आनन्ाभ्रमसस्छृतअन्थावाठे कवन नीदनयकदीनयस क छायया ग्रभ्थाद्कः १८ सौरपुराणं गयासरूतःः ¦ एतप्पुस्तक लेटे इत्युपाहैः कारीनायन्ाजिमिः संशोधितम्‌ । तच्च बी ० ए० इष्युपपद्धारेभिः विनायक गणे आटे इत्येतैः पुण्याख्यपत्तने आनन्दाभममद्रणाल्ये आयसाक्षरेमुदयिता प्रकारितम्‌ | कलयोः दितीयेयमड्मनावृर्तः । शाहिवाहनशकाब्दा; १८५६ सिस्ताग्दाः १९२. ( अस्य स्वेऽधिकारा राजरास्ननान्‌सारेण स्वायर्तीरषाः ) मन्थं पञ्चादात्णकािक तपकृचतुष्कम्‌ ( ₹. ४-५०, ` अथ सौरपुराणस्थविषयानक्रमः । ०।८५।५; ¶१--नेमिषारण्यप्रकषंसा । सूतागमनम्‌ । सृतमदसा । सीर पुराणपरशंसा । आदित्यस्तुतिः । आदित्यमनुसंबाद्‌ः । अध्यायः २- भानोमलु फति रिवमहिमकथनम्‌ । महादेवस्य .ब्रह्मा- दिसषटेः कथनम्‌ । वेदोक्तं शिवमहिमवणनम्‌ । पहादेवस्य बेदेभ्यो हे वेदा शो- कपूजिता भविष्यध्वमित्यादिवरदानम्‌ । ४ अध्यायः ३-आदित्यस्य मनु भरति शिवध्मकथनम्‌ । महादेवस्मरण- महिमा । सुधुन्नाख्यानम्‌ । सुधनं भति तृणविन्दोरागपनम्‌ । सुद्युम्नस्य तृण- विन्दुं भाति पृतैजन्महत्तकथनम्‌ । | अध्यायः ¢-जारेश्वरमहिमा ।' वाराणसीमहिमा । गङ्कामहिमा । णिकर्याख्यती महिमा । कशियुगवर्णनम्‌ । अध्यायः ५--विश्वश्वरटिङ्कमाहिमा । व्यासङढृता शिवस्तुतिः । व्या- साय महादेवस्य वरदानम्‌ । | अध्परायः ६--वाराणस्यामाधिगक्तेश्वरस्याऽऽओय्यां स्थिताया वाप्याः छलानादिफलकथनम्‌ । लाङ्कलीरवणेनम्‌ । बुरपाणिमाहिमा । तारकेष्बरमाश्- तम्य. । शक्रेश्वरमदहिमा । ओंकारेश्वरमाहातम्यम्‌ । कृत्तिवासेश्वरलिङ्कमहिमव- णनम्‌ । दंसतीयेदयनम्‌ । रलेश्वरमाहात्म्यम्‌ । दद्धकारेश्वरव्णनम्‌ । मध्यमे- श्वरषणेनम्‌ । घण्टाकरहद वणनम्‌ । कपदींशवरवणेनम्‌ । पिशाचमोचनतीरथ- माहात्म्यम्‌ | ~ ५ अध्यायः ७- दसषन्बरमाहा्यम्‌ । दक्षोपाख्यानम्‌ । ततकृतयन्न वण- नम्‌ । शंकरेण विना कथं सरवे देवाः समहूता इत्यादिकं भ्रति ब्रह्मण उक्तिः। शिवमहिमकथनम्‌ । दधीवचेदक्षयोः संवाद, ५ दधीचेः शिवं प्रति दक्षयत्गटत्ता- न्तकथनम्‌ । तं यज्ञुदिश्य पार्वैतीपरमेश्वरयोः संवादः । वीरभ्रोत्पतः । द- कषयत्नविधातः; । वाराणस्यां दक्षस्य दकतेश्वरारूशरिङ्पतिष्ठा्रन्‌ । ` , अध्यायः <-भिरोचनमाहारम्यवर्णनग । कामेश्वरमाात्म्यप्‌ । दुबो- ससे महादेवस्य वरमदानम्‌ । व्यासकृता विश्षाराक्षीस्ततिः । त॑स्य दीनम. हिमा । वाराणसीमाहात्म्यपठनादिफलम्‌ | ( ५ ) अध्यायः ९~पुराणरक्षणम्‌ । यथाक्र्मष्टादक्षपुराणवणेनम्‌ । तेषां शनफरकयनप्‌ | अध्यायः १ ०--दानमदिमा | दानादैविग्राः । नित्यदानम्‌ । नेमित्तिक- दानम्‌ । काम्यदानम्‌ । विमर्दनम्‌ । अधिफदानम्‌ । भमिदानफलम्‌ । विद्ादानर्फलम्‌ । अश्षदानफलम्‌ । जलदानफ़लम्‌ । तिल्दानफटम्‌ । वासो- दानफलम्‌ । दीपदानफलम्‌ । यानदानफषटम्र । श्रय्यादानफलम्‌ । धान्यदान- फलम्‌ । अश्वदानफटम्‌ । ब्रह्मदानफलटम्‌। गोप्रासदानफटम्‌ | श्ञाकदानफरम्‌। इन्धनदानफलम्‌ । छन्रदानफलम्‌ । ओषधदानफलम्‌ । गोदानफलम्‌। संक्रा- न्तयादिषवकालदश्वदानफलम्‌ | . अध्यायः ११- क्षिवस्कन्दसंवादः । शशिवभक्तमादिमा । क्िवभक्तिम- हिमा । रिवस्य स्कन्द परत्यात्मन्नानकथनम्‌ । अध्यायः १ २-योगसाधननिरूपणम्‌ । यमकथनम्‌ । नियमकथनम्‌ | अ्हिसाकथनम्‌ | स्तेयकथनम्‌ । प्रह्मचयेकथनम्‌ । अपरिग्रहकथनम्‌ । तपःक- यनम्‌ । स्वध्यायफथनम्‌ | संतोषफथनम्‌ । शौचकथनम्‌ । ईश्वरपूजाकथनम्‌ । पार्विरतिसंस्याकासनकथनम्‌ । भराणायामकथनम्‌ । तस्य भेदाः । समाधिक- थन्‌ | | तर ‡ ¶ ३--उपसगेकथनम्‌ । सार्विकरानसादिविघ्रकथनम्‌ । उप- पषगेनाश्नोपायाः । ईवरध्यानम्‌ । अध्यायः १¢- डृष्णाष्टमीत्रतम्‌ । ध्यायः १ ५-भ्रवणद्रादक्षीकथनम्‌ । अध्यायः १६ अनङ्गत्रयोदश्ीव्रतकथनम्‌ ' | अध्यायः १ ७--बर्णभेदाः । आचा पदाः । वणोभ्रमविधिनिरूपणम्‌ । अन्ीताविमदूषणम्‌ । साधुपरकीतेनम्‌ पण्यदेशकथनम्‌ । वज्येदेशकथनम्‌ । अध्यायः १८ दिनपमंकथनम्‌ । अध्यायः १ ९ भाद्वििकथनम्‌ । अध्यायः २०-- वानमस्थधमोः । सैन्यासधमाः । अध्यायः २ १--पा़ृतसगेकथनम्‌ । ब्रह्माण्डोत्पत्तिः । अध्थायः२२ १ „ । ब्रह्मसृष्टिकथनम्‌ । पचसग- कथनम | ४. + अध्यापः २३ -सनकादिसृष्टिकथनम्‌ । हरोत्पत्तिकथनं्‌ । ज्िवराटम्‌ विंकथनम्‌ । शिवस्तुतिः । हरस्य बरह्माणं भरति प्रसादः) ` अध्यायः २१--विष्णुब्रह्मसंवादः । अह्मपभ्रयोनित्वफथनम्‌ । विष्णं. ईेरादरमापतिः । शिवमहिमवणेमम्‌ । अहमंशेन ` भविता पुत्रस्तव पितम ब्रह्मणे हरस्य वरदानम्‌ । माऽऽवाभ्यां बिद्यते भदो मच्छाक्तस्त्वं (विष्णुः न संज्ञय इत्यादे; सिकविष्णुसंषादः अध्यायः २५. -प्रस्मो््नौरीस्तुतिः। गोरया दैक्षदुहितृखभू । अध्यायः २६--मरीच्यादिसगेकथनम्‌ । दक्षफ्यास॑ततिकथमम्‌ । अध्यापः २७--उत्तानपादक्ततिकथनम्‌ । ुक्षीशस्य पदयपकषयोगेभातिः। अध्यायः२८--सरासुरसृषटिकयनम्‌ । हिरण्यफशिधुषधः | अध्यायः२९--हिरण्यक्षिवधः। रहादं भरति विमर्चापः । अन्धकासुर- बधः । अन्धकैङतरिवस्तुतिः । अन्धकस्य महादबाद्रमा्निः । शिषविष्णुरूप- संमेनम्‌ । हरिहरभेददर्सिनां पातकम्‌ । अध्यायः ३ ०- प्रहादराञ्यापिरोहणम्‌ । तस्ये तपोर्म प्रति -गमनम्‌नै तस्पुजर्वंश्चः । पुखस्त्यसततिः । अत्रिसंततिः । कशयपसततिः । >=९१११९८ | रघुवंश्षः । रामचरितम्‌ । राभस्य डुशषरवांदिसंतति । = । अध्याथः३१--एरूरवोवक्षः । यदुरवशषः । विश्चतयरितिभ्‌ । बिभुतोषैः कषीवंशः । षसुदेवसेततिः । जनादेनस्य यषहादबद्रिरमापिः अध्यायः ३२ --शिबिनाधेयदेेनरचरितम्‌ । अध्थायः ३ ३- नित्यनेमित्तिकमारतात्यन्तिकमतिसवरकयनम्‌ | अध्यायः ३४- जिपुर्णेनम्‌ ) देवानां दिष्णु प्रति गमनम्‌ । भूतान्पति मारायणस्य नियामः । विष्णोदिषपुरं परति पायिपरषणमप्‌। दामवरमोहनप्‌ । तेषां स्वधमत्याग; | जिपुरव्रधार्य -विष्णुकेतबहादे बस्तुति;. । सिषविष्णुर्बदिः। अध्यायः ३५ शिषरथबणेनेमू । भितुरंबधा् देवमा भरेयानेम्‌। बेहा- द्धं परति प्रह्यणो षित्नपतिः । निपुरदहनम्‌ । | अध्यायः ३६--उपमन्युपार्यानम्‌ / ` ८ [हि ५१ 1 ^ 1 ( ४ ) अध्यायः ३७--जार्टघरवधः । अध्यायः ३८-- शिवमदहिमा । शिवविष्णू उदिद्य सूतशोभकसंवादः । पतर्दनोपाख्यानम्‌ । भतर्दनक्षपणकसंबादः । भरतद॑नस्य राज्यं त्यक्त्वा तप्र णम्‌ । ब्रह्मपतदैनसंवादः । परतदंने महीं श्रासति वणीभ्रमाचारवणेनम्‌ । गुर्विन््रसंवादः । प्रतदंनपजानां सन्मागौचालनार्थं देवान्पति वृहस्पतेरुपायक- थनम्‌ । युवं गत्वा विष्णोः किंकरः श्षिव इति त्वया वक्तव्यपित्यादिः। किंनर प्रति शचीपतेरादेश्षः । रिविष्ष्णू उदश्य मतदंनवेष्णवाभाससंवादः अध्यायः ३९--शलिमवेशः। समापने कलो मतदंनपारितमनावस्थावणे- नम्‌ । शिवसुदिश्य रक्ष्मीनाराणसवादः । तयोः कैखासं अरति प्रस्थानम्‌ । भ्रस्दंनचरितगुदिश्य शिवसुरस॑वादः । मध्वाचायैमधिकृत्य ब्रह्मणो भविष्य- कथनम्‌ । . स्यलमित्यादि । अभ्पायपः!¢ ०- श्रीमहेशस्य रिष्णोश्च कथं तुखयत्वमित्यादिः श्रोनका- दीनामृषीणां सूतं परति प्रन्नः । तथ्चुदिश्य तेषां सूतेन सह संवादः । रतिवस- न्तादिसंवादः । फंदषनाशमधिकृत्य ब्रह्ममोहादिस॑वादः । कलिमोहादिसंबादः। मधूदिदेय सूतस्य भविष्यकथनम्‌ शध्वाचार्यस्य गुरं भरति स्वोत्प्यादिक- यनम्‌। अन्धता तव सिद्धान्ते पूेषक्षे च पाटवमित्यादिमंधुं परति गुरोः शापः। किमहिमवणेनम्‌ । रते मा कुरु संतापमहं मोहः कटे; ससेत्यादि पोहादिभी रतेः समाश्वासनम्‌ । भः अक च अध्यायः ¢ १--किष्णोः व्यचक्रमािमुदिश्य सृतश्ोनका- दिसंवादः । विष्णोरत्वरिताख्यरद्रशिङ्कपतिष्ठापनम्‌ । विष्णुपोक्तरिवसदस- नामस्तोत्रम्‌ । दैत्यनिषुदना् श्रीमहेशाद्रिष्णोः सुदशीनपरािः । भक्तिमेयि दा विष्णो भविष्यति तवानघ । अनेयल्िषु छोकेषु मत्मसादाद्धविष्यसीति विष्णवे दोभोवेरभदानम्‌ । विष्णुसमुदीरितशिवसहस्रनामस्तो्रपठनादिमदहिमा । अध्यायः ¢ २- शिवपजाविधिः । | - अध्यायः ४ ३---उमामहेश्वरध्रतम्‌। दूषौगणपतिवतम्‌ । ` ' ` अध्यायः ४---रिवाल्यकरणफलम्‌। शिवाख्ये छृतस्य कर्मणः लम्‌ । रिवालयसंमाजेनादिफरम्‌' । जलादिस्तानफलम्‌ । वणेबष्डलपूनना- दिमकारः । अद्िंसाफलम्‌ । हिवभक्तेफलम्‌ । दद्रपूजनमिमा । अध्यायः 9 ५-- महेश्वरं दिदक्णां ब्रह्मादिदेवानां - मन्दरं भति भरया- ( ५ ) णम्‌ । महैश्वरसुरसंवादः । : शिवस्तुतिः । पाड्युपतव्रतम्‌ । पाशुपतव्रतबाहा- त्म्यम्‌ । भस्मधारणफलम्‌ । अध्यायः ¢ &--शिवमाहारम्यम्‌ । अध्यायः ¢ ७--अरन्धतीसावित्रीसंबादः । रिवायतनसंमाज॑न- कलम्‌ । शिवपूजामाहत्म्यम्‌ । कथं वैश्रवणः पूर्वं समाराध्य मदेश्वरम्‌ । र्यं तस्मा्कबेरत्व सृत तद्र्टुमहैसीति श्लोनकादीनां सृतं प्राति श्नः । सूतस्य तान्मति वैश्रवणस्य पूवेजन्ममभृति कुवेरत्वभा्षिषयेन्तमदेषचरित्रकथनम्‌ । छबेरदतशिवस्तो्म्‌ । इषेरस्य मदेश्वराद्रर्रयमािः । शिवपूजनादिमदिमा । कुबेरकृतशिवस्तोत्रमाहिमा । अध्यायः $ <--रिवमाहात्म्यम्‌ । शिवधमममहिमा । शिवाचैनादिफ- छम्‌ | नरवर्पेणो राज्ञो महिष्याः सुदेव्या उपाख्यानम्‌ । शिवदशेनादेमाहिमा । भध्यायः% ९--प्मसंस्थापनाथोय पात्या अवतारः । रक्ता- सुरविक्रमवणेनम्‌ । तस्य मन्निनामानि । अहमेव भवतां पूज्य इत्यादिदानवा- न्मति रक्तासुरस्योक्तिः । लोकस्य धमहानिः । असुराभिमतेन्द्रस्य बृहस्पाति- समीपं गत्वा स्वावस्थानकथनम्‌ । न कारो विग्रहस्यादेत्यादिमंधवन्तं मरति बुहस्पतेरपदेश्चः । पुरोधोवचनमाकण्यं देवेन्द्रस्य अभिभूतो भृशं दैत्येनोहं भीवितुमुत्स्ट इत्यादिस्तं प्राति पूनरुक्तेः। मा विषादं कृथाः शक्र शरणं व्रज पावेतीभित्यादि ब्रह्मणो देवेन्द्रं परत्युपायकथनम्‌ । जिदशेः सा शक्रस्य दिम- वन्तं गिरिं भाति भस्थानम्‌ | पवेत्यसुरयुद्धवणेनम्‌ । रक्तासुरवधः । शत्रुवधा- नन्तरं मघवते देव्या जगदेश्वयेभदानम्‌ । अध्यायः ५०--पाप्नराञ्यं सुराधिपं द्रष्टमङ्किरआदिश्चुनीनामाग- मन९ \ कथमाराध्यते देवी परदाऽचखकन्यकेस्यादिदेषेन्द्रस्य भुनीन्पाति प्रश्नः । मवानीपूजनमष्टिमा । उल्कानवमीव्रतम्‌ । गिरिजाचनमाहात्म्यम्‌ | अध्यायः ५१--तिधिनिणेयः । अकंसंक्रान्त्यादिपवेरुण्यकारादि- निणंयः । युगादयः । मन्वन्तरादयः । अध्यायः ५२--पायधित्तविधिः अध्यायः ५१--भानुमनुसंबादः । रिषस्मरणमहिमा । तारकासु- रोपाख्यानम्‌ । तारकमयाभिभूतानां देवानां ब्रह्माणं प्रति रक्षणार्थं गमनम्‌ । ब्रह्मणस्तारकाय वरदानम्‌ । ब्रह्मसुरसंवादः । इन्द्रकामरसंवादः । मदन- दहनम्‌ । ( <९ ^ अध्यायः ५४- वरपराप्यर्थ पावतीकृतमहादेवस्तुतिः । भवत्वनङ्खोौ मदः नस्त्वतियाथ॑मित्यादि महादेवस्य पार्वत्यै वरदानम्‌ | अध्यायः पित्रे हिमाखयाय पावेत्या माहेश्वरङ्गानकथनम्‌ । अध्यायः५६--पावतीपरमेश्वराविवाहमण्डपकरणयाहि्य पवैतेश्वराविश्व- फमेसंवादः । विवादमण्डपवर्णनम्‌ । | भध्यायः५७--ईश्वरविवाहा्थ काटारन्याद्यावाहनम्‌ । हैरसस्थानिं भाति कालागन्यादिप्रवेशः । सिवरूपवणनम्‌ । ैकादेमेदेश्वराय दे वासुरभवेश्यकथनम्‌ । सिन्ध्वादिनदीपवेशकथनम्‌ । अध्यापः ५८ उमापरदानाय हिमवतो मन्दरं परति गमनम्‌ । क्षिव्िम- धत्सवादः | पार्वतीप्रदानम्‌ । विवाहवणेनम्‌ । | अध्यायः ५९ -मागेभूषावणनम्‌ । साम्बपररयुद्रमनायंमागतानामिप्सरभा- दिदिभ्य्जीणां वणनम्‌ । हंकरात्पावेत्या मूषणपा्िः । क्रीडास्थानवेणनम्‌ । पा्वतीपुहिदयेश्वरहिमवत्संवादः । ब्रह्मशुक्रस्खलनम्‌ । वाङखिस्योत्पत्तिः । वारखुखिरयरूपादिवणेनम्‌ । ब्रह्मादिदेवानां महेश्वरादरापिः । चिवपर्वितीनि- वाहश्रवणादिफलम्‌ । अध्यायः ६ ०- स्द्रगणरूपव्णनम्‌ । ईश्रचिरकरीडोद्धूतोत्पातवर्णनम्‌ । उत्पातायुदिश्य नारददेवेन्द्रसंवादः । उत्पातकारणम्‌ )} शहंकरक्रीडाबधिकरत्यै विष्णुसुरसवादः । प्वेश्षायोग्यकाटः । पिष्ण्वप्रिसेवादः अध्यायः& १-अभ्निस्तुतिः। अग्रः &ञषं प्रति गमनम्‌ । नन्दिरूपवै- णीनम । हरं कथं परयामीत्याच्मेशिन्ता । दसरूपधारिणोऽगमहादेक्र स्थानं वेक्षः; । पार्मतीवाहनवणेनम्‌ । सिंहस्य हकारेण उवरनस्य षधिरत्वम्‌ तस्येव दयुग्रहाभिरगमनम्‌ । तं कृतकार्यं मन्यमानानां देवानां ' तेन संह सभाष- णम्‌ । गतोऽहं तस्य भवन देवदेवस्य श्णिन इत्याध्रर्देवान्पाते यथावत्स्वद- सान्तकथनम्‌ । यूनिगणेः साध॑ देवानां मन्दरं प्रति प्रयाणम्‌ | रिवस्त॒तिः । श्वेः िवतेजोग्रहणम्‌ । स्कन्दयुदिश्य शिवपावेतीसंवादः अध्यायः & २- देवानां सगभन्वम्‌ । गभेष्दिश्य शंकरसुरसंबादः । शर्ते जोप्रदिमवणनम्‌ । कुमारोत्पत्तिः । तथ्ुदिश्य शिवपार्वती सवादः । तस्य क्रीडनम्‌ । षठानननाशमधिकृत्य देवेन्द्रभृतसंबादः ।. कथगुक्तमिदं भृता बाख्स्य हन्न परवीत्याटिः पुर॑दरस्य भृतान्मत्युक्तिः । आतुरादिनिषृदनपातकम्‌ । गभो दिते ( ७ ). यथा(दा) शकर सैरम्भात्सृदितस्त्वया । तदा नीतिगता ङुतरेत्यादिरिनद्रं भति भूतानां प्रत्युक्तिः । स्कन्दवधाथपिन्द्रमस्थानम्‌ । अध्यायः ३- नारदमहेन्द्रसंबादः । रछन्दवणैनम्‌ । रछन्दमेन्रयुद्ध- वणनम्‌ । -गुरविन्र्सबादः । प्रसीद मे त्वं शरणागतस्येत्यादिमहेनद्रस्य स्कन्दं अत्युक्तिः । स्कन्दमहेनद्रसंवाद्‌ः .। गुहस्य सेनापत्यपराध्चिः । तारकासुरवधः | अध्यायः६&४-शैकरभक्तियोगमाहात्म्यम्‌ । शिवभक्तिमहिमा । लिङ्गा- चेनमाहिमा । .सत्यध्वजसुतवसुश्रतोपाख्यानम्‌ । वसृश्रतयुदि्य यमतर्किकरसं- वादः; । शिवभक्तमाहात्म्यम्‌ । अध्यायः६ ५-- पञ्चाक्षरमन्नमाहिमा । बिल्वटक्तमहिमा। शिवाचनफलम्‌। नानाविधपुष्पष्ृतश्चिवपूजाफटम्‌ । शिवप्रिय एष्पतारतम्यम्‌ । निषिद्ध पुष्पाणि । बिरवपत्रादिभिः छृतस्य शिवाचेनस्य माहात्म्यम्‌ । शिवारयमण्डनफलम्‌ । पुष्पादिकृतपूजाफलम्‌ । कूपारामादिबन्धनफलम । रिवकषत्रादिमानम्‌ । अध्यायः६६-शिवमीतिफम्‌ । शिवभजनफलम्‌ । शिवस्मरणफलम्‌। रिवनिर्मास्यधारणमहिमा । शिवनिमाल्यलङ्यनपातकम्‌ । लिङ्खव्याख्या- नम्‌ । ज्येष्तवार् ब्रष्मविष्णुविवादः । तद्पहरणाय लिङ्कपादु भावः । उये्तव युवयोस्तावदास्तामित्यादि्विष्णुब्रह्माणो प्रति महादेवस्योक्तिः । मत्मसादेन समस्मादधिको भव माधवेति विष्णवे महादेवस्य वरप्रदानम्‌ । चराचरस्य जगतो मान्यो भव पितामहेति शंकरस्य ब्रह्मणे वरप्रदानम्‌ । ब्रह्मनारदसंबादः । सथुद्रदश्नादिमहिमा । सप्तकोदीश्वरणिङ्कमाहात्म्यम्‌ । अध्यायः ६ ७--उललयिनीस्थमहाकारशिङ्खमाहात्म्यम्‌ । इ कटेश्वरोत्व- ततिः । श्ूरेश्वरमाहात्म्यम्‌ । अकिारेश्वरमाहात्म्यम्‌ । अगस्त्येश्वरमादु मावः । श्रक्तिभेदाख्यालिङ्महिमा । स्थाणुटिङ्कमहिमा । परयागमाहारम्यम्‌ । गयातीथे- माहात्म्यम्‌ । । अध्यायः ६८-तिथिनिणेयः । सोमसूत्रभदक्षिणा । मञ्नवीयेहरप- दा्थीः । गुर्क्म्दव्युत्पत्तिः । गुरुत्यागादिदोषः । शराद्धकतैनिणेयः । सागरिक- निरप्रिकव्याख्यानम्‌ । एकहस्तकृतप्राणामादिदषकथनम्‌ । अक्षारगणकथनम्‌ । परभक्षकफथनम्‌ । अध्यायः ६९---श्ेतोपाख्यानम्‌ । इभोः कालकालाख्यापाप्षिः । उवालेश्वरादिशिङ्खमाहारम्यम्‌ । युनिपत्नीमोहनञुदिशय ब्रह्मनारदसंबादः ) सौरपुराणश्रवणादिमाहिमा | सोरपुराणस्याऽऽदशैपुस्तकामि शुद्धीकरणार्थ॒येषां मिरेतानि तेषां नामानि पुस्तकानां संन्नाश्च परदश्यन्ते | ( क, ) इति संज्ञितम्‌--पनवेखग्रामस्थानां बापटोपाह्वानां वे० श्ा० सं° रा० रा० इसरामपुरकरोपाहिवामनश्नालिभिद त्तम्‌ । ( ख, ) इति सज्ञेतम्‌--दक्षिणापथवरतिविद्यालयग्रन्थसग्रहालयस्थं डाक्तर इत्यु पपदधारिभिभौण्डारकरोपाहे रामकृष्ण गोपाल इत्येते- दत्तम्‌ । ( ग, ) इति संक्ञितम्‌-- दक्षिणापथवतिविद्याखयग्रन्थसंग्रहाख्यस्थं डाक्तर इत्यु- पपदधारिभिभौण्डारकरोपाह्वि रामढरष्ण गोपाल इत्येते- दैत्म्‌ । टेखनकारः संवत्‌ १६४५ ( घ. ) इति संक्ञितम्‌- दक्षिणापथवर्तिविध्ाखयग्रन्थसंग्रहारयस्थं शक्तर इत्यु- पपदधारिभिभौण्डारकरोपाहये रामङृष्ण गोपा इत्येत- दत्तम्‌ । छेखनकफालः संवत्‌ १७४१ ( डः, ) इति सङ्गितम्‌--दक्षिणापथवर्तिविद्याख्यग्रन्थसंग्रहाखयस्थं डाक्तर इत्यु- पपदधारिभिभाण्डारकरोपाहे रामकृष्ण गोपाल शत्येते- देतत्‌ । ठेखनकालः संवत्‌ १८१९ ( च. ) इति स्ज्ञितम्‌--दाक्षेणापथवर्तिविद्याटयग्रन्थसंग्रहाटयस्थं डाक्तर इत्यु- पपदधारिभिभोण्डारकरोपाहये रामकृष्ण गोपाङ इत्येतै- दैत्तम्‌ । (८ छ. ) इति सज्ञितम्‌--दाक्षिणापथवर्तिषिद्ारयग्रन्थसंग्रहाख्यस्थं दाक्तर इत्यु- पपदधारिभिभण्डारकरोपाह्वे रामकृष्ण गोपा इत्येते- दत्तम्‌ । ॐेखनकालः संवत्‌ १८१९ ( ज. ) इति संङ्ितम्‌--पुण्यपत्तननिवासिनां आडघरे इत्युपाहानां वे° क्ा० सं° रा० रा० भाङसाहव वेद्य इत्येतेषाम्‌ । ( क्ष, ) इति पेक्षितम्‌--पुण्यपत्तननिवासेनां साठे इत्युपाह्वानां रा० रा० गोपाकराव इत्यतेषाम्‌ । ॥ श्रीः ॥- सोरपुराणं पयर 4 1 री व्यासक्तम्‌ 1 यरयाऽऽज्गया जंगत्सष्टा विरश्िः पलक हरेः ) संहता काल रद्रास्यौ नमस्तस्मे पिनाकिने ॥ १ ॥ तीथानामुत्तयं तीयं कषेत्रणां क्षेडुत्तमम्‌ ‹ मुनीमोमांश्रयो नित्यं नेमिषारण्यसुत्तमम्‌ 1} २ ॥ शओोनकाद्या महात्मानः शिवभक्ता महौ्नसः । दीधसत्रं प्रकु्वन्तस्तत्रेश्ानस्य तुष्टये ॥ २ 1 तस्मिन्समरे महाभागो मुनीनां भाग्यगोरवात्‌ । आजगाम जनीन सूतः पोराणिकोत्तमः।। ४ ॥ तं दष्टा ते महात्मानो नैमिषारण्यवासिनः । प्रहा: प्रषमुच्युक्ताः पच्छ रामहषणम्‌ ॥ ५॥ षष ऊचुः- कथं भगवता पुवर्मादित्यनौऽऽत्मरूपिणा । पुराणं कथितं सीरं तन्नो वक्तुमिहारैसि ॥ ६ 1 कृष्णद्रेपायनास्सीक्षात्पूवै हि विदितं त्वया । त्वत्तो नास्ति पसे वक्ता पुराणानां महातपः ७॥ स॑न्त्यन्य बहवः शिष्या अपि तस्य महात्मनः । तथाऽपि रिष्यवात्सल्यास्वे एराणेषु योजितः ॥ € ॥ ौन्यन्याने पुराणानि त्वयोक्तानि मरने । अलं तेः पावेतीकान्तभक्तो भक्तियुतं स्विदम्‌ ॥ ९ ॥ न यङगैने तपोभिवी न दानिन व्रतेस्तथा । शिवभाक्तेमृते यरपान्धृक्तिनास्तीति शुश्रुम ॥ १५ देवोऽयं भगवान्भतुरन्तयौमी सनातनः । यो तरते सषेवस्तृनां तं ज्ञात्वैव नान्यथा ॥ ११॥ १ ख. य भर्ता महस्मानेः म 1 २७. (भक्त्या म" । ३ छ. ¶. तं सृतत। % व. ढः, छ, सोभ्यत्र 1 ५ ख... नाम्त्यषः | ६, थ. हषे ५५८५५ त. प. विष्ण ° | < यु, ४, 'हभङे। अ०। सौरपुरार्ण-- [ प्रभमाभ्मति- अतेः श्रद्धा हि महती श्रोत त्वद्रदनामृतम्‌ । अस्माकं वतेते सूतं रोमहषण सुव्रत ॥ १२ ॥ सुप उवाच-नत्वा सूर्यं परं धाम ऋग्यजुःसामरूपिणम्‌ । १च. तः श्ुद्रानो 7 मतिःश्रोः | रेख. ग त्रिसत्यं त्रिजगश्योनिं तिमागे च जितच्वगप्‌ ॥ १३ ॥ पुराणं संप्रवक्ष्यामि ' सोरं शिवकथाश्रयम्‌ । यच्छत्या मनुजः शीघं पापकञ्चुकयत्छजेत्‌ ॥ १४ ॥ छोकदयं पटेच्स्तु शोकमेकमथापि वा । श्रद्धावान्पापकमाऽपि स गच्छत्सवितुः पदम्‌ ॥ १५॥ पौराणी ठत्तिंमाभ्रित्य ये जीवन्ति द्विजातर्येः । तन्मण्डलं विनिर्भिव्र तत्सायुज्यं व्रजन्ति ते ॥ १६ ॥ वक्ता यत्न रविः साक्षाच्छर्ता तस्य सुतो मसुः । माहास्म्यं कथ्यते इभोनोर्स्यस्मादधिकं दिजाः ॥ १७॥ इदं पुर.णं दक्तःय॑ धार्मिकायानसूयवे । द्विजाय श्रहधानाय शिवैकापितनबुद्धये ॥ १८ ॥ आसखीन्भनुः सृय॑सुतो वतेते यो महातपाः । स कदाचिन्महाभागः कामिकाख्यं बनं ययो ॥ १९ ॥ प्रतदेनस्य नृपतेथ्ने विपुलदक्षिणे । त्वं पिचारयामासुपिथां यत्र महषयः ॥ २० ॥ अशक्ताःते महाभागा मृग्व्रास्तच्वनिण । एवं स्थितेषु विभरेषु भायया मोहितात्मस ॥ २१॥ संश्ञयाणिष्टचित्तेषु वागभदश्रीएरेणी तपः कुरुध्वं तरिपरन््रार्तपोऽज्ञाननिवहणम्‌ ॥ २२ ॥ तपसा पराप्यते सवभिति ते ुश्रविरम्‌ | श्रत्वा तु मयः सर्वे भग्वाद्या दग्धाकरेस्विषांः ॥ २२ ॥ मयुं पुरत्करर्य सयुः क्षत्र व द्रादङ्गात्मनः। विश्रुतं दवा्देशापरैत्यमिति लोकेषु तटद्िजाः ॥ २४ ॥ ° होमः 13 ध, ङ. च. नहि ६9* णतप 1 ४ क. ग. पपिरवंरिः। ख. पि श्वंशि। ५क.ख. ग. द्ध यक्त; षदं पदं पादार्ध वा उतुष्पदरम्‌ । ^ क्र. ख. ग. "मस्थायय पठन्ति । ५८ क. ष्ठ. ग. श्यः । भरव. परन्ति च मद्धक्तान्मन्हाः | ८क्र. ख, म, १०१२ ठ, ता पप्तो । ९क. ख ग. तेर्र्तमनि महाधरे } त्‌ [क 1 ् „ द, ध्ये । स्थितेषु विगरमरेपु। ११ क, ८, पएरर्कृत्य ययुः कें मनुर दाः । मादिखस्वुतिः | व्यसिकृतम्‌ | ३ थत्र संनिहितो नित्यं भायु्धिदश्षपाजेतः सेुस्तन्र तपो धारं तर्ददशेनकाङ्किणः ॥ २५॥ गते बषेसहस्रे तु सूयः प्रत्यक्षतामगात्‌ । किमर्थं तप्यते पत्स ैतेमदैपिभिः ॥ २६ ॥ तुष्टोऽहं तव दास्यामि यत्त मनसि तते | एते च॑ भुनयः सवे तपसा दग्पकिस्विषाः ॥ २७ ॥ पयन्तं मां परं देवं विश्वान्तर्यामिणं विभृम्‌ ॥ २८ ॥ सत उवाच-इति दृष्टा रविं साक्षासत्यक्षं पुरतः स्थतम्‌ । मेने ङृताथेमात्मानं मयुरवैवरवतस्तदा ॥ २९ ॥ आस्मन्यात्मानमाधाय सवैभावेन सयमी । स्तुतिं चकार स मनुशमेभिः सह सुव्रतः ।॥ ३० ॥ मनुरुव।च- नमो नमो वरेण्याय वरदायांञ्चमाछिने । ञ्योतिमंय नमसतुभ्यमनन्तायाजेतायं ते ॥ ३१.॥ त्रिलोकचष्षुष तुभ्यं ज्निगुणायामृताय च । नमो धसाय दसाय जगञ्जननहेतवे ॥ ३२ ॥ नरनारीशरीराय तमो मीदृष्टमाय ते । पर्ञानायाखलेक्ञाय सष्षाश्वाय तिष्तये | ३३ ॥ नमो व्याहूतिरूपाय त्रिलक्षायाऽऽङगामिने । हयश्वाय नमस्तुभ्यं नमो दरितवाहये ॥ ३४ ॥ एकलक्षविरक्षाय बहृटक्षाय दण्डिने । एकसंस्थद्विसेस्थाय बहसंस्थाय ते नमः ॥ ३५॥ श्राक्तत्रयाय शुह्ाय रयं परभ्ष्टिने। स॑ रिवस्त्वं हरिदेव त्वं बरह्मा त्वं दिवस्पतिः ॥ ३६ ॥ त्वर्मोकारो वषट्कारः स्वधा स्वाहा त्वमेवं हि। त्वामृते परमात्मन न तत्पश्यामि देवतम्‌ ॥ ३७ ॥ एवं स्तुत्वा पनुः प्राह भगवन्तं अयमयम्‌ । मुनिभि; सह धमात्मा सम्यग्दशचनकाङ्क्षिभिः ॥ ३८ ॥ [1 १क.ख.य. च महाधा"। २ च. छ. ^ पुत्र ष । 3 क ख.ग. घ. छ, स्वे चेते महषयः । तु । ४ क. ख.ग, 'क्िरोचत। ५ क. ख. ग. ते स्प च मुनयस्तप०। ६. “नतु परमं दे । ७ व. ्गाररविन्दु्तं प्रत्य । < च. “मो वेधाय वरद्‌ व०। ९ फ. ख.व. श्यवै ॥ ११४ च. च्यव ५२१५४1१. क. ख.म, धमो दाय प्माव। ११९. श्टू्यये गेभो न“ | | ] साररुराणं- 0 सनेरुव।स्‌- किं तच्छेयस्कर तत्तवं वेदान्तेषु प्रतिष्ठितम्‌ । करमाद्विवमिदे जातें कस्मिन्वा ख्यमेष्यति ॥ २९ ॥ क्य प्रद्यादयो देवा वशे तिष्ठन्ति सवेदा । तदेकमथवाऽनेकयुभयं वा वद प्रभा ॥ ४० ॥ केन वां ज्ञायते सम्यगयर्मश्व इतीतिवत्‌ ¦ नाति तरस्तु किं रूपं तस्य ज्ञानं किमात्मकम्‌ ॥ ४१ ॥ चारेतं त्स्य किं तात कि तीथं तदाधेष्टितम्‌ । केषामनुग्रहस्तस्य तीर्थं निवसतां प्रभो ॥ ४२ ॥ लक्षणं च पुराणानां व्रतानां च कमा यथा, वणानामाश्रमाणां च वणोवारषिधिः कथम्‌ ॥ ४३ ॥ श्राद्धं कथं वा फरियते पभरायथित्तविधिः कथम्‌ । एतत्सव हि भगवन्पृष्टं वक्त मिहाहसि ॥ ४४ ॥ एव मनोवेचः श्रुरवा भगवान्भार्करा द्विजाः । तष्टं तदशेषेण वक्तं समुपचक्रमे ॥ ४५ ॥ हृति श्रीब्रह्मपराणोपखराणे श्रीसौरे सतशोनकसै वादे नेमिपारण्य- प्रर 6्देकथन्‌ नाप प्रथमाऽध्यायः॥ १ ॥ भानुरुवाच शण पत्र वक्ष्यामि. तत्रं यत्र तितम्‌ । वुराणेऽस्मिन्महाभाग सवेवेदाथसंग्रहे ॥ १ ॥ तत्त्वं यद्धगवत्तो रूपमीशस्य शूलिनः विश्वं तेनासि ग्यां नान्मेनेत्यप्रवीच्छ्ति; ॥ २ ॥ स एवाऽऽत््ा समस्तानां तानां मनुजाधप । च॑तन्यरूपा मगवनन्महादवः सहामया ।॥ ३ ॥ एकोऽपि बहुधा भाति खीखया केवलः तवः ्रह्मविष्ण्वादिखूयेण देवदेवो महेश्वरः ॥ ४ ॥ पृष्ठो ब्रह्मादिभिर्देमेः कस्त्वं देवेति शैकरः । अब्रवीद हमयैको नान्यः कथिदिति श्रुतिः ॥ ५॥ अत्मभृतान्महादेबाद्टीलाविग्रहरूपिणः । आदिसगे समुद्रतो ब्रह्मविष्ण सुरोत्तमौ ॥ ६ ॥ तमेकं परमात्मानमादिकतारमीश्वरम्‌ । प्राहुबेहु विधे तज्ज्ञा इन्द्र मित्रमिति श्रुतिः ॥ ७ ॥ ` क.्.ग.वाव्राप्रः\ रक. ख.ग, मर्थं इ ।३ क. ८.ग. । ति षट्‌ । ज्ञा° । व. “न्ष उ ५३. क्तं तमु* । ६ घ. यत्त तत्त भगः । ड, यत्तद्सं य। ७ इ, छ. ध्देदेषरतां 2०८ ल. श्र ।अदह्। ध शिवमाहिमवर्णनम्‌ व्यासकृतम्‌ । ॥ न तरभादधिकः कश्चिन्नाणीयानपि कश्चन । तेनेदमखिं पूर्णं शंकरेण महात्मना ॥ ८ ॥ युयुष्ठभिः सदा ध्येयः शिव एकरौ निरञ्जनः । सथेमन्यत्परित्यञ्य युक्त एव विग्रच्यते ॥ ९ ॥ न तस्य कमेफा्यं वा बन्धुक्ती महेशितुः आनन्दरूपया गोयं ऋीडनि रम महेन्वरः ॥ १० ॥ अक्षरं परमं व्योम रे उ्योतिरनामयम्‌ । यस्तन्न वेद्‌ किं वेदव्रह्मणसय भवेष्याते ॥ ११॥ न नान्यो वेद्यः स्वर्यञ्योती रुद्र एफो निरच्ननः । तस्मिञ्ज्ञातेऽखिरं ्ातमित्याहर्वेदवादिनः ।॥ १२॥ अहं ब्रह्मा च प्विष्णुश्च जकथान्ये दिवौकसः अद्याप्युपायेधिंविषेः हभोदे रनकाङमक्षिणः | १३ ॥ न दानेन तपोभिवो नाश्मेधादिभिमखे; । भक्त्मवानन्यया राजञ्ज्ायते भगवाञ्ङिवः ॥ १४ ॥ यतो वाचो निवतेन्ते अप्राप्य मनसा सह । भगोद्धिश्वस्य भरणाद्ि्वयोनेरमापतेः ॥ १५॥ तस्य ज्ञानमयी रक्तिरव्यया गिरिजा शिवा | तया सह महदेव सृजत्यवति हन्ति च ॥ १६ ॥ आचक्षते तयोर्भदमज्ञा न परमाथेतः । अभेद; शिवयोः सिद्धो बह्निदाहकयोरिव ॥ १७ ॥ माया सरा परमा शक्तेरक्षरा गिरिजाऽन्यया | मायाविश्वात्मको रुद्रर्तज्ज्नात्वा ह्यमृती भवेत्‌ ॥ १८ ॥ # छसज्ञितपस्तके न तस्येत्य।दिश्टोकःत्प१ धमाथक्रामेत्य। द वेदसिद्धान्त <त्५न्त.ध+ ट्रयत । तयथा- धमायकाममोक्षाणां प्रायने कारणे परम्‌ । शिवभक्तिः सद्‌ा सत्यं गान्छलकरिचन मूतर ॥ १॥ ्रिोक्यां सुखकामो यस्तेन ८्ज्यः सदारिवः । शिवभ्तिमुते सौख्यं कनः स्यात "देहिनम्‌ ॥ ९ ॥ ज्िवभक्षटया धनं विधा याः शश्चक्षयस्तथा । प्राप्यते विजयः सर्वे सत्यमतन्न रायः ॥ ३॥ तेगक्चयस्तथाऽऽरेग्यं य्यद्धि मनपेच्छति । जनस्तन्पर्वभाप्नोति वेदस्य वचनं यथा॥ ४॥ तहिं सर्वेऽपि शिवभक्तिं कथं न कुन्ति तघ्राऽऽइ-- | यदा लले धत्रा हि छिलितं सौख्यमुत्तममर्‌ । शिवभक्तो तद्‌ बुद्धिनीयते नान्यथा भ्वम्‌ ॥५॥ यदा टटि सुखपाप्ति।रंद्धिता भवेत्तदा रिषपवायां मतिभ॑वतति उद्िद्धान्तः । + वसशितयुस्तकेऽयं श्टोको नात्ति । षर क. ख. “मक्तिम। रफ, ख, श्षवेपः । २क. त. ग. नन्य्ेः। ४१. अनाप्य ।.५ क, ख, ग, शक्षया 7 | ६ सोरपुराण- # स्वात्मन्यवस्थितं देवं विन्वव्यापिनमीश्वरम्‌ । भक्त्या परमया राजजञ्ज्ञात्वा पाशविंपुच्यते ॥ १९ ॥ सकल तस्य भासेव भाति नान्येन रकरः । तैस्मिन्पकाङमाने हि नेव भान्त्यनलादयः ॥ २० ॥ तस्मिन्महैश्वरे गूढे विदाषिये क्षराक्षरे । विधातारे जगन्नाये विश्वं भाति न वस्तुतः ॥ २१ ॥ तस्मिन्महेश्वरे विश्वमोतं प्रोतं न संशयः । . तस्मिञ्ज्ञतेऽखिखेः पाशेुच्यते मयुजेश्वरः ॥ २२ ॥ ब्रह्मविष्ण्वादंयो देवां युनयो मनवस्तथा । सर्वे क्रीडनकास्तस्य दैवदेदस्य श्चूलिनः ॥ २३ ॥ स एवैको न चानेको न द्विरूपः कदाचन । तस्याऽऽज्ञयाऽखिलं विश्वं वतेते तन्नियन्तितम्‌ ॥ २४ ॥ आदिसर्गे महादेवो ब्रह्माणपख्जत्पश्रुः । दक्षिणाङ्खाद्विरूपाक्षः, खृषटयथ खीलया किल ॥ २५ ॥ तस्मे वेदन्एराणानि दत्तवानग्रजन्मने । वासुदेवं जगद्ानिं सत्सोद्रिक्त सनातनम्‌ ॥ २६ ॥ अखजताटनाथै च वामभागान्महैश्वरः । हृदयात्कार सुद्राख्यं जगत्सैहारकौरकम्‌ ॥ २७॥ अदजच्रोगिनां ध्येयो निगुंणस्तु खयं शिवः । विश्वं तस्माद्धि संभूतं त्सिमिरितष्ठति शंकरे ॥ २८ ॥ लयमेष्यति त्ेर्व जयमेतत्स्वरीरखया । स एवाऽऽत्मा महादेवः सवेषामेव दोरहैनाम्‌ ॥ २९ ॥ ज्ञानेन भक्तियुक्तेन ज्ञातव्यः परमेश्वरः । न पश्यामि पदहादेवादधिकं देवतान्तरम्‌ ॥ ३० ॥ वेदा अपि तमेवाथमाहुः सखायभुवेऽन्तरे ॥ वेदा ऊचः-य॑ भपद्यन्ति विदरंसो योगिनः क्षपिताशयाः । नियम्य. करणग्रामं स एवाऽऽत्मा महेश्वरः ॥ ३१॥ ब्रह्मविष्ण्विन्द्रचन्द्राच्ा यस्य देवस्य िकराः। यस्य प्रसादाज्नीषन्ति स देवः पावेतीपतिः ॥ ३२ ॥ १. छ. च. छ श्मम्यवः। २क.ल.ग तस्य भिव सकलंभा ।३क. ख. ग. यकि? । ४ ग. मोतप्रो° । ५१. ङ. च. छ. को भवानेः ।६ च. ^त्या्तीनाथो वीर | ७क. ख, ग, (कारिणम्‌ | ८ १, ड, च. छ, "द यत्रद्येतः । ९१. ङ, च, छ, ° दैः ॥ शिवमहिमम्णैनम्‌ 1 भ्पासकृतम्‌ छ न जानन्ति परं भावं यस्य ब्रह्मादयः सुराः । अद्यापि न वयं विनः स देवरखिएरान्तकः ॥ ३३ ॥ शृण्वन्तु देवताः सवाः सत्यमस्मद्रचः परम्‌ । नासि सद्रान्महादेवादधिकं देवतं परम्‌ ॥ २४॥ न यथां कूभेरोमाणि शङ्खः न शशमर्तके । न य्थाऽस्ति वियत्पुष्पं तथा नासति हरात्परम्‌ ॥ ३५ ॥ शिवभक्तिमृते यस्तु सुखमाप्तुमिैच्छति । अजागटस्तनदिव स दुग्धं पातुमिच्छति ॥ ३६ ॥ महादेवं विजानी यादहमस्मीति पण्डितः | अन्यािकमस्मादप्यसित ज्ञातव्यं शक्तिहेतपे ।॥ ३७ ॥ ब्राह्मीं नारायणीं रौद्री पूरयित्वा महेश्वरीम्‌ । यत्पपरयन्ति योगीन्द्रास्तद्वि्याच्छांकरं पदम्‌ ॥ ३८ ॥ ऋमाचक्राणि च॑क्रम्य शद्खिन्याुपरि रिथतम्‌। यदमिव्यज्यते ज्योतिरतद्िदयाच्छांकरं पदम्‌ ॥ ३९ ॥ दव यानपथं हित्वा पितृयाणं तथोत्तरम्‌ । गगनाय रवः सुक्ष्म: शंकरस्य स वाचकः ॥ ४० ॥ विग्वतश्चक्षुरीशानेखिदी विश्वतोमुखः 1 , जनकः सवेभूतानामिक एव महेश्वरः ॥ ४२ ॥ वालाग्रमात्रं हृर्पमे स्थितं दे वयु्मापतिम्‌ । येऽनुपश्यन्ति शद्रा सरतेषां शान्तिहि लाग्द्त ॥ ४२॥ पृथिव्यां तिष्ठति विभुः पृथिवी वेत्ति नेव तम्‌ | रूपं च पृथिवी यरय तरमे भृम्यारमने नमः ॥ ४३ ॥ अप्सु 1तिषटाति नेवाऽऽपर्तं विदुः परमेश्वरम्‌ । आपो रूपं च यस्यैव नमरतरमे जलात्मने ॥ ४४ ॥ योऽप्री तिष्टत्यमेयात्मा न तं वेत्ति कदाचन । अद्री रूपं भवेच्रय तरमे दह्वचापम्ने नमः ॥ ४५॥ तिष्ठत्यजस्ं यो दायी न वायुवत्ति त॑ परम्‌ । बायुयेर्य भवेदूपं तस्मे वाय्वात्मने नमः ॥ ४६ ॥ व्योन्नि तिष्टति यो नित्यं व्यम वेत्तिनते हरम्‌, व्योम यस्य भवेदरपं तरम व्योमात्मने नमः ॥ ४७॥ [र 1^§ व, इ, च. छ, द्यम ! २क.ख.ग.व. इ. पूणि" ¦य. त १" | ट सोरपुराणं- [ दिपीयाध्ययि- सूर्य तिष्ठति यो देवो न सूर्यो वेत्ति शंकरम्‌ । यस्य सूर्यो भवेदरपे तरे सूयत्मने नमः ॥ ४८ ॥ यशन्द्रे तिष्ठति विन्द्रो वेत्ति न शाश्वतम्‌ । चन्द्रो यरय भवेद्रूपं तरम चन्द्रात्मने नमः ॥ ४९॥ यजने तिष्ठाते यौ न तं वेत्ति कदाचन । यजमानोऽपि यद्रूपं यजमानात्मने, नमः ॥ ५० ॥ त्वत्तो वयं समुद्तास्त्वय्येव विलयस्तथा । प्माणपदमारूढारस्त्वत्मसादाद्षध्वज ॥ ५१९ ॥ भ्रानरुषाच-एवं बैदस्तुपिं श्रत्वा भगवान्निरिजापतिः प्रत्यक्षः समभत्तेषां वेदानां मनुजाधिप } ५२ ॥ सूय॑कोटिपतीकाशः सहस्राक्षः सहस्रपात्‌ । सहलशीषां परुषः सूय॑सोमाभरिलोचनः ॥ ५३ ॥ रथूखात्स्थूखतरः स्थूलः सृक्ष्मात्सृक्ष्मतरः परः । वेदामुवाच भगवान्देवदेवो पहेन्वरः ॥ ५४ ॥ श्वर उवाच-मस्रसादद्धषिष्यध्वं हे वेदा छोकपूजिताः । र युष्पानाभित्य किमिन्द्राः कमे कुवन्ति नौन्यथा ॥ ५५ ॥ ये युष्मान्समतिक्रम्य यत्किचित्कमे डुवेते । निष्फरं तंद्धमेत्कमे तेषां युष्मदेवज्नया ॥ ५६ ॥ त्यं नेमित्तिके काम्यं यच्ान्यन्मोक्षसाधनम्‌ । युष्द्रचो नान्यदिति मत्या धीरो न शोचति ॥ ५७ ॥ ये वे युष्माननादत्य शासं कुवन्ति मानवाः । निरये ते विपच्यन्ते यावदिन्द्राश्चतुदेश्च ॥ ५८ ॥ श्रयसे त्रिषु खोकेषु न वेद्‌।दधिक्रं परम्‌ । विद्ते नात्र संदेह .इति दत्तो वरो मया ॥ ५९ ॥ यष्पल्कृते रं रतोत्र ये पटिष्यन्ति वै द्विजाः । तेषामध्ययनं पथ्यं मतप्रसादाद्धविष्यति ॥ ६० ॥ १ क.खल. म. (त्तियं हए । व. त्तितप'। रक. ख. भुन चन्द्रौ वेत्ति स्चा। क, ख. ग. मनोऽरि यद्रुपंन । ङ च. छ. मःनेऽपियद्ूंन। व. ट, च. 8, विधायाः क ५व द्दृनुन्तः 1६ क. ख. ग. न्न्पथेते षहाधी'। ७०, ङ, च. छ. ते प्र्पः। ८ च, १८. स्प ९व, शर परटिषन्ति दिजोत्तभाः । तैर क्षिवमहिमवणनम्‌ ] व्यासक्तम्‌ । ९ परानरुवैषच-- एवै दत्वा वरान्देवो वेदेभ्यो गिरिजापतिः । पश्यतामेव वेःानां क्षणादन्तदितोऽभवत्‌ ॥ & १ ॥ १०६ ॥ इति श्रीब्रह्मएराणोपएराणे श्रीसौरे सृतश्चोनकसंवादे शिबम- हिमिषणेने नाम दितीयोऽध्यायः ॥ २ ॥ भानुरुषाच--यदेेश्रं तेजः सवेगं भाति केवलम्‌ । तदेव शरणं गच्छ यदीच्छसि परं पदम्‌ ॥ १॥ तदेव सवेभूतस्थं चिन्मात्रं तमसः परम्‌ । अक्षर निगुण श्युद्धमानन्दं परमव्ययम्‌ ॥ २ ॥ परत्यक्षं सवैभूतानामन्नानां तारिपययः पिश्वमायापिधातार्‌ द्विरएादशस्पपिणम्‌ ॥ ३ ॥ भक्तिग्राद्य महादं जानीह्यात्सनि स्थितम्‌ । आंत्मभते महादेवे योगिध्येये सनातने ॥ ९ ॥ भक्तिमास्थाय परभां परं निवाणमाप्युहि । तीथेयात्रा बहुविधा यज्ञां वि्रिधाः कृताः ॥ ५॥ येषां जन्मसहसरषु तेषां भक्तिभेवेच्छिवे । अक्षयः परमो धमो भक्तिटेेन जायते ॥ ६ ॥ नास्ति तस्मात्परो धमे इत्यादृर्वेदवीदिनः धर्मो वहविधः भोक्तो युनिभिस्तच्वदारशभिः ॥ ७॥ तजाक्षयः परो धमेः शिवधमः सनातनः । यज्ञातीथोजपादनाद्धमेः स्याद दसाधनः ॥ ८ ॥ साधनप्राथनाक्िशः परसषतिदुःखदः एनः रिषधभेस्तु न साधनमपेक्षते ॥ ९ ॥ संचितं जन्मसाहसैः पापं मेरूपमं यादे । ` करोति भस्मसोच्छक्तिः शंभोरमिततेजसः ॥ १० ॥ छुवन्नपि सदा पापं सकृदेवाच॑येच्छिवम्‌ । रिष्यते न स पीपिन याति माहेश्वरं पवम्‌ ॥ ११ ॥ ये स्मरन्ति महादेवं यदि पापरता अपि। ___ ते विज्ञेया महात्मान इति सत्ये ब्रवीम्यहम्‌ ॥ १२ ॥ १ कै... भ. पतां स्वे । २. प्देवं स । ३ क. ख. ग. श्षानं त, ४१, ङ. घ. छ.."लन्यषस्थि । ५१, पमां निवणिं पदमा । ६ क ख. ग. धर्मो हवे बद्‌" । ७. छ. ष. छ. तं बहूस.° । ८ प. मेरुपमं । ९क. ल. ग, 'साद्धाकतेः। १० ध, ङ, पदेस्त॒ या । |, १० ` सीरपुराण- [ तुतीयाध्याथ~- नामानि च महेशस्य गृणन्त्ज्ञानतोऽपि वा | तेषामपि शिवो मुक्ति ददाति फिमतः परम्‌ ॥ १३॥ अत्राह संप्रवक्ष्यामि कथां पापप्रणाशनीम्‌ । 'पाग्रकल्यसमुद्धेतां ब्रह्मणा समुदीरिताम्‌ ॥ १४॥ श्रद्धया परया राजजञ्गृणु त्वं गदतो मम । वक््येऽहं तं प्रणम्याऽऽदावीर। ुवननायक्म्‌ ॥ १५॥ आसीदाच्े कृतयुगे सप्ष्रीपेकराद्टी । इनदरदुश्न इति ख्यातो राजा परमधार्मिकः ॥ १६॥ तस्य पुत्रो महाभागः सुश्च इति चिश्रतः। एेश्वधरखिखेभाति यथा दिति शचीपतिः ॥ १७॥ परतिष्ठानषरे रम्ये गङ्गातीरे मनारमे। तत्र स्थित्वाऽखिलां पृथ्वीं तसिन्राजनि शासति ॥ १८ ॥ कदाचित्तत्र भगवांस्नृणविन्दुमहामुनिः । आजगाम स तं दर सुदयन्नं प्रियदशनम्‌ ॥ १९ ॥ तमायान्तं मुनिं दष्टा राजा दद्राचने रतः । उदवास्याची महावाहुरुत्याय च कृताञ्ञलि; ॥ २० ॥ यथावदभिवाद्याथ ददावासनमुत्तमम्‌ । यथावन्मधुपकोदि तस्मे सर्व न्यवेदयत्‌ ।॥ २१ ॥ अद्य धन्यः कृताथाऽस्मि सफ जीते मम। भगवानागतो यस्मान्मां द्रष्टु मुनिसत्तम ॥ २२॥ किमथमागतेो ब्रह्मन्कृत्त्योऽसि स्रत । विकशेषाच्छंकरे भक्तो न दरेभमिहास्ति ते ॥ २३॥ भानुरुवाच-सु्रम्नस्य वचः श्रुत्वा मुनिराह महामनाः । शिवर्भक्त्यभृतास्वादपरानन्देकनिभेरः ॥ २४ ॥ तणाबिन्दुरुवा च राजन्यदुक्तं भवता तत्तथैव न संशयः । तथाऽपि चरितं शरुत्वा तवाहं बिरमयान्वितः ॥ २५ ॥ षं समागतो राजज्जन्मनस्तव भौरवम्‌ । कथयस्व महाबाहो श्रोतुं कातूहटं हि मे ॥ २६ ॥ १क.ख.ग. भिये: दे०। रक. ग राट्‌ स्वयम्‌ ।इ°। २क. द. ग. ङ, "भाग सु ।४ क. ख. ग. "स्मिञशःसति राना ॥ <| ५ क.ख. ड. तंप्रश्। ९ ड. त्तमः ॥ २२॥७के. ख. वतः । पवि । ८क. ख. ग, भक्तिमद्राघाः । ९ च. छ न्वितभू ॥ ९५ ॥ १८ व. द्रष्टु । | सुद॒न्न.रूपानम्‌ | व्यासकृतम्‌ । सुयुन्न उवाच-जन्मन्यहमतीवेऽस्मिन्न्याधोऽदं गोमतीतरे । देवतानाम देश सवेषां प्राणिनामपि ॥ २७ ॥ सुव्याडिरेतिनामाऽदं ख्यातोऽई व्याधरादमयुने । ` ने कश्चिद्धमेटेशोऽसिति पापकमेरवटं रतः ॥ २८ ॥ मया ये निहता मार्गे तेषां संख्या न विद्यते । परस्व यदपहृतं तत्पापं पवेतोपमम्‌ ॥ २९ ॥ एवं बहति काटे मंतेऽदं पञ्चतां गतः । धर्मराजस्य पुरतो नीतोऽहं यमकिंकरैः ॥ ३० ॥ मां दष्ाऽथात्रवीद्धमेधित्रगु्रं विचारकम्‌ । किमनेन कृतो धमलेशोऽसिति बद सुव्रत ॥ ३१॥ चिच्रगुप्त उवा च-अनेन यत्कृतं पुण्यं मया वक्तुं न शक्यते । जानाति भगवानेको विश्वव्यापी महेश्वरः ॥ ३२ ॥ इदं पुण्यामिति नात्वा कृतं नानेन यद्यपि । आहर प्रहरेत्यादि नामसंकीतेनं च यत्‌ ॥ ३३ ॥ करोति तेन पुण्येन दुष्कृतं भरमसात्कृतम्‌ । पापटेशोऽपि नास्यास्ति इति मे निधिता मातः ॥ ३४ ॥ सुयुश्र उवा च-तस्य तद्वचनं श्रत्वा चित्रगुपषस्य धीप्तः । १. ढ.च. छ. हं गौतमीत । ८क.ख. ग. "मण्यहं।३क.ख. १, ङड.च सुभ्याडिं पूनयामास यथावद्रिधिपू्वंकम्‌ ॥ ३५ ॥ एतरिपन्न्तरे तत्र विमानं सावेकामिकम्‌ । सूयोयुतप्रतीका्ं दिव्यश्चीभिरंराजेतम्‌ ॥ ३६ ॥ देवदूतैः समानीतमारुह्य ुनिएगब । धर्मराजमसुन्नाप्य गतोऽहममरावतीम्‌ | ३७ ॥ तज भुक्त्वा महाभोगन्युगानामयुतं ततः । गतोऽस्मि ब्रह्मसदनं ब्रह्मणाऽहं प्रपूजितः ॥ ३८ ॥ तत्राहं कल्पपयन्तं मोगान्भुक्त्वा यथेप्सितान्‌ । ततस्तु कथेणः शेषं भोक्तमत्र महीतरे ॥ ३९ ॥ इन्द्रधुश्नस्य. राजर्षेः कुठे जातोऽस्मि सुव्रत । स्मरामे पूर्विकां जातिं भसादाच्द्रलिनो मुने ॥ ४० ॥ ११ 7 कौ छ. गतोऽहं प्रयतां ततः। ४ क. ख. ग. नेववि। ५क. ख.ग. ग्नंष्वा । कर| घ.ङ “नं यदू । क । ख. ग. "रषः पुत्रो ©. # , = ६. ड, च. छ, स्स्तु धमतः शेः ७क. ख. ब्हाीपते॥२९॥८क जा । ९क, ख, बतः | स्म च, छ, श्रते | स्म| १२ सोरपुराण - [ चतुथंष्ययि- . इश्वरे सहसा भक्तिमेम तिदशपूजिते । जानाति को महेशस्य पराहार्म्यं परमात्मनः ॥ ४१ ॥ यस्य नान्न फलमिदम्नानोचारणादपि । नात्वा यः कीत॑येच्छभोनौमान्यमिततेनसः ॥ ४२ ॥ मुक्तिः करतले तस्य स्थितेति मुनयो जगुः । भानुरुवा च-इति सथेमरेषेण चरिते तस्य धीमतः । सुच्रु्नस्य मुनिः श्रता विस्मितोऽमूत्पनः पुनः ॥ ४३ ॥ सम्रिङ्गभ्य मदात्मानं सुदं राजरगवम्‌ । राजन्स्वमाश्रमपदं यामीत्युक्त्वा जगाम सः ॥ ४४ ॥ एतत्ते चरितं राजन्सुध्युश्नस्य महात्मनः , फथितं यः पठेद्धत्तया व्रह्मखोकं स गच्छति ॥ ४५ ॥ १५१ ॥ इति श्रीब्रह्मएराणोपराणे श्रीसौरे भायुमनुसंबादे सुदु्नार्यानं नाम तृतीयोऽध्यायः ॥ २॥ मनुरुवा च~ राः सकाशात्स शुनिमेत्वा किं कृतवान्युनः । तस्याऽऽभ्रमस्य किं नाम भगवन्ब्रूहि मे परमो ॥ १॥ भानुरुवाच-रेषातीरे महत्पुण्यं जाङेश्वरमिति स्मृतम्‌ । आश्रमं तृणविन्दोस्तु शृनिसिद्धनिषेषितम्‌ ॥ २ ॥ गत्वा लक्र निशठो भवभावसमन्वितः । शिवशिङ्कः पतिष्ठाप्य सीथयातरां चकार सः ॥ ३ ॥ मनुरूप्ाच- कान तीथे युद्धानि येषु सैनिितः शिवः । ब्रूरि मे तानि भगवस्नन्यान्यपि च तरषतः ॥ ५ ॥ भानुरुवाच -तीथोनायुततमं तीय केत्राणां क्षेत्रमुत्तमम्‌ । पाराणसीतिनयरौ भिया देवस्य शुखिनः ॥ ५॥ यंत्र विश्वेश्वरो देवः सर्वेषामिह देटिनाम्‌ । ददाति तारकं शानं सं सारान्मोचकं प्रम्‌ ॥ ६ ॥ गङ्ग ब्रह्ममयी यत्र मूतिथोत्तरबाहिनी । सेहत्रीं सवेपापानां इष्टा सृष्टा नमस्कृता ॥ ७५ नास्ति गङ्गगसमं तीथे वाराणस्यां षिशेषतः । तत्रापि पणिकण्याख्यं सीं विश्वेश्वरमियम्‌ ॥ ८ ॥ १. ड. च. ठ. ्लायत्फी। २ क,ख ग.अत्र।३ क. ख, ग, "षम व° । ४ ष्, “यी तब । विश्वश्वरमहिमव्रणनम्‌ |] व्यासढरृतम्‌ | १३ तेरिमस्तीर्थ नरः रनात्वा पातकी वाऽप्यपातकी । दष विग्बेश्वरं देवं पुक्तिभाग्जायते नरः ॥ ९॥ विश्वेश्वरस्य माहात्म्यं यदुक्तं ब्रह्मसृदुना । तदहं संप्रवक्ष्यामि व्यासायामिततेजसे ॥ १० ॥ घोरं कलियुगं पराप्य कृष्णदरेपायनः पभुः । किं तच्छृयस्करमिति हृदि छृरवा जगाम सः ॥ ११॥ नन्दीश्वरस्य यः शिष्यो यागिनामग्रणीः स्वयम्‌ | सनत्कुमारो भगवान्यत्राऽऽस्ते धिमिवद्विरौ ॥ १२ ॥ नानादेवगणाकरी्णं य गन्धवसेषिते । सिद्धचारणकूष्पाण्डरप्सगोभिश्च संडे ॥ १३॥ गङ्ख मन्दान यत्न राजते दुःखहारिणी । श्लोभिता ेमकमलेः रष्येरन्धेमेनोररेः ॥ १४ ॥ तस्याऽऽश्रममनुपराप्य पाराशर्यो महायुनिः । अभिवाद यथान्यायं तस्याग्र उपविष्य च ॥ १५॥ कृताञ्जटिपुटो भूत्वा वाक्यमेतदुवाच ह ॥ १६ ॥ व्यास उवाच-पराप्रं कणियुगं घोरं रण्यमा्गेबिष्कृतम्‌ । पाखण्डाचारनिरतं म्टेच्छान्धजनसंङूलम्‌ ॥ १७ ॥ अपार्भिक्राः क्रूरसचवा हनाचराल्पमधसः । तस्मिन्युगे भविष्यन्ति बाह्मणः श्द्रयाजकाः ॥ १८ ॥ सानं देवाचनं दानं होमं च पिदृततपणरम्‌ । स्वाध्यायं न करिष्यन्ति दराह्णण हि क्टौ युगे ॥ १९॥ भ न पठन्ति तथा बेदाङश्रेयसे ब्राह्मणाधमाः | प्रतिग्रहं वेदाश्च षरिष्यम्ति कटौ दुगे ॥२०॥ पुरुषोत्तममाभित्य शिवनिन्दारता प्िनाः । कलो युगे भविष्यन्ति तेषां जाता न माधवः ॥ २१॥ % दसंज्ञितपप्तेध्यं श्छोभो न दि्ते। १ क. ख. ग, यसिमि” । २ च. ^्रोग्णते। 3 ध. ग्महणः॥ १४॥४क.ख.ग. ष, पाषण्डा० | ५ घ. रमता ह्यः । क. ख. गसहाह्यः | ६ ड. °चररिकतत्पराः । तण ७. ग्याचकाः० ॥१८॥<कं क. ख. ग.घ. च. छ. म्‌ | परार्थवे क०। ९८, ब, छ. "न्ति बभा०। १० च, (दथवेद्‌।श्च सपापे तु कः । १४ सीरपुराणं- [ पञ्चमाध्याये- स्वां स्वां त्ति परित्यज्य परदच्युपजीवकाः । ब्राह्मणाद्या भविष्यन्ति संपराप्रे तु क्खो युगे ॥ २२॥ पएतान्पापरतान्दष् राजानश्राविचारकाः। भविष्यन्ति कलो प्राते एधा जात्यभिमानिनः ॥ २३ ॥ उचच्चासनगताः शद्रा रघ्च च ब्राह्मणांस्तदा । न चलन्त्यल्पमतयः संमराप्ते तु कटो युगे ॥ २४ ॥ कषायिणय् निग्रन्था नम्राः कापाछिकास्तथा । बोद्धा वेशेषिका जैना भविष्यन्ति कटौ युगे ॥ २५ ॥ तपोयज्ञफलानां तु विक्रेतारो द्विजाधमाः । यतयश्च भविष्यन्ति शतशोऽथ सहस्रशः ॥ २६ ॥ विनिन्दन्ति महादेवं संसारान्मोचकं परम्‌ । तद्धक्तां महात्मनो बाणांश्च कटो युगे ॥ २७ ॥ + ताडयन्ति दुरात्मानो ब्राह्मणान्राजसेवकाः । न निवारयते राजा तान्दृष्टाऽपि कटो युगे ॥ २८ ॥ एवे घोरे कलियुगे क तच्छरेयस्करं द्विज । नहि तद्धगवन्महय संसारान्मोचकं परम्‌ ।॥ २९ ॥ १८० ॥ इति श्रीब्रह्मपुराणोपपुराणे श्रीसोरे भानुमनुसंवादे वाराणसी- मदहिमकटियुगवणेने नाम चतुर्थोऽध्यायः ॥ ४ ॥ सनत्कृमार उवराच-गच्छ वाराणसीं व्यास यत्र विश्वेश्वरः शिवः न तत्र युगधर्मोऽस्ति नेव ठभ्रा वसुंधरा ॥ १॥ विश्वेश्वरस्य यलिङ्कः ज्योतिलिङ्खः तदुच्यते | यस्मिन्दृष्टे क्षणालन्तु; संसारं न पुनविंशेत्‌ ॥ २ ॥ गत्वा पश्य परं लिङ्क तत्र सत्यवतीसुत । भ्ाप्स्यसे परमां मुक्ति देवेरपि सुदखेभाम्‌ ॥ ३ ॥ खात्वा गङ़गजले पुण्ये पय विश्वेश्वरं परम्‌ । स दास्यति परं ज्नानं येन शक्तो भविष्यसि ॥ ४॥ दष्टा विश्वेश्वरं देवं यावत्तिष्ठति (त्स्थास्यसि ) तत्स्षणात्‌ । आगमिष्यन्ति मुनयस्त्वां दषं सवे एव ते ॥ ५॥ ५ --~~-~-~-----------------------------------------------------~---~-~---------------- 0 + खसंक्ञितपस्तकेऽयं श्छोक्ो न विधते । ` ५ ग. (सारोन्मोः । २ च. छ. ट्यणाश्च । ३ ग. 'पमसेन्मे०। ४, च, छ. परेयेत्परं । िर्भश्वरमहिमवणेनम्‌ | व्यासकृतम्‌ । १५ विश्वेश्वरस्य माहात्म्यं भक्ष्यन्ति त्वां महायुने । ब्रूहि मदचनात्तेषां ज्ञानं माहेश्वरं परम्‌ ॥ ६ ॥ एवं सत्यवतीसनुसतन्माहारसम्यमकेषतः सनत्कमारात्स्वशुरोः श्रत्वा माहेश्वगग्रणीः ॥ ७ ॥ मरणिपत्य गुरं भक्त्या स्रं ब्रह्मादिसेवितम्‌ । सरिष्यः प्रययो शीघ्रं व्यासो वाराणसीं प्राति ॥ ८ ॥ मनरुवाच-गत्वा वाराणसीं व्यासः सिद्धर्षिमुनिसेषिताम्‌ । अकरोर्कि तदाचक्ष्व भगवन्विश्वपूजित ॥ ९ ॥ भनरुप्राच-संमाप्य काकीं धमात्मा कृष्णद्वैपायनो निः । स्ात्रा यथावजाह्वग्यां तपेयितवा सुरान्पितन्‌ ॥ १० ॥ ययो विश्वेश्वरं दषं ज्यो तििङ्मनामयभू । पूज्य सवेभाषेन दण्डवतमणिपत्य च ॥ ११ ॥ देवस्य दक्षिणा मूतोधुपविश्य महामुनिः परयव्विश्वेश्वरं लिङ्क जपन्वे रतरुद्रियम्‌ ॥ १२ ॥ क्षणाद्िङ्गात्पर ञ्योतिराषिभूतं निरञ्जनम्‌ । सृक्ष्मात्सृक्ष्म च परममानन्दं तमसः परम्‌ ॥ १३ ॥ आदिमध्यान्तरहित सूयकोरिसमप्रभम्‌ । यत्तन्मार्ैश्वरं ज्यातिर्वेदान्तेषु भविषटतम्‌ ॥ १४ ॥ दशेनात्तस्य च नेः पाराशर्यस्य धीमतः । दव्य माहन्वर ज्ञानयृद्धत केवट शिवम्‌ ॥ १५॥ मेने कृताथेमात्मानं दुःखन्नयविवर्जितम्‌ । अद्रय निगुण शान्तं जीवन्धुक्तस्तदा भुनिः ॥ १६ ॥ अहो विश्वेश्वरो देवः कथं केव न सेन्यते | यन्द क्षणाज्ज्ानञुदितं मम निम॑खम्‌ ॥ १७ ॥ नमो भगवते तुभ्य विन्वनाथाय शूखिने। पिनाकिने जगत्कर्तरे विन्वमायाभवतिने ॥ १८ ॥ दुर्विजनेयापमेयाय परमानन्दरूपिणे । भक्तेमियाय सूक्ष्माय पावेतीक्चाय ते नमः ॥ १९ ॥ ¢ १८. च.छ. रर मुन ॥५॥२क.ख.ग. प्दरद्‌त । ३. ट. च. छ. सीं पुम्‌ ॥“॥४९. मू तंप्‌ । ५८. ड्‌. च. उ जपित्वा । ५ क्स ग नदते! १६ सोरपुरार्ण- ` [षषटा्यये- न गे जगलतिष्ठटाय जगजजननहेतवे । सेहत ऋम्यजुःसानमूतेये तस्मवतिने ॥ २० ॥ जानाति कस्त्व॑। धिभ्वश तत्त्वतो पादशो जनः । वेदा आपि न जानन्ति साङ्खेपनिषदक्रमाः ॥ २१ ॥ भ्षनर्प्राच-अथ तरिमन्महादेवे परेज्योतिषि विश्वङ्‌ । शूखपणिरमेयात्मा प्रादुरासीदवुषध्वजः ॥ २२ ॥ तवस्वपन्न्ं †द्राकय कारण्याच्छभया गिरा । वर वरय दास्यामि यते मनसि रोचते ॥ २३॥ दातत उव) च्‌-मगबन्छतक्रत्यो स्मि दशेनात्तव शंकर । जातं तद्विषयं ज्ञानं देवानामपि दुकभम्‌ ॥ २४ ॥ भि परे भगवति त्वस्पवाव्यभिचारिणीम्‌ | देर मे देवरेवेश नान्यदिष्टं बरं मम ॥ २५ ॥ भान्‌ रव! च- एवमस्त्विति देवेशो व्यासायामिततेजसे । वरं दत्वा मुनीन्द्राय क्षणादन्तर्ितोऽभवत्‌ ॥ २६ ॥ तस्माय्यासात्परो नान्यः शिवभक्तो जगच्रये । कृष्णो वा देवकीसूनुरयनो वा महामतिः ॥ २७ ॥ एवं हराद्धब्धवरः कृष्णदरैपायनः प्रयु । तत्र याते च िष्खानि तानि दरु ययो शनिः ॥ २८॥२०८॥ ति श्रीब्रह्यएराणोपर राणे श्रीसौरे भारुगरसंदादे महादेव- वरपदानं नाप पञ्चमोऽध्यायः | ५॥ कषय ऊच -कानि दिभ्याने लिङ्गानि यानि द्रष्टुं ययौ डुनिः। आचक्ष्व ताने नः सूत माहात्म्य चापि कृत्लशः ॥ १ ॥ सृत उवाचं -यदुक्तं भाुना पूव मनवे शुनिसत्तमाः । तदेव कथयिष्यामि शुणुध्वं गदतो मम ॥ २॥ अभरय्यामविसुक्तस्य बापी भेलोक्यविश्रुता । यत्र संनिहिता दवो नित्यं विश्वेश्वरः शिवः ॥ ३॥ धत्र सानं द्विजश्रेष्ठा देवानामपि दुेभम्‌ । भक्त्या येस्तज्जरं पीतं ते सदर एव भूतले ॥ ४ ॥ १. ङ, छ. छ तन्नव । « क, स्वां केशो त । ८.म. स्त्वांदेवेश। शश, “नवशतो । ४ क, त. व्वदुव्यप्त काः । ग. रकषूयासे काः | ५4 क. ख. . यस्ते मर । ६, त, ग, तति विश्वेरी। ५७ क, खरग तते नित्यं देषो षिः |< क स, ग, तज। राण्‌ छङ्गमहिमवभैनम्‌ ] व्यासद्तम्‌ | २७ तेषां छिङ्खगानि जायन्ते हृदये त्रीणि सुव्रताः ] दुखंभं तज्जलं तरमात्तिष्ठत्येव एहि मुद्रितम्‌ ॥ ५ ६ तत्र सत्यवतीसूनुः रत्वा चेव यथाविधि अथिगुक्तेश्वरं दष्टा खाङ्गलीक्षं ततो ययौ ॥ ६ 1 तत्र बह्मदयो देवाः सेवन्ते श्रूखुपाणिनम्‌ 1 तस्य दश्चनमात्रेण नानं पाशुपतं मवेत्‌ ॥ ७1. जगाम स मुनिः पथच।द्रष्टुं वै तारकेश्वरम्‌ यत्रान्तकारे भमवाञ्ज्ञानं तत्संम्रयच्छति ॥ ८ 4 यत्रैवानेन देवस्य स्थापितं लिङ्कमुत्तमम्‌ । यस्य द्रैनमात्ेण ह्यद्यं व्यपोहति ॥ ९ ॥ तदश्च परमं रिङ्ख व्यासः सत्यव्तयसुतः । ययो शकरेश्वरं दरष् सवेसिद्धिमदायकम्‌ ॥ १० ॥ + आराध्य मुनिना यत्र हगणागित्ततेनसा । मप्ना संजीवनी त्रिद्या सुराणामपि दुलेभा ॥ ११ ॥ देवरय वह्हिदिग्भामे कूषसितष्ठति शोभनः 1 . स्तानं तत्राश्वमेधस्य फले यच्छति शोभनम्‌ ॥ १२ ॥ तस्मिन्कूपे सनिः खात्वा दृष्टा शुक्रेश्वरं शिवम्‌ । अह्मेश्वरं ययो द्रष्टं त्र बह्मा विरार्‌ स्वयम्‌ ॥ १३ ॥ तपस्तप्त्वा हाधोरं प्रीतये पावेतीपतेः 1 ्रह्मत्वं प्राप्रवान्त्रह्मा योगे चान्ये महर्षयः ॥ १४ ॥] दशेनात्तस्य छिङ्गस्य सवेयङ्नफलं लमेत्‌ । ुनजंगाम भगवारनोकारेश्वरमव्ययम्‌ ॥ १५] स्मरणा्स्य लिङ्कस्य मुच्यते सवेपातकेः ] यत्र साक्षाच्छिवः सृ्ष्मो नित्यं तिष्ठाति वे द्विनाः ॥ १६ ॥ अनुग्रहाय खोकानां पश्युपाकषविमीचकः । यत्र पाश्यपताः सिद्धा ओंकरेश्वरमीग्वरम्‌ ।॥ १७॥ संपूज्य प्रमां सिद्धि परासरवन्तो प्निनोत्तपः | कृष्णपक्षे चतुद॑श्यां तस्मिधिङ्गः उपोषितः ॥ १८ ॥ + अयं श्छोसो घडनछसंजितपुस्तङेषु नासि । ९य.च.छ.तं दृष्टवा । रव. ङ. च. छ. रचि ष्मसि" 1 २ड. च. छ. 1, यष । ४ क. ख. ग. महद्वो । ५ ड. णत्तरय । | । १ ४८ सोस्पुरथं- ` - {ष्क यदि जागरणं ङयोत्पसं सिद्धिमवाप्वुयात्‌ । ततः सत्यवतीसूनुः कृत्तिवासेश्वरं स्यो ॥ १९॥ उपासते महादेवं यत्र ब्रह्मादयः सुराः । ुनय; शंसितात्मान्धे सद्रजाण्यपरायमाः; ॥ २० ॥ कृत्तिवासेश्वरे शिङ्धः ीखा(ना)थ बहवो हिना; । देवस्य पूेदिग्भागे दंसीथं महत्सरः ॥ २१ ॥ स्नात्वा तन्न महादेवं इत्तिवासेग्बरं सिवम्‌ । भये प्र्यन्ति महात्मानस्ते वे ब्रह्मादिवन्दिताः ॥ २२॥ सदरत्पश्यति यो भक्त्या कृत्तिवासग्वरं विभुम्‌ । न पतत्येव संसारे सुद्र एव न संशयः ॥ २३ ॥ हंसतीर्थे नरः खात्वा कृत्तिवासेन्वरं विशम्‌ , संपूज्य प्रया भक्त्या कृत्तिवासेश्वरं शिवम्‌ ॥ २४॥ न पतत्येव ससारे नात्रकायौ विचारणा । ययो रत्नेश्वरं द्रषं मोक्षो यत्न परतिष्ठितः ॥ २५॥ दन्तस्य छिङ्कस्य फलं वतु न शक्यते । स्ेस्मादपिको योगो वेदुविद्धिनिषेव्यते ॥ २६ ॥ योऽयं पाद्धुपतो योगः पद्ुपाशपिमोचकः | वपद्रादश्चभिः सस्यक्कृते पाष्ुपते द्विना: ॥ २७॥ रलेश्वरे तदा ज्योतिदंशैनान्मरुजोत्तमः। रतने्वरं तु सेपुज्य पाराशर्यो महाष्टनेः ॥ २८ ॥ द्रष्टं देवाधिदेषेक्षे शदकाटेष्रं ययौ । तर्मिलिङ्के महादेवः सदां तिष्ठति खीखया ॥ २९ ॥ असुग्रहाय लोकानाद्ुमया सह विश्वभुक्‌ । पृथिव्यां यानि णिङ्गनि सन्ति दिव्यानि वे द्विजाः ॥ ३०॥ टृदकाटेश्वरे इष्टे दृष्टान्येव न संश्चयः। देवस्य पूवेदिग्भागे कूपो मुनिनिषेवितः ॥ ३१ ॥ पूरितः पुण्यसरिदे्देबदेवेन क्षधुना । थे; पीतं तस्य सरिष्ठ भाकृतैर्चुलुकक्यम्‌ ॥ ३२॥ * घं, ड. च. छ. दि नपुस्तकेष्वयं श्लोको न्ष | कख. ग. यः प्ता । ९कृ.ख ग ण्हापरः। ३२७. .६ क्थिष।४क. ख, ग, कृष्णदेपायनो मृतिः । यथौ | 4 ध. भनुजेन्दर, । र” । अरसलीरिन्रमहिमवरणैनम्‌ ] ˆ जकासङ्रतस्‌ | ९२. भकृतिभुच्यते तेभ्यो युक्तास्मानो भवन्ति तै) लत्र दवेपायनो विभाः साने त्वा समाहितः ॥ ३३ ॥ दृदकाठेश्वरं लिङ्क संपूज्य च ततो ययौ । मन्दा केनीतरे रम्ये मुनिसिद्ध निषेषिते ॥ २४॥ मध्यपेश्वरनामानं मोक्षलिङ्कःमसुत्तमभ्‌ 1 “ यत्र ब्रह्मादयो देषा मुनयः सनकादयः ॥ २३५॥ उपासते परं छिङ्खः शिवदशेनकाङ्क्षिणः मन्दाकिन्यां युनिः स्नात्वा रष्वे मध्यमेन्बरम्‌ ।॥ ३६ ॥ घण्टाफणेहदे साता लिङ्खः तद्विमरं शिक $ पतिष्ठाप्य पनिभरष्ठो रउञ्यवाञ्ज्ञानयुसमम्‌ ॥ २७ ॥ धष्टाकणैहदे सत्र दृष्टा व्यासेश्वरं हिवभ्‌ । यत्र यन्न मृतो बाऽपि वाराणस्यां मृते भवेद्र ॥ ३८ ॥ ततः सत्यवतीस॒नुः कपदींश्वरमीश्वरप्‌ । द्रष्टं जगाम रिभेन्दा लिङ्क तत्पारमेश्वरम्‌ ॥ २९ ॥ पिज्ाचमेदेवनं नाम तत्र तीथमनुत्तमम्‌ं । रुद्रलोकर्य सोपानमिति भाह महामुनिः ॥ ४० ४ ये द्रक्ष्यन्ति कपदीञ्चं डृताथास्ते न संक्षयः । मारसुषीं तद्धुमाभ्रित्य र्द्रा एव न स्यः ॥ ४१1 तसमिस्तीरये मुनिः खात्वा सैतप्यं च सुरान्पितन्‌ । कपरदीन्वरमीशानं संपूऽय मरययो मुनिः ॥ ४२ ॥ २५० ॥ इाति श्रीवरह्मऽराणोपपुराणे श्रीसौरे सृतशोनकसंवादे वाराणसी सिङ्कपदिमवभनं नाम षष्ठोऽध्यायः ॥ & ॥ सूत उथर।च-~ पृनजेगाम भगवान्कृष्णदरेफायनः भुः ¦ रषं दक्षेश्वरं देवं भक्तानां सिद्धिदायकम्‌ ॥ १ ॥ यच्छिवाविज्ञी पापे जातं द्षप्रजापतेः। तस्य पाप्य मोक्षाय त्स्थि्िङ्धः रिनोत्तमाः ॥ २ ॥ आगध्य देवदेवेशं बहन्यब्दस्षतानि वे 1 तस्य प्रसन्न भभवान्देवदेवः सहीमया ॥ २॥ ` १ ह. पिषः न्ना | २क.ख.ग. ग्रद्वं सेः। ३क.ख. म. ष्टे तज @०।४क श्च ग. द्द श्लात्कदुः । ५क. मम्‌! दद्रो। ९फ. च, छ, सुरतः | ७. ड, ष्व, छ, र्थ नरः घ्राः। २० सोरपुराण- ` [ सप्तमस्य ददौ माहेश्वरं योगे तस्मै दक्षाय धीमते । छब्ध्वा तं परमं यागं तस्मि्िद्के खयं गतः ॥ ४ ॥ ततः प्रभुति तष्टिङ्कः योगिभिः सेव्यते द्विजाः योगं ददाति सर्वेषां देवो दक्षेश्वर; चिवः ॥ ५॥ . गंङ्गयां प्रयतः स्नाता दृषा दक्षेश्वरं शिवम्‌ । प्राप्रोति परमं योगमिति दवैषायनोऽत्रवीत्‌ ॥ ६ ॥ खात्वा सत्यवतीसूुगेद्धमयां प्रयतो द्विनाः । षट दक्षेश्वरं देवं ययौ पथाजरिलोंचनम्‌ ॥ ७ ॥ कषय उचः- हेतुना केन दक्षस्य निन्दाऽमूच्छंकरी पुरा । क्रणं वद्‌ तत्सृत श्रोतं घाञ्छा प्रवतेते ॥ ८ ॥ सूत उपाच-आसीद्रह्यसुतो दक्षः पुनः प्राचेतसोऽमवत्‌ । रपो देवेन रुद्रेण कोधाच्छमोरवज्ञया ॥ ९ ॥ वैरं निधाय मनसि भुना सह सुव्रताः ! दक्षः पाचेतसां यङ्गमकरोल्ताह्दीतटे ।॥ १० ॥ तस्मिन्यज्ञे समाहूता इन्द्राद्या देवतागणाः । ऋषयो भूनयः सिद्धा राजानः प्रथितोजसः ॥ ११ ॥ बरह्मा च विष्णुना साधेमाहूतस्तेन धीमता । देवान्सर्वाश्च भागायर्मोहूतान्पद्मसभवः ॥ १२ ॥ दृष्या रिषेन रदरितान्दक्ष पत्येवमत्रवीत्‌ । बरह्लोवाच--अहो दक्ष महामह दुबुद्धे फं कतं त्वया । देवाः सर्वे समाहूताः करेण विना कथम्‌ ॥ १३ ॥ अन्तयोमी स विन्ेशः सर्वेषामेव देहिनाम्‌ । भोक्ता स सवेयङ्गानां शंकरः परमाथेतः ॥ १४ ॥ एते च मनयः सर्द तव साहाय्यकारिणः । न जानन्ति परं भावं महादेवस्य शूलिनः ॥ १५॥ एते च देवाः शक्राद्या आगता यन्नभागिनः } तन्मायामाहेताः सर्वे न जानन्ति पिनाणिनम्‌ । १६ ॥ यस्य पादरजःस्पशा्रह्यत्वं प्राप्रवान्‌ । शाङ्किणाऽपि सदा मृध्नो धायेते कः शिवात्परः ॥ १७॥ ीणशीभिी क । १५. ते बुषाः। यो। रच. गर्गाय ।२क.ख. ग, शो सुरण देकैन करोः क. ल. ग. ददवव सर्वान्भागाय । ५ क, ख. ग, "वामढुः । सिवमदिमवणेनम्‌ ] न्यासङृतम्‌ । २१ यस्य वामाङ्कनो विष्णुदंक्षिणोङ्खद्धवाम्यहम्‌ । यस्याऽऽज्गयाऽखिं विभ्वं सूर्यो रमति सवेदा ॥ १८ ॥ चन्द्र तारकाशचैव ग्रहाश्च युवनानि च | धमोधम॑व्यवस्था च वणोशैवाऽऽश्र्मांणि च ॥ १९ ॥ तिष्ठन्ति शासनात्तस्य देवदेवस्य शूलिनः । सा च शक्तिः परा गोरी स्वेच्छाविग्र्ह्वारिणी ॥ २० ॥ तव पुत्रीति दुवुद्धे मन्यसे तमसाऽऽवृतः । कस्तां जानाति विशवशौमीन्वराधशरीरिणीम्‌ ॥ २१ ॥ अं नाद्यापि जानामि चक्री शक्रस्य का कथा| घेच्छाविग्रहरूपिण्या गोया सह पिनाकधृत्‌ ॥ २२ ॥ श्रामयत्यखिलं ` विश्वमिति सत्य न संशयः । स एव बध्नाति पशरूनस्पदादीन्महेन्वरः ॥ २३॥ स एव मोचको देवः पशूनां न इति श्रतिः । नामसंकीतेनाद्यस्य भित पापपञ्चरम्‌ ॥ २४॥ कथं न पूज्यते देवस्त्वया दक्ष सुदुमेते । दो भोरवज्ञा यत्राऽऽस्ते स्थातव्यं नेव सूरिभिः ॥ २५॥ इत्युक्त्वा प्रययौ ब्रह्मा स्तूयमानो म्टपिभिः ॥ २६ ॥ मुत उवाच-गते चतुप्रैखे देवे सवेखोकपितामहे । दपीचिरव्रवीरदक्षं ुनीनामग्रणीः स्वयम्‌ ॥ २७॥ द्धी विरुवाच-कथं देवाधिदेवेशः कमसाक्षी सनातनः । विश्वेश्वरो महादे वस्त्वया दक्ष न पूञ्यते ॥ २८ ॥ वाचकः प्रणवो यस्य ज्ञानमूर्तस्मापएतेः। अनुग्रहं विना तस्य कथं जानाति शूलिनम्‌ ॥ २९ ॥ एक एवोति यो खरः सवेगरेदेषु गीयते । तस्य प्रसादलेशेन युक्तिभेवति किंकरी ॥ ३० ॥ प्रसङ्खात्कोतुकाट्ठोभाद्धयादन्नानतोऽपि वा । हर इत्युच्चरन्मत्यः सवपापः परमुच्यते ॥ ३१ ॥ अहो दक्ष तवाक्गानं तव नाकस्य कारणम्‌ । केनापि हेतुना जातमिति मे भाति निधितम्‌ ॥ ३२ ॥ १ घ. इ, 'णाङ्कन ह्यद | २क.ख.ग. ठस्य सु°।३क. ख. ग. ्मास्तथा। । २क.ख.ग. सम॑ सुः} २३ क. ल. ग. 'मास्तथा। ॥ ६९॥ ४ क. खग. (कारि । ५. नापि शः । ६क. ख, ग, च. भेदुवेषु। २३ सौरपुरा्ण- ¶{ चमार्््कके- एव॑ दधीचेवैचनं श्रत्वा दक्षो विचक्षणः । दथीविमत्रवीदरिमाः सषकादीनां च संनिपौ + २३ ॥ दश्च उवाच-नारं नारायणादेवात्पश्याम्यन्यं द्विनोच्म । कारणं सवैवस्तूनां नास्तीत्येव सुनिधितम्‌ ॥ ३४ ॥ दधी विरुव,च-उमया सह यो देवः सोम इत्युच्यते बुधैः । स एवं फारणं नान्यो विष्णोरपि हित श्रतिः ॥ ३५ ॥ तस्मौच्रः स्ैदेवानामायकशथन्दरश्षखरः । इज्यते सवेयज्ञेषु कथं दक्ष न पूम्यते ॥ ३६ ॥ यज्ञस्य पाठको पिष्गुरिति य्निधितं त्या । भयिप्यत्यन्ययेवाऽऽश्च पर्यतः कमलापतेः ॥ ३७ ॥ एते च ब्राह्मणाः सर्वे ये द्विषन्ति महेश्वरम्‌ । भवन्तु बेदबाष्यास्ते तमोपहतचेतसः ॥ ३८ ॥ पापण्डाचारनिरताः सवे निरयगामिनः । फलो युगे तु सेप्ाप्ते दरिद्राः बद्रयाजकाः ॥ ३९॥ सर्स्मादधिको ररः पशुपाशविमोचकः । पराङ्शुखस्तु युष्माकं मा भूदिज्याकरी गतिः ॥ ४० ॥ इति शप्त्वा ययो त्रिप दधीचियेनिपुङ्कवः । स्वाश्रमं भुनिभिर्ज्टमोंकारं नमेदातटे ॥ ४१ ॥ एतरिमन्नन्तेरं गोरी परग्योमात्मिका शिवा । दक्षयत्नत्य तान्ते श्रुत्वा देवकऋषेभखात्‌ ॥ ४२ ॥ माह विश्वाधिकं रुद्रं भगतारतिंभभञ्जनम्‌ । निरीक्ष्यमाणं देवेशी परानन्देकविग्रहम्‌ ॥ ४३ 1॥ श्ीदष्युष। च---योऽयं माचेतसो दक्षः पिता भे पूर्ेन्मानै । आवामवङ्ञाय कथं यत्नं कु भचक्रमे ॥ ४४ ॥ दैवाः सर्वे समाहूता विष्णुना सहं शेकर । आदित्या वसवो ददराः सध्याश्वैव मरुद्रणाः ॥ ४५ ॥ ऋषयो मुनयः सिद्धा दैतेया दानवाश्च ये । राजानश्च महाभागा गन्धवोः किंनरास्तथा ॥ ४६ ॥ ११. ड. ्त्यवं सु । २ क. ख. ग. सिदे ९ॐ७.छ. “पि हषे।४क.ख, भे, "मात्स प्त; घ, ड. 'स्माच्चप्तः 1 ५क. ख. ग, "षन्तो षः 1 ६ क. ख. ग. भभृत्पार. त्रिक ग । ७ व, ब्रयनतिं ° । ८ ष ण्डो प।-९ घ. ल. खक, ण्ठी करं र्लं. | ` कीरवनेत्चिः ] व्यालष्श् | २३ अवङ्गाकारिभस्तस्य यज्ञं शीघं विनाश्य । तेन मे जायते ्रीतिरहुखा भक्तवत्सर्‌ ॥ ४५७ ॥ एवं देव्या वचः श्रुत्वा देवदेवः पिनाकध्त्‌ । असुजत्तत्षणाच्छशुवीरमद्र महावटम्‌ ॥ ४८ ॥ सरस्रासंहवदनं प्रखयाभेसयपभम्‌ । सहस्रबाहुं जटिलं दुष्टानां च भर्यकरम्‌ ॥ ४९ ॥ भक्तानां वरदं देव॑ सर्यसोमाग्निलो चनम्‌ । उमाकोपोद्धवा देवी भद्रकाटी भयंकरी । ५९ ॥ अन्याश्च देन्यो रद्रा श्तश्षो रोमसंमर्वांः । भद्रकाल्या सह तदा वीरभद्रो महावलः ॥ ५१ ॥ प्रहितो देवदेवेन दक्षयज्नजिघांसया । गत्वा स यत्नं दक्षस्य भस्मसादकरोदद्रिजाः ॥ ५२ ॥ दक्षस्तददधुतं कमं दष्टाऽथ भयविहंः । गतस्तच्छरणं शीघ्रं वीरमद्रसय श्रूटिनः | ५३ ॥ उवाच वीरभद्रं दक्ष भाचेतसं द्विजाः| तस्य पापविमीक्षाय कारुण्यामृतवारिषिः ॥ ५४ ॥ वीरभद उवाच-गच्छ वाराणसीं दक्ष सवेपापप्रणारिनीम्‌ । अनुग्रहार्थं लोकानां यत्र तिष्ठाति इंकरः ॥ ५५ ॥ अनुग्रहाद्धगवती देवदेवस्य शिनः । अनेनैव शरीरेण तत्र मोक गमिष्यसि ॥ ५६ ॥ सूत उवाच-वीरमद्रस्य वचनं शरुरवा दक्षा महामतिः । गत्वा वाराणसीं शीघ्रं सषेरद्खगविवजितः ॥ ५७॥ प्रतिष्ठाप्य महारिङ्खं गङ्गातीरे मनोरमे । आराध्य परया भक्त्या तस्मििङ्ः खयं गतः ॥ ५८ ॥ दक्षेश्वरस्य माहासल्यं कथितं मुनिर ङ्वाः बरिलोचनस्य माहात्म्यं सांप्रतं वण्यते मया ॥५९॥ ३०९॥ इति श्रीब्रह्यपुराणोपपुराणे श्री सोरे सूतश्लोनकसंवादे दक्षेश्वर माहारम्यादिकथनं नाम सष्मोऽध्यायः ॥ ७ ॥ सूत उवाच-त्रिरोचनात्परं टिङ्ग वाराणस्यां न दश्यते । सदा सैनिदितो नित्यं यस्मिष्टिङ्खः शिवः स्थितः ॥ १॥ ६. ङ. च. छ. व्कः। इद्‌ र क. ल.ग. ्लः+ भ्यो तच्छ इद्‌, हाय छो । ४ क, घ, ग, त्यं तसमि ५. ड, “ङ्के प्रतिषिनिः। २४ १. €. च. छ. व दृश लिङ्गं | सौरप्राणं- [ भष्टमाभ्ययि-- यानि स्थितानि शिङ्कगनि वाराणस्यां द्विजोत्तमाः । दृष्टान्येव भवन्त्येव दष्टे छिङ्खे जिखोचने ॥ २ ॥ असंख्यातानि पापानि ज्ानतीजज्ञानतोऽपि वां। कृतानि नाश्चयत्येवं देवदेवश्लिरोचनः ॥ ३ ॥ मायापाशेन बद्धानां सर्वेषां प्राणिनामपि । मुक्तिं ददाति परमां देवदेवस्िरोचनः ॥ ४ ॥ पथिमाभियुखे लिङ्खः सपेमेखल मण्डितम्‌ । तस्य दशेनमात्रेण कोधिटिङ्घाच॑नं फलम्‌ ॥ ५ ॥ जिखोचनं सुसंपूज्य कृष्णद्वैपायनो सनिः । ययो कमेश्वरं द्रष्टं सिद्धलिङ्मनुत्तमम्‌ ॥ ६ ॥ ददौ दुबौससे यत्र देवदेवो महेश्वरः । भसमन विविधाः सिद्धीः सर्वेषामपि दुरुमाः ॥ ७ ॥ अन्यश्चापि वयो दत्ता देवदेवेन श्रलिना। करताना क्रियमाणानां सर्वेषां तपसामपि ॥ < ॥ कोधो नाश्चकरः पोक्तो हन्यथेव मुनेऽस्तु ते। तस्य दक्षिणदिग्भागे कामङ्कण्डमिति स्मृतम्‌ |: ९॥ तत्र स्तात्वा नरो भक्त्या दृष्टा कामेश्वरं शिवम्‌ | ब्रह्महत्यादिभिः पपवगक्तो याति परां गतिम्‌ ॥ १०॥ अन्यान्यपि च लिङ्कानि वाराणस्यां स्थितान्यपि । - सेख्यामपि न जानाति तेषां देवश्चतुुंखः ॥ ११॥ कोवा वदति माहात्म्यभृते देवान्महेश्वरात्‌ । नन्दीश्वरो वा जानाति प्रसादाद्विरिजापतेः ॥ १२ ॥ अथ सत्यवतीमूयुदष्टु देवी शिवां पराम्‌ । विश्ाखाक्ष द्विजश्रेष्ठा यत्र संनिहिता शिवा ॥ १३॥ तां दष्टा विधिवद्धक्त्या संपूज्य च महामुनिः । ॐ परोनन्दात्मिकां गोरी स्तुतिं मत्वा चकार सः ॥ १४॥ व्यास उवाच--विशालाक्षि नमस्तुम्ब पर्रह्मात्मिके शिवे । ` त्वमेव माता सर्वेषां ब्रह्मादीनां दिबोकसाम्‌ ॥ १५॥ [र [१ [न न्न लोचने ५२५ २क.खन्ग. च छ. परांनः। क, ख, ग, "तिं गत्वा। वि्नःकक्षीरतुर्तः ] व्यासंतैम्‌ । ५१ इच्छाशक्तिः कियाशक्तिज्ञानसषाक्तेसत्वमेव है । ऋ्ञवी कुण्डङिनी सृक्ष्मा योगसिद्धिमदायिनी ॥ १६ ४ स्वाहा स्वधा महाधिवरा मेषा लक्ष्मीः सरस्वती | सती दाक्षायण व्या सवशक्तिमयी !शेवो ॥ १७ ॥ अपणो चेक्रण च त्था चैकैकपाटला } उपमा दैमवती चापि कल्याणी चैव मातृका ॥ १८ ॥ ख्यातिः परज्ञा महाभागा लोके गो सीति विश्रुता । गंणाम्विको महादेवी नन्दिनी जातवेदसी ॥ १९ ॥ सावित्री वरदा पण्या पावनी लोकविश्रता आयती नियती रौद्री दुग भद्रा परमाथिनी ॥ २० ॥ कालररौत्री महीमाया रेवती भूतनायिका । मोतमी कौशिकी चाऽऽथौ चण्ड कात्यायनी सती ॥ २१ १ रेषध्वजा शखधरा परमा ब्रह्मचारिणी । महेनद्रोपन्द्रमाता च पावती सिंहवाहना ॥ २२ 1 रवं स्तुत्वा विशालाक्षीं दिभ्यः ते; सुनाम्भिः | ङतकृत्योऽभवट्व्यास्मे बाराणस्यां द्विजोत्तमाः 1 २३ \ वाराणस्यां विशालाक्षी गङ्ग तिव्वेश्वरः रिवः । भक्तिः पशपत तत्र दुखेभं हि चतुष्टयम्‌ ॥ २४ ॥ यः पश्यति विक्ालाक्षीं लात्वा गङ्खगम्भक्ति द्विजाः । अश्वमेधतदखस्य फरुपाभोत्ययुच्तप्र्र्‌ ॥ २५ ॥ चाराणसयारतु माहात्म्यमिति किंचिन्मयोदितम्‌ । यः पठ्च्छणुयाद्राऽपि याति माहैश्वरं पदम्‌ ॥ २६ ॥ ३३५ ॥ डति श्रीन्रह्मपुराणोपपुराणे श्रीसोरे सूतश्ोनकसंवादे चिलाचन- माहात्म्यादिफथनं न.मादमोऽध्यायः ॥ ८ ॥ कषय ऊचुः- क्रं क्षणं पुराणानां तेषां दानेन किं फलम्‌ । अन्येषामपि दानानां व्रतानां च षिशेषतः ॥ १ ॥ वणीनामाश्रमाणां चं तेषां वे छक्षणं यथा । ततः श्राद्धविधान च परायथित्तं कथं भवेत्‌ ॥ २॥ सर्भमेतदरेषेण सूत नो वक्तमरसि । ` १७. णी दर्वा । २. विश्वा मस । ३ च. छ. णोवात०।४क.ख, ग न्या दिर्टषारटी । उ ।५ क. ख. ग. ष्तीचेव कः । ६ ख. ग. "यतिः ।७ख.ग, यिमह । < ड. 'हापर्व रे०।९ब, ड. च. छ, भो । माई । १० क. रु. ग तेस नार ' 1 सौरपुरार्ण- [ नवमाध्याै-- पूत उवाच- यदुक्तं भानुना पूर पुत्राय मनवे द्विजाः । तदहं संमवक्ष्यामि चुणुध्वं गदतो मम | ३॥ सगेश्च परतिसगथ वं्ञा मन्वन्तराणि च । वंशाचरितं चैव परर्णं पश्चलक्षणम्‌ ॥ ४॥ ब्राह्मादीनां पुराणानाञुक्तमेतन्तु लक्षणम्‌ । एतच्ोपएुराणानां खिरत्व्टक्षणं स्मृतम्‌ :। ५ ॥ ब्राह्ं पुराणं तत्राऽऽ्रं संहितायां विभूषितम्‌ । शकानां दश्चसाहस्लं नानाए्ण्यकथायुतम्‌ ॥ £ ॥ पा द्वितीयं कथितं तृतीयं वेष्ण्व रमृतमू । चतुथं वायुना परोक्तं वायवीयपिति रतम्‌ ॥ ७ ॥ ततो भागवतं भोक्त भागद्रय्रिभूषितम्‌ । चतुभिः पवैमिः भोक्त भविष्यं तदनन्तरम्‌ ॥ ८ ॥ नारदीयं तथाऽयं माकेण्डयमतः परम्‌ । दशमं ब्रह्मधेवपै शिङ्कमेकाद्चं प्रम्‌ ॥ ९ ॥ मागद्रयेनं लङ्क च ततो वाराहमुत्तमम्‌ । संयुक्तमष्टभिः खण्डे; स्कान्दं चेवातिदिस्तरम्‌ ॥ १० ॥ ततस्तु वामनं कोयं भागद्रयविराजेतम्‌ । मात्स्यं च गार धोक्तं ब्रह्माण्डं च ततः परम्‌ ॥ ११ ॥ भागद्रयेन कथितं ब्रह्माण्डपते संततितम्‌ । खिछान्युपपुराणानि यानि चोक्तानि सूरिभिः ॥ १२॥ इदं ब्रह्मपुराणस्य खि सोरमसुत्तमम्‌ साहिताद्रयस॑युक्तं पुण्यं शिवकथाश्रयम्‌ ॥ १३॥ आध्या सनत्कुमारोक्ता द्वितीया सूर्यभाषिता । ` इयं पण्यतमरा ख्याता सिता पापनाशिनी ॥ १४॥ वेवस्वताय मनवे कथिता रविणा परा । दानमस्य पुराणस्य दानानामुत्तमं द्विजाः ॥ १५ ॥ यो दय्राच्छिवभक्ताय ब्राह्मणाय तपस्िने । याने दानानि कषु प्रसिद्धानि दिनोत्तमाः ॥ १६ ॥ ११. घ. इ, च, छ. नं शद; \ | व्यासकररष््‌ । २५७ सर्वेषां फरमाम्मोति चतुद॑श्यां न संशयः | ब्राह्यं पुराणं प्रथम ददाति अरद्धयाऽन्वितः ॥ १७ ॥ सवेपापविनिभुक्तो ब्रह्मलोके महीयते | पाथं बह्याणणष्ल्यि ये ददाति गुरेर्दिने॥ १८ ॥ द्विजाय बेदवि दुषे ज्योतिष्टेमफलं रमेत्‌ । वैष्णवं विष्णुञुदिश्य द्वादश्यां प्रयतः चिः ॥ १९ ॥ अनूचानाय्‌ यो दचष्णवं पदमाप्ुयात्‌ ददाति सूयेभराय यस्तु भागवतं दिनाः ॥ २० ॥ सबैपापविनिशक्तः सवैशेगथियर्भितः। जीवेद्रपञ्चते साग्रमन्ते वेवरतं पदम्‌ ॥ २१ ॥ वेशाखे छद्छपक्षस्य तृतीयाऽक्षयसंश्चता । तस्यां तिथौ संयतात्मा ब्राह्यणायाऽऽदिता्रये ॥ २२ ॥ भविष्याख्यं पुराणं तु ददाति भ्रद्धयान्वितः । अश्वमेधरय यज्ञस्य फलमाभोत्युत्तमम्‌ ॥ २२ ॥ म.कैण्डेयं तु यो दचात्सद्ठन्यां प्रयतात्मवान्‌ । सूय॑लोकमवा भति स्वेपापयिवितः ॥ २४ ॥ अग्रेयं प्रतिपद प्रदद्यादादिताग्नये । राजसूयस्य यङ्नस्य फलं भवति शाश्वतम्‌ । २५ ॥ ददाति नारदीयं यश्चतुदश्यां सप्रितः । द्विजाय शिवभक्ताय शशिवखंके मद्ीयते ॥ २६ ॥ यो दद्याह्रह्यवेवत वैष्णवाय समाधितः । ब्रह्मरोफमवा्रोति एनरावृतिदुमम्‌ ॥ २७ ॥ कार्तिकस्य चतुदेश्यां इुक्छपक्षस्य सुरव॑ताः । लेखः दव्यादद्विजन्द्राय शिवाचेनरताय पे ॥ २८॥ स्मैपापविनिरमुक्तः सवेश्धय॑समन्वितः । याति माद्श्वरं धाम सवैलोकोपारि रिथतम्‌ ।॥ २९ ॥ दरष्दश्यां संयतो भूत्वा ब्राह्मणाय तपरिवने । यो वे ददाति वाराहं विष्युखोकं स गच्छति ॥ ३० ॥ #रकान्दं सिवचतुदशयां पदद्याच्च्वियोगिने । ` ज्ञानी भवति विमेन्द्रा महादेवमसादतः ॥ ३१॥ # ध्सेज्ञतपुत्तकेऽं च्छो नास्ति। णाभि ककि िििषििनिदेिणयहि + 1 "दुम पुराण. 4 [. कृ, स, म ०्त्‌।त्मत || ५२ 1) ३ धृ, “बत्‌: | दह" ॥ ९८ सौरपरार्षाः- [ दशमध्ययि-~ दश्यां वा चतुदेश्यां दगयाद्रामनमुत्तमम्‌ । तस्यं देवस्य तं लोकं भरामोत्यक्षयमुत्तमम्‌ ॥ २२ ॥ दद्यात्कौम चतुदश्यां योगिने प्रयतात्मने । सवदानस्य यत्पुण्यं सवेयज्ञस्य यत्फलम्‌ ।! ३३ ॥ पराभओति तत्फरं विद्रानन्ते शवं परं पदम्‌ } मात्स्यं दब्ादद्विजेन्द्राय प्रयतश्ोच्रप्यणे ॥ ३४ ॥ विमुक्तः सथपपेभ्यः रिवराके महीयते } मारड शिवगुदिकश््य दश्राच्छिवतिथो द्विजाः ॥ ३५ ॥ घाजपेयसदस्रस्य फटमाश्चीत्ययुत्तमम्‌ । प्रदद्याच्छिवभक्ताय ब्रह्माण्डमिति यत्स्मृतम्‌ ॥ २३६ ॥ शिवस्य पुरता भक्त्या संप्राप्रे दक्षिणायने । चन्द्रभ्य ग्रे वाऽथ भामोरपि च सुव्रताः ॥ ३७ ॥ गणाधिपत्यमाभ्रोति देवदेवस्य शिनः । एवमुक्तः पुराणानां क्रमो दानेन यत्फलम्‌ ॥ ३८ ॥ भोक्तं समासतो विप्राः सूरयो यत्स्वयमन्रवीत्‌ । यः पठेदिममध्यायं महादेवस्य संनिधौ ॥ ३९ ॥ सवैपापविनिथक्तो बाजपेयफलं रभत्‌ ॥ ४० ॥ २७५ ॥ इति श्रीब्रह्यपुराणोपपराणे श्रीसोरे रतरेनकरसंवादे ब्राह्मादि पुराणक्रमदानफलकथन्‌ नाम नवमाऽध्यायः ॥ ९॥ सूत उवाच-नित्यं नैमित्तिक काम्यं विमलं च चतुबिंधमर्‌ ॥ दां पात्रे दातव्यं नापात्रेऽप्यण॒मात्रकम्‌ ॥ १ ॥ पातरभूतान्पत्रक्ष्यामि शगुध्वे मुनिषुङ्कवाः ॥ भालुना देवदेवेन मतवे कथिताश्च ये॥२॥ न दानाद धिकं किंचिद्वि्यते ओवनत्रये । दानेन पराप्यते स्वभैः श्रीदानेनैव भ्यते ॥ ३ ॥ दानेन प्राप्तुयात्सोख्यं रूपं कान्ति यन्नो वरम्‌ । दानेन जयमा्चोति मक्तिदोनेन भ्यते ॥ ४ ॥ दानेम शच्रश्नयति व्याधिदानेन नश्यति | दानेन छ्मते विद्यां दानेन युषतीं जनः ॥ ५॥ ० १क. ख,ग. घ. ड. स्यतस्यचतं।२क.खल.ग. गाणपत्याः ।३ षृ, य देवव | ४य्‌, छ, “भं नोऽव । ५ च. स्पकान्तियरःब्‌"। दानिाहविप्रकथनम्‌ ] व्यासकृतम्‌ । २९ धर्माथ॑काममोक्षाणां साधने परमं रमृतम्‌ । दानमेव न चेवान्यादिति देबोऽब्रवीद्रविः ॥ ६ ॥ तरमादानाय सतपा विंचायेव प्रयत्नतः । दातव्यमन्यथा सेव भस्मनीव हतं भवेत्‌ ॥ ७॥ वेदवेदाङ्गगतरयन्ञाः श्रागताथैव नितेद्धियाः। श्रोतस्मार्वकरियानिष्टाः सत्यनिष्ठ; कुटुम्बिनः ॥ ८ ॥ तपस्विनरतीथरताः कृतङ्गा मितभाषिणः । गुर्ुशरषर्णैरता नित्यं स्वाध्यायश्लीखिनः ॥ ९॥ महादेवाचेनरता भूतिश्ासनभूषिताः । धरष्णवाः सूयभक्ता वा पात्रभूता द्विजोत्तमाः ॥ १०॥ पभ्य एव प्रदातव्यीदेदानफठै बदि । आपद्यपि न दातव्यमन्येभ्य इति निशेतम्‌ ॥ ११॥ ` यस्तु माहेश्वरो विप्रो जातिमा्रोऽपि यद्यपि । उत्तमः सवेपाजाणां तस्मे दत्तं तदक्षयम्‌ ॥ १२ ॥ शिवरभक्मतिक्रम्य यच्चान्यस्मै भदीयते । निष्फलं तद्धवेदानं नरकं च प्रपद्ते ॥ १३॥ तरमात्पात्रतम स्नात्वा रिवमक्तमकस्मषम्‌ । तस्मे स्व प्रदातव्यमक्षयं फरमिच्छता ॥ १४ ॥ दानं फटममुदिशष्य सवेदा यत्पदीयते । तद्वान नित्यमित्युक्तं देवदेवेन भारुना ॥ १५॥ दानं पापविशुद्धये श्रद्धया यस्मदीयते। प्रोक्तं नेमित्तिकं दानमृपिभिर्वेदबादिभिः ॥ १६ ॥ पुत्राय वा धनार्थं वा स्वगाय बाऽन्यतोऽपि वा । यानं दीयते भक्त्या कास्यमित्यमिधीयते ॥ १७॥ हरस्य प्रणनाथं यच्छिबभक्त।य दीयते । दानं तद्विमलं पोक्तं केवर मोक्षसाधनप्‌ ॥ १८ ॥ यट्किचिद्ीयते दान॑ दरिद्राय विकशेषतः। दान तदधिकं परोक्तं सव टुम्बाविरोधतः ॥ १९ ॥ ट----~-"-----=------~----------------- ~~~ १९. ्वीदचः॥६॥।२क,घ., ड, च. छ. रमम्येव । के, स, म, "पपरा नि ४ च. भक्तिः । । ४. सोरदुरा्णं- [ दमाष्यवि- स्वट्यामपि महीं यस्तु ददाति श्रद्धयाऽन्वितः । स याति ब्रह्मसदनं यत्र देषः स्वय षिराद्‌ ॥ २० ॥ इक्ुगोधूमतुवरीयवेश्च सहितां मदम्‌ । यो ददाति दखिद्रय स याति सपितुः पदम्‌ ।॥ २१॥ आपि गोचमंमात्रं यो ददाति भ्रद्धयाऽन्वितः। सिवयक्ताय शान्ताय सर्वपपिः प्रयुच्यते ॥ २२॥ न भूमिदानादधिकं दानमस्तीह भूतले । तद्ठाने हि दरिद्राय दन्तं भवति चाक्षयम्‌ ॥ २३॥ आढयाय नैष दातन्यं भूमिदानं विेषतः । यो ददाति भयाल्लञदत्सोऽक्षयै नरकं ब्रजेत्‌ ॥ २४ ॥ यैद॑त्ता च्राह्मणेभ्यश ग्रामाः परमधाभिकेः । गृहन्ति ये करं तेषु लोभान्धाः पापिनो कपा; ॥ २५॥ नरकेषु पिषच्यन्ते यावत्कस्पायुतत्रथम्‌ । तदन्ते मक्षिका युका मत्कुणा मङ्कास्तथा ॥ २६॥ पयो जाटपादार्थं कराः पक्षिणस्तथा । ` श्वानो गोधाः शाः सेधा गर्दभा पिपीशिकाः ॥ २७॥ मूषकाः ठृकरासाश दक्षगुल्पादयस्तथा । भवन्ति युगसादसं तदन्ते म्खेच्छनातयः ॥ २८ ॥ न तेषां निष्करतिरैष्टा भायशित्तशषतैरपि । म्ह्महा शुद्धिमाशोति कारेन मुनिएङ्वा; ॥ २९ ॥ द्िजग्रामकरग्राी नैव शुद्धिमवाप्नुयात्‌ । तस्मात्परिहरे्तत्र करं यत्नेन बुद्धिमान्‌ ॥ ३० ॥ परिभदानकरादानादधिकं नास्ति पातकम्‌ । दानानायुत्तमं दानं विद्यादानं विदुबरधा; ॥ ३१ ॥ तञ्च दाने विनीताय वणीधमरसाय च । ब्राह्मणायेव शान्ताय शयुश्रषणरताय च ॥ ३२॥ दत्तं तद्रह्मछोकाय विव्ादाने प्रचक्षते । अन्नदानं प्रक्षंसन्ति विदुषो वेदवादिनः ॥ ३३॥ १.८. च. ठ. 'हदक्षः रप, दृते ब्रा! दष, यमः प ।४ तनय. श्च स्ट । ५क. ल, ग, प्प्र्राणद्ः। -अन्नदानफरम्‌ ] व्यासकृतम्‌ | ३१ अभ्नमेव यतः प्राणाः प्राणदानसमं हि तत्‌ । तस्मादहरहदेयमस्मेव पिचक्षणेः ॥ २४॥ अपरीक्येव सर्वैभ्य इति स्वाय॑भुशासनात्‌ । प्रीतो विरञिरनेन प्रीतश्च कमरखापतिः ॥ ३५॥ मीतश्च भगवाञ्युरमेनेय शचीपतिः तस्माद्दिष्टं तेदेयमाध्वैदविदो बुधाः ॥ ३६॥ आममन्नं हस्थाय नेर पं कदाचन । नाध्वगाय निषिद्धं तदिति देवोऽब्रवीद्रविः ॥ ३७ ॥ जरदानमपि पोक्तमन्नदानेन वे समम्‌ । जीवनं सवैमूतानां जरमेव द्विनोत्तमाः ॥ ३८ ॥ तिखदः पुत्रमाभोति वासोद्‌ः कान्तिदुत्तमाम्‌ 1 - दीपदो निर्मलां दृष्ठं यानदः भियज्ुत्तमाम्‌ ॥ ३९ ॥ शषय्यापदश्वापि तथा धान्यदः सोख्यमुत्तमम्‌ । अश्विनोर्खोकमाभोति सोन्दथ घोटकमद्‌; ॥ ४० ॥ ब्रह्मदानं महष्ानमिति वेदविदो विदुः । तेन दानेन महता सायु्यं ब्रह्मणः रमृतम्‌ ॥ ४१ ॥ गररीत्वा वेतनं वेदं योऽध्यापयति मृढधीः अधीते यो हिवा द्वा ताबुभो पापिनो स्मृतो ॥ ४२॥ तयोश्रंखनता वेदा निन्दिताः सवकर्मसु । सुराभाण्डगतं तोयं यथा भक्ति निन्दितम्‌ ॥ ४३ ॥ गवीं प्रासप्रदानेन मुच्यते समेषातकेः । यानि मोञ्यानि पलानि फलानि विविधानि च ॥ ४४ ॥ ज्ञाकानि ब्राह्मणेभ्य द॑च्वाऽत्यन्तं सुखी भवेत्‌ । इन्धनानां प्रदानिन जाठराभ्िप्रदीपनम्‌ ॥ ७५॥ परटोकगतानां च चछत्रदानं सुखपदम्‌ । रोगिणे रोगशान्त्यथेमौषधं यः प्रयच्छति ॥ ४६ ॥ रोग्टीनः स दीर्थायुः सखी भवति सबैदा । गामखंकृत्य यो दद्यात्सवत्सां च सदक्षिणाम्‌ ॥ ४७ ॥ १ क. ख. ग. तहनमाः । २. 'वीदचः॥३५७॥।-३१्‌. ङ, च्‌. छ, रती दढ्ेवी निनिवििः षः | ४, ङ. छ, ववां वाप्रः | २९ सोरपुराणं- [ दश व्यमि स ष्वीरिणीं ्रिजन्द्राय श्रद्धया द्िनएङ्वाः । प्राति श्ाश्वताछीकानानाभोगसमन्वितान्‌ ॥ ४८ ॥ संख्या नेवारित पण्यानां कपिरखायाः मदानतः | कुष्णाजिने च महिषी मेषी च दश्च पेनवः; ॥ ४९ ॥ ब्रह्मखोकपरदायिन्यस्तुखापएरष एव च । षोडश ऋतवो ये च दानं तीर्थेषु यररमृतम्‌ ॥ ५० ॥ तदक्षयं भवेष्ानं योगिने च विशेषतः | अयने विषु चेष ग्रहणे चन्द्रमूयेयो; ॥ ५१ ॥ संक्रान्त्यादिषु काेषु दत्तं भवति चाक्षयम्‌ | शिवसुरिश्य यतते रवल्पं वा यदि वा बहु ॥ ५२॥ शिवालये विषेण दन्तं भवति चीक्षयम्‌ | विश्चाखक्ष्ण संयुक्ता वैशाली पएणिमो भवेत्‌ ।। ५३ ॥ तस्यां तिथो तु सेपञ्य ब्राह्मणान्सप् पश्च वो । कृष्णेरेव तिेविद्रान्मधर्ना बाऽप्युपोषितः ॥ ५४ ॥ धर्मराजो यमः साक्षासीयतामिति शक्तितः । द्यद्वेदाथविदुषे यदि वा शिवयोगिने ॥ ५५ ॥ यावन्नीवं कृतैः पपिः कायिकेवाज्सोगतेः | मुच्यते तत्क्षणादेव धमेरजपरसादतः ।॥ ५६ ॥ कृष्णाजिने तिटान्छरत्वा दिरण्यं मधुसपिषी । . ददाति यस्तु विभाय सभैपविः भरभुच्यते ॥ ५७ ॥ अामन्नमुदकुम्भं च वैशाख्यां संप्रयच्छति । परीते धमेराजस्य सवेपापेः परमुच्यते | ५८ ॥ सिद्धा या शिवतिधथिमांपे ृष्णचतुदंशी । तस्यां तिथौ नरो भक्त्या देव्ुदिश्य कस्म ॥ ५९ ॥ ददावि हेम वासी वो फं धोन्यमथापि वा । यत्किदिद्रेद विदुषे दत्तं भवति चाक्षयम्‌ ॥ ६० ॥ अभयं सवेभूतेभ्यो दच्रादाने परं र्भृतम्‌ । न तस्माद धिकं दानं विद्ते च धनेविना ॥ ६१ ॥ $~ ~~~ ~~~ ~~~ ~~~ ~न # घटःचदढसंज्ञेतपस्तकेष्वयं श्छोको न पिते । न~~ ता = [णि । (गजी " 4 दानपाङकथनम्‌ „ चाहतेद्‌ | ३३ एव दानफलं भोक्त परागेऽस्मिन्पृथक्पृथष्‌ | , पठेद्यः शुणुयाद्रयऽपि गोदानस्य फलं रमेत्‌ ॥.६२ ॥ ४३७ ॥ इति श्रीब्रह्मपुराणोपएुराणे भीसीरे सूप्शोनकसंवादे दानोई- विभादिकथनं नाप देश्मोऽप्यायः ॥.१०.॥ +सूत उवाच-अन्यद््तमिदं वश्य श्रणुध्वं पुनिरुङ्खवाः शिवेन कथितं साक्षात्स्वयं, स्कन्दाय पृच्छते ॥ १ ॥ स्कन्द उव्‌ च-देबदेव महदेव. शशाङ्ककृतशेखर ॥ भगे विश्येन्बरेश्ञान कारुण्यामृतवारिषे ॥.२.६ ` करय प्रसीदति क्षिप्रं केन वा ज्ञायते भवान्‌-+ सोगस्त्वद्रिषयः को वा ज्ञानं. च्वद्विपयं च. क्रि॥३॥ सयमेतन्महादेव पुत्रस्मेहाद्रगीहि मे ॥ 9 ॥ श्वर उव्‌।च- मद्भक्तः सवैदा सकन्द मलियो न.शुणाधिकः । सर्वाशी सर्बभक्षी वा सबाचारविरोपकः ॥ ५॥ मत्परो वाञ्जनःफायेगुक्त एव न संशयः + नाहं परसम्मरतपसा न दानेन न स्ज्यया ॥ &:॥ तुष्टोऽहं भक्तिटेदेन क्षिप्रं यच्छे १९ पदम्‌ । जिपुण्डधारी सततं शान्तो र्राक्षफड्न्णः ॥ ७ ॥ , निदम्भः. सत्यसंकल्पो भक्तः स्यादुत्तमो भभ + सुर्यवहठीन्दुभक्तानायुत्तमो वैष्णवः परः ॥ ८ ॥ पेष्णवानां सहस्भ्यः शिवभक्तो विक्चिष्यते । यदि पापरतः क्रूरः स्वाश्रमाचारव्भिंतः. ॥ ९.॥ पम भक्तो यदि भवेत्पूञ्यो मान्यः सं एव हि। येऽपि दम्भं समाभित्य .भक्तानागुपजीत्रिकाः ॥. १० ॥ संसारात्तेऽपि यच्यन्ते किं पुनमंत्परा जना । .:. मद्धक्तानां च माहात्म्य को वा जानाति तत्वतः ॥ ११ ॥ ` जानेऽषं त्वं च जानासि नन्दी जानाति वा गुह्‌ । मस्थो षाऽप्यमागंस्यो मूर्खो वा पण्डितोऽपिःवा ॥ १२ ॥ यङव॑छठभसज्ञितपस्तच्पु.य एकादूलोऽध्यायः स ९व कलोरसक्ितपस्तम्षु पचदस वतेते । तेषु पस्तकरेभेकाद्रोऽध्यायो भिन ए । प. सिविन्यस्तङे . र्तद्‌राश्यायस्थाने. स्गृदीतः। श्र -------- > -----*-भेरमित्यादिः प्रथमः श्छोको न विधते।, नि था ज 9 न न ~ ~ 0 ~ ११. च. छ. क्षन्षणः । २. ठ, च. ४. सद्‌क। धनै २४ सौरषुरार्ण- [ एकादशाष्याभ~~ मम भक्तो यादि मवेत्सर्वस्मादापिको हि सः। भक्तः मियो मे सततं यथा त्वं क्रोश्चसूुदन ॥ १२ ॥ सस्मात्तत्पूजनाद्रस पूजितोऽहं न संश्चयः । मद्धक्त दष्ट यो मोहात्स मां प्रेण सनातनम्‌ । १४॥ तं पजयाति यो मक्त्या स मां पूजितवान्भुह । भक्तिरष्टयिधा स्कन्द सवेश्ास्चेषु पठथते ॥ १५॥ तामहं कथयिष्यामि भक्ति भवविनाक्षिनीम्‌ । मद्वक्तजनवात्सल्यं पूनायाश्वानुमोदनम्‌ ॥ १६ ॥ स्वयमभ्ययैनं भक्त्या ममार्थे चाङ्ख्ेष्टितम्‌ । मत्कथाश्रवणे भक्तिः स्वरनेत्राङ्खविक्रिया ॥ १७॥ ममानुस्मरणं नित्यं यश्च मां नोपजीवति । भरकतिरषटविषा ह्येषा यस्मििश्षोऽपि वतेते ॥ १८ ॥ स विमन्द्री मुनिः श्रीमान्स यतिः स च पभ्डितः। तस्मे दानं सदा देयं तस्माद्रा्चं षडानन ॥ १९ ॥ सकृदभ्यचयेन्मां यो भक्तिखेशसमन्वितः । स महापातकैमंक्तो मम रोके महीयते ॥ २०॥ स्वहस्ताहृतपुष्पाणि मामुदिश््य प्रयच्छति । तानं सवेदानानागुत्तमं पारप्यते ॥ २१ ॥ मयि भक्छिः सदा कायां भवपाश्षिमोचनी । भक्तिमम्यर्त्वहं क्त्स मम योगो हि दुलभः ॥ २२॥ योमात्सजायते ज्ञानं योगौ मस्येकचित्तता । नानं स्वरूपमेव स्याचिदरूपमजर्मव्ययम्‌ ॥ {३ ॥ आनन्दमजरं शुद्धमन्नानेन तिरोहितम्‌ । वेदान्तवाक्यवोधेन तचान्नानं निबतेते ॥ २४ ॥ ्नानं नैवाऽऽत्मनो धर्मो न युणो वा कथचन । ज्ानस्वरूपमेतव्राऽऽत्मां नित्यः स्वैगतः शिवः ॥ २५॥ अहमात्मा समस्तानां भृतार्ना परमेश्वरः । एक एव पदराथेश्च करितो मयि पण्य ॥ २६ ॥ अद्रेतमेकं प्रममात्मानं स्ञानविग्रहम्‌ । नानात्मानं भरपरयन्ति मायया मोहिता जनाः ॥ ६७ ॥ म १५. ग, दवेष्टनपू:२क. ल. ग, (स्मिन्म्टेज्छेऽपि) रक, ख, १. पफररवुन्प्रू । साप्मङ्ञानकथनम्‌ ] व्यासकृतम्‌ । २५ नासटरूषा न सदटूपा माया नेवोधयास्मि सदसदट्‌भ्यामन्यरूपा मिथ्याभरतां सनातना ॥ २८ ॥ विज्ञानमेवमखिरं विन्वाकारमबुद्धयः पश्यन्ति ज्ञानिनस्त्वेक मात्परूपामिदं जमत्‌.॥ २९ ॥ अद्म्रात्मा विथु; शद्धः स्फरिकोपटस्निमः । उष्रधिराहितः शन्तः स्वयंज्योतिः परकाहकः ॥ २० ॥ आत्मन्यवाखिटं भाति शछक्तिकारजतं यथा ।. शुक्तितच्वपरिजानात्तननाशस्तद्रदात्माने ॥ ३९ ॥ कतैत्वं नैव भोक्तृत्वमात्मनोऽस्ति कदाचन ! अ्काराविवेकेन कत्वमिति निशितम्‌ ॥ २३२ ॥ आत्मनो नित्यम॒क्तस्य निविभागस्य षण्मुखं । नैवास्ति फिचित्कतेव्यमित्याहूर्वेदवादिनः ॥ ३३ ॥ कत्वं करणस्य॑व नाऽऽत्मनोऽरिति हि तस्वतः न तेन रिप्यते ह्यात्मा पुण्यापुण्याख्यक्मणा ॥ ३४ ॥ बुद्धधादयो गुणाः सर्पे धछमृदधुदेरछाषिः । अहकाराच सृक्ष्माणि तन्मात्राणीन्द्रियाणि च ॥ ३५॥ स्षमेभ्यः पश्च मृतानि तेभ्यः स्थूरभिदं जगत्‌ 1 चतुर्विंशकमन्यक्तं पुरुषः पञ्चविंशकः ।॥ ३६ ॥ न तस्य कायं करणं क्रियारूपं च विद्यते । स्वाज्ञानात्कथितं सवेमात्मन्येवेति च श्रतिः ॥ ३७ ॥ इति मद्विषयं ज्ञानं कथितं तव पुत्रक ॥ २८ ॥ ४७५ ॥ इाति श्रीब्रह्मपुराणोपएराणे भरीस्भरे सूहश्मनक संवादे हिवभक्त- महिमादिकथनं नपिकादशोऽध्यायः ॥ ११ ॥ श्वर उवा च-मय्येकचित्तता योग इति पूर्वं निरूपितम्‌ । साधनान्यष्टपा तस्य प्वक्ष्याम्यधुना शृणु-॥ १॥ यमाश्च नियमास्ताबदासनान्यपि षण्युख । प्राणायामस्ततः पोक्तः भरत्याहारश धारणा ॥ २॥ ध्यान तथा समाधिश्च ५ आहसा सत्यमस्तेयं ब्रह्मचय ॥ ३ ॥ क. ख. भ. (ता पुपतनी ॥ ९८॥२क, ख. ग. ख । ईिंबिेग्ास्तिं' शतैः । ह ष, भपिः॥ २४॥ ४६ ८ सौः ०राण- * > र 8 पमाः संषेपतः पक्ता नियमाञ्धणु पुत्रक । पः स्वाध्यायस॑तोषः शोचमीश्वरपूजनम्‌ ॥ ।॥ ४ ॥ नेयमाः कथिता वत्स यागसिद्धिप्रदायिनः । र्वेषामेषः म तानेामङ्ेशनननं एह यत्‌ ॥' ५ ॥ गहिसा कथिता सद्धिर्योगसिद्धिमदायिनी । ।थाथैकथनं सत्यमस्तेयमधुना शृणु ॥ ६ ॥ वोर्थेण.वा वेनापि परस्वहरणं च यत्‌ (तेथयित्युच्यते सद्धिरससेय॑ तस्य व॑जंमम्‌ ॥ ७ ॥ परवत मैथुनत्यागो बरह्मचयेमिहोच्यते । {व्याणाम्रप्यनादानमापद्यपि यथेच्छया. ॥ ८ ॥ भपारि्रह इत्युक्ता यगसिद्धेसतु सापमम्‌ । वान््रायणादिना यत्त शरीरस्य च शोषणम्‌ ॥ ९ ॥ (तपः कथितं पुत्र स्वाध्यायमधुना श्रुणु । णद; शतदद्रीयं तथाऽथव॑शिरःरिखा ॥ १० ॥ एतेषां यो जप्रः पुत्र च्वाध्याय इति कीतितः पटच्छारखमभसंतुष्टः संतोष इति पठ्यते ॥ ११ ॥ बाद चाभ्यन्तरे चापि शुद्धिः शोच विधीयते । प्तुतिस्मरणपजाभिवार्पनःकायकममिः ॥ १२ ॥ पयि भक्तदा पुर एतदीश्वरपूनमम्‌ । ५ बृह १६ यमा नियमाः भक्ताः संक्षेपान्न. तु षिस्तरात्‌ ॥.१३॥ यमश्च नियभेयुक्तो योगी मोक्षाय संस्तुतः । स्थिरबृद्धिरसंमृढः प्वमासनमभ्बसेत्‌ ॥ १४ ॥ पद्मक 'स्वारितकं. षाठ सदं कोक्छुटकौञ्ज॑रम्‌ । कोम वुजासनं चेत्र वैयाघ्रं चार्पचन्द्रकम्‌ ॥ १५॥ द्‌ण्ह ताश्ष्याप्तनं श्चूलं खट गं यृद्ररमव च । | मकरे त्रिपथ काष्टं स्थाणुवा हस्तिकणिकम्‌ ॥ १६ ॥ भीमं वीरासनं चापि वाराहं मृगयैणिकम्‌ । कोश॑ चानालिकं चापि सवेतोभद्रमेव च.| १७॥ इत्येतान्यासनान्यत्र सप्र्विश्रतिस॑ख्यया । यीगसंभिद्धिहैतोस्तु कथितानि तवानघ। १८ ॥ 'छनम्‌ । ४ कृ, खु, ण, ष्क चव पः । ५क, त, ग, तश्च क | क्न" ----------------=----------- ~ ---------~-- प्रंणःयमकथनम्‌ | ष्यासकृतम्‌ । ३९ १ ^ एषामेकतरं बटध्वा गुरुभक्तिपरायणः } ` ` न्ारीतो जयेस्ाणानभ्यासक्रमयागतः ॥. १९ ॥ अन्तश्चराणां घायुनां बाह्माभ्यन्तरंरोधनम्‌ † -` ` . प्राणायम इति प्रोक्तो द्विविधः स च कथ्यते ॥ २९ ॥ 'अगभश सगंभेश् तयोराच्ोऽजयः रमृतः । ` ` " दवितीयः सनयः भक्तो धवं व्याहंतिपातृभिः ॥ २१ ॥ रेचकः शून्यकैव पूरकः कृम्यकरतथा । षय चतुविधो भेदः प्राणायामेऽ्र सूरिभिः ॥ २२॥ असूनां नाडयः भोक्ता गफागमटयाश्रयाः । रेचनप्रेचकः परोक्तः शून्यस्तु यथास्थितः ॥ २३ ॥ पूरकः पुरणाद्रायोस्तननिरोधाच कुम्भकः दोहिनो दक्षिणे भागे पिङ्कला नाडिका रणता ॥ २४॥ पितृयोनिरिति ख्यातां भासुस्तत्राधिदेवतम्‌ । दक्षिणेतरगा याच दृडा सा नाडिका स्पृता॥ २५॥ देवयोनिरिति ख्याता चन्द्रस्तत्राधिदेवतम्‌ ।. .. एतयेरुभयोमेध्ये सुषु्ना नाम विश्रुता ॥ २६॥ = प्ञमसूत्रनिमा नाडी कायोख्या ब्रह्मदैवतम्‌ । ` ततः शूल्यं निरालम्बं मध्ये स्वात्मनि योजयेत्‌ ॥ २७ ॥ वाह्यस्थाद्रोधनाद्रयोः श्ल्यकत्यं विनिर्दिसेत्‌ । चन्दरदेवतया मूयः पिबेदगृतय॒त्तमम्‌ ।॥ २८ ॥ आप्यायनं भधेत्तेन एवन कस्मषस्य तु । आपूर्योदरसस्थं तु उचेवायुं निरोधयेत्‌ ॥ २९ ॥ कुम्भकः म्भवत्स रयाद्रैचको वतितस्य च॑ । उरिक्षप्य प्रयतो बायुमजदेवत्यमानयेत्‌ ॥ २० ॥ अङ्ग्टाग्रात्समारभ्य ब्रह्मरनश्रेण मोचयेत्‌ । संकोच्य ईचिफाचक्रमूध्यं नीत्वा रसा्रयम्‌ ॥ ३१ ॥ संक्षोभ्य शद्धिनीं सम्यक्ततो ब्रह्मथुदहां नमेत्‌ । अतेन शोधयेन्सागेमेष्वरं विमलं युनि: ॥ ३२ ॥ [भीगी १. इ. च. छ. रराध | २. ङ. च. छ.ज, ता बयुत्त । २कृ.खनग,. पड" । ४ घ. मुने ॥२२॥ ३८ , सोरपुरार्ण- [ द्मदश्चध्ययि- मेणाभ्यासयोगेन योगस॑सिद्धिमागभवेत्‌ । रुमुक्णां सदा षत्स योमाङ्ः योगसिद्धये ॥ ३३ ॥ विहाय बह्मा तु अङ्खल्यास्तु शनैः शनेः । सौम्येनाऽऽकषयेद्राय नाभावाकृष्य धारयेत्‌ ॥ ३४ ॥ धारयनियतमाणे योगेश्यसमन्वितः | जायते बत्सराद्योगी जरामरणव्भितः ॥ ३५.॥ वायुमाकषेयेद्वाह्यं वामया चोदरं भरत्‌ । नाभिनासान्तरा ध्यायसि; प्राणांश्च जयेद्ध्रुवम्‌ ॥ २६ ॥ मनः स्थेयं भवेद्रत्स तरिषु स्थानेषु धारणात्‌ । अद्कनष्नाभिनासाग्रे वायुं योगी जितासनः ॥ ३७ ॥ अपानं कटिदेशे तु पृष्ठतो वे विनिदिशेत । खदा तत्रेव सथेय एष वायुजयक्रमः ॥ ३८ ॥ रेचकः प्रकश्चेष कुम्भकश्च न विद्यते । निराखम्बे मनः त्वा क्षणास्ाणमितो भवेत्‌ ॥ ३९ ॥ इन्द्रियाणां विचरतां विषयेषु स्वभावतः । निग्रहः भोच्यते यस्तु प्रत्याहारः स उच्यते ॥ ४० ॥ यद्यत्पश्यति तत्सव पश्यदात्मवदात्मनि । प्रत्याहारः स वै पोक्तो योगसाधनयुत्तमम्‌ ॥ ४१ ॥ कर्मेन्द्रियाणां पश्चानां पञचमाग्रेतरेजने ८?) । यदि तजर स्थिरो लोको मनो याति ठदाखयम्‌ ॥ ४२ ॥ उष्रातान्दश्च पश्वेव कारयेद्धारणां बुधः । भराणवायुं निषा॑व मनः सूर्यऽन्तरे क्षिपेत्‌ ॥ ४३ ॥ देवांश्च सिद्धान्गन्धवाशारणान्खेचरान्गणानः। षण्मासाभ्यास्तयोगेन सृक्ष्मज्योतिः भपश्यति ॥ ४४ ॥ ष्टे न स्यान्नरा मृत्युः सर्बन्नश्च परजायते । स्फोटाख्या नाडिका भोक्ता कूमलोकस्तदान्तरे ॥ ४५ ॥ उश्वाये बिन्दुतन्त्वं तु तस्यान्ते गुणवत्स्मरेत । भृतं भव्यं भविष्यं च वतेमानं च दूरतः ॥ ४६ ॥ नानं यत्तद्वेन्ने स्फोटाख्ये ज्ञानमभ्यसेत्‌ । खुलाटे मूध्नि हृदये सदाशिवमनुस्मरेत्‌ ॥ ४७ 1 "0 ५४क.सनग, द्गुलांतु श । २ कृ, ग. ड, च, उ. वायुर र स. -णविष्यद् ष" । शिदध्यानम्‌ ! व्यासदतम्‌ । २९ छदधस्फाश्कसकाशं जटाजृटेन्दुशेखरम्‌ । पथ्चयक्तरं दशथुजं सपेयज्ञोपवीतिनम्‌ ॥ ४८ ॥ ध्यात्येवमात्मनि विशं ध्यान तत्सूरयो षिदुः। तत्रोन्मनस्त्वे भवति न जुणोति न पक्ष्यति ॥ ४९ ॥ न जिघ्रति न स्पृशति न किंचिद्र समीक्षते गुद्योद रादि स्थानेषु वायुं नासां विचिन्तयेत्‌ ॥ ५० ॥ इंशोऽहमिति योगीन्द्रः परानन्देकविग्रहः । जरामरणनिभक्तः शिव एष भवेन्यूनिः ॥ ५१ ॥ ममनागमनाभ्यां यो हीनो बे विषयोज्द्ितः | एकान्तरोन्मनीभावः समाधेरमिधीयते ॥ ५२॥ न बृहृष्रतुनधिन्ता न सूक्ष्मस्यापि चिन्तनम्‌ । न बहिनान्तरं पुत्र ब्रह्मग्रम्थिविमेदनम्‌ ॥ ५३ ॥ न स्थूलं न कृञ वाऽपि म हृस्वं नापि लोपितम्‌ । न शुद्धं नापि वा पीतं न कृष्णं नापि कवुरम्‌ ॥ ५४ ॥ कृत्वा हृत्पद्मनिलये विश्वास्यं विश्वसंभवम्‌ । आत्मानं सबेभूतानां परंस्तात्तमसंरिथतम्‌ ॥ ५५ ॥ सवस्याऽऽधारमग्यक्त मानन्दं उ्योतिरग्ययम्‌ । भधामपुरुषातीतमाकास दहरे शिवम्‌ ॥ ५६ ॥ तदन्तः सवेभूतानामीश्वरं ब्रह्मरूपिणम्‌ । ध्यायेदनादिमंध्यान्तमानन्दादिगुणारयम्‌ ॥ ५७ ॥ महान्तं पुरषं ब्रह्म ब्रह्माणं ब्रह्म चाव्ययम्‌ । अकारान्ते तथाऽऽत्मानं संस्थाप्य परमात्मनि ॥ ५८ ॥ आकार दे वमीज्ञान॑ ध्यायीताऽऽकाश्मध्यगम्‌ । कारणं सवेभावानामानन्देकरसाभ्रयम्‌ ॥ ५९ ॥ पुरणं पुरुषं रथं ध्यायेन्दुच्येत बन्धनात्‌ । शिवभक्तिं विना यस्तु संसारं ततेमिच्छति ॥ ६० ॥ मूढो यथा श्वलाद्गूखेः समुद्रं ततुमिच्छति । तथा विना शभ्रुसेवां संसारतरणं न हि ।॥ ६१॥ क. ख. ग. श्स्वात्म)ि सं । ९ क. ख. म, ग्वभावाना हव. ङ, च, छ, "दै. तमा | ४क. ख भ. (राण्पुः | 92 | सोरपएरोर्ण- [ तरगोदन्तध्यये- सथैसोख्यमद ¦. दं युनान्या काचन देवता । तस्मात्सर्वभयत्नेन अहादेवं मपूजयेत्‌ ॥ ६२.॥ यद्रा गुहायां प्रकृतं जगत्समोहनाखये । विचिन्त्य परम व्याम सवेभूत्ककारणम्‌ ॥ ६३ ॥ जीवनं सर्वभूतानां यत्र लोकः प्रलीयते । आनन्दं बरह्मणः सक्षम यत्परयन्ति युयुक्षवंः ॥ ६४ ॥ तन्पध्ये निदितं व्रह्म केवट ज्ञानठक्षणम्‌ | . . पातुं ति्ठन्महेसेन सोऽश्वुते योगमेभ्वरम्‌ ॥ ६५ ॥ नैकलक्षं द्विरक्षं वा रिक्षं न मवात्मकम्‌ | खवे;पाधिविनिशक्तं समाधिरभिधीयते ॥ ६६ ॥ वोदे वाभ्यन्तरे पुत्र यत्र यत्र मनः क्षिपेत्‌ । तत्र तत्राऽऽत्मनो रूपमानन्दमनुभूयते + ६७ ॥ संस्थाप्य मयि चाऽऽत्मानं परं ज्योतिषि निभुणे | हूतं तिष्ठ॑तः साक्षाचस्य चानुभवो भवेत्‌ ॥ ६८ ॥ सर्वज्ञः परिपूणश्च जरामरणवर्भितः मत्मसादाद्धेद्योगी नान्यथा कोश्चसूदन ॥ ६९ ॥ „¦ तस्मात्सर्वं परित्यज्य कमेजातं सुधुष्करम्‌ । ' मामेकं शरणं गच्छेदन्नान नाञ्चयाम्यहम्‌ ॥ ७० ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राथान्ये च संकराः । मद्धक्तभावनाषता यान्ति मत्परमं पदम्‌ ॥ ७१ ॥ जगतः भेये प्राप्ने नष्टे च कमलद्धवे । मद्धक्ता नैव नश्यन्ति सेच्छाविग्रहारिणः ।॥ ७२ ॥ योगिनां क्थिणां चेव तापसानां यतात्मनाम्‌ । अहमव गतिस्तेषां नान्यदस्तीति निधयः ७३ ॥ ५४८ ॥ इति श्रीव्रह्मएुराणोपणुराणे श्रीसौरे शिवरकन्दसंवादे यमनियम- प्राणायामादिकथनं नाम द्वादशोऽध्यायः ।॥ १२॥ रकन्द्‌ उधाच-भूतकाययिदं देहमापद्रौगाङकं परम्‌ । विषये पीड्यते देव सुखदुःखात्पकेः सदा ॥ १ ॥ अभिभूतो यदा योगी दुःखेरध्यात्मसंभवैः । ` _.,__ _. किथुपायं तदा तस्य यदा वै भौतिकस्य च॥ २॥ ` +. क. स॒. ग. नस्तस्य सशषाद । २ क. खन बतः. प । ३.क.लनगुः च, ४ “दुष्त । | ॥ उपसमे कथनम्‌ | व्यासङत्‌ं । (णः ४? ह्याथिदे विकस्यापे योगसंसिद्धये भरभो ्ोतनोयोपसर्गाणां प्रसादाद्योगिनां बद ॥ ३॥ श्वर उवाच-साच्विका राजसी विन्नास्तामसास्त्विह यागनाय । योगत्रासकराः सर्वे भवन्ति भवतामपि ॥ ४॥ मातिभाश्चक्णीवातीदशेनास्वादवेदना; । | उपसग भवन्त्येते साच्विकास्तु षडेव हि ॥ ५॥ द रिद्रोऽहमहईं चाऽऽढ्यः शूरोऽहं दुबैखस्तया 1 ` मूर्खोऽहं च सुविद्रं सुरूपोऽहमरूपवान्‌ | ६ 1 दाताऽहं कृप्रणश्वाहं सुखी मोम्यहमेव च । `" . अङुीनः कुरीनश्च कण्टकः कण्टकाज्क्ितः 4 ७ 1 मदीयं सवैमेतद्धि वस्त्वित्यादिभजल्पनम्‌ । अहंकारमयं किंचिय्त्तत्छररसनं हि राजसम्‌ \॥। ८ ॥ अन्यत्व चेव बाधियं षङ्कन्तवं दृषटरोगता । शिरोरोगो ज्वरः शखयक्ष्ममृखां चमादयः ॥ ९ ॥ राजसास्तामसाः सर्वे तमोदहकारसयुताः स्याधयो मिशभ्रभावेन पीडयन्तीह देद्िनम्‌ ॥ १० ॥ केवरं जएडयभावेन ढत्वं मोहनं त्था । अज्ञानत्वं च मुकत्वामेत्याद्यास्दमसाः स्थताः ॥ ११ ॥ गुह्यका यातुधानाश्च किंनरोरगराक्षसाः । देवदानवरोद्रथ दैत्या मातरजा गणाः ॥ १२ ॥ तामसास्तु ग्रह्म मृता वायुभूता नरं सदा । पीडयन्तीह विप्रा हि योगाभ्यासरतं ग्रहैः ॥ १३ ॥ एवमाद्युपसगोणां वारणाय च धारणाम्‌ । वक्त्यामि विविधां वत्स योगिनां सिद्धिहेतवे 1 १४ ॥ त्वमादिसप्तधातूनामेकोभूतं तरिचिन्तयत्‌ । प्रणवं कण्ठनासाग्रे सबीजं बाह्नदीपितम्‌ ॥ १९५ ॥ ` क्रारुणेषु च सर्वेषु उपसर्गेषु योगवित्‌ । एतदेव चरेभित्यमुपसयोदयो ययुः ॥ १६ ॥ पित्तरोगाभिभूतो वा योगी योगपरायणः । ध्यानमेतत्मङ्वींत तथाऽन्यच्छरणु पुत्रक ॥ १७ ॥ १ क.ख. ग. दगन्दिसुः । ९२क. एलन ग. टक्षम्‌ । ३ च. छ. नें गू | ३च. छ. नंयथा। ` 8 | सौरषरर्भ- ` [ त्रयोदंशष्यवि सत्तं घौडुनाथस्य चाक्षरं तश्र चिन्तयेत्‌ 1 दुधामिद्छवितं ध्यायेत्स्वस्य मूध्नि जिगा-प्म्‌ ॥ १८ ॥ भति ब्रह्मरन्येण दे निषामनजं सस्तु । क्ीतलेने सुगन्धेन हृस्वं चापि तेन षे ॥ १९॥ वेत्तिकाशथोपस्माश्च भानुना तिमिरं यथा) विंषज्वर्नराग्राश्च नद्यन्त्यभ्यासतो श्रवम्‌ ॥ २० ॥ पु" नाक्षयेदन्धतां योनी दिष्यदृटिः परायते । धश्क्प्यापानमन्यै च चन्द्रदेवत्यया पिबतं ॥ ५१ ॥ पीत्वा पाथियतच्ेन स्तम्भं वाथीर्विनाशयेत्‌ । पुष्टिरिवातुखा तस्यं स्थिरत्वं स्जहीनेता ॥ २२ ॥ इत्वं च सुपीताभम्रभरत्वं वथा स्मरन्‌ । ओत्रमाकश्चवाय्योश्च अत्रैकत्वं विचिन्तयेत्‌ ॥ २२ ॥ मोचये पुन्यं बधिरत्वविनाक्षनम्‌ । कणाति दूरत; सर्व श्रतधारी भषेत्सदा ॥ 2४॥ पियन्मयोऽथ सवारी सतताभ्यासयोगतः । सरजं रसनायां च तट्‌ द्रष्टारं सकरिकम्‌ ॥ २५ ॥ स्मृत्वा पध्ये पुनध्यीयेच्छकृवणी स्वरस्वतीभ्‌ । अडत्वं च क्िरोरोगं ुखरोगान्विनाश्षयेत्‌ | २६ ॥ भगा चेव स्मृतिर्मेधा कथितं बुधिश्तेभो । स्तम्भनं दुष्टसस्वानां सवैवायज्ञयेत्सदा ॥ २७ ॥ हूत्ससोजमतै देवमष्टादक्षशनेधुतम्‌ । नीलीस्णं महाकायं त्रिरक्चन््रजरशापरम्‌ । २८ ॥ सिहच्मौभ्बरं मीम स्वांभरणभृषितेम्‌ । भुभङ्गक्धरभरणं सैकड््णनूपुरम्‌ ॥ २९ ॥ ज्वाटामारकरं दी भागासितदिमाननम्‌ । अभेद्य विजयं रोग्रप्तोभ्यं तरिदकषेन्वरम्‌ ॥ ३० ॥ षु नाङवेद्न्वतामित्यरिः श्छोकत्पू? कणं रेतेषयेवं पुस्तकेषु टो रामं दृयते । तथधा-ृष्टमतरे तु तस्मिन भेनेनेोत्याप्येत्ह््गात्‌ | १ क. ख. म. अन्वत्यं नाशयेदामी । २क, ख. ग. उनृष्याप्र* । ३ क. ख. ग ध्येर्मिवःरये” | ४ घ. येल पृ | ५कृ.ख.ग. न्तः द््दं 9} 4 घ, व्व धृति०।५८द, ङ. च. उ, अ, रर बी( प ।८ ढ्‌. "णमेष्म्‌। इ्प्यानप्‌ } व्यासङृतश्‌ । ४५ कपारमालिनं सोग्रे भीमं द॑प्रकरा्िनप्‌ । अचे करं देबममोयैगेह्धिकारणेः ॥ २१ ॥ स्मरणाद्यजमाचेव तेजसे विघ्ननाशनम्‌ । ूरुद्धरवजेषुदषण्डकायुंकञक्त्यसि ॥ ३२ ॥ पदान्ते दक्षन भागेऽविनाश्चं परमेश्वरम्‌ । परिम्वजखड्ङ्गैरङकुषं च वत । ३३॥ उवालाननेन पाञ्चन वामभागे । अनेन ध्यानयोगेन सव॑विश्नौन्निवारयेत्‌ ॥ ३४ ॥ वदं नयेत्नगत्सवेमाप्यपि पहेश्वरः । सम्यण्दर्चनसंपन्नो नाभिभूयेत कमेभिः ॥ ३५॥ यीगविव्रोगयुक्तात्मा परं निर्वाणमृच्छति । आदित्यमण्डढ दैवे सोम्यं वै पावकं ततः ॥ ३६ ॥ आत्मनो हृदगुद्यवासं स॑चिन्त्येवं महामनिः। तत्न देष प्ररं नतं ध्यायेदीश्चंसुनिम॑लम्‌ ॥ २७ ॥ जगद्रधाप्य स्थितं इत्लं कालाक्ाककिकार्जतम्‌ । वियषशे हृ््दुज्ञे वा योमी योमविदां वर; ॥ ३८ ॥ ईश्वरं चिन्वभत्स्थाणुं ज्ञानमानन्द विग्रहम्‌ । उभावपि स्थिरीहृत्य सोमी मौक्षाय कर्पते ॥ ३९ ॥ बद चित्तं समारोप्य वायोः परभकारयत्‌ । ततो द्रासयाणे संयम्य ब्रह्मरनधे 4 गतः ॥ ४० ॥ छक्षमाधाय तत्रैव यीजयेन्भापे षण्मुख । घृतं धतेष्येव यथां नियुक्तं मयाति चैक्यादविरेषभावम्‌ । तथेव छीनो न भवेत्स भूयः प्ररे चतुर्थे त्वनया च युक्त्या ।'४१।५८९॥ इहापि भरीब्रह्मप्राणोपपुराणे श्रीसौरे शिवस्कन्द सवदि सास्विकिराजस- विघ्रादिकथनं नाष जयोदरेऽध्यायः | १२ ॥ # द्युते उष] च्‌-बतानि संभवक्ष्यमि छुुध्वं एनिश्ङ्धवाः । त्न कृष्णाष्टमी पुण्य सवेषापप्रणासषनम ॥ १ ॥ । गणरणणीणपगियिद किदम भकष भि प म षि क. ख.ग. ड. दम्‌ । २क.ख. ग. 'घ्रान्विनारकेः । २. इ. च. छ, ज, पद्मसो०। ४ क,ख. ग. व. ढः स्मेसोभंवे। ५क. ल. ग. नहमध्ये सं०।६ क. ख, ग. "तं स्वकाः । ७ क. सन्म, न्कृष्डेका।<८क.ख. ग्‌, दव्दृदिषवः। ९क. खरग, था प्रयु | 4: सोरपुरार्ण- [ * .* कृष्णा ऽमीव्रताज्नान्य द्‌ ्रतमसिति .विभतिदम्‌ । ` कृष्णाष्टमीव्रतं कृत्वा ब्रह्मा ब्रह्मत्वमाप्नु्यात्‌ ॥. २ ॥ विष्णुत्वं षाक्रवान्विष्णुः सुरेशत्वं शचीपतिः । कुबेरो यक्षराजत्वं नियन्तुत्वं यमः स्वयम्‌-॥ २ ॥ चन्द्रथन्द्रत्वमापन्नो मणेश्चत्वं गणाधिपः | रकन्दः सेनापतित्वं च तथा चान्ये गणेश्वराः ॥ £ ॥ फुत्वा चैन्वयैमापन्नाः सोभाग्य देवबहभाः । व्रतस्यास्यं पभावेन रष््म्याः परिंरमृद्धरिः ॥ ५॥ ययातिः सार्वभौमत्वं तथा चान्ये टृषोत्तमा; ॥ प्रपयो युनयः सिद्धा गन्धर्वाणां च कन्यकाः ॥ ६ ॥॥ कूत्वा चैव परां सिद्धिं पाप्नाथ युनिषङ्गवाः । नन्दीश्वरेण यत्पोक्तं नारदाय महात्मने ॥ ७ ।} कृष्णाष्टमीव्रतं श्रेष्ठं सवेकामफटपदम्‌ । मेरोर्यदाकषिणं शङ्क सुरासुरनमरङृतम्‌ ॥ ८ ॥ तत्र नन्दीश्वरं दष्टा सथेज्गं शचंयुवहभम्‌ । उपास्यमानं यनिभिः स्तूयमानं मर्ट्णे$ ॥ ९ छ सवीनुग्रहकतीरं स्तुत्या तु विविधैः स्तवैः । अब्रवील्मणिपत्याथ दण्डवन्नारदो मुभिः ॥ १०॥ मारद उव।च-मगवन्सवेतच्छज्न सर्वेषामभयप्रद । केन प्रतेन चीर्णेन तपोषुत्तिः परजायते ॥ ११॥ सौभाग्यं कान्तिमेश्वयंमपत्यं च यशस्तथा । शाश्वतीं युक्तिमन्ते च पञ्युपाश्चविमोचनीम्‌ ॥ १२ ॥ भगवेस्तदूत्रते ब्रूहि कारण्याच्छकरपियम्‌ । मन्दिकैश्वर उव्‌[च-डृष्णाष्टमीव्रतं ्रेष्टुमसिति देवक्रषे शृणु ॥ गणेङत्वे मया ठन्ध॑ं येन चीर्णेन नारद ॥ १३ ॥ ` मासे मागेरिरे पराप्ते कृष्णाष्टम्यां जितेन्द्रियः । अश्वत्थदन्तकाष्टन इत्वा बे दन्तधावनम्‌ ॥ १४ ॥ सानं इत्वा च षिधिवत्तप॑णं चैव नारद । आगत्य भवनं पश्वात्पूजयेच्छ॑करं भयम्‌ ॥ १५ ॥ गोमूत्रं भाश्य विधिवदुपवासी, भवेन । आतेरात्रस्य यज्नरय फलमष्टगुणं भवेत्‌ ॥ १६ ॥ कृष्णष्टर्मत्रतम्‌ ] व्यासदढृतय्‌ । ४५ सर्पिषः प्राशनं पोषे दन्तकाष्ठं च तररमृतम्‌ । . ` पूजयेच्छ॑ञुनामानं भगवन्तं महेश्वरम्‌ ॥ १७॥ वाजपेयाषएटकफरं प्रा्राति श्रद्धयाऽन्वितः । ` माघे वटस्य कथितं गोक्षीरं पराक्नं स्मृतम्‌ ॥ १८ ॥ मारेश्वरं सुसंपूज्य गोमेधस्या्कं फलम्‌ । फार्भुने च तदेवोक्तं कार्यं वे भाशन॑ं च तत्‌ ॥ १९ ॥ संपजयेन्महादेवं राजसु याष्टकं फलम्‌ । काष्मोदुस्बरं चेतरे प्राशने वजिता जनाः ॥ २० ॥ पूजयत्स्थाणुनामानमश्वमेधफलं लभेत्‌ । शिवं संपूज्य वेश्षाखे पीवा चेव कुशोदकम्‌ ॥ २१॥ नश्मेषाषटकफलटं प्राप्ोत्येव हहे नारद । उयेष्ठे फाक्षं भवेत्काष्ठं पृञ्यः पद्पातिर्विंखः ५ ६२ ॥ गवां शङ्खोदकं प्राश्य स्वपेदवरय स्मनिधो । गवां कोटिप्रदानस्य यत्पुण्यं तद्‌ वाप्नुयात्‌ ॥ २३२ ॥ आषाढे चोग्रनामानमिष् प्रार्य च गामयम्‌ । सौत्रामण्यास्तु यत्नस्य फलमष्टगुणं भवेत्‌ ॥ ९४ ॥ पाटाशं श्रावणे रक्तं शवे संपूज्य नारद्‌ । भराशयितषाऽकेपत्राणि कल्पं शिवपुरे वसेत्‌ ॥ २५॥ मासे भद्रपदेऽष्टम्यां उयभ्बकं संभरपूजयेत्‌ । प्राशनं बिल्वपत्रस्य सवैदीक्षाफटं भवेत्‌ ॥ २६ ॥ आश्विने जम्बुदरक्षस्य दन्तकाषयुदरितम्‌ । ह्वर पृजयेद्धक्त्या भाशयेत्तण्डलोदकम्‌ ॥ २७ ॥ पोण्डरीकस्य यन्नस्य फलमष्टगुणं रमेत्‌। मासे तु कातिकेऽ्टस्यामीजशानास्यं परपूजयत्‌ ॥ २८ ॥ पञ्चगव्यं सकृत्पीत्वा अश्रिष्टमफरं मेत्‌ । षपान्ते भोजयेद्धिमाञ्किवभक्तिपरायणान्‌ ॥ २९ ॥ पायसं मधुसंयुक्तं घृतेन सुपरिष्टुतम्‌ । शक्त्या हिरण्यं वासांसि भक्त्या तेभ्यो निवेदयेत्‌ ॥ ३० ॥ देवाय दब्याध्यन्नं वितानध्वजचामरम्‌ । कृष्णां पयस्वन गां च घण्टां कञ्चुकवाससी ॥ ३१ ॥ ष. "ति रेकन्पा। ४३ सोरषुराभ॑- [ पञ्दशाच्ययि~ सरत्नां तात्रकलन्षं गामलंकृत्य नारद्‌ । अरंक।रं च वसं च दक्षिणां च स्वशक्तितः ॥ ३२॥ कर्पकोटिश्त साग्रं शिवोके मदयते | कृष्णाष्टमीव्रतं सस्यक्याप्र देवऋषे पया ॥ ३३ ॥ यदुक्तं देवदेवेन देच्ये विश्व्जा पुरा ॥ ३४॥ सूत उवोच्र-एवं नन्दीश्वराच्छरूत्वा नारदो निङ्गवाः । कृष्णाष्टमीव्रतं पुण्यं ययो बदरिकाश्रमम्‌ ॥ ३५ ॥ व्रतस्यास्य भावं यः प्ठेद्रा शृणुयादपि । अतिसत्रस्य यज्गस्य फलं प्राप्रोत्यमुत्तमम्‌ ॥ ३६ ॥ ६२५ ॥ इति श्रीव्रह्मएराभोपएुराणे श्रीसोरे सृतश्लोनकसंवादे इृष्णाष्टमी- रतं नाम चतुदेश्षोऽध्यायः ॥ १४ ॥ सूत उवाच-अन्यद्‌त्रतं पापहरं देवदेवस्य चक्रिणः । यदुक्तं भानुना पूर्वै याज्ञवल्क्याय योगिने ॥ १ ॥ याज्ञवस्वेय उवाच्‌-जया च विजया चैव फिंफटा कफिंपरायणा । तस्यां विशिष्ट यत्पुण्यं वद कर्यपनन्दन ॥ २ ॥ सूर्भं उवाच- दादश विष्णुदयिता द्वादशी वेष्णवी तिथिः । श्रवणेन समायुक्ता कदाचिद्यदि रुभ्यते ॥ ३ ॥ शु्छपक्षे द्विजश्रेष्ठ विजया सा प्रकीतिता | उपोष्या सा प्रयतनेन सवेपापप्रणाशनी ॥ ४ ॥ या तु एष्येण संयुक्ता फाल्गुनस्य सितातुवे। सा जया द्रादश्ची नाम सवेपापक्षय॑कदी ॥ ५॥ कृतार्यो जायते मत्येस्ताघरुपोष्य द्विजोत्तम । तस्यां स्लातः सदा स्वानो भवेद नात्र संशयः ॥ ६ ॥ सैपूञ्य वस्रुष्षावैः फं साग्रं समश । एकं जपा सहस्रस्य ज॑पस्याऽऽभ्नोति धे फम्‌ ॥ ७॥ दानं सहस्रगुणितं तथा पे विपभोजनम्‌ । दोमशवोपवासश्च सदसरस्य फलमदः ॥ ८ ॥ ऋचमेकामधीते यो विप्रः श्रद्धासमन्वितः । ऋग्वेदस्य समग्रस्य सदेक फलमश्चुते ॥ ९ ॥ ~ --_`___-___________________~_____~____-~--~-~_~-----~--~-~-~-_-~-4 १.€. च छ, ज. एवंजः। ९ च. जपस्याः । रक, ख. ग, णति तत्फठ° । धषनहवक्रतम्‌ | व्याकृतम्‌ । ४४ ` सक्रज॑न्मकृतं पाप ससं वा यटि का बहु| तन्नाकयति गोिन्दरतरयामभ्यय्यं यत्नतः ॥ १० ॥ यश्चोपवासं कुरते तस्यां स्लातो द्विनौत्तम । सवैपापविनिगुक्तो विष्णुोके महीयते ॥ ११1 यः कृत्वा दरदज्ञीपिमां क्षपयेद्धक्तिमान्नरः। ब्रह्मणो दिवसं यावक्तावत्त्वरमे मदीयते ॥ १२॥ तस्मिन्दिने तु संभ यत्कतेग्यं व्रवीम्यहम्‌ । एकादश्यां निराहासे द्रादश्यां परिप्णमर्चयेत्‌ ॥ १३ ॥ गन्ध रुष्पोपहारेश्च विचिधेविधिवन्नरः । मत्स्याय पदौ प्रथमं दूमोय च था किम्‌ ॥ १४॥ वराहायेति जरं नरसिंहाय वा उरः। वामनायेति बे कण्ठं भुजं रामद्रयेति च ॥ १५॥ यजेद्रामेति च मुखं प्रदश्नायेति नासिकाम्‌ । कृष्णनाख्ना च नेत्रे द्रे बुद्धना्ना तथा शिरः ॥ १६ ॥ कल्किनास्ना तथा केक्ान्वामनेति च सवैतः | भक्त्या चाऽऽराध्य गोविन्दं मोपालं च तथा निरि ॥ १७॥ ततस्तस्याग्रतः शुद्धं न्यसेत्कृष्णाजिनं बुधः । तस्योपारे तिरानां तु कृष्णानामाढकं न्यसेत्‌ ॥ १८ ॥ मध्यतः प्रस्थमेकं तु दरिद्रः कुडवं तथा । तिलालाभे यवाः कायो मोधूमारतदं खामतः ॥ १९ ॥ सुखं तच्र फलं बरह्म स्तिेः माभोतिं मानवः । सवरणं रौप्यं ताग्रं वा पात्रं कुयौत्स्वशक्तितः ॥ २० ॥ प्रच्छाद्य पात्रं वासोभिरहतैः सुपरीक्षितैः । सौवण वामनं कृत्वा साक्षसूत्रकपण्डयुम्‌ ॥ २१ ॥ यथाञ्चक्त्या छृतं हस्वं कृतयत्नोपवीतिनम्‌ । एवंरूपं तु तं कृत्वा वामनं भक्तिमान्नरः ॥ २२ ॥ स्थापयेचन्तुषात्रस्थं भक्त्या सम्यगुपोषितः । ुषपेमन्धेः फठै्षूषेः कारोत्येरच॑येद्धरिम्‌ ॥ २२॥. १. ०६ नार २क. ख,ग, न्दु दैवं नागयणं नि।३ क, त. ष, गति परुषः पो # ४८ -सोरष्राण- | पवदशाष्ययि- पवोक्तम्तरिधिना भक्रमोऽयेश्च भक्तितः । मत्स्यः दर्मो वरादृश्च नारसिद्योऽथ वामनः ॥ २४ ॥ रामो राम कृष्णश्च बुद्धः कस्की च ते दश) पेतेमेन्रपदेरदेय नवेश प्रपृजयेत्‌ ॥ २५॥ भक्तस्यात्र विशेषेण फलं फोटिगुणोत्तरम्‌ । ततस्तस्य समीपे तु दधिभक्तं घटे न्यसेत्‌ ॥ २६ ॥ करकं वारिपणं च सुगन्धद्रव्यसंयुतम्‌ । छत्रं चेवाक्षसूत्रं च पादुके गुडिकां तथा ॥ २७ ॥ एवं संपूज्य विधिवदेवदेवं जनाद॑नम्‌ । जागरं तत्र कुवीत गीतमादित्रनादितेः ॥ २८ ॥ एवं सर्वरजन्यन्ते प्रभाते पिमे सति । भदेय शाश्लविहेषे ब्राह्मणाय कुंडुम्बिने ॥ २९ ॥ विष्णुभक्ताय शान्ताय विशेषेण प्रदीयते । गुरौ च साति नान्यस्मे दातव्यमिति निधितम्‌ ॥ ३० ॥ वेदाध्येत्रे सम॑ दानं द्वियुणं तद्धिदे क्था | आचाय दानमकं च सह्तशुणितं तथा ॥ ३१ ॥ भरौ सति ततोऽन्यस्य व्रते यश्च निवेदयेत्‌ । स दुगेतिमवाभोति दत्तं भवति निष्फलम्‌ \} ३२ ॥ अविद्यो वा सविद्यो षा गुरुरेव जनादेनः | मागंरथो वा विमागेस्थो गुरुरेव सद्‌ा गतिः ॥ ३३ ॥ प्रतिपनं गुरं यश्च मोहयाद्धिपतिपद्यते | स जन्मकरोटि नरकं पच्यते पुरुपाधमः ॥ २३४ ॥ एव॑ दसा विधानेन ब्राह्मणाय च भक्तितः | सन्त्रेणानेन दातव्यं पुरोणप्तिन च ॥ ३५॥ मन्त्रेण प्रतिगृह्णीयाद्राद्यणश्च द्विजीत्तम । वामनो बुद्धिदो दाता द्रव्यस्थो वामनः सयम्‌ ।! ३६॥ वामनोऽस्य प्रदाता वै वामनाय नमो नमः ॥ इति दानमन्त्रः । वामनः प्रतिगुह्णाति यामनो वे ददाति च! बामनस्तारको द्वाभ्यां वामनाय नमो नमः|| २७।।इति पतेग्रहमन्त्रः । १क.खल.ग. वरकः २क.ल. ग. भक्तिथाच।२३०. ड, च. छ. ज, संपू्य विधिना देवं द्वः। ४ क्र. स. ग. प्रापतत्‌ । ५ क.खनग. यस्तु मो ६. ऊ. च. छ. ज. मोऽत्तुते, भरणद्रदशीवेतम्‌ ) ठ्यासदतम्‌} ७९ अन्ने परजापतिर्विष्णुरदरन््रशरि भास्करः ) अग्निवायुयेमैव पापं हरतु मे सदा ॥ ३८ ॥ इत्यनदानमन्त्रः। पजन्यो वर्णः सूयः सिरं केशवः शिवः । त्वष्ट यमो वैश्रवणः पापं हरतु मे सदा ॥३२॥इति सरिलदानमन्बः। विप्राणां भोजने दच्चा यथाश्ञक्त्यथ दक्षिणाम्‌ । धृषदाञउ्यं च संप्राश्य पश्चाद्भुञ्जीत वाग्यतः | ४० ॥ भूय यथेच्छया रात्रौ सवेत्रैष विधिः रमृतः । ` समापिते व्रते तरिमन््रह्मञ्डुणु च यत्फलम्‌ । ४१ |) बरह्मणः प्रख्यं यावत्तावरस्वरगे महीयते । ब्रह्मरोकादिरोकेषु युक्त्वा भोगाननेकशः ॥ ४२] पुनः स्वगीद्धुवं प्राप्य जायते महतां कुले । सप्वहौपाधिपत्यं च प्राप्नुयान्ना् संचयः ।॥ ४२ ॥ स्वान्कामानवामोति ततो भुक्ति च गच्छति । इन्द्रस्यावरजो देवो रमाहुदयनन्दनः ॥ ४४ ॥ खिदधस्त्वया देव गृहाणा्य तु वामन ॥ इत्यव्येमन्त्ः । इतीदं शेणुयान्नित्यं पदूव्रतमनुत्तमम्‌ । विषक्त; सवेपापेभ्यः श्रवणद्रादज्गीफलात्‌ ॥ ४५ ॥ ६७० ॥ इति श्रीबह्यपुराणोपपुराणे श्रीसौरे सू तयाज्ञवसक्यसवादे भवण- दरदश्ीवरतकथनं नाम पञ्चदशोऽध्यायः ॥ १५॥ सूत उवा च-अन्यद्व्रतमिदं वक्ष्य शुणुध्वं छनिरद्गवाः । सोमाग्यवधनं पुण्यं महापातकनाशनम्‌ ॥ १ ॥ समदुष्टोपशमनं सैश्वयेपरदं शिष्‌ । यं य॑ कामयते काम त॑ तं प्रा्नोति मानवः।॥२॥ पुरा देवेन सदरेण दग्धः कामा दुरासदः । उपोषिता तिथिरतेन तेनानङ्कत्रयोदक्षी ॥ ३ ॥ श्ुङ्कपक्षे ्रयोदर्यां मासि मागेक्षरे दविजाः । सानं कृत्वाऽथ विधिना सोपवासो जितेन्द्रियः ॥ ४ ॥ भक्त्या त्वनन्यया दें एजयेच्छरशिशेखरम्‌ । (० रष्पेनोनाविधिधुपेनेवेवे् फटेरतथा ॥ ५ ॥ ~~~ -----~-- ~~~ ------- ~~~ ^“~~---------~-~----~--- न नन्द © क. ख. ग, ्वन्मिगा्‌ । २ क. ख, ग. 'वोऽदतेहर्‌" । ९ [ सैरपुराण- [ पेटशव्याके- संगुनाश्ना तिकेरहोमं इयादटोत्तरं शतम्‌ । अनङ्खनान्ना संपूज्य मधु प्राश्य स्वपेन्निशि ॥ ६ + दश्ञानामन्वमधानां फं प्रामोति मानवः | योगेश्वरं सुस॑पञय पौषे पराक्नीत चन्दनम्‌ ॥ ७ ॥ राजनसूयरय यत्नस्य फलमाभोति मानवः । नावरे सुसपूञ्य माघमासे जितेन्द्रियः ॥ ८ ॥ मोक्तिकं पार्य पिमेन्द्राः फं तस्य वदाम्यहम्‌ । यहुरवणेरय यज्ञस्य फलं शतगुणं भवेत्‌ ॥ ९ ॥ सेपऽ्य फारगुने वीरं कद्ुनेरं पराशयोभाशे । गोमेषरय फलं प्राप्य मोदते देवराडिव ॥ १०॥ सुरूपं नामे वे चैत्रे चित्ररत्नतिनिर्भितम्‌ । कपूर पाक्षयेद्राज्ो नरमेषफरं रमेत्‌ ॥ ११॥ पैशाचे च महारूपं देवेशं च प्रपूजयेत्‌ । जातील च संभार्य मोसहस्रफर रमेत्‌ ॥ १२ ॥ उयष्े प्रद्ुश्ननामानं टवङ्ख प्राशयेन्निशि । वाजपेयस्य यज्ञरय फलमष्टयुणोत्तरम्‌ ॥ १२ ॥ उमामर्तेतिनामानमाषाटे संप्रपूजयेत्‌ । तिलोदकं तु संप्रारय पुण्डरीकफलं मेत्‌ ॥ १४ ॥ पूजयेच्छरावणे शरपाणिनं परमेश्वरम्‌ । पराश्ञयेद्रन्धतोय तु अभिष्टमफलं मेत्‌ | १५॥ मासे भाद्रपदे विभाः सच्रोजातं प्रपूजयेत्‌ । अगर प्राशयितवा तु सवेयज्नफलं रमेत्‌ ॥ १६ ॥ मासे चाऽऽन्वयुजे प्रक्षे त्रिदशाधिपतिं यजेत्‌ । सवर्णोदकं तु संपश्य सवणंकोटिफलं लमेत्‌ ॥ १७ ॥ विष्वेश्वरं च कार्तिक्यां पूनयद्धक्तिसयुतः। मदनरय फं प्रार्य कापवट्‌श्युतिमानभयेत्‌ ॥ १८ ॥ प्रतिमासं परवक्ष्यामि दन्तकाष्ानै वे द्विजा; | मिका खादिरं चैव पुक्षापामार्गजे तथा ॥ १९ ॥ जम्बूदुस्बरजाश्वत्थं माखती वटजं तथा | कादम्ब चं तथा क्षं दवा चैव किरीषजम्‌ ॥ २० ॥ ज नाज या मा १९. ङ.च, छ. फटंप्रप्रोः। २क.ख.म, देवेश यचेरः । रक, ख. मन "वियु } अनङ्खत्रयोदर्थनतम्‌ ] व्यासद्रत्‌ १५१ विधाः शरुत पष्पाणि नवेद्यानि तथव च | मालत्याः प्रथम तावत्ततो मरुदकं तथा 1 २१) करवीरः तथा दुन्दमकेपत्राणि सुप्रताः 1 ततो मन्दारर्ष्पाणि मदिकाकृरमानि च 1 २२॥ कादम्ब यूथिकारुष्पं धत्तूर शतपज्रकम्‌ । द्वीङ्छुराणि दे यानि नेवेद्यनि यथाक्रमम्‌ 1 २३॥ आदनं कृशरं चैव शकेरामोदकास्तथा । कंसरं यावकार्तत्र ततः सीह्लिका भवेत्‌ 1 २४ ॥ पश्चखाद्यं परं परोक्तं एरतपृरमनन्तरम्‌ । शालिभक्तेन नवे गुणक(रतदनन्तरभ्‌ ॥ २५॥ नानाविधान्नं नेवं कार्तिक्यां परिकस्पयेत्‌ । एूनानामाने वक्ष्यामि शृणुष्व निप ङ्गन्वाः ॥ २६ ॥४ शकराय नमः पादो गोम गुर्फे शिवाय च। शिवाये जःनुनी एृञ्य क्षं मवायोद्धवाय च ॥ २७ ॥ कैट मन्मथनाश्चाय मदनाय सुरेष्वरे | ! नाभि भवराय सैपूर्य भवान्य नम इत्युमाम्‌ ॥ २८ ॥ वक्षो देवाधिदेवाय अपर्णायै नमः शिवाम्‌ । रतनं विश्वेश्वरायेति स॒रकान्त्य नमा वमः ॥ २९ ॥ कर्द भीमोग्ररूपाय गिरिजाये नमः क्षिवाम्‌ । रकन्धं त्रिदशवन््ाय त्रिशूलिन्यै नमः शिवाम्‌ ॥ २. 1 वाहू पूज॑टयेत्युक्तवा धूसराये नमः सिवामू । हस्तौ शृखधरायेति शलिन्यं नम इत्युमाम्‌ ॥ ३१ ॥ युखं देयस्य संपूर्य वामदेवेति बाम्तः 1 वापाये नम इत्युक्तवा नासां चव कपालिने ॥ २२ 1 मृदान्ये नम इल्युक्त्वा खकारं चेन्दुषारणे | अलकाय॑ नमः पश्चाच्नत्राय नमरतथा ॥ ३३॥ उयक्ष्ये संपूजयेेवीं चिरा गङ्काधराय च | कात्यायनीं ततः पूज्य व्योमकेशाय वै नमः ॥ ३४ ॥ केशान्संपएृञ्य विधिवत्केशिन्यं च नमो नमः। एवं सेवत्सरे पूर्णे सीव्रणे कारयेच्छवम्‌ ।॥ ३५1 १५ क. स. १. प्रष्पाणमि वप्राः णुत न । २क. ए. पः।& [| ६क. ८.ग. १।९ सूनाथनाथत्ि | ४ क. ङ, चर; | न # 4 सोरष्राणै~ ` { सक्तदक्नाभ्वयि- साल्पर तु संस्थाप्य कटश्चोपारे विन्यसेत्‌ । इक्वस्रेण सेखाद् सेपूजञ्य विधिवद्द्विनाः ॥ २६ ॥ आचायीयाथ तं दद्यादित्तश्चाऽ्यविव्भितः } कटाः सोदका देया ब्राह्मणेभ्यः सदक्षिणाः ॥ ३७ ॥ प्राद्यणान्मोजयेद्धक्त्या ज्ञिवभाक्तिपरायणान्‌ | एवं कराते यो तिप्रा भक्त्याऽनङ्न््रयोदश्ीम्‌ ॥ ३८ ॥ मराति रौऽयं सौभाग्यं पुर्ांश्च चिरजीषिनः। शिवखोकं च संप्राप्य हंभोः भियतमा भवेत्‌ ॥ ३९ ॥ ७०९ ५ इति श्रीब्रह्मपुराणोपपुराणे भ्रीसोरे सूतशोनकसंवादेऽनङ्खत्रयोदशी- त्रतकथन्‌ं माप षोडकश्षो-ध्यायः ॥ १६ ॥ कषय ऊच्‌:- यदुक्तं भवता सृत नेष्कटं ज्ञानरुत्तमम्‌ । रुतं चाखिलमस्माभिमनांसि हृषितानि नः ॥ १॥ भाक्तथ शाश्वत्‌ दभो जाताऽस्माकं हि शाश्वती | ® वणौश्रमाचःरविधिमिदःर्न ब्रूहि त्वतः ॥ २ ॥ सूत उप [च-चतुणामपि वणानां विधि ब्यम सुव्रताः; । ज, 0 यदुक्तं भारुना पव॑ मनवे परभष्िने ॥ ३ ॥ येन विश्वेश्वरः शयुः कमेयोगसतेः सद्‌ा । आराध्यते न चान्येन इत्येषा वैदिकी श्रतिः ॥ ४ ॥ बराह्मणः क्षत्रियो वेश्य तुथः शूद्र उच्यते । वणाधत्वार एवेते जय आवा द्विजाः स्मृताः ॥ ५ ॥ ग्रहर्थो ब्रह्मचारी च वानप्रस्थो यतिस्तथा | चत्वारश्चाऽऽश्रमारतेपां पञ्चमो नोपपद्यते ॥ ६ ॥ सर्वेषामाश्रमाणां च वितं दण्डधारणम्‌ । न दण्डेन विना कथ्िदाश्रमीति निगद्यते ॥ ७ ॥ ब्रह्मचारी भवेदण्टी कृष्णाजिनधरंरतथा । मेखली च तथा युण्डी शिखी वा यदि वाजी ॥ < ॥ भिक्षाहारेण सतते वतेनं तस्य सुव्रताः । अग्रिका तथा ढुयौत्सायं प्रातयेथाष्रषे ॥ ९ ॥ (3 क. सरग, राज्यतः । २क. स. ग. पकम्यजाः। ३ क,ख. ग, षः बदु |मेः। # अयमेव पञ्चदश, ध्यायः कखगसंह्धितपृस्केष्पष्टा दुरः । ब्ह्मचःरिधम।: | व्यासकृतम्‌ । ५३ अश्रिकायपरित्यागी पतितः सवैकम॑सु | स्लात्वा संतप्य देवादीन्देबताभ्यचैनं ततः ॥ १०॥ अभिवादनशीलः पयादद्धेषु च यथाक्रमम्‌ । छतेञमेदादने इुयानव प्रत्याभवादनम्‌ ।॥ ११॥ फरोति नाभिवा्योऽस्प यथा शुद्ररतभव सः। आध्यासिमिकं वैदिकैः का तथा लोक्िकमेव वा॥ १२॥ आददीत भुरोयस्मात्तं पूवमभिवादयेत्‌ | असावहमिति ब्रूयासत्युत्थाय यवीयसः ॥ १३ ॥ नाभिवाद्यारतु विप्रेण क्षत्रियाया; कथंचन । शिष्टानां च गरहान्नित्यं > भिक्षामाहुस्य सुव्रतः ॥ १४॥ निवेद्य गुरवेऽश्नीया्राम्यतस्तदनुज्ञया | भक्षेण घतेनं नित्यं नैकान्नादी व्रती भवेत्‌ ॥ १५॥ उपवाससमा भिक्षा परोक्ता वे ब्रह्मचारिणाम्‌ । अनारोग्यमनायुष्यमस्वग्यं चातिभोजनम्‌ ॥ १६॥ अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवभेयेत्‌ । प्राङ्खोऽक्नादि भङ्गो सृयामिदुख एव वा ॥ १७॥ माश्राददद्षुखो निस्य विधिरेष सनातनः । पादा प्रक्षारय [वाधवदाचभ्य प्रयती एजः ।॥ १८ ॥ भुञीत मोन सततं स्परदेवं सदाशिवम्‌ । सोपानत्को जलस्थो वाँ नोष्णीषी चाऽऽचमेदबुधः ॥ १९ ॥ न चेव वपेधाराभिनं तिष्टन्रपन्न च । प्राक्नोया्निरपः धब ब्राह्मेण प्रयता जः ॥ २०॥ सताङ्क्मूटेन खं चवगुषपृशेत्‌ । अङ्कछानाभकाभ्या च सरपृशन्नयनद्रयम्‌ ।॥ <.१॥ अङ्क्टतजनीभ्यां च संरशृशेनासिकारटे । कनिषठाङ्गएयागेन रपृशेर्द्रात्रयुगं द्वज: ॥ २२॥ सवोभिरङ्कटीभिथ हृदयं च तलेन वा । सैस्परेद्रे कषिरस्तद्रदङ्कश्टेनाथवा द्रयम्‌ ॥ २३ ॥ "1 नकन > मिभ्रामाहन्येःयःदि वतन नित्यमित्यन् कठसंज्ञिययोः पुस्तकयोर्नास्ति । ने = म (५ [4 का ॥। © १, भेक्ष्मण | २च, नादि ततं भः ।३बग. वा सोष्णीषं नाच । प सोरपुराणं- [ सप्तदशाध्यये- विन्यस्य दष्षिणे कर्णे ब्रहमसूत्रमुददङ्टुखः । दिवा गूत्रपुरीषे च शव्या दक्षिणागुखः ॥ २४॥ आच्छाद्र पणेवेसुधां तृणेवो मोनसंयुतः । शिरः भादत्य विप्रन्द्रा नान्यथा च कदाचन ।} २५ ॥ पथि गोष्टे नदीतीरे छायायां कूषसंनिधो । तुषाद्धगरकपाेषु न क्षत्रे न चतुष्पथे ॥ २६ ॥ नोद्यने न शमश्षाने च न परमस्तारकादिकान्‌ । न चेवाभियुखः स्रीणां गुसब्राह्मणयोगेवाम्‌ ॥ २७ ॥ जोचं पशात्पकुवींत गन्धलेपष्॑यावाधर । आन्तरं मनसः शुद्धियैथा भवति तटद्विज्धः ॥ २८ ॥ > जितेद्धियः स्यात्सततं षरयात्माऽक्रोधनः शुचिः ।. पर्यञ्जीत सदा वाचं मधुरां हितभाषिणीम्‌ ॥ २९ ॥ परोपयाप पेशन्यं कम रोम तथैव च | यूतं जनपरीवादं सीक््ेद्यारम्भनं तथा ॥ ३० ॥ गन्धमास्यं रध छन वजये दन्तधावनम्‌ । सर्यं पथुषित॑ क्ञ्यै कृतं च लवणे तथा ॥ ३१॥ मलापकषणं सानं शद्रा रभिभाषणम्‌ । गुरोरवज्ञां सततं ब्रह्मचारी विवजेयेत्‌ ॥:२२ ॥ उदकुम्भं सुमनसां -गोशढन्फृत्तिं कुशान्‌ । गुबेथमाहरेनित्यं भेक्षं चाहरहथरेत्‌ ॥ ३३ ॥ आचम्य संयतो नित्यमधीयीत ह्ुदङ्मखः । उपसंह्य तत्पादौ वीक्षमाणो शुरोशरेखम्‌ ॥ ३४ ॥ सर्वेषामेव भूतानां वेदथक्षुः सनार्तनम्‌ । वेदः श्रेयस्करः एसां नान्य इत्यत्रवीद्रावैः ।\ २५ ॥ अनधीत्य द्विजो यस्तु शास्राणि स॒वहन्यपि । श्रणोति ब्राह्मणो नासो नरकाणि प्रपते । ३६ ॥ > रसचितपुस्तकेऽयं श्टोश् न विवयते। रघ. श्ेतुङशञः | रग. च रक्रीचद्‌*।३ग. शक्षवं कहिः। आ'। ४ ङ्‌. १्य्ञ्जनः सः । ५घ, ङ. च. छ. ज. काम्यं लोः | ६ क.ख.ग.ज ज्प्रेक्नाड०।८ बग. ननं हिनाः॥ ३: ॥८व. ङ. च.छ.-ज ्कोतथा । ग । क ग, व. ढ.च. छ. भेश्षं ष्या | २० कृ, ८, ग, “तन्‌ । दे° । अनधःतवेप्रदष्णम्‌ ] व्यासढृतम्‌ ) यानि ० नाधीतविधो यो विभ आचारेषु प्रबतेते ! नाऽऽचारफलमाोतति यथा शद्रस्त्थेव सः ॥ ३७ ॥ निर्यं नेमित्तिकं काम्यं यच्चान्यत्कमं वेदिक्षम्‌ । अनधीतस्य पप्रस्य सवे मवति निष्फलम्‌ ॥ ३८ ॥ अनधीतस्य विपरय एत्रो वाऽध्ययनान्वितः । दुद्रपु्नः स विङ्गेया न वेदफख्मश्रुते ॥ ३९ ॥ वेदं वेदी तथा वेदवेदांश्च चतुरो द्विजाः । अधीत्य गुरवे दत्त्वा दक्षिणां च भवेदूही । ४०॥ रूपलक्षणसयुक्तां फन्याभुद्राहयेत्ततः । अमातृगोतरमभवामसमानाषेगोत्रनाम्‌ ॥ ४१ ॥ मातृतः पश्चमादृध्वै पिततः सभ्षमात्तथा | अगोत्रक्कुलसंपनां रोगदीनां सुरूपिणीम्‌ ॥ ४२ ॥ मातृतः प्चमादंवाकपतुत्तः सप्नमात्तथा । कन्यां धिवाहयेद्यस्तु गुरुतल्पी भवेद्धि सः ॥ ४२ ॥ व्राह्येणेव विवाहेन दैवेनापि तथेव च । आर्षं वे केचिदिच्छन्ति धमकार्येषु गर्हितम्‌ ।। ४४ ॥ धारयद्रेणवीं यष्टिमन्तबोसरतयथोत्तरम्‌ । यज्ञोपवीतद्वितयं सोदकं च कमण्डद्ुम्‌ ॥ ४५ ॥ छन चोष्णीपममटं पादुके बाऽप्युपानहौ । रौक्मे च कुण्डले नित्यं कृत्तकेशनखः शुचिः | ४६ ॥ शु्काम्बरधयो नित्यं सुगन्धः प्रियदशेनः । न जीणमटवद्रासा भवेद्र विभवे सति ॥ ४७॥ ऋतुगामी मवेद्धिमो निषिद्धतिथिवाजितः । पष्ट्ष्टम्यौ पश्वदशीममावास्यां चतुदश्षम्‌ ॥ ४८ ॥ ब्रह्मचारी भवेन्नित्यं जन्म च विरेषतः । आददीताऽऽवसथ्याग्रे जुहुयाननातवेद सम्‌ ॥ ४९ ॥ वेदोदितं रवकं कमं नित्यं कुयोदतन्दरितः । अकुर्वाणः पतत्याञ्चु निरयानतिभी षणान्‌ ॥ ५० ॥ कुयोद्भद्याणि कमणि संध्योपासनमेच च । सख्यं सामापिकैः कुयादुपेयादीश्वरं सदा ॥ ५१ ॥ ग, “म्यं तथाऽन्यय्‌ दक. म. भभूनां रोड. च. छ, 'न्दितम्‌ । अ ९५८५ ५६ सोर. राण- [ अष्टादशचाध्यवे- पापं न गहयेद्िद्रान धम॑ र्यापयेत्कचित्‌ । वयसः कमंणोऽथरय श्रुतस्याभिजनस्य च ॥ ५२ ॥ वेषवान्वुद्धिसादृरय्ौचरन्विचरेत्सदा | भुतिस्पृस्युदितः सम्यक्साधुभिर्यश्च सेवितः ॥ ५३ ॥ तमाचार निपेवेत साधृन्वक्ष्यामि साप्रतम्‌ । मंङ्कयग्नयोमेध्ये मध्यदेशः परकीर्तितः ॥ ५४ ॥ तत्रोत्पन्ना द्विजां ये वै साधवस्ते प्रकीतिताः । यस्तेरयुष्टितो धमः श्रतिस्भृत्योथ सेगतः ॥ ५५ ॥ सदाचारः सवै प्रोक्तो देवदेषेनं शयना । कु रक्षेजाश्च मत्स्याश्च पाश्चालाः श्ुरसेनजाः ॥ ५६ ॥ एते देराः एण्यदेशाः स्वे चान्ये च निन्दिताः | देरोष्येतेषु निवसे द्रा दखणेधेमका रक्षिभिः ॥ ५७ ॥ अतेव दृयते धर्मो नान्यतरेरयत्न वीराव; । | अङ्वङ्कालिङ्खगंश्च सौरेण युजः तथा ॥ ५८ ॥ आभीरं कोङ्कणं चैव द्राविडं दक्षिणापथम्‌ । अन्धं च मागधं चैव देशानेतां श्च वजयेत्‌ ॥ ५९ ॥ नित्यं स्वाध्यायज्ीखः स्यात्पश्चयज्ञपरायणः । शान्तो दान्तो जितक्रोधो लोभमोहविवर्जितः ।॥ ६० ॥ सावित्रीजाप्यनिरतः शिवभक्तिपरायणः । श्राद्धकृर दानानिरतेः प्षमायुक्तो दयाट्कः ॥ ६१ ॥ शदस्थस्तु समाख्यातो न गृहणं ददी भवेत्‌ । न शरीरं भिना देवः पूज्यते गिरिजापतिः ॥ ६२॥ बह्यचारी गृहस्थो वा वानप्रस्थोऽथवा यातिः । शिवभक्तियुतं कमं इुवेन्पुच्येत बन्धनात्‌ ॥ ६३ ॥ ७७२ ॥ होते शरीबरह्मपराणोपएराणे श्रीसौरे सूतशौनकसंवादे वणांथमाचार- विधिकथनं माम सक्षदशोऽध्यायः ॥ १७ ॥ सूत उवाच-रेनेवाभियं वाक्यं नानृतं न च ममेभित्‌ । न रस्यात्सषैभूतानि न वेदानां च इत्सनम्‌ ॥ १॥ # कत्वडःचठसंरितवृस्तकेष्वयं श्छेको नात्ति । =------------------ ---- ९ग. वेणवा०। २ घ. “माचारं बिच । ९ ग. श्जागन्यावे। ४ग.व.ठ. च. छ. ज. शन भनुना ।५क.ख. च. छ, शश्व पञ्चः 1६ ग, न्ये तिनि" । द्विजधमोः ] व्यस्तम्‌ 1 इश्वरः सवभूतानां साक्षी यः सर्वकर्मणाम्‌ । स्मरणान्मोक्षदः शेयुस्तस्य नन्दां वजयत 1 २ # शाल्चेषु हर्यते शद्धिमेद्यपातकिनामपि । निन्दकानां मरैशस्य शद्धिने खल दृश्यते ॥ २ ॥ जट तुणे वा ज्ञके वा मृदं वा कष्टमेव वा। परस्यापहरञ्जन्तु नर परतिपद्यते ॥ ४ ॥ नित्ययीचनको न स्याद्याचितं नेव याचयेत्‌ 1 आणानपहरत्येषप याचकरस्तस्य दुमतिः ॥ ५ ॥ ररीतव्यानि पुष्पाणि देवाचैनविधो द्विजः ) नेकरमादेव नियतमनमुज्ञाय केवलम्‌ ॥ & ¶ तृणं काष्ठं फक पुष्पं भकारे वे हरेद्वधः । धमाथ केवरं विभो ह्यन्यथा पतितो भवेत्‌ ॥ ७ ॥ तिलमद्वयवादीनां सिग्राद्या यदि स्थिते; | ्ुधतिनोन्यदा वितरेधरमत्रिद्धिरिति स्थितिः। ८ ॥ अनृतात्पारदोयच तथाऽमक्ष्यरय भक्षणात्‌ । अश्रोतधमेचरणास्पिपं नश्यति वै छलम्‌ ॥ ९ ॥ ज्ञान्रद्धस्तपाषृद्धा वयोषटद्ध इति तरयः | यूवेः पूर्गोऽभिवाश्यः स्यास्पूत्रोभातरे परः परः ॥ १० ॥ तरेपुण्ड्ूधारी सतते ब्राह्मणः सवकर्मसु । भस्मनेवाभिद्येजस्य शिवाग्निजानितेन वा ॥ ११॥ न मृसंः सह संवासः पतितेन कदाचन । वेदनिन्दारतेनव न चापीम्वरानेन्दकैः ॥ २२॥ प्न्य शष्कयैराणि विवाद वनेयेत्सदा । धयन्तीं गां परक्षेत्रे न चाऽऽचक्षीत कस्यचित्‌ ॥ १३ वह्टभिन परिरोधं च कुयोन्न कृतिभिर्तथा । कि 6 क, ॥ तिथं पक्षस्य न ब्रूयानेक्षत्राणि न निदेरेत्‌। १४॥ न पापं पापिनां व्रूयात्तथाऽपापमपापिनाम्‌। सत्येन तुल्यदोषी स्यादसत्येन द्विदषभ[क्‌ ॥ १५॥ क. ख. ग. नन्तुमए्णप्र। रक. षट. ग, ध्याजन।दक.ख.ग. क. ख, ग, शद्युनं ञ्युः। ५कर,ख.ग, “ब नक्षुत्राभे विः । ८ 1 1 "ग्राञ्यो य° । कि "० भ > -9 सौरपुरार्ण- [ ऽ. छए'दया(ध्य ।१-- याने भिथ्याभिङ्ञस्तानां पतन्त्यश्रूणि रोदनात्‌ । तानि पत्रान्पश्ुःप्रन्ति तेषां पिथ्याभकेसिनाम्‌ ॥ १६॥ अह्यहत्या सुरापानं स्तेयं गुवेङ्नागमः दं विरोधनं वृद्धनारित मिथ्यामिरसिने ॥ १७॥ मानं मदं तथा शोकं देष च परिवज॑येत्‌ । रविवारे न ङ्त भष्टभेरवभक्षणम्‌ ॥ १८ ॥ धनकामो जनः सत्य नात्र काया विचारणा | रविवारे तु सवण वञ्यं माजनपात्रकं ॥ १९ ॥ तथा तलोप च धनकामेन भृतये | न कुयीत्कस्याचेत्पीडां सुतं क्षिष्यं च ताडयेत्‌ ॥ २० ॥ न नदीषु नदीं बरूयात्पव॑तेषु च पवेतम्‌ । भरवासे भोजने चापि न स्यजेःसहयाप्यिनम्‌ ॥ २१॥ शिरोभ्यद्नवशिष्टेन तैरेनाङ्खः न केषयेन्‌ । ने सर्शखैः कीडेत स्वानि खाने न संस्पृशेत्‌ ॥ २२ ॥ न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः क्षिरः। न लौकिकैः रतवैदवारतोषयेद्वाह्जेरपि ॥ २३ ॥ न दन्तेनेखरोमाणि च्छिन्द्रास्सुर्रं न बोधयेत्‌ । न बाखातपमासेवेत्मेतधमं विवजयेत्‌ ॥ २४॥ नाश्चुद्धोऽ््निं परिचरेन्न देवान्कीतैयेदषीन्‌ । न वामहस्तेनदढधन्य पित्रे उतरे + वा जलम्‌ ॥ २५ ॥ करेणेकेन यद्वारि पीतं तन्पदिरासमम्‌ | विन्वेश्वरयुमाकान्तं विश्वान्तसोमिणं विम्‌ ॥ २६ ॥ न बह्मायरैः समं ब्रूयाच्छाक्तिमभिने च पावतीम्‌ । ब्रूयाद्महे समं हु ब्रह्मत्रष्ण्वादिभेः सुरैः ॥ २७ ॥ यः कथित्तमसाऽऽविष्टः कदाचिनेव तं रपृरेत्‌ । सवस्मादधिकं ब्रुयाद्धगवन्तमुमापातिम्‌ ॥ २८ ॥ तथा दूरं च गिरिजां द्विजः श्रेयोर्थिभिः सदा| पराक्तियं न भाषेत नायाञ्यं याजयेर्‌ष्िजाः ॥ २९ ॥ ~~~ - ~~" --- ------- ~~~ ~~~ ~~ ------~~ -------~ ----=~ -~--------- -------नन-------- =-= न~ -------= ~न ~~~ ---चममयिषयनगिि * रविता इत्ण द भू इत्यन्य श्टोक्यं कलगवजद्नं ज्ञेतपुस्तकरषु नास्ति । [1 --------~- = -~------~--न-----~--------"~-~------~------- १ ण कनडकममह्ि च न. ठ. च.ठछ.ज.नरस्र.पेक्रोः।२व ऋतपा}. भं प्रभः + दनः { ] व्यासक्त) ॥ ४ न देवायतने गच्छतकदाचिचेभदक्षिणम्‌ । न निन्देद्योगिनः सिद्धन्त्रतिने नो य्वीरदथा॥३०॥ न चाऽऽकरमिदृगुरोश्छायां न तथौऽञ्ञां गुरः सदा । वक्ष्यमाणेन विधिना क्लानं कुयात्समाहितः ॥ २१ ॥ भूमिं व्याहृतिभिः रपृष्ठा# खनमानं श्रु चाशया । ! उद्धताऽसीति सश गन्धद्वारेति गोमयम्‌ ॥ २२ ॥ अपाघमित्यपामा् दू संश दूर्वया । जख्वीरं समासाय शुचौ देशे समाहितः ॥ ३३ ॥ आदित्या इति संभक्ष्य कूलं तीयस्य सुव्रतः । चो देशे मतिष्ठाप्य मायञ्या पोक्षयेत्ततः ॥ ३४ ॥ मागद्रयै स तां पदकं दिक्षु विसजयेत्‌ । यत इन्द्रादिमन्रैश्च चतुभिरतु यथाक्रमम्‌ 1 ३५ ॥ अवगाह्य जरे पश्चाच्ीरे चैवोपविक््य च । अवशिष्टेन भागेन मन्त्रेश्वाऽऽङेपयेत्करमात्‌ ॥ २३६ ॥ अक्षीभ्यामितिमन्त्रेण इुखमाटेषयेद्‌ बुधः । ओओीवाभ्यामिति च ग्रीर्वा तलिङ्घन तथा भूना ॥ २७ ।१ कारीरं यज्ञुक्त्वाऽथ > हृदयं परिरेपयेत्‌ ) नाभिमानन्दनन्देति शिष्टं मूध्नि विनिक्षिपेत्‌ ॥ ३८ ॥ ूर्ानमितिमन्त्रेण ति्दृवीक्षतादि कम्‌ । हिरण्यशङ्कमित्युक्त्वा तीं संप्राथ्यं बुद्धिमान्‌ ॥ जपेच्छुद्ध मातिः पएशारसृक्तं चेवाघमषणम्‌ । ३९ ॥ द्विपदां च जयेदे्वी सवेषापप्रणाशनीप्र्‌ । इद्‌ तु वारुणं सानं मन्त्र्लानमथोच्यते ॥ ४० ॥ आघ्रेयं भस्मना स्नानं वायव्यं रजसा मवाम्‌ । दिव्यमातपवर्षेण तत्तु फायेमनन्तरम्‌ ॥ ४१ ॥ अर्द्रंण वाससा चान्यन्मानसं शिवचिन्तनम्‌ । सखानानां चेव सर्धेषां मानसं सलानमुच्मम्‌ ॥ ४२ ॥ + अच लर्तरित्वा च सलाश्यत्यपे्षितमिति प्रतिभाति । ~< उक्गत्वाऽथ हदु धमित्या यर्<ख्यां गुः । रयप.चन्ड्‌, न. संहत्य दू + ४ कख, ग ध्यंचलां। ५क, ख, म, न्कस्तु च| ६९ सौःपुराणं- [अष्ट दशाघ्कये-- स्लात्वाऽयाऽऽचम्य विधिवत्तपयेच सुरान्पितम्‌ | पुनराचम्य विधिना मार्जनं च समाचरेत्‌ ४ २ ॥ दग्ाललाञ्ञार पात्सएत्र सद्ररूप्प्ण । ततो दभासते स्थित्वा गायत्री भ्रजपेद्‌प्रन; ॥ ७४ १ जवणिकानां सर्वेषां गाय्री परमा गतिः । यद्रायञ्याः परं त्व देवदेवो महेश्वरः ॥ ४५.॥ इति ज्ञारवा जपेष्दरानगायच्याः फटगश्ुते । यौ ह्यन्यथा तु मरुते गायत्रीं शिवरूपिणम्‌ | ५६ पच्यते स महार नरके कस्पसस्यया | पादाश्चत्वारो गायस्या वेद्‌ाटार एषं ते ॥ ४७ ॥ विरश्चिविषप्णुरत्रशाः पादानां देवताः कमात्‌ । एवं ज्ञारव्‌7 विधान गायत्रीं वेदमातरम्‌ | ४८ ॥ जपेन्मादे्वरं ऽयोतिनित्यमेव प्काङरते । उपातष्टद्‌ थाऽअदेप्य रद्ररूपिणमव्ययम्‌ ॥ ४९ ६ भक्तेः स्तोत्र मम्ब पेदेतिदाससंभवेः । पावमानानि सक्तानि ब्रह्ययज्ञपरसिद्धये ॥ ५२ ।\ जपेतसमाहितो भूरा दद्रश्चव पिक्ेषतः । मानेनाऽऽगत्य भवनं पृजयाच्छवमव्ययम्‌ ॥ ५१ ।} पटक्षरेण सन्त्रेण मानरताक्या तथेव च । पडक्षरात्परो मन्त्रा वेदेषु च चंतुष्वेपि ॥ ५२ ॥ नास्तीस्युवाच भगवान्देवदेवः स्वयं रषिः । पत्रैः पुष्पैः फटेवाऽपि दूवोभिर्दकेरपि ॥ ५३ ॥ नासंपञ्य महादेवं जज्ञ ब्राह्मणः सदा । व्राह्मणक्षन्नियविकशां कमणां योगिनामपि ॥ ५५ ॥ गतिविभ्वेश्वरो देवो भवो नान्य इति शरुतिः । कुयात्पश्चः महायज्ञान््रहस्थः श्रद्धयाऽन्वितः ॥ ५५ ॥ पश्चयत्नपरित्यागादाश्रमौद वह्ीयते ॥ देवयज्ञो भूतयक्नः पिततुयङ्न स्तथाऽप्र; ॥ ५६ ॥ मामुषो ब्रह्मयन्नश्च पञ्च यज्ञाः प्रकीर्तिताः तेव्यो वैश्वदेवस्तु देवयजन उदीरितः ॥ ५७ ॥ नह~---~-~------------ १ द्‌. उ ब्रह्म २क. ख. ग, जपन्दिनाः॥४४॥३२ क. ख. ग, इ. वृषः | महायक्गाः | व्यासकृतम्‌ | ६? हं तश्पेण भतभ्यो बां यतमखं विदुः । विप्रं तु भांजयदेकं पितेदुविह्य यत्नतः ॥ ५८ ॥ नित्यश्राद्ध्‌ तद पदृयन्ने प्रचक्षत | यथाङ्रक्त्यन्नष्<न्य पदयाह्राह्यणाय वे ॥ ५९ ॥ आताय पूजयदक्ल्या 1 सेदेभावसमान्वतः | सोऽतिथिः स्वगेसोपानमिति देवोऽव्रवीद्राषेः ॥ ६० ॥ प्रद्याद्व्रतकारं बा भिष्टां च भवभावतः। अक्षयं तत्फलं प्राह भवभावो हि दरेभः ॥ ६१ ॥ वेदाभ्यासरता निस्य तद्विचाररतो भवेत्‌ । ब्रह्मयज्ञः समदिष्ट ब्रह्मखाकफरपदः ॥ ६२ ॥ एतान्कृत्वैय सततं जुद्ीताऽऽश्रमधममिः । न्यथा यो हि ञुङनक्तेऽसन परत्यं शूकरतां त्रनेत्‌ ॥ ६२ ॥ यदि विष्वेश्वरे स्थाणो भक्तिरेकेव निशसा | कि तैः पञ्चमहाय्नेरयेवौ विविधे॑खैः ॥ ६४ ॥ ८३६ ॥ हति श्रीव्रह्मएयणोपपराणे श्रीसौरे सूतशौनकसंवादे द्विजधम- कथन नाभाषएटदरोऽध्यायः ॥ १८ ॥ सूत उवाच-श्राद्ं दर्शेऽथ कंत्‌व्यमषटकास्वयनद्रये | वियुवे च व्यतोपाते तीथपु च विरशेपतः॥ १॥ परीक्ष्य व्राह्मणान्सम्यण्वेदवेदाङ्कपारगान्‌ । विशेषाच्छिवभक्तांथ रद्रजाप्यपरायणान्‌ ॥ २॥ अभावे शिवभक्तानां सदाचाररताश्िनान। भाजयेच्छ्द्धया धाद्धे रिवबुद्धया समाहितः॥ ३॥ वरतोप्वासनिरताः सोमपाः सयतेद्धियाः। आग्रहोत्रपरा; शान्ता बचा गुस्प्नकाः ॥ ४१ त्रिणाचिकेताः ज्िष्याच त्रिमधुत्रिसुपण्काः। प्रन्त्रव्राह्यणवेत्तारः पराणरमरतिपास्काः ॥ ५॥ अध्यात्मक्ास्ानरता ब्राह्मणाः; पङ्क्तिपावनाः । एकं वा भोजयेद्धिं शिवभक्तिपरायणम्‌ ।॥ £ ॥ तेन पता भवन्त्येव यृ केचित्पङ्क्तिदृषकाः; । वधबन्धोपजीवी च दएषलः शूद्रयाजकाः ॥ ७ ॥ ` १क. ख,ग. ग्यच्छक्त्या । रव. ङ्‌. च, छ. ज, मकर्मः। ३क., ल, ग, स्त्य सूक । ४ क.ख., ग. एक़ेचभोः | ५१, इ, च, छ. ज, यादकः | ६२ सौरपुराणं- [ एके नप्रताष्यये- ७०५१ वेदविक्रयिणश्ैव श्रतिनिक्रयिणरतथा । वेदुविक्रयिणश्वान्ये कोपिनः इुण्डगोटको ॥ ८ ॥ फायस्था छम्बकणीश नित्य राजोपसेवकाः । नक्षत्रतिथिवक्तारो भिषक्‌शास्चीपजीविनः ॥ ९ ॥ व्याधिनः काव्यकतांरो गायकाशैव गोप्रिणः ¦ वेदनिन्दारताभैव कृतघ्राः पिश्चुनास्तथा ॥ १०॥ दीनातिरिक्तदेहाश्च श्राद्धे वञ्याः प्रयत्नतः । त्रह्महत्थामव्राभोति याद स्लीगमनं भवेत्‌ । ११॥ अध्वानं फटहं कों पूत्रभायादिताडनम्‌ । श्राद्धभोजी भतरेश्यो हि तिने परिवभयेत्‌ ॥ १२॥ ्रक्षालयेत्ततः पादावचिते मण्डले शुभे । चतुरस ब्राह्यणस्य प्षज्चियस्य त्रिकोणकम्‌ ॥ १३ ॥ यतुं चैव वैश्यस्य शृ्रस्याभ्युक्षणं स्मृतम्‌ । उपवेश्य ततो विग्रान्दस्वा चैव ङशासनम्‌ ॥ १४॥ पश्चाच्छ्ाद्धस्य रक्षां तिलांश्च विकिरेत्ततः । विश्वेदेवानथाऽऽहूय विष्वेदेवास इत्य॒चा ॥ १५ ॥ शेनोदैव्या जलं क्षिप्त्वा सपवित्रे तु भाजने । यवान्यवोऽसीति तथा गन्ध रएष्यं च निक्षिपेत्‌ । ॥ १६ ॥ या दिज्या इति मन्त्रेण हस्तेऽप्य॑ध्यै विनिक्षिपेत्‌ । पदद्या्न्थमार्यादि भूपे वासांसि शक्तितः ॥ १७॥ अपसव्यं ततः कृत्वा पितृनावाहयेत्ततः । उङान्तस्त्वोते च ऋचा आवाह्य तदनुन्नया ॥ १८ ॥ जपेदायन्तु न ऋचं तिलोऽसीति विखांस्तथा । क्षिपेर्दरध्यं यथाप विपहस्ते समाहितः ॥ १९ ॥ सं क्षवान्पक्षिपेत्यात्र न्युञ्जं चेव यथा भवेत्‌ । पितृभ्यः स्थानमसीति ततोऽग्नोकरणे मतम्‌ ॥ २० ॥ अभ्रो करिष्य इत्युक्त्वा इुरुष्येत्यभ्यनुज्गया । अन्न घृतप्ठुतं बह्व जुहूुयातिपितृयज्नवत्‌ ॥ २१ ॥ १ क. ग. व. दयुचो ¡°| २ व वोऽपिमन्बेण गः | ३क.ख. ग. ष, ड. छ, च, ष्व्युप विः | ४ क, ख.प्‌, ध्र, इ, =, १द््‌ यः| ्रद्धविभिः | व्यासकृतम्‌ | ६२ अग्रेरभाबाद्धिमस्य पाणी होमो विधीयते । महादेवस्य पुरता गोष्टे वा श्रद्धयाऽन्वितः ॥ २२ ॥ पिण्डनिर्वपणं कृत्वा ब्राह्मंणाभ्चैव भोजयेत्‌ । केचिदप्येवमिच्छन्ति नेव भानोपतं द्विजाः ॥ २३॥ तरिविधं पायसं द्याद्भकष्याणि सुबदन्यपि । लेद्यं चोष्यं तथा कामेरष्पमेव फं विना ॥ २४॥ िविधान्यापे मांसानि पितृणां मीतिपूवंकम्‌ । दत्तान्यपि निष्षिद्धानि श्राद्धं नेवाष्षयं भवेत्‌ । २५॥ नाश्नाति यो द्विजो सासं नियुक्तः पितृश्भेणि । स मत्य नरकं याति पशुत्वं च भपद्यत ॥ २६ ॥ धर्मसं प्राणं च तथाऽथर्वङशिररतथा । रुद्राश्च पौरष सूक्तं व्राह्मणाऽश्रावयेत्ततः ॥ २७ ॥ धञ्ञीरन््राह्मणाः सरवे वाग्यता पृतैभोजनाः । विकिरं निक्षिपेत्पथाच्छेषमन्‌मथात्रवीत्‌ ॥ २८८ ॥ दस्तपक्षालनं दच्वा कुया स्वरितवाचनम्‌ । दग्र दक्षिणां भक्त्या स्वधाकारणगुदीरयेत्‌ ॥ २९॥ दातारो नोऽभिवधेन्तां बाजेवाजेति वै ऋचम्‌ । जप्त्वा च ब्राह्मणान्स्तुत्वा नमस्कृत्य बिसजेयेत्‌ ॥ ३० ॥ भोक्ता च श्राद्धद्रतस्यां रजन्यां मेथुन त्यजेत्‌ | स्वाध्यायं च तथाऽध्वानं प्रयत्नेन विवजयेत्‌ ॥ ३१ ॥ अध्वगो व्यसनी चेष विक्षेषेण हयनभिकः । आमश्राद्धं दविजः कुयाडेटस्तु सदेव हि ॥ ३२ ॥ फटेरपि च मेवा कुयाच्छाद्धं च निधनः । खात्वा तिरोदकेवाऽपि तप॑येच्छद्धया पित्न्‌ ॥ ३३ ॥ श्रद्धया तु कृते श्राद्धे भगवान्नीटरोहितः । प्रीतो भवति विश्वात्मा विश्वेशो हव्यकव्यञ्क्‌ ।॥ ३४।॥ ८७०॥ इति भ्रीब्रह्मपुराणोपपराणे श्रीसौरे र तशोनकसंवादे श्राद्धविधि- कथनं नामेकोनविंशोऽध्यायः ॥ १९ ॥ _ सूत उवाच-अथ धर्मो बनर्थानाद्ुच्यते बुणुत द्वेनाः । क $ मै ५५ प्राता भवतु यनासां मगवान्भगनन्रहा ॥ १ ॥ मि छ ~~ =-= ~ -~----~ -------~-~- न -- ~ >~ --क+ - = न (ि प १क.ख.ग. हूनिच । छे" । क. ठ. ग.ज. ममृष्णेः | ३ क. व्र. गरज, "तमाज"। ४ क. स, ग. 'ठश्वप्त। ५ क.ख.ग. दधतु नि'। ९9 सोरएरार्ण- [ (चाध्याये ~. शरीरमात्मना दृष्ट पलिता द्‌षितम्‌ । पत्रेषु भायो निक्षिप्य वनं गच्छेदद्िनोत्तमः ॥ २॥ फलमूलाज्ञनो नित्यं पश्चयज्नपरायणः। अतिथि पूजयेद्धक्तंया मत्वा रषे इति श्रुतिः ॥ २॥ अष्टो ग्रासांश्च अुञ्ञीत चीरवासा भवेञ्जी | मवेचिषत्रणश्लायी नित्यं स्वाध्यायतत्परः ॥ ४॥ दयां च सवभूतेषु न इुयान्निशि भोजनम्‌ । वजयेदरभ्रामजातानि पष्पाणि च फलानि च ॥ ५॥ यादे गच्छेत्सपत्नीको ब्रह्मचार्येव सवेदा । यादे गच्छेद्रनी मायी प्रायधित्ती भवेदृषिः ॥ ६॥ आदिगभां मवेत्तर्याः स चाण्डःलसमो भवेत्‌ । ` सवेभूतानुकम्पी स्यात्सविभागरतः सदा ।॥ ७॥ परिवादं मृषावादं निद्राख्यं तरिवजेयेत्‌ | शीणपणाशनो वा स्यात्कृच्छेवा वतेयेत्सदा ॥ ८ ॥ रिवशूजारतो नित्यं शिवध्यानपरायणः । एवं यो वतेते नित्यं वानपररथाश्रमे द्विजः ॥ ९॥ परां गतिमवाभोति देहान्ते शाश्वतं पदम्‌ । यदा मनसि वैराग्य जायते सर्ववस्तुषु ॥ १० ॥ तदा च सन्यसेद््नन्यथा पतितो भवरत्‌ | वेदान्ताभ्यासनिरतो दान्तः शान्तो नितेन्ियः ॥ ११॥ निर्ममो निर्भयो नित्यं निदो निष्परिग्रहः । जीणकोवीनवासाः स्यान्बुण्डो नग्रोऽथवा भवेत्‌ ॥ १२ ॥ [क दण्डा वा भवेष्टद्रनिव्येषां वैदिकी श्रतिः समः शत्र च मित्रे च तथा मानापमानयोः ॥ १३॥ भक्ष्येण वतयेन्निव्यं नेकानादी भवेत्छचित्‌ । एकान्नादो भवे्स्तु कदाचिष्टम्पये यतिः ॥ १४॥ निष्कृतिनब तस्यास्ति धमेशास्ेषु समथा । भवेत्रिषवणस्नायी मस्मोद्रलितविग्रहः ।॥ १५ ॥ प्रणवं प्रजपेनित्यं मोक्षशाक्चस्य चिन्तकः | बेदान्तांत्च पेनित्यं तेपाम्थश्च चिन्तयेत्‌ ॥ १६ ॥ -------~---~- ~~ ~ -~-~+~-==------~---~- १. तमाः॥२॥२व.ङ.च.छ. ज. तिस्तिः।३ च, छ. °त्‌ | जीर 1 ©." ,* ^ > ४ धर रः. च. चछ. भे. प्रिजा!॥ ९॥ 4 फल. मग. ण्यो यो भि] सन्यासधमौः | | च्यासदृतम्‌ । १६१५ आत्मानं चिन्तयेषेवमीश्नं षिथुफन्ययय्‌ १ अनन्त निरयणं इन्त पुरषं अकृतेऽ परम्‌-॥। १७ कारणं सेवेर्जगतामोधारं सवेतीमुखम्‌ । ` ` चिद्रूपं शेकरें स्थाणुमानन्दमजरं विभुम्‌ । १२८ ॥ येरकं सवभत्तानामेकं जह्य महेश्वरम्‌ । अप्रमेयमनाद्यन्तं रवय॑ञ्यातिः सनातनम्‌ ॥ १९ ४ तननिष्ठस्तन्मयो भूत्वा योगयुक्तो मदयन आचिर्णेव काटेन परं बह्माधिगंच्छति 11 २० ॥ दैन: संन्यसनादेव पपिभ्यः सेपयुच्यवे । ज्ञाची मोक्षमवाभओति विरारषदमखे रतः ॥ २१.४ इति सवेमगेपेण चातुराश्रम्यमीरितम्‌ । -योऽनुिष्टेखयत्नेन तस्य शुः पसदति 1 २२।।८९२ ४ इति भोब्रह्यपरणोपपुराणे भीसोरे सृतशोरसेवादे बनप्रर्थादि धमंकथनं नाम रविश्ेऽध्यायः ६.२० ॥ कृषृथ ऊचेः थं भगववाःसूत सगे उक्तो विवस्वता । मन्वन्तराणि वंभ तेषां च चरिते तथा ॥ "१ \ मतिसेः पुनव यथा भवाति 'कृर्सकः ॥ ब्रहि मः सूत सकल यथा न्यासाच्छतं त्वया | २ ॥ सूत उवाद--शुणध्वगृषयः से स्वेच्छालीलां महेथितुः ! महादेवात्मकं स्वै दृष्टग्रेतखराचंरम्‌ 1.