आनन्दाश्रमसंस्कत्रन्थावछिः। अ्रन्थाट्‌ः १९ श्रीमहाग्भटाचायंविराचितः : रसरलसमुचयः। बापट इत्युपनामकेन विनायकसूनुना कष्णराव- शर्मणा संशोधितः 1 ` सच महादेव चिमणाजी आपटे इत्यनेन पण्याल्यपत्तने आनन्दाअ्ममुद्रणादये सापसाक्षरेभ॑द्रयिल्ा 11 ५, | शाख्वाहनशकाब्दाः ९८१२ ( भस्य सर्वेऽधिकारा राजखासनानुसरेण खायत्तीशताः ) मूर्यं पादोनङपकचतुष्टयम्‌ | अथ रषर्नसमचयस्पास्य 1 येः प्रहितैकतया संस्करणार्थं दत्तानि । तेपां नामादीनि कृतङ्गतया पुस्तकानां संज्ञाश्च प्रकारपन्ते। केखासवासिनां वेदशाखस्ंपन्नानां मारे इत्युपाह्नानां पुष्य ग्रामीपबारशाल्िणाम्‌ । रेखनकारुः; शके १७३१९ । वमू-पुण्यपत्तननिवापिनां रोगदणकर इत्युपाह्वानां वै. शा १. वरुवन्तरावे इत्येतेषाम्‌ । रेखठनकारः शके १७६६ ( ग ) हवि सक्िवभ्-मोहमपीराजधानीनिवासि का, उपा" धारिणां कुष्ट इत्युपाहयरना श्रीमतां अण्णासाहेव इत्ये तेषाम्‌ । रे्ठनकालः राके १८०३ ("य ) इति संक्षिवम्‌-केरासवासिनां वे. शा. संप्नानां भाटवहेकर इत्युपाह्वा- स्‌, यताम्‌ । ति संज्ञिवप्र-वैराजक्े्निवासिनां रा. रा- बापटोपाह्वानां कृष्णराव ( भ्न ) हति पंकिवम्-लेरकग्ामनिवासिनां रा. र. नागोभाउ वफौर इत्पेतै- धाम्‌ | रेष्ठनकारः शके १७९ । ) डति भ्चिदम्‌- जन स्थाननिगासिनां निवरुकरोपाद्भनां दे. शा.सं.गो रावी वेद्य इत्पतषाम्‌ से्ठनक्षारः शके १५४८० । (३) ८ ठ 9 इपि पंक्िवग्र-पुण्यपत्तननिवासिनां महाजनोपाहवानां वे. शा. श्रीपतिशान्नीं वेच इत्येतेषाम्‌ । ( ङ ) इरि संज्ञिश्-पुण्यपत्तननिवापिनां आडधरे इत्पुपाह्वानां वे. शा भ्पऊसाहेव इत्येतेषाम्‌ । अथ रसरलसस॒ञखयस्य म्रामिका । अथ खट्‌ पूज्ये धराहृदये करममभूम्पभिधेऽस्मिन्भरतशखण्े छत्रिणो गच्छ न्तीतिन्यायेन साम्पतं कर्कटपितान्तःकरणानां नानाविधटृव्यसमरोषहुपानां वेदोपवेदशाखपुराणादिष्वनादरबृद्धचेतसां कपदंकचचम्बकानां सावेभोममहारा- स्युपदेशताठनविह्वरानां परम्परागतव्णैधरममदासीनानां मण्डसपिपतीनामाश्र- पाभावाद्रेयश्षाच्रपठनपाठनपिररुपचरिण गुरूपरम्पराछण्डनादछ्ेठकपमादादिव- दा्चातीवाशद्धङ्गतोऽप्यय रसरतसयुच्यग्रन्य एतन्युद्रणात्पाग्दुष्पाप्य आस्ती- त्‌ । न जानेऽस्य रसग्रन्थस्य पचारट्प्रतायाः कियच्छतकानि गतानि पूरव- म्‌ । अन्थोऽय समीचीनान्रसविय्याष्पान्रससिद्धमागान्कमानगतान्शष्यवस्थि- ततपाऽऽदधाति । ग्रन्धस्यास्याऽऽधारभूतानां सपर्विशतिसंस्पाकमाचीनस्स- तच्रकाराणामन्यषां च रसकश्षाचपणेतृणां नामनिदशेनमपि मिष्कपटपिया ङ्गा पयति च ॥ ` भपिच । येन बृद्धवामभयो निर्मिचः । येन कटियुगेऽस्मिन्धरणीतङे धन्व- न्तरेः पुनरवतरणद्योतनार्थमिव तथाऽग्रतपर्णकम्भाद्रुतशक्तिपदङनारधमिषं त- स्य [ बृद्धवाग्भटस्य ] मराणहरणं विना हृपमपि सजी एथक्तं दशिर्त षरि द्खनेषु । एतद्ुदयं नामाटङ्गहदयं वाग्भट इति नाश्ना व्यवहियते यत आन्रेयचरकष्ुश्युतसहितापेक्षया स्धीयस्तयाद्राचि स्थापयितुं योग्यो भयो ग्र न्यो वैधकग्रन्थः । भत एव वाग्भट इत्यष्टाङ्हृद पस्य नाम छपपन्नम्‌ । यस्प पाच्येव भध ग्रन्था विश्यन्तेस्म | नाम । यखोद्रताः सायौयुवैदरशाच्गरन्था स- स्य । किंवा दग्देवतापाः पाप्ठा भटा यस्प। नाम । परस्षमसरस्वत्याः परेणेव अधीतडाच्रा्यौ य इत्यर्थः । अनया व्युत्पस्पा स्वनास्नः साधकता दृरिताये नं | सएव वागभटः सवशाच्रायकुशरुः कताऽस्य रसरन्नसयुञ्चयस्पय । एतदेव निश्वीपते पएर्वीक्तग्रन्थत्रयपरिशीरनेन | बृद्धवागभटेऽपि श्रीमद्रागभयवचार्पः स्व- नाम प्रत्यक्षती नोष्धिखितम्‌ | तद्यथा । इतो ऽभवत्तस्य च सिह गुप्रस्स्पाप्पह सिन्धुषु रुम्यजन्मा । सषङ्कहदयापरपययि रुघुवागमटे तु ग्रन्थकतूनामधा- मादिं किंथिदपि न ह्यते । तधाप्यष्रद्हृदयं श्रीमद्वागभटेन रचितमिति स्वैः परम्परया श्रुतमस्ति । हेमाद्विरपीत्यमेय पक्तिस्म । तचथा । भायुर्वेदं स्पाचिख्पाष्ः श्रीवागमयावायैः प्रथमश्ोमनेषदवतां नमस्करोति । रागादिरो- मानिति ॥ वृतीपग्न्येऽस्मिन्यसस्तसयुच्पे ऽषटद्खसद्हरच्छीमद्वागभटाचर्थैः (५२, स्वनामघेयं पत्यक्षतो नोकारितम्‌ । व्यथा । रसरूपरलान्युश्चीयन्ते ग्हन्ते यस्मिन्‌! एताहशः संग्रहो नाम रसविफित्साक्तग्रहाऽषाद्वसग्रहवन्नानारसतन्रा- पण्याखोच्य सिहगप्रस्य दूतना क्रियते । अन्न स्वनागयकाशने किंचिश्वातुयं खीनता च हर्यते ! तिहगप्रस्य सनुनेत्यस्मिन्पितागहपोनयोवीगमय्योभनोन्तिने जा- यते ¡ अपिच । स्वनासपिक्षया पिषुचरणामिधानेन स्वप्रकारनं प्रगरभत- रम्‌ । अपरं च । वेचकुरतिरुकोऽन्पः तिहु वे्शान् परसिद्ध इति केनापि न श्रूयते | अन्यच्च । कथिद्राग्भव्वन्धुवयशाघ्ने भरखिद्ध इति न श्रयते । कि बहुना । आत्मनाम रुसेनीम नामातिकृपणस्य च । प्रेमस्कामो न ग्रह्वीयार्ज्येषठापत्यकर््योरिति स्मृतेश्च । पिदामहपानरफतमनिरासेन पितृचरः णपरकारानद्राय स्वनामाविष्कर्णायेव सिहगुप्रस्य ्रमुरिति पद सबनेवोपयु ज्यते । किच । पितामहपितरनान्नोः स्पषटकयनेनेवेतत्सिभ्यति । तचथा । ग्रः न्थपरकटीकरणकारे वागमघ्पितपिरामहो विख्यातबायुैदमदापण्डितो सवं वियाचारसपन्नो पुप्रसिद्धमिषग्रवास्ताम्‌ । अन्था पषेनकीतनस्वारस्य- हानिमसट्वात्‌ । व्यवहारेऽप्येवं नित्यं हर्यते । यदा कश्चित्सोर्ज्वरक।- तिर्भवति तदा तस्छुतः कस्त्वमिति प्रष्टे सति स्वनामोत्कीतनपेक्या सपेतद्रदति । अहमगकस्याम॒कस्य पुत्रोऽस्मीति । अनेन वागभटस्य पि. तुपितामहावतीव विख्यातादास्तामिति निष्पद्यते | पुनश्च । हस्तखिखितजी- णंध्रस्तकानु्षारेणेत्यमेव ज्ञायते ¦ त्था । इति श्रीश्यपतिसिहरप्रस्य भरनो वौग्भटाचा्ंस्य कृतो रषरतसमुच्यः संप्णः । इत्यनेन । परम्परागतखोकस- माख्यया । परस्तुतग्रन्थस्थस्वनामप्रकदीकरणेन च । श्रीमद्राममयचा्यं एवास्य रसरलसयुचयस्य कतंति प्रसक्तिरूसयते ॥ संग्रहादौ । तमेकवेचं शिरसा नमामि वैचागमज्ञां्च पितामहादीनित्यादि ना । सकखवेदापवेदादीनागत्पत्तिस्थानभतम्‌। संपणेदेवर्षिपरनापत्यादीनां कती- रम्‌] चतुराननम्‌ श्रीब्रह्मदेवम्‌। यः प्रणमति | स गमये परेदिकमार्मपनक भ- सीदिति व्यक्तमेव । तथाऽनुभृयते च तद्रन्थानुशीखनेन शतशः परमाणेः। अत ` एव बुद्धाय तस्म नम इत्यसिमिनिकय्वर्दिपदये बद्धाय नाम ज्ञातं सरवंयेन। त- स्मे प्रजानते | निकार्नानिने । परमपरुषायेति सररर्थः॥ उच्यतेऽनेदं पसंगात्‌ । बरद्धवागमटविरवनाकारसूर्वं न च वौद्धषभेपवतै- का बुद्धः ककटषु प्रसूत आदिति वाच्य्‌ । अन्यथा तद्न्थोपक्रम इष्टदेवता- नमस्कारमहुरतमयं वेद्रत्छमगोनिन्दाणवुरदधस्य नामोदारणेन ओ्रोतस्मार्व-. कनि परुषे तदुखन्नरासानुस्मरणेन इद्धशाब्द पयोगदशैनाभावसभवात्‌ । वि ५३) िषएटशब्दोचचारणन विरिष्टस्मरणं सहनम्‌ । पथा । द्वौपयाः पुरतो दर्योधन- रब्दाच्चारणम्‌ । सीतायाः पुरतो रवणशष्दः । नस्य तु कलेः | तथा बु दस्य पश्चालातानां नतस्मातेकमनुष्टात्रणां पुरतः संदिग्धायकबुद्धशब्दपरयो गदङन नासात्पादकम्‌ | इदं तु म्रन्थोपक्रमभङ्कखाचरणे श्चुतिपथानुसारिवाग्भ- रयुखानिःखतम्‌। तखागामिकारे भविष्यश्राप्स्य पूर्वं तदभावादित्यनेन न विरूद्म्‌। अतः शीमद्वागभटाचाये बुद्धासाकषमजनीस्यतुमानं शपपन्नम्‌। अन- भीयते जेनगन्थेभ्यो द्रासपतस्पधिकनवदयतमिते युधिष्टिरश्चकवत्सरे बद्धोऽजनिष्ट। न माजामात्रमप्यत्र किञथिदागमवजितमिति षृद्धवाग्भदयपरपयााष्टङ्गसग्रह- स्थपरतिज्ञया भरीमद्वाम्भटः प्रमाणपरतश्र भास्ीदिति ज्ञायते | तसारतश्यं वै- दिकमागावरम्बिन्पेव । बोद्धास्तु स्वतश्रा युक्िबादकततौरश्च | मन्वादिभिः स्यरतिकारेर्वहयचर्यत्रतादेरानं कृतोपनयनस्येवा ऽऽदिष्टम्‌ । आयुदोपदेशयोग्य- शिष्यगुणान्वक्तुकामो वाग्भटः सुग्रहापरपयांपाष्ाङ्कसग्रहस्यशिष्योपनयनीया- ष्याये त्वेतद्रदति | तथ्यथा | ब्रह्मचारी जितद्रन्द्रो धरः सुचरितः स्थिरः । शिष्योऽष्पाप्यो गतो पावषन्तं सत्राथकमेणाम्‌ । नाकारषिद्युत्स्तनिते भूक- ` म्प राहुदरने । पञ्चदसश्यामचन्द्रायां परोक्षे वा गुरोः पठेदित्पादिष््ोकेषु ब्रह्म चारीत्यनेन विशेषणेन तोपनयनो द्विजस्तष्ताधिकारीस्यथेः । एतदु पनयनं द्विजस्येवामिहितं धर्मशाघ्रे । एतस्ममाणेः श्रीमद्रामभटः श्रोत स्मातेधभपरो द्विज अआसीदित्यवगम्यते । परमपुञ्येन हेमाद्रिणाऽपि बा- सभटमुदिस्येत्थमम्पधापि रघुषागय्यीकोपक्रमे । तद्यथा । आयुर्वेदं व्पाचि- ख्यापः श्रीमद्वाभसचायेः मथमन्ोकेनेष्टदेवतां नमस्करोति । रागादिरोमा- निति । एवं धमोधिकरणमहापण्डितश्रीहेमाद्िभुखादप्याचयेपदवीं गतः श्री- मद्वाग्मटा घन्वन्तरिखिपरः फलियुगे मृदेवषूपेगन्द्रमस्थपश्िमदिग्नर्तिमरदे- दामिकटवर्तिनि सिन्धुसक्तके ध्रूतराषटनामाषरूजयद्रयदेरो पादुरासीदिति श्रुतं प- रम्परयाऽस्माभिः । हन्त । वणेधर्मिहेषिभि्यवनेः पादाक्रान्तेषु सिन्धुष्वनेकवि दस्ननमण्डितन्राह्मणस्यसानि विर्यं गतानीनि श्रूयते । भनेन कारणेन कि. चिदप्याचार्पस्य जीवनष्रत्तं न ज्नायते । तथाप्यत्रेयं किवदन्ती | एतव्रन्थकता ` श्रीमद्राममयदार्यो युधिष्ठिरस्य परिषदि भिषगग्रगण्यो बभूव ॥ अपिच । हिमाद्विणा घतुवगैवचिन्तामगिषिधायिना । तदुक्तत्रतदानादिषिः" द्शङ्कासेरयसिद्धये । करियतेऽटङ्कष्पस्यायु्दस्य ग्रहा । दीका चरक्ारी तपुश्तादिमतानुमेत्यनेन रधुवागमव्टीकाकारशतुकेगेचिन्तामणेः कतां हेमा द्विससीदिति निश्रीयवे। भयं हेमाद्रिस्तु प्रतिष्टाननगरस्यचन्द्रसेनस्य रान्नो, ( ६) अरभ्रिणो देमाडपन्तापरप्यायाद्ेमद्रेभिन इति प्रतिभाति । अयं वामट्यका- कासे हेमाद्भिः स्वयं चक्रदर्तिदपतिः श्रीकृष्णवंशोत्पत्नस्य कस्यवित्कामदेष- स्व राज्ञः पुत्र आसीत्‌ । अयं हेमाद्विनृपस्तु त्रयाद्वरशच्छतकंभ्यः प्राम्जात- स्याज्ञोकनपतेः पर्थं समजर्नत्यितुमीयते । भतो हैतोरुषुवागभयव्टीकाकारपेनन- या श्रीमद्राममयचायस्तु परचीनोऽस्तीतिख्यापनमनवरयमेव.॥ किंच । श्रीमद्रामटाचायसमयमवे्षय कियद्व्षीणि व्यतीतानीत्यमुमातुमे- तद्रसरलसमुचयग्रन्थोदढधता एतद्ग्न्याधास्मतानां भाचीनरसशाघ्नप्रणेतृणां र- सद्न्यानां च कतिविन्नामनिर्देशा अत्र पदरद्॑न्ते। तद्यथा । नागाक्ञुनः । सो मदेवः } नन्दी । करवाख्मेरः। भेरवः। सोमसेनानी ) ब्रह्मज्योतियनीन्द्रः । रषसिन्धुः । रपसंहिता मृगचारी । रसनिगमः । खवेणाख्यलोकनाथः । र- सणेवादिशान्नाणि । देवीशाघम्‌ । श्रीकृष्णदेवः । आगमः । भेरवनाथः । न- न्दीश्वरः। नागबोधिः। शम्भुः । भाहफिः । सिद्धनाथः । मयरायंः । पिना- दी 1 बुद्धयुनिः । नासत्यः। सोमसत्यः । त्रिपुरा । चम्पकारण्यवासिनः पृणा- गृताख्ययोगीन्द्राः । शद्रः । शम्भुदेवः । हरः । दसी । आस्तिकः । भेरवा- नन्दयोगीं । सिद्यणः। महादेवः वादेवः। हरिः । इश्वरः । रसेन्द्रतिरुकः+ गृङ्कषिः । योगी । मन्थानभेरवः । काकः । चरण्ड्वरः | रसाड्शः । ` खच्छ- न्दभेरवः । खण्डः कापारिकः । ब्रह्मा । गोविन्दः । म्पंडः । सुरानन्दः यञ्रोधनः } इन्द्रदः । गापः । कम्बिः । व्याहिः। रतकोशः । पाखिकः। नरवाहनः । कपरी । मत्तः । विशारदः । भास्करः । गृरसेनकः । आदिमः । चन्द्रसनः । र्डूशः । माण्डव्यः ॥ नागाज्तुनादिमाण्डव्यान्तानि सर्वाण्यपि प- वोक्तान्येतद्रन्याधारमतरसमन्यतल्मणेतुनामावतरणानि युपिष्ठिरास्मक्तद्राज्य- समये वा वतेमानानां देवाषट्पसिद्धानां योतकानि भासन्ते। अत एवावराननव- शताधिकवषसहस्रचतुष्यादृषैतनकाठे शरीमद्रागमयचार्यपरादु्मावसंभवोऽस्ती- ति तक्यतं स्थूरटष्टया । अनेनानुमानेन को वाग्भटनामाचेत्पस्य हासतसं- दितोक्तस्य वचनस्य साथंक्यं भवति॥ ` अस्मिर्रसरतसगुच्ये गन्थे वाग्मट्तश्चपश्चाल्लतिभ्यो रसरतकरायन्यथ्र- न्थेभ्यः कतिपये श्चोकाः कफेधित्केधिच्छवित्कवित्संमिभिता ` दशयन्ते ।` अ- स्पराद्ेतो; भायः सर्वाण्यप्यादशपुस्तकानि फिथिन्यनापिकथन्थानिं विचन्ते। एतत्यदरनाय द्वित।यादस्यां पितपिषे। रसरलाकरापेक्षया वाग्भयघ्तच्रं पाची- नमिति विद्रधिः सुन्नातमस्ि॥ ` भत्र एतरतत्युत्रऽष्गहृदयदेदिनामेवाधिकारः ।. भायुवैदस्याषटङ्गाना- (९) मध्ययनं विनाऽषाङ्गान्तगंतविकित्सास्थानान्त्मतकेवकरसवि कित्सेकाङ्घतानं निष्फरं स्यात्‌ । इदमायुैदस्य रसविकित्साङं प्रथक्त्वेन प्रतिपा्यते तत्य- णतृमिरिति परम्परया संप्रदायो दृर्यतेऽतिभूयस्वदेवषितपणिषसीरुधारमि- कद्विजसच्छर्रषपपोगित्वातसंस्कारवशादेव सुसाध्यत्वा्च । चिकित्सा भिषि- धाऽस्ति। देवी । मानुष । आसुरीति । एतद्रसरतसय॒च्ये दैवी विकित्सा प्‌।ता । देपमहन्वरारिमिरविन्त्यमभवियौगिभिः मोक्ता रसविकित्सा । भतो दतोदैवीति सा कथ्यते । रसखण्डम्‌ । भयोगखण्डम्‌ । वादखण्डम्‌ । रसायन- षण्डम्‌ । मन्र ण्डं चेति प््चखण्डात्मकं यद्रसराघ्ं तदतीव बीनद्पेणात्र पंण्दीतम्‌ ॥ त त सरवष्वादशपुस्तकेषु यस्मिन्कस्मिन्पुस्तके यत्र ऊुनापि यत्किविदधिकं ₹- तःस्वेमानन्दाश्रमस्यपण्डितैरस्य परिशिष्टे संदीतम्‌। तत्सरवमेतद्धन्थपरचार. तत्परेधिन्त्यम्‌ । म यस्य कृपयेतादो रसप्रन्थो दुष्पापोऽपि इुर्भतमो जातः स महोदयः पु- पपत्तनस्थानन्दाभ्रमाधिपत्तिमेदादेवराव आपटे इति व्यावहारिकनान्ना भरत- ण्डे विश्चुतश्ोत्तरोत्तरमधिकमधिकयुत्क्षं दधानधिरजीवी भयादिति भीरि यकमन्दमः प्रथयते वेरालक्ष्ननिवासी कृष्णराबशमां | अथ रसरतसमुचचयस्य परिशिष्टम्‌ । ३ अध्याये २५ शछोकास्परम्‌ शतवारं कृतं चैवं नि गंन्धो जायते धुवम्‌ ॥ दे अध्याये ५६ श्छोकात्परम्‌ रज्ञानां शोधनं शेष मारणं न मणप्रध्म्‌ । . भस्मना वीर्यहानिः स्पात्तस्मात्तानि च शोधयेत ॥ रसे रसायने दने धारणे देवताचने । मरुक्ष्माणि इृल्ातीनि सरवाण्युक्तानि गोधयेत्‌ ॥ शुद्धिं चरन्ति रन्नामि निम्ब्बम्बुनि तुषाम्बनि विशुध्यन्ति लिदिवसेर्धिषृतानि च सवशः ॥ < अध्याये ४२ श्छोकात्परम्‌ नागे निश्त्थितं कसा खपैरेः षद्गरणेःसह । षष्टिश्तुथेवेधेन तारमायात्ति काश्चनम्‌ ॥ ९ अध्याये ५८ शछोकात्परम्‌ _ रससंग्रञ्छतं स्थूरुपात्रमापये काञ्िकेः । द्वियामं सेदयेदेवं रसोत्थापनहेतपे ॥ . . ` . १५ अध्याये ८ शोकास्परम्‌ षवरितो हितमश्नीपायथा नास्पारुचिभैवेत्‌ । भन्नकारे ह्यभु्नानो क्षीयते भरियतेऽपि बा ॥ यावत्घरतं न शद्ध त च मतमथ नो परश्छितं गन्धबद्ध नो वजरं मरितवा न च गगनवधो नोपसूताश्वशद्राः। स्यणाच सवंरोह विषमपि न मतं तेरूपाकेऽनभिन्ञ- स्तविद्भयः क सिद्धो भवति वश्भेनां मण्डर छाष्ययोग्यः भथ स्वराणां रक्षणानि प्रताकाराश्चोच्यन्ते | १२ भध्याये १२०८ श्छोकातपरम्‌ काचेकष्यां षिनिक्षिप्य स्वेदयेत्सपतकद्रयम्‌ ॥ १४ अध्याये १ श्ोकात्परम्‌ रसस्य भस्मना युक्तं खह कृष्णाश्रक मतम्‌ | शिराजतुलकेशोरे समभागं च कटपयेत्‌ ॥ ९ रसरलसमुचयस्य परिशिष्टम्‌ । एष पञ्चाम्रतो नाम रोगराजनिकृन्तनः | पिपपद्मध्रुत्र्पिभिः परयोग्यो भिषजा हुतम्‌ ॥ इति पश्चाग्रतरसः। १४ ध्याये ७० शचोकात्परम्‌ । शद्ध पादं च पोटस्या काकिण्यो विषयस्य ष॥ १५ अध्याये ११ श्योकात्परम्‌ भष्ातकं तिर पथ्याचृर्णं गुडसमायुतम्‌ । मोदक भक्षयेन्माप्ातिपत्तरक्ताशसां जयेत्‌ ॥ १५ अध्याये ६७ श्ोकात्परम्‌ चतुषारं च ताप्येन वातारिश्नेहयोगिना । दशवारं च वषभूषासामरस्पाक्षिकास्सेः॥ १५ भध्याये <° श्ोकात्परम्‌ | कान्तपेक्रान्तश्युरवाभररसगन्धकभस्ममा । सेषा दर्तिर्गृदं धार्या सस्नुक्क्षीरेण शोषणा ॥ सरण कास्रमदं तु रिष्ुवार्ताकवारुकम्‌ । यप योजयेख्छाकं पथ्यं मोधूमतन्दरः ॥ १६ अध्यापे १८ श्छोकात्परम्‌ प्रवाहिकां च निवा विम्बिरी गुदशखकम्‌ ॥ १६ अध्यायं ४१ श्छोकात्परम्‌ हूनीममरहणीविकारगदजान्ये चापि मृरोद्वा सवै ते पिरप प्रयान्ति मनने श्रीश्चम्भनेक्तं पुर ॥ ९७ अध्याये १ श्छाकात्परम्‌ पिवृजदोपण घ्वधवा प्रत्ररोधनातच्‌ । पथ्याद्भिचाराश्च जायते चारमरीमदः ॥ मृत्राविष्ठो च पितरो सुरतं कुरुतो यदि । ग्रत्रण सहितं शुक्र स्पवते गर्भसमवे ॥ । पन्न यस्यच देहस्य तन तस्य च जायते| । रत्र मत्रस्प संस्थाने करोति बन्धन नृषु ॥ सरोऽप्यसाष्यो मूत्रगदो बाल्ये द्रवति मानुषम्‌ । तारुण्ये ऽप्यपभरिण जापते मतक्षका ॥ रतरलसयुच्चयस्य परिशिष्टम्‌ । ` ३ विपरीतरतेनापि उत्तानपुरुषेण षा शुक्रं प्रच्यवते तस्य स्री शक्रं च ष्ु्ति॥ पुनश्च मेहनस्थं च ततो वातेन शोषितम्‌ । हषदतवं प्रपयेत मूत्रद्रार पररुध्य च ॥ तेन मूत्रनिरुद्त्वं जायते तीत्रषेदना । ` अण्डसंधौ स्थिता याति शर्करा शच्रसाध्यताप्‌ ॥ अथवा चतुरा नारी मेथुन विदधाति च । तत्सोख्येन भवेत्सोख्यं स्रीणां योनिविमर्दनम्‌ ॥ ध मूपदोषाडशो रसः। अभ्रकं पारदं रुक्मं खोहं षड्कं शिरजतु । समभागानि चैतानि वरसुनीरेविम्दयेत्‌ ॥ ` त्रिदिनं युसरीतयंचिकण्टकरसन च । मूत्रदोषाद्ुशस्यास्य व्ठयुगमं पदापपेत्‌ ॥ वातकुण्डटिकानाहमृत्रसगारमरीगदान्‌ । वातोख्बणाञ्येदोषान्दहिसदीपनः परः ॥ रिवसिद्धान्तरान्नान्तानपूत्रदोषाङ्दचो रसः॥ इति कषेपक्छीकाः॥ १८ अध्याये १९ ३ श्छाकापरम्‌ भुक्ता अपिच पाषाणा जांसन्ते प्षणमान्रतः। नेतस्मिनियतः कापि षिहाराहारकर्मणि ॥ रोकनाथरसोऽप्यत्र क्षद्रेगुञ्ाचदषएटयम्‌ । पागमृरुस्य क्षकं पिबत्तन्दुखवारिणा ॥ १८ अध्याये १७२ < छोकाहपरम्‌ नागं वह्न सुताश्रं दरदमनशिखा तल्यताप्याभ्रगन्धं भस्म स्वर्णेन तुल्यं रसकमपि रविक्षीर रं सगोखम्‌ ! कृत्वा पक्त्वा च यन्न स्वणविरचिते भाषयेदद्रेकाभि वोरान्पर द्विषद्वं समघुभगधया योजितः सेवनीपः॥ कात्स्नय गुेऽभिमान्ये गिषिधसमचितेरोषयेः सधिपाते _ ्द्राग गुट्ममह कफ़पदनमभपं सववातसञ्वेरऽ.प । ` देयो युक्त्या रसेन्द्रिभुवनविष्रितो भोगिरोके परसिद्ध नागां बह्वमो यो गरगदगरनारक्तपित्तपहन्ता ॥ ४ रसरतसमुचयस्य परिशिष्टम्‌ । इति नागवष्वमो रसः ॥ अय द्वितीयः ॥ नाम सुबद्धं रसभस्मतान्र सारं शिरखादिङ्रमाकषिकं च । धनं मुगन्धं मृतहेमखपरं सर्वे समं खस्वतसे वि धृष्टम्‌ । भर्केण दुग्धेन विधाय गोरं प्ररस्नांशकैः सप्रमितैः भधर्मे ॥ भाण्डे त्रिभागर्वणोपरि संनिवेदय संपणयेच ख्वणेन निरष्य यनात्‌। पिद्धं भवेद्रानुमितेस्तु यामकेश्ु्धयोपरिस्थं मु मघ्यतीत्रकेः ॥ शीतं समाङृष्य विचृषण्पे सप्रथा चण्डां शसंशोषितशद्खवेरकेः ॥ तागवष्भरसो द्िवह्को मागधीमधुयुतश्च सर्वजित्‌ । इति द्वितीयो नारवद्मरसः। ९८ अध्याये २२८ श्छोकातरम्‌ हैमभस्मसमतारख्तकं मोक्तिकं च विषमन्धकं कुर चिन्न काद्रेकरसेन पेषयेच्छोषयेच परिपेषयेनग्रु ॥ भाजने च खवणोदर हिपेदङ्कुरित्नितयमायते तथा ॥ ५० अध्याये १२०? शोकारपरम्‌ भगम्दएत्रणं चापि त्रण चापि पिशेषतः | .. धण्मासेन जरां म्रत्यु परित वरतं हरेत्‌ ॥ २१ अध्याये २५ शछोकात्परम्‌ मखे: सपुष्यैः फरपत्रसरेरकस्प निष्पीस्य रसाठके तु । भूपारुकावद्धिएुननवानां तुरङ्रगन्धाततरस्य गूरम्‌ ॥ निरण्डिकायाश्च तथैव ष्ठे मूखानि पिष्टा एयगाददीत । एराख्वङ्ं तगरं च कुष्टं ससेन्धवं कर्षमितं एथकस्यात्‌ ॥ सुक्धीरपिष्टाजपयोद्रिभागं प्रस्थेन सरस्य पचेद्धि पक्षम्‌ । पश्चाकंतेडं प्रवदन्ति तज्ज्ञाः श्रोगीगतान्सन्धिगताश्निहन्ति ॥ भभ्यश्चनैश्च निभिरेष सद्यो वाताश्च वे्गाश्चिरसानशीतिः इति पश्चाकतेखम्‌ । पाठान्तरम्‌ । अकंब्रलषस्य पश्चाह्माढ के विपचेष्जखे । चतुर्गुणे बद्धिपिन्धुनिरुण्ड्यानि घ पीडकम्‌ ॥ वषौभवाजिमन्धातेगङं तेषां एधकप्रथद्‌ | स्तुक््षीरं कुडवं दस्य शनेमन्दाभिना प्रचैत्‌ । एतदभ्यञ्जनेनेत निहन्यादाय संधिगान्‌ स्पशवातोत्थरो्गाशचि कटीपा्वगत्ांस्तथा । सुवन्तिः तज्जाः. पश्चात धेष्ठ-सभीरवुत्‌॥ : इति ' द्वितीयपथ्चकतेरम्‌ । ०२-अध्याये ४९ श्ोकालरय्‌ -समनीगोश्चद्तेन भस्मितत्साषयेत्छङ्‌। `` ` अन्यया न -यथा भोक्तः फु 'दन्तं हुरव्रवीत्‌ः ॥ ` पाण्डूतिग्रहणीपभहगुदजातीसास्यक्ष्मापह सयो दीपनपाचनो रुचिकसेनिग्टेषगुर्मापहः । कापन्वासनरसपीनश्वमक्तिपत्तातिमत्यनन्तिक "` वृष्यं पुष्टिकरं समस्वभदह्ट्योगेन संयोजितम्‌ ॥ इति पोगः। ` 2२. भघ्थाये ९१२ श्छोकात्पस्म्‌ ४ तेरु खाक्षादिकं नाम सवामयविनाश्नम्‌। ` चन्दनं सारिवा रोधं ग्रद्रीकाद्चकराम्वितम्‌ ॥ काय कृत्वा ग्द्रातस्यं गभिण्यां स्वरशाम्तये ॥ हविद्लारदुरक्तचन्दरनवबहछधान्पाक्वत्साहमी ` ` अस्तोरीरयवास्षपपटवृषाकाथं प्रिदेद्रकिणी 1 नानावणरुजाविसार्कगद्रे रकश्चुतो .वा. उपरे गोऽयं निभिः एस निगदितः सत्यामप्रेएतमः॥ >, अध्याये ११८ श्छोकात्परम्‌ . -नागरस्घ पान्पष्टो श्रतस्य प्ररखविंशतिः। ' क्षीगदकेन संयुक्तं खण्डस्या्धषर तधा ॥ -“ कत्ाह्माजीरकत्योषत्निसगन्धिमत्ानिका `. काररीमिदिचन्याभनिगुस्वानां च प प्रर ॥. . खछेहीभतमिदं सर्वं पृतमभाण्डे निधापयेत्‌ |. . .. ते यथाभ्रिवरं जादेत्पसूताश्र विशेषतः ॥ तद्र्ण्य्‌ं ब्रल्यमरायुष्य बरीपलितनाश्चनम्‌ । , वयस; स्थापनं चछेतदगिदद्धिकर परम्‌-॥ आग्वातश्रद्यमन सोभार्यकरग्तममर । मक्षद्नगुखडामन खतिकारोगनाडनप्‌ ॥ अन्यत्सवेष्वादशपुस्तकेषु समानम्‌ | [षि 1 1 अथ रसरतससुचयस्य सूची । भस्यायविषयाः तारकवणनम्‌ न भनःशिरवणनम्‌ ^ अञ्चननवणेनम्‌ .... कङुषठवणेनम्‌ कम्पिह्ुवणेनम्‌.... ~ गोरीपाषाणवणेनम्‌ .... नवसारवणेनप्‌ ^ व्राटक्वणेनम्‌ „^^ # 8४ प्रथमाध्याये-~ ` म्हुखाचरणम्‌ 1 रसशासपणतृणां नामानि „|; अन्यत्तत्कतनामादि „२ हिमाचख्वणैनम्‌ ११ रसमाहात्म्यम्‌ “1 `. शस एव जीवन्युक्तेः कारणम्‌ ...४ . रसोत्पत्तिः „^ „^ ^^ ५ ` ` रसशब्दस्य व्युत्पत्तिः... ... (६ : : दरससहरणम्‌ ,..।७ 1 द्वितीयाध्पाये-- ८ भभ्नक्वणेनम्‌ 9) वेक्रान्तव्ण॑मम्‌ ११ माक्षिक्वणनम्‌ ...|१३ ` पिमद्वर्णनम्‌ ,न,. + (५५५५९ ` िसधातुषणेनम्‌ ,...|१५ सस्यकवणनप्‌ ,.|१७ . चपख्वणनम्‌ ,..| १८ रसक्वणनम्‌ .... ,,,|१९ तृतीपाध्यापे-- २० गन्धक्व्णंनम्‌ .. „^ ^.) गेरिकवर्णनम्‌ .... ,..२४ कासीसवणंनम्‌ १ तुवरीवणेनम्‌ ,„ ५ |रलभस्पक्रमः वक्रान्तहुतिः ^ ' ।तेरपातनविधिः अध्यायषिषया नन |अभिजारवर्णनम्‌ गिरिसिन्द्रवणनम्‌ ... टिद्ख्व्भनम्‌ ग्रदारश्र्कवणंनम्‌ राजावतेवणनम्‌ चतुथाध्पाये-- मरणिषर्णैनम्‌ ... |मोक्रिकवणनम्‌ प्रवार्वणेनम्‌ ताक्ष्यव्णनम्‌ पुष्परागवणेनम्‌ वच्रषणनम्‌ नीखवणेनम्‌ गोमेदवणंनम्‌ पश्चमाघ्याये-- हेमवणेनम्‌ रजतवणेनम्‌ |तान्नष्णनम्‌ .... अयोवणेनम्‌ .... [अण्डवणेनम्‌ .... [तीक्ष्णवणेनप्‌ ... कान्तबणंनम्‌ .... बह्वणंनम्‌ सीसकवणनम्‌ ... पित्तखरणंनम्‌ .... कांस्यवणेनम्‌ ... वतेखोहषणनम्‌ ५११६१ ` उम्यायपिषयाः ` [४०] भप्यायपिषयाः |. | अध्यायविषयाः | प्र षष्ठाध्यये- भाचार्यवणेनम्‌ ,.. क्षिष्यवणेनय्‌ ... सहायवणनप्‌ . रससाधनस्थख्वणंनम्‌ ... रसट्द्पसाधनम्‌ रसरिङ्ाचनमाहास्म्यम्‌ शिवस्वषूपविभावनप्रकार देवीपजनादिप्रकारः तन्न कडशस्थापनादिप्रकारः ... होमान्ते शिष्याह्नानम्‌ काङिनिवणनम्‌ १ शिष्यदीक्षाप्रकारः महारसादिस्थापनपजनप्रकार रससिद्धनामसकीतेनम्‌ दे वद्विजरसषपजनादि प्रकार परदसिद्धयधिकासिणनम्‌ .... रससिद्धिभकारः रस्पविद्यागोपनागोपनषटम्‌ .... सप्रमाध्यपे- रसशाखप्रदेशवणंनम्‌ तच्छारोपकरणस्थापनादि- अकारः , वेचवर्णनम्‌ .... परिचारक्वणंनम्‌ कुवेयवणंनम - रससिद्धिफरम्‌ अष्टमाध्याये- धन्वन्तरिभागवणनम्‌ _ विश्वासघातक्वेद्यवभेनम्‌ ` कज्नरीरक्षणम्‌ ५१ हि " र्सपडूखक्षणम्‌. | ११ ५७ ` : | 9५१ (९) भध्यायविषयाः ` ५७ त पातनपिष्टीरुक्षणम्‌ कृष्टीरक्षणम्‌ हेमरक्तीरक्रणम्‌ ताररक्तीरक्षणम्‌ .... शुल्बनागरक्षणम्‌ „^^ घोषाकृष्टटक्षणम्‌ वरनागरक्षणम्‌ उत्थापनरुक्तणम्‌ हारुनरक्षणम्‌ ... नागत्तमवचपरुलक्षणम्‌ (३ 9 अध्यायविषयाः प्रतीवापरुक्षणम्‌ अभिषेकरक्षणम्‌ निवापरक्षणम्‌.... ..^ यद्धावतरक्षणम्‌ बीजावतेरक्नणम्‌ स्पा्कगीतरुरक्षणम्‌ वहिःरीतरक्षणम्‌ स्वेदेनरुक्रणम्‌ मदेनरक्षणम्‌ .... ग्छनरक्षणम्‌ .... खत्थापनरक्षणम्‌ बन्धनरक्षणम्‌.... नषए्टपििरक्नणमप्‌ पातनरुक्षणम्‌ .... रोधनरक्षणम्‌ .... नियमनरक्षणम्‌... दीपनर्नषणम्‌ .... प्रास्मानरुक्षणम्‌.. लारणापरकारयाः... घ।नरक्षणम्‌ .... मुखसखक्षणम्‌ . हतिखिषणम्‌ ... लारणारक्षणम्‌ ... विदरुक्षणम्‌ .. ^^ रञ्जनरक्तणम्‌ .... सारणारुप्नणम्‌ .... पेधतदपकाररक्षणानि .... उद्वारनरक्षणम्‌... . स्वेदनरुभ्रणम्‌ .... सन्यासरक्षणम्‌ स्वेदसन्यासफएरम्‌ ^“ 11 प्रिभाषाध्यापस्य माहार्पम्‌ मवृभापस्पप्र- ` अष्याविषयाः ` दन ` मभ्यायदिषयाः प्ण अध्पापपिषयपा न [1 न ॥ 1 | पश्रशष्दव्युलपत्तिः ... „^^७ दोरापच्ररक्षगम्‌ .... ^| स्पेदनीयन्ररक्षणमर्‌ ... ^| पातना्पंत्ररक्षणम्‌ ^" | | भधःपातनयश्नर्षणम्‌ दीपिकायन्नरुक्षणम्‌ टेकीयश्नकक्षणम्‌ लारणायश्नरुक्षणम्‌ | कच्छपसश्चरखक्षणम्र्‌ .... .) विद्याधस्यन्नरक्षणम्‌ .... |) सामानख्यश्चरुन्नणम्‌ .... | गभयन्ररक्षणम्‌ ८. 1 हसपाकपन्नरक्षणम्‌ ,.. ॐ५ | (वाटकापच्मर्षणम्‌ .... 4 ख्बणयपन्नरक्षणम्‌ .... | |नकिकायन्ररक्षणम्‌ .... ....+ | भधरयन्नर्नषणम्‌ .... ... ७६ | |पुटयब्ररक्षणम्‌... ,.. ...॥ ` |कोषठीपन्नरक्षणम्‌ .... 1; वरुभीपन्ररक्षणम्‌ .... ॥ तिर्यक्पातनयच्रलक्षणम्‌ = |पाट्िकायच्र प . छ घटस्यञ्नरुक्नषणम्‌ 0. इएका{पश्नरुन्नषणम्‌ =... ॥ दमरुकाखूपयन्मरक्षणम्‌ =. , |नाभियन्ननक्षणम्‌ .... ...1 ग्रस्तपच्ररक्षणम. क, स्थारीयच्नलक्षणम्‌ ,. धूपपच्रसक्षणम्‌.. „~ ^, कन्दुकपनच्मरन्णम्‌ ... .... खल्वयच्नरृक्षणम्‌ .... .... 'शिखालक्षणम्‌ ... „^ अध्यायविषयाः | ° अध्यापविषयाः धर्षणीरुक्तणम्‌ | |पटराब्दार्थः अधेचन्द्रसस्वरक्षणम्‌. महापुटटक्षणम्‌ # मदृंकरक्षणम्‌ ... गजपुटरक्षणम्‌ ष वतुंखुखस्वखक्षणम्‌ |, (वाराहपुटरक्षणम्‌ .... तप्रखल्वलरक्षणप्‌ (1 |कुङ्करपुटरक्षणम्‌ दशमाध्याये-- कपोतपुटलक्नषणम्‌ गोवरपुरखक्षणम्‌ मष्‌ पुट ८१०२ । भाण्डपुट्सक्षणम्‌ „^ मूपोपादानम्‌ .... वाटुकापुटलक्षणम्‌ मृषापरसाधनम्‌.... [ए |भूधस्पुद्छक्षणम्‌ वज्रमूषापिवरणम्‌ .“ „^ 1 ५ योग्षाविवरणम्‌ क तत्साधितसृतफलम्‌ ॥। छगणनामानि ^. क्रोिकाविवरणम्‌ ४ ५०५ तत्पमकारोश्च .... तदुपयोगः | | क्षारतरयम्‌ ... गारमूषाविवरणम्‌ =. अृहुदरन्पविदोधिनीकोशीरक्षणम्‌.,, . ६८४) क्षारपचकम्‌ व्रम्रषाविवरणम्‌ | वणेप्रषादिवरणम्‌ धुर्यम्‌ रप्यगूषाषिवरणम्‌ तेखानि रसक्ममि विदहग्रषाविवरणम्‌ वसा; ५ = सआप्यायनमूषाविषरणम्‌ मू्राणि.. वृन्ताकम्रषिकाविवस्णम्‌ पष्पबीजम्‌ . गोस्तनीमषािवरणम्‌ ... २ |माहिषपश्चकम्‌... मह्ुमषाविवरणम्‌ ागरूपश्चकम्‌ पकरूषाविवरणम्‌ अम्ख्वर्गः ५. गोरुगरषाविवरणम्‌ |" |अम्ख्पञ्चकम्‌ ... महाप्रषाविवरणम्‌ „. ..|' | परत्तिकापथ्चेकम्‌ मण्ड्कमूषाविवरणभ्‌ „... „| [विषवगः , ^^ युशराख्पमरषाविवरणम्‌ उपविष्वभेः अङ्कारकोष्ठी रक्षणम्‌ .... दुग्धवर्गः पातारुकोष्टिकारक्षणम्‌ |विडुण्‌ः.... वहूनार्गारकोशैरन्नषणम्‌ तहुप्यागः ' |रक्तवगंः । 6.3, ` जम्यायमिमवाम ` [म] मष्यायविषयाः ० | ध्यायविषयाः तहुपयोगः ~ ^ ~) पीतवगस्तदुपयोगश्च ध गवेतवगेः “क न कृष्णवर्गः .... “^ ^) रोधनीयगणः.... „^ ~) रखोहकाटिन्यनशनवगः ^) खोहादिद्राबणगणः .... ^^) ्षारोपयोगः ... “^ ^) भम्लोपयोगः .... ~ ^) विषोपयोगः „^ „^ ^) केहोपयाग तुस्यादिपखन्तपरिमाणम्‌ ८८ एकादशाध्पाये- (+ भानपरिभाषा ५ रससंस्कारकथनम्‌ .... । रसनिपेधयोजनाविशेषो “|, धद्धसतादिफखानि 0, श्तदोषास्तत्फरानिच ¶ संस्कतंन्यरसस्य प्रमाणप्काराः..९० सयते रसरोधनप्‌ = ... ^|; नसस्कारन्याख्यानम्‌ ..../, मदंनसरेकारत्याख्पानम्‌ =... गृच्छंनसंस्कारव्याख्यानम्‌ | उद्धरणसंस्कारव्या ख्यानम्‌ पातनसंस्कारकमेत्याख्पानम्‌ .^ ध निरोधसंस्कारव्याख्यानम्‌ नियामनप्तस्कारव्याख्यानम्‌ .... दीपनसस्कारत्याख्पानम्‌ ... रसभावनस्वयेदनप्रषारेपनयोग्प- रसग्रहलिकाकथनम्‌ ^ + पश्चविदातिसख्याकरसबन्धनामा- नि 1 ९ तद्धक्षणानि न ५ सूतमशछाकष्पः ५ 1 © रसमारणप्रफायंः |... सश््ीतरोगनाममाराकयनम्‌ ...., त्रेखोक्यरम्बरस्सः # ४१४ : 4 4 स्स #ै #५४# क ५ ॐ १ ५, |२,१ | ग्रत्यु्परसः .... ९५ | सव॑ उवगान्तकरषः (44. 9 चनकरसपरसः ,.. # ००४ र + | | उप्राग्रसादनरसः इत्य १८५ कषरम | ¶ ०५, ।९द 49 ५५५५ | ५५) अध्यायवि्षं { १९ षया पष्रनद्काबन्धर्क्षणम्‌ न्मानपरक्राराः ०५ = जरीकाप्रकारतत्पभावपणमनम्‌ साधितर्साचनादिकथनम्‌ रससेवने पथ्यवर्मथनम्‌ तत्सवार्या कुप्रस्य॒वर्गकथनम्‌ उद्रारे सेव्पपदार्थकधनम्‌ ५ ९ | वातादिविफारेषु सेव्यफधनम्‌ ..../, रसत्यागविधिकथनम्‌ ४ | } द्रादशाध्यापे-- वातज्यररक्षणम्‌ ... 0 <| पित्तज्वरन्क्षणम्‌ ्मेष्मजस्वरसक्षणम्‌ .... मिध्ितर्क्षणम्‌ =, ^) अभिनवज्वरचिकिरमापाम्र-- | पपंटीरसः । जेैरोकपद्न्दररसो वा), मेघनादरसः ल न उ्वरगजहरिरसः =. दीपिकारसः म्रतजोवनरसः .... ^. शातभसरसः शीत्‌ञ्वर , दन्वराङ्शो हिङ्खन्वन्वर्‌ वा... ५०३ महाज्वदाद्ूगारसः #४४, ‰ उवराद्शरसः सर्यज्वरे... ( 8) ` अ्यायमिपयाः ` [० | ` अध्यायविषयाः घरण ¦ ` खोकनाथगुटिका सखचिकाभरणरसः ० | अभध्यायविषयाः ` ० | सुचीयुखरस » संनिपाते ७०४55 ` ०३७9 सनिपातगजाद्शरसः.... चातुधिकहररसः चातुधिकगजाङ्शः ^ ^^; गृत्युञ्चयरसः .... पथ्चवक्त्ररसषः .... उन्मत्तरसः सनिपाताञ्चनरसः त्रैयनाधरसः परतापरुकेश्वरो पराणेश्वररसः ... मृतसजनीवनरसः सनिपातङ्कुडररसः नवज्वरारिरसः.... „^ लरूमज्ञरीरसः ... कान्तरसः चन्द्रोदयरसः ~ लीणंस्वरविद्रावणरसः... नवज्वरयुरारिरसः त्रयोदशाष्यायपे- ` रक्तपिततचिकिस्सा .... रक्तपित्तनिदानरक्षणम्‌ कासनिदानरक्षणम्‌ ... कासचिकित्सा... श्वासरुक्षणम्‌ ,., ग्वासचिकित्सा.... „^^ हिक्विस्र्यचिकित्सा ... कफरोगचिकित्सा सश्वासकासविकिस्सा .... चुदंशाध्याये-- राजयक्ष्मखकष्म ... „^ ,,,।१ ०५ राजयक्ष्मचिकिस्सा “= „^ . ॥) |तदङ्कभूतविकारविकित्सा .... =) ' [कित += क न त 1 ,...\, |अशसां रक्षणानि ,५,|१ ०९ तचिकिल्छा वा. वि १९ उदावतेनिदानरक्षणम्‌ , २११ | अतिसारचिकित्सा |) ॥ १९२ विषूचीरक्षणम्‌ .. ~ 1१} 1, † । ध “1१. , अश्मरीरोगरक्षणम्‌ "1, [मनमेहरक्षणम्‌ | ९६ वातमेहचिकितसा क ि ११ . |रक्तमेहचिकित्सपा .... „^ शुक्रमेह चिकित्सा ४१०४ ९९९ मधम चिं ध श ० „अ ह्‌ कत्सा न स्रीरुधिरस्रावचिकित्षा ,,./)) |प्मेहचिकित्सा... १०७।शोषाद्युपद्रवसदहितरोगराजचि- १०८ मदात्ययचि कित्स ` वरष्णाषछर्दिचिकित्सा ... अरुचिप्रसेकटद्रोगचिकित्सा .... पथचदञ्चाध्पये-- १) ॥ षोडराध्याये-~ उदावतेचिकित्सा : अः अतिक्षारनिदानरक्षणप्‌ ^ ग्रहरणीरोगरक्षणम्‌ ग्ररणीचिञ्धित्ा ..^ „^^ , विष्चीचिकित्सा „~ „^ वहिमान्धचिकिस्सा .... „^^. सप्दशाध्याये- म्र्रक्च्छारमरी चिकित्सा ) | मेहादिगदचिकिच्षा .... निखिरप्रमेहचिकित्सा .. सवेमेहचिकित्सा सोमरागचिकित्सां पिखिकाचिकित्षा .... विंशतिमेहचिकित्सा ... भदरामयचिकित्सा नीरमेहयिकित्सा सअष्टादशाध्याये-- विद्रधिरोगरक्षणम्‌ ... विद्रधिरोगचिकित्षा... बृद्धिरोगचिकित्सा गुर्मरोगलरक्षणम्‌ ... यकृत्प्ीहरोगचिकित्सा गस्मरोगचिकित्सा .. गीहारोगविकित्सा वातगुल्मरोगचिकिर्सा गरभ्ीहविकित्सा ... रक्तभवगर्मचिकिस्सा नष्टपुष्पचिकित्सा .... स्रीजरोदरचिकित्सा .... रक्तीदरचिकित्सा सवेगुसमचिकित्सा गुरखुचिफित्सा.... वातशृरुचिकित्सछा .. पक्तिशख्विफित्सा सवंगुखुचिकित्सा गुस्मशुख्चिकित्सा सकरुशुरखुचिकित्सा .... कारयंचिकित्सा स्थोस्यचिकित्सा ,. सष्टीरापरत्पष्टीराविशित्ा नरकरूमेविकित्सा ,,. # + ` अम्बयाः ` द्म मस्यायषिषयाः | षण | ९ ...|१५१|रसवेकृत चिकित्सा ( ७ 9 अध्यायदिषयाः ,. १५२ | आनाह चि षिता .. | १५६ | भम्छपित्तरागरक्षणम्‌ „| |भम्डपित्तचिकित्सा ... .. |१५५७| पित्त चिकित्सा... ““ 1 एकोनविशाध्याये-- -" |५< जञरोदररक्तषणम्‌ .... वातोद्ररक्षणम्‌.... .... ' |उदरचिकिरसा .... |! |वातोदरचि कित्सा „$ |जखोदरविकिस्सा .... ...“ (१६ ०|सर्वोदरचिफित्सा ."* (१६१ | पाण्डुरोगरुक्षणम्‌ . "..) (पाण्डुरोगचिकफित्सा .... .. [१६२ पित्तपाण्डुचिकिरसा .... 8» |पाण्डुशोषचिकिरसषा .... ^ १६३ शोफपाण्डुचिफिरसा .... “ †) | कामरखरन्षणम्‌ ॐ क ~. |) कुम्भकामलखरक्षणम्‌ .... ॐ ) ॥ ः ४ ) | कामराचिकित्सा "„" |!) |कोफपाण्डुचिकित्सा .... “५६४ वातपाण्डुचिकिरसा ... ,... |) | सकामरुपाण्डुविषिस्सा । 81 # ““ |९६५ ही मकचि किरा विशाध्पाये-- ° |} ,.. [१६७ विक्तपचिकित्सा ॥ १६८| गरु्लुष्ठरक्षणम्‌ ,... १६९ | वातोत्य्ष्टविकित्सा .... ,... १७१ पित्तकुष्ट चिकित्सा .... „... [९७ श्ेष्मक्ुषचि कित्षा ,.. कैक # ११४१ 21 किरसा इतिप सपकुष्टचिकिसा 9.१.111. १ ¶ | ऋक. ,७ | कः ¢ # नै | , , ., (९७५ 133.. कक कर (८) अध्यायविषयाः ०] अभ्यायदिषयाः | रण | अध्यायविषयाः ` | ० || ४ परसिचिकित्सा अध्यायविषयाः |} |कृमिशूरखचिकित्सा ... कृष्ठकिटिभविकित्सा ~. „(१८५ ृप्रिमण्डलकुष्टचिकित्सा तिष्मचिकित्सा ,) [खित्ररक्षणम्‌ दहुमिषितसा ..„ / दवन्विकित्सा घमकु्टविर्दित्ता ,) |किरसचिकित्सा गजचमचिकित्सा ,) |्वेतकुष्टचिकित्सा रातारु्िकित्सा ~ „# ॥ ‡ ,; |सजातकमिरक्नषणम्‌ .. रुष्टविकित्सा 1) मितिरित 1 कृषक्षयघगणकथनम्‌ ...^ एकर्विशाष्याये सिष्मोदुम्बरचिकित्सा.... ....१८८ न पामाचिकित्सा.. „^ + |अष्टमहारोगकयनम्‌ .. सपैकु चिकित्सा „../,, | शीतवातलक्षणम्‌ -कुष्टनाशकटेपः ,,.| १८९ | शीतवातचिक्त्ा =... त्वज्िकारचिकित्सा ^.) |स्पद्वतरुन्नणम्‌ ^ सवेदोषोत्यकुषचिकित्ा „:..; स्पशेवातचिकित्सा ^“ कुषटक्षयावशो रेपः .... ...|१९०|मण्डरूचिकित्सा.... „^ कुष्टरेपः „^^ .,, |स्पशंवातचिकित्सा सवेकुषटजिद्रसः ,, अस्पशवातचिकित्सा ... पामादद्रुविचविकाकिटिभकण्ड- | ध श्रोद्रतनम्‌ .. |, रक्तवातविकित्छा कु्क्षपचिकित्सा ,...|१९९|आमवातरृत्तणप्‌ दाहजश्वित्नचिकित्सा ... आमवातवचिकित्सा ..., ददुकष्विद्राणोरपः .. ....! |अपस्मारलक्षणम्‌ “^ ुष्ठहररसः „| [अपस्मारचिकित्सा ... सवेकृषठघ्ररसः „~ ... „१९२ उन्मरादवतिरुक्षणम्‌ ... सर्वरोगहरतारकेरवरः ^. | उन्मादचिर्त्ता तकुष्टचिकित्सा ....१९३ | एकाङ्कवातरुन्नषणम्‌ सवेकरुषएटविनाशकरहः ,.. सषेरोगशयमनी गयिका ....|१९४|सवेवातचिकित्सा ॥ सवेकुषटशित्नादिरोगहररसः ....; | सन्धिवातवचिकित्सा ... कुष्ठजन्तुसवेदेहगतजन्तचिकिरसा। ९९५ भयवातचि किस ~ निःरोषकुष्टचिफित्सा ,... ....} |कपवातचिकित्सा कु षएहरतेखानि "^ । 888 । ¶ #998 ४१4। १९६ वात्रासरन्नणम्‌ ११५४ + „०८ एकाङ्कवातचिकित्सा ~ “7 [२११ ,.*.(२१४ ,,,।२१५ 0 # 9१ | १ | ॥ () अव्पावविषया मिनि मिम ,../) | मुखपाकचिकित्सा „(२१६ युखशोषचिकित्सा भटुदाहशिरोदाहादिविकित्ा द्वाववरास्धपष- वन्प्यवूना भदः ... वातरक्तविकित्सा िसोभ्रमणविकिस्सा .. वन्ध्यपुभेदाः „~ ^^ , तष््क्षणानि तचिकित्सा गृतवत्छकारक्षणम्‌ ... तचिफित्सा गभिणीचिकित्सा „^ गभंसङ्रक्षणम्‌ म्रटगभाङ्खनारक्षणम्‌ ... -तच्िकिरंसा सतिकारोगचिकित्सा .... घार्रोगचिक्त्सा .... नयोविंशाध्याये-- उन्मादवातनिदानरक्षणे तचिकरिर्सा अपस्मारसरक्षणम्‌ „^+, तन्निकित्सा 9996 ४०6 १3. १९१ 8#68 नेत्रविकारसख्याकथनम्‌ नेत्ररोगचिरकिस्सा चतुरविंशाध्ाये- कणरोगमेदाः ध तर्षा चिकित्सा .... नासारोगप्रकाशः तेषां चिकित्सा गुखरोगप्रकाराः ^ गर्कीर्कचिकित्सा .... द्विजवच्ीकरणम्‌ ) जिह्वापए्तिगन्धिताधिकित्सा..... + २ ,... २९८ मुखवेरस्यनाशनम्‌ ,... २२२ | ताम्न्रखच्र णद ग्धचिकिस्सा ,,, |२,२२ कण्ठरोगवचिकित्सा ,...२२५ गण्डमाराचि किस्सा .... # 9 १ ‡ 999४ † $ ,,. [२२७ यकाचिकित्सा 1 | न्रणभदाः ००,,५२.२ 1१ ०,,.।२.२ ८ ग्रन्थिचिकित्सा . ॥ २३९ कारुस्फोटविषस्फोटचि कित्सा 189, ¶ # 1 । ॥ | # 1 १. |स्यभङ्गविकित्सा ~“ | पर० | अष्यायोविषयाः ५९७ गुखच्छायाचिकित्षा र 0 भ । ), |युखदागेन्ध्यचिकिरसा.... |, | द „.|,, |आस्यवरस्यचिकित्सा.... ... । }} उपजिह्कचिकित्सा ... दन्तरोगवचिफित्सा मरकचिकित्सा दन्तरोगचिकित्सा शिरोरोगप्रकाराः त्‌{चखि{किरसा र्‌ दारूणचिकिल्छा ^. शरोगविकित्पा „^, तचिकित्सछा ... „^ ९|भद्वमकारौ २५ भगन्दररक्षणम्‌ भगन्द्रशब्द्व्युत्पत्तिः.... २२३७ ततपथमोपचारः ... भगन्दरचिकित्सा ग्रन्थिरक्षणम्‌ शोणिताब्रदरक्षणम्‌ १६ , |अहदादि चिकित्सा 1 स्फोटतरस्फोट्कारुस्फोटचिकि- | त्सा - अध्यायविषयाः गण्डमारापचींरक्षणम्‌... तच्चिकित्पा अप्च ग्रन्थ्पतुदेश्छीपद चिकित्सा २४५ रोहमारणम्‌. .... „+ पश्चुर्विशाध्पापे- ्षुद्ररोगपरकारकथनम्‌ .... तेषां चिक्ित्छा भस्मकरुक्षणस्‌ श्ीपदखरक्षणम्‌.... पद धिकिर्सा अतिस्थाोर्पचिकित्सा.... गष्ठरो गनिदानम्‌ गष्सोगविकिच्सा अस्थिभगचिषित्सा .... गह्यरोगविकित्सा स्थावर्विपकथनम्‌ जडम विषकयनमर्‌ करनिमपिषकथनम्‌ तेषां चिकित्सा पडिशाष्याये-- र सायनपफरूकयनम्‌ .... खाः पश्चहेतवः „^ जरारोमविकि्सा .... सुप्रविश्चाष्याये-- वाजांकरणररुकथनम्‌ वाजीकरणशब्दव्युत्पत्तिः 9 $ १ ...(२५२ विषोत्पत्तिवणनम्‌ | ५) 9) 9 $ > दिषधघ्रगणकथनम्‌ | ४४५१ | “५ गीष्तमाहाल्म्यम्‌ =... ^) -““ 9 |विषभक्षणपूवैकृत्यम्‌ ^") | ॥ 1, ‡ ‡ > |षृध्‌; ,, र "./); | विषसस्कारविशेषः ^ „र, (१० ) पु अष्यायपिषयाः प्र ॥ि | रसरोहविषसेवनप्रकारः ^.) री ‡ ॥1.* ००, | ् ह्थद्धि ॥ ^ अपक्ररोहविकाराः „^ ^.) छोहभस्पपरीप्ा ॐ909 (8११, प | "“/ ।तत्सोस्थाननिरच्यानपरसीक्षा .,.. 9४१ ५१९ रोहकस्पेन चिकित्सा व ग्रतरहस्ेवनफरूकथनम्‌ ,...५< ० एकनत्रदन्वाप-~ |) “१ | विषभेदवणनम्‌.. „^ २८१ ^. (तदधक्षणपकारकयनम्‌ „. |, ....) |तद्भक्षणपरुकथनम्‌ २८१. ...|२५३।तद्रेगविकारवणनप्‌ ,,, भ ` [२५९ तत्प्रतीकारः ,,. २५६ | तत्सवन्‌ पथ्यप्िथ्यकयनम्‌ ,... |, भक्षणयाग्यविषकथनम्‌ २८३ तन्मत्राधिक्ये प्रतीकारः ^|, तद्भक्षणयागर्यपुरषकथनम्‌ ....|, सथोग्यकारादिकथनम्‌ „^, ` षिषाभ्यस्तेऽपि पुरुषे कुपथ्यनि "1 १६९ यक शयकर्णम्‌ = ग) | विषकर्पेन रोगचिकित्सा ,..|२८४ वाज्ञाकरणपयोगकथनम्‌ ....) | विषभन्षणमाहातम्यकथनम्‌ .. २९५ रसायने पथ्यकथनम्‌ „.. ^. निशाष्याये-- ४ रमेवनफरम्‌ ... ॥ अषप्िशाष्पापे-- .... रसे .गुगाधिक्यम्‌ सस्कारविशेषरसभस्मसाधनम्‌ |, 4 रसकस्पेन रोगचिकित्सा “+ | रससेवने पथ्यापथ्यकथनम्‌ ...|२९९| अध्यापदिषयाः = ॥ सः असितेन ििन५ रसाजीगकारणम्‌ ,.„ „.. [वीयपितोषधसेवनोपदेशः ^|) रसाजीर्णेरक्षणम्‌ „^ |, | पुण्पायुदेद्धिकृदणकथनम्‌ „^^ |) तचिकित्ता „^ „~ "^ |रसशाच्रमाहारम्पादिकथनप्‌ ३०१ रसेन वाजीकरणयोगकथनमप्‌....| ३० ° घुबुद्धपण्ठितननगोरवम्‌ ... „३०२ भयु्वेरोषधादीनां युगानुषटप- | ` शकि ग न्ति पान्ति जगस्रानभिपजे तस्मे परमे श नमः ॥ १॥ दिमश्चन्द्रमेनश्च रदुशश्च विशार पपा मत्तमाण्डल्प भास्करः गुरसेनफः | ५॥ र्तकाय दमु साचिकरो नरवाहनः । गोगूखद्धये फम्बनििन्थाटिरेय च ॥ ३॥ द्‌ नागवाधिपश्ोधनः | | ५ ॥ ग्ण "क मणु ८५ ५ ५४ ५ पतमकरतिकनििकिििपरोपन 0. ¶ 7 वि" 1 ६. 'लानिन 1 ४, मशि २ क. थ. म. च, श. ट, ह, भगम [ अर्द भवाहि नामाद्य पेद इवि केकनन्‌े 1 पिाददद्िमम्नन्‌ प्रधमपस्ल्प्रणैला कथि द्न्य अहि प्रनिनाति । प्रया वदुःनः दवः सुरव । भदिपर्य रसनुष्रप्रणेनुसकरत्यनाकणं निमुरदयत | दृत अप्य प्रौमिद्धल्तं स्वन्‌ पयु {4 अद्णौदयायमप्य प्रकरजिकलम्‌ । नत्तामुर्वदख्च स्वन | ३ कथ. च, रः वुतय चृ, आ, २. २, चः भुर जु, फ. लभय 1५ कृ. द्य. श्व जचधको | द, श साल्वको + [नयेक इनि पदेन उपनश्मधतनणा सिद्यतिमष्ा पीप्णी न भवि] ६ श, कथितो स्वाद ७ कृ, श्व. ग. व्यास दे, च, सम्बरो ज, कम्य । ५ 1४. कैन १.१. च्‌ ऋष्यः 1 १५ द्‌ की पवया ११८, दनाकर्हमन्ररी ॥ ५ क्र 2 ˆ ` ` रसरतसगुचये । (अध्यायः एतेषां क्रियतेऽव्येषां तन्राण्याखोक्य सग्रहः । रसानामथ सिद्धानां वचिकित्सार्थोपयोगिनाम्‌ ॥ < ॥ सूनुना सिंहगुप्रस्य रसरतसमुचयः १ रसोपरसखोहौनि यद्चादिकरणानि च ॥ ९ श॒द्धयथमपि छोहानां तच्चादिकरणानि च । शुद्धिः सच्चं हुतिर्भस्मकरणं च पवक्ष्यते ॥ १९ ॥ अस्ति नीहारनिरयौ महानुत्तरदिष्टयुखे । उत्तुद्शृहसधातटङ्किताभ्रो महीधरः ॥ ११॥ विश्रामाय षियन्मागविख्टुनघनश्मः । अवतीणं इष क्षोणीं शरदम्क्षय॒चां गणः।॥ ९२ ॥ राशिराशी विषा्धीशफणाफरूकरोचिषाप्‌ । भिचा भुवमिवोत्तीर्णो सौ विभाति श्योनतः ॥ १३ ॥ उ्वरृदोषधयो यस्य नितम्बमणिभमयः | नक्तयुदाम॑तडितामनुद्वेनिति बामचाम्‌ ॥ ९४ ॥ कटके संचरन्तीनां यस्य किनरसोरिताम्‌ । पादेषु धातुरागेण रक्नाकृत्यमनुष्टितम्‌ ॥ १५ ॥ अवतसितशीर्ताशसच्छादितदिम्बरः। यौ गरहापिगतो रोकैगिरीश इति गीपते॥ १६॥ निमील्ितिदशो निं युनयी पस्य सानुषु । प्रत्यक्षयन्ति गिरिशमबोल्यनसगोचरय्‌ ॥ १५ ॥ शिरातट्पतिहतेष॑स्य निश्वरशीकरेः | अहन्यपि निरक्षिन्ते यक्नास्ताराह्ितं नभः ॥ १८ ॥ हारपवने।्रकनिःसहा यत्न पृरूषाः | निजचीणां निषेवन्ते कचोष्माणं निरन्तरम्‌ ॥ १९ ॥ संचरन्‌ कटके पस्य निदापेऽपि दिवाकरः । ` उदामहिमरुद्रोष्मा न शीतराोर्विमिदयते ॥ २०॥ गुहाग्हेषु कस्तृरीमृगनाभिखगन्धिषु । गायन्ति यत्र किनर्यौ गोरीपरिणयोत्सवम्‌ ॥ ५१ ॥ चर्कास्ति तत्न लगतामादिदेवीं महेम्वरः | रसात्मना जगत्रातुं जातो यस्मान्महारसः॥ २२॥ १, नमामयत्राना । २ घ. संघ्रगुपस्य | २३. हृर्नाय। यख, आव । ५ छ, वाद्मान। ध्यायः] रसोत्पतिनिरूपणम्‌ | ३ ञनताश्वमेत्रन करनेन पुण्ये मोक्रोटिमिः स्वमेमहश्रदानान्‌ | तणा मवेत्सरतकदङनेन यत्सपरतीरभषु कृतामिपेकात्‌ ॥ ५३॥ विधाय रमर्िङ्ियो भक्तितः समनेभेत्‌ जगत्रितपलिद्धानां प्रजफल्मवाप्रुप्रात्‌ ॥ ५४ ॥ भक्षण स्वेदने दानं ध्याने च पररिफननम्‌ पञ्चधा रसप्रनाका महापानकरना शनी | ~^ ॥ हनति भश्षणमा्रणं प्रगरजस्पाप्रसमभतेम्‌ | र[गसन्रमङपाणां नगण नाने प्रयः ॥ ५६ ॥ द्यं नरपति देदिनाम्‌ | मगेन्धपिष्ठमनन यद्रि इमर्िसधिति ॥ भकं भटिमार्तं मो रमस्य पिजारभेन्‌ ङान्‌क्रनुफनर तर्य भवदित्यतः | श [निन्दति सुनन्द सभास्तेजः पयान्प्रप्‌ म पर्तसनर्क पार पाद्तकाल्यप्रिकरल्पना ॥ ९ ॥ ग[[गिभ्मो षां रम दनं शुद्धिपाकमम्वितम्‌ | सन्तादुाजाशनूपधानां फर पप्रा शादवतम्‌ ॥ ३०५ ॥ {विद्धे रमे करिण्पामि निदारिद्रिगदं जन्‌ | रपभ्यानमिदं भकं क्रद्महेत्पादिपातनुन्‌ | ३१ भङ्नग्रासा हदि नस्य नवद प्स्किनितम्‌ वदुर सम्यत सत पस्पोन्कमति जीवितम्‌ | 5 (रतप्रपान प पय्‌ ॥ 2३ ॥ {नि सनं वन्धरनमनभय्‌ पाक्तदू भवति १कर[ति हि प्रतेः पमुरथः फर्माकतः प्रतान्‌ ॥ २५४ मर्मर गानि सापि कन्यापि (विसासाभ्पम्‌ | {वलं तदध स सपयति वरतम पुपिननरः सुतान्‌ ६५ गसतन्ध एव पन्पः प्रारम्भ पस्य सनतमिनिकर्णा | सत्स्यति रम केि्मि महमद िनगमरणाम्‌ ॥ 28 ॥ प ध, (ल) 5 3, स्वध क, तात > अ. रक न. समिर चः मदद > नाद +, 4 । ४ रसरलहयुचये। [अध्यायः] कृतफलं तावदिदं घङ्े यल्लन्म धि तनापि । साऽपि च पकरमहीतर्तरुनफखा भूतरं च सुष्रिधेयम्‌ ॥२३७॥ भ्रतरुविपेयतायाः फरुमयौस्ते च विविधभोगरसः । भोगाश्च समिति शरीरे तदनित्यमतो बथा सकलम्‌ ॥ ३८ ॥ इति धनशरीरभोगान्मताऽनित्यान्सदेव यतनीयम्‌ । मत्तो साच ज्ञानात्तचाभ्यासरात्स च स्थिरे देहे ॥ ३९ ॥ तत्स्थेये न समर्थं रसायनं किमपि मरुरोहादि । स्वयमस्थिरस्वभावं दाहं चं च रष्यं च ॥ ४० ॥ काशेषध्यो नागे नागो वह्धंऽथ वदह्वुमपि शख्वे । युख्वे तरे तारं कनके कनकं च खीयते ते ॥ ४९१ ॥ अमृतत्वं हि भजन्ते हरमूर्तो योगिनो यथा लीनाः । ` तद्रस्कवङितगगने रसराने हेमरोहयचाः ॥ ४२॥ परमात्मनीव सतते भवति ख्यो यत्र स्वंसत्वानाम्‌ । एकोऽसो रसराजः रारीरमजरामरं कुरुते ॥ ४३ ॥ स्थिरदेहेऽभ्पाक्षवशात्माप्य ज्ञानं गृणाष्टकोपेतम्‌ । परापरोत्ति ब्रह्मपदं न पुनभेववासंजन्मदुःखानि ॥ ४९ ॥ एकारेन जगद्धगपदवष्टभ्यावस्थितं परं ज्योतिः । पादेस्तिमिस्तदम्रते सुखम न विरक्तिमात्रेण ॥ ४५॥ न हि देहेन कथंचिद्याधिजरामरणदुःखपिधुरेण। षणभङ्ुरेण छुक्ष्म तह द्मोपासितु शक्यम्‌ ॥ ४६ ॥ नामापि देहसिद्धेः को गृण्टीयाद्विना शरीरेण । पद्यीगगम्यममरं मनसोऽपि न गोचरं तखम्‌ ॥ ४७ ॥ यज्नादानात्तपसो वेदाध्ययनादमात्सदाचारात्‌ । अत्यन्तभूयसी किर योगवश्ादात्मसेवितिः ॥ ४८ ॥ शरूयुगमध्यगतं यच्छिखिविद्यत्छयंवल्जगद्धौसि । केषा चित्पुण्यदशायन्मींति चिन्मयं परं स्पोतिः॥ ४९॥ परमानन्देकरस परमं ज्योतिःस्वभावमविकल्यम्‌ । विगर्तिसकल््शं ज्ञेयं शान्तं स्वस्वेयम्‌ ॥ ५० ॥ जगद्धातीययं पाठः स्वैष्वपि पुस्तकेषु १ ग. सोम्यं । २ ख. ^नव॑नवासदःखेन ॥४४ ३ ग. सदःखेनम।॥४४॥य४्ग दोगिग ५ ग, ठ, -टयति 1 ९अध्यायः|] रसोत्पत्तिनिषपणम्‌ । ५ तस्मिनाधाप मनः स्षरदखिरु चिन्मयं लगत्पश्यन्‌ । उंत्सन्नकमेवन्धो ब्रह्मत्व मिहैव चाऽऽप्रोति ॥ ५१॥ रागद्वेपिगक्ताः सत्याचारा मषारदहिताः स्वेत निर्विशेषा भवन्ति चिह्नद्मसंस्परशात्‌ ॥ ५५॥ तिष्न्त्पणिमादियुता विषदः सदादितानन्दाः । बरह्मस्वभावमग्रतं संपाप्ाश्चव करतकृत्याः ॥ ५३ ॥ आयतनं विद्यानां मृरु धमोधकाममेोक्षाणाम्‌ | श्रेयः परं क्रिमन्यच्छरीरमजसमरं विहापेकम्‌ ॥ ५४ ॥ प्रत्यक्षेण पमाणेन पो न जानाति इूतकम्‌ | अषहष्टमिग्रहं देवं कथं ज्ञास्यति चिन्मयम्‌ ॥ ५५ ॥ यञ्ञस्या जजशितं काप्तन्वासादिहुःखपिवरो च। योग्यं तन्न समाधा परतिहतनुद्वीन्दरिपप्रसरम्‌ ॥ ५ मारु; पोडशचपौ पिपपरसार्वादरम्परः परतः दर्पात विरेको बृद्धो मत्यः कथमाप्रपाम्पक्तिम्‌ | ५७ ॥ अस्मिक्ेव शरीरे येषां परमास्मनो न सवेदः | यो पतन्ते तस्मिनिदिन्यां तनुं समान्नित्प | जी { | वुनमुक्ताश्चान्पे कल्पान्त स्थायिनं अनयः || ५९६ ॥ दित्या तनुरिधपा हरमोरौष्िपंपोगात्‌ ॥ ६०॥ शो 2ऽ{स्मिश्डिवयाः भीत्या परस्परयजिगीपया। सथवृते च तभोम निराकौभोभकारमि ॥ ६१ ॥ रिनिवासपितं वहिः समभागं परवितः भुर कादक्षमाणेस्तयोः पत्रे तारकामूरमारकम्‌ | ६८॥ कपातषपिणं पप्तं हिमवत्कन्दरेऽनसरम्‌ । अपक्षिमाव्रसंक्षव्थं स्मारदीसाप्रिरोकिनम्‌ | त द्रा सितः अमूव्विरतः सुरतान्तद्‌ा | च्युतश्च एततः शपाणिना ॥ ६४ ॥ 01 % तिनके । आर्वपयष्यान्‌ ्ापस्ुष्ययमेव्‌ बाक्न दयते | १ ल. उच्छिह्न। २क. श, श... ददा मुरा सदानन्दः । ३८. व प्रटोज्यक्षोभक्रा श्वी । इछ. सों 1 ५ गरत्‌, श रमोधा वमतीति जि वंदित तोषिते कैकपीणमपतै ६ रपरतक्तय॒च्ये । [अध्यायं प्रध्िरो वदने वद्र्मद्वायामपि सोऽपतत्‌ । ` बहिः क्षिप्रस्तया सोऽपि परिदन्दह्यमानया ॥ ६५ ॥ पंजातास्तन्मटौधानाद्धातवः स्िंद्विहेतवः। पावदभ्ियरखाद्रेतो म्य॑पतद्भरिस।रतः ॥ ६६ ॥ डातयोजननिश्रास्तान्कृष्वा कूर्पास्तु पश्च च तदाप्रभृति कूपस्थं तद्रेतः पश्चधाऽभ्वत्‌ ॥ ६७ # रो रसेन्द्रः सतश्च पारदा मिश्नकस्तथा { _ इति पथविधो जातः केत्रभेदेन राभुजः ॥ ६८ ॥ रसो र्ती विनिम; सवेदोषं रसायनः | सजाताखिदशास्तेन नीरजा निजरामराः ॥ ६९ ६ रसेन्द्रो दोषनिर्भं्तः र्यादो रृक्नोऽत्िचश्चरः । रसायिनोऽभव॑स्तेन नागा प्रत्युनरोजिद्िताः ॥ ७० ॥ देवेन तो कूपो पूरितो गृद्धिरस्ममिः। तदापश्ति छेकानां तो जातावतिहुर्भो ॥ ५७९॥ इषत्पीतश्च र्नाङ्खो दाषयुक्तथ तकः । दशाष्टषस्कृतैः सिद्धो देह रोह करोति सः ॥ ७ ॥ अथान्यकूपजः कोऽपि स चरः श्वेतवणवान्‌ । पारदो पिषिधयौगेः सवैरोगहरः स हि ॥ ७२ ॥ प्यूरचन्द्रिकाछायः सरसीं वरिश्रकों मतः) सो ऽप्यष्टादशतस्कारयुक्तश्चातीव सिद्धिदः ॥ ७४ ॥ नेयः सूतादयः ताः सविद्धिकरा अपि। निजकमेविनि्भीणेः शक्तिमन्तोऽतिगात्रया ॥ ७५॥ एतां रससयुत्पत्ति यो जानाति स धार्मिकः । आगयुरारोग्यसंतानं रससिद्धं च विन्दति ॥ ७६ ॥ रसनात्सवेधातूनां रस इत्यभिधीयते । जरारुल्यद्युनाशाय रस्यते वा रसो मतः ॥ ७७.॥ रसोपरसरानत्वाद्रसेनद्र इति कीतितः। देह राहमयीं सिद्धि सते एरतस्ततः स्मृतः ॥ ७८ ॥ १ ख. उान्नाना धात। २ खे. सिद्धहै। ३ ग. ह्यपतद्भवि भारतः} ६९९ ४क. ख रमार 1 ५ छ. तिनिमटः। ६ ग. सोऽपि चच्रलः ! ७म्‌, च. 2, ववकर्मक ८ ड. श्मौगाः क: ९अध्यायः]] रसातप्तिनिरूषणम्‌ | ७ रागपट्ाच्धिमय्ानां पार्दानाच्च पारदः | सवधातुगतं तेजोमिभ्ितं यत्र विषति ॥ ७९ ॥ तस्मात्स मिश्रकः भक्ती नानाषपफरपदः | एवं्रतस्प सुतस्य मर्त्रत्युगद स्छिदिः ॥ परभव्रान्मानुपा जाता देवतुल्पवछयुपः |॥ ८० ॥ तान्द्राऽभ्पर्थितो रुद्रः शक्रेण तदनन्तरम्‌ | दाप्य कश्चुकाभिय रमराजो निमीलितः ॥ ८१॥ तदापश्रति एतोऽ्सो नव तिध्यत्पसस्करसः। जकगो जक्पेण स्वरिता हंसगो भवेत्‌ ॥ <२॥ मरूगो मन्खष्टपेण सध्रमो प्रमगी भवेत्‌ । अन्या जीवगतिदे्ी जीवो ऽण्डादिव निष्क्रमेत्‌ | ८३ ॥ सरतांश्च जीवपेजजी्वास्तन जीवो रसः स्मरतः चतस गतया हडया अषहदया पञ्चमी गतिः ॥ <४ | म्रध्पानाद्विना तस्प इध्यते पश्चमी गतिः ॥ <५॥ र्ति भिन्गतित्याच स्तराज्यस्प दृशभः। संस्कारस्तस्य भिपना निपुणेन तुं रक्षयेत्‌ ॥ ८६ ॥ प्रथमे रजसि स्नातां हयादर्टां स्यरुक्रताम्‌ | पीक्षमाणां वध्र दृषा निष्ठः कृपगा रसः ॥ ८७ उद्रच्छति जवात्छाऽ्पितं द्रा याति वेगतः। अनुगच्छति रता दतः सीमानं साजनोनिमित्तम्‌ | <८ ॥ प्रत्यायाति ततः कृपं वेगतः शिवसमवः। मामनिर्मितगतपु स्थिते शह्तन्ति पारदम्‌ | पतिता दरद देश मारवाद्रहिविक््तः ॥ ८९ ॥ खरस भरत सनस्तत्तद्श{नवापिनः। ता मृदं पालनायन्रे क्षि्वा छतं हरन्तिच॥९०॥ इति श्वाविद्यपतििहगुप्रस्प सनीवामभद्रचायस्य कतं रसरन्नसयरच्म रसात्पत्तिनाम प्रथमोऽध्यायः ॥ १५॥ + कः । ष १. #: र ९४. ४ ॥ र 4 ना शैः ४? ४ # ७ त ४४। १) ४ सौर ४1 म ^ 1 ११. इत्यन २ ग. त्वादध सा ३२, (नाः 1 च, स्कगस्त। 4 द. कयन | [. सिशयन नु सवनु 1 ६ क, प, बलानि | ॥ ६ रपरत॑सयुच्ये । ` ` दिजध्यायः| , अथ द्वितीयोऽध्यायः । ` [ महारसाः । | अभ्नवेक्रान्तमाक्षीकषिमखाद्रिजसस्यकम्‌ | चपर रसकश्चेति ज्ञात्वाऽष्ठो सग्रहद्रसान्‌ ॥ ९॥ [ देव्या रजो भवेद्रन्धो धातः श्रुक्र तथाऽभ्रकम्‌ 1 इति क्षेपकः | ॥ २॥ गोैवेजः परमममरत वातपित्तक्षय्रं परज्ञागोधि प्रशपितरुजं बृष्यमायुष्यमग्रयम्‌ । वर्यं सिग्धं हचिदमकफं दीपनं शीतवीयं तत्त्योगेः सकरुगद हुद्योम सृतेन्द्रवन्धि ॥ ३॥ राजहस्तादधस्ता्यत्छमानीतं घनं खनेः । भवेत्तदुक्तफरख्द निःसर निष्फरं परम्‌ ॥ ४ ॥ पिनाके नागमण्डूकं वज्रमित्यभ्रक मतम्‌ | रवेतादिवर्णमेदेन प्रत्येकं तचतुविधम्‌ ॥ ५॥ पिनाकं प्वैकोत्तपं वियुश्चति दरोचयम्‌ । तत्सेवितं भरं बद्वा मारपत्येव मानवम्‌ ॥ ६ ॥ नागाभ्रं नागवत्कुयांदष्वनिं पावकसस्थितम्‌ । तदुक्तं कुरते कु मण्डखख्य न सशयः ॥ ७ ॥ उत्पत्योत्पत्य पण्डकं ध्मातं पतति चमकम्‌ |` तस्कुपोददमरीरोगमसाध्यं शच्तोऽन्यथा ॥ < ॥ यज्राश्रं वहिसतपरं निभक्तारोष्वेकृतम्‌ । देहरोहकरं तेच सवैरोगहरं परम्‌ ॥ ९॥ रवेतं रक्तं च पीतं च कृष्णमेवं चतुर्विधम्‌ । रपेतं रवेतक्रियाष्क्तं रक्ताभं रक्तकर्मणि ॥ प[ताभमश्नक यत्तु श्रेष्ट तत्पीतकमेणि ॥ १० ॥ चतुदिध वरं व्योम यद्यप्युक्तं रसायने ! तथाऽपि कृष्णवणान्र कोटिकोटिगुणाधिकम्‌ ॥ ९९ ॥ लिगं प्रथुदरं वणेसंयुक्तं भारतोऽधिकषम्‌ । खखनिमच्यिपत्र च तदश्नं शस्तमीरितम्‌ ॥ २२॥ सचन्द्रिक च किट्राभं व्योम न ग्रास्येद्रसः। ग्रसितश्च नियोस्योऽसो रोहे चेव रसायने ॥ १६ ॥ ननि १ ग. घनः। छ. जनैः 1 २ छ. "वके तपतं । ३ ज. मलान्बदध्या । ४ ड, श्ध्यं श्च ५ छ क. तनु ५ ज. प्रथग्देठ । ८ ग, "निर्मोचप! ९ ग, चं यत्तद\ ।ओ २भभ्यायः।] महारसनिषपर्णम्‌ । ९ निश्वन्दरिकं मतं व्योम सेव्यं सर्वगदेषु च) सेवितं चन्द्रसंगुकतं मेह मन्दानरे चरेत्‌ ॥ १४ ॥ येरुकतं गुक्तिनिर्ुकतेः पत्नाभ्रकरसायनम्‌ । तें कालक्रराख्यं विषं जीवनहेतमे ॥ १९॥ सार्थं सेवनार्थं च योजयेच्छोपिताश्रकम्‌ । अन्यधा व्वशुंणं क्रत्वा विकरोत्पेव निश्चितम्‌ | १६॥ परतपरं स्ठवाराणि निक्षिपे कासिफऽभ्रकम्‌ । निद्रोपं जायते नने प्रकनिप्रं वाऽपि गोरे ॥ १७॥ त्रिफन्सक्रथितं चौपि गर्व दुग्धे विशेपतः। ततो धान्पाभ्रकं कृवा परिष्ठा मत्स्पाक्तिकाग्सः ॥ १८ ॥ चक्रा कृष्ठा विशोष्याय पुेदर्धभके पुरे । पषरदवे हि प्रं पौननेवरसः सह ॥ १९॥ कन्खाशरद्ुणेनापि संप कतयक्रिकम्‌ | अर्धभाख्पपुदेस्तद्त्सप्तवार पुरेत्छन ॥ ५० ॥ एर वक्तास्पेनापि तण्डुन्यरसेन च । परपूटेत्सप्रवाद्यमि प्वभोक्तपिधानतः ॥ ५९॥ एत्र मिद्धं घनं स्वैपागेषु र्वि नपौजयेत्‌ ॥ ५५ ॥ नृणाभ्रि शारिसयुक्तं वघ्र्द्रं हि कालिके । निपातं मर्दनाद्रचाद्धान्याभ्रमिति कथ्यते ॥ ५३॥ धान्पाश्रं कासमदेंस्य रसेन परिमितम्‌ । पुटितं दशवारंण प्रियते नात्र षंड्यपः | ४ ॥ तद्भरयुस्तारसनापि तन्दुकीयसरसेन च। पीतामनर्फसोभाग्पपिप्र चक्रीकरताभ्रकम्‌ ॥ ५५॥ पुटितं परषटिारयणि सिन्दृराभ्‌ परजायते । प्षपाद्याखर्यगप्र भवद्रगानपानतः ॥ ५६ ॥| वरम्ररत्वचः कायस्ताम्त्ररीपत्रसारतः | पासामत्स्पाक्षिफाम्यां या मनाश्ष्या सकार्दछ्या ॥ ५७॥ पयसा चरश्ृक्नसय मर्दते परितं घनम्‌ | भूवाद्ररतिवास्ण सिन्दर्सदराप्रभम्‌ ॥ २८ ॥ फ. आदिन 1 पस. वा ३. व पूव ठ क, एनां हने सम + क, वां प्र ५१. वसग मि) 3१, म्‌, दशं सलपर | २ । १०५ रसरल्नसयचये ` {स्जिध्यायः पादाराटडणोपेतं मसरीरंस मितम्‌ 1 शन्ध्यात्कोष्टयां ददं ध्मातं पचखषूपं भवेदढनम्‌ ॥ २९ ॥ काषमदृघनष्वानवासानां च पुनसुवः । मत्स्याक्ष्पाः काण्डवस्ल्याश्च हसपाया रसः एयक्‌ ॥ ३०॥ पिष्टा ष्टा परयत्नेन रोषयद्धमयोगतः। परे गोधूमचर्णंस्य क्षद्रमत्स्याश्च रङकणस्‌ ॥ २१ ॥ परत्येकमष्टमांरेन दत्वा दत्वा विमद॑येत्‌ | मर्दने मदने सम्यक्शोषयेद्रविररिमभिः॥ ३२ प्चाजं पञ्चगव्यं वा पञ्चमाहिषमेव चं । क्षिप्वा गोखान्परकर्वीत किचित्तिन्दकतांऽधिकान्‌ ॥ ३२ ॥ पयो दपि धतं मूत्रं सविद चाज्युच्यते । अधःपातनकोष्ट्यां हि घ्मात्वा सं निपातयेत्‌ ॥ ३४ ॥ काष्ट्यां किदं समाहत्य विचूण्यं रवकान्हरत्‌ तत्तकिटे स्वल्पट्कन गोमयेन विमद्य च ॥ ३५ ॥ गोखान्विधाय संशोष्य घर्म भूयोऽपि प्रवत्‌ । भूयः किट समाहृत्य गदित्वा सस्वमाहरत्‌ ॥ २३६ ॥ अथ सतच्चक्णांस्तांस्तु काथयित्वाऽम्छकाञ्िकेः । , रोधनीयेगणोपेतं मृषामध्ये निरुध्य च ॥ ३७ ॥ सम्पग्हुतं समाहृत्य द्विवारं मधंमेदनम्‌। इति यद्धं भवेत्स योज्यं रसरसायने ॥ ३८ ॥ मधुतैखवसाल्येषु द्रावितं परिवापितम्‌ । मदु स्यादरवरेण सच्चं खोहादिकं खरम्‌ ॥ ३२ ॥ पटर चणं विधाया मोघृतेन परिपरुतम्‌ । भजयेत्सप्तवाराणि चेद्वीसस्थितखपरे ॥ ४०॥ अग्निवर्णं भवेचावद्वारं पारं विचृणयेत्‌ । तृणं क्षिप्त्वा दहे चावत्तावद्रा भजन चरेत्‌ ॥ ४९॥ ततः सगन्धक पिष्टा वरमरखुकषायतः | पुटद्विशतिषारेण वाराहेण परेन हि ॥ ४२॥ ` ऋ र १ स्ति. रुद्ध्वा क्रा इ । २ ड. घनाधान्यवा। ज. घनन्छिन्नप्रा1 ३ख.वा।४कं. ख ष्य धमेद्धुयोऽ । ५ ग. "यगुणो। ६ ख. मम्यग्दत्तं स ७ ग. भनेत्ततः ! ड मेदपुनः । < ग्‌, र भाति । ९ग, दिव्तयर। १० ग. पनु छ. पटच" ११ व्‌. चष्ितं। १२ ्वाराणि वा पमध्यायः|] महारसनिषपणम्‌ । ११ पुनविशत्िवाराणि त्रिफरत्थकषापतः । निफरामुण्डिकाश्ङ्गपतरंपय्याक्षमृरकेः॥ ४३ ॥ भाव्रपित्वा परोक्तन्यं सवरोगेषु मात्रसा। सस्वाभ्रात्किचिदपरं निविकारं गृणाधिकम्‌ ॥.५४॥ एवं चेच्छतवाराणि पटपाकेन साधितम्‌ । गणव्रस्जाय्रतेऽत्य्थं परं पाचनदीपनम्‌ ॥ ४५ ॥ गन्धपत्रतोयेन गुडेन सह भाषितम्‌ | माध्वं वरप्नाणि निश्चन्द्र त्रिपुरे: खगम्‌ ॥ ४६ ॥ धं करोति चात्पथं गृञ्चाधमिंतिसवय। | तत्त द्रो गहरेपागेः सर्वरोगहरं परम्‌ ॥ ४७ ॥ सखस्य गोरकं ध्मातं सस्यसयुक्तका्चिके । निर्वाप्य तरप्नणनेव कुद्रयेष्टोहपार्या ॥ ५४८ ॥ सपनाप्य धनस्थररक्रणान्क्षिप्याऽध काञ्चिके। तन्क्षणेन पराहृन्प कुटरधित्वा रजश्वरत्‌ ॥ ५९ ॥ गोष्रतेन च तन्रृण मज्येतपृषेपच्धिध्रा । धात्रकरुरसस्तद्रद्रान्ीपत्रर्सेन बा ॥ ५० ॥ भजनं भजने कायं शिखषष्ेन परपणम्‌ । ततः पुननवावासारपेः काज्ञिकमिध्ितेः ॥ ५१ ॥ पपुददडाव्राराणि दृकवासयणि गन्धकः । एत सशाव्िन त्पामसन्दं सवगुणोत्तरम्‌ ॥ ५५॥ यथ्‌ प्रिनिपाक्तन्पं जास्णे च रप्तापनं | मतय नैव निद्रः शाघ्रे दृष अपि हदम्‌ | [विना शंभाः प्रसादेन न सिध्यन्ति कदाचन ॥ ५३ ॥ पैद्वः तभसमान्वितं द्रसमूते वह्वारिमत स्विते दित्याभरं क्षयपाण्डुरुगयरह णिकाडंरपेकुष्रामपम्‌ | (धि श्वापगदु प्रमहमरुचि कासामयं दुधर मन्द्रं जरखरल्पथां पजयत पाोगदरदपामपान्‌ ॥ ५४॥ अथ वक्रान्तः-भध्ासधाएषरकः पूवण मणो गुरः । शृद्ध(मिशिनवणश्च युक्त पेक्रान्त उच्यते ॥ ५५ ॥ | ४, भ पृ मामण । = नृ, क्षमः ॥ ५६ ॥ ३ + क्षेधा । ४ भित्तमे'।.ग. भि तत्वात्‌ ॥ म, वनः दष्, द्वताा जकए.४.४ पुम्‌ ।८स, शुर चकु 1९ ग. मकोष्ठनन्य- न्‌ 1 १५८ छ. मान्‌ 1 ११८ उवाय ज, कं पननम । १२९ रसरतसमच्ये ` [२्अध्यायः) वेतो रक्तश्च पीतश्च नीरः पारांपतच्छविः रयामरुः कृष्णवर्णश्च कवुरश्चाष्टधा हि सः ॥ ५३ ॥ आयुःप्रदश्च बर्दणेकरोऽतिवृष्यः पज्ञाप्रदः सकरुदोषगदापहारी । प्राधिकृत्पिसमानशणस्तरस्वां पेक्रान्तकः खट वपुबेरुरोहकारी ॥ ५५ ॥ रसायनेष छेष पवगण्यः प्रतापवान्‌ । वच्नस्थानें नियोक्तव्यो वेक्रान्तः सवंदांषहय ॥ ५८ ॥ [ अ्रन्यान्तरे । दैत्येन्द्रौ मारिषः सिद्धः सहदेवसयुद्धवः ।। दगौ भगवती देवी तं शुरेन व्यमदंयत्‌ ॥ ५९ ॥ तस्य रक्तं प पतितं यत्र यन्न स्थितं भुवि। ज्‌ ठ्न तु वैक्रान्तं वच्राकारं महारसम्‌ ॥६०॥ पिन्ध्यस्प दक्षिणे वाऽस्ति हत्तरे वंऽस्ति स्वेतः । ॐ विकृन्तयति खोहानि तेन वेक्रान्तकः स्मृतः ॥ ६१ ॥ शतः पीतस्तथा रक्तो नीरः पारावतय्रभः | ममूरकष्टसदराश्चान्यो मरकतम्रभः ॥ ६२॥। देहसिद्धिकरं कृष्णे पीते पीत सिते सितम्‌ । सर्वायंसिद्धिद रक्तं तथा मरकतप्भम्‌ ॥ ६३ ॥ रोषे द्रे निष्फरे वरस्य वेक्रान्तमिति सप्रथा ॥ ६४ ॥ अधाऽभ्ट्रणरिधि --यत्र कषे स्थितं चैव वैक्रान्तं तत्न भैरवम्‌ । विनायकं च सपस्य ग्रह्नीयाच्छ्द्धमानसः॥ ६५ ॥ वेक्रान्तो वज्रसदशो देह रोहकरो मतः विषघ्रो रसराजश्च ज्वरकुषठक्षरयपणुत्‌ ॥ ६६ ॥ वैकरान्तकाः स्युध्िदिनं विद्धाः संस्वेदिताः क्षारपटरूनि दत्वा । अम्टेषु मूत्रेषु कुरुर्यरम्भानरेऽथवा कोद्रवबारिपक्राः ॥ ६७ ॥| कुरुत्थक्राथकषस्विना वेक्रान्तः परिशुध्यति । भ्रियते ऽप्रपुतेगन्धनिम्बकद्रवसंयुतः ॥ ६८ ॥ पक्रान्तेषु च्‌ तपषु हययन्े विनिक्षिपेत्‌ । पनःपन्येन का कुयाद्रपं दत्वा पट त्वनु ॥ ६९॥ *परवेष्वप्यादशेपुस्तकरे कष विक्ृन्तयति । विङ्रन्तयति । विक्रान्तयरत ति पाद्यं ददूयते। वित्‌ वेक्रा- मयतति पाटान्तरकल्पनाकरणं साधीयः । | 2 क. रिति । रके. प्त्र ग । ३. ज. सवेदेवसमद्धवा \ ४ ज. मागे) ५ज. चास्ति! ६“, रब ( उ स. अध्या ।॥ ६३।॥८ग. गुण्य ५९ ज. गगेन्धानि १० ग, -यादूद्रा्वं ५ ११्‌. तनु \ अध्यायः महारसनिषटषणम्‌ । १३ भस्पीमृतं सु वैक्रान्तं वज्जस्थाने निपोजवेत्‌ | मोक्षमोरय्पारशल्ारगोमरतभावितम्‌ ॥ ७० ॥ वञ्कन्द निराकस्कफरचृणैसमन्वितम्‌ । तस्कस्कं टङ्कणं रान्नाचूर्णं वेकरान्तत्तमवम्‌ ॥ ५९ ॥ नवसारसमागुक्तं मेपश्ुीद्रवान्वितम्‌ । पिण्डितं म्रकम्रपरथं ध्मापित च हराथिना ॥ ५२॥ तत्नैव पतते सच वेक्रान्तस्पर न संशायः। सच्वपातनयागेन मर्दितश्च दरीक्रतः। मृपास्थो पटिकराध्मातो वेक्रान्तः सच्वमुत्छनेत्‌ ॥ ५६३ ॥ भस्पत्यं ्मुपागतो विकृतको रेखा मरतेनान्वित दिन फणास्पवेल्सहितो शञ्ामितः सेदितः। क्ष्माणं जरण च पाण्टुगुदजं श्वासं च कासराययं | दुष्टं च ग्रहणीपुरप्ततम्रुान्योगाज्नयेदहरन्‌ ॥ ५८४ ॥ घतमस्माधसगुक्त नीरवेक्रान्तभस्मकम्‌ | मृताश्रसस मभपास्तुरति परिमर्दितम्‌ ॥ ५५॥ लद्रास्पसतयुतं पाततग॑स्नामात्नं निपेवितम्‌ | निहन्ति पकन्ान्योगान्दुर्जयानन्प॑मेपजै; ॥ तरिःसपदिवसेनृंणां गङ्धाम्भ इव पातकम्‌ ॥ ७६ । अथ माक्षिकम्‌ ग्रवणंशैलमभवो विप्णना काश्चनो स्सः। ताप्यं किरातचीनेपु सवनेषु च निर्भितः॥ ५७५७ ॥ ताप्यः द्याडसत्पो माधवे मामि दद्पते। मधुरः फाश्चनाभापः सामं रजतर्मानभः ॥ ५८ किचित्कपायमधुरः शीतिः पाकः कटुरः | तत्सेवनालरात्पाधिविधैनं परिभयते ॥ ७, ॥ माक्षिकं द्विपिधो हैममा्िकस्तास्माक्षिकः ताऽ ऽद माक्षिक्र कान्यकुब्जं स्वणसनिमम्‌॥ <०॥ तपतीत।रसमृतं पञ्चवणसुव्रणवत्‌ | पापाणहलः मोक्तस्तारख्याऽ्च्पगुणात्मकः ॥ ८१ ॥ तर्याः भेत मे सणि कमनेन पतक 21 गक रे िमिततवनेतनिकेवि योषति 92 पभ कतै ४) पकनर सोनननर 1, 1 1 1 11111111. १य्व्‌, शगपरेण सा २ द्‌. गुकरोन्मिदः 1 १ ध, जट) ४, ° गुभृप्र ५ ड, किस ६ घ, तापी" भम, शातिपानः ऋ च, कानिपकः क" < सं, "बट । ९ सं, 'मोऽसी गु" १४ रसरनषगरये [२अध्याय्‌; पाक्नीकथतुः सकरापयघ्रः प्राणा रसेन्द्रस्य परं हि इष्यः । दुर्मलनखोहद्रयमेरखनश्च गुणोत्तरः सवेरसायनतरपः ॥ <~ ॥ एरण्डतैलनुङ्गाम्बुपिद्धं ष्यति माक्षिकम्‌ । मिद्धं वा कटृरीकन्दतोपेन पटिकफाद्रयम्‌ ।॥ <> ॥ तपं प्रं वराकृयि धद्धिमायाति माक्षिकम्‌ । मातसुङ्गाम्बुगन्धाम्यां पिष्ट मूषोदरे स्थितम्‌ ॥ ८४ ॥ पञचंक्रोद पएरेद रधं शियते माक्षिक खट्‌ | एरण्न्नेहगत्यजेमौतुट्ङ्गरसेन षा ॥ ८५॥ चर्पर स्थं दृं पकं जायते धातुसनिभम्‌ । एवं मरतं रस योभ्ये रसापनविधावपि ॥ ८६ ॥ त्रिशांरनागसयुकतं क्षारेरम्डेश्च वत्तितम्‌ । ध्मातं प्रकमपा्यां सत्व युश्चति माक्षिकम्‌ ॥ ८७ ॥ सप्रदारं परद्रव्य कषिप्रं निर्युण्डिकारसे । माक्षीकमस्वसमिश्नं नागं नरपति निश्चितम्‌ ॥ <८ ॥ लोद्रगन्धर्वतेसाभ्यां गोमूत्रेण घ्रतेन च । कदश्टीकन्दस्ारेण भाविते माक्षिक मुहुः ॥ ८९ ॥ मपायां युति ध्मात्त सखे थ॒ल्वनिमं मृदु ॥ ९० ॥ गुखाबीजसमच्छायं दुतद्रोवं च शतम्‌ । ताप्यसत्व विथ॒द्धं तददरोहकरं परम्‌ ॥ ९९ ॥ मा्षीकसंचखेन रसेन्द्रपिषटं कृत्वा विरीने च बार निधाय । समिश्रय समच च खल्वमध्ये निक्षिप्य सचे हुतिमभ्रकस्य।॥ ९ विधाप गोरं ख्वणाख्ययन्चे पचेदिनार्धं गरदुवद्विना च । स्वतः एरीते परिवप्यं पम्यमट्लोनिमितं व्योषपविङ्खयुक्तम्‌॥९३॥ समविते क्षाद्रयुत निहन्ति जरां सरोगां स्वपप्रत्युमेव । दुःसाध्यरोगानपि सप्रवासरनतेन तुल्यो ऽस्ति षधारसोऽपि ॥९२) एरण्डात्यन तेन गुञ्चाक्षोद्रं च रदहू्कणम्‌ । मारतं तस्य वापेन सच माक्नीकजं द्रवत्‌ ॥ ९५ ॥ अथ विमरः- विमरधिपिधः पोक्तो हैमाचस्तारप्रकः। तरृतायः कास्यविमछृस्तत्तत्कान्त्या स रक्ते ॥ ९६ ॥ कि ५ ख. मेनरकथ। २ ज. चक्रफोदप। ३ ड. श्रक्नोटप ४ख.च।ज.े। ८. ख. माक्ष्व मार्दत ^ ५ इ. दन्य ङक्ि। उट. न्पक्रनै। < क. "यं रत ९ ड. द््रावश्च सीतवत्‌ १० क, ख. सघ च्‌. रने पि। ११ द्‌. “मनस्य ॥९१॥ १२. ज्वरान्सतेगांस्वप। तनस. >११९०॥७ ०५२५५, रअध्यायः|] मरारसनिष्पणेम्‌ | = १५ वठरः फोणसंयुक्तः स्िग्धश्च एरुकान्वितः। मरुत्तित्तहरो ब्रष्यो विमखोऽतिरसायनः ॥ ९७ ॥ पवी हमक्रिपासक्ता द्वितीयो रुप्यकृन्मतः | तृतीयो भेषजे तेषु एवेपवा गुणोत्तरः ॥ ९८ ॥ आटटषजङे सिनो विमो पिमो भवेत्‌ । जम्बीर स्वरसे सिनो मेषद्कीरसेऽथवा ॥ ९९ ॥ आयाति शद्ध षिमरो घात्तवश्च यथा परे। गन्धारमरुछचाम्टेश्च भियते दशाभिः पटैः ॥ १००॥ सटङुरकुचद्रविभेषशङ्वयाश्च भस्मना । पि मषोदरे खि संशोष्य च निरुष्य च ॥ १०९ ॥ षटूप्रस्थकोकिदेष्मातो पिमरः सीससनिभः | सच म्रश्चति तद्क्तो रसः स्यात्स रसायनः ॥ १०२॥ विमरु शिग्रतोयेन काडीकासीसटक्णय्‌ । वच्नकन्द्षमायुक्तं भाषित कदलीरसेः ॥ १०३॥ मोक्षफक्नारसयुक्तं ध्मापितं गृकमूषगम्‌ । सत्यं चन्द्राकेसकाशं पतते नान्न संशयः ॥ १०४॥ तत्सं सूतपयुत्त पिष्टं कृत्वा मर्दितम्‌ । ` = विने गन्धके क्षिष्वा जौरयेतरिगणारूकम्‌ ॥ १०५ ॥ शिंखां पञ्चगुणां चापि बाहुकायच्रके खट्‌ । तारभस्मदर्शांशेन तावद क्रान्तकं मतम्‌ ॥ १०६ ॥ सवेमेकन्र संचण्ये पटेन परिगास्य च। ९. ४६ ग निक्षिप्य कूपिकामध्ये परिपू मरयल्ततः ॥ १०७ ॥ षवरान्वितो विमरूको युक्तो धृतेः पेषितो हन्यादुभगंकृज्ज्वराञ््वययथुकं पाण्डुप्रमेहारचींः | रातिं हणीं च श्रुमत्‌ यक्ष्मामयं कामलां सर्वानिपत्तमरुद्रदान्किमपरे्योगेररेषामयान्‌। १०८॥ इति पिमरूः) जथ शिखाधातः-शिखधातुीद्रधा माक्ती गोमत्या रसायनः। कपैरपर्वकश्चान्यस्तत्राऽऽचो द्विविधः एनः | १०९ ॥ १ग. तथा । २ ज. पिष्ट मुखोदरे टिक्तः संरोष्यघ्रु निरुष्य च ।॥ १०० ॥ ३ क. ख. रीतसं- निभः । ज. शीससत्निमम्‌। ४ उ. “स्यास्सुर। ज. स्याच्च रसायने । ५ ख. यनम्‌ 1 ६ क. ख. जायत्‌ चिगु ७ क. ख, रिठा पञ्चगुणा चा। ८ ङ, परिपृज्य ९ ग. वहव्या । १० ग. गहूददाञशच । १६. रसरतसणुचये =. [र्भष्यायः। सपच्चश्रैव निःसचचस्तयोः पूर्वो गुणाधिकः । ग्रीष्मे तीत्राकतपेभ्यः पदिभ्यो हिमम्‌ शतः ॥ ११० ॥ स्व्णङप्याफेगर्भेभ्यः शिराधातुर्विनिःसरेत्‌ । स्वभगभशिरेजीतो जपापुष्पनिमो गुरः ।। १११ ॥ सस्वस्पतिक्तः खस्वादुः परम तद्रसायनम्‌ । स्प्यग्भेभिरेजातं मधुरं पाण्डरं गुर ॥ ११२॥ शिाज पित्तरोगघ्र विशेषासाण्डुरोगहृत्‌ । ताम्रगर्भं गिरेजातं नीखवणं घनं गुरु ॥ ११३ ॥ शिखाज कफवातघ्र तिक्तोष्णं क्षयरोग हृतत्‌ | प्रौ पिपर भवेचत्तदिङ्काकारमधर मकम्‌ । सरिरेऽथ विरीनं च तच्छुद्धं हि शिखजतु ॥ ११४॥ ननं सन्वरपाण्डशोफरमनं मेहाभरिमान्यापहु मेद ग्छेदकरं च यक्ष्मशामनं शखामयोन्म्‌रख्नम्‌ । गस्मएीहविनाशनं जररहृच्छरप्रमामापहं सवेत्वग्गदनाशनं किमपरं देहे च है हितम्‌ ॥ ११५ ॥ रसोपरससतेन्द्ररलखोरेषु ये गणाः वसन्ति ते शिखधातां जरग्रत्युजिगोषया ॥ ११६ ॥ प्षाराम्र्गोजहेर्धोतिं यध्यत्येव शिखाजतु | शिराधातुं च दुग्धेन त्रिफएरामाकैवद्रवैः ॥ ९९७ ॥ रोहपात्रे विनिक्षिप्य सोधयदतियन्नतः । ` ्षाराम्खगुगगखपेतेः स्वेदनीयच्रमध्यगेः ॥ ११८ ॥ स्वेदितं घटिकामानाच्छिखधात्‌ षिशध्यति | शिखया गन्धताराभ्यां मातुष््करसेन च ॥ ११९ ॥ पुधितिं हिं शिखधातु भियतेऽषएटगिरेण्डके; ॥ १२० ॥ भस्मभूतशिखोद्धषं समत कान्ते चं वेक्रान्तकं युक्तं च निफराकटुत्रिकधृतेव्देन तुर्य भजेत्‌ । पाण्डो यक्ष्मगदे तथाऽभरिसदने मेरेष मरकाम्ये ` गरल्मप्रहमहोदरे बहु विषे शे च योन्पामये | १२१॥ 9 ड. यत्स्ल्पतिक्तं सुस्वादु प" २ ख. "कारं सथू" ! ३ ड. "लेऽप्यति" ४ ख, सूर्वासमग। ५ घ. शिटाया । | | ॥ | | ग्मध्यायः।| महारषषनिष्पणभ्‌ । १७ सवेत यदि षण्मोसे रसायनपिधानतः | षरीपरितिनिर्भु्तो जीवेद्रषेरतं यखी ॥ १५२ ॥ पिष्ट द्रावणवर्गण साम्रेन गिरिसभवम्‌ | क्षिप्त्वा प्रपोदरे रद्वा ग॑दिष्मीतं हि फोकिरेः ॥ १९१ ॥ सत्वं य॒ञ्चैच्छिखाधापुः चसनेखौहसंनिभम्‌ । पाण्डुर सिकताकारं कप्ररा्ं शिसजत॒ ॥ ९५४ । गरतरकृरच्छारमरीमेहकामरपाण्डुनाद्यनम्‌ | एलछातायेन सभिन सिद्ध थद्धियपति तत्‌ ॥ नैतस्य मारणं सत्वपातनं विहितं बुः ॥ १२५ ॥ धृ सस्यकः-पीष्वा हार वान्ते पीतामतगरुत्मता । विषेणामतयपुक्तेन गिरौ मरकताहूपे ॥ १२५६ ॥ तद्रान्तं हि घनीभूत संजात सस्यक खट । मय्ररकण्ठसनच्छायं भाराव्यमतिशस्पते ॥ १२७॥ दर्यं विषयुतं यत्तद्रव्पाधिकगुण भवेत्‌ हाराहर सुधायुक्तं सुधाधिकगुण तथा ॥ १५८ ॥ निःरेपरदीषपिषहद्रदशन्मरखकुषएाम्टपेत्तिकविबन्धहरं परं च । रसायनं वमनरेककरं गरघं जित्रापहं मदितमत्रं मयूरतत्थम्‌ ॥ १५९ ॥ सस्यक युद्धिमाप्रोति रक्वर्भेण भावितम्‌ । सेहवगेण ससिक्तं सष्टवारमद् पितम्‌ ॥ १२३० ॥ दोषायन्रेण सुस्विन्नं सस्य प्रहरनयम्‌। गोमहिष्याजमभतरेपु शध्यते पश्चखपंरम्‌ ॥ १३१ ॥ रकुचद्रावगन्धादमयङणेन समन्वितम्‌ । निरूष्य भ्रपिकामध्ये पियत कोष्ट; पुटः ॥ १३२ ॥ सस्यकस्य तु चर्ण तु पादसोभाग्यसयुतम्‌ । करसतेरुमध्यस्थं दिनमेकं निधापयेत्‌ ॥ १३३ ॥ भन्धग्रपौस्पमध्यस्थं ध्मापयेत्कोकिरनयम्‌ । ` इन्द्रगोपाक्रति चव सच्चं भवति शोभनम्‌ ॥ १२४ ॥ ९८ ध शन००१ कभ {0 समेत कः भिति 9 पयः यच भस. तोत ५८४अ तात ००७७७५७७ ७.१०. 9. नसा अत त १५ धम १८. सप्ला 1 २ कृ. न्तः खसनौ लोह ख. शतः स्वखनौ लोहः ग. ततुः सखन" ग द्ववन स्म स्पखमर्छा। छ. तः श्रमर्नः द्मकभ्याम्‌ । ज, नुः श्रुमनः मुक्रष्िवाम्‌। ३ जे र रा ख, श्रप्यव 1५ क, गरम सपि | छ. ज. नत्यखपगम्‌ । ६ ड. विपाचयत्‌ । ५ क. मुषा 1 ममर्शराप्य । ८ खथ, धास्कप | इ, प्राष्य ठु, पामुम। ५ द्‌ करिरश्चमः । १०६, पतति! दै १८ रसरनसमुच्चपे ` [र्जध्यायः) निम्बुद्रवास्परड्मभ्यां सषामध्ये निश्ष्य च । ताश्नरूपं परिष्मातं सच्च युश्चति सस्यक्म्‌ ॥ १३५ ॥ यद्धं सस्यं शिराक्रान्तं पुवभेषजसयुतम्‌ । नानाषिधानयोगेन सं युश्चति निश्चितम्‌ ॥ ९३६ ॥ सत्वमेतत्समादायं खरभूनागसच्वभुक्‌ । तन्मुद्रिका कृतस्पशा गुखध्री ततक्षणाद्भवेत्‌ ॥ १२५७ ॥ चराचरं विषं मूतडाकिनीर्दगगतं जयेत्‌ । ` युद्रिकेयं विधातव्या दृष्टमत्ययकारिका ॥ १३८ | रामर्वेत्सोमसेनानीमृद्रितेऽपि तथाऽक्षरम्‌ । हिमाख्योत्तरे पाश्वं अश्वकर्णो महाद्रुमः ॥ ९३९ ॥ तत्र रार सम्पन्नं तत्रैव विखयं गतम्‌ । मच्रेणानेन मुद्राम्भो निपीतं सप्रमधितम्‌ ॥ १४० ॥ सद्यः गरहरं पोक्तमिति भादुकिभाषितम्‌ । अनया मुद्रया तपं तेखमग्नो सुनिशितम्‌ ॥ १४१ ॥ रपितं हन्ति वेगेन शरं यन्न कचिद्धवेत्‌ । सद्यः सूतिकरं नायाः सद्यो नेत्ररुनापहम्‌ ॥ १४२ ॥ अथं चपटरः-गोरः शेतोऽरुणः कृष्णश्चपटस्तु चतुर्विधः हेमाभश्चव तारामो विशेषाद्रसबन्धनः ।॥ १४२ ॥ रोषो तु मध्यौ छाक्षावर्च्छमद्रावो त्र निष्फरौ। वङ्खवद्रवते वह्नौ चपरस्तेन कीर्पितः ॥ ९४४ ॥ चपर रछेखनः लिग्धो देहरोहकरो मतः । रसराजसहायः स्पात्तिक्तोष्णमधुरो मतः ॥ १४५ ॥ चपरः र्फटिकच्छायः षडखी स्िग्धको गुरूः । त्रिदोषघ्रं ऽतिवृष्यश्च रसबन्धविधायकः ॥ महारसेषु केधिद्धि चपरः परिकीर्तितः ॥ १४६ ॥ । जम्बीरकर्कोटकगह्वरे विंभावनाभिश्वपटस्य द्धिः ॥ १४७॥ दोरु तु चरणेपित्वा त॒ धान्याम्छापविषे्िषेः। पिण्ड बद्ध्वा तु विधिवत्पात्येचपेरं तथा ॥ १४८ ॥ १ ख. रिखिक्रा रघ. ध्य कर्पमृ" ३ ङ. रक्षतं ।४कं. ख. "वत्सुगसे। ५ क. घ. मु- दिते \ ५ ङ, निधनं ! ७ ड, ^न्धकः ॥ १४३ ।॥ < इ, "इख: क्ष ९ घ. ड. ्रटस्तधा }\ ` २भध्यायः] मह्यरसनिदपणम्‌ । १९ अथ रसकःप्सको द्विविधः प्रोक्तो हुदुरः कारेष्धकः। सदर दुरः पोक्तो निदंरः कारवेल्लकः ॥ १४९ ॥ स्पपाते भः पवां द्वितीयश्योषधादिषु । रसकः स्वेमेदघः कफपित्तविनारानः ॥ १५० ॥ नेनरोगक्षपघ्रश्च खोहपारदगञ्जनः। नागास्तुनेन सदिष्टो रसश्च रसफावुभौ ॥ १५९१ ॥ श्रेष्ठो सिद्धरस ख्याती देहखहकरो परम्‌ । रसश्च रसकश्वोभो येनाभिसदनी कृतो ॥ १५२ ॥ देह रहमपी सिद्धिदसी तस्य न संशयः । कटुकाराब्निपास आखोख्य रसकं पचेत्‌ ॥ १५३ ॥ शुद्धं दोषविनि्क्तं पीतवर्णं तु जाषते | खपरः परिसंतप्त; सप्रवारं निम॑जिवः ॥ १५४ ॥ वीजप्ररसस्यान्तर्निमरत्वं पमश्चुते । खमृत्रे वाऽ्वमूने वातक्रे वा काञ्जिकेऽथवा ॥ १५५ ॥ प्रताप्य मज्जितं सम्पक्खपरं परिथष्यति। नरम स्थितो मासं रसे रञ्चयदधवम्‌ ॥. १५६ ॥ शुद्धताम्रं रस तारं शद्धस्वणप्रभं यंथा। हरिद्रानिफरारारासिन्धुधभः सट्डणेः ॥ १५७ ॥ सारष्करेश्च पादाशिः साम्डेः संम छपैरम्‌ | रि कृन्ताकप्रषायां शोषयित्वा निरुष्य च ॥ १५८ ॥ गषागरुलोपरि न्पस्प खपैरं प्रधमेत्ततः। खधरः भह्ते ज्वाल भवेनीखा सिता यदि ॥ ९५९ ॥ तदा संदशतो ग्रषां धृत्वा कृत्वा त्वधोपुखीम्‌ । शनेरास्फाख्येद्रुभो यथा नारं न मन्यते ॥ १६० ॥ पद्घामं पतितं सत्व समादाय नियोजयेत्‌ । एवं त्रिचतुरवोरेः सर्वं सवं पिनिःसरेत्‌ ॥ १९६९१ ॥ सामपाजतभनागनिगाधूमजय्ड्ुणम्‌ । मूकम्रपागत्‌ं ध्मातं चुदधं सं पिग्चति ॥ १६२ ॥ १४, ठ. दरुमः छ. दुद्र 1२ ज, "मननात्‌ ॥. १५४॥ ३ ज. मिम्बुवीजग्स ।, क. ट. श्स्यास्ते नि "+ क. ठ. "पसमप्रमम्‌ । ६६. तथा,। ५ स. मूर्वां मूषरप्र < ड. रउ्पह्‌ ९, ‡, €. प्रन । ध्‌, प्रत | १०१. ठ. तत्य ि २० ररतषरच्ये ` (स्मध्याय सा्षागडाुरीपथ्याह रिद्रासजग्ड्णः । सम्पक्सचण्यं तत्पक्रं गोदुम्धन एतेन च ॥ १६३ ॥ वृन्ताकमूषिकामध्ये निरुष्य गुटिकाकृतिम्‌ । घ्रात्वा प्माल्वा समाकृष्य दाख्यित्वा शिखातङे ॥ १६४ ॥ सत्वे वद्वाकरतिं आद्यं रसकस्य मनोहरम्‌ । यद्रा जख्युता स्थां निखनेत्कछोष्टिकादरं ॥ ९६५ ॥ सच्छिद्र तन्य॒खे म्यं तन्युखेऽधाोयुखा क्षिपेत्‌ । म्षोपरि शिखिर्जाश्च प्रक्षिप्य प्रधपेदृदम्‌ ॥ ९६६ ॥ पतित स्थालिकानरे स्वमादाय योजयत्‌ । तरसन्चं तारुकोपेतं प्रक्षिप्य खड खपरे ॥ १६७ ॥ मदयेद्टाहदण्डन भस्मीभवति निधितम्‌ तद्भस्म म्रतकान्तेन समेन षह याजयेत्‌ ॥ १६८ ॥ अष्टगु्रामितं चरणं तिषएरक्ाथसंयुतम्‌ । कान्तपाजस्थितं रातां तिख्जप्रतिवापकम्‌ ॥ १६९ ॥ निषेवितं निहन्यां मघुमेहमपि धुवम्‌ ॥ २७० ॥ पित्त क्षयं च पाण्डुं च श्वयथु गुस्ममेव च । रक्तशरस्म च नाराणां पदर सोमरोगर्कम्‌ ॥ १७९ ॥ पोनिरोगानरेषांश्च विषमाश्च ज्वरानपि। ` र्जःश्रर च नारणां कास श्वासं च हिध्मिकाम्‌ ॥९५७२। २६२ इति श्रविद्यपतिसिहगरुप्तस्य दनोागभगचायस्य कृतों रसरलसमुच थ {)., महारसाष्टकशथुद्धयादिनिहपण नाम द्वितीयोऽध्यायः ॥ २॥ अथ तुतींयोऽध्यायः। [ अथोपरसाः साधारणरपाश्च | अथ गरस्धृकः-गन्धारमगेरिकासीसकाडर्क्षीताख्शि साञ्चनम्‌ । | ष चेत्युपरसाश्वा्टो पारदक्मंणि ॥ ९॥ पवेत्यवाच--गन्धकस्य तु माहात्म्यं तदृष्यं वद मे प्रभो। इश्च उर्वाीच-भेतद्रीपे पुरा देवि स्वर्षिभूषिते ॥ सवेकाममये रस्ये तीरे प्षीरपयीनिधः ॥ २॥ विद्याधरादिगख्याभिरह्नाभिश्च योगिनाम्‌ । सिद्धाह्कनामिः ष्ामिस्तथेवाप्सरसां गणे: ॥ ६ ॥ १ज. च्छिद्रे त \ ख.भुखंक्षि ३ क. ख.धासं च. दिष्मतां च विरेषतः। ४क."कारीस ५६ धतीमिभुं त्प ६ | ६ ८ ह ३ अध्यायः] उपरसनिषपणम्‌ । २९. देवाङ्कनामी रम्पामिः करीडितामिर्मनोहरैः। ` गिते रत्ये्षिचित्रेश्च वाचेर्नानाविधेस्तथा ॥ ४॥ एवं संक्रीडमाना्याः पाभर्॑त्पषतं रजः । तद्रजोऽतीव सुश्नौणि सुगन्धि सुमनोहरम्‌ ॥५॥ रजसश्चातिबाहुल्याद्रासस्ते रक्तां ययौ । तत्ने त्यक्त्वा तु तद्रसं सृस्ाता भ्रीरसागरे ॥ ६ ॥ वृता देवाङ्नाभिस्त्वं केरापं पुनरागता । ऊरमिभिस्तद्रनोवघं नीतं मध्ये पयोनिषेः ॥ ७ ॥ एवं ते शोणितं भद्रे पविष्ट क्षीरसागरे । प्ीरान्धिमथने चैतदगरतेन सहोतियितम्‌ ॥ < ॥ निजगन्धेन तान्सवान्हषयन्सवेदायवान्‌ । ततो देवगणेरूक्तं गन्धकाख्यो भवत्वयम्‌ ॥ ९ ॥ रसस्य बन्धनाथोय जारणाय भवत्वयम्‌ । पे गुणाः पारदे प्रोक्तास्ते चैवात्र भवन्तिति ॥ १० ॥ इति देवगणेः भीतेः पुरा परोक्तं सुरेश्वरि । तेनायं गन्धको नाम विद्यातः क्षितिमण्डरे॥ ९९१ ॥ स चापि त्रििधो देवि धकचश्चुनिभी वरः। मध्यमः पीतवर्णः; स्याच्छुहवर्णोऽघमः पिये ॥ १२॥ ग्न्यान्तरे । चत॒धौ गन्धको ज्ञेयो वर्णे; शेतादिभिः खट । ` ग्वेतोऽत्रे खटिकाप्रोक्ती रेपने रोहमारणे ॥ १३॥ तथा चामरुसारः स्यायो भवेत्पीतवणेवान्‌ । शकपिच्छः स एव स्पाच्छरेष्ठो रसरसायने ॥ १४ ॥ रक्तश्च धुकतुण्डाख्यो धातुबादविधो वरः| दरुमः कृष्णवणेश्च स नरामृत्युनाशनः ॥ ९५ ॥ गन्धारयाऽतिरसायनः सुमधुरः पाके कटरष्णो मतः कण्डकुष्टपिस्पदहुदख्नो दीप्रानरुः पाचनः । आभोन्मोचनशोषणो विषहरः घतेन्द्रवीयपरदी ०३. () गौरीपष्पभवस्तथा कृमिहरः सत्यात्मकः सूर्ताजत्‌ ॥ १६ ॥ १६ ब्रीडन्तीभिः फा पि। २ घ. श्यः प्रम ३ घ. वत्तं । ठक. कता \५ध्‌, ज खेटि ६ ड, ज, समधृरः । ७ अ, 'मोन्मृलन । < ग, सचातः+ ॥ २२ रसरतसयुच्चये (३ अध्यायः बछिना सेवितः पूर्वं प्रभृतबरहेतवे ॥ ९७ ॥ वासुकिं कषेतस्तस्य तन्युखज्वाख्या हुता । वसा गन्धकगन्धाल्या सर्वतो निःषता तनोः ॥ १८ ॥ गन्धकत च समाप्रा गन्धोऽभृत्विषः स्यतः | तस्माद्ध॑ख्विसेत्युक्तो गन्धकोऽतिमनोहरः ॥ ९९ ॥ पयःस्विन्नो घरीमात्रे वारिधोतो हि गन्धफः । ` गव्पाञ्यविद्ुतो वचा द्राछ्तिः थद्धिच्छति ॥ २० ॥ एवं संशोधितः सोऽयं पाषाणानवरा त्यजेत्‌ । धृते विष तुषाकारं स्वयं पिण्डत्वमेव च ॥ २९१९ ॥ इति शद्धो हि गन्धारमा नापथ्येर्विकृति ब्रजेत्‌ । अपथ्याद्न्यथा हन्पात्पीतं हारहटं सथा ॥ २२ ॥ गन्धको द्राषितो श्रद्नरसे क्षिपो विथध्यति । तद्र॑सेः सप्रधा भिन्नो गन्धकः परिशथष्यति ॥ २३॥ स्थार्स्या दुग्धं विनिक्षिप्य मखे वघ निबध्य च। गन्धकं तत्रे निक्षिप्य चितं सिकताकृति ॥ २५॥ छादयेद्पथुदीरपेण खपेरेणेव गन्धकम्‌ । उवारुयेत्वपेरस्यो््वं वनच्छगेस्तयोपरे; । टु ग्धे निपतितो गन्धो गंङ्ितः परिशुष्यति ॥ २५॥ इत्थं विथद्धध्िफराज्यभ्रङ्घमष्वन्वितः शाणमिती हि खीढः। भाल्तितुच्यं कुरुतेऽक्षियुग्म करोति रोगोज्ड्ितदीधेमायुः॥२६॥ ` करांराष्योषसयुक्तं गन्धकं शक्ष्णचूर्गेतम्‌ । अरकिमात्रे वस्ने तद्विप्रकीयं “ पिवेष्टच तत्‌ ॥ २७ ॥ सत्रेण देष्टयिखाऽथ यामे तेरे निमज्येत्‌ । ध्रत्वा सदशतों वर्तिमध्यं परज्वाख्येच्च तम्‌ ॥ २८ ॥ हुतो निपतितो गन्धो बिन्दुशः काचभाजने । . ता हुति रक्षिपितत्रे नागवह्वयाध्िविन्दुकाम्‌ 1 २९ ॥ पदेन पमितं स्वच्छं सूतेन्द्रं च विमरद॑ंयेत्‌ । भद्धल्पाऽथ सपत्रा तां हुति घतं च भक्षयेत्‌ ॥ ३० ॥ त्प ` १का. द्विवर्ध. द्विमाप्नुयात्‌ ॥२०॥ रेज. ्णानां बेरे य ४ क. ग. ट. ठ. नम्बर य ५ग. मेतिच॥२१॥६ख.ट.ठ. द्रसेस ७ ड. छिन्नो ।< ग. ड. गालितः। ९.क. ठ. ड. तोऽवरीढः ! १० अ, विशोध्य । | ऋ देभध्यायः|] उपरसनिषपणम्‌ | २३२ करोति दीपनं तीव्र क्षयं पाण्डुं च नाशयेत्‌ । कास उवास च गखातिं प्रहणीमतिदु्धराप्‌ ॥ २३१॥ आम विनाशयत्याथ खघुत्वं प्रकरोति च। घ्रताक्तं रोहपात्रे तु व्रिहतं शद्रगन्धकम्‌ ॥ २२ ॥ घरताक्तद्तिकाक्षिप्र द्विनिष्कप्रमित भजेत्‌ । ` हन्ति क्षययुखान्रोगान्कुष्रोगं विशेषतः ॥ ३३ ॥ क्षाराम्रतेरुसोवीर विदारि द्विदरं तथा । द्धगन्धकसेवायां त्पजदयोगयुतेन हि ॥ ३४॥ ` गन्धफस्तुल्यमरिचः षडणत्रिफटान्वितः घ्रः शाम्याकम्ररेन पीतश्चाखिरकष्हा ॥ २५ ॥ नग्र॑रसरिरे पिष्ट रेपयेत्प त्यहं तनो । दष्रपरत्यय योगोऽयं संवत्र मतिवीयेवान्‌ ॥ ३६ ॥ श्रीमता सीमदैवेन सम्पगन्न प्रकीर्तितः | द्विनिष्कपमित गन्ध पिष्टा तैटेन संयुतम्‌ ॥ ३७ ॥ भथापामागतोयेन सतेरुमरिचेन हि । व्िरिप्य सफर देहं तिषठ ततः परम्‌ ॥ २८ ॥ तक्रभक्तं च भुञीत सृतीये प्रहरे षटु । नेद्रा्नौ तथा वहि स्षम॒त्थाय तेथा प्रगे ॥ ३९ ॥ महिपीौछगणं सप्ता स्नायाच्छतेन वारिणा । ततोऽभ्पस्य प्रतेर्दहं स्नायादिष्टोप्णवारिणा ॥ ४०॥ अमुना क्रमयोगेन विनदयत्यंतिषेगतः दुर्जया बहुकारीना पामा कण्डुः सुनिश्चितम्‌ ॥ ४९१ ॥ गन्धकस्य प्रपोगाणां दातं तन्न प्रकीर्तितम्‌ । न्थर्विस्तारभीतेन सोमदेवेन भभुजा ॥ ४२॥ अधवाऽर्थस्नदीष्षीसेवंछ रेप्यं तु सप्तधा | गन्धके नवनीतेन पिष्टा वच सिपिद्धनम्‌ ॥४२ ॥ तद्रि ज्वरितं दंशे धृतां कु्यादधोगुखीप्‌ । तेर पतेदधोभाण्डे ग्राह पागेषु योजयत्‌ ॥ ४४॥ „. ..__.____._---~----------------------------------~ ` | ामनकयोदयोययोकल विसित योतिम सोन १ कृ, ग्टनोगहा 1३५।॥ २ कर. न्म्ल स २ क. एवस्य) ४ क.घ. पीला । ५क. ख, तन; } ६ क. ध्टयभिवरि ७ क. 'सवरै। ध. सवै नाच्च प्रकाशितम्‌ ।ज. सत्ता नप्रक्रारानम्‌ । < के [{ पनु | ५, तै द्य | २४ रप्षरसमुंचये ; [३अध्यायः] शुद्रगन्धो हरद्रोगन्फुष्ठम॒च्पुजरादिकान्‌ । ` अग्रिकारी महानष्णो वीर्यव्रद्धिं करोति च ।॥ ४५॥ अथ गेरिकिम्‌--पाषाणगेरिकं चैकं द्वितीयं स्वणगेरिकम्‌ । पाषाणगेरिक प्रोक्तं फटिण ताभ्रवणकम्‌ ॥ ४६ ॥ अत्यन्तशोणितं लिगं गणं स्वणगेरिकम्‌ | स्वाह ल्िगधं हिम नेयं कषायं रक्तपित्तनुत्‌ ॥ ४५७ ॥ हिष्यावमिविषघं च रक्प्रं स्व्णगेरिकम्‌ । पाषाणगेरिकं चान्यत्परव॑स्मादस्पके गुगेः ॥ ४८ ॥ गेरिकं त॒ गवां दुग्धेभापितं शद्धिमच्छति | गेरिकं सत्वषटप हि नन्दिना परिकांतितम्‌ ॥ ४९॥ केरप्युक्तं पतेतसचव क्षाराम्रुह्िनगेरिकात्‌ । उपतिष्ठति सुतेन्द्रमेकत्वं गणवत्तरम्‌ ॥ ५०॥ अथ कृामसासम्‌-- कासीसं गङ्कायेक पुष्पपूेमथापरम्‌ । क्षाराम्छागरुधूमामं सोष्णवांसं विषापहम्‌ ॥ ५१ ॥ वाटुकापुष्पकासींसि श्विन्घ्र केडरञ्जनम्‌ ॥ ५५॥ पुष्पादिकासीसमतिपरशस्तं सोष्णं कषायाम्छमतीवनेत्यप्‌ | विषानिरुष्छेष्मगद्व्रणघ्रं शविन्नक्षयघ्रं कचरञ्चनं च ॥ ५३ ॥ सक्रद्रद्धाम्बुना छिन कासी निम भवेत्‌ । तुवरी सच्ववत्सखमतस्यापि समाहरेत्‌ । कास्तीसं शद्धमाप्राति पित्तेश्च. रजसा लियः ॥ ५४॥ बिना हतकासीसं क्रान्तं कासीसमारितम्‌ । उभयं समभागं हि त्रिफएरवेह्धसयतम्‌ ॥ ५५ ॥ पिषमांशाषृतक्षाद्रएव शाणमित परगे। सेवितं हन्ति वेगेन न्वित पाण्डुक्षयामयम्‌ | ५६ ॥ गुरमपीहगदं गरु मख्रीगं पिशेषतः। रसायनपिधानेन सेवित दत्सछरावधि ॥ ५७ ॥ आमसंशोषणं रष मन्दा्निपरिदीपनम्‌ । पर्ति वलिभिः साधं विनाशयति निशितम्‌ ॥ ५८ ॥ _ । „ण्णर्‌ 9 पाक्‌ ~ ध १ ज. दुगे भावि २ क. ^गम्टैः क्षि ३४. “गमे ` ३ अध्यायः] उपरसनिष्टपणम्‌ | .: .२५ अथ तवरी-सोरोष्टयर्मनि संभूता मरत्सना सा तुवरी मता । वष्रेषु रिप्यते साऽसौ मिष्टा रागंबन्धिनी ॥ ५९ ॥ फटकौ फुष्धिका चेति द्वितीया परिकीतिता । ईषत्पीता गुरुः स्िग्धा पीतिका विषनाशनी ॥ ६० ॥ व्रणकुष्टदरा स्वकष्घ्ी च पिरोषतः ॥ ६१॥ निभोरा शुभ्रवणा च छिग्धा सौम्खाऽपरा मता। सा एुद्तुवरी पक्ता रेपात्ताम्रं चरेदयः ॥ ६२ ॥ काटूक्षी कषाया कटुकाम्छकण्त्या कश्या ब्रणप्री पिषनाश्चनी च । श्वित्नापहा नेत्रहिता निदोष- शान्तिपद्‌ा पारदनारणी च ॥-६३॥ तुवरी कालिके क्षिप्ता तरिदिनाच्छुद्धिमच्छति | क्षाराम्डेमदिता ष्माता सत्व मुश्चति निश्चितम्‌ ॥ ६४ ॥ गो पित्तेन शते वारान्सोरार्टौ भावयेत्ततः । धपित्वा पात्तयेत्सच्वं क्रामणं चातिगरह्यकम्‌ ॥ ६५ ॥ अथ तारक्ः--दस्तिरं द्विधा पोक्ते पत्राचं पिण्डसज्ञकम्‌ । स्वणवर्ण गुर सिग्ध तनुपत्रं च भादरम्‌ ॥ ६६ ॥ तत्पत्रताककं परीक्तं बरहुपत्रं रसायनम्‌ । निष्पत्र पिण्डसदशं स्वर्पसचख तथा गुरू । चछ्रीपुष्पहरणं तत्त॒ गुणात्पं पिण्डतारुकम्‌ ॥ ६७ ॥ श्ेऽमरक्तपिप्रवातमतनत्केवर च खड पुष्पदृत्घरियः । न्निग्धमुष्णकटुकं च दीपनं कुष्टहारे हरितारुगुच्यते ॥ ६८ ॥ स्विन्नं कृष्माण्डतोये वा तिरु्नारनरेऽपि वा । तोपे वा चणंयुक्ते दोलसयन्रेण ध्यति ॥ ६९॥ अशुद्ध तारूपमायुप्रं कफमारुतमेहक्रत्‌ । तापस्फोराङ्कसकोचं कुरते तेन शोधयेत्‌ ॥ ५० ॥ तारक कणशः कृत्वा दशांशेन च रङ्णम्‌ । जम्बीरो्थद्रषैः क्षाघ्यं काक्चिकेः क्षापेत्ततः ॥ ७१ ॥ च्रे चनर्गणे बद्ध्वा दोखायच्रे दिनं पचेत्‌ ॥ ५२॥ १६. शाश्वदप। ज, रा ऽइम २ ध. वल्नमारश्नययाऽसौ 1 ३ क. गरज्ञनी । ४. स्फटिक पीनिका चेति द्विधामा प क्‌, पिका पका । ५ ज. निभी। द वच. कुष्रपरा । ७ के. त्यजे क्षि; ८ दु, मृलपुनः | र २६ रसरतसयुचये [३ अध्यायः। सनच्रणेनाऽऽरनारेन दिनं रूष्माण्डजे रसे । ॥ स्वेद्यं वा शास्मलीतोयेस्ताखकं युद्धिमाघ्रुयाच्‌ ।॥ ७३ ॥ मध्तस्ये घनीभूते कषाये ब्रह्मम्रटने | त्रिवारं तारकं भाव्यं पिष्टा भ्रत्रेऽथ माहिषे ॥ ५४ ॥ उपरुदंशमिदेयं पट रुद्ध्वाऽथ पेषयेत्‌ | एवे द्वादशधा पाच्यं थद्धं योगेषु याजयेत्‌ ॥ ७५ ॥ कुरित्थक्ताथसौभाग्यमहिष्याज्यमधुप्रतम्‌ | स्थाल्यां षिवा विदध्याच्च त्वम्टेन च्छिद्रिपोगिना ॥ ७६ ॥ ` सम्यङ्किरुध्य शिखिन ज्वाखयेत््रमषधितम्‌ | एकपरहरमान्र हि रन्धमाच्छाय गोमयैः | ७७ | यामान्ते छिद्रयुदास्य इट धूमे च पाण्डुरे । शीतां स्थायं पमत्ताये सच्च पुत्कृष्य चाऽऽहरेत्‌ ॥ ५८ ॥ सर्वपाषाणस्तवानां प्रकाराः सन्ति कोट्शिः ग्रन्थविस्तारभीत्याऽता स्चखितान मया खट्‌ ॥ ७९॥ पारुकं रवेदुग्धेर्दिनमक विमदेयेत्‌ । क्षिप्वा षोडशिकातेङे पमिश्रयिसा ततः पचेत्‌ ॥ ८० ॥ अनाव्रृतप्रदेशे चं सप्रयामावधि धवम्‌ । स्वाहशीतमधस्थं च सच श्वेतं प्माहरत्‌ ॥ ८१ ॥ छागरूस्याथवबाहस्य षिन च समन्वितम्‌ | तारक दिवसद्रद्व मदंयित्वाऽतियल्ततः ॥ ८५ ॥ युक्तं द्रावणवर्भेण काचकुप्यां विनिक्षिपेत्‌ । त्रिधातां च मृदा रिप्वा परिशोभ्य खरातपे॥ ८३॥ ततः खपेरकच्छिद्रे तामधा चेव फपिकाम्‌ । प्पेरय ज्वाख्यदम दद्रादशप्रहरावधि ॥ ८४ ॥ कुपिकण्टस्थितं सीतं शुद्धं सच्चं समाहरेत्‌ । पधपरमित् तार बद्ध्वा वरे सिते दडे ॥ ८५ ॥. बङ्िनाऽऽङिप्य यल्ञेन त्रिवारं परिशोष्य च ्राविते त्रिफरे ता्ने क्षिपेत्तारुकपौष्डीम्‌ ॥ ८६ ॥ रि ५ क. प्तराञ्च दध्याज्यत्व। रघ. मद्धेन | ख. पटं ताटं खे्दग्धं दिन ५ ख.^तटमध्य. 1 ५ ग. स्याश्वव्रा। ज, स्याथवाञखमे बलिजेन स 1 ६ बलिजेन । घ. बलासेन ! ७ चृ, रके ।८ग. जल । ९. कुपीक १०, घ्र, धिपे । | | & अध्यायः |] उपरसनिहपणम्‌ । २७ भस्मना छदयेच्छीप्रं ताम्रेणाऽऽवेषटितं सितम्‌ | मदुर सच्वमादद्यात्पीक्तं रसरसायने ॥ ८७ || थ मनःशिला-मनःशिा त्रिधा पोक्ता र्यामाद्धी कणवीरका ! खण्डाख्या चेति तद्रूपं विविच्य परिफथ्यते ॥ ८८ ॥ दथामा रक्ता सगोरा च भाराच्या श्यामिका मता | तेजस्विनी च निगमा ताघ्रामा कणवीरका। ८९ ॥ चृर्णीभिताऽतिस्कतताद्धा समास खण्डयपरर्विका। उत्तपेक्तगणेः श्रेष्ठा मरिसच्वा प्रकीर्तिता ॥ ९० ॥ मनःशिख पवरसापनागर्या तिक्ता कटरष्णा कफवातहश्री | सच्छात्मिका भूतपिपाभिमान्यकण्टरतिकासक्षपहारिणी च।९९॥ अश्मरी म्रनकृच्छर च अश॒द्धा कुरुते शिखा । मन्दरार्भं मख्वन्धं च शुद्धा स्वरुजापहा ॥ ९५५॥ अगस्त्पपन्नतोयन भाविता सप्रवारकम्‌ । गद्परररसवांऽपि विशुध्यति मनःशिखा ॥ ९३॥ जयन्तीश्रङ्राजास्थरक्तागस्त्परसेः शिराम्‌ | दापने पचाम यामं छागोत्थमरनकंः ॥ क्षारपेदारनारेन सवरोगेषु योजयेत्‌ ॥ ९५४ ॥ अष्मा किदन गृहगगगदुमापिपा | काप्रयां रद्रा दृष्टं ध्माता सच मृश्चैन्मनःशिरा ॥ ९५ ॥ कारवद्यीदम्भोभिमषां कृत्वाऽत्रे नित्निपेत्‌ ॥ ९६ ॥ शिखां ्ाराम्रनिन्पिष्ठं पमधमेत्तदनन्तरम्‌ | ककित्द्रयमात्ं हि ध्मानात्सच्वं त्पजत्यसां ।। ९७ ॥ स्रोतोञ्चनं तदन्पन्च पुष्पाञ्ननकमेव च ॥ ९८ ॥ नीसखाश्ननं च तेषां हि स्वयमिह वण्यते | सोतीरमञ्जन्‌ धृभ्रं रक्तपित्तदरं हिमम्‌ ॥ ९९॥ पिपहिभ्मात्षिसगत्र व्रणशोधनरोपणम्‌ । प्याञ्चम च पीताभं विपपक्सगदापहम्‌ |} १९०० ॥ तकमेकौपाकरक द उदनि जेमन भतं त कक १३. इवामानत ।घ, दवाना गान । द क. (सेक्ता ग्‌ ६ घ. “खाधिक्रा। ८ षृ. पद्यु 1 ५ ६. मम कमीा ६५ म, पनात सच । ५८ रसरनसमुच्चये [३ अध्यायः | श्वासहिध्मापहं बण्यं बातपित्तास्नाशनम्‌ । सोतो्चनं हिमं सिग्धं कषायं साहु खेखनम्‌ ॥ १०९ ॥ नेत्य हिष्माविषच्छदिषफपित्तास्रोगनुत्‌ ॥ ५०२ वुष्पास्रनं सितं ल्िग्धं हिमं सवाक्षिरोगतुत्‌ । अतिदुधंरहिष्माघ्रं विषञ्वरगदापहम्‌ ॥ १०३ ॥ नीखास्चनं गरु न्िग्धं नेज्यं दोषत्रयापहम्‌ । रसायनं सुवणेघ्रं खोहमादवकारकम्‌ ॥ १०४ ॥ अञ्चजनानि षिशष्यन्ति शङ्राजनिजव्रवैः। मनोहूासच्ववत्छच्वमञ्चनानां समाहरत्‌ ॥ १०५ ॥ वेद्मीकशिखराकारं भदक नीखोत्पर्च्ति । घृष्ट तु गेरिकच्छायं खोतोज रक्षयेद्धधः । ९०६ ॥ गोशकृद्रसमूत्रेषु ष्रतक्षोद्रवसा् च । भावितं बहुशैस्तच्च रीपरं बधाति तकम्‌ ॥ १०७ ॥ सूयावतीदियोगेन शद्धिमति रसाञ्जनम्‌ । राजावतेकवत्सच्छं ग्राह्यं सोतोञ्चनादपि ॥ १०८ ॥ अथ कडूष्रमू-हिमवत्पादशिखरे कङ्कषठयुपजायते । तत्रेक नाहिकाख्यं हि तदन्यद्रेणकं मतम्‌ ॥ ९०९ ॥ पातग्रभं गरु लिगं शष्ठ कङ्ष्टमादिमम्‌ | रयामपीतं रघु त्यक्तसचं नेष्ट हि रेणकम्‌ ॥ १९० ॥ केचिद्रदरिति कङ्ष सद्यीज्ञातस्य दन्तिनः वचश्च उयापपीताभं रेचनं परिकथ्यते ॥ ११९ ॥ कतिचित्तेजिवाहानां नार कङ्ुषठसंज्ञकम्‌ । वदन्ति श्वेतपीताभं तदतीव विरेचनम्‌ ॥ ११२ ॥ रसे रसायनं श्रेष्ठ निःस्वं बहुवेकृतम्‌ । कड तिक्तकटुकं वीयोष्णं चातिरेचनम्‌ ॥ रेणोदावतंशृखारतिगुल्यग्ीहगदार्तितत्‌ ॥ ९९३ ॥ सू योवतेककद री वन्ध्या कोशातकी च सुरदाखी । रिगुश्च वद्चकन्दो निरङ्णा काकमाची च ॥ १९९ ॥ आसामकरसन तु खणक्षाराम्छमापिते बहुशः | ष्यन्ति रसपरा ध्मता सुञ्चन्ति सत्वानि ॥ ९१५॥ यध्यन्ति रसोपरसा ध्माता मुञ्चन्ति सत्वानि ॥ ११५॥ १ क. वात्मीक ५२ स.शश्वापि शी" ३ ध. द्यावपी1 ४ घ. नष्टे ५ छ. वाढं ६ ग. च्यने £~, ॐ ने ज्‌. "यते नेष्टं निः" (५ घ, नीरकणा!< ड, ज म्टभाविता ब ` ३ भध्यायः || पाधारणरसनिशपणम्‌ । २९ फङ् शद्धिमायाति त्रिधा यण्न्यम्बुभावितम्‌ । सत्तवाकर्षौऽस्य न पोक्तो यस्मात्सन्वमयं हि तत्‌ ॥ ११६ ॥ भजेदेनं पिरेकार्थं ग्राहिभियेवमात्नरया । नाशपेदामेपूर्तिं च विरेच्य क्षणमात्रतः ॥ ९१७ ॥ भक्षितः सह ताम्वृरविरिच्यास्न्विनाशयेत्‌ ॥ १९८ ॥ वतुरीपररिकाक्राथजीरसोभाग्यकं समम्‌ । कङ्कट विपनाशाय भ्रेयो भूयः पिवेनरः ॥ ११९ ॥ इत्युपरसाः। ध साधारणरसाः-कम्पिहछश्चपलो गोरीपाषाणो नवसारकः । फपदं। वद्विजारश्च गिरितिन्दरहिङ्कख ॥ १२० ॥ मोदारशृङ्खमित्यष्टौ साधारणरसाः स्प्रताः ससक्षिद्धिकराः पक्ता नागाज्ञंनपुरःसरेः ॥ १२१॥ {रपः --रषटिकाचणंसंकाशश्चन्द्रिकास्योऽतिरेचनः सोराष्दैग चोत्पन्नः स हि कम्पिष्टुकः स्परतः ॥ १२२ ॥ पित्तत्रणाध्यानविवन्धनिपघ्रः श्छेष्मोदरातिकमि गुस्मवेरी । गरी गररामशोफञ्वरञृरुहारी कमपिह्ठको ` रेच्यगदापहारी ॥ १२६ ॥ थु गृरापापाणः--गासीपापाणकः पीतो विकटो हतच्रृणेफंः। स्फटिकाभश्च शङ्को हरिद्राभच्रपः स्मरताः ॥ १२४ ॥ पुवं पूं गणैः शरेष्ठः कारषद्ीफरे क्षिपेत्‌ । स्वेदपेद्धण्डिकामध्पे धद्धो भवति मषकः ॥ १५५ ॥ तख हाहयेरसकछ शुद्धं शुभ्र पपोजयेत्‌ । बरन्धकरः न्निग्धो दोपघ्रो रसवीयंक्रत्‌ ॥ १५६ ॥ थ्‌ नवसारः--कसीरपीदकाष्ेपु पन्पमानेषु चोद्भवः क्षारोऽसौ नदसारः स्पान्नरिकारणाभिषः ॥ १२७ ॥ इृषिकादहने जाते पाण्डुर्‌ र्वेणं रषु | तदुक्तं नवारल्पं च्रहिकार्वण च तत्त्‌ । गसेन्द्रनारणं रह द्रावणं जठराभिकृत्‌ ॥ ९८८ ॥ । + ५ क 1 1 स उ भः # बस्तु महारसेषु फरश्बिक्तिलादृ्त एव । # श्चपरो । साधीयान्‌ । 5 1 तेवनम्‌ शापक "7 सीति भषित ॥ + गषकम्तिशकेदः कः, "पश्चा ध, "पनन्नि 1 > ड्‌. भे. प्म्ृख्या विरि! ३ ख परराक्‌टिकाक्षथो जी। ग. ्शगक्ाटका्पो ज रप. छ. ज, इषटत्रिा ५ ग. क रचग 1 ६ स विकाते \ जगत्रिष्रे \ गृष्प्ीहास्यशोषधघ्रं मुक्तमसारिजारणम्‌ | पिडाख्यं च जिदोषध् चखिकाख्वणं मतम्‌ ॥ १२९ ॥ अथ व्रारकाः-पीताभा अन्थिका पष्ट दीषेगृता वराटिका । | रस्पेदयविनिरदिष्य सा चराचरसत्निका ॥ १३० ॥ साधनिष्कभरा चेष्ठा निष्कभारा च मध्यमा । पादोननिष्कभारा व फनिष्ठा परिकीर्तिता ॥ १३१ ॥ ` परिणामादिशृरुप्री व्रहणीप्तयनाशनी । टृष्णा दापनीं इृष्या नेपा वातकफापहा ॥ १३२ ॥ रपेन्द्रनारणे परोक्ता बिदद्रव्येषु शस्यते ॥ १३३ ॥ तदन्ये तु परायः स्पुसरवः श्ेष्मपित्रः परादयः काञिके स्विन्ना पामाच्छ्ुद्धिमवाप्तुयः ॥ १२३४ ॥ अधाग्रजारः-समद्रणाभमिनक्रस्य जरायुवेहिरभ्द्चितः। | संशुषको भानुतापेन सोोऽग्रिजार इति स्मृतः ॥ १३५ ॥ अग्रिजारधिरोष्रो धनुबातादिषातनुत्‌ । वधनो रसर्वीयस्य दीपनो जास्णस्तथा ॥ . तदन्धिक्षारसंशद्धं तस्माच्छद्धिनं दिष्यते ॥ १३६ ॥ अथ गिरिमिन्दररम्‌-महागिरिषु चारपीयः पाषाणान्तःस्थितो रसः । युष्कराणः स निदिं गिरिसिन्दुूरसंन्नया ॥ १२७ ॥ त्रिदोषरामनं मेदि रसवबन्धनमगििमम्‌ । र देहरोहकरं मन्यं गिरि सिन्दूरमीरितम्‌ ॥ १३८ ॥ अध [हश ः--हिङ्करुः थकतुण्डाख्यो हंसपाकस्तथाऽपरः । प्रथमो ऽस्पगणस्तन् चमारः ष निगद्यते ॥ १३९ ॥ श्ेतरेषः प्रवाराभो हसपाकः स ईरितः हिद्रः सर्वदोषघ्नो दीपनोऽतिरसायनः ॥ १४० ॥ सवैरोगहरो शष्यो जारणायातिशस्पते । एतस्मादाहतः शतो जी्णैगन्धसमो गृणे; ॥ १४९ ॥ सप्तकृत्वा ऽ द्र॑कद्राविरुकुचस्याम्बुनाऽपि वा । शोषितो भावयित्वा च निदौषो जायते खड्‌ ॥ १४२ ॥ १, म्रन्थिखा। २ क. दीधाोष्रत्ता। घ. दीघावता। ३ खे. ग्रहणी बटनाप्रनी + ४ द्धः बन्धकी रसतचजस्य ! ५ ग, शषः रो | ३ जध्यायः।] साधारणरसनिहूपणम्‌। २१ किमनेचिघ्नं दरदः श्ुभावितः क्षीरेण मेष्या बहुरोऽम्ख्वरभैः । एवं वर्णं बहुघर्मतापितं करोति साक्षाद्ररङुदुमपभम्‌ ॥१४३॥ द्रदः पातनायन्रे पातितश्च जखाभश्रये | तत्सच्व सूतसषकाशं पातयेनात्न संशयः ॥ ९४५ ॥ अथ मरदारशेक्गकम्‌-- सदर पीतवर्णं च भयेद्ररजरमण्डले । अब्दस्य गिरेः पान्वं जातं यंदारशद्धकम्‌ ॥ १४५ ॥ ` सीस्सख गुरु शष्मशमनं पुमदापहम्‌ । रसबन्धनयुत्कृष्ठं केशरसनयत्तमम्‌ ॥ १४६ ॥ पाधारणरसाः सर्वे मातुट्हवाद्रकाम्बुना । त्रिरात्रं भाविताः शष्का भवेयुदष वजिताः ॥ १४५७ ॥ यानि कानि च स्वानि तानि शध्यन्त्यशेषतः । ध्मातानि शद्धिभेण मिरुन्ति च परस्परम्‌ ॥ १४८॥ इति करवारभेरषः। अथं राजावतेः--यजावतौऽत्परकतोरुभरीरिकामिधितमभः। गुरत्वमदणः शष्ठस्तदन्यो मध्यमः स्मरतः ॥ १४९ ॥ प्रमेहक्षपहुनामपाण्डुश्छेष्मानिरपहः । दीपनः पाचनी वृष्यो राजावर्त रसायनः ॥ १५० ॥ निम्बद्रवैः समोमत्रेः सक्षारः स्वेदिताः खट्‌ । ्वित्रिवरेण शुध्यन्ति राजावर्तादिधातवः॥ १५१ ॥ शिरीषपुष्पाद्ररसे राजावतं पिशोधयेत्‌ ॥ १५२ ॥ टुङ्खम्बगन्धकोपेतो राजादतो विच्रणितः । पुटनात्सप्रवारेण राजावर्त मृतां भवेत्‌ ॥ १५३ ॥ राजावर्तस्य चर्ण तु कुन्दीद्रतमिधितम्‌ । विपचेदायसे पतने महिषीक्निरसंयतम्‌ ॥ १५४ ॥ सोभाग्यपञ्चगव्येन पिण्डीबद्धं तु जारयेत्‌ । ध्मापितं खदिराङ्कारेः सत्वं युति शोभनम्‌ ॥ १५५ ॥ अनेन क्रमयोगेन भेरिकं विमु भवेत्‌ । क्रमात्पीत च रक्तं च सच पतति शोभनम्‌ ॥१५६।४१८॥ इति श्रीवे्यपतिसिहगरप्रस्य दइनोवागभयचापंस्य करतो रसरतसमचये उपर्ससराधारणरसानां थ॒द्धयादि निरूपण नाम तृतीयोऽध्यायः ॥२॥ १६. जायते नाच । २ ख. भदारगरङ्गकम्‌ । क,ख. ध. ड. ट. ८. ड. कैदारदाङ्गकम्‌ । घ. बीदा- रदक्गकम्‌। 3 क.“ मरुच्छरेष्म। ४ घ. नीङिमामि । ङ, नीटिमत्पीतकग्रभः 1 ज. नीदिमाश्चि- ` तवस्रमः । ५ क्र, रसश्च म। ९ ग. ज. भग्यंप। ७ घ्‌. कारयेत्‌) < ज. क्रमभागेन ) ४ ३२ रसरतसयरुचचये [४ अध्यायः | अथ चतु्ौऽध्यायः | [ अथ रानि | अथ मणयः--मणयोऽपि च विज्ञेयाः तवन्धस्य कारकाः । ्रैकान्तः च यैकान्तश्च दीरकं मोक्तिकं मणिः ॥ ९ ॥ चन्द्रकान्तस्तथा चैव राजावर्तशच सप्तमः । गर्ढोद्रारकशचैव ज्ञातव्या मणैयस्तमी ॥ २॥ पुष्परागं महानीरं पद्मरागं प्रवारुकम्‌ । वैश्यं च तथा नीरमेते च मणयो मताः ॥ यल्लतः संग्रहीतम्या रसबन्धस्य कारणात्‌ ।॥ 2 ॥ पृश्चरागेन्द्रनीरख्यो तथा मरकवोत्तमः । पुष्परागः सवन्राख्यः पश्चर्तवराः स्मरताः ॥ ४॥ माणिक्ययक्ताफख्विहमाणि "तक्ष्य च पुष्पं 'भिदुरं च नीरम्‌ । ` गोमेदकं चाथ विंदूरकं च क्रमेण रतानि नवेग्रहाणाम्‌ ॥ ५॥ ग्रानुमैतपा कुरबिन्दपुष्पपवाखुक्तापख्ताक्ष्पेवज्नम्‌ । नीराखूपगोमेदविषूरकं च क्रमेण मुद्राधृतमिष्टसिद्धये ॥ ६ ॥ रसे रसायने दने धारणे देवताचेने । [र रक्ष्याणि संजातीनि रतान्युक्तानि सिद्धये ॥ ७ ॥ माणिक्यं पञरागाख्यं द्वितीयं नीरगन्धि च । कुशेशयदरुच्छायं स्वच्छं चिग्धं महत्स्फुयम्‌ ॥ ८ ॥ वृत्तायते समं गात्रं माणिक्यं श्रेष्ठमुच्यते ॥ ९ ॥ नीरं गङ्गाम्बुसभूतं नीखगमारुणच्छविं पू्वमाणिक्यवच्छेष्ठमाणिक्पं नीरुगन्धि तत्‌ ॥ १० ॥ रन्धकाकैच्यमारिन्यरोक्पवेशचसंयुतम्‌। चिपिटं खु वक्रं च माणिक्यं दुष्टमष्टधा) ॥ १९१९॥ माणिक्यं दीपनं वृष्यं कफवातक्षयातिनुत्‌ 1 ` भूतवेतारुपापप्र कमेजव्याधिनाशनम्‌ ॥ १२॥ > ताक्ष्येमिति मरकतम्‌ । 1 भिदुरमिति वजम्‌ । .‡ गामिति स्थूलम्‌ । ^ क. ख.ग.घ. च. छ. ज. “श्चतुधैकः । > गणयो ह्यमी । घ..णयोऽप्यमी ॥२॥ ३ क. वैद्‌- य! ४ ख. 'लरसाःस्मृ॥५ क. भिदुरं । ६ क. विद्रजं। ७ ख. "विदूर" । < घ. सुठक्ष्माणि । ९ घ, सुजाताणि 1 १० ज, ज्लिग्धमतिस्एु। ११ ड. गुरु स्फुटम्‌ । १२ ग. रौक्ष्य । १३; वक्रं । » अध्यायः|] | नवरतनिषूपणम्‌ । ३३. भय मोक्तिकम्‌--ददि वत छु लिग्धं रदिमवनिमरुं महत्‌ । ख्वात तायपभं ठत्तं मोक्तिकं नवधा थमम्‌ ॥१६॥ गृक्ताफर षु हिम गधरं च कान्ति- रय धि पुष्टिकरणं विषहारि मेदि । वयप्रदं जंरुनिधेजनिता च शुक्ति- दृप्ता च पकतिरुजमाथु हरेदवश्यम्‌ः॥ २४ ॥ भाट निजरं उपाव ताम्राभं ख्वणोपमम्‌ | धशुभ्र च विकट ग्रन्यिर. मोक्तिकं त्पजेत्‌ ॥ १५ ॥ कफपित्क्षयध्वंसि कासन्वाप्राथिमान्यतुत्‌ । ` पुष्टिद वृष्यमागष्यं दाहित्र मोक्तिकं मतम्‌ ।॥ १६ ॥ थ प्रवा म्‌--पकविभ्बीफरुच्छायं दृत्त।यतमवक्रकम्‌ । ल्िग्धमत्रणकं स्थूरु प्रवारं सप्रधा युभम्‌ । १७॥ पाण्डुर ध्रसर्‌ द्क्ष्म सव्रण केण्डरान्वितम्‌ | निमारं यंल्ववर्णं च प्रां नेष्यतेऽष्टधा ॥ १८ ॥ क्षपपित्तासकासघ्रं दीपन पाचनं ख्घु | | विषभृतादिशमन विद्रुमं नेत्ररोगनुत्‌ ॥ १९ ॥ अध ताक्ष्यम्‌- हरिद्रिणं गुरु लिग्ध स्पुरद्रटिमचय शरम्‌ । मर्गं भासुरं ताक्ष्यं मात्रे सप्रगुण मतम्‌ ॥ २.० ॥ कपिर ककर (रु पाण्डु कृष्णं च खघवप्‌ । चिपिटं विकट कृष्णं रक्षं ताक्ष्यं न शस्यते ॥ ५१ ॥ रवरच्छर्दिव्रिषरवाससनिपाताधिमान्यतत्‌ । दनीमपाण्डुसोफषं ताक्ष्यमोजोविवधनम्‌ ॥ ५२ ॥ धृ पप्परामः--एष्परगं गुरू स्वच्छं सिग्धं स्थूरं सम प्र । कणिकारपसूनाम्‌ मरणं चभमषएटधा ॥ २२ ॥ निष्प्रभ ककरा क्षं पीतं उथाम नतानतम्‌ । कपिशं कपिर पाण्डु पुष्परागं परित्यजेत्‌ ॥ >४ ॥ पष्परागं विषच्छर्दिकर्वाताधिमान्यतुत्‌ । दाहक स्शमनं दीपनं पाचनं र्षु ॥ ५५ ॥ अथ्‌ वज्नमू्‌--वचं च ननिविधं भोक्त नपे नार्‌। नपकम्‌ | पर्वं परवपिह्‌ श्रेष्ठं रसवीयविपाकतः ॥ ५६ ॥ ----- तत रकल रज सम मक. द. मिम्वफर चक. सकष १ ड, रदिमयट्निर्मटं । र क.ठ.निमटं । ३ ज. द्याम । ४ बिम्ब । ५ क. रूक्षं ६ ड, वगटपान्तरतलम्‌ । प्र, शुत । ८ द, करष्णप्रल्माघ्रवम्‌ । ९ क, पतिदृ्ाम्‌ । १५० ज तथाननित्तन्र्‌ । ५५ | समन्धम ७ कृं रे रसरतसमुचचये (अध्यायः) अषासरं वाऽष्टपएर्कं षटकोणंमतिभारम्‌ | अम्तुदेन्दरधनुर्वारितरं पंवज्रगुच्यते ॥ २५ ॥ तदेव चिपियाकारं चीवरं वतुंखापतम्‌ | वतर ङुण्ठकोणाग्रं किंचिद्र नपुंसकम्‌ ॥ २८ ॥ सीपुनपुंषकं वज्ं योज्यं सीपुंनपुसके । व्यत्याप्तान्नव सरद पुंवज्रेण विना कचित्‌ ॥ २९ ॥ उवेतादिवर्णभेदेन तदेकेकं चतुर्विधम्‌ । बहमक्षत्नियविद्‌ श्रं स्वस्ववर्णेफरपरदम्‌ ॥ ३० ॥ उत्तमोत्तमवर्णं हि नीचवणंफर्प्रदम्‌ । न्यायोऽयं भेखेणोक्तः पदाथष्पखिरेष्वपि ॥ २९ ॥ आयुःपरद्‌ ञ्लटिति सद्रणद च वृष्यं दांषुत्नरयग्रशमनं सकरामयधघ्रप्‌ | सतन्द्रबन्धवधसद्रणकृ्पदपनं मत्युजय वंदमताोपममेव वज्रम्‌ ॥२.२॥ गारत्ासश्च चिन्दुश्च रेखा च जर्गभेता । सवेरलेष्वमी पश्च दोषाः साधारणा मताः ॥ ३२ ॥ धेत्रतोयभवया दोषा रल्ेषु न रगन्ति ते । कुरुत्थक्राथके स्विन्न कोद्रवकथितेन वा ॥ ३४॥ एकयामावपि स्विन्नं वजे थुष्यति निश्चितम्‌ | वत्र मर्कुणरक्तेन चतुवार विभावितम्‌ ॥ २५ ॥ सुगन्धिमरषिकामासवर्तितेमदय् वेष्टयेत्‌ । पुटेत्पुेषराहा्ख्याघशद्रार ततः परम्‌ ॥ २६ ॥ ध्मात्वा ध्माता शतं वारान्कुरत्यक्ायके क्षिपेत्‌ । ` अन्येरुक्तः रातं वारान्कतेन्योऽय विधिक्रमः ॥ २७ ॥ कुरत्थक्रात्थप्तयक्तर्कचद्रवपिष्टया | शिख्या स्प्िगूषायां वज्रं क्िघ्वा निरुध्य च ॥ ३८ ॥ अष्टवारं पुष्ेत्सम्यगिथष्केश्च वनोत्परेः | रातवारं ततो ध्माता निक्षिप यद्धपार्दं ॥ निश्चितं भियते वच्चे भस्म वारितरं भवेत्‌ ॥ ३९ ॥ 1. अग्रुदे ग. अम्बुद म्बुघधनं वार ड, अम्बदेन्दुध) ३ क.व्यस- यात्रे । ४ क.उ. ड. गारखासश्वे । ग. प्रासघ्ासश्च । ड, जारखासश्च । ५ ड. खाः विज & ङः परिमय्‌ च ¦ इ. वतिते: परिवर्य च | । ड 1. त ४ अध्यायः |] नवरतनिषटपणम्‌ । | ३५ सत्यवाक्पोमसेनानीरेतद्रल्रस्प मारणम्‌ । दृष्टपरत्यपप्तयुक्तयक्तवान्रसकोतुकी ॥ ४० ॥ विरिप्र मत्कुणस्पास्े सप्रवारं विशोषितम्‌ ॥ ४१॥ कासमदरसापु्णं रोहपात्रे निवेशितम्‌ । सप्रकार परिभ्मातं वज्नभस्म भवेत्वट्‌ ॥ ४८ ॥ बद्मञ्योतिमनीन्द्रेण क्रमोऽयं परिकीर्तितः| नीरुम्पोतिंरताक्रन्दे ब्र घम विशोपितम्‌ ॥ ४३ ॥ च्रं भस्मत्वमायाति कमवज्ज्ञानवहिना । ` मदनस्य फरोद्धतरसेन क्षोणिनागकेः ॥ ४४ ॥ कृत कर्केन सर्प्य पटेद्रिशतिवारकम्‌ | वच्चूर्णं भवेद्र्यं सोजयेच रसादिष ॥ ४५॥ तद्रचं चृगंपिखाऽय किचिट्रङ्णसयुतम्‌ । खरभनागस्सखेन रविश्रनाऽभऽवेर्तेते धवम्‌ ॥ तुस्पस्वणन तद्ृध्मातं योजनीयं रसादिषु ॥ ४६ ॥ त्रिगुणेन रसेनेव संमरयं गटिकीकृतम्‌ । मखे धृतं करोत्पाश चरुदन्तविबन्धनम्‌ ॥ ४७ ॥. निराद्रागमितं हि वज्रभसितं स्वर्णं कलाभागिकं तारं चाष्टगणं सिताग्रतवरं रुद्राशकं चाभ्रकम्‌ | पादश खर ताप्यके वभुगणं वेक्रान्तकं षड्गुणं भागोऽप्यक्तरसे रसोऽयपुदितः षाद्ग्रण्यक्॑पिद्धपे ॥ ४८ ॥ अथं नीरुम्‌-जलनीरेन्द्रनीकुं च शक्रनीरं तयो्रम्‌ । वैत्पगर्भितनीरम्‌ रप तनरनीरकम्‌ ॥ ४९ ॥ पाप्य गर्मितनीराम्‌ समार शाक्र्नरक्म्‌ ॥ ५० ॥ एकच्छाय गरू न्िगध स्वच्छं पिण्डितविग्रहम्‌ । मृदु मध्ये रप्तज्ज्योतिः सप्तधा नीरयत्तमम्‌ ॥ ५१ ॥ ्कोमरं ।विहितं रक्षं निभारं रर्कर्गा्ध च) विपि संदुक्ष्मं च जख्नीरं चै स्रधा ॥ ५२॥ ध 3 11 कलाम १ ० क ०५०५५०१५ £ कौमटमिति, पश्चत्र्णेत्‌ ॥ + व्िितभिस्नगिन संपृण्णेपर्धेन कोमलम्‌ । [ना १ क. मिपरचितम्‌ । २ ध. 'तिपुर्मी, ३ ज, "तिरता. ४ क..ठ.व्यृषं, ५ 2. ठ. ड वतैये- टु" ६ क. तामत 1 ७ ध, मध्यो । < घं तसन्धि | ९, पियिक्रायिः। १० क. ट, २, सष्क्षं ध, च सृक्ष्म 1 ११८. तु, दै रसरतसमुच्चये [४ अध्यायः। रवसकासहरं बृष्यं त्रिदोषध्र सुदीपनम्‌ । ` विषमन्वरदुनामपापघ्रं नीटमीरितम्‌ ॥ ५२३ ॥ अथ गरामदः-गोमेदःसमरागत्वाद्रोमेदं रमुच्यते । सुस्व च्छगोजख्च्छायं स्वच्छं शिग्ध समं गुर) निंर मणं दीधे मोमेदं ममष्टधा ॥ ५४ ॥ विच्छापं र्षु क्षां चिपिट पटखन्वितम्‌ । निष्पभं पीतकचाभं गीमेदं न शमावहम्‌ ॥ ५५ ॥ गोमेदं कफपित्तं क्षयपाण्डुक्षयकरम्‌ । दीपनं पाचनं श्च्यं त्वच्यं ब्ुद्धिप्रबोधनम्‌ ॥ ५६ ॥ अथ वदूयम्‌- वेद्यं श्यामशश्नामं समं स्वच्छं गुरु स्फुयम्‌ । खगच्छ्श्रोत्तरीयेण गर्भितं भमीरितम्‌ ॥ ५७ ॥ रयां तोयसमच्छायं चिपिटं रघु ककंशम्‌ । ्तगभेत्तिरीयं च वैदूर्यं नेव शस्यते | ५८ ॥ वैदू्ं रक्तपित्तं पन्ञायबेख्वर्धनम्‌ । पित्त्रधानरोगधं दीपनं मरुमोचनम्‌ ॥ ५९॥ अथ रलद्युदिः--ष्यत्यम्डेन माणिक्यं जयन्त्या मौक्तिकं तथा । विष्ुमं क्षासगेण ताक्ष्यं गोहुग्धकंस्तथा ॥ ६० ॥ पुष्परागं च संधानः कुरुत्यक्षायषंयुतेः । तन्दुरीयजस्ेवजं नीरे नीरीरसेन च ॥ ६१ रोचनाभिश्च गोमेदं वैदूर्यं त्रिफएराजरेः ॥ ६२ ॥ अथ रलभस्पक्रमः-ख्कुचद्रावसेपिषटः शिखगन्धकतारुकेः । ञ्चं विनाऽन्यरल्लानि भियन्तेऽष्टपटेः खट्‌ ॥ ६३ ॥ रामर पश्चख्वणं क्षाराणां तरितं तथा । म्िद्रवोऽम्ख्वेतश्च चूङिकाखवणं तथा ॥ ६४ ॥ स्थूरं कुम्भीफखं पकं तथा ज्वारगुखी थभा । द्रवन्ती च रुदन्ती च पयस्पा चि्नमख्कम्‌ ॥ ६५ ॥ दुग्धं स्तुष्यास्तथाकंस्य सवं संम्यं यत्ततः । गोरु विधाय तन्मध्ये परक्षिपेत्तदनन्तरम्‌ ॥ ६६ ॥ १. र्मु २ क. ठ. ड. इद्धम ३ क. ठ. ड, बैदं ४ क. ठ. ड, अभ्र, ५ का; मूवामतो । धक, पैयप्र । ५ क. सद्राव्पम्छ। उ, स॒द्रव्याम्छ। ८ ध, स्थटक ४ अध्यायः॥ नवरतनिरूपणम्‌ । ३७ गुणवननवरलानि जातिमन्ति यभानि च। भृजं तं गोरकं कृत्वा छन्रेणाऽऽवेष्टय यत्नतः ॥ ६७ ॥ एनपस्रेण संवेष्य दाोलायच्रे निधाय च । सवाम्खयुक्तसधानपरिपूणघयेदरे ॥ ६८ ॥ अहोरात्रत्नयं यावत्स्वेदयेत्तीत्रवह्िना । तस्मादाहूत्य संक्षास्प रलजां इ तिमाहरेत्‌ ॥ ६९ ॥ रततुस्पप्भा रुष्य देह खोहक्री भा । गुक्ताचणं त॒ सप्राहं वेतसम्टेन मर्दितम्‌ ॥ ७० ॥ जम्बीरोदरमध्ये तु धान्यराशों पिनिक्षिपेत्‌ । सप्राहाद दध्रतं चेव पटे धृत्वा इुतिभषेत्‌ ॥ ७९ ॥ वच्रवद्ल्यन्तरस्थं च कृत्वा व्रं निरोधयेत्‌ । अम्छर्माण्डगतं स्वेद्यं सप्राहद्रवतां जेत्‌ ॥ ५२ ॥ अथ कृक्रान्तम्‌-शरि्तवण तु वेक्रान्तमम्ख्वेतस्भावितम्‌ । सप्राहाचात्र सदेहः खरघमं द्रवत्य॑सों ॥ ५२ ॥ केतकीस्वरसं प्राश्यं सैन्धवं स्वणेपुष्पिका | . इन्द्र गोपकसंयुक्तं सवं भाण्डे पिनिक्िपेत्त्‌ ॥ ७४॥ स॒प्राह स्वेदयेत्तस्मिन्पेक्रान्त द्रपतां व्रजेत्‌ | खोहाषटके तथा वेज्ञवापनात्स्वेदनाद्रुतिः ॥ ५५ ॥ जायते नान सदेहो सीगस्यास्प प्रभावतः | फुरुते योगरानोऽपं रल्लानां द्रावणं परम्‌ ॥ ७६ ॥ कुसुम्भतेरमध्येतु संस्थाप्या इतयः प्रथक्‌ | तिष्ठन्ति चिरकाछं त प्राप्रे काथं नियाजयेत्‌ ॥ ७५७ ॥ सयादिग्रहनिग्रहापहरण दाघायुरारीग्यदं सोभाग्योदयभाग्यवरपपिभवोत्साहम्रदं धयंक़त्‌ । दुश्छायाचटरघ्रसिसिगतिमवारक्ष्माहरं स्वेदा रतानां परिधारणं निगदित भूतादिनिनाशनम्‌।७८।४९६॥ इति श्रीकेयपतिसिहगरप्स्य शनोवागभटाचा्य॑स्य कृतो रसरतसमुचये रत्नां शद्धयादिनिद्पणं नाम चतथऽध्यायः ॥ ४॥ १८. भूर्ण गौर ड, ड, जां हति, घ. साम्लेर्विपाचितः ४ घ. पुटं दत्वा द्वति हरेत। ५८. ड. घ. निसाध्यतम । ङ. निरुध्य च (६ ख. भागगतं। ७ क्र. देहो घनघ। ८ क. यल्‌ + ९ ङ. वंञेवा।+ १० छ. हायदहं। ¶१ छ. यभोग्य। १२ ध्‌. यानयध ) १३. ड. गमम । फ ड्‌, सगदितं।१५६, दिमीनारा, दिविध्वंसनम्‌ । | ४ ३८ रसरबसपु्ये ` [५ अध्यायः । अथ पञ्चमोऽध्यपः। [ अथ खोहानि 1 अथ रेमग़णाः-थद्रं सोहं कनकरजतं भातुखोहारमसार पतीरोह द्वितययुदितं नागवङ्घाभिधानम्‌ । भिश्च रोह तरित्तययुदित पित्तरु कास्पव्तं धातुरहे छह इति मतः साऽपि कषाथवाचां ॥ ९॥ प्राकृतं सष्टजं वहिसभूत खनिसभवप । रसेन्द्रवेधसंजातं स्वर्णं पञ्चविध स्यतम्‌ ॥५॥ आयरुक्ष्मीपभाधीस्मरतिकरमसिख्व्याधिविष्वेसि पण्य भूतविशग्रशान्तिस्परभरयुखदं सांख्यपषिप्रकारि गाङ्खेयं चाथ प्यं गदहरमजराकारि मेहापहारि क्षीणानां पएषटिकारि स्फुटमतिकरणं वीयेदृद्धिपकारि ५॥३॥ ब्रह्माण्डं सदतं येन रजीगुणभुग खट्‌ । ५ तत्पाकृतमिति परोक्तं देवानामपि इरेभमम्‌ ॥ ४॥ ब्रह्मा येनाऽऽरतो जातः सवर्णेन जरायुणा |` तन्मेरुषटपतां यातं एवणं सहजं हि तत्‌ ॥ ५ ॥ विष्षटमभिना येवं तेजः पीतं षदःपहम्‌ । अर्भूत्सर्व समदिषटं वर्णं वहिसभवम्‌ ॥ ६ ॥ एतस्सखणत्रयं दिव्यं वभः षोडशमियुंतम्‌। धारणादेव तकुयांच्छरयीरमजरामरम्‌ ॥ ७ ॥ ततर तत्र गिरीणां हि जातं खनिष षद्धरेत्‌ । तचचतुदशवणाव्यं भक्षितं सवरोगहत्‌ ॥ ८ ॥ सेन्द्रपेधसंभृतं तद्रेधनमदाहतम्‌ । रसायन महान्नष्ठ पवित्रे केधजं हि तत्‌ ॥ ९॥ ल्िग्पं मेष्य विषर्गदहरं बेहणं दृष्यम्यं यक्षोन्मादग्रशमनपरं देहरोगप्रमाधि । मधाडुद्धिस्पतिखुखकर सवैदोषामयशघ्रं रुच्यं द्‌।पि प्रशमिर्वशनं स्वादुपाकं इव्णम्‌ | १० ॥ १ पताल । ड प्रतिटार्ह।र२क.ठ.ड सोऽपकर । ग, सोऽपि तच्वाथवाची । ध. सोऽप्यनेका- धवाचा । के. कारणव यद्र । ४ कृ. भत्स्रणे स। ५ ग. पापघ्र। ६ ग, गरह्र \ ५ ऋ. दख- हसत्वप्र । ड, लोहदाहम! < क. ^तजरं घा ` | - ५ अध्यायः |] ोहनिषपणम्‌ । ३९ सीरुपं वीर्यं बरु हन्ति रोगवर्म फरोति च । अधृद्धं न प्रतं स्वर्णं तस्माच्छ्रद्रं समौचरेत्‌ ॥ ११॥ कंषमरमाणं तु एवणंपनरं शरावरद्रं पटधातुय॒क्तम्‌ । अङ्घारस्तस्य प्रहराधमानं ध्मानेन तत्स्यानतु वर्णपणम्‌ ॥१२॥ रोहा्ना मारण श्रेष्ठ स्वेषां रसभस्मना । ग्ररभिमध्यमं प्राहुः कनिष्ठं गन्धकादिभिः ॥ १२ ॥ अरिखीहेन रहस्य मारणं दुमणप्रदम्‌ | कृत्वा कण्टकवेध्यानि स्वर्णपत्नाणि सपयेत्‌ । टुङ्घात्भ समस्तेन भ्रियते दशभिः पुरः ॥ १४॥ हुते विनिक्षिपेत्स्वर्णे खोहमानं मरतं रसम्‌ । विचेण्यं लद्तोयेन दरदेन समन्वितम्‌ ॥ १५ ॥ जोषते कुरमन्छाये स्वर्ण द्रादशामिः पुः ॥ १६ ॥ हैश्नः पादं गरतं छतं पिष्टमम्डेन केनचित्‌ । पत्रे लिपवा पृथः पन्यादष्टमिप्रियते ध्रुवम्‌ ॥ १७॥ मण्डरकास्थिवसाश्हपंरारेन्द्र गोपैः | परतिवापेन कनर्क सुचिरं तिषएति हतम्‌ ॥ १८ ॥ नर्ण मृरेन्द्रगोपारनां देवदारीफरुद्रपैः | भावितं सद्दा हम कसति जख्वेद्रतम्‌ ॥ १९ ॥ एतद्धस्म मरृवणजं कटृप्रतापत द्विगुञ्चोनिमतं कीं दन्ति चरणां क्षयाग्निसदनं श्वासं च कापार्चिम्‌ | आजोधात्‌विवर्धनं बर्करं पाण्डामयभ्वंसनं पथ्यं सदेविपापहं गरहरं दुष्टगरहण्यादिनत्‌ ॥ ५० ॥ [ क्षेपक; | वटं च वीर्यं हरते नराणां रोौगत्रज कोपपतीव कापे | भप्तोख्यकारं च सदैव हेमापक् सदोपं मरणं करोति ॥ २१ ॥ अथ्‌ रनतम्‌ - षज खनिसंजातं कृत्रिमं त्रिविधं मतम्‌ । रजतं पूर्वपूर्वं हि सवगुणेरत्तरोत्तरम्‌ ॥ २२ ॥ केन्सापाद्यद्विसंभृतं सहजं रजतं भवेत्‌ । ततस्र" हि सक्व्याधिनाशनं देहिनां भवेत्‌ । ५३ ॥ ५, च. प क. सुवण्णे त श पस कतरप्रमणयप | ग, सुत्रण> तनु कप्तान 11 (5 मप्मगुतभु 1 ३ कक. ई. धवति 1 ४ स पुरत्रयं 1 ८ स. जवरव्समवच्छ्छयु। ६ यः पच्य दृत्रीभि। दु श्वर, प्रश्वादू 1 ५ स, यपारन्छ ट्स प्रतीन्रा | ५ क. मदद । ग, समुद्र हैमन रि अनन्द निधि । 4१५८ ज, वदनम्‌ ११२, दना | १२ करत चविधाम ।१२ग१. ४ सटमन्याधि | 1 ० ` रसरतसमरचये | [५ अध्यायः} हिमाचलर्दिक्टेषु यद्रूप्यं जायते हि तत्‌ । खछनिनं कथ्यते तज्ज्ञैः परमं हि रसायनम्‌ ॥ २४ ॥ श्रीरापपादुकान्यस्तं ब्रु यद्रूप्यतां गतम्‌ | तत्पादष्टप्यभित्युकतं क्रतरिमं स्वेरोगनुत्‌ ॥ २५ ॥ घनं स्वच्छं गुरु ्लिग्धं दाहे छेदे पितं यृ । राङ्काभं महणं स्फोधरहितं रजते शुभम्‌ ॥ २६ ॥ दाहे रक्तंच पतच कृष्णं क्षं स्फुटंख्पु॥ स्थरा ककंशाष्ं च रजतं त्याज्यमषटधा ॥ ७ ॥ हप्यं विपाकमधुरं ठुषराम्खपारं रीतं सर परमणख्खनकं च रुच्यम्‌ । ` शिग्ध च वातकफजिजस्ययिदीपि वर्यं परं स्थिरषयस्करणं च मेध्यम्‌ ॥ २८ | रौप्यं सीतं कषायाम्ं ख्िग्धं वातहरं गुरु | रसायनविधानेन सवेरोगापदारकष्‌ ॥ ५९ ॥ तेखे तक्रे गां मत्रे द्यरनारे कुछित्थने । क्रमानिषेचयेत्तप द्रवि द्रषि तु सपधा ॥ स्व्णादिखोहपत्राणां धद्धिरेषा प्रशस्यते ॥ २० ॥ आयुः युक्र बरु हन्ति तापविड्बन्धरोगङृत्‌ । अशुद्धं न मृतं तारं यद्धं मा्॑मतो बुधः ॥ ३१॥। नागेन टह्कणेनैव वापितं शुद्धिमरच्छति ॥ ३२ ॥ तारं त्रिवारं निक्षिप्र तेरे भ्पोतिष्मतीभवे । खपरे भस्मन्चणोभ्यां परितः पालिका चरेत्‌ ॥ ३३ ॥ तनन प्य प्िनिक्षिप्य सयसीस्तसमन्वितम्‌ | जात्तसीक्षयं यावद्धमेत्तावत्पुनः पुनः ॥ ३४॥ इत्थं संशोधितं हृष्यं योजनीयं रसादिषु । खकुचद्रवद ताभ्यां तारपिष्टे अर्पयेत्‌ ॥ ३५ ॥ ऊष्वाधो गन्धकं दत्वा सूषोमध्ये निरुष्य च | स्वेदयेद्राहुकायन्रे दिनमेकं दशभिना ॥ ३६ ॥ १ ग. स्वेच्छगुणं सि । घ.ड, मदु । २ क.ठ. ° च लघे ३ग. बलप्रदं स्थि ड वृष्यम्‌ | ज. सेन्यम्‌ । ५ङ. काञ्जिके च ।६ छ. शुद्धममू" ५ क. तारपत्रं । . ड. तारपिश्े प्रकस्पयरेत्‌ । < ग, प्रकल्पयेत्‌ । ° कृ. वागे नि। (८ | ५ ध्यायः || खो्हनिरूपणम्‌ | | ९१ स्वाङ्कशीतां च तां पिष्टि साम्रतारेन मदिताम्‌ । पुटृद्रादशवासाणि भस्मीभवति रप्पकम्‌ ॥ २७ ॥ माक्षाकन्रणटुद्ाम्रमदितं पुथितं दानैः । तरिशद्रारेण तत्तारं भस्मसाजापतेपराम्‌ ॥ ३८ ॥ भत्पं ताप्यं स्नुदीक्षीरेस्तारपत्राणि सेपयेत्‌ । मारपंत्पुटयागेन निरुत्थं जायते ध्रवम्‌ ॥ २९ ॥ तारपन्नं चतुभोगे भागे शुद्रतारुकम्‌ । मद्य जम्बीरजद्राविस्तारपत्राणि रपयेत्‌ ॥ ४० ॥ शापयदन्धयन्र च त्रिशदुत्परूकः पचेत्‌ । चतुदंशापरेवं निरुत्थ जापते ध्रवम्‌ ।॥ ४१॥ सप्रधा नरम्रतंण भावयदयदार्कामर्‌ | तन्तृणवाप्रमात्रेण हुतिः स्याच्स्र्णैतारयीः ॥ ४५॥ भस्मीभतं रजतममष तत्समो व्थोमभान्‌ स्वस्तुल्यं जिकटु सेवर सारयाश्पेन मुक्तम्‌ । सीदं प्रातः क्षपपतितयं यक्ष्मपाण्टूर्दरार्ः दवास कास नयनजरुजः पित्तरोगानशेषान्‌ ॥ ४२ ॥ प ताप्रम्‌--म्लच्छं नपाकुकं चेति तयोरनपारयुत्तमम्‌ । नेपारादन्पखन्पुत्य म्केच्छमित्पमिघीयते ॥ ४४ ॥ [ितकृष्णारूणच्छापमतिवामि कथरकम्‌ | पारितं च पनः कृष्णमेतनम्रच्छकताभ्रकम्‌ ॥ ४५ ॥ सुभ्निग्धं प्रहर शोणं घनघातन्नमं शुरु । नि्रिकारं ग्रणश्नष्ठ ताघ्र नेपारमुच्यते ॥ ४६॥ पाण्डरं कृष्णशोण च ट्र स्फुटनसयुतम्‌ | क्षाः सदर ताम्रं नेष्यते रस्क्मणि ॥ ४७॥ ताम्र तिक्तकपायकं च मधुरं पाकेऽथ वीयाष्णक साम्डं पित्तकफापहं जरररुक्चष्ामजंसन्तकृत्‌ । ऊर्ध्वाधः परिशोधनं विपयक्रत्स्योच्पापहं क्ुच्करं दुनामक्नषपपाण्डुरोगशमनं नेत्य परं रेखनम्‌ ॥ ४८ ॥ शास 9.6 जटपकपरः तकमा ोनाज्तिितोतिनित तिति १ ने, लगम्‌ । ५ फ. ठ, ४, गदूनिपि नन निप्र. गदुन्ध्रतधत्तच् ति। २३ क. ख.ध क्व, पीना 1 श ज, समभा | 4 2, ककर 1 ६ द, रम्राज्य। ४ ई [ति मणाय 1 ट क्र दशमो | क, दुरति; श्री | + क नद्य भि बाः १५ ग, सीष्णं | ११ क. कष्रज्तगप्मन्त । ६ मिनुध्वेमनम्‌ 1 ४ ४२ रसरतषयुच्ये [५ अध्यायः} अथ॒द्धं ताश्रमायुप्रं कान्तिवीयवरापहम्‌ | वान्तिग्रखभिमोच्छदं न यतं कुष्गूखकृत्‌ ॥ ४९ ॥ उच्छेदभेदभ्रमदाहमोहास्ताश्नस्य दोषाः खट्‌ दुधरास्त | विशोधनात्तद्विगतस्वदोषं युधासमं स्याद्रसवीयपाके ॥ ५० ॥ ताभ्रं प्रारम्छक्षयुक्तं द्रापितं दत्तगेरिकम्‌ । निक्षिप्रं महिषीतक्रे छगणे सप्रवारकम्‌ ॥ पञ्चदोषविनियुक्तं सप्रवारेण जायते ॥ ५९ ॥ ताश्ननिंमंख्पत्नराणि सप्ता निम्ब्वम्बुंसिन्धुना | ध्मात्वा सोवीरकक्षेपाद्धिशध्यत्यष्टवारतः ॥ ५२ ॥ निम्ब्वम्बुपटुटिप्तानि तापितान्यष्टवारकम्‌ | विशध्यन्त्यकेप्रत्राणि निंशुण्ड्या रसमल्जनात्‌ ॥ ५३ ॥ गोगरत्ेण पचेद्याम ताश्रपन्नं टाना । ध्यते नात्र संदेहो मारणं चाप्यथोच्यते ॥ ५४ | जम्बीररसस्षपिष्टरसगन्धकरेपितम्‌ । शरवपत्रं शरावस्थं निपटेयीति पञ्चताम्‌ ॥ ५५ ॥ [ अथान्यम्नन्ये। अथवा मारितं ताम्रमम्रेनेकेन भंर्दितम्‌ । तद्रोरं सूरणस्यान्ता रुद्ष्वा पवतर केपयेत्‌ ॥ ५६ ॥ ` यणकं गजपुटे पच्यात्सवेदीषहरं भवेत्‌ । वान्ति भ्रान्ति विरेकं चन करोति कदाचन ॥५७॥ इति र सरला करे ताभ्रपन्नाणि खृक््माणि गोप्त्रे पञ्चयामकम्‌ | क्षिप्ता रसेन भाण्डे तद्गुणं देहि गन्धकम्‌ ॥ ५८ ॥ अम्रपणिप्रपिष््याथ भदितो देहि वान्नके | सम्यङ्निरूध्य भाण्डे तम्नि ज्वाख्य यामकम्‌ ॥ ५९ ॥ भस्मीमवति ताघ्रं तद्यथेष्ठं विनियोजयेत्‌ ॥ ६० ॥ शुल्वतुख्यन सूतेन बिना तत्समेन च । तदधारन तारेन शिख्या च तदधया ॥ ६१ ॥ विधाय कजं श्चष्ट्णां भिनकज्जरषनिभाम्‌ । यञ्राध्यायविनिर्दिष्टगमभयञ्रोदरान्तरे ॥ ६२ ॥ भिय पि पपिरे) गी णी गीष १ १क. "द्ेदानगरग २ग. ठ. ड. निर्दट ३ ङ. उ. शगुण्डी९ ४ क. ठ. द. ठेपितम्‌ । ५ड, तपेन } ६ के, पर्णी प्रपरिप्याथ । ७ क. ह्यभितो | - | ५ अध्यायः |] रोहनिषटपणम्‌ । ४३ कञ्नर तान्रपत्राणि पायेण विनिक्षिपेत्‌ । प्पचेचामपयंन्तं स्वाङशीतं भरचणेयेत्त्‌ ॥ ६३ ॥ तत्तद्रगहरानुपानसदहितं ताम्रं द्विवष्टोनिमितं सखद परिणामगूख्युदर गख च पाण्ड्ज्वरम्‌ । गल्मफ्हयकृल्क्षयापिसदनं मेहं चे ग्रखामयं दुष्टां च ग्रहणी हरेदघुवमिदं तत्सोमनाथामिधम्‌।॥ ६१ ॥ [इति सामनाथी ताम्रम्‌ । [ ग्रन्थान्तरे । छताहिशुणितं ताञ्नपन्नं कन्यारसेः; पतम्‌ । पिष्ट तुल्येन बेङिना भाण्डमध्ये विनिक्षिपेत्‌ ॥ ६५ ॥ छक शरावकेणेतत्तदूर््वं खणे त्यजेत्‌ । गुखे शरावक दत्वा वद्वि यामचतुषटयम्‌ ॥ ६६ ॥ भवचृण्येव तच्छर्वं वह्वमातरं प्रयोजयेत्‌ । पिप्पखमधुना सर्धं स्वसेगेष्ट योजयेत्‌ ॥ ६५ ॥ मवाप कास क्षयं पाण्डुमथिमान्यमरोचकम्‌ । गरटमफ्ीहयकनगखिख्पक्तययमुत्तमम्‌ ॥ दाोषत्रयसगद्रतानामयान्ञयति धुवम्‌ ॥ ६८ ॥ रोगानुपानसहितं जयेद्धातगतं ज्वरम्‌ । रसे रसायने चैव योजयेद्यक्तमा्या ॥ ६९.॥ अथायः--गरण्डं तीक्ष्णं च कान्तं च निपरकारमयः स्मृतम्‌ । अथ मुण्डम्‌- परु कण्ठं कंडारं च त्रिविधं मुण्डमुच्यते ॥ ७० ॥ हुतद्रावमिविस्फोट चिक्रणं गदु तच्छभप्‌ । हतं ` यत्पसरेहुःखात्त्कुण्ठ मध्यमं स्प्रतम्‌ ॥ ७९ | यद्धतं भज्यते ङ्क कृष्णं स्पा्तंत्कडारकम्‌ ॥ ७२ ॥ य॒ण्ं परं म्रदुरकं कफ्वातशूर- मखाममेहगदकामरुपाण्डुहारि ॥ ग्ररमामवातजष्रार्तेहर प्रदीपि शोफापह्‌ रुधिरकत्छट कोष्टशोधि ॥ ७३ ॥ पचेत्तियाम"+ २ ड. ड. विचर्णैैत्‌ ।. २ क. स्ट ॥४ क. मेदं ॥५\ कं. ठ. ड. गन्धेन ।. ६ क.क्षिपेत्‌ । ७ ग. साकं । < घ. शूरं पक्त्यधंमुत्तरम्‌ । ९ ग. यदुक्त । १० ग. कडार । ११ क.. त. ग. घ. ड, ठ. ड. वमतरिस्फो।. १२ क. "तं संप्रष. १३ क, भभ । १४.ग. त्तक्कुटार ५. ष रपरत्तयुचये [५ अध्यायः। अशुद्धरोहे न हितं निषवेणा- दायुर्बरुं कान्तिविनाशि निशितम्‌ । हदि परपीडां तनुते ह्यपायव | रज करोत्येव विध्य मारयेत्‌ ॥ ७४ ॥ अथ तीक्ष्णम्‌-खरं सारं च हनरं ताराबद्र च बाजिरम्‌ । कारुखोहाभिधानं च षहिधं तीक्ष्णगरच्पतं ॥ ५५ ॥ परुषं भ्पीगसोन्युक्तं भङ्कं पारदंवच्छवि । नमने भद्रं यत्तत्वरखोहयदाहतम्‌ ॥ ७६ ॥ अङ्क्षया च वदं च पोगरस्यामिधनरयम्‌ | विकुरं भङ्करं रोहासागर तत्पर मतम्‌ ॥ ५५ ॥ वेशमेशरुषार यत्ारखोहं तदीरितम्‌। पोगराभासकं पण्डुभूमिकं सारमीरितम्‌ ॥ ७८ ॥ कष्णपाण्डुदपुश्चश्चुबीनतुस्योरूपामरम्‌ । छेदने चातिपरुषं हनारुमिति कथ्यते ॥ ७९ ॥ पोगरेवंच्रसंकाशेः सक्ष्मरेखश्च सान्द्रकः । ` निचिते उ्यायलद्कं च वाजिरे तत्मकीत्यते ॥ ८० ॥ नीरकृष्ण्रभं सान्द्रं मरणे गरु भासुरम्‌ । रोहधातेऽप्यभह्वात्मधारं कालायसं मतम्‌ ॥ ८१॥ क्षं स्यात्छरखोहकं थुंमधुरं पाकफेऽथ वीय हिमं तिक्तोष्णं कफएपित्तकुष्जटरष्रहामपाण्ड़ातितुत्‌ ¦ सद्यः गृख्यकृद्रदक्षयजरामेहामवातपहं दीप्रं चातिरसायने बरूुकर्‌ दुनामदाहापहम्‌ ॥ ८५ ॥ छरखोहात्परं स्वमेकेकस्माच्छतोत्तरम्‌ ॥ ८३ ॥ अथ्‌ कान्तम्‌-भ्रामकं चम्बकं चेव कषकं द्रावक तथा । एवे चतुविधं कान्तं रोगकान्ते च पश्चमम्‌ ॥८६॥ एकद्वित्निचुष्पश्चसवेतोयखमेव तत्‌ । पीतं कृष्णं तथा रक्तं त्रिवर्ण स्याचएथक्प्रथक्‌ ॥ ८५ ॥ ~ + ष्ठयीीसोरिौपषियिषपीकिर षषी णण पष णि व म 1 £ पोंगरमियटकवत्कटिटरेखाः । १ क. ठ. इ. विरोध्य # २ क. इहक्रटं । ग. फोत्नाटं । ग. तारकं । ४ क. वाजिरम्‌ # ५५ ग. योगरो ६ ग. दसच्छ । ड. 'दकच्छ\ « ग. इच्छाया, < घ, "मिजं सा ९७.०१ होत्रा १०ब्‌, प्रभाता । ११ ड समध ४१२ ग ड.उ. योगर \ | ५ अध्यायः || रोहनिरूपणम्‌ । ४५९ क्रमेण देवतास्तत्र ब्रह्मविष्णमहेडवराः । ` स्पशैवेधि भवेत्पीत्‌ कृष्णं श्रेष्ठ रसायने ॥ ८६ ॥ रक्तवर्णं तथा वाऽपि रसबन्धे प्रशस्यते | भ्रामक तु कनिष्ठ स्पाञ्चम्बक मध्यम तथा ॥ ८७ ॥ उत्तम फषकं चेव द्रावक सोत्तमोत्तमम्‌ । फ्रामयेद्धोहजातं त॒ तत्कान्तं भ्रामक मतम्‌ ॥ ८८ ॥ चु म्बपेञ्ुम्बक कान्तं कषयेत्कषक तथा । साक्षाद्द्रावयेद्धीहं तत्कान्तं द्राषकं भवेत्‌ ॥ <९ ॥ तद्रोमकान्तं स्फुटिताद्ती रोमोद्रमो भवेत्‌ । कनिष्ठं स्पादेकमखं मध्यं द्वित्रियख भषेत्‌ ॥ ९०॥ च॒ष्पश्चमुख श्रष्ठमत्तम स्वेतोगुप्‌ | फ्ामकं चुम्बकं चेव व्याधिनाश प्रशस्यते ॥ ९१ ॥ रसे रसायने चैव कपेकं द्रावक हितम्‌ | मदौन्मत्तगजः सूतः कान्तमङुःशमुच्पते | ९ ॥ जं खात्वा ग्रहीतव्यं तत्मपन्नेन धीमता| मारूतातपपि कषिप्रं वजयनात्र सशयः ॥ ९३ ॥ पात्रे यश्य प्रसरति जरे तेरविन्दुनं छि गन्धं हिङ् त्यजति च तथा तिक्तां निम्बकस्फः । {के दग्धे भवति शिखराका्तां नेति भ्रमो कान्तं रोह तदिदयुदितं सक्नणोक्तं न चान्यत्‌ ॥ ९४॥ कान्तायोऽतिरसापनोत्तरतरं स्वस्थे चिसायुःपदं निग्धं मेहहर्‌ निदापरामन भृखार्म॑गरखापहम्‌ । गृद्मर्प्रहपकृक्षपाम्रपहरं पाण्डृदरव्याधिनु- तिक्तोष्णं हिम्वीर्यकं किमपरं योगेन सवार्तितुत्‌ ॥ ९५॥ सम्पगोपधकल्पानां रोहकस्पः परशस्यते । तस्मास्सर्वपयतेन ' 'खाहमाद पिमारपेत्‌ ॥ ९६ ॥ नायः पचेतपश्चपराद्वागृभ्यं तयोदशात । दी म्रस्ततः कमं कर्चत्यं मच उच्यते ॥ ९७॥ १, 2, द, यापि! २ कफ. स्पुटनाथ। २, स्फटितं ग्रत । ३ ग. क्धाता। ४ च. यतर ॥ ५ द्‌, €. इ. लिपि । ६२. ८. ड. हिगन्ये दिमितेति तथा तिक्तता निम्बकः । ७ इ. पच्य ज पथ्ये 1 < ड. भकं तरम १३, लच्छं। ११६. मधल! ११ क, शद्धलेदं कि 71 1 ९६ रसरतसयचये [५ अध्यायः। ॐ अग्रतोद्धवौय स्वाहा । अनेन मन्रेण रोहमारणम्‌ । रक्नोत्तरगणं स्वं रोह स्यादुत्तरोत्तरम्‌ । कान्तं कोटिगुणं तत्र तदप्येवं गुभोत्तरम्‌ ॥ ९८ ॥ शशक्षतजसंमिश्रं निवार परिवापितम्‌ । गृण्डादि सकर खोहं सवेदोषान्विग्र्चति ॥ ९९ ॥ क्राथ्यमष्रगुणे तोये त्रिफरषोडदश परम्‌ । _ तत्का पादरोषे तं रोहस्य पलपञ्चकम्‌ ॥ ९०० ॥ कृत्वा पतनाणि तष्टानि सप्रवारं निषेचयेत्‌ । एवं प्रीयते धातुर्भिरिजो रोहसभवः ॥ १०१९ ॥ सागरद्रख्वणोपेतं तपरं निवोपितं खड्‌ । त्रिफराक्थिते. ननं गिरिदोषमयस्त्यजेत्‌ ॥ १०५ ॥ पिश्चाएरुंनरक्राथादयो दोषुदस्यति । यद्रा फर््रयोपेतं गोमते कथित क्षणम्‌ ॥ ९०३ ॥ रतितं घ्रतसंयुक्तं क्षिप्ताऽपः खपैरेः पचेत्‌) ` चार्यष्टीहदण्डेन यविि्षप्र तृण दहेत्‌ ॥ ५०४ ॥ पिष्टा पिष्टा पचेदेवं पश्चवारमतः परम्‌ । धात्रीरफटरसेयद्रा जिफराकथितोदकेः ॥ पुरेह्ोहं चतुर्वारं भवेद्रारितरं खट्‌ ॥ १०५॥ ्ेहाक्तं कोहरजो मत्रे स्वरसेऽपि रात्निधात्रीणाम्‌ । एयगेवं सप्तकृत्वा भज्ञेतमखिखमये योज्यम्‌ ॥ १०६ ॥ तीक्ष्षरोहस्य पत्राणि निर्द॑खानि दंहेऽनले । ध्माता क्षिपेजरे सद्यः पषाणोटवखोदरे ॥ १५७ ॥ खण्डयद्राठनिषघतिः स्थूरखया रोहपास्या | तन्मध्ये स्थुखखण्डानि रुद्ध्वा मह्लद्रयान्तरे ॥ १०८ | ध्मात्वा क्षिप्त्वा जरे सम्पक्पवेवत्कण्डयपेत्वट । तचण सूतगन्धाभ्यां पुटेद्भिशतिषारकम्‌ ॥ १०९ ॥ पुटे पुटे विधातव्यं पेषणं ददटपत्तरम्‌ | | एवे भस्मीकृतं खेह तत्त द्रोगेषु योजयेत्‌ ॥ १९० ॥ #*ग.ध. बामवाय। \ग. रक्तेच सं।३ ड. संटिक्तंि। ४ क. सम ५ग. ` ख्दर । ६ ड, कथि देयं दो । ५ क. पेतगो। < 'हमजामते स्वरसेऽभिरा" ° ड. सेन मिलित धातीणाम्‌ । १० ज, प्रथगेव सप्तकृतो । ११ ड, दृढायिना । १२ ड, 8, ड, कण्डयेददृदनिीरतः । २ क. न्मध्याल्स्यूल १४ ग, सिक्त्वा । १५ कं, ^ गुडग्‌^ ५ अध्यायः |] रोहनिर्पणम्‌ । फान्तायः कमनीपकान्तिजननं पाण्डरामयोन्पखन = यक्ष्मव्याधिनिबहेणं गरहरं दोपत्रयोन्गृरनम्‌ । नानाक्ुष्टनिबहंणं बरकरं एृष्यं वयः स्तंभनं सवेत्याधिहरं रसायनवरं भोमामृतं नापरम्‌ ॥ १११॥ । [ इति रससिन्ध्रत्थो गणपाठः । द्रस्य पटान्पश्च नारुस्तन्येन पेषयेत्‌ । तेन लोहस्य पत्राणि रेपपेतपर्पश्चकम्‌ ॥ १९१२ ॥ रुद्ध्वा गजपटे पच्यात्कषापेच्चेफरेः पनः जम्बीरेरारनार्छेरवा विंशत्येरोन हिम्‌ ॥ ११२ ॥ पिष्टा रुद्ध्वा पचेष्ोहं द्रवैः पाचयेत्पुनः । ` चत्वारिंशत्पुरेरेवं कान्तं तीक्ष्णं च मृण्डकम्‌ ॥ ११४॥ त्रियते नात्र संदेहो दत्वा दत्वेव हिम्‌ । अथ पूर्वोदितं तीक्ष्णं भ्वसुभेह्कवासयोः ॥ ११५ ॥ पुषित पन्नतायेन तरिशद्रायणि यत्नतः | शोणित जायते भस्म कृतसिन्दृर विभ्रमम्‌ ॥ ११६ ॥ यद्रा तीक्ष्णदलोन्रूतं रजश्च तरिफराजनटेः । पिष्टा दत्वौदनं किचिच्क्रिकां प्रविधाय च॥ ११७ ॥ शोपयिसखाऽतियलेन पपचेतश्चभिः पुषेः रक्तवण हि तद्भस्म पौीजनायं यथायथम्‌ ॥ १९८ ॥ मत्स्याक्षीगन्धवाहरीकेरंकचद्रर्वणे स्थितेः । विरिप्य सकर रहं मत्स्पा्षीकल्कपेषितम्‌ ॥ ११९ ॥ भघ्राभ्यां शुदं ध्मात्वा तरिशुखीनिमेमावंपि । अधोद्धुत्प क्षिपे्राये त्रिफखगोजरसारमकं ॥ १८५० ॥ तस्मादाहृत्य संताड्य मृतमादाय रोहकम्‌ । पुनश्च प्घवदध्मात्या मारयेदखिखायसप्‌ ॥ १५९ ॥ घण्डयित्वा ततो गन्ध गडत्रिफर्काम्भसा । पररचिशतिवाराणि निरुत्थं भस्म जायते ॥ १५२ ॥ ४७ 9४.44.96 लोक कक; ा१६० 111 । क ` त ४1 ॥ , 0 1453 + पपा वसुमद्ात्‌ शतप्ूननत्रा । पिनि मोक 454 प ग, इ +2॥| "रर मो) दलन रिम ता 1 तत पीप रोति कनका क ध पिन्धस्भो गु" ख, निन्भुस्थो गु २ ग. भदफ। ख. भल्ड. भटक रग ग्धूतिथि | # ग, शव्पितरिः । ५ ड, "्फसपित्तम्‌ | ६ क. वेधिः । ४ क. गन्धगुषच्िपलस्या पह । ड गर्धुमुदविपरमाडदयृषा । ग, गन्पगदरंक्रि। ८ ध्र. परतर | द, जग पृदुर ४८ रसरतसयुचये [५ अध्यायः पमगन्धमयश्चू्णं कुमारीवारिमर्दितम्‌ । पुञ्जीकृतं कियत्काङमवर्यं ध्रियते ह्यपः ॥ १२३ ॥ जम्बीररससंयुक्तं दरदे तप्तमायसम्‌ । बहुवारं विनिक्षिप ्रियते नात्र संरापः ॥ १५४ ॥ गो मत्रेघिपफस काथ्या तत्कपाथेण भावयत्‌ । तरिसप्राहं प्रयतेन दिनैकं मदेयेत्पुनः ॥ १२५ ॥ रुद्ध्वा गजपटे पच्यादिनं कायेन मदयत्‌ । दिवा मरं पुषेद्रात्ावेकविशदिनावधि ॥ १५६ ॥ एकर्विशप्पुटेशरेव च्रियते त्रिविधं ह्ययः। त्रिःसप्तकृत्वो गोमूत्रे जालिनीमस्मभावितम्‌ ॥ शोषयेत्तस्य वापेन तीक्ष्णं मषागतं द्रवेत्‌ ॥ १२७ ॥ सुरदाखछमिस्म गस्तिं तिं ःसप्रकृत्वोऽय गोरुकं शुष्कम्‌ । वपिन सरङ्िरु्टश करोति गरषागतं तीशष्णम्‌ ॥ १२८ ॥ एतत्स्यादपुनमेवं हिं भसितं खोहस्य दिन्यामृतं सम्यक्सिद्धरसायनं तरिकटुकीवेद्ाज्यमष्वन्वितम्‌ | हन्यान्निष्कमितं जरामरणजनव्याधीश्च सत्पुत्रदं दिष्टं श्रीगिरिरेन कार्यवनोदूत्ये पुरा तत्तितुः ॥ १२९ ॥ .. येत्पा्ाध्युषिते तोये तेखबिन्दुरनं सर्पति । तारेणाऽऽवतंते यत्तत्कान्तरोहं तन्‌करतम्‌ ॥ १३० ॥ अयसामुत्तमं पिश्ेत्तप्ं तप्रं वरारसे । एवे शुद्धानि रोहानि पिष्टान्यम्छेन केनचित्‌ ॥ १३१ ॥ गतस्तस्य पादेन प्रेरिप्रानि पनर | पचेन्नल्यस्य वा ताप्यगन्धादमहरतेजसः ॥ १३२ ॥ तप्र क्षाराम्छसंस्पिं शशरक्तेन दापितम्‌। ` कान्तरोहं भवेच्छद्धं स्ेदोषविवर्जितम्‌ ॥ १२६ ॥ य॒द्धस्तं द्विधा गम्धं खष्वे तु कृतकज्नदीम्‌ । दरपाः सम खहच्रण मद॑य्कन्यकाद्रवेः॥ ९१२३४ | १ ध. पूर्यक्ृतं कियत्काटमायतसं म्रियते धुवम्‌ । २ ख समापस्थंभ्रि। ३ ड, विसपकला । | ४ ड. त्रिसप्तकरत्वोत्थगो ५ क क्सिद्धिर। ^ क. सत्पा ७ ग.ष्ठेणव< क. न तकतम्‌। ९कं ५ अध्यायः|} खोहनिषटपणम्‌ । | ` ४९ किन लेति तपरिजिगिनििनितििसोरिते ॥ कताातातातततावागया वा ति यामद्रपात्समु्षृत्य तद्रारु कास्पपाजके | आच्छाेरण्डपत्रेश्च यामार्धेऽत्युष्णता भवेत्‌ ॥ १३९ ॥ धान्यराशो न्यसत्पश्चात्रिदिनान्ते समद्धरेत्‌ । सपेभ्य गारयेद्रघ्रे सत्यं दरितरं भवेत्‌ ॥ १३६ ॥ कान्तं तीक्ष्ण च मुण्डं च निरुत्थं जायते धुवम्‌ । स्वणादीन्मारयेदेवं चूर्णं कृत्वा च रोहवत्‌ ॥ १३५७ ॥ सिद्धयोगो घय ख्यातः सिद्धानां सुमुखागतः ॥ १३८१ अनुभूतं मया सत्यं हवैरोगजरपहम्‌ । निफरामधुसंयुक्तं सवंरोगेषु योजयेत्‌ ॥ १३९ ॥ स्येह जन्तुषिकारपाण्डुपवनक्षीणत्वपित्तामय- स्थाल्या ग्रहणीज्बरातैकएनिच्छोफपमेहप्रणत्‌ । गु्पफहविषापह बरुकरं कुषाभ्रिमान्यप्रण- | त्सोख्यारुम्बि रसायनं मृतिहरं कान्तादिकं किद्वत्‌ ॥१४०॥ ग्रतानि लोहानि रसीभवन्ति निघ्रन्ति युक्तानि महामयानि। अभ्यासयोगाटृषदेहसिदि कुवन्ति रुग्जन्मजराविनीशनम्‌ ॥ १४९ ॥ रामराजीस्थम्‌ ॥ पक्रजम्ब्रनिभच्छाये कान्तरोहं तदुत्तस्म्‌। सुरदारिभरवं भस्म नरमून्रेण गारितम्‌ । त्रिसप्तवारं तत्क्षारं वपित्कान्तं हतिभेवेत्त्‌ ॥ १४२ ॥ गन्धकं कान्तपाषाणं चृणपित्वा समं समम्‌ । हुते रोहे भतीवांपो देयो रोहाष्टकं द्रपेत्‌ ॥ १४२ ॥ देवदाल्या द्रवेभोव्यं गन्धकं दिनसप्रक्मर। तेन प्रवापमात्रेण रोहास्तिष्ठन्ति स्तवत्‌ ॥ १४४ ॥ अन्षाङ्गरधेमेतिकिद रोहजं तद्रवां जैः । ` सेचयेदक्षपात्नान्तः सप्तवारं पुनः पनः ॥ १४५ ॥ मण्डरोऽपं समाख्यातश्रृणं क्ष्णं नियोजयेत्‌ । गोमृतरेचिफखा काथ्या तैत्काथे "“सेचयेच्छनेः ॥ १४६ ॥ १ कर, तान्नपात्रफ । २. भरतम्‌ । ३ ड. नां समु ४ग. नारम्‌ । ५ग. पे तीक्ष्णं दह्‌। द्धः, ष्पे कान्ति ह) ६५ ग. र्तं हृति। ४ [परस्ेन टो < क्र. प्रयोजयेत्‌ । ग. तप्तं शोध्यं तिमप्रधा 1१८ क. सिभुगन्हनेः | #, ५५० रसरतसमुच्चये [५ अघ्यायः। लोहकिद्रं शुत तु यावज्नीयति तत्स्वयम्‌ । तच्र्ण जायते पेष्यं मण्दूरोऽयं प्रयोजयेत्‌ ॥ १४७ ॥ ये गणा मारिते मरण्डेते गुणा मुण्डकिट्रकं | तस्मात्सर्वत्र मण्डरं सेगरान्त्यै पभयोजयेत्‌ ॥ १४८ ५ किद्रादरारणं मण्डं मुण्डत्तीक्ष्णं शतोनिमितम्‌ ॥ तीक्ष्णाह्वक्षणं कान्तं भक्षणाकुरूते ख्णाम्‌ । १४९ ॥ तस्मात्कान्तं सदा सेव्यं जरागरप्युहर टरणाम्‌ ॥ १५० ॥ [अथान्यग्रन्ये | अश॒द्धसेहं न हितं निषवणा- दायुर्वैङं कान्तिविनाशि निशितम्‌ | हदि भर्पीडां तनुते ह्यपाय्वं रुजं करोत्येव विशोध्य मारयेत्‌ ॥ ९५१ ॥ आयुःप्दाता बलख्वीयेकतां रोसप्रहतां मदनस्य क्ता\ अयःसमानं न हि किंविदन्यद्रसयनं शेषएठतमं हि जन्तोः १५५ अथ वङ्गमू्‌--शुरक मिश्रकं चेति द्विविधं वद्गुच्पते । रं तत्र गृणेः श्रेष्ठं मिश्चकं न हित मतम्‌ ॥ १५६३ ॥ धरु मदुर स्निग्धं हुतद्रावं समोरवम्‌ 1 निःरा््दे खुर स्यान्मिश्रकं उयामशुभ्कम्‌।॥ १९४ ॥ घटः तिक्तोष्णकं रक्षमीषद्ातप्रकोपएनम्‌ । मेहइरेष्मामयघरं चं मेदोघ्र कृमिनाशनम्‌ ॥ ९५५ ॥ द्रावयित्वा निशायुक्ते क्षिपं निगृण्डिकारसे। विशुध्यति निवारेण शरव न सशयः ॥ १५६ ॥ अम्रूतक्रविनिं क्षिप्रं वषीभूविषतिन्दुभिः। कटराघ्रुगते वङ्‌ द्वितीयं परिशुध्यति ॥ १५७ ॥ ध्यति नागो वेङ्खो घोषा रविरतपेऽपि युनिसंख्येः। निगण्डीरससेकेस्तनमरुरजःपवपैश्च ॥ १५८ ॥ सताल्नाकंदुग्धेन छिघा वङ्दर्खानि च। बोधिचिश्चात्वचः क्षरेद॑याह्टधएटानि च ॥ १५९ ॥ न ५ क सुसततत । २ ग. पतं तदवे ।३ क. इ्यावडु ४ ग. 'तीक्ष्मोप्णकरं + ५ ग. च मन्दाभिष्क ६2. तक्रं व्रि। ७ क. निष्टं व < क.भ्मवृधय ९ ग. "्वसिन्दग ड. "पसिन्धभिः। १० ग. ठ कन्कलाम्बुगत वक्त दतयं । ड. कट्फलाम्तरुगतेवंङगद्वितयं ११ क. वङ्गद्धितयं । १२ क. “विरातपैश्च मृ । ख. विरथे चमु 1३ क. "्टान्यथ । १४क. "चा क्षा । ५ जध्यायः [| लोहनिष्पणम्‌ । ५१ मदेपित्वां च॑रेद्रस्म तेद्रसादिषु कीितम्‌ | ्रद्रात्य खरे वद्धं षोडशांशं रसं क्षिपेत्‌ ॥ १६० ॥ स्परपस्वस्पारकं दत्वा भारद्वाजस्य काषठतः | मदेयित्वा चरेदरस्म तद्रसादिषु कीर्तितम्‌ ॥ १६९ ॥ परङद्रवयुक्तेन व्कपत्नाणि रेपयेतत्‌ | तारेन पुटितं परश्वारस्रिपते नात्र संशपः॥ १६२ ॥ भद्ाततेरुस्तरिश्ं वद्र वरेण वेष्टितम्‌ । चिश्चापिप्परपाराशकाष्टाप्रो याति पञ्चताम्‌ ॥ १६३ ॥ वङ्भस्मप्तमं कान्तं व्योमभस्म च तत्समम्‌ | मदंयेत्कनकःम्भोभिर्निम्बपन्ररसेरपि ॥ ९६४ ॥ दाडिमस्य मयस्स्य रसेन च एथक्प्रथक्‌ | भूपारावतेभस्माथ विनिक्षिप्य समांशकम्‌ ॥ १६५ ॥ गोम्रन्र्कसिराधात॒नरेः सम्यण्विमर्दयेत्‌ । ततो गग्गरतोयेन मर्दयित्वा दिनाएकम्‌ ॥ १६६ ॥ षिशोभ्य परिचृण्याध समभार्गेनः योजयेत्‌ | पृष बन्धुकनि्पासेरनाकु डी वीजनच्रणके; | १६७.॥ ततः क्षिपेत्करण्डान्तर्विधाप पटगाङितम्‌ । गोत॑क्रपिष्टर्लनींसारेण सह पाययेत्‌ ॥ १६८ ॥ चतुभिर्वदछछकेर्तुल्पं रम्पं वदं रसायनम्‌ । निधत्त तेन नर्पन्ति मेहा पिशिभदकाः॥ १६९.॥ शारुपो मद्रसूपं च नवनीत तिरोद्धयम्‌ः। परर तिक्तत॒ण्टीर्‌ तक्र पथ्पाय हास्यते ॥ १७० ॥ अथ सीसकेम्‌--हतद्रावं महाभारं छेदे $ष्णसमुखवलप्‌ । पतिगन्धे बहिःकृष्णं चुद्धं सासमतोऽन्पधा ॥ १७१ ॥ अरपुष्णं सीखक शिग्ध तिक्तं वातकफापहम्‌ । प्रमेहतोपदोपप्रं दूोपनं चामवातनुत्‌ ॥ १७ ॥ सिन्धुवारजर्कान्तीहरिद्राचणके क्षिपेत्‌ । हुतेनागे ऽथ निगृण्ड्याचिवार्‌ निक्षिपेद्रसे॥ ९७६३ ॥ । 7 11 3 1 १ क, भवेद्धस्म । ~ क, स्यन्यं च ताद । 3 क. भस्मताम्‌ ४ के. ठ. ड. "करि ५ क, भुश्वन्धुरनिर्यापितकूरटाना गू. मृटयम्वटनियिवक्रिचीभी। ६ क, तकर पि। ७ क. कमे सन ८ क, शद्धर्मी। १, निन्दता १० क, सन्तति हे। ख. रकृत्तिदह्‌। ग. राषन्तिदहूः। ५२ रसरतसयुचये [५ अध्यायः । नागः शद्धो भवेदेव प्छीस्फोधदिनाऽऽचरेत्‌ । ` तिर्यगाकारन्रर्ल्यां तु ति्ेग्धक्नरघट न्यसेत्‌ ॥ ९७४ ॥ तं च.पक्तरं विना सवं गोपयेद्यततो गरदा । ष्टयश्रामिषे तस्थिन्यन्रे सीं विनिक्षिपेत्‌ ॥ १५५ ॥ परूविंशतिकं नागमधस्तीतानर्‌ क्षिपेत्‌ । हुते नागे क्षिपत्सतं शद्धं कषमितं भम्‌ ॥ १७६ ॥ विधस्य निक्षिपेरक्षारमकेकं हि परुं पलप । भअक्ुनस्याक्षबरक्षस्य महाराजगिरेरपि । दाडिमस्य मगूरस्य क्षिप्त्वा क्षारं एयक्ए्यक्‌ ॥ १७७ ॥ एवं विंरातिरात्राणि पचेत्तीत्रेण वहिना । विषष्यन्दरद' .दोभ्यां खोह दत्य परयत्नतः ॥ १७८ ॥ रक्तं तञ्नायते भस्म कपोतच्छायमेव षा । नागं दोषविनिगुंक्तं जायतेऽतिरसायनम्‌ ॥ ९५९ ॥ हतयुत्थापितं सीसं दशवारण सिध्यति । तन्मतं सीसकं सवंदोषय॒क्तं रसायनम्‌ ॥ १८० ॥ अरवत्थविश्चास्वग्भस्म नागस्य चतुरंशतः। निपेनागे पचेत्पत्र चाख्पेद्धोह्चाह्ना ॥ १८१ ॥ यामाद्रस्म तददधृत्य भस्मतुस्या मनःशिख । ज्लम्बाररारनाख्वां पिष्टा रूदध्वा पुटे पचेत्‌ ॥ १८२॥ स्वाङ्शीतं पुनः पिष्टा विंशत्यराशिखायुतम्‌ । अम्टेनेव तु पामेकं पूवंवत्पाचयेत्पुटे ॥ १८३ ॥ एवं षष्िपुटेः पको नागः स्यारएनिरुत्यितः । शिरया र्विदुग्धेन नागपत्राणि रेपयेत्‌ ॥ १८९ ॥ मारयेत्पुध्योगेन निर्च्थं जायते तथा | एवं नागोद्धवं भस्म तीप्यमस्माधेभागिकम्‌ ॥ १८५ ॥ पादं पादं क्षिपेद्धस्म थर्बस्य षिमरुस्य च । कान्ताश्रस्तच्वयोश्चापि स्फटिकस्य एयक्ए्थक्‌ ॥ १८६ ॥ सवेमेकन्न संचूण्यं पुटेच्रिफख्वारिणा । त्रिरद्रनगिरिण्डेश्च जिराद्रारं विचरण्यं तत्‌॥ १८७ ॥ ¶१क्‌. सक्तं घरक. मृष्टः । घ. भ॒षटंय। ३ क.घ. स्मिन्परत्रे सी\ ४. विघ्रृष्य 1 जं विदध्य + ५ क.दं वापर्छोह॥ & क. दध्यति ॥ ७ ङ, यथा । < ख, ताप्यं भ ९ क, रण्ड १५ ज्‌, चणैयेत्‌ ॥ व्योषवेल्ठकवूर्णश्च समारोः सह मेख्येत्‌ ॥ १८८ ॥ भध्वाज्यस्हितं हन्ति परीदं वह्लमात्या । अशीतिषात्तजान्पगान्धनुवतं विशेषतः ॥ १८९ ॥ कफरोगानशे्षांश्च गत्रो स्वयः श्वासं कामं क्षयं पाण्डुं श्वयथुं शीतिकान्वरम्‌ ॥ १९०.॥ ग्रहणाीमामदाषं च वहिमान्यं सुदजेरम्‌ । सवानुदकदोरषांश्च तत्तद्रोगान॒पानतः ॥ १९१ ॥ अथ पित्तरृम्‌--सैतिका काकतुण्डी च द्विविधं पित्तं भवेत्‌ । [नि यि सतपा काञलचिके क्षिघ्वा ताघ्रामा रीतिका मता॥ १९२॥ , एवं या जायते कृष्णां काकतुण्डीति सा मता। रीतिस्तिक्तरसा रक्षा जन्त॒ध्ी सास्रपित्तनुत्‌। कमिक्रषहरा योगास्सोष्णवीयां च शीतख ॥ १९३ ॥ काकतुण्डी गतस्नेहा तिक्तोष्णा. कफपित्तनुत्‌ । यकृत्पीहहरा सीतवीयी च परिकीतिता ॥ १९४ ॥ गुवीं म्रद्री च पीताभा सारा ताडनक्षमा। सल्िग्धा मषणाङ्खी च रौतिरेतादशीं थभा॥ १९५ ॥ ण्डुपीता खरा रुक्षा बबरा ताडनक्नमा । | एतिगन्धा तथा रष्वं रांतिर्नेषएर रसादिषु ॥ १९६ ॥ तेप्रा लिष्वा च निर्गण्डीरसे रयामारनोन्वितेः। ० {) पश्चवारेण सथद्धिं रंतिरायाति निश्चितम्‌ ॥ १९५ ॥ वणरीतिकाचूणं भितं विष्ठितं पनः छागेन कृष्णवर्णेन मत्तेन तरुणेन च । ॥ १९८ ॥ तद्धि खपेरे दग्धं हंति युश्चति शोभनाम्‌ ॥ ९१९९ ॥ चतुदंशरुषद्रणं सुपण सहरच्छविः | देह रीहकरां परोक्ता युक्ता रसरसायने ॥ २०० ॥ निम्ब्ररसशिखगन्धवेषटिता पुटिताऽष्टधा । | रौतिरापाति मस्मत्वं ततो योज्या यथायथम्‌ ॥ २०१ ॥ ताभ्नवन्मारणं तस्याः कृत्वा सवत्र योजयेत्‌ । मृतारकूटकं कान्तं व्योमसच च मारितम्‌ ॥ २०२॥ ' › "ररी १ गर, शीतक ज्व। घ, शीतेकज्वे। २ ख. संतघ्वा} ३ ड, ताप्रभा. ।॥.४-ग, कष्ण । ५, चूर ण्डी तातिज्े। ६ | ४ ५ 9 त॒प्ता ( ७ क, रीतिरम॑ञ्चति शोभनम्‌ । ५४ रसरनसम॒च्नये [५ अध्यायः 1 जयं प्र्मांश्चकं तुल्पव्ोषं जन्तुपघ्रसयुतम्‌ । बह्मबीजाजमोदाभिभट्वाततिरुक्षपतम्‌ ॥ २०३ ॥ सेवित निष्कमानं हि जन्तुघं कष्टनाशनम्‌ । विरेषाच्छेतकुष्ठप्र दीपनं पाचनं हितम्‌ ॥ २०४ ॥ अथ कास्यम्‌-अष्टमगेन ताम्रेण द्विभागकुटिरुन च । विद्धतेन भवेर्कास्यि तत्सर्वं थमम्‌ ॥ २०५ ॥ तीक्ष्णशष्दं गहु सिग्धमीषच्छ्यामरुथभ्नकम्‌ । निर्मरु दाहरक्तं च षोठा कास्यं प्रशस्यते ॥ २०६ ॥. तत्पीतं दहने ताभ्रं खरं क्षं घनासहम्‌ । भदेनादागतन्योतिः सपधा कांस्ययुत्सछनेत्‌ ॥ २०७ ॥ कास्यं र्षु च तिक्तोष्णं रेखनं दकप्रसादनम्‌ । कृमिकरष्हरं बातपित्तप्र दीपनं हितम्‌ ॥ २०८ ॥ घ्तमेकं विना चान्यत्सर्वं कास्पगतं णाम्‌ । ` भुक्तमारोग्यषखदं हितं साल्म्यकरं तथा ॥ ०९ ॥ तप्रं कस्य गवां मूत्रे वापितं परिशुध्यति) भ्रियते गन्धतारर्यां निरुत्थं पश्चमिः पुटः ॥ २९० ॥ तिक्षारं पैञ्चरवणं सप्धाऽम्डेन भावयेत्‌ । कास्पीरघोषपत्राणि तेन कल्केन छेपयेत्‌ ॥ ` द्ध्ा गजपुटे पक्क शुद्धिमायाति नान्यथा ॥ २११ ॥ अथ वतखोहम्‌--कास्याकंरीतिखोहहिनातं तद तैरोहकम्‌ । तदेव पञ्चरेहाख्य लोह विद्धिरुदाहुतम्‌ ॥ २१२५ ॥ हिमाम्र कटुकं क्षं कफपित्तविनाशनम्‌ । रचय त्च्यं कृमिघ्र च नेत्य मरविशोधनम्‌ | २१३ ॥ तद्वाण्डे साधितं सवेमन्रव्यञ्चनस्पकम्‌ | अम्रेन वरजितं चातिदीपनं पाचनं हितम्‌ ॥ २१४ ॥ हुतमरवजरे प्रे वतखोहं विश्यति ॥ २९५ ॥ नियतं गन्धताराभ्यां पुटितं व्त॑लोहकम्‌ । ` तेषु॒तेषिह योगेषु योजनीयं यथाविधि ॥ २९६ ॥ ` र ` १ ग. व्योषज। २ ग. शगल्खर्केन । ३ ट. तत्तप्त। ४ क. मन्दनादं गतज्योति स"। ५ क. मिकोटिद। ६ क. पच्चकटुकं । ७ क, मक्ेत्‌ । ८ ख स्यारक्रुटप । ९ क. हानि जा\ गर. श्टादि जा १० ख. तेष्वपि ! ङ. तेष्वथ ! ६ 4 0 ५ अध्यायः |] खोहनिकपणम्‌ | जातिमद्विर्बिधद्धे्च विधिना परिसाधितैः। रसापरसरोहायेः सतः सिध्यति नान्यथा ॥ २१७ ॥ रन्नानि रोहानि वराटश्चक्तिपाषाणजातं खुरशह्गस्यम्‌ । ५५ महारसायषु कठोरदेहं भस्मीकृतं तत्वट शतथोग्यम्‌ ॥२९१८॥ वेच्णां द्रावणाथांप सं भूनागज षवे । तदेव परमं तेजः सूतरनजेन्द्रवच्रयोः ॥ २१९ ॥ धातं भूनागसभूतं मद॑येद्र्धजद्रवेः निम्बुद्रपेश्च निरण्डयाः स्वरसेधिदिनं, पथक्‌ ॥ २२० ॥ तेद्रावणगणोपेतं संमच षटकीक्रतम्‌ | निरुध्य दृढमृषायां द्विर्दण्डं प्रधमेट्रटम्‌ ॥ २२१ ॥ ॥९.६ िीमिष्ठःमन कन भतसः ६ प ध क. | >) स्वतः शीतं समाहृत्य पटके विनिवेशय तत्‌ । रषकान्याजिकातुस्यान्रेणूनतिभरान्वितान्‌ ॥ द्रादशाशाकसयक्तान्धमित्वा रवकाश्चरेत्‌ ॥ ५२२॥ प्रप्तास्प रवकानाशथ समादाय प्रयत्नतः । व्रादिद्रावणं तेन ग्रकुर्षीत यथेप्सितम्‌ ॥ २५३ ॥ खरसनच्व मिदं पोक्त रसायनमनुत्तमम्‌ । द्वित्निमृषास चेकस्यां सत्त्वं भवति निश्चयः ॥ २२५॥ भुजद्घमानुपादाय चतुष्पस्यसमन्वितान्‌ । सुवणहप्यताप्रायस्कान्तसभूतभभिजान्‌ ॥ २२५ ॥ प्रक्षाल्य रजनांतोयेः शीतरेश्च जरेरपि ॥ २२६ ॥ उपोधितं मर्‌ वा शरं वा चरणायुधम्‌ । क्रमेण चारयित्वाऽथ तद्धिष्ठां सयपाहरेत्‌ ॥ २२७ ॥ ्नाराम्रेः सह स्पेष्य विशोष्य च खरातप । ततः खपरके क्षिप्ता भजजयितवा मर्षो चरेत्‌ ॥ ५२८ ॥ मषीं द्रादणवपर्भेण संयुक्तां सपमदिताम्‌ । निरुध्य कोषठिकामध्ये प्रधमेदटिकाद्रयम्‌ ॥ शीतरीभतमरषायाः खोध्माहुत्य पषयंत्‌ ॥ २९ ॥ कामता दण्डमिति घटिका । तो ८ १८८८८ यप अच १ परिक्षितः । २ क. योज्यम्‌ । ३ व. घ्रे | ग. वपेत्‌ । ज. भ्वेत्‌ । ४ ड. धौतम्‌", ५ धर. तत्तद्रावग। ६ ज. श्वकान्पचत्‌ । ७ ख. निश्चयम्‌ । ड, निश्चितम्‌ । ८ ङ, ज. भूतिभू,' ० द, पयु क्रन्त । ९ स्सरतसयच्ये [५ अध्यायः ] प्रक्षाल्य रवकाना्यु समादाय परयत्नतः। सुव्णमानवदध्मात्वा नवं कृत्वा नियाजयंत्‌ ॥ ५३० ॥ भूनागोद्धवसखयुत्तम॑तमं श्रीसोमदेवोदितं . त्तं पादमितं द्विषाणकनकेनेकंगतेनो्िकाम्‌ । तद्धौ ताम्बुविरखंपनं स्थिरचरोदतं विष नेनर- क्डछं गररखुगदं च कर्णजरूजो हन्य त्पदूतिग्रहम्‌ ॥ २२९१ ॥ अथ तेरपातनविधि --ग्रसान्यत्तरवारण्या ज॑नंरौकृत्य काञ्चिके । पषिपेदङ्कोद्धबीजानां पेषिकां श्चरकृताम्‌ ॥ २३२ ॥ तत्ते प्रतवत्स्त्यानं ग्राह्य तस यथापिधि स्पेष्योत्तरवारुण्याः ` पेटकाया दरान्यथ ॥ २३२ ॥ काञ्चिकेन ततस्तेन कस्केन परिमद॑येत्‌ | रजश्राङ्ो्बीनानां तद्धदध्वा पिररम्धरे ॥ २३४ ॥ तद्विरुम्व्याऽऽतपे तीते तस्याधश्चषकं न्यसेत्‌ । तस्मिननिपतित तेरमादेय वित्रनारनम्‌ ॥ >३५॥ अङोखुबीजसंभतं चर्ण समच काञ्चिकेः । एकरात्रोषितं तत्तु पिण्डीकृत्य ततः परम्‌ ॥ २३६ ॥ स्वेदयेत्कन्दुके यत्रे घटिकाद्वितयं ततः। तां च पिण्ड हहे वरे बद्ध्वा निष्पील्य काष्तः ॥ २३७॥ अधःपात्रस्थितं तैर समाहृत्य नियोज्येत्‌ । एवं कन्दुकयन्रेण स्वैतेरान्युपाहरेत्‌ ॥ २२८ ॥ अङ्कोद्धस्पापि तेरं स्यात्काकतण्ड्या सम्रर्या ! बाकूचीरेवदाल्योश्च ककोटीगूरतो भवेत्‌ ॥ २३९ ॥ अपामागेकषायेण तेर स्याद्विषमण्िजम्‌ | मूरक्रायेः ुमार्याश्च तेर " नेपारनं हरेत्‌ ॥ ५४० ॥ कथि रक्तापमागंस्य बाकूचींतेरमाहरेत्‌ । कृष्णायाः काकतुण्ड्याश्च बीजचर्णानि कारयेत्‌ ॥ २४१ ॥ ` १ ग. कान्सूकष्मान्समा । ड. कान्परसून्तमा। २ खनणं।३क. "ममतंश्री। ४क. ठ द्विशाण"। ५ ख..मिकम्‌ । ६ ख. लेपितं स्थि" ७ ड. नेत्यर। ८ क. करक॑रीकृत्य । ख. करय । ९ क. होटबी ।९० ज. पेशिकां । ११क. ककरीकताम्‌ । घ. जरीकृताम्‌ । १२ ग. पट्कायी ।१३ क, | न्दुकाय। घ. क्टुकराय। १४. सुमूलया । १५ घ. नेपालजं । ` ५ अध्यायः |] रोहे निहपणम्‌ । ५७ कान्तपाषाणचर्णं च एकीकृत्य विशोधयेत्‌ । धान्यराशिगतं प॑श्वादु दधतं तेरमाहरेत्‌ ॥ ४२ ॥ ७२८ ॥ इति श्रीषेयपतिसिह गुप्तस्य सनोवग्मियचारयस्य कृतो रसरनसयरञ्चये खीहराोधनमारणादिनिषूपणं नाम पश्चमोऽप्यायः ॥ ५॥ वि १ १५ अथ षष्ठोऽध्यायः | [ भय शिष्योपनयनम्‌ । | रसशाघ्राणि स्वीणि संमारोच्य यथाक्रमम्‌ | साधकानां हितार्थाय प्रकदीक्रियतेऽधना॥ १॥ न क्रमेण विनां शाघन शास्रेण विना क्रमः| शां क्रमगतं ज्ञात्वा यः करोति स सिद्धिभाक्‌ ॥ २॥ भाचायों ज्ञानवान्दक्षो रसशाघविशारदः; । मच्रपिद्धो महावीय निश्वरुः शिचवत्सरुः ॥ २॥ दवीभक्तः सदाधीरो देवतायागतत्परः | सवा्नायव्रिशेषन्नः कुररो रसकमणि ॥ ४॥ एवं रक्षणसपुक्तो रसविद्यागुरुभवेत्‌ । गुरुभक्ताः सदाचारः सत्पवन्तो ददव्रताः ॥ ५॥ नियारुस्पाः स्वधमेज्ञाः सदाऽऽज्ञापरिपाख्फाः | दम्भमात्सर्यनिरुक्ताः कुरचारेषु दीक्षिताः ॥ ६ ॥ अत्पन्तस्ाधकाः शान्ता मन्नासधनतत्साः। इत्येवन्सक्षणे युक्ताः शिष्याः स्यः कार्यतिद्धये ॥ ७॥ सहायाः सोद्यमास्तत्र पथा रिष्पास्ततोऽधिकाः | करीना; स्वामिभक्ताश्च क्तत्पा रसकमंणि ॥ ८ ॥ नास्तिका ये दुराचारश्चुम्बका गुरुतोंऽपरात्‌ । पिया अ्ीतमिच्छन्ति चीर्यच्छदब्लरोत्सवात्‌ ॥९॥ न तपरं सिध्यते किचिन्मणिमन्रोपधादिकम्‌ | कवेन्ति यद्वि मारन नाशयन्ति स्वकं धनम्‌ ॥ १०॥ रह न्क मुरं नास्ति पर्नोके तथेव च| तस्माद्धक्तियन्तादेय सेतुष्पति पथा गुरुः ॥ ११॥ 1 1.4. ६, [वक्पनः } ~, निराभमयन । २, पक्षा भन्य ध्र, सृमारोक्य । # ख, सिद्धी भ ५ ग. दिङ्ना; । २ अ. स्युः सुलसि 1 ठ क, चीयाच्ड। ८ द ` रसरतसयुचये ` [६ अध्यायः। तदा शिष्येण -सग्राह्या रसविद्याऽऽत्मतिद्धये । हस्तमस्तकयोगेन वरं क्ष्या हं सखाधयेत्त्‌ ॥ ९२ ॥ आतङ्रहिते देशे धमराज्ये मनोरमे । उमामहेग्वरोपेते सरद्धे नगरे धमे ॥ ९६॥ कर्तव्य साधनं ततन रसराजस्य धीमता | अत्यन्तोपदने रम्ये चतुद्रारोपरोभिते ॥ ९४ ॥ तत्र शाद प्रकतेभ्या सुविस्तीणां मनोरमा । सम्यग्वातायनोपेता दिव्यचित्रर्विवित्रिता ॥ ९५ ॥ तर्समीपे समे दीपे कतव्य रसमण्डपम्‌ | अतिगं सुविस्तीर्णं कपाटा्गट्योभितप्‌ ॥ १६ ॥ ध्वजच्छन्नरवितानास्यं पुष्पमाराविशम्बित्तम्‌ । 'भेरिकाहर्घण्यदिशृह्धीनादवपिनादितम्‌ ॥ १७॥ भूः समा तत्र कतेव्या सुदा दपंणोपमा । ` तन्मध्ये वेदिका रम्या कतेव्या रक्षणान्विता ॥ १८ ॥ निष्कजयं हेमपन् रसेन्द्रं नवनिष्ककम्‌ | अम्छेन मद॑येद्या्मं तेन खछिङ्घं त कारयेत्‌ ॥ १९ ॥ दोखायन्ने सारनारे जम्बीरस्थं दिनं पचेत्‌ । त द्िष्ं पजयेत्तत्र सुधभेरुपचारकेः ॥ २० ॥ रिङ्ककोटिसहस्रस्य यत्फर सम्पयगचंनातच्‌ । तर्फङ कोटिगुणितं रसरिङ्चेनाद्रवेत्‌ ॥ २९ ॥ ब्रह्महत्पासहस्राणि भीहर्स्यां अयुतानि च ततक्षणाद्भिख्यं यान्ति रसरिद्भस्प दशनात्‌ ॥ २२॥ स्पशनाद्पाप्यते मुक्तिरिति सत्यं शिवोदिवम्‌ | आभ्यां श्रीमघोरेण मच्नराजेन चचयेतत्‌ ॥ २३ ॥ अष्टादशभुजं भं पश्चवक्त्रं त्रिरोचनम्‌ । पेताषूदं नींरुकण्डं रसरिषद्र विचिन्तयेत्‌ ॥ २४ ॥ तस्योस्सङं महादेवीमेकवक्त्रां चतुभुजाम्‌ । अक्षमारधुशं दक्षे वामे पाश्चामयं शभम्‌ ॥ २५॥ दधतीं तष्हेमाभां पौवयघ्ां विभावयेत्‌ ॥ २६ ॥ १ ङ. तथा । रक. ठ. ड. सा रह्मा ।,३ घ. सुशेधयेत्‌ । ड. त॒ साधयेत्‌ । ४ ग. मा. परोभितेम्‌ । ५ क. व्रिडस्बितम्‌ । ६ घ. भेरीकाहटघण्यारिशाक्षना" ङ, भेसकटदध ५७ घ्र, दमो. दृत्याय्युतानि च । < ड, लयाश्वाग्रु। ज, व्यास ९ क. आप्रेयीं । ६ अध्यायः || ` धिष्योपनथननिहपणम्‌ । अथ मन््रः-वाज्ययी श्रीः कामराजशक्ति्रीज रसाङ्शा | येः समा द्वीदशाः शौवकज्ञेया विवा रसाङनशा ॥ २७ ॥ अनया पूजयेदर्षीं गन्धपुष्पाक्षतादिभिः नन्दाभर्घमहाकार्कुरीराः प्रवेदिक्क्रमात्‌ ॥ २८ ॥ पजयनाममन्रेस्तु परणवादिनमोन्वकेः | एवं नित्याचंन तत्र केन्य रससिद्धये ॥ ५९ ॥ रसविया शिवेनोक्ता दातव्या साधकायवे। यथोक्तेन विधानेन गुरुणा गुदितात्मना ॥ ३० ॥ सुय सुनक्षत्रे चन्द्रताराबरान्विते | करशं तायप्षप्रणं हेमरलफरयुतम्‌ ॥ ३१ ॥ स्थापयेद्रसलिद्घग्रे दिव्यवच्रेण वेष्टितम्‌ । गन्धपुष्पाक्षतेधूपेनेवयेश्च सुपजयेत्‌ ॥ २२ ॥ पजान्ते हवनं कुयांयीनिकुण्ड अरक्षणे । तिरन्येः पायसः पुष्पेः शतपुष्पादिकेः प्रथक्‌ ॥ ३३ ॥ अघोरेण रसाङ्रया होमान्ते शिष्यमाह्षयेत्‌ । कासिनां राक्तिसयुक्ता रससिद्धिपरायणा ॥ ३४ ॥ यस्यास्तु कु्चिताः केशाः स्यामा या पद्रखचना । सुरूपा तरुणी भिन्ना पिस्तीर्णंजघना शभा ॥ ३५॥ सकीणंहदया पीनस्तनभासेण श्नन्निता । चुम्बनारिङ्घनस्परकोमख मरदुभाषिणी ॥ ३६ ॥ अद्वत्थपनरसदशयौनिदेश्शोभिता । कृष्णपक्षे पुष्पवती सा नारी कारिनी स्म्रता ॥ २५ ॥ स्सबन्धे प्रयोगे च उत्तमा सा रसायने । तदभागे सहा तु या काचित्तरुणाद्घना ॥ ३८ ॥ # नात्रिता ( साधीयरान्‌ ). 1 ९९ १क, वाट्मगी । ग. वाट्मयशरीः । इ, वाद्या श्री कामराजशाक्ति्रीजरसाङ्कद्च \, येनो दादश्ार्णेपा जेया विद्या रसाद्र्धी॥ २४७ २ ग. राजाश्डरक्ति। ज. रामाच्छक्ति। ३. ज यीजरसाङ्श्षः ।४ घ. "शाः ।५^ क. यः ।६ ग. द्वादशाणा च हेया घ. सैवज्ञेया। < ग. सदी- क्ष शि जस रिक्षा ९ क्र. वाचनं । च. बाहून ॥\१= घ. सलक्षणेि । ११ ग. ज, दद्य हो\. १५ग्‌. प ज, कालिम्धि्तिसगत्तं रसपिद्धिपराद्रणम्‌ । ज. काकिनी । ६० | रषरत्सयुचये [प जघ्यायः। तस्या देयं तिसप्राहं गन्धकं प्रतसयुतम्‌ । ` फेकेकं प्रभाते त॒ सा भवेत्काटिनीक्षमा ॥ ३९ ॥ एवं शक्तियुत योऽसा दीक्षयत्त गुरूत्तमः । मुसलातममिपिध्चेत मध्रेण करशोदकेः ॥ ४० ॥ अघोरामङ्शीं विचां दचाच्छिष्याय सद्ररः। यथाशक्त्या सुशिष्येण दातव्या गुरुदक्षिणा । अथाऽऽज्ञया गुरोमन्र खक्ष रक्ष एथक्‌ जपेत्त्‌ ॥ ४९ ॥ ॐ हां दहीं हं अधघोरतरपस्फुट २ प्रकट, कह २ शमय २ जात > दहु पातय ॐ हद्दो ह अघोराय फट्‌ इममधोरमच्रं पु ॐ कामराज्षक्तिबीजरसादुशाये आज्ञेया विद्यां रसाङ्शाम्‌ ॥ अनया पजयेदेवीमिमां शषिचाम्‌ । दशाशिन हनेच्छुण्डे चिकोणे हस्तमात्रकं । जातिपुष्पं त्रिमध्वक्तं प्रणान्ते कन्यका्चनम्‌ ॥ ४२॥ कृत्वाऽथ प्रविशेच्छरां शद्धा सिपि स्पेदिकाम्‌। पटोण मण्डर तत्न सिन्दूरेण द्विहस्तकम्‌ ॥ ४३॥ वेदिकायां सिलित्सम्पक्तद्ध हिश्वाषए्टपत्नकम्‌ । कमर चतुरस्र च चरुद्रः खरोभितम्‌ ॥ *४॥ कणिकायां न्यसेत्छख्व खोहजं स्वणरेखितम्‌ । त्न्भध्ये रसराज त पानां शातमात्रकम्‌॥ ४५॥ पञ्चाशलसश्चविंशद्रा प्रजयेद्रसरिङ्घवत्‌ । पञ वक्रान्तवज्राभ्नरकान्तपाषाणय्ड्णम्‌ ॥ ४६ ॥ भूनाग शक्तयश्चताः षट्‌पत्रे पजयेतक्रमात््‌ ॥ ८४५. ॥ गन्धतारककासांसरिखकङ्ष्भूषणम्‌ । राजावतो गैरिकं च ख्याता उपरसा अमी १.१ ५ अ पूज्या अष्टदर्शते पूवोदीशानैगं क्रमात्‌ ॥ २८ ॥ ©. १ ग, घ.ण्त्राकिनी?\ २ ज. शक्तिसमो ५३ ग. "पित्रयैनं म ज.धितरेततं म. ४ क्र. ` अघोरम । ५ ङ. त्या च रि" ६ क. भन्चैर्छक्षं रक्षं प्रथकप्रथक्‌ । छ. मैच्रे ऊ ७ ज. पुनर्जपेत्‌ । < कर तीय ९ ग, “न्क ज. "नागः श १० क. “गुणम्‌ \ ज. “मूगणम्‌ । ११ ड. ` द्ते्ेते # १२ ग्‌. ष्दीनां दिशौ ऋ य्‌, नगक, | वि ६ अध्यायः।] शिष्योपनयननिषूपणम्‌ । ६१ रसकं विग्रखा ताप्यं चपखा तुत्थमञ्चनम्‌। रिङकरं सस्यकं चेव ख्याता एते महारसाः ॥ ४९ ॥ पुवदीरानपयेन्तं पैत्नागरेषु प्रपूजयेत्‌ । परव॑दरारे स्वर्णरूप्ये दक्षिणे ता्रसीसके ॥ ५० ॥ पश्चिमे वङ्ककान्तो च उत्तरे मुण्डतीक्ष्णके । सवेमेतद घोरेण पजयेदद्शान्वितम्‌ ॥ ५९ ॥ विड काल्िकयञ्राणि क्षारमृद्धवणानि च। कोष्ठी मूषा वङ्कनारी तुषाद्घारवनीसखः ॥ ५२ ॥ भिका दण्डिकनेका शिखाखद्वान्युदूवर्प्‌ । ` स्वणंकारोपकरणं समस्तत॒ख्नानि च ॥ ५३ ॥ काष्ताम्ररोहोत्यपात्नाणि विषिधानि च! दिव्योषधादिवगाश्च रञ्जकस्नेहनानि च ॥ ५४ ॥ एतानि द्भारबाह्ये त॒ म्ररुमन्रेण प्रजयेत्‌ । वाीञ्यर्यां हीं ततः श्च च क्षमश्च पश्चाक्नरो मनुः ॥ ५५ ॥ अनेन मूख्मन्रेण भेरव तत्न प्रूजयेत्‌ । स्वैषां रससिद्धानां नाम संकीतयेत्तदा ॥ ५६ ॥ म्यासाचायश्वन्द्रसनः सद्द्धिनरवाहनः नागान्ञ॒नो रलघोषः सुरानन्दो यशोधनः ॥ ५७ ॥ इन्द्रधूमश्च माण्डत्यश्चपटिः सुरसेनकः | आगमे नागल्रद्धिश्च खण्डः कापारिको मतः| ५८ ॥ कामारिस्तानिकः शभुुद्ो रम्पध्शारदां | वाणाघरो यनि गोविन्दः कपिर बिः ॥ ५९ ॥ ` एते स्वं त॒ रजेन्द्रा रससिद्धा महाबखः । चरन्ति स्वंरोकेषु नित्या भौगपरापणाः ॥ ६० ॥ सप्रविरशतिक्षख्पाका रषसिद्धिपदायकाः । वैन्याः पज्या प्रयत्नेन ततः कु्याद्रसाचनम्‌ 1 ६१९ ॥ + व्ग्रव्याचा (साधीयान्‌) प - मो, कर परे प५ ५७, भ "४१६७८ कनेकवेिोम १. श्दान्यप\ २ च. प्र्र्गिषृ । ३ कर. स्णरोप्ये 1 ४ क. करपत्राणि । ५. नाट) ग. “नोपलाः ! ७ ड, द्दृ्िकरा । ८ नेकाः शि ( सा्घीयान्‌ ) ९५ ज. पधीनां वगश्व । १० क वाडमयी दीं ततः क्षिय क्ष्मश्च 1 ङ. वाष््मायरा ह्वीं ततः प्म चक्ष्मश्च । ट. वाद्या हा ततःक्षिच ष्मश्च । ११ डः. न्न्द्रघरमरश्च । १२ ख. पटी शर ड. शदः द्रुर। १३ ड. आमो" ड. आडमी । १.४ ग, लिकः परः \ १५ क. मारः साचिकः । ज. "मारिस्ताच्विकः । १६ ग. "ठङ्कारः । १७ क. पूतिनद्रा \ ड. पेन्द्र ५ १८ ग, "सिद्धिम १९ ग, निलभी \ ड. नियं भ. ५२० ज. वद्या । पतिते ४, रसरतसयुच्ये [६ भध्यायः। हषयन्दिजदेवानां वपयेदिष्टदेवताः। -. कुमारीयीमिनी पोगीन्वरान्मेरुकसराधकान्‌ ॥ ६२ ॥ तपेयेत्पूजयेद्धक्पा यथाराक्तयनुसारतः ॥ ६३ ॥ इत्येवं सवे्भारयुक्तं कुयाद्रसोत्सवम्‌ । सर्वैविघपशान्त्यर्थं स्वैप्सितफर्पदम्‌ ॥ ६४ ॥ अन्यथा यो विग्रढात्मा मच्रदीक्षाक्रमाद्धिना। कर्तुमिच्छति सतस्य साधनं ग॒षटवननितः ॥ ६५ ॥ नासो सिद्धिमवाप्नोति यलकोटिशतेरपि । ` तस्मात्सवेप्रयलैन रास्रोक्तां कारयेच्करियाप्‌ ॥ ६६ ॥ सम्यक्साधनसाद्यमा गुरुख॒ता राजान्नयाऽखकृता नानाकमेपराब्ययुखा रसपराश्चास्या जनेश्वार्थिताः । मात्रायन्रष्ुपाककर्मकुशखाः सर्वौषधे कोषिदा- स्तेषां सिध्यत्ति नान्यथा विधिबरच्छीपारदः पार्दः॥६ रसशाचं प्रदातव्यं विप्राणां धमेहैते । राज्ञे वैरयाय बृद्धयर्थं दास्यार्थमितरस्य च ॥ ६८ ॥ गुरो तुष्टे शिवस्तष्येच्छिवे तुष्टे रसस्तथा । रसे तुष्टे क्रियाः सवाः सिध्यन्त्येव न संशयः ॥ ६९ ॥ रसपिधया दटं गोप्या मातुगं्यमिव ध्रुवम्‌ । भवेद्वीयंवती गपा निर्षीयां च प्रकारानात्‌ ॥ ५० ॥ न रोगिविदितं कार्यं बहुमिर्विदितंतथा। रीगिणां बहुभिज्ञातें भवेनिर्वीपंमोषधम्‌ ॥ ७९ ॥ <०९ ॥ इति श्रीबे्यपतिर्सिहगुप्तस्य इनोवीग्भटाचायैस्य कृतो रसरनसमुचये शिष्योपनयनं नाम षष्ठोऽध्यायः ॥ ६ ॥ अथ सप्रमोऽप्यायः) [ अय रषशाख | 1 रसशाखां प्रङ्वीत स्वेवाधाविवजिताम्‌ ¦ सर्वोषधमये देश रम्ये कूपसमन्विते ॥ १॥ । १.क. छ. "गन्म्टेच्छक २४. “ग वैया ज ३ ड. वारयतः \ ४ च्‌ शैः को" ५२. रोगिणा । ९६ ड. जिते 1 ५ क. रम्यक! | ७ अध्यायः |] रसशासनिषूपणम्‌ । ६३ यक्षत्रयक्षां सहस्राक्षा दिरवभागे सुशोभने । ८ नानोपकरणापरतां पाकारेण सुशोभितम्‌ । २॥ शाखायाः पृवदिग्भागे स्थापयेद्रसभेरवप्‌ | प्हधिकर्माणि चा्रेये याम्ये पाषाणक्मं च ॥ २॥ नेत्ये शाच्रकमांणि वारुणे प्षाखनादिकम्‌ | रोषण वायुकोणे च वेधकमोत्तरे तथा ॥ ४॥ स्थापनं सिद्धवस्त्नीं प्दर्पादीशकोणके | पदाथसग्रहः कायां रससाधनहैतकः ॥ ५ ॥ सत्वपातनकोषशं च ईरत्कोषठं सुशोभनाम्‌ | भ्मिकीष्ं चर्त्कोष्टं जरद्रोण्योऽप्यनेकशः ॥ & ॥ मधिकायुगरु तेद्रनास्कि पङखोहयोः | स्व्णायोघोषश्चर्वादमंकण्डयश्च्मकरतां तथा ॥ ७ ॥ करणानि विचित्राणि द्रत्याण्यपि समाहरेत्‌ । कण्डणी पेषणी स्वच्वा द्रोणीष्पाश्च बतंखाः ॥ ८ ॥ आयसास्तप्रखदस्वाश्च मदंकाश्च तथागिधाः | सक्ष्मच्छिद्र्हस्रास्या द्रव्यगारखनहैतवे ॥ ९ ॥ चार्नीं च -्करत्नाणि शखाकां हि च कंण्डनी। चाटनीं त्रिविधा प्रोक्ता तत्स्वष्पं च कथ्यते ॥ १० ॥ वेणवीमिः शलटाकाभमिर्निर्भित्ता ग्रथिता गणैः। कीतिता खा सदा स्थरद्रव्याणां गास्ने हिता ॥ १९॥ चणचारुनह तोश्च चारन्यन्यापि वंशजा । कणिकारस्य शार्मस्या हरिजतस्य कम्बया ॥ १५॥ चतुरङ्ुरुविस्तारथुक्तया नि्भिता थुभा। कुण्डल्यरतिविस्तासया छागचर्भमिवेष्टिता ॥ ९३ ॥ वाजिवारम्बरानद्धतख चारनिका परा | तया प्रचाख्नं कुर्याद्धतुं सक्ष्मतरं रजः ॥ १४॥ # कट्चाणीति कपापितचमखण्डानि । १ क. यक्षअक्षसदहघाक्षदि ! ख. गक्षगजसदृखाक्षदि । ग, ब्क्षां च्य ड, ब्क्षच्यक्षपस्ह दयाक्चदि। ज. क्ष्यं अक्षयां 1२ घ. नांँकयादीशानको। ३ क. करको | घ. गारकरीष्टी 1 ड. जरौ 9 । छ. सुगकोप्री। ४ सख. क्री चल्व्कष्टीज) ५. तद्रुन्नस्िकिं वेश्रलोहयोः। ६ ग, (दमक ख्यचम । ७ कृ. कण्डनी । ड. खण्डान्नपे। ८ ज कराणि । ५ ङ. काभिश्च खण्डनी | १० क्र. ही च । ज. दश्च । ११ ख, कृण्डटी । ज, पण्डनी १२. न्यातिकरविना । १३ छ. ग्रक्तामयरा। १४ ङ, माद्वि। दथ श्सरतपयुचये ` [७ अध्यायः | श्रषाग्रत्तषकापासवनोपकपिष्टकम्‌ । त्रिविधं भेषजं धातजीोवग्रर्मय तथा ॥ १५ ॥ शिखित्रा गोरषैरं चेव सर्क॑रा च रिंतोपटा। रिखित्राः पावकोच्छिष्य अह्रयः कोकिखा मताः ॥ १६ ॥ फोकिरश्चेतिताङ्घारा निवाणाः पयसा विना। पिष्टकं छगणं छणयपर चोत्परु तथा ॥ १७ ॥ गिरिण्डोपरसौरी च संथष्कच्छगणाभिधाः । काचायोमद्ररायानां कूपिकाचधकानि च ॥ १८ ॥ कपिका कपिका सिद्धा गोला चेव गिरिण्डिका। चषकं च कथरी च वाटिका चारिका तथा ॥ १९॥ कश्चोटी महिका चेति नामान्येकाथकानि हि सूपोदिवेणपात्राणि क्षद्राक्षिप्राश्च राद्िकाः॥ ध्ैरपाश्च तथा पीक्यो यच्चान्यत्तत्र युज्यते ॥ २० ॥ पाड्का कणिका चेव शाकच्छेदनशघ्काः | रालोसंमाजनायं हि रस्पाकान्तकम यत्‌ ॥ २१॥ तत्रोपयोगि यच्चान्पत्तत्सषं परविद्या | आ्रीरसाद्कुशया सवं मच्नपित्वा समाचरेत्‌ ॥ २॥ अन्यथा तद्रतं तेजः परिर्थह्ननिति भेरवाः। रससहितया वेया निघण्टुज्ञाश्च वार्िकाः ॥ २२ ॥ स्वैदेशजभपन्नाः संग्रा्यास्तेऽपि साधकः रसपाकावसानं हि सदा घोरं च जापयेत्‌ ॥ २४ ॥ सोद्यमाः शुचयः शरा बरिष्ाः परिचारकाः । धमिष्ठः सत्यवाणिद्राशशिवकेशवपजकः ॥ ५५ ॥ सदयः पञ्चहस्तश्च स योज्यो रसवैद्यके | पताकाकुम्भपायोजमत्स्यचापाहूपाणिकः ॥ २३ ॥ १. नीत । २ ख. जं साधुजी। ३ ख. गोवरं । ४ ड. सितोप्रटा। ५ ड. दामं । छ, छग । ६ घ. सादी च) ड. साटीच। छ. साटीयसं। ५७ न. मिना) ८ ग. सुरा ९ ड, कम्षोरी । १० ड, ्ुद्रशिप्राश्च शाह्घिकाः । ११ ख. शाङ्किकाः । १२ ड. क्षिरकराश्च । ज. क्षरपराश्च। १३ ङ. शक्यो । १४ ङ. विक्रा । ज. कूुचिक्रा । १५ क. छायां मा १६ क. प्ररित्रि १७ ` समचरत्‌ 1 1८ ड. गृणाति भे: । १९ ग. “सवित्तरा वरै" प्र. शससंदितयो त्रै" २० धर भाषाज्ञाः ! २१ ड, साध्यकाः । अध्यायः |] श्सशोलानिरूपणम्‌ । ` ६९ अनामाधस्थरेखा्कः स स्यादग्रतहस्तवान्‌ं । धदेष्टिकः कृपायुकतौ हुष्धो शरुपिवभितः ॥ २७ ॥ कृष्णरेखाकसे वैद्यो दग्धरहस्तो विवजैतः भूतनिग्रदमन्नङ्नास्ते योज्या निधिसाधने ॥ २८ ॥ बरिष्टाः सत्यवन्तश्च रक्ताक्षाः कृष्णविग्रहाः | भूतत्रास्नविद्याश्च ते योन्या बरखिसाधने ॥ २९॥ निखेमाः सस्यवक्तारो देवत्राह्मणपूजकाः | ` यमिनः पथ्यभोक्तासे योजनीया रसायने ॥ ६० ॥ धनवन्तो वदान्याश्च सवोपेस्करसंयुताः। गुरुवाक्परता नित्यं धातुषादेषु ते चभाः॥ २१ ॥ तत्तदीषधनामङ्ञाः चयो वश्चनो न्ताः । नानाषिषयभषन्ञास्ते मता मेषजाहतो ॥ २२॥ चीनां सत्यवाक्यानामास्तिकानां मनस्विनाम्‌ । सदेहोञ्ितचित्तानां रसः सिध्यति सर्वदा ॥ ३६ ॥ दशाष्टक्रियया संद्र रसोऽसो साधकोत्तमः । हा रसो नष्ट इत्युक्ता सेवेतान्यत्र तं रसम्‌ ॥ २४ ॥ रससिद्धो भवेन्मत्यौ दाता भोक्ता न याचकः । जरायुक्तो जगस्पल्यां दिव्यकानितिः सदा सखी ॥ ३५ ।८४२। इति श्रीवे्यपतििंहग्रस्य सनोवाग्भटाचार्यस्य कृतो रसरतनसमुचये रसशारुप्रकरण नाम सप्रमोऽप्यायः॥ ७ ॥ अथाष्टमोऽध्यायः । [ अथ परिभाषा । ] . कथ्यते सोमदेवेन मुग्धवेद्यपबद्धपे । परिभाषा रसेन्द्रस्य घेः सिद्धेश्च भापिता॥ ९॥ अधं सिद्धरसस्य वैख्षघ्रतयोखेहस्य भागोऽष्टमः सपिद्धाखिख्रोहचंभैवटकादीनां तथा सप्रमः । यो दीयेत भिषग्वराय गदिभिर्निदिश्य धन्वन्तरिं सवौरोग्यसुखाप्रये निगदितो भागः सर धन्वन्तरेः ॥ २॥ ~ ` प एवा्िनीतमारमागः। # स एव्राद्िनीकरमारभागः । । अता ८७०9. 1 न ५, थ जयो गर भय तम (रपे शनाका (अ कयमयतिभ (िाकतिनभमोनोगतिषतेपिकनदति धेिपमची 1>०२५५१ ८५४ १ १ ज. अदेर्रिकः। २ख. चर्ख । ३5. दहम्तः स उन्च्यरत । ४ ग. भखतव्रन्तश्च । ५ ऊ. प. स्करार। ६ प्र.ड.भापाक्षासति । ७ ध. सिद्ध गसम्ी प्र, महागमाऽष्र इत्गृक्ता सने्नाङन्य । ५. ल्णुव्सा स १० ख, जरन्मत्ता | ११७. शामन १२ स, णगटिन्य। २ ६षै इसरतसयुन्नये [< अध्यायः | ] क्षेपः । मेषन्यक्री णितद्रन्यभागोऽप्येकादशो हि यः । वृणिरभ्यो गाते वैचे रद्रभागः स उच्यते ॥ २५ पगृह्यापिकरश्द्रशं सोऽसमीचीनमोषधम्‌ । दाषयेदन्धधीवैचः स स्याद्विश्वासधातकः ॥ ४ ॥ धातुमिभेन्धकायिश्च निद्धवेम्दितो रसः सुरररक्ष्णः कस्नरभोऽसो कल्नरीत्यमिधीयते ॥ ५ ॥ सद्रवा पर्दैता सेव रपद इति स्मृतः ॥ ६॥ अकशितुख्याद्रसैतोऽथ गन्धानिष्काधेतुल्याच्रूटिसोऽभिखस्वे । अकौतपे तीव्रतर विमां पिष्टी भवेत्सा नवनीतरूपा ॥ ७ ॥ खस्य पिमं गन्धेन दुग्धेन सह पारदम्‌ । पेषणावियष्टतां. याति सा पिति मता परैः ॥८॥ चतुर्था सुवर्णेन रसन द्ष्टपिषटिका । भवेतपातनपिष्ठी सा रसस्योत्तमसिद्धिदा ॥ ९ ॥ रूप्यं वा जातषूपं ग रसगन्धादिमिहंतम्‌ । समुष्थितं च व॑हुशः सा कृष्टी हेमतारयोः ॥ १० ॥ क्रष्णीं ` 'क्षिपेत्सुवर्णान्त्नं बर्ण हीयते तपा । स्वणक्रष्टया कृतं बीजं रसस्य परिरञ्नम्‌ ॥ १९ ॥ ताभ्रं वीक्ष्णसमायुक्तं इतं निक्षिप्य भूरिशः सभंन्धर्कुचद्रावे नितं वरखोदकम्‌ ॥ ९२॥ तेन रेक्तीकृतं स्वर्णं हेमस्तीत्युदाहुतम्‌ । निक्षिप्रासा हते सखर्णे वर्णोत्करषविधापिनी ॥ १३॥ तारस्य रञ्जनी चापि बीजरागविधापिनी । एवमेव प्रकतेन्या तारर॑क्ती मनोहरा ॥ रसरनीं खट्ट सृप्यस्प बीजानामपि रञ्जनी ॥ १४॥ म्रतेन वा बद्धरसेन वाऽन्यट्लोहेन वा साधितमन्यरहम्‌ । ` सितं च पीतत्वगरुपागतं तदरं हि चन्द्रानर्योः प्रसिद्धम्‌ ॥९५] १ ध. ज्यक्चितयद्रन्ये मागो। २क."णितंद्रव्यं भाय ३घ.ड. द्वे भागमेका ४ ख. सतताप्यगन्धा-। छ. सतोऽप्यग" ज. "ततोयग"। ५ क.^तुल्यत्॒टि ग. "तुल्या्रुटि ङ. तुल्यात्छुरि ६. ग. घ. मदय्ििष्टी। ७ ज, टी कथिता। < ड. रसस्य कृतपि" रग. "न कृतपि छ. न धृतपि। १० ड. ष्णी । ११क. कृषूलीं । १२ ड; क्षिप्ता सुव १३ कं. तथा । १४ उ."कुष्णीकु १५ ज. मूर्तं । १६९ घ. ड. गन्पे ठः1 १७ घ. ०, रत्नीकुतं । १८ घ, ठ.