विजिहीथामिलयादिनेत्यरथः। प्रयत्नतो वीकारानुष्ठानद्ररित्य्थः । सेधिरत्रापि न विवक्षितः । दयावा दत्यस्याथमाह । उर्बोरिति । चावापएथिवी इत्येतटूर्वोरामन्- णमेकषयतामिति संजन्धः। विजिहीथामित्यूर प्रति नियोगकरणमिलध्याहारः॥ ९७ ॥ बिजिहीतिरिदं रूपं ण्यन्तस्य मतिकमणः ॥ ९८ ॥ मन्नतः पाणिनाभ्येनां ओीन्वाराननंखोमतः ॥ अनुमा तां जायां मत्रं विष्णुरितीरयन्‌ ॥ ९९ ॥ विहापयतीतिक्रियापदोतत्तिप्रकारोक्तिपर्वकं तदथेमाह । बिभिरहीतेरिति । भिरे नामिसयादि व्याकरोति । मश्रत इति । अनुलोमतो मृषीनमारभ्य पादान्तमिति यावत्‌। पशुकमीनन्तर्ार्योऽथराब्दः । कोऽसावनुमाजनमन्रस्तमाह । मश्रमिति॥ ९८॥९९॥ समर्थने कटपनाथस्त्वष्टाऽवयवशस्तथा ॥ निवतेयत रूपाणि शोभनानि सूतस्य मे ॥ १०० ॥ सहनिद्धा योनिः कथं करप्यते तत्राऽऽह । समर्थनमिति । पृ्रनम्मनि शक्त- त्वापादनमिति यावत्‌ । त्व्टे्यदिरर्थमाह । त्वष्टेति । आत्मनो माथायाश्चावयवश्चो रूपाणि निर्पितानि फिं तत्र तषेयाशङ्कयाऽऽह । सृतस्येति ॥ १०० ॥ दशीहर्देवता चेह सिनीवाखीति भण्यते ॥ पथु्केति सैवोक्ता पृथस्तुतिरसो यतः ॥ १०१ ॥ १क. ल्ल. ग. नुक्ठतः। , २०६४ सुरेश्वराचार्यकृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ षष्ठाध्याये- गर्भ मेहीतयादिम्स्यपिनीवालीपदार्भमाह । दर्शेति । ग पेहि प्रथषटुक इल्यत्र देवतान्तरस्य सबोध्यमानत्वमाशङ्कयाऽऽह । पृथुष्टुकेतीति ॥ १०१ ॥ गर्भं ते सम्यगाधत्तामभ्विनौ पुष्करस्रजौ ॥ सूर्याचन्द्रमसायेव विङ्गेयावश्विनाविह ॥ १०२ ॥ गर्भं ते अश्चिनाविलयादिमागमादत्ते । गर्भमिति । प्रपिद्धावश्चिनो व्यावर्वयन्रधिना- विल्येतद्याचषटे । सूर्येति । ्त्राधिनोरुक्तरूपत्वप्रसक्तावुक्तम्‌ । शेति ॥ १०२॥ स्वरक्मिस्तग्बिणौ तौ हि प्रसिद्धौ जगंति यतः ॥ १०३॥ हिरण्यं ज्योतिरमृतं तन्मय्यावरणी धरुमे ॥ निरमन्थतां याभ्यां तावध्विनावमृतं पुरा ॥ १०४ ॥ तत्र हेतुमाह । स्वरदमीति । यो तै पूयीचन्द्रमसो तौ स्वररिममाङिनो यतो जगति तिद्धावतोऽशिनौ पृष्करस्रजाविति विशेषितो सुयौचन्द्रमपो युक्ताविति योजना । िशे- षणप्तामथ्यैदयोतको हिशब्दः । हिरण्मयीलदेर्थमाह । हिरण्यमिति ॥ १०३६ ॥ ॥ १०४॥ अधनो याद गर्भं परयत्नान्निरमन्थताम्‌ ॥ आदधावस्तथा रूपं दशमे मासि सूतये ॥ १०५ ॥ तमित्यादि विमजते। अश्विनाविति । अमृततुल्यत्वादवस्य प्रयत्नेन भवितग्यमिति सूचयति । प्रयत्नादिति ॥ १०९ ॥ यथाऽप्रिगभौ पृथिवी श्ौरिन््ेणेव भानुना ॥ वायुदिशां यथा गर्भो ष्ठः श्वयनक्रत्‌ ॥ १०६ ॥ ययेतयादेरथमाह । यथेति । इन्द्रब्दाधमाह । भानुनेति । वायुं भ्या । ुथनेति ॥ १०६॥ आत्मनाम समुचय तथा गर्भ दधामिते॥ तस्या वा नाम शठीयान्मत्रमुञ्वारयन्पतिः ॥ १०७॥ अप्ताविलस्या्द्रयं वदन्न्वयप्रकारमाह । आत्मेति । तथा एरभिन्यदिरम्यादिग- भ्यिदित्य्थः । ग्भ दधामि त इति मशरमुश्चारयेदिति शेषः । तसुदचारयन्मतीमायौय। वा नामातताविति गृहणीयादित्यत्तरारभस्य योजमा ॥ १०७ ॥ मन्रेणायैष सोष्यन्तीमद्धिरभ्यु्षयेच्छनैः ॥ वायुः पुष्करिणीं यद्रत्समिञ्जयति चालयेत्‌ ॥ १०८ ॥ सोप्यन्तीमित्यदेरर्थमाह । म्रेणेति । यथा वायुरित्यादिनेति यावत्‌ । १ मारम्य दशषममासपूरणाननत्यमथशब्दार्थः । एषशब्दो मविषयः । पीडानवृतय १क. ख. "दिसि*। २ क. न. शतो य। ३ कं. ग, दृषटशरठनं । ४ ब्राह्मणम्‌ | आनन्दगिरिकृतशाच्चभकाशिकाख्यदीकासंवणितम्‌ । २०६५ रनेरितयुक्तम्‌। अम्युस्षणमच व्याचष्टे । वायुरिति। सर्वमपि चाल्यन्वायुः पुष्करिणी- मपि चाल्यतीति यावत्‌ ॥ १०८ ॥ यथा पुष्करिणी वायुधाख्यन्नपि सर्वतः॥ न करोति क्षति तदहे एजतु ते सुखम्‌ ॥ १०९॥ दृष्टान्ते विवक्ितर्मशमनुवदति । यथेति । क्षतिं तस्या इति रोषः । एवेत्यादि व्याच । तद्वदिति ॥ १०९ ॥ गभैस्त्वां सुखयमनेतु सहोरेण जरायुणा ॥ व्रजो मागो हि गभैस्य सागेलोऽयं कृतः पुरा ॥ ११०॥ सरेतयदिरर्थमाह । गर्भस्त्वामिति । अवेतिनिपातारथः पुखयक्निति । इन्दरस्येलादि विमजते । व्रज शति । पुरेति पूष्टिकालो गमीधानकालो वोक्तः । गर्ममर्ग्यगस्य वा प्रपिद्यर्थो हिशब्दः ॥ ११० ॥ जरायुरगैरस्तं त्वमिन्द्र निर्जहि सत्वरः ॥ गर्भे विनिःसृते पश्चाद निगच्छति योनितः ॥ १११ ॥ मांसपेशी समा तन्वी साऽवरेति निगद्यते ॥ माणशरे््रोऽत्र विज्ञेयः स एव परायते ततः ॥ ११२ ॥ अगं व्याचष्टे । जरायुरिति । अरगप्तहितमा्गं मडक्तवा केवलं मार्ग कु्षियभः। गभणेलयादाववरां व्याकरोति । गभ इति । समा गर्भेणेति रोषः । तां निर्जहीति पूर्वेण संबन्धः प्रथमेन्रदाब्दस्य ग्भविषयत्वेऽपि द्वितीयस्य को विपयस्तमाह । प्राणश्चेति । अत्रेति वाक्योक्तिः । तत्र हेतुः । स॒ एवेति । यतस्तमिन्द्र इलत्र प्राण एव पत्या ्राध्यैते ततस्स्यैवेनरशब्दतेयथः ॥ १११ ॥ ११२ ॥ जाते कुमारेऽथ पतिरङ्मारोप्य तं पिता ॥ अग्नि हयपसमाधाय परसिद्धार्थमथापरम्‌ ॥ ११३ ॥ जतिऽग्निमिल्दिर्थमाह । जात इति । जातकर्मणे जन्माव्यवधानार्थोऽथशब्दः । पतिः पोषकः पितोत्पादकः । उपप्नमाधाय जुहोतीति संबन्धः । आवपथ्याश्निप्रमि- सयरथो हिशब्दः । कंसे एषदाज्यमिलयादिग्याख्याप्रपक्तावुक्तं प्रसिद्धार्थमिति ॥११२॥ धृतं दपि च संमिश्रं पृषदाज्यमितीरयते ॥ एकी डृत्याथ संनीय पृषदाज्यस्य पन्नतः ॥ ११४ ॥ उपधातं सहोतीति णमुस्वाऽऽभीशण्य इष्यते ॥ उपहत्योपहत्येति पृषदाज्याहुतीः क्षिपेत्‌ ॥ ११५ ॥ एषदाज्यं व्याचष्टे । घृतमिति । संनीयेलदिर्थमाह । एकीकृलयेति । प्रतं दधि च मिश्रीकृत्य कांस्यगं पुरतो निधायानन्तरं परषदाज्यमुपहत्योपहत्य ॒वक्ष्यमाणमन्ज १५५ २०६६ सुरेश्वराचायकृतं हदारण्यकोपनिषद्ाष्यवार्पिकम्‌ [ षष्ठाध्याये- ह्यादित्यः । कथमस्य पौनःपुन्यमुच्यते तत्राऽऽह । णयुखवेति । आभीकष्यमभिन्य- नक्ति । उपहत्येति । करमणि षषटीलयमिप्र एषदाज्यस्य जुहोतीलस्यामाह । पृष- दाज्येति ॥ ११४ ॥ ११९॥ पुष्यासं स्वे गृहेऽत्राहं परुष्याणां प्रकामतः ॥ सहस्रसंख्या शश्वद्वहोनांम सहस्रगीः ॥.११६ ॥ तन्मच्रं व्याचष्टे । पृष्यासमिति । अत्र स्वे गृहे मनुष्याणां सहसरं प्रकामतः शश्वतपुष्यापतमिति संबन्धः । सहस्ननियमे को हेतुस्तत्र ऽऽह । बहोरिति ॥ ११६ ॥ एवं त्वं वर्धमानोऽ मन्वीथाः पुत्र संततिम्‌ ॥ संततावुपसन्धां त्वं पश्वादेर्मे करिष्यसि ॥ ११७ ॥ दाष्टौन्तिकमाह । एवमिति । असयेत्यदेरर्थमाह । संतताविति । अस्य मे संततौ वर्धमानस्त्वमिति संत्न्धः । उपप्नन्याभत्यस्य व्याख्या संतताविति । प्श्वदेः संततिमिति शेषः ॥ ११७ ॥ नैव व्यपेक्षे व्याख्यां स्पष्ठाथत्वेन हेतुना ॥ मयि प्राणानिति ग्रन्थः स्वयमेवावगरम्यताम्‌ ॥ ११८ ॥ व्यास्यानपक्षत्वमाह । नैवेति ॥ ११८॥ अथास्य सयुखे कर्णं दक्षिणं प्रणिधाय तु ॥ वाग्वागिति हि तित्रयान्नयी वागिति भण्यते ॥ ११९ ॥ अया्येत्यदेर्षमाह । अथेति । जातकरमीनन्तयैमथशब्दायः ॥ ११९ ॥ जयी वाक्तां श्रोजमार्गेण श्रेयसे प्रविरत्वियम्‌ ॥ यस्ते स्तन इति गिरा शस्यतेऽत्र सरस्वती ॥ १२० ॥ तरस्य दिगे करण वाग्वागिति तरवां वदतो जनकस्यामिप्रायमाह । रय वागिति । यस्ते सन इत्यदेसतात्प्थमाह । यस्त इति । अत्रेति पुत्रस्य स्नपन प्रस्तावोक्तिः ॥ १२० ॥ । उदारगुणसंपत्तिः सुतस्यास््विति भण्यते ॥ शकयः सदयो बवेयः शयश्च फलमुच्यते ॥ १२१ ॥ प्रशं्ाफलमाह । उदारिति । सतस्य सतनपानद्वारेति शेषः । अक्षराणि व्याच । शषश्षय इति । शयः कमफटं शेतेऽसिन्कर्ेति व्युत्पत्तेखेन सह वर्तेत इति पशयः स्तन इलय्थः ॥ १२१ ॥ गुहा शयो वा शकयः श्रुत्यैव प्रतिपादितः ॥ मयोभूरमभ्रतोऽयं सर्वमाणिभबुच्यते ॥ १२२॥ -- १, "म्यते ॥ ११८॥ ४ ब्राह्मणम्‌ ] आनन्दगिरिङृतकाञ्ञपकाक्तिकाख्यटीकासंबणितम्‌ । २०६ रत्नस्य पयसोऽत्य्थं रत्नाधारश्च यः स्तनः ॥ वसुनो धनस्य लब्धा च तस्य इष्यादिरेुनः ॥ १२३ ॥ ररिकल्याणदातृत्वात्युदत्र इति भण्यते ॥ येन पुष्यसि वार्याणि सवीणीह सरस्वति ॥ १२४ ॥ संमावितमर्थान्तरमाह । गुहेति । सनोत्यानदेहदेशो गुहाशब्दितः शयः । न्यसे नाक्षरम्यत्यासोऽसि हं सुखं तस्य हेतुः शयः स्थितिः स्थानं यस्येति ब्युत्यत्ते त्याह । श्रुत्येति । कथमत्नत्वं॑सरस्वतीस्तनस्येति तत्राऽऽह । सर्वेति । स हि ¦ तत्र मातुः स्ने प्रवि सर्वषां मोग्यतया सर्वान्निभतिं तेन सवैप्ाणिस्यितिहेत्वन्नमूतः इयः । अव्यर्थ धाता निष्पादक इति शेषः । अथौन्तरमाह । रत्नेति । वसुविदि स्यार्थमाह । वसुन इति । इहेति व्यवहारदशोक्तिः ॥ १२२ ॥ १२३ ॥ १२४ देवादीनि बैराणि त्वं सर्वेभेगिः परपुष्यसि ॥ १२५ ॥ पानाय मम पुत्रस्य श्ञीस्तने संनिवेशय ॥ यथोक्तगुणके देवि स्वस्तनं सर्मकामदम्‌ ॥ १२६ ॥ वार्यीणीलस्यार्थं वदन्वाक्यं योजबति । देवादीनीति । येन पुष्यतीति सबन तमित्यादि व्याचष्टे । पानायेति । ममेत्युभयत्न संबन्धः ॥ १२९ ॥ १२६ ॥ इलाऽसील्यथ मत्रेण सूनोमतरमादरात्‌ ॥ अभिमन्रयते साचुकमौ वायै स्वयं पतिः ॥ १२७ ॥ इति भ्रीब्रहदारण्यकोपनिषद्धाष्यवातिके षष्ठाध्यायस्य चतुर्थं ब्राह्मणम्‌ ॥ ॥ अथास्येवयदिरथमाह । इखाऽसीति । स्तनदानादभिमन्रणस्याऽऽनन्तर्यैमय वदाथः । इाऽसीति पल्याः स्तुलयरैतोक्तिः । मित्रावरुणयोरपत्यभूता देवतास्मिका जीवमतंका च मम सत्पुत्रं संपादितवती । जीवपुत्रकत्वं तस्याः प्राभयते सा त्वरि स्वस्यापि छोक्यपुत्रसाहित्ये पत्नी निमित्तमित्याह याऽस्मानिति । सा त्वमिराऽस संबन्धः । उक्ताथमन्रेण मार्यीभिमन्रणफलमाह । . साध्विति । प्रशस्तपुत्रपान साधुकम ॥ १२७ ॥ इति श्रीबृहदारण्यकोपनिषद्धाप्यवाविकर्टीकायां षष्ठाध्यायस्य चतुर्थं ब्राह्मणम्‌ ॥ ४ ॥ शछछोकानामादितः समष्यङ्ाः--१ ११२५ १ ख. "तुतः ॥ १२३ ॥ २ क, ग. पराणि । ३ क. ख. “ुकामावा" । २०६८ सुरेश्वराचार्यद्तं बृहदारण्यकोपनिषद्धाप्यवार्तिकम्‌ [ षषठध्याः अथ पञ्चमं ब्राह्मणम्‌ । संभावितं न यदयूर्वं इृत्लेऽसमिन्त्राह्मणेऽपि तत्‌ ॥ खिरकाण्डे तदखिं पुत्रमन्धान्तमीरितम्‌ ॥ १ ॥ वंदाब्ाह्मणार्थकथनार्थं॒वृत्तं संकीतियति । संभावितमिति । यत्ततर्वं काण्ड सर्वत्रापि ब्राह्मणे वक्तं न संभावनोपनीतं वक्तव्यत्वेन रिष्टं ॒तत्र्ममसिमन्काण्डे पु न्थावप्तानमुक्तमितयः.॥ १ ॥ पूवकाण्डेकदेशत्वात्खिलकाण्डं न वंशभाक्‌ ॥ पत्र विद्यासंमेदाद्धि्नौ वंशाविहोदितौ ॥ २॥ ्रलेकं मधुमुनिकाण्डयोर्वशभाक्त्ववदस्येवायं वंशंः संनिधानात्तथाच कथं समस्त वचनवंश इति माप्यमित्याशङ्याऽऽह । पूर्वेति । तदेकरेशत्वं ततरानुक्तस्य वक्तव्यत्वे वरिष्टस्यातरोक्तेरिति द्रष्टव्यम्‌ । कथं पूर्वक्तयोरपि प्रत्येकं वशभाक्त्वं॑तत्राऽऽ पर्वत्ेति । इहेति चतुरथन्तं षष्ठान्तं चाऽऽह ॥ २ ॥ पवैशतुभिरध्यायंस्त्वापं कक्ष्यं च यन्मधु ॥ व्याख्यातं तदशेषेण वंशस्तत्र तद्थभाक्‌ ।॥ ३ ॥ कथं काण्डद्वयस्य भिन्नविद्याविषयत्वं न हि ब्रह्मविद्योभयत्र भिद्यते मेदकाभावा त्याशङ्क्य मधुकाण्डार्थ ददीयन्वेशस्य ततरार्थवत्तामाह । पूर्वैरिति । द्वितीयस्तच्छन्दः स्मादर्थः । अर्थमाक्चतुथीन्ते वंशो निररयमानो मधुद्रयस्याऽऽगमसंप्रदायप्रतिपा नार्थत्वात्फल्वानितय्थः ॥ ६॥ मधुकाण्डागमाथ॑स्य यथाकृकतिपत्ये ॥ काण्डं स्याय्याहवस्कीयं वंशस्तद्विषयस्तथा ॥ ४ ॥ मुनिकाण्डप्रवृ्तप्रदकनपूर्वकं वंशान्तरस्यार्थवत्तवमाह । मध्विति । यथावत्प्रतिपां न्यायद्वयेन विप्रतिपत्तिनिरासेनावगतिस्तथा सति तद्विषयकस्य ज्ञानस्य तरकपप्रदाय तिषादको द्वितीयो वंशो भवत्यभवानिलर्थः ॥ ४ ॥ अयं तु वशो विह्ञेयः इरस्नपरवचनाश्रयः ॥ समाप्तौ ब्राह्मणस्योक्तेरयमर्थोऽवसीयते ॥ ५ ॥ तृतीयोऽपि वंशस्ततीयकाण्डस्थैव किं न स्यादित्याशाङ्कया पूर्वकाण्डेकदेशत्वादिलः क्तमुपजीव्याऽऽह । अयं स्विति । तत्र गमकमाह । समा्षाविति । प्रवचन्ाः वस्य वश्राह्मणस्योक्तेरयं वडाः सर्वप्रवचनशेषो मातीवयथः ॥ ९ ॥ उक्तवेदार्थविङ्नानसाकल्यपतिपत्तये ॥ जपो वंशस्य येनातः श्रुत्या वंश इहोदितः ॥ & ॥ 4 ब्राह्मणम्‌ ] आनन्दगिरिकृतश्ास्रमकारिकार्यदीकासंवरितम्‌ । २०६९. र्ववदस्य फलवत्वाभावादवक्तव्यत्वमाशङ्कथाऽ७ह । उक्तेति । इहेति प्रवचनप्तमा- प्ावित्य्थैः ॥ ६ ॥ सवज्ञानां यतो वंशाखयोऽप्येते यथोदिताः ॥ अतस्तत्स्मृतितः सम्यगज्ञानभारूदयो भवेत्‌ ॥ ७ ॥ इतश्च वंशत्रयसंकीपनं कर्तव्यमित्याह । स्ज्ञानामिति । यस्य देवे परा मक्ति- रित्यादिश्रुतेः ॥ ७ ॥ पत्रमन्थेन संस्कारः स्ीणामेवेह बणितः ॥ यतोऽतः स्रीपरधानोऽयं पुत्राणां वंदा उच्यते ॥ ८ ॥ पूर्वौ वंशो पुरुषविरोषितो तृतीयः खीविशेषितस्तत्र किं कारणमिल्याश्ङ्च खीप्रा धान्यादित्यदिमाप्यतात्पर्यमाह । पुरेति । इहेत्यनन्तरनाद्मणोक्तिः ॥ < ॥ अन्यतोऽन्यत एवायं संप्रदायो यथाऽभवत्‌ ॥ न तथा ब्रह्मणस्तस्मात्तत्स्वयंभ्विति श्यते ॥ ९ ॥ ब्रहम स्वयंभ्विति ब्रह्मणि स्वयंमुशब्द प्रयोगे निमित्तमाह । अन्यत इति ॥ ९ ॥ अन्येषां वेदतो ज्ञानं भूरिसाधनसंश्रयात्‌ ॥ स्वतो वेदात्मनस्तस्मात्सरवज्ञानमयो हि सः ॥ १० ॥ ब्रहमशाब्दा्थं॒व्याचक्षाणस्तस्याऽऽचायीनपेक्षत्वं साधयति । अन्येषामिति । भूरिप्ताधनं प्रभूते श्रवणादि । परमात्मा वेदोपाधि्रह्म न च तस्याऽऽचायीपेक्षा सर्वज्ञानमयत्वादिलय्थैः ॥ १० ॥ सवेस्यैष वहीलयादि तथाऽपि प्रागवादिषम्‌ ॥ परेव देवता बेदो यक्चिचिचराचरम्‌ ॥ ११॥ परस्य तन्मयत्वे लिङ्गमाह । सवेस्येति । न हि वश्ित्वादि सवज्ञानमयत्वं विना तिध्यतीत्यरभः । तस्य सर्ञत्वं यः सपैज्ञः सर्वविदित्यादिश्ुतयन्तरेऽपि प्रसिद्धमित्यपेरर्थः। परस्य वेदोपधेत्र्यशब्दत्वं वेदुपाधितद्धाविन भेदादद्वेतहानिरेत्याशङ्कयाऽऽह । परेषेति ॥ ११॥ प्रतिषाद्याऽऽत्मनाऽऽत्मानं नामरूपादिसाधनः ॥ एति पृणौत्मतां साक्षाद्धियां वाचामगोचरम्‌ ॥ १२ ॥ कथं तर्हि प्रतिपा्प्रतिपादकत्वमुपाधितदव वं च वेदन्रह्मणोरिष्टं तत्राऽऽह । प्रति- पाचेति । कसितमेदेन तत्संभवान्न वास्तवद्वितहतिरिति भावः । निप्प्रपश्चत्वं साक्षादिति विवक्षितमत एव धियामित्यादि विशेषणम्‌ ॥ १२ ॥ य्येव ब्राह्मणो विद्रानात्मनेवाद्रयं परम्‌ ॥ विदित्वा निटेति याति कार्यकारणयोः पराम्‌ ॥ १३ ॥ , २०७० सुरेशवराचार्यृतं बृहदारण्यकोपनिषद्धाष्यवातिकम्‌ [ षष्ठाध्यये- वेदस्य कलितमेदस्याऽऽत्मप्रतिपादक वे प्रमाणान्तरस्यापि तत्तेभवादन्ययोगन्यव- च्छेदापिद्धिरित्याशङ्कयाऽऽह । जय्येति । न हि प्रयक्षादिना तद्धीस्तदयोग्यत्वादतो ुमरदेनैवाऽऽत्मतयोक्तेन सखस्वरूपं विदित्वैव निववृणोति तमेव विदित्वेलादिश्ुतीरे- तयः । अद्वयत्वं विरादयितुं निर्वृति विशिनष्टि । कायेति ॥ १३ ॥ बेदोऽसीलत एवास्य नाम जातस्य कुर्वते ॥ बेदात्मना कथं नाम परं ब्रह्म प्रपत्स्यते ॥ १४ ॥ स्वरूपमूतवेदेन परस्य प्रतिपत्तिरि्यत्र युक्त्यन्तरमाह । वेदोऽसीति । आत्म- भूतवेदस्य स्वरूपबोधकत्वमतःशब्दारथः । जातस्य रिशोवदोऽपीति नाम कुर्वताममि- प्रायमाह । बेदात्मनेति ॥ १४॥ वाजिशाखास सीस हासुरायणपूैकाः ॥ समाना व॑शषयोऽपी ह्या समाेरितीकष्यताम्‌ ॥ १५॥ ब्रह्म स्वयंम्विल्यत्र बहमशब्दार्थमुक्त्वा पूरवैवंशद्वयस्थमवान्तरविरोषमाह । वाजि- शाखास्विति । परश्वदशसंर्याकापु सवस्वेव तामु वंशद्वयस्य्षयः पारक्रमेणाऽऽपुरा- यणपुरःपरा वेदास्यब्रहमप्न्तास्तुर्या आघुरायणात्पूवे तु प्रतिशाखमुमयत्र मनुष्या- न्तस्ते मिदन्ते तदधेदश्रुतेरिदर्थः । व॑शषौणां तुस्यत्वमध्या पकप्रसिद्धमित्या्यो हिशब्दः। तत्सामान्यस्य पाठनुसारेणानुमवयोम्यत्वमिति द्वितीयो हिशब्दः ॥ १९ ॥ आदिलेन दि पोक्तानि यज्रष्येतानि यानि तु ॥ आदिल्यानीदखतस्तानि सम्यगाचक्षते बुधाः ॥ १६ ॥ आदिल्यानीमानीलत्र यनुषामादित्यत्वे श्रुतं ततप्ाधयति । आदिल्येनेति । तेन वाजिश्ाखावच्छिन्रं यनुषां प्रोक्तत्वं याज्ञवल्क्येन प्राप्तत्व च पुराणेषु प्रपिद्धमिति हिशब्दार्थः ॥ १६॥ वेदात्मनो रषेरेवं संपदायोऽयमागतः ॥ परमेष्ठधादिकान्सर्वान्पारेपर्येण मानुषान्‌ ॥ १७॥ इतश्च तेषामादिलयात्तवमित्याह । ेदेति। स हि वेदात्मा हिरण्यगर्भस्ततः परमेष्ठिनो विचा्तभदायोऽतप्तदादिकान्सर्वनेव प्रति पादपर्येणाऽऽगतोऽयं संपरदायस्तस्मदिवाऽऽदि- ल्यत्वं यजुषामिलथः । एवमिति वंशतराह्मणाधीतक्रमकथनम्‌ ॥ १७ ॥ असंयुषटं परं ब्रह्म सवैदोषविवजितप्‌ ॥ एतदादिल्यगं भाति तद्ेदानां परं वपुः ॥ १८ ॥ ८ न केवरं तेषामेवाऽऽदिलत्वं कितु सतै द्य तत भ्रवमयलमिदेरवः। १क. ग. "दात्मा ष क| ९ ब्राह्मणम्‌ ] आनन्दगिरिषृतदासमकाशिकारूयटीकासंवशितम्‌ | २०७१ असंसृष्टमिति । स यश्चायं पुरुषे यश्वा्तावादिल्ये स एक इत्यादिश्ुतरवेदरूपस्य पर- स्याऽऽदित्ये प्रतिषठितत्वात्तस्य सवैस्याऽऽदित्यता युक्तेति मावः ॥ १८ ॥ उत्सम्ममपि यद्रह्म तदादिलये न नह्यति ॥ तदार्षेणैव विन्दन्ति तपस्तप्त्वा महर्षयः ॥ १९ ॥ तत्रव हेत्वन्तरमाह । उत्सनमिति । तस्माययज्ात्र्बहुत इ्यादिशरुेर्मिःासवत- रस्मात्पवृत्तमपि वेदाख्यं बरह्माऽऽदित्यात्मनि तस्िन्प्रयावस्थायामस्पीयत्र प्रमाण- माह । तदार्पेणेति । धुगान्तेऽनतर्हितान्वेदान्सेतिहापरान्महर्षयः । लेभिरे तपस्त पूर्वमनुज्ञाताः खर्यभुवा' ॥ इत्यादिवाक्यमन्र मानमित्य्ः ॥ १९ ॥ वेदब्रह्मण आरभ्य सर्वेषामपि शाखिनाम्‌ ॥ सांजीवीसूनुप्यन्तो वंश एको न भिद्यते ॥ २० ॥ वंशाद्वयस्थ विशेषं यजुषामादिल्यत्वं चोक्त्वा समानमिलयादि व्याकरोति । वेदेति । सर्वषां प्रकृतपश्चदरसेख्याकवाजिशालाध्यत्रणामिति यावत्‌ ॥ २५ ॥ सांजीवीपुत्तस्त्ववौक्पमतिशाखं पृथक्पृथक्‌ ॥ आचायभेदाद्धिद्न्ते वंशा वाजसनेयिनामर्‌ ॥ २१ ॥ वंशस्तृतीय आ पांजीवीपुत्रादितिविशेषणसामथ्यैकम्यमथमाह । सांजीवीति । वाजसतनेयिनां प्रतिशाखं सांजीवीपुत्रादुपकरम्य मनुप्यपर्यन्तमन्तिमा वंशाः एयम्मिन्त आचार्यमेदोपरम्भादिति योजना ॥ २१ ॥ इत्युक्तेकात्म्यवाक्यपरविकचकमला प्राज्यसन्यायगन्धा . काण्डैधित्रा षडपैमधुमुनिखिल्कैमैस्करीन्द्रालिजुष्टा ॥ शछोकग्रन्थिपवद्धाऽविषयमितिफला मेमसत्सूत्रसूत्रा माल। गङ्गेव शंभुं पदममलमनं वैष्णवं साऽनुयाता ॥ २२ ॥ अपेदं वातिकं स्यातिलाभपूजाभमाचरितत्वादन्तप्रणीतं विदरद्धिनाऽऽदेयं तथाचास्य हिष्टपरिगरहद्धारा प्रचयगमनामावाद्वातिकक्ृतः श्रमो वृथेत्याशाङ्कय वातिकप्रणयनन्या- जेन मगवतो वासुदेवस्यानुसेधानममिप्रेतं न स्यात्यादीति कुतो यथोक्तदोषारङ्केल्याह। इत्युक्तेति । अस्य हि वातिकस्य भगवत्पादपूजाप्ाधनीमूतमाखात्वमत्र संपादयते त्र षडूमिरध्यायैरुक्तनीलया व्याख्यातान्येक्यवाक्यान्येव प्रविकचानि कमलानि यस्यां सा - तथा न हि विना पुष्पा युक्ता न चात्र पुष्पान्तराणि सन्ति सा च प्रचुरनिर्दोषन्या- यात्मकसोरम्यमागिनी न हि सौगन्ध्यविधुरां माटामुपाददते न च वक्यात्मकप्तरपतीरुह- ` विरचितायां खनि तदुपकरणम्थायातिरेकेण सरभ्यान्तरमस्ति मधूमृनिखिरपेशच काण्डे २०७२ सुरेश्वराचार्यकृतं बरहदारण्यकोपनिषद्धाष्यवापिकम्‌ [ षष्ठाध्याये- खिभिरविचित्रा न हि काण्डानि विना केवलैरेव कमलेरारचिता मा रुचिरा रक्ष्यते न चात्र काण्डान्तराणि विदन्ते परमहै्परित्रानकपरिदृढमृङ्ेशच प्रीतपर्कं सेविता नहि चश्चरीकपरिमेवनं विना दूरस्थानां माटामवरोकयतां तद्वतं सोरभ्यमध्यवपतातुं शक्यं न चात्र मधुकरान्तराणि संभावितानि प्रकृतद्वादशसहसखसंख्याकवातिकास्य्छो- कग्न्थिमिर्विरचिता न हि मन्थिभिर्विना माहानिरमाणं घटते न चात्र प्रकृत छोकग्रन्थव्य- तिरेकेण मन्थयः सन्ति सन्ति च प्रकृतेषु छकेषु ग्रन्थयः प्रकृतां व्याख्यां विहाय तेषा दुभेयत्वान्न च माला फलविकला केनचिदुपादीयत इयं तु प्रयक्षायविषयप्रल्गमूत- बह्मसाक्षात्कारलक्षणपरमानन्दफलोपेता म्ेक्षावतामुपादानपदवीमधिरोहति परप्रेमास्पदं परमानन्दात्मकं निरुपाधिकं परं ब्रह्म तदेवाज्ञानशबटं सच्छब्दं सकारणं तदेवापञ्ची- कृतभूतपञ्चकोपाधिकं सूत्रं तद्विसूत्रेपेता या विरचिता मारा न सल्वसूत्रा माल संभावनामहति न चात्र सूत्रान्तरं क्रमते सा चेयं मगवतो विष्णोः खर्पं मुमृषुप्रप्य तात्पर्यणानुयाता तदल्कारतामाचरति न खट नििलगुणवल्यपि माला कस्यचित्पुरुष- धौरेयस्यारंकारत्वेनापतमपिता फलवती मवितुमृत््हते न च मगवत्पदमन्तरेणान्यत्राटंक- तैव्यमस्तीति योजना । प्रकृतमादायासात्पर्थेण भगवत्यदानुगतौ दृष्टान्तमाह । गङगेवेति । यथा स्वधनी स्व्गादागता भगवतः शंभोरतिरिक्तमात्मनो धारयितारमपद्यन्तीति योजना। ्रृतमालायाः प्रदशितमगवत्पादादन्यदागन्तुकमनुचिता सती तदेवानुगतेलरथः । वेप्णवे पदे यथोक्तमारपणमुचितमिति वक्तं पदं विशिनष्टि । अमलमिति । अमल्तवं साध यति । अजमिति ॥ २२॥ यत्म्ञोदधियुक्तिशब्दनखजश्रदधेकसमेतरक- स्थर्यस्तम्भयुपुषुदुःखितडृपायत्नोत्थवोधागृतम्‌ ॥ पीत्वा जन्ममृतिमवाहविधुरा मोक्षं ययुमोक्षिण- स्तं बन्देऽत्रिकु ख्षसूतममलं वेधोभिधं मदुरुम्‌ ॥ २३ ॥ ननु शाख्रादौ गुरवो नमस्छृतास्तत्फठं च शाख्षतमापिलक्षणमतिवृततं तथाचान्ते तनन- मस्कारो न कर्वम्योऽफठत्वादिल्याशङ्कयाऽऽदाविवान्तेऽपि गुरुनमस्कारो विदयापराधिहेतुः तायोतनाय विपेय इति मन्वानो गुर प्रणमति । यस्ति । यस्य भगवतो भाप्यङ्ृतः प्रज्ञैव पारविरहादुदधिस्तस्मान्मथ्यमानाययुक्तिश्वोपकरणं शब्दनं च करणं तवात्मकेन लेन मुमु- लुणामपेकषितमेक्षनिदानज्ञानमतं मया निर्वर्तनीयमन्यस्य तदशक्तरित्यासिक्यनुद्धरूपा- तिददगहानाश्चालिनाऽस्थेव मगवतः स्थेरयीख्यत्तम्भनिबन्धेन ुमु्ुषु दुःतितषु कृतकृप- रूपयतनादुतयननं बोधामिधानमगूतं पीत्वा शुश्रूषादिद्रारा रन्ध्वा जन्मादिप्रवाहशून्या मोक्षिणो बहवो मेषं प्रा्तवन्तसतददोषदोषुन्यं हिरण्यगरभमिव पाक्षादवस्थितमात्रेय- 9 क. ग. बोधाभिधं । ख. वेधामिषं । ¶ बाहणम्‌ ] आनन्दगिरिकरतश्चास्पकाशिकाख्यटीकासंवखितम्‌ । २०७३ गोक्रपसूतं शिष्टानामम्े्रं बन्दे मदीयं गुरुमिति योजना । यस्य परज्ञा यत्मनजञा सेवोदधि- वटुि्निरवधितवायुकतिश्च शब्दनं च युक्तिशब्दने ते एव खनो यस्य स तथा श्रद्ध- वैकं भूरुयं सदतिदृदं नेत्रं वेशाखबन्धनरज्नुर्यस्य स॒ तथोक्तः स्यैयमेव स्तम्भो मथ्या- श्रयो यस्य सर तथा मुमुक्षवश्च ते दुःखिताश्च तेषु कृपैव यत्नो यस्य स तथा यत्प्ज्ञोद - धिश्वासतौ युक्तिशब्दनखनश्वाौ श्रदधैकप्तत्रकश्चासो स्यर्यस्तम्मश्चासौ मुमुुदुःखित- कृपायत्नश्च तस्मादुत्थं बोधाख्यममृतमिति विग्रहः । वेधोभिधमिति । विदधातीति वेषाः परमेश्वरस्तस्याभिषा शंकराख्या यस्य तं गरीयांसं वाद्ायचेतोमिर्नम्री भवानीति संबन्धः ॥ २३ ॥ यामस्महुरूरेव वेदरिरसाभैकात्म्यतात्प्तो त्ति सजजनशंकरीं सुविमलां नानानयोद््योततिताम्‌ ॥ चक्रे काण्वसमाभितोपनिषदो दुस्तकैदोषापहां भ्रद्धामा्रवरेन वातिकमिदे तस्याः समासात्कृतम्‌ ॥ २४ ॥ : अनाप्षप्रणीतत्वमपतंप्रदायिकत्वं॑ च परित्यज्य स्वकीयवातिकप्रणयनमुपसहरति । यामिल्यदििना । यां काण्वस्माश्रितोपनिषदो वृ्तिमस्महुरुश्करे तस्या वार्िकमिदं कुतमिति संबन्धः । वेदान्तानामेकात्म्यतात्पर्यपयीलोचनातः काण्व्ाखाश्रितवृहदारण्य- क 0 सवौसरामेवोपनिषदां वृत्ति गुरूरकरोदतो गम्भीरा सा तिकस्रपिक्षेलयमिप्रत्याऽऽह । बेदशिरसामिति । सन्तो जनाः साधनचतुष्टयसंपनना- र सम निरतिशयपुरुषार्थकारित्वाच्च निर्दोषा वृत्तिरित्याह । सजननरंकरीमिति । शबन्दतोऽथेतश्च दोषराहित्यं दशयति । सुविमलामिति । जल्पवादरूपन्यायोपकरणव- च निर्दोषा सेल्याह । नानेति । भ्रेयोमागेपरिपन्थिपरपक्षप्रतिक्षेपकत्वाचादोषा १ । दुस्तर्केति । एवंविधाया वृत्तेः श्रद्धया वार्विकमारचितं न तु सामथ्यौदिल्य- द्त्यं कथयति । श्रद्धामात्रेति । अस्मिन्वातिके शरोतूपवृत्य्थ अन्याघवमथैपुषटि क्रऽऽचष्टे । समासादिति । माप्यकारस्येव भगवतो यथोक्तवृत्तिकरणे सामर्थ्य भु ति वक्तुभेवेत्युक्तम्‌ । अत्र छोके यां काण्वोपनिषच्छठेनलघरोक्तं सर्वमनुपं- भयम्‌ ॥ २४॥ आ शैखादुदयात्तथाऽस्तगिरितो भास्वद्यदोररिमिभि- व्याप विश्वमनन्धकारमभवद्स्य स्म शिष्यैरिदम्‌ ॥ आराञ्ज्लानगभस्तिभिः प्रतिहतशन्द्रायते भारकर- स्तस्मे शंकरभानवे तनुमनोषाग्भिर्नमस्तात्सदा ॥ २५॥ १ क. बोधामिषमिति । जञ. वेधाभि" । २६० - ई) # श्रीमत्परमहसपरिव्राजकाचारयश्रीमच्छंकरभगवत्पूज्यपाद रिष्य- श्रीमत्सुरेशवराचा्॑ृतौ वृहदारण्यकोपनिषद्धाप्यवातिकप- , स्थाने षष्ठोऽध्यायः ॥ & ॥ बृहदारण्यकक्रमेणाष्टमोऽध्यायः ॥ ८ ॥ यस्य देवे परा भक्तिरिप्यादिशचुतेर्निरतिशय गुरुभक्तिभाजो ब्रह्मज्ञानं नेतरस्येति ज्ञ यितुं पुनं नमस्यति । आ शलादिति । अत्र च मगवान्भाप्यकारो मानुत्ेन तः न्ेवापिनस्तज्जञानं च मानत्वेन निरूप्यते । उदयास्तगिरिमध्यस्थतया वर्तमानमरोषमां जगदधिकृतमूप्षुनातं यस्य॒ भगवतः शिष्यैः सनन्दनाचार्यपरमुसैरतिविशदयशोररिम शारिमिव्यीपं सदबोधान्धकारविधुरमभूदयस्य च गुरोज्ञानाख्यकिरणेरन्तिकमुपरपनः प्रति हतः सन्भास्करन्द्रवदाचरति स्म माप्यकृतो हि शिष्याणां यशोरदमयः सकरम मण्डलमश्रुवानास्तत्र तत्राधिकृते पुरषधेरेयमुपसन्नमापता्य तत्तद्रतमबोधं तिरयनिः माप्यकारस्य पुनभेगवतो ज्ञानगमस्तयो भुवमिव ्ामन्तरिक्षं चापिरुह्य तत्र तत्रान्धकार ध्व्॑यन्ते तसे श्रीपच्छंकरनाम बिभ्रते भगवते भाष्यकृते भानवे त्रिधा नमस्तादिति संबन्धः । सदेति भक्तिश्चद्धयोरतिशयं योतयति तत्पूर्विका हि नमक्िया पलायते ॥ २९ ॥ शाब्दान्यथात्वं यत्किचिदस्मन्मान्ादिहेकषयते । प्रतिनेयं कथचित्तच्छन्दोवत्तदविदां स्थितेः ॥ १ ॥ विश्वानुमवपादानामवाप पद्‌ वीमहम्‌ । सुरेश्वरगिरां व्याख्यामाख्यातां समचीकूपम्‌ ॥ २ ॥ नमो जन्मादिपबन्धबन्धविध्वंसहेतवे । हरये परमानन्दपरिज्ञानवपुभृते ॥ ३ ॥ नमखय्यन्तपंदोहसरसीरुहमानवे । गुरवे परपक्षोषध्वान्तध्वं्पटीयपे ॥ ४ ॥ व्याख्याऽपंस्याततरककरकचचयरयन्तस्तदुस्तर्वशङ्का- . ग्याप्रश्प्रकारप्रस्रपरमतम वर्तुतत्चं श्रयन्ती । श्दधानन्दाङप्रियुगमस्मृतिमरनिमतप्रोढगढोक्तिगादाऽ5- नन्दज्ञानप्रणीता जगति मुदमियं सद्धियां संविधत्ताम्‌ ॥ ५ ॥ ब्राह्मणम्‌ ] आनन्दगिरिकृतश्ास्रपकाकशिका ख्यटीकासंवलितम्‌ । २०७५ श्रोतस्मार्विचारनीरनिवहो नानानयोमिट- । -छोकग्रन्थिमहग्रहस्णुटतरब्धाकाररत्नाकरः ॥ ) प्रयम्बोधमुधाविमूतिविमवप्रोदाममुस्येकभूः सोऽयं वार्तिकवारिधिविजयते त्रय्यन्तचूडामणिः ॥ ६ ॥ विहिता निहिता सेयं सुरेशरवध्रोनुगा । शाखप्रकाशिकाऽस्माभिररपिता पुरुषोत्तमे ॥ ७ ॥ इति वातिकषीगूषस्वरसास्वादनेच्छवः । शाच्चप्रकारिकां व्याख्यां समुपाध्वं मुमुक्षवः ॥ < ॥ इति श्रीवृहदारण्यकोपनिषद्धाप्यवातिकटीकायां पष्ठा्यायस्य पञ्चमं त्राह्यणम्‌ ॥ 4 ॥ इति श्रीमत्परमहंसपरिवाजकाचार्थश्रीमच्छद्धानन्दपृज्यपादशिप्यश्रीम- दगवदानन्दन्ञानकृतायां सुरेशवरवार्तिकटीकायां शाखर- प्रकाशिकाख्यायां षष्ठोऽध्यायः ॥ ६॥ शोकानामादितः समश्वङ्ाः- १११५१ # संपूणीचलचारुवणैवदना नि्ष्टटटिश्रुति- नानान्यायस्मूहसन्मणिगणाकीणैप्रमाणोज्ज्वला । सर्वज्ं परमेश्वरं परिगता सन्मानमुक्ताश्रिता टीका शाखविभापिकाऽन्यगिरेजेवाऽऽस्तां सतां प्रीतये ॥ १ ॥ दति प्ररिसमाश्चिमगमदिदं शाखपकाशिकाख्यदीकासंवरितब्रृहदारण्य- कोपानिषद्धाष्यवातिकम्‌ । न ( 1 ५ व न < -- १ -*- ५ र 51 7/1 # अयं मेकः पुस्तकद्वयेऽङ् रीकूासमाध्यनर्तरं बृहिरिल्ितो ऽ्स्यच टीकामहृत्वद्यापकलात्संौश्चनेत्व्टीकाकृल्छृतलपेभवाच 11 हि १८१५ | (९८८१९८९५ ०9 | १ ल. “व्यापार । 94 ^९४००५।९५६९५ ००... 1९ {=