२.11 क्षोभ्य विश्वमिदं तेन क्षेभको भगवाञ्किवः स संक्यचरिकशषाभ्यां भानत व्यवस्थितः ॥ -9 ॥ सोभ्यमान्रात्धानाच एसः पदुरभूदद्रिनाः यदेतद्विस्तृतं बीजं परधानपुरुषात्मकम्‌ ॥ ५ ॥ महत्स्वमिति भोक्त बुद्धितस्वं तदुच्यते । बुद्धयादये विक्ञेषान्ता अन्यक्तादीश्वरेच्छया । ६ 1 ` पुरुषाधिष्ठितादेव जजिरे मुनिपुंगवाः । ; _ ५. __ अहकारस्ततो जज्ञे तन्मात्राणि ततो द्विनाः॥७॥ ___ १.कृ. ख्‌. ग... °रं श॒द्धमा,२क. ख, ग. ज. "र रिषम्‌ । २ घ.ङ. च. छ. जञ. र बह्म भङारते१२०॥४ कृ. ख. म. नश्चानते म ५ष. ड च, छ. ज.."-कराभ्यां*। &. ६६ सोरपुराण- [ ९क्विशाभ्यापे-+ ततो भशलानि जातान मरितानि सिषेच्छया । मनस्त्वव्यक्तजं पाहुः भाक्तं तच्ोभयात्कम्‌ ॥ < ॥ वैकारिकाद्रहंकारात्सर्गो वैकारिको भवेत्‌ । तेजसानीद्धियाण्याहूर्देवा वैकारिका दश्च ॥ ९॥ वैकारिकात्तेनेसश्च भृतीदिशवेव तामस; । जिबिधोऽयम्कारः कथ्यते त॒र्वचिन्तकेः ॥ १० ॥ भूतादेरभवत्सर्गो भूततन्मात्रस्तितः । बिकुबाणस्तु मूताः शब्दमात्रं ससन ह ॥ ११ ॥ आकाशो जायते तस्मात्तस्य शब्दो गुणो मतः | ल्योम चैव विदुर्वाणं स्परीमात्रं ससजं ह ॥ १२॥ भतस्मादुत्पद्यते वायुः स्पशेस्तस्य गुणो भवेत्‌ । पवनश्च विद््वाणो रूपमात्रं ससजे ह ॥ १३ ॥ तेजश्चोत्पद्यते तस्मादरूषं तस्य गुणं विदुः । तेजस्त्वेव विङुषौणं रसमात्रमभूलतः ॥ ४५ ॥ उत्पद्यन्ते ततश्चाऽऽपो रसस्तासां गुणो मतः । विडवेत्यस्ततश्वाऽऽपो गन्धमात्रै ससभिरे ॥ १५ ॥ मन्धाच्च पृथिवी जाता गन्धस्तस्यास्तु बे गुणः । शब्दमाननं यदाकारं स्पशेमात्रं समाटरणोत्‌ ॥ १६ ५ द्विगुणः भोच्यते वायुः शब्दस्पश्चोत्मकः स्मृतः । तथैव वियतो रूपं शब्दस्पशँ गुणादुभो ॥ १७॥ तेजस्ततः स्यानिगुणं सश्षब्द स्प्षरूपवत्‌ । रसमात्र गुणाः सर्वे त्रय आग्रा; समाविश्चन्‌ ॥ १८ ॥ आपशथतुगणास्तेन गन्धमात्रं समाविक्षन्‌ । तस्मात्पञ्चगुणा भृमिवेखा भूतेषु कथ्यते ॥ १९ ॥ पुरुषाधिष्टितत्वाच्च अन्यक्तानुग्रहेण च । महदादिविशेषान्ता ह्ण्डमुत्पादयन्ति ते ॥ २० ॥ तस्मिन्कायं च करणं संसिद्धं परमेष्ठिन; । भाकृतेऽण्डे पिरशिस्तु सत्न ब्रह्मसंत्गितः ॥\ २१॥ # तस्मादुत्पयत इ-पादि रसमाजमभत्तत इत्यन्तं वड चछक्ञितपुस्तकेषु न विधते। १ ऊ. च. छ. जश्च । \८ ङ. 'तश्वेवतुताः । ३ क. ख. ग. ज. द्जकः। षि । ४ ठ, ताद शः । ५. ठ. च. छ. ज. 'विद्धिप। ६१. ठ. च. छ. ज. शनः | ज ७ इ, क्षेनेसो च । | १३. व्यासृतम्‌ । सर्वैः शरीरैः भयमः स चै पुरुष उच्यते । आदिकती स भूतानां ब्रह्माऽरे समवतेत ॥ २२ † मेरुरुरवं भवेत्तस्य जरायुशापि पवैताः । गर्भोदकं समुद्रा तस्याऽऽसन्परमेष्ठिनः ॥ २३ ॥ विभ्वं तजाभवद्विभाः सदेवासुरमानुषम्‌ । अद्धिर्दशगुणाभिस्तु बाह्यतोऽण्डं समादृतम्‌ ॥ २४ ॥ आपो दक्षगुणेनेव तेजसा बहिराटरताः । तेजो दश्चगुणेनेव बाह्यतो वायुनाऽऽटतम्‌ ॥ २५ 4 आकादेनाऽऽतो वायुः खें तु भूतादिनाऽऽतम्‌ । महता चैव भृतादिरव्यक्तेनाऽऽइतो महान्‌ ॥ २६ ॥ एतैरावरणैरण्डं स्तमिः पराढृतैर्तम्‌ | अव्यक्तपभवं सबैमाजुरोम्येन रीयते ॥ २७ ॥ गुणाः कालवशादेव भवन्ति विषमाः समाः | गुणसाम्ये लयो ज्ञेयो वैषम्ये खष्टिरुच्यते ॥ २८ ॥ ब्रह्माण्डमेव विपरन्द्रा ब्रह्मणः क्षेत्रमुच्यते । ज्ञश्च स एवोक्तो विरभ्विश्च प्रजापतिः ॥ २९॥ सहस्रकोटयः सन्ति ब्रह्माण्डास्तियगृध्वेनाः । बरह्माणो हरयो रुद्रास्तत्न तत्र व्यवस्थिताः ॥ ३० ॥ आज्ञया देवदेवस्य महादेवस्य बलिनः ब्रह्माण्डानामसंख्यानां ब्रह्मविष्णुहरात्मनामर्‌ ॥ ३१ ॥ उद्धवे प्रये हेतुमंहादेव हति श्रुतिः अनन्तशक्तेर्भगवाननन्तमहिमास्पदः ॥ ३२ ॥ अनन्तेश्वयेसंपम्नो महादेवोऽम्बिकापतिः । न तस्यं करणं कार्य क्रिया वा विद्यते दिनाः ॥ ३३ ॥ स्वेच्छया भगवानीक्षः कीडत्यद्रिजया सह । कथितः प्राकृतः सगेः संस्ेपान्पुनिपुंगवाः ॥ ३४ ॥ अबुद्धिपूकस्त्वेष ब्राह्मी ष्टिरथोच्यते ॥ ३५ ॥ ९२७ ॥ इति श्रीक्हयपुराणोपप्राणे श्रीसोरे सतक्षोनकसंवादें पभाङृतसगे कथनं नामेकविश्चोऽध्यायः ॥ २१॥ -----------~~-~~--~ देवाऽग्निकरापतिः। २. "स्व का! ३ क, ख. ग, शनिसत्तमाः ॥३४॥ ६७ --------------------------~---- णिनि 9 सौरपुरा्ण- ` [ तभविक्लोष्याये पुनधिन्तयतंस्तस्य भूतसर्मोऽभ्यजायतः । संविभागरताः कूरास्ते परिग्राहिणः स्मृताः ॥ २९ ॥ पते पञ्च समाख्याताः सगो देवेन भायुना । महसः प्रथमः सर्म ब्ञातन्यो ब्रह्मणो द्विजः ॥ ३० ॥ तन्मात्राणां द्वितीयस्तु भूतसगेः स उच्यते । वैकारिकस्तृतीयस्तु भोक्त रेन्दरियको द्विनाः ॥ ३१ ॥ इत्येष प्रातः सर्गः संभूतो बुद्धिपूवेकः। चतुर्थो शुख्यसगेस्तु मुख्या वे स्थावराः स्मृताः ॥ ३२ ॥ तिर्यस्थोन्यस्तु यः. भोक्तस्तर्यग्योन्यस्तु पञ्चमः । तथोर््वभोतसां षष्ठो देवसगस्तु स स्मृतः ॥ ३३ ॥ ततोऽवाक्‌श्रोतसां सगः सक्षम; स तु मानुष । अष्टमो भोतिकः सर्गो भूतादीनां द्विजोचमा ॥ नवमथेव कोमारः भाढृता वैकृतास्त्विमे ॥ २४ ॥ ९६१ ॥ इति श्रीब्रह्मपुराणोपपुराणे भीसोरे सृतक्ञोनसंवादे वाराहफर्प- भारृतादिस्भकथनं माम द्रार्विंशोऽध्वायः ॥ २२ ॥ सूत उषां त्तः ससजं भगवान्देवोऽसावात्मनः सुतान्‌ । सनातनं चं सनकं स्नन्दनमरथापि च। १ ॥ हय सनत्कुमारं च प॑ञैतान्पद्मसं भवः । न सृष्टौ दधिरे बुद्धिं रिषैकध्यानतत्पराः ॥' २ ॥ "छष्टो तेष्वनपेकषेषु मो हाविष्टः पजापति; । तपरस्तताप परमं न. किंचित्त्यप्यत ॥ ३ ॥ गते बहुतिथे कारे समभूत्कोधमूितः । भर्णात्यकः सथुदधुतो रकाटादभक्मणौ हरः ॥ ४॥१ केनापि हेतुना विमा; सृयकोरिसममभं; । निश्क्राम ततो भित्वा मार भगवते षिषेः.॥ ५॥ रोदयित्वाऽ्जजन्मानं तस्माद्र इति स्मृत; । अन्याने सप्त नामानि श्णुध्वं मुनिपुगवाः ॥ ६ ॥ भवः शर्वस्तयेशानः परयनां पतिरेव च । भीमश्वोग्रो महादेव इति नामानि सत्तमाः ॥ ४.॥ > वडचछजषंङ्ञितपस्तकेषिद्‌ श्छोकार्थं न दृष्यते । १. 'ग्योनयो ये प्रोद्क्िः । २ ड. च. छ, श्त्यतिप्यते ४३४ ३२, ह, च, "गोदितिः ॥ ४ ४ ्िकू्िकथनम्‌ ] व्यासृतम्‌ । | ७१ भूमिरापोऽनखो वायुर्व्योम सूर्यश्च चन्द्रमाः । अष्टमी दी्ितस्तत्र मूरतिरी्स्य श्ूकिनः ॥ ८ ॥ याभिव्यास्मिदं विश्वं विभ्वस्यास्य जगन्मयः । तेन विन्वेश्वरो देब हति नान्ना शवः स्मृतः ॥ ९ ॥ पजाः खजेति निर्दिषटशवन्द्रमोटिरविरश्विना । सस्जे भनसा रद्रानात्मतुर्याम्महेश्वरः ॥ १० ॥ नीटकण्ांसिनेत्रां्च जराुङ्करमण्डितान्‌ । > दषध्वजान्वीतरागाञ्जरामरणवाजितान्‌ ॥ ११ ॥ सवेजञाशत्तकोटीस्तान्सरवानुग्रारिणः परान्‌ । षष्ट तान्विविषान्र्द्रान्विरश्चिः पाह चैकरम्‌ ॥ १२॥ जरामरणनिभक्तामीदश्नीं मा खजः प्रजाम्‌ । जस्वान्यां सुरेशान प्रजां मृत्युसमन्विताम्‌ ॥ १२ ॥ ब्रह्माणमव्रवीच्छ॑मुनास्ति मे तादृश्षी परजा । ततः परभृति विश्वात्मा न भरासृत भाः भजाः ॥ १४ ॥ रद्रेरात्पसथुदधूतैः ऋीडायुक्तस्तदाऽथवत्‌ । स्थाणुवभ्मिधलो यस्मात्स्थितः स्थाणुरिति स्मृतः ॥ १५ ॥ ्ानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः । ्षृत्वमात्मसंबोधौ छयधिष्ठातृत्वमेव च ॥ १६ ॥ अव्यया दशेतानि नित्यं तिष्ठन्ति केकरे । स एव भगवानीज्ञो विभ्वेशो नीरुखोहितः ॥ १५७ ॥ ततस्तमाह भगवान्ब्रह्मा सवीय हेकरम्‌ । अनुख्ह्य यथा मैं त्वं पुत्रत्वे द॑त्तवान्वरम्‌ ।॥ १८ ॥ अर्यं तत्सफलं जातं चिन्तितं यन्म॑येष्सितम्‌ । एवं विश्वेश्वरं शंखं समामाष्य चतुः ॥ स्तोत्रेणानेन तुष्टाव शिरस्याधाय चाञ्जलिम्‌ ॥ १९ ॥ बह्मोबाच-नमस्तेऽस्तु महादेव नमस्ते परमेश्वर । नमः रिवाय देबाय नमस्ते ब्रह्मरूपिणे ॥ २० ॥ २९ वुष्ध्वज्षानित्यादि परानित्यन्तं कप्॑क्षितपुस्तके सि । १५१. द्दंर्व विं । रष. ङ. ष. छ प्रजाप । ३९. ख. गरष, ङ, भां ष 1. । ४ फ, ख. ग, ° नस्तत्फषं । ५ घ, (न्ममेन्सि* । शिवस्तुति; 1 व्यासकृतम्‌ । ७२ यस्य चोरभवन्मूषा पादो पृथ्वी दिशो गजाः ] आकाश्षयुदरं तरमे विराजे प्रणमाम्यहम्‌ ॥ ३४ ॥ स॑तापयाति यो नित्य स्वभाभिभोसयन्दिशषः | ब्रह्मतेजोमयं विश्वं तस्मे सूयोत्मने नमः ॥ ३५ ॥ हव्यं वहति यो नित्यं रोद्री तेजोमयी तनुः । कल्यं पितृगणानां च तस्मे वह्वयात्मने नमः ॥ ३६ ॥ आप्याययति यो नित्यं स्वधाज्ना सकं जगत्‌ । पीयते देवतासंपेस्तस्मे चन्द्रात्मने नमः ॥ ३७॥ विभत्ेशचेषमृतानि योऽन्तथरति सेदा । शक्तिमारेन्वरी तुभ्यं तस्मे वाय्वात्मने नमः ॥ ३८ ॥ सृजत्यशेषमेवेदं यः स्वकमांनुरूपतः । स्वात्मन्यवस्थितस्तसमे चतुवेक्त्रात्मने नमः ॥ ३९ ॥ यः रेते शेषश्चयने विश्वमावृत्य मायया । आत्माुभरृतियोगेन तसम विन्वात्मने नमः ॥ ४० ॥ विभातं शिरसा नित्यं द्विसप्नयुवनात्मकम्‌ । ब्रह्माण्डं योऽखिटाधारं तस्मे शेषात्मने नमः ॥ ४१ ॥ यः परान्ते परानन्दं षीत्वा दिव्येकसाक्षिणम्‌ । सृत्यत्यनन्तमदहिमा तस्मे रुद्रात्मने नमः ॥ ४२ ॥ योऽन्तरा सवभूतानां नियन्ता तिष्ठतीश्वरः । तं सवेसाक्षिणं देवं नम॑स्ते परमात्मने ॥ ४२ ॥ यत्य केशेषु जीमूता नद्यः सवोङ्कसधिषु । कौ सथरद्राश्चत्वारस्तस्ये व्योमात्मने नमः ॥ ४४॥ य॑ विनिद्र यतश्वासाः संतुष्टाः समदर्शिनः । ज्योतिः परयन्ति युञ्खानास्तस्मे योगात्मने नमः ॥ ४५.॥ यस्थ भासा विभातीदं तदहं तमसः परम्‌। त्वं सदा निराकारं चिद्रूपं पारमेश्वरम्‌ ॥ ४६ ॥ = यया संतरते मायां योगी संक्षीणकस्मषः | अपरान्तामपयैन्तां तस्मे विद्यात्मने नमः ॥ ४७ ॥ = गजसं्ञेनपुस्तकयोरय श्छाकी नस्ति । ककि १. ड. च. छ. 'भ्रूतयो०।२च. छ. ज. "मस्थे भवतस्तनुम्‌ ॥४३॥ २क. ख. ग, ध्र जितत | ४ फ. ख. म, प्रू । नमामि सवेगं नित [चः । १9 शिवस्तुति; 1 व्यास्दरतम्‌ । ५७२ यस्य चोरभवन्मूधा पादो पृथ्वी दिशो गुनी; | आकाश्युदरं तस्मे विराजे प्रणमाम्यहम्‌ ॥ २४.॥ स॑तापयाति यो नित्य स्वभामिमोसयन्दिश्चः | ब्रह्मतेनोमयं विश्वं तस्मे सृयौत्मने नमः ॥ ३५ ॥ हव्यं बहति यो नित्यं रोरी तेजोमयी तनुः कव्यं पितृगणानां च तस्मे बह्यातमने नमः ॥ ३६ ॥ आप्याययति यो नित्यं स्वधाश्ना सकं जगत्‌ । पायते देवतासंेस्तस्मे चन्द्रात्मने नमः| २७॥ विभत्यशेषभृतानि योऽन्तथरति सवेदा । शक्तिमाहि्षरी तुभ्यं तस्मे वाय्वात्मने नमः ॥ ३८ ॥ सृजत्यशेषमेवेदं यः स्वकमानुरूपतः स्वात्मन्यवस्थितस्तस्मे चतुवेक्त्ात्मने नमः ॥ ३९ ॥ यः सेते शेषहयने विश्वमावृत्य मायया । आत्मासुभतियोमेन तस्मे विन्वात्मने नमः॥ ४० ॥ विभां शिरसा नित्यं द्विसप्नथुवनात्मकम्‌ । ब्रह्माण्डं योऽखिलाधारं तस्मे शेषात्मने नमः ॥ ४१ ॥ यः परान्ते परानन्दं पीत्वा दिव्येकसाक्षिणम्‌ । सृत्यत्यनन्तमहिमा तस्मे रुद्रात्मने नमः ॥ ४२ ॥ योऽन्तरा सवभूतानां नियन्ता तिष्ठतीश्वरः । तं सवैसाक्षिणं देवं नम॑स्ते परमात्मने ॥ ४३ ॥ यत्य केषु जीमूता नद्यः सवोदङ्गसधिषु । कुक्षो सयुद्राश्वत्वारस्तस्मे व्योमात्मने नमः ॥ ४४॥ य॑ विनिद्रा यतन्वासाः संतुष्टाः समदार्भिनः । ज्योततिः परयन्ति युज्ञानासतस्मे योगात्मने नमः ॥ ४५.॥ यस्य भासा विभातीदं तदहं तमसः परम्‌ । तत्वं सदा निराकारं चिद्रूपं पारमेश्वरम्‌ ॥ ४६ ॥ = यया संतरते मायां योगी संक्षीणकर्पषः | अपरान्तामपयैन्तां तस्मे विद्यात्मने नमः ॥ ४७ ॥ = गजसौज्ञनपस्तकयोरय श्टा नास्ति । व. इः, च. छ. भूतय? । २च. छ. ज. मस्मे भवतस्तनुम्‌ ॥४२३॥ ३ क. त ग. (दा जित । ४ फक. ख. ग, म? | नमामि सवग न च| ^ शे > १क.ख.ग. नितं या २व. ङ. भ्रातु जः 1 ३क. ल. ग. -याद्धदः। ४ के.ख. ग, परि | ^ क. ष. ग. तमां महद्र इति जः । ६ कृ, ल, रम. (जवा सोरपुराणं- { चतुचज्लाध्ययि- नित्यानन्दं निराधारं निष्कं परमं रिवम्‌ ) परपन्रे प्ररम््त्मान भवन्तं परमेश्वरम्‌ । ४८ ॥ एवं स्तुत्वा महादेवं ब्रह्मा तद्भावभावितः । प्राञ्जलिः भणतरतर्यो गणन्त्रह्म सनातनम्‌ ॥ ४९ ॥ ततस्त्य महदेषो निव्ययागमसुत्तमम्‌ । एश्व व्रह्मसद्धात्र वैराग्य च ददा हरः ॥ ५० ॥ करार्धां सुश्यभाभ्यां च उपरपृश्य मरेश्वरः । व्याजह्यर महादेवः सोऽयुश्द्य पिताप्‌ ॥ ५१ ॥ यरवयाऽभ्यांथतो ब्रह्यन्पुत्रत्वेऽहं मया कृत्‌ । त्वमिदानःं ममाऽऽदेशात्छजसव विविधाः प्रजाः ॥ ५२॥ त्रिधा भिन्नोऽस्म्यहं ब्रह्मन्त्रह्मविप्णुःराख्यया । सगरक्षालयगुणेनिगुणोऽदहं न संशयः ॥ ५३ ॥ स त्वं मपाग्रतः पुत्रः शष्टिहितोविनिर्मितः। मभव दक्षिणादङ्खाद्रामाङ्गात्परपोत्तमः ॥ ५४ ॥ ममेव हदयाट्‌द्रः संजातः कामरूपधक । ब्रह्मत्रष्णहराण्व्यानां यः परः परमन्वरः ॥ ५५ ॥ तं महान्तं महादेवं बद्यञ्चानन्ति सरयः। एव व्रह्माणमाभग्य दस्रा च वावरधान्वरान ॥ ५६1] अन्तार्हेता पहदिवः पर्यतः पद्मजन्मनः | अनुग्रहात्ततस्तस्य तरमाज्ज्ञानादयो भवत्‌ ॥ ५७ ॥ ततश्च पारावेच््छित्तिः {सव एव भव॑त्ततः । नरयान्त व्याधयस्तस्य गलगण्टग्रहादयः ॥ ५८ ॥ एाहेकां लभते सिद्धि चिर॑जीतेत्वमव च । सवेपाफावानमेक्तः {शिवखाक पहायते ॥ ५९. ॥ १०२० ॥ इति श्रोब्रह्मपुराणापपुराणे श्रीसार सूतज्ञानकरसंवादे हरात्प्यादि- कथन नाम जयोर्धिलाऽ्ध्यायः ॥ २३॥ ऋष्य ऊच क्रथ स मगवाञ्शशरुः सवस्याऽशय्राजप समन्वभुः चतुगुखस्य पुत्रत्वमगमत्कन हतुना ॥ १॥ -------- ~ - ----~ * ~ = -~----- - -- ~ ---------~~ ~ न्न जह्मतद्म +|[निस्कथनम्‌ ] व्यासक्तम्‌ ॥ ७५५ दक्षिणाङ्गभवो ब्रह्मा महादेवस्य बुटनः } कथं तत्पश्चयोनित्वं वरश्च रिति नो वद्‌ | २॥ सूत उवाच-- आसीदेकाणङे घोरे नष वे सचराचरे । देवाश्च दानवाश्चैव मुनयो मनवस्तथा ॥ ३ ॥ निविद्यन्पे तदा तसिमन्संजापं प्रतिस॑चरे । नारायणो महायोगी शेत तरस्पिस्तमामये ॥ ४ ॥॥ योगनिद्रां समासाद्य शेषाहिश्यनें द्विजा; । उद्धृतं पङ्कजं तस्य नाभा भगवतो हरेः ॥ ५॥. दिव्यगन्धसमोपेतं शतय{जनविरतुतम्‌ । तरयव शयनरथस्य दिव्यं वपंशतं मतम्‌ ॥ ६ ॥ व्रह्मा जगाम तं देर यज्राऽऽस्े ५ रुषात्तमः । समुत्थाप्य च तं ब्रह्मा करेण मधुसृदनम्‌ ॥ मायया मोहिता ब्रह्मा तगुधाच सुरेश्वरम्‌ ॥ ७ ॥' अस्मिन्नेकाणमे घोरे शेते कोऽत्र भवानदो। ब्रहमत्युक्तेऽ्रवी द्िष्णुब्रद्याणं तेजसां नविः ॥ ८ ॥ न जानासि कथं मृढ मामन्तयामिणं षिभम्‌ | सपस्याऽऽयं सरशरष्ठं जानीहीत्यमरवीद्धिुः ॥ ९.॥ एवमुक्त्वा नश्चक्रा जानङ्कपि पितामहम्‌ । को भवानिति तं भराह ब्रह्मा हरिमथान्रवीत्‌ ॥ १० ॥४ अहं वै सवेभूतानामाद्यः सव॑जगत्पतिः । ब्रह्माणं मां परं देवं जानीहि परुपपभ ॥ ११॥ चराचरात्मकं विश्वं मयि तिष्ठाति सवेदा । मध्येव विलयथान्ते एनरव न सशयः ॥ १२ ॥ एवं पितामहेनाक्तां भगवान्कमखापतिः । पविष्ट ब्रह्मणो देदं तजन टोकान्ददशे सः | १३॥ मिर्मितः फमलाकान्तो निगतश्च विषेषुखात्‌ । सरसरश्षीषौ पुरुषः पुनब्रह्याणमव्रमीत्‌ ॥ १४ ॥. विधे त्वमपि मेहं भरविश्याछ् षिटाकय । चराचरात्मकाष्छीकान्सदेवासुरमानुषान । १५ णीन मि ए 1 य [मी वि ~~ -- ~~~ 0 श रि त स्न ~ ~ ~ जनक ५१. £ स्थाक्जङ्गम |द्‌ । २ करद. मरन्‌ क्ब. 1 २ गर नेद ॥८॥ ७ सोरपुरार्ण- [ चतुदिश्चाध्याये- क, कि = क, ततो विरिञिभगवायुदरं कमलापतेः । परविश्य युवनान्तवान्दष्ाऽभद्िस्मितो विधिः ॥ १६ ॥ नापरयन्निगेमद्रारं पिहितानि च चक्नैणा । ततोऽसौ नाभिपद्मस्य नाटमागमविन्दत ॥ १७॥ तेन मागेण निर्गत्य ब्रह्मा ब्रह्मविदां वरः रेजे पड्ननमध्यस्थो देवदेवः पितामहः ॥ १८ ॥ तमव्रवीद्वदापाणिबरेह्याणममित्रेतिः । लीलाथमेतत्सकटं पितामह कृतं मया ॥ १९ ॥ न मात्सयात्सुरभ्रष्ठ दाररोधो मया कृतः । त्वमेव जगतो मान्यः सवेस्याऽऽ्ः पितामहः ॥ २०॥ पुत्रत्वे त्वापहे याचे देहि मे कमलासन । पद्मयोनिरिति ख्यातिं मत्मियायथ गमिष्यसि ॥ २१॥ ततः स्वय॑भरविश्वादिशक्रिणे वरयुत्तमम्‌ । दत्वा परहषमगमत्सवैभूतात्मको विभुः ॥ २२॥ ततस्तमत्रवीद्विष्णुं नाऽऽवाभ्यां विद्ते परम्‌ ' त्वन्मयं मन्मयं स्वमेका मरतिद्विधा स्थिता ॥ २३ ॥ एवं निगादेतो विष्णुब्द्यणा परमेष्ठिना । विरश्चेयं भरतिन्ना ते निष्फटेव भविष्यति ॥ २४.॥ किं न पश्यसि विश्वे स्वयज्योतिः सनातनम्‌ । सबोत्मकञुमाकान्तमनादिनिधनं परम्‌ ॥ २५ ॥ गच्छाऽऽवाभ्यां परं देवमधिक शरण विधे । एवं हरेर्निगदिते श्रुत्वा ब्रह्मा तमन्रवीत्‌ ॥ २६ ॥ आवाभ्यामपिकः कथिद्रियेतेति युधा हरे । भाषसे निद्रयाऽऽविष्स्त्यज मोह महामते ॥ २७ ॥ ‰ विष्णुरुवा च-मेवं विधे यदन्ञात्वा परं भावं महेश्वरे । अस्तीति नान्यथाऽहं ते ब्रवीमि कमलासन ॥ २८ ॥ मोहितात्मा न संदेहो मायया परमेष्ठिनः | मायी विश्वात्मको रुद्रो मायाशक्तस्तु शांकरी ॥ २९ ॥ #* कखमयरचतरसितपुस्तकेषु विष्णुरुवाचेति नास्ति । १ घ. मस्थानं पिः। २. ग. घ. च. छ. ज. दय॒तिम्‌ | टाः । ३१. ङ, च. छ. ` । ४ क, स, ग. (इयति विः । ^+ क. त.ग्‌, व, "वरम्‌ । नास्ती | ६. ° । नास्तीतिलन्य. । शिवमाहिमवणनम्‌ ] व्यासकृतम्‌ । ७७ यरमात्सवेमिदं ब्रह्मन्विष्णुदरन्दरपषेकम्‌ । महामूतेःन्द्रयः; सवः प्रथम मप्रसूयत ॥ ३० ॥ सचेश्वर्येण संपन्न नास्ना सर्यन्वरः; स्वयम्‌ । सवममक्षामध्नयः ररुराकशमध्यगः ॥ ६१॥ योरे त्वां व्रिदधे पत तध वेदांश दत्तवान्‌ । यतपमसादास्वया छम्धं प्राजापत्यमिदं ३२ ॥ एको बहूनां जन्तूनां निष्कियाणों च त य एकं बहुधा षीजं करोति स महेश्वरः ॥ ३२ ॥ वैरेभिरिमाटाकान्सवानेको य ईरते । य एका भगवान्श्ट्र न द्रतोयोऽरत कश्चन ॥ ३४ ॥ सदा जनानां हदय सनिविष्टोऽपि यः परेः । अक्ष्यो लक्षयन्विन्वमधितिष्ठति सवेदा ॥ ३५ यस्तु कालात्मयुक्तानि कारणान्यपि खीखया । अनन्तश्चाक्तरेकात्पा भगवानाधातेष्ठातं ॥ २६॥ यस्य हभोः परा शक्तिभावगम्या मनोहरा | नि्भुणा स्वगुणेरेव निगूढा निष्कला शिवा ॥ ३२७ ॥ एष देवो महादेवो विज्ञेयः सवदा जनेः । न तस्य परम किचेत्पदं समधिगम्यते ॥ ३८ ॥ अयमादिरनाद्न्तः स्वभावादेव निमेखः अनन्तः परेपणश्च सेच्छाधीनश्वराचर्‌+ ॥ ३९ ॥ उत्तरात्तरभतानायुत्तरथ निरुत्तरः । अनन्तमहिमीं मूमिरपरिच्छिनयेभवः ॥ ४० ॥ अनेन चित्रकृत्येन प्रथम खञ्यते जगत्‌ । अन्तके पएनश्ेदमस्मिन्पखयमेष्याति ॥ ४१ ॥ १ दरयथं पतितेमृटदुनेनेरापे इुत्सितेः भक्तेरन्तनदिथापि पूञयः संभाव्य एव च ॥ ४२ ॥ तदीयं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परम्‌ । अस्पदाद्यः सुरेद्र्यं स्थल सकषमत योगिभिः।॥४२॥ ` १. ङ. च. छ. (हन्बहमरुः । ९क.ख.ग. प्पूर्णो ना । दष. श्ये मां वि०। % क. ख. ग. ज. परम्‌ । ५. उ. च. छ. णां स्तः । ६छ. “त्कियः।य०। ७. ड, न्व. छ, -क्तामिः का । ८ व. ड. च. छ. ज. 'रेवाईऽ्त्मा । ९क. ख.ग क्ष. शनोरमा°। निः । १० फ. ख.य, "माराक्तिरः । ११ क. ख, ग. द्दुज्ञानेः । १२क.ख. ग, क्ष. भाष्य ए"। [ ० विनिम नन न ० ~ ~~ ~--- मेको भग्वान्‌ | ४६, इ सोरपुराण- [ चतुतिशान्यये- ततः परं तु यन्नित्यं ज्ञानमानन्दर्मव्ययम्‌ । तभ्निदःतत्पर भक्तैदतयते व्रतमारिथतेः ॥ ४४ ॥ वं टना ऽत्र किमुक्तेन बह्यन्सयेश्वरे शिवि । भक्तिरेव सदा कायां यया युक्ता विभुच्यते ॥ ४५ ॥ प्रसादादेव सा भाक्तः प्रसादो भक्तिसंभवः । यथहाद्करुरतो बीजं बीजता वा यथाऽङ्करुरः ॥ ४६ ॥ तस्य प्रसादलेशेन पराः पकपरिक्षयः । तस्मात्पशुपातिः शभः पञ्चवरत्वस्मदादयः ॥ ४७ ॥ सर्वेषां भ्राक्तदः शंगुस्तेषां भावानुरूपतः | गभेरथो मुच्यते कधिज्नायमानस्तथा परः ॥ ४८ ॥ चारो वा तरणो वाऽथ दद्धो वां मुच्यते परः| तिर्यग्योनिगतः कथिन्पुच्यते नारकी परः ॥ ४९ ॥ अपरस्तदरपराप्ना मुच्यते स्वपदक्षयात्‌ । कधिरक्षीणपदो भृत्वा पुनरावत्यं मुच्यते ॥ ५० ॥ कच्िदुध्वगतस्तसिमान्स्थत्वा पस्थित्वा विमुच्यते । रमानैकप्रकारेण नराणां मुक्तिरिष्यते ॥ ५१ ॥ नानभावायुरूपेण प्रसादेनेव निरतिः | त्वमक्रा भगकन्मूतिरन्या नारायणी परा ॥ ५२ ॥ राद्री तृतीयां कथिता जगत्सहारकारिणी । एतासां परकः रभुः सवे से कार्ये चतुमृंख | ५३ ॥ निगुणोऽपि गुणाध्यक्ष; स्वतन्त्रेश्वयविग्रहः | तमीश्वरं महादेवं न पर्यसि कथं विपे ॥ ५४ ॥ दिव्यं दद्मि ते चक्ुर्येन पश्यसि तं चिवम्‌ । विष्णोभगवतो ब्रह्मा दिव्यं चक्चुरवाप्य तु ॥ ५५ ॥ अपहयत्स महादेवं प्रत्यक्षं पुरतः स्थितम्‌ । ब्रह्मा लब्ध्वा पर ज्ानम॑श्वर निगुण परम्‌ ।॥ ५६॥ तमेव शरणं गत्वा संस्तय विविधैः स्तवैः । प्रीतो भृत्वा महादेवश्चतुयुखमथात्रवीत्‌ ॥ ५७ ॥ १. ङ. छ. ज. मद्य ।२क.ख.ग. च, छ, “9 मत्रा | न -~ ----- ~~ ०० ~> ~ ~~न. ^ हदुयाभ्रितंः ।३ घ, &, च, छ, द्वरवर्रदानम्‌ | +. ~ +न ~ ० + 4 न म~ 9 तरै कं ग व्यासकृतम्‌ । ७९, ॐ, वै, (^ इश्र उवाच-स्ताजवेहुविधेभक्त्या तापिताऽदहं विधं त्या । षणो भविष्यसि क्षिप्रं मत्समश्च च संशयः ॥ ५८ ॥ मयेष सृष्ठः सृष्टयर्थं त्रमेव च जनादन; ) वरं ददामि ते ब्रह्मन्बरयरतर यथेप्सितम्‌ ॥ ५९ 1 एवं रंभोनिगदितं श्रत्वा चैव पितामहः । विष्णुं निरीक्ष्य ५रतः रिथतमाहं महन्वरम्‌ ॥ ६० ॥ ॐ ब्रह्म। वाच-भगवन् उः श सवन्न ("गारजापत्‌ । त्वामेष पुत्रामच्छामं त्या वा सदर सुतम्‌ ।॥ ६१॥ त्वन्मायामोहितः संभा न वेश्च सां परं शिवम्‌ | नमामि तवं पादाभ्जं यागिनां भवमभेषजम्‌ ॥ ६२ ॥ श्रत्वा विरश्वेवचनं देवदेवः पिनाकधृक्‌ । व्रह्माणमनत्र बोत्पुत् समाराक्याथ चाक्रणम्‌ | ६२ ॥ पराथितं यरया ब्रह्मरतत्फरिष्यामि पत्रक | अदमंशेन भविता प्ञर्तवर पितामह ॥ ६४ ॥ ज्ञानं मद्विषयं क्षिप्रं मषिप्यति तवानघ | खज त्वं मत्रसादेन चराचरमिदं जगत्‌ ॥ ६५ ॥ एष योगीश्वरः श्ाङ्ा ममेवांशो न संशयः । साध्ये भविता ब्रह्मन्ममाऽदेश्ात्तवानघ ॥ ६६ ॥ एवं दस्वा वरं शयुब्रहमणे द्विजसत्तमाः । अथात्रवीद्ुपीकेरं प्राञ्जलि परतः स्थितम्‌ ॥ ६७॥ वरं वरय दास्यामि तव नारायणाव्यय | 15ऽवाभ्यां विद्ते मेदो मराक्तस्त्वं न सशयः ॥ ६८ ॥ त्वन्मयं मन्मयं सवमच्यक्तं परुषात्मकम्‌ | ्नानज्ञे यात्मर्क विग्धं त्वन्मयं मन्मयं हरे ॥ ६९ ॥ ्ञाताऽहं ज्ञानरूपरस्वं मन्ताऽदं स्वै मतिर । प्रकृतिस्त्वं सुरभ्रष्ठ एरुषाऽहं न संशयः ।॥ ७० ॥ त्वं चन्द्रमा अह सूयः शवरी त्वम दिनम्‌ । त्वमेव माया विश्वस्य मायाऽह परमां विभो ७१॥ नै व्रम।वाच।ज ८ङच्दपसि व्रस्तकष्‌ नास्ति ।॥ = ~ ~ न+ = ~ ----~* "~~~ ~ ~~~ >~ ~ ~= =-= = ग्‌, १, उ. च. छ. ज, मः: स०।२ज. ण्ड पर वचः॥ ६० ॥ ३ ड. “स्ते च पिः। हट्ण्तन भविता ममा । ५१, ड, ह्यण्पे दि" । ६ ध. ङ. च. छ. °कायत; ॥ ५९५ सौरपुरार्ण- [ पश्च्िशा्ययि-- एवे शेभोधैचः श्रत्वा वासुदेवो निरञ्जनः । अव्रवीत्परमात्मानं महादेवं प्वैनोच्तमाः ॥ ७२ ॥ विष्णरुषाच- निश्चला त्वायि मे भक्तिभेवत्वव्यभिचारिणी | वरैः किमन्येमेगवन्करोमि सुरपूजित ॥ ७२ ॥ एवम्त्वित्यथाऽऽभाष्य समाटिङ्घन्य च शाङ्किणम्‌ । पाटयेतन्ममाऽदेशादित्युक्त्वाऽन्तर्हितो हरः ॥ ७४ ॥ अभवदह्रह्यणः पत्रो यथा देब्िरोचनः। तथा सर्वमशेषेण कथितं मुनि{गवाः ॥ ७५ ॥ १०९५ ॥ हति श्रीब्रह्मुराणोपपुराणे श्रीसोरे सूतशोनकसवादे ब्रह्म- पद्मयोनित्वादिकथनं नाम चतुर्वशचोऽध्यायः ॥ २४॥ कषय ऊचः-कथं भगवती गोरी शंकराधेशरीरेणी । पर्य स्मिका नित्या परमाऽऽकाक्मध्यगा ॥ १॥ सर्वैशचाक्तेमयी शान्ता निथुणा निस्पद्रवा | आदिमध्यान्तराहैता सर्मोपपितिवनजिता ॥ २॥ स्वभोभिभासयन्तीदः पिश्वमेतत्सुरे्वय । नित्यानन्दा निरातङ्क निविभागा निरञ्जना ॥ ३॥ पृथकशरीरपकरोत्क्थं सा परमेश्वरी । व्यं तच्छरोतुमिच्छमः सत वक्तभिहाहसि ॥ ४॥ सूत उवा च्‌- विन्व्वरान्महादेवाद्ररं रन्ध्वा पितामहः । प्रजाः ससज भगवान व्यवधन्त ताः प्रजाः ॥ ५॥ दुःखितोऽभूत्तदा व्रह्मा प्रजा षश्च तु दुषेखाः मेनेऽकृताथमात्मानं भरादुभूतरंततो हर! ॥ ६ ॥ ब्रह्माणमन्रवीच्छ॑शृज्ञातं त्वद्‌ दुःखकारणम्‌ । स्वेतः शर्मणे यत्र भविष्यति तवानध ॥ ७} क्रियतां वे तथेत्युक्त्वा कतु समपयक्रमे । अधनारीन्वरो देवः स्वयं विन्वे्वरः रिवः ॥ ८ ॥ नारीभागान्महादेवः ससजे पृथगीश्वसैम्‌ । ब्रह्मात्मिका परां शक्तिं कोटिवारकेभासुराम्‌ ॥ ९ ॥ ९ क. ख. ग, पल्ह्वा। २७. भसि भाप्रः । ३ वै ।४तमम.क्ष ण्म तज | घर, भ्म णो य ।५्‌, छ, "वः ज्जिय्रामि°। एमंदिमवभनम | व्यासक्तम्‌ } `` न तस्या तरिच्वे जन्प जातेवि किल भाति या) परं भावै च जानान्ति यस्या बर्मादयः सुराः ॥ १० ॥ यस्यास्तु श्क्तिमिवीच्या ब्माण्डःनों च कोटयः 1 भरुरङ्ाद्िभक्तेव दष्टा साऽथ पिरभ्विनम ॥ ११ ॥ अव्रवीत्पा्ेि भृत्वा विश्वन्वसं पितामहः ॥ १२ ॥ जसरावाच- त्वां नमामि शिवां शान्तामी्वराधररीरिणीम्‌ ॥ ' कं. ख ष. सानित्यांदे म्प; । प्रा | ९९ अनाद्यनन्तविभदं मृरपकतिमीश्वरम्‌ ॥ १३ ॥ ` - जन्ममृत्युजरतीतां जन्ममृत्युजरषपटाम्‌ । क्षत्रजञशक्तिनरयां शरमाकाश्चमध्यगाम्‌ ॥ २४ ॥ बद्यन्द्रविष्णुनमिताः्मत्येद्धिनीमजाम्‌ । मधानपुरूषातीतां साषित्रीं वेदमातरम्‌ ॥ १५॥ ऋग्यज॒ःसामनिख्याभञ्वी कुण्डलिनी पराम्‌ । तिन्वेन्वरीं तिश्वमयी िन्बेन्वरप्रतिक्रताम्‌ ॥ १६ ॥ विश्वसंद्यरकरणीं ववेश्वमायापरतरतिनीम्‌ । सगस्थित्यन्तकरिण्ं व्यक्तयन्यक्तरवरूपिण्यम्‌ 1 १७॥ पारि मीं देवदेषेशि शरणागतवत्सले । नान्या गतिमेरेशाभि मम चेखेक्यवन्दिते | १८ ४४ त्वं माती मम कल्याणि पेत सर्वेश्वरः रिवः । मष्ठोऽदं त्रिपरघ्रेन सष्टययं कंकरफिये + १९ ॥ विविधाश्च भजा; ख्य न इद्धिमुपयान्ति ताः । ततः परे प्रजाः सवा मेथुचपभवाः किर ५२० ॥ संवधायितुमिच्छापमि इत्वा खृष्टिमतः परस्‌ ! शक्तीनों खड सवोसां त्वत्तः खष्टिः परक्तेते ॥ २१ ॥ नैव खुष्ट त्वरया पव शक्तीनां यत्ङुरं रिषे । सर्वेषां देहिनां देषि सवेशक्तेपदायिनी ॥ २२ ॥ त्वमेव नाजर संदेदस्तस्माच्वे वरदा भवं 1 मम सष्टिषिषशटद्धयथमंशेनेकेन शोश्वते ॥ २२ ॥ मम पुत्रस्य दक्षस्य पुञ्री भेव शुचिस्मिते मथिता वै तदा देवी ब्रह्मणां मुनिपुंगवाः 1 २४॥ ©> _ र, ग. न्न, स्च प्रप्रेः। ८१. ङ. च 19. ध्या स्वै। ५ डः. क्तिवि । ६ क्रख, ग. न्न, छ ज. मेतां तथा म्‌ < ॥ २ चर 9 घ सुरे सोरषुराण- [ पषटशधदाव्यय- | च एकां शक्ति वोमध्याःस स्जाऽऽत्पसमपभाम्‌ । आह तां भट्सन्परकष्य देवीं दिनवेश्वर हरः । २५॥ ब्रह्मणो वखनादेवि कुरु तस्यं यथेप्सितम्‌ । आदाय शिरसा शमारङ्गां सा परम्श्रा ॥ <६॥ अ भवेशषदुहिता रषेच्छया ब्रह्मरूपिणी । पनरादया परा शक्तः दौभा समाविङत्‌ ॥ २७ ॥ अधेनारीश्वसे देवो विभातीति दि नः श्रुतिः। ततः प्रमृति विग्रे्द्रा मेथुनपरभवाः भरनाः ॥ २८ ॥ एवं वः कथिता विप्रा देव्याः सभूतिस्तमा। पठेद्यः शृणुयाद्वाऽपि सैततिरतस्य वधते ॥ २९ ॥ ११२४ ॥ इति श्रीग्रह्मप॑राणोापणएराणे श्रीसौरे र्‌तङ्ोनकसंवादे गौरीपृथ- इशरीरत्वादिकथनं नाम पञ्चर्बिशोऽध्यायः ॥ २५ ॥ सूत उवाच- हिरण्यगभेः सिवयोरेब्ध्वा वरमनुःमम्‌ । अङरूनद्धगवरान्ब्रह्मा मरीच्यादीनकस्मषान्‌ ॥ १ ॥ मरीचिभृग्बङ्किरसः पुलस्त्यं पुलहं ऋतुम्‌ । दक्षमत्रिं वसिष्ठं च सोऽसजन्मनसा बिभरुः ॥ २॥ ेग्रासुरमसुष्यांश्च पिदंशापि परनापतिः। अद्जत्क्रमरः स्वानन्धकरि च राक्षसोन्‌ ॥ ३ ॥ गन्ध॑वान्स तथा नागान्यक्षाशापि सहसक्ञः । अष्जन्स्खता विपरान्यादुभ्यां ह(ज्रयान्विद्धुः ॥ ५ ॥ ऊरुदरयात्तथा वेश्यान्पादारद्रप्रान्सरजे ह । छन्दासि बेदान्यज्ञाशथ कस्यसृत्रमतः परम्‌ ॥ ५॥ वेदाङ्खगानि ततः खषा मेधुनपभवामतः | छृष्टि कतु मतिं चक्रे देवदेवः पितामहः ॥ ६ ॥ स्वयमण्यधतो नारी त्वर्धेन पुरुषोऽभवत्‌ । अर्धेन नारी या तरमाच्छतरूपाऽभ्यजायत ॥ ७ ॥ स्वायसुर्वं मनु ब्रह्मा चार्धेन वपुषाऽख्नत्‌। शतरूपां च या देवी तपरनप्त्वा सुदूरम्‌ ॥ ८ ॥ न भि शि पि जो भि भ्न ००००५ अके १क. ख. क्य. ५५) सस, दव. ट. ख. छ. "स्य ममेम । ज "स्प मनिः । हक, ख. गरस न्यव्वित ! प पनद्के। ५व.ड ज. पातुया। दश्चकन्यासंततिक्रथनम्‌ | यय्ासक्रतम्‌ | ८३ अन्वपयत भतारं मतं स्वा्ययुवं द्विजाः मियत्रतेत्तानपादौ मनोः स्वार्यभुवात्सुतो ॥ ९ ॥ महात्मानौ महावीयं शतरूपा व्यजीजनत्‌ । ट कन्ये छक्षणापेते द्वभ्यां रुषटिरिवधत ॥ १० ॥ आष्ातेश्च परसातिश्च सुचये प्रथमां ददौ | प्रसत चेव दक्षाय स्वयं देषो मरुविरार्‌ ॥ ११॥ चतस्रो विशतिः कन्याः परसत्यां सवभविरे। धमय प्रददो दक्षः श्रद्धाद्या पै जयोदश्च ॥ १२॥ ददौ स भगे ख्यातिं सतीं देवाय श्ुखिनि । मरीचये च संभरति स्मृतिमङ्गिरसे तथा ॥ १२३॥ पुलस्त्याय ददो प्रीतिं. एटदाय. तथा क्षमाम्‌ । संततिं -कृतेषे चेव अनसूयां तथाऽत्र ॥ १४ ॥ वसिष्ठाय ददाबूर्जा स्वधां पितुगणाय च । पावकाय तथा .स्वाहां ददो दक्षः परजापतिः ॥ १५ ॥ भगोः; ख्यात्यां समुत्पमना लक्ष्मीनांरायणपिया । देवौ धाताव्रधातारौ मेरोजामातरौ शुभो ॥ १६॥ आयातिर्वियतिश्चैव मेरोः कन्ये पहार्मनः । वभृबतुरतयोः प॒त्नी प्राणश्ांऽऽ्रश्च कथ्यते ॥ १७॥ भृकण्डुरथ तत्पुत्रो माकण्डेयो पकण्डुतः अभुदरेदोिरा नाम प्राणस्य युनिसत्तमाः ॥ ४८ ॥ मरीचेरपि संभूतिः पौणमासमसूयत । कन्याचतुष्टयं चेव श्रद्धादीनां द्विजोत्तमाः ॥ १९ ॥ कदम चाम्बरीषं च पएलहात्सुषुवे क्षमा । दुबाससं तथा सोमं दत्तात्रेयं च योगिनम्‌ ॥ २० ॥ अनसूया तु सुषु पुत्रानत्रेरकल्मषात्‌ । सिनीवाीं हूं चेव राकामनुमरतिं तथां ॥ >१ ॥ स्मृतिश्वाङ्किःरसः पत्रीः सृते लक्षणसंयुता; मत्यां एलस्त्यादभवईलो निमनवेः भुतः ॥ २२ ॥ पुवेजन्ानि योऽगस्त्यः ख्यातः स्वायंभुवेऽन्तरे । पृत्राणां षष्टिसादसं संततिः सुषुषे क्रतोः ॥ २३ ॥ ९ ०, उरद.ष्ट पस्धर स 1 क. ८ मज. ५१1 त ११.५८. मनर ध सारषुरा्भ-- ` [्रड्धश्चान्फव- वाखाखिर्या इति ख्याताः सर्वे ते चोध्यरेतसः } वसिष्ठ तथोजा्यां सप्र पुत्रानजीजनत्‌ ॥ २४ ॥ रजो गोतोऽध्वेबाहृश्च सवनश्चानघस्तथा । हृतषाः श्ु्क इत्येते पुण्डरीका चं कन्यका ॥ २५ ॥ ब्रह्मणस्तनयो बह्धिरयोऽसौ सद्रात्मक्छः स्मृतः । तस्मात्स्वाहा सुतरठिमे जीनुदारान्युणाधिकान्‌ ॥: २६ ॥ पावकः पवमानश्च वेद्ंतः पावकः स्मृतः ॥ २७ ॥ सर्य तपति यो बहिः शचिरमि परप्यते । बरभुवुः संततो तेषां चत्वारिंश पञ्च च ॥ २८ ॥ पावकाद्याल्यतरेते चत्वारिंशत्तथा नव । यनेषु भागिनः सर्वे तथा सरवे तपुस्विनः \ २९ ॥ रद्राचैनपराः सँ ब्रिपुण्दाङ्कितमस्तकाः | अयज्वानश्च यञ्वानः पितरो ब्रह्मणः सुताः ॥ ३: ॥ अपरिष्वात्ता बर्हिषदो द्विषा तेषां व्यव्ररस्रातिः । स्वधाऽयुसुषुवे तेभ्यः कन्ये द्रे लोकविश्रुते ॥ ३१ ॥ मेनां च॑ धारिणीं तत्र योममार्मरते उभे ` मेना हिमवतः सूते येनाकं कोज्मेव च ॥ ३२ ॥ गोरी च गङ्धमं च ततः कन्ये दे छोकम्रातरो मेसोस्तै परारिणी सूते मन्दरं चास्कन्द्रम्‌ ॥ ३३ ॥ महादेवापभेयतमं नानाघातुषिचित्रित्‌ । धारिणी सुषवे वेलां नियतिं चाऽऽयतिं तथा ॥ ३४ ॥ सागरात्सुषृत्रे वेखा सायर नाम्र नामतः । पाचीनवर्हिषा सा च दञ्च पुत्रानजीजनत्‌ ॥ ३५ ॥ पाचेतस इतिः ख्यात्गाः सवे स्वाय॑भुवेऽन्तरे । भव्रुरापहदग्रतयुजो येष दशः पजापति; ॥ ३६ ॥ ९ क. ल. अ. जसु. "दनाः प्रदाः सुताः ॥ २८१४दय. @. छ. -भिमिहेः। २ क. ख. "ष्यति ।-ब्‌ः-! ४ ज. शत्र सतातिस्तेषौः। ५2. घ्र. सुराः ॥३० ॥६ क. ल. 7१. ज. च, धरण त्वक यो 1.७ क. खु.गम्ज. न, सस्तु धरणी ८क्मख.म. ज. क्ष, °बू। धृट; |.) | दशवन्यासंतःतेक्रथनम्‌ ] व्यासकृतम्‌ । ८ एषा दक्षस्य कन्यानां सेतातिः कथिता मया | अयेदानां मनाः एत संततिं कथयामि वः ॥ ३७ ॥ ११६१ ॥ ईति श्रीद्रह्यएराण्योपपुराणे श्रीसोरे सतश्चौनकसंवादे मरीच्यादेः सगेदक्षकन्यासंततिकथनं नाम षद्विकोऽध्यायः ॥ २६ ॥ सृत उव।च- उत्तानपादस्य सुतो धुवो नाम महामनाः । आराध्य परम द्वे नारायणमनामयम्‌ | १॥ निर्ममो निरदकाररतान्निष्ठस्तत्परायणः | मरसादात्तसय देवस्य प्रालवार्रथानमुत्तमम्‌ ॥ २ ॥ धवरय पुत्राश्चत्वारः दष्टिन्यरतथा पर; । ह्यः श्ोभुमेहात्मानो वैष्णवाः भथितोजसः ॥ ३ ॥ छाया पञ्च सृतान्सृते सृषटेथमपरायणणीन्‌ । रिषं रिर॑जयं विप्रं स्षटं टकतेजसम्‌ ॥ ४ ॥ रिपोभाया त॒ वृहती भरसृते चक्षुषं सुतम्‌ । सूते पएष्करिणी पत्र चक्षुषश्चक्घुषं मनुम्‌ ॥ ५॥ तद्रुरना असंख्याता अङ्घकतुरिवादयः | अद्कद्रैनरततो वेन्यरतस्मासपृथरति रभृतः ॥ ६ ॥ ख्यातः स पृथिवीपालो येन दुग्पा वसुंधरा । न तत्समो केपः कथिष्टियते पृथिवीतरे ॥ ७ ॥ वासुदेवाचनरतो वासुदेवपशयणः | तपसाऽऽराध्य गोविन्दं गोवधनमिरो द्मे ॥ < ॥ शतस्तमन्रवीद्धिष्णुः पृथु य॒निनयेचमाः मल्मसादेन राजप एरी तवर भविष्यतः ॥ ९ ॥ सावभौम महात्मानो मद्धत्तौ पितृतत्परौ । एवं टञ्यवरो राजा द॑धे ररषात्तमे ॥ १०॥ आस्थाय परमां भक्ति मगवटचमाभ्रितः। पृथोभौयौ महाभागा कालेन सुषुवे सृते ॥ ११॥ रिखण्डिनं हधानं सुसीटश्च शिखण्डिनः । ग्वेताश्वतरनामानं लिवध्यानकतत्परम्‌ ॥ १५ ॥ नको = ० [व ण 1 8 त त 1 7 2, हमान; | आ । \ छ. कषे नारस्णपरा । ३१.६५. छ. णत्‌ । ९.। प, उ. व्रक्लं ।- क. -ज् क्व. दृषत्‌ । दक्‌. ग. ज क्च, किंस्यतिः पृः ७१, ड. च. छ. वद्भधारमा" । < क, ख. ग. ज. इ. -ननं रष" । [2 ` क त 1 1 सीरपुराणं-- [ सप्तबिक्षष्यये- उपास्य लब्धवां रतरमा सुशरो योगमेश्वरप्‌ । करु १२ ऊचः-.रुशखेन ४ रा प्राप नमत्‌ ॥ {२॥ वयं तच्छोदुयिच्खमो ब्रूटि सूत महामते ॥ १४॥ सू7 उवाद- योऽसौ शिखण्डिनः एतो ब्रह्मचयोश्रमे रदः । अधीत्य चिधिव्रेदान्परं चेराग्यग्बरिथतः ॥ १५ ॥ विचारः श्रेयसे तरय कदाचच्छमभुट्‌ नाः । प्रतं च नितं च कमे यतद्विविधं मतम्‌ ॥ १६॥ तयोरात्यन्तिकी सक्तिम्‌ पन भविप्यति । इति संचिन्त्य मनसा जगाम दिमबद्वारेमर ॥ १७॥ तन्न धमषने नाम मुनिसिद्धेनिषेषितम्‌ । अपश्यद्योगिभि्ष्टं महादे बकताखयम्‌ ॥ १८ ॥ यत्र सिद्धा महात्मानो मरीच्याद्या महषयः । नारायणथ भगवांस्तथा चान्ये सुरासुराः ॥ १९ ॥ समाराध्य महादेवं सिद्ध प्राद्र इनेकश्चः । यत्र मन्दाकिनी मङ्कमा राजते ह्यघहारिणी ॥ २० ॥ अपरयदाश्रमं तस्यास्तीरे योगीन्द्रसेभरितम्‌ । मन्दाक्रिने जले तत्र स्ञात्वाऽभ्यच्यै मरश्वरम्‌ ॥ २१ ॥ महादेवकथायुक्तंः स्तुत्वा म धिविधेः स्तैः ध्यायमानः श्ण त॒त्र स्थता ववश्वन्व्र्‌ एवम्‌ ॥ २२॥ श्वेतान्वतरनामानपथापफहयन्पदाएनिम्‌ । महाणर्पतं शान्तं जीणव्णेपीनवाससम्‌ ॥। २३ ॥ भरमोद्धटितसबाङ्कः त्रिपुण्दूतिकान्वितम्‌ । अथिवन्द् नेः पाटी सिरसा पराञ्जटिनेपः ॥ २४ ॥ अन्नदा मुनिश्रेष्ठं सवम्‌ तानुकभ्पिनम्‌ । अद्य धन्यः कृतार्थोऽस्मि सफर जीदितं मम ॥ २५ ॥ तपांसि सफटान्येव जातानि तव दशनात्‌ । भवामि तव रिष्योऽ्द्‌ रक्ष संसारजाद्धयात्‌ ॥ २६ ॥ योग्यता मम चद्‌स्ति शिष्योऽहं सवितं तव। साञ्युद्द्ाथ र ऋत्वे राजानं मुनि.मकाः। २४॥ पाद्ुपतसःगप्रदयनम्‌ ] ग्ासकृतम्‌ | दिय मज कारायेत्वा स संम्यासं दलो सेगयरचमय्‌ । यत्तपटटूपत रपर न्स्५९.त्‌ श्चित्य्‌ ॥ ८ ॥ हं तःर्‌वदेदेषु २दबिाद्धरः धिम्‌ । अनुग्रह्मन्युनेरतरय साऽपि पटू पतोऽभ्वह्‌ ॥ २९ ॥ देय दन्ता भरप्निष्रो निम ८८ भ्सस्रतः इन्त गप्रा सतन्दरय्‌ः १ ८७ संन्यास्विधिगाश्चित्य टशीटा स्क्तिम्न्भ्वेत्‌ ॥३०।११९१॥ इति श्ाद्रह्मरराणोपरराणे श्रीसरे र श्नोनकरःवाद उत्तानपादसेतत्यादि- कथन नाप स्निश्ोऽ्यायः ॥ ८७॥ सत उवाच्‌-रवययुवा समादिष्टः पू दक्षः पजापति; | रजा रजेति स्गाधोर्म्जेच एरस्रान्‌॥ १॥ प्रजाप्तद्रीरणसय कन्य्ासरि द्रति द्िष्रता। ष्टि दक्म<श्जतकन्या असिकयां व॑ पजापति; ॥ २॥ दलो च दश्च धमय कश्यपाय असोद्च । सप्तविंशतिं समेमाय चतस्मोऽरिषटनेमिने ॥ ३॥ दरे चेव बहुपुत्राय द्वे कृश्चाश्वाय धीमते । द्रे चेबाङ्खिरसे तद्द दक्षः परजापतिः ॥ ४ ॥ ध्या विश्वा च सकल्पा भदत च ह्यरुन्धती । मरुत्वती वसुभोरेलेम्बा जाभीति ता दन्न ।॥५॥ धम॑रय पटनयरत्देतारतासा संदतिस्च्यते । साध्या वभवुः साध्याय विन्वायां विश्वदेवताः ॥ £ ॥ रुकस्पायारतु रंकस्यो एषताःत प्त्नाः। अरुन्धत्यार्त्व रुन्धत्या मरुत्वत्यां मस्त्वतः ॥ ७ ॥ वसोरत वसवः भोक्ता भानोस्ते भानवः रमृताः लम्दायां घोषनामानो नामवीथीस्तु जामिजाः ॥ ८ ॥ उयातिष्मन्तस्ये देवा व्यापकाः सवेतोदि शम्‌ । वसवरते समास्याताः सवभतितेपिणः ॥ ९॥ आपा नथ समश्च प्ुतशुवानिलाऽनटः पत्यूषश्च भास वसवो परकार्निताः । १० ॥ ४१. ङ्‌ चछ. छो भक्ति गम । चव. (नरस्य ' २ घ, नास्मा ४४, सर्ग, स, वोनाः, = व. वीथिषु जा ¦ ड, छ. ईसत्‌ जा । सीर्रपुराण-- { सप्त्बिघ्ष्ययि- उपास्य टय्थवां रतरमा सुश्भैखो सोगमेग्वरप्‌ । धर 1 ऊच्‌ः- रुशखेन फ राश्ञा पराप्ं नमर्‌ ॥ ५३॥ व्यं तच्छछोदुमिच्छामो ब्रूहि सूत महामते ॥ १४॥ सू7 उवाद- योऽसौ शिखण्डिनः एत्र ब्रह्मचयोश्रमे रदः । अधीत्य विधिक्रदान्परं वैराग्यमास्थितः ॥ २५॥ धिचारः प्रेयसे तरय कदाचिच्छमम्‌टू परिजाः । पटे च निष्टतं च कमे य्‌ द्विविधं पतम्‌ ॥ १६ ॥ तयोरारयन्तिकी युक्तिमम पन भविष्यति । इति स॑चिन्त्य मनसा जगाम दहिमबदहिरिम ॥ १७॥ तन्न धमन नाम मुनिसिद्धेनिषेवितम्‌ । अपश्यद्योगिभिरुष्टं महादे बङतालयम्‌ ॥ १८ ॥ यन्न सिद्धा महात्मानो मरीच्याद्या महषयः | नारायणथ भगवांस्तथा चन्ये सुरासुराः ॥ १९ ॥ समाराध्य प्रहादेवं सिद्ध प्राष्य छनेकश्चः । यत्र मन्दाकिनी मङ्ख राजते ह्यघहारिणी ॥ २० ॥ अपर्यदाश्रमे तस्यास्तीरे योगीन्द्रसेभितम्‌ । मन्दाक्रिनो जले तत्र स्नात्वाऽभ्यच्यै मरैश्वरम्‌ ॥ २१ ॥ पहादेवकथायुक्तः स्तुत्वा स प्रिविधेः स्तवः । ध्यायमानः क्ष्णं तत्र स्थितो विग्वेन्वरं शिवम्‌ ॥ २२॥ श्वेताश्वतरनामानपथाप्रयन्पहायुनिम्‌ । महापाट्पतं शान्तं जीणक्योपीनव्राससम्‌ ॥ २३ ॥ भरमोद्लितसवाङ्ख त्रिपुण्डुतिखकान्वितम्‌ । अभिवन्द्य इुनेः पायो विरसा पाञ्जलिनृपः ॥ २४ ॥ अम्नयीत्तं रुनिशरषठं सवेभृतानुकस्पिनम्‌ । अद्र धन्यः कृतार्थोऽस्मि सफ जीपितं मम ॥ २५॥ तपांसि सफटान्येव जातानि तव दनात्‌ । भवामि तव रिष्योऽदं रक्ष संषारजाद्धयात्‌ ॥ २६ ॥ योग्यता मम चदस्ति शिष्योऽदं भवितुं तव । साऽटुदद्वाथ ९ऋत्वे राजानं मुनि.मकाः}. २४॥ १ ज. गाधिनः 0 १५॥ पाड्कपतपगप्रदानम्‌ | व्यासकृतम्‌ | शाति कारायेत्वा स सैम्यासं दधा सोगम्रचमय्‌ । यत्तः पतं सगमन् सश्र. श्चुतय्‌ ॥ ८ ॥ गुहं तर.दवेदेषु ५दविद्धरर धिम्‌ अनूग्रहान्युनेरतरय स्प पाट्‌ पतोऽभ्वह्‌ ॥ २९॥ देदाभ्यास्रतः इम्ता भरप्म्ठि जि दन्द्रयः | ८७ सन्यासविाधमाश्रित्य सरीरा सक्तिम्मन्भ्येत्‌ ॥३०।११९१॥ कथनं नाम सपृनिशोश्ध्यायः ॥ ८७॥ सत उवाच्‌-रखम्युवा सम्टिष्टः प५ दक्षः पजापति; । रजा सजेति स्गाेर्स्जे च रुरसरान्‌॥ १॥ प्रजाप्तरणरय कन्गा<रि दति श्रता । षष्ठि दष्मोऽख्जःकन्या अस्िकय।ं वै जापतिः ॥ २॥ दल च दश्च धर्माय करयपाय अरयोदंश । सप्तविश्चतिं समाय चतसोऽरिष्नेमिने ॥ २॥ दरे चेव बहुपुत्राय दरे ङृक्ञाश्वाय धीमते | द्रे चेबाङ्किरसे तदर्दो दक्षः परजापतिः ॥ ४॥ ध्या विश्वा च सकल्पा भहा च रुन्धती । मरुत्वती वसुभौर्‌खेम्बा जाप्रीति ता दश्च ॥ ५॥ धमर्य पटनयरत्देतारदासा स॑ततिस्च्यते | साध्या वभवुः साध्यां विश्वायां विश्वदेवताः ॥ £ ॥ सफस्पायाःतु संकल्पो एताः एप्त्जाः | अरुन्धत्यारत्वरून्पत्या मसू्तवृत्या सरस्त्वतः । ७ ॥ वसोःत वसवः परोक्ता मानोस्ते भानवः समृताः लम्दायां घौपनामाना नागवीथीसतु जामिजाः ॥ ८ ॥ उयातिष्मन्तस्रया देवा व्यापकाः सवेतोदि सम्‌ । वसवरते समास्याताः: , ˆ^“; ॥९॥ आपो नटश सोमश्च प्ुसयैषानिलोऽनटः परत्य पश्च प्रभासश्च परदारी प्रकातिताः।॥ १०॥ [111 न्रह्यर९्रणापर्रणण श्रस्मर र्‌ त्लान्करू व्य उसानपादसतत्यमाद्‌- १. ढ्‌ चछ. ष्टो भक्तिभग्भण। = व. रे दरस्य ' २ व नस भा ४ क, © .^ ^~ १० ग, क. वाना व, वायुना । इ. छ. 8 यत्त्‌जा । ८< सोरपुराणे-- [ अष्टतिशाध्ययि-~ रप रः कालः स्यात्सवटोकभय॑करः । वकमा प्रभासस्य पमस्यषा त सततः ११॥ अदितिश्च दिपिशिवि दरु्त्यपयमस्वा। अरिष्टा सुरसा प्रोक्ता स्वधा सुरभिरेव च ॥ १२ विनता च तथां ताभ्रा कटुः ऋोधवा तिरा मने पत्नयर्त्वेताः कश्यपस्य द्विजीत्तमाः ॥ १२ ॥ अश्चुधाता भगस्त्वष्टा मित्रोऽथ वरुणो ऽयमा । तरिवरवान्सविता पषा अद्मान्विष्णुरेव च ॥ १४ ॥ तुषिता नाम ते एव चाषस्यान्तरे मनोः। अ(दित्या गदिते; ५जाः परोक्ता भैवरवतेऽन्तरे ॥ १५ ॥ एुबद्वयं दितिः सृते कर्यपान्युनिः म॑वात्‌ । दिरण्यकशिपुं त्वेकं टिरण्याक्षमनन्तरम्‌ ॥ १६ ॥ दिरण्यकशिपर्योऽसे ब्रह्मण्यो वरदर्पितः | ड कनद्धा देवताः सवास्तन द॑त्यन वाताः ॥ १७॥ ब्रह्माण शरणं गत्वा प्रोचुः प्राज्ञखयः सुराः । देवा ऊचः- देवदेव जगन्नाथ चतुमुख सुरोत्तम ॥ १८ ॥ हिरण्यकेन रत्येन शक््ीस्ः सूदिता वयम्‌ । दारसश्ापहूतास्तेन वज्रादोन्यायुधानि च | १९॥ त्रायस्वास्मानमयत्रस्ताञ्शरणं नान्यदिति नः) एवं सुरेर्निगादितं श्रुत्वा चेव पितामहः ॥ ८० ॥' देवैः सह ययो तूण यतजाऽऽस्ते विष्णुरव्ययः | सैस्तूय विविधे स्तोनेरव्रवीत्कमलासनः ॥ २१ ॥ बह्लोवा।च-दिरण्यकरशि र्देवं मद्ररेणातिगातरितः । वाधते सकलान्देवान्मुनीन्निधूतकस्मषान्‌ ॥ २२ ॥ यस्तं हनिष्यति क्षिपं नं त॑ परप्रामि माधव । त्वमेवं हन्तां तस्येति मत्वा वयमुपाशेताः ॥ २३ ॥ दन्तुमहेसि तं श्रीघं देवानां कायसिद्धये । (न ८ न रुत्व नारायणा वाक्यमीरितं त्रििवीकसाम्‌ ॥ २४॥ ~~~ ---- ------ ~ (क 7. १ त भर { ` व. ड. छ.ज. असाधाः । ‹क.सख.ग. ह्च. गवाः। हि"।३व. शावः सूर । ह, 'खावैणदरिता। ४ क, वर. ग, ज, स्भयरात्तस्माच्छ। ५७. छ. °्दव चरा सहावतःरः | व्यांसकृतेम्‌। ८२. नरस्याधतनु कृत्वा सिहस्या्ततुं तथां । नासहरूपा भगवीन्हरण्यकरिपः पर्‌ ॥ २५ ॥ आविबैभव भगवान्देषो नारायणः भरुः | मुञ्चन्नादं महाघारमसुराणां भर्यकरम्‌ ॥ २६ ॥ दिरण्यकरिपुषष्वा नंसिहयतिभीपणम्‌ । वधाय परषयौमास भरहादादोन्महासुरान ॥ २७ ॥ पहीदश्रानुहादश्च सेहयादो हाद एव च । दिरण्यकर्िंपीः पुत्राश्चत्वारः प्रथितनंसः ॥ २८ ॥ नरसिदहेन ते साध युयुधुदानवास्तदा | प्रहादः प्रीहिणाद्रद्यमस्न त नरकसारम्‌ ॥ २९॥ वेष्णवोस्चमनुहादः कौमारं च तथाऽपरः । प्राहिणाटघ्राद्‌ आग्रेयं तथां चान्ये महासुराः; ॥ ३० ॥ चत्वायश्चाणि संप्राप्य भगवन्तं टरकेसरिम्‌ । वभूवुरतानि भेम्रानि यथा वज्ाहता दमाः |} ३१॥ गृहीत्वा चतुरः पएत्रोन्हस्ताभ्यां नरकेसरि; । चिक्षेप गगनाद्धूमौ गृहीत्वैव एन; एनः }। ३२ ॥ एवं तोन्व्यथितान्दक्ा दिरण्यकरिपुः स्वयम्‌ | जाञ्वस्यमामः कोपेन ययौ यत्र ठृकेसरेः ॥ ३३ ॥ विनि््तोऽथ सड्ग्रामात्हादो दैत्यराट्‌ ततः । नात्वा तु भगवद्धावं नृसिहर्यामितौजसः ॥ ध्यात्वा नारायणं देषं वारयामास दानवान्‌ ॥ ३५४ ॥ एष नारायणो योगी परमातमा सनातनः | ध्यातव्यो चं तु योद्धव्यो भवद्धिरिति निश्चितम्‌ ॥ ३५॥ पुत्रोदितमनःदत्य दिरण्यकरश्िषः एनः युयुधे हरिणी साधं यावद्रषरर्तत्रयम्‌ ॥ २६ ॥ अथ विश्वात्पको विष्णुः क्रोपसरक्तखाचनः । नसैर्विदारयामास दिरण्यकंशिष॑ तदा ॥ ३७ ॥ १२२८ ॥ हति श्रीबह्य एणोपपरांणे श्रीसोरे सृतश्ञोनकस॑वादे सुरांसुर- सृष्टयादिकथनं नामाषएटाविशोऽध्यांयः ॥ २८ ॥ १. ड. च. "वान्देवो नारायण! प्रभ; | आ । र घ. भयानकम्‌ ॥२६॥ ३ ङ ॐ. (तधा ॥ २८॥ ४ क, ष्ट, ग, ज, गमतयुतैः॥ ३४॥ ११ ९९ सोरपराणं- [उनिशाव्यभ- ॐ सूत उवाच-हते दिरण्यकरशिपो प्रहारो दैत्यसत्तमः । हिरण्याक्षं महाबा राज्ये समभियोजयत्‌ (?) ॥ १ ॥ सोऽपि देवान्रणे जित्वा स्वगोत्ते वै पलायिताः । हिरण्याक्षो महादेवं तपसाऽऽराध्य चान्तकम्‌ ॥ २ ॥ लेमे पुत्रं म्टाबाहुं सवौमरनिषृदनम्‌ । दिरण्याक्षभयादेवाः शाङ्धि्णं शरणं गताः ॥ २ ॥ टृष्ट्ाऽथ भगवान्देवान्धिरण्याक्षवधाय वे। वाराहं रूपमास्थाय दिरण्याक्षो निषूदितः ॥ ४ ॥ हते तस्मिन्दिरण्यान्षे पहयादो पेष्णवाग्रणीः । त्यक्त्वा तु तामसीं एत्ति सवकीय राञ्यमारिथतः ॥ ५॥ ततः कदाचिदेवानां मायया मोहितोऽभवत्‌ । कचन ब्राह्मणं टका कृशाङ्कः गृहमागतम्‌ ॥ ६ ॥ अवज्नामकरोपैत्यः शाप्रस्वेनाग्रजन्मना । वरं यस्य समाश्रित्य दत्य मामवमन्यसे ॥ ७॥ भक्तेर्विनश्यतु किभं तव देवे जनार्दने । इति शप्त्वा ययो विपः स्वाश्रमं शुनिपुगवाः ॥ ८ ॥ अथ देत्यपतियुद्धमकरो्रिभ्णुना सह । पितुवधमयुस्मृस्य दे वाश्ान्ये विनिजिताः ॥ ९॥ अनुग्रहाद्धगवतः पूव॑स्मादेत्यरार्‌ पुनः । त्यक्त्वा मायामयं सर्व शाङ्घणं शरणं ययो ॥ १० ॥ अभिपिच्यान्धकं राज्ये यांगयुक्तोऽभवत्खयभ्‌ | अथ देवो महादेवः शरण्यः सवदेहिनाम्‌ ॥ ११ ॥ केनापि हेतना भिक्षामकरोद्राह्मणेः सह । संस्थाप्य मन्दरे देवीं गिरिजां गिरिजापतिः ॥ १२॥ सनारायणकान्देवानकरोत्षश्वेगाडशिवः । ल्रीरूपधारिणो देवा; सेवन्ते पावेतीं तदा ॥ १३ ॥ संस्थाप्य नन्दिप्रयुखानसंख्यातान्गणेश्वरान्‌ । भेरवं च समादिश्य नन्दिनं द्रारदेशतः ॥ १४ ॥ [ # ~ -- ----- सून उवचैत प्द्‌द्रय नादि । ये ज ~ ---- ~ --- - -- ~~---- --------~----- =-= “>~ ~“ "~ ----~-~---------~~-------- ~= -~- क. ख. ग. चाधक। २क, प्रदेव ३ व. छ, गव; ॥८॥४यव. ङ. च. छ. ज, मदे । अन्ध मुरः | व्यासकृतम्‌ | ४५ एतस्मिन्नन्तरे मापी मन्दरं चान्धकासुरः । आहतुकामः शवोणीं तं दृष्टवा कालभेरवः ॥ १५ ॥ ताडयामास शकन पपात्‌ मुषि मूच्छितः । पुनर्त्थाय वेगेन गदामादाय दैत्यराद्‌ ॥ १६ ॥ भैरव ताडयामास तथा चान्यान्गणेश्वरान्‌ । द्वा तद्त्‌ धं विष्णुदानवमदनः ॥ १७॥ अशजच्छक्तयो% दिग्यास्ताभिदत्यः पराजितः । ततो वधाय भगवान्रुद्रो मन्दरप्वतम्‌ ॥ १८ ॥ भाप्नो यत्र स्थिता देवी देषेः सह गणेव्वरेः । ट्वा दिषवेन्वरं देषा शीघं परमया मुदा ॥ १९ ॥ ननाम शिरसा भक्त्या भु्रणपद्नम्‌ । मणभ्य दण्डवद्िष्णु यदत्तं तच्यवेदयत्‌ ॥ २० ॥ श्रुत्वा तद्विस्ितो भूत्वा दभ्या सह वर।सने । उपविष्टस्तदा सवे देवाः प्राञ्चयर्यः एर्थता; ॥ २१ ॥ अथास्मिन्नन्तरे र्ठ हिरण्यनयनात्मभूः । युयुधे स सुरे; सार्धं मातृभिश्च गणे: सह ॥ २२ ॥ तेन ते निर्जिता देवाः दक्राययाः सह मातुभिः । युद्ध तदद्भुतं दृष्रवा शाङ्ग शेकरमव्रवीत्‌ ॥# २३ ॥ यथाऽसौ हन्यते देत्यस्तथोपाय कुरु प्रभो । एवं हरेवेचः श्रुता हेकरः काभेरवम्‌ ॥ २४ ॥ वधाय प्रेषयामास दैत्येन्द्रस्य बलीयसः । ततः स भैरदः शभ); शिवस्याऽज्ञां विधाय च ॥ २५ ॥ आदाय सहसा शुं ययौ दैत्यस्य संप्ररम्‌ । शूटाग्रेण तिनरभे्य ननतै स्वात्मलीलया ॥ २६ ॥ गृटाग्रे स्थापिते दैत्ये ब्रह्मा्या मुनयस्तदा । अस्तुवन्विविधैः स्तोतरदषटो रोकस्तदाऽभवत्‌ ॥ २७ ॥ अन्धक उवाच- नमामि मृुध्नौ भगवन्तमेकं समाहिता यं विदुरीशतच्वम्‌ । पुरातनं पण्यमनन्तरूपं काटं कर्विं योगवियोगहेतुम्‌ ॥ २८ ॥ -------~- ------ ^ ~ ~------~--- --~------^~ मी * अंतर सदेष्वप्यादुरे पुष्तभ्षु सक्तय इति भथ^मिभक्त्यन्तं पदं क्तते । तत्र द्वितीयार्थं प्रयमा बाध्ग । आषत्वात्‌ | १५व. ङ. च. टूग दुर्वी शिवि द्रण" । २१. छ. यस्तदा ॥२१॥२क. ख. ड छ. राक्त्याया; । ४ क. श्युदेनप्रेण निः । ख. ग. सु्ेनाम्नरेणनिः | ५१. ड. छ. “ दुरद्तः ॥ ५९ क [ ~~. सौरणराम॑- [ ऊनत्रिजञाध्यये- दष्राकरालं हित रस्यमान हताश्वं उवलमाकंरूपम्‌ । सदस्रपादाक्षिशिरोभियुक्तं भवन्तमेकं प्रणमामि द्रम्‌ ॥ २९. ॥ जयादिदेवामरपूजितास्प्रे षिभागरीनामलतच्चरूपम्‌ । त्वमभिरेको बहुधा विभज्यसे षाव्मादिभेद्‌रखिखात्मरूपः ॥३०॥ त्वामेकमाहुः पुरुषं प्राणमादित्यवणे तमसः परस्तात्‌ । त्वं पदेयसीदं परिपास्यजय त्वमन्तको योगिगणाभेुष्टः॥ ३१ एकान्तरात्मा बहुधा निविष्टो देदेषु देहादि विशेषहीनः । त्वमात्मतच्य॑ प्रमा्थशष्दं भवन्तम्टुः शिवमेव केचित्‌ ॥ ३२।॥ त्वमक्षरं ब्रह्य परं पवित्रमानन्दरूष प्रणवाभिधानम्‌ । त्वमीश्वरो वेदविदे सिद्धः रवायंभुवोऽशेषविरशेषदहीनः ॥ ३३॥॥ त्वमिन्दररपो वरुणोऽभरिरूपो हंसः पराणो रत्युरन्नाधियज्ञः । प्रजापातमेगवानकरूपा सालग्राव स्तूयसं वेदावाद्धः ॥ २४ ॥ तारायणस्त्वं जगतासनादः पितामहस्तव प्रपितामहश्च । वेदान्तगुद्यापनिषत्सु गीतः सदािवस्त्वं परमेश्वरोऽसि ॥३५५॥ नमः पररतात्तमसः परस्मे परात्मने पञ्चपरान्तराय । जिगृत्यताताय निरङ्नाय सदचशक्त्यासनसारथताय्‌ ॥ ३६ ॥ त्रेमृतयेऽनन्तपरात्म्तये जगन्निवासाय जगन्मयाय । नमा ललारापिंतराचनाय नमा जनानां हृदि सस्थिताय ॥२७॥ फणीन्द्रहाराय नमोऽस्तु तुभ्यं युनीन्द्रसिद्धाचितपाद पञ । एभ्वयेधमासन संरिथताय नमः परान्ताय भवोद्धवाय ॥ ३८ ॥ सटलचन्द्राकसमहमतये नमोऽप्रिचन्दराकंत्रिखोचनाय । नमोऽस्तु सोमायनमध्यमाय नमोऽस्तु देवाय हिरण्यबाहवे ॥२९।॥॥ नमोऽतिगुह्याय गुहान्तराय वेदान्तविज्ञानविनिधिताय । त्रिकालदीनामल्धामधान्ने नमो महे्ञाय नमः शिवाय ॥ ४०॥॥ स्तवेनानेन भगवान्प्रीत भूत्वाञ्य भरः । अवराह्य च शूलाग्रादुशाच परम्वरः;, ॥ ४१॥ त्वयाऽहं स्तोत्रवर्येण तोषितो देत्यप॑गव | परीतोऽरिमि वव दास्यापि गाणपत्यं हि दुरुभम्‌ ॥ ४२॥ नन्दीश्वरसमो वत्स भद्ध नाम गणो भव । पव लध्यवरां देत्यः काटसूयसमप्रभः ॥ ४३ ॥ -- ~~ -~-------- कथ व २९५. €. छ. ज. वा यजतारःघ्रप्दम वि । दक... ग. रसाः| त । 3 के. ख म. भियुन्य | ४ व, ङः. शस्णाप्रि । ५ क. ख. ग. (रवः सत्‌" । ६ य. ड. ठ. शदस्वम्‌ ॥ अन्धकगाणपन्यप्रद्िः ] व्यासकरतय्‌ । ९६ नीलकण्ठरनेत्रश्च वृपकेतुजदाधरः । त॑ दृष्ट्रा देवताः सवा हषेनिभेरमानसाः ॥ ४४ ॥ तुष्टबुगणराज तं भृरवस्य समीपमम्‌ | अथ शेभो; समीपस्था ठव विश्वेश्वरी क्षिवाम्‌ ॥ ४५ ॥ सरतूय सर्थभावन शरणागतवत्सलम्‌ । पुत्रत्वं जगह द भातन मनसा शिवा ॥ ४६ ॥ ततोऽनुज्ञां महेशस्य लब्ध्वाऽस कालभेरवः | मातुभिः सद विन्वात्मा पाताले स्वपुरं ययौ ॥ ४७ ॥ ॐ विष्णाभगवतां पातयज्राऽऽस्त तामसा षरा। अथ तां भेरवो दृष्ट म्रुदा तां परिषस्वजे ॥ ४८ ॥ एकव मूतिरभवत्तयोभरवक्षाङ्किणोः काराभ्भरवा याऽस स एव नुहारः स्वयम्‌ ॥ ४९॥ भगवानहरिर्योऽसो स एव फिट भेरवः। नृहरेः पृजनानरूनं भौत मवति भरवः ॥ ५० ॥ एजनाद्धेरवस्येव्‌ नृहरिः पूजितो भत्‌ । य पश्यान्त तयाभदं मायया माता जनाः ॥ ५१ ॥ निरये ते निपच्यन्त यावदाभृतसंरवम्‌ ॥ ५२ ॥ तस्मात्पूज्या सदा मृती रद्रनारायणात्मिका । प्रीता भत्वा भगवती भव्रत्यन्नानहारिणी ।॥ ५२ ॥ एवं संक्षेपतः प्राक्तां मयाऽन्धकवधां एवैनाः प्रादुभावो भेरवस्य तस्य चैव पराक्रमः ॥ ५४ ॥ इमं यः पठतेऽध्यायं महादेवस्य संनिधा | सवपापविनियुक्तः शिवररयायुचरे भवेत्‌ ॥ ५५ ॥ १२८२ ॥ राति श्रीब्रह्मपराणोपपराणे श्रीसौरे सतश्लोनकसंबादे दिरुण्याक्षवधा- दिकथनं नामोन्जिशोऽध्यायः ॥ २९॥ सूत उवाच-1हरण्यकारपाः पुत्र; ब्रहमादा दत्यसत्तमः | अन्धके निहत दत्य तत्र राञ्यं स्थतः; स्वयम्‌ ॥ १॥ कृत्वां स सुचिरं कालं राज्यं परमधापिकः। राज्ये विरक्तो मतिर्माञ्शमादिगुणसयुनः ॥ २ ॥ #~--~- ~~ -~------ ~ ~ -~ ~ ~~ ् नण नि #* वङस) र२तपस्क्पु श्टक्रा न वदयत । १. ङ. छ. तगमग्र ।२ व. ङ. छ. त्वात ।२ ष, ङ. उ, मा-षमापेयण्यं यः ॥२॥ज. मान्पमाधयगत्तयुत्‌ः. ५.२५ सोरपुराणं- [ मिशाव्ययि- राञ्ये मतिमतां श्रेष्ठो द्यभिषिच्य पिरोचनम्‌ । तपोवनं गतः सोऽथ वासुदेवपरायणः ॥ २ ॥ विरोचनश्च निहतो देवदेवेन चक्रिणा ¦ बलिस्तस्याभवःपुत्रो देत्यो धमेपरायणुः ॥ ४ ॥ बद्ध्या नीतः स पाताछे देवदेवेन चक्रिणा | बाणासुरस्तस्य सुतो भक्तो विश्वेश्वरे शिवि ॥ ५॥ दत्तं भगवता तरे गाणपत्यमनुत्तमम्‌ । तार शम्बरभरैव कपिलः इंकरस्तथा ॥ ६ ॥ स्वरभावुषपवौ च बाणस्येत सुता द्विजाः । कर्यपात्सुरसा जभ खेचरान्धुनिपुगवाः ॥ ७ ॥ अनन्ताद्याः काद्रवेया बलिनो वरख्वत्तराः । गन्धवोञ्जनयामास तथाऽरिष्टा तु कश्यपात्‌ ॥ ८ ॥ विनता जनयामास विख्यातो गरुडारुणो । पन्वादीन्स्थावरान्तांथ तथाऽन्यान्सुपृवुप्रनाः ॥ ९ ॥ स्थावराङ्धङ्कमांशरेव सयुत्पाद्याथ कदयपः | पुनः संतानटरृद्धःयथ तताप परमं तपः ॥ ६० ॥ तपःपरभावात्समतो बत्सरशासितः सुतो । नेध्रवो वत्सराज्ातो रेभ्यशैव महामतिः ॥ ११॥ सुमेधा सुपुवे पुत्राभेधुबान्ङण्डपायिनः । आसेतादेकपणोयां समभूदैवरो मुनिः ॥ १२॥ आराध्य देवः च्ञ परां सिद्धिमाप्तवान्‌ । व्राण्डिल्या देबलाजलात एतेऽपत्यास्तु काठहयपाः ॥ १३॥ तृणबिन्दुस्तु राजषिः कन्यामिरविखाभिधाम्‌ । लस्त्याय ददो तस्यां षिश्रवाः समजायत ॥ १४ ॥ पष्पोत्कटा तथा वाका कैकसी देववभिनी । चतसः पत्नयस्तस्य पौलस्त्यस्य महात्मनः ॥ १५ ॥ कुषेरो देववणिन्यां केफस्यां राकणस्तथा । कुम्भक्णेः शूषणखा तथेव च बिभीषणः ॥ १६ ॥ पुष्पोत्कटायामभवेख्यः पुत्राञ्च कन्यकाः | महोदरः प्रहस्तश्च महापाभ्वस्तथाऽपरः ॥ १७॥ ~~ न-न---------------- = =-------~ १ याःफणिनाव्‌ । रष. भालन्याःसु | क. ख. ग. हमने ॥११॥४ पखस्तयसततिकथनम्‌ ] व्यासदरतेष्‌ | “ 4 तथा ङुम्भनखी कन्या तस्य विश्रवसो ष्रेनाः । तरिक्षिरा दृषणथ्ेष विद्युजिह्ो महाबलः ॥ १८ ॥ वाक्रायामभवन्पुत्रा राक्षसाः क्रूरकपरिणः । भूता शृगाः पिशाचाश्च स्वे वे दंष्टिणस्तथा ॥ १९॥ ल स्त्या इति ते सवे मरीचेः कश्यपः सृतः । भगोः सकाशादभवच्छ्क्रो दैत्यशुरुमेहान्‌ ॥ २० ॥ परापरा संजीविनी विद्या यन श्रुक्रण धीमता । महादेवं समाराध्य एरा बदरिकाश्रमे ॥ २१॥ जरापरणनिथुक्तो वज्रकायो महायुनैः योगाचायं इति ख्यातः परसादाद्रारेजापतेः ॥ २२॥ अनसूया तु सुषुवे करमात्फत्रत्रयं प्रजाः । दत्तात्रेयं चन्द्रमसं तथा दुवांसमं सनिम्‌ ॥ २३॥ आत्रेया इति ते ख्याता निरपत्यस्तथा क्तु; | वसिष्ठाय ददौ कन्यां नारदो मुनिपुंगवाः ॥ २४ ॥ असरन्धतीमरुन्धत्यां शक्तनाम वभूव ह| शक्तेः पराशरस्तस्मात्कृष्णदरेपाथनो मनिः ॥ २५ ॥ द्ेपायनाच्छुको जज्ञे पञ्च पुत्राः शुकस्य ते । भूरिश्रवाः प्रभुः शंयुः कृष्णो गोरथ पचमः २६॥ कन्या कौतिमती नाम वंश्ञा एते प्रकीर्तिताः । करयपाददितिभे भारकरं तेजसाऽधिकरम्‌ ॥ २७॥ संज्ञा रङ्गी परभा छाया भानो्भायौः स्मृतास्त्विमाः। सूते सूयान्मयुं संज्ञा यस्य वंशेऽमवनुपाः ॥ २८ ॥ यमं च यमुनां चेव राजी रेवन्तमेव च । प्रभा परभातमादित्याच्छाया सादणिपरेव च ।॥ २९॥ शनिं च तपतीं चैव विष्टि चब यथाक्रमम्‌ । इकष्वाकुने भगश्चैव पुष्टः शयातिरेव च ॥ ३० ॥ नरिष्यन्तश्च नाभागो हयरिषटिः क दषस्तथा । षध्वजो महातेजा नव वेवस्वतां; समाः ॥ ३१॥ हृखा ज्येष्ठ वरिष्ठा च कन्यां एताद्नयः() स्पृताः श्ष्वाकोश्चाभवत्पुत्रो विङक्षिरिति विश्रुतः ॥ ३२॥ --- ----~--~~~-----~----------~-------- न~ नी १ €, र्वतमे"। २ख. ग, द्प्ां च| ३ कख. ग, ताः रमृनाः। ९६ सोरपुराणै- [ तरिताषयाषे~ तरय पुत्रशतं स्वासोत्ककुत्स्थो ज्येष्ठ ईरितः | तस्मात्सुयोधनो जनने परधुस्तस्य सुतोऽभवत्‌ ।॥ ३३ ॥ विश्वकरतरय पु्रोऽभूदमकस्तस्य वे सुतः तरमाच्छयातिरभव्रद्मवनःःम्वश्च तत्सुतः ॥ ३४ ॥ श्रावस्ति्तस्य पुत्रोऽभृच्छ्ाधस्ती येन निभिता | तस्मात्करुवलयः ख्यातो धुन्धुमारिस्ततोऽभवत्‌ || ३५॥ धुन्धुमारेखयः पुत्रा ददाश्वा्यां महौजसः । दृटाण्वस्य च दायादा हरितन्द्रस्तत्तोऽभवत्‌ ॥ ३९ ॥ राहितस्तस्य पत्राऽभद्रहितस्यापि तत्सतः । धुम्धुस्तस्पाद मत्पुत्रो धुन्धोः पुत्री बभूषतुः ॥ ३७ ॥ सुदेवो विजयथैव करको पिजयात्स्मतः । हृकाऽथ कुरुकाौजज्ञे तरपाद्भाहुरथत्सुतः ॥ ३८ ॥ सगरस्तस्य पुत्रोऽभूत्यौतरसतर्यांहुमान्रमृतः । तस्य पुत्रो दिखीपस्तु तस्माज्जत्गे भगीरथः ॥ ३९ ॥ मरीतोऽभृक्तपसा शं रददो वरमनुत्तमम्‌ । गङ्खमं बभार शिरसा रक्षाथ जगतां हरः ॥ ४० ॥ दोयुतानां बपाणि द्विसहस्रं शतदयम्‌ । यहादेवाद्रं छब्ध्वा राञ्यं कृत्वा भगीरथः 1 ४१ ॥ विरक्तो राञ्यभोगेभ्यो विम्बं मत्वेन्द्रनारवत्‌ | जावाटं समनुप्राप्य थत्तेञ्ज्ानं शिवात्मकम्‌ ॥ ४२ ॥ युनेरयुग्रहष्टन्ध्वा परां सिद्धि गतो नृषः। श्रतस्तस्याभवत्यत्रो नाभामस्तत्सुतोऽभवत्‌ ॥ ४३॥ सिन्धुद्रीपरततो जज्गे अयुतायुस्ततो ऽभवत्‌ । ऋतुपणर्तु तत्पुत्रः सुध्रामा तत्सुताऽभवत्‌ ।॥ ४४ ॥ यस्म दत्ते भगवता गाणपत्यपतु्मम्‌ | कर्मापपादरतत्पत्रः क्षेत्र नरतत्मुतोऽश्मकः ॥ ४५ ॥ ऋपेषासिष्ठाद्विषन्द्रानङटस्तत्सुतो ऽभवत्‌ । नकुख स्याभवत्पुज नाश्ना शतरथो नुषः ॥ ४६ ॥ १क. ख. ग. 'स्मात्छा। २क. ख. व. ङ, ज.° भूत्प्र क. ल, ग. छ, न्तत्रत्र। ४ के. ख, प, पिदर | ५ छ. (तोऽभवेत्‌। दश्वाकुतरधषनृपाः | व्यासकृतम्‌ | १३. अभूदिरविलस्तस्माद्वृद्धशमा तत्तोऽभवत्‌ । तस्माद्विश्वसहो नाम खट्ाङ्गम्स्तत्स॒ताऽभवत्‌ ॥ ४५७ ॥ दीधेवाहुस्तत्तो जङ्गे रघुस्तस्याभवस्सुत्तः । रघोरनस्तु विरात राजा दशरथस्ततः ॥ ४८ ॥ तसय पुत्राश्च चत्वारो धर्मज्ञा रोकविश्त्ताः रामःऽथ भरतश्चैव ततया टक्ष्मणः रमृतः ॥ ४९ ॥ चतुथश्रेव शत्रुघ्नो रामो नारायणः स्वयम्‌ । यम॑ज्न; सत्यसंकस्पो महादेवपरायणः ॥ ५० ॥ सीता तस्याभवद्धायां पवरय॑रुसमद्धवा । जनकेन पररा गोरी तपसा तोपिता यत्त; | ५१ ॥ जनकोय ददौ शंभुः पीतो धनुरुत्तमम्‌ । तद्धनुभेज्ञयामास जनकस्य शदे स्थितं ॥ ५९ ॥ दृष्ट्रा पराक्रमं तस्य रामस्य गुणश्ाणिनः | जनकः भददो तस्म सीतां ब्रह्मविदां वरः ॥ ५३ ॥ पित्रा ृतोऽभिषेकाथं रामो राज्यस्य वे यदा | वारयामास केकेथी तदा राज्ञः प्रिया वधूः ॥ ५४ ॥ राजैस्त्वया वरो दत्तः पघमेधं यतः! प्रभो । राजानं मत्सुतं तस्माद्धरतं फतमदसि ॥ ५५ ॥ इति तस्या वचः श्रुत्वा राज्ये तमभिषिच्य सः। म्रेपथामासं तं रामं वनं प्रति सलक्ष्मणम्‌ ॥ ५६ ॥ वनं गत्वा निवसतो भाय दष्ाऽय राक्षसः । रावणो नाम पौलस्त्यो नीत्वा लड्कनं पुनयेयो ॥ ५७ ॥ अदक्षा तां ततः सीतां दुःखितो रामलक्ष्मणौ । स्यं वानरराजेन गत्वा दाशरथी दिनाः ॥ ५८ ॥ सृ्रीषस्यं सखा वीरो हनुमान्नाम वानरः । गत्वाऽथ रावणपृरीमपश्यजलनकात्मनजाम्‌ ॥ ५९ ॥ अश्ुपूणेक्षणां सीतामिन्दावरनिभाननाम्‌ | विश्वासार्थं ददौ तस्ये रामस्येबाङ्धःटीयक्रम्‌ ॥ ६० ॥ दष्ाऽङ्शुटीयकं सता प्रहृष्टा च तद्‌ऽभवत्‌ । समाश्वास्य ततः सीतां प्रथय राघवान्तिकम्‌ ॥ ६१ ॥ ५१. छ. छनज, न परय । ६, चाक्र । ९.५७ ----- ---------~--------~-~--के सोरपराणं-- [ एकाशाव्यथ- रामरतमागतं दृष्टा प्रह्षत्फुष्ट चनः । श्रुता तद्वन्त युद्धाय कृतनिश्चयः ॥ ६२ ॥ सेत कृत्वाऽथ रक्षोभियृद्धं त्वा महामनाः । निहत्य रावणं रामो भरातृभिः सह सुव्रतः ॥ ६३ ॥ आनयामास तां सीतामज्ञाकवनमध्यगाम्‌ | प्रतिष्ठाप्य महादेवं सेतुमध्येऽथ राघवः ॥ ६४ ॥ कष्धवान्परमां भक्ति शिवे शिवपराक्रमः। रमेश्वर इति ख्यातो महादेवः पिनाकधृक्‌ ॥ ६५ ॥ तस्य दश्चनमत्रिण ब्रह्महत्यां व्यपोदति । अभिषिक्तस्ततो राञ्ये रामो राजीधखोचनः ॥ ६६ ॥ पाटयन्पृथिवीं सवौ घर्मेण अुनिर्गवाः | अयजदवदेवेशमन्वमेधेन शंकरम्‌ ॥ ६७ ॥ तस्य प्रसादात्स्वपदं प्राक्ठवानथ राघवः | एवं संक्षेपतः प्राक्त रामरय चरित पया॥६८।] दं विस्तरतो विषाः पराक्तं वाल्मीकिना पुनः कुदाशैको खवश्वान्यः ष्त्रो रामर सुव्रतौ ॥ ६९ ॥ सत्यसन्धो महावीय महादेवपरायण् । अतिथिश्च कुक्षाजनज्ने निषधस्तत्सृतोऽभवत्‌ ॥ नखरतस्याभव्ररपुत्री नभस्तस्याभवत्सतः ॥ ७० ॥ ततयन्द्राबलोकशच तारापीडस्ततोऽभमवत्‌ । ततश्न्द्रगिरिनाम भारुजित्तत्सुनोऽयवत्‌ ॥ ७१.॥ एते सर्वे न॒पाः पक्ता इ्ष्वाङकुलसंमकाः । धमात्माना महासच्वाः कीर्तिमन्तो ददत्रताः ॥ ७२॥ इमं यः पठते नित्यमिक्ष्वाकोन॑शगुत्तमम्‌ | सवेपापविनि्क्तः सूयलोके महीयत ॥ ७३ ॥ १३५६ ॥ इति श्रीव्रह्मसुराणोपदुराणे श्रीसोरे सुतज्ञोनकसंबदे प्रहादराज्यारोहणा- दीक्ष्वाङ्द्कल संभवव्रपमाष्टिकान्तकथनं नाम त्रिशोऽध्यायः ॥३०॥ सुत उव[चं-लः भरूरवाशाऽऽसीद्राजा परभधामिकः । उर्व्यां जनयामास षट्‌ एजान्मथितीजसः ॥ १ ॥ त, ` = - क ---------------~~ = नि व्रताः ॥ ६२ ॥ रध. रत्णिः गब | २यव. महत्म्यवन् | ४ क. सतन म, 0 ©“ च, 20 कृम्न्‌ न्‌ 1 ६ 2 ग्व, म्‌, ज. च । . ५ ५ पुरूरवः | व्यासकृतम्‌ । भ आयुमायुरमायुश्च विश्वायुश्व ततः परः । शतायुश्च श्रुतायुश्च षडेते देवयोनयः ।¦ २॥ आयोः पञ्च सुताः ख्याताः स्भान॒तनयात्मजाः ॥ उयष्टस्तेपाममभूत्पुत्रो नहुप्‌। लोकविश्रेतः ॥ ३ ॥ उत्पन्नाः पितृकन्यायां नहुषात्प्च सृनवः । विरजायां मुनिश्रेष्ठा ययातिरेोति विभ्रतः; ॥ ४ ॥ दरे च भार्ये ययातेत्तु प्रथमा श॒क्रकन्यका । देवयानीति विख्याता द्वितीया हृषप्वणः ॥ ५ ॥ सुताऽसुरस्य शिष्ठा तयोधै््यामि संततिम्‌ । देवयानी तु सुपुवे यदुं तुवेसुमेव च ॥ £ ॥ टृह्यं चारुं च पुरु च शर्मिष्ठा सुषुषे सतान्‌ । अभिषिच्य १२ राजां यवीयांसमनिन्दितम्‌ ॥ ७ ॥+ धैराग्ययुक्तो मतिमान्ययातिः प्रययो वनम्‌ । योऽयं प्रसिद्धः श॒ताजयदोः समभवत्सुतः ॥ < ॥ हेहयः दातजित्पुत्रो धमर्तस्य सुतः रमृतः । धमनत्रः सुतस्तस्य धनकरतत्सुतांऽभवत्‌ । ९ ॥ धनकस्य तु दायादः कृतवीयां महायज्ञाः । कातबीयः कृताभि कृतमा तथा परः ॥ १० ॥ कातेवीयेस्य त्रपते एत्राणां च शतं त्वभूत्‌ । तत्र पश्च पहात्मानः शूरसेनादयो नृषाः ॥ ११ ॥ महादैनाष्टव्धवरा महदिवपरायणाः | जयध्वजस्तु मतिमान्नारायणपरायणः ॥ १२ ॥ जयध्वजस्य दायादास्तालजद्घा इति स्मृताः । तेषां ज्येष्टो वीतिहोत्रः सर्वे ते यादवाः स्मृताः ५॥ १२ ॥ विश्चतरतस्य दायादस्तस्य पत्नी पतिव्रता । रममाणरतया राजा कदाचिश्रञुनाते ॥+ १४ ॥ अपययौ तत्र बीणावादनणालसाम्‌ । उवेकीमन्रवीद्राजा स्मरवाणेन पीडितः ॥ १५ ॥ --------~ -- ~~ ~ -~~---~----~ ~--~- ~----~------~ ~ ~ --^+० क १व. परम्‌ । श | २. ड. छ. श्रेष्ठो य] २क.ख.ग. ज, "जा क्षां ॥ क, ष. मज, नेत्रस्ततश्वामृद्धन । ५क.द.मग, स्यचदुः। १०० सोरपुराणं-- [ रकनिशष्च्पवे त्वयाऽदं रन्त॒मिच्छामि त्वे मां रन्तुमिहादेसि । सा नृपस्य वचः श्रत्वा दक्षा तं मदनोपमम्‌ ॥ १६ ^ क्रीडमाना तदा तेन चिरकालं सदहोवशी । गते वषसदसचे तु विरक्तः कामभोगत्तः ॥ १७ ॥ आहोषैशीं गमिष्यामि स्वयुरीमिति विश्रतः । भोगेनेतावत्ता नामयोचदित्ति सा पनः॥ १८ ॥ न गन्तव्य त्वया साजन्र्थातव्यं प्रीतये पम ) अच्रवीत्तां ततो राजा पुरीः गत्वा यशस्विनीम्‌ ॥ १९ ॥ आगपिष्याम्यहं कषिप्रम परिसरं तकं । प्राप्ठासुन्नस्तत। राजा जगाम सबपुरीं भति ॥ २०॥ षट पतिव्रतां भायामभवद्धयविहटः । चेष्टितं तस्य सा ज्ञात्ा मदिश्ना स्वेन भामिनी ॥ २१॥ मा भषीरिति तं पराह भतार सा पतिव्रता । न दोषस्तव राजेनद्र सतै कामस्य चेष्टितम्‌ ॥ २२.॥ कामेन स्वगमामोति कामेन नरकं ततः । विधिना सेवितः कामः स्वगंदः ्श्रमन्यथा | २३ ॥ तस्मात्वया नरपते विधि हित्वा स सेवितः । तस्मात्पापं मह्न।तं कुर पापविशोधनम्‌ ॥ २४ ॥ भायोनिगदिते श्रुता ययौ कण्वाश्रमं भ्रति । नाता तद्रचनाच्छ्द्धिं जगाम दिमबद्विरिम्‌ ॥ २५॥ मारगोऽपश्यत्स गन्धव विन्वावसुमररिदमम्‌ । सकान्तं कीडमाने तं शोभितं दिव्यमालयाः | २६ ॥ दृष्ट्रा मालां स राजेन्द्रः सस्माराप्सरसं तदा । उवेश्या एव योग्येषा माटा तान्यस्य कस्यचित्‌ ॥ २७ ॥ एवं संचिन्त्य मन॒सा मालामाहतुञुयतः । तेन साधं महद्युद्धं मन्धर्वेण नृपोत्तम; ॥ २८ ॥ त्वा गृहीत्वा तां मालं नगामाप्स्रसं पराति । अन्विष्यमाणः सकंां वभ्राम स वसुंधराम्‌ ॥ २९ ॥ (० 9१६ ट त्र. ज. प्रानं त । २क. ठ.ग. ण्दमः । प ।३ १, जे, कठं बू ॥ तरद िशवुतसतरादः ] घ्यासफ़षम्‌ । १०१ घनानि पवेतान््रीपाटोकान्स्वानरेषतः । आट्त्वराञपे च नाप्य्‌ व्‌ राजपगवः ॥ ३० ॥ अनुग्रहाम्महश्चसय या तिरौऽप्यत्तति खेचरं । भ्रममाणो पटक सोऽपत्यन्नारदं निम्‌ ॥ ३१ ॥ यथावदभिवाद्राय रन्ितः पाश्वगोऽभवत्‌ । पष्टरातु कुसलं राज्ञे नारदो सनिर्गवः॥ ३२ ॥ अब्रवीन्नारदं राजा चोवशीदशनोत्सुकः । भगवन्नागतः करमाटदृष्टा वाऽरित हि तज तु ॥ ३३ ॥ अस्ति चच्छोतुमिच्छापि घरमीतु ब्रह्मणः सुतः राज्ञा मनोगतं सवं विज्ञाय यगवान्पुनिः ॥ २४ ॥ धावु तर्य नारद्‌ स्तं तथाब्रवीत्‌ । यत्राऽऽसीदुवशी देवी मेरोदेक्षिणदेशषतः ॥ ३५ ॥ सरश्च मानसं नाम तत्राह मदिनीपते। विरश्वेः कायमुदिश्य गत्वा पनरिहाऽऽगतः ॥ ३६ ॥ गमिष्यामि पुनरत्र यत्राऽऽरप सत्यलोकपः ` इत श्रत्वा सनेवाक्य राजाऽनुङ्गाप्य नारदम्‌ ॥ ३७ ॥ तं प्रदेशे गतस्तूणं तत्रापश्यत्स चोवेश्षीम्‌ । मालां निवेदयामास सा तयाऽनैकृताऽभक्त्‌ ॥ ३८ ॥ रममाशरतया साप गतै बषे्चते पनः । कदाचित्तमपृच्छत्सा राजानं एनिप्गवाः ॥ २९ ॥ स्वको नगरं गत्वा भवता तत्र कि कृतम्‌ । ब्रुहि राजन्महाबाहो यद्यस्मि तव वभा ॥ ४० ॥ दाति पष्स्तया राजा प्रोवाच तदशेषतः । तस्यारेतमथाऽऽकमण्ये राजानं प्रत्यभापत ॥ ४९१॥ दृत उवै मया सार्ध स्थातव्यं नैव सुत्रत । ज्ञाप दास्याति ते क्वो भाया तव ममानघ ॥ ४२ ॥ तया चोक्तोऽपि तन्वङ्ग्या न तत्याज ह उवी । ्नात्वाऽथ तस्य निषैन्धमकरोदात्मनरतनुम्‌ ॥ ४३ ॥ क ख, ग, 'तान्ध्वाह्ा 1 २क. खरम ज दो दविजपंगवां )॥ ३२॥ ३ ष, ट, -रवमनिं यथावद्भिवायच। भः ।४य. ङ्‌, छ. ज. तत्वतः॥३३॥५ छ. दस्तमथा ६क.ख.ग. ज, स्ते प्रभूः स्वयम्‌ । ० ।५ कृ. ख. य. द्टययोतूर्ण।<प.ठ्‌.च, [९ छ. ज. "णश्यरतां पाः । "त्की सीरपुरा णं- [ दकत्रिशाच्चयिज त्वयाऽहं रन्तुमिच्छामि त्वं मां रन्तुपिहादेसि । सा सरुपस्य कचः श्रुत्वा इष्वा तं मदनोपमम्‌ ॥ १६ „ क्रीडमाना तदा तेन चिरकाटं सहावेश्ची । गते वषसदक्े तु विरक्तः कामभोगत्तः ॥ १७ ॥ आदहोवैशीं गिष्याभि स्वपुरीमिति विश्वतः । (गेनेतावत्ता नायमषेचर्दिति सा पनः ॥ १८ ॥ न गन्तव्यं त्वया राजन्स्थातव्यं प्रीतये पम ) अन्रवीत्तां ततो राजा पुरीं गत्वा यश्चस्विनीम्‌ ॥ १९ ॥ आगमिष्याम्यहं क्षिपरमहे परिसरं तवं । प्रप्नानुन्नस्तता राजा जगाम स्वपुरीं परति ॥ २०॥ दष्टा पतिव्रतां भायाम मवद्धयविह्लः । चेष्टितं तस्य खा ज्ञात्वा महिश्ना स्वेन भामिनी ॥ २१॥ मा भैषीरिति तं भाद भतोरं सा पतिव्रता । न दोषस्तव राजेन्द्र सवै कामस्य चेष्टितम्‌ ॥ २२ ॥ कामेन स्व्गमामोति कामेन मरकं ततः । विधिना सेवितः कामः स्वगंदः श्वभ्रमन्यथा ॥ २३ ॥ तस्मात्वया नरपते विधि हित्वा स सेषितः तस्मात्पापं पदहज्।तं करु पापविशोधनम्‌ ॥ २४ ॥ भायोनिगदिते श्रुत्वा ययो कण्वाश्रमं प्रति | रात्रा तद्रचनाच्छ्द्धि जगाम हिमवदिरिम्‌ ॥ २५॥ मरर्गीऽपस्यत्स गन्यर्वं विन्वावस॒मरिदैमम्‌ । सकान्तं कीडमानं तं श्ाभेतं दिव्यमाल्याः॥ २६ ॥ दृष्ट पारं स राजन्द्रः सस्माराप्सरसं तदा । उवेशया एव योग्येषा माटा सान्ग्रस्य कस्यचित्‌ ॥ २७ ॥ एवं सेचिन्त्य मनसाः मालामाहरु््तः । तेन साधं महद्युद्धं मन्धर्वेण नृपोत्तमः ।॥\ २८ ॥ छत्व गदहीर्वा तां माल्यं जगामाप्स्रसं भराति | अन्विष्यमाणः सक्रंछां वभ्राम स वसुंधराम्‌ ॥ २९ ॥ तारदविश्तसत्रादः | घ्यासकषम्‌ | १९८ घनानि पवेतोनद्रीपा्टाकान्सर्वानकेषतः । अदितवाऽपि च नापदयदुवेहं राजदैगवः ॥ ३० ॥ अनुग्रहाम्महशसय या तिरोऽप्यस्ति खेचरी । भ्रममाणा पट्टकः साऽपश्यन्नारदं . घुनिम्‌ ।॥ ३१ ॥ यथावमिवाश्राय लज्जितः पाश्वगोऽभवत्‌ । पृष्मपु कुलं राज्ञे नारदा भनिप्गवः॥ २२॥ अव्रवीन्नारदं राजा चोवशीदशनोत्सुकः । भगवन्नागतः कस्माटद्ष्टा षाऽरित हि तज तु ॥ ३२५ आस्त चच्छ्रतुमिच्छामि त्रवीतु ब्रह्मणः सुतः राज्ञो मनोगतं सवे विज्ञाय भगवान्पुनः ॥ ३४ ॥ यथावकछुशे तरय नारदेस्तं तथाब्रवीत्‌ । यत्राऽऽसीदुबशषौ ठेषी .मेरोदेक्षिणदे तः ॥ ३५ ॥ सरश मानसं नाम तत्राह मेदिनीपते । बिरशेः कायंमुदिश्य गत्वा एनरिहाऽऽगतः ॥ ३६ ॥ गमिष्यामि पनस्तत्र यत्राऽऽसौ सत्यलोकपः ` इति श्रत्वा सनेवांक्य राजाऽनुन्नाप्य नारदम्‌ ॥ ३७ ॥\ तं भदेश गतस्तू्णं तत्रापश्यत्स चोकम्‌ । पालां निवेदयामास सा तयाऽचैकूताऽभक्त्‌ ।॥ ३८ ॥ रममाशरतया साप गतै बपक्षते पुनः । कदाचित्तमपृर्छत्सा राजानं रुनिप्गवाः ॥ ३९ ॥ स्वको नगरे गत्वा भवता तत्र किं कृतम्‌ । चरहि राजन्महाबाहो यदस्मि तव वहभा ॥ ४० ॥ राति पष्टसतया राजा प्रोवाच तदशेषतः । तरयरितमथाऽऽकम्यं राजानं प्रत्यभापत ॥ ४१ ॥ इतं उधम मया सार्धं स्थातव्यं नैव सुत्रत । ललाप दास्याति ते कण्वो भायौ तव ममानघ ॥ ४२ ॥ तया चोक्तोऽपि तन्वङ्क्या न तत्याज ह उवंकीमू । ज्ञात्वाऽथ तस्य ननिवेन्धमकरादात्मनसरतनुम्‌ ॥ ५४३ ॥ क ~--------------------+ क. ख, ग. (तान्प्वाहटा 1 २क.खनग.ज. द ह्विजरपुणवाः)॥ २२५३. ट °रदमनिं यथावदृभिवाय च । भः | ४. द्‌. छ. ज. तत्वतः॥ ३३ ॥ ५ छ. (दुस्तमथा ॥ द९क.ख.ग.ज, स्ते पश्मभुः स्वयम्‌ । इ. ।५ क. ख. य. श्ंययोतूर्ण।<ष. दङ्‌. च, छ, ज, "णस्य तां पाः । [>^ १ ११ सोरपुराणं-- { एकन्रिदाष्यरे- षछिभिः परिताकीणा तां दक्ष राजसत्तमः) ततक्षणादुवेक्षीं त्यक्त्वा तपसे कृतनिशयः ॥ ४४ ॥ दराद्चाहान्यभद्राजा कन्दमृलफलटाश्चनः । तावत्काटं च षाथ्यासी ततः कण्वाश्रमं ययो. ॥ ४५ ॥ दृष्टा मुनिवरं शान्तं शिवध्यामेकतत्परम्‌ । प्रणम्य दण्डवद्धक्त्या भाञ्जलिः पाश्वंसं स्थितः ॥ ४६ ॥ यद्रुत्तमात्मनः सव मनेः स न्यवेदयत्‌ । युनिषिंदित्वा तत्पापमत्रबीत्पापशोधनम्‌ ॥ ४७ ॥ मुनिना परेषिता राजा गत्वा वाराणसीं एरीम्‌ । सात्वा संतप्य जाह्वव्यां दृष्टा विश्वेश्वरं कषिवम्‌ ॥ ४८ ॥ युक्तोऽसाधनसो राजा जगाम स्वएरीं तदा | षसूनि ब्राह्मणेभ्यश्च दच्वा राज्यमपालयत्‌ ॥ ४९ ॥ उवैश्यां विश्रृताजाताः सप् पत्रा महेजसः । ऋरोष्टोयदु सुतस्याऽऽसन्व॑श्याः सत्कीर्तिंज्ाछिनः ॥ ५० ॥ गणुध्वं तान्पुनिश्रेष्ठा मुख्यानेव न चापरान्‌ । क्रोष्टो कथः ख्यातो बिदभ॑ः को्ञलस्तथा ॥ ५१ ॥ साच्वतश्च ततः ख्यातां महाभोजस्ततः परः। भोजश्च सत्यवाक्चैव सत्यकः स्रात्यकिस्ततः ॥ ५२ ॥ क्रथकथ सुषेणश्च सुभोजो नरवाहनः । आहुको दे बके श्रीदेवो देवसुत्रतः ॥ ५३ ५ उग्रसेन कंसश्च वसुदेवो महाचश्ाः। उग्रसेनस्य कन्यायां देवक्यां वसुदेवतः ॥ ५४ ॥ भगाः शापवशाद्विष्णुः संम्‌तखिदशेश्वरः। रोहिणी नाम या पत्नी वसदेवस्य शोभना ॥ ५५ ॥ त्यां सेकषेणो जातो योऽनन्तः रेषसंक्नितः पाटश सखीसहस्राणि पत्नयो माधवस्य याः ॥ ५६ ॥ तासु जाता ह्यसंख्याताः भ्ुश्नपरुखाः सुताः । कृष्णोऽपि देवकीसूनुः परमात्मा सनातनः ॥ ५७ ॥ कृ तकरत्योऽपि योगात्मा मायावी विश्वभुक्स्वयम्‌ । तथाऽपि पूजयत्येव भगवन्तमुमापतिम्‌ ।\ ५८ ॥ न ` क ज (= ~~ ~ ~~~ द क, ख. ण. इुनृह्टस्या ।॥ ९१, ङ, वसुष्‌ । ३ अ, तस्याः । ४, त्यत्र. सहःदेषवरपरदनम्‌ ] व्यासकृतय्‌ । १५३ यिङ्गः सवात्मकं मत्वा महादेवे पिनाकिनम्‌ वरांथ षिविषब्ध्वा तस्मादेवान्पहेश्वरोत्‌ ॥ ५९ ॥ अनेयस्िषु लोकेषु देवदेवो जनादर्नः । न कृष्णादाधिकरतस्माद स्ति माहेग्वराग्रणीाः ॥ ६० ॥ तर्मात्तत्पूजनाच्छ॑शुभवत्येव सुपूजितः । हरेरवज्ञाकरणाद्धवेदीशः पराङ्युखः ॥ ६१ ॥ तस्मात्पज्यः सदा इ ङ्की महादेवपरायणः । तद्धक्तेथ त्रिशषेण भरीतये गिरिजापतेः ॥ ६२ ॥ एष वः कथितो वंशो यदोः संक्षेपतो द्विजाः । सवैषापक्षयकरः पठतां श्रुण्वतां भदेत्‌ | ६३ ॥ १४१९ ॥ इति श्रीब्रह्मपरयाणोपपराणे श्रीसौरे सतश्चोनकसंबादे एर्यद्‌ वंश- कथत्नं नामेकनत्रिरोऽध्यायः ॥ ३१ ॥ मन्वन्तराणि वक्ष्यामि शुणुष्वं सुनिरगवाः । मनवः पडतीतारते स्मो वतते किट ॥ १॥ तेषां स्वाययुवस्त्वाद्स्ततंः स्वारोचिषः रमृतः | उत्तमस्तामसशैव रेवताक्षुपस्तथा ॥ २ ॥ स्वा्यञरुवं तु करपादावन्तरं कथितं मया । स्वारोचिषेऽन्तरे देवास्तुपिता नामतेस्मेताः।॥२॥ विपथिन्नाम देवेन्द्र ऋषीन्वक्ष्यापमि साप्रतम्‌ | उरजेस्तम्भस्तथा भाणो दान्तोऽथ ऋषभस्तथा ॥ ४ ॥ तिमिरः शार्वरीवांश्च सप्त कपयः रभृताः ॐ उत्तरे त्वन्तरे देवाः सुधामानो द्विजोत्तमाः म्रतदेनाः शिवाः संत्यास्ततश्च परशवर्तिनः | एतेषां च गणाः पक्ता भवद्रादस्षभिगणेः ॥ ६ ॥ सुदान्तिनाम देवेन्द्रो महाबलपराक्रमः | रजो गोत्रोऽधवाहु्च सवनश्चानघस्तथा ॥ ७ ॥ सुतपाः डक्रनामाऽथ सप्त ऋषयः स्मृताः | मत्यि सपियश्चेव तामसस्यान्तरे सुराः ॥ ञ्योतिधर्मः वथु; कल्यधत्राभिः सवनस्तथा ॥ ८ ॥ | ५ || ॥ भी र [1 ५ ~ --- ---- ~~~ # उत्तरे त्वन्य इत्यादे सवनश्चानवस्तथेत्यन्तं साधश्ट)कदयं वडछजसीक्षतपस्तक्षु नास्ति। १५. ख. ग, सत्याः सूतस्य व । २घ. ङ, छ, प्रथः क° | सोरपराणं~-~ [ द्ाव्रतताध्यवि~ पीवरश्च समाख्याताः सदैव ऋषयो मताः | स्याच्छिबिनाम देवेन्द्रः सिद्धचारणसेवितः ॥ ९ ॥ देवराज्यं परित्यञ्य परं बेराग्यमांश्ितः। ्ात्येवाञ्ञाश्वतं सरवे वृहस्पतिमथाव्रवीत्‌ ॥ १० ॥ भगवन्किं करोमीदं राज्यं तुच्छसुखं यतः । केवरं लभते केन तन्मे ब्रुहि गुरो स्फुटम्‌ ॥ ११ ॥ व॒रस्पतिरुषा च-अस्त्यनन्तगुणावासः परानन्देकग्िग्रहः । ध्यातः कैवरयदः पुसां महादेवो न चापरः ॥ १२॥' मोहपाश्चनिवद्धानां महांमोहात्पतां दरत्‌ । स्मरणान्मोचकस्तेषपामुमापतिरिति श्रतिः ॥ १३ ॥ यद्रह्म परमं ज्योतिः प्रतिष्टाक्षरमव्ययंम्‌ । सवानु्रारिणं शे तमा शरणं व्रज ॥ १४ ॥ स ज्यातिषां परं अ्यातिरानन्दं तमसः परम्‌ । न यस्मादधिकं किंचित्तत्त्वं विद्धि शांकरम्‌ ॥ १५॥ तं जानीहि परं प्रह्म विश्वात्मानं मदेन्वरम्‌ | तदात्मकतया सवै जानीधसुरस्‌दन ॥ १६॥ आत्मानं ये हि मन्यन्ते विभिन्न त्रिपुरद्विषः । ते परयन्त्येवं तं देवं नाऽऽवनन्ते पुनः पुनः ॥ १७ ॥ स्स्मादधिकः भुः परमात्मा, मदेष्रः । रति ये निधिताधेयः कृताथास्ते सुराधिप ॥ १८ ॥ दशनं तस्य फाङ्क्न्ते हरिब्रह्मादयः सुरा, । . योगेन नियतात्पानस्तमीश्चं शरण तज ॥ १९॥ अ महदाईि विशेषान्तं जगच्रसिमिष्धंयं व्रजत्‌ । पनरुत्पद्यते यस्मात्तं जानीहे पिनाकिनम्‌ ॥ २० ॥ लखीलाविखसितं यस्य विश्वमेतचराघरम्‌ । तदभाव विलयस्तं जानीहि महेश्वरम्‌ ॥ २१॥ यस्याऽज्नया प्थित्तो बह्मा जगज्ननकमाणि । हरिश पालने रः सहारे च स शूरटमृत्‌ ॥ २९ ॥ ~ ~----- ~~ ------ ~~ ~ ~~ ----~-~ ------- न ------~ ~ ~----~-~----~ १ व. "षयः समनाः । स्याः | २व. ङ. ज, च्छतरंयः । ३व.ङ.छ.ज., "तिव, [निः ४ ऋ, ख. ग, स्तेन स्डयः॥१८॥५व. "हि पिनाकिनम्‌ ॥२१॥६क* सर ११. "हरक ॥ २६॥ गु्रिनद्रसेवदः ] व्यासङ्तय्‌ । १०५ यस्य मसोदलेशेन मत्या मरणधमिणः भवन्त्येव हि वेऽमत्यौ भजन्ते दप॑मध्वजम्‌ ॥ २३ ॥ क्षणं सुहूतेमयचा ध्यातः संगूनितः रमृतः । प्रददास्याश्यु केवल्यं यस्ते भज महेन्वरम्‌ ॥ २४ ॥ तस्येव मतेयस्तिद्धो ब्रह्मविष्णुहरा इति । सगरक्षागुणल्येस्तमीशं शरणं व्रन ॥ २५॥ स्यान्तःस्थानि भृत्तानि येनेदं राम्यते-जगत्‌ । ब्रद्येति च जगुर्येदास्तं रुद्रं शरणं वेज ॥ २६ ॥ यज्ञेये इल्यत्ते देवो मुक्तये वेदवादिभिः । कमेणां फरूदस्तेषो शरणं वरन तं हरम्‌ ॥ २७] ये विनिद्रा जितश्वासा ध्यायान्ति क्षीणकर्मिणः | तेषां जायते यत्तत्त्वं विद्धि च संकरम्‌ ॥ २८ ॥ अज्नानरजञ्ञ्वा द्धानां मनुष्यादिशरारिणाम्‌ 1 महादेवादृते नान्यं शक्र पर्याप मोचकम्‌ 1 ५९ ॥ तस्मात्वं तपसा राक्र समाराधय शकरम्‌ 1 प्रसन्नो दास्यति पदं तव केवस्ययुत्तमम्‌ ॥ २० ॥ एवे गुरोनिगदितं श्रत्वा सुरपतिस्तदा । समाराधयत देवं ययो वदरिकाश्रमम्‌ ॥ ३५ ॥ तत्र गत्वा जटी भूत्वा भस्मनिष्ठो नर्तेन्द्रियः मन्दाकिनीजटे स्नात्वा भरम चवाभिमन्त्य च ॥ ३२॥ अभ्रिरित्यादिमन्त्े् सयुद्धस्य च विग्रहम्‌। पूजयामास देवेश ष्प्पः परत्रेमनादहरेः ॥ ३३ ॥ शेवीं विद्य जपन्नास्ते शिवध्यानेकतत्परः । एवं गतानि वषाणि सहस्राणि चतुदंञ्च ॥ ३४ ॥ तपसां देवराजस्य प्रसन्नोऽभत्ततः शिवः । पराह त्रिपुरहा शक्रं वरं बूहि शत्करती ॥ ३५ ॥ तपसाऽनेन तीव्रेण प्रसन्नोऽहं तवानघ । ऋदप्सिते ते परदास्यामि तव यद्यपि दुखुमम्‌ ॥ ३६ ॥ भरयि प्रसन्नेतु हरे न किंचिदपि दुकेभम्‌ ॥ ३७॥ < यडस)रतषुस्तङ्य।दाा'सत,मत्याद्‌ न ।क्र[चद्‌ाप दुटभमामत्यन्त राञ्द्जात नास्त । न क ख.ग.ज पङेतनम्‌ ॥ = २॥२ क. वर. त शक्र ननन्य त । ३ क ( ५ (4 म. 'नोरमेः ॥ ६२३॥ ४३. ्साऽनेन ततरिण प्रर । १४ सोरपुरार्ण- [द्रा्रिशाष्यये- एवं शंभोवेचः श्रुत्वा स्तुत्वा तं विविधैः स्तवैः | कृताञ्जलिपुटो भृत्वा प्रणम्याऽऽह महेन्वरम्‌ ॥ २३८ ॥ इन्द उवाच-भगवन्कृतङृत्योऽस्मि भवतो दशेनाच्छिव । अटमन्येवेरेः शंभो भक्तिभवतु मे त्वयि ॥ ३९॥} तव भक्त्यृतास्वादपरानन्दस्य देहिनः भवेत्कष्ट कृतः शंभो पृणकामो यतो हि सः ॥ ४० ॥ तावदेवास्थिरं चेतः परिश्रमति वस्तुषु । न यावच्वाये देवेश भक्तिभेवति देहिनः ॥ ४१ ॥ तावदेव भवाम्भोधिदृस्तसो देहिनां हर । तव पादाम्बुने भक्तिः परा यावन्न भ्यते ॥ ४२ ॥ तावत्पतति संसारगतते जन्तुः पुनः पुनः। यावन्न तव कारुण्यटेश भवति हकर ॥ ४३ ॥ संसारविषटक्षो यः सवेतोऽतिभ्यकरः । तव भक्तेङटारेण च्छ्द्यते नान्यथा शिव ॥ ४४॥ इति शक्रवचः श्रुत्वा कारण्यादवलोक्य तम्‌ । समुत्सपृ्य तु पाणिभ्यां गाणपत्य ददौ रिवः ॥ ४५ ॥ विरश्चिमञ्खा देवा जायन्ते कमेगौरवात्‌ । प्रये च विनश्यन्ति भवन्ति च पुनः पनः ॥ ४६ ॥ स्वग गत्वा गताः इव चरं तियेक्त्वं च मनुष्यताम्‌ । पुनविरञ्य्यादिषदमेवं चक्रपरम्परा ॥ ४७ ॥ दोभोगणेश्वरा ये च नाऽऽवतन्ते भवे पनः | भोगान्यथेष्तितान्भुक्त्वा शंभोः सायुज्यमाप्नुयुः ॥ ४८ ॥ स्वेच्छाविग्रहिणः सर्वे स्वेच्छाचारा गणेश्वराः । शिवेन सह ते भोगान्भुक्त्वा यान्ति रिषं पदम्‌ ॥ ४९ ॥ एवं दत्वा वरं हभुगाणपत्यं सुदुखेभम्‌ । सुरराजाय शिवय तेतरैवान्तरहिंतोऽभवत्‌ ॥ ५० ॥ गाणपत्यं वरं ठब्ध्वा शिविभेगवतो दिनाः आज्ञया तस्य देवस्य जगाम स्वपर ततः ॥ ५१ ॥ पहादेवाचैनरतो महादेवकथारतः । स्थत्वा मन्वन्तरं तत्र चण्डो नाम गणोऽभवत्‌ ॥ ५२ ॥ ९१. ह. ह मनीन्वः । २क.८.म. भ्व ।३क.ख.ग. ज, श्ट पनः + ५१॥ चण्डवणनम्‌ | व्यासकृतम्‌ । क ठृषध्यज्िनेत्रश्च जटाजुटेन्दुमण्डितः | शुद्धस्फटिकसंकाशश्चतुबौहुलिश्ूखभत्‌ ॥ ५३ ॥ अक्षमारखाधरः खड़ी सर्वैषामभयमदः । द्रोपिचमाम्बरधरः सवोभरणमभूषितः ॥ रराज शांकरपदे नन्दीश्वर इवापरः ॥ ५४॥ एतद्रः कथितं सवै शिबेस्तु चरितं द्विजाः| स्भपापक्षयकरं सवेसिद्धिदं वृणाम्‌ ॥ ५५ ॥ श्रद्धया ये पटन्तीदं शिबेस्तु चरितं द्विजाः । प्रप्मुवन्त्यन्वमेधस्य फटमित्यव्रवीद्रविः ॥ ५६ ॥ १४७५ ॥ इति श्रीब्रह्मपुराणोपपुरागे भीसोरे सूृतशोनकसंवादे रिबिनामपेय- देवेन्द्रचरितकथनं नाम द्रात्रिशोऽध्यायः ॥ ३२ ॥ सूत उव [च्‌-विभृनीमा भवेदिन्द्रो रेवतस्यान्तरे द्विना; । वैकुण्ठाः स्मृता देवा गणाश्चत्वार इर्ताः ॥ १ ॥ हिरण्यरोमा वि्वश्रीरूध्वेबाहुस्तथैव च। पेन्द्रवादुः सुबाहु पजेन्यश्च महामुनि; ॥ २ ॥ सनैत ऋषयः प्रोक्ताः भियत्रतकुलोद्धवाः । मनोजवः सुरेनद्रोऽपृचाक्षुपेऽप्यन्तरे द्विजाः ॥ २ ॥ आयोः प्रसूता भावाद्याः कथिता देवतागणाः । सुमेधा विरजा्ैव हविष्पासुत्तमो बुधः ॥ ४ ॥ अत्रिनामा सरिष्णुश्च सेत कषयः स्मृताः । पुत्रो पिबतो विरा मुरैवस्वतः स्मृतः ॥ ५ ॥ साँपरतं वेते योऽसो तत्र देवान्त्रवीम्यहम्‌ । मरुद्रणास्तथाऽऽदित्या रुद्राश्च वसवः स्मृताः ॥ 8 ॥ पुरंदरस्तु देवेन्द्रो वभूवाञुरदपेहा । वसिष्ठः कदयपश्चात्रिजेमदभ्भि् गोतमः ॥ ७॥ विश्वामित्रो भरदराजः सपैत ऋष॑यो मताः । मन्वन्तराण्यतीतानि वतेमानं मया द्विजाः ॥ < ॥ कथितान्यथ वक्ष्यामि शृणुध्वं प्रतिसंचरम्‌ । चतुधा कथितः सोऽपि पुराणेऽसिमिन्दिनोत्तमाः ॥ ९ ॥ ---~ -~--------------------- १९. ड. छ. ण्डाख्याः स्रः । २व. ड. “धा वर" । ३.क. ख. गर -षयः स्मृताः| ४ घ, €न्यत्र ब" । १०८ सोरपुराणं- [ अरयद्िशाध्यये~ नित्यो नेमित्तिकशवेव प्राकृतात्यन्तिको तथा । योऽय॑ मृतक्षयो लोके नित्यं नित्यस्तु स स्मृतः; ॥ १० ॥ कल्पान्ते यस्तु संहारो नेमित्तिक ईहोच्यते । महदाद्यं विषशेषान्तं स यदा याति संक्षयम्‌ ॥ ११ ॥ प्राकृतः भरतिसर्गोऽयं कथ्यते मुनिभिर; । आत्यन्तिकंस्तुं भरलयो ज्ञानादेव स जायते ॥ १२ ॥ तच ज्ञानं महेशस्य भक्तिलभ्यमिति श्रुतिः। चतुयृगसहलरान्ते समपि भूतसंक्षये ॥ १२ ॥ अनाषष्टिस्ततस्तीव्रा जायते शतवार्षिकी । वर्षगुर्मलताः सवः पृथिव्यां यान्ति संक्षयम्‌ ॥ १४ ॥ गभरस्तिमाटी भगवानथ सप्घरथोऽभवत्‌। रश्िभिः सागराम्भांसि तदा पिवति भास्करः ॥ १५ ॥ दीप्ताश्च रर्मयस्तेन मबन्ति मुनिरएगवाः । भवन्ति सूयाः सरैते सवतो रस्मिसंङलाः ॥ १६॥ तेषां रस्िप्रतापेन दग्धा भवति मेदिनी } द्वीपे पवते; सार्ध सागरेषं द्विजोत्तमाः ॥ १७ ॥ सूयतेजोभिदग्थानां भूतानां च परस्परम्‌ । एकत्वमुषजातानामाभेरेकस्तंसोऽभवत्‌ ॥ १८ ॥! ञ्वालाभिरखिलं विश्वं निदहत्याश्चु षावकः । स॒ दग्ध्वा पृथिवीं सवं! स्द्रतेनोविजृभ्मितः ॥ १९ ॥ दिवं द्र्ध्वाऽथ पातारं दन्दहीति द्विजोत्तमाः । उत्तिष्ठन्ति शिखास्तस्य शतयोजनमायता; ॥ २० ॥ ` तेजसां तस्य काटाप्ररभिः सेवतेकः स्वयम्‌ । दग्ध्वा स चतुरो खोकान्सयक्षारगराक्षसल ॥ २१ ॥ तप्षायःपिण्डवत्सर्वे जगदेतत्मकारते । उत्तिष्ठन्ते ततो मेघास्तडिद्धश्च समन्ततः ॥ २२ ॥ ~~~ ~--~-~ -~ ~~--~~- ~~~ ~~ ~~~ ~~----~---~~--~~--~-----~-----------~--------- -~----*- --- ---- १. ड, च. छ. ज. ^क्षयद्ोके } रव. ङ. च. छ. ज. इहेष्यते ।+३ क. ख. म. "जाः । अल्यर | ४ प. ड. कश्च प्रः | ५ क. ख. ग्‌, ज. “स्तु तिः} & क. "क प्रजः + ७ क. ख. ग. यच्च । ८ क. ख. ग. 'क्षयुगमल- । ९ क. ख. म. ज. स्तदूऽमः ॥ १० घ. ६. छ, ज, दिव्यं द्‌ । ११ क. ष. ग. "कारितम्‌ । उ° | नैमित्तिकप्रडयव।नम्‌ | घ्यासकृतम्‌ | १०९ संवतकापमाः सर्वै नानावर्णा भेयेकरः | र + श जायन्ते भारकराद्‌ घोरा राविणो मुनिर॑गबाः ॥ २३॥ ५ # ^ न ततो वरं पमुश्वन्ति विन्दुभिगेजसनिभेः । ब्रह्मणा मेरिता दृष्टिनियते तवापिंकी ॥ २४ ॥ जलोधनाशमायान्ति तदा कल्पान्तपावकाः । द्री पवेतेथुछा पृथिवी पूयते जः ॥ २५॥ विदीयते धरा चैव सवो एव द्ैजोत्तमाः | त।र्यन्नकणवं पारे वटवः प्राप्तिः ॥ २६॥ योगनिद्रां समारथाय रेते ध्यायन्महेश्वरम्‌ । एष नेमित्तिकः परोक्तः प्रयो मनिए्गवाः ॥ २७॥ अतः शुणुध्वं वक्ष्यामि प्राकृतः प्रलयो यथा | कालाभ्िरद्रो भगवान्परापेष्रितये गते ॥ २८ ॥ ब्रह्माण्डं भस्पसाल्छरत्वा ताण्डवं नाट्यमास्थितः ' पीत्वा तत्परमानन्दं समाखोक्य गिरीन्द्रजाम्‌ ॥ २९ ॥ एका सा परमा शक्तिनित्या हैमवती शिवा । एक एव महादेवरतसमदा न विदयते | ३० ॥ तिष्ठत्येका तदा तरिमन्नेक एष्‌ महेन्वरः पावेत्या परया शक्त्या नान्यः कथिदिति श्रुतिः ॥ २३१॥ सहख्ररीपौ पुरुषः सहस्राटतिशश्वरः । सहस्रनयना देवः; सहसलचरणः शिवः ॥ ३२ ॥ सरस्रवाहरविश्वात्मा त्रिशूली दाप्रलाचनः दए्राकराटवदनः परब्रह्यतनुः शेवः ॥ ३२ ॥ दग्ध्वा ब्रह्मादिक विश्वं सवतेजस्यधितिष्ठति ? ॥ पृथिवी विलयं याति स्वगुणेरप्सु स॑युता ॥ २४ ॥ जलमग्रो खयै याति वायो तेजश्व लीयते । व्योन्नि वायुरेयं याति भूतादो व्योम रीयते ॥ ३५ ॥ इन्द्रियाणि च सबोणि तेजसे यान्ति संक्षयम्‌ । वैकारिके देवगणाः प्रख्यं यान्ति सत्तमाः ॥ ३६ ॥ १ क, ८, ग. भयानकाः । जा । २क. ख. ग. °निसत्तमाः ॥ ६३ ॥२ क. खरम, धराश्चेव विद्ीयन्ते तद्‌ वृष्या हि? । ४ व. च, छ. ^गिरि्िजम्‌ । ५ घ. इ. चर छ, ज, एषा सा । ६ घ, ङ. च. छ, ज, "सक्च इतीश्वः 1 ७ वर ङ, -जक्षाअधेः । ८ ष. "न्ति संसताः ॥ ३६५ ११० सौरपुराणं- [ चतुलिशष्यधि-~ अर्हेकारो ख्यं याति महाति त्रिविध यः | महत्तस्वे टय याति विरश्चौ युनिपमवा ; ॥ ३७ ॥ अव्यक्ते निखयस्तस्य बरह्मणः पद्मजन्मनः । एवं भृते तस्वानि संहत्य भगवाञ्शिवः ॥ ३८ ॥ आस्ते स भगवानेका न द्वितीयोऽस्ति कथन । इच्छया पाव॑तीशचस्य भटयो नान्यथा दिनाः ॥ ३९ ॥ बह्यादीनां एनः खृष्टिरित्याहुस्तस्दार्शिनः । तस्येव शक्तयस्तिस्नो ब्रह्मविष्णमरेन्वराः ॥ ४० ॥ सवैस्मादधिकस्ताभ्यः शपाणिरिति श्रुतिः । एकमेव महादेवं वैदन्ति बहधा जनाः ॥ ४१ ॥ ब्रह्माणं शाङ्खिण सद्र बायुमिन्द्र रविं शशिम्‌ { । अभि यम च वरुणं जनं भेदटशो जनाः ॥ ४२ ॥ तत्तद्रूपं समारथाय भगवानेव रकरः । फलं ददाति सर्धेषां सवेशक्तिमयः शिवः ॥ ४३ ॥ तस्माक्वान्पारित्यञ्य यजेद॑क महेश्वरम्‌ । आदिमध्यान्तरहितं निशुणं तमसः परम्‌ ॥ ४४ ॥ करमेण लभ्यतेऽन्येषां मुक्तिराराने दविजाः आराधयन्पहेशै तं तस्मिञ्जन्मानि मुच्यते ॥ ४५ ॥ एष वः कथितो विधा य्थीवस्रतिसंचरः । यदीरितं भगवता किमन्यच्छ्रातुमिच्छय ॥ ४६ ॥ १५२१ ॥ हति श्रीब्रहमपुराणोपप्राणे श्रीसौरे सूतशौनकसंवादे नित्यनेमित्तिक- भाकृतात्यन्तिकमरतिसंचरकथने नाम चय्चिशोऽध्यायः ॥ ३२ ॥ षय ऊचः- संश्च परतिसगश्च वंशा मन्वन्तराभे च । वंशानुचरितं चेव श्रतं समैमशेषतः ॥ १ ॥ इदानीं श्रातुमिच्छामश्रितं त्रिपुरद्िषः।॥ २॥ पुराणि त्रीणि भगवान्ददाह स कथं पुरा| खीलयेवेषुणेकेन सृत नो वद कोतुकम्‌ ॥ २ ॥ ९ क. ख. ग. `निसत्माः ॥३८॥ क. ख. ग. 'त्ववाद्निः 1३८. ग, ङ, &@ वन्दन्ति । ५ क. ख. ग. मिं च! ज. शग्रिमिन्द्रंच ।५क. खम. णं यमते दृशु समाः ४ ४२॥ ६ ध. छ. च. छ. ज, त्सर्वे परि । ८, ङ, च. छ. ज. 'जेदेषं मर | < प, ङ, छ.ज. शथाचप्र" ९क., स्त, ग, वो म । १० पर ट, "सिं जिः । भिपुरब्णनम्‌ ] व्यासङुतम्‌ | १११ सूत उवाच-गृणुध्वमृषयः सर्वे चरितं शूलपाणिनः । यथोरेतं भगवता सृयेण मनवे परा ॥ ४ ॥ शृण्वतां सवेपापघ्रं सवदष्टनिषारणम्‌ । यत्तत्सवापदां हन्तृ भरोत्रपी युष्म्‌ ॥ ५ ॥ तारकां नाम यो दैत्यां निहतः शक्तिपाणिना | आसन्सुताञ्नयस्तस्य चलोक्येन्व्यद पिताः ॥ ६ ॥ विद्युन्माली तारकाक्षः कमलाक्षो महावलः । तेपुस्तपो पहाघोरं दानवाः पियकाङक्षया ॥ ७॥ यमे नियमेयुक्ता बभुुरनिराशनाः। मरीतशतुखुखस्तेषां प्रददौ षरमुत्तमम्‌ ॥ ८ ॥ देवासुराणां सर्वेषामवध्यत्वं द्रिजा्तमाः एनररैरमरेशत्वं याचतः पद्मसंभवः ॥ ९ ॥ वंरमन्यं देत्यवयां णीध्वं मनसेप्सितम्‌ । दास्याम तदहं क्षिप्रामेति ब्रह्माऽत्रवीत्पुनः ॥ १० ॥ अल्वस्ते विचायवं मिथः कमलसंभवम्‌ । पुराण जणे रुकिज्च रचयता वय सदा ॥ ११ ॥ जीाकान्विचरिष्यामरस्तवतचां छब्पवरा विभो | ततो वपेसहश्च तु समेष्यामः परस्परम्‌ ॥ १२॥ एकीभावं गपिष्यन्ति पराणि च सुरोत्तमं । यदा सपेतान्येप्तानि यो हन्याद्धगव॑स्तदा ॥ १३ ॥ एकेनैवेषुणा देव स नो मत्युभ विष्यति | एवमरित्वति तानुक्त्वा ब्रह्माऽन्तधानमाप्तवान्‌ ॥ १४ ॥ तेषां मयस्तु करमङशकरे त्रीणि पुराण्यथ । पृथिव्यामायसं त्वासीद्रानतं गगनाङ्खणे ॥ १५ ॥ स्वर्गे तु काञ्चनमयमसुराणां परं द्विजाः| विस्तारायामतस्तेषां योजनानां शतं भवेत्‌ ॥ १६ ॥ आयसं यत्पर दिव्यं विद्युन्मालेस्तदाऽभवत्‌ । राजत तारकाक्षस्य कमखाक्षस्य काश्चनम्‌ ॥ १७॥ मयस्य तु हं रस्यं पुरेषु त्रिषु विस्तृतम्‌ । यत्राऽऽस्ते दानवः भरीमान्दे वदानवपूनितः ॥ १८ ॥ क. ख. ग. महद्र । २क. ख. ग. तं वरं वारयित्वाडन्यं वृणीधं वरमुत्तमम्‌ । क, खरम. “बु सुव्रताः । तत्रा | च. छ. ज, “घु व स्मत" । ११२ सीर॑पुराणै- [ चतलिंशाध्ययि-~ रम्यं पुरभ्रयं रेजे अखोक्यमिषवं चापरम्‌ । विमानैः सूय॑स॑काशेः समन्तात्परिशोभितम्‌ ॥ १९ ॥ गजवानजिसमाकीणे गोपुरट्राटमण्डितम्‌ । सिद्धचारणगन्धवे्दिव्यस्ीमिविराजेतंम्‌ ॥ २०॥ रहस्यायतनेर्दिव्येरमिरोतरैथहे शे । बेदाध्ययनसंपननैः समन्तादुपशोभितम्‌ ॥ २१ ॥ सवाः पतिव्रतास्तत्र दानवानां सियो द्विजाः । महादे वाचेन॑रतेदानयैरुपशशोभितम्‌ ॥ २२ ॥ तेषां तपःप्रभावेन शक्राद्यास्तनुतां गताः। दष्टा देवास्तदैग्व्यं पुराणां ए्रिजसत्तमाः ॥ २३॥ देवास्तत्तेनसा दग्धा विष्णुं गत्वेदमब्रुवन्‌ । देवा ऊचुः-देवदेव जगन्नाथ जटोक्यस्यामयंप्रद ॥ २४॥ पुरत्रयासुरभयाद्धवांस्ातमिहाशति । एवं सुराणां वयनं श्रुत्वा दानवमदेनः ।। २५ ॥ गोविन्दधिन्तयामास क्रि कायाभेति चेतसा । हन्तव्यास्ते कथं देत्या महादेवपरायणाः ॥ २६ ॥ हरतेजोधिनिरदग्धपापौस्तेऽत्र न संशयः | त्रैलोक्यमपि यो हत्वा महादेवपरायणः ॥ २७ ॥ कस्तं निहन्ता चैोक्ये विना रंभोरनग्रहात्‌ । रभप्रसादटेश्ेन ख्यात।ऽस्मि युवनचय ॥ २८ ॥ बह्मा च देवा दैत्याश्च सिद्धाश मुनयस्तथा | मनयो राक्षसाः सपा गन्धवा; पितर ये॥ २९॥ मातरो गुह्यका भूताः पिशाचा मार्नवारतथा । भगवन्तं महा्ैवमसंपएूज्य जगज्रये ॥ ३० ॥ सिद्धिमिच्छन्ति ये मृढास्ते स्युदःखसर्य भाजनम्‌ । तस्मात्तमीशयुग्रेण यभेनेष्ठा सुरोत्तमम्‌ ॥ २१॥ हन्तव्या दानवा नूनमित्युक्त्ा कमलापतिः । मेरो रुत्तरतो गत्वा य्नेनाय सदारिवम्‌ ॥ ३२ ॥ ९क.ख. ५. नपा । रष. <, 'टोरयामम"। ३१. ङ, (पास्तन्न | ४ क, ख. ग. ङ, नवस्तः । "^ क. ख. ग. चछतियी मढः प्त भवेहुःखभाः। घ. ऊ, छ, ज, -ततभाः॥३१॥५त. ज. "तो मता| | भूत्रपरति नरायणनियोगः ] व्यस्तम्‌ } ११३ दष्टा वे रद्रभागेण ततो भूत त्रिनिर्गताः । नानायुधकराः सर्वे ेखोक्यदहनममाः ॥ ३२ ॥ भ्रतांस्तन्मस्थितान्दक्षा देष नारायणोऽव्रचीत्‌ । गत्वा पुरत्रयं शीघं दग्ध्वा हत्वा महासुरान्‌ ॥ ३४ ॥ निःशेषानसुरान्कृत्वा पुनरागन्तुमरहथ । अथ 'विष्णोवैचः शरुत्वा भूतवृन्दा महाबलाः ॥ ३५ ॥ हारं प्रणम्य पभययुस्तन्नियोमात्पुरजयम्‌ । भूतो भयेकरा दक्षा अयुतायुतकोटयः ॥ ३६ ॥ सुररयमनु्षप्य चभुबुनएटचेतसः । । परानितास्वतो मृत् दैत्यः सन्मागेवतिभिः ॥ ३७ ॥ पुनरभ्येत्य श्चनभय्ा देवं नारायणं पथम्‌ । अचरुव॑स्राहि भगवनिर्जिता भयविहखाः । ३८ ॥ चिन्तयामास तान्दष्ा शकरादीन्विष्णुरन्ययः | भविष्यति कथं कायं देवानामिति सुव्रताः ॥ २९ ॥ नाभिचारेण नाशोऽस्ति धमिष्ठानां महात्मनाम्‌ । पते दैत्या महाभागाः सत्यत्रत्तपरायण।; ॥ ४० ॥ श्रोतस्मातेक्रियानिष्ठा महादेवाचेने रताः । मायया मोहयित्वेव निहन्तव्या महासुराः ॥ ४१.॥ हनिष्ये जिपुर सवेमिति संचिन्त्य चेतसा | अस्जन्मायिनं शाङ्कीं स्वात्मदे हान्मुनीश्वराः ॥ ४२ ॥ ष्टमत्ययकृच्छाख्ं ददौ विष्णु; सुविस्तरय्‌ । ्यस्मिञ्शरीरमेवाऽऽत्मा नास्ति पारत्रिकी गतिः ॥ ४३॥ संघातथ्रेतयत्येव सुराया मेदश्षक्तिवत्‌ । अपहृत्य परद्रव्यं छामस्तेनेव सेव्यते ।॥ ४४५ ॥ ओखर तदुपदिश्येव तरिपुरं परति सुव्रताः । मेषयामास तं विष्णुः सोऽपि मायी तदा ययौ ॥ ४५ ॥ पुरत्रयं प्रविरयाथ दानवा मोहितास्तदा । तत्यजुकेदिषं कमे भवे भक्ति च शाश्वतीम्‌ ॥ ४६ ॥ ---------------------------------~--------“ ~~ ये १क.ख.ग. घ, ङ. ज. दृष्टया । २ब. ड. "भवृ्तिभिः। 3 क. “म्‌ । असिः ल. गर म्‌ । तस्मिः । ४ घ, बस्माच्छरी० १५१. ड. च. छ, अ. "मनि कचित्‌ । ६ क. ख. अर स्टाफ | १५ ११४ सोरपुराणं-- [ चतुलिशाध्ययि- ¶ पातिव्रत्यं विहायैव सखैरिण्यश्च खियस्तदा | नारदोऽपि ययो तत्र स्व्षिष्येः सहितो मुनिः ॥ ४७ ॥ मायारूपं समास्थाय नियोगाच्क्रिणो द्विजाः । लियो दषए्टफएरखाथिन्यो देत्या षए्टफला्थिनः ॥ ४८ ॥ वभृवुरुपदेशेन नारदस्य महात्मनः | पाषण्डमार्गभयिष्ठा वेदमारगबिवभिताः ॥ ४९ ॥ शिवाचनपरिभ्रष्टाः संजाता दानवारतदा । एव स भगवान्विष्णुमायारूपधरो विभुः ॥ ५० | अधमबहुटं कृत्वा तरिपुरं मुनिपुंगवाः । महादेवमुपराप्य शरणं सवेदेटिनाम्‌ ॥ ५१ ॥ तुष्टाव स्तोत्रवर्थण भगवन्तं सनातनम्‌ । दण्डवसमणिपतयाऽऽह जले स्थित्वा समाहितः ॥ ५२ ॥ नमः सवात्मने तुभ्यं शैकरायाऽऽतिंहारिणे । दद्राय नीककण्ठाय कदुद्राय प्रचेतसे ॥ ५३ ॥ गतिस्त्वं स्वदाऽस्माकं नान्यैदेवारिमदंन । त्वमादिस्त्वमनादि्वमर्नन्तशाक्षयः पुः ॥ ५४ ॥ प्रकृतिः पुरुषः साक्षाद्द्रष्टा हता जगद्गुरुः जाता नेता जगत्यारमन्दिनादीन्दरिजवत्सलः ॥ ५५ ॥ वरदो बाख्यो वाच्यो वाच्यवाचकवर्जितः ध्येयो सुक्तयथमीक्ञानो योगिभिर्योगवित्तमेः ॥ ५६ ॥ हृत्पुण्डरोकसुषिर योगिनां संस्थित सदा | वदन्ति सूरयः सन्तं परब्रह्मस्वरूपिणम्‌ ॥ ५७ |! भवन्तं तच्वमित्याटुस्तेनोराशिं परात्परम्‌ । परमात्मानमित्याहरस्मिञ्जगति यद्विभा ॥ ५८ ॥ ष्टं श्रुतं रथितं सवै जायमानं जगद्रो । अणोरल्पतरं भ्रा ह्महतोऽपि महत्तरम्‌ ॥ ५९ ॥ सवेतःपाणिपादान्तं सवेतोक्षिशिरोभुखम्‌ । महादे वमनिर्देश्यं सवजनं त्वामनामयम्‌ ॥ ६० ॥ १. ड. छ.ज. यकस । २. ङ. छ. ज लरुद्राय। ३ क. ख. ५. न्सदेवा। ४ ध. नन्ता द्यक्ष । ५व. [स्मिन्गजा | ६के,ख., म, त्प्दा ॥५.॥५७करसख. म्‌, श्राव । ८ प, रं स्थितं जगरप्व | । व्यासक्तम्‌ । - ` ११५ विभ्वरूपं विरूपाक्ष सदाक्ञिवमनुत्तमम्‌ । काटिभास्करसंकाशं काटिसीतांश्सानिभम्‌ ।॥ &१॥ कोरिकालाभ्निस॑कारं षदा्विंशात्मकमीश्वरम्‌ । प्रवते जगत्यस्मिन्धकृतेः प्रपितामहम्‌ ॥ ६२ ॥ वदन्ति वरदं देवं सबोवासं स्वय॑युवम्‌ । श्रतयः श्रतिसारं त्वां श्रुतिसारविदश्च ये ॥ ६३ ॥ अदषटमसमाभिरनेकयर्ते द्विधा कृते यद्धवता न॒ खाकं । तदेव देत्यासुरभृसुराश्च देवासुराः स्थावरजङ्कमाश्र ॥ ६४ ॥ पाहि नान्या गतिः शेभो बिनिहत्यासुरान्क्षणात्‌ । मायया मोहिताः सर्वे देत्यास्ते परमेश्वर ॥ ६५ ॥ यथा तरङ्गः शफरीसमृहा युध्यन्ति?) चान्योन्यमपांनिषो त | जटाश्रयादेव जडीङरताथ सुरासुरासर्तद्टिजये हि सर्य ॥ ६६ ॥ सत्‌ उष्‌ाच्‌-य इमं भातरुत्थाय शुचिभरत्रा पठेन्नरः | राणुयाद्रा स्तत्र पुण्यं सवान्कामानवाप्नुयात्‌ ॥ &७ ॥ एवं स्तुतो महादेवा रुद्रजाप्येन चक्रिणा । नन्दिदत्तकरः शभः स्वर्यं वचनमव्रवीत्‌ ॥ ६८ ॥। इश्वर उवाच-युष्मत्कायं मया ज्ञातं तरिष्णोमांाबलं तथा । विरे चैव यद््त्तमसुराणां सुरोत्तमाः ॥ ६९ ॥ सर्वे गतसमाचारा बेदधमेविनिन्दकाः | द{नवास्ते यतो जातास्तस्माद्रध्या मया तथा ॥ ७० ॥ एवमुक्त्वा महादेवः सामः स्कन्देन नन्दिना । गंगेन्वरै् सहितो दिव्यं भवनमाविश्चत्‌ ॥ ७१ ॥ अथ ब्रह्मादयो देवा द्रारमाभित्य तुष्बुः | ततो गणाग्रणीनन्दी शूखहस्तो बिनिगेतः ॥ ७२ ॥ आज्ञया देबदेवस्य ते दृष देवतागणाः | तुष्रबुविविधेः स्तोजैर भीष्टाथेमदायिनम्‌ ॥ ७३ ॥ ववृषुः पुष्पवर्षाणि नन्दिनो मूध्नि चेचराः नियागाद्राज्रणः सर्वे नन्दी तुष्स्तदाऽभवत्‌ ॥७४।।१५९५॥ इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सृतज्चोनकसंवादे विद्यन्मालि- तारकाक्षकमटाक्षतपञदिकथनं नाम चतर्खिशोऽध्यायः॥३५॥ ------ ~ ~~ ~ -=-~- -- ~~ न्न ~~न द ९ क. ग्‌. व. इ. वद।>्डा । रव, इता न्‌ ८) । ३ कर ५. ध. कं | त्वुमव्‌ । ४. रह, न निर्मितः । १५८. ज, वद्दतः ग । ६क.ख, गणप, ड, न. स्न, गणेश्व" + ११६ सोरपुरार्ण-- [ पञचत्रि्ान्याये~ सूत उवाच- अथ नन्दीश्वरः भाह ब्रष्यादीन्परया यदा । ससारथि रथं ज्ञंभोः सक्षरं कतमय ॥ १ ॥ रथारूढो महादेवखिपुरं संहरिष्यति । अथ देवाधिदेवस्य निरितो विश्वकमेणा ॥ २ ॥ रथः परमंशो माद्य सवेदेवमयः शिकः । य॑चन्द्रौ स्मृतो चक्रे अरयः ्षसिनः कटाः ॥ २ ॥ स॒क््मारा द्रादश्चाऽऽदित्या नेम्यः षडतवः स्मृता; । अन्तरिक्षममूत्तस्य पुष्कर मुनिपुंगवाः ॥ ४ ॥ मन्दरश्चाभवश्नीडं कूबरं कथयामि षः उद याद्विस्तथाऽस्ताद्रिरधिष्ठानमथोच्यते ॥ ५ ॥ मेरुः केसररैखेश्च वेगः संवत्सरः स्मृतः । अयने मेखले भोक्ते चक्रयोमनिपुंमवाः ॥ & ॥ हूतो बन्धुरा श्ैस्ता रथस्य द्विनसत्तमाः । घोणा काष्ठाश्च विज्नेया अक्षदण्डः क्षणा द्विजाः ॥ ७ ॥ कुथा निमेषाः कथिताः कलाशेव रवाः स्मृतयः । धरोवैरुथममूत्तसय स्वग॑मोक्षावुभो ध्वजो ॥ ८ ॥ दण्डौ च कमयैराग्ये मखा दण्डाश्रयाः स्मृताः सैघयो दक्षिणास्तस्य युगाक्षो शुणुत द्विना; ॥ ९ ॥ अथेकामो द्विजश्रेष्ठा इषादण्डस्तथोच्यते । अव्यक्तमिति यत्पाक्तं बुद्धिस्तस्येव विड्वलः ॥ १० ॥ अहंकारो भवेत्कोणो भतानि बटयुत्तमम्‌ । भषणानीन्दियाणि स्युरधं च गतिरुत्तमा ॥ ११ ॥ वेदास्तस्य हयाः भोक्ताः षडङ्कननि च भूषणम्‌ । धर्मशास्ागि मीमांसा पुराणं न्याय एव च ॥ १२॥ वाणाभ्रयाक्षयाधैव?) मन्त्रा घण्टा इवेरिताः । रथतरं च च्छन्दांसि दिशः षादा श्थस्य ताः ॥ १३ ॥ सरितां पतयस्तस्य रथकम्बलिकाः स्मृता; । गङ्कगद्ाः सरितः शुभाः सवोभरणभूषिताः ॥ १४ ॥ १क. ण्टस्यवे०। २क.ख.ग. ज. राम्पार०। ३. ड. ष्ठा यस्य। ४. ड, ननि सूरवाणि मभता न्या । ५१, इ, ठं, ज, (ता; । अनन्तरथच्छः । शिवरथवणनम्‌ | व्यासकृतम्‌ । ११७ सवः स्रीरूपधारिण्यश्चामराग्रकराः शुभाः । सप्ताऽऽवहाय्राः सोपानाः सारथिभेगवानजः ॥ १५॥ प्रतोदः प्रणवस्तस्य रेखेन्द्रः कामुकं तथा । ञ्या सुजंगाधिपः श्रीमान्धण्टा वै भारती स्मृता ॥ १६ ॥ इषुस्तस्याप्रवद्विप्णुय॑मः शस्यं प्विजोखमाः । शरस्य तेक्षण्यं काठाश्रिरेव देवमयो रथः ॥ १७॥ अथाऽऽरुरोह भगवान्दिन्यं रथपनुत्तमम्‌ । स्तूयमानो महादेवो पमिसंघेमनीश्वराः ॥ १८ ॥ स्वकायैविघ्रकतौरं देवं दृष्रवा विनायकम्‌ । संपूज्य भक्ष्यभोज्येश्च फरेश्च पिषिधेः शुभः ॥ १९ ॥ उण्डेरेमोधकैेव पष्यरदपिमनो हरेः । एवे संपूज्य भगवानपुर दग्धुं जगाम ह ॥ २० ॥ शंभोरग्रे ययुरदैवास्तेषामग्रे गणेश्वराः । तेषामग्रेसरो नन्दी सवैलोकनमस्छृतः ॥ २१ ॥ विमानं कोटिसूयोभमारुह् भनिपुगवाः । ेत्यान्पहर् शेखादिस्स्वरेण भरययौ तदा ॥ २२ ॥. समन्तात्मय॑युर्देवाः सायुधाश्च सवाहनाः । लोकपालास्तथा सिद्धा गन्धवोप्सरसां गणाः ॥ २३ ॥ पुनय: श्ेसितात्पानो मातरो लोकमातरः । समन्तादेवदेवस्य कृताञ्जलिपुटा ययुः ॥ २४ ॥ एुष्पवषाणि वदृषुः खेचराश्चारणास्तथा | मृङ्की पुरत्रयं हन्तुं लक्षकोिगणैटेतः ॥ २५ ॥ जगाम शङ्कुकणंश् गोफणेश्च महावलः । कुन्ददन्तो महाका डिण्डी मुण्डी गणेश्वरः ॥ २६॥ शतजिह्वः संहस्चौक्षो वीरभद्रो पदावलः । रिवाख्यो विशिखश्चैवं तथा पञ्चशिखो भरन्‌ ॥ २७ ॥ दतास्यष्टङ्हस्तथ पिशौचीश्षः पिनाफधक्‌ । एते चान्ये च बहवो गणानां रक्तकोटथः ॥ १क.ख. ग. भकषयेभन्यिः । २क.ख.ग. ज, कर्दिवयैः पुण । ३क.ख.ग., ज. "्नोरमेः । ए ¡1 ४१, इ. दः स्वरे ।५4क,ख, ग. य, ल्ास्यो दीः | ६ घ. ङ, छ. °साचाश्च पि" । ११८ सोरपुराण-- [ पञचत्रिशाध्यये- समन्तात्परिवार्यश्े जिपुरं हन्तुमुद्यताः ॥ २८ ॥ अथ विरथियुरारिविभावसुप्रभृतिभिनेतपादसरोरुहः । सह तदा हि जगाम तयाऽम्बया सकललोकहिताय पुर्रयम्‌।२९॥ दग्धुं समर्थो मनसा क्षणेन चराचरं सवैमिदे त्रिशूखी । कि त्वर दग्धु तरेपुरं पिनाकी स्वयं गतस्तत्र गणेश्च साधम्‌॥२०॥ रथेन किं चेषुवरेण तस्य गणेश्च हेभोखिपरं दिषक्षतः । पुरत्रयं दग्धुमटुप्रशक्तेः किमेतदित्याहुरजन्द्रयुख्याः ॥ ३२१ ॥ मन्ये च नूनं भगवान्पिनाकी टीखायेमेतत्सकलं पहतेम्‌ । व्यवस्थितश्रेति तथाऽन्यथा चेदाडम्बरेणास्य फं किमेतत्‌॥३२॥ अथ पाणो समादाय धनुर्दैवो महेश्वरः । दारं संधाय वेगेन त्रिपुरं खरमचिन्तयत्‌ ॥ ३३ ॥ तस्पिन्काठे पुष्ययोगे पुराण्येकत्वमाययुः । तदा समभवद्धिभा देवानां तुमुलो महान्‌ ॥ ३४ ॥ देवाश्च मुनयः सर्वे तुष्टवुः परमेश्वरम्‌ । ननरतुयक्ञमन्धर्वा्ारणाः सिद्धाकिनराः ॥ ३५ ॥ अथाव्रवीन्पहादेवं ब्रह्मा लोकपितामहः । पुष्ययोगस्त्वनुमाप्रो भगवन्पावैतीपते ॥ ३६ ॥ पुराणीमानि देवेश पृथग्भावं न यान्ति वे। योगेऽस्मिन्नेव भमवंसिपुरं दश्धुमहेसि ॥ ३७ ॥ देवाश दैत्या देवेश समास्तव महेश्वर । धमौत्मानः सुरा यस्मात्पापात्मानोऽसुरास्तथा ॥ ३८ ॥ तस्माट्टीलां विहायेव भगवन्विश्वपूजित । त्रैलोक्यस्य हिताथाय त्रिपुरं दग्धुमर्हसि ॥ ३९ ॥ अथावेक्षत देवेशः पुरत्रयमवज्नया । भस्मसादभवद्विपाः परभावात्परमेष्टिनः ॥ ४० ॥ अथान्ुवन्ुपेन्द्राद्या भगवन्तमुमापतिम्‌ । कृताञ्जलिपुटाः सर्वे स्तुवन्तोऽस्य रथे स्थिताः ॥ ४१ ॥ द्ग्धं यद्यपि देवे त्रिपुरं वीप्षणात्ममो। देवानां कायंसिद्धधर्थं क्षरं मोक्तुमिदादैसि ॥ ४२ ॥ (१ १क, त, ग. शव पि दवणणेश्च सकरः | १०। निपुरदहनम्‌ | व्यासकृतम्‌ | ११९ अथ उयां धनुषो मृज्य ? प्रहसन्मगनेत्रहा | मुमोच बाणं वेगेन त्रिपुरं भरमसादभूत्‌ ॥ ४३॥ ये तत्रज्ञाननिरदा दैत्याः ्षपितफल्पषाः । शिवलाकं गताः सर्वे शिप्रस्यानुग्रहाद्द्िजाः ॥ ४४ ॥ विरश्िभमुखा देवा मुनयः सिद्धकिंनराः । ववन्दिरे महादेवं दण्डवत्प्रणिपत्य ते ॥ ४५ ॥ सूत उवाच- एवं बिग्वेश्वरो देवो भगवान्पावतीपतिः । ब्रह्मादिभ्यो बरं द्वा मन्दरं प्रययो हिवः ॥ ४६ ॥ तता देवाः प्रञुदिताः रवं रवं धाम ययुद्रनाः। निर्वैराः रवस्थमनसः शिवस्यानुग्रहास्स्थिताः ॥ ४७ ॥ एवं संक्षेपतः प्रोक्तं दग्धं भगवता यथा | निप्र युनिश्चादखाः एुप्यास्यानमनुत्तमम्‌ ॥ ४८ ॥ यः पठेदिदमाख्यानं महादेवस्य सेनिधो | सवपापविनिर्मुक्तः रिवटोके महीयते ॥ ४९॥ लक्ष्मी विद्यां यज्ञः पुत्रान्दारांश्च कमते नरः । अन्यांथ प्राप्तुयात्कापाञश्रद्धया युनिष्गवाः ॥ ५० ॥ १६४५॥ इति श्रीव्रह्मपुराणोपपुराणे श्रीसौरे सूतशोनकसंवादे रिवरथ- तरिपुरदाहकथनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥ ऋषय उचुः - गाणपत्य कथं लब्धमीश्वरादृपमन्युना ्षीरोदधिः कथं लब्धो ह्येतदास्यातुमहसि । १ ॥ सूत उवाच -उपमन्युरिति ख्यातो योऽसौ धोम्याग्रजो मुनिः । महादे बाह्टब्धवरा द्वितीय इव पण्डुखः ॥ २ ॥ क्रीडमानो महाभागः कदाचिन्मातुखाश्रमे । तस्येव च गृहे पीतं क्षीरं तेनोपमन्युना ॥ ३ ॥ अब्रवीन्मातरं बालः पुनरेत्य स्वमाश्रमम्‌ । मातममाद्य तदेहि क्षीरं स्वादुतरं ततः ॥ ४॥ * कषपस्तकयोमेध्य एष श्टोको न दृयते । ११, वब प्रणिपत्यावतस्थिरे ॥ ४५॥ ९१. इ, मातरम्‌ । १२० सोरपुराणं-- [ पटुत्रिाध्यमि~ माता दुःखिता भत्वा रुत्रमाछिङ्गथ सादरम्‌ । बीजान्यथ समादाय पिष सा करमाषिणी ॥ ५॥ पुत्राय प्रददौ क्षीरं सामपूर्व चं कृतचिमम्‌ । माजा दत्ते ततः पीत्वा पयः स युनिषूगवाः ॥ £ ॥ मतिः पयस्त्वया दत्तं मेतदित्यत्रवीद्रचः | अश्चपूर्णक्षणं दष्टा एत्र माता सुदुःखिता ॥ ७॥ नेभे संमाज्यं हस्ताभ्यां पुतन प्रतीदमव्रवीत्‌ । वने निवसतीं पुत्र दरिद्राणां विक्षेषतः ॥ ८ ॥ यत्वया याच्यते श्रीरं तत्सदा दुखेभं हि न॑ः। भक्तिथ शिवकारुण्याह्ट भ्यते नान्यथा सुत ॥ ९ ॥ सत उवाच-एवं मातुवेचः श्रुत्वा बाखोऽपि मुनिपुंगवाः मातरं भराह कस्याणी विनयेन तपस्विनीम्‌ ॥ १० ॥ उपृमन्यररुवा च-मातः शोकं त्यज क्षिपं यद्यस्ति भगवाञ्डिवः । कचिदप्यानयाम्या्ु क्षीराभ्धि तव सेनिधो ॥ ११ ॥ एक्रमुक्त्वाऽथ तां नत्वा मातरं मुनिबाटकः । जगाम स तपस्तप्तं मातुराज्ञाप्रणोदितः ॥ १२॥ उपमन्युस्तपस्तेपे गत्वा तु हिमवंतम्‌ । वाऽनिलाश्ना विप्रा बहून्यब्दशतानि सः ॥ १२॥ तस्योपमन्योस्तपसा प्रदीपं शुवनत्रयम्‌ । दष्टा तदीदृशं देवा विष्ण गत्वेदमल्ुवन्‌ ॥ १४ ॥ चेवा ऊचूः-देवदेव जगन्नाथ पुराण पुरुषोत्तम । लोक्यं दहतो बहव रस्मांस्रातुमिहारसि ॥ १५॥ श्रुत्वा तद्रीरितं विष्णुः संचिन्त्य मनसा तदा । जगाम हकरं दषं मन्दरं पवेतोत्तमम्‌ ॥ १६९ ॥ महादेवे प्रणम्याथ दृष्टा विष्णुः कृताञ्जछिः । अ्रवीद्धगवान्किद्धाटको दिमवद्धिरो ॥ १७॥ 9 न नै ~~ -- ` ` ` पद्दयमिद्‌ दृष्टम्‌ । १क. ख. ग.भूतापुः । रक. नः। भक्तिः । ख.ग.ज. क्ष. नः । मुक्तिः । ३४७, °्मामाभ तर ४ क, ख. ङ्‌, ज, “त्तमः बै" । उपमन्युपर््पानम्‌ | ध्यासकृतेम्‌ | 4 उपमन्युरिति ख्यातः क्षीरा तपसि स्थितः| तपोम्निस्तस्य भगवन्दन्दहीति जगज्नयम्‌ ॥ १८ ॥ अथ देषो महादेवः परमात्मा शिवः स्वयम । इन्द्ररूपं समास्थाय जगाम हिमवंदविरिम्‌ ॥ १९॥ रेरावतं समारुह देवसंपेः समादृतः । वामेन शच्या सहितो एनेस्तस्य तपोवनम्‌ ॥ २० ॥ राक्रूपधरः शंभुः भ्रात्या भत्वाऽथ सुव्रताः | वरं ब्रूहीत्युबाचेदमुपमन्युं महामरनिम्‌ ॥ २१ ॥ इतीरितं वचस्तस्य श्रत्वा वज्रधरस्य सः । ततः प्रहसितः प्राह रिषेऽर्पितमनाः स्वयम्‌ ॥ २२॥ भक्ति शखिन्यहं याचे शिवादेव न चान्यथा | अलमन्येधरैः शक्र तरङ्केरिव चश्चरेः ॥ २३ ॥ निमिषं निमिषा वा महते क्षणमेव वा । न हखञ्धपरसादस्य भक्तिभेयति शंकरे ॥ २४॥ त्वत्पदं तुच्छव द्वति ब्रह्मत्वं चापि दत्रहन । भक्तिरेव विरूपाक्षे भवत्विति मतिमंम ॥ २५॥ तरिमन्महेश्वरे श्चक्र भक्तिथेद्यादे भ्यते । ब्रह्मत्वमपि मे भाति पलारुपिव नान्यथा ॥ २६ ॥ एव युनेर्निगदितं श्रत्वा कुपितवत्मभुः । तमव्रवीच्छचीनाथो न मां वेत्सि कथं मुने ॥ २७॥ मत्परो मन्नमस्कारी मत्पूननपरो भव । मयि प्रसन्ने जगति दुरेभं किमिहास्ति ते ॥ २८ ॥ किः तेन पावेतीरशेन निगणनः महात्मना । क्रियते मुनिशादूल तस्मान्मत्तो वरं इणु ॥ २९ ॥ एवं शक्रस्य वचनं श्रत्वा मुनिवराग्रणीः । उपमन्युरभूःकरद्धधिन्तयानस्तदा द्विजाः ॥ ३० ॥ कोनो ०००० १ य. ग्निभवेस्तस्य सेदहतिः। २ग.च. इ. छ. व्वनन्सदहति। ३ ख. ग. छ. ज. मम्‌ | दन्द रू" । ४ छ. प्रीतो भ्रू । ५ क. ख. ग. अ, स्य रक्रस्पध- । ६ क. ख, सः शता पर" । ७. ङढ.च. छ. सते शः । < ग. श्ठभ्यते सदा| जः ९. डः, च, छ. “ने भवति । १६ १९९ सीरपुगणं- [ पटूर्शान्यःप~ अले काश्चदिहाऽऽयातः पापात्पा राक्षसाधमः । लुक्रूपं समास्थाय मत्तपोविघ्रहतषे ॥ २१॥ तर्पादसौ निहन्तव्यः कशिवनिन्दाकरौ यतः ; तनिन्दाश्रवणात्पापादपिकं तदुपक्षणात्‌ | ३२ ॥ रिषनिन्दाकरं दषम धार्तायत्वा प्रयत्नतः | हतवाऽऽत्पानं नयस्तु स याति परमां मतिम्‌ ॥ ३३ ॥ इति शां सयदि शक्रं हन्तुं सथुद्तः | अत्रवीन्सुरराजानमपमन्युुनीश्वराः ॥ ३४ ॥ क्षाराथं यत्तपस्तावदास्तामत्र रचीपते । स्वां निहत्याऽऽस्मनो ददं दहिष्य(2) सोग्बह्ूना ॥ ३५ ॥ एवसुक्त्वा समादाय भरमनो युष्टिमादरात्‌ । अयवीश्चेण तज्ञप्त्वा शक्रं दग्धुं युमोच सः ॥ ३६ ॥ वह्भिधारणयाऽऽत्मानं दग्धुं समुपचक्रमे । ध्यायान्विष्वेश्वरं देवं परमात्मानमव्ययम्‌ । ३२७ ॥ एथ व्यवसिते तरिमन्पिनाकी नरखोहितः | सोन्यघारणयाऽभ्ेयीं वारयामास शंकरः ॥ ३८ ॥ श्षराष्रिनाऽन्यथा तत्र सहतां चातिभीषणम्‌ । अथ विष्वाधिपो स्रो भक्ति ज्ञात्वा ढां म॒नेः॥ ३९॥ आत्पानं दशयामास कोरिसूयंसमपरभम्‌ । पश्चवभतरं दशयुजं वाङेन्दुकृतशेखरम्‌ ॥ ४० ॥ दरीपिचधपरीधानं तरिपश्चनयनः निभम्‌ । तंष्छ्ट कृतक्रत्योऽमूदपमन्ुमहाञचने ¦ ॥ ४१॥ रतोप्रेनाना विवर्दिव्येस्तुष्टव परमेश्वरम्‌ । तस्तरे प्रसन्नो भगवान्दत्तवान्क्षीरसागरम्‌ ॥ ४२ ॥ गाणपत्यं च दुष्प्रापं बरह्मधिरपि सुव्रताः । यदत्तं देवदेवेन नाभूत्तत्राऽऽदरो यनः ॥ ४२ ॥ भक्तमेव विरूपाक्षे एनः पुनरयपाचत | एय दता वरं तमे मह्यदवः सहोमया ॥ ४४ ॥ स्तूयमानः सुरगणेस्ततरैवान्तरधीयत ॥ ४५ ॥¦ म त भ ऋ ~ जो सकनक किमव व १क. स्‌, न, ज, "न्न विनिषित्य श | २क. ह. ग. च ज! "पेष हटा । उ मन्यृपासूपानम्‌ | व्यासढृतप्‌ | ९२९द्‌ यः पठेदिदमाख्यानमुषमन्योमेहात्मनः । सवेपापावानिमुक्तो ब्रह्मखोक॑ः स गच्छाति ॥ ४६ ॥ १६९१ ॥ हाते शरीब्रह्मएराणोपणएराणे श्रीसभैरे सृतश्षौनकसबाद उपमन्युपार्यःन- कथनं नाम परूतरिञोऽध्यायः ॥ २६ ॥ भपय उचुः कथं जाठंधरो रस्ये निहतः शूटषाथना | सुदशनेन चक्रेण वक्तुमैसि संमतम्‌ ॥ १ ॥ सूत उवाच-आसीत्कृतान्तसकाश्ो जाल्र्‌ इवि स्मृतः । जखमण्डटस मूतस्तेन ठेवा विनिर्जिताः । २॥ > लोकपःलच्र साध्या वसवश मरद्रणाः। विन्वेदेवारतथाऽऽदित्यः शद्रा चिनिनिताः |+ ३॥ ब्रह्माणं च सुरश्रेष्ठं समरे पृनिर्मवाः। जगाम जेतु देवें विष्णु दैत्यनिवकणम्‌ ॥ ४ ॥ तेन साधममृचद्धं जारंधरसुरेशयोः । भिनिर्भित्य ततो विष्णु दैत्यान्मसीदमव्रयीत्‌ | ५ ॥ देवा विनिर्मिताः सर्य वजेयित्वा जिखोाचनम्‌ । तमद्य जेतुमिच्छामि ममवन्तं मदे्वरप्‌ ।! ६॥ नन्दीश्वरेण सहितं सा्वं चव रणाङ्कणे । जाटंधरवचः श्रुत्वा दैतेयारते द्विनोचमाः ॥ ७ ॥ ययुरेव तमीशानं योद्धमुद्ुक्तमानसाः । ततौ जाटंषरो दैत्यो दैत्येय सितो बरी ॥ < ॥ रथनगिश्च संनद्धः प्रयस रेकरान्तिकम्‌ | दष जार शयुरञ्जनाद्रिचयोपमम्‌ ।। ९ ॥ प्रहसन्नब्रवीरेत्यं ब्रह्मणो वरदपितम्‌ । युद्धनालं दितेः पुत्र मद्वाणेनिष्ितेरिह ॥ १० ॥ प्षणा्रिच्छिनसर्बाङ्गो मत्योग्रासं गमिष्यसि । भरुसवा जार्टधरो वाक्य देवे वस्य उलन: ॥ ११ ॥ कुपितः प्राह देवेशं भगवन्तं विलायम्‌ । अनेन बाक्मलापिन किं मेक टया चय {२ गदया ताडयामि त्वासना तीषेणघारया । मायो भेष्यति लकरेषु न तं पश्यापि शकर ॥ १२॥ # कखहयसाज्ञनपुस्नकेषवये श्छोको न दञ्यते । > वसरिलद्शपुत्तके नास्त्य श्लोकः) [1 0 ~ न ऋ -----~~- ~ ~~~ ~~ ~ ~ ~ ------न- क 0, ^~ क. ख ग. च. ति श्रतः। १२४ सोरपुराण॑- - [ सप्तव्रिशाध्यये~ तस्मादुत्थाय युध्यस्व यदि तेऽस्ति बलं रिव । श्रुत्वाऽथ दैत्यवचनं पादाङ्खष्टेन शंकरः ॥ १४ ॥ * चकार लीख्या चक्रमम्बुधो दिव्यमायुधम्‌ । यदिदं निमेलं चक्रे जाटेधर मयाऽम्बुधो ॥ १५॥ बटे ते यदि चोद्धतु तिष्ठ योद्धुं च नान्यथा । आकण्ये तस्य वचनं क्रोधसंरक्तखोचनः ॥ १६ ॥ श्ूखिनं प्राह पिमिन््रासेलोक्यं प्रददानिव । जाटंधर उषाचं-रेखामात्रं किमुद्धतै किमिदं भाषसे शिव ॥१७॥ मेवोद योऽपि तिष्टन्ति किं मया न विचालिताः । या त्वया छिखिता रेखा चक्ररूपा महेश्वर ॥ १८ ॥ तागुद्धुत्य तततो हन्मि त्वां नन्दिभमुखेः सह । वारत्वे निर्जितो ब्रह्मा तरसेव पुरा मया ।॥ १९॥ निक्षिप्नो भगवान्विष्णुखछीखया शतयो जनम्‌ । इन्द्राद्या खोकपार्च बद्धाः काराग्रह स्थिताः ॥ २० ॥ दासीभूताः शियस्तेषां वतन्ते मदरहे शेव । दोभ्यौ वियन्नदी रुद्धा कीडा्थ हिमवद्विरो ॥ २१॥ दिग्गजाथ विनिक्षिश्राः सिन्धो वे रावणादयः । वडवाग्ने्ुखे रदे चेकाणैव इवाभवत्‌ ॥ २२॥ तस्मान्न जानासि कथं शमो मम पराक्रमम्‌ । त्वामपि प्रपयाम्यद्य जित्वा काराग्रह परति ।॥ २२॥ तस्य तद्रचनं श्रुत्वा दानवस्य महेश्वरः । नेत्राप्रिखवभागेन चमूं तस्यादहत्क्षणात्‌ ॥ २४ ॥ अक्षोहिणीनां साहस्रं खीलयैव महेश्वरः । कृत्वा तद्धस्मसाद्विमा जारषरपथाव्रषीत्‌ ॥ २५॥ इश्वर उषाच-समयो यः कृतः पव छेखामुद्धरणे परति । कुरु देत्य ईथा शीघं ततो मां जेतुम्सि ॥ २६ ॥ अथ हंभोवचः श्रत्वा मदान्धो दैत्यपुंगवः दोभ्यौमास्फोव्य वेगेन रेखामुद्धरतुयतः 1 २७ ॥ सुदशचेनाख्यं यच्चक्रं दृच्छेण महता दिनाः स्कन्धे वे स्थापयामास द्विधाम्‌ते ततः क्षणात्‌ ॥ २८ ॥ “~~~. -------- ---~~ ^~ = -----~ -------~~--- ~~ १ ॐ ८. ग. नक्रा । २ क. सम. ज च ट्या ।२कन्सल. म्‌ १्‌, इ, इ. ततः रीः । 0 ञं समु ज!टधरवधः [ व्यासष्रुतम्‌ | १२५ निपपात ततो दैत्यो मेधाचछ इवापरः । तस्य देहस्य रक्तेन संपूरितमभुज्जगत्‌ ॥ २९ ॥ नियामादवदेवस्य. तनपा तस्य शोणितेन । रक्तकुण्डमभत्तत्र निरये पायकमेणाम्‌ ॥ २० ॥ रषट्रा जाटंधरं देवा निहते शूखपाणिना । मुमुचुः एष्पवपीणि जय देवेति चाघ्लवन्‌ ॥ ३१ ॥ देवाः स्वरथानमापन्नाः समुद्राच वसुपरा । दिग्गजाः पताः सर्वे हते तरिमन्महासुरे ॥ ३२॥ जार्टधरवध यस्तु प्द्रा ब्रुणुयद्रिप। श्रावया द्विजान्भक्तया ब्रह्यटाकंः स गच्छते ॥ ३२। १७२५४ दाति श्रौत्रह्मर्राणोपष्राणे श्रीसारे र्‌त्नकसवादे जाटधर- वधकथन नाम र्त्रिश्ोऽध्यायः ॥ ३७॥ सूत उवाच चतुप्वाप च क्दवु पराणप च सवः | भ्रोमहेन्ञात्परो देवो न समानोऽस्ति कथन । १॥ व्रह्मा विष्णुवखारातिः सवे यस्य वज्ञे स्थिताः। उत्पत्तिः सदेवानां स एव ध्येय उच्यते ॥ २॥ नास्ति शभोः परो धर्म नास्त्यथ; इकरात्परः। शिवादन्यत्सुखं नास्ति मोक्षा नेव हरात्परः।॥ ३॥ यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः तदा रिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ ४॥ सष्टतवं ब्रह्मणो येन ध्येयत्वं येन शाङ्घिणः । विष्णुत्वं यन शक्रस्य तस्मादन्यः परान दहि॥५॥ क्षय ऊचुः-केचिट्टोका महेशानं त्यक्त्वा केशवर्फिकरा; । तजर किं कारणं सूत वद संश्ञयनाश्चक ।॥ £ ॥ तकारे स्मरन्त्येव प्रायेण गरंडध्वजम्‌ | विद्यमाने शिषे विष्णोः पभो श्रीपावेतीपती ॥ ७ ॥ ~-- ----"~~---------- --- ~~ ^-~-----------~-~--- ^ ----- ---~------~~ ~ ~~----° ~~न न~ ००० # चतुष्मे।पं च वेदुष्वत्या(द रिवनिन्द्‌कश्ारणमित्यन्तमध्यायत्रयं (म न दर्ये । खसंश्चितपस्तके सप्ताचिराध्यायस्मातिस्थठे किंचि दहिटिलितमस्ति। तवथा-पवत्रा- ध्यायसमाप्तिस्थटव्यत्याषं कुत्वाऽतत्यमध्यायययं मघ्वाचायकथापरं वैष्णव्रैरपछपितमस्ति पन्पस्त- कान्तरेष द्रष्ट्यम्‌-इति । ------- ~~ ---*--+- ~~~ ------~~~ ~~~ ~ १... रर दत्यं न+२१्‌, इ, छ. ताश्वरे॥ ७॥ १२६ सोरपुराणं- [ अष्टर्निशाध्य।1- सूत उवाच~-यदा यदा भसन्नोऽभूद्धक्तिभावेन पूजटिः। विष्णुनाऽऽराधितो भक्तया तदाऽसौ दत्तवान्वरान्‌ ॥ ८ ॥ त्वत्तः परं प्रथं नेव प्रायेण ज्ञास्यति स्फुटम्‌ । विरलाः केचिदेत्र निष्ठां वेत्स्यन्ति त्वतः ॥ ९ ॥ हेतुना तेन विपेन््राः तचिं जानन्ति कचन । . प्रायेण विष्णनामानि गृणन्ति वरदानतः ॥ १० ॥ विष्णोः स्मरणमात्रेण सवेपापक्षयो भयेत्‌ । दभप्रसाद एषरप नास्ति काया विचारणा ॥ ११॥ यः हथु त्वतो वेत्ति स तु नारायणः स्वयम्‌ । यस्तु नारायणं वेत्ति स चक्रो विबुषेश्वरः॥ १२॥ य इन्द्रं वेत्ति देवेश छाकपालो जलखाधिषः | एव॑ सबा्टीकपालाञ्ञानाति स इहामरः ॥ १३॥ देवाञ्जानाति यष्व्यान्स ऋषिर्वेद वित्स्वयम्‌ । ऋषीन्यो वेत्ति सम्यक्त्वात्स एव ब्राह्मणोत्तमः ॥ १४ ॥ सदेवमयं विभ यो जानाति स वेदवित्‌ | रहस्यं वेत्ति वेदस्य स एव हरबहभः॥ १५॥ जन्मादिकारणं श्भुं विष्णुं ब्रह्मादिपूवेजम्‌ । न जानान्ति महामख विष्णुमायाविमोहिताः ॥ १६ ॥ आसीत्मतदंना नाम राजा परमधामिकः | सप््रीपपतिः पृथ्वीप्रभुरेकः प्रतापवान्‌ ॥ १७॥ शरः पुण्यमतिर्भागी दाता वेदाथपारखकः । रक्षिता सवैसेतूनां ब्रह्मण्यो ताञ्मणपियः ॥ १८ ॥ , तस्य .राञ्ये सदा देवा शृहन्ति हविरुत्तमम्‌ । न पाषण्डी न वा बोद्धस्तस्य राज्येऽभवनज्ननः।॥ १९ ॥ कदाचित्स पुरीं त्यक्त्वा कीडाथं निगेतो बहिः । तदा ददश क्षपणं राजा विस्मयमागतः ॥ २० ॥ पष्ठ; कस्त्वं ङतो यातः भ कायं च तवेण्सितम्‌ । कृ यास्यसि तत्स किंजातीयो भवान्वद ॥ २१॥ क्षपणक उवाच-राजन्वाणिगदं शान्तो यतिः शीलव्रते स्थितः मदीयाश्चटसटस्नाः सन्त्यत्र वणिजः परे ॥ २२॥ राजोवाच-को धमः किंनु तत्न त्वं ज्ञायते केन वक्ति कः । अयं पन्था; कथं प्राप्रः कस्मान्न प्रकटो भवान्‌ ॥ ५३ ॥ भ्रत~नक्षपणकसबःदः ] ष्पासटृतम्‌ | १२७ क्षपणकं उवाच- आहसा परमो धर्मस्तत्तरवे यत्तनोदेमः । बुध्यते बोद्धजेनाभ्यां वक्ता तस्य जिनो मतः ॥ २४ ॥ वेदयेदाङ्खवेत्तारो याज्ञिका वैष्णवा द्विजाः मारेन्वरा महापूज्या न स्यक्तोऽहं मयान्ृप ॥ २५ ॥ सूत उवाच-ततो राजा परां चिन्तां भाषो दुःखितमानसः । धित्राज्यं मम दुबुद्ध्रदबाद्योऽस्ति मत्पर ॥ २६ ॥ एतं हन्मि यदा पाथं तदैतन्मानिनी भरना | कथायष्यति श्ान्तात्मा हतो राज्ञा इुदुद्धिना ॥ २७ ॥ एतार्मन्निहते किं स्याद्धबन्ति बहवस्तथा । दयाशब्डे पुरस्कृत्य ह्यधर्मो विचरिष्यति | २८ ॥ वेदबाह्याः परजा राज्ञा शासितं नेव शक्यते । तदा तत्पापभागा स्यादर्याह भगवर्मनुः। २९ ॥ सूत उवाच-त्यक्त्वा राञयं तपरतपे ततो राजा प्रतदेनः । सावित्रीं मनसा ध्यात्वा नित्यमकाग्रमानसः ॥ ३० ॥ ततः कतिपयाहोभिबेद्या भत्यक्षतां गतः। . महता तपसा तुष इं वचनमव्रवीत्‌ ॥ ३१॥ ज्म) वाच पुत्र प्राप्राऽस्मि स॑तोषं वरं वरय सत्रत। कथं त्वे सिसे चिते राऽय त्यक्तं कृतस्त्वया ॥ ३२ ॥ राजोवाच-केदाः भमांणे वक्तयेव जानात्येव च यतना । श्कगमात्र भवेन्नैव वेदपामाण्यगोचरम्‌ ॥ २२ ॥ ति याचे वरं देव किमन्येन वरेण मे। याचे निष्कण्टकं राज्यं सम््रीपावनीपातेः | ३४॥ सूत उवा च-एवमर्त्विति संप्रोच्य ब्रह्माऽन्तभानमाययौ । मरतदनोऽपि राजर्षिः संतुष्टः पृथिवीपतिः ॥ २३५ ॥ ततः प्रभति तद्राज्ये सर्वो धर्मो व्यवास्थतः। वेदवेदाङ्घवेत्तारो ब्राह्मणाः शंसितव्रताः ॥ ३६ ॥ अभिदयत्राणि यन्नाश्च यतयो ब्रह्मचारिणः। शेवा नानाविधाः एण्या वेष्णवाः शुभलक्षणाः ॥ ३७ ॥ तस्य राञ्ये महापुण्ये न पाषण्डी न॑ हैतुकी | वणोश्रमाचारवतां क्रियाः सवास्तदाऽभवन्‌ ॥ ३८ ॥ १९१, & [चत्तरा ।२य. इ. माणव्रक्किनिज। | २ यव. न हतकः | ब | १२८ सोरपुरार्ण- [ अष्टातरिराव्यपि- उत्सवा विष्णुभक्तानां रिवपूना गुहे गृहे । सर्य देवान्मानयन्ति न काचददरेष्टि मानवः ।॥ ३९॥ तक॑वेदान्तमीमां सान्याख्यानानि गृहे गृहे । वेदनिर्घोपषवद्राज्य य्नस्तम्भाः स्थरे स्थले ॥ ४० ॥ अनेकभोगसंयुक्ता हृष्टाः पष्टः सियः सतीः | रक्षन्ति पतयः पुण्या यथा दृद्धपुरस्कृताः ॥ ४१ ॥ सूत उवाच-एवं बहुतिथे के. गत ये देस्यदानवाः । पापिष्ठा हीनकमाणो स्टेच्छास्तऽपि दिव गताः॥ ४२॥ येषां तु स॑तातिः शुद्धं वेदमाग हि मन्यते । ते सर्वे नरकान्मुक्त्वा पराप्ता एवामरावतीम्‌ ॥ ४२ ॥ सवत्र तुलसीष्टन्दं सवज्र हरिपूजनम्‌ । विरवदेस्तु सवत्र पूज्यते गिरिजापतिः ॥ ४४ ॥ कथं तेषां तु पितरो नरकं निवसन्ति दि । तरियन्राञ्ये समागत्य पिः कुयुयमर्किकराः॥ ४५५ ॥ सूत उवाच-गृुध्वमूपयः सर्वे यद्‌ासीत्परमाद्धुतप्र्‌ । स्वर्मगामिपु सर्वेषु व्यापाररदिते यमे ॥ ४६ ॥ पूजिताः सवलोकेषु सरै देवा वभूविरे । तदाऽस धमराद्गत्वा क्षक्रखोकं महामनाः ॥ ४७॥। उवाच सवेदेवानां प्रतः पराञ्जलिः स्थितः । यम उवाच- चतुरशीतिलक्षाणां जीवानां या स्थितिः सदा ॥ ४८ ॥ तां नषट्रामधुना वेन्नि यदि देवः प्रमाणान्‌ । यस्यां कीटादियोनो यः स्थितो जीषोऽतिषापवान्‌ ॥ ४९ ॥ नरके संयमिन्यां वा तत्पुत्रेण स उद्धृतः । श्राद्धदेवाचैनादीनि केति श्रुतिनिश्वयः ॥ ५० ॥ इन्द्र॒ उव्‌[च-अस्माकं दीनजीवानां को विषो यदा श्रुतिः । प्रमाणयति तच्वेन वयं देवा यदाङ्गया ॥ ५१ ॥ पुरोहित तव भज्ञा शोभना अतिभाति मे । पूर्व चावाकवोद्धादिमागः संदर्ितास्त्वया ॥ ५२ ॥ तेन मार्गेण विश्रान्ता बेदमागेबरिष्कृताः । दैत्या दानवाभैव तथा कर द्विजोत्तम ॥ ५३ ॥ . _ 4 टः. ज. श्रतिप्र । प्र०। गुचिन्दरतवादः ] व्यासकृतम्‌ | १२९ गरुरुवाच-न चावौको न वै षौद्धो न जेनो यचनोऽपि वा । कापालिकः कौलिको वा तस्मिन्राज्यं पिशेत्चित्‌ ।॥ ५४ ॥ वेदाः प्रमाणपित्येव मन्यमाना भरना श्युभा। कथ सा चार्यते तात न श्क्यं हि ज्ुभाऽधुना ॥ ५५ ॥ विधिदसवरस्थाहमुच्छेत्ते शक्तिमान्कथम्‌ । इन्दे दय ऊचुः दैत्यानां दानवानां च दुदैकचानां भवो यदा ॥५६ ॥ तदा शुक्रः: स्वयं तेषां कृपया सोद्यमो भवेत्‌ । तस्मास्वं विमशादृल फस्मादस्मायुपेक्षसे ॥-५७ ॥ असाध्यं तवं किं मान्य व्यं त्वच्छरणं गताः । अस्माकं दुजेनाः सर्वे बेदकमेरताः कृताः ॥ ५८ ॥ तेषां व्यामोहैनाय त्वं कुरु. यतनं कृपानिषे । देवानां रक्षसां चैव दैत्यानां पापकमेणाम्‌ ॥ ५९ ॥ सूत उवाच एवं रुवत्सु देवेषु वृहरपतिरुदारधीः । उपायं चिन्तयामास शषः सैरक्षणाय॑ च ॥ ६० ॥ गरुरुवाच_ जण्वन्तु दशाः सर्वे ममोपायं वदाम्यहम्‌ । देवः कथिद्यदि भवेत्कपटी वैष्णवः स्वयम्‌ ॥ ६१ ॥ शङ्खचक्राङ्किम्तत सुस्त ल सीकाष्ठभूपितः । ऊध्वेपुण्डं च विध्राणो हरिनामाक्षरं जपन्‌ ॥ ६२ ॥ देवतामराजनिन्दी च अकृत्वा मतिमीन्वरे | शिवद्रेष्टा महापापमेरकः शिवनिन्दकः ॥ ६३॥ दम्भेन यादि तद्राज्ये शिवनिन्द्ा कृता भषेत्‌ । तदा तत्पूवेजाः सर्वँ नरकं यान्ति दारुणम्‌ ॥ ६४ ॥ ततो देवेषु सर्वेषु न किद्‌ वदत्तथा । कथयन्ति स्म चान्योन्यं नेतत्कमोस्ति सुन्दरम्‌ ॥ ६५ ॥ कथाण्डाटः शिवं ब्रयात्साधारण्येन विष्णना । यस्य प्रसादष्रङण्टः पराप्ठवानीदश पदम्‌ ॥ ६६ ॥ सूत उवाच-ततः किनरमादूय पोवाचेदं शचीपतिः याहि किंनर मायावी भत्वा त्वं बेष्णवो भुवम्‌ ॥ ६७ ॥ अ. यसः ॥६०॥ ८. छ. निन्दांच।२व.डः छ. षु न कृथिदृवदुश् तथी पनः । ४० । १३० सोरपराण- [ अष्टात्ल्लाप्याये- तत्र गत्वा जनान्पवोन्त्रहि कोऽस्ति श्षिवो पहान्‌ | एक एव महावपिष्णनान्या ध्येयः कथचन ।॥ ६८ ॥ पर्वे प्रच्छन्नरूपेण स्थत्वा मारी प्रदेय । शने; रनेजना एवं भविष्यन्ति च हैतुकाः ॥ ६९ ॥ वेदः परमाणामत्येव वदितव्य स्या सदा । परं त्वेको महाविष्णुः; शिवस्तस्य च किंकरः ॥ ७० ॥ सुत उवाच-पेरितोऽसो बलात्तेन भीतोऽगच्छच्छनेः शनैः । दाम्मिकं रूपमास्थाय यथा साधुं वदेज्नः ॥ ७१ ॥ सवेवेष्णवचिह्वानि धृत्वा ्राभ्यति तरषरे । शिष्यान्करोति तान्पूवं वदेन्मान्यो न शकरः ॥ ७२ ॥ कचिद्रदाति न ध्येयो न मुष्ट्य इति च कचित्‌ । कपि दुत्कृषटनीवोऽयं कयिच्छ्रीविप्णकिंकरः ॥ ७२ ॥ इति नानाविधा बुद्धिगराणां मेदिता यदा । तदा रिष्येः परिषटतो राजगेहं वि्चत्यपि ॥ ७४ ॥ चाटितो राजलोकोऽपि विरुद्धं नैव दह्यते । विष्णुभक्ते महाञ्ज्ञान्ता वेदयेदाङ्खपारवान्‌ ॥ ७५ ॥ उपायनान्यनकानि दयां रयन्द्‌नान्वसु । लोकाः सर्वै ददत्येव गुरुं पापं न दृश्यते ॥ ७६ ॥ सुत उवाच-एकाप्मन्समये विभा एकादश्याुपोपिताः जनाः परातशक्रपाभं नमर्कत गताः श्चुभाः ॥ ७७ ॥ तत्रोपविषठः शिष्यः रवेष्ेतः र्कीयेन तेजसा । च काचिन्मन्यते विप्रं यो भस्माङ्ितमाटवान्‌ ॥ ४८ ॥ एतारेमनन्तरे राजा प्राप्तराञश्रीप्रतदनः टतो बहविधेर्विभेः कुशहस्तः श्चुचिव्रतै; ॥ ७९ ॥ ~ --- रणः केचिनदृध्मएण्ड्यरास्तथा | पठन्तः शिवसूक्तानि निष्युखक्तानि चापरे ॥ ८० ॥ एतेवेहवियेविमेवृता रजोपविश्य सः । उवाच वचनं युक्तं कोपछाक्षरसंयुनम्‌ ॥ ८१ ॥ स्वामिन्नागतवान्साक्षाद्धंगवान्हरिपापदः | बेदं पठसि विष्णोश्च मक्तस्तदरूपधायपि॥ ८२॥ -------- ~~ -- न | ~ ~~ ~~~ ~ 9 द शग नन्द्रा मन ४ 2 नत “तन. -=1114 ६ परतदनेष्णवाभासव्रादः | व्यासकृतम्‌ । १३१ वैष्णवापास् उव्राच- वेद एव परं प्रेयो वेदार्थादधिकं न दि म्रताणं वेद एवैको दिष्णुवाकंश्रतिरेव च ॥ ८३ ॥ राजन्येदाथीनिज्नाने वहवो मोहिता जनाः। श्िवपूनारताः सन्तो नानादेवतपएनकाः ॥ ८४ ॥ एको विष्णुनं द्वितीयो ध्येयः फं सितैः सुरैः | करूर च करूरकर्माणं इंकरं मन्यते कथम्‌ ॥ ८५ ॥ त्वदीया ब्राह्मणा एते उष्वेपुण्डाङ्िताः श्चुमाः । तान्दष्रा भीतिरत्यय॑ जायते नृपसत्तम ॥ ८६ ॥ एते त्रिपुण्डभाखा ये करदद्राक्षपाणिनः। पठन्तः शिवसूक्तानि दष्टा वजं पतेदिवः॥ ८७॥} दभस्योपग्रहः कोऽयं किं वा भस्माङ्गधारणम्‌ । सद्राक्षाकाच का रुद्रः कान सृक्तानि तस्यच ॥ <<) विष्णुरेकः परो ध्येयो नान्यो देवः कदाचन | तदीयायुधचिह्वानि पू्यो वे पेष्णवः सदा ॥ ८९ ॥ राजोवाच-अनादिना पमाणेन वेदेन भोच्यते शिवः । विम्णोरप्यधिको पिभ संपृज्यो न कर्थं भवेत्‌ ॥ ९० ॥ शिवादिषु प्राणेषु भरोच्यते शंकरो महान्‌ । सवासु रमृतिषु बरद्मञ्सिवाचारेषु सवेतः ॥ ९१ ॥ नानागमेषु एण्येषु प्रोच्यते ह्यज टश्वरः । कठोरं वाक्यमेतत्ते भाति चेतसि मेऽङशनिः ॥ ९२ ॥ वेष्णवाभास उवाच-नैकाग्रमनसम्ते तु येऽभयन्ीहं धृजघिम्‌ । दमदानवासी दिग्वासा ब्रह्ममरतकधुग्भवः ॥ ९२ ॥ सहारः कथं सेथ्यो विषधारी जटाधरः । तत्माद्रष्णुः सदा सव्यः सुन्दरः कगरखपातेः ॥ ९४ ॥ राजोाच- नानारूपाणि रुद्रस्य के जानन्ति नराधमाः । स्वं वेष्णव इवाऽऽभासि वेदाय नैव वेत्सि २ ॥ ९५ ॥ सूत उथाच-- चिन्तयित्वा ततो राजा विदुषो ब्राह्मणोत्तमान्‌ । आहूय निणेयं चास्य करिष्यामीति त्वतः ॥ ९६ ॥१८२०॥ इति श्रीब्रह्मपुराणोपपुराणे श्रसभरे मतशोनकसं वादे शिवमहिमादि- कथनं नापारि ऽध्यायः ॥ ३८ ॥ कन्व ~ ~~ द न य. ड. शर प्रीवा क । २ज. “ञश्च 1३ घ. ङ, 'त्तमाः। आ। ~~~ ~~~ १३२ सोरपुराणं-- [ ऊनचश्वारिशाप्यये- सुत उवाच-ण्दं गत्वा स्थिरो भूत्वा यावदाह्वयते द्विजान्‌ । तावदेव कलिः पापो ब्राह्मणेषु विवेश ह ॥ १॥ कश्िद्राजानमाभित्य घते तादृशमेव ह । अन्योन्यामषयोगेण खण्डयन्ति परस्परम्‌ ॥ २॥ मूकीभावाभनिताः केचित्केचिच्थाथेवादिनः यो यथा वक्ति तत्ताहमित्थं केचिदथोचिरे ॥ ३ ॥ इति कोलाहले दत्ते राजचेतसि निणये । जाते छोके नास्तिकतां बहवः प्रतिपेदिरे ॥ ४॥ राजा वेत्ति महामृखं न तु मायाविने द्विजम्‌ । लोके तु भ्रान्तिमापस्ने राजा चिन्तापरोऽभवत्‌ ॥ ५॥ इश्वरं हन्ति दुष्टात्मा षध्योऽयै मम साख्रतः । परं तु रेको ब्रह्यघ्रं मिथ्या मां तु वदिष्यति॥ £ ॥ सूत उवाच-एतस्मिन्समये प्रापने खोकपवेपितापहाः । र्वगाद्भष्टा नेकानि नरकाणि भ्पेदिरे ॥ ७ ॥ येषां पुत्राच पोतराश्च परतिपोत्रास्तथाऽपरे । मातामहादिवगांश्च सखिसेबन्धिबान्धवाः ॥ < ॥ शिवावगणनोद्धूतपातका यमखोक्गाः । सुकृतं भस्मतां यातं मच्याद्रङ्गोदक यथा ॥ ९ ॥ एतस्मिन्नेव काले तु कमलाहूदयंगमः सुप्र आक्रन्दमकरोच्छोणितोघपरिप्ठतः ॥ १० ॥ लष्ष्मीदष्टाऽथ तद्रू विह्वलं भयविह्वला । भाप्ताऽऽथरय महाघोरं रुरोद भृशदुःखिता ॥ ११॥ लक्ष्मरुबाच- वेदान्तवेद्य पुस्पेश्वर देवदेव त्रैलोक्यनाथ किमिदं त्वयि दशयतेऽ् । आकारमात्रराहितः पुरुषः पुराण- स्त्वय्येव व्िभ्वापेह रज्जभुजगमात्रम्‌ ॥ १२ ॥ शेखाः पतन्ति जलधिर्मरुतामुपेति सूयादया हतरुचः प्रथिवी पराणुः भूतानि चाच्युत विभो विख्ये भरयान्ति त्बदरोममात्रमपि नेव चलेत््षणार्धम्‌ ॥ १२ ॥ रुक्ष्मीतःरायणसवादः ] व्यासकृतम्‌ । १३३ श्रीनारायण उवाद- उक्तं खया तदपि रिम तथेव र्षितु मत्स्वामिनोऽषगणना न हि शक्यते मे । कृत्वाऽपि पूज्यतगमरतिपिमं रश्च ना मन्यते ताद वञ्सम समत्र ।॥ १४॥ टक्ष्मारुवाच-सबात्मा सवावरकता वक्ता धताऽव्ययः परभु; । त्वं साक्षी सवेटोकानां त्वत्तः परतरोऽरिति फः ।॥ १५॥ धीनारायण उवाच--अरस्ति सर्वै वरारोहे मायि तत्तथ्यमेव्‌ ह । भ्रोमहेरवराछव्धं मदीयं न हि किंचन ॥ १६॥ एकः सजति गतानि मत्समानि कियन्त्यपि; तत्तरवं वेद्म्यहं देवि मदीयाः केचनापरे ॥ १७॥ षेद वदाङ्कवेन्न॒णां सहस्राण्यग्रजन्मनाम्‌ । हननान्मुच्यते जीवो न तु श्रीश्षिवरेखनात्‌ ॥ १८ ॥ गुवङ्नागमनकृत्सदा मद्यानिषेवकः । त्राह्मणस्वणहारी च कदाचिन्पच्यते जनः ॥ १९ ॥ स्रीघ्ना गोघ्नो चृपध्नश्चं तथा विश्वासघातकः । कृतघ्नो नास्तिको छुम्धः कदाचिन्मुच्यते जनः ॥ २० ॥ न तु भोरुद्रसामान्यदशीं मुच्येत बन्धनात्‌ । विरश्चिपिष्णुशचन^भ्यः सरदरत्छष्टं न जायते ॥ २१ ॥ विष्णुना यदि वा तुल्यं मुच्यन्ते नेव जन्तवः | स्वामी मदीयः श्रीकण्ठरतस्य दासोऽरिम सवेदा ॥ २२॥ लक्ष्मीरुवाच गच्छामस्तत्र वैकुण्ठ यत्र खाम्यस्तिते षिभो। कैलासपवते रम्ये प्रणमामः सदाश्चिवम्‌ ॥ २३॥ सूत उवाच-ततस्त गरुडारूढो गत्वा कैलासपवेतम्‌ । नानाविधैः स्तोत्रपदैः संतुष्टं चक्रतुः क्षणात्‌ ॥ २४ ॥ ततो ब्रह्मादयो देवाः सिद्धास्तत्राऽऽगता गिरो । रुद्रः कौत्हल्परेष्सुः सरतेः परिवारितः ॥ २५॥ भवानीसदहितस्तन्र गतो यत्र प्रतद॑लः । बेदेवबविमानानां मध्ये तिष्टति रकरः ॥ २६ ॥ श्रीमहेश उव्‌।च_ कथयन्तु कथं चेते भिलिताः सवेनिजराः किं कायं किमपृव वा राजा चिन्तातुरः; कथम्‌ ॥ २७॥ ९2--~-न--7------------~-----~--~- - -------- -- ---~ १६. इः. ध्छाभोमः। १३४ सोरपुराणं-- [ उनचतवारिन्णये- देवा ऊचः. स्वामिन्पतदंनो राजा विधिलन्धवरोऽमवत्‌ । वेदमागप्रवक्ता च स्वयं तस्य भवतकः ॥ २८ ॥ खष्टिरक्षाथेमस्माभिः कपटं कृतमीश्वर । सवैधातुशच भवतो हैनं कारितं सुरः ॥ २९ ॥ तरक्षमस्व पदादेव फिंनरोऽयं परवतितः । करिपितो वेष्णवोऽस्माभिस्तव निन्दापरायणः ॥ ३० ॥ सूत उवाच--एतास्मन्नैव काटे तु राजा इततान्तमेयिवान्‌ । तीव्र खग समदाय हतवबान्कनर्‌ क्रधा | ३१९॥ तत्पक्षपातिनो ये च तेषां शीषणि कंधरात्‌ पृथक्‌कृतानि पथ्वाद्या हता अश्वा अनेकः ॥ ३२ ॥ न तं वारयते कथिद्राजानं एण्यचतसम्‌ । महादेवेन शमितः क्रापस्तस्य महात्मनः ॥ ३३ ॥ ततः कोखाषटटे शान्ते नन्दी कौतुकपवेकम्‌ । युयोज हयशीर्षं तच्छरीराणि प्रथक्पृथक्‌ ॥ ३४ ॥ रीपाणि हयगात्र्च सम्यक्स॑योज्य वृद्धूमान्‌ । उवाच वचनं तथ्यं देवसंसादे शुढगीः ॥ ३५॥ येन वक्त्रेण †गरिशो हटितरतन्युखं हयः । मुदराधारणमगरेण हेलितस्तत्तनहेयः ॥ ३६ ॥ भबह्लोवाच - तं तदधुना तथ्यं राजपोँ राञ्यकरीरि । भविष्यं कथयिष्यामि तरद्धेणुध्वं समाहिताः ॥ ३७ ॥ घ्रारे कलियुगे पराप म्लच्छेव्यप्ि ्ूवस्तये | सवांचारपार श्रष्र भवष्यान्त नराधमाः; ॥ ३८ ॥ तदाऽज््ध्रीदेशमध्ये तु दाक्षिणात्यो भविष्यति | ब्राह्मणो दुभेगः कश्चिद्िधवाब्राह्मणीरतः ॥ ३९ ॥ तस्य पापिष्ठविभरस्य व्यभिचारात्सुतोऽनघः । भविप्यति गुणान्वेषी दे बादध्ययनोत्सुकः ॥ ४० ॥ पद्मपादुकमाचाय वरं येदान्तवादिनम्‌ । द्रेतागमत्रो दधार पणस्य भराथायेष्यति ॥ ४१ ॥ ---- -- --- -- ----*-~ ~न) ५६. -----म----> + -4 - ~ -"------“~-~----.-------------~-**---- ---------¬+ न जसत्ितपुस्तक एव बह्यमाञाचर्त पद्‌द्र [वयत । भैक न ~ ------- -------------- ~~~ १, ड, वकः | यु*। ९. ङ, छ, ^ङकालेत्‌। ब्रह्मो क्तभवेष्यकथनम्‌ ] व्यासकृतम्‌ २१२५ विप्रोऽहं मधुश्षमोऽरिमि रवामिन्मां पाटय प्रभो | वेदान्तश्ाल्वसय च पद्यं वाभ्य भो गुरो ॥ ४२ ॥ आचायः करूणामृतिर्विनयेन पारेष्डतम्‌ । करिष्यति च श्िष्याणामग्रण्यं म्रेमवत्सलः ॥ ४३॥ त दिने दिने भ्त करिप्याति यथा यथा । गरुभवाति सेतुष्टः सन विचयं भयच्छाति ॥ ४४॥ ॐ एकदा गुरणा ष्टः <.नसंध्यादिकाः क्रियाः । अकृत्वा भोजनपरेसुभतविप्यति निराह्विकः ॥ ४५ ॥ पष्ठोऽसो गुरुणा तथ्यं गल को !हि वदिष्यति | धमे; साधारणां नाथ करतोऽयं केन इप्यास ॥ ४६ ॥ तता वक््यत्यथाऽऽचायः करस्ते तातः प्रसृत् का। ततो मे ब्राह्मणः स्वामिन्ब्राह्यणी च पसूम॑म ॥ ४७ ॥ चद मातामहः करते येनं पराक्षा पसूरतव । को विधिः कुत्र वा दत्ता तथ्यं शीघं वदान्यथा | ४८ ॥ भरमसाच्वां फरिष्यामि हीनं ब्राह्मणवच॑ंसा । इत्येवं कथिते स्वं कथयिष्यति तच्वतः ॥ ४९ ॥ शापं दास्यत्यथाऽऽचायः सिद्धान्तो मा स्फुरत्वलम्‌ | सिद्धान्ते जडता तेऽस्तु परमैतदरेने ॥ ५० ॥ कथं त्वदीया सेवा मे ननिष्फटा स्याद्रद पभो । इत्यादि वहुनेर्वेदं यदा त्वेष करिष्यति ॥ ५१ ॥ > पश्चाद्वादप्याते स्वामा एतरेपश्नञ्स्तुत ददः सिद्धान्ते सवेथवाऽरन्ध्यं मम वाक्यं न चान्यथा ॥ ५२॥ मधुना तेन शास्राणां पूषेपक्षो विलोकितः भविष्यति च वेदान्तमन्यथा कतुमुद्तः ॥ ५३ ॥ यथा यथा कटेर्देवाः प्रचारः सभविष्यति | तथा तथाऽयमुन्मागेः शिदरष्टुमेदिष्यति ॥ ५४ ॥ पव तु द्राविडादेशात्कणो्फतिटङ्कयोः दानेरगोदात्ररीतीरे प्रखुतीञय भषिव्यति ॥ ५५ ॥ --- ~ ~~ ~ -- -~~ -~ ---- -- -~-~-----~~~~ --^~ ----~---~~~-~---^-^~-^--- ~~~ --------- # ९, रतपरह्कऽ्य स, नास्त । ९ पड.चसररितपस्तकषु पश्वाद्न्पाद्‌ समावप्य-त्यःत स च्छ्व नः।स्त | ममि 7 - - - -----~ -- ~ ----- -- ------ य. व्यति ॥४६॥२अ. न प्रप्र । २ ङ. पतक | १३९ सोरपराणं-- [ ऊनचध्॥रचध्यये- पूर्णे कलियुगे प्राप्र आयीवते चरिष्यति । मायाबादमसच्छाद्चं वदिष्यान्ति नराधमाः ॥ ५६ ॥ तेषां दशेनात्रेण सच स्नानमाचरेत्‌ । भद्रात्यं च यथा पिष्टे राहोः स्वभौदुता यथा ॥ ५७ ॥ हरित्वं च यथाऽनेके तयते तच्ववादिनः । यागनिन्दाषरा नित्यमाधेदोत्रसय निन्दकाः ॥ ५८ ॥ वेदान्तसममित्याहुः षएराणानि चये नराः। केवटे वेषमात्रेण नरा नरकगामिणः ।॥ ५९ ॥ संभाषणे कृते येषां पतेच्च बरह्मवचसः । वरं बौद्धस्तथा जैनः कापालिकमतोऽपि वा ॥ ६० ॥ व्यक्तं दात वेदानामप्रामाण्यं तु तेः किम | वेदपरामाण्यवत्करत्वाऽभिमार्न। न च वेदिकः ॥ ६१॥ इन्वरं वचनाद्रक्ति परं चानीश्वरः खलः | सूत उषाच--एवं जाते ततः स्वे यथागतमितो गताः । मतद नोऽपि रानि; कृत्वा राज्यमकण्टकम्‌ ॥ ६२ ॥ देहान्ते ुक्तिमापन्नः परामद्रेतरक्षणाम्‌ | ततः परं भविष्यान्ति तस्य शिष्या अनेकशः ॥ ६३ ॥ संन्यासिषेषमात्रेण कुबाणा जीविकां निजाम्‌ । राजसेवां पङ्वा्णाः प्रच्छना; कोटिका अपि ॥ ६४ ॥ अगम्यागमने सक्ता अमक््यस्य च भक्षणे | अपेयनिरताः कचिन्नानामोगसमाकुखः ॥ ६५ ॥ यानारूढाः सदा राजसेवायां तत्परा आपि । अद्रेतनिन्दानिरताः भच्छनग्रन्थगोरवाः ॥ ६६ ॥ अन्यदशनलिद्धान्तं नेव जानन्ति तच्चतः । तत्र दोषस्य बुद्धा वे परिप्यन्ति कटो युगे ॥ ६७ ॥ अन्यदवेतनामानि यदि हेयानि तत्कथम्‌ । चेदं पठन्ति पापिष्ठाः कर्थं तक बदान्ति हि ॥ ६८ ॥ मीमांसाशास्रसद्रन्थानारोक्य च पुनः एनः । पूवेपक्षं च सर्वेषां ग्रहीष्यन्ति समरसराः ॥ ६९ ॥ ~~~ .-~ ~ ~ ~~---~---*=---~~----~~-~ प न, १अ., फ १९।न्त्‌। सुूतोक्तमविष्यकथनम्‌ ] व्यार्सटृतम्‌ | .२७ स्वकोयं न वदिष्यन्ति यतो नास्ति भमाकरम्‌ । हंसान्परमहंसांश्च निन्दिष्यन्ति च जारजाः ॥ ७: ॥ जातपरात्रं नरं कंचिन्पुण्डायेत्वा मटाधिषम्‌ । काषायवस्रमात्रेण कररेष्यन्ति नराधमाः ।॥ ७१ ॥ माठापत्यं च सेरा च धपनसंग्रह एव च । दासीगमनमीष्या च पञ्चधा तंच्वादिनः ॥ ७२ ॥ संसार॑स्तच्वमित्येवं परं ते तच्ववादिनः | मगयाविलसितं विग्वामिति मारकवा्देनः ॥ ७२३ ॥ शुद्धं तच्वं न जानन्ति वरैश्च त्वं षदन्तिं च । शब्दमात्रेण ते जात।; कलो हा तच्ववादिनः ॥ ७४ ॥ भविष्यति यदा विप्राः पापानां प्रभवः करो | तथा तथा भविष्यन्ति हृटीच्यां दञ्भयैप्णषाः ॥ ७५ ॥ शिवसामान्यवक्तारं सिवसामान्यदाक्नम्‌ । दृष सलायात्सचेखः सञ्किवसामान्यसङ्खनम्‌ ॥ ७६ ॥ मधुदा्षितमार्गेण पापिष्ठा वैष्णवाः कटो । भविष्यन्ति ततो स्टेच्छाः शद्रा युथवदिष्कराः ॥ ७७ |; स्माच्टरणध्वं विमेन्द्रा माहारस्यं पावेतीपतेः भक्ते तस्य सदा कतेष्ु्यता भवत ध्रुवस्‌ ॥ ७८ ॥ १८९८ ॥ इति भ्रीव्रह्मपुराणोपपुराणे श्रीसोरे सतद्मोनकसवादे कलिपररशादि- कथनं नामानचत्वारशोऽध्यायः ।॥ ३९ ॥ कषय ऊचुः-सूत भद्रं समाचक्ष्वं सेवका यस्य माधवः । श्रीमहेशस्य विष्णोश्च तुर्य ब्रुवते कथम्‌ | १॥ बवन्ति तर्यतां केचद्ष्परीत्येल केचन । एकत्वं केचिदीशेन केशवस्य वदन्त हि ॥ २॥ अत्र सिद्धान्तमयादां ब्रूहि तरेन सतज । अबाधा यन चास्माकं सश्या कानवतते ॥ ३॥ सत उवाच्‌- शुण्वन्त्‌ ऋषयः सर्य श्रतिसिद्धान्तयुत्तमम्‌ । महेशान्न परं तच्वं सवेवेदेषु गीयते !॥ ४ ॥ देषुण्टपभुतीनां तु महेश्चङृपया पुनः । महेशस्य च दासोऽयं विष्णुस्तेनानुकान्पतः ॥ ५ ॥ ~ ---~-----~ नका ११. ङ. रत्व । ज. "न्ति श्च । १८ १२८ सोरपुराणण- [ चववारिशाध्याप~ ्रुतिस्मृतिप्राणानां सिद्धान्तोऽयं यथाथतः । इन्द्रोपन्दरादयः सर्वे महेशस्येव किंकराः ।। ६ ॥ वेदान्तवेच्मीशचाने पावेतीरमणं पभम्‌ । यो जानाति स वैकुण्ठो दुःखहा सवेदेहिनाम्‌ ॥ ७ ॥ वेकृण्टं मन्यते सम्यगीज्ञाम स पुरंदरः | य इन्द्रं मन्यते सवैरवामिनं स कऋषिमेतः ॥ ८ ॥ स्वगेोकं सपाशति पुन्यान्नाप्रतिपाखकः । अद्रैतं शिवमीज्ानमन्ञात्वा नेव अुच्यते ॥ ९ ॥ घोरे कलियुगे पराप्ते श्रीकङकरपराङ्धुखाः । , भविष्यन्ति नरास्तथ्याभेति द्वैपायनोऽच्रवीत्‌ ॥ १० ॥ रुद्रकोधाभ्निनिदेग्ये मन्मथे तस्य भायैया | रत्या विलपिते तस्य सखायोऽप्यतिदुःखिताः | ११ ॥ वसन्तादय आगत्य तामूचुः फ विधीयते । सवेलोकेशितुः रंभोर्वराका वैरवा(का)रणे ॥ १२ ॥ रतिरुप्राच--मन्येत घातकः सरैरछोकेऽपूज्यो भमेदयम्‌ । तथा धन्नः भरकतव्यो येन केनापि हेतुना ॥ १३ ॥ अस्यापकीतिवंक्तव्या न चेद्यदि किंचन । तेन मे दुःखश्चान्तिः स्यात्छचिन्मात्रं न चान्यथा ॥ १४५ ॥ वसन्तादय ऊचुः चतुर्दशसु धिव्रासु मीयते चन्द्रशेखरः । वेदान्ता य॑ च गायान्ति मुनयः रंसितत्रताः ¦ १५॥ ब्रह्माथ देवताः सवा इन्दरोषेन््रादयस्तथा । न्यूनतां तस्य यो तरते कमचाण्डाल उच्यते ॥ १६ ॥ तन त॒स्यो यदा विष्णुब्रह्या वा यदि गद्यत । परिविषसह्लाणि विष्ठायां जायते कृमिः ॥ १७॥ तुल्यता यष्दे नो शक्या न्यूनतायारतु का कथा । मित्रस्याऽऽनृण्यमिच्छामः संक प्रतिभाति मः ॥ १८ ॥ सूत उवाच--विचायवं तदा सरवे महामोहषरःसराः । तपस्तेएमेहारोद्रं सवैटोकमर्यकरम्‌ ॥ १९ ॥ कदाचिद्धगवान्त्रह्मा प्रादु रासीदयानिधिः | मादो दम्भस्तथा क्राधो खोभस्ते सेवकाः कलेः ॥ २० |; ११. ङ, छ. च मेद्पिकरि। रष, ड. गम्पः। ब्रह्मे हादिप्तव।दः | व्यासकृतम्‌ । १२९ पञ्चमो हैतुवादथ मधुना सवं आभिताः | ताञुवाच तता ब्ह्या टणीध्वं मनसेस्सितम्‌ ॥ २१॥ यथा बाणी च भवतां तथाऽहं दातुमुद्यतः । मोहाया उचुः-अरमाकं परमं पितरं कंदर्पो नाशितः भो ॥२२॥ महादेवेन तेनामी आट्ण्यं कतुमु्यताः । भविष्यामो वय॑ तात सुद्रपूजाभिनिन्दकाः ॥ २३ ॥ यथा न खमते पूजामस्मत्तथन्द्ररेखरः । दह्योवाच-अधृना न भवेदेवं भविष्यत्यय सचचिरम्‌ ॥ २४ ॥ भविष्याम इति परोक्तं भवत्ता नान्यथा कचित्‌ । ये भवरद्रश्गा लोकास्तेभ्यः पजा न पृजेटेः ॥ २५ ॥ पराथितोऽयं वरो दत्तो यथेष्ठं कतमय ॥ २६ ॥ सूत उवाच-इत्युक्त्वा तानथो ब्रह्मा तत्रैवान्तरधीयत । सर्वे ते मन्त्रयां चक्रुः किना सह दुःखिताः ॥ २७ ॥ कटिरुवाच-भवद्धिरधुना नोर भविष्याम इतीरितम्‌ । ततो मत्समये परापरे सवेमेव भविष्यति ॥ २८ ॥ अस्पत्त इति यलमोक्तं तेन चासमद्रसे स्थिताः । निन्दाकरा भविष्यन्ति नारमान्या मन्यते न सः॥२९॥ रोभमाहादिसयुक्ताः प्राप्ते च मयि दारणे । हेतुवादं पुरस्छरत्य शिवभक्तपराङ्युखाः ॥ ३० ॥ सूत उवाच-ततः कलियुगे भापते सवैधमेविवजिते । म्छेच्खेत्रोह्मणयेनूनां विध्वंसनकरे खरे ।॥ ३१॥ अस्वाध्यायवपट्कारे जेनवौद्धादिसकुले । ब्राह्मणे स्लेच्छमागेरथे बदर बाद्यणघातिनि ॥ ३२ ॥ तदा वसन्तः कणौटतिखङ्गादिकदृषकः । मधुनामा च षिधवाक्षेत्रे विप्राद्धविष्यति ॥ २३ ॥ गोखकः स तु पापिष्ठः पञ्मपादुकमीश्वरम्‌ । वेदान्तव्याख्यानरतं शिष्यस्वेनाचेयिष्यति ॥ ३४ ॥ शाश पूणे ततोऽधीत्य स्थित आह्निक वितः । क्रिमग्निदोतरं को यागो हेतुमेव करिष्यति ॥ ३५ ॥ १. ङ. ववषु मः | २घ, ड. “नवुद्धाः। रष, दद्रा त्राः । ४. (हिनः ॥२२॥ = जैः १४५ नट +~----- जज सोरपुराणे- [ चलाशिचाध्याय~ गरुराकण्य तद्वाक्यं ब्राह्मणा न भवेदयम्‌ | इति निधित्य तं दुष्ट वक्ष्यति भ्रुततद्रचाः ॥ ३६ ॥ गरुरवाच- को दणस्तव मे ब्रूहि ययाथ पेददूषक । कमेत्रद्मोद्ध बदष्ा नोत्पत्तित्राशषणात्तव ॥ २३७॥ मधरु बाच व्राह्मणाद्हमुत्पन्नः ब्राह्मण्या च न सवः | सत्यं षदामि नो मिथ्या कथं मां पयसे गुरो ॥ ३८ ॥ गरुरुवाच- त्वन्मात्ता केन दत्ता रे कसय पुत्रीः कदा कथम्‌ । कस्म दत्ता च व्रिधिना केन तद्ब्रूहि मा चिरम्‌ ॥ २९ ॥॥ मधरुवा च~ तिधवा जननी नाथ ब्रह्मणेन तपस्विना । गर््भेणी समभृत्तस्मादयं देहस्ततोऽभवत्‌ ॥ ४० ॥ गरुरुवाच- कपटेन यतः शाखं मत्ताऽधीतं. दुरात्मना । तेन सिद्धाम्तमयादा कदाचिन्मा स्फुरतस्वियम्‌ ॥ ४१ ॥ मधुरुवाच भविष्यति महाभाग वचं तवं नान्यथा | परव॑पक्षों मम हदि भादुर्भवतु निश्चरः ॥. ४२ ॥ गस्रुश्राच--अन्धता- वषं सिद्धान्ते पूवंपक्षे च पाटवम्‌ । भवत्वेव परं त्वेकं पापाः शिष्यां भवन्तु ते ॥ ४२३ ॥ माहात्सिद्धाम्तरहिता खोभात्ते वरपसेवका; । ऋधात्करिमवक्तारो दम्भद्रृषेणं सुन्द रा; ॥ ४४ ॥. शेत॒वादेनं श्चाक्नाणि सवाणि न. विदन्ति बे । निरयेष्वेव घोरेषु गमिष्यन्त्यविराचिरम्‌ ॥ ४५ ॥ स्रत उवाच-मधुनामा ततः पाप्य शापं तं दुष्टबुद्धिमान्‌ ॥ बादरायणसत्राणां ग्याख्यामं सर कारष्यात ॥. ४६ ॥ वाचायस्ततो भावादाक्षिणात्यो महान्कलो ॥ तच्छिष्या प्रतिशिष्याश्च नाऽऽर्याव्ते न चोत्कले ॥ ४७ ॥॥ न गोदे च च. गङ्कमयास्तीरे गोदावरीतटे । नाबदारण्यमध्ये च तत्मचारो. भविष्यति ॥ ४८ ॥ यथा यथा कलटेर्घोरः प्रचारो हि भविष्यति । तथा तथा महाराष्ट दैत॒का विरलाः कचित्‌ ॥ ४९. ॥ ततोऽतिदुष्टसमये पहाभ्छेच्छेस्तिरस्छते.। प्रच्छन्नः कुतचित्पापी परचारं हि विधास्यति ॥ ५० ॥ ४६. ज, नस.“ रज्नाणन्‌ २१. ड्‌. द्वु 1 २ ड छ. म्खच्छतर्‌ ॥ काठिमहिमवणनम्‌ ] व्यासकृतम्‌ । १४९ पश्चवषंस्तु सन्यासी पटित्वा दुष्टबुद्धिमान्‌ । .ष्योपाशेष्यसंयुक्तो हेतुवादं करिष्यति: ५१ ॥ तेयं संसार इत्येव न बाध्यः सत्य एव हि । वदत्यतरतच्वयादीः मिथ्याव।दी स उच्यते ।॥ ५२॥ मिथ्यामृतः प्रपञ्चोऽयं मया निपिंत इष्यते | मायावादिन इत्येते -वरतुतस्तच्वबादिनः ॥ ५३ ॥ सच्छासं जेमिनीयं तु कमेकाण्डप्रवतेकम्‌ । गौतमीयं तु सच्छास्रमीश्वरपरतिपादकम्‌ ।¦ ५४ | पुरपकृत्या्विवेकस्य बोधकं कापि मतम्‌ । तथा वेशेषिकं शास्रमीश्वरपरतिपादकम्‌ ॥ ५५ ॥ पातज्ञरं योगज्ञा शेवं तच्छाख्मिष्यते । वेदान्तशाख्चमूषेन्यमद्रेतं यच बोधयेत्‌ ॥ ५६ ॥ वेदाः सर्वँ षडङ्कास्तु पुराणानीतिहासकः । रमतिश्वोपपुराणानि तथोपस्मृतयः शुभाः ॥ ५७ ॥ अन्योन्यं सवैविद्यानां भरामाण्यमधिकारतः । तात्पय च पुमर्थेषु साण्येवं जगुः किट ॥ ५८ ॥ किचिष्रिरंषे सत्येव न पिरोधोाऽस्ति तच्धतः । मन्यन्ते श्रीमहेशानं सबोण्येव परात्परम्‌ ॥ ५९ ॥ पापिष्ठा नैव मन्यन्ते बेदमागेवदहिष्कृताः आचार्यं मधुनामान वदन्ता विधवासुतम्‌ ॥ ६० ॥ छनोऽसो महादुष्टथावोकों मधुसंज्नकः ¦ भविष्यति कलो विप्राः शिवनिन्दामवर्तकः | ६१ ॥ मोहास्सिद्धान्तबाह्यत्वं करोधाच्छास्चनिषेधनम्‌ ॥ काभेन नृपतेः सेवा दम्भादन्यप्रतारणम्‌ ॥ ६२ ॥ णिकामेधुनं कामाद्धेतुबादेन वादिता । भविष्यति कलो तरप्राः षोटेयं तच्ववादिता ॥ ६३ ॥ पश्चवपे यति कृत्वा क्रमेणाऽऽ्दाय बाकम्‌ । माठापत्यं विधास्यन्ति द्रव्यटोभेन नास्तिकाः । ६६ ॥ पारम्पय मदस्येव रक्षिष्यन्त्यभिरागिणः । भागासक्ताथ पापिष्ठा दासीगमनकारेणः॥ ६५ ॥ ~ --~ ----~----~--------------~--------------~-~-----~--~----- ---~----- ----------------~- ~ ज ०००--१७० 9 क ० -अभन्‌ १ ध, ङ, तस्स" । १४ सोरपुरा्ण- [ चत।रक्ाम्पधि- नास्नरा सम्यासिनस्तीर्थे यानारूढाः ससेवकाः | नरवाहनमारूढाः शिखासूत्रबहिष्छृताः ॥ ६६ ॥ तत्पक्षपातिनो मृदा ग्रहस्थाः शिवानिन्दकाः । मिभ्या वेष्णवमानेन ग्रस्ता निरयगापिणः ॥ ६७ ॥ वेष्णवा वेषमात्रेण तन्तुमात्रेण बवाडवाः | वादिनः क्रोपमात्रेण विद्वांसो हैतुबादतः ॥ ६८ ॥ पठिष्यन्ति च शास्राणि केविद्पणसिद्धये । स्वकीयं गोपयिष्यन्ति परकीयेणं पण्डिता; ॥ ६९ ॥ सूत उवाच-महामोहादयः स्वँ रतिमाश्वास्य भामिनीम्‌ । परोचुध शछष्ष्णया वाचा तहु;ःखपिनिवारकाः ॥ ७० ॥ मोहाद्य उचृः-रते मा ङरु सेतापमहं मोहः कठेः सखा } कोधः पत्युः परो बन्धूर्खोभमोहो च देवरो ॥ ७१ ॥ प्राप्ने कलियुगे पूर्णे सोहरोथादयो वयम्‌ । वसन्तं मधुनामानमवतीण च दक्षिणे ॥ ७२ ॥ समाश्रित्य ततो हेतुवादं इरिखबुद्धयः । करिष्यामो यथा शक्यं रिवपूजानिवारणम्‌ ।॥ ७२ ॥ स्रुत उवाच-इति ते रतिमाश्वास्य यथागतमितो गताः । इति सय समाख्याते श्िवनिन्दककारणम्‌ ॥ ७४ ॥ १९७२ ॥ इति श्रीब्रह्मपुराणोपपुराणे श्रीसोरे सृतशोनकसंवादे महेशिष्णुतु- स्यत्वकारणाटदिकथने नाम चत्वारि्ोऽध्यायः ॥ ४०॥ कृष्य ऊचः-खुद्नाख्यं यचक्रै लब्धवांर्तत्कर्थ हरि; । महादेवाद्भगवतः सूत तद्रक्तुमहैसि ॥ १ ॥ सूत उवाच-देवासुराणामभवत्सस्रामोऽदधुतदशनः । देवा विनिर्जिता दैव्येविष्णुं शरणमागताः ॥ २ ॥ स्तुत्वा तं विविधैः स्तोत्रैः प्रणम्य पुरतः स्थिताः । भयमीताश्च ते सरवे ्षताङ्गाः करिता भृहाम्‌ ॥ ३॥ तान्दष् प्राह भगवान्देवदेवो जनादंनः । किमथेमागता देवा बक्तुमहेथ साप्रतम्‌ ॥ ४ ॥ वचः श्रुत्वा हरेदेवाः प्रणम्योचुः सुरोत्तमाः । निजिता दानवैः स्व शरणं त्वामिहाऽऽगता; ॥ ५॥ विष्ण॒सुरसबादः ५९& ] व्यासकृतम्‌ । १४३ गतिस्त्वमेव देवानां जाक त्वं पुरुषोत्तम हन्तुमरैसि ताञ्शीघ्रमदध्यान्वरजेक्षण ॥ ६ ॥ जारंधरवधार्थाय यज्चक्ं शुलपाणिनः । महादे ववराष्टव्धं जहि तेन महावरान्‌ ॥ ७ ॥ तेषां तेद्रचनं श्रत्वा भगवान्वारिजेक्षणः । अहं देवास्तथा नूनं करिष्यामीति सुरताः ॥ ८ ॥ दिमवत्पवैतं गत्वा पूजयामास शेकरम्‌ । रिङ्खः तत्र प्रतिष्ठाप्य स्नाप्य गन्धोदकैः शुभैः ॥ ९ ॥ त्वरिताख्येन रदरेण संपूज्य च महेश्वरम्‌ । ततो नास्नां सदृश्चेण तुष्टाव परमेश्वरम्‌ ॥ १० ॥ ६ प्रतिनाम च पद्मानि तेरिष् हषमध्वजम्‌ | भवायेनामभिभक्त्या स्तोतुं समुपचक्रमे ॥ ११ ॥ पिष्ण॒रुव(च-मवः शिवो दरो ररः पुष्करो युग्धोचनः । अग्रगण्यः सदाचारः सवः भमेदेश्वरः ॥ १२॥ ईन्वरः स्थाणुरीशानः सश्चाक्षः सहस्रपात्‌ । वरीयान्वरदो वन्यः शंकरः परमेश्वरः ॥ १३॥ गङ्गाधरः शूधरः पराथंकप्रयो मकः । सर्वः सवेदेवादिभिरिधन्वा जगधरः ॥ १४॥ चन्द्राषीडश्चन्दरमौ्यिधा विश्वामरेग्बरः वेदान्तसारसंदोहः कपाटी नीखलोहितः ॥ १५॥ ध्यानाहारोऽपरिच्छेदो मोरीभता गणेश्वरः । अद्टमू्िर्विश्वमूर्तिखिवमैः स्वगेसाधनः ॥ १६ ॥ ज्ञानगम्यो ददमन्नो देवदेवस्िखोचनः । वामदेवो महादेवः पटुः परिवृढो दषः ॥ १७ ॥ विश्वरूपो विरूपाक्षो वागीशः श्रुतिमन्त्रगः । सवप्रणवसंवादी वृषाङ्गे टेषवाहनः ॥ १८ ॥ इञः पिनाकी खटाङ्गी चित्रवेषधिरंतनः । मनोमयो महायोगी स्थिरो ब्रह्माण्डधूजटी ॥ १९ ॥ # घडसश्ञितपुस्तकयेरेष श्छाकों न विद्यः । ॥ गयी ीणणरिगरिणरीणीिरीपीरषकषष षिव गि १. डः. च. छ. (गम्यः स) २४. इ, छ, ज, स्वा गदूाध | ९४४ सोरपुराणं- [ एक चलारसतिष्यपे- कालकालः कृत्तिवासाः सुभगः भणवात्मकः । नागचूडः सुचक्षुष्यो दुर्वासाः पुरशासनः ॥ २० ॥ टगायुधः स्कन्दयुरुः परमेष्ठ पसयणः | अनादिमध्यनिधनो गिरीशो गिरेजाधवः ॥ २१ ॥ कुबेरबन्धुः श्रीकण्ठो खोकयन्द्योत्तमो मृदुः । सामान्यो देवको दण्डी नीटकण्ठः परभ्वधीः ॥ २२॥ विश्ाखाक्षो मघ्मव्याधः सुरेशः सूयेतापनः धमेधामा क्षमाकषेत्रं भगवान्भगनेत्रहा ॥ २२ ॥ उग्रः पश्पतिस्तक्ष्यः परियभक्तः परियघंदः । दाता दयाकरो दक्षः कपदीं कामर्रासनः | २४ ॥ १०० ॥ रमश्ाननिलयास्तष्यः उमश्चानरथो महेश्वरः । लोककती भतपतिमहाकता महौषधिः ॥ २५ ॥ उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । नीतिः सुनीतिः श्चुद्धात्मा सोमः सोपरतः सधीः ॥ २६! सोमपोऽगृतपः सोस्यो महानीतिमेहारमृतिः । अजातकन्रुरालोक्यः संभाव्यो हव्यवाहनः ॥ २७ ॥ लोककारो वेदकारः सूत्रकारः सनातनः । महर्षिः कपिलाचार्य विश्वदप्िविलोचनः ॥ २८ }, पिनाकपाणिभ्रुदेवः स्वसितकृत्स्वस्तिदः सुधा । धा्रीधामा धामकरः सवेगः सर्वगोचरः ॥ २९ ॥ बह्मखग्विश्वशटक्सगः कणिकारः भियः किः । शाखो विशाखो गोश्ाखः शिवो भिषगयुत्तमः ॥ ३० ॥ गङ्कगडवादको भव्यः पुष्कलः रथपातः स्थितः । पिजितात्मा षिधयात्मा भूतवाहनसारथिः ॥ ३१ ॥ सगणो गणकायश्च सुकीतिरिछिनसंशयः । कामदेवः कामकारो भस्मोद्रुटितविग्रहः ॥ ३२ ॥ भस्मप्रियो भस्मज्ञायी कामी कान्तः कृतागमः | समा्त्तो निषत्तात्मा धमएञ्ञः सदाशिवः ॥ ३३ ॥ = ` अव नः सुला ॥ \८.६॥ २. ङ. छ. ञं, अत । २१. ख. १. ल. °स्तिदः स्वसिःकृत्सुधा । ४ क. ख-ग. ज. न्च. ववदुः प्त ।५ व. ङ. ठ. व्िजेया?। ३ ४, ड. छ. भस्मभ्लि । शिबसहस्रनामस्वीत्रम्‌ ] व्यासकृतम्‌ । १४५ अकर्मषधतुबाहुः सवीवासो दुरासदः । दुभ दुगेमो दुगेः सर्वायुधाविशारद्‌ः ।। ३४॥ अध्यात्मयोगनिख्यः सुतन्तुस्तन्तुबभनः । शुभाङ्खो योगसारङ्खा जगदोकौ जनादनः ॥ ३५ ॥ भस्म द्धकरो मेररतेनरवी श द्ावेग्रहः ।! २०० ॥ दिरण्यरेतास्तरणिम॑रीचिमाहिमाट्यः ॥ ३६ ॥ मरहहदो महागतेः सिद्धवृन्दारबन्दितः व्याघ्रचर्मधरो व्याटी महामृतो महानिधिः ॥ ३७ ॥ % अ्ृतात्मोऽपृतवपः पञ्चयज्ञः प्रभञ्जनः । पञ्चयविरतितच्वसरथः पाररेजातः परापरः ॥ ३८ ॥ सुलभः सुव्रतः शुरो चाग्मायेकानिधिर्निधिः। चणीश्रमगुरव॑णीं शश्राजिच्छनरुतापनः ॥ ३९ ॥ आभमः क्षपणः क्षामो ज्ञानवानचटशधलः । परमाणमृता दुर्जयः सुपर्णो वायुवाहनः ।¦ ४०॥ धनुरो धनुर्वेदो गुणराशिगुणाकरः । अनन्तदष्टिरानन्दो दण्डो दमयिता दमः॥ ४१॥ अविर्बो्यो महाकायो विम्ब॑कमो विशारदः | वीतरागो विनीतात्मा तपस्वी भूत्षाहनः ॥ ४२ ॥ उन्मत्तवेषः प्रच्छन्नो जतकामो जितप्रियः | कस्याणपकरतिः कस्पः सदेटोकमरजापातिः ॥ ४३ ॥ तपरी तारको पीमन्प्रधानप्रथुरभ्ययः | खोकपालोऽन्दा्हितात्मा कस्पादिः कम्क्षणः । ४४॥ वेदशास्राथतच्चज्ञो नियमो नियमाश्रयः । राहुः सूयः शनिः केतुर्विरामो विद्रमच्छयिः ॥ ४५ ॥ भक्तिगम्यः परं ब्रह्म मृमबाणापेणाऽनयः। अद्विद्रणिकृतस्थानः पवनात्मा जगत्पतिः ॥ ४६ ॥ सवेकमाचलस्त्वष्टा मङ्गल्यो मङ्गलभदः । महातपा दीघतपाः स्थविष्णुः स्थविरो ध्रवः ॥ ४७ ॥ -~-~ ---~------ --- --- ~ ~ ~= ~~ ~~~ -~----~------~--~ ~~ ------~ & (^ क (1 # अग्रतात्मेत्यादिविि(रत्यन्ते कख गङ्कसंज्ञितपुम्न्केष नास्ति । तपः आोमानपञ्चः । ४ छ. अभिवा | ५. ग. ज. ज्ञ, प्वादो १०। & घ, शवधर्मबि०। ७, कमेवि" | ८ क, ख. १. ल. "द्वितन्द्रा्यः स्था | ९ ख, ग. (ष्ठः स्थः । १९ | "१ &६ सौरपुराण- | { एकं चला प्य अहः संवत्सरो व्यालः परमाणं परमं तपः | ३०२ ॥ संवत्सरकरो मन्बः प्रत्ययः सवैदशनः॥ ४८ ॥ अजः सर्वेश्वरः सिद्धो परारेता महावर 1 योगी योगो महादेवः सिद्धः सवादिरच्युतः ॥ ४९ ॥ वसुव॑सुमनाः सत्यः सवैपापहरो हरः 1 अमृतः शाश्वतः शान्ता बाणहस्तः प्रतापवान्‌ ॥ ५० ॥ कमण्डलुधरो धन्वी वेदाङ्को वेदविन्णुनिः । भ्राजिष्णुर्माजनं भाक्ता लोकनेता दुराधरः ॥ ५१ ॥ , अतीद्धियो महामायः स्वावासचतुप्पयः | कारयगी महान'दो मदयस्साश महाः ॥ ५२ ॥ महावुद्धिम॑हावीर्यो भूतचारी एरंदरः । निशाचरः प्रेतयारी महाशक्तमेदाद्यतिः ॥ ५३ ॥ अनिर्द्यवः श्रीमान्सेर्वाकपैकरो मतः । वहुश्रुता वहुमायो नियतात्माऽभयोद्धवः ॥ ५४ ॥ ओजस्तेजोशयुतिधरो नतेकः सवनायकः । नित्यघण्टापेयः नित्यत्रकाशषास्पा प्रतापनः ॥ ५५ ॥ ऋद्धः स्पष्टाक्षरो मन्तः सदुग्रामः शारदडवः। युगादेकृ्युगावर्त गम्भीरो हपवाहनः ॥ ५६ ॥ शो विष्टः शिष्टेष्टः शरभः सरभो घुः । अपां निधिरधिष्ठानं तिजयो जयकालवित्‌ ॥ ५७ ॥ प्रतिष्ठितः प्रमाणल्नो हिरण्यकवचो हरिः विमाचनं सुरगणो विद्येशो विबुधाश्रयः ॥ ५८ ॥ वांलरूपो दलोन्माथी विकता गहनो गुहः । करणं कारणं कतो सवेवन्धप्रमोचनः ॥ ५९ ॥ ४०२ ॥ व्यवसायो व्यवस्थानः स्थानद जमदादिनः। दुन्दुभो ललित व्िन्वौ भयात्माऽऽत्मानि संस्थितः ॥ ६० ॥ रामराजपरियो रामा रानच्‌डामणिः प्रश्ुः | वीरेश्वरो वीरभद्रो वीरासनदिधिविरार्‌ ॥ ६१॥ अयत ~+~----------- ----~- [ ~~ न~ ~ ~ -~ ~~ --~----~~*- ~ ----~----~ - ~~~ ^~. £ ^> १ १ फ. ख. ग. ङ्घ, पवक यित १८। २क. ख. गण. ज. द्य. रर मतिः | १८ | २३ य, ड, 2, कलः | ४ ज, क्ष, भदः शय | ` ल्निवस्दस्रनामस्तात्रम्‌ ] व्यासकृतम्‌। _ १४७. वीरचूडामणिहेती तीव्रानन्दो नदीधरः । आत्माधारल्िशूलाङ्कः शिपिविष्टः सिवाश्रयः ॥ ६२॥ वारटखिल्यो महाचारस्तिम्मांह्वारिधिः खगः । अभिरामः सुक्षरण्यः सुत्रह्मण्यः सुधापतिः ॥ ६३ ॥ मैधुंमान्कोरिको मोमान्विरामः सबसाधनः। छखायक्षो विश्वदेहः सारः संसारचक्रमत्‌ ॥ ६४ ॥ अमोघदण्डो मध्यरथा हिरण्यो ब्रह्मवच॑सी । परव्रद्यपदो दसः श्वरो व्याघ्रकोऽनलः ॥ ६५ ॥ रुचिवेरुचिव॑न्ययो बाचस्पतिरहपतिः | रविर्विरोचनः स्कन्दः शारता यैवस्वतोऽयनः ॥ ६६ ॥ युक्ति स्नरतकीर्तिथ शान्तरामः एरजयः। केलासपातिः कामारिः सविता रविलोचनः ॥ ६७ ॥\ विद्रयमो वीतभयो चिन्वकंमाऽनिवारितः। नित्यो नियतक्रल्याणः पुष्यश्रवणकी्तनः ॥ ६८ ॥ दूरश्रवा विन्वसही भ्यो दुःस्वमनाक्घनः | उत्तारको दुष्कृतिहा दुधर्षो दुःसहाऽमयः ॥ ६९ ॥ अनादिभूयैवो टक्ष्मीः किरीटी त्रिदन्नाधिषः} ` विभ्वगोक्षा दिश्वहता सुवीसे दचिराङ्गदी ॥ ७० ॥ जननौ जनजन्मादिः परातिमान्नीतिपानय ॥ ५०२ ॥ वसिष्टः करयपो भाुभीमा भीपपराक्रमः ॥ ७१॥ प्रणवः सत्पथाचारो महाकायो महापु; । लन्माधिपो महादेवः सकलागमपारगः ॥ ७२ ॥ त॑ तच्वविदेकात्मा विभूतिभूतिभूषणः । ऋपिगोह्यणविष्टिष्णुजन्ममृत्युजरातिगः ॥ ७३ ॥ यज्ञो यज्गपतियंऽ्वा यज्ञान्तोऽमोघविक्रमः । महेन्द्रो दुभैरः सेनी गज्ञाङ्खो यज्ञवाहनः ॥ ७४ ॥ पश्चव्रह्मसमुत्पत्तिविश्वतो विमलोदयः । आत्मयोनिरनायन्तः पटो लोकमत्कविः ॥ ७५ ॥ ---------~~--~- ~~~ ~ -- ~= १ क. ख. ग. श्च. मववान्को, २क. ग. द्य. कलाऽनि ।२क.ख. ग. परूत्रि्ञः सत्तलोकभत ॥ ५५ ॥ १४८ सोरपुराणं- [ एकचलारिदिध्याये- | ॐ गाय्रीवह्भः पराश्चर्विश्वावासः सदारिषः । शिश्रगिाररतः सम्राट्‌ सुषेणः सुरशत्रुहा ॥ ७६ ॥ अमेयोऽरिष्टमथनो मुकुन्दो विगतज्वरः । स्वय॑ज्योतिरयुज्यातिरचलः परमेश्वरः ।॥। ७७:॥ पिद्धलः कपिषहमश्रुः शास्नेज्रस्रयीतयुः । ज्ञानस्कन्धो महान्नानी वीरोत्पत्तिरुपपएवी ॥ ७८ ॥ भगो विवस्वानादित्यो योगाचारो दिवस्पतिः । उदारकीर्विरुद्ोगी सग्यागी सदसन्मयः ।\ ७९. ॥ नक्षत्रमाली नकेश्चः स्वापिष्ठानषडाभ्रयः | पवित्रपादः पापारिमणिपरो नभोगतिः; ॥ ८० ॥ हु:१ण्डरीकमासीनः श्त) ज्ञाना वृषाकपिः । तुष्टो गृहपतिः कृष्णः समर्थोऽनथ्ञासनः ॥ ८१ ॥ अधयरानुरक्ष्यः पुरुदतः पुरुषतः । वृहद्धनो ब्रह्मगर्भो धमेघेनुधनागमः ॥ ८२ ॥ जगद्धितेषी सगतः कुमारः कुशखागमः ॥ ६०२ । हिरण्यगर्भो ज्यातिप्पानुषेन्द्रसितमिरापहः ॥ ८३ ॥ अरोगस्तपनाध्यक्षो विश्वामित्रो द्विजेश्वरः । व्रह्मञ्योतिः स॒बुद्धात्मा बदज्ज्यातिरमुत्तमः ॥ ८४ ॥ मातामहा मातरेश्वा मनस्वी नागहारधृर्‌ | परस्त्यः पुहोऽगस्त्यो जातूर्कण्येः परा्चरः ॥ ८५ ॥ निरावरणविज्ञानो षिरश्चा विष्टरभवाः । आत्मभूरनिरुद्धोऽ्रिजञानमूतिमंहायशाः।। ८६ ॥ रोकचूडामणिर्वीरशन्द्रः सत्यपराक्रमः । व्याखकल्पो महाकल्पः कर्पदुक्षः कर्छंनिधिः ॥ ८७ ॥ अरुकरिष्णुरचलो राचिष्णुविक्रमोत्तमः । आद्यः सप्तपतिर्वेगीं एबनः प्विखिसारथिः ॥ ८८ ॥ असतुष्टोऽतिथिः श्युक्रः प्रमाथी पपिश्चासनः। बसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः ॥ <९ ॥ "मीर भिर तै + संज्ञितपस्त$्ऽयं श्छोक्रो नासि । १५९२. ख. १. इ. कण्ट्पररर्‌ा ॥ ८५५४२ क स. ग. &. राकः । ६ कर्लन्म, क्ष, टाप्‌; ॥ ८७ ॥ शिवसदखनामस्तोत्रम्‌ ] स्यासङृतब्‌ । १४९ जयो जरारिशमनो खोहिताश्वस्तनुनपात्‌ । पृषदश्वो नभोयोनिः सुपरतीकसतमिसहा ॥ ९० ॥ निदाघस्तपनो मेघः पक्षः परपुरंनयः ¦ सुखी नीलः स॒निष्पन्नः सुरभिः शिक्षिरात्मकः ॥ ९१ ॥ वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः । मनो बुद्धिरहंकारः क्षेतरज्गः क्ेत्रपारकः ॥ ९२ ॥ जमदग्रिजेटानिपिविपाको विश्वकारकः । अधरोऽनुत्तरो ज्ञेया येष्ठा निःश्रेयसारखसः ॥ ९३ ॥ शेटो नाम तस्दाहो दानवारिरस्दिमः॥ ७०० ॥ चागुण्डी जनकथार्निःशस्यो रोकश्चस्यहुत्‌ ॥ ९४ ॥ चतुर्वेदश्चतुभोावश्चतुरश्चत्वरमियः | आभ्नायोऽथ समाश्नायरत्थदेवः क्िबाटयः ॥ ९५ ॥ व॑जरूपो महदिवः सवेरूपश्वराचरः । न्यायनिवीदको न्यायो न्यायगम्यो निरञ्चमनः ॥ ९६ ॥ सहश्वमधां देवेन्द्रः सवेक्षस्पभञ्जनः । मुण्डो विरूपो विकतो दण्डी दान्तो गुणात्तरः ॥ ९७ ॥ पिद्धन्खाक्षोऽथ हयेश्वो नीलग्रीवो निरामयः । सहस्रबाहुः सवशः शरण्यः सवलोकधृक्‌ ॥ ९८ ॥ पञ्चासनः परं ज्योतिः परावरः परं फलम्‌ | पद्मगभं महागर्भो विश्वगर्भो विलक्षणः ॥ ९९ ॥ यज्ञञुग्बरदो देवो वरेशश्च महास्वनः । देवासुरगुरुदेवः शेकरो खाकसंमवः ॥ १०० ॥ सयेवेदमयोऽचिन्त्यो देवतासत्यसंभवः | देवाधिदेवो देवपि्देवासुरवरपरदः ॥ १०१ ॥ देवासुरेश्वरो दिग्यो देवासुरमहेश्वरः । देवासुराणां वरदो देषासुरनमरकरतः ॥ १०२॥ देवासुरमहामात्रो देवासुरमहाश्रयः । सवेदेवमयोऽचिन्त्यो देवानामात्मसभवः ॥ १०३ ॥ -- -----~-----~- --------~-----~~+~ ~~~ कनक --------------------------- ~~ -------- न -नन--० -- १ ध. छ. ज. वस्लरूः 1 २ख.ग. घ. ट. श्हाष्पः म । ४ व. ऊ, न्य्रामो निः) ४. इ, छ. वरान । ५4 क,ख. ५,ज. इ. ण्डी शान्तो । ६क. ख. ग, क्ष, २१० । १५. सोरपुरार्ण- [ एकचत्वारिशाधष्याभ--. ईटयोऽनीशः सुर्यो देवर्सिहयो दिवाकरः । विबुधाग्रवरः श्रेष्ठः सबेदेबोत्तमोत्तमः ॥ १०४॥ शिवध्यानरतः श्रीमाञ्जिखी श्रीपवैतगरियः । वजदस्तं; प्रतिष्म्भी विश्वज्ञानी निज्ञाकरः ॥ १०५ ॥ ब्रह्मचारी लोकचारी धमेचारी धनाधिपः । नन्दी नन्दीश्वरो नरो नग्नव्रतधरः शुचिः ॥ १०६ ॥ लिद्खगध्यक्तः सराध्यक्षो धमोध्यक्षो युगावहः ॥ ८०१ ॥ स्ववशः स्वगतः स्वगेः सगः स्वरमयः स्वनः ॥ १०७॥ बीजाध्यक्षो वीजकेती धर्मकद्धमवधनः द्म्भोऽदथ्मो महादम्भः सवभूतमहन्वरः ॥ १०८ ॥ रपशाननेर यास्तप्यः सेतुरम्रातिमाक्रतिः | लोकोत्तरः . ` * , भक्तवत्सटः॥ १०९॥ अन्धकारिमस््रेपी विष्णुकधरपीतनः। पीतद्रापाञक्षयगुणाऽन्ववारिः पूषदन्तभित्‌ ॥ ११० ॥ धूनिः खण्डपरशुः सकलो निष्कलोऽनघः । आकारः सकलाधारः पाण्डुरामो मृगो नटः ॥ १११ ॥ पणः पूरयता पण्यः सुद्कुमारः सुलोचनः । सामगेयः प्रियः क्रूरः एण्यकरौतिरनामयः ॥ ११२ ॥ मनाजवस्तीथकरो जटिख जीवितेश्वरः । जीवितान्तकरो ऽनन्ता बसुरता वसुप्रदः ॥ ११३ ॥ सद्रातिः सत्करातेः शान्तः काटकण्ठः कलाधरः । मानी मन्तुमेहाकालः सर्दतिः सत्परायणः ॥ ११४ ॥ चन्द्रसंजीवनः शास्ता खाकरूढ। महापिषः | लोकबन्धुखकनाथः कृतज्ञः कृतभूषणः ॥ ११५ ॥ अनपायोऽक्षरः शान्यः सवशचमृतां वरः । तेजोमयो व्रुतिधरो टोकमायोऽग्रणीरणः ॥ ११६ ॥ सुविस्मितः प्रसन्नात्मा दुजयो दुरतिक्रमः । ज्योतिमयो निराकारो जगन्नाथो जलेभ्वरः ॥ ११७ ॥ क~ ~ ~ 9 9 त > ---~- ~~~ १ क,ख. ग. छ. अ. व्याघ्रा द्‌" । क. ख. ग. ज. क्च. स्नः सविष्ट"। ३. डः ठ. मारी प । ४ च. ड. क्षः पराः | ५4 क. ख,ग ज. द्य. (क्माधः । ६. ङ, छ, पावनः ७ क ख. म. इछ. ज. स्च, गेयप्रि |< प. ड, छ. ` दूतः प" । -वशेवसदसनःमस्तेचम्‌ ] व्यासकृतम्‌ । १५१ तुम्बी वीणा पहाश्षोको प्रैश्षोकः शोकनाशनः | विखोकेशछ्िलेकारमा (द्धः इ द्िरथोक्जनः ॥ २१८ ॥ अव्यक्तलक्षणो व्यक्तो व्यक्ताव्यक्तो धविदांपतिः। वरशीलो बरगुणय गतो गय्ययनो मयः ॥ ११९ ॥ व्रह्मा विष्णुः मरनापालो हंसो हंसगतिम॑तः । वेधा विधाता सष्ठ च कता हता चतुरखः ॥ १२० ॥ कैटासरिखरावादसयी र.बावांसी सदागातिः । दिरण्यगर्भो गंगनः ए८रपः पूवेजः पिता ॥ १२१ ॥ भूताखयाो भतपति भतिद भुवनेश्वरः संयमो यागविद्धष्ो ब्रह्मण्यो ब्राह्मणापरयः । १२२॥ देवमियो देवनाथो दैगजनो देवचिन्दकः | विषमाक्ो पिकशालाप्षो षदो हपवधनः ।॥ १२३॥ निमेमो निरहंकारो निर्भहो निर्प४वः | द्पहा दषणो हष्ः सबैतुपरिददंकः ।॥ १२४ ॥ सप्रजिहः सदद्माचिः स्निग्धः परकरतिदाकणः। भृतमेव्यभवन्रायः प्रभवो अ्रान्तिनाङ्नः | १५ अर्थोऽनर्थो महाकोशः परकायकपण्डितः । निष्कण्टकः कुतानन्दा निच्याजो व्यःजदङनः ॥ १२६ ॥ सच्ववान्सास्विकः सत्यः कभेर्तिरतस्भः कृतागमः | अकम्पितो गुणग्राही नैकात्मा टोकरकमकरत्‌ | १२९७ ॥ श्रीग्ह्धभः सिरारम्भः शान्तभद्रः सम्ङसः। भृरयो भृतिङद्धूतिविभूतिभूतिवाहनः ॥ १८८ ॥ अकायो भूतकरायरथः कालज्ञानो महापटुः । सत्यव्रतो महात्याग इच्छाशचान्तिपरायणः ॥ १२९ ॥ पराय॑षत्तिवरदो वविक्तः श्रत्तिसागरः ॥ १००० ॥ अनिर्विण्णो युणग्राह्ये निष्कटड्ः कलङ्कहा ॥ १३० ॥ स्वभावभद्रो मध्यरथः शन॒घ्रः शच्रनाश्नः | शिखण्डी कवची शी ॐ. भण्डी च कुण्डली ॥ १३१ ॥ 5 १ य. ड. छ. यतं रक. ख.ग. द प्ता घाता चलः ह०।ज. शता त्वष्ठा। क. ख,ग. क्ष, गम ४. छ. ट ब्राह्मणो बह्मणाधियः ॥२२८॥५ङड्‌. ज, शतो दे । ६फ,ख. ग. घ. “भ्दौमि [1 दा मि; ७८ स.ग. ज अवम्पिन गृ | क क्च. अररम्पना गुर। १५२ सोरपुरार्ण-- [ एकचवारिशाष्यये- मेखखी कञ्चुकी खडगी मादी संसारसारथिः । अमत्युः समनित्विहस्तनोराकषिमंहामाणेः ॥ १३२॥ अरस॑ख्येयोऽपमेयात्मा वीयेवान्कायेकोवि्ैः । वेद्यो वेद्यो वियद्लेप्ना सप्ावरमुनीन्वरः ॥ १३३ ॥ अनुत्तमो ईराषषो मधुरः भियदशेनः । सुरेशः शरणं शमं सवेः शब्दवतां गतिः ॥ १३४॥ कालः पक्षः कर्करिः कङ्कणीकृतवासुकिः महेष्वासो पहीभतां निष्कलङ्के विकरङ्गटः ॥ १३५॥ द्यमाणिस्तरणिधेन्यः सिद्धिद; सिद्धिसाधनः विद्रतः संतः शिस्पी व्यृढोरस्को महारुजः ॥ १३६ ॥ एकञ्यातिर्निरातद्गे नरनारायणामियः | नट मं निप्पपञ्चात्मा नय्येग्रा व्यग्रनाङ्नः ॥ १२३७॥ रत्य रतवभियः - तोतो व्योममृतिरनाकुलः निरवद्यपदोपायो विव्राराशिरद तिमः ॥ १३८ ॥ पशान्तवुद्धरक्षुद्रः क्षद्रहा नित्यसुन्दरः । ध्येयोऽग्रधुयो धात्रीशः साकस्यः शवरीपतिः ॥ १३९ ॥ परमाथनुर्य्य'पी शटुःचिराधितवरत्सलः । रसो रसज्ञः सारज्ञः सथसस्वावलम्बनः ॥ १४० ॥ १०९१ ॥ एवं नाञ्नां सहस्रेण तुव गिरिजापतिम्‌ । सपूञ्य परया भक्त्या दण्डरोक्रदिजारमाः ॥ १४१ ॥ जिज्ञासाय हरेभक्त्या फम्टेषु शिवः र्यम्‌ | तत्रैकं गोपयामास कमलं मुनिषएगवाः ॥ ५४२ ॥ हूते ए्पे तद) पेष्णुधिन्तयन्किपिदं त्विति | ज्ञात्वाऽऽत्मनाक्षिष्ुदडस्य पूजयामास करम्‌ ।॥ १४२ ॥ अथ ज्ञात्वा सहष्देवो हरेभक्ति सुनिश्चलम्‌ । प्रादुभूतो मह।देवो मण्डलछात्तिग्मदीधितेः ॥ १४४ ॥ सृयंकोरिपरतीकाश्चसिनेजन्द्रशेखरः (चटद्कगदाचक्रकुन्तपाक्षधरो विभुः ॥ १४५ ॥ ~~~ ~^ 0899० [ण १ क. सख. भन्क्ञ "१: सदतां । २ व. ङ. ४. ज. "रिः सिद्धि) २ घ. ङ. छ. वयः प । ४ द, ट हरिभक्ते। = ख. ग. ` निच्िताम्‌। € क, ख. ग. क्ष" नन्दरभृषणः। त° | शिवु नपदानम्‌ ] व्यासकृतम्‌ | १५३ वरदाभयपाणिश्च सवाभरणथरपितः | तं दृष्ट्रा देवदेवेश भगवान्कमलेक्षणः ।॥ १४६ ॥ पुननेनाम चरणौ दण्डवच्छरलपाणिनः । षट शेभं तदा देवा दुद्रवुभयवरिह्वछाः ॥ १४७॥ चचाल ब्रह्मभुवनं चकम्पे च वमैधरा अधश्चोध्वै ततः शते ददाह शतयाजनम्‌ ॥ १४८ ॥ इभोभेगचतरतजस्तददष् परहसंञ्शिषः । अब्रवीच्छाङ्किणं विप्राः कृताञ्ञाटे पटं स्थितम्‌ ।! १४९ ॥ देवकायामः ज्ञातपिदानीं मधुसुदन । दव्य ददिम ते चक्रपद्धूत तत्सुद रनम्‌ ।॥ १५० ॥ हिताय सवदेवानां निमितं यन्मया पुरा| ग्रहीत्वा तद्गुणेदे स्याज्ञहे विष्णो ममाऽजज्नया ॥ १५१ ॥ एवमुक्त्वा ददौ चक्रं सयोयुतसमपरभम्‌ | लोकेषु पुण्डरीकाक्ष इत ख्यातिं गता हारः ॥ १५२ पुनस्तमव्रवीच्छसुनीरायणमनामयम्‌ । वरानन्याम्सुरश्रष्ठ वरयरख यथेभ्सितान्‌ ॥ १५३ ॥ एवं शभानिगदितं श्रुत्वा दवा जनादनः। अव्रवत्विण्डपरष्युं पराञ्जाटः प्रणयान्वतः ॥ १५४ ॥ भ्रीदिष्णरुवाचश्- भगवन्देवदेवेश परमात्मञ्शिवाव्यय । निश्चखा त्यि मे भक्तिभवालिाति वरो मम ॥ १५५ ॥ इश्वर उवाच-भक्तिमेयि दृहा विष्णे। भव्याति तवानघ । अजेयसिषु लोकेषु मससादाद्धविष्यसि ॥ १५६ ॥ सुत उवाच-एं दवा वरं शंुवष्णवे भभविष्णव | अर्न्ताहैतो द्विजश्रेष्ठा इति देवोऽत्रवीद्रवेः ॥ १५७ ॥ नाम्नां सहतं यदव्य वरिप्णना समुढारतम्‌ । यः पटेच्छणुयाद्राऽपे सवपपः; प्रमुच्यत ॥ १५८ ॥ अश्वमधस्टञ्चस्य फट प्राति निधितम्‌ । पठतः सवभावेन पिया वा महती भवेत्‌ ॥ १५९ ॥ * अत्र वछसंचितपस्वक्याः कश्ित््षेपमो दृरेयत । स यधा--भपिमान्यास्स्तु ते शरभो निश्चला ह्यनपािनी। वरमतं वृणे देव नान्यं देचन सुवत। इति । १. ङ सनि । अः | रव. ङ. च. छ. र्थं दे । २ कलः गज, इः यत्परा मया । ग°। ४ क, ख.ग. ज. इच, श्ट भवति। २०५ १५४ सोरपराणं-- [ द्विचत्व। रिंशाष्याये~ जायते महेश्वरं शिवस्य दयितो भवेत्‌ । वु स्तरे जलसंघाते यज स्थतां व्रनेत्‌ ॥ १६० ॥ हारायन्ते महासपाः सिंहः क्रीडामृगायते ! तस्मान्नाश्नां सहद्चेण स्तोतव्यो भगवार्शिवः ॥ १६१ ॥ प्रयच्छत्यखिलान्कामान्देहान्ते च परां गतिम्‌ ॥१६२।२१३४।॥ इति श्रीव्रह्मपुरंणोपपुराणे श्रीसोरे सतशोनकसंवादे विष्णुचक्रभा- प्रिकथनं नामेकचस्वारंशोऽध्यायः ॥ ४१ ॥ छप उचुः-शरतं शेभोयथा चक्रं पाप्तवान्षरेषोत्तमः । इदानीं श्रोतुमिच्छामः शिवपूजावेधिं श्भम्‌ ॥ १ ॥ सूत उवाच-किवपूजाविधिं वक्ष्ये संक्षेपेण द्विजोत्तमाः । वक्तु वर्शचतेनापि न शक्यं विस्तरेण तु ॥ २॥ पुरा मेरुगिरेः शुद्धः सिद्धगन्धवसेषिते । उक्तं सनत्कुमाराय नन्दिना इलनन्दना । २ ॥ नन्दीश्वरं सुखासीन सन्नं मरतां पतिम्‌ | उपसंगम्य विधिवदण्डवत्मरणिपत्य च ॥ ४॥ सनत्कुमारः पप्रच्छ शिवपूजाविधक्रमम्‌ । सर्वेषां वरदं शान्तं गणक्रोष्टिभिराशतम्‌ ॥ ५॥ सनत्कृमार उद्ाच- नमस्तुभ्यं गणेशाय मापण्डायुतवचसे । शित्राचेनविरधिं त्राहि मम अदशपूनेत ॥ ६ ॥ नाम्दिफेश्वर उवाच-शिवयूजाधिधिं वक्ष्ये भरणु ब्रह्मसताच मे । सर्वात्मके महारव भक्तोऽसि त्वं यतो सने ॥ ७॥ तत्राऽऽदौ विधिना सनात्वा समाचम्य यथाविधि । पूजास्थानमनुप्राप्य उपविद्याथ बुद्धिमान्‌ ॥ < ॥ प्राणायामं कृत्वा ध्यायेर्वं सदाशिवम्‌ । धररीरशोषणं कृत्वा दहनं वने ततः ॥ ९ ॥ शवीं तमँ समास्थाय न्यासकमे समाचरेत्‌ । योऽयं सृत्रात्मको यन्त्रः सवेवेदात्मकः परः ॥ १०॥ ~ ~ ~~ न~ क~ न = १ क. क्य. संप्रति । २ ज. ^सुगाकत्तम । स | ३क.ख.ग. ज. सुरःत्मः । ४ क, ख.ग. न. क्च, तथा॥९॥५क. ख्‌. ग. द्ध, प्यं तच्वालन?। ६ क. ख, ». क्ष. मना द्‌ देषासमः | रिपू नाविधिः ] व्यासरतम्‌ । १५५ तस्य वर्णाश्च विधिवस््यसेत्मणवपु*फान्‌ । ब्रह्माणि तता विन्यस्य ततथन्दनवारेणा ॥ ११ ॥ ।जारथान सुसपरोक्त्य द्रव्याणि च युनीभ्वर । क्षारटन प्राक्षण चवर प्रणवेन विषधोग्रते ।॥ १२॥ र्थापयेत्पोक्णीपात्रं पाद्यपात्रं तथव च । तथा ह्याचमनीयं च ह्यवयुष्ठ्य यथावि}; १३॥ आच्छाद्य द्रभ्मतिमास्तेनेवाभ्युय वारिणा । जलं तेषु विनिक्षिप्य द्रव्याणि च ततः क्षिपेत्‌ ॥ १४ ॥ उदहीरं चन्दनं चैव पाये तु परिकल्पयेत्‌ । चणयित्वा सकङ्कगोलं कपूरं जातिकाफलम्‌ ॥-१५ ॥ क्िपेदाचमनीय तु प्रणवेन यथाक्रमम्‌ । सयत्र चन्दनं दद्यादध्यपतेऽधुना शृणु ॥ १६ ॥ व्रोदीन्यतवांश पष्पांण कुशाग्राणि तस्व च| सद्धाथनक्षताशैव साज्य च भसितं तथा ।॥ १७॥ कुश पुष्पयवव्रीहिवहुमृलतम्राट कान्‌ । क्षिपेखोक्षणीपातर प्रणवेन एुधीरततः ॥ १८ ॥ सूत्रेण भवगायञ्या गायञ्या च द्विजोत्तमः । प्ोक्षणीपात्रमादाय संमोक्षय द्वारपालक ॥ १९ ॥ पाश्वतो मां चतुभो स॒र्यायुतसममभम्‌ । वानरास्यं त्रिनयनं पप्पमाखासुशोभितम्‌ ॥ २० ॥ सवोभरणश्ोभाढं नन्दीश संप्रपूजयेत्‌ । दक्षिणे तु महाकार घोररूपं भयावहम्‌ ॥ २१॥ देग्राकरारखवदनं काखाभिचयसानेभम्‌ । पथादन्तगृह शमोः भरविश्य सुसमाहितः ॥ २२ ॥ पञ्चपम्पाञ्ञ दग्राद्रद्यभिः प्रश्चभिघयने | गन्धे; पष्पमहादेवं भक्तया संपूजयद्वधः ॥ २३॥ स्कन्दं विनायकं चेव जिङ्खनयुद्धिमथाऽऽरभेत्‌ । सृतैमेन्त्रश बिधिवन्नमोन्तेः प्रणवादिकैः ॥ २४॥ आसनं कस्पयेत्पश्चादेश्वयद्‌ रपद्कजे । अणिमा पूर्वत्र रयात्सवेज्ञत्वमयेश्वरम्‌ ॥ २५॥ १. ङ.च.छ,. "नंरामंप्रोः 1 २क.ख. ग, &. (माहत्यक्षः। २. इ, च, * इनम्‌ ।अ । । बकन ~-~~-----~- ~ १५६ सारपुराणं- [ दिचत्वास्विष्यत्र- कणिकां न्यसे्रि बह्व मण्डलं ततः } सोरं सोम्यं च चिन्त्य धाद्व विदिक्षु च ॥ २६ ॥ अधमादींस्ततो द्िश्चु सोमरयान्ते गुणत्रयम्‌ । तस्चरयमरथो विद्र स्ततः शंभर पूजयेत्‌ ॥ २७॥ स्नापयेद्विधिना देवं गन्धयुक्तंन बारिणा | पंचामृतं ततो मन्तः साधितं विधिपूवैकम्‌ ॥ २८ ॥ सापयेलखणत्रेनेव तज्ाऽऽ्दौ प्रयसा मने । आञ्येन मधुना दध्ना तथा चेक्षुरसेन च ॥ २९ ॥ जलरय शुद्धि विधिवन्मन्त्रेः इयादनेकञ्चः । संछाद्य सितवखेण सापयदिन्दुशेखरम्‌ ॥ २३० ॥ ङुशापामागेकपूरजातीचम्पकपप्पकैः । फरवर; सितेभैव पदिक्ाकमलोत्पलेः ॥ ३१ ॥ आपये पुष्यः सु्ुमेशन्दनाव्रैश्च तज्रलम्‌ । सद्योजातादि कांस्तत्र विन्यसेद्रद्यणः सुत ! ३२ ॥ सुबणंकृलशेनाथ तथा त्रै राजतेन च । शद्लन गृन्मयेनाय श्ञोभितेन शुभेन च ॥ ३३ ॥ सकूर्चेन सपुष्पेण सापयेन्मन्त्रपू्कम्‌ । पवमानेन रुद्रेण तथा वामीयकेन च ॥ ३४ ॥ त्वारितास्येन स्दरेण नीलस्द्रेण वा प्रनः। अथवोशिरसा वाऽपि रद्रण च तथेव च ॥ ३५ ॥ रथंतरेण पुण्येन श्रीसूक्तेनायवा मुने । पौरुषेण च सक्तेन ज्येष्ठसाप्ना च विष्णुना ॥ ३६ ॥ पञ्चभिन्रह्मभिवोऽथ सूत्रेण प्रणवेन वा । स्रापयेदवदेवेशचं स्यज्ञफलाप्तये ॥ ३७ ॥ वसं यन्नापवीते च तथा ह्याचमनीयकम्‌ । यकद च घ्युभे भद्रं तथा वै भूषणानि च ॥ ३८ ॥ खवास च नेवेच्रं सवै वे प्रणवेन च ¦ ततः स्फयिकसंका्ं देवं निष्कलमक्षरम्‌ ॥ ३९ ॥ किक -------------------------~-- ~ ~ ~~~ न नाक नमामम १ क. ख. ग. क्च. 'हनण्डलक्रं तः | २०. ङ, च. छ. (मादीन्विदिवेव्‌ से| २ ध. ड. च छ. ज. प््चाग्यं त ।४व. ड. च छ. ज. “लोदधैः। आः। रित्रपुज.विधिः ] व्यासटरतम्‌्‌ । १५७ कारणं सवरोकानां सवेखोकमयं परम्‌ । ब्रह्मणा विष्णुर्द्रायेरपि देवैरगोचरम्‌ ॥ ४० ॥ वेद विद्धि वेदान्तेरमोचरमिति श्रुतम्‌ । # आदिमध्यान्तरहितं भेषजं भवरोगिणाम्‌ ॥ ४१ ॥ रिवलिङ्खभेति ख्यातं शिवटिङ्खः व्यवरिथतम्‌ । प्रणवेनैव मन्रेण पूजयेष्टिङ्खमृधाने ॥ ४२ ॥ सतोत्रे: स्तुत्वा महादेवं परणिपत्य प्रदक्षिणम्‌ पुनरर्ध्यं चवै द्वा पृप्पाणि च विकीय॑ वे ॥ ४२॥ पाद यादेवदे वस्य प्रणिपत्य त्रिसजयेत्‌ । एवं संक्षिप्य कथितं ब्रह्मसूनो शिवाचैनम्‌ ॥ ४४ ॥ सर्ववेदेषु यद्वह्यं यथा रभोभेया श्रुतम्‌ ॥ ४५॥ सूत उधाच-सनस्डुमारो भगवाञशुतवान्याच्छिवाचैनम्‌ । नन्दोश्वराद्धगवतरतन्मया कथितं दिनाः ॥ ४६ ॥ यः पटेलयतो भक्तया रिवाच॑नविधिक्रमम्‌ | सवंपापविनिशक्तो ब्रह्मलोके मीयते ॥ ४७ ॥ २१८१ ॥ हाति श्रीब्रह्मपुराणोपपुराणे श्रीसोरे सूतश्ञोनकसंवादे शिवपूना- विधिकथनं नाम द्विचत्वार्शोऽध्यायः ॥ ४२॥ पूत उवाच-अन्यद्त्रत पापहरं पमकामायमोक्षदम्‌ । उमामहेन्वरे नाम व्रतं अलोक्यिश्रदष्‌ || १॥ पांणमास्यापमावार्यां दतुटतय्म(६) तथा| कायपेतासु तिथिषु नच्तमदद्ष्िजेचमाः ।¦ २॥ ब्रह्मचारी हविष्याशी सत्यवादा सुस्यमी। वपन्ते प्रतिमा कायाद दा ए्जतेन चं) ३) पञ्चामरतस्तु संस्नाप्य पूजयेद्धिधिव्रदद्रिनाः वकः पुष्परलेकृत्य म््यनानातिषः द्ुमेः ॥ ४ ॥ ध्वजवितानेधमरेयंथा शोभां भकस्पयेत्‌ । आचाय पूजयेद्धक्त्या वस्ालंकारमभूषणेः ॥ ५॥ --~----- -- ----~ --- ----- ----------------------~~----~-~--------~---~~क ककन ~------------------~- ------ ------------------ -- ~~ केन # चङ रतपस्तक यार्द्‌ श्ट नानस्त। [ 9९ हि| € १क.ख.ग., ज. ञ्च, अद्चेन्द्ररदरविष्ण्वास्यरण। १५८ कन---~-~~--~ ~~ -----~ सोरएराणं- [ त्रिचलादशाध्यये- भक्त्या च दक्िणां दद्याच्छिवभक्तांथ भोजयेत्‌ | ेवमेकं तु संभोज्य शतभोज्यफटं लभेत्‌ ॥ ६ ॥ सत्यं सत्यं एनः सत्यं देवरय वचनं यथा | प्रतिमां एजितां पथात्ताव्रपात्रे एरुनिम॑टे ॥ ७॥ निधाय सितवस्ण सद्टाद्र हिरसा नमेत्‌ | राह्गतुय,दिनि्रपिः शिवस्याऽऽयतमं महत्‌ ॥ ८ ॥ पएनर्येद्रां सुयर्याप्य वतं समोरनिपेदयत्‌ । शिवं पदक्षणीकरस्य पश्वाष्यं क्षमापयेत्‌ ॥ ९ ॥ श्रद्धया यः करोतीदं तरते परिद्‌शपूनितम्‌ | स॒यावुतप्रताकार विमान सवेकामेकम्‌ ॥ १०॥ आरुद्य स्ीसहसथ गणेनानाविधंरृतः | याति माहेभ्वरं स्थान यत्र गत्वा न शोचति ॥ ११॥ तजर माहैश्वरान्भोगान्धुक्त्वा कस्पश्चतप्रयष् | तदन्ते वेष्णवान्भोगान्थुरक्ते धिषणः समीपतः ॥ १२॥ पञ्चाद्धागसमायुक्ते ब्रह्मरोके महायते । व्रह्मखाक्रात्परि खरः माजापत्यान्समश्चुते ॥ १३॥ तरमाछाकाच्च्युतः पश्ठास्सवैखंकनमरछरृतः। सापखाकः समासाद्य भुक्वा भाोगनन्यथाम्सतान्‌ ॥ १४ ॥ सोमादेबेन्द्रगन्धवेयक्षरोकमनुत्तमम्‌ । भुक्त्वा तत्र महाभोगांस्तदन्ते मेरुमृधनि ॥ १५ ॥ तदन्ते लोकपालानां लोकानासाग् मोदते । ततः कमावरेषेण पृथिन्यमिकराडभवेत्‌ ॥ १६ ॥ उमामहेश्वरं नाम तरतं सवसुखमपदम्‌ । रोकरेण पुरा गीतं पावत्याः षण्मुखस्य च ।॥ १७ ॥ अगस्त्यः पण्मुखाडन्ध्वा पाप्रवान्मे गुरुस्ततः देपायनान्मुनिवरात्माक्षवानहुत्तम्‌ ॥ १८ ॥ अन्यच्ख्लव्रतं नाम इणुध्वं मुनिप॑गवाः अमावास्यां निराहारो भवेदब्दं सुसंयमी ॥ १९ ॥ शूले पिष्टमय कृत्वा बपान्ते विनिवेदयेत्‌ । शिवाय राजतं पश्च सवण कृतकणिकम्‌ ॥ २० ॥ -- --- -~-~ ~~----~---~--~-~---~-- ~~~ + रे।वमेकमित्यादि वचन यथेत्यन्तं कखगव्र डजक्संज्ञेतपृस्तकेषु नास्ति । ---~ ~~~ ---~-* ---- --------~-~--~----~--~----~-------~-~----------~ =-= -आहे १क. सरग. ज. दत्य रवि । २१.ङ. च. रट्ततः॥१५८॥२वण. ङग च्‌, भयत ३॥ दूत्रोगणपततत्रतम्‌ ] व्यासकृतम्‌ ¦ भक्त्या तु विन्यसन्पराध्नि सवेपन्यच्च पववत्‌ | ४ ब्रह्महत्यादिभिः पपियुक्तो याति परां गतिम्‌ ॥ २१॥ लाकान्पूरवोदितान्पाप्य तदन्ते पृथिवीपतिः । पूणमास्याममावास्यामव्दमकं टृदत्रतः ॥ २२ ॥ वपान्ते सवगन्धाढहयां प्रतिमां विनिवेदयेत्‌ | पववत्फरुपाद्माति व्रवनानन च प्रजाः ॥ २३॥ अष्टम्यां च चतुदे--------^ जितेद्धियः। सवेभागसमायुक्तः सिवरोकरे सटीयत | २४ ॥ समा सत्य दया दानं शचमिन्दियनिग्रहः | ल्लिवप्जाऽग्रिहवनं संतापाऽस्तेयता तथा ॥ २५ ॥ सवेव्रतष्वयं धमः सामान्या दशधा स्मृतः ।॥ २८६॥ अन्यलव्रतं पापहरं गरणुध्वं म॒निर्गवाः । षण्युखसर्य परा पोक्तं देवदेवेन शंखुना ॥ २७॥ केखासदिखरासीने देवदेवं | प्रणम्य विधिवद्धक्त्या पप्रच्छ गिरजासतः ।॥ २८ ॥ स्फन्द उवच केन एतेन भगवन्स माभ्यमतुलं भवेत्‌ । < दपाल्रघनम्वय मनुजः सुखमेधते ॥ २९ ॥ न्थ सदद्व व्रतानामुत्तमं वतम्‌ | यने णन देवंश नरा राञ्यं च विन्दति ॥३०॥ राष्गीषे जायते नारी अपि दासद्करोद्वा | राजण्जा जयेच्छन्रम्मरुडः पश्नगानिव ॥ ३१ ॥ ब्राह्मणो व्रह्मवचसं प्राप्य सवराधिको भवेत्‌| बणौश्रमविदीतोऽपि सोऽपि सिद्धि च विन्दन्ति ॥ ३२॥ ईश्वर उवाच्‌-ऱृथु बन्स पवक्ष्याम त्रतानामुत्तम व्रतम्‌ | आस्त दूबागणपतत्रत जछाक्यावश्रुतम्‌ ॥ ३३ ॥ भगवत्यां इरा चीर्ण पात्या पञ्चया सह | सरसत्या महेन्द्रेण विष्णुना धनदेन च ॥ ३४ ॥ अन्ये देवेनिभिगन्धयः किंनरेस्तथा । ~--------------- - ---.-~ =+ ---- --- ~ ~ भ भ्‌ # अह्यहृत्याद्‌भरत्याद्‌ तमा ।+1नवद्‌याद्त्यन्त वह स[सित्पप्नक्यनि।'स् | ॐ २२ श्टक्ाष व्डपज्ततपप्न+नास्वृ। = --- ~~~ -~---^~^~-~*-~ १. इ, "त्या वतं द| १५९ --- --- -------~---------~+ ¶ १६० सोरपुराणे- [ जिंचतारिदार््ययिः- चीणमेतट्त्रतं सरमः पुराकस्ये षडानन ॥ ३५ ॥ % चतुर्थी या भवेर्छक्का नभोपासस्य पुण्यद | तस्यां व्रतमिदं कुयोत्कातिक्यां वा षडानन ॥ ३६ ॥ गजाननं चतुबांदुमेकदन्तं विपाटितम्‌ । पिधाय देशना वि्रशञे देयपीटासनदरियतम्‌ ॥ ३७ ॥ ~ तथा दपर दूती तदाधारे स्यकसिथिताम्‌ | स नशाच्य्‌ लध्ररत्‌र कलटद ताश्नभालम || ३८ ॥ लैन रक्सय्तेणा सतामद्रण्ट्टय | पयदमः प्रीतक्मामन्व पञ्चाः |! ३९॥ (वसददचणपामामं दन्थे स्वा हरिमरिया (१) । अन्यं; जुमन्पित्रुरमेः पतिकाभिः सगन्धिभिः ॥ ४०॥ फर्श मोदकः पश्ादुपष्टरं प्रकस्पयेत्‌ | यथावदुपचारैरतु > पूजयामि जगत्पते ॥ ४१ ॥ इत्युक्लवा श्रद्धया नूनं पूजयेद्विरिजासुतम्‌ । पद्येहि देव हेरम्ब विघ्रराज गजानन ॥ उपविश्याऽऽसनं देव सवकापपरदो भव ॥ ४२ ॥ इत्यावाहनासनमन्त्रः | उमासुत नमस्तुभ्य विश्वव्यापिन्सनातन । विघ्नो छिन्थि सकलमर्यै पाद्यं ददामि ते ॥ ४३ ॥ इत्य््यपा्यमन्तरः। गणेश्वराय देवाय उमापुत्राय वेधसे । ॥ पजामथ प्रयच्छामि ग्रहाण भगवन्नमः ॥ ४४ ॥ इति गन्धमन्तरः ॥ विनायकाय शूराय वरदाय गजानन | उमासुताय देवाय कुमारगुरवे नमः ॥ ४५ ॥ रम्बोदराय बीराय सवेविघ्रोघहारिणे ॥ ४६ ॥ इति पष्पमन्तरः ॥ उभाङ्घमलसंमूत दानवानां वधाय वे। अनुग्रहाय लोकानां स देवः पातु वरिष्वभुक्‌ ॥ ४७ ॥ रति धूपमन्त्रः ॥ परज्योतिः प्रकाशाय सवेसिद्धिषरदाय च । तुभ्यं दीप प्रदारयामि महादेवात्मने नमः ॥ ४८ ॥ इति दीपमन्त्रः ॥ # घडजरसक्ञितपुस्तंकेष्वये श्लोको नास्ति। = वडजसेज्ञितपुस्तकेष्विदुं छोकरां ` नास्ति > चकषरितपुस्तक विना सवभ्रादरपुस्तकेषु प्रूजयामीत्याद्‌ नूनमित्यन्तं शग्दजते नाति । क अ ~~ ~ ----~ ~~ ~, ---- ~~~ ------ १३. ङ. !व्द्रश्वप्य। नी दूवगणपतित्तम्‌, | प्थासंकृवम्‌ | १६१ गणानां त्वां गणपतिं हवामह कविं कबीनायुपपश्रवस्तमम्‌ । जयेष्ठराजं बरह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम्‌ ॥४९॥ इत्युषहारमच्ः ॥ गणेन्वर गणाध्यक्ष गोरीपुत्र गजानन । व्रते संपूणतां यातु त्वत्मसादादिभानन ॥५०॥रति पभायनामन््ः। एव संपूज्य विघ्नेशं यथा विभवविस्तरैः । सोपस्करं गणाध्यक्षमाचायोय निवेदयेत्‌ ॥ ५१ ॥ ग्रहाण भगवन्त्रह्मन्गणराजं सदक्षिणम्‌ । व्रतं त्वद्रचनादद्य संपूण यातु सुत्रतं :॥ ५२ ॥ इति दानमन्नः॥ एवै यः पश्च वपोणि कृत्वोच्यापनमाचरेत्‌ । रेप्सिताद्धंभते कामान्देदहान्ते ज्ञांक्ररं पदम्‌ ॥ ५३ ॥ अथां शुङ्कपक्षस्य चतुर्थ्या संयतेन्द्रियः | कुयाद्रपत्रयं सेवं सवेसिद्धिमघास्तुयात्‌ ॥ ५४ ॥ उद्यापनं विना यस्तु करोति व्रतमुत्तमम्‌ । तेन शुक्तिः कायै परातःस्लानं पढानन ॥ ५५॥ हेस्ना वा रजतेनापि इत्वा गणपतिं बुधः | पञ्चगव्येश्च सुखाप्य दूवाभिः संप्रपूजयेत्‌ ॥ ५६ ॥ मन्त्रध दश्भिभंक्त्या दूवायुक्तेः शिखिध्वज । इस्येव कथितं वत्स सवसिद्धिभर्द्‌ श्चुभम्‌ ॥ व्रतं दूबीगणपतेः किमन्यच्छोतुमहसि ॥ ५७ ॥ २२३८ ॥ शति श्रीव्रह्मपुशणोपरएराणे श्रीसौरे सतशोनकसंवाद उमामहेश्वर. दूबागणपतिव्रततकथनं नाम चिचत्वारिंशोऽध्यायः ॥ ४३ ॥ कषय उचुः-गृदादिरत्नपयनतेद्रव्यैः कृत्वा शिवाखयम्‌ । यत्फलं भते मत्य॑स्तन्नो वक्तमिहाई॑सि ॥ १ ॥ सूत उवाच-गुणुध्वमृषयः स्वे भावं परमेष्ठिनः । शिवालयस्य कर्णादनन्तंफखधरुच्यते ॥ २ ॥ अपि खोष्टमयं वाऽपि यः करोति चिर्वाखयम्‌ | स्ेयत्नेन किपिन्रा ध्मकामाथैपुक्तये ॥ ३ ॥ १य. डः 'ह्मन्वतश्ः | १६ १६२ क~ +~ ~ २ धय. सोरपुराणे- [ चतुश्वलराप्शध्यये- तर लासास्यं च यः कु्यीत्पासाद परमेष्ठिनः । मेवा मन्दरासत्यं वा तुहिनाद्विमथापि वा 1 ४॥ निपरधाद्धिं च नीलाद्रि महेन्द्रास्यं द्विजोत्तमाः । स तत्प्रतसकौर्विमानः सावकाभिक्रः | ५१५ गत्वा शिवपदं हव्य शिववन्मोदते चिरम्‌ । महापरलयपयेन्तं युक्त्वा भागान्यथप्पतान्‌ ॥ ६ ॥ दन्ते विपयांस्त्यकत्या करिवसीयुज्यमाप्सुयात्‌ । पतितं खण्डितं पराऽपि जणे वा स्फुरत दथा ॥ ७ ॥ कारयेत्पूचवद्यसतु सुषा सुमन हरः । प्राकारं मण्डपं वाऽपि परासादं गाप्रं तथा| ८ ॥ कतुरभ्याधेव; पण्यं लभते नात्र संक्षयः । द्रस्यथ वा प्रकत नरः कम शिवालय ॥९॥ यः प्रयाति न संदेहः सगरोके सबान्धवं; | यश्चाऽऽत्पभोगसिद्धसयमपि स्द्रारये सकृत्‌ ॥ १० ॥ कमे कुयाददि सुखं र्भया सोऽपि प्रमोदते । यदा{ऽद्‌ क्ता भवेन्मत्येः प्रासो कतप्रोश्वरे ॥ १? ॥ संमाजेनाद्विभिवाऽपि स्वान्कामानवाप्सुयात्‌ । समाजेन त यः कयान्माजन्या मृदसल्पया ॥ १२॥ चान्द्रायणसहस्वस्य फलं मासेन रभ्यते | शिवस्य परतो बह्व सस्थाप्याभ्यस्य करम्‌ ॥ १३॥ जुरटुयादात्मन देहं यः स यादि शिवं पदम्‌ । रिवक्षत्रे निरादरो मुत्वा प्राणान्परित्यजत्‌ ॥ १४॥ रिवसायुज्यमाभति भसादत्परमाटनः अथाऽ<ऽत्पचरणा !रुरदा 1दवक्चं कवसेखरः ॥ १५ ॥ देहान्ते रिवसायुस्यं लभते नोत सकय । फट यदम्वमधरय तदत प्षचदशनात्‌ | १६॥ शता धकं परवेशाच द्रेभुणं लिङ्कदशनात्‌ । तस्माच्छतगुणां पूना जर्तानं ततोऽघ्रकम्‌ ॥ १७ ॥ ~ ~ ~~ ~ < ~ 1 र ~~ ~ - ~~ ५मिन ग. धास्यच। 2 व. =. च. न. पमाः । तकपवः । उ क. ख. », ज्ज, 'गान्मनीरमान्‌ । ४ क.ख. ग. द्य. नन्व ° ५. इ. न. ष््पप्रातिचन्चिः ¦ ६क. क्‌, (ट्ण छि? ७व., ङ. च, ज, 3 कतं स्थानं उ) जर] पिस्यानफटकथनम्‌ || व्यासकृतम्‌ | १६३ ॐ जटस्तानाच विप्न््राः प्रीरसानं चताधिकम्‌ | ट्ध्ना सदस्चेमाख्यातं मधुना तच्छताधिकम्‌ ॥ १८ ॥# अनन्तं सर्पिषा शानं वाससा तच्छताधिकम्‌ । तरमात्काटगण पण्य पञ्चत्व सकरालय ॥ १९॥ तरमाच्छतगुणं पण्यं नियमेयस्त्यजेत्तनम्‌ । प्रदक्षिणात्रयं कुयाद्यः, प्रासादं समन्ततः ॥ २० ॥ व्यापसव्यव्याजेन मृदु गला शुचिर; | पदे पदेऽश्वमेधस्य यज्ञस्य फलमाप्नुयात्‌ ॥ २१ ॥ रलेभा खलु या मुक्तिरिनायासेन देहिनाम्‌ | जायते कमणा यन श॒णुध्वं तद्िजात्तमाः ॥ २२ ॥ गाचममात्र॑ साप्य मण्डलं गोमयेन च| चतुरस पिधानेन चर्द्धिरभ्युक्ष्य मन्त्रवित्‌ ॥ २३॥ अटलत्य (वतानारुदतरवाऽष पनाररः। वुदवुदरथे चन्द्रे स्वणेरम्बत्थपनकरेः ॥ २४ ॥ > {सतावकासतंः पञ्च रक्तनटात्पररतथधा | त्रेमानेन विचित्रण सक्तादाघ्ना प्रनोत्तमाः ॥ २५ ॥ सितभत्पात्रकेनधव सु क्ष्णः पृणेकृम्भकेः । फटपटट कमालामेनजयन्तीभिय्द्कः । २६॥ पञ्चारपोपमाकाभिभपश तिविधस्तथा | पञश्चाशदलसंयुक्तं लिखित्वा पशचप॒त्तमम्‌ ॥ २७॥ तटरद्रमे स्तथा चूर्णे; ्तचृभ॑रथापि वा | एकृटरतप्रपाणेन कृत्वा पञ्च विधानतः ॥ २८ ॥ णिकरायां न्यसदेवं देव्या दवेन्वरं भवप्‌ | पणानि विन्यसेद्रगै रुरः परागाद्ययुक्रमात्‌ ॥ २९ ॥ प्रणवादिनमोन्तानि सववणानि सुघ्रताः । सपृज्यवं सुरश्रेष्ठं गन्धपुष्पादिभिः कमात्‌ ॥ ३० ॥ ब्राह्मणान्भाजयत्तत्र पश्चाशाद्राधपूवकरम्‌ । अक्षमालोपवीतं च कुण्डले च कमण्डटुम्‌ |¦ ३१ ॥ नह पडा तकथ।२ श्टाक। नास्त | पटच छ जल ज्ञतप्रस्तकषु 1 सतारत्यिदु + 1 र्ल्य) रान्दजात नास्त । [वि न ~ ~ व ---- ~ ------- ~ --- न न --- = १. ड. “ग प्रीत नि । २क. ख. ज. "न दक्षिणाम्‌ '३व. इ. च्‌. छ..ज. ममा नेन याति चाम्र" । ४ व. ड. च. ढ. ज. “नोरः । उ" । ५क.सख.-ग, ज. इय. वं मनः भष "| १६१५ । षि पि भ भं १८. च. ७. ज. तस्य विः । २४. ख. ग. ज, (कान्सनन्ङ्न्वा एन्य । ३ष. ङ, सोरपुराण्-- [ चतुश्च) शसि ध्ययि~ आसनं च तथा दण्मुप्णीषं वस्मेव च | दत्वा तेषां द्विजन्द्राणां देवदेवाय दभवे ॥ ३२॥ महाचरं निवेेवं ष्णं गोपिथुतं तथा । अन्ते च देवदेवाय दच्वा तद्रणेमण्डदम्‌ ॥ ३३॥ यागोपयोभिद्रम्याणि शिवाय विनिषेदयेत्‌ | ओकाराय्यं जपेद्धीमान्मतिवणमनुकमात्‌ ॥ ३४ ॥ एवमाण्टिख्य यो भक्तया वणमण्डलमुत्तमम्‌ । यत्फलं लभते मव्यस्तद्रदामि समासतः ॥ ३५॥ साङ्खान्वेदान्यथान्यायमधीत्य व्रिधिपुकान्‌ । द्रा यशयथान्यायं उयोतिष्टोमादिभिः क्रमात्‌ ॥ ३६ ॥ तत्य विन्वजिता चेष्ठा पुत्रानुत्पाद्य मारक्षान्‌ । षानप्रस्याश्चमं गत्वा सदारः साभरिरेव च ॥ ३७॥ चानद्रायणादिकन्कृत्वा सवीन्स॑न्यस्य वै द्विना; । व्रह्यविद्यामधीत्येव्‌ ज्ञानमापाद् यरनतः ॥ ३८ ॥ ज्ञानेन ज्ञेयमालोक्य योगवित्फटमाप्तुयात्‌ । तत्फलं लसते सर्व वणमण्डखदशेनात्‌ ॥ ३९ ॥ येन केनापि वाऽऽछिख्य ्रलिप्याऽऽयतना्मम्‌ । उत्तरे दक्षिणे वाऽपि पृष्टतो वा प्विनोत्तमाः ॥ ४० ॥ चतुष्कोणेऽपि वा चरृण॑रलेकृत्य समन्ततः । विक्रीय गन्धकुमुमेधूपेदीपतुर्विधेः ॥ ४१ ॥ पराथेयेदेवमीशानं शिवरोकं स गच्छति ॥ ४२ ॥ तन्न युक्त्वा महान्भोगान्कर्पकोटिशते मरः । स्वदे हगन्धेथ श्युभेः पूरयञ्किवमन्दिरर्‌ ॥ ४२ ॥ ऋमाद्रान्धवेमासाद्य गन्धैश्च सुपूजितः । ऋमादागत्य खोकेऽसिमिन्राजा भवति दीयेवान्‌ ॥ ४४ ॥ आपः पूता भवन्त्येता बल्पूताः समुद्भवाः । अफेनां अ रेखा नादेयाश्च विशेषतः ॥ ४५॥ तस्माद्र सवेकायाभि वैदिकानि द्ेनो्माः । अद्धि; कायाणि सततं पूताभिः सबैसिद्धये ॥ ४६ ॥ मनानि नकनमनि यि, ष. श्‌. प उताऽ ६" । भदहिसाफषटकथमम्‌ 1 व्यासकृतम्‌ त्राह्मं च प्रणवेनैव तेनेवाऽऽभरोति वेप्णवम्‌ ॥ ६१ ॥ न ^ अ = ~ = - दतु“ ए क त ९५. ६.२. स्‌. अर) रष. क. नू। -ह्मच। अर्दिसा तु परो धर्मः सर्वेषां प्राणिनां यतः । तस्मात्सवेभरयत्नेन वस्रपूतेन कारयेत्‌ ॥ ४७॥ यदानमभयं पण्यं सवेदानोत्तमोत्तमम्‌ । तस्मात्सा परिदतव्या हिसा सर्मैत्र सवेदा ॥ ४८ ॥ मनसा कमेणा वाचा सवेभृतेते रताः । यदा दाक्ञिंतपन्थानः शिवलोक व्रजन्ति ते।॥ ४९ ॥ तखोक्यमखिलं हत्वा यत्पापं जायते नृणाम्‌ । शिवालये निहत्येकमपि तत्पापमाप्नुयात्‌ ॥ ५० ॥ शिवार्थं सव॑दा कायां पृष्पाहसा प्रिनोत्तमेः । यज्ञाय पञ्युर्दिसा च रान्ना दुष्टस्य शासनम्‌ ॥ ५१ ॥ नं हन्तव्याः स्ियः सवो त्रे कुलसंभवाः । त्रह्मदस्यासमं पापमात्रेस्या वधतो भरेत्‌ ॥ ५२ ॥ लियः सवां म हन्तव्या समैशैव द्विजातिभिः। सवेधर्येपु वरिपेनद्राः पापकर्मरता आपि ॥ ५३ ॥ तरपरादहिसादियुतः शान्तः श्षिवजनप्रियः | भक्ति शिवे समास्थाय तरिमज्ञन्मनि मुच्यते ॥ ५४ ॥ विभ्वेन्वरे विरूपाक्ष चिम्बव्यापिनि विन्वगे | सममन्यत्परित्यञ्य भाक्तः कायां मनीषिभिः ॥ ५५॥ पुत्रवित्तािपु यथा सक्तं चित्तं सदा नृणाम्‌ । तथा सन्रद्रूपाक्ष दूरं कि शांकरं पदम्‌ ॥ ५६ ॥ भजन्ते ये यथा शेयं फक तेषां तथाविधम्‌ । प्रयच्छति महादेवो भक्तिनेंवास्ति निष्फला ॥ ५७ ॥ उच्छिष्टः पृजयेदीश्ं माहान्ी यद्‌ द्विजाधमः । पिशाचके पिदलान्भोगान्भुङ्क्तं स मानवः ॥ ५८ ॥ संक्रुद्धो राक्षसस्थानमभक्ष याक्षमाप्सुयात्‌ | गानसैलो हि गान्धर्व नृत्यशीलस्तथैव च ॥ ५९ ॥ प््यातिशीलस्तथवेन्द्रमन्भक्षश्ान्द्रमाजुयात्‌ । गायञ्या पूजयेदीक्षमन्दरमेकं निरन्तरम्‌ ॥ ६० ॥ माजापत्यमथाऽऽसाद्य सुष्टिकता स्वय भवेत्‌ । १६५ ~ ˆ न क~ १६६ |, 1 7; 1 स । "०७ जका = ++ क--- -- खरम सोरपुराणं- 9 ~ श्रद्धया सकरदेबापि समभ्यच्य मदेश्वरम्‌ । रुद्रलाकमनुष्रप्य द्रः सापे प्रमादत | ६२॥ य इमं पठतेऽध्यायं श्रद्धया क्षिवसंनिधो । सवेपापविनिशक्ता ब्रह्मराके पीयते ॥ ६३ ॥ २३०१॥ ति श्रीब्रह्मपराणोपप्रशणे श्रीसौरे सृतश्लोनकसंबादे शिवालय- करणादिकछकथनं नाम्र चतुश्रस्वारिश्चाऽध्यायः ॥ ४४॥ षग ऊचः- भूयोऽपि श्रोतुमिच्छामो माहात्म्ये परमेष्टिनः ॥ कथ धवात्पका स्द्रः कथ पाश्चुपतं व्रतम्‌ ॥ १॥ वरह सत महाभाग सवरमतदसंशयम्‌ । कथनो जायते प्रीतिः श्रातुं क्ञिवकथामृतम्‌ ॥ २॥ सूत उवाच-पएरा प्रह्यादयो देवा दरष्टुकामा महेश्वरम्‌ । मन्दरं प्रययुः संम शंभो ¦ प्रियतरं गिरिम्‌ ॥ २ ॥ स्तुत्वा प्राञ्जलयो दैवा हरस्य पुरतः स्थिताः । तान्दष्ाऽथ महदेवो खीरया परमेश्वरः ।॥ ४ ॥ तेपामपहतं ज्ञानं ब्रह्मादीनां दिवोकसाम्‌ । देवा द्यपृर्छस्तं देवमात्मानं ए२तः स्थितप्‌ ॥ ५॥ >आसंसते सकृदनानात्तमाहः क।( भवानिति । अव्रवीद्धगवानीशो ह्यहमेव पुरातनः ॥ £ ॥ आसं प्रथमपेतराहं वतापि(?) से सुरोत्तमाः भविष्यामि च लोकऽसिमन्मत्तो नान्योऽरित कश्चन ॥ ७ ॥ व्यतिरिक्ते च मत्तोऽस्ति नान्यारफिचित्सरेत्तमाः। नित्यानित्योऽहपेवास्मि ब्रह्माऽहं ब्रह्मणस्पतिः ॥ ८ ॥ देशश्च विदिभैव प्रकृतिश्च पुमानहम्‌ । जिष्टग्जगत्यसुषएप्‌ च पाक्तरछन्दस्नयापमयः।। ९॥ सत्योऽहं समेतः शान्तस्नेताभिरगोरहं थरः गौं च हरश्चाई ब्रोरदं जगतां प्रथु; ॥ १०॥ भरष्ठोऽहं सवेतच्वानां बरिष्टोऽहमपां पति; । आपोऽहं मगवानीज्ञस्तेजोऽहं वेदिरप्यहम्‌ ॥ ११ ॥ ~~~ ~ ------~- ~ ~~न "० ~ पसितप्रस्वकश्ोरेवेदं श्टो ४ वतते । फ. ५.ग.च.छ.ज. क्न रव. डः च. च त॒ त्वद्वचनाम्‌" । ईक. द. य. प, एप्प | ४ क. ख. ग. इ, सषशा०्य । ५यप,. ड, च, ज. "हु च रुरातमाः॥{१॥ महेश्वरमुरसव।दः ] व्यासकृतम्‌ । १६७ ऋण्वेदाऽदे यजुर्वेदः सामवेदोऽहमालमभैः | अथवेणोऽथ पच्रोऽदहं तथा चाङ्घःरसां बरः॥ १२॥ इतिह्यसएराणानि कल्पोऽदे कस्पना ह्यहम्‌ । अक्षरे च क्षरं बां क्षान्तिः शान्तिरहं खगः ॥ १२ ॥ गुद्योऽहे सचेषेदेषु अरण्योऽहमजोऽप्यहम्‌ । पुष्करे च पित्र च ४५५ चाहं ततः परम्‌ ॥ १४ ॥ बिथार तथा चान्तः पुररतादहमन्ययः । ज्योतिश्चाहं तमश्वादं द्रस्यविष्णुमहेन्बराः | १५ ॥ बुद्धिशाहमदहंकारस्तन्मात्रणोद्द्रियाणि च । एवं सर्वे च मयेवय वेद स सुगोर्तमः॥ १६॥ स एव सथवित्सषः सवर्मा सवेदनः । गां गोभिब्रीद्यणान्सवान्त्राह्मण्येन हवीषि च ॥ १७ ॥: हविषा यरतथा सस्य सत्येनं च सुरोत्तमाः | धर्मं धमण च तथा तपयामि सवतेजसा ॥ १८ ॥ इत्यादि भगवानुक्त्वा तत्ने बान्तरधीयत । नापदयरते ततो देच सुद्र परमकारणम्‌ ।॥ १९ ॥ तं देवाः परमात्मानं रर ध्यायन्ति देकरमू । सनारायणका देवाः सेन्द्रा शुनयस्तथा ॥ २०॥ ततोध्वंबाहवो (?) देवा छस्तुवञ्छकरं तदा । देवा उचः-य एप भगवान्स बह्मा विष्युमहे्रः ॥ २१ ॥ रकन्दश्चािस्तथा चन्द्रो भवनानि चतुदश | भृतानि चतथा सयः सोमाचे ग्रहास्तथा ॥ २२॥ प्राणः कालो यमो म्युरमतं परमेश्वरः । भतं भय्य॑ भविष्यं चं वतमानं महेश्वरः ॥ ८३ ॥ विम्बं कत्ल जगत्सव्रे सत्य॑ तरम नमा नमः । आमादौ च तथा मध्ये भृधुवः रस्तथव च ॥ २४॥ अन्ते स्वं विश्वरूपीऽसि शीषे च जगतः सदा | व्रह्मेकर्त्वं द्वित्रिधोध्वेमधस्तस्यं सुरे्वरः ॥ २५॥ = --- ~~~ ~> “=-----~-~ न~ ~ = १ क. स.म,. ज. इ. थकाणा । रव. ङ. अ! दय । २ क. स. ग. क्ष. "तमम्‌ ॥ १६॥ ४ क. ख. म. ज. घ्व. त्मा परमन्वगः | गां । ५4व. ङ. च. ज, आयुष्‌ | ६ पर, ङ, च. ज. न युषः 1 ८. तेद | ८वर, इ च. ज. प्म | १६८ ------~+ ~ ---- सीर पुराण॑- [ १ चत्वा श्शाध्यायै~ # शान्ति त्रं तथा पष्टिस्तुष्टिश्वाप्यहुतं टतम्‌ । विभ्वं चैव तथाऽपिग्व॑ं दत्तं सादत्तमीश्वरः॥ २६॥ ऋतं वाऽप्यथवा देब परमप्यपर ध्रवम्‌ । परायणं सतं चैव असतामपि शंकरं ॥ २७॥ अपाम सोपममृता अभूमागन्म उ्योतिरधदाम देवान्‌ | किं नूनमरमान्कृणवदं रातिः ककम धूतरमृत मत्यस्य ॥ ९८ ॥ एतज्नगद्रेदितम्यमक्षर सृक्ष्ममन्ययम्‌ | भाजापत्यं पवित्रं बा सोम्यमग्राद्यमग्नियम्‌ ॥ २९॥ आग्रेयेनापि चाऽञ्प्रयं वायव्येन समीरणम्‌ । सोभ्येन सभ्यं ग्रसते तेनसा स्वेन लीलया ॥ ३० ॥ तस्मे नमोऽपसह्ने महग्रासाय गुटिने । हृदिस्था देवताः सवां हदि पाणाः प्रतिष्ठिताः । २१॥ हृदि तमसि योनिस्तव तिसा मात्राः पररतु सः शिरथोत्तरतस्तस्य पादा दक्षिणतस्तथा ॥ २३२ ॥ = स यो जीवोत्तरः साक्षात्स आकारः सनातनः । ओकारोयः सवै देवः प्रणवो व्याप्य तिष्ठति ॥ ३३ ॥ अनन्ततारः सकमथ गुककं वेदयूतमेव च । परद्रह्यस इक्ान एकारः सषए्व्च॥ ३२४ भवान्महेश्वरः साप्नान्पहादेवा न सरयः। ऊध्वेमन्नामयत्यव स जकारः प्रकोतितः॥ ३५ ॥ भणान्नयति यत्तरमालसणवः परिभांपितः स्वै व्याप्नोति यत्तस्मात्समेव्याषीं सनातनः ।; ३६ ॥ ब्रह्मा हरिश्च भगवानाद्यन्तं नोपलब्धवान्‌ । यथाऽन्ये च॑ ततोऽनन्ता रुद्रः परमकारणम्‌ ॥ ३७ ॥ यत्तारयति संसारात्तार इत्यभिधीयते । सूक्ष्मा भृत्वा सरराणि सवदा ह्यधतिष्ठति ॥ ३८ ॥ तस्मात्सक्ष्मः सदा ख्यात्ता मगवान्नीर लोहितः (^ भ, नाोटलश्च रखाहितश्चैद परधानप्‌ रुषान्वयात्‌ ॥ २९ ॥ ------~-~ ~ -~ ~ # चट रेतप्स्तक्योरयं श्लोको नासि । ~= ङपजितनपुस्तभेऽयं श्छोको नासति । 0 श +~ १५क.ख.ग. प्तेप्राप्य ङ्तेदे । २ क. ख. द्ध, प्राप्य अमातै यत्तस्मा। ३ व. ड. षु, मभूक्रिनिः। ४ क स. ग, इच, च य| कषिवस्तुततिः } व्याखषतेम्‌ । २९१९ रकन्दतेऽस्य यतः शुक्रे तत; शुक्रमयीति च । विद्याततयति यत्तरपा्र्यतं परिगीयतं ॥ ४० ॥ बृह्वाद्‌वृं णाह्द्य वहते च प्रशपरस्‌ । तरमाट्‌ बहति यत्तरमात्परं ब्रह्मेति कीर्तितम्‌ ॥ ४१ ॥ अद्वितीयोऽय भमवांस्तुरीयः शिव इश्चवे (१) । ईशानमस्य जगतः स्वर्श बशुमीश्वरम्‌ ।\ ४२ ॥ इशानामिन्द्र तस्थुषः सर्वेषामपि सवदा । सूनः सवेविद्ानां यत्तदीश्ञानमुच्यते ॥ ४३1 यदीक्षते च भगवान्नसक्षयात चान्यथा । आत्मज्ञानं महयदेनो योगो मपमयाति सवयम्‌ ॥ ४४ ॥ भगुवांश्रोच्यते तेन देवऽवो महेश्वरः । सवी्ठोकान्करमेणेव बो गृल्ाति महेश्वरः ॥ किछखिजव्येष देवेशो वासयत्यपि टखीखया ॥ ४५] शष हि देवः देशो मु सवाः पूर्व हि जातः स उ गभं अन्तः स एव जातः स जनिष्यमाणः पर्यश्ननासितष्ठावि सचताद्खः ॥५६॥ उपासितव्यं यत्वेन तदेतत्सद्धिर प्रियम्‌ । यतो वाचो निबतेन्ते अभाप्य मनसा सद ॥ ४७ ॥ तदग्रहणमेवेह यद्राग्ददपिं यत्नतः । अपरं च प्रं चति परायणमिति रवयम्‌ 1 ४८ ॥ वदान्ति वाचः सवेगं शंकरं नीटलोहितम्‌ । पष सर्वो नमस्तस्मे एरुषः पिङ्कलः शिवः ॥ ४९ ॥ स एकः स महारुद्रो विष्वं यतं भविष्यति | वनं बहधा जाते जायमत्नमितस्ततः ॥ ५० ॥ एहेरण्यवाहुभगवयान्दरण्यमपि चेश्वरः । अम्बिकापतिरोज्ञाना हेमरेता उषध्वजः ॥ ५१ ॥ उमापतिर्विरूपाक्षा विश्व युम्विश्ववाहनः । ब्रह्माणं विदधे योऽसो एजमग्रेः सनातनम्‌ !॥ ५२ ॥ प्रहिणोति स्म तस्मे च ज्ञानमात्मप्रकाशचकम्‌ । समकर पुरुष रुद्र पुरुहूत एरुषतम्‌ ।। ५२ ॥ ~~ ---. .„ .------^~ ----~---~~ --------~ -- ~. ~~~ --------> १. ऊ. च र्रावर०।२ग.घ. च भावान निरी! ३ क. ख. ग. द. ग्वन्कि. छान्क्र १४. ष्च. उ एव अ «च, र्र्‌वेहिपाः । दब. इ. छ. "वब पक्ष०। ७. ह, ब. एतत्स न | २२ १७० सोरपुराणण- [ पथ चधारि्तात्पये- वाखाप्रमान्र हृदयस्य पध्ये विश्वदेवं वह्निरूपं वैरण्यम्‌ । तमात्मस्थं येऽनुप्यन्ति धीराःतषां शान्तिः शाग्वती नेतरषाम्‌ ॥ ५४ ॥ महतोऽपि पदीयान्स अणोरप्यणुरव्ययः । गृदायां निदहितश्वाऽऽत्मा जन्तोरस्य महेश्वरः ॥ ५५ ॥ विश्वं भृतं च विष्वस्य कमष्टं स्याद्ादि स्वयम्‌ | गहरं गगनान्तसथं विश्वान्तथोध्वेतः स्थितम्‌ ।! ८६ ॥ तत्रापि श्यं गगनाकारं परमेश्वरम्‌ | वालाग्रमात्रं पध्यस्थभ्रतं परमकारणम्‌ ॥ ५७ | सत्यं ब्रह्म महादेवं पुरषं कृष्णपिङ्गलम्‌ । उध्वेरेतसमीशानं विरूपाक्षमजं ध्रुवम्‌ ।' ५८ ॥ अधितिष्ठति यो योनिं योनिश्ैव स ईश्वरः | देहे पश्चविधात्मानं तमीशानं पुरातनम्‌ ॥ ५९ ॥ भाणेऽप्यन्तमेनसो लिङ्कमाहुयस्मिन्कोधो या च तुष्णा क्षमा च तृष्णां छित्वा हैतुजातस्य मृं भजस्व देवं हरमेव केवखम्‌॥६०. परात्परतरं चाऽऽहुः परात्परतरं ध्रवम्‌ । मणौ जनक विष्णोवह्वव्ायोः सदाकषिवम्‌ ॥ ६१ ॥ ध्यात्वाऽभ्भिना च समभि विशचद्राचः पृथक्पृथक्‌ । पञ्च भृतानि संयम्य मात्रागुणापिधिक्रमात्‌ ॥ &२॥ माजाः पश्च चतस्र जिमात्रा द्विरततः परम्‌ एकमात्रममत्रिं ह द्रादश्ान्तेष्यवास्थतम्‌ ॥ ६३ ॥ स्थित्यां स्थाप्यामृतो()मूत्वा तरतं पाशुपतं चरेत्‌ । एतदत्रते पाड्युपतं चरिष्यामः समासतः ॥ ६४ ॥ अभिमाधाय बिधिवहृभ्यजुःसामसंमवेः । उपोषितः शुचिः सातः शुङ्काम्बरधरः स्वयम्‌ ॥ ६५॥ शुह्छयंन्नोपवीती च शुङ्कमास्यानुरेषनः । जुहुयाद्िरजा बिद्रान्विरजाः स भविष्यति ॥ ६६ ॥ वायवः पश्च शुद्धधयथं बाखनश्चरणादयः। भ्रोतरे जिह्वा तथा प्राणे मनो बुद्धिस्तथैव च ॥ ६७ ॥ 1 १व. ङ, च. ज. ३० २क. ख. ग. छ, टः: देहंप। ३ व. ढ. जेषम्‌ क ज जाटस्प मष | प,गापतत्रतम्‌ | व्यासक्तम्‌ | # शिरः पाणिस्तथा पाभ्वं पृष्ठीदरमनन्तरम्‌ | जङ्पे शष्बदुपरथं च पायुं मेदं तथव च ॥ ६८ ॥ त्वक्च मांसं च रुधिरं मेद) ऽस्थीनि तथेव च। शब्दं रपर च रूपं च रसो गन्धस्तथेव च ॥ ६९ ॥ भूतानि चेव श्चध्यन्तां महेहे क््मादयरतथा । अन्तःप्राणमनोन्नानं श्चुध्यतां मे शिवेच्छया ॥ ७० ॥ हत्वा यन समिद्धिश्च वरुणाय यथाक्रमम्‌ । -. उपसंहृत्य रद्रा श्रीत्वा भस्म यत्नतः ॥ ७१॥ अग्निरित्यादिना धौमान्विमृञ्याङ्खगानि संरपृशत्‌ । एतत्पाशुपतं दिव्यं व्रतं पाडविमोक्षणम्‌ ॥ ५२ ॥ ब्राह्मणानां सतां परोक्त क्षत्रियाणां तथैव च | यैश्यानामापि योग्यानां यतीनां च विशेषतः ॥ ७३ ॥ वानपरथाश्रमरथानां धहस्थानां स तामपि । विषुक्तिव्रिधिनाऽनेन दए चै ब्रह्मचारिणाम्‌ ॥ ७४ ॥ अश्मेरित्यादिना सम्यन्थदीत्वा दधिदह्यत्रकेम्‌ | सोऽपि पाश्युपतो विमो विमृज्याद्कमनि सं१२त्‌ ॥ ५५ ॥ भस्मच्छन्नो द्विजो विद्रान्महापातकसंभयेः | पापेर्विरचयते सत्यं छिप्यते च न संञ्चयः ॥ ७६ ॥ चीयेम्रेयतो भस्म वीयेवान्भस्मसंमतः | भस्मस्लानरतो विप्रा भस्मज्ञायी नतेन्दरियः ॥ ७७ ॥ सवेपापविनियुक्तः शिवसायुज्यमाप्नुयात्‌ । इत्युक्त्वा भगवान्ब्रह्मा स्तुत्वा देवं समगप्रञः ॥ ७८ ॥ भस्मच्छन्नः स्वयं कत्रनं षिररामाम्बुजासनः अथ तेषां प्रसादा पशनां पतिरीन्वरः ॥ ७९ ॥ स गत्वा चोमया सा सांनिध्यमकरोत्पथुः अथ सनिहितं रद्र तष्ट; सुरपगवाः ॥ ८० ॥ रुद्राध्यायेन देवेशं देबदेवमरमापतिम्‌ । देवोऽपि देवानालोक्य घृणया च टेषध्वजः ॥ ८१ ॥ तुष्टोऽस्मीत्याह देवेशो वरं दत्वा वरारिहा । क्षणादन्तर्हितः शंयुब्रद्यादीनां भपर्यताम्‌ ॥ ८२ ॥ णि #घसरितादः पस् श्छाकांऽय न निद्यते। छ» ~ १९. खरग, क्ष पावि । २० & (दःतात । १७२ मः रपुराण - [ धट्‌चत्वारिच्ाध्ययि- सत्‌ उव्‌[च-इम यः पठतेऽध्याय इाचमेत्वा समाहतः । सवेतीथफलं चव सवेयन्नफलं तथा ॥ ८३ ॥ सवेदवत्रतफन सक्ररतोत्रफरं तथा | पराममोति सकट विषाः श्रद्धया रिवसंनिष्मे ।! ८४ ॥ गाणपतयमवाभ्रोति देहान्ते युनिएंगवाः ॥ ८५ ॥ २२३८६ ॥ इति श्रीब्रह्मपराणापपराणे भरीसोरे सतशोनकसंवादे सबात्मक- शद्रपाञ्युपतत्रतकथनं माम पञ्चचत्वारिशोऽध्यायः ॥ ४५ ॥ सूत उवाख-व्ष्यामि रिवमाहातस्यं शणुध्वं मुनिरएगवाः ॥ वहुभिवेहुधा शैः कीर्तितं मुनिपगमैः ॥ १ ॥ सद सटूपामित्याद्ुः सदसञ्चापि संरिथतम्‌ } त शेव मुनयः कचि प्रपरयन्ति सूरयः ॥ २॥ यृतभाव्रपिकारण द्वितायन्‌ सदुच्यते | अग्यक्तंन विहीनं स्यादन्यक्तपमसदित्यपि ॥ ३ ॥ ` उभे ते शिवरूपेण शिवादन्यन्न तरिद्ते | तये।; पतित्वाच्च शिवः सदसत्पातिसूच्यते | ‰ ॥ क्षराक्षरात्मकं पाहुः क्षराक्षरपरं तथा । शिवं महेश्वर केचिन्पुमयरतस्वचिन्तक्राः ।॥ ५ ॥ ऽक्तमक्षरमग्यक्तं व्यक्तक्षरमुदाहुतम्‌ । रूपे ते शंकररथेव तन्नाश्ना परमुच्यते | £ ।१ तयोः परः शिवः शान्तः क्षराक्षरपरो बुः उच्यते परमार्थेन महादेवो महेश्वरः ॥ ७ ॥ सपाट यट समष्टव्यष्टिकारणम्‌ । बदन्ति केचिदाचार्या; शिवं परमकारणम्‌ । & ।} समष्टमाहरव्यक्तं व्यष्टि व्यक्ति युनीश्वरप् रूपे ते गदिते क्षेभोनोस्त्यन्यदरस्तु चन्‌ ॥ ९ ।# तयोः कारणभावेन शिवो हि परमेश्वरः । ज्यते यागशाल्लगे, सम्टिव्यष्टिकारणम्‌ ॥ १० ॥! सत्र सजन रूषीत्ते शवः कधिदुदाहतः परमात्मा, परं ज्यातिभेगवान्परमेश्वरः ॥ ११॥ कष - न~ ~ "^~ -~---- ^~ न ~~ -~-=---~ ~~ --~ ~ ड. च-ज. रथ्ये धि | रच. .तच्मस्ल्मा प । ३२क. ल.ग, इञ, शिम ४ क, सरम. इ. "4; पुरं शिवम ५ श्िवमादास्यम्‌ ] व्यासकृतम्‌ १७३ चतुर्वेशातितच्वाने क्षेजशब्देन सूरयः । राहुः कषेब्रद्शब्देन भोक्तारं परमेश्वरम्‌ ॥ १२) किवेच्च शिवादन्यदिति माहुमनीषिणः । काचिदेवं प्रशंसन्ति महादेवं मुनीश्वरम्‌ ॥ १३॥ वेदाथेतच्वाविदु षः समभ्यवश्रत्यनुसारतः प्राणेन प्राणिति क्षसाषपानेन हछपानिति ॥ १४ ॥ व्यानेन व्यानिति तथा चोदानेन ह्युदानाते । समानिति समानेन मन्वीति मनसा द्विजाः ॥ १५॥ बुद्धया विचारयत्येष पर एव महन्वरः । समरतकरणयुक्तो वतेतेऽसो यदा तदा ॥ १६ ॥ जाग्रादित्युच्यते सद्धिरन्तयामी सनातनः । यदाऽन्तःकरणे क्तः वेच्छया विचरत्यसौ ॥ १७ ॥ सुप्र इत्युच्यते ह्यात्मा खयं तापवियार्ितः । न बाह्करणेयुक्तो न चान्तःकरणेस्तथा ॥ १८) सर्वोपाधिविनिभंक्तः पण्यपापावेव्जितः । स सरूपे सदा ह्यारते सुषु इति गीयते ॥ १९ ॥ स्वान्तं चेव बुद्धान्तं विचरत्येष शकरः । नदीतले यथा मत्स्या गत्वाऽऽगत्य नियतते ॥ २० ॥ सयेनो वाऽथ सुपर्णो बा श्रान्तः पवेतकन्दरे । शेते सहूत्य पक्षम च पभरस्यगात्मा श्वय तथा ॥ २१ ॥ जाग्रत्संमगता भावास्तेषु शान्तो मुहुमुहुः । संप्रसादं ततः प्रप्य परानन्दमयो भवेत्‌ ॥ २२॥ अविद्ययेव सर्वोऽयं व्यवहारः परात्मनः। गुणधर्म यदि स्यातां सुपुष्नी रहितः कथम्‌ ॥ २३ ॥ सत्यां निपित्तमृतायामद्िायां द्विनोत्तमाः। बुद्धो भरमन्त्यामात्माऽपि चमतीति जना विदुः ॥ २४ ॥ नित्यः सवेगतो ह्यात्मा बुद्धिसंनिधिमत्तया । यथा यथा मवरेटूबुद्धिरात्मा तद्रदिदेष्यते ॥ ८५ ५ विद्ाविद्यास्वरूपीति शकरः केधिदुच्यते । धाता तरिधाता लोकानामादिदेवो महेश्वरः ॥ २६ ॥ किक - = ~ ~ = -- ~ ~ ~~ - क, लर ग. ह्च, "श्वर ॥ २२॥ २, र, ज, पायपरि ३. ग. क्च. सत्यः स 4 -~ =" - -----~----~-~--------------* १७४ सौरपुराणं-- [ पटू चलवारिशताव्ययि- भ्रान्तिविश्ापरथोति शिवरूपमनुत्तमम्‌ । अवाप मनसा साऽय केचिदागमवोदिनः ॥ २७ ॥ अर्थेषु वहरूपेषु वित्नानं ान्तिरुच्यते । आत्माकारेण संबित्तिवद्धिविदयेति कीत्यते ॥ २८ ॥ भकल्परषितं तस्व परमित्याभिधीयते । व्युक्ताव्यक्तज्नरूपीति शिवः केशिनिग्यते ॥ २९ ॥ धाता च सवलोकानां विधाता परमेश्वरः । तयोर्विंश्तितरानि व्यक्तशब्देन सूरयः ॥ २० ॥ वदन्ति व्यक्तशब्देन प्रकृतिं च परां तथा कथयन्ति ज्ञशब्देन पुरुषं गुणभोगिनम्‌ ॥ ३१ ॥ तत्र यच्छांकरं रूपं नाव्यक्तं न च इौकरात्‌ | यो देतुखिगुणस्यापि सवेस्य प्रकृतेः परः ॥ ३२ ॥ चतुर्पिपश्च तरिविधः स एव भगवाश॒वः । स एवं सवेभृतात्मा सवेभृतभवोद्धवः । ३३ ॥ % आस्ते सगतो देवो न च सवेन दृश्यते | योगिनामापे यो योगी कारणानां च कारणम्‌ ॥ ३४ ॥ रद्राणामपियो रुद्रो देवतानां च देवता । ब्रह्माद्या अपि यंदेवं न विदन्ति महेश्वरम्‌ ॥३५॥ य॑ ज्ञात्रा न एनजेन्म मरणं वाऽपि भिये ॥ ३६ ॥ यदाऽऽपदा देहतां भवन्ति भाणात्ययपाप्निकृतस्तदानीम्‌ । विहाय देवं जगदेकबन्धुं रिव न चान्यः परिदहारहैतुः ॥२७॥ आस्ते शिद्धंष्रान्सवान्सर्ेषां देहिनां सदा (1?) । देहमत्कथ्यते तस्मान्निथणोऽपि महेश्वरः ॥ ३८ ॥ भयानत्र गतः काटम्तरैकं जन्म गच्छतु । जिज्ञास्यतामियं तावन्भरुक्तिरेकन जन्मना ॥ ३९ ॥ भक्त्या भगवसः शंभोरिति देबोऽघ्रवीद्राविः सकृत्सरमरणाच्छभोनेरयन्ति हरसंचयाः ॥ ४० ॥ सक्तं पयाति स्वगािस्तस्य विध्चोऽनुमीयते । तस्मात्तडिद्तारोषं मासुष्यं प्राप्य दुखेभम्‌ ॥ ४१.॥ चिकन = ~ ~ ~ न ७ क ~ = ~ -- क * कथसेक्ञिनपुस्तक।रयं श्टास्मो न विद्यते । १. ड. च. ज. 'ण्लोभन"।२९व ऊ. प्तोसद्रोन। क. ख. ग. सष. “ङयदव- भ 9 १ रतप ल, “दायदवरात्एव! । शिवमादहास्यम्‌ ] ध्यासकृतम्‌ १७५ १4 रिव सप्जयेनित्यै भक्तया क्षात्मीपलब्धये | मानिद्रापरु परऽस्मिन्पद् पश्र ताङले ॥ ४२ ॥ पुरुषाः कृतष्त्यास्त २ दिवं सरणं गताः । ५अदारद्रहक्षिच्रधनधार्यापमेदिनीम्‌ ॥ ४३ ॥ लब्ध्वेमां मा दरया दय॑र रमां क्षणभङ्गुरम्‌ । त्यक्ता क्रोधं च कामं च रो मोहं मदं त्था ॥ ४४ ॥ जना यजध्वमीश्चानं समीहितफटमप्रदम्‌ । यावन्नाभ्येति मरणं यावन्नाभ्येति वे जरा ॥ ४५ ॥ यावननेन्दरिययेकस्यं तावदेवाचेयेश्वरम्‌ । ये यजन्ति न देवें विपयासवमोहिताः ॥ ४६ ॥ शोचन्ते दि मृताः पड्कन्टप्रा वनगजा इव । कालः स्निहितापायः संपदः पदमापदाम्‌ ॥ ४७ ॥ समागमाः सापगमाः सवेघुत्पादितं गुरु । यजन्ति ये विदित्पवं रिङ्गन्तिमहेन्वरम्‌ ॥ ४८ ॥ लभन्ते विपुखान्कामानिह चाभ्ुज चाक्षयान्‌ | आराधयध्वं पिभन्द्राः सवज्ञं विन्वतोडुखम्‌ | ४९ ॥ क्षिप्रं यास्यथ तेनैव सायुउय॑ नार स॑श्चयः | भक्तया भवं यजेदस्तु महापातकवानपि ॥ ५० ॥ सोऽपि याति परं स्थानं त्रिसप्तप रुषान्वितः | अश्वमधसदस्चाण राजसयशतानं च ॥ ५१॥ ` महेशाचेनपण्यस्य कटां नादन्ति पोडशीम्‌ । त्रगेडन्ति शिशवो यत्र सिद्धः कृत्वा व्रजन्ति ये ॥ ५२ ॥ सैकतं मृन्मयं वाऽपि ते भवन्त्येव भूथुनः | आध्यात्मिकं चाऽऽधिदैवं दुःख सवाऽऽधिभोतिकम्‌ ॥ ५३ ॥ देघादीनां विदित्वैवं पोक्षायीं शिवमचयेत्‌ । अपारतरपयैन्ताद्‌ घोरात्स॑सारसागरात्‌ । महामोहनटात्कामक्रोधग्राहात्सु खोभरेणः ॥ ५४ ॥ प्रानो बेदान्तविद्योगौ निममो निरदैकृतिः। एका यागी प्रश्ञान्तात्ा स संतरति नेतरः ॥ ५५ ॥ । गी गणिका क~ =-= ~ ~ ~~ ^ ~ ~ ~ - म नक 9 ज जै त. 7. गूम ।२ब. जै मनतो?। १७६ सोरपुरा्ण- सतचल।रि्ाध्य.ये - दान्तः सुसंयतो ध्याने निराशो षिगत्तरपृहंः | सेस ङ्गव" निदन्द्रो निरपपुवः ॥ ५६ ॥ सवेकमफखःयागी जडान्धवधिराकृतिः । मित्नारिषु समो मेः समस्तेष्येव जन्तुषु ॥ ५७ ॥ एव स॒टकमो मोक्षो न स्याद्योगौव तादृश । सरे पृथिन्यां पाताले मुक्ताः परकृतिनेभुभेः ॥ ५८ ॥ एवं सदुलेभं ज्ञात्वा मोक्षं हि बहुसाधनम्‌ । पजयध्वे महादेवे कमयीगण चान्यथा ॥ ५९ ॥ कमे पूजा जपो हमः शंनोनोमानुकोतेनम्‌ । कभयागाः समाख्याता एतेः पूज्या महेश्वरः ॥ ६० ॥ य॑ ये काममभिध्यायेत्तदर्पितमनाः रिवम्‌ | संपूज्य तं तमाभोति सार्विच्याह यथा एरा॥ ६१॥ तम्नामजापी तत्कमेरतिस्तद्कतमानसः । निष्कामः परुषो विप्राः स रुदपदमश्नुते ॥ ६२॥ यः सयदाऽचंयेदीद स दद्र इव भृतटे । पापहा सवेमत्यीनां दशनास्स्पशेनादपि ॥ ६३ ॥ २४४९ |; इति श्री्रह्मपुराणोपण्राणे श्रीसोरे सूतद्धनकसंवादे शिवमाहत्म्य- कथनं नाम पट्चत्वाररिश्ोऽध्यायः ।॥ ४६ ॥ ऋषय ऊनचुः-पतित्रता महाभागा सावित्रौ बरवबणिनी । दाह तद्रदारमाकं सरत वक्यविश्चारद्‌ ॥ १ ॥ सूत उवाच-स्वरगे तां शोभनां दृष्ठ गुणे: सभरटंकृताम्‌ । अरन्ध्युत्तमा स्रीणां पय॑पृच्छच्छविरिमता ॥ २॥ शतशः सन्ति साविति देबाः स्वगेनिवासिनः देवपटनयस्तथेवेताः सिद्धाः सिद्धाङ्कनास्तथा ॥ २ ॥ न तेषाभीदशो गन्धो न कान्तिने सरूपता । नान्येषां विद्यते शोभा यथा ते पतिना सह ॥ ४ ॥ न चेवाऽऽकरपजातानि भराजन्ते सुरयोषिताम्‌ । यथा तव तथा पत्युध्रांजन्ते वरबाणिने ॥ ५॥ नासति कान्तिविपानानां शक्रादीनां दिवोकसाम्‌ । विमानस्यापि त कान्तिस्तरुणाकोयुतद्यतिः ॥ £ ॥ * न्‌. स्याद्या माक्ष हलन्त रान्रजति क्लगडङजतजञेतपस्््षु नस्त । =-= ~~~ ~ ~ ~ ~+ --- क. सरग. क्ष. भकामिक्‌ । ९ षर. सग्रदटाःम | ॥ धरयत, त वित्रा तव दः | च्याखन्रतम्‌ । तपःप्रभावो दनि वा कमे वा ्रतविस्तरम्‌। यु वयोर्तन्प्माऽऽच्व यथावद्ुर्णिनि ॥ ७ ॥ सा उयुघाच- ृण्बेतन्पहाभागे यत्करतं पुवेजन्पनि । सूः भरा सह मया भद्रे हंभोरायतने शमे ॥ < ॥ कृत संमाजंनं भक्त्या गोमयेनोपङरेपनम्‌ । स्वगेपाश्चिरियं तस्य कमणः फरमुत्तमय्‌ ॥ ९ ॥ तीर्थोदे; सुगन्धे (?) सापितो यदुमापरतिः 1 तेन कान्तिरनीगैषा देरेऽभ चद रेग्वारे ॥ १० ॥ मनःपरसादं स्मैम्यत्यं शाय याच निरतिः) यत्ियस्वं च सस्य तदधतस्ानजं फलम्‌ ॥ ११ ॥ आद्टादः प्रमरवारथ्यमारोग्यं चास्वेगता भाधिशवारेषकामाणां दधष्हीरफटं इभे ॥ १२ ॥ सोगन्ध्यं यत्परं देहे पूपदानम्य तत्फलम्‌ । #तेन॒त्मरतथा जा.यनियमव वृथाग्बधेः | १२३ ॥ पितो भगवानीज्स्तरयेयं एष्टिसत्तमा । प्सुना सत्यवता मया च श्ुभदश्ने); १४॥ दत्ये न रयादादयोर्भोगसंक्षयः | शता नराः सस्यक्ूनयन्ति महे्वर॑म्‌ ॥ १५ ॥ दति रिभ्धसो दष्णे रक्तिं सुदुलेमाम्‌ ॥ १६॥ उदा द-स्वषक्ताञ्य सावेत्याो इुनान््रा हृष्टमनस । ब्रह्मरटषा शिवेश्चानो अणिपत्येदमनवीत्‌ ॥ {७ ॥ क्त अरुन्धस्युव।च- स्प एज्या स नमस्कायो सा साध्वी सा पतिव्रता या पूजयति सावित्रि सदा दैपघतीपतिम्‌ ॥ १८ ॥ यमाराध्य एति, पएत्रडिभे श्क्रएरोगपान्‌ | - दितिश्च दैत्यान्विविभोन्विनता गस्डार्णो ॥ १९॥ शच्युः--“--" सपूञ्यामाप्रति परा। पार शभिमतान्काांस्तमीश्चं को न पएजयेत्‌ ॥ २० ॥ अभिनन्याथ तां चैव॑ वसिष्ठाधंश्चरीररिणी । जगाम स्वाश्रमं साध्वी सवेदेवगणा्चिता ॥ २१ ॥ ~~ - ~ -- ~~ --+~~ -- ------~ ~~~ --- ~= "~~ ~ -~---*---~---~ -- ---*~ ~~~ “= -----^-----*~ ~ क. ख. य. स, याभा ३ । २क. छ, °ग्गणासित्ता। व, म, (कगणाग्थित्ता । ३ शिव्रपूनामहिना | व्यासङरतप्‌ | ^ ` १७, अयमेक. परो धमेशथीणमेतत्परं तप; 1 इदमेवाखिलं ज्ञानं पूजनं यन्महेशितु; ॥ ३६ ॥ रिषे दत्तं हुतं जप्तं बटिपूजानिवेदितम्‌ 1 एकान्ततोऽत्यन्तफट तद्धवेन्नात्र संक्षयः ॥ ३७ ॥ कमेभूमौ हि मानुष्यं जन्मनां नियुतैरपि 1 सवगापवर्गफल्दं कदाचित्माप्यते नरैः ॥ ३८ ॥ तदीदग्द्‌ खंभं प्राप्य नाचयन्तीह्‌ ये शिवम्‌ । तेषां हि स्ते भूखौणां विवेकः कुत्र तिष्ठति ॥ ३९ ॥ आराधितो हि यः पंसायेहिकामुष्पिकः फलम्‌ । ददाति भगवाञ्श्युः कस्तं न प्रतिपूजयेत्‌ | ४० ॥ यो यमिच्छति पिग्रन्द्राः समाराध्य महैश्वरम्‌ | निःसंशयं तमाभ्नोति एरा पेश्रवणो यथा ॥ ४१॥ दृष्टः संपूनितो ध्यातः संरमृता वा स्तुतोऽपि वा । यो ददापि नृणां शुक्ति तस्मात्केनाच्येते शित्रः ॥ ४२ ॥ श्वपचोऽपि सनिधष्ठाः क्िवमक्ता द्विजाधिकः क्लिवभक्तिविद्दीनस्तु द्विजोऽपि ्पचाधयः-।॥ ४३ ॥ यद्रा तद्रा शिवि कमे पुमान्कृत्वा शिवाख्ये । ` लोभात्सङ्ात्पमादाद्रा पृथिव्यामेक राद्भवेत्‌ ।॥ ४४ ॥ ऋषय ऊचः-कथं वेश्रवणः पूव समाराध्य महेश्वरम्‌ । लब्परं तस्मा्कृवेरत्वं सत तदक्तमहसि ॥ ४५ ॥ ` सूत उवाच-ग्रुणुःवश्षयः सर्वे यदुक्तं सप्नमेऽन्तर । माहात्म्यसृचनकथा शिवस्य परमेष्ठिनः ॥ ४६ ॥ कथिदासीदद्विनोऽवन्त्यां सामशर्माति पिश्रतः। पत्रघ्ेत्रकलत्रादिव्यापारेषु रतः सदा ॥ ४७।' विहायाथ स गाैरथ्यं धनार्थं लोभमोहितः , प्रचचार महीं सवा संग्रामपुरपत्तनाम्‌ ॥ ४८ ॥ भायी तस्य विशषाठ्ाक्षी तैरिमनोष्यद्विनिगते । रबच्छन्द चारिणी नित्यं बभूवानङ्खमोहिता ॥ ४९ ॥ तस्याः कदाचिस्प्रस्तु शरुद्राजातो ब्रिधेवेशात्‌ । दुरात्माऽतरीव निगृढो नाश्ना दुःसह इत्युत ॥ १२५ ।॥---- . [1 ाीीणीीगिषरणीीीषीषरिििीीी १९१५. "णुष्व मुनयः । कं. ल.ग क्ष. तिक्र । २ च. तसमद्रहाद्िनमदा | ज्षिवप्‌ ज(महिमा |] व्यासरतप्‌ । „ ,१७> अयमेव्‌ प्रो धमेश्वीणंमेतत्परं तपः 1 ` इद मेवाखिलं नान पूजनं यन्महेरितु; ।॥ ३६ ॥ रिषे दत्तं हुतं जपं बटिपूजानिवेदितम्‌ 1 एकान्ततोऽत्यन्तफटं तद्धवेन्नात्र संशयः ॥ ३७॥ कमेभूमौ हि मानुष्यं जन्मनां नियुतैरपि । ` ` स्वर्गापवगफर्दं कदाचित्माप्यते नरैः ॥ ३८ ॥ तदीदृण्दुखंमं प्राप्य नाचयन्तीह ये शिवम्‌ । तेषां हि शस्ते मूखोणां विषेफः त्र तिष्ठति ॥ ३९ ॥ आराधितो हि यः पुंसाभेहिकागुष्पिकं फलम्‌ । ददाति भगवाञ्श॑जु; कस्तं न प्रतिपूजयेत्‌ ॥ ४० ॥ या यपिच्छति विपेन्द्राः समाराध्य पदैश्वरम्‌ । निःसंशयं तमाति एरा पेश्रवणो यथा ॥ ४१ ॥ दृष्टः संपूजितो ध्यातः सरता वा रतुतोऽपि वा । यो ददामि नृणां शुक्ति तस्माकैनीच्येते रित्रः ॥ ४२ ॥ श्वपचोऽपि सुनिश्रष्ठाः शिवभक्तो द्विजाधिकः शिवभक्तिवि्ठीनस्तु द्विजोऽपि श्वपचाधमः.॥ ४३ ॥ यद्रा तद्रा शिवे कम पुमान्कृत्वा शिवालये । लोभात्सङ्घात्पमादाद्रा पृथिन्यामेकराद्भवेत्‌ ॥ ४४ ॥ कषय ऊचः-कथं षैश्रवणः पूवे समाराध्य महेन्वरम्‌ । ठन्धं तस्माक्कुबेरत्वं सत तद्रक्तमदसे ॥ ४५ ॥ ` सूत उवाच-बुणुःवश्षयः सर्वे यट्क्त सक्चमेऽन्तर । माहात्म्यसूचनकथा शिवस्य परमेष्टिनः ॥ ४६ ॥ कथिदासीददििजोऽबन्त्यां सोपरर्भोति विश्चतः` पुत्रकषेत्रकखत्रादिव्यापारेषु रतः सदा ॥ ४७ ।' विहायाथ स गाैर्थ्यं धनार्थं लोभणोष्ित , पचचार मदी सवौ स॒ग्रामपुरपत्तनाम्‌ ॥ ४८ ॥ भाया तस्य विज्ञाटा्षी तेसििनोहादिनिगेते। स्वच्छन्द चारिणी नित्यं बभूवानङ्कमाहिता ॥ ४९ ॥ तस्याः कदाचित्एुत्ररतु शु्राजातो बिधेवश्चात्‌ । - दुरात्माऽत्ीव निगो नाना दुःसह इत्युत ॥ ५० -- . १५, "णस मुनयः। २क,८.ग स्ष, ति अ-। ३ च. तसम द्रहाद्द्‌ । 4०. सोरपुगाणे- [ सष्ठ बारिया साऽथ कठेन पहता व्यसनोपष्डुनोऽभक्त्‌ } सबवन्धुजनस्त्यक्तः पारपान्यपय प्स्थतः ॥ ५९ ॥ पजोपफरणद्रव्यं (१) स कसटिशिखवाटमय । रजन्यां प्रविवेङ्ाय व्यसमेन प्रप्त ; ॥ ५२ ॥ या्रधषो गतप्रायो ऋतिच्छेदऽभवरत्किल | तावत्तेन दशा. दत्ता द्रव्यान्वेषणछयरणात्‌ ॥ ५२ ॥ पवुद्धश्चोच्छतस्तत्र देवपूजाकरो नरः । कोऽयं कोऽयमिति भोचेन्यादरन्पपिघायुधः ॥ ५४ ॥ सच प्राणमयालष्ट पिजस्त्थापि मृढधीः। न्‌ पिन्दच्रत्पनये जन्म कम वाऽपि सुदुःखितः ॥ ५५ ॥ परपाेदेतोऽकन्त्यां मृतः काव्ादरभत्ततः | यान्धारपरेषये राजा ख्याता नास्ना सुदुगुखः ॥ ५६ ॥ गीतिगाद्रतः स्तव्धो वेदयापानस्चिभशम्‌ । प्रजोपद्रचकृन्भूखः सवेषमषाष्कृतः ॥ ५७ ॥ त्वधेयत्यसौ नित्यं लिङ्ख राज्यक्रमागतम्‌ । ष्प्‌ ॥ धादिभिरमन्त्रावित्‌ ॥ ५८ ॥ समर पौर्विकं कमे शिवस्याऽऽयतनेषु च । ददाति. वदुशो दीष्वतितेटसप्ुज्ञ्वटान्‌ ॥; ५९. ॥ कदाचिन्पृगयासक्तो ममाराथ स बीयेवान्‌ । पूव्रारिभिहेतो युद्ध पेरावत्यारतरे श्म ॥ ६० ॥ रिञ्पूनाप्रभावैन विध्वत्ताशेषपकिरिविपः परो वश्रवरूस्चामृत्सवेय ्नाधिपो बली ॥ ६१ ॥ कुबेर इति धमात्पा भ्रुविश्स्षसमन्वितः संपृञ्याथ स चेशानं विधिवत्स्वधुनीतटे ॥ स्तोतरेणानेम तुष्टाव भक्त्या. तं सवेकामदम्‌ ॥ ६२ ॥ कुमेर उवा च~ ममाम्यह देवमजं पुराणष्ुपेन््रवेधांमरराजजुषटम्‌ । रसाङ्कम्‌ याभिसमाननेतं टषेन्द्रनिह्ं विख्यादिटेतु्‌ ॥ ६३ ॥ सर्वे्रेकं बिदशेकबन्धं ध्यानाधिगम्यैः ज्फ्रातोऽधिवासम्‌ । तं बाञखयाधारमनन्तशक्तिः ज्नानाणेवं स्थैयगुणाकरं च ॥ १४ ॥ । „गी रि पीर 7 ध. दु भन । ९ न्मृद्ः प ॥ २१.७८. तनः चिःए 1 ४क री, क युयरङृतक्षिव्रस्तु तेः व्यासकृतम्‌ | १८ पिनाक्पाज्ञाङ्व शर्‌ःलदहरतं कपर्दिनं रेषरदृट्पापम्‌ स्काटदूटं रफट्विादम्ारः र्पप्‌ दु रृदन्प्नार्य्‌ ॥ ६५॥ करपाट्न माटरस्दद म सद्र सगतस्य | भज्ञासितार च स्स. रष्ल्दष ९ रप दारणम्‌ ॥ ६६॥ यमक्षरं निगृणमप्रमयं तं उसोतिरेकं प्वद्गम्ति सन्तः। द्रगमरं वेदविदां च दम्द्रं स्वय हृत्य प्रमं प्रित्रम्‌ ॥ ६७॥ तेजोनिषि दाटगृगाङ्कगेटि नमामि रद्रं रफुरदुग्रववत्रम्‌ | कालेन्धनं कागदमरदसरङ्खः धमसनरथं पटरतिद्रयरथम्‌ ॥ ६८ ॥ अता्द्रियं (दश्वषुज ज तारि रण्चयात्नेतम्ज (रयीध्य्‌ । पनापय प्दस्य च घ्स प्रजापतय एरहतमिन्द्रम्‌ ॥ ६९॥ अनातप मदनिरूपमाद्य ध्यायसि यं सारविदो यतीन्द्रः । ससारपाद्षच््ट्र प्रत्य एनः एतस्तं प्रणमामि नित्यम्‌ ।॥ ७०॥ न यरयरूपंनः दटम्भयान च स्यमावः परमरय प्सः । वङ्गासते ।व्र.पतामहद्यरतं वाम्दव १णम्यल्य।चन्त्यम्‌ | ४१ ॥ शिव समाराध्य स्मुग्रति पपा समद्र भगवानगरत्यः। खभ दिरूपाल्प्सख्लां सखस तं विन्दसि शरणं प्रपये | ७२॥ सपूजयन्त। दिवि देवस्या तदहयन्द्रषस्या विविधांश्च कामान्‌ | तं रतो नोगीह जपामि र्व दन्देजमदन्यं शरणं प्रपन्रे ॥ ७३ ॥ रतुत्पैवपीं विरराम यावत्तावत्सदस्ार्वसमानतेजाः। ददो स तरमे बरदोऽधकारिषरत्रयं वैश्रवणाय देवः ॥ ७४॥ कृत्वाऽधराज च ततासिरत्रो यशस्विनं गुह्कराजमन । ब्रह्माच्युतेन्द्रादिनताङ्गघ्रपरग्र जगाम केखासममोघवाक्यः ॥ ७५॥ सख्यं च दिक्पालपद्‌ं चतुथं धनाधिपत्यं च दिवौकसां सः । तथाञधक चेतदनन्न्पनातः रखा वभ्‌वाप्रातमप्रमावः। ७६ ॥ दोषाचरेन्दर्र तथा दास्यः संपूय दोषाकरचारमोलिम्‌ । दाषाकरश्चाप्याजतेन्द्रयश्च क्त स ठेभेऽरतसमरतदःषः ॥ ७७ ॥ रवगरय मागां वहवः प्रदिष्टास्ते इृच्साध्या बहवः सविष्राः। निमषमात्रेण महाफलोऽयमूजुख पन्थाः समरणं परार; ॥ ७८ ॥ ष्टं तःबाद्धतमन्र मत्यां मादात्स्यवरैशं ससुरासुराश्च । त्यक्त्वाऽऽत्मयोगं च रखक्रियाश्च यजन्त्यतयम्बकमयेव सपे ॥ ७९ ॥ क कि 9। १ छ. ज. यदुक्ष71 २ ड, न. "य तज्ज्छोति । द च. (जामय चण ।४ प,ड्‌. कब. हि| 2 छ. [चतः ॥५ ज. प्रताप, ७६२४६५१. छ, ज मध छ | १८२ सीरपुराण- [ अष्टाचखार्शाव्यपि- गायन्ति देवाः; किट गीत्तकाने धन्यास्तु ये भारतभमिभागे । स्वगांपवगोरपदमागमुते भवन्ति भूयः एरुषाः सुरत्वात्‌ । ८० ॥ फमाण्य॒सकाल्पततत्फलखानि संन्यरय रुदर परमात्मरूपे । अवाप्य ते कम॑मरीमनन्ते तियं ये त्वमलाः प्रयान्ति ॥ ८१॥. जानाय (£) नताद्ध्‌ कदा दिने द्भुमप्रद्‌ कमभि देहदन्धः| प्रसास खण्ड ।करु भारतास्य इक्क श्िवधपानषए्ाः ॥ ८२॥ स्तोत्रेण यंऽपि पःविदत्र भक्ताः - --~ भमयेकनाधथम्‌ | परयान्ति ते लकरमिदान्धकारेः परदराद्येतमहाप्रभावाः ॥ ८३॥ सूत उवाच-एवं धै्रवणो जातो महादेवप्रसादतः । सवेमेतदशेषेण कथितं मृनिएुभवाः ॥ ८४ ॥ # यः पठेच्छणुयाद्वापि सवेपापिः प्रमुच्यते । ब्रह्मखाके वसेत्कल्पमिति देवोऽब्रवीद्रविः ॥ ८५ ॥ २५३४ ॥ इति श्रीब्रह्यपु राणोपपुराणे श्रीसोरे सतश्षौनकसंबादेऽरन्धती- साधित्रीसंवादादिकथनं नाम सप्तचत्वारिशोऽध्यायः।॥४७॥ सूत उवाचं - एुनवरक्ष्यामि माहात्म्यं देवदेवस्य शूलिनः पठतां मरण्वतां सद्योऽयानि हन्ति बहून्यपि ॥ १ ॥ जितारीन्द्रियषदगां योगिनोऽप्यनर्हकृताः । यजानत ज्ञानयागेन रिवमात्मसरूपिणम्‌ ॥ २ ॥ तीर्थोदकैर्विशयुद्धा ये दानयन्नतपोत्तेः । ते यजन्ति महलां कमेयोगेण साधवः ॥ २ ॥ र्था व्यसनिनजजञाश्च न यजन्ति जगत्पतिम्‌ । अजरामरबन्मदास्तिष्ठन्ति .नरकीरकाः ।! ४ ॥ रिवधमरताः शान्ताः रिवश्चास्चरताः सदा । देवात्केऽपीह जायन्त पृथिव्यां परषोत्तमाः ॥ ५॥ रूपं न शक्यते तस्य संस्थानं बा कदाचन । निरदषटं मणिभिः केश्चिटूद्रषं बाऽप्यटृतात्मभिः ॥ .६ ॥ क्रियतां मद्रचः कर्णे हिषे वाऽऽत्मा नियुज्यताम्‌ । आदी भवने कृपं खनित नेव ङक्यते ॥ ७ ॥ # यडस रेतपुस्तकछप्वध श्छोकी न [व्यते । ि ११. ङ च. यतत्र । रव. ।कम भाः। २ च. भक्त्थाप्रः। ५. ड च, त्मा । भक्सन । ४. ङ. च, ज. प्रथमः । ५ फ़ख. ग, ष, ज. स्च, 'कारेऽन्पः | शिव्रमःहापम्यकथनम्‌ | व्यासढरतम्‌। १८ 1 सयं वच्मि हितं वन्मि सारं बास्मिण्नः एनः। असारे दृग्धस्सारे सारं यार्छवपूजनम्‌ ॥ ८ ॥ तदरय दग्पसखारग्रन्थरस्यन्तदुभिदः परं निम खविच्छेदि क्रियतां तद्धवाचंनम्‌ ॥ ९ ॥ मनस्तद्विद्धि कमेजञं कहंकरे यत्मवतंते | सा बाणी वाक्पति शयुं या रतोस्यच्युतमच्युता ॥ १०॥ श्रवणौ तो श्रत याभ्यां श्रयन्ते तत्कथाः ह्युभाः पादो तौ सफलो एसां शिवायतनगामिनो ॥ ११॥ तेच नेत्रे ह्युभायारं याभ्यां संदृश्यते रिवः सफलो तो रमृतो विपारतत्पूजाकारिण्ये करौ ॥ १२ ॥ तदेव सफलं कमे रिवसुदिश्य यत्कृतम्‌ । सेयं क्ष्मीः परा एसां सयं भक्तः समेहिता ।॥ १३॥ श्रेयःश्रयस्करी भक्तिथक्तेया गिरिजापतेः । 1रेपवर्तं न हिंसन्ति न च खादन्ति राक्षसाः ॥ ?२४॥ न दश्चन्ति च नगेन्द्र नरं सद्रपरायणम्‌ | विर्पाककदटुकान्रम्यान्विषयान्विषद्यनिभान्‌ ॥ संत्यञ्याऽऽराघयेदेवं इकर टाकरंकरम्‌ ॥ १५ ॥ असा सत्यमस्तेयं दया भूतेष्वरुग्रहः । ,. यरय्तान सदा विप्रारतस्य तुप्यात ₹इकरः।॥ १६॥ ष्ठा संपूजितं िङ्कखं भक्त्या यथ्ामिनन्दति | तायचरिकं वा यः इुयौत्तसय तुप्याति शंकरः ॥ १४७ ॥ वानःकायकभच्छा यस्य भक्तिभट्न्वरे | व्यसनोपहतरयापि तरय तप्यति हकरः ॥ १८ ॥ यथा द्विना हरितपदे पदानि र॑ लीयन्ते सवेसस्वोद्धवाने । एवं धमाः श्तिवधर्मे त॒ स्वे रीयन्ते नात्र चित्रं मुनीन्द्राः ॥ १९॥ अरपाश्रयानसपफ लां स्त्वरो ख धमानन्यान्पाहेरिद द्विजेन्द्राः । महाश्रयं बहंकस्याणरूपं वदिति सन्तः शिवधम॑मेकम्‌ ॥ २० ॥ ~~~ --------- -~-----~ * ड्म शितपुस्तकेष्ययं श्टोकं न विद्ते | > वङस ्ञितपस्तफष्वयं शाका न रिते । ग. क्ष, यच्छमभप्‌० | २१. इ. च. ज. दधिष । ३क.ख.ग.ज. ग्द गिरिजपतां ४१, इ, पकिक। ५व. इ. च, ज. रपुष्रमा | १८४ सोरष्रण--. [ अष्टचतवा्शाष्यवि- सर्वे ब्णा देवदेवरय दम); पूष दरवा सत्यवाययानि चोक्त्वा । त्यक्त्वा धर्मं दास्णं मल्युलाके साम्ति रदी नात्र कार्यो विचारः॥२१॥ ये वामदेवं हि यजम्ति नियं सद्तश्वाटाः किल टिङ्खमूतिम्‌ । ते ध्वरर्ट्दोदा हि भदन्ति मया भवःग्धुराक्ि विषमं तरन्ति ॥२२॥ तैरिषठं विवि यरद बपिषद्ानवाः । तपिताः सयुर्जगद्धतेभरि्ठो भगवान्भवः !\ २३ ॥ पर्तान्दश्च यद्वा महादानानि षोडश्च । येन दक्ष यष्रदा रद्द लिद्धसादुखात्‌ ॥ २४॥ क्िवभत्तो न ये राजा भक्ताञन्येषु रषु सः। सपत्नां युवतीं रसकरवा पयेत्रन्यसु र्यते ॥ २५॥ व्याजेनापि हि ये द्युः नि.चित्कमं शिवाये । नते यान्तीह नरः पाणल्मनाऽपि मानवाः ॥ २६॥ समाजनादिकरतारो सगिदमेमाकराश्च ये । तेऽवश्यं पृथिवीपाखा भवन्ति च्रिदद्णपम्यः ॥ २७ ॥ अरिमन्नर्यं एरा ट्त तच्छरणेध्वं द्विजोत्तमाः । यचचरत्वा पराणिनः मायो न मोहद्पय्मन्ति ते ॥ २८ ॥ स्वाय युयेऽन्तरे स्दासोद्राजा परम्पाप्किः। पञ्चःटमिपये विप्रा नरस्मति दिष्रुतः ॥ ^^. ॥ देवमन्विदुत्सारक्प्पयुक्तः पतापवान्‌ प्‌ाग्मुप्यमिन्महासरवः रिमतपूचोमि मापितः ॥ ३० ॥ तरय भायीसरहस्ाणां दशेनीयतमाद्रतिः | दक्षानामग्रमहिपी सुदेगीत्यभिविष्रता ॥ ३१॥ समैट<.णसपमा सचीव वरवर्णिनी । भवैश्ापि भिया साधम चन्द्रकन्तिसिमभभा ॥ ३२॥ करोति भत्यः राशी भूमिसंमाजनादिभिः। ्रारशेभां मामसेभां सिवरस्यञऽयतन सभे ॥ २३॥ # वड जतपुस्तकेष्वयं श्टोकः नास्ति । @ =. ११. ड. च, "णृ स्ल्यलो* । ज. ण॑ मस्ट" । ९९. सरग. ज. क्ष. स्तद्रःखा £ क. ल.ग-ज,. "षु यः। सिदैव्युपास्यानम्‌ 1 व्यासकृतम्‌ १८ तां तथाऽभिरतां दृष्रवा तस्य राज्ञः पुरोहितः | पप्रच्छेदं स तन्वद्खीं गावो रहास स्थिताम्‌ ॥ ३४ ॥ बूहि सुध महाभागे किमर्थं हरमन्दिरे । समाजेनरता नित्यमन्यकमेपरादमखी ॥ ३५ ॥ सेवयुक्ता तदा तेन मुनिना विनयान्विता । पहस्याऽऽह विश्ाराक्षो ुनीन्द्ं गाखवं भाते ॥ ३६ ॥ न मेऽन्यत्र परा भक्तियेथा संमाजनादिषु । तवाद कथायेष्याभे पुरा कमं कृते मया ॥ ३७ ॥ पूमैमासमहं गृध्री पक्षिणी व्योमचारेणी । कदाचिद्‌श्रममाणा तु गता किष्किन्धपवतम्‌ ॥ ३८ ॥ सिद्धविद्धराकीण हेमक्‌टमिवापरम्‌ । आथ्यैवनिरावाधं खटिकः यत्न तिष्ठति ॥ ३९ ॥, स्य स॑दशेनादेव स्वर्ग यान्ति मनीषिणः । संपएुञ्याथ तभेवेशे पुष्येधृपाक्षतादिभिः ॥ ४० ॥ न्यरतं केनापि तत्पापं नेवे्रं यत्तदेव हि । तदादातं समागत्य लिङ्गः कृत्वा प्रदक्षिणम्‌ ॥ ४१ ॥ ्ुधातीऽदं महाभाग नवेव त॒ कृतो्मा । तद्गृहत्या ्रमाद्धिम पक्षाभ्यां पांशुमाजेनम्‌ ॥ ४२ ॥ कृतं देवरय परतो देवयोमातक्षणात्ततः । तावत्तज समायात्तस्तस्य देवस्य पर्जकः ।॥ ४३ ॥ उद्वत।ऽह ततः कालान्भृता जाता वसोगहे । नृवमणे च तेनाई परदत्ता प्रथमा वधुः ॥ ४४ ॥ दशराक्सदस्राणामुत्तमा तत्प्रभावतः । मान्या च दयिता राज्ञः एजपोत्रसमन्विता ॥ ४५ ॥ अकामादीनश्वरागारे कृत्वैवं पांशुमाजनम्‌ । दुहिताऽहं वसोजाता राज्ञो जातिस्मरा तथा ॥ ४६ ॥ कामात्संमाजेनं इत्वा भविष्यामि न वो तत्‌ । एवयुक्तस्तया राइया प्रहृष्टस्तामथाब्रवीत्‌ ॥ ४७ ॥ समाराध्य सरेशानं सदं त्रिपुरान्तकम्‌ । किमाश्चयं गुणावासे यदेतत्पाप्नवत्यसि ॥ ४८ ॥ ११. इ. षे. गद्रमः। २४ १ ६ सोरपुराणं-- [ एक) नपखाशाध्याये-+ चश्रुषा मेक्षणं चेव्‌ नमनं च पदक्षिणम्‌ । लिङ्कममूर्तेः शिवरयव राञ्यावाप्धिकरं रमृतम्‌ ॥ ४९ ॥ जातिस्मरत्वमेश्वभर विश्वाज्ञानं प्रजासुखम्‌ । अज्ञानाद्वा भयाद्राऽपि दषटैवेह महेश्वरम्‌ ।॥ ५० ॥ नाश्नाऽपि नरकच्छेदः रमरणद्रैवुध पदम्‌ । पजनाद्यस्य निवाणं तमीशं का न संश्रयेत्‌ ॥ ५१ ॥ फलं भ्रसादान्नायेत ध्रवं काटेन देहिनाम्‌ | आधथनां तलखिलान्कामान्सद्यः फलति शकरः ॥ ५२ ॥ शाठ्येनापि नरा नित्यं ये स्मरन्ति महेश्वरम्‌ । तेऽपि यान्ति तरु स्यक्त्वा शिवलोकमनामयम्‌ ॥ ५२ ॥ चराचरगुरोरस्य &भोरमिततेनसः । न कृता येदेढा भक्तिवचितासते स्फुटं जनाः ॥ ५४ ॥ प्रमादेनापि यैः कापि प्रणामः श॒लिनः कृतः कल्पान्तेऽपि भवग्रन्थिने तेषां जायते पनः ॥ ५५ ॥ तावद्‌थ्रमन्ति संसारे शाक्रमोदपरायणाः। नाचयनिि विरूपाक्षं यावदेव श्वरौरिणः ॥ ५६ ॥ इतिदासपराणादि शिवपुरतक्रवा चनम्‌ । ये कुयुः सद्दप्येवं भक्त्या शुण्वान्ति ये नराः ॥ ५७ ॥ व्रतापवासदानेषु तीथसलनेषु यत्फलम्‌ । तत्तेषां स्यान्न संदेह इत्याह परपेन्वरः ॥ ५८ ॥ विनष्टलोभा विषयेषु निस्पृहाः प्रसन्नचिताश्च शिवाचनोद्यताः। व्रजन्ति इभो; परमं सनातनं निरामय यत्वदन्ति सरयः॥ ५९॥ कुं पवित्रं पितरः समुद्ता वसुंधरा तन च पाविता द्वेनाः सनातनोऽनादिरनम्तविग्रहे हदि थतो यसय सदेव इंकरः॥ ६०॥ २५९४॥ ईति श्रीव्रह्मएराणपष्राणे श्रीसरे सृतशषीोनकसवादे सुदेव्युषा- ख्यान नापाष्टाचत्वारसोऽध्यायः ॥ ४८ ॥ कषय ऊचुः-पावेत्याः श्रष्ठुयच्छामा महारम्यं रामहपण। जघान स्म यथा द॑त्यानक्तासुरपरगम्नन्‌।॥ १॥ सत उवाच-पणपस्य महादेवीं इकराधशरीरिर्णम्‌ । महेन्द्राणीन्वरदुतां भक्तानुग्रहकाररेणीम्‌ | २॥ क. य. म्‌. श्च. पि कटमत्च्छ च ज. राय्स्य ¡ 2 फ. ल. ण, ई. दृह्य ५ द्य १५॥ रक्तासुरख्यानम्‌ | | व्यासकृत्प््‌ | १८ पकाक्षरोति विख्याता ब्राह्मी दाक्षायणीति या | उमा हैमवती दुगं सती माता महैन्वरी ॥ २ ॥ आयाऽभ्विका मृडानी च चण्डी नारायणी शिवा । महालक्ष्मीजेगन्माता कालिका मेनकात्मजा ॥ ४ ॥ नानारूपधरा सेवमवती्येव पार्वती । धमेरसस्थापनाथाय निघ्रती दैत्यदानवान्‌ ॥ ५॥ परमात्मा यथा रुद्र एकोऽपि बहधा स्थिवः । भयोजनवक्यादेवी सेकाऽपि बहुधां भवेत्‌ ॥ ६ ॥ आसीद्रक्तासुरा नाम महिषस्य सुता बी | महामायो महावादुहिरण्याक्ष इवापरः ॥ ७ ॥ स व्रिजित्य सुरान्सबोन्विष्ण्वन्द्राप्निपुरोगमान्‌ । त्रखोक्येऽरिमिननिरातङ्कन्धक्र राज्यं प्रतापवान्‌ ॥ ८ ॥ .. तस्थेते मच्रिणथाऽऽसनरद्रात्मानो मदोत्कटः । ॐ त्रयिशद्धिजभ्रष्टाः सहस्ताक्षोष्िणीयुताः ॥. ९. ॥ सिहरकन्धा महाकाया इरात्ानोः पहाबखाः | धम्राक्षा भीमरदष्रश्च कालपाश्ो महाहनुः ॥ १० ॥ ब्रह्मघ्नो यज्ञकोपश्च क्तीघ्रा बाटघ्र एव च। ‰ विद्यन्मारी च बन्धूकः शङ्कुकर्णो विभावसुः ॥ ११४ देवान्तको विधमंश दुभिक्षः क्रूर.एव च। हयग्रीवोऽ्वकणेश्च केतुमान्दरषभो गजः ॥ १२ ॥ शलभः श्षस्मो व्याघ्रो निङ्कम्भो मणिको बकर | सयका विष्षुरो मा काला दण्डश्च केरलः ॥ १३॥ स कदाचित्समासीना देत्यकोटेसमावृतः सदस्यथाव्रवाहत्यान्दानवान्सनरां स्तथा ॥ १४ ॥ मां यजध्वं स्तुवघ्वं च पृञ्याऽहं भवतां सदा । यस्तु देवान्समातिष्टेतस गच्छद्रध्यतां मम ।+ १५.॥ प * घडसंज्ञतपस्तक्योमन्ये चयारछिशारित्यारभ्यर, महाबला इन्यन्तं शब्दजं नस्ति। ६ इसेक्ञितणस्फे र इन्माटीत्यारम्य, एव रत्न्तं शब्दजातं नास्ति । ककि 9 -- क क ---------- -----“- - ------~+---- -- ~ १ च. ज. ध.ऽभ्वत्‌ ॥६॥ दव. ड. च. ज, कवलः ॥ १६॥ १८८ सोरपुराणं-- [ एकृनपजचज्ञाष्यकि- दरानयद्नोपवासांभर त्यक्त्वा देवर्षिदर्दितान्‌ । मरत्यक्षसोख्यान्धुञ्जीष्वं यथेष्टं सुरयोषितः ॥ १६ ॥ इति दैत्यद्रवाक्येण नष्टा यज्ञक्रियास्तदा । नाधीयन्ते तदा बेदा न पूज्यन्ते च देब्रतमः ॥ १७ ॥ उत्सवा न भवतन्त सवेमासीत्तदाऽऽमुरम्‌ । पर्रहीनस्ततो रोको स्टेच्छाङल -इ्वाभवत्‌ ॥ १८ ॥ भमनाशात्सुरेनद्रस्य बलहानिरजायत । ब्रात्वा दीनबटे शक्रं दानवास्तं समाद्रवन्‌ ॥ १९॥ सोऽभिभूतोऽसुरेगोदं स्यक्त्वा राञ्यं च देवराट्‌ । बृहस्पतिगुपागम्य बाक्यमेतदुबाच ह ॥ २० ॥ रक्तासुराभ्यनुङ्गाता दैत्याः कोटिसहस्रशः । आबाधन्ते स्म सवत्र मटर न सैश्चयः ॥ २१॥ न स्थातुमन्र शक्रोमि न गन्तुं तेस्त्वभिदरतः | सवेथा योद्धुमिच्छामि यद्ाग्यं तद्धविष्यति ॥ २२ ॥ नश्यतां युध्यतो वाऽपि तावद्धवाति जीवितम्‌ । यावत्प्रमाष्टं न विधिभीटेऽस्य छिखिताक्षरम्‌ ॥ २३ ॥ जयमाशंस मे ब्रह्मन्यात्स्येऽहमरिभिः सदह । हतं उवलिते श्रयो न तु धूमायितं चिरम्‌ ॥ २४॥ धिक्तस्य जीवितं पुसः शत्रृणामाततायिनाम्‌ । अपकतुमशक्तो यो जीवामीत्यधिगच्छति ॥ २५ ॥ कमायत्तं किङेन्वरयं मदायत्तं च पौरुषम्‌ । तस्मायुद्ध करिष्यामि ध्रुवं भया भविष्यति ॥ २६ ॥ श्रुत्वैवं मधघवद्राक्यं वाचर्पतिरथात्रवीत्‌ , न कारो विग्रहस्याश्र किं कोपेन क्षचीपते ॥ २७॥ न च खेदस्त्वया कायः कायोणां मतिरीदशची । दैवाद्वन्ति भूतानां संपदो विपदोऽपि बरा ॥ २८ ॥ स्वद्क्ति परशक्ति च षाट्गुण्यविदु दारधीः। दष्टं बलोपेताञ्ज्ञात्वा विग्रहमाचरेत्‌ ।५२९ ॥ देश्चकारविदीनानि कमोणि विपरीतवत्‌ । क्रियमाणानि द्यन्ति हबिरमयतेष्विव ॥ २०॥ १६क. स. ग. न्च. वेद्राः पृज्यन्तेनच । २क.स, ग.ज. क्ष, ग्धायाचरुन बिभ्पे +. ९१॥ २१२, ह, च, ज, "ड्वयोनिद्‌।जा। ुश्चिद्रसवादः ] य्यासटृतम्‌ । ९८५ सम्यग्वज्नात्ाख्रा्थों राजा विजयमाचरेत्‌ । सप्ताङ्कराज्यत्राणं च बद्‌ध्वा वाऽरिविनिग्रहम्‌ ॥ ३१॥ कुयोदेवान्यथा नाशुपयाति शचीपते । विश्वासयाति मृतानि न च विश्वसते कचित्‌ ॥ ३२ ॥ द्ि्रिषु योऽन्वियाच्छन्चं स राज्यं महदश्चते। सांभरतं बद्धमूखोऽसो त्वं दे वानवलोकितः ॥ ३३ ॥ अतो युद्धावकाशं ते न पश्यापि शतक्रतो । मत्सहायाश्च ये शुराः शक्तेमन्तो निरुत्सुकाः ॥ ३४ ॥ दुधषोनापि ते शन्रूज्ञयन्त्येव सदा नुपाः । पुराधस्वक्तस्तु पुनराह पुरदरः ॥ ३५ ॥ अभिभतो भृच देत्थनादं जीवितुमुत्सहे । श॒त्रभिवेतेमानस्य मूखेस्य सीनितस्य च ॥ ३६ ॥ व्याधितस्य दरिद्रस्य भ्यो मृत्युन जीबरितम्‌ । किमत्र बहुनोक्तेन योत्स्येऽहं दानवैः सह ॥ ३७॥ नृणां कमेसमारम्मे श्रेयसी &क,चत्तता । रुणदोषाषुमादेतायेकीकररय निचक्षणः ॥ ३८ ॥ कायेमारभते यस्तु तस्य दोषाः पराङ्शुखाः । तावद्धयरय भेतव्यं यावद्धयमनागतम्‌ ॥ ३९ ॥ आगतं तुं भयं दृष याद्धव्यं बाऽप्यभीर्ुवत्‌ । मृतस्य ज.वतो वाऽपि नरस्येह प्रयुध्यतः ॥ ४० ॥ श्रेय एच महधिः स्यात्तस्माद्योत्स्याम्यहं परैः । तयोः संवदतोरेवं ब्रह्माऽऽगत्येद मब्रवीत्‌ ॥ ४१ ॥ मा विषादं कृथाः शक्र शरणं व्रज पार्वतीम्‌ । या जघ्ने महिषं दैत्यं रुर चित्रासुरं तथा ॥ ४२ ॥ स्यो रक्तासुरं हत्वा रवं राञ्यं ते परदार््यति । एवञुक्तवा हारं ब्रह्मा तत्रैवान्तरधीयत ॥ ४३ ॥ शक्रोऽपि त्रिदशैः साधं जगाम हिमवद्धिरिम्‌ । स तन्न गत्वा शबोणीं नियो विगतञ्वरः ॥ ४४ ॥ ब. ठ. च. ज. णतं ङु । २ क. खलन्गर कष. त्वं च पवा" । ११.६०.५१ ॥, म, त्वेनाहं जी" । ४१, ढ्‌, च, स्यते ।९। २.० सोरपुराणे- | एकोनपश्चाशाध्यके- स्तोत्रेणानेन तुष्टाव शिवां हकरवह्टभाम्‌ । शुक्र उवाच-जर्याक्षरे जयानन्ते जयाग्यक्तं निरामये ॥ ४५.॥ जय दोषे महामाये जय तेदश्षवन्दितं । जय भद्र विदेहस्य जयाऽभ्ये त्रिगुणात्मिके ॥ ४६ ॥ जय विश्वभरे गङ्ख जय स्ाथेसिद्धिदे | जय ब्रह्माणि कोमारि जय नारायणीश्वरि ॥ ४७ ॥ जय बारा चाग्रण्डे जयेन्द्राभि महेश्वरि । जय मातमहाटक््मि जय पफावेति स्वगे ॥ ४८ ॥ जय देवि ज्गेञ्ञ्येषठ जयेरावाति भारति । मृगावति जयानन्ते तेजोवति जयामले ॥ ४९ ॥ जयेश्ानि शिवे सर्वे जय नित्ये जयार्चिते। मोक्षदे जय सवेक्नं जय धमाथकरामदे ॥ ५० ॥ जय गायभ्रि कल्याणि जय संध्ये विभावरि । भय दुरे महाकालि शिवदूते जयाजयें |! ५१ ॥ जय दण्डमहायरुण्डे जय नन्दं शिबपमिये | जय क्षेमंकारे शिवे जय ामणि रेवति ॥ ५२ ॥ जयोमे साध्वि मङ्कस्ये ईरसिद्धे नमोऽस्तु वे। जयाऽऽनन्देः महावर्णे महिषासुरघातिने ॥ ५२ ॥ जयानपे विज्चालाक्षि जयानद्धः सरस्वति । जयाशेषगुणावासे जय हत्रासुरान्तके ॥ ५४ ॥॥ जय योगेचि संकल्पे जय बेटोक्रयसुन्दरि । जय श्युम्भनिश्म्मघ्रे जय पञ्न्दुसभवे ॥ ५५ ॥ जय कौशिकि कोमारि जय वाराणि कामदे । नमो नमस्ते शबरोणि भूयो भूयो जयाम्विके ॥ ५६ ॥ जाहि नस्राहि नो देवि शरणागतवत्से । य इमां कीतेयिष्यन्ति जयमालां भवने ते ॥ ५७ | जिविधेरपि दुःखोधेयुच्यन्ते परभश्वरि । सवैपापविनिम॑क्ताः समै्वयसमन्विताः ॥ ५८ ॥ य. ङ.च याजः जः) \क.ख ग.श. गच्छरष्ठे। २, ङ. च. ज, ९ते। ्रा्षिदे। #व. ङ. च. ज हपिसिः। ५१. ड. च, नद्दे प्रिः। &क.ख. ज.. क्ष, ददि शरण्य शरणागतान्‌ । य. ॥ कक्ष <^ ^~ [न पारत स्तुतिः ] व्यासकृतम्‌ । १९१ [१९ भान्ति लोके तथाऽऽदित्योः सर्वरोगाविवाजिताः; । देहावसाने तेऽवश्यं पश्यन्त्येव हि पावतीम्‌ ॥ ५९ ॥ नेन्द्रियाणां विकर्ता यथाऽन्येषां भवेबरुणीम्‌ । देवीलेकं गपिप्याःत रकन्दलोकापारे रिथदम्‌ ॥ ६० ॥ पूनरादत्तिरहितें रवात्रनाप्यान्न सशयः | सृत उवाच-सैवं स्तुता भगवती महेनद्रेणाय पारवती । आत्मानं दक्षयामास र बारंकरणान्वितम्‌ }; ६१ ॥ नमरदरर्याय तामूचुः सु रासते भयनारिनीम्‌ । हत्वा रक्तासुरं दैत्यं पाहि नो महतो भयात्‌ ॥ ६२॥ तेषं तद्रचनं श्रत्वा दत्वा तेभ्याऽभयं ततः । बभृवाद्धतरूपा सा त्रिनेत्रा चन्द्ररेखा ॥ ६२ ॥ सिद्यरूढा मद्यदेवी नानाज्ञस्राक्लधारिणी । सुवक्तरा विंशतिथजा रफूजघ्नियुतेपमा ॥ ६४ ॥ ततोऽम्बिका ननादोचेः साष्ासं परुः । तरया नादेन घोरेण कृत्स्मापृरितं जगत्‌ ॥ ६५ ॥ भकस्पिताऽखिला चोवीं तदा वारिषेमेखला । शेलोततद्धरतनी रम्यां प्रमदेव भयातुरा ॥ ६६ ॥ तेऽपि तत्रासुराः पाप्राथतुरङ्गवलोत्कटाः । सभ्यागविदितद्रत्तान्ताः कालान्तकयमोपमाः ॥ ६७ ॥ रक्षोदानवदेत्याश्च पातारेष्वपि मे स्थिताः | ते सवे एव दैत्येन्द्रं कोटिशरतपुपागताः ॥ ६८ ॥ देवारयसतदा सर्वे सनद्धाथोर्दितध्वनाः | पाटिता दानदेन्द्रेण नानाङ्घ्ाल्लपाणयः ॥ ६९ ॥ तमालालिकुटखाभासा जीमूतध्वानिनेःस्वनाः । युगान्तमिव इुबाणा नानारंकारभूषिताः ॥ ७ ॥ गजघण्ठरयेश्वगरदेयानामय हेषितैः | सिंहनादैश्च शराणां शस्राणां कणितेन च ॥ ७१ ॥ २थनेमिनिनादेश्च कम्पयन्तो बरुधराम्‌ । ततस्ते दानवाः सर्वे देवीं रष प्रहर्षिताः ॥ ७२॥ १के. ख. गर ङ्च. (स भाभान्तिःदुगत्ता॥ ६१॥२क. ८. ग. ज्ञ. न्क सरि दारि ।३व. ड च, "म्पा तद्व च भः | १०. सोरपुरार्ण- [ एकनिपशराध्ययि- आरफोटयन्तः पटहान्भेसीजनरिणीमुखान्‌ । अनेकान्वादयन्तःऽन्ये शद्खदप्रुटिण्डिमान्‌ ॥ ७३ ॥ मनोजयेदेथेञत्यैगजेद्ाचटसंनिभेः । अन्धविचित्रैरारूढा धिरेजुरत्यषुगवाः ॥ ७४ ॥ एवमे समाजे तां मवानीं त्रिदश्ारयः। से एव समाजध्ुः शवाणीं सवैतोयुखीम्‌ ॥ ७५ ॥ बाणेनानाविपैषेरियैमदण्डोपमेः शितेः । कुटारचक्रपरञ्ुमुसलाद्कुशखाङ्खलः ॥ ७६ ॥ .. पारतोमरश्मलेधं दण्डपष्टिशमुद्ररेः | पारघप्रासरक्तयष्टिशतध्रीकण(पाद)पीपरेः ॥ ७७ ॥ आयोशुडेभेशुण्डीभिथक्रङुन्तगदादेभिः। छादयन्तो महादेवीं सिहनादान्विनदिरे ॥ ७८ ॥ सा हन्यमाना रोपण जउवाट समरेऽभ्विका । अग्रसत्साऽय शवाणा शक्ञास्ाण सुराद्रषाम्‌ ॥ ७९ ॥ शलेन्द्रतनया देवी स्तूयमाना सुरपिभिः | धुयुपे दानवैः साधं मरह्मसमरदुर्दिने ॥ ८०॥ ते हन्यमानाः पावैत्या तामेवाभिमद्ुः । परिपूर्णं यथा काटे शलभा जातवेदसम्‌ ॥ ८१ ॥ सेका भद्रवतां तेषां बहूनामाततायिनाम्‌ । दधार वेगं स्यैषां मरुतामिव पवतः ॥ ८२ ॥ पावेतीशस्निभिन्ना दैत्यास्ते क्षतजेक्षणाः | आिङ्कग् शेरते क्षाणीं रते कान्तापिव पियाम्‌ ॥ ८३ ॥ मण्डटीकृतकादण्डां ददृष्ुश्वाम्विकां तदा । मृत्युजिह्लोदिताकारां प्राणकपेणतत्पराम्‌ ॥ ८४ ॥ जघ्नुस्ते कोटिश दैत्याः पावती समराङ्कणे । हकारेण निनादंन पातयन्ती सहस्रशः ॥ ८५॥ भचिच्छेद रणेऽरीणां शिरांसि निर्तिः शरैः । देदीकःमुकनिमुक्तेर्दिव्येनानाषियैः शरैः ॥ ८६ ॥ दहनन्तेऽसुरस्प्याने तृणानीव दवाभिना । सिंहवेगानिरोदधरताश्रुणयन्ती महारथान्‌ ॥ ८७ ॥ १क ख.ग क. श्डरनेः। २च. क्षमितक्षणाः | २५ णनम्‌ ] व्यासङृतम्‌। चंवषं शरवषीणि युगान्ताम्बुदसंनिभान्‌ । गजवाजिरथानां च द्रवतां पततां तथा ॥ ८८ ॥ दैत्येन्द्राणां च भारेण श्व॑सतीव वसुंधरा । समुत्थितं रजो घोरं संस्पृदयार्ेन्दुमण्डलम्‌ ॥ ८९ ॥ गजाश्वदैत्यरक्तोयेः भशचान्तिमभमत्ततः । भरावरत॑त नदी तच्र श्नोणितोदतरङ्किन्णी ॥ ९० ॥ हयमत्स्या गजग्राह चमकूमोस्थिसंकुला । महारथमहावता पताकाछजफेनिरा ॥ ९९ ॥ वहन्ती यमरोकान्वं देत्यासुरतटटुमान्‌ । तदधं च बभो शीघ्रं शसखराखक्षतकंधरम्‌ ॥ ९२ ॥ गलदुधिरफेनोधं घूणिताण्चसेनिमम्‌ । वध्यमानं स्वकं सेन्यं दृष देव्याश्च विक्रमम्‌ ॥ ९३ ॥ रक्तासुरोऽभ्युवाचेदं सेनिकाञ्ातविस्मयः । हन्यतां हम्यतां शीघं भवान काटसनिभा ॥ ९४ ॥। परिष्त्य रथेनागेदैयेभैव पदातिभिः । दानवेश्वरवाक्येण ततरते तस्य सेनिकाः ॥ ९५ ॥ त्यक्त्वाऽत्मानं महात्मानो देवमासबरान्विताः । धूम्राक्षपयुखा धीराः षोडरैव महारथाः ॥ ९६ ॥ शरशक्तिगदाश्टेस्ताडयन्तोऽम्बिकां रणे । म्वूसन्त इव नागेन्द्रा; प्रञ्वरन्त इवाप्नयः ॥ ९७॥ जम्भन्त इव शादखा गजंन्त इव तोयदा; । युयुधुरते स्थिरीभूता विविधायुधयोधिनः ॥ ९८ ॥ नृत्यन्तीव च स्द्राणी सूनं भाति महाहवे । पावेती चण्डकोदण्डनादापूरितदिङ्घुखी ॥ ९९ ॥ पटटिशाभिहतान्काशिन्मुसखोन्मयितारतथा । सारोहान्पातयामास गजानश्वांश्च कोरिश्षः ॥ १०० ॥ कालपाशरिरष्छिरवा साधेचन्द्रेण भासुरम्‌ । गदया भरममाथाऽऽश्य देवान्तकमहाहनुम्‌ ॥ १०१ ॥ --~--------~----+~ ~~~ ९९३ क. खल, ग, इय, श्वसित) । २क. ख. ग. क्म. प्परस्थरमाः। चष. ग, मृभ्भ। १९४ सोरपुरार्ण-- {[ एकोनपशाराच्याये- ब्रह्मघ्रस्यासिना कायार्पातयामास चाम्बिका ] धूम्राक्षं कालदण्डेन व्ण क्रूरमेव च ॥ १०२॥ यत्नदषरं यत्नकोप॑ विधम च चमूपतिम्‌ | गोद्राननन्यासचिशूेन जघान परमेश्वरी ।॥ १०३ ॥ सशङ्कुकणेदुभिक्षविश्ुन्मालिविभावसून्‌ | दुबौरपौरषां शक्र चक्रेणोत्कृत्तमरतकान्‌ ॥ १०४ ॥ रक्तासुरायुजी चोभौ महाबलपराक्रमो । कूष्पाण्डञयुभकाषो तु जघ्रतुमुश्चलाश्पभिः ॥ १०५ ॥ महाबलो महाकायौ घोरौ तत्र महासुरी । शरेराश्षीविषाकारेनेधानाथ तदा द्विजाः ॥ १०६ ॥ ततः स्रीघ्रोऽभ्यधावत्तां दृष तौ विनिपातितो । तमप्यपातयद्भूमौ खड्गेनामिष्तं सषा ॥ १०७ ॥ घण्टकश्चाय देत्येन््रो भिरीन्द्रसदज्ो बरी । परिधेणाऽऽयसेनाऽऽजौ देवी करद्धोऽभ्यताडयत्‌ \ १०८ ॥ ततः सपरिधश्चासौ देव्याः करतखाहतः | स पपात तद्रा भमो वजाहत इवाचरः ॥ १०९ ॥ प्रापाञ्चिको महावीदुधक्रीकृतश्षरासनः । शक्त्या दग्धतनुत्राणा जगामान्तकमन्दिरम्‌ ॥ ११० ॥ अष्टादशेवं दुधषोनिहत्यासुरसेनिकान्‌ । सानन्दा विननादोजैः सवतकप्रनोपमा ॥ १११॥ जघान दानवानीकमकाऽनेकस्वरूपिणी । विद्त्सपातनिहादा तरिद्ुत्सपानचश्चला ॥ ११२॥ पातयन्ती चचाराऽऽनौ साऽसुरे्रमहाचम्‌पर्‌ । तत्रातुख्श्च तुमुलो नादा वाध्येषु स्रषु ॥ ११३२ ॥ वभूव येन ब्रह्माण्डमकराण्डाङुटतां ययो । जघानेवं चतुःस त्रिदशेक्िदश्रैषाम्‌ ॥ ११४ ॥ अक्षोहिणीसदस्ाणि तयश्विशञःसुरेष्वरी । एकर््रिशत्सदस्राणि शतान्यष्टौ च सप्ततिः ॥ ५१५ ॥ सालुगानां सयोधानां रथानां वातरहसाम्‌ । संख्येवेषा गजेन्द्राणामक्षोदिण्यां मदोजसाम्‌ ॥ ११६ ॥ "पणी परिणी सीः म -----^---~ ० --- ~ --ज ०० क.यिषयनकाकन १. ट च्‌. ज्‌. स्रः | परव्यसुरयुद्धवणनम्‌ | र्यासकृतम्‌ | १९५ त्रिगुणं चतुरद्खगणां पञ्च स॑व परदातिनाप्‌ ¢ कचिद्रथरिथता सेव पिविधायुधधारिणी ॥ ११७ ॥ जघानासुरसेन्यानि हयहरितगता कात्‌ । काच मदहिषारूढा हषमे च रिथता कचित्‌ ॥ ११८ ४ वेताः प्रेतभूतेश सेच्छासैटेताऽद्वुतः ॥ ११९.॥ कवन्धनृत्यसंङुले ह्रुग्वसास्थिकरदमे रणाजिरे निश्चरास्ततो प्रेरजुरूजिताः । शुगालश्घ्रवायसाः परं प्रपानमादयुः क चितपरेतयावकाः प्रतीतश्णिता. वसु; ॥ १२० ॥: फचित्पिनाकपाणयः पिच्ाययष्चराक्षसाः परत्यं चाखना पितृन्समचयन्नथाऽऽमिषेः गजाम्नसंस्तुरङ्गमान्मन्षयन्ति निषरणा- रतदोडपेस्तथाऽपरे तरन्ति शोणितायगाम्‌ ॥ १२१ ॥ इति भगाटस॑गरे सुरारिसपरसङले विराजतेऽम्बिका धसुःकससिश्चूलपारिणी ।. गजेन्द्रवुन्दमदिनी तुस्ङ्कःयुथपोथिनी महारथोधघातिनी सुरारिसेन्यनारिनी ॥ १२२॥ ततथण्डिकाचण्डकोदण्डञक्तदिंवादहारिणां कोटयो तथाऽष्टौ | इताः पि राक्षसानां च ठक्नास्रयस्िद्दष्टादशेषात्र कोटयः । १२२ ।४ ततो दानवेन्द्रं रणे तभेयन्ती यिखासोट्टसद्भाहृविन्यस्तक्षखा । ननतीप्रमेयमरभावा भवान महेन्द्रादिदेवान्धद। हषेयन्ती ॥ १२४ ॥ हयग्रीषयख्याः प्नदत्यसघा. दर वाव्र्िष्ठा महारोद्ररूपाः नपरकृत्य रक्तासुरं तेऽस्यधपवन्रणे पावती ताडयन्तोऽस्पृगै: | १२५॥ सथ्रुद्धत्य नेत्राणि किंचिद्धसन्ती द्विषरसन्यसघाने सा सदरन्ती । न्यञ्चुश्चत्ततोऽस्राणि दिग्यानि देवी नदर्स्वायतूर्येषु खेऽनन्तस्वा ॥१२६।४ ततो गिरीन्द्रनाऽयेणां चक्रे सन्यानि भस्मसात्‌ । रक्तासुरमथाभ्येत्य शस्राञ्धृतपाणिनम्‌ (१) ॥ १२७ ॥ पादाक्रान्त्यानतभुवं संक्षोभितजगच्रयम्‌ । मण्डलीदरतकोदण्डं गजन्तं काटमेघवत्‌ ॥ १२८ ॥ शरवषाणि गुश्वन्त पावती तमुवाच ह । कूत्वोपतापं देवानां जीदन्काद गमिष्यति ।॥ १२९. ॥ १९६ सोरपुराणं- [ एकोनपष्याशाष्पकि दुषटेत्युक्त्वाऽअथ सा देवी शरेनाभिहनदृदि । - संभिन्नहृदयो दैत्यो मूर्तिं चक्रे सुदास्णाम्‌ ॥ १२० ॥ रक्तबिन्दुसमो दैत्यो देषी व्यामोहयन्निव । जगामनिकरूपोऽसौ निहतोऽम्बिकया रणे ॥ १३१॥ रक्तासुरोऽपि निधनं गत्वा तिदशेकण्टकः । पपात युनिकश्षादृखाः प्रञ्वटज्ज्वरनोपमः ॥ १३२ ॥ हाहाकारं पकुवांणा दैत्यास्तेऽथ प्दुदुषुः । केचिध्िष्टा भयत्रस्ता पिसष्टायुधजीषिताः ॥ १३३ ॥ केचित्सथुदर षिविद्यरन््रीन्शेचिच दानवाः । केषिर्लुधितमूधानो नभ्रा भूत्वा वनेऽषसन्‌ ॥ १२४ ॥ दयाधर्ं ज्ञबाणाश्च निगरम्थत्रतमाभिताः । केचिस्माणपरा भीताः पाखण्डव्रसमांभिताः ॥ १३५ ॥ हेतुबादपरा मृढा निःशौचा निरपेक्षकाः । असुरस्य जनस्येते क्षपणा इव छक्षिताः ॥ १३६ ॥ ते चाद्या्पीह श्यन्ते खोक क्षपणकाः किल । अहेन्तथ तथेवान्ये शिवक्षास्विष्क ताः ॥ १३७॥ मन्तौषधप्रयोभेश् जनवश्चनकारफाः । सथ्चुत्पत्स्यान्ति दैत्याश्च घोरेऽस्मिन्वे कटो युगे ॥ १३८ ॥ शिक्तं कमेयोगे च द्विषन्तथ इुयुक्तभिः । देव्याः कोधामिना दग्धा वेदमागेषिनिन्दकाः ॥ १३९.५ शास्यन्ते नरकामग्रौ ते निःशेषाः पापकर्मिणः! न दृष्टा निष्कृतिस्तेषां शासेषु प्रमापिभिः ॥ १४० ॥ रराजाचिन्त्यमाहातम्या चिद्रूपा परमेश्वरी । हत्वाऽरिं जगद श्वं द्वा सयुचिशतवे ॥ १४१ ॥ जगामादशचनं देवी ्यक्ताव्यक्तस्वरूपिणी । शक्रोऽपि तां प्रणम्याथ सका विश्वरूपिणीम्‌ ॥ १४६२ ॥ # कव पंज्ञतपस्तकथापिवुं श्लोकाधं न दृयते । कक ~ ~ ~~ = ~ ------- ------* ~~~ ~~ ~ ~~~ ~ --~~ ~ ~ ~ ~ ~ - ~~~ ~ ~~न --~-----~------~- ~ --- भो काक १. इ. च. (दनन्धनः। परक खे घु. मस्थिताः ५१२३५५२ क. ल्,म्‌. प, ` सश्च क" | उस्कानवमात्रतम्‌ | न्यासछृतम्‌ । १९अ प्रययी विबुधैः सार्धं स्वां एरीममरावतीम्‌ ॥ १४३ ॥२७३८ हति श्रीद्रह्मएरणोपरराणे श्रीसौरे सूतशौनकसंवादे रक्तासुर- वधकथनं नामेकोनपश्चाक्षोऽध्यायः ॥ ४९ ॥ सुत उवाचं-अथोपविश्य सुरराट्‌ पूज्यमानो वरासने । अष्सरोगणगन्धवैसिद्धविच्ाधरेरगेः ॥ १ ॥ सहस्रायुचराणां च देवतानां महौजसाम्‌ । निजेराणां ज्रयसविक्ञत्कोटिभिः परिवारितः ॥ २॥ सोऽभिषिक्तस्तदा स्वहस्पतिपुरोगमेः । तरेरोक्येऽस्मिन्पुनः शक्रशकरे राज्यमकण्टकम्‌ ॥ २ ॥ समाजग्मुस्तदा दरष्ं भाप्तराज्यं सुराधिपम्‌ । युनयश्ाङ्खरा दक्षवसिष्टक्रतुगोतमाः ॥ ४ ॥ पुस्त्यपुखहागस्त्यविग्वामित्रात्रिकौनकाः । जमद्प्निभरद्राजमृगुभागुरिगाटवाः ॥ ५॥ ऋः श्ाण्डिल्यदुवांसोगगंजेमिनिनारदाः । दात्युहोहालवाभरन्यशषरभङ्कनिक्षाकराः ॥ ६ ॥ परीचिच्यवनोत्त्न्कात्यायनपराशराः । संवतेशङ्कटिखितदेवभागदुषेणकाः ॥ ७ ॥ त्रिते भ्ययवक्रीतन्वेतकेतूपमन्यवः । श्ाकटायनकोण्डिन्यकचग्रतसमदासिताः ॥ ८ ॥ देवरातथ जाबालि हीरीतशैव करयपः । वृहदश्बाम्बिफोतथ्या जातृकण्येः पराशरः ॥ ९ ॥ पेठीनसिव्यौघ्रपादो बीतिहोत्राश्रलायनौ । शातातपो मधुच्छन्दा ऋचीकक्रतुदेवलाः ॥ १० ॥ वामदेवश्च पेत्रेयमाकंण्डयपुरोगमाः । फष्णाजिनोत्तरीयास्ते जटिला भस्मभूषिताः ॥ ११ ॥ रुद्रा इव महात्मानो वेदषेदाङ्खपारगाः ! तानागतान्सुसंपूज्य एूतासनपगिग्रहान्‌ ॥ १२॥ * घडःचजक्ञितादरपुस्फेष्वयं श्छोको न विदयते । १. ड. च. (च । तदोप 1 २क. ख. ग. क्ल. ्दाः । दारम्भषङकर्वा | ३ क. स. ग, क्ष, "सुषान्धवाः॥७॥४ १, च. ज. 'रावपुः॥ ९५ १९८ क्क = ¬ ~ न्न = "नन ~ ~ ---- च्चिर । सौरपुरार्ण- [ याराष्य- ब्रह्मकल्पाठरेषीन्सवान्पपच्छदं पुरदरः कथमाराध्यते देवीं वरदाऽचककन्यका ॥ १३ ॥ ते धन्यार्ते कृताथास्ते येः सम्यक्पनिता शिवा । यस्याः प्रसादाद्धर योऽपि रार्यं प्राष्ठमिदं मया ॥ १४॥ भवान्याः. सवेमेवेतद्रकुम्हथ सत्तमा; । ते चेवयुक्ताः शक्रेण मुनयो मुनिपुंमवाः ॥ १५॥ प्रत्यूचुरतां नमस्कृत्य श्चवार्णी हिवरूपिणीम्‌ । ते धन्यास्ते कृताथाश्च साधवस्ते शचीपते ॥ १६ ॥ भक्तया यजन्ति ये नित्यं पतीं परमेश्वरीम्‌ । कुवेन्तोऽपीह कमाणि चण्डिकापिंतमानसाः ॥ १७ ॥ सूयोज्षव ईव जाने बाध्यन्तेऽत्र किल्विषे । आयुरारोग्यसीख्यानि सौभाग्यं च वरख्ियः ॥ १८ ॥ भवन्ति तेषां ये निर्यं स्तुवन्ति. परमेश्वरीम्‌ ¦ सवत्सरास्तथा मासा विफला दिवसाश्च ते।॥॥ १९ ॥ नराणां विषयान्धानां येषां गेहे न पावैती । यत्र यत्राच्य॑ते देवी वरदा परमेश्वरी ॥ २० ॥ तजर तत्राक्षयं पुण्यं स्यादित्याह प्रजापतिः | नामोचारणमात्रेण यस्याः प्षीणाघसचयः ॥ २१ ॥; भवंत्यवाप्तकरयाणः करतां नाऽऽराधयेच्छिवाम्‌ । पशुभिर्त्विह तुल्यास्ते मृदवो ते शवा इव ॥ २२॥ ये मृढा नाचेयन्त्यार्य पावेतीं परमेश्वरीम्‌ । आचेन्त्यां सत्स्वरूपां तां शाश्वती विश्वतादुखीम्‌ ॥ २३ ॥ ये यजन्ती धन्यास्ते शिवां स्वगोपवगेदाम्‌ । सपस्तीथेपरदानेश्च य्गेवौ बहुदक्षिणेः ॥ २४ ॥ न तां गतिं छभन्तेऽत्र यां स्तुत्वाऽचखकन्यकाम्‌ । सवौन्कामानवा्चोति यान्यानिच्छति मानवः ॥ २५.।४ व्रतोपवासपूजाभिः समाराध्य महेश्वरीम्‌ । व्रतेन येन देवेन्द्र प्रसीदत्याश्चु पावती ॥ २६ ॥ "५ = न == -* ~~~ ~ न ता न भ 0 म = 9 € शभ ~ १९ क. ख. ग. द्य "५ मिश्र ।२क.ख. ग. वङ.ज. क. इवाजाः ३ क. ख, ग. ह "्चय्ाः॥२१॥ ४ क.ख. ग. इ. भवनत्यवाप्तकलपाणाः क व, &,+ च्च्‌, अज, | ह त वन्पाः [य 1 0 । ५.व, &@, च, च, ते उल्कानत्रये रतम्‌ ] व्यासकृतम्‌ । १९.९ यच्चोल्कानवमीसं्नं शृणु सवेफटप्रदम्‌ ] तस्यां नवम्यां चवण महिपादीन्महासुरान्‌ ॥ २७॥ जयान समरे सक्र तेन सा नवमो भिया) अश्वयुक्टुक्कपक्षस्य नवम्यां प्रयतारमवान्‌ ॥ २८ ॥ स्लात्वाऽभ्यस्यं पितन्देवान्मनुष्यां च यथाक्रमम्‌ । यजेत्पश्चान्महादेवीं महिषासुरघातिनीम्‌ ॥ २९ ॥ पुष्पेधृपेश्च नेवेग्रेः पगोदपिफलादिभिः । भक्त्या संपजयिस्येयं रतुत्वा संप्राथेयेत्ततः ॥ ३० ॥ मनत्रेणानेन इत्रारे भखावान्परयतो व्रती । ५ महिषच्चि महामाये चायुण्डे यण्डधातिनि ॥ ३१ ॥ द्रग्यमारोग्यविजयं देहि देवि नमोऽस्तु ते। भृतत्रेतपिज्लाचभ्यो रक्षोभ्यश्च महेन्वारि ॥ ३२ ॥ देवेभ्यो मारुपेभ्यथ भयेभ्यो रक्ष मां सदा) सवेमद्खनटमाङ्कस्ये शिवे सर्बायसापिके ॥ ३३ ॥ उमे ब्रह्माणि कोमारे विश्वरूपे परसीद मे । कुमारोभजायित्वा वा कु गदाच्छादनाहभिः ॥ ३४ ॥ यथावणे कुमारीश्च भोजयित्वा क्षमापयेत्‌ । नव सक्ताय एकां वा चितवित्तारसारतः ॥ ३५ ॥ श्रद्धया पीतमाोति देवी भगवती शेवा | अनेन विधिना वर्ष मासि मासि समाचरेत्‌ ॥ ३६ ॥ ततः संवत्सरस्यान्ते भाजायरवा दुमारिकाः। वस्ैराभरणेः पृञ्याः परणिपरय विसजेयेत्‌ ॥ २७॥ # सरक्मशृङ्कां गां दद्यारसुदेभाय सुरानाम्‌ | नरोवा यदिवा नारी व्रतमेतःकरोति च ।॥ ३८ ॥ उस्कावत्सा सपत्नीनां तेजसा भाति भूतले । श्रीमहानवमीत्येषा स्याता सुरपतेऽधुना ॥ ३९ ॥ य ६ डस ज्ञि-पस्त्कष्वयं श्टाको न विधते । =~ = ०) दः [1 [पणी (म 1 जच = १क.ख. ग. क्ष. ररे तवते ।२क.ख.ग. इ, गदिकः; भः । २क.ख.ग. ज, प्त, "ण्डमाष्टतिे । ४ व. ड. च. ज, ^मोनमः। भ | ५ कर. ख. ग, ब्ल. वर्णः ९८०० सीरपुरा्ण- [ पश्चशाष्यावे- सवैसिद्धिकरी पुण्या सर्वोपद्रवनाशिनी । नाऽऽध्यात्मिकं तस्य भयं दैवं स्यान्नाऽऽधिभोतिकम्‌ ॥ ४० ॥ रक्षत्येव सदा शक्र सवौपत्सु च चण्डिका । शान्तिपष्टिकरी पुण्या पुजारोग्याथलाभद्‌ा ॥ अनुष्ठेया सदा पुभिशतुर्वगेफला्थिभिः ॥ ४१ ॥ यदछद्मनाऽपि कुरुते व्रतमेतदित्थं चण्डीपियं सुरपते मुनिसिद्धुष्म्‌ । रुद्राङ्नाङरवराकृलितं विमान मार्य याति स सुखेन शिवस्य लोकम्‌ ॥ ४२ ॥ शूलाग्रभिन्नमरिषासुरपादपीग- मुत्वातखड्ग राचिराङ्कद बाहुदण्डाम्‌ । येऽभ्यचयन्ति हि तु नक्तभुजो नवम्यां दुगौर्िदुगेगहनं न विङन्ति मत्यः ॥ ४२ ॥ अन्यद्यदाह कपिखो भगवान्पहात्मा मेरो च दैत्यगुरवे भगुनन्दनाय । तत्वं शृणुष्व सुमना मघवन्महान्त- माराधनं कियदपि निजगज्जनन्याः ॥ ४४ ॥ या कामधेनुसदशी कट भक्तिभाजां या कर्पपादपसमा सुकृताथिनां च । चिन्तामणीत्यवगता धनरिप्स॒भिवां कस्मान्न तां भगुसुतात्र यजन्ति गोरीम्‌ ॥ ४५ ॥ ये तां स्मरन्ति निगंडेरपि बद्धपादा न्याघ्राहिचौरगरपवह्विभयेषु दुगोम्‌ । तेषां न किंचिदपि श्रुमरयं नुरणां स्या- दवद्धास्तु शक्तिभुषरभ्य सुखं कभन्ते ॥ ४६ ॥ हे भागैवायं गिरिजाप्रणतिप्रसादे देवं निरुद्धमपि न प्रभवत्यवश्यम्‌ | आसन्नमेघसमयां वनराजिपुचे- ग्ीष्पोऽपि पह्टवचयोपचितां करोति ॥ ४७ ॥ १क.ख.ग. द्य. ननाश । २क.ख.ग.ज. न्ष, न्दी धन्या प । १२४.अ, नानं परह । ४ घ.ङ, जय्ये च दुः। मिरेज चनमाह.स म्‌ | व्यासदरवम्‌ । २.१ धात्रा खहरतछिशिताणन रखाटशट देवाक्षराणि दुरितेकनिबन्धनाने | गोरीमसादजानितेन जनः समरद-. -. ` स्तान्येकतः सपदि माजेयतीति चित्रम्‌ ॥ ४८ ॥ ते संगता जनपदेषु धनानि तेषां तेसां यश्चांसि न च सीदाते बन्धवः । धन्यास्त एव निभृतात्मजभृत्यदासा येषां सदाऽभ्युदयदम गिरिज पसना ॥ ४२. ॥ य; ारयेदरपवाकसिताभ्रगोः तद्रोपरं च सुधयऽऽयतन्‌ भवान्याः 1 चन्द्रावदावभवने विरले च सौख्यं राज्यं भियं च शपि कामञ्ुपेति सत्यम्‌ ॥ ५० ॥ ये कारयन्ति भवनं भृगुनन्दन ऽऽया शक्त्या सुवण्णरजतायस्वामरशेखम्‌ 1 सामन्तमोलिमणिरस्मिसुञ्ञवले ते | ॑ सिंहासनेऽङ्गदकिरीटभूते रमन्ते ॥ ५१ ॥ ४ ये सेरुमूध्न सुरसघकृताभिषेकां पश्चामृतेभिरिस॒वामभिषेचयनित | चे दिन्यकरल्पमनुभूय सुन्द्रराज्यं राज्यायिषेकमतुरं पुनराप्ुषन्ति ॥ ५२ ॥ ये दे वदा समख्योद्ध वचन्दनन . ये कुङ्कुमेन च रिवाश्रुपटेपयान्त | ते दिव्यगन्धपट्वाससुमन्धदेहा नन्दन्ति नन्दनवनेषु सहाप्परोभिः ॥ ५३॥ देव्यश्च पञ्चकरवीरकजातिपुष्- गारी श्रुभरयुदिनं नयु येऽचंयन्ति । ते भूतले नरपतित्वमवाप्य योगा- दास्यन्ति सोख्यमचिरेण परां च सिद्धिम्‌ 1 ५४ ॥ आमोदिभिमेस्कयुप्पसुगन्धेधृपे येखोकनाथदप्ितामिह धूपयन्ति । न क. ख.-थ, क्य ति सत्यम्‌ । २ व, "च. रज्या । १ च. छ. नऽ भक्त्पा ॥ कृ. ख. ग, द्ध धप [~ ६ द सोरष्राणं- [ प्चशाष्यये- कपररसारसमगन्धवराः सुरामा आलिद्खग्यान्ति दयिताः सुरराजल्मकं ॥ ५५ ॥ दोधूयते कनकदण्डविराजितेश सच्चामरेः प्रचलकुण्डटसुन्दरीभिः। दिष्याम्बरसखगनुखेपनमुषिताङ्खःः कृत्वा मृडानिभवने वरवसपएजाम्‌ ॥ ५६ ॥ दे दीप्यते स कनकोञ्ज्वलपद्मराग- रत्नपभाभरणहेममये विमाने । रिन्याङ्खनापरिवृतो मनसोऽभिरामः परज्वास्य दीपममटं भवने भवान्या, ॥ ५७ ॥ यो जागरं गिरिसुताभवने ददाति चैन्रोत्सवादिदिवसेऽभ्याधि तुयैनादम्‌ । बीणामृदङ्मधुरस्वरभाषिणीभिः संगीयते स हि ठृशेदरिर्विनरभिः॥ ५८ ॥ कुवन्ति ये सदुपटेपनवासचित्र समाजनं गिरिसुतायतनेऽनुरक्ताः । युक्ताकलापमणिकाश्चनमित्तिचित्रे- वैदूर्यकुटिमतले भवने वसन्ति ॥ ५९ ॥ दद्याच्च यः परमभक्तियुताो भवान्या घण्ट.ितानमथ चामरमातपत्रम्‌ | केयूरहारमणिकुण्डलँमण्डितोऽसो रत्नाधिपो भवाति भृतखचक्रवतीं ॥ ६० ॥ अभ्यचयन्ति विधिवद्विविधोपचारे- गन्धवैसिद्धविबुधरतुतपादपद्माम्‌ । भक्तया प्रहृष्टमनसः प्रणमन्ति देवीं त भूरभैवःसवमहिमा्ष॑फला (१) भवन्ति ॥ ६१ ॥ गायन्ति ये गिरिसुतां च विलोकयन्ति ध्यायन्ति बवाऽपरधियशथ्च शिवां स्मरन्ति । गोरीमुमां भगवतीं जगदेकदेवी ते वै भ्रयान्ति परमं पदमिन्दुमोटेः ॥ ६२ ॥ १क.ख.ग.ज. स. 'टभूषनोः। २१. ६.च.छ, ज. फका। फिरिजाचैनमादात्मम्‌ ] व्यासङृतम्‌ | २०३ देवीं समस्तथवनादिषिविन्रदेहां सुयाभरेचन्द्रनयनापमेह काटवक्तराम्‌ दीघाष्दिग्युनचयां मृदु भावहासां यऽभ्यचेयान्त हृदि इन्त त एव धन्याः ।॥ ६३ ॥ द्ष्वाकुपूरुपृथुराधवधुन्धुपार- माधातृ््हयययात्यजमीढमुख्येः आरोग्यसंततिधराजयसोख्यदुन्धेः संपूजिता भगवती मनुजेभवानी ॥ ६५ ॥ योगेश्वरी वेदवतीं भवानीं ब्राह्मीं कुमारीं सुभगां च वाणीम्‌ । नारायणीं हेमवतीमनन्तां विश्वादिभूतां मज भागेवाऽऽयाम्‌ ॥ ६५ ॥ यशांसि विद्याः सुखमध्य॑पायुर्विंभूतयः पुष्टिरनथदानिः तद्धक्तिभाजां भविनां विषुक्तये भवन्ति योगानुगताः समाधयः ॥६६॥ नीचोऽपि मन्दमतिरत्पकुखोद्धबोऽपि भीरुः शटोऽपि चपलोऽपि निस्थमोऽपि । गोरीपदाग्जयजनाथमिहोयतश्च संदृश्यते नु सरैरपि गौरवेण ॥ ६७ ॥ तावत्करृताकृदमपि प्रतिधातमेति फमोर्नितेन विधिनाऽपि कृतोचमेन । आयोपद्‌म्बुजरजो बिरजः प्रणम्य यावन्न वत्स शिरसा धियते जनेन ।॥ ६८ ॥ विदा तपः कुलजनिविषेधं च शिल्प शौय मतिश्च विनयस्तु विदग्धता च । एते गुणा गुणवतां परमे च भद्रा गोरीपरसादरदितस्यं तृणी भवन्ति ॥ ६९ ॥ तावन्न सिध्यति रसा न रसायनानि मन्ना महोद्यफला बरिलसत्वादाः । ष्षिश्यन्ति साधकजना शरु वर्तिकाश्च याचन्न तुष्याते कवे वरदा भवानी ॥ ७० ॥ १क.,ख °तिनयाश्चय०। २क.ख.ग.घ.ज. क्ष. योभी 1 ३क.ल.-ग. ज. क्ष. ती मानी ।४ क. ख. ङ. य. द्य. होप ।५ च. (मंच म्ढे 1 २ € प. श्य भते भ^ | ७ क. ख. ग. ज्ञ, 8 बाति । २०४ सोरराणं-- [ एकपञ्चदाप्याये- गोप्राह्मणाचनपराश्च रताः धर्मे | ये मद्यमांसपिषुखाः शुचयश्च शवाः } सत्यभरियाः सकटभ्‌तहिते रताश्च तेषां च तुष्यति सदा सुमते मृडाना ॥ ७१ ॥ भूतादिमुतां विषयेन्द्रियाणां परां तथाऽन्तःकरणात्मरूपाम्‌ । सदाऽक्षयां कायमनोवचोभिः सैचिन्तयाऽऽयी सकायेदत्रीम्‌ ॥७२॥ अजामकां लोरितशयुद््वणा बह्वीः प्रजाः ख्जमानां सुरूपाम्‌ । अजो देको जुषमाणोऽतुशेते जहात्येनां सक्तमागापनीऽन्यः ॥ ७३ ॥ प्रभावमेतं त्रिजगज्ननम्यास्तवादिते भागव वेदगुद्यम्‌ । श्रोतुं यदिच्छा तद्दीरयस्व तिपरेषु क्रं वाऽकथनीयमासिति ॥ ७४ ॥ दाण्वान्ति ये वाऽथ पठन्ति मत्याः स्तवान्विताख्यानामिदं मवान्या; । शेक्त्वाऽक्तयान्कापसुां अ तेऽत्र भरयान्ति रभो; परमं पदं च ॥ ७५ ॥ सुत उवाच-एवं मुनीनां गदित भवान्याश्चारितं शमम्‌ । श्रता पुरदरः श्रामान्मक्त्य षरमया प्रजाः ४५ ७६ ॥ आराधयामास तदा पावती परमेश्वरीम्‌ । घरांश्च पिविधाष्न्धवा चक्रे राञ्यमद्ण्टकम्‌ ॥ ७७। २८१४६ इति श्ीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे पावती- परभावकथनं साप पञ्चाशोऽध्यायः ॥ ५० | षय सचः- तिथीनां निणेयं सूत प्रायश्चित्तविधिं तथा । वक्तुमहास चास्माक व्श्ासाक्रष्य पहामते । १॥ मत उवाच-शुणुध्वमुषयः सरवे तिथीनां निणेयं परम्‌ । अनिर्णीतायु तिथिषु न किंचित्कमे सिध्यति ॥ २॥ भ्रोतं स्मा व्रतं दान-यच्वान्यत्कमे वेदिकम्‌ ॥ निर्णीतासु (तिथिष्वेव कम कुवीत नान्यथा ॥ २ प्रायः प्रान्तञ्ुपौष्यं स्यात्तिथद वफटप्युमिः । मूं हि पितुतुष्ठवर्थं पिच्य चोक्तं मह.चमिः ।। ४ ॥ यां पराप्यास्तय्ुयैत्यकंः सा चेर्स्यानिपहूतिका । धमरदृत्येषु सर्वेषु सैूणौ तां विदुस्तिथिम्‌ ॥ ५ ॥ क्षये प्क पकरव्या. इद्धो कायो तथोत्तरा । - तिथेस्तस्याखिक्षणायाः क्षयग्राद्धत्वकारणम्‌ ॥ & ॥ \८ --- ~~~ ~~~ --~ ~~ ~ = -~-- ~~~ ~~ -->----- ~~~ नि | | ता जज च -- ~~~ १क.खम.ग.ध्.येव्राः। २क. ख.१. दल, श्रिताः इ ।२क, पष. स्यात्न बद । ५ इ. (तम ध्‌. । तिधिनिणयः ]. व्यासकृतम्‌ | २५५ अष्टम्येकादशी षष्ठी तृतीया च चतुदश | कतेव्याः परसेयुक्ता अपराः पूरैमिभ्रिताः ॥ ७ ॥ % वहत्तपा तथा रम्भा सावित्री वटपैतृकी । कृष्णाष्टमी च भृता च कलैव्या संगुखी तिथिः ॥ < ॥ रद्र द्र तथा कृप्णे युगादी कवयो विदुः । २2 पूवाहिके कार्ये कृष्णे चेवापराहिके ॥ ९ ॥ नागविद्धातु या षष्ठौ सिवविद्धा तु सप्रमी। दशम्येकादशी विद्धा नोपोष्यैव कथचन ॥ १० ॥ ्रालयेवे सूयेचन्द्राभ्यां तिथि रफुटरतरं व्रती । एकादशी तृतीयां च षि चोपवसेत्सदा ॥ ११:॥ फटमेकादशी हन्ति विहिते दशमीयुता । पारण तु जयोदरयारु्ङ्ध्य द्रादशीत्रतम्‌ ॥ १२ ॥ पारणाहे न लभ्येत द्रादश्ची सकखाऽपि चत्‌ । तदानीं दशमीविद्धा हुपोव्येकादक्षी तिथिः ॥ १२ ॥ खेवा यदिवा दृष्णे भवेदेकादशीदरयम्‌ । उत्तरां तु यतिः कयात्पूरामेव सदा गदी ॥ १४॥ द्र च पौणमीसं च सप्तमीं पितृवासरम्‌ । पेविद्धमकुबाणो नरकं प्रतिपद्यते ॥ १५॥ सिनीवाखी द्नैग्राह्या साभ्रिकेः श्राद्धकमेणि ॥ कुर; स्रीभिस्तथा शु्रेरपि चान्येरनध्कैः ॥ १६ ॥ पारणे मरणे नृणां तिथिस्तात्कालिकी स्पृता । निशावतेषु च ्राह्या प्रदोषव्यापिनी सदा ॥ १७॥ उपो.चतण्यं नक्षत्रं येनास्तं याति भारः । यच्च वा युज्यते विभाः प्रदोषे हिमरर्मिना ॥ १८ ॥ अवोक्षोदश नाड्यैस्तु परतश्चैव पोडश । एण्यकालोऽकेसं तरन्तो स्वानदानजपादिषु ॥ १९ ॥ कि # ध्ुक्लितपुस्तक एष श्छोकीं नास्ति । ज क. ख. ग. क्ष. (हत्तला त ।२क.ख. ग. ज्ञ. ड्द तः । २कृ.ख.ग. ङ्न, ण्तरां ५ ख. गणां तु| ५व. ठ. च.ज. धेच च ६ क. ख.म. ह्म. सनां च। ७ क. ख. ग. इ, हः सादस्वथा स्ीभिरः । < ष, ङ. च. “नी तिथिः॥ १७५ ९ ग. “द "अव प्र | १८क. ख. ग. घ्न "क्रान्तेः छाः | २०६ सीरपुराण- [ दवापञ्ान्नाध्याये- आओ सन्नसंक्रमं पुण्यं दिना स्रानदानयोः। रात्रो संक्रमणे भानोर्विषुबत्ययने दिने ॥ २० ॥ सूयेन्दुग्रहणं यावत्तावत्कुयोज्पादिकम्‌ । न स््प्यान्न च भरुञ्लीत साला युञ्जीत यक्तयाः ॥ २१ ॥ आदित्यश्षीतक्रिरणौ ग्रस्तावरतं गतो यदा । दृष्टा तदाऽन्यादिवसे सनात्वा युज्ञीत वाग्यतः ॥ २२॥ सूतके गृतके वाऽपि नोपवासं त्यजेदूत्रती । यस्माद्धग्रत्रतोऽतीव गानो वेदवादिभिः ॥ *३॥ तस्मात्ममाददुःखे वा सृतके व्यसनेऽपि च) साल्वा कां व्रतं विमा अन्यथा व्रतलेपभाक्‌ ॥ २४ ॥ देवार्चनादिकं कमे काथं दीक्षान्वितैः सदा । नास्ति जञावं यतरतेषां सृतकं च यदात्मनाम्‌ ॥ २५॥ शिवे देवाचनं यस्य यस्य वाऽग्निपरिग्रहः। ब्रह्मचारियतीनां च शरीरे नास्ति सुकम्‌ ॥ २६ ॥ महच्छब्दभयुक्ता या या च सोपपदा तिथिः साऽमावास्यासमां ज्ञेया दानाध्ययनकमेसु ॥ २७ ॥ मागा ह्यपरपक्षे तु पूरेमध्या तु शब्दिता । स्युधतुरषटकास्तिन्चः सप्तम्यारिष्वसुक्रमात्‌ ॥ २८ ॥ मापे पश्चदञ्ची ङृष्णा नभस्ये च त्रयोदशी । तूतीया माधवे श्ुह्धा नवमी कार्तिके सिता ॥ २९ ॥ एता युगादयंः पोक्ताः सवाश्वाक्षयपुण्यदाः सिददाथकयोः कम्भसक्रान्तिषू({) भवन्त्युत ॥ ३० ॥ कमात्कृतयुगादीनां युगान्ताश्च महषयः श्राद्धपक्षे जयोदह्यां मघासििन्दुः करे रिः ॥ ३१॥ यदा तदा गजच्छाया श्राद्धे पुण्येरबाप्यते । धनुस्नीमीनयुगममा इयः षडशीतिष्खाः स्मृताः ॥ ३२ ॥ अश्वयुक्शुद्कनवपी द्रादसी कार्तिके सिता। तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥ ३३ ॥ १.८. च, ल. गस्तपषं य| २फ. तव. ग. क्ष, क्ष फ. ख. ज.क, "मस्तु ३४ ग. स्येप्तप पय, च्यः पशपत ६४फ,. ल. ग. प. प्ल, रन्त्वतः ॥३६॥ भन्नन्तर्‌ देकथनम्‌ | ग्यासकृतम्‌ | ०.9 फाल्गुनस्य त्वमावास्या पौषस्यैकादशी तथां । आषाढस्यापि दशमी माघ्रममसरय स्म्य ॥ ३४॥ श्रावणस्याष्टमी कृष्णा तथाऽऽषादी च पूणिमा । कातिकी फाल्गुनी चैव ज्येष्ठे पश्चदरभे सिता ॥ ३५॥ मन्वन्तरादयश्ैता दत्तस्याक्ष्यकारिकाः | सक्रान्तयस्तथा पुण्या भास्वतो द्वादशैव हि ॥ ३६ ॥ पवेरवेतेषु दानानि पेदुशेलादिकानिं च । प्रयच्छन्ति द्विजन्द्रभ्यो भन्ते चाक्षयां गतिम्‌ ॥ ३७ ॥ पानीयमप्येषु तिखेविमिश्रं दचयापपितृभ्यः भयतो मङुष्यः । श्राद्धं कृतं तेन समासदस्ं रहर्यमतत्पितरो वदन्ति ॥ २८ ॥२८५२॥ इति श्रीबरह्मुराणोपएुराणे श्रीसोरे सूतश्ोनकसंवादे त्िथिनिणयादि- कथनं न.भेकपश्चादोऽध्यायः ॥ ५१ ॥ सूत उवाच-मायधित्तं वक्ष्यामि शणुध्वं मुनिष्गवाः । सर्वेषामेव वणानां द्ुद्धिमाह यथा रविः ॥ १ ॥ द्विविधं पापमिस्युक्त कटं गुप्तमेव च। प्रकटं प्रकटेनैव रहस्येन रथेतरत्‌ ॥ २॥ वेदशास्राथविद्रांसो षममशाख्राथेपारगाः । कामक्रोधविनिरक्ताः शान्तात्मानो जितेद्धियाः । ३॥ समाः शत्रो च मिरे च हिंस लोभविषभिताः । एकर्विरतिसंख्याकाः सप्र पञ्च त्रयोऽथ वा ॥ ४॥ यं ब्रुयुस््तस॑ख्याकाः स धमेः स्यादिति श्रुतिः | ब्रह्महा मद्रपः स्तेयी गुरुतस्पग एव च ॥ ५॥ महापातकिनधैते यश्च तेः सह संरसेत्‌ | यस्तु संवत्सरं त्वेभिः पतितेः सह स्वसेत्‌ ॥ ६ ॥ यानशय्यासनैर्निस्यं जानन्वे पतितो भवेत्‌ । ब्रह्महा दरादशाब्दानि नियतात्मा बने वसेत्‌ ॥ ७ ॥ ॥ भिक्षाहारेण सततं धृत्वा शवरशिरोध्वजम्‌ । एककालं चरेदधेकषं दोषं विख्यापयन्नृणाम्‌ ॥ ८ ॥ पूर्णे तु द्वादश वर्षे ब्रह्महत्यां व्यपोहति । अकामस्य स्स्ता शद्धः कामतो मरणान्तिकिी ॥ ९॥ १ ड्‌. षव, 'निषा।२ज, °निसत्माः ) प ३ध.्यो पिषा॥५॥ २०८ == = =------------ ~--------~ ७.0 ११. ङ. ज. नं क्ाप। २. च. ज. पिम तस्मान्मृच्यते दिनाः॥१२३॥३ ब्‌, ३२८; ॥ १८ ॥ सोरषराण- [ दविपश्चाशाष्यये- - ज्वरन्तं परविशेद्ि भुगोः पतनमेव च । कुर्यादनक्षन वाऽपि ब्राह्मणार्थे त्यजेदसून्‌ ॥ १२ ॥ ` गुभैर्थे व त्यजेताणान्त्रह्महत्यां ग्यपोहति । गत्वा वाराणसीं वाऽपि काटा त्यजेदसून्‌ ॥ ११ ॥ सथेपापाबिनिथक्तो याति शेव॑ परं पदम्‌ । सुरापस्ते सुरां तप्रापगरिवर्णा पिवेत्ततः ॥ १२॥ शद्धो भवति निदेश्व्तद्रणं वा पयः पित्‌ । गोमूत्रं वा घृतं वाऽपि तत्पापान्भुच्यते द्विजः ॥ १३ ॥ बह्यहत्याव्रतं चापि चरेत्तत्पापश्ान्तय । | अभिगम्य तु राजानं सुबणेस्तेयचान्दरिनाः | १४ ॥ स्वकम ख्यापयन्तरूयाच्चं मां हन्तुमिहाहैसि । गृहीत्वा बुछरं राना सषृदधुन्यात्तु तं स्वयम्‌ ॥ १५॥ वपे तु मुच्यते तेन कृच्छैवा विविधेन । अवगूहैल्सियं तप्तामायसीं गुरुतल्पगः ॥ १६ ॥ यस्य यस्य च संपकात्तत्स॑योगी भवेद्द्विजाः । तस्य तस्य वरतं कुर्यात्तत्तत्पापापनुत्तये ॥ १७ ॥ सात्वाऽवमेधावमगरये सव पातकिनो द्विजाः । शुध्यरंस्तक्षणादेव रविरित्यत्रवीत्सयम्‌ ॥ १८ ॥ मातुष्वसां मातुलानीं तथेव च पितृष्वसाम्‌ । भागिनेयीं समारुह्य कुयात्कृच्छरािकरच्छरको ॥ १९॥ चन्द्रायण वा कुर्वीत तस्य पापापनुत्तये । श्रातुभाया भागिनेयीं मत्वा पापापनुत्तये ॥ २० ॥ चन्द्रायणानि चत्वारे पश्च वा कथितानि वे । मातुषछस्य सुतां गत्वा सखिभार्या तथेव च ॥ २१॥ अहोरात्रोषितो भूत्वा तप्तकृच्छ्रं समाचरेत्‌ । उदक्यागमने चेव भरिरत्रेण विषध्यति ॥ २२॥ कः घड--- ^ -^ “ श्टोकार्ध नाप्ति। = ठसंसि गपस्तकेभयं श्लोक नसि । ।। प्रश्चलनयनम्‌ | च्यासकृपम्‌ ! २०९, ब्राह्मणो ब्राह्मण गवा इृच्छ्रमेकं समाचरेत्‌ | कन्यकागमने चेव चरेचान्द्रायणव्रतम्‌ ॥ २३ ॥ रेतः स्सिक्त्वा जे यस्त॒ कृच्छं सांतपनं चरेत्‌ । वेश्याया गमने चेव प्राजापत्यं समाचरेत्‌ ॥ २४॥ न्यासां निष्क़रातिच््ा ज्ास्चेषु परमर्षिभिः संचत्सरस्य चाभ्यास रुतल्पवतं स्मृतम्‌ ॥ २५ ॥ यदि तत्र भजोत्पत्तिनिष्ठृतिन विधीयते । शद्रा भवति चेदृढा ब्राह्मणस्य यदा तदा ॥ २६ ॥ न तस्या गमने पापं भजोस्पत्तो तथेव च । रण्डाया गमने चैव चरेत्सांतपनं व्रतम्‌ ॥ २७।। संवत्सरेण भवति गुरुतर्पसमा हि सः । नीं शेलूषिकीं चैव रजकी वेणुजीवनीम्‌ ॥ २८ ॥ गस्वा चान्द्रायणं कुयोन्तथा चर्मोपजीवनीम्‌ । दीष क्षचियं हत्वा चरेद्रह्यहणो व्रतम्‌ ॥ २९ ॥ अदीक्षितस्य हनने षडब्दं कच्छ माचरेत्‌ । वैश्यं तु कामतो हत्वा उयब्दकृञ्टरं समाचरेत्‌ ।; ३० ॥ निहत्य बराह्मणी तिपस्त्वशट्वपे व्रत चरेत्‌ । वपेषट्कं त॒ राजन्यां वेश्यां सवत्सरचयम्‌ ॥ ३१॥ तैत्सरेण विद्यद्धः स्याच्टदरस्ीवध एव च । येध्यां हत्वा प्रमादेन किचेदानमिहोचितम्‌ ॥ ३२ ॥ मकेटं नकुलं काकं वराई मूषकं तथा । माजार वाऽथ मण्डूकं श्वानं वे दुक्करं खरम्‌ ॥ ३३॥ पादकृच्छु चरद्त्वा इस्दछूमश्ववध रमृतम्‌ । तप्त च्छं हरितवधे पाराकं गोवधे रमृतम्‌ ॥ २४ ॥ कामतो गोवधे नेव शुदिरेष्टा मनीषिभिः । भक््यभोञ्यापहरण यान॑श्चस्यासनस्य च ॥ ३५॥ पुष्पमूरफरानां च पञ्चगव्यं विशोधनम्‌ । तृणकष्टदुमाणा च शुष्कान्नस्य गुडस्य च ॥ २६ ॥ यैटचमीमिषाणां च जरात्रं स्यादभोजनम्‌ । हसं कारण्डवं चेव चक्रवाकं च रिष्टिभिम्‌ ॥ ३७॥ वी १ क. ख. ग. ह्य. नेग्िःप्रा | २ क. ख. ग. श. स्वत्सरण शुद्ध. स्याः । ६५ २९० जक~----~--------------- सोरपुरा्ण- [ द्विप्ाान्पषि- युकं च सारसे चेव उल्कं च कपोतकम्‌ । चाष च श्ि्यमारं च बल्मकां च दकं तथा ॥ ३८ ॥ जग्ध्वा चेताह्दिनः कुयोदद्रादशाहमभोजनम्‌ । नाटिका तण्डुलीयं च जग्ध्वा कृच्छं समाचरेत्‌ ॥ ३९ ॥ कामतोदुम्बरं जग्ध्वा तमद्कच्छं समाचरेत्‌ । अलारं फिंडुकं जग्ध्वा पराजापत्यं समाचरेत्‌ ॥ ४० ॥ यानि क्षीराण्यपेयानि तेषां पानादूत्रते त्विदम्‌ । गोमूत्रयावकाहारो मासेनफेन शुध्यति ॥ ४१ ॥ असुरामद्पानेन कयाचान्द्रायणव्रतम्‌ । पराजापत्यं चरेत्सम्यग्रतोविण्य्‌्भक्षणे | ४२ ॥ विड्वराहखरोष्राणां गोमायोः कपिकाकयोः । एतेषां भक्षणे चेव प्विजशान्द्रायणं चरेत्‌ ॥ ४३ ॥ ब्राह्यणो बाह्यणोन्िष्टं युका इर समाचरेत्‌ । प्षत्रिपं तसटरच्छर स्यद्रेश्य चैवातिकृच्छ्रकम्‌ ॥ ४४ ॥ शद्राच्चष्टं द्विजो भुक्त्वा चरेचान्द्रायणत्रेतम्‌ । सराभाण्टोदकं पत्था चरेचान्द्रायणव्रतम्‌ ॥ ४५ ॥ महापातक्रिन स्पृष्ट वहविक्रयिणे तथा । रजस्वखां च चाण्डाखीमन्नात्वा यदि भोजयेत्‌ ॥ ४६ ॥ जरिराजोपोषितो भत्वा पश्चगन्यन शुध्यति | तेलाभ्यक्तो द्विजो यस्तु कुयान्मूत्रपुरीषके ॥ ४७॥ अहारात्रेण ज्नादधः स्यःच्छ्मश्रकमणि भेथुने। खरयानं समारद्य तथा चैवाप्रयानकम्‌ ।॥ ४८ ॥ नग्ना यस्तु पिरशदापासचेरात्रेण विडुध्याति | पापानापमाधक पाप देवताना च निन्दनम्‌ | ४९॥ मोहाद्रे कुरते यरत कृच्छं चान्द्रायणं चरत्‌ । सकृ्यः कुरुते निन्दां शिवरय परमेष्टिनः ॥ ५० ॥ तरय छद्धिन दृष्टाऽरित ९राणे मनिः डता । कृयोग्रादे गरः शुद्धि कारुण्यात्परमेषैनः ॥ ५१ ॥ --~----~~-~~---~ =-=~~ ~~~ ~~~ +~ -=-*---. ------~ ~~ --- ~~~ ~ जनमि >< ऋजसज्ञितपृस्तकम्ोःष श्छोक। न त्रियते । ------------~“-------~ ~~~ ---^ ~ ~ -~ ~~~ ------~ =-= ---- =-= ज नयथ ~ ~ ^ ~ ~ ~ ---+ ज्वी १ यव. छ.च. टक्रिमना परत । ° के. ९५.ग.ज. द इदम । २५.८७. म्‌. 19 1.2 ज. स. जनम्‌ ॥४६॥४क ल.ज. ज्ञ "म्ङ्भ द्रः । प्राय.श्चत्तकथनम्‌, | व्यासकृतम्‌ । | ~~ न चान्द्रायणत्रयं ब्रूयान्नान्यथा शुद्धिरिष्यते । शृणोति गुरुनिन्दां यस्तस्य चान्द्रायणत्रयम्‌ ॥ ५२ ॥\ एकासनं चोपविरेद्ुरुणा सह मूढधीः । प्रायथित्तं न तस्याति पापं गुरुतरं हि तत्‌ ॥ ५३ ॥ प्रायथित्तमपीच्छन्ति केविदज्ञानतः कृते । कु यत्सां तपनं चैव चान्द्रायणचतुष्टयम्‌ ॥ ५४ ॥ योऽयं शुद्धिविधिः भोक्तो गुरोरङ्गीरकृतेप्सया । वाग्दत्तस्याप्रदानेन ब्रह्महत्यासमं भवेत्‌ ॥ ५५ ॥\ प्रायथित्तं न तरयास्ति दत्तेग्रामशतेरपि । रिवद्रव्यापहरणं गुरोरप्यणुमात्रकम्‌ ॥ ५६ ॥ कुत्सनं च तथा ईंभोगुरोरपि तथेव च । तथा च जिवभक्तानां ज्ञानस्य च विदृषणम्‌ ॥ ५७ ॥ गिरिजायाश्च पिष्णोश्च स्कन्दस्येभयुखस्य च । २१९१ योगिनां च तथा निन्दा निन्दिनोऽपफि तथा द्विजा; ॥ ५८ ॥ पापान्येतानि सबीणि ब्रह्महत्यासमानि वे । तस्मान्न निन्देदेतांस्तु कमणा मनसा गिरा ॥ ५९ ॥ यदीच्छेच्छाश्वतं रथानमिति देवोऽब्रवीद्रविः | पायधित्तस्य सवेस्य पश्चात्तापो हि कारणम्‌ ॥ ६० ॥ न तेन रहितं पापं गच्छतीति हि निधितम्‌ । परायशित्ते कृते पश्चात्तरिमिन्पापे भवतेते ॥ ६१ ॥ कृते त्वकृतमेव स्यात्तत्फापं पूवेवत्स्थितम्‌ । स्थुखानि यानि पापानि सृक्ष्माणि विविषान्यपि॥ ६२ ॥ तानि नाशयति क्षिपं शहूते शिवचिन्तनम्‌ । सवेपापापनोदार्थं भरायधि्तं वदाम्यहम्‌ ॥ ६३ ॥ समाध्तिा जे मग्रः शिवं ध्यायन्प्रसन्नधीः । अष्क्त्वो हर इति जपन्पापेः. भुच्यते ॥ ६४ ॥ कातिक्यां शुद्कपक्षस्य या सा पुण्या चतुदश । तस्यां संपूञ्य देवेश देवद वमुमापतिम्‌ ॥ ६५ ॥ जप्त्वाऽथवैकिरो यस्तु ब्रह्महत्यां व्यपोहति । तस्यामेव नवम्यां च भगवन्तमुमापतिम्‌ ॥ ६६ ॥ १,क.खन्ग. ध, ज. द्व, कृतोऽस्य बः। बा" । २१९ सोरप्राणं- [ त्रिषाराष्याये- उदक्य दव्ाध्रत्कियित्सवपापेः प्रमुच्यते । णिमास्याममावास्यां ग्रहणे चन्द्रसययोः ॥ ६७ ॥ मृतेः सुसंस्ताप्य लिङ्गमूर्तिधरं हरम्‌ । पूजयित्वा विधानेन सवेषापेः भमुच्यते ॥ ६८ ॥ मन्दवारयुता पण्या शुद्कपक्षे यादशी । तस्यामुपोष्य विधिना सपूज्य गिरेजापातेभ्‌ ॥ &९ ॥ ब्रह्महत्यारिभिः पपिभक्तो भवति मानवः । त॒तीया या समाख्याता वेश्ाखेऽक्षयसं ज्ञता ॥ ७० ॥ तस्यां शिवाय्‌ यत्किचिदब्रादरा शिवयोगिने । सभ्पापवेनिथक्तः परां गतिमवप्तुयात्‌ ॥ ७१ ॥ ब्रह्महत्यादिभिः पपेयृक्तो छोकविनिन्दितः । रौकरं शरणं गत्वा सवेपापेः प्रमुच्यते ॥ ७२ ॥ २९५२४ ॥ इति श्रीव्रह्मपुराणोपपुराणे श्रीसोरे सूतश्चोनकसंवादे प्रायधित्त- विधिकथनं नाम द्विपश्चाश्चोऽध्यायः ॥ ५२ ॥ कषय ऊचः-श्रतमरमाभिरखिं ज्ञानं मादेन्वरं महत्‌ । वणौभ्रमविधिश्चेव भाययित्तमशेषतः। दानीं श्रोतुमिच्छामो विवाहं गिरिजापतेः ॥ १॥ सत उवाच-यदुवाच पुरा देवः पृष्टो मातण्डसूनुना । । स्तुत्वा च स्तोज्रवर्येण तच्छणुध्वं द्विजोत्तमाः ॥ २ ॥ मनरुवाच-भगवन्यग्रथा पृष्ठं तच्थेव त्वयोदितम्‌ । श्रुतं तदखिखे तात हृदि तच्च रिथरीकृतम्‌ ॥ ३ ॥ जानासि स्वं भगवतो माहात्म्यं पावेतीपतेः । भवतो नापरः काथिदरत्ताऽस्तीत्यत्रवीच्छतिः ॥ ४॥ त्वमीज्ञस्यापरा पतियतोऽसि परमेश्वरः अतस्त्वमेव जानासि महिमानं महेशितुः ॥ ५ ॥ त्वामेव रुद्रं वरदं शिवं परमकारणम्‌ । तपनं श्चरण याम सहस्राक्ष हेरण्मयम्‌ ॥ ६ ॥ सय प्रभाकरं भानुं ज्योतिषां ञ्यातिरव्ययम्‌ | आभ्बिकापतिर्माशानं ज्योतिष्मन्तं दिवाकरम्‌ ॥ ७॥ हिरण्यबाहुं जटिकमांकाराख्यं प्रचेतसम्‌ । ब्रूहि मे देवदेवेश विवाई परमेष्ठिनः ॥ ८ ॥ ` फ व.म.ज, घ्व. ने; । त्वामृते गाः । र ' अ ।६९२.ख.ग. ज, ह्य (निष्मन्तं दिवास्ग्प्र। ४ छ. व. पण. ज. धय. ¶त्रिष्ठां ज्योतिःस्यय॥ तारकासुर।स्पानम्‌ ] न्यासङतद्‌ | २१२ काटी हैमवती गौरी ण्नर्जाता कथं षिभो ॥ ९ ॥ भानरुदाच- पृष्टं यत्तत्भवक्ष्यामि शृणष्व मनुजेश्वर । सवेपापक्षयकरं परं ब्रह्म सनातनम्‌ ॥ १० ॥ नीरग्रीवो महादेवः शरण्या गोपतिर्विराद्‌ । प्रपद्ये त्वां महेज्ञानयुग्रं शवं कपदिनम्‌ ॥ ११ ॥ त्वां नमामि परं हंसं पष्भतोरमीश्वरम्‌ । सर्वेषां स्मरणादेव देहिनां मोक्षसाधनम्‌ ॥ १२ ॥ य एतेनामभिः स्तौति प्रातः संप्रयतात्मबान्‌ । तस्य पापं क्षयं याति टक्ष्मीभरैव प्रवधेते ॥ १३ ॥ संबरोगविनि्ुक्तो जीवरेदरषशतं नरः| सूत उव।च-एवं मनोवचः श्रुत्वा यदुवाच दिवाकरः ॥ १४॥ तदं सपरचक्यामि चणठध्वं मनिर्गवाः ॥ १५॥ यासा दक्षस्ता देवी सती खाक््यण्नजिता। स्यक्त्व। दाक्षं शरीरं च वभूवाचलकन्यका ॥ १६ ॥ नाख्ना काटीति विख्याता विश्वरूपा महेश्वरी | जगचेतन्यरू्पा च जगदेतन्यवोधिनी ॥ १७॥ आधिष्ठितरतया काल्या हिमवान्प्वतोत्तमः | एण्यरथानमभृष्टिमा मोष्टदः सवेदेहिनाम्‌ ॥ १८ ॥ सिद्धानां च मुनीनां च पन्धवाणां दिगोकसाम्‌ । आवासः किंनराणां च रमरणाप्पुप्यदां वरणाम्‌ ॥ १९ ॥ शिवं भवतीरमिच्छन्ती तरिमन्गिरिवरोत्तमे । तपरतप्तुं गता काटी शिवा पित्राररुज्ञया ॥ २० ॥ अथास्मिन्नन्तरे देत्यरतारको लोककण्टकः | जातो देत्यङुठे वीरो मृत्युरूपो दिगेकसाम्‌ ॥ २१॥ ब्रह्माणं तपसाऽऽराध्य बरं तरमादबाप ह । देवाः पलायितस्तेन तारकेण दटीयसा ॥ २२॥ देवानां योषितो याश्च बलादपहूतीश्च ताः । दुःखारिना सुसतप्राः शषक्राश्राः परथितोजसः ॥ २३ ॥ १ क.ख.ग ठ. ङ च. इ. णुष्व मुानषष्वाः। ०क. .ग. ज, क्ष, पंनिष। य. ऊ. च. ष्द्पापविः। ५ प. छ. च छ. पाणाजः 1८ के, सग ज. &., बाध्य च्‌ ह छ द ७ च | ३०। ६१, €, च, छ, ' तास्त; । द्‌ । २६४ सोरपुरार्ण- [ त्रिपञचाद््यप- गताः सशक्राः शरणे बरह्माणं जिदश्ेश्वरम्‌ । , . ` आगतांश . : `, ततः .भोवाच पञ्चनः ॥ २४ बह्मोदाच-करमाश्रताः सुरा यूयमायता वे ममान्तिकं । ब्रत तत्सकट देवा उपायं वस्मि वः स्फुटम्‌ ॥ २५॥ देवा ऊचः-तारकाद्धयसेरस्ताः शरणं देबमागताः । यथा मृत्योभैयं देव तरमानस्रातुमहेसि ॥ २६ ॥ अपि क्षणं सुरश्रेष्ठ न खभामो षयं सुखम्‌ । तिशद्रषसहस्राणि हरितारकयोस्तद्‌ा ॥ २७॥ अह्निंरमविश्रान्तं युद्धमासीत्सदारुणम्‌ । तथाऽपि न नजतस्तेन देवदेवेन चक्रिणा । २८ ॥ अवध्योऽयमिति ज्ञात्वा ययो त्यक्त्वा महोदधिम्‌ । श्राम्ताचत्तस्तदा शाङ्खं गतस्तूणे महावलः ॥ २२ ॥॥ वयमप्येचमेवं हि भीतास्त्वां शरणं प्रभो | गतास्चाहि नस्त प्मात्सुखदो भव पद्मज ॥ ३० ॥ अह्योवा च -श्रणुष्यं मेऽमराः सवे युष्माकं सुखदं पहत्‌ । योऽसो हक्चस्तारकाख्यस्तताप परमं तपः ॥ ३१ ॥ तस्य दैत्यस्य तपसा दह्यमानं चराचरम्‌ । दृष्ट्रा तेद्ररपानायं गतोऽहं तारकान्तिक्रम्‌ ॥ ३२ ॥ उक्तं मया वरं वत्स वरयेति महासुरः अत्रवीदेत्यराजो ममभिवन्य कृताञ्जलिः ॥ २३ ॥ लारके उवाच-अषध्योऽहं सुरैः सयैविष्ण्वायैः पद्मसंभव ॥ भवाम्यहं यथा देव तथा त्वं देहिमे वरम्‌ ॥ ३४॥ एवमास्त्वत्यह तस्म वर दचवा सुरात्तपाः। यचो. हताथ वः कस्माद्रध्योऽसि तद्रद ॥ ३५ ॥ तारके उवाच-शयोऽयं देवाधिदेवेशः कपर्द नीखलोदहितः । स्यः रतः; सुराः पीत्वा; सगभा विष्णुना सह ॥ ३६ ॥ भविष्यन्ति तता जातान्परत्युरिष्टो न बा््थरः तथाऽस्त्विति ततश्चोक्त्वाः ततोऽहं मेरमृधेनि ॥ ३७ ॥ त क ग"ज्ञतपम्तकून्ोरयं श्छोक्रो नास्त । ` १क. व. न्न. वलम्‌ । ॥६९॥ २क.य.ग.ज. स्च. ल. ग. ज. ज्ञ. व्ण विभो। > व. ड. च. छ. प्ये सुराः। ४ क. व. ढ. च. छ. ज. ह्च. सभार्या ङि" । ५ च. छ, ज, "ध्यति; त ॥ ६, छ, "तो जन्मम्‌" | ७ १.८, प्न, पणू तः । अहाुरसेनादः ) व्यासकृतम्‌ । ९१५ गच्छध्वं शरणं तस्माच्छरण्यं सवेदेहिनाम्‌ ) विग्वेश्वरमुमाकान्तं शंकरं रोकैशकरम्‌ ॥ २८ ॥ मुक्त्वा हरात्मकं देवं जेरोक्ये सचरौचरे ¦ नतं पश्यामि भो देबास्तारके यो वधिष्यति ।¦ ३९॥ ब्रह्मणो वचनं रत्वा सदस्ाक्षः शचौपतिः कथं भविष्यत्तीत्येवमाटोक्य मनसा द्विजा; ॥ ४० ॥ गुरुणा देवतैः साः एनरेव स देवराट्‌ । इरस्थेव सुतमेत्पत्तावुपायधिन्त्यतां सुः ॥ ४१ ॥ इत्युक्त्वा भययुर्देवाः शक्राच्ा ब्रह्मणो सह । भरो सत्तरतः शुद्धः यत्र तिष्ठति माधवः ॥ ४२॥ ॐ गुभसितष्ठत्यमेयात्मा तारकाद्धयपीडिततः । सब्रह्मकान्सुरान्दष्टा हृष्टः मोवोच माधवः ॥ ४२ ॥ माधव उवाच~-उपायशिन्तितः कोऽत्र वधां तारकस्य हि। आरत चेदुच्यतां देवाः शमे नो जायते यथा ॥ ४४ ॥ सूत उषाच-णवं विष्णोर्वचः श्रत्वा ब्रह्माद्याः सुरसत्तमाः । यथोक्तं ब्रह्मणा तेभ्यस्तथोक्तं विष्णवे सुरै; ॥ ४५ ॥ किमिदानीं तु कतेव्यभिति सचिन्त्य देवरा्‌ । सोऽस्मरन्मनसा काममजयमसुरेः सुरैः ॥ ४६॥ शक्ररय चिन्तितं ज्ञात्वा कोमो रतिपतिः स्वयम्‌ । शचीपतिं समागम्य प्राह एष्पधनुधरः ॥ ४७॥ कम उवाचः काय॑ ्रिदराश्रष्ठ कतेव्यं क्रं मया प्रभो | तीव्रेण तपसा को हि स्थानमीरैत तावकम्‌ ॥ ४८ ॥ कि वा फाचित्तवाऽऽदेशं कतै नेच्छति चाङ्कना । तां कामिनीं करोम्यद्र तव ध्यानपसय्णाम्‌ ॥ ४९ ॥ न कथिदरितमे शुरो न मानी न च पष्डितः। व्यापयामि जगत्छृरसतं ब्रह्माद्यं रर्तम्बगोचरय्‌ ॥ ५० ॥ = # कछगजङ्प्ञनपस्नकरेध्वयं श्लोक) नास्ति । ॥ ॥# १ न~~ ~ --9-~ ---- ( ------ --*~~ ----~------~--न =+ ~ -~~----------------------*--~----~-----~~---~--~~ ११. ठ च छ. ददु) : क स. ग्‌. छक, नीनागिषः। २१६ सोरपृराण-- [ निपज्राश्चाध्याये- अथ क्ष बहुनोक्तेन दुबासा बा महाष्घनैः | सोऽपि बिद्धः पतस्याश्चु मद्धाणेमेरतां पते ॥ ५१ ॥ इन्द उवाच- जानाम्य रतेनोथ सामथ्यं पुष्पधन्वनः । नूनं हि सवैकायीणि त्वत्तः सिध्यन्ति नान्यथा ॥ ५२ ॥ गच्छ पाभ्वं महेशस्य सुराणां हितकाम्यया | चिस हरस्य संक्षोभ्य पावेत्याः संगमं कुरु ॥ ५३ ॥ एतदेव हि मे कायमेष एव मनोरथः एतरमात्कारणास्यं 1 रमृतः पष्पधनुरषर ॥ ५४ ॥ एवं शक्रवचः श्रत्वा वखवान्मकरध्वजः । मधोः सखा रतीयुक्तः पञ्चवाणो मनोभवः ॥ ५५ ॥ यत्राऽऽस्ते भगवाञ्डेभध्यानटष्टया समाहितः । निष्कम्पः रवात्मनाऽऽत्मानं चिन्तयानो पहन्वरः ॥ ५६ ॥ पराप्य हंभोरायतनपपदयन्पकरध्वजः | शैलादिं द्रारदेशे त॒ मेस्गृद्धमिवोदितम्‌ ॥ ५७ ॥ सवाभरणसयुक्तं सहस्ादित्यवचसम्‌ | शूलहरतं भिनत च चन्द्रवयव्रभूषणम्‌ ॥ ५८ ॥ वज्रपाणि चतयाहु द्वितीयमेव सकरम्‌ | तंदृष्ट्र मदनो विभाधिन्तक्रान्तरतदाऽमवत्‌ ॥ ५९ ॥ कथे प्रयिक्य ब्यामि शभु तरिदशबन्दितम्‌ | कथं कायं करिष्यामि सुराणां भीतिवधनम्‌ ॥ ६० ॥ चिन्तयित्वा तु बहुधा वश्चनाथाय नान्दनः। वायुरूपं ततः कृतवा सुगन्धं मृदुद्चतटम्‌ ॥ ६१ ॥ परविवेश तदा कामा दक्षिणां दिशमाश्रयम्‌ | तेन याम्यां दिक्षि गतो बायबोति सुखावहः ॥ ६२ ॥ अश्रापि कारणात्सोऽयं सुगन्धो मृदुशीतलः अपटयत्तत्र मदनः सूयेकोटिमिवोदितम्‌ ॥ ६२ ॥ सदस्नयन दवं सदस्तनुमौश्वरम्‌ । नीलकण्ठं सुधाभास॑ शु्रखण्डन्दुधारिणम्‌ ।! ६४ ॥ जगद्‌ त्पत्तिसहारारिथत्युग्रहकारिणम्‌ । शुद्धरफयिकसं क्रां विधूममिव पावकम्‌ ॥ ६५॥ 1 क 1 १क ख. ग, क्ष, “मि देना प्रौ -मदेनदद ब] व्यीसकृतम्‌ । २१७ रुण्डमाखाचिते देवें सथमाराविभूषितम्‌ । अनोपम्यमसादस्यमममेयंमनाकुम्‌ ॥ €६ ॥ ` ` ` . जगशचक्षुनगद्वाट जगच्छीप जगन्मयम्‌ । न जगत्पाद्‌ जगच्छ्रात्र सृक्ष्मस्थूल- परात्परम्‌ +} ६७ ॥ रुद्र शव पशुपतियुग्रं भामं भवं द्विजाः महादेवं महेशानमष्टमतिं जगर्पतिम्‌ ॥ ६८ ॥ ` ` व्यक्ताव्यक्तं निकरं एनितं च सुरासुरैः 1 अथ रषट्रा महादेव प्रहे मकरध्वजः ॥ ६९ ॥ ` निकृभ्य चापरमपयं रिथतः पदयन्भबोद्धदम्‌ । एवं स्थितस्य कामस्य सहस्राण्ययुतानि षट्‌ ॥ ७२ ॥। गतानि वस्य वषाणि मुनौन्द्राधित्तजन्मनः । ततः स भगवान्देवो नेत्रे उन्मीटेय शकरः \। ५१.॥. अपरयद्वीरजां देवीमग्रे विश्वेन्बरः शिवः । ` ;, , ' „< गिरीन्दरबुत्रीं तपसः प्रसक्तां रज्यान्विताम्‌ 1} ७२ दृष्टा किमन्राति विकर्पबद्धया कामोऽयमत्रेति विचिन्त्यः | ` ज्ञात्वा विलोक्य परविकृष्टचापं नेत्राभ्रिन ऽसो मद नेऽपि दग्धः ॥७३।।२९९५॥ इति श्रीब्रह्मपराणोपण्राणे श्रीसोरे सृतशोनकसेवादे. मदनद्रहने नाम त्रिपश्चाशोऽध्यायः ॥ ५३] सुतडवाच-दग्धे रतिपतौ शेभुरुवाचाचटकन्यकाम्‌ । किम व देवेशि करोमि मनसि स्थतम्‌ ॥ १॥ , . वरं ब्रू महादेवि दास्याम्यद्च सुरेश्वरि ` क । मयि प्रसन्ने देवेशि किं दुखेभमिहास्ति ते ॥ २ ॥ श्रीपावत्यवाच-त्तेतु कामे वद नीलकण्ठ बरेण किं देव करोमि तेऽ | विनैव कामेन न चास्ति भावः स्रीप॑सयोमौस्करकोटिकर्पः ॥ ३ ॥ भावस्य हानेः सुखसंनिकषः कथं भवन्त्रहि सुरेरवन्् । उवाच भूयो मदनान्तकारी देहे न वाहं पदनं सुनेत्र ॥ नेत्रस्य चैव ज्वलनात्मकस्यं स्वरूपमेतद्रद किं करोमि ॥ ४ ॥ [दि 1 | > ~ ` "~ ------ ~ गरीन्दत्या दिष्टी काष्थानं इव्‌ श्छास्मयमःस्त। तयथा-गिरीन्द्‌- पञ तयतः प्रपतक्तं लजेान्विहां प्पे गन्ता # इति । जमन १५क.ख. ग. क्ष, शछाश्ितं। \क.ख. म. स. च्व स्थुलसक्ष्नं १० । ३१. ङ, बं छ, "मह्ध्य स्थिः | ४ प. ङ, च. उ. ज दे-खाच। ५ च. °ननम्‌ ५४ ~ ` निवि त । | २९८ २१८ सीरपुरार्ण- [ चतुप्पवाशाच्युमि> देवयुराच-बारेति मत्वा भव भूतनाथ व्यामोद(ु्च)से किं त्वमनिन्धवर्े । स्वतन्तऋृत्तियादि वा तयेषा तदा उड्एायपि चाग्रस्रथाम्‌ || ५॥ यदि विश्वेश्वरो देवो ब्रह्मादीनां हरः शिवः प्रतारणे प्रहत्श्चत्की निवारयितुं क्षमः ॥ ६ ॥ नाहं परताया भगवंस्त्वामहं क्षरणं गता । गतिनान्याऽस्ति मे देव तस्मान्मां जतुमहेसि ॥ ७ ॥ त्वमेव पक्ु्जगतस्त्वमेव वचसां पतिः । त्वमेव धाता जगतो विधाता विश्वतोएखः ॥ ८ ॥ नमाम्यहं देववरं एराणदुषेन्द्रवेषोमररानजष्म । शश्माद्म्सुयाटमयं तरिनेभ्र ध्यानाधिगम्यं जगतः भकाक्षम्‌ ॥ ९ ॥ त्वां बाज्याधारमनन्तवीयं ज्ञानाणेवं चेव गुणार्णवं च | परापरं धामनि सुसूष्ममनाहिदिमध्यामतविदहीनरूपम | १० ॥ हिरण्यगर्भं जगतः प्रसूतिं नमामि देवं दरिणाङ्गचिङ्कम्‌ | पिनाकपाज्ाद्कुशशुलदस्तं कपर्दिनं पेथसहस्घोषम्‌ ॥ ११ ॥ तमाखकण्ठं स्फटिकावदात नमामि शं भुवनैकसिहम | भ॑ द्‌शाधवक्त्र सुरसिन्धुशीषे अशाद्कगचह्व नरसिद्दार्णम्‌ ॥ १२॥ त्वां नमामि शरभरूपधरोरगेन्द्रराजधरं चटद्रखयमृषणे हरय | वरबिबुधञङुयविताङ््धिं नमामि हि हरिचमेवसनं त्वाम्‌ ॥ १२ ॥ यदक्षरं निभुणमममेयं यञ्ञ्योतिरेकं परवदन्ति सन्तः | ङ्रगम देवमनन्तमूर्पिं नमामि सृष्ष्मं परमं पवित्रम्‌ ॥ १४॥ नमामि रुद्रं पमथाधिना्थं पपासनस्थं धकृतिदरयस्थम्‌ । तेजोनिर्थि बारशशाङ्कमोरिं काटेन्धनं वह्धिरवीन्दुनेत्रम्‌ ॥ १५ ॥ सुत उवाच-मसन्नाऽथाव्रवीदैनां कालीं तरह हरः । वरयस्व वरं देवि ददामि तव सुव्रते ॥ १६ ॥ देत्युवा च-जीक्तवर् महादेव कामो टोक्प्रतापनः। विना कामेन भगवन्नाहं याचे कथंचन ॥ १७॥ इश्वर उवा च-भवत्वनङ्कने मदनरत्वसियार्थ सुलोचने तेन रूपेण लोकस्य पषोभणाय मवत्वछय्‌ ॥ १८ ॥ ` ऋ डन्सक्ञन्पम्तमेषु ०० ल धरथाते नन छक्यं र ते तथः कतर सुदिन्थञीरपे अत्राह नगण म्‌ ॥ रपे। न जक = न जनक = ~ ~ *कनङ्ीन्किय जहि । ५॥ ५५. “ग. ट, स. "ह्यरेः | भ(देनवरप्रद्‌ा नम्‌ ] च्बासङतम्‌ । २१९ तदोत्थितो वायुरिवापमेयसत्वनङ्करूपो मकरध्वज । हरस्य वाक्यादुमयेरितश्च सचापबाणः सरतिर्बभूव ॥ १९ ॥ इति प्रीत्या महेशानः र उस्वा हरः स्यम्‌ । स्मरस्य पञ्चबाणस्य तत्रैवान्तरधीयत ॥ २० ॥ यः पठेदिममध्यायं भक्त्या देवस्य सनिधौ । सवेपापयिनिरक्तो जह्मटोके मदयते ॥ २१ ॥ ३०१८ ॥ इति श्रीव्रद्मपुराणोपपुराणे श्रीस्पैरे सृतशेनकसंबादे महादेव- वरप्रदानं नाम चतृष्पञ्चाशोऽध्यायः ॥ ५४ ॥ सूत उवाच-ैकराश्च वरं लब्ध्वा देवी न्ोक्यपूभिता उमा भगवती काली सैमरा्ना पतुमन्दिरम्‌ ॥ १.॥ अपश्यदविरिराजस्तां चन्द्रकान्तिनिभाननाम्‌ । दीपयन्तीं जगत्सर्व विद्युत्पुञ्जसममभाम्‌ ॥ २ ॥ अङ्कः कालीं समाधाय क्िरस्याघांय च द्विजाः । उवाय प्रथा परीत्या विश्वेशीं पवेतेश्वरः ॥ ३ ॥ हिमाटय उवाच-तपसा तोषितः श्ंयुरमेयात्मा सनातनः कीदृशश्च वरो न्धस्त्वया दैवान्मदेश्वरात्‌ 1 ४ ॥ देव्युवा च- तपसाऽऽराध्य विश्वेशं गोपतिं भूलपाणनम्‌ । | ^+ गीष तमेवेशं पतिं छब्ध्वा कृताथोऽस्मीति मे वरः ॥ ५॥ भेदोऽस्ति तक्तो राजन्न मे देचान्पहश्वसत्‌ । सिद्धमेबाऽऽवयोरक्यं बेदान्ताथेषेचारणात्‌ ॥ ६ ॥ यदे तदे श्वरं तेजस्तन्मां विद्धि नगेश्वर । सघेभूतात्मकं शान्तं विश्वं यत्र प्रतिष्ठितम्‌ ॥ ७ ॥ अहं सवौन्तरा शक्तिमौया मायी महेश्वरः । अहमेका षरा शक्तेरेक एव महेश्वरः ॥ ८ ॥ नाऽऽवयोविद्यते राजन्भेदो वे परमाथेतः । एफाऽहं विश्वगाऽनन्ता विष्वसूपा सनातनी ॥ ९॥ पिनाकपाणेदेयिता नित्या गिरिवरोत्तम । ज्ञातु न शक्ता ब्रह्माद्या मत्स्वरूपं {९ तच्वत; ॥ १० ॥ इच्छाशक्तिर राजञ्ज्ानदाक्तिरं ण्नः। क्रियाशक्तिः पाणशक्तेः शक्तिमान्मयनेत्रहयं ॥ ११ ॥ य्‌, ह चछ, ज, "मण्डऽम | एक. षग. ज, प्त, "हे हरवगाः २२० ` सौरप्राणं-- [ पञचप्॑राष्यये कूटस्थमचलं सूक्ष्मे सस्यं निगुणमव्ययम्‌ । आनन्दमक्षरं द्य तात जानीहि मत्पदम्‌ ॥ १२॥ तत्पदं ते प्रपश्यन्ति येषां भांक्तमाय र्थरा। नान्यथा. कमकाण्टेशच तपोभिश्वापि दुष्करः ॥ १३ ॥ , , श्षिवस्य परमा श्रक्तेनित्याऽऽनन्द या दहम्‌ ॥ ब्रह्मणां वचसाद्रालन्नमवं दक्षकस्यका ॥ १४ ॥) | श लिनो देबदेवस्य निन्द परमेष्ठिनः \ विनिन््र पितरं दक्षं जाताऽस्मि सव कन्यका ॥ १५॥ स्वेच्छयेबात्रतारो मे चैव्‌ चान्यवश्चात्पितः । लस्मान्मां परमां शक्छिमिति ज्ञत्वा सुखी भव ॥ १६ ॥ नाज्ञयापे तवाज्ञानं मबरबर्धनकषए्रणम्‌ । १व्यं ददामिते ज्ञानं दु;खत्रयविनाच्करत्‌ ॥ १७॥ एवं देव्याः प्रसादेन िमवान्पवतेन्वरः । खस्ध्वा माहेश्वरं जान जाबन्भुक्तस्तदाऽभयत्‌ ॥ १८ ॥ अपयद लिट विन्वुमामदेश्वरात्मकम्‌ । नित्यानन्दं नििभागमात्मानं च तदात्मकम्‌ ॥ १. ॥ पानमेयादिरहितं मदामेदविवाजेतम्‌ । बाह्ाभ्यन्तरनि्ं्तं शुद्धं निगेणमन्ययम्‌ ॥ २० ॥ न समापनं दूरस्थे न स्यृटं नापि वरा कृशम्‌ । नट नापिकवा दस्यं च पीते नापि खाहितम्‌ ॥२१॥ न नीटःन च कृष्णं च्‌ न शुके नापि कवुरम्‌ । पाणिपाद विनिश्क्तं न भत्र न च चाक्षुषम्‌ ॥२२॥ अनांसिकमाजहं च मनो्चुद्धि रिवनितम्‌ ॥ बन्धमोप्षविनेभक्तं बोधाबोधतिवर्जितम्‌ ॥ २२॥; नाऽऽधारस्थं न नाभिस्थे न हृदिस्थं न कण्ठमम्‌ । नापि नासाग्रग विमा न श्युमध्यगतें हि तत्‌ ॥ २४॥ न नाडीज्युमध्यस्थे द्रद्टद्ान्तगते न च। मोणौतन्तुननिभं तत्त. तिदयुत्१ज्ञनिभं न च ॥ २५॥ सर्वोपधिविनिशक्त च॑तन्य॑ सदेगं शिवम्‌ । ----' त्ढेत्रेदमिदं विश्वं तरमादन्यन््‌ वियते ॥ २६॥ = = नः ब्यक + ~~ ~ ~. ---- -~-- --~- ~~न [/ १क.ख. ग. व, जः क्ष. 'मामादे" । मर ग्ने] व्यासकृतम्‌ } २२१ आस्थाय परमां भक्तै शिवयोः पादपड्जे | पित्रोर्िरण्यगभेस्य जञाङ्गि-णश्चापि सुत्र॑त ॥ २८ ॥ ३०४५ ॥ हति भी्रह्यएराणोपषुराणे श्री सोरे सृतश्चोनकसंवादे मादृश्वर- ज्ञानकथनं नाम पञ्चपञ्चाल्लोऽध्यायः ॥ ५५॥ सूत उवाच-आह्वानयत्ततो विश्वकमांणं पवेतेश्वरः विवाहमण्डप कतु नानाश्चयातरेभूषतम्‌ ॥ १ ॥ तेनाऽ तस्ततः शीघ्रं विश्वकमौ महामा; | प्रययो हिमवेत्पाम्बं कुशलो विष्वकमेणि ॥ २ ॥ टष्षाऽथ विष्वकमोणं हृष्टः पवेतरीट्‌ स्वयम्‌ । स्वागतासनपाद्याथेः सार्दैरस्तमपृजयत्‌ ॥ ३ ॥ विधिबरपूनयित्वा तु विश्वकमोणमव्रवीत्‌ ॥ ४ ॥ पर्वतर।डषाच -विन्वकमन्महमान्न सवशास्रविशषारद । यत्कारणादिद्यऽऽहतो मया त्वं तद्रबीभ्य्म्‌ ॥ ५ ॥ (विन्पम्बरो महयदेवो मगवान्ीटलोदितः। आगामप्याते [व्व पारेण्तु (दवः सवयम्‌ ॥ ६ ॥ £ + € मष्ड्प्रतन्नं कत्व्या यज्ञाय ह 1दर्म्यः। स[जना्युताव्ररतणमनकव्चयसदुतमर्‌ | ७ ॥ टषमत्रेण सवरय भीतिमवति तरे सया । £ अ, तथात्व म्प््प च्चाघ्र कुर्‌ ।“श्वेम्वराप्रयम्‌ ॥ ८ ॥ एवस्क्तरतंदा तेन गिरिणा विन्दकप्कृत्‌ | वेवाहं मण्डपं शघ्रपरूजद्रत्नावग्रहम्‌ ॥ ९ ॥ २तस्भत्मपयायतमाणभः पयसासभः। नद्रनीटमयेदिव्येभदयविदुभेरपि ॥ १०॥ मो क्तदेवेजनीटेश्च चन्द्रकार्तमयेरपि | रफटिकैविदुमेधापि इक्तादामनिरभ्वितै; ॥ ११॥ चामराटेरते रचेदेपणेप्ित्रिधेरपि । सूयिम्वेमतांकार्न्द्रवितवसमभभः | १२॥ कनो ~ -------~ ~------ --~--------------~+ 1 च सुः विग्बन्याद्‌ सा भेत। लयन क्ञ्पज्ञ पप्न्यानास्ि। भ . -) ॐ. त. गर. घ, वृताः ॥ २५॥ व. ङः च. छ राटूनतः । स्वाः ।३१. द्य. ष्दुर तमः | ४ क सखे, ५, &, (हेनट्य उवा? | 4 ड. च. छ, मजरस्य स । ६१, १त्‌। ८ ४ ~ बहम । ५ व, (वरर्िचिजम्‌भिविग्रहेः! ६" । २५२३ सोरदुरा्ण-- [ अट्पञाछान्बयि- ध्वजमाराङुरं दिव्यं पताकरन्कङ्ोभितम्‌ | रत्नजैः सिष्शादृटेगजवयरनिरस्तरम्‌ ॥ १८॥ रचितं मण्डपं दिव्य प्रियं ्रि६राविद्िपः। रुद्राणां च तथा सूपेगन्धवोप्स्रर । त्था ॥ १४ ॥ देवेश्रैव मनोहारैमत्यमेश्च तथा परैः, मालाभेः स्तम्बकैर्विभा रल्जैः इश्‌ ॥ १५॥ # एचिचामीकरेण्मथ हुयं भूरिं विनिम म । इ चित्पद्मदलाकारः मिन्द्रार्‌ पसम्पभ्ाम्‌ ॥ १६॥ छचिन्रीखोत्पलाभार। नखजोग्तस्प्भाम्‌ । मनैव यथा ब्रह्मा विश्वमेतद्धि निममे ॥ १७॥ कचिद्न्धकस्काशां दोषतां धिट्पर निभाम्‌ । अनेकाकार बेन्यासैस्ततो धात्रीं विनिर्ममे ॥ १८ ॥ छ चित्कलदाविन्यासेः फ चित्स्वारितकभुपितेः । दरिचन्दनगन्धायेः कपुरोद्रारगन्धिभिः ॥ १९ ॥ जातीपारलपद्मानां चम्पकानां सुमन्पिभिः। आसनविविधेः पृतेश्न्दरजीमृतस निभः ॥ २० ॥ उद्‌ याकसमाकारेर्मस्वङ्गोपमे मशम्‌ । तमः पम्पकाभेश्च इन्द्रनीरप्येरतथा ॥ ८१॥ सिन्द्रचयसंकारैजेषाङुसुमसनिभेः । संध्यारागनिमेधान्येनदादिमीङ्कसुमपभेः ॥ हेमङुम्मनिभेश्वान्येगुक्ताफलनिभेरपि ॥ २२॥ तारकापृञ्चसंकाशेः पद्मनीलेन्द्रनीखजेः । तत्रैव मण्डपे दिव्ये तोयस्थानान्यकल्पयत्‌ ॥ २३ ॥ दीर्धकास्तोयपुणांश क्षीरपृणास्तथेव च । दधिहदाननेकां श सुधासंप्रितानि वे ॥ २४॥ घृतपुणां महानव्रो रत्नसोपानमण्डिताः। टक्षांथ कामेकरन्दिव्यान्दीतरंकाणां तथोभयोः | २५॥ * गजतननप्रम्त क्रदं श्टक्ा.मन्न हर्षाय वेरित4न्तं वचनन भिनपस्यमष नरि) कक 7 पिपरी १ कफ.ख. म, न्तः ॥ १॥२व०्ब. उ, विततं, ३क, तच, , अ. क्न, “नि श ॥ \२४॥ विव इरण्डपनर्णमन्‌ ] न्यासङृतम्‌। २२३ अदखजत््ीडनाथौय सदा रष्पफलान्धितान्‌ । भक्येन्ानादिधैर्दिव्येः फलितान्मुनिरगवाः ॥ २६ ॥ कद्‌ टीखण्डमध्ये तु तमालगहनेष्वापि | जी डावापीः सश्षोभादयास्तथेवाश्मोकसंडखाः ॥ २७ ॥ दौधिक्राणां तरे रम्ये तरुणाः लिग्धज्ाखषु । दोखाश्चाऽ-बन्धयामासूक्तादामभिर्स्ञ्वेः ॥ २८ ॥ ॐ रमणीयानि दिव्यानि मन्स्तुषटिकराणि च| उद्यानवनखण्डानि स्थाने रथान ह्यकस्पयत्‌ ॥ २९ ॥ त्रैलोक्यतिलके तरिमन्हमपीटस्य मध्य्गा्‌ | सिस विधृतां श्वेतैः सहरूद मण्डिताम्‌ ॥ ३० ॥ पारिजातटृम्णां . च मञ्रीभिरटकृताम्‌ । इन्द्ररोरम्यां वेदिं चार्सोगारभपिताम्‌ ॥ २१॥ श्रतयोजनविस्तीणी स्तम्भश कटशान्विताम्‌ | नानानंक्रा-सराभेश्चं रत्नजां दिव्यसूपणाम्‌ ॥ ३२॥ पीना रुजघनास्ताथ पीनोन्नतपयाधराः | चामराग्रकगरतास्तु दारावछिविभूषिाः ॥ ३३ ॥ वीण्वेषएकराश्चन्याः काञ्चीगुणातरिराजिताः | चश्चलायदनेत्रा् तिटकाटकपणण्डिताः ॥ ३४ ॥ यक्षामाश्र विस्वा; कमखात्पटमालिकाः | नेःकारावन्यास्वनमम्‌ ताः प्रथवपृथक्‌ । २५॥ एवं (८ दिभः सुः सुः्दसीभिन्यनाममोगेदिषरिषेध चित्रैः | मनोभिरारन रनाभिशमेवुक्तां तु वेदिं त्वरितश्चकार ॥ ३६॥ ३०८१ ॥ इति श्रीन्रह्मएराणापप्रःण श्रीस्णेरे रतश्च नकसंवादे सास्बविवा- हमण्डपवणेनं नाम पट्पश्चाञ्चोऽध्यायः ॥ ५६ ॥ सूत उशाव-मण्टपं रिमित श्रुता दंफरो विष्वव.मेणा। शेखादिमन्रवीरमो दिनवेशौ विश्ठपूनितः ॥ १ ॥ श्री “दानु; च दहितःय सवदे वानामस्पाकं च विशेषतः । विवाहयज्ञ आरय्थो नगराजेन धीमता ॥ २॥ ऋ गम्‌ प तकवेरेष श्छोकोन द्दयते । नीमि मि परि 1 | १, स्विनः । ता | रष छु, "मध्वक्ष | 3 इ. च. 7, 'टोञब्ण | २२४ सीस्पुराणं- { सप्तप्व्ताभ्ययि- ~ नन = भती दानाथमद्रिकन्यायोः भरस्थितो दिमवान्सयम्‌ अहं तत्र गमिभ्यामि सृरेघ्रह्माठिभिः सह ॥ ३ ॥ त्व मिदोऽऽवाहय सुरान्काखाग्यादषन्दरजांरतया । द्वीपांश सौगरांशैव पवतां नदीस्तथा | ४ ॥ मण्डपे सुन्दरे यच [नमितं विश्वकमणां तत्र तिष्ठत्युमा देवी मम ध्यानपरायणा ।॥५॥ विद्य्टेतेव भासन्ती चन्द्रकोटिनिभानना ; एवमता पदृडेन नन्दी सयायुतप्रभः ॥ ६ |} नतो विन्वेन्वरं देवं ध्यान1रूढरतदाऽभवत्‌ | ध्यातः प्षणात्समायातः कालराशरिविभ्बदाहकः }। ७ ॥ रुद्रैः परिषतो देवः कोटिकोट्गणश्वरेः । ततोऽव्रवीव्स कलाभिः सवने नन्दिकेश्वरम्‌ ॥ ८ ॥ किमथमहाहूते त वदेवरेन चुना | उपाःथतो वा प्रलयः संहरिप्यापि तत्हणात्‌ ॥ ९ ॥ एवभ्क्तरतदा तन इलखाटिरतमथात्रवीत्‌ | प्रन््या्थ न चाऽऽदूतस्त्वं वेन्तरन शशुना | ९०॥ ग्रहीष्यति गिरः एरी पल्नीत्वन पहेभ्वरः । तदथ त्वमिदह्यऽऽहूतो व्रह्याच्ाच्च दिवोकसः॥ १, ॥ नन्दिना वचनं श्रुत्वा काराभिरिदमत्रवीत्‌ | द्रष्टुकामा वयं स्व ब्रह्माः बूलपाणिनम्‌ ॥ १२॥ हप्र दशय शखाद निरताः स्मा यथा व्यप्र | पिज्ञापय महादेवे व्रह्याद्राश्राऽऽगता इति ॥ १३ ॥ स्वे त्दद्धयाननिगताः सरवे त्वदरनोत्सका । काराभिप्रमुखानां च वचः श्रत्वा गणाग्रणीः ॥ पाह विश्वेश्वर दतर लेश्गम्मारया गरा ॥ १४॥ नन्दिकेश्वर उवाच-तरद्याव्राध्ाऽऽगताः सर्वे शूलपाणे तवाऽजज्गया । ्रष्ैमिच्छन्ति ते सै नमस्कर्त तथा भदा ॥ १५॥ एिशाऽश्येश्च पगार मां फि वरक्यामि सुरासुरान्‌ । चारिता द्रारर्येयु उएकापाश्च सरियताः। १६॥ १ क. ख. ग. न. ३. प [ज यव सवप १ पि । ङ.च, छ ज्ञाय चमर २. ज, ष्रमीषनि 1५ ठ. म. व प्राननन्ततन्‌ हयम्‌ ॥ १६५ ~~ कटगन्यादिपरवेयः ] ज्यासकृतम्‌ । २२५ यत्ते निरुपमं रूपं तेजोमयमनिन्दितम्‌ \ यदधोभामभित्य खटः कालाभ्रिसंनितः 1 १७ ॥ यदयन्तु चेते भूतेश शरं चेव सदोजञ्ज्वलम्‌ । ततरो विवेज्र कालाभिर्दिष्णुतरष्या शतक्रतुः 1 १८ ॥ अन्ये च देवगन्धवौ ऋषयो मनवस्तथा । सर्वे फोर कृत्वा देवासुरमदहीरगाः ॥ १९ ॥ विविदयुरसंस्थानं नद्याद्या इव समरम्‌ । विश्य भवने रम्ये नानाघातुविचित्िते ॥ २० ॥ गणक्ोरिसकीर्णे रुद्रकोटिसुसेविते । अग्रलन्मगु रुः पूर्व रुरदवेवतस्तदा ॥.२१ ॥ भव।रिमन्धकारिं तमपश्यदन्तकर्चरः । युक्ताचलमरतीकाभ्चं अ्लाडून्चयसानेमम्‌ ॥ २२ ॥ नीरुकण्ठं त्रिनेत्रं च शूलिनं सेतोखुखम्‌ । कोटिसूयैभतीकाशं जगदानन्दकारिणम्‌ ॥ २३ ॥ कपालमाख्िनं देवं कषदंकृत भूषणम । दशबद दश्चाधौस्यमनन्तं तेजसां निभम्‌ ॥ २४ ॥ जगदुत्पत्तिसं हारस्थित्यनुग्रहकारिणम्‌ १ अपरमेयमनाकारममष्श्चमनाकृम्‌ ॥ २५ ॥ सिहासनस्थमचरं चराचरविभूतिदम्‌ । क्षीरोदमिव निष्कम्पं अरोकयपभवं शिवम्‌ ॥ २६ ॥ सवेतःप्राणिपादान्तं सवैवोक्षिशिरोयुखम्‌ । सवेतःश्रुतिमद्छोके सर्वमादृत्य संस्थितम्‌ ॥ २७ \ सुरासुरेषन्यमानं ध्यायमानं मुमष्षुभिः इदं रूपं समारोक्य देवदेवस्य शूखिनः ॥ २८ ॥ अग्रे स्थितः स काराभिमेरो मेररिवापरः । अथोवाच स शैलादिः प्रणिपत्य सनातनम्‌ ॥ २९ ॥ नरकाणामधोभागे पुरत्रयं प्रतिष्ठितम्‌ । योजनायुतविस्तीर्णं कामदं शुभलक्षणम्‌ ॥ ३० ॥ --------~-~ -----^~~--~- ---- ~= ~ ~~नो ~~ =-= ९१. सरकः ॥ १९७५२ कस.ख.ग. क्षर माटक्ष्यद्‌ः 1 ३ व ङ.च.छ, ज. गप्रमर° | २९ २९६ सोरपुराणं- [ सप्तपअशाव्यये- व. =, `~ &२ ; यस्येवोध्य निराछम्बं शततयोजनमानतः । उवालामारकुटे दिव्यं सवेलोकभय॑करम्‌ ॥ ३१ ॥ भाकाराद्राखकै क्तं गोपरैस्तोरणान्वितम्‌ । रक्तनीरुसमानाभे्भीमघोषैदुरासदेः ॥ ३२ ॥ ` हतो स्द्रसहसैस्तु सिहरूपेमेहावलेः । नियम्य च स्वकं तेजः प्रीत्यथं तेऽधुनाऽऽगतः ॥ ३३ ॥ ध्वान्तचामीकराभासश्वन्दनागरगन्धयुक्‌ । नीखकण्ठच्िनेत्रशच वृषकेतुमेहाषट; ।॥ ३४ ॥ द्रीपिचम॑परीधानः पश्चवक्त्रेन्ु मृषणः | अनन्तमेखलाधारी ङुण्डलीकृततक्षकः ॥ ३५ ॥ # दक्बाहमेहातेजाः पीनवक्षा महायुजः प्रखयोदनिधर्धोषो रक्तनीखमहातनुः ॥ ३६ ॥ आगनः सौम्यरूपेण तव देव समीपतः । पैरयतां मृ्टुभावेन देवदेव जगत्पते ॥ ३७ ॥ एते चैव महावीयीः काठादधस्तु समीपतः तिष्टन्ति ज्वटनाभासा रद्राश्च ज्रतकोटयः ॥ ३८ ॥ त्वन्नियोगान्महादेव कालागन्यादेशकारिणः। तिष्टन्ति स्वपुरे रम्ये क्रीडमाना मनोरमे ॥ ३९ ॥ तवानुन्नागता छेते शक्ाङ्मोलिनोऽमलाः । शुद्धस्फटिकसंकाश्चाः पद्मरागसम्रप्रभाः ॥ ४० ॥ तडिद्‌्रमरसंकाका वज्रगुलधनुधराः । नीखकण्ठाखिनेत्राश्ं सुखदुःखविवजिताः ॥ ४१ ॥ सवीभरणसंपन्ना अनन्तबटविक्रमाः । जरयीमरणनिथक्तांः श्ादखचमेवाससः ॥ ४२ ॥ इमानपि महादेव परयन्धीतिकरो भव ।. हरिचन्दनलिप्ताङ़गनशोक्कमलाचितान्‌ ॥ ४३ ॥ % यद्चछजसंशितपुस्तकेष्वय श्लोको नास्ति । १८. च. छ. °न्वैः।र०। २ क.ख.ग.ज. य. परमन म ।३क.ख.ग. ह्न, श्व, "------ ॥#१॥ ४ क.ल.ग. ध. ज. ब्ल. शरास्वेरीकपत्यक्ताः; ५क. ख. ¶ज.-्, "क्ताः सखदुःतकिविाश्ताः॥ ४२॥ १ हदः दिप्रवेश्चकथनम्‌ ] व्यासट्रतम्‌ । ८२७ । देत्यापिपतयश्ैव प्रहादाय्या महाव्रखाः } ` समागता महादेव नागाः शेषादयः शिव ॥ ४४ ॥ सवौः पातारवासिन्यो रूपयौवनगविताः गता देवदवेश्च दरीपेश्च सह सागराः ॥ ४५॥ गन्धवाः किंनरा यक्षाः सिद्धविद्याधराः शिव । उवेदयाद्याश्वाप्सरसो नयः पापहराः शुभाः॥ ४६ ॥ एते च मुनयो देव भृग्वाद्याः परथितोजसः । ` संप्राप्रानि प्राणीह शक्रादीनां महात्मनाम्‌ ॥ «७ ॥ एते खाकाः समायाताः सत्यान्ताः सप्त शकर । मृतेयस्तव देवेश भवाद्याश्च समागताः ॥ ४८ ॥ आदित्या वस्वो रुद्राः साध्याश्चैव मरद्रणाः। सनकाद्या महात्मानः सत्यलोकनिवासिनः ॥ ४९ ॥ पद्मरागनिभो देवो बन्धूकढुसुमद्युतिः । जगभिस्तु शिरोनद्धो रत्नमालाविभूपितः ॥ ५० ॥ कमण्डटुधरः श्रीमान्दण्डहस्तः सुलोचनः । कृष्णाजिनोत्तरीयेण रक्तमाल्याम्बरेण च ।॥ ५१ .॥ सुबणमेखलाधारी रोक्पङुण्डमण्डली । ध्वजश्चतुवीहुः सुरासुरनमस्कृतः ॥ ५२ ॥ साविच्या सहितो देवः पग्मयानेरिहाऽऽगतः । अतसी एष्पसंकाशस्तमाख्द्‌ टवचसः ॥ ५३ ॥ पाताम्बरधरः श्यामः पीतगन्धारुरेपनः । श्कचक्रगदाधारी शाङ्ग गरुडवाहनः ॥ ५४ ॥ किरीटी कुण्डली हारी कोस्तुभाभरणान्वितः। केयूरवख्यापीडः पीनवक्षा गदान्वितः ॥ ५५ ॥ चामीकरसुमालाभिदीप्यमानो विराजते । सर्यायुतप्रतीकाशो नीलोत्पल्दलेक्षणः ॥ ५६ ॥ ्षीराद्राणवज्ायी च नीरुजीमृतानिः स्वनः । ~ - - - रमामादतसवांङ्गः श्ेषपयङ्लालसः ॥ ५७ ॥ १ क,ख. गह, श्वेते प्रः । रख.ष, द्हाभागाः षः । ईदष. इ, क. ह, ग्लङ्ण्डः । , , । ; २२६ सोरपराणं- [ सप्तपञ्चशाष्यये- यस्थेवोरध्वं निरालम्बं शतयोजनमानतः । उवालामारकुटं दिव्यं सवेलोकमय॑करम्‌ ।॥ ३१ ॥ भाकाराटारकैयुक्तं गोपरैस्तोरणान्वितम्‌ रक्तनीटसमानाभेभीमघोषैदं सदेः ॥ ३२॥ ठतो सुद्रसहसैस्तु सिररूपेमेहावलेः । नियम्य च स्वकं तेजः प्रीत्य तेऽधुनाऽऽगतः ॥ २३ ॥ ध्वान्तचामीकरामाक्लचन्द नागरुगन्धयुक्‌ । नीलकण्ठच्िनेत्रशच वुषकेतुमेहावलः । ३४ ॥ द्रीपिचम॑परीधानः पश्चवक्तरेन्दु मृषणः । अनन्तमेखखाधारी ङण्डटीकृततक्षकः ॥ ३५ ॥ # दश्षबाहुमेहातेजाः पीनवक्षा महाभुनः । प्रखयोदनिधेर्घोषो रक्तनीटमहातनुः ॥ ३६ ॥ आगनः सौम्यरूपेण तव देव समीपतः । परयतां मृदुभावेन देवदेव जगत्पते ॥ २७॥ एते चैव महावीयाः कालाद्भस्तु समीपतः । तिष्ठन्ति ज्वटनाभासा रद्राश्च शतकोटयः ॥ ३८ ॥ त्वन्नियोगान्महादेव काटागन्यादेशचकारिणः। तिष्टन्ति स्वपुरे रम्ये क्रीडमाना मनोरमे ॥ २९ ॥ तवानुन्ञागता छेते शशाङ्मोखिनोऽमलाः । शुद्धस्फरिकसकाक्चाः पमरागसम्रपरभाः ॥ ४० ॥ तडिद्‌ भ्रमरसंकाश्चा वज्रशलधनुधराः । नीलकण्ठाखिनेत्राशं सुखदुःखविवनिताः ॥ ४१ ॥ सवौ भरणसपन्ना अनन्तबटविक्रमाः | जरयीमरणनिभक्तोः श्ादूखचमेवाससः ॥ ४२ ॥ इमानपि महादेव परयन्पीतिकरो भव ।. हरिचन्दनलिप्नाङ्ानशोक्कमला्चितान्‌ ॥ ४३ ॥ # यद्चछछजरैर्चितपुस्तकेष्वयं श्लोको नास्ति । १ क. च. छ. “नतैः । र ।२क.ख.ग.ज. हल. परनंम्‌०।३क.ख.ग. ज. श्च, शाल बभवाससः॥ ५१॥ ४ क.ख.ग. ष. ज. ज्ञ, रास्वेसीकपल्यक्ताः;: ५क. ख, ज, -क्ष, "क्ताः सुखदुःखता गताः ॥ ४२॥ ! हद्‌ देप्रवश्कथनम्‌ | व्यासह्रतम्‌ । १९७ ६। दैत्यापिपतयश्रेव प्रहादाद्या महावखाः | ` समागता महादेव नागाः शेषादयः शिव ॥ ४४ ॥ सवौः पातारषासिन्यो रूपयौवनगर्विताः आगता देवदवेश्च द्रीपेश्च सह सागराः ॥ ४५ ॥ गन्धवाः किंनरा यक्षाः सिद्धविद्याधराः हिव । उवेरयाद्याश्चाप्सरसो नयः पापहराः शुभाः ॥ ४६ ॥ एते च मुनयो देव मुग्वाद्याः प्रथितोजसः संप्राप्तानि पुराणीह शक्रादीनां महात्मनाम्‌ ॥ ४७ ॥ एते लोकाः समायाताः सत्यान्ताः स्न शंकर । मतेयस्तव देवेश भवाद्याञ्च समागताः ॥ ४८ ॥ आदित्या वसवो रद्राः साध्याश्चैव मरद्रणाः। सनकाया महौत्मानः सत्यलोकनिवासिनः ॥ ४९ ॥ पद्मरागनिभो देवो बन्धूकङ्कसुमद्युतिः । जगभिस्तु शिरोनद्धो रत्नमालाविभूपितः ॥ ५० ॥ कमण्डटुधरः भ्रीमान्दण्डहर्तः सुलोचनः । कृष्णाजिनोत्तरीयेण रक्तमाल्याम्बरेण च ॥ ५१ ॥ सुवणमेखलाधारी रोक्मकुण्डर्टमण्डली । टंसध्वजतुवहुः सुरासुरनमस्ृतः ॥ ५२ ॥ साविञ्या सहितो देवः पग्मयोनिरिदहाऽऽगतः । अतसी ष्पसकाशस्तमालद टवचसः ॥ ५३ ॥ पीताम्बरधरः श्यामः पीतगन्धानुकेपनः । शङ्कचक्रगदाधारी शाङ्खं गरुडवाहनः ॥ ५४ ॥ किरीटी छुण्डटी हारी कोस्तभाभरणान्वितः। केयूरवलखयापीडः पीनवक्षा गदान्वितः ॥ ५५ ॥ चामीकरस॒मालाभिदीप्यमानो विराजते । सयीयुतप्रतीकाश्ो नीलोत्पलदलेक्षणः ॥ ५६ ॥ क्षीरादराणवश्ायी च नीरखनीम्‌तानेः स्वनः । - -- रमाम्दितसवाङ्कः शेषपयंङ्गखालसः ॥ ५७ ॥ १क.ख.ग. प. श्वेते प्र: । २ष.घ. द्हाभागाः पः । ६. क, ब, छ -लङृण्ड । | ८ | २२८ ारषुरा्ण-- [ सत्तपजादःस्मनि- गुरूणां च गुरूदेव ईश्वराणामपीश्वरः । बरदो भव वात्स्यो देत्यकोरिक्षयंकरः ॥ ५८ ॥ आगतोऽयं महादेव विष्णुः भ्रियतरस्तव । तन्नचामीकरपरख्यो वज्रहस्तो पदाबरः ॥ परटगुकपरीधानो देममालाविमृषितः ॥ ५९ ॥ प्रस्यातवीरयो बखटज्रहन्ता बाछाकेभासरो हरिचन्दनाङ्क; । पुनागनागौ्बकुरेच जुष्टो अक्ताफराटेदतकण्ठदेदःः | ६० ॥ अयं समागतः क्षक्रो बह्किववस्वतस्तथा । निर््रप्रतिवरुणो वायुः कुबेरश्च समागतः ॥ ६१ ॥ ईशानश्च महामागसधिक्षत्कोरिगणेटरेतः । आमतसिजगय्याने पिनाकी च गणेश्रः ॥ ६२ ॥ दश्कोरिगणेयुक्तः % काटकण्डस्तथैव च । स्तकोटिगणेयक्तो घण्टाकर्णो महावर; ॥ ६३ ॥ दश्चकोदिगणेयुक्तो वसुघोषो महाबलः चतुष्फोट्गिणेदेण्डी शिखण्डी दक्षकोरिभिः ॥ ६४ ॥ पट्भिमेयूरवदनः सिंहास्यो दश्चकोटिभिः स्तकोधिगणेगुक्तः किरीटी च समागतः ॥ ६५॥ काटान्तकस्तु दश्ांभनङ्कली दश्कांटिभिः षटूभिस्तु प्रण्डमारी च जिच्रुखी पञ्चकोटिभिः ॥ ६६ ॥ अष्टामिर्विश्वमाली च च्रिमूर्तिन्‌वकािभिः । एते गणेश्वराः सर्वे तथा चान्ये म॑णे्वराः ॥ ६७ ॥ यषां संख्या न जानन्ति ब्रह्माद्या देवतागणाः । आगतानां महादेव कृणु कोलादलं विभां ॥ ६८ ॥ अमरेशः प्रभासश्च पुष्करो नैमिषस्तथा ¦ आषादी दण्डी ण्डी च भारमूतिस्तथा कुटी ॥ ६९ ॥ तीथोधिपतयो देवा आगता दिन्यमूतेयः एते गृह्यका देब कामरूपा पहावखाः ॥ ७० ॥ व क ,_ * लग संितपुस्यकेषु काछकण्ठ ब्याडि द शक.रिगणेयुक्त इत्यन्तं शब्दजातं नस्ति । रत. ष. ण्णां रिग। रज. ठंस्तुज़ः। ९क.ख. ग. ज. क्ष. ग्युरूः सुषो- बश्य मः । ४ च, यृदुरतः। ५ख. ग. ध्य समुपाण । ९ क. ख. ग. क्ल, गमिर्कु?। ७ क, कि =€ ४ दुता | ८ क.षख.ग. ज. क्ष इंमश्वमु | ९ स, ग, गण पिकाः ॥ ६५ # गङ्धादिषरनेश कथनम्‌ ] स्मासंढतम्‌ । २२९ तवाऽऽज्ञयाऽऽगतां देव ब्रह्माण्डान्तरवासिनः । कोटिकोध्गिणेयुक्ता दयटेव रहेन्वर ॥ ८१॥ विश्वेश्वरनटोद्धूता सिन्धुश्चैव सररवती । यदुना गण्डकी नागा विपाक्ञा २मदा क्वा ॥ ५७२ ॥ रुक्मा घण्टा च निर्विन्ध्या देचिका च दषटती | करतटृश्च प्याप्णण च चन्द्रभागा च मोप्दी ॥ ७३॥ चर्भण्वती च कावेरी सरयू परावती । धूतपापा च सार्य माणा मारा सुगन्िका ॥ ७४ ॥ जम्ब तापी वनी श्रुः कौशिकी डुमुदा करा । मन्दाकिनी चन्द्ररेखा चम्पकाऽऽमोदकाहिनी ॥ ७५ ॥ परावती कामगा प्रेद्टा कामचारिणी । पणभद्रा महामोदा गम्भीरावर्तिनी रमृता ॥ ७६ ॥ मेधमाखा मेघवणो सदानीया च नन्दिनी | वेदा वेदवती बीणा सीता चित्रोत्पखा तथा ॥ ७७ ॥ घेत्रवती च द्रघ्री पिप्पला जज्गंली तथा । खरजा कुडुदा शिक्षा कोशिकी निषधा सता ॥ ७८ ॥ वैतरणी सिनीबाली वेगवती एनःपुना | गोर कृष्णा तथा दुगा तुङ्खभद्रोत्पखावती ॥ ७९ ॥ रवण भीमरथी शद्धा इतमाला तरङ्किणी । एता देव महानद्यः पावनाः कल्मषापहाः ॥ ८० ॥ मूतिमत्यरतवेकश्षान उत्सवे तिह आगताः । सख एता महादेव पर्य कारण्यवारिषे ॥ ८ १ ॥ भवन्ति कृतिनः सर्वे त्वयि ष्टे पटेश्वर | पवयुक्टवा तदा नन्दो देवदेस्य चाग्रतः ॥ ८२ ॥ पपात दृण्वद्भूमो भक्त्या परमया युतः । नान्दिनं तं महात्मानं श्छ विश्वेश्वरः प्रभुः ॥ ८३२॥ पीतो मूत्वाऽऽह कारारिभेन्द्रे चास्कन्दरे ॥ ८४॥ + ॥ मी मि १९ क.ख. ग. चर क्य. तारद्र्ः । रक. ल. ग. ज्ञ. दोममगा । २८. द कारण । ४ ख. ग, श्व हरा । ५ च. ङ. च. छ. ती । वोत । ६ ख. ग. ध्यया मभिमादडाः। ७ सख. ग. "पषोषामेः । ८ ध. पती चीर्ण ठैः । ९क. ष, क्ष. "जच्टात | १० स, ग, ज, ज्जा तः । २३० सोरपएराणं-- [ अष्टप्वा्चाभ्ययि- इद्‌ यः पठते नेत्य शरणुया्राजप भक्ततः। प्रोताः स्युदवता; सवारतरयाभीएफटमरदाः ॥ ८५। ३१६६। इति श्रीब्रह्मषएुराण्ोेपषराणे श्रीसोरे रूतश्चीनकसंवादे कालागन्या- द्ागमनकथनं नाम सप्रपश्वासोऽध्यायः | ५७ ॥ मत उवाच-अथास दिमवान्विमा देवीमात्पसुताधरुमाम्‌ । प्रदानाय महेशाय संप्राप्रा मन्द्रं क्षणात्‌ ।॥ १॥ आह दृष्ट्रा गिरिं नन्दी देवदेवं पिनाकिनम्‌ । वक्तुकामः समायातो भगवान्पवतेन्वरः ॥ २ ॥ श्रुत्वा तु वचनं क्ष्णं व्यक्तं नन्दीयुखात्तदा । मेघगम्भीरया वाचा महादेवोऽ्रवीदिदम्‌ ॥ ३ ॥ वदत्वयं गिरिश्रेष्ठो हृदये यत्पतिष्ठितम्‌ । कामस्तस्य (स्या)चिरादेव भवष्यति न संशयः ॥ ४॥ एवयुक्तस्तदा विपरा देवदेवेन शंञुना | उवाच गिरिशार्दूगो भृत्वाेऽवनतोञ्जलिः ॥ ५॥ हिमवानवाच-याऽऽसीतपू्च च ते पतनी साऽवतीणा श्रे मम । तामेव तव दानाथ्मागताजस्म महेश्वर ।॥ ६॥ अमी ब्रह्मादयो देषास्त्वत्समीपमिहाऽऽगताः । किं गोजरमिति पृच्छामि द्येषामग्रे विभो वद ॥ ७॥ श्रुत्वा तु भारतीं तस्य विश्वेशो विश्ववन्दितः गो त्रमिति संचिन्त्य नोत्तरं ससज ह ॥ ८ ॥ दृष्ट्रा निरुत्तर शथु जहसुर्देवदानवाः । एष एव जगद्योानिगोत्रमस्य कर्थं भवेत्‌ ॥ ९ ॥ इत्युचुविंबुधाः सर्वे हिमघन्तं नगोत्तमम्‌ । देवानां च वचः श्रुत्वा गिरिराजोऽत्रवीदिदम्‌ ॥ १० ॥ विश्वेश्वर परं धाम परमात्मानमग्ययम्‌ । | न्ञाश्वतं गिरिशे स्थाणुं विन्वाकरारं सनातनम्‌ ॥ ११ ॥ द॒त्ता दत्ता पुनदेत्ता उमा सत्येन ते प्रभो । ततो. महान्रवो तरिप्रा जयच््दादिमङ्कखेः | १२ ॥ ` १. ग, क्ष्म च्युतं न । २ क. क्ष, शस्लव वतस्य भः | ख... ज. छ. ज, '्स्तरविरादेव भः 1३व. ङ. च. छं प्रत्यपरथत ॥ < ॥ - पानेतीस्ीकारः ] व्यासिद्रतम्‌ | २३१ दुन्दुभीनां च वाद्यानामभवत्सागरोपमः । गृहीतेति क्चिवः प्राह पःवेती पवेतेश्वरम्‌ ॥ १३॥ तद्धरते भगवाञ्शेभुरङ्कगटीयं `प्र(न्य)वेशयत्‌ । इमे च कलद्ं हैममादाय सवं नगोत्तम ॥ १४॥ याहि गेदवा त्वनेनैव तागुमां स्नापय त्वरा । अन्येषां परिहाराथमेष एव विधिः सदा ॥ १५॥ जगच्येऽपि नूनं स्याद्त्रन तृण नराधिप । ततस्तुष्टो महाशेलोऽभोजयःसु समाहितः | १६ ॥ एवं य्गरतो विभार्तपणाय चराचरान्‌ । अभवद्ेवमुदिश्य शेकरं स गिरिरतदा ॥ १७॥ तथाऽरिमन्न्तरे देवो षमकेतुमेरेन्वरः । उत्थितो यनिक्ञादखाः समालोक्य च शाङ्कणम्‌ ॥ १८ ॥ अभवन्यज्ब्दानां तलो हि महारतदा । एु्पवृष्टिनिपातच् सत्यलोकादद्विनीत्तमाः ॥ १९ ॥ नानावनाधिपाथैव क्रतवश्च मुदान्विताः । वुर्‌येदिव्यगन्धाढयेददृषर्मघटन्दवत्‌ ।॥ २० ॥ वीण्देएद द्धानां दुन्दुमौनां ततो रवः । हरिविर्िस्काद्माः परयान्ति सुरारतदा।॥२१॥ विथासटोक्यनादेन वेदघोषं प्रचक्रिरे । गायत्री जैव सावित्री सद्रकन्यास्तयेव ॥ २२ ॥ विद्याधर्योऽथ नागिन्यो देवानां च तथाऽङ्कनाः | सिद्धकन्या मनोह्मयो यक्षकन्यारतथेव च ॥ २३ ॥ मात्तरः सप्त याशैव याथ नक्ष्रमातरः | गिरीणां च तथा नायः सथुद्राथ्च सरांसि च ॥ २४ ॥ ` मङ्कलं गायमानाश्चे अधेमष्ाङ्गसंयुतम्‌ । सुहष्टा ददुः सवां देवदेवस्य पादयोः ॥ २५ ॥ एतरिमन्नन्तरे विभा हिमवःसंम्रणोदितः। मेनाकरतत्र संपाप्रो हेमकुम्भकरः सुधीः ॥ २६.॥ सालड्कगायनपोौत्ररय गत्वा तरयाग्रतः रिथतः । तेनापि देवदेवरय ज्ञापितो गिरिरग्रतः ॥ २७॥ १&.य. छ. ज, ज्ञता ९. ङ, च. छ. ज, “दिना "| २,३२ सोरपुराण- [ एकै नपषटितमाप्याम्‌~ अथासो भगवान्देवो रङ्खरेशो जलाशयः । सापयद्रेधसा युक्तः स्द्रैः शरपाणिनम्‌ ॥ २८ ॥ स्लाप्यमाने तदा देवे नद्यो-वे सागरा द्विजाः । बभुवुः सरिखेयुक्ताः दृश्ाङ्गः स्वेदसंयुताः ॥ २९ ॥ अथ ते त्रिदशाः सर्वे सनारायणका द्विजाः| परं विस्मयमापन्ना भवं पश्यन्ति चाद्भुतम्‌ ॥ ३० ॥ ततो निटीयमानास्तु शरीरे इकरस्यं तु । नद्यः सवो; सयदराशच मपश्यन्ति सुविस्मिताः ॥ ३१ ॥ योगमायाद्तं वीक्ष्य तत्तोयं जगाति स्थितम्‌ । अस्तुबन्पल्यमतारं ब्रह्माद्या देवतागणाः ॥ ३२ ॥ ततस्तेरतु स्तुतो देवः प्रहस्य भगवान्भवः । विखञ्य च तदा तोयममवत्पूवेरूपधृत्‌ ॥ ३३ ॥ एवै साम्ये रिथते तस्मिन्द बदेवे पिनाकिनि । सापितोऽसो विरज्वाययचखिमूतिभेगवान्भवः ॥ २४ ॥ भेनाकोऽप्यञ्चलि कृत्वा देवदेवस्य चाग्रतः । सैरिथतो हषसंयुक्तो निधि लब्ध्वा यथाऽधनः ॥ ३५॥ विस्जितस्ततस्तेन देवदेवेन शंभुना । तरेलोक्यतिलके तस्मिन्ययो तूणी नगात्मनः ॥ ३६ ॥ तदश्चुक परिधाप्य देवीं तामरसेक्षणाम्‌ । स्तापयंस्तेन ङम्भेन दराङ्घिपतितेन च ॥ ३७॥ नीरपातं द्विजश्रेष्ठाः कृतमेतत्कपदिना । पावेतेयविधिननं कुलजानां सदाऽनघः ॥ ३८ ॥ ततो भगवती देवी हृष्रष्ा तपोमयी । पितुरभ्या्षगा भूत्वा विवश परमासने ॥ ३९ ॥ २३२०५ ॥ इति श्रीद्रह्मएुराणोपराणे श्रीसरे रृतशोनकसंवादे साम्ब- विबाहवणेनं नामाष्पञ्चाज्ञोऽध्यायः ॥ ५८ ॥ सूत उवाद-अथाऽऽयान्तं शिव दृ दिमवान्पवेतेश्वरः | मस्व यथास्य रथिचन्द्रदिचाकरे; ॥ १॥ १५. च. छ. युक्तं ६०। २. ड. च. छ. अत्रते। १. स्यष | ४स्.म.ज "गणेः॥ २२१५८. ग. संपरिथतो भदा अ ६ स, पर, शवानं दि । मागमूषावणनम्‌ ] व्यासकृतम्‌ | २२ तथा देवैः स येधावरैेतं छत्रेण संयुतम्‌ । जयेत्युक्त्वा नगेन्द्रस्तु ह्यात्तमौटयाम्बरस्तदा ॥ २॥ उत्थितः सहसा विप्राः पुष्पहस्तो महेश्वरः । मुदा परमया युक्तो भक्त्या चानन्यया द्विजनाः ॥ ३ ॥ वसरेनानाविधेशकरे मा्गभूषां तदा एोरिः । पताकाभिजयन्तीभिः सग्दामेदिंव्यगन्धिभिः ॥ ४ ॥ ध्वनेश्च विविधाकारः; पश्चवणेमनोरमेः । चामरेश्न्द्ररम्येस्तु लम्बकेश्र समन्ततः ॥ ५ ॥ य॒क्तानां परकरेश्ैव पुष्पाणां तु तथेव च । एवमायेरनेकेश शोभां कृत्वा नगोत्तमः ॥ £ ॥ स्थितस्तु वीक्षमाणोऽसो विन्व्यापिनमीन्वरम्‌ । संपृणचन्द्रवदना मदनानलदीपिताः ॥ ७ ॥ श्तकोटयोऽप्सराणां तु निय॑युः संमुखा तम्‌ । हेमपात्रकरासक्ताः पद्मन्दीवरहस्तकाः ॥ ८ ॥ मणिपाज्ाणे पूणानि दूबासिद्धाथेकाङ्कषितैः । दधिरोचनमादाय व्रीहिभिथम्पंकेयंवेः ॥ ९ ॥ हरिचन्दनलिप्नाङ्खा हरिचन्दनहस्तकाः । विदुमाङ्कुरहस्ताश्च तथेवोत्परशेखराः ॥ १० ॥ » चृतमञ्जरिदस्ताश्च पारिजातकराः पराः । स्वादूदकेन संपूणमद्गारकरपष्वाः ॥ ११॥ हावभावविखासिन्या मदनातुरावेह्लाः। मदनारं परणेमुस्ता गायमानास्चखोचनम्‌ ॥ १२ ॥ अथासौ भगवाञ्शूली चान्तयामी महेश्वरः । अलोक्यतिरके तस्मिन्क्षणादाविर्वभूव ह ॥ १३ ॥ ततो धनेवेहुविषैः पूजयामास पर्वतः ¦ स्तुत्वा च पूजयित्वा च ननाम च पुनः पुनः ॥ १४ ॥ गीतैश्च पिविधैवीक्येः भरविवेश हरस्तदा । भवोऽभवत्तदा बाखो द्थष्टवषाकृतिः स्वयम्‌ ॥ १५ ॥ >€ कड्यमेज्ञितपस्नक्योारं श्टोकार्धं नास्ति । ॥ "~~ ~, -~--~ ------~ १ घ. "मारम्ब । २घ. ङ. च. छ. स्तथा ॥२॥३ क. इ. “नोरः । चा । €\ ॐ ^^ 0 ४ ख. गन त्रातुन-।५ ख. ग. प्रगते । ६ क्र, ख. ग. ञ्च. द्देषोऽ° । 9 २३४ सोरपुरार्ण- [ एकोनपष्टितमाव्ययि- हेमाङ्खो भगवाञ्छरशः किरीरी कुण्डली हरः | सुरासुराथ षिमन्द्रा दृष्ट रूपं पिनाकिनः ॥ १६॥ अवलोक्य -मुखाऽन्योन्यं जहसुस्ते मुदाऽन्विताः । आसने हेमजे विपा नानारल्नेश्च भूषिते ॥ १७ ॥ विवेश भगवाञ्शूली महादेवो जगत्पतिः । हरस्य दक्षिणे वेधा वामभागे जनादेनः॥ १८ ॥ शेखादिरग्रतः शंभोः कालसदरश्च सुव्रताः । रदरगणेन्वरदुवेः सिद्धे युनिभिस्तथा ॥ १९ ॥ उपविष्टेषु सर्वेषु गन्धवोद्याः समन्ततः । जगुर्मातं च हिन्धोखं तुम्बरुनारदादयः ॥ २०॥ मत्तमातङ्गामिन्यो गेयं तालखयान्वितम्‌ । रम्भाद्प्सरसः सर्वाः किंनर्यो नमतुर्िजाः ॥ २१॥ वीणावह्टफिवेणनां मृदङ्कानां विशेषतः । ध्वनिभिमेनसस्तुष्टिजन्ने सुमनसां तदा ॥ २२ ॥ अथ विश्वेश्वरः हशुभूषणं नभसि स्थितम्‌ । प्रायच्छद्विरिजाये तदाह्वादजनकं मुदा ॥ २३ ॥ अनेनाटंकृता दोषे ममर योग्या भविष्यासे । पितुर्दक्षस्यं यः कोपः पूथैजस्य वरानने ॥ २४॥ प्रहास्यामि तमेवाऽञश्ु भावं चेव तु तामसम्‌ । ततः सा पावती देवी गृहीत्वाऽऽकाशमण्डलात्‌ ॥ २५ ॥ पितुः समीपमगमद्रस्राभरणमुत्तमम्‌ । महता दयुत्सवेनाऽऽशु भूषयित्वा शिवां नगः ॥ २६॥ वसैराभरणेदेवीं दिव्येव सिंहवाहिनीम्‌ । मेनोत्सङ्कगरतां भूय्न्द्रटेखेव तोयदे ॥ २७ ॥ दधती निवता देवी बभो तामरसेक्षणा । अथ देतरैः परितो पिष्ण्वाद्येिपुरान्तकः ॥ २८ ॥ वभ्राम गुनिशादूलाः कीडास्थानाने कृत्लक्षः । भगवन्देवदवेश्च विश्वेशान्धकसूदन ॥ २९ ॥ प्रणम्य परया भक्तया शेखादिरिदमन्रवीत्‌ ॥ ३० ॥ १, ग, अकिशिद्धणः । २१. ड, च छ. ज, तयस्य । २. शस्य यत्कार्यं प | न) ।स्थ।नव्र५नम्‌ | व्यासकृतम्‌ । २२५ नान्दकिश्वर उवाच-वेदीयमिन्द्रनीलाभा भाति विश्वभरा शैव । सेयं जरमरयी नाथ निर्मिता. विश्वकमणा ॥ २३१॥ या चेयं परमा रम्या तोयानां भ्रान्तिकारिणी । सेयं भाति महादेव रत्नानामीद्शी परभा ॥.२३२ ॥ % इदं च द्रारसंस्थानं दृश्यते लम्बकैटटेतम्‌ । कुड्यस्य रत्नषिन्यासे ख्यते द्राररूपता ॥ ३३ ॥ इदं चित्रथाकारं दयते बनयुत्तमम्‌ । परतिषिम्वं महादेव रत्नभमेने संशयः ॥ २३४.॥ इदं च मंन्दिराकारं सोपानचयमाण्डितम्‌ । भरतिषिम्बापिदं चेव दृश्यते नवमण्डितम्‌ ॥ ३५ ॥ या चेयं सागराकारा दृश्यते -तोयरूपिणी । एषाऽपि. परमेशान रत्नमृमिजलोपिता ॥ ३६.॥ यदिदं गगनाभासं मूरतिदरव्येरिबोजितम्‌ । ऋीडामण्डपमेतस्मिन्मदशे देव तिष्टति ॥ ३७ ॥ अम्बराभेमेहारत्न बाह्यदेशे. विनिरभेतम्‌ । अनेकवाद्यसंयुक्तं रमणीयं ययौ हरः ॥ ३८ ॥ एवं क्रीडति देवेष सुरासुरमहांरगाः.।. विद्याधरास्तथा यक्षा गन्धवाप्सरसादयः ॥ ३९ ॥ दीर्धेकासु तडागेषु नदीषु च हदेषु च । ऋीडावापीपषु ते रम्येधवेनोनावरिपे मशम्‌ ॥ ४० ॥ वभूयुरदेवताः सवाः क्रीडारतिषु काटसाः । अथ संक्रीङ्य विश्वात्मा निवृत्तस्तस्मदेशतः वेद्याः समीपमगमर्स्तुयमानो भ्रनोश्रेः ॥ ४१ ॥ प्राप्याऽऽरुरोह प्रसमं सुरेशस्तदिन्द्र्नारखामलवेदि कान्तम्‌ । सस्पतैवेङुलेश्च नागे: कीर्ण हि यत्काश्चनपारिजातेः ॥४२ ॥ ततः प्रविष्टो हरिणाङ्कचिह्वः सर्मिजालाङख्वेदिकीन्तम्‌ । विवेश सृयोयुतसुप्रमासो वतो बिरज्च्यादिसुरेः समन्तात्‌॥४३॥ [ाककयाकनक स ककत त मीणा * इच छसंक्ितपस्तकेष्वयं श्लोको नास्ति । १. ग्र्या भवत्या तो०। रक. ख. ग, क्ष, मन्द्रा | ३१. इ. च. ठ. ज. "ऽत. कषिता! ४ ख, ग, सष, "कान्ते | वि" । १५२६ सोरपुराणं- [ एयोनषशितमाध्यवि- क्र ॐ क अथोपविष्टं संवीक््य विश्वेशं पवेतेश्वरः । तस्य संस्थाप्य पुरता देवेश्चीमव्रवीदिदम्‌ ॥ ४४ ॥ हिमवानवाच-स्वमेषेकः परं धाम अषनारीग्वरस्ततंः । देवतानां हिताथाय जातो ह्यधतनुः पृथक्‌ ॥ ४५ ॥ दक्षस्य दुहिता देवी जगद्धात्री हुमा सती । विनैन्य च ततो दक्षं त्यक्त्वा देहं निजं पनः | ४६ ॥ तवेव पतनी देवेश्.जाता मम सृता सती | ततः श्रृत्वा गिरीन्द्रस्य वचस्निुबनेश्वरः । भरसन्नो बरदः श भुरवीत्पवेतेश्वरम्‌ ॥ ४७ ॥ श्वर उवाच्‌-जानाम्यहं येन ममेव माया शक्तिवेरेषा नगराजरसिह । संत्यज्य देहं तवं धानि जाता योगात्स्वयं चा रुडशाङ्न्वक्त्रा ॥४८॥ आचारां गिरिश्रेष्ठ दत्तां गृह्णामि पवेतीम्‌ । अदत्तां वादि श्रृह्णामि तथा खोकेऽपि वतेते ( वतत वे जनः ) ॥ ४९॥ अथ दिव्योदकेः पृणेमादाय कटक्षं गिरेः । परिपूर्णस्य नित्यस्य नित्यानुप्रहकारिणः ॥ ५० ॥ भक्षाल्य पादौ श्िरसा परणम्य मृङ्गारमादाय स रटराजः मुमोच तोयं भवपाणणिपद्मं दज्ताति दत्तोवे तदा प्रजल्पन्‌ ॥ ५१ ॥ 1 १९. ठ. ग. ज. च. दृस्मपेणः ५ ५०॥२य. ङ, छ, ज. धप तदा तेजो ३1 ततो मङ्गढनिरघोषः समभूजिदिगोकसाम्‌ । बीणावेणुम्दङ्कानां कादखानां च निःस्वनः ॥ ५२ ॥ सा हारकण्डी कटिसूत्रदामा सुभ्रूलता चारविखोलनेत्रा । मेरोयथेबोपारि चन्द्ररेखा तथा बभौ पवंतराजपुजी | ५३ ॥ अय वेद्यां गतो ब्रह्मा विन्वमायां स्मरारणिम्‌ । ददर्शेदकपात्रेण षिभावसुपुरस्थितः ॥ ५४ ॥ मादेश््रीं काममयीं दृष्टा तां त पितामहः | अक्षरत्सहसा श॒क्रं भग्रकम्भाद वोदकम्‌ ॥ ५५ ॥ पादेन तन्ममद ऽऽ शुक्रं तत्पद्मसंभवः । पद्मजोऽपि महातेजा दे वदे वस्य पर्यतः ॥ ५६ ॥ भेव पदेति तं दृष्ट्रा तेपुरारिः पितामहम्‌ । कु रष्वे(जहुधी)तीति होवाच भगवान्नीललोहितः ॥ ५७ ॥ `" जवायिषिविनिि <~~--~9 = वाखसेस्पात्पत्तिः ] व्यासर्तम्‌ । २२७ अमोध तत्तदा विपराः-ञ्युक्रमम्नौ परजापतिः । जहति ब(अजुहोद्र)चनाच्छमोवोमेनाऽऽदाय पाणिना ॥ ५८ ॥ हवना ततः पराप्नाः सवितारं वियद्वतम्‌ । तेजोमया ते स्वै तपोनिष्ठा; समन्ततः ॥ ५९ ॥ अषञ्ञीतिः सहस्राणि मुनयस्तृध्वरेतसः माने त्वङ्कन्रमात्रास्तु जाता ह्यथ सुवचसः ॥ ६० ॥ बभूवुस्ते महात्मानः पतद्कसहचारिणः निस्पृहा रक्मिपाः सर्वे सर्वे ज्वलनसंनिभः ॥ ६१ ॥ ततो देवाः सगन्धर्वा; सिद्धाश्च मुनयस्तथा । पित्ाचा दाना दैत्याः किंनराश्च महोरगाः ॥ ६२ ॥ विश्याधरा्ाप्सरसस्तथा चान्य सुरासुराः । प्रहृष्टाः सवै एधते पावैत्या हरसंगमात्‌ ॥ ६२३ ॥ ममोच ष्ट कतुरासुतष्टः पुष्पेरनेकैभेमराङरेश्च । वाचेर्धिकतनिभरशद्कनादेः सगीतगानेवेरमङ्गखे्च ॥ ६४ ॥ णारवैदैन्दु भिवेणनादैः समन्ततः कणेसुखं भजज्ञे । आनत्यतीभिः पुरयन्दरीभिर्जगीयतीभिैरकिनरीभिः। ६५ ॥ देत्याङ्कनाभिश्व रस्दतीभिः कामायतेऽतीव तदुत्सवरं च(वश्च)। काश्चारवेणाथ नितन्विनीनां मनोभिरामेण च नूपुराणाम्‌।।६६॥ तासां स्मितेनाथ मर्नन्द्रवयो वभूव कामानलर्दीप॑चयी । होमावसाने मधुपकेयुक्तं देवाय तस्मे भघभाजनं च ॥ ६७ ॥ ततो निवेद्य प्रमथाधिपाय चकार तुरि परमां षिरञिः ॥ ६८ ॥ अथ देतरेषु रिन्वेश्ञो वरदोऽभृद्‌द्विजोत्तपाः वरां विविपान्दस्वा बह्यादिभ्यो महेश्वरः ॥ ६९ ॥ व्यसजयत्ततः सवान्स्थावराज्ङ्खपां स्तथा । पिसर्जिताः प्रणम्येशं धीतिं ते परमां गताः ॥ ७० ॥ एय संक्षेपतो विपा विवादी गिरिजापतेः । कथितो रविणा पव यथावत्सथुदीरितः ॥ ७१ ॥ शृणोति श्रद्धया यस्त पठद्रा प्रयतात्मवान्‌ । सवौन्कामानवाम्नोति वषोदवाङ्न सैश्चयः ॥ ७२ ॥ भि १. ङ. च 5. ज. ररम्भव च नादः सुमत | २यव.ज. [द्व्प्रङ्ग । २ ल. गर षपत्‌च।४ य, म्‌, ममिभाः| २२८ सोरपुराणं- | ब्ितमध्यये- सर्मपापविनिमुक्तस्तेजस्वी भियदर्शनः | 9 जीवेदर्षशषतं साग्र गच्छेद्र ह्यपदं ततः ॥ ७३ ॥ ३२७८ ॥ इति श्रीब्रह्मपुराणोपपराणे श्रीसेरि सृतज्ञोनकसंवादे साम्बविवाह- वणन नामेकोनषष्टितमोऽध्यायः ॥ ५९ ॥ सूत उवाच-विवाहयद्रिसुतां शंखययो केठासपवेतम्‌ । डां वे वपसाहस्रीमकरोत्तत्र शकरः ॥ १ ॥ गणेनानाविपेश्रैव सिहारेयेः शरभाननेः। केधिद्रयाघ्रमसेर्भमिः केथिदधमरुसेरपि ॥ २ ॥ # कैधिद्रनयखैरन्येः केधिन्मृगसुखेरपि । कैथिदुषटम॒खदीर्थैः कैिद्धयमुसैरपि ॥ ३ ॥ ;िचित्रमखेरन्ये कशरिदूबृकमुखेरापि | मूपकास्यैस्तथा = चान्येम।जांरवदनेरपिः॥:४ ॥ सपास्येनेकुलास्येश्च जम्बुकास्येस्तथाऽपरे; । रिक्ुमारमखेश्वान्येऋक्षवक्तेस्तथाऽपरेः ॥ ५ ॥ „ मयुरवदनैरन्येवैकवक्त्रेस्तथाऽपरैः । शाखागृगमुसेश्वान्येः खरास्येश्च तथाऽपरैः ॥ £ ॥ अन्येरस॑ख्यैः प्रमथेजंरामरणवर्जितेः नित्यतुपानिरातङ्खः काटसंहरणक्षभः ॥ ७:॥ सदहस्कोटिसंख्याकेः स्वच्छन्दगतिचारिभिः । ऋीडां विधाय भगवान्केटासे पवेतोत्तमे ॥ ८ ॥ तपसा महता रेयुरनुगह्य च मन्दरम्‌ । कैलासं संपारेत्यज्य मन्दरे चास्कन्दरे ॥ ९ ॥ त्रापि रममाणस्य गते वपसदस्रके । देवतानां हिताय प्रकृत्या सह बूरमृत्‌ ॥ १० ॥ = ~ २ ^+ [क # ` ^ ^-^ केश्चिदवकरम्वीरत्यन्तः साधेन्लिकः कक्षपिंतपुस्तकयोनांस्ति खगर्तजेत पस्तके विना सर्ेष्वप्याद्रपस्तकेषु माजखदुनेह्यादि रिद्चमारमलेश्वान्येरित्यन, राब्दुजातं नीप्ति । इदं श्लोकाय चसज्ञेत स्तके नासि। ११. ङ. च. छ. ज. ग्रं व्रजेदघ्रः । २फ.घ. इ. च,छ.ज, घ, शस्ये; षर}; २ ख. 7. ज. शलस्तथा ।४च.छ.संस्त १९ त्पातवणनम्‌ ] व्यासकृतम्‌ । २३९. प्रक्रीडतीह विन्वात्मा कामासक्तश्च सवेथा | मार्थेतोऽहं सुरेः पूरव तारकस्य वपेप्सया ॥ ११ ॥ मदरेतसः समुत्पन्नस्तारकं स दानिष्याति। दति मत्वा महादेवे रममाणे सहोमया ॥ १२॥ उत्पाताश्च मदहाघाराः समषत्त सुदारुणाः । रुधिरास्थीनि वपन्ति नदन्तो मेषसंकुखाः ॥ १३ ॥ वायवश्च महावेगाः पवतांश्राटयन्ति ते । विमानाने सुराणां च निपेतुवेसुधातटे ॥ १४॥ उल्काभिगेगनं व्याप पतन्तीभिरदनोत्माः । केतवश्चोदिताः सवे जुम्भन्त इव पावकाः १५ ॥ दिग्दाहाश्च महाघोरा दावाभोरिव संक्षये । मृत्युकाले यथा जन्तुनेव सोख्यमवाप्नुयात्‌ ॥ १६ ॥ जगञ्रयमिदं कृत्तं न लमेत तथा सुखम्‌ । न वेदाः पठितास्तस्मिन्न विप्रा जजपुजपम्‌ ॥ १७ ॥ पावेत्यां कम्पमानायां कम्पमाने च शकर | तलोक्यमभवनरूनं कम्पमानं भयातुरम्‌ ॥ १८ ॥ कौलाभिकम्पितो देवो विरञ्चिूनिभिः सह । चक्रायुधोऽपि चात्यथेमिन्द्राय्ैः परिवारितः ॥ १९ ॥ ये केचिदैवगन्धवाः सिद्धा गगनचारिणः | विद्याधराश्च यक्षाश्च सपराप्राश्च वसुंधराम्‌ ॥ २० ॥ एतस्मिन्नन्तरे पाप्रः शक्रं देवर्षिसत्तमः | यथावन्पधुपकोग्रेः शक्रस्तमभ्यपूनयत्‌ ॥ २१ ॥ अव्रवीदेवराजस्तमपविष्ठं महागनिम्‌ । जिकाखदरिनं शान्तमात्मनिष्ठं तपोनिधिम्‌ ॥ २२ ॥ शक्र उवाच-उत्पाताश्च महाघोराः संप्ररत्ताः सुदारुणाः । कारणं वद मे सर्वं शान्तिशैव यथा भवेत्‌ ॥ २३ ॥ नारद उवाच-उमया सर विश्वेशः परं ज्योतिमंहेश्वरः । अहनिंश्ञमाविश्रान्तं युक्त एव प्रतते ॥ २४ ॥ न ~~~ -~ ~ - १५. ङ. च. छ. ज. केवह? । २. (ति तम ३२. च. छ. सेत्ृत्ता- म्तुसु। ४ ड. च. छ. र्वं जलन्त ।५घ.ङ.च, छ. कामप्रि । ६ख.ग. बो मरी- ?०५७क द्य. °ह देवेन्द्रः प०। विष्प्व्सतादः 1 वर्थासङतैम । २४१ यदुग्र गहन पोरमपरधृष्यमगांचरम्‌ | हृदि यद्धवतां कायमभ्िस्तत्साधायेष्याते ॥ ३९ ॥ एवयुक्त्वाऽथ विर्वादिः शङ्खचक्रगदाधरः । अब्रवीत्छृष्णवत्मोने देवानां सदसि स्थितम्‌ ॥ ४० ॥ भरी पिष्णारुवा च-गृण॒ मद्रचनं बह्म देवानां यदुपरथतम्‌ । त्वया तत्साधनीयं हि हिताथं तरिदिवोकसाम्‌ ॥ ४१ ॥ योऽसौ देवः परं ज्योतिनींलग्रीवो विलोहितः। रमते चोमयां साध चराचरपतिः शिवः ॥ ४२॥ भयं तस्मात्समेत्पन्नं कारणाद्धि दिवोकसाम्‌ । तरमाद्धिताय गच्छ त्वं महादेवस्य संनिधौ ॥ ४३ ॥ भरल त्वमेव सर्वेषां कायाणां चैव प्षाधंकः । इत्येवं वचनं श्रत्वा पावकः केशवात्तदा ॥ उवाचेदं मुनिश्रेष्ठाः श्रीवत्साङ्कि्तवक्षसम्‌ ॥*४७ ॥ भा्रिरवाच- यदुक्तं भवता देव किं त्वयुक्तं सनातन । महेशस्य ₹दहःस्थस्यथ भ्रवेषठं नैव सांघरतम्‌ ॥ ४५ ॥ ध्यानयुक्तो ननः किन्मच्रभोजनतत्परः | रहः स्थोऽथ च दानस्थस्तदयुक्त पवेशनम्‌ ॥ ४६ ॥ # जप्योपहारयुक्तो वा हीमयुक्तोऽथवा भवेत्‌ | अचनाभिरतः कथित्तदयुक्तं भवेशनम्‌ ॥ ४७ ॥ प्राकृतस्यापि दवेश्च रदःस्थस्य रमापते | तस्मिन्कारे सुरेशान गर्हितं तु प्रवेशनम्‌ ॥ ४८ ॥ कि पुनभगवान्भीमस्तिग्मररिपमेरेश्वरः । देवानां च हिताथीय प्रत्या सह संगतः ॥ ४९ ॥ नाहं तत्र विशे नून बिभेमि मधुसूदन । आगतं मां समालोक्य क्षणा छैमुहनिभ्यति ॥ ५० ॥ जुगुप्सितमिदं कायमिति कष्टं भयावहम्‌ | विवख्रां जननी देवीं कथं द्रक्ष्यामि केशव ।॥ ५१ ॥ ~ ~~~ -------~--~------~----- #* कखपस्तकमोरयं श्छोरो नसि एकै, ख.ग.ज. क्ष. ध्य सुरसु। २ क.ख. य. ज, मर्वेमुतं का । रक. ल.ग क्ष, रतस्थ? । ५ घ. जपो । ५ व. ग. ण्ये मिक०। ` 7 तिष्णवापरैसवारदः 1] ध्यासङ्तम † २४१ यदुग्रं गहनं घोरमभधृष्यमगोचरम्‌ | हृदि यद्धबतां कार्यभाभरेस्तत्साधायेष्याति ॥ ३९ ॥ एवयुक्त्वांऽथ वविर्वादिः शद्वंक्रगदाधरः | अत्रवीत्कृष्णवत्मोन देवानां सदसि स्थितम्‌ ॥ ४० ॥ भरी विष्णारुवा च-गृण॒ मदचनं बह्ने देवानां यदुपस्थितम्‌ । त्वया त्त्साधनीयं हि हितार्थ चरिदिवोकसाम्‌ ॥ ४१ ॥ योऽसौ देवः परं ज्योतिनील्रीवो विटोदहितः। रमते चोमया सार्ध चराचरपतिः शिवः ॥ ४२॥ भयं तरस्मात्समुत्पन्नं कारणाद्धि दिवोकसाम्‌ । तस्माद्धिताय गच्छ त्वं महादेवस्य संनिधो ॥ ४३ ॥ मुखं त्वमेव सर्वेषां कार्याणां चैव साधकः | इत्येवं वचनं श्रत्वा पावकः केशवात्तदा ॥ उवाचेदं मुनिभरष्ठाः श्रीवत्साङ्कितवक्षसम ॥-४४ ॥ भाभ्ररव्‌। च- यदुक्तं भवता देव किं त्वयुक्तं सनांतन । महेशस्य रहः स्थस्य पवष नेव सांप्रतम्‌ ॥ ४५॥ ध्यानयुक्तो ननः कथिन्मन्नभोजनतत्परः । रहः स्थोऽथ च दानस्थस्तदयुक्तं पवेशनम्‌ ॥ ४६ ॥ # जप्योपहारयुक्तो वा हीमयुक्तोऽथवा भवेत्‌ । अचनाभिरतः कथित्तदयुक्तं प्रवेशनम्‌ ॥ ४७ ॥ पाकृतस्यापि देवेश रहःस्थस्य रमापते | तस्मिन्कारे सुरेशान गर्हितं त॒ प्रवेशनम्‌ ॥ ४८ ॥ किं पुनभगवान्भीमस्तिग्मरस्मिमेरेश्वरः । देवानां च हिताथौय भक्त्यां सह संगतः ॥ ४९ ॥ नाहं तत्र विरे नूनं विभेमि मधुसूदन । आगतं मां समारोक्य कष्णाच्छेसुरेनिष्यति ॥ ५० ॥ जुगुप्सितमिदं कायेमिति कष्टं भयावहम्‌ | विवघ्रां जननीं देवीं कथं द्रक्ष्यामि केशव ॥ ५१ ॥ ~~" ~----=----~----~-------------~--------~--~- % कलपुस्तकृष्ोर्यं श्छोक्रो नःस्ति। ------- -~----~ ~~~~-----*~-~-~-----------~---------------*----- १ कछ. ख. ग. ज. क्म ण्ट सुर स्‌९० | २ क.ख, य, ज, "मकमून का ।३क. ल, म, , 0 रतस्थः । # घर जपोपः | ५ ए, ग्‌, शयमरिकर° | ` श , + => 9 स्ीरपुराणे-- । 'प्रष्टितमाध्यमि- कि द्यावे, प्रविष्टरय बह््यापि किमह विभा, जस्पयिष्याति मां दो पिद्रूर्स्य-यमिति धुवम्‌ ॥ ५२५ यद्धाग्य तद्धवतवध्र न करोमि च निन्दितम्‌ 1 भध्निना चेवृक्तरतु विष्णुदानवसुदनः ॥ ५३ {¦ भयदं मोहद शरुरवा वाक्यं हृद्‌ यकम्प्रनय्‌\ उवाच भगवान्विष्णुः एनगोह्घिमिति स्तुवन्‌ ॥ ५४ ॥ रटोक्यरक्षणाथाय शकादीनां च संनिधा ॥ ५५ ॥ -विष्णुरुवाचच- यदुक्तं भवता इह सत्यमतन्न -संशयः | आत्पहेतर्विंरुद्धः रयात्पराथ नव दुष्यति ॥ ५६ ॥ प्रदिष्टो देवदेवेन संहाराय कपर्दिना परविश स्मरणा रूपमादाय न टट दुप्याि | ५७ ॥ प्रतु ताप्रग्तुतं नारत तेजोमतैरतवानप्र | सर्वदा सवेगस्त्वं हि न दांचत्प्तिहन्यसे ॥ ५८ ॥ भूतग्रामं समरतं बै रवमका व्याप्य तिष्ठसि । उदररथः प्चरयश्च प्राणिनां मेषवाहन ॥ ५९ ॥ त्वमकेन जगःकृरनं गोप्यते यादे पावक | के न प्रां त्वया ब्रू दाषः कः स्याद्धुताशन ।॥ ६० ॥ जुगुप्साऽसिमिन्न कतेव्या त्वया वे हव्यवाहन | उत्पन्नस्यास्य क्रयस्य काट एष तवानघ ॥ ६१ तिदशाः शरणं माप्रा हुतथुक्तां विभावसो । अहो पन्यतरश्ासि शाघ्यो यदि करिष्यसि ॥ ६२ ॥ कुरु काथं सुराणां स्वं भग्रानां करणां कुरु सवंकाठे यथा मत्या वीक्षमाणास्तु भास्करम्‌ ॥ ६२ ॥ तथा तवाऽऽननं वह परयान्ति सुरसत्तमाः । चारचन्द्रभतीकाश्चं इुण्डखाभ्यामटकरतम्‌ ॥ ६४ ॥ अनेन किं न प्याप्तं बद्‌ -नूनं विभावसो । एवं सवाध्यमानारऽप्चिविष्मुना ए्िनसत्तमाः ॥ ६५॥ हृदये चिन्तितं तेन यास्यामि हरसनिधा । "ततो मनागतं ज्ञात्वा अपरर्द्वास्तदाऽनघाः ॥ ६६ ॥ ~ ----------- मणी ~ न म ~ भना ~~ ~ ~ म 9 ग्व ५. "मि किति । क, द. ग ङ. च. ज. द भुक्‌ तति । अरस्तु: | ग्पासकरतम्‌ । सन्द्राः सवरणादित्याः सयक्षोरगराक्षसाः । ९४ तश्वुस्ते श्धभेवाक्यैः पावकैः द्विजसत्तमाः ॥ ६७॥ ३२४५. ॥ दते श्रीव्रह्मपुसणोपपुराणे श्रीसोरे सृतसौनकसंवादे साम्बक्रीडाः. दिव्णेनं नाम पष्टितरमोऽध्यायः ॥ ६० ॥ देवा ऊचः- जल मीरो जरोत्पन्न जखाजल. जलेचर । जलजामटपत्रान्न यन्नदेव दुताञ्चन ।॥ १ ॥ कुष्णकेतो कृष्णवत्भन्त्वगमा्गमदसक । यज्नाहतिहुताहार यक्नाहार हराकृते ॥. २ ॥ पूणगभे गवां गथ जय देव महान । तमोष्टर महाहार स्वाहाभतेनमोञ्स्त॒ते।॥३॥ हव्यवाहन सप्रार्चे चित्रभानो महाद्युषं । अनटाग्रे यज्ञमुख जय. पावक सवग ॥ ४॥ विभावसो महाभाग वेदभापाथमाषण । कृशानो कऋतुस्भारत्रिय विश्वभावन ॥ ५॥ सागराम्बुघृतं देव त्वमण्वमुखसंभितः । पेरवदोदिर॑ैव न तुक्तिमधिगच्छसि ॥ ६ ॥ तवं वाक्यष्वनुवाक्भयु निषत्सुपनिषत्सु च. । ब्राह्मणा ब्रह्मवान तरा स्तुवान्त तत्परायणाः ॥ ७ ॥ तुभ्य कृत्वा नमो निभाः स्वकमविहितां गतिप्र्‌ | व्रहयन्द्रविष्णुरद्राणां लोक्ान्धपराग्तुबन्ति च ॥ ८ ॥॥ त्वमन्तः सवेमूतानां भुक्तं भोक्ता जगत्पते । पचसे पचतां श्रेष्ठ ब्रीीकान्सष्चपिष्यसि ॥ ९ ॥ साक्षी लाकत्रयस्यास्य त्वया तुल्यो न. विद्यते | क्रणं भव देवानां विश्वज्रयमहेग्वर ॥ १० ॥ इत्येवं स्तूयमानोऽसाघुत्थाय ज्वलनस्तदा । देवान्पद्षिणीटरत्य यय, रंभ दिगा; ॥ ११॥ = तत्रापहयत्पतीहारं महदेवसम बले । पुजितं सेन्द्रे वेमंहादेवदिषृषुमिः ॥ १२ ॥ * द्रः ङतपम्-कय,र शटा नास्ति । = टमक्ि-पस्म ऽयं शो नास्ति। ति भ-का निन मिक नग ७, च, "भानिस्ं स्तुवन्ति त्वां हतार ॥ ७ ॥ नयन ~ स्ौरपुराण-- { प्रष्टतमाध्परि- किं द्यति. प्रविष्ठस्य वक्ष्यामि किम विभा, जल्पविष्यति मां देषो धिडमूर्स्यो-यपिति धुवम्‌ || ५२ ॥ यद्धाभ्यं -तद्धवरवच्र न करोमि च निन्दितम्‌ 1 अभ्निना चेवरृक्तरतु विष्णुदानवसुदनः ॥ ५३ {; भयदं मोहदं शरुत्वा -वाक्यं हृदयकम्पनम्‌ \ उवाच भगवान्विष्णुः एनवोह्निमिति रतुचन्‌ ॥ ५४ ॥ त्रखोक्यरक्षणाथाय शक्रादीनां च सनिषो ॥ ५५ ॥ -विष्णुरुवाच- यदुक्तं भवता बह्व सत्यमेतन्न -सशयः । आत्परैतोविंरुदधं रयास्ाथ नव दुष्यति ॥ ५६ ॥ पिष्ट देददेबेन संहाराय कपर्दिना । परविक् स्वम॑णो रूपमादाय न टि दुष्यासे ॥ ५७ ॥ प्रस्तु ताप्रतुतं नारित तेजो तैरतवानघ्र | सयदा सबेगर्त्वं हि न द्चत्पतिहन्यसे ।। ५८ ॥ भूतग्रामं समरतं पै त्वमेको व्याप्य तिष्ठसि । उद्ररथः प्चरय्ं प्राणिनां मेषवाहन ।॥ ५९॥ स्वकेन जगःकरत्रनं गोप्यते यादि पावक | किंन प्राप्न त्वया ब्रूहि दोषः कः स्याद्धुताशन ॥ ६० ॥ जुगुपष्साऽसिमिन्न कतेव्या त्वया वे हव्यत्राहन | उत्पन्नस्यास्य कायस्य काट एष तवानघ ॥ ६१५ त्रिदशाः शरणं माप्रा हुतथुक्त्वां विभावसो । अहा धन्यतरशथासि शछ्छाघ्यो यदि करिष्यसि ॥ ६२ ॥ कुरु काय॑ सुराणां त्वं मभ्नानां करणां कुर्‌ 4 सवकाठे यथा मत्या वीक्षमाणास्तु भास्करम्‌ '॥ ६२ ॥ तथा तवाऽऽननं बहन पर्यन्त सुरसत्तमाः । चारुचन्द्रपरतीक्ारं कुण्डलखाभ्यामटकूतम्‌ ॥ ६४ ॥ अनेन किं न पयाघ्रं बद्‌ -नूनं विभावसो । एवं सवाध्यमानाञभ्रविष्णुना द्विजसत्तमाः ।॥ ६५॥ हृदय चिन्तितं तेन यास्यामि हरसनिधा । ततो मनोगतं ज्ञात्वा अभर्देवास्तदाऽनयाः ॥ ६६ ॥ न = ज भ 0 = + क ----- जयाति नन 0 ० ण न म न ~ 9 कम -- १~ = ० 4 (५ १ य्व. ५. "मि पिनि \क,स्.ग ङ च. ज. न्च मुक्ते विः भ्रस्तः | भ्पासकूतम्‌ ।: ९४९ सन्द्राः सवरुणादित्याः सयक्षोरगराक्षसाः । तरबुस्ते छ्चुभेयाक्यैः पावकैः द्विजसत्तमाः ॥ ६७॥ ३३४५ ॥, ईति श्रीब्रह्मपुसणोपपुरणे श्रीसौरे सृतगनकसंवादे साम्बक्रीडा-. दिव्णनं नाम षष्टितमोऽध्यायः ॥ ६० ॥ देवा ऊचः-जटभीरो जलोत्पन्न जटाजट.जरेचर । जलजामरपत्राक्न यज्ञदेव हुताशन ॥ १ ॥ कृष्णकेतो दृष्णवत्धन्स्व्ममार्गमदरकः । यज्ञादुतिरुताहार यज्नाहार इराकृूते ॥. २ ॥ पूणगभं गवां गभ जय देव महादान तमोषटर महाहार स्बाहाभतेनेमोऽस्त॒ ते ॥ ३ ॥ हव्यवाहन सप्तार्चे चित्रभानो. महाद्युते | अनलाग्रे यज्ञमुख जय. पावक सका ॥ ४॥ विभावसो महाभाग वेदभाषाथमापण | कृशानो कतुसंभारमिय विन्वमभावन ॥ ५॥ सागराभ्बुघतं देव त्वमश्वमुखसश्रितः । पिपशैदाद्विरेथैव न तुत्निमधिगच्छसि ॥ ६ ॥ त्वरं वाक्यष्वनुबाक्थषु निषत्सृपनिष्सु च.। ब्राह्मणा ब्रह्मयाोनं सां स्तुबन्ति तत्परायणाः ॥ ७ ॥' तुभ्य कृत्वा नमो तिभः सवकमेविहितां गतिप्र | व्रह्यनद्रविष्णुरुद्राणां रोकान्धप्राप्नुवन्ति च ॥ ८ ॥॥ # त्वमन्तः सवभूतानां भुक्तं भोक्ता जगत्पते । पचसे पचतां श्रेष्ठ त्री्धाकान्संक्षयिष्यसि ॥ ९॥ साक्षा लाकजयस्यास्य त्वया तुस्यो न. विद्यते । ज्लरणं भवं देवानां विश्वत्रयमदेन्वर ॥ १० ॥ इत्येवं स्तुयमानोऽसाबुत्थाय ज्वलनस्तदा । देवान्पदक्षिणीङरत्य यय, शंभर द्विना; ॥ ११॥ = तत्रापश्यत्मतीदारं महादेवसमं बटे । पुजितं सेन्द्रफदवेमंहादेवदिषृक्षुभिः ॥ १२॥ 1 ` र न्वरङ्दक्ये तकनक १९८।*॥ नस्त । = डत्ञि-पृस्जऽयं शोभ ना्ति। ॥ मियय वि ज | 1 ॥ि ३ कछ, च, “भः निस्त स्तवबन्तित्वां हूताशरन ॥ ५ ॥ ४४ क~ 9 ककन ~~ ~ सोरपुराणं-- [ एकपृदितमाध्यजिं कपीद्रबदनं देवं िशोद्यतपाणिनम्‌ । ञूलहस्तं म्रहावीर्य सूयोयुतमिवोदितम्‌ ॥ १६९ ॥ नन्दिनं तु तदा दृषा पावकस्य द्विजोत्तमा, । वेगस्तस्यातुस्तीक्ष्णः सहसेव व्यहन्यत ॥ १४ ॥ तजस्थश्चिन्तयामास पयामीति कथं हरम्‌ । नन्दिना द्रारसैस्थेन पुमान मविरेदरहम्‌ ।॥ १५ ॥ पर्यमानस्य शेरादे; परविज्ञे यद्यहं ग्रहम्‌ । फलसिद्धि न गच्छेयं नन्दिना कुपितेन च ॥ १६॥ एवं चिन्तः्णवे मग्नो यावत्तिष्ठत्यसौ कविः । द्विजान्नानाविधांस्तावद्‌ चमम्राणां च दृष्टवान्‌ ॥ १७ ॥ तान्दषट्ा चिन्तयामास हंसस्य हरसंनिधो । रूपं कृत्वा प्रवेक्ष्यामि ईत्युपायमचिन्तयत्‌ ॥ १८ ॥ आदाय हंसरूपं तु प्रविष्टः पाचकस्तदां । परविश्य शृ्करहितः सूक्ष्मरूपो व्यवस्थितः ॥ १९ ॥ पावेत्या वाहनं सिहर्मपर्यच विभावसुः । गोष्षीरधवलाभासं महाराङ्गुखशोभितम्‌ ॥ २९ ॥ जाञ्वस्यप्राननयनं चन्द्रकोटिसममभम्‌ । प्रसारितच्छराटोपं ईकारकृतभूषणम्‌ ॥ २१ ॥ दानवानां क्षयकरं देवानामभयपदम्‌ । हकारेण ततस्तस्य ज्वलनो बधिरीकृतः ॥ २२ ॥ अहो दु ःखामिदं भराप्तमिति संचिन्त्य चेतसा । यदि जीवन्गम्िष्यामि सिहादरस्मादहं तदा ॥ २३ ॥ तेन पयोप्कामोऽहमिति सैचिन्त्य निगतः । यत्र देवाँ महेनद्रायाः संस्थिता मेरमृधनि ॥ देवाः सर्वे सुसंहष्टा ऊचुस्तं जातवेदसम्‌ ॥ २४ ॥ देवा ऊचः-अस्मत्कायं त्रया ब्रह गत्वा तत्र यथा कृतम्‌ । ~ (निः 5 तत्सर्व ब्रहि नः क्षिं क्षमास्माकं यथां भवेत्‌ ॥ २५॥ का ५ ज | ` रक्त. ग. जन. न्‌ कः पमन्परविः । २८. इ..ण्द्‌ । तथा परविर्य निःशङ्कः मू । 2 ग. ट्य तव निःशङ्कः सु" । ` ५,स. ग.ज. (मथापङण्द्रिमाः-। 4 स्‌, गू. सतुभीषुः। ८-क्~ गज्ल~क -ध्वायौन्दा एग द्राः सद्मिदिवसवाद) | व्यासक्तम्‌ । भभभिङषाच-गतोऽदहं तस्य भवनं देवदेवस्य गुिनः । देव! #. ~. ------- --~-------- ------ १ ड. च. ष्दृञ स्यवस्थि । २८.१1. रतद्ा।1 २ खन्ग. श्वांनोय मया नन्दीश्वरो दृ दरारदैश उपस्थितः ॥ २६ ॥ हंसरूपं ततः कृत्वा परविर्यान्तःपुरं सुराः । तत्र सृ््मवपुभृत्वा यावरक्षणमरहं स्थितः ।॥ २७ ॥ तावत्पश्चाननो दृष्टो गिरिजायास्तु वाहनम्‌ । अतिरोद्रो महाकायः मखयान्तकसंनिभः ॥ २८ ॥ भीतोऽहं निगेतस्तस्माददृष्टैव पिनाकिनम्‌ । युप्मत्काय॑मकृत्वेव संप्राप्त इह भो सुराः ॥ २१. ॥ एनर्विचिन्त्यतां काय सर्वेषं बो यथा सुखम्‌ । एवं दह्वेव॑चः श्रत्वा देवा पिष्णुररोगमाः ॥ ३०॥ ययुम॑निगणेः साधं मन्दरं चास्कन्दरभ्‌ | तमासाद्य गिरिश्रेष्ठं पियं देवस्य श्टनः ॥ २१॥ कृ ता्नारपएगः सद्‌ द्यस्त॒बन्हपभध्वजम्‌ ॥ ३. ॥ ॐचुः-ॐ नमः परमशाय [जनत्राय च्न्रालन । र विरूपाय सुरूपाय प्रश्चास्याय त्रिमृत॑ये ॥ ३३ ॥ वरदाय वरांहीय कूमाय च मृगाय च| नीखालकश्चिखण्डाय मण्डरेदाय ते नमः ॥ ३४ ॥ विश्वमानाय विश्वाय विशवेशायाऽऽत्मरूपिणे | काटरन्राय मखघ्नाय अन्धकध्राय वं नमः ॥ ३५॥ नमो मन्राय जप्याय कोध्लाप्यायते नमः| ध्यानाय ध्येयरूपाय ध्येयध्यानात्मने नमः; ॥ ३६ ॥ ईशोऽनीशस्त्वमेवेश अन्तोऽनन्तस्त्वमेव च । अव्यर्यस्त्वं व्ययश्चैव जन्माजन्म स्वमेव च ॥ ३७॥ नित्यानित्यस्त्वमेवेश्च धमाधमेरत्वमेव च । गुरुस्त्वमगुरदैव बीजं वाऽगोजमेव च ॥ ३८ ॥ कालस्त्वमसि लोकानामकालः परिगयसे | वलरन्वमवदश्च॑व्‌ प्राणञ्चानण एवच ॥२९॥ ~< क#ञ्चपासतपन्तकऋ'्य श्ल. ङ्‌ नाहल । ५५५ पि ° ¡ ¢ कर द्य. विश्टेरूप विरूपाय मुण्ड्येञ्चाय त नमः॥२३॥ ५स.ग.ज. रराहाय। ६ क. न्च. श्य पर्ास्याय चिमृतम्े ॥२४॥ ७८.५4. पर, इ, च, छ, ज, क्ष, मधिटका | ध्यते १ ८ क. क्च, यश्च व्ययसत्वेचज ^| ९ कृ. ४४६ सोरषुरार्ण- [शकब्टितनाष्वये- साक्षी त्वं कमणां देव तथाऽसाक्षी मदैभ्वर । शरास्ताऽजञास्ता विरूपाक्ष ध्वश्वाध्रुव एव च.॥ ४०॥ संसारी तव॑ हि जन्तूनामस्साय त्वप्ब च| गोपना त्वं सवभूतानां नास्ति गोका तवेश्वर: ॥ ४१ ॥ जीवस्त्वं जीवलोकस्य जःवरतेऽन्यो न विद्यते| %- न्युनातिरिक्तभावेन त्वमायुश्च शरीरिणाम्‌ ॥.४२॥ देहिनां शंकरस्त्वं हि न चान्यस्तव. इकर । अरुदरस्त्वं महदेव रुद्रस्त्वं घोर्कम॑णाम्‌ ॥ ४२ ॥ देवानां च महाद्रेवो महारत्वत्तो न पिद्यते। कामस्त्वं भविनां सवैकामदर्त्वं जगत्पते | ४४ ॥ अजयो जाधेनां श्रेष्ठौ जयरूपस्त्वपेव एहि । पुराणपुरुषस्त्वं हि पराणोऽन्यो न प्रियते. ॥. ४५॥ व्यालयज्ञोपवीताय सरोजाङ्गय ते नमः नमोऽस्तु नीलग्रीवाय शितिकण्ठाय मीदुषे ॥ ४६ ॥; नमः कपाखष्स्ताय पाशहस्ताय दण्डिने । नमो देवाधिदेवाय नमो नारायणाय च. ॥. ४७.॥, उध्वमागीमरणेत्े च नमस्ते हध्यैरेतसे । = कोधिने वीतरागाय गजचमोवगुण्िने ।; ४: ॥ नमो ब्रह्मशिगेष्नाय नस्ते सक्परेतसे । नमध्वण्डाय॑ धीराय कमण्डटुानिपद्धिगणे । ४९ ॥॥ नमः प्रचण्डवेगाय क्रोधचण्डाय ते नमः| ` वरेण्याय शरण्याय ब्रह्यण्यायाम्बिकापके || ५० ॥॥ सवानुग्रहकर्ता त्वं धनदाय नमो नमः । नमः संसारपोताय आणिमादिपरदायने ॥ ५१ ॥ उयष्टसामादिसंस्थाय. रथं॑तराय ते. नमः । त्रिगाथाय तिमात्राय जिमूर्ते त्रिगुणात्मने ।॥ ५२॥ ५ ज न ज ० म यि भैः न्यन [रकत्यादि न निय इन्धन्तं श्लोक्य ग 4 संिरपम्तक्य)रेवा्ि | = क्रनि इत्याद सक्ता इत्यन्तं रषद जात घसितपस्नरे नास्ति । जज क ~ य जज -जक-० ०७० कथ८०-० मनोम कभक व २३. ८. न्न. ्. कन्धरः । र सख ग. य शान्ताय क^ 1३ ३ समज. द्य. तं ज्ञानः} श. ग. त्व गरदा | ४ फक. प. ट, च. छ. श्रमासाष् । ५. च. छ लितान्राय निमा, यन(तम्‌* | व्यासकृतम्‌ | १४७ तरिवेदिने तरिसध्याय प्रिशुन्याय त्रिदर्मणे । तिदेदाय काराय चिशक्तव्यापिने नमः ॥ ३५ शक्तिजयविद्यनाय शक्तित्रययुताय च । शक्तित्रयात्मरूपाय शक्तित्रयधराय च ॥ ५४ ॥ सोगीक्चाय विप्राय विजयाय नमो नपः | नमरते हरिकेश सखाकपाखाय दण्डने \॥ ५५ हटीश्चाय भमेयाय कुटीकाय तु चिणि । नमो विन्दुविसगीय नाद्रायानदधारिणे + ५६ ॥ नादीस्थाय च नाडवोायं नाडीबादयाय वै नमः, नमो गायन्रीन्मथाय गायत्रीहृदयाय ते ॥ ५५ ॥ नमो गायत्रीगोप््रे च गायस्याय नमो नमः| द पठते स्तोत्रं गीवाणेः समुदीरितम्‌ ॥ ५८ ॥ यावर्ीवदरुतेः पाप्क्तो याति परां गतिम्‌ | एवं स्तुतः २२: श्भुः भ्रसनो वरदोऽमवत्‌ ॥ ५९ ॥ वरं वृणीध्वं दे देवा इत्युवाच महेश्वरः | अथ तं वरदं जात्या श्मुमाग्रेयुखाः सुराः ॥ ६०॥ उचुः भा्ञखयः सर्वे भयं त्यक्त्वा प्विजातमाः । देवा उचः-याै त्ेऽसिं विषेश देरी वरपुत्तमम्‌ ॥ ६१ ॥ गिरजाङ्क्िसंभरतः पो मा मृत्तवानघ। एवम्रित्दत्यस्ये इशः प्नस्कया ततो वचः ॥ ६२॥ नाहं रेतो वथा स्कन्दे ञखोवयक्षयकारकम्‌ । वथा दके प्य तु चल्यक्य भस्मसाद्धवेत्‌ ॥ ६२ ॥ ताय तस्माद्धोकानां मम रेता दिवीकसंः शान्त्यथ चवे युप्पाःभः रप्रपब प्रयुज्यताम्‌ ॥ ६४ ॥ एवं शंभोवचः श्रुरा देवारते भयविहवराः । सखोकेशाः सगातिन्दा न किंचिद बरुवन्दिनोः ॥ ६५ ॥ अथ देवेषु सीदतु बह्निगरिव कदे । प्रसायं .स्वाञ्ञाछ दंभ रेतो युश्वेति चाव्रवीत्‌ ॥ ६६ ॥ 9 क) ~~ ~~ =--*-~ + ~ ~~ ० क न नमेः गाण्चानाभायःगद्रनमी नम इत्यन्नं २ब्टरजान कर पञ्चिरपृस्तक्यनास्ि। ज न - ज 9 9 न १. ग. पराधणम्‌ । २ क. ख. 7.4. ङ. "मि म्भेरा। ३ क. ख. ग. ज. क्ष. रभु रक्तपा पाष पनः; ॥ ६२ ॥ २४८ सोरप्राणं-- [ एकप्ितष्ययि-~ देवदेवामृतं दिव्यं हस्ताभ्यां मम देकर । शीघ्रमेव प्रयच्छस्व पिषन्तु सुरपंगवाः ॥ ६.“ ॥ ततो लिङ्का्रिनिष्करान्ते चन्दरेविम्बात्स॒निमेलम्‌ । जातीनीलोत्पलामोदं पाणो बहदेदो शिवः ॥ ६८ ॥ कराभ्यां पतितं रेतस्तदाऽभत्पावकस्य वें | पपौ वह्निस्ततः श्रै ज्वलन्तद्धास्कंरमभम्‌ ॥ ६९ ॥ सुधेति मनसा प॑त्वा हृष्टात्मा मुद्‌याऽन्वितः अथ पीते तदा शुके वह्निना मुनिपंगवाः ॥ ७० ॥ रेतःपातेन संतप्य स दैवासुरपूनितः । विसञ्य तांस्तु भगवांस्ततरैवान्तरधीयत् ॥ ७१ ॥ तदा हवि थुनं देवं सेन्द्रा प्रह्मपुरोगमाः । यथांऽऽगता ययुस्तत्र पूजायत्वा दवाकसः ॥ ७२ ॥ रतस दद्ममानोऽ्निः पाताखात्सुतटं गत्तः | ततो विवेश गिरिशो यत्राऽऽस्ते पावेती शिवा ॥ ७३ ॥ उवाच पावतीं शुः प्रहसन्कमदक्षणाम्‌ । दश्य॑र उवाच-गृणु ठर महाभागे यद्‌नृत्ते तद्रवीम्यहम्‌ ॥ ७४ ॥ स्वतेन्त्रकार्पाशसे हवे यथाऽदं वरबाणाने । देवा पच्छरणं प्राना न चा ्षरणं त्यजे ॥ ७५ ॥ गोप्या मया सदा कान्ते महादेवो रतः स्मृतः) भविष्यति महाभागे पत्रसतष् षठाननः; | ८६ ॥ कि स्वोरसस्तु सुभ्रोणि देवरनेष्स्तमां शतः तस्माच्छुद्ध(ि9 ६) मया रेतो मुखे वै जातवेदसः ॥ ७७ ॥ वह्धिकुक्षिग॑तं रेतो गरतं देबान्विभागश्चः । यच्छेषमरुदरे ्रह्विस्तद्वङ्कयां प्रदास्यति ॥ ७८ ॥ ततः साऽपि विद्यन््ी मम तेजः प्रतपवत्‌ । करात्तेकाः षट्‌ समाख्याता गङ्घायां स्ातुर्मागताः ॥ ७९ ॥ तासु गङ्खाविनिक्षप्रं मम रेतस्तदद्धृतम्‌ । ततस्ताः कृत्तिकाः स्तब्धा देवि मां क्षरणं ग॑ताः | ८० ॥ १४. ङ. च, छ. रसपट१०म्‌ , २. 1. सृष्रू्तःप। २ तरम, देवाः ६०।४क, लं, 'द्वापमल्कषप् । शिवपाच्तासं गदः ] न्यासकरृतम्‌ । . २४९ अनुग्रहान्मया तासामिदयक्तं तदा रिवि-। ममाऽऽदेञ्ाद्रताः सवाः शरधानवनं शुभम्‌ ॥ ८१ ॥ माचयिष्यन्ति ता गर्भ देवा कमलेक्षणे ।- वचनान्मम सुश्रोणि गभेशस्यं वरानने ॥.८२॥ ततस्ते भविता पुत्र एकीभ्रत्वा स्वतनसः.। . , वाटलसूयोयुतप्रख्यो बालेन्दु भ्रूलताड्न्तः ॥ ८३ +! आग्रेयो बह्धिजो देवो गाङगयः कृत्तिकासुतः स्कन्दा गदस्तथा पुत्रां नामाभस्त भावय्यात्‌ ॥ ८४ ॥ एवं शभावचः श्रुत्वा प्राह देवी गिरीन्द्रजा । मप कुकिसथरुत्पननं यतो नेच्छन्ति पुत्रकम्‌ ॥ ८५ ॥ अतः रत्रविहीनारते भविष्यन्ति सुरादयः । यो दहि नन्दी महादीयैः सुरासुरमहारगेः ॥ ८६ ॥ दुजेयः सवेभतानां योगी योयवलान्वितः । ` भविश्यान्तःपुरे बह्धिदेषटा मां बस्रवराजताम्‌ ॥ ८७ ॥ यस्माटुपेक्षितरतरमान्मनष्यत्वं पयातु सः शापं श्रत्वाऽथ शेटादिवज्रेणव हतो गिरिः ॥ ८८ ॥ न्यपतद्योगिनामग्रया ज्नानयर्तिधरो द्विजाः । एनश्च देभोवचनाच्छेलादिमनुग्रह्य च ॥ समाणेद्धन्य महादेवं स्थिता देवीति नः श्रुतम्‌ ।८९।।३४२४॥ दात भ्राव्रह्यएराणोपषरणे श्रीरूरे सूतशौनकसंवादे पावकस्तुत्यादि- कथनंनामेक्षष्टितमोऽध्यायः ॥ ६१ ॥ कषय ऊचः-द्ो संतरपिते सृत रेतसा त्रिदिवोकसः । सगभाः खलुः संजाता देवदेवेन हभुना ॥ १॥ सौख्यं कथमवाएरत उदरस्थन रेतसा । किमद्गुवरतदा सर्वे नारायणपएरगमाः॥ २॥ गभेनिष्मणं तेषायुत्पन्ेन च किं कृतम्‌ । पतत्सनै समासेन दहि नः सूत पृच्छताम्‌ ॥ ३ ॥ सूत उवाच- बह्नौ संतरपितास्तन रेतसा त्रिदिवोकसः रेतसा चोदरस्थेन संतक्ौरते सुरादयः ॥ ४॥ --- - --#-------------“--> १ €<... ज. कङ्कित्वा ॥ . क, ड, यज्व त्‌ | ए. भर वा . नन्द्‌ च म $ २ 1, ब. छ, तस्स । अ क , "इ ९२ २५० सोरपुराणं- [ द्विष्टितमाभ्वाये दक्षपश्च सहस्राणाम्तीतेषु दिजात्तमाः । वषाणां च तथाऽष्टौ च गगम दिवौकसः ॥ ५॥ दुःखिताः पावैतीकान्तं शंकरं शरणं ययुः | उचुः प्राञ्जलयः सर्वे सूयकोटिसमममभम्‌ ।॥ ६ ॥ देवा ऊचः-भगवन्यदिदै दुःख गभज देदश्षोषणम्‌ । यथा नश्यति देवश्च तदुपायं कुरु प्रभो ॥ ७ ॥ बाह्किना पीतमात्रेण रेतसा तच कंकर । वयं सगभीः संजाता गभकाठे च तोयदाः ॥ ८ ॥ ॐ उपह्ास्यमिदे देव प॑ंसां यद्रभसंभवः । सर्वे बे भृश््ुद्विगनार्तव तेजोवज्ञाद्विमो ॥ ९ ॥ दह्यमाना महदिव नरके पापिनो यथा । शरण भव देवानां करालम्बं ददस्व नः॥ १ ॥ दुःखोदधो भदुस्तारे प्रणतारतिंविनाक्षन । एवं श्रुत्वा तु वचनं देवानां पवतीपतिः ॥ ११॥ ईषद्विहस्य भगवानुवाचेदं सुरेश्वरः श्वर उषाच-मवद्धिरीदं कायेमिष्ठं वे सुरपगवाः ॥ १२॥ नेष्टं देव्यो(व्यु)दररथं हि तस्माद्रभेदश्ां गताः ॥ १३॥ इदान यत्पकतंग्यं शुणुध्वं तत्सुरोत्तमाः । वद्नं युयं पुरस्कृत्य मेरु व्रजत मन्दरात्‌ ॥ १४॥ ` शरधानवने युयं हदात्सङ्कः प्रसृयत (?) । निःसरिष्यत्यसंदेहं ततः सोख्यमवाप्स्यथ ॥ १५ ॥ ततः श्ंभोभैचः श्रत्वा नारायणपुरोगमाः । अग्रिमन्विष्य च ययर्भेरं गिरिवरोत्तमम्‌ ॥ १६ ॥ तत्य चोत्तरदिग्भागे शरधानवने शमे । उपविश्य महात्मानो मध्ये संस्थाप्य वेपसम्‌ ।॥ १७ ॥ नारायणं पुरस्कृत्य प्रसूताः सवेदेवताः गभश्चल्यविनिशक्ता जातास्ते सखिनो द्विनाः ॥ १८ ॥ ‡ सन्ारेतपप्षक ऽ शका नास्ति । ५ एवं शत्वेत्याद्‌ सुरवर इत्यन्त शब्द्‌ जाते कष्या ज्ञतप्रस्तकयानास्ति । ~= ~~~ ~~ -+--~----~--~ ~~ -~--~-------*+---~- १. ग. इ," च. छ.ज.चमदढ । ९क.क्षि, न्तं रारण्यंरा" । दक. ड्‌. च. फ, प्प; ते खरः ४ च, र्थं तदस्माः। शा १्तेजो महे भवनम्‌ ) न्बासक्रतन्‌ | ९ ५. शर्वेण तेजसा तेन रञ्जितो मेरुपर्वतः । ततः काञ्चनतां पराप्तः सशेखवनकाननः ॥ १९ ॥ शारं तेजो धृतं यस्मावेवह्धिएुरोगमेः । तस्माज्रादिभियुक्ता अमरा सुरोत्तमाः ॥ २० ॥ सिद्धाश्च भुनयश्चैव ये केचित्तत्र संस्थिताः तणगुर्परताशैव जटस्यर रुहश्च ये ॥ २१ ॥ सर्वे काश्चनसंकाशाः संजातास्तत्मभावतः | पाश्च पेरोविनिभिग्य 5 मोस्तेजो. विनिर्गतम्‌ ॥ २२ ॥ गङ्गायां निहतं यच्च तदेकस्थमभृद्द्विनाः अथ दवा महादेवस्तजाराश्चेरुमापात;ः ॥ २३॥ गोपयामास तत्तेजः पिङ्कलं पर्य क्षकरः । गोप्यमाने तु तर्सिमश्च मेरो सूयायुतप्रभः ॥ २४ ॥ वषोणां च सहक्षण कठिनं स्कन्दतां गततः स्कन्द्‌ इत्युच्यते तेन तदापभभृति सुव्रताः ॥ २५॥ हराजातो यतस्तेन डमार इति कथ्यते । ` स्कन्दः कमारः षट्वक्तरस्तथा द्रादक्षष्टोचनः ॥ २६. ॥ यजेद्राद्चभिश्चैव शोभमानोऽभवत्तदा । इशादेश्षारएनः खातं कृत्तिकाः परमोज्ञवक्ाः ॥ २७ ॥ ताभिः क्षीरं यतो दत्तं कातिकेय इति स्मृतः| गभेपङ्कविलिपताङ्गो गङ्गायां सञापितः भुः ॥ २८ ॥ तप्चामीकराभासः ज्चरधानवने तदा । नाम्नां सहस्रण तदा कुमारो वेधसा स्तुतः ॥ २९ ॥ मुमोच नादयुत्थाय स्वैभूतभयंकरम्‌ ¦ पातारं भेदयित्वा तु त॑च्छङ्क शतधा कृतम्‌ ॥ ३० ॥ सिहादयोऽपि तत्रस्थास्तेन नादेन सदिताः । ततस्तं क्रीडमानं तु दष्टा देवं क्षिात्मजम्‌ ॥ ३१॥ पिङ्गलो देवदेवेशं ज्ञापयामास शंकरम्‌ । परय त्वं द्‌वदेवेश्ष कीडमानं कुमारकम्‌ ॥ ३२ ॥ सृयायुतेप्रतीकाशमात्पसनुं षडाननम्‌ | ~ + + ० - * सज्जितपप्नकेऽयरं श्लोरो न वियते । - -~-~-----+~ क~~ ~~ २५२ पश्वाक्र3 । रक, ख,ग. ज्ञ न तदा तास्मिन्मेरा। खरम. मं तम। च. सोरपुराणं [ द्विपष्टितमान्वा*~ ज्ञापितः पिङ्खन्टनेशो वाक्यं देव्य भरुदावषम्‌ । वरो दरेण्यो वरदो विश्वाकार उवाच ह ॥ ३३ ॥ श्वर उवाच-मच्छाव एहि देशि मेरो यत्र रुतस्तव । परयावस्त षरारारे कुमार त॒ षडाननम्‌ ॥ ३४ ॥ पग त्वेषं कनकावभासं पश्याद्रिज मानसराजदंसम्‌ । प्रपावपीर् क्तस्यकस्पं षडाननं का्ुकषाणिमग्रे ॥ २५.॥ समागत स ञ्वलनोऽय दृष्ट्रा चिरोकनाथो जगतः प्रदीपो | उवाच बाह्भिवैरदं कृमारं हराम्बिके द्रौ पितरो तवतो ॥ ३६ ॥ त्वामागतौ द्रषमनन्तवीरय व्रनाश्रयेति भमथाधिनाथो । गतोऽथ वह्ववेचनं निश्चम्य तेतः सुतत्ाद्विरिनःङ्क्गोऽभत्‌ ॥ ३७॥ तं सा पिबन्तं महुरङ्कसंस्थमतुप्यमानं कलहंसनादिनी । उमाङ्न्पस्थो मदनारिसूनु; करेण तस्यास्तिखकालको तु ॥ ३८ ॥ ममदे दभो थुजगहारं जग्राह चन्द्रं स कपदेसंसथम्‌ ॥ ३९ ॥ पश्चम्यां स्थापितः सोऽथ षषठधां षष्ठापिया गुहः । चतुष्पाद वतीं त्यक्त्वा तरैखाक्यं इन्तमद्यतः ॥ ४० ॥ अबोधयत्तदा बालो जन्तून्स्थावरजङ्घमान्‌ । कचिच्छरङ्खः गिरेः शोयान्नयत्या्ु समानताम्‌ ॥ ४१ ॥ धचित्सिहान्समाकरष्य पातयामास भतल । आ रुहषभ्यहनस्पृष्ठं (१) तानेव ामयन्णनः ।॥ ४२ ॥ कचिनागो ग्रदीत्वा तु कराभ्यां संमुखाबुभो । आरफोटयत्तदाऽन्योन्यं कुम्भाभ्यां स च-टीखयां॥ ४३॥ ` सथुत्पत्य समादाय सेचराणाग्रमास्तः। चिक्षेप सदसा बालो विमानान्यवनीतले ॥ ४४ ॥ , पुनरुत्पत्य वेगेन प्रेक्ष्यमाणः खमण्डले । ` मागं ररोध सथन्द्रोग्रेदाणां च तथेव सः ॥ ४५॥ .उत्पाद्य मेरुगुङ्धमणि इततच सोऽक्षिपत्‌ । पवेतां् त्रिशेषेण नदीश्वान्मागताऽनयत्‌ ॥ ४६॥ त्रासितं तु जगत्सवं दामोदस्पदत्रये । ततस्ते भुरमुद्धिमाः शक्रं शत्रपतापनम्‌ ॥ ४७ ॥ भववै ~~ ~~~ क --- -~ प १८. च. छ. °विन्वकाः । २. ङ. च. छ. प्य महवडेवैपः।२ ल. ङ. रसतः ध नय} ४ य. ड. व. छ..ज. श्यप्रादः{ क. इ. द्ट्यायाह त्त्पृष्ठ ताः। ५. म, 7स्फाटप | ` | न नने इन्द्रभूतनवाद्ः || | +रे व्यासकृतम्‌ | उतचुगत्वा द्विजश्रेष्ठा मूता वाक्यामिदं तदा । अयम्कायुतप्रस्या बालो नो हन्ति त्रन्‌ ॥ ४८ ॥ तयेष राञ्यहता वै भाक्षप्याति न संशयः | प्राक्रपाद्रास्दक्र तथव्छ्टद् त्नसः ॥ ४९ ॥ न॑ शतगणनायम्थिकशह ईर्यते | यादे स्‌दयसे नाथ त्वं सखमवाप्यसि ॥ ५० ॥ करिष्यसि वचोऽरमाकं तव राज्यं भविष्यति| उपेक्षा नव कतेव्या शड्‌; मतवा प्रदर ॥ ५१ ॥ एतद्िचाये यत्नेन तता वाटं निषृदय। एत्रृक्तरततस्तस्त्‌ भतत्रातः पएरद्रः॥ उवाच वचनं क्ष्णं तेषां धमेपरायणम्‌ ॥ ५२ ॥ इन्व्‌ उवाच-कथञुक्तामद भूता दष्टस्य हननं प्रात । १ ख. ग. ° धम॑घ्रं पापसंयातं कीतिघ्रं वे चराचरे ॥ ५२ ॥ भ्रूयतामभिधास्यामि घम॑रशाखस्य निधितम्‌ । ऋपिभिश्च पराऽऽख्यातं एराणेषु चराचराः ॥ ५४ ॥ आतुर भीरुमुद्िपमेकरथं शरणागतम्‌ । सियमप्यथवा वाटमन्धं पडङ्कुः तपस्विनम्‌ ॥ ५५॥ विलपन्तं तथोन्मत्तं विश्वस्तं ब्राह्मण तथा । पतिते प्रपलायन्तं कामास त्तं निरायुधम्‌ ॥ ५६ ॥ नभर दीनं तथा द्ध नखरोमसमन्वितम्‌ । भुक्तकेडं तथा मत्तं सुप्र च भुवनोकसः ॥ ५७ ॥ सदयिष्यन्ति य नृनं मूढास्ते नरकाणेवात्‌ । अनुत्थाना भविष्यन्ति गतस्थः डुञ्धरो यथा ॥ ५८ ॥ तस्माद्‌ व्रजध्वै शरणं यत्र इभुसुताो गुहः । नाहं बालवधं कतुभुत्सहे सचरार्चरे ॥ ५९ ॥ एवमुक्ते तु शक्रेण भूनारते भृशदुःखिताः । क्रोधसंदीपनं वाक्यं पुनरूचुश्चराचराः ॥ ६० ॥ ~~~ ---~-------~ --------~----*~~---------*--~----- ~ ~~~ -~~--~-~---~------ -----~--~ ~~ ~~~ ङचछसंजितथस्तकेषपरयं श्टोकरो नास्ति । > चग्पेन्नितपस्तकणोरेष शोको वत्ते ग. क्ष, “चराः ॥ ५९॥ ˆ~ । २खरग, द दरामाम्यां समानत । ३ ५. ५ २५४ सोरपुराणं- [ द्विषश्तिमाण्कमे-+ भूता उचः- गभो दितेयेथा शक्र संरम्भात्सूदितस्त्वया । तदा नीतिगता ङु दारुणे गर्भपातने ॥ ६१ ॥ अक्ञक्यामिति मत्वैव नीतिमानसि मानद । अशक्यकमेणि विभो नीतिमान्पुरुषो भवेत्‌ ॥ ६२ ॥ कथ नाम नरः शुरो यो बार योधयेद्रणे । आपि क्ञक्रशतस्तस्य. वज्जकोटिनिपातनेः ॥ ६३ ॥ अप्येकमपि रोमाग्रं पातित नैव शक्यते । एवमुक्तस्ततरतेस्तु भरतव्रातेः पुरंदरः ॥ ६४.॥ आज्यधाराभिपिक्तोऽभ्रिययेव भज्वलंस्तथा ।: उवाचेदं बचस्तान्य कोधबह्विपरदीपितः ॥ ६५ ॥ वज्रमुद्यम्य हस्तेन दत्रहा कुलिशायुधः ॥ ६६ ॥ इन्द्र उवाच-पुरा मया यथा गर्भो पातितश्च चराचराः । दितेः कायं समाविश्य तथेदानीं निहन्यते ॥ &७ ॥ अथ गत्वा हनिष्यापे पतङ्कमिव वह्धिना । वज्रं हस्ते समादाय आहवे प्रसहेत कः ॥ ६८ ॥ एवमुक्त्वा ततः शक्रः करोधानलसमीरेतः । आङ्गापयत्तदा विप्राः साध्यान्देवान्दिवाकरान्‌ ॥ ६९ ॥ श्मरधान मपिष्यापि वधाथ वालकस्यं च । हंसकृन्देन्दुबणोभं चतुदेन्तं महागजम्‌ ॥ ७० ॥ आनयध्वं ममाग्रे तु करीन्द्र मम वटम्‌ । जलघे(षि)रिव गम्भीरं दीघहस्तं घनस्वनम्‌ ॥ ७१ ॥ दैत्यदानवरक्तेन िनद॑प्रं भयावहम्‌ । तदादेात्सुरेसतूर्णं सवायुधसमन्वितः ॥ ७२ ॥ निवेदितः स शक्राय तमारुह्य पुरंदरः । विन्दे साध्ये वसुमि मरुट्रणेः ॥ ७२ ॥ आदिल्येरन्विनीभ्यां च ययो स्कन्दवधाय सखः। वियम्मण्डलमारथाय स्तूयमानश्चराचरैः ॥ ७४ ॥ नृत्यमानाप्ससोभिश्च वायमानेश्च किंनरैः । गीयमानश्च गन्धैः समगीतगीतश्ालिभिः ॥ ७५॥ १ ख. ग, घ, "स्तावः" २ क,ज्ञ, स्य हि। हं । स्यन्द्वभ। याभिनद्रप्रस्थानम्‌ ] व्यासकृतम्‌ | २५५ नदद्धिश्च महासिहिगंजद्धि् गजोतभः । हारिभिरैषमाणेश्च वायुवेगेमेहारथेः ॥ ७६ ॥ पताकाभिजेयन्तीभिध्येजेश्छनेथ चामरैः । एवमायैरनेकेथ नन्दीश्वर इवापरः ॥ ७७ ॥ दोधूयमानथमरे दिव्येर्जमीयमानः सुरकिंनरीभिः। पेपीयमानः स॒रस॒न्द रीभिः कामातुराभिनेयनेरनक्षम्‌ ॥ ७८ ॥ संपूज्यमानो युनिसिद्धसंमेयदाऽन्वितो वज्रधरः करीरी । कुमारमुद्दिश्य गतोऽथ वेगाद्धरिरैरिवे म(द)नुनान्यथेव ।७९।।३५१३॥ इति श्रीवब्रह्मएराणोपषराणे श्रीसोरे सृतशोनकसंवादे परमेश्वर सुरसवादादिकथनं नाम द्विषष्टितमोऽध्यायः ॥ ६२॥ सूत उवाच-एवं गत्वा सहस्राक्षो यत्राऽऽस्ते पावेतीसुतः । बोट सुयायुतमरख्यं तमपदयच्छचीपतिः ॥ प्रखयाप्रिचयाकारं दृष्ट्र नारदमव्रवीत्‌ ॥ ६ ॥ इन्द उवाच- इदं क भाति देवर्पे मेरोः शतगुणाच्छयम्‌ । तेजसा व्याप्तुवनं सवेमृतमय॑करम्‌ ॥ २॥ एवं शक्रवचः श्रत्वा भगवान्पद्मभूसुतः । एेरावतगजारूढं शचीपतिमथात्रवीत्‌ ।' ३ ॥ नारद उवाच- योऽसौ देव त्वया न्यस्तो गभयेवं सहामरैः । तस्येवेष भावोऽयं नूनं देब शतक्रतो ॥ ४ ॥ भास्कराणां न पुञ्जोऽयं नेव पर्वतसंचयः । वाटेनोत्पाद्यमानेन सह देवे रङ्धितः ॥ ५॥ अधो योजनसंख्याभिः सदस्नाण्येव षाडजश्च । चतुरशीतिरुत्सेधा द्रात्रशद्रिस्तरः स्मृतः ॥ & ॥ यदिरिः सकरोऽय॑ तु मेरुः काश्चनतां गतः । तत्तेजः स्कन्दतां यातं सरक्षाब्देगेतेस्तथा ॥ ७ ॥ चतुर्थ्या साटृतिदेव पश्वम्यामद्धर्वां स्ततः । षष्ट्यां पद्‌भ्यां यथा वैष ञरोक्यं विजयिष्याति ॥ ८ ॥ त्वया सहायं सप्चम्यां पारयिष्यति वा पुनः । सवं तु नूनं न शक्तोऽसि जेतुं वधेश्षतेरपि ॥ ९ ॥ ब. ज छ बापू । ९.६. व महमसुरः। २ क. स. ५ ज, क्ष. लं हि नू" [ (~ २५६ सौरपुराणं-- ङुमारं वरदं दवं पा्थत्यानन्दवर्धनम्‌ । नानाप्रहरणापतं नानाभरणमाषतम्‌ ॥ १० ॥ मातभिगणवन्दे् सेग्यमानघुमासुतम्‌ । एवं संनट्पमानोऽसो जम्भारिवालकं परति ॥ ११॥ वरं मुमोच त्रारि; स्फुलिङ्खोद्वारेभोषणम्‌ । तृणवन्मन्यमानोऽसो वजे तत्पावतीसुतः ॥ १२॥ हरेणेकेन विव्याध पपानं च स पितः । पनरन्य समादाय श्रं ज्वलनसानभम्‌ ।॥ १२ ॥ छत्रं ध्वजं पताका हरेधिच्छेद षण्ुखः | विभेदान्यन तीक्ष्णेन हस्तं बै विणो गुहः ॥ १४ ॥ हरेणाऽऽदित्यतुस्येन रुरु शभुय॑थाऽऽहवे । पनबाणं समादाय तं जघान शतक्रतुम्‌ ॥ १५ ॥ अपरेण तु तीक्ष्णेन भकटं तु तथा हरेः । शरेण वद्धितुर्येन चिच्छेद च स खीखया ॥ १६ ॥ यम॑ च पञ्चभिवाणैर्निक्रति दशभिगुहः ¦ दरापश्चशरराद्य वरुणं च विभेद सः ॥ १७॥ वशत्या वायुदेवं च रविं च दरपश्ाभेः। तरिशद्धः सोमराजानं ताडयित्वा रणे पनः ॥ १८ ॥ रात्रं पश्चरतेराशु शरे पाणदारिभिः अन्यानापि सरान्स्कन्दश्तिमिरदिपशचमिः शरैः ॥ १९ ॥ शूरो नादं भरमुञ्चन्वे शक्रं दुद्राव कंभुनः | वसुभिश्च तथाऽऽदित्येमरुद्धि महावरेः ॥ २० ॥ टतः #स्करेवालः सिः शरभराडिव । ततस्तानागतान्दष्ट्ट दवाञ्छंकरवछभः । २१॥ केसरीव म्रगान्श्ुदरान्दुद्राव च दिवाकसः। कन्द सदहखाक्षा वज्रण तमतादयत्‌ ॥ २२॥ ताडिते तु ततस्तस्ादुत्पन्नाश्चारुपृतेयः । जयो देवाश्च वेदाथ रोकाथाभिदिवाकराः ॥ २२॥ -----न--------~------~-------*-- ----------------~ ~ --------~ ~~ =--~-----~---~--- म वडचछनेसरित्पुल्लर्कषरु हर व इ~~ राष्ट ८4 ञ्ज) नास्त । न 5 =, --~--~-~----~- ----- - +~ -~ ~~ ~~ = म 09 ०० क ~ 9 ण = ह. च. छ. देवप । रक. क्ष. पत हदम्‌ ।२य. इ, च. छ. ज, (दाकर याचनद्रसवादः ] व्यासकृतम्‌ । २५७ ततश्चेदं सहसत इहट्‌गुरलहरपतिः (?) | देवमन्त्री महाप्राज्ञो वरहस्पततिरथाद्रवीत्‌ ॥ २४ ॥ अलं युद्धेन देवेश महादेषस्य सुना ¦ हितं तवोपदे्ष्येऽदं सटस्रीक्ष शुणुप्व तत्‌ ॥ २५. ॥ यदप्ससयि सुखं भोक्त कुरुष्व चचनं मम | अनेन सह संप्रीतिं कृत्वा राञ्यमकण्टकम्‌ । २६ ॥ भृङ्क्ष्व त्वं निश्चलं त्वा दानवांश निषूदय । यस्य वज्ाभिषौतेन नात्िः रवर्पऽपे जायते ॥ २७ ॥ हन्तम्यः स कथ शक्र शतस स्येभवादशैः | २८ ॥ सूत उवार्च-भशरुत्वा तस्य वचः शक्रस्तदा सुरगुरोद्िनाः । तमेव शरणं प्रायाल्कुमार पावेतीसुतम्‌ ॥ २९ ॥ हन्द उवाच -पसीद मे स्वै शरणागतस्य पाट तवादे शिरसा वहममि । सुराधिषस्त्वं भव शवैसूनो गृह्मण राउयं मम दोभुकस्य ॥ ३० ॥ एपोऽञ्रलिः पड्जनचा रनेत्र कृतो चमाङ्क(?) जहि मन्युसुग्रम्‌ । सतां हि कोषः प्रणतेषु नित्यं विनाङमेत्पायैमनः सुसिद्धम्‌ \ ३१ ॥ अयेन्द्रवचनं श्चत्वा भगवान्पष्भुखस्तदां । अव्रवीःकस्णादिष्टः शके भरति पुर्नश्वराः | ३२॥ स्कन्द्‌ उवाच~-करोमि किमहं राज्यं भोगश्च भ्राद्रतेरलम्‌ । अपया न मे ैचिदरिति पित्रोः भरसादतः ॥ ३३ ॥ बनष्कण्टके त्वमेवेह राय्यं रु शचीपते । मम सख्येन सकखान्याचरूञ्ञहि पुरंदर ॥ ३४ ॥ एषं रकन्दवचः श्रृत्वा ईनराह शचीपातिः । भगवन्नापरः कथिषवानां विदिते चली ॥ ३५ ॥ तस्मात्छरु त्वमेबेह राञ्ममीन्वरनम्दन ! क वाखःफछचं संग्रामः क नीतिः क पराक्रमः | ६६ ॥ छ ज्ञानमेतुरू देव $ मतिः क च सोस्यप्ता | फ मायाक्‌ च दाक्षिण्यं क शान्तिः क प्रसादतां ॥ ३७॥ ---=*+-----*--~--, -----*~- ~~ शरै ,त५ होप केऽ4.- छीन नास्ति । ९ ष.च छ. प्तंते योषे । २३. ज्ञ, सदिच्छमे । देष. ग, पूनः ४६ । १९ ~ ~ ~~ ५ =~~ -----~-~ ---- षन २५८ सौरपराण-- [ चतुः्रष्टितमाच्यक- अलं त्वमेव राज्यस्य गुणरेभिर्दीरितः स्वरूपैः स्वगणेस्त्वं हि बन्दिभिश्चारणेरतथा ॥ ३८ ॥ विच्ा्पेरेथ यस्ते विविषै्ुणकोटिभिः । स्तृयमानोऽमरैः सिद्धेगन्यवाप्सरसां गणेः ॥३९ ॥ अहं सेनापतिर्देव भवामि भवनन्दन ] तिष्ठस्बोपरि कृत्सस्य अलोक्य भुदष्व षण्ुख ॥ ४० ॥ सवग; सवरेमृतस्त्वं यथा देवो महेश्वरः एवं शक्रवचः श्रत्वा पनः प्राहाम्बिकासुतः ।॥ ४१ ॥ स्कर उदाच- अभय चक्र मा भेषीः कुरु राज्यमकण्टकम्‌ । इन्द्रस्त्वं देवगजस्त्वं स्वव जगतः प्रथु; ॥ ४२ ॥ दपेमवैचलयेदीणा दानवा ये च तांस्तदा । थः पराजीयसेऽत्यथ सदयेऽदहं त्वया स्मृतः ॥ ४३ ॥ बह्वाखापरलं शक्र गदितेन एनः एनः | निश्वयेन सखाऽहं ते भवाभ्यसुरसदन ॥ ४४ ॥ अथोवाच महादे वपत्र संवीश्य निःस्पृहम्‌ । नेष्टं स्याऽपि हीन्द्रं भव सेनापतिगुद ॥ ४५ ॥ एवरपत्त्विति तं प्राह कातिकेयः शचीपातेम्‌ । ततः सनः सुर्विभा आदे श्चात्परमष्ठिनः ॥ ४६ ॥ अधिपिक्तोऽथ विधिना सेनापत्ये तदा गुः यावद्तं कुमाराय सेनापत्यं हराज्ञया ॥ ४७ ॥ इन्तुमभ्यागतसतृण कुमारं तारकरतदा | आगत तं तदा बीक््य टीलया पावेतीस॒तः हाऽऽश्च महात्य तुलं वह्भिरिवाऽऽइवे ॥ ४८ ॥ दग्ध्वा तु तारकं पारं परतद्कमिव्र पात्रकः । ततः प्रात्तमनाः रकन्दां मातुरङ्न्युपाविङत्‌ ॥ ४९ ॥ महाद्‌ बाप भगवान्वधादीन्बिष्णना सह्‌। विज्य गणप; साध क्षणादन्तहिताऽमवत्‌ ॥ ५० ।॥ २५६३॥ हृति श्रीब्रह्मपुराणोपपुराणे श्रीसीरे सृतङ्गोनकसवादे नारदेन्द्र- सबादाादकथन्‌ नाम [तिषएतमाऽध्यायः ॥ ६२ ॥ ऋषुप्र ऊचु.-क्[यता भवता सूत एववाहः परम्टनः ~~~ ---- ~ 1 ॐ स्स पत्तन स्त्र (रखा गण द मरलनन स व्दजःत नमस्त। १क. द्य. ध्यः षह ॥४॥२म 1. ततेव । ३ क क. °त)ऽ१ विपरतः ना | ४ धृ, दा नून विः । नद्य नारदसकदः ] व्यासक्त | २९५९, सेनापत्यं यथा दत्तं श्रतं सवेमरेषतः । भक्तियोगमथेदानीं चद्‌ सत मह्यमते ॥ २ ॥ तृिनाद्याप्यभूदस्माच्छन्वा चेव पुनः पुनः जानास त्व भगवता माहात्म्य तिषुराद्रषः ॥ २ उपासितो यतः सम्यग्भगवान्वादसथणिः तत्पसदास्वया रव्यं ज्ञाने तत्पारमेन्वरम्‌ ॥ ४ ॥ दुखभं सवेज्ञास्रेषु मुनीनां च महात्मनाम्‌ ॥ ५॥ सूत उव्‌ च-यदुकक्ते ब्रह्मणा प्च नारदाय मह्यत्मन † भीतेन मनसा तेन तच्छृणुध्वं द्विनीत्तमाः ।। ६ ॥ सत्यखके सुखासीनं ब्रह्माणं तेजसां निधिम्‌ । ऋषिभिसृनिभेः सिद्ेरवेदेः साङ्करुपासितम्‌ ॥ ७ ॥ सेगीयमानं न्धः स्तूयमबनं मर्द्रणेः । दृष्ट्रा परणम्य विधिवन्नारदरतमथात्वीत्‌ ॥ < ॥ नारद उवाच देवदेव जगक्राथ चतुम्ंख सुरोत्तम । भक्तियोगस्य माद्यसम्यं देवदेकरय शालिनः ॥ ९ ॥ जह्य! व्‌। च -मणम्य शंकरं शान्तमपमेयमनामयम्‌ | परं ज्योतिरनाचन्तं निगुण तमसः परम्‌ 1 १० ॥ भक्तियोगं परवक्ष्यामि कणु नारद्‌ सुव्रत । भक्तियोगस्य माहात्म्यं यथा शंभोमेया रतम्‌ ॥ ११ ॥ भक्तिरमगवतः शरभो कंभा खल देहिनाम । कथेचि्यदि सा टब्धा तेषां नेवास्ति दकम्‌ | १२ ॥ भक५व प्राप्यते राज्यमिन््रत्वं मत्पदं च यत्‌ । त्रष्णुत्वमापि युक्ति च नून पाभोति नारद ॥ १३॥ शुभानामञ्चभानां च कमेण राक्चिसचयम्‌ । करोति भस्मसदद्धक्तिभवस्याभियंयेन्धनम्‌ ॥ १४ ॥ म्लेच्छोऽपि वा यादे भवद्धवभक्तिसमन्वितः न तत्समथतुर्वदी नाभिष्टामादियज्ञङृत्‌ ॥ १५ ॥ अपि पापान घोराणि सदा कुबेन्नरो यदि । लिप्यते नैव पाषैस्तु भक्तो भवति चेच्छ्वि ॥ १६ ॥ ` एक. नञ. क्के स्मह । रव ड. च.छ.ज, ष्ठभा ५१२५२ स्.म. ग्धवेन्प्क { = ६६० [थ = ` 7 9 र) ध क => सौर पुराभं-- [चतु ष्ट्तमास्युयु-+ शिव्रभक्ता मह्त्मानाः मुच्यन्ते ते न सशयः) अपि दष्कृतकर्माणः प्रसादाच्छरशिन यने ॥ {७ ॥ सकृत्पूजयते यस्तु मगचन्तमुमापतिम्‌ । अप्यश्वुमेधाद धिकं फलं भवति नारद्‌ ॥ १९ ॥ जीरेतं चश्च ज्ञात्व पश्मपत्र इवोदकम्‌ । तेदुरन्तान्नरकारिततः कुयाच्छिषि पतिम्‌ ॥ १९ ॥ शिवे मतिं परकुबामः ससारादतिभीषणात्‌ । मुच्यते मुनिशादंलः मतिः सर्वेऽतिद्कमा ॥ २० ॥ भवव्यारयुखस्थानां भीरूणां देहिनां मुने । तस्माद्रिमोचकरतेषां महादेव इति श्रतिः ॥ २१ ॥ भक्तिः हिषे यदि भवेन्न कस्मात्कस्यचिद्धयम्‌ । भवाणव तरत्येव भरसादात्परमेष्टिन) ॥ २२ ॥ स्वगपथनां मुयश्णां चद्यत्वमपि काङ्क्िणाम्‌ । भक्तिरेव विरूपाक्षं नान्यः पन्था इति श्रुतिः ॥ २३ ॥ आदि मध्यात्तरहिते पिनाकिने जमत्पतौ । सदा मनीषिभिः कायां भक्तिरेव हि नारद ॥ २४ ॥ सवरेमन्यत्पारत्यञ्य भक्तो भवदहरे मरने। मुक्ता भव्रेप्यसि क्षिप्र तस्य जं मोरनुग्रदात्‌ ॥ ९५ ॥ यस्य परसादलेसेन ब्रह्मत्वं भाप्रवानहम्‌ । विष्गुत्वमपि चिष्णुश स किवः कैने सेव्यते ॥ २६ ॥ शिवे दानं शिवे होमः शिवे स्नानं एवे जप; । अक्षयानि फलान्येषामित्याह भगवाञ्दिवः ॥ ५७ ॥ कुरकेत्रे निवसतां यत्फलं नैमिषे तथा | प्रयागे च प्रमासे च गङ्मसागरसंगमे ॥ २८ ॥ सद्रकोट्ां मयायां च शालिग्रामेऽमरे श्वरे । पष्करे भारमूतेश्े मोकणे मण्डलेन्व्रे । २९ ॥ तत्फलं दिवसेनैव भक्त्या भर्गा्चैनाद्धवेत्‌ । नास्ति एलिङ्खाचनातपुष्यमाधेकं भुवनत्रये ॥ ३० ॥ ---- --* ----~ -----~~ ~ -*- ~ ~ ~ ~~ * ---- ~~~ ~----~-,- ~ ------------ कक ह । व क. च छ, नतस्य स्प्य। २. ख. मज, घ. 'वान्मवः॥२८१५६क्‌, क. च. ठ. ज पयना। टिङ्घाचनमहिमवणंनम्‌ः | व्यासकृतंगर्‌ । २६१ रिङ्खःऽचिते खलं विश्वमचितं स्यान्न संज्ञयः। प्रायया मंगहितात्मानो न जानन्ति महेश्वरम्‌ ॥ ३१ ॥ असुग्रहाद्ध गवत जानन्त्यव हि नारद । यः पूजितं शिवं दश्वा ५ण.यद्क्तिभावतः॥ ३२॥ पुण्डरीकस्य यज्ञरय पटं भवाति निष्ितम्‌ । श॑ये पुनः शान्तमनसः शिवभक्ता जितेन्द्रियाः ॥ २२ ॥ मत्यै(यम)स्य वदनं तेऽपि सैव प्रयात नारद । पृथिव्यां यानि तीथन एण्यान्यायतनानि च ॥ ३४ ॥ शिवलिङ्धेः वसन्त्येव तानि सर्वाणि नारद्‌ । तस्माष्टिङ्ः सदा पृञ्यं भक्तिभावेन तित्यश्षः ॥ ३५॥ ख स्तातः सवेतीरथेषु सवेस्मादाधिकश्च सः । यरतु सिद्धगयनं त्यक्तवा देवानन्ां्च एजमेत्‌ ॥ ३६ ॥ रतनं परिहाय मढात्मा यथा काचमपेक्षते। चतुद्यामथाष्म्यां पणमारयां तेथव्र च ॥ ३७ ॥ अमावरारया(या वा) तरयादञ्या पूनयादन्दु खरम्‌ । स स्नातः सवतोथैषु सवयज्नेषु दीक्षितः ॥ ३८ ॥ शिवरोकमवाभोति ददन्ते दुकभं मुने । शिवाचनरतो नित्यं महापातकसंभवैः ॥ ३९ ॥ दोषैः कृतेनं लिप्येत पद्मपत्रभिवाम्भसा। ददोनास्टिवभक्तानां सकृत्समापणादपि ॥ ४९॥ अतिरात्ररय यज्नस्य फटं भवति नारद ब्राह्यणः क्षत्रसमा वश्यः श्रा बानन्त्यजजातिजः॥ ४१५ शिवभक्तः सदा पृञ्यः सवावस्थां गतोऽपि बा । नास्याऽऽचारं पराक्षेत्‌ न कुलं नत्रते तथा ॥ ४२॥ त्रिपुष्दाङ्कितभादेन पृञ्य एव हि नारद | कमेणा मनसा बाचा यस्तु भक्तान्विनिन्दति ॥ ४३ ॥ निरयानिष्कृतिनोस्ति तस्य मृढात्मना मरने। शिवभक्तान्वजेयित्वा सर्वेषां शासको यमः ॥ ७४ ॥ [षि १ ¢ --- [व {8 श 7 1 #* ग्वगचह्ःचेछजमस।ज्ञतप्वद्‌ञपरतग्घु ५ पनरित्य्रादिनणरदः न्तः शाको नास्ति । भन ७० वि भन ० ~~ -- [9 = ज भ ॥ , कि ए ए) ५ = ए ॐ १क्‌. ख. म. ज. ज्य. वस्या तथाः । घ. ह. उ.छ.ज. स्यांचयो भद्त्् प्र । ९२१. इ. च... न. \ प्रः । गिरि) 0 दौ 9 | २६२ क्न ---- 9 क कू सोरप्राण- [ चतु:षष्टितमाव्याये-- यः एनः रिषभकछानां सेव एव न चापरः । न शिवाश्र॑यिणो मोज्ञीन दण्डो न च कुण्डले । ४५ ॥ नेव फाषायवासांसि भक्तिरेवात्र कारणम्‌ । यदि भक्ताः पहुपतो पापकमेसु ये रताः ॥ ४६ ॥ यमस्य वदनं तेऽपि नेर परयान्ति नारद । ये पनः श्ान्तमनसः शिवभक्ता जितेन्द्रियाः ॥ ४७ ॥ मत्येधरम समासाय विज्ञेयास्ते गणेश्वराः । मृतस्य जीवतो वाऽपि शिवभक्तस्य नारद्‌ ॥ ४८ ॥ यमाद्धयै न तस्यास्ति रा्गश्रैव तु का कथा| आर्यं कथयिष्यामि शुणु नारद यत्पुरा ॥ ४९ ॥ उज्नयिन्यां वृषो ह्यासीन्नाश्ना सत्यध्वजा मुने । धर्मात्मा सत्यसंकट्पः प्रजापालनतत्परः ॥ ५० ॥ युक्त्वा समस्तापवनिं कारेनाथ दिवं गतः वसुश्रुत डते स्यातः पु्ररतस्य महात्मनः ॥ ५१ ॥ महाकाखाचनरतेस्ताननिष्ठस्तत्परायणः । न धर्मेण प्रजाः श्चास्ति राजधमेवाहिष्कृतः ॥ ‹ २ ॥ असाधृन्संपरित्यज्य साधून्पे हन्त्यसौ नृपः । प्रजानां कुशं नास्ति सवेत्र परिपान्थिनः ॥ ५२ ॥ यन्नांश्च यज्वनां दषा म्लेच्छा विध्वंसयन्ति तान्‌ । गत वषसष्सरे तु राञ्ये सस्मिन्वसुश्रुते ॥ ५४ ॥ मृःयुकालोऽथ संप्राप्नो देहिनामतिभीषणः | पापिष्ठ इति तं मत्वा सप्राप्ना पपक्रिकराः ॥ ५५ ॥ शिवभक्त इति पराप्नाखिनेत्राः शखधारिणः । रिव्रदुतेः समानीतं विमानं सावेकापिकम्‌ ॥ ५६ ॥ यमद्‌ तास्त्वतिकुराः पाश्षदण्डासिपाणयः । आहतुमुच्ताः सर्वे तरपं तं यपर्किंकराः ॥ ५७ ॥ गणेश्वरास्ततः करुद्धा दृषा तान्यमक्रंकरान्‌ । तिशखेयुद्रेथकरगदाभिमुसषेस्तथा ॥ ५८ ॥ ताडयित्वा भकं दृतान्यम्ञासनपालकान्‌ । नीतः शिवपुरं दिव्पं पुनराृत्तिदुखेभम्‌ ॥ ५९ ॥ ---~ ~ "न~ ----- + ----- ~ - जा यायाकममकमोया्णाोकणान नम्‌ जोन कानोककन चि ५१ इ.ज. श्रमिणा। \स्‌.ग. घ्‌. ज. स्वनो द्र" । यमत (^फकरसवर दः } छ्प्यसहतप्‌ | अथ ते किंकराः सवे यमं गतवेदमच्वन्‌ | किंकरा उचः-जरणु धमं यथा इत्तमीश्वरस्य गणेश्वरः ॥ यम १ धु ॥ ॥ ज नात्र ५ + ड, संवानरमांरताडयित्वा नीतः पापो वसुश्रुत; ॥ ६० ॥ न यज्ञ सजते देवान्न विप्रान्नातिथीनपि । न धमेण पजाः पाति कथं शिवपुरं गतः! ६१॥ तत्वं धमे विजानासि धमेदण्डधरो भवान्‌ | तस्माद्र बाहे) भगप्ररतवाऽञ्ञाकारिणा वयम्‌ ॥ ६२॥ एवं तेषां वचः श्रु! धमेरार्‌ सूर्यनन्दनः । चचः प्रोवाच गम्भीरे कि.करार्पाति नारद ॥ ६३॥ उव्‌[च-देवासुरमट्प्याणां सैपा मागिनामापि | शारताऽदं नादिति संदेहः सिवभक्तमृते किल ॥ ६४ ॥ माहात्म्यं शिवभक्तानां कोवा िन्दति तच्वतः। तेषां नियन्ता भगवान्महादेवो न चापरः ॥ ६५ ॥ शिवभक्ता पदहातमानः सदा श्बाचने रताः अप्याश्रमाचाररीनांस्त्यजध्व तान्परयत्नतः ॥ ६६ ॥ वणाश्रमाणामाचारा अपि तेन विवनिताः | दकरे यदि भक्तः स्यान्न शास्यः पूञ्य एव हि ॥ ६७॥ भवद्धिः परिहतेव्याः शिवभक्ताः प्रयत्नतः | पापकमेस्वपि रतारतेषामेनो न विद्ते ॥ ६८ ॥ बिभेमि शशिवभक्तेभ्यः सिहादिव यथा मृगाः। शेतरयाऽऽहरणे पूरवेमहं देवेन घातितः ॥ ६९ ॥ ततः प्रभस्य शारता तद्धक्तानां न फिंकराः। योऽसौ वसुश्रतो रजा न प्रजाः पाटयन्यदि ॥ ७० ॥ तथापि हंकरे भक्तो मनोवाक्रायकमेमिः | "सादात्तसय द्वबसय पाप रप्श्षततक्स्म्‌ । ७१॥ सूद्रपद्याते सा द्वं महाक्रय 1>लेोचनम्‌ | सवेपपविनिरक्तो याति देव परं दम्‌ ॥ ७२॥ य; सपऽचयते देवं महःकालं तमीन्वरम्‌ | गणन्वरः स मन्तव्यो मदद्धारात तक्राः ॥ ७२॥ २६३ --ननवयनतक्ि गर्ञ्जा-वः-नज्ञा- | २क. खय.) . @. इति त°। २ ऋ. छ. च. छ भागः| '५व. इ. च, छ, (प्रामन्तो न। ग. ज्ञ शिवा चनःमहिमकथनम्‌ ] व्यासकृतम्‌ । २६५ # मातृहा पितृहा वाऽपि युक्तौ वा सेपातकैः माप कृष्ण्चतुदंल्या पृजयादेन्दुसखरम्‌ 1। ११ ॥ भक्तया विल्वदले्मौनी हरनाम जपननिशि । सवैप्राप्रविनिरुक्तो याति शेवं पर पदम्‌ ॥ १२॥ द्युष्केः परयुपिते; पतरैरपि विर्वस्य नारद । पूनयेद्विरिजानाथं मुच्यते सवेपातकेः ॥ १३ ॥ अर्यं पुष्पफलोपेतं यः शिवाय निवेदयेत्‌ 1 युगानामयुतं साग्रं शिवलोके वसेनरः + १४५ आपः क्षीरं कुञ्ञाग्राणि सघृतं दपि तण्डुलाः । तिरे सषपैः साधमरध्योऽ्टद्धः दाते स्मृतः ॥. १५ ॥ पृ कोरिं स॒वणेस्य यो दद्यद्रेदपारमे ।. शिवायं रक्तिकामात्नं परदत्वा(१) वाऽधिकं भवेत्‌ ॥ १६ ॥ तस्मात्पत्रैः फटे; पु्पैस्तौयेरपि यजेच्छिवम्‌ । तदनन्तफलं प्रोक्तं भक्तिरेवात्र कारणम्‌ ॥ १७॥ लिद्कःस्य टेपनं ऊयोदिव्येगेन्धरमनोरमेः वर्पकोटिशषतं दिव्यं शिवलोके महीयते ॥ १८ ॥ सुगन्धारेपनात्पुण्यं द्विगुणं चन्दनस्य तु| चन्दनाचागरोरेयं पुण्यप्ष्टगुणाधिकम्‌ ॥ १९ ॥ कृष्णगरोविशेषेण द्विगुणं फरमिष्यते । तस्माच्छतगुणं पुण्यं कुङ्कुमस्य विधीयते ॥ २० | न्दर्नोगरुकपरेनाभिरोचनकुर््मेः । छिङ्गमेतः समालिप्य गाणपत्यमवाप्नुयात्‌ ।¦ २१ ॥ संवीज्य तालवृन्तेन लिङ्क गन्धैः सुलेपितम्‌ । द्‌ शवपषसदस्राणि शिवलोकं महीयते ॥ २२ ॥ मयुरव्यजनं दद्याच्छिवायातीव शोभनम्‌ । वभकोटिशतं दिव्यं शिवरोके महीयते \ २३1 ~~~ --------=----+-* ~~ ~^ ----= १० ज- क मातुहेत्यादिश्टोकस्थाने र्खगद्यतजितपस्तकेषु किविद्धिन्नं शटोकाधमेक्र दृश्यते । तथथा--बिल्वपतेरखण्डश्वच पृजयेदिन्दुरखरम्‌--इति । . क ~------------------------~~ क. क्ष. य भक्तिमान च प्रधानमाकं फलप्‌ ॥१६॥ २ क. ख. ग. इ. शङ्गस्याऽऽ- छे" । ३ ज, ड. च. ठ. ज. वागुरोः | ४व. ड. च.छ.ज, “ष्णाय । ५व. ढ्‌. ड. ञ्ज, “नागुह° । . । २४ क्षिया चनम मकथनम्‌ | च्यासटृतम्‌ । ९ ४ ॐ मातृहा पितृहा वाऽपि युक्तो वा स्ेपातकैः। मापे ृष्णचतुद॑श्यां पृजनयेदिन्दुसेखरम्‌ 1 ११ ॥ भक्तया बिरवदलिमौनी हरनाम जपनिशि । सथैप्रापविनिर्युक्ते याति शेवं परं पदम्‌ ॥ १२ ॥ दुष्केः पयुभितेः परैरपि विरवस्य नारद । पूजयेदिरिजानाथं मुच्यते सवेपातकेः ॥ १३ ॥ अध्य पुष्पफलोपेतं यः शिवाय निवेदयेत्‌ 1 युगानामयुतं साग्रं शिवखाके वसेनरः ॥ १४५ आपः क्षीरं इञ्चग्राणि सघृतं दपि तण्डुलाः । तिरश्च सषेपेः साधमर्ध्योऽ्टाङ्गः दाति स्मृतः ॥- १५॥ पररकोरिं सुचणेस्य यो दय्यद्रेदपारमे ।' शिवाये रक्तिकामात्रं भ्रदचा(१) वाऽधिकं भेत्‌ ॥ १६ ॥ तस्मात्पत्रैः फेः पुष्पेस्तोयेरपि यजोच्छवम्‌ । तदनन्तफलं प्रोक्तं भक्तिरेवात्र कारणम्‌ ॥ १७॥ लिङ्कःस्य टेन कयोदिव्येगेन्धेमेनोरमेः । व्षकोटिशतं दिव्यं शिवलोके महीयते ॥ १८ ॥ सुगन्धाटेपनात्पुण्यं द्विगुणं चन्दनस्य तु) चन्दना्चागरोङ्ञेयं एुण्यपष्टगुणापिकम्‌ ॥ १९ ॥ कृरष्णगरोरविंशेषेण द्विगुण फरमिष्यते । तस्माच्छतगुणं पूरण्यं कुङ्कुमस्य विधीयते ॥ २० ॥ चन्दर्नोगरुकधूरेनाभिरोचनकुङ्कमेः । छिङ्ख्मेषः समालिप्य माणपत्यमवाप्नुयात्‌ ।; २१ ॥ सैवीज्य तालवृन्तेन लिङ्क गन्धैः सुरेपितम्‌ । दश्वपसदस्राणि शिवल्यके महीयते ॥ २२ ॥ मयुरव्यजनं दध्ाच्छ्कयातीव शोभनम्‌ । वभेकोटिशतं दिव्यं शिवलोके महीयते ॥ २२ ॥ ~~~ ---~----------- ~~ -=~ -----भक = ----- गः मातुहैत्यादिन्छोकस्थने रूखगद्यपितपुस्तकेष केंविद्धिन्रं ्छोकाषमेक दुरयते। तथथा--बिल्षपत्रेरलण्डंश्च पएजयेरिन्दुरेखरम्‌--इति । नि, १ क. ज्ञ. य भक्तिमान च प्रधानमाधकं फलम्‌ ॥१६॥ २ क. ख. ग. इ. “द्स्याऽऽ- ठे"। ३ भ. उ. च. छ. ज. चाग्रो । ४ व. इ. च. छ.ज, “्णागुरैः । ५व. ङ. ढ, ज्ञ, “नागुह° । २४ शिवा चनमहि मकथनम्‌ ] न्पासकृतम्‌ । २६५ ॐ मातुहा पितृहा बाऽपि युक्तो वा सर्वपातकैः । मापे कृष्णचतुदंश्यां पृजयेदिन्दु शेखरम्‌ 1 ११ ॥ भक्तया विल्वदले्मौनी हरनम नपन्निरि । सवेप्रापरविनिरुक्ते याति शेवं परं पदम्‌ ॥ १२॥ शष्के; पयुभितेः पररेरपि बिल्वस्य नारद 1 पूजयेद्विरिजानाथं मुच्यते सवेपातकेः ।॥ १३ ॥ अर्ध्यं पृष्पफरोपेतं यः शिवाय निबेदयेत्‌ ! युगानामयुतं साग्रं शिवखाके वसेन्नरः ॥ १४ 1 आपः क्षीरं कुञ्चाग्राणि सृतं दपि तण्डुलाः । तिरश्च सषपैः साधमर्ध्योऽष्राङ्गः इति स्मरतः ॥- १५ ॥ पृ कोटिं सुबणेस्य यो दद्यद्रिदपारमे ।' शिवायं रक्तिकामा््रं भदस्वा(१) वाऽधिकं भवेत्‌ ॥ १६ ॥ तस्मात्पत्रैः फटे; पुष्पेस्तोयेरपि यजोच्छवम्‌ । तदनन्तफकं प्रोक्तं भक्तिरेवात्र कारणम्‌ ॥ १७॥ लिद्धःस्य टेपनं इयोदिव्येगेन्धेमेनोरमेः । वर्पकोटिकतं दिव्यं भिवलोके महीयते ॥ १८ ॥ सुगन्धांटेपनात्पुण्यं द्विगुणं चन्दनस्य तु । चन्दनाचगरोरेयं एुण्यपष्टगुणाधिकम्‌ ॥ १९ ॥ कृष्णगरोर्विंशेषेण द्विगुणं फलमिष्यते । तस्माच्छतगुणं पूर्ण्यं कुङ्कुमस्य विधीयते ॥ २० ॥ चन्दनौगरुकपृरेनाभिरोचनकुदनकुमेः । लिङ्कमेपेः समाप्य गाणपत्यमवाप्नुयात्‌ ।: २१ ॥ संवीज्य ताखवृन्तेन लिङ्क गन्धैः सुलोपितम्‌ । दशषवषसदस्राणि शिबस्मोके महीयते | २२ ॥ मयुरन्यजनं दद्ाच्छकायातीव शोभनम्‌ । वभेकोटिशतं दिव्यं शिवरोके महीयते \ २३ ॥ ~~ --~ ~ ------~-- ----*~-~ ---- ~=. ®----~ षी पिष व [1] क मातुेत्यादिन्छोकस्थाने कपखगक्षपितपुस्तकेषु किविद्धिचं ऋोकाधमेक र्यते । तथथा--बिलवपतरेरखण्डेश्च पृजयेरिन्दुरोखरम्‌--इति । | १ क. द्म. य भक्तिमान च प्रधानमाधकं फलपष्‌ ॥१६॥ रक, ख. ग. जच. श््खस्याऽऽ ठे । २१. उ. च. छ, ज. ्ागरोः । ४व. इ. च, छ.ज, “ष्णागुपेः । ५. ढ्‌. ड. ज, नाय" । - । ॐ ४ २६६ सोरपुराणं-- [ पञ्चष्टतमाष्यवे- चामरं यः रिषे दद्यान्मणिरत्नविभूषितम्‌ । हेमरूप्यादिदण्डं वा तस्य पुण्यफलं शुणु ॥ २४ ॥ यामरासक्तहस्ताभिरदिन्यखीपरिवारितः। िमांनं वरमारह्य गणेयोति शिवं पदम्‌ ॥ २५॥ अरण्यसंमयैः पुष्यः पत्रैर्वा गिरिसंमवेः। अपयुपितनिषद्ेररकेजेन्तुवभितेः ॥ २६ ॥ आत्मारामोद्धनैवीऽपि एष्य: संपूजयेच्छिवम्‌ । पुष्पजा तिविरेषेण भवेत्पुण्यमथोत्तरम्‌ ॥ २७ ॥ तपःक्ीटगुणादश्याय वेदवेदाङ्कगामिने । ` दश दत्वा सुवणैस्य फलं हि तद वाप्नुयात्‌ ॥ २८ ॥ अकरंपुष्पैः कृता पूजा यदि देवाय श्ेभवे । अकपुष्पसहसेभ्यः करवीरं मरश्चस्यते ॥ २९ ॥ करवीरसहस्चभ्यो तिसवपत्रं विशिष्यते | विर्वपत्रसदसभ्यः शमीपत्रं विशिष्यते ॥ ३० ॥ अकैपुष्पसहसेभ्यः शमीपुष्पं विशिष्यते । शमीपुष्पसहसेभ्यः कुंशपष्पं विशिष्यते ॥ ३१ ॥ कृशपुष्पसहसेभ्यः. पञ्चपुष्पं विशिष्यते । पद्मपुष्पसहस्लभ्या बकपुष्पं विशिष्यते ॥ २२ ॥ बकपृष्पसहसभ्य एकं धत्तूरकं तथा । धततूरकसदहसभ्यो वृहरएष्पं विशिष्यते ॥। ३३ ॥ बृहतपुष्पसहसरेभ्यो द्रोण पुप्पं विशिष्यते द्रोणपुष्पसहसेभ्यः अ८भ्यो क्च)पामार्गे विरिष्यते ॥ २४ ॥ अपामागेसदसतेभ्यः श्रीमन्रीलोत्पलं वरम्‌ । नीखोत्पलसहस्रेण यो मालां संमयच्छाति ॥ ३५॥ शिवाय विधिव्द्धक्तया तस्य पुण्यफलं शृणु । कल्यकाटिसहस्राणे कल्पकोटिशतानि च ॥ ३६॥ वसेच्छिवपुरे श्रीमाञ्डिवतुर्यपराक्रमः । फरवीरसमा ज्ञेया जाती बिजयपाटटा ॥ २७॥ १क. ख. ग. ज्ञ. "मानमारृद्य गभेर्वाति महिन्वरं प। २. ख. ण. धष, “ठं भवेन्‌ । मार | ३ क,ख. ४, स, "ज्ञभ्यो पर| रिव्रप्रियकप्पतारतम्बरकथनम्‌ | च्यासक्रनम्‌ | २६७ शेतमन्दारङसुमं सितपद्मं च तत्समम्‌ । नागचम्पकपुनागा धसुरकसमाः रमता: ॥ ३८ ॥ न्धूकं केतकीपुष्पं इुन्दयूयीमदन्तकाः । शिरीषं चानं एप्प परयत्नेन विवजेयेत्‌ |! ३९ ॥ कनकानि फदम्बाने रात्रौ देयानि शंकरे । दिवा शेषाणि एष्पाणि दिवा रा च मदिकाः | ४०॥ पर्टरं तिष्ठते जाती करवीरमहा्निशषम्‌ । केशकीटापविद्धानि शीणेपयुपितानि च ॥ ४१ ॥ स्वयं पतितपष्पाणि त्यजेदुपहनानि च | मकुटेनोचेयेदीश्चं यस्य कस्यापि नारद ॥ ४२ ॥ फलिकेनोचयेदेवं चम्पकैज॑रनेर्बिना । न पर्युपितदोपोऽरिव जलजोत्पख्चम्पकेः ॥ ४३ ॥ पुष्पाणामप्यदामे तु पत्राण्यपि नितरेदयेत्‌ । फलानामप्यरामे तु तृणगुरमोपधेरपि ॥ ४४॥ ओषधानामभपि तु भक्त्या भवति पूजितः बिस्वपत्ररखण्डस्तु सदृत्पूजयते शितम्‌ ॥ ५५ ॥ सचेपापविनिगक्तो स्द्ररोके महीयते | धत्तूरकेस्तु यो छिङ्क सङृत्पूजयते नरः ॥ ४६ ॥ गोलक्षस्य फष्टं पराप्य रिवछाके महीयते । बृहतीकुसुमेभक्त्या यो रिङ्कं सकृद चेयेत्‌ ॥ ४७ ॥ गवामयुतदानस्य फलं भराप्य षिव व्रजेत्‌ । मद्धिकोत्पपुष्पाणि नागपुनागचम्पकंः ॥ ४८ ॥ अश्योकम्वेतमन्दारकर्णिकारवकानि च । करवीराकमन्दारशषमीतगरफेसरम्‌ ॥ ४९॥ कुशापामागेङ्युदकदम्बद्ुरवेर पि । ुष्परेतेय॑थाराभं यो नरः पूजयेच्छिदम्‌ ॥ ५० ॥ स यत्फलमवाग्नोति तदेकाग्रमनाः श्रृणु । सूर्यकोखितीकरिविमानेः सावेकामिकैः ॥ ५१ ॥ पृष्पपाखापरिकिपरर्गतिवादि्रनिःस्वनः त्नीमधुरनादश स्वस्यन्दगमनस्तथा ॥ ५२ ॥ १९. क्ष. पशत | २५, "ण्ड्व; २१. दइ. घ. ८. ज. र्५कैर-। ए । त 1 2६८ सोरपुरा्णं- ( पञ्चष्टेतमाष्ययि~- रद्रकन्यासमाकीणेः . समन्तादुपक्चोभितेः । दोधूयमानश्चमरेः शिवकाकं महीयते ॥ ५३ ॥ अनकाकारावन्यारतः कुमृदश् {शव ग्रहम्‌ । यः कुयोत्पवेकारेषु विचिञ्रकुसुमोञ्ज्वरम्‌ ॥ ५४ ॥ स पृष्पकविमानेन सहस्रपरिवारितः । टिष्यस्रीसुखसोभाग्यक्रीडारतिसमन्वितः ॥ ५५ | अक्षया््ेमते खोकानतिरस्कृतश्ासनः । शिवादिसवेरोकेषु यत्रष्ं तत्र याति सः ।। ५६ ॥ पूनादिभक्तिविन्यासेरवेनादिषु सवेतः । फलमेकं समं यं फं वित्तानुसारतः ॥ ५४॥ स्वययुत्पाद्र पुष्पाणि यः स्वयं पूजयेच्छिवम्‌ । तानि साप्तासखग्रह्णाति देवदेवो महेन्वर; ॥ ५८ ॥ कृष्णार्भरो; सकपूरधपं दच्याच्छिवाय वै । स॑रन्तयेण मासार्धं तस्य पुण्यफलं कणु ॥ ५९. ॥ कट्पक्ारंसहस्राणे कल्पकोरिज्ञतानि च । भुक्त्वा शिवपुरे भोगांस्पदन्ते प्रथिवीपतिः ॥ ६० ॥ गुग्युु घृतसंयुक्तं साक्षादग्रहाति शेकरः मासाध धूपदानेन शिवखाके महीयते ॥ ६१ ॥ कृष्णपक्ष चतुदेश्यां यः साज्यं गुम्गुटं ददेत्‌ । स याति परमं स्थानं यत्र देवः पिनाकधृत्‌ ॥ ६२॥ श्रीफलं चाऽऽज्यसंमिश्रं द सखाऽऽप्रोति पर्या गतिम्‌ । एभिः सुगन्धितो धूपः पर्टृसहस्भथुणोत्तरः ॥ ६२ ॥ धस्त्वकंसंपुटे कृत्वा मथु चार्थस्य मच्रतः । निवेदयति श्वोय सोऽश्वमेधफलं छेत्‌ ॥ ६४ ॥ शालितण्डुलपरसथेन कुयोदननं सुसंस्कृतम्‌ । शिवाय त्वरं दत्वा चतुदेयां विशेषतः ॥ ६५ ॥ यावन्तस्तण्डुलास्तस्मिमेवेचे परिसंख्यया । तावद्रषसदस्राणि शिवखाके महीयत ॥ ६६ ॥ १५. ङ. च. छ. ज. र्यादुन्नकषे नुवि} रेक. ख.म. ज. ज्ञ. '"लस्तभागक्रि | २. द. मवम | ख.गर. मनस्तः । ४ कखन भरव, गरष । क-ख. ग. ज. ङ्च. स्तस्यान्ते । ६ क. ख. ग. ह्य. 'ट्राहु° | “कृ, ख. गज, घ, योऽकरयत्रपटे छ ॥ ८ क सन गर्ह्य, । टना तण्ड्द्प्रस्य ङ्‌ । शिगपुजाफटम्‌ ] ' .“ व्यासष्तम्‌ । २६९ गुडखण्डधृतानां च भक्ष्याणां च निवेदनात्‌ । धृतेन पाचेतानां तु दत्वा शतगुणं भवेत्‌ ॥ ६७॥ धृतंदीपय्रदानेन शिवाय शतयोजनम्‌ । विमानं लभते दिव्यं सूयंकोटिसममभम्‌ ॥ ६८ ॥ यः कुयात्कातिके मासि शोभनां दौपमालिकम्‌ । घृतेन च चतुदेदयाममावास्यां (यां बा)विशेषतः ॥ ५९. ॥ सूयायुतमतीकाञ्ञस्तेजसा भासयन्दिशः । तेजो राशिर्विमानस्थः स॒येवद्ग्रोतते सदा ॥ ७० ॥ शिरसा धारयेदीप संमेराञ्यां # विशेषतः लखखटे वाऽथ हस्ताभ्यां िरसा वाऽथ नारद ॥ ७१ ॥ सूययुतपतीकाशेविंमानेः सावेकामिकैः फरपायुतश्तं दिव्यं शिवरोके महीयते ॥ ७२ ॥ श्षिवस्य पुरतो दत्वा दपणं च सुनिमलम्‌ । चन्दराश्ानमलः श्रामान्सुभगः कामरूपधुत्‌ ॥ ७२ ॥ फट्पायुतसदस्ं तु शिवखाके महीयते । कुत्वा प्रदक्षिणं भक्त्या क्षिवस्याऽऽयतनं नरः ।॥ ७४ ॥ अश्वमेधसहस्रस्य फटमाम्राति नारद । कूपारामभपायेस्तु रिवायतनकमेणि ॥ ७५॥ उपयुक्तानि भृतानि खननोत्पातनादिषु । कामतोऽकामतो वाऽपि स्थावराणि चराणि च ॥ ७६ ॥ शिवं यान्ति न संदेहः भसादात्परमेष्ठिनः । अश्मानं शिवक्षेत्रं समन्तात्परमेष्टिनिः ॥ ७७ ॥ देहिनां तज पञ्चत्वे शिवसायुज्यकारणम्‌ । नुष्यस्थापिते लिङ्खः क्ष्रमानमिदं स्मृतम्‌ ॥ ७८ ॥ स्वायंभुवे योजने स्यादा चैव तदधेकम्‌ । पापाचारोऽपि यस्तत्र पञ्चत्वं याति नारद्‌ । ७९ ॥ ----~*-*-~--~--- ~~~ ~ ~ ~~~ ----- ~~~ ---- ------~ -------~ *------ -----~~-------~ -*-- # अवत रा्वराञ्प(पित्यपेक्षितमिति प्रतिभाति ॥ न ----------- ------~------*--"~-------~- ~ ~---“~----~-------^~---~- ~~ ---~-------~--- ~> ~~ = "+~ ~~ ~ ---- ~क | १क.ख.ग.क्ष. ण फलम्‌ ॥५५८॥ २घ.ङ. च. छ. ज. "तप्रदूीपद्‌ा । २४. पर्वा रातिं पि०। ४. इ. छ. न्तं पण्यं चि । ५फ. ख. म. ज्ञ. "भतुसुः। ६ करस 7, ज, ज्ञ. प्रभागत्प । २७०५ 1 1 | 1 सोरपुराणं- [ बटुषा्ेतमाध्वयि- सोऽपि याति शिवस्थानं यदवैरपि दुलभम्‌ । ॐ तस्पात्सवेभयरनेन तत्र स्नानादिकं चरेत्‌ ॥ ८० ॥ तस्मादावस्ं कुयौच्छिवकेत्रसमीपतः । शिवजिङ्कसमीपस्थं यत्तोय पुरतः स्थितम्‌ ॥ ८१ ॥ शिवगङ्खति संक्नेय तत्र लानादिना व्रजेत्‌ । यः कुयौदीध्रिकां वाऽपि दू वाऽपि शिराश्रमे ॥ जिःसप्नकुलसंयुक्तः शिवलोके महीयते ॥ ८२ ॥ २७२२ ॥ इति श्रीव्रह्मपुराणोपपराणे श्रीसोरे रृतक्लोनकसंवादे पश्चाक्षरमन्न- प्रभावा कथनं नाम पश्चषष्टितमोऽध्यायः ॥ ६५ ॥ ब्रह्मोवा च- पुष्प वा यदि वा पत्रं सकृदिद्खः समर्पितम्‌ । तदनन्तफलं भोक्तं हेतुभेवाति युक्तये ॥ १॥ तुष्टे शिषे पदाथः को दुकुभो हि वरणं मभो तस्मात्स्वभरयत्नेन शिवीत्यथमाचरेत्‌ ॥ २॥ यावद्तुं शिवः शक्तस्तावचिन्तयितु भरथः | तत्सर्षं न नरः सोख्यं शिवप्रीत्यथेमाचरेत्‌ ॥ ३ ॥ ऋद्धिसिद्धी न दूरस्थे किवप्रीत्यथकमेणाम्‌ । नराणां नरनाथे कि भति तु दुखेभ भवेत्‌ ॥ ४॥ विन्वेश्वर सदा परेम्णा ये भजन्ति नरोत्तमाः । इह सोख्यं चिर भुक्त्वा छन्ते मोक्षमवाप्नुयुः ॥ ५॥ श्रीशं ञुनाथं शुषि मानवा ये भजन्ति भक्त्या नरलोकवन्धाः | भवन्ति ते हाटकपूणेगेहा देहावसाने शिवखोकभाजः ॥ ६ ॥ ब्रह्महा वा सरापो वा स्तेयी वा गुरुतल्पगः । योऽन्तकाटे शिरं स्मयाच्छिवसायुज्यमाप्नुयात्‌ ॥ ७ ॥ निमोस्यं धारयेद्धक्त्या क्षिरसा पार्वतीपतेः । राजसृयस्य यक्नस्य फलमामरत्यनुत्तमम्‌ ॥ ८ ॥ त जजन जप ० अअ भ प # दृट्‌ टाका क ॥ + । नासि । = डखस-सेर 7: पन्तकयो स्तस्मा दित्या दूर्वनेदित्यन्तः सार्धः श्टोरो मासि। तुष्टे {व इत्याद रिव्ोकभाज ह्यन्तं श्छोकपञ "फ दभजञ्नपंसितपुप्तकेषु नास्ति । ।, १४. वल । तरैः) [शव.नमालमथे(रणम हमा ] व्यासकृतम्‌ । २७१ शिरसा शिंदनिमास्यं भक्त्या यो घारायेष्याति । अश्छावि्भिन्नमर दः सवावस्थां गतोऽपि वा॥९॥ सरी सवाप्रयुक्तात्मा नियम वदिष्ठुतः तस्य पापात नदयन्ति नात्र काया विचारणा ॥ १* ॥ मादान्न धारयच्छमोर्निमास्यं न च भक्षयेत्‌ । न स्पृशेदपि पादेन टलङ्पयन्नापि नारद ॥ ११॥ निमोटयलद्घनाच्छमोशाण्डाखः सोऽभिजायते । पृथूदक महत्ता गङ्ख च यमुना तथा । १२॥ नमंदा सरयूः क्षिप्रा तथा गोदावरी न सदा स॑निहितास्तेवं शंभोः सनोदके सने ॥ १३॥ दभो; सानोद्‌करं सेव्यं सवेतीथमर्य हि तत्‌ । धारणात्पापसंघातेसतरप्रणादेव मुच्यते ॥ १४॥ लिङ्खः स्वार्यभुवे बाणे रत्नजे रसनिर्मिते । सिद्धप्रतिटते छिङ्खः न चण्डोऽपिदरतो भवेत्‌ ॥ १५॥ पादोदकं च निमार्यं मक्तेधार्यं प्रयत्नतः । न तान्रपृश्णन्ति पापानि मनोवाक्ायजान्यापि ॥ १६ ॥ नारद उवाच- कफं लिङ्क भोस्यते तात केन वा तदाधिाटितम्‌ । भगवन्त्रहि मे सवेमाथय॑ ह्येतदुत्तमम्‌ ॥ १७॥ रह्यावाच-अन्यक्तं ।लङ्गामत्युक्तमानन्द तमसः परम्‌ । महादेवस्य यत्नेन सिङ्घी स्यात्तेन शकरः ॥ १८ ॥ एकाणवे पुरा घोरे नष्टे स्थावरजङ्कमे । मम विप्णोः प्रवोधाथमावभूतं इवार्मकम्‌ ॥ १९ ॥ तदाप्रभ॒त्यईः विष्णुभक्त्या परमया मदा | लिङ्गमूर्तिधरं शान्तं पूजयावो वुषध्वजम्‌ ॥ २० ॥ नारद उवाच-िङ्गं कथमभूतपूषेमानन्दमजरं धुवम्‌ । प्रबोधार्थं च युवयोष॑क्तमहीसे पदन ॥ २१॥ ~------ ~~ ~ "-----~ १ क. ख. ग. ह्व. शनि रोद्राणिनाश्चयत्येवरोङ्रः॥ १०॥२क. ख, ग, क्षर ठोभसन। हष. महती । ४ ख.ग.ष. धय॒रिप्रा) छ. ज, ध्य सिप्रा । ५. ड. च. छ. ज. ्दका. मभते । द क. ख. प्युक्तं सान । ७ क. खग. क्ष. छेच सवराषरे। म०।८घ. भे। विष्णोः प्रमोधनार्थाप चारि | ९फ.ख. ग. क्ष, रवर्थप्रातुमूः 1 १० इ, ख, ग, स, त्मम्‌ ॥ १९॥ [षि २७२ सोरपुरार्ण- [ परट॒षाश्तिमाध्यये- ब्रह्मो वाच~आसीदेकाणेवे घोरे निर्विभागे तमोमये । शेते च भगवान्विष्णुस्तप्रनाम्बुनदपरभः ॥ २२॥ तत्समीपमहं गत्वा सरम्भादिदमुक्त वान्‌ । कस्त्वं किमथ वा शेपे शीघ्रमु्तिष्ट दुमेते ॥ २३॥ कुर युद्धं मया साधमहमेव जगत्पतिः अथवा भज मां देवं जेरोक्यस्याभयपरदम्‌ । २४॥ एवं मद्रचनं श्रत्वा प्रहसन्मधुसूदनः मामनत्रवीदमेयात्मा कथं गवायसे युधा ॥ २५॥ कतोऽहं सवैरोकानां पटकोऽदं न सञ्चयः । सहतीऽदं पुनश्वान्ते नान्योऽस्ति सदर मया ॥ २६ ॥ एवं षिवादे संजाते मम देवेन शाद्कखिणा। प्रादुभूतं तदा लिङ्कमावयोदष॑हारि तत्‌ ।॥ २७॥ कालाग्रिप्रयुतपरख्यं ञ्वाखामाटासमाकुखम्‌ । आदिमध्यान्तररितं क्षयद्रद्धिविवाजितम्‌ ॥ २८ ॥ तस्मिष्िङ्ग महादेवः स्वयज्यातिः सनातनः | सहस्रशीषो पुरुषः सहस्राक्षः सहस्रपात्‌ ॥ २९ ॥ अधनारीश्वरोऽनन्तस्तेजोराक्षेदं रासद; । ज्येष्ठत्वं युबयोस्तावदास्तां किंचिद्र वीम्यहम्‌ ॥ ३० ॥ मूं ममास्य लिङ्गस्य यादे परयाते माधवः । नूनं भविष्यति ज्येष्टं ईति देवेन भाषितम्‌ ॥ ३१ ॥ मूधानमस्य जिङ्कस्य यदि परयाते पद्मजः । भविष्यति ततो ज्येष्ठ इति देवेन भाषितम्‌ ॥ ३२ ॥ एवं शेभोनिमदितय्रुररीकृत्य नारद । गतोऽस्मि मस्तकं दरष्टुं तस्य लिङ्खःस्यं पुत्रक ॥ २३२ ॥ आवयरोषेषेसाह्ं गच्छतोर्मोहितात्मनोः गतं देवऋषे नूनं विस्मयाविष्टचित्तयोः ॥ ३४ ॥ ज् १ख.ग. "रे २०।२ घ. ड, छ. पचक ।२३ख.ग. न. इत्याषरामनवीस्छिवः ॥३१॥४ ड. ज. शसयसिपश्चज । भविष्यामि त ५ क. खनरम. न्न, स्य नारद्‌ ॥३२॥ ©. ^~ .6¢ ६ क. ख. ग. ह्य, ग्योयगप्ताः 1७ ङ्‌, छ, ज, श्वसहूः । < क.ख. म, प्च, श्वे. त५।२ ॥ ३४ ॥ | हृषरवरः दानम्‌ } घ्यासकृतम्‌ | २७३ हारिभूरमदृकैव तं देवं एनरागतः | यथा हरिस्तथेवाहमागतो वे मुने तदा ॥ ३५५ }} तमेव शरणे गत्वा संस्तूय वितिषैः स्तैः । पीतो भूत्वा महादेचो वाक्यमेतदुवाच ह ॥ ३६ ॥ इश्वर उवाच-मतमसादेन सवेस्मादधिको भव माधव । मद्धक्तानां त्वमेवाम्मयः पज्या पान्यस्त्वमेव हि ॥ ३७ ॥ चिङ्गे मां पूजय इरे छिङ्घमूर्तिधरो दयम्‌ । अत ऊर्ध्वं न संदेदः सर्वे चान्ये दिवौकसः ॥ ३८ ॥ लिङ्काराधनतः क्षिभरमज्ञाने नाक्याम्यहम्‌ । छिङ्नचैनरतानां. च नारित संसारजं भयम्‌ ॥ ३९ ॥ पव हरेषरं दच्वा मामुवाच महेन्वरः । विरश्वे तव दास्यामि गहाण बरयुत्तमम्‌ ॥ ४० ॥ चराचरस्य जगतो मान्यो भव पितामह । गृहाण चतुरो वेदा धतुभिवेदनेिषे ॥ ४१ ॥ इत्यावाभ्यां वरं दत्वा देवदेवः पिनाकधृत्‌ । तश्वेश्वरः स्वयंज्योतिः क्षणादन्ता्ितो ऽभवत्‌ 1 ४२ ॥ ततः प्रभृति विष्णबाय्या देबा दैत्याश्च दानवाः । गन्धवा अनयः सिद्धा यक्षा नागाथ किनराः ॥ ४३॥ संपूज्य परमं लिङ्क परां सिद्धं गता मने । नास्ति लिङ्धय्नादन्यच्द्रेयोऽस्मिन्थुवनत्रये ॥ ४४ ॥ ज्ञात्वा त्वमेवं देवष लिद्धनचेनरतमे भव । त्रषु चेव तीर्थेषु वनेषूपवनेषु च ॥ ४५] यानि रिङ्खानि दिव्यानि स्थापितानि सुरासुर: । दष्टन्यानि बुधेरतानि श्रद्धयैव हि नारद ॥ ४६ ॥ मुक्तिभाजो भवन्त्येवं तऽपि हभोरसुग्रहात्‌ ॥ ४७ ॥ नारद उवाच-षानि सथानानि दिग्यानि येषु सनिहितः शिवः । आचक्ष्व तानि मे ब्रह्मन्माह्यत्म्यं चापि सृत्खरशः ॥ ४८ ॥ बह्वच ~ माहात्म्यं दिव्यलिङ्धानां तीथानामापि नारद । अन्न ते कथयिष्यामि भरूयतामघशचास(नाक्ष)नम्‌ ॥ ७९ ॥ __ १ क, ल. म, क्ष, पदेशं पु०। क. ख. ग. क्ष. तोऽसि मु* । २ ष. ग. योऽति भर | ४ फक. ख. ग. द्म तेच । २५ २७४ सौरपुराण- [ भटूषषटितमाभ्यवयि~ यासा शैवी परा मूर्तिः शिवभक्त्या हां पतिः । नारायणः स्वर्यं साक्षादहं चान्याश्च देवताः ॥ ५० ॥ वसन्ति सागरे ननं तीथराजेति स स्मृततः । लम्बुदरीपं महापुण्यं तत्रापि लवणादधिः ॥ ५१ ॥ अहोरात्रकृतं पापं दशनादेव नश्यति । स्पृष्टा चिरात्रकं पाष नाशयत्येव सागरः ॥ ५२ ॥ -सप्रात्रहृतं पापं पोक्षणादेव नह्यति । पानेन पक्षजनिते स्लानात्पक्षद्रयस्य च ॥ ५३॥ प्रतुद्य तथाऽषटम्यां पवैस्लानं च वापिकम्‌ । भानावुदिते नित्यं यः लाति टबणोदधो ॥ ५४ ॥ कपिलायाः फट तस्य दत्तायाः श्रोत्रिये ध्रुवम्‌ । उपोष्य रजनीमेकां रविस॑ क्रमणं प्रति ॥ ५५ ॥ स्नात्वा शतसुवणेस्य दत्तस्य फलमाप्नुयात्‌ । व्यतीपाते दिनच्िद्र अ(्य)यन विषुवेषु च ॥ ५६ ॥ युगादो च नरः स्नात्वा व्रिधेवछ्वणोदधो । गोसहस्रस्य दत्तस्य कुरुक्षेत्र फलं हि यत्‌ ॥ ५७॥ तत्फलं छभते मर्त्यो भूमिदानस्य च ध्रवम्‌ । दानानि यानि रोकेषु विख्यातानि मनीषिभिः ॥ ५८ ॥ तेषां फलमवामरोति ग्रहणे चन्द्रसृय॑योः वडवानलद्ुक्तोऽसो पूतो भवति नारद ॥ ५९ ॥ अतोऽस्माद्धि परं नास्ति सुतीथेमवनीतये । गद्धग गोदावरी रेवा चन्द्रभागा च वेदिका ॥ ६० |] एतासां संगमो यत्र स्नानं कुयान्महोदधौ । यानि पापानि घोराणि श्रूणहत्यादिकानि च ॥ ६१ ॥ नाञ्च यान्ति क्षणादेव संगमस्य प्रभावतः । अश्वमेधसहस्रस्य फं च भवति ध्रवम्‌ ॥ ६२ ॥ सथुद्रतीरे परमं तेनारिङ्खं दुरासदम्‌ । यत्र सिद्धाः एरा वस मुनयः सप्रकाटयः ॥ ६३ ॥ सप्तकारोश्वरं नाम ततः प्रभृति नारद । तस्य लिङ्कुस्य माहात्म्यं मया वक्तु न श्षक्यते ॥ ६४ ॥ स्मरणादस्य छिङ्स्य गोसहस्रफरं रमेत्‌ । सथुद्रे विधिषर्ान्वा सप्रकोटीण्वरः रिव्रम्‌ ॥ ६५॥ सक्तक।टं श्वरम [ह्‌त्म्ब्‌ | व्यासन्रतप्‌ | २७१५५ ये द्रहष्यन्ति महात्मान्पे मुक्तिभाजो भवन्ति ते । राजसुयस्य यज्ञस्य सदश्चगुणतं फम्‌ । ६६ ॥ तथा मोमेधयन्नस्य दश्चेनाच्त्फरं त्विह । सप्तकोटीश्वरे देवो षटञेद्धामि मनवे: ॥ ६७ 1 धन्यास्ते ये च खोकेऽस्मस्तषां मुक्तः करे स्थिता! तत्र सानं जपो छयेमो दानं च पपैतृतपंणम्‌ | ६८ ॥ सर्वं तदक्षयं परो्छे सष्ठकोटीश्वरे शिषे । सप्तकोटीश्वरे प्राप्य कथं शोचन्ति जन्तवः ॥ ६९ ४ सवानुग्राहक्ये खस्तास्मालिङ्के व्यवस्थितः । न तच्छेटमयं चिद्कः न तद्धेमं न राजतम्‌ ॥ ७* ॥ न तद्रत्नमयं लिङ्क ज्ञातव्यमिति नारद 1 किं तज्ञ्योतिमेयं शिङकः शेवं पदमनामयम्‌ ॥ ७१ ॥ सभ्कादीश्वरं लिङः प्राहुर्वेदविदो बुधाः । अर नारायणो देवः शक्रथन्द्रो दिवाकरः ॥ ७२ ॥ मरुतो मनयः सिद्धाः खेचर भचराश्च ये । अचेयित्वा परं टिङ्खः सप्चकोटीश्वरं शिवम्‌ ॥ पराभ्रवन्तः परां सिद्धि तास्मः च नारद ॥ ७२ ॥२७९५॥ शति श्रीव्रह्मपुराणोपएराणे श्रीसोरे स नशोनकसंचगदे शिवाचन- माहायत्म्यादेकथन नाम षटूषाषएटेतमाऽध्यायः ॥ ६६ ॥ बल्लो वाच-उल्नायेन्यां महाकारं ये वे पश्यन्ति मानवाः । अवाप्युयुः परं लोकं यत्र गत्वान शोचति ॥ १॥ महाकाटस्य लिङ्खस्य दिग्यटिङ्खः तदुच्यते । रपशेनात्तस्य जिङ्कःस्य सक्षरीराः शिवं ययुः ॥ २॥ तञ्ज्ात्वा च मया तत्र पाषाणः डुक्कुटाढरातिः निक्षि महाकाटे ततोऽभूत्कुक्कुटेम्वरः ॥ ३॥ तत्रैव नगरे रम्ये शेश्वर इति स्मृतः तस्य देनमात्रेण हयमेधफलं रमेत्‌ ॥ ४ 1 शलेग्वरस्य पर्वे तु उभ्कारं िङ्मुत्तमम्‌ । तत्र कुण्डं महादव्यं पूरितं पुण्यवारिणा ॥ ५॥ १ क,ख. म. & इस्मन्माक्तस्ेषां क । ९. ल. न्च, ङ्कतु ना । ६ ष. न्ते । वर । ४ क. तल. ग. क्ष. तति भरुतः। ५१. ष्टापुण्ये प" । २७६ सौरप्राणं-- [ सत्तप्टितमाच्यये- स्नानं समाचरस्तत्र प्रयतात्मा समाहितः । दवितीयेऽह्चि तृतीयेऽ दश्षपे वाऽपि नारद ॥ ६ ॥ पक्षे मासेऽथ षण्मासे स्वप्रे पश्यति शेकरम्‌ । दिष्यं ज्ञानमवाभोति देवानामपि दुरेभम्‌ ॥ ७ ॥ यः प्येिङ्कमांकारं खात्वा कुण्ड समाहितः दीक्षासदसखस्य फे प्राप्य याति परां गतिम्‌ ॥ < ॥ तत्रेवागस्त्यम्रुनिना तपसाऽऽराधितः रिषः । पराटुभतश्च भगवानगस्त्येश्वरनामतः ।॥ ९ ॥! प्रसिद्धो दश्चना्तस्य प्रह्महत्यां व्यपोहति । तत्रैव शक्तिमेदाख्यं तीथं मुनिनिषेवितम्‌ ॥ १० ॥ त्र स्तात्वा भद्रवदं यस्तु पश्यति मानवः | सवेपापविनिभ्छः स्कन्दो महीयते ॥ ११ ॥ तीर्थानि कोटिशः सन्ति उज्यिन्यां समन्ततः । तषां माहात्म्यमाखलं स्कान्दे स्कन्देन भाषितम्‌ ॥ २२ कुरुक्षेत्रे तु देवर्षे स्थाणुनाम मदेम्बरः । तपस्तप््रा मया तत्र प्राप्र ब्रह्मत्वमरुत्तमम्‌ ॥ १३ ॥ वालखिस्यादयस्तत्र सिद्धं माप्ठाः पां र्ना । तत्राऽऽसीत्पुलहः पूव मशकः स्थाणुमन्दिरं ॥ १४ ॥ भृतस्तु विषिधान्मागान्थुक्त्वा दिव्यमनोर थान्‌ । तदन्त मत्सुता जातः स्थाणुमद(ति.्रभावतः ॥ १५॥ सबेदेवमयो यत्र स्थाणुनाम महेश्वरः इष्टः सकृ मनुनः शेवं पदमवाप्नुयात्‌ ॥ १६ ॥ तीर्थराज इति ख्यातः प्रयागो मनिसत्तमाः । गङ्धमायमुनयोस्तत्र संगमो लोकविश्रुतः ॥ १७ ॥ तत्र स्नात्वा देवं गत्वा भोगान्युक्सवा यथेप्सया । आस्ते महेभ्वरो यत्र सवानुग्राहकः परः ॥ १८ ॥ ददीनादक्षया्टीकान्ा्मोति मयुजोत्तमः अन्यत्ताथ पर गद्य गयातांथापाते स्पृतम्‌ ॥ १९॥ यत्र दौभोभगवतश्वरणो सुतिष्ठितो । पितुणामक्षया तुिस्तत्र पिण्डमरदानतः ॥ २० ॥ ्क.ल.ग ञ्ल. चन्रेचदेः। र२क.ख ग. क्ल. ष्द्गेय्र। ष य्न।३व. न्तं पुन} ४क, ल॒. ग. स. जाः । यराः । ५. इ. च. छ. ज. भिदं स" । गम तर्थमाहात्पम्‌ | व्यासकृतम्‌ | २७७ महानयां नरः स्नात्वा रुद्रपादं स्पृशेद्यदि । शिवलोकमवामोति पितृभिः सह मोदते ॥ २१ ॥ महाकालं महातीथ काटकाटस्य बहभम्‌ । ततापि देवदेवेन विन्यस्तश्चरणो भाषे ॥ २२॥ तत्र स्नात्वा तु मेधावी चरणं पावैतीपतेः । यः पश्यति नरो भक्तया शेवं पदमवाप्ुयात्‌ ‰#।॥२३।३८१८॥ हति श्रीन्रह्मएराणोपषुराणे श्रीसौरे सूतशौनकसवादे महाफाल- माहान्स्यकथनं नाम सप्रषष्टितमोऽध्यायः ॥ ६७ ॥ = प्रायः प्रान्तप्ुपोष्यं स्यात्तीर्थे देवकलेप्ुभिः मूर हि पितृतुष्ट्यर्थं पिच्यं चोक्तं महर्षिभिः ॥ १॥ याँ प्राप्यास्तसपेत्यकेः सा चेत्स्या्िगुहूर्तिका । > धमढृत्येषु सर्वेषु संपूर्णा तां विदुस्तिथिम्‌ ॥ २ ॥ अष्टम्येकादश्षी पष्ठी त॒तीया च चतुर्दशी । कृतेव्या परसंयुक्ता अ(द्य)परा पवेमिभ्निता ॥ ३ ॥ व॒हत्तपा तथा रम्भा सावित्री वटपतृकी । कृष्णाष्टमी च सभूता कंतव्या सं्ुखी तिथिः ॥ ४॥ लिङ्क स्वायंभुवं बाणे रत्ने च रसनिमिते | सिद्धपातिटैते छिङ्ः न चण्डस्याधिकारतः ॥ ५॥ वाणिङ्खः स्वयं भृमिन्द्रकान्तिस्तथेव च । चान्द्रायणसम एण्य इभानेतद्भक्षणात्‌ ॥ ६ ॥ रषं चण्डं हषं चेव सोमसूत्रं पुनटषम्‌ । चण्ड च साप्रसृत्र च पुनञण्डं पनहेषम्‌ ॥ ७ ॥ आरं च आरनारं च कांस्यपात्रं ससूरिका । चणक्ास्तिलतेटं च मद्वीयहराणि षर्‌ ॥ ८ ॥ वामपार्श्वं विनिक्षिप्य गृहीत्वा वामपाणिना । धुत्वा च दाक्षिणे पाणो तेके दवाज्लाज्ञलिम्‌ ॥ ९ ॥ = # क तगद्यपंरितप€केष्वेपदध्यायसमापिरत मन वियते } करित देता कैन भवानित्यादबि रथ्याय। योऽस्मिन्पस्तक एकोनपप्ततितम,ध्यायस्थने संगतः स)ऽस्व रषः | = इल गञसरतपुष्तकेष्वमध्यायो नास्त्येव । > + > इदं श्टोकाः नासि । १६. ऊ. "दृवस्य वि।२घ. त्री पितुपे। ३ ङ. छ. ज. “मी सभूता चे क| -~----------~ - -------~--~--~--~--~----~- ~ ~--~-------- ~ - २७८ सोरपुराण- [ अष्टषष्टितमाध्याये- ग शब्द स्त्वन्धक्ारथ सशब्दस्तु निरोधकः । अन्धकारनिरोधत्वाहु रुशन्दो निगद्यते ॥ १० ॥ गु रूयागी टभेन्यृत्युं पक्चत्यागी दरिद्रिताम्‌ । ग॒र्मन्नपरित्यागास्सिद्धोऽपि नरकं व्रजेत्‌ ॥ ११ ॥ एकमष्यं प्रदातव्यं मध्याह्न भास्करं प्रति । उभयोः संध्ययोरापश्िः क्षिपेदसुरक्षयात्‌ ॥ १२ ॥ श्रातुदरये न इर्वीत न कतव्य पितासुतम्‌ । अनभिकं न करतैन्यं न ङयीद्र्भिणीपतिम्‌ ।॥ १३ ॥ निरग्निकः स्मृतस्तावद्याबद्धा्या न विन्दाते साभ्रिको भायेया युक्त इत्येवं मनुरब्रवीत्‌ ॥ १४ ॥ प्रणाममेकहस्तेन एकं वाऽपि प्रदक्षिणम्‌ । फाटसेवा तथाऽकाले अब्द पुण्यं विनयति ॥ १५ ॥ सभायां यज्ञशालायां देवतायतने गुरो । प्रत्यकं च नमस्कारो हन्ति पुष्यं पुराढृतम्‌ ॥ १६ ॥ गोक्षीरं गोधुतं चेव सृह्धथान्यं तिला यवाः। एते चेवाक्षारगणा अन्ये क्षारगणाः स्पृताः ॥ १७ ॥ मक्षिका मञ्चका वेशया याचकाश्वैव मूषकाः । गणका प्रामणीथेव सप्नेते परभक्षकाः ॥ १८ ॥ २८३२६ ॥ इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सृत्ञोनकसंवादे तिथिनिणे- यादिकथनं नामाषएषणटितपोऽध्यायः = ॥ ६८ ॥ नारद उवाच-रेतुना फेन भगवान्काखकालो महेश्वरः । श्रोतुमिच्छामि भगवन्ब्रूहि मे कमरोद्धव ॥ १ ॥ बरह्म!व[च-आसीन्मुनिवरः पूव नाश्ना श्वेत इति स्मृतः तीर्थोदकाने सेबेत यमां नियमांस्तथा ॥ २॥ माहेश्वराग्रणीः शान्तो महादेवाचैने रतः। तं नेतुमागतः कालो दण्डहस्तो भयंकरः ॥ ३ ॥ ट्टा कालं स रिपन्द्रो भयव्याङुलितेन्दियः । सृष्ठा कराभ्यां तिङ ध्यायमानो महेश्वरम्‌ ॥ ४॥ प्रहसन्नत्रवीत्कालः श्वेतं भुनिवरं मुने । भ्राप्े मथि कथं ब्रह्मन्स्वस्थास्तिष्ठन्ति जन्तवः ॥ ५॥। धस्त रष ना्त्येद्‌ । म श्वेतकारु6चाद्‌ः ] च्यसिकृतप्‌ ) ९.७९ चरन्ति मद्धयात्सर्वे ब्रह्म्चयं तपांसि च॑) तीर्थं दाने प्रशंसन्ति निरताः स्वेषु कमसु ॥ ६ ॥ यजन्ति मद्धयाकवान्यज्ञांश्च षिविधांस्वथा । तस्मादुत्तिष्ठ नेष्यामि यप पावे गतत; ॥ ७ ॥ दा(त्रा)तारं नेव पर्यन्ति(हयापि) तवाद्य भुनिपुंगवाः (व) । एवं निश्षम्य वचनं स वे कारस्य नारद ॥ ८ ॥ अथाव्रवीद्यमं भीतः पाशहस्तं कराटिनम्‌ । कथमीहाचनरते त्थं मां नेतुमिह'रैसि ॥ ९ ॥ शिवाचनरतानां च सत्तः कस्माद्धयं बद । एवभ्रक्तो यमः कोपादुद्धन्ध्य गू(दभान्त्सान्धुनिर्गवम्‌।। १०॥ पारेरदतरेः शीघ्रं ध्यायमानं महेम्वरम्‌ | अथ देवो महादेवः प्रादुभतश्चिरोकभत्‌ ॥ ११ ॥ तं दृष्टा देवदेवेशे भहृष्टोऽभृत्तदा मुनिः । शौकरोऽथात्रवीत्कालं मम भक्तं (मोचय ॥ {२॥ स्वतच्रं एवं मद्धक्तः स कथं नीयते त्वया | यदुक्तं देवदेवेन तदतिक्रम्य सूर्यजः ॥ १३ ॥ पुनबबन्ध टरेपति स्वरीगमनोद्यतः । अथ देवो महादेवो विश्वेश्वर उमापतिः ॥ १४॥ अकरोद्धग्मसारकाटं श्वेतः प्ेविमोचितः । दत्तं भगवता तस्मे गाणपत्यं च शाश्वतम्‌ ॥ १५॥ देव्या सह महादेवः क्षणादन्तर्हितोऽभवत्‌ । अनेन हेतुना शंभुः कारकाल इति रमृतः ॥ १६ ॥ अहं च विष्णुना सार्धं स्तुत्वा देवं महेश्वरम्‌ । भसाद्याथ पुनजातः कालः शेभोरयुग्रहात्‌ ॥ १७ ॥ अन्यतीयं पुण्यतमं उ्वाटेन्बरमिति स्मृतम्‌ । रेवादीरे म॒निशरेष्ठ महापातकनाशनम्‌ ॥ १८ ॥ कोटिशः सन्ति तीथोनि तसि्मिश्ज्वाटेश्वरे शवे | तत्र स्नात्वा देवक्ऋषे दृष्टा उवाटेन्वरं रिवम्‌.॥.१९ ॥ छुलेकर्विंशषदधत्य (१) शिवलोके महीयते । अन्यं श्रीपवेपं श्रेष्टं सिद्धानामारयं शुभम्‌ ॥ २० ॥ ------- ----~----~-~ -~ “~ ---~ - -* ~ --- ----- --+~ -----~ _-----~ ~ ---- -- = = ----- लान त निन [ मो ९क. क्ष, प "| २८० सोर पुराण- [ एकोनसक्ततितमाध्याये- तत्न सिद्धाश मुनयो शयन्ते स्वतो गिरो । सदा सनिहितः शेुरिङ्खे भ्रीमटिक।यने ॥ २१ ॥ दष्टे तरिमन्परे लिङ्खः जीवन्मुक्ता नरो भवेत्‌। मनुष्याः परावः कोटिमृगाश्वमश्कादयः | २२॥ श्रीपवेते मृताः सर्वे यान्ति हेभोः परं पदम्‌ । केदारे परम तीथं मियं देवस्य श्रूलिनः॥ २३॥ तत्र लात्वोदक पीत्वा संपूज्य च पिनाकिनम्‌ । गाणपत्यमवामोति देवानामपि दुलेभम्‌ ॥ २४ ॥ छषध्वजे परं तीथ देविकायास्तटे मने । यत्र खात्वा शिवे दष्ट ब्रह्महत्यां व्यपोहति ॥ २५॥ गोदावरी नदी यत्र निगतता पापहारिणी । तत्र देवाधिदेवे्ञसियम्बक इति रमृतः ॥ २६ ॥ तत्र स्नानं जपो दानं ब्रह्मयन्नमखः कृतः | सै तदक्षयं भक्तै नूनं ब्रह्मगिरौ गुने ॥ २७ ॥ तत्रे स्नात्वा शिविंदृषट् देवदेवं त्नियम्बकम्‌ | रकन्दनन्दिसमो भृत्वा कीडते शिवसंनिधौ ॥ २८ ॥ रेवाया नातिद्र तु गोकण इति विभ्रतः अनुग्रहाय लोकानां तत्र संनिहितः शिवः ॥ २९ ॥ नियतोाऽनियतो वाऽपियोवा को वाऽपि मानवः। यस्तु परयति गोकणे रुद्रस्यानुचरो भवेत्‌ ॥ ३० ॥ देवस्य चायुदिग्भाग देवेज्ञी भद्रकालिका । योगसिद्धिमदा नित्य दशेनात्माणिनां मुने ॥ ३१ ॥ महावख्श्च भगवान्यत्राऽऽरते गिरिजापतिः । तस्य दद्नमात्रेण गोसहस्रफलं मेत्‌ ॥ ३२ ॥ अन्यदक्षिणगोकणं सिन्धुती्यं महेश्वरः । तस्य दशेनमात्रेण राजसूयफलं भेत्‌ ॥ ३३ ॥ अन्यहारवनं पुण्यं शेकरस्यातिबद्धभम्‌ गिरिजापतिना यत्र पोहिता पुनिषत्नयः ॥ ३४ ॥ नारद उवाच- कथं भगवता तात मोहिता मुनिपत्नयः। आचक्ष्व तत्समासेन कौतुकं हि बतेते ॥ ३५ ॥ ९442; | च्पामद्धेनन्‌ | ब्रह्म! वाच गृ नारद व्याप मवम्म चरितं ह्मम्‌ । भ्रवणादुय मनजः शिवस्य दयिता भवत्‌ ।॥ ३६ ॥ भ्रगुरतरित्रेसिषटश्च पटस्त्यः पुलहः करतुः | ज़्मदभ्चिभेरद्रानो गातम भागुरिस्तथा ॥ ३७॥ बापेवोऽङ्गिःरः शष्को टिखिनथ बुहर््गाः पिश्वापित्ोऽ्य जावराछिरन्ये च मनयस्तवा ॥ २८ ॥ श यजन्ति देम सपन्ति च तपस्तथा । अङ्गान्य परं भाय देवदेवस्य शचिनः ॥ ३९ ॥ तेषां मूर्धाद्थि मी „ = कशिनार्पनच्‌ | तेन धूमेन महना याहो ब्रद्याण्टमण्डपः ! ५० | पमोरत्सङ्कगा देबी धूमव्या जगत्रयम्‌ | दष्टा पत्रर्छ विश्वेश क।तुकादोन्वरेम्वरी | ४१ ॥ ेव्य॒वाच-आशथयामिव म भाति पूमव्याप्तमिदं जगत्‌ । धूमस्य कर्ण जु दुकःच्‌ महन्व्र्‌ ॥ ४९ ॥ श्वर उवाच-यत्र दावन पुष्यं मम चातव वह्भम्‌ | तत्र तिनि प्ुनयस्तपोनिषठा जिवेद्धियाः ॥ ४३ ॥ अविद्ित्येद पाँ देवि शगीरङ्ेशचकारिणि (णाम्‌) | मेषां मृध्नि स्थितो प्रमो व्या्चाति सचराचरम्‌ ॥ ४५ पमोणिं यानि लोकेषु पुष्टानि बहूनि च | सवीणि निष्फलान्येव मामन्नात्येव पार्वति | ४५ ॥ एवे देवस्य बचनं श्रत्वा रधपथात्र्वीत्‌ ॥ ४६ ॥ देव्युवाच -ैवदेव मष्टादेव मुनीनां भावितात्मनाम्‌ । अज्ञानस्य यथा य्याप्रिस्तापहं द्रष्मुत्सहे ॥ ४७ ॥ पयं देव्या वचः श्रत्वा भगवान्नीयखोहितः। [रल्षेपमयाऽऽस्थाय ययौ दारुवनं परति ।॥ ४८ ॥ ज़ीरूपधारी पिप्णुश्च रेकरेण समागतः । विष्णुना सहे विश्व देवदा रवनोकसः ॥ ४९ ॥ प्राहयन्मायया शभुविचचार बने तदा | परनिसियः शिवं दष मदनानददीपिताः ॥ ५९ ॥ त्यक्तज्ना पिवस्राश्र ययुस्ना अनु शैकरम्‌ । तीरूपधारिणं विष्णुं सर्र मुनिकृमारकराः ॥ ५१ ॥| सौरषुमणं व्पासद्तम्‌ अन्वगच्छन्त. देवप कामबाणपरपीडिताः । तदद्धतं तदा ज्ञात्वा कुपिता मुनयस्तद्रा ॥ ५२ ॥} टिङ्खदीनं हरं कृत्वा गः(चह्ुगे.)पवेषधरं हरिम्‌ । तद्रा प्रमृति विषनद्र शिवा खस्ता. ॥.५३ ॥ उभयोद्व सयोग; सवेपापहरः शिवः । इति श्रत्वा त॒ देवापत्रह्धणो वचनं तद्रा ॥ ५४ ॥ जगाम कपु तीयोनि रिवभक्तिएुरस्छृतः। एतश पुरणं वे यथावत्समुदीरितम्‌ ॥ ५५॥ यच्टत्वा मनुन; सम्यःगासदस्वफलं रभ्‌ | किं धथरतु प्रयागः रि येभूथिक्िणे;॥ ५६ ॥ याद शुचं परद्धगयेः पराणमिकड्ुत्तमम्‌ । _ य ` टाक्भिभपत्य माहात्यं कथ्यं विभोः ॥ ५७ ॥ गिवेत्वतु सोः फ तेन सदशं भवेत्‌| भ्रस्धःः सि भे नियतः सु युयादिदम्‌ ॥. ५८ ॥ द्रायप्पदवभक्यि पृर्छृत्य समाहितः । , रमाव्य सकटं ५. पूजयेद्राचकं नरः ॥ ५९ | दनद मुरुद्धेन तयां चन्दनखण्डकैः | पि प्वसे मयः प्रीतानि भावतः॥ ६० ॥ दद्म.त्स्वणं यथाक्षक्ते वाचकाय सचन्दनम्‌ । यथ्ेकशी(श)रमात्राऽ१ दत्ता भूमिः शिवाथिना ॥ ६१ ॥ सा तारयति दारता पूतरनान्सकानपि । श्रत्वा ग्रन्थमिमं सम्यण्दद्यादानानि स॒क्ततः ॥ ६२ ॥ तान्यक्षयफलान्याहुगुनयो वेदवादिनः ॥ ६२ ॥ ३८९९ । इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसेवादे शिवी फथनं ुनिपत्नीमोहनं नामेकोनसप्राति तमोऽध्यायः ॥ ६९ ॥ - ++; - ॥ समाप्तमिदं सौरपुराणम्‌ ॥