^.» +^ अन्धाः १४ ङृष्णयजुर्वेदीयश्वेताश्वतरोपनिष- चछांकरभाध्योपेता । तथा शंकशनन्दकरता श्वेताश्वतशोपनिषदी पिका । नाशयणकरुता नेताश्वतरोपनिषदीपिका । विज्ञानभगवत्छृतं श्वेतान्वतरोपनिपद्विवरणम्‌ । एतप्पुस्तकचतुष्ठयमानन्शश्रमस्थपण्डितेः संशोधितम्‌ । तच्च ५.१ अ न > पिनायक गणेश आप इत्यनेन पुण्यारूयपनत्तने अ र भत नन्दाश्र्र्रुद्रणारख्य आयसाक्षरपुदरयित्वा प्रकाशितम्‌ । ततीयेयमङ्कनावृत्तिः । शटि गाहनश्कान्दाः १८४९ सिम्ताब्दा; १९२७ ८ अस्य सर्वेऽयिकारा राजशासनानुपररिण स्वायत्तीक; | ) मूरयमाणक्चतुष्टयाभिकं रूपकम्‌ { र्‌* २४) । श्यत श्वनरोपनिषसखस्तविः । "~ ~~ "००५ ० ~ ~~~ मोमो विद्या दयं खल्यनाचध्यस्तजन्मभरणरूपाद्धवाव्रितीषरंणां ५ ब्रह्मवादिनो वदन्तीत्युपक्रभ्य-- यस्य देते परा भक्तिर्यथा देवे तथा गुरौ | तस्यैते कथिता च्याः मरकारन्ते महात्मनः | '' इत्यन्ता पडष्यामी ब्येताश्वत्तरोपनिषचर्णिः सुप्रसिद्धा विराजते । अस्याश्च व्याख्यायूचा अन्था; प्ण्यपत्तन आनन्दाधसयुद्रणाच्ये तदार. पतिना ग्राहकेषु परयष़पाटतया विदरद्धिः स॑शोध्याऽऽयसा्षरेनुद्रथिला प्रका. शिताः । ते च-- छूप्णयजुर्वकयनवेताश्तसोपनिपदाप्यम्‌ । ग्ेताश्वरोष्रनिषदीधिका शंकराचन्द्दता । खेताश्वतरोपनिपदी पिक नद्यणविराचेता । गवेताश्वतरोपानिपा्िविरणं विन्नानभगवच्छृतम्‌ । अस्या उपनिषदो भाप्यं दुकवेतरद्रन्यत्रययुषरिषटाद्िततत्तत्मणेतृिर्धिं रचितापिति निर्थिवादं भाष्यं तु केन कृत्रि न ज्ञायते । यथ्यप्युपानिषद्धाप्यपु स्तकाम्ते दकराचायेविगचितमित्यृपषछभ्यते तथाऽप्यत्र तत्छृतमिति निश्चीयते । कुतोऽयं निश्चय इति चच्दीष्रिवारण्यमणीतकशंकरदिशिनये पष श्रीम च्छंकराचायष्तोपनिपद्यप्यादिनमनिर्दररामये नवेताश्वतसपनिषद्धाप्यनामा- निदेशात्‌ । त्था-- ८५ क्रतलकालदा्रुवासपतत्ं क्षपिनदुरन्तचचरवनममीहम्‌ | उपनितयुदितादित्ुणोधस्पानिपद्मपयप्ुञजहार भाष्यम्‌ "॥ ६१॥ अत्र धनपतिसृरिदतटि (पास्यरीकायापुपनिपदापितमतत्वद्याख्यान इया दिवुहदारण्यान्तानां दक्ानमेवोपनिपदां संभ्रहः कृतः । यद भेताश्वतरोपनि- पद्धाष्यं श्रीमच्छकराचाचरेषे प्रणीतं स्याति डिण्डिमकारेमास्या रपारनेप- दोऽपयु्टेखः एतो भरेत्‌ । तत्तथ तत्रैव-- ४ ततौ महाभारतेप्ारभूनाः स व्याकगोद्धागवनीथ मता; । सनत्सुजातीयमसस्सुदूरं तता नृसिहस्य च ताप्यम्‌ " ॥ ६९ | २ पतच्छोकाद्रीतादिभाप्यानन्तरं नसिहपूवतापनीयमाप्यमाचा्यकुतभिति न्यते । तथाच केनसण्डकपश्नन्‌सिहपवतापन्युपनिपर्रवाचायकृतभाष्याणां विद्यपानत्वादाचायेषृतमाप्यस्थवहुवाकंयानां नारायणविरचितत्तत्चद्‌ पनिष दी पिकासु दयमानत्वाच तासां दीपिकानामन्तिमश्ोकेषु च- ‹ नारायणेन रचिता हकरोकट्यपजीचिना `” इत्यधं भिद्यते । तथेवाऽऽनन्दाश्रमे कासुचिद्धंसाद्यपनिषत्स॒ नारयणविराचेता दीपिका विद्यन्ते । एतासापाचायेद्रतमाप्पाभावादेव तदन्तिमश्छोकेषु-- ५ नारायणेन रचिता श्रुतिमात्रोपजीरिना "' एतादगेवाथ पद्यं नारायणन व्यो । तद्रच्छताश्वतरोपनिषदीपिकाया मप्यन्तिमकेकं नारायणेन ‹' श्रुतिमाज्रोपजीविना ` इर्येव निवेरितमेतदी परकायं च भाप्यस्थमेकमपि वाक्यं नैव हस्यते । अमेनापे देतुद्रयेनैः ष्यस्यान्यकृनस्वमवसीयते | किंच नारायणविराचेतम्रेतान्वतरोषनिषदीषैकायां पष्ठाभ्याये-~ “८ यद्‌ चमैवदाकां वेष्टयिष्यन्ति मानवा; तदा देवमाविज्नाय दुःखस्यान्तो अविष्यति ॥ इति विशातितमर्व्याख्यानान्ते-- अयमथे आचायंसंमतः । चमैवदाकाश्ये- एरनासमवव्दबिदुषो योक्षासंभवश्रुतेते सवधदन्परित्यज्योरेशमकं शकर गीताभाष्य उक्तलात्‌-ईति विश्चते | अस्या उपनिषदं आचायंृते माप्य यद्युपभ्येत तदानी शकरगीताभाष्य घक्तस्वादित्ययं दैतुरसंगतः स्यात्‌ । पि चैत्द्धाप्य आचयेरेतादशधस्थैव) = ९,१ तरवादस्यस्पच दताचक्ु चक्यत्वात्‌ | अन्यञ्च श्रीमन्छैकराचार्यपणीतदकोषनिषद्धाप्येपु शारीरादिमाप्येु च यथा पदराछिस्याथमास्मीयैसरलतापरसकेताप्रीदरव निद्रज्जनमनोमोदकःत्वादिः गुणा अनुभूयन्ते न तथेतदप्ये । एवं चेद शवेताश्वतरोपनिषद्डाप्यं केनापि विदुषा दत्वा तदन्तं आचाभैरे तत्कृतमिति तन्नामारेखीत्यसंश्चयमवधार्यत इति सुथीभिराकर्नीयम्‌ । एवं यस्सूचनेनैतन्थायथमारोवितं स॒ आनन्दाश्रमाधेषति; सततमेवमेष पोत्साहनेनास्माकं ज्नानदधि कुर्वधिरजीवी मूयादित्याशासते । आनन्दाश्रमस्थाः शाद्धिणः | [क शेताग्वतरोपनिषद्धाप्यादीनामादङ्गपूस्तकानि येषां मिरितानै (क) इति (ख,) इति (ग) इति (घ,) इति (ङ) इति (क,) इति (ख,) इति क.) इति (ख,) इति तेषां नामानि पुस्तकानां संज्ञा मदर्यैनते | ~ ~ 4 स्षिता--श्वताश्वतरो पनिपषत्समाप्या कलिकानापुद्रिता रा. स. महादेव चिमणाजी आपटे इत्येतेषापर्‌ । स्ञिता-- श्वे्ता्वतरोपनिषत्सभाप्या उजयिनीक्ित्रवािनां वे, शा. सं, सोरदीवुवा इत्येतेषाम्‌ । सक्ञिता--श्वेताश्वतरोपानिषत्‌ | # पत्निता-- श्वेताश्वतरोपनिषत्पुण्यपत्तननिवासिनां बे, शा. सं. थत्ते द्युपाहयानां नारयणशाखिणगमम्‌ । सं्ञिता -ग्वताश्वतरोपनिषद्रटोद्रनिवासिनां रा, स, पटवनोपा- हवानां एृष्णराव भीमाज्घंकर्‌ इस्येतेपाप्‌ । सेज्ञिता- श्वताश्वतसो पनिषदीपिका रशँकरानन्दकृता समू। दक्ष णापथवतिवि्याटयग्रन्यसंग्रहाख्यस्था डाक्तर इस्युपपद्‌- धारिभिमाण्डारकरोपाह राम्ष्ण गोपाल इत्येतदैत्ता | पञिता-- शवेतानश्वतरोपनिषदीपिका शंकरानम्दकृता समूला वैङकण्ड- वासिनां वे. शा. सपन्नानां रामातुजीयानां राधवाचायीः णाम्‌ | क्ञिता--शवेताश्वतरोपनिषदीपिका नारायणविरचिता समूला वे, शा. रा. पुण्यपत्तननिवासिनां सारे इत्युपाह्वानां दामो. द्रशाश्चिणाप्‌ । टेखनकालः शके १७२९ । क्निता--श्वताश्वतरोपनिपदीपिका नारायणव्रिरचिता इन्दूरपुर. निवासिनां रा. रा. किविसहेव इत्येतेषाम्‌ । (ग,) इति “सं्ञिता--शताश्वतसोपानिषदीपिका न।रायणवरिरचित। दक्षिणापथ (घ) इति वतिविद्यालयग्रन्थसंग्रह्मख यस्था दाक्तर इत्युपपद धारिभि- माण्डारकरोपाहू रामकरष्ण गोपा इ्यतेदेत्ता | पक्ञिता --श्वेताश्वतरोपनिषदीका नारायणाराचेत्ता समूला उन्न. यिनीक्ष्रवासिनां बे. शा, सं. सीरटीवुवा इत्येतेषाम्‌ । (क.) इति सेक्ञितम्‌--श्ेताण्बतरो पनिपद्िवरणं विज्ञानभगवत्छरतं मोहम यीनि- वासिनां वे, शा, सं, जयदरष्णमहाराजानाग्र । # अस्याः स्वामिनो नामन ज्ञायते 1 [२ । (ख ) इति संितम्‌--श्ताश्वतरोपनि पद्िवरणं विक्नानभगवत्छते पुण्यप्तनः निवासिनां पटवधनोषाहानां भ्री. रा, स, गोषिन्दः राजी इत्येतेषाम्‌ । (ग) इति से्तितम्‌---स्वताखतरोपनिषद्धिवरणं विज्नानभगवस्कृतं समू बड. छीग्रामनिवासिनां कैखासवासिनां वे. शा. सं.रा.र, मातेण्डदीक्षितानाम्‌ । (घ्.) इति सक्ञितम्‌--चताश्वतरोपनिपष्टिवरणं विक्ञानभगवच्छतं समूलं वधे. दरनिवासिनां परषर्धनोपाहानां रा. सा. कृष्णराव भीमाः शकर इत्येतेषाम्‌ । (4 ० ००० ॐ तत्सद्रह्मण नमः ॥ ४५ अथ ृष्णयनुर्दीयभ्नेत।शधतरोपनिपच्छाकरमाष्पोषेता । शेताश्वतरोपनिषद्‌ इदं विवरणमल्पग्रनथ ब्रह्मजि्नासूनां पुखायवोधायाऽऽ- रभ्यते । वित्सदानन्दाद्वितीयन्रह्मस्वरूपोऽप्यात्मा स्वाश्रयया स्वविषययाऽ" विद्या स्वाुभवगम्यया साभासया प्रतिवद्धस्वाभाविकाशेषषुरषाथः भराप्शि- पानथोऽविद्ापरिकलिपतेरेव साधनेरिष्पाप्चि चापुरपाथं परुषार्थं मन्यमानो मोक्षायमलममानौ मकरादिभिरिव रागादिभिरितर्ततः समाहृप्यमाणः मुरन- रतिर्यगादिभमेदमेदितनाना भोनिषएु सैचरन्कैनापि सुक्कतकर्म॑णा बाह्मणाच्धि- कारिशरीरं पाप श्वरर्थकमीनष्टनेनापगतरागादिमरोऽनित्यादिदरशनेनौत्पनै- हाुत्राथमोगविराग उपैत्याऽऽचायैमाचा्यद्रारेण वेदान्तश्रवणादिनाऽदं ब्रह्मा- स्मीति ब्रह्मात्मतच्वमवगस्य निदताज्ञानतत्कार्या वीतशोको भवाति । आ्रेया- निवृत्तिलक्षणस्य मोक्षस्य विद्याधीनतवादचुल्यते च तद्र्थोपनिषदारम्भः । तथा तदङ्गानादगृतत्वम्‌ । तमेवं विद्वानमृत इदं भवाति नान्यः पन्था अयनाय बिध्पे | न चेदिहविदीन्महती विनष्टिः । य एतद्विदुरमृत।स्ते भवान्ति । किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्‌ । त विद्धित्वा न हिप्यते कमणा पापकेन । तराप कोकमात्मभित्‌ । निचाय्य त मृलयु्खात्यधुनयते । एतयो वेद निदितं गुहा" यार्‌ । सोऽतिय्रन्थि विकिरतीह सोम्य | भिद्यते हदयप्रन्थि्छिवनते सैः संशयाः । क्षीयन्ते चास्य कमणि तदपिन्ट परावरे । यथा न्यः स्यन्दमाना; समुद्रेऽस्तं गच्छन्ति नामरूपे षिहाय। तथा विद्रा्नामरूपाद्िुक्तः परात्परं पुरुपमुपेति दिव्य्‌ ॥ सयो हवै तत्परमं ब्रह्य वेद व्रह्येव भव्ति।सयीह वे तदेच्छायमश्च- रीरमरोहितं शुभ्रमक्षरं बेदयते यस्तु सोभ्य । स सर्बमवरेति। तं वेच पुरुप मेद्‌ यथामाबो मृत्युः परिव्यथाः | तत्र को मोदः कः शोक एकत्वमनुपदयतः । विध्चयाऽपृतमशरुते । सबौणि रूपाणि रिचित्य श्नोगः परेत्यास्माोकादमृता भवन्ति । अपहत्य एाप्नानमनन्ते स्वर्गे कोके ज्येये परतितिष्ठति । तन्मया अशृता र श्रभूवुः | तदात्मतक्छं प्रसमीक्ष्य दे एकः कृतार्थो भदेते चीतशरेकः । य [1 १ श. भुखबौ° ~ ~~~ ~~ ~~ ~~~ ~~ (नातयथा ९ कृष्णयजुदीयभ्ैताश्वतरोपनिषत्‌-[ प्रथमोऽध्यायः १ ] एतदनिदुरमृतास्ते भवन्ति । शं तं ज्ात्वाऽृता भवन्ति । तदेषोपयन्ति । निचा य्येमां शान्तिमत्यन्तमेति । तमेवं ज्ञात्वा भृत्युपाशांरिचनत्ति । य पए देवा परुषय तं विदुः । तेषां शान्तिः शाश्वती नेतरेषाम्‌ । बुद्धियुक्तो जहातीह उभे सुकृतदुष्छृते। कमज बुद्धियुक्ता हि फं त्यक्त्वा मनीषिणः ॥ जन्पवन्धविनिगुंक्ताः पदं गच्छन्त्यनामयम्‌ । सर ज्ञानेनैव वृजिनं संतरिष्यसि ॥ त्रानाः सवेकमौणि मस्मसाच्छुरुते तथा । एतद्बुद्ध्वा बुद्धिमान्स्यात्छतदृत्यञ्च भारत ॥ ततो मां त्तो ज्ञाता विशते तदनन्तरम्‌ । सर्वेषामपि चैतेपामात्मङ्गानं परं स्परतम्‌ ॥ तद्धधभ्ये सवेविधानां प्राप्यते हयगूते यतः । परप्यैततछरृतद्त्यो हि दिनो भवेति नान्यथा ॥ एवै यः सर्वभूतेषु पष्यरयात्मानमात्मना । स सवैसमतामेत्य ब्रह्माभ्येति सनातनम ॥ सम्यण्दरीनसंपन्नः कमभि निबध्यते । दर्शनेन विहीनस्तु संसारं भतिपयते ॥ फमेणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पारदभिनः ॥ नाने निभ्रेयसे भाहुद्धा निश्वयदर्शिनः । तस्माज्ज्ञानेन छद्धेन मुच्यते सवेपातकैः ॥ एवे भृत्यं जायमानं विदित्वा ज्ञानेन विदवस्तेन अभ्येति नित्यम्‌ | न विद्यते न्यथा तस्य पन्थास्तं मत्वा कविरास्ते पसम्नः ॥ शेजज्ञप्येश्वरन्नानािुद्धिः परमा मत्ता । अयं तु परमो धमो यद्योगेनाऽऽत्मदश्चनम्‌ ॥ आ्यङ्ञः शोकसंतीर्णो न बिभेति इतश्वन । मृत्योः सफाञ्ान्मरणादयर्वाडन्यज्रताद्धयात्‌ ॥ न जायते न भियते न बध्यो नन च घतकः | न वध्यो वन्धकारी वान शक्तो न च पोक्षदः॥ १ स्न, “न्ति) निक. ततः ३ फ, ० शव ४ ख. ष्वाऽपि इृतास्तात्‌ \ [ प्रथमोऽध्यायः १1 शकिरभाम्योपेता । ४: पुरुषः परमात्मा तु यदतोऽन्यदसच तत्‌ । एवं शरेतिस्मृतीतिष्ठासादिषु ्ानस्यैष मोक्षसाधनत्वावगमाघ्ुञ्यत एवौ. पनिषदारभ्भः । किंचोपनिषत्समास्ययैव ज्ञानस्यैव परमपुरषार्थसाधनस्वम- पगभ्यते । तथा हि--उपनिषदित्युपनिरूवस्य सदेधिशषरणगत्यवसादनार्थस्य रूपमाचक्षते । उपनिषच्छब्देन व्याचिर्याेतम्रन्थपरत्तिपाधवस्तुषिपया विध्रो- स्यते तादध्याद्न्थोऽष्युपनिषत्‌ । ये पुपुक्तवो दानु धनिकविपयवितष्णाः सन्त उपनिषच्छब्दित्तविद्यां तन्निष्टतया निश्चयेन शौरुयन्ति तेषामवियदेः ससार वीजस्य विकषरणाद्विनौशात्परब्रह्म गमयितृलवाद्रमेनन्मनरापरणौद्युषद्रवावसा- दष्थितृस्बाहुपनिषत्समार्ययाऽप्यन्यकृ तासपरं शेय इति ब्रह्मवि्योषनिषदुच्यते । नञ भवेदेवुपनिषदारम्भो यदि चिक्गानस्यैव मोक्षसाधनत्वं भवेत्‌ । न चैत- दस्ति । कमेणामपि मोक्षसाधनत्वावगमात्‌ । अपाम सोमममृता अभूम । अक्षय्यं ह तरै चातुरीस्ययाजिनः सुकते भवतीत्यादिना । न ल्ेत्तदस्ति । स शरुतिस्मृतिविरोधाश्यायविरोधाच) श्तिविरोधस्तावत्‌-तदययेह कमैचितो लोकः क्षीयत एवयेवामूत्र पूरण्यचितो रोकः क्षीयते । तमव दिद्रानमृत इद भवति नाम्य; पन्था विद्यतेऽयनाय । न कमेणा न प्रजया पनेन स्यागेनैके अमृत- स्वमानञयु; । छवा शेते अष्टा यङ्रूपा अष्टादशोक्तमवरं येषु कमै । एत- च्छेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्ति । नास्त्यतः कृतेन । कर्मणा वध्यते जन्तुर्वियया च विधुच्यते | तस्मात्कमं न कुर्वन्ति यतयः पारदिनः ॥ अङ्गानमह्पूणत्वासपुराणो सखिन्‌; स्मृतः । तरप्तयद्वि भयेन्पुक्तिनन्यथा कमेकोटिभिः ॥ भनया कमणा मुक्तेषनेन च सतांन षहि। त्यागेनैकेन युक्तिः स्यात्तदभावे रमन्त्यहे । कर्मोदये कभफरानुरागास्तथाऽछेयन्ति न तरन्ति भृत्युभ्‌ । ज्ञानेन विद्रास्तेन अभ्येति निरस्यं न विद्यते ह्यन्यथा तस्य पन्थाः ॥ एवं जयीधर्ममनुभपनना गतागतं कामकामा रभन्ते | रपा्थमाच्चमाथ्ापि वर्णानां परमार्थतः ॥ आश्रमे च वेदश यैः सांस्ये््रतैरतथा । एगरस्तपोभिर्िविषैदनिनानाविषैरपि । न रभन्ते तमात्मानं रभन्ते ज्ञानिनः स्वयम्‌ ॥ १ क. श्नादानात्प* । २ क. "णायप्रदृततस्याने° । ३ क. "मैभितो) ४ क. “प्मभिती । ५ रष्णयजु्वेदीयशेताखतरोपनिषत्‌-- [ प्रथमोऽध्यायः १ बयीधमेमधमी्थै कियाफफषटसनिमम्‌ । नास्ति तात सुखं क्रिषिदन्र दुःखक्चताुषे'। तस्पान्पोक्षाय यत्ता कथं सेव्या मया घ्रयी | अज्ञानपाश्चवद्धत्वादमुक्तः पुरुषः रमृतः ॥ ` ` ज्ञानात्तस्य निषत्तिः स्यातपरकाकशषात्तससौ यथा । तस्माञ््निन पक्तिः स्यादन्नानस्य परक्षयात्‌ ॥ व्रतानि दानानि तषा मज्ञाः सत्यै च तीथाश्रमकर्ैयोगाः |. स्वर्गाथमेवाशुममघ्रुवं च ज्ञानं धवं शान्तिकरं सहायम्‌ ॥ यरदेवस्वमाप्रोनि तपोभिर्द्मणः पदम्‌ । दानेन विविधान्मोगज्जञानान्पोक्षमवाप्तुयात्‌ | धमेरज्ज्वा घ्रनेदूष्य पापर्ज्वा ब्रजेदधः। ` रयै ज्ञानासिना छित्वा विदेहः शान्तिमृच्छति ॥ त्यज धर्ममधर्मं च उभे सत्यानृते त्यज । ` ‡ उभे सस्यान्ते त्यक्त्वा येन त्यजसि तेतत्यज.॥) एवं श्रतिस्मृततिविरोधान् कथैसाधनममृरतवं न्यायविरोधाचच | कर्मसाधन मोक्षस्य चतुविधक्रियान्तभौवादनिस्यतवं स्यात्‌। यत्छृतकं तदनित्यमिति कैः साध्मदय निर्यत्वाद्ैनात्‌ । नित्य सोक्षः सेवैवादिभिरभ्युपमंस्यते । तथा च शरुतिशवातुमास्यपकरणे--मरजामलु प्रजायसे तदु ते मर्यामृतमिति (चः सुकृतमिति सुकृतस्याक्षयत्वघुच्यते । सुकृतगरव्दश्च ` कमणि । नन्वेवं तदि कपेणां देवादिमापिदैतस्वेन बन्धदेतुत्वमेव । सस्यथू ! स्वतो बन्परेतुरबमेव । तथा च श्रुतिः--“कमैणा पितृलोकः सै एते पुण्यलोका ` भवन्ति । इष्टापूते मन्यमाना वरिष नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ! नाकस्य पृषे ते सुकृतेऽतुम्‌- सेमं रोकं हीनतरं कवा विशन्ति एवं कमसु निः लेहा ये केचित्पारदक्षिनः । विच्चौमयोऽयं पुरुषो न त॒ केपयः स्मृतः ॥ षवे त्रयीधर्मेमनुपरपनना गतागतं कामकामा लभन्ते "इति । यदा पुनः एलनिरपेक्षमीश्वराथं कमीदुतिष्न्ति तद मोक्षसाधनङ्गानसाध- नान्तःकरणद्यद्धिसाधनपारमभ्प्येण मोक्षसाधनं भवति । तथाऽऽह भगवान्‌-- ‹ ब्रह्मण्याधाय कर्पाणि सङ्क त्यक्त्वा करोति यैः। छिप्यते न स पापेन पञ्मपत्रमिवाम्भसा.। :` : न #। न -~-~-----~------~-- ~~~" ननन ~ ~ ५ ख. त खज। २ ख. "ततस्य \ न्या) ३ ख. ज्ञानात्मेकोये ¡ ° ध, "दीरन्तः"। | प्रथमोऽध्यायः १ 1 शं करभाप्योपेता । प्‌ कायेन मनसा बुद्धया केवलेरि््रमैरपि। योगिनः कमे कुर्बन्ति सङ्घः स्यक्रस्बाऽऽत्मशुद्धये ॥ यत्करोपै यदश्नासि यज्जुहोषि ददामि यत्‌ । यत्तपस्यसि कौन्तेय तत्छरुरप्व मदर्पणम्‌ ॥ शरुभाश्षुभफङेरेवं मोक्ष्यसे कर्मबन्धनैः | संन्यासयोगयुक्तात्मा विपुन्तो मासुपैष्यसि ` इति ॥ सथा च मोक्षे क्रमं छद्धयमावरे मोत्तामावं कमभि तच्छुद्धं द्षीयाति भीविष्णुधरमे-- अनूचानस्ततो यज्वा करमन्यासी ततः परम्‌ । ततो ज्ञानिसवमभ्येति योगी सुति ऋमा्टभेत्‌ ॥ अनेकजन्म साराचिते पापस्रयचये । नाक्षीणे जायते पुंसां गोचिन्दाभिमुखी मतिः ॥ ह [क जन्मान्तरसहसरेषु तपोङ्नानर माधिभिः । नराणां क्षीणपापानां दृष्णे भक्तिः प्रजायते ॥ पापक्ा्चयो ह्यत्र महाक्तिवियेधकरत्‌ । तस्थैव शमने यत्नः कायः ससारभीरुणा ॥ सुवणादिमहादानपुण्यतीर्थावगाहनैः । शायेरेथ महेशे: शासोक्तैस्तर्छमो भवेत्‌ ॥ दे षताश्रुतिसस्छान्चश्रवणेः पण्यदरेनेः गुरुद्ुभ्रूषणेथव पापबन्धः प्रशाम्यति ॥ यक्गबल्क्योऽपि शुद्धश्पेक्षां तर्साधनं च दशेयति -- फतेग्याऽऽशयशयादधिस्तु मिश्ुकेण विशेषतः । ्ञानोत्पत्तिनिपित्ततवात्स्वतन्लीकरणाय च ॥ मिनो हि यथाऽऽदर्शो रूपाटोकस्य न क्षमः | तथाऽविपक्करण आलमज्ञानस्य न क्षमः ॥ आचार्यो गसनं बेदशासखायस्य विवेकिता । सत्कमणामनष्ठानं सङ्क: सद्धिर्मिरः दभाः ॥ स््यालोक!लम्भविगमः सेमूतात्मदशंनम्‌ | स्यागः परिग्रहाणां च जीणकाषायधारणम्‌ | विषयेद्धियसंयोषस्वन्द्रारुम्यविवजनधू दरीरपरिसैख्यान्‌ प्त्तिष्वघद शनम्‌ !॥ ` ६. ्ष्णयुरवैदीयन्वेताश्वतसोपनिषत्‌- | प्रथमोऽध्यायः ! | नीरजस्तमसा सच्वश्दिनिस्पृ्ता श्रपः । पुतैरुपायेः संजुद्धसस्वयोग्यमृती भवेत्‌ ॥ यसो पदाः पुराणानि विदयोपलिषदस्तथा । शोकाः सूत्राणि भाष्याणि यनचान्यद्राअयं कचित्‌ ॥ बेदालुषचनं यन्नो ब्रह्मचर्धै तपो दमः । -.. भरद्धोपधासः स्वातन्यमात्मनो ज्ञानहेतवः ॥ तथाचाऽऽयरवेणे विष्ुद्धयपेक्षमासज्ञानं दरैयति-- जन्मान्तरसदसरेषु यदा क्षीणास्तु किहिविषाः । तदा पुदय॑न्ति योगेन ससारोच्छेदनं महत्‌ ॥ यस्मिन्विष्ुद्धे विरजे च चित्ते य आत्मबत्पश्यान्ति यतयः क्षीणदोषाः | वमेतं॑वेदालुषचनेन ब्राह्मणा विषिदिषम्ति यज्ञेन दनिन -तपसताऽनाक्ञकेनेति बृहदारण्यफे विविदिषाहेतुखं यज्ञादीनां दशयति । नसु विद्यां चीविच्यां च यस्तटेदोभय५ सह । तपो विधा च विभस्य नैःेयसकरं परमित्यादिना कर्मणा. भप्यभृतत्वपरासिरैतुरवमघगम्यते | सत्यम्‌। अवगम्यत एव तदपेक्षितद्युद्धिद्वरेणन च साक्षात्‌ तथादि-- विधां चाविद्यां च] तपो विश्या च विप्रस्य नेःभयसकर परमित्यादिना ज्ञानकमंणोनिःभ्रेयसहेतुत्वमभिधाय कथमनयोस्तद्धेतुतखमित्या- काङ्क्षायां तपसा करभषं हन्ति विद्ययाऽपृतमशरते । अषिधया मृस्यु तीर बिश ऽपृतमश्नुत इतित्ाक्यदेषेण कमणः कट्मषक्षयदैतुत्मं विद्याया अमृता तुतं भदचितम्‌। यत्र तु शुद्धयाद्यवान्तरकायोनुपदेशस्तत्रापि शाखान्तरोपसैहा. र्यायेनोपसंहारः करैव्यः । ननु कुवेकञेबेह कमणि जिजीषिषैच्छत ५ समा इति याच्ीवकमीनुष्ठाननियमे सत्ति कथं षिद्याया मोक्षसाधनत्वम्‌ । उच्यते-कम- ष्यधिकृतस्यायै नियमो नानधिद्कतस्यानियोज्यस्य बद्यवादिनः । तथाच विदुषः कमोनधिकारं दशैयाति श्रुतिः--नेतद्धदानृषिणा विधेयो न रध्यते विधिना श्ब्दचारः । एतद्ध स्म वे तदपे पिद्रसोऽगिदहोज न जुहरषांचकरिरे । पते चै तमासानं विदित्वा ब्राह्मणाः पुतेषणायाञ् चितैषणायाश्च छोकैषणा याञ ्युत्थायाय भिक्षाचर्यं चरन्ति एतद्ध शम वे तद्ध्ंस आहुपयः काव्‌- चेयाः किमथौ वयमध्येष्यामहे किमथौ वयं यक्ष्यामहे स ब्राह्मणः केन स्या्ेन स्यासेनेषटशच एवेति ॥ यथाऽऽह भगवान्‌-- यस्त्वात्मरतिरेव स्यादरात्मत्प्तश्च मानवः । आत्मन्येव च संतुष्टस्तस्य कार्थं न विद्ते] १ क. शय्यापि योः २ कृ. 'सारष्डे । ३ ख. मत । [ प्रथमोऽध्यायः १] साकरमाष्योधैता । ७ नैव तस्य कृतेनार्थो नाकृतेनेह कन । नचास्य सर्वभूतेषु कथिदयेच्यपाश्रयः ॥ तथाचाऽऽह भगवान्परमेश्वरो छेड्गे कालकूटोपाख्याने-- ्ानेनैतेन विम्य त्यक्तसङ्गस्य देहिनः । कतव्य नास्ति विभेन्द्र अस्ति चेत्तच्वविन्न च ॥ इह छोके परे चैव कतेव्यं नासति तस्य वै। जीवन्पुक्तो यतस्तु स्याह्रल्यवित्परमायथतः ॥ ज्ञानाभ्यासस्तो निस्य विरक्तो ह्थ॑भिस्स्वयम्‌ । फतैव्यामावदुत्छन्य ज्ञानमेवाधिगच्छति ॥ वणोश्रमाभिमामी यस्त्यक्त्वा ज्ञानं दिनोत्तमाः । न्यत्र रमते मूढ; सोजजनानी नात्र संशयः ॥ क्रोधो भयं तथा लेभ मोहने भेदो मदस्तमः। धर्माधर्मौ च तेषां हि तद्रा तचुप्रहः ॥ शरीरे सति वे हशः सोऽविदयां संत्पनेत्ततः । अविद्यां विद्यया हिस्वा स्थिततस्येवेह योगिनः ॥ क्रोधाद्या नाशमायान्ति धमीषमीं च यतः | ततक्षयाचच शरीरेण न पुन; संप्रयुज्यते ॥ स एव मुक्तः संसारदहुःखत्रयविवनितः । तथा शिवधर्पोत्तरे-ज्ञानामृतस्य (तेन) तुद्तस्य $ृतकयस्य योगिनः । नैवास्ति किचिरकरैव्यमस्ि चेमे स तत्ववित्‌ ॥ लोकदरयैऽपि कर्ैव्यं कनिदस्य न विधते । । दैव स धिक्तः स्यात्संपूणैः समदशनः ॥ तस्पादिदुषः करैन्याभावादविद्यावद्विषय एवायं कुषैनेवेस्यादिकमनियमः। कधैकेयेति च नायं क्मैनियमः किंतु विामादाम्यं दशयि यथाकाम कमी. सुष्ठानमेव द्रष्टव्यम्‌ । एतदुक्तं भवति-- यावन्लीवं यथाकामं पुण्यपापादिकं कु्ैत्यपि विदुपि न वर्महेपो भवाक्ते वि्ासामध्यादिति । तथा दि-रेशा बास्पमिद५ सर्ैमित्यःरभ्य तेन स्यक्तेन भुञ्चीया हृत विदुषः सवेक्स्यागेनाऽऽ स्मपाखनमुक्तवाऽमि योज्य ब्रह्मविदि त्यागकर्वव्यतोक्तिरप्ययुक्तेवोक्तेति मत्वा चकितः सन्वेदौ विदुषस्त्यागकतेन्यतामपि नैीक्तवान्‌। कुवनेवेह सोके विद्म १ क. णतो यस्तु सवैतच्वाथैः । २क भदेक्षणं तमः) ३ क. देन 1 » क. “येन्‌ फ" । ५ स, नाऽऽ । ध: कृष्णयजुैदीयन्मेताग्वतसो पानि षत्‌ - - [ भरथमोऽध्यायः १ | पुण्यपापादिकं कमे यावल्लीवं जिजीविषेत्‌ । न पुण्यादिबन्धभयास्पुण्यादिषं स्यकसवा तुष्णीमदतिष्त । एवै तावत्कर्माणि कुवेत्यापि विदुषि स्वयीतो यावजीः वाुष्ठानादन्यथामावः स्वरूपास्मर्युतिः पुण्यादिनिमित्तसंसारान्वयो नास्ति अथवेतः कमीनुष्टानोचतरकालभःव्यन्यथाभावः ससारान्वयो नास्ति । यस्मा. सवयि विन्यस्तं न कमे हिप्यते । तथा च श्ुत्यन्तरम्‌--न हिष्यते कमणा पापेन । एवंविदि पापे षम न शिष्यते । नैन कृताकृते तपतः । एवं हास्य सर्वे पाप्मानः ्रदृयन्त । रेदङधे-त्रानािः समैकर्माणि भस्मसात्कुरते तथा ॥ ज्ञानिनः सैकमांणि जीयन्ते नात्र संश्चयः । क्रीडन्नपि न हिप्येत पायैनीना्िधेरपि ॥ सिवधर्पौततरेऽपि- तस्माज्ञानासिना तूणेमेषं क्ेवन्धनम्‌ । कामाक्रापऱृतं छिा शुदधश्चाऽऽत्पानि तिष्ठाति ॥ यथा बहिभहान्दीप्नः शुष्कमाद्र च निर्हेतु । तथा श्चुभाद्वभं कर ज्ञानामिर्दहते क्षणात्‌ ॥ पद्मपत्रं यथा तीयः सबस्थैरपि न छिप्यते | शब्दादि विपयाम्भोभिस्तद्रज््ानी न प्यते ॥ यदन्मन्नवलोपेतः क्रीडन्स्म दश्यते । ऋीडश्नपि न छिप्येत तद्रदिन्द्ियपन्नगेः ॥ -. भन्तरोधधिवेर्यदज्जीयते भक्षितं विषम्‌ । तदरत्सर्बाणि पापानि जीयन्ते ज्ञानिनः क्षणात्‌ ॥ तथा च सूत्रकारः पुस्षार्थोऽतः शब्दादिति बादरायण इति ज्ञानस्येव परम- पुरुषायेहेतुस्वमभिधाय रेषत्वात्पुरुषाथवाद इत्यादिना कमपेक्षितकनैभतिषादः कत्वेन विद्यायाः कमेरेपत्वमाशङ्क्याधिकोपदेशात्तु बादरायणस्येत्यादिना कंैतवादिसंसारधर्मरहितापःतपाप्मादिरूपत्रह्मोपदे शत्तद्वि्ानपूरविकां तु कर्मा- 'धिक्रारसिदधि साज्षसानस्य कपोधिकारदेतोः ियाकारकफलरक्षणस्य समस्तः ध्य प्रपञ्चस्याविद्याङ्तस्य विच्यास्रामथ्यौत्स्वरूपो पमदेदशेनाच्कमाधिकारौष्छि- सिप्रसङ्गाद्धिन्नमकरणत्वाद्धिन्नकायेत्वाच्च परस्परषिकरयः समुचयोऽङ्गाङ्गिभा- बौध नास्तीति भरतिपाद्यात एवाभ्रीन्धनाश्रनपेकषेति विद्याया एष परमपुरषारै- दतवादप्रीन्धनाद्शरमकमौणि मि्यायाः स्वायैसिद्धौ नपिक्षितम्यानीति पूर्वोक्त. क्थाधिकरणस्य फलमुपदंहस्यात्यन्तमेवानपेक्षायां पक्षया सर्वचिक्षा च यत्नादिश्रः कन ~~~ ) घ. पृथे निम्ने" । २ क, "ददतः २ ल. नीरः । ४ क, षपथव 1. ॐ [ प्रथमोऽध्यायः १1 दाकरमाप्योपेत्ा 1 ९ तेर्ववदिति नात्यन्तमनपेक्षा । उत्पन्ना हि विद्या परल्सिद्धिं भति न किंचिद न्यदपेक्षते । उत्पचि भ्रत्यपेक्षत एव । व्रितिदिपन्ति गक्गेनेति श्रतेरिति पध्रेवि- दिषासाधनत्वेन कमणामुपयोगं॑दरितवान्‌ । तथा च नाविक्ेपाततुतयेऽ् मतिर्वेतिसूतद्रयेन कुवनलनेवेतिमच्रभ्यादिद्द्विपयत्वेन चिव्यारतुतितयेन चाथंद्रयं दाक्षितवान्‌ । अत उक्तेन प्रकारेण ज्ञानस्थ्व माक्षसराधनन्वाशयुक्तः परोपनिष- दार्भ; । नजुः बन्धस्य मिथ्यात्वे सति ज्ञाननि वरत्वेन ज्ञानादमृतस्वं स्यात्‌। न त्वेतद्रिव । प्रतिपन्नत्वा द्वाधाभावाघ्यप्मदादिस्वरूपस्वे नाऽऽत्मनो विलक्षणसवे सादृश्याद्मावादध्यासासं भवच ॥ उच्यते---न ताबतमतिपन्नल्येन सत्यसवं वक्तु शक्यते । प्रतिपत्तेः रत्यत्वमिभ्यात्वयोः समानत्वात्‌। नापि बाधाभावा- त्सतयरवभ्र्‌ । विधमुखन कारणशखन च वाधसषभकात्‌। दथा श्रुतिः प्रपञ्चस्य मिथ्यात्वं मायाक्रारणसवं च दशेयत्ति नतु तदृष्टितीयमस्ति । एकत्वम्‌ | नास्ति दतम्‌ । छतो विदिते वें नास्ति । एकमेवाद्रितीयम्‌ । बाचाऽऽरम्भणं विकारो नामधेयम्‌ । एकमेव सन्नेह नानाऽस्ति किंचन । एक्येवानु्रष्व्यम्‌ । गायां तु मरकृतिं विद्यात्‌ । मायी छजते विश्वमेतत्‌ हृद्रो मायाभिः पुरुरूप स्यत इत्यादिभिवौक्यैः ! अजोऽपि सन्नव्ययात्मा भूतानामीन्वसे ऽपि सन्‌ । भृतिं स्वामधिष्ठाय संभवाम्यात्ममायया । अविभक्तं च भूतेषु विभक्तमिव च स्थितम्‌॥ तथा च ब्रह्य पुराणे-- धमाधम जन्मभृत्यु सुखदुः सपु कल्पना 1 वणौश्रमान्तथा वासः स्वर्गो नरक एव च ॥ पुरुषस्य न सन्त्येते परमास्य कुत्रचित्‌ । दृस्यते च जगदरूपमसरय सत्यवन्मृषा ॥ तोयवन्मृगतष्णा तु यथा मरस्मरचिका । २।प्यवत्काकस मूर्तं कंकन शुक्तरव च ॥ सपवरद्रञ्जुखण्डश्च नि्चायां वेहमपध्यगः | एकः एवेन्द्र व्योनि तिभिराहतचक्षुपः ॥ अ।काज्चस्य घनीभावो नीरसं स्िगधतता तथा । एकश्च सूर्यो बहुधा जलाधारेषु दस्यते ॥` आभाति परमारमाऽपि सर्वोपाधिषु संरिथतः । दैतान्तिरषिच्याख्या भिकस्पो न च तत्तथा ॥ परत्र बन्धागारः स्यात्तेषामात्माभिमानिनाप्‌ । आस्ममावनया चरान्स्या देहं भावयतः सदा ॥ १५ रष्णयजुरेदौ यश्ैताश्वतरोपनिषकत-- | प्रथमोऽध्यायः { ] आंगतैरादिमध्यान्तेभममूतैश्िमिः सदा । जाग्रत्छस्नसुषुैस्तु च्छादिते विश्वतैजसम्‌ ।। स्वमायया स्वमात्मानं मोहयेद्ैतरूपया । गुहागतं स्वमात्मानं लभते च स्वयं हरिम्‌ ॥ व्योन्नि वजानटञ्वाखाकरापो विविधाकृतिः । आभाति विष्णोः छष्टिथ स्वभा द्रैतविस्तरः ॥ शनत मनसि शन्तथ पोरे मूढे च तादशः | ह्वरो इश्यते नित्य सवेत न तु ततः ॥ शोह्मरतिपण्डेश्नां च विकारो न च विद्यते। चराचराणां भूतानां दवैतता न च सत्यतः ॥ सर्वगे तु निराधारे वेतन्यात्मनि संस्थिता । अविद्या द्विगुणां शृण करोत्यास्ावरम्बनात्‌ ॥ सर्षस्य रज्जुता नारित नास्ति रज्जौ शजेगता । उत्पत्तिनाशयोनीस्ति कारणं जगतोऽपि च ॥ छोकानां व्यवहमरायेमविययं विनिर्मिता । एषा विमोहिनीव्युक्ता द्रेतद्ितस्वरूपिणी ॥ अदत भावयेद्रह्य सकं निष्कलं सदा । आत्मज्ञः शोकसंतीर्णो न विभेति कुंतश्रन ॥ ्रत्योः सकाशचान्मरणादथवाऽन्यकृताद्धयात्‌ । न्‌ जायते म श्चियते न वध्योन च घतकः ॥ न बद्धो बन्धकारी श नशुक्तो न च मोक्षद्‌ः। पुरुषः परमात्मा तु यदतोऽन्यदसच तन्‌॥ एवं बुदध्वा जगद्रूपं विष्गोपीयामयं मृषा । भोगासङ्कगद्धवेनयुक्तस्त्यक्त्वा स्ैविकरपनम्‌ ॥ त्यक्तसरवविकरपश स्वात्मस्थं नश्वरं मनः । छत्वा शान्तो भवेद्योगी दण्धेन्धन इवानरः ॥ एषा चतुर्धिशतिभेदभिन्ा माया परा परकृतिस्तत्समुत्थी । कामक्रोधौ लोभमोहौ भये च विषादशोकौ च विकेरपजालमभ्‌ ॥ भ्रम सुखदुःसे च छृष्टिषिनारपाक नरे गतिश । +-~ १ ख. आपप्रि" । २क. दरिः ख, "ते ह्यात्मा स्वेदा न।८क, देहु" । ५ क, गात्र. माजिनमेद्रतः । [ प्रथमोऽध्यायः १1 शांकरभाष्योपेता | ११ वासः स्वर्गे जातयश्चाऽऽश्रमाथ रागदरपो विविधा व्याधयश ॥ कोमारतारुण्यजरावियोगसंयोगभोगानक्षनव्रतानिं । इतीदमीदण्बिदथं निधाय तृष्णीमासीनः सुमतिं परिपिद्धि ॥ तथा च श्रीविष्णुप्म षडध्याथ्याध्‌-- अनादिसंबन्धवत्या क्षधङ्नोऽयमविव्यया । युक्तः पश्यति भेदेन ब्रह्म त्वात्मनि स्थतम्‌ ॥ पश्यत्यात्मानमन्यच्चे याष परमातनः | तावत्स ्राम्यते जन्तुर्मोहितो निजक्र्मणा ॥ संक्षीणाशेषफमी तु परं बरह्म भपहयति । अभेदेनाऽऽत्मनः श्यं शुद्धस्वादक्षयो भवेत्‌ ॥ अविद्या च क्रियाः स्व विधा ज्ञानं भचक्षते । कर्मणा जायते जन्तुर्विं्या च विग्ुच्यते ॥ अद्रैतं परमार्थो हि द्वैतं तद्धित उच्यते। पञुति्॑ङ्मरु्यांख्यं तयैव प नरकम्‌ ॥ चतुविधोऽपि भेदोऽयं मिथ्याज्नाननिवन्धनः | अहेमन्योऽपरथायममी चात्र तथाऽपरे ॥ अङ्गानमेतद्ेताख्यमद्रतं शरूयतां परम्‌ । मम त्वहमिति परङ्नावियुक्तमविकर्पवते ॥ अविका्यमनाख्येयमरैत्मनुभयते । प्नोवृत्तिपयं ्रैतमदेते परमाथत; ॥ मनसो दृत्तयस्तस्माद्धमांपमनेपित्तनाः | निरोद्धग्यास्तननिरोधे दतं नेषोपप्यते ॥ मनोदृष्मिदं सरै यत्किदिर्सचराचरम्‌ । मनसो हमनीभव्रेद्ेतमावं वदाघ्ुयात्‌ ॥ कमणां भावना येयं सा ब्रह्मपरिषन्थिनी । कर्मभावनया तुर्यं विन्नानशुपजायते ॥ ताष्ग्भवति विक्पिर्यादरी खल मावना । क्षये तस्याः परं ह्म सरयमेव परक।शते ॥ परात्मनो मनुष्येन्द्र विभागोऽज्ञानकरिषतः । [र १क.भ्तिचविद्रान्‌। २ख. तत्स्वाटम०। ३ ख. तद्भेद । ४ क. “प्या्यस्तधै*। ५ क नारकः 1 ६ क. "मपि भृपते । ७ क. "मणो मा? 1 -------. १९ नि अ १ कुष्णयजुदीयमयेताप्वतरोपनिषत्‌-| प्रथमोऽध्यायः १ | षये तस्याऽऽर्मपरयोरविभागोऽत एच एह ॥ क, क च्म, क, „9 (> गुणे आतमा स्े्ज्ञसंज्ञो हि संयुक्तः पराङृतेगुणेः । तेरेव धिगतः शुद्धः परमातमा निगद्यते ॥ तथा च श्रीविष्णुपुरणे-- परमातमा स्वपेवेको नान्योऽस्ति जगतः परः । सैष महिमा येन व्याप्षमेतचचराचरम्‌ ॥ धदेतद्‌दस्यते मूरैमेतञज्ञानातमनस्तव । ्रानितिज्गानेन पश्यन्ति जगद्रूपमयोगिनः ॥ ज्ञानस्वरूपमखिं जगदे तदुद्धयः । अशरस्वरूपं परयन्तो आाभ्यन्ते मोदसषुवे ॥ ये तु ज्ञानविदः शद्धचतसस्तेऽखिखं जगत्‌ । ज्ञानात्मकं प्रपरयन्ति सवदरं पारमेन्वरम्‌ ॥ अह ह्‌।रेः सवेद जनादना सान्यत्ततः कारणकायजातम्‌ । शृटड्मनो यस्य न तस्य भूयो भवोद्धव। द्रदगदां मचन्ति ॥ ्ानस्वरूपपत्यन्तं नि्मरुं परमाथेतः तदेवाथेस्वरूपेण भ्रान्तिदरेनतः स्थितम्‌ ॥ ज्ञानस्वरूपो भगवान्यतोऽसावरेषमू्तिनं तु वस्तुभूतः ततो हि शैखान्धिषरादिमेदाञ्ानीरि विज्ञानविजम्मित.नि॥ वस्त्वस्ति कि कु्रविदादिमध्यपर्थन्तरीनं सततैकरूपम्‌ । यन्च(न्यथां द्विज याति भूमौ न तत्तथा तत्र कुतो हि त्वम्‌ ॥ मदी घटत्वं घटतः कपाटिका कपालेकाचृणेरजस्ततोऽणः जनेः स्वर्कमास्तिमितात्पनिश्वयेराक््यते ब्रुहि किमत्र बस्तु ॥ तसिन्न विद्नानमृतेऽस्ति किंचित्कचित्कदा्चेदृष्रिन वस्तुजातम्‌ । विन्नानमेकं निजकमेमेदावेथिनरचिततेवहुधाऽभ्युपेतम्‌ ॥ ञानं वर्द्धं विमं विशोकमशेपलोमारिनिरस्तसङ्गम्‌ । एकं सदेकं परमः परेशः स वासुदेवो न यतोऽन्यदस्ति ॥ सद्धाव एवं भवतो मयोक्तो ज्ञानं तथा सत्यमसत्यमन्यत्‌ । एतत्तु यत्संम्यवहारमभूते तत्रापि चोक्तं भुवन।श्वितं ते ॥ आअविद्रासंचितं कमं तचाङ्ेषेषु जन्तुषु | _ आत्मा इदधोऽ्षरः शान्तो निर्ण भृते, प्रः ॥ १ ख. तदे*\२ क. "पुं प्र ३ क. "कर्मस्तिः। ॥ धमोऽध्याय; १ ] रां करभाप्योपेता ! ६ रृद्धयपचयो न रत एकर्पाख्िल्जन्तुषु । यत्तु काछान्तरेणापि नान्यस्नापुषीति वरै ॥ परिणापा्संभृतां त्रस्तु मृष तच किप्‌ | यद्यन्योऽस्ति पर्‌ः कोऽपि सत्तः पार्थिवसत्तम ॥ तदे पोऽदमयं चान्यो वक्तुमेवमपीष्यते ! यदा समस्तदेरेषु पमान्द्यक्रा व्यवम्थितः ॥ तदा हि को भवान्सोर्हमितेतद्वि्रलम्भनम्‌ | स्वं राजा क्षिविका चेय वयं बाहाः पुरःसगः। अयं च भवतो खोको न सदेतस्वयोच्थते । वरनु राजेति यष्टोके यच्च राजमदमतसकभू ॥ तथाऽन्ये च नुपत्वं च तत्तस॑कद्पनामयप्‌ । भअनासी दरार मङ्गेरभ्युपगस्यते | परमार्थस्तु भूषार सेक्षपाच्छरयतां मम । एको व्यापी समः जुद्धो निगणः भरकरृते; पर; ॥ जन्मदद्धवादिरहित आत्मा सवशतोऽन्ययः। पैसे ज्ञानमयः सद्धिनीपनात्यादिमिः प्रभुः ॥ न योगवान्न युक्तोऽमृैव पाथिव योक्ष्यते | तस्याऽऽ्मगरदेदषु सयोगो देकर एव यतर ॥ विज्ञानं परमार्थोऽसौ द्रैतिनोऽतथ्यदकिनः । एवमेकमिदं विद्रलमेद्ि सकलं जगन्‌ ॥ वासुदेवाभिधेयस्य श्वरूपं परमात्मनः | निदाधोऽप्युप्देश्ेन तेनाद्ररतपरो ऽभवत्‌ ॥ सवै भूतान्यभेदेन स ददं तदाऽरर्मनः । तथा ब्रह्म तनो शुक्तिमवाप परमां दिन ॥ सितनीलाद्विमेदेन यथक दृयते नमः । श्रान्तदष्टिमि सत्माऽपि तथैकः सन्पृथकपृथदू ॥ एकः समरतं यदिदासि पिचितचदच्युतो नास्ति परं ततोऽन्यत्‌ । सोऽदंसचत्ये प्र च सवमेतदरात्यस्वरूपं स्यज भेदमोहम्‌ ॥ इतीरितस्तेन स राजवयैरतत्याज भेदं परमाशदष्टिः । स चापि जािरमरणाथदवोधस्- तेव जन्पन्यपवगेमाप ॥ १ ख. नाशि" २ ख. परसाथचप्राः। 3 क. परज्ञा | १४ रष्णयजुरेदी यणयेतान्वतरोपनिषत्‌--- प्रथमोऽध्यायः १ | तथा रुङ्के-- तस्मादज्ञानमूलो हि संसारः सवद्हिनाम्‌ । परतन्े रवतन्ते च भिद्माचाद्धिचारतः ॥ एकत्वमपि नास्त्येव दतं तत्र कुतोऽस्त्यहो । एकं नास्त्यथ भैर्यं च कुतो मृतसष्द्धवः ॥ नान्तःभर्नो बहिषज्ञो न चोभयत एव च । न प्रज्ञानघनस्स्वेवं न भन्नोऽपरन्न एवं सः ॥ विदिते नासि वेच च निर्वाणे परमार्थतः । अन्नानतिमिरात्सर्यै नात्र कायौ विचारणा ॥ ज्ञानं च बम्धनं चैव मोक्षा नाप्यात्मनो द्विजाः । न हेषा भ्रकृतिर्जीवो विषतिश्च विकारतः। विकारो नैव मायैषा सदसद्व्यक्तिवनिता ॥ तथाऽऽहं भगवान्पराश्रः-- अस्माद्धि जायते विग्वमत्रैव प्रविीयते । स मायी मायया बद्धः करोति विविधास्तनूः ॥ न्‌ चाजरैवं सेसरति न च संसारयेत्परप्‌ । न कर्ती तैव भोक्ता च न च भकृतिपूरूषो ॥ न माया नैव च ीणतरैतन्यं प्रमाथेतः तस्मादज्ञानमूलो हि संसारः सवदेहिनाम्‌ ॥ नित्यः समैगतो हयात कूटस्थो दोपव्जितः एकः स भिद्यते शत्तया मायया न स्वमात्रतः ॥ तस्मादुरैतमेवाऽऽहुयनयः परमाथत ्एनस्वरूपमवाऽऽदुजगरे तद्विचक्षणाः ॥ अ्थस्वरूपमङ्ञानात्पश्यन्त्यन्ये ङ्यः कूटस्थो निरगणो व्यापी चेतन्यार्मा स्वभावतः ॥ टर्यते ह्यथरूपेण पुरुषेभ्रान्तदष्टिभिः । यद्‌ परयति चाऽऽत्मानं केवलं परमाथेतः ॥ मायामाज्रमिदं दैत तदा मवति निषटेतः तरमाद्र्नानमेबास्ति न पपञ्चो न संसत: ॥ पव त्यादिना नामरादिकारणोपन्यासंडुखन स्वरूपेण च बाधितत्वाल प्रशस्य प्रिथ्यात्वमनगम्पते । अरथुखादिलक्षणस्य ब्रह्मणस्तद्विपरीतस्थूला ग =+ १ के. सत्ये कु* \ २ ख. शनधेश्च तथा मो। ३ क. आग्ने ---- = ष । म [ प्रथमौऽध्यायः १] सांकरभाष्योपैता । १५ कारो प्रिभ्या भवितुमहति। यथकप्य चद्दरम्तस्द्विपरीतद्वितीयाकार्तद्रत्‌ । तथा च सूत्रकारो न स्थानतोऽपि परस्याभवलिङ्ग सवत्र हीति स्वरूपत उपा पितश्च विर्द्धरूपट्रयासंमवानिर्विरेपमेव ब्रह्ेत्युपपाय्य न मेदादितिमेदश्रति वलात्किमिति सविदषमापि ब्रह्म नाभ्युपगम्यत इटयाशङ्क्य न प्रव्येकमतदू- चनादस्युपाचमदस्य श्त्यव बाधतत्वादमद्श्रत्तवबलात्सावरवस्यं प्रणाः ोगाननिर्विंशेषमेनेरयुपपायापि चेवमेक इति भेदनिन्दापूतैकममेदमेवेके भराखिनः समामननिति--मनसैवेदमाप्न्यम्‌ । नेह नानाऽस्ति किचन । मृत्यो; स मृसयुमाञ्जोति । य इह नानेव परयाते । एक्येवालुदष्टन्यमिति । भोक्ता भोग्य ेरितारं च मत्वा स भोक्त तिभिध् बह्ममेतदिति सवभोग्यभोक्तनियन्तृलक्त- णस्य प्रशस्य ब्रहयैकस्वमावरनाऽभिधीयत हति पुनरपि निरविंशेषपम्े इदीकृते किभित्यकस्वरूपस्यो मयस्वरूपासंभवेऽनाकारमेव ब्रह्मावधा्यते न पुनर्धिपरीत- भित्थाशङ्न्यारूपवदेव हि तलधानत्वादिति सूपाद्ाकारराैतमेव ब्ह्मावधार- यितव्यम्‌ । कस्मात्‌ । तस्मधानत्वात्‌ । अस्थूलमनण्वदस्वमर्दीधेमकषब्दमस्पशच मरूप्प्रन्ययम्‌ । आकाश वे नाम । नामरूपयोनिवेदिता ते यदन्तरा तद्रद्म तदेतद्रहमपू्वमनपरमनन्तरमवाह्यम्‌ । जयमात्ना बरह्म सरवानुमूरित्येतदनुश्चासन- मित्येवमादीनि निष्मपश्चवरह्मालतत्वपधानानि । इतराणि कारणब्रह्मवरिष- याणि न तस्धानानि । तस्मधानान्यतलधानेभ्यो बहीयांसि भवन्ति । अत- स्तत्परश्चतिपतिपनस्वानिविंशेषपमेव ब्रह्मावगन्तव्यं न पुन; सविशेषमिति निविरेषपक्षयुपपायय का त्वीकारवद्विषयाणां श्तीनां गतिरित्याकाङ्क्षायां पकाशवचव्रियथ्यादिति चन्द्रसृयादीनां जलाद्यपाधिकृ तनानात्ववच ब्रह्मणोऽ पयुपाधिदरतनानात्वरूपस्य विन्रमानत्वात्तदाकारवतो ब्रह्मण आकारविरेषोः पदेश उपासनाथ न विरुध्यते । एवमरैयर्य नानाकारघ्रह्यविषयाणां बाक्या- नारित मेदश्रतीनापौपाधिकव्रह्मवि पयत्वेनावेयभ्यगुक्तवा पुनरपि निविशेष- मेव अर्मोति द्रढयितुमाह च तन्मात्रमिति । स यथा सेन्धवधनोऽनन्तरोऽबाघ्; करत्सो रसघन एव । एवं वा अरेऽयमात्माऽनन्तरोअ।ह्यः कृत्स्नः प्रपानधन एरतिश्रत्युपन्यासेन विन्नानव्यतिरिक्तरूपान्तराभावमुपन्यस्य दशैयति षाथो अपि स्मयैत इति । अशत अदैश्लो नेति नेति। अन्यदेव तद्विदितादथो अत्रिदितादधि । यतो वाचो निवतैन्ते | अभराप्य मनसा सह । परत्यस्तंभित- भेदे यरसत्तामाजमगोचरम्‌ ¦ पेचसामात्मसचेयं तञ्ज्ञानं बह्मसेतितम्‌ । विश्व" स्वरूपरूप्यं क्षणं परमात्मन इत्यादिश्चतिस्मृत्युपन्यासश्खेन प्रत्यस्तमित- क्‌ ववैतरेयशाः २ ख.ण्शोदह्‌वै। ३. ख. पै ताम" । £ १६ छ्प्णयनजुैदीयन्रेतान्वतरौ पनिवत्‌ ~ ~ | प्रथमोऽध्यायः १ केप भेदमेव व्रह्चेसुपपाद्रात एत्र चोपमा सूयकादिवदिति ¦ यत एव चेतन्यमात्र रूपो. नेति नैत्यात्मको विष्दिताविदेतःम्यामन्यो वाचासगोचरः भत्यस्तमेत भेदो विश्वस्वरूपविरक्षणस्वरूपः परमत्माऽवि्यो पथिकौ मेद्‌; । अत एव चास्योपाधिनिमित्तापपारमायेकीं विशेपवत्तामभिमेत्य जलसूयौदिरिवित्युपम। दीषतःमोक्षश्यास्तपु । आकाशमेकं हि यथा घटाषेषु पुथक्पुधर्‌ । तथाऽऽत्मैक)। हयनेकथं जखापारोप्ववां पान्‌ ॥ एक एव तु भतार भूते व्यवस्थितः | एकधा वहुधा चेष इष्यते जर्चन्द्रयत्‌ । यथा ह्ययं उयोतिरत्मा विषरवानपो भिन्ना वहुपैकोऽनुगच्छन्‌ | उदाधिना क्रियते मेदरूपो देवः क्े्रे्वेवमनोऽयमात्मा ॥ हति दृषटान्तबेनापि निर्विरेपमेव ब्रहयत्युपपादयाम्बुवदग्रहणादित्यात्मनोऽ- मखेन स्ैगतत्वेन जलसू वौदरिवनमूतेसमिन्नदेशस्थितस्वामावाद्हषटान्तदा चक्रयोः; साद्ध्यं नास्तीत्याङ ङ्य छ द्धिहासभाक्तवमिति न हि चछन्द न्तिकयोधिवक्षितांशञुक्तवा सभसारुप्यं केनचिदशे यतु शक्यते । सधैसारूप्य दृष्ठान्तदाष्ठौितकभावेच्छेद्‌ एव स्यात्‌ । इदिहासभाक्त्वमत्र विवक्षितम । जलगदस्यपरातिविम्बं जरुष्द्ध वभ॑ते जलदहासं च हसति जछचरने चलति जमद भिद्यत ह्येवं जधमोनुविधायि मवति न तु परमाथत; सूयेस्य तच्छ ` मस्ति! एवं परपार्थतोऽपिकृतमेकरूपमपि सुद्रह्म देदहाघयपाध्यन्तभीवाद्धजतः पएदोपाधिधमीन्वृदिहासादीनिति विषक्षितांशमातिपादनेन दृष्टान्तदाष्न्तिकरयो सामञ्स्यञुक्तवा दशेनाचेति एरशतरे द्विषद्‌; एुरथकरे चतुष्पद्‌; पुरःस पक्षी भूत्वा पुरः पुरुष आविशत्‌ । इन्द्रो भायाभिः पुरुरूप ईयते । मायां तु भ्कृति विान्मायिनं तु रदेष्वरम्‌ । मायी जते विश्वमेतत्‌ । एकरतथा स्वैभूतान्त राष्मा । सूपं रूपं प्रतिरूपो वभूव । पको देव; सवभूतेषु गृढः | एतमेव सीमानं विदाभतया द्वस प्राप्यत । स एप इद्‌ पविष्ट आनखग्रेभ्यः १ { तदेवाचुपराविशदित्यादिना परस्थैव ब्रह्मण उपाधियो्गं द्शयित्वां व॑रेषपव्‌ वरह । भःस्तु जलसू्‌यादिवद्‌पाधिको पायानेबन्यन इत्युपसंदहूत- ब्ान्‌ | किंच व्रह्मविद्‌सयुमवोऽपि प्रपञ्चस्य वाधकः | तेपां निष्मपश्चात्म- दश्चैनस्य ियमानत्मत्‌ । त्थ दि तेगमद्भवं दप्ति । यस्मिन्सर्वाणि भूतानि आतमवाभूषिन नतः । ततर को महः कः कोक एकत्वमसुपदयतः। बिदिते पकं, ग्वा । २ के. ण्थाततैः [ प्रथभोऽध्यायः १] शाकरभाष्योपेता । १७ ॐ पूर्णमदः पूर्णमिदं पूर्णासूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावरिष्यते ॥ दं कर्णेजिः० ॥ सह्‌ नाववलिति शान्तिः ॥ हरिः ॐ बह्मधादिनो वदन्ति । किं कारणं .ह् शे नास्तीति । एवं॑निर्बणमयुशासनम्‌ । यत्र वा अन्यदिव स्यात्भन्यीऽ- न्यत्पशयेत्‌ । थत्र स्वस्य सषैमात्मेवाभूत्त्केन कँ पयेत्‌ यदतदृश्यते मूतैमेतञज्ञानात्मनस्तव । श्रान्िज्ञानेन परयान्ति जगद्रूपमयोगिनः ॥ ये तु ज्ञानविदः शुद्ध चेतततस्तेऽखिरं जगत । ज्ञानात्मकं भपदयन्ति तदरूपं परमेश्वरम्‌ ॥ निद्ाघोऽप्युषदेषेन तैनद्रितपरोऽभवत्‌ । सैभूतान्यशेषेण ददश स तद्‌ाऽऽ््मनः ॥ तथा ब्रह्म ततो गुक्तिमवाप परमां रिज । अत्राऽऽत्मन्यतिरेकेण द्वितीयं यो न प्यति। ब्रह्मभूतः स एवेह वेदशास्र उदाहृतः ॥ इत्येव॑श्तिस्मरतियुक्तितोऽतुभवतश्च प्रपञ्चस्य बाधितत्वाद्स्यन्तविरक्षणा- नामसदृशरूपाणां मधुरतिक्तन्वेतषीतादीनामपि परस्पराध्यासदशेनादमूर्तेऽप्या- छाश तरुमछिनताद्ध्यासदद्ेनादात्मानामनोरत्यन्तविटक्षणयोभूतीमूषेयोरपि तथा संभवात्स्यूखोऽहं कशोऽहमिति देहात्मनोरभ्यासाुमवात्‌ न्ता चेन्मन्यते हन्तुं हतथचेन्पन्यते हतप । उभौ तौ न विजानीतो नायं हन्ति न हस्यते ॥ इत्यादिशतिस्मृतिदयैनाच एनं वेत्ति इन्तारं मृतेः कियमाणानीतिस्मृति- दर्शनाच्ाध्यासस्य पहाणायाऽऽसमेकत्वविद्यामतिपत्तय उपनिषदारभ्यते ॥ ब्रह्मभादिनो बदन्तीत्यादि श्वेताश्वतरणां मन्नोपानिषत्‌ । तस्या अरपग्रन्धा हृतिरारभ्यते-- ब्रह्मवादिनो वटन्तीत्यादि । ब्रह्मवादिनो ब्रह्मवदनश्चीलाः सरवै सैभूय वदन्ति क्षिं कारणं बह्म किमिति स्वरूपविषयोऽय भक्षः । अथर्वा कारणं ब्रह्माऽऽदोरिवत्कालादि काठः स्वभाव इति वक्ष्यमाणम्‌ । अथर्वा क क्षारणं ब्य सिद्धिरूपं उपादानभूतं किमित्यथैः । अथवा बहति वुंहयति तस्मादुल्यते परं ब्रदयेति श्रुत्यैव निवैचनान्निमित्तोपादानयोरभयोनौ भश्नः। कि 1 पक. म्नीङ्रह्नवः। २ क.प्पयुपा! ` ` 7 \ १८ कृष्णयजुरदीयभेताश्वतरोषनिषत- प्रथमोऽध्यायः { | कुतः स्म जाता . जीवाम केन. च सप्रतिष्ठाः । अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो ्यव्‌- स्थाम्‌ ॥ १ ॥ कालः, सवपा `नियतियेदच्छा ‹ 2! 4) ८१" = २ [प छ क क्र क [] 4 पतानि योनिः पुरुष्‌ इति चिन्त्य । संयोग __ शतानि.वीनिः. १९११ निन्य तुयोश षान्‌ क ङक ३ र ना कारण ब्रह्मेति [क कारण बह्माऽऽदास्वत्कालराद्‌। अथवाऽकारणमव | करणः स्वेऽपि कै निमित्तयुतोपादानम्‌ । अथबोभयम्‌ । तद्रा किंलक्षणमिति वक्ष्यमाण- परिहारालुरूपेण तन्तरेणाऽऽत्या वा भश्नेऽपि संग्रहः कते्यः । मभ्नपे्षरवा- त्परिदारस्य । कुतः स्म जाताः कुतो वयं काथकारणवन्तो जाताः । स्वरूपेण जीवानापुत्पत्या्रसमवात्‌ । तथा च श्रततिः-- न जायते च्रियते वा विपि ऽ्मीवापेतं वाव किद्‌ नियते न जीवो भियत स्ति । जयमरत्यु शर्सीरस्य । अविनाशी वा अरेऽयमात्पाऽनुच्छित्तिधर्मेति । तथा च स्मृतिः--अनः ब्ररीर- ग्रहणात्सं जात इति कीत्यैत इति । किंच । जीवाम केन केन वा वयं शष्ट सन्तो जीवामेति स्थितिविषयः प्रश्नः । क च सेप्रतिष्ठाः प्रलयकाले स्थिताः | अधिष्ठिता नियमिताः केन सखेतरेषु सुखदुःखेषु वतोमहे बद्यतिदो व्यवस्थां हे बरहमविदः सखदुःखेषु ग्यवस्थां केनाधिष्ठिताः सन्तोऽलुवतीमह हति सृष्टि स्थितिप्रख्यनियमदेतुः किमिति भश्चसंग्रहः ॥ १॥ इदानीं कलादीनि ब्रह्मकारणंबादमरतिपक्षभूताने भिचारविषयत्वेन दै. यति--कारः स्वभाव इति । योनिशब्दः संबध्यते । कारो योनिः कारणं स्थात्‌ । का नाम सवभूतानां विपरिणामदैतुः स्वभावः । स्वभावो नाप पदाथानां भतिनियता शक्तिः | अग्रेरोष्ण्यमिव । नियतिरविषमपुण्यपापलक्षणं तद्रा कारणम्‌ | यदच्छाऽऽकस्मिकी मा्षिः । भूतान्याकाक्चादीनि बा योनि; रुरुषो वा चिन्नानात्मा योनिरितीत्थषक्तभकरेण किं योनिरिति चिन्त्या चिन्त्यं निरूपणीयम्‌ । केविधोनिरब्दं कृतिं वणैयन्ति | तस्मिन्पके किं कारणं ब्रह्मेति पूर्वोक्तं कारणपद्मत्राप्यनुसंधेयम्‌ ! तत्न कालादीनामकारः णत्वं दशेयति-- संयोग एषामित्यादिना । अयमयेः-- किं काटादीनि परस्येकं कारणपुत तेषां समूहः । न च प्यकं कालादीनां कारणत्वं संभवति । ६. , बिरद्धत्रात्‌ । देककालनिमिततानां सेदतानामेब रोके कार्यकरत्वदरनात्‌ । न॑ चाप्येषां कालादीनां संयोगः समूहः कारणम्‌ । समूहस्य संहतेः पराथेतवेन ¶ग.ष, "तिष्ठा। अः 1 २ ग. ष, चिन्त्यम्‌) ३ क. किं बह्म कारणमाहौः। ४ स, भ्येकरः । ५ क, "तवे प्र" । ६ क. दधित" । [प्रथमोऽध्यायः गरकरभूपोपेत्‌ 0415; क (291९9 = ९ * ११५१ + ^ ^ ५: वै ^ 1, + तवासगरबुदात्माऽप्यनीशः सुसु सेतोः ॥ २ ॥ ते ध्यानयोगानुगता अपश्यन्देवास्मशक्ति शेषत्वेन शेषिण आस्पनो विद्यमानस्वादस्वातच्यारसृष्टिस्थितिभलयनियमलक्ष णफायकरणत्वायोगात्‌ । आत्मा तरिं कारणं स्यदेवात आह--आत्माऽ- प्यनीश्ः सुखदुःखरैतोरिति । आत्मा जीवोऽप्यनीकशोऽस्वतन्तरौ न कारणम्‌ । जस्वातकयादेवे चाऽऽत्मनोऽपि खृष्टयादिदेतुत्वं न संभषतीत्यथेः । कथमनी शत्वम्‌ । सुखदुःखहेतोः सुखदुःखरैतुभूतस्य पुण्या पुण्यलक्षणस्य कमणो विद्य- मानलवात्कमपरवरत्वेनास्वातर्याच । तैटोक्यखृषटिस्थितिनियमे सामर्थ्य न विचत एवेत्ययैः । अथवा सुखदुःखादिहतुमूतस्याऽऽध्यास्मिकादिमेदभिन्नस्य जगतोऽनीश न कारणम्‌ ॥ २॥ एवं पक्षान्तराणि निराढरत्य भमाभान्तरागोचरे वंस्तुनि प्रकारान्तरमष- श्यन्तो ध्यानयोगाघुगमेन परममृरकारणं स्वयमेव प्रतिपेदिर ईत्याह-ते ध्यान योगेति । ध्याने नाम चित्तैकाग्रयं तदेव योगो युञ्यतेऽनेनेति' ध्यातन्यस्वी- कारापायस्तमनुगताः समाहिता अपदयन्टषटवन्तो देवात्मशञाक्तिमिति । पूर्वोक्त मेव प्रभ्नसुदायपरिहाराणां सूत्रयुत्तरतर मत्यकं प्रपञ्चयिष्यते । तज्ायं प्रश्रं ग्रह--किं बरह्म कारणमाष्टीस्वितकारादि | तथा कि कारणं बरह्माऽऽदोरिषि- त्कार्यकारणविटक्षणम्‌ ! अथवा कारणं वाऽकारणं घा । कारणत्वेऽपि किप पादानञ्चुत निमित्तम्‌ । अथवोभयकारणं ब्रह्म रिंक्षणमकारणं वा ब्रह्म िंरुक्षणामिति । तत्रायं परिहारः-न कारणं नाप्यकारणं न चोभयं नाप्य- सभयं न च निमित्तं न चोपादानं न चोभयम्‌ । एतदुक्तं भवाति--अद्विती यस्य परमारखनो न स्वतः कारणत्वभ्ुपादानतवं निमित्तत्वं च । यदुषाधेक- मस्य कारणत्वादि तदेव कारणं निभित्तयुपाद्य तदेव भ्रयाजकं निष्डृष्य द्शेयति--देवात्मश्ाक्तेमिति । देवस्य द्योतनादिगुक्तस्य मायिनां परहेश्वरस्य परमासन आत्मभूतामस्वतन्वां न सांस्यपरिकसिषत्धधानादिकव्तपृथग्भतं स्वतन्त्रां शक्तिं कारणमप्यन्‌ । ददौयिष्याति च- मायां तु प्रकृति विच्ान्मा- यिनं तु महेश्वरमिति । तथा बाच्चे-- एषा चतुर्विक्रतिमेदभिन्ना माया परा प्रकृतिस्तस्सघुस्था । तया च-मयाऽ- ध्यक्षेण भक्तिः सूयते सचराचरमिति । खशुणैः पकृतिकारयमूततेः पथिन्यादिः १ ख. पुण्यपापे 1 २ ख. ब्ह्मधि । ३ ख, निहप्य । २० | ृष्णयचुरदीयभेताभतरोपनिष भ ११. दता रर भथ , & 8 क 9 ५११२ ८ १, स्वगुणेर्निगूढाम्‌ । यः कारणानि ` निखिलानि तानि कालालमयुक्ता- ता ^ ^ य स्याधातिष्ठत्यकृः ॥ ३ ॥ 1 न 1 - 1 १ 12 _ =, 9 मे । (व ॥ ३ ४ कद + ४ त ५० न 2 | | भि निगूढां संहृतं कायोकारेण कारणाकारस्याभिभूततवात्कायासपृथकस्वर- पेणोपहब्पुमयोग्यामित्यथैः। तथा च भक तिकार्त्वं गुणानां द्रैयति व्यासः- सच रजस्तम इति थुणाः भरकृतिसंभवा इति } कोऽसौ देषो यस्येयं धि्व- जननी शक्तिरभ्युपगम्यत दृत्यत्ाऽऽह--यः कारणानीति । यः कारणानिं निखिलानि तानि पूरवोक्ताने काठत्मयुक्तानि कालात्मभ्यां शुक्ताने काट पुरषसयुक्तानि स्वभावादीनि कालः स्वभाव इतिमन््रोक्तान्यपितिष्ठति नियः भरयत्येकोऽ्वितीयः परमारमा तस्य शाक्तिं फारणमपरयन्निति वाक्याथ | अंथद्‌( देवात्मशक्तिं देवात्मनेश्वररपेणावस्थितां शक्तिम्‌ । तथा च-- “सवभूतेषु सवौत्मन्या शक्तिरपरा तव । गुणाश्रया नमस्तस्ये शाश्वताये परेश्वर ॥ याऽतीताऽतैवर वाचां मनस्सं चाविशेषणा । ्गानप्पानपरिच्छे्या तां चन्दे दैवतं पराम्‌" ॥ इति। ॥ धरपञ्चायिष्यति स्वभवादीनामकारणस्वमङ्गानस्येव कारणत्वं स्वभावमेके कवयो बेदस्तीत्यादि । मायी जते चिग्वमेतत्‌ । एको श्रो न द्वितीयाय तस्थै । एको वर्णो बहुधा शक्तियोगादित्यादि । स्वगुणेरीश्वरगुणैः सर्व्गत्वा दिभिवी सत्तवादिभिनिगूदां कायकारणविनिभक्तपुणौनन्दाद्वितीयतब्रह्मास्पषा- सुपरभ्यमानाम्‌ 1 कोऽसौ देवः | यः कारणानीत्यादि पूरमैवत्‌ । अथवा देवस्य परमेश्वरस्याऽऽत्मभूतां जगदुदयस्थितिख्यहेतुभूतां बह्मविष्णुरिवास्मिकां शक्तिमिति ¦ तथा चोक्तम्‌-- ‹ शक्तयो यस्य देवस्य ब्रह्मविष्णुशिषास्मिकाः ! ॥ इति। ^ ब्रह्मविष्णुशिवा ब्रह्ममधाना बह्मशक्तयः ` ॥ इति च । स्वगुणेः स्वरजस्तमोभिः सच्वेन विष्णु रसा बह्मा तमसा महेश्वरः सततवायुपाधिसंबन्धातसवरूपेण निरुपाधिकपृणोनन्दाद्वितीयबरह्मासमनैवातुपल. यमानः परस्यव ब्रह्मणः सृषटयादिकार्यं ङुवन्तोऽवस्थाभेदमाभित्य शाक्त भेदन्यदषरो न पुनस्सत्वभेदमाभित्य । तथा चोक्तम्‌-- १ रः दिठनात्य० ) २ श्व ण्न ता । [ मोऽध्यायः १ ] शंकरभाष्योपेता । - - ६१ (स्गस्थिस्यन्तकारिणीं ब्रह्मपिष्णुिषात्मिकामू । स संज्ञां याप्ति भगवानेक एव जनादंनः' | इति । भथममीश्वरात्मना मायिरूपेणावतिषठते ज्म । स पुनभूरतिरूपेण त्रिधा च्यव, तिष्टत ! तेन च रूपेण खष्टस्थितिसेहाररूपनियमनादिकायै करोति । त्था चे, श्रुतिः परस्य शत्तिःद्रारेण नियमनादिकार्य द्षयत्ि- लोकानीशत ईशनीभिः भर्यङ्जनारितष्ठाति संचुकोपान्तकाले संसस्य विषा शुवनानि गोपा इति] ईषनीमिनननीभिः परमशक्तिमिरिति विरेषणात्‌ ॥ बह्मविष्णुक्िवा ब्रह्मन्भधाना बरह्मशक्तय ९ति रमतेः परमशक्तिभिरिति षरं देवतानां ग्रहणम्‌ । अथवा देवात्मषक्त मिति देवथाऽऽस्मा च रक्तिख थस्य परस्य ब्रह्मणोऽवस्थामेदास्तां पकृतिपुरषेश्वराणां स्वरूपभूता ब्रह्मरूपेणाव- स्थितं परस्परतरां शक्ति कारणमपश्यन्जोति । तथा च चयाणां स्वरूप म्रदशषयिष्यति-- भोक्ता भोग्यं प्रेरितारं च मत्वा सर्ब भरक्तं तविषं बह्यमेतत्‌ । ` चरथं यदा विन्दते बरह्ममेतदिति। स्वगुणैधद्यपरतन्रः भकृत्यादिविगरेष्णेरुपाधि भिनिंरढाम्‌ । तथा च द्परयिष्यति-- एको देवः सर्मभूतषु गढ हति । तं दरद गृूढमदुभविष्म्‌ । मो वेद्‌ निदितं गुहायाम्‌ । दृहैव सन्तं न विजानन्ति देवा हापि ुत्यन्तरम्‌ । यः कारणानीति पृ्वैषत्‌ । अथवा देषात्मनो धोतनासमनः भकाः शस्वरूपस्य ज्योतिषां स्योतीरूपस्य भ्नानघनस्वरूपस्य परमात्मनो जगदुदय. स्थितिकयानेयमनविपयां शाक्ते सामर्थ्यमपकयननिति स्वगुणैः स्वव्यएमूतैः सव्॑गसवेशितत्वादिमिनिंगरढा तत्तदिशेषरूपेणाबस्थितत्वासवरूपेण शक्तेमातरे- णाचुपरृभ्यमानाम्‌ । तथा च मानान्तरवेधां रक्ते दशयिष्यति-- | ५ तस्य कार्यं करणं च विद्यते न तत्समशाभ्यधिकश्च दश्यते पराऽस्य श्क्तिविविधेच शूयते स्वामाविद्धी ज्ञानक्रिया चः | हृति ॥ समानमन्यत्‌ । कारणं देवातमश्षक्तिमिति प्रभरे परिहारे चये ये पक्र्भेदा+ ' प्रदक्षितास्ते स्वे संग्रहीताः । उत्तरत्र सर्वेषं प्रपश्चनादभस्तुतस्य प्रपश्चनायो, गासश्नोत्तरदशेनाच् | समासव्यासधारणस्य च विदुषागिषटत्वात्‌। तथा चोक्तम्‌- ष्टं हि विदुषां लोके समासन्यासधारणम्‌ › इति। तथा च श्रुत्यन्तरे संकृच्छः तस्य भोपामितिपदस्य व्याख्यामेदः श्रत्येव प्रदरितः-अप्यं गोपापित्या१्‌ । भराणा वै गोपा इति । अपय गोपामित्याह । सौ वा आदित्यो मोपा इति । अथ कस्मादुच्यते त्रह्मेत्यारभ्य वृहति वहेति तस्माटुच्यते परं ब्रस्मेति सः दछरतस्य ब्रह्मपदस्य निमित्तोपादानरूपेणायेमेदः शचत्येव दरतः ॥ ६ ॥ ------------+~- ~~ -+ १ क. भ्यमादि०। २ स. "्कोचान्त°। ३. न्ते द्‌ 1 ४ स. वशृरत्वार | ९६९ कष्णयसुवदीयन्वेतान्बतरोपानिपत्‌-~ [ प्रथमोऽध्यायः १ क भ 9 [न ५ __ _ तमेकनेमि निनं षोड्शरानं +, एवं तावद्ेवात्मशक्ति यः कारणानि निखिरानि कारात्मना युक्तान्यपितिः प्रत्येक इत्येकस्याद्वितीयस्य परमात्मनः स्वरूपेण शक्तिरूपेण च निपित्तफारणो. पादानकारणत्यं मायित्वेने्वररूपस्व॑देवतात्मत्वसेन्नतवादि रूपैत्थममायित्वेन सत्यज्ञानानन्दाद्वितीयरूपत्वे च समासेन श्ुत्ययोभ्यामभिरितम्‌ । इदानीं तमेष सवीतमानं दशेयति कायैकरणयोरनन्यत्वमतिपादनेन। वावाऽऽरम्भणं विकारो नामेयं मृत्तिकेत्येव सस्यमिति निदर्ीनेनाद्वितीयापूत्रीनपरनेतिनेस्यात्पकथागगौ- चरादनायाद्यसंस्पृषटमत्यस्तमितभेदवित्सद्‌ानन्द्‌ बद्मात्मत्य परदरोयितुमनाः भरकृ- स्येव पपशवश्रान्तामवस्थां पापस्य परव्रह्मण ईन्वरात्मना सर्ृन्नत्वापहतपाप्मादि- रूपेण देवतात्मना ब्रह्यादिरूपेण का्ौदिरूपेण वैश्वानरादिरूपेण च मोक्षापे- कषितश्दध्र्थी स॒ यदि पिवुखोककाम इति विनरेष्वयार्थौ मां वा नित्यं हकरं बा प्रयातीत्यादि देवतासायुञ्यपाप्त्यर्थी रेन्वानरादिपाप्त्यथी चोपासनार्था- मेषोकिकवैदिककमेपरसिदधि च ददेयति । यदि कार्यकारणरूपेण स्वरूपेण चिर्सदानन्दद्वितीयव्रह्माऽऽत्मना च न्यवरस्थितं न स्यात्तदा भोग्यमोक्तीनि- यन्ब्रभावे संसारमोक्षयोरभाव एव स्यात्‌ । अधिकारिणोऽमतिन साधनभूतस्य भपश्चस्याभावात्‌ । तरफरुदादुशेश्वरस्याभावातु । तथा संसारादिदैतभूतमीम्ब्रं दवीयति--सैसारमो क्षस्थितिबन्धदेतुरिति । तथा च संसारमोक्षयोरभाव एव स्पात्‌ । तत्सिद्धय् भषञ्चाचयस्थानं दृशैयति-- पकं पादं नोस्सिपति सखिलद्धिस उरन्‌ । स चेदविन्ददानन्दं नँ सत्यं नानृतं भवेत्‌ ॥ सनत्स॒जातेऽपि एकं पादं नोल्कषिपतीत्यादि । तथा च श्चुतिः-- पादोऽस्य विग्वा भूतानि त्रिपादस्यामृतं दिवीति | तत्र भथमेन्‌ न्त्रेण सवीतमानं ब्रह्मच द्यति द्वितीयेन नदीरूपेण । तमेकेति ! य चकः कारणानि निखिरान्यधितिष्ठाति तमेकनेमिं योनिः कारणमन्याफत्‌- माका परमन्योम गाया प्रकृतिः रक्तिस्तमोऽविद्या लायाञज्ञानमनृतमन्य- कमिरयेवमादिशषब्देरभिरप्यमानेका कारणावस्था नेमिरिव नेमिः सवीधारौ यस्पराधिष्ठातुरदितीयस्य परमात्मनस्तमेकनेमिम्‌ ¦ जितं तभे; सच्वरजस्त- मोभिः प्रकृतिशुणेदैतम्‌ । पोडरको विकार; पश्च भृतान्येकादगेन्धरियाण्य- न्तोऽदसानं विस्तारसमािस्याऽऽत्मनस्तं षोडञान्तम्‌ । अथवा परश्नोप. १ ख. "णत्वममाः 1 > कं. ख, "पत्रं स । ३ ख. "भावात्ताधः 1 ४ ख. ष्लाण्डस।! ५ क, शदन्‌\ ९ स, त सृषयुनानृतारृतम्‌ \ ७ ख, शद्धिपेदित्यार 1 [ मोऽध्यायः ,{ 1 शाक्रभाष्योपेत्रा । _ ६३ (7 ६ ^ €^ ४ ध्र प्रग # इन [कड ती वितिवरमिः। _ निषदि यस्मिन्ेताः पौडश्रकछाः मरभवन्तीत्यारमभ्य स प्राणमखजत प्राणाच्छद्धा- भित्यादिना भोक्ता नामान्ताः रोडशकला अवसानं यस्येति | अथंवैकनेमिभमित्ि कारणमभूताग्याकृतावस्याऽभिदहिता । तत्का्यसमष्टभू तविरासुजयं तन्यष्टिमूत- भूरादिचतुदेश ुवनान्यन्तोऽवसानं यरय भपश्चात्मनाऽवस्थितस्य तं षोडश्चा- न्तम्‌ । परताधरमू । प्वाशसत्वयमभेद्‌। विपर्ययाशक्तेतुष्टिसिद्धयाख्या अरा इव . यस्य तं शताधौरम्‌ । पञ्च विप्यमेदा;-तमो मोदो महामोरस्तास्नो हन्ध- तामिस्र इति । अराक्तिर्टाविंशातिषा । तुषटिनैवधा | अष्टधा सिद्धिः । एते पश्चा- शत्धृत्ययमेद्‌; । तत्र तमसौ मेदोऽष्टविधः; । अष्टु प्रद्र तिष्वनात्मस्वात्मम- तिपत्तिविषयमेदेनाषएटविधत्वमतिपततेः 1 मोहस्य चाष्टविधौ भेदः । अणिपादिः , शक्ति्मोहः । दशविधो महामोहः ४नुश्रविकशब्दादि विषयपषु पञ्चसु प्श्वस्व- भिनिचे्ञो महामोहः । दशनुश्रविकमेदेन तेषां दशविधत्वम्‌ । तामिसरोऽष्टद दविषः । ृषामुभविकेषु दरसु विषयेष्वष्वियरेष्र्थैः प्रयतमानस्य तदसिद्धौ यः क्रोधः स तामिस्रोऽभिषीयतते । अन्धतामिस्चोऽप्यष्टादशविधः । अष धेश्वय दशसु विषयेषु भोग्यतल्वेनोपर्यतेष्वरधथृक्तेषु मृल्युना हियमाणस्य यः कोको नायते महता क्ेशेनैते पापना न चैते मयोपयुक्ताः मरत्यासनशायं मर. णकार एति सोऽन्धताभिस इत्युच्यते । विपर्ययमेदा व्याख्याताः । अशक्ति" रष्टाविंशतिधोच्यते-एकादशेद्धियाणापदाक्तयो मूकत्वबधिरत्वान्धत्वमभृतयो बाह्लाः। अन्तःकरणस्य पुरषार्थयोग्यतातुष्टीनां विषयैयेण नवधाऽशाक्तेः । सिद्धी. नां विषथेयेणाष्ाऽरक्तिः । तुषमिवधा-भकृत्युपादानकारमाम्याख्याथतक्षः। -विषयोपरमात्प्च । कथिलकृ तिपि नास्छृता्थो ऽस्मीति मन्यते । अन्यः पुन; पारितरज्यटिङ्गः गहीत्वा कृतार्थोऽस्थीति मन्यते। अपरः पुनः मङृतिपशानेन किमाश्रमाह्चपादानेन बा किं बहुना काठेनाव्यं शक्ति भेबतीति मत्वा परितु- ष्याति } कथित्पुनर्मन्यते धिना भाग्येन न िंचिदपि प्राप्यते । यदि मम भाग्यमस्ति ततो भवत्येवाप्रैव मोक्ष इति परितुष्यति । दिपयाणामाजंनमहक्यमिरयुपरस्य तुष्यति । चक्यते द्रषमाजैतुमाभितस्य रक्षणमशक्यमित्युपरम्य परितुष्यति सातिक्षयत्वादिदोपदशेनेनोपरम्यापरस्तुष्याति। विषयाः दुतरमेर्वीभिरापं जन- यन्ति न च तद्धोगाभ्यासे तृिरपमायते । अनन - + ~~ -- १ख. छम । २ ख. भहाङ्कः। ३ क. °रभाः प्च 1 2 ` कृष्णयजुेदीयन्ेताश्वतसोपनिषत्‌-- [ प्रथमोऽध्यायः १] / 7 2 0 अटक प्भिविशवरूपकपार्‌ 1 ‹ न जातु क(मः कामानामुपभोगेन श्षाम्याति । हषिषा कृष्णवर्त्मेव भूय एवाभिवधेते ` | इति । तस्मादलमनेन एुनः पूनरसंतोषकारणेनोपभोगेनेस्यवे सङ्गदोषदशेनादुपर्य कथिनतुष्यति । नायुपहत्य सृतान्युपभीगः सेभर्ति । भतोपघाततभोगाचाधमः । अधमीन्नरकादिपापभिरिति हंसादोपदशेनास्कधचिुपरम्य तुष्यति । भ्कृलयुः पादानकाटमाग्याश्चतस्तः । षिषयाणामाजेनरक्रणविषयदोषसङ्खरिंसादोषा- त्पश्च तुष्य इति नव तुष्टयो व्याख्याताः | सिद्धयोऽभिपीयन्ते-- ऊहः शब्दौऽ- ध्ययनमिति तिसः सिद्धयः । दुःखविधातासितस्लः । सुहसािदौ नमिति सिद्धि द्यम्‌ :।"ऊरहस्तस्व॑निज्ञासमानस्योपदेशमन्तरेण जन्मान्तरसंस्कारवकालमक़ृ त्यादिपरिषयं ज्ञानम॒त्प्यते सेयमृहो नाम परथमा सिद्धिः । शब्दो नामार्यः समन्तरेण श्रवणमात्रा्यज्जानत्पयते सा द्वितीया सिद्धिः | अध्ययनं नाम. शाल्नाभ्पासाचज्ज्ञानरयुसपचते सा तृतीया सिद्धिः । आध्यास्मिकस्याऽऽधिभी मतिकस्याऽऽधिदै विकस्य तिविधदुःखस्य ब्युदासाच्छीतोष्णादिजन्यदुःखसहि ष्णोस्तितिक्षोथञ््ान्त्प्ते तस्याऽऽध्यात्मिकादिभेदास्सिद्धधैविध्यम्‌ । सुहृदं पराप्य या सिद्धिज्गीनस्य सा सहत्मापिनौम सिद्धिः । आचा्यैरितवस्तु प्रदानेन या स्द्धिविच्यणयाः सा दाने नाम सिद्धिः । एवमष्टविधा सिद्धि ऽयाख्याता । एवं विपयैयाशक्तितुष्टिसिद्धयाख्याः पशवाश्रसत्ययमेदा व्या. श्वयाताः। एवं ब्रह्मपुराणे करपोपनिष॑दून्याख्यानग्रदेशे षष्टितमाध्याये पञ्चाश स्मेस्ययभेद्‌१ः प्रतिपादिताः । अथवा प्श्चाशच्छक्तिरूपिण इति परस्य या शक्तय, शुंग खरूपत्वेनाभिमताः; पञ्चाशस्छक्तय अरा इव यस्य तं शताधौसम्‌ । विंकतिमस्यराभिः । विसतिमत्यरा दशेन्द्रियाणि तेषां च विषया; अब्दस्पशेरू ` परसगन्धवधनादानविहरणेःच्गौ नन्दाः । ूर्ोक्तानामराणां भस्यरा ये प्रतिषि- भयन्ते कीलका अराणां दादाय ते प्रत्यरा इत्युच्यन्ते । तैः भत्यरैयुक्तमू । ` भष्ठफैः षट्मियक्त मिति योजनीयम्‌ ॥ 1- भूमिरापोऽनलो बायुः से मनो बुद्धिरेव च । _ अर्दकार इतीयं मे भिन्ना प्रकृतिरष्टया ॥ हति पृकृतय्कम्‌ । त्वक्वैमां सरुधिरमेदोस्थिमन्ाचचकराणि धात्व । १ के. भोगौः सं" । २ क. ष्वन्ति भू । ६ क. ुपपद्यः । » क. ख. भुपपद्च । ५ क, णद वाः । ९ "यद्या । ॥ [प्रथमोऽध्यायः १ 1 शाकरभाष्यीपैता ! ५० $ ८-९९-४ १, &~‹ 11५ # ५. ( ^~, ८ {५ 6.0 १८.५.22 ^ £ (9 तौ नरिमायेद हिनिमितेकुमोहम्‌ ४ व -““. “ 1 'प्ल्ोतौप् प्प 1 {, र 0. ¢ ५ ५१. + वताताम्ब.पवयान्युद्रवीं १९ च, 6, । च ॐ ५५. (रु ~+ ए ५१०, प्थचपाणोमि "पश्चबद्धवा दमृलमरू 1 "121 {1९1 ११०८ ^ 4 - ५५. © न 2.4 पावत पहुःसोषेगां 1.१ नत (0५9 ५.) पञ्चाशद्धेदां पश्वपर्वामधीमः ॥ ५॥ 6।१ धमनं ¢ ~ ८८ +^ ~~? गिमाचिनवयाकम्‌ । पमह(नवेराग्यनरयापमाहानविराणयपर्योख्य मावा कमर्‌ । व्रह्ममरनापतिदे वगम्पर्वयक्षराप्षसपितृपिशाचा देवाष्टकप्‌। जष्टावासयुणा नेया; । दया सर्वभूतेषु क्षान्तिरनसूयां शौ चमनार्यौसो मद्धिमकापष्यमदमरेति <गुणाष्कं ष्टम्‌ । एतेः षद्भिर्ुक्तम्‌ । विश्वरयेकपाशं स्वरगपुत्ाद्यादिविषय- मेदादिशवरूपं विश्वरूपो नानारूप एकः कामाख्यः पादोऽस्येति विन्वस्येकषा. म्‌ । ध्माधमङगानमागैमेदा अस्थेति प्िमाीमिदम्‌ । दयोः पण्यपापयोनिमितै- कमोहो देहेन्दरियमनोबुद्धिनास्यादिष्वनात्मस्वात्मामिमानोऽस्येति द्िनिमितत कमोहम्‌ । अपर्यनिति क्रियापदमनुबतैते । अधीम इत्युत्तरमन्नसिद्धं गा क्रियापदम्‌ ॥ ४ ॥ । पूव चक्ररूपेण दर्ितमिदानी नदीरूपेण दश्चेयति--प्रश्वसोतेम्ुमिति । पश्च सतांसि चक्षुरादीनि ज्नानेन्दरियाण्यम्बुस्थानानि यस्यास्तां नदीं पशस तोभ्वुमू्‌ । अधीम इतिं सवत्र संबध्यते) पश्चयोनिभिः कारणभूतिः पश्वमुतैरगर चक्रां च पञ्चयोन्युग्रैवकराम्‌ | पश्च माणाः कर्न्दियाणि बाकपाण्यादयो बोमेयो यस्यास्तां पश्चमाणोमिम्‌ | पञ्चवुद्धीनां चक्षुरादिनन्यानां ज्ञानानामादिः कारणं मनः । मनोषटततिरूपत्व(रसव्नानानां मनो मूलं कारणं यस्याः संसारसरि तेस्तामर्‌ । तयाच मनसः सवेहैतुसवं दक्षेयति-- ‹ मनोषिजम्भितं सर्व यक्किचित्सचराचरम्‌। |. मनसो ह्मनी मावे दतं नेवोपछभ्यते ' ॥ इति | पश्च सन्दादयथो विषया आवतेंस्थानीयास्तेषु . रिषयेषु पाणिनो निमन्न- न्तीति यस्यास्तां पञ्चावतीम्‌ । पश्च _गभेदु;खनन्मदुःजरादुःखग्याधिदुःखमर- णदुःखान्येवोयवेगो यस्तास्तां प्चदुःखोघतरेगाम्‌ । अविच्रास्मितारागदरपामि निवेशाः पञ्च ऊेशभेदाः पञ्च पर्वाण्यस्यास्तां पश्चपर्वापिति ।॥ ५॥ १ (> 4 | १1. ^ ५ २५ ८ ~ च ॥॥ ~ -----~~---- ~~----------~-~~ ~ १ ख. श््रचक्षां । रस. चक्र! ३ ख. श्वा" ४ से. प्वभैदतवं ] ॥ | २६ कृष्णयजुर्ेदीयनयेताश्वतरोपनिषत्‌-| प्रथमोऽध्यायः ! ] सवोजीषे सरवंसंस्थे बृहन्ते अस्मिन्हंसो न्नाम्यते बरह्मचके । पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनाभूतत्वमेति ॥ £ ॥ उदरौ तमेततपरमं तु ब्रह ~~~ एवं तावन्नदीरूपेण ब्रह्मचक्ररूपेण च कायेक।रणात्मके ब्रह्म सप्रपश्चमिहा- भिदितय्‌ । इदानीमस्मिन्कायकारणात्मकन्रह्चके केन षा सेसराति केन वा. युर्यत इति संसारमो्षेतुभदश्नायाऽऽह--सवाजीव इति । सर्वैषामाजीवन- मस्मिन्निति स्वौजीवे । सर्वेषां संस्था समाक्निः परयो यस्मिन्निति सर्वैसंस्ये । बहन्तेऽस्मिन्दंसो जीवः । “हन्ति गच्छत्यध्वानमिति हंसः 1 चराम्यतेऽनात्मभूत- देद्ादिमात्मानं मन्यमानः सुरनरतिथगादि मेदभिन्ननानायोनिषु । एवं भ्राम्य- . माणः; परिषर्तत इत्यथैः । केन देतुना नानायोनिषु परिवतैत इति तन्नाऽऽह~ पृथगात्मानं भेरितारं च मत्वेति । आत्मानं _ जीवात्मानं भ्ररितारं चेश्वरं पृरथ- मभेदेन मत्वा ज्ञात्वाऽन्योऽसावम्योऽहमस्मीति जीवेश्वर भेददशनेन संसारे, परि. वथो ऽसावन्योऽदमस्मीति. न सवेद्‌ यथा पशुरेवं स. देवानामिति । तथा च श्रीविष्णुधर्मे वि ¦ ~ पद्वयत्यार्मानमन्यं तु यावद परमात्मनः । 4 तावत्संश्राम्यते जन्तुमोदहितो निजक्मणा ॥ सेक्षीणाशेषकमो तु परं ब्रह्य पपरा । , अभेदेनाऽऽत्मनः शुं शरुदधत्वादक्षयो भवेत्‌ ॥ ६ ॥ नमु तमेकनेमिमित्यादिना समपश्चं ह्म प्रतिपादितम्‌ । तथा च सत्य ब्रह्मास्मीति अह्ात्ममतिपत्ावपि सपपश्चस्येतर ब्रह्मण आत्मत्वेनावममात्तं यथा १ सख. श्वीयमेः। २स. गति भे*।३ ख. बद्र ई" । = .[ प्रथमोऽध्यायः १ ] कांकरभाष्योपेता । ९७ स्यागा्न मोक्षसिद्धिः । तत्त ॒जुष्र्तत्तस्तेनाृतर्वमेतीतिमोक्षोपदेशोऽनुपपन्न एवेत्याशङ्ग्याऽऽद-- घद्रीतमिति । समभरपश्च ब्रह यदि रयात्ततो भवत्येव मोक्षाभावः । न सवेतद रिति । कस्मात्‌ । यत उद्वीतगुदधस्य गीतदषदिष्टं का्य- कारणलक्षणात्पपश्वाद्रेदारतेः । अम्यदेव तद्विदितादथो अविदितादधि | तदैव ब्रह्म त्वं विद्धि नेदं यदिदद्पासते। अस्थूलमश्ब्दमस्प्च स एष नेति नेतीति। ततो यदुत्तरतरम्‌ । अन्यत्र धर्मात्‌ | न सत्र चासच्छिव एव केवलः । तमसः परः । यतो वाचो निषतेन्ते । यत्र नान्यत्पश्यति नान्यद्विनानाति। स भमा | योऽदानायापिपासे शोकं मोहं भयं जरामत्येति | अप्राणो ह्यमनाः श्ुशरो हक्षरात्परतः परः । एकमेवाद्वितीयम्‌ । वाचाऽऽर्म्भणं विकारो नापघे- यम्‌ । नेह नानाऽस्ति किंचन । एकयेवाट्‌द्ष्टव्यम्‌ । इप्येवमादिषु भपश्चाग्पू- मेव अह्मावगम्यत इत्यरथः । सत एवं भपश्चधर्मरषितं ब्रह्मत एव प्रथत ब्य । तुरब्दोऽबधारणे । परम्मेवोरडष्टमेव । रं सारध्मानारकन्दित्सवात्‌ । उद्ठीतत्वेन ब्रह्मण उत्कृष्टतात्‌ । तं यया यथोपारत शति न्यायेनोर्छृ ब्य, पासनादुरकृष्टमेव फलं मोप्ताख्यं भवत्येवेत्यभिमायः । नन्वेवं तहिं द्रह्मणः भपञ्चासंसुष्टते प्रपशचस्यापि ब्ह्मासंसगरसांस्यवाद्‌ इव परपञ्चरयापि पृथक" दसम स्वतन्त्तवाद्रात्वाऽऽरम्मणे विकासे नापपेयपिति पारदन्ध्याभ्युपगसेन मिथ्यात्वोपदे्षपुषैकमद्वितीयबरह्मातमत्वेनोपदेशरोऽतुपपक्षभेरयाशङ्याऽद६-- तदमिश्यमिति । यद्यपि ब्य परपञ्चासंस्पृषं स्वतन्त्रं च तथाऽपि प्प्श्चो न स्वतन्त्रः । अपि तु तदिमन्नैव ब्रह्मणि ्रयं परति भोक्ता भोभ्यं भेरितार मिति वक्ष्यमाणं भोग्यभोक्तुनियन्तृलक्षणम्‌ } जना हेका भोक्तु मोभ्यायेयुः क्तेति वक्ष्यमाणं भोक्तभोग्यायैरूपं॒चान्ददरदं शरुतिसिद्धं॑विराद्सू्रभ्यां कृतनामरूपकरविरवंतेजसभाप्च जाग्र चमरः पुतिरूपरदसूपं प्रतिष्ठितं रञ्ड्वामिव सः. । यत प्रतस्मिः्सर्ं भोक्नादिलक्षणं भपञ्चरूपं प्रतिष्ठितम्‌ । अत एवास्य भोक्तादि्नयास्मकस्य भपस्य ब्रह्य सुप्रातिष्ठा शोमनश्तिष्ट । बरह्मणोऽम्यस्य चलनात्मकवाच्चरमतिष्ठाऽन्यत्र । प्रह्मणोऽचरत्वाद्)चल- परिष्ठा । नन्वेवं तदि विकारमभृतपपञ्चाश्रयन्ेन परिणामित्वादध्यादिवदनिये स्यादिस्यार्ग्याऽऽह--अक्षरं चति। चेति । यद्यपि चिकार भरपश्चश्रयरतथाऽप्यक्षरं ` रस. द्यति २ ल. श्वथसुः १३ स, शद्वीथले"। र ख. न ए्वातन्याह्रा । ५ क. ख. रदश्रु* । $ स, श्रत्सृक' । ५८. एुष्णयजुरैदीयनेतताशवतरोपनिषत्‌- | भरममोऽष्यायं \\ ] अच्रान्तरं ब्रह्मविदो विदिता लीना चक्षणि तत्परा पोनिभु- क्ताः ॥ ७ ॥ सयुक्तमेतरक्षरमक्षरं च व्यक्तय क्तं भरते विश्वमीशः। -------------------~------------ मपश्च पूवैपू्ोपाधिपरविरयेनोर्रोत्तरमप्यश्नाया्संस्पृष्ट वाचामगोचरं ब्म तिदो विदित्वा लीना ब्रह्मणि विन्वाद्युपसंदहारष्खेनं खयं गता अहं ब्रह्यारमीति अह्मरूपेणेव स्थिता इत्यथैः । तत्परा; समाधिपराः . किं कुषैन्ति योनिमृक्ता भवन्ति गमैजन्मनरामरणसेसारभयाम्ुक्ता मृद्र्तीस्ययैः । तथा च योशिया वस्यो बरह्मार्मनैवावस्थितं समाधिं दर्बयति-- ॐ ॐ + यदथपरिदमष्ैतं भारूपं सवैकारणम्‌ । आनन्दभमृतं नित्यं सवैभूतेष्ववास्थतम्‌ ॥ तदेवानन्यधीः पाप्य परमात्मानमात्मना । तस्मिन्प्रखीयते स्वात्मा समाधिः स उदाहृतः ॥ इन्द्रियाणि वीत्य यमादिगुणसंयुतः । आत्ममध्ये मनः कुयोदात्मानं परमात्मनि ॥ परमारमा स्वयं भत्वा न किंचिचिन्तयेत्ततः | तदा तु लीयते स्वँस्मा परत्यगारमन्यखण्डिते ॥ भत्यागात्मा स एव स्यादित्युक्तं ब्रह्मषादाभेः' ।। इति ॥७॥ , नन्वद्दितीये परमात्मन्यभ्युपगम्यमाने जीवेश्वरंथोरपि विभागाभावबाह्वीना ब्रह्मणीति जीवान ब्रहमकत्वरपरा रयशरुतिरनुपपनेषत्याशङुन्य व्यवहाराचस्थायां जीवेश्वरयोरपभ्रितो बिभाग दश्ेयिस्वा तद्ध्ानादगृतत्वं॑दश्यति--संयु. क्तमेतदिति व्य्तं विकारजातमव्यक्तं कारणं तदुभयं क्षरमक्षरं च व्यक्त क्षरं । १ ख, “न नेग" । २ ख. शथकुतम। ३ क. ैतमरू* । ४ क. तस्मिन्प्म" । ५ स. %वि*। क्र, परदः ‡ । भः `न # [ प्रथमोऽध्यायः १ | शकरभाभ्योपेता । ४६ अनी शश्वाऽतमा बध्यते भोक्तृभाषा- ~-----------------------------------~----+---+ +~ षिनाश्यव्यक्तमक्षरमविनाक तदुभयं परस्परसंयुक्तं कायकारणास्मकं विश्वं ,, भरते बिभतींश् ईश्वरः । तथावाऽऽह भगवान्‌- ४ ‹ क्षरः सर्वाणि भूतानि इूटस्थीऽक्तर उच्यते । उन्तमः पू स्पर्त्वन्यः परमासरयुदाहतः ॥ यो लोकजरयमाविक््य विभर््यन्यय ई्वरः ' ॥ इति । न केवरुमीश्वरो व्यक्ताव्यक्तं भरतेऽनीशशानीश्वरथध स आत्माऽविधा तरकायेभूतदेदेद्धियादिभिरवध्यते भोक्तभागद्‌। एतदुक्तं भवति- परस्परसंयुक्त व्यषटिसमष्टिरूप ईश्वरः तद्व्याभृतदेदेन्दरियातमकोऽनीरो जीवः । एवं समष्टिन्प- एथात्मकस्वेन जीवपरयोरोपाधिकस्य भेदस्य विद्रमानत्वात्तदुपाध्युपासनद्रारेण निरुपाधिकमीश्वर्‌ ज्ञात्वा युच्यत इति भोक्त्रात्मेक्यवादे नाुपपननं किंचिद ~ तं इति । तथाचौपाधिकमेव मेदं दशीयाति भगवान्यक्गेवल्क्यः-- आकाश्चमेफं हि यथा घटादिषु पृथग्भवेत्‌ । तथाऽऽत्यैको हनेकथ जलापारेषि्वा्ुमान्‌ ॥ तथा च भ्रीविष्णुर्भ-- परात्मनोमदुष्येनद्र विभागोऽज्ञानकस्पितः । ` क्षये तस्याऽऽलपरयोकिमागाभाव एव हि ॥ आत्मा क्िजन्नसंन्नोऽयं संयुक्तः परङ्रतेगणेः तैरेव विगतः शुद्धः परमात्मा निगद्यते ॥ अनादिसवनधवत्या क्षिजज्गोऽयमविद्यया | युक्तः पयाति भेदेन बह्म त्वात्मनि संस्थितम्‌ ॥ तथा च श्रीषिष्णुपुराग-- विमेदजनकेज्ञाने नाशमात्यन्तिकं गते। आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥ तथा च वाहिष्े योयश्षासते मन्षपूवंकं दरितम्‌-- यथात्मा निगणः छुद्धः सदानन्दोऽजरोऽमरः । ससपे; कस्य तात स्यान्मोक्षो वा विद्या विभो॥ ्षत्रनास॒ः कथं तस्य ज्ञायते भगवन्यतः । ` यथावस्सर्वमेतन्मे वक्तुमरसि सांमतप्‌ ॥ ॥। १ ग. घ, इ बुध्यते । २ के, '्सेसन्तः । ३ स. "कं प्रद्‌" 1 ४ कृष्णयसुर्वदीयश्वेताश्वतरोपनिषतु-- [ पथगोऽ्यायः १ | ऽन्तात्वा देवं मुच्यते सर्वपाशैः ॥ ८ ॥ ` बुसिष्ठः--तस्थैव नित्यशुद्धस्य सदानन्दमयात्मनः । अवच्छिननस्य जीवस्य संसृतिः कीत्यैते बुधे; ॥ ` एवः एष हि भूतप भूते भूरे व्य बस्थितः । एकधा बहुधा चेव इयते जरचन्द्रत्‌ ॥ आान्त्यारूढः स एवाऽऽत्ा जीवसं; सद्‌ा भवेत्‌ ॥ तथा. च त्रासते पुराणे परस्यदौपाधिकं जीव।दिभेदं दकेयति-- कथं तहयौपाधिकमेदेन वन्धशुक्त्यादिव्यवस्पेत्याश्कन्य इषटातपूषषं -व्यवस्थां दशैयति-- एकस्तु सूर्यो बहुधा जलाधिप -हश्यते । आभाति परमासा च सर्वणधिषु संस्थितः ॥ ब्रह्म द्श्वरीरेषु बाह्ये चाभ्यन्तरे स्थितम्‌ । आकाक्मिव मृतेषु बुद्धावातमा न चान्यथा ॥ प्व संति यया बुद्धया देहोऽहमिति मन्यते । अनात्मन्यात्मताघान्त्या सा स्यारसेसार्‌बन्धिनी ॥ सर्वैविकसदीनस्तु चदधौ बुद्धोऽनरोऽमरः । प्रषान्तो व्योमधव्यापी चैतन्यात्माऽसदरसखभः ॥ पूमाशचपूटिभिर््यमि यथान मलिनीयते । प्राकृतैरपरामृषो विकारैः पुरुषस्तथा ॥ यथेकस्मिन्धराकाे ङैषूमादिभियुते । नान्ये मखिनतां यान्ति दूरस्था; कजचिरकवित्‌ ॥ सैथा दैरनेकैस्तु जीवे च मछिनीकृते । एकरिमन्नापरे जीवा मलिनाः सन्ति छुत्रायित्‌ ॥ तथा च शुकरिष्यो गोडपादाचायंः-- ^ यंथैकसिमन्पटाकाशे रजोधूमादिभियुते । न सर्वं सेभरयुज्यन्ते तद्रजीचाः सुखादिभिः ' ॥ इति । तस्मादट्धितीये प्रमासन्युपाधितो जीवेश्वरयोजींबानां च मेदग्यवस्थायाः सिद्धत्वम्‌ चिद्युद्धसस्पोपाधेरीश्वरस्याविशुद्धोपाधिजीकीताः सखदुःखमोश्षः ्नानादयः । तथा च भगवरान्पराशरः-- == ~" १ ख, ब्राह्पुः \ २ खे, जलधुमा^ \ ३ क, ख, य॒था ! ४ ख. *गतसु* । १५, 4 । प ॥ | पपमोऽध्यायः १ ] तरफरमाप्यापिता । १; त दरवनवीशनीशावना हेक। पोकतुपतोग्याथयुक्त । (न ~ग ‹ ज्नानासकस्यामटसचरप्रेरपेतदोषस्य सदा स्फुरस्य । फ वा जगत्यति स्मस्तपुसामङ्गातमस्यास्ति हृदि स्थितस्य ॥ इति । नापि जीवान्तरातटुसदुःखमोहादिना जीयान्तरस्य बद्धस्य क्तस्य की संबन्ध; । उपाधितो व्यवरथाया सेभवात्‌ | अत एकुत्तो सवैशुक्तिरिति, भवदुक्तस्य चोचस्यानवकाष्; ॥ ८ ॥ । किंचेदमपरं वैटक्षण्यपित्पाह-ङगन्नो द्वाविति । न केवलं व्यक्तव्यिक्त भरत ईशो नाप्यनीरः संबध्यते जीवः । अपितु स्ज्गौद्रौन्न ईशरो्गौ जीवस्तावजो जन्मादिरहितो । ब्रह्मण एवाविङ्घतस्य जीपेश्वरात्मनाऽवस्था- नद्‌ । तथा च श्रविः- । “८ पुरथके द्विपदः पृरथक्रे चतुष्पद्‌; । पुरः स पी भूत्वा पुरः पुरुष आविशेत्‌ '॥ हति । एकस्तथा सर्वभूतान्तरात्म स्प॑सूपं प्रतिरूपो बभूवेति च । शगीक्ौ छान्दसं हस्वरवष्‌ । नन्पतवादिनो यदि भोक्तभोग्यल्तणमपसिद्धिःः स्यात्तदा सवैशः परेधरः । अनीदो जीवः । सङ्गः परमेग्बर; । असवजनो जीवः । सपैकृत्परमेषवरः । असर्वृलीवः । स्ैभृतपरमेशवरः । देहादिभृत्नीवः 1, स्गीरमा प्ररमेष्वरः । असवीत्मा जीवः । विम्य आहकामः परमेश्वरः । असप शवयौऽनाप्तकामो जीवः । सरवतःपाणिः सदसररीषौ निरयो निस्यानाभित्यादिनीं जीवेश्वरयोर्धिरक्षणव्यवहारसिद्धिः स्यात्‌ । न तु भोक्रादिभपश्चसिद्धिरसिं स्वतः कूटस्थापरिणाम्यद्ितीरयस्य वरतुनो भोक्तादिरूपल्वातु । नापि परतो त्रहमव्यतिरिक्तस्य भोक्तादिपपश्चहेतुमूतस्य वम्त्वन्तरस्याभावात्‌ 1 वस्त्वन्तर सद्धावेशरैतहानिरित्याश््धाऽऽ-- अना देका भोक्तृ मोग्यायेयु्तेति। भवेद्‌. यमीश्वराद्यविमागः। यदि प्पन्वासिद्धिरेव स्यात्सिष्यत्येव मपचः । हि यस्मा" दथे । यस्मादजा कृतिन जायत इत्यजा सिद्धा मरसवधर्मंणी । अजापेकामू । मायां तु रतिं विद्यात्‌ । इृन्रो मायाभिः एुररूप हयते। माया परा परकृतिः । संभवाम्यात्ममायया । इत्यादिश्ृतिरृतिसिद्धा विश्वजननी देवात्मशक्तिर* पका स्वनिकारभूतभोकृ भोगभोग्यायमयुकतेरनिकटवतिनी किंङुवणाऽबति" ते । तस्मात्सोऽपि माषौ _परे्रो मायेपाधिरंनिभेरतानिषि काय ११. ्वीशानी।२ श. ध. ड. ण्मोयार्धः। ख. पाध्यं ब्द दात्‌ । ए" ६ ५ सं. "ति) ई*।६ ख. च्यव" । 5 ५ ५ द] कृष्णयजुर्धदीयन्बेतान्बतरोपनिषत्‌-- [ प्रथमोऽध्यायः १ अनन्तश्चाऽत्मा विश्वद्पो ह्यकता त्रयं यदा विन्दत बह्ममेतत्‌+ ॥ ९ ॥ क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः । भरतर्दक्षदिभिस्तददेव विभक्तेव विभक्त ईभ्वरादिरूपेणावतिष्ठते । तस्मादेक स्मकं परमात्मन्यभ्युपगम्थमानेऽपि जीवेन्वरादिसमैलोकिकयेदिकसर्षभे- दश्यवहारसिद्धिः । न च तयोवेस्त्वन्तरस्य सद्धावादुदरैतवादभसक्ति! । मायाया अनिबास्यस्वेन वस्तुत्वायोगात । तथाऽऽद-- एषा हि भगवन्माया सदसन्धक्तेवाजतेति । यस्मादजेव भोक्नादिरूपा तस्मात्त्स्वीकृतस्य भिथ्यासिद्धवस्तुर्वसभवादनन्तश्चाऽऽत्मा । चक्षब्दोऽवधा;, रणे । अनन्त एव (ऽऽत्मा । अस्यान्तः परिच्छेदो देशतः कारतो वस्तुतो या न दित इति । रिश्वरूपो विश्वमस्य रूपमिति । पर्रयाविश्वरूपत्वात्र । शाचाऽऽरम्मणं विकासे नामधेयमिति रूपस्य रूपिव्यतिरेकेणाभावाद्विषरूपत्वा द॒प्यानन्त्यं सिदधमित्यथेः । हिशब्दो यस्मादर्थे । यस्माद्वि्वरूपवेशवरूप्यं लक्षणे पश्फत्मन इत्येवमादिभिरात्मनो विम्धरूपत्वपरित्यये; । यत एवानन्तो विश्व- क्प -आत्माऽत एवाकर्ता कतैत्वादिस॑सारधमैरहित इत्यथः } कदैवमनन्तो दिन्वरूपः कतूत्वादिसककसंसारधमेवनितो युक्तः पूर्णानन्दादितीयजह्रूपेगे बबरतिषठत इ्यन्नाऽऽह--्यं यदा विन्दते ब्रह्ममेतदिाति । चयं भोक्तृभोगमोभ्यरू- पृष । मायात्मकतवाद्धिष्ठानमूतब्रह्मन्यतिरेकेण नासति वितु ब्रह्मैवेति यदा विन्दते तदा निटर्तनिसिखविकरपपूणोनन्दाद्वितीयन्रह्यभाकतैतवादिसकलसं- साल्धभवनितो वीतज्ञोकः एृतद्केत्यो ऽवतिष्ठत इत्यथः । अथवा ज्ञ ङ्गाजात्मक- जीबेश्वरपरृतिरूपत्रयं बरह्म यदा विन्दते रमते तदा मुच्यत इति । अरह्मभिति मकारान्तं बह्ममेतु मां मधुमेतु मामितिवच्छान्दसम्‌ ॥ ९ ॥ जीवेन्वरयोविंभागं दशयित्वा तद्धिज्नानादमृतत्वं द्वितम्‌ । इदानीं प्रधाने भ्वरयोकशश्षण्यं दरेयित्वा तद्वि्नानादगृतत्वं दशेयति- क्षरं प्रधानममृताक्षरं ए शति । अचिधदिदैरणात्परमेश्वरो हरः । अमृतं च तदक्षरं चामृताक्षरमः शृते ब्रहयदेष्वर इत्यथे; । स दृन्वरः क्षराप्मानो प्रधानपु रुषावीरात शे देश एक मन ~ ~ ~ ~~ क अन्ने नारायणदीपिकायां तु जह्य द्यताश्चेति पाठः । १ क, श््ञेकरसे प, २ ख. दरं मगवीत्‌ । मायैषा सा ३ क, व्वेहः | ४ फ, °सप्यलक्षणः परणास्रेत्ये" । ५ ख, “हवजेत्येवमात्म । । [ ्रथमीऽध्यीयः १ 1 शांकरभाष्ये । ३३ त स्याभिध्यानायोजनात्तखभावा- दूयश्चान्ते विश्वमायानिवृ्िः ॥ १० ॥ 54 ज्ञात्वा देवं सर्वपाशापहानिः न ८ 6 40 (८. = 1 0 + „ धित्संदुनन्दाद्धितीयः ' परमात्मा । तस्थ परमात्मनोऽभिध्यानार्कथं योजना- वानां 'परमास्पसंयोजनात्तछ्वाष्कै ब्रह्मारयीति भूयवासकृदन्ते मारन्ध- क्रमन्ते यद्रा स्वोल्मन्नाननिष्पत्तिरन्वस्तस्मिन्स्वास्मङ्गानोदयवेखायां विश्वमाया- "तित्ति; सुदुःखमोदहास्मकारेषमरपञ्चरूपमाय। निवुत्तिः ॥ १० ॥ ६." इदानीं तद्िदस्तद्धशयायिन वल्ज्ञानध्यानकृते फएलभेदं दशय ति~ ज्ञातेति। {ङ्श क्रिकपयमहमस्मीति । सवेपशापहानिः पा्रूपाणां सर्वैषामषिद्यादीना- [षि सानिःः।; ्षणेरविद्यादभिः ्ेरैस्तत्कार्यभूरनन्पमृत्युमहागिजैननमरणादि- -दुःखहेतथिनांशः । ज्ञानफं ्रदचितम्‌ । ध्याने फिचित्कमघक्तिरूपं विरेषमाह- तस्य परमेश्वरस्याभिभ्यानादेहभेदे शरीरपातोत्तरकारमविरादिना देवयान- पथा गत्वा परमेश्वरसायुञ्यं गतस्य तृतीयं विराङ्रूपपक्षयाऽव्याकृतपरमग्यो- मकारणेन्वरावस्थं विवेश्वय॑लक्षणं फं भवति । सं तदह्धमूय तत्रेव निर्विशेष मात्माय ज्ञात्वा केवलो निरस्तसमस्तेषवयतदुपाधिसिद्धिरन्याकृतपरमन्योमका- रणेग्बरात्मकतृतीयावस्थं विन्वशवयं॑रिष्वाऽऽ्काम आत्मकामः पृणीनन्दाष्ि तीयव्रह्मरूपोच्चतिष्ठते । एतदुक्तं भवति- सम्थष्दशेनस्य तथाभूतवस्तुविपय- त्वेन निर्विपयपूर्णानन्दाद्वितीयत्रह्म विषयत्वाप्ङ्गानानन्तरमनियातत्कार्थमहा- णेन पृणौनन्दाष्वितीयत्रह्मस्वरूपोऽबतिष्टते । ध्यानस्य पुनः सहसा न निरा कारे बुद्धिः भवर्तत इति सविशेपन्रह्मविपयत्वातते यथा यथोपासत इतिन्यायेन सविरेषविमे्वयैरपणव्रह्ममाप्त्या विनवेमयेमह्भुय नि्िरेषपूणोनन्दव्रह्मा- स्मान ज्ञात्वा केवलछारमकामोऽवाप्ताशे षम मुक्तो भवति । . तथा रिवधर्मोत्तरे ज्ञानध्यानयोरविशैन्वयरक्षणं केवरात्पाप्चकामरक्षणं च "फलं दशेयति-- ‹ ध्यानादैन्वयैमतुरमैश् यीत्युखमुत्तमम्‌ । नानेन तत्परित्यज्य विदेदयो भुक्तिप्ुयात्‌ ` ॥ इति । .तेया च दहरादिसविशेषसगुणोपास्कानां स यदि पितुटोककामो भवति संकरपादेवास्य पितरः सुचिष्न्तीत्यदिन्त विम्वयरक्षणं फं दश्यत । = १ क. स्वासार्ध्ञा० ! २ ख. "छं द०।३ ख. शूषे ब्रह्न पराप्य तरिः, ॥ 1 1 ३४ छष्णयजुर्ेदीय्वेताश्वतरोपनिषत- | भरयमोऽध्यायः ¦ ] [भ = =... [क [णः इशजन्ममृत्युप्रह्याणः | तस्याज्निध्यानातुतीयं देहभेदे तथा च प्रभ्नोपनिषादे यः पुनरेतं प्रिमात्रेणोभिर्येतेनेवाक्षरेण परं पुरुषमभिः ध्यायीत स तेजसि सूर्ये संपन्न इत्यादिना परं पुरुषमभिध्यायतोऽचिरादिमा. गोपदेशपू्वकः स॒ एतस्माजीवघनात्परात्परं पुरिशयं पुरुषमीक्षत इति ब्रह्म रोकं गतस्य तत्रैव सम्यग्द्दनलाभ ददथित्वा तमोकरेणेवाऽऽयतनेनान्नेति विद्रान्यत्तच्छान्तमजरममृतमभयं परं चेतीति सम्यण्दशेनेन मोक्ष उपदिष्। तमेवं विद्वानमून इह भवतीति षिदुपोऽचिरादिगमने विनेहैवामृतत्वपापति दशै. याति । अथाकरामयमानं इत्यारभ्य न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन््- ह्याप्येतीत्यादिना बिनैषोक्रान्ति विदुषो मोक्ष उपदिष्टः। उदस्मास्ाणा ऋमन्त्यहो नेति नेति होगच याज्ञवस्क्य इति मश्नपूेकयुत्करान्त्यभष ` दितः तथा च ब्राह्मे पुराणे जीवमुक्ति गत्यभावं च दशेयति- यस्िन्कटे स्वमा्मान्‌ योगौ नानाति केवलम्‌ । तस्मात्काखास्समारभ्य जीवन्मुक्ते भवेदसौ ॥ मोक्षस्य नेव किचिस्स्यादन्यत्र गमनं कचित्‌ । स्थ(स पराध्यमपः यन्न गच्छन्ति योगिनः ॥ अङ्गानबन्धमेदस्तु मोक्षो बरह्मरय स्त्विति । तथा छिद्घे विदुषो जीवन्णक्ति दरोयत्ति-- "इह रोके परे चैव कर्तव्यं नास्ति तस्य वे। जीवन्मुक्तो यतस्तस्माद्‌्ह्यवित्परमाथतः ॥ शिवधमोत्तरे - वाञ्छात्ययेऽपि करै्व्यं किंवचिदस्य न बिद्यते | इहैव स विगुक्तः स्यात्सपृणेः समदशनः ॥ तस्पादुपासको देदादुत्करम्याचिरादिना देवयानेन विश्वेश्वरं ब्रह्म प्रापय तिश्वयेमनुभय तत्रेव केषं परस्यस्तमितमेदपूणीनम्दाद्वितीयब्रह्यात्मानं बात केवछात्मकामो मुक्तो भवाति विद्रान्निर्धिरेषपूणीनन्दाद्ितीयत्रह्मविन्नानादशेषः गन्तृ गन्तम्यगमनादिमेदप्रत्यरतमयाद्विनेवोत्करान्ति देवयानं च ब्रह्मज्ञानसमनः न्तरं जीवन्मुक्तो अह्यज्गानसमनन्तरं ब्रह्मानन्दमनुभूयाऽऽत्मरतिरात्मतुप्त आत्म ` नेबान्तःसुखोऽन्तरारामोऽन्तञ्योतिात्मक्रीड आत्मरतिरास्मापिथुन आत्मानन्द "~ -------------~ ~ ----- ~ १ ख, केवल. 1 २ ख. "वटप्र° । ३ ख. ण््वानानन्त" । [ प्रथमोऽध्यायः १ सरौकरभाष्योपेता । १५८) 4८ ॥) + दिशवेश्व्यं केवल आप्तकामः ॥ १३ ॥ एतञ्क्तयं निव्यमेषाऽऽत्मसस्थं नातः प्रं वेदितव्यं हि किरेत्‌ | {° +^ ~ | ५५५१) { >| ॥ दैव स्वाराज्ये भूघ्नि स्तरे महिम्न्यभृतोऽबतिष्ठते तद्धतुतवाद्राद्यविषयपरित्यागेन ब्रह्मण्याधाय वाङ्पनःकायनिष्पाधं रौ तस्मात॑टक्षणं कमं कृत्वा विश्ुद्धसत्वो योगारूढो भूत्वा शमादेसाधनसेपनः । ‹ योगी युज्ञीत सततमात्मानं रसि स्थितः । एफाकी यतचितात्पा निरसीरपरिप्रहः ॥ एवं युञ्ञन्सदाऽतत्मार्नं योगी विगततकर्मषः । सुखेन बरह्मसंस्परमस्यन्तं सुखमश्चुते ॥ सवैभूतस्थमात्पानं सवेमूतानि चाऽऽत्मनि । क्षते योगयुक्तात्मा स्ै्र समदनः ॥ सम॑ पयाम्हि सवै समवरिथितभीन्वरमप्‌ । न हिनस्त्यारमनाऽऽत्मानं ततो याते परां गतिम्‌! ।। इति स्मृतेः ॥ ११॥ यस्माञज्ञानानन्तरं परमगुरुषायेसिद्धिस्तस्पादेतसक्रतं केवलात्माकाशब्रह्म रूपं नित्यं नियमेन जञेयं किमन्रान्यसंस्थं न स्वात्पसंस्थं तेयं नानास्मानि बाघे । श्रूयते च-- (तमात्मस्थं येऽनुपदयन्ति धीरास्तेषां कान्तिः शाश्वती नेतरेषाम्‌ ` इति । तथा च शिवधरमोत्तरे योगिनामात्मनि स्थितिः-- शिवमात्मनि परयान्ति प्रतिमासु न योगिनः । आरमस्थं यः परित्यज्य बहिस्थं यजते शिवम्‌ ॥ हस्तस्थं पिण्डमुत्सृज्य लिदात्कुषैरमात्मनः । स्ैच्रावस्थितं क्ञान्तं न परयन्तीह रेकरम्‌ ॥ ्ञानचश्चुविंहीनत्वादन्धः सूये यथोदितम्‌ । यः पदय॑त्सर्भगं शान्तं तस्याध्यरमस्थितः शिवः । आत्मस्थं ये न पहयन्ति तीर्थं मागेन्ति ते शिवम्‌ । आत्मस्थं तीरथसुत्छन्य व्िस्तीयोदि यो व्रजेत्‌ ॥ करस्थं स महारत्नं त्यक्तवा काचं विभागेति । १ ख, श््यात्मास्िः । ३६. छरष्णयलुवेदी यन्वेता्तरोपनिपत्‌-- |[ प्रथमोऽध्यायः ! भोक्त भोग्यं पेरितार्‌ च मता सरव प्रोक्तं चिविधं ब्रस्मेतत्‌.॥ ० वहेयेथा यौनिगतस्य मूरति, (व दृश्यते नेव च किङ्गनाशः।^ स॒भ्रूय रएवेन्धनयोनिगह्य-^, सद्रोपये पै प्रणयेन देहे ॥ १३ ॥ 1 द 6५२ (2 बभौ अथचैतव्यदपरोक्षं प्रत्यगारं त्निस्यमविनादि स्वे . मदिन्चि सथां ब्रह्मेव ज्ञेयम्‌ । कसमात्‌ । हिशब्दो यस्मादर्थे । यस्मान्ात; परं बेदितव्यमसित किंचिदपि । श्रयते च बुहदारण्यके--तदेतत्पद नीयमस्य सस्य यद यभात्तेति। कथमेतज्ज्ेयमित्याह्‌ - भोक्ता जीवो मोग्यमितरत्सर्वे प्ररिताऽन्तयौमी. परमेष्रः | तदेतच्चिषिधं भोक्त ब्रह्मेति । भोक्नादयरेपमेदभपश्च विलापनेनेव निवि ब्रह्मात्मानं जानीयादित्यर्थः । तथाचोक्तं कावपेयमीतायामू-- [14 त्यक्त्वा स्ैविकर्पांश्च स्वातमस्थं मिथ भमः २. ? करवा शान्तो भवेद्योगी दग्यन्धन इवानलः ॥ ४. 6.५ तथा च भ्रीविष्णुपुराणे-- ‹ तस्येव करपनादीनस्वेरूषग्रहणं हि यद्‌ । मनसा भ्याननिष्ये समाभिः सोऽभिधीयते ' ॥ इति 1 -१२.॥ इ्दानीमोमित्यतेनेवाक्षरेण परं पुरुषमभिध्यायीत | ओमिः्यात्मानं युञ्जीत। ओमित्यासानं ध्यायीतेतिश्चतेरार्मानमन्विष्य पराभिभ्याने पणवस्य निय. मादमिध्यानाङ्गःतवेन भणवं दशेयति--वहर्यथेति । बह््थथा योनिगतस्या- रणिगतस्य मूर्तिः स्वरूपे न दृश्यते मयनासादूनेष च लिख्य सृ््मदेहस्य विनाशः । स एवारणिगतोऽपिभयः पुनः पृनरिन्धनयोनिनाःमथनेन गृह्य । योनिशन्दोऽन कारणवचनः । इन्धनेन कारणेन पुनः -पुनमवनादहय । तरे रभम । इना वध्दुः । तकभ तदुभयमिव मथनासाङ्न गृहते । । मथनेन च गृहते । तद्दात्मा बह्धिस्थानीयः' भण्येनोत्तरारणिस्यानीयेन मन. नाते देदेऽ्धरारणिस्थानीये । १३ ॥ । ^ न १क, "त्मक्पं ते \ ९ कर ल. शयं तस्मा । ३ क..ण्पायः स" । ४ ख, प्यायन्नात्माः । | प्रथमोऽध्यायः १ | शांकर भाष्योपेता । ३७ स्पदेहमरणिं छता पणवं चोत्तरारणिम 1. ध्याननिर्मेथना१यासददिवं पश्यतनिगृढवत ॥“१४ ॥ तिटेषु तैलं दधिनीव सर्पि- रापः स्लोतःस्वरणीषु चाप्निः । एवमात्माऽऽमानि गृ्यतेऽी सस्येनेने तपसा योऽनुपश्यति ॥. १५ ॥ सक॑व्यापिनमात्मानं क्षीरे सर्पिखिर्पितय्‌ ।, आत्मवि्ातपोमृटं तद्रल्लोपनिषत्परम्‌ ॥ ` _ _ _ भलिियातपोमूढं द्रहोपनिपतपरम्‌ ॥ 1: , तदेव मपञ्चयति --सवदेहामेति । स्वदेहमराणं कृत्वाऽराराभै ध्यानमेव ~ निमेथनं तस्य्‌ निर्मयनस्याभ्यासादवं ज्योतीरूपं मपदयिगूढाभिवत्‌ ॥ १४ ॥ , उक्तस्या्ैस्य द्रहिन्ने इ्ान्तन्वदूनदशयाति--तिलेष्विति । यन्त्रपीडनेन तटं श्यते । दधिनि मथनेन सपिरिव । भप; सरोतः नदीषु भूननेन । „ अरणीषु चामनिभथनेन । एवमासमाऽऽत्मनि स्वात्मनि गृह्यतेऽसा मननेनाऽऽत्म. धरतदेशदिष्वल्मयादशेषोपाधिभरविलापनेन निर्विंशेसे, पूर्णानन्दे स्वात्मन्येवाद- गम्यत इत्यथैः । केन तहि पुरुषेणाऽऽत्माऽऽत्ल्येव गृहत इत्यत आह-- सत्येन यथा भूतहितायेवचनेन भृतदितेन । सत्यै अूतदिते भोक्तमिति स्मर णात्‌ । तपेन्दियमनसामेकाटयलक्षणेन । मनसशेन्दियाणां च पकारं परमं तप इति स्मरणात्‌ । एनमार्मानं योऽनुपश्यति ॥ १५ ॥ फथमेनमनुपरयतीत्यत आह--सवैन्यापिनमिति । सर्व प्र्स्यादिषिरेषाम्तं व्याप्याबस्थितं न देहेद्दियाद्यध्यात्मसात्रावस्थितमात्मानं क्षीरे सपिंरिव सार- स्वेन निरन्तरतयाऽऽत्मत्वेन सर्वेष्वपितमान्मविद्यातपसोभूं कारणम्‌ । भ्रयते च--एष हेव साधुकम कारयति । ददामिःबुद्धियोमं तं येन माश्पयास्ति त इति '। ' अथवाऽऽत्माविद्या च तपश्च यस्याऽऽत्मकामे मृं हेतुरिति! तथा च ्ेतिः--विव्रयाऽमृतमश्रुते । तपसा ब्रह्म विनजिङ्गासस्वेति च । ब्रह्मोपनिषत्प- ररुपनिषण्णमस्मिन्परं प्रेय इति । यः .सत्यादिस्छथनसंयुक्तः स एनं स्- ग्यापिनमात्मानं प्षीरे सपिरिवार्पितमात्मविय्ातपोष्रलं तद्रह्मोपनिषत्परमनुप- स्यात सरवेभतं ब्रह्माऽऽत्मदशिनाऽऽत्मन्मेव गतेः नासस्यादिधुकेकेप्ररिष्छिन" ----~--------____~-~__~___~_~_________~_~__-~__-__~~_~_~_--~-~----~---~-----~------~-~--~-- १ स, “पिवि.। २ शेषपू" । ३ क, "गतन्र 1 ३९. हष्णयजुरवेदी यन्वेताश्चतरोपनिपत्‌ -- [दविपीयोऽध्यायः ९} तष्टञ्लोपनिषत्परेभ्‌ ॥ १६ ॥ इति भ्वेताश्वतरोषनिषदि प्रथमोऽध्यायः ॥ ३ ॥ युजानः बथ्म मनस्तच्वाय सविता यियः) भ अश्नऽरयोतिर्नि चास्य पृथिष्या अध्यानरत्‌ ॥ १॥ ~~ ~+ युक्तेन मनसा वपं देव॒स्य सवितुः. सवे । \. एुवभथाय शङ्त्या ॥ २.॥ ब्रह्मान्नमयाद्यात्मना । श्रूयते च--सत्येन छभ्यस्तपसा ह्येष. आत्मा सम्यन्ना नेन बरह्मचर्येण नित्यम्‌ । न येषु जिह्धमनृते न माया चेति । द्विषैचनमध्याय- परिसमाप्त्यथ॑य्‌ ॥ १६॥ इति श्रीमद्वोषिन्दभगवसपूज्यपादरिष्यपरमरहैसपरिव्रानकाचायश्रीमच्छंकर भगवत्मणीते श्वेताश्वतरोपनिषद्धाप्ये प्रथमोऽध्यायः ॥ १ ॥ ध्यानषटुक्तं ध्याननिैथनाभ्यासादेवं पदयेन्निगृढवदिति परमात्मदशेनोषा यत्वेन । इदानी तदपेक्षितसाधनयिषानायपं द्वितीयोऽध्याय आरभ्यते । सत्र भरथम ` तस्सिद्धयर्यं सवितारमाज्ञास्ते-युञ्ञान इति । युञ्जानः थम मनः पथर्म व्योनारम्मे मनः पस्मात्मनि सेयोजनीयै धिय इतरानपि प्राणान्‌ । प्राणा १ वियः इति . थते! । अथवा धियो बाह्यविषयङ्ञानानि । किमथंम्‌ । त्वाय तच्च ज्ञो ल ता धियो बाहदिषयज्नानादतरर्यातिः प्रकाशं निचाय्य दष्ट पृथि- ज्याः अध्यस्मिञ्श॒गीर आभरदाहरत्‌ । एतदुक्तं भवति- ज्ञाने प्रटतस्य मम मनो बाह्यविषय्नानादुष॑संहत्य परमात्मन्येव संयोनयितुमसुग्राहकदेषतात्मनाम- पन्यादीनां यत्स्ैवस्तुभ्रकाश्चनसामर्थ्यं॑तत्सवैमस्मद्रागादिषु संपादयेत्सविता यतपरसादादवाप्यते योगे इत्यथैः ।| अगनि्ब्द इतरासामप्यसुग्राहकदेवतानाप्रप सक्षणाथेः ॥ १ ॥ युक्तेनेति । यदा त्वाय मनो योजयन्नरुग्राहकदेवताशक्त्याधानेन देहे न्दियदादर्यं करोति तदा युक्तेन सवित्रा परमास्पाने स्योजिनेन मनसा ब्य तस्य देबरस्य सवितुः सबेऽलुन्नायां सत्यां सुवर्गेयाय स्वगेपा्िरेतुभूताय ध्यान- कमेणि.यथासामथ्यं भवेतामहे । -परमा्मवचनोऽ्र स्वगेशाञदः । तसमकरणा तस्यैव .सुखरूपरवाचदेकषत्वाचेतरस्य सुखस्य । तथा च श्ुततिः-एतस्येवाऽऽन- न्दस्यान्यानि भूतानि म्राजाञ्चुपजीबन्तीति ॥ २ ॥ ननन --------------------------------------------------------------------- ४ ग. ध. “दुभि । १६. ॥. [प [ तीयोऽध्यायः २ | †करभाष्योपेता (648 ~ २५ ‰०* ६; ८.2 ५५२४५ ५ + ०५.६.९८" व 4 + युकत्वयि मनुप्ना देवान्सुवर्य॑ती धिम दम्‌ । ५.५. = ~~ ध +~ बहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान्‌ 12" ‡ ( 7 | युञ्जते मन उत युञ्जते भियो 44. "4 “~ वि विप्रस्य बहतो पिपशितः । ४ (णा 7. ८ ५८ ९4८ - * “ ” “ ४ -३९ [1 ८ ् ग त ८५.९८ > न्य - वि हेच दधे वयुनाविदक += न 1 न्य ~ १. 1.8 ड4\ ; ^ # (1 9.8 प 7 4 इन्महा देवस्य सवितुः परिष्टुतिः ॥ ४॥ युजे षां ब्रह्न पूव्यं नमोभिदिन्ेक एतु [+ न ग क्त्वायेति । पुनरपि सोऽप्येवं करोतिविति मायैना । युक्त्वाय यजायेतवा देवान्मनञदीनि करणानि तेषां विरेषर्ण सुवः स्वर सुखं पु्णानन्दब्रह्म यत इति द्वितीयाबहुवचनं पृणानन्दब्रह्म गच्छतो न ्दादिविषयान्‌। पुनरपि विशेषणान्तरं धिया सम्यण्दृशेनेन दिवं श्रोतनस्वभावं चेतन्धकरसे वुहन्मह रह्म ज्योतिः भकाश्चं करिप्यतः पृणोनन्दब्रह्माऽऽविष्करिष्यतंः । अत्र द्वितीयावहुबचनम्‌ । ˆ सविता प्रसुवाति तान्करणानि । यथा करणानि विषयेभ्यो निदत्तान्यात्माभिदुलान्यार्मपरकाश्षमेव इुयुस्तथाऽमुजानातु -सषि तेत्यथैः ॥ ३ ॥ तस्थैवमनुनानतो महती परिष्टुतिः कतेन्येत्याह-- युञ्जत इति ५ युञ्जते योजयन्ति ये विपा मन उत युह्धते धिय इतराण्यापि करणानि । धीदेतुस्वा- त्करणेषु धीरब्दप्रयःगः । तथा च श्रत्यन्तरम्‌- “यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ” इति । विप्रस्य _विहेषेण व्याप्य बुहतो महतौ विपथितः सवै- क्स्य.देवस्य सवितर्मही महती परिष्टुतिः कतेग्या । कैर्वियैः । पुनरपि तमेवं विशिनषटि-वि होत दषे होता; किया यो विदषे बयुनावितन्नाधित्सभ्ना- नार्साक्षिमूत एषोऽद्विरीयः । ये विभा मनभदिकरणाने विषयेभ्य उषस त्याऽऽत्मन्येव योजयन्ति ते वमस्य बृहतो भिपशचितो महती परिष्टुतिः फरैन्या। होत्रा विदे वयुनाविदेकः सविता ॥ ४ ॥ किंच-- युजे वामिति । युजे वां समादधे वां युवयोः करणानुग्रा्कयौः सैबन्थि प्रक।दयत्येन तत्मकाशितं ब्रह्मेत्यथेः । अथवा वामिति बहुषषनारथे युष्माकं करणमृतं ब्रह्मपूर्वं पूर्ध चिर्तनं समादधे । नमोभिर्नमस्कारेश्िच्प- णिधानादिभिः । एष एवं समादधानस्य मप कः कीरपितभ्य एतु विषिषमेतु १ क. “्टोकायन्ति १०।२ ख. “तः । द्वि । ३ क. “ने धुनेस । ४ क टोकायत्ति कि तेज्यायन्ति बि । ५ कै. “मेखप* । ‰८ कृष्णयजुर्वकीयन्नेताश्वतरोपनि.पत्‌--[ तीयोऽध्यायः | पथ्येव सुरेः । शण्वन्तु -विश्वे अमृतस्य पचा आ येकमोनि दिव्योनि तस्थुः ॥५॥,. . ८.८ अभित्राजिम मध्य॒त वायुत्राधिरुध्पते |, सोमो क्नीतिंरिच्यते तत्र सेजायते मनः 1.६}, सवित्रा प्रसेनं जुषेत बह पृत्येम्‌ १ ५. दद ८४४ 4९ ५ (ट ॥ तं योनिं ईणवसे न हि ते पर्तमक्षिपत्‌ं ॥\४॥ _------- 0 न ८ (9 ~~ _ {9 ^^ ६/ @~ पथ्येव सूरेः पथि पन्मार्भे । अथवा पथ्या दीरतिरित्येतद्राक्यं प्राथनारूपं युण्वन्तु विन्बेऽगृतस्य -ब्रह्मणः. पुत्राः सुरात्मनो हिरण्यमस्य । के ते| धामानि दिव्यानि दिवि पवान्येतस्थु सवधन ॥ ५॥ युज्ञानः प्रथमं मन; इत्यदिना सवित्रादिपराथैना भरतिपादिता । यस्तु पुनं भ्ायनामकृत्वा ैरनसु्भतः : सन्योगे प्रवसते स भोगहेती कर्मण्येव प्रवतत इत्याई--अपमिरयत्ेति | अप्नियेन्नाभिमिथ्यत आघानादौ । बायुयेन्नाधि सभ्यते भरकर्यादौ । सवित्र प्रेरितः इब्द्मभिव्यक्तं करोति । सोमो यत्र दशपवित्रा- सपूयमानोऽतिरिच्यते तुन्न क्रतो संजायते मनः ॥ ६ ॥ ५११, ९. ~ र ॥) यक्कादननु तिय तस्य मौगहेतो कमेण्येव मटृत्तिस्तस्मारसवित्रा प्रसुतेन सैस्यभसवेनेति धावेत्‌ । जुभैतं सेवेत ब्रह्म पूव्यं चिरतनम्‌ । पसिमुन््रह्मणि योनिं निरो. समाविटक्षणां कृणवसे कुरुष्व । एवं कुवेतो मम किं ततो भव पुनभ गहेपोध्माति । ज्ञानाभिना सबीजस्य दण्पत्वात्‌ । उ्तं च--यथेषिका- तूरमपनौ भते मयत एं हास सव पाप्मानः मदुयन्त इति । जञानानि सत कप्रणि भस्मसात्छुर्‌ते. तथेति च ॥ ४ ॥ ८ अभ्मियैजाभिमथ्यत इत्यत्रापरा व्यारया--अप्निः परमास्मा । य॒विद्यात- र्थ्य दाहक्वात्‌ । उक्त च--अदमञ्ञानजं तमः । नांशयाम्यातपरभावस्थो ज्नौनदषिन आश्वतात्‌। यन्न यध्पिन्पुरूषे मथ्यते स्वदेहमरणि ढृस्वेत्याष्देना पवा (कयाननिगथनेने वायुरयत्राधिं रुध्यते शब्दमव्यक्तं करोति रेचफादिकरणातं | सवन" --------------------- [~ ॥ १क. ग. शुष्वेन्ति 1 २ ख. सविता। ३ ख. सूरया्म 1 यख. श्नः क 1५ कं धना @*\ ६ कर. ग्रतु* | ७ ख. सतेनस्त! ८ ख. “स्यं मोः।९क. सवितप्रः। १० क, 'तीत्थाह्‌। #१ क. द्यत । द्वितीयोऽध्यायः २ ] „ शांकरमाप्योपेता । ४१ 4 {9 ९८९. 2/4 विरुचतं स्थाप्य समं शरीरं हदीन्दियाणि मनसा संनिवेश्य । ब्रह्लोडुपेन प्रतरेत विद्ान्सोतासि सर्वाणि भयावहानि ॥ < ॥ भाणान्प्रपीव्येहं संयुक्तचेष्टः सोमो यत्रातिरिस्यतेऽनेकजन्मसेवया तत्र सस्मिन्यज्नदानतपःम।णायामसमा- धिविशरुदधान्तःकरणे संजायते परिपृणानन्दाद्धितीयनद्याकारं मनः सभु्पयते नान्यजाश्ुद्धान्तःकरणे ।. उक्तं च- माणायामविद्चुद्धासमा यस्मात्पुरथेति तत्परम्‌ । , तस्मान्नातः परं किचिस्राणायामादिति श्रुतिः ॥ अनेकजन्पससारचिते पापसथञ्चये । तत्क्षणे जायते पुंसां गोविन्दाभिगुस्ये पतिः ॥ जन्मान्तरसहसेषु तपोज्ञानसमाधिभिः । नराणां क्षीणपापानां डृष्णे भक्तिः भ्रजार्येते ॥ तस्माखथम॑ यज्ञाच्यनुष्रानं ततः प्राणायामादि ततः समाधिस्ततो वाक्याथे- ्ञाननिष्पत्तिस्ततः कृतकृत्यतेति । ( &) ॥ तथ योनि छणवस इत्युक्तं कथं योनिकरणमित्या्धम्य तस्मकारं दशै- यति-जिसन्नतमिति । बीष्युरोग्रीवाश रस्यु्तानि यरिमज्करीरे तिरन्त संस्थाप्यते सम॑ भयर हदीन्ियाणि मनशक्षुरादीनि मनसा संनिवेश्य संनि- यम्य बह्येवोडुपस्तरणसाधनं तेन ब्रह्मोडुपेन । ब्रह्मशब्द प्रणवं वणेयन्ि 1 तेनोडपस्थानीयेन पणवेन काकाक्षिवदुभयत्र संबध्यते । तेन्पेपसंहृत्य तेन प्रत- रेतातिक्रामेद्धद्रान्क्लोतसि स्सारसरितः स्वाभायिकाविद्याकापकमपरचति तानि भयावहानि मेतपियेगध्यैभाक्तिकराणि पुनराषत्तिभाञ्ञि ॥ ८ ॥ शाणायापक्षपितम्रनोमलस्य चित्तं बरह्मणि स्थितं भवप्तति _ प्राणायामो निदि्यते मयम्‌ नाडीशोधन कतेव्यम्‌ ततः. भाणायामेऽधिकारः । दाक्ष णनोसिका पुटम्‌ डगुस्याऽव॒ष्टभ्य वामेन वायुं पूरयेद्यथाशाक्ते | ततोऽनत्तररत - ज्येव दक्षिणेन पुटेन सम्रसनेत्‌ । सव्यमपि धारयेत्‌ । पुनदेकिणेन पुशयित्वा स्येन समत्छनेयधाश्षक्ति । तरे; पञ्चकृत्वां वेवमभ्यस्यतः स॒वुनचतुषटयमपर- १२.घ्‌. ण्हसथु*।२ श. यत इति॥६॥२ ख. श्ना । ४२ छष्णयजुदीयन्वेताग्वतरौपानिषत्‌--- [ दितीयोऽध्यायः २] क्षीणे प्रणि नासिकयोच्छवसीत । राते मध्याह्ने पूरवरत्रेऽ्ैरत्रे च पक्षान्मासाद्रिष्चद्धिभवति । तरिविधः भाण यामो रेचकः पूरकः आसनानि समभ्यस्य वाञ्छितानि यथाबेषि । भाणायामं ततो गामं जितासनगतोऽभ्यसत्‌ ॥ पृद्रासने कुशान्सम्यगास्तीयीनिनमेच च । लम्बोदरं च संपूज्य एरमोदकमक्षणेः ॥ तद्‌!सने सुखासीनः खष्ये न्यस्येतरं करम्‌ । समग्रीवक्षिराः सम्यकंश्तास्यः सुनि; ॥ प्ाङ्मुखोदङ्मखो वाऽपि नासाग्रन्यस्तरोचनः । अतभुक्तमयक्त च बर्जायत्वा प्रयत्नतः | नाडीरसश्लोधनं कयो दुक्त मार्गेण यत्नतः । बथा केशो भवेत्तस्य तच्छोधनमङ्कवेतः ॥ नासाग्रे शक्षमुद्धीजं चन्द्रातपवितानितस्‌ । सप्पस्य तु वगेस्य चतुथं तिन्दु संयुतम्‌ ॥ विन्वमध्यस्यमारोक्य नासाभ चद्षुषी उभे । इडया पूरयेद्वायुं बाह्य दाद ्माच्रकैः ॥ ततोऽपरं पूवेवद्धचायेरम्फुरञ्ज्वाखावलीयुतम्‌ । सुषष्टरेफं च) बिन्दुसंयुक्तं शिखिमण्डकसंस्थितम्‌ ॥ ध्यायेद्िरेचयेद्रायुं मन्दे पिङ्गलया पुनः । पुनः पिङ्कखयाञसपूय प्राणं दक्षिणतः सुधीः ॥ तद्वदविरेचयेद्रायुमिडया तु शनेः शनैः । चिचतुवत्सरं चापि जरिचतुर्मासमेव वा ॥ गुरुणोक्तप्रकारेण रहस्येवं समभ्यसेत्‌ । भरातम॑ध्यंदिने सायं स्नात्वा षटुङसवे आचरेत्‌ ॥ सध्यादिकमे कयेव मध्यरात्रेऽपि नित्यशः । नाडीशुद्धिमवामरोति तचिद्व इयते पृथक्‌ ॥ शरीररघुता दीक्षिजैटराभ्चेविबधेनम्‌ । नादानिग्यक्तिरित्येतलिङ्गः तच्छद्धिसूचनम्‌ ॥ शुध्यन्ति न जपेस्तेन स्पश्चशुद्धूरदेतवः । १ ख. स्थितानि दतु। द्वितीयोऽध्यायः २] शांकरभाष्योपेता | दृष्ठ श्वयुक्तामिष वाहुमेनं प्राणायामं ततः डयाद्रेचपूरकङुम्भकेः ॥ भाणापानसमायोगः प्राणायामः भकीर्तितः | प्रणवं उयातमकं गार्गं रेचपूरककुम्भकम्‌ ॥ तदेततपमण्यै विद्धि तत्स्वरूपं ब्रवीम्यहम्‌ । यद्रूतयो वे)दादौ स्वरः योक्तो वेदान्तेषु परतिष्ठितः ॥ तयोरन्तं त॒ यद्वारभिं बगैपश्चकपश्चर्मम्‌ | रेचकं प्रथमं विद्धि द्वितीयं पूरकं विदुः ॥ ततीयं कुम्भकं परोक्तं प्राणायामाक्चिरात्मकः । चथाणां कारणं ब्रह्म भारूपं स्व कारणम्‌ ॥ रेचकः कुम्भको गागं सृष्टिश्थित्यात्मकावुभौ । हम्म ( पूर ) कस्त्वथ संहारः कारणं योगिनामिह ॥ पूरयेत्षोडशोमात्रेरापादेतटमस्तकम्‌ । मात्रद्रौ्िंशके; पथाद्रचयेत्सुसमाहितः ॥ संपूर्णकम्भवदरयो निरं मूध्नि(धै)देश्तः । कुम्भकं धारणं गां चतुःषष्या तु मात्रया ॥ ऋषयस्तु वदन्त्यन्ये भाणायामपरायणाः | पवित्रभूता; पृतान्तराः प्रभञ्ञनजये रताः ॥ तत्राऽऽदौ कुम्भकं कृत्वा चतुःषष्ट्या तु मात्रया | रेचयेत्पोडरेमीचैनौसेनेकेन सृन्दरे ॥ तयोश्च पूरयेद्रायं शनेः षोडशमात्रया । प्राणस्याऽऽयमनं त्वेवं वशं कुयज्यी वशः । पञ्च भरणा; समाख्याता वायवः पाणमाभिताः । पराणो शुख्यतमस्तषु स्ैषाणमृतां सदा ॥ ओष्ठना्षिकयोमेध्ये हृदये नाभिमण्डले । पादाङ्न्ठाभितः प्राणः सवीङ्केषु च तिष्टति ॥ नित्यं षोडशसंख्याभिः पाणायामं समभ्यसेत्‌ । मनसा भरायैतं याति सवैभाणजयी भवेत्‌ ॥ प्राणायामिदैदेदोषान्धारणाभिश्च किटिविषान्‌ । १ क. "्वायुमोयथासु" । ख, द्रां मां यथासु* 1२ ख. पुरुषाः। ४२ ४५ छष्णयजु्ैदीयगेताश्वतरोपनिपत्‌- | दितीयोऽध्यायः ] विद्यान्मनो धारयेताप्रमत्तः ॥ ९ ॥ समे शुचौ शकंरावहिवालुकाविवर्जिंते शग्दजलाश्रयादििः मनोनुकले न॒ तु चक्ुपीडने गृहानिवाता- भरणे > योजयेत्‌ ,॥,.१ ०,०.१४ नीहीरपूमाः करनिठा ८ सो तवियुरस्फटिकशभीनाम्‌ । एतानि ह्पाणि पुरःसराणिः ब्रह्मण्यपिन्पक्ति- (1 [० {५ + {<न कराण याग ॥ ११ ॥ भ 25 र. = भणते पत्याहाराच सेसगोन्ध्यानेनानीष्वराम्मुणान्‌ । णायामश्तं स्नास्वा यः करोति दिने दिने । मातापितुयुरुघ्नोऽपि तिभिवेषेन्यपोहति \ - तदेतदाह~-प्राणानित्यादिना । भाणान्प्पीडयेह युक्तो नात्यशनत इति शछोकोक्तप्रकारेण सेैयुक्ता वेष्टा यस्य स संयक्तचेष्ठः । क्षीणे शक्तिहान्या तसुत्वं गते मना नासिकायाः पुयभ्यां शनेः शनेररसृजन्न मुखेन । वायु परति राप्य शनेनीसिकयोस्सूजेदिति । उदात्ताश्वुतं रथानियन्तारमिव मननेन मनो धारयेताप्रमत्तः प्रणिदितास्मा ॥ ९ ॥ 4 सम इति । समे निश्नोनतरदिते देशे । शचौ शद्धे । शकरावह्लिवाटुकाविवं जिते | चकंराः श्ु्रोपलाः । बाडुकास्तच्चूणेम्‌ । तथा रब्दनलाश्रयादिभिः शब्दः करदहादिष्वानेः । जलं सवेपाण्युपमोग्यम्‌ । प्ण्डपं आश्रयः । मनोल कूरे मनोरमे चक्षुपीडने पतिवाद्यभिमुखे । छन्दसो विसगरोपः। गुहानिवा ताश्रयणे गुहायामेकान्ते निवाते समाश्रित्य प्रजोजयेतमयुञ्खीत वचित्तं पर मात्मनि ।| १० ॥ दानीं योगमभ्यस्यतोऽभिव्यक्तिचिह्वानि वक्ष्यन्त- नीहार इत्यादिना नीहारस्तुषारः । तद्रसाणेः समा चित्त्टत्ति; भवतेते । ततो धूम इवाऽऽमाति । ततोऽकेवत्तवो वायुवाऽऽमाबनि । ततो बह्विरिवाट्युष्णो वायुः भरकाशदहनः मरवतते । बाह्यवायुरिव संश्चुमभितो बलबान्विजम्भते कदाचित्खद्योखचित मिवान्तरिक्षमालक्ष्वते । विद्युदिव सोचिप्णुरालक्ष्यते कदाचिरस्फटिकाकृतिः कदाचित्पूणेशशिवत्‌ । एतानि रूपाणि योगे क्रियमणे ब्रह्मण्याविष्छिग्रपाणे निमित्ते पुरःसराण्यग्रगामीणि । तदा परमयोगसिद्धिः ।॥ ११॥ ` -~+--~--~-----------+~-- १ दीपिकायां तु श्रयेण प्रेति पारः! २ग.घ. ड. ग्कौनलानिखा्नां । ३ क. °शरिना। ४ ख, "पमाश्रः । ५ क, “करं दवाः \६ ख, °रिवि। तः । ५ ख. ्ुभितो। | द्वितीयोऽध्यायः २] शां करभाष्योवेतता । ४५ ५६. ०-{4 ९। २५९. ॥ पृथ्वयपेजोनिलखे समुत्थिते पश्वात्मफे योग- गृणे बतत, न्‌ त्स्य रोगौ. न्‌ जरा नमू पिस्य योगागिनिमं शरीरम ॥' १२१, ॥. ठषु- लमार्‌गपृमलातुपत -वृणनुषद स्रसीष्रवं^ च । गन्धः शुभी मजपरीषमत्प ` योगर । भथमां वदन्ति ॥ १३॥ यथेष्‌, निम्बं मृदयोप्‌- प्टिप्ं तेजोमय श्नाजते तस्सुधान्तम्‌ । तद[ऽ5- स्मतं प्रसमीक्ष्य दही एक; छता्थो प्रवते वीतशोकः ॥ १४ ॥ ० क पुथ्वीति । पृथ्व्यतरेजोनिटखे पृथिव्यादीनि भूतानि दरदेकवद्धावेन निर्दि श्यन्ते । तेषु पञ्चसु भेतेषु सथुतिथतेषु पञ्चात्मके -योगगुणे प्रत्त इत्यस्य व्याख्यानम्‌ । कः पुनयोगगुणः मवर्तते । पृथिव्या गन्धवस्या गन्धो योगिनो भवति । तयाऽदयो रसः । एवमन्यत्र! उक्तं च-- उयोतिष्पती स्पदवती तथा रसवती पर । गन्धवत्यपरा भोक्ता चतस्षस्तु. प्रहृ्तयः ॥ आसां योगमवुत्तीनां यथेकोऽपि प्रवतेते । भ्रहृत्तयोगं तं पराहुर्योगिनो योगचिन्तकाः ॥ - नतस्य योगिनो रोगोन जरान भ्यां प्रभवात । कस्य | ङ्गस्य योगाभ्रिमयं श्ररीरम्‌ । योगाभ्रसंष्लृष्टदोषकलापं शरीरं प्राप्तस्य । स्पष्टमन्यत्‌ ॥ १२। १३॥ किच~ यथैवेति । यथेव बिम्बं सौवर्ण राजतं षा मृदयोपरिद्चं गृदादिना मरिनीडतं पूर्व पञ्चास्सुधान्तं सप ति न धान्तमिति चछान्दसम्‌ । अग्नघादिना विमलीङृतं तजोमयं भ्राजते । तद्र तदैवाऽऽत्मत्वं भरसम्रीक््य दटैकोऽद्वितीयः कृतार्थो भवते वीतशोकः । परेषा, पाठे तद्रत्सतच्वं प्रसमीक्ष्य देदीति । तच्राप्ययमेवाथेः | १४ ॥ १ ग. प्रथिव्यत्तेः 1 ख. घ. प््न्याप्यतेजो । २ क. दुःखं । ३ ख. द्षन्यानेजो" :। ४ ख, “योऽन्याः सिभ्येयुरयो° 1 दः हृष्णयजुदीयनेतातेपनिषृ {दितीमेऽपयायः २] ५७८१ १८५०-९ ० प्रा्मतेन तु, अहत, वीपे, प्प्येत्‌. । भजं धुं सर्वतसैर्विशुदधं ज्ञात्व मुंख्यते सर्वपाशैः ॥ १५.॥ रेष ह देवः प्रदिः शोऽनु सवाः पुव हं जातः सउ गरं अनतः प.प नुतः. सु (जनिष्यमाणः मरसङ्भनास्ति- एति. सवंतोमृखः ॥ १६॥ , पो देवो, अपरो यो अप्षु यौ `त्वं परवनमावििश, ५... पीप यो; वनस्पतिषु तस्मे देवाय. नमो. नभः ४ १७ ॥ क क कनि हति श्वेताश्वतरोपनिषदि दितीयोऽध्याय्रः. ॥२॥ ‡ कर्थ ज्ञारवा वीतक्षोकौ भवतीत्याह--यदेति । यद्‌ यस्यामवस्थायामात्म- तंचवेन -सयेनाऽऽत्मसा । किविरिषटैन दीपोपमेन दीपस्थानीयेन भ्रकाशरवरूपेण ब्रह तततवं श्रपयेत्‌ । तुरष्दोऽवधारणे । परमात्मानमात्मनैव जानीयादिस्य्थैः। उक्तं च--तदात्मानमेवाषेदहं .अह्मास्मीति । कीदशम्‌ । अन्यस्भादनायमान भुवमपच्युतस्वरूपं .सर्भतस्मैरविद्यातत्कायै विश्द्धमसंस्पृष्ं ज्ञात्वा देवं यु्यते सैपारैरविद्यदिभि, ॥ १५ ॥ परमात्मानमारपरस्वेन विजनीयादिल्युक्तं तदेव संभाक्यन्नाह--एष हेति । एष एव देवः पदिः पाल्याच्या दिरा उपदिश्रथ स्वाः पूं ह जातः सर्म दमाद्धिरण्यगभीरमना स उ गर्भेऽन्तवर्तमानः स एव जातः शिश्चुः स जनिष्य- माणोऽपि स॒ एव सर्वश्च, जनान्मत्यङ््‌ तिष्टेति स्ैभाणिगतानि युखान्यस्येति सथेतोयुखः ॥ १६ ॥ :: श्रंदासीं योगवर्साधनान्तराणि नमस्कारादीनि कतैन्यतवेन् दयैयितुमाह । यो हैव ईति । यो विश्वं वनं स्वेन: विरचितं संसारमण्डटमाशिवेश्च । य आधी शारयादिषु वनस्पतिष्वश्वत्थादिषु तस्मे विन्वार्ममे शवनमृाय पर दरेष्वरीथ नमो नमः । द्विवैचनमादराथेमध्यायपरिसमाप्त्यर्थं च | १७ ॥ इति श्वेताश्वतरोपनिषद्धाष्ये द्वितीयोऽध्यायः ॥ २॥ शप >" < १ घः एदोऽह । २ कः, वृद दे" ३ ङ. जनास्तिः | ४ ख. ग. ध. °तीतयताऽऽह्‌ { ५ ख. “हरू* 1 ६ क. हीति । ५ [ तृतीयोऽध्यायः \ शांकरभाष्योपेता । ७ य॒ एको जाटवानीशत ईशनीभिः सर्वही फानीशत ैशनीभिः । य एवैक उद्धवे सभवे च य पएतद्विदुरभृतास्ते भवन्ति ॥१॥ एको हिर्ढो न द्वितीयाय तस्थर्थं इमाह्ठोकानीशत दंशनीभिः । भत्यङ् जनां स्तिष्ठति संचुकोपा- न्तके. संसृञयु, विष्व परुवनानि भीपाः॥ २॥ विश्वतश््षरुप विश्वतोमृखो विश्रतोवाहूरुत्‌ विश्वतस्पात्‌ । सं बाह्यां धमाति सेपतत्रेया- व ८44 ---- क [ब ; ~ 5२१०९ न, © कथमाद्ितीयस्य परमात्मन हशित्रीशितम्यादिभाव इत्याशङ्न्याऽऽह--यं एक. इति । य एकः; परमाल्पा स नाटवाज्ञारं माया दुरत्यथत्वात्‌। तथा चाऽऽह भगवान्‌-- ममं माथा दुरस्ययेति । तद्रस्तर्दस्यास्तीति भाखवाना- यावीत्यथ; । इत इषे मायोपाधिः सन । कैरीरशनीभिः स्वशक्तिभिः । तश चोक्तम्‌ । ईत ईशनीभिः परमशक्तिभिरिति । कान्सबदधीफानीरत्‌ ईश नीभिः । कदा । उद्धवे निभूतियोगे संभवे भादुभावे च । य एतद्विदुरभृता अमरणधोणो भवन्ति ॥ १ ॥ . कस्मात्पुनजीरुवानित्याशङ्कग्याऽऽह-- एको दीति । दिरब्दो यमद । यस्मादेक एव रुद्रः स्वतो न द्विरीयाय वस्त्वन्तराय तस्पुत्रह्यविदः पुरमा. दिनः । उक्तं च-पएकोद्रो न द्वितीयाय तस्थुरेति। य इमटठीकानीशते नियमयतीरनोभिः । सर्वाश्च जनान्परस्यन्तरः प्रतिपुरुषमवस्थितः । रूपं रूपं प्रतिरूपो बभूवेत्यथेः किंच । संचुकोपान्तकि प्रखयकारे । क कृत्त्रा सं्ेस्य विवा भुवनानि गोपा गोक्षा भूत्वा । एतदुक्तं भवति--अद्वितीयैः परमात्मा । न चासो छम्मक्ारवदात्मानं केवलं मृदििण्डस्थानीयमुपादानकारणमुपांदैतत किं तदि स्वशक्तिरिकेपं कुषैन्खष्टा नियन्ता वाऽभिधीयत इति 1 इतरो मन्नरतस्येव विराडारमनाऽवस्थानं तत्सषतवं मतिपादयति ॥ २ ॥ विग्वतश्क्षुरिति । सर्वभाएगेगतानि चकषष्यस्येति विग्वतशक्चुः । अतः स्वेच्छ्येव सवत्र चक्षू रूपादौ सामथ्यै विद्यत इति विश्वतथश्ुः । एवसुत्तरत्र योजनीयम्‌ । १क.ग. घ, ड. जनाति" । २ ग ध. ङ. "कोचान्त। ३१. घ. ङ, गोप्ता! > कर्मी स^ {५ स, "वलदू" । ६ ख. "चष्ठुश्पादानसा" ! ४८ कृष्णययुदीयन्बेताशतरोपनिप्त-- [ तृतीयोऽध्याय ¦ ६ 2 १1 ऋ €. ०. न. = वाभरूमी जनयन्देव एकः ॥, ३ ॥ यो देवानां प ५, १५८१ ५५ मः, ०८१५९ ८७.५.०८ [५ ¢ क क ० य्‌ > भपवश्वोवशच, वश्वाचपा सुदा, महुिः, ^ अ 6 ® ह १५५4. € हरम्यगभ जुनवामास्त पृव सना वुदध्या शुभया तः [अ न" 1 {© क +> ८ = ८५.११५. १ यः ति त शुः र्धा ध ध ५.1, ५/५ शः मया गिरिशन्ताभिचाकशाहि ५. यामिषुं .गिरिशंत रस्ते विष्यस्तवे । शिवां गिरित्र, त्‌ [ दिश्सीः पुरुषं जगत्‌ ॥ ६ ॥ संकर मा दि पृ नगद ९ संबाहुभ्यां धमति संयोजयतीत्यथैः । अनेकाथैत्वाद्धातूनाम्‌ । पक्षिणश्च धमति -द्विपदो मनुष्यादीश पतत्रैः । किं- इुवैन्धावापृथिवी जनयन्देव एको धिराजं सृष्टवानित्यथैः ॥ ३ ॥ - इदानीं तस्यैव सूत्रसृष्टे भतिपादयन्मन्त्रदगमिपरेत्तं भाथेपते--यो देव नापीति । यो देवानामिन्द्रादीनां भमवहैतुरुद्रवहेतुश्च । उद्धवो विभूतियोग, । विश्वेस्याधिपो विश्वाधिपः पारुयिता । महर्षिः । महांथासाष्टषिधेति महर्षिः [1 -यामेति ॥ ४ ॥ पुनरपि तस्य स्वरूपं दशयन्नमिपरेतमथै पाथंयते मन्त्रद्वयेन । याते शरेति । हे रद्रत्व या शिवा तनूरघोरा । उक्तं च तस्यैते तनुवो घोराऽन्या रिवाऽन्येति । अथवा रिषा इुद्धाऽविद्यातत्कायविनिशक्ता सचिदानन्दाद्रय- ब्रह्मरूपा न तु घोरा ररिषिम्बमिवाऽऽह्ादिनी । अषापकारिनी स्मृतिमाजाः ` घनारिनी पुण्याभिव्यक्तिकरी । तयाऽऽत्मना नोऽस्मा्छरंतमया सुखतमया पूणोनन्दरूपया हे गिरिशन्त गिरौ स्थित्वा हं सुसं तनोतीति । अभिचार , इहि अभिपृर्य मिरीक्षसत श्रेयसा नियोजयस्वेत्यथ; ॥। ५ ॥ 7 दिंच--याभिषुमिति । यामिषुं गिरिद्त हस्ते रिम घारयस्यस्तमे जे कषप शिषां भिरित्र शिरिं जायत इति तां डुरु मा दसी; पुरुषमसमदीय जग. ` दपि इतं साकारं ब्रह्म भदशयेत्यमिपरेतमरथं मराथितवान्‌ ॥ ६ ॥ गोष" ---------------------------- ~~ -- ~. [तृतीयोऽध्यायः ३] + शंकरभाष्योपेता। { ४९५८ वि 10 ५ ४८.२५५) ५, ततः प्ररं ब्रह्मपरं बृहन्तं यथानिक्ापं सर्वभूतेषु गृढम्‌ । विश्वस्येक परिवेषितारमीशं तं ज्ञालाऽ. मृता भवन्ति ॥ ७॥ वेदाहमेतं परुषं महान- प्मादित्यवणं तमसः परस्तात्‌ । तमेव विदिवाऽति स मृत्युमेति नान्यः पन्था वियतेऽयनाय ॥ ८ "14 प्व "१.४४. + ~ यस्पात्पर्‌ नापरमस्ति कतचयस्मल्ापम्रा न्‌ ५. ५ £> ५ तिष्ठत्येकस्नेनेदं परणं पुरुषेण सर्वर ॥ २ ॥ द ~ + "लतः 111. 10, स॑ | र पत, १५.५४ थन्‌ चर धान =+ मु त्र < भीकि-ज्<न)/ क्ट्वा 1> ~ श्टमन्कन्न दानीं तस्येव कारणारपनाऽवस्थानं दरयज्ज्ञानादमृतत्वमा६--ततः पर मिति । ततः पुरुषयुक्ताजज्गतः प्रं कारणत्वात्काग॑भूतस्य भपश्चसंय व्यापकः मित्ययैः । अथवा ततो जगदात्मनो विराजः; परम्‌ । क तद्रपरं बृहन्त बरह्मणो हिरण्यगमौत्परं बृहन्तं महद्यापैत्वात्‌ । यथानिकायं यथाश्रीरं सै- मृतेषु गूढमन्तरवस्थितं विश्वस्यैकं परिवेष्टितारं सर्ेमन्तः कृत्वा स्वात्मना सर्व व्याप्यावस्थितमीदे परमेश्वरं त्नास्वाऽमृता भवन्ति \+( ७॥ इृदानीमुक्तमथ द्रढयितुं मच्रहगनुभवं दशयित पूणानन्दाद्धिती यव्रह्म(त्म- परिज्ञानादेव परमपुरुषायेप्राक्निनान्येनेति दश्यति--बेदाहमेतभिति । वेद्‌ जाने तमेतं परमात्मानम्‌ । अपतं प्रत्यगात्मानं साक्षिणं पुरुषं पूण महान्ते सवा स्मस्वात्‌ । आदित्यवर्णं भकाशरूपं तमसोऽङ्नान।त्परस्तात्तमेव विदित्वाऽति मृत्युमेति मरत्युमरयोते । कस्मादस्मान्नान्यः पन्था वि्तेऽम॒नाय परमपद, प्रये ॥ < ॥ । करमारपुनस्तमेव षिदिखाऽति गृत्युमेतीस्युच्यते- यस्मादिति ! यस्मा तपरं पुरुषात्परयुरृ्टमपरमन्यन्नास्ति । यस्मा्नाणीयोऽणुतरं न ज्यायो मद तरं षाऽस्ति ! दक्ष इव स्तब्धो निश्खो दिवि द्योतनात्मनि स्वे मरिन्नि तिष्ठ त्येकोऽषितीयः परमात्मा तेनाद्वितीयेन परमात्नेद्‌ सवै पण नैरन्तर्येण व्याप्तं पुरुषेण पूर्णेन ॥ ९॥ +" १ क्‌. क्रचित्‌ | ५० कृष्णयलवदीयनेताुतरोपूनिषत्‌--[ तर योऽध्यायः ] 144 ८१९९. (र ५ ५८.०2 € = ४ ५०८८-० < ( तता यदुत्तरतरं तदरूपसनामयम्‌ | यु एताद्वदु मृतास्ते भवन्त्यथतरे इुःखमेवापियन्ति ॥ १० ॥ सर्वाननशिरोद्रीवः सर्वूतगुहाशयथः । सवव्यापी स भमवास्तस्मास्सषगतः शिवः ॥ ११॥ महा- नप्रय पुरुषः स्खसमेष प्रवकः । सुनिम॑ला- मिमां पामिभीशानो ज्योतिरव्ययः ॥ १२॥ अङ्गृष्ठमतिः पुरुषोऽन्तरात्मा सदा जननां इदान ब्रह्मणः पृ क्तकायकारणतां दशेयज्ज्ञानिनाममृतत्वमितरेषां च शसाार्तवं द्श्यात--तत ईत | त॒त्‌ इद _ शब्दवस्याज्तग्त्‌ उत्तर कारण, ततोप्यत्तरं काधकारणिनिपुक्तं ब्रह्य; स्यथः } तदरूपं रूपादिरहितम्‌ । अना- मयमाध्याल्मिकादित(पत्रयरहितत्वात्‌ । य॒ एतद्िदुरमृतत्वेनाहमस्मीस्यमृता अमरणधमांस्ते भवन्ति। अथेतरे ये न विदुस्ते दुःखमेवापियन्ति ॥ १० ॥ इदानीं तस्थैव सवीर्त्वं दद्चौयि--सव\ननेति । सवौण्याननानि शिरा. सि ग्रीबाशास्येत्ति सवोननशिरोग्रीवः । सर्वेषां मृतानां गुहायां बुद्धो शेत इति सर्ैभूतगुशज्ञयः । सर्वव्यापी स मगवानेचखयोदिसमष्टिः । उक्तं च्‌- १५.६.४९ (+ ॥ पेश्वयस्य समग्रस्य घमस्य यश्चसः रियः | ज्ञानयेराग्ययोश्चैव पण्णा भग इततीरणा॥ मभवत्‌ यस्मदेद्‌ तस्मात्सवंगतः; पकः ॥ ११॥ ।॥ किच - महानिति । पहन्मथुः समर्थो वै निथेयेन जगदुदयस्थितिसंहारे सस्वस्यान्तःकरणस्यैप प्रवर्तकः प्रेरयिता । कमर्थमुदिर्य सुनिमंखाभिमां स्वरू पावस्थाखक्षणां माधि परमपदपाक्निम्‌ । ईशान हईशिता । ज्योति; प्रि्चद्धो चिन्नानमकाश्चः | अन्धयोऽविनाश्री ॥ १२ ॥ अङ्गुष्ठमाच्र इति । अ द्गुष्टमाजोऽभिव्पक्तिस्थानहृदयसुपिरषारमाणापेक्षया पुरुषः पूणैत्वाद्पुरि शयनाद्रा । अन्तरास्मा सर्वस्यान्तरात्मभूतः स्थितः । नत न १ द. मघ. द, "मीं इन्तिमी" \ २ क. वीयैस्य । ॥ 1 [ तृतीयोऽध्यायः ९ ] शांकरभाष्योपेता ५१ हृदये संनिविष्ठः । हृदा मन्वीशो मनसाऽभिश्टपो य एतद्विदुरमृतास्ते भवन्ति ॥, १३ ॥ सहस्रशीर्षा ~ १ पुरुषः. सृदसक्षः. सह्षपात्‌ | सृ भ्रमिं, विश्रुतौ . ४४ वृ लाऽत्पातेष्ठहुशाङ््गम्‌ ।॥ १४ ॥ परुषं एवेद सर्य यृद्धत यच्च भव्यम्‌ | उतामुत्‌त्वस्येशानां यदन्ने ध & नातिराहूतं ॥ १८५ ।॥ स्वेतः गागपाद तत्सवता- क्ागरमिखम्‌ । सवतः भध्रतसष्ाक् सुतेसाव्र्प्‌ 1१ छ (त ॥१& । सर्वल्द्रयगुणासासं स्वाद्द्रुपावेवाजंतम्‌। "करी १.२ १८१.८-६.०० २ 4 ~ (1८ १५ „41.9४ २-५-५8 ८. ८-८५.५/५५-+६ ¬; | ५ सदा जनानां हृदये संनिविष्टो हृदयस्थेन मनसाऽभिगुप्रः । मन्वीशो ज्ञाने यत एतद्रदुरमृतास्ते भवन्ति ॥ १३ ॥ पुरषोऽन्तरास्मेत्युक्तं पुनरपि सवीत्मानं दशषयति-- सर्व॑स्य तावन्मात्नत्वभ- दशनाथम्‌ । उक्तं च--अध्यारोपापवादाभ्यां लिष्यपश्चं प्रपश्चत हाते । सह- स्राण्यनन्तानि शौर्पाण्यस्येति सहद्धहीपी । पुरुपः पृणैः । एवमुत्तरत्र योज नीयम्‌ । स भूमिं भुवनं सवेतोऽन्तवैषिशरं दत्वा स्याप्यात्यततिष्ठदतीत्य भुवनं समधितिष्ठति । दशाङ्गुरमनन्तमपारमिस्य्थः । अथवा नाभेरुपरि दशा्कषटं ५. ^ [9.3 हृदय तनाघातेष्टाते ॥ १४॥ नयु सवौतमत्वे सप्रपञ्चं बह्म स्यात्तद्रयतिरेकेणा भावादित्याद- पुरुष एषे दमिति । पुरुष एवेदं सर्धं यदनेनाफ रोहति यादिदं दृश्यते वतमानं यद्भूतं यच्च मभ्यं भविष्यत्‌ । किच--उतामृत्ततस्येक्षानोऽमरणधरमेरवस्य कवल्यस्येश्ञानः यच्ान्नेनातिरोहति यद्रतंते तस्पेशानः ॥ १५ ॥ | पुनरपि निर्विशेषं भतिपादाधेतु द्ीयति-सषैत इति । सर्वतः पाणयः पादाशेत्ति सवतः पाणिपादं तत्‌ । सवेतारक्षोण रासि मुखान चं यस्य तत्सवेतोक्षिशेरोयुखम्‌ । सपेतः श्रतिः; ्रवणमस्येति श्रुतिमत्‌ । राक मागि नकाय सचमाषत्य सन्याप्य तिष्ठाति ॥ १६ ॥ ^ उपाधिभूतपाणिपादादीन्दियाघ्यारोपणाज््ेयस्य तद्रताराद्का मा भूदित्पर ब॒मथेपुत्तरतो मन्तः स्वेन्द्रियोति । स्बौणि च तानीन्द्रियाणि भो्रादीनीन्दि ४ ¢ भ श्छ शग श्च रू प्री । तन (सान्ति दमार्‌ कन ठ ˆ ५ ` $ष्णयजुवेदीयग्बेताश्वतरोपानिषत्‌--- [ याः ३ > 1 ०.9 4५ र्म ५4 ^~ ^. ) ~ च सवस्य प्रभमीशानं सवस्य शण वंहत्‌ ॥ १७ ॥ नवद्वारे पुरे देही हृधस्ो ठेलायते बहिः । वशी. सवस्य लोकस्य स्थावरस्य. चरस्य च ॥ १८ ॥ | ४९ अपाणेषादो जवना ग्रहाता पश्यत्यचक्षुः स शुणा- व्यकण्‌ः,। स॒ बेत्‌ वेदय न.च्‌ तरयास्त दत्तातमा- क ^~ हुरम््थ परुष महान्तम्‌ ॥ १९ ॥ ५ 0 - क अ क न्दरियगुणाभासम्‌ । सर्वन्दरियेन्योपुतमिव तञ्जेयमित्य्थेः । ध्यायतीव ठेलाय तीवेति शृतः । कस्मात्पुनः करणात्तदरयापृतमिवेति गृह्यत इत्याईह--सर्वद्धिय विबजित्‌ं स्वैकरणरहितामित्य्थः । अतो नँ च करणन्धापरव्योपुतं॑तज्जेयम्‌ । सवैस्य जगतः प्रयुभीशानम्‌ । सर्वस्य शरणं परायणं वुहत्कारणं च ॥ १७। विच-- नवद्वार इति । नवद्वारे शिरसि सषुद्राराणि द्रे अवाची पुरे देदी विज्ञानासमा भृत्वा कार्यकारणोपाधिः सन्द॑सः परमात्मा इन्त्यविध्यास्मकं कार्यमिति रेलायते चलति बहि्विषयग्रहणाय । वशी स्वस्य लोकस्य स्थाव रस्य चरस्य च | १८ ] लरत न "लता 4६ एवं तावत्सवात्मकंः चर्य प्रतिपादित । इदानीं नि्विकारानन्दस्वरूपेणा- चदि तानस्तापितज्नानात्मनाऽवस्थितं परमात्मानं दशेयितुमाह-अपाणिपाद्‌ इति) नास्य पाणिपादाकरत्यपाणिपादः । जवनो दूरगामी । अ्रहीतोँ पाण्यभावेऽपि सवेग्राही । पटयति स्ैमचक्षुर पे सन्‌। इणोत्यकर्णोऽपि । स॒ वेत्ति वेद सवेञत्वाद्मनस्कोऽपि । न च तस्यास्ति वेत्ता नान्योऽतोऽस्ति द्रष्टेति श्रतेः । तमाहुरप्य प्रथमं सवकारणत्वात्पुरुषं पूर्णं महान्तम्‌ ॥ १९ ॥ िंच-अणोरणीयानिति । अणोः सुकष्मादप्यणीयानणुतर; । महतो मह्वप रिमाणन्मदीयाम्महत्तरः । स चाऽस््माऽस्य जनतो्र्मादिस्तम्बपयन्त १स-ग, ध. ङ. सुहृत्‌ । क. नः कार ३ख.न क| ४ख्‌. “हृद्कार*।\५ ख, "यकरण \ ६ के. “म्‌ 1 भयेदा" । ५ ख. श्रा यदुपादेयं प । 2 [चतुर्ोऽध्यायः ४ | श्ंकरभाप्योपेता । , ५३. . क नि (^ ५4 ~ न | तीऽह्प्‌ जन्त तेमक्रतुं पश्यति दीतशोक्षो ८.०. ० । न (र ॥ ८५५४ 1.9 १९. 4५ 6) दः ^. 3 ५} "> ०४ धातुः. भरसदान्महिमानमशम्‌ ॥ २०.॥. वदृहि- = "भा ॥ ६ ‰\ ९५ ५८९ { ~" + नी व) ८ ५९६५, मेतमनर पुराणं वात्मानं सषगुते विर्पुखत्‌। 1. ५4 १९ ५ (न ५ ~ ९८ (५५५ / निन्मनिरोपं भषदुनि , यस्य ॒ब्रहवीदिनी हि भवदन्ति ` नित्यम्‌ ॥२१॥ इति बेताश्व. भ क (+भ ® ५ ट ॥ निपरिता यु. एकोऽर्णो बहप _शक्तियोगद्ाननेकानिरि ताथ दृषाि ति वानी, दिवमा , _ ष द्वमना वश्या. वषा... -भाणिजातस्य गुहायां हृदये निहित आत्मभूतः स्थित इत्यथैः । तमास्मा- नमक्रतु विषयभोगसंकस्परहितमार्मनो महिमानं कमानमित्तदधिक्षयरारित- मीशं प्यत्ययमहमस्मीते साक्षाज्नानाति यः स बीतश्नोको भवतिं । केन तसौ पयति । धातुरी्वरस्यः सादात्‌ । भसन हि परमेश्वरे तथाथास्म्य- ्ानश्स्प्यते । कअथवेन्दरियाणि धातवः शरस्य धारणात्तेषां भादाद्विषयः दोषद्शनवलाद्यपनयनात्‌ । अन्यथा दुविक्ेय आसा कामिभिः भाक्तं पुरुषैः ॥ २० ॥ उक्तमर्थं द्रढयितुमन््रहगचुमवं दकयाति-येदाहमेतमिति । वेद॒ जानेऽ्‌ः मेतमजरं विपरिणामधर्मवनिते पुराणं पुरातनं सबौरमानं सवैषामारममूतं सर्वै गते विभु्वादाकाशवद्रधापकत्वात्‌ । यस्य च लजम्भनिरोधमुत्पस्यभाषं भव दान्त ब्रह्मवादिनो हि नस्यम्‌ । स्पषटोऽयैः ॥ २१॥ इत शवेताश्वतरोपनिष्‌- द्ये श्रीदंकरभगवततः कृतो तृतीयोऽध्यायः ॥ ३ ॥ गहनत्वादस्याथस्य भूयो भूयो वक्तव्य इति चतुर्थोऽध्याय आरभ्यते-य एक इति । य एकोऽद्धितीयः परमारमाऽवर्णो नात्यादिरहितो मि्ि्ेष इत्यथैः । बहुधा नाना शक्तियोगद्रणीननेकानिहितार्थोऽगहतशयोजनः स्वाशनिरपेक्ष इत्यर्थः । दधाति बिदशधास्यादौ । 1 चाति व्येति चान्ते मर्यः फलि । शन्दान्मध्येऽपि यस्मिन्विश्वं स देवो दयोतनस्वभावो विज्ञानकरस इत्यथः ! स नोऽस्माज्ञ्यभया बुद्धया संयुनक्त संयोनयतु ॥१॥ १; अस्मिन्पक्ष पले धादुभादैति पागोऽ्वगनतनयः = मुके धातुप्रसादादेति पामसवमन्तव्यः। = - तन्वन पजन्मोकारकम्तक। चरकः । ५9 ०१५० [९ दष्गयञ्दीयनेताश्वतरोपनिषत्‌-- [चतुर्थोऽध्यायः > १९.५.६ ^-"९9-2- र [अती + 9 तदेवातिस्तदादित्यसद्यस्तहु चन्दुमाः | तदेव, ^ - शुक्र॒ तेद्रह्म तदापस्तस्रजापतिः ॥ २ ॥ कः > दा ना ट्टे लसी लं पृमानिवं कुमारं उत वा कुमारी। ० = ~ + द्‌ क श तवं जीर्णो दण्डन वृश्चामि त्वं जातो भवसि िश्व- तोमुखः ॥ ३.॥ नीलः पतङ्गा, हरितो रोहिता षस्टिं तपः, समुबाः । अनादिमसं # ^ काका 4 धविष्‌ [ब [न [+ “ विपुलेन पृते यतो जातानि पृषनानि विषा, ॥ ४ ॥ अनामिका लोहितशुकरृष्णां “वह्वीः प्रजाः सृजमानां सर्पाः । अनो द्येको १.८ जुषमाणोऽनुशेते जहःत्येनां पृक्तभोग!मजोऽ- ‰ नै ~त क ००९ कवर्ण 206", / न्यः ॥ ५ ॥ च्छद ४५२7 गथ, ज तप [ यरमात्स एव सष्ठ तस्पिन्नेव रयरतस्मारस एव सर्वं न ततो विभक्तः स्तीर्याह मन्नत्रयेण-- तदेवेति । तदेषाऽऽत्मतत्वमभिः । तदाित्यः । एव, शब्द्‌; सर्व संवध्यते तदेव शुक्रमिति दशनात्‌ । शेषश । तदेव शक्रं शद्ध मन्यदपि दीप्निमन्नक्षजादे तद्रह्म दिरण्यशमीत्मा तदाप; स प्रजापतिधिरा- डास्ा।२॥ ¢ स्पष्टो मन्नाथः ॥ ३॥ नील इति । त्वमेवेति सवेत संवध्यते। त्वमेव नीक; पतङ्गो भ्रमरः पतना. दरच्छतीति पतङ्गः । हरितो रोदिताक्षः यकादिनिदृष्टाः भाणिनस्त्वमेवेत्यथः। तडिद्भभो मेष ऋतवः समुद्रा यस्मात्वमेव सषेस्याऽऽत्मभूतस्तसमादना दिर. मेव स्मेवाऽऽचन्तशयन्यः । विशुत्वेन व्यापकत्वेन यतो जातानि युवनानि दिनानि ॥\४॥ ` ' इदानीं तेनोबभषरक्षणां पटति, छान्दोग्योपनिषत्मसिद्धामजारूपक्स्पनया दक्षयाति--अजमेकाभिति । अजां कृति रोहितशङकृष्णां तेनोवन्ररक्तणां बहीः भजाः सृजमानासुत्पादयनतीं ध्यानयोगानुगतदृष्टं देवात्मशक्तिं बा सरूपाः समानाकारा अजो ह्येको विज्ञानासाऽनादिकामकदिनारितः स्वय- मात्मानं मन्यमानो जुषमाण; सेवमानोऽुरेते भजते । अन्य आवार्योपदेध. भकाश्रावंसादिताविचयान्धक्रारो ,जहाति त्यनाति | ५॥ चतुभाऽध्यायः ४ † ्ांकरभाष्योपेता । ५५५ हा सुपर्णा सयजा सखाया समानं दक्षं परि षस्वजाते । तयोरम्पः पिप्प स्वाद्ररयनभ्न्न- न्यो अभिचाकशीति ॥ ९ ॥ समाने बके परप _ निमभ्रोऽनोशया शोचति मद्यमानः । जुष्ट ‰..९.९.९४८.६.० {9 6० ->= 2/1 इदानीं सूत्रभतौ' परमायेवस्त्ववधारणाययुपन्यस्येते -दरेति । दरा द्र तत्रा नपरमात्मानौ । सुपण सुपण शोभनपतनो शोभनगमनौ सपणो पक्षिसामा न्याद्रा सपण सुना सयुजौ सर्वदा सयक्तौ । सखाया सखायौ समानाख्या- नौ समानाभिव्यक्तिक।(रणी । एवभतो सन्त समानमेकं वृक्षं दक्षमिषोच्छद- सामान्याद्वक्षं शरीरं परिपस्वजाते परिष्वक्तवन्तो समाभितवन्तावेतौ । तयोर्‌ न्योऽविद्याकामवासनाश्रयलिङ्कोपापिषवज्नानात्मा पिप्प कमफलं सुखदुःखल * क्षणं स्वाद्रनेक वि चेत्रेद्‌नास्वादरूपमत्युपथुङ्केऽविवेकतः। अनश्नन्नन्यो नित्यं रद्धबुदधशक्तस्वभावः परमेश्वरोऽभिचकश्षीति सवेमपि परयन्नास्ते ॥ ६ ॥ तत्रैवं सपि समाने दक्षे शरीरे पुरुषो भोक्ताऽविन्राकामकरमफलरागादिगर भाराक्रान्णेऽखावरिव सथ॒द्रनरे निममरो निश्चयेन देहात्ममावेपापन्नोऽयमेवाह- मञयुष्य पुत्राञ्स्पनप्रा इशः स्थरा युणवानेमुणः सखी दु खीतयेव॑मत्थयौ नान्थीऽस्त्यरमादिप जायते भ्रियते संयुञ्यते च संबन्धिबान्धवैः । अतोऽ नीदया न कस्याचित्समथ।ऽदं यो पम नष्टो तामे भाय दिः मै समीवितेने स्थवं दौनमावोऽनीश्चा तया चोचाति संतप्यते सुद्यमानोऽनेकेरनथपका ररा. कतया विित्रतामापद्यमानः स॒ एवं म॑ततियष्वटुष्यादियोनिष्वपतन्दुःखमा- पन्नः कदाचेदनेकजन्मुद्धधमेस चयन नाभत्त केनाचेत्परमकारुणिकेन दि तयोगमागेऽदिसासत्यत्रह्मचयंसवेत्यागसमाहितातमा सञ्शमादिसंपम्नो जुष्टं सेवितमनेकयोगमागे यंदा चसिमिन्कारे प्यति ध्यायगानोऽन्यं दृक्षोपाधिरक्ष- णाद्विलक्षणमश्तसारिणमन्न।यायसंस्युटं सवीन्तरं परमात्मानमीदामयमहमस्मी. त्यात्मा सर्वस्य समः सबैसृतान्त्रस्थो नेतरोऽविद्यानानितोपाधेपरिच्छिमो सायात्मेति विभूतिं माहमानमिते जगदरूपमस्थेव महिमा परमेश्वरस्येति यदैवं ""------- १ख. णरूपं स्वाद्रत्युः। २ क. सर्वौज । २३ फ. °न्योऽस्माः ! ४ छ. जीगनेने" | ५ ख, 'प्वाजीवभावम । ६ ख. ^्मसु श्च" ७ ख. श्च यद्‌ा\ ५६ कृष्णयनुवैदीयन्वेताश्वतरो पानिषत्‌-- [चतुधऽव्यायः ४ | क 0 ^ पष्व # १४ ष यदा प्श्त्यन्यमीशुमस्य महिमानमिति वीत- शोके; ॥ ७ ॥ कचो अक्षरे प्रमे व्योमन्य- स्मिन्देवा अधि कश्चि निषेहुः । यस्तन वेदं किमृचा करिष्यति य इत्तद्विदुस्त इमे समा- सते ॥८॥ छन्दा यज्ञाः कषवं बरतानि भतं पथ्यं यच भेदा, वदन्ति / अस्म(नमायी, सुलु, (दश्वम्‌तत्तारमश्रान््ा मायया सुन्रुद्ः ५९५ ~ ०५4 १4 34८ सर्‌ पश्यति तदा बीतक्चोको भवति सवेस्माच्छोकसागगाष्टच्यते छतषस्यो भव. तीत्यथः । अथवा जुष्टं यदा परयत्यन्यमीशपस्मैव प्रत्यगात्मनो महिमानमिति तदा वीतशेको भवति ॥ ७ ॥ हदानीं तद्विदां ठृताथंतां द्शैयति--ऋच इति । वेद्रयवेधेऽक्षरे परमे व्योफल्व्यौम्न्पाकाशकस्पे यस्मिन्देवा अधे चिन्े निषेदुराभितास्तषन्ति । भ्यस्वं परमात्मानं न वेद्‌ किमृचा करिष्या । य इत्ताष्िदुस्त इमे समासते कताौस्तिष्ठन्ति ॥ ८ ॥ इदानीं तस्थैवाक्षरस्य मायोपाधिंकं जगत्सष्टतवं तक्निभित्तत्वं च भेदेन दशै. यति--छन्दांस(ति। छन्दांसि ऋग्युजुःसामायवोङ्किरसाख्या बेदा देवयज्गादयो युपसंबन्धरदहितेविहितक्रियाथ यज्ञा ज्मोतिष्टोमादयः कतवः । व्रतानि चान्द्रा यणदौीनै । भूतमतीतम्र्‌ । भव्यं भविष्यत्‌ । यदिति तयोमैध्यवरतिं वर्तमानं सूचयति । चशब्द; समुच्चयार्थः । यज्ञादिसाध्ये कमणि पपञचे यूततादो च वेदा एव मानमित्येतत्‌ । यच्छब्दः सवत्र संवध्यते । अस्मासकृतादक्षराह्ह्मणः पूर्त्तं सवेषत्पद्यत इति संबन्धः । अविकारित्रह्मणः कथ भपञ्चोपादानत्वामि स्यत्‌ अह--मायीति । इटस्थस्यापि स्वशाक्तेव शात्सवैसष्रतमुपपन्न मैत्येतत्‌। बिश्व प्वोक्तमपश्वं सजत उत्पादयति । स्वमायया करिपते तस्िन्भृतादि. भूपे साययेवान्य इवं संनिरुद्धः से॑दधोऽविद्यावशषगो भूत्वा संसारसयु अमरीस्ययैः । ९ \ = त नम -- "~ ~~" ~~ -- ~~ "~~ ~~ -" ~------~-------~-~-+"-----~ „, १. धिनः । २ क. “व्‌ सन्तं । ३ क, "दधः संवि" । [ चतुयीऽध्यायः ४ कशकरभाष्योपैता | ५७ मायां तु रिं, ियान्मामिनं तु महेश्वरम्‌ |, तस्याव्यवकूतेस्तु व्याप सर्वमिदं जगत्‌ ॥ १० ॥'. ^, नि > क क क क = क क~ क~ # ४ यो वानि योनिमधितिष्त्येको यस्मिन्निदं से च वे चते स्वम्‌ । तमीशानं वरदं देवमीख्यं निचा- “" ५ य्पेमां शान्तिमत्यन्तमेति ॥ ३ ॥ (+^ ०८ ८ ए %०५८ त 2 (५० _ परवक्तायाः कृतेमोयात्वं॑तदधिष्ठातुसचिदानन्दरूपन्रह्मणस्तदुपाधिवशा- न्मायित्वं च चिद्रूपस्य मायवशात्कटियतावयवभूतेः कँयिकारणसंघाततः सर्व ररादीद परिदर्यमानं जमप्रयापं चेत्वाह--मायां त्विति । जगत्मकृतित्येनाध- स्तात्सवे् प्रतिपादिता म्रद्रतिमायेवेति वि्याद्विनानीयात्‌ । त॒शब्दोऽवधार- .णायेः । महाकासावीखरघ्ेति मदेश्वरस्तं मायिनं मायायाः सततास्फुत्यादिपद तथाऽधिष्ठानत्वेन मेरयितारमेव विद्यादिति पूर्वेण संबन्धः । तस्य भरकृतस्पर परमेश्वरस्य रल्ज्वाद्यधिष्ठानेषु करिपतसपीदिस्थानीयेमायिकैः स्वावयैरध्यास- रेदं भूरादि सै व्याप्षमेव पृणैमित्येतत्‌ । तुशन्दस्त्ववधारणाथे; ।॥ १० ॥ मायातत्कायौदियोनेः कूटस्थस्य स्ववशतोऽधिष्ठातूत्वं॑वियदादिकार्याणाः त्पततिहतुतवं तेनैव सर्वाधिष्ठातृत्बोपरक्षितसच्चिदानन्दवपुषा त्रद्मास्मीत्येकरष. ्गानान्धक्ति च द्यति-यो योनिमिति । यो मायाविनिगुक्तानन्देकषनः; परमेश्वरो योनिं योनिमिति वीप्सया मूलमरछृतिमौयाऽवान्त(भदृतयो वियदाः द्यश्च सूचितास्ता; भृती; सत्तास्फुतिमदस्वेनाधिष्ठौं य तिष्त्यन्तयाभिरूपेण । य आकारे तिष्ठन्निच्यादिश्रुतेः । एकोऽद्रितीयः । यस्िन्मायायपिष्ठातसैश्वर दं सवै जगदुपसंहारकाले समेति . संगच्छते ठयं मामोति । पुन; सृष्टिकर भिषिधमेत्याकारादिरूपेण नाना भवति । तं भकृतमधिष्ठातारमीश्ानं नियन्तारं धैरदं मोक्षभद॑ं देवं चोतनात्मकमीय्यं वेदादिभिः स्तुत्य निवास्य निश्चयेन धरह्यहमस्मीत्यपरोक्षीङृत्य सुषुप्त्यादौ परस्यक्षीकृता या सर्वोपरमरक्षणा सार्व. जनी शान्तिः सेदमा दतां तां भसिद्धामिमां शान्ति सवैदुःखविनियुक्तसुखै. कतानस्वरूपां भृक्तिमिति यावत्‌ । गुरूपदिष्टत्वमादिवागयनन्यसुत्लज्गानेनाः विधातस्कायीदिविन्बमायानिदत्याऽत्यन्तं॑पुनराद्तिरहितं यथा भवति तथै- तथकरसो भवतीत्येतत्‌ ।। ११ ॥ ` परच.ग.च. ङ. स्म्‌ ज्यान रस. ध्यक", ३ क. ख्यातो 1 * स, मन्तः भ्र*। ५ ख. पिति") ॥ श ५८ कृष्णयजुर्दीयन्ेता्तररोपानिषत्‌-- [ चतुर्थोऽध्यायः ४} मो देवानां भसवशरोद्धकशर विश्वापिंपो रुदो महरषिः। हिरण्यगर्भे पृश्पत जायमानं सत नो वृद्धया, शुपरया संयुनक्तु ॥ १२॥ यों देवानामधिपं यस्मिहटोका अयिधिताः । य दशे अस्य द्विषद्‌- भतुष्पद्‌ः करुम देवाय हविषु विम ॥ १३ ॥ । ५ सुष्ष्मातिसूष्ष्पं कटिटस्य मध्ये विश्वस्य शष्टार- मनेकरूपम्‌ । विश्वस्येकं परिवेष्टितारं ज्ञात्वा शिवं शान्तिमत्यन्तमेति ॥ ३४ ॥ स एव काटे भवनस्य गोपा विश्वाधिपः सर्व ६ +~~------------ सूत्रात्मानं भत्यविरतमाभेमुखतया वीक्षन्तं परमेश्वरे प्रत्यखण्डिततश्वक्नान- सिद्धय भायैनमाह--यो देवानामिति । पू्ैमेवास्य भरतिपादितोऽ्थः ॥ १२॥ बरह्मभरपुखाणां देवानां स्वामितामाकाशादे खोकाश्रयतस्वं प्रमात्रादीनां निय- न्तु बुद्धि्दिद्राया सम्य्ञानसिद्धयय मूमुद्वभिः माथ मानत्वं च परमेश्वर स्याऽऽह--पो देवान(मथिप इत्ति ! यः भकतः परमेश्वरो देवानां ब्रह्मादीनामः धिपः स्वाभी पस्मिन्पसमेश्वरे स्वकारणे भूरादयो रोका अधिश्रिता अध्युप्रि शिता अध्यस्ता इति यावत्‌ । यः म्रषेत; परमेन्वरोऽस्य द्विपदो मन॒ष्यादेश्वतु ष्पद; पन्वदेधेश इष्टे । तकाररोपरछान्दसः । कस्मै कायाऽऽनन्द्रूपाय । स्मेभावोऽपि च्छन्दसः । देवाय श्रोतनातमने तस्मे हविषा चरपुरोडाशादिः रम्येण विधेम परिचरेम । विषे; प्रिचरणकमेण एतद्रूपम्‌ ॥ १३ ॥ परस्यापिसृक्ष्मत्वं जगचकरे साक्षिस्वेनावस्थितत्वं निखिलनगत्सष्त्वं सबौत्म क्वं तत्तादारम्यज(दम्याज)नानां बरक्तिशेव्यतद्वहुश्ोऽधस्तास्मातिपा दितं यश्रपि तथाऽपि बुद्धिसकयोय पुनरप्याह- सृष्षमेति । पृथिग्याद्यव्याकृतान्तपुच्तरोत्तरं सुष््मसृक्ष्मतरमपेकष्ये्वरस्य तदपेक्षया सू्ष्मतमत्वमाह- सूष्मातिसृकष्ममिति । फटिलस्याव्रि्रातत्का या्मकदुमेस्य गहनस्य मध्ये । शेषं व्याख्यातम्‌ ॥१४॥ परस्य साक्षिरूपेणावस्थितत्वं सनकादिभिनब्रह्यादिदेरधाधिकारिपुरुषरप्या- स्त्या प्राप्यस्व साधनचतुष्टयादियुतास्मदादीनां मोक्षसिद्धि चाऽऽह स एवेति। स एव प्रकृतः कालेऽतीतकस्पेषु जी वसंचितक्मपारेपाकसमये सवनस्य १ ख,ग, ङ, "धिको द" ।२ ख. "के सक्रियत्ेः । वदु्ीऽध्यायः ४] शंकरभाष्योपेता। ५९ भूतेषु गृढः । यस्मिन्युक्ता बरहर्षयो देवताश्च तमेवं - ज्ञात्वा मृव्युपाशांश्छिनत्ति ॥ १५ ॥ घुतासरं मण्डमिवातिसूष्ष्मं॑ ज्ञाता शिवं सरव भरतेषु गृहम्‌ । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १६ ॥ एष देवा दिष्व- कर्मा महात्मा सदा जनानां हृदये संनिविष्टः । गोषा तच्तत्कमांनुशुणतेया रक्षिता । विशाधिपः विश्व॑स्य स्वामी । स्ैमतेषु गूढो ब्रह्मादिस्तम्बपरयन्तेषु साक्षिमा्रतयाऽवस्थितः । यरिमथिदधनानन्दबपुषि प्ररे युक्ता पेक्यं पाक्ताः। ते के ) बह्यषैयः सनकादयः । देवता बद्यादयः । तमेवेश्वरं ज्ञात्वा ब्रह्माहमस्मीस्यपरोक्षीकृत्य मृल्युपाश्चान्मृत्युरविच्ा तमोरूपा- दयथ पञ्चाः पाशयन्त इति पाशास्तान्ृल्थर्वै तम ईति अतेः । तत्कायैकाम- क्रमे च्छिनत्ति नाशयति । पेक्यरूपस्वपरकाशामिना दहतीत्यथैः ॥ १५ ॥ परस्यात्यन्तातिसूकष्मतमत्वमानन्दातिशयवचं निर्दँप्वत्वं जीवेष्वतिसृक्ष्म- तया स्वरूपेणावस्थितत्वं सर्वस्यापि सत्तादिभदतया व्यापित्वं तदेकत्वङ्गाना- त्पाशानिं च दशेयति--प्ृतादिति । घुतोपरि विद्यमानं मण्डं सारस्तदताम- तिभीतिविषयो यथा तथा समुमुक्षुणामतिसाररूपानन्दप्रदत्वेन निरतिशयमीतति- विषयः परमारमा तद्रदधृतसारबदानन्दसूपेणात्यन्तसृष्षम ज्ञाता शिवमित्ये- तद्व्याख्यातम्‌ । सवेभूनेषु गूं ब्रह्मादिस्तम्बपयन्तेषु जन्तुषु कमरफटभोगसः- क्षित्वेन भत्यक्षतया वतमानमपि तेस्तिरस्छृतेश्वरभावम्‌ । उत्तरा व्याख्या- तम्‌ ॥ १६॥ निर्भदसुखेकतानारमनो विश्वकृचखं तदन्यापित्वं संन्यासिभिराषएन्यमो्षरूपं ( परत्वं ) चाऽऽह-एष इति । एष भकृतो देवो द्ोतनास्मको विश्वकमां मह- दादि विष्वं कर्मं॒क्रियत इति कम॑ मायवेशाद्धिरूपं कायमस्येति विश्वकमौ मृहाधासावात्मेति महात्मा स्वेन्यापीत्य्थः । सदा सवेदा जनानां हृदये रमे व्योखि हृदाकाशे जखाद्यपाधेषु सूर्प्रतिविम्बवनिचिष्ठः सस्यस्य इत्येतत्‌ । सं एव साक्षिरूपेण हृदा हृञ्‌ हरण 'इति स्मरणाद्धरतीतति हसेन हृदा नेति नेतीतिनिभेोपदेशेन मनीष।ऽयं॑पुरुपार्थोऽयमपुरुषार्थोऽयमात्माऽयमनात्म- त्येतया विमेकबुद्धया मनसा विचारसाध्येकत्वज्ञानेन चाभिक्लृपतः परकार्ितोऽ- खण्डेकर सत्वेनाभिव्यक्त इत्येतत्‌ । ये जना; साधनचतुष्टयसंपन्नाः संन्यासिन १ क. शधस्वा*.। २ ख. “मन्यो” ६५ कृष्णयसुरवेदीयग्वेताश्वतरोपानिषत्‌-- [चलु्ोऽध्यायः ४ हृदा मनीषा मनसाऽभिक्लृप्तो य॒एतद्िहुरमतास्ते भषन्ति ॥ १७ ॥ यदाऽतमस्तन्न दिवान्‌ राभिनं सन चासंडिश्‌व एव्‌ केवलः 1 तदक्षर तत्सवितुर्वरेणयं मज्ञा. च्‌ तस्मालसूता पुराणी ॥ १८.॥.नेनमू्व न तियं न मध्ये परिजग्रभत्‌ न तस्य प्रतिमा अस्ति यस्य नाम महयशः॥ १९ ॥ ~ ~, (1 एत॒त्तच्वमस्यादिवाक्यप्रतिपाधैकरूपमखण्डेकरसपिति यावद्िटुबैह्यादमस्मी त्यपरेक्षी बुयुस्ते यथोक्तज्ञानिनोऽ१ृता भवन्स्यमरणधर्माणः पुनरा दरातिरहिता भवन्तीत्यथेः | १५७॥ ` कालत्रयेऽपि मुक्तौ परकयादौ च परमात्मा कूटस्थ इति निशवयाञ्जाग्रत्सवमः योरपि धान्त्या सद्रेनीयत्वाबभासः। वस्तुतस्तु सदा निर्भेद एवेत्याह-यदेति। यदा यस्यामवस्थायामतमो न तमोऽस्येत्यतमर्तवमादिवाक्यजन्यङ्गानेन दीप. स्थानीयेन दग्धाविश्रातत्कायरूपतमस्वत्वात्तदा तत्काटे न दिवा दिवा रोपोऽपि नास्ति न रात्रिस्तदारोपोऽपि नास्तीति सवेत्ाचुषङ्क; । न सन्स त्तारोपोऽपि ) नासन्नमावारोपोऽपि । तरिं तत्त्वं सवेन शून्यमेव जाताभिति बौद्धमताचिजेषमाश्नङुम्याऽऽह-- षिव एवेति। शिव एव शुद्धस्वभावो न शुर मिति निपाताः | केवरोऽविद्ांबिकर्पश्न्यः। तद्वरं तदुक्तस्वरूपं न क्षरती त्यक्षरं नित्यं त्तत्पदलक्ष्यं सवितुरादित्यमण्डखाभिमानिनो वरेण्यं संभजनीयं ्ज्ना गुरूपदेशञात्तत्वमादिवाक्यना बुद्धेः । चकारं एवकाराथेः । तस्माच्छ स्वदेत; भरना नित्यातैषेकादिमत्सु सेन्यासिषु व्याप्ता पूणेतवाकारेण पुराणी ब्रह्माणमारभ्य परम्परया परा्ाऽनादसिद्धा ॥ १८ ॥ रूटस्थस्य ब्रह्मण उध्वदिषु दिश फेनाप्यपरि्राहमत्वमद्ितीयत्वास्केनाप्य- तुखितत्थं कालदिगाद्यनषच्छिन्नयशोरूपत्वं चाऽऽह-नैनपिति । एनं प्रङृतमप रिच्छिनरूपतवानिरशत्वानिरवयवत्वाच्वोध्वादिषु दिश्च कथिदपि न परिजग्र भत्परिथ्ीतुं न त्‌ । तस्य तस्येवेश्वरस्याखण्डसखानुभवत्वादेता दृशद्धितीया मावात्मतिमोपमा नास्ति । यस्य नाम महव्यशो यस्येन्वरस्य नामा- भिषा महदिगादयनवच्छिने सयैत्र परिपूर्ण यशः कीर्तिः ॥ १९ ॥ १४ तै २ क, दिवि" । ३ ख. "क्षरमुक्त° । [ चतुर्गोऽध्यायः ४ ] श्ांकरभाष्योवेहा । ६१ ह .. ९.“ क्ब ४ । (न 1५-*~ न्‌ सहश तिष्ठति रूपमस्य न्‌. चक्षुषा प्यति . 44० १ (€ , ५9 "२ च । कश्वनेनम्‌ । हदा हदिस्थं मनसा य शएमनेष ` ^ ' " / बिहुरसृतास्ते भवन्ति ॥९०.॥ भनात हत्येवं <-{2/4 ८ ^ + ] [ऋ ध फथिद्धीरुः भपदते । रुद यतते दक्षिणं मश तेन 4 ` ` ` मां पाहि नित्यम्‌ ॥ २१॥ = (७ ~व छ, स 9 मा नस्तोके तनयेमा.न आधुषिमा नो गोषु रन ^“ ४ ष # € 4) मामो अश्वेषु रीरिः। वीरान्मानो रद्‌ प्राभिती उ" शृशस्येन्द्ियायविषयतां भत्यगरुपतां तदिकय्नानान्पोक्षतां चाऽऽह--न .