^रल्नीटयुभं १५ ड. दाहा । २०ङ'सिति। २१) ठ, "रली म २२ क. सीतं। < अध्यायः || ` रसपरिभाषानिरूपणम्‌ । | ६७ ` आवापक्रतैद्धेन रसेन सह योजितम्‌ + साधितं वाऽन्यरोहेन सितं पीतं च तदटम्‌ ॥ १६ ॥ माक्षिकेण हतं ताम्रं दवारं समुत्थितम्‌ । तद्द्विश्द्धनागं हि द्वितयं तच्चतुष्परम्‌ ॥ ९७ ॥ नीकरोञ्नहतं भयः सएठवारं समुत्थितम्‌ । ति सशद्धिमेतद्धि थुल्वनागं परकी्पंते ।। १८ ॥ साधितस्तेन सतेन्द्रो वदने विध्रतो एणम्‌ । निहन्ति मासमात्रेण मेहव्यूहं विश्चेषतः ॥ १९ ॥ पथ्याङानस्य पर्पण परितं वलिभिः सह । एषदृष्टिकेसत्पृष्टिः सवारोग्यसमन्वितः ॥ २० ॥ सीदं रोदान्तरे किपरं ध्मातं निवौपितं त्रवि। पाण्डुपीतमरभं जातं पिस्रीत्यमिधीषते ॥ २१ ॥ भागाः षाड तारस्य तथा द्वादश भास्वतः ।॥ एकनाऽऽवर्तितास्तेन चन्द्राकेभपि कथ्पते.॥ २२॥ साभ्परुहि ऽनयत चेरपक्षिप्रं पद्कनारुतः। निर्वापण तु तत्पोक्तं वेचेनिरवीदणं खल्‌ ॥ २९३ ॥ क्षिपनिवप्रेणं द्रत्यं निदे समभागिकम्‌ । स्रावं वापर्नप्रे च भागे षष्टे च दवत्‌ ॥ २४॥, मरत तरति यत्तोपे खों वारितरं हि तत्‌ । अङ्खपएतजनीष्ष् यत्तद्वै धान्तरे विशेत्‌ ॥ २५ ॥ गरतन्छाहं तदुदिष्र रेखापरणामिधानतः ॥ 8 ॥ गड गुञ्चाघ्खस्परश मध्वाग्येः सह योजितम्‌ । नाऽऽपाति पङ्ति ध्मानादपुनभवगुच्पते.॥ २७ ॥ तस्योपरि गरु द्रत्य धान्यं चोपनयेदधुवम्‌ । हेसचन्त पिते वारिण्यूनमं परिकीर्तितम्‌ ॥ ५८ ॥ रौप्येण सह संयुक्तं ध्मातं रोप्येण चे्टगेत्‌ । तदा लिरत्थमिप्युक्तं खो तदपुनभ॑वम्‌ ॥ ५९.॥\ कनन ०९५२ ८-। पोप निक योभय 1कचकयतनः "रि ` ५ 4 यः करा योधर र सिरः १ द्‌. आभामन ५ द्‌, शन्प्रन । २ ख. द्धं ना ४ ड. संसिद्धमे ५ ग. क्षणमात्रेण । ६ ब. प्यृदभद्नोा = ग्‌. "द्म ८ ज. ज्र! ५ ड. ते पक, १० क. पिण्डी ।११ कनढ.द. विति कम १२. "ठन सो १३ क. ^न्यरीहे चे १८ का.वापणं । १५ इ. वहे द्रव्ये नितः. टे म १९ क. शणुद्रम १अ क. निन्य 1 १८ क. आवाह्यं ड. आव्राप्यं । १९ कतत्तोये ॥ २० ग ध! ९१ क, शरषान्तरं त्रि ५२ क. गुनं लो" २३ क. गुख्गु\ ६८ # ड. वाहण+ २ उ..रुत्तार५ ३ क, संस ४. क रसरत्रसश््चये (< ज्यायः निवैपणविशेषेण तत्तद्रणं भवेयदा । ग्रदुरं चित्रसस्कार्‌ तद्धीजमिति कथ्यते ॥ २०॥ इदमेव विनिर्दिष्टे वेचेरुत्रणं खट । सस्ष्टखोह योरेकरोहस्य परिसाधनम्‌ । प्रध्माते वङ्नारेन तत्ताडनग्रदाहूतम्‌ ॥ ३१ ॥ चूणोभ्रं शाल्सियुक्तं वघबद्धं हि काञ्चिकं । निपातं मदेनाद्रस्राद्धान्पाभ्रमिति कथ्यते ॥ ३२॥ ्षाराम्खद्रावकेयुक्तं ष्मातमाकरकोष्टके । पस्ततो निर्गतः सारः सच्वमित्यमिधीयते ॥ २२ ॥ कोषठिकाशिखरपर्भैः कोकिेष्णनयोगतः | भ्रषाकण्रमसुधाप्येरेकं कोरीसको मतः | २४ ॥ द्रावणे सच्वपाते च याघकाः खादिराः शुभाः| निरे वहनास्ते तु स्वेदने वादराः थ॒भाः॥३५॥ वियाधराख्ययन्चस्यादाद्रकद्रावमर्दितात्‌ । समा्ृषटो रसां योऽसा हिङ्घराङ्ृषट उच्यते ॥ २६ ॥ स्वल्पतालयुतं कांस्य वह्नारेन ताडितम्‌। ` भक्तरङ्क हि तत्ता्नं घोषाकृष्टमुदाहुतम्‌ ॥ २७ ॥ तीक्ष्ण नीखञ्नपें ध्मातं हि बहुशो दटम्‌ । मदु ङष्णं दुतद्रावे वेरं नागं तदुच्यते ॥ ३८ ॥ म्रतस्य पुनरद्रूतिः संपरोक्तोत्थापनाख्पया । ुतद्रव्यस्य निक्षेपो द्रवे ` तद्दानं मतम्‌ ॥ २९ ॥ तरिंशत्परुमितं नागं भानुहुग्धेन मदितम्‌ । ` विमेचे पुट्येत्ताव्ावत्कषौवशेषितम्‌ ॥ ४० ॥ न॒ तत्पटसषहसण क्षयमायाति सवथा | चपरोऽयं समादिष्टो वा्तिकेनीगसंभवः ॥ ४९१ ॥ इत्थ हि चपटः.कायां वङ्घस्यापि न संशयः । त्र्स्प्ष्टहुस्तसस्प्रष्ः केवरो बध्यतं रसः॥ ८२ ॥ ५ प्क ह) प्रारनादनम्‌ । ५ क. प्ह्त्र्‌ । ४५ "कना्टिश्करो ॥ ५ क, माधूकाः | < क. दद्रत्रे वंशजास्ते तु । ९ ड. "कद्वव, १० ख्व. मुक्तवङ्ग गन्ध ५११, क. तीष्णनी.। १२ क. कृष्टद्र। ज.क दर| १२क.वरना- 1. १४ग.वे~ ` त्त्त्‌ ग्‌ \ १५. कू, विग्बुय । उ, विगृह्य ॥ १६ ग. रर्तिके नाग} १७ क, हृतस \ ड. "दससं ५ दिवं ताग ¢ ` < अध्यायः] रसपरिभाषानिषपणम्‌! ६९ सरसो धातुबादेषु शस्यते नशस्ापने। अयं हि सरवंणाख्येन खोकनाथेन कीतितः ॥ ४३ ॥ भूभुनङ्शक्त्तोयेः परक्नास्यापहृतं रजः । कैष्णवर्णं हि तत्पोक्तं धोताख्यं रसादिभिः ॥ ४४॥ द्रव्ययोमद॑नादध्मानाद्ंद्रानं परिकीतितम्‌। भागाद्रन्याधिकक्षेपमनुवणंसुवर्णके ॥ ८५ ॥ दरवो वहविकाश्रासो भञ्जनी बादिभिर्मता । पतङ्खीकस्कतो नोता रोहे तारस्वहेमता ॥ ४६ ॥ दिनानि कतिचित्स्थित्वा यात्यसो चद्धका मता। रल्िताद्धि चिरष्टाहादध्मानाद्रा चिरकारुतः ॥ ४७॥ "विनियौसः स निर्दिष्टः पतङ्गीरागसंज्ञका ॥ ४८ ॥ हुते द्रव्यान्तरक्षेपो रोदाये क्रियते हियः।. स आवापः प्रतीवापस्तदवाऽऽच्छादनं मतम्‌ ॥ ४९॥ हुते वद्विस्थिते खोहै विरम्पाष्टनिमेषकम्‌ । सरिरुस्य परिक्षेपः सोऽभिषेक इति स्मृतः ॥ ५० ॥ तप्स्पाप्यु विनिक्षपो निरवीपः स्नपनं च तत्‌ । प्तीवापादिकं कार्य इते रोहे स॒निमरे ॥ ५९ ॥ यदा हुताशो दीपराचः शङ्कोत्थानसमन्वितः। शुद्धावतैस्तदा ज्ञेयः ष कारः सत्वनिगंमे ॥ ५२ ॥ ` द्वाव्यद्रव्यनिभा वाख दरयते धमने यदा । द्रवस्योन्मुखता सेयं बीजावतंः स उच्यते ॥ ५२ ॥ पद्विस्थमेव शाविं यत्तदुक्तं स्वाद्शीतसम्‌ । ` अभ्रेराकृष्य शत यत्तद्धहिः शोतमीरितम्‌ ॥ ५४ ॥ क्षाराम्छेरोषधे्वांऽपि दोरायन्रे स्थितस्य हि। पचनं स्वेदनाख्यं स्यान्मर्रोधिस्यकारकम्‌ ॥ ५५ ॥ १ क. सपेरा्येन । २ ज. कृष्व ३ ग. "योना ड. “योमैखनं ध्मा" ४ ग. -ध्मानाद्न्द॒नं १ ड, `ध्मानाद्न्धनं ! ५ ख. नागाद्रव्या। घ. भागाद्रव्याधिक्राः क्षे। ड भागा्रूप्या । ज. भोगिदग्धा- पिके क्षे" ट. भागाद्द्रव्याह्िकक्षयम"। € क द्वैवा। ग. द्रव्यै! ७ डः, व्िक्राद्रासो। ८ क. तङ्गक। ९ ग. जातठो। १० ज. तारे च हे ११ के. वचिकरा। ग. कुष्टुक्रा । ड. खदिका । ज फुिका । ट, उरुका \ १२ क. विनियातः। ङ, विनियांति । १३ ड. संज्ञकः ज, संज्ञिता \ १४ ज. षदेव च्छेद १५. घ. इतीरितः । १६ ञ्‌. तप्ताखप्सु । १७ क्वासि; ल्ल! ख, 'वापल्लाप'\ ज, "च्‌ पस्त्प्‌ । १६ इ, प्रतिवा । त ह ७०. रसरतसयुचये ` [< अध्यायः ठदितैरौषयेः सां पवीम्डेः काञ्चिकेरपि । पेषणं मदनाख्यं स्याद्धरिम॑रुविनारनम्‌ ॥ ५६ ॥ मदेनादिष्ठभेषज्येनष्टपिषटेत्वकारकम्‌ । तन्प्रखनं हि वद्वादिभुजकश्चुकनाशनम्‌ ॥ ५७ ॥ स्पेदातपादियोगेन सषपापादनं कतम्‌ । तहुत्थापनमिस्युक्तं म्रष्छाव्यापत्तिनाशनम्‌ ॥ ५८ ॥ स्वरूपस्य विनाशेन पिष्टव्वद्धन्धने हि तत्‌ । पिद्रद्धिनिजितः सूतो नष्टपिषटिः स उच्यते ॥ ५९ ॥ उक्तोषधेमं्दितपारदस्य यन्न्रस्थितस्योध्वमधश्च तिर्प॑र्‌ । निवीपणं पातनसंज्ञुक्तं वङ्कादिसंपकजकश्चुकघम्‌ ॥ ६० ॥ जर्तेन्धवयुक्तस्य रसस्य दिवसत्रयम्‌ । स्थितिरस्थापनी कुम्भे याऽषौ रोधनयुंच्यते ॥ ६९॥ रोधनाट्वव्धवीर्यस्य चपरत्वनिवत्तये । ` क्रियते पारदे स्वेदः पोक्तं नियमनं हि तत्‌ ॥ ६२॥ धातुंपाषाणमृखयेः संपक्तौ घटमर्ष्यजः | ग्रासार्थं त्रिदिनं 'स्वेदो दीपनं तन्मतं बुधेः ॥ ६२ ॥ इयन्मानस्य सूतस्य भीज्यद्रव्थात्मिका ्मतिः। इयतीत्यच्यते' पाऽसो ग्रासमनं समीरितम्‌ ॥ ६४॥ आसस्य चरणं गंभ॑द्रषणं जारणं तथा । ति तिपा निर्दिष्टा जारणा वरवातिकेः॥ ६५ ॥ ग्रासः पिण्डः परीणामस्तिसषश्चख्या परया पुनः तयखा निर्ंखा चेति जारणा द्विविधा पनः ॥ ६६ ॥ नियुखा जारणा पोक्ता बीजादानेन भागतः । (8. भ थुद्ध स्णवचस्प्य च बीजमित्यभिधीयते॥ ६५॥ © & = १ क, उद््िरौ॥ रग, सखाम्डैः । ३क,ठ. ड. ्दनोदिष्ट। ड. ददनं पिष्ट ४ ज. ननं पि ५ क. "श्कका। & क, हि वारि ड. हि यत्‌ । ७ ज. पुनः । < क. 'त्वाबाधनं ! ड. “लापादनं हि यत्र । ज. "लात्साधनं तु यत्‌। ९ क. 'द्विभितसूतोऽतो न ड-"द्वि्जितसूतोऽसौ नष्टपि्टः स । ज द्विहि जितः सृतो नष्टपिष्टः स ।१० डः. नियोपर्णं । ११ क.शये 1१२ क.रास्यायनी । ख."राप्यायनी । घ. रख्यापिनी । ड. `राप्यायने कु! ज. राख्यायनी । १३ क. ^तुवापणः । ख. ` तुवापनम्‌1 १४ क ध्यगः । १५ क. स्वे्यो । १६ ग. भोन्यैदरेव्यासमिका मितिः । १७ ज. 'व्यरास्मका। १८ ड. मितिः । १९ ज.जयन्तीत्यु । २० ज. `तञ्थासौ । २१ क. मानमितीरे। २२ ट. चरणं । २६ क. गर्भद्रा। २४ ड. एति । २५ ङ, पिष्टः । २६ ङ, ड .शाख्याः प। २७ क. ठ. इ. संम ड. सम २८ ध, -बीजदा । ज. बीजाधाने"। < भध्यायः |] रसपरिभाषानिषटपणम्‌ । ७१. चतुःपष्टयशतो बीजमक्षपो मुखमुच्यते । एव कृते रसो गसरोपो युखवान्भवेत्‌ ॥ ६८ ॥ ` कःठिनान्यपि रोहानि क्षमो भवति भक्षितम्‌ । इय हि समुखा पौक्ता जारणा मरगचारिणा ॥ ६९ ॥ दित्पोपयिसमायोगास्स्यितः भ्रकट्कीषिषु । भुञीतासिर्रोदहाच योऽसौ राक्षसवक्त्रवान्‌ ॥ ७० ॥ रसस्य जठरे ग्रासेक्षपणं चारणा मता| गर्तस्य द्रावणं गर्भे गमंहुतिरूदाहूता ॥ ७९ ॥ वहुवारं हतं कृत्य घनसत्वादिकं खट । क. रसन्द्रस्य सा बराह्महुतिरुच्यते ॥ ७२॥ निरुपरस्ं हततव च वेजस्त खता तथा । अक्षपायश्च घतेन पञ्चधा इुतिरक्षणम्‌ ॥ ७३ ॥ सीषधाध्मानयोगेन शरहधालाहिकं तथा | संतिष्ठते द्रवाकारं सा द्रुतिः परिकीर्तिता ॥ ७४ ॥ हुत प्रासपरणामो विहयन्रादिपोगतः । जार ण॑त्पुन्यते तस्याः प्रकाराः सन्ति फोटिश्ः॥ ५५॥ कषारिताम्लेश्च गन्धाचमत्रश्च पटुभिस्तथा। रसग्रासस्प जीणोर्थ तद्धिडं परिकीर्तितम्‌ ॥ ७६॥ मू[सद्धत्रीजधराच्यादविजारणेन रसस्य हि । पीतादिरागजननं रञ्जने परिफीरतितम्‌ ॥ ५७ ॥ दतै सतैर्यनच्रस्थे स्वणाद्विक्षपणं हि पतत्‌ । देधाधिक्यकर स्मह सास्णा सा परकीतिता ॥ ७८८ ॥ म्पा पभेषजापतो द्रत्पे क्षिपो रः खट्‌ । ध इत्युच्यते तर्ज: स चनेकविधः स्मतः।॥ ५९॥ रिपः क्षिपश्च कन्तश्च ध्रमाखूपः शब्दसज्ञकः। पेन कुरुते रहि स्वर्णं पा रजतं तथा॥८०॥ ऊेपवेधः स पिज्ञंपः पुटमत्र च सौकरम्‌ | प्क्षपणं ते रहि केधः स्पाल्षपस्तज्ञितः॥ <८१॥ 0 स क भीः १ ड्‌, ्वप्रषनो 1 २ग. सण्एवा} ३ ग. ववार वष्र, (कषप । ५. भुङ्ख निखि। ६१. शद्तपः 1 =+ म. करह्यत 1 ८ क. दन्य । ध्म ष्पा १० प. द्रूतभ्रा। ड "दान दद भ. सयिपिषे विन १२ कद, "म्न १३ग्‌. जरणं एध. तेसु ५ ग प अपनयद्ययनिदसैः । २५ क. उपमं । 4५. म॑क्कः । | ७२ रसरतसयुचये [< अध्यायः। संदंराधतद्तेन इत द्रव्याहृतिश्च या । यवर्ण॑त्वादिक्रणे कुन्तवेधः स उच्यते ॥ ८२ ॥ वही धूमायमानेऽन्तः परक्षिप्रसध्रमतः । स्वणीद्यापादनं छोहे धूमषेधः सर ईरितः ॥ ८३ ॥ भख स्थितरसेनास्पलखोहस्यं दमनात्वह । स्वणंरूप्यत्वनननं शब्दवेधः स कोपितः ॥ ८४ ॥ सिद्ध्व्यस्य सूतेन काटष्यारिनिवारणम्‌। प्कारनं च वणेस्य तदु द्राटनमीरितम्‌ ॥ ८५ ॥ पाराम्डेरौषधेः सार्थं भाण्डं शुदष्वाऽतियन्नतः। भमो निखन्यते ्त्रात्सेदनं स्परकीर्तितम्‌ ॥ ८8 ॥ रसस्योषधयुक्तस्य भाण्डरुद्धस्य यत्नतः । संदाथियुतचरल्यन्तं क्षेपः सन्यास उच्यते ॥ ८७ ॥ दरवेतो स्वेदसन्यासो रसराजस्य ` `निधितम्‌ । गुणपभावजनको शीघव्याप्िकरो तथा ॥ ८८ ॥ रसनिगममटाष्धेः सोमदेवः समन्ता- . स्स्फुटततरपरिभाषानामरलानि हृता । व्यरचयदतियन्नात्तेरिमां कण्ठमाखां कख्यंति भिषगग्यो मण्डनार्थं सभायाम्‌ ॥ ८९ ॥ भवेत्परितवारो यः अध्यायो रसवादिना | | रसकमांणि कुर्वाणो न स युष्ठति कुत्रचित्‌ ॥ ९० ॥ ९३४ ॥ इति श्रीवे्यपतिसिहगुप्रस्य सूनोवौग्भयचायेस्य कृतो रसरल- सयुच्चये रसपरिभाषाकथनं नामाष्टमोऽध्यायः ॥ ८ ॥ अथ नवमोऽध्यायः | [ अथ यन्नाणि।] | अथ पन्राणि वक्ष्यन्ते रसतन्राण्यशेषत्‌ः । ` समारोक्य समासेन सोमदेषेन साप्रतम्‌ ॥.९॥ , निश्वया। ३ ग. घ. रणी कु ४ उ. मुखास्थितिरसेनात्पं छो ५ क. स्थिते २ ६ शस्य धम। ग. धः प्रकी। < ड. द्रव्येण सूतस्य का ९ ड. ज.ष्दत्थापन। १० घ. यत्तत्खे ११घ .मन्दाभरयुतचुषटयन्तः । १२ ग. ठ. निधितौ । १३ ट. नियम १४ ड, ्माषांना१५ गं -यतुभि। १६क. षगग्रयां मः १७ खे. 'तवादोयमध्या। क्‌, ठ. तवारोऽयमध्या । ड, तप्ाटोऽ- यमघ्या ।१८ ज, दिनाम्‌ । ड, दिनः । ९ अध्यायः] यञ्चनिषपणम्‌। ० स्येदादि कमं निर्मातुं वातिकेन्द्रः प्रयत्नतः । पश्यते पारदो यस्मात्तस्मायन्नमिति स्प्रतम्‌ ॥ २॥ | २ भथ दोखायन्रम्‌ ]--द्रवद्रव्येण भाण्डस्य प्रिताधौदरस्प च॑ । गख स्याभयतो द्वारद्रयं कृत्वा प्रयततः ॥ ३ ॥ तयोस्तु निक्षिपरदण्डं तन्मध्ये रसपोटटीम्‌ | बदूष्या तु स्वेदयेदेतदोीरायच्रमिति स्मतम्‌ ॥४॥ [२ अथ स्वेदनींयन्रम्‌ |--साम्बुस्थारीगरुखावद्धे वच्चे पाक्यं निवेशयेत्‌ । पिधाप पच्यते यत्र स्वेदनीयच्रप्रुच्यते ॥ ५॥ [३ अथ पातनायत्रम्‌ --अ्टाट्रूपरीणाह मानाहंन दशाङ्कखम्‌ । चतुरद्करूकोत्सेधं तोयाधोरं गरादधः ॥ ६ ॥ दरोभाण्डे मुखं तस्य भाण्डस्योपसििनः। पोटशाङ्ख्विस्तणप्रषस्थाऽऽस्ये प्रवेशयेत्‌ ॥ ७ ॥ पाश्वेयोमहिपीक्नीरचू्णंमण्डरफाणितेः। रघा प्रिशोपरयेसंधि जखधारे जरं क्षिपेत्‌ ॥ सुर्त्यामारोपयदेतस्ातनामच्रमीरितम्‌ ॥ ८ ॥ [ % अयाधःपातनयन्रम्‌ --भपोध्वभाजने चिप्र स्थापितस्य जरे सुधीः दीनारः कर्यादधःपातं प्रयत्ततः ॥ ९ ॥ [५ अथ दौपिकायन्नम्‌ --कच्छपयन्नान्तगेतगृन्मयपीठस्यदीपिकािस्थः । स्मिनिपतितस्तः पाक्त तदीपिकापन्रम्‌ ॥ १०॥ [६ अथ दवयच्रध्‌ --भाण्डकण्यादधन््छिद्रे वेणुना पिनिःक्षिपेत्‌ । कांस्पपान्द्रयं कृत्या सपुरं जरूगभितम्‌ ।| १९॥ नटलिफास्यं तत्र याज्य ददं तच्चापि कारयेत्‌ ॥ १२॥ युकतद्रतेर्विनिक्षिप्ः पूं तत्न घटे रसः। प्रिना तापितो नारात्तोये तस्मिन्पतत्यधः ॥ १३ ॥ यावदुष्णं भवेन्सवं भाजन तावदेव हि जायते रससधान इेकायञ्नमितःरितम्‌ ॥ १४॥ डः रस्म पति: स्य । दनः न्धन्ति पततत तनरका |ततो १२्द्‌. ट. ष्ट्कस्य । २ द्‌, “मतरे द्भव । ३ ग.ष्हे च द ४ ग."टतेत्त।५क. त्सधतो र ष्पे त" । ६ म. श्रि माकर, माण्डमृलि त । ज. भाण्डम्‌ < ज. ण्डस्य परिवतितम्‌। ९ क, श्टवािन्यः प्ररस्य प्रम, शटव्रि्तीण प्रप्रस्पास्मिन्धवे। १० ङ. स्यास्यप्र। ध. स्य्रा्यप्र। ११ बर. शोषय" १६ म. "अच्णोघ्ं भा छ. अस्मो १३ घ. "लिप्ठस्था। १४ घ्र. "नोपरैः । १५ प्र, सत्यम्‌ । १६ धद, यत्िमिन्निपनति स । १५७ इ, "ण्डलण्डार"। १८ क. लमनित । १९ अनाप्ता ५ क्र, म देका * १० ७४ रसरतसयुच्चये [९ अध्यायः | ` [७ मरय जारणायच्रम्‌ | रोहमृषाद्रयं कृत्वा द्रादयाह्कुखमानतः । ईषच्छिद्रान्वितामेकां ठन्न गन्धकसंयुताम्‌ ॥ ९५ ॥ म्रषार्यां रसयुक्तायामन्यस्पां तां प्रवेशयेत्‌ । ` तोषं स्यात्घूतकस्याध ऊर्ध्वाधो पहविदीपनम्‌ ।॥ १६ ॥ रसोनकैवसां भद्रे यतो वघ्रगार्डिताम्‌ । दापयेत्यचरं यक्लदौपएाग्य रसमन्धकों ॥ १७॥ स्थालिकायां पिधायोर्घ्वं स्थारीमन्यां इहां द्रुर्‌ | संधि विरृपयेचज्ञान्यरदा वच्रेण चैव हि ॥ १८ ॥ स्थास्यन्तरे कपोताख्यं पुटं कषांभिना सदा यन्नस्याधः करीषा्थि दचात्तीत्राधिमेव पा॥ १९॥ एवं तु त्रिदिनं कुर्यात्ततो यच्च पिमोचयेत्‌ । तप्रोदके तप्रच॒स्ल्यां न श्वु्याच्छीतरे क्रियाम्‌ ॥ २० ॥ न तत्न क्षीयते तोन च गच्छति द्लुत्रचित्त्‌ | अनेन च क्रमेणेव कु्यादरन्धकजारणाम्‌ ॥ २१ ॥ [८ अथ कच्छपयन्चम्‌ |-जटपणपान्मध्ये दत्वां घय्खपर्‌ इुपिस्तीणंम्‌ | तदुपरि बिडमध्यगतः स्थाप्यः सूतः कतः कोचम्‌ ॥ ५२ ॥ टघ्ुखोहकरोरिकयां कृतषण्मत्सधिटेपयाऽऽच्छाच । पणतरघटछपैरमध्येऽद्धरेः खदिरकोरभैः ॥ २३ ॥ स्वेदनतो मदंनत: कच्छपयञ्चस्थितो रसो जरति । अग्रिबरेनेव ततो गभ द्रवन्ति सवंसस्ानि ॥ २४ ॥ ९ अय विद्याधरयच्रम्‌ [यच्च विद्याधरं जञेयं स्थारीद्वितयसंपुदात्‌ । [र चुरा चतुमखी कृत्वा यच्रभाण्ड निवेशयेत्‌ ॥ ५॥ तत्रोषधं विनिक्षिप्य निरुन्ध्याद्राण्डकाननम्‌ । काष्टीयश्नमिदं नान्न तघ्नज्ञेः परिकीर्तितम्‌ ॥ २६ ॥ [१० अय सोमानख्यन्रम्‌ [-- ऊध्वं वहिरधश्चाऽऽपो मध्ये त रससेग्रहः | सोमनारुमिदं परोक्त लरयेद्रगनादिकम्‌ ॥ २७ | [११ अथ गभेयच्चप्‌ |--ग्भयन्न परवक्ष्यामि पिषिकाभस्मकाररणम्‌ ! चतुरट्ख्दाघां तु 7पङ्सन्िमितविस्तराम्‌ ॥ ५८ ॥ १ड. ्रस्योपो गन्धो रट्‌, करसं ममरन.द्धे जट गहत (सच्म्पव्न कस्योधो गन्धधो । २८. करसं भ।३ज. रुद्रे) ४ ट. "हितम्‌ ।५ ख.्दापा्यर ॥ ६ ङ, दढ । ७ कर. तरी ङ्रि। < ग. तेना । ९ ङ. लाऽ्य घः १०६. करृतकोष्रचम । ११ग कम्‌ ! १५ क्‌. रक्रम्‌ | या परट्लत। १२६. पूत्रक्तिप। ङ. पून तद्धट।१३क. ठ, सोमान 1४ ड. प्रिश्मस्मच कार ९ अध्यायः |] यन्ननिषूपणम्‌। ७५ ग्रन्मयी सुहटां शरषां वतर कारयेन्पुलप्‌ । रोहस्य विंशतिभागा माग एकस्तु गग्गुखोः ॥ २९ ॥ शृ्छक्ष्णं पेषयित्वा तु वार वारं पुनः पुनः| भ्रषार्पं टं कृतवा खवंणाधेश्रदम्बुमिः ॥ ३० ॥ करषतुषाथिना भूमो स्वेदपेन्मरदुमानवित्‌ । ` अहोरात्रं तिरात्रं वा रसेन्द्रो भस्मतां व्रजेत्‌ ॥ ३१॥ १९ अथ हंसपाकमरन्नम्‌ }--खपेरं सिकतापूर्णं कृत्वा तस्योपरि न्यसेत्‌ । अप्र खपेर्‌ तत्न शनग्रद्रथिना पचेत्‌ ॥ २२ ॥ पश्चक्षारेस्तथा मूत्रैरवणं च विडं ततः। हसपाक समाख्यातं यच्रं तद्वातिकोत्तमेः ॥ २३ ॥ [९३ अथ वाटकायन्नम्‌ ]--तेरसां गृढवक्त्ां भद्रघरङ्करुषनारताम्‌ । शोपितां काचकररीं पररये्रिप्ु भागयोः ॥ २४ ॥ भाण्डे वितस्तिगम्भीरे वाटकाष परतिर्धितिम्‌ । भागस्य प्ूरयेिभिरन्याभिरषगुण्टपेत्‌ ॥ ३५ ॥ भाण्डवक्त्रं माणिकया संधिं रिस्पेन्मरदा पचेत्‌ । सृष्ट्यां तरुणस्य चाऽऽदाहीन्मणिकापरष्ठव्तिनः ॥ एतद्धि वाट्ककायञ्रं तयच्रे खणाश्र॑पम्‌ ॥ २६ ॥ पथ्चाहवाटकाप्रणं भाण्डे निक्षिप्य यज्ञतः. | पच्पते रसगोखंयं वाटुकायच्रमां रितम्‌ ॥. २७ ॥ [१९ अथ खुवणयच्रम्‌ ]--एवं खवभंनिक्षेपात्पोकतं खवणयन्रकप्‌ । अन्तःकृतरसाख्धात्ताप्रपात्रयुखस्य च ॥ ३८ ॥. शप्त्वा मृद्धवणेन॑व सीध भाण्डतरस्य च । तद्धाण्डं पटुनाऽऽपरयं क्षारेषा पूव॑वत्पचेत्‌ ॥ २९. ॥ एवं खवणयच्चं स्पाद्रसकमेणि शस्यते ॥ ४० ||. [१९५ अथ नारिकायनच्नम्‌ ]- खेहनारुगतं दतं भाण्डे खणप्ररिते । निरुद्ध परिपचेपग्वैनारिकापन्नमीस्तिप्‌ ॥ *९॥ १क. सेणस्य। ट. छोनघ्य। २. वरणेन मुदरम्बभिः। ३ क. गुदराम्बु ॥ ८.ग..करषे तुषा। ट, कसभा" ज. कष तधा ५ ग. सासा । द क.श्द्रक्ङ्गर। ७ घ. वतम्‌. ।.<.घ. षिताम्‌ । ग, तद्धाण्डं । ज, भाण्डस्य । १० क. मालिकाया । ग, मणिक्रया. (घ, माटिकाया । ट. मा शरिया । ११ जस्य व्राऽ्डदा १८ उ. "टास्माणि"। १३. शये ।१४.क.-पान्ना । ६५. काचः १६ ज्‌. श्टाष्यं वरा १७ प्णव्िक्ष १८ ट. ठेणस्ताप्र १९४. "प्वन्नकि । ७६ रसरलसमुखये [९ अध्यायः। [९६ अथ भृधरयच्नम्‌ [-गटुकागटसवा्धां गते मूषां रसान्विताम्‌ । दीप्रो्रेः संदृेणयायन्र तद्भधराह्यम्‌ ॥ ४५ ॥ [१७ अथ्‌ पुटयच्रम्‌ [--शरावसंपुान्तस्थं करीषेष्विमानवित्‌ । वैचेच्चह्ां द्वियामं वा रस तत्पुय्यञ्नकम्‌ ॥ ४२ ॥ [१८ अथ कोष्टीयच्रम्‌ [--षोडसशाङ्करवि स्तीणं हस्तमात्रायतं समम्‌ । धातुसच्वनिपाताथं कोष्ठी पन्नमिति स्पृतम्‌ ॥ ४४॥ यैत्र खोहमये पाते पश्वेयोपख्यद्रपमर । तारक्स्वस्पतरं पां बस्यपोतकोष्टकम्‌ | ४५ ॥ पूर्वपात्रोपरिनपस्तस्वस्पपौत्रे परिक्षिपेत्‌ । रसं समरित स्थख्पनमापूयं काञ्चिकः द्वियाम स्वैदयेदेवं रसोत्थापनहतवे ॥ ४६ ॥ [१९ अथ जरहार्यन्रम्‌ ]--एतत्स्याजर्हीयेच्रं रसषाडइण्यकारणम्‌ । घष्ष्पकान्तमये पाते रसः स्पाद्रणवत्तरः ॥ ४७॥ = ५ ५ (9 १ [२१ अथ्‌ तियक्पातनयन्चम्‌ -षिपद्रसं धरे दघं नताधोनारुसयुते । तेना निक्षिपेदन्पघयकुक्ष्यन्तरे ख़ ॥ ४८ ॥ तत्र रुद्ध्वा गदा सम्यरवदने घट्पोरधः । अधस्ताद्रसकुम्भस्य उवारयेत्तीत्रपावकम्‌ ॥ ८४९ ॥ इतरसिमन्धटे तोये परक्षिपेत्स्वादुशीतरम्‌ । तिर्य॑क्पातनमेतद्धि वािकेरभिधीयते ॥ ५० ॥ (९१९ अथ पारिकायन्रम्‌ ]--चषकं वतुरं ˆ रोह षिनताग्रोष्वंदण्डकम्‌ । एतद्धि" पाटिकायत्रं बरिजारणहेते ॥ ५१ ॥ ` [२.२ अथ पटयश्रम्‌ |-- चतुष्मस्थजलाधारश्तुरहिकनिनः घट्यन्रूमिदं मराक्तं तदाप्यायनकं स्यतम्‌ ॥ ५२॥ [२ अथष्टकायनश्चम्‌ [--विधाय वतुखं गतौ मद्येमन्न निधाय च । विनिधयेष्टकां तत्र मध्यगतेषतीं थुभाम्‌ ॥ ५३ ॥ १ क. गभे \ २ ज. प्रचत्तच्चुध्यां यामं \ ३ ड. "घ्या च या ४ ड."विस्तारं ह ङ.१मिद्‌ शुभम्‌ ॥ ६ ड, यच्रला ५ ७ ग. तपाज्नक्र। ८ड. ° न्यस्य सख" ९ ज."पाचोप\ १० क. परे क्षि*\ ११ ड, तत्स्यत्खलचयच््े \ १२ हाय । १३ ड. रससाट्रण्यका-। क. रपः स्याद्रण्यका । ज. रसे स्याद्रणकरकम । १४८ ङ, धट दीधगराधो ॥ १५५ ग, दोदनताधषा। ध दीधनताधो ॥१६५ क. त नटः ॥ | , १५ क. न्यदूघर । १८ ज. स्तात्करुम्भगाजस्य + १९ ड. ठं सोहं विततामोधेद^\ २० ड. "द्धि पलि" ५ ` २१. "धारं चतु" \ २२ ड. “ननम्‌ । २३ ग, तदुत्थापनकं । २४ ड. रंठं गतै म ( २५ ज, ह्यन्ते नि" २६ ग. मध्ये म्‌" ` ध ९ अध्यायः] ` यज्ननिरूपणम्‌ । गतस्य परितः कुयात्पारिकामङ्खोच्छयाप्‌ । गते सूतं विनिक्षिप्य गतोस्ये वसनं भिपेत्‌ ॥ ५४॥ निर्षिपेद्रन्धकं तत्र मह्ेनाऽऽस्यं निरुष्य च | मह्वपास्कियोमध्ये म्रदा सम्यद्निरूध्य च ॥ ५५॥ वनोसरः पुट देय कपाताख्यं न चाधिकम्‌ । इष्टिकायच्चमेतत्स्याद्रन्धकं तेन जारयेत्त्‌ ॥ ५६ ॥ [२४दिद्ुखङकृषटिविाधरयन्नम्‌]स्थालिकोपरि विन्यस्य स्थालीं सम्यङ्निर ऊष्वंस्थाल्यां जर प्षिप्वा वहि प्रसवास्येदधः ॥ ५७ ॥ एतद्विाधर्‌ यरे दिङ्घलाशटहेतवे ॥ ५८ ॥ [२५अथ उमरकाख्यं यन्नम्‌|-धन्नस्यास्युपरि स्थारी न्युष्नां दला निर्ह यच्च ठमरूकाख्यं तद्रेसभस्मकृते हितम्‌ ॥ ५९ ॥ [२६ अथ नाभियन्रम्‌ --मह्लमध्ये चरेदर्वं तन सूतं सगन्धकम्‌ | गतस्य परितः कुख्य परकुयदह्करोच्छितम्‌ ॥ ६० ॥ ततश्राऽऽनच्छादयेत्सम्परगोस्तनाकारगषया । प्म्यक्तोयर्भदा रुद्ध्वा सम्धगत्रोच्यमानया ॥ ९१॥ रेह वत्कृतबेव्बररुक्राथेन परिमितम्‌ । | जीणंकिटरजः सक्षम गडचणेसमन्वितम्‌ । इयं हि जललमत्मोक्ता दुभा सरिरेः खट्‌ ॥ ६२ ॥ तटिकापटकिदटेश्च महिषीदुग्धमितंः। पिमा भवेद्धारवद्वितापसहा खड्‌ ॥ ६२ ॥ एतया मत्छया रुद्धो न गन्तुं क्षमते रसः। पिदग्धवनितापटपेम्णा रुद्धः पमातिव ॥ ६४ ॥ नन्दी नागाज्ञेनशव ब्रह्मज्योति भनीश्वरः । वेत्ति श्रीसोमदेवश्च नापरः परथिर्वीतरे ॥ ६५॥ ततो जरु विनिक्षिप्य वहि प्रज्वाख्येदधः। नाभियन्रभिदं भोक्त नन्दिना सववेदिना ॥ ६६ ॥ अनेन्‌ जीय॑ते सतो निपमः यद्धगन्धकः ॥ ६७ ॥ १ क. वदनं । २ ग.्ृषटिदि। ३ क. च स्था घ. यज स्था^।४ घ."रष्यते ।५+क.^2 घ. न्तोग्रं मु" ७ ड. “मुदां २" < क. 'म्यग्य्नोच्य 1 ङ, "सम्यग्गतोच । ९ क. बवूरक ७८ । रसरन्नपमन्चमे ` [९ अध्यायः । [-.७ अथ ग्रस्तयन्रम्‌ 1-- परषां गूषोदरापिषएामाचन्तस्मववुखाम्‌ । चिपििच तरे प्रोक्तं ्रस्तयश्र मनाषिभिः।॥ सतेन्द्ररन्धणार्थं हि रसविद्धिरुदीरितम्‌ ॥ ६८ ॥ [२८अथ स्थारीयन्नम्‌ [-स्थास्यां ताघ्नादि निक्निप्य मद्धेनाऽऽस्यं निरुध्य च। पच्यते स्थारिकाषस्यस्थाखीयन्नमितीरितम्‌ ॥ ६९ ॥ [२९ भथ धूपयन्नम्‌ [--विधायाष्टङ्खर पात्र रोहमष्टङ्गखेच्छयम्‌ । कण्डाधो द्यङ्खरे देशे नखाधारं हि तत्न च ॥ ७० ॥ तियग्खोहशखाकाश्च तेन्वीस्तियग्विनिक्षिपेत्‌ । तनूनि सखण॑पत्राणि तासायुपरि विन्यसेत्‌ ॥ ७१ ॥ पीत्राधो निक्षिपेद्ूमं वक्ष्यमाणमिहेव हि । तत्पात्रं स्पुव्जपात्रेण च्छादयेदपरेण हि ॥ ७२॥ ` प्रदाषिरिप्य संधिं च वहि प्रज्वारुपेदधः । तेन पत्राणि कृष्णानि हतान्पक्तविधानतः ॥ ५३ ॥ रसश्चरति वेगेन इतं गमं द्रवन्ति च) गन्धार्करिरखानां हि कल्जस्या वा म्रताहिना ॥ ७४ ॥ धूपनं स्वंभेपात्राणां प्रथमे परिकीर्तितम्‌ । तारोथ तारपत्नाणि मतवद्कुन धूपयेत्‌ ॥ ५५॥ धुपयेच यथायोग्येरन्येरूपरसेरपि । घ्रपयन्नमिद प्रोक्तं जारणाद्रव्यसाधनम्‌ ॥ ७३ ॥ [३०अय कन्दुकयन्नम्‌| --स्थरस्थास्यां जर क्षिप्वा वासो वद्ध्वा गख दटम्‌। तन्न स्वेद्यं विनिक्षिप्य तन्युखं पमरपिधाय च ॥ ७७ ॥ अधस्ताञ्वास्येद्नि सत्रे तत्कन्दुयञ्रकम्‌ । स्वेदनींयन्नमित्यन्ये प्राहुरन्ये मनीषिणः ॥ ७८ ॥ यद्भा स्थाल्यां जर प्षिप्वा तृणं प्षिप्वा त्रृणोपरि । स्वेद्यद्रव्यं परिक्षिप्य पिधानं प्रषिधाय च॥ ५९ ॥ अधस्ताज्वालयेद्रह्वि यन्न तरकन्दुयन्रकम्‌ ॥८० ॥ १क. मायां तत्सम । ख. मादन्तः स ।२घ. पिटांच।३ क. तेन्द्रं र।४६. निक्षेप्य\ ९५.घ्‌. धस्तात्स्थाटी । ज. धस्थःस्था।६ज., मिदं स्मत ७ ड. परिधा।< ज, गलाधारे । ९ घ. तन्व्यस्ति। १० ज. पचा। ११ क. "कत्ल्लानि । ज. कष्टानि । १२ ट. गतै । १३ क. "णेपत्रा १४ कृ. ताराधं । १५ ज, राथता। १९६ क, म्नन्मयेहि च" १७ ड, गै रसैरु1१८ ख. द्रवसाधने । १९ग. साधने। २० ड. क्षिप्तंत। २१ ड. पिधानं प्रविधाय ग्‌. मेन \२२ड. अधोभि ज्वाल ` येत्तच त्स्यातक्न्दकय। २३ क, यन््रं! २४ग. '^त्कम्बय"। । \ अध्यायः || यश्ननिहपणम्‌ । ७९ 2१९अथ खछपन्रम्‌ा-खल्वयोग्या शिखा नीरा रयामा स्िगधा रदा गरुः । पाडगाङ्करुकात्सधा नवाङ्कुरुकविस्तरा | ८१ ॥ चतुर्विशाङ्खा दीघा घषणी द्रादशाङ्खा ॥ विशत्यङ्करू्दीघां वा स्पाहुत्सधे दशाङ्खखा । खखवप्रमाण तर्ज्ञय ओष्ठ स्याद्रसमदने ॥ <> ॥ खस्वयच्र त्रिधा परोक्तं रसादि खमन । निरद्रारो मरणो कार्यौ पुत्रिकया धृतौ ॥ <३ ॥ उत्ते स दशाद्वरः खट्‌ कखाहल्याङ्खयामवा- न्विस्तारेण दशाङ्रो एनिमितेर्िश्चस्थितेरवाऽङ्गरेः । स्याद्यङ्घरविस्तरश्च मरणीऽतीवाधर्चन्द्रोपमो घपां द्रादंशकाद्घर््च तदयं खल्वो मतः सिद्धये ॥ <° ॥ अस्मिन्पश्चपरः सूतो मदनीयों षिशरद्धषे। तत्तदौचित्ययोगेन खख्वेष्वन्येषु "योजयेत्‌ ॥ ८५ ॥ दशङ्कुरुविस्तारः वस्वोऽतिमद्णोपरः । चतुरङ्कुरुनिश्चश् पध्येऽत्िमस्र्णींकृतः ॥ ८६ ॥ मकश्चिपिग्रऽधस्तास्छग्राहश्च शिखोपरि । अयं हि वतः ख्यो मर्दनेऽतिष्खपदः ॥ ८७ ॥ रोहो नवाङ्खरः खल्व निघ्नत्वे च षडटद्खः | मदक ऽष्द्धख्श्चव तप्रखल्वाभिधोऽप्ययंम्‌ ॥ ८८ ॥ कृत्वा खर्व्वक्रातिं चुद्धीमह्कारः परिप्ररिताम्‌ । स्पा निषेशित खल्व पष्य भल्िक्या धमेत्‌ ॥ ८९ ॥ रसेन मर्दिता पिष्टिः क्षारेरम्टेश्च संयुता । भरदवत्पतिपिगेन स्वेदिता नान्न संशयः ॥ ९०॥ कृतः कान्तार्धसा सोऽपं भवेत्कोधिगिणो रसः ।॥९१।॥ १०२५ इति श्वीवेयपतिसिहगुप्स्प सूनोर्वागमयचायंस्प कृता रसरलसमुच्चय यञ्चनिरूपण नाम नवमोऽध्यायः ॥ ९॥ नमोव्यक्ताय ज क मि १५४११ द्रा १५ प, श्चन्द्रापमाध्ची द्य ११ ध. घस्ची । ड. धात्री । १२ ङ, शोधग्रत्‌ । ट साधयत । १३, पल्वे; स्याश्च । १४ ॐ, सव्र भवति वत्त॑टः । ड. "खल्वोऽभिधीयते। १५ ड. नेतं) 1६4 =, सनिमनिनिमदिता पिषरी । ग, तद्वन्त्मिता । १५७ अ, प्रवहु्यतिमोणन । १८ तन गुमः मा रसरत्समुच्ये [१० अध्यायः | अथ दृङ्ामोऽध्यायः। [ अथ गषादिकथनम्‌ । | मषा हि कौधिका भोक्ता ऊयुदी करंभादिका । पाचनी वहिमित्ना च रसवादिर्भिरिष्यते ॥ ९॥ मष्णाति दोषान्म्षेया सा मृषेति निगद्यते । . उपादानं भवेत्तस्या यरत्तिकारोहमेष च ॥ २॥ मरषा मख विनिष्कान्ता वरमेर्काऽपि काकिनी | दुजनपरणिपातेनं धिग्रक्षमपि मानिनाम्‌ ॥३॥ मषापिधानयोबन्पे बन्धनं सविटपनम्‌ | रन्धराणं रन्धणं चेव सख्िष्ट सथिवन्धनप्‌ ॥ ४॥ मरत्तिका पाण्डुरस्थखा शकरा शोणपाण्डुरा । चिराध्मानसहा सा हि मूषाथमतिशस्यते ॥ {> _ (2) तदभावे च वाल्मीकी कोख वा समीयते ॥ ५॥ या मत्तिका दग्धतुषेः शणेन शिखित्रकेवां हय॑रुदिना च । रोहन दण्डेन च कष्टता सा साधारणो सा खट्‌ मपिकर्थ।॥६॥ गेतार्मानस्तषा दग्धाः शिखित्राः चर्णखपरेः । छदिः किट" च योग्यं च सयोस्या मषिकामेदा ॥ ७॥ गरदछिभागाः शणल्दिभौगो भागश्च निरदग्धतुषोपलदेः । किद्रार्धभागं परिखण्ड्य वैच्नगृषां विदध्यात्खटु सपाते ॥ ८ ॥ द्रधाद्ारतषोपेताः ग्रता वस्माकमरत्तिका । तैत्तद्धिडसमायुक्ता तत्तद्धिडपिरपिता ॥ ९ ॥ तथा या विहिता मषा योगमरषेति कथ्यते अनया साधितः इतो जायते गुणवत्तरः ॥ १० ॥ गारभूनागधोताभ्यां शणेदग्धतुषेरपि । समः समा च गरषामरन्महिषाटुग्धसयुता ॥ ९९॥ | १ डः, कोिका । २ ग. र्हायिका । 3 ट. पावनी 1 ४ ग, गभिरधेते) ५ ड. न्मघा या। ६ ङ. तस्यास्बु। ७ क.मूा मूखविनिःक्रान्ता । ८ ड. काक्रिका। ९ घ. कालिनी 1 9०्ग. नदि ग्ट । ११ग. न्धे रन्प्रणं प्रवि १२ क. अघ्रणं । घ. अन्ध्रणं। १३ क. सत्थलश1१४ ड. श्य ` सिद । १५ घ. 'णास्यात्ललु । १६ क. "कागैम्‌ । १७ ज.¶छिजा सणक्रषदैः ।१८ क. 'णखपिरे । खं -णलयै। ग. "णघरपरम्‌ । ग. "णकरषटैः। ड, “णक्र्षटे । १९ क. लाः कै ग. रद । २० इष्णमृत्ला सं । २१ ज. ज्या मृत्तिका्दि। २२ ड. मदि । २३ ड. "भागो भा। २४ ग्‌. वज्रे म्‌" २५ ड, द्रधगार्‌ । २६ क. तद्रहि1 २५ ड. तया। ४५ क ५ ~ १० अध्यायः ||] मूषागुसदिनिहपणम्‌ । ८१ करोिका यैच्रमात्रं हि बहुधा परिकीर्तितां एषा विरचिता मृषा पञ्द्रावणकेरिता ॥ १२॥ दृग्धप्णगारंल्या किट्रङ्कारशणान्पिता । क्रृष्णमृद्धिः कृता ग्रा गारमरषेत्युदाहृता ॥ १३ \ यामयुगमपरिष्मानान्नासौ द्रवति वह्निना । ` वच्राष्ारतुषास्वस्पास्वचतुगणमरत्तिका ॥ १४ ॥ गास च म्रततिकातल्या सवैरेतेधिनिभिता । पैरम्रपेति निर्दि पाममाधं सेत स्रा ॥ १५॥ पाषाणस्हिता रक्ता रक्तव गाम्बुसाधिता। सदासाधिता म्रषा क्षितिखेचररुपिता ॥ १६ ॥ पणम्रपेति स्रा पोक्ता वणीत्क्ष नियोल्यते। एवं हि श्वेतवगेण हप्यमरषा समीरिता ॥ १५७ ॥ तसतदधेदमरदोद्रता तत्तद्धिडपिरेपिता । दृह्‌ खाहार्थयोगा्थं विडप्रषे्युदाहता ॥ २८ ॥ गारभनागघोताभ्यां तु्पमष्टगुणेन च | समेः समा च मृपामृन्महिपीदुग्धमर्दिता ॥ १९ ॥ करोभ्िका पक्षसनं हि बहुधा परिकीतिता। तया पिरचिता रपा रिष्या मत्करणद्ोणितेः ॥ २०॥ योराब्दध्वनिमलेश्च वजद्रावर्णक्रांस्िका | सहतेऽग्रे चतयाम्‌ द्रवेण त्यधिता सती ।॥ ५१॥ ्रवीभावम्रखे मरपाया ध्मानयागतः। क्षणमद्धरणं यत्तन्प्रपीप्पायनमुच्यते ॥ २ ॥ वृन्ताकाकारमषा्ां नार द्वादरकाङ्कसम्‌ । धरपुष्पवन्चोध्वं सुददं श्िषपुष्पवत्त्‌ ॥ २२ ॥ धय ४४९५ ०९११८९० १५५८०५२ यविका । ~ फ, य्पाये 1 ४, प्रक्षपाच । ३ सख. [तिताः ४ क, एती । ङ. तया । ५ प्र. "णकेचिताः । क... गराचिता। ६ ग. दुग्ध ७क. ए. इ. राक्र । ८ कं गणा ताः। ९ज. गार १८ क. समानमा ११. मत्या मा ज. मत्तया सा। १२ ट. निग्ुज्यते। ज. प्रगुज्यते ) १३ सद्धिटम। ~, नतद्धिदममद्धता । १४ ज. (प्रमषशणे। ड, षप्रध्याशणे । १५ डः, पधर्मिश्रला । १६ द. केलवं पक्षमा ग, काष्टा पक्षमच्र्‌ । १४ ख. प्रक्षिप्ता । ट, यच््र मात्र । क. प्क्षमूतरे । च. पक्षमा । १८ब. सप्ता । १९ ग. आवाटावन्धनिमूलवकद्रा्रणकरोष्टिकरा । ख. करन्याह्धनिमसश्च वश्द्राव्रणक्ायिकाः 1 २० ए, -णकेविका । १ हतेऽप्निश्वतुीमे द्र मेण प्रतिता दि) २२ क. ठ. द्रयेन व्यथिता} ग, द्रवेणाप्ररिता । ध, द्रव्येण व्यथिता ज, द्रवे णाप्रचता 1 २३ पो. दवानावमुम । ग, द्रवीभप्रणे 1 द, प्रलीमातपुषि । २४ क, या ध्यान । ५ कु पोव्रापुप स्र | ५ ६ १ " न्‌ । | * ११ | ८२ रसरनसय॒च्ये ` [१० अध्यायः] अषटङ्घरं च सच्छिद्रं सां स्थीदृढन्तकगरषिका ! अनया खपरादीनां मदना सत्वमाहरेत्‌ ॥ ५४ ॥ मषा या मोस्तनाकारा शिखायुक्तपिधानका ! सानां द्रवणे शद्धो मषा सा गोस्तनी भवेत्‌ ॥ २५ ॥ निरि म्गूषा या मह्द्वितयसपुात्‌ । पपं~्मादिरसादीनां सवेदनाय प्रकीतिता ॥ २६५ करारभण्डषटपा या दढा च परिपाचिता 1 पक्षेति सा भोक्ता पफेटद्पादिषिपाचने ॥ ७ ॥ निरवक्तरगोरुकाकारा पुटनद्रेव्यगामिणी १ | गोरगरपेति सा परोक्ता सत्वरद्रंवरोधिनी ॥ २८ ॥ तरे यः कूपंराकारा क्रमाहुपरि विस्तृता स्थरडृन्तकवत्स्थूख महाग्रषित्यसो स्मता ॥ ५९॥ सा चायोभ्रकसचवादेः पाय द्रावेणायच। भण्ड्काकारप्पा या निश्नतायामविस्तरा ॥३०॥ पटद्करप माणेन मूषा मन्जृषसंज्ञकः 1 भूमं निखन्य तई षां दयात्पुर्पथोपरि ॥ ३९ ॥ मृषा पा चिपिट भरे वतुंखऽष्टाङ्कखेच्छपा । गरष! सा मरसराख्या स्पा्चक्रिबद्धरसे हिता ॥ ३९ ॥ सत्वानां पातनाय पालितानां विशद्धये। कोष्ठिका विविधाकारास्तासां छक्षणमुंच्यते ॥ ३३ ॥ राजहस्तसयत्सेया तदधोयामविस्तरा | चतुरस्रा च कुडयेन वेष्टिता प्रन्मयेन चं ॥ २४ ॥ एकभिततो चरेद्वारं वितस्त्या भोगसंयुतम्‌ । द्वारं साधवितस्त्या च संमितं सुहट थुभम्‌ ॥ ३५ ॥ देहस्यघधो विधातव्यं धमनाय यथोचितम्‌ । | "~~~ ~ ननन न~~ ना ००५१ नमन 7१गगमीीषीभीषोकषिरिषििि प ययिपीषोषवषयगिीगी प १ क. साक्षाद्‌" । २ ङ. मूषका) ३ ड. ध्युक्तापि। ४ ज. “पुटी । ५ क. शरवग ६ ज. 'द्रव्यसेधिनी । ड. द्रवरोधिनी। ५ क. सचयाभ्र। ङ. साच योर ज. साः चायाश्च। ग, ` कचार्यान्न । ८ ड, मभ्जुषाकरा । ९ज. म्रतीया। ड, म्रत्वाया। १० कृ. रत्‌ ।.११.च. मण्ड्कसं। ` १२ क. मूरला । ड. मुशलारव्या। ट. मु्खख्या। १३ घ. “चर्कीबि^ १४ज. पतितानां । १५ घ, ` सा।ड.या। ५६ क. वंक १७ग. त्तराद्ग | १० अध्यायः |] मषापुटदिमिषपणम्‌ । | पर द्वारं चीपरि कतन्पं प्रादेशप्रभितं खट्‌ । ` ततश्चेष्टकया रुटध्वा द्वारसंधिं विङिप्य च ॥ ३७॥ शिखितरस्तां समापूयं धमेदघ्राद्रयेन च । शिखिनान्धमनद्रव्यग्रधंद्रारेण निक्षिपेत्‌ ॥ २८ ॥ सच्छपातनगो खां पश्च पञ्च पुनः पुनः । भवेदद्भप्कोर्र॑पं खराणां सच्वपातनी ॥ ३९ ॥ रटभूमो चरेदर्तं वितस्त्या समित थमम्‌ । व्तुरु चाथ तन्मध्ये गतमन्यं प्रकल्पयेत्‌ ॥ ४०॥ चतुरङ्गरुविस्तारनिश्नत्वेन समन्वितम्‌ । अतंद्राराणि पकेन्ते तियेदनारसमन्वितम्‌ ॥ ४९१ ॥ किचित्सयनत वोद्यगर्ताभियखनिन्न गम्‌ । गरचक्र प्चरन्भास्यां शभगरतौदरे क्षिपेत्‌ ॥ ४२॥ आपूर्य कोकिरेः कोषं प्रधमेदेकभघ्या । षातारुकोषठिका हयेषा मदना सखपातंनी ॥ ४२ ॥ स्मानस्ताध्यपदा्थोनां नन्दिना परिकीर्तिता । द्रादशाङ्करनिन्ना पा प्रादेशषमिता तथा ॥ च४॥ चतुरङ्करुतश्चोध्यं वर्येन समन्विता । भूरिच्छिद्रवतीं चक्रो वरयोपरि निक्षिपेत्‌ ॥. *५.॥ हशिखित्रास्तत्र नि्तिप्य प्रधमद्रहुनाखुतः। मृषाग्रट्िषिधातन्पमरतिप्रमितं हदम्‌ ॥ ४६.॥ भधोमुखं च तद्वक्त्रे नारं पश्चाङ्गरं खड । वङ्कनारुमिति पोक्तं ददध्मानाप कीतित्तम्‌ ॥ ४७, ॥ मौरकोकयमाख्यात सषटरोहषिनाशनी । कोर्ट सिद्धरसीदीनां विधानाय परिधीयते ॥. ४८ ॥ द्वादशाष्कुरुकोत्तेधा सरा बुधे चतुरढ्रुखा । तियक्पधमनास्थाच पृदृद्रत्पविशोधनी ॥४९॥ इति सत्राणि ॥ [1 1 5 0 1 7 11 1 पवोन)5 0 कत निनी ११५२५ 1 क. एससधिं ।,२ घ. 2. ढ, "दया .३क. "गोलाश्च ४ ड. गतीदधएणिः। ५, ड. नल । ६ य. बाहोग ७ स. श्रमम्‌ लख. गर्भ गर्तो, घ. गर्भगरतोपरि।९ ख. देव भ । +° ग. तनै । ११ कृ, शन्वितम्‌ । १२ क. गाराकोष्टीयमादिध। १३ ज. "तामृष्ट।. १४्ग. ता.दहयेषावि।.ज, -सयेष्‌ त्रि १५ इ. नाग्रानिधी 1६ ग. ह्याचमृ। 31 रसरत्रसयच्ये [१० अध्यायः अथ पुटानि-- स्सादिद्रव्यपाकानां ममाणज्ञापनं पुम्‌ । ` नेष्ठे न्पूनाधिकः पाकः सुपाकं हितमाषधम्‌ ॥ ५० ॥ रोहादेरपएनमागे गुणाधिक्य तताऽग्रता । अनप्युमञ्जनं रेखापरणंता पुट्तो भवेत्‌ ॥ ५९१ ॥ पुयाद्ग्राव्णो खुषुत्वं च शीप्रव्यापरिश्च दीपनम्‌ । स्ारितादपि सृतेन्द्राष्धोहानामधिको गणः ॥ ५२ ॥ यथं ऽऽत्मनि विरेद्रहिबेहिस्थपएुटयोगतः । चृंणंत्वाद्धि गुणावापिस्तथा खोहेषु निशितम्‌ ॥ ५३ ॥ निने विस्तरतः दरुण्डे द्विहस्ते चतुरस्रके | वनोत्रुषहस्रेण प्रिते पएटनोषधम्‌ ॥ ५४ ॥ क्रोश्यां रुद्रं प्यज्ञेन पिषटिकोपरि निक्षिपेत्‌ । वनोत्परसहस्नाप्रं क्रोशिकोपरि विन्यसेत्‌ ॥ ५५ ॥ वहं प्रज्वाख्येत्तत्न महापुटमिदं स्यतम्‌ | ` राजहस्तप्रमाणेन चतुरस च निश्नकम्‌ ॥ ५६ ॥ पर्णं ` चोपरेस्तधीभिः कण्डवध्यथ विन्यसेत्‌ । षिन्यसेत्छुदीं तत्न एटनद्रव्यपूरिताम्‌ ॥ ५५ ॥ पृणेच्छगणतोऽधौनि गिरिण्डानि विनिक्षिपेत्‌ । एतद्रजपडं पोक्तं महागणविधायकम्‌ ॥ ५८ ॥ ` इत्थ चारतिके कण्डे पट वाराहम॒च्यते ॥ ५९ ॥ पुटं भमित यत्तद्वितस्तिद्वितयोच्छयम्‌ | तावच तरूदिस्तीण तत्स्पात्छुद्धुध्कं पुथ्म्‌ | ६० ॥ पतु दायते भूमावष्टसख्येवनोपरेः | बद्ध्वा इताकेभस्मा्थं कपोतपटमुच्यते ॥ ६१ ॥ गोएटन्तगोघ्वरघ्चुण्णं थष्कं चर्नितगोमयम्‌ | गाव तत्समादिष्ट वरि रससाधनम्‌ ॥ ६२॥ गोपरवां वुश्वाऽपि पुटं यत्न प्रदीयते | तद्रोपरपुट पक्त रसमेस्मपरसिद्रये ॥ ६२ ॥ १ड,न्नेरे!२ ड. जास्त" ३ ड. थाड्दमनि। ४ ड द्रहेषै। ५ घ. चृणैलादद्विगुणा- व्याप्ति ड. चरूणलादिगु। ट. वरूणंवाद्विगुणाग्याप्नि" & घ. निश्रवि ७ ड, शहृस्तच। < ज. "तला ` ९।९ड, कोव्यां ज. कोयं ।१०ज. कोविकोपरि के. मूर्षोपरि च \ ११ ख. चोत्पटसाहसं“\ ` १२ क. ठसादीभिः १३ डः. पूवच्छ1 १४३. "तठ य॒^ ग, तलं तत्त १५ क. बद्ध्वा सूतकमस्माधै । ए, तध्व सूतमस्माथे (१.६ ड. “यं कापो। १५ क. गोवेरे ५ १८ क. “धने । ^ १० अध्यायः |] गृषापुश्यदिनिरूपणम्‌ । [त स्थरुभाण्डे तंषापणं मध्ये मृषाप्तमन्विते । वहिना पिहिते पाके तद्भाण्डपुटुच्यते ॥ ६४ ॥ अधस्तादुपरिषटाच् क्रोञिकाऽऽच्छाचते खट । वाट्काभिः प्रतप्नामियत्र तद्राट्कापुम्‌ ॥ ६५ ॥ वहिमित्ां भितो सम्पद्निखन्याद्रघङ्गरादधः । उपरिष्टाप्पुटं यत्र पुर तद्रवराह्यम्‌ ॥ ६६ ॥ ऊर्वं पोडशिकायात्रेस्तुषेवौ गोप्ररेः पटम्‌ । यत्न तट्टावकाख्यं स्पल्छृमृदुद्रनव्यत्ताधने ॥ ६७ ॥ अनुक्तपुटमाने तु सध्यद्रन्यवराबरात्‌ । पुटं षिज्ञाय दातव्पग्रहापोहपिचक्षणेः ॥ ६८ ॥ ` पिटकं छगणं छाणमरत्परुं चोप तथा गिरिण्डोपरुरसाटी च वरादी छगणामिंधाः ॥ ६९ ॥ सवर्ण रजतं ताम्रं त्रपु सीसकमायप्षम्‌ | पटेतानि च रोहानि कृननिमो कस्पपितरौ ॥ ७० ॥ रवणानि पटुच्यन्ते सागुद्रं सेन्धवं विडम्‌ । सोवचंरं रोमकं च चरङिकारवणं तथा ॥ क्षारत्रयं समाख्यातं यथपर्निकय्डूणम्‌ ॥ ७९१ ॥ परारामुष्ककक्षारो यवक्षारः छवचिका । तिरखनारोद्धवः क्षारः सयुक्त क्षारपश्चकम्‌ ।। ५२ ॥ घ्रतं गदो माक्षिक च विज्ञेयं मधर्रयम्‌ | कङ्कणीतुभ्विनौ घौपा करीरश्रीफखोद्धवम्‌ ॥ ७३ ॥ क्टवार्ताकसिद्राभिसोमराजीविभीतजम्‌ । अतसीजं महाका्छनिम्बजं तिरं तथा ॥ ७४॥ सपरामागोरेवदारीदन्तीतुम्बरविग्रहात्‌ । ठ ङ्ोरोान्मत्तभट्वातपरश्चेभ्यस्तथेवं च ॥ ७५ ॥ एतभ्यस्तैरुमादाय रस्क्मेणि योजयेत्‌ । जम्न्रकमण्डरकवसा वंरा कच्छपसमवा ॥ ७६ ॥ श तिति पिम निनो वकण यतति त द) समे भ कः 4८० 4 तम्प ककन १ क. भभित्राम्क्षिती" ग, भिन्क्षि च. मित्रा क्षि २ क. "कामूतै। ३२. पिकं । ४१, सारीच। ५ च. भिधा । ६ क. ध्वल्यर्जि ७ ट, कर्मश्री। ८ ख. कण्टता। ट. करवा ॥ १ स, "्धरोम"' १० ट, जक ११६. तथा । रसरलसणचये [१० जघ्यायः। करकाटी शिथमारी च गोद्धकरनरोद्वा । अनेोषटवरमेषाणां महिषस्य वसा तथा ॥ ५७] मनाणि हस्तिकरभमदिषीखरवाजिनाम्‌ । गोजोवीनां चियः पुसां पष्पं बीजं तु योजयेत्‌ ॥ ७८।६ ` माहिषाम्ब दधिक्षीर साभिषारं शकृद्रसः। तत्पञ्चमाहिषं जञेयं तद्रच्छागरपश्चकम्‌ ॥ ५७९ ॥ अम्र्पेतसजम्बीरनिम्बुकं बीजपूरकम्‌ । । चाद्खेरीचणकाम्रं च अम्ट्फि कोरुदादिमम्‌ ॥ ८९ ॥ अम्बष्ठा तिन्तिर्णाक च नारङ्ग रसपत्िका | करवन्द तथा चान्यदम्खमः प्रफाततः ॥ <१ ॥ चणकाम्खश्च सर्वषामेक एव प्रशस्यते ॥ ८२ ॥ अम्ख्वेतसमेक वा स्वेषायृत्तमात्तमम्‌ । रसादीनां विथद्ध्यर्थं द्रावणे जारणे हितम्‌ ॥ ८३ ॥ कोरुदाडिमढृ्षाम्चुद्धिकाचुक्रिकारंसम्‌ । पञ्चाम्रक समुदि तचोक्तं चाम्टपश्चक्म्‌ ॥ < ॥ इष्टिका गेरिका रखोणं भस्म वर्मीकप्रत्तिका । रसपयोगकुरारेः कीतिताः पञ्चगर्तिकाः ॥ ८५ ॥ ग्खीकं कारकूटं च वत्सनाभं ˆ सकृत्निमम्‌ । {} #५.९ पित्त च पिषवर्गोऽयं स वरः परिकीतितः॥ ८६ ॥ १,८९.५. रसकमणि शस्तोऽयं तद्रेदनविधावपि | अयुक्तपा सेवितश्चायं मारयस्येव निश्चितम्‌ ॥ ८५ ॥ खङ्रटी विषयश्च करवीरमेयास्तथा । नार्कः कनकोऽकंश्च वर्गा हपविषार्मकः ॥ ८८ ॥ ह स्त्यश्यवनिता धेन॒गेदंभी छागिकाऽविका | उएिकोदुम्बराश्वत्थभानुन्यग्राधतिख्वकम्‌ ॥ ८९ ॥ दुग्धिका स्नुग्गणं चेतत्तथेवोत्तमकेण्ठिका । एषां दुग्धेरषिनिर्दिष्टो दुग्धवर्गो रसादिषु ॥ ९० ॥ १ घ. कुकुटी । ड. ककरी शिश्बुमाठी । २ ग. गोधाक । क. गोभूक । 3 घ. अश्वोध्र्‌। * प. तथा वसा। ५ डः. "जाधिकाः खि ६ ड. पुष्प्रवी । ७ घ. जं नियोजयेत्‌ \ ८ घ. अम्टीके । ड. हयम्ठके । ५, ग॒. शद्ग स॒रप! ड. गं नीरप। १० घ. करमद्‌ । 9१ क. `म्लचुहृलिका। ड. “म्टचक्रिकारुक्तिका + १२. रसः 1 १३ बग. भवचक्र )ड, भ च सक्तकम्‌ । १४ग. चर्‌; ।॥ज. पर्‌ः} १५५ ई. तद्रन्यन । १६ क. "जटा त घ. “जया त" १५ ज, तिल्वकः । ट. तिलकः । १८ घ. स्नुगगुश्वैव, तथे \ १९ ग. कर्णिका । ड, कन्यका । १० जध्यायः।] भ्रषाषुयदिनिद्पर्णम्‌ । ८७ पारावतस्य चाषस्य कपोतस्य करापि्नः । ग्रस्य कुष्कटस्पापि षिनिर्दिष्ठो हि विहणः॥ ९१॥ . शोधनं सवखोहानां पुटनाद्ेपनार्वड । कुसुम्भं. खदिरो खन्ना मलिष्ठा रक्तचन्दनम्‌ ॥ ९२ ॥ अन्ती चर्॑न्घुजीवश्च तथोक्प्रगन्धिनीं । ` माक्षिकं चेति विज्ञेयो रेक्तवगऽतिरञ्जेनः ॥ ९३ ॥ किथुकः कणिकारश्च हरिद्राद्वितयतथा। पीतवर्मोऽयमादिष्ये रसयजस्य कमणि ॥ ९४॥ तगरः कुटजः कुन्दो गा जीवन्तिका तथा | सिताम्भोरुहकन्दश्च श्वेतवगं उदाहतः ॥ ९२ ॥ कदरी कारवी च त्रिफरा नीटिका नरः । पहः कासीसबारम्रं कृष्णवगं उदाहृतः ॥ ९६ ॥ रक्तवर्गादिवर्भेश्च द्रह्यं तज्नारणातमकम्‌ । भावनीयं प्रयज्नन ताद ग्रागाप्तये खड्‌ ॥ काचरङ्णंशिपामिः शोधनीयौ गणो मतः ॥ ९७ ॥ सत्वानां बद्धस्तस्य सीहानां मटख्नाशनः । , कापारीकङ्कणष्वंसी रसवादिभिरुच्यते ॥ ९८ ॥ ` महिषीमेदाण्डगभंकाण्ि्टो धवबीलयुर्‌ । रस्तास्थिनी च वगाऽय रहकारिन्यनाशनः ॥ ९९ ॥ गडगुग्गदुगुञखानज्यसारयेष्टडुणान्वितेः । ` दुद्रीवाखिरखोहादे द्रीवणाय गणो मतः ॥ १०० ॥ क्षाराः सवं मर हन्युरम्छ शोधनेंजारणम्‌ । भन्द्ं विषाणि निघ्नति केग्धां ख्रेहाः प्रकुर्वते ॥ ९०१९ ॥ किना नयमिभमिोानाणमिाामि५०५०८५००००९०४ > 4 ५ ५ १ क. पारापतस्य ) रघ. रीधनः 1 ३ क. देखना ४ घ. अक्षीवब। ड अशक्षीवं1 ५ क ाक्तपुर। क. “थाकपूर 1 ६ क. 'ज्ञनम्‌ । ७ ख. कुग्व्टी । ङ. कूरवष्टी 1. < ख. नीलिनी ।९ग कापिकारासबालाभ्रं । १०. ्व्यंयना।११ग. णलिप्ताभिः । ड. णङ्ीत्राभिः 1 १२ड. नीयग। १३ क. कपालिकं गणध्वंसा । ख. कालिकं गुणध्पसी । घ. कापारीकगुणध्वंसी । ड. कापालि- कगणघ्व॑सी । १४ क. माहिषीमिदूाण्डभराक्गो कलिङ्गो यवबी युक्‌ । ग. मदिषीमेदण्डघर्भकलिङ्गो धवबी- जगु । मदिषीमेदृग्म॑श । घ. महिषी मेदूगर्भश्च कलिङ्गो यतबी जयुक्‌ । ड, महिषीमेषशृङ्गोत्यकारिङ्ग धवबीजक । १५ क. रारास्थि- ख. रशास्थीनी । घ. जशास्थीनि ड. रारास्थिनि च पागो्यरं । १६ कर ग्गठगु"। १५७ ग. स्मेष्ट"। घ. 'रभेष्ट। १८ घ. दुद्रैवा"। १९५ ज, "नमारे । २० ख. मर्य! ; - ८८ | रसरतसमुचये „ {११ जध्यायः। षट्‌ तृर्यश्ैकरिक्षां तु षद्रिक्षा यूकमेव च। पडयूकास्त्‌ रजःसंन्ने कथितं तव सव्रते ॥ १०२॥ घडजःसषपैः स स्पात्सिद्धाथः स च कँतितः॥ १०३ ॥ घटरसिद्धार्थेन देवेशि यवस्त्वेकः परकी्ितः। षट्यवेरेकगुश्चा त॒ तरिगुञ्चो बद्ध उच्यते ॥ १०४ ॥ षट्रेव तु गुज्ामिमाष एकः प्रक्ाततः | माषा द्रादश तोः स्याद तोरा: परं भवेत्‌ ॥१०५॥११३०॥ इति श्रीकेयपतििहग॒प्रस्य सनोवगभयचाभस्य कृतं रसरलसमचये मूपाकोषटिकापुटादिकथनं नाम दशमोऽध्यायः ॥ १०॥ > भान हषवैष्यनि अथेकादरोऽपध्यायः । [ अथ रसशोधनादिकथनम्‌ | | तैटिः स्यादणुमिः षट्िस्तहिक्ना षह्रीरिता । ताभिः षह्भिवेदयंकः षदट्यूकास्तद्रजः स्प्रतम्‌ ॥ १ षट्रनः सर्षपः भ्रोक्तस्तेः षह्ेव इरितः एका गुरा यः षडिनिष्पावस्तु द्विगुञ्कः ॥ २॥ स्याद्रस्चात्रितय वहो प्र दद्या माष उच्यते। द्र माषो धरण ते द्रे षाणनिष्ककलाः स्मरता|॥२॥ निष्कद्रयं त॒ वटकः सच कोरु इतीरितः। स्यात्कोरत्रितयं तोः कषा निष्कचतष्टयम्‌ ॥ ४ ॥ उदुम्बरं पाणितरं सुवणं क्वरखग्रहः । अत्तं पिडारपदकं शक्ति; पाणितख्द्रयम्‌ ॥ ५ ॥ यक्तिद्रयं परं केचिदन्ये धक्ति्ियं विदुः | तदेव कथितं मृष्टिः भरकुश्चो बविस्वमित्यपि ॥ ६ ॥ पर्द्रयतु प्रतं तदयं कुडवोऽञ्चलिः। ुडयो ` मानिका तौ स्यासरस्थो द्वे मानिके स्मृतः ॥ ७ ॥ दरे शाण ५. + ) ध. क्षास्यासङ्‌ । २ क. पः साक्षात्सि।३क. ये गुञ्ञाचनि।घ. रेकगुञ्जा च घि, ` भज. सात्रगु ।५छ. जुटिः। ९ क. श्रूका षड्गरकास्तं रजः ।७ क. 'कास्तुरजः।<यघ. & षाण निष्ककखा स्प्रता। ९क्र. वटकं । १८ क. घ. "लद्वित ११अ, प्रकृश्चं | १२ ङः वौ द्रौ मानिकास्या" ट. श्वौ मानिका च स्याः । १२अ. सत्मस्थं द्र मानिके स्मृतम्‌ । ८९ जध्यायः।] रपसेस्कारादिनिहपणम्‌ । ९ प्रस्थद्रयं थभंतोद्ौ पात्रकद्यमाहकम्‌ । तेश्वतर्भिधयोमणिं मल्धनर्मणगुपैकाः ॥ < ॥ द्रोणस्य शब्दाः पर्यायाः परुनां शतकं तुख । चत्वारेशसपरशंततुखा भारः प्रकीतितः ॥ ९ ॥ रसाणवादिशास्राणि निरीक्ष्य कथितं मया । रसोपयोगि यत्कचिदिल्यात्नं तरपदर्धितम्‌ । अ्युना रसराजस्य संस्कारान्सपचक्ष्महे ।॥ १०॥ स्पात्स्वेदनं तदनु मदंनमृखनं च स्पादुिथितिः पतनसेधनियामनानि । सदीपनं गगनभक्षणमानमन संचारणा तदनु गभेगता हृतिश्च ॥ १९ ॥ साहा हतिः सतकजारणा स्याद्वासस्तथा सारणकमं पश्चात्‌ । संक्रामणं वेधविधिः शरीरे पोगस्तथाऽप्रादशधा ऽत कमं ॥ १२॥ 'संयोन्यो म््रणि च्छिनिन च क्षारागिदग्धयोः। शद्धः सं म्रद्रभिषहोे मितो व्याधिनाश्चनः ॥ १३ ॥ निष्कम्पवेगस्तीत्राय्मावायुरारोग्पदो म्रतः। पिष वहविमंरश्चेति दोषा नैस्रगिकाच्रयः ॥ १४॥ रसे मरणप्ततापमूछोनां हेतवः क्रमात्त्‌ ॥ १५ ॥ योगिको नागवह्ली द्री ती जाड्याष्मानकुष्टदौ । आपाधिकाः पुनश्चान्यः कीतिताः सप्र कञ्चुकाः ॥ १६ ॥ भूमिजा गिरिजा वाजां द्वे च द्रे नागवद्वजे। द्रादशेते रषे दोषाः परोक्ता रसविशारदेः | १७ ॥ पपेटी पाटनी मेदी द्रवी मरकरी तथा | अन्धकारी तथा ष्वद विज्ञेयाः सप्र कश्चकाः"' ॥ ९१८ ॥ मिजाः कवते कुष गिरिजिा जाङ्यमे च | वारिजा बातसघातं दषौल्य नागवङ्यीः ॥ १९ ॥ म भ 6६ + ध कय कके नधनो वे +" ५. क परोत तम म "भध -७-५.५ ० 468 4 ममम ५५५१०५१ प्धृदाभा।२ पि्ग्णी ।२ रन्प्रकरय । ४ सहादिद्वकमी 1 + वाताद्िक्रसे । ६ छरप्णत्वक्ररी ।७ क्रारिमा) लयः ४.८१५१ ३ कन्द ज | ५५८१. दनि 9 जेयो त २ ५२ ` १. श्टामोष्ये द्रौ पात्रं सस्वमाः।२ध. शवक द्र ३ दोन्माननए्वणारमणक्रुम्भकराः । ( साधीयान्‌ ) ४्ध. श्र स ५च. ट. ट.दतंतु। ६ ङ. छनेच। ७ ज, बह्यद्रु। < ज न्मीरयो ९ ड, श्र करमनचात्रि | १० ग. सपनो ध. न गोः ११ घ. स्मिद्धोऽन्नि । ज. सष्टद्ा- क्षि १२ ग. तम्‌ । १६ख. पर्छनाहे १४ कर. श्ीन्ये की १५ च. भजा कुरत । भ, "मिनः कु १९ ग, "दं ना। १२ # न्‌ । ७ ज. निखिलान्सेगान्ासो ग्रसति विमर्दयेत्‌ । < घ. ड. "लो रेणा] ९५ रप्रत्यये [११ अध्यायः । तस्मात्दछतविधानार्भं सहायरनिपुणेयुंतः ) स्वपस्कारमादाय रसकमं समारभेत्‌ ॥ २० ॥ द्वे सहसे पानां तु सहस्रं शतमेव वा । अष्टाविंरात्पङखान्येव दश पञ्चैकमेव वा ॥ २९ ॥ पटर्धनेव कतेष्यः संस्कारः सूतक्स्यच्‌। सुदिने धमनक्षने रसशोधनमाचरेत्‌ ॥ ०२॥ [अथ संस्काराः! अथ स्वेदनविधिः--ज्यूषणं ख्वणादधरयो चित्रका्रेकमूलम्‌ 1 ` „ क्ष्व सुतो य॒हुः स्वयः कालिकेन दिन्नयम्‌ ॥ २३ अथं मटनगिधैः- ग्प्रमेष्टिकाचूर्णं तथा दधि गुडान्वितम्‌ । खण पुरिसंयुकतं क्षिप्ता तं विमदंयेत्त्‌ ॥ २४ | षोदस्चाशं त॒ तद्रव्यं सूतमानानियोनयेत्‌ | सूते क्षिप्त्वा समं तेन दिनानि तरीणि मदयेच्‌ ॥ ५५ ॥ जीणोभ्रकं तथा वीजं जी्णदतं तथेव च । | नैमस्पार्थं हि दूतस्य खसे धृत्वा त मदंयेत्‌ ॥५६॥ ग्रह्लाति निभेखोः रागान्य्रासे रासे विमार्देतः | मदेनाख्यं हि यत्कमे तत्छतगुणङृद्ेत्‌ ॥ २७ ॥ | ॥। मरहनविधिः --ए्हकन्या मरं हन्यात्रिफएखा वहविनाशनां | चिन्रशरूं विष हन्ति तस्मादेमिः पयल्नतः ॥ २८ ॥ मिधितं सूतकं द्रव्यैः सषएवाराणि मृछयेत्‌ । इत्थं संमृषठितः सूतो दोषशृन्यः प्रजायते ॥ २९ ॥ अधोद्रणविधिः-भस्मा्निरेकास्सथद्धो रसः पात्यस्ततः परम्‌ । उद्धूतः काञ्चिकक्रायात्पूतिदोषनिषृत्तये ॥ ३० ॥ अथ पातनाविधिः--ताभ्रेण पिष्टिकां कृत्वा पातयेदर्ष्वभाजने । वङ्कनागो परित्यज्य शद्धो भवति छूतकः ॥ ३१ ॥ ` शुख्ेन पातयेत्िष्टि निधोध्व सप्ठधा तधः | त्रिफलाशिष्ररिखिमिर्वणादुरिसंयुतः ॥ २२॥ नष्टपिष्टिरसं कृतवा स्प्येचोष्वेभाजेनम्‌ । ततो दीपेरधःपातगरत्पेस्तत्र कारयेत्‌ ॥ ३६ ॥ १ चू चिर ज."णासूरि। २ घ.नियुतं दरव्यं । ४ च. नजिजी ५ उ. ्सृतस्तथै। ६३ ९, वरिमदूयेत्‌ । १०अ. स्पृतं गृ । ११ के, | पिष्टि र५। ड, "पिश २९] १२ ड. °जने | ९१ अध्यायः |] रससंस्कारादिनिषूपणम्‌ 1 ` ९१ हरिद्रा्द्शम्याककुमारित्निफराथिमिः। तनदु टीयकवपनिहिङ्मेन्धवमाक्षिकेः ॥ ३४ ॥। पिष्टं रस षख्वणेः सर्पाश्ष्पादिभिरेव वां । पातयेदथवा "देवि व्रणघ्नीयक्षलोचनेः ॥ २५ ॥ इत्थं ह्यधोध्वपातेन. पातितोऽसो यदा भवेत्‌ । तदा रसायने सोम्यो भवेद्रूहपविरेषतः ॥ २६ ॥ अथवा दीपकयन्रे निपातितः सव॑दोषनियंकः। तियक्पातनविपिना निपातितः सूतरानस्तु ॥ ३७ ॥ श्क्ष्णीकृतमश्रदर रसेन्द्र युक्त तथाऽऽरनाररेन । खरे दत्वा ग्रदितं यावेत्त्नष्टपिष्टतामेति ॥ २८ ॥ फु्याच्तिपंक्पातनपातितर्धूतं क्रमेण ददंवहिम्‌ । संस्वेयः पास्योऽसौ. न पतति पावद्ष्टदश्चामो ३९} तदाऽस शुध्यते सूतः कमंकाी भवेद्ध्रुवम्‌ मदनेमछनेः पातैमन्दः शान्तो भवेद्रसः॥ ४०॥ अथ निरोपविधिः-श्यम्बनेरमिरोधेन ततो मुखकसे रसः वेदना दिवशात्छतो वीर्यं प्राप्रोत्यनुत्तमम्‌ ॥ ४९॥ अथ नियामनवपिधिः--निपम्पोऽसौ ततः सम्यक्चपरुत्वनिवृत्तये, । ककोटीफणिनेत्राभ्यां वृिकाम्बुलमाकेवैः ॥.४५॥ समं कृत्वा ऽऽरनारेन स्पेदयेच्च द्विनन्नयम्‌ | मरिवेग्रेवगयकतेरवणामृरिशिगुङ्कणोपेतेः ॥ फाञ्चिकयक्तसिदिनं अ्रसाथा जायते स्वेदात्‌ ॥ ४३॥. अथ दीपनविधिः-िंक्षारसिन्धलगभ्रशिखिशिगरजी- तीक्ष्णाम्खवेतसयसैरवणोषणाम्डेः । नेपरुताम्रदरशोषितमारनारे साग्खसवाम्खपुटितं रसदीपनं तत्‌ ॥.४४ ॥ स्वेदयेदासवाम्टेन वीयपतेजःपृद्धये । पथोपरथीगः स्वेद्यः स्पान्पररिकानां रसेषु च ॥ ४५॥ सकि पराप दोपे" ए; विवेकः पने अम ॥ करिनम 9 ड. श्राकोठक। २ क. चण्डी रध. च। ४ क. देघ्री ।५ ग. प्ीपक्ष। ६ ख. पतितोऽ- सौ 1७ ज. धरत्न दद, श्सतः ऋ ९ड्‌. श्टममौ। १० ग. श्वासी । ११ ग. कामका 1 १२. ब्दुतरैः स्ेदतैः। १३.ख. प्रष्टयम्यु घ. पष्टचम्बु १४. तदा । १५ क. येत्तदिन।ग येचादि" छ. "येत्तदिन। १६ ज. "भूजेयु" १७ ग. ग्रासार्थे । १८ क-द्िक्षा।१९ख. नारा । डः नार; पराग २० ख, साम्लासषाम्ट ग. साम्छासत्राय ङ, नाम्नास्वाम्टमुरितं । २१ ग, योग्यः स. ९९ ` रसरतसशुचये [११ अध्यायः । स्प्नी क्षीरिणी वन्ध्या मत्स्पान्नी शह्घुपुष्पिका । काकजङ्घा रिखिशिखा ब्रहमदण्ड्याखुकणिका ॥ ४६॥ वषमिरकम्बुकी दूब सेयेकोत्पखुशिग्विकाः । शतावरी वज्चरुता वज्जकन्दाऽयिकणिका ॥ ४७ ॥ इवेताकंरिुधूरग्रगदूवारसाङ्शाः । रम्भा रक्ता निर्गुण्डी रलह: सरदारिका ॥ ४८ ॥ मण्डकपणीं पाताखं चित्रकं ग्राष्ययुन्दरा। काकमाची महाराष्ट हरिद्रा तिरूपणिका ॥ ४९ ॥ जाती लयन्ती श्रीदेवी भकदम्बः कुसुम्भकः। कोशातकी नीरकणा रुङ्खीं कटुतुभ्विका ॥ ५० ॥ चक्रमदांऽमृता कन्दः सूयावतंषुरप्ह्किका । वाराहं हस्तिशण्डी च प्रायेण रसमरिकाः ॥ ५९ ॥ रसस्य भावने स्वेदे मूषाख्पे च प्रनिताः। इत्यष्टौ सूतसंस्काराः समा द्रव्ये रसायने ॥ ५२॥ का्यास्ते प्रथमं रेषा नोक्ता द्रव्योपयोगिनः॥ ५६ ॥ धृ रसबन्धाः--पश्चविंश्तितख्याकान्रसबन्धान्यचक्ष्महे । येन येन हि चास्यं दुग्रहस्वं च नरपति ॥ रसराजस्य सपरोक्तो बन्धर्नीर्थो हि वातिके: ॥ ५९ ॥ हयरोयं तदाभासः त्रियाहीनश्च पिणिका। क्षारः खोय्श्च पीग्श्च क्स्कबन्धश्च कल्नटरिः ॥ ५५ ॥ सजीवश्ेव निर्जीवो निर्बीजश्च सवीजकः | शृह्ुखा इतिबन्धो च बारकश्च कुमारकः | ५६ ॥ तरुणश्च तथा वृद्धो मरतिषद्रस्तथाऽपरः नंटबन्धाऽभिबन्धश्च सुसस्कृतकृताभिधः ॥ ५७ | सहाबन्धाभिषातश्च पथचविंशतिरीरिताः। ` कैविद्वदन्ति षडिशो जरूकाबन्धसंज्ञकः॥ ५८ ॥ 2 स । । ध ० ध 4 | नः | १. सुपणि। २ न.कट्युकी ।३ ग्‌. न्ाटुनि\ घ. "्ताच नि "तापर नि(साधीयान्‌) ४ च ऋद्ुषु\५च्‌. न्द्राः ६ अ, संस्कारान्" ७ च. सप्रोक्तो । ट.संप्रोक्ताः बन्धा नाम्नां हि\< क. नाम्नो हि॥ ९ क.ठ. हडे"१० ङ, तथा भा ११ क. पाटः । १२ ड. कनली । १३ क. दति न १४ क. कुमारकः { १५ ख. बन्धस्त १६ क, जलबद्धोऽभिबद्धश्च \ १५७. क भिधाश्चेति १.५ ङ, (मिध्चेति प । ट, (मिधाशचेव प 0 १९१ अध्यायः|| रससस्कारादिनिषहूपणम्‌ । ९१ सं तपन्ते देही स्रीणां द्रवेऽतिशस्यते । हरो रसः सर विज्ञेयः सम्यक्थद्धिविषाजैतः ॥ ९९ ॥ सं सेवितो उणां कुाँन्मत्युं वा व्याधियद्धतम्‌ । युशोधिती रसः सम्पगारोट इति कथ्यते ॥ ६० ॥ स ्े्नरकरणे श्रेष्ठः शने््याधिविनाशनः। पुरितोऽधो रसो याति योगं मुक्त्वा रवभावताम्‌ ॥ ६१ ॥ आवितो धातमृखायेराभासरो गुणवेकते । धसशोधितरोहायेः साधितो यो रसोत्तमः ॥ क्रियाहीनः स विज्ञेयो विक्रियां ात्यपथ्यतः ॥ ६२ ॥ तीत्रातपे गाटतरावमदातिपष्टी भवेत्सा नवनीतकूपा ॥ ६३ ॥ सरसः पिषिकाबन्धो दीपनः पाचनस्तराम्‌ ] रह्ुथक्तिवराययैरयोऽसौ संसाधितो रसः ॥ ६४ ॥ ्षारबन्धः परं दीप्रिपुष्टिकृच्छ्रनाशनः । धो यः खोटतां पातो ध्णातो ध्मातः क्षयं बरनेत्‌ ॥ ६५ ॥ खोट्वद्धः स विज्ञेयः सपरं सवैगदापहः। हुतकल्जर्िका 'मीचापत्नके चिपिटी कृता ॥ ६६ ॥ स॒ पाटः पपंटी सेवं बारायखिररोगतत्‌ । स्वेदाः साधितः इतः पडत समुपागतः ॥ ६७ ॥ कठ्कर्बेद्धः स विज्ञेयो योगाक्तफएरूदापकः ॥ ६८ ॥ कस्लखी रसगन्धोत्या सृश्छ्ष्णा कल्नखोपमा । तत्तद्योगेन संयुक्ता कज्नरीविन्ध उच्यते ॥ ६९ ॥ भस्मीकृतो शच्छति " बहिपोगाद्रसः सजीवः स खदु पदिष्टः। संसेवितोऽसौ न करोति मस्मका्थं जंवाद्याधिविनाशनं च ॥७०॥ १६. स तागेननेष्यते देहे । ड. सताव्रानिष्यते देहे । २ क. देहे । ३ क. संसे। ४ उ. केची- यगणे । च. क्षेचकरणश्रे। ५ क. "तोऽ २ ख. "तोऽपी ८। घ. तोयो र। ६ ड. रोगमुक्त्वा सवासनाम्‌ ! ७ ग. स्वमावतः। ८ क. भाव्रि घ. माचितो । ड. मायुतो। ९क. यैः स भा १० ख. "छतः । ग. "कृतेः । ११ क. बद्धो दी १२ ज. दीप्तः पु! १३ क. वद्धो । १४ ड. याति । १५ घ. वन्धः स" १६ ङ, सतरैविषापहः । १० क. दत्तकनलिका मोचापशचके चिपिा कृता! ग, द्ुतकनशिकरो मोचाप्रकरे चिपिट कृता घ. रुतः क" । ड. इतक्रानाछिका मोचापत्रकै चिपिदी- कृता । १८ च. मोचपचके चिपिया कृता। १९ ड. "व बद्रश्वाखि २० घ. बन्धः स 1२१ ज. यो यथोक्त । अ. ज्ञयः परवोक्त । २२९ बद्ध उ! २२ ज. नद्यत्ति। र्ग ति गन्धपयो। २५अ्‌ व्‌ सल संप्रदिष्टः ( २५ ड. जगन्था । २९६, शमनश्च । | | | 4 ९४ रसरलसयुच्ये ` [११ अध्यायः। लीर्गाभ्रको वा परिजीर्णगन्धो भस्मीकृतश्चाखिररीहमाटिः । निर्जविनामौ हि सरं भस्मभूतो निःशेषरोगान्विनिहन्ति भेगात्‌ ॥ ७९॥ श्सस्त॒ पादादिशुवणेनी्णः पिष्टीकृतो गन्धकयागतश्च | तर्याशिगन्यैः पैटितः क्रमेण निर्बीजनीमा सकरमयघ्रः ॥७॥ कतैरभ्रकसच्वहेमताराकंकान्तेः परिजारितोःयः । हत स्त्वतः षङ्णगन्धकेन स बीजवेद्धो विपुरुषभावः ॥ ७३ ॥ वल्रादिनिहतः इतां हतः इतः समाऽपरः। गह्कुरर्बेदरतंस्तु देहखोहपिधायकः ॥ चित्रप्रभौवां वेगेन व्यी्िं जानाति शकरः ॥ ७४ ॥ क्तोऽपि बाह्महृतिभिश्च सूतो बंद्रगतो वा भपितस्वहूपः | स राज्ञिकापादमितो निहन्ति हुःसाध्यरोगान्डुतिषद्धनामा ॥५५॥ समाभ्रजीणः शिवस्तु बाटः संसेवितो यागयुती जवेन । रसायनो भाषिगदापहश्च सोपद्रवारिष्टगदानिहन्ति ॥ ७६ ॥ हसेद्रवो यो द्विशणाभ्रजीणैः सं स्पात्कुमारो मिततन्दुखोऽसो । त्रिःसप्ररतरैः चछ पापयोगसंघातघाती च रसायनं च ॥ ७७ ॥ चतुशणन्पोमकृतारनीऽसो रसायनाग्रयस्तरुणाभिधानः। स सप्ररात्रात्सकरमयधघ्रो रसायनो वींषबरुग्रदाता ॥ ७८ ॥ यस्याश्नकः षद्ुणितो ६ जीणं प्प्राभिषख्यः स हिं बृद्धनामा। देहे च खोहे च नियोजनीयः रिवाहते कोऽस्य गुणान्परपक्ति ॥७९॥ यो दिव्यमलिकाभिश्च कृतोऽत्यप्िसषहो रषः । विनाऽभ्रजार्णस्स स्यान्मरति्बन्धो महारसः ॥ <० ॥ अयं हि जायंमाणस्त॒ सीऽभ्िना क्षीयते रसः । योजितः सवैयोगेषु निरुपम्पफरप्रदः ॥ ८१ ॥ शिखातोयमवेस्तोपेबद्धोऽसो जख्षद्धवत्‌ । स जरारोगमत्यध्रः कस्पोक्तफख्दायकः ॥ ८२ ॥ ज. हमोहः।२ज. मापिस।३ड.च); ४घ. स्मस॒तो। ५घ. सयः ॥ ६ च रसस्य । ऽ च. पठितं टच, नाम्नास। ९ ड. बीजीक्क। ज, बीजाद्क। १०च. तः स्वतः \ ११ बन्धो ( साधीयान्‌ )। १२. 'दिनि्हितः । १३. सतस ।१४ज. बन्धसू। १५ज. त श्वदे। १६ क. "धायिनी । ग. "्धाथिनि । घ. शधायिनः । ज. धायिना । १७ घ. 'भावंवे इः भाववे । न. भावा वङ्गेन । १८ घ. व्याप्ति जा ज. व्याप्तं जा1१९घ. बन्धं ग>०° घ. -"बन्ध- -. ना । +) ज. सस्तादतो 1२२ ड. भ्रतःष। २३ षट्गुणता । २४ ड, प्राप्रात सज्ञा । २५ ख ` ` भ्निसख्यः। ख. “मिसह्यः स^ २६ ड, शद्धो । २७ग.र्ग ड 4 हे जीये २८ ड, नाभिना २९कं “वेरोगे" ३० क. निरौप ३१ ट, ववन्धोऽरौ" ३२ ड द्रवान्‌ \ | ५६ अध्यायः 1. रसतस्फारादिनिषपणम्‌। = ९५ केवरो रहयुक्तो वा ध्मातः स्पाह्रटिकाकृतिः। अक्षीणश्वामि्बद्धोऽसो सेचरत्वादिकरत्स हि ॥ ८३ ॥ हेरा वा रजतेन वास हि परो ध्मातो ्रनत्येकता मक्षीणों निचितो गुरुश्च गुटिकाकारोऽतिीघोश्ज्विरः । , चर्णलं पटुबसमयाति निहतो षषे न भंञ्ेन्मखे निगन्धो द्रवति क्षणास्स हि भतो बद्धामिधानो रसः॥८४॥ [इति रसबद्धरुक्चणम्‌ | विष्णुक्रान्ताशरिरुताकुम्भीकनककूरिकेः । पिशाखनागिनीकन्दव्यापपादीकुतम्बकेः ॥ ८५ ॥ वृध्िकारीमथण्डीभ्यां हसपार्यासिहसुरेः अपरहूतगवां पत्रैः "पिष्टं षी कुखके पचेत्‌ ॥ ८६ ॥ पक्रमेवं मतेरहमेदितं विपचेद्रसम्‌ । यथ्रेषु म्र सतानामेषकस्पः समासतः ॥ ८५७ ॥ सूते गर्भनियौनिताधकनके पादांशनागे ऽथवा पश्चाटष्टकशाल्मरीकृतदाश्ेष्मातनीनेस्तथा । तद्रतेजिनिकोरुकाख्यफरनेश्रूर्णं तिर पनरकं तप्र वदखतरे विधाय भरदिते लाता जदका वरा ॥ << ॥ सेषा स्पाच्कपिकच्छरोमपय्टे चन्द्रावतीतेरुके चन्द्रे णणकामपिप्पटिनदे सिना भवेत्तेजिनीं । तेपे चस्वतरे विभ॑दनविधिये्नाद्ररि यौ कृता | सा सीणां मददपनाशनकरय ख्याता ज॑टका वया ॥ << 1 बार्पे चा्टङ्करा योज्या यौवने च दशाष्कुख । द्रादरैव प्रगद्भानां जैटोका भिविधा मता ॥९०॥ नर ४। 1, 1 १ ज. चवन्धोऽमी । २ ज. '्ित्रःध्रत्‌ । ३ज. न स्सहिवरो । ४८. वा सिद्दिः वरो ।५ ग, निश्चितो । ध, निरि । ६ ध. शव घुटि ७ ड.दीप्तौज्ज्वठः। < घ. निहितो । ९ क. घटो । १० कर. मश्नन्मटं। ११६. निर्बन्धो । १२ ड. महाबद्धाभिधानोऽपरः । १३ घ. "कृकी; । १४ ड, श्या महामतीः । १५ घ. ्हा्मैः । क. दाघतैः । ज. 'दाद्युनैः । १६ ग. मू । १७ ड ।पित्ते । पिष्ट) १८ ग्‌. वालके । घ वाकृरफैः इ. वा कुरुटे । १९ ख. पश्ाङ्गस्य चशा।ज प्रशचाकरोदियत रा ड. पश्चङ्केु च शा२० ड. "मदः शकर. मदश्च । २१६. त्जनि कौकिटाक्षफ । २२ क. निकेलकराक्षफ घ. निकेलिकाल्यफ ज. "नि कोकिलाल्यफ। . २३ ड, मृदितं |, ज. गदिता 1 २४ ड, जीका । २५ ग. न्तेननी । २६ अ. दीपै । २७ अ. मयै विधिव्रयलान्मुला या „८ छ, प्रियर्धलाहरी या। २९. ण्लाष्रछिगरा। ३० कपा । ३१ इ, अलीक्रा। ३२ ज. प्रा । ३३ क.जल्का । ३४ क. तरा ९६ | -रसरतसणुचयै [१९ अध्यायः | धुता अूतयुसे पनं मेषीक्षीरं प्रदापयेत्‌ । स्था्पयेदातपे तीते वांप्तराण्येकविंशतिः ॥ ९१ ॥ द्वितीयाऽ मया भोक्ता जरोका द्वावणे हिता । पुरुषाणां स्थिता प्रधि द्रवयेद्धीजमदुतम्‌ ॥ ९२ ॥ ` यनिपत्ररसश्चैव शास्परीवृन्तवारि च। जीतीम्ररस्प तोये च शिरशपातोयप्षयुतम्‌ ॥ ९२ ॥ ` श्युष्मातकफरं चेव त्रिफएखानच्रणमेव च । कोकिखांक्षस्य चर्ण च पारदं मदंयेहुधः ॥ ९४ ॥ टका जायते दिव्या रामाजनमनोहरा । ` सा योज्या कामकारे तु कामयेत्कामिनीं स्वयम्‌ ॥ ९५ ॥ निफराभ्र्धमहोषधमधुषपिंच्छागदु ग्धगोमूने । नागं सप्रनिषिक्तं रससतमजरितं जट्का स्यात्‌ ॥ ९६ ॥ भान॒स्वरदिनसंख्याप्माणर्चतं शृदीतेदीनारम्‌ । डोखुराजवृक्षङ्घुमारीरसशोधन कुयात्‌ ॥ ९७ ॥ शशिरेखादस्व्णीसकोकिदीक्षीपामार्गकनकानाम्‌ । चर्ण; सरेकविंशतिदिनानि समदेयेत्सम्पक्‌ ॥ ९८ ॥ “निशायाः क्षिकं यूषं दत्वा धोनी प्रवेशयेत्‌ । बारूमध्पमब्रद्धास्तु योज्या विज्ञाय तत्क्रमात्‌ ॥ ९९ ॥ नारसानामपि दणां योषा स्पात्सट्मोच्छका । रसभागचतुष्क तु वद्कभागं त॒ पञ्चमम्‌ ॥ १००॥ सुरसारससयुक्तं टद्णेन समन्वितम्‌ | ९०९ ॥ त्रिदिनं मदेपित्वा च गोखकं चं रसोद्रवम्‌ ॥ रङ्ग योनिनिक्षिप्रं यषदायुवशकरम्‌ ॥ ९०२ ॥ 9 ख. सृकष्मपुखे ! ड. सृतमुकले पत्रे मेष्याः क्षी। रख. पात्रे मेष्याः क्षी ३ च. स्वाप ४ के, 'येद्राऽऽत। ५ घ. वाराणमिक। ९ घ. येद्रनिताकुलं ¦ ङ.वेद्रीयंमुद्धतम्‌ । ७ ज त्मा! ८ ड, रिणा।९घ. वा । १०ज. जातिम्‌ | ११ क. दिग्शिपा। १२ क, श्ला- ख्यस्य । १३ ज. -मरञितं । ग. मजार मजनिते । १४च- सूतगु। ड. सूते दीनान्त- रम्‌ । सतं दीनार । १५ क. 'वदावारम्‌ ! १६क. “मीस घ. शरणौ स ग्चूणक्रकलाक्षापमा"। १७ क. ठलख्यापा। १८.८. क्षापमा। १९ ज. निर्वीयाः। २० ड. काञ्िके। २१ ज. योनि। ‰२क. बदधासु यो। क. शद्रा योज्यो वि २३ ख. "यतात्त। ४ क. निर २५ क. नि्ण्डी रस | निगैडीरस ! २६ ज.तु। १६ अध्यायः।] रससंरफारादिनिषटपणम्‌ । ` ९७ कपरस्रणसशङ्कसमेधनवि- नागं निषिच्य तु मिथो वख्येद्रसेन | रिष्घुस्थितेन वख्येन नितम्बिनीनां स्वामी भवत्यनुदिन स तं जीवहेतुः ॥ १०३ ॥ दःणपिप्परिकामास्ररणकपृरमातुट्कवरसेः । कृत्वां स्वा्ारुस्प योनि विद्रावयेत्छछीणाम्‌ ॥ २०४ ॥ अगन्यावर्तितनागे हरषीजं निक्िपेत्ततो द्विगंणम्‌ । शुनिकनकनागक्षपदैन्त्याऽय सिच्यान्च तर््मध्यम्‌ ॥ १०५ ॥ तक्रेण मदपि्ला गणतो मदनवलयं कृत्वा । रतिसमये वनितानां रतिगर्वविनाशनं कुरुते ॥ १०६ ॥ र्पाप्रीत्रहतीफरूपसष्रणकन्दं च चणकपत्राम्छम्‌ | फपिकच्छवच्वद्वीपिप्परिकामाम्किकान्र्े ॥ १०७ ॥ अग्न्यावतितनागं नववारं भरदेयेद्धिमेद्रन्यैः | स्मरवयं कृत्येतद्गनितानां द्रावणं कुरते ॥ १०८ ॥ पराश वीजंरक्तं च जम्बीरम्डेन सूतकम्‌ | संजीव मातं पञ्चे पातितं भ्रियते घुवम्‌ ॥ १९०९ ॥ खरमञ्जरिबीजान्वितपुषकरबीजेः इच्रभितैः कर्कम्‌ । करत्वा सतं पय्येद्दटमरषायां भषेद्रस्म ॥ ११०॥ काकोदुम्बरिका दुग्धेन सुभाषितो हिकः । मदृनपुटेन विधिना तं भस्मींकरात्यव ॥ १११ ॥ देवदाठीं हरिक्रान्तामारनारेन ` पेषयेत्‌ । तेद्रधेः सप्रधा सतं कर्यान्मरितम्रखितम्‌ | ११२ ॥ तत्सत खपरे द्यात्वा दता तु तद्रवम्‌। योपरि पचचाह भस्म स्पाह्षणोपमम्‌ || १९३ ॥ णर त 6 धका, ^ : 7: -4 १ च. समे २ ज.महो। ३ क. व्रं रमेन। गं. कामस्‌ । द. कराभर । ५ क. लाऽ§- साई ड. 'लाऽऽताङ्गप्िले ६ ङ.गुणे । ७ ङ. सय दलाय । क. सरवदियर्थं सि घ. रस टर्याऽ्थ।< घ्र. ड. (न्ध्य । ९ क्र. तिक्तेन | ध. तीक्षेन । १० ज. गणेन । ११६. कासाम्टिकान्न- णम्‌ । १२ज. वारं भावयेदिमेष्रन्यैः । १३ ड. छ्ादयेदिनद्रव्यः। १४, केलेत। १५ च. वीं र १६ कर. "जकर रक्तन" । १७ ज. “राम्लं च सके । १८ ड, 'जीवम') १९ ड, पाविते} २० पू दढ २१ ज. षट मुघ्ायां 1 २२ ड्‌. पुटटनविधानास्मु । २३ क. देवदाद्छ। सघ. मातरग्रत्‌ | २५ ध. तद्दन्मैः । २६ छ, चश्छ्रोप) २५ घ. व्चेश्चाहा भ । इ श्चद्न्दं भ न, नेद्रान्ही भ) २ ९८ ररतसयुच्ये [११ अध्यायः | अपामार्गस्य बीजानि तथैरण्डस्यं सर्णयेत्‌ । तज््ण पारदे देयं मूषायामधरोत्तरम्‌ ॥ ११४ ॥ रुद्ध्वा रघुपुटेः वच्याचतुर्भिभेस्मतां नयेत्‌ । कैटुतुम्बयुद्रवे कन्दे गभ नारीपयःप्टुते ॥ ११५ ॥ सपधा भ्रियते सतः स्वेदितो गोमयाध्चिना । अङोर्टस्य शिफावारिपिषटं खस्वे विमदैयेत्‌ ॥ ११६ ॥ दते गन्धककंतुश्यं दिनान्ते त निरोधयत्‌ । पुथ्येद्रधरे यन्न दिनान्ते स य॒तो भवेत्त्‌ ॥ ११७ ॥ वरक्षीरेणं सतकन मर्दयेत्पहूरतयम्‌ । पौचयेत्तेनं कौष्न भस्मीभवति तद्रसः ॥ ११८ ॥ अथाऽऽतुरो रसाचार्थं साक्षादैवं महेश्वरम्‌ | साधितं च रसं गृद्दन्तवेण्वादिधारितम्‌ ॥ ११९ ॥ अ्चैपित्वा यथाशक्ति देवगोब्राह्मणानपि । पणंखण्डे धुवं सतं जंग्ध्या स्यादनुपानतः ॥ १२० ॥ घतसेन्धवधान्याकजीरकाद्रंकसंस्कतम्‌ । तन्द्रीयकधान्याकपयेरखारम्बुसादिकम्‌ ॥ १२९१ ॥ गोधमजीणंशाल्यन्नं गव्यं क्षीर्‌ घतं दधि । हंसोदकं द्ररसः पथ्यंवगः समासतः ॥ १२२. ॥ वहतीविष्वंकष्माण्डं वेत्रं कारवेद्धकषम्‌ । भाष मसूरं निष्प कुरित्थं सषषपे तिरम्‌ ॥ १५३ ॥ रङ्पनोद्रतेनस्नानताम्ररड एरासवान्‌ । आनपर्मासं धान्यम्छं भोजनं कदर्खीदरे ॥ कस्ये च गुरु विष्टभ्मि तीक्ष्णोष्णं च मृशं त्यजत्‌ ॥ १२४ ॥ कैण्टारीफरुकाल्िकं च कैमरस्तेरं तथा राजिका निम्बूकं कतकं करिङ्ककफरं कृष्माण्डकं करकंटी । करीकुष्कटकारवेष्कफरं कर्काटिकायाः फर _ दन्तकं च कपित्थकं खट गणः प्रोक्तः ककारादिकः।|१२५॥ [ि १. आपमा। २ क. च. "पुटे प ३ ज. पश्चाच ४ज. बजेत । ५ ड. कटंच्युद्ध ६ छ. गभरावी प। ७ ज. "परिष < छ..छरिखावा। ९ घ."पिष् ख १० ज.न्ताभ्रे म ११ ड . सद्य । १२ ड. चाटग्ै। १३ज. कष्टेन । १४ क. च. तद्रसम्‌ । १५३. पतैखण्डे धृतं १६ज. धतं । , १७ ड. जग्धा । १८ क. 'म्बुषादि १९ ज. मुद्रे" । ज. “मुद्र २० ज. व्वग स" २१ ` रद्घनेद्रतन ज्ञानं ताघ्रचृडयुरासवम्‌ । २२ ग. "चूडं सु २३ अन्‌ २४ से. कण्टकारी २५ ड कमठ तैकं । ज. करमस्तै" २६ घ. कीर ड, केकीक्रु। = ` | | ९१ अध्यायः || रससंस्कारादिनिष्टपणम्‌ । ९९ देवीशाघ्रोदितः सोऽय ककारादिगणो मतः| शाघ्रान्तरविनिर्दिष्टः कथ्यतेऽन्यपरकारतः ॥ १५६ ॥ कङ्कः कन्दु ककोख्कुष्कुटकरक्रोगः कुरत्थास्तथा कण्टा फटतेखकृष्णगरकः कमेः करापः केगी । ककि च कण्कं च कतकं ककयटकं ककरी काटी फाञ्चिकमेषकादिकगणः श्रीकृष्णदेवोदितः ॥१२५॥ यस्मिन्रसे च फण्टोक्त्पा फकारार्दिनिपिधितः । तत्न तन्न निषेध्यस्तु तदीचित्पमतोऽन्यतः ॥ १५८ ॥ उद्रारे सति दष्यन्न कृष्णमीन सजीरफम्‌ । अभ्पङ्कमनिरक्षोमे तैरेनसिपणादिभिः ॥ १५९ ॥ अरतौ शीततोयेन मस्तकोपरि ` ष्षचनम्‌ । सुप्णार्पा नारिकफेरम्बु मुद्रग्रपं सराकरम्‌ ॥ १६० ॥ दराक्नादाडिमखजप्कदङानां फर भजेत्‌ । रसवीयंविषद्रघर्थं दपिक्षीरेश्चशकंराः ॥ ९३१ ॥ शीतोपचारमन्यनच्न रसत्यागविधों पनः | भक्षयेद्चुहतीं विच्य सकृत्साधारणो विप्रिः ।॥ ९३२ ॥ १२६५॥ इति श्रपैयपतिसिहगु्स्य सनोवामभयाचार्यस्प कृत्तौ रपसरतसयुश्चये रसशोधनवन्धनम्‌स्मज्कादिनिषूपणं नामेकादरोऽध्यायः ॥१९॥ अथ द्वादशोऽध्यापः | अथ उरचिकित्सनम्‌ । | ज्वरस्य रक्तपित्तस्य कामस्य श्वासर्हिभ्मयोः । बेस्वयंस्य क्षयस्पापि तथाऽरोचपरसकयोः ॥ ९ ॥ छर्दिद्रो गयश्चैव वृष्णामचोद्धवायैषाम्‌ । उदावर्तातिपाराणां ग्रहण्यतिमवाहिणोः ॥ २ ॥ पिप्च्या वह्धिमान्यस्य म्रत्रकृर्छादमरीरुनाम्‌ । महस्य सोमरोगस्य ` परिटकानां च विद्रधः॥३॥ पिरतापे 1 0 081 ए 1 न. शिः लि ९ (क-म पः; जीन जिरि तको ७ विनिम ८ भम तौ सो ०नद्‌ि धिनक १क. न्तव २ ग्‌, कुः 1३ ज, "छशा ४ ड, टः कृ ५, कणीः । छ, कणा । ६. ककर । करौ (साधीयन) ७. रीरी । च, करी । टक. च. "दति » क.नि- पयय तत्तदाीचिलतोऽन्यत्तः । १० ने. कृष्मं 1 न, कृशमी"। १५ दह. पेचनपर्‌ 1 १२अ. गयु १२. यष्यन्र। १५ द्‌. टता पि १५, हनोः । १६५२. देण्यात । १७ कृ. चदिकिा ६ ९०० रसरलसयुचचये [९२ अध्यायः | बृद्धिगस्मादिरोगाणां गृरनायुदरस्य च । पाण्डुशोफविसपांणां कुष्टचिननमस्वताम्‌ ॥ ४॥ वातासैस्याऽऽढृतानां च वन्ध्यानां गर्भिणीरुजाम्‌ । सूतिकाबास्येगाणागन्मादेऽपस्यतावपि ॥ ५ ॥ नेनरोगे कणरोगे नासारोगास्यरोगयोः | रिरःसंजातरोगेषु तरणे भङ्क भगन्दरे ॥ ६ ॥ अरन्थ्यादौो क्षद्ररोगेषु शह्यरोगे षिषेषु च । जरायास्त्वनपत्यानां बीजपोषणहेतवे ॥ ७ ॥ परिपास्याऽनया स्वं रोगाणां हि चिकित्सितम्‌ | रसरोहविषेरय योगेवेक्ष्ये यथागमम्‌ ॥ ८ ॥ रोमाञ्चकम्पो वदने मधघुत्वयुज्ञम्भणे मस्तकतोददाही । बातन्वरस्योक्तमिदं हि" रक्ष्म भक्तोतरः स्या्यदि शब्वदेष ॥९॥ पिरेकशोषास्यकटुत्वतीत्रतापप्रखापश्नमगरेनानि | एतानि पित्तज्वररक्षणानि वमिः सतृष्णाङ्कपिदाहिता च ॥९०॥ कासन्वासो युखे जाच्ये माधुर्यं बहुनिद्रता । प्रस्वेदः; स्वस्पदाहश्च श्चेषमजज्वरछक्षणम्‌ ॥ ११ ॥ मिभितं रक्षणं यत्तु द्रयोधिषु भवेच्च तत्‌ ॥ १९॥ . [ अथ रसायनान्पाह । अथ भव्रेखोक्यसन्दररस --विमर्दिताभ्यां रसगन्धकाभ्यां नरेण कुयांदिह गोरुक तम्‌ । भाण्डे नवीने विनिवेरय पश्चा- तद्रोरखुकस्यापरि ताभ्रपात्रम्‌ ॥ ९३ ॥ साध मुहूतं धिनिरन्ध्य धीमानुदीपयेदीप्रकृशास॒नाऽस्य । अधस्ततः सिध्यति पपंटीयं नवन्वरारण्यक्ृशानुमेघः ॥ १४॥ पिरिप्य पूर्वै रसनां च तादेशे च सिन्धूद्धवजीरकाद्रैः | वष्ीन्मितीं चाद्रेकतायमिश्नामेनां नियोज्य स्थगयेत्पटेन ॥१५॥ धम्मो याबदतःपरं च तक्रौदनं पथ्यभिह्‌ भ्रयोभ्यम्‌ । ११ (@ __ _ कुयादिनानांनितयं यदीत्थं स्वरस्य शङ्ाऽपि तदा भवेत्किम्‌॥९६॥ ` # क. ख. पपेटीरसः । ड. पपैटीरसो नवज्वरे । १ ड. एधिच्र ! २ ड. खस्य वृ" २ क. मपरे । ४३. तु । ५ क, गरूलत्तरः । ड. भुक्तोत्तरस्या। ६ घ, दीप ।७ क, `तामाकंवतो। ८ ड. भेतां नि" ९ ड, नियोज्यं । च, नियोज्या । १९ ड, शयेतप- ५११ क्‌, यदित्थं । १२ ज, चेका \ | | | | | १२ अध्यायः |] स्वरविकित्सानिषटपणम्‌ । १०१ अथ नेरोक्यरम्बररसः --सूताकगन्धचपरखाजयपारूतिक्ता- पथ्यात्रिवृच विषतिन्दुकनान्समांसान्‌ । सभाव्य वन्निपयसा मधन त्रिवद्ल- | स रोक््यडम्बररसोऽभिनवम्वरघः ॥ १७॥ जथ मेवनाद्रसः--पादांशकंसाररविःसमांश- गन्धो विपक्रः स्वकषायपिष्टः | रसः क्रमान्मापमितश्चरखादि- ल्वरेषु नान्ना किर मेघनादः ॥ १८ ॥ अथ +उव्रगजहरिरसः--दरदजरूदयुक्तं द्वखतं चं गन्धं अहरमथसुपिष्ठं वद्यग्मं च दयात्‌ । ज्वर गजहरिसन्ञं शृङधषेरादकन प्रथमजनितदादीमक्षीरमक्तेन भोज्यः ॥ १९ ॥ अथ !दीपिकारसः-संतपरसीसमोगं च पारदं गन्धकं कणाम्‌ । समभामं प्रयक्तम मेख्येच यथाविधि ॥ २० ॥ जम्बीरस्य रसे सवे मदयेच्च दिननयप्‌ । मेघनादकमार्यीश्च रसे चापि दिनन्नयम्‌ ॥ >९ ॥ दिनद्रयमजामत्रे गवां मत्रे दिनत्रयम्‌ । भावयेच यथायोग्यं तस्मिनेतानि दापय॑त्‌ ॥ ~२॥ सेन्धपं चित्रकं भागं सोवचंख्मणं तथा । तेन संमेखनं कृत्वा भावयेच्च पुनः कमात्‌ ॥ अनेन विधिना सम्यक्सिद्धो मवति तद्रसः ॥ २२ ॥. शकंसयघ्रतसयुक्तं दयाद्र्नय रसम्‌ । गोध्रमस्योदनं पथ्यं माषसूप च वास्तुकम्‌ ॥ २४ ॥ धात्राफएरुसमायुक्त सवेस्वरविनाश्यनम्‌ | दी पिकारस इत्येषं तन्चज्ञेः परिकातितः ॥ ५ ॥ अथ श्रीतभन्नी रसः--पारदं रसकं तारं तत्थ गन्धकट्दरुणम्‌ । सवमेतत्पमं यद्धं कारवद्या द्रवादनम्‌ ॥ ५६ ॥ ` डः, भसः । नवज्वरे । + क. ज्वगगजकेसरी । ड रसगजापैहः । ‡ ङ. सवेज्वरे । १ ख, "तिकत्तप २ ड. मासम्‌ । ३ ड. वञ्जप। ४८. कः सक्र । ५क. रसक्र । ६ ड, सुगन्थं ५ ट. द्दह क्षी < ट. भोज्यं । ड. शभा च १० क. कणा! ११कृ. विधिः १२ रसैः । १३ ख. “नद्य १४ ज, पनः । १५ ड, "स्तन्नक्षिः । १६ क. इण । + 9 १०२ र्सरतसपचपे [१२ अध्याय्‌ मदैयेत्तेन कस्केन ताघ्नपात्रोदरं रिपेत्‌ । अड्साधोधेमानेन ते पचेत्सिकताह्वये ॥ २७ ॥ यश्च यावस्स्फटन्त्येवं त्रीहयस्तस्य पृष्तः । ततः युरीतरं ग्राहं ताप्रपात्रोदराद्विषक्‌ ॥ २८ ॥ शीतभसी रसो नाम चृषयेन्मरिचेः सेमम्‌ । मिक पणंचण्डेन भक्षयेन्नारयेक्वरम्‌ ॥ ९ ॥ ` निदिनोर्विषम तीत्रमेकद्विजिचतुथंकम्‌ ॥ ३० ॥ अध्‌ मतजीवनशसः--कष्माण्डचृणं तिरजेः प्रविशद्धतारं गाढं विमय एषवीसरिरेन पुर्यम्‌ । सूतेन हिङ्करुभुवा सिकताख्ययन्रे गोर विधाय पररिवत्तकपाख्पध्ये ॥ ३९१॥ पत्रेण तं दिनपतेरंपिधाय रदध्वा सीध तयोगुंडसुधाखयिकाशिवामिः। वही पचेन्महुनिं चा्रशिरस्थशालि- वेवण्पंमातर्मवधि पविधाय धीमान्‌ ॥ ३२ ॥ व्यं ततः सुरसमिश्नमयुष्य एया- त्सपिःसितकणपयो मधु षानुपेयम्‌ । जेतु ज्वरान्प्रपिषमानिह बानितिशान्त्ये मोरो सुशीतर्जरुस्प ददीत धाराम्‌ ॥ ३२ ॥ अथाऽऽप्रयान्तं रसराजमोखां भषामणि तें मरतजीवनासख्पम्‌ | ).११ सुधारसेनेव रसेन येन सजीवन स्यात्सहसाऽऽतुराणाप्‌ ॥ ३४ ॥ अथ श्ीतभञ्ची रसः -ततारुशिख स्तर्या मदयेत्करकटीरसे । तान्नपात्रे विनिक्षिप्य तत्कल्कं कज्नरीकृतम्‌ ॥ ३५ ॥ पिपचेद्राट्कायन्रे यथोक्तविधिना ततः। दयान्मरिचचृणन माषमात्र भिषग्वरः ॥ २६ | प्रपिबेहुष्णतोयस्य चुंटुकं सीतेकज्वर । रीतभन्जी ततः सो ऽयं शीतन्वरनिवारणः ॥ ३७ ॥ ` १२. हुल्यधा। २ ख. समैः। ३ क.° छजप्र ड, "लजः प्र५४घ. परिधाय ४५क. पतरिण ४ च. तन्नेण । ज. प्रेण तदिन। ६ क. गमिधा ७ ड, शनि पाज ८ ड, "्य्बधि प्र ९ ज. ्कणाप . 9 ° क. अथाप्तनामा रसराजमोलिम्‌ 1 ११क. 'सेनैव । १२ ड, "वनस्या. १३ ग. येन्मरक१ १४, ववूलकं । १५. क. (तके ज्व १६ ड, रसः । १७ ड, रिदार"। = १२ अध्यायः | किला जथ "द्दञ्वराङ्शः-रषरिष्सनेपाखरैदचा दन्त्य्डुमदितेः । ` दिनार्धेन ज्वरं हन्याहूलेकं सितया सह ॥३८॥ अथ महाज्वराहशः-- थये दूतं विषं गन्धं धूतंबीजं निभिः समम्‌ । चतुर्भिश्च समं व्योष सर्णीकृत्य निधापयेत्‌ ॥ ३९ ॥ दन्तभाण्डेऽथवा शाव काष् नेव कदाचन । वातश्वेष्मज्वरे देयं द्वह्रजे वा तरिदोषजे ॥ ४०॥ रसेन गृहुवेरस्य जम्बीरस्याथवा पुनः । गुल्ाद्रयं च जीर्णेऽस्मिन्दधिभक्तं प्रयोजयेत्‌ ॥ ४१॥ एकद्वितिदिनेहन्याज्वरान्दोषक्रमेण तु । महाज्वराङ्शो नाम रसोऽयं रभुनोषितः ॥ ४२॥ अथु मत्यजयः-तारु ताभ्नरञो रसश्च गगनं गन्धश्च नेपारक दीनार प्रमितं तदधंमुदितं शङ्कं शिखा माक्षिकम्‌ । दीनारद्भितयं विषस्य शिखिनः पिष्टा रसेः पाचितो यधिन्तामणिव्वरोघविजयी नाश्चना तु मत्युजयः ॥४२॥ जथ 'सवज्वरारिः- तारे ताश्नमयोरनश्च चपलतुत्थाश्नकं कान्तकं नागं स्याच्च स्मारकं गदितं ग्रं च पोननेवम्‌ । भूट्धीकासहरीपुननवमहमन्दारपत्रोद्धवै कर्क वाटुकयन्नपायितमिदं सवेस्वरस्यान्तक्रत्‌ ॥ ४४ ॥ अथ चन्द्रसूयो नाम रसः-स्येन हल्यः रिवजे गन्धो जम्बीरनीरेण विमर्दनीयः दिनत्रयं मेखप तेन तुच्पं ` व्योषं ततः सिध्यति चन्द्रसयंः॥ ४५॥ वटो विनतं विषमावरुम्बि दछन पेयां मृजमाख्यवहयाः दुग्ध दितं स्यादिह शृष्कवेररसेन शेत्येषु स सवनीयः ॥ ४६ ॥ तक्र सगभाज्वरशुख्योस्त द्वाक्षाम्बुना पथ्यमनन्तरोक्तप्‌ । रोधवरायाः सलिरेन शरं जम्बीरनीरण वराजर्ेन ।॥ ४७ ॥ १० ५ डः. दिङ्रटेश्रः) +ड, स््रज्यगान्तक्रः (घ, चन्द्रसू्येदयो नामरसः। ९.५५. १ क, रङ्गहिद्लनेपाः । प्र. रसटिश्स्नपा ड. रसो दहिङ्गलनेपारशद्या दन्याम्बु। ज. रपः मन्धक्रनेपा। २ ड. दरतैफा सि! ज. दशि सि ३च. अद्धम्‌। ४ क. भेपाटक्रं। ५ क. टद्गुः। ` ९६८. गं चोक्षिस। ५ च, शा । ८ ड, दटाफ्रदरि। ५८. अस्यग। १०६. बला । ज, ष्टा । ११६. "लम्बी द्‌ ट्‌, शाम्बं" १२६. सदेषु स सेधनीयः। १२३द्‌ स्ये द्टुपसे। दा ५.५९.००५ ०५ ४. १५५ कृण, १०४ रसरतसभुश्चये [१२ अध्यायः। अपस्यतावत्न नियोजनीयमभ्यञ्चनं निम्बपयोभवाभ्यामर्‌ | घृतोदनं स्यादिह भोजनाय लम्बीरनीरेण निहन्ति गुरमम्‌॥४८॥ हिङ्ग्वम्हिकानिम्नररसेन देयं पीहोदरे स्यादिह तक्रभक्तः। स्तम्भार्थमस्िन्ससितं पयः स्याद्रो नियोज्यो वमनपरशान्त्ये॥४९ अशीतियंस्य वषोणि वर्वषाणि यस्पवा। विषं तस्य न दात्य दत्तं चेदोषदायकम्‌ ॥५०॥ इति पकः अथ उमाप्रसादनां रसः मेघपारदषेगन्धविषव्योषपदटरूनि च | जीरकद्रयमेतानि समभागानि कारयेत्‌ ॥ ५९१९ ॥ सिन्दुवाररसेनापि छ्थनस्य रसेन च | अपामागैरसेनापि सेप्रात्रं विमद॑येत्‌ ॥ ५५ ॥ तत्पकं वाटकायन्रे गुञ्जामात्नं भरयोजयेत्‌ । सनागवद्ीमरिचं ततः शीताम्बु पाययेत्‌ 1 ५२॥ उमाप्रसादनी नाम रसः शीतस्वरापहः | चातुर्थिक त्रिरात्रं वा नाशयेत्किमतापरान्‌ ॥ ५४ ॥ अथ "ज्वराङ्शरसः- य्ड्णं रसगन्धौ च समभागांप्रकल्पयेत्‌ । नेपारं दिगण दत्वा मदेयेत्छद्मध्यतः ॥ ५५ ॥ शछक्ष्णतां याति तचावत्तावत्तन्मदयच्छनंः । सैन्धवं मरिचं श्वं चिथाक्नारं समाक्षिकम्‌ ॥ ५६ ॥ तुस्यमेतत्रयं कृत्वा निम्बुतोयेन मदेयेत्‌। चणप्रमाणवटकान्भक्षयेच दिननयम्‌ ॥ ५७ ॥ पेकाहिकं द्याहिक च त्पादिकं च चतुथकम्‌ । स्ेज्वरविनाशाय उ्वराङ्कश इति स्मरतः ॥ ५८ ॥ अथ सवाङ्सुन्द्रचिन्तामणिरसः। अभक गन्धकं सतं 'तोखेकेकं एथक्प्रथक्‌ | ग्रहीत्वा विषतोराध तोलाधं तित्तिरीफर्म्‌ ॥ ५९ ॥ एतत्सव क्षम कृत्वा मदं यत्छष्व पध्यतः । शक्ष्णतां याति तद्यावत्तावत्समदयेच्छनेः ॥ ६० ॥ | #ड, रतः शीतच्ेे। †ढ, ज्वराः सथज्वरे। ` रीतज्वेरे । † ड. ज्वराङ्शः सपैज्वरे १अ. देहुं। >२घ. स्मन्माथेतं। ३ अ. षकारक ४ ड, रसोनस्य।५ क. सप्तवारं ^ ङः , प्रदापयेत्‌ 1 ७ ज. गादङृ। ८ न. खण्डं । ९ क, तुल्यम १०, च्छे च प्र ११७. तितिरीः। क. त्िडी फ़ क, । घ, ` त्तिणीप। | १२ अध्यायः |] ञवरविकिरसौनिकषपणम्‌ । १०५ विस्तारे परिणाह च गतां कृतवा षडङ्ुलम्‌ । फणिवदह्वीद खन्यम्तर्भर्तायां प्रकषिपंनरः ॥ ६९॥ पर्णेषु सूतकरुकं ते गत्तौयां स्थापयेद्रढम्‌ । कर्कादुपरि तत्पर्ण गंतवकनं प्रप्येत्‌ ॥ ६२ ॥ गतीयां त ततो देयं पंय्मारण्यकोत्पेः । स्वाह्शीतर्तां ज्ञात्वा समाक्र्षेत्ततःपरम्‌ ॥ ६२ ॥ सूतरिष्रदरेः साधं कर्कं खल्वे विमदयेत्‌ । तोखधेमय्रतं क्षिप्त्वा तोखार्धं तित्तिरीफलम्‌ ॥ ६४ ॥ स्थापयेत्छदस्वितं कल्कं योजयेद्र्मात्रया । शृट्वेराम्भसा युक्त तीक्ष्णचित्रकसेन्धवेः ॥ ६५ ॥ सनिपाते तथा बाते त्रिदोषे विषमज्वरे । अभ्रिमान्े ग्रहण्यां च तथा देयोऽतिसारिणि ॥ ६६ ॥ भोजनं दधिभक्तं च रपऽस्मिन्संपयोजयेत्‌ । व्योध्यादिकं यथा कुर्यादुदकं ढारयेत्ततः ॥ ६५ ॥ एष योगवरः श्रीमान्प्ाणिनां प्ाणदायकः | चिन्तामणिरिति ख्यातो रसः सवाद खन्दरः ॥ ६८ ॥ अथ छोकनाथगटिका--तेन्र परिमचं पश्चपट्टमिः क्षरितरिमिस्तं ततः पिण्डे हिद्ुमहोषधाषरिमये सस्वेच धान्योदकं । निरोण्डयम्बहुताशमन्यति खुपण्युन्मत्तभृदधाद्रेकं कामातागिरिक्िकडवदलापश्चाङ्गरोत्थेजरे ; ॥ ६९ ॥ सतेन्द्रेण समेविमर्यं सहजेः पित्तैस्ततो भावये. दंिच्छागटखायमत्स्यशशचिखिनां सा सनिपाताञ्येत्‌ । पिख्याता भुपि खोकनायगुधिका मारीचमात्रा हिता स्यादस्या संहितं दधीश्चुरकरु वीर्यं भवेच्छातषेः ॥ ७० ॥ अथ घ्राचेकाभरणों रसः वजवेक्रान्तयोभेस्म प्रत्यकं निष्कसंमितम्‌ । गृद्विषं द्विनिष्कं च त्रिनिष्कं चररिकापटु ॥ ७९॥ णे नि 11111 कक की ५५५०१ १ मो तोः वनि ८०१ तः १ -त.)१५०५५६०००७ ५ त माणज मे प्तिः नमतत. ७०अ७द/ 2 तिपत 99 7 त-क धके कपिना 0- न ~त „ १ कणठ. लान्यत्र ग रेक.ड.पेदधः। ३ क. "त्िदीफ। ८ क. ।५ज, व्याध्याधिकरं यदा यह्व्क द्ात्प्ेत्ततः । क. व्याध्याधिक्यं । ग. व्याध्याधिकं 1 ड. व्यधाधिक््यं यरा नु" भ. तापर नि तथा । ६ क. गुलिका । ७ ग. काम्लकद ज. काम््वदनालन्ना। ट, "काल्पकद्‌" < ड, धवश्च । ९ ठ शुक्तिका । १०८. सितं । 3१ इ, शसक" । १२८. समयुतम्‌ । १४ | शः १०६ रसरत्रपमुच्चये {१२ अध्यायः । पञश्चनिष्कोऽभरिजास्थ सवैमेकन्र मेङयेत्‌ 1 तावद्धस्मरसं यावन्मद॑येदिवसन्नयम्‌ ॥ ७२ ॥ सीष्किष्टादिकव गस्य क्षारनीरेण भावयेत्‌ । ्रयोविरातिवाराणि विम्य च विशोष्य च ७२ ॥ ततो विमचं दिवसं क्षिपदन्तकरन्डके। ` म्रतसंजीवनाख्योऽय सूचिकाभरणो रसः 1 ७४ ॥ सनिपातेन तीरेण युग्रषाभगतस्य च। ताटनि यच्छयितखाऽथ रसमेनं विनिक्षिपेत्‌ ॥ ७५ ॥ दूच्याऽतिश्ुक्ष्मया तोयामिच्याऽतिपयल्त्तः । ततस्तेरेन तं रिठा निवाते सनिवेश्येत्‌ ॥ ७६ ॥ ततोऽधंप्रहराद्ध्वं यक्तमू्नपुरीषकम्‌ । रुन्धसङ्ञं प्रतापाल्यं दाश्यन्त शि गहुः ॥ ७७ ॥ आयुष्मन्तं विलानीयादन्यथा चान्यथा खट । ततः शीताम्बुसंपर्ण कटाहे तं निवेशयेत्‌ ॥ ७८ ॥ तन्न चोत्कथितं तोयमपनीयापरं क्षिपेत्‌ । याचमानममुं पश्चात्पाययेत्सससिते पयः ॥ ७९ ॥ द्धि वा ति्तयोपेतं नारिकेरं तथा । रम्भाफरानि दयान भ्रियते सोऽन्यथा खट्‌ ॥ <° ] रुब्धसज्ञं भभाषन्तं याचमनं फलादिकम्‌ । तस्मादाकृष्य तेखाक्तं तें पिष्टाऽपनीय च ॥ ८१९ ॥ खेपस॑द्रन्धकपूररापादतरूमस्तक्म्‌ । इत्यादिनि चि रद्रव्येः सप्ररात्नयुपाचरेत्‌ ॥ ८२ ॥ कणाक्षिनासिकाधक्नरे क्षिपेत्पोताश्रयं महुः । अष्टमेऽहनि सप्र दहुसीगूखजं रसम्‌ ॥ ८३ ॥ सितं पाययेद्वेगमवतारयितं रसम्‌ । रसेऽपतारिते पश्राचयेष्टं भोजनं दधि ॥ ८४ ॥ श्वासाोच्छासयुतं चान्५मुक्तजीवनरक्षणेः । कटहि जरसपृणं निक्षिपेद्धोधरुन्धये ॥ <५ ॥ १ क. निष्कामे । २ घ.शाङ्छ्म। ३ क.च.ठ.ड. वृश्वयिलाञ्य ४ क. तोयाभे"। च, तोयं भि ५, ङ. प्रतात्य च । £ ङचा्कराथेतं । ज. चेत्कवथित । ७ क, नारलिकिरज ८ क. प्रभाष्यन्तं | क. मानफ। १० क.पिष्टयाऽप ११. चेदुदुग्धक् १२ क, 'स्तकैः। ड, स्तकरे। १३ कर, रिरद्रव्येः। १४ अ.स च तरि १५६. भजेत्‌ । ड, ददेत्‌ ¦ ५ १२ अध्यायः || ज्वरचिकित्सानिषूपणमप्‌ । ९०७ खुब्धवोध तमाकृष्य परवेवत्समुपाचरेत्‌ । ` जीवित्वा यावदायुष्यं प्रियते तदनन्तरम्‌ ॥ ८६ ॥ संनिपाते महाघोरे मन्नन्तं मरत्युसागरे । उद्धरेत्तस्य धरमस्य ब्रह्माऽप्यन्तं न विन्दति ॥ ८७ ॥ सनिपातमहाग्रत्युभयनियक्तमानवः | अपि सवेस्वदानेन प्राणाचारयं प्रपूजयेत्‌ ॥ ८८ ॥ अन्यथा नरके तावयावत्कस्पविंस्पना । दृत्याज्ञा शांकरी ज्ञेया शंभना परिकीतिता ॥ ८९ ॥ प्रकाशा नेव कर्तत्पा रसोत्तरणमरिका। शास्र विना मेयच्छन्ते मन्दा वित्ताभिकार्क्षया ॥ ९० ॥ गृरूप्रसादमास्राय सनिपाते प्रयुल्पताम्‌ । शा च तथा व्याघ्री करीरस्तिरुपणिका ॥ ९१ ॥ इन्द्रवारुणिका मस्ता हरिद्राऽदटुोरमिका । अपामागः कणा स्वर्ण कटुतुम्बी च तिन्तिणी ॥ गाष्ष्टादिकवर्गोऽय सनिपातहरः परम्‌ ॥ ९२ ॥ अथशसूचीमुखो रसः--एतं गन्धकतारूकं मेणिशिन्छ ताप्यं खवं तुत्यकं मेपार विष्ड््णं मरघुफर्‌ कृत्वा समांश दम्‌ । कृत्वा कञ्नरिकां पिषोद्वणफणेः पिततेश्च सभावये- ल्किप्ता सीसकक्रपिके रसरं चीव नामतः ॥. ९३.॥. बरह्मद्वारविकीणेरोहितंरवं गुञ्धैकमात्रं ददे- दत्वा सपुरबद्धतन्द्रिकधनुवाति सशाखादिमे | कामं श्वासमरोचकं ग्ररूपनं कम्प च हिक्षातुरं ग्रकत्वं वधिरत्वमुन्मदमपस्मारं जयेत्ततक्षणात्‌ ॥ ९४ ॥. जय पंनिपातगजाद्शः --रसगन्धकताभ्नाफने खङ्घ्खछवद्विरामदम्‌ ।. वन्भध्यापटोरुनिगण्दीमगन्धानिम्बपष्छवाःः॥ ९९ ॥ पाठाक्षारत्रयश्वेखबोरुधत्तरतन्दुखैः । गृद्धीमधुकसार्‌ च जम्बीराम्डेन मद॑पेत्‌ ॥ ९६ ॥ | 01 1 न + पि पततत" 2 पोणम्‌ 1. % द, सनिधति सूचीमुखः । 2 ड. कै याति यवत्का ठ्न. विभावना 1३. नस्दिनाः। ४ च. प्रकरा । ^ न. "सो- तार्‌ 1६ च. ठ.प्रयुज्यन्ते | घ. प्रग्ुन्नन्ते । इ. प्रम्ोज्यन्ते । ४ इ, स्वणैः । ८ ट. तिल्िणी । ५ नन. क.ठ.ट.मणिरिला । मनश्चेटां । १०..५ते/ ना ११ कन्तसतरे गु" घते गु १ रन.्लेदवो". १०८ ` ` शसरल्तसमन्चे ` [१२ अध्यायः। कुर्याद्धि निष्कमानेन वटिकां सा नियच्छति । स्वेददाहाभिन्पास्सेनिपातगजाद्‌शः ॥ ९७ ॥ अथ चाताथेकहरं रसः-ससारा 'वेष्ण्वीसेना {अचा ऽकादिकं "कणा । भरागर्द्रोपमोपेता पांडा मस्तकशािनीं ॥ ९८ ॥ ` त्रिभागं तारकं विन्यादेकभागे तु पारदम्‌। तदर्धं गन्धकं चेव तदर्धं तु मनःशिखा॥९९॥ कारव्वीद ररसेमेदयेसपहरजयप्‌ । ` पावितो वाहकायन्रे चातु्थकेनिवारणः ॥ १०० ॥ अथ चाताथेंकगजादञ्चः- स्याद्रसेन समायुक्तो गन्धकः सुमनोहरः । हियवदित्निगणितो निशण्डीरसम्दितः ॥ १०९१॥ सप्रवाराणि तयोज्यमाद्रकस्वरसन त्‌ । संततादिज्वरं हन्याचातुधकगजाङूशः ॥ ९०९ | अथ मृस्यज्यरसः--ताप्यतारकनेपाख्वत्सनाभमनः शिखः ताश्नगन्धकसूतं च गसरीरसमादेतः ॥ ९०३. ॥ भरत्य॑जय इति ख्यातः कुङ्ृधोपुरपाचितः | १०४॥ व्ुद्रयं पयुञ्ात यथेष्ट दधिभोजनम्‌ | नवज्वरं संनिपातं हन्यादेष महारसः ॥ १०५ ॥ अथ्‌ पञ्चवक्त्रः इतं विषं सन्धं मरिच गङ्णं कणम्‌ । मद॑येद्धरतनद्रावेदिनमेकं तव शोषयेत्‌ ॥ १०६ ॥ पश्चेवक्नो रसो नाम द्विगुज्ञः सतिपातनित्‌ । ` अकंग्ररुकषायं च सतयूषमनुपाययेत्‌ ॥ ९०७ ॥ दध्योदनं हितं तक्र जरुयोगं च कारयेत्‌ । रसयन्धकतुर्यांशं धत्ूरफरजेद्रेवैः ॥ १०८ ॥ अथ्‌ उन्मत्तरसः-मरदेयेदिनमेके तु तत्तुल्ये तिकटु क्षिपेत्‌ । उन्मत्ताख्यो रसो नान्ना नस्ये स्वास्सनिपातजित्‌ ॥ १०९ ॥ # संसाराः पारदोपेता ।विष्णव्रीमेनाः हरिताः {अचलाः मनःशिखा$का्श्कं कास्वह्टीरसः । ¶कण्प ` पप्पी ।*एगस्ताम्रपातरं । 1 सद्रोपमामिवीदुकामिः । {प्रौढा सस्तकशालिनी । ज्ाकिस्फुटनमाचर इयथः। १ क. "याद्धनिकमा। २ के. का संनि \ ३ ड. संस्वेद्य दा५४ ड.न्यासं सं" ५ का वियदे ॥ ६ ख. कहरो रसः \ ७.घ्‌, वलिक्रि। ८ ग. घ, 'कजञेपा॥ ° टीरसपा-। १९ क. इद्धस°\ । . +१क्‌.च्‌. कणा । १२ अध्यायः |] ज्वरविफित्सानिहूपणम्‌ । =. १०९ अथ भंनिपाताञ्चनरसः-निस्त्वजेपारुजं बीजं दशनिष्कं अच णंयेत्‌ । मरिचं पिप्परद्रतं परतिनिष्कं विमिश्रयेत्‌ ॥ ११० ॥ भाव्यं नम्बीरनेद्रोषेः सपाहं तत्पयत्तः। संनिपातं निहन्त्पाथ् अञ्जने यः शिषः स्प्रतः॥ १११॥ मदनफरु विदख्वणं सषपाः मरतिनिष्कद्रयम्‌ | चृ्णयित्वा त्रिफराक्रायेनं सटङ्कणं पिवेत्‌ ॥ ११ ॥ कुष्ठज्वरकामराजीणेकण्ठरोगतुत्‌ । नस्ये च गिरिकण्येत्यर्बाजेकं शीतवारिणा ॥ ११३ ॥ अथ प्रतापरृटश्वरः- पत्येकं रसगन्धयोद्रिपटयोः कृत्वा मषीं थद्धयो- रस्यां म्रेच्छटुखयटखोचनमनोधाजीपरकखतनयम्‌ । पथ्याया बदरतिकं त्रिकटु परषाण वचा्धर्मिणी वेष्टाम्मोधरपर्नकद्विरद फिञ्जल्काश्वगन्धाहूयप्‌ ॥११४॥ पिष्टेतसमध्रकसारमखिरुं कषौनिमतं न्यस्यत- त्मोन्मद्योधेकर्रकागरतयुतं सागस्तिकञ्यृषणेः । भूधानीविजयासरित्पतिषफ्डं ज्वारायुखीमक्विः प्रत्येक विदधीत निश्चरख्मतिः सप्र क्रमाद्रावनाः॥ १९५ ॥ पित्तेस्थो पश्चविधाय पञ्चमिः करञ्चमातागतध्रपनं ततः । दृत्पाऽऽद्रकस्य स्वरसेन तन्दुखाकृति विदध्याद्रटिकां भिषग्वरः ॥९१६॥ देयेका सनिपाते प्रतिहतपिषये मोहनेनपरसुध्योः स्याद्रुटमे साजमोदा पवनपिकृतिषु तय्षणेन ग्रहण्याम्‌ । दातव्या जीरकेण द्विपतुरगदणां मराणरसुरक्षणाय कारुण्याम्भोधिरेतद्रसकसमरसं केयनायोऽभ्यधत्त ॥ ११७ ॥ अथ प्राणेश्वरः-गन्धकाभ्रसमः सतो वाराहीरसमदितः। पाचितो वाहुकायन्ने त्रिएखनव्योषयिन्नकेः ॥ ११८ ॥ ननिक्षारे पश्चस्वणं हिङ्खगुगधेदीप्यकेः | सजीरकेः सेन्द्रयवेः एरथग्रससमेयुंतः॥ ११९ ॥ माषमात्रो ऽनुपानेन द्विपर्स्पोष्णवारिणः | अभिन्ाष्ानरुभ्रशय्रहणीपाण्डुगुस्मिनाम्‌ ॥ १२० ॥ १ क. ठ. चेतनाञनौ रसः । ट. शिवनामा रसः । २ ख. -स्तवद्नेपा। ३ अ. मरीचपि । ४ डः सनोऽयं शि ५ ख. न मासमेकं ततः परि ६ ड. वैययनाथरसः। ध. ष्ट श्राणं । < च. जक ्चि1९ च. स्तिकं तू । १० ज योऽभिधायी । ११३. "भ्यदत्त । १२ ख. दुदिप्य । १३२. माच्रा- सु \च्‌. मा्नानुमाने। १४ क, रिणा । ४.) रसरलसमुच्ये . [१२ अध्यायः। ` कुपात्पाणपरित्राणमतः प्राणेश्वरः स्मतः। ` व्याधिदद्धौ पयोगोऽस्य द्वौ वारौ वैचसंमतः॥ १५९१ ॥ अथ मृतपंजीवनः--रसायोव्योषकङकढशिखताराभरहिङकतन्‌ | कुरभ्पिभङ्गमारीषतन्डुखीयकमाक्षिकान्‌ ॥ १२२ ॥ दस्तिधण्डायुतांस्तुल्यांस्तदैर्धशिवगन्धकान्‌ । त्पहमाद्राम्ड्ना पिष्टा भू पिस्थं वाहकाभ्निना ॥ १२२ ॥ जयाजम्बीर निरण्डीचाङ्केरीवारिनित्िपत्‌ । ` पक्त्वा चतुदशाहानि पिष्ट दक्तं विशोषयेत्‌ ॥ १२४ ॥ ग्रतसंजीवनाख्योऽयं रसो वद्यमितोऽशितः। ` भ्ाग्जयेदोपधं सनिपातादीन्सकलान्गदान्‌ ॥ १२५ ॥ जथ मृतसंजीवनः-- रसभागो भवेदेको गन्धको द्वियणो मतः । विपतारुककदुश्शिखहिष्गरुखोहकम्‌ ॥ १२६ ॥ वद्वित्रिकटुथङ्खह्वदेममाकिकमश्नकम्‌ । ` हस्तिश्ण्डी विष कुम्भीं तन्दुरीयकताभ्रको ॥ १२७ ॥; एषां प्रत्येकमेककं भागमादाय चूणेयेत्‌ । भाद्रंकस्य द्रवेणेव मर्देयेच्च दिनन्नयम्‌ ॥ १९८ ॥ जम्बीरम्य रसो मरद्यः पर्नयपरीश्षितः | निफरायाश्च निरेण्ड्याः मत्येकं च पटनयम्‌ ॥ ९२९ ॥ ` रसस्य परमान्नं तु चाद्धयीः परिकीतितम्‌ । काचकूर्प्यां विनिक्षिप्य यन्न क्षिप्त्वा परयल्वान्‌ ॥ ९३० ॥ उदृ्रत्याऽऽद्रेकनियौसेमेदंयिचा षिशोषयेत्‌ + गरतसंजीवनो नाम रसोऽय षिदितोभुवि॥ नि गुस्रद्रयं ददीतास्य सनिपातापुत्तये ॥१३१॥ अध सानेपातकरटारः ---वद्क नाग च सूत च नेपारु गन्धक्र तथा| धसर विष समांरोन रसेनाऽऽ्द्रंण मर्दयेत्‌ ॥ १३२ ॥ पुनमर्चेत निरंण्ड्याश्चाङ्कयो रसमर्दितः॥. एकवद्पपागेण रसोऽय सनिपातनुत्‌ ।। १३६३ ॥ अथ नवज्वरारिः-- गन्धकं च रसं थद्धं मत्येकं कर्षसंमितम्‌ । एकन कज लीकरत्वा ततः कुर्वीत गोखुकम्‌ ॥ १३४ ॥ अवर. दं कि २ क. कृपीस्थं । ड. कूपस्थं । ३ क. "ण्डी ४ क. ऽर्तिं । ५वच,द्राक्तां। ज. जातं) ६ च. विशोधयेत्‌ 1 ७ ज. द्राग्जञ + ८ क. शाड्याः। ९ ड. स्वेदयेत्सप्‌- फेष्टियम्‌ । ५९ क, "पद्वितिनि । ११ क, 'ण्ड्याः शारई्या र † १२ घ्‌, दतम्‌ । १३. कं, न्ती क. १२ अध्यायः || उ्वरचिकित्सानिहपणम्‌ । १११ नवभाण्डे विनिक्षिप्य तान्नपान्नेण गोपयेत्‌ । दढ निरुष्य तस्पत्रमञ्मावारोपयेत्तलः ॥ १३५ ॥ = त्रौहिस्फुटनमत्रेण स्वाङ्गशीतं समुद्धरेत्‌ । नवज्वरे प्रयुञ्जीत रस पपटिकाहवयम्‌ ॥ १३६ ॥ धाद्रंकस्य रसेनेव तिव चिदिनं भिषक्‌ } स्वरिते छादयेद्राटं यावत्स्वेदः सयुद्रवेत्‌ ॥ १३५७ ॥ तक्रभक्तं भवेत्पथ्यं ज्वरमुक्तस्य देहिनः ॥ ९२८ ॥ नवज्वरारिरित्येष रसः परमद्रुभः | वातज्वरे विशेषेण रसः साधारणोऽप्ययम्‌ ॥ ९३९ ॥ अथ जलमञ्चरारसः-य्डुण रसगन्धां च मरिचानि समांशकम्‌ । सर्वं जम्बीरनीरेण दिनानि नीमि मद॑येत्‌ ॥ १४० ॥ संशोष्य शकंरायुक्तं मत्स्पपित्तेन भावयेत्‌ । भावितं तद्रस सिद्धमाद्रकस्वरसंद्यहम्‌ ॥ १४९ ॥ वट्ु्नय प्रयुञ्ात पानाथ वारि शंतसम्‌ । तक्रभक्तं भवेत्पथ्यं ठृन्ताकफूरुसंयुतम्‌ ॥ सर्वानवन्वरान्हन्ति रसोऽयं जर्मञ्चरी ॥ १४२॥ | [ पित्तज्वरे ज्वररिरप्यतुभतः) अथ कान्तरसः-कान्तलोहस्य पत्राणि कण्टवेध्यानि कारयेत्‌ । ततः स्पेष्य तं कर्क मदेयेत्रिदिनं पुनः॥ १४२ ॥ रसतुस्येन मत्स्यस्य पित्तेन परिभावयेत्‌ ॥ २४४ ॥ सिद्धः कान्तरसो दष प्रयोत्यो ऽमिनवज्वरे । गह्ुवेरानुपानेन मात्रया भिषरुत्तमेः ॥ १४५ ॥ अथ चन्द्रोदयः-रसगन्धौ तथा वद्खमभ्कं समभागतः । मेख्यित्वाऽय वद्धुन समं सूतं विमदयेत्‌ ॥ १४६ ॥ तत्नेकीकरत्य गन्धीश्रे पेष्य जम्बीरवारिणा सामान्यं पटमादद्यात्सप्रधा साधितं रसम्‌ ॥ १४७ ॥ कुमायां चिन्नकेणापि भावपित्वाऽय सप्रधा | गुडेन जीरकेणापि ज्वरे जीण प्रपोजयेत््‌ ॥ ९४८ ॥ कासे श्वासे कमाय च त्रिफरुक्राधयोगतः। उन्मादं च धन॒बोतमग्रताक्राथयोगतः। इत्येव रोगतापध्रो रसश्चन्द्रोदयाहयः ॥ ९५९ ॥ १ च. निरन्ध्य। २ क. वहं वारय देयं पा ३ ड. "नार्थे वा ४ च.-यदिर ५ क त्तमः) ६ क, °न्धाचरैः पेष्यं ज ७ उ, साध्यतं ८ क, दर्याशच चि ११२९ रषरतसथच्यैे [६२ अध्यायः। ` अथ जीणंञ्वरारिः--नागं व्क रसं ताग्रे गन्धकं रङ्कुणं तथा । ` हतं विषं च नेपारु हरितार समं तथा ॥ १५०॥ व्प्षीरेण मच वं कुयात्तु गोरखकम्‌ । तं गोरं भाण्डमध्ये पाचयेदीपवहिना ॥ १५९१ ॥ .तं गोरु शीतर कृत्वा शकराजेन मदयत्‌ । भा्रकस्प रसेनापि मदेयेच पुनः पुनः ॥ १९५ ॥ चणप्रमाणवटकान्रसेनाऽड्द्रेस्य दापयेत्‌ । गुञ्द्रयमरमाणन ज्वरं जाण हरत्यक्ता ॥ १५३ ॥ अथ नवज्वरयुरारिः--हर् गन्धकै चेव कुरनैटी च समं समं । | मर्यं ककौटिकायाश्च रसेन विनियोजयेत्‌ ॥ ९५४ ॥ नवस्वरमरारिः स्पा्द्धं शकेरय सह । तन्दु ङीपरसेनानुपानं शकरयांऽपि वा ॥ ९५५ ॥ गुञ्चाद्रयप्रमाणेन ज्वरान्न्ति नवान्हयात्‌ ॥ ९५६ ॥१४१८॥ इति श्रीवे्यपतिसिहरप्रस्य बनोवीगभयचायस्य कृतो रसरतसयच्ये ` उ्वेरविफित्सितं नाम द्वादशोऽध्यायः ॥ १२॥ अथ जयोदशोऽध्यायः । [ अथ रक्तपित्तादिविफिस्सनम्‌ | ] अथ चन्द्रकृटारसपः--कट्रम्रतीक्ष्णख्वणोष्णविदाहिष्कष पित्ते प्रदुष्टमशनेरतिसेवितेस्तेः। तदूष्य रक्तममरनोभयमागवर्ति नियोत्यषटकस्थल्यकृर्प्रहितो ऽतिमात्रम्‌ ॥ १॥ पटोरुमायसं चरणं सतेन्द्रं समचारितम्‌ । रीहारिग्रगसखष्ट रक्तपित्तहरं परम्‌ ॥ २॥ वरृषादखानां स्वरसस्य कष रसेन्द्रगु्ामधशकरायुतम्‌ | रिहन्मभाते मनुजो निहन्याहःखाकरं दारुणरक्तपित्तम्‌ ॥ ३ ॥ १ क. “ज्वरविद्राव्रणः । २ ड, जेपारं । ३ क. गोठ भाण्डमध्ये तु । ४ क. ततः संश्ञीत- ठं) ५ क, प्रयोगेण | & क. न्धकथैव 1 ७ ड, “स्याश्च स) ग. दद्रा ९ ड. रसं चान] १० घ्‌. "यभागव। डः. "यमागेतस्तंनि" । ११ ड. गतिघोरम्‌ । १२ ड. परेकमा। १३ उ. नतेन्दरस्। १४ ड, शिवगंसंघुष्टं | १३ अध्यायः 1]रक्तपित्तकासश्वासहिध्माविस्वयेचिकिस्सानिषूपणभ्‌ । १११ पारदं हिङ्गद््क च ऊरध्वयन्रेण रेपयेत्‌ | कुक्टाण्डरसं भागं शङ्कणक्षारमेव च ॥ ४॥ गन्धकस्य तथा भागं प्रृतेन परिमदयेत्‌ । सिद्ध रसं समादाय जीरतोयेन दापयेत्‌ ॥ ५॥ दिनानि त्रीणि मापे चं ग्रहणीर्तदापजित्‌ । उवरदाहविनारं च रक्तपित्तविनाशनम्‌ ॥ ६ ॥ प्रत्येकं तोरमानेन तकं ताम्रभस्मकम्‌ | दिनानि जीणि शृटिकां कत्वा चाग्रं विनिक्षिपेत्‌ ॥ ७ ॥ ततः शुष्कं समादाय पुनरेव च मदेयेत्‌ | समस्तेः समगम्धेश्च क्रत्वा कञ्लल्छिकिंचतैः॥८॥ स्तादाहटिमष्वौभिः कतव्धस्तनवारिभिः देव्याः फुमा्याश्च प्परस्पापि पारणा ॥ ९॥ रामशीतट्िकातोयेः शतावर्यां रसन च | भावयित्वा प्रयक्ेन दिपक दिपसे प्रक्‌ ॥ १०॥ तिक्तं ग्रहचिकासत्वं पर्पदज्ञीरमागधीः। शृङ्ग सारिवा चेषां समानं दश्ष्मचणकम्‌ ॥ १९। द्रान्नादिककपायंण सप्तधा परिभाव्यंत्‌ । ततः पोताश्रयं क्षिप्त्वा वस्यः कायाश्चणापमाः ॥ १२ ॥ अयं चन्द्रक नाम रसेन्द्रः परिकीितः। सवपेत गदध्वेक्ठी वातपित्तगदाप्रहुः ॥ ९३ ॥ अन्त्वाह्ममदादाहविध्वंसनमहाक्षमः । आप्यकारे शरत्कारे विरीपण प्रशस्यते || १५॥ कुरुते नाग्निमान्द् च महातापञ्यर्‌ हरेत्‌ शमं गर्छ हरत्याशु रीणां रतत महाश्रमम्‌ | १५॥ ऊध्वाधोरक्तपित्तं च रक्त्रान्तिं पिपेशतः। मृत्रकृच्छ्णि सर्वाणि नारायेनन्न धडायः ॥ १६॥ { इति रक्तपरि्तचिक्षित्सा | इति चन्द्रकनखारसः। | सपगोरकहिङ्धरः सक्नद्रा रक्तपित्तनुत्‌ ___ ___ नवेनीतंस्तितालाजाद्राक्षपा सह भक्षयेत्‌ ॥ १७॥ १ द." ह्रीक । रग. उध्यैग्र क. ठ. द. पन्यम । जज, ककुररपममभाणं । ५ १. "नन्‌ | ९ क. त्निवारणम्‌। ७ घ्र. लेकनो"। लमः, मन्निकां ९ चश्च केनषत द, श्रगिन्धं । ठ१क्‌. नना धान्माश्च । १२ क, शमम्‌ । नमम 1 ३१३६. गक्तमदादनम्‌ । हु, रतागहासकम । )4 ने. नीतासु । कि | मस्तके च ष्रतं दद्याद्रक्तपिकत्तहर परम्‌} द्राक्षासमस्पमयुतं ख्यातं शाकरौभाषितं पिबेत्‌ ॥ १८ ॥ वासारंसं सिताक्नोद्रेरजान्वा शरकरासमान्‌ । ` भक्षयर्रकपित्तातेस्तुष्णादाहज्वरं जपेत्‌ । धात्रीच्रर्णं सितातुल्य भक्षयेद्रक्तपित्तनुत्‌ ॥ १९ १। कि ., । . पपि न [। | अथ कासविषिव्षा--चेषाः सोषमनोमितापकुपिताः कुन्ति कासं ततः पित्तं एतिकपं परपीतनयनः पयोपमं छटीवति शीतोण्णच्छरकास्णेन बहुयुकिलिग्धपंसनानेनः पौश्वोत्यरपवंलक्षर्याकतिरपि प्रादभवत्यन्यथो ॥ २०॥ अथ रलकरण्टकरसः-साकंतीक्ष्णाश्रको ऽगस्त्यकासमदैवरारसेः । र्दितो षेतसाम्डेन ' "पिण्डितः कासनारानः ॥ २९॥ तरिपिष्शिखं क्षिप्त्वा हरितासचतुगुणाम्‌ । वासागोक्षरसाराभ्यां मर्दित अहरद्रयम्‌ ॥ २२ ॥ रस्वि्नो षाटुकायन्रे गुखाद्वितयसंमितः । कात्त त्रिकटुनिगुण्डीम्ररन्रणेयुतो हरेत्‌ ॥ २२ भूनागाभ्रकयोः स्वं कान्तहे माभ्रदपकम्‌ 1 मुक्ताफलानि रलानि ताप्यं बेक्रान्तमेव च ॥ ५४ ॥ भस्मीकरतपिदं सव प्रथल्याषमितं मतम्‌ । निष्कर्मात्रामितं शुद्धं राजावतेरजस्तथा ॥ २५॥ एतत्सर्वं समं योज्यं मर्दयित्वाऽम्ख्वेतसेः । रुद्ध्वा गरषोदरे कोषय घमेदाकाडदशनम्‌ ॥ २६ ॥ शतवारं धमेदेव मदंयिताऽम्ख्पेतसः । ततः सच्चणते ` चास्मिन्यक्तभस्म द्विशाणकम्‌ ॥ २७ ॥ पररिचं पश्चषाणेयं क्षिप्त्वा समयं सन्नतः । रम्ये करण्डके ्षिष्वा स्थापयेत्तदमन्तरम्‌ ॥ २८ ॥ १ क. ख्यातः । २ ङ. 'राप्वि।३ घ. रस्ति ४ ग.जावा शकैरासमाः। ५ ग. 'कषयेदरक्त ६ क, हरेत्‌ ।« ड, पीतं । < क. `किल्लग्धः प्र ९ ड. नतः पा।१० घ. यश्चानल्य । ११ के. मलः प्ष'। १२. ख. श्चकाग। १३ ज. पिदडितः । १४ ख. तारपिः ग. तपे पिष्टि रि । १५ ग. संयुतः। १६९ क माकरौप्यक। १७ ट. रूप्यक । १८ क. "मत्रं मि ङ. "माच्रमि। १९. एतं वा। २० च. "ते ताञसम। २१ क. ठ. मरीचं । २२ उ. "राणे" | ५३ अध्यायः ।]रक्तपित्तकासश्वासहिध्मावस्वयंचिकित्सानिषूपणम्‌ । ११५ सोऽय रलकरण्डको' रसवश्येः मध्वाज्यसंक्रामणो हन्याच्छराषगदं ज्वरं ग्रहणिका कासं च हिष्मामयम्‌ | शरु गोषमहोदरं बहुप्िधं कुषं चं हन्याद्रदा- न्वस्यो वृष्थकरः परदीपनकरः स्वस्थोचितो पेगवान्‌॥ २९ ॥ अथ सखयमभचिरसः-धदद्नतस्य भागैकं भागैकं शद्रगन्धकम्‌ । भायन्रयं मतं ताम्रं मरिचं पञ्चभागिकम्‌ ॥ २० ॥ म्रताभ्रस्य चतुभामं भागमेकं. विषं क्षिपेत्‌ । ` भरताङ्ुशस्य भागेकं सर्वं चाम्लेन भर्वेयेत्त्‌ ॥ ५१ ॥ यामं भूताद्कशो नाम मषिकं वातकासजित्‌ । अनुपानं हिरैरोद्रेधिभीतकफरूत्वेचः ॥ ३२ ॥ स्वयमभिस्सो नाम भक्ष्यो निष्कद्रयं द्वयम्‌ । पित्तकासारुचिश्वासक्षयकारसांश्च नाशयेत्‌ ॥ ३३ ॥ अथ बोबद्धरसः-रसभस्म षिषं तुर्यं गन्धकं द्विगुणं मतम्‌ । ॑ वोरुताख्कवाहखीरकककोटीमाक्षिकं निंशाः॥ २४ ॥ कण्टकारीपवक्षारखल्दीक्नारसेन्धवम्‌ । मध्रूकसारं सचृण्यं सप्राह चाऽऽद्र॑कद्रषैः ॥ २५.॥ शृयिकां बदराकारां शछेऽमकासापनुत्तये । भक्षयेद्धाख्वद्रोऽयं रसः सन्वास्प्राण्डूजित्‌ ॥ ३६ ॥. अथा्निरसः --रसगन्धकपिप्पल्यां हरातक्यक्षवासकम्‌ { षडुत्तरगुणं चूर्णं बञ्त्रूखक्ताथभावितम्‌ ॥-३७.॥' एकविशतिवासणिः शीषयिस्वा विच्णेपेत्‌ । भक्षपेन्मध्ुना हन्ति कासमभिरसो हयम्‌ ॥ ३८ ॥ *अथाप्रिरसः--अद्गराजस्य पत्रस्य सूर्गेन मदना सह । योरुक धारयेद्क्ने कासविष्टम्भशान्तये ॥ ३९६.॥ अकैरण्डस्य पत्राणां रस पत्वा. च कासनित्‌.॥ दन्तीमररुस्य धूम वा निरष्ड्या पा ` पिचेज्ञयेत्त्‌ ॥ ८० ॥ % घ. स्वयममिरसः +. ग ७ जाक ७० १. स ।२ क. ठ. ड. ्यतमः । ३ क. ठपपरेत्‌ । » ज. त्कषौद्रं बिभी".५ घ, ` तचम्‌ । ङ. लचा 1 ६ ङ. रसकं मक्षेनिष्फ। ७ ड. शापं कषवं पाण्डुं च ना .८ घ. "टखीकं ककरी 1.९ च. "दीक्षीर। १० घ, 'चृष्यं स1.१3 ङ, "वरिण शो" १.२ ड, पचे तु चूणितं म'1.१३.घ, पिवज्गये "1. ११६ ॥ रसरत्रसम््ये [१३ अध्यायः। त्रिकट नरिफसा चखा जातीपफरख्वह्ककम्‌ । एतेषां समभागानां समपवेरसो भवेत्‌ ॥ ४१॥ सेन्नण्यी ऽऽरोडयेत्षोद्रे भक्ष्यो निष्कद्रयं द्रयष्‌ । ` स्वयमधिरसो नाश्ना क्षयकासनिकरन्तनः॥ ४२ ॥ ` इन्द्रवारुणिकामूं धङ्खीकष्णातिढेः सह । भक्षयेरक्षयकासाती निष्कमात्रं प्रशान्तये ॥ ५४३ ॥ इन्द्रवारुणिकामख देवदार कटुूनयम्‌ | दाकरासहितं खदे दृष्वेश्वासप्रान्तये ॥ ४४॥ अथ श्वासाचिकित्सा--शेष्मोपरुद्धगमनः पवनोऽति दृ सेदूषयच्नु जरानवहाश्च नाडीः | | शामाशयोद्रवमिमं विदधाल्युरंस्थं श्वासं च वक्रगमनो हि शरीरभाजाम्‌ ॥ ४५॥ अथ सूयावतरसः-- ताध गन्धकं मं यामेक कन्यकाद्रैः । । द्राः समं ताम्नपत्रं परवकर्केन रपयेत्‌ ॥ ४३ ॥ दिनेकं हण्डिकायन्ने पक्मादाय चरणयेत्‌ । सूयोवतेरसा हष द्विगुः ्वासजिद्रवेत्‌ ॥ ४७ ॥ अथ नाटडकण्दः-गन्धक मरिच साज्यं पिवेच्छास्तकफापहम्‌ । शिला हिङ्क विडं च मरिचे ऊुषएषेन्धवम्‌ ॥ ४८ ॥ मध्वाज्यारभ्यां छित्कषं श्ासकास्कफापहम्‌ ॥ ४९ ॥ सूतः षोडश तत्छमो दिनकरस्तस्याधभागो बिः सिन्धुस्तस्य समः सुसक्ष्मग्रदितः षट्पिपीचूणितः । ज्ञम्वीरस्वरसेन मदितमिदं तप्रं सुपक्रं भषे- त्काप्तश्वास्षकगुल्मगृखनरठरं पाण्डुं सिहमाशयेत्‌ ॥ ५० ॥ साधारण त॒ वटकं वक्ष्यामि गणु तत्वतः । पारदं गन्धकं चेव पटमेक प्रथक्प्रथक्‌ ॥ ५९ ॥ परुनयं त्रिकटुकं वह्वमेकपरं क्षिपेत्‌ । स्पमेक् संयोज्य दिनानि जीणि सद॑येत्‌ ॥ ५२ ॥ १ज्‌. धर नवभा।२च्‌.ड.उ.समंपू ३. यद्र ४ टं श्ख्ी।,५च.चचश्चा ६ क. मिदंवि।७ग. स्थः श्वा। ८ च.वक्त्रग। ९ ड. मद्यं । १० क. हण्डियन्रेण। ११क च्छ्छासेक\१२क. मःससू। १३६. (प्पलीक्षणिताः । १४८. ्दूणेत्‌ः । १५६. "सगु ५९ कृ्ण्डुद्धिह। वि १३ अध्यायः |] रक्तपित्तकासश्वासरिष्मविस्वर्थचिकित्सानिषपणम्‌। ११७ मूत्रेण च तथा त्रीणि दिनानि परिमर्दयेत्‌ । अक्षपरमांणवयकं छायाशष्कं तु कारयेत्‌ ॥ ५३ ॥ नित्यमेकं तु वटकं दिनानि तिशदेव च । ग्वासकासज्वरहरमभिमान्यारुचिप्णुत्‌ ॥ ५४ ॥ रसभागो भवेदेको गन्धको द्विगुणो मतः| तिभागा पिप्पली ग्राह्या चतुभांगा हरीतरी ॥ ५५ ॥ विभीतः प्चभागस्तु वासा षडुणिता भवेत्‌ । भाद सप्रुणा ग्राह्या सवं चूर्णं प्रकस्पयेत्‌ ॥ ५६ ॥ बल्बुरक्ाथमादाय भावयेदेकविशतिः। | बिभीतकप्माणेन मधुना गुटिकां चरेत्‌ ॥ एकेकं भक्षयेत्पातः श्वास्तकासनिडृत्तये ॥ ५७ ॥ सूतं शस्व खों बसिमग्रतयुतं जिभिकं रेणुकाब्दं गण्डीरं केसरो द्विगणगडयुत मदंपित्वा समस्तम्‌। कुपोत्कोखस्थिमात्रारशुरुचिरवटकान्भक्षयेत्पागिदिनादो पथ्यारी सवेरोगान्हरति च नितरां नीरुकण्डामिधानः॥५<॥ जथ श्वासकासकरणििसरीरसः। ` तारताभ्ररसपिंषटिकारिखागन्धतारुसमभागिकं रसैः । माररूषसुरसाद्रंसमवेमदेय प्रकुरु गोरुकं ततः ॥ ५९ ॥ मत्स्या च परिवे्य गोखकं यामयुग्ममथ भूधरे पचेत्‌ । गोख्केन कुरू तत्समं ततश्चा ऽऽटरूषकट्केश्च भावयेत्‌ ॥ ६० ॥ {) क श्वासकासकरिकेससरसो वद्मस्य परिसेवयेद्धधः॥९१॥ जथ सूयरसः--र्सगन्धकताघ्ाभ्रं कणाश॒ण्डचूषणे समम्‌ । „ _ भ्रूतमेकं विषं चक स्यः कासादिनारनः ॥ ६२ ॥ अथ पपटीरसः-रसगन्धकधान्याभ्रतरुताप्योपरुं क्रमात्‌ । भागंब्रद्धं वचाकुष्ठहरिद्राक्षारचिनकैः ॥ ६३ ॥ सपार्‌ खीत्पोपसेन्धवाक्षविषंः समम्‌ | भाषितं शरद्धनीरेण हिक्विस्वयकासनुत्‌ ॥ ६४ ॥ १ ध्र. ट. मोमून्रेण त २ घ्र. माणं व ३ घ.मार्गी। जग. क्िदरित्‌ । ५च. राभिद्धि। ६. परसान्दिना। "द, "शां शि ८ क.प्रकर ९ ट. वदयेखकु क. दंयन्प्रक। १० ङः. वेष्यगो। ११ न्न, गन्धकेन । १२ ज. कूटेरेममं । १३ अ. कवम्‌" १४. स्वैः । १५ ख. मदहापपेटीरसः। १६९ भे, सता नाप्य प्रक १७ च. श्ृद्धव"। ह ९९८ रसरक्पयुच्चये [१३ अध्यायः । पक्ताम्रे रसः पिष्ट बरना हिध्मिनां हितः । चरणं परिन्द्रवारुण्योभौण्डे दत्वाऽय कूनरीम्‌ ॥. ६५ ॥ तच्षठे शदषएतं तु कुनस्यशं प्रदापयेत्‌ । हतां कनरीच्र्णं तस्यार्धं पूर्विकाः ॥ ६५ ॥ चूर्णं दत्वा पचेशह््यां यामा म्रदुवहिना । ` शिखापरतो रसो नाय रन्ति दिष्छां निगुञ्जकः॥' ६७ ॥४ कर्थं राख्नात्रहस्यभिवरूदुग्धेश् पाययेत्‌ ¦ हिक्षिनं पाययेदमं पत्रैः शिखिनिशोद्गषैः ॥ 8 < ॥ रसं द्विगशणगन्धेन मदयित्वा सभ्र्धकम्‌ । रोहन प्रताभ्यक्ते द्रावितं बदरापिना ॥ ६९.॥ ऊष्वीधो गोमय दत्वा कदस्या; कोम दरे स्लिरघे पटे द्चयोदव्यौ पपेटाकारतः नयेत्‌ ॥ ७० ॥ खोहपात्रे विनिक्षिप रोहपपषटिका. भवेत्‌ । ताभ्नपोत्रे विनिक्षि्वा ताप्नपर्पटिका भवेत्‌ ॥ ५६ ॥ विषपादं च युञ्जीत तत्सध्येष्वामयेषु च | मुरसाया जयन्त्याश्च कन्यकाटकदूषयोः ॥. ७२ ॥ त्रिफएखया यनेभाङ्ग्या मुण्ड्याच्िकटुचित्रयोः ॥ शरद्घराजस्य वहश्च प्रत्यहं द्रवभावितम्‌ ॥ ७३ ॥ आद्रकस्य स्सेनापि सपधा भवयेदनः। अष्कारेः स्वेदयेदीपत्पर्पटीरसमुत्तमम्‌ ॥ ७४ ॥ ग्लावं ददीतास्य ताम्बूटीपत्रसंयुतम्‌ । पिपटीदशकेः क्राथं निर्ड्याश्चानुपाययेत्‌ ॥ ७९ ॥ त्रिकण्टकस्य मृखानि ` यण्डीं संक्ष्य निक्षिपेत्‌ । ८. अजाक्षीरे सनीररीधं यावहक्षीरं विपाचयेत्‌ ॥ ७६.॥ तत्रं पाययेद्रात्री सकण भोजनेऽपि च । कूष्माण्डं वजेपेचिश्चां वृन्ताकं करकरीमपि ॥ ७७ | १ ड, कुनयम्‌ । २ क. ठ. सूताध्र । ३ क.ड, छिकाम्‌ ज. लिकी).४घ. 'दुनाध्निना।५ ख. दाता । ज. लाधातो । ५ च, क्राध्यं । ७. 'लामृद्रैश्च । ८ च, येद्‌ द्ग्धं प ५कृ. रसात्मिग रसं विगु। १० ज. क्लिग्धयरा जोहदव्यी च । ११ पादं वि। 9४ ज. क्षिप्ता ता" १५ ड, मता \ १६ ड द्रवेणापि १७ घ. "नि निरण्डी चेव नि १८२. ररार्पया वाभ्योदव्यां। १२ के, क्षिप्ता लो1.*३ चं १२ अध्यायः 1 रक्तपित्तकापश्वासहिध्मावेस्वयचिकित्सानिषटपणम्‌ । ११९ ` आरनारं च तेरु च संसर्गं च विवनपेत्‌) ` म्रसत्रयं च सेवेत कासिश्वासनिढत्तये ॥ ७८} स दिङ्घनीरकम्योषे ¦ शमयेद्भहणीं रसः दशमूरम्भसा वातश्वरं चिकटना कफम्‌ ॥ ५९ | ज्वरं मधुकसारेण पञ्चकोरेन सवनम्‌ । यक्ष्माणं मध्ुपिप्पस्या गोमूत्रेण गृदाङ्रान्‌ ॥ ८० ॥ गखमेरण्डतेरेन पाण्डुशोषं सगुगगृ्ः | कुष्ठानि थट्भट्लातबाक्ूचीपश्चनिम्बकेः ॥ ८२९ ॥ धत्तूरबीजसंयोगीनमेहोन्मादपिनाशनी । अपस्मारं निहन्त्या्च व्योषनिभ्बुषरेः सह ॥ ८२ ॥ स्तनधयशिशनां तु नितरां पप हिता। पथ्याक्षचूर्णादिवराौद्याधी्वान्यान्शदुस्तरान्‌ ॥ ८३ ॥ मसजातीफर्शीतीदं योजपेत्पपंटीरसम्‌ । पित्ताजीर्णे शिरश्चास्य शीततोयेन सेचयेत्‌ ॥ ८४ ॥ नस्यं निष्टीवनं ध्रमं तीक्ष्णं वमनरंचनम्‌ । अन्नं दक्षास्पतीक्ष्णोष्णं कटुतिक्तकषायफम्‌ ॥ चिरकारस्थितं मद्यं योजपेत्कफरोगिंणे ॥ ८५॥ अथ मन्थानभैरवः- तदधतं पृते ताश्नं रिष पुष्करमूलकम्‌ । सेन्धवे गन्धकं तारे कटुकं च्र्ण॑येत्समान्‌ ॥ ८६ ॥ देवदारीपुननव्योर्निशण्डीमेघनादयोः | तिक्तकोरातकीद्राविरदिनेकं मदैयेटृटम्‌ ॥ ८७ ॥ माषमात्नं रिहेरक्षौद्रं रसं मन्थानभेरवम्‌ । कफरोगपशान्त्यर्थं निम्बक्ाधं पिबेदनु ॥ << ॥ फर्षेकं गन्धकं युद्धं पृतेश्चोष्णोद केः पिवेत्‌ । कफं हन्त्यथवा क्षौद्रे; पथ्चवक््रसः खट ॥ ८९ ॥ ति सि 11 1 १ दः. संगमं । २ ड. "ठमेरण्डवीजन । २ क.“शोथं स ४ ज.“चीनिम्वपशर्कः । ५ स. “निम्ब करः। ६ ग. गा महन्मादर। ड, गा मोहो प्न, "गा मन्नेम्माद। «७ क, (निम्बद्‌। ८ ड, पथय पच । ९ क ादृष्वाश्चाः। १० ज. नमुदुःसहान्‌ । ११. "लीनो १२. सेवयेत्‌ । १३७, "गि- णाम्‌ 1 १४ ममृतं सृ १८.ग. स््षौदे २ १६ ग. रमो मन्थानभैरवः 1 १७ भ, त्रिषु । १ २ + रसरतसथुच्ये [र [१४ अध्यायः । विश्वादित्रिकनिंगेतद्रवनिशौकीरपरियोत्थं द नीलग्रीवगखाख्यं छृरपतेस्तार्तीयनेत्राभिधम्‌ । विद्रेत्पुञ्चवतीकृमिगप्रतिभटं निण्डिकावारिणा | तु्यशाश्रणकप्रमाणवंरिकाः सश्वासकास्यपहाः॥९१॥ १५०८ इति श्रीवैचपतिसिहगुस्य खनोकौगभयचायंस्य कृतो रसरतसमुचचये रक्तपि- तकासन्वासहिध्मविस्वर्यचिकित्सितं नाम त्रयोदशोऽध्यायः ॥ १३ ॥ अथ चतुदेशोऽ्घ्यायः। [ अथ राजयक्ष्मादि चिकित्सनम्‌ । ] ध अथ राजयक्ष्मचिकित्सा-अभिमान्चं ज्वरः शत्यं बान्तिः शोणितपएूययोः | सतवहानिश्च दौर्बल्यं रोगराजस्प रुक्रणम्‌ ॥ ९ ॥ अथे कृनकपुन्द्रः--रसस्य तल्यभागेन हेमभस्म परकस्पयेत्‌ । तारकं गन्धकं तुत्थ माक्षिकं रसकं गिरम्‌ ॥ २॥ रससम्येन युश्चीत तुत्थं भस्मींक्रतं न्यसेत्‌ । वह्रौ भस्मीकृतं चेव मयूरकसुतुत्थकम्‌ ॥ ३ ॥ किंचिष्र्णकं दत्वा माजारस्य पिश्चा युतम्‌ । प्रथमे पुट्येदधा द्वितीयं मधुना सह ॥ ४॥ तारकं रोधयेचात्न कूष्माण्डक्षारपाचनात्‌ । तेरे पचेत्ततः सम्यक्चर्णे वा परिशोधयेत्‌ ॥ ५॥ गन्धकं शोधयेदहुग्धे रसकं नरवारिणा । माक्षिकं सिन्धुसंयुक्तं बीजपूररसे पचेत्‌ ॥ £ ॥ जयन्तीद्रवसंपिष्यं शिखां तनैव पाचयेत्‌ । एकीकृत्य ततः सर्वमक॑क्षीरेण मर्दयेत्‌ ॥ ७ ॥ जयन्तीभरङ्कराजाम्यां वासापाराकृशानुभिः। अगस्तिराङ्करीभ्यां च प्रत्येकं दिवसं शनेः ॥ ८ ॥ ततस्तु गोरकं बदरा पचेत्प्वेवदार्हूतः ! सूृणेयित्वा ततः सम्यक्मावयेदाद्रंकाम्बुना ॥ ९ ॥ 9 ड. दिच्रयनि"। ३ ग. निरतं द्र ड. "निगेतेन्द्रव" ३ च. “शकार ४ क. (स्ताभीयनेत्रा- भिधा! ५ख. भिधः। ६ छ. दरःपूजव"। ७ क. “यती । ख. "जयति क < इ, ^त्वा- शां) ९ज्‌. "वटका स १० ज. सान्हेरत्‌। ११ क. भ्म्यं प्रयु" ग. साम्ये प्रयु १२ कर. "कंसतु" ध. कस्य तु । १३ ङः. द्वितीयं । १४ ड. "येदम कु। १५ क. न्यसेत्‌ । १६९ च. "तीद्रावि"। १७ ड, जाद्रव । १८ क, "दादतः । | | + १ „. ६४ अभ्यायः।] राजयक्षमादिविकित्सानिरूपणम्‌ । ९२९ सप्रधा स्पोषनियासे रसः कनकसुन्दरः | गृज्ञद्रयं त्रयं वाऽस्य राजयक््मापनुत्तये ॥ १०॥ मधुना पिपरीमिश्च मरिचेवी प्रतान्वितेः। सखहयेद्रोगिणं वेद्यो वयोवरुविशेषवित््‌ ॥ ११ ॥ जयपारूजोभिवां यण्व्या गव्यघ्ताक्तया। ददत शखिने प्राज्ञो गरिमिने च विशेषतः ॥ ९५॥ कादिव्यं चरेत्पथ्यं हुच बस्यं च पूववत्‌ । संनिपाते ददीतेनमाद्रेकद्रवसंयुतम्‌ ॥ ९३॥ गुड्चीत्रिफरक्रायेः संस्कृतो गगगह्वेरः ॥ १४ ॥ अथ रजमगाडः--र्समस्म जयो भागा भागेकं हेमभस्मकम्‌ | ग्रततान्नस्प भागक शिखगन्धकतारुकम्‌ ॥ २९५ ॥ मरतिभागद्रपं शद्धमेकीकृत्य विचुणयेत्‌ । वरादन्पूरसेत्तेन अजाक्षीरेण टङ्णम्‌ ॥ ९६ ॥ पिष्टा तेन मुखं शुद्धा म्रद्राण्डे तान्निरोधयेत्‌ । यद्धं गजपुटे पच्याचृणेयेत्स्वाद्घशीतख्प््‌ ॥ ९७ ॥ रसो राजग्रगाङ्गोऽय चतुरः क्षपापहः | दशपिप्परिकाक्षोद्र्मरिचेकोनिंरतिः॥ . सघ॒तेदपयितवाऽथय सोगरजपरशान्तये ॥ १८ ॥ अथ सङ्खेश्वरः--शद्भस्य बख्याननिष्कं चतुनिष्क वराट्कम्‌ । निष्काधं नीरतत्यस्य सवेत॒ल्य तु गन्धकम्‌ ॥ ९९ ॥ गन्धतुस्यं मरतं नागं नागतस्यं गरतं रसम्‌ । टङ्कणं मृततुर्यं स्यान्मद्य पाच्यं म्रणाङ्कवत्त्‌ ॥ २० ॥ राजयक्ष्महरः सोऽप नान्ना शाह्ु्वरो मतः ॥ २९१ ॥ अथ मगादूपोरलो--शह्वनामिं गवां क्षीरैः पेषयेन्निष्कशोडंश । तेन गरषा प्रकर्तव्या तन्मध्ये भस्मरूतकम्‌ ॥ ५२॥ निष्का गन्धकाच्ीणि चूर्णीकृत्य विनिक्षिपेत्‌ । रद्वा तद्ष्ये्द्रखे मरत्तिकां रेपयेद्धहिः ॥ २२ ॥ रोष्यं गजपुटे पच्यान्मूपया सह च्णंयेत्‌ । गुखैकमनुपानेन क्षयं हन्ति म्रगाङ्कुवत्‌ ॥ ५४ ॥ १६. गिणां तरे २ क. ठ. "घतः । ३ घ. जेपाटस्य २१ ४ ग.्डे तानि “+ घ.पेद्राऽथ ! ६ च, नाभिग। क, नाभिगतरां । ७ क, डरः । दखमत्ि। १६ + ` रेतसे = [१४ मध्यायः।| अथ भगाडपारटी-मैट्हस्यं मखानि रीजक्चर्णं स सेन्धवम्‌ । पिपपरीमधना यक्तं खादद्रानितिप्ररान्तये ॥ ५९ ॥ रजनीशद्वंपशं चै निष्केकं वान्तिनाशनम्‌ । निष्काधं र्णं वौऽय काचमेचीद्रवेः पिबेत्‌ ॥ २६ ॥ सुगन्धां वा षिबेत्खादेत्तवेवान्तिपशान्तये । भङुक्तकरसं क्षोदे रक्तवान्तिरं पिवेत्‌ ॥ २७ ॥ ` द्विनिष्के भस्म सूतस्य निष्केकं स्व्णेभस्मकम्‌ । शुद्धगन्धकनिष्को दी चणितखा चित्रकद्रवैः ॥ २८ ॥ द्वियामान्ते विशोष्याथ तेन पूया वराटिकाः। चसयान्प्रन्मये माण्डे रुद्ध्वा गजपुटे पचेत्‌ ॥ २९ ॥ स्वाद्शीतं विच्ररण्याथ पीठीं हेमगमिताम्‌ । म॒गाङ्वच्चतुगृञ् भक्षितं राजयक्ष्मनुत््‌ ॥ स्वपमथरिरसं खादेधिनिष्कं राजयक्षमनुत्‌ ॥ २० ॥ अथ पञ्चामरतरसः- भस्म इताभ्ररोहानां शिखाजतु विष समम्‌ । गड चीत्निफएराक्षथेः संस्कतं शुग्गर तथा ॥ ३९१॥ ग्रत नेपारतीश्र च सृतस्थाने नियांजयेत्‌ । एकीकृत्य द्विगुज्ञं तद्रक्षयेद्रजयक्ष्मनुत्‌ ॥ २२ ॥ पश्चाय्रतरसो नाम ह्यनुपानं च पूववत्‌ । हरेत्षीराजगन्धाभ्यां जयन्ती वा क्षयापहा ॥ ३३ ॥ अथ ठखकनाथरप्ः- तुल्य पार्दगन्धक तरिकटुक ताभ्यां रजः कम्बुजं तेस्तुल्यं च भवेत्कपदैभसितं स्पात्पारदाट्रङ्णम्‌ । पादांशं सकः समानमरिचं टिद्यात्रमात्साञ्यक यावन्निष्कमित भवेखतिदिनं मापसाल्पः शाम्यति ॥ ३४ ॥ र्तस्य भस्मना हेम पादांशेन प्रकल्पयेत्‌ । गन्धकं द्विगणं दत्वा मदंयेचित्रकाम्बुना ॥ ३५ ॥ चराचरास्ये संपूयं टङ्कुणेन निरुध्य च | भाण्डे चृणंम्रस्िऽथ ज्ि्वा रुन्धीत मृत््या ॥ ३६ ॥ । १ क. ठीरसः। २क. तुरङ्ग । ३ ड. “स्य "बीजं वा लाजाचु्णसमन्वितम्‌ । ४ क. खाना- चू उ धुषयु। ६ घः चाथ।५ च. त्स्ववा। < घ. द्वौ मदैयेचिच्।९अ. गर्भम्‌ । १० | "क््मनित्‌ । ११. घ. गुग्युुं । १२. क, ठ. ड. व्व । | ५ १४ अध्यायः |] राजयक्ष्मारिविक्षिसानिष्पणम्‌ ॥ = ९९३ सोषयित्वा पुण्दरतेऽरलिमत्रेऽपराहषे ॥# स्वाद्गसीतरमुदत्प चूणपित्वाऽथ विन्यसेत्‌ ॥ ३७॥ एष खोकेन्वरो नाम पुषिीयेदिवधेनः | गुञ्ञाचतुष्टयं चौऽऽस्यं मरिचेश्च सपन्वितम्‌ ।॥ ३८ ॥ खीदेत्परमया भत्स्या खोकंशे सवेदरडीनि 1 अङ्खकार्येऽग्निमान्ये च कामिके रसो हयम्‌ ॥ ३९॥ मरिचैषतसयुक्तैः प्रदातव्यो दिनज्यम्‌ । खण वजंयेत्तत् प्ताञ्य सदधि भोजनम्‌ ॥ ४० ॥ एक्विशादिनं यविन्मरिचं सष्रतं पिबेत्‌ । पथ्य प्रमाद्ुवदेयं शयीतोत्तानपादतः ॥ ४१4 वमने सप्रव्रत्ते तु गृूचीद्रवमाहरेत्‌ । मधुना पायये्स्ाधं दग्धटृन्ताकमाशयेच््‌ ॥ ४ ॥ स्नानं शीतरुतोयेन मरध्चि धारां विनिक्षिपेत्‌ । जीते दटेप्मविकारे तु कद्‌ लीफरमाहरेत्‌ ॥ ४३ ॥ ष्टा तन्मरिचैः सार्धं भोजयेत्‌ ेष्मनुत्तये । आयद्रंकं मधघुमिश्र वा गुडाद्रंकमथापिवा॥ ४४॥ श्रृष्टा कुस्तुम्बरी ` माषानिस्तुषांश्रुणेयेचतः । शकेराष्रतमिश्न तददीतार्चिशान्तये ॥ ४५ ॥ शषा कुस्तुम्बरी सम्पग्धरते शकंरया पिवेत्‌ । एटा मरिचसंयुक्तां यावद्रान्तिः प्रशाम्यति ॥ ४६॥ अज्ञमोदं विडद्ं च पिष्टा तक्रेण पापयेत्‌ । कृमिकोपपरशान्त्पर्थं काय वातघ्रम॒स्तयोः ॥ ४७ ॥ संस्कृत्य दुरिधकां वहम पिरेके च प्रयोजयेत्‌ । इषद्रष्टा. जयान्चूण मधुना खादयेननि्ि ॥ ४८ ॥ अङ्कतोदे धृतेनाह् मदैयित्वोष्णवारिणा । ल्लापयेद्रोगिणं वै्यो खोकना्थं ˆ च संस्मरेत्‌ ॥ ४९ ॥ अथ वेद्यनाथरसः--शङ्कस्य वर्यं निष्कं चतुर्निष्कं वराटिका: क्षारं 'नीख्कटकं तुत्थं गन्धीदमट्णम्‌ ॥ ५० ॥ १८. टे गर्त । २ च, चाज्यम. ३ ड. खादयेव्पर्या । ४ च. जापक्ने। ५ च, वीप्रीषनिस्तुषां | चूणे । ६ च, शग्घ॒त्द्कैरया पचेत्‌ । ७ च. दरानितिप्रदान्तये । < क. “मोदां ्ि'९ डः द्दप्रक्रोष्म\ %०ग्‌. थं रसं स्मरन्‌ । १,१क. ठ, ड. “स्मरन्‌ । १२ च, त्िष्कां वप्टिकाम्‌ ।१३. ख, नीतव्यं च ताटगन्पकरङ्कणम्‌ ।. १,४. ग. "न्धारठुट।. ` ५ वी १२४ रसरत्सणुचये [१४ अध्यायः। तत्थं नागं रसं चाधं निष्कांश पषेवत्पुरेत्‌ । वराट्सरणं पण्ड्रकल्पितारेपने पचेत्‌ ॥ ५९१ ॥ अस्याधमाषं मरिचाधेमाषे ताम्बूखवद्ीरसभाविते च । तत्पत्रं गधुनाऽवरिद्यौद्धा्यं नवीनेन प्रतेन वाऽपि ॥ ५५ ॥ नाडीमारभे नि्म॑ते चास्पमस्पं पथ्यं भोज्यं रोकनाथोपदिष्म्‌ । यामे यामे चेदमामण्डखन्तारिसिद्धं सचः शोषनिद्रंयनाथः॥५२॥ अथ लोकनाथः अर्धाधनिष्को रसतुद्यनागौ एथक्प्थग्गन्धकय्ुकषेम्‌ । शह्ुस्य कषं मृतताग्नतो द्भ वराटिकानां नवसंपुटस्थोन्‌ ॥ ५४॥ पक्वा पचेदकंदसख्द्रवाद्रन्भूयोऽधमागेन करीषकाणाप्‌ । अस्पाधपादं मरिदाधभागं गन्धारमनिष्कं च तेन िद्यात्‌॥५५॥ अश्ीयात्पषवत्पथ्यं वासराण्येकर्विरातिः खोकनाथो रसो नाश्ना रोगराजनिकन्तनः ॥ ५६ ॥ अथ प्राणनाथः-अयोरजो विंशतिनिष्कमानं विभावितं शरह्ुरसाटकंन । धत्तूरभारत्रिफएरारसौधतुल्यांशताप्यं विपचेत्पुरेषु ॥ ५७ ॥ खतं च निष्के समभागतुत्थं गन्धोपखो द्री चतुरे वरायान्‌ । पक्त्वा पुयग्नौ समलोहच्रणौम्पचेत्तथा पूवेरसेन मिश्रान्‌ ॥५८॥ चूण ऽस्मिन्मरिचाः सप्र तुर्थटदुणयोरवेश । संसजंत्तःप्रथद्निष्कान्प्राणनायाहूयीदितः ॥ ५९ ॥ अधपादो रसाद्रक्ष्यः केवरखद्राजयध््मिमिः । = शीषादसशाग्रहणस्वरगरमादुपट्ुत; ॥ ६० ॥ सथ वन्रेरसः-कषं खपपैरसन्छस्य बण्माषे हेनश्नि विद्ते । षणिनिष्कदुतं मन्धारमन्यष्टनिष्फे पषेरितम्‌ ॥ ६१॥ प्रवारपक्ताफख्योश्र्णं हेमसमाशयोः । क्रमाहवित्रिचतु्निऽकं तायः सीसभास्फरम्‌ ॥ ६५॥ दीङ्कयस्मेन यार्माघ्रीन्मर्दितं चूणितं प्रथक्‌ । द्रौ निष्को नीैकटकं व्योमायस्कान्ततारुकात्‌ ॥ ६३. ॥ १ ग.ड, तुत्थभागं ₹। २ ड.कल्पनाङे ३ ग्‌. "द्याचयं । घ.द्यद्धियंगवीनेन घ । ४ क.ठ.नवनी- तैन । ५ घ. "दान्त सेव्यं स ५५ च. अध्यर्ध ७ घ, शव्यमागौ । < ड, निष्कं \ ९ क. स्थात्‌ । 2 ® (५५ १९ ख. 'वादयन्भू ११ ट. ररीशिफानाम्‌ । 9२ ड्‌. विभजनं । १३. 'मा्मीनि १४ ग. (ताद्रतु"। ध. साधं तु, १५क. 'चेद्रसेषु \ ज. चवत्पुटे च । १६ घ्‌. ड, सूतस्य नि १७ क. "पला द्वी । ज, "पञ्चे © रमि द्ध ५१८घ. रपर्विभि। १९. र्चिात्सप्त \ क. "रचान्सप्त । २० ज, नेत्त प्रथ ॥ २१ घ. पणम : ` सा \२२घ्‌. चक्कर! २३ ग. '्टवरकन्यो १४ जध्यायः |] राजयक्ष्मादिचिक्ित्सानिषहूपणमप्‌ । ११९ अद्ुोह्क्कणीबीजतुत्येभ्यश्चतुरः प्रथक्‌ । ` अष्टो च रक्कणक्नाराद्रराटानां च विंशतिः ॥ ६४ ॥ महाजम्बीरनीरस्य परस्थद्रद्रेन पेषयेत्‌ । एतदष्टशरावस्थं शुद्धं वापास्तुषस्य च ॥ ६५॥ करीषभारे च पचेदथमाषद्रयं ततः । एतावद्रन्धकारपादं मरिचाद्धापितादपि ॥ ६६ ॥ मधुनाऽऽखोडितं टिष्चात्ताभ्ब्रीपन्ररेपितम्‌ । गतेऽस्य घटिकामातरे प्रतियामे च पथ्यम्‌क्‌ ॥ ६७ ॥ नो चेद दीपितो वहिः क्षणाद्धातूपेचस्यतः। दिनमेकं निषेध्येनं स्पान्यान्पार्मण्डलखत्सेत्‌ ॥ ६८ ॥ ततःपरं यथेष्टा द्वादशाब्दं खीं भवेत्‌ । एकमेकं दिनं भुक्त्वा वषं वर्षे महारसम्‌ ॥ ६९ ॥ वषौदो' च त्यजे्याज्यं द्वादशब्दां जरां जयेत्‌ । एष वच्रस्सो नाम प्षयपवतमेदनः ॥ ७० ॥ अथ महावारः- निष्क द्वा तत्थमागस्य रसिकं सुसंस्कृतात्‌ । निष्कं विषस्य द्वौ तीक्ष्णात्कषाश्च गन्धमोक्तिकात्‌ ॥ ५९ ॥ अभिपणीहरिर्ताभ्रह्वाद्रंसरसारसः। मर्दितं रुङ्टीकन्दपररिपरे संपुटे पचेत्‌ ॥ ७२ ॥ अर्धपादं च पीटल्पां काकिन्यो द्वे विषस्पच। रिहेन्मरिचचर्णं च मधुना पोट्टीसमम्‌ ॥ ७३ ॥ क्षयग्रहण्यतीसारपहिदोवषैल्यकासिनाम्‌ । पाण्डुगररमवतां शरेष्ठो महावीरं हितो रसः ॥ ७४ ॥ अतिस्थूरस्प पयासकफानुद्रमतः क्षयं । नं पोजयेतक्षीररसान्विरुद्धोपक्रमत्वतः ॥ ७५ ॥ अथ पञ्चामतपपटी-खवर्णं रजतं तानं सच्वाभ्रे कान्तखोहकम्‌ । क्रमव्द्धमिदं स्वं शाणेयो नागवदङ्कको ॥ ७६ ॥ द्रावयित्वेकतः सवं रेतयित्वा ततश्चरेत्‌ । प्रथक्परुमितं गन्धं रिरखारं विनिधाय च ॥ ७७ ॥ 9 क. श्लोक २ट. °न्पचेयतः। ३ घ. यैवं या ४ घ. "मण्डलं दजे। ५्‌. | दै तच्यजे ६ ग. श्राब्दानयं घ. “शाब्दं ज ७ च. पटल्या । ८ घ. चेष । रे रखे दितः ¦ १० ज, संयो ( १५ च्‌, यै क्षीर । १२ क. रृद्धक्रमततवर्तः । | १२६ म्मम वकता 1 यकन्‌ `, रसरत्सगुच्ये _ [१० अध्याकः)+ स्थं खस्वे पिनिक्िप्य मदेयेदम्खवगतः । ताप्यं नीखाञ्जनं ताङ्‌ किखगन्धं च चितम्‌ ४ ७८ ॥ द्त्वा दत्वा परेत्तावद्यावरद्विशतिवारकम्‌ । रोहाह्िगुणसतेन ततो द्विगणगन्धतः ॥ ५९ ॥ विधाय कजरी छक्ष्णां कि तां रोहपा्के । द्वादयेद्धदरङ्रिप्रदुभिश्चाय निक्षिपेत्‌ ॥ <° ॥ हेमादिपश्चरोहानां भस्म चाथ विखोढयेत्‌ । अथ तत्कदलीपत्रे सोमयस्थे विनिक्षिपेत्‌ ॥ <९ ॥ पनेणानेन सछाच विपि कुरू यत्नतः । तस्योपरि प्िप्त्छयो गोमयं स्तोकमेव च ॥ <८२॥ स्वतः शीतं समाहुरय पुनश्रुणं विधाय च । निकिपेदध्वंदण्डायां पालिकायां ततःपरम्‌ ॥ <>, ॥ पूवेवद्धदराहरिम्रदुमि द्रषयेच्छनेः । पारुकशिखगन्धं पखाधं विषभावितम्‌ ॥ ८९ ॥ धूववद्रयिकातुल्य तस्माद मुहुमुहुः । जारये्पछिकामध्ये यथा द्येन पपंटी ॥ ८५ ॥ पर्किति विनिर्दिष्टा श्नहक्षेपणयन्िका | | जीर्णे ताखादिके चूर्णे पटवचूर्णं विधीयताम्‌ ॥ <£ ॥ पतीकरञ्षटयरुन्याधीसोभाञ्जनाङ्धिभिः । ` एतेः पश्चपरेः काथ षांडशाशावशोषितम्‌ ॥ ८७ ॥ तेन कायेन. संस्वे् शोषयेस्सप्रधा हि ताम्‌ ¦ विषतिन्दुररोदते रसेर्निगंण्डिकारसेः ॥ ८८ ॥ विभाव्य परिकामध्ये क्षिघ्वा बदरवदह्धिना । इईष्रपस्पेदनं कृत्वा स्थापयेदतियनतः ॥ ८९ ॥ उक्ता भेरवनाथेन स्यात्पश्चाम्रतपपटी । स्योषाञ्यस्हिता खडा गञ्चाबोजेन समिता ॥ ९० 1 सवेरक्षणसपेणं विनिहन्ति क्षयामयम्‌ । श्वासं कासं विपूची च ममेहमुदरामयम्‌ ॥ ९९ ॥ ` # न्न निमा भा णाना १७ १५क. दिप्वा। २ क, "णन्येन । ३ ग, चिपिटी ।४ के. पटचूणीं । ५ ग्‌, पृणौ पि ९४ अध्यीयः|] रौजैयक्ष्मादिचिकित्सानिश्पणम्‌ । १२७ अरोचक चं दुःसाध्य प्रसेकं छर्दिदद्वम्‌। ` ` अधिकं गदरोगं च गंरङषान्यरोषतः ॥ ९२ ॥ वातज्वरं च विबन्धं ्रहर्णी कफजान्मदान्‌ । एकद्रद्रतिदोषोत्थान्योगानन्यान्महागदान्‌ ॥ ९३ ॥ भभिमान्चं विशेषेण रसोऽय परमो मतः । | एवं सग्रह्य दातव्यो रसोऽयं मिषगत्तमेः ॥ ९४ ॥ तत्त द्रो गहरे योगे स्तत्तद्रोगानुपानतः । क्षयादिस्वेरोगघ्रीं स्यात्पश्चाग्तपरपय ॥ ९५ ॥ तेरुसषपविस्वाम्रकारवेष्यक एम्भकम्‌ । त्यजत्पार पत मसि बृन्ताक कुष्ट तथा ॥ ९६ ॥ अथु रशजावततस्सः- युक्तं गन्धकपिष्ट्याऽयस्तारकं गन्धमाक्षिकम्‌ । युक्तया तद्रस्मतां नीतं तृष्णाछर्दिनिवारणम्‌ ॥ ९७ ॥ राजावतां रसः शस्व मधुकं धृतपाचितम्‌ । मध्वाज्यशकरायुक्तं हन्ति स्वान्मदात्ययान्‌ ॥ ९८ ॥ राजावतरसः शल्वं इतगभे नियोजितम्‌ । यष्टीमधुरंसेषृष्ं एतमध्ये विपाचितम्‌ ॥ ९९ ॥ मध्वाज्यशरकंरायुक्तं हन्तिसवान्मदात्ययान्‌ ॥ १०० ॥ १६०८ ॥ इति श्रीवेधपति्िहरा्तस्य सनोर्ागभटाचार्स्य कृतो रसरतसमुच्रये राजयक्ष्मारुचिप्रसेकवानितहद्रगतृष्णामदात्यय- प्रकरणं नाम चतुदशोऽध्यायः॥ १४॥ अथ पञ्चदशोऽध्यायः । [ अथासां चिकित्सनम्‌ ] ` थं (~ क = अथाभ्शि्िसा-गुदस्य बहिरन्तषां जायन्ते चमकीरुकाः | सवेरागकराः पुंसामशासीति हि विश्रुताः ॥ ९॥ रुधिरस्रापिण स्तेषां पित्तजा: परिकीतिताः | वातजा निःसहोत्याना उदावतं प्रकते ॥ २॥ ` १ ग. "हद्वदम्‌ । २ ग. "क्त्या सद्ध 3 घ. र्कम्‌। ४घ. वर्तोर।५घ्‌. ससेधु। ६ क. जास्तु निरुत्थ | | | १२८ | स्सरत्सणुच्चये [१५ भभ्यायः। अथासःकुठारः -श्यथुं शेष्मजाः कुयैः सवं कुयुचिदोषजाः । थुद्धश्तं परक तु द्विप युद्धगन्धक्म्‌ ॥ ३॥ मरतं तान्न मतं रोह प्रत्यक तु पत्यम्‌ । रयषणं रहली दन्ती पीटुकं चित्रक तथा ॥ ४॥ प्रत्येकं द्विप योज्यं य्षक्षारं च ब्डणम्‌ | उभौ पञ्चपर योज्यो सैन्धवं परपश्चकम्‌ ॥ ५॥ द्रानिरत्परगोमरत्नं स्नुहीक्षीरं च तत्समम्‌ । मद्रभिना परचैत्स्थाल्यां सवं यावत्सुपिण्डितम्‌ ॥ ६ ॥ माषद्रप सदा खादेद्रसां हशःकुठारकः। तक्रेण दाडिमाम्भोमिः पक्रकन्देन वाऽथ तत्त्‌ ॥ ७॥ अथ स्वैरोकाश्चयोरसः--प्चादिङ्बिडङ्गानि सैन्धवं जीरनागरम्‌ । मरिचं पिप्प्ीकुषं पथ्यावहयजमादकम्‌ ॥ ८ ॥ _ क्रमोत्तरगुणं चरणं सवषां द्विगुणं गुडम्‌ । कैषं चोष्णजसख्ेनानुपिबेद्राताशेसां जयेत्‌ ॥ ९ ॥ ग्रतसता्रहेमाकर्तीक्ष्ण युण्डं सगन्धकम्‌ । मण्डर माक्षिकं तस्ये मर्यं कन्याद्रवैदिनम्‌ ॥ १०॥ अन्धमषागतं पाच्यं त्रिदिनं तुषवह्िना। चरणितं सितया माष खादेत्पित्ताशंसां जय॑त्‌ ॥ १९१॥ गरतं लोहं चेन्द्रथवं धुण्मम्‌ट्ातयित्रकम्‌ | विखवमनज्ञाविडट्ानि पथ्या तुद्य विच्रणयेत्‌ ॥ १२॥ पवेतुस्य गुडं योयं कपं भुक्तवा ऽगसां जयेत्‌ । शेष्माशसः परशान्त्पर्थ देयमानन्दभेरषम्‌ ॥ १३ ॥ ग्रतताम्रेण संतुख्यं देयं गुस्राजयं हि तत्‌ । धुद्धं चत पर गन्धं गन्धाधं तारुताप्यकम्‌ ॥ १४ ॥ अग्रत रसक चव ताख्काधविभागिकम्‌ ! = एतेषां कल्लर कुयोदृटं समर्चं वासरम्‌ ॥ १५॥ ` त्रिदिनं मद॑येन्नाय दत्वा निम्बुनरं खट । वटीकृत्य विशोष्याय काचक्प्यां निधापयेत्‌ ॥ १६ ॥ १. सतप । २ ध. कषमुष्णजठेशानुपि। ३. 'तीक्ष्णंमु।* ख. आन्ध्रम्‌ ग. अन्ध्रम। ५घ.ठ. ड, मृतलो। ९ ग. कावि ऽग. वरी कु" | १९ अध्यायः |] अशेषां विकित्सानिहपणम्‌। = १२९ ` निष्कतुल्याकंपत्रेण पिधाय ऽऽस्यं प्रयन्नतः। साधोङ्करूमितोत्तं प्रतसलया तां विर्प्य च ॥ १७॥ ततो भाण्डनतीयांशे सिकरतापरिपरिते । निधाय सिकताम्रधि सिकतामिः पप्रय ॥ १८॥ रुद्ध्वाऽऽस्यं तदधो वहि ज्वाटयेस्साधेवासरम्‌ । स्वाङ्शीतङ्ितं काचपुखदाकृष्य ते रसम्‌ ॥ १९ ॥ पटच्रणं विधायाथ ताभ्नमभ्रं परुद्रयम्‌ । पराधेमम्रतं चैवे मरिचं च चतुष्पलम्‌ ॥ एकीकृत्य क्षिपेत्स्वं नारिकेरुकरण्डके ॥ २० ॥ साज्या गञ्चाद्धिमानो हरति रसवरः सवरोकाश्नरयोऽयं वातररष्मोत्थरोगान्गुदजनितगदं रीषपाण्ड़ामयं च | यक्ष्माणं वातशररं ज्वरमपि निचिरं वह्विमान्चं च गुल्मं तत्तद्रोगघ्रयोगेः सकरूगदचयं दीपनं ततक्षणेन ॥ २९ ॥ अथ मूटकुटारः-अरशघरं रणं वक्ष्ये पुत्रक गणु भद्रक । पिप्पली पिप्पखीमूरं वनसूरणचित्रकम्‌ ॥ २२ ॥ मरिचं कण्टकारी च र्कतपुष्पी समांशकम्‌ । परमेकं प्रयक्स्वं श्लक्ष्णं हषदि पेषयेत्‌ ॥ २३ ॥ गजाजपशमून्रेष यमे भाण्डे पिनिक्षिपेत्‌ । म्द्रभिना पचेत्सर्वं चूणंशेष यथा भवेत्त्‌ ॥ २४ ॥ छोणत्रयं च तनैव परमेकं तु निक्षिपेत्‌ । अक्षप्रमाणवटकान्डुयदिवं एधक्एधक्‌ ॥ २५ ॥ त्रिंशदिनानि मत्तिमानशोौघ्रं दीपनं परम्‌ | छृततक्रसमायुक्तं भोजनं सपदापयेत्त्‌ ॥ २६ ॥ गन्धकं तारतान्नं च कृतवा चैकत्र पिष्टिकाम्‌ । तत्समं चाश्क तीक्ष्णं गन्धकं पञ्चमा रकम्‌ ॥ २७ ॥ विषं च षोडशशेन द्रौ भागो शतकस्य च । एकीकृत्य प्रयज्ञेन जम्बीर द्रवमर्दितम्‌ ॥ २८ ॥ भाज्ञने मृन्मये स्थाप्य वराक्रायेन भावयेत्‌ । दशमखशाता्वर्योः काये पाच्यः क्रमेण हि ॥ २९ ॥ १ ग. निष्कं तु रग. "यास्यप्र। ३ग.ठ.ड. "त्तेधां श्। ४ म. व्रिटिप्य। ५ क. चक्रुप्याः करष्प च तं। घ. ्चक्रप्या आकर ^ क, नाक्करिर ७. रोफपा < ग, "तक्र.स। ९ग, शतः । १० ट. "यो क्रा १७. १२० रसरत्सगुचये [१५ अध्यायः ॥ अथौत्तायं प्रयत्नेन वटिकां कारयेहुधः । गञ्जात्रयग्रमाभेन गृदव्या्धिं च अूरनुत्‌ ॥ ३० ॥ वरनामं तथा व्योमसच्वं थ॒ल्वं चं तीक्ष्णक्‌ । सर्घमेकन विद्राष्य क्िप्वाऽक चाह्पमल्पकम्‌ ॥ ३१ ॥ चाट्येदनिशं पावत्तारकं निगरणं खड्‌ । ततस्तेन विमद्य पिष्ठीं कुयाद्रसेन हि ॥ ३२ ॥ ततो भट्टावकीबक्षमरुस्याने खनेच्च ताम्‌ । मासादाकृष्य तां पिष्टि गव्यदुग्धे विनिक्षिपेत्‌ ॥३३॥ ततो भट्वातकीतेें हृतं पाताख्यच्रतः | आयसे भाजने स्िग्धे पिष्टिकां ` विनिवेद्य च ॥ ३४॥ परस्थमरात्रं हि तत्ते जारयेदतियततः तत्तैखभावितेरमम्धे, पित्वा भस्मतां तमेत ॥ ३५ ॥ ततः कार्तिकमौसोत्थकोरण्टदलर्जे रसेः | रस समदय समदय धम सस्थाप्य मारयत ॥२६॥ तद्भस्म मेरुयेत्पृवेभस्मना समभागिकम्‌ । वनघ्रूरणनिशण्दी महाराष्टीभकण्टिका ॥ ३७ | वच्रवष्टी शिखी चेषां रसैः पिष्टा विशोषयेत्‌ । ` त्रिवारं माकंवद्राविद्रौीवपयित्वा पिशोष्येत्‌ ॥ २८ ॥ चर्णीकृतवां मरयल्ेन क्िपेत्कापि करण्डके ॥ ३९ ॥ सोऽयं म्ररकुटारको रसवरो दीप्पाथिवेद्टीत्तमा- सयुक्तः सप्रतश्च वद्टतुख्ितिः संसेषितां नाडयेत्‌ । अङास्यानननासिकाक्तिगुदजान्यत्य्रपीडानि च ` हान ग्रहणीं च गुस्मयक्रती माच च कुष्टामयान्‌ | ४० अय बहादवप्रययसारः--रसग्रस्तसभद्रणगन्धकस्प पलत्रयम्‌ | गरतरताभ्रताभ्नायः कषं कष एथक्प्रथक्‌ ॥ ४१ ॥ परु दिद्ुरन्रणंस्य मानिकस्य पलत्रयम्‌ । ` परु कम्पिद्कस्यापि विषस्पा्धपरं तथा ॥ ४२॥ 1 ध. ड. लजत्‌। २ च. चारथे। ३ ग. "की्रक्षमृलान्तस्थां ख क. "कीमृलं वृक्षस्था च कमृ व्रक्नान्तस्थां ख ४घ. चकांतां निवि ५ क. न्तं मा। ६ क. मसिचको। ७ घ्‌, त णिका! < क. वैभावयि"। ९६. शल्ाञय यलेन क्षिपदन्तःक्‌ । १० ग्‌. पेटुन्तक। ११ ग. भ व्क । १२ ध्‌, योपमा र १६५ अध्यायः ] अशंसां चिकित्सानिरपणष्‌ । सप्राह मदयेत्सवं दत्वा चूर्णोदकं गहुः ` ततस्तद्रोरुकं कृत्वा सप्ताह चाऽऽतपे क्षिपेत्‌ ॥ ४३ ॥ गुडच्रणं शिखचच्रण टछिम्पेदद्सिकाघनष्‌ । तिप गन्धकं दत्वा क्रोश्यामथ च गोंरकम्‌ ॥ ४४ ॥ गोरुकस्योपरिष्च ्िपेत्ताखपल्नयम्‌ | तरष्यातिग्रयनेन दद्याद्रनवुट खङ्‌ ॥ ५५ ॥ स्वाङ्कसीतरमाहृत्य गोखकं रेपने; सह । विचृण्यं सप्तवारं हि विषतिन्दुफस्पेद्भवेः ॥ ४६ ॥ ्रवेरथाऽऽतपे थण्क क्षिपेद्रम्ये करण्डके । त्रिशदंशेन वेक्रान्तभस्म तस्मिम्विनिक्षिपेत्‌ ॥ ४७. ॥ अयं हि नन्दीन्वरसंपदिष्टो रसो विशिष्टः खट्‌. रोगहन्ता । निःरेषरोगेष्वहतयतापो महादयपत्ययसारनामाः ॥४८॥ हन्यात्सवंशरुदामयान्क्षयगदं कुष्ट च मन्दाभ्भितां गूखाध्मानगदं कफ. श्वसनतायुन्मादकापस्मरती । सवां वातरुनो महास्यरगदानानाप्रकासां स्तथा वातश्वेष्मभवं महामयचयं दुष्टग्रहण्यामयम्‌ ॥ ४९ ॥ अथ केनकसुन्दरः--स्याद्रसं धोतमा्षीकं कान्तारं नागह्यटकम्‌ । प्रथ्वाभटेन संतुस्यं सवेत॒ल्यं चं गन्धकम्‌ ॥ ५० ॥ दत्वा वियाधरे षन्ने पएष्दारण्यकोतपरेः | स्वाङ्कशीतख्युद्रत्य जयूषणेन विमिश्चपेत्त्‌ ॥ ५९१ ॥ भरशोग्याधो करटी चक्चःगरे च दारुणे । संनिपाते क्षये श्वासे कासे मन्दानरे ज्वरे ॥ ५२ ॥ कणगररे. शिरःगुरे दन्तशूखे भ्रपोजयंत्‌ । प।नसे प्रह्व हच्द्टरे ग्रन्थिवाते च दारुणे. ॥ ५३ ॥ एकाङ्क वा धनुवाते कम्पवाते च मूधिति | स्वरश्च विषमान्सब्रान्हन्ति रोगाननेकधा ॥ ५४. ॥ पेषित्ः पथ्ययोगेन रसः कनकुन्दरः । गुश्लामात्रं ददीतास्य यथायुक्तामुपानदः ॥. ५५. ॥ विम | । । 1 गीर षी थ भ पि १.६. छ्पिद्‌ 1२. घ. यान्ते श २, प्रधाव प }.४ग. मह्मसं.त्‌ +य तच्छ ॥ ९९. भर शुक्त्वानु 1 १३ रसरतसमुच्चये [१५ जध्यायः। घृतेन सेयुतो वाते मुना पैत्तिके ज्वरे । पिप्पल्या श्ेप्मिके देयं पित्तोद्ूते च चन्दनम्‌ ॥ ५६ ॥ तक्रेण श्ष्मवातोत्ये वातपित्ते घतान्वितम्‌ । श्टेष्मपित्ते चाऽऽद्रेकेण निगुण्ड्या पनिपातिके ॥ ५७ ॥ फर्त्रयेण गृरेषु विषमेषु ज्वरेरष्वेथ । आद्रेकेणाथवा दयाद्भह्धिमान्ये विशेषतः ॥ ५८ ॥ अभिष्यन्द शिरःगके गायत्रीबोरुसंयुतम्‌ । पक्षिपांसप्तमायुक्ते कफवाते च भरिते ॥ ५९ ॥ एकाट्ं च धनुर्वाति क्षीरयुक्तं च पीनसे । पाण्डुरोगे क्षये कारे मरिचाज्यैश्च कामले ॥ ६० ॥ अजमेदाविडद्ैशच नामिभूरेऽभिमान्चनित्‌ । कक्षज्वरेऽरुचो देयः कदखीफरूसंयतः ॥ बोरनाधेकदीगृरे भाषितं नागबोधिना ॥ ६१ ॥ अथ तीक्ष्णमुखः-- नामे पारदगन्धकं तरिखवणं वीरकं मेख्ये- देकेकं च परुं पेटं नयमतः पञ्च क्रमान्मदंयेत्‌ । सर्वं तदिवसत्रयं तदनु तदत्वा पुटे भावनाः कुयोरसत्निफंलाथिवेतसस्मेः पञ्चाधिका विंशतिः ॥ ६२॥ ` पश्चेतत््रमशस्ततो गुडभवैरदत्तोऽस्य वद्यो जके- हन्त्परास्यखिखानि सूरणद्तेस्तस्यानमस्मिन्हितम्‌ । अकेश: परिवच्पंतामिति मुनिः आीवाञुदेवोऽवद- त्कूऽमाण्डीफरूमाषपायसमत्तिवयायाममकातपम्‌ ॥ ६२ ॥ रसेन्द्रहेमाकेवडारुगोरसरायसं खोहमरश्चगन्धाः। ताप्यं च कन्पारसमर्दितोऽयं पकः पुटेत्तीक्ष्णयुखोऽशंसां स्यात्‌ ॥६९॥ अथाशःकुठारः-तरे्दन्त्यग्निधैरमत्रिकडुकहलिनीपीम्भ विपक्ं मस्थे मत्स्य सस्न॒क्पयसि रसपर द्रे परे गन्धकस्य । रोहस्य जींणि ताप्रा्छुडवमथ रजःत्नारयोकश्चापि प्च क्षिप्वा स्थास्यां पचेत्तु जरति दहनतशूणंमशेःकुडारः॥६५॥ अथ बरेखोक्यतिङ कः--रथहकृष्णाभ्रकं सं शोधितं काचरद्णम्‌ । रेतयित्वा रजः कृत्वा भजंपित्वा धृतेन तत्‌ ॥ ६६ ॥ पच. च्युते (रच. तैरेन।३ च. संनिपातकरे , ४ क. ठ. वपि । ५ च.्यन्दाशि ९ ज. मतान्‌ । ७ घ. साजमो?\ < क. चाधाजकरं । ९ च."पलत्र५ १ ०ज. ड. फलाम्टवे"। ११ च. युग्मे | ननि" १२ ज. श्टुपगीषिपकरे प्र १३ ग. ज्वर्युतिद्‌"। १४ ग. ड. वज्ज । ४ १५ अध्यायः || अशशंसां विकित्सानिहपणम्‌ । १३३ ंष्टांशंसस्पकोपेतं पृटेद्रार्रयं ततः । त्रिवारं उपवर्तेन छुङ्कस्वरसयोगिना ॥ ६७ ॥ ` चतुवारं च वषीभूवासामत्स्याकषिकारसेः | | गुगगुटतिफरक्राये्चिशद्भारामि यत्ततः ॥ ६८ ॥ तुर्पांडरसगन्धोत्थकन्नस्याऽंशभागया । पुटेत्पंश्चारातं बारान्मदैयेच पुटे पुटे ॥ ६९ ॥ शोधितं रेतितं कान्तं सच्च च ष्रतमर्दितम्‌ । पुरेदम शदस्देः संयुतं रकुचाम्बुना ॥ ७० ॥ दशवारं तथा सम्यक्तार शद्ध मनोह्वया। तथा विंशतिवाराणि बलिना मीनदग्रसेः ॥ ७९ ॥ द्ङावाराणि ताप्येन कष्णमोरतयोगिना । उभयं समभागं तत्पुटेननिगैण्डिकारसेः ॥ ७२ ॥ ` रसगन्धोत्थकज्ञल्या दवार पुटेत्पुनः | तस्मिन्ष्टंशमागेन क्षिपेद्रे ्रान्तभस्मकम्‌ ॥ ७२ ॥ राजावेतंकरूशिन समभागेन पप॑दी । | तत्सर्व परिमर्याय भावयित्वाऽऽद्रकाम्बुना ॥ ७४ ॥ गुद च्याः स्वरसेनापि भूकदम्बरसेन वा । रद्कराजरसेनापि चित्रगरुरसेन च ॥ ७५ ॥ व्योषगञ्चाकिनीकन्देभो ऽप्याद्रद्रवेण च । पटचँ्णेमतः कृत्वा कषिपेच्छद्धकरण्डके ॥ ७६ ॥ तैखोक्यतिरुकः सोऽयं ख्यातः स्वैरसोत्तमः । सवेव्याधिहरः श्रीमान्योभुना परिकीतितः ॥ ७७॥ ` उदावर्तं च विड्बन्धं व्यथां च जलटठरोद्धवाम्‌ । | खोहर मन्द बुद्धित्वं शरित्वमपि वन्ध्यताम्‌ ॥ ७८ ॥ एतिशेगानशेषांश्च गूरु नानाविधं तथा| परिणामास्पशूरं च तथा भिन्यात्सयुत्कयम्‌ ॥ ७९ ॥ रक्तगुरमं च नारीणां रनःगरं च दुःसहम्‌ । अनुपानं च पथ्यं च तत्तद्रीगानुूपतः ॥ ८० ॥ १ क. ठ. ठ. अष्टादन्चस्य तेये तु पु" घ. अशदशोतुकोपेतं \ २ ड. शश्षस्य। २ च. ^त्प्श ` ४ क.ठ्‌. तीक्ष्णं च धुतमजितम्‌। ५.ग. कृष्णगो। ६ घ. "वतं क1 ७ घ. "चर्ण ततः। < ग. कूटलव¶ ` श्द्रथ | -रषरतसमच्ये | [१०५ अध्यायः} अथाक्चःकटारावरहः-- कष्ठम्भग्हुपत्राणि काल्जिकेनेव पाचयेत्‌ । शाकवद्धक्षयेनित्यमशारोगपरशान्तपे ॥ ८१ ॥ देवदाल्याश्च बीन्नानि सन्धपेन सुक्चणतम्‌ | भआरनारेन टेपोऽयं ग्रररोगनिकृन्तनः ॥ ८२ ॥ काञ्चनीकुमं वर्ण्यं शह्चृणं मनःशिंखम्‌ । गजपिप्परिक्ातोयेही ्यरीःकुखरकः ॥ ८३ ॥ देवदाल्याः कषायेण हयशोघर शोचमाचरेत्‌ । गदनिःसरणं चाय शान्तिमायाति नान्यथा ॥ < ॥ आरनाङेन सपिष्ट सबीजा कटुतुम्विका। सगुडा हन्ति सेपेन दुर्नामानि सैमररुतः ॥ <५ ॥ पीड्वेखेन पिरिक्ता वतका गुदमध्यगा । धातयत्यशंसां ्ीप्रं पकलां वेदनां कचित्‌ ॥ ८६ ॥ अकक्ीरं स्नुदहीकाण्डं कटुकाराबुपत्रकम्‌ । करञ्चं छगमूजेण रेपः साष्यरशंसां हितः। शिग्रगखाकंजेः पतररपनं दितमशंसाम्‌ ॥ ८५ ॥ १६९५ ॥ इति श्रीवेचपतितिहगुपरस्य शनोर्वागभयाचा्यंस्य कृतो रसरतसयुन्चयेऽ- राधिकारो नाम पञ्चदशोऽध्यायः ॥ १५॥ अथ षोडशोऽप्यायः। [ अथोदावतादिविकित्छनम्‌ । अथोदावतवचिकिर्सा--षकैःकोद्रवजीणंमुद्रचणकैः करुद्धौ ऽनिंरोऽधो वह- ररद्ध्वा व॑त्मं मं विशोष्य कुरूते षिण्मू्नसटं ततः। हृत्परषठोदरबस्तिमस्तकरुजः सश्वासकासं ज्वरं गच्छन्रष्वमसो हि नूननिशे कोपाहुदततेयत्‌ ॥ ९ ॥ अथोदावतहरं घतम्‌- कड््टरिङ्कसिन्धस्यत्निवृदन्तीवचाभयाः | प ६, चित्रकस्य तु गर च चंणीकृत्य पचेदृध्रतम्‌ ॥ >॥ | $ ख. निष्कार्थं भक्ष २ क. च॒ण्यै। ग. चर्ण। ३ क.ठ. रस्रच्॒ण। क. ड. जोहयर्ण । ४ खे रिखा। ५ ख. ठंपोह्य। 4 ध. चापिशानति प्राप्रोति। ७ क. समृचतः८< ग. सा टिप्ला।९ घ्र द क, - प्रतत। १०. नवलीवे। ज. न वलीवेदना 1 ११ ग. शज्ञच्छा। ५२ ख. "लोर्ध्वोहरन्र । १३.१ , `: वतेमः। ड, वत्यम। १४, मकराः को १५ ङ, तेक्रत्‌। १६ घ, कल्कीृत्य। १७ ज. प्रत, १६ अध्योयः)] उदावतीदिचिकित्सानिष्पणम्‌। १३५ चतुशुणे गवां क्षीरे युक्तं सुक्क्षीरमात्रया। उदावतदिरनारहीन्हन्ति पनेन सवथा ॥ ३॥ अधातसारचक्रव्पा-अत्यम्बपानतिर्पिष्टविषटदषरूक्न- धष्कामिषाध्यशनवद्रमख्ग्रहायेः। ` कुद्धो ऽनिखोऽतिस्रणाय च कल्पितो ऽं हत्या मर शिथिख्यन्नपि तोयधातन्‌ ॥ ४ ॥ अथ दृदुररसः--शशछक्ष्णतीक्ष्णचृर्णं तु रसेन्द्रसमभागिकम्‌ । | काश्चनाररसंशृष्टा सवातीसारनाञ्चनम्‌ ॥ ५॥ पिष्टः समनं तीक्ष्णेन काश्चनारम्बमर्दितः | श पुटपाकोऽतिसारप्नः छतोऽय ददुंराहुयः ॥ ६ ॥ अथाऽऽनन्द्भेरवः-दिङ्ककं वत्सनाभ च मरिचं रद्णं कणा । ` मदंयेत्समभागं च रसो ह्यानन्द्भेरः ॥ ७ ॥ गखैकां व ऽधगां वा बर ज्ञात्वा प्रदापयेत्‌ । मधुना रेहयेच्चानु कुटजस्य फर त्वचम्‌ ॥ ८ ॥ चितं कष॑मात्रं तु त्रिदोषोत्थातिसार्जित्‌ । दष्यन्नं दापयेत्यथ्यं गवाज्यं तक्रमेव वा ॥९॥ पिपासायां जर स्वत विजया च हिता निशा॥९०॥ थ सधारसः--ए्यक्पर्किगन्धादमदहतसजातकनज्जरीम्‌ । प्रद्राव्य निक्षिपद्योम परिकं गत्चन्द्रिकम्‌ ॥ १२९॥ काष्टेनाऽऽरख्य तत्सवं क्षिपेत्कुयजपन्के । पुनः सच्रण्यं लेन भावयेत्तदनन्तरम्‌ ॥ १२॥ बारुतिन्दुफर्द्रवेः धीरेकोहुम्बरेस्तथा । अरट्त्वग्रसेश्चापि हदुग्धिनीस्वरसेस्तथा ॥ ९२३ ॥ पुरपाकस्य बारस्य दाडिमस्यरसेः थभेः। कृष्णकाम्बोलिकामररसेः कुध्नवस्करेः ॥ १४ ॥ तुर्थाशविश्वगान्धारचूणं द्विपलिकं लिपेत्‌ । मुस्तावत्छक्रदाप्या्िमचसार्‌ सजांरकम्‌ ॥ ९५ ॥ १ ङ. "गुणं गः । क. ठ. गुणं गवां क्षीयेयु्तं लुकपलमा" २ ङ, “वदा । ३ क. उ. शछुष्कैर्विषा। ४ ड, ड. कल्पतेऽभि । ५ ड. "धातुर्‌ । मचारितम्‌ । ७ ड, रट स। ८ घ. "टपक्तेऽति। ९क. भागनर। १० घइ.वा द्विगु ११ च. परं ड. फटल्त। १२ ख. निशि। १३. क्षीर कादु.। १४ ड, पुटपक्तस्य । १५ घ. त्थांरांति1 १६ घ, श्वगन्धा! १५७६्‌. मुस्तवे। | किनिकिनि भिमो णोािजोभमेकिोयेिोयणमृकनोोयोमपकनामययभययिणणनययेनननीिकिनछनोदत प द १३६ | रसरतसग्चयै [६६ अध्यायः। वत्छनाभे च कर्षांशं प्रत्येकं तत्र निक्षिपेत्‌ । ` विचृण्यं भावयेद्रूयः थण्टीकाथेन सपधा ॥ १६ ॥ इत्थं सिद्धो रसः पिष्ट; करण्डे विनिवेशयेत्‌ । मुधासार्‌ इति ख्यातः युधाप्तारसमद्यतिः ॥ ९७ ॥ दीपनः पाचनो मही हयो रुचिकरस्तथा । दोषत्रयातिसारं च हैजयं भेषजान्तरः ॥ १८ ॥ आमां चेवाऽऽमरक्तं च ज्वरातासारमेव च | पातिसासं विषूचीं च म्रतिव॑घ्नाति तत्क्षणात्‌ ॥ १९ ॥ अथ भुधासांररसः-- शन्यमानन्पतिक्रान्तिरिव पुष्पफरीदयम्‌ । पिष्टविश्वाब्दकर्केन विधाय खष् चक्रिकाम्‌ ॥ २० ॥ निक्षिपेत्स्वेदैनीयन्रे पक्त्वाऽपषघधिकावधि । = आकृष्य तन्नरेरेव संममयं हरद्रसम्‌ ॥ ५९ ॥ सुधासाररसं तन क्षिपा धान्यकसंमितम्‌ । पर्वोदितेषु रोगेषु प्रददीत मिषग्वरः ॥ २२॥ ` गोतक्रेणाजदध्रा वा पथ्यं देय हिते मितम्‌ । बारुरम्भाफरु गुवफर विल्वफएरु तथा ॥ आम्नरपेशा च मधुक व्रन्ताके च प्रशस्यते ॥ ५२॥ सवातिसारं ग्रहणी च हिकं मन्दाधिमानाह मरोचकं च । निहन्ति स्यो पिहितामपाके द्वित्रिप्रपोगेण रसोत्तमोऽयम्‌ ॥ ५४ ॥ साम्बुस्थारयखाबद्धं वचर पाक्य निधाय च| पिधाय पच्यते यत्न स्वेदनींपन्नमुच्यते ॥५५॥ इदमेव कन्दयन्नम्‌। जथ लोकेश्वरः द्रौ मागो गन्धकस्याटौ शङ्कचणं स्य योजयेत्‌ । | एकमेव रसस्यांशमकंक्षीरण मदयत्‌ ॥ २६ ॥ ` चित्रकस्य द्रवेणेव शोषयित्वा पुनः पुनः| एकीकृत्य रसेनाथ क्षारं दत्वा तदधेकम्‌ ॥ २७ ॥ अकेक्षीरेण कुर्वीति गोरुकानय शोषयेत्‌ । निरुष्य चरणरि्रिऽथय भाण्डे दयात्पुटं त॑था ॥ २८ ॥ १ ग.ड. धारस्स। २ ड. दुधरं। ३ च. आमं। ४ ध. मान्धामान्यव्य। ५ग. कान्तीरि"। ६ इ पृण्यफ । ७ च. पिधाय । < ग. क्रिकम्‌ । ९ ग. दनाय ३० घ. 'मयाह"। ११ ग, कन्द्य^ ङ, कम्बुय । ज. कन्दुकाय । ज. तिन्दुक्य । १२ क. ततः । | १६ अध्यायः |] उदावतौदिविकित्सानिरूपणम्‌ । १३७ खोकनांधरसो छेष अहणीरोगक्रन्तनः ॥ २९ ॥ गुञ्ाचतुषटयं चास्य मरीचाज्यस्षमन्वितम्‌ ददीत दधिभक्तं च पण्यं छोकेश्वरे तथा ॥ ३० ॥ अथ छोकनाथः-- मरतपारदभागैकं चत्वारः शद्धगन्धकात्‌ । यामं च मद॑येस्छस्े तेन पर्या वर्सय्काः ॥ ३१ ॥ टङ्कणं तुं गवां क्षीरः पिष्टा तेन सुखं ख्िपित्‌ । वराखानां प्रयतेन रुद्ध्वा भाण्डे पुटे पचेत्‌ ॥ ३२॥ स्वाङ््शीते सयुद्रत्य ततश्चेण्यी वराटकाः । खोकनायरसो नान्ना भोदरेगंल्ाचतषएटयम्‌ ॥ २२ ॥ गरातिपिषागरस्तादेवदारुवचान्वितम्‌ । कषायमनुपानं स्पाद्नातातीप्तारनाशेनः ॥ २४ ॥ अथ षण्निष्कतेरमू्‌--पण्निषकं तिरुतेरस्य निष्कं जम्बीरजं रसम्‌ । ख्वणं पञ्चगुञ्चं च अद्कल्पा मदपेदददम्‌ ॥ आमवातातिसारप्र रस्हेत्पथ्य च॑ प्रवेवत्‌ ॥ ३५ ॥ अथ नाग्रस॒न्द्रः--नागभस्मरसन्पोमगन्धेरधैपरोन्मितेः । कुवात कज्ज क्ष्णं प्रकिपेत्तदनन्तरम्‌ ॥ २६ ॥ द्विपलोन्मितराखयां हुतायां परिमिभिंताम्‌ ॥ ३७ ॥ ्षेयक्षाक्नपसिन्धुत्यवचाव्योषद्िजीरकेः । सपथ्याविजयीदिव्येस्तुस्थांयेरवच्रणितेः ॥ २८ ॥ मेखयेत्पाक्तनं कर्कं भावयेत्तदनन्तरम्‌ । महानिम्बत्वंचासरेः काम्बोजीग्रखजद्रषेः ॥ २९ ॥ र्सेनांगवरायाश्च गुदुच्याश्च निधा तिधा । ततश्च शटिका कायो बदरास्थिपमाणतः॥ ४०॥ हन्यादेव हि नागसन्दर्रसो वद्ोन्मिततः सेवितो । नानातीसरणामयं गदपरि्र्ं तथा बिम्बम्‌ ॥ ४९॥ अथ प्रहणीनिदानम्‌--मलं सशय संखद्य कदाचि यदि रेचयेत्‌ । अरुचिः श्वयथुमान्य ग्रहुणांरंगरुक्नषणम्‌ ॥ ४ ॥ अथ प्रहण्यां व्कपाटः--मतद्ताश्रक गन्धं यवन्ञारं सट्डूकणम्‌। वचा जया समं स्वं जपन्तीभरद्खनद्रषैः ॥ ४२ ॥ भरः ख. स्नाय र र घ.ड. यथा।३घ. यामैकं म४घ. श्याटिका।५ घ्‌. शवण्यै वरां टिकाः। ६ घ. क्षौद्रे ग ७ गे. शनम्‌ । < क. दत्ताया । °च. न्िता। १० च. बषट्‌ 1११. यादीप्यस्त" १२ घर, लचः सा" १३ क. "चिदतिरे। १४ घ. तं सू १५ क. “जेदरवैः । १८६ ९३८ रस्रतस गुचचपे -. [१९६ भध्यायः} सज्ञम्वीरेष्यहं मर्यं शोषयेत्तं च गोरुकम्‌ । मन्दवहौ शतैः स्वे्ं यामार्धं खोहपात्रके ॥ ४४ ॥ र₹सत्ताम्पे प्रतिषिषा देया मोचरसस्तथा | भावयेहिजयाद्रावंः शोष्यं पेष्यं च सप्रधा ॥ रसो वच्नकपाटोऽय निष्काधं मधुना छिहेत्‌ ॥ ४५॥ अथायमेवायेकृमारः--वद्विशण्टी विडं बिल्वं र्ण पेषयेत्छमम्‌ । पिबेदुष्णाम्भसा चानु वातोत्यां ग्रहणीं जयेत्‌ ॥ ४६ ॥ दग्धां कपर्दिका पिष्टा 7पूषणे टङ्कणं विषम्‌ । गन्धकं द्धं च तुल्यं जम्बीरनेदरेवैः ॥ ४७ ॥ मर्द॑येद्रक्षयेन्माषं मरिचाज्यं छ्िदिदनु। _ निहन्ति ग्रहणीयेमे पथ्यं तक्रोदनं हितम्‌ ।॥ ४८॥ अथ केनकसन्द्रः--रग्धशम्बूकसिन्धूत्थं तेयं ्षोद्रेण रेहयेतत्‌ । निष्केकेकं निहन्त्याशु ग्ररणारोमयुत्कटम्‌ ॥ ४९॥ हिरं मरिचे गन्धं पिप्पी ट्डुणं विषम्‌ । कनकस्य च बीजानि सर्मांशं विजयाद्रवैः॥ ५० ॥ मरदयेयाममात्नं तु चणमात्रं वरीकृतम्‌ । भक्षपेद्रहणीं हन्ति रसः कनक सुन्दरः ॥ ५९ ॥ अग्रिमान्यं ज्वरं तीव्रमतिसारं च नाशयत्‌ । दध्यन्न दापयेत्पथ्यं गंव्याजं तक्रमेव प ॥ ५२॥ अथ चण्डसग्रह्मदककपाद ` रसाभ्रगन्धाः क्रमवृद्धभागा जयारसेन जिदिन पिमयाः। गद्याणकाध मधुना समेतं ददीत पथ्यं दधिभक्तकं च ॥ ५३॥ {३,,,.१ ४ सोवचरु जीरकधान्ययुग्मं जयायवानींकणनागरं च । कपित्यसारेण प्षमं प्रगृह्य ददीत तक्र निशि तीव्र पित्ते ॥ ५४ ॥ ग्याणमत्रे मधुखण्डयुक्तं तक्रेण युक्तं त्वरुचिपरशान्त्यं । वातपरधाने च कफ़प्रधाने रात्रो कषायं कुटजस्य दचात्‌ ॥ ५५ ॥ ` ` # इ, म्रहणाकपारः । :. १ क. मे । २ ड. येत्तच गो" ३ क. 'ताम्यप्र ड. "साम्यं प्र ४ ड, देयौ मोचरैस्त। ५ घ. शोष्यपे । ६ ग. विल्वर । ७ ग. द्धताटंच।<घ, दग्धं । ९ घ. तव्यक्षौ। १० क. ठ करेण }¡ ११ ग, ठ. गवाजं । १२. पितक्रभक्तम्‌ । १३ क. कयुग्मधान्यंज्‌। १४ ड. गडेन | १६ अध्यायः |] उदावर्तीदिधिकित्सानिषपणम्‌ । १३९ कृशान्वजाज्ञीद्रपमाक्षिकेण कटुत्रयेणांपि युतं वलष्णम्‌ । शार्ईरिकाजीरकयुग्मधान्यं दुग्पेन्दुशाकाप ददीत दधा ॥ ५६ ॥ दिङ्रोत्थित महेश्वर बीज पातयच्रविधिना हरणीयम्‌ । गन्पट्हणप्रताभ्रकतुस्यं कोकिरीन्षमथ चाऽऽयसखस्वे ॥ ५७ ॥ मर्दनीयममिधारणयुक्ते धृरमदीनदहनोषरिसस्ये । ` यावदेष जख्शाषणदक्षौ जीरकाद्रंकयुतेन स वदः ॥ ५८ ॥ स्ह ज्वरमतिसतिगद्मानशंसां च विनिहन्ति समदम्‌ । वाषुदेवकथितो रसराजश्वण्डसंग्रहगदैककपाटः ॥ ५९ ॥ अथ टघपसिदाभ्रकः--पमेशं रसगन्धाभ्नदरदं च विरधितम्‌ । रोह ल्पे विनिक्षिप्य गवान्येन समन्वितम्‌ ॥ ६० ॥ मदंकेनापि रोहैन मदयेदिवसंद्रयम्‌ । द्रोणीच्रह्यां न्यसेत्ल्वे साङ्ारायां पपन्नतः ॥ ६९१९ ॥ ईति सिद्धो रसेनद्रोऽपे रघुपिद्धाप्रको मतः । वद्यनुल्पो रसो जीरवारिणा सहितः "प्रगे ॥ ६५॥ ५।तो हरति वेगेन ग्रहणीमतिदुैराम्‌ । भतिस्रारं महाघोरं सातिपारं ज्वरं तथा ॥६९॥ पाचनो दीपनो हयो गात्रे साघवकार्‌कः । नागाञ्ञनेन कथितः ष्यः प्रत्पपकारकफः ॥ ६४ ॥ अथ सवारोग्यवर्दी--प्सं पर्मितं तव्यं शद्धनागेन सयुतम्‌ । द्रावयित्वाऽऽयमे पात्रे सतर नि्षिपैरिक्षतो ॥ ६५ ॥ ततो प्रतं विनि्निप्प यन्धकं तेरद्रिरोञ्य च। धुन्‌र्‌ायसपाते तन्क्षिप्वा प्रद्रान्य निक्षिपेत्‌ ॥ १६ ॥ तत्तुल्यं जारयपेत्तार पनः सेचृण्यं पववत्‌ | तत्तुल्पां जारपेतमम्पक्रुनदं परिशोधिताम्‌ ॥ ६७ ॥ तत्तुल्यं ज्रगितं तस्मििक्षपेनाग निरुत्थकम्‌ | त्द्‌ मत्‌ ताप्य सवरेमन्यच्च तस्पममर्‌ ॥| ६८ # छ प्रभान्‌ 11 क) खम. पमि क म कयत पटः 49१ हल 1 र. नषमोतपोतिजजैनेतकेनमननिदः सोतरि मेवे इ, णाकिनुनं सनृक्तेप्‌ \ > ५. वारि । ३.९. इ. दुरर्थनु । इ. दुग्ध चश्ा। ण्डः हलक्पिन ५५ च. नुन कान इ. ५ "सल्यप्रधतराऽइय। ७ इ. जीरकस्य सलिटिन । ८ इ. प्रह भ ९. "मादि १० २, श्वीप्रिन ५११६. (सत्रा १२ ग, गन्ना १२३. दूते १६६. धिनि १५२. मभ] १४० | । रसरलप्थ॒च्ये [१६ अध्यायः ॥ , तीक्ष्णाः खर्परं व्योम हिङ्करं च शिलाजतु । प्रथक्रषपरामानेन षटं कटफरं मिरी ॥ ६९ ॥ द्प्यकं च चतुजोतं रणकोशीरवेद्लकम्‌ । ` तुम्बर भाह्विकां रातां कड चोर पुष्करम्‌ ॥ ७० ॥ रिङ्णीं चिर्तिक्तं च बीजान्युन्स्तकस्य च । परद्रयं च खद्कस्याः सर्वषां द्वादरािकम्‌ ॥ ५७१ ॥ वरसनाभं सितं भूरि विनिक्षिप्य ततः परम्‌ | त्रिफरानां दशङ्पघीणां कषायेण ततः परम्‌ ॥ ५॥ लयन्त्याद्रैख्वाक्तानां सारकवस्य रसेस्तथा। भावयित्वा च कतव्या वटक्णकोरिमताः ॥ ७३ ॥ एकेका वरिका सेव्या कु्यात्तीत्रतरां क्ुधाम्‌ । विच सर्वेतो हिकं सेव्यं स्वाह च शीतम्‌ ॥ ७४५ ॥ सामां च ग्रहणीं संदाङ्कतुदनं रोषोत्कटं पाण्डुता- माति दातकफत्रिदोषजनितां श च गर्मामयम्‌ | हिक्वाध्मानविषचिकां च कसने श्वासश्चेसां विद्रधि स्वारोग्यवरी प्रणाद्विजयते रोगांस्तथाऽन्यानपि ॥ ७५ ॥ थ्‌ ग्रहणी गजकेसरी--रसगन्धकयोः कलवा कललङीं तुल्यभागयोः । द्रावपित्ाऽऽयसे पात्रे रसतुस्यं विनिक्षिपेत्‌ ॥ ७६ ॥ चराचरभवं भस्म तत्र माक्षिक्संभवम्‌ । = गन्धपाषाणसहितं पत्रे रोहमये क्षिपेत्‌ ॥ ७५७ ॥ तेत्काष्टेन विरोड्याय तिक्षिपेत्कदरीदरे | सवं समांशक कृत्वा रसे चाधौशिकं क्षिपेत्‌ ॥ ७८ ॥ चराचरभवं भस्म गन्धपाषाणसाधितम्‌ । तत्काष्टेन विरोदयाथ निक्षिपेत्कदरीदरे ॥ ७९ ॥ पते आच्छा संच्रण्यं निधायाऽऽयसभाज्ने ॥ ८० ॥ अक्षमात्रं क्िपदधस्म तत्र माक्षिकसंभवम्‌ । सम्यङ्निश्न्द्रतां नीतिं व्योमभस्म परोन्मितम्‌ ॥ ८९ ॥ विषं विषां च गन्धार मोचसारं सजीरकम्‌ । ` सर्वं समांशक कृत्वा रसे चार्धीशतः क्षिपेत्‌ ॥ ८२ ॥ १६ अध्यायः |] उदावतोदिचिकित्षानिषूपणम्‌ । । १४१. सवमेतन्मदेयित्वा भावयेदतियन्नतः । जयन्त्या च महाराध्या गजाड्न्याऽम्वगन्धया ॥ ८२ ॥ पश्चकारुकषायेश्च कुर्याचर्ण ततः परम्‌ । इति सिद्धो रसः सोऽय ग्रहणीगजनकेसरी ॥ ८४ ॥ नामतो नन्दिना प्रोक्तः कर्मतश्च सुधानिधिः। पद्येन प्रमितश्वायं रसः श॒ण्ष्या घरताक्तया ॥ ८५॥ सेवितां ग्रहणी हन्ति सत्सङ्क इव षिग्रहम्‌ । पथ्यमत्न प्रदातव्य सत्पान्पं दधितर्रय॒क्‌ ॥ <६ ॥ हिते मितं च विशदं ख्षु ग्राहि रुचिप्रदम्‌ । पाचनो दौपनोऽत्यथमामघ्रो रुचिकारकः ॥ <७ ॥ तत्तदोपधयमिन स्वीतीसारनाशनः | वेध्ात्यपि मर शीघ्रं नाऽऽध्यानं कुरूते णाम्‌ ॥ << ॥ अथ सीप्रप्रभावः-पारदं गन्धकं व्योम तीक्ष्णं तारं मनशचिखा। ` सोवीरमश्चन यद्धं विमरुं च समांशकम्‌ ॥ <९ ॥ एभिः कज्जलिकां कृत्वा स्वत्पतेरेन भजयेत्‌ । ग्रन्िकं जीरकं चिन्न दीप्यकं मस्तकं विषम्‌ ॥ ९० ॥ वाराभ्रं बारुविस्वं च मोचसारं समांशकम्‌ । विचृण्यं प्रवेवत्कर्कं तदर्धेन विनिक्षिपेत्‌ ॥ ९१ ॥ पुनर्विमदंपेयन्नादेकदपं भवेद्यथा । भावयेत्सप्र वाराणि पश्चकरुकषायतः ॥ «> ॥ अरट्त्वग्रसेनापि दशं बाराणि भावयेत्‌ । अनेन क्रमयोगेन रसो निष्पद्यते हयम्‌ ॥ ९३ ॥ जग्धो विश्वधनाम्बुना सहि रसः शीघपभावामिधो निष्काधंपरमितो महाग्रहणिकारोगेऽतिसारामयं ! ध्माने ग्रहणीभवे श्चिहते धाते च मन्दानरे मरक्ते चपि मरे पुनश्वर्मखाशद्भुाख दिक्षा च ॥ ९४॥ वान्हिज्वाटावरी--कपर्दतुच्यं रस गन्धकस्कं रोह मरतं यङ्णकं च तुर्यम्‌ । जयारसेनेकदिनं विमं चूणैन सपेष्य पुशेत भाण्ड ॥ ___ _ ददीततां पोटछ्कां च दोषन्रयप्रधानग्हणीनिव्रस्ये ॥ ९५ ॥ ५ घ, तत्सव्र॑मदर्यिलाञ्थ २ ड. गज्ञाकन्या। ड. गुज्ञाकन्याजग1 ३ ध. _ धास्तमः। ४ ट. "ऋमुक्‌ । ५ डः. यदन्नपि! ६ ड. दाधा परि भा ७ ग. रुचिहरो । च. शचिक्रो । < ध. दाश्पि। ख. “श समलार्ङ्काचदि १० ग, क्ल्पंलो\११च. पटेन । ९२ रसरतसयुचये _ [१६ अध्यायः । नृष्टपिष्ठौ चतमैीषमेकेकं रसगन्धयोः । अभ्नफं माषमानं च मातुटङ्काम्रमर्दितम्‌ ॥ ९६ ॥ गोपितं पप्रधा चैव द्विमाष जयूषण एथक्‌ ॥ ९७ | त्रिशूखी भेदं श्री साता तक्ष्णपणिका । श्वेताऽपराजिता कन्या मत्स्यक्ष। ग्राष्मसुन्दरा ॥ ९८ ॥ करिणी कर्णमोदी च रुदन्तीचित्रकाद्रेकात्‌ । धत्तरकोाकमा्चीभ्यां यसस्पाश्च एथग्रसेः ॥ ९९ ॥ मदितं द्विपः कुर्याद्रटिका माषसंमिता। ग्रहण्यां पणणंखण्डेन व्योषयुक्ता निषेविता ॥ ९०० ॥ अरुचिं राजयक्ष्माणं मन्दान चतिकागदान्‌ । शमयेद्रटिका नाश्ना वह्िज्खारति गीयते ॥ ९०१ ॥ [थ्‌ वज्रधरः स्सगन्धकताम्नाभ्न क्षारास्रीन्वरुणादृषम्‌ ! अपामार्गस्य च क्षारं ख्व्णं द्विद्भिमाषकम्‌ ॥ ९०२ ॥ दाङ्यां हस्तिर्थप्ल्याश्च रसेः पिष्टं पचेत्पुटे | भक्षयित्वा ततो गां प्ररण्यां कालिकं पिवेत्‌ ॥ १०३ ॥ पक्तिशूरु च कासे च मन्दा्मावाद्रकद्रवम्‌ | आम्टपित्ते च धारोष्णं क्षीरं वज्रधरो ह्यपम्‌ ॥ १०४ ॥ | थ ग्रहणीकपाटः-रसेन्द्रगन्धातिभयाविषाभन कषारद्रयं मोचरसो वचां च । जयाच जम्बररसेन पिष्टं पिण्डीकृतं स्याद्रहणीकपाटः ॥ १०५] तस्याष्टमाषान्मधुना पभाते शम्बुकभस्माज्यमध्रनि खिद्यत्‌ । सक्षीरिणीजीरकमाणिमन्थतीक्ष्णानि चाऽऽदौ दधिभोजनं च ॥ १०६ ॥ युस्तावत्सकपााभिम्योषपतिविषापिषम्‌ | धातकौमोचनिर्यास्िश्रतास्थि म्रहणीहरम्‌ ॥ १०७ ॥ इति ग्रहण प्रकरणय्‌ | याजाणाचकित्सा--विरेको जरर गृखो वमनं च मुहुमुहुः । ` ह स्तपादादिस्षकोचः सवाज्ञीणस्य रक्षणम्‌ ॥ १०८ | [धजार्णकण्टकः-यद्धद्रत विषं गन्धं सवं समविचूणितम्‌। मरिचे सवेतुल्पांशे कण्टकार्याः फटद्रमैः ॥ १०९ ॥ भग, गपि च" २घ.ड. मपी पर्कं रतगन्पकौ । र पड. वागत ज च. ठ. कान्‌ + मकम्‌ 1 4 ध. काचमा । ६ क. 'सरीशचरणादपषत्‌ । ग, "स्रीचरणादषक्‌ । घ. "लरीन्वरणादशान्‌ । ७ घ. यौ । ८ ध. 'ुण्ड्याथ । ९ घ. प्रु" १० घ. "तिविषामयाभ्रं । ११ क. समं सव वि" ` ६१ अध्यायः।] उदावर्तादिविकित्सानिषटपणम्‌ । १४३ मदयेद्धावयेत्सवैमेकविंशतिवारकम्‌ । वटीं श्ञात्रय खादेत्स्वाजीणेप्रशान्तये ॥ ९१० ॥ अजीणंकण्टकः सोऽयं रसो हस्ति विषचिकाप्‌ । वारिणा तिख्पण्युत्थग्रर पिष्ट पिबेदनु ॥ १११ ॥ विध्वेसनामारसः- विम गन्धोपरटदुणेन सभाव वारानथ पप्र जात्याः । तोयः फएखानामथ चेव सिद्धो वि्व॑सनामा शमनो विषृच्याः॥११२॥ अमुष्य गुञ्ा नव दापनीया हन्तु विषूचीं सितया समेताः | तक्रादन स्पादिह भोजनाय पथ्यं च शाकं किर वास्तकस्प) ११२] अधायशमारः-रसमगन्धय्ड्भसित स्मांशकं परिमद्य जातिफरसप्रभावितम्‌ । सिततयोपयुल्प नवर्क्तिकोन्मिते मथितानभरुग्िजयते विषूचिकाम्‌ ॥ ११४॥ हंसपादीरसेः सिद्धं रसगन्धकयोः परम्‌ । कोरु च पिपचृणंस्य बाटुकायन्नपाचितम्‌ ॥ ११५ ॥ शाणं विपस्पाधपरु मरिचस्य पिमिश्रयेत्‌ । द्पनोऽगिकुमारोऽयं अहण्यां च विशेषतः ॥ ११६ ॥ स वातरलेष्मजान्येगान्क्षणादेवापकषति । सनिपातच्वरदवासक्षयकाप्ाश्च नारयेत्त्‌ ॥ ११७॥ अथ वडवाप्निरसः-गद्णं मरिचं तुत्थं एथक्रषैन्यं भवेत्‌ | मन्द्र द्वादश निष्क निशनिऽ्कमयामलम्‌ ॥ ९१८ ॥ कन्त पद्मरपे घषर पपकं वसार्स। माक्वस्वरसे ध्र सप्रकृतस्त्वपोमटम्‌ ॥ ९९१९ ॥ चृ्णान्येतानि संपोज्प स्थापयेच्छुद्धभाजने । ग॒द्धदेहो नरस्तस्य पानं यद्धाजनोत्तरम्‌ ॥ १५० ॥ अद्या्पथ्यं ततः स्वर्पं ततस्ताम्बरहभागभवेत्‌ । उद्राभिर्मरस्पास्य वडवागिक्षमो भषेत्‌ ॥ बहुनाऽत किमुक्तेन रस्मयनमपं उणाम्‌ ॥ १२९ ॥ अथ वरारवरादीरुक्षणम्‌--पीतव्ण्यागररुल्िग्धा एरषठतो ग्रन्थि मल । चराचरेति सा पाक्ता वराय नन्दिना खट्‌ ॥ १२२॥ १ क्र. व्रिमृद्य | २ग, तजरौदे ३६. पिष्टं ४ क, उदयान्निः । ५ कः द्रा नि! & च, कान्त पमारमैवरष। = च, भूषं । दग, दा वि हः पदातैः १४६ . रसरनसगचये [१६ अध्यायः। साधनिष्कमिता शष्ठ मध्यमा निष्कमानिका। पादोननिष्कमाना च कनिष्टाऽन वराटिका ॥ १५२ ॥ निष्कटाश्च ततो न्यूनाः पपरायश्च पित्तखाः। दत्वा दत्वा गणान्भूयो विकारान्कु्ते हि ते ॥ १५४ ॥ अथ वैश्वानरपोरली--शद्वौ तवी चराचररलः कषीशतः कैजली- कृत्वा गोपयसा पिमं दिवसं रुद्ध्वा च मृषादर्‌ | सिद्धः केम्मिपटे स्वतश्च शिशिरः पिष्टः करण्डे स्थित | स्याद्वेरवानरपोट्टीति कथितस्तीत्राथिदीपरिप्रदः॥ ९२५ ॥ एकोनपिंशतां चर्णमरिचानां छतान्वितेः देयो ऽयं वद्मानेन वयोबरूमपेक्ष्य ताम्‌ ॥ १२६ ॥ गिख्द्ररुविश॒द्धयथ दधिभक्तमनुत्तमम्‌ । कैवर्त्रयमानेन दुगेन्धोद्रारशान्तये ॥ १२७ ॥ मध्यंदिने ततो भोज्यं घततक्रोपदशयुक्‌ | रात्रो च पयसा साध यद्रा रोगानुप्तारतः॥ १२८ ॥ विदाहि पिदर भूरिण तख्पाचितम्‌ । षिस्ं च कारवेद्धं च न्ताक काञ्जिकं त्यजेत्‌ ॥ ९२९ ॥ इयं हि पोटलीं परोक्ता तिङ्घणेन महीश्ता। मन्दाभिप्रभवाशेषरोगस्घातघातिनी ॥ १३० ॥ सिङ्घणेस्यापि निर्दिष्टा मेरवानन्दयोगिना । ` खोकनाथोक्तपोटल्या उपचार्य इह स्मरताः ॥ १३१ ॥ पोरल्यो दीपनाः ल्िग्धा मन्दानो नितरां हिताः ॥ १३२ ॥ अथे वृडवामसां गरका-एल्वायाघनभस्म वेद्यह खिनीव्योषाम्बुनिम्बच्छदेः संयुक्ते हरिद्रिया सभख्वैः साध संमभ्रामतेः। धङ्काम्भोविषतिन्दुकाद्रंकरसेः संपिष्य गृज्ञामिता संथुष्का वडवागुखीति गुटिका नैज्नादिता तारया ॥ १३३ ॥ | १च. इ. कनरीं । २ च. कुम्भपु। ३ ग. "रार्तीत्च। ज. 'शताच्‌ ४ ज. च्‌र्णेम ५ कं मक्षतां । क."मपेक्षय तां । घ. 'मपेक्ष्य तम्‌ 1 ज. पेक्ष्य च ।६ ज. दध्याक्तं भक्तमुत्त। ५ क. ग्राह्यं कवटमा । <ज. सिंद्िठेन । ९ घ.*णस्य विनि १ ° ग..राय हि स्मरता । ११ क.गनिम्बच्छ।-१२ घ्‌ युक्तश्च । १३अ. मतुरेः सा। १४ घ. सञुभा। १५ च. नन्दुकद्रवर १६ ज. गज्ञोपमा्‌। १७ अ, नाम्रा मवा । 0 | १९ भध्यायः।] उदावर्तादिचिकित्षानिषटपणय्‌ । १४५ तिप प्षसरिवबोधिनी खदु मता सवामयध्वंसिनी छेष्मव्याधिविभूननी कसनहृच्टछरासापहा शृख्नुत्‌ । धृद्रषम्पहरा च गुरमशमनीं मरातिम्ररुकषा ~ रोफव्याधिहराऽतर किं बहुगिरा सर्वामयोत्सादनी ॥११४॥ भथ कन्याद्नामा रसः--द्वपर गन्धकं यद्धं द्रावयिखा विनिक्िपेत्‌। पारदं परमानेन यतशर्बाय॑सं पनः | १३५ ॥ रुमानेन सक्षिप्य पश्चाहरूदले क्षिपेत्‌ । ततो विचरण्यं यतेन निक्षिप्याऽऽयस्षभाजने ॥ १३६ ॥ चृष््पां निवेदय यत्तेन ज्वाख्येन्प्रदुबहिना । पानमानं हि जम्बीररसं सम्पग्विजारयेत्‌ ॥ १३७ ॥ संचृर्ण्यं पश्चकोखोचथेः कषायैः साम्ख्वेतसेः । भावनाः खट्‌ कतव्याः पश्चाशत्पममितास्ततः ॥ १३८ ॥ धृष्टटद्ुःणच्र्भेन तुस्येन सह मेख्येत्‌। ` तदधं कृष्णख्वणं सवैतुस्यं मरीचकम्‌ ॥ १२९ ॥ सप्रधा भावपेत्पश्चाच्चणकक्षारवारिणा । ततः सचृण्यं सं॒ष्कं कूपिकाजटरे क्षिपेत्‌ ॥ १४०॥ अत्यर्थं गुरुमांसानि गुरुभोज्पान्यनेकशः । भुक्त्वा च कण्डपयंन्तं चतुवद्मितं रसम्‌ ॥ १४९१ । पट्रम्रतक्रसहितं पिषेत्तदमुपानतः। क्षिपं तज्नीयंते भुक्त जायते दीपनं पुनः ॥ १४२॥ रसः क्रव्यादनामाऽय भक्तो मन्थानभेरवे | सिरखधणक्षोणिपारुस्य भूरिमांसमियस्प च । दिष्टो ग्रामं समाप्ता मेरवानन्दयोगिना ॥.१४३ ॥ कु्ादीपनुद्धतं च पचन दुष्टामस्षरोषणं तुन्द स्थोल्यनिबररणं गरहरं म्रखूतिशखापहम्‌ । गुल्म पीहषिनाशनं प्रहणिकाविष्वस्तनं ससन वातग्रन्थिमहोदरापहरणं क्रव्यादनामा रसः ॥ १९४४ ॥ अथ राजशेखरटी--भागो प्रतरसस्थेको वत्सनाभांशकद्वयम्‌ । = । रसतुरयं शिषाचरर्ण गन्धकं ज्यूषणं तथा ॥ १४५ ॥ ` १६. ठ. इ. यसीप। २६. सतत्र प्रजा।३६, दातव्याः । ४ घ, ठ, 'क्लाचाऽऽक । १९ | १४६ रसरन््गुच्ये [११ भध्यायः। विचरण्यातिपरयनेन भावयेत्सप्तधा रसम्‌ । ताम्ब्रहीपत्रतोयेन स्वर्णधत्तूरजद्रपै पिष्टा चणमिताः कुयाच्छापाथ्कास्तु गोिकाः ॥ ९४६ ॥ उष्णाम्भोयुतराजरेखरवटीं मन्दाभिनिनारिनी नानाकारमहाञ्वरातिशमनी नि शेषग्रखपहा । पाण्डव्याधिमहोदरामिशमनी गुखान्तकृत्पाचनीं डोफध्री पवनािनाशनषटुः श्चेष्मामयष्वसिनी ॥ १९४७ ॥ अथा्रेकमारः--णदं इतं विषं गन्धं तिक्षारं पटुपञ्चकम्‌ । दशकं तल्यतल्थांशं भजता विजया नवा ॥ १४८ ॥ दश्यानां तस्यभागां सा तस्पाधं शियुगरकम्‌ । तत्सर्वं विजयाद्रषः शिग्रचित्रकभद्धजेः ॥ १४९ ॥ द्रविदिनत्रयं मर्चं रुद्ध्वा भाण्डे पचेष्धघु ¦ दीपािना तु यामेकं शुष्कं यापत्समुद्धरेतच्‌ ॥ १५० ॥ सप्धा चाऽडद्रेकद्रविभीवयेच्णेयेद्धिषक्‌ । दीपकोऽग्निककमायोऽयं निष्कैकं मधुना रित्‌ ॥ १५९ ॥ अरतिकषं गुडं थण्डी अनुपानं च दीपनम्‌ ॥ १५२ ॥ अथामृतवटी--ष्टगन्धविषव्पोषत्रिफएरपारदेः समैः । शरह्वाम्बुमर्दिता युद्रमानाऽगरतवदीं शभा 1. अजीणेश्चेष्मवातश्री दीपनीं रचिवधेनी ॥ २५३ ॥ अथं राक्षसनामा रसः-ताग्रं पारदमन्धकौ जिकटुकं तीक्ष्णं च सोवचंरं खल्वे म्यं दं विधाय सिकताङ्कम्भेऽष्टयामं ततः । स्वने तस्य च रक्तशाकिनिभव क्षारं सम मेख्ये- त्वे भाविवमातुटुङ्नरसेनांन्ना रसो राक्षसः ॥ ९५४ ॥ मन्दाग्रो सतत ददीतं मनये प्रातः परा शंकरः सोख्येऽस्मे च्यवनाय मन्दहुतभुग्व्ांय नष्टौजसे । तेनाऽऽदाय समस्तखोकगुरपे सूर्याय तस्मे नमो मत्यानामपि चास्य दानसमये गुञ्जा्टकं वधेयेत्‌ ॥ १५५ ॥ जविननामा रसः-रसगेन्धां सिन्युकणाय्डुणमभयाभिहियावखीकतकपफरम्‌। क्रेमरोत्तर चं विच्ूणितया ब्रहतीरससंयुतभावनया ॥ १५६ ॥ १६. धद्रूला२क.ठ. ड. गानांत+३घ. नुस्याद्धिदी | ४ क. निधाय ५ क. ठ. . गन्धक्सि । ६ इ, त्रमागच । घ. त्तरभागसुसुचू । ७ इ, च सुचु । | ४4४ 9 ५१ भध्यायः।] उदावर्तादिचिकिल्सानिरूपणम्‌ । + माद्रेकहिङ्कपुननवपूतिच्छिन्नरैः क्रमशस्तु भावनया । ` तस्प.कराशिविष च विमिश्रं तद्रसमानं मानवधिया ॥ १५७ || सवेमजीर्णं कफमारुतपाण्डुशोफह रीमककामलागलम्‌ । | नाशयते ह्यदरामिकरोऽयं दीपिनं च जीवननामरसेन्द्रः ॥१५८॥ भथ वडवानछ्ः-- थ्वं तारकगन्धकौ नर्निघेः ेनाभिगर्भाशयं कान्तायोखवणानि हेमपवयो नीखाश्चनं तुत्थकम्‌ । भागो द्वादशको रसस्य तु दिनं वैच्यम्बधरष्ठं रतैः „ सिद्धोऽयं वडवानले गजे रोगानशेषाञ्चयेत्‌ ॥ १५९ ॥ अथा्धिजननी वटी-कणनागरगन्धकरपारदसगररं मरि समभागयुतप्‌ | य तथ रुकुचस्य रसेश्णकम्रमिता गुटिका जनयत्यचिरादनखम्‌॥ १६०॥ अथ सवरोगान्तका वरदी--शद्खतं विषं गन्धमजभोदं एखनयम्‌ । सजक्षारं यवक्षारं वह्िसेन्धवजीरकम्‌ ॥ १६६ ॥ सोवर्चरुं विटष्लानि सादरं जप्रूषणे समम्‌ । विषुः सवेतुल्पा जम्बीराम्रेनमारतम्‌ ॥ १६२ ॥ मरिचाभां वीं खादेद्रह्विमान्यपशान्तये | पथ्या शुण्डा गुडं चानु परार्धं मक्षयेत्सदा ॥ १६३ ॥ अभरिमान्ये वदी ख्याता सर्वरोगक्रुखान्तका । अधा्रिकरम्‌- प्रतं भ्रं कणातुल्यं चरणं क्ौद्रविमिभितम्‌ ॥ १६४ ॥ निष्कार्धं मक्षयेनित्यं न्रवनिहिप्रदीप्रये | आद्रेकस्वर्सं क्षोदे परमान्नं भवेदनु | यथेष्ट घतमांसाशी शक्तो भवति पावकः. ॥ १६५ ॥ १८६० ॥ ईति श्रीवेयपतििहगुपरस्य दनोर्वीमटाचापैस्य कृतौ रसरततसयु्य ` उदावतातिसारग्रहणीषिषूचीवह्धिमान्यविकित्सितं नाम षोड- रोऽध्यायः ॥ १.६. ॥ अथ सप्रदशोऽध्पायः । [ अथ मरजरकृच्छरारम्यीदिचिकरिस्सनम्‌ | ] -कद्ततिपिति पतितेन ऊ )वकनननि १६. -माषस्मानवरी या} २ क. "पनी" ङ, ` पनजीवननामदूसोऽयम्‌ । 3 च. वज्ान्बुं। ५. "पादस्सं य ५घ, "मोदा फा ड, भिमन्थत्रे। ७ च, रसक्षौ। | १९८ ररलपयुचये [१७ अष्यायः। अथ पाषाणभेदी रसः--स्सं द्विुणगन्धेन मदं पित्वा मरयज्ञतः । पमुः पुननेवा वासा शता ्राह्ला प्रयत्नतः ॥ २ ॥ तद्रवेभावियेदेनं प्रस्यकं तु दिनजयम्‌ । पक्त ग्रषागतं शष्कं स्वेदयेज्ञख्यश्रतः ॥ ३ ॥ पाषाणमेदी नामाय नियुज्ञीतास्य वह्वयुर्‌ । गोपारककंटीदुग्ध भरम्पामरुकमरिका ॥ ४॥ कुरुत्थक्रायतोयेन पिष्टा तदनुपाययेत्‌ ॥ ^ ॥ अथ पाषाणभेद रसः--गोक्रस्य कषायं च सध्ृतं पाययेन्निरि पाण्डरफरमरं च भृम्यामख्कयरस्िकिा | ६॥ | वंशस्य पेटकायाश्च म्र पिष्टा जरु पिबेत्‌ । शक्त्पापिण्याकष्िद्धी च च्र्णमरष्णेन वारिणा ॥ ७ ॥ पिबन्विमुच्यते रोगान्पर्कृच्ट्रनर्मुदारूणात्‌ । शतावरीरसे पिष्टा तुत्थङताकिपिषिका ॥ < ॥ पाचिता कटुतेरेन मृत्रकृच्छ प्रशस्यते। रसेन सितवषौभ्वा रसं द्विगुणगन्धकम्‌ ॥ ९॥ ` ष्टं पचेच मूषायां द्रौ माषौ तस्य भक्षयेत्‌ । पातारुककंदीगूरं कुर्त्थोदेः पिवेदनु ॥ १० ॥ गोकण्टकसदाभद्राग्रखक्राथं पिवेन्निशि । अयं पाषाणमिनाघ्नरा रसः पाषाणमेदकः ॥