स॑छ् इति । अस्य भफतेश्वरस्य रूपं स्वरूपं रूपादिरहितं निर्विशेषं स्वभ्रकाताखण्ड- .खखानुभवं संदे चक्षुरादिग्रहणयोग्यपरदेशे न तिष्ठाति तद्विषयो न भवतीस्ये- ततु । इ्दरियागोचरत्वादेवैनं प्रकृतं वक्षरिस्युपटप्तणम्‌ । सरपैन्दरियेरापि कश्चन कोऽपि न पयाति तद्टिषयतया ग्रहीतुं न शक्नुयात्‌ । यच्च्षुषा न पश्यति येन चषि पश्यतीत्यादिश्चतेः। हृदा शद्ङ्ुद्धथेतदष्याख्यातं मनसौति हृदिस्थं दृदा- काञ्चगुहास्थं भस्यक्तया तत्नावरथितं ये साधनचतुष्टणादियुक्ता; संन्पसिनो योग्याधिकारिण एनं अतं ब्रह्मात्मानमेव्रभित्थ ब्रह्माहमस्मीत्वपरोप्ेण निदु- जानान्वि तेऽपरोक्षीकरणमररिक्नाऽमृता यचन्त्यमरमधमीणो भन्ति 1 प्ररणद्- त्वविद्यादेस्तत्वज्ञानाप्रिना दग्पत्वात्पुनदहान्तरं न भकन्तीत्ययेः ॥ ९९ ॥ इदानीं तत्रसादादबेष्रा्धिपरिदाराविति मत्वा तमेव परमेश्वरं आयते -प्दयेन--अजात हति । इतिशब्दो हेरवथेः । यस्मरा्छमेवाजातो जन्बनन- दाक्नीयापिषापसताधमेवनित; । ईतर्त्सर् विनाशि दुःखान्वितव्‌ । तस्माज्नन्भ- जदप्ररणाश्र्नोयापिपासाशोकमोहान्वितास्ससाराद्वीर्रीतः सन्कथिदेक्ष श्र पर वाश्रस्त्वामेव शरणं पपये प्राटस्लो वा काथिस्मपद्चत इति प्रघरमपुद्षयन्बषी- शते हे रद्र यत्ते दक्षिणे पुखयुत्छाहजप्रनं ध्याततमाहखादकगम्‌। अरवा दश्चि- स्यां दिश्चि भवे दक्षिणं पुखं तेन मां पाहि नित्यं सवेदा ॥ ९१ ॥ पिच-मान हति मा रीरिष हति स्त्र सषध्यते } मा रीरिषः । रेषैः ण मरण विनाशं मा.काक्रीः । भोऽस्माकं तोके धुते तमथे पौत्रे न आयुषि मा „_..--------------~-*--~---"~-~--"-------"~-*----*- १क. ख. ग. प्रतिपद्यते । २ क. ख, तेनाप । ३ ख. “नापि* । ४ ख. “नापि 1५ कख, रोषणं । ४६ कृष्णयलु्दीधे्वेत्प्वतंरोपनिषत्‌--. [च्वमोऽध्योकृ | प्धीकिष्मन्तःऽष् सदश्वा ; हवीखरेः ॥ २२ ॥ दतिःश्वेताश्तरोपनिषद्विः चतुर्थोऽध्यायः ॥ ४॥ द ` अक्षरः ब्रह्मपर -सखनल्ते वियविषे , निहिते यत्रः-गृहे | क्षरं कृविद्या ¦ ह्यमृतं तुः विधा विद्या विधि ईशने,.ृस्तु, सोऽन्यः ॥,१.५ यौ यौनं यानिमृधितिषठत्यको विश्वानि हषाणि, योनो ] सवाः । कषु प्रसूतं कापट. यस्तमम्रं ज्ञानानि "न ~~~" 192 -- भृत्यास्तान्दे रद्‌. मामितः कोपितः सन्मा वधीः । कस्मात्‌ । यस्ममद्धविष्मन्तो हविषा युक्ताः. सदमिष्वा हवामहे. सदेव 'रक्षणायेमाह्श्ाम्‌ इत्यथैः) २२ .॥६ इहि श्वीगोवरन्द्षगवसपुज्यपादकषिष्यस्य परमरेसपरित्राजकाचाभुस्य- ,: शरीशैकरभगंवतः कृतो श्ेताश्वतसोपनिषिद्धाप्ये = ,, । चतुर्थोऽध्यायः 1 ७॥ । चुथोयायरेषमपूवाै पतिपादयितु पश्चमोऽष्याय आरभ्यते अकष इत्या्रिन । दे विद्याविधे य॑स्मि्कषरे - बरह्मणो दिरण्यगभास्परे ब्रह्मपर १ न्वा व्रह्मण्यनन्ते देशतः ' कातो वस्तुतो वाऽपरिच्छिने । यत्र यश्मिः `विच्याविचैः निहिते स्थापिते गुट अनमिव्यतते । वि्याधिचे विस्य, दक्ीयति- क्षरे त्वविथां प्षरणहेतेः संखेतिकारणम्‌ । अगतं तु विधा मोक्षहतुः । यसु पुमेविंधौविये ईति नियमयति स ताभ्यामन्यस्तत्साक्षिसवात्‌ ॥ १ ॥ कोऽसौरिस्थाद---यो योनिमिति । यो. याति योनिः स्थानं स्थात्ंयः पृथिव्यां तिष्ठजनित्यादिनोक्तानि पृथिव्यादीन्यधितिष्ठतिं नियग्रयति । एकोऽ दयः .पफतमात्मा विश्वानि रोरितादीने रूपाणि योनी प्रभवस्थानान्यापि तिष्ठति: ऋषिं सवेन्नमित्यथः । कपि कनककपिलवर्णं प्रसृतं स्थेनैवोत्पादिते हिश्ण्यभर््र जनयामास पूतैमित्यस्येव जन्मश्रवणात्‌ । अन्यस्य . चाश्रबणात्‌! इन्तररःमो ब्रह्माणं विदधाति पूर्वे यो वे वेदांश्च प्रहिणोति तस्मा इति वक्ष माणत्वात्कपिरोश्यज्ञः इति 'पूराणव चनात्कपिखो हिरण्यगमो वा निर्दिश्यते कपिलपिभ॑सरतः सर्वभूतस्य वै किल । ` विष्णोरंशो जगन्मीहनाश्ञाय सश्चुपागतः ॥ . छते यु, परं शानं कपिादिस्वरूपधृत्‌ । _-- ध्न सै सङ्ैभूतार्मा, सवैस्य, जगतो .दितम्‌ ॥ १ ख, स्वेनोत्पा° । = “= षुः 1 0 [3 कु) ॥ यु ज > भति जायमान च पश्येत्‌, ॥ २; ॥. एकैक. जालं [> कव मन त्र हरु वः 1 ध बहुपा विकुवन्ासिन्शने पुरेषु दषु; [षुः सृष्ट पतय॑स्तथशः सर्वाधिपत्यं करुते महामा ५१२५८०८ ॥ ३॥ सवां दिश उरध्व॑मधश्च ति्यक्पकाशय- न्प्राजते यद्रनइवान्‌ । एवं स देवो भगवनव रण्यो योनिस्वप्ावानधितिष्ठ्येकः ` ॥ ४ ५ ५..ल <~ _ पच्च ‹सुुपु,१ सरि विषगोतिः > पूवा पापाश्च त्वं शुक्रः सवेदेवानां ब्रह्मा ब्रह्मविदामसि । . वायुवेरवतां देवो योगिनां स्वं कुमारकः ॥ ऋषीणां च वसिष्ठस्त्वं व्यासो वेदविदामसि । सांख्यानां किदो देबो रद्राणामसि इकर; ॥ इति परमर्षिः भषिद्धः । ततस्तदानीं ह. शवनमस्मिन्मवर्पतेः कपिलं कवी. नाम्‌ । स षोडरशल्ञो पुरुषश्च विष्णोविराजमानं तमसः प्ररस्तादिति शयते सृण्डकोपनिषदि । स एवे वा कपिलः मसिद्धोऽग्र सृष्टिकाे यो ब्ानैकरगान- वैराग्येन्वथैविभति बभार' जायमानं च प्येदपश्यदित्य्थः ॥ २॥ * ` ` किंच--पएककमिति। सुरनरतियेगादीनां छनति जारमेक परू बहा भानामकारं वचिङ्र्न्ृषठिकाकेऽस्मिन्मायात्मके सत्र संहरयेष देवे । भूयः पुनं लोकाना पतयो मरीच्यादयस्तान्पृ्ठ. तथा चथा पूर्स्मन्कल्े मृष्टवा- नीश्चः स्ौधिपत्य कुरूते महात्मा ॥ ३ ॥ ` । ५ ; , किंच-- स्वी . दिश इति । सवी दिक्ञः माच्या उध्वैमुपरिषटादधश्चाधस्ता- तिरैक्पाश्वदिशथ पकाशचयन्स्वास्मवेतन्यल्योतिषा भकाश्चते श्ाजते कीभ्यते ज्योतिषा यदु अनड्बान्यद्रदित्यथैः ।. यथाऽनदुवानादित्यो नगचक्रावभासंतर युक्त एवै स देवो द्योतनस्वमावो भगवानेश्वयदिसमन्वितो वरेण्यो वरणीयः सभजनीयो योनिः कारणं कृत्स्नस्य जगतः स्वंभवान्स्वान्मभूतान्पृथ्न्यादी- न्भावानथवा कारणस्वभाषान्कारणमुतन्पृथिव्यादीनधितिष्ठाति नियमयति । एकोःद्वितीयः परमात्मा ॥ ४ ॥ ` ति > . यञ्च स्वभावमिति । यचच यथेति लिङ्कव्यत्ययः । स्वभावं थद्परेरोष्ण्य पचति निष्पादयति विश्वस्य जगतो योनिः । पाच्यांश्च पाकयोभ्यास्पूथिन्याः ` ख. म्यस्लरथे" । ग. घ. ड. ग्यस्तवधीराः । २ ख. योनिः स्व । ३ ड. राच्यं 1 ४ क, शक्न पु" 1 ५ ख, श्व वो विरा"! ९ क. तनज । ७ क. स. यप्र" ।' + ६४ हृष्णयजुेवीयतेताभतरोपनिप्‌-- [ पश्वमोऽध्यायं; ५; ए १. ह वि स्वान्परिणामेव ५. ५.६ ुषुमेत दिवमपितिषठत्यको ५५ गुणाश्च सर्वीज्िनियजये्यंः ॥ ५ ॥ तद्रदगुद्यो- 4.८.८5 १ => ९ ८4 "०६८५५ पनिषस्तु गूढं, तद्रा वेदने. जुह्मपोनिम्‌ । ये "9.५4 पदेव ऋष्‌ पश्च दद स्ततः मप धिः 1 अमृता ३ ८०५५ । (थं +~ ॥ ६+ ०८.44 ८. ८2/ 1 \. ववुः ॥ ९ ॥ गृणान्बया पः रक्ता „छित ^^ {५५ स्य तस्यैव स धोपीक्ती । स विन्वर्पचिगृर्णः" ˆ सिवतमौ पराणि १५ चरति सवुकुमृ ति, ७४, ॥|.,.4.5 29 ' स अङ्गषठमाजो रतित्यर्पः' संकस्पाहक।रपृम-7 १“ {म ४६. :‰~“ न्विता यः र हः ~+ १ । वि य¦ |. ुदधेगीणिनाऽ 0 1 + ५ दीन्परिणामयेश्ः । सवैभेतदिभ्वपधितिषठाति नियमंयत्यंकैः । शणं श्च सस्वरन- श्वषौरूपान्वितिथीजयैधः । रैर्वलक्ष॑णः ॥ ५ ॥ किव ~-तदिति । त्पकृतमारपस्दरपं॑वेद्ानां गुह्ौपनिषदो बेदयुहमोपमि- पवस्वाधि शैदेगुह्मोपनिषस्सु यूं संहतं ब्रह्मा हिरण्यगर्भो बेदते जानाति ब्रह्मः समि त, । अथवा ब्रह्मणो हिरण्यगर्भस्य यौनं वेदय षा थै. पूरवदेवा. रद्रादय ऋषयश्च वापदेवदयस्तद्िदुस्ते तन्मयास्तदात्मभुकत। सन्धीऽभूता अमरणधर्माणो बभूवुः । तयेदारनतनौऽपि तमेव विदित्वाअधृत मेवेति वाकयं || ६ |, 0. ८५/८८. ८ | एता) तस्पद्रथ उषवर्भितः । अयेद्‌ानीं स्व॑पदारययुपवणयितुमुत्तरे भचर भ्सुषन्ते- -गुणान्वय इति । गुणे करमजञानकृतवासमामयेरन्वयो यश्य सौर्य धुमान्वयः । एलाथेस्य कर्मणः कता कृतस्य कर्मफलस्य स एवौपभोक्ता | स विश्वरूपो भारूपः कापिकारणोपितस्थात्‌ । भयः ससवादयो गुणा अस्येति मिभ) } कसो देवपानदिथो मामेभेद्‌ा अस्यति भिषत्म धमाधरषज्ञानभार्भभेवी अश्पीति षा | भणस्य पच्छहृतेरयिपः सैवरति । के। । स्वक्ीतः ॥ ७ ॥ {; ५५. ८४ [ प्चभोऽध्यायः ९ ] ` शंकरभा्परपरेत्त । मदु 3 ग9( ०१५९८ ध 2; त्रा हयषराअपं ष्ठः ॥ < ॥ वलाय्रगतभा गृस्य शतधा काल्पतस्य च| ¶7 ग जार र, ^^ (५; ५ ५ (+ {+ ; नन्त्याः विज्ञेयः. स.चाऽजनन्त्या, कुतः, ॥७९ ॥ ८ नुव, सी न पुमानेषन च्वायं नपुत्कः। ययु- ,९.; 4.4. च्छ तिनु. र ननृत तेन.तेन १ रक्ष्यते ॥ 18. ॥. +. कत्पनस्पशनटषठिम्‌। हय सम्बुदष्टया चाऽऽ +. तमविवृद्धिजन्म ।~कमानुगान्यनुक्रमण दृह (८ “6 ८ „~ ५० ६ ( स्थानवु ह्प्ण्पाभक्सप्रपयत “१३ 2 „1 ८८८० ना सक्षमा ण बहून चव सपाण स्ह , इकण्टकाग्रमात्रो ऽपरोऽपि ज्ञानात्मनाऽभ्मा दईष्टोऽवगतः । अपिशब्दः संभाव- नायाम्‌ । अपरोऽप्यौपाधिको जलसृयं इव जीवात्मा संभावित इत्यथैः ॥ ८ ॥ पुनरपि दृणएन्तान्तरेण दशयति-- वारेति । वाखाग्रस्य शतकृत्वो भेद- मापादितस्य यो भागस्तस्यापि शतधा कलिितस्य भागो जीवः स क्यः | छिङ्गस्यातिसृक्ष्मत्वात्‌ । तत्परिमाणेनायं व्यपद्यते । स च जीवस्वरूपेणाऽ5, नन्त्व(य कर्पते सतः | ९ ॥ ` फिच-- नैव स्लीति। स्वतोऽद्ितीयापरेक्षत्रह्मात्मस्वभार्वत्वाजनेव सनी न पुमा. नेष नेव चायं नुसकः । यद्यत्छीश्षरौरं पुस्पश्नरीरं गसकशरीरं वाऽऽदतते तेन तेन स च चिज्गानात्मा रक्ष्यते संरक्ष्यते तत्तद्धमौनात्मन्यध्यस्याभेमन्यते स्थरोऽहं कृ ९15६ पुमान ख्यः नपुंसकोऽदमिति ॥ १० ॥ केन तद्य॑सो श्ररीराण्यादत्त इत्याह--संकरपनेति । पथमं सकट्पनू । ततः स्परनं त्वगिद्दियव्यापारः । ततो दष्टिविधानम्‌ । ततो मोहः । तैः संकरप- नस्पदनदष्टिमोरैः श्चुभाशुभानि कमे निष्पद्यन्ते । तत; कमानुगाने क्मा- युसारीणि ख्ीुनपुसकलक्षणान्यनुक्रमेण परिपाकपेक्षया देही म्यः स्यनिषु देवतिर्यचऋरष्यादिष्वभिसंमपद्यते । तत्र इष्ट न्तमाह--ग्रःस,म्बुनोरन्नपानयोर- नियतयोव्॑िरासेचनं निदानमात्मनः शरीरस्य वृद्धिर्नायते यथा तद्र दित्ये; ॥ ११॥ सथूटानीति । तानि च स्थूलान्यद्मदौनि सूर्मि तेजसधाुमभूतीनि = दध १ग. ङ. बारा । ग. घ, इ. युज्यते ! ३ ग, घ, इ. शशिदभेग्र' ! ४ क, “ववच्याने" । | भनक {2 प्णयु ुद्रोयन्भेताश्वतरोपनिषत्‌-- [ पश्चमोऽ्यायः ६] ५.०५ १,९५.०८.४८.९२ < र णोति । जक्रियागणरात्पगणेश्च तेषां ॥ 4 € [भब न । (८ न) + | तु९१२९. (१, ६१, (०45 (ग्ल 1 € ४१९५, ५८-<“ ,अनाचनुन कुशलस्य मध्य विम्य सुद, १.८... „यनक ^ वि्सयेक पविता, ज्ञाता भ दवं मुच्यत स्व्पारः॥ ३३५ 1 4 शठ त भाव्मह्यमन्‌।डाख्य भवाजावकर्‌ ।*शव्‌ भृ, ५ “4 कलासगकरं देवं ये विदुस्ते जहुस्तनुम्‌ ।३४॥ ८८...“ ५ तं श्वेताश्वतरोपार्नेषदि पञ्चमा ऽ्घ्पाय ॥ १. ------------- पि न्तररसयुक्तो भवत्तीस्यथः ॥ १२॥ (4 16५. ५५५५१८५१ स एवमविद्ाकामक्मेफएरर,गादि गुरभाराक्रान्तोऽखावुरेव सान्द्रजर निभो निश्चयेन देदादंभावमापनः परेततियेजनुष्यादियोनिष्वाजीवंः जीवभावमापन्नः कथंचित्पुण्यवदादीग्वरा्थकर्मासुष्टानेनाप"वरागरदिमरोऽनित्यादिदश्षनेनोत्पनन हामुत्राथेफरूभोगविरागः समद मादिसाधनसंपन्स्तमारमानं ज्ञात्वा मुच्यत -इर्याह -अनाथनन्ताभेति। अनाच्चनन्तमाचन्तर हितं किस्य मध्ये गहर्न॑ग- भीरसंसारस्य मध्ये विश्वस्य स््टारमुत्पादयितारमनेकरूपं विश्वस्यैकं परिवेष्टि तारं स्वात्मना संभ्याप्यावस्थितं ज्ञात्वा देवं ज्योतीरूपं परमात्मानं युच्यते सवेपारैरविद्याकामकरममिः ॥ १३ ॥ फेन पुनरसौ गृष्यत इत्याह-- मावग्राहचापति । भावेन विदयुदान्तःकरणेन एृह्ठत इति भावग्राह्म्‌ । अनीडाख्यं नीडं शशरमश्नरीराख्यपर्‌ । भावाभावकरं रिषं शुद्धमविधातत्कायनिनमुक्तमित्यथः । कलानां षोडशानां भाणादिनामा- न्तानां स पराणमसृजतेत्यादि नाऽऽथवेणोक्तानां सरीकरं देवं ये विदुरहमस्मीति ते जहुः परित्यनेयुस्तनुं शरीरम्‌ ॥ १४॥ इति भ्रीगोचिन्दभगवत्पूज्यपादशिष्यस्य प्रमहंसपरिव्राजकाचार्यस्य भ्रीश्ेकरभगवतः कृतौ श्वेताश्वतरो पनिषद्धाष्ये पञ्चमोऽध्यायः ॥ ५ ॥ म "न ~ ~ -=---- १ क. गुम्भीरः । २क; ख. "्यादनामाथ° । ४ र दन र क [ पषठोऽप्यायः १ ] शंकरभाष्योपेता । ६७ स्वभावमेके फवयो वदन्ति काट तथान्ये परिमृह्य- ` ` मानाः । देवस्येष महिमा तु छोके भेनेदं लभ्यते स यन्‌[ऽबरृत नसित्पामड्‌ ह्‌ 1 ल, कालका गुणा श भ ण क 4 ४५ (५ ऋ ` सवविद्यः । तेनेशितं कमं विवतते ह पुंथ्याप्यते- जोनिलखानि चिन्त्यम्‌ ॥ २ ॥ “> ध + (= [5 ^ = पन "8५ तत्कमं॑छृतवा विनिव््यं्॒॑रयस्तत्वस्य ५ समेत्य योगम्‌ । एकेन दाभ्यं जिभिर्टभिवं ( 4 (१ _ केन चेवाऽगुणेनु पनुः ॥ ३ ॥. ५ 4 ्. न काटेन चेवाऽत्मगुणेः 09111 मन्वन्ये कालादयः कारणमिति मन्यन्ते तत्कथं युनरीश्वरस्यं कलासमै- फरत्वमित्याशङ्न्याऽऽह- स्वभावमिति । स्वभावमेके कवयो मेधाविनो वदन्ति । काटं तथाऽन्ये । काठस्वरभावगोभहणं प्रथमाध्याये नि्दिं्ानामन्ये- पामप्युपलक्षणाधम्‌ । परिषुद्यमाना अकविकिनो विषयात्मानो न सम्यग्जा- नन्ति । तुशब्दोऽवधारणे । देवस्यैष मदिमा माहात्म्यम्‌ । येनेदं भ्राम्यते परि; घतते ब्रह्मचक्तमर्‌ ॥ १ ॥ । महिमानं पभपश्चयति-- येनेति । येनेष्वरेणाऽऽते व्याप्तमिदं जगन्नित्यं निय. मेन । ज्ञः कालक रः कालस्यापि कतां । गुण्यपहताप्प्ादिमान्‌ । स्व वेत्तीति सर्वषिध्ः । तेनेश्वरेणेितं मरित करम क्रियत इति कम सर्जव एणी । हशब्दः भसिद्धिोतकः । भसद्धे यदरेतदीशवरमेरितं कम जगदात्मना बिवतैत इति यत्पुनस्तत्कमे पृथन्याप्यतेनोनिटखाने पृथिव्यादिभूतयञ्चकम्‌ | २ ॥ यतस्रथेमाध्याये चिन्त्यपित्युक्तम्‌ । एतदेव भपश्चयति-- तदिति । तत्करं पृथिव्यादि सृष्टा विनिदत्ये भत्यवेक्षणं कृत्वा भूयः पुनस्तस्याऽऽत्मनस्त- स्वेन भृभ्यादिना योग॑ समेत्य संगमस्य । णिलोपो द्व्य; । कतिविधः भकारः । एकेन पृथिव्या द्वभ्यां निभिरषटमिर्वा पकृतिमूतैस्तचेः । तदुक्तभू- भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ॥ „4 अहंकार इतीयं मे भिन्ना पङ(तष्टषा ॥ ^ इति । कारेन चैवाऽऽत्मगुगैषान्तःकरणगुणैः कामादिभिः सूकैः ॥ ३ ॥ ^. १ क. ल. ब. २. "कट यु मनो 1. कालम" \४.ख. "कालः , का । ५ ख, श्थमेऽष्या । ` +^ न ८4 44. ~~ द, 14 81 ४५१ ६4 कष्णयसुर्वेदी यशवेताश्वतरोपनिषत्‌--, , [ षष्ठोऽध्याय; ६} । की $ आरत कर्माणि गणान्वितानि भावाश्च सथान्वि- + निषोजयेयः । तेषामभावे छतकरमनाशः कर्मक्षये ५ 4+ १६.५.९० ५०५५५ ८ याति सर तद्वतोऽन्युः ॥.४ ॥ 1 अदः स सयमनामतच्हतः पराखकटलादक2(<प ष्ठः | त विश्वरूप भवभतमाडइ्य द्वं स्वाच- ८4 धु (0 4 ० १० ५८ इदानीं कमेणां श्ख्यं विनियोगं दरैयति-आरमभ्येत्ति । आरभ्य कृत्वा कपौणि गुभैः स्रादििरन्वितानि भावांशास्यन्तविशेषान्विनियोजयेदीग्वरे समपय; । तेषाभीश्वरे समर्पितत्वादात्मसंबन्धाभावस्तदभावे पूषैदृतकर्मणां नाचः । उक्तं च - यत्करोषि यदश्चासि यज्जुहोषि ददासि यत्‌ । यत्तपस्यासि कौन्तेय तत्कुरुष्व मद्पणप्‌ः॥ श्यमाश्चुभफदेरेवं मोक्ष्यसे कमेबन्धनैः । ब्रह्मण्याधाय कमणि सङ्घ स्यक्त्वा करोति यः ॥ छिप्यते न स पापेन पञ्मपत्रामिवाम्भसा | कायेन मनसा बुद्धया केवेरिद्धियेरपि ॥ योगिनः; कमे कुवन्ति सद्धं त्यक्त्वाऽऽत्मजुद्धये ॥। , इति । कर्मक्षये विशुद्धसच्वो याति रैचतोऽन्यरतस्पेभ्यः भकृतिभूतेभ्योऽ- न्योऽविन्यातत्कायेविनि्तधित्सदानन्दाद्विती यब्रह्मार्पत्येनावगच्छनित्यथ अन्यदिति पाठे तच्वेभ्यो यदन्यह्ह्य तद्यातीति ।॥ ४ ॥ उक्तस्याथस्य द्रहिश्न उत्तरे मन्ना; प्रस्तयन्ते कथं नाम विषयान्धाः क्थ नाप नह्य जानीयुरित्यत आह-- आदिरिति । आदिः कारणं सस्य शरीर से भोगनिपित्तानामिच्यानां हेतुः च--एष एव साधु कमं कारयति । एष एवासाधु कमे कारयति चेति । परखिकाखादतीतानागतवतैमानात्‌ । उक्तं च -यस्मादवाक्सवत्सरोऽहोभिः परिवितैते । तदेवा ज्योतिषां ज्योतिरयुच- पासतेऽगृतमिपि । कस्मात्‌ । यस्मादकलोऽसौ न विद्यन्ते कलाः भाणादिना- मान्ता अस्यत्यकलः । करावद्धि काटत्रयपरिच््छिन्नमुस्प्यते विनयति च । ज्य बुनरकलो निष्पपचः } तस्मान्न कालत्रयपरिच्छिननः सनुत्पय्ते विन- न ~~ = १ के. "सुख्यवि" \ २ क. ख. श््ति च. कः \३क.ख. वतोऽ, ख. श्ते यदेवा ५) नेव्दुकल ०4 त व, ५ ~ क [ षष्ठोऽध्यायः ६ ] , शांकर्माष्योपेता | । ६२. ५८५ स न सस्थमुपास्प पूवम्‌ ॥“॥ ९. वृ्षकालारहाताकरः पसरन्या वस्माद्यपञ्चः, परिवतते<यम्‌ | भूम्‌ र ॥. ॥ ८५८५. (^ ध पापनुद्‌ भग्र श त्वाऽऽत्मस्थममूतं विश्वधाम्‌ ॥ ६ तमीभरारणां परम मिश्रं तु देवतानां ^ पुरम, त 0 र्वतम्‌ । पतिं पतीनां परमं परस्ताहिवुम्‌ दं ष; ८... नम व्यम्‌ ॥ ७ न शस्य कायं करणं च विद्यते न॒ तत्समश्वाग्यधिकश्च दृश्यतु । परऽय, शिवि," „3 ~ विधेव श्रुयते स्वाभाविकी ज्ञानबकरिथा च ॥८॥* ^^ 3 क 0. 1 7, ०. प्यति च| तं विन्वानि रूपाण्यस्येति विश्वरूपम्‌ । भमवत्यरमादेति भवः भूतमवित॒थस्वरूपम्‌ । ३ख्ये देवं स्वचित्तस्थयुपास्यायम्रहमस्मीति समाधानं छया पूथवाक्याथङ्नानोदयात्‌ ॥ ५ ॥ पुनरपि तमेव दशेयति-स रक्षेति । स दक्षाकारेभ्यः काटाकारेभ्यः परो. हल्षकाखछातामः परः । क्षः ससाण्क्षः । उक्तच-- उर्वो हवावंशाख एपषोऽन्वत्थः सनातन इति । अन्यः प्रप्चारसस्पृष इत्यथैः । यस्पादीम्बरात्पमपञ्चः परिवरतते ¡ धमावहं पापनुदं भगस्येश्वयीदेरी्ष स्वाभिनं ज्ञात्वाऽऽस्मस्यमास्मानि वुद्धौ स्थितमरृतममरणधर्मणं विश्वधाम. विश्वस्याऽऽधारभूतं याति स तच्वतोऽन्य इति सधेत्र संबध्यते | ६ ॥ इदानी विद्रदसुभवं दशेयन्नक्तम ददी करोति--तभीश्वराणाभिदि । तमी श्वराणां वेवस्रतयमादीनां परमं महेश्वरं तं देवततानामिद्रादीनां परमे च देवतं पा पतीनां प्रजापतीनां परमं परस्तात्परतोऽक्षरात्‌ । विदाम देवं दयोर्तना~ प्व भुषनानामीश्षं भृवनेशम्‌ । इड्यं स्तुत्यम्‌ । ७ ॥ : कथं मरैन्वरत्कमित्याह-न तस्येति । न तस्य कायै शरीरं करण चक्षुरादि विते । न तत्समश्वाभ्यपिकथ दृयते श्रूयते वा । पराऽस्य शक्तिपिविभेव शरूयते । सा च स्वाभाविकी ज्ञानबलक्रिया च ज्ञानक्रिया वलक्रिया च त्नान- क्रिया सर्पैबिपयज्ञानभतिः । वलक्रिया -स्वसंनिधिमात्रेण स्थ बधरीकृत्य नियमनम्‌ ॥ ८ ॥ -------~ -----------*------~--"+~---* १ क्र. श्सैस्ष्ट । २ क. “स्वतादौ” । ३ क. "तनर.-भावं भु" । ७५ कृष्णयजु्वेदीयशवेताश्वतरो पानिषत्‌-- [षष्ठोऽध्यायः] ५ न तस्य कृथिसतिरस्ि ठोके न्‌ चेशिता निव.) ५ “~ च तस्य लिङ्गबर्‌ । सु.कारणं करणाधिपापिपो ^~ | {५ ¢ ~ ष न चास्य, कथनत. चाधिपः, |. ॥. ५. = वस्तनतुनाणहवुतृ््निःपूनुमः स्वतो देषु ९." © {१ एकः धवमा्रृणोत्‌ । स नौ. दाहप्युम ॥ १,२॥५ १०८ एकौ दः सर्वपृतेषु गूढः सवेव्याप्‌ सवमूतान्तरा मा ~ +“ = कर्माध्य्रक्ष सवश्ूताधिवुप् साक्षी चेता केवलो निगु ॥ + णश्च ॥११॥पएक वृर नष्करयाणा बह्नामकर बजि व ५५.९.१८. ९ > ~ 11 4179 6" {8 यस्मादेवं तस्मान तस्य कथित्पतिरस्ति खोक । अत एव न तस्येशिता नियन्ता । नैव च तस्य रिङ्गः चिह्वं धूपरस्थानीयं येनानुर्मायेतं । स कारणं स्वैस्य फारणम्‌ । करणाधिपाधिपः परमेश्वरः । यस्मादेवं तस्माच तस्य कथिज्जनिता जनयेत्ता न चाधिपः ॥९॥ इदानीं मन्ब्गभिपरतमर्थ मापैयते--यैस्तन्तुनाभ शति। यथोणनामिरास् पस्तन्तुभिरात्मानमेव समादृणोत्तथा पधाननेरव्यक्तममवेनीमरूपकमीमि ^ ~+--~ "~. ------+ पुनरपि तमेव करतलन्यस्तामलकवत्साकषाद्ीयस्तदिञानदिष परमधुरुषाथे परा्षिनौन्पेनेति दयति मन्धदयेन--एको देव इति । एकोऽद्वितीयो देवो धोतनखभावः सवभूतेषु गृहः समैभाणिषु संहतः । सवैन्यापी सर्वभूतान्त रात्मा स्वरूपभूत इत्यथ; । कमौध्यक्तः स्ैपराणिकृतविचेत्रकमापिष्ठाता । स्वैभूताधिव(सः स्ैमाणिषु बसतीत्यथेः । सर्वेषां भृतानां साक्षी स्दरष्ठा । घाक्षादद्ष्टरि संन्नायामिति स्मरणात्‌ । चेता चेतयिता । केवरो निरुपाधिकः निगणः सत््वादिगुणरदितः ॥ ११ ॥ एको वशति । एको वी स्वतन्त्रो निग्कियाणां बहूनां जीवानाम्‌ । सवौ. हि क्रिया नाऽऽस्मानि समवेताः किंतु देदन्दरियेषु । आत्मा तु निष्क्रियो १ क. यस्ूणनाः । २ ग. घ. ङ. समघ्रगोतति । ३ग.ध. ड. "वातु ब्रह्मा 1४१. ध, कान्य" । ५ स. "द्व भू") ६ क. च. षत तंस1 ७ क. यत्तूणनः" । ॥॥ [ष्ठोऽध्युयः ६ शंफरभाप्योपेता । _ - +` ७१ 4 (+. ~ बहुधा यः करोति । तमात्मस्थं येऽनुपश्यन्ति (मि धारास्तषां एुखं शाश्वतं. नेतरेषाम्‌ 1१२ ॥ नित्य नित्यानां चेत नामिका बहूनां “4 यो वि्पाति कामान्‌. । वक्ारणं , सांर्पयो“ ९८४. ५८ गाधिगम्पं ज्ञत्वा देवं मुच्यते सवपा: ॥ ३१३ ॥ न तत्र सूय भातं न चन्द्रतारकं नेमा वियुता पान्ति कुतोऽममधिः, ,॥ तमेव , भान्तमनुभाति ~ र "८ 4 निगणः सच्वादिगुणरहितः कूटस्थः सन्ननात्मपर्मानात्मन्यध्यस्याभिमन्यते कता भोक्ता सुखी दुःखी कृशः स्थरो मदुप्योऽमुष्य पुजोऽस्य नक्तेति । उक्तं च--भषटते; करियमाणाने गणैः कर्मनि सर्वशः । अहेकाराविमूढात्मा कत ऽहमिति मन्यते ॥ तत्ववित्त महावाहो गुणकमविभागयोः । गुणा गुणेषु वर्तन्त इतति मत्वा न सन्नते ॥ म तगुणसमूढा; सन्ते गुणकर्मसु । ९०४॥ पकं वीजं ॒बीजस्थानीयं भूतसूमं बहुधा यः करोति तमात्मस्थं बुद्धौ स्थितं येऽसुपदयन्ति साक्षाल्लानन्ति धीरा बुद्धिमन्तस्तेषामात्मविदां सुखं शाश्वते नेत्तरेषामनात्मविदाम्‌ ॥ १२॥ िच--नित्य इति । निस्यो निस्यानां जीवानां मध्ये त्नित्यस्वेन तेषा- मपि निस्यस्वमिस्यमिमायः । अथव पृथिव्यादीनां मध्य । तथा चेतनभेतनानां भमातृणां मध्ये । एको बहनां जीवानां यो विद्धाति मयच्छाति कामान्काम्‌ निमित्तान्भोगान्‌ । सर्षैस्य सःख्ययोगादिगम्यं ज्ञात्वा देवं ज्योतिभयं शुच्यते स्ैपारैरविचयादिभेः ॥ १२॥ कर्थं चेतनशेतनानापित्युच्यते-न तदरेति । तत्र तस्मिन्परमात्मनि सर्बावभा- सोऽपि सूयो न माति बह्म न भकाश्यतीत्यथेः । स हि तस्यव भासा सव त्मनो सूपजातं भकाशयति । नतु तस्य स्वतःप्रकाशनसाम५५म्‌ । तथा न चन्द्र तारकम्‌ ¦ नेमा विद्युतो भान्ति। छतोऽयमभिरस्मद्वोचरः । कं बहुना यदिदं जग द्वाति तमेव स्वतो मारूपत्वाद्भान्तं दीप्यमानमदुमात्यनुदौप्यते } यथा लोद्यदि बह्व दहन्तमलुदहति न . स्वतः; । तस्यैव भासा दीप्त्या सवेमि्द सुयौदि ७२... ष्णयजुर्वदीयन्वेताश्तरोपनिपत्‌-- [ ष्ठोऽ्ययः+ ]/ ~ ८ सवं तस्य भासा सर्वमिदं विपाति ॥ १४ ॥ ‰ ५२५ 2 शको दं भुवनस्यास्य मध्य पूव ^ [3 ~ > १५ | तमेव तूति मर्युमति नान्यः (1 व. 169 यु न विवंतेऽयनाय ॥ १५५ ए स॒ विश्वरुद्विशवषिदामयोनिक्ः काटकरो गुणी >" सर्दवियः । प्रभानक्षनज्ञपतिृंगेशः सम्तारमो- कष स्थ तिबन्धहेतुः ॥ २६.५.4८ स तन्भयो यमत दशसंस्था ज्ञः स्थग, भरुवन- 16 भाति । उक्ते च--येन सूभस्तपति तेजसेद्धः । न तद्धासयते सूर्यो न शशो न पावक इति ॥ १४ ॥ ज्ञात्वा देवं युस्यत इत्युक्तम्‌ । कस्मारपुनस्तमेव विदित्वा शुच्यते नान्यौ त्यत्राऽऽद--एक इति । एकः परमात्मा इन्त्य विद्यादि वन्धकारणामेति हषो डबनस्यास्य चलोक्यस्य मध्ये नान्यः कशचित्‌ । कस्मात्‌ । यस्मात्स एवाश्नि । अभमिरिवािरषे्यातस्कायस्य दाहकत्वात्‌ । उक्तं च--व्योमातीतोऽप्निरीशर इति । सिके. देहात्मना परिणते। उक्तं च--इतितु पश्वम्यामाहुतावापः पुरुष. वचसो भवन्तीति । संनिचिष्टः सम्यगात्मसेन निष्ठः । अथवा सदिले सलिल इच स्वच्छे यक्नदानादिना विभदीष्तेऽन्तःकरणे सनिविष्ठो वेदान्ता. बयाथंसम्यस्न नफलकारूढोऽवे्यातत्कायेस्य दाहक इत्यथैः । तस्मात्तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विन्यतेऽयनाय ॥ १५ ॥ परमपदभाप्षये पुनरपि तमेव विरेषतो दश्यति-स विश्वकृदिति । स विश्व छ द्विश्वस्य कत। । विं वेत्तौति विश्ववित्‌। आत्मा चासं। यो निधरेत्पाखयोनिः। जानातीति ज्ञः | स्वेस्याऽऽत्मा स्वस्य च योनिः । सये्ञश्ैपन्यञ्योतिरि त्यथ; । कालकारः काल्स्य कतो गुण्यपहतपाप्मादिमान्विश्वषिदि त्यस्य पञ्चः । प्रधानमव्पक्तम्‌ । सङो विज्ञानात्मा । तयो; पतिः पारयिता। गुणानां सर्वरजस्तमसामीश्चः । ससारमोक्षस्थितिवन्धानां हेतुः कारणम्‌।१६॥ किच--स तन्परय इति । स तन्मयो िन्बात्पा । अथवा तन्मयो ज्योति भय इति तस्य भासा सममिदं विभातीव्येतदपेन्ञयोच्यते । अपृतोऽपरणधमी । ५५ ~ ~न -----~ ~ (9: ११. घ्‌. इ, "कालो गु" । ९ क. शतन्थ ज्यौ" । १५ ॐ शरणमहं पपये ॥ १८.॥ ५ [षष्ठोऽध्यायः ६ ] . शौकरभाप्योपेता । ७३ @५५५१ ८०८५० ++ स्यास्य गोप्ता। य ईशे अस्य जगतो नित्यमेव न्यो हेतुर्यत दशनाय ॥ १७॥ यो बह्लाणं विदधाति पूर्वं मोवैवेर्दाश्च प्रहि ^. णोति तरे । त ह दुवुमसबदधकाशं मम ८ 6१०५५. @ ने ष्व पिन क) निष्कलं निष्किय९ शान्तं निरयं निरञ्जनम्‌ | अमृतस्य प्रम सतं द्रपन्धनुमिवानुलम, | १९ इशे स्वामिनि सम्यविस्थतियस्यासावीशसंस्थः । जानातीति ज्ञः। सवत्र गच्छ तीति सवेगः । युवनस्यास्य गोप्रा पारुयिता । य इश ईषटऽस्य जगतो नित्य- मेष नियमेन नान्यो हतुः समर्थो विद्यत इशनाय जगदीश्चनाय ॥ १७॥ यस्मार्स एव संसारमोक्षस्थितिवन्धहेतुस्तस्मात्तमव शगुश्चुः समीत्मना शरणं परपयेत गच्छेदिति प्रतिपादयितुमाह --यो ब्रह्माणमिति | यो बरह्माणं दिरण्य- ग्रः विदधाति खष्टवान्पूर्वं सगदो । योवै वेदाथ प्रहिणोति तस्मै! तद दृशब्दोऽवधारणे । तमेव परमात्मानम्‌ । उक्तं च-- तमेव धीरो विज्ञाय प्रज्ञां कुवीत ब्राह्मणः नाुष्याद्वद्रछब्दान्वाचो विग्छापरनं हि तत्‌ ॥ तमेभैकं जानथाऽऽत्मानमिति च । देवं ज्योतिमैयम्‌ । आत्मनि या बुद्धि स्तस्याः भसाद्करम्‌ । भसन्ने दि परयेन्वरे बुद्धिरपि तप्रया भमा निष्मपञ्चा- कारब्रह्मात्मनाऽवतिष्ठते वतैते । आत्पबुद्धिभकारशमिस्यन्येऽधीयते। आत्मवुद्धि भकाशयतीत्यात्मबुद्धिमकाक्षम्‌ । अयवाऽऽत्मैव बुद्धिरात्मञुद्धिः सेव पभरकाशोऽ- स्येतयास्मबुद्धिभकारं सुमृक्वै बेशब्दोऽवधारणे पुयुक्ुरेव सन्न फलान्तराकेच्छ- ञशरणमहं भपय्ये ॥ १८॥ एवं तावत्ष्ट्यादिना यद्ध्ष्यं॑सवरूपं दर्ितम्‌ । अथेदानीं तत्स्वरूपेण द्शीयति--निष्कलमिति । कला अवयवा निर्गता यस्मात्तं निष्कलं निरवयव. मित्यर्थः | निख्कियं स्वमाहिममतिष्टेतं कूटस्यमित्यथे; । शान्तमुपर्सहतसब वि. फारम्‌ । निरवद्यमगहेणीयम्‌ । निरञ्जन निष्‌ । अगृत्स्यामृतत्वस्य मोक्षस्य माक्तये सेतुरिव सेतुः संसारमहोदषेरत्तारणोपायस्वात्तम्‌ । अमृतस्य पर्‌ सेतुं देग्पेन्धनानलमिष देदीप्यमानं क्षटक्षटायमानम्‌ ॥ १९ ॥ । १ख. शेपः! २ क, छक्ष्यस्व' । क. ख. स्य पार्‌! ४ स “न चर्चया" | १५ ८४८५ ९५६ (४०५ ९८५८ (113. श ^ 6 ५ & ५ ५ दृष्णयजुषदायन्बताश्वतरापानेपत्‌-- [ षष्ठोऽध्याय; ६ + 0 ^ 9 ५८१८०५८५ । ४ ् यदा चमेददाकाशं वेष्टयिष्यन्ति मानवाः) तद ८ वेमनजञाप दुः), भविष्यति ॥ २०॥ €“ तप॒ 11 प बरह्म ह श्वेताश्वतरोऽथ ९५} = 8 ह ५.--- -- 4 ----- किमिति तमेव चिदित्वा मुच्यते नान्येनेति तत्राऽऽह-- यदेति । यदा यद चमे सैकोचयिप्यति तद्रदाकाश्चममू व्यापिनं यदि वेष्टयिष्यन्ति सेवेटयि- ष्यन्ति मानचास्तदा देवं ज्योततिमयपनुदितानस्तमितङ्गानात्मनाऽवस्थितमरना- याद्संरपृष्टं परमात्मानमविन्नाय दुःखस्याऽऽ्ध्यात्मिकस्याऽऽधिभोतिकस्याऽऽ- पिदैविकस्यान्तो विनाक्तो भविप्यति | आत्माज्ञाननिमित्तरवात्त सारस्य । याव- त्परमात्मानमात्मत्वेन न जानाति तावत्तापत्रयाभिमभूतो पकरादिभिरि रगादि- भिरितस्ततः कृष्यमाणः मेततियच्नुप्यादियोनिष्वज एव जीव मावमापन्नो मोगुह्यम(नः संसरति । यद्‌ पुनरपूवंमनपरं नेति नेरीत्यादिरक्षणमशनायायः सस्पष्टमयुदि तानस्तामित्गानात्मना ऽवस्थितं पृणोनन्दं परमात्मानमात्मत्वेन साक्षाऽजानाति तदा निरस्ताज्ञानतत्कारय, पूर्णनन्दो भवतीत्य; । उक्ती च--अन्गानेनाऽऽरते ज्ञानं तेन गुद्यन्ति जन्तवः । ज्ञानेन तु तदज्ञाने येषाँ नाशितमात्मनः ॥ तेषामादित्यवज्जञानं परकाशयति तत्परम्‌ । तद्‌ बुद्ध यरतद्रा्मानस्तनिष्ठास्तत्परायणाः ॥ गच्छन्त्यपुनरावृत्ति ज्ञाननिधूतकरमपाः ॥ २० ॥ ,. सम्रदरवप्रस्परया ब्रह्मचन्राय माक्षपदत परदश्ेयतु सपरदाय वाचिकाः रिणं च दृश्चयति-तपःप्रमावादिति । तपसः कृच्छ्रवान्द्रायणादि लक्षणस्य । तत्र तपःञव्दुस्य रूढत्वात्‌ । निस्यादीनां विधिवदनुष्टितानां कमणामुपरक्षणि- दम्‌ । मनसशवद्धियाणां च रेकाग्रयं परमं तप इति स्मरणात्‌ । तस्यं च स्वैस्य तपसरतासिपञ्ग्वेतान्वतर्‌ नियमेन सत्वात्तत्यभावात्तरसामथ्यौदैवभसादाच् कैवबर्यमुदिश्य तदधिकारामिद्धये वहुजन्मसु सम्यगार,धितपरमेश्वरस्य मसा- दाच ब्रह्मापाराच्छनने महत्त्वम्‌ । ह इति प्रसिद्धिव्ातनायथेः । स्वेताश्वतरो नाम ऋपिविद्रान्ययाक्त ब्रद्य परम्पराभा्तमुरुषुखाच्छरत्वा मनननिदिध्यासनादरनेर- स्तयेसत्काराद्भित्रदह्याहमस्मीप्यपरोक्षीकृताखण्डसाक्षात्फारवान्‌ । अथ स्वानु भवदाढयनन्तरमत्याश्रमिभ्यः। अति; पूनःयापिति स्परणादत्यन्तं पूज्यतमाभर- १२... "दा रिवम ३२९ ख. स्य प्तः । ३ खे. "च्छिनिमरहतव | ४ क. प्प्राप्ति गुः | पष्ठोऽध्यायः ६ | बाकर भाष्योपेता । ७५ & ^. ^ ‰२८-- ९४ ९०.९.१५ ५६ कान्‌ । कभल्याश्रमिष्यः परमं पकं मोवाच, सम्पगषिसंयनुष्टम्‌ ॥ २१ ॥ ५८ ^ (+ ^ ^ वेदान्ते प्रमं गृद्यं पुराकल्पे प्रचोदितम्‌ । ना- = ०-1८-९ ८-6-81 ~ = मिभ्यः लयन स्वेषु देहादिष्वपि जीवनभोगाद्रिप्वना- स्थावद्धचयः | अत्त एव वेराग्यपुष्कर्वद्धयः । तदुक्तम्‌ -- वैराग्यं पुष्कलं न स्याननिष्फलं ब्रह्मद्शनम्‌ । तस्माद्रक्षेत विरतिं बुधो यत्नेन सर्वदा ॥ इति । स्म्रत्यन्तरे च-- यदा मनसि वैराग्यं जायते स्ैवग्तुषु | तदेव सन्यपेद्धद्रानस्यथा परतिनो भवेत्‌ ॥ इ । परमदससन्यासिनस्त एवात्याश्रमिणः । तथा च श्रूयते-न्याप्त इति मह्य । बह्मा हि प्ररः परो ए ब्रह्मा । तानि वा एतान्यवसाणि तप।सि। न्यास एवात्यरेचयदिति । चतुविधा भिक्षव वहदकङ्कटीचकौ । हंसः परमहंसश्च यो यः पश्चात्स उत्तमः ॥ इतिं स्मरणाच्च । तेभ्यो ऽत्याभ्रमिभ्यः परमं प्रतं ब्रह्म तदेव परमपन्छृषट तमं निरस्तसमरस्ताविद्यातत्कायेनिरतिशयसयेकरसं पिष शुद्धं पदरतिभाकृता- दिमटविनिमुक्तम्‌ । ऋषिसंघनुष्टं वामदेवसनकादीनां संपेः समृहैयेषठं सेचिततमा- त्मत्वेन सम्यक्परिभावितं प्रियतमानन्दत्वेनाऽऽप्रित्‌ । आत्मनस्तु कामाय सवं भि" भवतीति श्रुतेः । सम्यमासतयाऽपरोक्षी्ष यथा भेवति तथा| सम्पगित्यस्य काकाक्षिन्यायेनोम वत्रातुपङ्कः कतेन्यः। मोवाचोक्तवान्‌ ॥२१॥ यथोक्तशिष्यपरीक्षणपूतरैकं विदा वक्तव्या तादिप तदुक्तो दषं विच्ाया परिक्रत्वं गुक्त्वं सपरदायपरस्परया प्रतिपादिततय॑चाऽऽ-- वेदान्त इति | वेदान्त इति जस्थिकवचनम्‌ । सकखासूपानिपस्स्विति यावत्‌ । परमं परमगुर- पायस्वरूपं गुह्यं गोप्यानामपि गोप्यत्तमं पुराकट्पे प्रच)द्ितं पूवैकलपे चोदित- धपदिष्टमिति संभदायप्रदरन कृतमित्येतत्‌ । भशान्ताय पुत्राय मकरेण श्रान्तं सकखरागादिमररहितं चित्तं यस्य तस्मै पुराय तादसरिष्याय वां द्‌ तव्यं वक्तव्य मिति यावत्‌| तद्िपरीतासाएुचाया्षिप्याय वा सेहादिना ब्रह्माविद्या न वक्तव्या | ` [` क नारायणदीषिकरा्यां लन्त्याश्नमिभ्य इति पाटः। पग. च. ड. ककल रस. ब्रह्मा ।३क. दि। त । « ख. जातक ५ख.न। ` ७६ कृष्णयजुर्दीययेताश्वेतरोपनिषच्छांकरमाष्योपेता । [ षष्ठोऽध्यायः६ |] प्रशान्ताय दौत्यं नपुत्नपाशिष्याय बो पुनः ॥ २२॥ वि यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यते कथिता ह्यर्थाः भरकाशन्ते महात्मनः प्रकाशन्ते 4.2 महात्मैनः॥ २३॥ ॐ पूर्णमदः ० । भदरं कर्णे्तिः १९५५८८८ सुह नाव्वलिति शान्तिः ॥ श । शन इति वताचतरोपनिपदि षष्ठोऽध्यायः ॥ ६ ॥ र व स 1 ` अन्यथा भ्रत्यवायार्प्तरिति पुनःशब्दः । अत एव ब्रह्मविध्राविवरष्ुणा शुरुणा चिरकाकं परीक्य रिष्यगुणाज्जञात्वा ब्रह्मविद्या वक्तव्येति भावः तथा च श्रुतिः--मूरय॑स्तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं परीक्षितिति । भूत्य न्तरे च-- शतवपै प्रजापतौ मघवान्त्रह्मचयञ्ुवासेति च । एतच्च बहुधा प्रप- ' ्वितमुपदशसहश्चिकायामित्यत्र सेकोचः कृतः ॥ २२ ॥ अच्रापि देवतागुरुमक्तिमतामेव गुरुणा परकारिता विद्याऽनुभवाय भवतीति मदर्यति-- यस्येति । यस्य पुरषस्याधिकारिणो देव इयता प्रवन्धेन दर्चि- ताखण्डेक्रसे सच्िदानन्दपरञ्योतिः स्वरूपिणि परमेश्वरे परोत्कृष्टा निरपच रिता भक्तिः एतदुषलक्षणम्‌ । अचाश्चरयं श्रद्धा चोभे यथा तथा ब्रह्मवि" , श्रोपदेष्टारे गुरावपि तदुभयं यस्य वतेते तस्य तप्चशिरसो जरराहयन्वेषणं विहाय यथा साधनान्तरं नास्ति यथा च बुुक्षितस्य भोजनादन्यत्र साधना. , न्तरं न, एवं गुरुप विहाय ब्रह्मवि्या दुरेमेति त्वरान्वितस्य ुख्याधिका- , रिणो महात्मन उच्तमस्येते कथिता अस्यां ्रेताश्वतरोपनिषदि श्वेताश्वतरेण पहात्पना कविनोष्दिष्टाः पभकाञन्ते स्वातुभवाय भवन्ति । द्विवचने पुख्यशि- प्यतस्साधनादिदुलेमपदग्ैनायैमध्यायपरिसमाप्त्यथेमादरार्थं च ॥ २३ ॥ इति श्रीगोविन्दभगवत्पूज्यपादषिष्यस्य परभरसपरिवाजका वार्थस्य श्रीहकरभगवतः कृतो म्वेताश्वतरोपनिषद्धाप्ये । षष्ठोऽध्यायः ।। ६ ॥ ॥ समाप शवेताश्वतरोपनिषद्धाप्यम्‌ ॥ १ ग. "त्राय नशि । २ख.ग. छ. वै।३ग. घ. ड. ण्टमन इति ॥२३॥ ४ क. ण्पत्तेरि° ५ कृ, °य एव तप ¦ ६ ख. सुवस्स्यपेति । ॐ तत्सद्रह्यणे नः । ख क~~ शवेतश्वतरोपनिषदीपिक। शंकरानन्दत। | ~~~ > श्वेताश्वतरमन्त्राणां ब्रह्माथोपनिषदिगम्‌ । पुण्यङ्कत्ण्यतीयौनामथमाविष्कसोम्यहम्‌ ॥ १ ॥ बरह्मातमक्यायैस्यातिगदनरा दरीयितुं भयमतो ब्रह्मविदां मिचारमवतार- यति-- ब्रह्मवादिनो वेदार्थ्ञानवन्तो वदन्ति वक्ष्यमाणं चारं वाचनिकं वन्ति । तद्विचारमाह- किं रिचारे कारणं जगदुपादानं यद्यपि यतोषा हत्यादिवेद्वाक्येन जगदुपादानं बह्मोक्तं तथाऽप्यरङ्कोदासीनस्य ब्रह्मणो विना मायां तदनुपपन्नमेवेर्युपपन्नो विचारः । अतो बह्म ब्रह्म्ब्दाभिषेयं करणं फिमित्यन्वयः । फं कारणमितयेतद्रथाकरोति-कुतः स्म कुत एव निषि. तात्मरसिद्धादस्माभिरनिधिताजात्ता उत्पन्नाः । जायमानं सहेतुकं घटादिव- दित्यथः । ननु येन जीवनं भवतां तदेव कारणभित्यत आह-- जीवाम केना- निथितेन हेतुना । जीवनकारणमप्यनिधितमित्य्थः । ननु यत्र भवन्तः स्थिता- स्तदेव कारणमित्यतत आह- क च कुत्र वा सप्रतिष्ठा; सम्यक्परतिष्टिताः। इद्‌- मेवाऽऽधार इति न निधितमित्यर्थः । ननु यदधि्टेता भषन्तो ग्रहाविष्टा इव परतन्त्राः सुखदुःखयोः भ्रवतैन्ते तदेव कारणमित्यत आह--अधिष्ठित्ता निय- म्यभानाः केनानेभधरतेन हेतुना सुदेतरेषु सुखदुःखेषु यतीमहे ससारयात्रायां भवृत्ति कमह । बह्मविदो वेदार्थज्ञानवन्तः । व्यवस्थां संसारयात्रायू । निय. तेभ्यो निपित्तेभ्यो नियतनमित्तिकपाधधिरूपाम्‌ । केनाधिष्ठिता व्यवस्थां पाप्य सुखेतरेषु वतीमह इत्यन्वयः । व्यवस्थां पराप्तुम इति रेषो वा ॥ १॥ नु ब्रह्मशब्दस्य निरतिशषयाद्रह्मणो देशकारवस्तुपरिच्छेदशुन्यादन्यः कों वाऽर्थः संभावित इत्यत आह-- कारो निमेषादपरार्धान्तमत्ययोत्पादको भूतो वतमान आगामीति व्यवहियमाणो जनैः । स्वभावः; स्वस्य तत्त्पद्‌।- यस्य भावोऽसाधारणकार्यकारित्वं यथाञओदौ हादिकारित्वमपां निन्नदेशगम- नादे 1 नियतिः सर्वैपदारथेष्वनुगताऽऽकारवननियमनशक्तिः । यथतौष्येव योषितां गभेधारणमिन्दृदये समुदरहादधारेत्यादि । यद्च्छा काकतालीयन्यायेन सवादकारिणौ काचन राक्तेः । यथतुमतीनां योषितां कासांचित्कस्मिधिहतो ------ ----------~-~- ~न ( १ क. ख. श्यभेभ्यो । १ भरेताश्वतरोपनिषदीषिका - (्भमोऽध्यायः १ ] गर्भधारणाकत्यादि । भूतानि पञ्च चतवारि वा मिखितानि तेरवत्यप्िसै योगेनेव पदीपः चमुकनागवह्ीपत्रचूणानां जीवतो सुखिन संयोगेनेष पू रक्तिमा मदथ । एवं भूतानां संयोगस्तानि घा संयुक्तानि । योनिः कारणम्‌ पुर्पोऽसङ्गोदासीनथिदानन्दात्मा । अत्र पट्पक्षाः पूतरपूर्वस्य दौषेल्यासाहुमे तरन्ति । योनिशव्दशच षदूस्वपि संवध्यते । प्रथमः पक्षोऽण्वादीनां वादि. द्वानां कारणानां निवारणार्थः । तया हमण्वादीनां कारणानां न कारमन्तरेण करणत्वम्‌ । ततः कस्पनागौरवादिभ्योऽण्वादिपक्षान्तराणि परित्यज्य काल- स्थेवं कारणताऽङ्धगीकरणीया । कालोऽपि न वस्तुस्वभावमन्तरेण कारणमिति पूैवत्स्वभावः कारणमिति द्वितीयः पक्षः । स्वभावोऽपि नियतिं विनानि र णम्‌ । ततोऽन्बयन्यतिरेकाभ्यां नियतिरेव कारणमिति तृतीयः पक्षः । नियतैः रप्यनेकान्तिकतवायश्च्छाति चतुथः पक्षः । यारच्छिकत्वेऽपि भूतानि धिनो. त्पाद्स्यादशेनाद्भूतानीति पञ्चमः पक्षः । भृतिरपे जायमानस्य चेतनमन्तरेणो. त्पादस्यादश्ेनाद्ेतनः पुरूष एव कारणमिति षष्ठः पक्षः । पश्षगतकारण्दः स्यासुव्ैनेन योनिपक्षो वा षष्ठः । योनिः पृथिवी न तु भूतान्तरं भ्रङृतिषीौ स्वतन्त्रा । भूतानामपि मतेत्वेन का्यैत्वादवृदयं तत्कारणं मकृतिरङ्गीकरणीयेः त्यभिप्रायः । प्ररेतेरपि मूतवदचेतनत्वा्चेतनः पुरुषः कारणामिति सप्तम; पन्न; । कायाः सप्तापि ब्रह्यश्षब्दाभिधेय इत्यथैः । इति यस्मात्तस्माच्चिन्तय पिः ब्रह्मशब्दपमिषेय उक्तेभ्यः प्रकारेभ्य; पकारान्तरमन्यद्वोत चिन्तनीयम्‌ । ननु तिमत चिन्तनीयं कालादीनां सर्वेषां सबन्धः कारणमास्तविस्यत आई-- संयोग एषां न तु । एपां कालादीनां संयोगः संबन्धो नतु नैव । संयोगिनां केपाँचिन्नरषिषाणसमानत्वास्संयोगस्याप्यसत्त्व॑ सच्ेऽप्यचेतनलराष्टोष्टादिवदः कारणत्वं तस्येस्यथेः । इतथ कारणान्न संयोगः कारणापित्याह-आत्मभावा दार्मनथेतनस्य स्वात्‌ । अयं भावः-- एषां कालादीनां पुरुषान्तानां सचे साते संयोगः करपनीयः । सति च चेतने पुरषे कालादिवःतक संयोगेनेति । ननु तिवत मोक्ता चेतनः पुरुषशब्दवाच्य आतमाऽस्तु कारणापित्यत आहू---आतेमाऽपि कतौ भोक्ता चेतनोऽपि न स्वित्यपिसामभ्यौदनुवरते । तत्र दैतुमाह--अनीक्षः । जगत्कारणं हि चेतनपचेतनं बाऽङ्गोक्रियमाणं सर्वस्य नियन्तित्यङ्खोकरणीयमात्मा च जीवरूपोऽनीन्वरः । कस्यानीशः ससदुःलेणेः सुखः खयर अतिकूल्वेदनीय योतु भीदिरूपत्तस्य। भतमेदनः सवनः कायं अहमशदाच्यः॥ २ ॥ १९७. ख. यतः काः। | प्रथमोऽध्यायः १] रोकरानन्द्ता | ३ न चासङ्कोदालीनश्यास्यापि कार्णस्यमित्यवश्यमस्मिन्नेय कारणे केनचिद्‌ तिशयेन भवितव्यपिति वाचनिकं विचारं कुर्वन्तोऽपि यदा न निश्वयवन्त- स्तदा ते ब्रह्मविदो विचारगता ध्यानयोगादुगता ध्यानं नगत्कारणचिन्तय तच्च योगस्तत्परत्वं तस्मिन्विचारपनुधाप्ना अनगता जगत्फारणत्वनिश्वया्मन्त- यंखा बमूवुरित्यधः । तनोऽपषयन्द्टवन्तः | कि देवात्मत्राक्ति देवस्य स्वयप्रका- शस्याऽऽत्मन अनन्दात्मनः शक्तिरविया मायादिशब्दाभिषेया ताम्‌ । इदा नीमस्या दुर्बधस्वमाह-- स्वगुणेनिगृषं स्वैः स्वकीयेभणेः शुष्लोदितद्रष्ण- रूपैः सत्वरजस्तमोभिरमिव्यत्तेनगृहां तिरस्कृताम्‌ । अल्पवुद्धिमिरगम्यामि. त्यथः; । देवा इति वा पूवपद परिच््द्‌ः । देवाः मकाशवन्तो बुद्धिमन्तः ! संधिस्तु च्छन्दसः । यश्चेतनो ब्रह्मविददृष्टसक्तेराश्रयो विषयश्च कारणानि. घद्यशब्डा- भिषेयत्मेन शङ्धन्तानि निखिलानि सव्राण्यनुक्तानि च तानि प्रसिद्धानि काटा- त्मयुक्तानि क।खादीनि पुस्पान्तानि क।लात्मसहितान्य्थितिष्ठाति । अधिष्टास वेपेते । एकः । वस्तुतो भेदश्चूल्यो माययाऽनेकरूपोऽप्येक एवेत्यर्थः ॥ ३ ॥ तं वस्तुत एकरूपं मायया भाप्नानेकरूपसंसारचक्ररूपमपि निथितवन्तोऽप दयन्नितिक्रियाठषद्खगद वगन्तभ्यम्‌ । साधिद्यसंसारचक्ररूपतां वक्तु चक्रसमान धमान्कां भिदाह--एकनेभिम्‌ । पकाञचिद्या नेमिररषणां नाभौ प्रतिष्टितानां षदिरग्रभागस्य प्रतिष्ठास्यलं बटखयाकारं काष्टं नेमिरिस्ुच्यते ! एकाऽचिद्या “ नेमि्स्य संसारचक्रस्य-तदेकनेमि । एकनोपिमिति च्छान्दसं संसारचक्रस्या ऽ््मकायेरात्तद्रपत्वेन वा पंटिङ्घ निर्देशः । तितम्‌ । तिभिः शछलोदितक्र- ष्णरूपट्रेतमावत्तं खोहपष्टिकाभिंप्व तिसः मिद्धं चक्रम्‌ । पोडशाम्तम्‌ | एकादशेन्द्रियसदहितं मतपश्चकं पोडशास्यं तदन्ते नाभिनच्द्द्रापक्षया व्यस्य तःषोडशान्तं पोडत्रावेकारो नाभिच्छिद्रष्टनमित्यथेः । शताधारम्‌ | कता पश्चाग्रल्संस्याकम्‌ । अविद्यास्मितारागद्रेपाभिनिवे्चरूपा; पञ्चे किशार्त्‌- मोमोहमदहामो हतामिस्वान्धताभिश्चरुन्दिताः । अषएा्विशतिसख्याशाशरक्तयः । एक।दरेद्धियाणां वैकस्यमेकादरवुद्धचभवः सदैकाद श । नवतुष्टीनामभावान्' घ । अषसिद्धीनाममावादए । एवमषटारवि्चतिसंख्या अशकयः । नव तुषटयः । मरृतित॒ष्टिः प्रदृतिषध्नाति भकृतिरेव वियुश्वस्यतो नास्माभिमेक्षायं यत्नः कतेव्यः | सैन्यासादेव मुक्तिभविष्यति नश्रवणाद्यथं यत्नः करणीय इत्युपाद नतुष्टि; । कृतेऽपि श्रवणाडिके कालेनेव मुक्तिमवत्यतो विनाऽप्यात्पन्ञानं कारेः (> ९ नेत्र प्र॑क्तमेविष्यतीदच काल्तुष्टेः । काटाञपं माम्यव्रततामव्‌ मुक्त धरसयच्छात १. सप्रस । ि [क ४, र शेताश्वतरोपानिषदीपिका-- = [ भथमोऽध्यायः {| ततोऽस्ति चेदस्माकं भाग्यमस्मत्छृतमुदयममन्तरेण भाग्यान्मुक्तिभविष्यतीि भाग्यतुप्शति चतसः भृत्याय; । अथीर्जनर।हिस्यमथ॑परिपानराहिस्यपयैः संचयराहिस्यम्थव्ययराहित्यमर्थोपभोगरहित्यं पश्चाथार्जनादिवेपरीत्येनः कुष यः । अष्टौ सिद्धयः । उह मननापरनामधेयः । अध्ययनं श्रवणापरनापपै. यम्‌ । शब्दौ निदिध्यासनामधेयः । दानं ब्रह्मविद्यायाः शिष्पभ्यः संपाद तत्संपादनेन च ज्ञानसिद्धिः । सुषहसाक्िग समाप्तिः । उहाच्याः पश्वापु्या सिद्धयः । आध्यास्मिकाधिभौतिकाधिदेविकदुःखत्रयविघातरूपास्तिस्च एषग | अविद्याया दुःखत्रयविघातान्तास्तसमेदाः शवा्धरूपा अरा यस्य संसारः स्य तदिदं शतार्धारामिति व्याख्येयम्‌ । विशतिपरत्यराभेः । विकतिसंख्यपै। भत्यरैनीभिस्थैः शषुदरिर; सहितमिति शेषः । दजञेन्द्ियदृ्तयः सविषया कि तिसंख्याकानि तस्वानि परस्यरस्थानी यानि संसारचक्रस्य । अष्टक! षड्भिः । अव्यक्तमहदरईहकारास्तन्पात्राणि च पश्च कर्णाटकम्‌ यमानियमासनभाणायपर म्रस्याहारघारणाध्यानसमाधय इति योगाङ्काषएटकम्‌ । उह; शब्दोऽध्ययनं दनं सुहसापिदुखजयविघातेत्यूहादिसिद्धयष्टकम्‌ । अणिमा महिमा रधिमा गसि प्राचि; भाकाम्यमीक्चत्वं वरित्वं चेत्यणिमाद््टकम्‌। घराणवाप्रसनचक्षुःरोत्रमनोः दस्तत्वच &ति ग्रहाष्टकम्‌ । गन्धवक्तव्यरसरूपरब्दकामकरमस्परो इत्यतिग्रहाए कथ्‌ । एवमेतेरषटकेः पटसंस्याकैः सहितमिति शेषः । अथवोक्तमेव ग्रहति ग्रहाष्टकद्यम्‌ । पृथिवी कामो रूपाण्याकाशस्तमो रूपणण्यापो रेत इत्यायतन्‌ एक्‌ । अश्विहैदयं चक्षुः भोतरै हृदयं चश्ुदेदयं हृदयमिति छोकाषटकम्‌ । अपृ द्धियः सव्यं दिशो मसयुरसुवरुणः पजापत्तिरिति देवा्कम्‌ । शारीरः कामम आदित्यः श्रोत्रदछायाभिय आदशस्थ उदकस्थः पुत्रमय हति पुरषा्टकम्‌। एप रकैः षड्भः सितम्‌ । विश्वरूपैकपाशम्‌। धिग्वं विविधं समग्रं वा रूपं य तद्विश्वरूपं तदेषैकः स्वय॑ज्योतिरानन्दात्मा पाञचो बन्धनंहेतुरवस्थानकफारणं यस्य तत्तथा विश्वरूपं च तदेकपाशं चेति विश्वरूपे पाशम्‌ । िमार्भभेदम्‌। रयो दवयानपितृयाणकौटादिमाषिरूपा मागौः सेचरणा वीथीरूपा भेद भकारा यस्य तश्चिमागमेदम्‌ । द्विनि मित्तेकमो हम्‌ । प निमित्ते संसारसरणकः रणभूते सुखदुःखे यस्य तद्‌प्रिनिमिच्म्‌ । एकस्य विदानन्दात्मनो मोहोऽपि पर्तिविम्तिरूपो यस्य तदेकमोहसम्‌ । संसारपारगमनयतिषन्धकारणापित्यथः द्विनिभित्तं च तदेकमोहं चेति दिनिपित्तेकमोहम्‌ । ४ ॥ ~ ~ ---. ~---------"-- न १ श. "नञ्युद्धिः । १ क, ख, गमथौऽद्‌" । [ प्रथमोऽध्यायः १ ] रंकरानन्दङता । ५ चक्ररूपतां संसारप्योक््वेदानीं नदीरूपतामाह--पश्चस्तोतोम्बुम्‌ । पश्च- स्रोतांसि पञ्चाम्बूनि च यस्यां सा पश्चसरोपेम्बुस्ताम्‌ । सोतांसि पश्चेन्धिय- च्छिद्राणि । यद्यपि देहे नवैकादश्चानन्तानि च्छिद्राणि तथाऽपि च्छिद्ररय- मरकेकस्य चश्षुःशरोत्रघ्राणानां चयाणामरपीति पटं छिद्राणां जिषु आस्यच्छिद्र रसनायाः । शेपं खिद्रनाते त्वच ईति पशस्लोतस्त्वमविरुद्धम्‌ । पश्चाम्बूनि बाह्यानि पश्चाप्युक्त स्थानानि ज्ञनिन्ियाणि भरवाहरूपेण व्रिषयाभिरुखगामि- त्वात्‌ । पश्चयोन्युप्रवक्राम्‌ । पञ्चयोन्युग्रवकत्रामिति वा पाठः । पश्च योनयः कारणभरूताने महामूतानि यस्यां सा पञश्चयोनिः। पशचोग्राणि नरफपातकारणा- स्यभुरत्तिपधानानीद्द्ियाणि यस्यां सा पश्चोग्रा । पश्च वक्राणि कुरिखगमना- स्यसुरषिषयग्रहणानि वक्त्राणीति पारे दुखानि प्रतीकानि प्रधानानीत्ययैः। सा पश्चवक्रा । पश्च योनयश्चोग्राणि च वक्राणि च यस्यां सा पश्चयोन्युग्रवक्रा ताम्‌। पञ्चभाणोमिम्‌ । पञ्च प्राणाः प्राणापानन्वानोदानसमाना उरयो यस्यां सा पश्चभाणोभभिस्ताम्‌ । पश्चद्ुद्धयादिमृराम्‌ । पञ्च बुद्धयः शरन्दस्प्श॑रूपरसम- न्धविषयज्ञानमेदा आदिशब्देन तदुत्पाद्यास्तद्िषयविषयाः पश्चेच्छामेदाः पश्च बुद्धथादयो मूखानि कारणभूतानि यस्यां सा पश्चबुद्धचादिमूछा ताम्‌ । पश्चा वतीम्‌ । प्च शष्दा्या अवान्तरसामान्याविरेषसदिता आवता उदकस्य चक्र श्रपणवद्रमनावती यस्यां सा पञ्चावती ताम्‌ । पश्चदुःखोषवेगाम्‌ । पञ्चेद्धिय- जन्मानि दुःखानि प्रतिकूखवेदनीयाने मसिद्धानि सुखानामप्याच्न्तयोुःख- दर्शनेन दुःखाविनाभूतत्वातान्यपि दुःखानि तेपामोघः परबादस्तस्य वेमो हुतं गमन यस्यां सा पश्चदुःखीषमेगा ताम्‌ । पश्चार्द्धदाम्‌ । पश्चस्नोत इत्यारभ्य पञ्चदुःखोघवेमामित्यन्तेनास्मामिवणिताः पञ्चारद्धेदा यस्यां सा पञ्च(शदधेदा। अथवा शताधीरवदविद्यादयो दुःखद्रयाविघातान्ता यस्यां सा तथा तामू्‌। पञ्च- पवौम्‌ । पञ्च पर्वाणि तमो मोहो महामोदस्तामिस्लौ हन्धसक्गित इत्युक्तानि पुराणे यस्यां सा पश्चपर्वा पञ्च महाभूतानि वा पवांभि यस्यां सा पञ्चपर्व ताम्‌ । अधीमः । अधिकं स्मरणं कमः! एतस्या ज्ञानं सम्यग्जातमस्माक, मित्यथः ॥ ५॥ ` साविच्यस्य ब्रह्मणः सेसारचक्ररूपत्वक्तं सेयमविद्या सकायौ जीवस्य वन्धो ब्रह्मन्गानं च तस्य क्तिदेतुरित्याह-सवनीवे । आ समन्तान्नीवनमानीवः सरैषाभानीषो यसमिस्तत्सर्वाजीवं तस्मिन्‌ । सवैसेस्ये । सर्वेषां संस्था मरणं स्थिति यासभस्ततसर्वसंस्थं तस्मिन्‌ । वहन्ते । वृहति । # तस्मिन । उक्ततरि- ४, # माष्यंभिन्नग्यास्यानेषु तस्मिनित्येव पाठः । ६ शेताश्वतरोपनिषद्यीपिका -- | प्रथमोऽध्यायः {| शेपणे । ईैसः हन्ति गच्छति संसारचक्र यः स हंसो जीव इत्यथः ] श्राम्यते | धर्माधपैङ्कलाखेनाविदयाकामवासनादिदण्डेन भ्रमणं कायते । ब्रह्मचकने । ब्रहम णथिदानद्दिकरसस्यान्नानविलासे स॑सारचजं ब्रद्येव बातचक्रं तस्मिन्नयं बन्धो घन्धकारणं च । इदानीं मोक्षोपायं ब्रह्मज्ञानमाह--पृथक्‌ । सं सारचक्रात्सोष- पिकाचन्यरूपमात्मानं सवैमियत्मं भस्यभ्भूतं मेरितारं च संसास्चक्रस्य सनिः भित्तस्य भरवतयितार्‌ चकार एवकाराथं आत्मानमेव मेरितारमीश्वरं मत्वा भन. नाह्यपायेन साक्षात्छृस्येत्यथेः । इदानीं मोक्षमाह-जुष्टस्ततस्तेनाभृतस्वमेति । तततः साक्षात्कारात्तनेश्वरेण जुष्टः स्वात्मामेदेन परमां भीतिं नीतोऽभृतल् स्वर्यभकाश्चपरमानन्दरूपमविद्याठेशशून्यमेति गच्छति । ६ ॥ येन जुष्टोऽमृतत्वमेति त॑ निर्पचरितं ब्रहमेत्याद--उद्वीतम्‌ । सर्वषु पेदु दध्येमधिकत्येन गीतं कथितम्‌ । एतत्‌ । सोपाधिकरूपस्य शरीतिजनकम्‌ । पर॑ तूतष्मेव । ब्रह्म । निरुपचरितं वृहतेधौतोरथेरूपं॑देशकालवस्तुपरिच्छेदुम्यः मित्यथे; । तस्िन्‌ । परमे ब्रह्मण्यविदादश्चायाम्‌ । चयम्‌ । रोदितशयु्कङृष्णः रूपं जगतो जन्पर्थितिनाशरूपं चा । न केवरमेतदेव कितु स्वपरतिष्ठा स्वसिः न्रात्मन्याश्चयत्वन विषयत्वेन च प्रतिष्ठा यस्या अविश्चायाः सा स्त्रप्रतिष्ठ। आत्मा वा केवरो यथाकथ॑चिञ्जगद्रा तन्मा भृदित्येतदर्यमाह--अक्षरं च। बरह्यालमेक्यङ्गानमन्तरेण न क्षरति न बिनर्यतीत्यक्षरं यावद्ह्यस्वरूपं ष्या वाऽक्षर॑चकारख्चयं स्वप्रतिष्ठाऽक्षरमपि तस्मिनित्येतदथैः | अत्र । असिः क्क्षर,धारे ब्रह्मणि जगत्कारणे । अन्तरम्‌ । अक्षराधाराधेयमुतस्य विदानः न्द्रसस्य जीवाना तादात्म्यं भप्नस्य भेदं अञ्ञादिवेषी कायाः । वेदविदः | धेदाथेन्नानवन्तः भ्रवणादिमन्त इत्यथः । विदित्वा । अवमत्य ब्रह्मसाक्षाकाः रेण । ीनाः । पूतेमपि तदात्मानः मरतिबन्धकापगमे तद्रू भविष्टाः । कतर स्याक।दश्षायामाह--ब्रह्मणि । देश काल्वर्तुपरिच्छेदग्रुन्ये । ब्रह्मय उपा यमाह-- तत्रा । ब्रह्येकचित्ता वयमेव ब्रह्म स्मर इति रिरन्तरन्नामबनः हत्थे; । खयमका(रमाद- योनियुक्ताः 1 बद्यविद्धिष्टासमचक्तिरविधायोनि स्तया बुक्तास्तछेरोनाप्यपगता इस्यथेः ॥ ७ ॥ इदानीं तत्व॑पदायेपोर्वाच्याथमाद-संयुक्त । कार्मकःरणमतरेन संबद्धम्‌ एतत्‌ । विश्वम्‌ । क्षरं काच॑मक्षरं च कारणमपि । प्षराक्षरशब्दयोरथेमाह- व्यक्ताव्यक्तम्‌ । कार्यकरणात्पकम्‌ । अथ पैतच्छन्दार्यमाह---ज्यक्ता्यक्तष्‌ भरते । विपति धारयति च पुष्णाति । हरत इति पाठ उपसौहरतीति व्याख्ये यम्‌ ] बिम्बम्‌ । निखिलम्‌ । ईशः । नियन्ता तत्पदा; ।. “सश | अनीश्वर ए [ प्रथमोऽध्यायः १ ] भकरानन्दङुता । १ त्व॑पदा्थैः । आत्मा । अहैपत्थयनेद्यः । वुध्यतेऽवगच्छति भोक्तृभाषाद्रोकतः त्रा्कती मोक्ताऽहमस्मीति ज्ञानेनाऽऽत्माऽनीश्वर एषेत्यथैः । इदानीं तच्म- सीतिवाक्याथेमाह--ज्ञात्वा देवम्‌ । स्व्यमकाशे तत्पदाथैलक्ष्यं॑त्वपदाथल. श्येणाभिक्षपवगस्य । पत्यते सवैपात्चैः । स्वैभ्योऽनिद्याकामकर्पादिभ्यो बन्धनहैतुभ्यो धिगुक्तो भवति ॥ ८ ॥ हद वक्या्थज्नानस्य फटयुक्तमन्तरायै मन्त्रत्रयेण विवृणोति -जन्गौ । ्ोऽबिद्यारेशेनापरभृषटमैतन्यैकस्वभावस्तत्पदार्थः । अज्ञः क्ता भोक्ता स्व॑प- दायः । जश्न ज्ञाज्ञौ द्वौ । उपाधियेदेन प्प्द्िस्यौ । अनौ । कारणकन्यौ | अत्वं वा रूपकायंमनयोः पकृतेश्च बक्ष्यमाणायास्तदिदमजामेकः मित्यादिमन्ने प्रकटी करिष्यति । एतयोरसाधारणं लक्षणमाह -ईशनीषौ । ईशश्च नियन्ताऽ- ती्श्च नियम्य इक्ानी शौ । ईशनीशराविति च्छन्दसम्‌ । बुद्धया तच्वेपदा- येवास्याभ्यां पृथक्कृत्याविद्यामाह- -अना हि । भसिद्धा कारणशुन्याऽविधा | अस्या दण्डायमानाया न भेद इत्याह--एका विषिधविक्षेपवती मायाति. दिशन्दबःच्थाऽपि मेदेशचल्या । तस्याः मयोजनमाह --मोक्तुमोगाययुक्ता 1 भोक्ता संसारी वस्तुतिदानन्दरसो भोगः सुखदुःखे सस।धने तदर्थं भोकनु- भोम्यादिमेदा्थं युक्तोचपवत्यखण्डैकरसे स्वयंपकाशानन्दात्मनि मेदन्यवदा. रसिद्धय्थं परिकल्पितेत्यथः । यद्षीशचनीशाविति प्रजीवयोकैक्षणसुक्तं तथाऽपि समानस्वभावयोने तद्पीत्याशङ्धन्याऽऽद--अनन्तश्च । देशतः फालतो वस्तुतः परिच्छेदशू्योऽपि । आत्मा । तत्पदायैः । विश्वरूपः } जगहुपादानकारणम्‌ 1 म ताश; स्वस्रे जीवोऽपीत्यतत आह--ह्कती । उपादानकारणमपि यस्मा्छ- ततवरदहितोऽदं ब्रह्मास्मीति निसगेत आसङ्गानवांस्ततोऽयमीशो जीवस्तु न तथा । सहि कती ततोऽनीश्च इत्याभेपायः । ज्ञात्वा देवमित्येद्ड्याकरुषुपक- मते-- त्रयम्‌; । अन्नावजा चेतति अित्वरसंख्याक्रान्तम्‌ । यदा । यास्मन्काल | विन्दते । रभते । ब्रह्ममेतत्‌ । एतच्नये ब्रह्य ॒ब्रहमेकमेवाऽऽत्मत्वरूपं याया त्मयेनाङ्गातं यं न वस्तुत इत्यपिगच्छतीत्यथैः | ९ ॥ एकस्यानेकात्मलयुपपाद याति-- क्षरम्‌ ¦ विनाशवत्‌ । प्रधानम्‌ । ुख्यप- विद्याशब्दवाच्यमक्षरमित्यर्थः ¦ एवं च जगदिदमविचेत्युक्तं कायैकारणयोर्‌- नन्यस्वात्‌ । अस्त्वेवं तथाभ्प्यक्षरं मधानशब्दवाच्यं भिन्नमित्यत आह-अमू- ताक्षरम्‌ । अगतं जह्म्ञनेन।पि सरणशुन्मक्षरं निरूपचरितव्याप्निमदमृतं चाक्षरं चामृताक्षरम्‌। यथा क्षर्‌ भधानं तथाऽक्षरं प्रधानपयृताक्षरम्‌ । यच्यप्यक्ष- रपकार्थमम्रृताक्षरस्य तथाऽप्यमृताक्षरे परिकखितं कल्पितानां चाधिष्ठानाद्‌- नन्य्रवं शुक्तिरजतवदित्यभिपायः । ननु यथा. तदभावोऽमृताक्षरासृथक्तयाऽ- = -- ८ शेताश्वतरोपनिषदीपिका-- [ प्रथमोऽध्वायः। | क्षरमपौत्यत आह-दरः । हर्णमविद्याभावौ हरः सोऽप्यमृताक्षरमिति योजना) यद्याविद्याभावः कट्पितस्तदाऽविद्यावत्सीऽपि वस्तुतोऽधिषटठानमात्रमेष स्या्रहि र्वकादिपतस्तद्‌! नेह नानेस्यादिश्चतिविरोध इत्यथः । अतः क्षरात्मनौ । षर. त्मानौ क्षरं कार्यमात्माऽविश्यासहितं चेतन्य॑॑तौ । ईशते ष्टे । क्षरात्मना घीरात दति वा पदच्छेदः । विशति । क्षरात्मनेरयुपलक्षणं सवौत्मना विशत सर्वं भवदीत्यथः । देव; स्वय॑पकाश्च; । एकः । ज्ञाज्नादिभेदसस्यशेतन्यान्द्‌ रवभावः । आलमज्ञानान्दुक्तिरिति भत्यक्षविरोध इति शद्ग निचतेयति-त्य । चिदानन्दरसस्यापगतमभेदस्य। अभिध्यानात्‌ । सवैतभिन्तनात्सधैमातमेति न्ना दनारममायानिष्ठत्तिरिस्यवगन्तव्यम्‌ । योजनात्‌ । अरं बह्मास्मीलिङ्गानाः दात्मनो ब्रह्मत्वं मायानिषत्तिरिति द्रष्टव्यम्‌ । त्वभावात्‌ । देहषातानन्तरः मवाधितस्वरूपस्य सरवात्‌ । भूयश्च } पुनश्रानात्मा ब्रह्माऽऽत्पा च ब्रह्मि बुद्धिभ्यां द्विवारं निद्टत्तौ सत्यामपि । अन्ते । जीबन्धुक्तपारब्धकर्मफरक्षये | नि्वमायानिद्ततिः । बिनश्वस्य माया विपरीतप्रतीतिस्तस्कारणं च विधी चासौ माया चेति वा तस्या निवृक्तिः सवीत्मनाऽनुपरम्भः । अयमथः सैस्कारशेषाऽरिचा देहपाते निवर्तते ततो बिदुषोऽप्याविरुद्धौ देहया्ाचथो उ्युबहार्‌ इति ॥ १० ॥ तस्यामिध्यानादित्यादि व्याकरोति ~ ज्ञात्वा । सवौतमत्वेनावगत्य । देवं स्वयैधकाकम्‌ । सवेपाशापहानिः । सर्वेषां पाशानां पुक्रकषिजादीनामहंममादीनां वाऽपहानिः परित्यागः सवौत्मानमवगत्य स्मै समबुद्धिमैवतीत्यथैः। सभो देव इत्यवगत्याहमपि स इत्यवगमात्‌ । अविद्यास्मितारागदरेषाभिनिवेशानी छेशानां क्षयस्ततः । क्षीणे; कशेः । परिक्षीगेरविचादिमिर्हतुभिः । जन्ममृत्योः मरहाणिः । जन्म च मृल्युश्च जन्ममृत्यू । आब्रन्तयो्िकारयोग्रहणमस्तीत्यादिः पिकाराणागरुपलक्षणायेमर्‌ । तयो; भक्षेण हानिः परित्यागः । जन्पमृल्युपरध णिरिति पाठे जन्पमृत्योरिति व्याख्येयम्‌ । तस्याभिध्यानात्‌ । पूर्वोक्तस्य प्रती. कोपादानमिद्‌भ्‌ । आत्मनः सवतो ध्यानात्‌ | सरमैमिदमात्मेति विङ्गाने शवर मित्रा्वेद्याया अपगमः प्रथमम्‌ । अहं ब्रह्मास्मीत्यात्मनो बरह्मणा तादारम्य- योगज्गानाद्विपरीलङ्गानाददहंकाररागद्रेषाभिनिचेश्षरूपाविद्यापगमो द्वितीयम्‌ । मारव्धकर्क्षयान्ते संस्काराणापप्यात्ममावेन स्वरूपेण सच््वान्ततीयम्‌ । विष मायानि्न्तिरूपम्‌ । देहभेदे । ब्रहम्गानिनोऽनधिक।रिणो वमानदेहपति। पक ख, °ति। त° । | ्रथमोऽध्यायः १ |] दकरानन्दकृता । ९, विशिश्वयम्‌। अनादतस्वयभकाश्चमानानन्दास्मरूपम्‌ । केवलः । अविद्यारेशेना- प्यपरामृष्टसवमावः । तत एव आप्नक्रामः | आनन्दात्मपकाशेनाऽऽप्ना निखा कामा येन स आप्तकामः । देदमेदे केवर आप्तकामस्तृतीयं विन्ैन्वषै भामो- तीति शेषः ॥ ११॥ इृदानीमुक्तपथैषुपसंहरति-- एतत्‌ । उक्तमभिनेरूपम्‌ । जेयम्‌ ¦ साक्तालकतै. व्यम्‌ । नित्यमेव । सर्वैदेष । आत्मसेस्थम्‌ । स्वात्मनि वतमानं स्वात्मरूपमिति यावत्‌ । नलु यथैतज्ज्ञातन्यं सवैभ्यः परं तथाऽस्मादपि परं इ्खिचित्स्यादित्यत आह--नातः षरं वेदितव्यं हि किंचित्‌ । यरमादस्मादधिकं न कविचिद्रेदनीयं तस्मादिदमेव परमिति शेषः । उक्तं जयमाह-- भोक्ता । अनीश्रोऽजः। भोग्यम्‌ । अजास्वरूपम्‌ । भररितारं च | मेरयितारं चेशमजमपि मत्व। भोक्तारं भोग्यं मेरथितार चावगत्य सर्वै निखिलं ब्रह्मविद्धिः प्रोक्तं भकरथण कथित्‌ । निविधम्‌ । तिस्रो विधाः भकारा भोक्तुभोग्यपरेरयितुरूपा यर्दिपस्तच्चिविधम्‌ । ब्रह्ममेतत्‌ । एतनिविधयुक्तं ब्रह्मं ब्रह्म | १२॥ पृथगात्मानं प्रेरितारं च मलेत्यष्दिना अह्यन्नानान्मोक्ष उक्तः । ब्रह्मन्ननि च नोपायस्ततस्तदुपायमाह--बह्धेः। अप्नः । यथा । येन प्रकारेण । योनिगतस्य। अरणिगतस्य । मृतिः । दादप्रकाशक्षमं स्वरूपम्‌ । न दृश्यते | उपायप्रकारेण चक्षुषा त्वचा घा नोपरुभ्यते । ननु तरं योनौ नास्त्येव स इत्यत आदह -नैव च लिङ्गनाशः । लिङ्खस्य काष्दयसंघपैणजन्यस्योष्मणो नाको विनाशः । चकारोऽप्यथः। नैव छिङ्गनाशोऽपि नास्त्येव । सति शिद्खे लिङ्खिनोऽपि सर. मित्यथैः । सः । काषटस्थोऽग्निलिद्धेन ग्रहीतः । भूय एव । पुनरेव मथनोपायेन | न्धनयोनिश्ह्यः । इन्धनमरणिर्योनिः कारणमस्य स इन्पनयोनिः | गृ्य्षुषा ग्रहणयोग्यः । इन्धन योनिश्चासौ गृहशेतीन्धनयोनिगृह्यः । तद्र । तदत्‌ ! उभयं बै । परपपरं च ब्रह्म भसिद्धम्‌ । प्रणवेन ञकारेण! देहे । शरीरे हृदयान्न- मध्ये । परं चेद्रद्याभिघेयत्वेन परं चेदुपास्यत्वेन पणवेन गृह्यत इत्यथः ॥१३॥ भणवेन देह इत्युक्तं तदे तद्याकरोति-स्वदेहम्‌ । स्वशरीरं शरीरेणोपल कितं हृदयम्‌! अरणि कृत्वा प्रणवं चोत्तराराणिप्‌ । उत्तरारणिमर्येोकारे इत्वेति चकारात्‌ । ध्याननिर्मथनाभ्यासात्‌ । ध्यानं प्रणवराभिषेयत्वेन प्रणवालम्बन- त्वेन चा ब्रह्मणिन्तन तदेव निर्मेथनमुत्तरारण्याक्रान्तस्य मयैव निरन्तरं ्रम- णपरधरारणौ तस्याभ्यासो यावत्साक्नात्कारमलुवतैनं तस्मात्‌ 1 देवं । स्वयप्र- काशेनाऽऽत्मस्वरूपम्‌ । पश्येत्‌ । साक्ष(त्कुयांत्‌ । निगृढवत्‌ । काष्ठानिगढाभिः काष्ठसंपर्षेण यथा तद्त्‌ ।। १४ ॥ १०७ मेता्वतरोपनिपद्दीपिका-- | प्रथमोऽध्याय; {] यथाऽेमेथनेन प्रकटयमित्ति दृष्टान्त एक एष चेन्नास्मिन्नादर इत्यत आई तिचे तलम्‌ । स्पष्टम्‌ । यथोपायरुभ्यापिति शेषः । दधिनीव सपः । पु यथा दध्नि । उपायरभ्यपिति शेपः । आपः स्रोतःसु । सोतःशब्दोपटकषि. तासु नादीपूदकानि । यथोपायभ्यानीति शेषः । अरणीषु च । अरणि. ष्वपि | अभेः | वद्धिः । चकारोन्नेकदटान्तसयुच्याथैः । एषप्‌ । यथा पीडः नरोडनखननमथने सैर घ्रतावभ्रीनायु गखम्भस्तथा प्रणवादिना । आत्मा । खयै प्रकाशचिदानन्दाद्वितीयस्वरूपः । आत्मनि । देदपुण्डरीकेऽन्तःकरणे स्वस्वरूपे वा । गृह्यते । साक्षाक्रियते । असौ । अस्पद्बुदधेः साक्षी । हृद।नीयुपायान्त- रपाह-- सत्येन । सत्यवचनेन ब्रह्मस्वरूपेण वा । एनम्‌ । आत्मानम्‌। तषसा। कृच्छ्चान्द्रयणादिना स्वधर्मेण ब्रह्मज्ञानेन वा । य; । अधिकारी | अनुप- इयति । भ्रवणादिकमन्ववखोकयति । तेनापि गृहत इति शेषः ॥ १५॥ ` यः सत्थादिभिरुपलभ्य आमा नासाबुपचरितस्वरूपः किंतु बद्येत्याह-- सभैन्यापिनम्‌ । आकारघत्समैस्य षर्तुनातस्याऽऽकाशादेरधिकभ्यापकफम्‌ । आपानम्‌ । अस्मदबुद्धिसा्षिणं स्वयेप्रकाशचिदानन्दस्वरूपमिःत्य्ः। एव बतै- मानोऽपि सोपायमन्तरेण रभ्य इत्याह-क्षीरे सपिरिवापिंतष्‌ । यथा क्षीरे धृ बस्तुस्वभावेन समर्पितं विद्यमानमपि नोपायमन्तरेण रभ्य त्रत्सर्धत्र सक्षष्य- यपात्पा नोपायमन्तरेण लभ्यत इत्यथैः । उपायं सदशचैयन्सभैकारणतामात्मन आह--आल्मविव्ातपोमूलम्‌ । आत्मनः स्वयंपकाशचिद्‌ानन्दस्वरूपस्य षिथो, पासनं श्रवणमननादि तज्नन्यः साक्षात्कार तप॒ आत्मङ्गानसाधनं स्ववणौ- शमरोचिवाचाररूवं तयोः पर्रततिनिदस्यात्मकयोिद्यातपोभ्यां निखिरस्य जगतोऽप्युपरक्षणं मूटसुपादानकारणम्‌। तते । सत्य्नानादिलक्षणम्‌। बह्म । सबै स्मादधिकं त्रििधपरतरछेददून्यमित्यथेः । उपनिषत्पदम्‌ । सदे रुपनिपैस्य संपारविनाशषा्थस्य गस्यथेस्याविद्यादिवन्धक्षिथिखीकरणार्भेस्य च ब्रह्मज्ञा समन्तरेणासंभवादुपनिषद्रहयन्ञानं तस्य पदं विषयो ब्रहमज्ञानैकबोध्यमित्यथैः | यथपि पञ्चाध्यायी योगात्पाधिकपुरुषनीरपतङ्खगदिज्ञानमायापर.तितत्संभि- द्जगत्कारणल्रकालादिपक्षन्युदासचिदेकरसात्मावगत्यथौ वक्ष्यते तथाऽप्य- नेककारणपक्षोपन्यासेनाऽऽसन्चकतेदैयैनस्य तत्संभेदेन संसारचक्रसंसार- नदीरूपतयोश्च तञ संसारिणः संसरणस्य रवाभिन्नपुरुपदरनान्युक्तेश्वानिध- याश्च भेददगैनहेतुरस्य सत्र सत आत्मनो बह्मयादिवस्पणवाघयुपायैरुपरन्पश् सकषेपेण तेस्स्वरूपस्पाप्यमिधानाच्छाञ्चाभेस्यातैव परिसपापतेरुपरि पशा प्याय्या वृत्तिस्थानीयत्वादस्य सूतरस्यानीयर्पाध्यायस्यान्ते शास्संमाप्तययः [द्वितीयोऽध्यायः ९ ] शंकरा नन्दृ्ता । ११ पादाभ्यासः । तह्ृद्योपनिषत्पदं व्याख्यातम्‌ । इत्यध्यायपरिसिमाप्तौ |; १६॥ दति श्रीमत्परमहंसपरिव्रानकाचायौनन्दात्मपूल्यपादरिष्यश्रीमच्छ- करानन्दभगवतः कृतौ बेतान्वतरोपनिपदरीपिकायां प्रथमोऽध्यायः ॥ १॥ आत्मनो ब्रह्मविज्नानेनावगमाद्‌ विद्यानिषत्ेर्निरतिशयपुरुषार्थसिद्धिरित्यु- क्तम्‌ । ब्रह्मज्ञाने च केचनोपायाः स्देहमरणि कृेत्यादिना वहिधरुखस्य सवीपिदं कुञ्जरलौचवत्स्यादतो बहिमुखतानिवारणायैमस्मिन्नभ्याय उपायः मायेण कथ्यते मसद्खमदात्पस्वरूपमपि-- युज्ञानः । योगं ुरवांणः । पथम्‌ | आदौ सर्वेषु परणवाद्युपायेषु मथमोपायस्स्वयं योमलक्षणः 1 तदभावे पण्डक- स्येव वन्ध्यायां पूत्नार्थनमित्यथः। किम्‌। मनः। मन्देन ज्ञानशक्तिरन्तःकर. -णमभिधीयते । अतिभमाथिनापिन्द्रयगजानां सधाणानां न विना मनोङ्कुशेन धारणं ततो मन एव अधमं योक्तव्यम्‌ । मनोमृरत्वाःसवीनथैस्य । मनन्ति ` स्थिते सर्व सुस्थितं स्यादित्यथ । ततः । तस्व्राय । .आत्मयाथासप्म्यायु | सवित्‌ ॥ उत्पादकः । धियः । बुद्धेः । कं द्रुत्वा । अग्निम्‌ । अग्रेसरम्‌ । ज्योतिः | स्वयं- भफाशस्वरूपम्‌ । निचाय्य । मनसा दष्ट थमं मनो युञ्चानस्तेन मनसा समादिः तेनाधिं ज्योतिनिचास्य ततस्तच्वाय धियः सवितेत्यन्वयः स्यादिति शेषः| इदानीं तचवाथधिय उत्पदि फटमाह-- पृथिव्याः । ब्रह्माण्डगोटकरूपाया; स्थृराया विराद्रशब्दोक्तायाः सकष्मायाश् सूनात्मशब्दोत्तायाः । अभ्याभरत्‌ । अध्यधिकमन्याकरतमा समन्तादाभर्दाविभधोरितवान्पोपितवान्वा यथाऽऽ. धरोऽधिकारी तथाऽऽधुनिकोऽषीत्यथैः । योगेन सवोत्मा मवतीत्यथः ॥ १ ॥ इदानीं मन्नरद्रषरस्मानि बहुखमासोप्योक्तं योगे वयमप्यनुष्ास्याम इत्याह-- युक्तेन । योगवता । मनसा । अन्तःकरणेन । बयं मन्वद्रष्टारः । देवस्य स्वरय- मकाञ्चस्य ¦ सवितुः । सरमभाण्युत्पादकस्य । सवे । एसवायैम्‌ । स्वर्गेयाय | सवमिभि्मीयते भराथ्यैत इति स्वगयोऽरिवानिदत्तिरूपो मोक्षस्त्य स्वर्नैयाय शक्ये ! शक्त्य शक्त्येति यावत्‌ । देवस्य सवितुः श्कःया युक्तेन मनसा षयं सवे स्वर्गैयाय प्रभवाम इति शेषः ॥ २॥ युक्त्वाय । युक्त्वा । मनसा | अन्तःकरणेन । देवान्‌ । ब्ोतनात्मकानिद्धि- यरूपान्‌ । स्वभे; । स्वः स्वगैः सं वैषयिकं तदथै यन्तीति श्वयैन्तस्ता- मस्वयैतः । कृविरपाठे स्वरिति यन्पृथक्यदं तत्स्वसाथं तस्मिन्पक् स्वः सुखं तदुद्दिश्य यन्त इति व्याख्येयम्‌ । भरिया । बुद्धचा । दिवम्‌ । श्रोतनात्मकं विषयजादम्‌ । वृहत्‌ । अधिकम्‌ । ज्योतिः । मकाशरूपम्‌ । करिम्यत; । क १२ मैताग्वतरोपनिपदीपिका ~ [ द्वितीयोऽध्यायः १] प्यमाण्यन्‌ ! सविता । उत्पादकः । मसुबाति } प्रसूत इत्यथः । तान्‌ । देवान्‌. देवस्य सवितुः शक्त्या मोक्षोत्पादनाय यय प्रभवामोति यदुक्त तदनेन ममे मकटीकृतं यस्मादेवान्सुखायै गच्छतो दिवं ज्योतिवैहत्कारेप्यतस्तत्तदनुभर वेन बिषयजातमतिपरौदं कुवैत मनसेन्वर एवेदमिति सचिनुबुद्धयया संयोन्य वतीमहे । ततो न त उत्पस्त्यन्ते देवा विषयाभिगुखा इति शेषः । तेत्र हेतुः- सथिता भपुवाति तान्‌ । सवितैव तेषागत्पादकः सयितृुद्धचा चेदिदं सथ गृहीतं फुतस्तेषामुत्पात्तारित्यथः ॥ २ ॥ इद पूर्वेऽपि कृतवन्त द्याह युञ्खते । ये.गं इषैम्ति । मनः । अन्तःकर- णम्‌ । उत युञ्जते । अपि योग॑कुवैन्ति । धियः । बुद्धिटतीः । विमा; । ब्राह्मणाः । विभ्य ब्राह्मणजातिकारणभूतस्य । बृहतः । ब्रह्मणः । विपश्चित स्वयंप्रकाशचिदेकरसस्य । वि होत्राः । दोतारः । दधे । विदधे विधारितवान्‌ | वयुनावित्‌ । अभिभायज्नः । एकः] भेददरून्यः । इत्‌ । इत्थम्‌ । मही महीः यसी । देवस्य सवितुः । व्याख्यातम्‌ । परिष्टुतिः समन्तात्स्तुति; । एको बयुनाविद्विदध इदं समग्रमिति शेषः । लिपरस्य वृहतो विपश्चितो देवस्य सवितुः परिषटतिरेक इत्यादिरूपेत्थज्ञानवन्त; प्राणिऽपानद्योमपर।; । मनो युञ्जत उत पियो युञ्जत इत्यन्वयः ॥ ४ ॥ दृदानीं मन्तद्ष्टा जीवपरमातमाना उररीह्ृस्याऽऽह्‌-युञ्चे । योगं तादात्म्य. लक्षणं कुर्वे । वाम्‌ } युवयो; । ब्रह्म पूर्व्यम्‌ । युवां पूर्व वतमानं चिदाननदै करसमेकं रह्म त्रिविध परिच्छेद्य यस्माततसमे ब्रह्मणे । नमोभिः । नमस्कारैः। भिशमोकायन्ति । विदिधकीर्ि स्वात्मनः कुर्याणा वतैन्ते विविधकीर्तिमन्तो वा यन्ति तद्रह्म गच्छन्ति । तत्र दृष्टान्तः पथ्येव । पथ्या पथा सन्मार्मेणेतस्यथेः । यथा सूरेः सूराः सूरय इत्यथः । यथा पण्डिताः स्ववणीश्रमोचितकमदष्ठनेषिः श्ोकायन्ते तद्दुपण्डिता अधि व्रह्मणे नमोभिर्विश्छोकायन्ति सूरय इत्यक्तम्‌ । तिं किं स्वयमेव कीर्षि वुरवन्तीत्याशद्ुम्य नेत्याई--शुण्बन्ति । अन्यः क्रियमाणां स्वानः कीर्तिं कणैपृटाभ्यां पिबन्ति | विभ्वे । सर्वे | अमृतस्य । मरणशूल्यस्य ब्रह्मणः । पुत्राः । तनयाः } आ ये । प्रसिद्धाः | षमानै। स्थाना । दिव्यानि । दिवि भवान । तस्थु; । आतस्थुः स्वघमौनुषठानेन प्ा्वन्तः ॥ ५॥ मनसो योगस्त्वसषृदुक्तो न पुनरस्मिननिति ततस्ततप्थरपाह---अभिः । भसिद्धो दाहपाककारी 1 यत्र | यस्िन्नाधारे 1 अभिमथ्यतते समन्तान्मथनेनो- त्पा्ते । नन्वरणि; स्यादित्यत आह--वायुः । प्रसिद्धा नभस्वान्‌ । यत्र । यस्मिरस्यङे । अभिर्ष्यते। सयैत्तो निरुष्यतेऽस्तं गच्छतीत्यर्थः । अधिरध्यत्‌ [ द्वितीयोऽध्यायः २ ] दकरानन्दकरता | १३ इति वा पाठः । तत्राधिकं सवीत्मना रुध्यते विनछ्यतीत्ययः | नन्वाकाश; स्यादि स्यत॒ आह--सोपः । चन्द्रमाः । यत्र । यस्मिन्स्थछ | अतिरिच्यते । यदीय तेजसा सोप इच्युपलक्षणं उयोतिजातममिभूयते । तत्र । तरिमन्स्थले । सना यते । योगावस्थं त्सम्यशुत्पच्ते । मनः । अन्तःकरणम्‌ | भनरिति पदे योगयुक्तमनाः परं जातोऽपि शरीरेण एनः साऽहमस्पीति प्रह्मख्येण संजायते तस्मिञ्न्मनि स पूुरमांस्तन्मनो बा।॥ ६ ॥ सवित्रा | जगत्कारणेन । सवितृरब्दाथमाह-- प्रसवेन । प्रकरण सूत इति प्रसवो जगत्कारणं तेन । ङ्पत । जुः स्यत्तिन निरतिर्यभीतिमान्कियत द्यः । ननु ब्रह्माहमस्मीति जानन्सविखा प्रीतिमान्करियत इनि व्यथिकरण- पित्यत्त आह- ब्रह्य । येना प्रीतिमान्क्रियते स सविता ब्रह्य त्रिविषपरिच्छे- दश्ूस्यमनेनाऽऽत्पत्वे गीतं ततो न॒ वैयधिकरण्यतिति भावरः | वद्यशष्दस्य जारयाचर्थान्तरतां वारयति-- पत्यम्‌ । सवस्मादूर्वे वतमानं ततो न जात्याद्च- „ यन्तरमित्यथेः । मनसो योगावस्थस्य स्थानगुक्त्वा योगसंपन्नो मन्द्र स्वकीयं योगयुक्तं मन उररीक्रत्याऽऽह- तेत्र । तरिमिन्पर्वे ब्रह्मणि) योनिष | स्थानम्‌ । एणवसे । करभे । यानि मारयां वा जमत्कारणभूतां स्वमनने। मरम वसे । हि । न है ते। यस्मात्तव एत्तिमिनि रेपोऽस्मिन्व्रह्माभे प्राम । पृत्‌ । पारामादिकरणनजन्यमदृष्टं पूवमित्युपलक्षणं श्युभाद्चुभं कमं निखिलमपि । अक्षिपत्‌ । क्षेपणं बदियुखत्वेन गमनं तन्नाकरोत्‌ ॥ ७ ॥ युद्धान इत्यारभ्याक्षिपदित्यन्तेः पद्मिभन्रमनसो निग्रहः परमपुरपाथसाध- नपित्युक्तम्‌ । स एव दिनोपा प्राणिभिरतिदुष्कर इत्यतः सादुक्म्पा मातेव श्रतिस्तजोपायमाह-अेः। उदरऽसयः रतनयीमध्ये च । उन्नतम्‌ । वामूपूरणनं माङनोन्नत्यम्‌ । स्थाप्य । संस्थाप्य । समम्‌ ¦ ज॒ रेण्डबदयेतरध्‌ । ररोरम्‌ सीयेत इति शरीरम्‌ । शरीरपदादानेन तचाऽऽस्था निवासत समरत्वन च वायुभरकोपपर्यन्तं नाभ्पासः करणीय इति सूचितम्‌ । तरिरोचत्येन च तन्या्- भाषः संस्थापनेन च परेतासनाथमपवः | अनेनेनदुक्तम्‌ू-- वना ववं शरारऽ- त्यन्तमास्थामकबौणो वाययकोपं वजयन्स्वाधीन आसन तेन्यादिरदत उप" भिशेत्‌। न केवरयुपतरेशनं किलिविन्द्रियाणां प्रत्यद्यर करण्यं इत्याद हद्‌ | -हुदयसरासजं पञ्चाक्ारं मांस्ख"इ पञ्चा च्छद | ई द्र ११५ | बरीह्ाान ज्ञानक्रम्‌ः करणानि | मनसा इन्द्रयान्वप्रम्रहशूतन | संनव्दय | सम्य तरा भकष कारयित्वा । अयं भावः-कर्मृद्धियाणि सुस्थितशसरत्वेन स्वयमच व्यापारेभ्य्‌ उपरतानि । अत॒ आसनस्य तत्रोपयोगः । प्राणायापाद कुशन माणव्यदछस्य स्वेचछामचःरान्निवरतनं तत्न भरणायामम्येःपयोगः । यमनियमयोश्ादृषविकेष १२. ढे १४ मेताप्वतरोपनिपदीपिका-- [द्वितीयोऽध्यायः | स्वाद्धारणाध्यानसमाधीनां च नितेद्धियस्वे भाविहसासत्याहासेऽवश्िष्यते | तथा च यमनियमाभ्यायुत्पद्वसंसासरग्यो विद्चद्धबुद्धिरसनेन कर्मद्धियामि लित्या विषयस्मरणपरतोत्रेण भणुन्राञज्ानेन्धिया्ान्विपयेषु दोषदशनेन मान. सेन प्रग्रहेण पुनः स्वहृदये नयेत्‌ । इदानीं रूपकरूपेणाऽऽह--व्रह्मोडुपेन । ब्रहम देशकल्वस्तुपरिच्छद शल्यं विषयस्तन तज्ज्ञानं लक्षयति । उडुपं नीरपूरतरण- कारणभूतो दृवन्धवद्धः काष्टसगचयः । ्रह्मन्ञानोडइपेन । परतरेण । भरकृषेण तरणं कुर्यात्‌ । कः । विद्वान्‌ । ब्रह्ज्ञानवान्‌ । कानि । स्रोतांसि । सोतोवद्ध दिभैखानि अर्त्तानौन्दरियाणि । यद्यपि भ्त्याहारस्यापौदमेव कृत्यं तथाऽपि अ्रव्याहाये गोपाल्वददुदीन्तान्डपभानिव बरादेवेन्धियाखारहुदयवाटे मनोम. छेन भिर्णद्धि । तथा निरुद्धा अपीन्दरियाण्वाः भपाथिन इव दषभा मनोगल- मप्याद्राय वाहिगैच्छन्ति पिना धारणाध्यानसमा्धन्कर्चास्ततो न विरद्धस्तेपाभेपि तत्रोपयोगः । स्ोतःशब्देन विक्ेपमाच्ुक्तं विक्षेपश्च सर्वोऽ प्यनथदेत; भमसिद्धस्तद्भिभामणाऽऽह-सवीणि । निखिखानि । नु सौ मृत्तः र्वैनामिन्दियाथौनामनयंहेतव इति न मन्यामहे । कोकुयेऽपि भूयसः सुखस्याप्युपलम्भादित्यत आह-- भयावहानि । यद्यपि कचिच्छ- रे कदाचिद्वा बहिद्ैखानीन्दियाणि सुखाथीनीति पौदैपरसिद्धिस्तथाऽपि तत्रापि क्षयादिनन्यस्य भयस्य मूढानामपि संपरप्पत्तः स्वमवृत्या स्प्ररचिफलेन चा भयं सत्रासरूपमावहन्ति समन्तात्सवषु ररीरग्रहणेषु मापयन्तीपे भयावहानि । अयमयः--विक्षेपस्याऽऽवरणापगममन्तरेण सवा. त्मनाऽनपममनादावरणपिक्षेपास्पिकाऽविद्या ब्रह्मसाक्षात्कारेण धारणाध्यान- समाधिजन्येन नश्मतीति ॥ ८ ॥ निखननं स्थाध्यत्यादेनिरेषमाह-- प्राणान्‌ । नवभिद्धौरारनिगैच्छतो वायस्‌ | भरपौडय } भरकर्दण पीडयं निसेधनं दत्वा योगकुशचलेन गुरुणोपदिष्टेन मार्गेण । इद । अस्मिञ्शररे । सः । भाणनिरोषस्य कतो । युक्तचेष्टः । युक्ता जीवः नमान्नोपयोभिन) योगाय चेषा यस्य स युक्तचेष्टः । धाणक्षयं भराप्नुयादिति रषः । ततः क्षणे भाणे । सरवैभ्यो द्रेभ्य उपरते दण्डवव्यवस्थिते बायौ मन्दं मन्दम्‌ । नासिकयोः । नसाशुयो शरसीत। श्वासं कयीद। व्यापारान्तरमाह- दुष्टा्वयुक्तमिव । भवररकक्षितरननः संवद्धोमेव | वहू । अध्वनः परपारस्य , नेतारं भग्रहभुवाभिस्यथेः । एनम्‌ । उक्तं मत्यक्षमिय । विद्वान्‌ । पारणादियुक्तो ब्रहम्ञानवान्‌ । मनः । अन्तःकरणं सरीर्रयप्यन्धियाश्वानां भग्रहमूतम्‌ । ~ -- ~ १क. ख, 'तीत्यमभिप्रायः ५८) २क. ख. स्थप्यदेविंेषणमाद । ब्रितीयोऽध्यायः ६ ] शंकरानन्दडता । १य्‌ धारयेत । स्वसाराथेनाऽन्तःकरणभेदेन धीरूपेण धारणं कारयत्‌ । अप्रमत्तः | कामक्रोधादयां मदा विन्यादिरूपा वा तद्रहितः । जनितानामपीद्धियाग्धानां वैरि णामिव विश्वासं न कुयोदिरयथः | ९ ॥ आसनाथं देशतिरेपमाह-- समे । अनिश्नोन्नते । कुचौ । केलास्थ्यायद्‌- पिते । रकेरावह्निवाटकाविवनिते ) शकरा; घ्ुद्राः पापाणाः } बह्निदाहपा ककरं तेजः । बाटुकाः सिकता एताभिर्धिवजिते । शेब्दलल्ाभयादेभिः । शब्दो ध्वनिवेरेषा बगारमको वा जलाश्रयोऽतिश्चीतलप्रदेश्ः । आदिशष्देन सिहसर्पा्या्रयस्तैः शब्दादिभिः । विवनित इति सपम्तपदादनुवर्वते । किं बहुना मनोनुद्रटे । मनसोऽलुरागजनके । न तु चश्ुःपौडने । अनेनेतदुक्तं द्- नीये मनसः स्वास्थ्यकरे च । इदं च दृष्टार्थं वपरीत्येऽषटङ्धःयोगस्यानुष्ठातुम- शक्यत्वस्योपम्भान्पनोनुक्रटसवाभियानाच्च । गुहानिवाताश्रयेण । गुहया पव- तादरविलमिवाधस्थिता निवातं निवोतमन्यद्‌ापि भदेशान्तरं सववाधागुन्यमि, त्यथः । तस्मिन्नाश्रयो निवासस्तेन । भयोजयेत्‌ । भ्रकपेण योगं दुर्यात्सम्य- गाश्रयपाप्त्यनन्तरपष्टङ्घयोगं कुर्यादित्यथः ॥ १० ॥ इदानीं योगप्ट्स्य परस्ययानाह-- नीहारधूमाकानखानिकानाम्‌ । नीहारः शिरिरादिकारे पतञ्चछकणसयुचचयः पमातादौ पायः शेतवणः } धूमः द्रष्ण- वण; प्रसिद्धः 1 अक अदित्यः पिङ्खःखवणः । अनक्टो खोहितव्णैः । अनिलो नीलवण नीहारादीनाम्‌ । खद्योतविदयुत्स्फटिकशशीनाम्‌ । खद्योत; कृष्ण- दयया गाढे तमसि अरतीयमानोऽश्निकणाभः खचरो जन्तुः । विद्युदकवर्णीऽ- चिरमभा मेयमण्डलाकरान्ते नभःस्थछे प्रतीयमाना चक्षुमुदीप्निधारिणि | स्फटिक शेत; स्िग्धश्च पाषाणः । शशी मसिद्धः ऋततेनामण्डलरूपः शीतकिरणः । खद्योतादीनाम्‌ । पतानि । नीहास्खद्योतादीनाक्ताने । रूपाणि । चक्ुप्रह- णयोग्यानि । पुरःसराणि । प्रथमतो गन्तूणि । ब्रह्मणि । स्वपकाशाचिद्‌ानः न्दास्मरूपे त्रिषिधपारच्छेदशुल्ये । अभिष्यक्तिकगणि । अआभिव्याक्तेरषिय्या- जवनिकाच्छननस्य ब्रह्मणस्नज्वनिक्रापगमस्तत्कराणि । एतदृपपादुभावे व्रह्म- परादूभवोऽविद्रे यथा प्रभासक्षेत्रे सथद्रधोपणश्रवणेऽव्िदरूरे दशनं सोमेश्वरस्य यथा षा श्रुजादिस्फुरणेऽव्रिदूरे दशनं पेयस्य चात्रादैः | सूपाणीत्युपलक्ष- णम्‌ } शब्दस्पशरसगन्धा अप्यत्यनुक्रूखा वह्माभच्याक्तकरःः । क | याग । यमाष्ाङ्गे सधनावस्थातः सिद्धचवस्थां भविशते । एतदुक्तं भ्रति योगप्रहृत्तस्य विदिधिद्धयो यद्यपि स्युम्तथाऽपि नासावत्राऽऽसाक्तं कुया दिति॥ ११॥ एवं समाधिस्थस्य सिद्धीरक्तवेदानीं व्पुत्थिनाव्युसयित्द्‌ शसाः साधारणाः १६ भतान्वतरोपानिषदीपिका -- [द्वितीयोऽध्यायः १ सिद्धसाह-प्थ्व्याप्यत्ेजोनिरसखे । पृथ्वी भूमिः) आप्यमापः । अथवा तद्वि तोऽयं पश्वस्थप्युपरक्षणाथेः । तेजः प्रसिद्धम्‌ । अनिखो वायुः । खमाकाश्षू। तर्िस्तन्पये काये फारणयोरनन्यत्वात्‌' } सखुत्थिते । तेभ्य एव भूतेभ्य सनाते । पञ्चात्मके । पश्च भूनात्मके सरीर । पश्चात्मकर इत्यादानादेकमूतातषं अयात्मकं वा न किंचिदपि शरीरं कितु पञ्चीकरतपश्चमहाभूतक यैभिः्येतदुक्तप्‌। योगगुणे । योगस्याष्ाङ्खुक्तस्य सो ऽहमरमीतिज्ञानफरस्य गुणो विषयानास वत्यादिस्तच । पत्ते । पर्तत कुति ¦ अघान्तरफलमाह-- न तस्य रोगः। योगिनो योगप्राप्त्यभिग्खस्य क्षिरोक्षिरोगातिसारादिरक्षणो रागोन। न जर्‌ शरीरवेरूप्यकारिणी पारेतादिष्टद्ग जस न 1 न दुःखय्‌ । इषट्रियोगादनिष्मा तथ जन्यं प्रतिक्‌ल्वेदनीयं दुखेन) न मृत्युरिति पठे नावान्तरमृ्युरिति व्याख्यानम्‌ । परास्य । स्पष्टम्‌ । किम्‌ | योगाश्रिमय॑ शरीरम्‌ । विनाश पाश्चभौतिवः योमाप्नौ क्षि्वसम्नाविव हाटकं तन्मयं भवति योगाभिप्रचुरं देह पराप्य तस्यन रोगोन नरान मृत्युरित्यन्वयः ॥ १२॥ पुन्योगभारौ लिङ्कान्तराणि सिद्धिसूचकान्याह--रधुत्वम्‌ । टघुखं शरी. रस्य रख्येरेक्यात्‌। आसेग्यम्‌। अरोगस्य भावः सर्वोत्साहवत्तवमिति यावत्‌ अलोटुपत्वम्‌ । छोदपो विपयभ्पटस्तस्य भावस्त्छ॑ न रोटुपत्वमरोटुपः स्वमभिलापरीनत्वामित्य्थैः । यणैषसादम्‌ । बणैस्य दृष्णगौरादेः । गसाद्‌ः भसन्नता ते नयनानम्दरूपस्वमित्यर्भ; । स्वरसौषवै च । स्वरस्य कण्ठनिगैः तस्य ध्वनेः सवणस्य वणेसदहितस्य वा सौष्वै मधुयादिश्रवणीयनादवन्भः बतीत्यथः । चकार उक्तनामनुक्तानां च तत्स॑निधो वैरत्याग इत्यादीनां सषु याथः । गन्धः शुभः । चस्पककेतक्यादिगन्धः सवेप्राण्यानन्दकारी शुभः । मूत्रपुरीषम्‌ । पीतस्य पानीयस्य स्थपिष्टठो धातुबीहिनिगच्छन्भरूचमित्थुच्यते । जग्धस्यान्नस्य स एव तादृशः पुरौपापीनि ¦ मूतर पुरीपं च मूत्रपुरीषम्‌ । अस्र । भूयस्यपि पातेऽरत्‌ चतदुद्रयमापे स्तोकम्‌ । तस्येति पुवमन्रादुषङ्गन्यायन रघुत्वमिरयादो द्रव्यम्‌ । योगग्््तिम्‌। योगस्याष्ठाङ्गःलक्षणस्य प्र्तिः साधक प्रत्पागमनरूपां ताम्‌ । प्रथमां पूवमातिनीम्‌ | वदन्ति । कथयन्ति । यागा इत्‌ रषः ॥ १३२३॥ अवान्तर; सिदधीरकवेदानीं _सिद्धिवधूषुकुमागिदीषिकानीराजेतपादप छवामाद्यामकृनात्ममिदुष्मापां अरिवसिद्धिकद योङ नां हसम्तीमानन्दीसमिनुष दनां स्वयै काङपरानां पुक्तिपिद्धिमाह--ययेव । यद्देव । भिस्वरम्‌ । सितु अनद्रस्य बा मण्डम्‌ । शृद्था । मृदा उपलम्‌ । समपि टिप्तमाच्छनमित्ययै |, [द्वितीयोऽध्यायः ९ ] सकरानन्दकृता । १७ तेजोमयम्‌ । तेजोषिकारभतं तेनौरूपापेत्यथः । तस्या उपलेपनस्य फरया मदः कुताश्चानामत्तादपार्य अजत तत्‌ | पिस्वं दाप्यत । सघान्तम्‌ | सुधाञम्रत शोहितादिरूपमन्तेऽन्तिकं यस्य तस्सुधान्तम्‌ । तद्रा । तद्वत्‌ । आत्मत्वम्‌ | आनन्दात्मस्वरूपम्‌ । अच रचिविम्वस्य मृदोपटेपो नाऽऽसीन्न रिति न भवि ष्यति च यथा तथाऽऽत्मनीऽपि न माययोपटेप इत्ति विवक्षितम्‌ । प्रसमीक्ष्य | प्रकरेण सम्यक्द्वयधकाहमहमस्मीरयवछेःकेय 1 देदी । देहयोगवानहमङ्ग इ्या- द्रभिमानी । एकः । समेमदशूल्योऽदं बह्मास्फीतिविज्ञानेन । कृताः | कृतः सैपादितोऽथेः पुरुपायलक्षणो येन सं कृतार्थः; पाकपरापर्णीय इत्यर्थः । भघते | भवाति । वीतशोकः । ढतकृत्यत्वे हेतुरयं वीतो ऽपगतः शोको दुःखविकासे यर्मा्स वीतशोकः । अपगतसमस्ताविद्य दृरयर्थः । १४ ॥ कद्‌ वःतसोकः कथं च ब्रह्यज्नानमित्यतत आह--यद्‌ा । यस्मिन्कारे | आर्मतस्वेन तु । आत्मस्वरूपेणेव । ब्रह्मत्वम्‌ । वह्मस्वरूपप्‌ । दपोपमन | सजादीयपर इाशापकादयत्वे सति पकारैकरवभावेन स्वयं्रकाशेनेत्यथैः । इह । आत्मन्येव । युक्तः । अष्टाङ्कयोगयुक्तः । मपदयेत्‌ । प्रकर्पेण स्वर्यपकशानन्द्‌- रूपाक्चिविधपरिच्छदशुन्यो ब्रह्यरूपोऽहमस्मीत्यवगच्छेत्‌ । तद्रा । अजप्‌ | जन्पादिविक्रारसूल्यम्‌ । ध्रवम्‌ । निश्लमपरिणापीति यावत्‌ । सवतन्तः | सवेभूतेभौतिकेश्च साविचैः स्वरूपैः । विदद्धम्‌ । तिदीनं ततः शुद्धं सर्मदोषर- हितमविद्ातत्कार्यापरामृष्टमित्यथैः। ज्ञात्वा । अनादिरूपं ब्रह्माहमस्मीत्यवगत्य देवभ्‌ । स्वयंपकराज्ञम्‌ । अस्य॒ पदस्याज।दिपदैः संबन्धः । भरुच्यत । पक्त भवति । सर्षपाः । समरममाद्यभिपरानवन्धनैरविव्यातत्का्यैः ॥ १५ ॥ इदानीं श्चतिईषनिभरमानसा सती सानुकम्पा पुरुषेण ज्ञातव्यं ब्रह्मरूपपुः रुपाभनानस्पान्पत्या्ह-पएपः । परूपवुदधद्रु ब्रह्मात्मा । ह । प्राक्चद्धः | दवः स्वय॑भकाशः । प्रदिशो नु । मेति तिष्ठेतिना संबध्यते न्वाशर्ये दिः भाच्याय्या अश्ेय्याद्राश् | सीः) अष्टौ दक्ञ वा निखिल दिक्शब्दमभत्ययाम्बना इत्यरथः } अदिक्षोऽचान्तरदिशो वा । अस्मिन्पपते किं ता एव नेरयाह-- सवं इत्याशङ्क्य ठ्याख्येयभ्र्‌ । अनेनान्याङ्ृतरूपतोक्ता । इदानीं सूत्ात्पतापाह । पैः। परथमः | ह | मसिद्धः। जातः। उत्पन्नः । इदानीं विराड्षतामाह-सः । कारणक रूप आत्मा । उ । अपि । ग । भूतपच्वकस्याप्रषानस्य गर्भे बते- मानो ब्रह्माण्डरूपो गभैरूपोऽपि स एवेत्यथः । इदानीपनारोपितपुरुषवयवं विराटृशषब्देनाप्यभिधीयमानं परजापतिमाह-- अन्तः । गभं इति तन््रेणावग न ण ` १क्‌.ख. ण्व तेनोविम्बमपीतरि यावन्‌ । य॒" ¦ | १८ श्ेतान्बतरोपनिषद्दीपिका-- [ तृतीयोऽध्यायः १ न्तव्यम्‌ । अन्तगेर्भे गभेस्यान्तः प्रनापतिरूपो यस्य सेरुरस्वं महीधर जरा युरित्यादि प्रराणे कथ्यते | इदानीं स्ेजीवगतपात्मानमादह- स पव नतत स जनिष्यमाणः | अतीतानागतयोग्रहणे वत्तमानस्याप्यथसिद्धं ग्रहणम्‌ । सष्ठ पदाथः । इदानी सीत्मत्वेन जनिमरणादिपरापचिस्तं निवास्यति-- प्रत्यक्‌ । बुदधथादिभ्यः प्रति भातिकूरयेनाऽऽन्तस्तेन गच्छतीति प्रत्यक्‌ । त्यगित्य्ययै भरत्यङ्दिगति वा पाठ; | जनाः । हे जनाः । तिष्ठति । प्रकरपेणावस्थानं कसोति। अवस्थाने करोति वा । सवैतोभुखः । सवासु दिषु मुखान्युपरम्यद्राराणि यस्य स सषैतोमुखः ॥ १६ ॥ स्रातमानपात्मानपक्त्वेदानीं विभृतिमत्सस्वस्थमेनं नमस्करोति । यः| प्रसिद्धः । देवः 1 स्वर्येभरकाशः । अपनो । बह्मौ । यः परसिद्ध; 1 अप्सु । उद्‌ केषु । यः । प्रसिद्धः| तिन्वम्‌ । समम्‌ । भुवनम्‌ | पाताखादि भूरादि बा रोक जातम्‌ । जविनेर । प्रविष्टवान्‌ इदमरन्यादागोषध्यादी च मुवनवदद्र्टव्यम्‌। यः । प्रसिद्धः । ओपधीषु । व्रीद्यादिषु । वनस्पतिषु । अग्वत्यादिपु । तस्मै अग्न्यादिमविष्ाय । देवाय । स्वयभकाक्ञाय । नमः । मनसा वचसा कमणा च नमरकारोऽस्तु । नमःपदाभ्य।सोऽ 1यपरितस्माप्त्यथः ॥ १७ ॥ इति श्रीमत्परमहसपरिव्रानकाचायानन्द) तमपून्यपाद शिष्यश्रीमच्छेक रानन्दभगवतः कृतौ श्वेताश्वतरोपनिपद्रीयिकायां द्वितीयोऽध्यायः ॥ २॥ पुष बअर्यादमस्मीतिवाक्यङ्नानाद विद्यातत्कायैरपरामषब्रह्मस्वरूपावस्थानं योगस्य परमा सिद्धिः फलमनोक्ता । तत्र वाक्यार्थन्नानं च ब्रह्मारैपदायैयो जगौनमन्तरेण न भषतीति पदारथज्नानायायमध्पाय आरभ्यते | तच्र प्रथमं ब्रह्म 1थेमाह--यः । प्रसिद्ध्‌ः । एकः । दरैतगन्धशरून्यः । जाछवान्‌ । आविद्यामहै नद्नाखबाच्ताकीट इव ठता तन्तुजाङवान्भसा्याविच्यामहेन्द्रनालम्‌ । ईशते । इ । श्यनीभिः | ईन्वरगक्तिमिर्विक्षेपविरेपरूपाभिरतद्याभेः । इष; सकम कत्वात्कमे वरुमाह--सवोीकान्‌ 1 निखिान्भूरादीन्‌ । ईशत ईशनीभिः पुमरादानं कमेनिवेशाय व्याख्यानं च पूर्वैवत्‌ । य एवैकः । य एक एव । द । अस्िन्ससारे । उद्धवे । उदुध्वमनेकधा भवनरुद्धवस्तज् । समवे च। सम्यक्स्वात्परूपेण भवने सत्तापातरेण वतेमानत्वं समवः संहार इत्यथे; । तत्न चवपरान्पध्येऽप्येक एव बतेमान रति शेषः ! ये । अध्येकारणः ! पतत्‌ । उत्तमो श्वरसवरूपमात्पस्वेन । विदुः । जानन्ति ¦! अमता; । अनन्दात्मरूपेण मरणधमराहताः । तं भवान्त । स्पष्टम्‌ ॥ १॥ * एतरदुधिकानुसारी य॒ एवेक दहोद्धव ईति मू पाडः । [तृतीयोऽध्यायः ३.] रेकरानन्ददरता | १२ उद्धवे संभवे चेक एवेन्वर इत्युक्तं तदेतदुपपादयितमाह--एका हि । चिदानन्द्रसो जगत उत्पत्तः प्रागेको यस्मात्‌ । शद्रः । रद्दुःखं द्राघयति नाश- यतीति रुद्रः । दुःखनिाततश्च सवात्मनाऽविद्यानाकशमन्तरेण न संभाभिता तस्मादु्रोऽवि्यानाश्चकः । यस्माद्रुदरतस्पात्‌-न द्वितीयाय । द्वैतीयाथम्‌ | तस्थे । तस्थौ स्थितिं न कृतवान्‌ । यस्मान्न द्वितीयाय तस्थे तस्मादेक इत्य- न्वयः । नाय पूर्वक्तादीश्वरादन्य इत्याह--यः। प्रसिद्ध; । इमान्‌ । प्रस्यकषैक- देशान्‌ । खोकानीशत ईशनीभिः । प्रत्यग्जनारितष्टति । व्याख्प तम्‌ । संच कोच । संकोचं कृतवाञुपसंहूतवानित्यथः । कदा यदाऽस्य जगतो विनाश्चस्त- देत्याह्‌--अन्तकाटरे । विनादहाकाले । किं कृत्वा । संछञ्य । सम्ययुत्पाद्य | कानि । विश्वा सवनानि । विश्वानि मघनानि चतुदश छीकानित्यथेः । कः । गोपा । विश्वेषां भुवनानां रक्षिवा । गोपा इति कचित्पटे गौपेत्येव व्याख्ये यम्‌ । गोश्ब्दवाय्यं सचराचरं विग्धं पातीतिवा गोपाः।॥२॥ जगत उत्पत्तिस्थितिसहारेष्वस्य सखातन्व्ये हेतुमाह-- विश्वतशश्चः । सवेतो- नेत्रः । उत । अरि | विन्वतोगुखः । स्तञआननः । वि्वतोवाहुः । सव्ैतो- जः । उत । अपि । विन्वतस्पात्‌ | सवतश्चरणः । अयपथः--याने कामै चिचक्ुरादीनीन्धियाण्यन्यद्र प्राणादिक या्काचेद्यस्य कस्याचेज्नन्तास्तत्स पैमस्थैमेतदात्मकत्वात्सर्वस्य । ततोऽसङ्गोदासीनेऽपि पुंसि पायावशास्सवतेशच ्ुरादिकमुपपननमिति सवेतशक्षुरादिमस्वाच सृष्टिस्थितिसंहारेषु स्वातन््यमिति । सं बाहुभ्यां धमति । हस्ताभ्यां दिश्वद्ुत्पादयञ्ुत्पात्तकाठे षिविधराञ्छब्दासु त्पाद्ोत्पादकादिरूपेण कसो । वाहभ्यामितिद्धिवचनसामथ्यीत्सवैकमहेतु त्वाच धर्माधमीभ्यापरिति तरिवक्षिततम्‌ । तनः स्थितिसैहारयोश्च तत्तद शव्दकारित्यमविरुद्धम्‌ । यदाऽपि पमतिरम्िसयोगार्यस्तद।ऽपि संताप्कारि- सेन सुखदुःखयोरुत्पत्तौ स्थितौ सेहरे च सुखदःख कारित्वं व्याख्येयम्‌ । सेपतञ्चे; । पतन शीटः पश्वीकृतपश्चमहाभृपेनं परमाणुभिः) तत्सद्धावे ममाणा भादात्‌ । नवैतदेव पमाणं मवदङ्खक्ृतानां पूतोनामपे तेषां प्रतनशीखत्वाभा- वात्‌ । गुरुत्वापतनम्‌ । न च तेषां स्वां गुरत्वमङ्गोटरृतं मवद्धिः । क्षिति जलयोरेव गुरुत्वाङ्कःकारात्‌। अपि च, कार कुरमवछरट्य परम।पूज्यङ्कमानस्य तस्तिपक्षाणामपि तथेव शङ्कितु शक्यत्वाच्छृतं श्षास्नारम्भग्यसनेन । धमना त्युषङ्ः । पतञ्च समाभव्याहूतः सङ्व्।ऽनुपञ्यमानन ।क्रचापद्न संबध्यते| द्यावाभूमी } ब्रह्माण्डस्य कटाहद्रय व्रावाभरूमिरब्दवाच्यम्‌ । जनयन्‌. । चपाद्‌- यञचुपलक्षणमिदं स्थापयन्संहरेध ! देवः । स्वयंभक। शः । एकः । भेदशरून्यः।।२॥ २० शेताश्वतरोपनिष दीपिका -- [तृतीयोऽध्यायः ६] अचेतनानामेबोतपादक ईश्वरो न तु चेतनानामित्याश्ङ्कन्य नेत्याह- य, प्रसिद्धः । देवानाम्‌ । अग्न्यादोनापिन्द्रियाणां वा | पभवश्च | प्रकर्षेण भकं परभष उस्पर्तिः । उद्धवश्च ङध्व भवनसृद्धवः ¦ स्थितिरत्यथेः 1 आद्यश्रकारे देवानामापे तद्रुपला्थो द्वितीय उप्चेहारस्यापि समुचयाथेः । शुदरः । आग द्ानाशकः । विन्वाधिकः। सवौधिकः । सवोधिक्यं ज्ञानरीनस्याप्यस्ति तव्या वु्य्थमाह-- महि; ¦ महांथासावृपिश्च । महे सत्यतीन्ियज्ञानवान्‌ । न देवानां जनको हिरण्यगभे इत्यत आह-- हिरण्यगभेम्‌ । ज्ञानक्रिय(ककतया स्मकं सृष्ष्पत्ं चेतन्याधिष्टिप प्रथमं काय दिरण्यगयंशब्दव।च्यम्‌ । जनयामाप्‌। उत्पादितवान्‌ । पूवम्‌ । जगत उत्पत्तेः प्राक्‌ । सः । हिरण्यगर्मात्पादकः। नः अस्मान्‌ । बुद्धया ! धिषणया । शुभया । ब्रह्मविषयिण्या । संयुनक्तु | संयोगं करोतु ॥ ४ ॥ हिरण्यगर्भस्य चष्ारमीशं मन्तरद्रष्टा प्राथेयते--या । प्रसिद्धा ।तेतव्‌। दद्र । हे रुदर । शिवा सद्धा तनूः । तयुः) अघोरा अरोद्रा। अप कानी | अपापप्रकाशिका। तया उक्तया वक्ष्यपाणया। नः । असर्प्ान्‌। तसुश्र। तन्वा । रतमया | सु खतमया । गिरिशेत । गिरेः श सुखं तनोतीति गिरिशतस्तस संबोधनं हे गिरिशंत । अभिचाकङ्ीहि । सवेत; भकाश्चय | ५॥ याम्‌ । परसिद्धाम्‌ । इषुम्‌ । बाणसूपां य॑ बाणभित्यथेः । भिरित । ६ गिरिकंत | दृस्ते । करे | प्रिमर्पिं । पारयसि । अस्तवे । पाप्मस॒ परक्षपाधम्‌। रिवम्‌ । मङ्गलाम्‌ । गिरित्र । गिरीनर्थिपुञ्चान्देहानित्यथैः । आयत इषि गिरित्रः स्वभक्तरक्षापर इत्यथः । तस्य संबोयनं हे गिरित्र | ताम्‌ षुं बाण भित्यथः । कुरं ! स्पएम्‌ । पा हिसीः । द्टिसां मा कृथाः ! यतः । पुरुषम्‌ । पुरुषरूपम्‌ । जगत्‌ । स्थावरनङ्खपादिरूपमित्यथः ॥ ६ ॥ दानीं अकृतं हिरण्यगभुररीक्ृत्याऽऽह-- ततः परम्‌ । तस्सादविरण्यगभं त्परम्‌ । ब्रह्य । ब्रह्मशब्दाथमाह- प्र बृहन्तम्‌ । अत्िशयेनाधिकं देशकाल स्तुपरिच्छेदशन्यमिस्यथः । यथानिकायम्‌ । कायो देहो नितरां कायो निका यो यथा यादृशो निकायो यथानिकायं यथा्ञरीरमित्यथेः । सवेभूतेषु । चु विधजीवेषु । गृहम्‌ । गुप्तम्‌ ! ऋजवक्रादिकाषटेषु यथाऽऽग्गगूह ऋञनक्रादिभविन तथाऽयमात्पा हस्तिपृत्तिक्रादिशरीरेष्वित्ययंः । विश्वस्य । चराचरस्य ला तः । एकप । भेदशचल्यं तच्वमसीतिङ्ञानेन 1 परिवेष्टितारम्‌ । समन्तादुप्ष इतरम्‌ ! तज हेतुः ! ईशम्‌ । नियन्तारम्‌ । अनेतवेतदेव भवत्येवेत्यादिम॑षी दाया; कतोरमिस्यथेः । तम्‌ । उक्तं ब्रह्मरूपम्‌ । ज्ञात्वा । अहमस्मोस्यवगस। भृता, । आनन्द्‌तमस्वरूपरिज्ञानेन मरणशूल्याः । भवात । स्पष्टम्‌ ॥ ७॥ | तृतीयोऽध्यायः ३ ] ९करानन्दता | १ ्रास्वाऽगृता मवन्तीलयुक्तमू । तस्य ज्ञानं न कस्यापीर्यारङ्कय मन्द्र स्वायुभवमाह-- वेद । जानामि । अदम्‌ । मचा । एवम्‌ । बरह्मरूपप्‌ | पुर- पम्‌ । परिपृणम्‌ । महान्तम्‌ । सवेस्मादपिकम्‌ । आदित्यवर्णम्‌ । आदित्यस्य वर्णं इव वर्णो यस्य स आदित्यवणेस्तमादित्यवद्धस्वरं स्वर्यप्रकाकमित्य्ैः | तमसः परस्तात्‌ । अविद्यायाः परतः । ननु किमय॑मात्मन्नामेऽप्तियत्न; करर्णःय; सन्ति सह्वमुपायाः सुखपराप्तये दुःखपरिहारायेत्यत आह-- तमेव । आलान मेव नत्वन्यम्‌ । विदित्वा । साक्षात्टछरृत्य । आति भृस्युमेति । भृत्युमावरणशचक्ति विक्षेपजननीमविद्यां दुःखदक्षबीजभूतां मरणादिमवन्धदायिनीमरयत्ति अतीत्य गच्छि । ननु ज्ञातव्पेषु ब्रह्मैव ज्ञेयमस्तु न तावत्तेपायान्तरनिपेष इत्यव आह- नान्यः पन्थाः । ब्रह्मज्नानादन्यी मार्गो निरतिशयसुखमा्तिनिःशेषा- नर्थनिदच्युषयमभतः । वियते । नास्ति । अयनाय । सैसाराव्येः पारगमना- याचिद्यानिषटत्तय इत्यथः ॥ ८ ॥ आमानमेव ज्ञात्वाऽति मत्युमेतील्युक्तं स आत्मा करूप इति भतुबुभु- स्सानिषटस्यर्थमाह-- यस्मात्‌ । आत्मनः । परं नापरमस्ति किंचित्‌ । उ्छृष मपकृष्टं वा किचिन्नास्ति द्वितीयाभाबादित्यथैः । यसमात्‌ । आलमनः । नाणी- यो न ज्यायोऽस्ति कथित्‌ । अण्वल्पम्‌ । अतिशयेनाण्बणीयः | ज्यायोऽति- शयेन द्धम्‌ । कथिल्किविदापि । यस्मान्नाणीयो न ज्यायो विदयते | अया- त्माऽमोरणीयान्पहतौ मही यान्सबौत्मत्वादित्यथः । दक्ष इव । शाखीव स्वग- तभेदशन्यः । स्तम्धः । स्वतो निश्वलः । दिवि । चयोतनात्मकं स्वयमक स्वरूपे । तिष्ठति । वर्ते । एकः । सवेभदशन्यः । दक्षनिद्षेनेन परिच्छेदं प्राप वारयति- तेन । एकेनाऽऽत्मना पुरुषेण । इदम्‌ । विविधपत्ययमस्य विश्वम्‌ । पूर्ण पूरितमित्यथैः । पुरुषेण । पुरि शरीरे शयानेन परपर्भन बा । सवम्‌ । निखि्म्‌ ॥ ९ ॥ कायकारणयोर दिरण्यगमस्यापि कस्मात्तस्य न स्यादित्यत आह-- तत! । तस्माद्धिरण्यगमीत्‌ । यत्‌ । परसिद्ध परिपूरणैरेन । उत्तरतरम्‌ ! अति- शयेनोत्तरं पूषैमित्यथेः । तत्‌ । उक्तम्‌ । अरूपम्‌ । रूपाद्वसून्पम्‌ । तहिं कर णावस्येत्याश्खन् नेत्याह--अनामयम्‌ । आमयो रोगौ दुःखेतुरविचा ह्र हितमनामयम्‌ । ये । अधिकारिणः । एतत्‌ । अनामयं परिपू रूपम्‌ । विदुः । जानन्ति । अमृतास्ते भवन्ति | त उक्ताः| भ्याखयातमन्यत्‌ । नलु किमास्म- ज्ञानेन जानतामजानतां च व्यवहारस्य समत्वदशनादिस्यत आह-अथ । पू््योऽर्थान्तरभूता अयिद्रौसः । इतरे । अन्ये । दू;खमेवापियन्ति । व्यवहारस्य #) [१ > [8 [क & ५२ शेताश्वतरोपनिषदीपिका -- [वतीयोऽध्यायः ६ } समन्तेऽप्यविद्र मोऽदेममासिषानेन दुःखपेचापिगच्छन्ति न पुनरितरे तदमि- मानश्नन्यत्ादिःयथः ॥ १० ॥ सरनरे तदरूपमिर्युक्त तमे कामेकारणयोभदब्ुद्धिः माक्ष तज्निवार णाथमाह-- सर्वानमिगोरीवः । सवरपं सवौणि वाऽऽननानि शिरा ग्रीवा श यस्य स सवाननचिरोग्रीषः । शरीरात्पत्वनिवारणायमाह--सवेभूतगुहा दायः | सर्वेषा भरतानां स्थावरजङ्गमानां मुह बुद्धिस्तत्र शयनं करोतीति गुह शय; । पुनः सर्वभतगुहाशयलेन परिच्छेदे पाक्त उत्तरमाह--सवैव्यापी च । सबामि चतनाचेतनात्मकर व्याञ्नाते सयव्यापी । चकारो व्याप्यच्यापङ्भेद्‌ निवारणायः । भगवान्‌ । समग्रज्ञानवैराग्येन्वयघमेयश्च भियो मगजब्दवाच्या- स्तदरान्भगवान्‌ । यस्मारह॑व्यापी भगवांश । तस्मात्‌ । ततः । सवेगतः । सवै. व्यापित्येन सये भाः । पिव; । पेद्गुणश्वथवच््ेन स्वय॑पकाश्चानन्दात्मरूप- त्थन च मङ्खः ॥ १९१ मङ्ग्ेपु निर्वधिकत्वमाह-- महान्‌ । अस्यन्तमधिकः । न ततोऽधिकं मङ्घखमित्यथः | यया न्यनमङ्लमसमयसरूपं तयाऽधिकमङ्खलोऽप्ययं मङ्गल त्वादित्यत आट -मञुभं । समयैः मसिद्धः । तत्र हेतुः-पुरुषः । परिपुणैः। ना. तोऽम्यः समथे इत्यथः । परञ्ुलमाह-सस्वर्य | अन्तःकरणस्य ज्ञानर्रियाक्गक्ते हिरण्यगर्भस्येत्ययैः । एषः । स्वयैभकाश्चचिदानन्दारतरूपः । प्रवतैकः । मवृत्े कारयितोत्पादक इत्यथे । नु फस्य सत्वस्योत्पादक इत्यत आह--सुनि भक्‌ । रुप्टूबविद्यादिमटरितां मोक्षरूपाम्‌ । इमाम्‌ । विदुषां मत्यक्षाप्र्‌ | चन्तिम्‌ । स्व्यभक्र।शानन्दात्माप्रिभोवरूपां यत्तः पाम्मोति तस्येति शेषः इरन: । स्वस्य नियन्ता । नात्र पुनरक्तं भमुत्वमीण्वरस्यापि दृष्टं तत्पसङ्खे नोन्यमानत्वात्‌ । स्याति; । स्वर्थपरकाश्ज्योत्िःस्वरूपः । ज्यो तिष्ट व्ययाश्च- दुःतरऽ्योतिव॑दत आदह-- अव्ययः । व्ययरहितः ।। १२ 1 सधमतगुहाक्चयत्वगुपपादयति-अद्गुष्टमा्ः । सर्वेषां द्विपदां स्वाङ्णगुष्परि- प्राणं हृदयं बुद्धेरणुत्वेऽपि हद यव्याविपरकाक्नत्वात्साऽपि हृद्‌ यस्था हृद यपर णा तत्ते बुद्धचन्तःस्यः एुमनप्यङ्गुषटपरिम।णः । पुरुपः । पुरिशयः । अन्त्‌" रामा । अप्पनो बुद्धरन्तोऽन्तयसमा । अङ्गुषएटमाच्रस्व उपपन्तिमाह--सदा । सचदा । जनानाम्‌ । जनिमताम्‌ । हदये । हृदयसरसिजे । सीनिविष्टः । सम्य नितरा १३: । नच सम्मिञ्शयैर मविष्टः कथं हृदय संनिविष्ट इत्यत आह्‌--दूदा । हृदयन्मसवलश्च इत्यन्वय; । नश पञ्माकासे मां सखण्ड हृतेन कथप्ाभिक्छ इत्यत आह--मनीपा | मनस टे या सा मनीद्‌ तया । तरि चिच्छक्तेरित्यत आद--मनसा । अन्तःकरणेन हृदयस्थेन सेकटपधिकरपनिः [ तृतीयोऽध्यायः ६ | हकरानन्दकृता | २३ यञ्च[ निथयात्मकनान्तःकरणव्यापारेणेत्यये; । अथिक्सृपः । समन्नालख्ः सवैररीरे वतेमानोऽपि कुतधिन्निमिताद र्युष्टमाजसेन सना परिक दन्यः एतद्विदुरमृतास्ते भवन्ति| एतहुपापेः पृथवष्रतं स्वर्यभकासानिदानन्दान्मरूप- मड्गुष्टमा्चरवरूपं सुञ्ञादिवेषीकाभ्‌ । व्याख्यातपघन्त्‌ ॥ १३ ॥ अङ्गृष्ठमात्रस्वाभिधानेनास्पत्वं पप्र तत्सषात्क्छन्यकथनेन वारयति-- सहसरश्षीषाों ¦ सहस्छशीर्षोऽनन्तमस्तक इत्यथः । पुरुपः । परिप्र्णैः । सद साक्षः । अनःतचक्षुः । सहस्पात्‌ । अनन्तचरणः । सः । सहक्षशीषः । भूमिं विश्वतो त्वा । ब्रह्माण्डकटाहमेदिनीं सेत आदरस्य । अस्यातष्दना इगुलम्‌ । दकषस॑ख्याकाङ्गष्पारमितं देशमतीप्य रिथितिमकरोचचापस,भ्यत इत्यथ; । इदं चाध्यासम्राधदेवं च समतवेनावगःतव्यम्‌ । | । भूरि विश्वतो हृत्वा स्थितस्त्ोपपत्तियैस्मात्सवेमतीत्य र्थितिमकगोदयं तत्राप्युपपततिः पण्णवत्यद्गुरे श्सीर इन्वरस्येदं सचराच दशाङ्गुलमत्ष एकदेदस्तभीय एकां इत्यथः ॥ १४ ॥ ननु यद्रयमिदमतीत्य स्थितो नदीमिव कूलं तथा चायमम्मात्त्रदेव भिन्नः स्यादित्यत ओह~- पुरुष एवेदं स्वम्‌ । मृषिमहीर्य रथन; पारपूण प्रव नत्वन्यः । इदं विविधमत्ययगम्यं निखिल्मापे न ततौ भिक्नमित्यथ; । तथाऽपि घतेमानं सर्वं पुमान्न भूतं न च भावीत्यत आह-यद्धनस्‌ । मसिद्धमतीतं यत्त सपुरुष एष । यच्च भव्यम्‌ । यदपि भवनस्य कत तद्‌पि रुप एवेति पूर्वेण स्वयः । अथवा सर्व्ब्दाथैमाह--यद्धतं यञ भव्यम्‌ | सरिमन्यक्षे चकारौ म्रतेमानसमुचचयायंः । एवं चेन्ायमीक्रः संसाररुपत्वादित्यत आह-- उत | अपि । अमृतत्वस्य । मोक्षस्य । ईशानः । ईरः । उत्ष्दादस्य स्बैस्यापि | ननु कथं वाङ्मात्रेणेश्वरोऽस्येत्यत आह--यत्‌ ! यस्मात्‌ । अन्नेन । अद्‌- नीयेन ! अतिरोहतिं । आधरेकां द्धं गच्छति । एतदुक्तं भवति-- न वाद्पा- ्रेणेश्वरः किं त्वनेनैतदित्थमेमेर्यादिनियमक्ारित्वादिषति ॥ ६५ ॥ ननु भगवानयमन्नेन यद्यतिरोहातं तहि ररोरवन्नियतपराणिपादादिरूप इत्यत आदह--सबेतःपाणिपादम्‌ । सवतः पाणयः पाडाश्र यम्य तत्सतः पाणिपादम्‌ । तत्‌ ! ईन्वररपम्‌ । सभतोक्षिरिरोरुखम्‌ ! सवतोऽक्नीणि रिरासि मुखानि च यस्य तत्सवेतोकिष्षिरोुखम्‌ । सवेतःश्ातेमत्‌ । सवनः श्ृतया यस्य सन्ति तत्सर्वतःश्रातियत्‌ । लोके । संसारे कमफले ःभमन्तन्नायवि्याव- शात्‌ । स्म्‌ । निखिलम्‌ । आवृत्य स्वेन ब्राह्मेण स्पेणाऽऽ्वरणं हृत्वा । तिष्टति । स्पष्टम्‌ । सवीसयतलवादन्नेनातिराहौ न देहवदित्यथः ॥ १६ ॥ २.९ ेताश्वतसोपनिषदीपिका-- | तृतीयोऽध्यायः ६ न्दरिपारमत्वम॒क्त्वेन्दियज्ञानतष्टिपयरूपतामादह-सर्वेन्दियगुणाभासम्‌ । सवै. द्दरिपाणां गुणारतदशटततयो रूपादिज्नानानीस्यथेः । तेषामामासाः फलानि घटादिस्फुरणानि तदाश्रया घटादयो रक्ष्यन्त ओचित्यात्‌ । सर्वेद्रियार्णा गुणाश्चाऽऽमासः ख॒ यरिमस्नादार्म्येन व्यवस्थितास्तत्सरवेद्धियगुणामासम्‌ । किमेवरूपमेवेत्याश्क्य नेत्याह-- सर्व न्द्रियविबभितम्‌ । सवै रिन्द्रियेः । उपरक्ष- णमिदस्‌ } अन्येरप्यविन्ादिभिभीवैविबारजेतं परित्यक्त॑तद्रहितमित्यर्थः ॥ तपरवोक्तादन्यदि तिवुद्धि बारयति-- सवस्य परभुमीन्चानम्‌ । सचराचरस्य जगतः सामथ्ये सति नियन्तारम्‌ । एवं चेन्नाऽऽतानां रक्षकः परमेश्वरो नियन्तुत्वा- दिरंयत आ1दह--सवेस्य । स्थावरजङ्कमात्पकस्य | चरणम्‌ । रक्षित्रन्वरं रूपम्‌। अनेन सघृण ह्वर इच्युक्तम्‌ । इदानीं वैषम्यं वार्यति- रुदत । उपकार निरपक्षः पत्युपकारस्य कतोऽवपम इत्यथः ॥ १७ ॥ तत्पदायेुक्तवा स्वंपदाथमाह-- नद्ररे । नवसंस्याकानि द्वाराणि निगमः नकारणानि द्री कणां द्रे चक्चुपी द्रे नासिके आसरयसरुपस्थः पायुधेति नव च्छि- राणि यस्य तमिन्‌ । पुरे । धाताभेः पूयंत इति पुरं त्मन्‌ । देही । देहसं वन्धवान्‌ । हंसः । वुद्धद्युपाधिः सन्दन्ति गच्छतीति हंसः । टेकायते ।.चरुति। क । बहिः । रूपादौ बाहपंखस्वेन । इदानीं वाक्यार्थमाह-- वक्षी । यो हंसः सेः एव वक्षी सवस्य रोक्स्य स्थावरस्य चरस्य च चकाराल्लडस्यापि । सष्ट- मन्यत्‌ । सेस्य वशे बर्ेन इत्यथैः ।। १८ ॥ - येनायं देस रेक्यं गच्छति यश्च दसः स एव घस्तुत एताट्शरूप इत्याह-- अपाणिपाद्‌ः । अकरचरणः । जवनः । देगवान्‌ । अपाणिग्रहीता । आदाता । प्रयति । अवलोकयति ¦ अचक्चुः । अने; । सः । जीवाभिन्न ईश्वरः ख्यं भकाशचिदानन्दात्मवपुः । श्रुणोति । श्रवणे कोति । अकणेः । कण॑राहितः सः । उक्तः पुनस्तच्छब्दादानमपाणिपादादावपि तच्छब्दालुवु्यथंम्‌ । वेत्ति । जानाति । वेचम्‌ । वेदनीयं निलिखमपि वस्तुजातम्‌ । न च । नैवम्‌ । तस्य। आमन; । अस्ति । विद्यते । चेच } वेदिता ज्ञाता । तम्‌ । अषपाणिपादादि रूपम्‌ । आहुः । कथयन्ति ब्रह्मज्ञानिन इति शेषः । अग्र्यम्‌ । अग्रे भवम्‌ । पुरुषम्‌ । परिपणम्‌ । महान्तम्‌ । संवेस्माद धिकम्‌ ॥ १९ ॥ इदानीमारमसाक्षात्कारेऽगण्य पण्योदयादी खरकराक्षः कारणमित्याह अणोरणीयान्‌ । अस्पादरपतरः । महतो महीयान्‌ । भौढासमौढतरः । आत्मा । अस्मसरयषसाक्षी । अस्य । जन्तो; । पस्यक्षस्य जननधमेवतः । निहितः । निक्षिप । गुहायाम्‌ । बुद्धौ । तमू । अणोरणीयानित्यादिधरम ददै मैम्‌ । अक्रतु । [चतुयोऽध्यायः ४ 1 दकरानन्द्‌कुता | ९५ सैकद्परहितम्‌ । पश्यते ) साक्षात्करोति । पीतज्ोकः । अपगताविवः | तत्र कारणमाह --धातुजैगतो भरिधातुरीश्बरस्य असादात्‌ । करणाकटान्नात्‌ । अथव। घातुरीन्वरस्यान्तःकरणस्य प्रसादानन्ेस्यात्‌ । महिमानम्‌ । अधिक. गुणरूपम्‌ । दशम्‌ । नियन्तारम्‌ ॥ २० ॥ धातुः प्रसादे सत्यात्पा ज्ञायत इति मन्त्द्रष्ठा स्वासुभवं दशयन्राह- वेदा- हमेतम्‌ । व्याख्यातम्‌ । अजरम्‌ । जरारहितम्‌। अत्र देतुः- पुराणम्‌ । पुराऽपि नवं सैदेकरूपमित्यथैः । पुराणत्ये हेतुः--सर्वात्मानम्‌ ! सर्वेषामस्मसस्य- यसाक्षिणम्‌ । सर्वात्मत्वे हैतुः-- स्ैगतम्‌ । सवेन माप्त । सवंगतत्वेदैतुः- विेतवात्‌ । व्यापित्वात्‌। इदानीं पू्वीततरप ्षावाह्-जन्मनिरोधम्‌ । जन्म च निसे- धश्च जन्मनिरोधसुत्पत्तिषिनाज्ञावित्यथेः । परवदन्ति । भकर्पेण कथयन्ति । मूढा इति षः । यस्य । आत्मनः। अयं पृः पक्षः । व्रह्मवादिनः। उत्पननतकवसाक्षाच्काराः। दि । परासिद्धः । भरबद्न्ति | प्रकर्षेण कथयन्ति । नित्यम्‌ । धमघभिभेदनिबार- णार्थं च त्वान्तत्वेनानभिधानं जन्ममरणशषूल्यमविन।श्यात्मतस्वभ्‌ ॥ २१ ॥ इति भ्रीमत्परमषहेसपरित्रानकाचार्यानन्दात्मपून्यपादश्चिष्यश्रीमच्छंक. रानन्दमगवतः कृतो श्वेताश्वतरोपनिषदीपिकायां तृतीयोऽध्यायः ॥ ३ ॥ धातुः प्रसाद्‌ादक्रतुं प्यतीव्युक्तम्‌ । धातुः परसादोपाय्च नोक्तः । इदानी प्रसमन्नध्याये धातुरौग्वरस्य विविधविभूतिभद्रूयेण वतेमानस्य प्राथनादिरूप उपायो धातुः प्रसादे भ्रसङ्खाच्च तंपदाथेयोरापि मकारान्तरेण निणैय ईश्व- रस्य. मायाबराजलगत्कारणत्वादिवद्धाबद्धस्वरूपं चेद्यादि कथ्यते--यः मसिद्धः। एकः । मदशूस्यः । वणे; । वण्येत ईति वणैः पदाथः स्वयंधकाश चिदानन्दात्मेस्यथः । वहुधा । बहुमकारान्‌ । शक्तियोग।त्‌ । मायासेबन्धात्‌ । वणीन्‌। पदा्थोधिद्‌ विदात्मकान्‌ । अनेकान्‌ । भेदवतः । निदितायैः | निहितो निक्षिप्तस्तिरस्कृत इत्यथः । अर्थः प्रयोजनं यस्य स निदिताथः। दधाति । घारयति करोतीत्यथैः। वि चेति । व्येति च विविधं मामनोत्यापि। शन्ते । स्वभरकाशचिदानन्दास्मनि । किम्‌ । विश्वम्‌। चराचराटमकम्‌ । आदौ । जगत उत्पत्तेः भराक्‌ । सः । एको वणे इत्यादिनोक्तः । देवः । स्वय॑मकाश्चः । अथवा य एको वणं ओंकारो बहुधा बहुशाखोपाङ्गोपेदादिभिन्नाञशक्तियोगष्व मोनने- कन्येदानुगादिभेदभिन्नान्‌ । स्वव्याद्िशक्तिसेषन्धाच्छर्कुरिव पणा न्यनेकानि निहिताः स्वात्मान मक्षिप्ाभिपेयो ददाति विचयति शान्ते विश्वमादौ स देवः स ओंकार आदिरयवत्स्वाथैपकाश्चको देव आदावमिषेयस्ोत्पततेः माङ सान्तेऽभिधानाभिषेयश्ूल्ये स्वात्मनि विविधमभिप्रेयसवेनाभिधानरूपः स्वयं २६ शवेताष्वतसोपानपदीप्िका- [चतुर्थोऽध्यायः ४ भासरोत्याि विम्वम्‌ ! अथवा य एको वर्णोऽकारो वहुधा बहुपकारान्हस्वादि येदेन स्वारखसामथ्यसवन्धाहुकागदीन्वणोन्विभिन्नान्स्वात्पनि प्रक्षिप्तोकारवणं निष्पत्तिपरयोजनो दधाति विधिं प्राप्नोत्यपि स स्वायेमकारक अकारस्य सप्ममाजास्वरूपे स्वात्मन्यरेषन्यापारोपरमे विभ्वं प्रथमत्तः। असििन्पक्ष आदौ प्‌ एक इत्यन्वयः । अथवा य पको वणः चब्द्‌तं बहुधा बहुभकारान्ुण्डलिनीशर क्तिसंयन्धादेकष्टिखयादिवेष्टनः सस्वसान्कार्दीन्बणाम्विभिन्रान्स्वासमाने निहिता भिपेयपरयोजनो दधाति करोति शान्ते चिदचिदादिभेदशन्ये स्वातमन्यादो समैवणोर्पत्तेः पाभ्विष्ं विविधं पामोत्यपि स परकाकषस्वभावोऽर्थानां वर्ग. न्तभरतत्वात्तेपां च श्दतत्तवे ततो विश्वस्य स्वात्मान माधिरषिरुद्धा । अथवाऽ एराङ्कयोगनिरतस्य योगिन आदौ मरथमायां योगसिद्धौ निर्विकरपकपरतीतितिष थव्य एको वर्ण नीहायादिरूपमेदशरयो रूपतन्माजं हादेरोहितपिण्डस्थे क पकारान्पनःपवनविधारणायासश्चक्तिसेषन्धान्ीहा रादिव णाडन्वेतादीन्बहुभेद्‌ भिन्नान्स्वात्मनि निक्षिप्रयोगससिद्धियोजनो धारयति । उपरते तरिमिन्योगसिः द्विधिघ्र विश्वे भेदास्कं चावगच्छत्यपि स पर्णो यन्निमित्तं विघ्ननिगेमनं च देवो द्यातनारमकः स्वयभरकारानन्दाखपकाशसमासन्नस्वात्‌ । सः } यो बण; देव इत्युक्तः प्रसिद्धः नः । अस्मान्‌ । बुद्धया श्युभया । चरह्यविषयया धिषणया मोष्षरेतुमूतया } संयुनक्त । संयोजयच्ित्ि वाचा व्यापारः भदरघितः प्रयोज कथनेन ॥ १ ॥ इदा विभूतिमस्सच्वं त्र्येस्यत्रगन्तव्यमिति कथयन्पानसं चिन्तनमग्न्पा दयो ब्रद्मीषेति करैव्यमिपि तावद्‌ाह-तदेव । पूर्वोक्तं बह्यैव । आपिः । तेनः तत्‌ ब्रह्य । आदित्यः | दण्डकिरणः। तत्‌ । बह्म । वायुः । पवनः | तदु चन्द्रमाः । सोमोऽपि ब्रह्म । तदेव शुक्रप्‌ । नद्यैव दीप्तिमस्स्वपरका शस्वरूपम्‌ । तद्रहम । भगक्कारणम्‌ । तदापः । ब्रह्मैवोदृकानि । तस्रजापतिः । व्रह्म विधाता ॥२॥ ` एवे स्तुस्या चिन्तनन च स्वात्मान प्रतिभातब्रह्मस्वरूपं मन्बद्रष्ाऽऽद-त्वम्‌। स्पयमानन्दात्मा । सी } स्ीशब्दपरस्ययविषयः । स्वप्‌ । आनन्दारभा । पुमान्‌। पुरुषकब्दपरत्ययावरेषयः । असि । मवति । त्वम्‌ । आनन्दात्मा । मारः । कुपरार्रष्दपत्ययविपयः | उते वा | अप्येव | कुभारी । कुमारीज्चब्दभरयय चिषर्यः । स्वापिति शेषः । त्वम्‌ । अनन्दात्मा । जीणेः । वयोहीनः । दण्डेन। दण्ठतृती पादेन । वश्व । अंञसि } गच्छकस्सि } स्वम्‌ ¦ आनन्दात्मा 1 जातः। उरपन्नः । भवसि ! सत्तां करोषि । विश्वतोमुखः | सवैरोयखो नानावस्थं प्रासो षीत्यथैः } ३॥ १क. ख्‌. ष्टुतः \ [ चतुर्थोऽध्यायः ४ | रकरानन्देङता । २७ यद्यपि क्ली पुमानित्युक्ते इमारादिकमपि सिद्धं मवति तथाऽपि युवतिरेतः- सिचोरेव खीपुसत्वं स्ीरिङ्घनपुंलिङ्घयोरितिशषङ्निवारणा्थं कुमार्‌ इस्याद्रभि- धानम्‌ । इदानीं रूपकरूपेण कारणात्मानमाह--नीटः । दू्दलाभः । पतङ्गः पक्षी | हरितः । नीलः कृष्णोऽपि भवात तन्निवारणार्थं हारित इत्यभिधानं दृबौदरक््यामलः । रोहिताक्षः । जोषति रक्त अक्षिणी यस्य स लोहिताक्षः । तञिद्रभः । सौदापिनीसपातचश्चछं दृषनस्वभावं जगत्तडिच्छब्दे नाभिधीयते तडिद्वभे यस्य स तदिद्रभः । इदानीं पक्षदरयमाह-- ऋतवः समुद्राः । वस- न्ता्या; षदप्रसिद्धाः समुद्रा टवणोदादयः । यद्यापे सप्रेम तथाऽपि मधुराभ्बु- सएद्रस्य सनैत्रानुस्यूतत्वार्पडवेतेऽपि गणनीयाः । तथा च पक्षयोरुभयोः सम. स्वभू । अथवा कारेन जले ब्रह्माण्डं जायते । तथा च काङजल्योः पक्षत्व- करयनायां समुद्राणां सप्तरवेऽप्यदोपः । कारणे कारणान्तरं वारयति-अनादि- मतु । अनादिमान्‌ । आदिः कारणं यस्यास्ति तद्‌!दिमन्नाऽऽद्िमत्‌ । चमू । कारणात्माऽश्वमेधयाजिनां ब्रह्माण्डान्तःस्थानां ब्रह्माण्डाद्वहिर्नयनाय वायो; समर्षक; । अनादि हेतुः-- विभुत्वेन वर्तसे । देशकारवस्तुपरिच्छेदशचूल्य. स्वेन बरतने कुरुषे । यत्त; 1 यस्माद्धवतः । जातानि । उत्पम्ानि । भुवना । कीफलानि चतुर्दशरेकरूपाणे । चित्वा । चिन्वानि सवीणि ॥ ४ ॥ इदानीं जगत्कारणे अधा परिच्छेदं मनसा विधाय रूपकरूपेण वन्धपोक्ष- व्यवस्थामाह । अजाम्‌ | छागां मूरकृति बुद्धया पिनिःसारितचिद्रुपाम्‌ । एकाम्‌ । सनातीयभददृन्याभू। रोहितछकटप्णाम्‌। रक्तनतद्ष्णवण पिङ्ग रधृम्रह्यामादीनां रक्तादिष्वेवान्तमोवात्सववणोभित्यथेः । अयं भावः-- भाता तावदसद्गोदासीनो नेगणो मायाऽपि चे्तादशी कृतं तत्कसनया । अत्यन्तासत एव चा्य चराचरस्योत्पाद्‌; स्यात्‌ । ततः कस्प्यमानेयं यादस कायै ताशी तदभिना च करपनीया | तया च कायाणां तेजोवन्नानां यानि रूपागे तानि मायायामरपि सन्त्यव । ततो माया रोदितशुद्धकृष्णसूपा न विरुद्धेति | बह्मी; । अनेका अनन्ता; | मनाः । स्वकायेमूताः । सृनमानाम्‌ । छ कवणाम्‌ । सरूपाः । समानरूपा रोदितश्चककृष्णा इत्ययः । भूतो. तिकपपश्चज।तमेति भाव; । अजः । छागो जीवः । हि । मर्तिद्धोऽसस्पत्य- यालम्बन; । एकः । उपाभरविद्याया पेकंपादेकः । न चान्तःकरणमन्यदुपाधिः। तस्य कायत्वेनानित्यत्वात्‌। तन्नाशे जीवनाशात्छृतहन्यताम्यागमपसङ्गात्‌ । न चाविद्रामन्तरेणाकारयषटपाध्यन्तरं मिचिदास्यातुं इक्यम्‌ । शासषिरोधात्‌ । न चाविन्रायामनेकत्व विनेकामविचाम्‌ । न चानेकासां स्पातच्यम््‌ । करप २८ शवेता्वतरोपनिपदीपिकां -- [चतुर्थोऽध्यायः ४ | नागौरवादिदोपात्‌ । तस्मादेकेवाऽऽवरणरूपाऽविद्याऽनेकेपिक्षपरूपेरानिभेद त्यात्रह्मज्ञानम्‌ । बदरीवाऽऽदरीवीजदादहम्‌ । न चात्र बन्धमोक्षयोरनुपपारः कटिपतयोस्तयोः स्वात्‌ । वस्तुतस्तु न कस्यचित्पक्षे बन्धो मोक्षश्च संभवती स्यरूमतिविस्तरेण । जुषमाणः । सानुरागं सेवां इवांणः । अरं दुःखी मे मनुकूरं प्रतिकूरं॑चेस्यादिमत्ययबानिस्ययेः । अनुशेते । निद्राणामु निर करोति । स्वय॑भकाश्नेऽपि मकृतेनाब्येन तामात्मीयत्वेन मन्यमान आनन्दातम मं न प्रत्येतीत्यथेः । अयं बन्धः | इतः परं मक्षः । जहाति । पारिस्यजति। एनाम्‌ 1 माय(साव्ररणविक्षिपरूपाम्‌ । भुक्तभोगाम्‌ । भुक्त भोगो यया मुक्तमोगा तां ब्रहम्गानाभिना ष्ठषटसवौङ्गामित्यथैः । अजः । छग श्र नित्याबद्धो जनिमरणादिरदितो नित्यमुक्तः । अन्यः । चित्तेन कदिपतभेद वद्धाद्यतिरिक्तः स्वर्यप्रकारमानसंविदानन्दाममात् दस्यथः ॥ ५ ॥ सति भृतौ सेबन्धे वद्धावद्धयोव्यैवस्या न मायया सैबन्धो. बद्धाबद्धयो संसारदशायामेकत्रादशेनादित्याशङ्क्याविद्ां श्रीरद्यरूपिणीमधिदिवादिष रक्षतवेन परिकरप्य त्ंपदाय( च पक्षिसेनास्मान्बोघयितुं मन्त्र आह-्र। द्रावरुम । सुपणा । सुपण। । सुषु पणो पक्षौ ययोस्तौ सुपण। जीवस्य धमोध पक्षावीश्वरस्याविद्यातस्संबन्धो । सयुजा । सयुजो । युक्संबन्धस्तादात्स्यं त सह वपेमानौ सयुजौ । सखाया । सखायौ । जीवेनेन्वरः प्रसिद्धि गतस्तेन र स॒तेदिदं सखित्वमेतमो्नियतीपक्रायीपक्रारकरवं वा श्ुत्युक्तं पातुर पलयिनुतवं च । समानम्‌ । उभयोरपि साधारणमविचादृष्टाजैतत्वात्‌ । एषम्‌। छेद्‌नार्मकं विनाशनं श्रयम्‌ । परिषस्वजाते । समन्तादालिङ्कनं इुवाति । इदानीं तयोरसाधारणं रूप॑वक्तुमाह-तयोः । उभयोमेध्ये । अन्यः। अविद्यातस्सबन्धप्षाद्धमाधमेपक्षो जीवोऽन्यः । पिप्परम्‌ । धमाोधमफ्टं सुल दुःखरूपम्‌ । स्वादु । उपभुज्यमानमासक्तिपदयुपभोगेन कदाचिदपि वैराग्र स्याजनकमित्यथैः । अत्ति । भक्षयति । अं सुखी दुःखीत्यादि महत इत्यथ। अनश्नन्‌ । भोजनमङुर्वनद॑ममामिमानशूल्य इत्यः । अन्यः । पर्माधर्मपक्षाग्य रिक्तोऽविग्ातत्सबन्धपक्ष ईश्वरः । अभिचाकशीति । स्तः प्रकारते ॥ ६। नयु विरुद्धधमेयोरेतयोः सखित्वमपि न मन्यामह इत्या्च्कय क्नाननिगिर तन्न तु सति ज्ञाने तयोः सयुक्त्वादेत्यमिमायवानाह-समाने कषे । साधाणे शरीरे । पुरुषः । एरिशयो जीवः । निमग्रः | निमज्जनं भाक्तो जक इव पषण फवूत्वोद्यध्यासेन तिरस्छृतानन्दात्मरूप इत्यथैः । अततः । अनीशया । अग ग्वरमावेनाहं सुखी दुः सलीत्यादिना । शोचति ¦ शोक करोति । अनेन शरीः पदक्ष्रकटन्रादिना चिना कथ्‌ भविष्यामीत्यादिरूपं दुःखे करोतीस्यथः । श [चतुर्थोऽध्यायः ४ 1 शफरानन्दकृतता । २९ मानः । अनाद्विद्यावासनाविासे; सयुत्थिताचिन्तासंतानस्तत्पारागमनेन मोहं विपरीतदश्चैनं दश्चैनाभावं वा स्तन्धतारूपं वरनन्‌ | कदाऽयमेवरूपो बद्यरूपो भवतीत्यत आह--जुष्टे यदा । आनन्दात्ममका्ञसेषया परितु्ठं यस्मिन्काे । प्यति । अवलोकयति साक्षात्करोतीत्यथः। अन्यमू । अविध्रातत्कार्थतत्संबन्ध- व्यतिरिक्तं स्वयेमकाशचमानानन्दात्यरूपम्‌ । ईशम्‌ । अधि्यातत्काथेतत्तबन्धानां नियन्तारमविश्रोपाधिकस्य च स्वात्मनः । तदा अस्य । इन्वरस्य । महिमानम्‌। आधिक्यं स्वयंमकाञ्चमानानन्दात्मावि भीवरूपम्‌ । इति। एति गच्छतित्यवुबध्यत इत्यथः । वीतशोकः; । अपगतसमस्तश्षोककारणाविद्यः | ७ ॥ न्वीशश्ेदरेयः स बरह्मरूपो ब्रह्म च वेद कगात्मकस्तद्रयाख्यानस्य यजुष्टा तद्रीतेश्च सामत्वादाथवेणस्य च ऋग्विेषत्वेनाविपरतिपत्े्वदानां चाङ्गादिवि- यास्थानत्वात्तेपामृगात्मकत्वस्योक्ततादच पएवेश्षादिशब्द्वाच्यै बघ्चेस्यत आह. क्वः । पादषद्धा वणौ; । अक्षरे । व्यापिनि कारणे । तदनव्याकृतभिति बुद्धि वारयत्ति-- परमे व्योमन्‌ । परमे व्योन्चि । अक्षरादुत्कृष्टे बह्मण्याकाशचवत्स्व- गते । केवलं रब्दाधिष्ठानमिदे न स्वथभपञ्चस्येत्यत आह-- यस्मिन्‌ । ऋगाधै- एने । देवाः । अग्न्यादय इन्द्रियाणि वा भूतसाराणि सभूतानि । अपि विने | स्वै । निपेदुः । आधिक्येन सवेतोऽवस्थानं कृतवन्तः । यः । अधिकारी । तत्‌ ! शब्दाय।पिष्ठानभूतम्‌ । न वेद । ने जानाति । किमू । आ्षपे । ऋचा । अपरेण शब्दन ब्रह्मणा तेन करिष्यति । स्पष्टम्‌ । ये । प्रमिद्धाधिकासिणिः । इत्‌ । इत्थम्‌ । तत्‌ । ब्रह्म शब्दाथोधिष्ठानभूतम्‌ । विदुः । जानन्ति । ते । उक्ता अधिकारिणः । इमे । अस्माकं प्रत्यक्षक्नरोरा ्रहमज्ञानिनः । समासते । सम्य- गुपतवरे्नं कुषैन्ति । आनन्दात्मरूपेण व्यापिनो भवन्तीत्यर्थः ॥ ८ ॥ नयु शब्दाथयोरधिष्ठान नगत्कारणं न च जगत्कारणमयमित्यत आह-- छन्दासि ] गायच्यादीनि तेरुपरक्षिता ऋचः । यत्नाः । ज्योतिष्टोमादयः | तव; । संकल्पा उपासनानीत्यथेः । वरतानि । नियमरूपाणि भोजनकाछ एषोद्‌कपानादीत्यादीनि कृच्छ्चन्द्रासणादिरूपामि तपौविशेषातमकानि वा । भूतं भव्यम्‌ । अतीतं भावि च। किं बहुना; यच्च । यक्किचिदपि । वेदा वदन्ति | वेदाः कथयन्ति । अस्मात्‌ । शब्दाथौधिष्ठानात्‌ । मायी । केवरस्य ृषटूत्ववारणार्थं मायोल्युस्यते मायावी । खजते । खषटिंकुरुते । विश्वम्‌ ] सवम्‌ | एतत्‌ । भपध्वजातम्‌ । तरिमश्च । ई्वर॒ आसन्यापि । अन्यः । ध्ाधर्मपकषौ जीव ईन्वराद्रयतिरिक्तः | मायया । अविद्यया। संनिरुद्धः । सम्यशनिरोषं भाः । जस्म्वरयोस्तादास्म्यज्ञानदीन इत्यथः ॥ ९ ॥ ५ ३० मषाण्वतसेषनिपदयीपिका-- | चलुरथौऽभ्यायः १1 ननुकाचमामा कथ मायार्मत्यत्त सह--सायां तु प्करतिम्‌ 1 नगटुष दान्कारणमूतां सयक । किद्ात्‌ । जानायात्‌ । साथिनं तु महैष्वरम्‌ । मायः विनं मषतामरन्यादीनां भियन्तारमेव । सस्य । मायाविनः } अवैयवमूतेसु। एकदेरधतर । व्याप । विक्ेःणाऽध्र पापम्‌ । सम्‌ । निखिलम्‌ । इदम्‌। विविधषस्ययगस्यम्‌ । जमद्‌ । चेतना वेतनास्मकम्‌ ॥ १०॥ नसु सनिति महद्धकारणानि जगतस्तपां कं ब्रह्यस्येन ज्ञेयस्वमित्यत्‌ आह- यः । भ्रखिद्धः । योनि योनिः | कारणं कारणं बीप्तेयै स्वैकारणग्रहणाथौ | आ्पिपिद्ति । अधिष्ठाय वतते । कारणःधिष्ठातुमेदं चारयति--एकः | भेद्‌ छूल्यः इषकारणकारण इत्यथः । तथाप्ययं नोपादानकारणं निमित्तत्वेना ध्यु.पादक्षत्वापपसेरित्यत आह-यस्पन्‌ । जगत्कारणाधिष्ठातरे । इदम्‌ । विषः घमर्ययगभ्यं जगत । संचवि चैति । समेति च व्येति च सम्यगाच्छति ` स्थिति करोतीत्यः । विविधे गच्छति विनारुपतीत्यथः । आद्यश्चकार्‌ एते समा संबन्धायैः । द्वितीय; दिथितिमरययोरपि कारणत्थुचयाथेः । सवम्‌! निखि्ुस्पततिसिथितिथलयकारणत्वाष््योपादानकारणपपीत्यथेः । तमू । उत छ।रमरूपष्‌ । दशान । नियन्तारम्‌ । वरदम्‌ । बरं भक्ताभिरुषितमथं ददा तीति बर्दर्तम्‌ । देव । स्व्ंयकाश्चम्‌ । इञ्यम्‌ । स्तुत्यम्‌ । निचाय्य । साघ्ता्करस्ये । इमाम्‌ । विद्रत्मत्यक्षाम्‌ । शान्तिम्‌ । आनन्दात्ममकारशचरूपाम्‌ ) अत्यन्तम्‌ । अतिकश्षयेन ! एति । गच्छति ॥ ११ ॥ पव प्रसङ्घाःषटितोऽपि मन्त्र श्दानीं धातुः भसादोपाया्ं पुनः पठ्यते-- धयो देवानां परभवश्वोद्धवश्य विन्वाधिको रुद्रो महषः । हिरण्यगर्भं जनयामास पै संनो बुद्धया च्ुमया सयुनक्छु ` | व्याख्यातो मन्तस्तृतीयेऽध्याये ।।१२॥ तिं वुद्धपितामदवदभ्योजकः स नेरयाह--यः | पसिद्धः । देवानाम्‌ अगन्यादनां सह्द्रयाणाम्‌ । अधिपः । आधेष्ठय पायिता | यस्मिन्‌ । देवा सामान । लकाः | भूरादयः कमफरुभूताः । अधिधित्ताः । अधिकलयेनाऽः भरिताः } यः । पस्षिद्धुः } दशे) इष्टे] जस्य ] भत्यक्षस्य । द्विपदः मलुष्यादेः। चतुष्पद; । गवृद्धिः | कस्मि ] एकस्पे। मेदकशषूल्याय । देवाय । स्वयप्रकाशाय | [1 [न कर) म शै [क्‌ ब क हप्िपो । दचष्मदातिनाश्चिहो्चाहुतिपरकषपेण । विधम । पस्विसेम ।॥ १३॥ तिं किं घ एव युरपाथ इत्वा नेत्याह -सूृष्ष्मातिमृष्मम्‌ । अणोः तिरयनापुः सोश्षपादनसृक्षपस्तम्‌ । कलिलस्य मध्ये । नारीण संगतं फरपं बीयसरपकारुस्थं कटिरपित्युच्यते) अथग जगदारम्भकाणामपं बुद्‌ द्स्य पूत्रस्था कटिखमिः्मुस्यते फेनिकान्युदकानीत्यथेः । तस्यान्तः । [चपुर्थीऽध्यायः ४ ] शंकरानन्द } स ॥, ५ विश्वस्य 1 सर्वरय | सष्ारभ्‌ } उत्पादकश्‌ । अनेदरपर्‌ । एपाक्तनोषारेयमि- मि्तनेपित्तिकादिमभेदवन्तम्‌ | विश्वस्येकं परिवेष्टिता । व्यारूथातें मतीयः- ध्याये | विश्वस्यत्यधिकारे सति वपुनर्विन्ठस्य शलणपुपयागदतिवारणाभत | जात्वा । साक्षाच्छस्य । शिवम्‌ । मङ्करुमानन्दान्प्रयन्ण्‌ ! प्रन्विपरमल्नुमेति | व्याख्यातय्‌ ॥ १४ ॥ ननु रोके स्थितेः कतौ विष्णुमनुराजादिरन्यः पःमेष्वगदि्यत्त आ स एव । पूर्वोक्तः परमेग्वर्‌ एव । कारे । रिथतिकाल । भवनस्य | दा तस्य कपफरभूतस्य । गोकना । रक्षिता । तत्र हेतः--पिन्धापिषुः । चिश्यमि छाय पालयाति यतः स चदीश्वरो जगताऽपि खहद्वगुणः स्यादन्यथा पारयि- तमशषवयतवादित्यव आद- सवभूतेषु । सर्वेषु स्थावररजङ्केषु । गृहः । युः सवदुद्धिसाक्षीर्यथेः । कथमयं गृह इत्यत अआष-भस्थिन्‌ यदेशनेनिभिनतय्‌ । युक्ताः । योगमाश्चिताः। बह्यपयः । व्राह्मणाः सन्ताऽनीद्धियद्रष्ठारः । देवताच | देषा अपि । तम्‌ । सवस्य रक्षितारम्‌ । एयम्‌ | उद्धेय प्रफदेण | स्या । साक्षात्कृत्य । पृत्युपाज्चान्‌ । मूत्यीः एाणवरियोगम्य कतै; पाकाः कामक्रोध दयस्तन्सकारणं समारसित्यथैः । हिन्ति । छद्‌ कमेवि ॥ १५॥ तरिं कि सप्रपञ्चो त्रेय इत्यारदङ्थ नेस्याह-घृनातु । द्रकीमृताष्रास्यात्‌ परम्‌ । उत्कृष्टम्‌ । मण्डपे दध्नः सारभूते सण्डशव्देनामिषीयते पतस्यापर सारभूतं घनत्वं पां घृतमेव तद्रत्‌ । अतिसूकष्मस्‌ | जदि्यनाणुभूतं सवप श्वसारभूतमिस्यथ; । जात्या । साक्षात्कृत्य । सिवयय्‌ । शङ्खम । फ । समभू तेषु सर्वेषु स्थावरजङ्घमेषु । पिं करचरणवननेन्याह-गृदय्‌ । दिष्तं पुद्धमन्तः स्थितमित्यथः । गुढत्वेन परिच्छदे भराह्े तं आाण्यति- पिन्वस्यवः परिचि, रम्‌ । उपाख्यातं तृतीयेऽध्याये । ज्ञास देव मुच्यते स्नपा । व्थाम यारत द्वितीये । ज्ञात्वेति पुनरभिधानमेवकारायम्‌ । तथा च देषेमेव ज्ात्यदत्यगमथः पद्यते | १६} शव देषमव ज्ञात्वेबेत्युक्त कैलासाहदिप्यतामति परसद्रचदुसारार्स्यातः- निष्रस्य्यमाह-- एषः । अरमद्‌ुद्धद्रए । देवः । स्वय॑मकाक्चः । यिग्वकमा । सभात्पादकः । पहात्पा | पदहांश्ासावारू्मि महत्या । चनस्‌ प्रजष्पः पष व्यातरेक उक्तः । तथाऽपि देंशान्तरस्थस्याच्ाऽअगपननापि अनपचिदुदुषरुर नव स्यादः्यत आह-सदा जनानां हृदये सनिविदः । हषा सनष मभ कलत य एतद्िदुरमतास्ते मन्ति । व्याख्यातं मूनीयऽधयाय । सव^तस्य कर्थ हृद यसनिविष्टत्वामित्याशद्म्य हृदत्यादि पटनायबरू ॥ ९४ ३२ ग्वेताश्वतरोपनिषदीपिका- [ चतुर्थोऽध्यायः ४! नमु कदाऽयं सुष्यत दृत्यत आह -यदा । यस्मिन्काे । तमस्तत्‌ । तद. समस्वरूपं तम अ।वरणशक्तिविक्षपवीन मृता ऽविद्या रज्जुरिव सर्पा रञ्जुकिकगान नाऽऽस्मविज्ञानेनाविद्याया आत्मस्वरूपावस्थान आत्परतखं केवरुमविष्यत इत्यथः । अथवा तत्प्रसिद्धं तमो यद्‌ नेति वक्ष्यमाणो नकारः शृङ्खलान्यायेन संवध्यते | तमसोऽमावे दिवसः स्याहित्यत आह-न दिवा । दिवसो न। तदि राः स्यादित्यत आह--न रात्रिः | न विभावरी । नन्वहीरात्रयोरः भावे कारणं कार्यञ्चुमयं वा सत्स्यादित्यत आह--न सतु । कारणकायौस- कमस्तीति मस्ययविषयो न । अस्तु तहिं सतोऽभाव एवेत्यत आह-न चासत्‌। नापि सदमावः । शिव एव । मङ्खल एव स्वयंभकाश्चमानानन्दात्मा न छन्यः स्किचित्‌ । तथाऽपि ज्ञातृज्ञेयादि मेदः स्यादित्यत आद-- केवलः । ज्ञातया दिभेदशन्यसतदेति शेषः । अयम्थैः-- आवरणात्मिकाऽहमज्ञः स्वयंप्रकामा- नमानन्दात्मानं न जानामीति प्रत्यक्षा । तस्या अधिष्ठानविषयस्वर्यपकाश्माः नानन्दात्माविभाव आनन्दालमत्वेनावस्थानाद्वकषेपाणामपि निवीजानामभावा दरेषविकषेषशून्य आनन्दावाबतिष्ठते । ननु कः शिव इत्यत आह--तद्‌। तत्पदाथलक्ष्यम्‌ । तदपि किमित्यत आह-- अक्षरम्‌ 1 व्यापि समस्तपरिन्छे दशुन्यमिस्यथेः । नलु तदभिषेयं रक्ष्यं बा मसिद्धं साऽक्षरस्य प्रसिद्धिरित्यत आद-- तत्‌ । प्रसिद्धम्‌ । सवितु। । प्राणिनायुत्पादकस्य सर्मैननकस्येत्यथैः | घरेण्यम्‌ । ब्रणीयै भाथनीयं वा स्वरूपम्‌ । अनेन गायत्रीपरतिपाश्यत्वेन द्विना तिमा्भरासिद्धिरक्ता । इद नीं विशेषतो विदुषां मसिद्धिमाह-मन्ञा च । अततः विद्याऽपि । तस्मात्‌ । आनन्दातमनः । परता । निर्मेता । पुराणी । पुरा नवीना सभैदेकरूपाऽहं व्रह्मारमीतिवाक्यजन्येत्य्थः । १८ ॥ नतु वस्तूनां कचिदेश्े कस्यचिदुपरुम्भो दृष्स्तदरद स्याऽऽत्मनोऽपीत्यत आह-नेनमूष्वम्‌ । स्वयभकाद्मानमानन्दात्मानदुपारे्ठातु । न तिशचम्‌ । एन मात्मानं तियैग्बतेमानं न तियैगपि नेत्यर्थः । न मध्ये । एनमात्मानं दिः मन्तो न । परिजभ्रमत्‌ । पर्थग्रहीत्‌ । इष्वीदिधविदं संवध्यते । कोऽपि पुरषः कैनापि कारणेन डुजापे देक्ञ॒ आनन्दास्पाने गृहीतवानित्यथैः । नु तहि कीदशः स इत्यत आह-न तस्य भरतिमाऽस्ति । तस्याऽऽनन्दात्मनः परतिमोपः माऽनेन सदशोऽयमिति नास्ति । यस्य । प्रसिद्धस्य । नाम । प्रसिद्धम्‌ । म सर्वैर"ऽधिकम्‌। यशः । भूनभोतिकमपश्चक्नातं कीतिस्वरूपम्‌। अथवा यस्य मह क्षो नाम नामधेयं तश्मिन्पक्े पसद्खनदिदं नःमोमिति न्याख्येयम्‌ ॥ ६५ _ १क, ख. °त्‌ 1 यत्प 1 [ चतुर्थोऽध्यायः ४ ] रकरानन्दकृता । ३६ सयु तद्य॑नियतदेशऽय॑ चक्चुरादिजन्यः स्यादित आह--न संहरे । सम्य ग्दशेनमिमित्तम्‌ । तिष्टति रूपमस्य । आत्मनः स्वरूपं नावस्थानं करोति । तत्र हेतुः -न चश्चुषा पश्यति कथनेनम्‌ । चक्षुपेस्युपलक्षणम्‌ । अन्यैरपीन्दियेरेन- पानन्दात्मानं कोऽपि ने्रादिभिनाबलोकयति यतरतो न सदश इत्याच्म्वयः। अथ मावः -नायं चक्ुरादिगम्यो परादि वत्तादशभर्ततेरभावाद्वाधकस्य सच्छा- चेति । तहिं किमयमवेद्य पवैत्यत आह-"हृद्‌ा मनीषा मनसाऽभिक्ष़्ौ य एतद्िदुरमृतास्ते भवन्तिः । व्याख्यातं तृतीये । अयमथः-रवयप्रकाश्चोऽप्या- त्माऽऽद्‌श्च इव भानुनर इव नभोऽतिस्वच्छायामन्तःकरणष्रत्तावात्माकार परिणतासां तत्र पप्तिविभ्वितो इत्तिवेश्योऽयं ब्रह्मविद्धि सूस्यत इति तदभिप्रायं च मनसाऽभिक्टृप इति ॥ २०॥ इदानीं प्रकतपुपायमाह-अजातः । जनिरषहितः | उपटक्षणमिदं सवभावे- विकाररहितः । अथवाऽज, अत हति पदच्छेदः देऽज जन्मादिशूल्य यस्मा स्वतप्रसादमन्त्रेण नाऽऽत्मन्नान नाऽऽत्मन्नानमन्तरेण च मुक्तिरतोऽस्मत्कार णात्‌ । इति । यस्मादजात इत्यन्वयः । अथवा हेऽजेति यस्पादतीऽस्मादि त्यन्वयः । एवम्‌ । प््यमाणन प्रकारेण । कथित्‌ । शासखद्टय। त्वदभिननो वादिदृष्टयाऽनिधीरितरूपः पिशाच इव॒ पामरदष्टयाऽस्य पुत्रः रिष्यद्त्याहि. रूपः साधारणदषए्याऽदंश्व्दपत्ययोद्धेस्यः । भीरः । करारसंसारशलसंदशन- संजातसंत्रासः । प्रपच्चे। अहं | शरणं भाष्यं त्वामिति द्रेपः। सदर टेदद्रा विद्याविनाश्क । यत्‌ । प्रसिद्धम्‌ । ते । तव । दक्षिणम्‌ । दक्षिणसुपिसंबन्धि- भरोत्रमघोराख्यं हृदयस्य दाकषणे सुषौ भरिष्ठितय्‌ । गखम्‌ । आस्यं विषयौ- पठभ्यद्रारापित्यथे; । तेन । वेदान्तश्रवणप्रृत्तेन करणेन । माम्‌ । संसारशला- दुम भवन्तं माप्तम्‌ । पारि । रक्ष। नित्यम्‌ । सदा वेदान्त्रयणहीनं भरो कदाचिदपि मा मूदित्यथैः ॥ २१ ॥ कृतसन्यासानामुपायघ्युक्त्वा गृहस्थानां पातुः प्रसाद उपायमाह-मानः । अस्माकम्‌ ! तोके । अपत्ये । स्ञीपुंसात्मके । मा रौरिप इति । वक्ष्यमाणेनान्व यः । अपत्येष्वापि पुत्रोऽस्य लोकस्य साधनमूतस्ततां विशेषमाह तनये । पमे । मेति पूर्वौक्तं रीरिष इति वक्ष्यमाणम्‌ | मा न आयुषि । आयु; पूण शत सेवस्सरमरो गं जीवनं तास्मिन्नस्माकं मा रीरिष इति वक्ष्यमाणेनान्वथः । मानो गोषु । अस्माकं द्विखुरेषु पशुषु ! मा रीरिष इति वक्ष्यमाणेनान्वयः । मा नो अन्नेषु । अरमाकमेकरफेषु मा रीरिषो हितां माकार्षीः । वीरान्‌ 1 श्रातृनन्यानापि स्िग्धानस्मत्कायोत्साहिनो मृत्यादौन्‌ । मा नः । अस्माकम्‌ । ३४ ्ेताश्वतरोपनिषदीषिका ~ [ पञ्चमोऽध्यायः ९] सद्र । है रद्र । गमितः भायतो भामिनो बुद्धवुत्पाहादियुक्तानित्यथः । करुद्ध वा र्रः | वधीः! मा षसं कार्षीः | हरिष्पन्तः | हवीषि प्रास्या आरण्या आओपधयः पयश्रभृ तयश्च तरन्तो इचिष्मन्त्‌ः } सदप्‌ । सन्तं मवन्तं सदा वा। हत्‌ इत्य्‌ । स्वा । त्वाम्‌ । हवामहे । त्वामद्य हौं दुभेदे ॥ २२॥ इति श्रीमत्परषदसपरिप्रालकाचायोनन्दातपपृल्यपादज्निष्यश्रीयच्छकसं न्दमेगचनः कृतौ ज्वताग्वतयेपनिपद्ीपिकायां चतुर्थोऽध्यायः । ४॥ तत्वपदाथो तृतीयेऽध्याये निरूपितौ `यद्यपि तथाऽपि स्वपदार्थ नात्यन्तं निरूपितस्तदथेपयं पञ्चमोऽध्याय आरभ्यते । धातः परसादोपायन्र चतुथः ध्याये निरूपितः । स धाताऽप्यसराधारणलक्षणौ वणनीयस्तदथसापि-द्रे अक्षरे। उमे अप्यक्षररनब्दाभिषेये । ब्रह्मपरे । ब्रह्यशृव्दाभिधेये परे त्वनुपचरिते ब्रह्मणि । तुरूब्दोऽपरवद्यन्याष्रत्यथंः | अनन्ते । देशका दरतुपरश्च्लेदकूलये परेऽनन्ते च्रह्मणि द्रे अक्षरे शब्दव्रह्मकारणभताविद्यारूपे ब्रह्मसवेनोच्यमाने, वतेते इति शेषः | चिद्याविद्े निहिते यत्र । ययोरक्षस्योर्विं्याविये श्र्युक्त निरि पप्ने । गदे । छोतैङ्गातुयकषक्ये । रिवाविद्ययोः श्वरूपं श्चतिराह क्षरं तु ) विनारिक्रायेमेवाविद्यां विजानीयादिति केषः ! अविरति योक्ता तां कारमाक्षर भरतिषटितापिस्यथेः। अभृतं तु) अभृतभृतमासन्नानमेषागरतस्य मक्षस्य स्फुरणहेतुरयाद्वि्यां जानीयादिति शेषः । विदयाक्ब्दाभिषेया यातां शब्द्‌ ब्रह्मनि प्रतिष्ितामिस्ययः । चिव्याविते । व्यार्याते । इते । दृष्टे । यस्तु । परसिद्ध एवाक्षरयोः परोऽनन्तोऽधिष्ठाता । सोभ्य | है सोमवस्ियदशेन । यद्यप्य- जाऽऽऽख्यायिका न प्रसुता तथाऽपि षष्ठाध्यायान्ते शेताश्वेतरोऽयेत्यादि लिङ्केन श्वतान्वतरस्य बक्तृरवोपरम्ास्स हि स्वं शिष्यं सेवोध्याऽऽह--साम्याति। अथवा श्रुतिरेव संसारिणं सेवोध्याऽऽह-सोम्येति ॥ १ 1 इदानीयचेतनन्वमस्य कारणस्य व्यावतेयति-यो योनि योनिमधितिष्टस्येकः। व्यार्यातं चतुर्थे । इदानीं मेदे व्यावतैयति-विग्वानि रूपाणि । सवोणि चश्तूने कायरूपाण । सोनी योनयश्च | कारणरूपाणि बस्तृनीत्यथः । साः निखिन्ाः | तथाऽपि कारभत्वेनेबाधिष्टाता नतु चेतनत्षेनेप्ति यो मनुते त प्रत्याह ऋचस्‌ । मरततीद्रियद्रष्रारम्‌ । परसुतम्‌ | परकर्णोत्पननम्‌ । कपिं लमू । चासुदेवस्यावतारभूतं सगरपुज्ाणीं दग्पार्‌ नतु साँ्यभरणेता कपि 1 नाभपाजसास्येच तद्रदणे स्यादृतिप्रसङ्कः । अथवषिंमतीच्धियद्र्र्‌ भसृतनुरपच्चसस्या एतस्य पथसव्छमममारत कपर वाचतच्दणं त्रानक्रयानुक्त्या १क. ख. मादितो। | पञ्चमोऽध्याय # द्‌।करानन्दशत। | २५ त्मकं हिरण्यममपरित्यथः 1 यः । प्रसिद्ध्‌ः पररेन्वरः । तप्र । कपिम्‌ । अ | जगत उत्पचः पूरम्‌ । ज्ञानैः। अतीतानागतवतेमानद्‌गन्तिकप्रवुत्तिनिदस्याह- विपमैथिचन्भावारैड द्धिशब्दाभिधेयैः । विभति । एप्णानि | न पेवटसति ६ । जायमानं च । उत्पयमानमपि कपिरुभन्यद्रा मिश्च । पेत्‌ | अलो कयेत््‌ ॥ २ ॥ इदानीमस्य च परमेश्वरस्य जमत्दटत्वादिकम)5ऽद-- एकम्‌ । भरन्यकम्‌ | जालपर्‌ | महेन्द्रजारं ससाररूपं प्रतिप्राणि व्यवर्यितामित्यथैः । यदध | वद्र धकारम्‌ । विकरषन्‌ । पिविष कुवन्‌ । क । यस्मिन्‌ । प्रसिद्ध । क्च । सवे- मागजनिस्थाने । संहरति । उपसंहरति ! एषः । आत्परूपः । देवः । स्वय काशः । भूयः । पुनः । छटा । उत्पाच्च । पतयः । प्रजापतयः । भरनापती- नित्यथेः । तथा । यथा संसारनारं तरत्‌ । ईशः । ईश्वरो नियन्ता । स्- भिपत्वम्‌ । स्पामाेष्ठाय पार्यितृणां पार यितृत्व । कुरते । करोति । भ्रात्मा । महानधास्ावात्पा चति महाता ॥ ३॥ वाः । निखिलाः । दिक्ञः । दिक्शन्द्मत्ययावि णीयः । योनिस्वमावान्‌ | कारणभूतान्‌ । आधातषट्ाद्‌ | ।धष्टान कसति । एकः । मेःद्यूल्यः ॥ ४ ॥ यश्च । स्वभावम्‌ । स्वभावः प्रसिद्धः| पदा्यस्व मापमप्रे कायकारणस्पं षड्‌ भावक्रिकाररूपं च । पचति । पकं करोति । विश्सोनिः । स्वैकारणयृतः मा्च्यांश्च । पृवोत्पन्नानपि पद्यायान्‌ । सनरन्‌ | निस्तिन्ान्‌ । परिणामयेत्‌ | परिणाभ नयेत्‌ । यः परसिद्ध; । पूतैः पचतिना योञ्वः । अय परिणाम्य तिना । स्वैथू ! निसिखम्‌ । एतत्‌ । विरिधपत्य पयस्यम्‌ । विश्रष्‌ । समस्त- मविथ्रातत्का्यीहि । अधिप्िष्ठव्येकः | व्याख्यातब्‌ | गु्णांघ । सोहितादीन्युणा- नपि सवौन्‌ | निखिान्‌ । विनियोजयेत्‌ । विनियोगं कारयेदनेगेतदिल्वाषि- रू३ । यः । प्रसिद्धः । भयं विनिमोज यतिना ॥ ५ ॥ तत्‌ । करणस्वरूपष्‌ । बेद्गह्योपदिषस्सं । वेदेष्युभरदिषु गद्या गोप्या उप निपद्म्तसमस्यं बह्मास्मीत्याच्या नियास्तास । युदम्‌ । सनुत नानकम त्यथ; । तद्‌ । मक्षिदधक्तम्‌ । त्र्या । द्िरण्यगभः । वेदत । भत्ति जानातत | ३६ शेताश्वतरोषनिपदीपिका - [ पञ्चमोऽध्यायः 4 ] व्रह्म । स्वरमादधिके दशकाखवस्तुपरिच्छेदशन्यमित्यर्थः । योनिम्‌ । सवैकार- मित्य; । इदानीमेनज्जाने काभसाह--ये । भसिद्धा अधिकारिणः । पूरम्‌ । अम्पदादिभ्य; मथममू । देवाः । अग्न्यादयः । ऋषयश्च ! अतीद्रयद्रएसो मुनयः; । चकागे मरचुप्यादीनां समृचयायैः । तम्‌ । स्वयेभकाशमानन्दात्मानम्‌। विदु | जानन्ति ज्गानयन्न इत्यथैः । ते । देवादयः । तन्मया; । ब्रह्मपरधाना त्रह्कस्व मावा दुत्यथे; । अमृता वै । मरणधर्मरहिता अव्रि्यातस्कार्यनिर्गपनेन पमिद्धाः स्मर्यमाणा वा शत्या | बभुवुः | भवर चक्रुः ६ ॥ इदान त्वपदायमाह -युणान्ययः । गुणेषु शुक्नीखादिषु नाडीरूपेष्वन्वयः संबन्धा यस्य स गुणान्वयः । यः प्रसिद्धोऽदमितिपरत्यये । फटकमकरता । फातटस्य सुखदुःखरूपस्य कर्मेण घर्माधर्मरूपस्य कतौ संपादकः फलकर्मकतं। नन्वीश्वरोऽपि तथेत्यत आह - कृतस्य । संपादितस्य | तस्यैव । सुखदुभखसूप- स्यंष स्वार्जितस्य न त्वन्यस्येत्यथै;ः । सच | स जीव एव । उपभोक्ता। सामीप्येनाहं सुखी दुःखीति भुजेः कती चेत्यन्वयः । सः | जीवः विश्वरूपः सवैविपयोपलम्मेन विग्वरूपः । त्रियुणः । चयो गुणा अक्गानमेदावस्थात्रये यस्य स त्रिगुणः | भिव । त्रयो व्पौनो मागौ उत्तरो दक्षिणः कीरा भपनिरपश्च यस्य स तथा } प्राणाधिपः । पराणानधरिष्ुय पाति रक्षतीति पाणाप्रेषः । सचरति । सम्यगिह ८५ परलोके च गच्छति । स्क्मेभिः। स्वासितिः पण्यं; पावै! ७॥ अङ्गुष्टमात्रः । अङ्कपरिमाणः । य॑ यमो याम्यैः पाशचवद्ध्वा स्ववठेन सत्य- यन; शरीराननिधकयं । रावश्टयरूपः । सूक्ष्मशरीरस्य तेनःपरभुतत्वाद्‌।तस्वच्छः त््राचे तरिमिन्नध्यस्तनादात्म्यस्याऽऽनन्दात्मनोऽपि स्वयंप्रकाकमानत्वादारित्य- समानरूपरयन रविदुल्यरूपत्वमाविरुद्धम्‌ । संकस्पाहंकारसमन्वितः । संकस्पा मनने व्याप्रार्‌ इदं मे अ्पादित्यादिरूपोऽहंकासेऽन्तःकरणव्यापारोऽहं भरुष्य इत्या ्ररूपस्ताभ्यां समन्वितः सेवद्धः । संकद्पेत्या दिविरोषणमीन्रव्यादरसयथं तस्यापि कचिःङ्कष्टपाचत्वाभिषानात्‌ । य; प्रसिद्धोऽदं कतो भोक्तत्यादिभ- त्यै; । बृद्धगणन । बुदधेभनसोऽन्तःकरणकब्दाभिषेयस्य गुणः कामादिस्तेन। आत्ममुणेन चैव । आत्मनध्रिदानन्द्‌वपूपो गुणत्वेन व्यवहियमाणः मकाशयु- खस्वच्छत्वदृक्मस्वा्िस्न । चकासे बुद्धयासगुणयोः सञ्चयाः । एवकारोऽ- वरपदेन संवध्यते । भाराग्रमाजः । म्रतो्स्य मुखनिष्ेता टदा खोदसूचीसमा- नाऽ्या तस्या अग्रं राजसपंपाद्रपि न्यूनं युखं तन्पात्रस्तत्पारिमाणोऽतिसद्म- १क. ख. भ्थुः ! ई" । [ पश्रमोऽध्यायः ९] दक रानन्दकृता । ३७ इत्यथः ! हि । प्रसिद्धः । अवरोऽपि । न वरः प्रेष्ठस्तत्दाथः । सोऽवरः अपेसराग्रमात्रत्वेनान्वयः । इषः | शाक्तः स्वानुभवतश्च विद्रद्धिसवरोकितः ुद्धेयुगिनाऽऽत्मगुणेन चाङ्खष्ठमाज् आराग्रमात्नोऽप्यवर्‌ एव दृष्ट इत्य- स्वयः । न तु परस्तस्यानुपास्यस्येवमवगन्तुमशषक्यत्वादुपासनायाश्वात्रापस्तुत- सादि्यथेः । ८ ॥ अद्गुष्टमाचत्वं सूक्ष्मशरीरोपाधेस्वेनाऽऽराग्रमात्रत्वं च बुद्धय पाधिस्वेनौचि स्यादङ्खीकरणीयमाराग्रमात्रत्य चातिसूक्ष्त्वेन न तु वस्तुतस्तत्परिमाणलेनेति दरेधितुमाह--बाछाम्ररतभागस्य । वालः केशस्तस्याग्रमग्रमदे कस्तस्य शतां शस्य । तस्यापि शतधा कदिपितस्य तु । गतभकारत्वेन कयैमशक्यलान्मनसा कल्पितस्य । केशशतां शतां शः कतैमश्षक्यस्तथाऽपि तं मनसा परिकरय तत्परिमाणो जीव इत्यवगन्तव्यमतिसूष्म इत्यथैः । तु पुनः । चेत्तिषाठे कदिप- तस्यापीति व्याख्येयम्‌ । भागः । अश्च; । जीवः । भराणानां धारयिता । सः। केशश्तां शशतांशकरिपितभागसमः । विन्नियः । विश्ेषेणावगन्तम्यः । नलु किम येमयमतिसृष्म एवं यदप्यतिसूषष्मस्तथाऽपि परमात्मनो भिन्नः स्या्नसरेणु रिवाऽऽकराश्रादित्यत आह--स च । सोऽतिसृकष्ष एव | अपगतायामविद्रायां सकायौयारुपाघेरभावात्‌ । आनन्त्याय । अनन्तत्वाय तस्पदाथेतादात्म्यये धैः । करपते । समथो भवति ॥ ९ ॥ नन्वणुमात्रो यो जीवः स किंशिङ्गः इत्यत आह--नेव खी । स्ीलिङ्गःप्य सवष्रहुःखहेतुखात्थमतस्ताननिराकरणं नारी नेव । तद्यस्तु पमानित्यत्‌ अ।द~ न पमान्‌ । न पुरूषः । एषः । म्त्यक्षोऽतिसृक्ष्मत्वेनोक्त जीौषः । तद्यस्तु तुती य्यक्तिरूप इत्यत आह--नैव चायं नपुंसकः । अयमात्मा जीवो नपंसकाऽपि नेव । न्नी पुमान्‌। न नपंसकस्तद्रपः स्वतो लिङ्घ्रयरहित इत्यथैः । ननु तहिं कथमेषा स्वी । अयं पुमान्‌ । एतन्नपुंसकं चेति व्यवहार इत्यत आद-- यच्त्‌ । द्वियाः पुरुषस्य नपुंसकस्य वा । वीप्ता यदत्र तद्ध वक्ष्यमाणा नियत्या । शरीरम्‌ । विनाशशिकरेवरम्‌ । मदत्ते । स्वी करोति । तेन तेनं सरीशरीरेण पुंशरीरेण नपुंसकश्चरीरेण वा । स च । प्रसिद्धो लिङ्खजयरहित एव । अद्यते । भक्ष्यते तिरोभूतः करियते । एषा घी । एष पुमान्‌ । एतनपु- सकं योषि्पुरुषन{तकलिङ्गः शरीरैर्योभित्पुरुपनपुसकरब्दरभत्ययग्रिषयः क्रियत इत्यर्थः ॥ १० ॥ नतु यथा जनिदद्धयादिकमस्य तथा लिङ्क षमसत्ित्यत अ!{द--संकर्पन- स्श्नरष्टितेमेः । संकस्पनं मानसो व्यापार इ्ामिषटतरिपयः सपरन वारे. १के.ख्‌, न्‌त्था } 021 7 ६ ८ शनान्यतरोपानिषदीपिक्ा-- [ पञ्चमोऽध्यायः ६ यथापन्म्मः रुवः खजनक्ररते एव हठी तयोरात्माश्रौ प्रक्ेपा होमा द्मे भयाद मा भद्द समनी पलमामि जिघ्रामि शरणो रसयामि स्पृश्ामीस्यादि स्यात्त; | न्‌ कवत कि स्विमन्स्थृके शरीरे । प्रासाम्नुदरष्टया च । म्रस्यत्‌ शनि श्रामो <नमम्त पानी तयोर्य) वन्कुत्तप्णानिगेमनं मग्रसनपानरूपा नयाय । पाल्मतिव्रद्धिजन्म | आत्मनो जीवस्य चिद्द्धिविविधा दद्धिजेन्म च विनरद्नन्प । छनधुक्ते भवति--दएानिष्रमाद्चिपारिदहारच्छायां वितधिधविषय सन्तन्यनस्वाद्धपेररमूरने ्िदधान्पानाध्या तैरूुपरस्भेस्तप्त्या च निमित्तेन प्रयो अनभननान्तःकरमसवन्धनाविचारितरमणीयन देहगताज्जन्मादिपद्‌भावक्रिका ममनायव्रि्रावरदात्यन्यध्यस्यनीति । नन्वविद्यावक्षाष्िषयोपलम्भः कस्माः दयं व्यवहितः रयादिस्यत आद--कमोनुमानि । कम धर्माधर्मरूपं ॑तदनुग- सरि कथादेमद्नि तन नियत्यपानानीत्यपथे; | असुक्रमेण । जागरणे स्नपन यन्तिः कन्णधनरथे संस्थस्य तन्स्रन्धव्यापारस्य च नियतिमनु पश्चास्मोऽ यक्ते | दहा | देतसवन्धवाञ्चीवः। स्थानेषु । स्वञ्नजागरितयोभदेषु। पमि । रन्द्ाद्रितिपसरवद्पाणि | अपिसंभपद्यते । सवेतः सम्यङ्पमेद भानि माभ्ात ॥ ११॥ दपरण्यमिम्पचन इन्यत कानि तानीत्यत आह-- स्थूलानि । स्यू वदनस्य वनिपयत्यन वनमानानि | सूक्ष्माणि । सृष्षम्च्द्‌भत्यय विषयत्वेन वतै भानत । वहनि चने | स्यृन्गानिं सृषह्षाण्यप्यनन्तान्येव । रूपाणि । शब्दा दिपयस्वरप्रामि | दे | देषसवन्धवान्जीवः । स्वयुभः । आसीयान्त+कर्‌ णर मपाजाचच्छदधिभिः | (णीति | स्वी करोति । ननु नियतपरािहैतुरीशवर स्मन य्--क्ियानणः । प्रिया करियज्ञाक्तः परणस्तस्य गणः शरीरे {द्म्तिः | आन्गुमव्‌ । आ-नाऽन्तःक्ररणस्य स्वात्मन्यध्यस्ततादात्म्यगुणस्य गुकारपच्यान्नानाः । चक्रारः क्रियाज्ञानक्षक्त्यो; समुचयाथेः । तेषाम्‌। दाददनविभयः५२५।अद्‌ } सयोगहेतुः । ्राह्विदेतु; । अवरोऽपि । जीवोऽपि । भपदर दहा वर ल शास्ताउयं त्वहुमेदमनेन्‌ प्राप्स्यामीत्यभिसंघाय प्रवुत्तःस- पमममल्यला जत्रा ति + स्मयागहतुन।त। न तद्धेतुरिति निराफते शक्यः १२॥ ना मन्त्राभ्यां सद्रारम्य्नानस्य फं विवक्षुस्तच्वंपदाययोर्मेदं भञ्जय नार भनासनतमं | न तित आद्रिरन्वश यस्य सोऽनाद्यनन्तो जनिमरण छम्य; एरमान्या नप्‌ । कलिलस्य पध्ये पिन्वस्य सषएठारमनेकरूपम्‌ । विग्वस्येकं धारटदार्‌ सषा दत च्यते सवेपाङ्चैः | व्याख्यातं चतुथे । अपां पश्च 4. ध्य. ° मरणस्य । । [ पषठोऽध्यायः ६ ] दीकरानरन्दकृता | ३९ म्यामाहुतो योषिदमरौ हुतानां फेनिखायस्या कलिले तरय मध्येऽनुश्चयी मीध- स्तस्यानाद्यनन्तेन सामानाधिकरण्ये भेदगन्धो न स्यादित्यथ; ॥ १२ ॥ इदानीं संक्षपेणोक्तयुपाययुपेयं चाथतस उपसंहरति भावग्रा्म्‌ । भावोऽ. स्तःकरणन्यापारः चब्दजन्यस्तेन गद्यत इति भावरप्रा्यस्तम्‌ । आनिखाख्यम्‌ | अनिलस्य वायोराख्याऽभिधानं प्रणस्य प्राणमित्यादिरूपं यस्य तम | भाषा- भरवकरम्‌ । मावोऽपिव्ा सकायां तस्याऽम्त्मसाक्षाच्करणाभावो निद्रया स्यस्तं करोतीति भावाभावकरस्तम्‌ | शिवम्‌ । मङ्कलभृक्तवयमकादमाना- गन्द सरूपम्‌ । स्वज्ञानेन । फलासगेकरम्‌ । कलाः पराणन्रद्धाखवरामुल्योतिर- पृथिवीन्द्ियमनोन्नवीयतपोमन्त्रकमटोकनामरूपाः सोदशसेरत्याकास्तासां समै उपत्तिस्तं करोतीति कलासगेकरस्तम्‌ | देवम्‌ । स्वयंपरका्षम्‌ । य । अधिका रिणः । विदुः । जानन्ति । ते उक्ताः } जहुः । त्यक्तवन्तरन्यजन्तीत्य्ः । तनुम्‌ । स।वि्यापिति शेपः । यथा पुनरादानं न कृ्यैनि णवं शरीरं न्य मतीत्य; | १४ ॥ दृति श्रीमत्परमर सपरिव्रानकाचायौनन्दात्मपूज्यपादशिष्यरीमन्छ- करानन्दभगवतः कृतौ ब्ेताग्वतरपनिषदीपिकायां पञ्चमोऽध्यायः ॥ प) धातुः प्रसादोषायो घातुः प्रायनादिकं धाता च जगत्कनत्वादिगुणौ एति पर्तहुणान्यापं तत्तवान वादिभिरनन्तान्यङ्गनद्त्तानि स्तः कृग्य विद्तुः प्रसादो मया संपादनीय इति व्याङ्कलितान्तःकरणमधिव्मरिणमवसोक्य मातेव सानुकम्पा श्रुति; कालादिपक्षान्पुवेपक्षीकृत्य रव्यभकाकशषमानमानन्द्ात्पानं पररूप प्रतिपादयितुमन्तिमपध्यायमारमते । यद्प्ययमथः मथञ्ध्याम उत्त स्याऽपि तन्याख्यानत्वाहुत्तरस्य सवस्य ततः पूनरमिधाने न दषाय | स्वया- वम्‌ । तत्तत्पदायेस्यासाधारणक्षक्तेरूपम्‌ । एके । केचन । कषयः । करान्तद्‌ः शन; सापः स(सापक्ष) वचनाद्‌ श्रुतेः । वदान्त कथयन्ति | काल्यम्‌ । समपा दिपरधपय॑न्तचिरक्षिभादिमस्ययकारणम्‌ । तथा । यथा यैः प्रमाभयाभिचुक्ति- भिजेगत्कारणं स्वभावं बदन्त्यकरे। तैरेव परपामेरतामियुक्तिभिः काचं गजत्का- र्ण वदन्ति| अन्ये | स्वमाववादिथ्यो व्यत्तिरिक्ताः कालग्रन्तवृद्धूयः । प्रि उृचमानाः । समन्तान्मोहै गच्छन्तः । एतौ पृवयक्ता । दार्यं सिद्धान्यफाह देवस्य । स्वयभकाश्मानस्य । एष; | मत्यक्षोऽदमनन इत्यादिना । मद्विमा वरु | महत्वे तुशब्दः पूवेपक्षव्यादरस्यथे; । रोके । असयिन्संसास्मण्डल । यन । अविया रूपेण मरिन । इदम्‌ । विविधपस्ययमस्यमचिद्यापदर तप्र । भ्यते | भ्रमणं कायते व्योश्नीव मेवमण्डलं मातरि्वना । ब्रह्यचत्रम्‌ । वद्य सवात ५ गेताश्वतरीपनिषद्दीपिका-~ [ पषठोऽध्यायः ई | प्रया निवत मच्छचक्रं सैसारचक्मेकनेभ्यादि गुणकमुक्तं बरह्मचक्रम्‌ ॥ १ ॥ देव्येष महिमि्यक्तं स॒ देषः फ इर्यत आईइ-येन । प्रसिद्धेन । आतम्‌ । समन्तादगरतमाव रेनवतरत्‌ । नित्यम्‌ । सर्ेदा । षदं हि । विव्िथमत्ययगम्यं सिद्धम्‌ । सवम्‌ । विश्वम्‌ । तथाऽप्यचेतनः स॒ स्यादित्यत आह--ज्गः। सोधस्वभाव; । नित्यत्वमाह--कारटकालः | काठ; सपैविनाशकारी तस्यापि विनाश्चकम; कालकालः | गुणी | गुणा अक्रिद्ाया अविद्याध्यासेन यस्य सन्ति सं गुणी । अतो ज्ञस्वभावोऽपि स्वित्‌ । सर्व वेत्तीति सवित्‌ । यः । प्रसिद्धः। तेन । सरम्ेन ) ईक्षितम्‌ । अधिष्ठितम्‌ । कर्मं । क्रियात्मक पुरूषेणोपलभ्य- मानम । वितते । पू्वरूपापरित्यागेनावयविरूपे प्रतिपद्यते । यतः । ह । परसिद्ध वितैनम्‌ । पृथ्व्याप्यतेनीनिर्खानि । पृथ्न्यादीनि पश्च महाभूतानि पृथिम्यादिपञ्चमहाभूनेविवसैत इत्यर्थः । नन्वस्तु स्ैज्गः कर्मणोऽधिषठातेश्वरः फिमस्माभिस्तत्स्वरूपेण करणीयभित्यत आदह--चिन्त्यम्‌ | चिन्तनीयम्‌ ॥२॥ तन्‌ । पेश्वरं रूपम्‌ । नमु मनसोऽस्थिरस्वे कथं चिन्तनमिस्यत आद-कमै कल्बा । कमणो ज्योतिष्टोमदेरतुष्ठनं विधाय | नयु बहियुखस्य कथं चिन्त समिन्यत्‌ आह--तरिनिृत्य । विशेषेण निषृत्ति छृस्वा । विनिवरस्येति पटे मरननादिककमैव्यापरेभयो विच्छिद्य । भूयः | पुनः । तवस्य ततेन । तत्वम विव्य सक्ायी तस्य तक्वमानन्दास्मस्वरूपं तेन । समेत्य । सम्यवपाप्य | योगभू। पदश्यस्पीति । ननं कोऽसौ येन योगं मच्छेदिर्यत आहई--एकेने । अवि. श्राूपेण । द्वाभ्याम्‌ । धमोधमौम्याम्‌ । चिभिः । रोहितशुङ्घकृष्णरूपैः । अष भिम । पश्वमहाभूतेभनोचुद्धयहेकारसष्ितः । वाशब्दः का्यविरेपेषु भकृतीनां सपृञ्चयाथेः } न केवरमेतैः किं तु-- कारेन चैव । खष्टि्थितिसंहारकालेन नवापि । आत्मगुणेश्च । आरमनोऽन्तःकरणस्य गुणाः कामादयस्तैः । कठिने चेत्यत्र चक्रारः काखल्पगुणानामेकादिभिः समुच्चयायः । काठेन चेवेत्यतरष. कारः एषटयादिकाले खषयादिन पुन; एष्टिकारे स्थित्यादिकमित्येतदर्थः। अघ्रत्यश्चकार एकादीनामात्मयुणान्तानां करणानामात्मन्यध्यस्तत्वदर्षनार्थ | नन्व तरतमे जगति कुत आत्मगुणाः कापादय इत्यत आह--सूक्मैः । कार णविस्थैः॥ ३॥ ॥ आरभ्य । उत्पाच्र । कमणि कियमाणानि कायीणि | गुणान्वितानि। लोहितशुकङकृष्णगुणैः संवद्धाकते। भाश । अवियातत्संबन्धतदुपाधानप्यका- यानात्मन्यध्यस्तान्‌ । सवीन्‌ | निसखिखान्‌ । तरिनियोजयेद्‌ । विविधमनेनैतादि- सेथपिर्प्रादिभिर्योषं कारयेत्‌ । यः परिद्धः । नन्वस्तेवेरूपोऽयमात्मा तत्पदा. स्वथाऽपि भवेः कि मयोजनमिस्यत आह- तेषाम्‌ | अवियादीनाम्‌ । अभवि। [प्ठोऽध्यायः ६ ] परकरानन्दकृता । ९१ असते | $तकमेनाशः । कृतस्यानुषठितस्य कर्मगः सुरतदुष्छृतस्य नाशो वरैय- ध्यम्‌ | नन्वस्तु वय्यं को दौष इत्यत आह-- कमेक्षये । कर्मणो बिना यरय । याति स तत्त्वतः । गच्छति प्रसिद्धोऽदृषटा्थममाणभूतो वेदस्तच्वतो यथार्थकथनाद्रदस्य भरामाण्यं स्यादित्यथ; । तदापि रुत इस्यत आह--अन्यः | गृषावादी यथाथकथनाद्रयतिरिक्तः । अथवा यदि सवषां भावानां विनियो नक ईश्वरस्ते न कदाचिदपि ससारन्धेः परपारगमनमित्यत आ!ह--तेषा- पषिद्रादीनामभावे कृतक्मनाशस्ततः कर्मक्षये ससाराब्धेः परं पारं याति स जीपर्तत्न हेतुरविद्यादिभ्यस्तत््वतोऽन्यस्ततोऽविद्यादिनाशे स्वरूपेणावस्थानं परपार्गमनगित्यथेः ॥ ४ ॥ नन्वस्त्वेवं तथाऽपि नेन्वरं भवदुक्तं मन्यापहेऽविद्यातरसेवन्धानां श्वात न्ञयादित्यत आह-- आदिः; । पथमो हेतुशूल्य शत्यः । स; ! परमेश्वरः । संयोगनिित्तहेतुः । संयोगोऽविद्यासंवन्धस्तस्य निपित्तमाधिचैव कारणे तस्य हेतुराश्रयत्येन विषयत्वेन च तनिवीहकस्ततो नावि्यादिकं स्वतन्त्रमित्यथै | ननु तदं कार एव स भूतो वतमान आगामी वेत्यत आह--परस्चिकाखाद्‌ | उकृ्टो मूतवतैमानानागतकालत्रयात्‌ । अकलोऽपि । माणादिकल।रहितोऽपि। ट! । ब्रह्मविद्धः साक्षात्कृतः ! इदानीं मन्द्रा स्वाञुभवं दरैयति-तम्‌ } अकलम्‌ । विन्वरूपम्‌ । नानारूपम्‌ । मवभूतम्‌ । संसाररूपम्‌ । ईड्यम्‌ । स्तुत्यम्‌ । देवम्‌ । स्व यंमफाराम्‌ । स्वचित्तस्थम्‌ । आत्मनोऽन्तःकरणस्थितम्‌ । उपास्य । विजातीयभत्ययशन्यं सजातीयमरस्ययप्रचाहं कृत्वा । पूषेम्‌ | भयमत भावं बा परिदामेति तुतीयमन्नस्थेन संबध्यते ॥ ५॥ नज विश्वरूपस्वे सर्वात्मलरेनानित्यत्वादिदोषाः स्युरित्यत आह--सः | विश्वरूपः । वुक्षकाटाकृतिभिः । टक्तकाटाकृतिभ्यो वृक्षः ससारः कार्यरूपः कालो भूतादित्यया लम्बन आकृतिरविदा तेभ्यः । प्रः । उषरृष्टः । परत्वं तचेऽप्यवयवविभागेन इष्टम्‌ । यथा करीरत्वेऽपि मूष्मस्तद्रयष्स्पथ॑माह-- अन्यः । तेभ्योऽत्यन्तभिन्नः । अत्यन्तासतोऽपि तस्य तेभ्योऽन्यत्वं स्यादि- त्यत आह--यस्मात्‌ । आए््मनो दृक्षादिव्यतिरिक्तात । भश्च; । भूतमौति- कसंघातरूपः । परिवर्ते । समन्तान्निगंच्छति । अयम्‌ { विचिधपरत्ययमम्यः स कथमसन्स्यादित्यथेः । यथा वयुपास्य विदाम तथान्येऽपि ज्ञात्वा विन्द्‌- न्तीत्यत आह-- धर्मावहम्‌ । धरम सुसकटेठं स्वभक्तानां समन्तात्मापयन्तीति भमोबहस्तं धमीवदपर्‌ । यागाद्दकं किं स इत्याशङ्कय नेत्याई---पापतुदम्‌ । ४९ श्वेताश्वतरोषनिपदीपिका --- ` [ षष्ठोऽध्यायः ६ ] पाप॑ दुःजकटेतुं स्वभक्तानां रदाति मरति विनाश्चयतीत्यथः । स पापनुत्तम्‌। नलु त्धिवरूषः कश्वनायपिस्यत आह--मगेशम्‌ । मगः पद्गुणमेन्यै तस्येक्लो नियन्ता । तमू । ज्ञात्वा । साक्षात्कृत्य । आत्मस्थम्‌ । आत्मानि वत. मानम्‌ । अमृनम्‌ । विनारश्स्यम्‌ । विश्वधाम । विश्वस्य तेजः स्थानं वा विश्वधाम | असप्रद्ातीप्रै शपः ॥ ६ ॥ तम्‌ । प्रसिद्धं घमौवहत्वादिनोक्तष्‌ । ईश्वराणां । दिरण्यगभोदीनाभरू । पर मम्‌ । उन्दम्‌ । न केषगयुत्कृषठं किंतु-महे्वरम्‌ | महास नियन्ता चेति महेन्वरम्तमीश्राणामीश्वरम्‌ । प्वितीयतच्छन्दादानपुपचारनिवारणार्थ॑प्‌ । देष. तानाम्‌ । अ्रन््रादीनाम्‌ । परमं च दैवतम्‌ । परमं दैवतं चोत्कृष्ं देवतमपि। यद्चपीन्वगणामीश्वरस्वेनैव देवतानामपि दैवतत्वं सिद्धं तथाऽपि लोक ईर गबेगणामपिं देवदैवत्ये न प्रसिद्धं ततो शोकभासेद्धयतुसाराद तिरो पोऽतो छोक- भविद्धिमनुखल्यैवाऽऽह-- पतति पतीनाम्‌ । ईन्वरेभ्वरा देवे बाधेन््राद्यो न ते क्यपादरीनां प्रनापत्तीनां पतयोऽयं तु प्रनापदीनामपि पति; पतिः पतीनां तम्‌ । परमम्‌ । सषैस्माहुतकृष्टम्‌ । परस्तात्‌ । अविद्यायाः परतः । विद्म । उपास्य तं साक्षात्करवाम } अन्याज्कि्ाधेतु मन्त्रा लोूयोगमकरोत्‌ ।. मन्बरु्ानाल्ू्मेव मन्नद्रषुराल्ञानस्योत्पन्नतवात्‌ । ततो मन्बरटरि, रोधे ललेन व्याख्यानम्‌ } देवम्‌ । स्वयेपकाश्म्‌ | भवनेशम्‌ । रोकेशम्‌ । ईउ्यम्‌। हे्यमिस्यथिकरि पुनरीख्यमित्यभिधानमतिस्तुत्यमिस्येतदर्थम्‌ ।। ७ ॥ इदानीं श्रतिराह--न तस्य कार्यं करणं च विद्यते । तस्य भरसिद्धभ्याऽऽ- त्मनः का्यपधिच्ाविक्षेपनातं करणं कारणमविश्चाऽपि नास्ति । अथवा कार्य शरीरे करणपिद्धियजातम्‌ । न तत्समश्च । तेनाऽऽत्मना तुरयोऽपि न । ननु मा भूत्समोऽसूवधिक इत्यत अ!ह ~ अभ्यपिकश्च | समन्तादधिकोऽपि । चकारेण नेत्यनुवर्तते पूद््कागोऽसमत्वानाधेक्रत्वयोः समुचयार्थः । दृश्यते । अव. खोक्यते 1 ननु समाधिकत्वशन्य एक एवायं तथा च नास्य नगत्करू्वादि" शन्िः सचे वासस्मदरादिशक्तः समा सैवेस्यत आह--परा । सर्ैशक्तिभ्य उत्कृष्ट । अस्य सवकारणस्याऽऽतमनः । शक्तिः ! सवेकार्यो्पादनादिसाम- ध्यरूपाऽविगरत्यथः । वरिष्धेव्‌ । अनेकरूपैव स्वविक्षेपविलासैः । श्रूयते । शास्रादरवगम्यते | सा किमागन्तुकेत्यादद्ुम्य नेत्याह--स्वाभाविकी | स्वभावतः सेवद्धाऽनादिसिद्धेत्ययः । विविधेषेतयक्तं तस्या वैविध्यमाह--ज्ञान्वलक्रिया ख । ज्ानमविश्याष्त्तिरन्तःकरणदेत्तिथ् वस्तुप्रकारिका बं प्राण उत्साहः प्रयत्न इव्यथः 1 क्रिया व्यागारमात्रं ज्ञानं च वरुं च करिया चेति ज्ञानव- क्रिया ¦ एकव्रचनत्वेऽप्यनपुंसकत्वं श्रौतम्‌ । यद्यपि वेद्‌ न्तिने ज्ञानक्रियाशक षठेऽध्यायः ६ | शैकरानेन्द्ता | ४३ [$ र एव व्यवहरन्ति । तथाऽप्यव्रिरोधो बकरक्तेः क्रियाश्क्तावन्तभौो व्यक रा- त्यस्कारशक्तिः संन्ध्क्तिथ ॥ < ॥ ननु शक्तिमतां भनापतीनां दक्षादीनां परतिदिरण्यगर्भा दृषस्तद्रदस्यापि स्यादित्यत जाह-- न तस्य । सेशक्तेरात्मनः ! कञ्चित्‌ । कोऽपि । पातिः । पालयिता । अस्ति कोके । न विद्यते संसारे । ननु मा भरत्पालयिता पितृभ्यां हीनस्येव शिशोभेवतु च नियन्तेत्यत आह- न चेशिता । नापि नियन्ता । चकारस्तस्यास्तीतिपदानुद्स्यथः । नु सशरीर्त्यानुमानेनो भयमपि संपाद. यितुं शक्यमिस्यत आह--नैव च तस्य लिङ्कम्‌। तस्याऽऽनन्दात्मनो लिङ्क्यते गम्यतेऽसिमिनननेन बाऽयमिति लिङ्गः शरीरमित्यथैः। नैव । एवकारः पाक्षिकस- चनिषारणा्थैः | चकारोऽस्तीतिपदानुदटाततिं कुषेन्पतीशित्रभावाभ्यां लिद्घगमवं सएुचिनति । सः । परसिद्ध: । कारणम्‌ । सवस्य हेतुः । करणाधिपाधिपः | करणादीनां चेक्ुरादीनामधिपा अग्न्याद्यस्तेपामाधेष्ाय पार्यिता । नन्वेष. "भूतोऽपि जायमानोऽस्त्विस्यत आह-न चास्य कथिन्ननिता । अस्याऽऽन- न्दात्मनः कोऽपि जनितोत्पादकोऽपि न । मा भूदुत्पादकोऽविद्यावत्कधिदाषि- छाय पाछ्यिताऽस्तिवत्यत आह-न चाधिपः । नाप्यधिष्ठाय पारूयिता । आ्यध्कारो जनकाधिपामाबयोः सयुचया्थः । द्वितीयोऽदुक्तस्व॑संसारमौ- भावसष्ुस्ययाथः ॥ ९॥ , इदानीं व्रहमज्ञानोःपाद्ना्थं पाययते मन्व्टा-- यः | प्रसिद्धः | तन्तुनाभं इव । टूताकीयवत्‌ । तन्तुभिः । कार्थ सृश्मैसलन्तुवत्सयनानुस्यूतैः । मधानजैः । प्रपानमव्याकृतमात्मातरणाविचेत्ययै; । तस्माज्जाता; अधाननाः | ननु तरि फिंचित्रयोजनमुदिदय करोति चेदनाप्रक्ामोऽयं स्यादित्यत आह-स्वभावतः। स्वभ(बासयोजनमन्तरेण लीलाकैवल्यन्ययेनेत्ययः । देषः | स्वय॑भकाशः । एकः. । मेदमन्धरहितः समाटृणोति । सम्पगाटृणोत्तीव भेदाभावात्‌ । सः । भदगन्धरल्यो व्यापी । नः । अस्माकम्‌ । दधातु । षारयतु । व्रह्म | सवेसमा- दधिकम्‌ । अव्ययम्‌ । व्ययश्ून्यमरिनाशीत्यथेः । स देबोऽस्माकं व्रह्मपताक्षा- त्कारं करोल्ित्यथैः ॥ १० ॥ नु माथ्यैमायैनादिमेदवान्किमयमित्यते आह--एकः । भेदगन्धश्रन्यः । मन्वयं च्मतीत; कथं ेद्गन्धशन्यः । न चेनतरामित्यतत आह-देवः । स्वय॑भ्‌- काशः | नहु नाऽऽकाङे स्वर्यपकाश्स्तद्ेयानां सखदुःखद्रीनामभावादिस्यत आह--सवैभूतेपु । चतुर्वमेु जीवनातिमेदेषु । अयमर्थः -- मा सन्ववाफये घुखादयः पाणिषु सस्वेन स्वयपकारेन साक्षियेनन्येऽनन्ते तेपासुपभ्यप. ४४ शेताश्वतसोपनिषदीपिका-- [ पषठोऽध्यायः १ | नस्वान्न स्वरय्रकारं सरक्षिचेतन्यं नास्तीति । नु यद्यस्ति कस्मादावाटगोपां न भरतीयत इत्यत्‌ आह--गुढः । अनाद्विद्ययाऽहंममाभिमानेन च सवृत; | नतु वस्रादिसवृतान मण्यादीनां यया परिच्छद दृषस्तदरदस्यापि स्यादित्यत आह --स्वेव्यापी । आकार्बत्सवैत्र व्याप्य वतैपानः । ननु तद्रदेवानात्मा स्यादित्यत्त आह--सर्वभूतान्तरात्मा । सवभूतानां चतुिधप्राणिनां बुद्धे रभ्यन्तरोऽन्तरात्माऽस्मच्छन्दुभत्ययम्यवहारयोग्यः सरवभूतान्तरात्मा । अन्त. रशब्दर बुद्धिव्याद्रच्यथैः । नु तथा चेत्सुखइुःखयो्ाक्ता संसार्येवा यमित्यत आह-कमीध्यक्षः । कर्मणां श्भाङमफलानां षमौधमेरूपाणामध्यक्षो नियन्ता । तथा चेन्नेयायिकाद्यभिप्रतसतटस्य एवायपित्यत आह--सवेभूताधिबासः । स्बीणि भृतान्यात्मल्रेनाधिच्त्य वसतीति स्वैभूताधिवासः । सबौत्मस्वरूप इत्यर्थ; । ननु सवात्मा वचेदयमहं कतौ भोक्तेस्यादिमत्ययेरनुभूयमानः कथं स्वयभकाश्च; स्यादित्यत आह --साक्षी । अहं सुखी दुःखीस्यादिमस्ययानां दरष्टा यथा लोके भिव्रदमानानां केषाचिस्सुखटुःखमाजामन्यः सुखदुःखरहि तस्तेपां दरश साक्षी । नयु साक्षी चेदयमात्मा करणादिमानपि स्यादित्यत आह--चेता केवखः । वोद्धैव मे तु शरीरादेमान्‌ । नु बोद्धा चेन््रान- गुणोऽ स्यादित्यत आह्--निथणश्च । गुणगुण्यादिमेदशुन्योऽपि चेता केव- ङ इत्यन्वयः । स्वयुमकाङ्मानवोधेकस्वभाव आनन्दा्मेत्यथः ॥ ११॥ नन्पेकोऽयं देवो येन्नातस्तेपां को लाम इतरेषां च का हानिरित्यत आह- एकः | भेदरितः वरी । सवैवक्शौकरणवान्‌ । निष्कियाणां | करियारहि- तानां जडानामिस्यथ; । वहूनाम्‌ । अनेकेषां सवेजडानां नियन्तेत्यथैः | कथं नियन्तेस्यत आद--एकम्‌ । अवरणरूपेण मेदशूल्यमविद्यास्वरूपम्‌ । वीजम्‌। अनेकविक्षपा इकुरभूसंसारवृक्षननकम्‌ । वहुधा । अनेकैः मकरिभूतमोतिकैः कापादृशादिभित्र । यः । प्रसिद्धः । कोति | स्पष्टम । तम्‌ । वीजस्य वहुधा कतौरम्‌ । आत्मस्थम्‌ । स्वान्तःकरणे वतमान । ये अधिकारिणः । अनुप, स्यन्ति । बेदान्तवाक्यश्रवणमनु वयं ब्रह्म स्मर इति साक्षा्ङवंन्ति | धीराः | संारसमुद्रमहोभिमभ्रतेः क।मक्रोधादिभिरविकम्पितात्पस्वभावा विजितेद्धिया इत्ययः । तेषम्‌ । बयं बरह्मेतिबुदधिमताम्‌ । सुखम्‌ । अञुकूलवेदनीय१्‌ । श्वः तम्‌ । शशवन्निरन्तरं वतैमानमविनास्यानन्दात्मस्वरूपम्‌ । आविंभैवतीति शेषः। नेतरेषाम्‌ । बथं अद्य स्म ईइतितरुद्धिरहितानां सुखं न कुतः शाश्वतं सुख" मित्पयः १९॥ नतु तदं निन्यश्रेतनः कथचनाहमिति ज्ञातव्यो जीवश्च तथेत्यत आह्‌ ष्ठोऽ्यायः ६ ] रौकरानन्ददरता । ४५ नित्य; । अविनाशी । नित्यानाय्‌ । अविनाकिनामाकारादीनां लेकभतसि. दधानां मध्ये । तथाऽपि चतनवर्गे कथं पाधान्यपित्यत आह- चेतनः! नित्य- ्ानस्वरूपः । चेतनानाम्‌ । सोपाधिकानां जीवानां ज्ञानवतां मध्ये | एक; | मेदशूल्यः । बहूनाम्‌ । अनेकेषां देवादीनाप्‌ । य: । प्रसिद्धः । विदधाति । विरेषेण धारयति भयच्छती त्यर्थ; | कामान्‌ । काम्यन्त इति कामा भोगास्ता- सुखदुःखरूपाणि फलानीर्ययैः । शतम्‌ । नित्यानां नित्यं चेतनानां चेतनम्‌ आसस्थं येऽनुपदयन्ति धीरास्तेषां शान्ति; शाश्वती नेतरेषाम्‌ । शान्तिरवि्ा- निषत्तिः शान्वती रश्वदर्वमाना । अविद्यायाः पुनरुद्गमरहित आत्यन्तिको मोक्ष इत्यथैः । व्याख्यातमन्यत्‌ । नयु यच्छश्वत्सुखरूपं तद्राङ्भनसावीतस्व- रूपं वाचा वाऽयपरास्माऽभिपीयत इत्यत आह-- तदेतत ! एतद।त्मस्यरूपं वाङ्मनसातीतं ब्रह्म भसिद्धम्‌ | इति । वक्ष्यमाणेन मकारेण । मन्यन्ते । विद्रासी जानन्ति । तन्मननप्रकारमाह-अनिदेश्याम्‌। निर्देशो वाण्व्यपारस्तच्योग्यं निर्दयं पद्रहितमनिर्देश्ययुपलक्षणमिदं बाद्य(न्तःकरणव्यापाराणामविपयः । तहं किप- समेत्याह-परमम्‌ । उत्टृषठं निरपममवधिश्ू-वपित्यथैः । किम्‌। सुखम्‌ । आवा- रगोपां भसिद्धं यदुदि्य सवोधेष्टाः सवस्य । कथं नु । केन प्रकारेण | बु पिते । ततू । अनिर्दरयं परमं सुखमहरमाकारी चिजानीय। विरेषेण ज्ञानं कुयीम्‌ । नु को बिचार उपाये तज्ज्ञानेन तञ्ेयमित्यत आह-किमर्‌ । तञ््ा- नस्योपायत्वेऽपि । कि विचारे । उ । अपी । ब्रह्ज्ञानेनापि च्म पै भाति भरतीयते भकटी भवति व्भाति वा विविधं विरुद्धं विपरीतं पेत्यय॑ः | भाक्त व्याख्यातं वाशब्दः पक्षान्तरे । अयमथः -त्रह्मज्ञानेन चेद्गह्य भतीयते न बाद्म- मसातीतम्‌ । तद प्रतीयते चेद्रद्यज्नानवेयभ्यच्छास्रामामाण्यमतोऽत विचार स्तेन ब्रहङ्नाने ब्रह्मबोधोपाये सत्यसत्यप्यतिसूक्ष्मुद्धेरधिकारिणः कथं सु हद्विनानीयापिति चिन्ता युक्तेति । नलु यतो वासो निवर्तन्त इति यौ वेद्‌ निहितं गदायामिति वचनयोवविंरोषेऽस्त॒ शास्चप्माणं न करणीया च मोक्षा- काडेस्यत आह--तत्‌ । भसिद्धम्‌ । कारणम्‌ । जगत्छष्िस्यातिसहाराणां फतु । सांर्ययोगाधिगम्यम्‌ । सम्यक्ख्यायते भकारयत आत्मतच्तं येन विज्ञा- नेन तत्सांर्यं योगो जीवपरमासनो प्तादात्म्यज्ञानफएकलोऽषङ्गयोगरूपो वेदिक- कमौनुषठानादिरूपो वा । अपिगस्यं ताभ्यामहं ब्रह्म स्मीत्याधेक्येनातिश्येन साक्षात्तु शक्यम्‌ । सांख्ययोगाभिपनमिति वा पाठः । ज्ञात्वा देवं च्यते ` ऊ एतद्ल्याल्यानमूलमूता कक्‌ नारायगदोषिकायष्र्या । = -+~--------------- - न+ ~ ~" १क. ख, ° । एतरूत्र । ४६ शताश्वत्तसेपानेषदीपिका - [ षष्ठोऽध्यायः ६] स्मपश्चः | च्यारयानम्‌ | अयम्थः--शाब्दप्रपाणजन्याऽऽस्मान्तःकरणदति- जाये न फदुाचिदप्यान्मा न पटयुखादिवच्छब्दस्य वाऽन्यस्य प्रमा. णस्य बा धिषयस्तेन विरोधाभावान्न शख्चमामाण्यंनापि मोक्षाकाङ्स्षापरित्या्ग दते | १३२३॥ नमु व्रतेषु विचिच्राः शक्तयो दृश्यन्ते कारनिपित्तादियोगाच्यथा भानो भाधिः पूनि दवे चन्दरतरकाग्न्यादीनां घटादेरपकाश्क्वं स्वस्यापि तेजोभि भयश्च तदभावे व्रपरीत्य॑ तथाऽऽत्मनि स्वयप्रकाश आत्माकारदत्तो भतीयमाने वाटहमनस्ातीः ऽप्यस्त्वादित्यादिभाभिः पतीयमानत्वमित्यत आह-न तेत्र | त्मिन्नात्पस्वरूपविषये। सूयः । भानुः) भाति । न मारते । न चन्द्रतारम्‌। चन्द्रश्च ताग्काथ चन्द्रतारकं सचन््रयुडुमण्डलं न भातीत्यनुषद्घः । नेमा! | धरतयक्षा मेघ्मण्डलस्थाः पीतादिरूषः चिचयुतः । अचिरपभाः । भान्ति। न मरकाशन्ते। कुतोऽयमयिः } अयं प्रत्यक्षो भौमो वैश्वानरः कुतो भावीत्यनुषङ्धः। ननु नास्मिन्विषये न भान्त्येते चेत्तदर्यन्तं तमस्तोमरूपमित्यत आह--तपेव्‌। सृयदेरतिपयमेव । भान्तम्‌ । भकारं कुवेन्तम्‌ । अनु । पश्चात्‌ | भाति। परकाशते । सवम्‌ चन्द्रम यीदिकं ज्योतिजोतम्‌ । ननु राजानं गच्छन्तमनुग च्छति चेद्धुस्यादिः सोपि स्वतन्नो गन्ता स्यात्तथा चाऽऽत्मा प्रकाशको यथा तथा सृयाद्विकमपि मकाशकं स्वतन्त्रं तथा च प्रकाशकानामात्मना सम मात्य भदौ यथा तेषां तथा जडानामपि स्यादित्यत आहतस्य ! भका शषात्पनः । भासा । दीप्त्या तद्धधच्याप्त्येत्यथेः । सवम्‌ । भरकारयं पकाश्कं च निख्िखम्‌ | इदम्‌ । सयदि यटापटादि च परत्यक्षभ्‌ । विभाति । विषविधमिदं मकायाप्रिदं प्रकाशकं च भाति प्रकाशते न स्वतन्त्रं ततो न भेदश स्थथः। १४॥ , नघ मथा सूयोदीनांसवरपकाशषक्छनां सनातीयविजातीयभेदो दष्स्तदद' स्याप्यक्तिवर्यन आह --एकः । स्वगतसजातीयवरिजातीयमेदशून्यः । दंसः । भसन्ञानेन भेदं हन्तीति दसः । भुवनस्यास्य मध्ये । अस्य परत्यक्षस्यैकदे. शस्य भुवनस्य छोकस्य कमैफलस्य मध्येऽन्तः । इदानीं चेतन्यस्य विषतो ऽध सलिलि च संनिधिं दशेयितुपाह-- स एवं । भरिद्धो हंस एव न खन्यः। अद्भिः ¦ अपां जनकस्तेनोरूपः } सिरे । नीरे स्वकाय । संनिविष्टः । कार णरूपण सम्यद्मनिेशनं कृतवान्‌ । तमेव विदित्वाऽति गरल्युमेति नान्यौ हतु विद्यत इंशनाय । हेतुः कारणमृत ईशनायेश्वरत्वाय मोक्षायेत्य्भ; ॥ १५॥ ननु यः सवमा सवशे बन्धमोक्षादिकारणं तं ज्ञात्रा यृ्युमत्येति म चायं स इत्यत आई--सः । मसिद्धः । विश्वत्‌ । सस्य कती । परिन्वविद्‌ । सवग | पषेऽध्यायः ६] रंफशनन्दङृता । ४७ आसयोनिः । स्वयमेव कारणं स्वस्य जात इत्यथः । अथयवाऽऽत्माऽन्तःकरणं निकषियाशक्तिदिरण्यगम इत्यथः । तस्य योनिः कारणम्‌ । त्न्याकृतमेत- दित्यत आह- ज्ञः । बोधेकरवभावः । घोधानां कारग्रस्तत्वादयमपि तथेद्यत आह-- कालकालः । विनाश्चकस्य विनाशकः । तरिं फोपकाराभिरद्रः कश्च नेत्यत आह--शुणी । सर्वेषां गुणानामाश्रयमूतः । त्वस्तु जीवनिशेषः कथचन तथेत्यत आह-- सवेवित्‌ । सवनः । नाजाप्युपचारः ब्ध शक्यः । वि्वात- च्छ्दस्योपचरितत्वन शङ्धिःतस्यापचारस्यागमनात्‌ । यः । प्रसिद्धः सर्वेषु बेदा- नतष । तथाऽप्यविद्याजीवयोः स्वातन्स्ये नायमेवेरूप दृत्यत आह-प्रधानक्ष आपतिः । प्रधानं माया षिन जीवस्तयोः पतिः पार्यिता । नतु गुणेरेव लाहितादिभिस्ता भोग्यमोक्तभावेन पास्येते इत्यत आह- गुणेश्षः । गुणानां लाहितश्कृष्णानामीशो नियन्ता गुणेश्चः । नन्वस्तु गुणेशो वन्धमोक्षस्थि तिकारणं यत्तदेव निरङ्कुशं नियन्तु न तु गुणानां नियन्ेस्यतत आह-- ससारमीक्षस्थितिवन्धदेत्‌; । संसारोऽध्यात्ममधिभतं चादहंममाभिमानस्तस्मा- म्माक्षः स्वयमकारमानानन्दात्माभिष्यक्तिस्तत्र स्थितिः संस्काराविद्यायाः सकायया दादरूपे पुनरत्थानामावरूपा बन्धः सेसारवन्पोऽहममाभिमानस्य दादर स्वयंपफाशमानानन्दास्त्तानकश्न्यस्वेनाहं सुखी दुःखीदमग्य मया लब्ध मित्यादिपस्ययसंतान इत्यथः । संसारमोक्षस्थित्िवन्धस्य रेतुः कारणं म॑सा रगोक्षस्थितिषन्परैतु; 1 १६ ॥ एव चेस्धानकषत्र्ञयोभिन्नोऽयमासरेत्यत आह-सः । परसिद्ध । ईन्वर; तन्मयः । तत्मधानः; पधानक्षेलङ्ञरूषप इत्यथः । ६ । परसिद्ध; । अमृतः । पर णधमैरहितः । ईशसंस्थः । ईश आत्मस्वख्ये भन्नि स्वे महिन्नि संस्था सम्य- गव्थानं स्थित्ियंस्य स ईशसंस्थः । अचेतनं वारयति - ज्ञः । वोपैकस्व भावः | परिच्छदं वारयति--सवेगः । भिवरिषपरिच्छेदशुन्यः । श्रुवनस्य । लोकस्य कमफ रूपस्य | अस्य | विविधपरत्ययगम्यस्य । गप्रा । रक्षिता । य; । परसिद्ध; । ईप । ईष्टे गोप्तणामपि नियन्तृत्वं केषाचिन्न दृष तथाऽ्यं मा भूदिति य ईश इत्यभिधानम्‌ । तथाऽप्येकदेशस्यरितृलमिति मतिं बारवाति- अस्य । विविधपरत्ययगम्यस्य } जगतः । सायुञ्यस्य कायस्य । नित्यमेष । सदैव । नु नेवकारं सहामहे स्वकार्यं भस्यन्यस्यापि ठेतोयीरितृत्वादित्यत आह-- नान्यः । एतस्पादात्मनो व्यतिरिक्तः | हेतुः । कारणभूतः | प्रियमे नोति । वनाय । नियमनाय सवीमकत्वादीश्वरस्य ॥ ६७ ॥ अ ~ ---~-“ - ~= --- > ~ -~ ~ ~ "~~ ----> १ क, ख, पर्यस्या 1 ४८ शेताश्वतरोपनिषदीपिका-- [षष्ठोऽध्यायः १) अस्येन्वगस्य ज्ञाने कारणत्वेन तत्मसादे तृतीयेऽध्याय उक्तेऽप्युपायः परमः क्कान्पुनः संकेपेणात्ाभिषीयते ~ यः । प्रसिद्धः । ब्रह्माणम्‌ । दिरण्यगभम्‌ । सिद भानि । विविधरसामर्युक्तं दधाति । उत्पदयतीत्यथेः । यो वै वेदाथ | प्रसिद्धः स्मर्यमाण ऋगयेदादीनपि । प्रहिणोति । भकर्पैेण समर्पयति । तस्मे । व्रह्मणे । तं द । पूर्वोक्तं मरमिद्धम्‌ । देवम्‌ । स्वयप्रकाशम्‌ । आत्मबुद्धिभकाः शम्‌ । स्वनुद्धिसाक्षिणम्‌ । पमुषषुयै । पोक्षाथीं प्रसिद्धः । करणम्‌ । रक्षितार१्‌। अहम्‌ । मुमुक्षुः । प्रपद्ये । शरणं प्राप्तोऽस्मि ॥ १८ ॥ शरण्यस्य स्वरूपमाह-- निष्कलम्‌ । निगैताः पम्राणाधाः का यस्मात्तं निष्क्म्‌ | ननु त्रियवच्वात्करावच्वं स्यादित्यत आह--निष्कियम्‌ | करियादुन्यम्‌ । ननु परिणामित्वादस्तु क्रियाऽषीत्यतं आह--श्ञान्तम्‌ । अपरि णामिनम्‌ । नन्वविच्रादोषदूषितत्वेन परिणामी स्यादित्यत आद--निरव्रधम्‌। नि्नमवन्रं दष्स्वमवियादिरूपो दोषो यस्मात्तं निरवद्यम्‌ । ननु सकारणानां दुटत्वमपि श्टमित्यत जाह--निरञ्नम्‌ । निगेतमञ्जनं कारणं यस्मात्स निर प्ननस्न निरञ्जनम्‌ । अमृतस्य । अविनारिनो मोक्षस्य । परम्‌ । उत्कृष्टम्‌ । सतुम । त्रिधारणरूपं मोक्षमयौदाकारणमित्यथे; । तत्र दृष्टान्तः दश्येन्धन- मिव । भस्मीषतमहाक्राषठसंचये यथा । अनम्‌ । वेन्वानरभ्‌ । शरणं रप्र इनि पूर्वेणान्वयः ॥ १९ 1 ननु व्रहमज्ञानायेमयं भ्रमस्त दुःखचिघातार्थं स वेदन्यतः सिद्धः किम नेनाक्रिचिन्करेगेत्यत आह-यद्‌ा । यस्मिन्काङे। चमैवत्‌ । यथा चरमं । आका- शम्‌ | अमूर्ते नभः | वषटयिष्यन्ति । वेष्टनं करिष्यन्ति । मानवाः । मनोजौताः। तद्रा } तस्मिन्काे । देवम्‌ । स्वयंभक।शम्‌ । अचिज्ञाय । अहं ब्रह्मास्मीति. विर्रेयेणा्ञास्वा । दुःखस्य । आध्यास्मिकाधिभौतिकाधिदैविकभेदभिन्नपति कूरमदनीयस्य । अन्त; 1 विनाशः | भविप्यति । स्पष्टम्‌ ॥ २० ॥ पतद्वि्नानं नः स्पभाग्यानां सुलभमित्याह---तपःरभावात्‌ । तपसः कृच्छर चन्द्रायणादेः स्वधमीनुष्ठानस्य बा प्रभावः सामभ्य तस्मात्‌ । देवभसादात्‌। देवस्य स्वयप्रकाशस्यांऽऽनन्दात्मनः भरसादादनुप्रहादपि । अथवा देषस्प ग्रोतनात्मकस्यान्नःकरणस्य पसादरान्न्मस्यादपि । चकारो वेदानुवचनादीनां सवयाथेः । ब्रह्मवित्‌ । बह्म वेददा्यं साङ्गः सम्पगरेत्तीति ब्रह्मविदीश्वरसम इन्यर्थः ! तत्र नामकथनेनेवोपपत्तिमाह---ेतान्वतरः | श्वेता अवदाताः सदाऽ न्तमखलत्वन भ्रिपरीतप्रत्तिरहिता अश्वा इन्द्रियाणि यस्य स वेताश्वः। अति. शै पक्रं ख, "णत । [ षष्ठोऽध्यायः १ ] दकरानन्दकृता । ७९ येन श्वेताश्वः ताग्वतर; । अष्टाङ्गयोगनिरत इत्यथः । ननु समपग्रपरियाि- समष्ङ्घयोगानिरतत्वं बाऽस्यनेकेषां ब्रह्मज्ञानभूल्यं भरमक्रं तथा चान्येभ्या नास्य फथिद्विशेष इत्यत आह-अथ । साधनचतुष्टयसंपर्यनन्तरम्‌ । विदान्‌ । स्वयंप्रकाश आनन्दात्मसाक्षाल्कारवान्‌ । विद्रानित्यनन्तरमथकषन्द उक्तार्थोऽ- बतारणीयः । यथापाडे स्वेनेवायेस्याग्रदे शब्दनारषटाङ्गयोगनिरतेभ्यो वैरक्ष- ष्यर्योऽप्य्थो बा व्याख्येयः । अत्याश्रमिभ्यः । अति तुरीयस्य तुरीयो भेदः फर. महेस्यलक्षणः सर्वोस्कष्ट आश्रमः प्रसिद्ध येषापस्ति तेऽत्याश्रपिणस्तभ्यः साथ. तचतुष्टयतेपक्यनन्तरम्‌ । परमम्‌ । उक्छषटयुत्कष्ु सषाथेमाप्टयुपायत्वात्‌ | पवि- रप्‌ | जुद्धिकापरणमङेषपापदीजावि्यादाहकस्वात्‌ । विक्षेषणसामध्यादविरेष्य- म्रुक्तमपि ब्रह्मज्ञानं भ्यते । भोचाच । प्रकर्षेण दया्रचित्तत्वादिना संसा- रसागरपरपाप्त्युपायमुक्तषान्‌ । सम्यक्‌ । सँ समीचीनं स्वय॑प्रकाहामानानन्दा- त्मानमश्वाति गच्छतीति सम्यङ्‌ । ऋषिसंघनुष्म्‌ । ऋषयो नाराय णनारदन्या- सादयस्तेषां संघाः समृहयस्तेः परीतान्तःकरणे; सेवितमृषिसेषनुष्टप्‌ ॥ २१॥ इमानि विशेषणानि यथाकथचिन्मन्नरसाध्यादिफलानामपि स्यु्ततौऽत्य- न्तासाधारणं विरेषणपाद-वेदान्ते । बेदानामगादीनामनेकशाखाभेदभिन्नाना- मन्ता अवसानानि भाप्याणीत्यर्थः । ते बेदान्तास्ज्जातो वेदान्ते । तन्नापि सन्ति सहसरमुपासनानि वितानानि चेरयाह-परमम्‌ । उत्कृष्टम्‌ । उत्छृषटर्वमपि दहरोपासनादावस्त्येव तज्यावृत्यथेमाह-गुहम्‌ । गोप्यम्‌ । दहरोपासनादिसाध्यं कथमदोऽवसीयत इत्यत आह-पुराकस्पपमरचोदितम्‌ । पुराफरपोऽयेषादो गो(बो). पादेयत्वेन बोधितथवेशनियमनलक्षणः प्श्चबिधस्तेन भरचोदितं परकर्षैणोपादेय- स्वेन बोधितम्‌ । अर्थवादः स्तावको यत्स्तूयते तद्विथी यत इत्यथैः । इदानीं श्रुतिः सालक मरप्तब्ह्मज्ञानाचुररीकृत्याऽऽह नाप्रशान्ताय | भकरपेण मनःपूवा शान्ति यैस्य स अरशान्तस्तन्यतिरिक्तोऽशान्तस्तस्त। दातव्यम्‌ । यच्छेताश्वतरोऽत्याभ्र- मिभ्य उक्तवाऽशरुततिसारसरषस्वं पुरुषाथेनिदानभूतं तच्छुन इव पायसं न देभू। एवं चेत्मश्षान्तायानुपसश्नायापि देयमित्यर्थतः पराप्तं तद्वारयति--नापुत्रायाै- ष्याय वै पुनः । पुत्रो ब्राह्मादि विबाहनायां पन्यां जात ओरसो लोक्यस्त्‌- नयः । दष्टन्तोऽयं यथाऽस्िन्ुपसमनेऽ्ुरागस्तथाऽन्यस्मिननापि चेज्जायतेऽधि- कारिणि स त्वनुशासनयोग्यो न पुत्ोऽषुत्रो न रिष्योऽरिष्यः। अपुत्रोऽशष्य- स्तस्मा अपूत्रायाक्षिष्याय वै भसिद्धाय गुरुकिष्याध्यायादो पुनःश्ब्दोऽप्यथे एवाथो वा । अधक्षाम्ताय न दातन्यपरुत्रायाङिष्याय प्रसिद्धायापि न दात ग्यमिस्यनुषङ्घः । अधिकारिणे पुत्रवस्मियाय दें नेतरस्मा इत्यथे; ॥ २२ ॥ ५० शेताश्वतरोपनिषदीपिका ~~ [षष्ठोऽध्यायः १ ] ननृषसन्नाय देयमिस्यर्थादुक्तं कीदष्युपसत्तिः किंमयोजना चेत्यत आह- यश्य । प्रसिद्धस्याथिकारिणः । देवे । हरौ हरेऽन्यस्मिन्वाऽऽरोपिते चेतम्य श्ञाष्टग्रामादी । परा । निरतिक्षयाऽयमेव मे सर्वै पुरुषा्थनातं दास्यत्थस्मिन्प. तष्टं कृतकृत्यः स्यां विपर्यये विपर्यय इत्यादिरूपा । भक्तिः । आसितक्य- बु्धथादियूक्ता भजनक्रिया कायेन्दियमनसां तस्मिन्समर्पणमित्यथैः । सेयम्‌ । यथा । दृष्टान्ते । देवे । उक्ते । तथा । दान्तिके । गुरौ । बहमज्ञानोपदेष्टरि गुरोरस्य साधको गुरुस्तस्मिम्गुरो । देवे रुष्टे गुरन्ाता गुरौ रुषे न देवोऽपि यतस्ततो देवस्यापि बरभवज्ना करणीया न गुरोरित्यथेः । तस्य । गुरुभक्तस्य एते कथिता हि । उक्ताः प्रसिद्धा उपायोपेयभूताः भत्यक्षा इव । अयोः । विषयपरयोजनरूपाः | अकाशचन्ते । इदमनेनेत्थमिति प्रतीयन्ते । महात्मनः । अ्ानावीदिरहित आत्माऽन्तःकरणं यस्य स महात्मा तस्य । इति | उपान प्रसमाप्नी ॥ २३ ॥ योऽस्ति स्फुरन्नपिरतं हृदयागजमध्ये हंसो व्रकान्तारमदो 'विगाह्य पिबज्ञमुं मेद्मनीशषमीश; भीतः स भूयादय्रुना कृतेन ॥ १॥ इति श्रीमत्यर्मदैसपरिवानकाचायोनन्दात्मपूञ्यपाद्‌- शिष्यस्य ंकरानन्दभगवतः कृतौ श्वेताश्वतरोपः निषदीपिकायां षष्ठोऽध्याय; ॥ ६ ॥ समाप्यं नेताश्वतरोपनिषदीपिका । । अथ शेताश्वतराषनिषदीपिका नारायणविरवितां । श्ेताणतरसंत्नेयं षडध्यायविराजितां । याजुष्युपनिपत्पश्चाशरत्तमी प्रन्थसंग्रहे ॥ १॥ | साक्षाद्रहपविद्यादसषेनं श्वेदान्वबतसोपनिपदरयार्पपते । ॐ व्रहय्दिन्ते वदन्तीति । वेदवादिनो विचारयन्तीत्यथः । मन्त्रव प्रक्नपूवमुत्तरम्‌ । किं कारणं ब्रद्येत्यादि । जगत्कारणीमृतं यद्रह्य तत्किम्‌ । यद्रा ब्रह्म सरवैमहक्कि कारणम्‌ । यस्यान्यस्कारणं नासति यच्च सवस्य कारणं तत्किमिति प्रक्ष । कुतः स्म जाताः ! बय कुतो जाता ब्रह्मणो ञन्यस्माद्राऽजाता एवे चा । जीवाम फेन केन जीवाम जाता; सन्तः केन कारणेन जीवामः | क च संमरतिष्टाः षयं क परतिष्ठिताः फिमाधाराः केन चाधिष्टिता नियमिताः सुखदुःखेषु वती महे स्वतन्त्राणां भदत्त दुःखेष्यपरृत्तिमरसद्धगत्‌ । ब्रह्मविदो व्यघस्थां चिन्त- योम इति र्षः १॥ कालो ज्योतिषपसिद्धः । स्वभाव लोकायतिकसंमतो वस्तुधर्मः । नियति- धयाऽगिरूर्वमेव ज्वरति वाबुर्तिर्यगेव प्रवत्‌ इति नियमरूपा । यदच्छौँ काल भाय ययाऽकस्मादयनो वषत भूमिः कम्पते छाभालामौ भवतः| यदुक्तम्‌- यद्च्छाखाभसंतुष्र इति । मृतानि यथा मातापितुमभ्यां पुत्रजन्म । योनिः रुपवयः वस्तेन श्वी रक्स्यते । स! च प्रकृतिमौयाऽधिदेस्यनथोन्तरम्‌ । पुरुप आर्मा मन इति याब । इत्येषां सध्ये कि कारणादिरूपमिति चिन्त्यम्‌ । संयोग एषाम्‌। एषां सप्चानां सथोगे बाऽए्मः करेणदीति प्रः । अष्टानामापि निषेधोन सिति.। न तु। एते न हेतवः । एषां संयोगः सषदागोऽपि न हेतुः| इव आ्मभा- धात्‌ ।. आत्मनभेतनस्य विथमानरवा्काखादीनामचतनःवाचेतनानधिष्टितानां मस्य मव।दस्वातन्डयादात्मनन्रेतनस्य सविधे कतुत्वमरुचितमिति भावः । त्ठीस्मन एव जीवस्य कपैस्वमस्तु चेतनत्वात्सातन्त्याबेटयत आदह-अ्माऽ- प्यनीशः । कुतः । सुखदुःखहेतोः । ईइच्छनापै सुखं नाऽऽपरोति । अनिच्छ समपि च दुःखमाोति । तेन पारतन्त्याज्ञ जगत्कतौ ॥ २ ॥ एवं दियृढा इव ते विमूढा ब्रह्मणः पथि देवततानुग्रहेण ध्यानपरा बभूवुः । तदाह-- त इति। ते मुनयो ध्यानयोगमङुगत।; सन्तो ऽपश्यन्दषटवन्तः । कां देवा १क.ख.ण्ता। य॒जुः ।२ क. दिन इति।३ क. कृत इति! न! ४ग. ण्न कर 1 ५क. ख. श्वो लोकाः ६ ग. घ. ष्व एव। ऽग, घ. छायः } ८क. क्ल, श्योगश्वाष्रमं काः ९ क. ख. °रगिति ! १० ध. तारः! ९॥ ¢ ५ शवेताश्वतरोपलनिपद्रीपिका-- | प्रभमोऽध्यायः { 1 स्मदरक्ति देवस्याऽऽत्मनः; शक्ति परमात्मसामथ्येम्‌ । नन्वियन्तं का किन्‌ त्यत आह -सखगुरारनिगृढां निजगुगेनीबनिष्ठाविचादिभिरैेरादरतत्वाज्ञा- तुपशक्यां जीगरन मीलितचक्षुपेव सृय॑मभाम्‌ । स को देव इत्यत आह-य ह्यति । कारणानि पूर्तानि निखिलानि सकलानि कालादीन्यात्मान्तानि। काला-मयुक्तानीत्यायन्तग्रहणेन भत्याहारात्स्वैषां मध्यस्थानां संग्रह | अधिः तिष्ठति स्वायत्ती कगोति । एकोऽसहायः सन्‌ ॥ ३ ॥ स्युल्दहोपाध्ं प्रथमं दृषटमाानं चक्रूपकेण त्ावान्निरूपयितुमाह- तमिति । तमावारगापामदमित्ति परसिद्ध पुरुपविधम्‌ । एकनेमिम्‌ । एकैव नेमिथक्रधारणहेतुः कुण्डलीलक्षणा चिच्छक्तियस्य तम्‌ | चितम्‌ । बातपि. तकफात्पकत्वान्च गुणसवद्डापिङ्करसुपु्नाठक्षणनाडीत्रयग्रथितत्वादा शर स्करणपक्षे पृथिव्यत्तेनोरूपत्वाद्रा । पोडकान्तं पोडशविकारस्वरूपम्‌ ! ते च वेकारा एकाद्रेद्धियाणि पश्च भूषानि च यद्व पोडश्चान्ता मभेस्थानानि यस्य तमु } तानि च धारणास्थानत्वेन मरपञ्चसारे गणिताने- ‹ अङगुषटगुर्फजानुद्रययो निसुदं च सीवनी मेम्‌ । नाभिहृदयं ग्रीवा सलम्बिकाम्रं तथेव नासा च ॥ श्रूुपध्यलल्ाटपुपुश्नाग्रं द्वादशचान्तापैत्येवम्‌ ' इति । पद्प्रश्नोक्ता वा पाश्च करा अन्तः खरूपं यस्यतत्‌ } ताश्च पाणः श्रद्धा भूतानीन्दियं मनोऽन वीर्यं तयो मन्त्राः कमै लोका नम्‌ चेति । अरा इव रथनाभौ कना यदमन्पतिष्ठिताः । तं वें पुरषं वेद्‌ यथामा वों मृत्युः परिव्यया इति म्चवणाद । यद्रा । अमावास्यया सह पोडश्तिथिभिरन्तः परिणामो यस्येति । अन्तः परान्तेऽन्तिफे नाशे स्वरूपेऽतिमनो हर इत्ति विन्वः । शत्ताधोरम्‌ । शता पश्वाश्दरा यस्य ततु । पर्चक्रसमद्‌पयस्य पश्वाक्षत्पत्रप्वात्‌ । तानि चाऽऽधाः रस्वाधिषटनमणिपूरानाहतविङघुद्धत्य ्गाख्यानि चतुःषडद्‌ रदादश्षोडशद्धिपजाणि पाणां चारातुर्यतयाऽरत्वम्‌ । तदुक्तम्‌ आधारे छिङ्गनाभौ भरकटित देय ताटुमृखे खटाट द पत्रे पाडशषरे द्विदश्दशदछ द्वदशार्धे चतुष्क इति । वि तिमत्यसामिः मत्यन्पस्थिताभिरसाभिरद्गलिभिरुपरक्षितम्‌ । अव्जकेः षडमि। अन्जाना पूर्वोक्त पटूचक्राणां केः शिरोभि; कणिकाभिः षडूमिरुपरक्षितम्‌ | अक्ष कैरिति पणरेऽकारादिक्षक।र्ीवणेरपल क्षितम्‌ । तदुक्तम्‌-बासान्ते वालमध्ये डफकटसदहित कण्दसे स्वराणां दक्षं तस्वाथेयुक्तं सकरूदलगतं वणेरूपं नमाः ॥ ~- ~ ~ न १६्‌, ध, भ्यं कृण्देक्ते रः (२ग. घ, युक्ते स । प्रथमोऽध्यायः; १ मारायणधिरचितता । ३ पीति | विश्व्यैकपाश्षम्‌ । विश्वरूपं नानारूपं पू्वीदयदरतमहनमनोचाक्माणमयोऽ- भिधानं यत्सप्तान्नानि मेधया तपसाऽननयत्ितेतिश्तेः परणसाहितमन्नं सदेवः पाशो बन्धहेतुयेस्य } अन्नपाशेन म्रणिना माणसूत्रेण पृश्चिना) बध्नापि सत्यग्र- न्थिना मनश्च हृदयं च त इति मन््लिद्धगत्‌। तिमामेमेदय्‌ । अचिमा्मो धूममार्मऽ गतिशेति चयो परागेमेदा यस्य तम्‌ । भुक्तिमामेस्य देहातीतविषयसात्‌ । द्विनिपित्तंकमाहम्‌ । दे सुखदुःख तन्निमित्तो हेयोपादयत्वेतको मोहो यस्य तम्‌ । अपर्यननिति पूर्वेणान्वयः । शाखाचन्दरन्यायेन पथमं दे्टात्मदरंनमेवो- चितम्‌ ॥ ४॥ य उक्त रतेभ्यो मतेभ्यः समुत्थाय तान्येवानुषिनर्यनीति तच्छक्तिं एत- इ्कमतसिद्धां भद्रत्तिमृखामविचरूपां बुद्धं नदीरूपकेण निरूपयति---पश्च- सोतोग्व्िविति । पश्चस्ोतः पश्चमवाहमम्बु विषयवासनारूपं यस्याः सा । पश्च योनः पश्ेन्दरियाणि योनिरुत्पत्तिप्थानं यस्या; सा । अनित्या्चिदुःखा- नात्मसु विपरीतक्ञानमविद्या तस्य चन्द्रियेभ्य एवोत्पत्तिः । उग्रा दुस्तरस्वात्‌ | वक्रा निषिद्धमामित्वात्‌ । यद्रोग्रत्वं विग्येभ्यो निरोदुमश्चक्यत्वाद्र्स्वं चाभि- मानेनान्योक्तविपरातकारित्वात्ततशतुर्णो कमधारयस्ताम्‌ । पञचपराणो्भिं पश्वे पराणाः प्राणापाननव्यानोदानसमानारत षएवो्पयस्तरङ्गम उच्छल्नस्वभावा यस्याः साताम्‌ ) भाणद्रारेव वृद्धेः प्रसादात्‌ । भाणनिभोधेन केवलकुम्भके बुद्धिनिरोधदशेनात्‌ । पश्चवृद्धयाद्विमूकाम्‌ । वुद्धिमनधित्तसदहंकारो विषय वासना चेति पश्च बुद्ध्यादयो मूं परमक्रारणं यस्यास्ताम्‌ | यद्रा पश्व शन्दादयस्तेपां बुद्धिनिर्विकस्पकज्ञाने तदवाऽऽदियृरं प्रथपकारणं यस्याः सविकरपफरूपायास्ताम्‌ । पञ्चावतीम्‌ । पश्चाऽऽवतां उदकश्नमा पिषयरूपा आसङ्खदेतषो गतिररातघन्धक्रा यस्यां सा ताम्‌ । पञ्चदुःखोषेगाम्‌ 1 रूपरस ` गन्धस्पद्रव्दाः पञ्च विषयास्तद्‌खाभविपरीतत्ाभप्रयुक्तानि पश्च दु.खानि तेपामोप्रो भरः स एव वेगो यस्याः सा ताम्‌ । पञ्चाशद्धेदाम्‌ । पश्वाश्चदल- गामिनि चित्ते पश्चाशदुबुद्धया जायन्ते } तदुक्तमध्यात्पविवेक-- गुदचिङ्खन्तरे चक्रमाधारं तु चतुदलम्र्‌ | परमः सहजस्तद्रदानन्दौ षीरपूष॑कः ॥ गनन्दथ तस्य स्यादीशानादिदले फकम्‌ । स्वाधिष्ठानं सिष्धपूले षदपत्रं चक्रमस्य तु ॥ ~~ ~ ~+ न = त, १.घ्‌. सपत्र 1 > क. यदुक्तमेत । ३ च. पु्यो 1 रू ४ श्ेताश्वतरोपनिषदहीपिका- | प्रथमोऽध्यायः १ पूवपदेषु देष्वाहुः फलान्येतान्यनुकरमात्‌ । प्यः क्रूरता गवैनाश्चौ पू ततः प्रम्‌ ॥ अवज्ञा स्यादिश्वासो जीवस्य चरतो धुवम्‌ । नाभौ दशदलं चक्र मणिपरकसं क्कम्‌ ॥ सुपुश्षिरख वृष्णा स्यादीष्यौ पिह्चुनता तथा । ल्ज्ना भय घणा मोहः कुधियोऽथ विषादिता ॥ हद येऽनाहतं चक्रं दशेद्रीदकषमिर्युतम्‌ । लौल्यं परणाश्चः कपटपितर्कोऽप्यद्धुतापिता ॥ आश्ापरकाशधिन्ता च समीहा सपता तवः । करमेण दम्भो वैकट्यं विवेको हङृतिस्तथा ॥ फलान्येतानि पूवोदिदरस्थस्याऽऽत्मनो विदुः । कण्ठेऽरिन भारतीस्थानं चिद्युद्धिः पोडक्ञच्छदम्‌ ॥ तत्र प्रणव उद्वीथो हुं फट्ूवपडथ स्वधा | स्वाहा नमोऽगृतं सप्र स्वराः षद्जादयो मताः ॥ हृति पू्रोदिपत्रस्ये फलान्यात्मनि पोडश । इति । योडशच्छदे त्वन्यत्र विशेष उक्तः-१ कृपा २ क्षमा ३ आर्जवम्‌ ४ वेष्‌ ५ वेराग्यम्‌ ६ धृतिः ७ सतता < हास्यम्‌ ९ रोमाश्चनिचयः १० ध्यानपू ११ सुस्थिरा १२ गाम्भीर्यम्‌ १३ उच्रमः १४ स्वम्‌ १५ ओदायम्‌ १६ एकाग्रता, एते पूवीदिपत्रेषु गुणा इति । द्वदे तु त्छंपदार्थावभासो दष्न्यः। एवे पष्डाशदधदाः । यदोकारस्य पञ्चाशत्कलास्ताभ्यः पञ्ाहर्णा बणीत्मा च वेदो येदोद्धवं च जगद्‌ । बुद्धिजगद्विषया सती तत्कारणीभूतान्पञ्चाशदरणानव- मादत इति पञ्चाश्चदधेदए मवति । तरथो पश्चपवीम्‌ । रूपादिनिषयभेदेन पश्च. सोपानाम्‌ । अथवाऽन्नप्राणमनोविज्ञानानन्दरूपाः पश्च कोशा एव पर्वाणि यस्यास्ताम्‌ । अथवाऽचिद्यासिमतारागदरेषाभिनिवेशरक्षणानि पश्च प्वीणि। अनित्याडुचिदूःखानात्मसु विपरीतक्ञानमाविद्या भिच्नयेुद्धयात्मनोरेकत्वभनी- तिरभ्मिता सृसेष्वासक्ती रागो दुःखेष्वमौीतिद्ेषोऽननुभूतादपि मरणादेद्ञासोऽ भिनिषेशः पञ्चापि बुद्धिविरेषत्वाद्बुद्धिप्ाणि । अधीमः स्मराम इक्स्मरण दृङिकावध्युपसगीतो न व्यभिचरतः ॥ ५॥ १ग. शदधेदाम्‌ 1 य्‌^।२ग. ध. द्धि जग ३ क. ख. ण्वन्ति। त्क सख.श्या चर पः । [प्रथमोऽध्यायः १] नारायणविरचिता । धु सथाजीव इति । सर्वेषामाजीतरे जीवनदेतौ भोमायतनरवात्‌ । सभैसंस्ये । स्वरा सस्या वागादीनां स्थित्तिय॑स्मिनवृहन्ते वृहति स्थूले तस्मिन्व्रहमचक्र हरीर हंसो शाम्यते कमेभिनौनायोनीः प्राप्यते । यद्रा हसो जीवः पश्चाश्न- ष्टेषु पश्चाशद्बुद्धिजननाथ वासनाभिः कमसहितामि भ्रौस्यत इत्यर्थः । पृथ- कतेधाताद्धिन् परत्येकतश्च भिन्नमात्मान परमहेसं मेरितारं च भेरतिश्वरः । तदुक्तं गीताघ-- (ईश्वरः सर्वभूतानां हृदैरेऽ्चेन तिष्ठति । ्रामयन्सवेभूतानि यन्नारूढानै मायया' इति ॥ ईश्वरं निरूप्य भोक्ता भोग्यं प्रेरितारं च मत्वेत्यग्र उपसंहार] च मरेरितेश्वर पृथगिह मत्वा ज्ञाल्वा ततोऽनन्तरं तेन परमात्यना जुष्टः प्रीतः सन्नमृतत्वं ˆ परोप्षमेति । ज़॒षी प्रीतिसेवनयोः ॥ & ॥ | बट्लीतमिति । एतत्परमं बरह्मोद्रीतं प्रकटमेव वेदादिभिर्गतिं भरकारक्षितभू । तेस्मिन्ारेमनि विषयभूते त्रयं वेद्यं बाचकर्वेन वर्तते । सुतिष्टाक्षरं मणवाक्षरं च तत्र वतैते । वेदो ्यौकारे परतिष्ठितः । अप्निमीठ इत्यकारयुपक्रम्य ऋग्वेदा रम्मात्समुदरो बन्धुरिसुकारेण यसुर्धेदसमापनादम् आयाहीत्यकारेणोपक्रम्य ज्योतिरुत्तममितिमकारेण सामवेद समापनास्मणवस्य चाकारोकारमकाराल्मक- त्वालसतिष्ठाक्षरत्वम्‌ । यद्रा । निचिः सुपातष्ठा स्याद्वि्या शान्तिरनन्तरम्‌ शान्त्यतीतेति पञ्चकरात्रयरवात्सुप्रतिष्ठाक्षरत्वम्‌ । अनाऽऽत्मन्यन्तरं भेदं मपश्चाद्िदितवा ज्ञात्वा वेदविदो वेदायेस्य ज्ञातारस्तत्परास्तदेकाम्रा योनैगुक्ता मन्मरहिताः सन्तो ब्रह्मणि छीनां इत्यन्वयः । ७ ॥ सयुक्तमेतदिति । संयुक्तं परस्परसंबद्धम्‌। क्षरं स्थुखदेहः । अक्षरं सृकष्मदेहः। व्यक्तं स्थूरप्‌। अव्यक्तं लिङ्गम्‌ । एतदिशवं सवैमीशः परात्मा भवते मामति । भू पाप्नावात्मनेपदी वा। अनीशो जीवो बुध्यतेऽदुभवस्याभिमन्यते भोक्भोगा- न्भोक्तारं चाऽऽत्मानं भोगाश्च स एव देवं परमा्मानं बुद्ध्वा सवैः पाङैषन्ध- नैधते मुक्तो भवाति ॥ ८ ॥ ्गस्तत्पदाथः । अन्नस्स्वं पदार्थः । अज।वनादी । एक इशः समर्थः । अन्योऽ. नीशोऽसमरथेः । अजा माया चैका भोक्वा जीवेन भोगेन विषयानुभवेनायैवि- षथेश्च युक्ता संबद्धा । परमात्मा त्वसङ्खोऽनन्तस्तखंपदाथश्नो धनसिद्ध; ।सष्टि विष्वरूपः सर्वाध्यासाधिष्ठानमकर्ता च गगनवत्‌ । चयं जीवपीन्वरं छद्धं च यदा षिन्दते लभते ब्रह्म हेत्‌ । बोधानन्तरं यरस्वरूपमव शिष्यते ब्रह्मवे्त्‌ ॥ ९ ॥ ------------- ~~ - --- ---- - १. ध. श्टुकप्रेः 1 २ क. प्रमात्मा। £ गेताश्वेतरोपनिषदीपिका-- (प्रथमोऽध्यायः १ क्षराक्षयोः स्वरूपमाह-क्षरमिति । भधाने माया । अपृताक्षरमुदेश्यविपे- योरपि गमकलरास्समासः । अक्षरमप्रतम्‌ । तयोरीग्वरनि यभ्यत्तामाह-- हूर कति । हरः रिव एको देवः ्षरात्मानो क्षरं चाऽऽत्मानं चाक्षरमीदात ईए देव. यण व्याभ्रोति। तद्धक्तेशुक्तिेतुतामाह- तस्येति] अभिध्यानमाभिगुख्येन स्पर- णम्‌ । योजनं सवी जयोमविषयत्वम्‌ । तद्भावो यथा्ैस्वरूपभावनम्‌। स एवा. हमिति मावनं बा । भूयः पुनः पुनरभिध्यानादिनाऽन्ते देहान्ते विश्वस्या; सवै. स्या मायाया निग्रत्तिः । तस्य तावदेव चिरं यावन्न विमो््येऽथ संपत्स्य इति रुते; ॥ ‹ कृष्णे रताः कृष्णमनुस्मरन्ति राजौ च द्रष्णं पुनरुर्थिता ये । ते भिन्नदेहाः भविशन्ति कृष्णं दवि्यंथा मन्वहुतं हुता, इति स्मृतेश्च ॥ १० ॥ उक्तमथ स्पषटयति-त्तात्वेति। देवं परमाशेवं पाशा बन्धनानि तेषामपहानैः! अविव्यास्मितारगद्वेपाभिनिवेश्ाः कश्ास्तैः क्षीणः सद्धैतुभूतेः । तृतीयं यत्र तरवैपदाथोवरेकी मूत तं सगुणध्यानपकत तृतीयस्यामितो दिवी्ुक्तं हिरण्यग- भेस्थानं देहभेदे शरीरावसाने कीदशं तुत्तीयं॑विनवश्वर्यं विन्वमेवेनवयै यस्य तर्‌ । केवर द्ग्धपाश्च आप्तकामः पूणैकामः भा्रोरीति शेषः ॥ ११॥ एतदिति । एवकारो व्यस्तक्रमः । एतदेव ज्ञेयं ज्ञातव्यं श्रवणादिभि्नित्य- मात्मसंस्थ सदा संनिहितम्‌ ¦ त्नेयावधिरयमित्याह-नात इति । भोक्ता भोक्ता रमक्षरं भोग्यं क्षरं भेरितारमीन्वरं च मत्वाऽतः परं न हि फिदद्रेदितव्यमस्तीः त्यन्वयः । सर्वै भरौक्तं नातः परं प्रवचनीयमस्तीति पृथग्वाक्यम्‌ । स्ुमित्युक्त- प्रभिनीय दश्चयाति-तिविधापिति । भोक्नादिरूपं तरिविधं ब्रह्म चचैतस्योक्तम्‌। तदुक्तं गीतासु-- 'द्वा्िमौ पुरुषो रोके क्षरशाक्षर एव च । प्रः सवौणि भूतानि कूटस्थोऽश्नर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमास्मेत्युदाहनः । यो छोकत्रयमाविश्य बिभर्त्यव्यय इश्वर; › इति ॥ १२ ॥ सतोऽप्यनुकम्भे फो देतुरत आह-गह्धययेति । योनिगतस्य काष्दिस्थिः तस्य नैव च रिङ्खनाश्ः । विमतं कष्टे वह्धिमहुपायरभ्यवह्धि्वत्‌ । पवैतवदि- त्यादिलिङ्गसद्धावात्‌ । उपायरभ्यतापाह-स भूय इति 1 स वह्विभूय ए [द्वितीयोऽध्यायः २] नाराचणविरविता । ७ सधनं मरथनकाष्ं योनिररणिकाष्ठं॑ ताभ्यां मथिताभ्यां गृष्यो ग्राह्यः । तद्धोभयं पै देह शरीरे पणवेन भवति । तदुक्तम्‌-- आत्मानपरा्भै हत्वा प्रणवं चोक्त. रारणिित्यारि ।॥ १३ ॥ तदेवाऽऽट-स्वदे हमिति । अरणि अरणवाध्रारत्वातु । उत्तरारणि तस्य षट्च करभेदनेनो््यं नीतत्वात्‌ । ध्यानमेव निमंथनं तस्याभ्यासात्पुनः पुनः करणादेव द्योतनानन्तमात्मानं निगृढवान्नेतरां गढमदह्ते यथा तथा परवेदित्यन्वयः। १४॥ अद्श्योऽप्युपायेखभ्य इत्यत्र दृष्टान्तानाह-तिरेष्विति । स्रोतःस॒ भृम्पाद्य- नतदितेषु खननादिना यथाऽऽपो गह्यन्ते तद्रदात्माऽऽत्माज मनसि । मनसेवा- नुदरषच्यमिति श्रते; । प्रहणोपायः सत्यतपसी । योऽनुपस्याति पुनः पुनधिन्त- यति तेन गृह्यत इत्यन्वयः ॥ १५॥ तस्य विशेषणानि स्वैव्यापिनमित्यादीनि । अर्पितं देहेनैकयमापादितप्‌ ! परमरुपनिपत्परं रदस्यं ब्रह्म । आत्मविय्ा च तपश्च ते मृं प्राप्त्युपायो यस्य तादृशं बेदितभ्यम्‌ । दिरक्तिरध्यायसमप्त्यथो ॥ १६॥ इति श्रीनारायणाविरचितायां व्वेताश्वतरोपनिपद्ीपिकायां पथमोऽध्यायः | अथ द्वितीयोऽव्यायः । अथ योगेनाऽऽत्पदर्नाय योगं निरूपायेतुकामो मन्त्रारूढतां योगस्य दशेयति--युजञ्ञान इति । आद्याऽनुषटूप्‌ । द्ैतीया गायनी । तृतीयाऽबुषटष्‌ । चतुर्थ जगती । पश्चमी व्रि्टुष्‌ । षष्टी जगती । सवितर्पि; । सविता देवक्त । तदुक्तम्‌--अथ भरतिकमेदक्निनो युज्जानोऽष्टो सावि्ाणि सविताऽपश्च- दाया तृतीया चाचुषटूपवदुरथौषष्ठयौ जगत्यौ दितीया गायत्री पश्चमी चिष्टभिति । तत्र पश्चेह पठिता; । अ्नि्त्रेत्या्या अन्या; सविताऽपशयदित्यु. क्तम्‌ । द्रीनाचवि; । य॒ङ्क्तं मनः कर्मसु यु्धानः परजापतिः समष्टिरूपं लिङ स पथमं मन आन्यं लिङ्क दिरण्यगभार्यम्‌ । मनसा यन्मनो विदुरिति शरुते । तत्तस्षाय तस्य भावस्तत्छं तस्मै संकस्पविकटपकतत्वेन स्वमनस्त्वकषिद्धये सविता प्रसविता जगत्कस्पको मनोरूपः समषणटिमावेन भवति । तथा धियः प्राणा मवति बागादिदत्तिरूपेण भवाति । क्रि स्वाऽेरासमनो ज्योतिः प्रकाशात्मकं निचाय्य द्म मनसो मननशक्तेरिन्धियशक्तिश्वाऽऽत्मीयमेव तेज इत्यथैः । नान्योऽ. ` १क.ण्न्यइति। रग. गति धुनः पुनः प्यति पु" 1३४्‌. अन्था अस्मन्नि बुद्धौ सग १ रक, क्ल. "तः | सतः 1 क. ५ सख. प्राणो भः । ८ शेताश्वतरोपनिषदीपिका-- [द्वितीयोऽध्यायः २] तोऽसि द्रष्टेति श्रुतेः । चक्षुषश्चक्षुरुत श्रोजस्य भरोत्रमिति च । तन्मनः पृथिव्यै बिस्तीभमनशए्या अध्याभरदध्याहरति छेद्‌ तिप इतश्च रोपः परस्मैपदेषु शग्गुणः । हग्रहोभभ्डन्दसि । अध्याडाबुपसगौं । समष्टिमनो न्यष्टिमनोरूपेण स्रभजास्वध्याहरति भरातिस्विकमनस्तया व्यष्टिरूपेण भवति } व्याख्यातगरैषं महाव्राह्मणे- स जुहोति युज्ञानः भयम मन इति । परनापति युज्ञानः स प्रन एतस्मै केण युरकते । तन्मन एतस्मै कर्मणे युङ्क्ते । तस्मासजापतिथञ्ञानः। तच्वाय सविता धिय इति मनो वै सविता भरणा धियः) अग्नेज्योतिर्निचाय्ये- ति | अतरर्योतिषषत्येतत्‌ । पृथिन्या अध्याभरदिति । पृथिव्ये ेनदध्या- भेरतीति । १॥ युक्तेनेति । युक्तेन मनसा कमणि नियुक्तेन चेतसा षयं स्तोतारो देवस्य सवितुः सवे मरसवे स्थिता देवेन सवित्रा हिरण्यगभैरूपेण भस्ूताः शरीरं मापिता इत्यथः | किम्थैम्‌ । शक्त्या स्वग्यं शरीरसामर्ध्येन स्वर्गनिमित्ताय कमेणे स्वरीपयोजनकमीसिद्धय् तद्द्रारा सच्वश्ुद्धया चापवगंसिद्धयर्थ प्राणिभ्योः देहं दत्तवानित्यथैः । भ्यारूयातं च शतपथत्राह्मग-युक्तेन मनसा वयमिति। मन एवैतदेतस्मै कणे युङ्क्ते न ह्युक्तेन मनसा किंचन समति शक्रोति कपम्‌ देवस्य सवितुः सव इति । देवेन सवित्रा पसूता इत्येतत्‌ । स्वग्यौय शक्तयेति यथेतेन कणा स्वर्गे रोकमियदिवत दाह सक्त्येति । शक्त्या हि स्वर्ग लोक. मेतीति ॥ २ ॥ युक्त्वाय सषितेति । सविता मनो देवासणान्वागादीर्स्वथतः स्वर दिव श्नामानं यतो मच्छते धिया कमेपवततकवुद्‌ध्या युक्तव(य योजयित्वा । क्वो यगिति यमागमः । कीदृशान्‌ । वृहञ्ञ्योतिः करिष्यतः कमैणा सृयीर्यं ज्यो हिरवैषैयिष्यतः । वेद्रसमयत्व।दादित्यमण्डलस्य तदथै ॒वृहज्स्योतिररन्यारयं संस्करिष्यतः कभनिष्पत्तय एवविधांस्तान्सवितता मनोधिष्ठाता प्रसुवाति मेर्थ ति । तदीगश्क्त्येैव वागादिमवृततः । पूरन छेद्‌ आद्‌ व्याख्यातं च-युक्त्वा- य सविता देवानिति ¦ मनो वे सविता प्राणा देवाः । स्वर्येतो धिया दिवमिति। स्व हैन यतो यतोधियेतस्मे करमणे युयुजे । बृहज्ज्योतिः करि्यत इति। असौ दा आगद्वित्यो वृदृज्ज्योतिरेष उ एषोऽभिरेतं ते ते संस्फरिष्यन्तो भवान्त | सथिता प्रसुवाति तानिति । सवितुृषसूता एतत्क्माकरवननित्येतदिति ॥ ३ ॥ युञ्ञत इति ¦ विभराः शरोत्रियब्राह्मणा मनोऽन्तःकरणं युञ्धते धियः प्राणा- न्वागादीन्युञ्जते बेदोक्तकमेणि प्रवर्तयन्ति । विभस्य बेदमतिपाद्ययङग पुरुषस्य कृ त = ~---------------~-- नान १ग.घ.ग्यल्ञारीः।२ग ध्‌, च शातः । [ द्वितीयोऽध्यायः २ नारायणव्रैराचिता | ९ [क वनेत हतो महतो विपश्चितः सवेदशिनः संवन्धिनि कमणि वेदोक्तकमणि मन इन्दर यषटतीश्च व्राह्मणाः मयुञ्त इत्यथः । एको वयुनावित्‌ । वयुनयित्‌ । छन्दसो दीधः । ज्ञानी धनी वा होत्रल्िजा विदधे कमाणि विधत्ते | इदनथेको निपातः । तेन कमणा क्रि भवतीत्याह मही महती देवस्य सवितुमेनीभिमा- निनः परिषटतिः कौ्तिभवति । व्यास्यत्‌ तथा-- युञ्चत मन उत युद्धे धिय इति । मनसा चवे वाचाच यज्ञ॒ तन्वते स यदाह-युञ्चते मन इति तन्मनो युनकत्युत युञ्जत धिय इति तद्राच॑ युनक्ति धियां धिया हतया मनुष्यायुष्युषन्ति। अरुक्तेनेव प्रकामोऽपेनेव माथाभिरिव ताभ्यां युक्ताभ्यां यज्ञ ठन्वते। विभा विप्रस्य वृतो विपित इति । ये वे ब्राह्मणाः शुश्चवांसोऽनुचानास्ते विपा- स्तानेष॑तदभ्याह्‌ । बुहतो विपित इति । यज्ञो वे वृहन्विपश्िचन्नमेवेतदभ्याह। विहोत्रा दषे वयुनाविदेक दृदिति। विरि शत्रा दधते य्गं तन्वानाः | मी ~ [क कि दस्य साचतु; पारष्टुत्तासते । पहता दुवस्य साचतुः पारषतारत्यतद्‌ति ॥४॥} युजे षामिति | व्रह्म प्राणाः पृल्येमनं यतरं स्थः । षां युवां दे भणान्ने नमो- भिनेमःशब्दोपलक्षिताभिराहुतिमिर्युजे योजयामि । माजैराहुतिरन्नस्य हमत इति कतैकमैमावेन माणाक्नयोर।हुस्या योगः । भोजने त्वाधिकरणकमसवेन हो- मरप्य फर फलमत आह--विषश्क इति। भिषिधः कः कीति; । शेक य- गसि प्ये च | पत्वागच्छतु छटोको व्येतु विषिधमेत्िति बा मार्थनायां छोट स्तुतिरायासतदर्थ सरे; कममिदः पथ्या हरीतक्यगदसाज इव सा यथा हित- देयं यशसा स्वभे: । हे विन्दे सर्वेऽपृतस्य प्रजापतेः पुत्रा देवाः सवे पूयं श्र णन्तु । ये युयं माणा दिव्यानि धामान्यातस्ुरेषु लोकेषित्ययौत्‌ । तथा च भ्याख्यातमू्‌--युजे वां ब्रह्म पूर्य नमोभिरिति । माणा वै रह्म पूव्यमन्नं न स्तत्तदेवैयेवाऽऽदुतिरन्मेतयैव तदाहुत्यैतेनानेन प्राणानेतस्मै कम॑ंणे युद्ते । विक्छोक पतु पथ्येव सूरोरिति । यथोभयेषु देवमरष्येषु कीति; श्टोको यज- मानस्य स्य।देवमेतदाद्‌ । शृण्वन्त॒॒विन्वे अमृतस्य पुत्रा इति । पजापति अमतस्तस्य विष्व देवाः पुत्राः | आये धामानि दिव्यानि तस्थुरिति) इमे पै लोका दिव्यानि धामानि तथ्य एषु लोकेषु देबास्तानेतदाहेनि । इदं कर्मपरं व्याख्यानं सत्तवश्ुद्धिद्रारा कमणते ज्ञान उपयोग इति पूवोपरसगततिः । यदा यञ्ञानादयः शब्दा आसनभाण्‌।यामादिपरतया व्याख्यायन्ते दा योगग्रन्थ्‌- न ^ ण च १क. सन्नो वनी । २ ग. श्याद्येग ३ क, ख. “शितः । तेभ्यो यज्ञ ४ क. ख, थोग । ५. १० शेताश्वतरोपनिषदीपिका-- [ द्वितीयोऽध्याय; २] तया साक्षालपूव्रपरसं गातिः । भतव्रथा योगमाररक्षोरविश्निनाऽऽदिव्यमण्डलपरा प्त्पथेपादित्यदष्टानादित्यमीत्यर्धं जप्तव्यान्पश्च मन्तरानाह--युञ्ञान सत्यादि । तराय तज्ञानं प्रयपं सर्वेभ्यः पूरवे मनोऽन्तःकरणं धियो बुद्धीद्धियाणि प्राणानिति यावत्‌ । प्राणानेरोधाविनामूतत्वाद्‌बुद्धिनिरोधस्य । योगशक्चे रि द्विविधो योगी युज्ञानो युक्तथ । आब्योऽपरिपकयोगी पित्तयोगी भेददषिरार- फभवानुच्यते । युक्तस्तु परिप्कयोग्यमितयोगौ बाद्यादशं स्वात्ममात्रनिष्ठो निष्पन्नयोगीन्युच्यते । ठेन प्रथमभद्रत्तो युञ्जानो सन्धन्पवनं सविता सूरः कतौऽेराधारचक्रमध्यवतिंत्रिकोण स्थस्य ज्योतिस्तेनो उ्वालारूपं निचाय्य वायु मयोगेण पूरयिता एकीकृत्य पृथिव्याः पादादिनासुपयैन्तस्थाया अर्‌ भ्योच्तरोत्तरं भूतपश्वकमध्यामरदध्याहरदधिरूष्वेभाव ऊध्वैमाहरन्नीतवान्वष्ु भाज मदीभ्य भूतोपसंदहारपूषैकं कुण्डरया पटूचक्रभेदेन तदुद्रारा सभैतच्वानि दादशान्तऽनयदित्यथः | न लोकेति मनो धिय इत्यत्र कमणि पष्ठी निषिद्र । अस्यनाप्यव योग आस्थेय इति मावः ॥ १ ॥ यक्तेनेतिं । युक्तेन योगं माप्नेन मनसा वयमपि स्वग्यीयार्चिमीमाय शक्त्याऽषाङ्कयगसाधनसाम्येन देवस्य सवितुः ते सवे योगयङ्गेऽपिषृताः स्यामिति भायेना 1 २॥ युक्तवायेति । एवै कृतमार्थनान्देवान्थिया स्वबुदधचा स्वः स्वगमविमागी यती गच्छतो जिगमिषृनित्ति यवत्‌ । तान्युक्त्वा प्रयोगं प्रसाध्य सथिता योग- भा्गमसविता सूथः महवाति योगोपदेशेन तन्मे मेरयति । पृ प्रेरणे । उपस. वादे ठेद्‌ । कौटशान्दिवं स्वगीमुदिश्य वृहज्जयोतिः स्वास्मञ्योत्ति; करि्यतः परफाक्षयिप्यतोऽर्चिरादिमार्गेण ब्रह्मलोकं गत्वाऽऽत्मराममिनच्छत इत्यथः ॥२॥ नु सूर्यणापि भथमं योगः कतो रन्ध इति चेत्‌ । जगद्गु; परमात्मन एवेति बोध्यम्‌ । तदुक्तम्‌-- इमं विवस्वते योगं भोक्तवानहमव्ययम्‌ । विवर्वन्मनवे भार मनुरिष्वाकवेऽत्रवीत्‌ ॥ एवं परम्परामा्नमिमं रानषैयो विदुः । इति । एवभरादवित्येन मवर्तितं योयम्ापि बराह्मणा . उपासत इति । योगो दकषिनिरोधस्तदयुक्तं कुषैन्ति मन उतापि धियोऽपि युञ्धते विभा ब्राह्मणा! [1 न च, ज न ~ ~ - ~---- + -~ ५ संहितधुस्नके तयधेत्थादि श्वरीरसाध्यतादेत्यन्तं योगपरं व्थाल्यानं न विते । न ~+ ~ -*~ ~~ ~~ --~----- ~~ ~ --- --~ ----~-~“~^ ~= ~~ ~ १ कं “ल्यपराक्षप्त ~ [ हितीयोऽध्यायःर ] नासयणविरचित । ११ कस्य सेवन्धेन वृतो धिभस्य सूयेस्य श्रिपश्चितः पण्डितस्य संबन्धेन योगं र्वन्ति सवितुमघतिते योगमव्यापि युञ्जत इत्यथैः । तज फथिदेव सिद्धि गत इत्याह वति । एकः किदेव विज््ानी यथोक्तयोगज्नानघान्वभुना षथु- नानि.्नानानि तत्तदासनादिसमाध्यन्ताष्टङ्घविपयाणे होत्राऽऽचार्येण विदे | अग्निना चाऽऽधारादिचक्रमेदेन विदपे । अश्रवँ होतेति श्रतेः । तदित्थं मही हती देवस्य योगमा्द्योतकस्य सवितुः सूयैस्य परिष्टुतिः परितः सर्वननेषु स्ठुतिरासीत्‌ ।॥ ४ ॥ इदानीं सूयमवरवितं देवैः साधितं योगं स्तोताऽपि मार्थयते--युन इति । ह बुद्धिमनसी वां युवयोः; संबन्धि बह्म ेदा्थं योगमार्गे ब्रह्मपापतिसाधन- त्वद्रा ब्रह्म तन्नमोभेः प्रणिपतिः साधनैः | यस्य दैवे परा भक्तिरिव्यादि- श्रुतेः । तद्विद प्रणिपातेन परिश्नेन सेवयेतिस्मृरतेश्च । यने योनयामीति मनः- प्राणदेषतयो; भायैना । कीर बह्म पूर्व्य पूरैः सवित्रादिमिः छतम्‌ । इन्द्‌- सीति वतमाने पूतैः छृतपिनयौ चेति पूरमशब्दाद्यभत्ययः । सूरेयोगविदो मम पथ्येवास्मिन्योगमाम आस्थित एव शोकः कीतिर््यतु विविपैतु । इमां मता- धना शुण्वन्तु विषे सर्वेऽमृतस्य ब्रह्मणः पुत्राः । के ते ये देव्या मि षामान्प- मरावस्यादीन्यातस्थ॒योग्तद्धिमासाय् भाप्राः | श्रखा च पपाप्यातरष्नेन सिद्धि दिशान्त्वति भावः । इदं मन्त्पञ्चकं जपित्वा योगमास्थितस्य मान््रलिङ्धिकी सिद्धिभेवति । सू्यस्तुतित्वात्सूर्यरसादेन सूर्यमण्डलं च भिनत्ति ॥ ५॥ अस्य योगस्य शरीरसाध्यत्वाशच्छरीसोत्पत्तिभकारमाह-भपरिरिति । भभि- पेजः पुरषांश्चो यत्र देर गभीशये रक्षणे काटे चामिमध्यते ब्ात्तपित्तकफैः पितो भवाति । वायुर्यत्रापिरध्यतेऽधिरूध्वेभावेऽद्कुरालुकूरो भवति । सोमः स्ीभागो यत्रातिरिच्यते गर्भोचिताद्धोहितादुपचयाथैमधिको भवति । तत्र सेधाते मनः संजायते ब्रह्मशक्तिः समष्टिरूपां व्यषटिरूपेणाऽऽविभंवति गमौ. त्मकसंघाते चरनवशनादि जायत इत्ययं; ॥ & ॥ सवितेति । एषा निचृदचुषटप्‌ । सविता मनः भरसवेन दशमे मासे सूत्या युपेत जुषेत सेवेत बरह्म पार्णान्व(पा ददतीः पूत्य॑मननं पयःप्रभृति युपेत । जुषी भीतिसेवनयो; । व्यत्ययेन यकार आदे; । युप बध इत्यस्य त्वर्थोऽसंगततः स्यास्मकृते । अनेकाथत्वेन भक्षाथेतया वा निवहः । यत्र योनि कृणवसे --------------- -- ~ ~ --~~- -----~~ # दशमप्रषठस्थरिप्पणी दष्टन्या । ~ -+-~---+---+--------~-----~-------- -. -----~-----~- --------" ~~ ~न १ग. घ्‌, शशक्तेः स । २ ग. घ, ण्पाया न्यः! ३ क, ख. 'णास्त्वमा ) ११ गेताषवतरोपनिपदीपिका-- | हितीयोऽध्यायः ९ यन्नोत्पत्ति करोति व्राह्मणयोनौ बा प्षच्चिययोनौ वा वेदययोनौ घा श्वयोनौ सृकरयोनीरं वा चण्डालयोनौ वा ूणवरस इति लिढ्थं छद्‌ करोते्ंकरणपुरु पन्यत्ययः शरवपि । नद च्य पृव्यं युपेतेत्युक्तं तदन्नं कुतो लभ्यमदृष्षसषा दिति चत्तददएठं कुत इदानीमवोत्पन्नत्वादेहर्य । जन्मान्तरीयापेति चत्तत्काले न नष्टं भलिप्यतीतस्पतत आह--न दिते पूते्पक्तपदिति ! पूत बाप्यपदिकमेषलं तच्च शुभाशुभयो स्परक्षणं तच्छुमाश्भं कमे हि यस्मान्नाक्षिपन्न स्यक्तवान्त. विता। न हि काठेन मो त्रिना कमणः क्षयः संभवाति | कृतकशक्षयो नासति कोटिकल्पश्चतैरपि । अवरयपेव भोक्तव्यं कृतं कमे शुभाद्यभम्‌ ॥ इनि स्मृतेः ॥ ७\ इदानीं छब्धक्रीरस्याऽऽत्मन्नाना्ै योमसाधनान्याह--तिरन्नतपिति । शिरसि ग्रीवायां हदि चोन्नते स्थाप्य स्थापायत्वा सुजर्थो न विवक्षित; । यद्रा िसिवारं परातरमध्याह्वसार्यकाटेपून्तं न सुप्र समं दण्डाकारं हदि हत्कमक इन्द्रियाणि चक्षुरादीनि वागादीनि च मनसाऽन्तःकरणेन संनिवेश्य निधाय अह्धिष पं तेन भतरेतोत्तरेरदरान्पण्डितः सोता स्याशानितानि बासनारूपाणे भयावहानि पतनरेतुरात्‌ । उक्त च-- अशा नाम नदी मनोरथजला तुष्णातरङ्गकरुख रागग्राहवती वित्तकविहमा धेयदरुमध्व॑सिनी । मो दावतेसुदुस्तराऽतिगहना मोनुङ्कचिन्तातरी तस्याः पारगत्ता वचिश्द्धमनस्मे सन्दन्ति योगीम्वसा\। इत्यादि ८॥ भाणानैेत्ति। भरपील्याऽऽयभ्यह कमैभूमौ सोऽधिकारी युक्तचेष्ठः । तदुक्तम्‌- युक्ताशरविहारस्य युक्तचेष्टस्य कमसु । युक्त स्वप्नावबोधस्य योगो भवति दुःखहा ॥ इति । क्षणे प्राण आयेस्तनूङते नासिकया मन्दमारतयोर््व॑श्वसीत ध्याना वस्र श्वासं निक्षिपेत्‌ । दुषेरमवेयुक्तं वाहं रथाभिवैनं प्राणं धारयेत स्थिरी कुया दथमत्तः साव्रधानः माणधारणानन्तरं मनश्च धारयेत प्राणस्यैयोधीनत्वा न्मनः स्थेयस्य ॥ ९ ॥ )गस्ाधनोचिंतं देशमाह--सम इति । सये विषमे पातसं भवात्‌ । शुचा. शचौ मनोनैमेरयासंभवात्‌ । शराः सृकष्मपापाणास्तद्रभिते तद्रति देशे शरीरं सषतसं भवात्‌ । बह्िपति बह्लौ पातश्द्मतः । बाटुका सूृक्ष्मधुिस्तद्राति वायुष- -~-------- ----~- ~ ~ ~~~ ~ +~ १ क्ल. 'नाथेयो" 1 २ क. ख. °चितदे | द्वितीयोऽध्यायः २। नोरायणविरचिता । १३ £, [4 सेन वाडुकाभिः शरीगच्छदनसंभवात्तेरापि विचलिते शब्देन जराभरयादि- भिश्च विवज्ञैत इति शेपः । रुब्दबति वैयग्रयापातात्‌ | जखसंनिधौ तत्र पातसं- भवात्‌ । मनोचुद्रुले मनःपीतिकारिणि न तु चक्षुषीडने चश्षुष्पीडाकरे तु म प्रयोजयेत्‌ । चक्षुरुब्दोऽयमुकरारान्तच्छान्दसो बणैठोपो बा | निवाताश्रयेण वातामावो निवातं तदाश्रयेण गुह्यं योगकंदरीं प्रयोजयेत्‌ | उक्ते चाऽऽत्मा- रमेण-- उराञ्ये-धापिके देशे सुभिक्षे निरुपद्रवे । एकान्ते मरिकामध्ये रथातव्यं हटयोगिना ॥ इति । गुहारक्षणं च तेनेवोक्तम्‌-- अर्पद्रारमरन्धगर्वपिटकं नात्युचनी चायतं सस्यस्गोमयसान्द्ररिप्विपरं निःरेपजःत्‌(ऽ्च्‌ । चले मण्डपवेदिकपसाचिरं पाकारसंवेष्टितं भोक्तं योगमठस्य टक्षणमिदं सिद्धेटाम्बासिमिः ॥ इति | चञ्यीनि च-- अत्याहार्‌ः भयाश्च भ्रजस्पो नियपग्रहः । 6, भ), व जनसद्गश्च छौर्यं च पदूभिर्योगो विनक्ति ॥ इति । साधकानि चोक्तानि- उत्साहात्साहसाद्धयीत्च्यज्ञानाच निथयात्‌ । जनसद्धपरित्यागारषदूभिर्योगः प्रातिध्यति | १० ॥ इति | यमनियमवताऽऽसनजयपूर्वपौ पाणायापिः के्ेटकुम्भकपयेन्ते भरणे जितेऽ- गाद द्रादशान्तपर्यन्तं मनःभाणयोधौरणायामभ्यस्यमाना्यां सर्वन्दियद्तीनां परनसि भत्याहृतत्वात्त्रनिकेऽथौः स्फुरन्ति । तत्र येषां बह्ममापिभीषिनी तेषां चिह्वन्याहइ--नीहरेति ।! यदैकाग्रदणटिनिधानेऽे नीहारो हिममिव भाति । अक; सूराक्षिरणा इवानलोऽभिरनिो बाः । यद्यपि स पुरःसरो न दृश्यते तथाऽपि तदाहतपष्टवानीव दृश्यन्ते । खद्योतः खे थौतते परिश्रम द्रः कीटविरेषः । शशिनामिति युक्तः पाठः । छन्दसो वा मध्यदीषैः । पुरःसराणि दष्टिचिषयाणि ब्रह्मणि ब्रह्मविषयेऽभिन्यक्तिः साक्षा्कारस्तस्य सुचकानि । अर्थास्खीपुत्रादिभाने नाभिव्यक्तिरिपति जेयम्‌ ।॥ ११॥ १४ शेताश्वतसोपनिपदीपिका-- [द्वितीयोऽध्यायः १ पादादिजासुपयैन्तममण्डफे ठंवीजेन चतुरयुखं ध्यास्वौ घारणायां जितायां जान्वराह्पारयन्त जलप्ण्टट वंवीनेन विष्णु ध्याता षारणायां जितायां पाण्वाषिषृदयान्ते बह्िमण्डले रंवीनेन दद्र ध्यात्वा तेनोधारणायां जितायां हुन्मध्या दि भूमध्यान्ते वायुमण्डले य॑वीजेनेभ्रं ध्यात्वा ब्ायुधारणायां जितायां ्रमध्याद्रिमृधीन्तमाकाशमण्डरे हंवीजेन सदकषवै प्यास्वाऽऽकाशचधारणायां नतायां पृथिव्यादीनि जलादाधाकाकष।न्तमपसंहरेत्‌ । तेन पञ्चानामपि स्वेन सह सदाक्िष एेक्यं मवति । ततो न रोगादिभयभित्याह--पृथ्च्यप्तेजोनिरख इति । समुत्थितेऽति्ान्ते ध्यानेन जित्वा युक्ते सति । स एष संप्रसादोऽस्मा- च्छरीगस्समुत्थाय पर॑ ज्योतिरपसंपथ् स्वेन रूपेणाभिनिषप्पद्यत इति श्रते पञ्चभृतधारणास्त स्थानवणेमण्डलोद यादिसदहिता योगयाङ्ञवर्क्य उक्तास्तत एवावधा्यः; । पश्वात्मके पश्चभूतेक्यात्मके योगगुणे सवीजयोगफले भदतेऽ यासेन स्थिरीभूतटक्ष्यावस्थाने । पृथ्व्यादिम्रतधारणानये फलमाह--ने तस्यति । न मृल्युरच्छां धिना योभाचिम्यं योगतेजोमयं देहं लब्धवतः | च्द्रूतविरेये देदविघातायोपस्थिते तत्तद्भतधारणया तत्तदात्मको भूत्वा तत्त द्तपिरोधं परिहरेदिति भावः | १२॥ प्रथमयोगप्रदृततेधिह्वानि दशेयति-रपरुत्वमित्यादै। सप्तविधामाद्ं योग सिद्धि वदन्तीत्यर्थः । पञ्चस द्वितीयान्तेषु परा्नोतीति शेषः । द्रयोभंवतीति | # इयं चतद्षु योगावस्यास्वारम्भाख्या परथपाऽवस्था । यथोक्तम-- आ्रम्मश्च घटथैव तथा परिचयोऽपि च । निष्पत्तिः सवैयोनेषु योगावस्था भवन्ति ता; ॥ इति ॥ १३॥ यावस्था तु- द्वितीयायां घ्दीकृत्य वायुभैवति मध्यग; ] दृढार्खनो भवे्योगी ज्ञानी देवसमस्तदा ॥ इति रक्षिता तामुत्तरां सिद्धिपाह--यथेषेति। तमात्मतस्छं तदात्पषस्तु प्रसमीक्ष्य पकषेण समीक्ष्य साक्षास्छृन्य देरी जीव एकः परमार नैकयमापन्नोऽत्‌ एव वीतशोकः । तरति सोकमात्मविदिति अते; । निःगोकः सन्कतार्थः कृतक्त्यो भवते भवति । यद्र। । एकः कथिदेव न सरः 4 अ आश्चयवत्पश्याते केथिदेनपिति स्मृतः । तरिकि यत्तेनोपयं ख्ाजते प्रक्षा. परंङ्घितपुस्तक दयमिष्यादिुक्षिता तामित्यन्तो अन्थो न विद्यते । १२. घ. “यन्ते शू । २ घ. "ता भूषा" । ३ क. ख, शिक्यं 1 ४ क. ख. ^सनैभेवे° । [ तीयोऽध्यायः २ ] नारायणविरयिता । १५ तवं भाति } तत्र दृष्टान्तः -- सुध्मातमत्यन्ताभितद्ठ्‌ । तेनोमयं पुवणौदिसख- सूपप्र्‌ । मरदया गरत्तिकया ज्ञानस्यानीययापरै विम्बं सुषणोदिश्कटमिष तद्तसत्मिति प्रे तद्वदिति पूर्वेण संबध्यते सतत्छशव्दस्तत्वपायः । तस्य चाऽऽत्मन एष्‌ प्रकरणात्‌ । अयमात्मसाक्षात्कासे ध्यानसमाध्योः फलपरिति ष्टन्यम्‌ ॥ १४ ॥ # तृतीयायां ततां भृत्वा सिंहस्येव मह्यध्वनिः | महाशल्यं तदा भाति सवेकिद्धिसमाश्रयम्‌ ॥ इति क्षितं परिचयावस्थामाह- यदेति । वब्रह्मतछमातपतस्वेन प्श्ये च्छिष्यमिव पुत्रेण । एकृतया प्रयेदित्यथः । युक्तो योगं प्राः । अनमनादि धषमेकस्पं सवतस्वेविशुद्धमसङ्कत्नातेरसपृषटमिति यापत्‌ । एवेरूपं देवं ज्ञास सवेपारमुच्यतेऽसद्कने मवतीत्यथं; ॥ १५ ॥ + निष्पत्तौ वेणवः शब्दो वां रिकध्वानिवद्धवेत्‌ ॥ एकीभूतं तदा चित्तं रजनयोगानिधानकम्‌ । छष्टसंहारकतोऽसो योगीश्वरसमो भवेत्‌ । अस्तु वा माञ्स्तु वा छक्तिरत्रैवाखण्डितं महत्‌ ॥ छ यापृतमयं सख्यं राजयोगाद्‌ वाप्यते | हति छक्षितां निष्पस्यवस्थामाह-- एषोऽदेति । एषोऽह देषः स्वा दिशोऽ. दुमयतेते । अपिक्षितक्रियः भरशन्दः । अलुरुक्षणे कमेमवचनीयस्तच्रोगे दिश इति द्वितीया । पूरो जातो हिर्यगभःसणएवस ठस एव र्भ गभाश्यऽन्ताभविष्टः । तत्छृष्ा तदेवालुपाविशदिति श्रुतेः । समष्टिष्य्ट रूपेण स एव स्थिते इत्यथः । भूतो भ्यश्च स एवेत्याह-स एवो । भरत्यङ्‌ । अहापित्याटमभावेन अरतीयमानः । हे जना इति ऋषीणां वचः | सवैतोमुखः सवते संमुखः ॥ १६ ॥ करि बहुना सर्वै स्थावरजङ्गमेषु शक्तिरेतदीयेवेत्युपसं दरति-यो देव इति। फी वनस्पतङ्गंयो वृक्षाः पुष्पफरोपगाः । ओषध्यः फरूपाकान्ता खता गुस्पाश्च वीरुधः । * घ्र हूति स्ितयुस्ते त्रतीयायाभिदयादि परिचयावस्थामाषेलयते शब्दजातं न चिते 1 # धसं्ञितपुस्के निप्पत्ताकित्यादि निप्पदवस्थामाहेखन्तं शब्दजातं नाति । ~ अ. 3 ह ~ ~ ~ न न नण १६. सुधाम" । २ कृ. ण्मयं ६३. भावि । ठक. स. वैष्णवः ५१, चङ्‌ 2 ॥। १६ श्ेता्वतरोपानिपदीपिका-- [ तृतीयोऽध्यायः ६] नमोनम दृति निपातसपुदायो नम इत्यथै बरतेते | # ईवरसम- तवान्ुक्तस्यापीयमेवावस्था । नलु ज्ञाननिष्टयैव कःते सिद्धे किमएटङ्धन योगेन । मेवम्‌ । योगस्य मन माद्विजयाधत्वादजेतेद्धियाणां ्ञानानुद्यात्‌ । तदुक्तप्ू- हठं विना रानयोगो राजयोगं तिना हरः । न सध्या प्रेय तस्मादानिप्पत्तेः सपभ्यसेत्‌ इति ॥ १७॥ इति श्रीनारायणव्रिरचितायां श्वेताश्वतरोपनिषदीपिकायां दितीयोऽध्यायः ॥ २॥ अथ तर्तीयोऽध्यायः । श्रीजगहूरं परमात्मरूपं सदािवं तूर्तय स्वरूपतो महिमतश्च ध्यानक्ष्यसि- द्ये निरूपयति-य एक इति| जाख्मानायो ज।रपरिव जा मायातद्रान्‌। यद्र जारं षमूहस्तद्वान्‌ । एकधा भवाति जनिधा मवति पञ्चधा सक्तषा नवधा पुनरित्या- दिशरुतेः। जारं गवाक्ष आनाये कोरके दम्भ्रन्द्‌योः । जालो नीप्रमे जारी को. जञातक्यामुदाहुतति विश्व; । ईशत ई बहुं छन्दसीति ठगभावः । ईशनीभिः । हर्यत आभिरितीशन्यः करणाधिकरणयोशरोति स्युर्‌ टित्वान्डप्‌ । ईशन्य देशशक्तयो ज्ञानशक्तयः क्रियाशक्तयश्च यद्यप्येकैव परमा शक्तिः । अनाम ५ ४ ॐ कामिति श्वत ¦ पएकैवाई जगत्यत्र द्वितीया का ममापरेति स्मृतेश्च | तथाऽपि कार्यमेदान्नानाल्वं द्रष्य । एकोऽपि स्वशक्तिभिः सवेजगदूपो मवतीत्यथे। | सवीनिति । स्वश्षक्तिभिरेव स्वकृतान्सवीहटीकान्स्वाय॑ती करोतीत्यर्थः । उद्धवे भवोती वस्तुरये संभवे वर्तूतपत्तौ च य एपरैको निभित्तयुपादानं च दरा जगत्‌ उद्भव उत्पत्तौ सभवे रयदृन्षायामाधारनतिरिक्तस्वे चेक एवावरिष्य- ते| संभवः कथितो हेतावुत्पत्तौ मेरुकेऽपि च । आधारानतिस्कित्व आभे. यस्य च संभव इति विश्वः । आदावन्ते च यत्सत्यं मध्येऽपि तदव सतयं यर्था सै रञजुरिति व्याप्त्या स एवैक; सत्य इत्यथैः । य एतद्विदु; । एतदन्तं जानति तेऽगृता यक्ता भवन्ति ॥ १॥ एको हि यस्मादरुदरो वतेते न द्विरीयाय द्विती ष्य न तस्थुद्रितीयगुखात्र रोक्ठिनो नाभूवन्‌ । के य इमा्टोकानीशत देन्वयेण व्याप्नुवन्ति व्रहमनाया- # भर॑क्ितपुस्तक ईषरेयादि समध्यसेदि्यन्तं शब्दजातं नास्ति । == ~~ ~ ह ---- ~ ~~ १ क. "यं यस्मा २क्‌. "शेत्यादिस्् ! ३ ग, घ, ग्यत्तान्कः [तृतीयोऽध्याथ; ६] नारायणविरविक्ता | ७ सते सद्रमेवेकं भमुररेनामन्यन्त, इत्यथः । एको स्रो न द्वितीयाय तस्थाचिर्य- यवेिखायां पठः । हे जनाः स पत्य दृमतिगरीरमात्मरूपण तिष्ठति । संचु- कौच संकोचे कतवानन्तकाटे मरणप्रल्यादो । ननु सकोचस्तटस्येनासवरद्धस्य जगतः कथं स्यादत उक्त सं्॑ञ्येति | सेस संवन्धमध्यासनक्षेणं भ्राप्य स्वाध्यस्त इच्छानिषविते संकोचविकासौ सुकरात भावः | विश्वा भुवनानि सवौणि शुयनाने सेखज्येत्यन्वयः । क्थभूतः । ओषा गाः पाति गोपालतुरयो टोकरक्षक इत्यथः । खष्टिस्थितिसंहराणां कतैति यावत्‌ ॥ २ ॥ नन्वेकः कथं बहू न्नियच्छेदित्याशङ्खम्याऽऽह-विश्वत इति । विन्वतस्पात्‌ । चिश्वतः सवै; पादा यस्य । पादस्य छोपोऽदस्त्यादिभ्यः । वादुभ्यां विद्याक- -मभ्यां संधमति पततैर्वा सनाखूपैः संधमति दीपयति जीवनिष्टविय्याक्रमेवासना- दिभिरिवरो जगल्यवतेयतीत्यथैः । तमेत पिद्याकर्म॑णौ समन्वारभेते पूरभज्ञा चेति श्रतेः । दिवं सत्कमेणा जनयन्मूमिं मिश्रक्मेणा भूमिपरदेशविशेपान्नरका- "न्पापकमेणा जनय॑स्तञ्जनने मरयोजको भवन्देवो द्योतनस माव एकोऽद्वितीयः। वस्तुतस्तु स्मच्छातिरिक्तस्यादृषटस्याभावांसपूर्वोत्तरतटस्थानीये चवामूमी रच- यिखवा कणधार इव ज्ानकरियाद्यक्तिभ्यां बाहुभ्यां पतैः स्वलीरा्रिरेपि भवतैयाति सभम्‌ ॥ २॥ नन्वन्येष्वपि देवेषु सत्सु कथमेको रद्र एव श्रूयतेऽत भआह--यो देवानामिति । मभत्र उत्पत्तिस्थानयद्धव रेन्वप्दः संहतो वा चिन्वाधिका विन्वभ्योऽधक। महेपिमेदाद्रा । तत्र पथमं जन्यं देवमाह---दिरण्यगर्भमिति । यस्य ब्रह्माण्डं शरीरं यद्व्मो विराटृषुरुषो ब्रह्माण्डं च(पश्चीकृतपश्चभृनारव्धम्‌ । स दरो नोऽस्मान्संगुनक्त स्योजयतु पितेव एम्‌ ॥ ४॥ पापकाशिनी पापनाकषिका तनवा तन्वा स॒रीरेण रेतमयाऽनिशयेन सुखसू- पया हे गिरिशंत गिरिणा इतो गिर्कितः रं खं तदस्यास्तीति शंनः । कंशंभ्यां वभयुस्तितुतयस इति मत्वर्थे तः प्रत्ययः । अभिचाकक्चीहि दौप्यस्य ।॥ ५॥ दु; सियाम्‌ । अस्तवे । असु क्षपणे तमथ तमेन । हे गिरिर पुरुपमस्मदी- परिवारं मा हिसीः; किं बहूना जगदपि मा र्दी; ॥६॥ ईन्बरस्वरूपं निणौयाऽऽरिपः माध्य च योगपूवेकाराधनस्य फलमाह-- तत॒ इति | तत; परं योगे सिद्ध उपासनायां च सिद्धायां व्रह्म परं परं ब्रह्म १क. क. ष्टेन मः २ क. ख. गोप्ता गाः। ३२.घ्‌. व्व पूर्वो"! ९१. "दोन भवत्यैशये स । ११ १८ गेतान्वतरौपनिपदीपिका-- [ ततीयोऽध्यायः ६1 तमीं ब्रात्याऽगृता मवन्तीस्यन्वयः } घरह्यत्वं कुत इत्यते उक्तं वुरहन्तामिति । धृहि द्धौ शता । यथा यथाथैभृतं निकायं परमात्मानम्‌ । निकायो निरये ख्ये सेहतानां सथुचये 1 एकाथमानि निवहे परमात्मनि चेष्यते ॥ इति विश्वः । परिषिष्टितारं रक्षकत्वादुगैस्थानीयम्‌ \। ७ ॥ येदाहमिति । ऋपे्भचौऽहमेतं पुरुष बेद तमसः परस्तान्मायातीतं तं विदि. त्वा मस्युमत्येस्येव । नान्य इति व्रह्मवेदननव्यतिरिक्तो यः पन्थास्ततत्तीयेसा- नुम्रहादानादिखक्षणो नास्ति परम्परया कारणस्वात्तेषाम्‌ ॥ ८ ॥ यस्मादिति । परमप्यपरमपि नास्त्यकत्वाद्रह्यणः } न ज्यायोऽस्ति किंचि वितति पाठः । स्तब्धौ टदासनो दिवि स्वगे एकः! मधानीभूतसतिष्ठति केखास- ासिरवात्तन देवेन चह्मरूपतयेदं सर्च पूणम्‌ ॥ ९ ॥ हण परवातिश्चयमराह-- तत्त इति } ततो मृताद्रद्यणो यदुत्तरमतिदयेनं तदस्य शुदि रूपशहेतमनापयं निविकारम्‌ ॥ १, ॥ व्रह्मीत्कपश्ुकत्वा हिवस्य बरह्यानतिरेकमाह- सर्वेति । सवेत एवाऽऽनन- िरौ्रीवं यस्य गुहा हृदय पुण्डरीकम्‌ ॥ ११ ॥ सरस्य प्राणिजाततस्यान्त;करणस्य वा सच्वणगुणस्य चा परवतैको नियन्ता सुनिषेरापमं शन्तिमाश्चित्‌ इति शेषः ॥ १२ ॥ अङ्कुष्मान इति । अङ्ग्परिमाणहृदयपृण्डरी कचछद्रबत्येद्गगुषटुपा् टिङ्ग- भिमानी । अद्गुष्टमां पुरूपं निश्चकपे यमो वादिति छिद्धात्‌ । द्व रस्थया ब्रद्धथा मनस ई मनीर्‌ तया संकर्पवनितया मनीषा बुद्धथा मनस मननरूपेण सम्यग्दरोनेनाभिक्लतो ज्ञातः । य एतद्विदुयौथा्ध्येन ते हा भवन्ति ॥ १२३॥ दर्वा व्याप्य ततोऽधिकं दशाङ्गुरुमवषेमतिक्रम्यातिष्ठत्‌ । व्यािपर+ तत्‌ | व्याप्याद्भृम्यादेरधिकोऽयमित्यथः । १४ ॥ उतापि । अमृतत्वस्य मोक्षस्येसानः भ्रथ्ुस्तत्मदस्वात्‌ । यो मोक्षस्यापि धभुस्तस्यान्यपभुत्वे किं वक्तव्यम्‌ । कस्यागृतत्वस्य मभु; दि स्वर्गाचमृत- त्वस्य नेत्याह--यद्रिति । यद्मृत्तल्वमन्यनेतरेण सह यिवक्षायामतिरोहति । अतिशयेनोध्वं भर्वति । देबाधमृनत्वमधिकमिदं बेस्यन्येन सह्‌ विवक्षायां तद्‌ तिकम्य यद्रोहन्यु्ध्व भवि ॥ १५॥ 01, ~ +~ =^ = १क. से. नियम क“ । २ क. "णत्वं तेपा । ३६. षदा चित्तेन समीषा । ४ घ्‌, श्त ्ष्यकतऽभिक्टभाऽद्गुमालतया मतो न वस्तुतस्तथा । य्‌" ¦ तीयोऽध्यायः ६ ] नारायणयिरचिता । १९ सरवन्द्ियव्यापारानतिरोहितक्रियाशक्तिचिद्रूपतया सयैदा करोतीत्याई-- पर्ैतःपाणिपादमिति ॥ १६ ॥ सर्वेति । गुणा विषयास्तस्मकाश्कम्‌ । तर्हिं किः सेन्द्रियं नेत्याद-- सवरि द्वियैविंवजितम्‌ । क्रणं रक्षित । शरणं गृहरक्षित्रोः । सुहन्मिशरम्‌ | १७ ॥ नवेति । पुरे शरीरे डेटायते वहि्वादचेऽथं रीं करोति ध्यायतीव ला. यतीवेति श्रतेः प्राञ्चि खान्यतृणत्स्वयभुरिति च । वदी सर्वा वकवत स्यास्ति ॥ १८ ॥ विरोधाछंकारेण स्वरूपमाह--अपाणिपाद्‌ इति । जवनो ज़ राक्षे जुच- दू्म्येति युच्‌ । यः पादरहितः स कथं वेगवान्विभुतवेन सवैत्रोपलस्भादैति परिहारः ] अपाणिरपि ्रहीताऽऽ्दाता | स वेत्निवेद्यंन च तस्यास्ति रेत्ता तं महान्तं पुरुषमाहु; ॥ १९ ॥ ४। [१ ५ €^ अणोः शयापाकादेरणुतरो पहतः पृथिव्यद्ैमहत्तरः । यदस्ति फे बस्तु त्तनेवाऽऽत्मन) नित्येनाऽऽत्मवत्सं मवति तदात्मना विनि्ुक्तमसत्सप्यते । तस्माद्रसावेवाऽऽत्माऽणोरणीयान्महतो यदीयान्सवैनामरूपबदस्तृपाधिकत्षात्‌ । नन्तो््रह्यादिस्तम्बपरयन्तस्य गुहायां हृदये निहित आत्मभूतः स्थितः । अक्र तुमसंकटपम्‌ । अक्रतुरित्तिपठेऽधिकारेविर्ेपणम्‌ । धाठुरात्मनो गुरेव भसा. दान्मदिभानं महान्तम्‌ । भूमेतिवद्धावाथों न विवक्षितः । धातुप्रसादादितिपाठे द्धस्य्थानिति धातव इन्धियाणि तेषां मसादानै्मस्यात्सच्वशरुद्धरत्य्ः।२०॥ वेदाहामित्युपेवीकंयम्‌ । अजरमपराकृतं देवमिति यावत्‌ । पुराणं पराऽपि नवम्‌ । सर्वै घस्तु म्राप्रं कुतो विभुत्वादैशतः कालतो वस्तुतश्च व्यापकरत्वात्प- च्छेद्रदितत्वान्नन्म निरोधं न मवदन्ति यस्येति युक्तः पाठः। यङ्ग यस्य जन्मोर्प्ति निरोधं मरणं च मवदन्ति पथममन्नानदकशायं वदनिति मूढा इत्यर्थात्‌ । तरि ज्ञानदशायां किमत आद ब्रह्मवादिन इति । वेद्बरिदौ हि निशितमसंदिग्धं नित्यं परवदन्ति भसद्धं वदन्ति वेदे वाक्यशचतेन नित्यस्वभ- तिपादनात्‌ | २१ ॥ इति श्रीनारायणविरचितायां म्मेताश्वतरोपनिषदीपिकायां तृतीयोऽध्यायः ॥ ३ ॥ [1 ज ०० शाक १ घ. 'दस्म्तीकै । ९० ्वेताश्वतरोपानिपदीपिका-~ | चतुर्बोऽध्यायः ४ | अथ चतुर्थोऽध्यायः । ५ कापादिखष्टिकरमेण तस्य सर्वार्मकताुपपादयति--य एक इति| य एक एव सन्वणी ओंकराररूपतां गतः । बणेकरतुतिविस्तारे शुङक्काय्त्युक्तेदीपने प्रचाथ्च्‌ | वणयत्यात्परवस्पं वणे अकारः । पर्णो द्विनादौ शृष्कादौ स्तुता रुप्यराक्षरे । चिरेपने कुथायां च वणेः स्याद्नणभेदयीः ॥ इतति विश्वः । वणेरूपः सञ्शाक्तियोगारसामथ्योदनेकान्वणोनकारादीन्निष्िताथी न्समितार्यान्पदवाक्यसूपेण दधात धारयति । निहितार्थ इति पाठे शक्यत्वेन समपिनोऽर्थो येन सः । शन्दशक्तिरपीन्वरेच्छारूयेव । रब्दखषटिुक्त्वाऽयैसषट माह--चिचेतीति । आदां च दिन्वं विन्वरूपः सन्नन्ते चाचसानेः व्येति "व्यथं विनाक्नं गच्छति कायरूपं जहातीत्यथः। स देवो दीपिमाञ्ग्वसनः प्राणोपाधिर्नीः वनामा बुद्धया ज्ञानेन शुभया स्वगीपवगेसाधम्या संयुनक्त संमोजयतु | सं देवथ सन इति पाठे वाक्रयद्रयम्‌ । नन्न्ते भ्ययमेति चेत्समृठं नरयेतेत्यत उक्तं स देवेति | च एवार्थे देव एव द्ोतनघमौ व्ययधर्पेणास्पृष्ट इत्यथैः स पूर्वोक्तः परमात्मा नोऽस्मान्बुद्धयाऽऽत्मतरिषयया संयुनक्छ सेयोजयतु प्ाथनायां लोट्‌ ॥ १॥ तस्य व्रिश्वरूपतां दशेयति-- तदेवेति । शुक्रं बीर व्रह्म वेद्‌; ॥ २॥ स्री रुपादिमदोऽग्यान्मनि कटिपित इत्याह-- त्वं सीति । मीणैः पुराणो दण्डेन वश्चसि दमेन दुष्टंश्छस्यसि जातो भद सि कायजातं त्वमेवेत्ययैः।।२॥ पतङ्के रक्तवणणैः लोदिताक्षोऽभनिः । तडिद्धभों मेषः । सच्छं सचाख्य। [क ¢ ~ शणः । विन्वा सर्वाणि ॥ ४॥ अजां मायां लोहितेति युणत्रयमर्य सरूपाच्धिगुणाः । अजो ह्वैकः संसारी लुपपणः प्रीयमाणोऽनुखत्य शेते स्वस्थतां मम्यते । अजोऽन्यो विरक्तो वियुक्तः पग्मात्मा सेकरूप एव न भोगान्भुदन्तं नापि जहाति | ५ ॥ द्रा द्रौ सुपण सुपणौ पक्षितुस्यौ चेतनत्वाज्जीवपरमात्मानो । सयुना सदा संयुक्तौ । सखाया सखायो परस्परभित्रे सयुजावपि गुरुभागंवौ न सखायौ । राद्ुरव्योः परं वरैर गुरुभार्गवयोरपीति स्मरणात्‌ । सखायावपि शिवकेशवौ न सयुजावि्युभयेपादानम्‌ । समानभेकम्‌ । क्षम्‌ । ओत्रशरू छेदने छेदनधमणं शरीरं परिषस्वजाते ष्व परिष्वङ्ग छन्दरसि छिडिति भूतसामान्ये किद्‌ । सदि [ चतुर्थोऽध्यायः ४ | नारायणिराचिता । २६. एजञ्ज्यो; परस्य ङिटीति परस्य षत्वनिषेधः । अन्यों जीवः पिप्पलं शररीर्- होर फलै कमौख्यं स्वादु सर्त यथा भवत्येवमत्ति भृङ । अनश्नभु्ानः एवान्यो अभिचाकक्चीति परमात्मा भूर भकाशचत एव न त्वत्ति । काच दीपनी यद्टुफे ट्‌ ॥ ६ ॥ समान उमयसाधारण पुरुषो जीवो निमस्नस्तादारम्यमापन्नोऽनीशयाऽनीश- तया पुह्मानो विषये रञ्यमानो जुष्टं सेवितं सेव्या सन्नं सन्तमस्वेस्य पहि मान च पश्यति । इत्येवं पदयम्सवेत्र वीतशोको भवति 1 ७ ॥ ऋचो अक्षरे । ऋक्पातिपायेऽक्षरे नित्ये परमे व्योमन्त्रह्मास्य विश्व देषा यसिन्नधिनिपेदुर्यच्स्वरामिकाः स्थिताः । यस्य चेश्वरवचनमिति स्वामिनः सप्तमी ! ऋचा वेदोध्यापनमात्रेण । य इदनथेकस्ताद्रिुस्त इमे समासते सम्यगा- सते युक्ता भवन्ति ॥ ८ ॥ छन्दांसि गायच्यादीनि। यज्ञा; पाकसेस्था असोमका; । कतव; ससोमफाः । व्रतानि ब्रह्मचयौदीनि । मृतमतीतशब्दबाच्यम्‌ । भव्यं भाविशब्द्वाच्यम्‌ । यच्चान्यदपि वेदा वदन्ति वेदमतिपा्यं प्वादि । अस्मान्वेदाध्येतृनृषीन्‌ । मायी मायावानीश्वर एत्वं च सृजते तामथ विश्वस्मिन्नन्मो जीवो मायया सेनिरुद्ध; सम्यङ्निरुद्धः | ९ ॥ अस्य महेन्वरस्यावयवमृतेरवयवत्व पर्जवरस्त॒ सभैमिदं जगद्रयाप्तमवयव- स्वमुपचारात्‌ ॥ १० ॥ । योनिं कारणं सषैमेक एषेश्वरोऽधितिष्ठति सवेस्येश्वरत एव ज्ानाक्रेयाश- क्योर्कभात्‌ । सं च वि चैति समेति सैगच्छते व्येति न्ययं गच्छति म्ये । निचास्य दृष्टम निरूप्यमा गामस्यन्तं शान्ति मोक्षाख्यामेति याति ॥ ११ ॥ भमव उत्पत्तिस्थानम्‌ । उद्धवो वैभवदः। स एव रः स एव महषिभू- गादः प्रथमं जायमानं हिरण्यमर्ममपि तमव पद्यत जानीत संयुनक्तु सेयोज यतु ॥ १२॥ यस्मि्नामि रोको; भिताः । ईस ईषे । कस्मै बरह्मणे ब्रह्मरूपाय तस्म देवाय हविषा हविष्येण विषेमोपचरामेति प्राथना ॥ १३ ॥ किस्य तमसो मध्ये गुढमिति शेषः ॥ १४ ॥ काले स्थितिकाछे युक्ता योगमाश्रित्य प्रता । व्रह्मपिग्रहणं देवपिरान- १६. भ्ये र।२ग. भ्या सपन्नं। ३ ध. प्रपन्नं । ४४. श्रस्येति प्राप्रोति । इर्तति पठे छान्दसो गुणाभावः ॥ ७ ॥५ध. ष्द्‌ध्ययन 1६ घ. ज्ञाः सपरवः । कतवोऽपदचः \ नः ॥ ५ के. ख, "काः स्थिताः २२ शेता्वतरोपानिषदीपिका-- | चुर्भोऽध्यायः ४ ] पाणामप्युपलक्षणपर्‌ | ब्रह्मा ऋषय हति षा छेदः । देवताश्च चादैत्याद्‌योऽपि मृत्योः संतारस्य पाञश्चन्वासनारूपान्‌ ।॥ १५ ॥ \4 क 1 ~ [ आ 4 ह ५ धुतात्पर्‌ घृतस्योपरि वषित मण्डयुपारे पृथुटखाकारं सृषष्माशम्‌ ॥ १६॥ हृदा हृस्पुण्डरीकेणाऽऽश्रयेण मनीषा मनीद्‌ नितसंकर्पा बुद्धिस्तया । मनसा मनःम्बरूपयाऽभिक्लयप्नो भातः । मनसेवानुद्रष्व्याभेति श्रतेः ॥ १५ ॥ यदाऽतमः । यदा यस्िन्काछेऽतमस्तमोनिष्टत्तिभैवति तत्तदा न दिवा दिवक्षो न रात्रिर्यामिनी न सत्कारणं नासत्कार्थम्‌ । पि ति शिवि एव केवलो निर्विकारः सवितुः भूयस्य बरेण्यं भर्गोऽपि तदेव । पुराणी मा शास्रोत्थविध्रा तस्माषटता प्ता ॥ १८ ॥ नेनमू्वमृष्वभागे न तिर्य॑शवं दिगायतनमध्ये यतो द्र दिशः परसास्त् न परिजग्रभत्‌ ) न कथित्परिग्रहीतवान्‌ ) मतिभोपमा \} १९ ॥ न संद्र इति । न्याख्यातम्‌ ।॥ २० ॥ अजात इत्येवमिति । अदे कथिन्मयेवन्नातस्वरूपौ जीवो भीरनेन्मभीरः स्नजात इत्येवमजातः स्यािव्येवं हेतुना यत्ते तव दक्षिणयुपदेशङकुशलं एुखं सत्प । हे रद्र तेन शुखेन मां नित्यं पारीत्यन्वेयः । स्वहुपदेकञान्पुच्येऽ- पिति भावः ॥ २१॥ नोऽस्माकं तोके वालके तनये पुत्रे मा रीरिषः! मार्दिसीः | आयव युपि । उकारान्तोऽयं यथा वायुना जगदायुनेति । गोपु पशपु मा रीरिषः। रुष रिष हिंसायां यङ्लगन्ताहङ्‌ । नमु ्वदरक्षणाय दुदान्ताँस्त्वद्पराधकारिणी वीरानाणान्न्मीत्यत आह--नोऽसमत्सेबन्धिनो भागितः क्रोधवतो वीरान्मा चषीमी हिंसीः । त्वदमुगृहीतमाजस्यैव मे दु्दान्तिभूतेता खादक तपीडानवस्‌ शति स्यान ते हस्या इति भावः) ननु भक्ताधीनः भञुः सदेतिपसिद्ध- भक्त्या भान्यमत आह-दविष्मन्त इति । सदं सदोमण्डपं भति । इदनथ॑को निपातः । स्वा त्वां हवामह आवाहयामो यज्गभागग्रहणाय ॥ २२ ॥ इति श्रीनार।यणष्रिरचितायां श्वेताश्वतरोपनिषदीपिकायां चतुर्थोऽध्यायः ॥ ४ ॥ “~-----~ ---~----~ १कृ, ख शरि चाकि । २ ग. ध, मनन । ३ ग. ध, भमिनः क्रो । | पञ्चमोऽध्यायः ५ |] नारथभविरयित। । २६ अथ प्मोऽध्यायः । द्रे अक्षरे जीवब्रह्मणी नित्यं विज्ञानम्‌ । न जीवी भियत इति च श्तेः | ब्रह्मपुरे देरऽनन्ते ज्ञाने धेना यस्यान्तो नासि । अग्वस्थं भादरव्ययभिति स्मृतेः । यद्वा-- अनन्ते इत्यक्षरयोविंशेपणम्‌ । यन्न वह्मपुरे विद्ाविधे गुदे गुप्े सत्यो निहिते क्ते तत्साभ्यत्वरात्तयोः । क्षरं स्विद्य । आधेया कं तत्फटत्वारक्षरस्य कायस्य । अमृतं तु विचाःऽगृतरूपमोक्षहेतुत्वात्‌ । विद्या पिये इशत इष्टे यस्तु सोऽन्य; परमात्मा तयोः; स्वामीन तु तद्रपः | अन्तः करणद्रत्निरूपत्वादविद्याविद्ययोः ॥ संमरतीन्वरस्य संसरज्नीवाटुग्राहकत्वमाह-य इति । यो जीव एकः कुटुम्ब रहितः संन्योनिं योनिं मनुप्यतियगादिचतुररीतिरक्षजीवयोनिमधितिष्ति गभे पासेनाऽऽरोहति । विन्वाने रूपानि पनुष्यादिनानासंस्यानमेदभिन्नररीरभि सवी योनीश्च तत्तज्जीवश्चरीरसमवेताः पुटिङ्गस्ीटिङ्करूपा अधितिष्ठति स्वस्व. रूपतयाऽभिमन्यते तमप प्रसृते; पण्दशषेनबन्तम्रू । आहारा वरिषिधा शक्ताः पीता नानावध.ः स्तना इत्यादि पूवपराञुसंधानवन्तम्‌ । ततः भसूतं प्रसूति वास्वाधातेनापहुतज्ञानमत एव काषिटं विस्मृतपुबापरानुसंपानतया दतपभं धवलच्छायम्‌ । अथवा विपयेष्वम्रहत्ततया जातमाघरं कपिप्रूनिमिव रिथतेष- विधं तप्र प्रथमं य हवरो ज्ञातैज्ञीयत एमिरेति ज्ञानानीद्धियाणि तै; स्वन्य- पानादिपहत्तिहेतुमतदशेनस्पर्चनादिज्ञानदानेन विभति पृष्माति । तथा जाय- मानं चकारान्स्रियमाणं च पस्येत्कमीनुक्लतच्दपे्ितपद्‌ा यदानेन संभा- वयति ॥ २॥ जालं कमफललक्षणं बन्धं वहुधा विकुरवैन्रनेकधा दिक्जियां नयननेकैकस्य कमणो देहादिभोगोपकरणानेकफटखात्‌ । यसिमिन्सेत्रे ब्राह्मणादियोनौ सेम- वति जायत्त एष देषो जीवस्तत्र जायमानं प्रयेदिति पूर्वेणान्वयः | पतयः पतीथक्ुरायधिष्ठातन्सूयौदीन्विभक्तिव्यत्ययः सषराऽयानन्तरमीदा ईश्वरः सर्वा धिपर्यं देहेद्धियादिस्वाम्यं जीवस्य कुरुते महात्मा व्यापकः | ३॥ तदेवाऽऽह-- सव इति } परकाद्चयन्स्वाध्यस्ततया मासयन्श्राजते स्वथका- रतया स्फुरति । यदु अनडवान्यथां गोमण्डलेऽनइवान्पण्डः स्वतन्त्र एवं देहा- दिसघात्ते स देच ईष्वर इत्यथ; । भगवान्परपेन्वर एवं वरेण्यः सर्वोत्तमो योनि स्पभावान्स्वभावरून्यान्स्लुसपमा यानध्यस्तान्भावानधितिषटत्येकः शैदूपवदे ८ ~ ~ न था १के क्ष. मुक्तात्‌ 1 य: शवेताश्वतरोपनिषदीपिक्ा-- [पचमोऽध्यायः ६ कोऽपि नानावेपो भवाति । अत्र कचिज्जीवलिद्धसद्धावेऽपि प्रकरणात्पुरुषा पयेवसानाचेश्वरपरा एवते मन्त्राः ॥ ४ ॥ यश्च स्वभावं वागादीनां पचाति फलनुकूलं करोति माच्यान्पूर्वोत्पन्नानय- मीदीन्परिणामयेत्फलोन्षुखान्करेत्ति । एकः सन्विश्वमधितिष्ठति गुणान्धमी. न्स्वादीनिद्धियाणि च यो विनियोजयेरस्वस्वकायेपु प्रयुङ्ते । ५॥ वेदेषु गुह्या या उपनिषदस्तास्वपि गृहं गुप तद्य परमात्मानं विन्दत रुमतेऽथीञ्जीवः । ब्रह्मयोनि बह्म बेदस्तस्य योनिमत्पा्तिस्थानं ये देवाः पर्थं तद्िदृस्तेऽमृता वमूबुः ॥ ६ ॥ इदानीं यतपुरुषायसिद्धय ईन्वरस्वरूपं निरूपितं तं जीवं देदा्संकीर्णतया ज्ञापाथेतुं वैराग्यार्थं तस्य संसारं वणयितुमाह-गुणान्वयो य इति । यो गुणा. न्वयो गुणेरिद्धियेरन्वयोऽस्य स तथा स फलकमंकती फलयुक्तं कर्मं फर कभ तस्य कर्ता जीवः सच स एव तस्येव स्वस्यैव कृतस्य कर्मेण उपभोक्ता सर्वै स्वत इत्यथैः । स जीवो विश्वरूपो जाग्रदवस्थः । तरिगुणः सच्छा गुणत्रययुक्माणाधिपः पाणी स्वकमेभि; शमाञ्चमेखिवत्मं चिविधं माग धूमा चिरधोमतिलक्षणं संचरति स्वगत्तिविषयी करोति ॥ ७ ॥ अङ्गमत्र दहरनिवासी रवितुरयरूपः म्रकाशास्मा संकस्पादियुक्तः | तस्य चिदचिदरूपता कृतेऽत आह--§रिति । बुद्धेगुणः संकस्पाहंकारादिः । आत्मयुणो रवितुस्यदख्यत्ता ताभ्यायुपलक्षितो हि दृष्टौऽवरोऽपि सूक्ष्मोऽपि स॑ षालाग्राःसंभावितः ॥ <८॥ तदेवाऽऽ्दु-बाटग्रेति । वाहस्य यदग्र तस्य यः शततमो भागस्तस्पा- पि शतमकारेः कल्पितस्य यो भागः स जीवो विङ्गेयः। तादृशः सूक्ष्म इत्यथेः। स च सोऽप्यानन्त्यायानन्तसंसारारम्भणाय कर्पते समर्थो भवति । अनन्त- शक्तिप्रमेन्वरांशत्वात । अथ च स सूक्षमऽप्यानन्त्याय ब्रह्मभावाय कर्पते । ठयापकत्वश्रु्तिस्तु तस्य भगवेदभिन्नस्वेन युज्यते | ९ ॥ कारीरथमी नैनं स्पृशन्तीत्याह--नेषप इति । तहि कथं तैन्धेपदेद इत्यत आह- यद्यदिति । तेन तेनापा,पेकन स आस्मा ॥ १० ॥ २ संकल्पनेति । संकटपनं मनसोदेशः स्परेनमङ्ग सङ्गो दृष्टिदशनन्यवदहार होमः कमौदुटाने तेग्रोसो भोजनमम्बु्ा्मियदटिस्तया च श्राससहितयाऽऽत्मनी ~ ~~ -~-----~ ~~ ------.-- ~ 1 षग. सवलः ।२ग. "हवाला? ३५. ण्ति वाङ! ४६, "त्त्वा ।५६्‌, श्नं ॥ ६ द, द्य स्यः । पठऽध्यायः ६ ] नारायणविराचिता । २५ भ या बिषृदधिषेभन्नानोप्चयो जन्म व्राह्मणादिभोनिः कर्माधिष्रोषादि तदुगानि तदनुसारीण्सुक्रमेण वरिरुदधदेष्ानां योगपवरासं वामेण देही जीव; स्थानेषु स्थावरजङ्गमेषु ब्रह्मादिस्तस्बपयन्देषु रूपाणि शरीराण्यभिसंमपद्यते पामोति । त्र इद रमणीयचरणा अभ्याक्ञा ह यत्ते रपरणीयां योनिमापवेरन्बह्मयोनि बा क्षत्रिययोनिं वा परदययोनिं चा | अथ य इह कपूयचरणा अभ्याशतो ह यत्ते कपथां योनिमपद्रञ्म्वेयोनिं चा सृकरयोनि वौ चण्डालयोनिं वेति श्रत्यन्त- रात्‌ | अनेन मन्त्रण पञ्चाप्निहोत्रवि्ा सूचिता ॥ ११ ॥ । तदेव चिष्टणोति--स्थुखानीति । स्थुखानि दंबमनुप्यादीनि सृ्ष्माणि तिय- कंस्थावराद्रीनि स्वगुणे; सत्वादिमिहेणान्यादत्ते । करियायुणेधेमाधमाख्य- | रात्मगुणेमनेगुणेज्ञानवासनादिभिः छरत्वा तेषां देहानापपरऽपि स्वगुणाभि न्रोऽपि संयोगहेतुः पाप्निनिभिन्तं दृ उपरव्यः } तमते विद्याकमेणी समन्वा- रमते पर्वभङ्गा चेत्यादिश्रतेः | १२॥ इतः ससारचक्रान्मोक्षस्थोपायमाह--अनाद्नन्तमिति । कषिलिस्य माया- या मध्ये बतैमानमनेन दुर्गयल्ययुक्तमीद्ं देवं ज्ञाना सवपाशेः सव्रवन्ध- नेभ्यो मुस्यते ॥ ६३॥ भाषग्राक् मक्तिगभ्यध्‌ | अनीडाख्य न नीडो पस्यासावनीडोऽनीड इत्या- ख्यानामयस्य सतं निरारम्पनं भावाभावकरं छषटिभिख्यकारिणं शिवं ` कर्याणरूपं फलासगकरम्‌ । पादकः पुरुप ति श्रुवे; । लिङ्ग सकटलि- ङ्शरीरनिमोतारं देवं ये विदुङ्गातवन्तसते ननुं दद जहस्तत्यजुयुक्ता इत्यथः।१४।। दृति भ्रीनारायणविरचित्ता स श्वताश्वतरोपनिपदीपिक्रायां पञ्चमोऽध्यायः | ५॥ [1 अथ पष्टोऽध्यायः । 1 पर्वोक्तान्कालादीञजगच्छारणतया संभावितान्वादिप्रतिमासमपिंताननृ् ` देवमहिश्नाऽम्यथा सिद्धतयाऽपवदति-- सभावमेक इति । कषयः कु शब्द्‌ वक्तार; परिगष्ठमाना देवमोयाविभोहिता चु वित्कै देवस्थिन्बरस्येष महिमां सामथ्यै येन मदि्चेदं ब्रह्मचनरै ब्राह्मणानां वादिनां चक्रं समूहो श्रास्यते ` जावसमरह्य षा नानारातेनायतं । न~ ^~" ------ ----------------- ~ ~ ~ श, = = १. घ 4 1 ग. चण्डा ) त-न नन >> (१ ¢, ५ २६ शवेताश्वतसोपानेषद्पिका-- [ षष्ठोऽध्यायः १ ] इ्बरः सवभूतानां हद सऽयन सिति । श्रापयन्समैभूतानि यन्बारूढानि मायया ॥ इति स्मरतेः ॥ १॥ येनेष्वेरेण नित्यमा्रत व्याप्तमिदं सवम्‌ । ज्ञः । जानासीति ज्ञः | इगु पधज्ञापीरकिरः कः । ज्ञाता । कालकालः कालस्यापि नियन्ता गुणी गुणनजय- माधितः | सर्वैवायुः सर्वेषां प्राणः सवेविद्य इति वा पाट; । तेनेदितं तेनाऽ. क्रन्द कम शुमाञ्चु्भं विव्ते नान, रूपं भवति ह भसिद्धौ विवदेत इस्यनेन सर्वोऽपि प्रपञ्चो भिचततोत्मक इत्यु भवति । अताच्विकोऽन्यधाभाषेों पिवते साक्षाद्रा परम्परया वा ब्रह्मण एव सवः प्रपञ्चो विवते इत्यथः विवदैरूपाण्याह- पृथ्वीति । पृथ्न्यादिरूपं भवनि । एतत्सर्व चित्य चिन्ता- महतीति यत्‌ । श््यामित्यथः ॥ २ ॥ इदानीं दत्तदयेन मोक्षसाधनान्याह-- तदिति । तन्मसुष्यशरीरसाध्य कम छभाख्यं कृत्वा निष्पाद्य भूयस्ततो विनिवृत्य निदत्यभिषुखो भूत्वा त्वस्य , तपेन बरह्मणा योगमेक्यं समेत्य प्राप्य त्छमस्यादिवाकयैः कम॑क्षये स मोक्षं यातीत्यग्रतनेनान्वयः । को मोक्ष याति कियता कारेन चेच्यपेक्षायामाह- एकेनेति । कश्चिदेकेन जन्मना कथिदृद्रयादिभिजन्मभिरष्पयैन्तेवौ शब्द्‌ न्यून रभिङषैवी यत्नादुसारतः । यदुक्तम्‌-- बहूनां जन्मनामन्ते ज्ञानवान्मां पपद्यत इति । कालन शतुनाऽऽत्मगुणैच्च धभज्ञानादिभिः सृध्ैः सृश्मवस्तुमकारिभि- ६ 1) २॥ कमाोप्यारभ्योत्पाच फीटशानि गणानिितानि विहितानि नतु दोषानवि ताने निषिद्धानि विहितानां गुणान्धिततत्वै सेयोगपृथक्त्वन्यायेन । सखशुद्धे रपि पातिस्विकफरूवन्साधकत्वात्‌ । सवान्भावांघक्रादिषिषयान्यः स्वस्व स्थाने षिनियोजयेत्‌ । यथा रूपं चक्षुषि चक्षुः सूरये सूय तेजसि तेजो बायौ घायुपाकाश आकाङ्मात्मनि । एवं खः काय॑ सम॑ कारणे ब्रह्मणि विरापये- त्द्‌ तषां कार्याणां ब्रह्मभावज्ञानेनाभावे सति । ज्ञानापिः सवेकमीणि भस्म सात्कु रुतऽज्ननति स्मृतेः कृतानां कमणां न्वः स्वाभाविकी निद्टात्तभेषेति । कमरक्षये सति स पुरूषस्तर्वतो रूपतन्मात्रादिभ्योऽन्यः सवीसङ्गः सन्याति अषत्पस्वरूपं प्राम्रोति । अथवा भावा भावना विषयाभिराषास्तान्विनियौ जयेदात्मनि जुहुयात्स याति तेषां कामानामभावे भोगादिना छृतकर्मनाशः । यदुक्तम्‌ आपूयैमाणमचलपनिषठं समुद्रमापः भविश्चन्ति यदरत्‌ । तद्त्कामा ये प्रविशन्ति सर्वे स श्रान्तिमामोति न कामकामी ॥ इति ॥४॥ नना १, घ, चित्यं चितमः। | पष्ठोऽध्यायः ६ ] नारायणविरचिता । २७ स आदिः सवैकारणानां सयोगनिमित्तहेतुः संयोगनित्तान सेषातका- रणानि स्वभावकालादीनि तेषामपि हेतुः प्रः सर्पो; । इृद्धियेभ्यः परा ह्यथ अर्थेभ्यश्च परं मनः | मनसस्तु परा बुद्िनद्धेरात्मा महान्परः ॥ महतः परमभ्यक्तमव्यक्तातपुरुपः परः । _ = _ पुरुष। न्न परं फैचित्सा काष्ठा सा परा गतिः ॥ दृति श्ुत्यन्तरात्‌। अत एव त्रिक।रात्काट्रयोपष्ष्यस्परः । अकरोऽपि निरञ्जनोऽपि इष्टः स्वपरकारत्वादपरोक्षीभूतः । साक्षादपरोक्षाद्रह्येति श्रुतेः । भवभुतं भवरत रतवं पाप्रमीच्य स्तुत्यं स्वचित्तस्थम्‌ । ईन्वरः सवभूतानां हृदेशेऽजैन ति तीति स्मृतेः । यद्रा-- स्वचित्तस्य ध्यानारूहं पूर्ैमुपास्य ज्ञानोत्पत्तेः प्रागा- राध्य यातीति पूर्वेण संबन्धः।॥ ५॥ स हति । स परः परमेश्वरो वृक्षैः शरीर; कालेन क्रिययाऽऽकृतिभिर्नाति- भिरुपलक्षितोऽपि सन्नन्यस्ताभ्यो भिन्नोऽसङ्कत्वात्‌ । यस्मादीश्वरादयं प्रपश्चः परिवतैते चक्रषदावर्वते धर्मावहं घर्मननकं स्मरणादिना पापनुदं दुष्कृतनीशकं भगेशं भाग्याधिपमात्मस्थमात्मस्ेन रिथतं ध्यानेन बुद्धिस्थं बाऽमृते यततो मृत्यु मयमयेति । विश्वधाम विश्वाधारं ज्ञात्वा यातीत्यन्वयः ॥ ६ ॥ इदानीम षिस्तञ्ज्ञानं माथयते- तमीश्वराणामिति । त॑विदाम जानीमेति भाथेनायां लट्‌ छान्दसो गुणाभावः प्रस्तात्परभ्योऽपि परमम्‌ ।! ७ ॥ न तस्येति । साधननिरपेक्षः फलनिरपेक्ष्ेत्यथः । न ततसमस्तन्ुख्यस्तद- धिको वा न इष्यते युक्त्योपरुभ्यते । अनेकेश्वराधिष्टितस्वे सुगपदुत्पादषिः नार्भसङ्खात्‌ । शक्तिः श्रूयते वेदेषु स्वाभाविकी सहनसिद्धा ज्ानषलाभ्यां युक्ता क्रिया क्रियाश्क्तेः ।॥ ८ ॥ न तस्य कश्चिदिति । पतिरधिपति; । ईशिता नियन्ता लिङ्खमन्याभचरिः तो धर्मोऽनुभित्तिसाधनं स च तस्य नास्त्यधमेत्वादौपनिषदत्वाच । क्षित्यादि- फायलिङ्गं तु न यथाभिमते्वरसाधकम्‌ । सकारणं कारणसहितं लिङ्गं नाति कारणमपि नास्तीत्यथः । सकः!रणत्वं तत्कारणमेबेश्वरः स्यान्न कार्यं प्रत्‌. न््यात्तथा चानवस्था स्यात्‌ । करणाधिपा अन्त;करणाद्यधिपा देवास्तेषामष्थ- धिपोऽधिषठाता जनिता जनयिता । जनिता मन्त्र इति णक्‌ । अधिपोऽ- ध्यक्षः | ९ ॥ धिता यस्त्विति । उर्णनाभो दृताकीटः स यथा तन्तुभिरास्मदेहसभषेरात्भानं पमाृणोति एवे भधानननैः भरकृतिसंमुतेवासनादिभिः स्वभावत एवाऽऽत्मानं गु करोति स देवो नोऽस्मभ्यं ब्रह्म स्वस्वरूपं दधातु ॥ १० ॥ , २८ ्वेताग्बतरोपनिददीपिका- [ पष्ठोऽध्यायः ६ |] एक दति । पकः भपरानं कपाधयक्षः कर्मधिष्ठाता कर्मणां तदधीनफलछन्धा- त्साक्षी साक्षादल्यवरधानेन स्व्राध्यरतं विष्वमीक्षते चेता संहन्त्रा । चिमृच. यने ॥ ११॥ एको वीति । वोऽप्रीनः सर्वोऽम्यास्तीति बक्षी निष्कियाणां नि्व्याषा- राणां व्योमादीनां दशी रवेच्छया व्यापारकः । एकपेकरूपमान्मानं बहुधा नाना यः करोति । स एकधा यवराति त्रिधा भवति प्चधेत्यादि शरु्यन्तरात्‌ | मर्थं बुद्धा चतन्याकारणाभेच्यक्त न हह क्षसरमान्मन आधारस्तस्या- मृतेत्वात्‌ । शाग्वतमात्मानन्दरक्षणं नेतरेषां वाष्ासक्त बुद्धीनाम्‌ ॥ १२॥ नित्यो निस्यानां चेतनश्चतनानामेकः वहूनां यो विदधाति कामान्‌ । तमा- त्मस्थं येऽतुपर्यम्ति धीरास्तेषां शन्तिः इश्वती नेतरेषाम्‌ । तद्वेतादिति मन्यन्तऽनिर्दैश्यं परमं सखम्‌ । कथ नु तद्भिनानीयां किमु माति न ात्िगा तत्कारणं सस्ययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सवेपारः (॥ १३॥; नित्यानां नित्यैत्वेनामिमतान्पं व्योमादीनां मध्यया नित्यः प्रमाथं बिनाी चतनानां लिद्घगदीनां मध्ये यः परमाथेचेतनः । चश्षुपश्वकषुरित्यादि रतेः । वदनां जीवानां थ षकः सन्कामान्भोगान्विदधाति तमात्पस्ये बुद्धिस्थं पीगः पडुधिर्यः । तद्रह्येतत्पर्यक्च मन्यन्ते रवानुभवतां विष्रंसः। अनिर्देश्यम्‌ । यतो वाचो नितरतेन्ते अप्राप्य पनसा सहेति मन्त्रवणात्‌ । विनानीयां स्वा. नुमयतो भातिन भाति वरेति सेश्ञय।न्तो मन्वो दुष्मापतां व्यनक्ति । सकय निराकरति- तत्कारणमिति । कार्येण कारणमनुमेयभिते मावः । विद्रूसत्य- क्षमापि ममाणयत्ति--सांख्येति । संख्यायत आत्माऽनेनेति संख्यं ज्ञानं योगो निष्कामकमानुषएानमासनप्राणायामादिसा्यश्िच्तनिरोधो वा ताभ्यामधिग- म्यम्‌ । ज्जने फकपाह--ज्ञा्वेति । १६॥ स्वपरको् तत्र प्रमाणान्तरं नावतरतीत्याह--न तत्रेति । भाति भकाश्के भवति । अनुभाति तद्धानानन्तरं तदध्यस्ततया भासते यथा जटोस्पुकाद्य्नि- संयोगादिं दहन्नमघुदहति न स्वतस्तदरत्‌ । अनेन न भातीति पक्षो निरस्तः । किं स्वातन्त्येण नेल्याह-- तस्येति । तदुक्तम्‌-- * नित्यो निदानामित्यायर्थानन्तरं तत्कारणमित्यावय्ं भाप्यकारादिभिर्भृहतं व्याख्यात च तभात्मस्थमिलखदि न भाति वेखन्तं मखसते राव्द्जानिमनेनैय दीपिकाकरेण गृहा व्याष्यातम्‌ । भष्यश्षरादिभिस्नु न गर्तं न व्याद्यातं च 1 १ ध. "दनां तमासस्थं बुद्धिस्थं धीराः पदुधियः ॥ १२९॥ २ख. ग. च. शयत्वाभि'। ध. "ति जनिः {४ श्य्‌: ! अनि) [ पोऽध्यायः ६ | नारयणविरचिता | ध २९ यदादित्यगतं तेनो जगद्धासयतेऽखिलम्‌ | यच्चन्द्रमसि यच्चा्नौ तत्तेजो चिद्धि मामकम्‌ ॥ इति ॥ १४ ॥ एक इति । दंस इन्त्यज्ञानाभेति भुवनस्य सरःस्थानीयस्य । तप्रैकसिन्नेव रुद्राः शक्तयः ममातरिरन्तीत्याह-- स एबराघ्नैः । स एव सलिल उदके सेनि. विष्ठाऽतिमृन्युमेति भृत्युमस्येति । ईशनायेकन्वाय ॥ १५ ॥ स्य विेपणैगुणकर्माण्याह-स विन्वद्दिति । विश्वे करोतीति विश्वत्‌ । विश्वं वेत्तीति विन्ववित्‌ । जानातीति जः फारकाछः कारस्यापि नियन्ता गुणी सच्ादिपघानः सवेविद्य ऋगादिवि्यास्थानम्‌ । प्रधानं भक्तिः जज्ञौ जीवस्तयोः पापैः । गुणेश गृणनियन्ता ससारादीनां चतणणी देतु; ॥ १६ ॥ स इति । स इंकस्तन्मयः शेसारप्रायः, भाणादिपश्चकोश्रमयसात्‌ । इशर्सज् ईैशनामा ज्ञो ज्ञाता । ई इट ॥ १७॥ ॥ य इति । प्रहिणोति । ददति । आत्मवृद्धिमकाश्चमुपदेश्ागम्यम्‌ । मनसेवा- गरटव्यमिति श्तेः । स्वावरणयोः सरीरान्तःकरणयो मासकमिति वा पूमुषु- ुक्तिकामोऽहं ताग्वतसे पनैः ॥ १८ ॥ निष्फलमिति । कला; पोट पूरवोक्तास्तद्रहितं निष्कियमविकारत्त्पूण त्वाञ्च । अगृतरय प्रं सतु परमामृतमित्यथः । शरणमहं प्रप्य इति पूर्वेणा- स्वयः ॥ १९ ॥ यदेति { चमे यथा शरीरं सवतो वेष्टयति तद्यदा भूतलसंनिदहितभाकाशं मनुध्या वेष्टयिष्यन्ति । असमाविक्रन्त ऊध्वहरना मृतले विचरिण्यन्तीत्ययैः । तदा देषमीन्धरमापेन्नाय बरह्मज्नानमन्तरेणेव दुःखस्यान्तो निटत्तिमविष्याति । ६-१९।ऽपराकतं पर्य जावविश्रमायं करिप्यतात्यथः । अत पव दुखस्यान्त उक्तो न त्वानन्दावाक्तिरिति । दुःखान्तं मोक्षमेव केचिद्न्पाचक्षते। तन्न ज्ञाना देष तु केवल्यं तमेव विदित्वा नान्यः पन्था व्ि्यत इत्यादिवाकयेज्ञानम्यति- रिक्तमोक्षसाधननिरासास्साहसमाचम्‌ । यद्रा कृपादिना देवमविन्नायान्नात्वा मुमुक्षवो यदा चयेवद्‌ाकाङं॒एुगचमोदिवनम एव सर्य सैन्यस्य वेष्टयिष्यन्ति करीरे परिधास्यान्ति स्यारौकपगा मविप्यन्ति तदा दुःखस्यान्तो मोक्षो भाषे ष्यति । न कमणा न परजया धनेन स्यगेनेके अमृतत्वमान्युरिति श्रतेः ।|यद्र यथाऽमृतेस्याऽऽक्ाशस्य चपचत्परिधाना्समभवम्तथा देवान्नाने मोप्नासमव इत्येवंपरयतत्‌ । यदु्तसू--तयव विदिश्वेति । तेन देवाराधने यत्न आस्थेय इति भावः । अयमयं आचा्यसमतः । चभेवदाकाशवेष्ठनामं भववद्‌विहुषो ~~~ ~ ~~ +~ - ---~----~ ~ ~---------~--- ~" १ ण्यो महाप्रः। ३० भ्वेताश्वतरोपनिषदीपिका नारायणविरचिता । [ पष्ठोऽध्यायः ६] मोक्षासभवश्चतोरेति सर्पृधमन्परत्यञ्येतिश्छोके शांकरगीताभाप्य उक्त्वा | २०५ ॥ ्ेता्बतरस्य पूनेक्गानसाधनानि परादुषदेष्टुमास्यायिकारूपेणाऽऽह--तपः. अभावादिति | तपसः सामध्यादेवस्य पदैन्बरस्य भसादाच्च व्वेताश्वतरो मुनि असिद्धौ बरह्म विद्रान्विदन्सन्नय पश्चादन्त्याश्रमिभ्यः सैन्या्तिभ्यः परमं ज्ञानं ` सश्पक्मोवाचोपदिषएटवान्‌ ॥ २१॥ वेदान्त इक । बेदस्यान्त उपनिषत्तन्न परमं गुद्यमत्यन्तगोप्यं पुराकयये पसृष्टौ पचोरितमुपदिषटमनादिपरस्परायातमिस्यथै; । विद्याधिगमे षरुतीरथानि तेषामिहन्वरमक्तिसाधनक आसमज्ञाने दरे एवाभ्यसू्गायेते । शान्तः पुत्रः शिष्यो चा तदनधिकारिणे न देयमवीयवर्ती तथा स्यामिति श्रतेः ॥ २९ ॥ देवमाक्तिवहुरभक्तेरप्यन्तरङ्गःसाधनतामाह--यस्य देव॒ इति । द्विरक्तः समाप्त्या । इतिस्तद्ब्योतक्ः ॥ २३ ॥ । नारायणेन रचिता श्रुतिमात्रोपजीविना । अस्पष्टपदवाकयानां श्वेताश्वतरदीपिका ॥ इति श्रीतारायणविरवितायां श्रेताश्वतरोपनिषद्मापेकायां ष्नोऽध्यायः ॥ ६ ॥ समापना चेयं दीपिका ॥ शरेताश्वतरोपनिषदिवरणं विज्ञानभगवर्छतम्‌ । अवच्छेद त्रयातीतनिमलङ्गानमूतेये । मनोगिरां विदूराय दक्षिणामूतये नमः ॥ १ ॥ निगमान्तमदीपाय निःसङ्गसुखसंषिदे । संसारतापनोदाय विद्याश्नीपतये नमः ॥ २॥ परत्यस्ताखिकमेदाय जगद्िश्रमसराक्षिण । ्ञानोत्तममुनीन्द्राय नपः भस्यक्सुखात्मने ॥ ३ ॥ नमः परमक्ऋपिभ्यो नमो बह्मविद्यासंमदायकतुम्य॑ः । ब्रह्मवादिनो चद्‌. दीति । इदं ब्राह्मणवाक्यं वादिने बदनशील। बेदाथेदिपरीतपक्षानिमूली्रत्य ` वेदार्थेन ब्रह्मबदनकीला; साक्षर परम्परया वा सथैदेदाथैयेन बद्ध बद्न्तीः त्यतेत्‌। सर्वे वेदा यत्पदमामनन्तीतिश्चतेः । हममे बाह्यणवाक्याथेमोपनि्षैत्स प्रपिरुरे मन्वाः भतिपाद्यन्ति | किं कारणमिति । किं कारणं ब्रह्म जगहुपा. दानकारणं ब्रह्म किंमन्यद्रा जगहूपादानकारणं ब्रह्म कीटक छुदधमवि्ामिदिते वा ।अथवा ब्रह्म क्षै कारणमविदेषेण निमिच्तोपादानफारणं वा । आदहोसिनि- मित्तकारेणमेव । कुतः स्म जाता आकाक्चादिवन्स्थित्यवेस्थायां ब्रह्मकायभूताः सन्तः सुषुश्चिभरयादिपषादानकारणमभूतन्रह्ममात्र््या विर्यं गता; सन्तः प्रवो धसगीदिसमय उपादानकारणभूत्रह्मणः कायेत्वेन वचं जाताः । आहो सि- उजटचन्द्रस्थानीया घटाकाक्स्थानीयां वा वयं सूुषृ्चिमरूयादिषूपाधि विख्ये विम्बचन्द्रमहाकारस्थानीये ब्रह्मण्यैकयर्मुपगता; सन्तः भरभोधष्ष्यादिसमये . बह्मविवैकायैकारणादिभन्तो विस्बचन्द्रमहाकाश्चस्यानीयब्रह्मणः सकारा-. ज्जनाता जीवाम केन । च्ड्थं रद्‌ । जीवमः केन वर्यं जीवाम । अदन - किमीश्वरेण वोतोभयेनाऽयस्ित्स्वभवेन । क च संप्रतिष्ठा । पोप्तावस्था.- यप्रस्माकर विकारीमूते ब्रह्मणि किमेकत्वेनावस्थानयुत स्वतोऽविकारिणि मायापिषितस्वेन किकारिणे ब्रह्मण्येकत्येनावस्थानमाहोस्विदषिद्याल्यां मायां प्रियया ब्रह्ममान्रतया प्रविखाप्य विष्युद्धे बह्मण्येक्वेनावस्थानम्‌ । क घ सेपरतिष्ठिता इत्यस्मिन्पाठे मोक्षावस्थायां कीदमरूे बरह्मणि वयमेकत्वेना- १ स्र. “भ्यः । इदं ब्राह्मणवाक्यं च 1२ ख, गति! धाः । ३. णक्षत्पर्‌ । ४ ख, नतेः . ५“ किंकार्णमिति । इ“ । ५ ख. °पत्परिसमाः । ६ क- ध. "त्तम 1५७ क. ग, याश्चव्‌ । < ख. ग. ण्सुपाम° । ९ ख. °न्तःसम्यक्पभरवो” । १० ग, श्येकर० 1 ११८ च्वाम्‌ः 1 सर । १२ कुर तिष्ठा ई ५ शवेताग्बतरोपनिपद्निवस्म--- [प्रथमोऽध्यायः {| #। बस्थिता इति योजयितव्यम्‌ । अश्रित; केन । किच केवसखादित्यावयािद- वौरधिष्ठिाः सन्तः सुखेतरपु सुखदुःखेषु परवश्त्मेन वतीमह आच्नस्विदी- श्वरेणोतोमार्ध्यां बह्यविदो हे व्रद्विदो वयं व्यवस्थां विनिर्णयं सह £ क, ¢ परिचिन्त्य कुयोपिति ॥ १॥ ब्रह्मकारणश्रिपरतकारणपक्षान्करमणोपन्यस्य दूषयत्ि-- कषस्दभाव इति। संसारचक्रस्य काठ एवे कारणपिति ऋटविदः प्रतिपेदिरे । स्वभा इति रोकायत्तिकाः; । नियतिनियमः पुण्यादुण्यटक्षणः स एव कारणापति मीमा सकाः । पूवेपुवकस्येपु जीवैः संचितुण्यादुण्यादुगुणतया जगत्सवननेनेनवरेणो- तरकल्पादौ न छज्यते किंतु बुद्धिमत्कतेकत्वम्रन्तरेण यष्च्छयथा जायत इतति निरीन्वराः । भूतानि कारणमिति जगन्नित्यत्ववादिनः । योनिः प्रक्तिः कार णमिति यृतिषादिनः शक्ता; । योनिरिति कालादिभिः भत्यकं संबध्यते । पुरुषो हिरण्यगमं एव कारणमिति यागदाख्चविदः । इवाद्य चिन्त्यं चरन्ता. पात्रमेव न स्वथैसिद्धिः । अथवा सदा चिन्त्यमेव कदाचिदपि चिन्तितंन भवेत्‌ । चिन्त्यं विचार्णीयप्नित्ति या । एतान्पक्नान्दूपयाति--संयोग एषां न त्विति । एषां पूर्वोक्तानां कालादीनां ्स्येकं कारणत्वं न त्वेषां स्ये.गोऽपि फारणं न भवेत्‌ । तधा मन्रोचारणे विश्ेपार्थं वतेते । एषां कारणत्वासंभ- पेऽभिपेतो धिद्रोषः क इस्यपिक्षाया,५--आलस्मभावादिति 1 एतान्मोग्यसेन स्वीकृत्य स्थितस्य भोक्तरासममनो भावाद्व एषां भोग्यत्वेन परतन्त्र त्वात्स्वतन्तया मूलकरारणत्वं न संभवेत्‌ । तर्दिंस एव भोक्ता कार्ण भवचित्याक्न्याऽऽद--- मत्माऽप्यनीक्च इति । आत्माऽपि कारणं नसम्‌ बेत्‌ । इतः । जगन्निपागे यस्माद्‌ यमयीशोऽसमथे; । तस्यानी शस्यं कथमित्य पेक्षायामाह--सुखदुःखरैतोरिति । पुण्या\ण४वक्षस्वेन सुख :खहेतुनया वते मानत्वात्‌ [ अथवाऽन्माऽपि जगान्नेमाणेऽनीशोऽसमथेः । डतः । सुख खहेतोः सुखदुःखयोः; कतेत्वाद्धतो; ; २॥ पूपन्षा्निरादत्य ब्रह्विद; फं जगत्कारणत्वेन दृष्टवन्त इत्ययक्षाग्रामाह- ध्यानयोगारुगता इति । ध्यानमेव योगो ध्यानयोगो ध्यातेनामिर्य॑तोऽर्था युज्यते लभ्यत इति ते ते ध्यानछक्षणयोगमनुगत्ता जगन्पृखकः।रणमपर्यन्‌ | तत्किमितयपेक्नायामाई-ते देवात्मशक्तिं देवस्य ब्योतनस्वभावस्याखण्डचिद करसस्यामेदाप्यासेनाऽञ्त्ममूतां स्वस्परभतां केवरुवितोऽचिक्ारित्वास्करण प ~ ~ ~--- ~ = ~~ == -~ ~ ~~-------- ------ ~ ~~ १. थ. वय छे २. श्ध्यांके। ३ ख. ण्यस्ार्थो | ४८. श, श्र । दे°। ~ [ प्रमोऽध्यायः १ ] विज्ञानमगवलछृतभू । ६ त्वासभवात्तदभेदाध्यासेन नियमेन तत्परतन्मतया तस्य देवस्य सरवैजगटदुत्प ततिस्थितिखयकारणत्वनिर्वोदृतया वतमानत्वाच्छाकतिशब्दाभिषेयां मायां नगत्कारणस्वनापश्यन्‌ । तामेव पुनराप विशिनष्टि--स्वगुणनिगृहामिति । षस्य गुणे: स्वगुणैः ससवरनस्तमोरक्षणेस्तन्मृलेः सुप्रतवस्थापकत्वसंहरैन्वा- ्ियुभख निगदं नितरा मूढां गुणधरघुरकेवलमसतिस्वरूपम्य द्रषूमश्क्यतरा निगूढामित्युच्यते । मायां जगतः परिणामिकारणत्वेनापश््यनिन्युक्तं मायायाः प्वरूपपरदत्वेन स्फुरणपदत्वेन बापिष्टठानत्वान्मायाविखसितभूततन्माजपर्यु खाणि कारणानि निखिलानि सवोणि तानि पूर्वोक्तानि काटप्रथ॒तीन्यात्म- यन्तानि तर्स॑युक्तव्यष्टिमूतानि यानि तानि कालात्मयुक्तानील्युच्यन्ते । तामि सवोणि स्वरूपप्रदततयाऽऽनन्दप्रदतया रफुरणप्रदतया चाधितिष्ठति यः सचिदानन्दैकरस एकोऽद्वितीयः परमात्मा तमपि सवौधिषातृतवेन निर्वीहकम- पश्यन्‌ ॥ ३ ॥ पर्वोक्तमन्भप्रकारेण माययेक्याध्यासयुपगतःेन जगदुत्पत्तिस्थितियकां रणभूतं सत्थसच्चितसखेकरसमात्मानं चक्रस्येन निरूपयस्युत्तरो मन्त्रा राग्यहैतुः तमेकनेमिमिति । तं देवकब्दनिदविएटमधिष्ठातारमात्मानं पू्ेमन्ने शक्ति शब्दनि त्तरत मायाशब्दनिदिटैकाऽखण्डा भातिः संसाररथश्रमणनिबोहकसत्वेन नेमिः सा यस्य तमेकनेभि त्िषतं त्रिभिः सच्छरलस्तमोयिरेतत्संपकनि मित्तसष्टिस्थिति- संहारशकत्यासमकव्रह्मविष्णुरिवास्याभिर्तिषमिमूतिमिश्च तमाप षोडत्रान्तं प्राणश्रद्धामतपश्वचकेन्द्रियमनोन्नवीयतपामन्तकभलछ)कनामाख्याः अश्षपनिषत्प- ठिताः षोड कलां अँन्तोऽवसानं विस्तारसमाश्चियस्य तं पोडशान्तं षोडश विकारा अभ्तो यस्य तथिति वा रताघोरं निखिरस्ब्दविषेपविजम्भणकारण- भूता अकासादिपश्चाशद्रणां अरा इवारस्ते यस्य तं सताधौरं शरोत्रस्वक्चक्षओ ह्ाघ्राणवाक्क्मणिपादपायुपस्थत्रिषयरन्दस्पशेरूपरसगन्धत्रचनादानविहरणोः त्सगोनन्दतदयिदैवतदिग्बायवादित्य # वरुण्पृथिव्यश्ीन्दरतिविक्रममृत्युप्रजाप- तिमनोषुद्धयहंकारचित्ततद्विषयमन्तन्यबोदध्याहकतेज्यचेतयित्तव्यतद्‌ भिदेव तच- रबहस्पातिरुद्रकेत्तपस्तद्विकारतदपिदेवेश्वरमाणापानव्यानादानसमाना; प्- # अचर सरगादन्यमरीन्रेयपश्ितम्‌ । या ०००१५५०५. ०५७५ १क.ख. ध. स्वस्य | २ख.ग. न्मु । ३ क.ध. भृष्ल्यु 1 रस. भुलक्रा 1 ५ ख. ग. ग्यसविस 1 ६ ख. ग. ध. द्देतोः 1 त*1 ५ क. ख. घ. अन्तवेसा" । ८ क. ल. ष्‌, स्तारः स^ ! ९ क. .सयृमप्र" । ग. मनिक्तित्र" 1 ् १२ ¢ - नवेताण्वतसेपनिपद्विवरणं-- =| प्रथमोऽध्यायः १ 1 श्वासष्टाऽसः | वरित्नतिधस्यगभिः। जा वस्ता द्वादसाऽऽदित्याश्च दचेन्धियाणि तष्रिपयाश्च बा प्रन्यगः पूर्बक्तिनाशगमां दयाय भरतिनिधीयन्ते ये कौलास्ते म्रर्यणास्तः परन्यरगुक्तथं । सालङ् छन्दस्‌ । अटकः पडाभस्तात्तसयया- क्तत्यकचममां स साधरमेदाम्थिमजञ्ज।नः शुक्रं चति धाल्वषटकं धमज्ञानवेराग्येश्व- यौधपान्नानावैगग्यानन्ययाणीति भावाएकं गौतधोक्तदयाक्षार्त्यनसूखशैच ङ्गखानायासाकापण्यास्पैत्यातगुणाएकम्र्‌ । एणा महिमा कधिमा गामा मापि प्राक्र।म्यभीद्घिस्वं विल्वं चत्यश्वयाएकम्‌ | भूभिगपाऽनन् चायुः ख मनो बुद्धरेव च । कार इनीयं म भिन्ना मनति ॥ इति गीतासूक्तं भकरत्यषटकम्‌ | व्रह्मा भजापरतिर्दैवा गन्धव यक्षर'क्षसा; । , पितर्‌ पिशाचाश्च दवा्टकमदाहनम्‌ ॥ इति देवाए्कमष्‌ । भवतर्वेज्ञानपलयुपत्युम्रभीमरदरमहादैवा देवस्य मृतेय हृति वा. मृ=५एक५। एतः पद्मिरष्कं रुपल क्षितम्‌ । समाहारे कमत्ययः । विश्वरूपकपाशं विभ्वरूप्रतया वितरत इति विश्वरूपः कामः स पैक; अ्रधान, पाञ्च; पायते वध्यते सय येनेति पाज्चः स पाञ्ञो यस्यतं चिश्वरूमैकपाज्चम्‌ ॥ मिमागेभदम्‌। अ्सिरादिमा" पक्र धरृमादिमा" एका जायस्व नियस्वेत्यघोमागे एक एते बयो मरागमेदा यस्यतं त्रिपा५मेदम्‌ | दनिषित्तिकमोरं दरयोः एण्यपापयोसत- न्यूरखरागद्रेषयोश्च निमित्तकारणं तदवे स ९व मोहोऽनातन्यात्माभिमानल- क्षणो यस्यतं हविनिभिततकमोहम्‌ । अपरयन्नातेक्षोयापदमनुबतेते । अधी दत्थ ततरमन्ताद्‌करप्यते वा। ४॥ मा पाथिष्टनत्वात्तद्िवते सवाधिष्ठानस्वेन सबोत्समकमात्मानं पूवमन्त्रेण चत्र रूपेण निरूपितयुत्तरो मन्त्रा नदीरूपेणापि निरूपयति नितरां वेराग्यहेतो पश्चस्ोनोभ्बुमिने । पश्वस्राताम्बुष्‌ । प्वस्चौ तोरूपेणाविच्छेदेन विषयेषु वतैन्त्‌ इति नक्षुरदीने पञ्च ज्ञानेन्द्रियाणि सोतांत्ति तान्यम्बुस्थानीयानि यस्यास्तां पञ्चस्ातोम्बुम्‌ । पश्चयोन्युग्रवन्ां पञ्च योनयः पञ्च तन्पात्रास्ता एवोग्राणि वक्राणि अवाहगतिसंनिवेरविशेपो वक्रं तानि यस्यास्तां पशयोन्युगर॑वकम्‌ । पथ्चम्मणोरभिं प्रणदयः पश्च वायव उर्भस्थानीयास्ते यस्यास्तां पश्वबुद्धया- दिमूल्ां बुखौनामाहिमृतानि करणरूपाणि चक्चुराद्ज्ञानेन्दरियाणे तेषां मृं भिङ्गानशाक्तेमद्रहकारः स पव संसरणे मृं यरपास्ताम्‌ । पथ्चावर्ताम्‌। आका १ यख, मौक्तद्‌ं । २ ख. द्वताष्ट ।1३ग.घ. (अचक्रं।४ग, घ. "णि चक्राः ५ग, भ, सनका । प्रथमोऽध्यायः १ ] विज्ञानममव-कृतम्‌ । “ ५ त्रादीनि परश्च मदहाभूतान्युत्तयोत्तरमेकेकाथिकशव्दादि युणान्यावर्तस्थार्नीयाति मस्यास्ताम्‌-। पश्चदुःखोध्वेगां गभजन्मन्याधिजगमरणदुःखान्यवि्या्मता- दीनि वा पश्च दुःखान्योघः पूरर्तश्य तेग ओघवेगः पश्च दुःखान्येवौधवेमो यस्यास्ताम्‌ | पश्चारद्धेदां पञ्चाशदक्षरमेदा यस्यास्तां पबोक्ताः स्वं एवा तरापे गृह्यन्ते ¡ पञ्चपर्वाम्‌ । तमो मोहो महामोहस्तामिस्रो दछन्ध॑ज्गित इत्ति पुराणसिद्धानि पवीणि यस्यास्तावीन्वरान्तयामिमृचदहिरण्यगभविराड्पाणि पत्राणि वा यस्यास्तामेवंभूतां नदीमधीमः । अधीम इति पूोक्तिषु विशेषणेषु प्रत्येकं संबध्यते | ५ ॥ किं कारणं ब्रह्मत्यस्य प्रचर्य परिहारगुकलवा कुतः स्म जाता इत्यादेष- शरस्य परिहारं वक्तयचरमन्ताः परक्रमन्ते- सर्वाजीव इति । सवौजीवे रजता. दीनां शुक्त्यादिवव्याघ्रादरीनां मायांविवन्सर्वेषां चतनाचेतनानां स्वरूपानन्द्‌- स्फुरणप्रदतयाऽऽजीवनहेतभूने सवसंस्ये सवेन्छयस्याने वृहन्ते वृहति महति तस्मिन्परहरते पायोश्वरे ब्रह्मचक्रे बन्वाद्रह्य चक्ररूपण रि रूपितत्ान्तदेव चक्र च तस्मिन्व्रह्मचकरे हंस आत्मा जाग्रस्स्थूटकायकारणससंयातं हत्वा तद्रा. सनामयं म॒क्ष्मक्रायकारणसंघ्रातं गच्छति स्वम्े तमपि हत्वा सुपुद्चिपरस्यादौ मायामिलितकरारणं ब्रह्म गच्छाति पारुव्धकमान्त पतेपानकायकारणसंप्रातं हत्वाऽविद्याकमेवस्चाच्छरी सान्तरं गच्छति विद्यया सवती जमृतातरि्यामायाटर- क्षणं तमः सबोधिषठानसत्यसुखचिन्मात्राल्पमात्रतया हन्वऽखण्डसत्यसुखचि नपात्रब्रह्मात्मतया मोक्ष गन्छतीति हंस आत्मा । पवंभृतादरयसुखसचिन्मा- त्रघपुरास्मा स्वमाया्षमसा माणोपाधि गमनारयनान्क्रन्त्यादिनिमित्तभूनं सृष्ट तं भ्रान्त्याऽऽ्मसात्छ्त्य क्रियासम सन्पुण्यपपि कृत्वा त्प्रमादनादौ संसारे सुरनरतियंगादिनानायोनिपु शाम्यते श्रमपि परिश्रमाति । संसारश्रमणरेतुः क इत्यपेक्षायां जीवपरमेददशनमित्याह-पृथगात्मानमिनि । महाकार स्थानीय परमासन; सकाश्ाद्धराक्राशस्यानीयमात्मानं स्वत एव भिन्नं मत्वा पतिविभ्ब- स्थानीयात्मनः सकासाद्विम्बस्थानीयं परमात्पानं च परमाभतो मिन म्वा तत; संसारचक्रे परिश्रमति। योऽन्यां देवतामुपास्ते ऽन्योऽसावन्पोऽहमस्मीति मृत्योः स मृत्युमामोति य इह नानेव पयाति । उद्धरमन्तर्‌ कुरुत इति श्वत्यन्तरेभ्यः । अंयवाऽन्वयन्यतिरेकन्यायाभ्यां इषयव्यभिचारिभुतदेहन्दियादिभ्यः सवसा. किणपव्यभिचारेरूपमात्मानं प्रथद्मत्या प्रेरितारं कारणापाधकत्वेन सवेनि- „= १, ख. ग. न्तरे म) २ ख. ण्यादिविः। ३ ख. ग्खसंनिन्मा । <स. ग. णेह । ५ख भीनाप 1 ६ ख. अन्व 1 ६ शेताश्वतरोपनिषद्ठिवरणं-- = [ भ्मौऽध्यायः ! | यन्तारं परमात्मानं च यतो वा इमानि भृतानीत्युपरक्षणेन सर्वैकार्मताजनिवौह कानन्तक्तिभ्यो विक्षणे सस्यं ज्ानपानन्दो ब्रह्मर्यादिस्वरूपरक्षणेन सर्व, मकरतिमृततमायायाश्च विलक्षणं मत्वा वुद्ध्वा तेनेत्थ तत्षद्रुश्षितेन स्धिदान न्दवपुपा व्रह्मणा सपोधितत्वेपदायथभूतो जीवो चष्ट एकत्वेन सेवितो विश्वया संसागतद्धेन्वविग्यातिरस्करणन स्वरूपभूतनिरतिश्चयानन्दाविभोवेन च पीतश तत एवमेकन्वापरोक्षादगृतत्वमेति मरणनिमित्तं दे्टसंबन्धं न पुनः प्रतिपद्यते। तत ईश्वर्ती जुष्टस्तनेन्वरेणेकवापरोष्ठेणामृ तत्वमेतीति वाञन्वयः ॥ ६ ॥ हंसश्ब्दनिर्दिएट आत्मानि जाग्रसमुखं सय॑ करिपतमित्याह--उद्धीतमिति । उहुपरि वेदान्तेषु गीतं मरतिपादितमेतस्यकृतं व्रह्मोद्रीथमित्येके पठन्ति तसि न्पक्षेऽप्येष एवार्थः } अयवा । उदहुपरि साध्यसाधनरूपात्सवंस्मादुपरि गदं कायकारणात्पकस्वैभपञ्चशूल्यस्वेन प्रतिपाद तमित्यथैः । अत एतत्मतं वस्त परमुत्कृष्टं तुश्ार्थे रह्म वृदद्धवाति । सांख्यपक्षाद्रयात्तिमाह--तास्मिन्निप्रि । तस्मिननिष्करेऽसद्खऽव्रिकारेऽनन्ते सुखंसंविन्मत्रिकरस आत्मान चयं सस्वरन स्तमआरूयं॑व्रह्मविष्णुक्षेवाख्यं जाग्ररस्व ससूपुप्त्याख्यं॑विन्वतैनसपाङ्ञाख्यं लोकतरपारूं तत्सर्व रञ्ञ्वादिषु सर्पीदिरिव वतेते । स्वभरतिषटु। स्वस्मिन्कदिपतस्य हिरण्यगमेजगसममुखचेतनाचेतनात्मकस्य स्वरूपपरदत्वात्पातिषठाऽऽनन्दस्फुरणः भ्रदत्वौच् प्रतिष्ठा परं ब्रह्म स्वयं स्वायत्तसिद्धिकत्वात्‌ | - अक्षरं च क्षरं सष मश्रुत इत्यक्षरं न क्षरतीति वाऽक्षरम्‌ । अत्राऽऽन्तरं ब्रह्मादिपिषीशिकान्ते व्यष्टि सपरष्टयात्पकत्येनावस्थिते संसारचक्र आन्तरं सपैव्याघ्रादौ रज्कादिरिवाऽऽन्तरं ` सचित्छखापरोक्षस्वभावमान्मानं वेदविदो यथावदेदशक्तितात्पयैविदो विदिः त्वाऽपसोक्षी्रत्य तत्परा देहेन्दरियादाबात्मामिमानं हित्वा निरतिश्चयपरुषाथैसूपे ब्रह्मणि सदात्माभिमानाः सन्तस्तसिन्नेव ब्रह्मणि छीना एकीभूताः स्युः कयकषच्दार्थ श्रुतिः स्वयमेव दश्ेयति--योनिगुक्ता इति । सुपुपस्वरूपतव्रह्मा नन्दस्य स्यवधायकमायानिहत्तिरेव ब्रह्मणि रयः पाङ्गिधापिं सैषेस्यरभः ॥५७॥ अवस्था्यरूपेण सवैस्याऽऽत्मन्यध्यस्तत्वं मोक्षपकारं चोक्मेदानीं का्- कारणरूपेण समैस्याऽस्त्मन्यध्यर्तत्वमात्मनः संसारित्वप्रकारं पोक्षप्रकारं च दशेयति--संयुक्तमेतारे ति । सेयृक्तं कार्यं कारणेन संयुक्त क्षर क्षरतीति क्षर १ कफ. प्रतिः स्वेत ए" । २ खे. "तीलन्वेः । ३ ख. शखसननिन्मा* ! ४ ख. गः घ्‌. 'भेममु" । ५ क. "त्वातस्वपर" । [ प्रथमोऽध्यायः १ ] विक्नानेभगवत्छृतम्‌ । ५ माफाशादि । अक्षरं न क्षरतीत्यक्षरं माया भकृतिमहामलयादाबपि स्थित्वा. द्वक्तमभिव्यत्त.नामरूपावस्थाप्नमाकारार । अव्यक्तमनमिव्यक्तनएधरूप बीजाघस्था प्रकृतिरव्यक्तम्‌ । एतत्कायकारणस्पेण वर्तपःनमिदं चि्वं यत्सर्ध सक्चिदानन्दकरसवपुरीग्वरः स्वरूपानन्दरस्फुरणपरदतया भरते विभति । अनीश्च थाऽऽस्मा सुखसंवित्स्वरूप इक अ।त्मा माधाधिष्ठानसेन मायाछन्नलान्तदिरसि तद्रैतश्चम।च्छादितत्वाचानीश भवति । अनीरोऽज्ौते्वरभाव्र इत्यथः । स्वरू- पस्यानपायात्‌ । बुध्यते भोक्तृभावात्‌। विङ्नानक्रियाचक्तिमदरषोऽदंकासे क्ता वु्ीच्छाभयत्नसुखटुःखादिकतोऽहंकारेभक्याप्यसलक्षणाद्धोक्तुभावातद्धमी न्कतुत्वभवतृत्वसुखदुःखादान्स्वधमत्वन स्वौकृत्याहं कता भोक्त सुखी दुःखीति बुध्यते । ज्ञात्वा देवम्‌ । अनेकजन्मादुष्टितिनिःयनैमित्तिकजनित पुण्य, निकरैः मक्षीणपापस्य शदधान्तःकरणस्येश्वराराधनबुद्धया सवकर्मानुष्टानेन्छा सपुषनायते । ईन्वरसमाराघनबुद्धयाऽनुष्टितकरमाहित पुण्यनिययेरीःवरध्यानेच्छा ` समुपजायते | इ्वरध्यानाहितमहसतर पण्येन सवैकमेसेन्यासविध्यनुष्ठनिच्छा सपर पजायते | सवकर्मस॑न्यासानुष्ठानजनितमहत्तर पुण्येन शमदमागिवुद्धयनुषएनेनछा समुपजायते । मद माद्यनुष्ठानज नित महत्तरप्‌ण्येः्रवणमनननिदिभ्यासन विध्य. नुष्ठानेच्छा समुपजायते । एवमनेकजन्मानुष्टित एण्यपरम्परानिचयः प्र्षीणाक्तेष- पापाऽपास्ततमोमलो योग्योऽधिकारौ भमुष्ठरतरवद किनं परमकारुणिकं गुरं माप्य तत्संनिधौ तच्छुशरुषया व्रह्मचयोयसुगृहीतश्रवणमनननिद्िध्यासनानि समभ्यस्य भ्रवणमनननिदिध्यास्तनानुहीतश्रुनमहावाक्यादहं ब्रह्मास्मीति देव॑ रास्वा साक्षादपतेक्षीकृत्य मच्यते सवैपद्रैः पादयते वध्यनेऽनेनेति कायैका. रणतद्धमैरक्षभैः पाशैः सर्वैः पारिभुच्यते ज्ञ।नेन सवेसंसारपार्वीजना्गानतमस- धिनपाज्रतया दाहा्तन्मृरं सथ चिन्मात्रतया रीनं मवतीत्यथः ॥ ८ ॥ चेतनोऽप्येकः प्रकरातिप्रैका चेदयं जीवोऽयं परो जीवः फिचिज््ः परः सर्गो जीवो नियम्यः परमात्मा नियन्ता जीकः संसारशतकयुपितः सर्वैस॑सार धमेषिनैपक्तः परमस्मेत्यादि्िरुदधधर्मव्यवहारः कथं सेत्स्यतौत्याक्षद्ध।यामु पाधिभूतमायाकल्पितश्रान्तिभिदात्सपरैम्यवस्था सिभ्यतीर्याह--्ाज्ञातिति । यथा शिभ्वमतिविम्धादिसर्वन्यवहयरानास्कन्दिते मगूखक्नन्युदककरा्ो पाधौ संपृक्ते ततःसंपकंकृतभेदाद्धिम्यप्रतिविम्बमृतरवेन ब्युर्थः सविता चलनभभनधरि च्छेदादिषर्मरहित उदकपात्रस्थमतिविम्बस्य परिच्छे चटनगमनादिषर्मभौगि =" ----------~ -~ ~~~ ~~~ --~ ~ ~~ १ क. न्ञातस्वभा° । २ क. ग. मोक्तलाद्घुद्धी" । ३ घ. 'कत्रौऽद" । ४ स. "दमक ५ क. योण्याभि?.। ६ ग, पवि" 1 ७ क. घ. दृस्बरस । ग. श्ये चन्दे च” । ८ भेताग्वतरेषनिपद्विषरणं-- | प्रथमोऽध्यायः { ] स्वाद्रैविरुद्धव्यवहासस्कन्दितत्वं दयते तद्रदत्रापि । कथं ज्ञाज्ञौ हो । षरभ्व, स्थानीय इर नः सवज्ञः मतिविम्बस्थानीयो नीवोऽन्नः किचेज्ज्ञः। ओौाप- कातरिम्वमातितरिम्बमतेऽप्यनाद्िसिद्ध इत्याह--अनजाविति । अजौ जन्मरदिनैौ। कानी विस्वस्थानीयः परमासमेशो नियन्ताऽिद्ोपहितः परतिविम्बर्या- . लीयो जीवोऽनीश्चाऽनीश्वरः । हस्वत्वं छान्दसम्‌ । सुपुप्धिमरख्यादाबुपाधेरभा- : बरात्तत्र तन्निबन्धनत्वेन्‌ जौवपरविभागो न संभवेदतः स्वाभाविकत्वेन जीवपर्‌ । ऋ विभामोऽद्धोकतेव्यः सपुष्त्यादावपि विद्यमानोपाधिसंमवेऽ्युपापेरानन्सयात् मिवन्धनं जीवनन्त्यमप्यषएम्यमित्याश्ट्न्याञऽह--अजा चेका भोक्तभोगार्थषु क्तात । अनजा न जायत इत्यन ५४ एकाऽ्लण्डा भोक्तुः पतिविम्बस्थानी- यस्य जीवस्य दपणस्थानीया मकृतिर्भोगादिधमापादकत्वेन स्व्यं ख्यभोगा. हिधरमवती स्थिता चन्द्रचलनादिषमौपादकत्वेन स्वथ मुख्यचहनादिमेमाः " केतवेन स्थितोदकवघुक्ता चिदात्मन्यध्यस्ता चैत्यथैः । मायोपाधिसंप्षतन्नि . बवन्धनमेदादिकरपना यसिमिनविकारेऽनन्ते सत्यसुखसंविन्पात्र आत्मनि सोऽ. प्यसङ्कसत्यसुखापरोक्षस्वमावतया सदा विद्रत एष संसार्दकलिलि षटुपा- धिर्सपकनस्छतमेदादिविरुद्धमादिकट्पना यस्मिन्नाकाशादिमात्रे सोऽपि ुद्धाकाादविद्यत एव्र यथा ॒तद्वदित्याह--अनन्त इति । अनन्तोऽद्ितीय ` आत्मा निरुपाधिकस्वरूपः स्वैकल्पनाधिषठानेतया विश्वरूपः । अकर्तीऽवि- कारी हि यस्माद्ियते तस्माञ्चयं विम्वस्थानीर्यं परमात्मानं मतिविम्बस्थानीयं जीवं द्णायुपाधेस्यानीयां मायां परकृतिं चैतच्च यदा सम्यग्दश्चैनावस्थायां ब्रह्म विन्दते सर्यसुखाचेन्मात्रबद्यमात्रतया विन्दते लमते पुमुषुस्तदा निधरत- निलिलविकस्पपूणीनन्दीद्वितीयव्रह्मलामात्कतुत्वादिसकटसं सारधभैविधितो वीतमोहः कृतक्ःयोऽवतिष्ठुत इति बाक्यकेषः । ब्रह्मपिति च्छान्दसं व्रह्चति ` याचतु | ९॥ जोवेश्वरभद्तीनामनादित्वे पकृ तिसेपकेवशात्समेन्ञस्वादिन्यवस्यां जीपरश्वर- धक्रस्यान्पक्ूतजातस्य निधूतारेषविकरपसत्यसुखसंविन्मात्रतया सम्य्नानेन - प्रविल्यं चे पपारेदानीं प्रकृतेरनित्यतां पुरुषस्य नित्यतामुभयोरीष्वरेण निगय. भ्यतां तदेकल्वन्नानाज्जीवस्य मोक्षं च दशेयति--्षरमिति । क्षरं भधानं [क ५ ५ + १ © =, 0 [ग [8 क्षरतीति क्षरं प्रधानं वियत्मयुखं सवेमसिमिन्विवतेस्ेन परधीयत इति धानम्‌ | + „-~~~-~~---------------- - ------ १ क. '्तिभोगा” । २ स. “ह्याचरनच । ३ ख. “कीनिव” । ४ क. कीलेन घ" 1 , [ बरथमोऽध्यायः { ] चिज्नानभगवत्छतम्‌ । ५ अनरे; स्वतो नाद्रयस्वाभावात्पूथमन्त्रेऽनादित्वेनोक्तायाः भ्रकरतेरनित्यत्वौकत्या पौलक्षण्यं सिद्धं सूत्र सम्यलज्ञान॑षिना प्रकृतनीक्षयस्वायोभ्यतां विषक्षित्वाऽ- प्रमिति नित्यस्वभरुक्तम्‌ । अन्न सम्पशक्ञानेन नाद्षयत्वयोग्यतां विव्ित्वा ्रमित्यनित्यत्वप्रुच्यते । अगृताक्षरममृतं च तदक्षरं चेत्यमृताक्षरम्‌ | अस . ्न्वासराणवियोगलक्षणा मृतिनांस्ति । साक्षिल्ात्स्वरूपनाशोऽपि न भवती तयमृताक्षरं पुरुपस्वरूपम्‌ । हरोऽद्वितीयस्वास्यवेन नित्यपरिपी हितद्रेतनातत्वा- स्म्यम्नानफलकारूढः मतिभासमात्श्चरी सरैतजातं तन्मृलाविध्रां च स्वता- बन्पात्रतया हरतीति हरः । क्षरात्मानौ क्षरं पूर्वोक्तां भरृतिमात्मानं स्वपर तिविम्वं जीवाख्यं पुरुषं चेशत इष्टे । धकृते; स्वरूपस्फुरणप्रदसेनापिष्टान- तादघटाका्चस्थानीयानां प्रतिविम्बस्थानीयानां च जीवानां निरपाप्रिकचि- समानरूपेण निर्ेतवाततावीष इत्यभिधीयते । देवधिदेकरस एकोऽद्विती यस्तस्य देवस्याभिभ्यानीत्सुरनरतियेगादिधमेदेष्वाकाश्यादिपमेदेषु च स एव्र स्वरूप्‌- प्देतया कारणत्वेनाऽऽनन्द्परदतया पोषकत्वेन स्फुरणप्रदतया साक्िस्वेन प्रव- तत इत्याभेतो ध्यानात्कायक)रणसंघातसा्षिभूतोऽहं स एवास्मीति योजनात्त- सवभावादूदेतश्रमतन्पूाविच्यातिरोहितनिरतिश्चयानन्दमाक्षपुरुषा॑स्वरुपत्रह्मत- | स्वस्य व्यवधायकदरेतथ्रपस्य तन्मूरागिद्यायाथ्च क्थिया दादृन्धुगृक्षोः स्वरूप स्वेन मावाद्‌ाविभोवाद्ूयो इृश्यत्वादिहेतभिद्रतस्य ज्ञानव।धयेोग्यत्वलक्षणमि- ध्यात्वपरस्राधनादात्मनो द्रयत्वनिणेयेन द्वैतास्कन्धितापरमाथलकरपनापास्त- दवतुभृताया मायायाश्च दाहः पूरय भूयो ब्रह्मीकत्वापरोप्तेभकतवाच्छादकावि- ातमसो नाचः | ततः स्वासाधारणायेक्रियासमधत्वनाऽऽकाशादिदरेतश्चम- , कसपकमायायाश्च दाहः । अन्ते पारन्धकमौन्ते दरैतपरतिभासमात्रनिवीदकमा येकषस्याप्यभतिवद्धशक्तेविद्यया निषत्तिः । इत्यं चिन्बमायानिषृत्तिविंदुषों मयति ॥ १० ॥ ब्रह्मत्मैकत्वद्चिंनो मोक्षपुरषाथसिद्धिभकारमाह-ज्नात्वा देवमिति । जात्वा दव प्रकृत देवमात्मत्वेन ज्ञात्वाऽपसोक्षीद्त्यः सवपारूपहानिः पाहयत बध्य- तेऽनेनेति समदरेषटण्यपापादिलक्षणः समैसस।रहेतुः पाञ्चस्तस्य सवेस्यापहा- निह विद्ययाऽविन्रादाहे तन्पृसगदरेषदाहः ! रागद्रेपदाह तन्मूविदहितम- पिपिद्धक्रियादाहः । क्रियादि तन्पूटपुण्यपापलक्षणापूर्वदाहः । अपूषदारै पनोपत्तश्चरौीरान्तर्‌ न प्रतिपद्यत एवेत्ति शरौरसवन्धानेभित्ते यखदुःख नद भव्रात्‌ 1 इत्य छ्णः कखः सम्यमज्नानन्‌ द्यः छदरूपल्ाक्षतस्य ज्ञाननानन्प्‌- १ख.ग.घध. ग्यु्रानिः। २क,घ. श्वक्घमेः। ३ क. “ईसा भो? ४ क, ग. ध 'पुष्यापुण्यादि 1 ॥ , । १० गताप्वतरोपनिषद्विषरणं-- | प्रयमोऽष्यायः! | मृत्युप्रहाभिः | व्रद्मात्पकैरद्‌ दोनादास्पनि कतेत्वाद्यारोपणनिमित्ताधिध्रादिन तुस्वादिदाहात्न्मृढस्य कमणो दाहे सम्यज््नानास्मागिह जन्मानि जन्मान्ते वाऽनुतिष्ठितस्य सवेस्य दाहान्निमित्ता मावात्तन्निमित्तश रीरान्तरपरिग्रहलक्षणन न्मप्रहाणिः | अत एष तत्परित्यागटक्षणमरस्युपरहाणिः । सम्यग्न्नानात्सबीलस्य सेसारदुःखस्य दाहशुषपादानीं तस्येव विदुषः स्वरूपानन्दाविभोवलक्षणमो क्षपुरषाथेसिद्धिमाह- तम्येत्ति । तस्य प्रकृतस्य देवस्याभिध्यानाद्भ्याभिष ख्येनाऽऽपत्वेन ध्यानाहहमेद आच्छादकाविद्यातत्कायलक्षणोपाधिभेदे दा तृतीयं विन्वे्वयमाविभूतं भतेत्केवलकमेणा धूमादिमागण मापतव्यचन्द्ररोकै- श्वयहुपालनेनाचिरादिमर्भिण भाप्नव्यत्रह्मलकैखयोच्च पर तदपेक्षया तृतीये फेष॑रुसम्यन्ज्ञनिकलमभ्य क्रममागेनिरयक्षं मोक्षिश्वयमाविभृतं भवेदित्यथेः। सका- र्णस॑सारदुःखनिदत्तिटक्षणं निरत्तिरायानन्दाविभाँवरक्षण च मोक्षयुपपाद्य तदुभयं सेक्षिप्य द्यति वेव आप्तकाष इति । केवलो विद्यया दग्धावि-' द्यातत्कायौकेपसंसारदुःखतयाऽऽप्कामः कास्यन्त इति कामा आनन्दाः सरवे कामा आत्मत्तयाऽञप्ता अस्येत्याप्कामः । एतस्यवाऽऽनन्दस्येतिश्चत्यन्तरात्‌ । ततः स्वरूपभृतव्रह्यानन्दामिभावतिरस्कायोधेयां तञ्जन्यसंसारदुःखं च विद्यया स्वरूपपाच्लया द्गध्वा पृणानन्दबरह्यरूपोऽवतिष्ठते विद्रानिस्यथ; ॥ ११ ॥ आ्मतच्छप्येबाज्ञातसभवात्ट ^. 1णपरसेयतां निरतिश्षयपुरषाथस्वा- खोपनिषन्यम्रयतां चेतरस्यासंभाषिताज्ञातत्वासत्यक्षाद्यभमेयत्व पुरुषायेरूप- रेवा वेदरमरतिपाद्यस्वामावाच जीवे्वरादिभभदस्य चिन्पा्तां चाऽऽह--एत दिति । पएतत्म्रतं रह्म शेयं ज्ञान 8 स्वरयेपरकाश्चसुखसंबेदनत्वात्संभाषिताङ्नात- त्वारुरुषाथेरूपटमाच् नित्यमेव समैभमाणेक्यं तदेवाऽऽलमसं स्थमात्मस्वेन नित्य- मेच सदा सम्यकूस्थितमथवा ऽऽत्मनि फायेकरणसंघाते बुद्धौ च सम्यकिस्थते मस्यकत्वेन स्थितमित्यथैः । नातः परमत आत्मतत्त्वात्परमन्यनन वेदितव्यं सम्प्रसेदनाहै नं भवति । दृश्यादृगन्येतिभमाणङ्गानेन प्रतियोगित्वेन हृदयस्यापि ते यत्त्रपङ्काकतव्यमित्याशद्कन्य भेदज्ञानस्य अमार्णज्ञानत्वाभावासमाणवेचयतव भरस्य नाङ्गाकतेन्यं केनापि भ॑कारेमे्याह-- चिदिति । अनात्मबस्तुनो जडस्रेन हेयत्वादसभावितश्गातत्वाच ज्ञेयत्वासभवो यस्मात्तस्मादादमतच्छमेव सदा जेयम्‌ । भोक्ता भोक्तारं द्वितीयाय भयमा कार्योपाधिकं घटाकारस्थानीय लीव भोग्यं हस्यजातं मररितारं कारणोपाधिकमीश्वरं च मत्वेमं मभेदमविधाम- १ शशि. घ, ष्वद स २क. ध. 'वेक्वके मोः 1 ख. ण्स | ४क, ध. "णता" 1५ग्‌, भरसणिनित्या* 1 $ क, घ. 'प्याश्षङ्क्याऽऽ्ट्‌ 1 ७ क. ग. च. शङ्ोनल्वौ° \, | परथमीऽध्यायः १ धिज्नानभगवत्कृतम्‌ । ११ यःत मत्वा तकैयित्व सर्र भोकतुतवादिभमेदेरूपं॑तिविधमेतसकरतं अघि प्याणुषुरुपन्यायन भाक्तं प्रकधणाक्तं तातपर्यणोक्त बद्‌ान्तपु | अथवा भोक्ता भाज्य भआर्तार्‌ प्रथमाय दरेतीया । एतन्चिविय सवमासमिज्छाश्च भाक्तं तात्पर्ये णात ब्रह्मति मत्वा माक्तराद्यक्‌ पभदपपश्चपयिखापनन नि्विसेषं बह्म मत्वा युद्ध्वा कृतरत्यां भवतीति वाक्यज्ञेषः ॥ १२॥ समणटिव्यष्टयात्मककायकारणादिपुं निरतिद्यानन्दाःमतच्वस्य गृहढतया विदयमानत्वमकाराखूयसाधनेन , स्वरूप्तयाऽभिव्यक्ततां च टष्न्तनोपपा दयति- बह्व धयति । बह्व; सवेगतस्य योनिगतस्यारण्यादिकाष्ुगतस्य मूर्तिः रवरूपं स्वेन दहयोरयारण्यादकाटटुतिरस्कारायथा न दश्यते विद्यमानस्येव तिरस्कारादटुपल्भ्यम।नतवे करमादपियमानस्वादबानुपलम्यमानचं कस्मान्न भवतीति चोदित आह-नैव च लिङ्कनाञ्च इति । अर्ण्यादौ बह्धि वस्य छिङ्खभाव एतदेवं स्याननेद्‌ च टिद्घनाश्च टिङ्कस्य विद्यमानः त्वात्‌ । कि तच्छ्प्काश्वत्थसजातीयत्वादि । अत एव तद्रैव मध्यत न या्कि- चित्‌ । ननु तत्न बहवेगृहतया व्ि्मान्वान्न तैव मथ्यते क्रितु तस्येव वह्वि जननशक्तिमस्थात्तदेव मिथ्यत इति चत्तदाऽपि बह्सद्धावोऽद्धकत॑स्यः शक्ति संबन्धेन वह्भिसद्धानस्थैषटव्यत्वालरलयाः्‌) काय कारणमाज्रतयाऽऽसीदिंति श्रतिः प्रतिपादि तत्वाच्च | स भृय एवेन्धनयमोनिगन्यः | स म्रथनास्पाक्षापए वयवेरितिरस्ट्रतत्मेन चेद्यमान एव बह्विभेयो भूयो मथनादिन्धनयानिरिन्धन- मव योनिरिन्धनयोनिस्तरिमन्योना भाकस्तरतिरस्कारककषटदाहकल्मेन ग्रहयो ग्रहयत उपलमभ्यतेऽगन्यभिन्पक्तेधमादि लिङ्घं च दृश्यते यथा तद्रोभ्यं वे प्रण्रेन दद तद्वा त्दुभयामव वाङ्ब्द्‌ उपमाथः । दष्ान्तेकर अपे रवदद्मा यात्य" तिरस्कृतत्वेन विश्यमानसत्यसुखचिन्मात्ारमस्वरूपं [तिष्ठाते तत्सद्भावे साश्चित- निरयत्वमेमास्पदत्वादिलिङ्घः च तदुभयं सम्यग्नानालाभ्वि्यते पणवेन प्रम. व्यसाधनजनितव्रह्मालकत्वक्िया पृथ स्वातरस्कारकाकरिदातत्कायद्‌ाह देहे कायैकारणसंघतिऽरणिस्थानीय आात्मतसामिन्यक्तिस्तदभिव्यक्तेरमा- नित्वादिल्ङ्खं च।भयं विद्रु एद्यते ॥ १३ ॥ सम्यश्ञानास्रागात्मतच्छतिरस्क।¶ककायकारणसघातस्पाऽऽमामिन्यक्ति- स्थान॑स्याऽऽत्मतस्वाभिव्यक्ते रुत्कृषएसाधनप्रणवस्यान्तरङ्खसाधनानेदिध्यासन- स्य चाधरारण्यादिरूपत्यं निरूपयति--रवदेहमिति । स्वदेहमरणि कत्वा > = -~ = ~ ~~ ~~ न ~ ~ न~~ ~~~ १ फ. ध. '्दोषघ्र २ क. घ. प्त्थ्जाः 2 स. "ध्यत दूति छि ४ ग. चेस्येष्त्ा" । ५ श्न, म. घ, "खसंविन्मा° \ ६ ग ॒ग्येकर” 1 ऽग ॒°रकार्विय^तत्कायं । ८ ग, तस्य बहिरद््ास्ताधनत्व्‌ भ॒लत्सः 1 ९ ल. य, "नत्व नि । १० ग. "द्नि्थन््‌" 1 १३ = १९ श्ेताश्वतरो पनिपद्विवरणं-- | प्रथमोऽध्यायः { | १ स्वस्याऽऽत्पत्तचस्य तिरस्फारकायिच्यातत्कायेकारणसंघातलक्षणं देहमधरारभि कृत्वाऽऽत्मतस्वाभिनव्यक्किस्थानं कृत्वा प्रणवं च वदसारयुत्तरारणि कृत्वा सम्यम्नातकारणलयेन स्वीकृत्य ध्याननिमेयनाभ्यासाद्धयानं निदिभ्यासनं तदेष नियर तस्याभ्यासादिवं ्रोतनस्वमावै सुखसंविद्रुपमात्पनच्वं पदयेदपरोम्ी कुयीजानीयात्‌ । निगूढ वत्िपित्ादि संचितमरहानिधिमङ्ञानाचिरकार्टमाप्त ज्ञानेन यथा प्रयति तदरनधुय॒श्चुः सम्यश्नानादात्मतच्वं पश्यति ॥ १४ ॥ काथकारणसंग्राते भरयक्तवेनेवाऽऽ्मदशनं न तु तटस्थस्ेन परोक्ततयाऽऽ- त्मदशेनं भवेदिति दृएन्तेनाऽऽह--तिटेष्विति । तिखेषु तैखं तिटेषु व्याप्य तिरस्छुततया वतमानं तें यन्त्रनिष्पीडनेनामिन्यक्तं सवज तिरस्छृतत्येन चर (0 ^ क भाना्मत्च्वा।नस्यक्तरदाहुरणम्र्‌ । दधनाच्‌ सापद्‌ाधनमर्ननाभस्यक्त मेवं नोत रुगुणब्रह्मस्थानीये नवनीतेऽप्निसपक वि खयारसुगन्धितया पृरपषराथस्वेना भिन्यक्तं धृते निगुंणब्रह्माभिव्यक्तेरदाहरणम्‌ । आपः स्रोतःसु शुष्का नदीषु खननेनामिव्यक्ता आपपस्तापोपरमनकारणभूता आत्मत्वाभिव्यक्तेः स्रससारतापोपशमनदेतुत्वे उदादेरणम्‌ । अरणीषु चाः स्वदाह्मारर्णीपु । विरस्कृतस्वेन व्याप्य स्थितो मथनन स्वतिरस्कारककाष्ादाहकत्वेनाव्य- क्तोऽभिभीयाततका्थतिरस्कृतारमतचस्य मथनस्थानीयात्पदश्ैनेन तिरस्क. रफदाहकत्वेनामिन्यक्ती दप्रन्तः । दपनीवेर्यत्रेवश्ब्द्‌; भत्येकं संबध्यते | पएवमात्माऽऽ्त्मानि गृह्यतेऽस। । एवं यथाऽयं दृान्तस्तथाऽऽत्मा । यच्चाऽऽभोति यद्‌।दत्ते यच्रात्ति पिपयानिह्‌ । यच्चास्य संततो मावस्तस्मादातमाऽऽत्मानि रिथितः ॥ आत्मनि देहेन्द्ियसंघाते ततपि बुद्धो च गृहतेऽभिव्यञ्यते भ्रवणादिभैः। सत्येन सत्यवदनेन सत्यशब्दो. खक्षितय(श्)पकलपिन था । एनं र्तं स्वभा त्मानं तपसा वाह्चान्तः करणनिराधलक्षणेन । मनसधरेद्धियाणां च काप्यं परमं ततप इतिस्ृते; । अनु तक्वपद्‌ायेश्नोधनमनंस्मृत्य परदयत्यपरोक्षी करोति यो स्कषुरसौ सम्यम्दशीं । स्वमातमाऽऽत्मनि जनिभदेदेन्दियादिसंघाते सम्यभोनेन भमेयतया गृह्यत इति ममेयज्ञात्रकयं दितम्‌ । ब्रह्म वा टृदभग्र आसीत्तदातमा- न ह नमेवावेदितिश्रत्यन्तरात्‌ । आत्मा स्वेन स्वयमेव गद्यत इत्यथः ॥ १५॥ १ ग॑. "यंकर° ! २ ग. “नप्नाधनत्वे° । २ ख. "्लाप्तं । ४ ग. ण्वेलापिते सग ! ५. "कतमा (६, तिध्वेः! «ग शस्य । < क.श भि देष । ९ ख. °ज्ञान्नप्रः [ द्वितीयोऽध्यायः २] विज्ञानभगवरछृतम्‌ । १३ प्रोक्षसाधनात्मविद्यातस्साधनतपसोः परमात्म॑व निमितं ताभ्यामभिन्यक्तथ प एवोत दश्रैयित्वा भकरणा्थ॑चोपसहरति- सर्भव्यपिनपिति । सदव्या, पिनमध्यात्मादिमेदभिन्नं जगदन्तर्वरिश्च व्याप्य रिथितपात्मानयत एवाऽऽस्पश्चः ब्ाथैभूतं षरे सपिरिवार्पितं क्षीरे सिरि सर्वेषु सारत्वेनापिंतमात्मसमरपः फृत्वेन स्थितम्‌ । आत्मविच्यातपोमृटमात्मविद्यातपसोमृं निमित्तम्‌ । आत्म. विद्यातपसी यस्य मके आभिव्यञ्जके तदारमािद्यातपोमृल भिति वा तद्रह्य तत्त च्छब्दाथमृतं ब्रहद्वितीयम्‌ । उपनिषत्‌ । उपाऽऽत्मस्ेन निषननिषण्णमधधां तनपलरैतश्रमं च सम्यश्नानफटकारूदं सत्स्वतावन्मात्रतया दण्ध्वा भ्रत्यक्त्वै नावरस्थितापत्यथेः । परप्स्डुष्ट नरातरयानन्दतयाऽऽवभूत वद्यादुत्यध्याः हारः । द्विवेचनमादरा्थमध्यायसमार्ि्योतनार्थं च ॥ १६ ॥ दति श्रीप परपर स्परे व्राज काचायेश्रीपनज्ग(नोत्तपप्ञय पाद क्षि- ष्वस्य विञ्नानभगवतः कृतौ श्वेताश्वतरोपनि- पद्विवरणे प्रथमोऽध्यायः | १ ॥ अथ द्ितीयोश््यायः । , परपात्मनस्तपोविद्यमृखतवयुक्तं तदेवोपपाद यन्त्युत्तरे केचन मन्त्राः थमं वाश्रान्तःकरणनिरगोधलक्षणतपोनि मित्तत्वमीश्वररयाऽऽह- युञ्जान इति। युञ्जानो योजयन्‌ । अन्तणींतिणिजथपमिदम्‌ । परथमं समाध्युपक्रमसमये किं मनः परमा त्मनि योजयन्सदिताऽध्यारमादि मेदमिन्नपञ्चपसवगुणयुक्तः परमेश्वरः किमर्थं तरवायाऽऽत्मतच्वापसोक्षाय धियो मनोविकषिपहतुम्‌तन्नानेन्दियाण्यासुरहृन्िभ्यो वियोज्य साच्िकद्रात्तिभिः संयोजयननग्रज्योत्तिरमेरिस्युषक्षणम्‌ । अण्या. दिस्ैर्योतिषां ज्योतिः । तदेवा ज्योतिषं अयोतिरिति श्रुन्यन्तरं चं परसिद्ध निचाय्य निथित्य पृथिन्या अध्याभरत्‌ । पृथिव्या इत्युपलक्षणं पृथिव्यादि प्चभूतात्मककायकारणसघानाद्‌।