११॥ इति पएाणभेदीरसः । गो्षरबीजसंय॒स्थं चरणमविक्रीरसमायुक्तम्‌ । रस्षवरमिश्रं पिबतश्चर्णीभूत्वाऽरमरी पतति ॥ १५ ॥ अथ्‌ भिविक्रमः--मृतताम्नमनाक्षीरेः पाच्यं तुर्यं गते द्रवे । तत्तान्न यद्धसूतं च गन्धकं च समं समम्‌ ॥ १३॥ नियुण्ड्युत्यद्रवेमेयै दिनं तद्रो रुमन्भयेत्‌ । पामेकं वाटकायन्रे पाच्यं योज्यं द्विगुञ्कम्‌ ॥ ९४॥ बीजप्रस्य मं तु सजरं चानुपाययेत्त्‌ । रस्िविक्रमो नान्ञा मासकेनारमरोपणत्‌ ॥ १५ ॥ १६्‌. दीबीजेभू\ २ च्‌. पाण्डुरे, पु ३ घ. शुकं पिण्टाक्रपिच्छारी, ड. दक्तपिण्टाकुष छठी । ज. शुक्छपिण्ाक्रपिच्छालीः चू ४ घ. रसद्वि" ५ ङ. मृष्टं पयेत्‌ । € क, "दनः ॥ ५ कस सुय \ < च. रसधृस । ९. क. भूताऽदुम। १० च्‌, परति । ९१. च. मास्येकरे चादुम % १९७ भध्यायः || | अरमर्यादि विकिर्सानिषटपणम्‌ | १४९ इ जथाऽऽनन्द्भेरवः- तिंखंपामारभकाण्ड च कारवेहृपा यवस्प च| पराशकाष्टसंपुक्तं सर्वं तुर्यं दरैत्पुटे ॥ १६ ॥ ` तन्निष्केकमजामनेवेधें चाऽऽनन्दभर्वीम्‌। ` पाययेदरमरीं हन्ति सपरात्रान संशयः ॥१७॥ इत्यानन्द्भैरः पादूरफर्िकाम्ररं जटेनेवारमरीररम्‌ । मधुना च यवक्षारं रीड स्पादरमरीहरम्‌ ॥ १८ ॥ अथ रष्टोकेश्चरः- मत्तस्य भागैकं चत्वार यदगन्धकात्‌ । पिष्टा वरास्क तेन रसपादं च सड्णम्‌ ॥ १९ ॥ परेः पिष्टा गख रुद्ध्वा तासां ` तांश्वान्धरयेत्पुेत्‌ स्वाङ्कशतिं विच्रण्योय रुघुरोकेश्वरो रसः ॥ २०॥ चतुगल्ारसंश्चापं मर्चिकोन्विशतिः। नातिमृरुपरेकं तु अलाघ्नीरेण पेषयेत्‌ ॥ २१ ॥ शकंराभावितं चानुपीत्वा कृच्छृहरं धवम्‌ । विदारीं गो्च॒र यणि कसेर च समं पचेत्‌ । २२॥ ते कषायं पिबेकनोद्रं रसभस्मयुतं तथा । मूत्रक्ृरच्छ्हर ख्यातं सप्राहात्तित्समवम्‌ ॥ ५२ ॥ तिरापामाभमैकदरीपरशचयवकाण्डकान्‌ । द्र्घ्वा तद्भस्म तोयेन वघ्पतं च कारयेत्‌ ॥ >४॥ त पचेत्तायशोषान्तं ततश्र्णं दविगुञ्चकम्‌ । दापयेदपिमूत्रेण रकराकृच्छहद्ववेत्‌ ॥ २५ ॥ हसिद्राशडकर्पैकं चाऽऽरनारेन वा पिबेत्‌ 1 वन्ध्याककोटकीकन्दं भक्ष्यं क्षोद्रसितायुतम्‌ । अमरौ हन्ति नों चिन्न रहस्यं हिं शिवोदितम्‌ ॥ २६ ॥ अथ प्रमेहचिकिससा--शोषस्तापोऽद्कारयं च बहुभूत्रतवमेव च । अस्वास्थ्यं सवेगात्रेषु ग्रत्रमेहस्य रक्षणम्‌ ॥ २७ ॥ अथ्‌ चन्द्रप्रभागरिका- रसस्य भस्मना तुर्यं षडभस्म समाहरेत्‌ । मधुना र्हयेस्पाज्ञो वातमेहप्रशान्तये ॥ ५८ ॥ १ च्‌. शिला २ च. 'लापमागै्रान्तंच। ३ क. पाण्डुरं फ ग. षाण्डुरीफ।४ घ. वया ध्किं।५4ग. (तां ताश्वा। ६ ग. सस्यायं। ७ क. श्रतिम्‌ । ८ क. जातीफल । घ. जातीम्‌ । ‰ घु पाययेत्‌ \ ११ ध, “क्षौद्रे र'५ ११ च. "यशेषा" । [त १९५० रसरतसमृ्ये [१७ अध्यायः। भुदरमखुकयृषेण पथ्यं देयं सतक्रकम्‌ । तिरूपिण्डं च तक्रेण पत्कां दद्यान्‌ हिङ्कुकम्‌ ॥ ५९ ॥ घृतं षह न दद्याच्च तिरतेरेन भाजर्पत्‌ । माकण्डीचर्णमादाय सगृडं खादंयेनिहि ॥ ३० ॥ ताश्रेण तयंभागेन कैर्वीति रषपिषटिकाय्‌ । गो्षरस्य द्रवे चेव निक्षिपत्सप्ठकद्यम्‌ ॥ ३१ ॥ निम्बुमध्ये विनिक्षिप्य स्वेदयेत्काल्िकेऽहनि । निम्ब्वन्तरे विनिक्षिप्य वक्ते संधारयेनिथि ॥ ३२ ॥ रक्तमेहेऽपि भस्मेव वदस्य मधुना चरत्‌ । ` शुद्कमेहपरान्त्यर्थ हरिद्राच्णसयुतम्‌ ॥ २३ ॥ मधुमेहापनुच्पर्थं समाखाज्ञनन्चणेकम्‌ । वङ्खभस्मसमायुक्तं खादयेच्छकरान्वितम्‌ ॥ ३४ ॥ शास्मरीं हुतिमादाय पाययेन्मध्चना सह । घोरबद्धं रसं जग्ध्या रक्तमेहाद्विुच्यते ॥ ३५ ॥ बीजलकस्य कषायं च पिबेदनु सबोरुकम्‌ । शछेष्मातम्रलजकाथं सषृतं निशि पाययेत्‌ ॥ ३8 ॥ कूष्माण्डस्य रस देष्ुखण्डयुक्तं त पाययेत्‌ । चिप वा शुपिरस्रावामामदुग्धेन पाययेत्‌ ॥ ३७ ॥ , तुवरीग्ररयुद् षष्टं सम्यक्शकेरयाऽन्वितम्‌ ॥ २८ ॥ बोर जातिफरु मधूकयुगरं सारं तथा खादिरं कपृरामर्कीसटीबहु सुत योण्यम्छसारस्थिराः । कासीत भववीजदाटिमसहा सवे समं करिपत प्रत्येक दधिदुग्धरलर्रिसेस्तुम्बस्य युद्रस्य च ॥३९॥ रसेन भावितं तस्य गुटिका सप्रफदसिपिता । जयेचन्द्रभभा नाम तीन्रान्मेदादिकान्गदान्‌ ॥ ४० ॥ अथ प्रमंहूगजासहः-चाण्डारीरा्षसीपुष्परसमध्वाज्यरङ्कुणम्‌ । रस सपारोपरस सम र्ना विमदितम्‌ ॥ ४१॥ १ च. मरद्रामल २ घ, पिण्डी च! पिण्डंच३घ. "क्त्वार्धं हिष्ककं घ॒तम्‌ । ४ ङ. दादि) ५ इ. दध्यन्नं बहुद्1६ ग. कृैन्ति। ७, शुक्रम ८ ड. ध माठा्जनकच ९ कृ. स्मठीदति। ग. त्मटीं दूति १० घ. केष्मान्तम्‌। ११ क. रसमम्ल्ख। घ. रसं महल स. सतष्ह। १२६. च। १३३५ यिकां च प्रकल्पितम्‌ । १४, समुर १५ च.ष्एष्पप्, ` १७ ध्यायः |] अर्पर्यादिचिकिस्ानिहपणम्‌ । ` १५६. समाशं प्रतिखोहं वा म्रषायां विपचेत्क्रमात्‌ | प्रमेह गजनतिंहोऽयं रसः क्षोद्रद्धिमाषकम्‌ ॥ ४२॥ ` अथ महाविद्यागरिका--मितं किथकरसेः कान्तनागाश्नपारदम्‌। कषायेः स्विन्ैनाकुच्या बाहकापच्रपाचितम्‌ ॥ ४३ ॥ राजावतंशिखधातुताप्यमण्डूरमाक्षिकेः | | त॒त्थवेक्रान्तकाषीसेः समेः सवैशिमिः सपम्‌ ॥ ४४॥ आधारी कृष्णमरखा तु कपिस्यश्रावणी हिमम्‌ | नारिकेरुस्य गरखानां युस्ताचन्दनप्रारयोः ॥ ४५ ॥ काकजम्बरपरसूनानां रसेः सह विमर्दयेत्‌ । ` गुटिका मक्षपेत्तस्य माषद्भितयसमिताम्‌ ॥ ४६॥ धातीरस चानुपिवे्नकरुरीचूणे मात्रया । रात्रौ धात्रीरसं देयं महाविद्या पमेहनित्‌ ॥ ४७॥ मेहध्वान्तविवस्वान्‌ -- वीरय एुरेबेरिमेम्टसन्ञं जम्बीरनीरेणविमचं भस्म रपाधभागेन ददीत श॒द्वं सर्वं ततो गोपयस्षा विमद ॥ ४८ ॥ खजरमत्स्पण्डिकहंसपादीद्राक्षण सच्वन गद्‌ चिकायाः। भांशीशिवाककंटरू च्पदन्तीबीजेस्तदीयेः सङिरविाँन्य ॥ ४९ ॥ ततो रसः सिध्यति वद्मस्य धुह्ृणमेहे सति शास्मखीनाम्‌ । गराम्बुना वा कुरमाम्बुना वा दच्यात्पयोभक्तकमनर योज्यम्‌ ॥ ५० ॥ ्षोद्रेण दुर्नान्ि तथाऽदमरीषु गवां पयोभिर्निखिरुपमेह | रसाभ्रको तुत्यसमानभागो जम्बीरनीरेधिदिनं विम ॥ ५९१ ॥ कुर्वीति ग्रषां कुहरे निवेशय वही ततस्तस्य पुटानि सप्र । वीजाहभंण्काक्नयुगेश्रतसतः स्यु्भावनाद्रे कद्ुमातरिवारम्‌ ॥ ५२॥ यष्टीसिताकेतकजीररम्भाखसू रिकाजातिदखेः प्रतिस्वम्‌ । एषं हि सिद्धस्य रसस्य बदलो मधपरयुक्तः सहसा शिशूनाम्‌ ॥ ५३ ॥ सतापशोषौ बरहीनतां च तषां च वासासरिः प्रमेहान्‌ । निवर्तयेद्रासरसप्तकेन दुग्धोदनं स्यादिह भोजनाय ॥ ५४ ॥ नीरेण बभ्बूरखुनवप्वारान्षिव्य तेः शक्रया समन्वितः सवेग्रमेहान्विनिहरिति दत्तो दिनत्रयं विशतिवत्सरस्य ॥ ५५ ॥ रःय ५५।२.५.८१. अनभन १ स. सक्षोद्रः सेतितेो रसः । २ प्र.न्रमाक्रुः । ३६. मूलंचक्र। ४ दारक्रस्तंपेयं। ५ग. मध्रसंज्क्र ज च. मछ । ६ क. मासीशि। ७ क, भाव्यः! <च. छक्र । ९. मूषा । १० क. शयुस्ताक्ष। ११६ तृष्णां । १२क. वरून १३. ठा निषि द्, ला निष्पिष्य तै; 1 १४ च्‌. तिवासर । | ४. ९५. रपरतसमुश्चये [१७ ध्यायः ॥ अन्नं ससर्पिः ससितं प्रयोज्यं दिनानि सप्तरिगुणानि चान्न । वरामधभ्यां सहितस्य यस्य पश्चाधिकावत्सरविरतिः स्यात्‌ ॥ ५६ ॥ ` हैयह्वीनेन गवां च पथ्यं त्रि सप्रसख्यानि दिनानि कारय॑म्‌ ॥ प्रसिनगोधमरसेन हन्ति स तिशदब्दस्य दिनत्रयेण ॥ ५७ ॥ अन्नं ससर्पिः सगडं हि देयं मध्वि्वखण्डेचिदिनं विधातुम्‌ 1 अङ्खानि सम्पग्विनिदाघसंघगतानि खानि स्फुटनं ददात ॥ ५८ ॥ चिश्चागुडाभ्यां युतमन्मस्मिनदरक्षादिनीरेण विमिधितःसन्‌ । दिनत्रय र्ड्घनजं विशोषं विनाशय द्रो स्तनिकासिताभ्याम्‌ ॥ ५९ ॥ पथ्यं देयमुमाशम्भो वादुदेवेन निमिते | पातुं जगन्ति कृपया मेहध्वान्तविवस्वति ॥ ६० ॥ अथ भीमपराक्रमः नागे कपारमध्ये क्षिघ्वा चाभि विशोधयेत्कमशः। चिश्चाक्वचक्ारं स्स्पं स्वद्पं पिकीयं कुन्तर्न ॥ ६१ ॥ भागं पारदीसं धृष्टा ष्टा विच्चणितं सम्यक्‌ | तिरुमानमादिमधना तरवथ्वीजनेन मिभितं क्रमशः ॥ मेह्‌ गणातिषिनाशं सपिटक कुषमनिर च ॥ ६२॥ कान्ताभ्रमण्डूरहरीतकीनां विच्रणितानां क्रमशः शरांशम्‌ । रसेन भूतांशमथो शरश द्वात्रिशदषोत्तरयत्तमायाः ॥ ६३ ॥ श्छक्ष्ण म्रदित्वा गुलिकां विधाय तक्रेण पीतिं तरपोटकस्य । ` बलिं च तेषां द्विगुणं पकर्म्य मेहामयानाथ॒ जयेत्ममेही॥६४॥ ` कासीस कृष्णनागं क्षितिधररुधिरं नीरमभन सुकान्तं हेमा मूमिसारं सलिरूरिपुदरुं मेहतिष्यारिबीजम्‌ । गोरेखा चलिमेदः कि तिरुहसहितं शेत गुक्चाङ्पधिबीजं कापित्याष्ठगविभिन्रं कषितिफरुसदहितं रोहिणी चाक्षपिश्नम्‌।९६५९॥ सवे सपिष्य तोये क॑रिषिजययुवा मोदकानक्षमात्ना- न्ुयात्तक्रेण देय क्षपयति निखिर मूनरोगं त्रिरात्रात््‌ । ` सप्राहात्कस्पनाश तुषमतिबहुखं हन्ति पक्षाद्रिधत्ते मसात्सवाद्घग्रद्धे मुनिभिरमिहितो मेहिनां गु्योगः।॥ ६६॥ तुल्याभ्पां रसगन्धाभ्यां कत्वा कञ्नङ्िकां तयहम्‌ । द्रावयित्वाऽऽयसे पात्रे म्रदुना बदराभिना ॥ ६७ ॥ न _ १ क. प्रयोज्य । २ क. "धातुः । ३ घ. क्षानदीनीरवि" ४ च. विरोषं । ५ कतरे । £ घ. सहपिटिकं । ७ घ. दशं । ८ घ. प्रकल्प्यं । ९ क. 'हमष्यारि"। घ हपुष्पार.। १० ध. चारिमे। 3१ घ. करिवै। १२ च. "त्कत्कना"। १३ च. “हयरो"। १४ घ. कुयात्‌ । १७ भध्यायः|] अरमर्यादिचिकि्सानिषपणम्‌ । १५३ निरुत्थ मष्मांरोन सीसभस्म विनिक्षिपेत्‌ । ` समिश्रं कदङीपत्रे निक्षिप्य तदनन्तरम्‌ ॥ ६८ ॥ आकृष्य परिपिष्ाऽय सीसभस्मप्माणतः | कान्ताभ्रस्तच्योर्भस्म राजावतकेभस्म च ॥ ६९ ॥ परिसिद्धं सगीगरृ्रं शिखाधातुं निधाय च। खणे निक्षिप्य तत्सर्वं यतेन परिमद॑येत्‌ ॥ ७० ॥ तुर्पगु खाक खीबींजचूणंकर्कोत्यवारिणा । कतकाद्धप्िकषायेण निम्बपत्ररसेन च ॥ ७९१ ॥ ततः संशोष्य संच्चण्यं क्षिप्त्वा खोहस्य भाजने । ` त्रिफखानां कषायेण सप्तधा परिभाप्रयेत्‌ ॥ ७२॥ आकुटीबीजबत्रूरनियासो शष्टचरभिती । समो रसमसो कृत्वा रसेन सह मदैयेत्‌ | ७३ ॥ इति सिद्धरसः सोऽयं भवेद्धीमपराक्रमः। नामतः स्वमेहप्रो ₹ष्टप्रत्ययकारकः ॥ ७४ ॥ वयद्रयमितो ग्राह्मो जेः पयषितेः सह । पथ्यं मेहोचितं देयं वरस्य स्वं पिवजयेत्‌ ॥ ७५ ॥ थुं सजविनः- परमात्र रसत यद्ध बरनागसमन्वितप्‌ । निक्षिप्य पातनायन्रे तिशद्राराणि पातयेत्‌ ॥ ७६ ॥ समाहरेद्रस सम्यक्पातनायन्नके मृतम्‌ । मरते रसे क्िपेत्त॒स्य भूपासवत्तभस्मकम्‌ ॥ ७७॥ निरुत्थ त्रपुभस्मापि निक्षिपेदष्टमांशतः। ततो निम्बदरुद्रविचिराद्रारं हि भावयेत्‌ ॥ ७८ ॥ ततः संशोष्य सच्रृण्यं क्िपेद्रररकरण्डके ॥ ७९ ॥ सजीवनोऽयं खड वहमानो निशुखीचरूणयुतः सतक्रः । निहन्ति सवांनपि मेहरोगान्रृणां नितान्तं कुरुते क्षधां च॥८०॥ अथ मेहमदेन --यद्वसीसाद्वं भस्म निष्पद व्यानि सप्रधा। ततो विच्य तन्मध्ये कान्तभस्म सम क्षिपत्‌ ॥ <१॥ गोम॒त्नरकरिशछाधातुद्रवेण परिमदयेत््‌। शोषयित्वा विचर्ण्याय क्षिपेनागकरण्डके ॥ ८२ ॥ मेहमदननामाऽयं दिष्टो भमाटक्िनि खट्‌ । गञ्चाद्रयमितो देयो निम्बामरुकसयुतः ॥ ८२ ॥ क 6०२ पक्क नट स्क ५ ये १५४ रसरतसपरचये - [१७ अध्यायः. निहति सकरान्मेहान्सर्वोपद्रवसयुतान्‌ । तततद्रोगहर द्रष्ये; सर्वैरोगनिबहणः। ोगानषपं दातव्यं पथ्यमन्न यथोचितम्‌ ॥ ८४ ॥ अथ रशमबाणरसः-तरपएुणा निहतं तारं स्वण नागहत तथा । ग्रतसूतं तयोस्तस्य मदयेदिवसत्रयम्‌ ॥ ८५ ॥ भाकटीगरनेः काथेः शोषयित्वा यहु यहुः । ताप्यवेक्रान्तराहुतभस्म सवेसम क्षिपेत्‌ ॥ <£ ॥ विम्य बिना सर्वं षोढा वुषपुटेः पचेत्‌ । आकुरीबीजबरैरकथितेमोवये्िधा ॥ <७ ॥ तं रसं परिच्रण्याथ स्थापयेत्क्पिकोदरे | गडचीसच्यसंयुक्तो बह्तुस्यां रसस्त्वयम्‌ ॥ << ॥ निहन्ति सकं मेहं भोहष्वान्तमिकेशवरः । बाणवद्रामचन्द्रस्य सन्ननस्येव भाषितम्‌ ॥ < ॥ न याति जात भेहित्वं रामबाणो रसोत्तमः ॥ ९० ॥ अथ राजमगाटः-इषर्णं रजतं कान्तं ताघ्रं त्रपु ससीसकम्‌ | भस्माकृत्वा च तत्सव क्रमवृद्ध्या कृताशकम्‌ । ९१ ॥ व्यामसच्वभवे भस्म स््वैस्तुल्यं प्रकल्पयेत्‌ 1 कज्जटीं सूतराजस्य सवरतः स्मांिकाम्‌ ॥ ९२ ॥ परद्रव्य खीोहमस्माथ यवभस्म विनिक्षिपेत्‌ । कष्ठिनाऽऽखरोख्य तत्सवं सद्रवं हि समाहरेत्‌ ॥ ९३ ॥ तता विचृण्यं तत्सवं सप्रवारं विभावयेत्‌ आकुरीवीजसम्‌तक्राथरेहेन यन्तः ॥ ९४ ॥ रुद्धं तन्मह्लमृषायां सर्षं तस्वेदयेच्छनेः | इति सिद्धो रसेन्द्रोऽय चणितः पय्गारितः ॥ ९५॥ कान्तपानस्थितं रात्रो नरेधिफएरुसयतेः । वद्जयमितः पातदतिब्यो मेहरोगिणाम्‌ ॥ ९६ ॥ मृगरचारिशुनीन्द्रेण मेहः्यूहविनारानः निर्दिष्ठोऽयं रसो राजमगाङ्‌ इति कीतितः ॥ ९७ ॥ | ध. ठः तु संपुटः । २ च. शिपूर्णयायस्पग्येय ३ घ. मोहं ध्यात खे ४ ड मोद्य च+ मह । ५ च, -यज्ञोहै। ६ ज, ट्य दय 1७ इ, गवामिद घ, रिमृगने ९च., इव । १७ अध्यायः |] अद्म्ादिचिकित्सानिषूपणम्‌ । दापनः पाचनो वृष्यो ग्रहणीपाण्डुनाङनः । ` तापघ्रो सचिक्रत्सवेरोगघ्ो योगत्षवरेतः ॥ ९८ ॥ 0 ९ । अथ मेरहर्‌ः--पजावतेस्य रत्नस्य भस्म गन्धकसाधितम्‌। हतं च भस्मना तेनं घनसच च कान्तकम्‌ ॥ ९९ ॥ निहत तेन सतं च तत्तन्मारणकेः सह्‌ । ` सन्वतुस्येन सूतेन तावता गन्धकेन च ॥ १००. ॥ कञ्जनस्या कृतया साधं पवेभस्म नियोजयेत्‌ । निदिनं मदंयित्वा मत म्रषायां विनिरुभ्य च ॥ १०१॥ .. पश्चाटकमिततेः शारितुषेश्च पुटमाचरेत्‌ । स्वाङ्कसीवं समाहत्य भावयेत्तदनन्तरम्‌ ॥ १०२॥ आकुटीम्रखवर्रबीजराञ्ञाजयेद्धवैः । कषायेरष्टवाराणि पटचूर्ण विधाय ततत्‌ ॥ १०३ ॥ विनिक्षिपेच्करण्डान्ते यलेन स्थापयेत्ततः । वतः ्ेहहरेद्र“यैः संयुक्तो रसराढयम्‌॥. १०४॥ निहन्ति सकरन्रोगान्दुरास्मोपक्रतीरिि । अयं हि सर्व॑रोगप्रो मेषजेषु प्रशस्यते ॥. १०५. ॥ धापिकेण्विक स्वषु दयावानिव. मानवः । रसोऽय नन्दिना दिष्टः मदिष्ठ मेहहास्पि ॥ १०६ ॥ अथोदयभास्करः- पारदं भागमेक. त॒ गन्धक. टङकः्ग तथा । 1711 (0 अभ्रकं खोहमेवं तु भागमेकं प्रथक्प्रथक्‌ | १०७ || शिखधातुस्तथा भागमम्ख्वेतसभागकम्‌ । कटूफरु भागमेकं तु वद्धेन सह भोजयेत्‌ ॥ १०८ ॥ ईसं च पञ्चम्रत्ेण दिनानि तरीणि मदयेत्‌ । सवेमेकत सयोज्य जम्बीररससंयुतम्‌ ॥ १०९ ॥ म द येदिनचत्वारि खल्के बद्धिमानिभिषक्‌ । ग्रपिकारेपनं कुयान्मासीगोक्षुरसयुतम्‌ ॥ १९१० ॥ मदयेच यथायोग्य दिनानामेकरविरतिः। पुटमध्यं प्रस्थाप्य कुष्कुटीमात्नकं ददेत्‌ । १११ ॥ क क त त 111 1) १५५ ` १ क. ठ. ड. संशुतः । २९ क. व्योमा ३ च. पटुचणं । ४ घ. तत्तन्भह । ५ क, रिऽ मुः ५।।.घ्‌, दि उत्कृष्टे । ६ इ. प्रकृष्टे । ७ क, मेटेत्‌। ८ घ. स्सक्रप। | १९६ रपरकसयुच्चये [१७ भध्वायः। शीतं तं पमादाय भावये यथाक्रमम्‌ | कमारी चित्रकत्योषजातीफरूहियावली ॥ १९२ ॥ दिषभुटे नखे चाम्खवेतसं परिमदयेत्त्‌ । शोषं कृत्वा यथायोग्यं दिनमेकं पएथक्प्रथक्‌ ॥ ११३ ॥ ते शुद्धं वह्वमात्रं त॒ दापयेदूबुद्धिमान्मिषक्‌ | महस्य मधुना युक्तं प्रयोञ्यं भिषजां वरैः ॥ ११४॥ शकर द्रकतयुक्ते रक्तपित्ते प्रयोजयेत्‌ । तरिरहिनानि दातत्यं शरे च घ्िपफखनरेः ॥ ११५ ॥ सधना चातिसारस्य उषास्कासस्य शकय । ्षीरेण चा्िमान्यस्य तेर्का्चिकसंय॒तम्‌ । निद्धनाथेन रेप्रोक्तो नाज्ना ह्यदयभास्करः ॥ १९१६ ॥ अथ्‌ हिममांश्चः- पिष्ट कर्पा्तके रसधरणदशा तुल्यनागं कपित्या- नियौस्‌ पञ्चनिष्कं निरितशतजखरातिवीजं च पश्चात्‌ । पिण्डान्करत्वाऽय तेन प्रतिदिनमथ तच्िण्डमेकं कपित्या- ` नियसि पादनिष्कं मथितमधुयतं मेहना रुणद्धि ॥ ११७॥ रसस्य कषेमादाय्‌ खल्पे निक्षिप्य बुद्धिमान्‌ । रक्तागस्त्यप्रसूनस्य स्वरसेन विमदेयेच्‌ ॥ ११८ ॥ स॒प्रवारं तथा साधर श्वेतदूवीरसेन च । निष्कद्रयं सदु च्‌ क्षं खादिरसारतः ॥ १९१९ ॥ कपूर रसतुल्यं च सर्वमेकत्र मद॑येत्‌ । यावचिक्रणतां याति युक्त्या चन्दनवारिणा ॥ १२० ॥ दरेणुमात्नाख्काज्छायायां परिशोषितान्‌ । प्रातः प्रातश्च स्वेत मध्या च विशेषतः ॥ १२९ ॥ निशायां च विशेषेण सेवनीयं प्रयत्नतः | एतद्वि मेहनुद्रष्यं मुखश्फषहरं परम्‌ ॥ १२२ ॥ सोमरागहरं स्वेपिटिकानाशनं परम्‌ ॥ १५३ ॥ अथ वूस॒त्तक्ुसुमाकरः द्विमासं हेमभरतेश्च गगनं चापि तत्समम्‌ । “~~~ ~~~ रहस्य च जया भागाश्चस्वारा रसभस्मनः, ॥ १५५ ॥ वद्धभस्म त्रिभागं स्यात्सवेमेकन कारयेत्‌ । | प्रवारः भाक्िक चेव रससाम्येन योजयेत्‌ ॥ ९२५ ॥ न ५ क्‌. रट्शा तु २ ड, पेव्रनीयः।३ ग्‌, मेरश्राभ्यां मुष, द्रौ भागौ देमग्जतौ म १७ भेध्यायः।] अम्यादिचिकित्सानिषटपणम्‌ । १९७ भावना गव्यहुर्धेन इक्षुवाप्तारसेन च । ` हरि द्रावारिजेनेव मोचाकन्दरसेन च ॥ १२द ॥ ` रातपन्नरसेनेव मारत्याः कुशुमेन च । उजीरद्रयनीरेण सप्र सप्र च संख्यया ॥ १२७ ॥ पशचान्पृगमृदा भाव्य सिद्धो रसराद्वेत्‌ । कुष्ठमाकरविख्यातो वसन्तपदपूरवैकः ॥ १०८ ॥ गुञ्ञामात्रं ददीतास्य मधुना ्षवेमेदजित्‌ । पभरयकासचरुषाश्वासरक्तपित्तपिषार्तिजित्‌ । सिताचन्दनसयुक्तश्चाम्रपित्तादिरोगन्‌त्‌ ॥ १२९ ॥ अथ मेहारिः --पारदभस्मशिराजतुकृष्णारोहमटत्रिफराडुखिबीजम्‌ । ताप्यनिशारजकोपरुकान्तव्पोषरनः खपुर कपित्योत्‌॥११०॥ सवेमिदं परिचरण्ये सर्मा भावितशष्वरसं दिवसादौ । विंशतिवारमिदं मधुरं विशतिमेहहरं दैरिदष्टम्‌ ॥ १३९ ॥ प्रतं बाहुमिवं बे शाशिमितं समद्यं तत्कल्जरीं कृत्वा कृष्णहिरण्यतोयसहितं समर्य घल पुनः| कूप्यामफ्रककाल्िकां पिहितां मरत्सांशकेः सपभिः संवेष्य निदिनं विशोष्य ख्वणापृणें क्षिपेद्राण्डके ॥ १३२॥ दग्ध्वा पामचतुष्ये तु शिशिरा भिच्वाचतां कूपिका "त सतं द्विस्वं ख्वं च गगन रोहे खं मर्दयेत्‌ । सिद्धो वद्मितः सिता च मधुना पत्स्ादनीसच्वतो | नोचेत््षोद्रकणायुतश्च तरसा स्वममेदा्नयेत्‌ ॥ ९३३ ॥ रोगाधीश्वरपाण्डुकामरहरिद्राभत्वपित्तोद्धवा- ॥ न्सर्वश्च परदरामयान्विलयते मेहारिनामा रसः ॥ १३४ ॥ अथ मेह्‌बदरसः-भस्मसतं मृतं फान्तं मुण्डभस्म रिखजवु । ` ताप्यं शुद्धं रिखव्योषं त्रिफरङीरबीनकम्‌ ॥ १३५ ॥ कपित्थरनर्नच्र्णं समं स्माव्य भरदधिना । त्रिशद्वारं विरोष्याथ मधुयुक्तं सहेत्सदा ॥ निष्कमात्रे हरेन्मेदान्मेदबद्ध रसो महान्‌ ॥ १३६ ॥ १. "त्यान्‌ । २. हरिम्‌ ! ३. तस्त्र दि ४.८. श्ोएषी"। ५ क. मान्यं च । ५२, द, ट, म्मपब्‌"{ नं १५८ श्सरत्नसयुच्ये ` [१< अध्यायः 1 अथ हरसिंकरसः- महानिम्बस्य बीजानि षण्निष्कं पेषितानि त॒ । परं तण्डरतोयेन घृतनिष्कद्रयेन च ॥ १३५७ ॥ कीकृत्य पिवेचानु हन्ति मेहं चिरतनम्‌ । ` मरते घताश्रकं तुल्ये धात्रीफ्निजद्रवैः ॥ ९३८ ॥ सप्राहं भावयेत्खस्वे रसाऽयं हरिशंकरः । माधमेकां वर्थ खादेन्ीरुमेहमशान्तये ॥ ९३९ ॥ प्वेयोगानुपानं स्यादसाध्यं साधयेतक्षणात्‌ ॥ १४० ॥ २००० ॥१ इति श्रीवेयपतििहग्॒स्य सनोवौग्भटाचायस्य कृतो रसरतसमुचये मूत्रकृ- च्छारमरीमेहसोमरोगपिटिकाचि कित्सितं नाम सप्दशोऽध्यायः॥ १७॥ क 9 अक गा भयगयो = जत अथाष्टादरोऽध्यायः | [ भथ विद्रभ्यादिचिकित्सनम्‌। | अथ विद्रधिचिकिरसा--अनैरध्युषितोष्णशष्कपरषेरन्येरसग्दूषणै- वक्रेवी रायनादिभिस्तनुश्रतामन्तबहिरगोत्थितः। भमेदस्वक्पर्कण्डरास्थिरुधिरं गाटं प्रदभ्य कृती .. दत्त स्पादथवायतोऽधिकरुजः शोथस्त्वसो विद्रधिः ॥ ९) अथ सर्वेश्वरप्पंटी- रसोपरसरोहानि काषिकाणि एथकष्यङ््‌ । तेषु छोहानि सवाणि पाषोणाः कठिनास्तथा ॥ २॥ घनसच्ं च तत्सवं भस्मीकृत्य प्रयोजयेत्‌ । रतानि वह्नतुल्यानि भस्मीकृत्य च स्वैशः ॥ ३ ॥ एमिश्चतुगुणः सूतो गन्धस्तस्माचतुशंणः | कृत्वा क्लर्क ताभ्यां कषिपेद्धोहस्य भाजने ॥ ४॥ रद्राव्य बदराङ्करर्निक्निपे्तदनन्तरम्‌ | रसोपरसरोहानां रनानामपि सर्वशः ॥ ५॥ तर्णं भस्म च निक्षिप्य कष्ठेनाऽऽरोड्य मेरुयेत्‌ । ततश्च षोडशांशेन मिश्रयित्वाऽरुणं विषम्‌ ॥ ६ ॥ गोमयोपरि नि्िप्य निक्षिपेत्कददीदले । पत्रेणान्येन रम्भायाः समाच्छाय प्रयलतः ॥ ७ ॥ व १४. एलात। ज. पठत २ क, उ, वदीकृल ।३ घ. ्पमेकं व र. घमाच्रं व. ४. वै, £. क वा स्यतः । ५ च. मेदृस्थाफटलक। ६ च. गाढः पृष्टः कृ! ७ ड, "पाणः कठिनिस्त ^ 1६ १८ अध्यायः] , विद्रध्यादिचिकित्सानिरूपणम्‌ | ॥ि १५९ करार्भ्यां चिपिटीक्रत्य क्षिपेदुपरि गोमयम्‌ | | ततः शीतं समाकृष्य ल्र्णेयित्वा च परपैदीम्‌ ॥ ८ ॥ ` विनिक्षिपेत्करण्डौन्तः संपूज्य रसभेषजम्‌ । सरवेश्वराभिधानेयं परपैटी परिकीतिता ॥ ९॥ सवखाकहिताथाय नन्दिनेयं प्रकीर्तिता | रक्तिगुक्तसमानेय मरिचाद्वैसमन्विता ॥ १०॥ ` विद्रधो षटूपकारायां देया वर्मसु सप्तसु । क्षपरागेषु स्वेषु पाण्डुरोगे विशेषतः ॥ ११॥ ग्रहणीरोगमेदेषु गुर्मेष्वष्टविधेषु च । ग्रररोगेष्वरोषेषु पीहार्थं यकरदामये | १२॥ प्रमेहे सोप्ररोगे च प्रदरे जटरार्तिषु | विशेषेण च मन्दाय सरदैष्वावतंकेषु च ॥ १२ ॥ अनुक्तेष्पपि रोगेषु तत्तदोचित्ययोगतः। रसोऽय खड दातव्यः शिवतुस्यपराक्रमः॥ १४॥ यद्यद्रत्यमसातम्प हि जनानामुपजायते । . तत्सर्वं सात्म्यमायाति रसस्यास्य निषेवणात्‌ ॥ १५॥ पीतं हाखाहरं तोयं पैषेताग्रे वरोद्धतम्‌ | सरि तेरुतत्तद्यं निनं स्यात्युवारिणा । दुःसाध्यो विद्रधिमासाच्छान्तिमापोति निश्चितम्‌ ॥ १६॥ [ इति सवश्वरपपंटीरसः । वरुणावस्करुकायेरिुकासीससेन्धवम्‌ । शिराजतुसंमायुक्तमकाध्यं विद्राधं जयेत्‌ ॥ १७ ॥ कथं शिग्ुवचाश्वत्यिङ्सेन्धवचूणितेः। सयुक्त पाययेच्छान्त्ये विद्रधीरोगपीडित॥ १८॥ ह॒ रिद्राकन्दमद्कोरुतण्डरं गन्धकं गुडम्‌ | ग्ररानि च महभेयाः एथगधेपरान्वितम्‌ ॥ १९ ॥ ५.५ ५.१.) ज १९५०५. र कततकतत कनकमिव उव र १६. ष्टीछरृल्ा क्षि २ क्र. "णडातं सं च. "ण्डत सं ३ ग, 'कारेयंदे। ४च.ड. दहि जानताम “^ ड, जन्मनाम ६ ग, ध्यं सततोग्रावरोद्धतम्‌ । ड. यं पतरताग्रपसो। च. य सवेता प्रावगो" ज. श्यं पव्रतान्ने परो। ४ प्र, व्यं तनलं स्यात्सुधोपमम्‌ । ड, व्य तजल स्याल्सुधास्तमप्‌ । < &^. काग दिषु ५ ड, "समं पेयम १० ज. कायः रिग्रुखचेत्यश्च हि। क १६० अथ वृतारः-च्रण दारुहस्ट्रया गवां रसरतसमुश्चये [१८ भध्यायः। तुत्थं च पश्चपलिकं नारीस्तन्येन पेषितम्‌ । सिप्र" मरुरधमरषासु धमनात्सच्वमाहरत्‌ ॥ २० ।। शस्तं क्षौररसेष्वेतत्पोट्ल्याः पचनादनु | । पृतेनाऽऽवतिते तस्मितन्निष्कद्वितयसमिते ॥ ५९॥ प्रवेशितं निष्करसं महाजम्बीरनीरतः | भम्छूपिष्टं शरावान्तर्पं ग्द्रघ्रमुद्रितम्‌ ॥ २५॥ भधरोत्तरदत्ता्नां श्रष्ानामाटके स्थितम्‌ | वाकानां तथाभूतैः खारीपरिमितेस्त॒षैः । ५३ ॥ पक्त शीतं कृते ध्ण्णमष्टो निष्कानि खपंरात्‌ । चतवारि सुरभं स्थरं घनवतखनीईजाम्‌ ॥ २४ ॥ पीताभानां सगभंताद्ररायनां च षोडडय । भम्छस्य साधरपस्थेन शछष्ष्णपिष्टानि पत्रयोः ॥ >५॥ जम्बीरमलिकाकस्फेनान्तरिप्रानि रिप्ियोः। पचैच्छष्ककरीषाणामधेभारेण तकम्‌ ॥ २६ ॥ कृष्णवणोऽनुपक्रोऽसा सुपक्रः शह्ुपाण्डुरः । काचराह्कमये पात्रे धारणायः सुरक्षितः ॥ ७ ॥ पटन्रणेवशात्सवीनामयान्विनियच्छति॥ २८ ॥ इति पिद्रधिचिफित्सा । अथ ददिचिकिसा। मनेघिनिष्ककम्‌ ॥ २९ ॥ चित्रं चिरोत्थितां हन्ति अन्रबृद्धि न संशयः । रसो षातारिनामा यः सोऽन देयः पिषिदन्‌ ॥ ३० ॥ एरण्डतेखक्षैक गवां लीरं दण्ट्रयम्‌ । | अण्डन्रद्धिहर ख्यात मासमानान सापः ॥ २९ ॥ रसभागो भवेदेको द्विगुणो गन्धको मतः| त्रिभागा जिफखा ग्राह्या चतुभांगश्च चित्रकः ॥ २२॥ गुग्गटुः पञ्चभागः स्यादेरण्डक्नेहमीदेतः। = त्िप्वाऽत्र पूवकं चूर्ण पुनस्तेनेव मदैयेत्‌ ॥ ३३ ॥ गुटिकां कषेमात्नां तु भक्षयेत्प्राततरव रि । नागरेरण्डश्रखानां काथं तदनु पाययेत्‌ ॥ ३९ ॥ | ) ग. पत नालन्य। २के, ठान्धम्‌ ।३च. क्षारं र! ४ स. रल्याप। ५. शति) स्जा।« च. पनया; । < स. प्रयलतः! % घ. पुटन्रू। १० ज्‌. "मूत्रे तिनि ११ ध. पिेश्निरो १२१. न्तिद्यन्न १३. क्षीरद ॥ < वध्य (भः || । धिद्रध्यादिधिकिस्सामिषद्धपणय्‌ | | | १६१ [ि | भभ्पज्येरण्डतेखेन स्वेदयेत्ष्ठदेराकम्‌ । ` पिरेके तेन संलाते छ्िग्धमुष्णं च भोजयेत्‌ ॥ ३५ ॥ घातारिसंज्ञको हष रसो निवातसेपिवः । मासेन सुखयत्येव ब्रह्मचर्यपरःसंरः ॥ पिजयाग्टिकां रात्रो स्वर्पमात्रां च भक्षयेत्‌ ।॥ ६६ ॥ ककं तिरूतेरं त॒ परेव चाऽ ऽ््रकद्वम्‌ | यः पिबेत्पातरुत्थाय तस्यान्तकृद्धिहुद्रवेत्‌ ॥ ३७ ॥ गोमन्रैरण्डतेरु च चछाममांषरस तथा । भिफराक्राथतु्यां शं तेरुशेषं विपाचयेत्‌ ॥ २८॥ तत्तेखु त॒ पिवेत्कषमाँश्रव्र द्धिप्रशान्तये । दष्यारनाखमदिरामातुषटुह्करसेः समेः ॥ २९ | ताश्नचृउरसंस्तुल्पं तेरुवा षृतमेषयपा। स्धैहशेष पचत्यं तरिपवबेद श्रष्द्धि जित्‌ ॥ ४०॥ अच्चव्द्धिहैर पाने मय्ररात्तित्तिरपद्रेसम्‌ | वाताकं कुकुरं पक्त्वा तद्रसं पानभोजने ॥ ५१॥ योजयेदच्चव्रद्धयत शाममप्रोति नान्यथा ॥४०॥ इत्यन्रदृद्धिचिकित्सा अथ गशल्मचिकिरसा--उद्वारबाहुल्यपुरौपबन्धतू्यक्षमसवान्नविकूजनानि। आटोपमाध्मानमपक्त्यशकक्तिरासनगुह्मस्य वद नित. विद्धम्‌ ॥४२३॥ अथ गन्धकाटिपीटरीरसः-गन्धकं तारकं ताप्यं शिखां पिप्परीकरते । पाये" भवयेत्स्नष्ाः क्षारे मूत्रे च सएरः। निष्काधंमस्पाः पोर्टस्याः स्यादधं साज्यमाक्षिकम्‌ ॥ ४४॥ प्रयोज्यं सयङ्रत्प्रीहि प्चकोरपलशिना । वर्घाभ कौरवं रोण्डीं सूचीवचकिलस्सनम्‌ ॥ ४५॥ तिखाक्रिय॒तमावाणानिद्ाकर्षन्धुररिका | रक्तागर्त्येन्दुरेखाब्दनीख्ज्योतिरयोगरतम्‌ ॥ ४६ ॥ ल्क ववद्य: करष्णकाम्बोजिकाफलम्‌ । = गवा ।रजनीकरष्णानिम्बवे ह्कटिद्धकम्‌ ॥ ५७ ॥ 111 ए क शिरा पा ५/७ [दि १ प 0 #५५- ९१५०५. .८०४ -%4 "भ १११ १ ग. ठ. सदम । २ क्रमात व" २ पन्हः पा। ४ भ्र. मायुर्‌ तात्तर प्सम्‌ । "+ घ. व्रतः | ६ च. छ्य त भस्म 4 स्न, स्यमो ८ स्ल.टल्या अय स्पादाज्य । ९ न प्रघज्यः | 1० छललछशिनः । 1१ ट, पत्सि) १२६. कृरत्रा । 4१६६, मू करी । 4८, दव । 4५ ष्णा प [रं १ ९१६२ रसरक्सयुच्ये [< मध्यायः } मानिकाशं एथक्श्चष्णं तुल्यं भ्रशकरातस्‌ । भिषस्बीजतैरेन भावितं कषसमितम्‌ ॥ ४८ ॥ ग्रहन घतेन मध्याह्ने गुडेन मधुना निशि । पौदं पादार्धमात्रं वा पौटल्याश्च रजो भवेत्‌ | ६९ ॥। हंय्बीनशाल्यन्नकृष्णगोक्षारवत्पुनः । एवं वषत्रयं कुयारस्पाद्र रीपर्ितोञिद्चितः ॥ ५० ॥ प्रत्यहं मण्डर खदे्पथ्यं त्यक्त्वा ततःपरम्‌ । इश्हारविहारी च सहस्रायुभवेत्परम्‌ ॥ ५१ ॥ अथ वह्धश्वरः-मस्मदतं वङ्खभस्म परेकैकं मकल्पयेत्‌ । गन्धकं मरतताभ्रं च प्रत्येकं चं पर पलम्‌ ॥ ५२ ॥ अकैक्षीरेदिनं मर्चं सर्वं तद्रोरकींकृतम्‌ । रुद्ध्वा तद्वधे पच्याप्पुेकेन सयुद्धरेत्‌ ॥ ५३ ॥ एष वङ्कश्वरो नाम एीहगुर्मोदसपहः ॥ ५४ ॥ घरतेगञ्ाद्रयं छेष निष्कं भ्वेतपुननेवा ॥ गवां मृत्रैः पिवेचान्‌ रजनीं वा गवां जरे; ॥ ५५ ॥ अथं शिखिवाडवः-प्थौहदेवदास्यास्तु धृणेकरषं शिवाम्बुना । मासमात्रं पिवेचस्त प्रीहय तस्य करोति किम्‌ ॥ ५६ । वणं रजनीं राजी प्रत्येक पर्पश्चकम्‌ । चूणितं निक्षिपेद्राण्डे शततकक्रपरानिविते ॥ ५७ ॥ त्रिदिनं मद्ितं रक्त्पश्चात्पश्चपरु सदा । पीला विनाशयेप्पीहं त्रिःसप्राहान संरायः ॥ ५८ ॥ समूरखपत्रमेरण्डं रुद्ध्वा भाण्डे पुटे पचेत्‌ । तत्कषं परगोत्रे; पीतं प्ीहविनाशनम्‌ ॥ ५९ ॥ शरपुहयकयोम्रं चिरं दन्तेश्च चर्वितम्‌ । गिस्तिं नाशयेष्हं यवागपानमाचरेत्‌ | ६० ॥ वजक्षारं तु कर्षकं भक्ष्यं क्रहंविनाशनम्‌ । काञनीमख्चृणं तु निष्कमात्ने तथा पिचेत्‌ ॥ ६१ ॥ १ ज. "रागत ।ड.रायुत।२ घ. पादपा ३ ग. हैयङ्कवीनं शाल्यन्नं कृष्णा गो ४ डः.“वर्तिनः | ५ उकुवन्तप्याद्र । ६ घ. देत्कवायं य! ५ घ. च चतुष्प ८ घ. पश्वादयु। ९ ग. एवं ! १० घ."य- उत्‌ । ११ च, चाङ्गदे । १२ क. चृणे क १३ च. केतु! १४ ग."्फला १५. पुष्क) १६५ घ. दन्तेन । १७ ध. हृहरं परम्‌ । | | १८ मध्यायः |] विद्रध्यादिविकित्सानिषपणम्‌। = १६.६ रया काञ्लिरकेर्वाऽथ हन्ति फरीद चिरतनम्‌ । श्ीहानां प्रष्ठदेशे त॒ रक्तघावं च कारयेत्‌। ` अर्कक्षीरं ससिन्धरत्थं क्षिपे्त्र श्जापहम्‌ ॥ ६२॥ मारितं इतताम्राज्न गन्धकं माक्षिकं समम्‌ । मर्दयित्वाऽऽद्रैकद्रवियवक्षारयुतेरदिनम्‌ ॥ ६३ ॥ त्रिगञ् भक्षयेननिस्यं नागवद्धीदरेन च । वात गुस्महरः ख्याती रसोऽयं शिखिवादवः ॥ ६४ ॥ पिदङ्खं दाडिम हिद सेन्धवेखाषवचेरम्‌ । मातुटुङ्गरसेः पिष्टा कर्षकं सृरया सह ॥६५॥ वातगुर्महरं देयमनुपानं सुखावहम्‌ ॥ ६६ ॥ ` ६॥। दीप्रामरः- थ छतं सम गन्धं सूताय मतवान्रकम्‌ शाकवबृक्षोत्थपश्चाङ्द्रवेभ्यं दिननयपम्‌ ॥ ६७ ॥ दिनं सर्पाकषिजेद्रीवे रुद्ध्वा गजपुटे पचेत्‌ । पथ्चधा भूधरे चाथ चर्म जेपारवुस्पकम्‌ । द्विश भक्षपेशाऽऽज्येः पित्तगुर्मप्रशान्तये ॥ ९८ ॥ द्राक्नाहर्सतकीकाथमनुपाने प्रकल्पयेत्‌ ! रसो दीप्रामसे नाम पित्तगु्पं नियच्छति ॥ ६९ ॥ अथ विद्याधरः गन्धकं तारकं ताप्यं परततान्नं मनःशिरूम्‌ । शुद्ध छतं च तस्यास मदयेद्वावयेहिनम्‌ ॥ ७.० ॥ पिप्पस्यास्तु कषायेण भावयेत्स्नुग्भवेन च । निष्कार्धं भक्षपेत््ोद्रेगरमं प्रीहं विनारपेत्‌ ॥ ७९ ॥ रसो विद्याधरो नाम गोमूत्रे च पिवेदनु ॥ ५२॥ अय रको द्रङ्टार ;--तिरक्षायो गुडे चाऽ ऽयं व्योषभा्रमोन्वितम्‌ । पानं रक्तमवे गुरमे नेष्टपुष्पे ते योषितः ॥ ५३ ॥ देवदारुकणामार्ण्ठीकरञ्चवस्करप्‌ । घुष तिरा कायेन रक्तगुरुमहरं भवेत्‌ ॥. ५७४ ॥ पारदं शिखितत्यं च जेपारं पिप्यखीसमम्‌ । भरग्वधफटान्मज्ञा वञ्धीदुग्धेन भावयेत्‌ । ए्कष्ममाननं वशं खादेच्छीर्णां इन्याजरोहरम्‌ ॥ ५५ ॥ १ च. द्येन । २ क. ठ,.र, सुखावहम्‌ । ३.क. श्वीरषेनं । ४ च. पूरय । ५ ध. ने पू ग. च). ७. च. रजते) | . ९६४ ` रषरलसमुचचयं [१८ ध्यायः चिश्वाफररसं चात पथ्यं दध्योदनं हितम्‌ | गक्तोदरं हरेत्सेष कैठिनं रेचयेदनु ॥ ७१ ॥ अथ देश्वामररसः--विष्क्रान्ता च नेपाङं सोङ्गरी इर्दोरिका । यदचिश्चोम्बुसारेण तां द्विगशणगन्धकम्‌ ॥ ७५ ॥ य॒क्षं विभ्र्दितं तं स्वेदयेन्ग्रदुनाऽभिना गुर्मे गुञ्जात्नयं चास्य सोष्णाम्बुषृतैम्धवम्‌ ॥ ७८ ॥ पातजे कफजे शिद्चान्मध्वाद्रेकखमन्वितम्‌ । सितागाक्षिकं 'फेतते सोऽयं वेरवानयो रसः ॥ ७९ ॥ अथापिकुमारः--नेपास्येगन्धरंसत्रयाणां एरत्रयस्यापि कटुत्रयस्य | मत्रे गवां बोडशमागमनि भागानषकम्‌ दिनन्यं च ॥ ८० | विमय तेषां बदरप्रमाणां बद्ध्वा वधदुष्णज्खनुपनाद्‌ । एकमत्र युक्ता सहसा निहन्ति सा रचयित्वा मलजारूमादा ॥ <९ ॥ गुर्म यक्रत्पाण्ड पिबन्धर्ट मान्य स्वर चाथ जखोदर्‌ च | अयः कुमारः सहसरा निहन्यादुदीपितो दीप इवान्धकारम्‌ ॥ <>॥ जथ सवाङ्गसुन्दरः प्राणेश्वरो रसः । यृभ्रयभ्ं रसं सन्धं मेख्यित्वा समांशकम्‌ । ताटम्रखरसपय कल्क सपादसच्छभय्‌ ॥ ८२॥ तत्कल्कं कूपिकामध्ये कृत्वा वक्रं निरुन्धयेत्‌ । खटिन्पा युखमाच्छाच म्रदा खपेररसज्ञया ॥ ८४ ॥ कुषिकां छेपयेत्सवां शोषयेदातपे खरे। कूपिका भृगतायां च क्वा तां पुथ्येत्ततः ॥ <५ ॥ क्रपिकां मदेये्कत्छां खंटिन्या सह सयुताम्‌ । त्रिभिः कषारेस्तु तच्रूण पञ्चमिरुबणेस्तथा ॥ ८६ ॥ स्पृषणं निफख हिङ्क पुरमिन्द्रयवास्तथा | एल्लाकि्ना तथा चित्रमज्मोदा यवानिका ॥ ८७ ॥ एतानि समभागानि समादाय विच्र्णयेत्‌। ` ` योजपेत्ह छतेन ततः सिध्यति हतकः ॥ ८८ ॥ सिद्धशतस्य चूर्णेन माषं स्वैरुनापहप्‌ं भक्षयत्मातसुत्थाय रसः सवांह्सुन्दरः ॥ ८९ ॥ ) ध. तक्‌, २ ग. कुथितं ३.2. व्रे्लाठा। ४ घ.ड.दालिका \५ च.्वाचदसा६ द शते । ७ घ. जपा + ८ घ्‌. रसागुमाणां । ड. 'स्सासिमाणान्फल ९ च.्माणं ब ९२९ च युक्त्वा \ ` ४११. दुष्धेम 1 १२य्‌. खदिन्या। १३३, रस्तिद्धस १४ च. "तकर्म" १.) ४< अभ्वायः।] दिद्रष्पारिविकित्सानिष्धपणम्‌। १६५ उष्णोदकानुपानं त पाययेश्चखकद्रयम्‌ | ` भक्षयेदेकवारं तु द्विवारं नं कथचन ॥ ९० ॥ दिनमध्ये वारमेकं दातव्यो भिषजारसः। रीतोदकं सकरदेयं तृडभवेऽप्यहर्निशम्‌ ॥ ९१ ॥ भोजने वजेयन्तत्र शाकाम्डं द्विदरं वथा. ` तेखाभ्यङ्क बरह्मचर्यं वजेपेच्छयनं दिषा ॥ ९२ ॥ हितं तस्सेवयेत्पथ्यमहितं च विव्ञयेत्‌ । अनेनैव प्रकरेण योजयंत्पतिवासरम्‌ ॥ ९२ ॥ यस्त्वचेतनतां याति संनिपाती कथंचन । तस्य नातिप्रयोक्तव्यो रसो यल्नादविषग्वरैः ॥ ९४ ॥ देवाभिश्ुषिविपरंश्च कुमारीयोगिनीगणान्‌ । पूजयित्वा यथाशक्त्या सेव्यः पाणेश्वरो रसः ॥ ९५॥ शरमं वाऽष्टविषं वातं शं च परिणामजम्‌ । सनिपातन्वरं चेव पहानमपकषंति ॥ ९६ ॥ कामखां पाण्डुयेमं च मन्दाभि ग्रहणीं तथा। शिषदस्सेवितो हम्ति रसः प्राणेश्वरस्त्वयम्‌ ॥ ९५ ॥ थे शंल्मनाशनः--गन्धकं रसतुख्यं च द्विभागं सैन्धवस्य च । त्रिभागं स्डूणं भोक्तं चतुभा्गं च तत्थफम्‌ ॥ ९८ ॥ पञ्चमं तु वराद स्यात्षहूाभं शद्कुमेव च । वह्धिमरुकषायेण चिरविस्वरसेन च ॥ ९९ ॥ आद्रंकस्य रसना प्रत्येकं तु पट्रयम्‌ । तत्समं मारि चर्ण शाणार्धं मक्षयेनरः ॥ १०० ॥ पथ्वेशुल्म क्षयं श्वासे मन्दां चाऽऽथ॒ नाशयेत्‌ ॥ १०१॥ अथं शलचफस्सा | अथाधिमरखः--यरतरताभ्रकं ताम्रं गन्धकं चाम्ख्वेतसम्‌ । ` पिषं फंटनयं तुर्यं सवं मद्य दिनावधि ॥ ९०२॥ विषगष्टिज्ञया वासा विजया रक्तशाकिनी । ब्रहती च महाराष्ट धरः पश्चपत्रकः ॥ २०६ ॥ १. श्बुटुक २च.वा1 ३ ग. तुङ्मा" ४ घ.ठ.विदलं । ५ च. तदा । ६ ध.येत्सपतवा ^ ७ घ. "मिगुरुति\ ८ क. शमं चाष्ट ९ घ, वाशु 1० कं. गुल्मारिः । 9१ ध. तेनैव प्र। ९२ कृ, प्रक्रयं । | 4 ९६६ = पसरलसगृचयै [१८ अध्यायः! नागवद्वी शमी जम्ब भाग्यमेमिद्रवेष्यहम्‌ । समांशं पञ्चलवणं दत्वाऽऽद्रकरसेन च ॥ १०४ ॥ ` दिनं 'पेष्यं ततः क्याद्रधिकां चणमाजकाम्‌ । भक्षयेद्रातशृखातः सोऽयमभरियुखो रसः ॥ १०५. ॥ अथ भिने्नः--हरीतकी मतिविषा हिङ् सोवचंरं वचा । करिङकन्द्रयवास्तुस्यं पाययेदुष्णवारिणा ॥ १०६ ॥ कषैकमनपान स्याद्रातशखहर परम्‌ । चिश्वाक्षारं जेः पीतं शरं शान्तिमवाप्तुयात्‌ | १०७ ॥ खण्डितं हारिणं शकं स्वणं धत्वं मृतं रसम्‌ । दिनेक चाऽऽद्रकद्रावेर्म्चं रुदध्पा पचेत्पुटे,। त्रिनेन्ाख्यो रसः सोऽयं माष मध्वाज्यकेरिरेत्‌ ॥ १०८ ॥ अथ चिम्तामणिः-सेन्धवं जीरकं दिक मध्वाज्याभ्यां किहेदतु । पड्िशररहरं ख्यातं माप्तमान्ान सशयः ॥ १०९ ॥ रहण म्राचत दूत यवक्षार खम समम्‌ | १९० ॥ चूर्णितं भक्षयेन्मापिं मधुना पक्तिशूरनुत्‌ । लम्बरमांसाज्ययोयषमनुपान पिबेत्सदा ॥ १११ ॥ बैतं च गन्धं द्वियणं विमं कोरण्टनिम्बूत्थरसे्ष्नं तत्‌ । चिश्चोद्ध॑षः क्षाररतेन चैकं दिनं च गोरं रषिसंपुटस्थम्‌॥९९१२॥ रिप्त्वा मृदा यष्कमतीव कृत्वा सायुद्रयन्रेण पुटं ददत्‌ । उद्‌ धृत्य शीतं रसपादभागं प्रक्षिप्य गन्धं पिपचेनमनोक्च॥१९३॥ विषं च दत्वा रसपादभागे छोहस्य पा" तु कृशानुतोयेः । रसस्तु चिन्तमणिरेष उक्तो वातारितेरेन समाक्षिकेण | वेष्ठेन मानं प्रददीत चाम्छं तेर च सीते परिवजयेच ॥११५।४ हन्ति गद्य सहाभ्मानं तुंनीं प्रतितुनीमपि ॥ ९९१५ ॥ अथ शरकेसरी-शद्ं छतं द्विधा गन्धं यमकं मदेयेदृटम्‌ । द्यास्तुस्य येद्धताश्नं सपुटे तन्निरोधयेत्‌ ॥ १९१६ ॥ ऊध्वाधो खवणं दत्वा पद्राण्डे धारयेद्भिषक्‌ | रुद्ध्वा गजपुटे पाच्यं स्वाङ्गशीतं समुद्धरेत्‌ ॥ ११७ ॥ १ के, पष्य । २ ज. टिकाश्चणमात्रकाः । ३ घ. ष्वा पुटे प्रचेत्‌ । ४ ज. ^न्मासं म ५ ङ. स्तेन ग। ६ ड. "द्रवन्छशिसे" ७ ड. भाक्तम्‌ ८ घ. ऽथ छ" ९ च. युक्तो । ज, भुक्तो । १०.म्‌, रसो हन्ति महाध्मानं गुस्मतूनी प्रतूनिजित्‌. । ११ घ. तूनी प्रत॒निकाम"। १२ च. सद्धा + १८ अध्यायः ।] विद्रध्यादिवचिकित्सानिदपणम्‌ । १६७ पुटं शणयस्छक्ष्मं पर्णखण्डे द्विगुञ्कम्‌ । भक्षयेत्सवेशूखातो हि यण्डी च जीरकम्‌ ॥ १९१८ ॥ वचामरिचसंच्रणं कष॑गुऽ्गलषेः पिबेत्‌ । ` असाध्युं नारायेच्छ्र रसः स्याच्छररकेसरी ॥ ९१९ ॥ अथ म॒तांस्थापनः--वन्प्याखङ्खरिकागरर शहर तु द्विगुणं तयोः । मयाणां भावपेचणं त्यहं जम्बीरनद्रषैः॥ ९२० ॥ रद्ध्वा गजपुटे पस्यात्तरक्नारं मरिचिषेतैः। कषेमात्नं पिवेच्छरटी ततक्षणात्युखमाघ्ुयात्‌ ॥ ९२२ ॥ अभ्र ताघ्न तथा रोह प्रत्यक सस्कृतं पर्‌ । सर्वमेतत्समाहुस्य ग्रह्नीपा्छुरखो भिषक्‌ ॥ १२२ ॥ आस्ये परुद्रादशके दग्धे तंत्स्वरेसंख्यके । पक्त्वा तन्न क्िपेचूणं सुपूतं घनतन्तुना ॥ ९२९५ ॥ ` विडंकत्रिफएखावद्वित्रिकूयनां तथेव च । पिष्टा परोन्मितनेतान्यथा समिश्नरतां नयेत्‌ ॥ १२४ ॥ ततः पिष्टा शमे भाण्डे स्थापयेत्तद्विचक्षणः । आत्मनः शोभने चह पूजयिता गुर रविम्‌ ॥ १२५ ॥ घृतेन मधुना मदेः पाययेन्माषकाधिकम्‌ | | सष्टो माषान्क्रमेणेव वधैयेत्तु समाहितः ॥ ९२६ ॥ अनुपानं च दुग्धेन नारिकेरोदकेन व । लीर्णशकरशास्यन्नमुदरर्मासरसादयः ॥ १२७ ॥ रसपानाविषरुद्धानि द्रव्याण्यन्यानि योजयेत्‌ । हृच्छरं पा््वशरं च आमवातं कदटिग्रहम्‌ ॥ १२८ ॥ गुट्मञर रिरःगरु यकृतद्ाहानशषतः | अग्िमान्यं क्षयं कुष्ट कासं श्वास विचिकाम्‌ ॥ अहमरीं मु्रकृच्छ् च योगेनानेन साधयेत्‌ ॥ ९२९ ॥ अथ क्षारताभ्रम्‌-स्सेन तामस्य दलानि रिप्ता गन्धेन तान्न द्विगुणन पश्चात्‌ | वचेण बटध्वाऽथ समद्रजेन ्षारस्रयेणापि च वे्यिखा ॥ १३० ॥ १ प्र, प्वेत्करत्लं प २ ध. "मरीचं संचण्ये क ३ च. तथा। ४ग. तत्स भर्त्र + ५ च रसभग्रत्‌ । डङ्ग चिफलावदि च ७ ग. चत्रिकटूनां । ८ ग. । रघ. जीण । १९ य्‌, तप्रीह्ो तिके ११ कर, वावक्ररखख्रः । १२ कृ. वातश्रसास्रः । १३. कृ, दत्वा । ४, ९६८ रसरनसगुचये ‰ ` _ [५० अध्यायः । म्रदा च संङ्िप्य पुटं ददीतं दानि तारस्य विचूणेयेत। धन्नरचित्राद्रकटुतयेश्च विमदंपेत्तचिदिनपरमाणम्‌ ॥ १३१ ॥ ` कैराप्रमाणेन विषं च दता वहं ददीतास्थ च वातश्रे॥१२३२) अथ शलखान्तकः- भस्मद्धतस्य खस्यापि परमेकं एधक्ष्षक्‌ | ताश्नभस्पपटे द्रे त गन्धकस्य परन्रयम्‌ ॥ १३२३ ॥ हरितारूस्य कषर विमं हेममाक्षिकम्‌ । परार्धं हदिनीकन्दं नागवह्लौ पखार्धको ॥ ६३४ ॥ चतुष्परं तु त्रिवृतमेतत्सवे पिचगसत्‌ | मृधानीस्वरसेनेव भावयेत्सप्रधा भिषर्‌।॥ १३५ ॥ तथा दन्तीरपेबष्ठं दद्यादाद्रेकवारिणा | तेन कोष्ठे षिथद्धे तु दधिभक्तं तु भोजयेत्‌ ॥ सवीणि शखानि हरद्रसः शसन्दको मतः ॥ १३६ ॥ अथािमखः--पारदं माक्षिकं ताम्रे कृष्णाभ्रं गन्धकन्नयम्‌ । माणिमन्थं विषं हिङ्कः त्वभिशाकन्धकाश्चनान्‌ ॥ १३७ ॥ रक्तमारीषनिशण्डोमहाराषूयाटदूषकम्‌ । जयाजयम्तीनियसेस्तया च विषतिन्दुकान्‌ ॥ ९३८ ॥ मर्दितं कुष्कुटपुटे पचेदभिगुखाहयः । अष्टगश्चामितः सीऽय भरयोन्पः सास्पनागरः ॥ १३९ ॥ हि्ुसोवचरोष्णाम्बुपुतो वा गुर्मररुजित्‌ ॥ १४० ॥ अथं भिने्रः--रसताप्नगन्धकानां त्रिगुणोत्तरवधितांशानाम्‌ । आओंम्डेन मर्दितानां पुट्पक्ानां निषेवितं भस्म ॥ १४९१९ ॥ गश्चाप्रमाणमाद्रकसिन्ध्रत्यच्चणंसपुक्तम्‌ । एरण्डतर्माक्षिकमथवा पटुहिष्ुज।रकोपेतम्‌ ॥ १४२ ॥ शामयति श्रूख्मराष तत्तद्रसभावितं बहुशः | उपचणरतुपानस्तेस्ते; सहितं कफानिखर्तिहरम्‌ ॥ १४२३ ॥ एतच्च हरिणथृष्धं मरतकाश्चनध्डणोपेतप्‌ । सघृतं मधु पक्तिगृख शमयति अरु भिनेनररसः ॥ १४४ ॥ अ थाद्यभास्करः-तीख्तस्य रस यद्ध गन्धकं तचतुगणम्‌ | विधाय कजरी शकष्णां ततो निम्बुक्वारिणा ॥ १४५ | . १ च. येततान्‌ । रग. कणाप्र। ३ क. गन्धकश्यतु क । ५, विमला । ५ गर, भम्नेन ¢ ५१, न्धूत्यचू) ध्‌, वा पुरहि। | < अघ्यायः।] विद्रध्यादिवचिकित्ानिह्पणम्‌ | १६९. कर्कं कुर्वीत संखस्वे यावद्यामचतुष्टयम्‌ । द्वितोरख्मथ तान्नस्य तनुपत्राणि सर्वशः ॥ १९६ ॥ कर्केन तेन निम्ब्रकरसेनाऽऽपराभ्य खल्वके | स्थाप॑येदातपे तीव्रे पिण्डीकृत्य ततः परप्‌ ॥ १४७ ॥ ` मषामध्ये निरुष्याय कुङ्कयख्यैचिभिः पदैः । पचेच्खट्यां विनिक्षिप्य चुद्धीपरिमितोपलेः ॥ १४८ ॥ तत आकृष्य संमदं करण्डे तं विनिक्षिपेत्‌ । रसोऽय सवेरोगघो दणाग्ुदयभास्करः ॥ १४९ | ह न्ति शानि. सर्वाणि तमांसीव दिवाकरः । . पणखण्डिकया साधं देयश्वेत्यपरे जगः ॥ पथ्यं रोंगोचितं देय रसस्यानुचितं त्यजेत्‌ ॥ १५० ॥ अथ शरगज्फेसरी-परपमाणष्रतेन बिना द्विगुणेन च । शद्धत्रिपरुतारेन कृत्वा कञ्नलिकां त्यहम्‌ ॥ ९५१ ॥ परुमानेन कतव्य शुद्धताभ्रस्य सपटम्‌ । पिधानपात्रसंग्रस्ततर्पात्रास्यवान्खटह ॥ १५२ ॥ कञ्नरी सपटस्यान्तनंदध्यात्तदनन्तरम्‌ | अधस्तादुपरिष्टाच्च सपुटंस्याऽऽक्िपेस्छट्‌ ॥ १५२ ॥ ओकण्ठं पटुचूर्णं तीं निधाय च निरुध्य च। पिरोष्य गजसंज्ञेन पटेन पुथ्येत्तत्तः ॥ १५९ ॥ पंटचूर्णं विधायाथ सिन्धमध्ये विनिकिपेत्‌ । पैथ्याद्रंकरसोपेतो बह्मानेन सेवितः ॥ १५५ ॥ ` रसो निःरोषगरखु्रः स्पाच्छटखगजकेसरीौ ॥ १५६ ॥ अथ क्षारताम्र-परमितम्रतथस्वं तन्मतं गन्धचू्ण वमुमितपरमानं तिन्तिणीक्नास्चृणम्‌ । ` नयमिदमभिदिष्ठं प्षारतान्नराख्यमेत- दरति सकर्गरं पीतगुष्णोदकेन ॥ १५७ ॥ १ घ. शङ्स्य । २ च. संपर्यं । ३ क, ठ. प्ण्यैख" यच, पुटे । ५क. ठ्पत्रा। ६ ष्टस्यक्षि। ७ क. आक्रण्टपरिपणी तां पिधायच नि चन त्‌) रग, प्धाय।ध्‌ विधाय) ३०ज्‌ पटुत । ११ क. दरध्यारं | २२ ` १७० रसरतसमुच्चये [१८ अध्यायः | अथ ताभ्राष्टकम्‌--दिङ्ग व्योषं मधुकरुचकं तिन्तिणीक्ारताः ` स्वे चेतन्मणमदितं पीतयुष्णोदकंन । €॥। क्षिप्रं शर क्षपयति वणां सीत्रपीडासमेतं = ध्वान्तं भानोरिव समरदयः साधु ताघ्राष्टकंहि ॥ १५८ ॥ अथु वरडवानदृगरिका- तारं ताप्यं कनककुनटीकान्तगन्धाकैसूते | स्त॒स्यशिस्तेररुणमधुरं दीप्यक सवेतुर्पम्‌ । एतेः सवैचिकटु च समं कञ्जंखीकृत्य सवं दिङ्ग्वम्भोभिभैनिमितदिनेभावयेत्सप्रकृत्वः ॥ १५९ ॥ जयन्त्या; काचमच्याश्च निरुण्ड्याश्चाऽऽद्रकस्य चे। स्वरसेभावयेत्पिष्टा सकृदेव दिने दिने । कतैन्या मस्िविस्त॒स्पाश्छायाथ्ष्काश्च गोरसिकाः ॥ १६० ॥ हन्त्येषा वडवानराख्यगुटिका संसेवितोष्णाम्बुना सर्वं शरगदं कृमि च पस्करं वेषम्यवृंत्ति क्षुधः । मन्दामनि प्रहणीगदं ्वयथुरुक्पाण्डुं च गरमाशेसी वातष्धुष्मगद्‌ं तथोदररुजं श्वासं च कास ज्वरम्‌ ॥ १६९ ॥) अथाग्रिकमारः--रसगन्धकयोः कृत्वा कञ्नरीं तुल्यभागयोः । पाद्रिममरतं दत्वा शक्तिभस्म कलंशकम्‌ ॥ ९६२ ॥ हसपादीरसेः सम्यल्देयित्वा दिननयम्‌ । स्थर्गोर ततः कृत्वा परिशोष्य खरातपे ॥ ९६२ ॥ निरध्य वाटूकायन्रे क्रंमपुष्टेन वहिना । | पचेदेकमरोरात्र वतः शीतं विचृण्यं च ॥ १६४ ॥ तुख्यांशमम्रतं दत्वा मदेयेदाद्ंकद्रवेः | पिर्िप्य स्थारिकामध्ये ततोऽन्यस्थाछिकोदरे ॥ १६५॥ प१ाथंममृतं क्षिष्ठा रसस्थालीं च तन्ये । न्युव्जां दसा दृं रुद्ध्वा चहूुयामारोप्य यल्लतः ॥ १६६ ॥ यामं प्रस्वाख्येदग्नि विचृण्यं तदनन्तरम्‌ । करण्डके विनिक्षिप्य स्थापयेदतियनतः ॥ १६७ ॥ रसां ह्यधरिकुमाराख्यो दिष्टो मन्यानभरवे ॥ १६८ ॥ ~+ ~ ०९.५9 न नी | १घ..ठ. ड. प्य गगनक्ु।२ध्‌. रिचिष्थयरश्छा। ३ च, श्रृन्तिप्। थग, शत्छभ ५ ग्‌ फमणं पुटवे"। ६ क, "लिगध्ये तत्ततो" ५ क, °यै; । | १८ मघ्यायः|] विद्रध्यादिविरित्सानिषूपणप्‌। १७१ हन्यादत्यभ्िमान्यं स्वरहरमखिखं गतजोतं क्षवार्तिं रीफाव्ये पाण्डुरोगं कफलनितगदान्फीहगुर्मं गदार्तिम्‌ । सवाङ्गीणं च शृं जठरभवरुं खक्षतां पङ्करत्वं | सर्वाश्चासाध्यरोगान्हरिशिव दुरितं रक्तगस्मं पधूनाप्‌ ॥१६९॥ अथ क्षारव्टी--शम्बकं यूषणं पञ्च ख्वणानि पृतायस्त्‌ । सर्माशं पेषयेन्मृत्रैः कृष्णौजस्प दिनावधि ॥ ९५० ॥ _ भक्षयेत्कषेमात्रं त परिणामाख्यशूखनुत्‌ । इन्द्रवारुणिकामूरु कटुत्नरयसमायुतप्‌ ॥ १७१ ॥ पिबेदुष्णाम्बना हन्ति शर्मत्यन्तदुःसहम्‌ । भृदेौरूवयम्ररं च शरुमित्सोष्णवारिणा ॥ १७२ ॥ सथयोभवं हरेच्छरं खगं वाऽऽरनारुकैः | घ्रतेन सैन्धवं वाऽथ उष्णतोयेः एुवचरुप्‌ ।॥ १७३ ॥ अग्रते मेघभस्माथ रद्र चिंश्ा सुभास्करम्‌। क्रमादि गुणितं कृत्वा ज्ञस्य च कटुत्निकम्‌ ॥ १७४ ॥ त॒रसी श्रद्धरार्जश्च मातुरिङ्कादरंकद्रवेः । | भावितं बहुशश्रू्णं रजो वा गुरिकाऽपि वा ॥ १७५ ॥. गुञ्जामात्रे त सेवेत गुदमशू खान्विनाशयेत्‌ । मन्दा ग्रहणीमर्शो गृष्पशुरखुमरोचकम्‌ । एतत्रारषरी नाम कृङादेदैषु युज्यते ॥ ९७६ ॥ १, क | अथ कार्याचाकस्सा। अथामृताणेव :--रसभस्मः तपो मामा मामेकं दैमभस्मकम्‌ । स्वांशिममरताकस्षखं सित्ामध्वाज्पमिभधितम्‌ ॥ ९७७ ॥ दिनैकं मर्देयेत्छस्ये माषकं भक्षयेस्सदा. । कृशानां कुरते पुष्टं रसोऽयममरताणेवः ॥ १७८ ॥ ` अदवगन्धापलखर्भं च गवां क्षीर; पिबेदतु ॥ ९५९ ॥ अथ पणचन्द्रः-्रतखताभ्ररेद वै शिटानहु विङ्गकम्‌ । ताप्यं क्षोदरध्रतं तुस्यमेकीकृत्य विमदेपेत्त्‌ ॥ १८० ॥ १ ग, "जािक्ष। घ. "जातक्ष"। ज.'जानां क्ष २ घ. ्णान्तस्य । ३ग. दात । क ग.ठ.ड. "ण चार ५. ग, मेहम ५ घ. चिन्ता. ७ घ. टु्रयम्‌ । = च. "जस्य मा। » घ. गृह्म्टीा'। | १७९ | रसरतसयुचये [१८ अध्यायः । पर्णचन्द्ररसो नाश्ना माषेक भक्षयेत्दा । शार्मरीपुष्पचण च क्षाद्रः कष पिबेदनु ॥ १८९१ ॥ दुबेरो बरमप्रोति मासेकेन यथा रशी । कृशानां व्रहणं देयं सथ पानानभेषजय्‌ । ` निद्रा चैव दिवा रात्रौ छागमांसाहनं तया॥ ९८२ ॥ अथ स्याटल्याचाकस्सा | अथ वडवाग्रेपखः-शद्तं मृतं ताघ्रं तारं वों समं समम्‌ | अकक्नारोर्दिन मय प्षद्रेरह्यं द्विगरञ्कम्‌ ॥ १८२ ॥ षडवापियुखो नाम स्थल्य तुन्द नियच्छति # १८४ ॥ अथाग्िकमारः- पल क्षोद्रं पठं तोयमनुपानं पिबेत्सदा । तऋऽऽदो पञ्चकर्माणि रङ्घनोयेरुपा चरत्‌ ॥ १८५ ॥ आद्रकं मधुना खादेन्मदानिरकप्स्चयत्‌ । गन्धकेन द्विकषेण शृद्धदतेन तावता ॥ १८६ ॥ विधाय क्लरं सूध््पामेकवापरमदनात्‌ । कषेमात्रं विषे दत्वा मदेपित्वा ददे पुनः ॥ १८७ ॥ हेसपादीरमेस्तेवां स्तोकं स्तोकं गहुयहुः । कुडवाधमितेः पश्चाटेंं कृत्वा विशोष्य च ॥ १८८ ॥ काचकूष्यां विनिक्षिव्य थस नाडीं विधाय च। देवाशास्रे पुनः प्रोक्तं विषं कषैविच्चणितम्‌ ॥ १८९ ॥ उध्वाधो गोरुकानां हि काचकूप्यां विनिक्षिपेत्‌ । निक्षिपष्क्लरी मध्ये यतश्वाग्यं प्रजायते ॥ १९० ॥ ततश्च श्यटखतव्सधां मदा कूपीं वििप्यताम्‌ । विराोभ्य वाङ्कायन्ने पच्चवगेप्कारिते॥ १९१ ॥ अधायुखा षया क्षि क्षिपेदुपरि ाटुकाप्‌ । ` निरुष्य भाण्डवक्तरं च चुह्पामायेप्य यत्ततः ॥ १९५ ॥ पह्वि प्रखास्येत्सधं दिनं क्रमपिवधितम्‌ | स्वाशातरमाकृष्य सह ताग्रेण मदयत्‌ ॥ १९३ ॥ कत ज = ~ 9 जातत ७०० ७-19१-०५ 9 „¬ 1 चन्न्दनय।२घ.ट, ठी छ्षणामे॥ २ कदरो खक्रि ध, द्रोखीडष्यवरि ४ कु.ट, भि पाय ग. पुटी \ च. गृर्धी। ६ ग, ्ततारधदि | १< अध्यायः|] विद्रध्यादिचिकित्सानिहपगम्‌। १७३ पराधं मरिचं सक्षम कषीरं वत्सनाभकम्‌ । विनि्लिप्य विमद्य क्षिपेद्रम्यकरण्डके ॥ १९४॥ नन्दिना तु समुदि रसतल्यं मरीचकम्‌ | वस्सनामे तु कर्षारां मिश्येत विचूण्यं तत्‌ ॥ १९५॥ निर्दिष्टोऽग्चिकुमारकों रसवरो देव्या तथा नदिना सेव्यो वैयययशःपभूतफरुद श्चानाह विष्वंस्नः | सद्यः पाचनदीपनो रुचिकरः शीध्रं तथा्टीटिकां सामां च ग्रहणीं हरेत्कफरुजः कण्ठामयध्वंसनः ॥ १९६ ॥ रयो भोजनतोयमक्ष्यसुखदः शरेष्ठा रसानां पभु- म॑न्दा्चि कफवातजं क्षयगदं निःरेषशूरामपाम्‌। ग्वासं कासगदं तथा कफरुज ज्ञतिं च पाण्डुं तथा रोप वातगदं तथा खट रतीतुच्योरधपर्णानितः ॥१९५॥ कणया सितयाऽऽन्येन दातव्योऽसो महारसः । प्रत्यष्ठीखदिरोगेषु जख््र्मगदेषु च । नन्दिना तु पुनः गोक्तस्तत्तद्रोगहरोषधेः। निहन्ति सकखान्रोगन्दुष्पर्लीवे मनोरथान्‌ ॥ १९८ ॥ रसजनितविदाहे शीततोयामिषेकीो मरुयजघनसारारेपनं मन्द्वातः । तरुणद पि सिताक्तं नारिकेरीफटाम्भो __ मधुरशिशिरपानं शीतमन्यच्च शस्तम्‌ ॥ १९९ ॥ तोभग्यं मेघनादाधरिसितामघुकचन्दनम्‌ । ` तुषोदकेन दातव्यं सवेस्थिन्रसवेकृते ॥ २०० ॥ छया तरष्णासु दातव्यं कपित्थं वा सितान्वि्तम्‌ | कुमारी गीतख्पश्च सवाद्गीणः प्रशस्यते ॥ २०१॥ लर मधुसितापीतं क्राथो वाऽगरतवबन्धुकः । उपचारा अमी सवै प्रशस्ता रसतापिनाम्‌ ॥ २० ॥ रसस्याथिक्रमारस्य पभावं वेत्ति त्वतः। गिरिजा नन्दिकेशो वा यद्रा नारायणः प्रभुः ॥ २०३॥ ऋ ना १ क.ठ. येतत परि घ. श्रयिलला व्रिचर्णैेत्‌ । २. सयो । ३ क्च. नियं । ४ ग. रतितुत्या- ध" इञ. रतिस्तव्यार्भ"\ ५ ज. न्विता । ६ घ. चव्योऽं म ७ घ. “भारयमे1 ८ च, 'स्मिन्सवैवै । ९च. गृष्टेक्च ¦ ज, घतक्ष। १०६. गीर ११ क. सीरं । घ. क्षीरम। १२ सितेपेतं \ १७४ रषरतसमरच्ये [१८ अध्यायः | अथाम्छपितिचिकित्पा--अभ्टोद्रारवमी हस्तपादहत्कुक्षिदाहता । अम्छपित्ते मघ तिक्तं भवेच््टखुमरोचकम्‌ ॥ २०९४ ॥ अम्छपित्ते तु कमनं तदन्ते ग्रुरेचनम्‌ ! ऊर्ध्वगं वमनैहंन्यादधोगं रेवनजयेत्‌ ॥ २०५ ॥ ` तिक्तमपिष्ठमाहारं पानं चापि भ्रकस्पयंत्‌ अम्छपित्तं च वमनं पयोराररिष्टवारिभिः। विरेचन न्िवृण मधुधात्रीफरेभवेत्‌ ॥ ५०३ ॥ अथ रीखाविलासः-श्दष्तं 'धद्धगन्धं प्रतं तान्नाभ्ररोप्यकम्‌ । तस्था मद॑वेद्यामं रद्ध्वा रघुपुटे पचेत्‌ ॥ २०७॥ अक्षधान्रीहरीर्तक्या क्रमह्ृद्धया विपाचयेत्‌ । जटेनाष्गुणेनेव प्राष्यमष्टवशेषितम्‌ ॥ २०८ ॥ ` अनेन भावयेत्सर्वं पूवं हतं पनः पुनः । ` पञ्चविंरातिवारं च तावता श्रद्वनेद्रवेः ॥ २०९ ॥ थक तज््णित खादेसश्चगुञ् मधृष्ट्तम्‌ । | रसो खीखविखासोऽयमम्रपित्ते नियच्छति ॥ २१० ॥. अथ कृष्माण्डखण्डम्‌-ऊष्माण्डस्य रसस्य सत्परराततुर्यं गवां क्षरिकं धात्रीचणेपरष्टफं रघु पचे यावत्कृतं पिण्डितम्‌ | धत्रीतद्यसितं पाधेमग्रतं तद्लेहकं छेहये- त्ख्यात कूष्माण्डखण्डं क्षपयति नितरामम्रूपित्त ` नचान्यत्‌।(*११९ अथ ताम्रद्रतिः- परं नेपारशुल्वस्य पत्राणि सृतननि च। कृत्वा कण्टक्वेध्यानि कारयेत्तदनन्तरम्‌ ॥ २९१५ ॥ कषेक द्विगुणं ग्राह्यं क्रमाल्छतकगन्धयोः | मदितन्यं शिरसे रसेदं न्तरस्य वे ॥ ५१२ ॥ तरकल्कं पद्ुवत्कृत्वा तेन पणीनि सवशः । ङुपयित्वा शिखाखस्वे स्थापयेदातपे खरे ॥ २१४ ॥ याम॑कंन समुद्धृत्य द्रवीभवति नान्यथा | वान्ति विरेचनं कत्वा शद्रकासो यथाविधि ॥ २१५॥ | १ज. दद्कु" रग. ग्ररोचक्र ३ चठ.द. पिष्टा) ४ग. ्तक्यः क्र ५ क. "धं पक्षस ॑ ६ पष्‌ ७ डः सट । च, सत्यट । <च्‌. परत्रेत। रघ. तंतं ठेह्‌। १५०य्‌ त्त तथा$ ` न्य । ११ज. चान्यत्‌ । १२. तव्या शि १३. त क्क १४ ड. दविधि; । १८ भध्यायः।] विद्रध्यादिषिकि्सानिष्पणम्‌। १७५ ` एजयित्वा सुरान्वयानिवप्रान्हेमाम्बरादिभिः। तं छतं मधुसर्पि्भ्या रक्तिकामोषकादिभिः॥ २९६ ॥ रीरा तत्न पिबेत्तक्रं धान्पाम्स्कमथापि वा जीर्णे षापं समश्नीयाच्छास्यननं त॒ पुरातनम्‌ ॥ ५१७ ॥ ` सेव्यमानं निहन्त्येतदम्छ्पित्तं खदारुणम्‌ । कासं क्षयं तथा रोषमशसि हणीं तथा ॥ २१८ ॥ कामां पाण्डुरोगं च कुष्टान्येकादङेव च । रक्तपित्त सखारित्यं शरु चेयोदराणि च ॥ ५१९ ॥ वातरोग प्रतिरयायं विद्रधे विषमज्वरम्‌ | संतताभ्पास्यागेन वरीपलछितवर्नितः ॥ २२० | ताश्रवत्कुरुते देहं सर्वव्पाधिविषितम्‌ । ` जीवेद्रषशतं सागरं द्वितीय इव भास्करः ॥ २५९१ ॥ ५(िेकनि | अथ पित्ते । जथ दृशसारपित्तान्तकरसः-रत्धताभयुण्डाकेतीक्ष्णमाक्षिकतारुकम्‌। गन्धकं च भवेत्तुस्पं यष्टीद्राक्नामरताद्रवैः ॥ २२ ॥ लटमण्डपिकावासाद्रषैः प्षीरस्विदारिनेः। दिनैकं मर्दयेस्वस्वे सिताप्षीद्रयत्ता वरी ॥ २५२ ॥ निष्कमात्र निहन्त्याथ पित्तं पित्तज्वरं क्षयम्‌ । | दाहं वर्णां भ्रम शोषं वेगातिित्तान्तको रसः ॥ ५२४ ।। सिताक्नीरं पिचेचान॒ यष्ट सितान्वितां जेः | पिबेद्वा पित्तशान्त्पथ सीततेयेन चन्दनम्‌ ॥ २२५ ॥ यष्टी द्राक्षा फर्‌ धान्या एरखाचम्दनेषांरकम्‌ । मध्रक पुष्पं खरं दाडिमं पेषयेत्समम्‌ ॥ २२६ ॥ सवेतुस्या सिता योज्या परार्धं भक्षयेत्सदा । - दृशसारमिदं ख्यातं स्वेपित्तविकारनित्‌ ॥ २२५७ ॥ मेहतृष्णारतीश्चेव दाहं छज्वरं जयेत्‌ ॥ २२८ ॥ २२२८ ॥ इति श्रीवेयपतिसिंहगप्तस्य सृनोर्बागभसाचायैस्य कृतो रसरल्सम॒चये विद्र- पिवृद्धिगुस्मयकृत्पीहगरख्कारयस्योस्याष्ठीराप्रत्यष्ठीराजनरुकूमरस्व- कृतानाहाम्छपित्तपित्त चिकित्सा नामाणएदरोऽध्यायः॥ १८ ॥ एतां मन ड तन्तं मग च. तंतं । र स्माधिकान ‡ क. सत ४ क. रोग त्रि ५ क. जितः । ६ ख. सोध्यं ! ७ इ, पावकः | ८ च. क्षीरं त्रि। १, नबा । १५ च वालक! ११, उ, ड, मूर्छा [य 4 क १७६ | रसरनसय॒चये `: [१९ अध्यायः | अथेकोनविंशोऽध्यायः | [ अथोदरादियिकित्छनम्‌ । ¦ उदरं सजल यस्य सदाषं वङिवनितम्‌ । श्वयथुः पादयोः रोफः स्याज्खोदररक्षणम्‌ ॥ १ ॥ उदरं वातसपूर्णं सम्यथं च कृशता । गहु मुहुः श्वसिरयेव तद्वातोदररुक्षणम्‌ ॥ २॥ अथात उद्रपाण्ुशोफकामटाकुम्भकामरहरामकचिकित्षा ] अथ विनोद विद्याधरः जीगतखोहरसगन्धशिखारताम्र- व्योषापिकष्य॒सखी विषदीप्यचृणेय्‌ । ` निम्बकनीरलङितं गुटिकीकृत त- दुक्त निरास मधुना सफलोदरधघ्म्‌ ॥२॥ रसेन्द्रबर्िट्डुणैः सनयपाखर्बीजेः स्मे रसः सुमदितो भवेत्छट् विनोद विद्याधरः ॥ ४॥ पयोगुदयुतो हरेत्सकर््चनीयामया- वर च जठरामयान्गुदगदं सगर रणाम्‌ ॥ ५॥ सम्यगिरेचनाभवे मुद्रक्राथं पिबेदन्‌। भेदापिक्ये पिबेत्तक्रं ब्रूराणां त्वचो रसम्‌ ॥ ६ ॥ अथ मत्यजयः-अष्टा निस्व॒षदन्तिनीजमपि चच्छ्ुण्व्याच्रयी गन्धका- द्वी च द्रौ मरिचस्य र्ङकणरसं चेकेकभागं एयक्‌ । ` गुखामात्नमिदं सुरेचनकरं देय च शीताम्बना शोफ गरस्मजरोदरं परशमयेत्प्रीहामयपघ परम्‌ ॥ ७॥ द्विक्षार ज्यूषण पञ्चर्वणं शतपुण्पिकाम्‌ | समभागमिदं सर्वं पैटतर्ण समाचरेत्‌ ॥ ८ ॥ तसमा रसगन्धां च कृत्वा कञ्नरिकां शभाम्‌ । सवेमेकनन समस्य मदंयेदिवसतनरयम्‌ ॥ ९ ॥ अयं मरत्युजयो नाम्ना रसः शीघ्रफख्प्रदः | कथितो म्यखा्थण संनिपातहरः परम्‌ ॥ १० ॥ | 9 क. दोषबलव । ज दोषमतिवर्धित २ ड. येष तः । ३ क. ण्टापता ४ च. निम््ा- ठीनी । ५ क. टिकाङृ। ९ ग, संजलो। ७ घ. "सः समुदि < घ, बञ्खुखानां । ९ ख दण र ॥ १० ड, प्रटुच्‌ । 9१ ग. मध्या घ, "र्चला। {. . १९ अध्यायः ।| उदरा दिविकिससानिषपणप्‌ । १७.५७ संनिपाते भयोक्तव्यो रक्तिकापश्चमौननिकः । चित्रकाद्रंकसिन्धूत्थकटुभिवा समन्वितः ॥ २१९ ॥ पीततोयं तरिदोषातं निर्वाति वौ शयेत्ततः। पथ्यं दध्योदनं देयं योचमानाय नान्यथा ॥ गुणो न जायते यस्य तस्य देयो रसः पुनः ॥ १२॥ हन्याद्रातमद तथा कफगदं मन्दानखूतवं ज्वर्‌ शख सवमहामयाञ्ञररजां पीडां यकत्पाण्डुताम्‌ । शोफे गुरमरूजं तथा ग्रहणिका प्रीहामय विद्र वार्ति शुरमकृतां सकासमभितः श्वासं च रिक्षामपि ॥९३॥ आदौ सकोदराणां च देययुक्तं विरेचनम्‌ । ` ॥ गोमतरराऽथ गोक्षीरेपौस्पमेरण्डतैरुकम्‌ ॥ १४॥ कषेमानं प्रयतेन यद्धे देयो रसः पुनः ॥ १५॥ अथ ्रेरोक्यसुन्दरः --यद्धद्त तथागन्धं रताश्च सैन्धवं विषम्‌ । कृष्णजीरं विक च गुदुचींसच्वचित्रकम्‌ ।। १६ ॥ एखा चैव यवक्षारं परस्येकं स्याद्रसाधेकम्‌ । दिनं निरण्डिकाद्रादेबीनपूररसर्दिनम्‌ ॥ १७॥ मद॑येच्छोषयेत्सोऽयं र्घ्रैखोक्य सुन्दरः । सखाद्रयं ष्रतेरह्यो वातोदरकुखान्तकः ॥ १८ ॥ परमेकः विन्नमरु द्विगोमतरेश्चत्ज॑रेः । पाच्यं यावद्धवेत्कल्कं घृते कल्कं च योजयत्‌ ॥ १९ ॥ वंद्ेकं च यवक्षारं क्षिप्ता पक्त्वा च तारयेत्‌ । तत्कर्षकं पिवेचानु ल्िग्धयष्णं च भोजयेत्‌ ॥ २० ॥ अथ महा वाहिः--चलुः शतस्य गन्धोऽ्टौ रजनी निपटा शिवा । प्रत्येकं च द्विभागं स्याच्रयूषजी्कदन्तिकाः ॥ २९॥ परत्येकमष्टभागं स्पादेकीकृत्य षिचणंयेत्‌ । जयन्तीस्नुक्पयोश्रह्ुवह्िवातारितेखकंः ॥ ५२॥ ` प्रत्येकेन क्रमाह्राव्यं सप्रवार्‌ प्रयक्प्रथक्‌ | महापहिरसो नाम निष्कयुष्णजरेः पिवेत्‌ ॥ ५३॥ 9. ड. प्रदातव्यो ।२च. ठ. समाचतः। ३ क, शटयपटु। ४ घ. निवति वासेन, वासतये" ` ६ घ. याचमानस्य) ७ ड, पकं < ड. ^ठं च द्विगोमू। ९. पटक । १०च्‌. पचयेत्‌ । 9१ कः 'ल्कषैकं | | | ३ १७८ ` रसरतसय॒च्ये [१९ अध्यायः}. विरेचनं भवेत्तेन तक्रभक्तं सरेन्धवम्‌ । दिनाम्ते भोजयेत्पथ्यं वर्जयेच्छीतर जरम्‌ ॥ नाभ्यत्तरे लर्स्रावं कुर्पाद्रन्ति जरोदरम्‌ ॥ २४ ॥ अथ वुन्रक्षारः-- सर्वीदरहर योज्यं गुडनागरयोः परम्‌ । सायद्रं सेन्धवे काच यवक्षारं सुवचम्‌ ॥ २५ ॥ श्टर्ण सर्जिकाक्षारस्तु्यं चूर्ण विभावयेत्‌ । अकक्षीरेः स्नहीक्षीरेरातंपे भावयेच्यहम्‌ ॥ २६ ॥ अपन्न ख्िपित्तेन रुद्ध्वा चान्तःपुरे पचत्‌ । | तःक्षारं च्णयित्वाऽथ जयूषणं त्रिफएरूरजः ॥ २७ ॥ जीरकं रजनीबहिचष्यक स्यात्समे समम्‌ । पाराधेमेतदधं च एकीकृत्य प्रयोजयेत्‌ ॥ ८ ॥ अधिमान्येष्वजीर्णषु भक्ष्यं निष्कद्रय द्वयम्‌ । वाताधिके जरः कोष्णेष्तेः पित्ताधिके हितम्‌ ॥ २९॥ केफे गोगूनस्तयुक्तमारनारेचिदोषन । व्क्षारमिदं सिद स्वयं प्रोक्तं पिनाकिना ॥ ३० ॥ सवोद्रेषु गस्मेषु शोफलरष योजयेत्‌ ॥ २१ ॥ जथ वेशवानरं उदरं पाण्डुरोगं च हन्ति शृं च पीहकम्‌ । ` दिनक पिप्परीचू्णं स्तुदीक्षीरेण भावयेत्त्‌ ॥ २३ ॥ निष्क जखोद्रं हन्ति महिषीम तरतः पिबेत्‌ ) रस्गन्धक्तान्नाणि शिखानजिच्कान्तखाहकम्‌ ॥ २४ ॥ तिकटुश्चिन्कं कुष्ट निगण्डी मुसली विषम्‌ । अजमोदश्च सर्वेषां द्रो द्रौ भागो प्रकल्पयेत्‌ ॥ २५ ॥ चूर्णीकृत्य ततः सवं निम्बक्राथेन भावयेत्‌ । एक्विशत्मकारेण धरद्घराजेन सप्रधा ॥ २६ ॥ मधुना गुटिकां शष्कां रजन्यां तु प्रदापयेत्‌ । पन्वानरामिधा योगो जखोादरविशोषणः ॥ ३७ ॥ कनीन १ ष.क्षारःसु। रक. णंस्वजि। ३ घ. ¶े शोषेण ४ च. "हिनवक्रं । ५ क, कटुगो पसवै\७घ.ट, द, खादि < च, "मोदा च स ९, निग्ुक्षा १९ भभ्यायः।] ` उदरादिविकित्सानिषटपणम्‌ । १७९. अथ सूयेप्रभागुदिका-भे्वह्विैयायुगाश्रकदटी पाया वचा रोचना चव्यं पत्रकचित्रकं त्रिकटुकं क्षारद्वयं गन्धकप्‌ । नायन्तीहरबीजकेसरिषिषद्धद्रं ख्प्क कणा कुष्ट रस्विफरु फएख्न्रययुत फनः समुद्रादपि ॥ ३८ ॥ ब्रह्मबीज रताबीजं बार्विष्वं विडकम्‌ । ख्वणानि तथा पञ्च जास्पादिक्रममाषटकम्‌ ॥ ३९. ॥ पातारितेरेनेतेषां कर्पिता भिषजां धरैः । एष सूयेपरभा नाम गुटिकाऽथिप्रदीपनी ॥ २०.॥ अथोदयमातेण्डरसः-पोन्मितस्य शुल्बस्य सृषमपत्नाणि कारयेत । तत्सम गन्धकं दत्वा खले सवं विनिक्षिपेत्‌ ॥ ४१॥ जम्बीररससंयुक्तं दिनं घर्मं निधापयेत्‌ । ततः शस्व द्रवीभूते रसकषं नियोजयेत्‌ ॥ ४२ ॥ तत्सिद्धमुदरे योन्यं शोफे चैव भगन्दरे | (चि कक9, नाना तदयमार्तण्डरस एष परकीर्तितः ॥ ४२।इत्युदरविफिस्सा । अथ पाण्ड्रीगचिकिरसा--विव्ण॑ता रररे स्पाच्छुपथुः कारयमेवदहि। सच्वहानिरथाऽऽरुप्यं पाण्डुरोगस्य रक्षणम्‌ ।॥ ४४॥ अथ हसमण्ड्र्‌ः-- मण्डर मदेयेच्छुक्ष्णं गोपू्रेऽष्टयुणे पचेत्‌ । करयूषणं त्रिएरायुस्ताविडद्कं चव्यचित्रको ॥ ४५ ॥ द्‌ी मन्थी देवदारुं तुर्यं व॒सयं विचूर्णयेत्‌ । घृत मण्डूर तुर्यं च पाकान्ते मिश्रयेत्ततः ॥ ४६ ॥ भक्षयेत्कषमात्रं च जीणान्ते तक्रभोजनम्‌ | परण्डुसेगं हीमं च ऊरुस्तम्भं च कामरम्‌ ॥ अर्ासि हन्ति नौ चित्रं हंसमण्ट्रूरकाह्वयम्‌ ॥ ४७ ॥ अथ कारूविभ्वंसनः--थदशतं हेमतारं तात्रतुल्थं च मदैयेत्‌ । जम्बीरनीरसयुकतमातपे मर्दयेदिनम्‌ ॥ ४८ ॥\. स्तुल्यं पुनः सृतं पिष्टा पिष्टं प्रकस्पयेत्त्‌ । धत्ूरफरूमध्ये वु दोखायन्ने त्यहं पचेत्‌ ॥ ४९ ॥ ` र रपी धरी १ग. भागीति दघ. ठ. ड. (जरायुः च. 'हरिवी! घ. शल्मफ। ५ क. बीर्जरुतःः । ६ क. दव्य देवद्रारं च तु, ७ च. जनः। ८ घ. पाण्डुं शोप द।९ घ. क्षिप्ला । ८० शसरतसयचयै [१९ अध्यायः | धत्तृरोत्यद्रवेरेव यश्च पय पुनः पुनः । आदाय बन्धयेद्रछ इषटिकायन्रगं क्षिपेत्‌ ॥ ५० ॥ लम्बीरेगेन्धकं पिष्टा अधश्चो्वं च दापयेत्‌ । तल्यं पनः पनर्दैय सदध्वा र्घुपृटे पचेत्‌ ॥ ५९ ॥ षडणे गन्धके जीणे तत्तस्यं म्रतरोहकम्‌ । द्त्वा मय दिनैकं च कण्टकार्या द्रवेदिनम्‌ ॥ ५२ ॥ रद्ध्वांऽय करिषाधरिस्थं कपोताख्यपुटे पचेत्‌ । पुनर्म्॑चं पनभाव्यं तिवारं पूरवेद्र॑वेः ॥ ५३ ॥ वरहत्यत्थरसेस्तद्रतविधा अयं पुरेत्रिधा। वह्व्कंनक्तमारानां प्रथग््राविद्धिधा दविधा ॥ ५४ ॥ मेदं रुद्ध्वा पुरेततद्र दशांशं वत्सनाभकप्‌ । द्त्वा तस्मिनिच्रण्यीय गुञ्ामानरं प्रयोजयेत्‌ ॥ ५५ ॥ कारुविष्वेसनो नाम रसः पाण्ड़ामयापहः । _ अभयाऽथ गवां मतरः पिष्टा चानु प्रदापयेत्‌ ॥ ५६ ॥ अथ पञ्चाननं कान्तं सुवर्णं च शल्वताराभरभस्मकम्‌ । एथगक्षमितं स्वं पथ्चरंणं कृतं मुहुः ॥ ५७ ॥ रषगन्धककल्ञस्या तुल्यथा सह मातम । साधद्विपरमानेन ताप्यच्चरणेन मदयत्‌ ॥ ५८ ॥ द्विपरु मूदिकामध्ये विनिक्षिप्यारनरूणेकम्‌ । ततस्तु कलर क्षि्वा मनोहा तावतीं क्िपेत्‌ ॥ ५९ ॥ ततो निरुध्य यज्ञेन परिोष्य पुरेनिशि । पुटेन गज्सज्ञेन स्वतः शतिं विनच्रणयेत्‌ ॥ ६० ॥ चतुगुणन गन्धन निर्मितां रसकज्न खम्‌ । क्षप्वा पषरसे टृद्कवारिणा परिभरदैयेत्‌ ॥ ६१ ॥ पचतक्रोडपुटेनवं दशषारमतः परम्‌ । एवं तारुककञ्जल्या दशवारं पुनः पुनः ॥ ६२ ॥ ततश्च मरतवे्रान्तभस्मना च करंरातः । तता विचृण्यं यतेन करण्डान्तर्विनिक्षिपेत्‌ ॥ ६३ ॥ क. रेवं य\ २ चन्तं क्षि ३ अ. "पचेत्‌ ४ घ पपै; प ५घ. वम्‌ + ६ घ. ध्वा ठक ७ डः, पनः पाच्यं ।< घ. मय । ९च. सर्य १० घ. मृतक ११३. न्नूणीकृतः द+भ. सा्थंद्ि १३ ग मादतम्‌ ॥. ५८ ॥. १४ च, पुवंर। १५. ङ, "मद च ५ १६ एण्डान्ते विनि \ ` _ | १९ अध्यायः || उदरादियिकित्सानिषटपणम्‌। - १८१ अयं पञ्चाननो नाम देवराजेन कीर्तितः । शरेष्ठः सवेरसेन्द्रेषु महारससमो गणे: ॥ ६४॥ ` पथ्यादूरणशुण्ठीमिः सप्रतामि्निषेपितः। सवान्पाण्डुगदान्हन्ति कृतघ्न इष सत्कृतिम्‌ ॥ ६५ ॥ यक्ष्माणं जररं हटीमकरुजं वातार्षिविह्बन्धनं कुष्ठ च ग्रहणीं ज्वरातिषरण श्वासं च कासारुची । शिष्मव्पाधिमशेषतो गरुगदान्दुनाम मन्दाप्रितां मेहं गुर्मरुजं च किं बहुशिरा हन्याद्रदांश्चापरान्‌ ॥ ६६ ॥ सेत्यमाने रसे चास्मिन्बिष्वमेक च वर्जयेत्‌ । ` स्वस्थः सर्व समदनीयाद्रदी पथ्य गदापहम्‌ ॥ ६७ ॥ अधाऽऽरोग्यसागरः--एकैकपरगन्धादमरससंमवकल्न रीम्‌ । तस्या मध्ये द्विपिकं ताप्यं तार परोनिमितम्‌ ॥ ६८ ॥ ` परमत्र मनाीह्वां च॑ परमभ्रकभस्मकम्‌ । सुखस्पश्षंस्य कष च निक्षिप्य परिमचं च ॥ ६९ ॥ ग्रषामध्ये विनिक्षिप्य पिनद्धान्तभखी ततः । पत्रेण श॒द्धताम्रस्प निदंरेन त्रिकर्षिणा ॥ ७० ॥ मूषां मृद्धिः सवचामिः परिरुष्य पथा चदम्‌ । प्रिशोष्य गिरण्डेश्च पुरेद्रजपुष्न हि" ॥ ७९१९ ॥ स्वाह्नशीतं सगुदधृरत्पय खोर्भूतं विचणयेत्‌ । ` गन्धतारुशिखानचर्णेः सहितं खच्वचू्णंकम्‌ ॥ ५२ ॥ पुटेत्क्रोडपुषटे चेव दवारं ततःपरम्‌ । क्षिपेद्धिरातिभागेन वेकरान्तं भस्मतां गतम्‌ ॥ ५३ ॥ विमं गोरकं कृत्वा षिपेद्रौप्पकरण्डकं । आरोग्यस्तागरो नाम रसोऽतिगरणवत्तरः ॥ ७४ ॥ हन्यात्पाण्डुमरोचकं गुद गदं वातं च पित्तं कफ गद्माध्मानकशोफरोगमय च श्वासं शिरोर्तिं वमिम्‌ । अत्यथोनकरमन्दतां गुरुमुदावतं विचित्रं ज्वरा- न्योगानप्यपरान्सतिद्वयमितः सूतो मरोचार्य॑वान्‌ ॥ ५५ ॥ १ ब्य. सच्छतः । च. सत्कृतम्‌ । २ क. शप्माणं च विषे 3 ग. कैक प। ४ घ. तस्यां । ५ घ. "मानं म ६ ग. नन्वा च। ७ ड, च "क्षम" ८ ड, शरश्च क ९ च. द्विः सुव ।१० ध, गिरिण्ड ११६. च (१२ ग. सोर्ठमूतां । १३ च. “डयुगेनेव। १४ च. "मिद्‌ सू । १५. -ज्यवत्‌ पऽ १८२ 4 रसरत्तयुचये > {१९ अध्यायः { ~ - पाण्डटारीहरीतकी -ताग्रभस्म रमस्म गन्धकं वत्सनाभमथ तुल्पभागतः ॥ वह्वितोयपरिमर्दितं पचेचामपादमथ मन्द्वह्विना ॥ ७५६ ॥ रक्तिकायुगरूमानतो भवेच्छोफपाण्डुघनपड्शोषणः ॥ ७७ ॥ कोरन्टो भृ्कराजश्च शतावरिपुननेव। । एते सप्पा ग्राह्याः प्रत्पेकं सुक्षमच्राणताः ॥ ७८ || एतत्काये पचेत्सम्यम्हरीतक्याः शतत्रयम्‌ । षष्ट्या ऽधिकं ततः शुष्क गव्यहुग्धन पाचयेत्‌ | ७९ ॥ शोषयित्वा शनेहत्वा वटिकामिः प्रपूरयेत्‌ । रसस्य भिपरे दता गन्धके तनिपखत्मके ॥ ८० ॥ पक्त्वाऽय पौचयेत्पात्रे चरणेयित्वा ततः पुनः गुद चीसच्मादाय शुष्कं सखे परात्मकम्‌ ॥ ८१ ॥ चू्णपित्वा ततः सवं मधुना गुटिकाः किरेत्‌ । तास्तु चे समाबद्ध्वा मधुभाण्डे विनिक्षिपेत्‌ ॥ एकैका भक्षयेनिसप शष्कपाण्डुविनारिनाम्‌ ॥ ८२ ॥ अथ पित्तपाण्डुरिगुटिका- रसस्य भागाश्चलखाो लस्य द्वौ मकीसितौ ४ वद्विमुस्ताविडष्ानां त्रिफटुत्रिफएर्स्य च ॥ ८३ ॥ भागास्त्वनेकशा ग्राह्याः कुटजस्य तथाऽपरः । चर्णयित्वा ततः स्वं मधुना गुटिकाः किरेत्‌ ॥ ॥ एकेकां भक्षयेत्परातः पित्तपाष्डूपनुत्तये ॥ ८४ ॥ अथ जर कयसुन्दरः-र्सगन्धकरोहैभ्रगुड्‌ चींसत्यद्करः । निफररिगुमखानि भङ्गसारेण भावयेत्‌ ॥ ८५ ॥ नैरोक्यसुन्दरः सोऽयं सष्तक्नो द्रशकंरः ॥ गृगादुःवत्पथ्यभुजः पाण्डुशोषं नियच्छति ॥ ८६ ॥ युतः किचिद्धतक्नोद्ररडतित्तिरिगुग्रेः। ` त्िनेत्राख्यो रसो योभ्यः शोषे तोयानुपानतः ॥ ८७ ॥ १ च.भजेच्छो रध. पातये ३ द्व. °ेत्पते। ४ ज्ञ. पनः । ५. सप ६ क. ्टा- ६१ । ७ ङ. देस्या्ाप्र। ८ ज. ततः प। ९ क. हार. गु १० क. "फटा श ११ च. "पाण्डुं श) ५२ ड. रफनि | ष १९ अध्यायः || उदरादिविकित्सानिरूपणम्‌ र १८३ अथ विजयागरका-परयं हरीतक्याधित्रकस्य पर््यप्‌ । एखात्वक्पत्नसुस्तानां भागोऽधपरिको मतः ॥ ८८ ॥ रेणुकाधंपर पोक्तं तदर्धं नागकेसरम्‌ । व्योष च पिप्परीम्ररं विषं च पर्मात्रकम्‌ ॥ ८९ ॥ रसः पां महागन्धः सृक्षमच्णानि कारयेत्‌ । पुरातने गुडे पके. तुखरधं तद्विनिक्षिपित्‌ ॥ ९० ॥ ` हिमस्पशं तु गरह्वीयाद्‌ घतेनाक्स्वा करं बुधः | बदरास्थिप्रमाणेन विजया गुटिका मता॥ ९१॥ निशायां खादयेदेनां शोफपाण्डुविनाशनीम्‌ | ङण मेघनादं च भक्षयेद्रिषशान्तये ॥ ९२॥ अथ जयपाहरसः--रस गन्धं मरतं ताग्न जयपार्‌ं च गुगगुद्म्‌ । पमांशमाल्यसंयुक्तं गरिकां कारयेन्मिताम्‌ ॥ ९३ ॥ एकैकां खादयेद्रेचः शोफपाण्डूपनुत्तये ॥ ९४ ॥ देवदाद्यास्क पश्चाहू चूर्णं क्षीरे वा जरः । निष्कमात्रं पिबेन्नित्यं मास्ात्पाण्डुगदापहम्‌ ॥ ९५॥ अथ कामला--दग्धरमसिरूधिरास्षपित्ततः कामा भमतृषाविदाहिनी | पीतनेत्नरमख्पस्युपेक्षया शओोपएय॒ग्भवति कुम्भकामलख ॥ ९६ ॥ [ इति कामखरुन्षणम्‌ | अपामा रामींमूङं पिष्टा तक्रेण पाययेत्‌ । कामस श्वयथुं पाण्डुं कष॑मात्रं नियच्छति ॥ ९७ ॥ तीक्ष्णैसूतककान्ताभ्रशल्वसतकतास्कम्‌ । देवदारीरसेः पिष्ट बाटुकायच्नमितम्‌ ॥ ९८ ॥ अभ्रतोपरखकह खारकन्दद्राक्षासमन्वितम्‌ । पिष्टं यष्टयम्भसा क्षोद्रसितार्भ्या कामखप्रणत्‌ ॥ ९९. ॥ अथ ियोनिः-ताश्नस्य तुयैभागेन रनोलपुर्य रेपयेत्‌ । निम्बद्रावेण संयोज्य सूयेतापे पिनिक्षिपेत्‌ ॥ ९०० ॥ ऊषध्वौधो मन्धकं दत्वा पाचयेदतियलतः। मत्स्याक्षीमभितो दत्वा म्रत््लया संनिरुध्य च॥ यार्गद्रयं तु पक्र च स्वाद्ुशीते समुद्धरेत्‌ ॥ १०१ ॥ १क. ते तत्सत्‌ विनि २ क. हिमस्परैऽय मुद्रीयाद्धृतेनाक्तकरो बुधः।३न. यद्रेग श्रान्त ४६. ङ्गु ५ घ. श्देणमाक्षिके। ९ क. बीत्युत्यङे पचेत्‌ । ड. नपय । ४ क. गोलक । ८ द्ध, ममा्ैच पर) र $ १८४ | रृसरतसगुचये [र [१९ अध्यायः | गुश्चामात्रं ददीतास्य सभयं गुडसयुतम्‌ । त्रियोन्पाख्यो रसो हेष रीफपाण्ड़पनोदनः ॥ ९०२॥ मुस्तारित्रणंम्‌-यस्ता मरताचित्रकयष्टिपिप्परीपिडद्गथण्टीत्रिफरेयेथोत्तरम्‌ । चरणं सहायोरजसा च सयुत समाक्षिक पाण्डुगदापह परम्‌ ॥१०२॥ अथं कामेश्वरः पटं सतं पर गन्ध वज्री पथ्या जय जयम्‌ । मस्तैरापत्रकानां च पत्तिसायं परं क्षिपेत्‌ ॥ १०४ ॥ ` ज्यूषणं पिषपदीग्ररं पिषं चेव परं परम्‌ । नागकेसरकर्षैकं रेणकाधंपटं तथा ॥ १०५॥ पुरातनगुडनेव तुरर्धेन पिपाचयेत्‌ । मदेयेत्कन्यकाद्रावि्यामेकोन्तं घृतेन च ॥ १०६ ॥ गुटिकां बदराभां तु कारयेद्रक्षयेनिशि रोफपाण्डुहरः सोऽय रसः कामेन्वरः स्वयम्‌ ॥ १०७ ॥ , अथ सिन्दूरमूषण --ताघ्रभस्म रसभस्म गन्धकं वत्सनाममथ तुल्यभागतः। वहितोयपरिमर्दितं पचेद्यामपादमरथ मन्दवदहिना ॥ १०८ ॥ रक्तिकार््रितिपमानतोऽनिखच्छोपफपाण्डुघनपङुशोषणः ॥ १०९॥ कंसेन पिष्टः शिखया सहितः पाचिता रसः| हताभ्यां तीक्ष्णतान्नाभ्यां युतो हन्ति दरुमिकम्‌ ॥ १९० ॥ ` थद्धश्तं च सिन्दूरं परेकेकं पिमदयेत्‌ । वास्तारसेन यामक तेन कुच चक्रिकाम्‌ ॥ १११॥ युपक्ां कारयेन्मूषायुत्ानां द्रादशाङ्खम्‌ । तन्मध्यं गन्धक शुद्ध त्िपेत्ख्चतुष्टयम्‌ ॥ १९१२॥ पूपाक्तां चक्रिका कृत्वा त धृत्वा प्रपुण्द्यघ। जीणे गन्धे तमुदुधृत्य चक्रिकां तां विच्रणयेत्त्‌ ॥ १९३ ॥ चणादशगुणं योज्यं मृतरोहं च मदयत्‌ । रुथुनेन दशांशेन चणमात्रा वरीः किरेत्‌ ॥ वातपाण्डुहरः सिद्धो रसः सिन्दूरभूषणः ॥ ११४॥ १ के, शेषे पाण्डव । २ ङ. "सार्धे प ३. ध्येत्कनकद्रा ४ च. ष्वेमाषिकं तं घ। ५ जन्कान्ते धृ । ६ घ. "रकारं का" ७ घ. "सतवय < ड. पद्विपरिमाणतो ९ घ. गर्तो । १० द चुक्रिकाम्‌ । ११ ड. ^त्वा तत्कृता । चच, शला तल्क्षप्ला प्र। १२ घ सम॒द्धय । १३ च. शद्धे ६ १ १९ अध्यायः।] उदाराद्विविकित्सानिषूपणम्‌। = १८५ पिवेचान्‌ हछपामागंस्येरण्डस्य च मररिकाम्‌ | ह तक्रैः पिष्टा कके हन्ति पाण्डुं सकामम्‌ ॥ ११५२२४१ इति श्रीवेद्यपतििहगुपरस्य शनोवौग्भटाचायंस्य कृतो रसरलसमुचये उदरपाण्डुशोफकामरकुम्भकामखाहरीमकविकित्सितं नाभे- कोन्विशो ऽध्यायः ॥ १९ ॥ अथ विंशोऽध्यायः । [ अथ वि्षपादिचिकिर्सनम्र्‌ । ] विसमपकष्धित्राचिकितव्सा--कान्तगन्धकतीक्ष्णाभ्र विपताप्यस्षमन्वितः, वन्ध्याककौरिकाकन्दे पक्रः सूतो विसपजञित्‌ ॥ १॥ एरण्डत्स्विनीनिम्बबाकुर्चाचक्रमदकम्‌ । तिक्तकोशातकीबीजमङोरखश्चश्चबीनकम्‌ ॥ २॥ गोमृत्रद धिहुग्धेस्तु भाषयेत्तिखजेन च । मत्रेणाजापरसतेन वैरं पाताख्यन्रजम्‌ ॥ ६ ॥ विसपं नाशयत्याशु शेतकुष च॑ तक्षणात्‌ ॥ ४॥ एरण्डतुम्बीकटं विम्बचक्रमदोँ्यवीजानि च सोमराजीं । अहोरबीजानि समानि कृत्वा पाताख्यत्रेण सृतेरुमेपाम्‌ ॥ भरगरह्य तेनाथ विमदयीत विसपेकादीनि कतं प्रपान्ति॥५॥ पादयोः श्वयथंस्तोदो गरुनत्यङ्करुपौ यदि | १ नासिकास्वरयोरभेहो गर्त्कुष्ठस्य रक्षणम्‌ ॥ ६ ॥ सर्वेषां कुषटिनामादो पश्चकमीणि कारयेत्‌ ॥ ७॥ पक्षे पक्ष च वमनं मासि मापि विरेचनम्‌ । घण्मासे च शिरमोक्षो नस्यं सप्दिनान्तरे ॥ इदं चिरस्थिते कार्यं कष्टे स्वल्पेऽस्पशः क्रिया ॥ ८॥ विपयचद्रन्धकमध्ये घनपिष्र धख्वपिष् का । संकोच्य गोरुकोऽय शमयति वातोत्यकुषशनि ॥ उ ॥ कामलाभ्रकसकाचो एतगन्धकपाचितः ॥ १० ॥ १ च, पक्सू" २ घ.ठ.करोषश्चग उच.णाजप्र ४ ध्र. च प्रक्षणा^। ५ च.ुनिम्ब। दव. प्रसत ज. संग्रह्य । ७ डः. दयेत । ८< घ. क्रति ९. शुप्तापो ग १०च. स्थिरेका। ११, मात्‌ । १२ च, चेद्रन्धक्ं म १३६, "पिष्टं शुल्बपिष्टं वा 1 १४६, ति पननोत्य। 4 । । न १८६ रसरतसयुचये [२० अध्यायः} व्योषागिवेह्टत्व्युस्तात्याधिघातविषेः; समः । त्रिशुणः परणद्मे र्णः पञ्चाशान्प्रतकाश्चनः।॥ २९॥ बदरास्थिमितो मूत्रेणाजेन गुटिकाकृतः । नाशनः पित्तकुष्टानामेकर्िंश तिवासरंत्‌ ॥ १२ ॥ कनकाभ्रकसंकोचस्तेरुगन्धकर्पीचितः। विषव्योषाब्द्वे्सक्स्यधिगुणचित्रकः ॥ १३ ॥ गृजामानीऽनमत्रेण पिण्डितः श्ेष्मकुष्टनुत्‌ । तीक्ष्णा्नहेमक्षकोचस्तेर्मन्धकपाचितः ॥ ९४ ॥ तारुताप्पविशाराभ्निबोरपाराजया विषैः | गरह्वीटङ्णयष्टयाह्वसिंनधुषारेः समन्वितः ॥ १५ ॥ रसेन अहुवेरस्य बद्धो बदरसनिभः छायाविश्ोषितः कुष्ठे निहन्यात्सनिपातजम्‌ ॥ १६ ॥ अथ विजनयवारका-रेणका पिप्प्टीम्‌रं बाकुचीं विषतिन्दु कम्‌ । अश्वगन्धा परखशास्थि व्योषादिनवकं वचा ॥ १७ ॥ विशाखा गन्धकं कुष सप्रकं रसमस्म च | गुडेन गुटिकां कुयोत्समेन मधुमिभ्रिताम्‌ ॥ १८ ॥ तां भक्षयेत्सितासपिः क्षीरशास्यर्वभागभवेत्‌ । जलादन वा भञ्जानो ब्रह्मचयंपरायणः ॥ १९ ॥ खादेत्तापे तिताधान्यसर्पिनांगबरारजः । ` पटिका विज्ञयाख्येयं सप्रकुानियच्छति ॥ २० ॥ अथ सवश्वरः-- परिक ताश्रगन्धाभ्न कषां खोहपारदम्‌ । स्तद्यकेक्षीरपागर्जम्बीरोसीरवारिमिः॥ २९ ॥ मदितं वाट्कायन्रे ` सखदयेदिवसनयम्‌ | कष कणाया निष्कं च विषस्यास्मिन्विनिक्षिपेत्‌ ॥ एष सवश्वरः संया गञ्चामात्नः पष्ुप्िजित्‌ ॥ २२ ॥ गन्धो रसश्च कटुतेख्णतो म्रतोऽक॑ १,८५.५. व्योषाथितरद्टि पमेघभयावचामि स ज्वारखायुखारसविमदितमाक्षिकास्यः पिण्डीकृतः शमयति स््थिरसुप्रकष्टम्‌ ॥ २२ ॥ 1 च.2. गुणप्राणदा र ।२ च्‌. पच्चाशन्म । चर. पच्चांशं प्रत ३६. 'रान्‌।१२।॥४ च. पाचनः । ५ च; तक्चतु्चि । ६ च. 'गन्धत्रिपा ७ घ. *सिन्दुवा ८ ड. न्नमगम ९ ड. जवोद्‌।१० घ. "वातार 9121 घ. सदत्‌ रवे । १२३. सेव्यो। १३६. सस्य क १४ घ. "्लय॒तो । १५ ज. 'वभदयभ १६ च मद्यभ । १७च. काल्यपि। १८ च, पसप | [र ° अध्यायः।] विसपौदिचिकिर्सानिरूपणम्‌ । = १८४ तापलृद्धेश्वरः-विपादिकाघ्रं र्गन्धग्डणं सताघ्रकुष्ायसपिप्परीरनः | विमर्दितं काश्चनपन्नवारिणा प्रतापण्ङकुम्वरसंज्ञितो रसः ॥ २९1 रनु्याः कुडवं पयः परस्थं दुग्धस्य नारिकेरस्य । | गन्धकनिशयोः कष पारदकर्षं च साघु संयोज्यम्‌ ॥ २५॥ खरतरकिरणातापात्पक्ं तेर विरेपि्तं भज्ञेः। ` कुषएकिटिभेऽपहन्ति प्रषर च समीरणं हन्याद्‌ ॥ ५६ ॥ अदितो मरुकक्षारस्याऽऽद्रेकस्य च वारिण््र। सायद्रगन्धपाषाणः पिष्टः सिध्मं विरेपनात्‌ ॥ २७ ॥ वराटपिष्टौ जम्बीरनीराद्र बाऽऽतपे घरता। मयूरमोक्षकक्षीर मेषशृङ्खीरसो रसः ॥ २८ ॥ त्रिक्षौरद्विनिशाम्योषश॑ल्व रेपेन दद्ुजित्‌ । चतु्थीडोन ताभ्रस्य भस्मना सकुकेन च ॥ २९ ॥ कृतावापो हरेत्कुष्ट चमख्यं पर्पटीरसः । मेघनादाग्रतानीरागदाः कृष्णतिख मधु ॥ २०॥ अश्वमेधाग्रतं चेतेयुक्ता गन्धककल्नखी । उद्रतैनेन षण्मासाद्रन चर्भविनाशनी ॥ ३१ ॥ रसगन्धकताप्याकशिखजतम्ख्वेतसम्‌ । = अष्टमांशगुडं साज्पमा्षिकं स्याच्छतारुपि ॥ ३२ ॥ हेममाक्षिकगन्धारमतीक्ष्णकान्ताभनकं समम्‌ । द्वियण हरवी्यं च दशमांशं च सकुकम्‌ ॥ ३६ ॥ मलिष्टादिकषायेण वाडकायञ्नपाचिततम्‌ । ' कृष्पविणैकसंकाशमिदं भस्मेव कुषटसित्‌ ॥ २४॥ मिष्ठाघनदारुकुषवदिरशष्ठावचाबाकुची- ` पाठापपटराजब्रक्षकटकायणष्टयाहन मूवानिशा । नायन्तीकरिटिमारुवेदधबृषकं निम्बामृतावत्सकं काको सदुराख्मा च परमः कुषटप्नयघ्रो गणः ॥ २५ ॥ १च. ठ. प्राभ्य २. मर्दिता + ३ क. समुद्रम, शमयद्नन्धपाषाणेपि्टिः सिध्म. ४ च. ्षाप्मे ५ क्ल. शक्षारं "1 ६ क. शुल्वले। ७ घ. "वीजं घ । < घ. (्यमाणिक्यपं \ $ ग. व- यसं १०३, ठीच वु ११, "मकु १८८ | रप्रत्यये [२० अध्यायः । आरग्वधरंसो गुञ्ावाकुचांगन्धकनरयः । रसेः कद्णीतेरु जयेत्सिष्मयुहुम्बरम्‌ ॥ ३२६ ॥ पिपक्ा कटतेरेन पामाहुद्रन्धपिणएिका ॥ ३७ ॥ जथ तारेश्वरः--हरितारूपले दव दर द्रक्षणे रसगन्धयाः । ककटीपत्रसारेण पिष्ट ताघ्नमयारनः ॥ २८ ॥ पञ्चा मदत धान्रीकुङ्टांरसमा्षकं | वैषा चित्रपत्नाल्यं सूषागभ निवेशितम्‌ ॥ ३९ ॥ पाचिते भूधरे संस्थः पणेखण्डेन भक्षयेत्‌ । हिनम्बीरवातारितेरेः पवनषीडितेः ॥ ४०॥ मौरूकसारसिन्धरत्थवचाव्येवैहतोजसि । शोफे भक्ताम्बना कुषे घ्रतेन पयसाऽथवा ॥ ४९ ॥ धारोष्णेना ऽऽद्रकस्यास्तु कामलां रसेन च । रसस्तारखखराख्यांऽप सर्वकुष्हरः परः ॥ ४२ ॥ अथ महातारेशवरः--तारुताप्यशिरगंन्धरसेन्द्रखवणं समम्‌ । ताख्कटिगण तान्न ग्रत तद्रच्च गन्धकम्‌ ॥ ४३ ॥ अम्टेन पञ्चशः पिष्टं जम्बीरस्य पुषे पचेत्‌ । अदनेन वमि कुयाद्धिरकं पथ्ययाऽपि च ॥ ४४ ॥ रोह चूणेस्य चतारो भागाः तिद्धरस्स्य षट्‌ । अष्टो नेपारतान्नस्य गन्धकेन हतस्य च ॥ ४५ ॥ जम्बीराम्छेन तत्सवं मर्दितं पटपाचितम्‌ । एकगनिशांशगरर माषद्ितयसंमितम्‌ ॥ ६३ ॥ चद्धः संरोधनं कुवेन्मघ्ये मध्ये च भक्षयेत्‌ | सनिपाते मध्रूकेन व्योषेण पवने हितः ॥ ४५७ ॥ ग्रहणीकागमरपाण्डुगुस्पाशोंसि हरी मकम्‌ । क्षय च्‌ शामपत्येष महातारुरवरो रसः ॥ ४८ ॥ अथ सवदृष्न्तशत्तेर म्‌--कष्णाभनकं ब्िवसां न[रुज्योतीरसं रसम्‌ । कट्णीनिस्वकापीसतेखं चाऽऽयसि दयेत्‌ । तज्जयेत्वेकृशति बहिरन्तश्च सेपितम्‌ ॥ ४९ ॥ १ ग्‌, रगु ।२ ड. 'गन्धचिचकैः। ग. गन्धतक्रयोः। घ्‌, गन्धकं 1३ क. ठ. विपायिच्रकरप। च वेषाचेच्रकप । ४ ट, निवासितः । ५, संस्थ ६ च. मघ ।५७ ज, न्धूत्थं व< व्योप्रौ ६71 । ध. व्यदिहत्‌। । ९ च. शोषे । १० ड. प्रम्‌ । ११ ड."लारङ्कु र ‰« च. गन्धंर। १३ ग्सेन ल ५१४ क. ताम्रं तद्रच गन्धकं समम्‌ \ १५ च. श्वांशा। १९ स्च. शद्धसं"५ १७ च. कुः यन्म १८ इ, ठ वाऽस्य | २० जध्यायः।] विसपादिधिकित्सानिषटपणम्‌। १८९ अथ कुष्ठविध्वंसनो छेपः-रसय्ङ्णगन्धार्कपिप्पीकुष्ठचन्दनपू । कुष्टविष्वं्नो ठेपो मातुट्राम्बुमदितः ॥ ९० ॥ अथ कनकस॒न्दृरः- समतुखुकनकोत्थव्योमसच्वोत्थपिषटं द्विगणवर्िसमेतां गोरुमध्ये विपाच्य | त्रिकटुदहनवेद्धवेत्सनाभाधमागे रससमनवशर् दिरुयुकतैः समस्तैः ॥ ५९ ॥ अजसरिख्विपिष्टग्जया त॒ल्पमोरः कुपितकफसमुत्यं हन्ति कुष गरिष्ठप्‌ । तदपरमथ वातररेष्मजतवमििकारं | गदगदमपि स्वं हन्ति मान्यं सुनिन्यम्‌ ॥ ५॥ तुष्टेन शयना दिष्टः सीऽयं कनकसन्दरः | त्वग्विकारविनाशाप कषेराय महात्मने ॥ ५३ ॥ अथ हशबदाङशः-पनमवम्रतसच् कान्तखहाकमस्म त्रिगणरससमेतं तस्पगन्धेन युक्तम्‌ । समतुरखक्रतमेभिष्ङुण ताप्यचूण ह्‌ रिदर्टमथ बोर खण्डसङ्गं मनोज्ञम्‌ ॥ ५४ ॥ जथ मिपररान्तकः--रपसमग्रतथूृ्की शृष्धवेरं विख मधुरदहनपागसिन्धुवार च वन्ध्या | त्रिफएरुकनकवीजं ऋद्धद्रद्री निशे द्र छगरुसरिरुपिष्ठं सवेमेतेन जावा ॥ ५५ ॥ रुप्ुवदर्बीजस्थूखुगोखी नराणां हरवि प्वनपित्तश्टेष्पसजातकृष्टय्‌ ॥ ५६ ॥ उक्तघिपुरया पूर्वं रसोऽयं त्रिपुरान्तकः । सवेदोषोत्थल्रुष्टधः कृपानिघ्रमनस्कया ॥ ५७ ॥ अथ विश्वहितः--गसेनदर्शिताम्नस्य पतरं गन्धकमारितम्‌ । तत्ताभ्रं परमान्नं हि परमां हि यवकम्‌ ॥ ५८ ॥ ~~~ १ घ, ठ.चकोत्थं व्यो" २ घ, ड."णरसस। ३ घ. वहिमा। ४ च. ` रबरबों । ग. ठ्चटबो क्‌. "टषटण्डं ल ५५३. वाटं ! ^ क्ष, पातीत्रम । ५ सष. यामक्‌ \ १९० रषरलसमुच्रये [२० अध्यायः । पर चृणितथद्धां मदेयेतत॒ दिनत्रयम्‌ । इति सिद्धो रसः मोक्तो नाश्ना विश्वहितो हितः ॥ वल्लाभ्यां त्तिः सेव्यो मरीचष्रतसयुतः ॥ ५९ ॥ नि्ण्डीतिरमध्वाज्यकुमारीशास्मलीरसः । यवो गन्धकपिषटश्च केपः कुषएक्षयवहः ॥ ६० ॥ महानिम्बस्य सरेण मर्दितां गन्धपिष्टिकाम्‌ । अगरतावाकुचीकान्तात्िफखाचूणसयुताम्‌ ॥ ६१ ॥ भक्षयेदायसे न्यस्तां कषे पाणितखोनिमताम्‌ । ता कर्थह्िपनात्कान्ति षण्मासादव्रद्धिमायुषः ॥ ६२॥ पाटिकं व्योषसूताभिगन्धक सफएख्नयम्‌ । काकोदुम्बरिकाक्षीरेमर्दितं गुटिकाकृतम्‌ ॥ ६२. ॥ माषपरमाणं सक्नोद्रं कुष्टाशेः श्वास्तकाप्रजित्‌ ॥ ६४ ॥ अथु कप्ुकटाररसः-स्सस्य कषः कषो द्रौ गन्धकात्कञजजर तयाः ॥ तिखूपण्यिपण्डीनां स्वरसः कृतभावनप्‌ ॥ ६९५ ॥ कषकषवचाधनरीकणातीक्ष्ण कृमिच्छिदान्‌ । शाणं विषस्य कषां जीरकस्य सितस्य च ॥ ६६ ॥ पधं म्रतताभ्रस्य तथा थ॒ण्व्याश्च दितम्‌ । श्रट्मम्भसि घटे ज्निग्धे पचेचणकसमिताः ॥ ६७ ॥ वटिकाः कुष्टविश्वा्ित्निफरपसेन्धवान्विताः ॥ कुयात्कुष्टकुडाराख्यो रसां ऽयं सवे कुएजित्‌ ॥ ६८ ॥ जथ वन्नञ्चखरः-णज्ञाचित्नरकशद्ह चणरजनीं भट्वातकं खट्ट स्मुक्क्षीरोत्तमकन्यका घनरवा घ्रमोद्रमः सूतकः। गोगरत्ेडगजं विड्नमरिवं सक्षौद्रखारी नं पामादद्ुविचयिकाकिटिभनित्कण्ड्‌ प्रमुद्रतनात्त्‌ ॥ ६९ ॥ विष्णुक्रान्ता घनरसः सर्पाक्षी शह पुष्पिका । गोजिहा क्षीरिणी निरी ब्रह्मदक्षो रुदन्तिका ॥ ७० ॥ निचुरुः काकमाची च रसेरेषां पिमर्दितम्‌ । पक्र तुषकरषाग्रो रसद्विगणगन्धकम्‌ ॥ ७९ ॥ ` पपंट}रसवदपक्रे खसच्वैनारूणेन च । प्थरगनधकतुर्पन ताप्यन च रसाङ्पिणा | ७२ ॥ १ज. ड, यापहः। घ. मवाक्ुची घ। ३ क. रसाद्दविगु"\ २० अध्यायः || विष्पांदिचिकित्सानिहपणम्‌ । ` १९१ क्रतावाप गता गरण्डाहस्तिकण्याम्रतासिकाः | ग्रवाविदा्यांश्च रसेमंर्दितं घृतमिधितम्‌ ॥ ७३॥ ` कषायं दशमूरुस्य विपक छेहतां गतम्‌ । सुल्यत्रिजाता्िन्पोषयषटयाहसंयुतम्‌ ॥ ७४ ॥ ल्लिग्धभाण्डगतं कुष्ठी क्षयी च कृतसोधनः । मञ्जिष्टादिकषायस्य कृत्वा मासं निषेवणम्‌ ॥ मापप्रमाण सवेत रसोऽयं वच्ररेखरः ॥ ७५ ॥ अथं दरुषएरार्वद्रावणतंटम्‌-द्रानि्त्पर्बाकुचीगृतजरद्रोणीर्तरिशेषे चतु- विंशत्या दनुजस्य कान्तरसंयाोर्निष्केः प्रथक्पश्चभिः ताम्बूररसमदितेस्तिर्मवपरस्थ थतं चिक्रणे पाकं सत्पवतायं करकसहितं धान्ये द्विपक्षं क्षिपेत्‌ ॥ ५६ ॥ तलक्षोरान्नाशिना पीत सि कष्टकुरन्तकम्‌ ! व्वि्नं दाहजमन्वेतं सूपमृरुं च म्पि ॥ ७७ ॥ अथ दद्रकृष्ावद्रावणरसः-स्सगन्धकताप्पाभ्रकान्तकृष्णाश्रभस्पकम्‌ । ङ्क मधुकं कुष्ट सव समविभागिकम्‌ ॥ ७८ ॥ अम्द्वेतस्तोयेन तदिन पररिमदयेत्‌ । पिशोष्याऽऽचज्यमधुभ्यां च म्रदित्वा त्रिदिन पुनः ॥ ५९ ॥ दत्वा जीण गुडं त॒स्य कोरास्थिप्रमिता वयः छायादथष्काः प्रकुर्वीत शंभोरग्रे च पूजयतत ॥ ८० ॥ इयं हि पश्चाङ्ककृतामिधाना नागाजुनोक्ता गुटिका च नूनम्‌ । सर्वाणि कष्टानि विचचिकां च दद्रूणि विद्रावयति क्षणेन ॥८९॥ . अथ माणिक्यतिरकः-रसगन्धकताप्यारकान्ततीक्ष्णाभ्रभस्मकप्‌ । हिङ्कं मधुकं कुष्टं स्व समविभागिकम्‌ ॥ ८२ ॥ रातमरीनिनद्रावेमसिष्टादिकषायतः। त्रिदिनं तिदिनं सम्पक्परिमचं विशोष्य च ॥ ८2 ॥ ततस्तु परकगरषायां सनिरुष्यातियततः । परक्षिप्य वाटकायन्ने प्रपुरेदिवसद्रयम्‌ ॥ ८४ ॥ ` # ज. नागाज्ञैनगटिक्रा । | ड. द्वी विदारयेश्च । > घ, श्रितैः ॥ ५७३॥ ३ च. तुल्य नि) ४ ड. चन्द्रराह्लरः | ५ ध, चीसृत ड. “चीशृुतजले दरो" । च. "चीष्तजलंद्री । ६ घ. च णावदे। ७ "सयोः पक्ैः प्र । < ड. भरैः प्रम च. "भवे प्र ९. सतं । १० च. द्विपक्त । ११ च. खनत । १२च. त क्षिप्रकु । १३ च. मूरपं मूरमेष्यति 1१४ ध. सपं मृ। १५ च. मधुरं 1 १६ चपला । १७ ज व्हा ५ १९२ ` श्सरतसमचये [२० अध्यायः। माणिक्यतिस्को नाम रसो नास्त्यकाततः। एष कृष्टं हस्त्या सन्मित्रमिव हृव्यभाम्‌ ॥ ८५ ॥ अथ प्रहितः-ेतपाडा जदा चेता श्वेता चेव पुननेवा । पिष्टा जेन तत्कस्केः परकुवान्नारप्रषिकाम्‌ ॥ ८६ ॥ स्थारीमध्ये च तां क्षिप्वा श्िपेच्छशोधितं रसम्‌ । ्षिपेहुपरि सपेष्य द्यञ्ञख्पिमित पट ॥ ८७ ॥ पिधानं तन्भरखे दत्वा सनिरुध्यातियल्नतः । अधस्ताज्वाल्येरद्राह्न पिधान्यामम्ब निक्षिपेत्‌ ॥ ८८ ॥ धामत्रितयपयन्तं जातेऽथ शिशिरे ततः ्रोडकेशेः समाकृष्य मरतं पारदमाहरेत्‌ ॥ ८९ ॥ न चेदेततावता भस्म पनरव पुष्द्रसम्‌ ॥ ९: ॥ तद्भस्मातिविषं विषं कृमि्हरं व्योषोत्तमा गन्धजं ` चण द्रादशहाय्कं खट गडो द्वातिशदशोन्मितः। तत्सवं परिचरणितं प्रतिदिनं वद्धेश्चतभि्मित्त चेत्थं हन्ति समस्तरोगनिवह नाग गरुत्मानिव ॥ ९१ ॥ विशषात्सवेकुष्घ्रो रसोऽय परिकांतितः ` ख्यातः प्रहिता नाघ्ना भानुना भ्रिभासना ॥ ९>॥ | अथु तादखकंश्वरः-वीयं पुरारेरिहिनागतस्यं भागद्रयं चाप्यथ तास्कस्य | शुद्धेन नागेन रसो विद्धो विभर्दनींयो हरितार्कं च ॥ ९३ ॥ रन गवां षोडशभागमोानं निधाय भाण्डेऽथ पिधाय तस्मिन्‌ । दपािना तत्परिशोष्य सवं मूत्रं ततस्तारुकथुद्धता स्पात्‌ ॥ ततस्तु जम्बीररसेन स्वे विमदेनीयं त्रिदिनं त्रिवारम्‌ ॥ ९४॥ भाव्य कुमायाः सर्र धद्वज्राहवकन्देन च वारयुग्मम्‌ । क्ट ददतास्य रसस्य वह्नय रसेरद्र॑कजेर्विजेतम्‌ ॥ ९५ ॥ राखास्तु पक्त्वमथा रषु स्तम्भ च मन्यास्वथ मण्डलानि गवां पयः रकंरया समेत स्तम्भातिरेके सति संनियाज्यमर्‌ ॥ ९६ ॥ आदुम्बर हन्त सितामधुभ्पां कृष्णं च कुष्ट ननिकखारसेन । गडाद्रकाभ्या गजचमसिध्मविचयिकास्फोरविसपेदग्रन्‌ ॥ ९७ ॥ १ च. म सोमस्तयप्रकी" २ ड. र्यान्मषटम्‌ ३ ङ, क्रोडकोरो । ध. क्रेडकेशे । ४ घ. विषन्र"। ~ घ. चणा । ६ च. श्रष्ठ । ७ ड, विमेरनीयो हातिरखकश्च । < च. मे । ९ च. “माने नि°।१ ० विधाय 1 ११ ड, विधाय । १२ घ. “न्यास्छवथ । १३ ग. भममाय रे १४ ज. द्रष्टं २० अध्यायः]] विसपौदिविकिः्सानिरूपणम्‌ । १९९ निहन्ति पाण्डुं विपिधां विपादीं सरक्तपित्तं कटुकसिताभ्याप्‌ । रोगेषु सषेष्वपि वास्तराणि तिस्तप्रसंख्यानि रसः भदेयः ॥ ९८ ॥ रसप्रयोगावसितो इषु्यां काथं पिबेच्छिनरुहासनोत्थम्‌ । मासद्रय मुद्रप्रतान्वितानं पथ्यं ततोदुम्बरभेषजान्ते ॥ ९९ ॥ अदानि परश्चापि परोन्मितानि दयादरिष्टस्य तथाऽऽढकीनाम्‌। कायेन युक्तं सष्रतोदनं च पथ्याय कृष्णेऽप्पथ कृष्णवर्णे ॥ ९०० ॥ रसावसाने सितया समेता पादोन्मितामामरुकीं पदयात्‌ । ४ अन्ने सुद्र सघ्रतं नियोज्यं मासद्रयं स्यादर्थवा विचिहम्‌ ॥ १०१ ॥ ` रषपयोगावसितो परयुरयादद्घानि पञ्च सखवैनिःहतानि। पदोन्मितानीह च मासयुग्मं पथ्याय दुग्धोदनमाददीत ॥ १०२॥ स्ात्तारुकेशाख्यरसप्योगे तक्रं च मासं परिवजंयीत ॥ ९०३ ॥ अथ रवगेश्वरः- परेन प्रमितः हतः पटेन प्रमिता वसा । खगः परमितः सवं मद॑येदक्नद्रषैः ॥ १०४ ॥ गोरीकरत्य विंशेष्याय गोर कूप्यां निरूष्य च । ततस्तां बुदटे भाण्डे भ्रूषां क्षिष्वा निशूध्ये च ॥ १०५ ॥ पचेत्साधदिनं पश्चात्स्वादुसीतं विचूणेयेत्‌ । खगेरवरो रसां वह्धपरमितः कुटजान्वितः ॥ १०६ ॥ रपेतकुष् निहत्याथ रवासकास्तगदानपि । सरतः पित्तजं कुष्ट मधुना मेहमेष च ॥ पथ्य दोपानुषूपेण बुद्धेन य॒निनोदितम्‌ ॥ १०७ ॥ अथ दृषए्नाशनः--खतभस्म द्विनिप्कं स्पाद्रन्धकं च चतुष्परम्‌ । सार्धं चतुष्परं चित्रे चतुर्विशात्परु भवेत्‌ ॥ १०८ ॥ बाष्चीबीजचृणेस्य द्वादशपरं मर॑चक्म्‌। स्वैमेकन्न सयोजय निष्कद्वितयसंमितम्‌ ॥ १०९ ॥ मधुना सहयेत्पातः सवेकुष्टविनाशनः ॥ ९१० ॥ अथाऽऽरोग्यवधनी गरिका--प्सगन्धकलोहाभ्रथस्वभस्म समांशकम्‌ । त्रिफला द्विशणा परोक्ता त्रिगुणं च शिरखजतु ॥ १११ ॥ चतुशैणं भरं थद्धं चित्रमूरं च तत्समम्‌ । | तिक्ता स्वैस्मा ज्ञेया सवं संच॒ण्यं यत्तः ॥ ११२ ॥ पकर मभ चन रक रसः पोऽ २ घ. रमान्‌ । १ चयन इ्.भय नागे । ५ क. श्वत ९ च. ्दोन्नता ७४. "सं च प स. “सं च पिवजैनीयम्‌ । ८ इ. निरुष्माथ गोल कूप्यां विशोषयेत्‌ । ९ ल, बुधेन! १० द्य चूरणस्याद्‌द्वादशान्त म"। 4१ च.उ.डदविगुणं । १२ ध, परं । ९ । | ५ १९४ र्सरतसणचये = [२० अध्यायः । निम्बव्रक्षदलाम्भोमिमेर्दयेदिदिनावधि । ततश्च वटिका कार्यां राजकोरुफखोपमा ॥ ९१२ ॥ ` ॥ मण्डलं सेविता सैषा हन्ति कुष्ठन्यशेषतः । | वात्तपित्तकफोदरताञ्वराननानाप्रकारजान्‌ ॥ ५१४ ॥ देया पश्चदिने जते स्वरे रोगे वटी शरभा | पाचनी दीपनी पथ्या हृचा मेदोविनारिनी ॥ १९५ ॥ अखशुद्धिकरी नियं दुषेष ्ुत्मवतिनी । व बहुनाऽत्र किगुक्तेन सवेरोगेषु शस्यते ॥ १९६ ॥ आसोग्यवधेनी नाघ्ना गुटिकेयं प्रकीर्तिता । स्वरोभपशमनी श्रीनागाज्ञुनयोगिना ॥ ९९५७ ॥ जथ नासयणः--रसभस्मसमानेन गन्धकेन समन्वितम्‌ । तख्यभागपुरोपेते तुस्यत्रिफर्याऽन्वितम्‌ ॥ १८ ॥ वातासितिरसंयुक्तं सेवितं च परोन्मितम्‌ । | मासेन नाशयेर्छुष् हुःसाध्यमपि देहिनाम्‌ ॥ ९९९ | षयं भगन्दर शृं मुरु गुरस्य च पाण्डुताम्‌ । ग्रहणीं च पहाघों मन्दाभिमपि दुस्तरम्‌ ॥ १२५० ॥ एवंषिधान्महासेगान्विनिहन्ति न संशयः । _ दरेष्मरोगान्हरत्सर्वान्रसो नारायणौमिधः॥ १२९॥ अथ मेदिनीसाररसः-- पर्नयं सृतं खोह मृतं थ॒स्बं परन्नयम्‌ । | शरगराजाम्बगोमत्रभिएखाकथितेः प्रथक्‌ ॥ १२२ ॥ पुषेतरिवारं न्नेन ततस्तस्मिन्विनिक्िपेत्‌ । अल्यम्छकाल्िकं पश्चात्पचे चामचतुष्टयम्‌ ॥ २२२३ ॥ ततश्च तुस्यमन्धेन पुलनां विशाति पचत्‌ । पटमत्नं मरतं सूतं शुद्रारिमम्रतं तथा ॥ १२४ ॥ कटुत्रयं समं सवैः पिष्टा सम्यग्विधारयेत्‌ । रसोऽयं मेदिनीसारो नन्दिना परिकीतितः॥ ९५५ ॥ ` सेषितो वष्टमानेन षृतत्निकटुकान्वितः । ` हन्ति कुष्ठानि सर्वाणि चित्राणि विविधानि च ॥ १२६ ॥ > ग. मेदिनीरसः) ॑ ` १ कठ. जातञ्च ।> ज नित्यमत्कषः भलत ० ग्यस्ड 0 © | ४ ॥ ^ ५७७४ ` रषुत्पवेधनी । ~त णा ह्वः | र # 2) ४ र्‌ ञि च ८१५ घ॒, "टुनान्वि | | ३ अ ह्व च, त्य ल्िश्चैः २० अध्यायः || विसपापिविकित्सानिशूपणष्‌ । =. (१९९ गुल्मं प्रीहयमयं हिक्रा शृरुसोगायं तथा| उद्‌ वितं महष्वातं कफ मन्दानरं तथा ॥ ९२७ ॥ गरग्रह्‌ मदोन्मादं कणदम्तामयं तथा । सवाधिक विष घोर्‌ व्रणे हृताभगन्दरम्‌ | विद्राध चाच्रब्रद्धि च शिरस्तोदं च नाशयेत्‌ ॥ १२८ ॥ अथ जन्तघ्री गटरिका- सरतगन्धौ समौ ताभ्यां मण्ट्ररं सप्तमांशतः.॥ पिधाय कल्नखंमाखुकण्यां समदेयेद यहम्‌ ॥ १२९ | ततो भण्डूरमानेन श्षद्रदीप्यं विनिक्षिपेत्‌ | आरुष्करकषायेण दिनमेक ति मदयेत्‌ ॥ १३० ॥ ब्रह्मबीनं सम॒द्रस्य फर जातीपफएर तथा । विषतिन्दुकर्बीनं च ताप्यं सर्वं समांशकम्‌ ॥ १३१ ॥ विडङ्क सममेतेश्च सक्ष्मचूणं प्रक्पयेत्‌ । रसतुर्यं हितं चूर्णं रसेन सह मेख्येत्‌ ॥ १३२ ॥ वासा च निम्बत्वमशो वेद्व्पोषाम्बुदं तया । एषां कायेन सपाहं त्यहं ूवायके रसे ॥ १३३. ॥ मावपित्वा चणप्रायाः कतेव्या वटिकाः शुभाः| अर्वनिम्बादिनक्राये भरदसेका वटी थुभा॥ १३२॥ पातयेन्नरराज्न्त्न्सवदेहगदान्हरेत्‌ । कुष जन्त्जिहन्त्पाथ द्वितरिवारमरयोगत्ः ॥ ९३५ ॥ अथ धून्वन्तरिः- सतगन्धाकेसोभाग्यकङूः$ रक्तचन्दनम्‌ । केणा चैतानि त॒स्पानि मदंयेह्लद्कवारिणा ॥ १३६ ॥ एकाह मथ सशोष्य स्थापयेदतिय्नतः। रसो निःरेषङ्षटघो धन्वन्तरिरिति स्मतः ॥ १२५ ॥ निदिष्टः शाभना स्वैरोगभीतिपिनाशनः + ` पथ्याघ्रतयतो वायु सिन्धुविश्वान्वित्तीऽपि वा ॥ ९३८ ॥ अथ वृज्रधारः-व्जशताभररेश्नां च भस्म योज्य सम समम्‌ | सर्वाशतारुकं तस्यं शिग्रधत्‌रनद्रवैः ॥ ९२९ ॥ मर्यः स्तकैः क्षीरेर्दिनेकं चाथ भावयेत्‌ । सप्ताहं बाकुचीतेरेस्तन्मषेकं त॒ भक्षयेत्‌ ॥ ६४० ॥ १६. सपौदिकः। २घ. "माशक ३. घ. ङ. ययेल्यह। दघ. मधुर। ५ घ, अस! &क मेमभिश्च ७ च. प्रवत्तकरा । < घ. चेनाठराज्न्तू ५ ज. गतान्ह। 1० घ. कृषटज । ,११ ग. कर्णीः ॥ २ घ, (रष्टस्तण्डनां । ज. र्दिष्टस्तन्टना.। | | १९४ इसरतसश्चये (२० अध्यायः । वच्रधारो रसः ख्यातः स्वकुष्टनिकृन्तनः ॥ ९४९ ॥ अथ तवङुषएङ्ख --युसरीवेकुचीवीनं निगुण्डीमूरुतुर्यकम्‌ । अध्वास्याभ्यां हिहैत्कर्षमनु स्यात्वेकुषटनुत्‌ ॥ १४२ ॥ अथ महाताटेश्वरः--तार वाप्य रिखाष्धत शद्ध सन्धवयङ्ुणम्‌ । समश चणयेत्खस्वे इतादहियणगन्धकम्‌ ॥ १४३ ॥ गन्धतुदयं मरतं ताम्रं जम्बीरेदिनपश्चकम्‌ । _ मद्यं षिः एटेः पाच्य भूधर सपुदाद्र्‌ ॥ १४४ ॥ पुटे" पुरे द्रषेमचं सवेमेकं तु षट्पलम्‌ । द्विपरु मारित ताभ्र खोहभस्म चतुष्परम्‌ ॥ १४५ ॥ जम्बीराम्रेस्तु तत्सर्वं दिनं मं पुच्धघु। निशदन्तं पटे चास्य कषिप्वा सवं पिचृणंयेत्‌ ॥ ९४६ ॥ मरहिष्यास्येन समिन्न निष्काध भक्नयेच्सदा । मध्वास्येबोकुचीचूर्णं कषमा रिहेदनु ॥ १४५७ ॥ सवैकष्ठं निरहन्त्पाद्य महातादेश्वरो रसः | १४८ ॥ अथ्‌ कष्रकटारः-तभस्मसमं गन्धं गतायस्तान्नगुगगट्धः । त्रिफखा विषंशण्टी च चित्रकश्च शिराजतु ॥ १४९ ॥ इत्यव चूणतं कुपाद्पत्येकं निष्कषोडश । चतुःषष्टिकरञ्चस्य बीनच्रर्णं प्रकल्पयेत्‌ ॥ १५० ॥ चतुःषष्टिम्रतं ताभ्रं मध्वास्याम्यां विखेडयेत्‌ । ` न्िरधमाण्डगतं खादेहिनिष्कं सवेकुष्ठनित्‌ ॥ १५९१ ॥ रसः कुष्ठकुटरो ऽयं गर्त्कुष्टनिृन्तनः । पथ्यं तु मधुर देयं तदभावे गडोदनम्‌ ॥ ९५२ ॥ पातारगरूडग्ररं मधुपुष्पी च धान्पकम्‌ । सितया भक्षवेत्कषमतिताप्परणत्तये ॥ छिद्यानागबरग्रटं मष्वान्पेैन्ति तापनुत्‌ ॥ १५२ ॥ अच्‌ वृत्नतट्म्‌--पचक्षीरं रविक्षीरं धत्रं चि्कद्रवम्‌। महिषीविद्भवं द्रां सर्वां तिर्तेरकम्‌ ॥ ९५२४ ॥ # खं. मस॒ठीचुणप्‌ । १ ट, बाहचतु्यं नि ॥ २ घ. "वीजनिगण्डीमूरमेव च ॥ ३ घ. सृतद्विगु\ ४ क. °े द्रवैर्दिनै सवै ५च्‌. पुटे वा रयाक्कषिप्ला । ६ घ.ङ, 'मुषटश्च चि" ५ घ. ध्यं पिमपुरेदेये। स, "धय चिमधृदे- ५ देयात्तद^ < ग धरेदेयं ९ स, 'ेन्नित्यम। १० घ वज्ीक्षी 1 ११. च्‌, "द्रवैः + - २० अध्यायः।} विस्पौदिविकितसानिरपणम्‌ । १९७ ` पचेत्तेखावशेषं तु तत्तेरं परस्यमात्रकम्‌ | | गन्धका्िशिरातारु विडक्ातिविषाविषम्‌ ॥ १५५ ॥ तिक्तकोशातकी कुष्ट वचा मांसी कटुजयम्‌ । दारूहरिद्रा यष्ट्याह्व सस्नीक्नारं च जीरकम्‌ ॥ १५६ ॥ कषां देवदार च चर्ण तेरे विमिश्रयेत्‌ । वच्रतैरुमिदं ख्यातं मर्द॑नात्सकुष्ठनुत्‌ ॥ २५७ ॥ अथ सवणक्षीरः--क्षिा तक्रपुटे पच्यात्काश्चनीपख्पश्चकम्‌ । तक्रे जीणे सयदधृत्य एनः क्षीरपुटे पचेत्‌ ॥ १५८ ॥ क्षीरे जीणे समुद्धृत्य नेः प्रक्षाल्य शोषयेत्‌ । तज्णितं पञथमृरुं मरिचानां परुद्रयम्‌ ॥ १५९ ॥ वष्धेकं मिते सूतमेकीकृत्थ तु भक्षयेत्‌ । निष्केकं शुका; स्वणेक्षीररसो ह्ययम्‌ ॥ १६० ॥ अथ मटाभटाततेलम्‌- पनैद्विखण्डितं फु याद्र्धातशतपश्चकम्‌ । ्षिप्त्वा पच्याच्छने्वंहयौ ` तेरे द्वादर्शत्रस्यके ॥ १६१ ॥ यावत्तरनिति ते प्सा तत्तेरु पाचयेत्पुनः । मधुपाके तु सपापे हवतायं तु चूणयेत्‌ ॥ १६२ ॥ सवेकुष् निहन्त्याथ महाभट्वाततेरुकम्‌ ॥ १६३ ॥ अथ त्रेरोक्ेथविजयतेरमू्‌-- तभस्मसमं गन्धं गृतायस्ताम्रगुग्ुदः । त्निफरा विषपष्टिश्च चिनकश्च शिखाजतु ॥ १६४ ॥ रसं गन्धं विषं तारं स्वणेक्षीरी ` रुदन्तिका । वरूणाम्रेन सचण्यं प्रतिनिष्कद्रयं द्वयम्‌ ॥ १६५ ॥ पिपेत्तस्मिन्िश्चोष्याय क्रमािष्कं सदा रेत्‌ । जै खोक्यविजयं तेरु सवेकुष्ठहरं धरुवप्‌ ॥ ९६६ ॥ अथ महामा्तेण्डतेखम्‌-- शाकं निम्बाद्रोटह्विराजरकषा्षिस्तुरभवम्‌ । गरभथष्क" श॒भं खण्डं नारिकेरुप्रिपारकम्‌ ॥ १६७ ॥ वातरिचक्रमर्दस्य बीजं बाकुचिनतथा। | समं पाताख्यन्रेण तरं ग्राह्यं प्रयत्नतः ॥ ९६८ ॥ १ घ. "टरं स्वर्जीक्षारं सजी २ घ. हिमाह्वं पञ्चपालिकां क्षिप्त्वा तक्रघटे पचेत्‌ । ३ ग. श्घटे । ४ च. सप्तकुष्टान्तः । ५ ग. शक्षीरीर ६ ग. "लाद्धे स । ७ च. तैडं द्वाददरापञ्चकम्‌ । ८ ध. शरपाठके । ९ ज. ततसक्षणात्‌ । १० घ.ठ.री च दन्तिका । ११ ग, "निष्कं द्र १२च.प्वं खण्डख। १३ च्‌. 'ठक्रपाठ! १४, "तारि च। | | ५ १९८ रसरतसयरच्ये [२० अध्यायः | भ्रस्थौ द्रौ तिरूतैरुस्य कुषएवूर्णं परद्रयम्‌ । स्व्णभीरीपरेकं चक्षिप्त्वा पक्त्वाऽवतारयंत्‌ ॥ ९६९ ॥ पवतेखे चतुष्परस्थे तेरीमूते विनिःक्षिपेत्‌ । _ महामार्तण्डतैखोऽयं छेपात्कुषं नियच्छति ॥ ९७० ॥ ` अतिकण्डं कृमि पाकं स्फोटकानि च नाशयेत्‌ । कष्ट च काश्चनीतेरेम॑चद्धेप्यं सुघपितम्‌ ॥ १७९ ॥ कुमारीसेन्धवं रेप्यं थुष्ककण्डहर परम्‌ । ` धवेन महाधर्डारपो हन्ति विपादिकाम्‌ ॥ ९७२ ॥ शिखशम्भुबीजं वरं कुषटगन्धं मचे तथा जीरकं देवधुपम्‌ । निरासर्पिषा मदितं मन्दवारे हरेत्कायकण्डूत्रणस्फोरगण्डान्‌॥ १७३ ॥ जथ कृष्ठान्तपर्पटी-परैकं थद््तस्य कषैकं शुद्धगन्धकम्‌ । गन्धतल्यं मरतं तान्न इताशं मदयेद्विषम्‌ ॥ १७४ ॥ सवैतुस्यं पुनगन्ध एसवा किचिद्विशोषयेत्‌ । _ शृताभ्यक्ते रोहपाते पच्याद्यावद्रवीभवेत्‌ ॥ १७५ ॥ रम्भापत्रे पुषे वाऽथ पातयेत्प्पटीं तदा । | माषकं चृणितं खादे द्रजचंमं नियच्छति ॥ निष्केकं बाकचीचर्णं सेहयेदनपानकम्‌ ॥ १५७६ ॥ अथ कासांसमारः- प्रं रसं हि कासीसेयुतं पश्चगुणेः सह्‌ । मदे चामपयन्तमक्ञुनस्य खचो रसेः ॥ १७७ ५ रारावसपुटे रुद्ध्वा पुटेतक्रोडपुटेन हि । रसः कासीसंबद्धोऽयं मधुना वह्तुर्यकः ॥ १७८ ॥ राण बाकुविकायुक्तः सेवितो हन्ति निश्चितम्‌ । त्रिभिमासेः किरासं हि दद्ण्यपि विदेषतः ॥ ९५७९॥ जथ कृमिचिषकितसा--अनमोदाफखास्थीनि ्षीरिणं रसगन्धकम्‌ । आखुपणां रस खादेरप्ततान्र कृमिगखनुत्‌ ॥ १८ ° ॥ अथ सवश्वरः- शद्धदत चतुगेन्धं खल्वे यामं पिमदयेतत्‌ । गरतताप्राभ्ररखेहानि हिङ्कर च परु पटम्‌ ॥ १८९ ॥ सवण रजतं चेव प्रत्येक दशनिष्ककम्‌ | माषक मृतवच्र च तारुपसत्व पर्द्रयम्‌ ॥ ९८२ ॥} © शव" न. १. क्ला चकार।२घ. षितेि। ३घ. ठेष्यं। ४घ. अनाभिक्राम्‌ ।५ग. शछोधरे। ६ षठः, पटे । ७ च. पटी तथा । ८ ग.ब्चम नि।९ क, "पुटं र" १० घ..ससारोऽयं । ११ =, सणवा। १२, क्षीरिणा। १३ क. ताम्रक्र. 1 ॥ 8. २० अध्यायः |] तिसर्पादियिकितसानिषटपणम्‌ । १९९ जम्बीरोःमत्तवासाभिः स्तह्यकेविषमरणिभिः। मद्य हयारिजेद्रंविः प्रत्येकं तु दिनं दिनम्‌ ॥ १८३ ॥ ` एव सप्रदिनं मयं तद्रो वस्वेष्टितम्‌। वाटुकायच्रगं स्वेयं जिदिनं रष्नाऽभिना ॥ १८९ ॥ आदाय चृणेयत्सुक्ष्मं परेकं योजयेद्धिषम्‌ । द्विपरु पिप्पङीचूणं मिश्रं सवैरवसो रसः ॥ १८५ ॥ द्विय॒ञ् भक्षयल्सोद्रः सपरिमण्डल्कुषएजित्‌ । बाङ्कचीं देवदारुं च कषेमात्रं सुचरितम्‌ 1 १८६ ॥ रिहेदरण्डतेरेन ह्नुपानं सुखावहम्‌ | गुग्गट योगराजं वा याज्य मण्डटशान्तये ॥ १८७ ॥ 6 धिघ्रारि ण्वि त कृष्णमरुण मरूदस्रगामि- पित्तेन रोमरशंतन च विदाहितां च। मांसाभित बहुसितं कफ़तः सकण्डु मेदोगतं बरूवदेव यथोत्तरं स्पात्‌ ॥ १८८ ॥ कारसीसरसगन्धानि मर्दयेत्युरसारसेः । ` संपुटे पुय्येदत्वा हार्समधसोत्तराम्‌ ॥ १८९ ॥ सवेमेतच सचण्यं तण्डखान्ददय सप्वा। आरभ्यं वधेयेद्यावत्पश्चष्िक्रमेण हि ॥ १९० ॥ अनुपानाय मध्वाञ्यं दध्याज्यं नवनीतकम्‌ । धात्याद्रेकरसश्व तिन्दुकं कदरीफरम्‌ ॥ १९१ ॥ शिवत्ारिसन्ञितो ह्येष चित्रकरुनिषदनः ॥ ९९२ ॥ निम्बपन्ननिशाकृष्णावकुचीबीजक समम्‌ । चूण पित्वा पिवेदग्धे; प्रभाते रिवत्रनाशनम्‌ ॥ २९३ ॥ रसगन्धकतुत्थाकं बाकुचीकाथमदिंतम्‌ । सेवितं सोमतेखेन व्वि्रकुष्ं नियच्छति ॥ १९४ ॥ अथ चन्द्रप्रभावरिका-पिो निभ्कगोममूरसरिरे साधौ रसी गन्धका- नमृषायां घननाद पिण्डसहितं पक्र करीषे तिखन्‌ । नाकच्याश्च फरनि गोजस्करता चन्द्रपभति श्रुता श्वि" तक्रभुजो निहन्ति वटिका क्षाराम्रतेरं त्यजत्‌॥१९ न) इति चन्द्रप्रभागुरिका। | १ घ. ड, 'येच्छरटक्ष्णं प २ च स्सुप्तम+ ३ घ. क्रुचीदे । ४ क. चिच 1 ५ घ. शमन 1६ घु चद्गिीमधरोत्तरम्‌ः । ७ च. थ्य मद्ये < क. शसंज्ञको दय ९ ग. देषः शत्र । १० क. चीरसम.। ११ य्‌, निम्बक १२. "लिङठै; सा १२३ क. साध । १४६. लात्‌ । १५ श, ज नक्तथु। २००. रसरतसय॒च्यै [५० अध्यायः। रसद्िगणगन्धकं त्िगणताप्ररिष्ं पचे- दृश्हीतमन कल्लर खदिरवाकुचीनिम्बजेः । रसैः पुटविपाचितं सम्या कषायं पिबे- त्किखासमरूणं सितं जयति शद्धतक्राशिनः ॥ २९६ ॥ अथीदयादिव्यः-यद्व्तं द्विधा गन्धं मच कन्याद्रवेदिनम्‌ । तद्रोरुं हण्डिकामध्ये ताञ्नपत्रेण राधयत्‌ ।॥ १९७ ॥ दूतकादिगुणेनव श॒द्धनाधायुखेन व । पार भस्म निधायाथ पत्रेऽधे गोमयं जरम्‌ ॥ १९८ ॥ किचित्किचित्दातम्य चह्यां यामद्वय पचत्‌ | चण्डाभिनोद्प्रर्प ततः स्वाद्वशातं विच्रूणयेत्‌ ॥ १९९ ॥ काकोदुम्बरिकावह्विनिफएखराजवृक्षकम्‌ । | विडङ्ं बाकुचीबीज क्राथयेत्तेन भावयेत्‌ ॥ २०० ॥ दिनिकयुदयादित्यो रसो भक्ष्यो द्विगञ्जकः | खदिरस्य कषायेण बाकुचीबीजचृणेकम्‌ ॥ २०९ ॥ तल्यं म्रद्रभिना पिण्डं जातं पावत्पचेष्धघु । ` निनिष्कं तद्रविक्षीरेः कायें तरेफरेरतु ॥ २०५ ॥ त्रिदिनान्ते भवेत्स्फोटः सप्राहं वान संशयः। नीरं गुनां च कासीसं धत्रं हंसपादिकाम्‌ ॥ २०३ ॥ सूयीवर्त चाम्खपर्णीतुल्यं पिष्ठा प्रेपयेत्‌ । स्फोटस्थाने प्रशान्त्यर्थं सप्तरात्रं पुनः पुनः ॥ श्वेतकु निहन्त्याथ॒ साध्यासाध्यं न संशयः ॥ २०४ ॥ अस्प श्वेतं निषृष्यादौ रक्तमण्डर्पट्टषैः | शिरपामागभस्मापि रिष्वा चितं विनाशयेत्‌ ॥ २०५ ॥ रपा वाऽद्ोरुतेखेन काश्चन्या कालिकेन षा | गुल्ाफटाग्रिगरटं च रेपित श्वेतकुष्टजित्‌ ॥ ०५०६ ॥ सूते परे भूधरयन्रमध्ये सजारयेद्रन्धपलरं ततश्च । इतन गन्धस्य पलत्रयं च दत्वाऽय निम्बूत्यरसेर्विमर्यं ॥२०७] स्वरा रिकाबाकुचिकाभ्निभङ्ककोरण्टनीरेः परिमद॑येत । दिनैकमेकं कट॒तुम्बिनीजरेमं्चं ततः काश्चनकूपिकान्तः। २८०८] 1 १ स. ड. चभूर्गजः । रच. ठ. चे निसेः। ३ च्ल. "कत्रिग ४ घ. पा्ा्धे। ५ घ. रये प५६९म, तताम्रप। ७. चाम्रप ८ क संयोजय ९ ल, गन्धेन 1 १० ज. "येण बः ॥*। | ११ ध. काचसुकु। ज्‌, काषमुवुप्यका" श्र "छ २० अध्यायः।] किस्तपादिविकित्सानिषपणम्‌ | ~ ५०१. ` `. निक्षिप्य भाण्डे सिकतोदरान्तयोमद्रयं स्वेदयतं ततश्च। ददीत वष्द्रयमस्य कृष्णपर्णेन साधं त्थवां तदप ॥ २०९ ॥ पटाशमरं त्नुपाय्यीत तक्रेण साध च ददीत पथ्यम्‌ | उष्णे क्षिपेत्तेरुविमर्दितं च स्फोय यदि स्युः सहसा च गात्रे ॥ २९१० ॥ पटन्नयं गन्धकश्रद्कैष्णतिरोत्यतेरं कटुतुम्बिनी च | भद्वाततैर कटनिम्बवीजं सवं समानं परिभावयेत्‌ ॥ २११ ॥ त्रिःसप्तकं भद्भसेस्त॒ तोये श्वेतारियोगः सथुपैति सिद्धिम्‌ । परार्धमानेन ददीत चापं सि्ताघ्रताक्तं दिनजन्मकारे ॥ २१२॥ विवजयेत्ह्रणमाषमांसन्रन्ताक्मृद्रानि कषायकादि । कुमागंजन्तीनुरपक्षसागरेवरुष्टिशाभास्करखोकभाषया ॥ २१३ ॥ करकीकृतं यन्मधुना च संयुतं करोति तार भमरपमं च तत्‌ ॥ २१४ ॥ गन्धकाद्वच्थरुचकदवेतस्ूरणरङ्णाः | | तिख्पष्पं च तच्छारः सप्रधा गोजटखाएतः ॥ २९१५ ॥ तत्कर्ष मधुनाणिन्रीतेखयाम्ं खरातपे । पिक्रते पतिता हेवं स्फोटः स्युस्तान्परोदकेः ॥ २१६ ॥ सिश्चे्त्॒यदिनाद्धिषे निशातन्दुरतारुकेः। गोतक्रे कोद्रवानशा सप्राहाच्द्िनिनित्वट्‌ ॥ २१७ ॥ उदुम्बरस्य मूखानि चित्रमूखं च निम्बम्‌ । भवस्शजस्य बीजानि चरूणयित्वा विचक्षणः ॥ २१८ ॥ उष्णेन वारिणंऽक्षशं सेवितं क्षीरभोजिना । कृमिजारं श्वेतकं सहसा तद्विनिहरेत्‌ ॥ २१९ ॥ थ कृष्ठारितेरम्‌--अङ्गोरनिम्बनिगुण्डीप्रकाष्टायथोचितम्‌ । पातारुयच्रविधिना तेर शिन्ननिबहणम्‌ ॥ २२०॥ नारिकेरं हरिद्र द्रे बाकुचीवचया सह । अक्षभ्रटकभल्लातं शाककाष्टं च कोश्चनम्‌ ॥ २२१ ॥! एतानि समभागानि तङ पतारुपच्क्ः । ण्ह रेपयेत्तेन कुष्ठाष्टादशनाशनम्‌ ॥ > ॥ १्‌.उ. प्ररुद्य । २ ट. "कृष्णाति २ ञ्च, शसस्त॒। ४ ज. 'कदुग्धानि। ५. न्तीनुरुप। न्तीव्युरुपेश्षसागरैवसूटिकाभा” ९ ख. वसूटिकशञा घ. ववसूटिकाभा। ७ ज. सैन्धवं । < ग लान्वितम्‌ 1 २१५॥९घ्र, "वक्रको १०६. णासकैमे। ११६, क्षशर् चभ। १२१. | फीच्केप्‌ । | ९ २०२ रसरनसयचये ` [२०. अध्यायः} _ अथ क्रिमिचिकितसा-्वरो विवर्णता गरं हृद्रोगः सनं भ्रमः । भक्तद्रेपोऽतिसारश्च सजातकमिरक्षणम्‌ ॥ २२३ ॥ अ्थौपितण्डरसः-रसगन्धाजमोदानां कृमित्रबरह्नीजयोः । एकद्वित्रिचतःप्चभामान्सविषतिन्दुकान्‌ ॥ २२४ ॥ संचण्यं मधुना स्वं गुटिकां कृमिनाशिनीम्‌ । खादयिलाऽन तोयं च मुस्तानां कृपिरान्तये ॥ २२५ ॥ आदपणीकषायं च शकेरां पिव सवथा} कृमिि्वरोपशान्त्यथं खण्डामरकमत्ति व ॥ २२६ ॥ स लग््वेवं पपे च स्नुहीरसं पिबेदनु | स्लहीरषं पिना कश्िल्नन्तन च्छेततुम्रति ॥ २२७ | ` उदराध्माननुत्यर्थं रसो हेष निगयते | अथितुण्डेति विख्यातं; सर्वोद्रगदापहः ॥ २२८ ॥ अथ कीटमदां रसः--रसस्य निष्कमादाय गन्धकं तत्समे चुरु । ताभ्नं देहि तदर्थं चं पञ्चट्शाक्वारिणा ॥ ५२९ ॥ मद्यदिकदिनं रानी क्षिपेत्ततनेव यज्ञतः । ्षीरिणीक्राथमादाय तथा कुर्‌ दिनान्तरे ॥ २२० ॥ दत्वा टषुपुटं पश्चजयपासान्विमद॑येत्‌ । देहि गुस्ाद्रयं चास्य साच्यं शरुच्छिदे तथा ॥ २२९ ॥ अजमोदापखाशास्थिक्षीरिणीरसगन्धकम्‌ | आुपणीरस खादेत्सताभ्रं कृमिगख्वान्‌ ॥ २२२ ॥ मघुमिश्चनिम्बपट्वस्युताी यदा सूतः कृमिसघातान्नाञ्चयति त्रिभिरहोभिरसो ॥ २३३ ॥ शुद्धसतं चेन्द्रपवमजलमोदामनःशिख | पलाशबीजं तुर्यां देवदास्या द्रवैदिनम्‌ ॥ २२४ ॥ मदेयेद्क्षयेचित्यमाशुकणीकषायकम्‌ सितायुतं पिबेचानु क्रिमिपातो भवत्यरम्‌ ॥ २३५ ॥ ~ | -# च. ठ, अभिकण्डरसः । । । १ घ. दरोगन्छदनं । २ च. सर्वदा । ३ च. ्घ्र्तिका। ज. "कमतिवान्‌ । ४ घ. "्जग्ध्यैवं पएपैटीरसं स्तु । ज. सर्ैतरैवेति बोद्धव्यं जग्ध्वा तं परटीरसम्‌। ५ च. 2. "निकण्डे। ६ ख.. "तः खल्वोद अच.चद्शारशा।८ ज, व्रङ्गंशा! सच, कृता! १० शूरं छि 1 ११ घ. खुपर्णी। २१ भरध्ययः।] विसपौदिविकषितसानिषटपणम्‌ । २० युद्धशतं द्धगन्धमजमोदो विडङ्क्म्‌। ` ` विषयुणिवब्रह्यबीजं क्रमदुक्तगणं भवेत्‌ ॥ २२६ ॥ ` चृणयेन्मधुना छेषं निष्केकं कृमिजिद्धवेत्‌ । . क्षेमदं रसो नाम मुस्तातोयं पिबेदनु ॥ २३७ ॥ २५८० ॥ इति श्रीवेधपतिंहगुप्स्य सूनोकगभटाचार्थस्य कृतौ रसरलसयुच्चये विसपकुषन्वित्रचिकित्सा नाम रिंशत्तितमोऽध्यापः ॥ २० ॥ + =, ~+ क~ = कल ~ निनि [के अथैकविंशोऽध्यायः | | अथ वातव्पाध्यादिविफित्छनम्‌ । 1 पातव्पाध्यरमसीकुषमेहोदरभगन्दराः | अशासि प्रहणीत्यष्टो महारोगणः भकीर्तिताः ॥ १॥ तत्नरानेकानिरगदाः शींतवातादयः स्मरताः ` हिमवन्ति हि गा्ाणि रोमाश्ैस्वरितानि च ॥ शियीक्षिवेदनारस्य शीतवातस्य रप्तषणम्‌ ॥ >॥ अथ वातारिः--प्समागो भवेदेको गन्धको द्विगणो मतः। तिभागा त्रिफला ग्रावा चतुभगश्च चित्रकः ॥ २ ॥ गमगः पञ्चभागः स्पदिरण्डष्मेहमर्दितः। किघ्वाऽत्र पूर्वकं चूर्णं पुनस्तेनैव मर्दयेत्‌ ॥ ४॥ गुटिकां कर्षमानां तु भक्षयेखातसेव हि । नागरैरण्डग्ररानां काथं तदनु पाययेत्‌ ॥ ५ ॥ अभ्यल्पेरण्डतेरेन स्वेदयेल्एठदेशकम्‌ । विरेके तेन संजाते श्िग्धयुष्णं च भोजयेत्‌ ॥ ६ ॥ पातारिसन्नको देष रसो निवातिसेवितः । मासेन सुखयत्पेव ब्रह्मचयंपुरःसरम्‌ ॥ ७ ॥ पिजयागुटिकां रात्रो स्वच्पमानां च भक्षयेत्‌ ॥ < ॥ ` अथ शीतारिः- स्सं पन्नवरतेिमर्य धिकगन्धपैः | पचेत्पक्ारकपतरोस्यरसेर्धताद्विमेय च ॥ ९ ॥ ` रसेन गन्धं द्विगुणं मग्ह्य पुननेवावहविरसेषिमयं । पक्राकंपत्रोत्यस्सेन पश्ाद्विपाचयेदषटग्रणेन पतत्‌ ॥ ९०॥ १, द. युद्ुस्तयः। २, “प्रहारे ।॥ ३ ध. '्सस्त शट्‌ गर्पक्रम्‌ |च, "पैस्तन्चद्यगन्धङ्रम्‌ ¢, २०४ | रसरतसयुच्चयै . [२१ अध्यायः। रसा्भगेन विषं च दत्वा विपाचयेद्रह्विजरेः क्षणं तत्‌ । शीतारिसंजनो हि रषोऽयमस्य वहं तदधं यदि चाऽद्रकंण ॥ मरीचचर्णन घृत पएुतेन तेषेत भासं सष्रत च पथ्यम्‌ ॥ ११ ॥ अङ्केषु तोदनं प्रायो दाहं स्पश न विन्दति । मष्टखनि च हर्यन्ते स्पशेवातिस्य रक्षणम्‌ ॥ १५॥ अथ॒ सु्ेश्वरः--कषमाननं रसस्य स्पाह्ोहदिषुरुयोरपि भाख्द्रगनयोश्चौतर गन्धकस्य पटं मतम्‌ ॥ १३ ॥ ` व्योषगन्धकताश्राणां प्रत्येक त॒ परु पटम्‌ । निम्बद्रविण समयं भावयेत्सप्धा एयक ॥ १४॥ हेमाकंस्तुक्पयोवासाहयारिषिषयुषिमिः। पिण्डितं बाहुकायन्रे स्वेदयेदिवरषद्रयम्‌ ॥ १५ ॥ कषृमात्रं तु पिप्पल्या निष्कमत्रं विषस्य च | सेतच्रण्यं दापयेदन सर्वेश्वररसाख्यके ॥ १६ ॥ गुञ्ञामान्नं ददीतास्य स्पशेवातापनुत्तये ॥ १७ ॥ अथारकिश्वूरः--स्वेन गन्धं द्विगुणं पमर्च ताग्नस्य पत्रेण सुतापितेन । आच्छाद्य भूत्या तु ततः परयताचचक्रमीविखमं त॒ रसं प्रगरह्य॥ १८॥ विन्नण्यं दखाऽथ दृशाकंदुग्धेः पुटेत वह्धितनिफएरानटेश्च । सभावितोऽकश्वर एष सूतो गज्लाद्रयं चास्य एर्त्रयेण ॥ ९९॥ ददीत मासत्रितयेन सु्रवाताद्विमुक्तो हि भवेद्धितशी । तारं रसनाष्टगणं जयश पिमं यनाद्रसिक्ं गेन ॥ २९ ॥ निबध्य तां सेवय माप्तयुगमं दिनौदये स्परैविकारनुस्पे | ग्रु पिव॑द्राजतरोः शरीरं मासद्रयं तेन विदेपयेत ॥ ५९ ॥ यद्रा सुच्रणक्ित्‌चक्रमदब्‌[जं सुगोमत्रपरिष्ते च । अकेस्तुहीक्षारनिशाद्रयेन युक्तं भजेन्मण्डटनाशनाय ॥ ५२ ॥ अथ स्पशवातान्तकदरिका-अषटौ भागा रसस्य स्पुिपेतिम्दोदंरीग च । गन्धक्स्यं दृश द्रो च कटुत्रिष्र्यौचयः ॥ वद्विचित्रकयुस्तानां वचाश्वागन्धयोरपि ॥ २३॥ १ च्‌. मसि ५२. शपिग\ रप. सचय ४घ.ठ. ड, चक्रेण । ५६. मस्थान त श्र" श्रूत्ा्पिते। ६ घ. "ण्यै तदुद्रादशचार्क, ५ कृ. ्ठद्रयेवाः। घ. ्टद्भयंवा + < च्‌ येवा \-९ गन तारं \ १० ज्‌. जयोच्‌ वि ११ ग्‌. विषं ति १२ क, शस्य च द्री भागौ क्॥ ६९ भध्यायः।] अनिल्गदविकरितसानिरूपणम्‌ 1 = २०५ रेणकापिषकुष्टानां पिप्पखीग्ररनागयोः | एकेकस्तु भवेद्धग इत्यायौयास्तथेव च ॥ २४ ॥ चतुविशद्रदस्यात्न वटिका चणकाक्ृतिः । क्रमेण वासुसेवेत स्वशंवातापनुत्तये ॥ २५ ॥ अथास्परीवातासितेरम्‌ । तरिगन्धकं तुर्थकमरश्वगन्धाहयारिनागाश्तिवापसीनाम्‌ । मानि सचृण्यं सुभाण्डके च तेरु क्षिपेत्तेन चतगंणेन ॥२६॥ पक्राकंपनोत्यरसेन पश्वाद्विपाचयेदष्टगुणेन यात्‌ । अस्परीवाताय भपेद्धि तें पिरेपयेत्तेन च तल्पदेशम्‌ ॥ २५ ॥ हिपावटीक्ाथविपाचितं च अस्पशेनाञ्चाय ददेिगन्धप्‌ | हियावखीकन्द विरपनाचं अस्पशंदेकः क्षरमेति पनात्‌ ॥ २८ ॥ यवानिकासिद्धघ्रतेन पश्चादस्पशंनाशाय विरेपयेत । गकोत्यदुग्धेन विरेपनाच्च स्फोधीभवेत्तस्य ततः प्रदेशः ॥२९॥ घृतेन चोक्तेन विषरेपनाद्रा स्पर्शो ख्यं याति च तः्षणेन । यद्वहिनीद्धरणकं सितश्च स्परौतकः स्पात्वटु रेपनेन ॥३०॥ सादो शिसामोक्षणतो रसेनद्रं विर्पनं चापि नियोजेयन्ति ॥ ३१ ॥ अथं गन्धाश्मगभरसः -गन्धं रसेनाषटगुणं पिमं कृशानुतोयेन विपाचयेत्‌ । मद्रथिना खोहमयेऽ्थं पात्रे विषेण पश्चादपि सिद्धिमेति ॥ ३२॥ गनम्धाङ्मगर्भो हि रसोऽस्प सवेस्पशंप्रणत्ये भन वद्धयुग्मम्‌ | सक्तीरमने सघृतं च भोज्यं वर्ज्यं च स्वं परिवजेनौपम्‌ ॥ ३३ ॥ गन्धकं स्रणितं कृत्वा ्क्ष्मवस्चेण बध्प च । भाण्डे गोदुग्धकं दत्वा द्राव्पं वा खपरेण च ॥२३४॥ भमि प्रञ्वारुपद्ध्यं पश्चाच्छातं समद्धरत्‌ । गन्धकाषटकमभागेन रसं दत्वाऽथ पाचयेत्त्‌ ॥ ३५ ॥ गृद्रभिना शीतभरमाबुत्तापात्तायं यततः । पवद्रन्पकरूपस्य परवंस्य न्यथा भवेत्त्‌ ॥ ३६ ॥ १ च. टभाग २ च. श्रागा इयध्याया ३ अ. ग्यायस्त ४ स. हृदा ५ च.“ख स्प- रेषे क्ष! ६ घ, द्राहठीसू" ७ ध. "ताश्वास्प। ८ घ. न्द्रं ठेपादिकं चा। ° ध. "जयीत। 9० घ्.च्‌।११य्‌, दथसि। ¶द२घ., ला प्रावृतं 1 १३६९ न्धकरेनाष्टभमा। १४ घ. य॒त्रगन्ध + २० रसरनषयुच्ये . ` [२१ जध्यायः। सप्रग॑ञ्ञं ददीतास्थय यावत्स्यादेकविशतिः प्रत्यहं तु हरीतक्यां गरखा देयेकविंशतिः ॥ ३५ ॥ सक्षीरं सघृतं चानं भोजयीत सकरम्‌ । निवि चावतिष्ठेत कम्पस्पशापनुत्तये ॥ गन्धारमगभसनज्ञोऽपं योगिभिः परिकातितः॥ २८ ॥ जथास्पशारिर -पराशबीजोस्यरसेन सतं गन्धेन युक्तं परिमदसात। श्चक्ष्णीकृते तद्विषयरणिबीजं सयोलनीय च करापमाणम्‌ ॥२९॥ मासत्रयं निष्कमितं प्रयलादस्पशनुच्ये खट सेवयेत ॥ ४०॥ अथ रक्तवातटक्षणम्‌-- पादयोश्च भवेत्तापः श्वयथुश्च प्रजायते । रक्तच्छाया शरे च र॑क्तवातस्य रक्षणम्‌ ॥ ४९॥ त्रियोनिरसगस्चैकां प्रथमं दापयेद्धिषक्‌ । | हरीतक्थामरुक्यो चं गुडूचीं कटका तथा ॥ ४२ पश्चाङ्ानि च निम्बस्य च्रणयित्वा च पाचयेत्‌ । कोकिरख्यस्य मरखानि गुडचांनागरं तथा ॥ ४३ ॥ ` क्राथयित्वा रजन्या च पाययेदतिश्यीतखम्‌ ¦ अग्रे रिराविमोक्षाथं यवचिश्चाविरेचनम्‌ ॥ ४४॥ ` वान्तिमङ्ोरबीजेन देवदाखीजटेन वा | सुरणं माषत्रन्ताकं राजिकादि विवर्जयेत्‌ ॥ ४५ ॥ अथाऽऽमवातः- कस्यां व्यथा भवेन्नित्यं संधिषु श्वयथुमेवेत्‌ । उत्थानेऽप्यसमथत्वमामवातस्य रक्षणम्‌ ॥ ४६ ॥ एरण्डतरुसषक्तं वातारिरसमेव च | आमवातपरशान्त्यथं ददातोष्मेन वारिण) ॥ ८७॥ आमानिरुस्यास्य रसोऽनिरारिश्वेरण्डतेरेन सकोशिकेन । कटु्नयेणापि सगन्धकेन वदष्ेकमानं परिषेवयेत ॥ ४८ ॥ आमवात्तगजेन्द्रस्य शसंरवनचारिणः। एक एवाग्रणीर्हन्ता एरण्ड सरेहकेसरी ॥ ४९ ॥ अथापस्मार्‌ एवं त्वपस्मारगदं विदित्वा नियोजयेत्पपैटिकाख्पसूतम्‌ ॥५०॥ १ ज. ड. गुज्ञाद। रघ. तकया गु । ३ घ, स्परोप्रणत्त। ४ क. वातरक्तस्य । ५ घ्‌. "्टा- क्षस्य । ६ च, जन्यांतुपा। ऽ च. छीदठे . . | । | २१ भध्यायः || अनिरुगदचिकित्सानिरूपणम्‌ । ५०७ | पपटीरसगुञे दे ब्राह्मीरससमन्विते ।. ` खादयेद्रोगिणं वेयोऽपस्मारानिख्शान्तये ॥ ५९१} ब्राह्मीशण्टीवचाकुष् नीरोपरुससन्धवम्‌ । पिप्परीमपि सच्रण्यं जाह्यीद्राकेण भावयेत्‌ ॥ ५२॥ सप्रथा नवनीतेन पचेल्कषिप्ला ष्रतं शचौ । ` | वराहकणेरक्तेन कर्कास्या नस्यमाचरेत्‌ ॥ ५३ ॥ यष्कां गवाक्षीमादाय वृष्ट कास्यं च कम्बछम्‌ | मोष्तेनांऽऽयक्षं पिष्टाऽप्यागते नस्यमाचरेत्‌ ॥ ५४ ॥ श्वेतापराजितानीजं विजयाबीजमेव च । नरमन्ंण सपिष्य नस्यं दयाद्िषम्वरः ॥ ५५ ॥ उन्मत्तकथुनो ऽस्थीनि घृष्ट तेनव वा कुरु | श्वेतापरालिताबीजं कणं बद्ध्वा सदा बुधः॥ निुण्डीग्ररुकं जग्ध्वा हयपस्माराद्वियच्यते ॥ ५६ ॥ अथोन्मादः बहु कृतवा मर्छपिश वपिस्परतिः कारयेवस्छषु। हन्ति धावति सवेत्रोन्मादवातस्य रक्षणम्‌ ॥ ५७ ॥ अथ माहेश्वरो धपः पपंटीरसगु्ाष्टौ धत्तराद्धीजपश्चकम्‌ । गोधतेन च संयभ्य खादेदुन्मादरान्तपे ॥ ५८ ॥ सघृतं माषमण्डं वा पाययेद्द्रतदुग्धकम्‌ निम्बतेरं समुद्धृत्य स्वभ्यस्यापादमस्तकम्‌ ॥ ५९ ॥ गुव प्रायशो दचाच्छुष्कशाकं च षज॑येत्‌ वद्ध्वाऽपि रक्षयेत्तावयावच्छार्ति स गच्छति ॥ ६० ॥ माहेम्वराख्पध्रूपं च दापयेत्सततं निशि । श्रीवेष्ट दारुबादरीकं मस्ताकटुकरोहिणी ॥ ६९ ॥ स्पा निम्बपत्राणि मदनस्य फर वचा । बृहत्यो स्निर्मोकः कार्पासास्थि यवास्तुषाः ॥ ६२ ॥ गोगुद्धं खररोमाणि बर्हिपिच्छ विडारूविर्‌ । छागरोमघृतं चैव षस्तमत्रेण भावितम्‌ । एष माहेन्वरो ध्रपः सवंग्रहनिवारणः ॥ ६३॥ १६. गिणां वै" २ न्न. इ. शष्ठ । ३ ग. “नाय संपि # क. “सं पीलाऽप्या ५ घ. संपेष्यं 1 ६ क. "्डीबीजकरं । स. ष्टवन्ध्वजं ज ७ म, 'सापेद्विस्मृ < च.च। स्व.नेति!{ ००८ शसरतसमुच्ये [२१ जध्यायः| अथैकाङ्कः--एकस्मन्देहदेशे च तोदः कार्यं चलात्मता । हिमस्परंश्च हर्येतेकाङ्कवातस्य रक्षणम्‌ ॥ ६४ ॥ पर्प्टीरसगञ्चाष्टो वक्ष्पमाणे च गुगगुद्धम्‌ । कषीर्पं खादयेत्ान्यमेकाङ्गानिख्शान्तये ॥ ६५ ॥ एरण्डवह्िशण्टीनां गुडच्याश्च कषायकम्‌ । अनुपानाय दौत्तव्यं चणकक्राथमेव च ॥ ६९ ॥ नसिकायञ्नयोगेन सनेतेरं सथृद्धरेत्‌। _ तदभ्यङ्कपयोगेण वातो दुष्टः प्रशाम्यति ॥ &७ ॥ अधाङ्वाया यतावयाद्र्धणमर्‌ । शतावरी गडचीं च सारणी गोष्षुरः कणा । शताह्वा दीप्यका रास्ता अश्वगन्धाश्च संज्नकाः ॥ ६८ ॥ कचोरो नागरभथेते चणनीयाः समाशकाः । एतेः सवैः समो ग्राह्यो गुगगरटमहिषाक्षकः ॥ ६९ ॥ खण्डयित्वा एतेनांऽऽद्र परव॑चणं विनिक्षिपेत्‌ । समद्य सर्पिषा गाढं कषांधं गुटिकां किरेत्‌ ॥ ७०॥ अथ योगराजगग्गद्धुः-पिप्पडी पिप्परीग्रूलचव्यवचित्रकनागरैः । ` पाटाविष्डन्द्रयवहिषभालीौवचन्वितेः ॥ ७१ ॥ सषेपातिविषाजानीरेणुकाङ्ृष्णजीरकेः। गजकृष्णाजमोदाभ्यां कटुकामर्वमिभितेः ॥ ७२ ॥ समभागान्वितेः सरवैश्िफला द्विगुणा भवेत्‌ । त्रिफरासदितरेतः समभागस्त गग्गहः ॥ ७२ ॥ एतन्रणीकृतं सवे मधुना च परिप्रतम्‌ । योगराजमिम विद्रान्भक्षयेतपातरुत्थितः ॥ ७४ | अशांति वातग्ररम च पाण्डुरोगमरोचकम्‌ | ` नाभिश्रमुदावतं मेहं वातशोणितम्‌ ॥ ७५ ॥ कुष क्षपमपस्मारं हद्रीगं ग्रहणीगदम्‌ | महान्तमग्रिसाद च श्वास्कासभगन्दरम्‌ ॥ ७६ ॥ रेतोदोषाश्च ये पुसां योनिदोषाश्च योषिताम्‌ | निहन्यादाथ तान्त्सवान्दुर्वारान्न च संशयः ॥ ७७ ॥ पक न य्‌ दर्येते। २घ- युञ्जीत।३ब, नन्धाचरसं1ञघ, कथते ज कंवूरो । ५च, वैष्‌ _ ८, | २१ अध्यायः|] अनिरगदचिकित्सानिषूपणम्‌ । . ०३ एष निष्परिहारोऽस्ति पानभोजनमेथुने । सतताभ्पास्योगेन वरीपरङितनाश्चनः ॥ स्वैव्याधिविनि्रंक्तो जीवेद्रषशतनत्रयम्‌ ॥ ७८ ॥ क्षीराल्यरसभुक्तानां दोषधातुमरोचितम्‌ । बुभुक्षिता मात्नयाऽनमयाद्रर्गुटसवकः ॥ ७९ ॥ दार्वीक्राथेन मेह जयतास्यादि । इति योगराजगगगद्ः | थ गुग्यृ्धुः-- चित्रक पिप्परीगररं यवानी कारवी तथा ॥ विदद्कान्यजमोदश्च जीरकं सुरदारु च ॥ ८० ॥ वचेखा चेन्धवं कुर राक्षागोध्रधान्यकम्‌ । तिफरामुस्तकत्योषतगुशीरं यवाग्रजम्‌ ।॥ ८१ ॥ तारीसपत्रं पत्रं च सृक्ष्मच्रणानि कारयेत्‌ । एतानि समभागानि तावन्मात्रं च गग्गुद्धप्‌ ॥ ८२ ॥ सज्य सर्पिषा गाढं स्िग्धे भाण्डे विनिक्षिपेत्‌ । भक्षयेत्कषमातरं च वातरोगान्विनाशयेत्‌ ॥ ८३ ॥ ततो मात्रां प्रयुञ्ीतत सथेष्टाहारप्षवनात्‌ । योगराज इति ख्यातो योगोऽपमग्रतोपमः ॥ ८४॥ आमवातास्यवातादीन्करमिदुषट्रणानि च । पीहगुल्मोदरानाहदुनोमानि विनाशयेत्‌ ॥ ८५ ॥ अभ्रे च कुरुते दपं तेजोढृद्धिवरु तथा ॥ <£ ॥ अथ वंडवानरः-थस्वं तारुकगन्धको जलनिधेः फेना्िगर्भाशयेः कान्तायांखवणानि हेमवचयोनीखान्चनं तुत्थकम्‌ । भागो द्वादशको रसस्य तदिदं वजाम्बुषृष्टं शनै सिद्धी ऽय वडवानखो गजपुषटे रोगानरोषास्रयेत्‌॥ ८७] एति वडवान कः, आद्रैकस्य द्रवेणायं दशवाराणि भावयेत्‌ । दिनद्वयं चित्रकस्य द्रवेणेव तु भावयेत्‌ ॥ << ॥ पादांशममतं दत्वा चित्नद्रविः क्षणं पचेत्‌ । मात्रया सोजयेचानु दरम्ररुगृतं पयः ॥ ८९ ॥ वातश्चेष्मप्रधाने च दद्याश्रयूषणयित्रकम्‌ | सिद्धं च कटुतुम्बिन्या प्रयुञ्जीतातियत्तः ॥ ९० ॥ दाहं च लयया कुर्याच्छीतवातं च वजंयेत्‌ ॥ ९१॥ १ग. यग्यला । २ च. संमृज्य | ३्र, 'न्विनिक्षिपेतः । ४ ध. मषलयोर्नासि । ५ कृ, रसेनामुं । ६६. "सतं! ७. सदं । २५ १९० रसरलसगुचये [२१ अध्यायः | अथं मार्वण्डश्चरः- समताप्ययुतं शुल्वं परूविंशतिमानकम्‌ । प्रभ्मातं हि चतुर्वारं खण्डयित्वा ततश्चरेत्‌ ॥ ९२ ॥ तुल्यं माक्धिकापेत पुटद्विशतिषवारकम्‌ || ९२ ॥ गन्धकेन पद्रतावद्यवत्परमित भषेत्‌ । [शिपत्परुमितं तन्न गन्धकेन हतत रसम्‌ ॥ ९४ ॥ गाणमात्रं मरतं वज्रं सवेमेकन्न मदं येत्‌ । इति सिद्धो रसेन्द्रोऽयं मातण्डश्वरनापवान्‌ ॥ ९५ ॥ कीर्तितो रोकनाथेन खोकानां हितकाम्यया । मरीचध्रनसंयुक्तः सेषितो मण्डखधेतः ॥ ९8६ ॥ वाताचष्टमहागो गार्म्वासकासयुतं क्षयम्‌ । हन्शीमकं च पाण्डुं च ज्वरानपि सदुस्तरान्‌ ॥ ९७ ॥ इत्पादिकगदान्सर्वान्विनारायति निश्चितम्‌ । करोति दीपनं तीव्रं दीपानरशतोपमम्‌ ॥ ९८ ॥ संनिपानं जयत्याश् व्योषाद्रंकसमन्वितः। | स्वसोख्यकरो नृणां स्रीणां वन्ध्यत्वनाशननः ॥ ९९ ॥ अध गणाः-समभागे थमे हेन्रि निगैहं ताप्यमुत्तमम्‌ । तधा शतधा रोप्पे यस्व च शतवारकम्‌ ॥ १०० ॥ इत्थं मिद्धमिदं वीजं प्रथर्गक्षप्रमाणतः। समावत्यं तदेकत्र रसे पश्चपरखत्मके ॥ १०१ ॥ वक्ष्यमाणप्रकारेण जारयेदतियल्लतः । तपरे खस्वे रस दत्वा वीजं निष्कमितं तथा | ९०२ ॥ मदयेदतियन्नेन भवेद्यावदिनत्नयम्‌ । परवाक्तकच्छपे यच्च वक्ष्यमाणविडान्विते। १०३॥ वश्य माणप्रकारेण बीजमेवमशेषतः। व्‌[रकात्सकत्योमकार्क्षीसोवचंरेः समेः ॥ १०४ ॥ ` चक्राङ्खीरससंभिनेः शतधा विडँमिनवत्‌ । _ एवं जारितद्धतेन परुमत्रेण वा तथा ॥ १०५९ ॥ ~ गन्केऽपि च कर्तव्या शिग्ध वरकल्नटी । र्महपत्रे एतोपेतां द्रावयेत्तां त कल्नरीम्‌ ॥. १०६ ॥ कपरिनिवरयंः सण रना, पके, ~~~ + १, मितिभवे। रघ. धरा ३ प्र. नियं! ४ घ.वदप्र५ ५ ध. तत्र | ६-क. बरी २१ अध्यायः।]. अनिरुगदविकित्सानिषहपणम्‌ |` ११ त॒ल्पसच्वाभ्रभसितं क्षिप्ला संमि श्य सर्वशः| रम्भापत्रे षिनिक्षिप्य कुयात्पपटिकां शभाय्‌ ॥ १०७ ॥ विचृण्यं पपं सम्यग्वेकरान्तत्रिशदेशतः। ` निज्निप्य हिङ्कतोयेन शतधा परिभावितम्‌ ॥ १०८ ॥ निरुध्य मह गरषायां स्वेदयेद तियल्नतः | पुनः सचूण्यं यत्तेन करण्डे विनिवेदयेत्‌ ॥ ९०९ ॥ अथ वाताक्चपर्पदी--दन्यात्सवेमरुदरदान्क्षयगदं पाण्डुं च नष्टाभितां निर्वीपिख मरोचकं त्वजरणं गूर च गुर्माद्विकम्‌ । अष चेव महागदानतितरां व्याधिं सशोष क्षणा. दुक्तो म॒द्रमितश्चतुःसधरसः स्वस्थाचितों भूभ॒जाम्‌ ॥१९०॥ मरकं वजंयेद सिमिन्र्से नान्यत्तु किचन । त्रिवारमेकवारेण बुभुक्षां जनयेद्धुषप्‌ ॥१९१॥ अथ सवेवातारि-गन्धकाद्िशणं तार तारुकाद्िगुणा शिला । शिखया द्विगणं ताप्यं तम्याच्च, द्विगृणं रसम्‌ ॥ ११२ ॥ खल्वमेत्सवमकन्न यावरस्यादिनसप्कम्‌ । प्वस्याष्टमभागेन दत्वा रक्तारते थमम्‌ ॥ १९१६३ ॥ विषतिन्दुकजं द्रः पिष्ट गोखकमाचरेत्‌ । पिरोष्य वाङ्कायग्रे अन्धयंदिवसद्रयम्‌ ।॥ ११४ ॥ स्वाद्ुशीतरुमुद धृत्य त॒स्यहिद्ग्वष्टकाज्ित्तम्‌ । भावयेद्रौजपूरस्य सप्रवारं रसेन हि ॥ ११५ ॥ सप्रवारं रसेः शण््याधित्रम्ररस्य वारिणा । इति सिद्धो रसेन्द्रोऽय. सत्रैवातारिसज्ञकः ॥ ११६ ॥ घ्रतेन सरितां खीदो वह्द्रपमितोःनभिः निहन्त्पशीतिवातारतीगल्मानष्टप्रिधानपि.॥.११५.॥ चत॒विधं च मन्दा. गुखातुदरजान्करिमान्‌ । आध्मानं च तथा हिङक्घां महवात्तं च विद्ग्रहम्‌ ॥ १९१८ ॥ अथ वातबिध्वंसनः--गरतमभ्रकसचं, हि कांस्यं शरवे. च माक्षिकम्‌ । गन्धकं तारकं सर्वं भागेोत्तरविवार्धैतम्‌ ॥. ९९१९.॥ कञ्जकृत्प तत्सर्वं गातारिप्नेदसयुतम्‌ । मद॑येत्सप्रदिवस. गोराकरत्प तु. पततः ॥ १२० ॥ १.क्‌. "्रान्ता्नि। २, च अरणं ।३ क. श्र स्थला" ४ च. सुवंभागोत्तराविमर्दितम्‌ 1 ५२ रसरलसप्रचपै [२१९ अघ्यायः। निम्बद्रवेण सेपिष्टं तारकर्केन रेपयत्‌। अर्घाङ्गख्दरं चैव परिशोभ्य प्रयज्ञतः ॥ १९१ ॥ प्रपचेद्राह्ककायच्रे पामानां द्रादशवधि। पटचर्ण विधायेतद्वावयेत्तदनन्तरम्‌ ॥ १२२ ॥ पञ्चकोरुककत्नाद्पिवरुणादिकंषायतः । दशस्रुकषायेण शृद्धवेररसेन च ॥ १२३ ॥ रक्तामृते करून दत्वा निषििष्य यज्नतः | रथूरुकोालस्थितुख्तां छायाश्चेष्कां वर्य किरेत्‌ ॥ १२४ ॥ तत्तद्रोगहशद्रम्येडणां देया सदा हिता| | हुन्यादजीतिधा मिनान्वातजातान्महागदान्‌ ॥ १२५ ॥ गुर्मानष्टविधाश्चापि शूखनष्टदिधानपि । | जटरस्य रुजः सवौस्तथा च मररुनिग्रहम्‌ ॥ १२६ ॥ आध्मानकेमथानाहं विषूचीं भन्द्वह्िवम्‌ । आमदाषानरोषाश्च गृद्म छद च दुधराम्‌ ॥ १५७ | ग्रहणीं श्वासकासो च कृमिरोगमशेषतः । हेन्यात्वाह्सदनं मन्यास्तम्भच वाजिनाम्‌ ॥ ९५८ ॥ ऽवरे चेवातिसारे च गरख्रोगे त्रिदोषजे । पथ्यं सोमानुषपेणम दापनीय भिषग्वरः ॥ १५९ ॥ श्रीमता ननिदना ग्रोक्तो दातविष्वंसनो रसः। क्षधाथिमिः सदा सेव्यः सवाहारपरेनरः ॥ ९२० ॥ अथ उकाद्रशारका--तगन्धकतीक्ष्णाश्नेः सताप्येः समभागिकेः । ॥ रसाशमप्र्‌ सव षष्ार जारकद्रयम्‌ ॥ १३१ ॥ सोवचंखं ससिन्धृत्यं विरद च हरीतकी । अम्ख्वंतसक सवं बाजपृरोम्बुमर्दिंतम्‌ ॥ गुटिकोस्तेन कर्कैन कायो; कोरास्थिमात्रकाः.॥ १३२ ॥ पोगिन्या बहुघातिना्युतया त्रेरोक्पविख्यातया ` निदिं हि बरकोदरीति गुटिका सोष्णाम्बुना सेविता। निःरोषानिरदोषरेषनरुनः रटेष्मामरोगोद्भवे ` मन्दां ग्रहणीं चतुविधमहाज्ञीणं च तूर्णं जयेत्‌ ॥ ९३२ ॥ $ ध. म्बुदरविण सपिष्टता २ क. कणायुतः \ ३ च्‌. “ठत्रिप्र\ ४ च. उद्धताम्‌ ॥ म. उद्भ तम्‌ \ ५ च, राम्लम। ६ च. 'हृपतिता। ७ धं. महत १५< च, "परोगज द, श्पल्योषम*\ २१ अध्यायः।] अनिरुगदचिकत्सानिषपणम्‌। २९३ अथ प्रभावती वटी-रेमाश्नालकरीक्ष्णताप्यकमखोमेषां समं सप्तकं सूतं च द्विगरणं वि्ोधनवधृस्नुखद्विसोभाञ्जनात्‌। ` ग्द, ह, करः पाठासूरणसिन्दुवारविनयेरण्डद्रेमर्दितं तेर काट्णिगन्धक कटु भवेत्कस्कं वीं कस्पयेत्‌ ॥१३४॥ प्रभावतीति कथिताऽऽद्रंकद्रारेर्निषेविता। ततश्चानु पिबेत्तोय दरामरख्पसाधितम्‌ ॥ ९२५ ॥ सपिप्पखंकं पिबती जर जये- न्मरुद्भिकारानुदराण्यपस्म्रतिम्‌ ॥ १३६ ॥ इति प्रभावती वदी । अष्टराञ्जमितं खादेदेकाद्घे पपटीरसम्‌ । अधकषं घरतेनान योगर च गुगगुडधम्‌ ॥ १३७ ॥ अथ विजयभैरवतेरखुम्‌--धान्पाम्रपिष्टरमित्यद्रतरिप तेखक्तदीपरपटवतिमुखासषृत्तम्‌ । | कम्पोत्तराञ्चयति पानपिरुपनाभ्यां वातामयानििजयभरवनामतेरम्‌ ॥ १३८ ॥ उक्तं च। रसतारुशिखगन्ध दिनं सचण्यं काञ्चिकः सिप्व वेले: कृतां बि तेराक्तां न्वारयेपुनः ॥ १६९ ॥ तद्भूतं संग्रहत्तेरमधःपात्रे प्रते सति। तत्तेखृरेपितं पतरं नागवहपा च भक्षयेत्‌ ॥ १४० ॥ बाहुकम्पं शिरःकम्पमेकाद्क जानुकम्पनम्‌ । नारयेद्भक्षणाद्धेपाचेर विजयभेरवम्‌ ॥ १४१ ॥ ` अथ स्वच्छम्द्भैरवः--तीष्णायस्कान्तगोदन्तमाक्िकैमेरदितो रसः । समाशगन्धकः पको हण्डिकायश्चमध्पगः॥ ९४२ ॥ व्योषाभिमन्यसुरसाकन्दशृ्यभयाविषैः । समेः समे त्यहं मण्डीनि्ैण्डीरसपिण्डितः ॥ १४३ ॥ सेवितः शमयेद्रातानान्ना स्वच्छन्दभेसः। विशेषाद्वात्तरक्तं च ` द्विषद्लं चाऽऽद्रैकेदैदेत्‌ ॥ १४४ ॥ जथ विजयभरवतंरम्‌--र्सगन्धरिखतारं सर्वं कुयौत्स्मांशकम्‌ । चुणंयित्वा ततः शछक्ष्णमारनारुन मद॑येत्‌ ॥ १४५ ॥ रेपयिखां व॒ कल्केन सक्ष्मयस्र ततः परम्‌ । तेखाक्तां कारयेद्तिमृष्यभागे प्रदीपयेत्‌ ॥ १६६ ॥ ` ) ग. "लाभदः स" २ ग. शोदनव \ वधुः स्नु ४, वैमूरसितं।५घ.ठं कङ्क! ६ ष. प्र धिताऽऽ। ७ च. मिद्‌ खा" ८ घ.काङ्गीप। ९ स. "पतप १०अ.द्त्तिप्‌।११च. वन्ने। १ रक. वह्याश्च भ4 १३य्‌. ताटङ्क । १४ च. -सपीदितः। १५. द्विगुणं ५ १६ घ. त्वाञ्य क। १७ घ. वनने त ५१४ | रसरत्नसयुचये . (२९ अध्यायः। वर््थधःस्थापिते पात्रे तैं पतति शोभनम्‌ । रेपयेत्तेन गात्राणि भक्षयेदातुरस्तथा ॥ ९४५७ ॥ मारयेस्सूततेर तद्रातरोगाननेकधा । बाहुकम्पं शिरःकम्पं जद्घाकम्पं ततःपरम्‌ ॥-१४८ ॥ एकाङ्त च तथा वातं हन्ति रोगाननेकधा । रोगशान्त्ये सदा देये तें विजयपभेरवम्‌ ॥ १४९ ॥ अथ॒ वृडवानदलः-खतहाक्वन्चाकंकान्तभस्म समाक्षिकम्‌ । तारं नीराश्चनं तत्थमन्धिफेनं समांशकम्‌ ॥ १५० ॥ ` पञ्चानां ख्वणानां तु मागेकेकं विमद॑येत्‌ । वैज्रकषरेदिनेकं तं रुद्ध्वा त भधरे पचेत्‌ ॥ १५९ ॥ ग्रषेकं चाऽद्र॑कद्रावेरुहयेद्रडवानलम्‌ । पिपरीमूर्छज्ं क्राथं सपिप्पल्यनुपाययेत्‌ । धनुबात्‌ दण्डवात शृद्धुरखावातकम्पनुत्‌ ॥ १५२ ॥ जथ स्वच्छन्द्भखः- यद्धं सतं यत खोहं ताप्यगन्धकतारकम्‌ । पथ्याभिमन्थनिगुण्डीन्यषणं टद्णं विषम्‌ ॥ १५२३ ॥ तुर्या मदयेत्वस्वे दिन निशुण्डिकारसंः | गुण्डीद्रविर्दिनेकं तं द्विगुं वटकीकृतम्‌ ॥ १५४ ॥ भक्षयेत्स्ैवातार्ती नाघ्ना स्वच्छन्दभेरवः ॥ १५५ | अथ षृरद्भगगशद्धुः-राक्लामरतादेवदारुथण्ठीवातारितुर्यकम्‌ | गुग्गटु स्वेतुरस्याश कट्रयेद्घतवासितम्‌ ॥ फषरिं भक्षयेचानु ख्यातः षष्ठा्रागगटुः ॥ १५६ ॥ अथाऽऽनन्दभेरघ्रतम्‌-्रमसतारं वरा यश यङकणं पत्रकं विषम्‌ । तुल्य गृ्चाद्रयं खदेदामवातग्रशान्तये ॥ ९५७ ॥ एरण्डतेर त्रिफरा गोग्रत्र चित्रकं विषम्‌ | ` सर्पिषा हित पक्त्वा सवाद तेन मदयत्‌ ॥ १५८ ॥ त्वग्वातघ् महान्न देय चाऽऽनन्दभेरवम्‌ | ख्थुन सेन्धवं तेरमतुपान प्रकस्पयेत्‌ ॥९५९॥ इत्यानन्दभेरवध्रतम्‌। निगुण्डीम्ररच्रणं तु कषं तेरेन रेहयेत्‌ | ॥ि सधिवातः कटीवातं; कम्पवातश्च साम्यति ॥ १६० ॥ १. राग। रक. वख्राक्षी ३ क. त॒ संर्द्ध्वा भ ४ च. 'टकक्रा।. ५ ग, षडङ्ग । ६ च, पवाञ्ञनं। ७ के, तः पष्टीवा^ घ, "तुः हिरोवा २१ अध्यायः ]] अनिर्गदविकित्सानिरूपणम्‌ । ५९९ रक्तस्यैरण्डम्रखस्य कष ष्रष्टा जरः पिवेत्‌ । ` सवेवातहरं अरष्ठं भय्रपाते पिशोषतः ॥ १६१ ॥ इन्द्रवारुणिकामूरु मागधीगुडसयुतम्‌ । भक्षयेत्कषंमात्रं त संधिवातहरं भवेत्त्‌ ॥ १६२॥ गरतं सतं मरतं तीक्ष्णं मदयेत्कटकीद्रवैः | चणमा्ां वं खादेरसवोद्खंकाद्कवातनुत्‌ ॥ १६३ ॥ अथ यस्बरकश्वररस नम्बीराणां द्रवैः पिष्ट सूततुल्पं च गन्धकम्‌ ॥ १६४५॥ नागवद्धीदरे; पिष्टं ताभ्नपिष्टे प्रकल्पयेत्‌ । रुद्ध्वा घपटेः पच्याद्रूधरे यामपश्चकम्‌ ॥ १६५ ॥ आदाय चणेयेतत॒ल्पेष्यूषणेः सममिभितैः । अधा्कम्पवाताती भक्षयेच द्विराजकम्‌ ॥ १६६ ॥ अथ गगनगभा वदा--ताभ्रं तीक्ष्णताञ्रं च मरतं तारुकगन्धकम्‌ । भङ्खशण्टीवचाधान्यकम्पिद्धं चाभयाविषम्‌ ॥ १६५७ ॥ मं पपेटकद्राविर्निष्केकां भक्षयेद्रधीम्‌ | | वातश्ेष्महरा ह्या वदी गगनगर्भिता ॥ ९६८ ॥ अथ वातगजादूशः-- गरतं खतं ग्रत खोहं गन्धक तारमाक्षिकम्‌ । पथ्याभ्र्कौविष व्योषमभनिमन्थ च रद्गणस्‌ | तुल्यं खसे दिनं म्यं युण्डीनिगण्डिनेद्रेषेः ॥ १६९ ॥ द्विगञ्लां वधिकां खादेत्सवेवातपरशान्तये ॥ साध्यासाध्यं निहन्त्याथ रसो वात्तगजाङ्कशः ॥ १७० ॥ अथ वातस्के-संधिष्वनिरुप्काभ्यां सोफोऽन्तबेहिराश्चयः छदिज्वरारुचिकरा भवेद्रातास्रसज्ञकः ॥ ९७१ ॥ तिनेनाख्य रस खादेद्रातशोणितपंडितः। वाताक्चनिच््ररुगजकेस्रयुदयभास्करः ॥ १७२ ॥ प्रवक्ता पपेटी योज्या सभष्वावरणेषु च | सवैरोगदहिता चख नास्ना सपररवरी थमा॥ ९७३ ॥ अथ चन्द्रावरेहः-एखायाश्च तुखा रादा जरुद्रौणे विपाचयेत्‌ । अष्टभागावरशिष्ट तु रफराधतखां क्षिपेत्‌ ॥ १७४ ॥ ममक सतमभन ये यिमके तिमे नययोययमोनोनोिनयममन त मणि की ०१५१ क ७४००५०२ १ ज. पकप २ च, पथाद्भू। ३ घ्र. येत्तदूद्रिु ४ च. पटिकाद्रा ५ घ्र, ताम्रमा। २१९ | ध रसरनपयुच्चये " ॥ [२१ अध्यायः। शतावर्या विदायश्च गोक्षीरं चाहकं प्रथक्‌ । रेहवत्साधिते तस्मिन्द्राक्षामधुकपिप्परीः ॥ १७५ ॥ ` त्रिनातकं च खर्जरं चन्दनद्रयसाखि | गस्तापश्रकहीबेरधात्री चोत्पर्चारकम्‌ ॥ १५७६ ॥ एतेषां परमादाय कषिपच्ायाश्चतुषलप्‌ । ्ञोद्रपस्येन सयक्तं ठेहये्पातरूत्थितः ॥ १७७ ॥ पित्तोन्मादषिकारेषु शिरोश्रमणम्राख्तं | हस्तपादाङ्दहे च पित्तर्तोत्तरष्ता ॥ छिकासक्षये पाण्डो चन्द्रवचन्द्रभाषितम्‌ ॥ ९५७८ ॥ अथेरेयसर्पिः--रेपकस्य स्वरसे धतं क्षीरं समं पचेत्‌ । चन्दनं मधुकं द्राक्षा मधूकं च सितारतुगा ॥ १७९॥ एरेयकमिदं सर्पिः सवेपित्तविकारजित्‌ । वातपिनत्तविकारघं शिरोभ्रमणकम्पनुत्‌ ॥ १८० ॥ अथेरेयकतेरम्‌-परीयकस्य स्वरसे सक्षीरं शकंरां पिबेत्‌ । छाथ वा शकरायक्तं शिरोशभ्रमणकम्पनत्‌ ॥ ९८९ ॥ एेरीयकस्य स्वरसमादकं तु भिषग्वरः । ` कुमार्याः स्वरसं शद्ध चतुष्परस्यं तु कारयेत्त्‌ ॥ १८२ ॥ आमर्क्याः शातावयां रसं प्रस्थद्वयं एथक्‌ | तेखाहकसमायुकतं क्षीरद्रोणपिमिभ्चितम्‌ ॥ १८२ ॥ चोचं मखुयज वारि सररु कुम्रदात्परप्‌ । द्रे मेदे मधुकं द्राक्षा तुगा क्षीरी मध्रछिका ॥ १८९ ॥ काकोरी क्षीरकाकोरटी जीवकषभकवभो । म्रगनाभ्यजगन्धा च शाशाङ्श्च प्रथक्षथक्‌ ॥ १८५ ॥ एतषा चाधपर्क शकष्णं चूण विनिक्षित्‌ । एतसय समाखोख्य मन्दं मन्दिना पचेत्‌ ॥ १८६ ॥ महूत धभनक्त्रे नवदच्रेण पीडयेत्‌ । शिरोने्नविकारेषु नस्यवत्कणंयोजितम्‌ ॥ १८७ ॥ अभ्पङ्ोद्रतेनख्पैः रिरोभ्रमणकम्पतुत्‌ । अद्धदाहं शिरोदाहं नेनरदाहं च दारणम्‌ | १८८ ॥ व. क्षिप्र रष. दहिषुषिः |च. दाहौ च) ज. छरिकाक्षयपा च. एके ५च रिजा॥ ६ घ. तुगाः 1 ७ घ. देखे ८ घ, रघप ९ ग, 'जमेदा च । १० घ. "पलिकं । | २१ अध्यायः।] अनिरगदविफित्सानिषटपणम्‌ । २९७ विसपकविकारांश्च मधि जातान्वहुन्त्रणान्‌ । आस्यशोषं भ्रमं चेवं नारयेनान संशयः ॥ एेटेपकमिदं तेर प्रशस्त पित्तसेगिणाम्‌ ॥ १८९ ॥ अथखेयकामतप्राशः-रेरेषकं समरं च सुद्रप्णी तथेव च । , शतावरी विदारी च षाराहीकन्दमेव च ॥ १९० ॥ मधुक च मधरकं च तुगाक्षीरी च मोस्तनीं। एतानि द्विपसंशानि च्र्णीकृत्य प्रथक्प्रयक्‌ ॥ १९१ ॥ सररु चन्दनं चोचुत्पर्‌ कुमुदं जलम्‌ । काकोी क्षीरकाकफोटी द्रे मेदे जीवकर्षभो ॥ १९२ ॥ एतेषां चार्धपरिकं प्रत्येक शकैराय॒तम्‌ । परेपकं विदारी च वाराही सुद्रपणिका ॥ १९३ ॥ एतेषां स्वरसे शद्धे शतावयांश्च भावितम्‌ । एतत्सर्वं समाहत्य छायाथण्कं त॒ सप्रधा ॥ १९९४ ॥ इक्ष्वामरुकयोः प्षोद्रभावितं सप्तधा पुनः| पयसा तु पिबेत्पातयथाभिवख्वान्नरः ॥ १२९५ ॥ भद्वदाहं रिरोदाहं रक्तपित्तं खदारुणम्‌ । शिरोक्षिकम्प्नमणमित्यादिकगदाञ्जयेत्‌ ॥ १९६ ॥ २७७६ ॥ इतिश्री वेचपतिसिहगुष्तस्प सनो्वामभयचार्थस्य कृतौ रसरत्सगरचये सीतवा- तस्पशैवातरक्तवातामवातापस्मासोन्मादेकाटवातसंधिवातभमकम्पवातरः कशिगेभ्रमणविकित्छा नमेकविंशोऽध्यायः ॥ ५९ ॥ को कत्‌ कान २५० ग मे प ७१. १०५-०१७४१.१० ५. १ अथ द्वाविंशोऽध्यायः । | अथ वन्ध्पादिचिकित्सछनम्‌ । ¦ भेदा बन्ध्याबरनां हि नवधा परिकीर्तिताः तत्राऽऽदिवन्ध्या प्रथमा पापकमविनिमिता।॥९॥ रक्तेन च प्रथग्दोपेः समस्तैः पञ्चधा भवत्‌ । भूतदेवपिचारेश्च तिस्रो वन्ध्या; प्रकीर्तिताः ॥ २॥ पुमानपि भवेद्रनध्यो दौोपेरेतेश्च शक्रतः। गभेस्नावी स्मृता पूर्व मृतवत्सा द्वितीयका ॥ ३॥ तृतीया सी परह्तिः स्यात्काकवन्भ्या सकृलस्रः ॥ ४ ॥ इत्यादि । १ घ. “न्ह २ घ, क्षोदे भावि ३ अ, श्ध्यावधूनां । ४ च्च, मतता । ५ ब्र, "वाभिचा 4 1 २१८ | रसरतसयुच्ये [२२ अध्यायः। अथ्‌ जयसुन्द्रः--वणं रजतं ताघ्ं ताप्यं च वेकृतम्‌ । एकेकं निष्कमनेन संथद्धं परिमारितम्‌ ॥ ५॥ एतचतुगंणं खतं सताहि गुण गन्धकम्‌ । मदयेह्टक्ष्मणातोयेबेन्धुजीवरसरपि ॥ काचकर्प्यां ततः क्िप्वा तास्रपात्रं मुखे न्यसेत्‌ ॥ ६ ॥ विरिम्पेदभितः कूषीमङ्गलेर्सेधया गरदा 1 विशोष्य च पुटे दचाद्ूमो निक्षिप्य कूपिकाम्‌ ॥ ७ ॥ गजाख्यपुटपर्याधिः शाणकर्षमितोत्परेः । स्वाङ्शीतं विर्याय भावयेद्धक्ष्मणाद्रवेः ॥ < ॥ सप्वारं विशोष्याथ करण्डान्तविनिक्षिपेच्‌ 1 अश्वगन्धारजोयुक्तस्ताभ्नगोक्षरसय॒तः ॥ ९ ॥ सेषितो ` गुञ्या तस्यः सितया च रसोत्तमः। भासन्रयप्रयोगेण वन्ध्या भवति पुत्रिणीं ॥ ९० ॥ पुत्रिण्ये स्ानशुद्धाये रजःकोरिकचक्षुषी । गम्यान्येन च संसाध्य तर्चदानीं हि भोजयेत्‌ ॥ १९१९ ॥ ऋतादृताविदं देयं पावन्माष्तन्रयं भवेत्‌ । रसेन्द्रः कथितः सोऽयं चम्पकारण्यवासिभिः ॥ १२ ॥ पणोग्रताख्ययोगीन्द्रेनामतो जयसन्दरः । सेषितेऽस्मिन्रसे स्रीणां न भवेत्सूतिकागदः ॥ १३ ॥ भवेपुत्रश्च दीघायुः पण्डितो भाग्यमण्डितः ॥ ९४॥ अथ रलभागोत्तरः-- व्रं मरकतं पद्मरागं पुष्पं च नीरुकम्‌ | वेदय वाऽथ गोमेदं मोक्तिकं विदुमं तथा ॥ १५॥ पञ्चगुञ्लामितं सवं रत्न भागोत्तरं परम्‌ । तत्त्रोक्तपिधानेन मस्मीकर्यीसयततः ॥ १६ ॥ सवस्मादष्टगणितं भस्म वेक्रान्तसभवम्‌ । तच्रल्य ताप्यज भस्म तद्द्विमरुभस्म च ॥ १५॥ सव॑तघिशुणां वल्यां रसगन्धककलनरीम्‌ । सवमेकन संमद्यं छागीदुग्धेन तदह्यहम्‌ ॥ ९८ ॥ कक यम 4 सण - भध. तप्य स।२घ्‌. तेये बन्धुः । ३ ग. शोक्षी ४. ^तोभ्यं जात ५ च ` यात्रा ६घ. यै अरन्कौरि ज. धै जराव" ७ न. नधाज्ये। ८ च. न्तदन्नंद्टि। ५ क, श्वुन्द्रः १० घ. जात्वते | ११. रतलभागत्तरं पुटम्‌ । १२ घ, "तत्रोक्त १६ ग. स्मम्‌! २२ मण्यायः।] वन्ध्यादिविकित्सानिदपणम्‌ | २१९ विधाय पप पन्नात्पस्चिण्यं पयन्नतः । वन्ध्पाकर्कटकीपृ्णक्ाथेन परिमदंयेत्‌ ॥ ५९ ॥४ काननौत्पर्विं्त्या परेलपीडशवारकम्‌ | एवं रसो पिनिष्पनी रनभागोत्त्समिधः ॥ ५० ॥ ग्रहादन्प्पादिवन्प्यानां सवासां सन्ततिप्रदः | देवीशाघ्रे विनिर्दिष्टः पंसा वनर्ध्यत्वरागनुत्‌ ॥ २९ ॥ सीऽय पाचनदीपनो गदहरो बृष्यस्तथा गर्भिणी सवेन्याधिपिनाशनी रतिकरः पाण्ड्ुप्रचण्डार्तितुत्‌ । धन्यो बुद्धिकरश्च पु्नजननः सोभाग्पकरयोषि्तां निर्दोषस्मरमन्विरामयदहरोः योगादशेषातिनुत्‌ ॥ २२ ॥ अथ चक्रिकाबन्ध्‌ः--गन्धकः परमात्रश्च एयग्षौ, शिरारुकौ । त्रिदिनं मदंपित्वाथ प्रिदधप्यात्कज्वरीं. शमाम्‌ ॥. ५२ ॥ निःसाराकारम्रषायां, कज्जरीं निक्षिप्तः. । द्विपस्य च ताघ्नस्य तन्मुखे. चक्रिका न्यसेत्‌ ॥ २४ ॥ सनिरुध्पातियतेन संधिबन्पे विशोषिते । ततः करिपुथधने पाक. सम्यक्यकल्पयेत्‌ ॥ २५ ॥ स्वतःरीते समरदशत्प चक्रिका परिचृणयेत्‌। स्थगयेत्कृपिकामध्ये बस्ेण परिगौरपेत्‌ ॥ ५2 ॥ रसोऽयं चक्रिकाबन्धस्तत्तद्रोगहरौपधेः । दातव्पः गृन्टरोगेषु ग्रे गमे भगन्दरे ॥ २५७.॥ ग्रहण्याम्भिमान्ये च विद्रधी जघरामपे | नागोदरे तथेगोप्रिएटके जरकर्मके ॥ ५८ ॥, स्कन्देनामन्दकरपर्यां त्रिखोकन्ाणहै तपे । चक्रिकाचन्धनामाये' प्रसूतघ्ीगदापदः ॥ २९ ॥ अथ वर्धमानः परार्धभमिते स्वभे ताम्रं दत्वाऽप्नमा्या | निवपिम॑च्छतं पौरं निक्षिप्य धकपिच्छकम्‌ ॥ २० ॥ ततश सारणायन्रे सत्नस्थानसमीरिते। सारणतिरसंगरक्तं जीणपदूुगगन्धकम्‌ ॥ ३१ | 1 य. "कीर्ण २. पुनरः । ३ ध, "लदोषनु। ४ ग. तन्मध्ये । ५ घ. संरध्यातिप्रयः। ६ क. स्नाप्य जघ, मास्ति । दघ. वा च्ठोक्यत्रा च. वं सतूतिज्ली। ग, यं परनूतिल्यैः। १९५६. वागुत्रिक्षि। 3१ च. कफपि। १२, श जार १३.अ. जारणातिरम । १५१ रसरतसयुच्चये [२२ अध्यायः| रसं हि द्विपरं क्षिष्वा. सारणाविधियोगतः। सारयित्वा ततः पश्चा इत म्रयक्षतः ॥३२॥ सूत्परोक्तषिकायनच्चे स्पेदावेष्टय च वाससाम्‌ । मातुटुङ्करसापिष्टं चतुनिंष्कमितं +दनुम्‌ ॥ २३ ॥ ऊर्ध्वं चं विमिधायाथ जारयित्वा चतुशुणम्‌ । तमादाय रसं सम्यणिचूण्यं परिगास्य च ॥ २४॥ घष्ठारेन मरतं वचं समं वेक्रान्तकं स्मृतम्‌ । निक्षिप्ये रिष्धिकापत्ररसेरापयं वासरम्‌ ॥ २५ ॥ पुटेद्रादरावाराणि मध्वा द्रादशकोपरंः । बन्धनीवरसषमाथ खक्ष्पणास्वससेन च ।॥। २६ ॥ चनः संचृण्यं संपरज्य योगिनीपितुदेवताः पत्रिण्याः परणिमायाश्च प्रजिताया विधानतः | २७ ॥ इति कृत्वाऽऽप्तुयाद्रभं षण्मासास्यन्तरात्छट । आदिवन्ध्यादिका वन्ध्या याश्चान्या दुष्टयोनयः ॥ ३८ ॥ आप्नुयुजीवपत्रं हि भाग्यसौभाग्पसयुतम्‌ । पुसामपि च वन्ध्यत्वं हयल्परेतस्त्मेव च ॥ ३९ ॥ चीजदोषां विचित्राश्च विनर्यन्ति न संशयः ॥ ४०॥ ब्रह्मस्योतिमनिवरमतो वधमानो रसाऽयं वन्ध्यारोगं हरति सकर योनिदोषानशेषान्‌ | दूतीरोगानपि बहु विधान्दुःखसाष्यान्समस्ता- न्रोगानन्पानपि बहुपिधान्यगहयागयुक्तः ॥ ४९२॥ अथ दतिसार-पुक्तं हि व्योमेजाद्भत्या तुल्यांशं स्वणंयुग्रसम्‌ । पिष्टीकृत्प चिरं पिष्टा मह्संपुटके क्षिपेत्‌ ॥ ४२ ॥ निष्कमाने बरि दत्वा शत्र पटेत्ततः । सम्यद्निपिपष्य संगास्य करण्डान्तविनिक्षिपेत्‌ ॥ ४३ ॥ इत्यक्ता इतिपारनामकरसो वध्न्यामयष्वसन पत्रिण्याः खड सतिकामयहरो वृष्यश्चिरायःकरः| पम्यक्सिद्रबरदतिप्रकङितो गञ्चामितः सेवितः कुथौत्तीचतरां ध्ुधं त्वथ पहारोगादिरोगाञ्येत्‌ ॥ ४४॥ टदा मोना ००१०-७ मा माणज नम ऋ । - 7 ४ ष ए 1 *% दनुगेन्धक; ॥ - १ज. त्वा जर्‌ । रच. मार्‌ ज. जार २ ज.र्वी} ४ च्‌. समम्‌ ४५ज. घ्य तुङ्ग कापन्नरसनाख्य वा 1६. न्तरे खदु! क. ग उक्तः < ज. युतिः, ९ ज्ञ, मजदत्या} घ. साद्या । १९ क, णे संयुतम्‌ । ११ क्ष. पिष्टीह्तं \ १२ क. वारपुटे ततः । १३ क. क्षुधा \ २२ अध्यायः |] वन्ध्यादिविकित्सानिरूपणम्‌ । ` मतः सवामयध्वंसी रसोऽयं दैरिश्चितः। ` जीवपुत्रपरदः स्रीणां योवनस्थेयदायकः ॥ ४५॥ भूतप्रेतपिशाचानां भयेन्योऽभयदायकः । जडानां दोहदातोनां मन्दबुद्धिमतामपि ॥ ६ ॥ मण्डुकीरससयुक्तो दातव्यो वचया सह । जलन्मवन्ध्याः काकवन्ध्या म्रतवत्साः कचित्घरियः॥ तासां पुत्रोदयाथांय भुना हचितः पुरा ॥ ४७॥ अथ वन्ध्यामभसंप्रापिः-समूरषजां सर्पक्षा रपिवारे सथुदधरेत्‌ । एकवर्णं गवां क्षीरः कन्याहस्तेन पेषयेत्‌ ॥ ४८ ॥ ऋतुकारे पिबेन्निस्य पलार्धं च दिने दिने। ्ीरशास्यनमुद्रं च अस्पाहारं प्रकर्पयेत्‌ ॥ ४९॥ उद्वेगं त्वर्थं शोकं च दिवा निद्रां च वजेयेत्‌ । न कमे कारयेतिकचि द्रजयेच्छीतमातपम्‌ ॥ ५०॥ एव सप्रदिन कुयाद्रन्ध्या भवति गर्भिणी | देवदारीयमरु त॒ ग्राहयेत्पुष्यभास्करे ॥ ५१ ॥ ` निष्क्रयं गवां क्षीरैः पेवेवत्क्रमयोगता | न्ध्या पररुमते गर्म दिनं पथ्यं यथा पुरा ॥ ५२॥ रीततोयेन संपिष्ट शरपुह्वीयमूरुकम्‌ । कर्षं पीत्वा रमेद्र्भं पर्ववक्रमयोगतः ।॥ ५३ ॥ नो चेदपरमापे तु कारयेत्पृवेवत्परम्‌ । पतिषषगे रमेद्र्मं नात्र कायां विचारणा ॥ ५४ ॥ एपमेव तु रुद्राक्षं सपीक्नी कषेमात्रकम्‌ । प्रवंवच्च गवां क्षरेकतकारे मदापयेत्‌ ॥ ५५ ॥ महागणेशमन्रेण रक्षां तस्पास्तु कारयेत्‌ । एवं दिनत्रयं कुयाद्भन्ध्या भवति पुत्रिणी ॥ ५६ ॥ सुन्वेतकण्टकायांश्च मरं तद्र गभत । ` पववत्कुरुते पुत्रवती तासां च कथ्यते ॥ ५७ ॥ पेषयेन्मरिषीक्षीरेविष्णक्रान्तां समूख्काम्‌ । महिषीनवनीतेन ऋतुकारे तु भक्षयेत्‌ ॥ ५८ _______ महिषीनवनीतेन कतुकारे तु भक्षयेत्‌ ॥५८॥ ५२१ १. विदुः) २ घ. नन्दिनोदितः। ३ ग. कुधीन््नियः। ४ क क्षीरे ५ । ५ घ. बेद्न्ध्या प। ९ क. "धतम दिने । ७ घ द्वेगभयश्ो"। < क. "वा जोक दि" ९ ग. पठलाधं पाययत्सदा । १० स्यापि 2" ११६. नात्र कार्या विचारणा \ १२ च. एकमे" १३ घ. पूवैपुत्रवती तासां कमे तद्वच क । ५९ रसरतसमचयैः [२२ अध्यायः। एषं दिनं दिनं कु्यौत्पथ्यं युक्त्या च पएवंवत्‌ ! अर्भ प्रख्मते नारी काकवन्ध्या शोभनम्‌ ॥ ५३ ॥ अश्वगन्धीयमरु त ्राहयेत्यणष्यभास्करे | पेषयेन्महिषीक्षीरेः पधं पाययेत्सदा ॥ ६० ॥ सप्राहाह्वभते ग्भ काकवन्ध्या चिरायुषम्‌ । मभः सभूतमात्रस्क पक्षान्माखाच्च वरपरात््‌ ॥ ६९ ॥ त्रियते द्वितरिवषेवी यस्याः सा एतवत्सका । तत्र योगः प्रकतेव्यो यथा रकरभाषित्तम्‌ ॥ ६२ ॥ मार्गशीर्षेऽथवा ज्ये पणायां छेपिते ग्रहे } नूतनं कटश पूणं गन्धतोयेन कारयेत्‌ ॥ ६२ ॥ शोभाफरुषमायुक्तं सवेरलसमन्वितम्‌ । घुदर्णंमुद्रिकायुक्तं षटोणे मण्डर स्थितम्‌ ॥ ६९ ॥ तन्मध्ये पजयेदेवीमेकौन्तां नामविश्ताम्‌ । गन्धपुष्पाक्षतेध्रेपदीपेनेव्यस्षयुतेः ॥ अचैयेद्रक्तिभाषेन मयेमासेः समत्स्यकेः ॥ ६५ ॥ ब्राह्मी माहेश्वरी चेव कौमारी वैष्णवी तथा । वाराही च तथा चैन्द्री षटूपत्रेषु च मात्रकाः ॥ पूजयेन्मर््ररिद्धंन अकारेनामसयुतेः ॥ ६६ ॥ द धिभक्तेन पिष्टानि सप्रसख्यानि कारयेत्‌ । षट्संख्या षटसु पन्ेषु आहृत्य कद्पयेरण्थक्‌ ॥ ६७ ॥ उष्वेख्य सप्रकं पिण्ड श॒चिस्थाने बहिः क्षिपेत्‌ । तेभुकतेशहमागच्छेचक्राग्रे योगमाचरेत्‌ ॥ ६८ ॥ कन्यकायोगिनीरमा भाजयेत्सकटम्बकम्‌ । दक्षिणां दापयेत्तासां दवताग्ं निषेय च ॥ ६९ ॥ विज्यं देवत्तं चाथ नयां तत्कर्शोदकम्‌ । राकुन बीक्षयेद्वीमा्थमेन थभमादिशेत्‌ ॥ ७० ॥ विपराते पनः कुयाचोगं तद्रस्तसिद्धिदम्‌ । पतिवषेमिदं दुयादींघेजीवी सुतो भवेत्त्‌ ॥ ७१ ॥ | 1 क. षण्मासष्ट । २ ट. कारव । ३ घ. संजातमाचरस्तु । ४ च. ठेपयेत्‌ । ५ घ. "कान्ता ना।६ चं" वृता । ७ च. क्तेपूत्रण।घ. क्तिपूर्णन। < घ. "च्रलि्गे हीषा स, "छबीन्नेन दीक नामसयुत । ९ क. आहूय । घ. आहृत्य । ट. आद्धृल्य ! १० घ. मुक्ते ग" १.१ घ. त्स छ १र्च.न वान्यथा । १३ च. वाऽ्य। १४५ "नः कर्म योभं तदतु २२ जध्यायः)) वन्ध्यादिचिकिस्सनिहषणम्‌। ६९३. ॐ हां हीं एकान्तदेवताये नमः} अनेन मन्नेण परजा जपश्च कार्यः ॥ याव्युखः कृत्तिकाकक्षे वन्ध्याककौटकीं हरेत्‌ । तत्कन्दं पेषयेत्तोये कषमानं पिबेत्सदा ॥ ७२ ॥ महतुकारे त॒ साहं दीघजीषी इतो भवेत्‌ ॥ ७३ ॥ अथ गभ्रक्षा-अकस्माच्पथमे मसि गभ भवति वेदना । गोक्षारः पेषयेत्तुख्यं पद्मकोशोरेचन्दनम्‌ ॥ ७४ ॥ परमतं पिवेनासं न्यहाद्रभः स्थिरो भवेत्‌ । ` नीरोत्परं मृणार च खण्डी ककर्गुङ्धिका ॥ ७५ ॥ गोक्षारेद्रितये मासि पीत्वा शाम्यति वेदना | श्रीखण्डं तगरं कष मणा पद्मकेसरम्‌ ॥ ७६ ॥ पिवेच्छीतोदकेः पिष वतीये पेदनान हि। नीखोत्परग्रणाछानि गोक्षीरे्च कसेरूकम्‌ ॥ ७७ ॥ पाटागुस्तावयंस्थाम्बुसारिवापद्मकेः जुंतम्‌ । शीतं तोप निहन्त्याश गर्भिणीञ्वरषेदनाप्‌ ॥ ७८ ॥ छिनाश्चीपर्णिकाक्राथः सिताक्षौद्रयुतो हरेत्‌ । गीभिणीनां ज्वरं घोरं रुद्धुशमिव राघवः ॥ ५९ ॥ पयस्यासारिवायष्ठीवराखोधमध्रूदधवः । ` दुग्धेन मिश्रितः काथो हरेद्रभवतींर्वरम्‌ ॥ ८० ॥ दुजेयः सवरोगेषु गर्भिणीनां स्वरः खट | तापो ज॒तिषु गभेस्य विक्रियां कुरुतेतसाम्‌ ॥ ८९ ॥ यक्षकत्वग्धनों देषदारूदाहविभावरी । गर्भिण्या अत्िसारघ्रः क्राथ एषां भवेर्धवम्‌ ॥ ८२ ॥ श्रीपणींयषटिगोप्यब्ददावीक्राथोऽतिसारतुत्‌ । बराहुरारुभापालशण्यीयुस्ताकषापवत्‌ ॥ < ॥ जातः पनन॑वाद्रभ्पां काथः क्षीरयुतो निशि । पीतो हरेदुदावतं गस्माशेः शोपवेदनाम्‌ ॥ ८४ ॥ घतक्नीरगडान्वाऽऽद्रकाधः सिद्धानुश्रणितः । संयोज्य नित्यं सेवेत शोफपित्तापनुत्तये ॥ ८५ ॥ शिक | १६. सीं सक्ष। ग. न्दी व्हा 1 ज, ॐ चहीं।२ज. इमुखं क" 2 च. मापि! ४ घ्र. खण्ड ५ क, शयस्याम्नु दध्र. सुप्‌ 1७ ग, मूर्तिषु 1 < घ, कणां संयोज्य से। २५४ ` श्सरतसयुन्चये [२२ अध्यायः) पननेवावचाकल्कधान्पेर्हहोऽतिशोप्ुत्‌ । गुडाज्यसहितं छाथ वकराभूमृरुसाधितम्‌ ॥ ८६ ॥ उदावत च शोफे च गर्भिणी पाययेद्विषक्‌ । पित्तारविं हन्ति यष्टीकाद्राक्षामरुकस्ाधिता ॥ ८७ ॥ पीता दग्धयवागृश्च गर्भिणीनामसंशयम्‌ । तिक्ताहरीतकीभाङ्खीवचाशण्डोकषायकम्‌ ॥ षगडं पाययेद्रेयः श्वासकासापनुत्ये ॥ ८८ ॥ मरीचचर्णं सक्षौद्रसितान्यं कासनाशनम्‌ ॥ ८९ ॥ रजैडड्खमज्नाम्बु निपीतं वान्तिनाशनम्‌ । बारुबिस्वोद्धवः क्राथो दिका हन्यात्समाक्षिकः ॥ ९० ॥ अज्मोदाऽग्वगन्धा च द्व कणे जीरक तथा । लीढा मधडेपेता निर्हन्युमेन्दवद्विताम्‌ ॥ ९१ ॥ बारबिष्वविदारीभिः पएंश्िपण्यां च साधितम्‌ । क्षीरं क्षीरयवाग्वाऽपि पिवेद्रातकृतामये ॥ ९२ ॥ श्वद्‌्टबरख्योः काथो मत्ररोगे परशस्यते । सुरदारु वयस्था च शाकवबीजं च यिका ॥ ९३ ॥ ` वा कृष्णतिरस्ताश्नवद्वी चारमन्तकस्तथा । नीरोत्पटं वपंस्या च गुद्ची सारिवा तथा ॥ ९४॥ मधुयष्टी च पे च रास्ना साखिया सह्‌ । कारमयों बहती क्षीरी शद्धवद्धीत्वचो धतम्‌ ॥ ९५ ॥ मधुपर्णी बरखा शिग्रु श्वदंष्ट एन्निपर्णीका। सितामधुकशृद्धीकद्राक्नाविस्षकसेरुकाः ॥ ९६ ॥ सप्रश्छोकाधेनिर्दिष्टान्योगान्सप्र पयोन्वितान्‌ । पिबेत्क्रमेण मासेषु गर्भस्ावादिवारणान्‌ ॥ ९७॥ उशीर्यष्टससिद्धं गर्भिणीवातहुत्पयः । द्राक्नापषटिकसिद्धा च यवागरश्च तथा एड ॥ ९८ ॥ बडा वाका एयक्प्णौ नियूहश्चापि पित्ततुत्‌ । स पुनश्च्छितनिया युक्तो ग्भिणीकामरापरहः ॥ ९९ ॥ येति "न १ घ. नेवत्वचा। २ च. धितः ॥ ८७ ॥ ३ च. दुग्धं यवागृत्यं ग यच. टाक ५ स्च. वातना । ^ ज्ञ. ` न्यात्ययोन्वितः । ७ स्च. 'धूधृतोपे। ८ च, "न्यान्मन्द्‌। ९ स्च. न्युर्शिभा- न्दता । १० घ, प्र्टिप-। :+१ ग. यस्या च । १२ घ. यस्था च । १३ घ. “यी शुङ्गवत्कख। श्च. °य“ वल्कं शङ्गत्वचो । १,४.घ. गृङ्गादद्रा । १५ च, निन्य । ॥ ^ । १ १। २२ अध्यायः|] वर्ध्यादिधिकिर्सानिषहपणम्‌। २५५ कास श्वासं तथा रक्तपित्तं चाश विनाशयेत्‌ । अष्टतः सध्रतो वाऽपि सदुग्धो वाऽप्यहुग्धवान्‌ ॥ ९०० ॥ एक एव बखाक्राथो गर्भिणीसवरोगनुत्‌ ॥ १०९ ॥ अथ म्रठगरभायाः--विरोमवायुना गर्भो जीवन्यदि न निःसरेत्‌ । स गर्भङ्क इत्यक्त मूढगर्भा रते शिशौ ॥ १०२॥ स्तब्धाध्मानं शिशिरजठरं सास्पशोषं समगं गभोस्पन्दः श्वसनकमहापतिगन्धो भ्मातिः | कृर्रोच्छरासोऽसितरुचिवपुः स्तब्धनेत्रे व्यथोग्रा विष्मरत्राततिभेवति हि मृतापत्यगभाट्वनायाः 1 १०३ ॥ अकार्वाससयुक्ता बद्धभ्रषटमगान्विता । रीताङ्गी परतितोद्रारा मूटगभां न जीवति ॥ १०४॥ बीजं करञ्जसजतं कपित्यतुरुसीनय । दुग्धे पिष विरिप्याथ नामिपत्कररेपतः ॥ १०९ ॥ मुरा वाऽदिनिमौकेः सम्यग्योनिपरध्रपनात्‌ । खं सते वधूमूधिं स्तुक्पयःतेपणादपि ॥ ९०६ ॥ हङिनीमूिकां नामिगुह्यवस्तिररुपिता । _ विशस्यां कुरुते नारीं श्वेतपुष्पा च सा क्षणात्‌ ॥ १०७ ॥ यण्टीटुङ्नय पिष्टा पीता इ तिकरीं धुवम्‌ । साट्कखीमधुसिन्धूत्ययोनिखेपात्सवेद्वधुः ॥ १०८ ॥ मातुटु्याश्च मखे च रम्भाया वा किस्थिते । सिद्धाथमागधीकुषगोरोमीमिशिकल्कितः ॥ १०९ ॥ निषहः सरेहपटुयुगपरां पातयेत्तराम्‌ । सिद्धं सिद्धार्थकं तेरु पायो वा स्मरमन्दिरे ॥ अनुवासनतः सीघ्रमपरां पातपेदध्रुवम्‌ ॥ ११० ॥ कोरप्यकं कुरुत्थं च स्वैरेभिः तिं जस्म्‌ | युक्तं राकरया पीतं इतिशख्ञ्वरापहम्‌ ॥ १९९ ॥ खोहखण्डयुतं पश्चग्ररख्कासाधितं जरम्‌ । नाशयेत्छत्तिकारोगान्सवातान्विविधान्खट्‌ ॥ १९२ ॥ १ क. पित्तस्तं। २ क्ष. 'सीतदा। ३. दुग्धपिष्ठा वि ४६. टेपिताः 1 च. केपि ता । ५ क, "कानां दि गु 4 ज. "लेपनात्‌ । ७ श. नन्धृ्धरयोनि < च. लेन र" ९ क, `नुपनिन वाशी । १० घ्र, सृतं । २१ ` २२६ रसरन्तसुये [२२ भध्यायः। भनिम्बनिम्बभद्राश्वगन्धसप्छ्दत्चा | तेर पचेत्तदभ्यह्कात्छतिकास्वरोगनुत्‌ ॥ ११२ ॥ अथ गर्मिणीज्वरहरा सोभाग्यशचुण्ठी । अञ्जलिद्भितये तोये कंसमरात्रपयोन्विते । तखर्धरशक॑रं दत्वा गशडपाके कृते पिपत्‌ ॥ १९४ ॥ एसस्ड्िणिकावेद्धव्योषजीरकदीप्यकान्‌ । भद्ध ख्वह्घं बार च प्रत्यकं च परु पटम्‌ ॥ १९५ ॥ मिशिः पञ्चपला धान्यं पङ्नयमितं तथा | ॒ण्टीमष्टपलां सम्यमिचूण्यं परिमिश्रपेत्‌ ॥ ११६ ॥ एषा सोभाग्पशण्टीति शंथुदेवेन कीर्तिता । सेविता हन्ति ताया स्वरं रोगमनेकधा ॥ ११७ ॥ प्रीहानं मख्वन्धं च पाण्डुगुल्मारुचीस्तथा । कासश्वासकरमीनभिमान्यादिकमदस्तिथा। कायाभिलननं होतर्षूतिकौयत मुच्यते ॥१९८॥इति सोभाग्यथण्दी निभण्डीपन्ननिर्यसि गडो जीर्णः खरायतः। सेवितस्तक्रमक्ताभ्यां योनिशर्िनाशनः ॥ ११९ ॥ निगताऽपि विशेयोनिः कार्टकन्दरेपिता। इन्द्रगोपायिरेपेन छथयोनिहंडा भवेद्‌ ॥ १२० ॥ माकन्दमखुकपृरमधयुभिश्च जररिष्यः कुरुतं सवता योनि कन्यकाया इव धवम्‌ ॥ १२९ ॥ श्रप्णरसकल्काभ्यां तेरु सिद्धं तिखोद्धवम्‌ । तत्तेरु तङ्किनेव स्तनयोः परिदापयेत्‌ ॥ १२२ ॥ पतितादुच्दितो सीणां भवेयातां पयोधरो । गजदठुम्भसमाकाराबनतां परिमण्डख ॥ १२२ ॥ जयथ पपटीरसः-। मल्नारीमितवज्रहेमजरसो व्योमाककान्तेमैतै- भागेनोत्तरवर्धितेः समरसेगन्पेिकर्षारिमतेः। जातः पपेथिकारसो घतकणायक्तो हरेस्छर्वश खतीनां हि महागदान्गदचयं नानानपानाजितः ॥ १२४ ॥ # पन्नमूठमतरे महत्‌ । † स्च. मज्ञारीति साधपादद्रयम्‌ । १. छाधाड। २ कृ. काघ्रत। ३ घ. जीणैसुरायुतः। ४ ज.^लेपनाव्‌ । ५ घ, "पाज्यरे। ब्‌. कथाया ५७घ्‌. ` भागैः सृत्ता च, ."मीगर्नात्त। < क. ज्ञातः ९६. वतः । १० न्च, भूतानां । ११ स, माजोसति | . २२ अध्यायः|] वन्ध्यादिविकित्सानिषूपणम्‌ । ५० स्वर्णतारपनभानंवीक्ष्णकं तेषु चेकेमतिमान्नमारितम्‌। सतिकासकररोगनाशनं रोगहारि विरितानुपानतः ॥ १२५ ॥ [इति गर्भिणीसूतिकाचिकिरसा | गभेनिगेतवबारुस्य कणास्वर्ण प्रदापयेत्‌ । पाषाणद्धितं युङ्पात्कां स्पभाजनयगुच्चकेः ॥ १२६ ॥ तेन स्तः संज्ञः स्या्योनिनिभैमर्पाडितः। सुखोष्णैः कासिकेबारु सपोक्ष्य द्वित्रिवारतः ॥ ९२७ ॥ देयः शिरसि बारुस्य घरतपिण्डो ज्वरापहः । शिरोगतविकारघ्रो गृष्यो रक्षाकरस्तथा ॥ १२८ ॥ भक्षण राहिणीकल्के सिद्धं पांनानुरेपतः। उपर पि्तोत्तरं हन्ति मस्ताक्ाय इव ध्रुवम्‌ ॥ १२९ ॥ ` अरवत्थपह्टुवेश्वाम्भः क्षीरं पक्र निषेवितम्‌ । पित्तजातं स्वर तत्रे बाखनां हन्ति निधितम्‌ ॥ १३० ॥ गन्धोत्परजयापिष्ठ कटुकीं नाश्पज्रम्‌ । सहदेवीकणाधङ्घक्नोद्रं खीदं हरेच्थ्शोः ॥ पमिकासज्वरब्पाधीन्क्षोद्रेणातिविषा तथा ॥ १३१ ॥ न्पग्रोधजम्ब्वाभ्रशिरपकाणां काथो रसो वा नवपट्टुवानाम्‌ । पित्तातिक्षारज्वरवानितम्रखछातव्रष्णां निहन्यान्मघ्रुना शिशूनाम्‌ ॥१३२॥ मध्वम्बुडाल्लीपाब्दं रक्तातीप्ारहच्छ्शिोः। क्षीरं सबोरु कण्ठोरःशिरःकफहरं शिरः ॥ १३३ ॥ मधुकं मरिचं पिष्टं गोजटेः परिषेवितम्‌ । विनाशयति षेगेन बारानां म्रनविडग्रहम्‌ ॥ १२३४ ॥ यष्ीरोधकणागेन्घबारगासमटिसासिा । सुगन्धामार््षिक चेति सिद्धं सर्पिनिषवितम्‌ ॥ युष्यद्रा्नस्य बारुस्य धृहणं ब्ररुकारि तत्त्‌ ॥ १३६५ ॥ राह्नाभिकगापय्यारसाञ्चजनविनिमिता । वर्विनिंहन्ति मधुना बाखनेत्राखिखमयपान्‌ ॥ १३६ ॥ ्षीरेऽखगन्धया तास्नस्तान्ते; सह साधितम्‌ । घतं पुषटिक( वण्यं बरुकृत्सुखकारि च ॥ १३७ ॥ ~ = का. 9 ~~न न 0 न पनज त १. यं गुरृघ्वरा काश्य) ष. ं सद्ध्वाकास्य+ २ च.नीतपी"३घ. पित्तकं ह1४ ग. धवुम्‌- गी ।५ च. गन्धाकबा। ६ म. “न्धवला" ७ स्च, गन्धिमा" < क, शक्षिका चे। ९ क. रष्कगात्रे\ १० च. रोहणं । २२८ रसरत्सयुच्चये [२२ अघ्यायः। दरेष्मा हताटमसिस्थः करोति कुपितः शिशोः । ताङ्धकण्टकमेतेन ताटस्थाने च निघ्नता ॥ १३८ ॥ तृष्णा ताहुविपाकश्च स्तेन्यद्रेषश्च षिड्ग्रहः । परमास्पयोषकण्ड्‌तिग्रीवागरधेगता वमिः ॥ १३९ ॥ अक्षिरोगादिकं चापि तत्र चोन्नीय ताट्धकम्‌ । पततिसायं यवक्षारक्षोद्राभ्यामतियनतः ॥ ९४०॥ यद्वा पिरवाकणासिन्धुमोमयोत्थस्सेस्तथा । पथ्याक्रुष्टवचाकस्कं स्तन्येन मधुनां सह ॥ पीतं निहन्ति वेगेन बाखानां ताङकण्य्कम्‌ ॥ १४९१ ॥ परस्वेदान्मर्टेपाद्रा रक्त्छष्मभवो शुदे । गदकीये भवेद्रोगस्तीत्ररणसमन्िितः ॥ १४८ ॥ ` गृतशीताम्बुरोखयटकचूर्णं मध्रूत्कटम्‌ । तेनापानन्नण सम्यग्ेपयेद्भिषगुत्तमः ॥ १९३ ॥ त्रिएराबद्रीपनक्राथेन परिषेचयेत्‌ । ` रागकण्डूमतो रक्तं जष्ुकाभिः समन्वितम्‌ ॥ १४४ ॥ पित्तत्रणचिकित्सा च सकराऽतर प्रशस्यते । गुदपाके तु कतेत्या पित्ततव्रणहरा क्रिया ॥ ९४५ ॥ पानप्ररेपयोः श॒स्ते क्डिषेण रसाञ्जनम्‌ । अजादुग्धेन संमिश्य जीरकाञ्चनचूणकेः । १४६ ॥ जातीपतरसोपेतेः पूर्वमोक्तरसेरपि । मुखपाके यखं सिम्पेद्धोधित्वग्धतसारधेः ॥ १४७ ॥ जातीपन्नामयायष्टीमघुदाव्या च रेपयेत्‌ । नाभिपके परटेप्व्य सिक्तं वेन भूरिशः ॥ १४८ ॥ रजनीयष्टिकारेभपियङ्णां च कर्कतः । सणेनेषां सतेरेन नामिपाकं शमं नयेत्‌ ॥ १४९ ॥ अपुष्पाश्वत्यपञ्चागक्रयेनापि च कर्कतः । सिद्धतेख्परेपेन रईण्डरुत्याधिनारानम्‌ ॥ १५० ॥ वमा ह, १. नेननि। २ च. स्तनद्े३ध. श्रमा ठ क.श्वरता वमी ।५ च. पूति ६ घ.ननाऽ- “वतम्‌ 1 ७ क, द्क्दटिभ। < घ. सूत ९ क, "यनुक। १० च. शधूत्थकम्‌ । ११ घ. सिगक ज, रोमकं १२च. "मिश्रं ओ १३ च. सिद्धं तैरं प्र १४क. कुडव्या^\ ॥ ) २२ अध्यायः।] वबन्ध्याष्िविकित्सानिषूपणप्‌। ` ` ` $ .. शङ्कुनामिकणापथ्यारसाञ्जनविनिर्भिता | , वतिनिहन्ति मधुना बारखनेनाखिटामयान्‌ ॥ १५१ ॥ हिङ्कशण्टीकणापथ्यामिशीपश्चाग्रतं मतम्‌। सवेबाखमयान्हन्ति पाचनं दीपनं परम्‌ ॥ १५२ ॥ तिक्ताथिन्पोषमाट्रपथ्यासुचकदिङक्म्‌ । त॒ल्पटग्धं श्रत पकं गुस्मानाह पिरुम्बिकाः ॥ १९३ ॥ कासं श्वास गदश रिनिहन्ति न संशयः ॥ १५४ ॥ राज।कुष्टनिशागेहधूमवत्सकतक्रतः । । रेपो पिचर्चिकां सिध्म हन्ति पामां च वेगतः ॥ १५५ ॥ ` राजाौकरसरपुनाटशिरषाकनिशद्रयम्‌ | पियद्घतन्रिरुखदारहिङ्व्पोषकुचन्दनम्‌ ॥ १५६ ॥ अथ प्रहघ्ती गृटी--मलिषटोग्राजमनं च गुटिका ग्रहनारिनीं । पाननस्याञ्ननारुपस्नानोद्रतनधूपनात्‌ ॥ १५७ ॥ अथ मादेश्वरो धूपः श्रीवे्टदारुबादटीकयुस्ताकटुकरोहिणी । सर्षपा निम्बपत्राणि मदनस्य परुं त्वचा ॥ १५८ ॥ ब्रहत्यौ सपेनिमककापीसास्थियवास्तुषाः । गोशद्कं खररोमाणि बर्दिपिच्छ बिडाखविट्‌ ॥ १५९ ॥ छऋगरोमष्रतं चेति बस्तमूत्रेण. भावितम्‌ | एष माहेश्वरो धपः सवंग्रह्‌निवारणः ॥ ९६० ॥ छिनाफणिज्नदंसाङ्धिभानुपैनीरसेः सह । सस्तन्यं साधितं तेरु रिं सवेग्रहातिजित्‌ ॥ ९६९ ॥ ` स्फूजलैकं हपुषापुष्पं हंसपादी कुरण्यकम्‌ । = करञ्चाकेदरस्फज्वेत्तपत्रे च कल्कितम्‌ ॥ तेन संसाधितं तेर तेनाम्पङ््‌ चरेच्छिशाोः ॥ १६२ ॥ निम्बाश्वस्थपलशानां बिद्वर्किशथकयोदेरेः । तिद्धः पीतस्त्वनेकेंराबाख्ग्रहनिवारणः ॥ ९६३ ॥ १ च. श्यानिङाप २ च. “ध्याचचक। ३ ग, द्ुग्धघ" ४ घ. “व्योषं कु ५ ग. निम्बुष ९ श्च. वचा । ७ घ्‌. "पचर" ८ ख. सैयुतम्‌ । ९ इ. स्प्तिक.। १० ध. रण्डकं । १३ च. दल स्फू । घ, "दले स्पू1 १२ क. "तपुष्पं च । १३ घ. "दे । १४ क. सिद्धं सर्पिस्तथा &र पानद्वाटब्रहय- द्येत्‌ । १५ घ. काडर वा। ५ ५, = स्तरस्य [१३ मध्याय लेख्यग्गदप्तैः सपुरचण्डद्रवयापहत्सरसड्न्डुरुमि सदु 1 सष्यामकेः सुरमिगन्धरसश्च धपः सौभाञयब्रद्धिजयकृद्विजयीं विवादं ॥९९६४॥ देवासुरोरगपिशाचपितृष्दषु . | | गन्धर्वैयक्षपिशितारिष च भ्रहषु | #7रञ्यरेष विदितश्च विषातुरेषु घरपोऽयमानिविजर्याथिषु पार्थिवानाम्‌ ॥ १६५ ॥ ५९४९ ॥ इति श्रीवेद्यपतिसिहगुप्रस्य सूनावामभटाचायस्य कता स्तुच्त.- सथचये वन्ध्यागरमिणीस्रतिकाबारुरोगमचिकित्सा ` नाम द्राषिंशोऽप्यायः ॥ २२ ॥ अथ तरयोविंशोऽध्यायः | [ अथ उन्माद्वातादिविकिस्सनम्‌ || भआधिव्याधिकृशस्य हुवेरुतनोराहारतो वा भया- त्पूञ्यातिक्रमणाद्विषदुपपिषादेवादस्रामथ्यंतः। वेषम्यादपि कमणां हदि मख्द्वबुद्धर्विधापाख्वणं काटुष्यं हतसोख्यदुःखमथनादुन्मादमातन्वते ॥ ९ ॥ संजस्पको धावति हन्ति चेतदुन्मादवातस्य व रुक्ष्म बोध्यम्‌ । अन्राकम्रत्पाख्यस्सस् बद धत्तूरबाजन सम प्रदद्यात्‌ ॥ २॥ मरौचचृणन एतेन वाऽपि पथ्य च गुवेन्मिह प्रशस्तम्‌ । शुष्क च शाकं परिवजयीत इक्षं कषाय बहुशीतरु च ॥ ३ ॥ निम्बस्य तेखेन विमदैयेत कख्वरं शाम्यति तेन रोगः | निरँण्डिकोन्मत्तकतुम्बिनीनां रसेस्त तेरु परिपाचयीत ॥ केवरं तेन पिरृपयेत मासाधेतः शाम्तिग्पेति रोगः ॥ ४॥ कापासास्थिमयूरपिच्छव्रहती नि्माद्पपिण्डीतक- त्पङ्मासीदरषदंशविद्‌ त॒षवचाकराहिनि्मचिकैः नागेनद्रद्विजयृङ्कहिमरिचेस्तस्येस्त धपः कृतः स्केन्दान्मादपि्चाचराक्षससुरावेशग्रहघ्रः परम्‌ ॥ ५॥ | + ल दुस्सः सपुरः प्रचण्डपुष्पा च वप्परसकुन्दरभस्मकु। २ क. सुकष्टः 3 ज. ग्यवादिज ४ च. जयाषि। ५. वित्रहि। ६ घ. ध्या्पिषु ।५ज ला बुद्ध।८घ. ध्यं सुगु ९ ग. "ज. यिला सू" १०. घ्‌. नी च २११. श्लग्वां रार । १२ज. चनैः। १३ ख. स्तल्यैः त धपनें क छन्दो । १४ स्र. 'समहविराभरहघ्रं प २३ अध्यायः ।] उन्माद्वातादिचिकित्सानिहपणम्‌ । ` २३९ कुद्धधातुमिसहते च मनसि प्राणी तस.संविश- . न्देन्तान्खादति फेनयुद्धिरति दोःपादो ्िपन्मदधीः | परयरषपमसल्कितो निपतति मायः करोति क्रिया चीभत्साः स्वयमेव शाम्यति गते वेगे स्वपस्मारस्क्‌ । ६ ॥ सगन्धशिखतुत्थकान्तहेमान्धिफेनकम्‌ } रजनीतेजनींवीजं कषेमात्रं एथग्युतम्‌ ॥ ७ ॥ ` निम्बुद्रवान्ती तेनान्तार्षां तान्रपरोन्मिवाम्‌ । पात्रीं न्युव्जां भाण्डान्तारुष्वा खपैरिकां धृताम्‌ ॥ ८ ॥ भस्मना पूवेभाण्डान्तधृत्वाऽधो द्विनिशं पचेत्‌ । | स्वाद्घशीतं विच्रण्योथ रसोऽपस्मारनाशनः ॥ ९ ॥ वद्छमस्योदये द्ाद्रचाघ्योषविडद्युक्‌ । अनु देयमजामरत्र ततोऽधप्रहरे मते ॥ १२०॥ साभपे षोडरपरु तेरे तद्छेपितां पचेत्‌ । नस्यं तेखेन तेनास्य द्यात्सव्योषकेण तु ॥ ११॥ कृष्णधत्तूरपश्चा्रं कृष्णगोनवनींतकम्‌ । षट्ुणं नवनीतात्त माषक्राथं चतुगेणम्‌ ।॥ १२ ॥ क्षिप्त्वा वचाघ्रत वन्न पथ्यं शाकोदनारिषु। शाके तु काकमाची स्याद्धोजने कृष्णगाोपयः ॥ १३ ॥ शतधा मारिचं चणं कृष्माण्डीं पुष्पभावितम्‌ । कुपात्तनेवे चूर्णेन रात्रावञ्षनमाचरेत्‌ ॥ १४ ॥ एव नित्यं कृते याति चरतीयदिवसे घवम्‌। अपस्मारस्तथा मास सेव्यमेतन्महोषधम्‌ ॥ १५॥ उद्धद्मानवगर्त्यतिषक्तमथ्रो रन्त विदह्य निपुणेन कृता मसी या । सा ङतिरेन सखिरेन समं निपीता पुसामपस्प्रतिषिनाशकरी प्रतिद्रा ॥ ५९ ॥ कृष्णं श्वानं स्थितमनशानं स्थापयित्वा विरेक ` पश्चादर्धीसिततिख्यतं भोजनं मोजयित्वा । प द्रीगोत्थाक्षिततिख्जदीपाञ्चनं रोचनस्थ चापस्मारं हरति विधृत नेम्बसारे शरवे ॥ ९७॥ १. बद्धे २ घ. श्थक्रप्यक््‌ ।॥७॥ ३ क. भभस्मानापूं माणन. ना पूेभा। इर ना प्नं भा ५ ख. “प्ता पच्यादृघ्रतं। ९ क. पथ्या ७ घ, स्मारे तथा । च. स्मार तथा।<ग उदुनुद्ध। ज, उदवध्य मा" । ज. उद्भुन्धमा ९ ग. मप्री । १० च्‌.श्ना तिकतितग्रु+११ क, तद्भावो । २३२. रसरतसगुच्ये [२३ भध्याय हन्ना थ॒द्धेन संपिष्टं दशामांशरसं विषम्‌ । सरोतोजं मर्दितं तोये गखिनीदेवदारिजेः ॥ १८ ॥ गम्धकस्य पचेत्तेटे वटिकोन्मादहन्मता । त्रिरोहपिष्टख्ोतोजदष्टि्नययुतं रसम्‌ ॥ १९ ॥ भक्षयेत्पवेवत्सिद्धमपस्मारप्रणत्तयं । | तथैव पर्पटीरूतं बाह्मीरसपिमिभ्रिम्‌ ॥ २० ॥ सुतैकप्रत्पयाख्योऽसाबुन्मादापस्मरती हरेत्‌ ॥ २१ ॥ अथ पपदीरसः- पर्षटीरसगुश्चा नाङुटीबीजपश्चकम्‌ । गोघूतेन त सास्य खादेदुन्मादनाद्यनम्‌ ॥ २२॥ सघृतं माषमण्डं च पाययेदध्रतदुग्धकम्‌ । पपेटीरसगश्चाणएो बाह्मीरससमन्विता ॥ २३ ॥ खादथेद्रोभिणं वेचीऽपस्मारस्य प्रणत्तये ॥ २४॥ अथ सर्वेश्वरः--रसं' नारह्मरं च दन्ती पाग एथक्धक्‌ । परमेकं पेर्वफएरमकयरं तथेव च ॥ ५५॥ परं शशविषाणं च न्रिफखा च पट्नयम्‌ । एतेषां काथसंयुक्तं दिनानि जींणि मदयत्‌ ॥ २६ ॥ अम्ह्वेतससयक्तमकेक्षीरसगन्वितम्‌ | पञ्चपश्चदिने तद्भदमरीरससयुतम्‌ ॥ २७ ॥ त्रिःसप्तदिषसं तद्रन्मदयेत्सिद्धमोषधम्‌ । ` पिष्टं वित्रकनिष्काये वद्ु्रयनिषेवितम्‌ ॥ ` | उन्मादापस्पती हन्यादेष सवश्वरो रसः ॥ २८ ॥ भथ नेपामय -- कृष्णे पश्च नवेव संपिषु दश नीण्येव श्केऽखिरे जाताः षोडश वत्मजाः खट्‌ चतुर्विंशो रशोर्विशतिः। सप्रातङ्युताश्चतुनवतिरित्यक्ष्णीरयेषामया- न्यो वेत्ति व्थपहतुमेष पिहुषामग्रे समथो भवेत्‌ ॥ २९ ॥ शिख्या निहतं नागं रसराजप्रषेशितम्‌ । द्विगुणं तुस्थमीषच्च कपूरं द्रोणपुष्पजैः ॥ २२ ॥ 9 क. शविषरं रसम्‌ । रञ्च, (तक्र प्र५ २ क. श्रौ बाकृचीवी ४घ. कम्‌ । ५च न्विताम्‌ ॥ २३॥ ६ ज. श्यो द्यप ७क. श्तं भार < घ. नप ९, वक्षाः १० क तिस । ११ ज, चमेजाः १२ घ. व्यवह" २३ मध्यायः |] उन्मादवातादिविकिरसानिषपणम्‌ । ` ३३ रसेरविमदयेद्रतिरेषाऽमिष्पन्दनाशनी । ` काप।सिरसपिष्टन्दु मधुथल्वरसास्ननम्‌ ॥ २९॥ वातामिष्पन्दजे ताम्रे तिख्पण्यंम्बुमर्दितम्‌ । शस्बजीग्रतखोहं च सीस च समभागिकम्‌ ॥ २२॥ द्विगुण चाञ्जनं जातीतिलपर्णींमयूरनेः । पिष्टं निषष्टदध्न्यके श्छेष्माभिष्यन्दनारनम्‌ ॥ ३३ ॥ ` सेन्द्रभुजगौ तुल्यो ताभ्यां द्विशणमञ्जनम्‌ । ईषत्कपृरसंयुक्तं दशमांशं च क्षक्तकम्‌। ३४॥ बेखानागबरखजाजारसस्तान्न दिनत्रयम्‌ । मदितं स्यादभिष्यन्दे सनिपातात्मके हितम्‌ ॥ २५ ॥ चर्ण तीक्ष्णस्य ताभ्नस्य रसेन्द्रसमचारितम्‌ । रसाञ्जनं च द्विगुणं वषोभूरसमर्पितम्‌ ॥ . _ शकंरामाक्षिकोपेतं पित्तामिष्यन्दसूदनम्‌ ॥ २६ ॥ नागपारदधात्रीन्दुरलीज्यकणपेन्धवम्‌ । रसाञ्चनं कणाक्षोद्र ताम्ब्ररीपत्रवारिणा ॥ ताम्रेण मर्दितं कस्ये पित्ताभिष्यन्दमन्थतुत्‌ | ३७ ॥ ता्राहिताररसपीतकरोदिणीन्दु- शोण्डीरसाञ्जननदीजपुरणकास्येः । वतिः कृता सकरुसमितहसपादी- मरखे्निह न्ति नयनामयजाख्माश ॥ ३८ ॥ पारदनागरसान्नसमानहरठेशिम्बिग्ररकं सरजम्‌ । सप्तदिनं विश्चादटरसपिष्ठं ताप्नपात्रपयुंपितम्‌ ॥ ३९ ॥ व्तिरनातपथष्काऽपिमन्यतिमिमेपिद्टशथछ्री । पारदनागरसाञ्चनविदुमकासीसख्रतान्राणि ॥ ४० ॥ ठत्तत्निकटुकगेरिकसिन्ध्रद्रवतत्थफनवराः । मोक्तिकगन्धिन्याभागिरिक॑र्णौपुत्रजीवकनकरिफाः ॥ ४९॥ चिश्चा षड़धमोवैरबणं पिचचमन्दपत्ररसेः । पिष्टा ताश्रे छिना वर्तिः स्यादधिमन्थपिद्धत्री ॥ ४२॥. १ क, ष्दध्यकरे। २अ. सर्जक) २ घ. स्ताम्रे दि ४ क. “लाक्रण। ५, "दर्तेषम्‌। ६ च. नृत्राज्नि। ७ च, कर्णपु। < क. पिष्ट) , | ३ © ग्द ` रसरतसणुच्ये [२३ अध्यायः। कपुराञ्चनसीसपारदकणातीक्ष्णानि पिष्टासक- ` नन्चावतैरसेर्विंशोष्य मधुना पिष्टा पुनभोजने । रौ स्फाटिक एव वा विनिहतः श॒ङ्कामेकाचापहं तमियं च निराकरोति सहसा नेनेऽञ्जन स्वेदा ॥ ४ २॥ अथ गरूटाञ्जनम्‌-कतकसेन्धवतुत्थरसाञ्जनं त्रिकटुकस्फटिकाव्दवराकम्‌ । त्निंकटुतान्रमयोहिमरोहिणीजरुधिफेनवचादकरोटिका ॥ ४४ ॥ उरगपारदय्ङणमञ्न त्रिएर्या मधुकेन च सयुतम्‌ । करजवल्करसेन सुपेषितं गरूड णिसा कुरुते ररम ॥ ४५ ॥ रसेन्द्रजगो तस्यौ ताभ्यां द्विणमञ्चनम्‌ । इषरकपूरसयुक्तमञ्जनं तिमिरापहम्‌ ॥ ४६ ॥ ` गन्धकादिशणः सूतः सौवीरं चाष्ट्माशतः । ` कपित्यरससंपिषटमञनं तिमिरपणुत्‌ ॥ ४७ ॥ अथ पटलहरेन्द्ररसः--नेपारुतुत्थङ्कणताकष्पवरात्रिकटुफेनजरख्जं च । जम्बीरनीरपिष्टं कचामसावतिभिरथङ्ृपिदह्धघ्म्‌ ॥ ४८ ॥ रुदः कपर्दटल्णराक्नाजम्बीरयोद्रोवेः । मासं धान्ये क्षिप्रः खतः पटखादिरोगहरः ॥ ४९ ॥ स्वर्ण वराटिका दूतः सारः पूतिकपत्रजः । नवनीतेन संयुक्ता वर्तिः पुष्प चिरन्तनम्‌ ।। ५० ॥ विषं धानरीफरूरसेरदिनेकं परिभावितम्‌ । अञ्न शह्ुसहितं परगाहतिमिरपणत्‌ ॥ ५९ ॥ शम्ब्रकं वा वराटं वा दग्धं सक्ष्मं विचणयत्‌ । अश्चये्वनीतेन हन्ति पुष्पं चिरन्तनम्‌ ॥ ५२ ॥ शिग्रगूर वचाक्षाद्रषष्टा नेत्र प्रपूरयेत्‌ । निषिपष्याऽऽद्रा निशां बाीऽथ स्यः गृरे सुखावहः । श्वतं पुननवाम्रूढ जलनाञ्य च गखनुत््‌ ॥ ५२ ॥ श्वेतं पुननवामृर प्रतधृषटे समस्येत्‌ । जरुसावे निहन्त्याश् तन्मूरं च निशायुतम्‌ ॥ अन्लयेद्रक्ररोमाणि न भर्वान्ति कदाचन । ५४ ॥ १६. चाङ्गेयारिकर एकवारि वि २ क. तरिफरुता घ. कुनटिता। ३ क. ष्दमञ्जनरङ्कणं चि" ४ कृ, त्रिकटुकाम । ५ च. भृशम्‌ । ६ क. "मिरापहम्‌ ॥४७ ७ क. “जलं च । < ग. कपैटटङ्कूणं ला।९घ. विषधा। १० च. चाथ । ११. "वहम्‌ । ३२ घ. "नाञ्ज्य च, ज. “नाभ्यञ्ज्य द्‌ । २३ अध्यायः।] उन्मादवातादिविरषित्सानिषूपणम्‌ । २३९. निष्रेष्य खकपारुं तु नारीस्तन्येन चाञ्चयेत्‌ । शरु सतिमिरं हन्ति पुष्प स्पाक्षिहु ग्धतः ॥ ५५ ॥ विश्चादटस्वरसपेषितसिग्रवीजं कांस्ये निष्रष्य परिशोष्य खरातपेन । तें ततः तमिदं शशिपादयुक्तं ` | गुङ्याहणामतिमिरे तिरमात्रमरष्टिण ॥ ५६ ॥ कारवेद्धद्रवैः साधं सम्यम्भर्या कपर्दिका | सूतकं टङ्रुणं राक्षातुट्यं जम्बीरजद्रषैः ॥ ५७ ॥ मदयेत्तान्नपोत्रे तु तस्मिररुष्वा विनिक्षिपेत्‌ । धान्पराशिस्थितं मासमञ्चनं पटं हरेत्‌ ॥ ५८ ॥ धरटधराजरसेश्षटं पटेकं रक्तचन्दनम्‌ । तान्नर्पात्रे स्थितं भाव्यं तद्रसेन पुनः पुनः ॥ ५९ ॥ शतधा भावयेयननास्पेष्य पेष्य पुनः पुनः । मधुनाऽप्यज्ञन हन्ति षड््िघं तिमिरामयम्‌ ॥ ६०॥ बीजपूररसेष्रषटं विषतुद्यं शिखायुतम्‌ । भस्ननं कारयेद्रात्नो काचमान्ध्यं च नाशयेत्‌ ॥ ६१ ॥ शम्ब्रकं पारदं नागं कास्यचूर्णं स्सास्रनम्‌ । ` सम प्षवेमिदं चिश्चादरुद्रावेण पेषयेत्‌ ॥ ९२ ॥ तास्रपात्रगतां वतिं छायाशष्कां तु कारयेत्‌ । शु्कामंतिमिरं पिद्धं हन्ति सा मधुनाऽखिता ॥ ६३ ॥ असकृच्छीततोयेन सिश्चेनेनाभिष्यन्दजित्‌ । अजस्य कृष्णमांसान्तः पिपरीमरिचं क्षिपेत्‌ ॥ ६४ ॥ 'तेचयिता एतेः पच्याद्रटिकान्ते समुद्धरेत्‌ । मध्वाज्यस्तन्यसपिष्टं रत्यन्धस्पाञ्चनं हितम्‌ ॥ ६५ ॥ अजापित्तैकृत व्योषं धूमस्थाने षिशोप्य च । चिरबिद्वरसेष्ट रात्पन्धस्याञ्जनं हितम्‌ ॥ ६६ ॥ म्ररिचं मत्कुणे रक्ते रात्पन्धहरमञ्चनम्‌ ॥ ६५७ ॥ सथ नवनेदापरी वृ री-ताघ्नाग्यरुवणरङ्ैस्तस्या मगघोद्ध्वीऽय वे धानी | जरुपिष्ठ गरस्कियं सायंष्षमयान्ध्यमपहरति ॥ ६८ ॥ १ क. दात २ घ. "पेष त ज. ध्पात्रत्‌। ३ क. किरेत्‌ । ४ क. "पाचा्थि। ५ क. स्पे धृष्टं । ६ ग. सेवधि" ज. सादयि। ७ ज. परशाद्घ। < घ. नन्धहुरमज्ञनम्‌ । ९ च. त्तगतं व्योम } १०क, वायते धा | ् २३६ रषरलषुचये [२३ भध्यायः। द्विरष्टौ ता्ररजसो मधुकस्य चतुर्दश । कुष्ठस्य द्रादशांशाः स्थुवेचायाश्च दैव तु ॥ ६९ ॥ रजतस्य च चत्वारो द्रौ भागो कनकस्य च । मैन्धवस्याष्टमो भागः पिप्पल्याश्च षडेव तु ॥ ७० ॥ अज्ञाक्षीरेण संपेष्य तान्नपात्रे निधापयेत्‌ । अभिष्यन्दमधीमन्थं त्रणशुङं कुकूणकम्‌ ॥ तिमिरं पटर काचं कण्डूं हन्ति विशेषतः।॥७१॥३ति नवनेत्रदात्रौवदटी कंणद्वणवचायुग्ष्टिताग्रैः क्रमेण | द्विगणधरणव्द्धश्छागहुग्येन पष्टिः | निखिर्नयनरोगान्दन्ति वतिर्विशिष्टा रज इव निशि सर्पिः भषोद्रयुक्तं वरायाः॥ ७५ ॥ आद्रारकुचश्र्धाणां रजःपिषटेन कस्यचित्‌ । गन्धकेन समांशोन रागत्ता्नं च मारितम्‌ ॥ ५३ ॥ ताम्राभ्रकं च तुत्थं च दशनिष्क प्रथक्ष्थक्‌ । कन्दुकस्थमिदं त्रिशरकषचूणितगन्धकम्‌ ॥ ७४ ॥ दत्वाऽसशोऽभिनाऽस्पेन रष्वा धूमं पिप्नयेत्‌ । प्रस्थाम्बुमर्दितस्पास्यं प्रासादं निःछतं युतम्‌ ॥ ५७५ ॥ तत्थनीरशिखाजाम्यां कर्षाश्ाभ्यां विशोषयेत्‌ । ताघ्रद्युतिरियं साज्यमानुषीक्षीरमाक्षिकात्‌ ।। ७६ ॥ काचा्मेपिल्लामिष्पन्दत्रणशुक्कप्णारिनी । तत्किट्टं दहुकफिटिभं रेपा्पामादिकाञ्चयेत्‌ ॥ ७७ ॥ थस्वं गन्धकमश्रकं च रसकं दिके ह्कुयनिष्कं ए्रथ- क्वं शद्रजटारसेन बहुशो भङ्गस्य सारेण वा | प्रापः शक्ष्णतरं शुमदितमिदं सम्पक्पुटं कारये- त्स्थास्यां तदुमरष शीतरुूमिदं विन्यस्य तस्पान्तरे ॥५७८॥ निष्कं निष्कमनन्तरं परिपचन्नीर्णं यथा गन्धकं स्यादेव शतनिष्कमात्रमसकृत्तद्रस्म शातं ततः । परस्थनोन्मितवारिणा विदुख्तिं कर्कं विना गासं संग््लाम्ब तदन्तरे शिखिनिम तस्य सुचर्णीकृतम्‌ ॥ ७९ ॥ १ क. कणा । २ घ. निशायाः । ३ ध. रसपि"। » ज. 'रद्धधू ५ घ. विवजे\ ६ ज.^स्य परसदनिसूतं पूतम्‌ । ५ रद्रुति । (साधीयान्‌) < घ, "गतिप्रणुत्‌ । ° ज.निष्के । १ ° च. "चेच तथा! २३ अध्यायः|]| उन्मादवातादिविकित्छानिषश्पणम्‌। २३७ कर्षारारितमल्ञने विनिहितं कास्पि परं शोषये- ततां ताश्रहुतिमामनन्ति निखिरानेनामयाननाशयेतच्‌ ॥ ८० ॥ आद्रेकस्य रसे पिष्टं गन्धकेन विभिभध्ितम्‌। तुत्थ तु निष्कदराकं तन्मानं चाभनकं भिषक्‌ ॥ ८१ ॥ दडनिष्केन तन्मानं ताभ्नं च शकटीक्रतम्‌ | भजयेत्छपर्‌ क्षिप्त्वा दहेत्तदनु चणंपेत्‌ ॥ <८२॥ तन्मिश्र कन्दुकस्थेन चृणमेतेन भनंयेत्‌ । गन्धकं चूणिते कृत्वा कर्षं तु विधिना शनेः ॥ <३ ॥ भनितं तज्ख्प्रस्थे नीरं चापि शिखनतु । कषेपमाणं निक्षिप्य मर्दयेद्रावयेत्पुनः ॥ ८४ ॥ भ्रसाद स्रावयेत्पश्चादातपे परिशोषयेत्‌ । गन्धकद्ुतिरित्येषा सवेनेनामयापहा ॥ <५ ॥ विशेषाद्रणक्ष् च पिद्धं काचं कुकूणकम्‌ । जयेत्तस्य ध्रतक्षोद्रेः सर्वं तत्परिकल्पयेत्‌ ॥ <£ ॥ नणान्कृच्छान्युसूक्ष्माग्रानपि रीं निवतेयेत्‌ । तक्किट्ं दह्किटिभपामादीद्धेपनाज्ञपेत्‌ ॥ ८७ ॥ ३००८ ॥ इति श्रीवे्यपतिसिहग्॒स्य द नोवीग्भटाचार्यस्य कृतौ रसरलसम॒चय उन्माद ऋ ५, क वातापस्मारनेत्ररोगाणायपचारो नाम जयोर्विशोऽष्यायः ॥ ३ ॥ अथ चतुविश्ाऽध्यायः। [ अथ कणेरोगादिविकित्सनम्‌ । | गूखा दोषचयाभिभरेतिजनिताः पश्चपतीनाहर- कण्ड्‌ विद्रधिपारिशोथपरिपोयोत्पातरैष्वेदाः । शोफारंःकृमिक्‌ चिकणकविदोयुगमन्यसत्तनिका- | नादः पिप्परिदुःखणशृद्धिवधिरस्ते प्रतिक्णेन च।॥ १॥ कणेगुरुहरः. क्षेप्यो खवणाद्रंकयो रसः| अधन्धिफेनो वचा शण्डो सेन्धपं च समं समप्‌ ॥ २॥ समतेखाद्रेकद्रवेः पके तस्मिन्परुद्रपे | प्वोक्तचूणं कषीरं पषिप्त्वोत्तायं सशीतरम्‌ ॥ तत्ते अरक्षिपित्कणें धुवं गोमक्षिका बने ॥ ३॥. १६, शासित २ च. रारे ल्ा। ३ श्र, दं श्रव ४ ज, पजयाभिमूतजः। ५ च. `भूतञ। २३८ रसरतसयु्ये. [२० भध्यायः। तिरूपर्णीद्रवं तैं कोष्णं कर्णे प्रपूरयेत्‌ । अककंपत्रद्रवं तैर प्ररयेत्कर्णंशृखनुत्‌ ॥ ५ ॥ छथ्नस्य रस कोष्णं पूरयेत्कणेगखनुत्‌ । मेधनादद्रवेः पूर्णे कणँ पूयः प्रशाम्यति ॥ ५॥ युसलीवाकुचीचूर्णं खादेद्धाधियंशान्तये । कतक शिग्ुखणमारनारेन पेषयेत्‌ ॥ &॥ ` कणमुरुस्थित स्फोट सोष्णटेपाद्विनाशपेत्‌ । पुनजीवफरस्यव मल्ञा जख्निपेषिता ॥ खेपाच्कणं गरे कक्षे स्फोट हन्त्युरुग्ररुकम्‌ ॥ ५ ॥ अथ गोमक्षिकानिवारणम्‌-ैगरबद्क्षस्य दन्तेगरखानि चवैषेत्‌ । रसेन श्रवेण तस्य पूरपेदतिपततः ॥ गोमक्षिका विनियांति प्रणस्य विधानतः ॥ ८ ॥ गुसखीकन्दन्चर्णं हि महिषीनवनीततः । केपयेद्रोधयेद्राण्डे धान्यराशौ निधापयेत्‌ ॥ ९ ॥ सप्राहाहुदथृत रेष्ठ कणपौरीं विवधेयेत्‌ । चमेचेटस्य रक्तेन रेपात्कर्णो विवर्धते ॥ १० ॥ वराहोच्थेन तेशेन रेपात्कणौ षिवधं । वच्रवेक्रान्तपिमरुतुत्थनागविषान्वितेः ॥ १९ ॥ तुल्यपारदगन्धारममाक्षिकेः कज्लरी कृता । लशनाद्रेकसिग्ररणामरूण्या मूटकस्य च ॥ १२॥ प्रथग्र॑सेः कदस्याश्च सप्रधा परिभावयेत्‌ । एवं ईपिष्टा वेन सेविता क्ण॑रोगनुत्‌ ॥ ९३ ॥ कुष्ठुप्सिवचाहिङ्कराताहारिुसेन्धेवेः । | बस्तमूत्रैः यतं तें सवैकगीमयापहम्‌ ॥ २४ ॥ अथ॒ नापारंगाः--षट्पीनसाश्च मरसंचयरक्तदुष्टेः पयासरदीध्रिपियिकाङदपतिनापाः आस्ावनाहपरिरोषश्रशक्षवाशं | पाकेरपीनसंयुतेश्च गदा नसि स्युः ॥ १५॥ १ क. सोष्णं छे २ श्च. नागरं र च. तगरं र २ गं. पाटी वि ४ घ. त्क विवधे- येत्‌ । ५ मणां मूरुण्यां मू" & घ, 'णामुरु ७ ज, म्रतेक। ८ घ, सुपि ।९ च. न्थवम्‌ । - न "ना + - | ३० घ, सृतं 1११ च. 'दीप्तपि। १२ क. सगदैशच । २४ अध्यायः।] कणैरोगादिविकित्सानिहपणम्‌ । २३९ पयासमतिदुर्गन्धि नासायामतितापङ्त्‌ । कृतं नस्येन हन्यात्तच्छरेतजीरं सितायुतम्‌ ॥ ९६ ॥ घरताक्तं कुङ्कमं घ्रष्टं नस्ये पीनसजिद्पेत। _ जरेन पेषयेद्धिङ्कमञ्चनेन च रस्येत ॥ ९७ ॥ तद्त्तन्दरुतोयेन दह्याकुरीग्रस्मस्पंत्‌ । _ कामखां हन्ति नो चित्र नासारोगमसङ्कतः ॥ १८ ॥ अथ मणिपपंटी-पल्नं मरकतं पुष्पमिन्द्रनीरं चूणितम्‌ । रसद्विगुणगन्धं च कज्नटीं कारयेद्धधः ॥ द्रावितं खोहपानने तु पपेव्याकारतां नयेत्‌ ॥ १९ ॥ निगृण्डीतुरुषीशिग्रधत्त्ररविषटहिनेः ॥ २० ॥ रसेव्यौषवरारम्भाशुरसेरपि भावयेत्‌ । आद्रंकस्य रसेनापि सप्तधा परिभावयेत्‌ ॥ २१॥ एवं सिद्धो रसो नाश्ना विख्याता मणिपपंदी । सेपिता गुञ्जया तुल्या निहन्यानासिकादान्‌ ॥ २२ ॥ पथ्योपचारादिवशात्सदेव्याधीनिशेषतः ॥ २३ ॥ अथ मुखरगाः--एको गण्डभवो गदः षडदिता जिहोद्रवास्ताट्ना- श्च्ावष्ट च मस्तनाश्च दशनोद्ता दरोशद्धवाः । सन्त्येकादश च जयोदश गदा दन्तस्य भरोद्रवा कण्ठेऽष्टादश चोदिता वदनगाः प्चाधिका सप्रतिः ॥२४॥ चूर्णं स्वामरुकस्येव शवां क्रीरेण पाययेत्‌ । गरुकीरुकनुच्यथं विषतिन्दु सनागरम्‌ ॥ २५॥ हरतक्या च सयुक्तं मुखं धारय सततम्‌ । वहुशो भानुदुग्धन सैन्धवेन प्रुपनप्‌ । भट्लातकरसं दत्वा चणं चोपरि बन्धयेत्‌ ॥ २६ ॥ यः प्रातरत्तेजयति द्विजाञ्जयाकाष्ठेन वज्नद्विज एष जायते । तेनेव ते खोरपैहितेन मा्जनान्निह्ना नदात्युद्धतपतिर्मन्धिताप्‌।॥.५॥ मखपाकापनच्यथं मधुना पपीरसम्‌ । खादयेत्कृतगण्डषों वटिकां चानुधारयत्‌ ॥ २८ ॥ अहाराष्टिकिच्रर्णं च चतुष्कृत्वा विभागयेत्‌। निम्बाद्रंकरसाभ्यां तु गुटिका युखराोषनुत््‌ ॥ २९ ॥ ॥ साधो धेना ोिनणनोण्ानाितिनभथ ` 9 क. "सदहिङ्गटग २ क. शद्धो । २३ क. वदनतः। ४.घ, गव्यक्षी ५ क. मसख॑। ६घ.^स्च्छे द्य 1 ७ क, `पहतै । ८ क, `गन्धता। ९ क. "ण्ड्व । पः | २४० | रसरतसय॒च्ये {रण्जध्यायः। शवेतं पुनर्नवामृ सर्पाक्षीमरुसषयुतम्‌ । उद्रतंनं हरेत्घीणां युखच्छायां सृदुःसहाम्‌ ॥ ३० ॥ महिषीक्षीरसंपिष्टं रननीरक्तचन्दनम्‌ । कृतर्पं निहन्त्याश् उयामिकां गण्डयोः स्थिताम्‌ ॥ ३९ ॥ मखच्छायाहरं वह्भस्म स्यान्महिषीनरेः | गोमयस्य रसं सर्पिमोतुरिष्घं मनःशिखा ॥ २२॥ मखवणंकरं श्रेष्ठ तिरखुकानां च नाशनम्‌ । उमे हरिद्रे मल्लि घर्तं गोराश्च सर्षपाः ॥ २३ ॥ पेष्या गेरिकसयक्ता अजाक्षीरेण पाचिताः एतेनेव भवेद्रक्लयदयादित्यस्निभम्‌ ॥ २४॥ गोमूत्रे: क्राथयेत्कुष् बाखकं सहरीतकम्‌ । पिष्टि सवं वं कुयान्युखदोगनध्यनारिनीम्‌ ॥ ३५ ॥ ग्रहधूमारनाडेन काथं समधु सेन्धवम्‌। ` गोमये: काथिता पथ्या निशि कृष्णा कणान्विता ॥ ३६ ॥ वदनस्य दुरामोद्‌ निहन्ति परियीस्ता। छौजा जातीफर परग तुल्यं भक्ष्यं पिवेदतु ॥ २७ ॥ शीत्ततोयं परार्धं च आस्यवेरस्यशान्तये । निरेण्डींगुस्परं कन्दं चवयेदुपनजिर्हके ॥ २८ ॥ . ताश्रपत्रे क्षणं पाच्यमभयानच्रणंकं मधु | करेण गुटिका कायो द॒न्तेधोयां कृमीन्हरेत्‌ ॥ २९ ॥ कासीसं दिङ्कसोराषटीदेवदारु समं जेः । गुटिकां धारयेदन्तेः कृमिगरख्हरं परम्‌ ॥ ४० ॥ विशाखयांः फर चृण्यं तप॑खोहोपरि क्षिपेत्‌ । ` तद्धूमारष्टदन्तानां कीय्पातो भवत्यरप्‌ ॥ ४९॥ जातीकोरण्ट्पत्रं चं चर्वयेद्यातरच्थितः । स्थिराः स्युश्वछिता दन्तास्तत्कष्ेदैन्तधावनात्‌ ॥ ४॥ भंरखबीज भख धाय दन्तदार्घ्य॑करं परम्‌ । किथिद्टवणसयुक्तमारनारं विपाचयेत्‌ ॥ ४३ ॥ १६. संघ्रषटं रजतं ₹२। २च. (कचममटादि ३ क. प्राटकं । घ. पारिक्रं । स, वारक । ४. क्थिता।५घ. मिरी। ९ क. ठना।<घ. तोयपछार्धत्‌ आ ८ घ. मत्‌ ॥३८॥ ९ ध, याः प्रलं चूर्णं त" १० क, 'छोहे प ११ क्‌. वा। १२ क, मूरीबी घ. चृ २४ भध्यायः।] कणेरोगादिविक्षरसानिषपणम्‌ । ` २४१ तेन गण्डूषमत्रेण मुखरेरस्पनाश्चनम्‌ । ताम्बूखचूणेदग्धस्तु गण्डूषस्तिरतेखतः ॥ ४४॥ काञ्चिकेरुवणाकतेवा गण्डूषः सुखदायकः। अश्वमगन्धाजमदा च वचा कु कटुत्रयम्‌ ॥ ४५ ॥ शतपुष्पं ब्रह्मवीजं सेन्धवं च प्म समम्‌ । एतद्ध चार्धं च चूणितं मधुसपिंषा ॥ ४६॥ भक्षयेत्कषेमात्नं त॒ जीणान्ते प्रीरभोज्ञनः। सहसरग्रन्थधारी स्यान्परकों वा वाक्पभेवेत्‌ ॥ ४७॥ पारदं िंमर ताप्यं निकट ताभ्नसेन्धवम्‌ । तस्यं गवां जेः पिष्टं सुखोष्णं रेपयेन्युहुः ॥ ४८ ॥ त्र्यहेण कण्ठरादर्कं गरुग्रन्थि च नाशयेत्‌ । लेषयेद्वानुदुग्धेन सेन्धवं गरुकीरनुत्‌ ॥ ४९ ॥ तथाऽश्रतुच्थ कुनरीराजावतंशिराजतु | गुगगु छरैरवीर्यं च युखरोगनिवहेणप्‌ ॥ ५०॥ महिषीमनसपिष्टं टोहकिट्ं क्षणं पचेत्‌ । तेन रेपो निहन्त्पाथ गररोग सदुःखम्‌ ॥ ५१ ॥ नटेन टेपयेत्तुस्यं काश्चनीचित्रके विषम्‌ । सप्राहं रेपयेत्तेन ह्यटरया गण्डमाङिकाः ॥ ५२ ॥ स्फुटन्ति नान सदेहः स्फोटर्पमिमं गृणु } निजद्रविण ` संघृष्टं युण्डीमररं प्रखेपनात्‌ ॥ ५३ ॥ गण्डमाखाः क्षयं यान्ति तद्रवं च पिबेजलरम्‌ । नह्मदण्डीयम्रं तु पिष्ट तन्दुखयारिणा ॥ घ्तिां हन्ति स्पेन गण्डमारां न सशयः ॥ ५४ ॥ गन्धकं सूतकं तर्पमर्कक्षीरेण सेन्धवम्‌ । पिष्ट च कश्चनीम्ररं रेपोऽयं ` गण्डमासिकाम्‌ ॥ ५५ ॥ अररयाः स्फोटयन्त्याथ यण्डीद्रविण पेषितम्‌ । तन्मूरं रेपयेत्तत्न तिःसप्राहं प्रशान्तये ॥ पिष्टा जेपारपन्नाणि स्वरसेन ततो वम्‌ ॥ ५६ ॥ 9 घ. शतपुष्पा । २ घ. जनम्‌ । २ क. "कोऽपि सुकविभे। ध, विमटा ।५.घ. प्यं तात्र रिकरटु सै ६ घ. तुयं । ४ क. पयिला तु दु < घ. ताप्याभ्र ९ ध. समं । १० घ. पेषवरेतुव्यं । ११ ज. द्यपच्याग। १२ज, सणिष्टपण्डमूलप्र । घ, सवष्टपण्डीम्रलप्र। १३६. यंक्रण्ठ्मा । १४ [चरिसप्ाह्‌ । १५ ज, वदी! .. 2१ २४२, ` रसरत्षगचयैे [२४५ अध्यायः। छायायष्कां तयारेपाद्रण्डमाखं विनाशयेत्‌ । ` ` हेमतारथैतं खतं तारकं क्षीरमर्दितम्‌ ॥ ५७ ॥ ` दरे तिलानां तैटेन प्रसितं दन्तदाव्यकृतच्‌ । दन्तदाव्यपसिद्धचर्थं गुटिकां देहि सवदा ॥ ५८ ॥ रसस्य धातबद्रस्य चारनं घषेणं तथा । हप्यादिच्ण मादाय पिटं साधय यत्ततः ॥ ५९ ॥ ` निम्बुमध्ये विनिक्षिप्य दिनानां पञ्च धारय । ताख्चूर्णं समादाय भानुदुगधेन भावयेत्‌ ॥६०॥ तन्मध्ये गुरिकां क्षिघ्वा पचस्व तिरूतेरके | दोरायन्ने निबध्येनां यनेन दिवसत्रयम्‌॥ ६९॥ मरूपकषेणं कृत्वा मघुभाण्डे निधापयेत्‌ । मुखे धारयं दन्तानां दास्याय शुटिकामिमाम्‌ ॥ ६२ ॥ अथ शिरोरोगा --शिरस्तोदाश्चतु्धोक्ता दोषेः सर्वास्रजम्तुमिः । कम्पश्वाधोवमेदश्च सूयोवतांऽपि शद्कुकः ॥ ६३ ॥ गिरिकर्णीफर मूख सदर नस्पमाचरेत्‌ । मरं वा बन्धयेत्कर्णं निहन्त्यधंशिरोव्यथाम्‌ ॥ ६४ ॥ गुडं करञ्घीज च नस्ययुष्णजरुहितम्‌ । मरिच भर्ने द्रवेैपोऽषं हन्ति तां रजम्‌ ॥ ६ मृतद्धताभ्रकं तीक्ष्णं कान्तं ताघ्रं मतं समम्‌ । स्तुरीक्नीरेर्दिनं मर्च पिण्डं तन्माषमात्रकम्‌ ॥ ६६ ॥ सष्राहार्छयवतादीन्शिरोरोगान्विनारयेत्‌ । कुङ्कमं मधुयष्टी च सिताष्तगुणोत्तरम्‌ ॥ ६७ ॥ सप्ताहेन कृते नस्ये दाहं हन्ति शिरोरुजाम्‌ । रिगुपत्ररसेमे्चं मरिविं चार्धगुखनुत्‌ ॥ ६८ ॥ कुड्मं घ्रतसयुक्तं नस्याद्रन्ति शिरोकशूजम्‌ । पारदं मद॑येनिष्कं कृष्णधत्तरजनेदरैवैः ॥ ६९ ॥ नागवष्ीदरेबऽथ वस्रखण्डं प्ररेपयत्‌ । क ९, तद्रघ् मस्तके वेष्टय धायं यामत्रयं बधेः॥ ७०॥ १ ज. इुष्कातत। २ ज्ञ. युतः सूतस्तिलारकक्षीप्म्दितः । ३ क. कषौप्रीशिला ग. क्षौद्रं तिर ४ष. पिष्टं साध्य प्रय ५ ज. ठमासाय । ६ घ. सनकं । ७ घ. पीतं । ८ क. च्व मूर्थगघ. श्चं मूर्धि रू। ९ क, बष्वा। घ. पेष्पं। प २४ जध्यायः।] क्णरोगादिविकित्सानिषपणम्‌ । २४३ यकाः पतन्ति निःशेषाः सरिक्षा नात्र संशयः ॥ ७९॥ फण्टकारीफृरूरसेस्तेरुं तुख्यं षिपाचपेत्‌ । जयापुष्पद्रवेवाऽथ तदेषा दारुणप्रणुत्‌ ॥ ७२ ॥ द्विनिश्चानवनीतेन रेपाद्रा खण्डकेशनुत्‌ ॥ ७३ ॥ .. जातिपष्पं एरु मरं कृष्णगोमत्रपेषितम्‌ । रेपो ऽयं सप्रवरिण हदढकेशकरः परम्‌ ॥ ७४ ॥ गृद्धाटतरिररधर्वीनीरोखर्मयोरनः । क्ष्पच्र्णं समं कृत्वा पचेत्तेरे चतु गृणे ॥ ७५ ॥ तद्लेपेन ददटाः केशाः कुटिः सरस अपि { किटिमक्षतकेशान्तस्थनि स्वर्णेन घषैयेत्‌ ॥ ७६ ॥ यावत्युतप्रतां याति ततो रेपमिमं गणु । भद्धातकं च बृहतीं गुलाम फर तथा ॥ मधुना सह रेेन चाम्पारोगचयप्रणुत्‌ ॥ ७७ ॥ गुञ्ागररं एं चूर्णं कण्टकार्याः पफरद्रषैः । तेन टेपेन हन्त्याथ् चाप्यरोगं सृदःसहम्‌ ॥ ५८ ॥ अभ्रजनीणेरसस्तीश्ष्णं स्नुरीक्षीरं एरायसम्‌ । स्वं च रूयावतोदीञ्डिरोरोगानिवतयेत्‌ ॥ कटतेरुकृतं नस्यं पलिताष्टषिकापहम्‌ ॥ ७९ ॥ स्मुहाकश्रीरभरह्ाम्बुगोगर्रहलिनीविषैः । गुञ्ाविशारामस्विः कटुतैरं विपाचितम्‌ ॥ खटति शमयत्यम्खूपिर्मष्टगुणं विषात्‌ ॥ ८० ॥ न ५ 6 ० अथ व्रणाधिकारः-सेषद्द्रैः समस्तैश्च सासैस्तेरखजाऽपिच । ्रणमेका इति पोता वेयशाघपिशारदैः । ८१९ ॥ धल्बच्रर्णं रसे जीर्णं मदयन्तीपुननेवे । मेषरा्कारसद्चे्द्रणशोधनसेपणम्‌ ॥ < ॥ पटोरनिम्बपतरं च मधुपष्ीनिशातिखः त्रिवृदन्तीरसेः पिष्टा पूरयह्णरोपणम्‌ ॥ ८३ ॥ अथ जाव्याद्यं एतम्‌-- निम्बपत्रं तिरं पिष्टा परयेन्मधुसरपिषा । ` जातीपत्रं पटोरं च निम्बोर्‌।रकरस्जकम्‌ ॥ <४ ॥ 9 क. जपापु २ क. जातीयुष्पफ । घ. जातीपुष्पं दछमू। क क. जपन्‌ र क जातरसम्‌ च. जातीषुषयं ठं मू। ३ क. सप्राण । ४ क. "मयो २५५ च. कीटभक्षितकेशान्तं धान्यस्व ९ ग, व्यानं स्वे" ७ क. "वैठविषं न+ घ. तटं विषं | न । < क. नष्ट! ` | | | | # २४४ एसरत्रसयुच्ये ` [२४ अष्याय्‌ः| मक्चिष्ठा मधुयष्टी च तुत्थपनकसाशिवाः । प्रत्येकं चृणयेत्कष गग्यास्यं द्वादशं पटम्‌ ॥ ८५ ॥ घ्रताचनुगेणं तोयं पाच्यमान्यावशेषितम्‌ । तेनाभ्यल्ो ममेजातान्नणानादडी्रणानपि ॥ सरवन्ति सुक्ष्मरन्ध्राणि पूरयेन्नात्र संरायः ॥ ८६ ॥ इति जात्याचं एतम्‌। अपामागेस्य पत्नोत्थरसेनाऽऽपरयेद्रणम्‌ । किंवा तद्धीनचूर्णेन व्रणं दुष्ट प्रोहयेत्‌ ॥ <७ ॥ पुरातन गुडेस्तुर्यं य्टणं सृक्ष्मचचणितम्‌। तदर्प परयेदरदं व्रणे सीघधतरं महत्‌ ॥ ८८ ॥ पारदस्य जयो भागाः कमरुस्येकविशतिः । जलम्बीराम्रेन ततष्ठ माणिमन्थस्य सप्तिः ॥ ८९ ॥ नवभिमैन्धकस्याशैशद्कसारेण मदयत्‌ । सप्राहमातपे तीरे धारित शखखवद्धिखेत्‌ ॥ ९० ॥ अथ भङ्ः-भङ्खा द्विधा निजागन्तुबाह्याभ्यन्तरभेदतः। दष्वेरण्डतेरेन प्रयुङ्यात्पपंसीरसम्‌ ॥ ९९ ॥ पञ्ीं पिष्ठा वार्कस्य प्रणुत मेषीदुग्धं कान्तपाषाणतुस्पः । तल्पं टेपादस्थिभङ् निहन्ति बाह्यामभ्यन्तःसस्थितं तचछ्षणेन ॥ ९२ ॥ गुदस्य पाश्वं पिरिकापिकारी शोफादियुक्तः स भगन्दरः स्पात्‌ ॥ ९३ ॥ वृषणासनयोमेध्ये प्रदेशो भग उच्यते। तमेव दारपत्पस्माद्रगन्दर्‌ इति स्मरतः ॥ ९४ ॥ आदो प्वैप्रयत्तेन पाकं रकषेद्रगन्दरे साव्यं रक्तं चरणे जाते जष्ूका वा प्रयोजयेत्‌ ॥ रडूखीकृष्णधत्तूरविषरषट भरेपयेत्‌ ॥ ९५ ॥ रसगन्धकसिन्धत्थतुत्थनागाः सजीरकाः ¦ तिक्तकोशातकींसारः पिष्टा प्रमिति भगन्दरम्‌ ॥ गुल्मोक्तचक्रिकाबद्धो भगन्दरहरः परम्‌ ॥ ९६ ॥ थद्धष्टतं द्विधा गन्ध कुमारीरसमर्दितम्‌ । त्यहान्ते गोरकं कृत्वा हण्डिकान्ते निरोधयेत्‌ ॥ ९७॥ १. शव ।२घ्‌, गवाज्यं । 2 कृणजपूर्णै॥ ४ क, बालकस्य । ५ क, प्रवाहयेत्‌ । द्ध, प्र दाप्येत । ५ ज, पिष्ट । २४ अध्वायः।] कणेरोगादिचिकित्सानिरुपणम्‌। २४५ युद्धेन ताश्नपात्रेण तयोस्तुख्येन यत्ततः । तद्भाण्डं भस्मना पयं चहयां तीत्राभिना पचेत्‌ ॥ ९८ ॥ द्विपामान्ते तहुद धत्य चृणयःस्वाङ््यीतर्प्‌ । जम्बीरस्य द्रवैः पिष्ठा रुद्ध्वा सपपुटेः पचेत्‌ ॥ ९९ ॥ गुेकं मधुराहारं दिवा स्वाप च मेथुनम्‌। वजयेच्छीतखाहारं रसेऽस्मिन्रविताण्डये ॥ १०० ॥ ताग्नचर्णं सप्तभामे भागमेकं तु पारदम्‌ | सैन्धवं सप्रभागे च गन्धकं नवभामिकम्‌ ॥ १०९ ॥ भ्रद्वीद्रावैः सनम्बीरेः सप्ताहं धमेमदितम्‌ । तेन रपि स्फुस्त्पाथु सदि पक भगन्दरम्‌ ॥ १०५॥ न शक्तेरछेदयेतपाज्ञः स्फोय्येष्टेपनादिभिः हरिद्रानिम्बसिधूत्थं पिष्टा खिप्वा स्फुय्त्यखम्‌ ॥९०३॥ नरस्थितेरुखेपेन स्फुटितं थष्यति व्रणम्‌ । ता्नभस्म दिनं श्यमेमदयन्तीपुननेवान्‌ ॥ १०४ ॥ मेषगष्ीद्रवेस्तेन व्रणशोधनरोपणम्‌ । त्रिफएलक्ाथसंयुक्तमाजां रास्थिप्ररेपनात्‌ ॥ १०५ ॥ पास्पेिफखाकाथेहन्पादुषटमगन्दरम्‌ । _ भरतोत्थ पिवेच्णं खररक्तेन सयुतम्‌ ॥ १०६ ॥ शवानास्थिटपनात्काथाच्छीप्रं हन्याद्रगन्दरम्‌ । मेदोमांसासरमाः कुयुकृत्तं ग्रन्थितयुन्नतम्‌ ॥ ९०७ ॥ दोषाः सोफादिकं तन अथनाद्रन्थिमाहतम्‌। अरिमेदपरुशानां ग्रन्थिभस्म विमर्दयेत्‌ ॥ ९०८ ॥ भस्मना तेन दन्तः सन्मेदोग्रन्थिविनाश्चनः | गुड़ च।सूरणं निष्क्रय युष्णाम्बुमदितम्‌ ।। १०९ ॥ मंदाद्ृद्धिरसात्तेन हन्ति रोगं च परवेजम्‌ | गण्डमाख जयत्या गस्माक्तीद भास्करः ॥ १९१० ॥ ` पुत्रजीवस्य मज्ञा तु अरेः पिष्टा प्रेपनात्त्‌ । ` कारुस्फोट विषस्फोटं सदयो हन्यात्सेदनम्‌ ॥ १११ ॥ # मर्यं मदयन्तीपुनभवे । साधीयान्‌ । . ` १ इ, दध्यति । > द, रन्थना। ३ घ दरि। २४६ | रष॒रतसयुचये [२४ अध्यायः| गरनथ्यादिनिखिखन्रोगान्सवसोगाश्रपान्दरेत्‌ ॥ ११२॥ सन्धिग्रन्थिस्तापयुक्तो यदि स्पात्श्षारं रात्रोदनं संनिदध्यात्त्‌ | पादाह्टस्यागरदेशेषु रक्तखावे कुयात्तेन रात्र खी स्पात्‌ ॥९१३॥ कक्षग्रान्थ गलग्रन्थि करिग्रन्थि च नाशयत्‌ | अन्ये च स्फोटक तीत्र पुत्रजीवां विनाशयेत्‌ ॥ ११४ ॥ गुञ्जापतं शिखां यष्टिं गवां क्षीरेण पाययेत्‌ । तरस्पोट निहन्त्याथ मन्ना वा पुननजीवजा ॥ ११५ ॥ विष्णक्रान्ता च पेटारीं काञ्ञिकेन त॒ पेषिता। कारस्फोर हरेष्टेपादृषटग्रन्थिषु का कथां | ११६॥ पुननेवाकाभयशरि्युगुषटिकरञ्चसिन्धूत्थमहोषधं च । गोमूत्रपिष्टं च सृखोष्णद्पाद्रन्थ्यबुदं हन्त्यप्चीं च सद्यः ॥ ११७॥} -मेदोप्रदोषं मासो्थग्रन्िषपं ततो महत्‌ । अददं दुष्टरुषधिरं स्वेत्तच्छोणिताबंदम्‌ ॥ १९८ ॥ तन्दुरीयकवषभरूनागकरन्यावरारते । । गोमूत्रे च रसः पिष्टः पुटपक्रोऽबैदादिजित्‌ ॥ १९१९॥ रिं पवक्षारविडद्खबीनं गन्धोपरस्यानशनेः कृतेयैत्‌ । रक्तन मिश्रैः सरसस्य - - तदब्रुदं शास्यति नान्पथेतत्‌ ॥१२०॥ मेदोत्थामरकश्षव्षणतरे मन्याहरोः कुवते पवाताकौफरुकोपमान्पक सिनान्गण्डानसकण्ड्न्मखाः | पच्चन्तेऽत्परुजः स्रबनिति नितरां रुह्यन्ति नस्यन्त्यर द्षव क्षयबृद्धिभागिनि उणां सा गण्डमारापची ॥ १५९१ ॥ एरवारुण्या मूर गोग्रत्रयुतं महेन्द्रकन्या च । भपकरोति गण्डमालां पित्तं छक्ष्णेन परिष्ृष्टम्‌ ॥ १५ ॥ अकश।रजयापुष्पतेटखाक्नारसेः समे; । गण्डमाला खामं साति प्ररसिप्रा सप्मिदिनेः॥ १२२ ॥ पुष्यं हतं गिरिकर्णिकाया मरं स्िताया गरुफे निबद्धम्‌ । गव्येन खं यदि वा धृतेन निहन्ति घोरामपचीं तदेव ॥१२४॥ छष्न्दरीसाधिततेखरिक्ता तरिमिरदिनेनदयति गण्डमाला ॥१२५॥ ` 2 च, उ. मेदोऽत दोषमा"। २ श्च, ड. ^न्याबद्धार २४ अध्यायः।] कणरोगादिचिकित्सानिरूपणम्‌ । ` २९७ ` ग्ररिका सहदेव्युत्था रवो ग्राह्माऽय धारिता | ` गण्डमाराहरा कर्णे महादेवेन भाषिता ॥ १२६ ॥ गुञ्ारह्णरिग्ुम्ररुरलनीशम्पाकमभन्लांतके । स्तुष्ठफाभिकरञ्जसेन्धववचाकुषटाभयारद्कखी । वषाभृशरभधिरीषख्वणव्योषाश्वमाराविषं _ | गोग्रत्रेः शमयेद्रिरिप्रमपचीग्रन्थ्यबुदश्छीरपदम्‌ ॥ १२७॥ ३१५५ ॥ इति श्रीवे्यपतिसिंहगुप्रस्य सनोर्वागभयचायंस्य कृतौ रखरनसपुश्वये कणेरोगनासारोगयुखरोगगररोगयुखपाकयुखच्छायाजिह्वादन्तकण्ड- ` रोगगण्डमारूरिरोरोगसूकादारुणकेशरोगत्रणरोगभङ्रोगभ- ` गन्दरापचीग्रन्थ्यङ्ेदकारस्फोयदिचिकित्सितं नाम चतुर्विशोऽध्यायः ॥ २४ ॥ ` अथ पञ्च॒विंशोऽध्यायः। _ [ अथ क्षुद्ररोगादिविकित्सनम्‌ ।} व्यद: कच्छपनीलिकाङुनखविद्धोत्कोरकोगलसे कक्षारुद्धगुद प्रसुिविगृताविस्फोटवस्मीकरुक्‌ । विस्फः स्पात्कदगाजगद्िजतमण्यन्धारनीराजिका- ्षद्रारश्छनशकेरेति च यवप्रख्याभिरोहिण्यपि।॥९॥ जाखर्मगदभविदारिमसूरिकामि सत्पग्मकण्टकरूजा सह गदभीं च । स्याच्छकंराल्रंदमषाननद्‌षिकेश्च गण्डाह्या पनसिका त्विरिषेद्टिकेति ॥ २॥ सर्पिषा निम्बचूणेन परयुक्ता पपटी हरेत्‌ । मसरिका्ुद्ररोगानन्यानपि चं दुस्तरान्‌ ॥ २॥ तत्काटशलप्रहतः श्यो यस्तस्यासजा नरदयति स्प्यमानम्‌ । व्यु मुखे जातिरस्य बाह्यत्चाऽथवा सततमेव रिषम्‌ ॥गा इङ्वीफरसमुद्भवमल््ा पेषिताऽतिरिशिरेण जेन । एकविशतिदिनपविरिकरा व्यङ्कमाननभवं परिमा ॥५॥ ` उद्धृत्य कुनख क्षीरं स्नुक्पणीं रद्णं समम्‌ । सम्यदङ्निररद्धदाहं च मरे कृत्वा नखी भवेत्‌ ॥ ६ ॥ १.क. 'ह्ातका। २ क. ङ्गठीः। रेक, "श्म ४ क. षवरणं व्यो ।*५ क. पदान्‌ । ६ घ. `स्ुकुपर्णी । ७ ग, 'इनिबन्धदा। ८ ग. “रुच दा* ९ ग, सुती । ९४८ रसरतसगशये ` [२५ अध्यायः। त्रणपरतिपयज्ञषएटं नखविवर्‌ मदश्च रापयत्यभया | नानाविधैः किमेतैरास्फोतारविक्ुरण्टकक्षीरः ॥ ७ ॥ सकुष्ठं जीरकं तोयेः पिष्टा रेपेन नाशयेत्‌ । । पुत्रजीवस्य वा मन्ना तोयेः पिष्टा परेपयेत्त्‌ ॥ ८ ॥ रिगरमेखं निशातोयेः कक्षाग्रन्थिहुरं स्पित्‌ । | विषं पननवाम्ररु जनरुटेपेन त जयेत्‌ ॥ ९ ॥ सैषां स्तनरोगाणां रक्तमोक्षः प्रशस्यते । पयपक्रः स्तनी यः स्पाद्पस्तस्यावपाय्नं ॥ १० ॥ एकवीर स्य ग्रं तु अजामत्रेण रेपयेत्‌ । ` तत्षणास्स्फुटते पकं शास्वा स्फोय्येद्भिषक्‌ ॥ ११ ॥ यष्टीनिम्बहरिद्रा च निगण्डीधातकीसमम्‌ । चूर्णं स्तनत्रंणे देय रोपणं कुरते हितम्‌ ॥ २२॥ मध्वाञ्येद॑वदारूं च पिष्टा वति प्ररेपयेत्‌ । पूयपक्ते स्तने क्षिघ्ा रोपणं कुरुते क्षणात्‌ ॥ १३ ॥ रि्खव्याधो रोहितं खावयित्वा पश्चाद्धोर भक्षयेत्तस्य नुच्ये॥१४॥ उदुम्बरवयश्वत्थसाभ्रजम्बरत्वचः ठतम्‌ । जरेः काथं च तेनेव क्षाख्येदधिङ्पाकनुत्‌ ॥ १५॥ कुमारीरससंपिष्टं जीरकं रेपयेद्धिषक्‌ । ि तेन दाहश्च पाकश्च शममाप्रोति निश्चितम्‌ ॥ १६ ॥ महाशङ्खं नररा तेन रङ्कः प्रख्पयेत्‌ । धोण्टपृगं च वा तोयः सारं वा खदियेच्ितम्‌ । -जरेः पिष्टं मरेपोऽयं टिङ्खयेगहरं एय्‌ ॥ १७॥ छगन्धकष्रतरुपः पकर्ङ्कि सुखावहः ! निम्बखादिरमलिषटच्चर्णं चापतनं जयेत्‌ ॥ ९८ ॥ यवचिश्चारसेष्ठं सेन्धवे रोपयेद्रणम्‌ । ` अन्थिः कस्यां च जघने शममाप्रोति नान्यथा ॥ १९ ॥ शिग्र खचस्तोयेः पिष्टा स्येन तं जयेत्‌ । कुष्जीरकयोरटपस्तोयेग्रन्थिपरशान्तपे ॥ २० ॥ ` ॥ शा ‡ घ, केसारः। २ ग. मूटनि। ३. पक्रश्वानघ्नै। ४ घ. व्रणं क्षिप्रं रो" ५ घ. क्षिप्ता ६घ बका । ७ य. शृतम्‌ । < घ. जले ध्रृ्ा । ९ घ. (रोहूकरं । १० घ, "छिष्गयु+ ११ घ. वरीरतैश्च सथष्ट।१२य.वा। १३ च, “टल, | २५. अध्यायः।] शुद्ररोगादिविकित्सानिहपणमप्‌ । ९४९ अश्वत्थस्य त्वचो भस्म चूर्णेन सह पिधितम्‌ । नवनीतं द्रयोस्तैल्यं मर्यं तेन पिशेपनाह्‌ ॥ २९ ॥ आने गुदपा््वे च कस्यां च पिधिकां जयेत्‌ ॥ ५२ ॥ गोमते क्षाख्येत्तां च रेपो बाकुचिबीजकेः। ` कृत्वा कण्डू निहन्त्याथं चित्रकं वा गां जेः ॥ नरपत्रेण सपक्षो पिष्ठा रेपेन तां जयेत्‌ ॥ २३ ॥ खङ्कजानां ख्वकं कपृरं चणसंमितम्‌ । दरदं तोरूमानं च सर्वं खख्वे पिचूणयेत्‌ ।॥ २४ ॥ ब्रह्व्रक्ष कोकिख्षैः सर्वं यज्ञेन मरद॑येत्‌ । यावत्कज्नरुसंकाशं श्यामतां च तथेव च ॥ २५॥ चतुदंशसमा कायौ पडिका बन्धयेट्धिषक्‌ । रविवारे समादेया ह्यङ्कारे छगणोद्धे ॥ २६ ॥ तां निक्षिप्याय संगोप्य नासिकां विषतां नयेत्‌ । मुखमाच्छाद् श्वासेन यात्तायातेन ग्राहयेत्‌ ॥ २७ ॥ वीटिकापूणेवदनो द्विवारं कारयेस्सदा । एवं सप्रदिन कृत्वा पश्चात्प्नानादिकं चरेत्‌ ॥ २८ ॥ पथ्यं निरवणं देय जर शीतं निषेवयत्‌ । अनेन योगराजेन छिङ्व्याधिः प्रशाम्यति ॥ २९ ॥ इति धूमः टेपयेत्काञ्चनी मृं नरमृन्नेण पेषितम्‌| कैण्डुपामाः शमं यान्ति सवी्धीणा न संशयः ॥ ३० ॥ शाखोधस्य त्वचस्तोयेः पक्त्वा काथं समाहरेत्‌ । पिवेद्रोमूत्रसंतुल्यं पामातः खखमाप्तुयात्‌ ॥ ३१ ॥ पादकण्डुहरं कु्यात्नवनींतेन क्षणम्‌ । हयारिपत्रधूपेन स्वेदनं तदनन्तरम्‌ ॥ ३२ ॥ पाददाहहरकाये तिरखहिगणबाकुचीं । चणिता मधुसर्पिभ्या द्विकषं तत्पशान्तये ॥ ३३ ॥ पादकण्डूविनोदार्थं नवनीतेन गृक्षणम्‌ । पथ्या घृतेन संचरण्यं मदनं करपादयोः ॥ ३४ ॥ वा १. तेनावलेपयेत्‌ | २ ध. "सन्ने गु. शु ध्वं वाभ्यग।४ग. नवक । ५६. क, कण्डुपामा शमं याति स्वीका नात संशयः । ६ ट, ववाङ्गानामसं ७ घ. शक्षणम्‌ । ८ च, हर्‌ क्रा ९ इ, तिलद्िगु। १० ग, भक्षणम्‌! ध, मृक्षेणे । ११ पथ्यं चृतेष्य सरण म। ३२ २५० ` रसरनषय्चये ` [२५ अध्यायः स्फटिततनिद च्प्थं यवचिश्चाधंपंकथा । शिरादिना कते मेदे ष्ण च द्रवं लिपेत्‌ ॥ ३५ ॥ गुडगुग्गुहसिन्द्रयुशीरं गैरिकं मधु । मदनं घृतसंयुक्तं पादस्फोटे परपयेत्‌ । सप्ाहारस्फटिती पादौ स्यातां पडजसंनिभो ॥ २६ ॥ मदनं सिक्थकं तुस्य सायुद्र खण तथा ॥ २७ ॥ महिषीनवनीतेन शतप्रारपनाद्भपेत्‌ । सप्राहारस्फुटितौ पादौ जायेते कमरोपमो ॥ ३८ ॥ रस गन्धं समं मच द्वाभ्यां तुद्यं च काञ्चनम्‌ । दिनेकं चित्रकद्रविः पिष्टा खेपं ररेपयेत्‌ ॥ ३९ ॥ केण्डुगण्डं खुं हन्ति गुक्फयोरन्तरुत्थितम्‌ । धात्रीफररंसक्षीरेः पनं स्यात्स्वरभङ्तत्‌ ॥ ४० ॥ देवदारुकणान्योषङताह्लापन्नकं शिखा । वचासेन्धवरिग्रूत्थमूर पेष्यं सम समम्‌ ॥ ४१॥ कर्षकं मधुसर्पिभ्यां मासमात्रं खदा रित्‌ । मासेकं क्षक्ष च किंनरैः सह गीयते ॥ ४२ ॥ सेन्धवेन्द्रयवं रात्रौ मरिचं चोष्णवारिणा। पाययेत्कषमातरं तु गख्दाहपशान्तये ॥ ४३ ॥ ` करञ्जबीजमल्ां तु द्विनिष्कां चोष्णवारिणा । ` गरूदाहहरं खादेत्पथ्या वा क्षोद्रसं॑युता ॥ ४४॥ बखानागवरद्रु्ठत्वचां चूर्णं च रेपयेत्‌ | महिषीनवनीतेन स्तनो पीनी स्थिरौ भवेत्‌ ॥ ४५॥ दयामानिशाबरूरानीखवणं काययेत्समम्‌ । तोयरष्टगणेरेव पादशेषं समाहरेत्‌ ॥ ४६ ॥ तिरतं काथपादं तैढार्धं माहिषं प्रतम्‌ । खेहशेषं पचेत्तेन नस्येन मासमात्रके ॥ ४७॥ बारादिबृद्धनारीणां योवनं कुरुतेऽद्रतम्‌ ॥ ४८ ॥ र १. तपैठे। २. ससग ३. कार्थ ।४घ. प्रकारे ५ घ. कडौ गण्दखरं हन्ति शुर्फयायास्यते पुम्‌ । ६ ग, रषः क्षी ७ ग. पनि। < घ. रमेदनु1 ९ घ. "लाश्तेषर। १८ प्र ॐवचाचू। ११ ६.. छालाजार। १२६. न्यं तैन समाचरेत्‌ ॥ ४७।॥ १३ घ. बला", २५ भध्यायः|] ्षद्ररोगादिचिकित्सानिषटपणम्‌ ! १५५९१ कुरूबतवक्रकषायेण तत्कस्केन च साधितम्‌ । ` तेर तु वनितानां च दुचकुम्भत्रणापहम्‌ ॥ ४९ ॥ ल्वचण रसे जीणं मदयन्ती पननवा। मेषगङ्खीरसशचेता व्रणसलोषणरोपणम्‌ ॥ ५० ॥ कृम्भपुष्पाणि चाऽऽदाय भिल्येद्रषिवासरे । यावत्संख्यानि पुष्पाणि तावद्रषाणि स्लायुकम्‌ ॥ न निपाति न सदेहः सिद्धयोग उदाहृतः ॥ ५१ ॥ येन भस्म भवन्त्या भक्षितान्यखिरान्पपि । „ . वस्तूनि स ्चधाहूपो व्याधिर्भस्मक उच्यते ॥ ५२॥ कफत्तिरा रक्तचखधिता मसः पदेष्वधःकायगुपाभिताः शनैः । कुन्ति शोफ घनमाह्ीपदं तत्कणंनासादिषु पादपद्धषेत्‌ ॥ ५२ ॥ ताम्नचृणसम दूत थद्धं मच्च दिनत्रयम्‌ | गवह्धीमेघनादपाठापोनरनवद्रषैः ॥ ५४ ॥ गोमूत्रे मदेयेद्राहं चक्रयच्र दिनं पचे । रसिके भक्षपेस्षद्रेः श्वीपदी च पिषेदनु ॥ ५५॥ खादिरं र्ठकोका क्षौद्र चाङनकाष्टकम्‌ । गवां सूत्रैः समं पिष्टा पिबेचश्वीपदनारनम्‌ ॥ ५६ ॥ गुदूचीकटुकाथण्रदेवदारूविडद्धकम्‌ । पिष्ट गोगू्रसंगुक्ती रेपः श्छीपदनाञ्चनः ॥ ५७ ॥ बाह्मीपरशयोः काये रीतिपत्रं विनित्तिपेत्‌ | दिनद्वयं तवस्तानि बपुस्तेनेव घषयेत्‌ ॥ ५८ ॥ रुपुभाण्ड समादाय चूणं कूष्माण्डवारिगा । महत्रिवारं कुषीति पुट करभवारिणा ॥ ५९ ॥ मर्द॑पित्वा ए दचादजामून्रेण भावयेत्‌ । ततोऽप्येक पटं दत्वा तिक्छिकट्भावनाः ॥ ६० ॥ अमपंजाविडद्धुधिगोजखेरथ भाविः प्रतिमेषः सुसंसिद्धो रसो वद्मीकमद्रसः ॥ &१॥ वह््रयमितो देयो बर्मीके तस्य पृत्स्तया __ ` वरमीकं सविरिप्येतरकृमिसंघपरान्तये ॥१६९॥ _ ___ 9 करुरबस्य क ( साधीयान्‌ )। २. “सरत ध. तत्काञेन ४२ जीर्णे । ५ द्य. कम्पो त्‌ ६ ग. “प्रपणं घ, रवप स ७ घ. मारव । ८ घ. क ठेदयेल्षौदे छी । ९ कं. जि पुनस्ते \ १० घ, शङ्लानि गो ११२. सो इृद्धिक्‌। | २५२ रसरतस्मन्नये [२५ अध्यायः | रमेरत्तरवारुण्याः सनम हन्ति मारुतम्‌ । वासानीसतुपानेन जयेत्कफृसमीरणम्‌ ॥ ६३ ॥ विदष्ं नागरं क्षारं कारखोहरजी मधु । | यवाय्कवृ्णं च यौगोऽतिस्थौल्पदोषजित्‌ ॥ ६४ ॥ वराक्नाम्रयः पननिराक्ाथं मधुषरुतम्‌ । दविरदस्थरूदेहोऽपि पिविन्मासात्कृशो भवेत्‌ ॥ ६५ ॥ विपरीते रते परापे सिङ्खं दाहः प्रजायते । कार्यं च सर्वैगात्रेषु तलतीकार उच्यते ॥ ६६ ॥ ्त्यग्रस्तन्निवध्यैव रिद्धि चोषणमाचरेत्‌ । क्षणे त्वेतस्य संजाते क्षास्येच्छीतखम्बुना ॥ ६७ ॥ कोटनियपमादाय पाययेत्तं सशकंरम्‌ । ॥ श्ाल्मरीद्षेयोर्मखीरसपायसमाशयंत्‌ ॥ ६८ ॥ 8 पुरुषन्ाधितुस्यथं रक्तसरधो हि एषठके । = भक्षणं बोरबंद्धस्य मत्स्याप्षीमरखुख्पनम्‌ ॥ ६९ ॥ जानुरुगग्रन्थिनुच्यथं यवचिश्चाः परेपयेतत्‌ । सागुद्रकाञ्जिकाभ्यां हि रपं विधेहि सरम्‌ ॥ ७० ॥ सवेरक्तविकारेषु बोख्बद्धस्य सेवनम्‌ । (श मेषीकषीर द्रवं चूण कटुतुम्बे विनिक्षिपेत्‌ ॥ ७१॥ ` पेपनेन सातत्यादस्थिमह्ः पशाम्पति। सलायुकस्यापमुच्य्थं मस्पशोरिपवेशनम्‌ ॥ ७२॥ देवेनातिरते चरणां विषमोत्कटकासनात्‌ । &११ जायन्ते व्यापदो योनौ दुष्टबीजातवौत्मतः ॥ ७३ ॥ पिष्टीताराकेयोरेका तेरे गन्धस्य पाचिता । सविता मधुसपिभ्या रुद्यरोगानियच्छति ॥ ७४ ॥ निम्बुद्राविः सुसं पिष्टं निम्बैरण्डस्य बीजकम्‌ । ` योनिशूदरं किप्वा गोख्कं योनिमध्यगम्‌ ॥ ७५ ॥ सोमराजीदेवदारुनिम्बदारुनिशाकषनम्‌ । -- तक्रपिष्ट पड्पोऽये योन्याम्यहरो भवेत्‌ ॥७६॥ १ ध. सन्ना । २ घ.चवराक्रा।३घ्‌. पिदन्मा ४ ध.ररीतरतप्रप्ति रिङ्गदा ५ च. म्यघस्त५ ९ ध्‌. ठिह्गवो । ७ च. मानयेत्‌ ¡ < च. जावर ९ घ. क्षीर ३० घ. न्तम्न्या वि ११६. ` | -सेपत्तिन सातत्या" । १२ वान्मठप्‌ ॥७२४ च. वान्मते; । १ ३य्‌. निम्बुदरा।१ ४ गर. समरम्‌ । १५य्‌/ भयं तेत्‌ । 7 | : २५ अध्वायः।] श्ुद्ररोगादियिकितसानिषटपणम्‌ ! २९३ छनं ृहध्रमं ठ विशाख सविष्ड्ुकम्‌। कण्टकारीफरं तोयः पिष योनो परेपयेत्‌ ॥ ७७ ॥ कृमिगखहरं ख्यातं सप्राहानात्र संशयः । मञ्जिष्ठा तगरं कुष्ठ त्रिफला शर्करा वचा ॥ ७८ ॥ "म्रदा यष्टी हरिद्रे द्रे दीप्यकं कटुरोहिणी । पयस्या हिङ्क काको वाजिगन्धा शतावरी ॥ ७९ ॥ प्रत्येकं चर्णयेत्कषं द्वातिंशत्परकं घृतम्‌ । घृताच्चतुगंणं क्षीरं घतशेषं विपाचयेत्‌ ॥ ८० ॥ योनिश यक्रदोषे गभिणीनां च पासयेत्‌ । ` ध भियोनिरसशश्चैकं जिनिष्कमभयागुडम्‌ ॥ ८१ ॥ । पुष्पतेधहरं खादेत्परेकं तिरुजीवनम्‌ । ` ततः शीतोदकं प्षिघ्वा पुष्पं स्वति तक्षणात्‌ ॥ ८२ ॥ खङ्खलीकन्दनच्रभ वा मूं वाऽप्यापमारगैजम्‌ । इन्द्रदारूणिमरं वा योनिस्थं पुष्परोधनुत्‌ ॥ ८३ ॥ तिर्ग्ररखकषायं त॒ ब्रह्मदण्डीयमूरुकम्‌ । यष्टीनिकटुकं चरणं क्राथयुक्तं च पाययेत्‌ ॥ ८४ ॥ पुष्परोधे रक्तगुरमे स्रीणां सदः प्रशस्यते ॥ ८५ ॥ चणकानां रसं चेव चुतंक्षीरं षतेनवा। शकंरामधुसयुक्तं रक्तदोषहरं पिबेत्‌ ॥ <£ ॥ तिख्काथो डं व्पोषं तिख्माोगयुतं पिवेत्‌ । काथं रक्तमपे गुरमे नष्टपुष्पेऽथ पाययेत्‌ ॥ ८७ ॥ ग्राह कृष्णचतदंरयां धत्तरस्य तु मरख्कम्‌ । कटीं घष्वा रमेतस्वेच्छं न गभः सभवेत्कचित्त्‌ ॥ ८८ ॥ गृक्ते न रभते गर्भं पुरा नगाङ्खनोदितम्‌ । ` तन्ग्रर्चणं पोनिस्यं न गभः; संभवेत्क वित्‌ ॥ ८९ ॥ ऋतो जाते क्षिपेयोनौ तिरुतखक्तसेन्धवम्‌ । = = द्वैवते तरक्षणादेव तच्छकर पुष्पितामपि ॥ ९० ॥ देवाख्ये तु तेच्णं कषेकं तोंपपेषितम्‌ । ` _ __ पिबेद्रभवती नारी गभः खवति तत्षणात्‌॥९१९॥ १४. योनिं।२घ. यवाः ॥ ५७ ॥३घ्‌. गोदा।* घ. शोगह। ५ घ. "णै च समूढं वाप। ६ ट, निस्थपु+ ७ घ. गुडन्यो"। ८ घ. व्योम । ९. नष्ठे पुष्पे च पा। १० घ्‌, रमेत्स्वस्य ५ ११ घ. दवेत । ज. दरवेत्तत्तरक्ष। १२ च्‌. यचू्णे । ॥ ५५४ रसरत्रसमृच्चये २५. जध्यायः। काण्डमेरण्डपत्रस्य योनावष्टद्घरं क्षिपेत्‌ । ` चतुर्मासोद्धबो गभः स्रवत्येव हि तत्क्षणात्‌ ॥ ९२॥ निरुण्डीद्रवसंपिष्ठ चित्रगरु मधुयुतम्‌। कषं भुक्तवा पतत्पाथ गभो रण्डाकुलोद्धवः ॥ ९३ ॥ ग्रु त॒ शरपुह्वायास्तन्दुखम्बुप्पेषितम्‌ । पाययेत्कर्षमात्रं तदतिरक्तप्रशान्तये ॥ ९४ ॥ स्रीणां रक्ते पूयके वा प्रदत्ते सेषं चुर्णं पेटकारीभवं च । ददयात्पातर्मष्ुखण्डेन सार्धं दत्वा सूतं त्वकंूतिं एतेन ॥ ९५॥ योनो शूरे निम्बवातारिपिष्टिं कुद्रा नागकर्णात्थगररेः । तें काथं प्योषयष्टिपयुक्तं ददात्द्रीणां रक्तदोषापनुच्ये ॥ ९६ ॥ पाठा जम्ब्वा्नयोरस्थि शिरद्धेदं रसाञ्जनम्‌ । अम्बष्टाशास्मरीं पिष्टा समह्कावस्सकत्वचम्‌ ॥ ९७ ॥ वाहूरीकविष्वातिविषारोधतोयदगेरिकम्‌ । धण्टीमधुकमाद्रीकिं रक्तचन्दनकट्फर्प्‌ ॥ ९८ ॥ कटूटवस्सकानन्ताधातकीमधुकाञ्चनम्‌ । पुष्ये गहीत्वा संचृण्यं सक्षोद्रं तन्दुखम्बुना ॥ ९९ ॥ पिबेदशःस्वतीसारे रक्तं येच्चीपवेशयेत्‌ । दोषा गन्तुकृता ये च बाखनां तांश्च नाशयेत्‌ ॥ ९०० ॥ योनिदोषं रजोदोषं रयां खेतारुणं विषम्‌ 1 ` चूण पुंष्यानुगं नाम हितमानेय परजितम्‌ ॥ ९०१ ॥ परकन्द्‌रूरादिषु जायते ततो विषाद्निष स्थावरमुग्रवीयम्‌ | पादिकं जङ्मगुच्यतेतद्रवैरनेकेः कृतकं च यत्तत्‌ ॥ १०२॥ धनर्नादजय हन्ति विषं स्थावरलङ्कमम्‌ । उपे ्टम्बुद्तराजेन पीता भीरुरिफा तथा ॥ १०३॥ युरमिरशकृरद्रसभावितंशशिराजीचणे संयुतः दतः | स्थावरजङ्गमकृतिमपिषनिद्रज्जामितोऽभ्यस्तः ॥ १०४॥ अशकं तारक ताप्यं शिखानित्कुनटीरसः । देवदारीरसो व्योषं छेपनाद्विषना्यनम्‌ ॥ १०५॥ षक १. तिरिक्त। २ घ. मृति" ३ ट. शिलामेद्र ४. शण्डीमधुकमुद्रीका र ५ ध. य- शोप" । ६ च. द्यावशेतारणारितम्‌ । ७ घ. पुष्पानु < घ. "नागज० ९ घ, "तरिश्षराजीर्ण"।१० य. रसं व्यो च. “र्सव्यो" ११ घ. “नाशनः ॥ १०४ ॥ | | ॐ २५ अध्यायः ।] शषुद्ररोगादिचिकित्सानिहूपणम्‌। २५५ रसेन चक्रगदंस्य पुटितः पृथ्पाचितः। एरण्ड सलेहसयु्तः सूतोद्ूताविकारनित्‌ ॥ ९०६ ॥ जरेन नागदमनीगरं नस्ये प्रयोजितम्‌ | महासपस्य विषम विष नरयति तत्क्षणात्‌ ॥ १०७॥ नरुपिष्टं शिरीषस्य पचा पः पिवेन्नरः । स नागराजदेष्टोऽपि मानुषो निर्विषो भवेत्‌ ॥ ९६०८ ॥ अर्वगन्धाभवं कन्दं वन्ध्यां वाऽप्यथ यः पिचेत्‌ । तस्य दंहान्तर्‌ याति पिष स्थावरजष्मम्‌॥ १०९ ॥ व्याषेरण्डस्रावपक्र तु तेरु रेपायोक्त बृश्चिकानां सदेव । खत गन्धं र्णं हेमयुक्तं पर्षद्याम्‌ मेघनादीरसेन ॥ १९१० ॥ गोरु कृत्वा कान्तपाषाणगरषा पध्ये्षिप्तवा भूधरे तं पुथ्त। पश्चाद्रषनमेधनादीरसेन सतः सिद्धस्त्वेष तार्या विषारिः॥ १११ ॥ तार्यं वन्ध्या भक्षयेद्रक्तिमानसतं तस्मायान्ति नाशं विषाणि ॥११२॥ सिन्दु वारतगरं मरतं संजीवनं विषम्‌ । शिरीषकुशमं पतरं पिषमाख विषापहम्‌ ॥ १९३ ॥ देवदार नतं माधी द्रामिरी बाकुची विषम्‌ । कुष्ठं च पान्पाभ्यां समस्तविषनारानम्‌ ॥ १९४ ॥ सपोदिविषनाशाय र्कणस्य रंजोऽम्भसा । पानाभ्यञ्नननस्पायेरतिगरद्योपदंशिना ॥ ९१५ ॥ मनाह्वा सेन्धवं दिङ् मारुतीपह्यवानि च । गोशक्रद्रसपिष्टाति गरिका वृश्चिकापहा ॥ ९१६ ॥ अकेपयरसा दिवा ब्राह्मतसोभीषितेमहुबीजेः। गछिका कृता प्रयल्ाद्दश्चिकविषमाश नाशयति ॥ ९१५७ ॥ कनकसार सतीक्ष्णनिदिगिधिका हपेषासिद्धकरखशनिषवणात्‌ । जयति साघु युवाघनकाड्क्षया गणिकया परिदत्तगरोषधम्‌ ॥ ९१८ ॥ पराणक्रक्षाम्खयुतं कटु्नयं नरेण भुक्तं स्वशनावसाने । भसारव्रत्ताबर्याऽ्थकाङक्षया सह।नदन्तं विषमाथ नाशयेत्‌ ॥९९१९॥३२७४॥ इति श्रीवैयपतिषिहगप्रस्य सनोवाग्भयचार्य॑स्य कृतौ रसरतसमुचये द्रो गगुह्यरोगस्थावरजङ्कमविषपरतीकारो नाम पञ्चविंशोऽध्यायः ॥ ५५ ॥ १ च. "तो मूतविक्रारनुत । २ च. गदवनीमू्‌ । ३ ग. पचेत । ४ घ, बन्ध्या । ज सिन्दुतरारं च टगरं मृतसं ६ घ. ठवटी । ७ घ, रजौ भजेत्‌ । < ग. शसा ज्ह्य। घ. "पुप्रसि। १०. बरृक्षाम्ब्‌ य) ०५९ रए्सरतसयु्चये [२९ भध्यायः। अथ षद्वंशोऽध्पायः | | [ अथ जरारोगचिकित्सनम्‌ । | दीर्घमायुः स्मरति मेधामारोग्यं तरणं वयः । प्रभावर्णस्वरोदायं देहैन्द्रिपबरखादयम्‌ ॥ ९॥ वाक्सिद्धिं वृषतां कान्तिमवापरोति रसायनात्‌ । पन्थाः शीतं कदन्नं च वयोद्रद्धाश्च योषितः ॥ २॥ मनखः प्रातिर्ल्यं च जरायाः पञ्चहे तवः । हिनीरससंपिष्टौ तस्यांशो रसगन्धक्ये ॥ २ ॥ हस्तिपणीख्वरिकामतस्याक्षीकल्कवेष्टि तो । तिः पक्तौ मृकमृषायां सव्पोषौ बारधकापहो ॥४॥ आवतितरसपटं क्षिप्वा द्विपर्गन्धके । आद्रंकद्रवयुष्टीनां विंशत्या मर्दित पचेत्‌ ॥ ९॥ महूढतान्नप्रषायां तं रुञ्ञाप्रमितं रसम्‌ । ससपिर्नागरं मक्ला तप्राश्बुप्ररैतं पिबेत्‌ ॥ £ ॥ रसोऽयगुदयादित्यः स्याज्जरारजनीहरः । मूषां तिन्दुकविस्तारामायामे पौडशाष्कुखप्‌ ॥ ७ | भँण्डपादस्थपादांसं वाटुकाभिः परिक्षिपेत्‌ ! तस्यां निषेरय द्वियं गन्धगमेगतं रसम्‌ ॥८॥ याममात्र पचेच्खु्टर्यां प्िपेद्रन्धस्य त्द्रमे। वायस्ीनागिनीमत्तमेघनादरसं क्रमात्‌ ॥ ९ ॥ स रसः सवेरोगघ्री वखंपर्तिजिद्वेत्‌ । रसगन्धकमध्वाज्पशिरजतवम्ख्वेतसम्‌ ॥ १०॥ द्विमाषपरमितं वेगान्मासमात्ालरां जयेत्‌ । विष्णक्रान्तारुणागस्तिक्षीरिणीतन्दुली यकेः ॥ ११॥ रसगन्धकयोः पिष्टी स्रीस्तन्येन च मईिता। यवास्तिखाष्तक्नाद्रमेषामुद्धतेनं जयेत्‌ ॥ कार्य जरां च षण्मासाद्विधत्ते बृद्धिमायषः ॥ १२॥ ॥ घ्‌. ततिर। रध. सूतिं। ३. माण्डबाह्यप्यपादांशां वा ४ घ. प्रपू्येत्‌। ५घ गुणम । & च. मन्रयं प। ७ घ. जितरम्‌ । ९६ अध्यायः |] जरारोगविकित्छानिरूषणम्‌ १५७ शिखानतुभोद्रविडङ्सपिखंहाभयापारदताप्यभेक्नः। आप्यते दुर्बरदेहधार्तंचिपश्चरात्रेण यथा शशादः ॥ १३] हेम धान्फएर क्षाद्र गाछ्ति रसमर्दित्तम्‌ । छिहनननु पिकेर्षीरं हष्टरिष्ठेऽपि जीवति ॥ ९४ ॥ मधुमागधिकाविडङ्तारत्रिफएरहे मष्ते सितां च खादनं | जरयानवरीढदेहकान्तिः समधातुश्च समाः शतं च जीपेत्‌॥१५॥ ` उ्योतिष्मतीनामरुता पीता पीतषरोज्खा । आषाटे परवेपक्षे स्याद्ण्रहीत्ा बीजगत्तमम्‌ ॥ ९६॥ आहरेत्तिखवत्तंरु मुष्टिना चापि तच्यजेत्‌ । क्षीरतस्यं चतुथाशमाक्षिकं तेरशेषितम्‌ ॥ १७ ॥ ततस्तत्कारुकपुरत्वग्जातीफरमिभितम्‌ । शिग्धमाण्डगतं धान्वेष्वनुगुप्रं निधापयेत्‌ ॥ १८ ॥ पिषेत्हयोदये तेखतपछ यौति दिसंज्ञताम्‌ । ततः सज्ञां शनैरुव्ध्या तेतः क्रन्दति रोदिति ॥ १९॥ एवं मसि श्रुतिधरः परस्मिन्शूयसनिभः तृतीये पूर्यते देवेश्चतु्थं नेव दरयते ॥ २० ॥ खेचरः पश्चमे षषे सिद्धेभिरुति सपमे । पिष्णोः समदिन जीवेज्जीवन्युक्तोऽष्टमे भवेत्‌ ॥ २१॥ भूमावरत्तिमान्ायां तान्न तंरन प्ररयेत्त्‌ ॥ २ ॥ षण्मासात्पातयेदृष्वं मरदुना तुषवह्विना । पीत्वा माषादिनिष्कान्तं तत्रिवषान्महाकविः॥ २३ ॥ तेखपस्यं श्रृतप्रस्थं चतुष्प्रस्थं पयः पचेत्‌ । द्विपरस्थरेषं तत्पीत्वा माप्त तरिपुरुषायुषः ॥ ५४ ॥ तेर पिबेदश्रतक्नोद्रक्षीरान्यतममिधितम्‌ | कुर्याचतैरमध्वा्येरनस्यं क्षीरपृरतांशिनः॥ भक्त्पा शतायुः षण्मापात्सहस्रायुभवेनरः ॥ २५ ॥ मधकेन तगाक्नीरो पिप्प क्षाद्रसपिषा। विडद्कपिप्पली्यां च त्रिफएखा ख्वणेन च ॥ 2६ ॥ ना १ ग. मक्षः) २६. गायक्नीरसभावित। २ ग. "तं च॑ नित्यखां । ४ ग. तल्पचत्‌ । + ग. थो मा। ६ ग. खिन्नभा। ७ घ. यवद्धिसंः। ८ घ. सदा दिने जी। च, स्तादे । ५ ध. पि धृत्‌ । १० ग्‌, "तादः । १३१. त मौक्चोरैः पिप्प्स्याक्षा २३३ ५८ ५ज्‌. घ्र + ज्‌, "पर्वत" रसरतसयुच्ये (२६ अध्यायः। संवत्सरप्योगेण स्म्रतिमेधाबरप्रदा । मवत्यायुःप्दा पुंसां जरारोगनिबहंणी ॥ २७ ॥ खदिरासनश्र्कसातरकृमिशन्नदकभाविता मुहुः | गुडमाक्षिकसर्पिरन्विता त्रिफला हन्ति जरां च वत्सरात्‌ ॥ ५८॥ त्रिफरामसनोदकेन पिष्टा रजनीपयुंषितामयःकपारे । गधरं मधुना सिहन्दिनस्ति स्थविमानं जरसं गदाश्च सर्वान्‌॥२९॥ कान्ताभ्रकरशिखधातविषखूतकमाक्षिकप्‌ । सीरिति मधुसर्पिभ्यी व्याधिवाधैकमृल्युनित्‌ ॥ २० ॥ गन्धं खोहं भस्म मध्वान्ययुक्त सेव्यं वर्षं वारिणा त्रेफरेन । ध॒भ्े केशे कालिमा दिम्यदषटिः पुष्टिवीर्य जायते दीरषमायुः॥२॥ नीरुज्योतिः कान्तच्‌र्णं रुदन्तीधात्रीपतरेवरिणा त्रेफरेन । मध्वाज्याभ्यां वत्सरा्धभयागास्कुष् थ्न रोगजाते निहन्ति ॥२२॥ देहे दाव्यं दिव्यः इृपुषटिवीयं शोर्थं जायते दीघंमायुः॥ २३॥ ज्योतिष्मत्यास्तेखमाज्यं सगन्ध गुञ्चाबरद्धया सेवयेनमासमात्रम्‌ । यावच्च स्यायस्तु सः प्राप्यग्र्तिमधायुक्तो दिव्यदष्टिनियक्ष्मा॥ २४ ॥ कान्ताभात्रिफरूपिडद्करजनीताप्यब्ददेवहुम- व्योषैरखङ्घ्िपुननैवाद्रिगिरिजाङ्ोखेः समं गुग्गुटम्‌ । पिष्टा चङ्गनरेन सक्ष्मगरलिकां खादेयधास्तारम्यतो मेदःवरेष्मसर्मारणोरबणगदेष्वन्येषु वा पूरुषः ॥ ३५ ॥ कान्तं तुर्याभ्रसच्वं चरणपरिमितं हेमतस्तुस्यम॑क ४ कान्त ताप्य्प्यं कृमिहरकटुकस्तुरयभौगैः समेतम्‌ । र।ढ॒द्वहुतंलेः विशति उणां देहसिद्धिः सम्रद्धा पथ्यं कल्पोक्तभक्तं हरति च स कछान्योगप्रगान्ञषेन ॥२६॥ तदेतत्सवेरोगघं रम्यं कान्तरसायनम्‌ | स्वर्यं वृष्यं सुपुत्रीयं भेङ्गस्यं दीपनं परम्‌ ॥ २७॥ रात्रो कान्तररावके खुचणका भिन्ना जरः स्वादुभिः पातमष्टिमिताः खट प्रतिदिनं षण्मासम।सेषिताः । ` हन्युः पित्तकफामयान्बहुविधं कुषं प्रमेहांस्तथा पाण्डु यक्ष्मगदं च कामखुगदं पथ्यं च तक्रं तथा ॥ ३८ ॥ # सुचणक्रा इति पाठो मयैव व द पाठो मव तर्कितः । यतः सैघ्पि पुस्तकेषु मिचिदपि न हञायेतेऽ । _ तर्कितः । यतः सर्वैष्वपि पुस्तकेषु किचिदपि न ज्ञायेतेऽत्र । १ घ. पितं पयः प्रभति २. धुरान्मधुरालि' । ३, -धेक्यम्‌ ४. क्तं स्व त्रिष वा। | १ । व मातमा,। ७ घ. प्यराभ्रदे। ८ घ. "लात्निपु"1 ९६. शनवाङ्प्रिगि। १८. ,११.घ्‌. प्वरक्मं छ! १२ग. "मागे सं । १३ ग, देवेन्द्रतुल्यविस्वयतिः रणां देहरिद्धि ` तद्चाप। १४४. विचरति । १५ग्‌. क्तमुक्तं 1 १६ ध. सेव्यं । १७ घ्‌. माङ्गल्यं । २१ अध्यायः || जशरोगधिकित्सानिषूपणम्‌ 1 = २५९ त्रिफरमस्तुसयुक्तं कान्तं ्षवैरसापमम्‌ ॥ ३९ ॥ एतत्स्यादपुनभवं हि भसितं कान्तस्य दिव्यागृतं सम्यक्सिद्धरसापन त्रिकरटुकीवेष्टार्यमष्वनितम्‌ । हन्याननिष्कमित जरामरणजनव्याधींश्च सत्पत्रद- मुक्तं श्रगिरिरेन कार्यवनोद्रत्यं पुरा तितः ॥ ४० ॥ ` पिद्धमश्रं सम कान्तं मदयेदाद्रवारिणा । करखांशं हेमचृणेस्य बीजप्ररसे पुनः ॥ ४१॥ मदयेत्खसपमध्यस्थं यावत्सप्रदिनावपि । ओध्हषेरसेनेव तथा गण्टीरसेन च ॥ ४२ ॥ ताख्य्रखरसेनेव दराग्ररारसेनया। तत्तप्रोगहरेः काथेभावयेत्सप्रधा भिषक्‌ ॥ ४३ ॥ त्रिफरान्पोषचूर्ण च मध्वास्याभ्यां प्रयोजयेत्‌ । पञ्चकम विद्धेन सेव्पमेतद्रसायनम्‌ ॥ ४५ ॥ पाण्डुशोफोदरानाहग्रहणीशोषकासजित्‌ । संततं सततं चेव पुरणं विषम ज्वरम्‌ ॥ ४५॥ निहन्यात्सर्वकुष्ानि मेहान्विशतिं जयेत्‌ । कान्ताश्रकमिदं श्रेष्ठ रसायनमनुत्तमम्‌ ॥ *६॥ पाखाशो्खखरे तन्मरुयुजिविमयीध्रतेराटकाश- मिश्रं ब्राह्मीरसेस्तेषिधिवदिह पचेत्पस्थमात्रं गवाज्यम्‌ । पाठाधात्रीहरिद्रात्रिषुर्षरचितेनापि कस्केन सिद्ध यो वा कीटारिकृष्णासखवणजटिखामिर्विखींढः सदा स्पात्‌ । सोकयंः सप्ररात्रान्मतिमतिविशदां पक्षतो मासप्रा- चात्थ सत्कपितं प्रसकरुकराभिनज्नतां पराप्लुपात्सः ॥४५७॥ प्याभ्रकत्रिकटुतत्यशिखजकान्तमङ्ोद् खोहमरङ्ःगसेन्धवं च । कीरसेन वथ्कांश्च मसूरमात्रा न्खादेद्रसायनदरं सकखामयघ्रम्‌ ॥४८॥ ` खोहाभ्नो बरिसवहाटकपविस्तुस्यं कुमारौरसे पक्रैरण्डद छीनषध्य सुदं सद्धान्यरयाशा पहम्‌ । निप्वोदधृत्य पिचर्णित मधुवरायुक्तं यथाकषारम्यत कृष्णात्रेयविर्निितं गदजराविष्वसि साख्पप्रदम्‌ ॥ ४९ ॥ १. "मधसं ¦ २ घ्‌. भ्मश्रस्त ३ घ, प्यद्ध्तवा ४ घ. अट ५ ग. "षजकेनै, ६ ज. न वित्यमे। ७ ग. 'राणातेषमस्। ८ ट. "एचरिति ९ ग. "मप्रान्‌ ला. १९ घ. ददनावि ५ ५६९० रसरतसमचयं ` [रष अध्यायः| आज्ञासिद्धमिदं रसायनवरं सर्व॑परमेहप्णु- त्कास पञ्चविधं तथेव तनुम पाण्डुं च हिक्कां तरणम्‌ | श्चेऽमाणं पवनं हीमकंमहागखं समन्दानछं कण्ड्‌ कुष्टविसपविद्रधिमुखापस्मारगुख्यान्ञपेत््‌ ॥ ५० ॥ मोप्याद्रोप्यतरः सुखेन उुरुभमः स्वेन सिद्धो रसो नान्नाऽय कमलविरासमहतां वे्ान्यशस्कारकः ॥ ५१ ॥ {इति रक्ष्मीविखासः। अथ रक््मीविरमस --वेदेन्दुननाहुरसाङ्कमागाभृषतगन्धोषणतिन्दुय्डुा धद्काप्रगज्ञाजवनानवामिमीव्यं निशः स्वेयमदोऽकेपत्रे | ठक्ष्माविरासः स विशारुरक्ष्मीं तनौ तनोति क्षयिणः पयोगै; ॥ ५२॥ भथ नारकरपाशः-- वाराहीमसरीकन्द कनकाहिखरस्तथ) | पानर।फएरुपयुक्त चणयित्वा प्रथक्प्रथक्‌ || ५३ | कपासमच्ञदुग्धेन उत्करय्य यथाक्रमम्‌ | भावनातषष्क दत्वा सरूयेतापे विशोषयेत्‌ ॥ ५४ ॥ नारिकरं च संधरत्य द्वारं रुद्ध्वा यथाविधि । गोदुग्धेन तुं तत्कद्पषोडशद्रयमा्रतः ॥ ५५ ॥ देन्या सवातिते माण्ड यथा दास्य न याति च। (त चूभक्रितं पक्मास्येन प्रपचेन्नरः | ५६ ॥ गत फर स्वह च एरखाचूणं विनिक्षिपेत्‌ । निष्पन्नं शाणमानरं तु गृहीत्वा परपिवेत्पयः ॥ ५७ ॥ पतरगान्परमहाश्च बरक्नयमथोख्बणोत्‌ । तप्तरान्रप्रपांयण पशम यानित र्वतः | ५८ } शृद्धोऽपि तरुणत्वं स प्रहषति सदा नरः } तधवता्य नारिकेरं गुरूणा परिकीतिचम्‌ ॥ ५९ ॥ २३६३ ॥ इति ओीवयपतितिहयप्स्य घूनव(मयाचायंस्य कतो रसरलञ- सयचय रसायनविधिरनांम षड़िशो ऽध्यायः | ५६ | द 0 ~~~ 8 | ५ तनुज । २ ग. धवनं। इध केणद हन्याच्च म । ४. "मल्य॑ जये ५ भ।२.- छिदः) ६ घ मनां दग्‌ व्रिधरिः। <म्‌. त॒ नुत्क्वध्य प्री। ग्‌. णा ह ११६. स्णोत्यस्य प्र | | र "१ ४ क २७ अध्यायः |] वाजीकरणनिषपणम्‌ । ५६१ अथ सपंशोऽध्यायः। [ अथ वाजीकरणम्‌ । ] वाजीकरणमन्विच्छेत्ससतं विषयी पुमान्‌ । पुषटिस्तुष्िसपत्यं च गुणवत्तत्र सस्थितम्‌ ॥ १॥ पाजीवातिबसो येन यात्यपतिहतोंऽगनाः । तद्वाजीकरणं विद्धि देहस्योजस्करं परम्‌ ॥ ५॥ श॒क्र त॒ चिन्ताव्यायामन्याधिमिर्देहकषेणात्‌ । क्षयं गच्छत्यनश्नात्छीणां चतिनिषेवणात्‌ ॥ ३॥ तस्मात्योगान्वक्ष्ामि दुर्बखानां बखपदान्‌ । सुखोपयोगाद्धारानां भयश्च बरधेनौत्‌ ॥ ४ ॥ शुद्धकाये यथापक्ति बृष्ययोगान्ययीजयेत्त्‌ ॥ ५ ॥ ` 4 कषं मधुकचणैस्य प्रतक्षोद्रसमन्विम्‌। 1 पयोनुपानं यो रिद्यानित्यवेगः सदा भवेत्‌ ॥ ६ ॥ । फुरीरगर्धया यः कस्कमारोड्य पयसा पिवेत्‌ । सिताष्तपयोनारी स नारीषु वृषायते ॥ ७ ॥ | स्वर्यगुपक्चरकयोर्वजचृणं सशकरम्‌ । ॥ धारोष्णेन नरः पीत्वा पयता रासमायते ॥ < ॥ | चस्ताण्डस्तिद्धे पयसि भावितानसकृत्तिखान्‌ । पः खादेत्ससषितान्गच्छेत्स खींशातमपूवेदत्‌ ॥ ९ ॥ गन्धकेन समे सूते श्वेता जटास्पेः | त्रिदिनं मर्दित तेन रसन गुटिकीकृतम्‌ ॥ १० ॥ र्तचित्रकवाराहीपन्ननियासपेपिते । । पयोह ताजमां सस्य पिण्डे न्यस्तं विपाचितम्‌ ॥ ११॥ | तप्रतेरे मल्लयीत याबत्सिन्दूरसंनिमम्‌ । ४ भक्षयेन्मधुस्रपिरम्या गोक्षीरं च पिबेदतनु ॥ ९५॥ लियः सेवेत तत्यागे यतः; स्फुटति रोचनम्‌ । न क्रामति रसं चास्मिनक्रान्ते न खड मन्मथः ॥ ९३ ॥ मुसरीकद्‌ छीकन्दवालिगन्धाकसेरुकेः मर्दितं हेमस्रताभ मृषास्थं पुरपाचितम्‌ ॥ ९४ ॥ 1 का 11२० र #) १ घ्न, संस्थिते } रघ. नान्‌ ॥४॥ ३ क, लियं) ४ क.स्‌। २६२ रसरत्तसपुच्रये [२७ अध्यायः | शाल्पटीसर्णसंयुक्तं वाषराण्येकविंशतिः | भृप्रयित्वा चत्माषं गव्यं क्षीरं पिबदनु ॥ १५ ॥ सवोह्ोद्रतन दुर्णात्सयवैः शास्मलीरसैः । अन्वहं मधुराहारः षहस्रं रमते छियः॥ १६ ॥ अथ कामदेवः हैमपादयुतः खतो मवत शास्मरीरसेः | कदं लीकन्दनियासि प्षीरेश्चरसगोते ॥ १५ ॥ माक्षिके चासकृरिस्वनेशास्मरीक्षार ग्रः । शकेरामखकद्राप्रागरसलामषिमाक्षिकेः ॥ १८ ॥ युक्तो रम्भाफछं दत्वा कामदेव इति स्मतः | सेवनादृ्वछिङ्खो वा द्रावयेद्रनितारतम्‌ ॥ १९ ॥ अथ मद्नस्नुन्द्रः-- गन्धकेन रसः पिष्टः कदूलाररसमादितः । पिपक्ो बाटकायम्रे एष्या मदनसुन्दरः ॥ २० ॥ अथ पएणचन्द्रः--कामदेव इह सौच्चटारसो रक्तपुष्पमुनिसारभावितः | पर्ण॑चन्द्र इति विश्ुतो रसः प्राणिनां चरमधातुप्ररकः ॥ ५१ ॥ रहस्यं कुश्ुमाघ्रस्य शृङ्धारस्याधिदेवतम्‌ । कामणं सुदृशामचे रसनरयमिदं हरः ॥ २२॥ अथ मद्नमन्मद्रसः--माषाधेमातरं हरजं विच रसेन मोचस्य रसेन तेन । छ सप्रसंख्यानि दिनानि भन्ध तंत्समितं गोष्रतमध्यपकम्‌ ॥५२३॥ विभाव्य तेनेव विशोष्य युञ्चयात्काचस्थयोनागरुतादरेन | विम्य निषेव्य दुग्धं " पिबेनिशायां कदं रीफरं ततत्‌ ॥२४॥ ग्रदनं मदयेन्मदयुल््वस्यत्पमदानिवहानतिषिह् रयेत्‌ । सुरतेः सुखदे मतविच्यवनेभवसारज्ञषामयमेव सुद्त्‌ ॥ ५५ ॥ अथ ज्ुसमायधः-- दतस्य द्विपङं चतुष्परुमितो गन्धो भतं काश्चनं पादम्यनपलं सुवणेविमलाताष्यं रसेनोरिमतम्‌ । रोह कान्तमरस्तथा सितघनं ` कर्पामिमतवेकशो हन्तव्यं दरदेन खोहमखिरं चूर्णं ततो मरितम्‌ ॥ ६ ॥ गषायां विगताव्रतो सिकतया यश्च कृते स्थापये- द्ाह्यीवारि दिनं निधेहि तदनु प्रत्येकमेकान्यहम्‌ | वासाकुखरथण्ठिकातिकटकं मेषी च निर्शण्डिका ता कुञ्चेरथण्डिका हुतवहस्तोयानि दत्वा पचेत्‌ ॥२५ गर पसक रधी २०१५५ मपि २७ अध्यायः |] वाजीकरणनिषूपणम्‌ । ८६३ ततस्तं निखिरम्भोमिविमयं पुययेष्धघ | निर्यौषेः गास्मलेग्रह्यो वह्लत्रयमितो रसः । वरीपरितिनाशाय त्रिवारं मधुराशननः ॥ २८ ॥ सुरतेषु सुरोचनाशतेगंतवीर्थच्यर्वैनैर्मनो यदि । तदम रसमाश्रयाश्नयं कुसुमाघ्स्य चिराय धन्विनः ॥ २९॥ पदि सनिति सहस्रशः सियश्चत॒राछ्ेषमनोहयाः परसनाः | एकविं गुम्फना गिरां सरसोऽनेन युवा रसेन भूयात्‌ ॥ २० ॥ जथ सूतेन्द्रः- सुक्ताफरं प्रवारं च छरणं रौप्यमेव च । रसग॑न्धकतः सरथं तोरेकेकं मकस्पयेत्‌ ॥ ३१ ॥ रक्तोत्पेः पत्ररसेभरदयेत्तत्तरीकृते ] मदयेत्तत्पुनर्दत्वा गन्धं मापचतुषएटपम्‌ ॥ २२ ॥ तन्मध्ये गन्धकं दत्वा मदये्तदनन्तरम्‌ । भीक्ष्या काचघटी मध्ये सनिरुध्य प्रयत्नतः ॥ २३ ॥ पाटुकापञ्चमप्यस्यां कला काचयध ततः | पाकस्तत्र तथा कार्यो भवेद्यामत्रयं यथा ॥ २१ ॥ काचपत्रि समाकर्षत्सिद्धं इतं ततः परम्‌ । भक्षयेद्रक्तिकाः प्च रोगेराक्रान्तयद्ररः ॥ ३५ ॥ भोजनं प्वेरोगोक्तं यत्नतः कारयेद्भिषक्‌ । दुरवरं वपुरत्पर्थं बलयुक्तं करोत्यसौ ॥ ३६ ॥ थक्रबद्धि करोत्येष प्वजभद्ं च नाशयेत्‌ । मासेनैकेन द्तेन्द्रो रोगनाशाय कद्पते ॥ २७ ॥ राख्यो मद्रय॒क्ताश्च गोधूमा भोजने हिताः। घृतं गव्यं तथा क्षीरं सिग पथ्य प्रयोजयेत्‌ ॥ पारापतस्य मासि च तित्तिरिखवकस्य च ॥ २८ ॥ यद्ध खतं वाजिगन्धा च यष्टी पक्त्वा दुग्धं तच्च काश्यं ददीत । एवं चप्यं वापयित्वा च दद्याद्वा यष्टिं मागधीं राज्िगन्धाप्‌ ॥२९॥ मध्वास्पाभ्यां शाच्मीसवयक्तां शम्बरकेवौ भजितेवाप्यमिश्रैः॥ ४०॥ ५५५ ५ [1 वा क 7 11 11 त ~ #14. ८ ५४५-.१-०> 15 "धिके. ०.४ 3 ८ तनन क १. ण्तस्ताभारयव। २ ध.र.रतिवाय ३ य. ध्वने मनो र क.गिरा ५अ. "गन्धं चतस न! ६, ये्पनराटृतम्‌ 1 ७ घ. त्था । <न, पां सा ९ क, जभार च। १० क, वाप्य} २६४ रसरलस्मशच्चये [२७ ध्यायः अथ मदनकामदेवः--गोरं गन्धकष्तयोच्िकटुककाधेन बध्वाऽथ भू कूष्माण्डान्तरवस्थितं वि पिहितं तेनेव रिप्त्वोपरि । मापिद्ैट्रमाज्यपक्रमथ तत्करष्माण्डमध्याद्धरे- तच्चर्णेन च संमिते सुरक्रताचृणस्य युण्द्रियम्‌ ॥ ४१॥ लयशतावरीकृष्णा कपिकच्छ्छफरु तिराः । प्रत्येक परुषंमाना यवाः पञ्चपरोनिमताः ॥ ४२॥ तावन्मोचफर्द्राच यट मुण्द्रिय थभा। निक्षिप्य सप्र सपार भावनाः क्रमशश्वरेत्‌ ॥ ४३ ॥ महाबलबरखानागबछामि द्रौक्षयाऽपि च । कृष्णाघातरीक्षिमिश्चापि दन्तपात्ने निवेदय च ॥ ४४॥ मत्स्यण्डिकायुतं वह्द्रयमान भजेन्निशि । अनुपानमिह भोक्त धारोष्णं खरभेः पयः ॥ ४५ ॥ दोषमातंवजं हत्वा कर्याद्रीयै्वपेनम्‌ । = ध्वजोत्साहं तथा स्ीषु वाजींकरणय॒त्तमम्‌ ॥ ४६ ॥ अरु मख्यवायुना कुम्रदबान्धवेनाप्यं मरधन्वतसखायिमेकल्ितपञ्चमाः केपिकाः | अगरुं भज विशङ्धितं रतिसरोजिनीं भास्करं मनोज्ञपरिदेवतं मदनकामदेव रसम्‌ ॥ ४७॥ अथ कामधेनः-हेमाभ्रसच्वकान्ताकोः अत्येक परमात्रकाः । एकत्र द्राविताः स्वे कर्षभनागसन्वकाः ॥ ४८ ॥ परूविरातिसतेन तेश्च पिष्टं मकस्पयेत्‌ । शतधा पातयेत्छतं -पिष्ठीं कत्वा पुनश्च तेः ॥ ४९ ॥ रिष्ट द्विपदिकं हतं सन्यासाद्धस्मतां नयेत्‌ । भस्मीभूते रसे तस्मिश्दिष्टे चेव परे ततः॥ ५० ॥ पच्चं निष्कमितं चभ्रसच्चं षट्‌्पटिकं क्षिपेत्‌ 1 द्विपं गन्धकं यद्धं द्विदिनं मदैयेत्ततः ॥ ५१ ॥ तत्सवं रोहजे पत्रे क्षिप्ता च ग्रहुवहिना । शाल्मखागख्जं काथं चचारिंडत्परोन्मितम्‌ ॥ ५२॥ १ क. ण तवसं । र क. कं फल ३ क. प्रसाधन ४ ह्व. ग्धर्वतसखापिमे ५ स, अतो । ६ क. पिष्टं । ७ क. पिष्ठि) < क. चैकप। * सण्यायः || वाजीकरणनिहपणम्‌ । २६९ जारयेद्रसराजस्य दत्वा दस्वाऽस्पमस्पकम्‌ ¦ स्वाद्गरीतें रसं कृत्वा सुगाढं परिमद॑येत्‌ ॥ ५३ ॥ नीहिपातेन तक्काथं रजोदग्धं प्रदापयेत्‌ । ` ततः करण्डके क्षिप्त्वा यन्न स्थापयेत्वट़ ॥ ५४ ॥ सीऽये गृखामितघरतयुतः सेवितो हन्ति रोगा स्तत्तदीषपरमवकुटिखान्हुःखसाध्यान्समस्तान्‌ । द्यादीपरि जरखरशिखिंन सीशतं सेव्य कृभ्य- „_ स्थरं छर्यादपि च वपुषो नामतः कामधेतुः ॥ ५९ ॥ थोमापतिः-कृष्णाश्नकस्य धान्यां कृत्वा श्रद्धामु निक्षिपेत्‌ । तस्मिश्च तुत्थकं देयं सृष्ष्मं ताप्यभवं रजः ॥ ५६ ॥ ट्ण चाभिना भ्रष्ट तावदेव विनिक्षिपित्‌। छागास्थिसभवं चूर्णं चतुथारीन निक्षिपेत्‌ ॥ ५७ ॥ रसभस्माष्टमाशं च गुडशश्चापुरस्तया | पश्चाज्येन विनिष्पिष्य गोीकरत्प षिशयोष्य च ॥ ५८ ॥ ततो न्‌तनभाण्डस्य जलष्रष्ेन पाण्डुना । पिरिप्य वटिकाः सर्वां हरेत्सवं पुरोक्तवत्‌ ॥ ५९ ॥ महाभ्रस्च्वमेतत्स्यादेकमप्यखिराति नुत्‌ । नरिफरक्ाथितेः साधं पुटितश्च शतावधि ॥ ६०॥ इत्थं महाभ्रसचखं तन्तं शाणचतुष्टयम्‌ । एकषाणमित सम्यग्रसराजस्य भस्मच ॥ ६९॥ एकशाणमितं गन्धं नफ च निश्ाणिका | कान्तपात्रे क्षिपेदैतच्सव घरतसितायुतम्‌ ॥ ९२ ॥ मदयेद्त्तियललेन यावत्स्पासपहराष्टकप्‌ । तत्कल्कं निक्षिपेत्कान्तखोहजातकरण्डकं ॥ ६३ ॥ संसिद्धोऽयगुमापतिर्वररसो गुक्चामितः सेवितो मासेनैव महामयान्परमयेखपय्पादियुक्ति विना । नित्यं क्षीरघताशनेन च पुनः संसेवितो नाशये- द्व्देनेव जरां वरीपल्तकर्दचाच्छताष्द वयः ॥ ६४ ॥ उमापती रसः सोऽययुमापतिरिवापरः ॥ ६५ ॥ १ क. हत्वा । २ क. नाली" ३ च "त्कार ४ ध. "खिन खी" ५४. वषयः स्थै। ह, प्रशनाजेन । ७ घ, तदपूतै । < क. "कक्ाण"। ९ च. युक्त वि! ` २६६ न रपरतरयत्ये [२७ मध्यायः| जथ महाकनक्चन्द्रः-- कान्तकाश्चनगन्धादममारितं जारितं रसम्‌ । चतुरनिष्कमितं चाथ स्वर्णं निष्कमिदं मृतम्‌ ॥ ६६ ॥ निक्षिप्य कान्तपात्रे तु पश्चाशननिष्कसंमितम्‌ ! जारयेदरन्धकं थद्धं गन्धेन वडवाभनिना ॥ ९७ ॥ निष्कवृल्यमिदं चूणं शक्ष्णीकृत्य प्रयलतः | तिक्िपेन्मधुसपणं घृतयुस्िग्धभाण्डके ॥ ६८ ॥ अयुनव प्रकारेण पथ्यानां षष्टिसियुतम्‌ । तित साधयेयल्राच्छाखरषटविधानतः ॥ ६९ ॥ त्रिधा विभ्य तत्रैकं समादाय हरीतदीप्‌ | एकपादं दिनाभ्यां चं द्वितीयं दिवसेचिभिः ॥ ७०॥ तृतीयं च ततः पादं चतुरभिदिवसेभंजेत्‌ । एक्का च ततः पथ्या भजेदवित्छर्‌ नरः ॥ ७९ ॥ जवद्रषेरातं साग्रं षरीपरितवभितः। सवेव्याधिविनिगुक्तो नित्यं स्रीशतसेषितः ॥ ५२ ॥ बर्वान्वीय्वांशेव पणेसर्वैन्द्रियोदयः | जायते नात्र सन्देह आज्ञेय पारमेश्वरी ॥ ७३ ॥ ` हन्यादक्षिगदांश्च कुष्टमखिरं मासान्तमसिषितः पाण्डं च ग्रहणीं पमेहगृदजान्यु्मांश्च शूखमयान्‌ | स्थुरुत्वे च तथा महाभिसदन रोर्गास्तथेवापरा- "ऊुपाहापनपाचन खड्‌ खणां भाव्यामयारोधनम्‌ ॥ ७४॥ अय रसायनी दिव्यो महान्कनकसुन्दरः ॥ ७५ ॥ अथाम्रताणवः--कृत्वा कण्टक्वेध्यानि रपैरस्व्णेदछन्यय । अष्टाशरसङप्ानि निक्निपेहुपरे त्यम्‌ ॥ ७६ ॥ हि्दिष्रुगन्धारमताप्यनीराञ्जनैः शनैः । इतं चृणमधश्चोध्वं पत्राणां विनिधाय च ॥ ७७॥ रातवार्‌ पुट्त्सम्पङ्निरुत्थं भस्म जायते | तद्स्मद्वियुणं खतं तस्माहियुणरिङ्गरः ॥ ७८ ॥ तस्माच द्विगुणं ताप्यं सरवैमेकन मर्दयेत्‌ । ` रसन मातुट्ङ्स्प -------- पषदङ्गस्य निरन्तरदिनद्रयम्‌ ॥७९॥' ॥ ७९ ॥ १ घ. मतम्‌ । २ क. शुद्धमन्धे रध, मन्थनं । ४क. मित च्‌+५घ पेल्तसं । ६ क. वा ७ घ, सेवकः।< च्‌, पणः सु।९ घ ह क्रन । १०६. पर स्व ।११घ कुतचू ¦ १२ क्र. यिगणं। २७ अध्यय; |] वषाजीकरणनिषूपणम्‌ | ९६७ तुषैः पुटत्रयं दयाद्रोकरीषैः पुय्रयम्‌ । पुटानि दश विरात्या छगणानां प्रकल्पयेत्‌ ॥ ८० ॥ तिशद्धिश्छ्गणेदंयास्पुयानांमथ विंशतिम्‌ । तस्मिन्वेक्रान्तजं भस्म क्षिपेत्तत्पादमात्रया ॥ <९॥ सर्वमेकत्र संचृण्यं श्राजनिजद्रवैः । भवयेत्सप्रवाराणि दिष्यत्यवमयं रसः ॥ .. श्रीमता नन्दिना परोक्त रसोऽयममरताणेवः ॥ <> ॥ गुञ्चार्ब।जमितः सिताप्रतकणासयोनितः सेवितं कुयांदृष्रष्यमनेकशो वरवधूसतोषस्पाषणः | यक्ष्मन्पाधिष्रिध्रूननां गरहरः पयाप्दीप्रानखो मरुव्याधिनिवारणः किमपरं सवामयध्वेस्नः ॥ ८३ ॥ रम्भापक्छफरं घृतं दधि पयः क्षिरेयकं मण्डका बार तारुफरु सिता च परु सतानिका मोदकाः । खलूर्‌ वरपानकं च वटकाः पुण्डक्षवः सारसं गवे पनसं तथा शिखरिणी पथ्यं रसेऽस्मिन्मतम्‌ ॥ ८४॥ अथ मदनसजावनः- त्रिप पारदं थ॒द्धं गन्धकं च चतुष्पसप्‌ । मतमश्नकसख च स्वेणेकान्तं च कार्षिकम्‌ ॥ ८५ ॥ द्विपरं हेमविमरु भूनागायाः परुत्रयम्‌ । एभिः स्वैश्च सपेष्य पकुयान्नष्टपिषणएिकाम्‌ ॥ ८६ ॥ पाटुकायच्र विन्य स्तरोहपात्रे कषिपेचदा | अधघस्ताल्वाख्येदग्रि कारयेत्तदनन्तरम्‌ ॥ <७ ॥ भण्डकं ब्राह्षिकायाश्च मुस्ल्याथिघ्रकस्य च | हस्तिथण्ड्यास्तया कृष्णनिगण्ड्या गोध्ुरस्प च। | रसं कुडवमानेन त्िपत्धस्वे महु यहुः ॥ ८८ ॥ तत आक्रष्य संपिष्य मधुना सह यततः | मह्टुगरषोदरे क्षिप्वा विनिरुष्य विरोष्य च ॥ ८९ ॥ द्शमिश्छगणेर्दैयं पुटं संपृल्य भेरवम्‌ । करण्डे क्षेपयेत्पिष्टा सममभ्यवितकरन्यंकः ॥ ९० ॥ १ क. श्नामेकविं २ घ. र्याद्द्यम ३. "वधूः संघ. संतोष ५ ग. स्वयं का) ६ ग. न्यस्य ठो ७ ग. मण्डक्रा ना । घ. मण्डूका ट, मण्डना! < घ. इछ्ृष्णानि । ‰ चे त्खल्वं मु। १० क. न्यका ॥ ८९ ॥। ५९८ ॥ि रसरल्तसयचये | [२७ अध्याय्‌! 1 रसः ख्यातो नाश्ना भुवि मदनसजीवन इति द्विवह्लाभ्यं त॒स्यो घ्रतमधुसितादुग्धसदितः। निपीतः सप्राहं पचुरमधुराहारस्हिताो नरं कयानारारतखरतखुगातिहदयम्‌ ॥ ९१ ॥ हन्यादुन्पादयुम्र क्षयगदमरुचं कामरामम्छपित्त सवौन्पित्तोष्वरोगान्रधिरमवगदान्रक्तपित्तज्यरांश्च । रक्तारेः पित्तशुरमं सततम॑तिमहानाहमन्तविंदाहं ण्डु महांश्च मोहं प्रदरगदगपि स्रीजनस्योग्रमाशु ॥ ९२॥ अथ मद्नमोदकः-तेलयेक्यविजयापत् एृतेनाभजितं कियत्‌ । त्रिकट॒त्रिफखायस्ताङ्एसेनधवधान्यकम्‌ ॥ ९३ ॥ सटीताखींसपत्रं च कयूफङं नागकेसरम्‌ । अजमोदा यवानी च यष्टी पद्ुकमेव च ॥ ९४ ॥ मेथी जीरकयुग्मं च सबीजं मजित तथा । यावदेतानि चूणानि तावदेव तदोषधम्‌ ॥ ९५ | तदेव सितया ग्राह्यं य्ठदायाति बन्धनय धृतेन मधुना युक्तं मोदकं परिमिभितम्‌ ॥ ९६ ॥ त्रिगन्धिसमायुक्तं कप्ररेणापि वासयेत्‌ । ` स्थापयेहंघ्रतभाण्डेऽस्मिर्श्रीमन्मदनमोदकान्‌ ॥ ९७ | भक्षयेत्पातरुत्थाय वातश्ेष्पविनाशनम्‌ । ` कासघ्रं सवेशुरघ्ं वलीपलितनाशनम्‌ ॥ ९८ ॥ आमवातविकारप्रं मेह कुष्गख्त्रणान्‌ । सदा निषेवयद्धीमाररुच्यमभरिषिदधेनम्‌ ॥ ९९ ॥ नारदप्रमुखाः स्वे वासुदेवे नगत्पतो । तन रक्ष्य व्रल्लाणां दछियमेकां सुनन्दनम्‌ ॥ १००॥ सथ छिङ्रेपः- शिद्तकट्डणमागधिकं घृतसूरणमाक्षिकहैमरसम्‌ । निपन्नरसपतरेपवरं युवतीमरद पारनवस्यकरम्‌ ॥ १०१ ॥ अय्‌ द्रविणम्‌-पषागभरंजः सतं मधुना सह रेपयेत्‌ । , अवरयं द्रावयन्नारी युष्ककाष्ठोपमामपि ॥ ९०२॥ १ घ त्तात्यरो} २च. मपिम३ङ.ज. च सतीजं भ॑ ४ न्न. तथेव । ९४६ ५, द्नाशन। ६ इञ, "रसं सू" ५ इ, ठेहये\ ` २७ मध्याय] = वानीकरणनिश्यणम्‌। = १९ अथ पुष्पधन्वा रसः--रम्भाकन्दे हेमताराकपिष्ठी पका यत्रे भधरे त॑ पचेत । गन्ध दत्वा षहणाधं क्रमेण पश्ात्कान्तं तेन तल्यं क्रमेण ॥ १०३ ॥ पता खस्य शास्मरायषितायेः पक्षेकं तन्मदैयेनागवह्याः । नार्या पुष्पधन्वा रसः स्पाद्रह्ट दयादस्य परवाक्तयुक्त्या ॥ १०४ ॥ पृष्ट वाय दीपनं सोऽत्र ददयाद्रन्याद्रोगान्रोगयोग्यानुपानेः ॥ १०५॥ अथ िङ्गरपः-सिन्दूरमधैनो रपं सिद्वस्य कुरूते यदिं अत्यय रमत्‌ नारा द्वावयद्भशमानसंत्त्‌ ॥ ९०६ ॥ सन्द्रचडामाणेः-सतहेमभूजगाभ्रवह्काः कान्तताप्यविमराः समाक्िकाः। भागब्रद्धमिल्िता विमिता धुतेपनविजयासस्डिनि ॥ १०७॥ ` पप्रसप्र चपराग्रतवट्यी - ~ ˆ~ सुररतांनशूतोयेः । पारिवाहमतयषटिकावरोवानरीभुजगदष्टचुदकेन ॥ १०८ ॥ सधभागमरिफेनकं न्यसेन्मदंयेर्सुरसपुष्परसेन । येन्दनाकंकरहाटपिप्परी श्राव्णौकृतरसाो एथगेषव ॥ ९०९ ॥ कुङ्मेन च ततो विभावयेनामिजद्रषयुतं विभावयेत्‌ । सिद्धिमेति रसराडयं थ॒भः कामिनीमदविधूननदक्षः॥ ११० ॥ दाकरामधुयुतो द्विमाषकः स्तम्भकृनिघुवने वनितानाम्‌ ॥ ९११॥ संसेभ्य सृतं न च रात्तिभोन्यं कुरीति पयं पय एव केवरप्‌। नुतीययामे रससेवनं त॒ कृत्वा निशायाः प्रहरे व्यत्तीते ॥ ११५ ॥ सेवेत कान्तां कमनीयगात्रं घनस्तनीयुरुम्वरुचारूपघ्चाप्‌ | रत्युत्छुकां कातररोखनेनां विरोखुहयारावसिमादधानाम्‌ ॥ १९३ ॥ किं कामे तनुकामिनां मख्यनेनपिदयनेनाशं कि । कि चन्द्रेण परोपतापजनिना पस्कोकिरेनापि किम्‌ ॥ ११४॥ सहस्रशः सन्ति यदा तरुण्यो मदालसाः पीनपयोधरा हटा; । तदा रसेन्द्रः परिषेवणीयी विकारकारी भवतीह नान्यया ॥ ९१५॥ अथ कामेश्वरो मोदकः-सम्यञ्यारितमभ्रकं कटर कुषठाश्वगन्धा वचा मेथी मोचरसो पिदारिप्रसरखंगोभुरकोरुरकम्‌ । रम्भाकन्दशतावरी हजम॒दा माषास्तिख धान्यक यष्टीनागबखाकंचूरमदनं जारीफरं सेन्धवम्‌ ॥ ११६ ॥ 1 ध्‌. भाव्ये । रघ. श्वुनाठे ३. मृता। ४ न्ष, रकेश्ुरः । ५, कचोरदमनं (` ‰७ 0 # ि रसर्सगुच्चये 1२७ अध्याय्‌, | भाषत ककंव्युष्धिका त्रिकटुकं दव जीरके चित्रकं चातजतिपननवागजकणाद्राक्षासनावत्छकम्‌ । राल्मल्यङ्धिफर्त्रिकं कपिभव बाज सम चृणय- अर्णंगा विजया सिता द्विराणिता मध्वार्यमिश्र ते तत्‌ ॥ ११७॥ कषध गरिकां पिरेत्वमथवा कृत्वां च तत्सेवये- त्पेयं रक्ष सितानवीयकरणे स्तेम्भाऽप्यरु कामिनाम्‌ । रामावदरयकरः सुखाति सुखदः प्रीटाङ्खनाद्रावकः क्षीणे पुष्टिकर क्षयक्षयकरो नानामयध्पंसफः ॥ ९१९८ ॥ नित्यानन्दकरो पिशेषकपितवाचाविलसोदरवं धत्ते सवेगुणं महास्थिरधियां ध्यानावस्ताने हदम्‌ । अभ्यासेन निहन्ति मरत्युपरितिं कामेश्वरो वरा- तर्वेषां हितकास्को निगदितः श्रीनिस्यनायेन वे ॥ ११९॥ जथ पणचद्द्रः--ककवाकूग्रपिच्छं तु मुद्रिकाकारकं कृतम्‌ । ऊणनाभः सुजनारेन वेष्टयिखाऽथ घारयेत्‌ ॥ १५० ॥ वामहस्तकनिष्टायां नरो पीषं न मु्चति। कपुरं टङ्कणं सूतं युनिपुष्परसं मधु ॥ १२९ ॥ मदेपित्वा रिपेत्तेन रेषो यावत्त तिष्ठति । रिष् तु पण्डरीकस्य चूणीकरित्य प्रयोजयेत्‌ ॥ मधुना तिख्कं कृत्वां रेतस्तम्भकरो ` ख्‌ ॥ १२२ ॥ सूतं गन्ध चाश्वन्धागुदूचीयष्ठीतोयेवांसरेक विप्रष्य | धद्र राङ्ख मुक्तकं रोहकिटू भस्मीभूतं खततुच्पं च दयात्‌ ॥ १५२ ॥ कूष्माण्डवा वासरक विषृष्य गों कृत्वा भधरे ते पर्त । चूण कृत्वा नागवद्वीरसेन दचादेवं मर्दयित्वा दिनेकम्‌ ॥ १५५४ ॥ मव्वाज्यान्या प्रूणचन्द्र्‌ रसेन्द्र पुष्टि वीप दीपनं चेव कुयात्‌ । योज्यश्चायं पित्तरोगे अहण्यामशरोगे पित्तने बोर; ॥ १२५ ॥ लागा ताप शारमरनीरपुक्तं योज्यं भोज्यं वाकितां क विपक्रम्‌ ॥१५६॥ धद गन्ध वाजिगन्धा च यष्ट मागन्ध - ---- माज्ञिगन्धाम्‌ । ° वाग्याभ्या रास्मलोसच्वगुक्ता शाम्तूकेवा युज्यते बाऽज्यमिशरैः | ९२७ १ छ. सटीवाठक"। २. श्र ततः ॥ ११६ ॥ ३ द. कपोधां गुार्का विटे्टम। दश्च. सा वि ष ०९५ 1 सम्भ । ९ स्य. तु मृद्रीकाक्रारतां क्र ७ घ. गुणेनाभस्त नारे" । | ठ ° छ, रोल ११ सष. छाहृतत्यं। १२ स.ग्रत्तम्‌ ॥ ५४ ॥ १३६. ज्यं वाऽ्ञ्ज्यंना सि १४द्‌. वाइति प्र + ९७ भध्यायः || वाजीकरणनिदपणप्‌ । २७१ अथ मटनसंजीवनः--करपररससंयुक्तं सोभाग्परससंयतम्‌ । रुपाय क्रियते नित्यं नास्ना मदनजीवनः ॥ १५८ ॥ अथ महाकच्छः-- धान्याकं विनिक्षिप्य मसीरसमर्दितम्‌ स्थाल्यां क्षिप्वा निरुध्याथ पिधान्या मध्यरन्धया ॥ १२९ ॥ स्थास्पधो ज्वाख्येद्रह्वि पामपयेन्तमुदधतम्‌ | ततः क्षिपेत्पिधान्यां हि व्योश्नस्त्यष्टगणं पयः ॥ १३० ॥ जीणे पयसि प्रष्टा तत्तास्यरीरसेः पनः | इत्थं हि साधयेद्योम त्रिवारमत्तियल्नतः १३१ ॥ अजाटुग्धेः पुटैः पश्चाद्राराणि खल विंशतिः । क्पि्करसेनापि पिष्णुक्रान्तारसेन च ॥ १२९ ॥ कद रीकन्दतोयेन तादगर्करसेन च| रातवार पुदरेवं भवेन्योमर रसायनम्‌ ॥ १६३ ॥ तद्योमभसितं ताप्पभस्म ताम्रस्य भस्मच । शुर्वभस्म च तत्सर्वं समांशं परिकस्पयेत्‌ ॥ ९३४ ॥ भावयेत्सप्तधा निम्बरपेरोधररसेन च | केतक्पा माक्वस्यापि कदद्पाधिफरुस्य च ॥ १३५ ॥ कोरकस्यापि सारेण तावद्वासयणि यल्नतः। इति निष्प्कल्केऽसिमस्तत्समां त्रिफखां क्षिपेत्‌ ॥ १२६ ॥ भस्मद्रतं सितान्पोप चित्रक च प्रथकप्रयक्‌ | मधुना गटिकाः कायाः शणेन प्रमिताः खट्‌ ॥ महाकल्क इति ख्याती दस्राभ्यां परिकीर्तितः ॥ १३७ ॥ अथ दिव्यामतरसः-एकां गों समारभ्य तथेकैकां पिमरदेयेत्‌ । चतगार्कपपन्त मण्डर मण्डु खट ॥ ९२८ ॥ सवितो द्रादयाष्दं तं जराग्रत्युषिवाजतः | वृत्याधिविनिमक्तो दरंदीपनपाचनः॥ १३९ ॥ भीमतस्पवरः श्वीमान्पुत्रसंततिसयुतः | ववाीरोग्यमयो भीमसमानभजविक्रमः॥ १४० ॥ सर्वापास्सहिष्णुश्च शीतातपसहस्तथा। न्दसमदोपेतः मोदस्रीरतिस्सनः॥ १५१॥ अमोत कोको कका न ८५४ तोति त, अ १य्‌ ध्रन्ना। 2 कर, शक्रान्तर ३ क, 'मसतसि ४ घर, च्वमोपरध्ि | ५ क, कैक ति। ६ क, दकायोर्मिदोपरनः 1 ७ पर, द्तताप । ८ ए, मन्दः ७ रसरत्सथच्ये ` [२७ अध्यायः | @) क दटस्वैन्द्रियो भत्वा जावेद्र षतत यम्‌ । वास कासं क्षयं पाण्डुं तथेवाष्ट महागदान्‌ ॥ १४२ ॥ मण्डलर्धेन शमयेच्वरादीनां तु का कथा| ्वगोरससंयुक्तं पथ्यं कार्यं रसायने ॥ १४३ ॥ रोगोचितमथान्यच्च ददीत खट्‌ रोगिणे । संसारसुखमिच्छद्धिः खखं जीवितमिच्छभिः > क नित्यं रसो निषेष्योऽय दिन्यामेतस्तमा म्रतेः॥ १४४ ॥ ३४५७७ ॥ इति श्रीकेयपति्सिहगप्रस्य हूनोवागभठाचायंस्य कृतां रसरत- सय॒चये वाजीकरणनिरूपण नाम सप्रविशांऽ- ध्यायः ॥ ७ | अथाष्राविंशतितमोऽध्यायः | [ अथ खेहकल्पः । | अल्पमात्रोपयोज्यत्वादरुचेरप्रसटतः । ` ्षिप्रमारोग्पदापित्वादोषपिभ्योऽपिको रसः ॥ १॥ रोह मृतं कन्द विषं चूतं चेति निगयते । कायं; पानकषायोऽस्मिन्षोडशांशावरषितः ॥ २ ॥ अथ पश्चप्रदा रप्र हेश्नः पत्र पुयनरे । विपचेन्नाममावाप्य रुप्यस्योधष्वभिना पचेत्‌ ॥ ३ ॥ स्तुष्यकेक्षीरलख्वणक्षाराम्सकृतरेपनम्‌ । तप्रताप्नस्य निथेण्ड्या रसे पिश्चन्पुनःपनः ॥ ४॥ वद्घनागे रसे तारिमस्तन्टेनावचणेकम्‌ । यत्पात्राध्युषिते ताये तेरुविन्दुनं सर्प॑ति ॥ ५॥ तारेणाऽऽवतेते यत्तत्कौन्तरोहं तु तत्स्मतम्‌ । अयसागत्तमं सिश्चेत्तप्रं तपं वरारसे ॥ £ ॥ एव यद्धानि रोहानि पिष्टान्यम्डेन केनचित्‌ मृतसतस्य पादेन प्रङिप्रानि पनरे ॥ ७ ॥ पचेत्तद्यस्प वा ताप्यगन्धार्महरतेनसः | अथवा म्रतनागेन स्नुहीक्षीरेण काश्चनम्‌ ॥ ८ ॥ € ~ १. कोचि, रब. नद्य पन मिच्छति । २ घ. "तरतो यृ ३. मोम पेत्‌ ॥ । ४ ग, रोषतः । ५ क, गितम्‌ ॥२ ६ ध. तत्पा।७घ्‌. "रेण व < घ, "्ाठलो - 1. ॥ [ । २८ अध्यायः।] रोहकल्पनिष्पणम्‌ । २७ रूप्य सनुकक्षीरतौघ्ाभ्यां ताम्रं मरताम्छगन्धकेः | हरित्तारपखशाम्यां व्क नागं मनोहवया ॥ ९ ॥ पारिभद्रस्य च रसेनाथवा भजेयेक्रपु | चिश्वैक्षंमि्चवीरहबोधिब्रक्षरहिं एनः ॥ १० ॥ अहिमाराहिदमनीवासावञ्जरुताङ्ञैनैः तरास्तन्ये हिद्वखेनायः पचेद्धिघ्वा पुरेऽनरे ॥ १९॥ सवमेव गरतं रोह सोर्थाने यदि सेवनात्‌ । गूकेवणोभकंण्ठत्वं स्फोटक श्च विबन्धकृत्‌ ॥ १२॥ पकं यावनिरुत्थानं सेव्यं वारितरं हितम्‌ । कान्ते पुनः करभागतौप्ये सक्षोद्रसपिंषि ॥ १३ ॥ प्षिप्रमावतितं तारं स्वपमाणं भवेचदि । जानीयात्तनिरुत्यानं सोत्थानं च युहुयंहुः ॥ १४॥ त्रिपफरक्राथसप्रक्तं विपचेरपुटपा्ेके | | ह्रो प्यस्य वा भस्म वरीगुङ्खाम्बुभाषितम्‌ ॥ १५ ॥ गस्ापमाणं निषफरासितामष्वाल्यमिभितम्‌ | वरंहणं वृष्यमायुष्यं कापखपाण्डुक्ुषनित्‌ ॥ १६ ॥ गन्धकेन समाशेनपाग्वत्तान्नं च मारितम्‌ । धान्याश्रकं च तुत्थं च दशनिष्कं प्रथक्ए्थक्‌ ॥ ९७ ॥ भावितं मातुद्ङ्म्डेनाऽ<ऽद्रेफस्य रकेन च । ताम्र सोष्णोदकं गृल्मएीहङरामवातनित्‌ ॥ १८ ॥ आद्रारुकुचभ्रट्ाणां रसपिष्टेन कस्यचित्‌ । गन्धकेन समांशेन पराणत्तान्न च मारितम्‌ ॥९९॥ कश्चुकस्तमिह्‌ धिशत्कषं चूणितगन्धकम्‌ ॥ २० ॥ दत्वाऽल्परोऽभ्रिनाऽस्पैन दला ध्रूमे विभजेत्‌ । परस्थाम्बुमर्दितस्यास्य पदानानिःखतं युतम्‌ ॥ २९॥ तुत्थनीरशिरजाभ्पां क्षाशाभ्यां विशोषयेत्‌ । (9 4) ताग्रहुतिरियं सान्यमानुषीक्षारमाक्षिका ॥ ५२॥ १६. "तालम्यां ।२क शखाभिक्षवीप्तसबो" २३. क्षभिक्षु। ४ घ, मेवंश्।५ घ्‌. "कपूणौ"\ ६ इ, "कण्ठे च स्फ" ७ च. "ण्ठत्वस्फो । ८ च. "न्धनुत्‌। °५ज. -ठाकण्टल्कस्फोय- सचित्रषन्धङृेत्‌ । पक्रं यात्रनिरुत्यानं सेव्य वारितरं हि तत्‌. 1 कन्ति पुनः कृष्णमागास्ताप्ये ॥ १० ग. "ताप्यं स ११ ग्पिषः ॥ १३॥ १२क. वकः । १३ क. सरीभृङ्गा। १४ क. विमद्य । १५ क. प्रसादान्निः। # ३५ 7 रसरतसयच्ये [२८ अध्यायः | काचामपद्टामिष्य दत्रणश्गतिप्रणुत्‌ । तकछिद्टं दद्वकिटिभपामदीद्धेपनाज्ञयेत्‌ ॥ >> ॥ मारितं जपुसं सीसं हारिणं शृष्वुमाकुड । कार्वीरिवासितं तक्रं माहिषं च भरमेहजित्‌ ॥ २४ ॥ नवनवति छिफङाया म्रतस्य नागस्य शात्ततमां भागः | दाव्याकुखीपलत्रयकनकजख्पस्थपेषितं निचिरम्‌ ॥ २५ ॥ शतगल्िकाप्रमितं ततिपष्टीतक्रेण मेहहरम्‌ । पिबतः कषायमभयादाव्यक्षसमांशपाटायाः ॥ २६ ॥ कृष्ण रोहन योक्तव्यो बेनोपचितो हि सः कुमारयूनमध्ये तु वरमध्यावरे क्रमात्‌ ॥ ५७ ॥ एकद्वि तिशृणात्काखहुपयुक्तं गुणावहम्‌ । एरण्डवष्िशम्बरकवषोभूठयोषसेन्धवम्‌ ॥ २८ ॥ अन्तधरमविदग्धायाश्रू्णं सोष्णाम्बु शखुजित्‌ । त्रिफएरामृतनिगण्डीमेघनादपुननेवा ॥ २९ ॥ कासमदारिंधत्तरवच्िणीनां रसेरिदम्‌ । भाषितं गडमध्वाज्येनरतक्रानुपायिनः ॥ २० ॥ स्वस्पक्षीररसांशस्य हन्याज्ीणेज्वरं क्षयम्‌ । कुष्टास्थिस्लावपाण्डुञःपक्तिशूरुष्टिहामयान्‌ ॥ ३९ ॥ वाकुची निम्बपश्चाङ् वेद्चित्रकवत्सकम्‌ । पथ्यानागरशम्पाकशडवीकटुकींफरूम्‌ ॥ २२ ॥। खदिरासनसारेण भावितं खोहभस्म च । कषमान्रं समध्वाज्यं क्षयकुष्ठनिषदनम्‌ ॥ २२ ॥ गुडस्य कुडवे पकं खोहभस्म परोन्मितम्‌ । कारप्रमाण रोमेषु तेस्तेर्योगेः प्रयोजयेत्‌ ॥ ३४ ॥ व्योषादिनवकरस्पाशस्तथांऽरो रोहभस्मतः । अराऽरमजतुनः खण्डस्या्टा सर्व समाक्षिकम्‌ ॥ ३५ ॥ कान्तपात्रगत यक्ष्मज्वरापस्मारघस्मरम्‌ । निम्बसारतिमधुरत्रिफएरलोहगन्धकम्‌ ॥ २६ ॥ चूणमञ्मनपन्या वा सशरह्ुत्रिषफएरायसम्‌ । सवितं मघुसरपिभ्यौ जरबेहप्यनारनम्‌ ॥ २७ ॥ न १६. सं वारि। २ क, "पसाव ३ ग. शसपिरितं।*घ माक्षिक्रं । स, मादिष्यं । ५ स" ५०५९ च, तत्तात त। ७ घ, "ण्डवदिर। ८ घ, "लिप्त ९ श्च. ष्लायतम्‌ । | २८ अध्यायः | रोहकसपनिषपणम्‌ । मधुकं प्रतखोहं च धानी च त्रिगुणोत्तरम्‌ । रसेन भावित छिनरुहायाः सान्यमाक्षिकम्‌ ॥ ३८ ॥ ` सेवितं भोजनस्यादो वातपित्तामयाञ्चयेत्‌ । मध्ये प्रविष्टमन्तेऽम्रपित्त गरं च पक्तिम्‌ ॥ ३९ ॥ भट्लातकसहसखाभ्यां त्िफरयस्तचित्रकेः । ह॒ स्तिपिप्पल्यपामागसह देवीकुधेरकेः ॥ ४० ॥ कणाग्ररग्रताचव्ये द्रौणेऽपां कुडवौन्मितेः पक्ते पदस्थे खोहस्ये तुरधं तीक्ष्णरोहतः ॥ ५१॥ मानिका च धृतात्पक्लवा विख चित्रकं तचम्‌ । त्रिषएख पञ्चख्वणं तयूषणं च प्रथक्पर्‌ ॥ ४५ ॥ पानि सूरणस्याष्टे वाराह्या बृद्धदारुकात्‌ | चतुष्पर्‌ पुष्परसस्याधेपस्थं च निक्षिपेत्‌ ॥ ४३॥ प्ातमोजनकारे वा खीटमेतद्रसायनम्‌ | निहन्ति च ग्रहण्य्शंःगररुर्मकृमिक्षयान्‌ ॥ ४४ ॥ अथ खण्डखाद्यम्‌--बासामाङन्वगृतामीरूवचाखदिरपुष्करेः । 4 १५०७९. १, मनेऽम्ल। रग. चकत। ३, वणन्दू। च्ग.च। ५६ युसटीमिक्षकोरष्टेः सुैचापां च युिकिः ॥ ४५ ॥ पकेऽएशिष्टे तान्नस्थे प्रस्थशे खण्डसपिषी | ताप्येन रुक्मरोहस्य ईतस्पाप्यन्नलिन्नयम्‌ ॥ ४६ ॥ पकेऽस्मि्टीहतां याते कुस्तुम्बुर शिखाजतु । गृह्वीविदद्धत्रिफरजातीफरुकटटत्रिकम्‌ ॥ ४५७ ॥ चातुजतिं च शक्त्पंशं प्रस्थार्धं मधु च क्षिपेत्‌ । खण्डखायभिदं खीदं कषमात रसायनम्‌ ॥ ४८ ॥ ्षीरातुपस्य क्षपयेत््षयकासारुचिङ्मान्‌ । शीतित्तात्मपित्तास्वातपित्तास्षकामलसः | कुष्ठमेहपिहानाहकार्श्यं शरु च पक्तिजम्‌ ॥ ४९ ॥ अथोप्णवारि पिष्टेन कान्तषोह सतिन्धुना ॥ ५० ॥ कफे कुटारच्छिनेन पित्ते भभ गराम्बुना। उभयेन वयस्तम्भे वाप्येनं गररुश्चु च ॥ ५९१ ॥ सि, र ० धति द किन येन १.०४.९१ गध ८०४४ ।न)न पि नते) २७५ त्वभि | ६५ च्च छीपिक्ष ७. ण्ट श्रा < क. दृस्तस्या। ९ श्व, सिमठिह।१० द, धच मघुक्षि। ११ चति | चिश्रमा। १२ न्न, कुष्ठं दृलीमकाना। १३ च, कमार्‌। १४ गच्छनने। १५ क. गर्ते। ज्‌ २७६ श्सरतसय॒च्चयं [२८ अध्यायः | कण्डूं मनोह्वया सोतोर्विबन्धे मरिचाङ्प्रिणा । क्षिपं पक्ेष्टकायन्ने द्रावितं नररसनिभम्‌ ॥ ५ । निषिक्तं ्िफखक्राये पपटीभूतमायस । संचचण्यं तेन क्राधेन पिष्टा स्थार्स्या विपाचित्तम्‌ ॥ ५३ ॥ पोडराड़र्गतन्तः संपुेचापराक्षणात्‌ । आद्रकाभीरगुसरीविदारीश्रङ्कद स्तिजेः ॥ ५४ ॥ रसेस्तथा यहुस्तान्नं धान्या कालिके प्तम्‌ । तेन पिष्ट घ्रतं ्नोदरे मत्स्याक्नीमेधनादयोः॥ ५५ ॥ ५ अ जयन्त्यास्तीक्ष्णशाह्कयायंसखमाणिमन्थयोः | व्रिणीसातरावाद्यावषाभणां रसेन च ॥ ५६ ॥ प्षीरेण च एथकुयोत्पेषणादिक्रियान्नयम्‌ । क्रमं द्यं चेतद्यथाक्ाथं विभावयेत्‌ ॥ ५७ ॥ दन्तीत्रिषचिनरकहस्तिकर्णीव्योषाष्टवगेत्रिएराविड्म्‌ । परारावीनाम्बुदजीरकेखा व्याधी च दन्त्यादिरिह प्रदिष्टः ॥५८॥ पानि परञ्च कान्तस्य सवेत्नान्नकचूणेयाः । साधे द्वे सप्र सौधानि वाते पित्ते पुनः क्रमात्‌ ॥ ५९ ॥ प्च पादन युक्तानि पञ्च पञ्च कपे पनः। तत कान्तार्रकं क्षिप्त्वा त्रिफएखाक्ाथमाटकम्‌ ॥ ६० ॥ प्रस्थितानि गुणस्याट कायस्य पयसस्तथा । पानि षोडरान्यस्य सिश्चेत्पाकवशात्पुनः ॥ ६१ ॥ पात[दपेप्तया पड्त्कारिकागाडङकानिमे १२ म जफनं पण गन्धाव्ये कटृष्णे पीतसर्पिंषि ॥ ६ दन्त्यादिचूणमावाप्य स्थापितेनेतरेण वा| घतेन पित भाण्डे ब्रतस्िग्धे निधापयेत्‌ ॥ कुयात्तकर्पनापाको श्चेष्मणीव रसायने । = स्वस्थः शारतिदाघाभ्यार्मन्यथाकृतशोघधनः ॥ ६१ ॥ छतमाक्षिकमान्ना वा 'खछोहे खोहेन महितः । रसायन द्र दिवसो द्वेद्वे गुञखे ततः परम्‌ ॥ ६५ ॥ १ च. विड्बन्धे । २ छ. 'टीसूत। ३ क. ध्यये ! ४ स्न. लीमागि। ५ ग. क्ता वि। ९ सततानि । ७ इ. पकं । < जञ. प्रवा क्षि ९ घ. "तानम्‌ १० घ टुकेैनि। ११. कफेन (१२ चर ष्णोपित्तत \ १३ च्‌, "पिषः; ॥ ६२ ॥ १४ ग, व्यथा १५. क, ठोद्‌\ २८ अध्यायः।] लोहकल्पनिहूपणम्‌। ` २७७ द्रनद्रदृध्या दिने दद्व परं विंशतिवासरान्‌ । प्रातविशतिगानां भागो द्रो भागमेव च ॥ ६६ ॥ प्रामभक्तमधेमधं वा भक्षयेदुक्तकाख्योः | एव मात्राविभागेन व्याधिक्षाणोऽपि सवदा | ६५७ ॥ रोहादष्टगुणं क्षीरं धारोष्णं शतमेव वा | वयःस्तम्भेऽनुपातव्यं व्याधो क्राथो यथोदितः ॥ ६८ । आस्वाद्य चानु युस्तानां निर्यासं दन्तपीडितम्‌ मृरखानि भक्षयेत्तासामास्यवेरस्यनुत्तये ॥ ६९ ॥ ररकोष्ठस्तु दीप्रायिरनुरोमयितं मखन्‌ । ` तपरं क्षीरं पिवेदयस्ताम्ब्रर भक्षयेन्यहुः ॥ ७० ॥ सौनमदनविषएटम्मि विदाह्यम्मजाङ्टम्‌ । सप्र सप्ाहमथवा तरिःसप्राह परित्पसेत्त ॥ ७९ ॥ शाङिमद्ररस सर्पिवेत्नाग्रं व्रहतीद्रयम्‌ । दुध परोख्वाताके तारुकं मररुकन्दंकम्‌ ॥ ७२ ॥ शातार्वेयां सजीवन्तीयु हूर सनिषण्णकम्‌ । तन्दु खीसकधान्साकं सरामक्षववास्तुकम्‌ ॥ ७६ ॥ जाखर शाफराः कृष्णमीना रोहितमदररो । द्राक्षादाडिमखलररम्भाकोरं चं शस्यते ॥ ७४ ॥ जीणोपधस्त दीत्पेऽग्रां पातः पित्तादघ्ुभुक्षितः अधंमात्रं पिवेरक्षीरं साधंमात्रं कृशी नरः ॥ ७५ ॥ दिवसाः सप्र सत्पास्मिन्दिने द्वित्निरणाः क्रमात्‌ जघन्यमध्यप्रवरः सेवाकारो विधीयते ॥ ७६ । पुवेक्रियेयं द्विगुणा सोत्तरा नान यच्रणा | यथाकारं मरोत्सगः शरीरोदरराघवम्‌ ॥ ७५७ ॥ हुदयोद्रारशद्धिश्च जीणंरीहस्प जायते । रोहाप्ै्तो सामत्वं रोहकिदटमशान्तये ॥ ७८ ॥ उण्णाम्ब सयवक्नारं तरिदिनालिदिनासिपषेत्‌ । रसेनागस्त्यपत्राणां विडद्कं चान्तसन्तसया ॥ ५९॥ १. पि पि 11 १ ग्‌. भागो २. प्राग्मक्त।३च. म्मेतपा। ४. क्रये । ५ ग. सनेम । ६क नन्दकः ॥ ५्२॥५७क. प्वग्रीः स ८ घ. श्डरादे सत्रिषाणकर। ९, “जरं २१० क. पृणोक्षि। ११. मोत्सगः। १२फ. प्रतोभा। २५८ रसरतसयुच्चये [२८ अध्यायः | काथमश्वत्यपत्राणां मसह रडिशूख्याः । सामान्यसिद्धिमविाप्य भवनापुथ्पाचनंः ॥ ८० ॥ यथायोगयुत पक त्रिषएरक्राथसा्पषा । साधितं भक्षपेत्कान्तमेकं वा केवखाश्नकम्‌ ॥ ८१ ॥ इह नानुपिषेल्षीरं न कुयात्तेन भोजनम्‌ । अद्रय॒षं पिबेत्तोपे शष्णं च नियतो भवेत्त्‌ ॥ ८ ॥ एतद्धोहरसायनाख्यममरतं पकं यथोक्तं क्रमा- दश्चानः प्रतिषत्सरं नववपुः साधं तु वणन्द्रियः दीधौयुनेवयोवनोनतकुचमोटाङ्कनाबह्नभो भादयार्दन्तबरो नराविरहितः पुत्राव्रतः स्यान्नरः ॥ ८३ ॥ अद्ोरुरोहमणिटङ्णमाणिमन्थताप्याद्रंकत्रिकटुतुत्थशिखनतूनाम्‌ । ्र्कोदकेन वटिकां च मसूरमात्रां खादेल्ञयाय जरसः सकरामयानाम्‌॥<९॥ अङ्कोवेल्लाश्रककान्तताप्यशिखाजनतुव्योषफलननरयाणाम्‌ । चूण युसल्याः समभागमेतत्कुष्ानि खद मधुना धुनाति ॥८५॥ कान्ताभ्नत्रिफरपिडङ्करजनीताप्याभ्रदेवदुम- त्योषेखाभिएननेवाङ्पि गिरिनीङ्निद्धेः समं गुग्गटम्‌ । पिष्टा भ्र्जखेन शक्ष्मगुलिकां खादे्यधाक्तात्म्यतो मेदःश्छेष्मसमीरणोदबणगदेष्वन्येषु वा परुषः ॥ <६ ॥ व्योषं कृष्णति ङप्तनस्य कुसुमं मण्ड्रसैरेयकं दाषारेड्सितात्रिढत्कृमिहरं श्ङ्कानि भद्वातकम्‌ । शरे्वाकुविकान्तरोहजरसस्तत्कान्तपात्रे स्थित खादत्कुष्ठहर रसायनवरं मध्वाज्यस्ंयोजितम्‌ ॥ ८७ ॥ मण्डूरत्रिफरापितेतरति ाजौतीविडद्काकुटी- वाकुच्यश्रककान्तगन्धकनिशामाध्रकसारं रनः पिष्टा धङ्करसेन तस्य वटकान्खादैत्पयःपाचिता- नसवन्याधिहरान्रसायनवरान्परत्योश्च प्त्युषदान्‌ ॥ ८८ ॥ ॥ 1 क, वापमा। २क. 'योग्ययु ३ क, धिषाम्‌ । ४ कृ. कोष्ठ। ग्‌. न्द्रियः । ६घ चा । ध्‌. मघयादन्त। ८ ञ्ञ. "दन्तिबि। ९. श्रते १० ग." त्कोठेः स। ११ ग. श्यः क्तितो ! १२ व्योषं शे ८ साधीया | नू १३ ग, ह्रमस। घ त॒ । १४६, १५ ग. जाताति = 9 २८ अध्यायः || ोहकस्पनिरूपणम्‌ । २५९ वध्वा न्यस्तमहंत्रयं कमखिनीपंने सधानीरसे धोतं भ्र्धरसेन चुम्बकरलनोपुक्तं द्विभागोत्तरम्‌ । स्थास्यां षडगर्णप्ारमारिषरसे यदारुदन्यां धतत संचाल्याम्भसि कैस्करोषितमिदं शीते क्षणाद्रार्येत्‌ ॥ ८९॥ तस्मादादाय मषायां स्वल्पायां द्रावयेद्रनम्‌ । कान्तनागोंऽयसुद केनाञ्जनं नयनामरतम्‌ ॥ कान्तपात्रं अंत क्षार रसायनमनत्तमम्‌ ॥ ९० ॥ अथ म्रल्यहारं रसः--भयःपान तिखोस्सेधमतप्रं चतुरड्रम्‌ । एकर्विंशतिपयायं धान्या निवापपेद्रसे ॥ ९९१ ॥ ततः रातपर स्थाल्यां क्षि्वा धातरीरसोत्तमम्‌ । कृत्वा ततः सुपिहितं भस्मराशो विनिक्षिपेत्‌ ॥ ९२॥ मासि मासि सद्ध्रत्प खोहदण्डेन घटयेत्‌ । तस्मिनिविशष्यति पाखवद्रस धात्या विनिक्षिपेत्‌ ॥ ९२ ॥ द्रवीभवति तत्स्थं वत्छरात्पत्नमायसम्‌ । ततः समन्ततो ऽद्ुष्ठपवमानन मुखेन त॒ ॥ ९४ ॥ आयसेन सुवेणायःपान्ने कल्कीकृतं ततः । गतं प्रथक्स्मांरोन सेवेत मधुसर्पिषा ॥ ९५ ॥ जीं सास्य रसक्षीरपरषान्यततममिभ्रितम्‌ । षष्टिकोद्‌ नमश्नीयाहुपयुग्येत वत्सस्म्‌ ॥ ९६ ॥ वष॑मन्यचच शिष्टो पन्रितातमा कुं वसेत्‌ ¦ अगम्यो रुग्जरामत्पुशचखाभिषिषतोऽरिमिः ॥ जीवेद्रषसहसखं वे स्वभविष्वतीन्द्रियः ॥९७] इति मृत्युहारिरसः तास्नरोप्यसुवर्णानामयमेव पएरयग्विंधिः द्विगुणं तद्रणोत्कषाज्ानीयादुत्तरोतच्तरम्‌ ॥ ९८ ॥ हेमधान्ीरसं क्षोद्रं गापनीरसंभाषितम्‌ । सिहिनन्‌ पिवेल्ीरं दष्रिष्टऽपि जीवति ॥ ९९ ॥ १ ज. दृदयं क । २ ज. "पत्रैः स ३ ध. युक्तद्धि। ४ ज, णरक्तमा।५ च. धूता । £ घ. क्पे ७ घ. सतं । ८ ग. रसम्‌ । ५ च. शच्विशुद्धयति। १० च. टाम । ११ग, श श्रीय। १२ धारिभिः । १३ क. शैवधः 1 १४ज. श्वीफंशक्षो १५ ज. समरदितप्‌ । १६ ज, तेन युक्तं पि । ४८० रसरलसमुचये [९९ अध्यायः । मधुमागधिकाषिडङ्कसारत्रिफराहेमणरतं सितां च संदेत्‌ । ` ` जरयानवरीढदेहकान्तिः समधातुश्च समाः शतं च जीत्‌ ॥ १०० ॥ आयुष्कामः रद्कुपुष्प्या समेतं मेधाकामः काश्चनं सोग्रगन्धम्‌ । टक्मीकामः पञ्रकिञ्ल्कयुक्तं खादेत्कामं कामकामो विदायां ॥ १०१॥ स्षपद्मवीनामख्काभियाक्ष सर्पिमधुभ्पां कनक र्हिन्तः | दीपयिषो मन्दलरोपतापाः सरीष्पार्णां च भवन्त्यगस्पाः ॥ १०२॥ मतानि रेहान रसीभवन्ति निघ्नति रोगान्परिशीखस्ितिनि। किश्चोपचारस्य समग्रयोगष्यान्ति धातूनंतिदीधमायुः ॥ ९०३ ॥ ३५८० ॥ इति श्रीवेयपतिसिहगुप्तस्य सूनोकीग्भयाचायेस्य कृतो रसरलसमच्चये म्रतखोहकरपनिरूपण नामा्टाविंशी ऽध्यायः ॥ २८ ॥ अथेकोनत्नशत्तमोऽध्यायः। ` [ अथ विषकरस्प; । ] ` इश्वर उवाच । शणु देवि प्रवक्षामि यनोरन्नं महाविषम्‌। मदास्तस्य वरारोहे यत्र तत्र सविस्तरम्‌ ॥ १॥ देवदेत्योरगाः सिद्धा अप्सरोयक्षरक्षसाः | पिशाचाः किनराश्चव मिख्तवि च वरानने॥>॥ एकतो बलिराजश्च बरह्मा्ाश्च तथेकतः ¦ मन्थानं मन्दरं कृत्वा नागराजेन वेषटिसम्‌ ॥ २ ॥ ` क्षीरान्धिमन्थनं तत्र भारब्धं सुरसुन्दरि! . निगेतास्तत्र रतोधाः कामघेन्वादपः पििपे ॥ ४॥ अमरा कमरोत्पन्ना पश्चादुच्चश्रवास्ततः। ठेरावतो महाकायो निगेतं देवि चामृतम्‌ ॥ ५॥ अतीव मन्यनादेवि मन्दशघातवेगतः । अहिराजश्नमादेवि विषन्बाखा विनिगेता ॥ 8 ॥ ततोऽति घोरा सा ज्वाखछा निमग्ना क्षीरसागरे । तया तत्रेव चोत्पन्नं कारुकूट महाविषम्‌ ॥ ७ ॥ . प्रख्यानरुसकाराः कृद्धः कार इवोत्कटः त रषा विबुधाः स्वं दानवश्च मेहबखः॥ ८ ॥ . १ ध, खादन्‌ ।२ घ. प्रन्त्येव। २३ ग. त्पष्णाति! घ, नन दी1५ज., भेदं तस्य } ६. गेताः। ७ क. काम < क, तद्द्र) १ज., महषयः ॥ २९ अध्यायः।] = विषकल्यनिषपणम्‌। र्८९ विषण्णवदनाः सद्यः प्ाप्राश्वैव मदन्तिकम्‌ । ततस्तैः पा््यमानोऽहमपिबं पिषयुत्तमम्‌ ॥ ९ ॥ ततो ऽवशिषटमभवन्म्रखरूपेण तद्विषम्‌ । पनषूपेण कुत्रापि मर्तिकारूपतः कचित्‌ ॥ १०॥ कुनेचित्तोपरूषेण धातुषूपेण कुचित । कन्द पेण कुजापि च्रयोदशविधं विषम्‌ ॥ ११ ॥ तेषु ओष्ठ कन्द विषं त्रयोदशविधं स्थतम्‌ । कटं कारुकूटे च वत्सनाभं हलाहलम्‌ ॥ ९२ ॥ वाकं कदैमं चेव सक्रुकं मरकं तथा । सपं शद्धकं देवि य॒स्तकं च महाविषम्‌ ॥ १२ ॥ हारिद्रकमिति पोक्तं जयोदशविधं विषम्‌ । केकटं कपिवर्णं स्यारकाकचश्चुनिभं पुनः ॥ १४॥ कारुकूटं ततो ज्ञेय वत्सनाभं त॒ पाण्डुरम्‌ । भङ्कराकन्द्वदेवि नीख्व्णं हटाहटम्‌॥ १५ ॥ वादक वाकम च कद॑मं कदंमोपमम्‌ । सक्तुकं श्वेतवर्णं तच्छुह्ृकन्दं तु मरुकम्‌ ॥ १६ ॥ सषेपं पीतवर्णं स्पाच््दीक कृष्ण पिद्धलखम्‌ । यस्तां मुस्तक परोक्तं रक्तवर्णं महाषिषम्‌ ॥ १७ ॥ हारिद्रकं पीतवर्णं विषमेदाः पकीतिताः। चतुधा वणभेदेन पिषं ज्ञेयं मनीषिभिः; ॥ १८ ॥ बह्मक्षन्नियविट्गद्राः श्वेतरक्ताश्च पीतकाः । कृष्णवर्णः क्रमाज्जेयो वैणेनामानुपूवेशः ॥ १९ ॥ मारणे कृष्णवर्णं स्याद्रक्तं तु रसकमणि । प्रीतव्णं क्षद्रका्य श्वेतवर्णं रसायने ॥ २० ॥ क्षीरोदसागरे देवि मथ्यमाने वरानने । उत्पनममरतं देषि तथोतन्ं महाविषम्‌ ॥ ५९ ॥ आरोट भक्षयेदेवि विषं सषेपमात्रकम्‌ । प्रथमे दिवसे पश्चाद्वितीयादी द्विसर्षपम्‌ ॥ २२॥ १ क. विवणेव्र। २ च. स्मतम्‌ 1 ३ज. पं मू्गकं चेतिमु! ४ ग. ण स्याच्छरुक्तकं \ ५ ग. वणूनिामनु1 ६ च, "वर्णैः क्षु ७ च, श्वो र" | ३६ श्सरलसयुचये [२९ अध्यायः} पश्चमे द्विवसे देवि भक्षयेर्सषपत्रपम्‌ । पुरमप्राएटदिनेऽप्येवं नवमे वेदसंख्यया ॥ ~> ॥ भक्षवेद्राजिकाब्रद्धया यावद्रञ्जामित भवत्‌ । माममान्रपरयोगेण कष्ठान्यष्ट हरेद्विषम्‌ ॥ २४॥ पएण्डरीक सविस्फोटं श्वेतमादुम्बर्‌ तथा । छिनामिनं कपारख्यं छिनाहं शवगन्ध च । कष्ठानि गदितान्यष्ट हन्यादेवि महाविषम्‌ ॥ ५५ ॥ धृप्मापस्य प्रयोगेण कामरूपा भवेन्नरः । संवत्सरपयोगेण सवैरोगान्व्यपोहति ॥ २६ ॥ द्विवत्सरप्योगेण दिव्यदेहो भवनरः | मात्रया भक्षितं देवि विषमप्यम्रतायते ॥ ५ ॥ मात्राधिकं वरारोह हरत वा विष भवेत्‌ । धमरतं सहसा यक्तं शीतं विषमेव वा ॥ २८ ॥ साटम्याषैतम्यं वकाराय मरत्यवे च वरानने । वेगान्पष्र प्रजायन्ते सहसा विषशीरिनः ॥ २९ ॥ परथपरे तग्विकारः स्याहितीये वेपथुभवेत्‌ । दाहो वेगे तृतीये स्याच्चतुर्थ विकृतो भवेत्‌ ॥ २० ॥ फनोद्रतिः पञ्चमे स्यात्स्कन्धयोमेद्जां ततः । जाङ्यता सपमे वेगे चमे मरण धुवम्‌ । एवं ज्ञात्वा वसरोहे प्रतीकारं समाचरेत्‌ ॥ ३१९ ॥ पित्तान्तं वमनं कुयादामान्तं सेवनं तथा । जातीनीरीश्वरीसिन्धुकाचमाच्यद्रिकणिका ॥ ३२ ॥ त्रिफखा करवीरं च कुष्ट मधु कजीरकम्‌ । तीर व्रलनत्व गति दिषध्रोऽयं गणः स्मृतः ॥ ३३ ॥ रिप्रं गोदरे देवि माल्यं जीवनं स्मरतम्‌ । अश्वगन्धां सगोजिहां निशं निफरमपि ॥ २४ ॥ प्रथम भक्षयित्वा च सेवयेद्रररे ततः । ब्रह्मचर्ये वरारोहे विषकारे समाचरेत्‌ ॥ ` पथ्य स्वस्थमना भुक्ता तदा सिद्धिं संशायः।॥ ३५ ] जसता... #* इन्यक्षग्रणि मयेव कृत्पितानि 1 शोभते) ) #. द्यक्त । ज, सात्स्यत्रि। ३ द्व. वाहो मोहस्तती २९ अध्यायः |] विषकल्पनिषटपणम्‌ । ९८३ ग्य क्षीरशते पेये शास्यन्मिदमेव च । रीतं च पिवेत्तोयं पितसानि च वनयेत्‌ ॥ ६६ ॥ जाङ्गखानि च मासानि छगखेहं च मद्रान्‌ । रकेरां माक्षिकं क्षीरं सेवनीयं प्रयलतः ॥ एकादेवि सदा पथ्यमपथ्यं दूरतस्त्यजेत्‌ ॥ २७ ॥ उद्धतं एरख्पाकेन नवं सिग धनं शुरु । अन्यापन्नं पिषहेररवातातपशोषितम्‌ ॥ २८ ॥ रक सषेपतेरेन सपि वाससि धारितम्‌ । सक्कं युस्तकं शृह्ीवाहुक सर्षपाहयम्‌ ॥ ३९ ॥ वृत्सनाम्‌ च कमण्प कार्कूयदिकं ततः न जान्यतपयोक्तत्यं पिषे तीक्ष्णे च चारसिति।॥ ४०॥ अप्िमातरे च कमण्े पेयं प्रतमनन्तसर्म्‌ । सभार्ोदधिधरमोत्थं सारिवातन्दुखीयकम्‌ ॥ ४१॥ आगारध्रममञ्िष्ायष्टयहिष समन्वितम्‌ । रिष्याद्रा मध्रुसपिभ्या चूणितामञ्जनत्वचम्‌ ॥ ४२ ॥ रङ्कणं मेघनादेन मधुना व[ऽपि पद्वन्‌ । पिष युञ्चीत नियं पे रसायनगुणेषिणः | घ्रतोपस्कृतदेहस्य विद्धस्य हिताशिनः ॥ ४६॥ साच्िकस्योदिते भानो योज्यं शीतवसन्तयोः। ग्रीऽमे चाऽऽत्यपयिके व्याधो न वर्पस न दुर्दिने ॥ ४४॥ न क्रोधिने न पित्ता न हषे राजवेरमनि | पत्तष्णाश्नमघमष्वत्पाध्यन्तरनिपीडिते ॥ ४५॥ गभिण्यां वाख्रदधेपु न रक्नेषु न मभस । अभ्यस्तेऽपि विपे यलनाद्रजैनीं पान्विवजयेत््‌ ॥ कटरम्रख्वणं तें दिवा स्वप्रानछतपान्‌ ॥ ४६ ॥ ट ग्विभ्नमं कणरुजमन्पाश्चानिख्जान्गद्यन्‌ । विषं छक्षाशिनः कुयौन्मृस्पुमेव स्व्जीिनः ॥ २७ ॥ अथ गोमत्रसयुक्तमातपे शोपषयेच्यहम्‌ । विषं ब्रहणमेतद्धि पिषस्याऽऽदो मास्यते ॥ ४८॥ पेन जोति ० तनाय न> किक न ऋकााताााााााााा त कुरष्रे 1 १२य्‌ णित्‌: २८४ रसरकसयुचयै [२९ अध्यायः | तत्तिबेन्मस्तना वातज्वरे क्षीरेण पित्तञे। यकृमत्रेण कफजे सवज त्रिफएलास्भसा ॥ ४९ ॥ षे ९ र । रोधचन्दनषट्न्थारकराष्रतमाक्षिकः। क्षीरेण च विषं युक्तं जीणैज्वरहरं परम्‌ ॥ ५० ॥ निकुम्भकुम्भनत्रिएरपर्पिमधुषिषेः कृतः ॥ निहन्ति मोदको जीणेज्वरमेहत्व गामयान्‌ ॥ ५९ ॥ शिखिकर्किरसोपेतं विषमस्वरजिद्धिषम्‌ ॥ ५२५ ॥ विषं यष्याहूुयं रास्ना सेव्यु्परूकन्दकम्‌ । तन्दुरोदकपीतानि रक्तपित्तस्य भेषनम्‌ ॥ ५३ ॥ राल्नाविडटुत्रिफल्देवदारुकटुत्रयम्‌ । पञ्चकं क्षोद्रमम्रताविषं च श्वाप्तकासनित्‌ ॥ ५९ ॥ सितारसविषक्नीरपवार्मधुनाऽन्विंताः । श्वासहिष्मापहा रीटाश्छर्दि्रास्तु पिषान्विताः ॥ ५५ ॥ भाद्रोशीरमधक्षाररजनीरकटलत्वचः । च्यवनपराशनापेतं विष क्षपयति क्षयम्‌ ॥ ५६ ॥ विजयापिप्पङीमरकं पिप्परीद्रयचित्रकेः । पुष्कराह्वास्यद्राक्ायवानीक्नारदीप्यकेः ॥ ५७ | सितायष्टद्विव्रहतीषेन्धवैः पाल्किः पचेत्‌ । सविषाधपरः परस्थं घ्रतात्तज्ीणेमु किपवेत्‌ ॥ ५८ ॥ दुनाममेहगुस्माम तिभिरकृमिपाण्डुकान्‌ । = गरग्रहुग्रहोन्मादकुष्ठानि च नियच्छति ॥ ५९ ॥ थ वषाव्द्रवणा छतः मुस्तावत्सकपाठयिष्पीषपरतिपिषापिषम्‌ । धातकमोचनियीमं चेतास्थिग्रहणीहरम्‌ ॥ ६० ॥ कद्र पिषपथ्याथिदन्तीदाक्षानिश्चाव्रषाः | शिखाजतु विषं जपरषमुदावत्तारमरीहरम्‌ ॥ ६१ ॥ गामूनक्षरसिन्धरत्यविषपाषाणमेदकम्‌ | प्ज्चवदारयत्येतदेकतः पीतमरमरीम्‌ ॥ ६५॥ निफरास्व्जिकाक्षौरेविषं गुर्मप्रभेदनम्‌ | पिपी परिपखछीमूहं विषं गखुहरं ------। पर पसम विषे गूरुहरं तया ॥ ६३॥ जजान १ ) ख. करणिर्‌ ! २ ध. न्वितः। ज, "न्विता ग. क्षाद्रक्षीर्‌ ।४घ. कृष्न ।५घ. न्नी सार । ५ ^. त्माराति 1 ७ य॒. '्डुकाः | ८ कृ, श्य सच्च । ९ ग, चलाय । १०२६्‌, अक्षार सपूत्याव्ष पा । ११ ज्‌, येव तदन्तः पी १२ग्‌, क्षार वि । ध २९ अध्यायः|] दिषकटपनिरूपणम्‌ । ` १८५. विषं द्रवन्तीमधुकं द्राक्षारास्नासरदीकैणाः। विषं वेष्टमि्िभीरं गल्मप्ीहनिबर्हणम्‌ ॥ ६४ ॥ प्रहोदरघं पयसा शताह्वाकृमिनिद्विषम्‌ । वायसीग्रखनिष्काथपीत दुष्टरं विषम्‌ ॥ ६५ ॥ पयस्या राजब्रक्षत्वक्त्ायन्ती बाकुची बटात्‌ । छाहतरीभकणाभ्यां च विष कथन कुष्टजित्‌ ॥ ६६ ॥ अवर्गुजेरुकजयाबिडक्षारद्रय पिष्‌ | स्प; ससेन्धवः पिष्टो वारिणा कुष्नारानः ॥ ६७ ॥ चित्रकाकंनयहस्तिपिपपरीवाकुची पिषेः । सचंन्द्रकेरेड गजकरञ्फरसेन्धवेः ॥ ६८ ॥ सव्योषसनजिकाक्षारयवक्षारनिर्शाहयेः । अगारधमसहितेवंस्तमत्रेण कल्कितैः ॥ ६९ ॥ भटटातकािशम्पाकविषेवां मत्रपेषितेः। रेपो पिच्चिकाददुरसिकाकिषिमापहः ॥ ७० ॥ राम्पाकपत्रत्वद्प्ररु पिष तक्र च तद्रणम्‌। ` कु्ठतुम्बरुबीजानि षाजिगन्धाम्ट्वेतसम्‌ ॥ ७९ ॥ हरिद्रा वायक्षीं रास्ला हरितार मनःशिरा । पटोरुनिम्बपत्राणि कणागन्धकसेन्धवम्‌ ॥ विष दारू शिरीषास्थि तत्र र्पेन कुष्ठजित्‌ ॥ ५२॥ करञ्करवीराकंमारतीरक्तचन्दनेः । आस्फोताकुष्टमसिष्टसप्च्छद निशानतेः ॥ ७२३ ॥ सिन्धवारवचाक्षेरेगंवां मते चतुर्गगे । सिद्धं कुष्ठहरं तेरु इष्टत्रणषिशोधनम्‌ ॥ ७४ ॥ कुष्टाश्वमारभ्रद्वाकमरस्तुक्शषीरसेन्धवेः । तेरु सिद्धं विषावाप्यमभ्यङ्खारछुषएजित्परम्‌ ॥ ५५ ॥ भद्रश्रीदारूमरिवद्विहरिद्रातिनब्रहनंः। गोमन्रपिषटेः पर्िकिरविषस्याधेपख्न च ॥ ७६ ॥ बराह्मीरसाकेजक्षीरगोशक्रद्रसषयुतम्‌। ` प्रस्थं सर्ष॑पतेरस्य सिद्धमा व्यपोहति ॥ ७७ ॥ १ च॑. 'धुक्रद्रा। २ कन्कणा।! ३ ग. षिष्वे। ४ श्र. यस्ाय। ५ च. बलान्‌ ।६ ग. हू, ताभ ७ च. श्रीरङ्कणा < च. ध्ये च कु ९ सष, श्ञेडगजयेोर्वीजं क्षा क. जैकविज। १०. मः सैन्धवदतपि"। ११ क. 'जदस्तिन्या पि" १२, च्चण्डकै। १२ घ. "स्वि" १२४ क. "दादर रसरलसमुचये [२९ अध्यायः | पानाः सीलं कुषदष्टनादीव्रणापचीः । ` विषं भद्वातक्षीद्रीपिगुञ्चानिम्बफडेजयत्‌ ॥ ५८ ॥ ठेपोऽम्रपिषटः ध्विनाणि पुण्डरीकं च दारुणम्‌ ॥ ७९ ॥ ककुभारुष्करद्वीपिस्ष्कापतने खवाकम्‌ । पिष्टः खादिर्तोयेन त्रिरा य॒षितं पिबेत्‌ ॥ ८० ॥ चत्री विषेण संश्षटं तत्तत्स्फोयन्किरासंजान्‌ । कण्टकेन विभिचाश खपैरिम्पे् कोषटिकैः ॥ ८१ ॥ अथवा करवीराकम्रखवाकुचिकाविषैः | बस्ताम्बुपिषटैः सद्रीपिद्विपपिप्पल्यरष्करेः ॥ ८२ ॥ अधाऽऽस्तिकोक्तं धित्रारि तैरं-रताखरह्मलिष्ठङषएप्मकसापिवाः । गुल्ा मही कुरवको खङ्खरी वज्चकन्द॑कः ॥ ८२ ॥ वाराहीकन्दकास्फीता सप्राह्वा गिरिकर्णिका अ्कश्वमारयोग्रंरं नागपुष्पं नतं निशे ॥ ८४ ॥ दन्तीविषं हस्तिषिषं पिप्पर्यो मरिचानि च। तेस्तेरं कटुतैरं वौ चित्रस्याभ्यस्लनं पचेत्‌ । सवणेक्रणं श्रष्ठमास्तिंकस्य वचो यथा ॥ ८५ ॥ एरण्डतेरं धरिफखा मोमतरं चित्रकं विषम्‌ । सर्पिषा सहितं पीतं वातातंत्वमपोहति ॥ ८६ ॥ कोरकं ` चिरनिष्कायथेखंङ्रीविषसषेपैः। ` गन्धकाङ्द्धमरिचेः सस्तुकक्षीरेविपाचितम्‌ ॥ जयेख्योतिष्मतीतेरमनरुत्वम्गदानपि ॥ ८७ ॥ स्वरसं बींजप्रस्य वचात्राह्मीरसं धृतम्‌ । वन्ध्या पिवेत सविषं" सा पुत्रैः परिवार्यते ॥ ८८ ॥ बीरालाङ्लिकादन्तीविषपाषाणमेद्कैः । भयाज्या म्रटमभाणां प्रख्ेपो गभमोचनः ॥ <९ ॥ देवदार विषं सपिर्गोमत्रं कण्टकारिका | ५ पाक्स्वख्नं हन्ति बुद्धेश्च परिवर्धनम्‌ ॥ ९० ॥ पं सर्पिः सिता ज्ोद्रं तिमिरापहमञ्जनम्‌ ! विषं चकमजाक्षीरकस्कितं घरतप्रपितम्‌ ॥९१॥ | भजः पहम्‌, रक. बनती इच. कृक्ःत् पन् रर ज पहम्‌ । २क. कौदन्परीगु। ३घ. पिततः श्वि ४य, ष्टं खदिग ८ न. न्ता. “व सपु" १६ घ. प्रयोज्यं । “ ^ १ | 0 ५ सङ्ग । १४ग्‌. हषोकम । ४५ ८६ २९ अध्यायः |] विषकस्पनिषहपणम्‌ । ` ८७ विषं धत्रीफररसेरसकत्पसिरितम्‌ । अन्न शाङ्कुसहितं परगाहं तिमिरं जयेत्‌ ॥ ९२ ॥ विषमिन्द्रायुधं स्तैन्यं काचनिदञ्चनम्‌ ॥ ९३॥ बीजपूररसे रें षिषं तद्रस्सितान्वितम्‌ । विषं मागधिका द्धे चं निशि काचर्रमञ्लनम्‌ ॥ ९४ ॥ थङ्कामलिद्धिषं कृष्णायुक्तं गोमूज्रभावितम्‌ । समद्रफेनंस्फटिकाकुरुषिन्दरसाञ्चनम्‌ ॥ ९५ ॥ कूम च तुस्यानि तेभ्योऽधाशं मनःशिखा । ` अधमानानि मरिचसेन्धवापोरजांसि च अथा यथोत्तर्‌ ददयादयसरा च सम विषम्‌ 1 ९६॥ अथ सवनेतामयहरा वतिः-आगारधू मसल्िषेस्तमत्रेण क स्कितैः । भद्टातका्थिशम्याकविषेवां रनपेषितैः ॥ ठप विच्धिकदिद्ुरसिकाकिषटिभापहः ॥ ९७ || अथ कुप्रनिदटेपः--शम्पाकपनतल्गुं षिषं तक्रं च तद्रणम्‌ । पिषं तम्बुरुबीजानि वानिगन्धास्स्वेतसम्‌ ॥ ९८ ॥ हु रिद्रावायक्षारास्नाहस्तिाखं मनःशिख । पटोरर्निम्बपन्नाणि फणागन्धकसेन्धवम्‌ ॥ ९९ ॥ षिषं दार शिरीषास्थि तक्र रेपेन कुष्टजित्‌ ॥ १००॥ अथ जृप्रहार्‌ तेटम्‌--करञ्चकरवीराकंमाखुतीरक्तचन्द्नैः आस्फोताङषमसिषएटसप्च्छदनिशानतेः ॥ १०९१ ॥ सिन्धवारवच्षवेरेगेषां मतरे चतुगुण । सिद्धं ङषटरं तें द्टत्रणविशोधनम्‌ ॥ १०२ ॥ अथ नवनेभवरतिः-ङण्मारभर्वाकमरस्तुक्षीरसेन्धेः । तें सिद्धं विषावापमभ्यङ्वात्कुष्नित्परम्‌ ॥ ९०३ ॥ भद्रश्रीदारूमरिचरद्विहरिद्रात्िवद्नेः गोमि; पर्किविषस्याधेपरेन च ॥ १०४ ॥ बाह्मीरसाकेजक्षीरगोशकृद्रससंयुतम्‌ । परस्थं स्षपतेरस्य सिध्ममाथ व्यपोहति ॥ २०५ ॥ रसक्रियेयं मधुना पिह्धश्क्चमकाचतुत्‌॥९०६॥ __ 1 प्प प्वोततप्नलन्दवयसषनेन किमविष्यति। = पूरवोत्पपुष्पाचिन्ददयसंवानेन किं भविष्यति१। = ` १ क. शरेमाधित २ ज. स्तन्ये धृष्टं । ज. च काचधघ्रं हितम ।"४ स त्रमोषधम्‌ । ५ नसत व रज यकाय हितम" ४ इ. मौषधम्‌। ५, नस्फुटि- कक ६ क, शतरी द ७ च. 'राह्तका) ८ क. निम्बुप। ५ कृ वजे क्षीरं गो १० क. शिद्धमा। २८८ | रसरतसयुच्चयं [२९ अध्यायः | , अथ सूयप्रभा- मभीकष्ण रीततोयेन सिश्चेमेते विषालिते । रक्तचन्दनमिष्टातिन्तिणीफरुसरुकः । अयसा रोधकतकनिशाशङ्कणोषणेः ॥ १०७ ॥ मनःशिराकरलाक्षबीजो ्राफेनसेन्धवेः अओैजाक्षीरेः समपिषेवेतंयो विहिता हिताः शुङ्काममांसपिद्टेष ग्रन्थि गण्डाद्ुदेषु च ॥ १०८ ॥ रसोनकन्दमरिचविंषं सषेपसेन्धवेः । प््धिक्षेणरित कार्यं सुरसारसपेषितेः ॥ परयेत्सर्पिषा चातु सर्पिरव च पाययेत्‌ ॥ १०९ ॥ मधकसरमर्षुकविषनीरजर्षतम्‌ । पक्त संतपेणं श्रेष्ठं नक्तान्ध्ये त्वचिरोत्थिते ॥ १९० ॥ अञ्जनं नरपित्तेन 'राचनं मधुशृह्धिभिः स्वजिकाक्षारसिन्धरत्थं थद्रुथद् वरं विषम्‌ ॥ कणंयोः परणं 'तीत्रकर्णडररख्निबहेणम्‌ ॥ १९११ ॥ नस्यं शिरोरुक्शामनं प्रत्यक्पुष्पीसिताविषम्‌ । अथवां कततयष्ट्याह्नशकंरा पिषसंयुंताः ॥ यण्ड पथ्या विषं पाठा नायन्तीं परतिनासज्ित्‌ ॥ १९१२ ॥ प्रपाण्डरोकमस्िणविषतिन्दुसयद्रषेः। निहन्ति साधितं तेरं गण्डुषेण मुखामयान्‌ ॥. ११३ ॥ दंखखदिरकङ्ोखुजातीकपैरचन्दनेः । बोखब्दवारुद्धिगणपिषेः साराम्बुपेषितेः ॥ ९१४ ॥ समूत्रा वटिकाः प्रा धृता प्रनिति गुखामयान्‌ । कट्तेरुविषं नस्यं पटितारूषिकापहम्‌ ॥ ११५ ॥ स्तुद्यकक्षारशरद्धाम्बगोमूत्नहखिनीषिषेः गञ्चाविशाखमरिचैः कटुतेरं विपाचितम्‌ ॥ २१६ ॥ ध 102 ग 1 १. षान्विते। २ च. “लसूतकैः । ३ ध आजक्षी । > घ. विषक्त ५ग. क्षणाहि ६च पाचये। ७ क. तारं म < क घुकतवि। घ. क्तान्ध्यते चि च. "तान्ये ख १० ्.से- ना 1११ ज. नधूत्यञुक्कश्ुककाम्बरं । च. ननधू्यडुष्छे पित्तं व १२ क, सत्यं तथा राष्त्र1 १३ स्च तीतर क। १४ ध. नं प्रयकयु १५च. श्वा ङ्त घ, श्वा नत । ज. वा घृत १६ क. ज. "या. क्रार 1 १७ ज. घ.युता। १८ घ. शीकरं मय १९घ विषं ति।-०घ. शठः सख च. शठं स । अ. शाखास } २१ च. “गणं वि २२ च कृत्वा) २३ ध, तदं वि २९ अध्यायः || विषकल्पनिषपणम्‌ 1 ` २८९ खरुति शमयत्पम्खपिष्टमष्टगुणं विषात्‌ । सिन्ध्रत्थका्पास्तफरं पिण्डितं सह सर्पिषा ॥ क्षीरेणाऽऽजन वा टेपाद्विषदिग्धायुधपणुत्‌ ॥ ११७ ॥ विर रसाञ्जनं भाद्भ दकारं महासहा । स्वेदने सपाके च व्रणे दुष्टे पररुपनम्‌ ॥ १९१८ ॥ कृतमारकप्ूतीकवत्सकातिविषाविषम्‌ । पिद्धं यदिङ्ुदक्ाथेः सर्पिस्तदपचीहरम्‌ ॥ १९९ ॥ अधापचीघ्र तट म्‌--काकादनीमागधिकानरिकातुण्डिकाफषेः । जीमतवीजकर्कोट विशालकृतवेधनेः ॥ १२० ॥ पाठान्वितेः पराधाशेरविषकषेयुतेः पचेत्‌ । प्रस्थं करञ्जतेरुस्य निगण्डींस्वरसादके ॥ १५१ ॥ तज्जयेदपचीं घोरां नावनाभ्यङ्पानतः॥९२२॥ इत्यपचीघरं तैरम्‌ | गु्ायडणशिगुमखरजनीशम्याकभट्ार्तका- स्नुद्यकोथिकरञ्जसेन्धववचाकुष्मयारङ्करीः । वषौमृरोढभूशिरीष्वरणव्योषाश्वमाराविषं गोगून्रं शमयेद्विस्पिमपचीधन्थ्यब्ुदश्छापदान्‌ ॥ १५२ ॥ [ इत्यपचीग्रनिथश्चपदनाशनख्पः । विषे प्रतिर्विंषं युख्यान्मच्रतश्रैरसिद्धयति । अतीते पश्चमे वेगे सप्मस्यानतिक्रमे ॥ १५४ ॥ युल्यान्मूरुविषं संपदष्टानां पानरेपयोः । चतुर्भिः षडिरषाभि्दीनिमध्योत्तमा यवैः ॥ १२५ ॥ मौनं विषस्य भरस्य प्रयुञ्जीत च सषेदा । दष्टस्य द्रो यवौ कीरेस्तिरमानं त॒ वृश्चिकः ॥ १५६ ॥ नेवत्वछक्स्थे पाने तु टूतादष्टस्य नेष्यते । व्रश्चया रखेपयेदशं तस्य ज्ञाल्वा खनिशितम्‌ ॥ १५७ ॥ ्षीरक्नीरणतेयुक्तं पीतं हस्ति पिष विषम्‌ । ससिन्दुवारतगरं ्रतसञ्जीवनं विषम्‌ ॥ ९५८ ॥ मि । स= म का च ५ मनमि म.ना ७ नानक क न १-५५-9 १.०७ “` 9 ग. द्विपदायायु। २ घ्र. दुग्धा ज्ञ, षदग्धा। ३. लिकरोततुण्डि। ४ ज. तकस्नु। ५५ स्च, (मूषठ। ६ ज. रठिम। ख. दद्विटुप्त। घ. क्िषियु।! °५ज. गुज्ञामरूलतरि। १० च सपंद्टानां । ११ च. मताः १२च. मात्रा! १३च. मतस्य । ज. मेटस्य। १४ घ. श्चिकरे॥१२८६॥ १५, त्रश । अ. त्रधाया । १६ ज. क्षीरीक्षी। १५७ अ. रक्षौष्रघूतनियं पर ३५७ २९० इषरतसयच्चये [२९ अध्यायः शिसीषकयुमं पत्रं विषमाखुविषापहम्‌ । ` देवदार नतं मासी द्रामिरी बाकुचीं विषम्‌ । कुष्ट च पानदेपा््यां समस्तविषनाशनम्‌ ॥ १५९ ॥ मनःशिलाश्चैनारेखासिन्दुवारार्गराह्नयम्‌ । सरक्तं कुङ्मविषं ध्मातं ' निःसंज्नबीधनम्‌ ॥ ९३० ॥ दाहि विषोद्भवे रेपः सक्तधीरष्तैयुंतः । अन्येष्वपि च रोगेषु शेषोपायपरिक्षये ॥ १३९ ॥ प्रत्यहं विषकन्दस्य नियवः यवमेव वा| युद्धस्य राजिकाष्रद्धया वषं भुक्त्वा जयेद्रदान्‌ ॥ १३२ ॥ वचागन्धकसिन्ध्रत्थत्रायमाणाम्ख्वेतसम्‌ । व्योषाथिवेह्पार्हम्टकंर्णीकरिकणापिषम्‌ ॥ १२२ ॥ शंईरीनागदमनीवायसीत्रिफएरारसेः । भावितं मधुसर्पिभ्यां भक्षिते स्याद्रसायनम्‌ ॥ १३४ ॥ विषशल्वरसव्योषगन्धकानां परु प्प्‌ । परद्रयं हरीतक्याशित्रकस्य परुनयम्‌ ॥ १६५ ॥ कोन्तीयुस्ताचतुनत्ं क्षीरं च पिचूणितम्‌ । त्िगुंणश्च गडः कापी वरिका माषसंमिता ॥ १३६ ॥ भक्षयेत्तां जराग्रस्तो महारोगेश्च पीडितः ॥ १३७ ॥ ` हरिद्रा निम्बपन्राणि पिपपस्यो मरिचानि च। गुस्ताविडद्घं मूनेण पिष्टमाजेन पिण्डितम्‌ ॥ २३८ ॥ नावनाञ्जनपानेषु गोमूत्रासग्रसाञ्चनैः । जयेत्पयुक्तं विषमभ्वरान्सघ्रतसानिरम्‌ ॥ ९३९ ॥ सवं समधु व्योषं गवां मत्रेण स्ैतकम्‌ । चन्दनस्य कषायेण रक्तपित्तं वृषस्य वा ॥ १४०] क्षयं ल्षीराश्वगन्धाभ्यां कासन्वासं समाक्षिकम्‌ । तक्रेण ग्रहणीरोगं कच्छं तन्दुख्वारिणा ॥ १४१॥ पमेहं मधुना गुर्मं गूं च गडवारिणा । पाण्डुशोफे गवां क्षीरेणाम्भसा तरेफरेन श ॥ १४२ ॥ | १ ग. टानलकलै1 २ज. "ज्ञलाकते ३ ग. ष्वारमर) ज अ शवा र क | कनी ० स्यि क र ॥ श | क । । स चाया । ११ ज. लद्भय। रपरः गुणं चगु.१३ ज, सीतक््‌ । १४ च्‌, च| । २९ अध्यायः |] विषकल्पनिषूपणम्‌ । ९९१ ` गवां मून्रेण कुष्टानि क्षद्रेणादुम्बराह्नयम्‌ । तक्रंण युक्तं चाऽऽरेपादद्ुपामाविचार्चकाः ॥ १४३ ॥ पीतम्रष्णाम्भसा वायु तुरस्याऽऽखेपनाद्रहान्‌ । समू विस्यतिं नस्येनाञ्चनेन हगामयान्‌ ॥ १४४ ॥ स्यन्दाधिमन्यी सस्तन्यमर्मकोपं सशोणितम्‌ । सकास्षमदं काचादीन्सभ्रङ्खोद निशान्धताम्‌ ॥, १४५ ॥ रम्भाकन्दाम्भस्रा पुष्प पिद्ध ताभ्नमधूत्कंटम्‌ । ततूरमाति दन्तानां गण्डूषेण पिरेपनात्‌ ॥ १४६ ॥ सगोत्रं शीरःशुरं सकषोद्राम्डं क्षतत्रणान्‌ । भगन्दरापचीग्रन्यीन्सपषोद्रं सयुडं व्रणान्‌ ॥ १९४७ ॥ नारिकेखाम्भसा सिङ्घविकारान्सेर्वनात्पुनः । प्रदरं भङ्खसरेणं नागदुष्पस्य सर्पिषा ॥ १४८ ॥ रम्भाकन्दाम्बुसपिभ्या पीतं सिपिमहैरविषम्‌ । गोतक्रनरमन्रौभ्पामथाऽऽखोदवे्चिकस्य तु ॥ १४९ ॥ साकंक्षीर्‌ विरेपेन टृतानां तु जरदनम्‌ । शतपत्ररसाज्याम्यां पिष सवं च स्वेथा ॥ १५० ॥ अथ जयगश्र्िका--भस्मर्दतशदकषौद्रएतैः सह निषेविता । जरां जयेदती नाश्रा गुरिकेयं जयोदिता॥ १५९ ॥ वचाश्वगन्धामरिचोपकुस्यातारींसपरस्तापिचमन्दपाराः । पिष च तेषां वटिका जयन्त्यः ९ प्रयोगे च जयासमानाः॥ १५२ ॥ जथ हितीयजयवटिका। वसिामृताखदिरनिम्बविडक्कपथ्याक्राथे विषत्रिकटुचिन्रकरीहतिक्ताः। आवाप्य माषतुरिता विका प्रणीता क्षोद्रान्विता क्षपयति क्षयकुष्नातप्‌॥ ९५६ कान्ताश्रकशिरुधातुिषरूतकमाक्षिकम्‌ । री स्ति मधसपिभ्या व्याधिवाधेकय्रत्युजित्‌ ॥ १५४ ॥ १६्‌. द्दरेणोद २ घ. वरिष्पृतं। ३ ज. कासादी।४ च. दीन्पुम्र मृद्गान्निशा। घ, दीसश्र- भृङ्गातनिशा। ५ घ. शान्ध्यता।" ६ च. चत्कृटः। ७ च. सप्रूल। <क. शूठेस। भक. क्या पुनः । १०. "ण नग ११ क. वाभ्यां विषं सव च सवथा ॥१४९॥ १२अ. समेजलम्‌ । स्च जलोदरम्‌ । १३ ज. विषमी संनियच्छति ॥ १५० ॥ १४ ज. (सूतं गु 1 १५ अ. वितम्‌ । १६ म्‌ पटपर १७ ज, वत्सामृ १८ ज. रविश्ववि १९ च. "जातान्‌ ॥ १५३ ॥ २०. कयां तु विषु म॒ \२१ ञ्‌, रीतदटं। २२ घ. धक्यम्बु। ५९२ रसरलसयुचये [२९ अध्यायः | नष्थ॒क्रः पयोद्राक्षाकपिकच्छ्रमहाविषम्‌ । शीट्येन्मधुसर्षिभ्यी सखन्‌रं सयष्टिकम्‌ ॥ १५५ ॥ शघमगुक्ताद्विषतो गराद्रा टृताधूजङ्गाखुविषाज्ञरायाः । भकारग्रत्युग्रहपाप्मनो ऽपि विषारिनो नास्ति भय नरस्य॥१५६।३७३६॥ इति श्नीवेचपतिसिहगुषस्य छनो्ौग्भटाचायंस्य कृतौ रसरतसमुचचये विषकल्पो नामेकोन्नंशो ऽध्यायः ॥ २९ ॥ अथ त्रिंशत्तमोऽध्यायः। [ अथ रसकल्पः । ] अथ मृतद्नुताध्यायः--पीतासर्वाम्टखात्सत्वे कान्ताद्रां तीक्ष्णमेव धा | चतुःषष्टितमांशेन प्रमितं क्षिप्रमस्पशः ॥ ९ ॥ तप्रखस्पेऽम्खयोगेनं छक्ष्णवन्तां पिमदनात्‌ । भूजं क्षाराम्क्ख्वेणस्नुह्यकक्षीररेपिते ॥ २॥ बद्धं वघाव्रृते स्विनमम्रे समरे रसम्‌ । धोतयुष्णारनारेन युष्कमङ्कखिमरदितम्‌ ॥ ३॥ पचेरकच्छपयन्रस्थमष्टभंशं षडाहृतम्‌ | स्वपरमाणे रसं तिषटल्लीणें राते त्वजलीयेति ॥ ४ ॥ पातयेदासवाम्डेन मदेयेत्स्थापयेच् तम्‌ । ज्ारणे जारणे बद्व ग्रासं च परिर्धयेत्‌ ॥ ५॥ द्विगुणं योजयेदेवं सत्वमश्चकसंभवम्‌ । = ` पतीरोहं दिष मूत्रं रसकं गन्धकत्रयम्‌ ॥ ६ ॥ न युज्याज्ारणे सतंस्तेजीर्णैः स्फोटक लित्‌ । गज्ञासेन्धवयौश्र्णं देवदालीद लद्रषैः ॥ ७ ॥ टङ्णं किथुकरसेरजग्बीराम्डेन चररिकाम्‌ | ग्रख्कक्षार गौग्रनप्रसादेन च गरन्धकम्‌ ॥ ८ ॥ स्वजिकाभूखगन्योषशियुमूखरसेन च । रैतिशो भावयेत्स्वं विडोऽयं वडवानरः ॥ ९॥ र| १५. "येतसवेदये ५१ ६६. ताम्‌ । १७ ज. वहिभ्रा १८ ट. गव्ये प ९.६. पृतिलोहवि श „न्धकर ६. २१ ज. उपाजर] रेर्ञ तस्तनीर्णैः । २ च. एकत्‌ । २४ स, शूलिकाम्‌ | ९५ ग्‌. दे नवगन्धुक; ॥ < १६ च्‌. न्धकः॥८॥ २७ इन, "काभ॒ख। २८ ज. दाधा \ ३० अध्यायः || रसरकरस्पनिहूपणम्‌ । ५९६ एवमथिसहो हंससंयुक्तः केवखोऽथ वा । ` निंयामकोषधसिताङ्ञोखमृररसादिभमिः ॥ १० ॥ वेक्रान्तपय॒खेकीऽपि रसेन्द्रः सहमर्दितः । यन्चस्थः क्रमबद्धेन वहिनोष्वैन पाचितः ॥ १९१॥ मरतोऽधराभिना तप्ोऽप्यक्षीणो नोष्वेमाश्नयेत्‌ । अथापामागेतेरेन तथां पुष्करतन्दुरेः ॥ १२ ॥ अथवा मटेयृक्षीरभावितः रवेतहिङ्खना । मर्दितः पुटपाकेन भस्मतां प्रतिपर्यते ॥ १३॥ गोमृन्रद्रोणर्पुष्पाभ्यां पाकाद्रा कान्तभाजने। कड्णीकृष्णधत्तरतेखाम्यां वा पिमर्दितः॥ १४॥ मरेणारूतन्तुवातिंस्थः पीतगन्धवेतेख्युक्‌ । ञ्वङ्ति याममात्रं वा मृतेक्रान्तसंयुतः ॥ १५ ॥ वन्ष्याग्रताकन्द गतः पचनाद्वूधरेऽथवा । चपरोपरुनिगुण्डीरसाभ्यां रसकेन वा ॥ १६ ॥ वाराहीरसयुक्तेन चक्रमदैरसेन वा । गन्धपाषाणयुक्तेन बैदं वा वार्ता रसम्‌ ॥ १७॥ पचेद्रन्धकतेरेन यावदाखोध्वन्धनम्‌ । गन्धारमेपिष्ं द्विश्ंणगन्धं वां कान्तसंपुटे ॥ १८ ॥ गन्धकाद्भा सृतीयांशं कान्तपपटमिभ्चितम्‌ । ग्ररकान्मर्दितं रोह पर्पदान्तगगतं धमेत्‌ ॥ १९ ॥ यद्रा गन्धकपादेन मर्दित मृटिकारसेः। रोहसंपुटमध्यस्थमद्खारेध्मात मुत्खनेत्‌ ॥ २० ॥ रागोक्तयोगयुक्तोऽयं तत्तद्रोगहरो भवेत्‌ । समुस्तपपेरक्राथो भस्मद्तो हरेज्ज्वरम्‌ ॥ २१ ॥ दशम्ररुकषायेण पिप्पस्या च स॑मुस्तनम्‌ । माक्षिकेमियया वैसापिप्पल्थौ चास्पित्तनुत्‌ ॥ कण्टकारीकषायेण पिप्पल्या च स कासनित्‌ ॥२२॥ वि री १ख. ष्होज्ञात्वासं ज, ष्टो रोह सं ब. णो ठोस > च. नियमेर्नोष"। ३ ग. "तो धारा ४ घ. श्या पौष्क। ५ ग. ्टयक्षी"। ६ ग. विते श्रे ज. णवितैशवेव हि। इ. "वितश्चैव हि। ७ ज. “पुष्पीभ्यां । < च. "जनः । ९ च. श्नालतन्तुवहिस्थः । १० ग. (तिंस्थपी"। 9१ ध्र. पीनग । १२ ज. गतप । १३ स. ध्वा । १४ ज्ञ, समार । १५. "द्मपिष्टद्िगुणगन्धकान्तस्मदितम्‌ ॥१८ | १६क. गुणं ग। १७ स्च. वा ताम्रं । १८ ज. मूकिकामर्दि। १९ घ. लोहपपेयान्ते गतं । स. लेदप २० ग. नयेत्‌. । २१ घ. “यं न तद्रो २२ च, भुस्ताप"। २३घ. समस्त! २ठक, काममया।२५ग) वरुप्पि! २६ ग, स्यां वास्च। क १९४ रसरन्सयुचये ` [१० अध्यायः | अजायाः क्षीरसिद्धेन कणायुक्तेन सापषा | त्निफटा गन्धकव्योषगुडेवा क्षपयेत्षयम्‌ ॥ २६३ ॥ अथ रोहम्ीं ूषामायममे द्वादशष्ुराम्‌ । महितं हेमवारादीण्रहकन्यारसे रसम्‌ ॥ ५४ ॥ ` रसोनपिण्डे दधतीं छोहमय्या दरन्धया । ` नि यण्डीपन्ननियौसपीतपादासुगन्धया ॥ २५ ॥ गर्भग्रूषिकया युक्तां सचक्रं सपिधानकाम्‌ । रम्बितां नख्पात्रस्थखपेरे द्वारि पाचयेत्‌ ॥ २६ ॥ ऊर्वं वनोत्पेशित्ररङ्रेः खादिरेरधः। एवमष्टगुणे जीर्णं गन्धके क्षयकुष्जित्‌ ॥ २७ ॥ हिक्षां निहन्ति रुचकवीजपराम्छमाक्षिकेः | छर्दिदाहो मघुतितीरजायुद्रसिताम्बुभिः ॥ २८ ॥ अशसि तेरपिन्ध्रत्यपुटपाचितस्रणेः । त्वक्पल्वषैः केषायेण भतेनोदखिराम्भसा ॥ २९ ॥ ्ीरिण्या वाऽप्यतीसारं विषूचीं कणहिष्कना । अज्ीणं काल्लिकेरण्डकायपण्यावरेहतः ॥ ३०॥ कषायपट्यषेः पक बारुबिल्वं सनागरम्‌ । _ सगड सरत हन्ति बिभ्विसां दारुणामपि ॥ ३१। | विर्वककंटिकागर्भं मष्रक्थिताम्बवा। ` कृच्ड प्रतरसक्षीरगोध्वरक्षीरमाक्षिकैः ॥ ३९ ॥ ` पारदभस्मरिखाजतुकृष्णारोहमरत्रिफराङ्कैटबीनम्‌। ताप्यनिशारजकोपरकान्तव्योषरजः ख पुरश्च कपित्थात्‌ ॥२३॥ समिदं परिचूण्यं समांशं भावितभररसं "दिषसादो | विशतिवारमिदं मधुं विंशतिमेहहरं हरिृष्टम्‌ ॥ ३४५ ॥ "पग्राधाचसनाचवां काथयुक्तो मृतो रसः। पवाद थनगोमूत्ेः प्ीहगुल्मनिबर्णः ॥ ३५ ॥ रुखाययूषराम्बूकक्षराभ्यां पक्तिगूखनुत्‌ । ` पञ्युषणतिरक्रायेनामशरस्य द 1 जकायनामगूलस्य नारानः॥ ३ेद॥ : ॥ ३६ | ०. न च, रपत 1.२ ध, लोमध्या । ३ च. ररनप्या । ४ ज. पोतं पदाय पदर न्न, क छ ध ् < ज ताराजमुदरपृता" \ ९ग. घ. कषायाणां । १० घ. शुतोनेद- टटनगोपूत्रैः सयो गु 1. 9 न दवारो । १५ ज. पथ्या ३० अध्यायः|] रसकस्पनिषपणम्‌ । ९९५ नवनीतखधाक्षारभाविता भययोदरे । ` रहितः सहितो यष्टीवारिणा कामरामये ॥ २७ ॥ फरुत्रिकादिक्राथेन पाण्डुशोपफे सकामरे । शोफे सपिदवभनिम्बक्ाथगोगत्रसंयतः ॥ २८ ॥ निम्बामरुककद्ुद्टेः प्रशस्तः सामतारसः। रसानराजिकावहिनीलिमाकंवपद्वेः ॥ ३९ ॥ तुस्य भट्धातकं क्िघ्वा क्षीरे तेरु विपाचितम्‌ | भूरिरषरुपणाक्नोः पश्चाङ्माक्िकं एतम्‌ ॥ ४० ॥ रसं च रहा फुषठाता रिम्पेत्िकटुना तनुम्‌ । रसगन्धकपिषटटया वा कटतेरखामियक्तया ॥ ४१ ॥ कपूरेग्रखीसहनिम्बतेंरुपातारप्ररीरसभाषितेन । रसेन रिद्ात्सकरं टं वा विचूणितं पुष्परसं ष की ॥ ४२॥ फेनिरुफ्खीहिदर्पीकन्दरसं खादतोऽनुदिनम्‌ | फेनिरग्रखोद्रतंनमाचरतोऽपि च कुतः कुष्ठम्‌ ।॥ ४२ ॥ चवित्रक्वानरिवायसितण्डीवाकुचिका द्विशणाः परिपीताः म्रत्रयुता गृत्तसमेतास्तक्रथुजः शमयन्ति किरासम्‌ ॥ ४४ ॥ हुतगगनमरीची बाङु्चीतारुफयां सखिरुरिपुनङस्यां कष्ण धण््या सभृङ्खम्‌ । मरिचमसितसोमधित्रकाङोरबीजं वरतिख्शशिर्खे चक्च शाखोटकस्य ॥४५॥ फृरत्रयं च तत्सर्वं मरतसूतसमन्वितम्‌ । ्षीरानवतनो जग्ध्वा जिन्नमाश् निवतेयेत्‌ ॥ ४६॥ सनिम्बपट्टवक्नोद्रः कृमीन्दन्ति हुतो रसः पीतो खुशथनसिद्धेन तेैरेनानिखनान्गदान्‌ ॥ ४५७ ॥ विष्वेरण्डगृतक्षीरसदहितो शरसी जयेत्‌ । गडाभयागड्च्यम्बुयुक्तः पवनशोणितम्‌ ॥ ४८ ॥ ` निकटुत्रिफख्वेष्लेः समांशो गगम ुजयेत्‌ । वातासितेरुषयुक्तः स्थोदयं भस्मरसान्वितः ॥ ४९ ॥ १ ज. सहितः २ ज. क्षीरत" ३ ग. 'कयश््या। ४च. ऊालिु।५ च. रवछीस। ६ क क्ष, तैखां पा५घर. ्टीसहमा <. हटैवा) च. हतवा । ९ग. रतेन कु १० घ. 'ठादि- द्‌ न्न, टाहिदार्वाक्र ११ ज. ठत १२. चीवायसीता 1 १३४. ष्णपृरप्ति। १४ च, प्रर) + द्र, प्रती । १६ घ, "ण्डसत्‌। न्च, ण्डध्रत । २९६ रसरतसमुचये [३० अध्यायः | मधृदकाभ्पां युक्तो वा कार्थं तु शकरान्वितः | हिसोवचंरुव्योषमूत्नसिद्धेन सपिषा ॥ ५० ॥ रसो हन्यादपस्मारयुन्मादं च तथाञ्जनात्‌ । मधुककुनरीताक्ष्यपारापतेमलेयुंतः ॥ ५९ ॥ _ धान्याम्छपिष्टष्टेमपिष्पदीकाम्कापसवीर्जान्कर मदनेन । आदाय तैर ध्ृरतसतयुक्तमक्षिणि परयुश्जीत विशीणैरोग्णि ॥५२॥ वरदेरनिम्बकिसखाजपुरीषधूमेः ॥ कास्ेष्ठुराहमवनितास्तनजन धृष्टम्‌ | भद्ातधूपितरसाञ्ननमञ्चयिता साभ्यक्चर्नञ्चपनमध्िण रुजं निहन्ति ॥ ५३ ॥ महाभिरीमूर" तुरगप्रथुकाम्बोधिङ्ुवर रपो जम्बीराम्छं जयति तिमिरं काचमपि च। उपात्तं जीगूताद्रविजधरपंणाम्बुम्रदिता द्रसस्तेरं रेपादिह विविधनास्यं च गुदजान्‌ ॥ ५४ ॥ पटपरोहपिण्डीतमग्ररुतवक्ष्णसेयैकेः । केतकीस्तनधहवायःशकरीत्रिपखाज्ञुनेः ॥ ५५ ॥ एयग्दशपरेः सार्धं चतुद्रौणिष्वपां पचेत्‌ । अष्टभागवरिष्टेऽस्मिन्भर्घस्वरस्पेषिते ॥ ५६ ॥ त्रिफरानीस्ययश्रर्णैः प्रथग्दिपर्कियंतम्‌ । कर १९० २० (1 ॥ तेखाटकं संमक्षीर पक्त्वा मृतरसान्विततम्‌ ॥ ५७ ॥ महानीरं समुद्रस्थं मण्डं धान्याम्डमध्यगम्‌ | अभ्यङ्कविधियोगेन केशानां रसनं परम्‌ ॥ ५८ ॥ त्रिफरापयोरमूखव्योषगु द्‌ चीविडङ्बीजानि । समगुग्गुखनि मारितरसमिर्तानि ्रणघ्रानि ॥ ५९ ॥ गरन्थीनिर्पयेत्तेषां छेपान्मूरुरसान्वितम्‌। नारिकेखोदकं तद्रपीतं हन्ति मसूरिका; ॥ ६ ---- नाएकटादक तद्वत्पतं हन्ति मद्रिका ॥६०॥ 6. र „ _१च. दय भराकैरासवः ज. रं मूशकैरा्वः । २ ग. प्तपकैवुग ३च. सपि ४ यं जान्कृरम । ५ ज. दकेन । ९ च. "रोचिषा ॥ ५२] ७कशरपरैः काज. धपैःका।८ च न- स्वप । ९ ध, हाभारापर्‌ १० ज्‌, छं तरगपर। ११६. प्रथका। १२ घ. "कुचल । १३ रसं नन्वाणम्छ ज । 4४ ज. परण्यस्ु। १५ घ. ्रसतैके। ज. शरवसे १६ च. “रोहे पि १५ ज कु्टसे 1१ १. घ. ननियांसः श'। १९ ज. "कस" २० ध. समं क्षी २१. महानीठसमुद्स्थं मण्डं ` वान्यक्रमध्यगबरू । ज. महामरलं मुद्रस्थं मण्डलं धान्यमध्यगम्‌ । क्च, महानीठं समुदरस्थमण्डधान्यस्य मध्यगम्‌ । २२ च्च. ' येेपादूघन्तिमृर ` ३० अध्यायः |] रसकर्पनिषपणम्‌ | ९९७ मञ्िश् रवेरोद्रवं तुवरिका राक्षा हरिद्राद्रयं नेपारीं हरिताख्कुहमगदा गोरोचनागेर्किम्‌ ! पृत्न पाण्डु वरस्य चन्दनयुगं काङेयकं पारदं ` पत्तद्क कनकत्वचं कमर्ज बीजं तथा केसरम्‌ ॥ ६१ ॥ सिक्थ तुत्थं रोहकिट्र दसान्यमानं क्षीर भीरव्क्षाम्बु चायी। सिद्धं सिध्मव्यद्कनीस्यादिनाशे वक्त्रच्छायामेन्दवीमाथ धत्ते ॥ ६५ ॥ कापासपट्वानन्तारसतेखयुतो दितः । अस्थिसरावे म्रतरसो विषे स्थावर्जद्वुमे ॥ ६३ ॥ तन्दुखीयकमखेन वीरामखेन वा युतः तन्दुखोदकसमिश्नः पाननावनरेधने | ६४ ॥ सुरमिशक्द्रसभावितकपरसमन्वितो मृतः सतः । स्थावरजङ्घमक्रन्निमविषनिद्रामितो दधा ॥ ६५ ॥ यक्षा्षफेनिररसोनकटुतरयोग्राराजीवराङ्धिवछुरं रुङ्चाम्बुषिष्म्‌ । छायाविशोषितमिदं नरवारि ष्ठं सपोपहं सरसमञ्चनतस्िवारान्‌ ॥६६॥ सर्पिषा पश्चव्णस्य बीजं मरं पुननेवात्‌ । देवदास्याः एरु गूर ग्रर च पिषपणतः ॥ ६७॥ पेषितं नरमूत्रेण सर्वथा हि विषापहम्‌ । कपित्थपश्चकणाखरस चाुविषापहम्‌ ॥ ६८ ॥ कांस्ये ताम्ब्रस्या नागरं पिष्ठमद्धिः पतरं शैरीषं पिप्पली छागहुग्धेः | पतनं कापांसात्सरपिंषा वा विदेपात्ूतेनोपेतं बरधिकानां विष्नम्‌ ॥६९॥ भावितश्चणकाम्रेन वघ्रमम्टेन मद॑ये्त्‌। | तेन्‌ बाकुचिचक्राह्कापासरागस्तिपद्ववान्‌ ॥ ७० ॥ एकस्यं कुटितस्याम्ढे स्वरसेन रसेन यः | ग्रप्रार्तिः प्रयात्येव विषदिग्धत्रणः रामम्‌ ॥ ७९ ॥ रसायनोक्तविधिना शद्धो ख्न्धवरः पुनः । प्रातः पातः कणापय्याविद्वसेन्धवचिन्रकम्‌ ॥ ७२॥ १च. ष्दान्मोसे" २. काटीयक्रं। ३ घ. सेव्यं । च. “सिक्यं। ४ इ. ^संतै ५. न्मिश्रं पा ६ क. धप्रनम्‌ 1 ६४ ॥ «७ च्च, जग्धः) ८ च. श्रासाजी। ९. ज्ञ, "चाम्कपि। १० क. ही 6 रिपिषटे । ११ क. पिशाचा पग च, पश्चाच प। १२ स, "पित्थं पश्चकं नीरं र। १३. पिप्पलीं । १४ ज, वाऽपिले श्न, वारिले १५ ङ्ग, शस्य ठकुचस्या। १६ ग, वुटित । १७ च, षद्ग्ध्‌ । ३८ रसर्समुचये (३० अध्यायः पीत्वा संरक्षणायागरेरीषदुष्णेन वारिणा । ` धरद्धामरुकनियासि भावितं व्योमकान्तयोः ॥ ७३ ॥ भस्मायःसंपषे धान्ये स्थापितं मधुक्षापषा ¦ खादेननिशि कणापथ्या मासमेक तथा एनः | ७४ ॥ पातनामस्मं वा युक्तमथ सूतस्य भस्मना) नीणीम्रहेश्नः षण्मासाच्छतावयां रसेन च ॥ ७५ ॥ त्रिफरां मधुसर्पिभ्यां खादिरास्तनभाविताम्‌ । मरतहेमरसोपेतां भक्षयेद्रक्षयेत्तसाम्‌ ॥ ७६ ॥ गन्धकेन हैतं सूतं कान्तं धानीरसेन च । निफएरसहितं खदे्जवेदाचन्द्रतारकम्‌ ॥ ७४ ॥ चिनकं तरिफखा भद्ध हरिद्राज्ञनपतिका । रसन्िमधुरश्चापि नरपेरूप्यनाशनः ।॥ ७८ ॥ अथ वज्रपञ्चररसः--रसोषधीनां रसभावितानां सितायुतेः क्षीरमधृदकाञ्येः, जरां रसो हन्ति च कान्तपात्रे क्षीरं थतं काश्चनपादपिष्टया ॥ ५९ ॥ ्षनीकरणयित्यक्तं वज्रभस्मसम रस्प्‌। हसपादीरसे षष्टं " विपचेत एुयनरे ॥ ८० ॥ तुस्यमरवरसं तेन परवेवन्मर्दितं पचेत्‌ । यावच्छक्यं चतुर्थाशमाननानेन भस्मना | ८१९ | सम्छपिषटेन सोवर्ण पत्रमालिप्य भौरयेत्‌ । राजिकाधाधेमारभ्य यावन्माषं विवर्धितः ॥ ८२॥ चित्रकाद्रंकसिन्ध्रत्थतीक्ष्णासोवर्चरेः सह | सेवितः परुपयन्तं रसोऽयं वच्रपञ्चरः ॥ ररण्यः परिभृतानां व्याधिवाधेकमत्युभिः ॥ ८२ ॥ अथ पञ्चामृतः-हेममाषिककान्ताभ्रषज्रभस्म प्रवेशयेत्‌ । से " सहेन्नि सपाहं श्खिकारसमर्दिताम्‌ ॥ ८४ ॥ १ ख. यातैः भा" ज. यासो भा" २ च. समना यु" ३ घ. "गौ्पहे" ज, "णाह ४ ज, देमष। ५घ.्निफला। ९ घ. यौ सदिरासवभा ५ घ वित्तम्‌ 1 < श्च. "येनराम्‌ । ९ ज. हितं ! १० घ. सृतं । च, पृतं । ११ कं. विपरेत्त्यदा १२ ज्ञ मन्ये २ १३ द, "नेन रसभ" १४. अम्लेपि। १५ ध. मद्ये १६ क. गितम्‌ ॥८२॥ १७ च तीक्ष्णसौ । १८ च, न्न, "यः पतवरभू। १९, धक्यमृ्युजित, ॥ ८2 २० श्र, सनदे) ` ` ` २९८ ३० भध्यायः || रतकसनिहपणम्‌ ४ = | ६९९. न तां पिष्ट यन्नयोगेन पचेत्पश्चामरताहयः । रसोऽयं मधुसर्पिभ्यां युक्तः पूर्वीधिको गुणैः ॥ ८५ ॥ इति पश्चाग्रतः । ` घनसारचतुजांतकङ्मोरं कटुकीफरम्‌ । फर ताम्ब्रख्वष्टीनां रेसस्याक्रमणं परम्‌ ॥ <६ ॥ भुञीत शारिगोध्रमयवषष्टिकनाङ्कटम्‌ । मुद्रयूषं गवां क्षीरं मस्तु स्रायात्सुखंम्भसा ॥ <७॥ हपयोवनसंपन्नामर्तुहपां पिया भजेत्‌ । अभ्प्ं कटुतेरेन कौश्चीतेर सुरां दधि ॥ ८८ ॥ कारिटुकारवेद्धोम्रर्थनाबुरिगरखकम्‌ । '"द्विदरं बिस्ववातोकं छताकं काकमाचिकाम्‌ ॥ ८९ ॥ अङ्घसंम्दने रत्नो नागरं स्वपन दिवा। अत्यम्टतिक्तर्वणं स्वदृष्णं शिशिरोषधम्‌ ॥ ९० ॥ डोकवातातपक्रोधचिन्तां च परिवनेयेत्‌ | साहस्र रसखीहयनां मारकं च विशेषतः ॥ ९१ ॥ सेवया परिहार्याणां रर्तस्योजरणा भवेत्‌ । श्रो नाभितले नाद्यं निद्रारस्यं ज्वरस्तमः ॥ ९२॥ अद्घभ्लोऽरूचिदाहः पिबेत्तत्र दिनत्रयम्‌ । सोवचंं सगोमत्नं ककौरीगूखवारिणा ॥ ९३ ॥ मातुलङ्गस्य वऽम्टेन भौणिमन्यं सनागरम्‌ । नागवद्घयुतः सूतः परमादाद्भक्ितो यदि ॥ ९४ ॥ मेन्धवं कारवेष्स्य कन्दं मत्रैः पिबेद्रषाम्‌ | ककोर्टगरुडीपय्याररपुद्धविपाचिंतः ॥ ९५ ॥ अष्टमागवरिष वा गोमूत्रं सेन्धवान्वितम्‌ | यतलक्े्ीकरणं पूर्धं देधकं च रसं ततः ॥ ९६ ॥ सेवेत तस्य सिद्धिः स्यादन्यथा भरण श्वम्‌ । न्ताश्रताप्यसच्वानां पञ्चहेश्नी रसस्य च ॥ ९५ ॥ १ ग्‌. प्रि्टिचियगरा २ क. उक्तः । घ. भक्तः । ३ ज. "कोटक्रट्कं फ। प्र ङो्ंक।४य, फलां । न. पठं! ५ घ. रसः स्यात्कम । द्व. रपे स्यक्रम । ६ ज. खान्वुना ॥<५७॥ ५ स्न, नुक लं परि < ज. काभित्रै ° स्त. "छाश्रक पञ, "उप्र १०६. विदं । प्र. अबरूषि। ११ काचमा 4२ क. “चिका ८९ १३६. सङ्गमं म सल. सङ्गं तम) १४ च. स्प्रादुरप्णं।* १५ ज क्तो वा १५ज. "रोधं चि १७ श्न. सहस । १८ क. सस्य ज १९अ. स्याजार ॥ २० ग. शुक्ति ५ . २१ घ्‌. श्स्य चान्टि २२ श्च, मगिमन्थं । २३ ज. "चितिः । २४ ग. गोमृत्रः। च. गोमूतरैः \ रसरतसरचये [३० अध्यायः | ३०० सप्राहमम्रपिष्टानां गोरुके रेपितेऽन्वहम्‌ । गोजिह्वावायसींपय्यानिरैण्डीमधुसेनधवम्‌ ॥ ९८ ॥ सिन्ते भूधरयच्नस्थे पक्षात्करखिनतां गते | यवचिश्चापटाशंक्षरजिकापौसतन्दुरः ॥ ९९ ॥ ` आवतितान्तर्हिप्तायां गृषायां खदिसभिना । रङकणं श्वेतकाचं च दत्वा दत्वा विशोषिते ॥ १०० ॥ मूषा्यां विडयागेन समांशं हेम जारयेत्‌। सवत्सरं मुखधृता गरतसंजीवनी मता ॥ १०१॥ गुटिका च रघ्स्तम्भं कुरते हरते जरामरणम्‌ ॥ १० ॥ समचीणजी्णहेममाक्षिकयोगेन मारितो ब्ष्यः | = तमधुरातावररसदुश्धयुतो मदनवधनः सूतः ॥ १०३ ॥ रोहितागस्त्यसारेण कृष्णरम्भाफर्हुतम्‌ । रसं च घनसारं च पीत्वा घीष वृषायते ॥ १०४ ॥ युगस्वभावाच्यदि चोषधीनां क्रियासु शक्तिः परिकैर्प्यतेऽल्पा । आयुबरादिष्वर्पिं सा तथेति तस्मानिषेव्यानि रसायनानि ॥ १०५ ॥ नं चोषधीनामपि स्वयैव परमावहानिः परिकल्पनीया । फर प्रयासूष्वंमधच्िदैच पत्यक्षतः कस्य न सिद्धमेतत्‌ ॥ १० ॥ ञदिशकारेपहितानि सारम्पान्यत्युष्णतीकष्णानि यथोषधानि । तारं नयन्ते सहसैव देहं सम्यक्पघरततानि यथेव वृद्धिम्‌ ॥ १०७॥ भित्वा तस्मादिह्द्रियादिषदुष्टानकाटोपेतः शरदधानो यथावत्‌ । आघु-मज्नातेजसां यद्विृद्धये वीयेयितं शीखयेदौपधं तत्‌ ॥ १०८ ॥ गाघ्नारसारिणी चया चित्तज्ञाः पा्वव्तिनः । डंद्वरस्छलिताऽ्ेषु परिपूर्ण रसायनम्‌ ॥ १०९ ॥ दानं रीलं दया सत्यं बरह्मचर्यं कृतज्ञता | रसायनानि मेत्री च्‌ प न च पषवणददिकहमः॥ ११०॥ ¦ ॥ ११० ॥ % इदं शरकार्थं असंज्ञित पुस्तके नास्त्येव । अ ग्यर्‌ क्न (अनन --------- स भरमध्यय।२.््‌. इना राजका ३घ. रजीका। + ल. वर्तितं तु लिक्ता।घ, ततेऽन्त । ५ घ. कानतं च । ६ पुने रला १ ५क. कत्पते। ८च. "पि स्वभे ९ स धेय यनरानिवेष्याणि २१०. नैवोष 9१ ग. श्चते प्रयग सिद्धिम १३ ज. अरोष ् जः पाता १५ क, नुदाय १६९ चर्योचितङ्ाः । १७ घ. बृष्टि" १८च्‌. छद्रणः। ज. ङेटुगाः ॥ १३० ॥ | | तर स * ` ` ३० अध्यायः |] रसकल्पनिषूपणम्‌। ` ३०१ एतदागमसिद्धत्वालत्यक्षफर्दशंनात्‌ । । मञ्नवत्सपयाक्तव्य न ममास्य कथचन ॥ १९१ ॥ खाभयन्त्यातुर मूखां पिचित्रैः कर्मकोशः । ` तेभ्यो रक्ेत्सदा ऽ ऽत्मानेमात्मा यस्मात्स रमः ॥ ११५ ॥ ते घुणाक्षरवत्कचिहुत्थाप्य नियतायुषम्‌ । परन्ति वेद्याभिमानेन शतान्यनियतायुषाम्‌ ॥ १९२ ॥ अज्ञातशाघ्सद्वावान्शाचमात्नरपरायणान्‌ | तान्वजंयेद्धिषक्पाशान्पाशान्वेवस्वतानिव ॥ १९१४ ॥ प्रदपभूतं शाघं हि दशितं विएखा मतिः। भ्यां मिषक्णयुक्ताभ्यां चिकित्सननापराध्यति ॥ ९१५ ॥ केचिदथः कचिन्मे्ां कविद्धमः कवियशः । केचिदभ्यासयोगश्च चिकित्सा नास्ति निष्फला ॥ ११६ ॥ यं क्रियां विक्रियां कुबन्युपेक्न्ते स्खरन्ति वा खादन्ति ते परपराणानिजानि खकरतानि च ॥ ११७ ॥ यावदुच्छरसिति प्राणी पावेद्धेषजमत्ति च| तावचिकित्सा कतेव्या दैवस्य कुटिख गतिः ॥ ११५८ ॥ अनाधान्रोगिणो वेयः पुत्रवरछमुपाचरेत्‌ । प्राणाचीयश्च पितत॒वत्संपर्यः राक्तिभक्तितः ॥ ९१९ ॥ न प्राणिरहितो देशो न च प्राणी निरामयः। तस्मात्सर्वे भिषजां कल्पिता एष वृत्तयः ॥ १२० ॥ यज्ञस्य च शिरस््छिलमग्विभ्यां सयित परा। पातिता दशनाः पृष्णो भगस्य च विलोचने ॥ १५१ ॥ राजयक्षमार्दितश्चन्द्रस्ताभ्यामेव चिकिल्सितः। भागेवश््यवनः कामी बद्धः सन्विकृतिं गतः ॥ १२२॥ वींयेवणवरपितः कृतस्ताभ्यां पुनयुवा । एूमिश्वान्येश्च बहुभिः करमभि्भिषरुत्तमौ ॥ १२३ ॥ वभवतश्रशं प्रज्याविन्द्रादीनां महात्मनाम्‌ । सोत्नामण्यां च भगवानविभ्यां सह मोदते ॥ १२४ ॥ १४. क्षोभ २ च. विचि ३ च. तद्रजै। ४ च. दैनं । ५ घ. ववैन्यपे। ९ ज. व दवेषज्यमस्ति च । घ. "मस्ति च ७ क. अन्यथा । < क. “चाये च पित्रवत्संपूज्याथ सशक्तितः। न्ष" तार्थं च प्रितवत्संपज्य मक्तिरक्ितः। ९ श्व. एतशा १०६० मण्यश्च म्‌ क्ष. सण्याश्चम्‌\ २०२ शसरलसमुचचये [३० भध्यायः | अषिरभ्यां बहितः सोमं प्रायः पिचति बासव अग्विभ्यां कल्पितो भागो यज्ञेषु च महर्षिभिः ॥ १२५ ॥ अग्िनावधिरिन्द्रश्च पदेषु सुतरां स्ताः । पैचयावित्यध्विनो देषौ पृज्येते विब्ुधेरपि ॥ ९६ ॥ अजरैरमरेनित्यं खखितेरेवमहतेः। व्याधिग्रत्यजसाग्रस्तेदःखपरायेः उखाधिभिः। कि पनर्भिषजो मर्तः परज्याः स्युनांऽऽत्मशक्तितः॥ ९५७ ॥ रसरलसमुचयां मयेस्थ रचित साध नितान्तमाद्रियन्ताम्‌ | सुधियो यदि विद्यतेऽत्र दोषः क चिदर्हन्ति ममाप्यरुं विसोहुम्‌ ॥ १२५८ ॥ ३८६३४ ॥ इति श्रीवेचपतिसिहगप्रस्य सनोर्वाग्भटाचायेस्य कृती रसरत- - समुच्चये रसकल्पो नाम तिशोऽध्यायः ॥ ३०॥ ॥ समाप्तश्चायं ग्रन्थः ॥ *. दू द्यते श्व. शो गचसक्ञितपुस्तकयोरेव 1. ` 9१ च. देवेषु) २ गमृतीर्भ) ३ व ध" मावे गु स्युनारिति = =° (- स्नाति तेश्च ॐ ` स्पुनेतिश। स. स्युश्वाऽस्तमश = ` । श, स्युनास्ति शा । घ. स्पुनौतिश्ष1 ॐ, अथ रसरलसयुञचयस्य रोधनप्म्‌ । व, ` वरनीयम्‌। | सीकरमीयम्‌ | [म [०] १० | | | भाटी मेधि . काकचण्डीं .... निरक्षिन्ते .... धि... च्चः राज्यस्य... लारयेच्रिगुणारुकम्‌ .. भस्मदशांशेन.. गभ गिरे .... फारमधू इथ... „^ धातुः्वक्षनैरोह पञ्च... शिखा. मुद्रिते. त कक #& कै # न ण्न (६.4 कत्‌. पि 178.॥. # १6१ धुवम्‌... „^“ | सत्या. ४४३१ ५4८६ | भाट्किमिय्य... 18 ५ क्री ५ .. चन्द्रिकायुक्त.- ,.| विरीनं ,... | भस्म दशन | गभेगिरे .... ....| कार्‌ सधु .... ,... | प्य... , „.| धातुस्तल्णाष्टोह... , | तत्थ... „| शिखि. ....| युक्‌ .. „| मुद्रिते. ५ 39 „^| कृति... | ध = 82६१ सस्ता ०४५१ । $ करणीयम्‌ । ,.| जञायते त्रिगुणात्मकम्‌ 881, किन ५०. मको ` ७ 9 3 ७ 3 ९ ^ „+ 6 4 र ल ~ र र) ~ ९ 0 र ~ र ~ ~= ~ ~ ~ ~ स्व ० श्रो ० | प° | ण 2 > 2 2 == 2 र < ९) => ९) द) + द) ~= ~= ~< ~© ~= 4) ~< ~< ~< ~< र ~< ~< रसरलसमुचयस्य शोधनपतम्‌ । स्वीकरणीयम्‌ । ` प्रकारान्तरेण | | वजेनीयम्‌ | उन्तरोक्तगणैः., निरङ्णां ... भावितं काथ... दानीं .... पातयेननात्न ,.. गशत्व पिर... च्टेषठ.. ह्रादि बिम्बी सुक्ष्म. कण्डरा अस्व थुशम्‌ पाण्डु कृष्णं च राघवम्‌ यतं श्यामं राः + र बन्धस्य कारकाः „.. | (२) बिना । स्विन्नां „| ३ | कृति 9६2 सवेनाप्रति „| प स्विन्न. „| शिनीं „| २ | शिनी. „,.| ‰ मद्धेन.. > | तेरे... „| ३ ,| धुवम्‌. ४ कूप्या. ८.2 ,| कपी... ५८-2 „ | त्रिपरे ..| मे „| उत्तरात्तरतः „| म नीरकणा „| ‰ भाषिता „| ३ काथो... ..| २ ` „. | शिनीं. ..| ३ जायते नान्न ,| ३ गुर्‌श्च... ..| र , क्षीर... ` „| बन्धनकारकाः धै च्छे. | ष्ठ ...| टूखदि । ४ ,.. | विम्ब... „| ष „| रक्ष... ..| ४ „. | कोटरा. 8. ००, | शुष... „, [` श „| चुभम्‌.. ,,.. „| षै पाड्‌कृष्णमराघवम्‌ £ ,...| पातिरयामं 9. ० ग्रासन्ना ,.. ,,.. „,,*( श | 9 छो ° प, १ ^ 4) ६ ० त ॐ 2 4१ ^> 2 =€ „2 ६१ 5 ६१ द) „द =© 2 र © ६ +) „६9 „2 „~ 2 >) क ९१ „£ „^ (३). | "वा रसरलससदच्चयस्य शाधनपन्रम्‌ । वजेनीयम्‌ । | स्वीकरणीयम्‌ । अ० | तेमंचं वेष्येत्‌ ..| तेः परिषेष्टय च प, शक्तीः ,.. रतत १ ध विधिक्रमः ..-| पिधिः क्रमात्‌ ४ कात्य | ॥ि „| ४ स्यार .| धै वतेते नि र ९ भ्रमच्ुभ्रो „~| अभ्नथन्नो ... „| धै स्थर ..| शै स्यम षि र „| श्र अशुद्ध न मरतं ....| अश्चुद्धममरत.... ५ समाचरेत्‌ ,...| च मारयेत्‌ .| ५ पिष्टं ,...| पनं पिषटिवा ५ मिव । | ५ पागे ११५ | “५4 भूमिक (श .| ५, रोहाते „... | रोहाघाते ¢ „. | ध मुम न प „| ५ वा ९ |चा .... ,| ५ कार्ता, ... „^^. | कारकं ५.९ रोहमादी कः धुद्धरोहं | ५, संमिश्रं ,.^. | म 0 अ य॒... ध ..| ५ , ^. | तुश्च... “| ५ द्रणे स्थितेः. „^| द्रवपेषितेः .... ,...| ५, गन्ध गृहत्निफर्कामसा .... गन्धगुडकत्रिएख्या सह ५ पुटो ^| पुटेति न ५ पुली.. „| ५ त्रि ^^ ॥ ,,| ५ गोरुक वापेन्‌,., ... „| । „..| ५ ल्पत कृतकज्लीम्‌. ...खल्वेन कृतकज्नख्म्‌ „+| ५ ककि कतवा 7777१ ता भवेत्‌ .. धुवम्‌. मयानि शनम्‌. तरम्‌. लेव... तनि .... तत्रं वपित्कान्त हति . रोहास्तिष्ठन्ति तप्र त॒ वरणाम्‌ कटरब् घोषा । & करदः क्¶ततम्‌ प्ाणि रेपयेव्‌ तिर कृष्ण पिन्धुवारजयकान्ती वारे विषस्य नि ध मकेकं.. शीतिका ... सतप्रा. ^^ त्प व धत्तम्‌ रवकांशरेत्‌ ... संभूत ४ तम... षाण... ^ पेषिकां ` - पिशोधग्रेत्‌. ,. (४) मृतम्‌. ~ + तत्तारषपात्कान्तहति „| छोहं तिष्ठति ४ कृष्ण, ह 9०१४१ १५ , ९१९५१ रसरल्रसयुच्चयस्य शोधनपत्रम्‌ ¦ वजेनी यम्‌ | । स्वीकरणीयम्‌ । रसरलसम॒चचयस्य शोधनपत्रम्‌ । ` वरलनोयम्‌। | सीकरणोयम्‌ । [ज | से०| ० | वर्जनीयम्‌ | स्वीकरणीयम्‌ | 1 ममार ,. „^ (५) । ~त [व । म [© पश्चटद्ष्रतं „... पक्षाट्‌ दधत्य „| ५ [२४२ कापर, ० पूत 0 ~ ४ 2 | ७ सोयेच्छग्र „. चौयोच्छग्र ^ „. „| ६ | ९ यथा. यदा... „न ^ „| ६ | १९१ ष॒... + , ती 9 = = 8 | ए्षठत्ना , = ^ छज.... „^ „^ ^| ६ | १७ गोहत्या अयुतानि षव .स्रीगोहत्यायुतानि च „^| ६ | ५२ गृ. „^ „^ ^ दिगि. „न „+ „| ध | २ 4) = „रान्‌... „| ५ २८ स्त॒ | „| ६. २९ फारिनी शक्तिसंयक्ता ...कारिनीशक्तिसंयुक्तं „| ६ | देष यणा ...* पणम्‌ .| ६ | ४ „.. छेष्वे ...* ६ | ४८ स्पलखाः ,,., पटाः त /. 8 |. ~^ काशिरखा ..^ „का; शिखः. „„ „| ६ | ५३ दिव्पोषधादि ,.. दिव्पंषर्धानां ६ | ५४ ठको रपट... „. „^. छंकारखपट । खंको ङपक ,...| ६ | ५९ राजन्द्रा „... चतेन्द्रा |. रोगिणां .... सोमिणा | ६ | ७१ सर्वोषध .... पवौषधि | ७ | ९ च... ,. [गिव १ ७ | > प्र | यक्षतयर्भां सहस्राक्षं दि. ५ साधीयः ७ | ^ त्को... ... त क अ {2 कारिके पक भ वंशा ७ | ७ कृतान्त ,,..कृतस्त्‌ | ७ | 9 कण्डण) ,...कण्डनीं | ७ |< कुण्डग[ .... „...कुण्डरी .| ७ | १० गोधर्‌ „^ „.„ „^. गोवर ,| ७ | १६ शितोपरा ,.. „^. सितोपला; ... | ७ | १६ च्छ, „^ छ ,... „^ „^^ „^| ७ | १८ „...(समचेयेत्‌ - "^", ५ < ४ ७ ~ ० ० ^ ७ ० ० © = <= © ० ७ ० © = © ७ © © © © © „० „७ = ७ ^ ‰ ‰ (१) रसरलसमुचयस्य शोधनपत्रम्‌ । वजेनीयम्‌ | ` | स्वीकरणीयम्‌ । | अ० | छो०| प वार्विकाः „^ „^ „वासिकाः ` ७ [२२}/। २] भाषन्नाः धदेष्टिकः .. हस्तो विवजितः ^^ भाषन्ना ... व्यूहं विशेषतः .,^ मपि व ता > णयुनमे ,.. साधनम्‌ ... का ,, ख्यापय ... सयुखा ` ... कपण ` „^ सहुवार्‌ हति नि । न ^ ६ ५ ११ 6 ^ 6 6 0 ^ ५6 ५ ^ ६ ६666 ६ 6 ^ ५ @ 6 © © € ७ : (७) - रसरल्समुचचयस्य शोधनप्रम्‌ । अर्नीय्। | करणीम्‌ | ` [न [लन्‌ | । | स्वीकरणीयम्‌ । | भ० (छोर पर सेपेन.. ~ „^^ लेपनं... ^ „~ सदभ्ियुतचल्यत्तं ... ....| मदाग्नियुतचुह्धयेतः... | ८ यः अध्यायो... .... „^| ऽयमष्यापो.... त ना... „. „^ नाम्‌... भाण्डे मुखं .... ... ^ |भाण्डमुखं ... अधो... ... ,...| अथो... च्श्िस्था ... „. | खिप्स्था .... तस्मिननिपतितद्तः... .-.. यस्मिन्निपतति सूतः. तरेक्रि ,... „^ „.|तरुक्रि. „^ पूणंतर. „^ „~ „^| पूर्वोक्त. सोमनारु , .. „| सोमानर णम्‌... .... „~ „^^. |कम्‌ रोहस्य ... „~. „^^ छखोणस्य त वाहुका प्रतिष्ठितम्‌. ... वाट्कका सुपरतिष्िता... भागस्व „न „^ वाकम्‌ पि एर्णभा .... ~ „पणभा. टेपाच्ाश्न ... „^ „^^ | रेपताभ्न नास्कि .... „^ „^| नलिका .. यत्न ^“ "~ || १९ अथ वरमीयंत्म्‌] यत्न परिन्यस्तस्वस्प ... „~. परि न्यस्य सस्य त्नरहायं ... ... „| द्ररभीय ५ रसषा.. ^ „.„ ^^ रसेषा. णम्‌ कम्‌ [ १९ अथ जरुहायंतरम्‌ | एत। एत वाति. ^ „^ | वासिक त बतुं गर्ता... ~ ^ वत्तंरु गतत. ^. कृष .... „^ ^^ | कृष्टि... गन्रोच्य „^ „^ ,.^.| ग्यत्नोच्च रभणार्भं ,,. .... „^^ रघनाथ स्थ „.. „^ ^^ | स्तात्‌. लराधारं .... .... „| गखाधारे गि ~ पात्राधो ४१९५ ष ५५७, प्राधो. ११५१ ५1८ 1) ५ 0४ © क ॥ क. ~... ६, 3 छ = = 3 6 © 2 द) © „© < „© => © + 43 „46 ९9 „2 4) < + १ ६१ „८ < „८ „< „^ © 9 2 ^ 2 ^ न 2 + ^ ^ ~ ~ + र ^ © + र © ^ ~ © 2 ~© © ~+म © र 9 ^ ¢ €. 1 (८) रसरलसमु्चयस्य शोधनपत्रम्‌ । स्थितेर्काऽ्ग.... .... ^, पाल्या. .... „^ ` „^^ पास्यां निवेशितं .. .. निवेदय तं .... रसनम . + ~~ तदृतमे ... मादिका „^ ~ „~ हाटिका साख „ल „. + ` च योग्यं च. ... ^ कृष्णष्रत्ता... तथा अ , 6" तवा 4 थता) ७ 3) | ष केरिता „^ ^^ ..कोचिता ... एषा „~ „~ „तया... ग्ध... ~ „.. दग्ध... ठ्याकि = „न कि. ^ सहिता . „~ रहिता दासापिता ~“ “""यासाधिता .. यो न अ 0 मशु. .. „ मृष्ट पप्षसन्न „^ ~" „^^ यच्चमत्रे ... क्प्ल .... „^ ~ र्प्रि.. ` गरष. .. „ „^^ मुखे ^ मूस „^ ^ ^. पुप्त. गधे .... .. मूध्व क गतेद्वाराणि प. , „^^ गत्ताद्रणिषप „^ (९) रसरलसमुचयस्य शोधनपत्रम्‌ । _ वरगनीवय्‌। __[ सक्लानप ममजद्र । ,.. मिदं. . „ ९१ एद्‌ १७१ 111 % ,०,. टट ४ मिति रह .... सष्ठ... शनी इति यन्नाणि ज्वाछ्ति ... निभ्नेवि सधीभिः गोवरं .... नम्‌ ... तजा शस्तास्थिर्नाच वगो ग्धा .... सस्या पाणनिष्ककराः णन ^. स्यादरतिः संयोज्यो सम्रद्र „^ न्यं ि स्का. ॥ नेव .... चरेत्‌ वीज... । म प्र्‌ 9896 **१४ भूर प्र 986. 1१81, 99१९9 ,...|न योज्यो ... 9५%$ ये ति ४०98 ४११. “ । 99 न्‌ ४५१५ ,... यष ,, .... | शिनी ए ,...|इति मृषाकोषिकापन्नाणि ....(जारिता ,., ^ ,... | निश्नषि ,..|साटीभिः ... छे | गोर्‌ न #%४# ` कत „... | शास्थानि च योगों (ग अ ....| स्यात्‌ _ „. | साक्षा ॥ „... | शाण निष्ककसा .... „. उत्थापनं ,... ^ 9५०४ समरन 7 १। *१५४ „^ [स्क ,,. „त नापि „^ ^ ^ „| ग्रककम्‌ ,, „= र + ४ = © र + .« 9 3 ६) 2 ९) ७ ० ~ ^ ७ ० „० ७ 2 4) ९ © र ~> ९ ९) „= 2 ©. । 98६ (१०५ र्सरलसमुचयस्य शोधनपत्रम्‌ । वजेनीयम्‌ । | ` रबीषम्‌। ` [ ` स्वीकरणीयम्‌ { ` [म०|[्लो०| पंच | हि भ० | श्लो° | पं = स्तवत्‌ सोऽभिना मतोव | इति रसबद्ध ` क्छ्किः .... तुव पार... रससमजरितं स्तु... त ५ त । 8, ॥ 111, धुव ,... सा .,^ कमह... च्च्य... 9 = 2 कम्रात्‌ | व | ध ध ` > -क99ह पन्‌, 5.०9 ऊ 4५; | ¦ ध ~ ^ ^ ^ ^ ^ ^ + = न ० © ०८ ज ० ० = ७७७०००७ (१९) ` रसरतसमुच्चयस्य सोधनप्म्‌ । वजेनीयम्‌ | | स्वीकरणीयम्‌ । |अ० |शे० | पं चा .... क ॥ | १२ तत॒ः... ०८ । रसः ,. १२ पुस्‌... „| ह्युप .. १२ भौ „^ भ ^. १२ रोधवरापाः.... रोध वराया; १५ गती... गत्ता... १५ दिकं यथा... धिक्यं यदा १२ 9 | खम्‌... १२ न्पास न्यासं | ५५५ १५ अथ उन्मत्तरसः ;-.... ....| अथ उन्मत्तरसः-रसगध-.... १२१०९ मात्रा... „| प्ना.. ^ १०११६ द्रात. | द्रोक्त १२१२५ प्राग्न दरार १५१२५ मृगसंसष्ट वगेसश्रष्ट १३ रुपयेत्‌ मेख्येत्त्‌ १३ इति र्कपित्तिविकित्सा । .... कर्‌ः... „^ पन्नस्य चरणन कथ नीरुकरः- सूत शर्व .... „पत्रं तु चूतं ,... | अथ नीरुकंठः-सूतं शुस्व ^. चातन... त + ^ ‹ १४ क्षार... „. | क्षीर .... १५ पित्ाऽ्थ ... „. |येद्राऽ्य ... १४ „व .... ,| १४ शी 0 + घो ... १९ कं व्यो „..। कल्यो १४ ल्पा .... स्याः १४| र 1 य अः ४ | १४ पुनशरू्ण „...पटचूर्णं ल „^ "| १४ पूवेवद्रटिका... ...पूर्वपपटिका. „~ ^| ९५ व 6 + न 1 | ९ शदश्तं ~ „^ ^| मयारीःकुयर~ दधतं | (१५) रसरतसमुच्चयस्य शोधनपत्रम्‌ । गमी ०111 1 पिपी 10 धा = अथ मृरुकुटार्‌ः! „^ ^ । भूर्ण ध 9११४ काकम्‌ „^+ न शि प्रस्थाने „^ „..„ „^| मूखान्तस्थां 1 पिनिवेरयच „^ ^ तां निवेद्यच ... ^^ वरना ^ ,... „अथ | | वटि ७७१७. 117: ०९५५ विडार न ४७ ०५७५ शुद्धकृष्णाभ्रद =, न सारसम „न .. „^^ |रसस्षम ,. ^ पुष्प १११९ १०९९ ` ९१९१ १०१, अथ सुधापाररसः-- भय सधारसः--- „+ पिष्टविश्वा „^ „म -नद+ न १. त चिन्न ५ ११५५ । श्ष््न .. „चिन्न १९७४ | १९९१ । १५५१९ ४१११ ११४९ ०९११९ अथ सुधाषाररसः अथ रषात्तमः-- पिषटपिरषा- ` (१६३) रसरतसमुचयस्य शोधनपत्रम्‌ । | वर्ननीयम्‌। | सखीकरणीयम्‌ | [० [चणे० | ० | | अ= छो | पं पव ० 0 पव ७ -१ तया ,,..| ततः. „^ ८ ० दिव्यै „. | दीप्य... „.. धान्पयुगमं ज युरमधान्यज | १। ^. |चर्णी.... , २ तीव्र पित्ते तीत्रपित्ते ९ | सास्थित . ^ रत्थित १. चणितं चूणिते | १ । बघ्रात्पपि ई घन्धन्नपि <८८<| १ सर्वस्मा शकं-कद ीदखे न | | ततत्पंक्तित्यं वजनीयम्‌ न | वह्िज्वारषरी- „. | अथ पोष्टी | | १ नष्टपिष्टौ ... ... .... वह्िज्वारवयै-नषटपिष्टो- । १ तस्याष्मापान्मधुना ..|तस्याधमाषं मधुना | १ ण्यां... ... ,...| वणां .. ९ निष्कला ... छ निष्फरा १। मपेश्ष्य ताम्‌ „| मवेक्ष्यच ... २ संचण्यं संधष्के .... ^. | संशोष्य सपेष्य २. धारं „~ .... .~.|वारकम्‌ / निरे ...| निःश. 9 २. तयोप | ठ्योम. ४ तामुद्र „| तैमुद्र. २. सौख्े | ख्ये. २ | ग्व „ „.„. गवी... २. दीपनं च जीबन . दीपनजजाविन २, क्षोदे. .... .. „^ लोद्रं.. १ भवे... ^ „^^ ^^. पिबे... #. परत्पकै „^ ^ | प्रत्पकं 1 ९; शक्तपापिण्याकणिद्धी च चू. श॒हृपिण्याकपिखि्टीच्‌ „.“ ५] हि ज अ मे ^. | ् | टक तेन ^ „^ | टिकास्तेन ^ + रसरतलसयुचयस्य शोधनपतरम्‌ । ` कमैनीयम्‌। | खीकरणीयम्‌ | | म० शोण पन @१९४ कषमात्र व छीहु .... । ॥ करिकतं „| मांसी... .. ,... | शुद्ध च गोमूत्रे ह दवा वचामरिचस्चर्णं ` । ५१४) ००. नार #@ 9 प 8986 ०... [हिगु शटीं ; चां मरीच संचयं । प्‌० क => न 1 र = | ॑ | . त ~ ष ५ ४ | ॥ , ॑ | | (१५१ रसरलसमुचयस्य शोधनप्रम्‌ । वजेनीयम्‌ | ` क््मनीयम्‌। | खीकरणीयम्‌। |न० थेन प॑न | | ० | छोर पं भथ क्षारव्यी-- .... अयत्‌ । १.११ 1) 1 99४6 लाद्र. ` „„ „^^ कोद्र अथाग्निकुमारः-- .... # गन्धकेन ,.,.| अथाग्निङ्मारः- गन्धकेन नदिना „^. | नन्दिना ॥ जाति... | स्थोस्यं नादापधि „. |नादापि क्षरिक „. क्षीरक पणानि पत्राणि त सत. तां हि वा शये वासे अथ मुत्युनयः | द्विभ्षारं ,...|अथ मुल्यनयः--द्विकषार द्विगो. हग ~ क्त्वाचता... „.., |क्त्वावता भावये.. „^ „ | शोषय धारार्धमेतदधं ^ ्तारमेदतदर्धं अथ वैश्वानरः... ~^ | ~ रस्गधक „4 + अथ वैग्वानरः--रसर्गधक ब्रह्म... ` ब्राह्मी त विनिक्षिपेत्‌ विमदेयेत्‌ अथ क्षारपय-अयत (१६) रसरलसमुचयस्य शोधनपत्रम्‌ । वजेनीयम्‌ | ` | लीकारणम्‌ | अ० | छो० किपत्‌ ५०| २. स्थक १९ ५३। ९ पुनः पुनः ,.. १९ ६ ५, निदटेन १९| ७०| २ गोरुकं १९ ७४| १ चिन्नि ज १९ ७५ ३ सतो. १९ ७५ ४ | त्मकं, ,.| १९ ८९ > | त्तं ^ „| १६ ९३ २ | शता १९१०३ १ | च्छा १९१०९ १ खमि. १९।११०| २. त धृत्वा १९११३ ? कषु _ १९।११३। २ षृप्मष्ठिच ,.,, > ० ८ २ 1 ५ ^ १० „| २०| ११ > | स्क २० १८ १ | सागद्रगध .... ० >. >. ०१९. २.० ४ | सस्थः २०| ४०| १ | परः ४५ २, 5ऽयस्ति .. ०| ४९ २ हदि २०| ५१ ४ हन्ति मा २० ५२ ४ | समवय २०| ५५| १ | ११७ =© 0| ‰ निरी ॥ ० ॥ ५ | ण्वा .| ० ७३ ९ | स्तु ` ^| ...। २०|.९६| १ | मासि परिविजंयीत ... मासं च विवर्जनीयम्‌ ...| २०१०३ १ | चृणंस्य ~“ ~ चूर्णं स्यात्‌ „..| २०९०९ १ | भ्‌ः . | ~ ध | ११९. वि ७१७१ | +. 0 १ 99७ । ७98 ९० श र्‌ 6 ( १७५ रसरत्रसमुचयस्य सोधनपत्रम्‌ । _ _ वजेनीयम्‌ | | स्वीकरणीयम्‌ । वजेनीयम्‌ । | स्वीकरणीयम्‌ । अ० |णो० | ० | ` | <| ७०७७ ००७४ ® पु 9१०७ | ७०७6 ५००९ | { ( भग भग॒. | २०१२० &. भण्ड मण्डू. र, २०१३५ १. षज एज ,,.. 1 ५०१३५ > | शता शता ॥ २०।१३९। २ | मेकं तु मेतत्तु क ५०।१४५| १ | म्छेस्तु म्टेन . र २०१४६ १ | त्येव „..पत्येक „^ २०।१९५०| १ | तु मधुरं देयं ...ज्िमधुरेदंधात्‌ „^ ५०।१५५| २ | हन्तिता .. बान्तिता =... २०१५३ ३ | मूख ०. 1160 ०१५९ 2 वल्कं 4 एडेकं २०१६० १ मेस्यके „^^. (पारिके २०१६९ २ चूर्णयेत्‌ ~. ... ....तत््षणात्‌ „~ ~~ २०।१६२| २ कुष्ट निह „^ „~ „^ कुष्ठानि ह. =, २०।१६३| १ इत-शिखानत्‌॥९६४॥ | २०।१६४| ।२ ति ^ व क ~ २०१६७ १ । पटे क. र २०।१७६| १ | णबा „गवा „^ २०।१७९| १ | प्ीरिण „ "क्षीरिणी २०।१८०| १ कतु. „ केन... ि २०।१८३। म, तदथं ¢ ५०५ 9९6७ तदधं ` ७४५७ 9४ 6 ५.०९ र रस--द्विग्रयच | ९।१।२ चा ५ 0 १९१ २ दृत्वाऽथ दशाकं ,.„. तद्दादशधाके १९ १ च अ... ,... ाप्य .. २८| ९ श्च स्पशां „... श्रास्पशौ ३० > | सवे .... „सर्वा... ३३ १ परिमदंयीत . .... त्रिदिनं विमद ३९| १ | सेवयेत. „...|तेवयेत्तत्‌ „+ १| ४० १ | पाचयेत . „^. पाययेत्‌ व ४्द। १ न्या च ` „^ ि १५४५ ०5, न्यां तु त | ठद। ९ ३ | | रसरलसमुच्यस्य सोधनपत्रम्‌ । वजेनीयम्‌ । वीजं... चेव ,... प्षकः;... रक्षा... ^^ संघस्य. ठ्य... दीपानर अथ गुणाः- वातथा .... ^ गधकेऽपि च. अथ वाताप्पपेदी ... । वद्या च 9०8०४ | ७969 । षिते ~ छरी प्रसूतिः... | रसा ०७०४ बहुविधान्रोग. ... जाटुत्या ..... क कत्य्‌... ... ,वध्न्या. -'ुतिण्याः छ ती ` उविपुत्र ,... योवन.. „... भयेन्यो .... ^, पिवेनिस्पं .... । रः दिने ए 11 । 9684, | र (१८) सखीकरणीयम्‌ | 1188. दीप्रानङ „... ४ %&9 9१३७ . ५०५ (१९५ रसरलसमुचयस्य शोधनपत्रम्‌ । वजेनीयम्‌ | | स्वीकरणीयम्‌ । |० |्लो° ता 0 अ + ,...|तः क्र स्परप्‌,. ,..„ ^. त्फख्म्‌ „ल .. २२ पववतकुरते पत्रवती तापा च प्रवेपुत्रपती तापं कर्मं तद्रच|। २२ ध २२ शोभा .. । नि २२ न्ताना ... |न्ताना 1 तद्वस्तु ...|तद्रहसु .... „| २२ न्वा ,...|न्या 1, 9 (0 सिद्धानुचर्णितः ,... | सिद्धेन चणितां .... २२ संयोज्य नित्य .... कणां संयोज्य .. ^^ २५ हो .... 0, 9 अ 9.3९ णका „णिका ^ २२ गपा ..|ग्जरायु .... २।११० सतः ,.| न्वित: नि ०११९. रसो व्यो रसे््या २२१२४ भागिनो .... ^ भरभिस्त २२।१२४ गमं निगंत... अथ बाख्चिकित््ा-गर्भनि | २२१२९ ना सह „| नानिवितम्‌ २२।१४१ पञ्चाग ५ पा २२१५० सिद्धतेरप्र .... „| सिद्ध तेरु प्र , ....| २२१५० राजी . „.. ....|अथ ग्रहध्री गुदी--राजीं .... २२१५६ अथ अरहघ्रीं गुरी- | क, „^ | २२१५७ सिद्धः पीतस्त्वनेकाशबार- | सिद्धं सर्पस्तथाक्षीरं पाना- |. ग्रहनिवारणः। .... द्वारग्रहाञ्ञयेत्‌ । २२१६६ शरहैषु ^ ग्रहेषु २५१६५ धिषु „. | सिषु... | २२।१६५ मराद्बुद्धे ... मराह्रद्ध ,...| २३ १. नाद 1 नमु... . ^| २३ साकेत .... ^ शाकेष „५ .| २३ तथेव .. अथ परपंसीरसः-- तथेव ५३ . अथ पपटरसः ५३ नाद्यनम्‌ ५५९ # 99४१, . # ® # * % 9 न 9 ४.६, शत्य १११७... " , "9 १११ 8. १.८ । क = ५ ७ न ७ ० = © रसरलसमुचचयस्य शोधनपपत्रम्‌ । भञ्ञयेन्न द्रावितां लोहपात्रे त॒ रसेरपि „~ फादान्‌ .^ „~ ^ नुगा. „न 1 8 04 ` अ पष ९५५५ ०७९ | ००५५ गयत .... ^^ निम्बा (५ ष 2 न्य ~ ^ ज ~ < ^ ^ ० % ^ ^= ^ + क क र = ० ० ० © क = ० 2 ० ज = ० > ५११) रसरलपयुचेयस्य शोधनपत्रम्‌ । वजेनीयम्‌ भवेत्‌ ... ` „+. तथाऽत्र ...„ खेय ^^ हर्या ५ स्फोटरेपमिमर शृणु सथर पृण्डीमटे प्र... तद्व 9 न ह प | । @ 9 # # 1081 । शतुधाक्ता , सदलं जातिपष्प फर ..., वारेण कििभप्ततकेशान्तस्था चापप 9०११ 9११४ भथ जात्याच प्रतम्‌- .... जातीपनं तुर्य .. ००८ ११९ गदस्य. ` नका सार पात्रेण भषे;.. ॥ मेदोप्रदोष मा. पापि. ^ "^ पथ्या निशि कृष्णा कणा- न्विता .. ^ सपनात्छाथाच्छीप्र.. | 9996 च्‌ प 99९ _. | ०9० 99७७ ॐ9 | स्वीकरणीयम्‌ । पथ्यापरिशीकृष्णान्विता ,.., कणा | `, ० र „^ |तिर्भवेत्‌ „^ „^ ,,,, | ताप्या ऽत्र „न न + प पय 9 अ ,,,, | पाच्या 8 ११५७ ,.. [स्फोटे सेपमिमं कुर्‌ ^ ,.,. |सपिष्टयण्डीमूरप्र „^ न „^. | तदव श 0 व र 4 अ तव = अ, ५ (0 4 इ (०1 3. - ४ -अ „श्च षट्‌ परोक्ता „~ „^ ,.. सजल ल =^ „^. |जातीपुष्पदङं „^ ^ ०, । रनम्‌ 6 १ „„. |कटभप्नितकेशान्तःस्था .... .. |चाम्पा । चाचा 1 र ` 5०9 #9% „.. |अथ जात्यां परत-जातीपत। य ,,.. | अथ भगन्दरः गद्स्प | जलका „ल „.. „| २४ वा 0 = + |वत्रषा ~, ल छ ठेपन कायं शप्र . . „^ „. कारु 1 मेदोऽनदोषमां „+ ^^ । ० ~ © = ~= ~ © ७ „= © 0 „= ७ ७ ^ © „= = „= ० +» = „० ~> 8 == ७ „> ० ७ ७ : ( २२) रसरलसम॒चयस्य शोधनपत्रम्‌ । वजेनीयम्‌ । | स्वीकरणीयम्‌ । | ० षरा... „|... गोमन. ^ | गोगर्नैः माः शमं यान्ति .. मा रामं याति भक्षणम्‌ ृ्णम्‌ स्मभ. स्मम्‌. श्रतं. ५ 98 गत्‌ 999 ण वि. णत्ि.. यतोद्रता .... वन्ध्यां वाऽप्यथ .... म्रषा मध्येप्षि.. पश्चाद्रष मनदूतं काहपु .... युवाधन पादस्थपादशं परिषिपेत्‌ .... गाङितं रसमर्दितम्‌... तच्यजेत्‌ सात्पात .... शिनः. न्मास.. हेमत॑स्तु केः परविशति. ... सिद्धिः सग्रद्रा भक्त... सका स्वरथ... | द. ५१३ युक्त... „^ कमंवि श्रा न्खा 1 ` ७998 „. सूतो टता .... वि बाह्मस्थपादशां .... ... | प्रपूरयेत्‌ ^ ^~ „. | गायन्नीरसभावितम्‌... ..“ 1, तत्पचेत्‌ | ००५९ । | ११९४ 999४ ५ #18> पं | ^ ० ^ ५ ०€ च्ल + = ० ^= = = = ~= ज = 6 ज = = ० = = = = = (ड) रसरलसमुचयस्य शोधनपत्रम्‌ । ` वननीयम्‌ | पवि... .... पृक्त „^^. पिरुसः--.... भागाग्रद्त्‌ ... ` „~ तत्कल्पषो ,.. , ... शू त्ससतं. ाये ... न्म्‌. न खट ... „^^ रस्वनेशा „~ „^ फर दत्वा... स्िवाद्रा.. ~ ` माषा... । मद्येन्मद ,... येत्पम.. स्येत्‌.. निवार. रसगन्धकतः सवं .... पाते... चरणेन च समित न्वतस्खापिमेकलित.. केपिकाः सयं... व जिनं भास्क. „^ चैवं परे कृत्वा वृषय-- .... म्बु निक्षि ... षाण ` मिह, - | ,...| मय ,... „„ „| पक्त्वे? मकप्रहाशर समन्दा.. ... ^| विरषः--.... ...|भागा मृरूत.. „^^. | तत्काथ्य षो. + ५ ,.. | तपतत. ....|कायो .. .... चितम्‌ ,,..|स खट्‌ ^. .... | त्सिन्नः शा... ,.. | एएर्टत्या .... -... सिद्घि; स्याद्रा. „^ | मासा... ^ „.. | मदयन्युद्‌ „^ ....|यन्प्रम. ,...| ख्यन्‌. ,...| त्रिमासं 4 .... रसं गन्धं च तत्छ्वं .. ... „| पृ्न,... , „... चर्ण ख्पसंमिते ,.. व्रतसुखायिनः कसति „कै पिकाः ~ „^^ „^^, | जिनीभास्क.... „... चेकपरे „हवा ि व ८ + ^ म्बुनि क्षि, ,..| शण ॐ ६ % ॥। #9१ ह ११७१ ५१७ $® क9 , ४ | < ५ ^ # # 9899 मि | त्‌ 32888 .. 89४ शक १९५ ॥ + ॥ 1 ५ नन्व - ~ = [न [1 | अन्‌ 9 | श्छो० | पं ` वक्ननीयय्‌। | ` लक्सायम्‌ । [ननन ___ वनयम्‌ । _ | स्वकरणीयम्‌ । | भ ००१० | ि म्स यैर मिजन स्वाकरणीयम्‌ । क मकगद हन्याच मन्दा (२४) रसरबसम॒चयस्य शोधनपरम्‌ । वेजनीयम्‌ | | स्वीकरणीयम्‌ । ० | शछा०| पृं मारितं जारितं .... ~. |जारितं मारितं ६ १ शुद्धं गन्धेन „^ ५ यद्धमन्धन .... "| २७| ६७| २, महान्क .... „~ ^ महाक .| ७। ७८| १ शने, 0 0 समेः ००७४ ७५७५ = ०9७ ०००,| ५.९ ८७ १ सर्णका „ल .. स्वर्णं का .... ...| २७ <९| २ तदा „^ ^^ त्तः ,,^, ०, | ७ ७७| १ भण्डक ब्रा ० „^, | मरणएड्ू्कन्ा ,,,, „| ०७| ८<| १ प्रीति च स पीत्त..++ ,| २७ ९१ ४ | तोध्वं .... .... ^. त्तौत्य ,...| २७ ९२| २ | तदेष सितया ह्य १ तावत्येव सिता राह्म "| २७ ९६| १ पावदे . „. ....' यावन्त्पे -...| २५७ ९५ १ यावदायाति „~ „^| यावत्यायाति , ~ | २७ ९६| १ परिमिनितम्‌ .... ^ परिकस्पयेत्त्‌ “ „| २७| ९६| २ ण्डऽस्मिञ्श्री ... ण्डेवश्रं ....| ,७। ९७| २ कान्‌ „+ | कम्‌ = „| २७| ९७ २ विनाशनम्‌ . „^. | निवारणम्‌ ० | २७| ९८| १ मेहकुष्टगर्त्रणान्‌ „| संग्रहग्रहणीहरम्‌ .. ....| २७| ९९ १ नारदप्रमुखाः स्वे षाडुदेवे .... | ब्रह्मणः प ग्रखाच्छत्वा वासुदे- जलगत्पतो । तेन रक्ष्यं वर- |पे जगत्पतौ । एतेत्कामर्िवर- त्रीणां चियमेकां एुनन्दनमू- द्वचर्थं नारदेन प्रकीन्तितम्‌ ॥ ॥ १००॥ ॥ १०० ॥ तेन रक्षं वरी [णांरमे स यदुनन्दनः २७।१००।१।२ कोषरफम्‌ ... „| केभूरकम्‌ .. ... „| २७।११६| २ | सनावत्छकम्‌ ...| शटीकट्फद्म्‌ ... ....| २७११७ २ च्रणीगा „चद्व ... „^~ ^| २७११५ ट | „^. त्पेया क्ारसितानु वि, ... त्पयं क्षीरमनु स्ववीये, ...| २७।११८ „. | स्तम्भ्‌ ऽप्यय ०. „| २७११८ व प्यागावधानेऽप्यटप्‌ ,... ७११९ । 1 जः अ | ९०२२३ चश्विन्धा .. „ू „^ चबवगन्धा.... „ल „...| २७१२२ दृष्माण्डेवा वास „„ „^ भूकृष्माण्डेवीसि ^^ „^| २७९२४ तपेय रन्न तितानुवपिं स्तम्भोऽप्य कां घ्यानावताने हढम्‌ | ~ = © . ६3 ६१ च. (२९) रसरलसयुचचयस्य शोधनपत्रम्‌ । अथ परणंचन्द्र भय पर्णचन्द्र.--- | ~~ ~~ ~ | २५७१२०१९. ॥ | सत्‌ गन्ध 88 ७99. ७१०१, थ्‌ पणचन्द्रः~ू-घत्‌ गच्च मुक्तकं रोह „^. मोक्तिकं खेह ` „^^ द्व 9969 १9१. ,. 9०9 देकं 9 ००००. ` [त दिनैकम्‌ ... पित्तजे बोरयुक्त ,... सेवयेद्धोखयुक्तम्‌ .... ^ योज्यं भोल्यं वासितां | मत्रामानं कारूदेशं वा विपक्षम्‌.... „विभज्य ... , ... अथ मदनसजनीवनः-- = ` पुरे वि ववां व अथ दिन्पामृतरसः-- मृते क योर्यत्वा ... ~ दाोषपिभ्यो.... भिक्षु... .... „भिक्ष... त्वं स्फोट्काशच पि. हितम्‌ ग्धा... कस्त... „~ युर | 3४ पुसं सीप तति ... ; (1३). । + ४.९५. 9९.९१ । >. त ॥ = प्र ष „ ॥ । < । | । | | स्स्ना न „८२5७६ २९.॥] \ ४ 9१९१. ५ 1888. ४१९ ^. र 9 (4 "र" | ` । # इ क ए 1. १, ~ 4 ९२६) रसरलसशु्यस्य शोधनपत्रम्‌ । ` वर्मनीयम्‌। [| सीकरीय्र ( [मर [रर] ष ५५०७7 ५ जन 11 भन शतावयां ¢ „.. | मादयन्ति ति „... |ताप्याष्द शः व = क क ५५. | सथू ध का ` > शातावर्थां १९९१९ | अश्यादन्तं [११ | १०५९. ताप्याश्च ^. रि रसः ०१५१ ०१५९ सकाश तं द्रा ९९० च्ुदधीकं 0 ह वणंनामरानेप्‌... ^^ क्षाभि ५; प्रस्य ११७९ * ११९ 1 र +, पका्देषि .... क्रोधने „+ ,,^^ नेनीपान्पिवजेपेत्‌ .... दिवास्व । तावि ९५१९० १०९९. | सितारक्ष „^ नाऽचित्तीः, लीहशर्छ क 99 ¢ [वि पिज्ञपापिप्प्खीषडं ,.. ५९१९ ९९५९ 1.8.71, 20 त्र ४ || # ५०१५ चु “ : ५०४ ` 4९१९ विषवारिभिः „~ ^^ |खादनु = ^. „५ = „... | गन्धां य... „~ ^ ,.„. सकाशं ^ न र ,... |क्रुद्धकार इवोत्कय्प्‌ ^. ०९ तट्घ्छा ५.१.११. „९ | चेवं वि त ११९११ स्प्ाच््ु + * १९९. ०४१९०. १९०९ ४. कं १ „, वणातायतुप्‌ ... 9 | ९५५९१ सस्य ¢“ १९९ एके देवि ९१०५ ९१९१९ ५ |क्रोपिनि .... :. | र्थंदस्त॒ निवत्तयेत्‌ | ४ दित्रास् "व “९ ९१९ ९ छ क 0:83 र ,... | अथ .विषविद्रावणं प्रतः „(विज्ञा पिषप्परीमूडं , „| * मी ` खीकरणीयम्‌ । 9 & न ~ ११ ५०११ चरेत्‌ «^ ` सपदूर्वपभा | (छू) रसरलसमुच्चयस्य शोधनपतरम्‌ । वैनम्‌ । [ खकरणीयम्‌ | ` [न° [न] १० | वजेनीयम्‌ | | स्वीकरणीयम्‌ । भ ° |° अय विषगिद्रावणोषतः-- | „~ “~ | २९। ६० १ | श मनः ११९० ध विषम्‌ „^ विषम्‌ ॥ ९६ ॥ 11, 9११ अथ सवेनेत्रामयहरा वत्तिः- अथ मदनेनषतिः , विषकतै ^~ „^^, अथ कुष्ठजिद्धेपः-- विष ॥ क 0 1; 3 = ९ 2 „० 9 ==, = = विर. (२८) रसरलसमुचयस्य शधिनपत्रम्‌ । | | स्वीकरणीयम्‌ | वजेनीयम्‌ | कान्ताद्रा ... र षडा णं रसं तिषेजीर्णे त्स्थापये 95४ 6968६ समस्त खपेरे द्वारि गोधुरकषीर ... ता भया... साग्रतारसः | ‰ ८) ^ क न ~= = 0 ७ च = ७ ~ = ~ > © ^ ० > = „= „० = ७ ७ < < ^ ७: ९ (२९१ रसरलसमुचचयस्य शोधनपत्रम्‌ ॥ वजेनीयम्‌ | ` | स्वीकरणीयम्‌ । अ० (शो० प्ररोहपि ^ „न क अ | ३० ५५ भृह्गायः, . “^ “निया ~ -^ ^| ३० ५५ तथुद्रस्ध ,.. ज = समुद्रस्य = | ‰6| ५८ रण्ड... ,.. न „मण्ड, गन ०५ ९ ३०| ५८ वान्वाब्छ . , „^ धान्य. „~. „^ "| ३० ९५८ सपिषा. “ .. "पिशाचा .. ~ „| ३०| ६७ पश्चकणांरीरसं .... „पञ्चकं नीरं रषं... ....| ३० ६८ वाविरे „^ „^ "~वाऽपिके .. „~ „^| ३० ६९ कुषित. .... ~ ..छ्कुच.. ~ „~ „| ‰०| ७९ जीणाम्ट ... ~^ .^^जीर्णास्प .. „^ „^| ‰०| ७५| तराम्‌. ... = „^ ज्लरपपू . = "| ० ७६ विपचेत पु... .... ^. (विपचेत्ततपु ,... „..„ „^^ | ३०| ८० मरवरस ल „^ „^^ मन्यरसत .. .... „~| ३०| ८१ नानेन भ... „~ “नरम . ~ ^| ३०| ८१ अथ वज्नपञ्चररसः- ३० ७९ भेजी ^ ^“ „ „^^ अथ वज्रपञ्चररसः-कषेत्री | ३० ८० अह्कसंमर्देनं ... ...~ .- सङ्खमं मदेन... =... „~| ३०| ९० विपाचितः ... .. „^ विपाचितैः „... ..„ „| ३०| ९५ स शघस्तम्भं „„ „^ युक्रस्तम्भं .. ,„ू | ३०१ | हरेते ^ ५ ५ + हरते च = „^ "^ | २०१०२ १० | © 2 ६9 2 „2 = $ ^ 9 १ ९9 © ६9 9 ॐ = = = 9 = १ नवमाध्यायपतिपादितयन्वविवावरिः । स्वदमीयन्नम्‌ २ दोरायन्लम्‌ १ . पातनायन्लम्‌ ६. १ नवमाध्यायभतिपाद्वितयन्ल्धित्रावयिः। (५ ् + | (~ ल (8 6, 4 ५ £ [८ ४, ^ (1 । । 6 २ इ ^ ९) ४५६ + 11 ॐ ५: <> 1 9 पा 1 1 मल्क 111 उ नन 3९ -1-{-(- न्थ ॥ ५ (नि १ 555 4. 1 | | 1114 ॥ | ५ । भ. 9 ५ न | २ ९9 (> "95५4 । नश 0५ रणाय न्लब्‌ ( (# (( | भ श १४१ - भवेः त > ५.1 (अ ५ >+ ¶ 16.) अक 9 ॥ ४।॥ (| ष य्‌. 4.4 द 19 भस 00: नारणाय ॥ {1 (=+ 6 "7 ९१८ ^@ ९) 8 (9. ५ । ५9 नवमाध्यायप्रतिपादितयन्त विवा वचिः! [9 ध ४ मवमाध्यायम्रविपादिनयन्तर्ितादलिः | सोमानस्यन्त्रमू ` ५. * प न, ,६. ५ । (. ५५ ॥ > व क. 1 #/ ^“ | | | ॥/ | / । ९ ८/५ (< 4 # १९ | | (001 5 म. नन नि ^ क्र १.५ ` प्रियापरयन्लमू ९ गवः -- ८ 9-क# +¬ ~ नपमाध्यासप्रतिपा दिवयन्ववि ि ताषयिः । हसपाकृसन्लम्‌ १२ न्तम्‌ १४ कवण्य ( न ८ \ ४, ~, 0 ् «^ 45 ् न = ४ 1) ग सन्न त १ ११९ ् ठ ~ २ २ > - "काक्का 4 | क # ॐ ॥ी ॥ च ~ ष ०१ द ० परं ,र ~ > ¦! (२ वक) = द नर १" णो # १ अ क र #- _ = ~ ^ ~ क; ष्‌ |. 4 - <~ 22 {2 |; तक क < ए =, (1) प ~ न्क ् |~. १८८११ १ [-८. न्स भ 3 क ‡ {१ न ५५९९ ----- --- = ~~ ४ ( {> द # ` च~ = ` ~ ~ = > + 1 ०० ०८ ग्थुः भ्यं व १--ट धु र द (7 < # 3 1 * चै | 1 1} । च $ १५१४ 1 ९। ॥ ॥। च ॥ | ॥ ( 4 ॥ ॥ शद । = > 1 १ || 5 ||| || ९ 4 ||| च 0) । || १ 11 | ` 4 0 १ ४ क 1 , ॐ +. [› (० न १ नका 2 < "= 4 भ = । ४ < "ग्नम म ७०० ५०६३७०५ ~ -------- “--~ सकन व # ६. नवमाध्यायग्रतिपारितयन्बविनावयिः; [कयः ु चै [] ॥। [1 # | [ । 4 1. 9 99 4: नकैः = ०» / | 11 ध *+,५, ¢ क ४ “ 1 $ 29; }/ ५०५५ [| क 0 ® ७ क) + 99 > >~ १४ । ध ह (4 [१ \ + 1१. £ क ^. = ५ भ ,८ ०४ [८ 4 ०५ ५४ ५» ¶ [] र ॥ ध ॥ र 1१ = ५ न ४१९ प १.५.१ नी 4 # ५“ ५4 ध + ५ गि ^ ५ भ ॥ १ ` ॥ „व ट पि क 1६. न = । # + न ५ ¶ > भ # ~ # र नि 2) [| ७५ <= 9 ॥ २.2. [वीभि रि २, ५.४५९ = यो + ८९००८ २ न ५७ = १८. [1 1, = ) + "कन्व क्यं न धि ५" क तिमे ०७, १५ न ५११ न ० ॥ ५११ नवमाध्यायपरतिपारितयन्लविलायरिः| ( .~-१ ~{((, (^ „~ कि ५ (, ५४ 0 -..--4 पारिकायन्वम्र्‌ २१. तियक्पातनयन्लम्‌ 2५ ^ नि त्द्‌ मि = रर नवमाध्यायप्रतिषा दितियन्लविलावरिः । -यरयन्लम्‌ २९ इष्टकायन्छम्‌ २ ` नवमाध्यायमरतिपारितयन्लविवावरिः। दिङ्ुखारूषिषिद्यापरयन्लमू्‌ ९४ डमरुकारव्ययन्सम्‌ २५ ` | ¢ नवमाध्यायप्रतिपादितयन्लविलाविः। नाभियन्लम्‌ २५. नवमाध्यायप्रतिपादितयन्लविल्ाषरिः | धूपयन्समू्‌ २९ तयण ६ | ११ चै ॥ । तिषादिरेयम्तमिलावसि ~+ नवमाध्यायग्र १२ सवस्वयन्लम्‌ ‰ पर्षणी वर्ुलरवस्प अर्चन्द्रससवः कीशेयन्लम्‌ दवितीयं [कः १