ध्‌, तत्सप्राते तत्राप बृद्धावाभर्दीर्हरत्‌ । तरपदाथभूतं ब्रह्मज्योतिः कायेकारणसंघाते भ्यक्तवेनाभिव्यनतीति यावत्‌ ॥ १ 1 सवितृशब्दवाच्ये मण्डलाधिष्ठातारं परमेश्वरं पाथीयित्वा तत्माथनाफर, ~~~ ------------------- +~-----------~ ~ ~ १ ख. कविन्मन्त्राः 1 २ क, ख, घ. "ज्योति" । ३ क. स. घ. च सि° । ४ गे. श्यकर्‌" च श्ेताग्वतरोपनिषद्विवरणं-- | द्वितीयोऽध्यायः २] माह--गुक्तनेत । सवितुः परसादितरय दैचस्य सवेऽनुज्ञामां स्यां तत्सादा त्मत्यगान्मन्यकाग्यभुणयुक्तेन मनस्य वयं परमन्वरमस्तादादेव संपन्नरामनुमा दिसाधनकन्यापाः सुर्याय सुवगेरव्दवाच्यननिरतिश्चयानन्दाभिव्यत्तिदेतुमूत ्ञानसाधनभ्रवण्यह्िकमणे शक्त्या परमन्वरप्सादाद्टव्धन चलेन वयं यतामहृ दते बाक्यगेषः 1 २॥ मुष्णं £ पामुप्राहकं परमेष्वरस्य स्वमाव इत्याह युक्त्वायेति । युकवापय प्रय गात्मानं योजयित्वा देनकाम्यगुणयुक्तेन मनसा देवान्योतनः स्वमावान्बरघ्नेनद्रादीन्सवर्यः २वः शव्द दाच्यानिर तिक्ञयानन्द स्वमान यत्तो गच्ह- तो दिव व्ोतनस्वभावं देददष्टितीयं ज्योतिधित्पकार्रं धेया करिष्यतो यियाऽऽविष्करिष्यतो मनसः पर्यक्पावण्यमापाद्य प्रस्यक्पय्णमनोजनिताहै अह्यास्मी तिवुद्धयाऽद्वितीयसुखसं वित्स्वमावं ब्रह्म प्रत्यकवेनाऽऽविप्कारप्यत इत्यर्थः । सविता सवितृरब्द वान्यः परमेग्बरः भरसवात्यनुजानाति तान्बु रक्षने वान््रह्येनद्राद योऽपि परमेन्वगप्रराद खन्धरचित्तिकाग्यसाध्यत्रह्मात्मेकत्व- ज्ञानेन कृतक्रत्या वभृवुरित्यथः | ३ ॥ ` तस्यैव विद्यातपसोनिमित्तभृतरय प्ररमेन्वररय मूमुश्युभिमेहती परिषटतिः कनेव्येत्याह-- यृञ्धत इति । युञ्जते योजयन्ति भरेयक्मेवणे कुर्वन्ति किं मन उततापि धियो बुद्धीन्दियाण्यपि ज्ब्दादिविषयेभ्यः समाहत्य युञ्खते योजयन्ति स्ववशं कुवन्ति | के विभा चिवेबज्ञानयन्तो बाह्मणाः। किंम्ै विप्रस्य भ्रा पूरणे देशतः पणस्य बृहतः कालतो वस्तुतोऽपि पूणस्य विपथितो ज्ञानस्व- भवस्य सान्नात्फरणायेति वाक्यशेषः) पिं हात्रादपे त्रि होजा ऋत्विगभि- घानमेतदिह तत्कमसु वतैते । ऋर्विगिभिरिवैत्यीन्तःकरणवेमल्यदेतुमृताः क्रियाः सवौ इति यावत्‌ | बयुनावित्‌ । बयुनेति दृद्धवयभिधानमेतस्सभैबुद्धिः छरत्तिसा्येक ददेवेक एव सनातीम॑रहित वं विजातीयर रितः साक््यद्वितीयो यः पूर्वोक्ताः क्रिया दषे रदे पूवस्य वेरत्रान्वयः | कृतवान्स ब सवेङ्ञोऽद्वितीयः परमेश्वरो जीवरूपण मोक्ञायानि कर्माणि करोतीतिभावः । तस्येरवभूतस्य देव ~-+*~- ~ न न ~ ~ =-= १ ग, विविदिषुणाम" । २ ख. "डीन्सुवर्य 1३ ख. घ. "तः सुवःश ! ८ ग. शत्यक्यप्रवण- तामा ५ क, वैकः स" । ६ ग. "यविजातीयरदितरवैभ्रययसा । ५ कं ध. एव वि" । [ द्िीयोऽध्यायः २ | विज्नानमगवत्छतम्‌ | १५ क स्य चोतनस्वभावस्य सवितुः स्यावरनङ्घमान्मकय प्रसतरितु्मही महती परिषए्तियुयक्षुभिः फतेव्येति वाक्यरेषः । ४ ॥ यथा पूव ब्राह्मणा दद्र वाद्यान्तःवरणप्रभिपानमुखेन चन्म साक्षात्कृ. तवन्तस्तथाऽहमपि वाह्यान्तःकरणप्रणिधानयुखन व्रह्म प्रल्यक्त्वेनापरोप्षी करिष्यामीति मुशक्ुराहैत्याह-- युजे बापिति । युजे समादधे 1 ब्रह्म पुष्यं मनादिषिदधं प्रस्यगात्मनेकी करोमीत्यथः। केन साधनेन वां युवयोवाङमनस यानमोभिवाक्परहतारक्षणस्तुतिभिमेनःयह्ननारक्षणेकःप्यादिमिश्च मन्रणि- धानं पूवमेव प्रपञ्चितम्‌ । इदानीं बाक्पणिधानमाह- हे मनोबुद्धी षामहं प्रत्यगात्मनि युजे समादषे। त नमोभिनेमस्कारः सह मम शोकश्च पूर्य ब्रह्मो दिश्य व्येत्विति वाक्याथः | यु्रु्तामम शोकः कतिः स्तुपिरीश्वगुदिष्येतु भ्येतु विषिधमेतु ।, पूवन्युपसगस्यात्रान्वयः । पथ्येन सूरेः भङ्गस्य पथ्येव सन्मार्गे बतेमानं निमित्तीकृत्य फीपिरिव विसप॑तु तं च श्छोकं चिप गृण- न्त्वाकर्णयन्तु विवव सर्वेऽमृतस्य पुत्रा अमृतस्य ब्रह्मणः पुत्रा दिरण्यगभोदयः छन स्थिताः । आ ये। आङ उत्तरत्र संवन्धः। य धामानि स्थानानि दिव्यानि दिवि भवान्यातस्थुरातिष्टन्ति तत्स्था ब्रह्मणः प्रा हिरष्यगमादयो भम सतुति गरण्वन्त्विस्यथः; । ५ ॥) अनेकजन्मालुषटितपुण्यनिचयैः क्षीणापपापम्य शुद्धान्तःकरणस्य चिर तस्य शमदमादिसाधनकापवत उत्तमाधिकारिणो पु््तामोक्षसाघनमासे- कत्वक्ञानयुपदिद्य तस्मिन्नयोग्यस्य मध्यमाधिकारिणोऽन्तःकरणङुद्धि्ारे णाऽऽत्मङ्ञानाधिकारसिद्धवर्थं योगदयपदिश्न्सयुत्तरे केचिन्मन्ताः । मथमं योग संक्षप्पाऽऽह--अभिरिति | अभ्ियैत्राभिमथ्यते यन्न मृखाधरेऽिमण्डलेऽश्न- रभिमथ्यते मलवीजेन मथ्यते क्षोभ्यते | चायुयनेव मूलाधारास्सुपुश्नायामध्यु परे च्‌।काटूभ्यतेऽवसध्यत्त विस्रतन्तुनिमािशिखिया सह सोमः कलाकेस्थचन्द्र मण्डटं यत्र द्रादशचान्ते ध्यातमतिरिन्यतेऽतिशयन रिच्यते यत्र सुषुश्नायामाप्‌- लाधारादमृतं सवद्धाव्यते तत्र मूलाधारे द्रादश्ान्तस्थितचनदरमण्डले सुपुश्नायां च संजायते ध्ययवस्तुरवणं जायते मन; । ६ । ध्यानुघरकारमाह--स विनेति | सथिता द्रादशान्तस्थिनकलार्केण प्रसवेन सोममण्डरादुुश्च(यां धसूतामृतेन जुपेन सेवेताधिकारी रि व्रह्म ध्येयं चस्तु पूर गखाधारे स्थितं तत्र मृकाधारे वोनिमसिमण्डलं ्रह्मोपस्थानत्त्रेन कृण. १क्‌ ध. "ङ्गमस्य।२ ख. प्रवन्राः 1 ३. "तन । ४ ग. "सित्तंक्रत्यं क । ५१. दितः! ६ ग. श्रव म 1७ क, प्रसृता ८ ख. योनिं योनिम" । १६ गवेताग्वतरोषनिषद्विषरणं-- [ द्वितीयोऽध्यायः ९] बरसे छुरष्व न हित एवै दुर्यतस्ते तव कलार्ेण विापितचन्द्रमण्डरात्सप्- पनायां खवदमतेन पू परितं फटित मलाधारस्थं ब्रह्य न द्क्षिपत्फारष्षेपं न फपोति } पव प्याते ब्रह्म शीध्रं फलं पयच्छतीत्यथे; ॥ ७ ॥ पञ्चासनादीनामन्यतममासनं परिणद्य शरौरस्थापनभकाराभिधानेपुवेकं मत्या. हारमुक्न्वा तागश्रयभेन संसारसमुद्रतरणं सिष्यतीत्याह-- निरुक्तमिति | त्रिरुन्नतं स्थाप्यो रीवा किर इति जीण्यङ्कान्यु्तानि यस्य तच्छरीरं चिर. ननर्त यथा भवति तथा शरीरं समं सम्यक्स्थाप्य हृदि हृदयक्ुहर इन्द्रियाणि सर्वैन्द्रियाणि मनसा सह मनसा साधनेन संनिवेश्य सम्यद्‌ निवेशयित्वा) सम्यङ्नियम्येति यावत्‌ । त्रह्योडुपेन तारणुमेन प्रतरेत प्रकर्षण तरेत प्रणवस्व रूपं तदर्थं परप॑रव्रह्म च यथाबद्ध्रान्सोतंसि सर्वाणि सुरनरतियक्स्थावरा- दिभेदमिननानि सेसारक्षोत्त पति भयावहानि भयप्रदातृण्यनेनोपायेन सैर.रुदुः- खमहोदधं परतरेषिति योग्याधिकाारणं श्रतिरहज्ञास्ति ॥ ८ ॥ मराणायाममकारमाह--माणानिति । पराणान्ाणादिमभेदमिनरान्यायुन्म- पीड्य प्रकर्घण मनोधार्णम्रुलेन निरुध्य दुम्भकम्राणनिरोघस्यानत्वेन योग. शास्रेण प्रसिद्धमृलाधारादौ सोऽधिकारी युक्तवेषठी नात्यशनत इत्यादिशान्त- णोक्ता चेष्ठा यस्य युक्तोपयुक्तोपपन्ना वा चेष्टा यस्य स युक्तचेष्ठः क्षीणे प्राणे तत्तरस्थाननिसेपेन तत्तत्स्थाने क्षीणे तुत्वं गते वायो नासिकयोच्छरसीत तत्तरःथानेपु सम्यद्निरध्यानन्तर्‌ भाप्तनाडद्वारेणडया पिङ्खलया वा नासिका. पुटेन शनं; इनेर््क्सीत बायुमृत्छनेत्‌ । दुष्टा्वयुक्तमिव हुदोन्तेरण्वेभु्त वाहं रथं इुशलसारथिःरवेनं विद्रान्भद्यकरणनिरोधमरकार्‌ं मनोनिरोधम्रक्‌रदररण वायुनिरधप्रकारं च बिदरान्मनो धारयेत । यत्र यत्र बायुनिरोधो दृष्टस्तच तत्र मनो धारयताभमत्त ऽवद्टितो भृत्वा यत्र मनस्तत्र वायुरिति वचनात्‌ ॥ ५ । योगानुष्टानयोग्यं॑देशमाह--सय इति । समे निश्नो्नतपकाररहित शुचो मेध्ये शकरानह्निवालृकाविवर्ति केकेराभिः श्ुद्रपापाणैर्वह्निना वाटुकाभिः सिकताभिश्च विवर्जिते रहिते शब्दजलाश्रयादिभिः दन्द; प्राणिशदित्रवायवा- दिनिमित्तघो रटेरतिनिकटवातिभेरुदकेराश्रयमेण्डपादिभिनेलादिभिश चिव्‌- जिते जाश्रयादीनि प्राहादिर्बोच्यते | परधानविशेषमाह-मनोलुकूर इति । यत्र मनस आतुकूल्यलक्षणमपेक्षितं प्रयोजनं सिध्यति तत्रन तु चक्षुपीडने । छान्द १ ख. "पर्‌ त्रः 1२, ख, घ. नन्वाह्मान्तेःकः। ३ क. ख, घ, "करिण मर 1 ४ ग. कारं तड्‌ द्रे 1 ५ क. "दिवो ¦ ५ ख. ककैश्वाऽऽश्न" ८७ खु. घ. 'द्िभिर्वो" । द्वितीयोऽध्यायः २ 1 विज्ञानभगवल्छरतप्‌ । १७ सो विसजंनीयदोपः । अम्न्यादिभिरतप्त पव॑मृते देशे ग्मनिवराताश्रयेण गृह्यं निवातस्यानमाभ्रित्य मयोजयेत योग भयोजयत्‌ ।॥ १० ॥ क योगमभ्यस्यतस्तत्सिद्धिचिद्वान्याह-- नीहाराति । नीहारःतुपारस्तदाकार भथयं चित्ताः भवते तदनन्तरं धूमवचित्त्रत्तिः पवर्ते तदनन्तरमर्फीवन्मप तते तदनन्तरमश्निवदाभाति तदनन्तर वायुरान्तसो वाह्यवायुवन्यकषुभिनो वख्वा स्मवेतते तदनन्तरं खच्योतनिभा चित्तदरा्तिः भवरत तदनन्तरं चिदभिमा तदन- न्तर स्फटिकनिभा तदनन्तरं संपृण॑शिसंकाशा चित्द्त्तिः वतेते । एवं नीहारधूमाकोनानिलानां खययोतविद्युतस्फटिकशशीनां च रूपसदशषान्यतानि योगिनोऽतुभवसिद्धान्येतानि बद्धे रूपाणि योगे क्रियमाणे च्रह्मण्यभिग्यक्ति कराणि ब्रह्माभिव्यक्तेद्योतकानि पुरःसराणि पृवेरूपाणि लिद्धमानि कमेणाऽऽ- विरभवन्तीत्यर्थः । अथवा ब्रह्मणि उह्यविषये योगे चित्त्टात्तानिरोधलक्षणेऽ- .भिव्यक्तिकसाभि चोत्तकानि व्रह्मविषयचित्त्त्तिनिरोधलक्षणयोगस्याभिन्य क्तिकराणीति यावत्‌ | ११ ॥ भूतजयप्रकारं भूतनयफलं चाऽऽह--पृथव्य्तनानिरख ई । पृथिवीमूतं तन्पण्डलं निद्रस्याख्य तच्छक्तिं चाऽऽत्मखा्षार्कारणोषार्य तेने।पासनेन तद्र शौकरणे सत्यनन्तरमञ्मृतं तन्मण्डलं प्रतिष्ठाख्यं तच्छक्तिं चाहस्वेन भावये- त्वा तेन तद्श्चीकरणे सत्यनन्तरं तेनामृतं तन्पण्ड्टं बिद्ारयं तच्छाक्ते चाह. तया चिन्तयिरा तेन तद्रशीकरणे सत्यनन्तरं वायुभूतं तन्पण्डलं शान्तयाख्यं चछक्ति चामेदेनापास्य तेन तद्रशीकरणे सत्यनन्तरं पियद्धुतं तन्मण्डलं शान्त्यतीताख्यं तच्छक्ति चाऽऽसभवेन भावयित्वा तेन तद्शीकरणं कृत्वैकं पृथिन्याम.सु तेजसि वायौ खे च कमेण समुत्थिते ध्यानेन तत्ततमयुक्तकायै-. गभ्वत्तया वशीकृते पञ्चान्पके योगगुणे प्रतते पृथिव्यादितन्पण्डलतच्छक्तीना- शृत्तसेत्तरत्रयेण। पूर्वपूर्व्रयं वेष्टितं बुद्धो तत्समं स्वाभेदेन चिन्तयित्वा नेनोषा- सनेन पञ्चमुतात्मके योगगुणे भतपञ्चकर्य ययेष्टविनियोञ्यत्वयोग्यतालक्षणे गुणे यस्य योगिनः प्रत्ते निष्पादिते तस्य योगिनो योगौ ध्यानं तदेवा्षि- यौगाशचिस्तेन ध्यानेन वर्कस्य पञ्चमूतास्मकं सरीरं भाप्तस्य रद हमस्पीरयाभे- मन्तुरूकतफलं [सिध्यति ॥ १२॥ गसिद्धेः सूचकानि पुय मावि्टेङ्घानि योगशास्विदोऽपे कथयन्तीरयाद- लधृत्वमिति । स्पषए्धैः ॥ १३॥ १ ग, श्रयणे गुः । २ घ शश्वा्तरणेनोपा" । १८ गैताग्वतसेपनिषद्विवरणं-- | द्वितीयोऽध्यायः २ | एवं योगाभ्यासेन शुद्धान्तःकरणस्य भत्यक्मवणमनसौी योग्याधिकारिणो योगिनो योगं तत्फरं च!६ऽह~ यथैवेति । यथेव चिश्वमादश्षादि मृदयोषर मृदया मृजया शुद्धिसाघनन भस्मादिनोपरिप्रष्‌ | जक्रार्‌स्य दकारः । तेजो- मयं पूवमेव प्रचुरतजसवं सुधान्तं सधात भरमाद्युपटेपनेन ह्ुपटिपतेन मस्मा- दिमलेन सहापाकरतपू्॑मलं तद्पणाददि अाजते दीप्यते यथां तद्र तदिव तह दात्मत्तखमान्मनस्त्वपद्‌ापभूतस्याद्वितीयसुख स नित्स्वरूपं तःपद्‌ायेभूतं निनं रूपं त्वं प्रकृतिप्राकृतमदेरनास्कन्दि तत्वेन पसीक्ष्याहं व्रह्मारमीत्यपसेप्षी. कृत्य देही कायकरणसाक्ष्येकोऽद्वितीयः कताथ एकत्वदशेनेनाऽऽविभूतनिर- तिरयानन्दस्व भावो दीवक्ञाकः ५४२ स्तसंसारसोकतत्कारणश्च भयते भवति] तदररसतस्वमित्यस्मिन्नपि पटेऽयमेवाथः । रुषौतमित्यस्मिननथे युषान्तभिति च्छान्दसम्‌ ॥ १४ ॥ तस॑पदार्थश्ोधनष्ररेग जीवपरयोरिक्यमेक्यापरोक्षपरकारमेकयापरोक्षान्मोश्र च देशेयति--यदात्मतस्येनेति । यदा गुरुपुरपरेगम्य तत्संनिधौ तच्छुभूषादि- पुरःसरश्रवणाच्रनुषटा्काछ आत्मतेसवन तु तुक्षब्दोऽवधारणे शोधितत्वंपदारथैन निस्यप्ेमास्पदसाक्यन्यभिचारिसन्यसुख सविन्मात्रस्वरूपेण दीपौपमेन दीपः स्वपकाश्याद्विखक्षणो दो यथा त्द्रदात्मा रवहभ्यादेदैन्द्ियादिसंघातादि लक्षणो भषितुपरैतीति दीपोपमेन स्.प्याद्विरक्षणसाक्षिरूपेणैव । इत्थम तृतीया । आत्मनो निजस्वरूपेणेव ब्रह्मस्वं ब्रह्मशब्द वाच्यं मायाशषलं तस्य तरवे सत्यानन्तरखघोधकरसभिह कायकारणसंघाते हृदयङ्कहरे युक्तः शमदमादिसाधनसंपन्नः प्रप्यत्कर्पेण पद्येत । तस्वंपदाथशोधनद्रारेणाह त्रह्मास्मीव्येकल्मपरोक्षी कयीदिनि योग्याधिकारि णमरुश्षास्ति । आत्मते- नाभिन्नमेव ब्रह्मत पर्येदित्येवं बाक्याथेः ! किप्यस्याजुमवप्रकारमनुमयेन मोक्षं च दरेयाति-अजमिनि। अजं जन्परदितं प्रवे कूरदप्यनित्यं सवेति कायैकारणालकतच्छैः सवैरनास्कन्दितं देवं ्ोतनस््मावं ज्नात्वाऽपूबोदिल- क्षणं चिन्धी्ं स्वात्मत्वेन ज्ञात्वा मुच्यते स्पाैरङ्ञानतत्कार्यलक्षणेः स; पारस्य विया र्मावतस्मात्रतया मविलीनाविद्यातत्कराथदरैतो भवती स्यथः ॥ १५॥ [| = न= न~ ~ ~ ~ न ~ ~+ ~ ~~~ ~~ ~ + ~+ ५ ~+ + १ ख. "्यस्घ्युः । २ क. ण. श्रः । उपक्षि तं । ३क. श्या तद्रदेवाऽऽ्म'। खं श. "पग 1 ५ कग. ध. “सरं भ्रः 1 ६ ख. "नफटेनाऽऽत्म । ७ च. ग. “स्थं नि] & ल. "न्मात्रस्वा 1 ९ ख. ग्दरीर्वमुन्यः | | द्वितीयोऽध्यायः ९ 1 विज्नानभगवत्छृतम्‌ । १९ दिक।खाद्नवच्छिननानन्तसुखवोधवपुप आत्मनो व्रह्मादिर्तम्वान्तभामि भेदेन महदाचणुपयन्तेन चावस्थानं सवान्तरलेन प्रर्यकःवं चाऽऽह-एषो हेति । एषो ह देव एष भकरतो हर्द एवार्थं देवो दयोतनस्वमावो दिकाणश्र नषच्छिन्नानन्ताद्वितीयस्‌खसविर्स्वभावः मरत आसव प्रदिक्ः प्राच्याश्रा दिशः सवीः भत्यन्वनुगतो व्याप्य स्थितः पूर्वो ह जातः कट्पादौ शरीरिभ्यः सर्वेभ्यः पूवैः मयमद्ररीरी । इ इत्येवार्थे जात उतपन्न दिरण्यगर्मरूपेणाप्येष एव जात इत्यथे; । स उ गर्भ अन्तः सवौ दिशो व्याप्य स्थितो यौ हिरण्य गभेरूपेण पथमश्चरीरसत्विन नातो यः सय स एव गर्भे व्रह्माण्डोदरेऽन्ततिरया इपणाप् वतत स एव नतः ूह्मसपष्टस्थूरसमएकायकरणापाधकल्वन 1हरण्यममाददुरूपण जति यः स्रषएव परमात्मा व्यष्टिमू तानन्तक्रार्यकारणो पाधिकत्वेन व्यष्टिमूतानन्तजीवात्मना जातः । रुष्यत्कायकारणोपाभेकस्वेन जनिष्यमाणोऽपि स एव परत्य ङ्जनास्तिष्ठाति । अनन्तसमषटिव्यष्टवान्मक्रकाय- कारणोपाधिपु भत्यगान्तरस्वेन जना इतिशब्दाभिर्यप्पो भृत्वा स पव परमा. त्मा तिष्टति सर्वतोमुखः । कि बहुना वेतनायेतनान्पकत्वेन वदुमुखः स एव स्थितः । हे जना इत्यन्योन्यं संबोधनं वा जनान्पति प्रल्यभिति बा । अस्मि. न्प्षे द्ितीयार्थे प्रथमा ॥ १६ ॥ परमास्मैव दिरण्यगभाीदिरूपण जात इत्युक्तम्‌ । प्रशकाराजव्चन्रन्यायेन तन्म. न स्वरूपेणस्याह- यो देव इति । यो देवा अघ्रा म्रः मक्रनो देवः स्व्पकासाचेन्पातच्रवपुः परमात्माऽप शठ द1दितनपात्रपञ्चककायत्वन तत्पर्चक्र- -व्यापिषुद्धौ जले चन्द्रवद्‌ट आकाशवद्धिरण्यगभरूपेगाऽऽविवेश । यो अप्षु यः स्वपकाश्चयिदेकरपः परमात्म(ऽप्वपुकषब्दोपलक्षितपश्चीकृ तपन्च महाभृतकार्य तया पच्च महामूतग्यापिव्रह्माण्डे वरिराट्शव्दाभिरप्यत्वेनाऽऽविनेशच । यो विश्वं धेवनमाविवेक्ष । योऽनन्तस्खवोधव पुरा.मा व्यष्टिभूतजङ्गपरूपकयकारणो पाधिषु शुवनशब्दवाय्येष्विन्द्रादिश्ब्दाभिरप्यत्वेनाऽऽतिवेस । शरुवनं विष्वं चतुदशथ्वेनं सत्तास्फुरणप्रदत्वे नाऽऽकिपरहति वाऽथ; । भवतीति भुवने कायै बिश्व सर्वं महदादि स्काथं सत्तास्फुरणम्रदतयाऽऽचिविश्चति वाथ्थः। य ओषधीषु फलपाकावसायिपु स्थावररूपकभकारणेपाधिषु यः सुखानुभूति- ५" ^ ----- ~~ =+ न~ ~~ ~~ -- त १ग. ध. यकर 1 र क. एष कयः । ३ ग. घ, यकर्‌ । ४ प. चछभ्यामभू । ~+ कर. क, भन्यक्ि° । ९ पै. ध भूतं ज] ७ क्र-घ. श्वस । ८ के, घ, "ति चार्थः। ९क. घ. "कथन, ५ + २० शेताश्वतरोपनिपद्विवरणं-- = ( तृतीयोऽध्यायः \1 सत्मोपिश्नन्दामिलप्यत्वेनाञऽविवेश । यो वनस्यतिपु यः सस्यमुखापरोप्ष. स्वभाव आत्मा पुष्पं भिना एलवत्सु स्थिररूषकायेकारणसंघातेषु वनस्पतिषु (7 वनरपतिशषब्दाभिरप्यत्वेनाऽऽविवेश्च । आविवेकेस्यस्य पूर्वोत्तरष्वनुवरतनं दष व्यर्‌ | ततछष्ट्ा तदेवानुषाविकश्चदित्यादिश्वुत्यन्तरात्‌ । तस्मे सबान्तरात्मने देषा- यानन्तस्चससाचिन्मानव्वे नमो नमः| नमस्कारः सर्वोपद्रबश्चमनायः| द्विषैचनमध्यायपरिसमाप्त्य्थमाद्रा्थं च ॥ १७ ॥ इति श्री पत्परमरहसपरिवाजकाचायश्रीमज्ज्ञानोत्तमपृञ्यपाद्‌- शिष्यस्य विज्ञानभगवतः कृतौ भ्वेताश्वतरोपनिष- द्विवरणे द्वितीयोऽध्यायः ॥ २॥ ग~ ~ = = ग्य =" ~ = ज्‌ तुत््योऽन्यीस, \ भस्यस्तमिताखिट मेदा प्गगविक(रिपुखसंविन्माज्व पुष आत्मनो मायाविन इव स्वमायया जगद त्पत्तिर्यतिकयकार णत्वं सवेनिधन्तृत्वमद्भिपीयत्वं मत्य- कत्वं चाऽऽह--य एक इति ¦ य एको यः रवायत्तसिद्धक एकोऽद्टितीयी जालवाञ्चाटवन्नारं माया तच्छक्तयो दुर्भेदत्वाज्ीबासख्यमत्स्यस्य बन्धकत्वा- च तद्रानस्य सवरूपरफुरणमदन्नेनाधिष्ठानस्वातद्रानीरत इष शंशनीभिर्मायात- च्छक्तिभिरतत्कायैर्पसपषटिभिरेव च नतु र्वतोऽविकारित्वात्सवबीदीकाटी. कंय- , ईति लोकाः चन्स््यपद्प्पन्भृरादनि लोका नमकिमेदशिरत इष्ट ईशनी भिरीसननमथस ग भिभिरव मनस्क); सन्मायामाचरकः सन्मायातच्छक्तीरषए मायातर्ल्कयात्तकः सस्तभ्यां तत्कायमततन्मात्राणीष्टे भृततन्मौत्रात्मकः संसतेस्तन्दरषटिरुपपदाथानीए परञ्चीटतपश्चमहामूतारमकः संस्तेस्तन्दष्टिभूलान्स वैपदार्थानीषएटे मानवी मायया भदचितमिरेसयुद्रादीन्दस्त्यश्वन्याघ्र(दीथ स्वमा यथेष्टे यथा तद्वत्‌ । परमेशरस्य सवेनियन्तुत्वमुकतवा तस्येव नि यम्योत्पत्तिलः यहेतुरबपद्विती यस सिद्धचयथमाह-य एवेति । य एवैकः; स एव्‌ स्व॒यपरक।दचि न्मात्रतपुरेषेश्वर एकोऽद्वितीय उद्धवे सवेस्योःपत्तौ कारणत्वेन स्थितः संभवे सम्यरभवः सेभव; कारणमाच्रतया भवेः कारणेक्यापात्तस्तष्टयोत्पत्तो निषि. न्तत्वेन स्थितः । य एतद्विुरमृतास्ते भवन्ति । ये साधनचतुष्टयसंपन्ना पएतदेतं स ---~ =---~ ------न--~-- = १कं.सख.श. घ. श्यकरः 1२ ख. 'दिति्रुः 1३ ख. ग. "खसंविन्मा* ।४ ख, श्व सन्मायां पतं* । ५ ग. घ. स््मन्रिकः। [ तृतीयोऽध्यायः ३] विङ्गानभगवच्छरतम्‌ । २१ य हति पूर्वन पुलिङ्गनिदैश।त्स्वनियन्तारं सरवोतपत्तिस्ितिखयकारणं संति. त्युसेकरसमातमानं स्वतावन्मात्रतया विहुरपरोक्षी इुर्युरमृतास्ते भवन्ति । तेऽप. रोक्ीकृतेकत्वाः अमृता भवन्ति । विया मरणादिसेसारहेतुभूतामव्रिदय स्वता- वन्प्ात्रतया दग्ध्वा नित्यसिद्धव्रहमरूपपुरुषाथी भवन्तीरययः | १ ॥ पवेमन्नोक्तमथतेव भपञ्चयति दुरवगाद्यर्वात्‌--एको हीति । पएकोश्रिती- यो हि यस्माहुद्रः सवै रोदयाते सैहरति प्रलयादाविनि रुद्रो सनं संसा- रदुःखं द्रावयतीति वा रुद्रः | तस्मान्न द्वितीयाय द्वितीयमावाय तस्थुः स्थित्तबन्त्‌ः । अद्वितीयसत्यसुखोधरूपत्वादद्र्य तदधीनसत्तास्फुरणत्वान्मा- यातत्कायरूपपपश्चनातस्यानन्तस्य सतो द्रस्य सष्टितीयत्वापादकत्वेन काय- न्यायश्च न तस्थुरिति षा द्रैतस्याचिचारितरमणीयतयाऽव्रि्यात्मकत्वेन भमा- -णन्यायायोभ्यत्वादृष्ितीयाय भमाणन्पाया न तस्पुरित्युक्तम्‌ । ई्रस्य पदै पदेऽद्वितीयत्वेन परतिपादनात्परमायतोऽद्रितीयमावमरतिपाद्‌नाद्दैतस्य पदे पदै ्ञानमाजनिवस्यैस्वमातिपादनाचचच मिथ्यात्वं सिद्धम्‌ । य इमाटकानीश्चत ईं नीभि; परत्यङ्ननास्तष्ठतीस्यतत्पूषैमेव व्यार्यातार्थम्‌ । संचुकोचान्तकाले संचुकोच संकोचयति संहरति । अन्तकाले प्रलयकाल । संसृज्य विश्वा शुष. नानि सगैककि वियदादिपश्चमहाभूतानि सृष्टा तदविन्यासरूपाणि विश्वा विषवानि भवनानि संश्ञ्य सत्तास्फुरणप्रदत्वेन सम्यक्खष्ट गोपा; सिथितिकाल आनन्द्‌* भदलवेन ग्ना च भवति ॥२॥ ॥ व्रह्मादिस्तम्बपयैन्तानां पाणिनां कायकरणानीश्वरस्यैव कायैकरणानीप प्रतिपाद यति-- कायेकरणानि स्वमायया खषा तेष्वनुपरविर्य जीवक्षन्दाभिष- प्यतयेनेग्वरस्येव स्थितत्वात्‌ । विश्वत इति । आब्रह्मस्तम्बपयेन्तानां भाणिनां चधंष्यस्येति विश्वतशवकषुः । उतापि } उत्तरत्र समैज समानैव योजना । इतरे- द्द्रियाणामप्युपलक्षणमेतत्‌। सवैपाणिनां करणसंयोजथिताऽप्येष एवेत्याह-सं वाहुभ्यामिति । बाहुभ्यां मदुष्यादीन्सधमति संयोजयति । अनेकाथ हि धातवः । सं पतत्रैः पततः पत्तनसाधनैः पद्रः सधमाति ; उपरक्षणेनेतरेन्दरिय- सेयोजयितृत्वमप्युक्तं द्रव्यम्‌ । अथवा पतत्रैः पक्षैः पक्षिणः सेधमति । सर्वेषां सष्टाऽप्येष एवेत्याह --चावाभुमी इति । द्यावाभूमी उपलक्षणपेतत्सवैलोका- --- 4 ज ~ = ~ = ~ ~ ~ न न १. ग॒ फ सचितसु*। २ क. "कृततत्वा अ 1 ग. "@कृतलवादम । २ ख. श्प" । ४ क. ९ © 9, १ । प “तीयः स 1 ५ ग. येकार" 1 ६ ग. श्यक्छार 1 ७ क. ग, श्यकार्‌' । २२ सेताग्वतगोपनिपद्विवरणं-- | तृतीयोऽध्यायः \] स्तदम्तवीर्तिपदार्थौश्च । स्वीज्ञनयञ्चत्पादयन्देवो चौतनस्बभाव एकोऽद्वितीय सेधपरतीनि पू्णान्वयः ॥ ३ ॥ व्यषटिकिग्णाधिुतृणां समष्िकरणाभिमानिनामश्नयादित्यादिदे वाना घुस स्यादिदेतुःवं सव्करणव्यापिसमषएयन्तःकरणाभिमानिदहिरण्यगरभोत्पित्तिहतुस्व मीग्वरस्य गुम ूणामीश्वगत्सम्यण््ानम। वैनां चाऽऽह--यो देवानामिति । यः स्वुयेप्रकवा देवानामण्न्यादित्यादीनां प्रभव्ोत्प्िक्रमासातिखोम्येन भवो यस्मिन्स प्रभवो लयम्थानमित्यथेः । उद्धवशोद्धवत्यस्मादित्युद्धव उत्पत्ति स्थानमिति यावत्‌ । अनेकार्था हुपगौः । विश्वाधिको विश्वश्चास्रावधिकथेति विश्वाधिक; । अधिक उन्टृषठो निरतिशयानन्दस्वभाव इति यावत्‌ । विष स्मादधिक इति बा । जधवा यो देवानां च्ोतनस्वमावानामखिलमाबानां परति विभ्वलक्षणानामखण्डेभावस्वभास्वादीश्वसे तिम्बतया भरखयोत्पान्तहेतुरित्यख- ण्डभावेस्वभावन्वमक्तम्‌ । विन्बायिक इत्यपास्तातिश्चयानन्दरवमावत्वक्तम्‌ रुद्रो व्याख्यातमेतत्‌ । देव इति केचित्पगन्ति । महपिमेहांशासापिश्चेति महषिः। महानिरवभ्रहमहससंपन्न ऋषिः सवङ्ञो दिरण्यगं जनयामास पूर्वं करणाभि मानिनं हिरण्यगर्भ जनयामासोत्गदितवान्‌ । पूर्व सगौदौ सोऽपास्तातिरूया- नन्दैकरसव्रोधविग्रहः परमेश्वरो न; शमादिसाधनसंपन्नान्योग्याधिकारिणोऽ- स्मा्ृद्धयाऽपवगेहतुमूतया शुभया श्ुभवस्सुविषयय।ऽपास्तातिशयानन्दैकरसै कंयविपयया संयुनक्तु संयोनयतु ॥ ४ ॥ भर्यतरत्ेने निःसङ्ग खंसचिन्मात्रैकरसस्वारस्याविभोवानुक्षासमं पप्तौ- रह--यात इति। या श्रुनिस्मृतीतिहासपुराणेषु प्रसिद्धा ते सकटनिष्कट, तेनास्तव हे रद्र। सवेससारतापोपशमनहेतुमृताया निष्कङतनो रस्तित्वे दद्रशष्द एवं प्रमाणमित्याहद--रुदरेति । शिवा शुद्धा नडतद्िशिषमखरटिताऽपास्तातिश- यानन्दस्वभवरा च तनूस्तनुर्निष्कखस्वरूपाऽघौरा प्रसन्ना ससारतापोपशमन- रूपाऽपापकारिनी पापकाशिनी न भेवतीत्यपापक।क्िनी स्वाभिन्यक्त्या सवैपापदग्ध्रीत्येतत्पुण्यभकाक्ञेनीति वा स्वाभिव्यक्तेः सभैपुण्यफलत्वादपहत- पाप्मादिस्त्ररूपा व्रा तया नः सा रनचतुण्यसंपन्नानस्पांस्तनुवा तन्वा निष्कल स्वरूपया दतमया सुखतभयाऽद्विती यानन्दस्वरूपया भिरित हे गिरिर्न गिगौ पचते कैर।साष्व्ये भ्थितः शं सुखं तनोतीति गिरिरत गिरिशब्दे वेदान्त --- ------~ ---~- ~" १्.ग.घ. थमवचा 1 ख. घ. "ण्डस्वेः) ३ ख. “ण्डस्वः | ४ ख. °रणस्मघ्यन्तः- करणा* । ५ पञ, ग, "सक्तविन्माः | [ तृतीयोऽध्यायः ६ | विज्ञान मगवस्कृतम्‌ । २३ एतग्येवाऽऽनन्दस्येत्यादौ बह्ेन्द्रादीनां सर्वेषां रखदातृत्वेन मसिद्ध दृति वा 0िरिरंताभिचाकदीि । अभ्यामिमुष्येन प्रस्यकन्वेनाभिचाकक्षी हि भका- परस्व । युमुकषन्मति तव॒ यन्निष्कलं रूप तेन निष्वल्पेम स्वं भरकाश्स्मेतति यावत्‌ ॥ ५॥ घोरां सगुणतनुं पति सम्यम्ञानसिद्धयर्थं पृमुक्षो; मार्थनामाह--यामिषु. मिति । यामिषुं शासेषु सर्वसहारसमथत्येन परसिद्धामिषुं गिरिक व्याख्या. तमेतत्‌ । हस्ते विभपिं धारया्ति । अतस्तव उपसेहतेव्यान्पति क्षिपतु शिवां शुभां गिरित्र गिरा स्थितः सन्सर्वे त्रायति रक्षतीति गिरति हे गिरतितां सरव सहारसमथत्वेन प्राहेदं कुरु शिवां कुविति पूररेणान्वयः। मा हिंसीः पुरूपं जगत्‌ । मा दिः । हिंसां मा कापः | क पुषे मम्यण्गानसाधनभूतकार्य- करणसंघातं जगत्तम्यभ्नावैकरणेतिकतैन्यभृतवेदान्ताचायीदिकं यावत्सम्य- प्नानेन भवति निष्करस्वरूपाविभावस्तावत्सम्यश्नानायाग्यव्वेन मा हिंसी रित्यथः ॥ ६ ॥ देवस्य नि्भुणं तच तज्ज्ञानं तज्ज्ानान्पोक्ष चाऽऽह- -ततः परमिति देवं भसाद्यानन्तर ततो देवधरस।दादेव यथाबल्ज्ञात्वाऽरृता मबन्वीत्यन्वयः । कीष् पभूते देवं ज्ञात्वाऽमृता भघन्तीत्यपेक्षायमाह-- परं ब्रह्मेत्यादिना । परं ब्रह्म निगुणं ब्रह्म परसुस्कृषटं सुखरूपं वहन्तं कूटस्यं नित्यमद्वितीयमी शमितिषिरेष्यत्या- त्युलिङ्कानिर्देश्षः । यथानिकायं यथा यथा कार्यकरणसंयारतम्तषटक्षण निकाय स्वतो निविंशेषः संस्तथा तथाऽवगम्यत इति ययानिकायम्‌ । त्रिकोणत्वाद्यव- स्थाविकषिष्ठ्रीगतवह्निवत्सवभूतेषु गृहं ब्रह्माहिस्तम्परयन्तषु गृहं बियदादिम- हाभृतेषु गृहे स्ेविकारिषु च गृहं विश्वस्यैकं परिवेष्टितारं मायावीव व्याघ्चहु- स््यादीन्परिवेष्ठय स्थितः । मगतष्णिकोदकरजतादीन्युषर्शुक्तिकादिः परिवे एय स्थित्तो यथा तथा विश्वस्य पर्िष्टितारं परि परितोऽन्तवैनिथि वेषितार- मत दैकमद्रितीयमीश्ं तच्छब्दाथम्‌तमेवरूपमीश्वरं भत्यकन्वेन ज्नात्वाऽपरोक्षी फृत्यामृता भवन्ति नित्यसिद्धबद्यभू ग भवन्ति । एकन्वद्‌श्चनेन व्यवधायका- विद्यानाशाद्धवन्तीरंयुपचारः ॥ ७ ॥ उक्ताधप्रराचनाय मन्रर्द्चा चानुभव दमित्वा वरह्मान्मेकःनज्नानादेव्‌ कैव- र्पस्राद्धन साधनान्तरज्ज्ञानसपराचताकवलखद्रत्याह- कदहाप्रात्‌ : वेद्‌ जानना -------- ~ -~ ~ -- ~ ---~ -- ~ --^ ~~ १क.घ. गति परतिक्षेः २ क. ्यैकारः ।३ ख. म. “नकार । ४क. द्वश" 1 ५, ग. 'तरक्ष॒* । ६ कर, ग. घ. श्योनुग^ । ५ ग. एवेक" । ८ ग, "दृशामलु" \ ९ ख तामि क" } ५४ शेत्ाश्वतरोपनिषद्िवरणं-- [ तृतीयोऽध्यायः ९] भ्गरहे कृतकृत्योऽहमेतं अकच परुषं पुरि शयनातपुरुषं महान्तम्धितीयमादि त्यवर्णं॒स्वयपरकाश्विन्मा्ररूषै तमसः परस्तारस्वयभकारशवोधव पृ ्रदज्ञाना- ख्यत्तपसा वास्तवपरुख्येकयतादात्म्यसंवन्पासदहस्वेन तमसः परस्तादव्ितं तमेव विषटित्वाऽति मृत्युमेति तमेव प्रकृतिमाकरृतेरनास्कन्दितमेष छिदिर्वा नान्य. द्विदिन्वा वा सम्यभानारहैतस्वान्तरामावात्तं विदित्वैव नाषिररित्वा वाऽति मृत्युमेत्यज्ञानलक्षणं मृत्युमत्येति । अतीत्य परमपुरुषाथरूपं तमेवाऽऽत्मानमेति सवैलयस्थानत्वादज्ञानतमो मृत्युस्तं समभ्यश्नानफलकारूढः स्वतावन्ाच्रतया दैन्दद्ीत्यात्माऽतिम्त्युप्तपतिमृस्युमेतीति बा । नान्यः पन्था विश्रतेऽयनायेति ्रानमागदन्यो मार्गो न ति्यते श्रुतिस्पृतिपुराणन्यायेष्वयनायापवगैगमनाय मोक्षपाप्नय इत्यथः ॥ ८ ॥ व्रह्मात्मेकत्वाविध्राविंरसतितस्वाच्कियाकारकादिरूपरैतप्रपश्चस्यैकत्वमिपय- सस्पम््गानवाध्यःवादरैकरवज्ञानमेव मीक्षसाघर्नं नान्यदित्याह्‌-- यस्मादिति] यस्पालपुरुषात्परयुन्कृष्टमपरमन्यक्किविन्नास्ति। अपास्तसमस्तातिशयपूणौनन्देक- ग्सत्यात्तस्मात्परमुलकृष्ट नास्ति तदन्यस्य सवैस्यैतदवि्ाविलतितसात्तस्माद. परमनेयच नास्तीति । यस्मान्नाणीयो यस्माद्णीयोञणुतरं सूक्ष्मतरं नास्तीति स्व युभकराराचिदेकरसत्वादास्मनस्तदन्यस्य जडत्वेन स्थूरत्वान्न जञ्यायोऽ्ति फथिन्न स्यायो महन्तरमपि कथित्किचिननास्ति । प्रत्यगात्माधीनसत्तास्फुरण- त्वात्तदन्यस्य सर्व्य दक्न इव स्तन्धो निवातदे्स्यो वृक्ष इव स्तम्धोऽविकारी सवरैषेफारानास्कन्दित इति याचत । दिवि तिष्ठत्यखरण्डा नन्दाभिन्यञ्चकत्वेन दनोत्तनस्वमाव्रायां पूणौनन्दभिन्यञ्ञकतवेन करी डारूपायामहं ब्रह्मार्मीहिषुद्धौ ममेयस्वेन तिष्टति । दिषि स्वर्यप्रकाशचिदेकरसे स्वे मदिच्चि तिष्ठतीति वा। दिवि च्रो्तनस्वभापे प्रकाशस्वभाव आदित्यमण्डले तिष्ठतीति वा। एकोऽद्धिती- यस्तेन पूरणं पुरूपेण सर्व॑ स्वणीदिभी स्चकादिवद्रज्ज्वादिषभिः सपौदिवत्तेन मर्तेन पुस्पेग देशतः करतो वस्तुतश्वानवास्छनननेदं दश्यजातं सवै पूरण स्वतो व्याप्तपतत ईश्वरव्यतिरिक्तं किचिदपि चाति ] अत ईनवरैकल्ज्ञानदेष- क, 0 पवगसिद्धिरिति सम्यगेबोक्तम्‌ ॥ ९ ॥ बरह्मात्मेकत्वज्नानवतामेव पुरुषाथेखाभ एकतवङ्गानहीनानामितरसाधनाव- रुम्थिनां पुरुषाय॑लवोऽपि न सेत्स्याति भस्युत दुःखमेचेत्याह-- तत इति । न ~ "~. ~---------------~-----"---------+---- 2 च १. प्त्वैवाति ¦ २ग. "मत्ति । घ. "मत्यत्ती" । ३ ख. दहत्तीत्यार \ ४ स. वाऽन्वयः ना" 1५ ख. घ. °न्यक्किचित्रस्तीः। ६ ख. घ, "खण्डत्िदूाभेः । ७-स. ग. °नास्तीसत । [तृतीयोऽध्यायः ३ ] विज्ञानभगवर्छृतम । २४५ यर्मादीश्वरेकत्वज्ञानादेव कैवरयसिद्धिस्ततस्तस्मादत्तरतरम्‌ । अथवा सपाह. व्यापकरञ्ज्वाद्‌; सपादेवापेऽपि स्थितत्वादुत्तरस्ववरहुचकादिल्यापकस्वणादि . स्षकादिलयेऽपि स्थितत्वादुत्तरत्ववद्धौ तिकयेऽपि भूतानां स्थितस्वादुत्तरख- क्च व्याप्यन्यापकभावेन वतमानानां अतिमातरं हेयभूतानां सर्वषां सत्तारफुरेणप्रदतया व्यापकः पुरुष उक्तो यत्तरतत्तरमात्यकृतिपाष् तंसवेवापेऽपि [स्थतत्वादुत्तरतरम्‌ । अथवा प्रकृतिप्राकृतानां हेयभतानां सर्गेपामथिष्ठानत्वेन व्यापको यतस्ततस्तहुत्तरतरम्छृष्टतरं यत्तदरूपं करचरणादिरूपहीनं काष््यीः दिरूपहीने घा । उपलक्ष “भूतेन रूपरसादिना दीने बा । अनामयं दुःखरदितं सपाररोगश्ूनयमुक्तविशेषणं तत्यदाथैभतमीश्वरतच्वमेतरयंपदाथैमूतमतयगात्म- त्वन य सधनचतुष्टयसपन्ना योम्याधकारणा विहुरपराक्षो इयं स्तेऽपसेक्ष्गा- नपेन्त एकत्वावेपयापरोक्षज्ञानस्स्वरूपन्यवधायकाविद्यात्त्कायदरैतश्नमं स्वरूप- „ मात्रता भविलाप्यामृता भवन्ति नित्यसिद्ध ब्रह्मभूता भवन्ति । अथेति पक्षान्तरे । एकत्वज्ञानमनाभित्य साधनान्तरण्यवटम्न्य ये स्थितार्तं इतरे दुःखमवापयान्त । उषयुपारे दुःखमव प्राप्नुवन्ति न सुखख्च्रमपि | १०} ईश्वरस्यादवितीयत्वसिद्धये भरस्यगारमत्वमेषटव्यामेत्याह-- सवीननक्षिरोगीय इति । सवेकायैकरणानि स्वमायया शष्ट जैरचन्दवत्तेषवनुमविश्य जीव इति. नामान्तराभिरप्यतेनेग्वरस्थैव स्थितत्वारंसवौण्याननानि सवोणि शिरांसि सवा ओ्रीवाश्वास्येति स्ीननरिरग्रीवः । बह्मादिस्तम्बप्न्तानां स्रैषामान- नादिरस्येति वा विग्रहः । इत्तराव्यवानामप्युलक्षणमेतत्‌ । सवैमृत्गुहाश्चय आत्रह्मस्कम्बपयन्तानां सर्वेषां मृतानां हृदयङहरे परस्यक्त्वेन स्थित इति सवेभूतगुहाशयः । सवैन्यापी समष्टिरपेण स्थिातान्स्वे पाधीन्सवैतौ व्याप्तं कीरमस्येतिे सवेव्यापी स भगवान्समयैनधर्यव्रीयैयशनःशरीज्ञानवैरण्यस्या भगा अस्येति भगवान्‌ । तस्मात्सर्वाननशिरोग्रीपत्वात्सवमभृतगुहाक्चयत्वात्सवै- च्पापित्वाद्धगवच्छब्दायेत्वाच सर्मैगतः सवतो मतः स्येस्वेन गतो षा। अद्वितीय इति यावत्‌ । शिषः । आविद्यातत्कायमखरहितत्वार्परिपूणानन्द्‌स्व- भवत्वा्च रिवः॥ ११॥ अन्तःकरणछद्धिपुधैक्गानस्य तत्फलमोक्षस्य चेग्वरे एव प्रदातेत्याह-- महानिति । महान्देशकालग्रनवच्छिनः प्रभनेगदुसपत्तिपरवेशसिथितिनियमनस- १ ग. "सवौपापिषटयेऽपि 1 २ फ.ग. घ. दिही ३ ग. "यत्वेन सिद्धस्य प्र 1८४, ख, येकार । ५ ग. जके च 1 ९ क. ग, श्ानाधिकारस्य । ७ ख, शच्छिन्ततात्ममु" 1 ९६ खेताशवतरोपनिषद्विवरणं-- [तृतीयोऽध्यायः १ | हारसमथः । वे परसिद्ध । पुरषः एरि श्यनापुरुपः स्वभक्तान्प्वाराधनरूपया- गादीन्युषासनाद्रीनि च कारयित्वा तस्तेपां सत्छस्यान्तःकरणस्यंव्रेमहयापाद- नष्रण परत्यक्वावण्यमापाद्य स्वेक्यज्ञाने मरति भवतेक एप ईन्वरः सुनिर्मला- मचिव्रादिमसरहितामिमां श्रतिन्यायविद्रदनुमवसिद्धां शान्ति सवेसंसारतत्का- रणोपरमर्पां निरति यानन्दाविभौचरक्षणामपवमौर्यां भतीक्षानो शशक्ोः स्वरूपस्रेन स्वाविभावस्यैव मोक्षत्वात्सम्यज्ञानममेयः सैन्स्वेक्यतिरस्कार क्रस्सारतच्फारणदहं कृत्वा पोक्षस्येशान इत्युच्यते । ज्योतिरन्ययो ञ्योतिः स्वयमकारुश्चिन्मा्यपुरव्ययः कूटस्थो नित्यः ॥ १२॥ परमेन्वरस्यव सवन्तःकरणोपाधिष्वसुधवेश्चानिबन्धनेन जीवत्वं सम्यश्ना- सेन जीवभावन्युदासेन (नजरूपणाऽऽविभोवं चाऽऽद--अङ्गषठमाज् इति । अङ्गुष्ठमात्रः स्वस्वाङ्गष्टमात्रपरिमितेन हृदये मीयत इत्यङ्युष्ठमात्रः पुरषः पू्णत्वात्पुरि शयना पुरुप; । अन्तरात्मा सपादिषु रज्ञ्वादिवत्सर्वोपाधि- ष्वान्त्रस्वेन स्थितः सन्सर्वापाधीनां स्वरूपत्वादन्तरात्मा । सदा जनानाम स्यस्य काकाक्षिबत्सवन्धः । जनाना जननादिघमवताषुपाधीनां सदाऽन्तसयाता सद्‌ जनानां हृदय संनिविष्ट इति च । अङ्नष्मात्रत्वं न स्वतः किंत्वद्गुषप रिपाणहद यावन्छिननत्वाद्‌।स्पनोऽडगृष्ठमातरत्वभित्याह्‌ - हृदये संनिविष्ट इति । सम्यङ्मिविषटः संनिविष्ट हृदयासख्यसूृक्ष्शषरीरस्य स्वरूपानन्द्स्फुरणप्दस्वेन निविष्टः । ह। हृदयस्थबुद्धया मनीषा पनं इष्ट इत्यसावेष परनीद्‌ तया मनीषा हृदा मनश सकस्पारपकेनाभिक्टृक्षोऽभिपकारितः | मनसा संक पिते बुद्धया नेशत इति मनसा बुद्धयाऽमिमकाक्षित इत्युक्तम्‌ । अथवा हृदा मनीषा हृल्‌ हरण हृदा नेत्ति नेवीस्यादिसवेभतिषेधोपदेशेन मनीषा विचारेणाऽऽत्मानान्मविवेकरविषयेण मनसा तदुभयननितसम्यश्नानाभिवरटुक भिपरकादितः | ये श्रमाददिसधनसंपन्ना एतत्मत्थक्तत्वं सभ्यश््ञ.नेन नान्तरीय कतयाऽवि्यातत्कार्योपाि भविराप्य विदुरपरोक्षी कुयुस्ते सम्यण्द्रिनोऽमृता ` भवन्ति जन्ममरणादिसंसरभ्रमहेत्वविद्यावाधामरृदता भवन्तीत्युस्यत ॥ १३॥ प्रमश्वर एव स्वमायया सवेकायकरणानि ष्ट्रा तेष्वनुप्रविह्य जीवाख्यं सछषत इति सवषा कसकरणानमिान्वरस्यव कायकरणत्वमीश्वरस्येव सरत्‌ षरिद्युदधतां चाऽऽह--सहस्रशीपति । सदक्षश्षीषां सहस्चाण्यनन्तानि रीषौण्य ग, "स्य मत्या 1 > ग स्वंफत्वजञानप्रवं" । २ ख. सन्रद्मालेक्यः । * स. ग. "विष्ट त्वादधुदयें संनिविष्टः । ५ स, “नेष्ट । घ. "नस ई" 1 ६ ख. ग्लकल स° । ७ क. ख. "येकार" । ५ क. ख. ध्यकारः । ९ क. ख. “यकारः । ृतैयोऽध्यायः ३] वि्ञानभगवल्छृत्‌ । ६७ सेति सदहस्रशीषी पुरषः पुरि शयनाप्पूर्णत्वाच पुरुषः । सहस्नाक्न शत्यादाव प्येष एव योजनाप्रकारः । स भूं विश्वतो त्वा स अण़तः परमेश्वर; पुरुषौ भूमिं भृम्युपरुक्षितं यृतमोतिकं सर्व विश्वतः सर्वत्तोऽन्त्वीिष दत्वा म्ाप्या. त्यतिष्ठद॑श्ाङ्गटं तन्पात्रपश्चकसमष्टिरूपं हिरण्यगर्भ पञ्चीटतपच्चमहाभूतसमः हिरूपं विराडरूपं चोभयात्मकं दशाङ्गुलम्‌ । अत्यत्तीत्यासङ्केऽविकारेऽनन्ते मत्यसुखसं विन्पात्रकर सत्वेन महिम्न्यतिष्स्स्थतवान्‌ । अथवा मापामशतिं भृतपश्चकमहंकारचतुष्टयं चेतदश्राङ्गुरं दश्पव। त्मकमतीस्य व्यवास्थितवान्‌ | अथवा दरेन््रियाणि दश्च दिशो वेत्येवमादीनि दश्षा्मकानि यानि तानि सवीण्यङ्गुेपरिमाणोपक्तितानि परिच्छिन्नानि स्थानान्यतीत्य स्थितवा- निति वा। अथवा भृतभौत्तिकै सवैमन्तवैदिव्योप्य तदपेक्षं दकाङ्गुलमस्यति- श्त्यातिषटद्तभोतिकं सवेमयेकष्य दशाङ्गुलं दश्चगुणमत्तिरिच्य स्थितवान्‌ । निरवग्रहपहस्वसंपन्न इति यावत्‌ ॥ १४ ॥ स भूं विश्वतो दत्वेति पुरूषव्याप्यत्वेनोक्तम्‌ । अत्यतिष्ठदशाद्गुरुभि. त्यिक्रमेण विषयत्वेन चोक्तं यत्तदिदे सवै पुरुषाविद्राविकसितस्वाननिरूप्य. माणे सर्वकरपनाधिष्ठानपुरषमाजमेवेत्याह--पुरूष इति । पुरुष एवेदं सष. मिति विभक्तत्वात्परिच्च्छन्नरवत्सहतत्वाच्च परुषव्यतिरिक्तं रज्युसपौदिवद- विध्रासकमेचेत्युक्तम्‌ । इदमिति दृश्यत्वाद्रज्छुसपादिवदविधात्मकमेवेर्युक्तम्‌ । यदुत यञ्च मञ्यमिति मृतभाविवतैमानात्मकत्वात्स्व्रपपरचवद्‌पिधास्थकमेवे- ह्युक्तम्‌ । यतोऽविधात्मकमेषेत्युक्तप्‌ । ततोऽविद्यात्मकपपश्चे निरूप्यमाणे सै कैटपनाधिष्ठानपुरषमातनमेवेत्याह-- पुरुष एवेदं सवं यद्धृतं यच्च भन्यमितिं । ।उतामृतत्वस्यक्ञानः । उताप्यमृतलस्य मतिभाप्तमात्रसेसारतत्कारणनिरेतिष्ट- क्षणस्य मोक्षस्येश्चानः । महाषाक्यजनिताहबह्मास्मीति सम्यगङ्ञानफङकारूदे) भर्यसुखसंविन्पात्रवपरीश्वरोऽविद्याततकाय<सारभरमनिषतेकरयाद्मृतत्वैस्ये श्राम्‌ इत्युच्यते । यदन्नेनातिरोहति । यद्ृश्यजातमन्नमद्यते बाध्यते सभ्यरक्नामेने स्यक्षे माया तेन मायाख्येनाननेनात्यतीत्य वस्तुस्वभावतिलङ्ध्याद्विती यवस्तु विपरीतरूपेण रोहति जायते तस्यापि कायजातस्य सत्तास्फूरणमदत्मेन(भि- -हमरखादीशचानो नियन्ता परमेन्वर एव । अथवा यत्पुरुषतस्व तन्मायारूया- मेनाति स्वविपरीतवियदाद्दिका्ैरूपेण रोहति जायते स॒ पएवामृततवस्येसषान इत्यन्वयः ॥ १५॥ क ता १स.ग. श्रतेस्वैम) २ घ. भ्नस्विप") ३ ख. र. मायां प्र जग. 'लप्रमाः 1 +भ, ण्व्य यदशा° 1 ६ क, ख. ग. शसनति" । ० क. ख. "तीय व्‌ । २८ शेताश्वतरोपनिषद्विवरण-- [ तेतैयोऽध्यायः ६] ईश्वरस्य स्ैकाथकरणेषु परतयग्रूेणावस्थानं स्वीत्मकतां चाऽऽह--सरमैत इति । आद्रह्मस्तम्बप्न्तानां सर्वेषां तस्यैव पाणिपादा इूनि सबैतःपाणिपदं तसतं ब्रह्म सर्वतोक्षिरिरोषुखित्यस्याप्येवमेव विग्रहः 1 स्ैतःशरतिमन्र. वणव्टोके भाणिनिकाये स्ैमाष्टत्य तिष्ठतीति किं बहुना परकृतिमादृतं सषै- मन्त्रश्च स्वरूपम्फुरणमद तयाऽऽरत्य समन्ताद्व्याप्य तिष्ठति मायावीष स्वमायानिपित्तव्याघरहम्त्म्वादिवत्‌ ॥ ६६ ॥ | | स्वयमकाशचचिन्पत्नकरसस्येश्वरस्य निखिलक्रायकरणेषु भत्यग्रूपेणावस्थानं सर्वैन्दियपिषयेपषु साक्षित्वं निःसङ्कतां सवेनियन्तृत्वादीनि चाऽऽह--सर्देति | सर्वन्दियगुणाभासं सर्वाणीन्द्रिकणि श्रोजादीनि वागादीनि च तहुणाः श्रव- णादिवचनादितदहृत्तयः शब्दादिवेदनानि तद्विषयाश्च तदुणास्तेषामिन्द्रिपाणं तह्ुणानां च सर्वैषामामासत्वेन मानत्वनावरिथतं सरवन्द्रियधि वितं निःसङ्ग कटस्थसेबिन्पात्ररसत्पालयरमायैत इन्द्रियतद््ततितद्िषयैः समैरेक्यतादारम्या; दिसवन्धशुल्यम्‌ । इद्दियमिति पूर्वोक्तानामुपलक्षणम्‌ । स्वैस्य पथुमध्यासरा- ` पिदैवादिमेदमिन्स्य सर्वस्य थभुं स्वागिनमीक्चानं नियन्तारं स्वाप्रिखनिय- ्तृस्वे अन्धोन्येन विनाऽपि भवत इत्युमयोस्पाद्‌ानं सवस्य शरणे सवैस्याऽऽ- पदि माप्यं रक्षकं बा सुन्मिजरवन्मितं स्वावस्थायां हि्तेकारकम्‌ । सर्वाणि पदानि मथमान्तानि नपुस्तकानि मरशुमित्यत्र लिङ्कव्यत्ययो द्रष्टव्यः ॥ १७॥ ग्रन्थलाघवाद्भद्धिलाघवं मयोजनमाश्रयणीयमिति न्यायादस्यार्थस्य दुरव. गाद्वत्वादभ्यासस्य तात्पयछिङ्कत्वाच जीवेश्वरयोरेकत्वे बहुकृत्व उपदिद्रयते स्वमायानिर्पितकायैकरणेष्बनुभविस्य नीवभावगुपगतो यः सचितसुसेकरसः परमेन्वरः स एवानेकपरमेदभिन्नस्य जगतो नियन्तेत्याह- नवद्वार इत्ति । देहस्य देयत्वनीपेक्ष्यत्वसिद्धचथमाह-- नवद्रारेति । शिरसि सप्त दराराणि द्राव- वाश्वावेतानि नवं दवाराणि यसिमिन्नवदरार्‌ पुर उपभोगस्थाने श्ररीरेऽयुमविय देही पुराभिमानी सन्हसो जाग्रदभिमानं इत्वा स्व्नोपाध्यभिपानं गच्छति तमपि हत्वा सुषुप्तं गच्छति तामपि सम्यशङ्ञानेन इत्वा तुर्यं गच्छतीति दंसः परमात्मा लेलायते स्वमाययेव ज्ानक्रियाशक्तिमस्सुश्मशरीरं सृष्टा तदाभि मानी सन्पुण्यपाये कृत्वा तत्परवद्णे भूतवाऽवस्थात्रयेष्विहछोकपरलोकेषु ब्रह्मा- दिस्थावरान्तेषु योनिभेदेषु च ठेलायते च॑रति संसराति बदिरसङ्कत्वात्तेभ्यः क ~ ~~ -~ ---- ~~ ~ ~~~ ---~ ~~~ ~*-~ ~ -~ ----- ~>“ १ ख. मृ. 'स्त्यश्वरथादि" 1 २ ख. ग. “न्यन्यं व्रि \ ख. श्स्याऽ्ष्दिण 1! ४ स. श तकरम्‌ । क. ध. “किद्ग \ ६ क ग. ग्नोपदेक्ष्य। ७ श. न्नंह्िला | < ग. भ्पि दहित्वा श. चरति। [ तृतीयोऽध्यायः ६ ] विज्ञानमभगवछरतम्‌ | ९९ सदा बरव वश्यखण्डमायोपाधिकल्येन महफाश्चस्थानीयः परमेश्वगो कयस्य वशे वर्तत इति वश्च नियन्ता सर्वस्य महदादिमेदभिननस्य लोकस्य जनस्य सर्वस्य भूरादिरोकस्य वा स्थावरर्य चरस्य च ग्थिरजङ्गमास्मकमाणिभेदुस्य च वशी ॥ १८) स्वतः सवैकरणशल्यस्थेवेश्वरस्य स्वाविद्यया पाण्यादिकरणवस्ं तद्रथापार. वस्वं सवैज्नतामनन्यवेद्यतामद्वितीयतां चाऽऽह--अपाणिपाद्‌ इति } निधिरेष. तादीनश्वरः स्वयमषाणिपादः पाणपाद्‌ा अस्य न विद्यन्त इत्यपाणिपाद्‌ः। तथाऽपि जवनो ग्रहीता च ज्ञाता्गातसाधिसेन त्र तनज गच्छतीव भातीति जवनः । ई्वरसत्ताग्याररेफेण सर्वस्य संत्ताभावात्छाविद्याकरि "तस्य सत्ता- प्रदत्वेन स्वाभेदेन प्राहकस्वादग्रहीता च । इतरकर्मेन्द्रियाणाप्प्युपलक्षणमेतत्‌ । पयस्यचक्षु; स्वयं चक्षुःशल्योऽपि चश्षुस्तदष्त्ति तद्विषयं च स्वरूपा मवेन प्यति स शृणोत्यकणेः स्वतः श्रीवदहीनोऽपि श्रोजतदूषततितद्विप्योन्स्वरूपा- भवेन अृणोतीत्युच्यते । इतरेन्दियाणामप्युपलक्षणमेतत्‌ । स॒ वेत्ति वेयं क बहुना सोऽखण्डस्वय॑भकाश्चाचिदेक.रसः परमात्मा वेत्ति जानाति वेयं वेदना जडं तद्विशेषरूपं सर्म स्वसंनिधिमात्रेण जानाति प्राहकत्वेन असिद्धचकुरादी.- नामप्यन्यो ग्राहक इषएधेत्तस्याप्यन्यो ग्राहक पषटवयस्तस्याप्यन्यस्तस्याप्यन्य- इत्यनवस्था स्यादतो न पिं चिस्सि्यदित्याशद्य मनश्वक्षुरादीनां आहकरवा् पराहकान्तरापेक्षा कितु खवत्वादीन्वरस्य तु स्वर््रकासचदेकगसलास्सर्सा- क्षिलखाच्च न तस्य ग्राहकान्तरापे्षेस्याह--न च तस्यास्ति वेत्तति । तं भदत सवैङ्गमग्रयमग्रेः मवं सर्वीधिष्ठानत्ेन समरैकारणल्वेन च स्वेनगत्परवसिद्ध काटतो देशतोऽनेवच्छिन्नमिति यावत्‌ । सर्वेपां प्रधानत्वाद्राऽग्रय॑ः पुरुषं पुरि शयनादेशतः पूणैत्वात्पुरषं महान्तं स्वन्यातिरिक्त वरस्व मावाद्रम्तुतोऽनवाच्छन्न- मिव्थपाटर्वेदान्ता ब्रह्मविदश्च । १९ ॥ परमारमनोऽद्ितीयस्व भस्यक्स्वेनावस्थानमेकन्वन्नानान्पोक्ष ज्ञानाधिकाष्तिण चाऽऽह--अणोरिति । अणोरणी यान्सृक््मादपि सूक्ष्मतरः । महतो महीयान्म- हत आकाक्चादेरपि महत्तरोऽद्ितीयोऽणिमेत्यथैः । आत्मा । यञ्च(ऽऽप्रोति यदादत्ते यच्चात्ति विषयानिह | यच्चास्य संततो भावस्तस्मादासमेति कथ्यते | त नन ~ ~ ~~"------------+ १ग., णस्य ददेयजात्स्य च स 1 २, ख. ग. सच्वाभाः । ३ क. ध. प्नोत्रादिह्ी । ४ गर ग्याणां स्वरू° ¦ ५ क, घ. "दीनामप्यन्यम्राः । %। खेता्धतरोपानिषदविवरणे-- = [ चुर्ोऽ्यायः ४ | न ; गुहायां सूृहष्यदरीराख्यशगुहायां निहितो निविष्ट; प्रत्यक्त्वेन स्थित शत्यः | भस्य चश्षरादिकरणग्रा्मतवेन संनिदितस्य जन्तोर्जनंनधरमयक्तस्वं स्थूलशषरीर. क्य शुहायामिस्यन्वयः । तें प्रत्यगात्ानमक्रतुं विषयभोगसंकस्परहितं स्वतोऽसं सारिणमित्यथैः । फतयत्यपरोक्षी करोति । केन रूपेण महिमानं निरवग्रहमहतं बरहमशब्दाथेमिति यावत्‌ । ईं सवैतो निरपेक्षं स्वंपदार्थभूतं प्रत्यगात्मानं तत्पदा्थेभूताद्वितीयेन्वरत्वेन यदा पश्यति तदा कौतक शोकादिसंसार- शून्यो भवतीत्य; । कुतः सा्ैनेन पश्यति धातुः भसादाञ्जातावेकवचनम्‌ । इन्द्रियाणि धातवः शरीरस्य धारणात्तेषां भसादाद्धिषयरूषदुरन्तसूनास्था- नैस्तेषामनाकृष्यमाणत्वलक्षणान्मनसः भत्यकप्ावण्यलक्षणाच्च परसादात्प- स्याति ।॥ २० ॥ । उक्तमर्थं द्रढयितुं मन्बदगजुभवमाह--वेदाहमिति । वेद जानेऽहं मनत एाऽऽचायेषदारूढ एतं पूर्वोक्ताध्याभ्यायामनेन च भतिपादितमजरमपक्षयर्‌- हितं पुराणं पुराऽपि नवमिति पुराणं जन्मृद्धयादिरहितमजरं पुराणं कुटस्थ- नित्यमिति यावत्‌ । सवीत्मानं सवैासावात्मा च सर्वेषामात्मा स्वरूपमिति षा सबौत्मा वस्तुतोऽनयच्छिन्न इति यावत्‌ | त॑ सवीरमानं सर्मरगतं सर्बव्यापिनं न्यापिना व्याप्यं स्वतन्त्रं न भवति किंल्वेतत्कार्यमित्याद--निभृस्वादिति। आकाशरादिवििधका्य॑रूपेण भवतीति विभुस्तस्मास्सर्वगतमित्यन्वयः । जन्म निरोधं भवदन्ति यस्य॒ जगन्जन्प जगन्निरोधं सहति च यस्य परमेश्वरस्य कमति ब्रह्मवादिनस्तच्वदक्षिनः। हि भासेद्धौ । भवदन्ति नित्यं महाभर्यमहा- सर्गेऽवान्तरमर्यावान्तरसगे सुपुपधिप्रवोधमध्ये च । अथवा जन्मनिरोधं जन्म. नो निरोधं जन्माभावं यस्य वदन्तीति तमहं वेदैत्यन्वयः | स एव मया प्रतिपा. दित इत्यभिप्रायः । २१॥ इति श्रीमत्परमद॑सपरिवरानकाचायंश्रीमञ्ज्ञानोत्तमपूञ्यपाद्‌- शिष्यस्य विज्ञानमगवतः तौ सवेताश्वतरोपनिष- दविवरणे तृतीयोऽध्यायः ॥ ३ ॥ [न नन ~ ~~न अथ चतुर्थोऽध्यायः । ^ य्न्न्कै््ट-- प्रथलधवाद्द्धिलाधवं मयोजनमाश्रयितव्यामितिन्यायादभ्यासस्य ताल- येशिङ्गत्वादस्याथैस्य दुरवगाद्यत्वाच पुनः पुनः प्रतिपादनं करियते चतुथाध्याय १ ग, "ननाद्दिध^ 1 २ ग. स्य दाः! ३. "नात्र! ४ स. "प्रयो" । [ चुरथोऽध्यायः ४ ] विक्ञानभगवल्कृतम्‌ । ३१ ईवरात्सम्यण्गानभार्थनं तच्छ॑पदार्थ्ोधनमुखेनैकत्वपरतिषादनं दतस्य मायाभर- कृतिकत्वथदशेनेन मिथ्यात्वं व्यावष्यैशवरस्या्रिती यत्वपतिषादनं सम्यश्ाना. न्तरङ्गसाधनं मंदशनं च भवतेते तन मथमं तावदव स्वरूपतिपादनेन मुह; परमेश्वरात्सम्यग््ानपरायनेमाह--य एक इति । यः: स्वयंमरकाशषिदेकरस एकोऽद्विषीयः । अवण वण्येतेऽनेनेति वर्णो नाम तेन शल्यः । व्यत्‌ हति र्ण रूपं तेन श्रन्यो नामरूपशन्य इत्यरथः । वहुधाशक्तेयोगाद्भहुभकारकारय. पिषयमायाशाक्तियोगाद्रण्यन्तेऽनेनेति । वणीञ्शब्दान्वणयन्त इति वणीनरूपा प्यनेकाननेकभकाराज्छब्द्रथनित यावत्‌ । निदितार्थो यस्य सटन्यविषयेश्षणे निहितो निक्षिपतोऽथैः । अध्यैत इत्यर्योऽभिषे्ं रूपम्‌ । अर्यतेऽनेनेत्यर्थोऽभि- धानं स निहितार्थो दधाति करोति व्याकरोि पूर्व सवेक्षणेन नामरूपन्याकरणं फ़सवा पथाद्वहिव्यौकरोतीस्यथः । षि चैति चान्ते विश्वमन्ते संहारकाले व्येति , च । अन्तभौवितण्यर्थोऽयं न्दः । विगमयति विश्धुपयति सर्म स्वात्मन्युपर्स- हरति च । आदाित्यस्य दधातीत्यनेन पूर्देण संबन्धः । चकारस्यापि त्त्र सैवन्धो द्रष्टन्यः । आदौ सगैपरथुखे दधाति चेत्यन्वयः । जगदुतपत्तिरिथतिष्‌. लयकारणत्वधर्थेणोपर्षित्तो यः स दवो ब्रोतनस्वमावः स्वयंमकाश्ोऽखण्ड- चिदेकरस इति यावत्‌ । स नो बुद्धया शुभया संयुनक्तु । स एव देवो नोऽ- स्माननित्यानित्यवस्तुविवेकेदामुत्राथैभोगा्ेरागच्मदमादिसाधनकटापपूश्चुत्वा ख्यसाधनचतुष्टयसंपनान्बुद्ध्याऽहं ब्रह्यास्मीत्यध्यवसायात्मिकया न्युभया ना. न्तरीयकतया सैसारतत्कारणनि वतकत्वेन तत्तिरोदितानन्द्‌ाभिग्यञ्जिकया सेयु- नक्त संयोजयतु ॥ १॥ स्वाय याऽऽधिदेविकोपाधीन्समष्टिरूपान्छषट = तेष्वनुपरविरयान्न्यादित्य- चास्यां रुम्ध्वा स्थितोऽपीश्वर एवेस्याह--तदेषेति । तदेवेश्वरतस्वमभ्निसुथे- बयचन्दरादिरूपेणापि स्थितम्‌ । उ अपि । अस्य ॒सवैत्रान्वयो द्रष्टव्यः } तदेवं शकर रोचिष्मन्क्षनमण्डलं तेन रूपेणापि तदेव स्थितं शुहछमितिपाे विरादपेणपि तदेव स्थितमिति द्रष्टव्यम्‌ । तद्रह्म दिरण्यगभैरूपेणापि तदेव स्थितम्‌ । तदा. पोऽवभिमानिदेषतारूपेणापि तदेव स्थितम्‌ । तसनापतिरिरण्यगभरूपेमाकिः चतुशंखविग्रहेण तदेव स्थितम्‌ । एप बहठौष इन्द्र एष प्रजापतिरेते स्वे देका, इत्यादिश्चत्यन्तरात्‌ । अग्निवाक्समािरादित्ययक्ठःसमषटिवायुः प्राणसम- ------~ --------~---- ~-------------~---^ ~~ १ क, प्रदरः! २ ग, तेनापि शू" । ३ के, गापा्यंः च | ३२ शेताश्वतरोपनिपद्विवस्ण्‌-- [चतुर्थोऽध्याय ४ एिथन्द्रमा मनःसमाटः शक॑ चिरा्‌ स्थूरसमष्टिब्ेद्य दिरण्यग भौँऽन्तःकरणसः मष्टिः । आपो जि्द्धियसमष्टिः । प्रजापतिरूपस्थेद्धियसमष्टिः । एतदग्म्या समष्टिग्रदणमितरसमष्टरीनामप्युषरक्षणं द्रषए्व्यम्‌ ॥ २.॥ स्वमौयाशक्त्या व्यष्टिमुतानिखिटका्यैकरणोपाधीन्पृष्टा तेषु घट आका. शबज्जके चन्द्र्व्च प्रविश्य तत्तदाख्यां रुल्ध्वा स्थितोऽपीन्बर एवेत्याह-- त्वं सीति । त्वमेव स्लीपुंनपुंसकरूपेणावस्थितः संस्तत्तदाख्यां छन्योऽसि । उत वा कुमारङभारीरूपेणापि स्थितोऽसि जीणेः परिणतवयां वरीपलितादरु- पटक्षित;ः सन्करकलितेन दण्डनावरम्बनभृतेनेतस्ततो वश्चसि परिभ्रमसि स्वमेव । कि परिमितगणनेन त्वमेव पिम्तोमुखः सवेतोमुखो जातोऽपि । है परमेश्वम्‌ स्वमेव स्वेच्छया नानाविधाकारेण मायया जात इव क्स इत्यर्थ; | ३ ॥ तिर्यगादिरूवेणापीश्वरस्यैवावस्थानमाह- नीर इति । पएवं स्वमायया तियैकायैकरणाने सक्ष तेष्वनुप्रविरयायःपिण्डानुगतवह्धिवत्तद्रूधै भनित्वाऽ- व्स्थितस्त्वमेवेत्याह--नीखः पतङ्को नीरः कृष्णः पङ्कः; पक्षी श्रमरादि सोऽपि त्वमेव हरित; श्ुकादिः सोऽपि त्वमेव लोहिताक्षो रक्ताक्षः पक्षी सोऽपि स्वमेव तडिद्र्मो मेषः सोऽपि स्वमेव ऋतवो वसन्तादय; षट्‌ तेऽपि स्वमेव सुद्र टवणाद्याः सप्र तेऽपि स्वमेव । अनादिमदादिमन्न भवतीस्यना दिमत्कालतेऽनयच्छिनमित्यथः । तदपि स्वमेव । त्वामिति सवेत सभ्यते । विभुत्वेन । इत्थमत्र तृतीया । देशतोऽनवच्छिन्नत्वेनापि त्वमेव वतैसे विथु- त्वेन चतेमानं यत्तदपि त्वमेवेति वा यतो जातानि भवनानि यती यस्मा- ज्जातान्युत्पज्ानि भुवनानि भृरादीनि विश्वा विश्वानि समस्तानि श्ुवनानि वं नीखादिरूपेण वस इत्यन्वयः । यतो जातात चनानि तदपि स्मे वेति वा सर्वोपादानत्बास्स्वरूपतोऽप्यनवस्छिन्नत्वम्‌ । अनादिमदिति कारतोऽ- प्यानन्त्यमृक्तं विथुत्वेनेति देशतोऽप्यानन्त्यं यत इति स्वरूपानन्त्यम्‌ ॥ ४ ॥ इदानीं. तेनोवर्नलक्षणां भरङृतिं उगन्दोग्योपानिषदुक्तां निखिटगपरपश्चस्य तद्धिवतेतामीश्वरभिनमङतिविवतेरूपशब्दादिषु विषयेष्वसंयोमायाऽऽत्मन- स्तस्याः संसारकारणतां तजनिटततेमोक्षदेतुतां चाऽऽह--अनापेति । अनां न ५क ख. चक्र वि 12 ख. ग. “मायया । ३ ग. “वचयानुप्रः। ४ ख. स्ततः परिभ्रमन्व- अरितः ५ क.ष. तिचमयः!६ क. ख. °च्‌ । ध. “च्छिन्नः । भः | ` [ चतुर्योऽध्यायः ४ ] =“ विज्ञानभगवतछृतम्‌ । ३१ जायत इत्य॑ना तां मूरप्रकृतित्वाज्जन्मरदितामित्यथैः । एकां स्र व्याप्याख- ण्डत्पक्वादेकां रोहितश्चछछदष्णां तेजः; खषा तदवस्थापन्नत्वाह्धो हिताम्‌ } अपः सृष्॒तदुवस्थापतन्नतवाच्टुष्ाम्‌ । अन्नश्न्दबाच्यां पृथ्वीं खषा वदब- स्थापन्नत्वाल्छष्णामथ्षां छोदितां रनआस्मिकां श्यां सच्वातिमिफा कृष्णां तम- आसिकमेव॑ सोदहितश्ु्कद्कष्णाम्‌ । पुनरपि तामेव पिरिनि त्रह्मीरिति । बह्वीरनेका पिभक्तत्वात्कार्यरूपाः प्रजाः मविभक्तरूपेण जायन्त -इति परजाः कारणात्कत्वनाविय्यमानस्याप्ततो जन्मास मवादुत्पत्तेः परागविश्रमानं न जायते किं तर्हिं कारणात्मना विश्चमानमेव भविभक्तरूपेण व्यज्यते । अतः भना इत्युक्तम्‌ ! ताः सूनमानायुत्पादयन्तीं सरूपा; समानरूपा; स्वेन लोहि तशक्ककृष्णात्मकस्वेन समानरूपाः सन्वरजस्तमआत्मकत्वेन वा समानरूपः सूजमानामित्यन्वयः । अजो जन्भरहितो हि यस्मादेकोऽनादिकाल्गरहत्ताक- द्याकामकर्मपारपाक्षेतः क्ष्ज्ञो यस्मालरकृतिविवतैतात्म्त्यात्मकत्वाच्छब्दा- दिविषयावस्थापन्नां परकृतिं जुषमाणः सेवमानस्तनिमित्तमोगेषु पीयमाणथासु- शेते स्वयमविकार्यसङ्धमयुखसंविन्मात्रेकरसः परमारपरूपः स्वतः सवैससार- धर्मानास्कन्दितः भकृती तदधिवतसमयादिपञ्चकोशेषु जके चनद्रवद्नुभत्रिस्य तद्धमान्स्वपर्मसवेन स्वीष्ठस्य प्रकृतिपाकृ ताशानुसत्य देते यतेते जहाति स्यजाति नाशयत्यधर्म त्यजतीतिवत्सम्यन््नानेन चिन्माज्तया बाधत एनौ सवस्य मू कारणभूतां मायास्यां पषति युक्तभोगां भुक्तः संसारभोगो यया सा भुक्तः भोगा तां भुक्तभोगां .बिकारिखादियमेव सेसारमोगक्रीं । आत्मा निःसङ्गसु- खसंविन्मातरैकरसत्वान्न भोगकती चठनादिष्शून्ये मयूखन्तनि चरनादिधरम- युक्तषुदकं चनाधासेपणनिमिततं यथा तद्स्सेसारधर्मानास्कम्दितेऽसङ्गऽनन्त- सुखसंविन्माचैकरस आस्मन्यध्यस्ता सती सवैससारारेपणनिित्तानयेरूपाऽ- तस्ता संसारारोपणनिमित्तामनथेरूपां सम्यम्गानेन नाश्चयत्यनः पर्मात्मरूप- त्वान्न जायत इत्यजोऽन्यः प्रछतितद्विकारसाक्षित्वात्तेभ्योऽन्यः | ऊहं ब्रह्मा स्मीत्यपरोक्षीकतत्वासषतितष्विकारामेदामिमानिनशरन्नानिनोऽन्यः । अहं त्र हयस्मीस्येकस्वापरोक्षेण विद्वन्मूलभकृति स्वतावन्माजतया दहतीस्य्ैः ।॥। ५ ॥ भरत्यस्ताखिलमेदो नि्विंशेषसुखसंविदपात्माऽ्खण्डाषिद्योपाधौ जके मति- ण्डवदनुपभरविर्य तदुपाधिपरिफरिपतविम्बमतिविम्बभेदं गत्वा तिम्बरूपेण संसा ----------*~~-~------* ---~ +~ न = ~+ ~~ ~~ = कक क 7) १ख.ग. ग्यां मू" । २ ख. “सन्या । ग. सव्या । ३क. वा रोदि"! + क. "खस. चिन्मा* । ५ ख. ग. "तेऽनुब । ६ ग. *माथेरू° । ७ ग. "कृतैव! । < ख. "कारमे- ३ ९ क, धे, 'सराता । ४ मैताश्वतरोषनिषद्विवरर्ण-- [ चुर्ौऽध्यायः ४ । रदीषानास्कन्दितस््येमकाशचानवच्छिश्नस्वरूपसं विदा सवेङ्ञतया वैते धस्थ विस्बभूतमास्कररनादिषर्मशन्यनिमरग्रकाशरूपेण सवेभकाक्कत्वेन वरते यथा तद्रदुपाधिभूताविद्यापक्षपातिभरतिविम्बस्वसूपणेपाधिधमीन्स्वधमेत्वेन स्वी करस्य पापादिमलकलुपिततत्फक मोकतत्ेन संस्तारीव वतेते दिवाकर उदकं पात्रस्थोषाधिपक्षपातितस्पतितिम्बरूपेण तद्धर्माश्चलनादीनन भय कटुषितसेन वतेते यथा तद्रदित्याह-द्रेति । द्रा द्रौ षटाकाशमहाकाश्चस्थानीयो जीवपर मात्मानौ सुपण सुपणोँ शोभनपतनौ शोभनगमनौ सयुजा सयुजौ विम्बपरति विभ्वमाषेन सदा संयुक्तौ सखाया सखायौ नित्योपकार्योपकारकस्वेन वर्तते इति सखायी समानाख्यानौ समानाभिव्यक्तिकारणौ वा समानाख्यौ चेत- नस्वादिना समानाख्यो बा समानमनन्तसुखानुभूतेरात्मनो बिभ्बभतिविम्बमेदो- पाधिकत्वेन किंचिज्जञत्यसवैक्ञत्वीपाधिकस्वेन नियम्यनियन्तुत्वोपाधिकसवेन युद्धयश्यद्धद्चपाधिकल्वेन च समानं प्रकृतिभाकृतं ृतच्छेदधमैतवादृ्तमध्याः त्मादिभेदमिन्नत्वाद्वहुशा खत्वारपण्यपापादि बहुबीनत्वात्सु खदुःखादिवहुफलम- दत्वाच्च दक्षं परिषस्वजाते परिष्वक्तवन्तो परिगृह्य वर्तते नियम्यत्वाघरुपा- भिक्रत्वेन नियामकत्वाश्चुपाधिकत्वेन चेम इषं परिग्रृू् वर्तेते तयोः काकार. परो पाधिकयोर्जविन्वरयोमेध्येऽन्यो मायाकायोहंकाराख्यलिङ्घशरीराभिमीनी जीवः; पिप्पलं कमनिष्न्नं सुखदुःखलक्षणं फलं स्वादु विविधाविचे्ाविषया 4 स्वादनं शिषयसेवावासनानिपित्तपित्ययेः । अस्युपमुङ्क्तेऽनश्चनन्यः म्कृस्यारूय- मायोपाधरैको विम्वस्थानीय इन्वर; कार्योपाधिकारस्वमतिषिम्बजीवादन्योऽन कफमफरमनुपभुञ्जानोऽभिचाकसशीति स्वयमविकृतः सन्रभितः प्थन्सतैसंसा- रधरमदूल्यः स्वयंमरफाशाखण्डज्ञपमिमात्ररूपेणाऽऽस्त इति यावत्‌ । खस्थबिम्बभू- तरादित्यो जरुधमेशून्यः स्वमकाशचरूपेण स्वै प्रकाश्चयन्नास्ते यथा तद्रत्स एष इह पविष्ट आनखाग्रेभ्यः । रूपं रूपे प्रतिरूपो बमभूवेत्यादिश्चुस्यन्तरात्‌ ॥ ६ ॥ जीचस्वरूपं परमात्मस्वरूपं चानूद्य जीवस्य परमरासेकलज्नानान्पोक्षसिद्धि- माह- समान इति । समाने दक्षे एुण्यपापफरुभोगायतनत्वेन समाने दक्ष ओजश छेदन इतिनिवचनादुच्छेदात्मकेऽविद्यातत्कायौनमयादिपश्वकोश्रास्मके युरुषः पूषोत्वात्पुरुषः परमेश्वरो निमभरश्रलनाधनेकधमेयुक्ते जले चन्दरवन्मघः अतिभिभ्बितो निम नितरां मस्नोऽविद्यातत्कायीनमयादिपश्चकोरेषु तद्धमषु +~ १ क, ध. “मैवत्वादूनृ" 1 > ख, “स्वा । ३ ल. ष. "धिषे" 1 ठक ष्विध वि 1५ -भश्दरणि० । ६. छ श °ति सर्वम 1 | चतुर्थोऽध्यायः ४ ] विज्ञानमगवत्कृतम्‌ । २३५ चादंममाभिमानपार्चितलेन नितरां मप्नोऽनीशया शोचति गुद्यमानो मोह- स्यावि्यया तिर्रस्कियपाणसच्चिदानन्दाद्ितीयेश्वराख्य निनरूपोऽनीरया। १२. म्ायेतः स्वथं सवससारधर्मानासन्दितेश्वर एव सनपरिद्याखननेन्वरभावत्वादई कता भोक्ता सुखी दुःखी संसारी चेत्यनीश्वरतया शोचति संसारशोकभनुभ- वति । जुष्टं यदा परयति जुष्टं हिरण्यगभोदिमिः सेविते सनकादियोगिभिश् सेवितमखण्ड ६ खरूपत्वासियरूपं चान्यं जीवादन्य इतिश्रमण्रदीतमद्ितीयं निः- सङ्घसुखबोधवपुष्टेन परमाथेतः मकृतिमाकृतेभ्योऽन्यमिति वा । ईशमीश्वरं महा- काशविम्बादित्यस्थानीयम्‌ । अस्य घटाकाङ्परतिविम्बादित्यस्यानीयस्य भ्रत्य- गास्मनो मम॒ मदहिम।नमनवच्छिन्नसुखवोधवपुरीश्वर एव निजमहिमेत्ति यदा पश्यति यदा साधनचतुष्टयसंपननो- गुरुसंनिधौ यथावच्छरृवणमनननिदिध्या- सनलन्यभ्यस्य परयत्यपसेक्षी करोनि यदैतिवचनत्तदेटयध्याहत्तज्यमर्‌ । तद्ए वीतञञोक इन्वैरकत्वात्परोक्षण ध्वस्तसंसारतत्कारणो भवर्वीत्यथः | ७ ॥ ९५ जोवेन्वरैकत्वज्ञानस्य पुनः परनाङ्या साधनमूतक्रपोपासनानां साक्षास्साधन- भरवणादीनां तत्मतिपाद्कवेदान्तानाुपास्यत्वेन यषटव्पस्वेन व्षतिच्रोपकारक- देवानां चेश्वराधीनरूपतयेश्वरे स्थितसमौतरेकसव्नानास्यष्ठपेयमसाध्ये चेदेषा वेयथ्यमेकत्वज्ञानान्भो्ष चाऽऽह-- ऋच इति । ऋच इति सवैवेदोपलक्षणपर्‌ । ऋगादिस्य वेदा अक्षरे न क्षरतीत्यक्षरं सवेमश्रुत इति वाऽक्तरं तस्िमिननक्षरे परम उत्कृष्टे घस्तुतोऽनघच्छिकन्े व्योमन्व्योम्न्याकाश्च आकाररब्द्रवाच्ये । अ।काशो ३, नाम नामरूपयोनिषैदितित्यादावाकाशशब्दस्य परमाः्मनि भयोग- दनात्‌ । अथत्राऽसङ्गत्वा्यविरोधेन सवौन्तरत्वेन वरतमानत्वादाकाशृ्षरपे निषेदुरिति संबन्धः । यस्मनप्वोक्तऽक्षरे देवा दिरण्यगमोदयः; समशिता विशवे तद्रयष्टिभूताग्स्यादित्य(दयश सर्वे देवा अध्युपारे निषपेदुनिषण्णा आशि. तास्तिष्ठन्ति । य॒ ऋगादिप्रतिषादित्तकर्मोपःसनाचनुष्ठाय तैः शुद्धान्तःकरणो भूत्वा पुनक्रगादयुपदिष्क्षमदमायुपरवृहितश्चव णमनननिदिध्यासनान्यनुष्ठाय तद्‌. प्षरशब्दवाद्यं परं ब्रह्माऽऽत्मत्येन न वैद यच्छन्दश्रवणात्तच्छब्दोऽध्याह- सैन्यः । स किणूचा स्वाधीनिसेकमादिभिः क्षिं भयोजनं करिष्प्रति न किमपि भयोजनं करिष्यतीरयर्थः । पाठमात्रसारस्वात्‌ । य इृत्तष्दुः । य ऋगाचुपाद- -- न~ = [11 7 श) = ~ 4 ख. "त्रयं । २ ख. "तीयो निः" ३ ख. ण्लह्गं सु“ ४ क. “जनं सु" 1 ५ ख. "तेषां । १६ ` ३६ श्ेताश्वतरोपनिषद्धिवरणं-- = [ चतुर्ोऽध्यायः ४ ] एकर्मोपासनान्यसुष्ाय तैः शछ्द्ान्तःकरणा; साधनचलुष्टयस्तपन्ना ऋह्गायुपदि- एभवणाय्ययुष्ठायेदित्थं शासोपदिष्टमकारं तत्तच्छब्द वाच्यं परं ब्रह्माऽऽत्पत्वेन बिहुरपरोक्षी ङुरयंस्त इमे समासते ते पूर्वोक्त साधनाुष्ठायिन इमेऽहं ब्र्मासमी- स्यपरोक्षीकृतेकत्वाः सन्तः समासत उक्तसाधनपरम्परासाध्याहेब्रह्मास्मीत्ये- कत्वदर्भनेन ध्वस्तसंसारतत्कारणा; स्वरूपत्वेनाऽऽविभुतनिरतिशयानन्दा- श्ाऽऽसते । एवंभूता स्थितिः सम्यगासनं नाम्‌ ॥ < ॥ देवः परमेन्वर; स्वमायाश्क्तया पुरुषाथसाधनप्रतिपादकान्वेदांस्तस्पि- पा्यागादींस्तत्साध्य्रुतमविष्यद्रतमानंमपञचजातं च ष्टा स्वमायाशक्तिवि- वतैसमष्टिव्यष्टयात्मककायैकरणात्मकोपाधौ जले चन्द्रवदनुभविहयाविध्याकाम- कफमोदिभिनिरुद्धः सञ्जीवाख्यां रमत इत्याह--छन्दां सीति । छन्दांसि ऋर्य- लुःसामायवा्किश्साख्या वेदाः । यज्ञा देवपूजादयो दानपर्यन्ताः । ऋतो ज्योतिष्टोमादय; । अथवा युपसेवन्धरहिता विहितक्रिया यज्ञास्तत्सैवन्धा,, क्रियाः करतः । वानि चान्द्रायणनशनादीनि यभनि यमादीनि । भूतमतीतं भव्यं भव्रिष्यद्यच्चान्यदपि वर्तमानं वेदा दन्ति । यज्ञादि साध्यत्वेन मृतमविः ष्यद्रतेमनरूपेणाचर्थितः प्रपश्च इत्यस्मिन्नर्थे बरदा एव प्रमाणमिति यावत्‌ | यच्छब्दस्य पूर्वेषु प्रत्येकः संबन्धो द्रष्टव्यः । अस्माखदतादक्षराख्याद्रह्यण एततपू्वाक्तं सर्व॑ सपुत्पद्यत इत्यध्याहृत्य योजयितव्यम्‌ । कथं कूटस्थस्य बरह्मणो जगदु षादानत्वसित्याश्चङ्न यामाह-- मयौ सृजते विग्बमिति । कूटस्थ. स्यापि मायोपाधिकत्वास्स्वमायाशषक्तिवशात्सव॑सषटूतवपुपपन्नमिति यावत्‌ । एतदित्यस्यास्मादित्यनेनान्वयो दरतः । तरिमन्समष्टिव्यष्टिकायेकरारणात्मके चिश्वपरपश्चे स एव मायया संनिरुद्धो मायया निमिते तस्मिन्मायया सैनिश्दो वद्धो माययाऽन्यः सन्परिवतेते मायी मायोपाधिकः सननेतत्पूोक्तं विर्व खजत इति वेद्‌! वदन्ति । अस्माह्रह्यणो माययाऽन्यः सेस्तसमिन्ंनिरुद्धौ बद्ध शति व्यवहितेनान्बयो वा ॥ ९॥ पद पद उक्ताया जगस्यह्ृतेमीयात्वं तदधिष्ठानानन्तसुखचिन्मजस्य परमे- श्वरस्य निनरूपत्वं परछनिभूतमाययः तदेकदेरश्च कायैत्वेन सर्वस्य व्याप्यत मायाधिष्ठानभूतानन्तसुखचिन्मात्परमेशवरेण तदेकदेशे यष्ठेयत्वेन स्म्य ऽपाप्यतवं चाऽऽह मायां स्विति | ततर तेत्र जगस्ृतितवेनोक्ता या तां मारया ५ ख, "रका 1२. "भूते भः ३ खं. ग. नस्पेण वतेमानप्न" ! क. घ, “कार्‌! ५ कर, संच जीवौ} ६ ग “रसः स्वै वे"! ५७क. घ॒ विष्यं यच्चा । ८ ख यकर ९ क. ध, देके स्वौधि" ! [ चतुर्थोऽध्यायः ] धिङ्गानमगवस्करतमू । ३७ परिधाञ्जानीयात्‌ । तुशब्दोऽवधारणे तत्र तत्र परमेश्वरत्वेन य उक्तस्तं महै. शरं महाथासावीख्रथेति महदेश्वरस्तपद्वितीयसुखचिन्मात्रवपुरीश्वरं मायिनं मायायाः स्वरूपस्फुरणप्रद तयाऽधिष्ठानसेनैवोपकारकं विचात्‌ । तुशब्दोऽबधा- रणे । अस्य मायिनः परमेश्वरस्यावयवमूतेधंटाकाश्स्थानीयैरिदं रजतमित्यत्े- दैस्थानीयेः सत्तस्फुरणैराकाशादिः सन्नाकाशादि स्फुरतीति व्याप्तमध्यस्तस्व. नैव व्याप न तु स्वपरिणामत्वेन | अत्रापि तुशब्दोऽवधारणे । किं सर्भमिदं जगत्सर्वं पियक्तमिदं इश्यं जगत्‌। अथवा मायाया; सत्तास्फुरणप्रदत्वेनाधिष्ठा- तुरस्येश्वरस्पावयवभूतिस्तस्मिन्न्यस्तत्वात्ेदङ्धमूनै्मायातत्सापर््यैसतदविवपैते- नैव व्याप स्वमिदं जगत्‌ ।-तस्येत्येके पठन्ति । तस्मान्मायाविवर्त॑स्वात्सर्वस्य अपश्चजातस्य सम्यग्ददनेन निवतयितुं योग्यत्वादद्धितीयेन्वरेकलङ्गामसिद्धये दमु- ्ुभियैत्नः कतैज्य इत्यभिभायः | १० ॥ मायास्यमृखयोनेरकाशाश्चवान्तरयोनीनां चाद्विती यसुखंचिन्मात्रवपुरीश्व- रस्याधिष्ठातृवं मायामापेष्ठाय वियदादयंत्पादकंत्वं वियदाचवान्तरथीनीरवष्- भ्येतरेषां खषटयादिहैतुस्वं तेन सर्वाधिष्ठाेश्वरेणाई ब्रह्मास्मीत्येकलवज्ञानान्मो- प्षसिद्धिं चाऽऽह--यो योनिभितिं । यः एुखचिन्मात्रवपुरीश्वरो योनिं योर्ति वीप्तैषा । मूलप्रकृति मायां वियदायवान्तरभकृतीथाधितिष्ठति सत्तास्फुरणपर- दत्वेनाधिष्ठाय तिष्ठति | अथवाऽयोनिं योनिं योनि; कारणमस्या न विद्यत इत्ययोनि योनिं प्रकृतिमनादिसिद्धां भकृतिमिति यावत्‌ । यो मूखमकृतिमधि- तिष्ठति । अथवा योतिं योनिं योनिः स्थानमध्यात्मादि तत्तदध्यात्मादि स्थानमधिषिष्ठत्ति यमयति नियमयत्यन्तयामिरूपेण । अथवा देव ति्दैनरादिसरीपृपस्थावरजङ्कमादियोनिं योनिं र्यधितिष्ठति दहिरण्य- गभीदिरूपेणेकोऽद्वितीयः । यस्मिन्मायाधिष्ठातरीग्वरे सुखबोधवपुष्युपसंहा- रकाले स््रमिदं जगत्समेति संगच्छत क्यं याति । व्येति च सृष्टिकर विषमेति वियदादिरूपेण पृथग्भवति कारणे विग्रिधसूपेण तादात्म्य भरपिपयत इति यावत्‌ । येनेस्येके पन्ति तत्रप्येव योजना । तमौशानं तं मरकृतमीश्वरं त॑ बरदं मोक्षपयंन्तानां वराणां दातारं देवं द्योतेनस्वभावं न्ञान- स्वरूपमीडयं बेदेतिहासपुराणस्तुस्यं निचास्य निशयेनाहं ब्रह्मास्मीति साप्तच्छर- ~~ + ~ ~) +~ --------~--~~ ~ ------ ----~~ ~ ~~~ =-= ~~~ १ ख. "तदेकदेदामू" । ग. दशम्‌” 1 २ ख- "यायास्तसता” । ३ ग. छसविन्मा" 1 ४ य. = ४ चतु त श्व. श "युत्पस्यादिदेुत्वे । ५ ख. "करूपतवं 1 ६ ग. भ्योरनानव° ! ५ ख, “द्मरुष्यादि" । ८ ख, ग, अ्रहृत्याधि" 1 ३८ ग्ेताश्वतरोपानिषदिवरणं-- = [ चतुर्ोऽध्यायः ४! स्थेमा शानत सुपु्षिपल्यादौ सवैसंहारोपरक्षणा या शान्तिः प्रसिद्धा तामि- मां सर्वसंहागेषलक्षणां शान्ति सम्यश्ञानेन यृखावि्यादाहादत्यन्तं पूनर्र त्िरहितामेन्येकलङ्नानेन ध्वस्तसेसारकारणो भवतीत्यथः ।। ११ ॥ हिरण्यगर्भं प्रति पसादामिुखं परमेश्वरं भति सम्यण््नानपायनमाह-- यो देवानामिति । यो देवानामिस्युक्ता्थो मन्त्रः पद्यतापक्यत्‌ । व्यत्ययेनाऽऽत्प- नेदं बहुलं छन्दस्यमाङ्योगे ऽषीत्यडमावः । अवान्तरसेर्थितिपरलयकतृवेन वेदमवतेकस्पेन च निरीक्षणं कृतवानित्यथेः । विन्वाधिपो देव इत्येके पठन्ति) १२॥ । हिरण्यगमौदिदेवान्मति स्वामित्वं भूरादिरोकान्प्त्याश्रयत्वं व्यष्टिजीवा- न्मरति नियन्तुत्वमन्तःकरणशचुद्धद्रारेण सम्यग्नानाधिकारसिद्धच् ुधुक्षुभिर- राध्यत्वं चेश्वरस्याऽऽह-यो देवानामिति यो देवनां यः भकतः परमेश्वरो देवानां सम्टिरूपाणां देवानामधिपः स्वामी समष्टिकार्योपाधिकान्िरण्यगमीदीन्मङतिः मूरकारणोपाधिकं ईरः स्वामी यसमिन्परमेश्वरे सवैकारणे रोका भूरादि- लोका छोक्यन्तं इति रोका हयभूताः सर्वे पदाथो वाऽधिभ्रिता ओतभोत- त्वेनाध्युपरि भिता यः कारणोपाधिकः परमेश्वर ईश ईष्टे तकाररोपद्छ न्दसः । अस्य द्विपदो व्यष्टदयुपाध्यभिमानिनो मनुष्यादेश्वुष्पदो व्य्रूयुपाध्य- भिमानिनः पन्वादेश्च कस्ये काय सुखरूपाय । छन्दसः स्मेभावः । देवाय धोतनस्भावाय यच्छब्द संयोगात्तच्छब्दोऽध्याहतैन्यस्तस्मै सुखसंविर्स्वरूप- येत्यथेः । तस्मा इति केचितपढन्ति तरमन्पाठे तस्मै फैरयाणस्वभावायेत्यथेः हत्रिषा तदाराधनभूतद्रनयेधरुपुरोडा्चादिभिधिधेम परिचरेम विधेः परिचरण. कमेण पतदरूपम्‌ ॥ १३ ॥ हरस्य प्रमसूक्षमत्वं संसारचक्रमध्ये साक्षित्वेनावरिथतत्वं सवैजगस्स टत्वं स्वात्मकत्वभीभ्वेरकतवन्नानान्मोक्षसि द्िश्त्येतदथनातमसकृ दुक्त मपि ग्रन्थ- खाधवादबुद्धिखाघवं भसोजनमपेक्षितन्यभिति न्यायमाभ्भित्याऽऽह - सूक्ष्माति- सूष्मापेति । सूष्ष्मातिसू्ष्मं भूतानि सृकष्माणि तेष्वप्युत्तरोत्तरास्पू्वं पूरव सृष्ं तेभ्यस्तन्पात्राणि सूक्ष्माणि तेष्वपयुत्तगोत्तरातपर्व पूव सूक्ष्मे तेभ्यो महच्छन्द- वाच्यमीक्षणं सूपं तस्मादपि प्रकृतिः सूक्ष्मा मछृतेरपि स्वपकाशचिदेकरस- च दुरीन्वर्‌ः सूक्ष्म इति सृुहमातिसूक्ष्मम्‌ । कलिटस्य अर्तिमाकृताखूयस्य संसा रदुगेस्य गहनस्य मध्येऽन्तःसाक्षितवेनावस्िथितं तिष्बस्य सरं विश्वस्य भूतः भौतिकमपशजात्य षार तत्तच्छब्दवात्यमृतमनेकरूपं नानाविधं जपा. [1 १ ख. करणभाः | [ सतर्ोऽध्ययः ४ ] विन्नानभगवल्छतम्‌ । २९ १ रेषु चन्द्रवद्रह्यादिपिपीटिकान्तपु समषटिव्थटिरपकायेकरणोपाधिष्यनेरररूपे- णावमासमानं विश्वस्य मायातद्विवतीत्मकस्येकषद्वितीय परिविषटितारं स्वरूप- सफुरणमदत्वेन परितोऽन्तवदिथ वेषटितारं रियं निःसङ्कत्वासहृ निभाते मटेरनास्कन्दितानन्तसुखसविन्माव्ररूपं त्नास्वाऽदं॒॑व्रह्मारमीत्यपरोक्षीहष्य शान्तिमस्यन्तमेति । न्याख्यातमेतत्‌ ॥ १४ ॥ ॥ ईश्वरस्य सवैपोषकत्वं सवस्वामित्वं समषटिग्यषटिरूपकायेकरणोपाधिषु ्रत्यश्रूपेणावस्थितस्वं सनकसनन्दनवामदेवादिभरहिरण्यगमायापकारिपुरषै- श्वाऽऽत्मतया प्राप्रत्वमितरस्यापि साधनचतुष्यसंपन्नस्य योग्याधिकारिण हवरेकत्वजञानान्मोक्षसिद्धि चाऽऽह-स एवेति । स एव स भछृतः परमेश्वर एव कारे पृवेकल्येषु जीवेः सेचितकमेपाककाटे भुवनम्य गोप्ता समस्तभुवनस्य कमोलुगुणतयाऽऽनन्दमरदातृत्वेन राक्षत विश्वाभिपोऽध्यात्माद्ैमेदभिनस्य ` विन्वस्य स्वामी सवभूतेषु गुदो बरह्मादिम्तस्बपयन्तेषु समष्टिव्यष्टचासपकेषु सवैभतेष्वन्तःमविषठो्वितीयानन्दाचुभवरूपेण गृहः सन्केवलसालषिमात्ररूपेण यतैते । यरिमननुपारतासपविरेपाननसुखनिन्माजरस्‌ ई्रे युक्ता एकतामा- पन्ना) के व्रह्मपय; सनकादयो देवताश्च दिरण्यगमोदयस्तमेव ज्ञाल्वा तमीष्वर मेषभुक्ते भकारेणाहपस्पीति ज्ञास्वाप्पगोक्तीफृत्य मृ्युपान्चांच्छिनन्ति मृल्यु् तम इतिशतेमूखभकृतिभूतं तमास्यं मृत्युं तद्विवतेरूपाविदकरामक्रमीर्यान्पाश- च्छिनत्ति नाशञयत्येकस्वज्ञानाभ्ििना दहतीर्यथैः ॥ १५ ॥ ई्वरस्य परममूक्ष्मनिरतिदायानन्दस्वभावत्वं सवेदोषैर्िष्टसे समणटिनय- एयार्मककाथकारणसंधाततेषु जीवरूपेण गृढतया स्थितन्वं सवस्य स्वरूपस्पु- रणमरदत्वेन ग्यापषत्वमीन्वरैकत्वज्ननान्सवेपाशापहानि चाऽऽद--घूनात्परमिति पुरुषा्थरूपेण परमसृक्ष्मत्वमाह-- धरतात्पमिनि । धृतान्परगुपरि वर्तमानं मण्डं सारं सूक्ष्मं प्रीतिविषयं च यथा तद्न्ममुधुः परीतिविपयमतिसृक््मं च व्यष्टिभतेभ्ये विर्वार्ये विरादूपं सृकं तस्मातेनसाख्यं हिरण्यगर्भरूपं सूक्ष्म तस्मात्माङृताख्यासकृतिरूपं सुक्ष्म तस्मादन्तयापिरूपं सूक्ष्मं तस्मादरपास्तस- मस्तविरोषानन्तसत्यसुसंविन्माच सृकषमष्‌ । एवमतिसू्प ज्ञास शिषमविच।- कामकरमादिमरैरसेस्पृषठं बरह्मादिस्तम्बपयेन्तेषु समष्टिन्यएटयात्मकरसर्वभूतेष्वलुपर विडय तदं तिरसकृतेषवएभावं विष्वस्य भकृतिपाटृता.मकम्येकमदितीयं सपोदे पक. ब सेकस 1 २ ल. य. "कलवर" । ३क- प्यार \ «ग. भषरिपा"। ५ ग. न्होषेऽन” ! ६ ख. श्युकर" । ५७ ख. ग. शश्वाख्यवि" ! ८ क. घ. (तिंपयान । ९ सनभ. खरंविन्माः । ४० गैताशवतरोपनिषदविषरणं-- [ चतुर्थोऽध्यायः ४ ] रज्वादिरिव परिविषटितारं स्वरूपप्रदतयए परितो वेष्टितारं देवे द्योतनस्वभाषं चिन्मात्ररुपं ्गात्वाऽदमस्मीति त्नात्वा साक्षात्टृत्य मुच्यते सवपाशचैः मकृपिभा- कृतासतमै; संसारथङेमुच्यते । अं व्रह्मास्मीत्येकत्वददनेन वाथिताषि्यात- त्कायसंसारपाश्ो मवतीत्यथै; ॥ १६ ॥ अद्वितीयसुखचिन्मात्रवपूरातनो महदादिपरप्चरूपेणावस्थानं महाकाश स्थानीयपरमात्मरूपेणावप्यानं संस्छृतथतिगम्पस्वं तदेकलज्नानानोक्षसिदव चाऽऽह-एष्‌ इति । एष प्रकृतो दवोऽनन्तसुखंचिन्मतरिकरसो विग्वकमा विष्व महदादिनगत्कर क्रियत इति कमे कार्थं मायावष्म्माष्टवं कायेमस्येति विव. कमी महात्मा महांशरासावात्मीं चेति महात्मा महाकाकषस्थानीयपरमासमरूपेणापि स एष्र वतैत इति यावत्‌ | सदा सवदा जनानां प्राणिनां हृदयेऽन्तःकरणमु. हयं जलपात्रे चन्द्रवत्संनिविष्टः सम्य॑ङ्निविषटौ हृदयास्यल्िङ्ग रीरस्य स्वरूपतया, साक्षितया च तस्मिन्सम्यङ्निचिष्रे जीवात्मरूपेणापि स एव. धरतेत इति यावत । हृदा हूक्‌ हरण इतिरमरणाद्धरतीति हृतेन हदा नेति नेती तिनिपेधोपदेसेन मनीपेदं परमाथमिदमपरमाथैमयमात्माऽगमनात्मेत्यादि- विचारबुद्धया मनसा तहुभयसाध्यादबरह्मास्मीस्येकलक्गासेनाभिक्छृपतो दभि. भक्राितोऽद्ितीयतयाऽऽस्मतयाऽऽत्मस्वेनाभिव्यक्तो भवतीत्यथैः । ये शमादि- सपत्ना अनन्तसस्यमुखचिन्मत्रैकरसं तत्पराथैमृतं पूर्वोक्त मी श्वरमेत्यैपदाथैभूः तपरस्यगास्मत्येन बिहुरपरपती इयंस्तेऽपरो्षज्ञानवन्तोऽमृता भवन्ति नित्यस. दश्वा एव भवन्तीति ॥ १७॥ मररयारौ मोक्षे चेश्वरस्याद्रितीयत्वावधारणादितरस्मिन्कारेऽपि भ्रान्त्या सद्रितीयन्वपरतिभासः परमाथत; सदा परैतशूल्यत्वमेबेस्याह--यदेति । यदा यस्यां व्रिद्यावस्थायामतमो न तमोऽस्येत्यतमः शिवत्वं सम्यग्दश्ैनेन बाधि- तमूलमरकृत्याख्याविद्यातमस्त्वात्तत्तदा न दिवा दिनकरपनाऽपि नास्ति न शनी रात्रिकर्पनाऽ्पि नास्ति । न सत्‌ । भावक्स्पनाऽपि नासि) न सासन्‌ । अभावकेस्पनाऽपि नासति । तिं सवैदयूल्यमेव तच्वेन ्रा्ठमि नेत्पाह-- रिष एव केवर ईति । शिव एव तत््वेनावस्यित्तो न श्रूल्यमित्येब- फाराथेः । रिवोऽविव्रादिमलास्पृष्रः सुखसंविदरषः केवलो विद्यया ध्वस्तमू- फारणतमस्त्वाततन्भृखदिवादिप्रभेदशूत्यस्वाच्चाद्धितीयः । तदक्षरं तदीष्वरत्व- १ कं. घ्‌. “खसंबिन्मा° 1 > क. घ. म्यक्प्रवि" ! ३ क. श्या भः [ चतुर्थोऽध्यायः ४ | विज्नानभगवन्कृतम्‌ । ४१ वितुरपि वरेण्यं वरणीयमथ वा सवितुः रथावरजङ्खमात्मकफस्य जगत उत्पाद यितुरुृष्चाभेः माथैनीयं निशुणं बरण्यं शुरुरूपमिति बा वरण्यं वरणीयं संम. जंनीयरूपापेति वा परज्ञा चाविधातत्कायद्रैतदानिपित्ताद॑बह्मास्पीत्येकत्वाषि. दाक्षणा भरज्ञा च तस्माच्छिवाद्धेतोः सृता साधनचतुष्टयसतपन्नयोग्याधिका- रिषु मसूना पुराण्याविरिश्वान्संप्रदायपरम्परयाऽऽगत्ा । अथवा यदा अरखया. द्यवस्यायां तमः । नास्तदासतीन्नो सदसिीत्तम आसीदिति श्वत्यन्तगेक्तम्‌ । आसीदिदं तमोभूतमितिस्मृयुक्तं च यत्तमरतदेवावरिषं तत्तदानीं महदादि सथैकायेजातस्य मूलभङृतितमोमात्रतया विख्यावस्थायां दिवाद्िममेदो नास्ति। इदं सदिदमसदयं भावोऽयममाव इत्यपि प्रभेदो नास्ति तावन्भाव्रतया प्रस्त समस्तविकेषं तमोऽपि शिव एव किवान्न मेदेनावस्थितष्‌ । अतः सिवः केवल. स्तष्यामवस्थायापद्ितीयत्वेनावस्थित; । तच्छिवितच्वेयक्षरं न क्षरर्तीत्यक्षरं महामछ्यादावपि स्थितत्वाननित्यं वैच्च्छन्दायैभूतय्‌ । सवितुः सस्य प्रस्वितु. वैरेण्यमुपासकैरणीये रूपं च भङ्गा च चयीटक्षणा विया तस्माच्छिवतखा- सषता पुरुषनिन्वासवभिपिंता पुराण्यनादहिसेद्धा नियतक्रमस्वरादिविशे्ट सकदेति यावद्‌ ॥ १८ ॥ परमेश्वरस्य सवतोऽनवग्रहाद्िती यवपुष्टम्रितीयसुसेकरसत्वात्केनाप्यनुपमे- यत्वं दिकाटाचनवनच्छिनियश्ञोनामरवं चाऽऽह--नेनमृध्वमिति । एन प्रकृतं शिवमूरध्यं नित्यत्वान्न कथिदपि परिनग्रमन पथेगरदील परिग्रदीतुं इक्नुयात्‌ । न तिश्च दिण्देशानवच्छिन्नत्वात्तियश्वमपि परिग्रीतं न रक्ुसात्‌ | न मध्ये निर॑शत्वादद्वितीयतवाच्च मध्यस्यानाभात्रान्न मध्ये कथिदपि परयग्रहयत्‌ 1 न तस्य प्रतिमाऽस्ति तस्येन्वरस्यानन्तसुखादमूतिरवात्तादशषष्टती याभावान्न मति. माऽस्त्युपमा नास्ति यस्य नाप महयक्ञो यस्य परमेश्वरस्य नामामिधानं ह्‌ धश्चो दिगाच्रनवच्छिन्नं परिपूणं यश्च इति न तस्य भतिमारस्तीत्यन्वयः॥ {९॥ परमेष्वरस्येन्दरयेग्ीह्मस्वापेग्यतां भत्यकश्रेनावस्थानं तदेकस्वज्नानानम्मोक्ष- सिद्धि चाऽऽह-- न सदश इति । अस्य परमेश्वरस्य रूपं स्वरूपं रूपादि दीनं निर्विरेपस्वयभकारचिदेकरसत्वत्संदशे चक्षुरदीन्धियैः संदशनपोग्ये देशे न तिध्रति न वरते चष्ठुरादिभिः संदसनाय न तिष्टतीति घा । इन््रिैशरदीतुमयो- ग्यस्वरूपस््ादेनमीन्वरं चक्षुपा चक्षुपेत्युपलक्षणमेतचक्षुरादीन्दरिये; कश्चन कोऽपि न पश्यति ग्रहीतुं न शक्नुयात्‌ । यच्चक्षुषा न परयति येन चक्षुषि पश्यततीत्या- = ~ ~ ~~~ ~~ "~ -~~ ~ ---~~~ ~~ ~ ~ --~~ ~ ~ ^ ~ भ १. °रेण्यमि 1 २ क. ध. °नीरथै शू \ ३ क. ग, शच्छ | ४ कृ, "पा | ४२ शेताश्वतरोपनिषद्विवरणं-- [ चुर्थोऽध्यायः ४ 1 द्विश्चत्यन्तरात्‌ । हृदाऽयमास्वेदं नेति नेतीतिक्षोपनसरूपोपदेरेन हृदिस्थ हृदयेऽ- हंकारयुहायां मत्यक्त्ेनावरिथितं मनसा संस्छरतादकारनन्यबुद्या य एनमेवं विदुर्ये साधनचतुष्टयसंपन्ना मोग्याधिङारिण पएनमामानमेवमित्यं॑विहुरं व्रह्माग्मीत्य" रोती डुषुस्तेऽहं बह्मास्मीत्यपरोक्षीकृतैकत्वां अभृता भवन्त्यमरण- धर्पाणो भवन्ति मरणरैतुभृतदे हसं बन्धं पुनम भरतिपच्यन्त इति यावत्‌ ॥ २० ॥ देश्वगधीनत्वान्मोक्षसिद्धेस्तसिद्धय देशवरभाथेनपाह-- अनात्‌ इत्येवमिति । अजात दृगीतिशन्दो हेत्वथे; । यस्मास्वपेवष्ठुक्तप्रकारेणाजातो जन्मपरणाशनी- पिपासाश्नोकमोहलक्षणषटुभिवनजितो जन्मादिषड्भावविकारवनितो बाऽजात इति स्चैषाग्रपछक्षणं तदित्तरत्सवं जन्मादिमत्तस्पाज्नन्पजरामरणादरनापिपासा चोकभो हाधञुविद्धात्संसार ब्दी र्भाः सन्कधिद(तिविक्बुद्धान्तःकरणो योग्या पिकारयहं परपदे त्वपैकतां भप पप्ुयाम्‌ । रद्र रुजं संसारदुःखे द्राबयतीति शद्रः संहारक सव रोदयततीतिवा रुद्रौहे रुर यस दक्षिणे युखंतेतवु दक्षिण दक्षे यमुक्षणां त्वदेकावदम्बनानां सबीजसंसारदुःखदाहसमयं मुखं निगुण रूपं ततव सकलनिष्कलसुखयोरषध्ये सोक्षथदानसमर्ं निष्कलं मुखं यत्तेन मोक्षपदानसपथेनिष्कलमुखेन मापतिवि्चद्धान्तःकरणं साधनचतुष्टयसपनें योग्याधिकाररिणं मां पाहि तद्रूपेणादं ब्रह्मार्मीतिषुद्धिफकारूढ भूत्वा संसा. रदुःखतद्धानदाहकत्वेन पाहि रक्ष नित्य सवेदाऽऽस्मतया निरतिशयानन्द स्व- भावाभिन्यक्तिः ससारद्वीजोपशमनं च नित्यं यथा मवति तथा पदीत्यथैः। परपद्यते इति वरेचित्‌ । अस्मिन्पक्षेऽन्योऽपि यमृक्षुः कथिन्मोक्षासिद्धययं स्वामेव मपद्यतेऽतोऽदमपि .मौक्षसिद्धचर्थ त्वामेव प्रप्य इत्यध्याहारेणान्वयः ॥ २१ ॥ अस्माज्शिप्यमशिप्यान्कायेकर्णानि च सम्यग्जानायोम्यत्वेन मा दिस्योः ग्यीन्येव दुर्वितीश्वरं मरति भावैनामाह--मा नस्तोक इति । नोऽस्माकं विदुर्षा संबन्धिनि तोके शिष्ये पुत्रे तनये पौत्रे मरशिध्ये विषयेवामान आयावायुषि मानो गोषु सम्यश्नानकारणभतेषु समभ्पण्न्ानसाधनपरम्परापर तिपादकेषु च वेदेषुमा नो अन्वेषिद्धियेषु। इद्धियाणि हयानाहूरितिश्चुत्य न्तसाद्‌ । रीरिषः | मा रीरिष इति सर्मैत्र संवध्यते समैत्र सप्तमी विषयलेन द्रष्न्या तत्तद्रेषयां हिसां मा कार्षीः । रिषतिर्हिसा्थः | वीरान्मानो ख नन न च~ ~ ~ ~ ११. श्त्वादुम* 1२ क. स. घ, °नोयापि"। ३ क. घ. "तीऽस्तिल्वादि 1 ४ ग. 'नायापि। ५. श. ग. ग्नुबद्धा । ६ ग. गकार 1 ७ क, च. ग्यकारण 1८ ख. ग. "यानेव ९ ख. ग, ण्येनमा 1 १०कृ.म.्ष्येवा 1 ११ क. घ. “नकर 1 | | प्मोऽध्यायः ९] न्नानभगवत्कृत्‌ ! ८३ भामितो वधीः | वीरान्धिक्रमवतः परिचारकांस्तानस्माकं संवन्धिनो हे खर भामितो भाम क्रोप दृत्यतस्तैरपचारेण कोधितः सन्वधीः । मा वधीरिति पृथ चप्रतिषेषेन सेषन्धः । दयिप्मन्त; सदमित्वा हवामहे । पतेषां सम्यज्ञानयो ग्यत्रसिद्धयय वय हविप्मन्तररवहार।घनसाघनवन्तो भृत्वा सदं सदा, हृदेव सदैव त्वा स्वां एश्ामदे यजामहे ग्धणाथमाहयामह इतिवा | अथवान केवलं निःप्रयसायिभिरेवासौ पथ्यः किं तर्वभ्युदयाधिभिरषीत्याह--मा नस्तोक इवि । टे रुद्र नोऽ संयन्धिनि तोके पत्रे तनये पत्रेचमा रीरिषस्तष्टिषयां दसा माकार्पीः | मान आयौमान आयुषि मानो गोषु मानो गवादिषु तथा नोऽस्माकं दीगनपि भामितः ऋाधितस्तेरपचारेण क्रोधितो मा दधीः। वयं हविपन्तो भला सदमित्सर्देव सा हवामहे रक्षणा- येमाह्यामः ॥ २२ ॥ इति श्रीमत्परमदहंसपरिव्राजकाचार्यश्रीमञजञानोत्तमपूज्यपादकिप्यस्य पिज्नानभगवनः करतो श्रेताश्तभेपनिपष्टिविरण चतुथ(ऽध्यायः ॥ ४॥ ५०००१०८१. कत) भथ पश्रमोऽध्यायः । ५ 6 39 1) 11 (सद ॥ विद्याविथयोः परमेन्वरतन्तरस्वमनिनारवरू्षं विद्यास्वरूपं परमेश्वरस्य विद्यापविद्रैभितत्वं तदस्पृष्त्वं चत्याश्रपूवा्यं वक्तं पञ्चमोऽध्याय आरभ्यते | मयम विद्यावि्े अधिक्कस्याञऽह-- दे अक्षरे इति । दरे तिद्माकिद्य अक्षरन क्षरतीत्यक्षरं सवेमश्ुत इति काऽक्षरमक्षसात्पके अक्षरं ब्रह्मपर व्रह्मणो हिरण्य. मभीत्परे । अथवा व्रह्म च सपरं ति प्रपर तस्मिन्द्मपरे परब्रह्मणौ यावत्‌ । छान्दसः परनिषातः | तुरन्दोऽवधारणार्थ; । तस्थिन्परत्रह्मण्येवा- चन्तेऽषटितीये श्िद्याविच्च अक्षर इति विभेप्यस्वरनान्वयो दर्विः | निरिति निक्षिपे स्थिते परमन्वराघीनस्वरूपपतिमासत्वानितरां स्थिते यत्र यस्िन्गुदे स्वयभकालाखण्डयुखाजुभृतिसये नानामिव्यक्त । विव्याविद्योलेक्षणमाह--्षरं स्विति । क्षरं त्वविद्या यद्मक्षरं क्षरणहतुस्तद विव । तुशब्दो ऽधार्‌ णाः | हि यस्मादमृतं घु विक्रा यद्यदगृतन्वसाधनं तत्तव । तुरव्दोऽव- धारणायै; । नित्यमोक्षपुरपायापकं यष्यच्र सा स्वगाग्रनित्यफलहतु स ~ न + ~ । ति १ ८, शद्मिन््ह्म (२२. ध #). ४ श्वेता्तरोपनिषद्धिवरणं-- | पचमोऽध्यामूः ¢ । कपीविद्या नित्यमोक्षपुरपायरेतुः रमादयपवंहितश्रचणादिविंधा यस्पात्तस्मा- चित्य पुरपायप्तुमिः; कपाणि संन्यस्य स्मादनुपवृहितश्चवणादिरेवाऽऽश्रयितव्य हस्यमिमायः । विचयाविच ईश) यस्तु । एवमत विद्याविद्ये इवत शे निय परयति यः परमेश्वरः । तुक्ब्दधार्ये यत्र विद्यात निहिते यश्च पिया विरे ईषे सोऽन्यः स ताभ्यामन्यो वि्याविद्वयो; रवरूपप्रदतग्राऽधिष्ठानस्वा- रमाक्षितया नियन्ृस्वाच ताभ्यामन्यः ॥ १॥ परमेश्वरस्य भूटमद्रप्यधिष्ठातृषवं स्वेशयीराधिष्ठातत्वमदान्तरमदरतीनाप्षषि एत्वं हिरण्यगभतष्टतं तस्य विच्परदातृत्वं चाऽऽह--योऽयोनिमिति | यः सत्युखाुभतिः परमेन्वरोऽयोनिं योनिमनादिसिद्धां मायाख्यां मृटम्रकृतिं स्वरूपस्फुरणमदत्वेनाधितिष्टति । एकोऽद्वितप्यो विश्वान सवोणि खूपाणि शरीराणि योनीश्र सवा वियदाच्ाः समषहटिरूपास्तदयष्टिरूपा अवान्तरयोनीश सवोः सत्तास्फुरणपदत्यनाधि तिष्ठति । ऋपिमभरततिहतक्ना भसूतं स्वेनोस्पादितं कपिं कनकवर्णं दिरण्यगभ॑मिति यावतु ¦ यः परमेष्वरोऽग्रे सटिकाछे ज्नानै- धगन्नानवेराम्य्वयरेदतदयैपरिहानैवौ युक्तं विभति वमार तं च जायमानं पर्येदवान्तरसर्गस्थित्यन्तकतुत्वेन वेदसंमदायकरस्वेन च पदयेदददौ स एष मुपष्ठुमिरस्मसेन ज्ञात्तज्य इति वाक्यकेषः ॥ २ ॥ अन्त्‌ःकरणसम्िं पाणसपष्टिं चक्षुरादिङ्ननेन्दरियसमष्टिं बागादिकर्मन्िय- समष्टिं च स्वमायया परषट्वा तदवस्थापन्नस्य परमेश्वरस्य तत्द्रयष्टीना सृतं तत्तदुपाध्युपहितानां घटाकाश जलचन्दरस्थानीयानां हिरण्यगममयुखाणां जीवा- नां महाकाश्चषिम्वस्यानीयस्य तस्थेवेश्वरस्य कारणत्वं सवीधिपतिखं चाऽऽ~ एकेकमिति । एककं जां समषटिरूपकायकारणानि नाला पुरषमत्स्यानां वन्धनतवाज्नाटवज्जारम्‌॥ एकेकमन्तःकरणसमष्टरूपं पाणसम्टिरूपं त्ननिद्ि सस्पष्ठीनमेकेकं कर्मन्ियसमष्ठीनां च पथ्य एकेकं नारं स्थुटसमष्टिरूपं च जां तत्तञजालावस्थापननः सन्वहुषा वि्ुर्वस्तत्त्कर्मोपामनानुयुणतया बहुषाऽ- नन्तन्यषटिहपकायकरण करिण धि्रवस्तत्तद्विपरी तत्वेन सृष्टिकाछे कुर्वन्यसिमि मत्रे मृलपकृगिलक्नणे क्षे सेहरति सवै सहभलथाद्‌।वेष भरकृतो देवो चोत नस्वमाव इ्वरो यस्मिन्मायाख्य कषेमे सर्व संहृतवस्तस्मान्मूखकारणादेकं नालं ्रहुषा विङुयननासत इत्यथैः । भूयो व्यषटिसमषटिरूपक्थिकारणोपाधीन्मष्टा क + ~- -- १. घ. गरू का 1 २ ख. धकर" । ३ स. ग, श्नालानि ! एग ४ क, ग्वै मराकपवन्ताः जारं । ५ क, यकार" ६ ख, "यकर" | [ प्चमोऽध्यो्यं; 4 | विज्ञानमणव्छृतम्‌ । ` ४५ 9 नन्तरं पतयः पतींश्च तुश्वाथै समष्टिरूपका्यकरारणपवीनवामिनो हिरण्यगरभम- गुखान्मदीकपयंन्तान्छष्टाऽानन्तरमौग्वरः सवोधिपत्यमुपाभौनामुपितानां च सर्वेपामाधिपत्यमाधिपतित्वमपरतिपिद्धनियन्तृ्वं करने महामा महायासावात्मा चेति महात्मेश्वरः॥ २ ॥ परमेश्वरस्य स्ैननाखण्डस्वधमकाश्चवो धवय सवनियन्तुन्वं च।ऽऽह-- सां दिश्च इति । सवौ दिशः भाच्या्ाधतसतो दिशस्त्र्िनः सवेषदार्थाश्ोध्वमू ध्वेदि्षं तदतिनः सवेपदार्थोश्ाधथाधोदिकं तदर्तिनः स्वपदार्थाश्च तिय॑च्छ दिशश्चतसतस्तत्स्थान्सवेपदा्थौश्च मरकालयन्स्वान्मचतन्यस्योतिषा भासयन्ध्रा. जतेऽखण्डस्वयमकारवोधवपुष्न दीप्यते । यदु दृत्यनथेको निपातः । यदेति यावत्‌! अनङ्वानादित्यो जगच्चरवाहने युक्त्वा्थाऽऽदित्यः भाच्याच्या दश्च - दिशः स्वप्रभया भकाशयन्भ्राजत एवं स परकृत देवोऽखण्डाचिःकरसः सर्व प्रकाश्चयन्ख्राजते मगवान्समगरे्वयेवीययशःश्रीज्ञानत्ररागयसंपन्नो वरेण्यो वर णीयोऽभ्युदयमोक्तकाङक्षिभिः संभननीयो योनिः सवस्य जगतां मूखकारणं च स्वभावान्वियसमुखानणएपयेन्तान्हिरण्यमभप्रभुनीन्स्तम्बपयन्तांशर सवान्प" दाथस्वभावानधितिष्ठस्यन्तयामिरूपेण नियमयति च । एकोऽत पवा्वैतीयो योनिस्वभावान्कारणस्वभारवान्करणमूतान्पृलपकृत्यवान्तरकृती; स्वरूपस्फुर्‌- णपमरदल्ेनाधितिष्ठतीति वा ॥ ४ ॥ परमेश्वरस्य मृरपकृस्यवान्तरमष्रतीः भरति तत्तन्कार्योनपुखल्येन पाचकत्वं तत्तत्कायर्पेण परिणामयितुत्वं सवेनियन्तृष्वं जीवे; संविनपुण्यपापालुगुणत्तया सच्छरजस्तमसां विनियोजयितृत चाऽऽह-यचति ! यच याता ल ङ्गल्यत्ययः | यथरे्वर; स्थं पभरका्षयन्नन्तवैषहिव्याप्यात्रस्थितः स्वभावं भूतानां स्वभावं स्वरूपं स्थसत्तासनिधिमातरेण पचि तत्तत्कायाभुगुणं पकं करोति । विश्वेयोः ' ,विन्वस्य जगतो योनिरथिष्ठानत्यैन स्थाने कारणमथवा विश्वयोनिविश्वा रीनयो यस्य नियम्याः स त्रि्वयोनिः पाच्यं स्वौन्पकयोग्यान्सरवान्क- फलादीस्तेजःपाकवदेन तत्तदबस्थारूपेण स्वमत्तासंनिधिमात्रेण परि- णापयेथ ईरः स्ैमेतद्िश्वं सर्वं विभक्तमेतदद्स्यं विभ्वं निःरेषमधितिष्ठत्य- न्तयीमिरूपेण नियमयति चैकोऽत पएवाद्वितीयो गणां सवान्सत््वादिकान्गु णान्डुण्यपापानुगुणतयाऽध्यासमादिभेदभिनृतेषु विनियोजयेद्यं दम्बर; ~~ ~~~ ~-------- -~ १, चु, कुर" \ > क्‌. "तिलं नि" । ३ ध, ान्कार्‌" । ४६ शेताश्वतरोपनिपद्विवरणं- [.पदमोऽध्यायः ५] १, एव॑ सकारणससारतिनिवरेचये स्वात्मत्वेन वेदितन्यो नान्य इति वाक्यज्ञः । ` अथवा यनच्छनब्दरयोच्रमन्बगतेन तच्छब्देन सेषन्धो द्रष्टव्यः ॥ ५ ॥ परमेश्वरस्य दान्तेषु गृढठत्वं वेदान्तानां कारणत्वे दिरण्यगभेवामदेवभपू- सैरमेदःपिभिश्चाऽऽत्मतयाऽपरेक्षीकृतत्वमासपत याऽपसेष्लीकृतेग्वरतसवानां स्व- रपत्तया निरतिशषयानन्दाष्वेभीवलक्षणं निःरेपसंसारानिष्तिलक्षणं माक्ष चाऽऽह--तदरेदेति । तत्पर तमीम्बरतत्वं वेदगुद्योपनिषत्सु वेदे क्ममागे चष व्यत्वेन फलद)तृत्वेन चावस्थितं गह्ठ आरण्यके सयुणभाग उपास्यत्वेना स्थितप्रुपनिषादे निभणभागे ज्ञेयत्वेन चावस्थिते गूढं शृ्यरूपेणावास्थतप्‌ । ` अथवा वेद्शधासौ गुद्यथेति वेदयुदस्तस्मादपि रदस्यमुतोपनिषरसु वेदान्तेषु गरदं तच्छक्तितात्पयो भ्यां भमेयत्वेन सवतं तद्रा वेदते तद गृढगीन्वरतचं ब्रह्मा दिरण्यमरभो बेदते जानास्यात्मतया साक्षात्करोति ब्रह्मयोनि वेदकारणं दिर ण्यगभेकारणं वाये पूरये श्रमदमादिसाधनदंपनाः पूवैकाठे देवा अग्न्यादि- स्यादय ऋषयो वामदे वादयश्च तत्तत्पदाथैमृतं परमात्मत स्वात्मत्वेन विदुर परोक्षीकरतवन्तस्तेऽपरोप्तीक् तपरमात्मतस्स्तन्सया अलुदितावि्चा अनस्त -मितानन्दस्वभव्रेनवरमया द््वरस्वरूपम्‌ताः सञ्यज्ञानेनेष्वर मादन्यवधाय- काविद्यातत्का्यदाह्मतन्मया अमृता अयरणधर्यणो जननमरणादिसेसाररहि ताश्च बभुवुः । ब्रह्मेव सन्बह्माप्येति बह्म वेद ब्रहैव भवतीत्यादिश्चत्यन्तरात्‌। घ्रा इति ाक्तपासाद्ध्‌ न्यायपासाद्धमनमवप्रासद्ध च दरयतियपं ६॥ तत्पदाथेभू तस्येश्वरस्य सत्यसु खसेविन्मा्ररसत्वमद्रिती यत्वमखण्डस्वं षेदा- न्तगम्यत्वमविकारस्वं पत्यक्त्वं॑चोपदिश्येदानीं स्व॑पदा्थमृतर्य जीवस्य कायकरणादिमभ्यो वैलक्षण्यं सत्यसृखानुभतिस्यमसङ्कस्वं नित्यत्वं परमारमस्वर्‌- पर्वं च प्रतिपादयितुपुत्तरे केचिन्मच्नाः भस्तूयन्ते | तत्न परथमं जीवस्य कतृत्व- -भोक्तुत्वादिसंसारः स्वाभाविके न भवति कितु देरेन्दरियादयुपाध्यतिवेकडत इत्याह--गुणान्वय इति । गुणान्वयः सच्वरजस्तमञआख्यैगीणैरन्वयो यस्य स गणान्वयः फलकमकर्तेषद्रनोन्वितसस्वगुणपरवसषः सज्ज्ञानद्रारेण मोक्षाय कप करोत्ति । शपत्सत्वान्विततरजोगुणपरवश्ः सन्स्वगोदिफटसाधनं कमे करेति | हषदरनोन्विततमोगुणपरवङः सन्नरकादिसाधनं कम करोति । एवं गुणपरवक्चः सन्फटार्थस्य कमेण; कती कृतस्य स्वकुतस्य तस्यैव केण; फलस्य यः फलाध कर्मोक्तमकारेण करोति स एवोपभोक्ता च यो गुणपर्वकशषो भूत्वा फलाथानि १, धृ, °व्‌ कारणं सं । २ क. "मंविमा । रे ख. यषटूतवे" ¦ ४ क. घ, येकार" । [ पमोऽध्यायः ९ ] वन्ञानमगवल्छृतम्‌ । ४७ छमीण्युपचिनोति स रवकृतक्मभिः रेरनरतिर्यगादिनानारूपतया वतैमानत्वा- दि्वरूपश्चिगुणः कायक्रोधरोभास्याश्चयो गुणा यरय स त्रिशुणः | रिवत्ी देषयानपितृयाणतिर्य्मागौर्याक्लपो मागभेदा अररे च्रिवत्मो । प्राणाधिपः भाणादिपश्चहृततगख्यमाणस्यै करणार्येतरमाणानां चारप स्वामी कायेकर्‌- णरत्रामीति यावत्‌ । सचरति स्वकमेमिरकासेन्दरियभृतसृक्ष्पपञ्चकपराणाख्यस- परदशकात्मकं छिङ्कशरीरमात्मसाकात्छरत्य तदुपाधिकः सन्स्ादिकामादिगुण- परवसो भूत्वा शुभाशुभानि कर्माणि दत्वा तः स्वकर्मभिः परवशो भूत्वोदधि- मध्यवतिङ्ुष्क।ला्ुवत्तेसारदुःखमह्येदधा सचरति संचरते परिभ्रमति । छान्दसं परस्मैपदम्‌ ॥ ७ ॥ अद्ितीयेश्वर एव जीवो नान्य इति लीवरय जीषस्वमेद्परिच्छेदकतैत्वा- देरौपाधिक्त्वेनाऽऽमासतवं ज्ञाताङ्गाततया स^ उाक्षित्वास्स्वयंमकान्ञाखण्डवोधे- ` करसत्वं चाऽऽह -अङ्गुषटमात्र इति। अद्गृष्ठमाचोऽङमुषटमाचपरिमिते हृदय पुण्ड. रीककुहरे वनैमानत्वाद इगुष्टमा्ो न तु स्वतोऽङ्गष्माज्परिमाणपरिमि्ः। रवि- तस्यरूप इदं जानामीतिज्गाततया तदतिरिक्तं सर्व न जानामीत्यङ्गाततया च ज्ञातु- ्नान्ेयादिसवस्य साक्षित्वादनवान्छननित्यकादरूपः संकरन्पार्हफारसमान्वतो मनउपाधित्वात्द्धमेसकसपसमन्वितोऽहंकामेपापिकत्वाततद्धरमामिमानसमन्विते यः संकस्पाहकारसमन्वितो र वितुन्यरूपश्च यः स बद्धरि्कन्रीरस्य गुणेन प्रिच्छेदभेदादिनाऽऽन्मगुणेन स्वस्वरूपभूनचिहुणेन चैव वृद्धिधरमपरचेदेनै- वाऽऽराग्रमात्रो न स्वतः । आरा प्रतोदुर्तदग्रपरिमाण; स्वस्वरूपमूतचिहूणे- नेव दष्टो नान्येनेव दषः प्रकानिनो दीधेऽवसे महाकराश्चस्थानीयपरमेश्वरा- यक्षयाऽपरोऽपि च भवति ॥ < ॥ अविद्यादुपाधिकरत्वाञ्जीवस्य चस्णोक्तपरिच्ेदस्यौपाधिकत्वेनाऽऽमासत्वे स्वतोऽद्धितीयत्मे चाऽऽह--बाद्ग्रेत्ति । वाटग्रस्य यः शततमो भागस्तस्य पुनरपि शतेध्‌। विभक्तस्य यो भागः स यथा सूक्ष्मस्दरन्स जीबोऽतिसृक्ष्म उपाध्यवन्छिनरूपेण सूक्ष्मो विज्ञेयः स चाऽऽनन्त्याय कल्पते । चकारोऽवधारणे । + धे स जीवं आनन्त्यायधं कर्पते स्वरूपणाटरिती क एव भवति ॥ ९ ॥ स्वत ई्वरभूतस्य जीवस्य लिङ्गश्षरीरोपाधिकत्वं तद्धमभेदादिभाक्त्वं चोक्त्वेदानीं स्वतः स्थुरदेदतद्धमशन्यत्वं स्वाद्िद्यया सथूलदेहोपाधिकच्वं तत्त द्भभाक्लं चाऽऽह--नेव सीति । अनार्कनितशेपतरिशेषानन्तसुखसंविन्मा- ~ ----- - - -+ -+ ~~~ 9. क. स्य कार । २ क. “यका” । ३ ख. स. थिकला" ४८ श्वेताश्वतरोपनिपद्विवरणं-- | पश्वमोऽध्यायः ९ अरकीरसेश्वरस्वरूपत्वासयत एप जीवो नैव स्ीतवादिषुक्तः किंतषिदाकाम- कमीद्रिवशायवच्छरोर भिथ्यामिमानादादत्ते रधी कुरते तेन तेन स्म्यादिर- पेण तत्तद्धमकृरप्ादिरूपेम च स विज्ञानात्मा युञ्यते संवध्यते । अहं यहं पुमानहं नपुशषकोऽ जातोऽ ब्रशोऽहं मृत इत्यादिमिथ्याभिमानपाशिततया संधध्यते | चरष्देन स्वतो निधृताशेषधिरेषलवं स्वाधिचया वि्ेपभाक्सवं च मद्श्यते ॥ १० ॥ आत्मनः का्यकरणोपाधिपरिग्रेकतस्वादिसंसारषमेभाक्तवे च किं निमि्त- मित्यौकाद्श्षायामाह-संकस्पनेति । संकटपनं मनसो व्यापारस्तीयभ्योऽन्यत्र भृतदहिसां न इुयामित्येवमादिरूपः पुण्यदेतुभवति। स एव तीर्थभ्योऽन्यत्र हिंसां कुयोपित्यादिरूप्च पापहेकु्च भवति तेन संकदपनेन । सपशेनं त्वगिद्धियव्या- पारे गङ्खोदकादिस्पशनं पुण्यहेतुभवति। चाण्डालादिस्पशेनं पापरेतैभ॑वति तेन स्पशैनेन । दृषटिधक्व्यापारः सतां दने पुण्येतुमैवति । पतितादिदशेनं पाप-" हस्तेन दशनेन । होमो हस्तच्यापारोऽभ्िहो्ादिेमः पुण्येतुभेवति । अभि चारादिषपः पापहेतुस्तेन होमेन । इतरेन्दियव्यापाराणापष्ुपटक्षणमेतत्‌ । एतै; संक्रखनस्पयेनदण्िहेमेग्रोसाम्बुदरएया च ग्रासदरएयाऽमबुदषया च रासि दृष्या प्रासोऽनं हरिरिति । अम्बुृषटिरुदकदान्स्ए्देककारपात्रष्वस्ाभ्बुनो रस्याद्रेण दानमतिदाने पृण्यहेतुभेवति विपरीतेष्वतिदाने पापरेतु; । अया यो ग्यायोग्येषु श्रासप्रदानं पुष्यपापतुभेवति । अभ्बुदानं च तथा द्रष्िः भौ व्रश्र ठेदने । अनयंवतामनर्थोच्छेदनं पुण्यदैतुभेवति । अभैवताभर्थोच्छेदनं पापहेतुः । प्रासेनाम्युना दृष्या च ग्रासाम्बुद्रष्टया चाऽऽत्सविष्टद्धिजन्माऽऽस्पन एतेषां कतुर्विदरद्धिजन्म चिवुद्धिशच जन्म च विवृद्धिजन्म दिरण्यगभौरिस्वस्बप यन्तापु योनिषु जन्म च विवृद्धयादीतरमावविकार्शच भवति । विवुद्धिरितयुप- पणम्‌ । इपमेवाथं॑स्पटतया व्यावणेयति--कमाडगानीति । तत्कर्भीनुषा- दीणि पुण्यनुसारीणि दिरण्यमभादिदेशरीराख्याणि रूपाणि । पापाञुसा- रीणि तियेगरृपाभि समप्रधानतया वतेमानपुण्यपापासुसारीणि मनुष्यक्चरशण्यनु कमेणालुकमपाकमनुखलय क्रमेण दैक रिद्गशररोपाधिक आत्मा स्थानेष्वध्या- त्मादिमेदभिन्नस्थानेषु बह्मादिपिपीिकान्तेषु रूपाण्युक्तटक्षणाने रूपाण्य- भिसैमपद्यते | अभ्यामितः समष्टिव्यष्टिरूपः समम्तकायेक्ररणान्य्हममामिर्मानी न्त्या संप्रपद्यते संमरप्राति ॥ ११॥ ++ २क. स. "्सकमदे । २ क. 'त्यादिकाः । ३ ख. भ्त सान । ४ग, पुरमेव 1५ के युक्तेन । ६ घ, रातो" ! ७ फ. "यकार" । ८ ख. 'मानभ्र!° । [ पश्चमोऽध्यायः ९ ] विङ्गानभगवत्छतभ्‌ । ४९. पूवमन्े व्याप्यत्वेनाक्तरूपाभां स्वरूपपक्रारं संसारमजनप्रकारं चाऽऽह-- स्थूलानीति । स्थृखाने पार्थान गररीराणि भूर्टोकवतीनि ततः सृ््पाण्य- स्पयाने भुचछाकवतीनि शररिणे ततोऽपि सूक्ष्माणि तेजसानि स्वर्लोकष तानि शसेराण ततोऽपि सूक्ष्माणि व्रायवीयानि महकक्जनोलेकवर्तीनि शपराण तताऽपे सृह्पाणे शसेयणि तियन्पयानि तपःसस्यलो कवतीनि सवकरौरारस्मे सर्वभ्रूनान्यारर्भकतया बर्न्त एव । अतस्तत्तष्टोकब्रतितत्तच्छ रोरारम्भे तत्तद्भूत्राधान्यमेषाोक्तामीति द्रष्टव्यम्‌ । अधवा रथृलानि देस्त्यादिं शरीराणि सूक््मानि मशकादिशरीराभि वून्यनेकान्यनेकरूपाणि शरीराभे दे विक्नानात्मा स्वगुणैः सवस्मिन्नध्यस्तत्वात्स्वकी याऽविध्या तस्या गुणे सररजस्तभोभिरथवा सवस्याऽऽत्मनो युणैस्तत्तदुषाध्यवन्छिन्नतया वतैरमोनिः सचास्फुरणादिभिषेणोति संभजते क्रियागुणेः शरौ तस्पातविितमतिपिद्धा्च- याजन्यधघमाधमटक्षणापूवेवाऽऽत्मगुणेरात्मा चखिङ्कखरसीरं तस्य गुणैविदितम- तिषिद्धोपासनादिभिश् इृणोतीति पूै्ान्वयः । तं विद्याकमेणी समन्वारभेते इति श्रत्यन्तरात्‌ । तेपां कायकरणस्वामिनः कायकरणानां तद्धमोणगां च तेषां संयोगहेतुः संयोगस्य रेतर्भोक्तमोगोपकरणभोगायतनादिभावेनान्वयहेतुनैपि पपर उक्तेभ्योऽपरोऽन्योऽपि दृटः पूवभर्नाख्यः श्तौ दष्टः । पृचमङ्गा चोति चरान्द्रस्थानेऽत्रापि चरोब्द्‌ दते द्रव्यम्‌ | १२॥ र्वेपदाथेधतजीवस्य ससरणभकारमक्त्वेदानीं तस्य नेति नेतीतिपरतिषिदधा र पविशेषानन्तस्यसखचिन्माचरूपतत्पदायनक्यन्नानान्मोक्तसिद्धिमाह-अनाद् नन्ततनिति । अनाद्यनन्तमाय्न्तनुनपं कटलिलस्याततिगहनससारचक्रस्य मध्ये साक्षिस्मेनावस्थिते विग्वस्य वि्वभपञ्चस्य स्टार्‌ स्वात्िद्ययोत्पादयितारं तच्छन्दाथेभूतमनेकरूपं निकोणत्वाचनेकावस्थापन्नायःपिष्डानुगत्तवह्धिवद्रह्या- दिस्थावरान्तकायैकरण्येपाधिपु जे चन्द्रवदनुभविक्य तत्तदरूपेणावभास्तमानं वरिग्वस्य परद्तिभाकरतरूपस्य विश्वस्य परिविष्ितारं परितोऽन्तबंटि्थं स्वोपमद- ितन्याघ्नदेमोयावेवत्स्वस्मिन्कस्पितरजनादेः श्ुक्त्यादिवद्रषएटयितारं व्याप्रारः मत एवैकमष्टितीय देवं द्योतनस्वभप्रे चिन्पापरैकरसं त्नात्मऽऽत्पस्वेनापरोक्षी कृत्य मुच्यते सर्वपाशैः पकरतिमाङ़ताख्ये; सवः पारोमस्यते । अनन्तसत्यसुसै 121 1 त १ख. घ. न्याप्ततवैः । २ क. ग. घ. भूलोक" 1 ३ क. ख. जनरी" १४ क. ख. "मानः स! ग. ग्मानसः । ५ क. श्यकारः! ६ क. व्यृक्रारः 1 ७ क. श्यक्रर्‌ 1 ८ म. शध सरोपः}. ९ स, भ्वैकरं तम । १० ख, म, ण्त्वा स्वक्ष । ११ ख, "सपव" । ५० मेताषवतरोपनिपद्िवरणं-- 1 षष्ठोऽध्यायः ६ ] चिन्मात्रतया स्वात्पापारोक्ष्यादविवयातत्का्थरूपाः सर्वे पाञ्चा बाधिता मधे. गुरः ॥ ६६॥ परमेश्वरस्य परछिद्धन्तःकरणग्ाह्चत्वं निशधारस्वं जगदु त्पत्तिलयदेतुसषं फराहितुत्वे तदक्यद्चानान्धक्षहेतुखं चाऽऽह--भावग्राह्यमिति । भाचग्राहयं परि- सुद्धान्तःकरणग्राद्यमनीडइ।ख्यं नीं करीरं तद्रहितसेनोपनिपस्स्वाख्यायमान- प्रथता नीडं स्थानमाख्याऽमिधानं ते नीडास्ये अस्य न विद्येते इत्यनीडास्यं भावाभावकरं जगते मावामावयो; सष्टिसह्यराल्ययोः कतारं शिवं नडतद्ि ेपमकेरनास्कन्दितं सुखरूपं कलासगैकरं रया स्वमायया क्त्या समस्त- भरतसगकरम्‌ । अथवा कलानां पोडक्चककानां मार्णादिनामान्तंःवनाऽऽयवैणो- न्तानां शष्टिकरं कानी वेदानामितरविद्यानां च इष्टिकरमिति वा । देवमनुभू- त्यैकरसं ये निस्यानित्यवस्तुतरिवेकेहपुत्रायषर मोगविरागरमदमादिपु॒क्षला- ख्यसाधनचत्यसपन्ना बिदुरपसेक्षी कुस्ते चापरोक्षीकृतेन्वर मावास्ततु प्रकर तिमाकृतरूपां जहुस्त्यजन्ति । ईश्वरामेददशेनेन भ्रकृतिभराढरतरूपा तलुवाधिता भवेदिति यावत्‌ ॥ १४॥ इति श्रीमत्परमर्सपरिवानकाच यैश्रीमञ्ज्ञानोतच्तमपूज्यपाद- रिप्यस्य विज्ञानभगवतः छतो शवेताचतरोपनि- पद्विवरणे पश्च. ध्यायः ॥५॥ (म १ भ अथ पष्टोऽप्यायः । #॥, [1 परमे्वरस्यानादो संसारे पूषपुण्यानुसारेण सर्वेपां भागिनं पुण्यहैतुतं स्पुभ्रणतानामधमनाश्कत्वमीश्वराणापीश्वरत्वं देवानामपि देवलं स्वापिकसम- दरयत्वमनन्यपतिस्वमनन्ये्रत्वं सवेमृतेषु समतेनावस्थानं निथणत्वमीश्वरा भेददार्शैनामेव नित्यसिद्धपुरूपायेसि द्विभितरेषां तदसिद्धं खोक नित्यसखन प्रसिद्धानां नित्यहतुस चतनप्वन प्रसिद्धानां भतनहैतुस्वे पर्मेन्बरस्य सम्य. स्नानेकलभ्यलमादित्यादिमकरादैरमकारश्यत्वं सपैमकारकत्वं पोक्षस्य नीवेन्वरै- १ फ. "न्ञानमोक्ष॒ 1 घ. श्ञानस्य मोक्षः 1 २. ग. नन्मोक्च चाण! क. ध. °न्दितसुः । ४ ख.ग, "गादीनाः । ५ ख. ग, नन्तरत्वैः ६ क. श्नं विद्यानाः1 ५ सख, य. ््रवणानाः। € ख, घ, द्यते हू" । ] षष्ठोऽध्याय; ६ विज्ञनभगवत्कृतम्‌ । ५१ कत्वन्नानेकलभ्यतवं तद्रयत्तिरेक्त साधनैरलम्यत्वमीश्वरस्य निरदङ्कुशासद्धकूट- स्थवोधेकवपुष्टमी ्रेकतवन्नानमन्तरेण माक्षस्यात्यन्तमसंमान्यमानतमित्येव- ` च्रथेकलापं वक्तु षष्टोऽध्यायः भरवतेते। पमरथमेऽध्याये कालादीनां संसारचक्र हेतुत्वमनूद्य परमेश्वरस्य हेतुत्वषक्तपिदानीं तेषामपि परमेन्वरमायाषिन्‌म्मि- तत्वमाह--स्वमावमेक इति । स्वभावमेके. कवयः स्वमात्रं पदाथनां. स्वभावं स्वं स्व मावमेके कवयः स्वम्ज्ञाध्वान्तचेतसः संसारचकस्य कारणं वदन्ति | कारं कारणमित्यन्ये वदन्ति । स्वभावमिति वेदवाह्यनगत्कारणवादानापपर- प्षणम्‌ ।. कालमिति । .वेदिकपक्षमवलम्म्येव तस्माद्भष्टानापुपटक्षणम्‌ । परिगुद्- | +" माना; स्वपक्षस्यापनामिनिवेश्चे ककंरवादवश्षीकृतचेतस्तया क्षम्यक्पक्षपजान- त्तोऽन्योन्यवाधितपक्षाभासानवलम्न्य परिपुद्यमाना एवमाहुः । तुन्द. एता- न्पक्षान्व्यावतेयाति । देवस्थ॑प महिमा येनेदं श्राभ्यते बक्मचक्रं येन क्रारादिनैरदै दृश्यं आ्राम्यत्ते परिवत्येते। वृहत्वाद्रह्य चक्रत्वेन व्ररीयन्बवदरतैमानच्वाततदेवं चकं बह्यच्र येन कारादिना चाप्यत इति वादिभिः कदिपरवेमेव जगचक्र- निर्वोदल्रेन रोके वादिभिः परिग्रह्यीतः कारादिदेवस्य स्वय॑मकाद्चाचिदेकर- सस्य परमेश्वरस्य महिमा वादिश्रमगुहतकारणान्यपि परमेन्वरमायया विभु म्भित्ान्येवेस्यथेः ॥ १ ॥ , प्रमेन्ब्रस्यैव सवेभ्यापकसवेन ब्नात॒त्व सवसं नान्यस्थत्याह--येनाऽ5- बरृतप्रिति । येन माययेक्यःप्यासमुपगतेन परभेन्बरेण सचिद्रपणेद्‌ दृदयं ` परियः दादि स्थपति स्फुरतीति ` चाऽऽ्तं उयापतमी्वरेणक्याध्यासडुपगतेन माया वशेन त्िवतेतयेदं सवै जडमचेतनमिति च व्यघ्र । एवं मायामिङिततया करणभूतेन परमेश्वरेणदं सवेमाद्रतं नियमेन महाथखयाद्‌चिक्येन स्थिस्यघः स्थार्या- तादारम्येनः चाऽऽरतं न्न; स्वेसामान्येषु सवेव्यक्तीरन्तभाव्य सममा स्यप्रथानतया सर्म सव॑दा जानातीति ज्ञः । कालः; सजाति भूतानि कालः संह ति प्रजा; । सव कालस्य वर्गा त काटः कस्याचद्रश इत्युक्तः कारस्य महिमा यः स. पसेश्वराधीन एव न स्वत इत्याह--कालकारु इति । काट स्यापि कारो नियन्तोपहता च गुण्यपहतवाप्पत्वादिगुणको सायाशक्तिशुणको वा समैषिर्स्वणि, सामान्यानि व्यक्तिष्यन्तभान्य न्यक्तिमाधान्येन सर्वदा सर्ेमपसेक्षतया जानातीति सवैविद्यः । यः सन्नः सवेविदितिशरुत्यन्तरात्‌ 1 -------~-*~ गर ॐ , १ख. °्स्येवदहे। २ क. घ. ° वेदक । 3 खः चव चेदं चः । «क. घ. न्ताप्रिव । ५क, ध, "ति वाऽश्तरः। ६ ख, ग. सद्‌ा, - ४ ५९ मेता्वतरोपनिषद्िर्ण-- = ( श्ठोऽध्याय; ६] योऽनन्तसुखालुभूतिः सवी विचा अस्येति सवैविध्‌ इति घा | अनेनषेभूतेन पस्पेश्वर्मेशितं नियमिते कम क्रियत इति कम कायजातं धिघरेते । तस्वधि- परीतमिथ्याङ्घानपरिणामो विवरस्तदरूपमापदते । ह मसिद्धौ । बिवतेक्रममाह- पूभिभ्येनोनिरखानि चिन्त्यमिति पारक्रमादथक्रमस्य बङीयस्स्वात्स एवेहाऽऽ- श्रयणीय; 1 आत्मन आकाश इत्यादिंश्चत्यन्तरास्मथममीग्वरेण नियामित्तमीश्व. रमाययाऽऽकाल्ञार्यं कमै विवरेतते । एवं ततो वायुस्ततस्तजस्तत आपस्तत। पूथिवी तततो भोतिक्ं सर्वमिति चिन्त्यम्‌ । रोके कारणत्वेन प्रसिद्धानां वादि प्रसिद्धानां च कारणानां सर्वेपां मायोपाधिफपरमेश्वरविधरैखमेष.न सु स्वप. न्ज्यमिति ध्चन्त्यं परीक्षकैरिति वाक्यशेषः ॥ २॥ -सम्यण््ानसाधनपरम्परां सम्यग्नानभकार चाऽऽह--तत्वभे वतेति । तमे कृत्वा तदर्थं कमे तत्कमे कमीं स्वेन यद्त्कभे क्रियते ततस्त :कैमेदष. स्समाराधनदुद्धधा एुखाअ्चु्टितिकमंदरन्देन निमेकान्तःकरणो यों भूयः नवि भिदेश्य सथैकर्मभ्यो विनिष्टत्य सवेफभसन्यासं स्वा तस्थेस्य का्थकरणंसं- धातिसाद्धिल्वादवस्थात्रयेऽप्यनपायिस्वरूपत्वादवस्थानयसालिलधोचं तेभ्य प्य. तिरिस्थ ` स्व॑पदायैमूतस्याऽऽपमतत्वस्य तत्वेन तप्पदाैभूतपरमश्वरतच्येम समेत्य योगमेक्यलक्षणं योन समेत्य सम्यक्मप्यापरोकषीरृस्येतिः्यारवत्‌ । क्षैः पन साधनैरीन्वरैकलज्ञानं समुत्पद्यत इत्यपेश्नाय।माह--एकेनेत्ि । एकेन गुरूषसदनेन द्वाभ्यं गुरमक्तीषवरभक्तिभ्यां तेभिः अकणमनननिदिध्यासः नेग्मियमनियपासनमाणायाममत्याहारधारपाध्यानसमाधिभिः । वाशब्द. धां । काशेनेह जन्मनि जन्मान्तरे बा ज्ानाथेमदुष्ठितसाधनकराषपाफकाले. नुथिकांसंसंपत्ति्यदा तत्तत्काछेनेति वा । आत्मयुणेखच दयाक्नान्तिशौचमाङ्ग- सयास्पृहाकापैण्यानायासानसू याख्यैरात्मगुणै; सृ्मेरनेकजन्मसु ज्गानाभैमनु- प्ितुण्यसस्कारेधत्वास्शिद्धिरेतेः साधनकलापैरात्मतसवस्पेश्वरतच्नेक्यसल. पं योगं समेत्यापरोक्षीकृत्य मुक्तो भवतीति वाक्यशेषः .॥ ३ ॥ .पूकक्तमेषायै स्पष्ट करोति--आरभ्येति | आरम्य कभोणि निस्यनैमिति- नि गुर्णान्वितामीखरसमाराधनगुणान्विताम्पारभ्य स्वा .तैहणान्धिततवन रखते) कमभि; परिपककषायः सन्सवैपद्रथान्विनियोजयेदिपि चते, समा- भिभकास्कथन मिध यदे रोहिते रूपं तेनसस्तदूधं यथह तदपां -यक्छर्णं तदभस्यायामादभेराभिरवं बाचाऽऽरम्भणे पिकारो नामधेयं ्ीणि रूपाणीत्येव 4५ - प्‌ फ, घ. श्यकार क. घ. ण्कारिते 1२ ख. म्‌ षषे षा, धनच स्वै] [ षष्ठोऽध्यायः ६] तिङ्गानभगवत्छतम्‌ । + सत्पमितिशुह्यन्तरोकपकारेण स्थु्टं व्यएिनातं स्थुकसमषटिषु पितिषोभ्य ताप समाजत तितक्यं स्थृष्टसमष्टीरपि पश्चीगुतपच्चमहामुतेषु विनियो्य तामा; रतया चिन्तप्नित्वा तेष्वप्युत्तरोत्तरभूतं पृवैपूषैभूतपरा्रतया मविष्ठप्थ तदपि त््मत्रतया मृप्रिकाष्य तन्पात्रमप्युत्तरोत्तरतन्पानं पूथपुवेतम्पाप्रतया भगि्ठाष्यं तदपि मूहमकृतिमाजतया मवाप्य तामपि मायां (सन्मात्रतया भविलाप्य-तदपरि िन्मा्रतपा-वुदध्त्ा तामपि चितिमानन्दमात्रतया बुद्ध्वा तमप्यानश्दमद्धिती- यम्नात्रतया बुदृष्वाऽद्रितीधसधिदानन्दैकरसं वस्तु प्रत्यक्त्वेन विग्रिोज्रयेत्‌ । थं प्रिनियोजयेद्यो यातिः स मोक्षं यातीति संबन्धः । तेषामभावे एत्शेत्तरं कात स पूरपूतकारणमात्नत्तया मविलाप्य मूरपृतिभृतां मायां तिस्तु. धलसेश्षरयात्रतया मरविहणाप्य तमीचवरं: सासत्तयाऽपरोपीकृस्येषमी्ररेकत्वाः पत्ष्यारेषां स्प्ं मतिपादृतानामभवे दाहे सति एृत्करमनारोऽमादौः संसारे तस्य पुण्यपापाख्यस्यकमेणोऽनारन्धफङस्य नाश एकलन्नानारदः ` सम्य्नानादूभ्नकालमाविनां क्रणं दथकतृत्मूरत्वादृश्ठेषठक्षणो नाध कुर्म उपमोगेत परारग््रफढस्य कणः क्षये याति विद्िषमोक्तं याति वेदचकिपाः दिरतिभासनितेतनिद्याकतितिवन्यकपार्यकरमनारेऽतिवद्गरणटिविचयाः । दे्धिमादिमतिमासमपि चिन्पाबतया विाप्य देदेद्धियादिप्ततिभातेनापिं शत्यं दिदेश्मोक्षं यातीति याषद्‌ । तस्तवतोऽ्योऽवस्थाप्रयसाक्षित्वादषस्थावमातीतौऽ न्यः स भषतः स्ैभावोपसंहती तत्वतोऽहं ब्रह्मास्मीतिवुद्धिफटकाख्ठस्तद्रलंसिः फुतस्य कमषो नाशो भवति । मारन्यकमपतये देहेन्धियादिपतिभासस्यापिशषचद्रि दक्षक्ष यातीति यावत्‌ । तरवतोऽन्यदिति पाठे तत्वत; पकृतिभाच्रेभ्यसा- रेभयोऽ्यदीश्वरतच्वं यातीत्यथेः । अथवान्यस्सर्वदोषानास्कब्धितािःस, कुशवरतन्त्वं तरतः प्रमथित स्वासरूपं यथा भवति तथा यात्तीति यस्सस्यै- दषरमावन्यधथायकमकृतिपभाकृत सवमेकलङ्गानेनेकत्वमाजतया विलयं यातीति यत्त्ातीस्युस्यते ॥ ४ ॥ सम्रय्धानसिद्धययेमधिकारसिद्धयै परमेदवरोपाप्तनमाद---आद्धिीति. आषवः स्र्ापराद. स्वरूपस्फुरणपदसेनाधिष्ठानम्‌तः स॒ मष्टा परमेषवर्‌+ सेयोगिषिततरतुः. सम्यग्योगः संयोगो जीवस्य परेणेक्यापक्तिलक्षणस्तस्थः ---------¬--~-" ~ "~" (लद "+ -~--"---- १- +~ १क. घ. 'वन्धकश । २ कध, पिसवि"। 3 कृ. ग, "ल्त ४ स, ग, "तु+, स्वात्म* । ५ ख. "त्ति तस्ये" । { ५४ गेताग्वतसोपनिपद्विवरण-- [षष्ठोऽध्यायः ६ 1 निमित्तानां साक्षाखनाड्या च प्रापफानामेकेन द्वाभ्यामित्यादिनोक्तानां हेतुः फारणमृततः । अथवा करीरसंयोगनिमित्तानां पुण्यपापानां देतु; 'परश्षिकाल- दतीतानागतघतेपानरक्षभाश्चिकारसखसेऽभ्यः काानवच्छिन्न इत्यथः । अकलः कला अवयवा अस्य न सम्तीत्यकलो निररलच ईति यावत्‌ । अथवा प्राणादिनार्मान्ताः परमाथतोऽस्य न विद्यन्त इत्यक्लः । अपिशब्दः; पूवसदुचच- याथः । दृष्टः श्रत्यन्तरेषु विद्वत्सु च दृटः मकारः । तमेषेभूतं विष्रूपघुपास- केयदय ूपयुपाश्यते तत्तदरुपधरारिणम्‌ । अथवा ब्रह्मादिपिपीलिकान्तानि वतिय स्मयुखाणुपयैन्तानि च विश्वानि रूपाण्यस्येति यिश्ररूपं भवमूत्तं भवश्रासौ भृतश्ेतति भवभूत्ो भवस्यस्पात्सवेपिति भवभूतोऽवितथस्वरूपस्तं भवभूतमीडवै सर्वेषां स्तुत्यं देवं चिसकः।शरूपं स्वचिनत्तस्थ चित्ताख्यलिङ्गररीरस्थं पूर्व पूवे मेव तस्मिन्पत्यक्तया स्थिततमुपास्याहं बह्मास्मीत्यपरोष्षीकृत्यान्तःकरणयुहायां पुवं जीवरूपेण रिथ परमेन्वरर्महं॒व्रह्मास्मीत्यपरोष्षीकरत्य युक्तो भवतीति वाकयज्ञेषः | यातीति पूवेत्र वा संवन्धः । अयं मन्त्र एव निगौणवस्तुपरतया कैथिद्रयाख्यातः । केथिच्च सयुणवस्तुपरतया ्याख्पातः । आस्िन्पक्षे स्वचि- ततस्थं स्वचित्ते राख्रेण निवेशचितपुपास्य विजातीयप्रत्ययानन्तरितसनातीयपर- त्ययप्रवाहरूपं तद्विषयोपासनं कृत्वा सम्यक्नानीदयाप्पू्वै सम्यस्नानाधि- कारसिद्धययं पाच्च तेन छञ्धसम्यश््गानाधिकारो भवतीत्येवं योजयित. च्यम्‌ | ५॥ परमेश्वरस्य संसारदोपाखृषटत्वं सवैतकस्पनाभिष्ठानत्वं तद्धमेभापयितृत्वं निरद्कुशन्व॑यस्वं तञ्ज्ञानान्पोक्षसिद्धि चाऽऽह--स इति । स यकृतः परमेश्वरो हक्षकालाकृतिभिः पञ्चम्यर्थं ततीया । दक्षः संसारक्षस्तस्मा्टवादिसमस्त- कारविरेपेष्वनुस्युतं काठतस्वं क।रशब्देनोस्यते । तस्माद्ुतिरा समन्तात्करृतिः क्रियत इति कृतिमददादिसमस्तकायरूपेण मायाख्या परकृतिः करियते निवै- त्ते मर्यतेऽधिषटात्रा परमेश्वरेणेत्याष्ाततिरेति मूरयङतिरूच्यते 1. सवेव्या- पकत्वाद्रा तिवाऽऽकृतिरित्युच्यते तस्याश्च परो ज्यायांस्तेभ्यो विटक्षणस्वभा- चश्च तेभ्योऽन्यः परः स्वयमुतकृष्ट्ेति पदच्यत्ययेनेवाथेः । यस्मादनन्तपुख- चिन्पाज्वपुष इ्वराद्यं मञ्चः परिवतेते स्वद्मद्रष्टारमवष्टभ्य तेदुपदारंतन्या- प्रादिपपश्चः परिवतेते यथा तद्त्‌ । यत्तदो्नत्यसेबन्धात्‌ । धमौवहं यज्गद(नत. १क.ध्‌. ण्वा सेप्तार्‌ }२ ख. इयथः अग ३ख, ग. 'मान्ता अस्य) ४ क. ग्स्याहमस्मी° | ५ क, स, 'महमस्मी । ६ क. ख. घ. वस । ७ ख. ग. घ, शर्य" त । [ षष्ठोऽध्यायः ६ ] चिज्ञानभगवकछृतम्‌ | ॥१। प्रोमिः समारौध्यरूपेण धमेभदं पापनुदं तेनैव स्पेण पापक्षपावितारम्‌ । भगे श्वयस्येतिश्ोकोक्तानामीसमाधिपतिम्‌ । आत्यस्थमास्मनि करणसंघाते तत्रापि बुद्धी तत्मस्यभरुपेण स्थितमात्मत्वेन रिथनमास्मस्थामाति वा । अमृतममरणधमीणं विर्वधाम सपादीनां रज्ञ्वादिवद्िश्वस्याऽऽपारमभूते ज्ञात्वाहं घ्रह्मास्मीत्य- पराक्षीह्त्य दग्पसंसारतद्वीजो भवतीति वाक्यशेषः ॥ ६ ॥ परमेन्बरस्यैकत्वं तदेकत्वद विनां इृतकृत्यतानुभवे चाऽऽह--तमीश्वरणा- मिति । तं प्रष्तं परपात्मानमीम्वराणां जम सपततिस्थितिरयदेतुभूतानां ब्रह्म- वेष्णुसुदराणां परमत्कृष्ठं तेषां महेश्वरं चेग्वराणामपीर्ितुतस्य तद्धीनतवा न्मदंधासावीश्वरथेति महेशरस्तं महान्तं मरीयांसमीश्वरं नियन्तारं महेश्वरं देवतानामिन््रादीनां देवत्वहेतुभूतस्वात्परमयुत्छृषट दैवतं तेपां देवतं चेन्वर्यमो- सिद्धै भजनीयं तं परति सवामिनं पतीनां समष्टिकायंकारणोपाधितवाद्रषष्ट- -कार्यकरणोपापेरस्य स्ैस्य पत्तीनां दिरण्यगभोदीनां परमं नियन्तारं परमथु- कृष्टं चापास्ताकेपविशेषानन्तानन्दस्वभावतवात्परस्ता्सकृतेभ्यः परस्ताद्‌ देवपनुष्दितानस्तमितानन्तचित्मकाश्चरूपं भवनेशे भवनानामीशे नियन्तारं निखिलकार्यनातस्येशानमिति षा । इट्य वेदेतिहासपुराभेः स्तुत्यं विदाम विश्च: । ल्यं छोद्‌ । एषंभतं पर्मेश्वरमात्पतयाऽ्परोक्षीक्त्य वर्तीमरहे । अतः सर्वयुरुषा्थसमाधिरूपमोम्षएुरुषाथस्य स्वरूपतयाऽऽविभूतत्वा्यं कृतकृत्यतया वतीमह इति विद्दनुमवो दर्षि ॥ ७ ॥ विभ्वधातिविम्बभेदशून्यगुखमाचसं बन्धिदपेणाघयुपाधिस्तसिमन्ुखे निम्बमति. विम्वमेदमःपाद्य विम्बग्रुखं परदुस्य पमतिविम्बपक्षपाती यथा तद्रलीव- परभेदश्चून्यानन्तसुखचिन्पाजसंवन्ध्य विद्यातत्कायकरमो पाधिस्तस्सिन्ननन्तचि- . न्पात्रे जीवपरभेदमापाद्य मतिविम्बर्यानीयनीवपक्षपाती भवाति न विम्बस्था- नीयर्परमेश्वरपक्षपातीस्यतोऽनन्ताचेतः परमाथतः कायंकरणशून्पत्वं चाऽऽह- न तस्येति । तस्य परमात्मनः कायं समष्टिव्यष्यात्मकं शरीरं करणं च सम- षएटिव्यष्टयास्मकं वाद्यकरणमन्तःकरणं च न वियतेऽद्वितीयसमखामुमूतित्वादस्ये- इवरस्य न तर्समश्च तेन समस्तत्सर्मच तदधिकस्रस्पादधिक्ि न इयते वेदेषु तदनुयायिषु स्मरणेपु स्मरणादेयायपु न्यायेष्‌ च } नलु परस्यैव कार्यकरणानि १क. ग. "राधनरू* । २ स. ध. द्वौ रलः । ३ क. घ. "त्मतत््वेन ) ४ क. घ. “ताद्‌ मस्मीः ।५ख.ग. घ. गतिभ्रक । ६ ग. त्करतिभराक्रः 1 ७क.घ, '्मीदितारं ) ८क्ष.ग, "रमात्मप !\ स ख, "मस्तत्समश्व । १० ख. "कस्तद्धिकशव \ उ 4 ५६. श्ेताश्तरोपनिषृद्धिषरणं-- | ष्ठोऽध्यायः £ | [2.4 बहप पुराणेषु श्रूयन्त इत्याशद्नयाऽऽह-- पराऽस्य शक्तिविंविधैष श्रयत हति ।.अस्य देघस्य परा मृखुपङृतिसवेन सेन्या पक्वात्यरा शक्तेर्दवास्पक्षक्ति- पिस्यवोक्ता विविधाऽनन्तकार्यकरणप्रकृततितवात्तत्तदूपेण विविधा श्रूयते शरुतिस्मू- त्रादिषू । न्तु नेति नेतवीतिमतिषिद्धासेषविक्ेषस्य परमेश्वरस्य प्रकतिमाकृतरप स्वाभाविकं न मवति कर त्तरं स्वाभाविकमित्याह-- स्वाभाविकी ज्ञान वटक्रिया वेति । ज्ञानवलक्रिया सवैङ्गेयविषयसर्वह्रक्षणानुपतिङ्गानक्रिया सा सर्ेत्नेयाकारस्सच्वयुणपरिणामरूपक्रिययाऽभिव्यक्तत्वाल्कियावदवभासत्‌ शति त्रियेत्युच्यते । सेशवरस्य स्वरूपत्वात्सराभाषिकौ नान्यायत्तेति यावत्‌ | वृलक्तिया नाम स्वसेनिधिमात्रेण प्रकृतिभावं सर्वं वशीएरत्य नियमयति | सा च सवेकरपनाधिष्ठानभरतस्येशरस्य स्वामातरिकी नान्यायत्ता । अथवा दकक्रिया वलं नामानन्तसत्ता तया सवसय कब्धात्मकत्वात्सैव षातुव्राच्यस्वा- सियेत्युच्यते । क्रियाश्ब्दवारयस्वेऽपि नैरपेक्ष्यं सिध्यति | प्रातिपदिकाषैः सरतेतिवचनात्‌ । अतस्त्यक्तसर्परिच्ेदानन्तसत्तेश्वरस्य स्वाभाविकी नान्या." यत || ८ ॥ पररेन्वरस्यानन्यपतित्वमीशिन्तरशून्यस्वं तकोगम्यत्वं समैकारणत्वे कार्यो पाधिकाञ्जीदान््रति कारणोपाधितया नियन्तृत्वं चाऽऽह-- न्‌ तस्य कथि" दिति.। तस्य भटतस्य परमेऽबरस्य फथित्कोऽपि पति; स्वाप्री नापि रोके जगति । न चेशिता नियन्ताऽपि नास्ति। नेव च तस्य लिङ्कमहित येनासाव. पये । मपश्चाख्यकायेदगैनात्कारणमान्नमेवानुमीयते । न कारणविशेषः । अत; समैजग बरह्म जगत्कारणमित्यंश्यायैस्य वेदेकसमधिगम्यत्वं नानुमानगम्य. स्वपिति यावत्‌ | अथवा.कायेस्यस्गटीनत्वाहिङ्गः कारणं तस्येश्वरस्य कार- णमपि नास्ति । स एवभूतः परमेश्वर एव स्वप्रायया सस्य जगतः कारणं करणाधिपाधिपः करणानां सर्वन्द्रियाणामधिपः सवेन्दियसमष्टिविज्ञानकरिया शक्तिमदृपलिङ्खशरीरोपाधिकलवाज्जीवः करणाधिपस्तस्यापि पूलप्कृत्युपाधिक ईववरोऽधिपः स्वामी । अथत्रा करणापिपञचासावभिप्ेति करणाधिपाधिपः । अनन्तदुखानुभतिवपुः परमेश्वर एव जीवरूपेण स्थित्वात्द्ूेण करणाधिपः अनेन जीबेनाऽऽतमनाऽलुमवि्य नामरूपे व्याकरवाणीतिश्ष्यन्तरात्‌ । ूलम- कृत्यारूयमायोपाधिकत्वेन सर्वेषामभिपत लोके कारणत्वेन प्रसिद्धां महदा- दीनामधिपत्वेन हिरण्यगर्भादीनां च कारणस्वेनाधिपतित्वेनान्य नियते । १ छ. “मीयते ! भर" २ क. "तपर" 1३ स, "नातु 1 ४ स, र, श्नं खदा" । [ षष्ठोऽध्यायः ६ ] विङ्गानमगवककरतम्‌ । ` ५७ म र ~ ९ १ मयं (व ) तेनेव दृष्टान्तेन तस्यापीडवरस्य कारणान्तरमाधिपत्यन्तरं चालुरमीयतेत्याश्काः यापाहू-न चास्य कथिञ्जनित्ता न चाधिप इति | मुखकारणत्वात्स्वाथत्त- सिद्धिकत्वादष्टितीयस्वाच्चास्य परमेश्वरस्य कथिदपि जनिता जनयिता नास्ति । णिचो लोपो द्रष्न्यः । न चाधिपोऽस्य परमेन्वरस्याधिपः स्वाभ्यपि नास्ति | एवंभूतः परमेन्वरः संसारदुःखमहोदाधि तितीधभिः स्थात्मत्वेन ज्ञात्त्य इत्य मिपायः ॥ ९ ॥ इदानीं मन्त्रहगमिपरेताथमार्थनमाह-यस्तन्तुनाभ इति । यो देवः मध्वस्ता- खि मेदः स्वयंभकाश्चवपुरीश्वरस्तन्तुनाम इव यथोगनाभिस्तन्तुभि; स्वय. रभभयेरात्मानं समावृणौति संछ्ाद्यति तद्रसधानजैः सर्व परकर्चेणासमिन्धीयतं इत्ति पधानं मायाशक्तिस्तज्नैनीमरूपकमौमिस्तन्तुस्थानीयेः स्वभ।वततोऽपराधीन$ स्थतन्त्रः स्वेच्छया द्वैतकरपनापिष्ठानभूतं स्वात्मानं स्ययमेवे समाटणींति सेखादयति । सं य एवैभूतः परमेश्वरो नोऽस्माज्डमद्मादिसाधनसंपन्नान्दधातु ददातु धारयतु वा । किं बद्यान्ययं ब्रह्म च तदव्यये च व्रह्मान्ययं वृदः द्र्य कूटस्थनित्यत्वादव्ययस्‌ । एवंभूतं स्वात्मत्वेनेति वाक्यरेषः । चह्वाप्य- यमित्यसमिन्पाठे बद्मण्यप्ययं कयं. विद्यया व्यवधायकाविद्यातर्काथैविलयेतै- कीमावं दधासिित्यथः ॥ १० ॥ | परमेश्वरस्य स्मैभूतेषु गूढत्वमन्तवैदिश्च व्याकपत्वं स्रपामन्तरारमल्वेनाध+ स्थितत्वं धमधमेनियन्त्वमनन्ताघुभृतित्वमद्ितीयस्वं निगुंणत्वं चाऽऽइ-.- एक इति । । आमा जदस्वभाव इति ये वदन्ति तानिराकरोति--देव इपि,# देषो द्योतनस्वभावशचेदेकरस इति यावत्‌ । आत्मनथिद्रुपत्वमित्यभ्युपयस्यएऽ5- त्पममेदं ये वदन्ति तान्निराकरोति--एक इति । एकस्मन्ख्रीर एक .एवाऽ$५ त्मेरयभ्युपगमादेक इति पदे नाऽऽत्मभेदपक्षी न निरस्त इत्याश्ङकम्याऽऽ१--; स्भूतेष्विति । स्वय॑भकाञचाचिदेकरसः; सरमभृतेष्येकतवेन बरैते तथा किमिति. न भौतीत्यत आदह--गृढ दृति । सभूतेष्वेकत्वेन स्थितोऽपि तेश्छ्स्वेन बरमा. नत्वात्तथा न भासत इति यावत । मणिषु सूत्रवत्सर्वभूतादेरेकदे शवतितवेना55-. स्पनस्तैगुदत्वाभ्युपगमे परिच्छिन्नत्वादिदोषाः भाभुयुरित्याशङ्क्याऽऽद--सबै.. व्यापीति। आकादावत्सर्मन्तवहिशर व्याप्त शीरमस्पेति सयैव्यापी । तहि च्याप्य.. व्यापकभेद्‌ वस्वादात्मनः सद्ितीयस्वं मामोतीत्याशङक्ाऽऽह--सवैभुतान्तरा" + ~ , १फ्‌, ध, प्मीयत्त श्या । २क. घ. 'शद्क्याऽञ्द। ६ ख. ग. सथः प* ६४. ग श्टामा° । ५ ख. ग, न्तेन स्थि । ६ ख. ग, भायादिखः । ५८ नेताश्वतरोपनिषद्विषरण-- [ प्ठोऽभ्यायः ६] स्मेति । विषधर्करषोतादिषु रज्जु क्तिकाश्चकटादिवर्स्वाविच्याकस्पित्वेनां ध्यात्मादिभेदभिन्नानां सरवभूतानामन्तः स्थितः सनात्मत्वेन स्वरूपत्वेन वतमान इति सथैभूतान्तरालेत्युच्यते । व्याप्यव्यष्टीनां व्याप्कासमस्वरूपव्यतिरेकेण स्वरूपाभावादास्मनः सदितीयत्वे न प्राोतीति यावत्‌ । चेतनाचेतन॑ रूपनगर चिर्यवीजभूतवि चत ुण्यापुण्यानां स॒ एवाऽऽत्माऽधिष्ठातेत्याह--कमीध्यक्ष इति । कर्मैणामासमैव भवतेक इति यावत्‌ । यत्मसादात्सवैस्यासुषुप्रता स्यात्स आत्मा दरैतकर्थनापिष्ठानत्वेन चछननभेजगदान्ध्यप्रसङ्खः इत्यादङ्नयेतरेपराध्या- भ्युपगमान्नेप दोष इस्याह--सवैमृताधिवास इति । सर्वेषु भूतेषु घस्तीति सषभूताधिवासः साविद्या स्वस्मिन्नारोपितसर्वभूतेपु स्वयमप्यध्यस्ततया वतत मानत्वाज्गदान्ध्यदोषमरसङ्गो नास्तीति यावत्‌| अवभासकतृत्वेनाभरिसेयोगेन कपूरगन्धादिवदवमासकगष्िकारित्वजडत्वविनाशित्वादिदोषाः माुयुरित्याश्च- दवयाऽऽह-साक्षीति 1 साक्षी साक्षादीक्षत इति साक्षी परिणापव्यवधानमन्त- रेण स्वसंनिधिसत्तामात्रेण सं्वमसुपतसेन व्यवहारयोग्यं र्वनीक्षत इति सापी। आदित्यमभा सौनमकार्यतीति यथा तद्रदतो विकारित्वदोषो न भामोतीति यावत्‌ । आत्मनः स्वपरकाश्चस्व भावत्वं सिद्धं चेदादित्यादिवलमकाश्ञान्तरकत्‌त्वम म्तरेण स्वसंनिधिसत्तामात्रेण सवेव्यवहास्योग्ये करोतीति सवीवभासक ईति व्यपदेश स्यान्‌ सेत्दस्तीतेयाक्ष्क्या ऽद -चेतेति । चेताऽऽन्तरविसखकाशस्व भाष इति यात्‌ । तश्चौत्ा स्वपकाश्स्वरूपशननिसयं स्ेयादिसपिक्षस्वान्पीप्नो न भधेदित्याशङ्कयाऽऽह-केवे इति । भातपचेतन्याभिन्यञ्जिफा बुद्धिरेव विषया दविसाधननन्यत्ाष्टिषयादिसपेक्षा । आत्मचेतन्यस्योहयास्तमयादिगमितत्वा- स्सापेक्षता नास्तीत्यतः फेषखो बिषयादिनिरपेप्नोऽनन्तचित्मकाशचस्वरूप इति याष । स्वयोग्यसवैविषयदरून्ये दिवि यथाऽऽदित्य; परकाशते तददित्य- थै सषटत्वन्यापकत्वाध्यक्षस्वपारयितृत्वादिशषक्तीनामधेदेहनादिशक्तिवदात्मनः इवाभाविकरवान्पोक्षेऽप्यवस्थानात्पुनरपि तत्कायेस्यापरिहायत्वादनिक्षमस- धो दुबौर इत्यागङ््ाऽऽह-निशुणशचेति । चरब्दः पूवैविजेषणे; सदया; । आस्मनो नेति नेतीतिपरतिषिद्धारेषविगरेषानन्तसस्यसुलचिन्पात्रवपुष्ास्स्व कापि शक्तिनोस्ति सष्त्रा्यनन्तरक्त्याधारमाययेक्याभ्यासाच्छाक्तेमनत्वमाति भासोऽतो निथुण इति यावत्‌ | ११ ॥ ॥ १क. ध, "नस्य ! २ ख. ग. स्यितेति। ३ क. ग. "तवंभा । ४ क. घ. भै न्य" । ५. ग, त्यादि न्यः । ६ स. ग. “न्मोक्ष न भायादि' । ७ के, घ, 'तुःकाऽपि। ४ [ पष्ठोऽध्यायः ६ ] विज्गानमगवत्कृतपू। ५६ भाकृतापूर्वकर्पनर्या हि तत्स॑स्काराष्गुणतया पण्यपापवीनाुगुणतया च चेतनाचेतनालकमपश्चाकरेण सयार्यत्रकृतिपरिणामयितृत्व म्रस्येष्वराभे ददाशनां नित्यपुरुषाथराभमितरेषां तदराभं चाऽऽद-एको वशीति । एकोऽ द्वितीयो वरी सवमस्य वशे वतत इति वशी स्वाधीनसवे इति यावत्‌ । नि- ष्करियाणामचेतनत्वादेव चित्सनिषिव्यतिरेकेण स्वतः स्ैपत्तिलक्षणक्रिया- शूल्यानामचेतनानां परमार्थतः कूटस्यानन्तचिदेकरसत्वाच्छतः सवेषरत्िलक्ष- णक्रियादन्यानां चेतनानां च बहूनां सर्वेणां च बीजं॑भकरतितवेन बीजं माया विम्बत्वेन वीजं सत्यदुखचिन्मात्रमकमचेतनानां प्रकृतित्वेन कीनं मायानांङ्य मेकमखण्डं चेतनानां परमाथतः कटस्थानन्तचिदेकरसविम्बतवेन बीजं सत्यसुख चिन्मात्रमप्येकमखण्डं वहुधा वहुभकारं यः करोति } योऽनादौ संप्ारेऽनेक- जन्पसु संचितविहितप्रतिषिद्धविद्याभिविंहितपरतिपिद्धकमभि् भरितो मायो पाथिकः परमेश्वरः; स्वेक्याध्यासमुपागतं मायावीजं महदायनेकाकारं करोति म्ेक्याध्यासमुपगतं स्वनिनरूपं चिद्भिम्बवीजं समणिव्यषटिकयकरणोपाधि- कटिरण्यगभोदयनेकयेतनमकारं करोति । तदात्मानं स्वयमङ्रतेतिश्रस्यन्तरात्‌ । अथवेकः परमेश्वरः प्रखयकाटे स्वस्व छीनानां निष्कियाणां मोर्गाथै- मोक्षांधैकरियाषनजितानां स्वभूतानां भाणिनां भोमीथमोक्षौधक्रियासिद्धधर्थतचेकः मद्वितीयं वीजं कारणं ब्रह्मविष्णदद्रापितुमनुम्यादिरूपेण बहूुपा करोति तमे भूत्‌ परमेश्वरमामस्यमात्मनि कायेकरणसेाते जीवरूपणावस्थिदं येऽक्रोधा रोभामोहादम्भारमादिसाधना अघुपयन्त्यन्वयन्यतिरेकाभ्यां तपदाथ शोधनमसरये प्यन्त्यहमस्मीर्यपरो्ती युस्ते णरा पितरेकङ्ञानवेन्तस्तेषाभी श्वरकंय्गानवतां सखं शाश्वतं नित्यसिद्ध सिध्याति न तथेतरेषापीन्वरेफत्वन्ना- नास्यसाधनरीनानां शाश्वतं खं न सिध्यतीत्यह ब्रह्मास्मीत्येफत्वङ्गानदिष नित्यपुरुषाधसिद्धि$ । उपासनेभ्यः कमभ्यो दाञन्येभ्योऽपि ितपपुरूपार्थो न सेत्स्यतीत्यथंः ॥ १२ ॥ परमेश्वरस्य छोके नित्येन भसिद्धानां नित्यतहतुसवं चेतनसेनं भसिद्धानां चेतनत्वहैतुत्वं कमफल्दातृत्व सेम्यश्ञानेकलभ्यतवं तद्कत्वकनानान्मोक्नासिरधिं ११, ण्या निदितस॑स्काः। २ क. ण्याजन्यमे"। ३ख. दम्ब बौ" । * ख, "कार" 1 ५ क. श्यकारः ९ क. वगाप मो 1जऽके ख. ष््ार्थक्रिः <क.ख. ष. श्वायमो^।९कर, लघ प्क करि। १० क. ग. शकार ११ख.ग. श्वेण स्थि" । १९ ख. ध. शवैमदुरोः । ~~ क [> ३ 3 ४ ट ६० गेताश्वतरोपनिषद्िवर्णं-- [ षष्ठोऽध्यायः ६] चाऽऽह - नित्य इति । नित्यघ्नां लोके निस्यसेन भरसिद्धानामाकाक्ञादीनां नित्यो नित्यस हतुस्तन्नित्यसरेन तेपां निच्यस्वपरततीतिरिति यावत्‌ । नित्यत्वेन मतिपन्नानां मध्ये साक्षान्नित्य इति घा । चेतनवेतनानां रोके चेतनत्वेन पतिपन्नानां भमातरादीनां चतनः । तथृते न तेषां चेतनत्वभरतीरिति यावत्‌ । चेतनत्वेन भतिपन्नानां पध्येऽयं॑साक्षाञचेतन इति वा । नित्यत्वेन चेतनत्वेन च प्रतिपन्नानामयं नित्यश्चेतनेर॑येकोऽन्वयो बां ! अतोऽन्यदार्म नान्योऽस्ति द्र चन्यौऽस्ति भातितिश्वुत्यन्तरात्‌ । एकोऽद्धितीयो बहूनां बह्यादिपिपीलि- कान्तानां योऽखण्डसुखसं चिद्रपः परमेश्वरो विदधाति प्रयच्छति करोति बा । कामान्काभ्यन्त इति कामाः सुखपतिविभ्वानि तानि पुण्यानुगुणतया विदधाति त्र्य कारणे जगतः कारणं सांस्ययोगाधगम्यं सांख्यं च योगश्च सांख्ययोगो सांख्यं वेदान्तमहावास्यतास्पय॑नन्यमहं ब्रह्मास्मीतिसम्यग्नानं योगस्तत्साधन- भ्रवणमरनननिटिष्यासनादिस्ताभ्यां सांख्ययोगाभ्यामाधेगम्यं प्राप्यं ज्ञातव्यं" देषं बोधैकरसं ज्ञात्वाऽपमेबास्मीस्यपरोक्षीकरत्य युच्यते सवैपारैरविद्याकामक- मास्यः सः पाशचयच्यत ईवरापरोक्षद्वाधितसंसारतद्वीजो मवतीत्यथः।;१३॥ परमेष्वरस्याऽऽदित्यादिभकादैरभकार्यत्वमादित्यादिभकाश्चानां समस्तन- गतो चाधभासकलं चाऽऽह- ने तत्रेति । न तत्र प्रकृते परमास्माने सबौष. भासकोऽपि सूर्यो माति तद्रह्य न भकाशयत्ति स्वीगोचरसवात्स्वेषामास्मत्वा- दरूपादिदीनलाच स दि तदधीनप्रकाशः स्वयोग्यं सर्व प्रकाशयति न तु स्वम- ष्िमत इतोऽपि च न पत्र मासतेतथान चन्द्रतारकं नेमा विद्युते भान्ति कुतो ऽयपस्मद्रोचरोऽभैः । यत्र सुयोदिनं भाति तच का वार्ताऽस्म्रोचरस्या- मरित्यथः । तमेव भान्तं स्वतो मारूपत्वास्मत्यक्षादिप्रपाणानपेक्षतया स्वयमेव्‌ भान्तं सवेजगद्‌वमासाप्पूवमेव दीप्यमानमहमाति । सवेमतु तेनैक्याध्यासमसु- सत्य भानाभासं छन्ध्वा भाति सवेमादित्यादिकं पूर्वोक्तं फिं परिमितोक्तया तस्य परमेश्वरस्य भासा स्वरूपभूतचेतन्यपकासेन सवेमिदं जगद्विभाति भका- शते | १४ ॥ परमेश्वरस्य द्तश्चमधाधकत्वं प्रत्यक्त्वेनावस्थितत्वं॑तदेक॑यज्नानमेवं मोक्ष मापनिमा्गो नान्यो मार्गोऽस्तीत्येतदाह--एक इति । एकोऽद्वितीयो दसः स्थित्यवस्थां याति तामपि इत्वा स्वसावस्थां याति पुनस्तामपि हत्वा सुपुप्त्यव- न +~ ~ --+----~ ------ ~ ----- -------- १ ख. “लेकान्व" 1 २ ख. ग, °न्योऽतोऽस्ति। ३ ख. ग. घ. नान्यदतोऽस्ति परष्टिति" ¶ १, ^विम्वितानि । ५ ख,ग. तव्राऽऽ्भाः। € ख. स्यौ न मार, [ षष्ठोऽध्यायः ९ | विक्नानभगवल्छरतम्‌ | ६१ स्थां याति तामपि हसा पनरह व्रह्मास्मीतिसम्यम्नानफककारूषः; स्वव्यवधाः यकदैत ्रमहेत्यविद्यां हत्वा प्रस्तं यातीति दंसो मुषनस्यास्य मध्येऽयमेव हसो नान्यः कथिदरतीति बाऽथैः । स एवाभि; सं एव परमेन्वरोऽ्रिरद्निरि- पाभिः काष्ावयतैस्तिरस्कृततया काषानुगतोऽमिर्मधनेनाभिव्यक्तः सन्स्तिर्‌. स्कारककाष्ावयवान्दग्ध्वा स्वनिजवपुपाऽवस्थितो यथा तद्रदवि्यातत्कार्भुसति- रस्कृततयाऽवियातत्कार्येष्वनुगतः परमेश्वर उत्तराधरारणिरथानीयगुररिप्ययोः सघपणरूपमथनस्थानीयश्रवणमननादिजन्यसम्याक्ञानफयक्ा रुढः सन्स्तिर- स्कारकाविश्यातत्कायाणि स्वतावन्मा्तया दर्ध्वाऽद्वितीयवषुपा मोक्षेऽवतिषत इत्यभि रित्युच्यते । सिरे संनिविष्टः सम्पडङ्निविष्टस्तेषा स्वरूपःपुरणप्रदत्वेन संनिषिषस्तमेव प्रकरतिभाकृतैरसंस्पृष्टं पकृतं परमेग्वरं विदित्वा स्वात्मततयाऽप- रोक्षीकृत्य त॑ विषित्वेवाति ृ्युमेति मन्युं जननमरणससाररतमूतपविन्ातम- आख्यं मृत्युमत्येति तरति सम्यण्ञनेन चिन्मा्नतया न्ियतीत्यथः । पाप- मत्येतीतियावत्‌ । अथवा संसारतद्धेतुरक्षणं मृत्युमत्यतीत्य सम्याङ्ञानेन दग्ध्वा चद्‌धिष्ठानभूतमपास्तातिकयं परमानन्दमेति नान्यः पन्था अस्माज्ज्ञाना- दन्यः पन्था मार्गौ न विद्यतेऽयनाय गोक्षपा्रये ॥ १५ ॥ परमसूषष्मपरमार्थोपदेश ग्रन्थल।घवादुबुद्धिलाघवमेवाऽऽश्रायितन्यापिाति स्वा पुनरपि तमेवाथेविशेषं विशेपतो दशयति कथं जु नमिममथं मतिपद्रेरानति- स विश्वकृदिति। स प्रकृतः परमात्मा व्िशवकरद्धिं स्वमायया कराकत्तीति श्वः कृत्‌ । विन्वविद्विवमपरोक्षतया वे्ीति विग्वधित्‌ । आत्मयोनिरात्मैवे स्वय- पब सर्वस्य योनेर्म स ह कायान्तरमपेक्षते । अथवाऽऽन्मनां योनेरासयोनैः सरनरतिर्यक्कषरीराणामालनां योनिः कारणं पुरश्चक्रे द्विपद; पुरश्च चतुष्पद्‌ इति श्ुत्यन्तरात्‌ । अथवाऽऽत्मा च स प्रव योनिश्रेत्यान्मयोनिस्तवेपदाथेभूत- प्रत्यगार्मत्मेन तत्पदाथेभतनगत्कार्ण.देन स पवर \स्थत इति यावत्‌ । ज्ञश्च. त्सररूपः कालक्रालः कारस्य सर्वोपसंहतैरपि काल उपसंहत गुणी मायाक्ष- कत्याख्यगुणकोऽपहतपाप्मस्वादिगुणको वा । सवेविद्यः सवरौ विद्रा अस्येति स्रविद्यस्तस्मिन्वि्गाते समिदं धिज्नातं भयतीति सवधिव्यः परधानतेजङ्गपातिः मधानथासो सेचङ्षथेति भधानकषेर्गः स एव पतिग्रेति प्रधानक्ेनङ्गपत्तिः सवै स्माच्चेष्ठः मधानपेजज्ञः प्रदततिमाछतलक्षणं केच जानातीति सेनङ्ग; पतिः ` सस्य रामी । अथवा पधानकषेज्ञयो; पतिः प्रधानक्षघरजपर्ति; धरधानस्य स्वरूपम्रदतयाऽधिष्टनस्वेन पतिः कि्रञस्य विम्बत्तया पतिः स एप ईहे पारव १क. घ. गदेशम्र" । ६२ शेतान्वतरोपनिपद्विवरणं-- [ ष्ठोऽध्यायः ६ ] एवि श्रुत्यन्तरात्‌ । गुणेशः सत्त्वरजस्तमसां नियामकः संसारमोक्षस्थितिवन्ध- हेतुः सम्यश्नाततया संसारन्पोक्षस्य देतु ससारदेतुना्नानेनाज्गाततया तस्मि- न्ससारे स्थितिलक्षणवन्धस्य हेतुः कारणम्‌ | १६॥ परमेश्वरस्य स्वपहिमपतिष्ठं कमीदिसाधननिशयेक्षितत्वं चाऽऽह-- स न्परय इति । स प्रत; परमेष्वरस्तनपयोऽज्गाततया ज्ञातया च बन्धमोप्षहेतु- मयो देतरूप॑ः ! स्वाय मयद्‌ । हि प्रसिद्धौ । अमृतोऽमरणधमौ । दृशसंस्थ हृ्वरस्वेन सम्यगवस्थितः । अथवेशे स्वमहिन्नि संस्था सम्यविस्थतियैस्य स ईश्रसंस्थः । ज्रथित्मकाशकः | सवैगः सवेसाक्षिस्वेन सर्व मच्छतीति सवेगः । भुवनस्य युवनधर्मयुक्तस्य दृदयपरपञ्चस्यास्य गोक्घाऽऽनन्दभदत्वेन पालयिता यः स्वयंभरकाश्ानन्दानुमव ईश $षटेऽस्य जगतो नित्यमेव नियमेनेषोत्पत्ति- स्थितिपल्यावस्यासु । न हिरण्यगमीदिवत्कर्मोपासनजन्यमस्येन्वयेमपि तु सदहनसिद्धमस्येग्वयैमित्याह-- नान्यो हेतुविं्त ईशनायेति । अथवा जगदी नाय स एव परमेश्वरो हेतुनन्यो हेतुवि्यते । स्ैत्ेशानक्रियायाः स एव कती नान्यः कती विद्यत इत यावत्‌ | १८५ ॥ यस्मात्परमेश्वर एव धुमुक्षोः सम्यन्नन आतसतयाऽभिव्यक्तः सन्मोक्षहेतु- स्तस्मान्मोक्षसिद्धय्थं मुम्॒नोसीन्वरं यति श्रणतया भापिमाह-यो ब्रह्माण- मिति | निःसङ्कसुखबोधवपुयेः परमेन्वसे ब्रह्माणं स्वेजीवसमष्टिर्पं हिरण्य मृ विद्धात्यवान्तरसगस्थिस्यस्तकतुतेन स्वमायया विदधाति ससम घष् वान्पूर्वे समीदौ यः परमेश्वरो वे प्रा्िद्धौ वेदाथ भदिणोति ददौ तस्मै तस्मा- त्थयमं हिरण्यगभौय महापलकये विच्छिनसंषदायानां वेदानां तस्मादितराधि कारिषु संपदायसिद्धचय परमेश्वरस्तस्मे बेदान्मददो । तमेवंभरतम्‌ । ह एवार्थे | तेमघ देवं ्नस्वभावातमबुद्धिभसादं स्वविषयबुद्धिप्रसादकरं अ्यगात्मानं निमलान्तःकरणोपाहते तत्कतृकत्वेन स्थिता या बुद्धिस्तस्याः स्वाभाविक्याः ्रसादयितारं बा । आत्मबुद्धिमकाशमित्यस्िन्पाद आत्पबुद्धिमहं बद्मास्मीतिः स्वाबिषयां बुद्धि प्रकाञयतीत्यात्मवुद्धिमकाशम्‌ । अथवाऽऽत्मेव बुद्धिरालम- बुद्धिः । ुद्धिनाम ज्ञनं स्वरूपाचुभवः सख एव्‌ भरकाशोऽस्येत्यात्मवुद्धिभकाश- स्तमात्मबुद्धिभकाश्चमित्येवं योजयितव्यम्‌ 1 दुमुकषुषं वे प्रसिद्धं सुमृष्चुत्वाद्यधि ----~---- १द््‌ग, "पः | स्वेरूपार्थे | २क. ग. घ. "काराः! स ।३क. णङ्ञनेनाऽऽत्म \ ४ छ, ज्ञानस्व, ५ ख ` "छपमनु"। धि १ [ षष्ठोऽध्यायः ६ षिज्ञानभगषर्छृत्‌ । ६३ फारसंपत्िरमेऽनुभवतिद्धेति यावत्‌ । बरणमरहं मपे मुमुचुर मोपतपिद्धयर्थ शरण प्रप्ं || १८ ॥ परमेश्वरस्य देशतः कारतो वस्तुतथानवच्छिन्नस्वमधिकारं नि; सङ्कत्वं सत्यषुखधिन्माजेकरसत्वं परत्यक्तेनावस्थानं स्पेनेक्याध्यास्तधुपगतस्वमायया सन्त्व समस्तजगदुद यरिथतिपलयदैतुतवं॑सबोन्तयौमिरूपेणावाश्थतत्वं मुषु पोरीश्वरेकत्वापरोक्ष्याद्दैत्रमस्य स्वरूपमात्रतया प्रीनत्वमीश्वैर्कल्वश्नाना- दव मीक्षषिद्धिमन्येभ्यस्तदसिद्धिं च पदे पदे महता परिकरबन्धेन तात्पर्येण प्रतिषाधेममेवार्थं संक्षप्योपसंहरति मन्तरद्रयेन-- निष्कमिति । ७ केवलावः यिनः परिणामित्वमवयवपिशिष्टस्यावयविनो वा परिणामित्वमवयविद्रग्यस्य चेन्निरशस्यापि परिणाित्वापातः । अवयवाविशिष्टस्य चेत्तदाऽपि निरंशस्य परि, णामित्वापातः । अघयवेरारभ्यावययिनि वतेमानस्य परिणामस्य तत्तदधयव्‌* विशिष्ेऽवयाबेनि वतेमानत्वमङ्गीकृतं वेत्तदथयवसूपेऽवयाधेनि वतमानं घ्त- मानस्य परिणामस्य तन्तदवयवविशिष्टावयवरक्षणेऽवय विनि वत्तपरानत्वं स्यात्त- तीऽन्त्यावयवरूपपरमाणुषु बकतमार्नतवस्वैष्टव्यत्वादुभयया निर॑शस्यैव परिणापि- त्वस्याङ्गीकतैव्यत्वाद्रह्मणो निरशत्वेऽपि महदादिरूपेण परिणापितवं स्यादि त्याश्धम्यावयविनः परिणामिस्वेऽवयवस्य विर्गेषणत्वेनोपकारकत्वाभावादुक्त- दोपषमाप्षिः । उपाधित्वेनोपकारकंत्व उपाधिम्‌ तावयवसषन्धाभाव।द्रह्मणः परिः णामित्वं न संमवतीत्याह-- निष्कलं निष्कियमिति । कला अवयवा अस्यन विन्त इति निष्कमिति परिणामोपाध्यभाव उक्तः । निष्कियमिति तदुपरा" धिकपरिणामक्रियाभाव उक्तः । ब्रह्मण; परिणापक्रियाभावात्तत्फलमभृत्कया- त्मकत्वं नास्तीत्याह-- शान्तमिति । देहादिपरिणापि वस्तु पूवीवस्यं परित्य. उ्योत्तरावस्थां याति तामापि परित्यज्य तत उत्तरावस्थां याति । एवं सबैदा व्यापृतत्तया वतते तदरह्ल्मणः सवेदा भ्यापृतस्वं नास्तीति भावः । परिणामित्वे जडत्वं भयोजकं चेचित्थ॑न स्यािस्वं प्रयोजकं चेज्जडत्वं न स्यद्देवपन्यो न्यव्यभिचारादुमयस्य प्रयोजकत्वासंभवादेकस्येव भयोजकत्वमद्धकतेन्य तत्रोभय वादिसंभतिपननजडरयेव परिणमित्वस्याङ्गीकतैव्यस्पौत्दूपतवामाबाट्भ- ह्मणः परिणामित्वे न संभवतीत्याह-निरवयमिति । निर्दोपिरूपत्वादेवे जरूपत्य॑ ब्रह्मणि नास्तीति यावत्‌ । शक्तस्य सषहटकारिसाधनसषधु- १ख.ग. घ. “खसंविन्माः} २क. "रक्षत पित । ३ ल.य. श्ेत्तदा निर । ४ ख. 'रस्यैव प । ५ ग, 'िषटेऽव । ६ क. ख. घ, नस्ये" । ७ क.ग. ध. ष्दोपाप्राः ८ ख.ग, "पिके" । ९ क. घ. "त्व । १० ख. ने भ ! ११ ख. मस्य निष्कलि 1१९ ख,ग “धिष” । १३ य. ^त्वूढुंभयल्वा" । ६9 शेताचतरोपनिषद्धिवर्ण-- [ षष्ठोऽध्यायः ११ तस्यैव परिणामित्वं दृणटम्‌ । इह त॒ शक्तिसदकारिसेवन्धोऽपि नारतीत्याह-- निरज्ञनपरिति । अमृतस्य परं सेतुमगरतस्य संसारतद्धेतुनिवृत्तिक्षणमोकषस्य पर परमं सेतुं सेतुरिव सेतुस्तपहं बह्मास्मीतिबुद्धं प्रतिविभ्वितत्पेन बुद्धिसं २१ तत््वमधिद्यातत्कायनिदततिशाब्दवाच्यतया निवृत्तिस्वरूपं॑सत्सेतुभेबति । घुष्धिसंबन्धोपलक्षिते जीवपरैषयं॑तचव॑स्वतिरस्कारकाविच्यातन्मूटे द्रैतभपञ्चं स्वताषन्पा्रतया दण्ध्वाऽनन्वसुखचिन्मात्रतया मोक्चऽवस्थितामिति दग्धेन्धना नरमिवेत्युच्यते ॥ १९॥ यदा चर्मवदाकार्चं वेष्टयिष्यन्ति मानवाः । यदा यथा चं वेष्टयिष्यन्ति मानवास्तद्रदाका्ं वेष्टयिष्यन्ति पानवास्तदा देवं पूवे श्ोकोक्त निप्कर्त्वादिः विक्ञेषणविशिषं देवमधिज्ञायाऽऽस्मत्वेनाज्ञात्वा दुःखस्य सकारणसंसारदुःख- स्यान्तो नाशो भविष्यति । तस्मादेवमविज्ञाय संसारदुःखनिवृ्तिः सवथा न संभाव्यत इत्यथ; । शिवमविज्ञायेत्यस्मिन्पाटे ज्ञात्वा रिषं शान्तिमत्यन्तमेती- त्युक्तत्वात्मकृतिपाकृतमरैरनास्कन्दितस्वरूपं रिवमविज्ञायेत्यथः । २० ॥ सैभरदायपरम्परयाऽऽगताया एव विद्याया मोष्षपरपयेन्तत्वं दशेयितुं सभ. दाये विच्याधिकारिणं चाऽऽह--तपःग्रभावादिति । तपःपभावात्तपसः कृच्छर. चन्द्रयणादिलक्षणस्य तत्र तपःशब्दस्य रूढत्वादनेकजम्पानितस्याऽऽश्रम भयुक्ततया विहितस्य कमीरू्यस्य तपसो नियमेषु तपः शब्द्‌ इति तज तपःशब्द्‌ स्मरणादि न्ियमनसेरिकाम्यलक्षणस्य तपसो मनसधेद्धियाणां च रेकाम्यं परमं तप इतिस्मरणात्तपः्न्दभूतानायेतेषां अभवाच्सामभ्योदेवपरसादाच मोक्षाधिकारसद्धचयथपनेकजन्पसृपाजितपरमेश्वरस्य प्रसादाच्च व्रह्म ह बह्माद्धि तीयं तच्छं हशब्द एतिद योतयति । श्वताश्वतरो नाम ऋषिविंरानपूवीक्ते ब्रह्म विद्रार्स्वात्मतवेनापरोक्षीकृतब्रह्मतच्वमथ शिष्येषु साधनचतुष्टयसेपत्तिमालक्ष्या नन्तरमत्याश्रमिभ्य इति । आतिः पूजायामिति स्मरणादत्याश्रमः. संन्यासा श्रमम्तच्रापि परमहंसाश्रमः । तानि वा एतान्यवराणि तपांसि न्यास एवा- स्यरेचयन्न्यास इति ब्द्येतिश्चुतेः। ^ चतुविधा भिक्षवश्च इुर्ीचकःवहूदकौ | हंसः परमहंसश्च यौ यः पश्चात्स उत्तमः ” इति स्मरणाच्च । य एतेषां मध्येऽत्याश्रमिण- स्तेभ्योऽस्याश्रमिभ्यः परमं यतपूर्ोक्तं ब्रह्म तदेव प्रमसुर्कृष्टमपास्तातिश्चयानम्दं पविनं शचुद्ध॒भ्रङृतिपाङ़ृताख्येमलेरनास्कम्दितमृषिसंघजुष्टमृषीणां सनफसन न्दनवामदेवभभुतीनां संवेयुष्ठं सेतरितं तेषां भीतै च सम्पक्सेवितमातमस्वेन रीतं चेति यावत्‌ । भोवाच स॒म्यगित्यस्य क।काक्षिन्यायेन संवन्धः । तेभ्य एवंभूत =-= १ ख. ध्‌. सृष्ट । २ प्‌. °न्तसत्यु° 1 ५ र [ ष्ठोऽध्यायः ६ ] विन्नानभगवत्करृतपर्‌ । ६५ ब्रह्म सम्यक्मोवाचाऽऽत्मस्वेनापरोक्षीक्कत यथा मवति तथा भोवाचेत्यर्यः | मोवाचेतिमकरब्देन गृरोरूपदेशकौशलं दशंयाति ॥ २१ ॥ वेदान्त इति । वेदान्ते सवासूपनिपत्सु जातावेकवचनम्‌ । परमं परमप्रुपा- थरूपं गुह्यं गोपनीयं गुद्यरूपेण स्थितं पुराकर्पप्रयोषितं पुरा कस्परूपेण मचो- दितं पूषेपिमन्कसपे भचोदितमुपादिटमिति बा संमदायपरम्परया सम्यम्तमिति यावत्‌ । .कल्पादो हिरण्यगम्‌।य_ प्रचोदितमुणदिषएटमिति बा । नापक्षान्ताय मदमा धिकारसंपत्तिरदिताय न दात्य तत्रापि नापुत्राय बाऽरिप्याय बा न दातव्यं शान्तचित्ताय पुत्राय परकषान्तचिरभोपितशिष्यायं च दात- व्यमित्यथेः ।॥ २२ ॥ देवतागुरुविपयनिरुपाधिकमक्तेवियापराप्रावन्तरद्ग-साधनलमाह-यस्य दैव ति ¦ यस्य पुरुषस्य देवे परमेश्वरे परोच्छृष्टा निरूपापिका मक्तिर्यथा तथा निरूषाधिका भक्तिरेव गुरावपि विद्यते गुरदेवतयोरेकत्वबुद्धया तस्य देवता- गुरुविषयनिरुपाधिकमक्तेमत) योम्याधिकारिण एते कथित्ता अस्य!युपानिपदि भगवता शताश्वतरेण कथिता उपदि हि यस्माद्थी; परकारन्ते यथावस. कारान्ते महात्मनो महानुभावस्य नान्यस्येति यस्पात्तस्माहियाथिमिर्दिवतायुर- विषय। निर्पाधिका भक्तिः कर्तव्येत्यभिभायः । दविषैचनमध्यायपरिसमापष द्योतनार्थमादराथं च ॥ २३॥ इति श्रीमत्परमहंसपरिव्रानक।चाधेश्रीमज्नानोत्तमपूज्यपाद- शिष्यस्य विज्ञानभगवतः तौ श्वेताश्वतरोपनि- पद्विवरणे षष्ठोऽध्यायः ॥ ६॥ समाप्िमगमदिदं विक्ञानभगवत्छृतं भ्वताश्वतरो- पनिपद्विवरणम्‌ । [> निक्त --+~ -----~-------- ~ ~ -~* * ~^ नन १क.ख. घ. छल य° । २ क. ख. भक्नानमि" २ ख. गर, नन्तपु* ¦ * क, घ, "यरि \ ५ ख.ग्‌..श्य्‌ व(द" ।६ क. ख. घ, “भूक